Bhagavata-Puranam (Skandhas 1 - 12) Input by ... (contributed by Ulrich Stiehl) CURRENTLY UNDER REVISION! (24.2.2006) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ जन्माद्यस्य यतो ऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट् $ तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत् सूरयः & तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गो ऽमृषा % धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥ BhP_01.01.001 //* धर्मः प्रोज्झितकैतवो ऽत्र परमो निर्मत्सराणां सतां $ वेद्यं वास्तवम् अत्र वस्तु शिवदं तापत्रयोन्मूलनम् & श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः % सद्यो हृद्यवरुध्यते ऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात् ॥ BhP_01.01.002 //* निगमकल्पतरोर्गलितं फलं $ शुकमुखादमृतद्रवसंयुतम् & पिबत भागवतं रसम् आलयं % मुहुरहो रसिका भुवि भावुकाः ॥ BhP_01.01.003 //* नैमिषे ऽनिमिषक्षेत्रे ईशयः शौनकादयः । सत्रं स्वर्गाय लोकाय सहस्रसमम् आसत ॥ BhP_01.01.004 // त एकदा तु मुनयः प्रातर्हुतहुताग्नयः । सत्कृतं सूतम् आसीनं पप्रच्छुरिदम् आदरात् ॥ BhP_01.01.005 // BhP_01.01.006/0 ऋषय ऊचुः त्वया खलु पुराणानि सेतिहासानि चानघ । आख्यातान्यप्यधीतानि धर्मशास्त्राणि यान्युत ॥ BhP_01.01.006 // यानि वेदविदां श्रेष्ठो भगवान् बादरायणः । अन्ये च मुनयः सूत परावरविदो विदुः ॥ BhP_01.01.007 // वेत्थ त्वं सौम्य तत् सर्वं तत्त्वतस्तदनुग्रहात् । ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यम् अप्युत ॥ BhP_01.01.008 // तत्र तत्राञ्जसायुष्मन् भवता यद्विनिश्चितम् । पुंसाम् एकान्ततः श्रेयस्तन् नः शंसितुम् अर्हसि ॥ BhP_01.01.009 // प्रायेणाल्पायुषः सभ्य कलावस्मिन् युगे जनाः । मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः ॥ BhP_01.01.010 // भूरीणि भूरिकर्माणि श्रोतव्यानि विभागशः । अतः साधो ऽत्र यत् सारं समुद्धृत्य मनीषया । ब्रूहि भद्राय भूतानां येनात्मा सुप्रसीदति ॥ BhP_01.01.011 // सूत जानासि भद्रं ते भगवान् सात्वतां पतिः । देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया ॥ BhP_01.01.012 // तन् नः शुष्रूषमाणानाम् अर्हस्यङ्गानुवर्णितुम् । यस्यावतारो भूतानां क्षेमाय च भवाय च ॥ BhP_01.01.013 // आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् । ततः सद्यो विमुच्येत यद्बिभेति स्वयं भयम् ॥ BhP_01.01.014 // यत्पादसंश्रयाः सूत मुनयः प्रशमायनाः । सद्यः पुनन्त्युपस्पृष्टाः स्वर्धुन्यापो ऽनुसेवया ॥ BhP_01.01.015 // को वा भगवतस्तस्य पुण्यश्लोकेड्यकर्मणः । शुद्धिकामो न शृणुयाद्यशः कलिमलापहम् ॥ BhP_01.01.016 // तस्य कर्माण्युदाराणि परिगीतानि सूरिभिः । ब्रूहि नः श्रद्दधानानां लीलया दधतः कलाः ॥ BhP_01.01.017 // अथाख्याहि हरेर्धीमन्न् अवतारकथाः शुभाः । ईला विदधतः स्वैरम् ईश्वरस्यात्ममायया ॥ BhP_01.01.018 // वयं तु न वितृप्याम उत्तमश्लोकविक्रमे । यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे ॥ BhP_01.01.019 // कृतवान् किल कर्माणि सह रामेण केशवः । अतिमर्त्यानि भगवान् गूढः कपटमानुषः ॥ BhP_01.01.020 // कलिम् आगतम् आज्ञाय क्षेत्रे ऽस्मिन् वैष्णवे वयम् । आसीना दीर्घसत्रेण कथायां सक्षणा हरेः ॥ BhP_01.01.021 // त्वं नः सन्दर्शितो धात्रा दुस्तरं निस्तितीर्षताम् । कलिं सत्त्वहरं पुंसां कर्णधार इवार्णवम् ॥ BhP_01.01.022 // ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्मवर्मणि । स्वां काष्ठाम् अधुनोपेते धर्मः कं शरणं गतः ॥ BhP_01.01.023 // BhP_01.02.001/0 व्यास उवाच इति सम्प्रश्नसंहृष्टो विप्राणां रौमहर्शणिः । प्रतिपूज्य वचस्तेशां प्रवक्तुम् उपचक्रमे ॥ BhP_01.02.001 // BhP_01.02.002/0 सूत उवाच यं प्रव्रजन्तम् अनुपेतम् अपेतकृत्यं द्वैपायनो विरहकातर आजुहाव । पुत्रेति तन्मयतया तरवो ऽभिनेदुस् तं सर्वभूतहृदयं मुनिम् आनतो ऽस्मि ॥ BhP_01.02.002 // यः स्वानुभावम् अखिलश्रुतिसारम् एकम् अध्यात्मदीपम् अतितितीर्षतां तमो ऽन्धम् । संसारिणां करुणयाह पुराणगुह्यं तं व्याससूनुम् उपयामि गुरुं मुनीनाम् ॥ BhP_01.02.003 // नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयम् उदीरयेत् ॥ BhP_01.02.004 // मुनयः साधु पृष्टो ऽहं भवद्भिर्लोकमङ्गलम् । यत् कृतः कृष्णसम्प्रश्नो येनात्मा सुप्रसीदति ॥ BhP_01.02.005 // स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे । अहइतुक्यप्रतिहता ययात्मा सुप्रसीदति ॥ BhP_01.02.006 // वासुदेवे भगवति भक्तियोगः प्रयोजितः । जनयत्याशु वैराग्यं ज्ञानं च यदहइतुकम् ॥ BhP_01.02.007 // धर्मः स्वनुष्ठितः पुंसां विष्वक्सेनकथासु यः । नोत्पादयेद्यदि रतिं श्रम एव हि केवलम् ॥ BhP_01.02.008 // धर्मस्य ह्यापवर्ग्यस्य नार्थो ऽर्थायोपकल्पते । नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः ॥ BhP_01.02.009 // कामस्य नेन्द्रियप्रीतिर्लाभो जीवेत यावता । जीवस्य तत्त्वजिज्ञासा नार्थो यश्चेह कर्मभिः ॥ BhP_01.02.010 // वदन्ति तत् तत्त्वविदस्तत्त्वं यज् ज्ञानम् अद्वयम् । ब्रह्मेति परमात्मेति भगवान् इति शब्द्यते ॥ BhP_01.02.011 // तच् छ्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया । पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतगृहीतया ॥ BhP_01.02.012 // अतः पुम्भिर्द्विजश्रेष्ठा वर्णाश्रमविभागशः । स्वनुष्ठितस्य धर्मस्य संसिद्धिर्हरितोषणम् ॥ ॥ BhP_01.02.013 // // तस्मादेकेन मनसा भगवान् सात्वतां पतिः । श्रोतव्यः कीर्तितव्यश्च ध्येयः पूज्यश्च नित्यदा ॥ BhP_01.02.014 // यदनुध्यासिना युक्ताः कर्मग्रन्थिनिबन्धनम् । छिन्दन्ति कोविदास्तस्य को न कुर्यात् कथारतिम् ॥ BhP_01.02.015 // शुश्रूषोः श्रद्दधानस्य वासुदेवकथारुचिः । स्यान् महत्सेवया विप्राः पुण्यतीर्थनिषेवणात् ॥ BhP_01.02.016 // शृण्वतां स्वकथाः कृष्णः पुण्यश्रवणकीर्तनः । हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत्सताम् ॥ BhP_01.02.017 // नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया । भगवत्युत्तमश्लोके भक्तिर्भवति नैष्ठिकी ॥ BhP_01.02.018 // तदा रजस्तमोभावाः कामलोभादयश्च ये । चेत एतैरनाविद्धं स्थितं सत्त्वे प्रसीदति ॥ BhP_01.02.019 // एवं प्रसन्नमनसो भगवद्भक्तियोगतः । भगवत्तत्त्वविज्ञानं मुक्तसङ्गस्य जायते ॥ BhP_01.02.020 // भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ॥ BhP_01.02.021 // अतो वै कवयो नित्यं भक्तिं परमया मुदा । वासुदेवे भगवति कुर्वन्त्यात्मप्रसादनीम् ॥ BhP_01.02.022 // सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर् युक्तः परमपुरुष एक इहास्य धत्ते । स्थित्यादये हरिविरिञ्चिहरेति संज्ञाः श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः ॥ BhP_01.02.023 // पार्थिवाद्दारुणो धूमस्तस्मादग्निस्त्रयीमयः । तमसस्तु रजस्तस्मात् सत्त्वं यद्ब्रह्मदर्शनम् ॥ BhP_01.02.024 // भेजिरे मुनयो ऽथाग्रे भगवन्तम् अधोक्षजम् । सत्त्वं विशुद्धं क्षेमाय कल्पन्ते ये ऽनु तान् इह ॥ BhP_01.02.025 // मुमुक्षवो घोररूपान् हित्वा भूतपतीन् अथ । नारायणकलाः शान्ता भजन्ति ह्यनसूयवः ॥ BhP_01.02.026 // रजस्तमःप्रकृतयः समशीला भजन्ति वै । पितृभूतप्रजेशादीन् श्रियैश्वर्यप्रजेप्सवः ॥ BhP_01.02.027 // वासुदेवपरा वेदा वासुदेवपरा मखाः । वासुदेवपरा योग वासुदेवपराः क्रियाः ॥ BhP_01.02.028 // वासुदेवपरं ज्ञानं वासुदेवपरं तपः । वासुदेवपरो धर्मो वासुदेवपरा गतिः ॥ BhP_01.02.029 // स एवेदं ससर्जाग्रे भगवान् आत्ममायया । सदसद्रूपया चासौ गुणमयागुणो विभुः ॥ BhP_01.02.030 // तया विलसितेष्वेषु गुणेषु गुणवान् इव । अन्तःप्रविष्ट आभाति विज्ञानेन विजृम्भितः ॥ BhP_01.02.031 // यथा ह्यवहितो वह्निर्दारुष्वेकः स्वयोनिषु । नानेव भाति विश्वात्मा भूतेषु च तथा पुमान् ॥ BhP_01.02.032 // असौ गुणमयैर्भावैर्भूतसूक्ष्मेन्द्रियात्मभिः । स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान् ॥ BhP_01.02.033 // भावयत्येष सत्त्वेन लोकान् वै लोकभावनः । लीलावतारानुरतो देवतिर्यङ्नरादिषु ॥ BhP_01.02.034 // BhP_01.03.001/0 सूत उवाच जगृहे पौरुषं रूपं भगवान् महदादिभिः । सम्भूतं षोडशकलम् आदौ लोकसिसृक्षया ॥ BhP_01.03.001 // यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः । नाभिह्रदाम्बुजादासीद्ब्रह्मा विश्वसृजां पतिः ॥ BhP_01.03.002 // यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः । तद्वै भगवतो रूपं विशुद्धं सत्त्वम् ऊर्जितम् ॥ BhP_01.03.003 // पश्यन्त्यदो रूपम् अदभ्रचक्षुषा सहस्रपादोरुभुजाननाद्भुतम् । सहस्रमूर्धश्रवणाक्षिनासिकं सहस्रमौल्यम्बरकुण्डलोल्लसत् ॥ BhP_01.03.004 // एतन् नानावताराणां निधानं बीजम् अव्ययम् । यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः ॥ BhP_01.03.005 // स एव प्रथमं देवः कौमारं सर्गम् आश्रितः । चचार दुश्चरं ब्रह्मा ब्रह्मचर्यम् अखण्डितम् ॥ BhP_01.03.006 // द्वितीयं तु भवायास्य रसातलगतां महीम् । उद्धरिष्यन्न् उपादत्त यज्ञेशः सौकरं वपुः ॥ BhP_01.03.007 // तृतीयम् ऋषिसर्गं वै देवर्षित्वम् उपेत्य सः । तन्त्रं सात्वतम् आचष्ट नैष्कर्म्यं कर्मणां यतः ॥ BhP_01.03.008 // तुर्ये धर्मकलासर्गे नरनारायणावृषी । भूत्वात्मोपशमोपेतम् अकरोद्दुश्चरं तपः ॥ BhP_01.03.009 // पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् । प्रोवाचासुरये साङ्ख्यं तत्त्वग्रामविनिर्णयम् ॥ BhP_01.03.010 // षष्ठम् अत्रेरपत्यत्वं वृतः प्राप्तो ऽनसूयया । आन्वीक्षिकीम् अलर्काय प्रह्लादादिभ्य ऊचिवान् ॥ BhP_01.03.011 // ततः सप्तम आकूत्यां रुचेर्यज्ञो ऽभ्यजायत । स यामाद्यैः सुरगणैरपात् स्वायम्भुवान्तरम् ॥ BhP_01.03.012 // अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः । दर्शयन् वर्त्म धीराणां सर्वाश्रमनमस्कृतम् ॥ BhP_01.03.013 // ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः । दुग्धेमाम् ओषधीर्विप्रास्तेनायं स उशत्तमः ॥ BhP_01.03.014 // रूपं स जगृहे मात्स्यं चाक्षुषोदधिसम्प्लवे । नाव्यारोप्य महीमय्याम् अपाद्वैवस्वतं मनुम् ॥ BhP_01.03.015 // सुरासुराणाम् उदधिं मथ्नतां मन्दराचलम् । दध्रे कमठरूपेण पृष्ठ एकादशे विभुः ॥ BhP_01.03.016 // धान्वन्तरं द्वादशमं त्रयोदशमम् एव च । अपाययत् सुरान् अन्यान् मोहिन्या मोहयन् स्त्रिया ॥ BhP_01.03.017 // चतुर्दशं नारसिंहं बिभ्रद्दैत्येन्द्रम् ऊर्जितम् । ददार करजैरूरावेरकां कटकृद्यथा ॥ BhP_01.03.018 // पञ्चदशं वामनकं कृत्वागादध्वरं बलेः । पदत्रयं याचमानः प्रत्यादित्सुस्त्रिपिष्टपम् ॥ BhP_01.03.019 // अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान् । त्रिःसप्तकृत्वः कुपितो निःक्षत्राम् अकरोन् महीम् ॥ BhP_01.03.020 // ततः सप्तदशे जातः सत्यवत्यां पराशरात् । चक्रे वेदतरोः शाखा दृष्ट्वा पुंसो ऽल्पमेधसः ॥ BhP_01.03.021 // नरदेवत्वम् आपन्नः सुरकार्यचिकीर्षया । समुद्रनिग्रहादीनि चक्रे वीर्याण्यतः परम् ॥ BhP_01.03.022 // एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी । रामकृष्णाविति भुवो भगवान् अहरद्भरम् ॥ BhP_01.03.023 // ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् । बुद्धो नाम्नाञ्जनसुतः कीकटेषु भविष्यति ॥ BhP_01.03.024 // अथासौ युगसन्ध्यायां दस्युप्रायेषु राजसु । जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पतिः ॥ BhP_01.03.025 // अवतारा ह्यसङ्ख्येया हरेः सत्त्वनिधेर्द्विजाः । यथाविदासिनः कुल्याः सरसः स्युः सहस्रशः ॥ BhP_01.03.026 // ऋषयो मनवो देवा मनुपुत्रा महौजसः । कलाः सर्वे हरेरेव सप्रजापतयः स्मृताः ॥ BhP_01.03.027 // एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् । इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे ॥ BhP_01.03.028 // जन्म गुह्यं भगवतो य एतत् प्रयतो नरः । सायं प्रातर्गृणन् भक्त्या दुःखग्रामाद्विमुच्यते ॥ BhP_01.03.029 // एतद्रूपं भगवतो ह्यरूपस्य चिदात्मनः । मायागुणैर्विरचितं महदादिभिरात्मनि ॥ BhP_01.03.030 // यथा नभसि मेघौघो रेणुर्वा पार्थिवो ऽनिले । एवं द्रष्टरि दृश्यत्वम् आरोपितम् अबुद्धिभिः ॥ BhP_01.03.031 // अतः परं यदव्यक्तम् अव्यूढगुणबृंहितम् । अदृष्टाश्रुतवस्तुत्वात् स जीवो यत् पुनर्भवः ॥ BhP_01.03.032 // यत्रेमे सदसद्रूपे प्रतिषिद्धे स्वसंविदा । अविद्ययात्मनि कृते इति तद्ब्रह्मदर्शनम् ॥ BhP_01.03.033 // यद्येषोपरता देवी माया वैशारदी मतिः । सम्पन्न एवेति विदुर्महिम्नि स्वे महीयते ॥ BhP_01.03.034 // एवं च जन्मानि कर्माणि ह्यकर्तुरजनस्य च । वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पतेः ॥ BhP_01.03.035 // स वा इदं विश्वम् अमोघलीलः सृजत्यवत्यत्ति न सज्जते ऽस्मिन् । भूतेषु चान्तर्हित आत्मतन्त्रः षाड्वर्गिकं जिघ्रति षड्गुणेशः ॥ BhP_01.03.036 // न चास्य कश्चिन् निपुणेन धातुर् अवैति जन्तुः कुमनीष ऊतीः । नामानि रूपाणि मनोवचोभिः सन्तन्वतो नटचर्याम् इवाज्ञः ॥ BhP_01.03.037 // स वेद धातुः पदवीं परस्य दुरन्तवीर्यस्य रथाङ्गपाणेः । यो ऽमायया सन्ततयानुवृत्त्या भजेत तत्पादसरोजगन्धम् ॥ BhP_01.03.038 // अथेह धन्या भगवन्त इत्थं यद्वासुदेवे ऽखिललोकनाथे । कुर्वन्ति सर्वात्मकम् आत्मभावं न यत्र भूयः परिवर्त उग्रः ॥ BhP_01.03.039 // इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् । उत्तमश्लोकचरितं चकार भगवान् ऋषिः ॥ BhP_01.03.040 // निःश्रेयसाय लोकस्य धन्यं स्वस्त्ययनं महत् । तदिदं ग्राहयाम् आससुतम् आत्मवतां वरम् ॥ BhP_01.03.041 // सर्ववेदेतिहासानां सारं सारं समुद्धृतम् । स तु संश्रावयाम् आसमहाराजं परीक्षितम् ॥ BhP_01.03.042 // प्रायोपविष्टं गङ्गायां परीतं परमर्षिभिः । कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह ॥ BhP_01.03.043 // कलौ नष्टदृशाम् एष पुराणार्को ऽधुनोदितः । तत्र कीर्तयतो विप्रा विप्रर्षेर्भूरितेजसः ॥ BhP_01.03.044 // अहं चाध्यगमं तत्र निविष्टस्तदनुग्रहात् । सो ऽहं वः श्रावयिष्यामि यथाधीतं यथामति ॥ BhP_01.03.045 // BhP_01.04.001/0 व्यास उवाच इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्रिणाम् । वृद्धः कुलपतिः सूतं बह्वृचः शौनको ऽब्रवीत् ॥ BhP_01.04.001 // BhP_01.04.002/0 शौनक उवाच सूत सूत महाभाग वद नो वदतां वर । कथां भागवतीं पुण्यां यदाह भगव्ठछुकः ॥ BhP_01.04.002 // कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना । कुतः सञ्चोदितः कृष्णः कृतवान् संहितां मुनिः ॥ BhP_01.04.003 // तस्य पुत्रो महायोगी समदृङ् निर्विकल्पकः । एकान्तमतिरुन्निद्रो गूढो मूढ इवेयते ॥ BhP_01.04.004 // दृष्ट्वानुयान्तम् ऋषिम् आत्मजम् अप्यनग्नं देव्यो ह्रिया परिदधुर्न सुतस्य चित्रम् । तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति स्त्रीपुम्भिदा न तु सुतस्य विविक्तदृष्टेः ॥ BhP_01.04.005 // कथम् आलक्षितः पौरैः सम्प्राप्तः कुरुजाङ्गलान् । उन्मत्तमूकजडवद्विचरन् गजसाह्वये ॥ BhP_01.04.006 // कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह । संवादः समभूत् तात यत्रैषा सात्वती श्रुतिः ॥ BhP_01.04.007 // स गोदोहनमात्रं हि गृहेषु गृहमेधिनाम् । अवेक्षते महाभागस्तीर्थीकुर्वंस्तदाश्रमम् ॥ BhP_01.04.008 // अभिमन्युसुतं सूत प्राहुर्भागवतोत्तमम् । तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि नः ॥ BhP_01.04.009 // स सम्राट् कस्य वा हेतोः पाण्डूनां मानवर्धनः । प्रायोपविष्टो गङ्गायाम् अनादृत्याधिराट्श्रियम् ॥ BhP_01.04.010 // नमन्ति यत्पादनिकेतम् आत्मनः शिवाय हानीय धनानि शत्रवः । कथं स वीरः श्रियम् अङ्ग दुस्त्यजां युवैषतोत्स्रष्टुम् अहो सहासुभिः ॥ BhP_01.04.011 // शिवाय लोकस्य भवाय भूतये य उत्तमश्लोकपरायणा जनाः । जीवन्ति नात्मार्थम् असौ पराश्रयं मुमोच निर्विद्य कुतः कलेवरम् ॥ BhP_01.04.012 // तत् सर्वं नः समाचक्ष्व पृष्टो यदिह किञ्चन । मन्ये त्वां विषये वाचां स्नातम् अन्यत्र छान्दसात् ॥ BhP_01.04.013 // BhP_01.04.014/0 सूत उवाच द्वापरे समनुप्राप्ते तृतीये युगपर्यये । जातः पराशराद्योगी वासव्यां कलया हरेः ॥ BhP_01.04.014 // स कदाचित् सरस्वत्या उपस्पृश्य जलं शुचिः । विविक्त एक आसीन उदिते रविमण्डले ॥ BhP_01.04.015 // परावरज्ञः स ऋषिः कालेनाव्यक्तरंहसा । युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे ॥ BhP_01.04.016 // भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम् । अश्रद्दधानान् निःसत्त्वान् दुर्मेधान् ह्रसितायुषः ॥ BhP_01.04.017 // दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुषा । सर्ववर्णाश्रमाणां यद्दध्यौ हितम् अमोघदृक् ॥ BhP_01.04.018 // चातुर्होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम् । व्यदधाद्यज्ञसन्तत्यै वेदम् एकं चतुर्विधम् ॥ BhP_01.04.019 // ऋग्यजुःसामाथर्वाख्या वेदाश्चत्वार उद्धृताः । इतिहासपुराणं च पञ्चमो वेद उच्यते ॥ BhP_01.04.020 // तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः । वैशम्पायन एवैको निष्णातो यजुषाम् उत ॥ BhP_01.04.021 // अथर्वाङ्गिरसाम् आसीत् सुमन्तुर्दारुणो मुनिः । इतिहासपुराणानां पिता मे रोमहर्षणः ॥ BhP_01.04.022 // त एत ऋषयो वेदं स्वं स्वं व्यस्यन्न् अनेकधा । शिष्यैः प्रशिष्यैस्तच्छिष्यैर्वेदास्ते शाखिनो ऽभवन् ॥ BhP_01.04.023 // त एव वेदा दुर्मेधैर्धार्यन्ते पुरुषैर्यथा । एवं चकार भगवान् व्यासः कृपणवत्सलः ॥ BhP_01.04.024 // स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा । कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह । इति भारतम् आख्यानं कृपया मुनिना कृतम् ॥ BhP_01.04.025 // एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः । सर्वात्मकेनापि यदा नातुष्यद्धृदयं ततः ॥ BhP_01.04.026 // नातिप्रसीदद्धृदयः सरस्वत्यास्तटे शुचौ । वितर्कयन् विविक्तस्थ इदं चोवाच धर्मवित् ॥ BhP_01.04.027 // धृतव्रतेन हि मया छन्दांसि गुरवो ऽग्नयः । मानिता निर्व्यलीकेन गृहीतं चानुशासनम् ॥ BhP_01.04.028 // भारतव्यपदेशेन ह्याम्नायार्थश्च प्रदर्शितः । दृश्यते यत्र धर्मादि स्त्रीशूद्रादिभिरप्युत ॥ BhP_01.04.029 // तथापि बत मे दैह्यो ह्यात्मा चैवात्मना विभुः । असम्पन्न इवाभाति ब्रह्मवर्चस्य सत्तमः ॥ BhP_01.04.030 // किं वा भागवता धर्मा न प्रायेण निरूपिताः । प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः ॥ BhP_01.04.031 // तस्यैवं खिलम् आत्मानं मन्यमानस्य खिद्यतः । कृष्णस्य नारदो ऽभ्यागादाश्रमं प्राग् उदाहृतम् ॥ BhP_01.04.032 // तम् अभिज्ञाय सहसा प्रत्युत्थायागतं मुनिः । पूजयाम् आस विधिवन् नारदं सुरपूजितम् ॥ BhP_01.04.033 // BhP_01.05.001/0 सूत उवाच अथ तं सुखम् आसीन उपासीनं बृहच्छ्रवाः । देवर्षिः प्राह विप्रर्षिं वीणापाणिः स्मयन्न् इव ॥ BhP_01.05.001 // BhP_01.05.002/0 नारद उवाच पाराशर्य महाभाग भवतः कच्चिदात्मना । परितुष्यति शारीर आत्मा मानस एव वा ॥ BhP_01.05.002 // जिज्ञासितं सुसम्पन्नम् अपि ते महदद्भुतम् । कृतवान् भारतं यस्त्वं सर्वार्थपरिबृंहितम् ॥ BhP_01.05.003 // जिज्ञासितम् अधीतं च ब्रह्म यत् तत् सनातनम् । तथापि शोचस्यात्मानम् अकृतार्थ इव प्रभो ॥ BhP_01.05.004 // BhP_01.05.005/0 व्यास उवाच अस्त्येव मे सर्वम् इदं त्वयोक्तं तथापि नात्मा परितुष्यते मे । तन्मूलम् अव्यक्तम् अगाधबोधं पृच्छामहे त्वात्मभवात्मभूतम् ॥ BhP_01.05.005 // स वै भवान् वेद समस्तगुह्यम् उपासितो यत् पुरुषः पुराणः । परावरेशो मनसैव विश्वं सृजत्यवत्यत्ति गुणैरसङ्गः ॥ BhP_01.05.006 // त्वं पर्यटन्न् अर्क इव त्रिलोकीम् अन्तश्चरो वायुरिवात्मसाक्षी । परावरे ब्रह्मणि धर्मतो व्रतैः स्नातस्य मे न्यूनम् अलं विचक्ष्व ॥ BhP_01.05.007 // BhP_01.05.008/0 श्रीनारद उवाच भवतानुदितप्रायं यशो भगवतो ऽमलम् । येनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम् ॥ BhP_01.05.008 // यथा धर्मादयश्चार्था मुनिवर्यानुकीर्तिताः । न तथा वासुदेवस्य महिमा ह्यनुवर्णितः ॥ BhP_01.05.009 // न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित् । तद्वायसं तीर्थम् उशन्ति मानसा न यत्र हंसा निरमन्त्युशिक्क्षयाः ॥ BhP_01.05.010 // तद्वाग्विसर्गो जनताघविप्लवो यस्मिन् प्रतिश्लोकम् अबद्धवत्यपि । नामान्यनन्तस्य यशो ऽङ्कितानि यत् शृण्वन्ति गायन्ति गृणन्ति साधवः ॥ BhP_01.05.011 // नैष्कर्म्यम् अप्यच्युतभाववर्जितं न शोभते ज्ञानम् अलं निरञ्जनम् । कुतः पुनः शश्वदभद्रम् ईश्वरे न चार्पितं कर्म यदप्यकारणम् ॥ BhP_01.05.012 // अथो महाभाग भवान् अमोघदृक् शुचिश्रवाः सत्यरतो धृतव्रतः । उरुक्रमस्याखिलबन्धमुक्तये समाधिनानुस्मर तद्विचेष्टितम् ॥ BhP_01.05.013 // ततो ऽन्यथा किञ्चन यद्विवक्षतः पृथग् दृशस्तत्कृतरूपनामभिः । न कर्हिचित् क्वापि च दुःस्थिता मतिर् लभेत वाताहतनौरिवास्पदम् ॥ BhP_01.05.014 // जुगुप्सितं धर्मकृते ऽनुशासतः स्वभावरक्तस्य महान् व्यतिक्रमः । यद्वाक्यतो धर्म इतीतरः स्थितो न मन्यते तस्य निवारणं जनः ॥ BhP_01.05.015 // विचक्षणो ऽस्यार्हति वेदितुं विभोर् अनन्तपारस्य निवृत्तितः सुखम् । प्रवर्तमानस्य गुणैरनात्मनस् ततो भवान् दर्शय चेष्टितं विभोः ॥ BhP_01.05.016 // त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेर् भजन्न् अपक्वो ऽथ पतेत् ततो यदि । यत्र क्व वाभद्रम् अभूदमुष्य किं को वार्थ आप्तो ऽभजतां स्वधर्मतः ॥ BhP_01.05.017 // तस्यैव हेतोः प्रयतेत कोविदो न लभ्यते यद्भ्रमताम् उपर्यधः । तल् लभ्यते दुःखवदन्यतः सुखं कालेन सर्वत्र गभीररंहसा ॥ BhP_01.05.018 // न वै जनो जातु कथञ्चनाव्रजेन् मुकुन्दसेव्यन्यवदङ्ग संसृतिम् । स्मरन् मुकुन्दाङ्घ्र्युपगूहनं पुनर् विहातुम् इच्छेन् न रसग्रहो जनः ॥ BhP_01.05.019 // इदं हि विश्वं भगवान् इवेतरो यतो जगत्स्थाननिरोधसम्भवाः । तद्धि स्वयं वेद भवांस्तथापि ते प्रादेशमात्रं भवतः प्रदर्शितम् ॥ BhP_01.05.020 // त्वम् आत्मनात्मानम् अवेह्यमोघदृक् परस्य पुंसः परमात्मनः कलाम् । अजं प्रजातं जगतः शिवाय तन् महानुभावाभ्युदयो ऽधिगण्यताम् ॥ BhP_01.05.021 // इदं हि पुंसस्तपसः श्रुतस्य वा स्विष्टस्य सूक्तस्य च बुद्धिदत्तयोः । अविच्युतो ऽर्थः कविभिर्निरूपितो यदुत्तमश्लोकगुणानुवर्णनम् ॥ BhP_01.05.022 // अहं पुरातीतभवे ऽभवं मुने दास्यास्तु कस्याश्चन वेदवादिनाम् । निरूपितो बालक एव योगिनां शुश्रूषणे प्रावृषि निर्विविक्षताम् ॥ BhP_01.05.023 // ते मय्यपेताखिलचापले ऽर्भके दान्ते ऽधृतक्रीडनके ऽनुवर्तिनि । चक्रुः कृपां यद्यपि तुल्यदर्शनाः शुश्रूषमाणे मुनयो ऽल्पभाषिणि ॥ BhP_01.05.024 // उच्छिष्टलेपान् अनुमोदितो द्विजैः सकृत् स्म भुञ्जे तदपास्तकिल्बिषः । एवं प्रवृत्तस्य विशुद्धचेतसस् तद्धर्म एवात्मरुचिः प्रजायते ॥ BhP_01.05.025 // तत्रान्वहं कृष्णकथाः प्रगायताम् अनुग्रहेणाशृणवं मनोहराः । ताः श्रद्धया मे ऽनुपदं विशृण्वतः प्रियश्रवस्यङ्ग ममाभवद्रुचिः ॥ BhP_01.05.026 // तस्मिंस्तदा लब्धरुचेर्महामते प्रियश्रवस्यस्खलिता मतिर्मम । ययाहम् एतत् सदसत् स्वमायया पश्ये मयि ब्रह्मणि कल्पितं परे ॥ BhP_01.05.027 // इत्थं शरत्प्रावृषिकावृतू हरेर् विशृण्वतो मे ऽनुसवं यशो ऽमलम् । सङ्कीर्त्यमानं मुनिभिर्महात्मभिर् भक्तिः प्रवृत्तात्मरजस्तमोपहा ॥ BhP_01.05.028 // तस्यैवं मे ऽनुरक्तस्य प्रश्रितस्य हतैनसः । श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च ॥ BhP_01.05.029 // ज्ञानं गुह्यतमं यत् तत् साक्षाद्भगवतोदितम् । अन्ववोचन् गमिष्यन्तः कृपया दीनवत्सलाः ॥ BhP_01.05.030 // येनैवाहं भगवतो वासुदेवस्य वेधसः । मायानुभावम् अविदं येन गच्छन्ति तत्पदम् ॥ BhP_01.05.031 // एतत् संसूचितं ब्रह्मंस्तापत्रयचिकित्सितम् । यदीश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥ BhP_01.05.032 // आमयो यश्च भूतानां जायते येन सुव्रत । तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम् ॥ BhP_01.05.033 // एवं नृणां क्रियायोगाः सर्वे संसृतिहेतवः । त एवात्मविनाशाय कल्पन्ते कल्पिताः परे ॥ BhP_01.05.034 // यदत्र क्रियते कर्म भगवत्परितोषणम् । ज्ञानं यत् तदधीनं हि भक्तियोगसमन्वितम् ॥ BhP_01.05.035 // कुर्वाणा यत्र कर्माणि भगवच्छिक्षयासकृत् । गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च ॥ BhP_01.05.036 // ओं नमो भगवते तुभ्यं वासुदेवाय धीमहि । प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥ BhP_01.05.037 // इति मूर्त्यभिधानेन मन्त्रमूर्तिम् अमूर्तिकम् । यजते यज्ञपुरुषं स सम्यग् दर्शनः पुमान् ॥ BhP_01.05.038 // इमं स्वनिगमं ब्रह्मन्न् अवेत्य मदनुष्ठितम् । अदान् मे ज्ञानम् ऐश्वर्यं स्वस्मिन् भावं च केशवः ॥ BhP_01.05.039 // त्वम् अप्यदभ्रश्रुत विश्रुतं विभोः समाप्यते येन विदां बुभुत्सितम् । प्राख्याहि दुःखैर्मुहुरर्दितात्मनां सङ्क्लेशनिर्वाणम् उशन्ति नान्यथा ॥ BhP_01.05.040 // BhP_01.06.001/0 सूत उवाच एवं निशम्य भगवान् देवर्षेर्जन्म कर्म च । भूयः पप्रच्छ तं ब्रह्मन् व्यासः सत्यवतीसुतः ॥ BhP_01.06.001 // BhP_01.06.002/0 व्यास उवाच भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिस्तव । वर्तमानो वयस्याद्ये ततः किम् अकरोद्भवान् ॥ BhP_01.06.002 // स्वायम्भुव कया वृत्त्या वर्तितं ते परं वयः । कथं चेदम् उदस्राक्षीः काले प्राप्ते कलेवरम् ॥ BhP_01.06.003 // प्राक्कल्पविषयाम् एतां स्मृतिं ते मुनिसत्तम । न ह्येष व्यवधात् काल एष सर्वनिराकृतिः ॥ BhP_01.06.004 // BhP_01.06.005/0 नारद उवाच भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिर्मम । वर्तमानो वयस्याद्ये तत एतदकारषम् ॥ BhP_01.06.005 // एकात्मजा मे जननी योषिन् मूढा च किङ्करी । मय्यात्मजे ऽनन्यगतौ चक्रे स्नेहानुबन्धनम् ॥ BhP_01.06.006 // सास्वतन्त्रा न कल्पासीद्योगक्षेमं ममेच्छती । ईशस्य हि वशे लोको योषा दारुमयी यथा ॥ BhP_01.06.007 // अहं च तद्ब्रह्मकुले ऊषिवांस्तदुपेक्षया । दिग्देशकालाव्युत्पन्नो बालकः पञ्चहायनः ॥ BhP_01.06.008 // एकदा निर्गतां गेहाद्दुहन्तीं निशि गां पथि । सर्पो ऽदशत् पदा स्पृष्टः कृपणां कालचोदितः ॥ BhP_01.06.009 // तदा तदहम् ईशस्य भक्तानां शम् अभीप्सतः । अनुग्रहं मन्यमानः प्रातिष्ठं दिशम् उत्तराम् ॥ BhP_01.06.010 // स्फीत्ठजनपदांस्तत्र पुरग्रामव्रजाकरान् । खेटखर्वटवाटीश्च वनान्युपवनानि च ॥ BhP_01.06.011 // चित्रधातुविचित्राद्रीन् इभभग्नभुजद्रुमान् । जलाशय्ठछिवजलान् नलिनीः सुरसेविताः ॥ BhP_01.06.012 // चित्रस्वनैः पत्ररथैर्विभ्रमद्भ्रमरश्रियः । नलवेणुशरस्तन्ब कुशकीचकगह्वरम् ॥ BhP_01.06.013 // एक एवातियातो ऽहम् अद्राक्षं विपिनं महत् । घोरं प्रतिभयाकारं व्यालोलूकशिवाजिरम् ॥ BhP_01.06.014 // परिश्रान्तेन्द्रियात्माहं तृट्परीतो बुभुक्षितः । स्नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गतश्रमः ॥ BhP_01.06.015 // तस्मिन् निर्मनुजे ऽरण्ये पिप्पलोपस्थ आश्रितः । आत्मनात्मानम् आत्मस्थं यथाश्रुतम् अचिन्तयम् ॥ BhP_01.06.016 // ध्यायतश्चरणाम्भोजं भावनिर्जितचेतसा । औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन् मे शनैर्हरिः ॥ BhP_01.06.017 // प्रेमातिभरनिर्भिन्न पुलकाङ्गो ऽतिनिर्वृतः । आनन्दसम्प्लवे लीनो नापश्यम् उभयं मुने ॥ BhP_01.06.018 // रूपं भगवतो यत् तन् मनःकान्तं शुचापहम् । अपश्यन् सहसोत्तस्थे वैक्लव्याद्दुर्मना इव ॥ BhP_01.06.019 // दिदृक्षुस्तदहं भूयः प्रणिधाय मनो हृदि । वीक्षमाणो ऽपि नापश्यम् अवितृप्त इवातुरः ॥ BhP_01.06.020 // एवं यतन्तं विजने माम् आहागोचरो गिराम् । गम्भीरश्लक्ष्णया वाचा शुचः प्रशमयन्न् इव ॥ BhP_01.06.021 // हन्तास्मिञ् जन्मनि भवान् मा मां द्रष्टुम् इहार्हति । अविपक्वकषायाणां दुर्दर्शो ऽहं कुयोगिनाम् ॥ BhP_01.06.022 // सकृद्यद्दर्शितं रूपम् एतत् कामाय ते ऽनघ । मत्कामः शनकैः साधु सर्वान् मुञ्चति हृच्छयान् ॥ BhP_01.06.023 // सत्सेवयादीर्घयापि जाता मयि दृढा मतिः । हित्वावद्यम् इमं लोकं गन्ता मज्जनताम् असि ॥ BhP_01.06.024 // मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित् । प्रजासर्गनिरोधे ऽपि स्मृतिश्च मदनुग्रहात् ॥ BhP_01.06.025 // एतावदुक्त्वोपरराम तन् महद् भूतं नभोलिङ्गम् अलिङ्गम् ईश्वरम् । अहं च तस्मै महतां महीयसे शीर्ष्णावनामं विदधे ऽनुकम्पितः ॥ BhP_01.06.026 // नामान्यनन्तस्य हतत्रपः पठन् गुह्यानि भद्राणि कृतानि च स्मरन् । गां पर्यटंस्तुष्टमना गतस्पृहः कालं प्रतीक्षन् विमदो विमत्सरः ॥ BhP_01.06.027 // एवं कृष्णमतेर्ब्रह्मन् नासक्तस्यामलात्मनः । कालः प्रादुरभूत् काले तडित् सौदामनी यथा ॥ BhP_01.06.028 // प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् । आरब्धकर्मनिर्वाणो न्यपतत् पाञ्चभौतिकः ॥ BhP_01.06.029 // कल्पान्त इदम् आदाय शयाने ऽम्भस्युदन्वतः । शिशयिषोरनुप्राणं विविशे ऽन्तरहं विभोः ॥ BhP_01.06.030 // सहस्रयुगपर्यन्ते उत्थायेदं सिसृक्षतः । मरीचिमिश्रा ऋषयः प्राणेभ्यो ऽहं च जज्ञिरे ॥ BhP_01.06.031 // अन्तर्बहिश्च लोकांस्त्रीन् पर्येम्यस्कन्दितव्रतः । अनुग्रहान् महाविष्णोरविघातगतिः क्वचित् ॥ BhP_01.06.032 // देवदत्ताम् इमां वीणां स्वरब्रह्मविभूषिताम् । मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम् ॥ BhP_01.06.033 // प्रगायतः स्ववीर्याणि तीर्थपादः प्रियश्रवाः । आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ BhP_01.06.034 // एतद्ध्यातुरचित्तानां मात्रास्पर्शेच्छया मुहुः । भवसिन्धुप्लवो दृष्टो हरिचर्यानुवर्णनम् ॥ BhP_01.06.035 // यमादिभिर्योगपथैः कामलोभहतो मुहुः । मुकुन्दसेवया यद्वत् तथात्माद्धा न शाम्यति ॥ BhP_01.06.036 // सर्वं तदिदम् आख्यातं यत् पृष्टो ऽहं त्वयानघ । जन्मकर्मरहस्यं मे भवतश्चात्मतोषणम् ॥ BhP_01.06.037 // BhP_01.06.038/0 सूत उवाच एवं सम्भाष्य भगवान् नारदो वासवीसुतम् । आमन्त्र्य वीणां रणयन् ययौ यादृच्छिको मुनिः ॥ BhP_01.06.038 // अहो देवर्षिर्धन्यो ऽयं यत्कीर्तिं शार्ङ्गधन्वनः । गायन् माद्यन्न् इदं तन्त्र्या रमयत्यातुरं जगत् ॥ BhP_01.06.039 // BhP_01.07.001/0 शौनक उवाच निर्गते नारदे सूत भगवान् बादरायणः । श्रुतवांस्तदभिप्रेतं ततः किम् अकरोद्विभुः ॥ BhP_01.07.001 // BhP_01.07.002/0 सूत उवाच ब्रह्मनद्यां सरस्वत्याम् आश्रमः पश्चिमे तटे । शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनः ॥ BhP_01.07.002 // तस्मिन् स्व आश्रमे व्यासो बदरीषण्डमण्डिते । आसीनो ऽप उपस्पृश्य प्रणिदध्यौ मनः स्वयम् ॥ BhP_01.07.003 // भक्तियोगेन मनसि सम्यक् प्रणिहिते ऽमले । अपश्यत् पुरुषं पूर्णं मायां च तदपाश्रयम् ॥ BhP_01.07.004 // यया सम्मोहितो जीव आत्मानं त्रिगुणात्मकम् । परो ऽपि मनुते ऽनर्थं तत्कृतं चाभिपद्यते ॥ BhP_01.07.005 // अनर्थोपशमं साक्षाद्भक्तियोगम् अधोक्षजे । लोकस्याजानतो विद्वांश्चक्रे सात्वतसंहिताम् ॥ BhP_01.07.006 // यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे । भक्तिरुत्पद्यते पुंसः शोकमोहभयापहा ॥ BhP_01.07.007 // स संहितां भागवतीं कृत्वानुक्रम्य चात्मजम् । शुकम् अध्यापयाम् आस निवृत्तिनिरतं मुनिः ॥ BhP_01.07.008 // BhP_01.07.009/0 शौनक उवाच स वै निवृत्तिनिरतः सर्वत्रोपेक्षको मुनिः । कस्य वा बृहतीम् एताम् आत्मारामः समभ्यसत् ॥ BhP_01.07.009 // BhP_01.07.010/0 सूत उवाच आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे । कुर्वन्त्यहइतुकीं भक्तिम् इत्थम्भूतगुणो हरिः ॥ BhP_01.07.010 // हरेर्गुणाक्षिप्तमतिर्भगवान् बादरायणिः । अध्यगान् महदाख्यानं नित्यं विष्णुजनप्रियः ॥ BhP_01.07.011 // परीक्षितो ऽथ राजर्षेर्जन्मकर्मविलापनम् । संस्थां च पाण्डुपुत्राणां वक्ष्ये कृष्णकथोदयम् ॥ BhP_01.07.012 // यदा मृधे कौरवसृञ्जयानां वीरेष्वथो वीरगतिं गतेषु । वृकोदराविद्धगदाभिमर्श भग्नोरुदण्डे धृतराष्ट्रपुत्रे ॥ BhP_01.07.013 // भर्तुः प्रियं द्रौणिरिति स्म पश्यन् कृष्णासुतानां स्वपतां शिरांसि । उपाहरद्विप्रियम् एव तस्य जुगुप्सितं कर्म विगर्हयन्ति ॥ BhP_01.07.014 // माता शिशूनां निधनं सुतानां निशम्य घोरं परितप्यमाना । तदारुदद्वाष्पकलाकुलाक्षी तां सान्त्वयन्न् आह किरीटमाली ॥ BhP_01.07.015 // तदा शुचस्ते प्रमृजामि भद्रे यद्ब्रह्मबन्धोः शिर आततायिनः । गाण्डीवमुक्तैर्विशिखैरुपाहरे त्वाक्रम्य यत् स्नास्यसि दग्धपुत्रा ॥ BhP_01.07.016 // इति प्रियां वल्गुविचित्रजल्पैः स सान्त्वयित्वाच्युतमित्रसूतः । अन्वाद्रवद्दंशित उग्रधन्वा कपिध्वजो गुरुपुत्रं रथेन ॥ BhP_01.07.017 // तम् आपतन्तं स विलक्ष्य दूरात् कुमारहोद्विग्नमना रथेन । पराद्रवत् प्राणपरीप्सुरुर्व्यां यावद्गमं रुद्रभयाद्यथा कः ॥ BhP_01.07.018 // यदाशरणम् आत्मानम् ऐक्षत श्रान्तवाजिनम् । अस्त्रं ब्रह्मशिरो मेने आत्मत्राणं द्विजात्मजः ॥ BhP_01.07.019 // अथोपस्पृश्य सलिलं सन्दधे तत् समाहितः । अजानन्न् अपि संहारं प्राणकृच्छ्र उपस्थिते ॥ BhP_01.07.020 // ततः प्रादुष्कृतं तेजः प्रचण्डं सर्वतो दिशम् । प्राणापदम् अभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह ॥ BhP_01.07.021 // BhP_01.07.022/0 अर्जुन उवाच कृष्ण कृष्ण महाबाहो भक्तानाम् अभयङ्कर । त्वम् एको दह्यमानानाम् अपवर्गो ऽसि संसृतेः ॥ BhP_01.07.022 // त्वम् आद्यः पुरुषः साक्षादीश्वरः प्रकृतेः परः । मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि ॥ BhP_01.07.023 // स एव जीवलोकस्य मायामोहितचेतसः । विधत्से स्वेन वीर्येण श्रेयो धर्मादिलक्षणम् ॥ BhP_01.07.024 // तथायं चावतारस्ते भुवो भारजिहीर्षया । स्वानां चानन्यभावानाम् अनुध्यानाय चासकृत् ॥ BhP_01.07.025 // किम् इदं स्वित् कुतो वेति देवदेव न वेद्म्यहम् । सर्वतो मुखम् आयाति तेजः परमदारुणम् ॥ BhP_01.07.026 // BhP_01.07.027/0 श्रीभगवान् उवाच वेत्थेदं द्रोणपुत्रस्य ब्राह्मम् अस्त्रं प्रदर्शितम् । नैवासौ वेद संहारं प्राणबाध उपस्थिते ॥ BhP_01.07.027 // न ह्यस्यान्यतमं किञ्चिदस्त्रं प्रत्यवकर्शनम् । जह्यस्त्रतेज उन्नद्धम् अस्त्रज्ञो ह्यस्त्रतेजसा ॥ BhP_01.07.028 // BhP_01.07.029/0 सूत उवाच श्रुत्वा भगवता प्रोक्तं फाल्गुनः परवीरहा । स्पृष्ट्वापस्तं परिक्रम्य ब्राह्मं ब्राह्मास्त्रं सन्दधे ॥ BhP_01.07.029 // संहत्यान्योन्यम् उभयोस्तेजसी शरसंवृते । आवृत्य रोदसी खं च ववृधाते ऽर्कवह्निवत् ॥ BhP_01.07.030 // दृष्ट्वास्त्रतेजस्तु तयोस्त्रील् लोकान् प्रदहन् महत् । दह्यमानाः प्रजाः सर्वाः सांवर्तकम् अमंसत ॥ BhP_01.07.031 // प्रजोपद्रवम् आलक्ष्य लोकव्यतिकरं च तम् । मतं च वासुदेवस्य सञ्जहारार्जुनो द्वयम् ॥ BhP_01.07.032 // तत आसाद्य तरसा दारुणं गौतमीसुतम् । बबन्धामर्षताम्राक्षः पशुं रशनया यथा ॥ BhP_01.07.033 // शिबिराय निनीषन्तं रज्ज्वा बद्ध्वा रिपुं बलात् । प्राहार्जुनं प्रकुपितो भगवान् अम्बुजेक्षणः ॥ BhP_01.07.034 // मैनं पार्थार्हसि त्रातुं ब्रह्मबन्धुम् इमं जहि । यो ऽसावनागसः सुप्तान् अवधीन् निशि बालकान् ॥ BhP_01.07.035 // मत्तं प्रमत्तम् उन्मत्तं सुप्तं बालं स्त्रियं जडम् । प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित् ॥ BhP_01.07.036 // स्वप्राणान् यः परप्राणैः प्रपुष्णात्यघृणः खलः । तद्वधस्तस्य हि श्रेयो यद्दोषाद्यात्यधः पुमान् ॥ BhP_01.07.037 // प्रतिश्रुतं च भवता पाञ्चाल्यै शृण्वतो मम । आहरिष्ये शिरस्तस्य यस्ते मानिनि पुत्रहा ॥ BhP_01.07.038 // तदसौ वध्यतां पाप आतताय्यात्मबन्धुहा । भर्तुश्च विप्रियं वीर कृतवान् कुलपांसनः ॥ BhP_01.07.039 // BhP_01.07.040/0 सूत उवाच एवं परीक्षता धर्मं पार्थः कृष्णेन चोदितः । नैच्छद्धन्तुं गुरुसुतं यद्यप्यात्महनं महान् ॥ BhP_01.07.040 // अथोपेत्य स्वशिबिरं गोविन्दप्रियसारथिः । न्यवेदयत् तं प्रियायै शोचन्त्या आत्मजान् हतान् ॥ BhP_01.07.041 // तथाहृतं पशुवत् पाशबद्धम् अवाङ्मुखं कर्मजुगुप्सितेन । निरीक्ष्य कृष्णापकृतं गुरोः सुतं वामस्वभावा कृपया ननाम च ॥ BhP_01.07.042 // उवाच चासहन्त्यस्य बन्धनानयनं सती । मुच्यतां मुच्यताम् एष ब्राह्मणो नितरां गुरुः ॥ BhP_01.07.043 // सरहस्यो धनुर्वेदः सविसर्गोपसंयमः । अस्त्रग्रामश्च भवता शिक्षितो यदनुग्रहात् ॥ BhP_01.07.044 // स एष भगवान् द्रोणः प्रजारूपेण वर्तते । तस्यात्मनो ऽर्धं पत्न्यास्ते नान्वगाद्वीरसूः कृपी ॥ BhP_01.07.045 // तद्धर्मज्ञ महाभाग भवद्भिर्गौरवं कुलम् । वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यम् अभीक्ष्णशः ॥ BhP_01.07.046 // मा रोदीदस्य जननी गौतमी पतिदेवता । यथाहं मृतवत्सार्ता रोदिम्यश्रुमुखी मुहुः ॥ BhP_01.07.047 // यैः कोपितं ब्रह्मकुलं राजन्यैरजितात्मभिः । तत् कुलं प्रदहत्याशु सानुबन्धं शुचार्पितम् ॥ BhP_01.07.048 // BhP_01.07.049/0 सूत उवाच धर्म्यं न्याय्यं सकरुणं निर्व्यलीकं समं महत् । राजा धर्मसुतो राज्ञ्याःप्रत्यनन्दद्वचो द्विजाः ॥ BhP_01.07.049 // नकुलः सहदेवश्च युयुधानो धनञ्जयः । भगवान् देवकीपुत्रो ये चान्ये याश्च योषितः ॥ BhP_01.07.050 // तत्राहामर्षितो भीमस्तस्य श्रेयान् वधः स्मृतः । न भर्तुर्नात्मनश्चार्थे यो ऽहन् सुप्तान् शिशून् वृथा ॥ BhP_01.07.051 // निशम्य भीमगदितं द्रौपद्याश्च चतुर्भुजः । आलोक्य वदनं सख्युरिदम् आह हसन्न् इव ॥ BhP_01.07.052 // BhP_01.07.053/0 श्रीभगवान् उवाच ब्रह्मबन्धुर्न हन्तव्य आततायी वधार्हणः । मयैवोभयम् आम्नातं परिपाह्यनुशासनम् ॥ BhP_01.07.053 // कुरु प्रतिश्रुतं सत्यं यत् तत् सान्त्वयता प्रियाम् । प्रियं च भीमसेनस्य पाञ्चाल्या मह्यम् एव च ॥ BhP_01.07.054 // BhP_01.07.055/0 सूत उवाच अर्जुनः सहसाज्ञाय हरेर्हार्दम् अथासिना । मणिं जहार मूर्धन्यं द्विजस्य सहमूर्धजम् ॥ BhP_01.07.055 // विमुच्य रशनाबद्धं बालहत्याहतप्रभम् । तेजसा मणिना हीनं शिबिरान् निरयापयत् ॥ BhP_01.07.056 // वपनं द्रविणादानं स्थानान् निर्यापणं तथा । एष हि ब्रह्मबन्धूनां वधो नान्यो ऽस्ति दैहिकः ॥ BhP_01.07.057 // पुत्रशोकातुराः सर्वे पाण्डवाः सह कृष्णया । स्वानां मृतानां यत् कृत्यं चक्रुर्निर्हरणादिकम् ॥ BhP_01.07.058 // BhP_01.08.001/0 सूत उवाच अथ ते सम्परेतानां स्वानाम् उदकम् इच्छताम् । दातुं सकृष्णा गङ्गायां पुरस्कृत्य ययुः स्त्रियः ॥ BhP_01.08.001 // ते निनीयोदकं सर्वे विलप्य च भृशं पुनः । आप्लुता हरिपादाब्जरजःपूतसरिज्जले ॥ BhP_01.08.002 // तत्रासीनं कुरुपतिं धृतराष्ट्रं सहानुजम् । गान्धारीं पुत्रशोकार्तां पृथां कृष्णां च माधवः ॥ BhP_01.08.003 // सान्त्वयाम् आस मुनिभिर्हतबन्धूञ् शुचार्पितान् । भूतेषु कालस्य गतिं दर्शयन् न प्रतिक्रियाम् ॥ BhP_01.08.004 // साधयित्वाजातशत्रोः स्वं राज्यं कितवैर्हृतम् । घातयित्वासतो राज्ञः कचस्पर्शक्षतायुषः ॥ BhP_01.08.005 // याजयित्वाश्वमेधैस्तं त्रिभिरुत्तमकल्पकैः । तद्यशः पावनं दिक्षु शतमन्योरिवातनोत् ॥ BhP_01.08.006 // आमन्त्र्य पाण्डुपुत्रांश्च शैनेयोद्धवसंयुतः । द्वैपायनादिभिर्विप्रैः पूजितैः प्रतिपूजितः ॥ BhP_01.08.007 // गन्तुं कृतमतिर्ब्रह्मन् द्वारकां रथम् आस्थितः । उपलेभे ऽभिधावन्तीम् उत्तरां भयविह्वलाम् ॥ BhP_01.08.008 // BhP_01.08.009/0 उत्तरोवाच पाहि पाहि महायोगिन् देवदेव जगत्पते । नान्यं त्वदभयं पश्ये यत्र मृत्युः परस्परम् ॥ BhP_01.08.009 // अभिद्रवति माम् ईश शरस्तप्तायसो विभो । कामं दहतु मां नाथ मा मे गर्भो निपात्यताम् ॥ BhP_01.08.010 // BhP_01.08.011/0 सूत उवाच उपधार्य वचस्तस्या भगवान् भक्तवत्सलः । अपाण्डवम् इदं कर्तुं द्रौणेरस्त्रम् अबुध्यत ॥ BhP_01.08.011 // तर्ह्येवाथ मुनिश्रेष्ठ पाण्डवाः पञ्च सायकान् । आत्मनो ऽभिमुखान् दीप्तान् आलक्ष्यास्त्राण्युपाददुः ॥ BhP_01.08.012 // व्यसनं वीक्ष्य तत् तेषाम् अनन्यविषयात्मनाम् । सुदर्शनेन स्वास्त्रेण स्वानां रक्षां व्यधाद्विभुः ॥ BhP_01.08.013 // अन्तःस्थः सर्वभूतानाम् आत्मा योगेश्वरो हरिः । स्वमाययावृणोद्गर्भं वैराट्याः कुरुतन्तवे ॥ BhP_01.08.014 // यद्यप्यस्त्रं ब्रह्मशिरस्त्वमोघं चाप्रतिक्रियम् । वैष्णवं तेज आसाद्य समशाम्यद्भृगूद्वह ॥ BhP_01.08.015 // मा मंस्था ह्येतदाश्चर्यं सर्वाश्चर्यमये ञ्च्युते । य इदं मायया देव्या सृजत्यवति हन्त्यजः ॥ BhP_01.08.016 // ब्रह्मतेजोविनिर्मुक्तैरात्मजैः सह कृष्णया । प्रयाणाभिमुखं कृष्णम् इदम् आह पृथा सती ॥ BhP_01.08.017 // BhP_01.08.018/0 कुन्त्युवाच नमस्ये पुरुषं त्वाद्यम् ईश्वरं प्रकृतेः परम् । अलक्ष्यं सर्वभूतानाम् अन्तर्बहिरवस्थितम् ॥ BhP_01.08.018 // मायाजवनिकाच्छन्नम् अज्ञाधोक्षजम् अव्ययम् । न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा ॥ BhP_01.08.019 // तथा परमहंसानां मुनीनाम् अमलात्मनाम् । भक्तियोगविधानार्थं कथं पश्येम हि स्त्रियः ॥ BhP_01.08.020 // कृष्णाय वासुदेवाय देवकीनन्दनाय च । नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥ BhP_01.08.021 // नमः पङ्कजनाभाय नमः पङ्कजमालिने । नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥ BhP_01.08.022 // यथा हृषीकेश खलेन देवकी कंसेन रुद्धातिचिरं शुचार्पिता । विमोचिताहं च सहात्मजा विभो त्वयैव नाथेन मुहुर्विपद्गणात् ॥ BhP_01.08.023 // विषान् महाग्नेः पुरुषाददर्शनाद् असत्सभाया वनवासकृच्छ्रतः । मृधे मृधे ऽनेकमहारथास्त्रतो द्रौण्यस्त्रतश्चास्म हरे ऽभिरक्षिताः ॥ BhP_01.08.024 // विपदः सन्तु ताः शश्वत् तत्र तत्र जगद्गुरो । भवतो दर्शनं यत् स्यादपुनर्भवदर्शनम् ॥ BhP_01.08.025 // जन्मैश्वर्यश्रुतश्रीभिरेधमानमदः पुमान् । नैवार्हत्यभिधातुं वै त्वाम् अकिञ्चनगोचरम् ॥ BhP_01.08.026 // नमो ऽकिञ्चनवित्ताय निवृत्तगुणवृत्तये । आत्मारामाय शान्ताय कैवल्यपतये नमः ॥ BhP_01.08.027 // मन्ये त्वां कालम् ईशानम् अनादिनिधनं विभुम् । समं चरन्तं सर्वत्र भूतानां यन् मिथः कलिः ॥ BhP_01.08.028 // न वेद कश्चिद्भगवंश्चिकीर्षितं तवेहमानस्य नृणां विडम्बनम् । न यस्य कश्चिद्दयितो ऽस्ति कर्हिचिद् द्वेष्यश्च यस्मिन् विषमा मतिर्नृणाम् ॥ BhP_01.08.029 // जन्म कर्म च विश्वात्मन्न् अजस्याकर्तुरात्मनः । तिर्यङ्नॄषिषु यादःसु तदत्यन्तविडम्बनम् ॥ BhP_01.08.030 // गोप्याददे त्वयि कृतागसि दाम तावद् या ते दशाश्रुकलिलाञ्जनसम्भ्रमाक्षम् । वक्त्रं निनीय भयभावनया स्थितस्य सा मां विमोहयति भीरपि यद्बिभेति ॥ BhP_01.08.031 // केचिदाहुरजं जातं पुण्यश्लोकस्य कीर्तये । यदोः प्रियस्यान्ववाये मलयस्येव चन्दनम् ॥ BhP_01.08.032 // अपरे वसुदेवस्य देवक्यां याचितो ऽभ्यगात् । अजस्त्वम् अस्य क्षेमाय वधाय च सुरद्विषाम् ॥ BhP_01.08.033 // भारावतारणायान्ये भुवो नाव इवोदधौ । सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थितः ॥ BhP_01.08.034 // भवे ऽस्मिन् क्लिश्यमानानाम् अविद्याकामकर्मभिः । श्रवणस्मरणार्हाणि करिष्यन्न् इति केचन ॥ BhP_01.08.035 // शृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः स्मरन्ति नन्दन्ति तवेहितं जनाः । त एव पश्यन्त्यचिरेण तावकं भवप्रवाहोपरमं पदाम्बुजम् ॥ BhP_01.08.036 // अप्यद्य नस्त्वं स्वकृतेहित प्रभो जिहाससि स्वित् सुहृदो ऽनुजीविनः । येषां न चान्यद्भवतः पदाम्बुजात् परायणं राजसु योजितांहसाम् ॥ BhP_01.08.037 // के वयं नामरूपाभ्यां यदुभिः सह पाण्डवाः । भवतो ऽदर्शनं यर्हि हृषीकाणाम् इवेशितुः ॥ BhP_01.08.038 // नेयं शोभिष्यते तत्र यथेदानीं गदाधर । त्वत्पदैरङ्किता भाति स्वलक्षणविलक्षितैः ॥ BhP_01.08.039 // इमे जनपदाः स्वृद्धाः सुपक्वौषधिवीरुधः । वनाद्रिनद्युदन्वन्तो ह्येधन्ते तव वीक्षितैः ॥ BhP_01.08.040 // अथ विश्वेश विश्वात्मन् विश्वमूर्ते स्वकेषु मे । स्नेहपाशम् इमं छिन्धि दृढं पाण्डुषु वृष्णिषु ॥ BhP_01.08.041 // त्वयि मे ऽनन्यविषया मतिर्मधुपते ऽसकृत् । रतिम् उद्वहतादद्धा गङ्गेवौघम् उदन्वति ॥ BhP_01.08.042 // श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिध्रुग् राजन्यवंशदहनानपवर्गवीर्य । गोविन्द गोद्विजसुरार्तिहरावतार योगेश्वराखिलगुरो भगवन् नमस्ते ॥ BhP_01.08.043 // BhP_01.08.044/0 सूत उवाच पृथयेत्थं कलपदैः परिणूताखिलोदयः । मन्दं जहास वैकुण्ठो मोहयन्न् इव मायया ॥ BhP_01.08.044 // तां बाढम् इत्युपामन्त्र्य प्रविश्य गजसाह्वयम् । स्त्रियश्च स्वपुरं यास्यन् प्रेम्णा राज्ञा निवारितः ॥ BhP_01.08.045 // व्यासाद्यैरीश्वरेहाज्ञैः कृष्णेनाद्भुतकर्मणा । प्रबोधितो ऽपीतिहासैर्नाबुध्यत शुचार्पितः ॥ BhP_01.08.046 // आह राजा धर्मसुतश्चिन्तयन् सुहृदां वधम् । प्राकृतेनात्मना विप्राः स्नेहमोहवशं गतः ॥ BhP_01.08.047 // अहो मे पश्यताज्ञानं हृदि रूढं दुरात्मनः । पारक्यस्यैव देहस्य बह्व्यो मे ऽक्षौहिणीर्हताः ॥ BhP_01.08.048 // बालद्विजसुहृन्मित्र पितृभ्रातृगुरुद्रुहः । न मे स्यान् निरयान् मोक्षो ह्यपि वर्षायुतायुतैः ॥ BhP_01.08.049 // नैनो राज्ञः प्रजाभर्तुर्धर्मयुद्धे वधो द्विषाम् । इति मे न तु बोधाय कल्पते शासनं वचः ॥ BhP_01.08.050 // स्त्रीणां मद्धतबन्धूनां द्रोहो यो ऽसाविहोत्थितः । कर्मभिर्गृहमेधीयैर्नाहं कल्पो व्यपोहितुम् ॥ BhP_01.08.051 // यथा पङ्केन पङ्काम्भः सुरया वा सुराकृतम् । भूतहत्यां तथैवैकां न यज्ञैर्मार्ष्टुम् अर्हति ॥ BhP_01.08.052 // BhP_01.09.001/0 सूत उवाच इति भीतः प्रजाद्रोहात् सर्वधर्मविवित्सया । ततो विनशनं प्रागाद्यत्र देवव्रतो ऽपतत् ॥ BhP_01.09.001 // तदा ते भ्रातरः सर्वे सदश्वैः स्वर्णभूषितैः । अन्वगच्छन् रथैर्विप्रा व्यासधौम्यादयस्तथा ॥ BhP_01.09.002 // भगवान् अपि विप्रर्षे रथेन सधनञ्जयः । स तैर्व्यरोचत नृपः कुवेर इव गुह्यकैः ॥ BhP_01.09.003 // दृष्ट्वा निपतितं भूमौ दिवश्च्युतम् इवामरम् । प्रणेमुः पाण्डवा भीष्मं सानुगाः सह चक्रिणा ॥ BhP_01.09.004 // तत्र ब्रह्मर्षयः सर्वे देवर्षयश्च सत्तम । राजर्षयश्च तत्रासन् द्रष्टुं भरतपुङ्गवम् ॥ BhP_01.09.005 // पर्वतो नारदो धौम्यो भगवान् बादरायणः । बृहदश्वो भरद्वाजः सशिष्यो रेणुकासुतः ॥ BhP_01.09.006 // वसिष्ठ इन्द्रप्रमदस्त्रितो गृत्समदो ऽसितः । कक्षीवान् गौतमो ऽत्रिश्च कौशिको ऽथ सुदर्शनः ॥ BhP_01.09.007 // अन्ये च मुनयो ब्रह्मन् ब्रह्मरातादयो ऽमलाः । शिष्यैरुपेता आजग्मुः कश्यपाङ्गिरसादयः ॥ BhP_01.09.008 // तान् समेतान् महाभागान् उपलभ्य वसूत्तमः । पूजयाम् आस धर्मज्ञो देशकालविभागवित् ॥ BhP_01.09.009 // कृष्णं च तत्प्रभावज्ञ आसीनं जगदीश्वरम् । हृदिस्थं पूजयाम् आस माययोपात्तविग्रहम् ॥ BhP_01.09.010 // पाण्डुपुत्रान् उपासीनान् प्रश्रयप्रेमसङ्गतान् । अभ्याचष्टानुरागाश्रैरन्धीभूतेन चक्षुषा ॥ BhP_01.09.011 // अहो कष्टम् अहो ऽन्याय्यं यद्यूयं धर्मनन्दनाः । जीवितुं नार्हथ क्लिष्टं विप्रधर्माच्युताश्रयाः ॥ BhP_01.09.012 // संस्थिते ऽतिरथे पाण्डौ पृथा बालप्रजा वधूः । युष्मत्कृते बहून् क्लेशान् प्राप्ता तोकवती मुहुः ॥ BhP_01.09.013 // सर्वं कालकृतं मन्ये भवतां च यदप्रियम् । सपालो यद्वशे लोको वायोरिव घनावलिः ॥ BhP_01.09.014 // यत्र धर्मसुतो राजा गदापाणिर्वृकोदरः । कृष्णो ऽस्त्री गाण्डिवं चापं सुहृत् कृष्णस्ततो विपत् ॥ BhP_01.09.015 // न ह्यस्य कर्हिचिद्राजन् पुमान् वेद विधित्सितम् । यद्विजिज्ञासया युक्ता मुह्यन्ति कवयो ऽपि हि ॥ BhP_01.09.016 // तस्मादिदं दैवतन्त्रं व्यवस्य भरतर्षभ । तस्यानुविहितो ऽनाथा नाथ पाहि प्रजाः प्रभो ॥ BhP_01.09.017 // एष वै भगवान् साक्षादाद्यो नारायणः पुमान् । मोहयन् मायया लोकं गूढश्चरति वृष्णिषु ॥ BhP_01.09.018 // अस्यानुभावं भगवान् वेद गुह्यतमं शिवः । देवर्षिर्नारदः साक्षाद्भगवान् कपिलो नृप ॥ BhP_01.09.019 // यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् । अकरोः सचिवं दूतं सौहृदादथ सारथिम् ॥ BhP_01.09.020 // सर्वात्मनः समदृशो ह्यद्वयस्यानहङ्कृतेः । तत्कृतं मतिवैषम्यं निरवद्यस्य न क्वचित् ॥ BhP_01.09.021 // तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम् । यन् मे ऽसूंस्त्यजतः साक्षात् कृष्णो दर्शनम् आगतः ॥ BhP_01.09.022 // भक्त्यावेश्य मनो यस्मिन् वाचा यन्नाम कीर्तयन् । त्यजन् कलेवरं योगी मुच्यते कामकर्मभिः ॥ BhP_01.09.023 // स देवदेवो भगवान् प्रतीक्षतां कलेवरं यावदिदं हिनोम्यहम् । प्रसन्नहासारुणलोचनोल्लसन् मुखाम्बुजो ध्यानपथश्चतुर्भुजः ॥ BhP_01.09.024 // BhP_01.09.025/0 सूत उवाच युधिष्ठिरस्तदाकर्ण्य शयानं शरपञ्जरे । अपृच्छद्विविधान् धर्मान् ऋषीणां चानुशृण्वताम् ॥ BhP_01.09.025 // पुरुषस्वभावविहितान् यथावर्णं यथाश्रमम् । वैराग्यरागोपाधिभ्याम् आम्नातोभयलक्षणान् ॥ BhP_01.09.026 // दानधर्मान् राजधर्मान् मोक्षधर्मान् विभागशः । स्त्रीधर्मान् भगवद्धर्मान् समासव्यासयोगतः ॥ BhP_01.09.027 // धर्मार्थकाममोक्षांश्च सहोपायान् यथा मुने । नानाख्यानेतिहासेषु वर्णयाम् आस तत्त्ववित् ॥ BhP_01.09.028 // धर्मं प्रवदतस्तस्य स कालः प्रत्युपस्थितः । यो योगिनश्छन्दमृत्योर्वाञ्छितस्तूत्तरायणः ॥ BhP_01.09.029 // तदोपसंहृत्य गिरः सहस्रणीर् विमुक्तसङ्गं मन आदिपूरुषे । कृष्णे लसत्पीतपटे चतुर्भुजे पुरः स्थिते ऽमीलितदृग् व्यधारयत् ॥ BhP_01.09.030 // विशुद्धया धारणया हताशुभस् तदीक्षयैवाशु गतायुधश्रमः । निवृत्तसर्वेन्द्रियवृत्तिविभ्रमस् तुष्टाव जन्यं विसृजञ् जनार्दनम् ॥ BhP_01.09.031 // BhP_01.09.032/0 श्रीभीष्म उवाच इति मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुङ्गवे विभूम्नि । स्वसुखम् उपगते क्वचिद्विहर्तुं प्रकृतिम् उपेयुषि यद्भवप्रवाहः ॥ BhP_01.09.032 // त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने । वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मे ऽनवद्या ॥ BhP_01.09.033 // युधि तुरगरजोविधूम्रविष्वक् कचलुलितश्रमवार्यलङ्कृतास्ये । मम निशितशरैर्विभिद्यमान त्वचि विलसत्कवचे ऽस्तु कृष्ण आत्मा ॥ BhP_01.09.034 // सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य । स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थसखे रतिर्ममास्तु ॥ BhP_01.09.035 // व्यवहितपृतनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्ध्या । कुमतिम् अहरदात्मविद्यया यश् चरणरतिः परमस्य तस्य मे ऽस्तु ॥ BhP_01.09.036 // स्वनिगमम् अपहाय मत्प्रतिज्ञाम् ऋतम् अधिकर्तुम् अवप्लुतो रथस्थः । धृतरथचरणो ऽभ्ययाच् चलद्गुर् हरिरिव हन्तुम् इभं गतोत्तरीयः ॥ BhP_01.09.037 // शितविशिखहतो विशीर्णदंशः क्षतजपरिप्लुत आततायिनो मे । प्रसभम् अभिससार मद्वधार्थं स भवतु मे भगवान् गतिर्मुकुन्दः ॥ BhP_01.09.038 // विजयरथकुटुम्ब आत्ततोत्रे धृतहयरश्मिनि तच्छ्रियेक्षणीये । भगवति रतिरस्तु मे मुमूर्षोर् यम् इह निरीक्ष्य हता गताः स्वरूपम् ॥ BhP_01.09.039 // ललितगतिविलासवल्गुहास प्रणयनिरीक्षणकल्पितोरुमानाः । कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिम् अगन् किल यस्य गोपवध्वः ॥ BhP_01.09.040 // मुनिगणनृपवर्यसङ्कुले ऽन्तः सदसि युधिष्ठिरराजसूय एषाम् । अर्हणम् उपपेद ईक्षणीयो मम दृशिगोचर एष आविरात्मा ॥ BhP_01.09.041 // तम् इमम् अहम् अजं शरीरभाजां हृदि हृदि धिष्ठितम् आत्मकल्पितानाम् । प्रतिदृशम् इव नैकधार्कम् एकं समधिगतो ऽस्मि विधूतभेदमोहः ॥ BhP_01.09.042 // BhP_01.09.043/0 सूत उवाच कृष्ण एवं भगवति मनोवाग्दृष्टिवृत्तिभिः । आत्मन्यात्मानम् आवेश्य सो ऽन्तःश्वास उपारमत् ॥ BhP_01.09.043 // सम्पद्यमानम् आज्ञाय भीष्मं ब्रह्मणि निष्कले । सर्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये ॥ BhP_01.09.044 // तत्र दुन्दुभयो नेदुर्देवमानववादिताः । शशंसुः साधवो राज्ञां खात् पेतुः पुष्पवृष्टयः ॥ BhP_01.09.045 // तस्य निर्हरणादीनि सम्परेतस्य भार्गव । युधिष्ठिरः कारयित्वा मुहूर्तं दुःखितो ऽभवत् ॥ BhP_01.09.046 // तुष्टुवुर्मुनयो हृष्टाः कृष्णं तद्गुह्यनामभिः । ततस्ते कृष्णहृदयाः स्वाश्रमान् प्रययुः पुनः ॥ BhP_01.09.047 // ततो युधिष्ठिरो गत्वा सहकृष्णो गजाह्वयम् । पितरं सान्त्वयाम् आस गान्धारीं च तपस्विनीम् ॥ BhP_01.09.048 // पित्रा चानुमतो राजा वासुदेवानुमोदितः । चकार राज्यं धर्मेण पितृपैतामहं विभुः ॥ BhP_01.09.049 // BhP_01.10.001/0 शौनक उवाच हत्वा स्वरिक्थस्पृध आततायिनो युधिष्ठिरो धर्मभृतां वरिष्ठः । सहानुजैः प्रत्यवरुद्धभोजनः कथं प्रवृत्तः किम् अकारषीत् ततः ॥ BhP_01.10.001 // BhP_01.10.002/0 सूत उवाच वंशं कुरोर्वंशदवाग्निनिर्हृतं संरोहयित्वा भवभावनो हरिः । निवेशयित्वा निजराज्य ईश्वरो युधिष्ठिरं प्रीतमना बभूव ह ॥ BhP_01.10.002 // निशम्य भीष्मोक्तम् अथाच्युतोक्तं प्रवृत्तविज्ञानविधूतविभ्रमः । शशास गाम् इन्द्र इवाजिताश्रयः परिध्युपान्ताम् अनुजानुवर्तितः ॥ BhP_01.10.003 // कामं ववर्ष पर्जन्यः सर्वकामदुघा मही । सिषिचुः स्म व्रजान् गावः पयसोधस्वतीर्मुदा ॥ BhP_01.10.004 // नद्यः समुद्रा गिरयः सवनस्पतिवीरुधः । फलन्त्योषधयः सर्वाः कामम् अन्वृतु तस्य वै ॥ BhP_01.10.005 // नाधयो व्याधयः क्लेशा दैवभूतात्महेतवः । अजातशत्रावभवन् जन्तूनां राज्ञि कर्हिचित् ॥ BhP_01.10.006 // उषित्वा हास्तिनपुरे मासान् कतिपयान् हरिः । सुहृदां च विशोकाय स्वसुश्च प्रियकाम्यया ॥ BhP_01.10.007 // आमन्त्र्य चाभ्यनुज्ञातः परिष्वज्याभिवाद्य तम् । आरुरोह रथं कैश्चित् परिष्वक्तो ऽभिवादितः ॥ BhP_01.10.008 // सुभद्रा द्रौपदी कुन्ती विराटतनया तथा । गान्धारी धृतराष्ट्रश्च युयुत्सुर्गौतमो यमौ ॥ BhP_01.10.009 // वृकोदरश्च धौम्यश्च स्त्रियो मत्स्यसुतादयः । न सेहिरे विमुह्यन्तो विरहं शार्ङ्गधन्वनः ॥ BhP_01.10.010 // सत्सङ्गान् मुक्तदुःसङ्गो हातुं नोत्सहते बुधः । कीर्त्यमानं यशो यस्य सकृदाकर्ण्य रोचनम् ॥ BhP_01.10.011 // तस्मिन् न्यस्तधियः पार्थाः सहेरन् विरहं कथम् । दर्शनस्पर्शसंलाप शयनासनभोजनैः ॥ BhP_01.10.012 // सर्वे ते ऽनिमिषैरक्षैस्तम् अनु द्रुतचेतसः । वीक्षन्तः स्नेहसम्बद्धा विचेलुस्तत्र तत्र ह ॥ BhP_01.10.013 // न्यरुन्धन्न् उद्गलद्बाष्पम् औत्कण्ठ्याद्देवकीसुते । निर्यात्यगारान् नो ऽभद्रम् इति स्याद्बान्धवस्त्रियः ॥ BhP_01.10.014 // मृदङ्गशङ्खभेर्यश्च वीणापणवगोमुखाः । धुन्धुर्यानकघण्टाद्या नेदुर्दुन्दुभयस्तथा ॥ BhP_01.10.015 // प्रासादशिखरारूढाः कुरुनार्यो दिदृक्षया । ववृषुः कुसुमैः कृष्णं प्रेमव्रीडास्मितेक्षणाः ॥ BhP_01.10.016 // सितातपत्रं जग्राह मुक्तादामविभूषितम् । रत्नदण्डं गुडाकेशः प्रियः प्रियतमस्य ह ॥ BhP_01.10.017 // उद्धवः सात्यकिश्चैव व्यजने परमाद्भुते । विकीर्यमाणः कुसुमै रेजे मधुपतिः पथि ॥ BhP_01.10.018 // अश्रूयन्ताशिषः सत्यास्तत्र तत्र द्विजेरिताः । नानुरूपानुरूपाश्च निर्गुणस्य गुणात्मनः ॥ BhP_01.10.019 // अन्योन्यम् आसीत् सञ्जल्प उत्तमश्लोकचेतसाम् । कौरवेन्द्रपुरस्त्रीणां सर्वश्रुतिमनोहरः ॥ BhP_01.10.020 // स वै किलायं पुरुषः पुरातनो य एक आसीदविशेष आत्मनि । अग्रे गुणेभ्यो जगदात्मनीश्वरे निमीलितात्मन् निशि सुप्तशक्तिषु ॥ BhP_01.10.021 // स एव भूयो निजवीर्यचोदितां स्वजीवमायां प्रकृतिं सिसृक्षतीम् । अनामरूपात्मनि रूपनामनी विधित्समानो ऽनुससार शास्त्रकृत् ॥ BhP_01.10.022 // स वा अयं यत् पदम् अत्र सूरयो जितेन्द्रिया निर्जितमातरिश्वनः । पश्यन्ति भक्त्युत्कलितामलात्मना नन्वेष सत्त्वं परिमार्ष्टुम् अर्हति ॥ BhP_01.10.023 // स वा अयं सख्यनुगीतसत्कथो वेदेषु गुह्येषु च गुह्यवादिभिः । य एक ईशो जगदात्मलीलया सृजत्यवत्यत्ति न तत्र सज्जते ॥ BhP_01.10.024 // यदा ह्यधर्मेण तमोधियो नृपा जीवन्ति तत्रैष हि सत्त्वतः किल । धत्ते भगं सत्यम् ऋतं दयां यशो भवाय रूपाणि दधद्युगे युगे ॥ BhP_01.10.025 // अहो अलं श्लाघ्यतमं यदोः कुलम् अहो अलं पुण्यतमं मधोर्वनम् । यदेष पुंसाम् ऋषभः श्रियः पतिः स्वजन्मना चङ्क्रमणेन चाञ्चति ॥ BhP_01.10.026 // अहो बत स्वर्यशसस्तिरस्करी कुशस्थली पुण्ययशस्करी भुवः । पश्यन्ति नित्यं यदनुग्रहेषितं स्मितावलोकं स्वपतिं स्म यत्प्रजाः ॥ BhP_01.10.027 // नूनं व्रतस्नानहुतादिनेश्वरः समर्चितो ह्यस्य गृहीतपाणिभिः । पिबन्ति याः सख्यधरामृतं मुहुर् व्रजस्त्रियः सम्मुमुहुर्यदाशयाः ॥ BhP_01.10.028 // या वीर्यशुल्केन हृताः स्वयंवरे प्रमथ्य चैद्यप्रमुखान् हि शुष्मिणः । प्रद्युम्नसाम्बाम्बसुतादयो ऽपरा याश्चाहृता भौमवधे सहस्रशः ॥ BhP_01.10.029 // एताः परं स्त्रीत्वम् अपास्तपेशलं निरस्तशौचं बत साधु कुर्वते । यासां गृहात् पुष्करलोचनः पतिर् न जात्वपैत्याहृतिभिर्हृदि स्पृशन् ॥ BhP_01.10.030 // एवंविधा गदन्तीनां स गिरः पुरयोषिताम् । निरीक्षणेनाभिनन्दन् सस्मितेन ययौ हरिः ॥ BhP_01.10.031 // अजातशत्रुः पृतनां गोपीथाय मधुद्विषः । परेभ्यः शङ्कितः स्नेहात् प्रायुङ्क्त चतुरङ्गिणीम् ॥ BhP_01.10.032 // अथ दूरागतान् शौरिः कौरवान् विरहातुरान् । सन्निवर्त्य दृढं स्निग्धान् प्रायात् स्वनगरीं प्रियैः ॥ BhP_01.10.033 // कुरुजाङ्गलपाञ्चालान् शूरसेनान् सयामुनान् । ब्रह्मावर्तं कुरुक्षेत्रं मत्स्यान् सारस्वतान् अथ ॥ BhP_01.10.034 // मरुधन्वम् अतिक्रम्य सौवीराभीरयोः परान् । आनर्तान् भार्गवोपागाच् छ्रान्तवाहो मनाग् विभुः ॥ BhP_01.10.035 // तत्र तत्र ह तत्रत्यैर्हरिः प्रत्युद्यतार्हणः । सायं भेजे दिशं पश्चाद्गविष्ठो गां गतस्तदा ॥ BhP_01.10.036 // BhP_01.11.001/0 सूत उवाच आनर्तान् स उपव्रज्य स्वृद्ध्ठजनपदान् स्वकान् । दध्मौ दरवरं तेषां विषादं शमयन्न् इव ॥ BhP_01.11.001 // स उच्चकाशे धवलोदरो दरो ऽप्युरुक्रमस्याधरशोणशोणिमा । दाध्मायमानः करकञ्जसम्पुटे यथाब्जखण्डे कलहंस उत्स्वनः ॥ BhP_01.11.002 // तम् उपश्रुत्य निनदं जगद्भयभयावहम् । प्रत्युद्ययुः प्रजाः सर्वा भर्तृदर्शनलालसाः ॥ BhP_01.11.003 // तत्रोपनीतबलयो रवेर्दीपम् इवादृताः । आत्मारामं पूर्णकामं निजलाभेन नित्यदा ॥ BhP_01.11.004 // प्रीत्युत्फुल्लमुखाः प्रोचुर्हर्षगद्गदया गिरा । पितरं सर्वसुहृदम् अवितारम् इवार्भकाः ॥ BhP_01.11.005 // नताः स्म ते नाथ सदाङ्घ्रिपङ्कजं विरिञ्चवैरिञ्च्यसुरेन्द्रवन्दितम् । परायणं क्षेमम् इहेच्छतां परं न यत्र कालः प्रभवेत् परः प्रभुः ॥ BhP_01.11.006 // भवाय नस्त्वं भव विश्वभावन त्वम् एव माताथ सुहृत्पतिः पिता । त्वं सद्गुरुर्नः परमं च दैवतं यस्यानुवृत्त्या कृतिनो बभूविम ॥ BhP_01.11.007 // अहो सनाथा भवता स्म यद्वयं त्रैविष्टपानाम् अपि दूरदर्शनम् । प्रेमस्मितस्निग्धनिरीक्षणाननं पश्येम रूपं तव सर्वसौभगम् ॥ BhP_01.11.008 // यर्ह्यम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ सुहृद्दिदृक्षया । तत्राब्दकोटिप्रतिमः क्षणो भवेद् रविं विनाक्ष्णोरिव नस्तवाच्युत ॥ BhP_01.11.009 // कथं वयं नाथ चिरोषिते त्वयि प्रसन्नदृष्ट्याखिलतापशोषणम् । जीवेम ते सुन्दरहासशोभितम् अपश्यमाना वदनं मनोहरम् ॥ BhP_01.11.010 // इति चोदीरिता वाचः प्रजानां भक्तवत्सलः । शृण्वानो ऽनुग्रहं दृष्ट्या वितन्वन् प्राविशत् पुरम् ॥ BhP_01.11.011 // मधुभोजदशार्हार्हकुकुरान्धकवृष्णिभिः । आत्मतुल्यबलैर्गुप्तां नागैर्भोगवतीम् इव ॥ BhP_01.11.012 // सर्वर्तुसर्वविभवपुण्यवृक्षलताश्रमैः । उद्यानोपवनारामैर्वृतपद्माकरश्रियम् ॥ BhP_01.11.013 // गोपुरद्वारमार्गेषु कृतकौतुकतोरणाम् । चित्रध्वजपताकाग्रैरन्तः प्रतिहतातपाम् ॥ BhP_01.11.014 // सम्मार्जितमहामार्ग रथ्यापणकचत्वराम् । सिक्तां गन्धजलैरुप्तां फलपुष्पाक्षताङ्कुरैः ॥ BhP_01.11.015 // द्वारि द्वारि गृहाणां च दध्यक्षतफलेक्षुभिः । अलङ्कृतां पूर्णकुम्भैर्बलिभिर्धूपदीपकैः ॥ BhP_01.11.016 // निशम्य प्रेष्ठम् आयान्तं वसुदेवो महामनाः । अक्रूरश्चोग्रसेनश्च रामश्चाद्भुतविक्रमः ॥ BhP_01.11.017 // प्रद्युम्नश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः । प्रहर्षवेगोच्छशितशयनासनभोजनाः ॥ BhP_01.11.018 // वारणेन्द्रं पुरस्कृत्य ब्राह्मणैः ससुमङ्गलैः । शङ्खतूर्यनिनादेन ब्रह्मघोषेण चादृताः । प्रत्युज्जग्मू रथैर्हृष्टाः प्रणयागतसाध्वसाः ॥ BhP_01.11.019 // वारमुख्याश्च शतशो यानैस्तद्दर्शनोत्सुकाः । लसत्कुण्डलनिर्भातकपोलवदनश्रियः ॥ BhP_01.11.020 // नटनर्तकगन्धर्वाः सूतमागधवन्दिनः । गायन्ति चोत्तमश्लोकचरितान्यद्भुतानि च ॥ BhP_01.11.021 // भगवांस्तत्र बन्धूनां पौराणाम् अनुवर्तिनाम् । यथाविध्युपसङ्गम्य सर्वेषां मानम् आदधे ॥ BhP_01.11.022 // प्रह्वाभिवादनाश्लेषकरस्पर्शस्मितेक्षणैः । आश्वास्य चाश्वपाकेभ्यो वरैश्चाभिमतैर्विभुः ॥ BhP_01.11.023 // स्वयं च गुरुभिर्विप्रैः सदारैः स्थविरैरपि । आशीर्भिर्युज्यमानो ऽन्यैर्वन्दिभिश्चाविशत् पुरम् ॥ BhP_01.11.024 // राजमार्गं गते कृष्णे द्वारकायाः कुलस्त्रियः । हर्म्याण्यारुरुहुर्विप्र तदीक्षणमहोत्सवाः ॥ BhP_01.11.025 // नित्यं निरीक्षमाणानां यदपि द्वारकौकसाम् । न वितृप्यन्ति हि दृशः श्रियो धामाङ्गम् अच्युतम् ॥ BhP_01.11.026 // श्रियो निवासो यस्योरः पानपात्रं मुखं दृशाम् । बाहवो लोकपालानां सारङ्गाणां पदाम्बुजम् ॥ BhP_01.11.027 // सितातपत्रव्यजनैरुपस्कृतः प्रसूनवर्षैरभिवर्षितः पथि । पिशङ्गवासा वनमालया बभौ घनो यथार्कोडुपचापवैद्युतैः ॥ BhP_01.11.028 // प्रविष्टस्तु गृहं पित्रोः परिष्वक्तः स्वमातृभिः । ववन्दे शिरसा सप्त देवकीप्रमुखा मुदा ॥ BhP_01.11.029 // ताः पुत्रम् अङ्कम् आरोप्य स्नेहस्नुतपयोधराः । हर्षविह्वलितात्मानः सिषिचुर्नेत्रजैर्जलैः ॥ BhP_01.11.030 // अथाविशत् स्वभवनं सर्वकामम् अनुत्तमम् । प्रासादा यत्र पत्नीनां सहस्राणि च षोडश ॥ BhP_01.11.031 // पत्न्यः पतिं प्रोष्य गृहानुपागतं विलोक्य सञ्जातमनोमहोत्सवाः । उत्तस्थुरारात् सहसासनाशयात् साकं व्रतैर्व्रीडितलोचनाननाः ॥ BhP_01.11.032 // तम् आत्मजैर्दृष्टिभिरन्तरात्मना दुरन्तभावाः परिरेभिरे पतिम् । निरुद्धम् अप्यास्रवदम्बु नेत्रयोर् विलज्जतीनां भृगुवर्य वैक्लवात् ॥ BhP_01.11.033 // यद्यप्यसौ पार्श्वगतो रहोगतस् तथापि तस्याङ्घ्रियुगं नवं नवम् । पदे पदे का विरमेत तत्पदाच् चलापि यच् छ्रीर्न जहाति कर्हिचित् ॥ BhP_01.11.034 // एवं नृपाणां क्षितिभारजन्मनाम् अक्षौहिणीभिः परिवृत्ततेजसाम् । विधाय वैरं श्वसनो यथानलं मिथो वधेनोपरतो निरायुधः ॥ BhP_01.11.035 // स एष नरलोके ऽस्मिन्न् अवतीर्णः स्वमायया । रेमे स्त्रीरत्नकूटस्थो भगवान् प्राकृतो यथा ॥ BhP_01.11.036 // उद्दामभावपिशुनामलवल्गुहास $ व्रीडावलोकनिहतो मदनो ऽपि यासाम् & सम्मुह्य चापम् अजहात् प्रमदोत्तमास्ता % यस्येन्द्रियं विमथितुं कुहकैर्न शेकुः ॥ BhP_01.11.037 //* तम् अयं मन्यते लोको ह्यसङ्गम् अपि सङ्गिनम् । आत्मौपम्येन मनुजं व्यापृण्वानं यतो ऽबुधः ॥ BhP_01.11.038 // एतदीशनम् ईशस्य प्रकृतिस्थो ऽपि तद्गुणैः । न युज्यते सदात्मस्थैर्यथा बुद्धिस्तदाश्रया ॥ BhP_01.11.039 // तं मेनिरे ऽबला मूढाः स्त्रैणं चानुव्रतं रहः । अप्रमाणविदो भर्तुरीश्वरं मतयो यथा ॥ BhP_01.11.040 // BhP_01.12.001/0 शौनक उवाच अश्वत्थाम्नोपसृष्टेन ब्रह्मशीर्ष्णोरुतेजसा । उत्तराया हतो गर्भ ईशेनाजीवितः पुनः ॥ BhP_01.12.001 // तस्य जन्म महाबुद्धेः कर्माणि च महात्मनः । निधनं च यथैवासीत् स प्रेत्य गतवान् यथा ॥ BhP_01.12.002 // तदिदं श्रोतुम् इच्छामो गदितुं यदि मन्यसे । ब्रूहि नः श्रद्दधानानां यस्य ज्ञानम् अदाच् छुकः ॥ BhP_01.12.003 // BhP_01.12.004/0 सूत उवाच अपीपलद्धर्मराजः पितृवद्रञ्जयन् प्रजाः । निःस्पृहः सर्वकामेभ्यः कृष्णपादानुसेवया ॥ BhP_01.12.004 // सम्पदः क्रतवो लोका महिषी भ्रातरो मही । जम्बूद्वीपाधिपत्यं च यशश्च त्रिदिवं गतम् ॥ BhP_01.12.005 // किं ते कामाः सुरस्पार्हा मुकुन्दमनसो द्विजाः । अधिजह्रुर्मुदं राज्ञः क्षुधितस्य यथेतरे ॥ BhP_01.12.006 // मातुर्गर्भगतो वीरः स तदा भृगुनन्दन । ददर्श पुरुषं कञ्चिद्दह्यमानो ऽस्त्रतेजसा ॥ BhP_01.12.007 // अङ्गुष्ठमात्रम् अमलं स्फुरत्पुरटमौलिनम् । अपीव्यदर्शनं श्यामं तडिद्वाससम् अच्युतम् ॥ BhP_01.12.008 // श्रीमद्दीर्घचतुर्बाहुं तप्तकाञ्चनकुण्डलम् । क्षतजाक्षं गदापाणिम् आत्मनः सर्वतो दिशम् । परिभ्रमन्तम् उल्काभां भ्रामयन्तं गदां मुहुः ॥ BhP_01.12.009 // अस्त्रतेजः स्वगदया नीहारम् इव गोपतिः । विधमन्तं सन्निकर्षे पर्यैक्षत क इत्यसौ ॥ BhP_01.12.010 // विधूय तदमेयात्मा भगवान् धर्मगुब् विभुः । मिषतो दशमासस्य तत्रैवान्तर्दधे हरिः ॥ BhP_01.12.011 // ततः सर्वगुणोदर्के सानुकूलग्रहोदये । जज्ञे वंशधरः पाण्डोर्भूयः पाण्डुरिवौजसा ॥ BhP_01.12.012 // तस्य प्रीतमना राजा विप्रैर्धौम्यकृपादिभिः । जातकं कारयाम् आस वाचयित्वा च मङ्गलम् ॥ BhP_01.12.013 // हिरण्यं गां महीं ग्रामान् हस्त्यश्वान् नृपतिर्वरान् । प्रादात् स्वन्नं च विप्रेभ्यः प्रजातीर्थे स तीर्थवित् ॥ BhP_01.12.014 // तम् ऊचुर्ब्राह्मणास्तुष्टा राजानं प्रश्रयान्वितम् । एष ह्यस्मिन् प्रजातन्तौ पुरूणां पौरवर्षभ ॥ BhP_01.12.015 // दैवेनाप्रतिघातेन शुक्ले संस्थाम् उपेयुषि । रातो वो ऽनुग्रहार्थाय विष्णुना प्रभविष्णुना ॥ BhP_01.12.016 // तस्मान् नाम्ना विष्णुरात इति लोके भविष्यति । न सन्देहो महाभाग महाभागवतो महान् ॥ BhP_01.12.017 // BhP_01.12.018/0 श्रीराजोवाच अप्येष वंश्यान् राजर्षीन् पुण्यश्लोकान् महात्मनः । अनुवर्तिता स्विद्यशसा साधुवादेन सत्तमाः ॥ BhP_01.12.018 // BhP_01.12.019/0 ब्राह्मणा ऊचुः पार्थ प्रजाविता साक्षादिक्ष्वाकुरिव मानवः । ब्रह्मण्यः सत्यसन्धश्च रामो दाशरथिर्यथा ॥ BhP_01.12.019 // एष दाता शरण्यश्च यथा ह्यौशीनरः शिबिः । यशो वितनिता स्वानां दौष्यन्तिरिव यज्वनाम् ॥ BhP_01.12.020 // धन्विनाम् अग्रणीरेष तुल्यश्चार्जुनयोर्द्वयोः । हुताश इव दुर्धर्षः समुद्र इव दुस्तरः ॥ BhP_01.12.021 // मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवान् इव । तितिक्षुर्वसुधेवासौ सहिष्णुः पितराविव ॥ BhP_01.12.022 // पितामहसमः साम्ये प्रसादे गिरिशोपमः । आश्रयः सर्वभूतानां यथा देवो रमाश्रयः ॥ BhP_01.12.023 // सर्वसद्गुणमाहात्म्ये एष कृष्णम् अनुव्रतः । रन्तिदेव इवोदारो ययातिरिव धार्मिकः ॥ BhP_01.12.024 // हृत्या बलिसमः कृष्णे प्रह्राद इव सद्ग्रहः । आहर्तैषो ऽश्वमेधानां वृद्धानां पर्युपासकः ॥ BhP_01.12.025 // राजर्षीणां जनयिता शास्ता चोत्पथगामिनाम् । निग्रहीता कलेरेष भुवो धर्मस्य कारणात् ॥ BhP_01.12.026 // तक्षकादात्मनो मृत्युं द्विजपुत्रोपसर्जितात् । प्रपत्स्यत उपश्रुत्य मुक्तसङ्गः पदं हरेः ॥ BhP_01.12.027 // जिज्ञासितात्मयाथार्थ्यो मुनेर्व्याससुतादसौ । हित्वेदं नृप गङ्गायां यास्यत्यद्धाकुतोभयम् ॥ BhP_01.12.028 // इति राज्ञ उपादिश्य विप्रा जातककोविदाः । लब्धापचितयः सर्वे प्रतिजग्मुः स्वकान् गृहान् ॥ BhP_01.12.029 // स एष लोके विख्यातः परीक्षिदिति यत् प्रभुः । पूर्वं दृष्टम् अनुध्यायन् परीक्षेत नरेष्विह ॥ BhP_01.12.030 // स राजपुत्रो ववृधे आशु शुक्ल इवोडुपः । आपूर्यमाणः पितृभिः काष्ठाभिरिव सो ऽन्वहम् ॥ BhP_01.12.031 // यक्ष्यमाणो ऽश्वमेधेन ज्ञातिद्रोहजिहासया । राजा लब्धधनो दध्यौ नान्यत्र करदण्डयोः ॥ BhP_01.12.032 // तदभिप्रेतम् आलक्ष्य भ्रातरो ञ्च्युतचोदिताः । धनं प्रहीणम् आजह्रुरुदीच्यां दिशि भूरिशः ॥ BhP_01.12.033 // तेन सम्भृतसम्भारो धर्मपुत्रो युधिष्ठिरः । वाजिमेधैस्त्रिभिर्भीतो यज्ञैः समयजद्धरिम् ॥ BhP_01.12.034 // आहूतो भगवान् राज्ञा याजयित्वा द्विजैर्नृपम् । उवास कतिचिन् मासान् सुहृदां प्रियकाम्यया ॥ BhP_01.12.035 // ततो राज्ञाभ्यनुज्ञातः कृष्णया सहबन्धुभिः । ययौ द्वारवतीं ब्रह्मन् सार्जुनो यदुभिर्वृतः ॥ BhP_01.12.036 // BhP_01.13.001/0 सूत उवाच विदुरस्तीर्थयात्रायां मैत्रेयादात्मनो गतिम् । ज्ञात्वागाद्धास्तिनपुरं तयावाप्तविवित्सितः ॥ BhP_01.13.001 // यावतः कृतवान् प्रश्नान् क्षत्ता कौषारवाग्रतः । जातैकभक्तिर्गोविन्दे तेभ्यश्चोपरराम ह ॥ BhP_01.13.002 // तं बन्धुम् आगतं दृष्ट्वा धर्मपुत्रः सहानुजः । धृतराष्ट्रो युयुत्सुश्च सूतः शारद्वतः पृथा ॥ BhP_01.13.003 // गान्धारी द्रौपदी ब्रह्मन् सुभद्रा चोत्तरा कृपी । अन्याश्च जामयः पाण्डोर्ज्ञातयः ससुताः स्त्रियः ॥ BhP_01.13.004 // प्रत्युज्जग्मुः प्रहर्षेण प्राणं तन्व इवागतम् । अभिसङ्गम्य विधिवत् परिष्वङ्गाभिवादनैः ॥ BhP_01.13.005 // मुमुचुः प्रेमबाष्पौघं विरहौत्कण्ठ्यकातराः । राजा तम् अर्हयां चक्रे कृतासनपरिग्रहम् ॥ BhP_01.13.006 // तं भुक्तवन्तं विश्रान्तम् आसीनं सुखम् आसने । प्रश्रयावनतो राजा प्राह तेषां च शृण्वताम् ॥ BhP_01.13.007 // BhP_01.13.008/0 युधिष्ठिर उवाच अपि स्मरथ नो युष्मत्पक्षच्छायासमेधितान् । विपद्गणाद्विषाग्न्यादेर्मोचिता यत् समातृकाः ॥ BhP_01.13.008 // कया वृत्त्या वर्तितं वश्चरद्भिः क्षितिमण्डलम् । तीर्थानि क्षेत्रमुख्यानि सेवितानीह भूतले ॥ BhP_01.13.009 // भवद्विधा भागवतास्तीर्थभूताः स्वयं विभो । तीर्थीकुर्वन्ति तीर्थानि स्वान्तःस्थेन गदाभृता ॥ BhP_01.13.010 // अपि नः सुहृदस्तात बान्धवाः कृष्णदेवताः । दृष्टाः श्रुता वा यदवः स्वपुर्यां सुखम् आसते ॥ BhP_01.13.011 // इत्युक्तो धर्मराजेन सर्वं तत् समवर्णयत् । यथानुभूतं क्रमशो विना यदुकुलक्षयम् ॥ BhP_01.13.012 // नन्वप्रियं दुर्विषहं नृणां स्वयम् उपस्थितम् । नावेदयत् सकरुणो दुःखितान् द्रष्टुम् अक्षमः ॥ BhP_01.13.013 // कञ्चित् कालम् अथावात्सीत् सत्कृतो देववत् सुखम् । भ्रातुर्ज्येष्ठस्य श्रेयस्कृत् सर्वेषां सुखम् आवहन् ॥ BhP_01.13.014 // अबिभ्रदर्यमा दण्डं यथावदघकारिषु । यावद्दधार शूद्रत्वं शापाद्वर्षशतं यमः ॥ BhP_01.13.015 // युधिष्ठिरो लब्धराज्यो दृष्ट्वा पौत्रं कुलन्धरम् । भ्रातृभिर्लोकपालाभैर्मुमुदे परया श्रिया ॥ BhP_01.13.016 // एवं गृहेषु सक्तानां प्रमत्तानां तदीहया । अत्यक्रामदविज्ञातः कालः परमदुस्तरः ॥ BhP_01.13.017 // विदुरस्तदभिप्रेत्य धृतराष्ट्रम् अभाषत । राजन् निर्गम्यतां शीघ्रं पश्येदं भयम् आगतम् ॥ BhP_01.13.018 // प्रतिक्रिया न यस्येह कुतश्चित् कर्हिचित् प्रभो । स एष भगवान् कालः सर्वेषां नः समागतः ॥ BhP_01.13.019 // येन चैवाभिपन्नो ऽयं प्राणैः प्रियतमैरपि । जनः सद्यो वियुज्येत किम् उतान्यैर्धनादिभिः ॥ BhP_01.13.020 // पितृभ्रातृसुहृत्पुत्रा हतास्ते विगतं वयम् । आत्मा च जरया ग्रस्तः परगेहम् उपाससे ॥ BhP_01.13.021 // अन्धः पुरैव वधिरो मन्दप्रज्ञाश्च साम्प्रतम् । विशीर्णदन्तो मन्दाग्निः सरागः कफम् उद्वहन् ॥ BhP_01.13.022 // अहो महीयसी जन्तोर्जीविताशा यथा भवान् । भीमापवर्जितं पिण्डम् आदत्ते गृहपालवत् ॥ BhP_01.13.023 // अग्निर्निसृष्टो दत्तश्च गरो दाराश्च दूषिताः । हृतं क्षेत्रं धनं येषां तद्दत्तैरसुभिः कियत् ॥ BhP_01.13.024 // तस्यापि तव देहो ऽयं कृपणस्य जिजीविषोः । परैत्यनिच्छतो जीर्णो जरया वाससी इव ॥ BhP_01.13.025 // गतस्वार्थम् इमं देहं विरक्तो मुक्तबन्धनः । अविज्ञातगतिर्जह्यात् स वै धीर उदाहृतः ॥ BhP_01.13.026 // यः स्वकात् परतो वेह जातनिर्वेद आत्मवान् । हृदि कृत्वा हरिं गेहात् प्रव्रजेत् स नरोत्तमः ॥ BhP_01.13.027 // अथोदीचीं दिशं यातु स्वैरज्ञातगतिर्भवान् । इतो ऽर्वाक् प्रायशः कालः पुंसां गुणविकर्षणः ॥ BhP_01.13.028 // एवं राजा विदुरेणानुजेन प्रज्ञाचक्षुर्बोधित आजमीढः । छित्त्वा स्वेषु स्नेहपाशान् द्रढिम्नो निश्चक्राम भ्रातृसन्दर्शिताध्वा ॥ BhP_01.13.029 // पतिं प्रयान्तं सुबलस्य पुत्री पतिव्रता चानुजगाम साध्वी । हिमालयं न्यस्तदण्डप्रहर्षं मनस्विनाम् इव सत् सम्प्रहारः ॥ BhP_01.13.030 // अजातशत्रुः कृतमैत्रो हुताग्निर् विप्रान् नत्वा तिलगोभूमिरुक्मैः । गृहं प्रविष्टो गुरुवन्दनाय न चापश्यत् पितरौ सौबलीं च ॥ BhP_01.13.031 // तत्र सञ्जयम् आसीनं पप्रच्छोद्विग्नमानसः । गावल्गणे क्व नस्तातो वृद्धो हीनश्च नेत्रयोः ॥ BhP_01.13.032 // अम्बा च हतपुत्रार्ता पितृव्यः क्व गतः सुहृत् । अपि मय्यकृतप्रज्ञे हतबन्धुः स भार्यया । आशंसमानः शमलं गङ्गायां दुःखितो ऽपतत् ॥ BhP_01.13.033 // पितर्युपरते पाण्डौ सर्वान् नः सुहृदः शिशून् । अरक्षतां व्यसनतः पितृव्यौ क्व गतावितः ॥ BhP_01.13.034 // BhP_01.13.035/0 सूत उवाच कृपया स्नेहवैक्लव्यात् सूतो विरहकर्शितः । आत्मेश्वरम् अचक्षाणो न प्रत्याहातिपीडितः ॥ BhP_01.13.035 // विमृज्याश्रूणि पाणिभ्यां विष्टभ्यात्मानम् आत्मना । अजातशत्रुं प्रत्यूचे प्रभोः पादावनुस्मरन् ॥ BhP_01.13.036 // BhP_01.13.037/0 सञ्जय उवाच नाहं वेद व्यवसितं पित्रोर्वः कुलनन्दन । गान्धार्या वा महाबाहो मुषितो ऽस्मि महात्मभिः ॥ BhP_01.13.037 // अथाजगाम भगवान् नारदः सहतुम्बुरुः । प्रत्युत्थायाभिवाद्याह सानुजो ऽभ्यर्चयन् मुनिम् ॥ BhP_01.13.038 // BhP_01.13.039/0 युधिष्ठिर उवाच नाहं वेद गतिं पित्रोर्भगवन् क्व गतावितः । अम्बा वा हतपुत्रार्ता क्व गता च तपस्विनी ॥ BhP_01.13.039 // कर्णधार इवापारे भगवान् पारदर्शकः । अथाबभाषे भगवान् नारदो मुनिसत्तमः ॥ BhP_01.13.040 // BhP_01.13.041/0 नारद उवाच मा कञ्चन शुचो राजन् यदीश्वरवशं जगत् । लोकाः सपाला यस्येमे वहन्ति बलिम् ईशितुः । स संयुनक्ति भूतानि स एव वियुनक्ति च ॥ BhP_01.13.041 // यथा गावो नसि प्रोतास्तन्त्यां बद्धाश्च दामभिः । वाक्तन्त्यां नामभिर्बद्धा वहन्ति बलिम् ईशितुः ॥ BhP_01.13.042 // यथा क्रीडोपस्कराणां संयोगविगमाविह । इच्छया क्रीडितुः स्यातां तथैवेशेच्छया नृणाम् ॥ BhP_01.13.043 // यन् मन्यसे ध्रुवं लोकम् अध्रुवं वा न चोभयम् । सर्वथा न हि शोच्यास्ते स्नेहादन्यत्र मोहजात् ॥ BhP_01.13.044 // तस्माज् जह्यङ्ग वैक्लव्यम् अज्ञानकृतम् आत्मनः । कथं त्वनाथाः कृपणा वर्तेरंस्ते च मां विना ॥ BhP_01.13.045 // कालकर्मगुणाधीनो देहो ऽयं पाञ्चभौतिकः । कथम् अन्यांस्तु गोपायेत् सर्पग्रस्तो यथा परम् ॥ BhP_01.13.046 // अहस्तानि सहस्तानाम् अपदानि चतुष्पदाम् । फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् ॥ BhP_01.13.047 // तदिदं भगवान् राजन्न् एक आत्मात्मनां स्वदृक् । अन्तरो ऽनन्तरो भाति पश्य तं माययोरुधा ॥ BhP_01.13.048 // सो ऽयम् अद्य महाराज भगवान् भूतभावनः । कालरूपो ऽवतीर्णो ऽस्याम् अभावाय सुरद्विषाम् ॥ BhP_01.13.049 // निष्पादितं देवकृत्यम् अवशेषं प्रतीक्षते । तावद्यूयम् अवेक्षध्वं भवेद्यावदिहेश्वरः ॥ BhP_01.13.050 // धृतराष्ट्रः सह भ्रात्रा गान्धार्या च स्वभार्यया । दक्षिणेन हिमवत ऋषीणाम् आश्रमं गतः ॥ BhP_01.13.051 // स्रोतोभिः सप्तभिर्या वै स्वर्धुनी सप्तधा व्यधात् । सप्तानां प्रीतये नाना सप्तस्रोतः प्रचक्षते ॥ BhP_01.13.052 // स्नात्वानुसवनं तस्मिन् हुत्वा चाग्नीन् यथाविधि । अब्भक्ष उपशान्तात्मा स आस्ते विगतैषणः ॥ BhP_01.13.053 // जितासनो जितश्वासः प्रत्याहृतषडिन्द्रियः । हरिभावनया ध्वस्तरजःसत्त्वतमोमलः ॥ BhP_01.13.054 // विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् । ब्रह्मण्यात्मानम् आधारे घटाम्बरम् इवाम्बरे ॥ BhP_01.13.055 // ध्वस्तमायागुणोदर्को निरुद्धकरणाशयः । निवर्तिताखिलाहार आस्ते स्थाणुरिवाचलः । तस्यान्तरायो मैवाभूः सन्न्यस्ताखिलकर्मणः ॥ BhP_01.13.056 // स वा अद्यतनाद्राजन् परतः पञ्चमे ऽहनि । कलेवरं हास्यति स्वं तच् च भस्मीभविष्यति ॥ BhP_01.13.057 // दह्यमाने ऽग्निभिर्देहे पत्युः पत्नी सहोटजे । बहिः स्थिता पतिं साध्वी तम् अग्निम् अनु वेक्ष्यति ॥ BhP_01.13.058 // विदुरस्तु तदाश्चर्यं निशाम्य कुरुनन्दन । हर्षशोकयुतस्तस्माद्गन्ता तीर्थनिषेवकः ॥ BhP_01.13.059 // इत्युक्त्वाथारुहत् स्वर्गं नारदः सहतुम्बुरुः । युधिष्ठिरो वचस्तस्य हृदि कृत्वाजहाच् छुचः ॥ BhP_01.13.060 // BhP_01.14.001/0 सूत उवाच सम्प्रस्थिते द्वारकायांजिष्णौ बन्धुदिदृक्षया । ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ BhP_01.14.001 // व्यतीताः कतिचिन् मासास्तदा नायात् ततो ऽर्जुनः । ददर्श घोररूपाणि निमित्तानि कुरूद्वहः ॥ BhP_01.14.002 // कालस्य च गतिं रौद्रां विपर्यस्तर्तुधर्मिणः । पापीयसीं नृणां वार्तां क्रोधलोभानृतात्मनाम् ॥ BhP_01.14.003 // जिह्मप्रायं व्यवहृतं शाठ्यमिश्रं च सौहृदम् । पितृमातृसुहृद्भ्रातृदम्पतीनां च कल्कनम् ॥ BhP_01.14.004 // निमित्तान्यत्यरिष्टानि काले त्वनुगते नृणाम् । लोभाद्यधर्मप्रकृतिं दृष्ट्वोवाचानुजं नृपः ॥ BhP_01.14.005 // BhP_01.14.006/0 युधिष्ठिर उवाच सम्प्रेषितो द्वारकायां जिष्णुर्बन्धुदिदृक्षयाज् । ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ BhP_01.14.006 // गताः सप्ताधुना मासा भीमसेन तवानुजः । नायाति कस्य वा हेतोर्नाहं वेदेदम् अञ्जसा ॥ BhP_01.14.007 // अपि देवर्षिणादिष्टः स कालो ऽयम् उपस्थितः । यदात्मनो ऽङ्गम् आक्रीडं भगवान् उत्सिसृक्षति ॥ BhP_01.14.008 // यस्मान् नः सम्पदो राज्यं दाराः प्राणाः कुलं प्रजाः । आसन् सपत्नविजयो लोकाश्च यदनुग्रहात् ॥ BhP_01.14.009 // पश्योत्पातान् नरव्याघ्र दिव्यान् भौमान् सदैहिकान् । दारुणान् शंसतो ऽदूराद्भयं नो बुद्धिमोहनम् ॥ BhP_01.14.010 // ऊर्वक्षिबाहवो मह्यं स्फुरन्त्यङ्ग पुनः पुनः । वेपथुश्चापि हृदये आराद्दास्यन्ति विप्रियम् ॥ BhP_01.14.011 // शिवैषोद्यन्तम् आदित्यम् अभिरौत्यनलानना । माम् अङ्ग सारमेयो ऽयम् अभिरेभत्यभीरुवत् ॥ BhP_01.14.012 // शस्ताः कुर्वन्ति मां सव्यं दक्षिणं पशवो ऽपरे । वाहांश्च पुरुषव्याघ्र लक्षये रुदतो मम ॥ BhP_01.14.013 // मृत्युदूतः कपोतो ऽयम् उलूकः कम्पयन् मनः । प्रत्युलूकश्च कुह्वानैर्विश्वं वै शून्यम् इच्छतः ॥ BhP_01.14.014 // धूम्रा दिशः परिधयः कम्पते भूः सहाद्रिभिः । निर्घातश्च महांस्तात साकं च स्तनयित्नुभिः ॥ BhP_01.14.015 // वायुर्वाति खरस्पर्शो रजसा विसृजंस्तमः । असृग् वर्षन्ति जलदा बीभत्सम् इव सर्वतः ॥ BhP_01.14.016 // सूर्यं हतप्रभं पश्य ग्रहमर्दं मिथो दिवि । ससङ्कुलैर्भूतगणैर्ज्वलिते इव रोदसी ॥ BhP_01.14.017 // नद्यो नदाश्च क्षुभिताः सरांसि च मनांसि च । न ज्वलत्यग्निराज्येन कालो ऽयं किं विधास्यति ॥ BhP_01.14.018 // न पिबन्ति स्तनं वत्सा न दुह्यन्ति च मातरः । रुदन्त्यश्रुमुखा गावो न हृष्यन्त्यृषभा व्रजे ॥ BhP_01.14.019 // दैवतानि रुदन्तीव स्विद्यन्ति ह्युच्चलन्ति च । इमे जनपदा ग्रामाः पुरोद्यानाकराश्रमाः । भ्रष्टश्रियो निरानन्दाः किम् अघं दर्शयन्ति नः ॥ BhP_01.14.020 // मन्य एतैर्महोत्पातैर्नूनं भगवतः पदैः । अनन्यपुरुषश्रीभिर्हीना भूर्हतसौभगा ॥ BhP_01.14.021 // इति चिन्तयतस्तस्य दृष्टारिष्टेन चेतसा । राज्ञः प्रत्यागमद्ब्रह्मन् यदुपुर्याः कपिध्वजः ॥ BhP_01.14.022 // तं पादयोर्निपतितम् अयथापूर्वम् आतुरम् । अधोवदनम् अब्बिन्दून् सृजन्तं नयनाब्जयोः ॥ BhP_01.14.023 // विलोक्योद्विग्नहृदयो विच्छायम् अनुजं नृपः । पृच्छति स्म सुहृन् मध्ये संस्मरन् नारदेरितम् ॥ BhP_01.14.024 // BhP_01.14.025/0 युधिष्ठिर उवाच कच्चिदानर्तपुर्यां नः स्वजनाः सुखम् आसते । मधुभोजदशार्हार्ह सात्वतान्धकवृष्णयः ॥ BhP_01.14.025 // शूरो मातामहः कच्चित् स्वस्त्यास्ते वाथ मारिषः । मातुलः सानुजः कच्चित् कुशल्यानकदुन्दुभिः ॥ BhP_01.14.026 // सप्त स्वसारस्तत्पत्न्यो मातुलान्यः सहात्मजाः । आसते सस्नुषाः क्षेमंदेवकीप्रमुखाः स्वयम् ॥ BhP_01.14.027 // कच्चिद्राजाहुको जीवत्यसत्पुत्रो ऽस्य चानुजः । हृदीकः ससुतो ऽक्रूरो जयन्तगदसारणाः ॥ BhP_01.14.028 // आसते कुशलं कच्चिद्ये च शत्रुजिदादयः । कच्चिदास्ते सुखं रामो भगवान् सात्वतां प्रभुः ॥ BhP_01.14.029 // प्रद्युम्नः सर्ववृष्णीनां सुखम् आस्ते महारथः । गम्भीररयो ऽनिरुद्धो वर्धते भगवान् उत ॥ BhP_01.14.030 // सुषेणश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः । अन्ये च कार्ष्णिप्रवराः सपुत्रा ऋषभादयः ॥ BhP_01.14.031 // तथैवानुचराः शौरेः श्रुतदेवोद्धवादयः । सुनन्दनन्दशीर्षण्या ये चान्ये सात्वतर्षभाः ॥ BhP_01.14.032 // अपि स्वस्त्यासते सर्वे रामकृष्णभुजाश्रयाः । अपि स्मरन्ति कुशलम् अस्माकं बद्धसौहृदाः ॥ BhP_01.14.033 // भगवान् अपि गोविन्दो ब्रह्मण्यो भक्तवत्सलः । कच्चित् पुरे सुधर्मायां सुखम् आस्ते सुहृद्वृतः ॥ BhP_01.14.034 // मङ्गलाय च लोकानां क्षेमाय च भवाय च । आस्ते यदुकुलाम्भोधावाद्यो ऽनन्तसखः पुमान् ॥ BhP_01.14.035 // यद्बाहुदण्डगुप्तायां स्वपुर्यां यदवो ऽर्चिताः । क्रीडन्ति परमानन्दं महापौरुषिका इव ॥ BhP_01.14.036 // यत्पादशुश्रूषणमुख्यकर्मणा सत्यादयो द्व्यष्टसहस्रयोषितः । निर्जित्य सङ्ख्ये त्रिदशांस्तदाशिषो हरन्ति वज्रायुधवल्लभोचिताः ॥ BhP_01.14.037 // यद्बाहुदण्डाभ्युदयानुजीविनो यदुप्रवीरा ह्यकुतोभया मुहुः । अधिक्रमन्त्यङ्घ्रिभिराहृतां बलात् सभां सुधर्मां सुरसत्तमोचिताम् ॥ BhP_01.14.038 // कच्चित् ते ऽनामयं तात भ्रष्टतेजा विभासि मे । अलब्धमानो ऽवज्ञातः किं वा तात चिरोषितः ॥ BhP_01.14.039 // कच्चिन् नाभिहतो ऽभावैः शब्दादिभिरमङ्गलैः । न दत्तम् उक्तम् अर्थिभ्य आशया यत् प्रतिश्रुतम् ॥ BhP_01.14.040 // कच्चित् त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम् । शरणोपसृतं सत्त्वं नात्याक्षीः शरणप्रदः ॥ BhP_01.14.041 // कच्चित् त्वं नागमो ऽगम्यां गम्यां वासत्कृतां स्त्रियम् । पराजितो वाथ भवान् नोत्तमैर्नासमैः पथि ॥ BhP_01.14.042 // अपि स्वित् पर्यभुङ्क्थास्त्वं सम्भोज्यान् वृद्धबालकान् । जुगुप्सितं कर्म किञ्चित् कृतवान् न यदक्षमम् ॥ BhP_01.14.043 // कच्चित् प्रेष्ठतमेनाथ हृदयेनात्मबन्धुना । शून्यो ऽस्मि रहितो नित्यं मन्यसे ते ऽन्यथा न रुक् ॥ BhP_01.14.044 // BhP_01.15.001/0 सूत उवाच एवं कृष्णसखः कृष्णो भ्रात्रा राज्ञा विकल्पितः । नानाशङ्कास्पदं रूपं कृष्णविश्लेषकर्शितः ॥ BhP_01.15.001 // शोकेन शुष्यद्वदन हृत्सरोजो हतप्रभः । विभुं तम् एवानुस्मरन् नाशक्नोत् प्रतिभाषितुम् ॥ BhP_01.15.002 // कृच्छ्रेण संस्तभ्य शुचः पाणिनामृज्य नेत्रयोः । परोक्षेण समुन्नद्ध प्रणयौत्कण्ठ्यकातरः ॥ BhP_01.15.003 // सख्यं मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन् । नृपम् अग्रजम् इत्याह बाष्पगद्गदया गिरा ॥ BhP_01.15.004 // BhP_01.15.005/0 अर्जुन उवाच वञ्चितो ऽहं महाराज हरिणा बन्धुरूपिणा । येन मे ऽपहृतं तेजो देवविस्मापनं महत् ॥ BhP_01.15.005 // यस्य क्षणवियोगेन लोको ह्यप्रियदर्शनः । उक्थेन रहितो ह्येष मृतकः प्रोच्यते यथा ॥ BhP_01.15.006 // यत्संश्रयाद्द्रुपदगेहम् उपागतानां राज्ञां स्वयंवरमुखे स्मरदुर्मदानाम् । तेजो हृतं खलु मयाभिहतश्च मत्स्यः सज्जीकृतेन धनुषाधिगता च कृष्णा ॥ BhP_01.15.007 // यत्सन्निधावहम् उ खाण्डवम् अग्नये ऽदाम् इन्द्रं च सामरगणं तरसा विजित्य । लब्धा सभा मयकृताद्भुतशिल्पमाया दिग्भ्यो ऽहरन् नृपतयो बलिम् अध्वरे ते ॥ BhP_01.15.008 // यत्तेजसा नृपशिरोऽङ्घ्रिम् अहन् मखार्थम् आर्यो ऽनुजस्तव गजायुतसत्त्ववीर्यः । तेनाहृताः प्रमथनाथमखाय भूपा यन्मोचितास्तदनयन् बलिम् अध्वरे ते ॥ BhP_01.15.009 // पत्न्यास्तवाधिमखकॢप्तमहाभिषेक श्लाघिष्ठचारुकबरं कितवैः सभायाम् । स्पृष्टं विकीर्य पदयोः पतिताश्रुमुख्या यस्तत्स्त्रियो ऽकृतहतेशविमुक्तकेशाः ॥ BhP_01.15.010 // यो नो जुगोप वन एत्य दुरन्तकृच्छ्राद् दुर्वाससो ऽरिरचितादयुताग्रभुग् यः । शाकान्नशिष्टम् उपयुज्य यतस्त्रिलोकीं तृप्ताम् अमंस्त सलिले विनिमग्नसङ्घः ॥ BhP_01.15.011 // यत्तेजसाथ भगवान् युधि शूलपाणिर् विस्मापितः सगिरिजो ऽस्त्रम् अदान् निजं मे । अन्ये ऽपि चाहम् अमुनैव कलेवरेण प्राप्तो महेन्द्रभवने महदासनार्धम् ॥ BhP_01.15.012 // तत्रैव मे विहरतो भुजदण्डयुग्मं गाण्डीवलक्षणम् अरातिवधाय देवाः । सेन्द्राः श्रिता यदनुभावितम् आजमीढ तेनाहम् अद्य मुषितः पुरुषेण भूम्ना ॥ BhP_01.15.013 // यद्बान्धवः कुरुबलाब्धिम् अनन्तपारम् एको रथेन ततरे ऽहम् अतीर्यसत्त्वम् । प्रत्याहृतं बहु धनं च मया परेषां तेजास्पदं मणिमयं च हृतं शिरोभ्यः ॥ BhP_01.15.014 // यो भीष्मकर्णगुरुशल्यचमूष्वदभ्र राजन्यवर्यरथमण्डलमण्डितासु । अग्रेचरो मम विभो रथयूथपानाम् आयुर्मनांसि च दृशा सह ओज आर्च्छत् ॥ BhP_01.15.015 // यद्दोःषु मा प्रणिहितं गुरुभीष्मकर्ण नप्तृत्रिगर्तशल्यसैन्धवबाह्लिकाद्यैः । अस्त्राण्यमोघमहिमानि निरूपितानि नोपस्पृशुर्नृहरिदासम् इवासुराणि ॥ BhP_01.15.016 // सौत्ये वृतः कुमतिनात्मद ईश्वरो मे यत्पादपद्मम् अभवाय भजन्ति भव्याः । मां श्रान्तवाहम् अरयो रथिनो भुविष्ठं न प्राहरन् यदनुभावनिरस्तचित्ताः ॥ BhP_01.15.017 // नर्माण्युदाररुचिरस्मितशोभितानि हे पार्थ हे ऽर्जुन सखे कुरुनन्दनेति । सञ्जल्पितानि नरदेव हृदिस्पृशानि स्मर्तुर्लुठन्ति हृदयं मम माधवस्य ॥ BhP_01.15.018 // शय्यासनाटनविकत्थनभोजनादिष्व् ऐक्याद्वयस्य ऋतवान् इति विप्रलब्धः । सख्युः सखेव पितृवत् तनयस्य सर्वं सेहे महान् महितया कुमतेरघं मे ॥ BhP_01.15.019 // सो ऽहं नृपेन्द्र रहितः पुरुषोत्तमेन सख्या प्रियेण सुहृदा हृदयेन शून्यः । अध्वन्युरुक्रमपरिग्रहम् अङ्ग रक्षन् गोपैरसद्भिरबलेव विनिर्जितो ऽस्मि ॥ BhP_01.15.020 // तद्वै धनुस्त इषवः स रथो हयास्ते सो ऽहं रथी नृपतयो यत आनमन्ति । सर्वं क्षणेन तदभूदसदीशरिक्तं भस्मन् हुतं कुहकराद्धम् इवोप्तम् ऊष्याम् ॥ BhP_01.15.021 // राजंस्त्वयानुपृष्टानां सुहृदां नः सुहृत्पुरे । विप्रशापविमूढानां निघ्नतां मुष्टिभिर्मिथः ॥ BhP_01.15.022 // वारुणीं मदिरां पीत्वा मदोन्मथितचेतसाम् । अजानताम् इवान्योन्यं चतुःपञ्चावशेषिताः ॥ BhP_01.15.023 // प्रायेणैतद्भगवत ईश्वरस्य विचेष्टितम् । मिथो निघ्नन्ति भूतानि भावयन्ति च यन् मिथः ॥ BhP_01.15.024 // जलौकसां जले यद्वन् महान्तो ऽदन्त्यणीयसः । दुर्बलान् बलिनो राजन् महान्तो बलिनो मिथः ॥ BhP_01.15.025 // एवं बलिष्ठैर्यदुभिर्महद्भिरितरान् विभुः । यदून् यदुभिरन्योन्यं भूभारान् सञ्जहार ह ॥ BhP_01.15.026 // देशकालार्थयुक्तानि हृत्तापोपशमानि च । हरन्ति स्मरतश्चित्तं गोविन्दाभिहितानि मे ॥ BhP_01.15.027 // BhP_01.15.028/0 सूत उवाच एवं चिन्तयतो जिष्णोः कृष्णपादसरोरुहम् । सौहार्देनातिगाढेन शान्तासीद्विमला मतिः ॥ BhP_01.15.028 // वासुदेवाङ्घ्र्यनुध्यान परिबृंहितरंहसा । भक्त्या निर्मथिताशेष कषायधिषणो ऽर्जुनः ॥ BhP_01.15.029 // गीतं भगवता ज्ञानं यत् तत् सङ्ग्राममूर्धनि । कालकर्मतमोरुद्धं पुनरध्यगमत् प्रभुः ॥ BhP_01.15.030 // विशोको ब्रह्मसम्पत्त्या सञ्छिन्नद्वैतसंशयः । लीनप्रकृतिनैर्गुण्यादलिङ्गत्वादसम्भवः ॥ BhP_01.15.031 // निशम्य भगवन्मार्गं संस्थां यदुकुलस्य च । स्वःपथाय मतिं चक्रे निभृतात्मा युधिष्ठिरः ॥ BhP_01.15.032 // पृथाप्यनुश्रुत्य धनञ्जयोदितं नाशं यदूनां भगवद्गतिं च ताम् । एकान्तभक्त्या भगवत्यधोक्षजे निवेशितात्मोपरराम संसृतेः ॥ BhP_01.15.033 // ययाहरद्भुवो भारं तां तनुं विजहावजः । कण्टकं कण्टकेनेव द्वयं चापीशितुः समम् ॥ BhP_01.15.034 // यथा मत्स्यादिरूपाणि धत्ते जह्याद्यथा नटः । भूभारः क्षपितो येनजहौ तच् च कलेवरम् ॥ BhP_01.15.035 // यदा मुकुन्दो भगवान् इमां महीं जहौ स्वतन्वा श्रवणीयसत्कथः । तदाहरेवाप्रतिबुद्धचेतसाम् अभद्रहेतुः कलिरन्ववर्तत ॥ BhP_01.15.036 // युधिष्ठिरस्तत् परिसर्पणं बुधः पुरे च राष्ट्रे च गृहे तथात्मनि । विभाव्य लोभानृतजिह्महिंसनाद्यधर्मचक्रं गमनाय पर्यधात् ॥ BhP_01.15.037 // स्वराट् पौत्रं विनयिनम् आत्मनः सुसमं गुणैः । तोयनीव्याः पतिं भूमेरभ्यषिञ्चद्गजाह्वये ॥ BhP_01.15.038 // मथुरायां तथा वज्रं शूरसेनपतिं ततः । प्राजापत्यां निरूप्येष्टिम् अग्नीन् अपिबदीश्वरः ॥ BhP_01.15.039 // विसृज्य तत्र तत् सर्वं दुकूलवलयादिकम् । निर्ममो निरहङ्कारः सञ्छिन्नाशेषबन्धनः ॥ BhP_01.15.040 // वाचं जुहाव मनसि तत् प्राण इतरे च तम् । मृत्यावपानं सोत्सर्गं तं पञ्चत्वे ह्यजोहवीत् ॥ BhP_01.15.041 // त्रित्वे हुत्वा च पञ्चत्वं तच् चैकत्वे ञ्जुहोन् मुनिः । सर्वम् आत्मन्यजुहवीद्ब्रह्मण्यात्मानम् अव्यये ॥ BhP_01.15.042 // चीरवासा निराहारो बद्धवाङ् मुक्तमूर्धजः । दर्शयन्न् आत्मनो रूपं जडोन्मत्तपिशाचवत् ॥ BhP_01.15.043 // अनवेक्षमाणो निरगादशृण्वन् बधिरो यथा । उदीचीं प्रविवेशाशां गतपूर्वां महात्मभिः । हृदि ब्रह्म परं ध्यायन् नावर्तेत यतो गतः ॥ BhP_01.15.044 // सर्वे तम् अनुनिर्जग्मुर्भ्रातरः कृतनिश्चयाः । कलिनाधर्ममित्रेण दृष्ट्वा स्पृष्टाः प्रजा भुवि ॥ BhP_01.15.045 // ते साधुकृतसर्वार्था ज्ञात्वात्यन्तिकम् आत्मनः । मनसा धारयाम् आसुर्वैकुण्ठचरणाम्बुजम् ॥ BhP_01.15.046 // तद्ध्यानोद्रिक्तया भक्त्या विशुद्धधिषणाः परे । तस्मिन् नारायणपदे एकान्तमतयो गतिम् ॥ BhP_01.15.047 // अवापुर्दुरवापां ते असद्भिर्विषयात्मभिः । विधूतकल्मषा स्थानं विरजेनात्मनैव हि ॥ BhP_01.15.048 // विदुरो ऽपि परित्यज्य प्रभासे देहम् आत्मनः । कृष्णावेशेन तच्चित्तः पितृभिः स्वक्षयं ययौ ॥ BhP_01.15.049 // द्रौपदी च तदाज्ञाय पतीनाम् अनपेक्षताम् । वासुदेवे भगवति ह्येकान्तमतिराप तम् ॥ BhP_01.15.050 // यः श्रद्धयैतद्भगवत्प्रियाणां पाण्डोः सुतानाम् इति सम्प्रयाणम् । शृणोत्यलं स्वस्त्ययनं पवित्रं लब्ध्वा हरौ भक्तिम् उपैति सिद्धिम् ॥ BhP_01.15.051 // BhP_01.16.001/0 सूत उवाच ततः परीक्षिद्द्विजवर्यशिक्षया महीं महाभागवतः शशास ह । यथा हि सूत्याम् अभिजातकोविदाः समादिशन् विप्र महद्गुणस्तथा ॥ BhP_01.16.001 // स उत्तरस्य तनयाम् उपयेम इरावतीम् । जनमेजयादींश्चतुरस्तस्याम् उत्पादयत् सुतान् ॥ BhP_01.16.002 // आजहाराश्वमेधांस्त्रीन् गङ्गायां भूरिदक्षिणान् । शारद्वतं गुरुं कृत्वा देवा यत्राक्षिगोचराः ॥ BhP_01.16.003 // निजग्राहौजसा वीरः कलिं दिग्विजये क्वचित् । नृपलिङ्गधरं शूद्रं घ्नन्तं गोमिथुनं पदा ॥ BhP_01.16.004 // BhP_01.16.005/0 शौनक उवाच कस्य हेतोर्निजग्राह कलिं दिग्विजये नृपः । नृदेवचिह्नधृक् शूद्र को ऽसौ गां यः पदाहनत् । तत् कथ्यतां महाभाग यदि कृष्णकथाश्रयम् ॥ BhP_01.16.005 // अथवास्य पदाम्भोज मकरन्दलिहां सताम् । किम् अन्यैरसदालापैरायुषो यदसद्व्ययः ॥ BhP_01.16.006 // क्षुद्रायुषां नृणाम् अङ्ग मर्त्यानाम् ऋतम् इच्छताम् । इहोपहूतो भगवान् मृत्युः शामित्रकर्मणि ॥ BhP_01.16.007 // न कश्चिन् म्रियते तावद्यावदास्त इहान्तकः । एतदर्थं हि भगवान् आहूतः परमर्षिभिः । अहो नृलोके पीयेत हरिलीलामृतं वचः ॥ BhP_01.16.008 // मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै । निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्मभिः ॥ BhP_01.16.009 // BhP_01.16.010/0 सूत उवाच यदा परीक्षित् कुरुजाङ्गले ऽवसत् कलिं प्रविष्टं निजचक्रवर्तिते । निशम्य वार्ताम् अनतिप्रियां ततः शरासनं संयुगशौण्डिराददे ॥ BhP_01.16.010 // स्वलङ्कृतं श्यामतुरङ्गयोजितं रथं मृगेन्द्रध्वजम् आश्रितः पुरात् । वृतो रथाश्वद्विपपत्तियुक्तया स्वसेनया दिग्विजयाय निर्गतः ॥ BhP_01.16.011 // भद्राश्वं केतुमालं च भारतं चोत्तरान् कुरून् । किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम् ॥ BhP_01.16.012 // नगरांश्च वनांश्चैव नदीश्च विमलोदकाः । पुरुषान् देवकल्पांश्च नारीश्च प्रियदर्शनाः ॥ BhP_01.16.013 // अदृष्टपूर्वान् सुभगान् स ददर्श धनञ्जयः । सदनानि च शुभ्राणि नारीश्चाप्सरसां निभाः ॥ BhP_01.16.014 // तत्र तत्रोपशृण्वानः स्वपूर्वेषां महात्मनाम् । प्रगीयमाणं च यशः कृष्णमाहात्म्यसूचकम् ॥ BhP_01.16.015 // आत्मानं च परित्रातम् अश्वत्थाम्नो ऽस्त्रतेजसः । स्नेहं च वृष्णिपार्थानां तेषां भक्तिं च केशवे ॥ BhP_01.16.016 // तेभ्यः परमसन्तुष्टः प्रीत्युज्जृम्भितलोचनः । महाधनानि वासांसि ददौ हारान् महामनाः ॥ BhP_01.16.017 // सारथ्यपारषदसेवनसख्यदौत्य $ वीरासनानुगमनस्तवनप्रणामान् & स्निग्धेषु पाण्डुषु जगत्प्रणतिं च विष्णोर् % भक्तिं करोति नृपतिश्चरणारविन्दे ॥ BhP_01.16.018 //* तस्यैवं वर्तमानस्य पूर्वेषां वृत्तिम् अन्वहम् । नातिदूरे किलाश्चर्यं यदासीत् तन् निबोध मे ॥ BhP_01.16.019 // धर्मः पदैकेन चरन् विच्छायाम् उपलभ्य गाम् । पृच्छति स्माश्रुवदनां विवत्साम् इव मातरम् ॥ BhP_01.16.020 // BhP_01.16.021/0 धर्म उवाच कच्चिद्भद्रे ऽनामयम् आत्मनस्ते विच्छायासि म्लायतेषन् मुखेन । आलक्षये भवतीम् अन्तराधिं दूरे बन्धुं शोचसि कञ्चनाम्ब ॥ BhP_01.16.021 // पादैर्न्यूनं शोचसि मैकपादम् आत्मानं वा वृषलैर्भोक्ष्यमाणम् । आहो सुरादीन् हृतयज्ञभागान् प्रजा उत स्विन् मघवत्यवर्षति ॥ BhP_01.16.022 // अरक्ष्यमाणाः स्त्रिय उर्वि बालान् शोचस्यथो पुरुषादैरिवार्तान् । वाचं देवीं ब्रह्मकुले कुकर्मण्यब्रह्मण्ये राजकुले कुलाग्र्यान् ॥ BhP_01.16.023 // किं क्षत्रबन्धून् कलिनोपसृष्टान् राष्ट्राणि वा तैरवरोपितानि । इतस्ततो वाशनपानवासः स्नानव्यवायोन्मुखजीवलोकम् ॥ BhP_01.16.024 // यद्वाम्ब ते भूरिभरावतार कृतावतारस्य हरेर्धरित्रि । अन्तर्हितस्य स्मरती विसृष्टा कर्माणि निर्वाणविलम्बितानि ॥ BhP_01.16.025 // इदं ममाचक्ष्व तवाधिमूलं वसुन्धरे येन विकर्शितासि । कालेन वा ते बलिनां बलीयसा सुरार्चितं किं हृतम् अम्ब सौभगम् ॥ BhP_01.16.026 // BhP_01.16.027/0 धरण्युवाच भवान् हि वेद तत् सर्वं यन् मां धर्मानुपृच्छसि । चतुर्भिर्वर्तसे येन पादैर्लोकसुखावहैः ॥ BhP_01.16.027 // सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम् । शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥ BhP_01.16.028 // ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः । स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवम् एव च ॥ BhP_01.16.029 // प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः । गाम्भीर्यं स्थैर्यम् आस्तिक्यं कीर्तिर्मानो ऽनहङ्कृतिः ॥ BhP_01.16.030 // एते चान्ये च भगवन् नित्या यत्र महागुणाः । प्रार्थ्या महत्त्वम् इच्छद्भिर्न वियन्ति स्म कर्हिचित् ॥ BhP_01.16.031 // तेनाहं गुणपात्रेण श्रीनिवासेन साम्प्रतम् । शोचामि रहितं लोकं पाप्मना कलिनेक्षितम् ॥ BhP_01.16.032 // आत्मानं चानुशोचामि भवन्तं चामरोत्तमम् । देवान् पितॄन् ऋषीन् साधून् सर्वान् वर्णांस्तथाश्रमान् ॥ BhP_01.16.033 // ब्रह्मादयो बहुतिथं यदपाङ्गमोक्ष $ कामास्तपः समचरन् भगवत्प्रपन्नाः & सा श्रीः स्ववासम् अरविन्दवनं विहाय % यत्पादसौभगम् अलं भजते ऽनुरक्ता ॥ BhP_01.16.034 //* तस्याहम् अब्जकुलिशाङ्कुशकेतुकेतैः $ श्रीमत्पदैर्भगवतः समलङ्कृताङ्गी & त्रीन् अत्यरोच उपलभ्य ततो विभूतिं % लोकान् स मां व्यसृजदुत्स्मयतीं तदन्ते ॥ BhP_01.16.035 //* यो वै ममातिभरम् आसुरवंशराज्ञाम् $ अक्षौहिणीशतम् अपानुददात्मतन्त्रः & त्वां दुःस्थम् ऊनपदम् आत्मनि पौरुषेण % सम्पादयन् यदुषु रम्यम् अबिभ्रदङ्गम् ॥ BhP_01.16.036 //* का वा सहेत विरहं पुरुषोत्तमस्य $ प्रेमावलोकरुचिरस्मितवल्गुजल्पैः & स्थैर्यं समानम् अहरन् मधुमानिनीनां % रोमोत्सवो मम यदङ्घ्रिविटङ्कितायाः ॥ BhP_01.16.037 //* तयोरेवं कथयतोः पृथिवीधर्मयोस्तदा । परीक्षिन् नाम राजर्षिः प्राप्तः प्राचीं सरस्वतीम् ॥ BhP_01.16.038 // BhP_01.17.001/0 सूत उवाच तत्र गोमिथुनं राजा हन्यमानम् अनाथवत् । दण्डहस्तं च वृषलं ददृशे नृपलाञ्छनम् ॥ BhP_01.17.001 // वृषं मृणालधवलं मेहन्तम् इव बिभ्यतम् । वेपमानं पदैकेन सीदन्तं शूद्रताडितम् ॥ BhP_01.17.002 // गां च धर्मदुघां दीनां भृशं शूद्रपदाहताम् । विवत्साम् आश्रुवदनां क्षामां यवसम् इच्छतीम् ॥ BhP_01.17.003 // पप्रच्छ रथम् आरूढः कार्तस्वरपरिच्छदम् । मेघगम्भीरया वाचा समारोपितकार्मुकः ॥ BhP_01.17.004 // कस्त्वं मच्छरणे लोके बलाद्धंस्यबलान् बली । नरदेवो ऽसि वेषेण नटवत् कर्मणाद्विजः ॥ BhP_01.17.005 // यस्त्वं कृष्णे गते दूरं सहगाण्डीवधन्वना । शोच्यो ऽस्यशोच्यान् रहसि प्रहरन् वधम् अर्हसि ॥ BhP_01.17.006 // त्वं वा मृणालधवलः पादैर्न्यूनः पदा चरन् । वृषरूपेण किं कश्चिद्देवो नः परिखेदयन् ॥ BhP_01.17.007 // न जातु कौरवेन्द्राणां दोर्दण्डपरिरम्भिते । भूतले ऽनुपतन्त्यस्मिन् विना ते प्राणिनां शुचः ॥ BhP_01.17.008 // मा सौरभेयात्र शुचो व्येतु ते वृषलाद्भयम् । मा रोदीरम्ब भद्रं ते खलानां मयि शास्तरि ॥ BhP_01.17.009 // यस्य राष्ट्रे प्रजाः सर्वास्त्रस्यन्ते साध्व्यसाधुभिः । तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गतिः ॥ BhP_01.17.010 // एष राज्ञां परो धर्मो ह्यार्तानाम् आर्तिनिग्रहः । अत एनं वधिष्यामि भूतद्रुहम् असत्तमम् ॥ BhP_01.17.011 // को ऽवृश्चत् तव पादांस्त्रीन् सौरभेय चतुष्पद । मा भूवंस्त्वादृशा राष्ट्रे राज्ञां कृष्णानुवर्तिनाम् ॥ BhP_01.17.012 // आख्याहि वृष भद्रं वः साधूनाम् अकृतागसाम् । आत्मवैरूप्यकर्तारं पार्थानां कीर्तिदूषणम् ॥ BhP_01.17.013 // जने ऽनागस्यघं युञ्जन् सर्वतो ऽस्य च मद्भयम् । साधूनां भद्रम् एव स्यादसाधुदमने कृते ॥ BhP_01.17.014 // अनागःस्विह भूतेषु य आगस्कृन् निरङ्कुशः । आहर्तास्मि भुजं साक्षादमर्त्यस्यापि साङ्गदम् ॥ BhP_01.17.015 // राज्ञो हि परमो धर्मः स्वधर्मस्थानुपालनम् । शासतो ऽन्यान् यथाशास्त्रम् अनापद्युत्पथान् इह ॥ BhP_01.17.016 // BhP_01.17.017/0 धर्म उवाच एतद्वः पाण्डवेयानां युक्तम् आर्ताभयं वचः । येषां गुणगणैः कृष्णो दौत्यादौ भगवान् कृतः ॥ BhP_01.17.017 // न वयं क्लेशबीजानि यतः स्युः पुरुषर्षभ । पुरुषं तं विजानीमो वाक्यभेदविमोहिताः ॥ BhP_01.17.018 // केचिद्विकल्पवसना आहुरात्मानम् आत्मनः । दैवम् अन्ये ऽपरे कर्म स्वभावम् अपरे प्रभुम् ॥ BhP_01.17.019 // अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चयः । अत्रानुरूपं राजर्षे विमृश स्वमनीषया ॥ BhP_01.17.020 // BhP_01.17.021/0 सूत उवाच एवं धर्मे प्रवदति स सम्राड्द्विजसत्तमाः । समाहितेन मनसा विखेदः पर्यचष्ट तम् ॥ BhP_01.17.021 // BhP_01.17.022/0 राजोवाच धर्मं ब्रवीषि धर्मज्ञ धर्मो ऽसि वृषरूपधृक् । यदधर्मकृतः स्थानं सूचकस्यापि तद्भवेत् ॥ BhP_01.17.022 // अथवा देवमायाया नूनं गतिरगोचरा । चेतसो वचसश्चापि भूतानाम् इति निश्चयः ॥ BhP_01.17.023 // तपः शौचं दया सत्यम् इति पादाः कृते कृताः । अधर्मांशैस्त्रयो भग्नाः स्मयसङ्गमदैस्तव ॥ BhP_01.17.024 // इदानीं धर्म पादस्ते सत्यं निर्वर्तयेद्यतः । तं जिघृक्षत्यधर्मो ऽयम् अनृतेनैधितः कलिः ॥ BhP_01.17.025 // इयं च भूमिर्भगवता न्यासितोरुभरा सती । श्रीमद्भिस्तत्पदन्यासैः सर्वतः कृतकौतुका ॥ BhP_01.17.026 // शोचत्यश्रुकला साध्वी दुर्भगेवोज्झिता सती । अब्रह्मण्या नृपव्याजाः शूद्रा भोक्ष्यन्ति माम् इति ॥ BhP_01.17.027 // इति धर्मं महीं चैव सान्त्वयित्वा महारथः । निशातम् आददे खड्गं कलये ऽधर्महेतवे ॥ BhP_01.17.028 // तं जिघांसुम् अभिप्रेत्य विहाय नृपलाञ्छनम् । तत्पादमूलं शिरसा समगाद्भयविह्वलः ॥ BhP_01.17.029 // पतितं पादयोर्वीरः कृपया दीनवत्सलः । शरण्यो नावधीच् छ्लोक्य आह चेदं हसन्न् इव ॥ BhP_01.17.030 // BhP_01.17.031/0 राजोवाच न ते गुडाकेशयशोधराणां बद्धाञ्जलेर्वै भयम् अस्ति किञ्चित् । न वर्तितव्यं भवता कथञ्चन क्षेत्रे मदीये त्वम् अधर्मबन्धुः ॥ BhP_01.17.031 // त्वां वर्तमानं नरदेवदेहेष्वनुप्रवृत्तो ऽयम् अधर्मपूगः । लोभो ऽनृतं चौर्यम् अनार्यम् अंहो ज्येष्ठा च माया कलहश्च दम्भः ॥ BhP_01.17.032 // न वर्तितव्यं तदधर्मबन्धो धर्मेण सत्येन च वर्तितव्ये । ब्रह्मावर्ते यत्र यजन्ति यज्ञैर्यज्ञेश्वरं यज्ञवितानविज्ञाः ॥ BhP_01.17.033 // यस्मिन् हरिर्भगवान् इज्यमान इज्यात्ममूर्तिर्यजतां शं तनोति । कामान् अमोघान् स्थिरजङ्गमानाम् अन्तर्बहिर्वायुरिवैष आत्मा ॥ BhP_01.17.034 // BhP_01.17.035/0 सूत उवाच परीक्षितैवम् आदिष्टः स कलिर्जातवेपथुः । तम् उद्यतासिम् आहेदं दण्डपाणिम् इवोद्यतम् ॥ BhP_01.17.035 // BhP_01.17.036/0 कलिरुवाच यत्र क्व वाथ वत्स्यामि सार्वभौम तवाज्ञया । लक्षये तत्र तत्रापि त्वाम् आत्तेषुशरासनम् ॥ BhP_01.17.036 // तन् मे धर्मभृतां श्रेष्ठ स्थानं निर्देष्टुम् अर्हसि । यत्रैव नियतो वत्स्य आतिष्ठंस्ते ऽनुशासनम् ॥ BhP_01.17.037 // BhP_01.17.038/0 सूत उवाच अभ्यर्थितस्तदा तस्मै स्थानानि कलये ददौ । द्यूतं पानं स्त्रियः सूना यत्राधर्मश्चतुर्विधः ॥ BhP_01.17.038 // पुनश्च याचमानाय जातरूपम् अदात् प्रभुः । ततो ऽनृतं मदं कामं रजो वैरं च पञ्चमम् ॥ BhP_01.17.039 // अमूनि पञ्च स्थानानि ह्यधर्मप्रभवः कलिः । औत्तरेयेण दत्तानि न्यवसत् तन्निदेशकृत् ॥ BhP_01.17.040 // अथैतानि न सेवेत बुभूषुः पुरुषः क्वचित् । विशेषतो धर्मशीलो राजा लोकपतिर्गुरुः ॥ BhP_01.17.041 // वृषस्य नष्टांस्त्रीन् पादान् तपः शौचं दयाम् इति । प्रतिसन्दध आश्वास्य महीं च समवर्धयत् ॥ BhP_01.17.042 // स एष एतर्ह्यध्यास्त आसनं पार्थिवोचितम् । पितामहेनोपन्यस्तं राज्ञारण्यं विविक्षता ॥ BhP_01.17.043 // आस्ते ऽधुना स राजर्षिः कौरवेन्द्रश्रियोल्लसन् । गजाह्वये महाभागश्चक्रवर्ती बृहच्छ्रवाः ॥ BhP_01.17.044 // इत्थम्भूतानुभावो ऽयम् अभिमन्युसुतो नृपः । यस्य पालयतः क्षौणीं यूयं सत्राय दीक्षिताः ॥ BhP_01.17.045 // BhP_01.18.001/0 सूत उवाच यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृतः । अनुग्रहाद्भगवतः कृष्णस्याद्भुतकर्मणः ॥ BhP_01.18.001 // ब्रह्मकोपोत्थिताद्यस्तु तक्षकात् प्राणविप्लवात् । न सम्मुमोहोरुभयाद्भगवत्यर्पिताशयः ॥ BhP_01.18.002 // उत्सृज्य सर्वतः सङ्गं विज्ञाताजितसंस्थितिः । वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम् ॥ BhP_01.18.003 // नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् । स्यात् सम्भ्रमो ऽन्तकाले ऽपि स्मरतां तत्पदाम्बुजम् ॥ BhP_01.18.004 // तावत् कलिर्न प्रभवेत् प्रविष्टो ऽपीह सर्वतः । यावदीशो महान् उर्व्याम् आभिमन्यव एकराट् ॥ BhP_01.18.005 // यस्मिन्न् अहनि यर्ह्येव भगवान् उत्ससर्ज गाम् । तदैवेहानुवृत्तो ऽसावधर्मप्रभवः कलिः ॥ BhP_01.18.006 // नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक् । कुशलान्याशु सिद्ध्यन्ति नेतराणि कृतानि यत् ॥ BhP_01.18.007 // किं नु बालेषु शूरेण कलिना धीरभीरुणा । अप्रमत्तः प्रमत्तेषु यो वृको नृषु वर्तते ॥ BhP_01.18.008 // उपवर्णितम् एतद्वः पुण्यं पारीक्षितं मया । वासुदेवकथोपेतम् आख्यानं यदपृच्छत ॥ BhP_01.18.009 // या याः कथा भगवतः कथनीयोरुकर्मणः । गुणकर्माश्रयाः पुम्भिः संसेव्यास्ता बुभूषुभिः ॥ BhP_01.18.010 // BhP_01.18.011/0 ऋषय ऊचुः सूत जीव समाः सौम्य शाश्वतीर्विशदं यशः । यस्त्वं शंससि कृष्णस्य मर्त्यानाम् अमृतं हि नः ॥ BhP_01.18.011 // कर्मण्यस्मिन्न् अनाश्वासे धूमधूम्रात्मनां भवान् । आपाययति गोविन्द पादपद्मासवं मधु ॥ BhP_01.18.012 // तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्यानां किम् उताशिषः ॥ BhP_01.18.013 // को नाम तृप्येद्रसवित् कथायां महत्तमैकान्तपरायणस्य । नान्तं गुणानाम् अगुणस्य जग्मुर् योगेश्वरा ये भवपाद्ममुख्याः ॥ BhP_01.18.014 // तन् नो भवान् वै भगवत्प्रधानो महत्तमैकान्तपरायणस्य । हरेरुदारं चरितं विशुद्धं शुश्रूषतां नो वितनोतु विद्वन् ॥ BhP_01.18.015 // स वै महाभागवतः परीक्षिद् येनापवर्गाख्यम् अदभ्रबुद्धिः । ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलम् ॥ BhP_01.18.016 // तन् नः परं पुण्यम् असंवृतार्थम् आख्यानम् अत्यद्भुतयोगनिष्ठम् । आख्याह्यनन्ताचरितोपपन्नं पारीक्षितं भागवताभिरामम् ॥ BhP_01.18.017 // BhP_01.18.018/0 सूत उवाच अहो वयं जन्मभृतो ऽद्य हास्म वृद्धानुवृत्त्यापि विलोमजाताः । दौष्कुल्यम् आधिं विधुनोति शीघ्रं महत्तमानाम् अभिधानयोगः ॥ BhP_01.18.018 // कुतः पुनर्गृणतो नाम तस्य महत्तमैकान्तपरायणस्य । यो ऽनन्तशक्तिर्भगवान् अनन्तो महद्गुणत्वाद्यम् अनन्तम् आहुः ॥ BhP_01.18.019 // एतावतालं ननु सूचितेन गुणैरसाम्यानतिशायनस्य । हित्वेतरान् प्रार्थयतो विभूतिर् यस्याङ्घ्रिरेणुं जुषते ऽनभीप्सोः ॥ BhP_01.18.020 // अथापि यत्पादनखावसृष्टं जगद्विरिञ्चोपहृतार्हणाम्भः । सेशं पुनात्यन्यतमो मुकुन्दात् को नाम लोके भगवत्पदार्थः ॥ BhP_01.18.021 // यत्रानुरक्ताः सहसैव धीरा व्यपोह्य देहादिषु सङ्गम् ऊढम् । व्रजन्ति तत् पारमहंस्यम् अन्त्यं यस्मिन्न् अहिंसोपशमः स्वधर्मः ॥ BhP_01.18.022 // अहं हि पृष्टो ऽर्यमणो भवद्भिर् आचक्ष आत्मावगमो ऽत्र यावान् । नभः पतन्त्यात्मसमं पतत्त्रिणस् तथा समं विष्णुगतिं विपश्चितः ॥ BhP_01.18.023 // एकदा धनुरुद्यम्य विचरन् मृगयां वने । मृगान् अनुगतः श्रान्तः क्षुधितस्तृषितो भृशम् ॥ BhP_01.18.024 // जलाशयम् अचक्षाणः प्रविवेश तम् आश्रमम् । ददर्श मुनिम् आसीनं शान्तं मीलितलोचनम् ॥ BhP_01.18.025 // प्रतिरुद्धेन्द्रियप्राण मनोबुद्धिम् उपारतम् । स्थानत्रयात् परं प्राप्तं ब्रह्मभूतम् अविक्रियम् ॥ BhP_01.18.026 // विप्रकीर्णजटाच्छन्नं रौरवेणाजिनेन च । विशुष्यत्तालुरुदकं तथाभूतम् अयाचत ॥ BhP_01.18.027 // अलब्धतृणभूम्यादिरसम्प्राप्तार्घ्यसूनृतः । अवज्ञातम् इवात्मानं मन्यमानश्चुकोप ह ॥ BhP_01.18.028 // अभूतपूर्वः सहसा क्षुत्तृड्भ्याम् अर्दितात्मनः । ब्राह्मणं प्रत्यभूद्ब्रह्मन् मत्सरो मन्युरेव च ॥ BhP_01.18.029 // स तु ब्रह्मऋषेरंसे गतासुम् उरगं रुषा । विनिर्गच्छन् धनुष्कोट्या निधाय पुरम् आगतः ॥ BhP_01.18.030 // एष किं निभृताशेष करणो मीलितेक्षणः । मृषासमाधिराहोस्वित् किं नु स्यात् क्षत्रबन्धुभिः ॥ BhP_01.18.031 // तस्य पुत्रो ऽतितेजस्वी विहरन् बालको ऽर्भकैः । राज्ञाघं प्रापितं तातं श्रुत्वा तत्रेदम् अब्रवीत् ॥ BhP_01.18.032 // अहो अधर्मः पालानां पीव्नां बलिभुजाम् इव । स्वामिन्यघं यद्दासानां द्वारपानां शुनाम् इव ॥ BhP_01.18.033 // ब्राह्मणैः क्षत्रबन्धुर्हि गृहपालो निरूपितः । स कथं तद्गृहे द्वाःस्थः सभाण्डं भोक्तुम् अर्हति ॥ BhP_01.18.034 // कृष्णे गते भगवति शास्तर्युत्पथगामिनाम् । तद्भिन्नसेतून् अद्याहं शास्मि पश्यत मे बलम् ॥ BhP_01.18.035 // इत्युक्त्वा रोषताम्राक्षो वयस्यान् ऋषिबालकः । कौशिक्याप उपस्पृश्य वाग्वज्रं विससर्ज ह ॥ BhP_01.18.036 // इति लङ्घितमर्यादं तक्षकः सप्तमे ऽहनि । दङ्क्ष्यति स्म कुलाङ्गारं चोदितो मे ततद्रुहम् ॥ BhP_01.18.037 // ततो ऽभ्येत्याश्रमं बालो गले सर्पकलेवरम् । पितरं वीक्ष्य दुःखार्तो मुक्तकण्ठो रुरोद ह ॥ BhP_01.18.038 // स वा आङ्गिरसो ब्रह्मन् श्रुत्वा सुतविलापनम् । उन्मील्य शनकैर्नेत्रे दृष्ट्वा चांसे मृतोरगम् ॥ BhP_01.18.039 // विसृज्य तं च पप्रच्छ वत्स कस्माद्धि रोदिषि । केन वा ते ऽपकृतम् इत्युक्तः स न्यवेदयत् ॥ BhP_01.18.040 // निशम्य शप्तम् अतदर्हं नरेन्द्रं स ब्राह्मणो नात्मजम् अभ्यनन्दत् । अहो बतांहो महदद्य ते कृतम् अल्पीयसि द्रोह उरुर्दमो धृतः ॥ BhP_01.18.041 // न वै नृभिर्नरदेवं पराख्यं सम्मातुम् अर्हस्यविपक्वबुद्धे । यत्तेजसा दुर्विषहेण गुप्ता विन्दन्ति भद्राण्यकुतोभयाः प्रजाः ॥ BhP_01.18.042 // अलक्ष्यमाणे नरदेवनाम्नि रथाङ्गपाणावयम् अङ्ग लोकः । तदा हि चौरप्रचुरो विनङ्क्ष्यत्यरक्ष्यमाणो ऽविवरूथवत् क्षणात् ॥ BhP_01.18.043 // तदद्य नः पापम् उपैत्यनन्वयं यन् नष्टनाथस्य वसोर्विलुम्पकात् । परस्परं घ्नन्ति शपन्ति वृञ्जते पशून् स्त्रियो ऽर्थान् पुरुदस्यवो जनाः ॥ BhP_01.18.044 // तदार्यधर्मः प्रविलीयते नृणां वर्णाश्रमाचारयुतस्त्रयीमयः । ततो ऽर्थकामाभिनिवेशितात्मनां शुनां कपीनाम् इव वर्णसङ्करः ॥ BhP_01.18.045 // धर्मपालो नरपतिः स तु सम्राड्बृहच्छ्रवाः । साक्षान् महाभागवतो राजर्षिर्हयमेधयाट् । क्षुत्तृट्श्रमयुतो दीनो नैवास्मच् छापम् अर्हति ॥ BhP_01.18.046 // अपापेषु स्वभृत्येषु बालेनापक्वबुद्धिना । पापं कृतं तद्भगवान् सर्वात्मा क्षन्तुम् अर्हति ॥ BhP_01.18.047 // तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ता हता अपि । नास्य तत् प्रतिकुर्वन्ति तद्भक्ताः प्रभवो ऽपि हि ॥ BhP_01.18.048 // इति पुत्रकृताघेन सो ऽनुतप्तो महामुनिः । स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत् ॥ BhP_01.18.049 // प्रायशः साधवो लोके परैर्द्वन्द्वेषु योजिताः । न व्यथन्ति न हृष्यन्ति यत आत्मागुणाश्रयः ॥ BhP_01.18.050 // BhP_01.19.001/0 सूत उवाच महीपतिस्त्वथ तत्कर्म गर्ह्यं विचिन्तयन्न् आत्मकृतं सुदुर्मनाः । अहो मया नीचम् अनार्यवत् कृतं निरागसि ब्रह्मणि गूढतेजसि ॥ BhP_01.19.001 // ध्रुवं ततो मे कृतदेवहेलनाद् दुरत्ययं व्यसनं नातिदीर्घात् । तदस्तु कामं ह्यघनिष्कृताय मे यथा न कुर्यां पुनरेवम् अद्धा ॥ BhP_01.19.002 // अद्यैव राज्यं बलम् ऋद्धकोशं प्रकोपितब्रह्मकुलानलो मे । दहत्वभद्रस्य पुनर्न मे ऽभूत् पापीयसी धीर्द्विजदेवगोभ्यः ॥ BhP_01.19.003 // स चिन्तयन्न् इत्थम् अथाशृणोद्यथा मुनेः सुतोक्तो निरृतिस्तक्षकाख्यः । स साधु मेने न चिरेण तक्षका नलं प्रसक्तस्य विरक्तिकारणम् ॥ BhP_01.19.004 // अथो विहायेमम् अमुं च लोकं विमर्शितौ हेयतया पुरस्तात् । कृष्णाङ्घ्रिसेवाम् अधिमन्यमान उपाविशत् प्रायम् अमर्त्यनद्याम् ॥ BhP_01.19.005 // या वै लसच्छ्रीतुलसीविमिश्र कृष्णाङ्घ्रिरेण्वभ्यधिकाम्बुनेत्री । पुनाति लोकान् उभयत्र सेशान् कस्तां न सेवेत मरिष्यमाणः ॥ BhP_01.19.006 // इति व्यवच्छिद्य स पाण्डवेयः प्रायोपवेशं प्रति विष्णुपद्याम् । दधौ मुकुन्दाङ्घ्रिम् अनन्यभावो मुनिव्रतो मुक्तसमस्तसङ्गः ॥ BhP_01.19.007 // तत्रोपजग्मुर्भुवनं पुनाना महानुभावा मुनयः सशिष्याः । प्रायेण तीर्थाभिगमापदेशैः स्वयं हि तीर्थानि पुनन्ति सन्तः ॥ BhP_01.19.008 // अत्रिर्वसिष्ठश्च्यवनः शरद्वान् अरिष्टनेमिर्भृगुरङ्गिराश्च । पराशरो गाधिसुतो ऽथ राम उतथ्य इन्द्रप्रमदेध्मवाहौ ॥ BhP_01.19.009 // मेधातिथिर्देवल आर्ष्टिषेणो भारद्वाजो गौतमः पिप्पलादः । मैत्रेय और्वः कवषः कुम्भयोनिर् द्वैपायनो भगवान् नारदश्च ॥ BhP_01.19.010 // अन्ये च देवर्षिब्रह्मर्षिवर्या राजर्षिवर्या अरुणादयश्च । नानार्षेयप्रवरान् समेतान् अभ्यर्च्य राजा शिरसा ववन्दे ॥ BhP_01.19.011 // सुखोपविष्टेष्वथ तेषु भूयः कृतप्रणामः स्वचिकीर्षितं यत् । विज्ञापयाम् आस विविक्तचेता उपस्थितो ऽग्रे ऽभिगृहीतपाणिः ॥ BhP_01.19.012 // BhP_01.19.013/0 राजोवाच अहो वयं धन्यतमा नृपाणां महत्तमानुग्रहणीयशीलाः । राज्ञां कुलं ब्राह्मणपादशौचाद् दूराद्विसृष्टं बत गर्ह्यकर्म ॥ BhP_01.19.013 // तस्यैव मे ऽघस्य परावरेशो व्यासक्तचित्तस्य गृहेष्वभीक्ष्णम् । निर्वेदमूलो द्विजशापरूपो यत्र प्रसक्तो भयम् आशु धत्ते ॥ BhP_01.19.014 // तं मोपयातं प्रतियन्तु विप्रा गङ्गा च देवी धृतचित्तम् ईशे । द्विजोपसृष्टः कुहकस्तक्षको वा दशत्वलं गायत विष्णुगाथाः ॥ BhP_01.19.015 // पुनश्च भूयाद्भगवत्यनन्ते रतिः प्रसङ्गश्च तदाश्रयेषु । महत्सु यां याम् उपयामि सृष्टिं मैत्र्यस्तु सर्वत्र नमो द्विजेभ्यः ॥ BhP_01.19.016 // इति स्म राजाध्यवसाययुक्तः प्राचीनमूलेषु कुशेषु धीरः । उदङ्मुखो दक्षिणकूल आस्ते समुद्रपत्न्याः स्वसुतन्यस्तभारः ॥ BhP_01.19.017 // एवं च तस्मिन् नरदेवदेवे प्रायोपविष्टे दिवि देवसङ्घाः । प्रशस्य भूमौ व्यकिरन् प्रसूनैर् मुदा मुहुर्दुन्दुभयश्च नेदुः ॥ BhP_01.19.018 // महर्षयो वै समुपागता ये प्रशस्य साध्वित्यनुमोदमानाः । ऊचुः प्रजानुग्रहशीलसारा यदुत्तमश्लोकगुणाभिरूपम् ॥ BhP_01.19.019 // न वा इदं राजर्षिवर्य चित्रं भवत्सु कृष्णं समनुव्रतेषु । ये ऽध्यासनं राजकिरीटजुष्टं सद्यो जहुर्भगवत्पार्श्वकामाः ॥ BhP_01.19.020 // सर्वे वयं तावदिहास्महे ऽथ कलेवरं यावदसौ विहाय । लोकं परं विरजस्कं विशोकं यास्यत्ययं भागवतप्रधानः ॥ BhP_01.19.021 // आश्रुत्य तदृषिगणवचः परीक्षित् समं मधुच्युद्गुरु चाव्यलीकम् । आभाषतैनान् अभिनन्द्य युक्तान् शुश्रूषमाणश्चरितानि विष्णोः ॥ BhP_01.19.022 // समागताः सर्वत एव सर्वे वेदा यथा मूर्तिधरास्त्रिपृष्ठे । नेहाथ नामुत्र च कश्चनार्थ ऋते परानुग्रहम् आत्मशीलम् ॥ BhP_01.19.023 // ततश्च वः पृच्छ्यम् इमं विपृच्छे विश्रभ्य विप्रा इति कृत्यतायाम् । सर्वात्मना म्रियमाणैश्च कृत्यं शुद्धं च तत्रामृशताभियुक्ताः ॥ BhP_01.19.024 // तत्राभवद्भगवान् व्यासपुत्रो यदृच्छया गाम् अटमानो ऽनपेक्षः । अलक्ष्यलिङ्गो निजलाभतुष्टो वृतश्च बालैरवधूतवेषः ॥ BhP_01.19.025 // तं द्व्यष्टवर्षं सुकुमारपाद करोरुबाह्वंसकपोलगात्रम् । चार्वायताक्षोन्नसतुल्यकर्ण सुभ्र्वाननं कम्बुसुजातकण्ठम् ॥ BhP_01.19.026 // निगूढजत्रुं पृथुतुङ्गवक्षसम् आवर्तनाभिं वलिवल्गूदरं च । दिगम्बरं वक्त्रविकीर्णकेशं प्रलम्बबाहुं स्वमरोत्तमाभम् ॥ BhP_01.19.027 // श्यामं सदापीव्यवयोऽङ्गलक्ष्म्या स्त्रीणां मनोज्ञं रुचिरस्मितेन । प्रत्युत्थितास्ते मुनयः स्वासनेभ्यस् तल्लक्षणज्ञा अपि गूढवर्चसम् ॥ BhP_01.19.028 // स विष्णुरातो ऽतिथय आगताय तस्मै सपर्यां शिरसाजहार । ततो निवृत्ता ह्यबुधाः स्त्रियो ऽर्भका महासने सोपविवेश पूजितः ॥ BhP_01.19.029 // स संवृतस्तत्र महान् महीयसां ब्रह्मर्षिराजर्षिदेवर्षिसङ्घैः । व्यरोचतालं भगवान् यथेन्दुर् ग्रहर्क्षतारानिकरैः परीतः ॥ BhP_01.19.030 // प्रशान्तम् आसीनम् अकुण्ठमेधसं मुनिं नृपो भागवतो ऽभ्युपेत्य । प्रणम्य मूर्ध्नावहितः कृताञ्जलिर् नत्वा गिरा सूनृतयान्वपृच्छत् ॥ BhP_01.19.031 // BhP_01.19.032/0 परीक्षिदुवाच अहो अद्य वयं ब्रह्मन् सत्सेव्याः क्षत्रबन्धवः । कृपयातिथिरूपेण भवद्भिस्तीर्थकाः कृताः ॥ BhP_01.19.032 // येषां संस्मरणात् पुंसां सद्यः शुद्ध्यन्ति वै गृहाः । किं पुनर्दर्शनस्पर्श पादशौचासनादिभिः ॥ BhP_01.19.033 // सान्निध्यात् ते महायोगिन् पातकानि महान्त्यपि । सद्यो नश्यन्ति वै पुंसां विष्णोरिव सुरेतराः ॥ BhP_01.19.034 // अपि मे भगवान् प्रीतः कृष्णः पाण्डुसुतप्रियः । पैतृष्वसेयप्रीत्यर्थं तद्गोत्रस्यात्तबान्धवः ॥ BhP_01.19.035 // अन्यथा ते ऽव्यक्तगतेर्दर्शनं नः कथं नृणाम् । नितरां म्रियमाणानां संसिद्धस्य वनीयसः ॥ BhP_01.19.036 // अतः पृच्छामि संसिद्धिं योगिनां परमं गुरुम् । पुरुषस्येह यत् कार्यं म्रियमाणस्य सर्वथा ॥ BhP_01.19.037 // यच् छ्रोतव्यम् अथो जप्यं यत् कर्तव्यं नृभिः प्रभो । स्मर्तव्यं भजनीयं वा ब्रूहि यद्वा विपर्ययम् ॥ BhP_01.19.038 // नूनं भगवतो ब्रह्मन् गृहेषु गृहमेधिनाम् । न लक्ष्यते ह्यवस्थानम् अपि गोदोहनं क्वचित् ॥ BhP_01.19.039 // BhP_01.19.040/0 सूत उवाच एवम् आभाषितः पृष्टः स राज्ञा श्लक्ष्णया गिरा । प्रत्यभाषत धर्मज्ञो भगवान् बादरायणिः ॥ BhP_01.19.040 // BhP_02.01.001/0 श्रीशुक उवाच वरीयान् एष ते प्रश्नः कृतो लोकहितं नृप । आत्मवित्सम्मतः पुंसां श्रोतव्यादिषु यः परः ॥ BhP_02.01.001 // श्रोतव्यादीनि राजेन्द्र नृणां सन्ति सहस्रशः । अपश्यताम् आत्मतत्त्वं गृहेषु गृहमेधिनाम् ॥ BhP_02.01.002 // निद्रया ह्रियते नक्तं व्यवायेन च वा वयः । दिवा चार्थेहया राजन् कुटुम्बभरणेन वा ॥ BhP_02.01.003 // देहापत्यकलत्रादिष्वात्मसैन्येष्वसत्स्वपि । तेषां प्रमत्तो निधनं पश्यन्न् अपि न पश्यति ॥ BhP_02.01.004 // तस्माद्भारत सर्वात्मा भगवान् ईश्वरो हरिः । श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चेच्छताभयम् ॥ BhP_02.01.005 // एतावान् साङ्ख्ययोगाभ्यां स्वधर्मपरिनिष्ठया । जन्मलाभः परः पुंसाम् अन्ते नारायणस्मृतिः ॥ BhP_02.01.006 // प्रायेण मुनयो राजन् निवृत्ता विधिषेधतः । नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरेः ॥ BhP_02.01.007 // इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् । अधीतवान् द्वापरादौ पितुर्द्वैपायनादहम् ॥ BhP_02.01.008 // परिनिष्ठितो ऽपि नैर्गुण्य उत्तमश्लोकलीलया । गृहीतचेता राजर्षे आख्यानं यदधीतवान् ॥ BhP_02.01.009 // तदहं ते ऽभिधास्यामि महापौरुषिको भवान् । यस्य श्रद्दधताम् आशु स्यान् मुकुन्दे मतिः सती ॥ BhP_02.01.010 // एतन् निर्विद्यमानानाम् इच्छताम् अकुतोभयम् । योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् ॥ BhP_02.01.011 // किं प्रमत्तस्य बहुभिः परोक्षैर्हायनैरिह । वरं मुहूर्तं विदितं घटते श्रेयसे यतः ॥ BhP_02.01.012 // खट्वाङ्गो नाम राजर्षिर्ज्ञात्वेयत्ताम् इहायुषः । मुहूर्तात् सर्वम् उत्सृज्य गतवान् अभयं हरिम् ॥ BhP_02.01.013 // तवाप्येतर्हि कौरव्य सप्ताहं जीवितावधिः । उपकल्पय तत् सर्वं तावद्यत् साम्परायिकम् ॥ BhP_02.01.014 // अन्तकाले तु पुरुष आगते गतसाध्वसः । छिन्द्यादसङ्गशस्त्रेण स्पृहां देहे ऽनु ये च तम् ॥ BhP_02.01.015 // गृहात् प्रव्रजितो धीरः पुण्यतीर्थजलाप्लुतः । शुचौ विविक्त आसीनो विधिवत् कल्पितासने ॥ BhP_02.01.016 // अभ्यसेन् मनसा शुद्धं त्रिवृद्ब्रह्माक्षरं परम् । मनो यच्छेज् जितश्वासो ब्रह्मबीजम् अविस्मरन् ॥ BhP_02.01.017 // नियच्छेद्विषयेभ्यो ऽक्षान् मनसा बुद्धिसारथिः । मनः कर्मभिराक्षिप्तं शुभार्थे धारयेद्धिया ॥ BhP_02.01.018 // तत्रैकावयवं ध्यायेदव्युच्छिन्नेन चेतसा । मनो निर्विषयं युक्त्वा ततः किञ्चन न स्मरेत् । पदं तत् परमं विष्णोर्मनो यत्र प्रसीदति ॥ BhP_02.01.019 // रजस्तमोभ्याम् आक्षिप्तं विमूढं मन आत्मनः । यच्छेद्धारणया धीरो हन्ति या तत्कृतं मलम् ॥ BhP_02.01.020 // यस्यां सन्धार्यमाणायां योगिनो भक्तिलक्षणः । आशु सम्पद्यते योग आश्रयं भद्रम् ईक्षतः ॥ BhP_02.01.021 // BhP_02.01.022/0 राजोवाच यथा सन्धार्यते ब्रह्मन् धारणा यत्र सम्मता । यादृशी वा हरेदाशु पुरुषस्य मनोमलम् ॥ BhP_02.01.022 // BhP_02.01.023/0 श्रीशुक उवाच जितासनो जितश्वासो जितसङ्गो जितेन्द्रियः । स्थूले भगवतो रूपे मनः सन्धारयेद्धिया ॥ BhP_02.01.023 // विशेषस्तस्य देहो ऽयं स्थविष्ठश्च स्थवीयसाम् । यत्रेदं व्यज्यते विश्वं भूतं भव्यं भवच् च सत् ॥ BhP_02.01.024 // अण्डकोशे शरीरे ऽस्मिन् सप्तावरणसंयुते । वैराजः पुरुषो यो ऽसौ भगवान् धारणाश्रयः ॥ BhP_02.01.025 // पातालम् एतस्य हि पादमूलं पठन्ति पार्ष्णिप्रपदे रसातलम् । महातलं विश्वसृजो ऽथ गुल्फौ तलातलं वै पुरुषस्य जङ्घे ॥ BhP_02.01.026 // द्वे जानुनी सुतलं विश्वमूर्तेर् ऊरुद्वयं वितलं चातलं च । महीतलं तज्जघनं महीपते नभस्तलं नाभिसरो गृणन्ति ॥ BhP_02.01.027 // उरःस्थलं ज्योतिरनीकम् अस्य ग्रीवा महर्वदनं वै जनो ऽस्य । तपो वराटीं विदुरादिपुंसः सत्यं तु शीर्षाणि सहस्रशीर्ष्णः ॥ BhP_02.01.028 // इन्द्रादयो बाहव आहुरुस्राः कर्णौ दिशः श्रोत्रम् अमुष्य शब्दः । नासत्यदस्रौ परमस्य नासे घ्राणो ऽस्य गन्धो मुखम् अग्निरिद्धः ॥ BhP_02.01.029 // द्यौरक्षिणी चक्षुरभूत् पतङ्गः पक्ष्माणि विष्णोरहनी उभे च । तद्भ्रूविजृम्भः परमेष्ठिधिष्ण्यम् आपो ऽस्य तालू रस एव जिह्वा ॥ BhP_02.01.030 // छन्दांस्यनन्तस्य शिरो गृणन्ति दंष्ट्रा यमः स्नेहकला द्विजानि । हासो जनोन्मादकरी च माया दुरन्तसर्गो यदपाङ्गमोक्षः ॥ BhP_02.01.031 // व्रीडोत्तरौष्ठो ऽधर एव लोभो धर्मः स्तनो ऽधर्मपथो ऽस्य पृष्ठम् । कस्तस्य मेढ्रं वृषणौ च मित्रौ कुक्षिः समुद्रा गिरयो ऽस्थिसङ्घाः ॥ BhP_02.01.032 // नाड्यो ऽस्य नद्यो ऽथ तनूरुहाणि महीरुहा विश्वतनोर्नृपेन्द्र । अनन्तवीर्यः श्वसितं मातरिश्वा गतिर्वयः कर्म गुणप्रवाहः ॥ BhP_02.01.033 // ईशस्य केशान् विदुरम्बुवाहान् वासस्तु सन्ध्यां कुरुवर्य भूम्नः । अव्यक्तम् आहुर्हृदयं मनश्चस चन्द्रमाः सर्वविकारकोशः ॥ BhP_02.01.034 // विज्ञानशक्तिं महिम् आमनन्ति सर्वात्मनो ऽन्तःकरणं गिरित्रम् । अश्वाश्वतर्युष्ट्रगजा नखानि सर्वे मृगाः पशवः श्रोणिदेशे ॥ BhP_02.01.035 // वयांसि तद्व्याकरणं विचित्रं मनुर्मनीषा मनुजो निवासः । गन्धर्वविद्याधरचारणाप्सरः स्वरस्मृतीरसुरानीकवीर्यः ॥ BhP_02.01.036 // ब्रह्माननं क्षत्रभुजो महात्मा विडूरुरङ्घ्रिश्रितकृष्णवर्णः । नानाभिधाभीज्यगणोपपन्नो द्रव्यात्मकः कर्म वितानयोगः ॥ BhP_02.01.037 // इयान् असावीश्वरविग्रहस्य यः सन्निवेशः कथितो मया ते । सन्धार्यते ऽस्मिन् वपुषि स्थविष्ठे मनः स्वबुद्ध्या न यतो ऽस्ति किञ्चित् ॥ BhP_02.01.038 // स सर्वधीवृत्त्यनुभूतसर्व आत्मा यथा स्वप्नजनेक्षितैकः । तं सत्यम् आनन्दनिधिं भजेत नान्यत्र सज्जेद्यत आत्मपातः ॥ BhP_02.01.039 // BhP_02.02.001/0 श्रीशुक उवाच एवं पुरा धारणयात्मयोनिर् नष्टां स्मृतिं प्रत्यवरुध्य तुष्टात् । तथा ससर्जेदम् अमोघदृष्टिर् यथाप्ययात् प्राग् व्यवसायबुद्धिः ॥ BhP_02.02.001 // शाब्दस्य हि ब्रह्मण एष पन्था यन् नामभिर्ध्यायति धीरपार्थैः । परिभ्रमंस्तत्र न विन्दते ऽर्थान् मायामये वासनया शयानः ॥ BhP_02.02.002 // अतः कविर्नामसु यावदर्थः स्यादप्रमत्तो व्यवसायबुद्धिः । सिद्धे ऽन्यथार्थे न यतेत तत्र परिश्रमं तत्र समीक्षमाणः ॥ BhP_02.02.003 // सत्यां क्षितौ किं कशिपोः प्रयासैर् बाहौ स्वसिद्धे ह्युपबर्हणैः किम् । सत्यञ्जलौ किं पुरुधान्नपात्र्या दिग्वल्कलादौ सति किं दुकूलैः ॥ BhP_02.02.004 // चीराणि किं पथि न सन्ति दिशन्ति भिक्षां $ नैवाङ्घ्रिपाः परभृतः सरितो ऽप्यशुष्यन् & रुद्धा गुहाः किम् अजितो ऽवति नोपसन्नान् % कस्माद्भजन्ति कवयो धनदुर्मदान्धान् ॥ BhP_02.02.005 //* एवं स्वचित्ते स्वत एव सिद्ध आत्मा प्रियो ऽर्थो भगवान् अनन्तः । तं निर्वृतो नियतार्थो भजेत संसारहेतूपरमश्च यत्र ॥ BhP_02.02.006 // कस्तां त्वनादृत्य परानुचिन्ताम् ऋते पशून् असतीं नाम कुर्यात् । पश्यञ् जनं पतितं वैतरण्यां स्वकर्मजान् परिताप्ठजुषाणम् ॥ BhP_02.02.007 // केचित् स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम् । चतुर्भुजं कञ्जरथाङ्गशङ्ख गदाधरं धारणया स्मरन्ति ॥ BhP_02.02.008 // रसन्नवक्त्रं नलिनायतेक्षणं कदम्बकिञ्जल्कपिशङ्गवाससम् । लसन्महारत्नहिरण्मयाङ्गदं स्फुरन्महारत्नकिरीटकुण्डलम् ॥ BhP_02.02.009 // उन्निद्रहृत्पङ्कजकर्णिकालये योगेश्वरास्थापितपादपल्लवम् । श्रीलक्षणं कौस्तुभरत्नकन्धरम् अम्लानलक्ष्म्या वनमालयाचितम् ॥ BhP_02.02.010 // विभूषितं मेखलयाङ्गुलीयकैर् महाधनैर्नूपुरकङ्कणादिभिः । स्निग्धामलाकुञ्चितनीलकुन्तलैर् विरोचमानाननहासपेशलम् ॥ BhP_02.02.011 // अदीनलीलाहसितेक्षणोल्लसद् भ्रूभङ्गसंसूचितभूर्यनुग्रहम् । ईक्षेत चिन्तामयम् एनम् ईश्वरं यावन् मनो धारणयावतिष्ठते ॥ BhP_02.02.012 // एकैकशो ऽङ्गानि धियानुभावयेत् पादादि यावद्धसितं गदाभृतः । जितं जितं स्थानम् अपोह्य धारयेत् परं परं शुद्ध्यति धीर्यथा यथा ॥ BhP_02.02.013 // यावन् न जायेत परावरे ऽस्मिन् विश्वेश्वरे द्रष्टरि भक्तियोगः । तावत् स्थवीयः पुरुषस्य रूपं क्रियावसाने प्रयतः स्मरेत ॥ BhP_02.02.014 // स्थिरं सुखं चासनम् आस्थितो यतिर् यदा जिहासुरिमम् अङ्ग लोकम् । काले च देशे च मनो न सज्जयेत् प्राणान् नियच्छेन् मनसा जितासुः ॥ BhP_02.02.015 // मनः स्वबुद्ध्यामलया नियम्य क्षेत्रज्ञ एतां निनयेत् तम् आत्मनि । आत्मानम् आत्मन्यवरुध्य धीरो लब्धोपशान्तिर्विरमेत कृत्यात् ॥ BhP_02.02.016 // न यत्र कालो ऽनिमिषां परः प्रभुः कुतो नु देवा जगतां य ईशिरे । न यत्र सत्त्वं न रजस्तमश्च न वै विकारो न महान् प्रधानम् ॥ BhP_02.02.017 // परं पदं वैष्णवम् आमनन्ति तद् यन् नेति नेतीत्यतदुत्सिसृक्षवः । विसृज्य दौरात्म्यम् अनन्यसौहृदा हृदोपगुह्यार्हपदं पदे पदे ॥ BhP_02.02.018 // इत्थं मुनिस्तूपरमेद्व्यवस्थितो विज्ञानदृग्वीर्यसुरन्धिताशयः । स्वपार्ष्णिनापीड्य गुदं ततो ऽनिलं स्थानेषु षट्सून्नमयेज् जितक्लमः ॥ BhP_02.02.019 // नाभ्यां स्थितं हृद्यधिरोप्य तस्माद् उदानगत्योरसि तं नयेन् मुनिः । ततो ऽनुसन्धाय धिया मनस्वी स्वतालुमूलं शनकैर्नयेत ॥ BhP_02.02.020 // तस्माद्भ्रुवोरन्तरम् उन्नयेत निरुद्धसप्तायतनो ऽनपेक्षः । स्थित्वा मुहूर्तार्धम् अकुण्ठदृष्टिर् निर्भिद्य मूर्धन् विसृजेत् परं गतः ॥ BhP_02.02.021 // यदि प्रयास्यन् नृप पारमेष्ठ्यं वैहायसानाम् उत यद्विहारम् । अष्टाधिपत्यं गुणसन्निवाये सहैव गच्छेन् मनसेन्द्रियैश्च ॥ BhP_02.02.022 // योगेश्वराणां गतिम् आहुरन्तर् बहिस्त्रिलोक्याः पवनान्तरात्मनाम् । न कर्मभिस्तां गतिम् आप्नुवन्ति विद्यातपोयोगसमाधिभाजाम् ॥ BhP_02.02.023 // वैश्वानरं याति विहायसा गतः सुषुम्णया ब्रह्मपथेन शोचिषा । विधूतकल्को ऽथ हरेरुदस्तात् प्रयाति चक्रं नृप शैशुमारम् ॥ BhP_02.02.024 // तद्विश्वनाभिं त्वतिवर्त्य विष्णोर् अणीयसा विरजेनात्मनैकः । नमस्कृतं ब्रह्मविदाम् उपैति कल्पायुषो यद्विबुधा रमन्ते ॥ BhP_02.02.025 // अथो अनन्तस्य मुखानलेन दन्दह्यमानं स निरीक्ष्य विश्वम् । निर्याति सिद्धेश्वरयुष्टधिष्ण्यं यद्द्वैपरार्ध्यं तदु पारमेष्ठ्यम् ॥ BhP_02.02.026 // न यत्र शोको न जरा न मृत्युर् नार्तिर्न चोद्वेग ऋते कुतश्चित् । यच् चित् ततो ऽदः कृपयानिदंविदां दुरन्तदुःखप्रभवानुदर्शनात् ॥ BhP_02.02.027 // ततो विशेषं प्रतिपद्य निर्भयस् तेनात्मनापो ऽनलमूर्तिरत्वरन् । ज्योतिर्मयो वायुम् उपेत्य काले वाय्वात्मना खं बृहदात्मलिङ्गम् ॥ BhP_02.02.028 // घ्राणेन गन्धं रसनेन वै रसं रूपं च दृष्ट्या श्वसनं त्वचैव । श्रोत्रेण चोपेत्य नभोगुणत्वं प्राणेन चाकूतिम् उपैति योगी ॥ BhP_02.02.029 // स भूतसूक्ष्मेन्द्रियसन्निकर्षं मनोमयं देवमयं विकार्यम् । संसाद्य गत्या सह तेन याति विज्ञानतत्त्वं गुणसन्निरोधम् ॥ BhP_02.02.030 // तेनात्मनात्मानम् उपैति शान्तम् आनन्दम् आनन्दमयो ऽवसाने । एतां गतिं भागवतीं गतो यः स वै पुनर्नेह विषज्जते ऽङ्ग ॥ BhP_02.02.031 // एते सृती ते नृप वेदगीते त्वयाभिपृष्टे च सनातने च । ये वै पुरा ब्रह्मण आह तुष्ट आराधितो भगवान् वासुदेवः ॥ BhP_02.02.032 // न ह्यतो ऽन्यः शिवः पन्था विशतः संसृताविह । वासुदेवे भगवति भक्तियोगो यतो भवेत् ॥ BhP_02.02.033 // भगवान् ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया । तदध्यवस्यत् कूटस्थो रतिरात्मन् यतो भवेत् ॥ BhP_02.02.034 // भगवान् सर्वभूतेषु लक्षितः स्वात्मना हरिः । दृश्यैर्बुद्ध्यादिभिर्द्रष्टा लक्षणैरनुमापकैः ॥ BhP_02.02.035 // तस्मात् सर्वात्मना राजन् हरिः सर्वत्र सर्वदा । श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यो भगवान् नृणाम् ॥ BhP_02.02.036 // पिबन्ति ये भगवत आत्मनः सतां कथामृतं श्रवणपुटेषु सम्भृतम् । पुनन्ति ते विषयविदूषिताशयं व्रजन्ति तच्चरणसरोरुहान्तिकम् ॥ BhP_02.02.037 // BhP_02.03.001/0 श्रीशुक उवाच एवम् एतन् निगदितं पृष्टवान् यद्भवान् मम । नृणां यन् म्रियमाणानां मनुष्येषु मनीषिणाम् ॥ BhP_02.03.001 // ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणः पतिम् । इन्द्रम् इन्द्रियकामस्तु प्रजाकामः प्रजापतीन् ॥ BhP_02.03.002 // देवीं मायां तु श्रीकामस्तेजस्कामो विभावसुम् । वसुकामो वसून् रुद्रान् वीर्यकामो ऽथ वीर्यवान् ॥ BhP_02.03.003 // अन्नाद्यकामस्त्वदितिं स्वर्गकामो ऽदितेः सुतान् । विश्वान् देवान् राज्यकामः साध्यान् संसाधको विशाम् ॥ BhP_02.03.004 // आयुष्कामो ऽश्विनौ देवौ पुष्टिकाम इलां यजेत् । प्रतिष्ठाकामः पुरुषो रोदसी लोकमातरौ ॥ BhP_02.03.005 // रूपाभिकामो गन्धर्वान् स्त्रीकामो ऽप्सर उर्वशीम् । आधिपत्यकामः सर्वेषां यजेत परमेष्ठिनम् ॥ BhP_02.03.006 // यज्ञं यजेद्यशस्कामः कोशकामः प्रचेतसम् । विद्याकामस्तु गिरिशं दाम्पत्यार्थ उमां सतीम् ॥ BhP_02.03.007 // धर्मार्थ उत्तमश्लोकं तन्तुः तन्वन् पित्न् यजेत् । रक्षाकामः पुण्यजनान् ओजस्कामो मरुद्गणान् ॥ BhP_02.03.008 // राज्यकामो मनून् देवान् निरृतिं त्वभिचरन् यजेत् । कामकामो यजेत् सोमम् अकामः पुरुषं परम् ॥ BhP_02.03.009 // अकामः सर्वकामो वा मोक्षकाम उदारधीः । तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ॥ BhP_02.03.010 // एतावान् एव यजताम् इह निःश्रेयसोदयः । भगवत्यचलो भावो यद्भागवतसङ्गतः ॥ BhP_02.03.011 // ज्ञानं यदाप्रतिनिवृत्तगुणोर्मिचक्रम् $ आत्मप्रसाद उत यत्र गुणेष्वसङ्गः & कैवल्यसम्मतपथस्त्वथ भक्तियोगः % को निर्वृतो हरिकथासु रतिं न कुर्यात् ॥ BhP_02.03.012 //* BhP_02.03.013/0 शौनक उवाच इत्यभिव्याहृतं राजा निशम्य भरतर्षभः । किम् अन्यत् पृष्टवान् भूयो वैयासकिम् ऋषिं कविम् ॥ BhP_02.03.013 // एतच् छुश्रूषतां विद्वन् सूत नो ऽर्हसि भाषितुम् । कथा हरिकथोदर्काः सतां स्युः सदसि ध्रुवम् ॥ BhP_02.03.014 // स वै भागवतो राजा पाण्डवेयो महारथः । बालक्रीडनकैः क्रीडन् कृष्णक्रीडां य आददे ॥ BhP_02.03.015 // वैयासकिश्च भगवान् वासुदेवपरायणः । उरुगायगुणोदाराः सतां स्युर्हि समागमे ॥ BhP_02.03.016 // आयुर्हरति वै पुंसाम् उद्यन्न् अस्तं च यन्न् असौ । तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया ॥ BhP_02.03.017 // तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्युत । न खादन्ति न मेहन्ति किं ग्रामे पशवो ऽपरे ॥ BhP_02.03.018 // श्वविड्वराहोष्ट्रखरैः संस्तुतः पुरुषः पशुः । न यत्कर्णपथोपेतो जातु नाम गदाग्रजः ॥ BhP_02.03.019 // बिले बतोरुक्रमविक्रमान् ये न शृण्वतः कर्णपुटे नरस्य । जिह्वासती दार्दुरिकेव सूत न चोपगायत्युरुगायगाथाः ॥ BhP_02.03.020 // भारः परं पट्टकिरीटजुष्टम् अप्युत्तमाङ्गं न नमेन् मुकुन्दम् । शावौ करौ नो कुरुते सपर्यां हरेर्लसत्काञ्चनकङ्कणौ वा ॥ BhP_02.03.021 // बर्हायिते ते नयने नराणां लिङ्गानि विष्णोर्न निरीक्षतो ये । पादौ नृणां तौ द्रुमजन्मभाजौ क्षेत्राणि नानुव्रजतो हरेर्यौ ॥ BhP_02.03.022 // जीवञ् छवो भागवताङ्घ्रिरेणुं न जातु मर्त्यो ऽभिलभेत यस्तु । श्रीविष्णुपद्या मनुजस्तुलस्याः श्वसञ् छवो यस्तु न वेद गन्धम् ॥ BhP_02.03.023 // तदश्मसारं हृदयं बतेदं यद्गृह्यमाणैर्हरिनामधेयैः । न विक्रियेताथ यदा विकारो नेत्रे जलं गात्ररुहेषु हर्षः ॥ BhP_02.03.024 // अथाभिधेह्यङ्ग मनोऽनुकूलं प्रभाषसे भागवतप्रधानः । यदाह वैयासकिरात्मविद्या विशारदो नृपतिं साधु पृष्टः ॥ BhP_02.03.025 // BhP_02.04.001/0 सूत उवाच वैयासकेरिति वचस्तत्त्वनिश्चयम् आत्मनः । उपधार्य मतिं कृष्णे औत्तरेयः सतीं व्यधात् ॥ BhP_02.04.001 // आत्मजायासुतागार पशुद्रविणबन्धुषु । राज्ये चाविकले नित्यं विरूढां ममतां जहौ ॥ BhP_02.04.002 // पप्रच्छ चेमम् एवार्थं यन् मां पृच्छथ सत्तमाः । कृष्णानुभावश्रवणे श्रद्दधानो महामनाः ॥ BhP_02.04.003 // संस्थां विज्ञाय सन्न्यस्य कर्म त्रैवर्गिकं च यत् । वासुदेवे भगवति आत्मभावं दृढं गतः ॥ BhP_02.04.004 // BhP_02.04.005/0 राजोवाच समीचीनं वचो ब्रह्मन् सर्वज्ञस्य तवानघ । तमो विशीर्यते मह्यं हरेः कथयतः कथाम् ॥ BhP_02.04.005 // भूय एव विवित्सामि भगवान् आत्ममायया । यथेदं सृजते विश्वं दुर्विभाव्यम् अधीश्वरैः ॥ BhP_02.04.006 // यथा गोपायति विभुर्यथा संयच्छते पुनः । यां यां शक्तिम् उपाश्रित्य पुरुशक्तिः परः पुमान् । आत्मानं क्रीडयन् क्रीडन् करोति विकरोति च ॥ BhP_02.04.007 // नूनं भगवतो ब्रह्मन् हरेरद्भुतकर्मणः । दुर्विभाव्यम् इवाभाति कविभिश्चापि चेष्टितम् ॥ BhP_02.04.008 // यथा गुणांस्तु प्रकृतेर्युगपत् क्रमशो ऽपि वा । बिभर्ति भूरिशस्त्वेकः कुर्वन् कर्माणि जन्मभिः ॥ BhP_02.04.009 // विचिकित्सितम् एतन् मे ब्रवीतु भगवान् यथा । शाब्दे ब्रह्मणि निष्णातः परस्मिंश्च भवान् खलु ॥ BhP_02.04.010 // BhP_02.04.011/0 सूत उवाच इत्युपामन्त्रितो राज्ञा गुणानुकथने हरेः । हृषीकेशम् अनुस्मृत्य प्रतिवक्तुं प्रचक्रमे ॥ BhP_02.04.011 // BhP_02.04.012/0 श्रीशुक उवाच नमः परस्मै पुरुषाय भूयसे सदुद्भवस्थाननिरोधलीलया । गृहीतशक्तित्रितयाय देहिनाम् अन्तर्भवायानुपलक्ष्यवर्त्मने ॥ BhP_02.04.012 // भूयो नमः सद्वृजिनच्छिदे ऽसताम् असम्भवायाखिलसत्त्वमूर्तये । पुंसां पुनः पारमहंस्य आश्रमे व्यवस्थितानाम् अनुमृग्यदाशुषे ॥ BhP_02.04.013 // नमो नमस्ते ऽस्त्वृषभाय सात्वतां विदूरकाष्ठाय मुहुः कुयोगिनाम् । निरस्तसाम्यातिशयेन राधसा स्वधामनि ब्रह्मणि रंस्यते नमः ॥ BhP_02.04.014 // यत्कीर्तनं यत्स्मरणं यदीक्षणं यद्वन्दनं यच्छ्रवणं यदर्हणम् । लोकस्य सद्यो विधुनोति कल्मषं तस्मै सुभद्रश्रवसे नमो नमः ॥ BhP_02.04.015 // विचक्षणा यच्चरणोपसादनात् सङ्गं व्युदस्योभयतो ऽन्तरात्मनः । विन्दन्ति हि ब्रह्मगतिं गतक्लमास्तस्मै सुभद्रश्रवसे नमो नमः ॥ BhP_02.04.016 // तपस्विनो दानपरा यशस्विनो मनस्विनो मन्त्रविदः सुमङ्गलाः । क्षेमं न विन्दन्ति विना यदर्पणं तस्मै सुभद्रश्रवसे नमो नमः ॥ BhP_02.04.017 // किरातहूणान्ध्रपुलिन्दपुल्कशा आभीरशुम्भा यवनाः खसादयः । ये ऽन्ये च पापा यदपाश्रयाश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥ BhP_02.04.018 // स एष आत्मात्मवताम् अधीश्वरस्त्रयीमयो धर्ममयस्तपोमयः । गतव्यलीकैरजशङ्करादिभिर्वितर्क्यलिङ्गो भगवान् प्रसीदताम् ॥ BhP_02.04.019 // श्रियः पतिर्यज्ञपतिः प्रजापतिर्धियां पतिर्लोकपतिर्धरापतिः । पतिर्गतिश्चान्धकवृष्णिसात्वतां प्रसीदतां मे भगवान् सतां पतिः ॥ BhP_02.04.020 // यदङ्घ्र्यभिध्यानसमाधिधौतया धियानुपश्यन्ति हि तत्त्वम् आत्मनः । वदन्ति चैतत् कवयो यथारुचं स मे मुकुन्दो भगवान् प्रसीदताम् ॥ BhP_02.04.021 // प्रचोदिता येन पुरा सरस्वती वितन्वताजस्य सतीं स्मृतिं हृदि । स्वलक्षणा प्रादुरभूत् किलास्यतः स मे ऋषीणाम् ऋषभः प्रसीदताम् ॥ BhP_02.04.022 // भूतैर्महद्भिर्य इमाः पुरो विभुर्निर्माय शेते यदमूषु पूरुषः । भुङ्क्ते गुणान् षोडश षोडशात्मकः सो ऽलङ्कृषीष्ट भगवान् वचांसि मे ॥ BhP_02.04.023 // नमस्तस्मै भगवते वासुदेवाय वेधसे । पपुर्ज्ञानम् अयं सौम्या यन्मुखाम्बुरुहासवम् ॥ BhP_02.04.024 // एतदेवात्मभू राजन् नारदाय विपृच्छते । वेदगर्भो ऽभ्यधात् साक्षाद्यदाह हरिरात्मनः ॥ BhP_02.04.025 // BhP_02.05.001/0 नारद उवाच देवदेव नमस्ते ऽस्तु भूतभावन पूर्वज । तद्विजानीहि यज् ज्ञानम् आत्मतत्त्वनिदर्शनम् ॥ BhP_02.05.001 // यद्रूपं यदधिष्ठानं यतः सृष्टम् इदं प्रभो । यत् संस्थं यत् परं यच् च तत् तत्त्वं वद तत्त्वतः ॥ BhP_02.05.002 // सर्वं ह्येतद्भवान् वेद भूतभव्यभवत्प्रभुः । करामलकवद्विश्वं विज्ञानावसितं तव ॥ BhP_02.05.003 // यद्विज्ञानो यदाधारो यत्परस्त्वं यदात्मकः । एकः सृजसि भूतानि भूतैरेवात्ममायया ॥ BhP_02.05.004 // आत्मन् भावयसे तानि न पराभावयन् स्वयम् । आत्मशक्तिम् अवष्टभ्य ऊर्णनाभिरिवाक्लमः ॥ BhP_02.05.005 // नाहं वेद परं ह्यस्मिन् नापरं न समं विभो । नामरूपगुणैर्भाव्यं सदसत् किञ्चिदन्यतः ॥ BhP_02.05.006 // स भवान् अचरद्घोरं यत् तपः सुसमाहितः । तेन खेदयसे नस्त्वं पराशङ्कां च यच्छसि ॥ BhP_02.05.007 // एतन् मे पृच्छतः सर्वं सर्वज्ञ सकलेश्वर । विजानीहि यथैवेदम् अहं बुध्ये ऽनुशासितः ॥ BhP_02.05.008 // BhP_02.05.009/0 ब्रह्मोवाच सम्यक् कारुणिकस्येदं वत्स ते विचिकित्सितम् । यदहं चोदितः सौम्य भगवद्वीर्यदर्शने ॥ BhP_02.05.009 // नानृतं तव तच् चापि यथा मां प्रब्रवीषि भोः । अविज्ञाय परं मत्त एतावत् त्वं यतो हि मे ॥ BhP_02.05.010 // येन स्वरोचिषा विश्वं रोचितं रोचयाम्यहम् । यथार्को ऽग्निर्यथा सोमो यथर्क्षग्रहतारकाः ॥ BhP_02.05.011 // तस्मै नमो भगवते वासुदेवाय धीमहि । यन्मायया दुर्जयया मां वदन्ति जगद्गुरुम् ॥ BhP_02.05.012 // विलज्जमानया यस्य स्थातुम् ईक्षापथे ऽमुया । विमोहिता विकत्थन्ते ममाहम् इति दुर्धियः ॥ BhP_02.05.013 // द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । वासुदेवात् परो ब्रह्मन् न चान्यो ऽर्थो ऽस्ति तत्त्वतः ॥ BhP_02.05.014 // नारायणपरा वेदा देवा नारायणाङ्गजाः । नारायणपरा लोका नारायणपरा मखाः ॥ BhP_02.05.015 // नारायणपरो योगो नारायणपरं तपः । नारायणपरं ज्ञानं नारायणपरा गतिः ॥ BhP_02.05.016 // तस्यापि द्रष्टुरीशस्य कूटस्थस्याखिलात्मनः । सृज्यं सृजामि सृष्टो ऽहम् ईक्षयैवाभिचोदितः ॥ BhP_02.05.017 // सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रयः । स्थितिसर्गनिरोधेषु गृहीता मायया विभोः ॥ BhP_02.05.018 // कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रयाः । बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणाः ॥ BhP_02.05.019 // स एष भगवांल् लिङ्गैस्त्रिभिरेतैरधोक्षजः । स्वलक्षितगतिर्ब्रह्मन् सर्वेषां मम चेश्वरः ॥ BhP_02.05.020 // कालं कर्म स्वभावं च मायेशो मायया स्वया । आत्मन् यदृच्छया प्राप्तं विबुभूषुरुपाददे ॥ BhP_02.05.021 // कालाद्गुणव्यतिकरः परिणामः स्वभावतः । कर्मणो जन्म महतः पुरुषाधिष्ठितादभूत् ॥ BhP_02.05.022 // महतस्तु विकुर्वाणाद्रजःसत्त्वोपबृंहितात् । तमःप्रधानस्त्वभवद्द्रव्यज्ञानक्रियात्मकः ॥ BhP_02.05.023 // सो ऽहङ्कार इति प्रोक्तो विकुर्वन् समभूत् त्रिधा । वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा । द्रव्यशक्तिः क्रियाशक्तिर्ज्ञानशक्तिरिति प्रभो ॥ BhP_02.05.024 // तामसादपि भूतादेर्विकुर्वाणादभून् नभः । तस्य मात्रा गुणः शब्दो लिङ्गं यद्द्रष्टृदृश्ययोः ॥ BhP_02.05.025 // नभसो ऽथ विकुर्वाणादभूत् स्पर्शगुणो ऽनिलः । परान्वयाच् छब्दवांश्च प्राण ओजः सहो बलम् ॥ BhP_02.05.026 // वायोरपि विकुर्वाणात् कालकर्मस्वभावतः । उदपद्यत तेजो वै रूपवत् स्पर्शशब्दवत् ॥ BhP_02.05.027 // तेजसस्तु विकुर्वाणादासीदम्भो रसात्मकम् । रूपवत् स्पर्शवच् चाम्भो घोषवच् च परान्वयात् ॥ BhP_02.05.028 // विशेषस्तु विकुर्वाणादम्भसो गन्धवान् अभूत् । परान्वयाद्रसस्पर्श शब्दरूपगुणान्वितः ॥ BhP_02.05.029 // वैकारिकान् मनो जज्ञे देवा वैकारिका दश । दिग्वातार्कप्रचेतो ऽश्वि वह्नीन्द्रोपेन्द्रमित्रकाः ॥ BhP_02.05.030 // तैजसात् तु विकुर्वाणादिन्द्रियाणि दशाभवन् । ज्ञानशक्तिः क्रियाशक्तिर्बुद्धिः प्राणश्च तैजसौ । श्रोत्रं त्वग्घ्राणदृग्जिह्वा वाग्दोर्मेढ्राङ्घ्रिपायवः ॥ BhP_02.05.031 // यदैते ऽसङ्गता भावा भूतेन्द्रियमनोगुणाः । यदायतननिर्माणे न शेकुर्ब्रह्मवित्तम ॥ BhP_02.05.032 // तदा संहत्य चान्योन्यं भगवच्छक्तिचोदिताः । सदसत्त्वम् उपादाय चोभयं ससृजुर्ह्यदः ॥ BhP_02.05.033 // वर्षपूगसहस्रान्ते तदण्डम् उदके शयम् । कालकर्मस्वभावस्थो जीवो ञ्जीवम् अजीवयत् ॥ BhP_02.05.034 // स एव पुरुषस्तस्मादण्डं निर्भिद्य निर्गतः । सहस्रोर्वङ्घ्रिबाह्वक्षः सहस्राननशीर्षवान् ॥ BhP_02.05.035 // यस्येहावयवैर्लोकान् कल्पयन्ति मनीषिणः । कट्यादिभिरधः सप्त सप्तोर्ध्वं जघनादिभिः ॥ BhP_02.05.036 // पुरुषस्य मुखं ब्रह्म क्षत्रम् एतस्य बाहवः । ऊर्वोर्वैश्यो भगवतः पद्भ्यां शूद्रो व्यजायत ॥ BhP_02.05.037 // भूर्लोकः कल्पितः पद्भ्यां भुवर्लोको ऽस्य नाभितः । हृदा स्वर्लोक उरसा महर्लोको महात्मनः ॥ BhP_02.05.038 // ग्रीवायां जनलोको ऽस्य तपोलोकः स्तनद्वयात् । मूर्धभिः सत्यलोकस्तु ब्रह्मलोकः सनातनः ॥ BhP_02.05.039 // तत्कट्यां चातलं कॢप्तम् ऊरुभ्यां वितलं विभोः । जानुभ्यां सुतलं शुद्धं जङ्घाभ्यां तु तलातलम् ॥ BhP_02.05.040 // महातलं तु गुल्फाभ्यां प्रपदाभ्यां रसातलम् । पातालं पादतलत इति लोकमयः पुमान् ॥ BhP_02.05.041 // भूर्लोकः कल्पितः पद्भ्यां भुवर्लोको ऽस्य नाभितः । स्वर्लोकः कल्पितो मूर्ध्ना इति वा लोककल्पना ॥ BhP_02.05.042 // BhP_02.06.001/0 ब्रह्मोवाच वाचां वह्नेर्मुखं क्षेत्रं छन्दसां सप्त धातवः । हव्यकव्यामृतान्नानां जिह्वा सर्वरसस्य च ॥ BhP_02.06.001 // सर्वासूनां च वायोश्च तन्नासे परमायणे । अश्विनोरोषधीनां च घ्राणो मोदप्रमोदयोः ॥ BhP_02.06.002 // रूपाणां तेजसां चक्षुर्दिवः सूर्यस्य चाक्षिणी । कर्णौ दिशां च तीर्थानां श्रोत्रम् आकाशशब्दयोः । तद्गात्रं वस्तुसाराणां सौभगस्य च भाजनम् ॥ BhP_02.06.003 // त्वग् अस्य स्पर्शवायोश्च सर्वमेधस्य चैव हि । रोमाण्युद्भिज्जजातीनां यैर्वा यज्ञस्तु सम्भृतः ॥ BhP_02.06.004 // केशश्मश्रुनखान्यस्य शिलालोहाभ्रविद्युताम् । बाहवो लोकपालानां प्रायशः क्षेमकर्मणाम् ॥ BhP_02.06.005 // विक्रमो भूर्भुवः स्वश्च क्षेमस्य शरणस्य च । सर्वकामवरस्यापि हरेश्चरण आस्पदम् ॥ BhP_02.06.006 // अपां वीर्यस्य सर्गस्य पर्जन्यस्य प्रजापतेः । पुंसः शिश्न उपस्थस्तु प्रजात्यानन्दनिर्वृतेः ॥ BhP_02.06.007 // पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद । हिंसाया निरृतेर्मृत्योर्निरयस्य गुदं स्मृतः ॥ BhP_02.06.008 // पराभूतेरधर्मस्य तमसश्चापि पश्चिमः । नाड्यो नदनदीनां च गोत्राणाम् अस्थिसंहतिः ॥ BhP_02.06.009 // अव्यक्तरससिन्धूनां भूतानां निधनस्य च । उदरं विदितं पुंसो हृदयं मनसः पदम् ॥ BhP_02.06.010 // धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च । विज्ञानस्य च सत्त्वस्य परस्यात्मा परायणम् ॥ BhP_02.06.011 // अहं भवान् भवश्चैव त इमे मुनयो ऽग्रजाः । सुरासुरनरा नागाः खगा मृगसरीसृपाः ॥ BhP_02.06.012 // गन्धर्वाप्सरसो यक्षा रक्षोभूतगणोरगाः । पशवः पितरः सिद्धा विद्याध्राश्चारणा द्रुमाः ॥ BhP_02.06.013 // अन्ये च विविधा जीवाजलस्थलनभौकसः । ग्रहर्क्षकेतवस्तारास्तडितः स्तनयित्नवः ॥ BhP_02.06.014 // सर्वं पुरुष एवेदं भूतं भव्यं भवच् च यत् । तेनेदम् आवृतं विश्वं वितस्तिम् अधितिष्ठति ॥ BhP_02.06.015 // स्वधिष्ण्यं प्रतपन् प्राणो बहिश्च प्रतपत्यसौ । एवं विराजं प्रतपंस्तपत्यन्तर्बहिः पुमान् ॥ BhP_02.06.016 // सो ऽमृतस्याभयस्येशो मर्त्यम् अन्नं यदत्यगात् । महिमैष ततो ब्रह्मन् पुरुषस्य दुरत्ययः ॥ BhP_02.06.017 // पादेषु सर्वभूतानि पुंसः स्थितिपदो विदुः । अमृतं क्षेमम् अभयं त्रिमूर्ध्नो ऽधायि मूर्धसु ॥ BhP_02.06.018 // पादास्त्रयो बहिश्चासन्न् अप्रजानां य आश्रमाः । अन्तस्त्रिलोक्यास्त्वपरो गृहमेधो ऽबृहद्व्रतः ॥ BhP_02.06.019 // सृती विचक्रमे विश्वम् साशनानशने उभे । यदविद्या च विद्या च पुरुषस्तूभयाश्रयः ॥ BhP_02.06.020 // यस्मादण्डं विराड्जज्ञे भूतेन्द्रियगुणात्मकः । तद्द्रव्यम् अत्यगाद्विश्वं गोभिः सूर्य इवातपन् ॥ BhP_02.06.021 // यदास्य नाभ्यान् नलिनादहम् आसं महात्मनः । नाविदं यज्ञसम्भारान् पुरुषावयवान् ऋते ॥ BhP_02.06.022 // तेषु यज्ञस्य पशवः सवनस्पतयः कुशाः । इदं च देवयजनं कालश्चोरुगुणान्वितः ॥ BhP_02.06.023 // वस्तून्योषधयः स्नेहा रसलोहमृदो जलम् । ऋचो यजूंषि सामानि चातुर्होत्रं च सत्तम ॥ BhP_02.06.024 // नामधेयानि मन्त्राश्च दक्षिणाश्च व्रतानि च । देवतानुक्रमः कल्पः सङ्कल्पस्तन्त्रम् एव च ॥ BhP_02.06.025 // गतयो मतयश्चैव प्रायश्चित्तं समर्पणम् । पुरुषावयवैरेते सम्भाराः सम्भृता मया ॥ BhP_02.06.026 // इति सम्भृतसम्भारः पुरुषावयवैरहम् । तम् एव पुरुषं यज्ञं तेनैवायजम् ईश्वरम् ॥ BhP_02.06.027 // ततस्ते भ्रातर इमे प्रजानां पतयो नव । अयजन् व्यक्तम् अव्यक्तं पुरुषं सुसमाहिताः ॥ BhP_02.06.028 // ततश्च मनवः काले ईजिरे ऋषयो ऽपरे । पितरो विबुधा दैत्या मनुष्याः क्रतुभिर्विभुम् ॥ BhP_02.06.029 // नारायणे भगवति तदिदं विश्वम् आहितम् । गृहीतमायोरुगुणः सर्गादावगुणः स्वतः ॥ BhP_02.06.030 // सृजामि तन्नियुक्तो ऽहं हरो हरति तद्वशः । विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक् ॥ BhP_02.06.031 // इति ते ऽभिहितं तात यथेदम् अनुपृच्छसि । नान्यद्भगवतः किञ्चिद्भाव्यं सदसदात्मकम् ॥ BhP_02.06.032 // न भारती मे ऽङ्ग मृषोपलक्ष्यते न वै क्वचिन् मे मनसो मृषा गतिः । न मे हृषीकाणि पतन्त्यसत्पथे यन् मे हृदौत्कण्ठ्यवता धृतो हरिः ॥ BhP_02.06.033 // सो ऽहं समाम्नायमयस्तपोमयः प्रजापतीनाम् अभिवन्दितः पतिः । आस्थाय योगं निपुणं समाहितस्तं नाध्यगच्छं यत आत्मसम्भवः ॥ BhP_02.06.034 // नतो ऽस्म्यहं तच्चरणं समीयुषां भवच्छिदं स्वस्त्ययनं सुमङ्गलम् । यो ह्यात्ममायाविभवं स्म पर्यगाद् यथा नभः स्वान्तम् अथापरे कुतः ॥ BhP_02.06.035 // नाहं न यूयं यदृतां गतिं विदुर् न वामदेवः किम् उतापरे सुराः । तन्मायया मोहितबुद्धयस्त्विदं विनिर्मितं चात्मसमं विचक्ष्महे ॥ BhP_02.06.036 // यस्यावतारकर्माणि गायन्ति ह्यस्मदादयः । न यं विदन्ति तत्त्वेन तस्मै भगवते नमः ॥ BhP_02.06.037 // स एष आद्यः पुरुषः कल्पे कल्पे सृजत्यजः । आत्मात्मन्यात्मनात्मानं स संयच्छति पाति च ॥ BhP_02.06.038 // विशुद्धं केवलं ज्ञानं प्रत्यक् सम्यग् अवस्थितम् । सत्यं पूर्णम् अनाद्यन्तं निर्गुणं नित्यम् अद्वयम् ॥ BhP_02.06.039 // ऋषे विदन्ति मुनयः प्रशान्तात्मेन्द्रियाशयाः । यदा तदेवासत्तर्कैस्तिरोधीयेत विप्लुतम् ॥ BhP_02.06.040 // आद्यो ऽवतारः पुरुषः परस्य कालः स्वभावः सदसन्मनश्च । द्रव्यं विकारो गुण इन्द्रियाणि विराट् स्वराट् स्थास्नु चरिष्णु भूम्नः ॥ BhP_02.06.041 // अहं भवो यज्ञ इमे प्रजेशा दक्षादयो ये भवदादयश्च । स्वर्लोकपालाः खगलोकपाला नृलोकपालास्तललोकपालाः ॥ BhP_02.06.042 // गन्धर्वविद्याधरचारणेशा ये यक्षरक्षोरगनागनाथाः । ये वा ऋषीणाम् ऋषभाः पित्णां दैत्येन्द्रसिद्धेश्वरदानवेन्द्राः । अन्ये च ये प्रेतपिशाचभूत कूष्माण्डयादोमृगपक्ष्यधीशाः ॥ BhP_02.06.043 // यत् किञ्च लोके भगवन् महस्वद् ओजःसहस्वद्बलवत् क्षमावत् । श्रीह्रीविभूत्यात्मवदद्भुतार्णं तत्त्वं परं रूपवदस्वरूपम् ॥ BhP_02.06.044 // प्राधान्यतो यान् ऋष आमनन्ति लीलावतारान् पुरुषस्य भूम्नः । आपीयतां कर्णकषायशोषान् अनुक्रमिष्ये त इमान् सुपेशान् ॥ BhP_02.06.045 // BhP_02.07.001/0 ब्रह्मोवाच यत्रोद्यतः क्षितितलोद्धरणाय बिभ्रत् $ क्रौडीं तनुं सकलयज्ञमयीम् अनन्तः & अन्तर्महार्णव उपागतम् आदिदैत्यं % तं दंष्ट्रयाद्रिम् इव वज्रधरो ददार ॥ BhP_02.07.001 //* जातो रुचेरजनयत् सुयमान् सुयज्ञ $ आकूतिसूनुरमरान् अथ दक्षिणायाम् & लोकत्रयस्य महतीम् अहरद्यदार्तिं % स्वायम्भुवेन मनुना हरिरित्यनूक्तः ॥ BhP_02.07.002 //* जज्ञे च कर्दमगृहे द्विज देवहूत्यां $ स्त्रीभिः समं नवभिरात्मगतिं स्वमात्रे & ऊचे ययात्मशमलं गुणसङ्गपङ्कम् % अस्मिन् विधूय कपिलस्य गतिं प्रपेदे ॥ BhP_02.07.003 //* अत्रेरपत्यम् अभिकाङ्क्षत आह तुष्टो $ दत्तो मयाहम् इति यद्भगवान् स दत्तः & यत्पादपङ्कजपरागपवित्रदेहा % योगर्द्धिम् आपुरुभयीं यदुहैहयाद्याः ॥ BhP_02.07.004 //* तप्तं तपो विविधलोकसिसृक्षया मे $ आदौ सनात् स्वतपसः स चतुःसनो ऽभूत् & प्राक्कल्पसम्प्लवविनष्टम् इहात्मतत्त्वं % सम्यग् जगाद मुनयो यदचक्षतात्मन् ॥ BhP_02.07.005 //* धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां $ नारायणो नर इति स्वतपःप्रभावः & दृष्ट्वात्मनो भगवतो नियमावलोपं % देव्यस्त्वनङ्गपृतना घटितुं न शेकुः ॥ BhP_02.07.006 //* कामं दहन्ति कृतिनो ननु रोषदृष्ट्या $ रोषं दहन्तम् उत ते न दहन्त्यसह्यम् & सो ऽयं यदन्तरम् अलं प्रविशन् बिभेति % कामः कथं नु पुनरस्य मनः श्रयेत ॥ BhP_02.07.007 //* विद्धः सपत्न्युदितपत्रिभिरन्ति राज्ञो $ बालो ऽपि सन्न् उपगतस्तपसे वनानि & तस्मा अदाद्ध्रुवगतिं गृणते प्रसन्नो % दिव्याः स्तुवन्ति मुनयो यदुपर्यधस्तात् ॥ BhP_02.07.008 //* यद्वेनम् उत्पथगतं द्विजवाक्यवज्र $ निष्प्लुष्टपौरुषभगं निरये पतन्तम् & त्रात्वार्थितो जगति पुत्रपदं च लेभे % दुग्धा वसूनि वसुधा सकलानि येन ॥ BhP_02.07.009 //* नाभेरसावृषभ आस सुदेविसूनुर् $ यो वै चचार समदृग् जडयोगचर्याम् & यत् पारमहंस्यम् ऋषयः पदम् आमनन्ति % स्वस्थः प्रशान्तकरणः परिमुक्तसङ्गः ॥ BhP_02.07.010 //* सत्रे ममास भगवान् हयशीरषाथो $ साक्षात् स यज्ञपुरुषस्तपनीयवर्णः & छन्दोमयो मखमयो ऽखिलदेवतात्मा % वाचो बभूवुरुशतीः श्वसतो ऽस्य नस्तः ॥ BhP_02.07.011 //* मत्स्यो युगान्तसमये मनुनोपलब्धः $ क्षोणीमयो निखिलजीवनिकायकेतः & विस्रंसितान् उरुभये सलिले मुखान् मे % आदाय तत्र विजहार ह वेदमार्गान् ॥ BhP_02.07.012 //* क्षीरोदधावमरदानवयूथपानाम् $ उन्मथ्नताम् अमृतलब्धय आदिदेवः & पृष्ठेन कच्छपवपुर्विदधार गोत्रं % निद्राक्षणो ऽद्रिपरिवर्तकषाणकण्डूः ॥ BhP_02.07.013 //* त्रैपिष्टपोरुभयहा स नृसिंहरूपं $ कृत्वा भ्रमद्भ्रुकुटिदंष्ट्रकरालवक्त्रम् & दैत्येन्द्रम् आशु गदयाभिपतन्तम् आराद् % ऊरौ निपात्य विददार नखैः स्फुरन्तम् ॥ BhP_02.07.014 //* अन्तःसरस्युरुबलेन पदे गृहीतो $ ग्राहेण यूथपतिरम्बुजहस्त आर्तः & आहेदम् आदिपुरुषाखिललोकनाथ % तीर्थश्रवः श्रवणमङ्गलनामधेय ॥ BhP_02.07.015 //* श्रुत्वा हरिस्तम् अरणार्थिनम् अप्रमेयश् $ चक्रायुधः पतगराजभुजाधिरूढः & चक्रेण नक्रवदनं विनिपाट्य तस्माद् % धस्ते प्रगृह्य भगवान् कृपयोज्जहार ॥ BhP_02.07.016 //* ज्यायान् गुणैरवरजो ऽप्यदितेः सुतानां $ लोकान् विचक्रम इमान् यदथाधियज्ञः & क्ष्मां वामनेन जगृहे त्रिपदच्छलेन % याच्ञाम् ऋते पथि चरन् प्रभुभिर्न चाल्यः ॥ BhP_02.07.017 //* नार्थो बलेरयम् उरुक्रमपादशौचम् $ आपः शिखाधृतवतो विबुधाधिपत्यम् & यो वै प्रतिश्रुतम् ऋते न चिकीर्षदन्यद् % आत्मानम् अङ्ग मनसा हरये ऽभिमेने ॥ BhP_02.07.018 //* तुभ्यं च नारद भृशं भगवान् विवृद्ध $ भावेन साधु परितुष्ट उवाच योगम् & ज्ञानं च भागवतम् आत्मसतत्त्वदीपं % यद्वासुदेवशरणा विदुरञ्जसैव ॥ BhP_02.07.019 //* चक्रं च दिक्ष्वविहतं दशसु स्वतेजो $ मन्वन्तरेषु मनुवंशधरो बिभर्ति & दुष्टेषु राजसु दमं व्यदधात् स्वकीर्तिं % सत्ये त्रिपृष्ठ उशतीं प्रथयंश्चरित्रैः ॥ BhP_02.07.020 //* धन्वन्तरिश्च भगवान् स्वयम् एव कीर्तिर् $ नाम्ना नृणां पुरुरुजां रुज आशु हन्ति & यज्ञे च भागम् अमृतायुरवावरुन्ध % आयुष्यवेदम् अनुशास्त्यवतीर्य लोके ॥ BhP_02.07.021 //* क्षत्रं क्षयाय विधिनोपभृतं महात्मा $ ब्रह्मध्रुग् उज्झितपथं नरकार्तिलिप्सु & उद्धन्त्यसाववनिकण्टकम् उग्रवीर्यस् % त्रिःसप्तकृत्व उरुधारपरश्वधेन ॥ BhP_02.07.022 //* अस्मत्प्रसादसुमुखः कलया कलेश $ इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे & तिष्ठन् वनं सदयितानुज आविवेश % यस्मिन् विरुध्य दशकन्धर आर्तिम् आर्च्छत् ॥ BhP_02.07.023 //* यस्मा अदादुदधिरूढभयाङ्गवेपो $ मार्गं सपद्यरिपुरं हरवद्दिधक्षोः & दूरे सुहृन्मथितरोषसुशोणदृष्ट्या % तातप्यमानमकरोरगनक्रचक्रः ॥ BhP_02.07.024 //* वक्षःस्थलस्पर्शरुग्नमहेन्द्रवाह $ दन्तैर्विडम्बितककुब्जुष ऊढहासम् & सद्यो ऽसुभिः सह विनेष्यति दारहर्तुर् % विस्फूर्जितैर्धनुष उच्चरतो ऽधिसैन्ये ॥ BhP_02.07.025 //* भूमेः सुरेतरवरूथविमर्दितायाः $ क्लेशव्ययाय कलया सितकृष्णकेशः & जातः करिष्यति जनानुपलक्ष्यमार्गः % कर्माणि चात्ममहिमोपनिबन्धनानि ॥ BhP_02.07.026 //* तोकेन जीवहरणं यदुलूकिकायास् $ त्रैमासिकस्य च पदा शकटो ऽपवृत्तः & यद्रिङ्गतान्तरगतेन दिविस्पृशोर्वा % उन्मूलनं त्वितरथार्जुनयोर्न भाव्यम् ॥ BhP_02.07.027 //* यद्वै व्रजे व्रजपशून् विषतोयपीतान् $ पालांस्त्वजीवयदनुग्रहदृष्टिवृष्ट्या & तच्छुद्धये ऽतिविषवीर्यविलोलजिह्वम् % उच्चाटयिष्यदुरगं विहरन् ह्रदिन्याम् ॥ BhP_02.07.028 //* तत् कर्म दिव्यम् इव यन् निशि निःशयानं $ दावाग्निना शुचिवने परिदह्यमाने & उन्नेष्यति व्रजम् अतो ऽवसितान्तकालं % नेत्रे पिधाप्य सबलो ऽनधिगम्यवीर्यः ॥ BhP_02.07.029 //* गृह्णीत यद्यदुपबन्धम् अमुष्य माता $ शुल्बं सुतस्य न तु तत् तदमुष्य माति & यज् जृम्भतो ऽस्य वदने भुवनानि गोपी % संवीक्ष्य शङ्कितमनाः प्रतिबोधितासीत् ॥ BhP_02.07.030 //* नन्दं च मोक्ष्यति भयाद्वरुणस्य पाशाद् $ गोपान् बिलेषु पिहितान् मयसूनुना च & अह्न्यापृतं निशि शयानम् अतिश्रमेण % लोकं विकुण्ठम् उपनेष्यति गोकुलं स्म ॥ BhP_02.07.031 //* गोपैर्मखे प्रतिहते व्रजविप्लवाय $ देवे ऽभिवर्षति पशून् कृपया रिरक्षुः & धर्तोच्छिलीन्ध्रम् इव सप्तदिनानि सप्त % वर्षो महीध्रम् अनघैककरे सलीलम् ॥ BhP_02.07.032 //* क्रीडन् वने निशि निशाकररश्मिगौर्यां $ रासोन्मुखः कलपदायतमूर्च्छितेन & उद्दीपितस्मररुजां व्रजभृद्वधूनां % हर्तुर्हरिष्यति शिरो धनदानुगस्य ॥ BhP_02.07.033 //* ये च प्रलम्बखरदर्दुरकेश्यरिष्ट $ मल्लेभकंसयवनाः कपिपौण्ड्रकाद्याः & अन्ये च शाल्वकुजबल्वलदन्तवक्र % सप्तोक्षशम्बरविदूरथरुक्मिमुख्याः ॥ BhP_02.07.034 //* ये वा मृधे समितिशालिन आत्तचापाः $ काम्बोजमत्स्यकुरुसृञ्जयकैकयाद्याः & यास्यन्त्यदर्शनम् अलं बलपार्थभीम % व्याजाह्वयेन हरिणा निलयं तदीयम् ॥ BhP_02.07.035 //* कालेन मीलितधियाम् अवमृश्य न्णां $ स्तोकायुषां स्वनिगमो बत दूरपारः & आविर्हितस्त्वनुयुगं स हि सत्यवत्यां % वेदद्रुमं विटपशो विभजिष्यति स्म ॥ BhP_02.07.036 //* देवद्विषां निगमवर्त्मनि निष्ठितानां $ पूर्भिर्मयेन विहिताभिरदृश्यतूर्भिः & लोकान् घ्नतां मतिविमोहम् अतिप्रलोभं % वेषं विधाय बहु भाष्यत औपधर्म्यम् ॥ BhP_02.07.037 //* यर्ह्यालयेष्वपि सतां न हरेः कथाः स्युः $ पाषण्डिनो द्विजजना वृषला नृदेवाः & स्वाहा स्वधा वषडिति स्म गिरो न यत्र % शास्ता भविष्यति कलेर्भगवान् युगान्ते ॥ BhP_02.07.038 //* सर्गे तपो ऽहम् ऋषयो नव ये प्रजेशाः $ स्थाने ऽथ धर्ममखमन्वमरावनीशाः & अन्ते त्वधर्महरमन्युवशासुराद्या % मायाविभूतय इमाः पुरुशक्तिभाजः ॥ BhP_02.07.039 //* विष्णोर्नु वीर्यगणनां कतमो ऽर्हतीह $ यः पार्थिवान्यपि कविर्विममे रजांसि & चस्कम्भ यः स्वरहसास्खलता त्रिपृष्ठं % यस्मात् त्रिसाम्यसदनादुरुकम्पयानम् ॥ BhP_02.07.040 //* नान्तं विदाम्यहम् अमी मुनयो ऽग्रजास्ते $ मायाबलस्य पुरुषस्य कुतो ऽवरा ये & गायन् गुणान् दशशतानन आदिदेवः % शेषो ऽधुनापि समवस्यति नास्य पारम् ॥ BhP_02.07.041 //* येषां स एष भगवान् दययेदनन्तः $ सर्वात्मनाश्रितपदो यदि निर्व्यलीकम् & ते दुस्तराम् अतितरन्ति च देवमायां % नैषां ममाहम् इति धीः श्वशृगालभक्ष्ये ॥ BhP_02.07.042 //* वेदाहम् अङ्ग परमस्य हि योगमायां $ यूयं भवश्च भगवान् अथ दैत्यवर्यः & पत्नी मनोः स च मनुश्च तदात्मजाश्च % प्राचीनबर्हिरृभुरङ्ग उत ध्रुवश्च ॥ BhP_02.07.043 //* इक्ष्वाकुरैलमुचुकुन्दविदेहगाधि $ रघ्वम्बरीषसगरा गयनाहुषाद्याः & मान्धात्रलर्कशतधन्वनुरन्तिदेवा % देवव्रतो बलिरमूर्त्तरयो दिलीपः ॥ BhP_02.07.044 //* सौभर्युतङ्कशिबिदेवलपिप्पलाद $ सारस्वतोद्धवपराशरभूरिषेणाः & ये ऽन्ये विभीषणहनूमदुपेन्द्रदत्त % पार्थार्ष्टिषेणविदुरश्रुतदेववर्याः ॥ BhP_02.07.045 //* ते वै विदन्त्यतितरन्ति च देवमायां $ स्त्रीशूद्रहूणशबरा अपि पापजीवाः & यद्यद्भुतक्रमपरायणशीलशिक्षास् % तिर्यग्जना अपि किम् उ श्रुतधारणा ये ॥ BhP_02.07.046 //* शश्वत् प्रशान्तम् अभयं प्रतिबोधमात्रं $ शुद्धं समं सदसतः परमात्मतत्त्वम् & शब्दो न यत्र पुरुकारकवान् क्रियार्थो % माया परैत्यभिमुखे च विलज्जमाना ॥ BhP_02.07.047 //* तद्वै पदं भगवतः परमस्य पुंसो $ ब्रह्मेति यद्विदुरजस्रसुखं विशोकम् & सध्र्यङ् नियम्य यतयो यमकर्तहेतिं % जह्युः स्वराडिव निपानखनित्रम् इन्द्रः ॥ BhP_02.07.048 //* स श्रेयसाम् अपि विभुर्भगवान् यतो ऽस्य $ भावस्वभावविहितस्य सतः प्रसिद्धिः & देहे स्वधातुविगमे ऽनुविशीर्यमाणे % व्योमेव तत्र पुरुषो न विशीर्यते ञ्जः ॥ BhP_02.07.049 //* सो ऽयं ते ऽभिहितस्तात भगवान् विश्वभावनः । समासेन हरेर्नान्यदन्यस्मात् सदसच् च यत् ॥ BhP_02.07.050 // इदं भागवतं नाम यन् मे भगवतोदितम् । सङ्ग्रहो ऽयं विभूतीनां त्वम् एतद्विपुली कुरु ॥ BhP_02.07.051 // यथा हरौ भगवति नृणां भक्तिर्भविष्यति । सर्वात्मन्यखिलाधारे इति सङ्कल्प्य वर्णय ॥ BhP_02.07.052 // मायां वर्णयतो ऽमुष्य ईश्वरस्यानुमोदतः । शृण्वतः श्रद्धया नित्यं माययात्मा न मुह्यति ॥ BhP_02.07.053 // BhP_02.08.001/0 राजोवाच ब्रह्मणा चोदितो ब्रह्मन् गुणाख्याने ऽगुणस्य च । यस्मै यस्मै यथा प्राह नारदो देवदर्शनः ॥ BhP_02.08.001 // एतद्वेदितुम् इच्छामि तत्त्वं तत्त्वविदां वर । हरेरद्भुतवीर्यस्य कथा लोकसुमङ्गलाः ॥ BhP_02.08.002 // कथयस्व महाभाग यथाहम् अखिलात्मनि । कृष्णे निवेश्य निःसङ्गं मनस्त्यक्ष्ये कलेवरम् ॥ BhP_02.08.003 // शृण्वतः श्रद्धया नित्यं गृणतश्च स्वचेष्टितम् । कालेन नातिदीर्घेण भगवान् विशते हृदि ॥ BhP_02.08.004 // प्रविष्टः कर्णरन्ध्रेण स्वानां भावसरोरुहम् । धुनोति शमलं कृष्णः सलिलस्य यथा शरत् ॥ BhP_02.08.005 // धौतात्मा पुरुषः कृष्ण पादमूलं न मुञ्चति । मुक्तसर्वपरिक्लेशः पान्थः स्वशरणं यथा ॥ BhP_02.08.006 // यदधातुमतो ब्रह्मन् देहारम्भो ऽस्य धातुभिः । यदृच्छया हेतुना वा भवन्तो जानते यथा ॥ BhP_02.08.007 // आसीद्यदुदरात् पद्मं लोकसंस्थानलक्षणम् । यावान् अयं वै पुरुष इयत्तावयवैः पृथक् । तावान् असाविति प्रोक्तः संस्थावयववान् इव ॥ BhP_02.08.008 // अजः सृजति भूतानि भूतात्मा यदनुग्रहात् । ददृशे येन तद्रूपं नाभिपद्मसमुद्भवः ॥ BhP_02.08.009 // स चापि यत्र पुरुषो विश्वस्थित्युद्भवाप्ययः । मुक्त्वात्ममायां मायेशः शेते सर्वगुहाशयः ॥ BhP_02.08.010 // पुरुषावयवैर्लोकाः सपालाः पूर्वकल्पिताः । लोकैरमुष्यावयवाः सपालैरिति शुश्रुम ॥ BhP_02.08.011 // यावान् कल्पो विकल्पो वा यथा कालो ऽनुमीयते । भूतभव्यभवच्छब्द आयुर्मानं च यत् सतः ॥ BhP_02.08.012 // कालस्यानुगतिर्या तु लक्ष्यते ऽण्वी बृहत्यपि । यावत्यः कर्मगतयो यादृशीर्द्विजसत्तम ॥ BhP_02.08.013 // यस्मिन् कर्मसमावायो यथा येनोपगृह्यते । गुणानां गुणिनां चैव परिणामम् अभीप्सताम् ॥ BhP_02.08.014 // भूपातालककुब्व्योम ग्रहनक्षत्रभूभृताम् । सरित्समुद्रद्वीपानां सम्भवश्चैतदोकसाम् ॥ BhP_02.08.015 // प्रमाणम् अण्डकोशस्य बाह्याभ्यन्तरभेदतः । महतां चानुचरितं वर्णाश्रमविनिश्चयः ॥ BhP_02.08.016 // युगानि युगमानं च धर्मो यश्च युगे युगे । अवतारानुचरितं यदाश्चर्यतमं हरेः ॥ BhP_02.08.017 // नृणां साधारणो धर्मः सविशेषश्च यादृशः । श्रेणीनां राजर्षीणां च धर्मः कृच्छ्रेषु जीवताम् ॥ BhP_02.08.018 // तत्त्वानां परिसङ्ख्यानं लक्षणं हेतुलक्षणम् । पुरुषाराधनविधिर्योगस्याध्यात्मिकस्य च ॥ BhP_02.08.019 // योगेश्वरैश्वर्यगतिर्लिङ्गभङ्गस्तु योगिनाम् । वेदोपवेदधर्माणाम् इतिहासपुराणयोः ॥ BhP_02.08.020 // सम्प्लवः सर्वभूतानां विक्रमः प्रतिसङ्क्रमः । इष्टापूर्तस्य काम्यानां त्रिवर्गस्य च यो विधिः ॥ BhP_02.08.021 // यो वानुशायिनां सर्गः पाषण्डस्य च सम्भवः । आत्मनो बन्धमोक्षौ च व्यवस्थानं स्वरूपतः ॥ BhP_02.08.022 // यथात्मतन्त्रो भगवान् विक्रीडत्यात्ममायया । विसृज्य वा यथा मायाम् उदास्ते साक्षिवद्विभुः ॥ BhP_02.08.023 // सर्वम् एतच् च भगवन् पृच्छतो मे ऽनुपूर्वशः । तत्त्वतो ऽर्हस्युदाहर्तुं प्रपन्नाय महामुने ॥ BhP_02.08.024 // अत्र प्रमाणं हि भवान् परमेष्ठी यथात्मभूः । अपरे चानुतिष्ठन्ति पूर्वेषां पूर्वजैः कृतम् ॥ BhP_02.08.025 // न मे ऽसवः परायन्ति ब्रह्मन्न् अनशनादमी । पिबतो ञ्च्युतपीयूषम् तद्वाक्याब्धिविनिःसृतम् ॥ BhP_02.08.026 // BhP_02.08.027/0 सूत उवाच स उपामन्त्रितो राज्ञा कथायाम् इति सत्पतेः । ब्रह्मरातो भृशं प्रीतो विष्णुरातेन संसदि ॥ BhP_02.08.027 // प्राह भागवतं नाम पुराणं ब्रह्मसम्मितम् । ब्रह्मणे भगवत्प्रोक्तं ब्रह्मकल्प उपागते ॥ BhP_02.08.028 // यद्यत् परीक्षिदृषभः पाण्डूनाम् अनुपृच्छति । आनुपूर्व्येण तत् सर्वम् आख्यातुम् उपचक्रमे ॥ BhP_02.08.029 // BhP_02.09.001/0 श्रीशुक उवाच आत्ममायाम् ऋते राजन् परस्यानुभवात्मनः । न घटेतार्थसम्बन्धः स्वप्नद्रष्टुरिवाञ्जसा ॥ BhP_02.09.001 // बहुरूप इवाभाति मायया बहुरूपया । रममाणो गुणेष्वस्या ममाहम् इति मन्यते ॥ BhP_02.09.002 // यर्हि वाव महिम्नि स्वे परस्मिन् कालमाययोः । रमेत गतसम्मोहस्त्यक्त्वोदास्ते तदोभयम् ॥ BhP_02.09.003 // आत्मतत्त्वविशुद्ध्यर्थं यदाह भगवान् ऋतम् । ब्रह्मणे दर्शयन् रूपम् अव्यलीकव्रतादृतः ॥ BhP_02.09.004 // स आदिदेवो जगतां परो गुरुः स्वधिष्ण्यम् आस्थाय सिसृक्षयैक्षत । तां नाध्यगच्छद्दृशम् अत्र सम्मतां प्रपञ्चनिर्माणविधिर्यया भवेत् ॥ BhP_02.09.005 // स चिन्तयन् द्व्यक्षरम् एकदाम्भस्य् उपाशृणोद्द्विर्गदितं वचो विभुः । स्पर्शेषु यत् षोडशम् एकविंशं निष्किञ्चनानां नृप यद्धनं विदुः ॥ BhP_02.09.006 // निशम्य तद्वक्तृदिदृक्षया दिशो विलोक्य तत्रान्यदपश्यमानः । स्वधिष्ण्यम् आस्थाय विमृश्य तद्धितं तपस्युपादिष्ट इवादधे मनः ॥ BhP_02.09.007 // दिव्यं सहस्राब्दम् अमोघदर्शनो जितानिलात्मा विजितोभयेन्द्रियः । अतप्यत स्माखिललोकतापनं तपस्तपीयांस्तपतां समाहितः ॥ BhP_02.09.008 // तस्मै स्वलोकं भगवान् सभाजितः सन्दर्शयाम् आस परं न यत्परम् । व्यपेतसङ्क्लेशविमोहसाध्वसं स्वदृष्टवद्भिर्पुरुषैरभिष्टुतम् ॥ BhP_02.09.009 // प्रवर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः । न यत्र माया किम् उतापरे हरेर् अनुव्रता यत्र सुरासुरार्चिताः ॥ BhP_02.09.010 // श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः । सर्वे चतुर्बाहव उन्मिषन्मणि प्रवेकनिष्काभरणाः सुवर्चसः । प्रवालवैदूर्यमृणालवर्चसः परिस्फुरत्कुण्डलमौलिमालिनः ॥ BhP_02.09.011 // भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् । विद्योतमानः प्रमदोत्तमाद्युभिः सविद्युदभ्रावलिभिर्यथा नभः ॥ BhP_02.09.012 // श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः । प्रेङ्खं श्रिता या कुसुमाकरानुगैर् विगीयमाना प्रियकर्म गायती ॥ BhP_02.09.013 // ददर्श तत्राखिलसात्वतां पतिं श्रियः पतिं यज्ञपतिं जगत्पतिम् । सुनन्दनन्दप्रबलार्हणादिभिः स्वपार्षदाग्रैः परिसेवितं विभुम् ॥ BhP_02.09.014 // भृत्यप्रसादाभिमुखं दृगासवं प्रसन्नहासारुणलोचनाननम् । किरीटिनं कुण्डलिनं चतुर्भुजं पीतांशुकं वक्षसि लक्षितं श्रिया ॥ BhP_02.09.015 // अध्यर्हणीयासनम् आस्थितं परं वृतं चतुःषोडशपञ्चशक्तिभिः । युक्तं भगैः स्वैरितरत्र चाध्रुवैः स्व एव धामन् रममाणम् ईश्वरम् ॥ BhP_02.09.016 // तद्दर्शनाह्लादपरिप्लुतान्तरो हृष्यत्तनुः प्रेमभराश्रुलोचनः । ननाम पादाम्बुजम् अस्य विश्वसृग् यत् पारमहंस्येन पथाधिगम्यते ॥ BhP_02.09.017 // तं प्रीयमाणं समुपस्थितं कविं प्रजाविसर्गे निजशासनार्हणम् । बभाष ईषत्स्मितशोचिषा गिरा प्रियः प्रियं प्रीतमनाः करे स्पृशन् ॥ BhP_02.09.018 // BhP_02.09.019/0 श्रीभगवान् उवाच त्वयाहं तोषितः सम्यग् वेदगर्भ सिसृक्षया । चिरं भृतेन तपसा दुस्तोषः कूटयोगिनाम् ॥ BhP_02.09.019 // वरं वरय भद्रं ते वरेशं माभिवाञ्छितम् । ब्रह्मञ् छ्रेयःपरिश्रामः पुंसां मद्दर्शनावधिः ॥ BhP_02.09.020 // मनीषितानुभावो ऽयं मम लोकावलोकनम् । यदुपश्रुत्य रहसि चकर्थ परमं तपः ॥ BhP_02.09.021 // प्रत्यादिष्टं मया तत्र त्वयि कर्मविमोहिते । तपो मे हृदयं साक्षादात्माहं तपसो ऽनघ ॥ BhP_02.09.022 // सृजामि तपसैवेदं ग्रसामि तपसा पुनः । बिभर्मि तपसा विश्वं वीर्यं मे दुश्चरं तपः ॥ BhP_02.09.023 // BhP_02.09.024/0 ब्रह्मोवाच भगवन् सर्वभूतानाम् अध्यक्षो ऽवस्थितो गुहाम् । वेद ह्यप्रतिरुद्धेन प्रज्ञानेन चिकीर्षितम् ॥ BhP_02.09.024 // तथापि नाथमानस्य नाथ नाथय नाथितम् । परावरे यथा रूपेजानीयां ते त्वरूपिणः ॥ BhP_02.09.025 // यथात्ममायायोगेन नानाशक्त्युपबृंहितम् । विलुम्पन् विसृजन् गृह्णन् बिभ्रदात्मानम् आत्मना ॥ BhP_02.09.026 // क्रीडस्यमोघसङ्कल्प ऊर्णनाभिर्यथोर्णुते । तथा तद्विषयां धेहि मनीषां मयि माधव ॥ BhP_02.09.027 // भगवच्छिक्षितम् अहं करवाणि ह्यतन्द्रितः । नेहमानः प्रजासर्गं बध्येयं यदनुग्रहात् ॥ BhP_02.09.028 // यावत् सखा सख्युरिवेश ते कृतः प्रजाविसर्गे विभजामि भो जनम् । अविक्लवस्ते परिकर्मणि स्थितो मा मे समुन्नद्धमदो ञ्ज मानिनः ॥ BhP_02.09.029 // BhP_02.09.030/0 श्रीभगवान् उवाच ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितम् । सरहस्यं तदङ्गं च गृहाण गदितं मया ॥ BhP_02.09.030 // यावान् अहं यथाभावो यद्रूपगुणकर्मकः । तथैव तत्त्वविज्ञानम् अस्तु ते मदनुग्रहात् ॥ BhP_02.09.031 // अहम् एवासम् एवाग्रे नान्यद्यत् सदसत् परम् । पश्चादहं यदेतच् च यो ऽवशिष्येत सो ऽस्म्यहम् ॥ BhP_02.09.032 // ऋते ऽर्थं यत् प्रतीयेत न प्रतीयेत चात्मनि । तद्विद्यादात्मनो मायां यथाभासो यथा तमः ॥ BhP_02.09.033 // यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु । प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् ॥ BhP_02.09.034 // एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनात्मनः । अन्वयव्यतिरेकाभ्यां यत् स्यात् सर्वत्र सर्वदा ॥ BhP_02.09.035 // एतन् मतं समातिष्ठ परमेण समाधिना । भवान् कल्पविकल्पेषु न विमुह्यति कर्हिचित् ॥ BhP_02.09.036 // BhP_02.09.037/0 श्रीशुक उवाच सम्प्रदिश्यैवम् अजनो जनानां परमेष्ठिनम् । पश्यतस्तस्य तद्रूपम् आत्मनो न्यरुणद्धरिः ॥ BhP_02.09.037 // अन्तर्हितेन्द्रियार्थाय हरये विहिताञ्जलिः । सर्वभूतमयो विश्वं ससर्जेदं स पूर्ववत् ॥ BhP_02.09.038 // प्रजापतिर्धर्मपतिरेकदा नियमान् यमान् । भद्रं प्रजानाम् अन्विच्छन्न् आतिष्ठत् स्वार्थकाम्यया ॥ BhP_02.09.039 // तं नारदः प्रियतमो रिक्थादानाम् अनुव्रतः । शुश्रूषमाणः शीलेन प्रश्रयेण दमेन च ॥ BhP_02.09.040 // मायां विविदिषन् विष्णोर्मायेशस्य महामुनिः । महाभागवतो राजन् पितरं पर्यतोषयत् ॥ BhP_02.09.041 // तुष्टं निशाम्य पितरं लोकानां प्रपितामहम् । देवर्षिः परिपप्रच्छ भवान् यन् मानुपृच्छति ॥ BhP_02.09.042 // तस्मा इदं भागवतं पुराणं दशलक्षणम् । प्रोक्तं भगवता प्राह प्रीतः पुत्राय भूतकृत् ॥ BhP_02.09.043 // नारदः प्राह मुनये सरस्वत्यास्तटे नृप । ध्यायते ब्रह्म परमं व्यासायामिततेजसे ॥ BhP_02.09.044 // यदुताहं त्वया पृष्टो वैराजात् पुरुषादिदम् । यथासीत् तदुपाख्यास्ते प्रश्नान् अन्यांश्च कृत्स्नशः ॥ BhP_02.09.045 // BhP_02.10.001/0 श्रीशुक उवाच अत्र सर्गो विसर्गश्च स्थानं पोषणम् ऊतयः । मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः ॥ BhP_02.10.001 // दशमस्य विशुद्ध्यर्थं नवानाम् इह लक्षणम् । वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा ॥ BhP_02.10.002 // भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः । ब्रह्मणो गुणवैषम्याद्विसर्गः पौरुषः स्मृतः ॥ BhP_02.10.003 // स्थितिर्वैकुण्ठविजयः पोषणं तदनुग्रहः । मन्वन्तराणि सद्धर्म ऊतयः कर्मवासनाः ॥ BhP_02.10.004 // अवतारानुचरितं हरेश्चास्यानुवर्तिनाम् । पुंसाम् ईशकथाः प्रोक्ता नानाख्यानोपबृंहिताः ॥ BhP_02.10.005 // निरोधो ऽस्यानुशयनम् आत्मनः सह शक्तिभिः । मुक्तिर्हित्वान्यथा रूपं स्वरूपेण व्यवस्थितिः ॥ BhP_02.10.006 // आभासश्च निरोधश्च यतो ऽस्त्यध्यवसीयते । स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते ॥ BhP_02.10.007 // यो ऽध्यात्मिको ऽयं पुरुषः सो ऽसावेवाधिदैविकः । यस्तत्रोभयविच्छेदः पुरुषो ह्याधिभौतिकः ॥ BhP_02.10.008 // एकम् एकतराभावे यदा नोपलभामहे । त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः ॥ BhP_02.10.009 // पुरुषो ऽण्डं विनिर्भिद्य यदासौ स विनिर्गतः । आत्मनो ऽयनम् अन्विच्छन्न् अपो ऽस्राक्षीच् छुचिः शुचीः ॥ BhP_02.10.010 // तास्ववात्सीत् स्वसृष्टासु सहस्रं परिवत्सरान् । तेन नारायणो नाम यदापः पुरुषोद्भवाः ॥ BhP_02.10.011 // द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ॥ BhP_02.10.012 // एको नानात्वम् अन्विच्छन् योगतल्पात् समुत्थितः । वीर्यं हिरण्मयं देवो मायया व्यसृजत् त्रिधा ॥ BhP_02.10.013 // अधिदैवम् अथाध्यात्मम् अधिभूतम् इति प्रभुः । अथैकं पौरुषं वीर्यं त्रिधाभिद्यत तच् छृणु ॥ BhP_02.10.014 // अन्तः शरीर आकाशात् पुरुषस्य विचेष्टतः । ओजः सहो बलं जज्ञे ततः प्राणो महान् असुः ॥ BhP_02.10.015 // अनुप्राणन्ति यं प्राणाः प्राणन्तं सर्वजन्तुषु । अपानन्तम् अपानन्ति नरदेवम् इवानुगाः ॥ BhP_02.10.016 // प्राणेनाक्षिपता क्षुत् तृडन्तरा जायते विभोः । पिपासतो जक्षतश्च प्राङ् मुखं निरभिद्यत ॥ BhP_02.10.017 // मुखतस्तालु निर्भिन्नंजिह्वा तत्रोपजायते । ततो नानारसो जज्ञे जिह्वया यो ऽधिगम्यते ॥ BhP_02.10.018 // विवक्षोर्मुखतो भूम्नो वह्निर्वाग् व्याहृतं तयोः । जले चैतस्य सुचिरं निरोधः समजायत ॥ BhP_02.10.019 // नासिके निरभिद्येतां दोधूयति नभस्वति । तत्र वायुर्गन्धवहो घ्राणो नसि जिघृक्षतः ॥ BhP_02.10.020 // यदात्मनि निरालोकम् आत्मानं च दिदृक्षतः । निर्भिन्ने ह्यक्षिणी तस्य ज्योतिश्चक्षुर्गुणग्रहः ॥ BhP_02.10.021 // बोध्यमानस्य ऋषिभिरात्मनस्तज् जिघृक्षतः । कर्णौ च निरभिद्येतां दिशः श्रोत्रं गुणग्रहः ॥ BhP_02.10.022 // वस्तुनो मृदुकाठिन्य लघुगुर्वोष्णशीतताम् । जिघृक्षतस्त्वङ् निर्भिन्ना तस्यां रोममहीरुहाः । तत्र चान्तर्बहिर्वातस्त्वचा लब्धगुणो वृतः ॥ BhP_02.10.023 // हस्तौ रुरुहतुस्तस्य नानाकर्मचिकीर्षया । तयोस्तु बलवान् इन्द्र आदानम् उभयाश्रयम् ॥ BhP_02.10.024 // गतिं जिगीषतः पादौ रुरुहाते ऽभिकामिकाम् । पद्भ्यां यज्ञः स्वयं हव्यं कर्मभिः क्रियते नृभिः ॥ BhP_02.10.025 // निरभिद्यत शिश्नो वै प्रजानन्दामृतार्थिनः । उपस्थ आसीत् कामानां प्रियं तदुभयाश्रयम् ॥ BhP_02.10.026 // उत्सिसृक्षोर्धातुमलं निरभिद्यत वै गुदम् । ततः पायुस्ततो मित्र उत्सर्ग उभयाश्रयः ॥ BhP_02.10.027 // आसिसृप्सोः पुरः पुर्या नाभिद्वारम् अपानतः । तत्रापानस्ततो मृत्युः पृथक्त्वम् उभयाश्रयम् ॥ BhP_02.10.028 // आदित्सोरन्नपानानाम् आसन् कुक्ष्यन्त्रनाडयः । नद्यः समुद्राश्च तयोस्तुष्टिः पुष्टिस्तदाश्रये ॥ BhP_02.10.029 // निदिध्यासोरात्ममायां हृदयं निरभिद्यत । ततो मनश्चन्द्र इति सङ्कल्पः काम एव च ॥ BhP_02.10.030 // त्वक्चर्ममांसरुधिर मेदोमज्जास्थिधातवः । भूम्यप्तेजोमयाः सप्त प्राणो व्योमाम्बुवायुभिः ॥ BhP_02.10.031 // गुणात्मकानीन्द्रियाणि भूतादिप्रभवा गुणाः । मनः सर्वविकारात्मा बुद्धिर्विज्ञानरूपिणी ॥ BhP_02.10.032 // एतद्भगवतो रूपं स्थूलं ते व्याहृतं मया । मह्यादिभिश्चावरणैरष्टभिर्बहिरावृतम् ॥ BhP_02.10.033 // अतः परं सूक्ष्मतमम् अव्यक्तं निर्विशेषणम् । अनादिमध्यनिधनं नित्यं वाङ्मनसः परम् ॥ BhP_02.10.034 // अमुनी भगवद्रूपे मया ते ह्यनुवर्णिते । उभे अपि न गृह्णन्ति मायासृष्टे विपश्चितः ॥ BhP_02.10.035 // स वाच्यवाचकतया भगवान् ब्रह्मरूपधृक् । नामरूपक्रिया धत्ते सकर्माकर्मकः परः ॥ BhP_02.10.036 // प्रजापतीन् मनून् देवान् ऋषीन् पितृगणान् पृथक् । सिद्धचारणगन्धर्वान् विद्याध्रासुरगुह्यकान् ॥ BhP_02.10.037 // किन्नराप्सरसो नागान् सर्पान् किम्पुरुषान् नरान् । मात् रक्षःपिशाचांश्च प्रेतभूतविनायकान् ॥ BhP_02.10.038 // कूष्माण्डोन्मादवेतालान् यातुधानान् ग्रहान् अपि । खगान् मृगान् पशून् वृक्षान् गिरीन् नृप सरीसृपान् ॥ BhP_02.10.039 // द्विविधाश्चतुर्विधा ये ऽन्ये जलस्थलनभौकसः । कुशलाकुशला मिश्राः कर्मणां गतयस्त्विमाः ॥ BhP_02.10.040 // सत्त्वं रजस्तम इति तिस्रः सुरनृनारकाः । तत्राप्येकैकशो राजन् भिद्यन्ते गतयस्त्रिधा । यदैकैकतरो ऽन्याभ्यां स्वभाव उपहन्यते ॥ BhP_02.10.041 // स एवेदं जगद्धाता भगवान् धर्मरूपधृक् । पुष्णाति स्थापयन् विश्वं तिर्यङ्नरसुरादिभिः ॥ BhP_02.10.042 // ततः कालाग्निरुद्रात्मा यत् सृष्टम् इदम् आत्मनः । सन्नियच्छति तत् काले घनानीकम् इवानिलः ॥ BhP_02.10.043 // इत्थम्भावेन कथितो भगवान् भगवत्तमः । नेत्थम्भावेन हि परं द्रष्टुम् अर्हन्ति सूरयः ॥ BhP_02.10.044 // नास्य कर्मणि जन्मादौ परस्यानुविधीयते । कर्तृत्वप्रतिषेधार्थं माययारोपितं हि तत् ॥ BhP_02.10.045 // अयं तु ब्रह्मणः कल्पः सविकल्प उदाहृतः । विधिः साधारणो यत्र सर्गाः प्राकृतवैकृताः ॥ BhP_02.10.046 // परिमाणं च कालस्य कल्पलक्षणविग्रहम् । यथा पुरस्ताद्व्याख्यास्ये पाद्मं कल्पम् अथो शृणु ॥ BhP_02.10.047 // BhP_02.10.048/0 शौनक उवाच यदाह नो भवान् सूत क्षत्ता भागवतोत्तमः । चचार तीर्थानि भुवस्त्यक्त्वा बन्धून् सुदुस्त्यजान् ॥ BhP_02.10.048 // क्षत्तुः कौशारवेस्तस्य संवादो ऽध्यात्मसंश्रितः । यद्वा स भगवांस्तस्मै पृष्टस्तत्त्वम् उवाच ह ॥ BhP_02.10.049 // ब्रूहि नस्तदिदं सौम्य विदुरस्य विचेष्टितम् । बन्धुत्यागनिमित्तं च यथैवागतवान् पुनः ॥ BhP_02.10.050 // BhP_02.10.051/0 सूत उवाच राज्ञा परीक्षिता पृष्टो यदवोचन् महामुनिः । तद्वो ऽभिधास्ये शृणुत राअज्ञः प्रश्नानुसारतः ॥ BhP_02.10.051 // BhP_03.01.001/0 श्री-शुक उवाच एवम् एतत् पुरा पृष्टो मैत्रेयो भगवान् किल । क्षत्त्रा वनं प्रविष्टेन त्यक्त्वा स्व-गृहम् ऋद्धिमत् ॥ BhP_03.01.001 // यद् वा अयं मन्त्र-कृद् वो भगवान् अखिलेश्वरः । पौरवेन्द्र-गृहं हित्वा प्रविवेशात्मसात् कृतम् ॥ BhP_03.01.002 // BhP_03.01.003/0 राजोवाच कुत्र क्षत्तुर् भगवता मैत्रेयेणास सङ्गमः । कदा वा सह-संवाद एतद् वर्णय नः प्रभो ॥ BhP_03.01.003 // न ह्य् अल्पार्थोदयस् तस्य विदुरस्यामलात्मनः । तस्मिन् वरीयसि प्रश्नः साधु-वादोपबृंहितः ॥ BhP_03.01.004 // BhP_03.01.005/0 सूत उवाच स एवम् ऋषि-वर्यो ऽयं पृष्टो राज्ञा परीक्षिता । प्रत्य् आह तं सुबहु-वित् प्रीतात्मा श्रूयताम् इति ॥ BhP_03.01.005 // BhP_03.01.006/0 श्री-शुक उवाच यदा तु राजा स्व-सुतान् असाधून् पुष्णन् न धर्मेण विनष्ट-दृष्टिः । भ्रातुर् यविष्ठस्य सुतान् विबन्धून् प्रवेश्य लाक्षा-भवने ददाह ॥ BhP_03.01.006 // यदा सभायां कुरु-देव-देव्याः केशाभिमर्शं सुत-कर्म गर्ह्यम् । न वारयाम् आस नृपः स्नुषायाः स्वास्रैर् हरन्त्याः कुच-कुङ्कुमानि ॥ BhP_03.01.007 // द्यूते त्व् अधर्मेण जितस्य साधोः सत्यावलम्बस्य वनं गतस्य । न याचतो ऽदात् समयेन दायं तमो-जुषाणो यद् अजात-शत्रोः ॥ BhP_03.01.008 // यदा च पार्थ-प्रहितः सभायां जगद्-गुरुर् यानि जगाद कृष्णः । न तानि पुंसाम् अमृतायनानि राजोरु मेने क्षत-पुण्य-लेशः ॥ BhP_03.01.009 // यदोपहूतो भवनं प्रविष्टो मन्त्राय पृष्टः किल पूर्वजेन । अथाह तन् मन्त्र-दृशां वरीयान् यन् मन्त्रिणो वैदुरिकं वदन्ति ॥ BhP_03.01.010 // अजात-शत्रोः प्रतियच्छ दायं तितिक्षतो दुर्विषहं तवागः । सहानुजो यत्र वृकोदराहिः श्वसन् रुषा यत् त्वम् अलं बिभेषि ॥ BhP_03.01.011 // पार्थांस् तु देवो भगवान् मुकुन्दो गृहीतवान् सक्षिति-देव-देवः । आस्ते स्व-पुर्यां यदु-देव-देवो विनिर्जिताशेष-नृदेव-देवः ॥ BhP_03.01.012 // स एष दोषः पुरुष-द्विड् आस्ते गृहान् प्रविष्टो यम् अपत्य-मत्या । पुष्णासि कृष्णाद् विमुखो गत-श्रीस् त्यजाश्व् अशैवं कुल-कौशलाय ॥ BhP_03.01.013 // इत्य् ऊचिवांस् तत्र सुयोधनेन प्रवृद्ध-कोप-स्फुरिताधरेण । असत्-कृतः सत्-स्पृहणीय-शीलः क्षत्ता सकर्णानुज-सौबलेन ॥ BhP_03.01.014 // क एनम् अत्रोपजुहाव जिह्मं दास्याः सुतं यद्-बलिनैव पुष्टः । तस्मिन् प्रतीपः परकृत्य आस्ते निर्वास्यताम् आशु पुराच् छ्वसानः ॥ BhP_03.01.015 // स्वयं धनुर् द्वारि निधाय मायां भ्रातुः पुरो मर्मसु ताडितो ऽपि । स इत्थम् अत्युल्बण-कर्ण-बाणैर् गत-व्यथो ऽयाद् उरु मानयानः ॥ BhP_03.01.016 // स निर्गतः कौरव-पुण्य-लब्धो गजाह्वयात् तीर्थ-पदः पदानि । अन्वाक्रमत् पुण्य-चिकीर्षयोर्व्याम् अधिष्ठितो यानि सहस्र-मूर्तिः ॥ BhP_03.01.017 // पुरेषु पुण्योपवनाद्रि-कुञ्जेष्व् अपङ्क-तोयेषु सरित्-सरःसु । अनन्त-लिङ्गैः समलङ्कृतेषु चचार तीर्थायतनेष्व् अनन्यः ॥ BhP_03.01.018 // गां पर्यटन् मेध्य-विविक्त-वृत्तिः सदाप्लुतो ऽधः शयनो ऽवधूतः । अलक्षितः स्वैर् अवधूत-वेषो व्रतानि चेरे हरि-तोषणानि ॥ BhP_03.01.019 // इत्थं व्रजन् भारतम् एव वर्षं कालेन यावद् गतवान् प्रभासम् । तावच् छशास क्षितिम् एक चक्राम्ल् एकातपत्राम् अजितेन पार्थः ॥ BhP_03.01.020 // तत्राथ शुश्राव सुहृद्-विनष्टिं वनं यथा वेणुज-वह्नि-संश्रयम् । संस्पर्धया दग्धम् अथानुशोचन् सरस्वतीं प्रत्यग् इयाय तूष्णीम् ॥ BhP_03.01.021 // तस्यां त्रितस्योशनसो मनोश् च पृथोर् अथाग्नेर् असितस्य वायोः । तीर्थं सुदासस्य गवां गुहस्य यच् छ्राद्धदेवस्य स आसिषेवे ॥ BhP_03.01.022 // अन्यानि चेह द्विज-देव-देवैः कृतानि नानायतनानि विष्णोः । प्रत्यङ्ग-मुख्याङ्कित-मन्दिराणि यद्-दर्शनात् कृष्णम् अनुस्मरन्ति ॥ BhP_03.01.023 // ततस् त्व् अतिव्रज्य सुराष्ट्रम् ऋद्धं सौवीर-मत्स्यान् कुरुजाङ्गलांश् च । कालेन तावद् यमुनाम् उपेत्य तत्रोद्धवं भागवतं ददर्श ॥ BhP_03.01.024 // स वासुदेवानुचरं प्रशान्तं बृहस्पतेः प्राक् तनयं प्रतीतम् । आलिङ्ग्य गाढं प्रणयेन भद्रं स्वानाम् अपृच्छद् भगवत्-प्रजानाम् ॥ BhP_03.01.025 // कच्चित् पुराणौ पुरुषौ स्वनाभ्य- पाद्मानुवृत्त्येह किलावतीर्णौ । आसात उर्व्याः कुशलं विधाय कृत-क्षणौ कुशलं शूर-गेहे ॥ BhP_03.01.026 // कच्चित् कुरूणां परमः सुहृन् नो भामः स आस्ते सुखम् अङ्ग शौरिः । यो वै स्वस्-णां पितृवद् ददाति वरान् वदान्यो वर-तर्पणेन ॥ BhP_03.01.027 // कच्चिद् वरूथाधिपतिर् यदूनां प्रद्युम्न आस्ते सुखम् अङ्ग वीरः । यं रुक्मिणी भगवतो ऽभिलेभे आराध्य विप्रान् स्मरम् आदि-सर्गे ॥ BhP_03.01.028 // कच्चित् सुखं सात्वत-वृष्णि-भोज- दाशार्हकाणाम् अधिपः स आस्ते । यम् अभ्यषिञ्चच् छत-पत्र-नेत्रो नृपासनाशां परिहृत्य दूरात् ॥ BhP_03.01.029 // कच्चिद् धरेः सौम्य सुतः सदृक्ष आस्ते ऽग्रणी रथिनां साधु साम्बः । असूत यं जाम्बवती व्रताढ्या देवं गुहं यो ऽम्बिकया धृतो ऽग्रे ॥ BhP_03.01.030 // क्षेमं स कच्चिद् युयुधान आस्ते यः फाल्गुनाल् लब्ध-धनू-रहस्यः । लेभे ऽञ्जसाधोक्षज-सेवयैव गतिं तदीयां यतिभिर् दुरापाम् ॥ BhP_03.01.031 // कच्चिद् बुधः स्वस्त्य् अनमीव आस्ते श्वफल्क-पुत्रो भगवत्-प्रपन्नः । यः कृष्ण-पादाङ्कित-मार्ग-पांसुष्व् अचेष्टत प्रेम-विभिन्न-धैर्यः ॥ BhP_03.01.032 // कच्चिच् छिवं देवक-भोज-पुत्र्या विष्णु-प्रजाया इव देव-मातुः । या वै स्व-गर्भेण दधार देवं त्रयी यथा यज्ञ-वितानम् अर्थम् ॥ BhP_03.01.033 // अपिस्विद् आस्ते भगवान् सुखं वो यः सात्वतां काम-दुघो ऽनिरुद्धः । यम् आमनन्ति स्म हि शब्द-योनिं मनो-मयं सत्त्व-तुरीय-तत्त्वम् ॥ BhP_03.01.034 // अपिस्विद् अन्ये च निजात्म-दैवम् अनन्य-वृत्त्या समनुव्रता ये । हृदीक-सत्यात्मज-चारुदेष्ण- गदादयः स्वस्ति चरन्ति सौम्य ॥ BhP_03.01.035 // अपि स्व-दोर्भ्यां विजयाच्युताभ्यां धर्मेण धर्मः परिपाति सेतुम् । दुर्योधनो ऽतप्यत यत्-सभायां साम्राज्य-लक्ष्म्या विजयानुवृत्त्या ॥ BhP_03.01.036 // किं वा कृताघेष्व् अघम् अत्यमर्षी भीमो ऽहिवद् दीर्घतमं व्यमुञ्चत् । यस्याङ्घ्रि-पातं रण-भूर् न सेहे मार्गं गदायाश् चरतो विचित्रम् ॥ BhP_03.01.037 // कच्चिद् यशोधा रथ-यूथपानां गाण्डीव-धन्वोपरतारिर् आस्ते । अलक्षितो यच्-छर-कूट-गूढो माया-किरातो गिरिशस् तुतोष ॥ BhP_03.01.038 // यमाव् उतस्वित् तनयौ पृथायाः पार्थैर् वृतौ पक्ष्मभिर् अक्षिणीव । रेमात उद्दाय मृधे स्व-रिक्थं परात् सुपर्णाव् इव वज्रि-वक्त्रात् ॥ BhP_03.01.039 // अहो पृथापि ध्रियते ऽर्भकार्थे राजर्षि-वर्येण विनापि तेन । यस् त्व् एक-वीरो ऽधिरथो विजिग्ये धनुर् द्वितीयः ककुभश् चतस्रः ॥ BhP_03.01.040 // सौम्यानुशोचे तम् अधः-पतन्तं भ्रात्रे परेताय विदुद्रुहे यः । निर्यापितो येन सुहृत् स्व-पुर्या अहं स्व-पुत्रान् समनुव्रतेन ॥ BhP_03.01.041 // सो ऽहं हरेर् मर्त्य-विडम्बनेन दृशो नृणां चालयतो विधातुः । नान्योपलक्ष्यः पदवीं प्रसादाच् चरामि पश्यन् गत-विस्मयो ऽत्र ॥ BhP_03.01.042 // नूनं नृपाणां त्रि-मदोत्पथानां महीं मुहुश् चालयतां चमूभिः । वधात् प्रपन्नार्ति-जिहीर्षयेशो ऽप्य् उपैक्षताघं भगवान् कुरूणाम् ॥ BhP_03.01.043 // अजस्य जन्मोत्पथ-नाशनाय कर्माण्य् अकर्तुर् ग्रहणाय पुंसाम् । नन्व् अन्यथा को ऽर्हति देह-योगं परो गुणानाम् उत कर्म-तन्त्रम् ॥ BhP_03.01.044 // तस्य प्रपन्नाखिल-लोकपानाम् अवस्थितानाम् अनुशासने स्वे । अर्थाय जातस्य यदुष्व् अजस्य वार्तां सखे कीर्तय तीर्थ-कीर्तेः ॥ BhP_03.01.045 // BhP_03.02.001/0 श्री-शुक उवाच इति भागवतः पृष्टः क्षत्त्रा वार्तां प्रियाश्रयाम् । प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात् स्मारितेश्वरः ॥ BhP_03.02.001 // यः पञ्च-हायनो मात्रा प्रातर्-आशाय याचितः । तन् नैच्छद् रचयन् यस्य सपर्यां बाल-लीलया ॥ BhP_03.02.002 // स कथं सेवया तस्य कालेन जरसं गतः । पृष्टो वार्तां प्रतिब्रूयाद् भर्तुः पादाव् अनुस्मरन् ॥ BhP_03.02.003 // स मुहूर्तम् अभूत् तूष्णीं कृष्णाङ्घ्रि-सुधया भृशम् । तीव्रेण भक्ति-योगेन निमग्नः साधु निर्वृतः ॥ BhP_03.02.004 // पुलकोद्भिन्न-सर्वाङ्गो मुञ्चन् मीलद्-दृशा शुचः । पूर्णार्थो लक्षितस् तेन स्नेह-प्रसर-सम्प्लुतः ॥ BhP_03.02.005 // शनकैर् भगवल्-लोकान् नृलोकं पुनर् आगतः । विमृज्य नेत्रे विदुरं प्रीत्याहोद्धव उत्स्मयन् ॥ BhP_03.02.006 // BhP_03.02.007/0 उद्धव उवाच कृष्ण-द्युमणि निम्लोचे गीर्णेष्व् अजगरेण ह । किं नु नः कुशलं ब्रूयां गत-श्रीषु गृहेष्व् अहम् ॥ BhP_03.02.007 // दुर्भगो बत लोको ऽयं यदवो नितराम् अपि । ये संवसन्तो न विदुर् हरिं मीना इवोडुपम् ॥ BhP_03.02.008 // इङ्गित-ज्ञाः पुरु-प्रौढा एकारामाश् च सात्वताः । सात्वताम् ऋषभं सर्वे भूतावासम् अमंसत ॥ BhP_03.02.009 // देवस्य मायया स्पृष्टा ये चान्यद् असद्-आश्रिताः । भ्राम्यते धीर् न तद्-वाक्यैर् आत्मन्य् उप्तात्मनो हरौ ॥ BhP_03.02.010 // प्रदर्श्यातप्त-तपसाम् अवितृप्त-दृशां नृणाम् । आदायान्तर् अधाद् यस् तु स्व-बिम्बं लोक-लोचनम् ॥ BhP_03.02.011 // यन् मर्त्य-लीलौपयिकं स्व-योग- माया-बलं दर्शयता गृहीतम् । विस्मापनं स्वस्य च सौभगर्द्धेः परं पदं भूषण-भूषणाङ्गम् ॥ BhP_03.02.012 // यद् धर्म-सूनोर् बत राजसूये निरीक्ष्य दृक्-स्वस्त्ययनं त्रि-लोकः । कार्त्स्न्येन चाद्येह गतं विधातुर् अर्वाक्-सृतौ कौशलम् इत्य् अमन्यत ॥ BhP_03.02.013 // यस्यानुराग-प्लुत-हास-रास- लीलावलोक-प्रतिलब्ध-मानाः । व्रज-स्त्रियो दृग्भिर् अनुप्रवृत्त- धियो ऽवतस्थुः किल कृत्य-शेषाः ॥ BhP_03.02.014 // स्व-शान्त-रूपेष्व् इतरैः स्व-रूपैर् अभ्यर्द्यमानेष्व् अनुकम्पितात्मा । परावरेशो महद्-अंश-युक्तो ह्य् अजो ऽपि जातो भगवान् यथाग्निः ॥ BhP_03.02.015 // मां खेदयत्य् एतद् अजस्य जन्म- विडम्बनं यद् वसुदेव-गेहे । व्रजे च वासो ऽरि-भयाद् इव स्वयं पुराद् व्यवात्सीद् यद्-अनन्त-वीर्यः ॥ BhP_03.02.016 // दुनोति चेतः स्मरतो ममैतद् यद् आह पादाव् अभिवन्द्य पित्रोः । ताताम्ब कंसाद् उरु-शङ्कितानां प्रसीदतं नो ऽकृत-निष्कृतीनाम् ॥ BhP_03.02.017 // को वा अमुष्याङ्घ्रि-सरोज-रेणुं विस्मर्तुम् ईशीत पुमान् विजिघ्रन् । यो विस्फुरद्-भ्रू-विटपेन भूमेर् भारं कृतान्तेन तिरश्चकार ॥ BhP_03.02.018 // दृष्टा भवद्भिर् ननु राजसूये चैद्यस्य कृष्णं द्विषतो ऽपि सिद्धिः । यां योगिनः संस्पृहयन्ति सम्यग् योगेन कस् तद्-विरहं सहेत ॥ BhP_03.02.019 // तथैव चान्ये नर-लोक-वीरा य आहवे कृष्ण-मुखारविन्दम् । नेत्रैः पिबन्तो नयनाभिरामं पार्थास्त्र-पूतः पदम् आपुर् अस्य ॥ BhP_03.02.020 // स्वयं त्व् असाम्यातिशयस् त्र्यधीशः स्वाराज्य-लक्ष्म्य्-आप्त-समस्त-कामः । बलिं हरद्भिश् चिर-लोक-पालैः किरीट-कोट्य्-एडित-पाद-पीठः ॥ BhP_03.02.021 // तत् तस्य कैङ्कर्यम् अलं भृतान् नो विग्लापयत्य् अङ्ग यद् उग्रसेनम् । तिष्ठन् निषण्णं परमेष्ठि-धिष्ण्ये न्यबोधयद् देव निधारयेति ॥ BhP_03.02.022 // अहो बकी यं स्तन-काल-कूटं जिघांसयापाययद् अप्य् असाध्वी । लेभे गतिं धात्र्य्-उचितां ततो ऽन्यं कं वा दयालुं शरणं व्रजेम ॥ BhP_03.02.023 // मन्ये ऽसुरान् भागवतांस् त्र्यधीशे संरम्भ-मार्गाभिनिविष्ट-चित्तान् । ये संयुगे ऽचक्षत तार्क्ष्य-पुत्रम् अंसे सुनाभायुधम् आपतन्तम् ॥ BhP_03.02.024 // वसुदेवस्य देवक्यां जातो भोजेन्द्र-बन्धने । चिकीर्षुर् भगवान् अस्याः शम् अजेनाभियाचितः ॥ BhP_03.02.025 // ततो नन्द-व्रजम् इतः पित्रा कंसाद् विबिभ्यता । एकादश समास् तत्र गूढार्चिः स-बलो ऽवसत् ॥ BhP_03.02.026 // परीतो वत्सपैर् वत्सांश् चारयन् व्यहरद् विभुः । यमुनोपवने कूजद्- द्विज-सङ्कुलिताङ्घ्रिपे ॥ BhP_03.02.027 // कौमारीं दर्शयंश् चेष्टां प्रेक्षणीयां व्रजौकसाम् । रुदन्न् इव हसन् मुग्ध- बाल-सिंहावलोकनः ॥ BhP_03.02.028 // स एव गो-धनं लक्ष्म्या निकेतं सित-गो-वृषम् । चारयन्न् अनुगान् गोपान् रणद्-वेणुर् अरीरमत् ॥ BhP_03.02.029 // प्रयुक्तान् भोज-राजेन मायिनः काम-रूपिणः । लीलया व्यनुदत् तांस् तान् बालः क्रीडनकान् इव ॥ BhP_03.02.030 // विपन्नान् विष-पानेन निगृह्य भुजगाधिपम् । उत्थाप्यापाययद् गावस् तत् तोयं प्रकृति-स्थितम् ॥ BhP_03.02.031 // अयाजयद् गो-सवेन गोप-राजं द्विजोत्तमैः । वित्तस्य चोरु-भारस्य चिकीर्षन् सद्-व्ययं विभुः ॥ BhP_03.02.032 // वर्षतीन्द्रे व्रजः कोपाद् भग्नमाने ऽतिविह्वलः । गोत्र-लीलातपत्रेण त्रातो भद्रानुगृह्णता ॥ BhP_03.02.033 // शरच्-छशि-करैर् मृष्टं मानयन् रजनी-मुखम् । गायन् कल-पदं रेमे स्त्रीणां मण्डल-मण्डनः ॥ BhP_03.02.034 // BhP_03.03.001/0 उद्धव उवाच ततः स आगत्य पुरं स्व-पित्रोश् चिकीर्षया शं बलदेव-संयुतः । निपात्य तुङ्गाद् रिपु-यूथ-नाथं हतं व्यकर्षद् व्यसुम् ओजसोर्व्याम् ॥ BhP_03.03.001 // सान्दीपनेः सकृत् प्रोक्तं ब्रह्माधीत्य स-विस्तरम् । तस्मै प्रादाद् वरं पुत्रं मृतं पञ्च-जनोदरात् ॥ BhP_03.03.002 // समाहुता भीष्मक-कन्यया ये श्रियः सवर्णेन बुभूषयैषाम् । गान्धर्व-वृत्त्या मिषतां स्व-भागं जह्रे पदं मूर्ध्नि दधत् सुपर्णः ॥ BhP_03.03.003 // ककुद्मिनो ऽविद्ध-नसो दमित्वा स्वयंवरे नाग्नजितीम् उवाह । तद्-भग्नमानान् अपि गृध्यतो ऽज्ञाञ् जघ्ने ऽक्षतः शस्त्र-भृतः स्व-शस्त्रैः ॥ BhP_03.03.004 // प्रियं प्रभुर् ग्राम्य इव प्रियाया विधित्सुर् आर्च्छद् द्युतरुं यद्-अर्थे । वज्र्य् आद्रवत् तं स-गणो रुषान्धः क्रीडा-मृगो नूनम् अयं वधूनाम् ॥ BhP_03.03.005 // सुतं मृधे खं वपुषा ग्रसन्तं दृष्ट्वा सुनाभोन्मथितं धरित्र्या । आमन्त्रितस् तत्-तनयाय शेषं दत्त्वा तद्-अन्तः-पुरम् आविवेश ॥ BhP_03.03.006 // तत्राहृतास् ता नर-देव-कन्याः कुजेन दृष्ट्वा हरिम् आर्त-बन्धुम् । उत्थाय सद्यो जगृहुः प्रहर्ष- व्रीडानुराग-प्रहितावलोकैः ॥ BhP_03.03.007 // आसां मुहूर्त एकस्मिन् नानागारेषु योषिताम् । स-विधं जगृहे पाणीन् अनुरूपः स्व-मायया ॥ BhP_03.03.008 // तास्व् अपत्यान्य् अजनयद् आत्म-तुल्यानि सर्वतः । एकैकस्यां दश दश प्रकृतेर् विबुभूषया ॥ BhP_03.03.009 // काल-मागध-शाल्वादीन् अनीकै रुन्धतः पुरम् । अजीघनत् स्वयं दिव्यं स्व-पुंसां तेज आदिशत् ॥ BhP_03.03.010 // शम्बरं द्विविदं बाणं मुरं बल्वलम् एव च । अन्यांश् च दन्तवक्रादीन् अवधीत् कांश् च घातयत् ॥ BhP_03.03.011 // अथ ते भ्रातृ-पुत्राणां पक्षयोः पतितान् नृपान् । चचाल भूः कुरुक्षेत्रं येषाम् आपततां बलैः ॥ BhP_03.03.012 // स कर्ण-दुःशासन-सौबलानां कुमन्त्र-पाकेन हत-श्रियायुषम् । सुयोधनं सानुचरं शयानं भग्नोरुम् ऊर्व्यां न ननन्द पश्यन् ॥ BhP_03.03.013 // कियान् भुवो ऽयं क्षपितोरु-भारो यद् द्रोण-भीष्मार्जुन-भीम-मूलैः । अष्टादशाक्षौहिणिको मद्-अंशैर् आस्ते बलं दुर्विषहं यदूनाम् ॥ BhP_03.03.014 // मिथो यदैषां भविता विवादो मध्व्-आमदाताम्र-विलोचनानाम् । नैषां वधोपाय इयान् अतो ऽन्यो मय्य् उद्यते ऽन्तर्दधते स्वयं स्म ॥ BhP_03.03.015 // एवं सञ्चिन्त्य भगवान् स्व-राज्ये स्थाप्य धर्मजम् । नन्दयाम् आस सुहृदः साधूनां वर्त्म दर्शयन् ॥ BhP_03.03.016 // उत्तरायां धृतः पूरोर् वंशः साध्व्-अभिमन्युना । स वै द्रौण्य्-अस्त्र-सम्प्लुष्टः पुनर् भगवता धृतः ॥ BhP_03.03.017 // अयाजयद् धर्म-सुतम् अश्वमेधैस् त्रिभिर् विभुः । सो ऽपि क्ष्माम् अनुजै रक्षन् रेमे कृष्णम् अनुव्रतः ॥ BhP_03.03.018 // भगवान् अपि विश्वात्मा लोक-वेद-पथानुगः । कामान् सिषेवे द्वार्वत्याम् असक्तः साङ्ख्यम् आस्थितः ॥ BhP_03.03.019 // स्निग्ध-स्मितावलोकेन वाचा पीयूष-कल्पया । चरित्रेणानवद्येन श्री-निकेतेन चात्मना ॥ BhP_03.03.020 // इमं लोकम् अमुं चैव रमयन् सुतरां यदून् । रेमे क्षणदया दत्त- क्षण-स्त्री-क्षण-सौहृदः ॥ BhP_03.03.021 // तस्यैवं रममाणस्य संवत्सर-गणान् बहून् । गृहमेधेषु योगेषु विरागः समजायत ॥ BhP_03.03.022 // दैवाधीनेषु कामेषु दैवाधीनः स्वयं पुमान् । को विश्रम्भेत योगेन योगेश्वरम् अनुव्रतः ॥ BhP_03.03.023 // पुर्यां कदाचित् क्रीडद्भिर् यदु-भोज-कुमारकैः । कोपिता मुनयः शेपुर् भगवन्-मत-कोविदाः ॥ BhP_03.03.024 // ततः कतिपयैर् मासैर् वृष्णि-भोजान्धकादयः । ययुः प्रभासं संहृष्टा रथैर् देव-विमोहिताः ॥ BhP_03.03.025 // तत्र स्नात्वा पित्-n देवान् ऋषींश् चैव तद्-अम्भसा । तर्पयित्वाथ विप्रेभ्यो गावो बहु-गुणा ददुः ॥ BhP_03.03.026 // हिरण्यं रजतं शय्यां वासांस्य् अजिन-कम्बलान् । यानं रथान् इभान् कन्या धरां वृत्ति-करीम् अपि ॥ BhP_03.03.027 // अन्नं चोरु-रसं तेभ्यो दत्त्वा भगवद्-अर्पणम् । गो-विप्रार्थासवः शूराः प्रणेमुर् भुवि मूर्धभिः ॥ BhP_03.03.028 // BhP_03.04.001/0 उद्धव उवाच अथ ते तद्-अनुज्ञाता भुक्त्वा पीत्वा च वारुणीम् । तया विभ्रंशित-ज्ञाना दुरुक्तैर् मर्म पस्पृशुः ॥ BhP_03.04.001 // तेषां मैरेय-दोषेण विषमीकृत-चेतसाम् । निम्लोचति रवाव् आसीद् वेणूनाम् इव मर्दनम् ॥ BhP_03.04.002 // भगवान् स्वात्म-मायाया गतिं ताम् अवलोक्य सः । सरस्वतीम् उपस्पृश्य वृक्ष-मूलम् उपाविशत् ॥ BhP_03.04.003 // अहं चोक्तो भगवता प्रपन्नार्ति-हरेण ह । बदरीं त्वं प्रयाहीति स्व-कुलं सञ्जिहीर्षुणा ॥ BhP_03.04.004 // तथापि तद्-अभिप्रेतं जानन्न् अहम् अरिन्दम । पृष्ठतो ऽन्वगमं भर्तुः पाद-विश्लेषणाक्षमः ॥ BhP_03.04.005 // अद्राक्षम् एकम् आसीनं विचिन्वन् दयितं पतिम् । श्री-निकेतं सरस्वत्यां कृत-केतम् अकेतनम् ॥ BhP_03.04.006 // श्यामावदातं विरजं प्रशान्तारुण-लोचनम् । दोर्भिश् चतुर्भिर् विदितं पीत-कौशाम्बरेण च ॥ BhP_03.04.007 // वाम ऊराव् अधिश्रित्य दक्षिणाङ्घ्रि-सरोरुहम् । अपाश्रितार्भकाश्वत्थम् अकृशं त्यक्त-पिप्पलम् ॥ BhP_03.04.008 // तस्मिन् महा-भागवतो द्वैपायन-सुहृत्-सखा । लोकान् अनुचरन् सिद्ध आससाद यदृच्छया ॥ BhP_03.04.009 // तस्यानुरक्तस्य मुनेर् मुकुन्दः प्रमोद-भावानत-कन्धरस्य । आशृण्वतो माम् अनुराग-हास- समीक्षया विश्रमयन्न् उवाच ॥ BhP_03.04.010 // BhP_03.04.011/0 श्री-भगवान् उवाच वेदाहम् अन्तर् मनसीप्सितं ते ददामि यत् तद् दुरवापम् अन्यैः । सत्रे पुरा विश्व-सृजां वसूनां मत्-सिद्धि-कामेन वसो त्वयेष्टः ॥ BhP_03.04.011 // स एष साधो चरमो भवानाम् आसादितस् ते मद्-अनुग्रहो यत् । यन् मां नृलोकान् रह उत्सृजन्तं दिष्ट्या ददृश्वान् विशदानुवृत्त्या ॥ BhP_03.04.012 // पुरा मया प्रोक्तम् अजाय नाभ्ये पद्मे निषण्णाय ममादि-सर्गे । ज्ञानं परं मन्-महिमावभासं यत् सूरयो भागवतं वदन्ति ॥ BhP_03.04.013 // इत्य् आदृतोक्तः परमस्य पुंसः प्रतिक्षणानुग्रह-भाजनो ऽहम् । स्नेहोत्थ-रोमा स्खलिताक्षरस् तं मुञ्चञ् छुचः प्राञ्जलिर् आबभाषे ॥ BhP_03.04.014 // को न्व् ईश ते पाद-सरोज-भाजां सुदुर्लभो ऽर्थेषु चतुर्ष्व् अपीह । तथापि नाहं प्रवृणोमि भूमन् भवत्-पदाम्भोज-निषेवणोत्सुकः ॥ BhP_03.04.015 // कर्माण्य् अनीहस्य भवो ऽभवस्य ते दुर्गाश्रयो ऽथारि-भयात् पलायनम् । कालात्मनो यत् प्रमदा-युताश्रमः स्वात्मन्-रतेः खिद्यति धीर् विदाम् इह ॥ BhP_03.04.016 // मन्त्रेषु मां वा उपहूय यत् त्वम् अकुण्ठिताखण्ड-सदात्म-बोधः । पृच्छेः प्रभो मुग्ध इवाप्रमत्तस् तन् नो मनो मोहयतीव देव ॥ BhP_03.04.017 // ज्ञानं परं स्वात्म-रहः-प्रकाशं प्रोवाच कस्मै भगवान् समग्रम् । अपि क्षमं नो ग्रहणाय भर्तर् वदाञ्जसा यद् वृजिनं तरेम ॥ BhP_03.04.018 // इत्य् आवेदित-हार्दाय मह्यं स भगवान् परः । आदिदेशारविन्दाक्ष आत्मनः परमां स्थितिम् ॥ BhP_03.04.019 // स एवम् आराधित-पाद-तीर्थाद् अधीत-तत्त्वात्म-विबोध-मार्गः । प्रणम्य पादौ परिवृत्य देवम् इहागतो ऽहं विरहातुरात्मा ॥ BhP_03.04.020 // सो ऽहं तद्-दर्शनाह्लाद- वियोगार्ति-युतः प्रभो । गमिष्ये दयितं तस्य बदर्याश्रम-मण्डलम् ॥ BhP_03.04.021 // यत्र नारायणो देवो नरश् च भगवान् ऋषिः । मृदु तीव्रं तपो दीर्घं तेपाते लोक-भावनौ ॥ BhP_03.04.022 // BhP_03.04.023/0 श्री-शुक उवाच इत्य् उद्धवाद् उपाकर्ण्य सुहृदां दुःसहं वधम् । ज्ञानेनाशमयत् क्षत्ता शोकम् उत्पतितं बुधः ॥ BhP_03.04.023 // स तं महा-भागवतं व्रजन्तं कौरवर्षभः । विश्रम्भाद् अभ्यधत्तेदं मुख्यं कृष्ण-परिग्रहे ॥ BhP_03.04.024 // BhP_03.04.025/0 विदुर उवाच ज्ञानं परं स्वात्म-रहः-प्रकाशं यद् आह योगेश्वर ईश्वरस् ते । वक्तुं भवान् नो ऽर्हति यद् धि विष्णोर् भृत्याः स्व-भृत्यार्थ-कृतश् चरन्ति ॥ BhP_03.04.025 // BhP_03.04.026/0 उद्धव उवाच ननु ते तत्त्व-संराध्य ऋषिः कौषारवो ऽन्तिके । साक्षाद् भगवतादिष्टो मर्त्य-लोकं जिहासता ॥ BhP_03.04.026 // BhP_03.04.027/0 श्री-शुक उवाच इति सह विदुरेण विश्व-मूर्तेर् गुण-कथया सुधया प्लावितोरुतापः । क्षणम् इव पुलिने यमस्वसुस् तां समुषित औपगविर् निशां ततो ऽगात् ॥ BhP_03.04.027 // BhP_03.04.028/0 राजोवाच निधनम् उपगतेषु वृष्णि-भोजेष्व् अधिरथ-यूथप-यूथपेषु मुख्यः । स तु कथम् अवशिष्ट उद्धवो यद् धरिर् अपि तत्यज आकृतिं त्र्यधीशः ॥ BhP_03.04.028 // BhP_03.04.029/0 श्री-शुक उवाच ब्रह्म-शापापदेशेन कालेनामोघ-वाञ्छितः । संहृत्य स्व-कुलं स्फीतं त्यक्ष्यन् देहम् अचिन्तयत् ॥ BhP_03.04.029 // अस्माल् लोकाद् उपरते मयि ज्ञानं मद्-आश्रयम् । अर्हत्य् उद्धव एवाद्धा सम्प्रत्य् आत्मवतां वरः ॥ BhP_03.04.030 // नोद्धवो ऽण्व् अपि मन्-न्यूनो यद् गुणैर् नार्दितः प्रभुः । अतो मद्-वयुनं लोकं ग्राहयन्न् इह तिष्ठतु ॥ BhP_03.04.031 // एवं त्रि-लोक-गुरुणा सन्दिष्टः शब्द-योनिना । बदर्याश्रमम् आसाद्य हरिम् ईजे समाधिना ॥ BhP_03.04.032 // विदुरो ऽप्य् उद्धवाच् छ्रुत्वा कृष्णस्य परमात्मनः । क्रीडयोपात्त-देहस्य कर्माणि श्लाघितानि च ॥ BhP_03.04.033 // देह-न्यासं च तस्यैवं धीराणां धैर्य-वर्धनम् । अन्येषां दुष्करतरं पशूनां विक्लवात्मनाम् ॥ BhP_03.04.034 // आत्मानं च कुरु-श्रेष्ठ कृष्णेन मनसेक्षितम् । ध्यायन् गते भागवते रुरोद प्रेम-विह्वलः ॥ BhP_03.04.035 // कालिन्द्याः कतिभिः सिद्ध अहोभिर् भरतर्षभ । प्रापद्यत स्वः-सरितं यत्र मित्रा-सुतो मुनिः ॥ BhP_03.04.036 // BhP_03.05.001/0 श्री-शुक उवाच द्वारि द्यु-नद्या ऋषभः कुरूणां मैत्रेयम् आसीनम् अगाध-बोधम् । क्षत्तोपसृत्याच्युत-भाव-सिद्धः पप्रच्छ सौशील्य-गुणाभितृप्तः ॥ BhP_03.05.001 // BhP_03.05.002/0 विदुर उवाच सुखाय कर्माणि करोति लोको न तैः सुखं वान्यद्-उपारमं वा । विन्देत भूयस् तत एव दुःखं यद् अत्र युक्तं भगवान् वदेन् नः ॥ BhP_03.05.002 // जनस्य कृष्णाद् विमुखस्य दैवाद् अधर्म-शीलस्य सुदुःखितस्य । अनुग्रहायेह चरन्ति नूनं भूतानि भव्यानि जनार्दनस्य ॥ BhP_03.05.003 // तत् साधु-वर्यादिश वर्त्म शं नः संराधितो भगवान् येन पुंसाम् । हृदि स्थितो यच्छति भक्ति-पूते ज्ञानं स-तत्त्वाधिगमं पुराणम् ॥ BhP_03.05.004 // करोति कर्माणि कृतावतारो यान्य् आत्म-तन्त्रो भगवांस् त्र्यधीशः । यथा ससर्जाग्र इदं निरीहः संस्थाप्य वृत्तिं जगतो विधत्ते ॥ BhP_03.05.005 // यथा पुनः स्वे ख इदं निवेश्य शेते गुहायां स निवृत्त-वृत्तिः । योगेश्वराधीश्वर एक एतद् अनुप्रविष्टो बहुधा यथासीत् ॥ BhP_03.05.006 // क्रीडन् विधत्ते द्विज-गो-सुराणां क्षेमाय कर्माण्य् अवतार-भेदैः । मनो न तृप्यत्य् अपि शृण्वतां नः सुश्लोक-मौलेश् चरितामृतानि ॥ BhP_03.05.007 // यैस् तत्त्व-भेदैर् अधिलोक-नाथो लोकान् अलोकान् सह लोकपालान् । अचीकॢपद् यत्र हि सर्व-सत्त्व- निकाय-भेदो ऽधिकृतः प्रतीतः ॥ BhP_03.05.008 // येन प्रजानाम् उत आत्म-कर्म- रूपाभिधानां च भिदां व्यधत्त । नारायणो विश्वसृग् आत्म-योनिर् एतच् च नो वर्णय विप्र-वर्य ॥ BhP_03.05.009 // परावरेषां भगवन् व्रतानि श्रुतानि मे व्यास-मुखाद् अभीक्ष्णम् । अतृप्नुम क्षुल्ल-सुखावहानां तेषाम् ऋते कृष्ण-कथामृतौघात् ॥ BhP_03.05.010 // कस् तृप्नुयात् तीर्थ-पदो ऽभिधानात् सत्रेषु वः सूरिभिर् ईड्यमानात् । यः कर्ण-नाडीं पुरुषस्य यातो भव-प्रदां गेह-रतिं छिनत्ति ॥ BhP_03.05.011 // मुनिर् विवक्षुर् भगवद्-गुणानां सखापि ते भारतम् आह कृष्णः । यस्मिन् नृणां ग्राम्य-सुखानुवादैर् मतिर् गृहीता नु हरेः कथायाम् ॥ BhP_03.05.012 // सा श्रद्दधानस्य विवर्धमाना विरक्तिम् अन्यत्र करोति पुंसः । हरेः पदानुस्मृति-निर्वृतस्य समस्त-दुःखाप्ययम् आशु धत्ते ॥ BhP_03.05.013 // tठछोच्य-शोच्यान् अविदो ऽनुशोचे हरेः कथायां विमुखान् अघेन । क्षिणोति देवो ऽनिमिषस् तु येषाम् आयुर् वृथा-वाद-गति-स्मृतीनाम् ॥ BhP_03.05.014 // तद् अस्य कौषारव शर्म-दातुर् हरेः कथाम् एव कथासु सारम् । उद्धृत्य पुष्पेभ्य इवार्त-बन्धो शिवाय नः कीर्तय तीर्थ-कीर्तेः ॥ BhP_03.05.015 // स विश्व-जन्म-स्थिति-संयमार्थे कृतावतारः प्रगृहीत-शक्तिः । चकार कर्माण्य् अतिपूरुषाणि यानीश्वरः कीर्तय तानि मह्यम् ॥ BhP_03.05.016 // BhP_03.05.017/0 श्री-शुक उवाच स एवं भगवान् पृष्टः क्षत्त्रा कौषारवो मुनिः । पुंसां निःश्रेयसार्थेन तम् आह बहु-मानयन् ॥ BhP_03.05.017 // BhP_03.05.018/0 मैत्रेय उवाच साधु पृष्टं त्वया साधो लोकान् साध्व् अनुगृह्णता । कीर्तिं वितन्वता लोके आत्मनो ऽधोक्षजात्मनः ॥ BhP_03.05.018 // नैतच् चित्रं त्वयि क्षत्तर् बादरायण-वीर्यजे । गृहीतो ऽनन्य-भावेन यत् त्वया हरिर् ईश्वरः ॥ BhP_03.05.019 // माण्डव्य-शापाद् भगवान् प्रजा-संयमनो यमः । भ्रातुः क्षेत्रे भुजिष्यायां जातः सत्यवती-सुतात् ॥ BhP_03.05.020 // भवान् भगवतो नित्यं सम्मतः सानुगस्य ह । यस्य ज्ञानोपदेशाय मादिशद् भगवान् व्रजन् ॥ BhP_03.05.021 // अथ ते भगवल्-लीला योग-मायोरुबृंहिताः । विश्व-स्थित्य्-उद्भवान्तार्था वर्णयाम्य् अनुपूर्वशः ॥ BhP_03.05.022 // भगवान् एक आसेदम् अग्र आत्मात्मनां विभुः । आत्मेच्छानुगताव् आत्मा नाना-मत्य्-उपलक्षणः ॥ BhP_03.05.023 // स वा एष तदा द्रष्टा नापश्यद् दृश्यम् एकराट् । मेने ऽसन्तम् इवात्मानं सुप्त-शक्तिर् असुप्त-दृक् ॥ BhP_03.05.024 // सा वा एतस्य संद्रष्टुः शक्तिः सद्-असद्-आत्मिका । माया नाम महा-भाग ययेदं निर्ममे विभुः ॥ BhP_03.05.025 // काल-वृत्त्या तु मायायां गुण-मय्याम् अधोक्षजः । पुरुषेणात्म-भूतेन वीर्यम् आधत्त वीर्यवान् ॥ BhP_03.05.026 // ततो ऽभवन् महत्-तत्त्वम् अव्यक्तात् काल-चोदितात् । विज्ञानात्मात्म-देह-स्थं विश्वं व्यञ्जंस् तमो-नुदः ॥ BhP_03.05.027 // सो ऽप्य् अंश-गुण-कालात्मा भगवद्-दृष्टि-गोचरः । आत्मानं व्यकरोद् आत्मा विश्वस्यास्य सिसृक्षया ॥ BhP_03.05.028 // महत्-तत्त्वाद् विकुर्वाणाद् अहं-तत्त्वं व्यजायत । कार्य-कारण-कर्त्रात्मा भूतेन्द्रिय-मनो-मयः ॥ BhP_03.05.029 // वैकारिकस् तैजसश् च तामसश् चेत्य् अहं त्रिधा । अहं-तत्त्वाद् विकुर्वाणान् मनो वैकारिकाद् अभूत् । वैकारिकाश् च ये देवा अर्थाभिव्यञ्जनं यतः ॥ BhP_03.05.030 // तैजसानीन्द्रियाण्य् एव ज्ञान-कर्म-मयानि च । तामसो भूत-सूक्ष्मादिर् यतः खं लिङ्गम् आत्मनः ॥ BhP_03.05.031 // काल-मायांश-योगेन भगवद्-वीक्षितं नभः । नभसो ऽनुसृतं स्पर्शं विकुर्वन् निर्ममे ऽनिलम् ॥ BhP_03.05.032 // अनिलो ऽपि विकुर्वाणो नभसोरु-बलान्वितः । ससर्ज रूप-तन्मात्रं ज्योतिर् लोकस्य लोचनम् ॥ BhP_03.05.033 // अनिलेनान्वितं ज्योतिर् विकुर्वत् परवीक्षितम् । आधत्ताम्भो रस-मयं काल-मायांश-योगतः ॥ BhP_03.05.034 // ज्योतिषाम्भो ऽनुसंसृष्टं विकुर्वद् ब्रह्म-वीक्षितम् । महीं गन्ध-गुणाम् आधात् काल-मायांश-योगतः ॥ BhP_03.05.035 // भूतानां नभ-आदीनां यद् यद् भव्यावरावरम् । तेषां परानुसंसर्गाद् यथा सङ्ख्यं गुणान् विदुः ॥ BhP_03.05.036 // एते देवाः कला विष्णोः काल-मायांश-लिङ्गिनः । नानात्वात् स्व-क्रियानीशाः प्रोचुः प्राञ्जलयो विभुम् ॥ BhP_03.05.037 // BhP_03.05.038/0 देवा ऊचुः नमाम ते देव पदारविन्दं प्रपन्न-तापोपशमातपत्रम् । यन्-मूल-केता यतयो ऽञ्जसोरु- संसार-दुःखं बहिर् उत्क्षिपन्ति ॥ BhP_03.05.038 // धातर् यद् अस्मिन् भव ईश जीवास् ताप-त्रयेणाभिहता न शर्म । आत्मन् लभन्ते भगवंस् तवाङ्घ्रि- च्छायां स-विद्याम् अत आश्रयेम ॥ BhP_03.05.039 // मार्गन्ति यत् ते मुख-पद्म-नीडैश् छन्दः-सुपर्णैर् ऋषयो विविक्ते । यस्याघ-मर्षोद-सरिद्-वरायाः पदं पदं तीर्थ-पदः प्रपन्नाः ॥ BhP_03.05.040 // यच् छ्रद्धया श्रुतवत्या च भक्त्या सम्मृज्यमाने हृदये ऽवधाय । ज्ञानेन वैराग्य-बलेन धीरा व्रजेम तत् ते ऽङ्घ्रि-सरोज-पीठम् ॥ BhP_03.05.041 // विश्वस्य जन्म-स्थिति-संयमार्थे कृतावतारस्य पदाम्बुजं ते । व्रजेम सर्वे शरणं यद् ईश स्मृतं प्रयच्छत्य् अभयं स्व-पुंसाम् ॥ BhP_03.05.042 // यत् सानुबन्धे ऽसति देह-गेहे ममाहम् इत्य् ऊढ-दुराग्रहाणाम् । पुंसां सुदूरं वसतो ऽपि पुर्यां भजेम तत् ते भगवन् पदाब्जम् ॥ BhP_03.05.043 // तान् वै ह्य् असद्-वृत्तिभिर् अक्षिभिर् ये पराहृतान्तर्-मनसः परेश । अथो न पश्यन्त्य् उरुगाय नूनं ये ते पदन्यास-विलास-लक्ष्याः ॥ BhP_03.05.044 // पानेन ते देव कथा-सुधायाः प्रवृद्ध-भक्त्या विशदाशया ये । वैराग्य-सारं प्रतिलभ्य बोधं यथाञ्जसान्वीयुर् अकुण्ठ-धिष्ण्यम् ॥ BhP_03.05.045 // तथापरे चात्म-समाधि-योग- बलेन जित्वा प्रकृतिं बलिष्ठाम् । त्वाम् एव धीराः पुरुषं विशन्ति तेषां श्रमः स्यान् न तु सेवया ते ॥ BhP_03.05.046 // तत् ते वयं लोक-सिसृक्षयाद्य त्वयानुसृष्टास् त्रिभिर् आत्मभिः स्म । सर्वे वियुक्ताः स्व-विहार-तन्त्रं न शक्नुमस् तत् प्रतिहर्तवे ते ॥ BhP_03.05.047 // यावद् बलिं ते ऽज हराम काले यथा वयं चान्नम् अदाम यत्र । यथोभयेषां त इमे हि लोका बलिं हरन्तो ऽन्नम् अदन्त्य् अनूहाः ॥ BhP_03.05.048 // त्वं नः सुराणाम् असि सान्वयानां कूट-स्थ आद्यः पुरुषः पुराणः । त्वं देव शक्त्यां गुण-कर्म-योनौ रेतस् त्व् अजायां कविम् आदधे ऽजः ॥ BhP_03.05.049 // ततो वयं मत्-प्रमुखा यद्-अर्थे बभूविमात्मन् करवाम किं ते । त्वं नः स्व-चक्षुः परिदेहि शक्त्या देव क्रियार्थे यद्-अनुग्रहाणाम् ॥ BhP_03.05.050 // BhP_03.06.001/0 ऋषिर् उवाच इति तासां स्व-शक्तीनां सतीनाम् असमेत्य सः । प्रसुप्त-लोक-तन्त्राणां निशाम्य गतिम् ईश्वरः ॥ BhP_03.06.001 // काल-सञ्ज्ञां तदा देवीं बिभ्रच्-छक्तिम् उरुक्रमः । त्रयोविंशति तत्त्वानां गणं युगपद् आविशत् ॥ BhP_03.06.002 // सो ऽनुप्रविष्टो भगवांश् चेष्टारूपेण तं गणम् । भिन्नं संयोजयाम् आस सुप्तं कर्म प्रबोधयन् ॥ BhP_03.06.003 // प्रबुद्ध-कर्म दैवेन त्रयोविंशतिको गणः । प्रेरितो ऽजनयत् स्वाभिर् मात्राभिर् अधिपूरुषम् ॥ BhP_03.06.004 // परेण विशता स्वस्मिन् मात्रया विश्व-सृग्-गणः । चुक्षोभान्योन्यम् आसाद्य यस्मिन् लोकाश् चराचराः ॥ BhP_03.06.005 // हिरण्मयः स पुरुषः सहस्र-परिवत्सरान् । आण्ड-कोश उवासाप्सु सर्व-सत्त्वोपबृंहितः ॥ BhP_03.06.006 // स वै विश्व-सृजां गर्भो देव-कर्मात्म-शक्तिमान् । विबभाजात्मनात्मानम् एकधा दशधा त्रिधा ॥ BhP_03.06.007 // एष ह्य् अशेष-सत्त्वानाम् आत्मांशः परमात्मनः । आद्यो ऽवतारो यत्रासौ भूत-ग्रामो विभाव्यते ॥ BhP_03.06.008 // साध्यात्मः साधिदैवश् च साधिभूत इति त्रिधा । विराट् प्राणो दश-विध एकधा हृदयेन च ॥ BhP_03.06.009 // स्मरन् विश्व-सृजाम् ईशो विज्ञापितम् अधोक्षजः । विराजम् अतपत् स्वेन तेजसैषां विवृत्तये ॥ BhP_03.06.010 // अथ तस्याभितप्तस्य कतिधायतनानि ह । निरभिद्यन्त देवानां तानि मे गदतः शृणु ॥ BhP_03.06.011 // तस्याग्निर् आस्यं निर्भिन्नं लोक-पालो ऽविशत् पदम् । वाचा स्वांशेन वक्तव्यं ययासौ प्रतिपद्यते ॥ BhP_03.06.012 // निर्भिन्नं तालु वरुणो लोक-पालो ऽविशद् धरेः । जिह्वयांशेन च रसं ययासौ प्रतिपद्यते ॥ BhP_03.06.013 // निर्भिन्ने अश्विनौ नासे विष्णोर् आविशतां पदम् । घ्राणेनांशेन गन्धस्य प्रतिपत्तिर् यतो भवेत् ॥ BhP_03.06.014 // निर्भिन्ने अक्षिणी त्वष्टा लोक-पालो ऽविशद् विभोः । चक्षुषांशेन रूपाणां प्रतिपत्तिर् यतो भवेत् ॥ BhP_03.06.015 // निर्भिन्नान्य् अस्य चर्माणि लोक-पालो ऽनिलो ऽविशत् । प्राणेनांशेन संस्पर्शं येनासौ प्रतिपद्यते ॥ BhP_03.06.016 // कर्णाव् अस्य विनिर्भिन्नौ धिष्ण्यं स्वं विविशुर् दिशः । श्रोत्रेणांशेन शब्दस्य सिद्धिं येन प्रपद्यते ॥ BhP_03.06.017 // त्वचम् अस्य विनिर्भिन्नां विविशुर् धिष्ण्यम् ओषधीः । अंशेन रोमभिः कण्डूं यैर् असौ प्रतिपद्यते ॥ BhP_03.06.018 // मेढ्रं तस्य विनिर्भिन्नं स्व-धिष्ण्यं क उपाविशत् । रेतसांशेन येनासाव् आनन्दं प्रतिपद्यते ॥ BhP_03.06.019 // गुदं पुंसो विनिर्भिन्नं मित्रो लोकेश आविशत् । पायुनांशेन येनासौ विसर्गं प्रतिपद्यते ॥ BhP_03.06.020 // हस्ताव् अस्य विनिर्भिन्नाव् इन्द्रः स्वर्-पतिर् आविशत् । वार्तयांशेन पुरुषो यया वृत्तिं प्रपद्यते ॥ BhP_03.06.021 // पादाव् अस्य विनिर्भिन्नौ लोकेशो विष्णुर् आविशत् । गत्या स्वांशेन पुरुषो यया प्राप्यं प्रपद्यते ॥ BhP_03.06.022 // बुद्धिं चास्य विनिर्भिन्नां वाग्-ईशो धिष्ण्यम् आविशत् । बोधेनांशेन बोद्धव्यम् प्रतिपत्तिर् यतो भवेत् ॥ BhP_03.06.023 // हृदयं चास्य निर्भिन्नं चन्द्रमा धिष्ण्यम् आविशत् । मनसांशेन येनासौ विक्रियां प्रतिपद्यते ॥ BhP_03.06.024 // आत्मानं चास्य निर्भिन्नम् अभिमानो ऽविशत् पदम् । कर्मणांशेन येनासौ कर्तव्यं प्रतिपद्यते ॥ BhP_03.06.025 // सत्त्वं चास्य विनिर्भिन्नं महान् धिष्ण्यम् उपाविशत् । चित्तेनांशेन येनासौ विज्ञानं प्रतिपद्यते ॥ BhP_03.06.026 // शीर्ष्णो ऽस्य द्यौर् धरा पद्भ्यां खं नाभेर् उदपद्यत । गुणानां वृत्तयो येषु प्रतीयन्ते सुरादयः ॥ BhP_03.06.027 // आत्यन्तिकेन सत्त्वेन दिवं देवाः प्रपेदिरे । धरां रजः-स्वभावेन पणयो ये च तान् अनु ॥ BhP_03.06.028 // तार्तीयेन स्वभावेन भगवन्-नाभिम् आश्रिताः । उभयोर् अन्तरं व्योम ये रुद्र-पार्षदां गणाः ॥ BhP_03.06.029 // मुखतो ऽवर्तत ब्रह्म पुरुषस्य कुरूद्वह । यस् तून्मुखत्वाद् वर्णानां मुख्यो ऽभूद् ब्राह्मणो गुरुः ॥ BhP_03.06.030 // बाहुभ्यो ऽवर्तत क्षत्रं क्षत्रियस् तद् अनुव्रतः । यो जातस् त्रायते वर्णान् पौरुषः कण्टक-क्षतात् ॥ BhP_03.06.031 // विशो ऽवर्तन्त तस्योर्वोर् लोक-वृत्तिकरीर् विभोः । वैश्यस् तद्-उद्भवो वार्तां नृणां यः समवर्तयत् ॥ BhP_03.06.032 // पद्भ्यां भगवतो जज्ञे शुश्रूषा धर्म-सिद्धये । तस्यां जातः पुरा शूद्रो यद्-वृत्त्या तुष्यते हरिः ॥ BhP_03.06.033 // एते वर्णाः स्व-धर्मेण यजन्ति स्व-गुरुं हरिम् । श्रद्धयात्म-विशुद्ध्य्-अर्थं यज्-जाताः सह वृत्तिभिः ॥ BhP_03.06.034 // एतत् क्षत्तर् भगवतो दैव-कर्मात्म-रूपिणः । कः श्रद्दध्याद् उपाकर्तुं योगमाया-बलोदयम् ॥ BhP_03.06.035 // तथापि कीर्तयाम्य् अङ्ग यथा-मति यथा-श्रुतम् । कीर्तिं हरेः स्वां सत्-कर्तुं गिरम् अन्याभिधासतीम् ॥ BhP_03.06.036 // एकान्त-लाभं वचसो नु पुंसां सुश्लोक-मौलेर् गुण-वादम् आहुः । श्रुतेश् च विद्वद्भिर् उपाकृतायां कथा-सुधायाम् उपसम्प्रयोगम् ॥ BhP_03.06.037 // आत्मनो ऽवसितो वत्स महिमा कविनादिना । संवत्सर-सहस्रान्ते धिया योग-विपक्कया ॥ BhP_03.06.038 // अतो भगवतो माया मायिनाम् अपि मोहिनी । यत् स्वयं चात्म-वर्त्मात्मा न वेद किम् उतापरे ॥ BhP_03.06.039 // यतो ऽप्राप्य न्यवर्तन्त वाचश् च मनसा सह । अहं चान्य इमे देवास् तस्मै भगवते नमः ॥ BhP_03.06.040 // BhP_03.07.001/0 श्री-शुक उवाच एवं ब्रुवाणं मैत्रेयं द्वैपायन-सुतो बुधः । प्रीणयन्न् इव भारत्या विदुरः प्रत्यभाषत ॥ BhP_03.07.001 // BhP_03.07.002/0 विदुर उवाच ब्रह्मन् कथं भगवतश् चिन्-मात्रस्याविकारिणः । लीलया चापि युज्येरन् निर्गुणस्य गुणाः क्रियाः ॥ BhP_03.07.002 // क्रीडायाम् उद्यमो ऽर्भस्य कामश् चिक्रीडिषान्यतः । स्वतस्-तृप्तस्य च कथं निवृत्तस्य सदान्यतः ॥ BhP_03.07.003 // अस्राक्षीद् भगवान् विश्वं गुण-मय्यात्म-मायया । तया संस्थापयत्य् एतद् भूयः प्रत्यपिधास्यति ॥ BhP_03.07.004 // देशतः कालतो यो ऽसाव् अवस्थातः स्वतो ऽन्यतः । अविलुप्तावबोधात्मा स युज्येताजया कथम् ॥ BhP_03.07.005 // भगवान् एक एवैष सर्व-क्षेत्रेष्व् अवस्थितः । अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः ॥ BhP_03.07.006 // एतस्मिन् मे मनो विद्वन् खिद्यते ऽज्ञान-सङ्कटे । तन् नः पराणुद विभो कश्मलं मानसं महत् ॥ BhP_03.07.007 // BhP_03.07.008/0 श्री-शुक उवाच स इत्थं चोदितः क्षत्त्रा तत्त्व-जिज्ञासुना मुनिः । प्रत्याह भगवच्-चित्तः स्मयन्न् इव गत-स्मयः ॥ BhP_03.07.008 // BhP_03.07.009/0 मैत्रेय उवाच सेयं भगवतो माया यन् नयेन विरुध्यते । ईश्वरस्य विमुक्तस्य कार्पण्यम् उत बन्धनम् ॥ BhP_03.07.009 // यद् अर्थेन विनामुष्य पुंस आत्म-विपर्ययः । प्रतीयत उपद्रष्टुः स्व-शिरश् छेदनादिकः ॥ BhP_03.07.010 // यथा जले चन्द्रमसः कम्पादिस् तत्-कृतो गुणः । दृश्यते ऽसन्न् अपि द्रष्टुर् आत्मनो ऽनात्मनो गुणः ॥ BhP_03.07.011 // स वै निवृत्ति-धर्मेण वासुदेवानुकम्पया । भगवद्-भक्ति-योगेन तिरोधत्ते शनैर् इह ॥ BhP_03.07.012 // यदेन्द्रियोपरामो ऽथ द्रष्ट्रात्मनि परे हरौ । विलीयन्ते तदा क्लेशाः संसुप्तस्येव कृत्स्नशः ॥ BhP_03.07.013 // अशेष-सङ्क्लेश-शमं विधत्ते गुणानुवाद-श्रवणं मुरारेः । किं वा पुनस् तच्-चरणारविन्द- पराग-सेवा-रतिर् आत्म-लब्धा ॥ BhP_03.07.014 // BhP_03.07.015/0 विदुर उवाच सञ्छिन्नः संशयो मह्यं तव सूक्तासिना विभो । उभयत्रापि भगवन् मनो मे सम्प्रधावति ॥ BhP_03.07.015 // साध्व् एतद् व्याहृतं विद्वन् नात्म-मायायनं हरेः । आभात्य् अपार्थं निर्मूलं विश्व-मूलं न यद् बहिः ॥ BhP_03.07.016 // यश् च मूढतमो लोके यश् च बुद्धेः परं गतः । ताव् उभौ सुखम् एधेते क्लिश्यत्य् अन्तरितो जनः ॥ BhP_03.07.017 // अर्थाभावं विनिश्चित्य प्रतीतस्यापि नात्मनः । तां चापि युष्मच्-चरण- सेवयाहं पराणुदे ॥ BhP_03.07.018 // यत्-सेवया भगवतः कूट-स्थस्य मधु-द्विषः । रति-रासो भवेत् तीव्रः पादयोर् व्यसनार्दनः ॥ BhP_03.07.019 // दुरापा ह्य् अल्प-तपसः सेवा वैकुण्ठ-वर्त्मसु । यत्रोपगीयते नित्यं देव-देवो जनार्दनः ॥ BhP_03.07.020 // सृष्ट्वाग्रे महद्-आदीनि स-विकाराण्य् अनुक्रमात् । तेभ्यो विराजम् उद्धृत्य तम् अनु प्राविशद् विभुः ॥ BhP_03.07.021 // यम् आहुर् आद्यं पुरुषं सहस्राङ्घ्र्य्-ऊरु-बाहुकम् । यत्र विश्व इमे लोकाः स-विकाशं त आसते ॥ BhP_03.07.022 // यस्मिन् दश-विधः प्राणः सेन्द्रियार्थेन्द्रियस् त्रि-वृत् । त्वयेरितो यतो वर्णास् तद्-विभूतीर् वदस्व नः ॥ BhP_03.07.023 // यत्र पुत्रैश् च पौत्रैश् च नप्तृभिः सह गोत्रजैः । प्रजा विचित्राकृतय आसन् याभिर् इदं ततम् ॥ BhP_03.07.024 // प्रजापतीनां स पतिश् चकॢपे कान् प्रजापतीन् । सर्गांश् चैवानुसर्गांश् च मनून् मन्वन्तराधिपान् ॥ BhP_03.07.025 // एतेषाम् अपि वेदांश् च वंशानुचरितानि च । उपर्य् अधश् च ये लोका भूमेर् मित्रात्मजासते ॥ BhP_03.07.026 // तेषां संस्थां प्रमाणं च भूर्-लोकस्य च वर्णय । तिर्यङ्-मानुष-देवानां सरीसृप-पतत्त्रिणाम् । वद नः सर्ग-संव्यूहं गार्भ-स्वेद-द्विजोद्भिदाम् ॥ BhP_03.07.027 // गुणावतारैर् विश्वस्य सर्ग-स्थित्य्-अप्ययाश्रयम् । सृजतः श्रीनिवासस्य व्याचक्ष्वोदार-विक्रमम् ॥ BhP_03.07.028 // वर्णाश्रम-विभागांश् च रूप-शील-स्वभावतः । ऋषीणां जन्म-कर्माणि वेदस्य च विकर्षणम् ॥ BhP_03.07.029 // यज्ञस्य च वितानानि योगस्य च पथः प्रभो । नैष्कर्म्यस्य च साङ्ख्यस्य तन्त्रं वा भगवत्-स्मृतम् ॥ BhP_03.07.030 // पाषण्ड-पथ-वैषम्यं प्रतिलोम-निवेशनम् । जीवस्य गतयो याश् च यावतीर् गुण-कर्मजाः ॥ BhP_03.07.031 // धर्मार्थ-काम-मोक्षाणां निमित्तान्य् अविरोधतः । वार्ताया दण्ड-नीतेश् च श्रुतस्य च विधिं पृथक् ॥ BhP_03.07.032 // श्राद्धस्य च विधिं ब्रह्मन् पित्-णां सर्गम् एव च । ग्रह-नक्षत्र-ताराणां कालावयव-संस्थितिम् ॥ BhP_03.07.033 // दानस्य तपसो वापि यच् चेष्टा-पूर्तयोः फलम् । प्रवास-स्थस्य यो धर्मो यश् च पुंस उतापदि ॥ BhP_03.07.034 // येन वा भगवांस् तुष्येद् धर्म-योनिर् जनार्दनः । सम्प्रसीदति वा येषाम् एतद् आख्याहि मे ऽनघ ॥ BhP_03.07.035 // अनुव्रतानां शिष्याणां पुत्राणां च द्विजोत्तम । अनापृष्टम् अपि ब्रूयुर् गुरवो दीन-वत्सलाः ॥ BhP_03.07.036 // तत्त्वानां भगवंस् तेषां कतिधा प्रतिसङ्क्रमः । तत्रेमं क उपासीरन् क उ स्विद् अनुशेरते ॥ BhP_03.07.037 // पुरुषस्य च संस्थानं स्वरूपं वा परस्य च । ज्ञानं च नैगमं यत् तद् गुरु-शिष्य-प्रयोजनम् ॥ BhP_03.07.038 // निमित्तानि च तस्येह प्रोक्तान्य् अनघ-सूरिभिः । स्वतो ज्ञानं कुतः पुंसां भक्तिर् वैराग्यम् एव वा ॥ BhP_03.07.039 // एतान् मे पृच्छतः प्रश्नान् हरेः कर्म-विवित्सया । ब्रूहि मे ऽज्ञस्य मित्रत्वाद् अजया नष्ट-चक्षुषः ॥ BhP_03.07.040 // सर्वे वेदाश् च यज्ञाश् च तपो दानानि चानघ । जीवाभय-प्रदानस्य न कुर्वीरन् कलाम् अपि ॥ BhP_03.07.041 // BhP_03.07.042/0 श्री-शुक उवाच स इत्थम् आपृष्ट-पुराण-कल्पः कुरु-प्रधानेन मुनि-प्रधानः । प्रवृद्ध-हर्षो भगवत्-कथायां सञ्चोदितस् तं प्रहसन्न् इवाह ॥ BhP_03.07.042 // BhP_03.08.001/0 मैत्रेय उवाच सत्-सेवनीयो बत पूरु-वंशो यल् लोक-पालो भगवत्-प्रधानः । बभूविथेहाजित-कीर्ति-मालां पदे पदे नूतनयस्य् अभीक्ष्णम् ॥ BhP_03.08.001 // सो ऽहं नृणां क्षुल्ल-सुखाय दुःखं महद् गतानां विरमाय तस्य । प्रवर्तये भागवतं पुराणं यद् आह साक्षाद् भगवान् ऋषिभ्यः ॥ BhP_03.08.002 // आसीनम् उर्व्यां भगवन्तम् आद्यं सङ्कर्षणं देवम् अकुण्ठ-सत्त्वम् । विवित्सवस् तत्त्वम् अतः परस्य कुमार-मुख्या मुनयो ऽन्वपृच्छन् ॥ BhP_03.08.003 // स्वम् एव धिष्ण्यं बहु मानयन्तं यद् वासुदेवाभिधम् आमनन्ति । प्रत्यग्-धृताक्षाम्बुज-कोशम् ईषद् उन्मीलयन्तं विबुधोदयाय ॥ BhP_03.08.004 // स्वर्धुन्य्-उदार्द्रैः स्व-जटा-कलापैर् उपस्पृशन्तश् चरणोपधानम् । पद्मं यद् अर्चन्त्य् अहि-राज-कन्याः स-प्रेम नाना-बलिभिर् वरार्थाः ॥ BhP_03.08.005 // मुहुर् गृणन्तो वचसानुराग- स्खलत्-पदेनास्य कृतानि तज्-ज्ञाः । किरीट-साहस्र-मणि-प्रवेक- प्रद्योतितोद्दाम-फणा-सहस्रम् ॥ BhP_03.08.006 // प्रोक्तं किलैतद् भगवत्तमेन निवृत्ति-धर्माभिरताय तेन । सनत्-कुमाराय स चाह पृष्टः साङ्ख्यायनायाङ्ग धृत-व्रताय ॥ BhP_03.08.007 // साङ्ख्यायनः पारमहंस्य-मुख्यो विवक्षमाणो भगवद्-विभूतीः । जगाद सो ऽस्मद्-गुरवे ऽन्विताय पराशरायाथ बृहस्पतेश् च ॥ BhP_03.08.008 // प्रोवाच मह्यं स दयालुर् उक्तो मुनिः पुलस्त्येन पुराणम् आद्यम् । सो ऽहं तवैतत् कथयामि वत्स श्रद्धालवे नित्यम् अनुव्रताय ॥ BhP_03.08.009 // उदाप्लुतं विश्वम् इदं तदासीद् यन् निद्रयामीलित-दृङ् न्यमीलयत् । अहीन्द्र-तल्पे ऽधिशयान एकः कृत-क्षणः स्वात्म-रतौ निरीहः ॥ BhP_03.08.010 // सो ऽन्तः शरीरे ऽर्पित-भूत-सूक्ष्मः कालात्मिकां शक्तिम् उदीरयाणः । उवास तस्मिन् सलिले पदे स्वे यथानलो दारुणि रुद्ध-वीर्यः ॥ BhP_03.08.011 // चतुर्-युगानां च सहस्रम् अप्सु स्वपन् स्वयोदीरितया स्व-शक्त्या । कालाख्ययासादित-कर्म-तन्त्रो लोकान् अपीतान् ददृशे स्व-देहे ॥ BhP_03.08.012 // तस्यार्थ-सूक्ष्माभिनिविष्ट-दृष्टेर् अन्तर्-गतो ऽर्थो रजसा तनीयान् । गुणेन कालानुगतेन विद्धः सूष्यंस् तदाभिद्यत नाभि-देशात् ॥ BhP_03.08.013 // स पद्म-कोशः सहसोदतिष्ठत् कालेन कर्म-प्रतिबोधनेन । स्व-रोचिषा तत् सलिलं विशालं विद्योतयन्न् अर्क इवात्म-योनिः ॥ BhP_03.08.014 // तल् लोक-पद्मं स उ एव विष्णुः प्रावीविशत् सर्व-गुणावभासम् । तस्मिन् स्वयं वेदमयो विधाता स्वयम्भुवं यं स्म वदन्ति सो ऽभूत् ॥ BhP_03.08.015 // तस्यां स चाम्भो-रुह-कर्णिकायाम् अवस्थितो लोकम् अपश्यमानः । परिक्रमन् व्योम्नि विवृत्त-नेत्रश् चत्वारि लेभे ऽनुदिशं मुखानि ॥ BhP_03.08.016 // तस्माद् युगान्त-श्वसनावघूर्ण- जलोर्मि-चक्रात् सलिलाद् विरूढम् । उपाश्रितः कञ्जम् उ लोक-तत्त्वं नात्मानम् अद्धाविदद् आदि-देवः ॥ BhP_03.08.017 // क एष यो ऽसाव् अहम् अब्ज-पृष्ठ एतत् कुतो वाब्जम् अनन्यद् अप्सु । अस्ति ह्य् अधस्ताद् इह किञ्चनैतद् अधिष्ठितं यत्र सता नु भाव्यम् ॥ BhP_03.08.018 // स इत्थम् उद्वीक्ष्य तद्-अब्ज-नाल- नाडीभिर् अन्तर्-जलम् आविवेश । नार्वाग्-गतस् तत्-खर-नाल-नाल- नाभिं विचिन्वंस् तद् अविन्दताजः ॥ BhP_03.08.019 // तमस्य् अपारे विदुरात्म-सर्गं विचिन्वतो ऽभूत् सुमहांस् त्रि-णेमिः । यो देह-भाजां भयम् ईरयाणः परिक्षिणोत्य् आयुर् अजस्य हेतिः ॥ BhP_03.08.020 // ततो निवृत्तो ऽप्रतिलब्ध-कामः स्व-धिष्ण्यम् आसाद्य पुनः स देवः । शनैर् जित-श्वास-निवृत्त-चित्तो न्यषीदद् आरूढ-समाधि-योगः ॥ BhP_03.08.021 // कालेन सो ऽजः पुरुषायुषाभि- प्रवृत्त-योगेन विरूढ-बोधः । स्वयं तद् अन्तर्-हृदये ऽवभातम् अपश्यतापश्यत यन् न पूर्वम् ॥ BhP_03.08.022 // मृणाल-गौरायत-शेष-भोग- पर्यङ्क एकं पुरुषं शयानम् । फणातपत्रायुत-मूर्ध-रत्न- द्युभिर् हत-ध्वान्त-युगान्त-तोये ॥ BhP_03.08.023 // प्रेक्षां क्षिपन्तं हरितोपलाद्रेः सन्ध्याभ्र-नीवेर् उरु-रुक्म-मूर्ध्नः । रत्नोदधारौषधि-सौमनस्य वन-स्रजो वेणु-भुजाङ्घ्रिपाङ्घ्रेः ॥ BhP_03.08.024 // आयामतो विस्तरतः स्व-मान- देहेन लोक-त्रय-सङ्ग्रहेण । विचित्र-दिव्याभरणांशुकानां कृत-श्रियापाश्रित-वेष-देहम् ॥ BhP_03.08.025 // पुंसां स्व-कामाय विविक्त-मार्गैर् अभ्यर्चतां काम-दुघाङ्घ्रि-पद्मम् । प्रदर्शयन्तं कृपया नखेन्दु- मयूख-भिन्नाङ्गुलि-चारु-पत्रम् ॥ BhP_03.08.026 // मुखेन लोकार्ति-हर-स्मितेन परिस्फुरत्-कुण्डल-मण्डितेन । शोणायितेनाधर-बिम्ब-भासा प्रत्यर्हयन्तं सुनसेन सुभ्र्वा ॥ BhP_03.08.027 // कदम्ब-किञ्जल्क-पिशङ्ग-वाससा स्वलङ्कृतं मेखलया नितम्बे । हारेण चानन्त-धनेन वत्स श्रीवत्स-वक्षः-स्थल-वल्लभेन ॥ BhP_03.08.028 // परार्ध्य-केयूर-मणि-प्रवेक- पर्यस्त-दोर्दण्ड-सहस्र-शाखम् । अव्यक्त-मूलं भुवनाङ्घ्रिपेन्द्रम् अहीन्द्र-भोगैर् अधिवीत-वल्शम् ॥ BhP_03.08.029 // चराचरौको भगवन्-महीध्रम् अहीन्द्र-बन्धुं सलिलोपगूढम् । किरीट-साहस्र-हिरण्य-शृङ्गम् आविर्भवत् कौस्तुभ-रत्न-गर्भम् ॥ BhP_03.08.030 // निवीतम् आम्नाय-मधु-व्रत-श्रिया स्व-कीर्ति-मय्या वन-मालया हरिम् । सूर्येन्दु-वाय्व्-अग्न्य्-अगमं त्रि-धामभिः परिक्रमत्-प्राधनिकैर् दुरासदम् ॥ BhP_03.08.031 // तर्ह्य् एव तन्-नाभि-सरः-सरोजम् आत्मानम् अम्भः श्वसनं वियच् च । ददर्श देवो जगतो विधाता नातः परं लोक-विसर्ग-दृष्टिः ॥ BhP_03.08.032 // स कर्म-बीजं रजसोपरक्तः प्रजाः सिसृक्षन्न् इयद् एव दृष्ट्वा । अस्तौद् विसर्गाभिमुखस् तम् ईड्यम् अव्यक्त-वर्त्मन्य् अभिवेशितात्मा ॥ BhP_03.08.033 // BhP_03.09.001/0 ब्रह्मोवाच ज्ञातो ऽसि मे ऽद्य सुचिरान् ननु देह-भाजां $ न ज्ञायते भगवतो गतिर् इत्य् अवद्यम् & नान्यत् त्वद् अस्ति भगवन्न् अपि तन् न शुद्धं % माया-गुण-व्यतिकराद् यद् उरुर् विभासि ॥ BhP_03.09.001 //* रूपं यद् एतद् अवबोध-रसोदयेन $ शश्वन्-निवृत्त-तमसः सद्-अनुग्रहाय & आदौ गृहीतम् अवतार-शतैक-बीजं % यन्-नाभि-पद्म-भवनाद् अहम् आविरासम् ॥ BhP_03.09.002 //* नातः परं परम यद् भवतः स्वरूपम् $ आनन्द-मात्रम् अविकल्पम् अविद्ध-वर्चः & पश्यामि विश्व-सृजम् एकम् अविश्वम् आत्मन् % भूतेन्द्रियात्मक-मदस् त उपाश्रितो ऽस्मि ॥ BhP_03.09.003 //* तद् वा इदं भुवन-मङ्गल मङ्गलाय $ ध्याने स्म नो दर्शितं त उपासकानाम् & तस्मै नमो भगवते ऽनुविधेम तुभ्यं % यो ऽनादृतो नरक-भाग्भिर् असत्-प्रसङ्गैः ॥ BhP_03.09.004 //* ये तु त्वदीय-चरणाम्बुज-कोश-गन्धं $ जिघ्रन्ति कर्ण-विवरैः श्रुति-वात-नीतम् & भक्त्या गृहीत-चरणः परया च तेषां % नापैषि नाथ हृदयाम्बुरुहात् स्व-पुंसाम् ॥ BhP_03.09.005 //* तावद् भयं द्रविण-देह-सुहृन्-निमित्तं $ शोकः स्पृहा परिभवो विपुलश् च लोभः & तावन् ममेत्य् असद्-अवग्रह आर्ति-मूलं % यावन् न ते ऽङ्घ्रिम् अभयं प्रवृणीत लोकः ॥ BhP_03.09.006 //* दैवेन ते हत-धियो भवतः प्रसङ्गात् $ सर्वाशुभोपशमनाद् विमुखेन्द्रिया ये & कुर्वन्ति काम-सुख-लेश-लवाय दीना % लोभाभिभूत-मनसो ऽकुशलानि शश्वत् ॥ BhP_03.09.007 //* क्षुत्-तृट्-त्रिधातुभिर् इमा मुहुर् अर्द्यमानाः $ शीतोष्ण-वात-वरषैर् इतरेतराच् च & कामाग्निनाच्युत-रुषा च सुदुर्भरेण % सम्पश्यतो मन उरुक्रम सीदते मे ॥ BhP_03.09.008 //* यावत् पृथक्त्वम् इदम् आत्मन इन्द्रियार्थ- $ माया-बलं भगवतो जन ईश पश्येत् & तावन् न संसृतिर् असौ प्रतिसङ्क्रमेत % व्यर्थापि दुःख-निवहं वहती क्रियार्था ॥ BhP_03.09.009 //* अह्न्य् आपृतार्त-करणा निशि निःशयाना $ नाना-मनोरथ-धिया क्षण-भग्न-निद्राः & दैवाहतार्थ-रचना ऋषयो ऽपि देव % युष्मत्-प्रसङ्ग-विमुखा इह संसरन्ति ॥ BhP_03.09.010 //* त्वं भक्ति-योग-परिभावित-हृत्-सरोज $ आस्से श्रुतेक्षित-पथो ननु नाथ पुंसाम् & यद्-यद्-धिया त उरुगाय विभावयन्ति % तत्-तद्-वपुः प्रणयसे सद्-अनुग्रहाय ॥ BhP_03.09.011 //* नातिप्रसीदति तथोपचितोपचारैर् $ आराधितः सुर-गणैर् हृदि बद्ध-कामैः & यत् सर्व-भूत-दययासद्-अलभ्ययैको % नाना-जनेष्व् अवहितः सुहृद् अन्तर्-आत्मा ॥ BhP_03.09.012 //* पुंसाम् अतो विविध-कर्मभिर् अध्वराद्यैर् $ दानेन चोग्र-तपसा परिचर्यया च & आराधनं भगवतस् तव सत्-क्रियार्थो % धर्मो ऽर्पितः कर्हिचिद् म्रियते न यत्र ॥ BhP_03.09.013 //* शश्वत् स्वरूप-महसैव निपीत-भेद- $ मोहाय बोध-धिषणाय नमः परस्मै & विश्वोद्भव-स्थिति-लयेषु निमित्त-लीला- % रासाय ते नम इदं चकृमेश्वराय ॥ BhP_03.09.014 //* यस्यावतार-गुण-कर्म-विडम्बनानि $ नामानि ये ऽसु-विगमे विवशा गृणन्ति & ते ऽनैक-जन्म-शमलं सहसैव हित्वा % संयान्त्य् अपावृतामृतं तम् अजं प्रपद्ये ॥ BhP_03.09.015 //* यो वा अहं च गिरिशश् च विभुः स्वयं च $ स्थित्य्-उद्भव-प्रलय-हेतव आत्म-मूलम् & भित्त्वा त्रि-पाद् ववृध एक उरु-प्ररोहस् % तस्मै नमो भगवते भुवन-द्रुमाय ॥ BhP_03.09.016 //* लोको विकर्म-निरतः कुशले प्रमत्तः $ कर्मण्य् अयं त्वद्-उदिते भवद्-अर्चने स्वे & यस् तावद् अस्य बलवान् इह जीविताशां % सद्यश् छिनत्त्य् अनिमिषाय नमो ऽस्तु तस्मै ॥ BhP_03.09.017 //* यस्माद् बिभेम्य् अहम् अपि द्विपरार्ध-धिष्ण्यम् $ अध्यासितः सकल-लोक-नमस्कृतं यत् & तेपे तपो बहु-सवो ऽवरुरुत्समानस् % तस्मै नमो भगवते ऽधिमखाय तुभ्यम् ॥ BhP_03.09.018 //* तिर्यङ्-मनुष्य-विबुधादिषु जीव-योनिष्व् $ आत्मेच्छयात्म-कृत-सेतु-परीप्सया यः & रेमे निरस्त-विषयो ऽप्य् अवरुद्ध-देहस् % तस्मै नमो भगवते पुरुषोत्तमाय ॥ BhP_03.09.019 //* यो ऽविद्ययानुपहतो ऽपि दशार्ध-वृत्त्या $ निद्राम् उवाह जठरी-कृत-लोक-यात्रः & अन्तर्-जले ऽहि-कशिपु-स्पर्शानुकूलां % भीमोर्मि-मालिनि जनस्य सुखं विवृण्वन् ॥ BhP_03.09.020 //* यन्-नाभि-पद्म-भवनाद् अहम् आसम् ईड्य $ लोक-त्रयोपकरणो यद्-अनुग्रहेण & तस्मै नमस् त उदर-स्थ-भवाय योग- % निद्रावसान-विकसन्-नलिनेक्षणाय ॥ BhP_03.09.021 //* सो ऽयं समस्त-जगतां सुहृद् एक आत्मा $ सत्त्वेन यन् मृडयते भगवान् भगेन & तेनैव मे दृशम् अनुस्पृशताद् यथाहं % स्रक्ष्यामि पूर्ववद् इदं प्रणत-प्रियो ऽसौ ॥ BhP_03.09.022 //* एष प्रपन्न-वरदो रमयात्म-शक्त्या $ यद् यत् करिष्यति गृहीत-गुणावतारः & तस्मिन् स्व-विक्रमम् इदं सृजतो ऽपि चेतो % युञ्जीत कर्म-शमलं च यथा विजह्याम् ॥ BhP_03.09.023 //* नाभि-ह्रदाद् इह सतो ऽम्भसि यस्य पुंसो $ विज्ञान-शक्तिर् अहम् आसम् अनन्त-शक्तेः & रूपं विचित्रम् इदम् अस्य विवृण्वतो मे % मा रीरिषीष्ट निगमस्य गिरां विसर्गः ॥ BhP_03.09.024 //* सो ऽसाव् अदभ्र-करुणो भगवान् विवृद्ध- $ प्रेम-स्मितेन नयनाम्बुरुहं विजृम्भन् & उत्थाय विश्व-विजयाय च नो विषादं % माध्व्या गिरापनयतात् पुरुषः पुराणः ॥ BhP_03.09.025 //* BhP_03.09.026/0 मैत्रेय उवाच स्व-सम्भवं निशाम्यैवं तपो-विद्या-समाधिभिः । यावन् मनो-वचः स्तुत्वा विरराम स खिन्नवत् ॥ BhP_03.09.026 // अथाभिप्रेतम् अन्वीक्ष्य ब्रह्मणो मधुसूदनः । विषण्ण-चेतसं तेन कल्प-व्यतिकराम्भसा ॥ BhP_03.09.027 // लोक-संस्थान-विज्ञान आत्मनः परिखिद्यतः । तम् आहागाधया वाचा कश्मलं शमयन्न् इव ॥ BhP_03.09.028 // BhP_03.09.029/0 श्री-भगवान् उवाच मा वेद-गर्भ गास् तन्द्रीं सर्ग उद्यमम् आवह । तन् मयापादितं ह्य् अग्रे यन् मां प्रार्थयते भवान् ॥ BhP_03.09.029 // भूयस् त्वं तप आतिष्ठ विद्यां चैव मद्-आश्रयाम् । ताभ्याम् अन्तर्-हृदि ब्रह्मन् लोकान् द्रक्ष्यस्य् अपावृतान् ॥ BhP_03.09.030 // तत आत्मनि लोके च भक्ति-युक्तः समाहितः । द्रष्टासि मां ततं ब्रह्मन् मयि लोकांस् त्वम् आत्मनः ॥ BhP_03.09.031 // यदा तु सर्व-भूतेषु दारुष्व् अग्निम् इव स्थितम् । प्रतिचक्षीत मां लोको जह्यात् तर्ह्य् एव कश्मलम् ॥ BhP_03.09.032 // यदा रहितम् आत्मानं भूतेन्द्रिय-गुणाशयैः । स्वरूपेण मयोपेतं पश्यन् स्वाराज्यम् ऋच्छति ॥ BhP_03.09.033 // नाना-कर्म-वितानेन प्रजा बह्वीः सिसृक्षतः । नात्मावसीदत्य् अस्मिंस् ते वर्षीयान् मद्-अनुग्रहः ॥ BhP_03.09.034 // ऋषिम् आद्यं न बध्नाति पापीयांस् त्वां रजो-गुणः । यन् मनो मयि निर्बद्धं प्रजाः संसृजतो ऽपि ते ॥ BhP_03.09.035 // ज्ञातो ऽहं भवता त्व् अद्य दुर्विज्ञेयो ऽपि देहिनाम् । यन् मां त्वं मन्यसे ऽयुक्तं भूतेन्द्रिय-गुणात्मभिः ॥ BhP_03.09.036 // तुभ्यं मद्-विचिकित्सायाम् आत्मा मे दर्शितो ऽबहिः । नालेन सलिले मूलं पुष्करस्य विचिन्वतः ॥ BhP_03.09.037 // यच् चकर्थाङ्ग मत्-स्तोत्रं मत्-कथाभ्युदयाङ्कितम् । यद् वा तपसि ते निष्ठा स एष मद्-अनुग्रहः ॥ BhP_03.09.038 // प्रीतो ऽहम् अस्तु भद्रं ते लोकानां विजयेच्छया । यद् अस्तौषीर् गुणमयं निर्गुणं मानुवर्णयन् ॥ BhP_03.09.039 // य एतेन पुमान् नित्यं स्तुत्वा स्तोत्रेण मां भजेत् । तस्याशु सम्प्रसीदेयं सर्व-काम-वरेश्वरः ॥ BhP_03.09.040 // पूर्तेन तपसा यज्ञैर् दानैर् योग-समाधिना । राद्धं निःश्रेयसं पुंसां मत्-प्रीतिस् तत्त्वविन्-मतम् ॥ BhP_03.09.041 // अहम् आत्मात्मनां धातः प्रेष्ठः सन् प्रेयसाम् अपि । अतो मयि रतिं कुर्याद् देहादिर् यत्-कृते प्रियः ॥ BhP_03.09.042 // सर्व-वेद-मयेनेदम् आत्मनात्मात्म-योनिना । प्रजाः सृज यथा-पूर्वं याश् च मय्य् अनुशेरते ॥ BhP_03.09.043 // BhP_03.09.044/0 मैत्रेय उवाच तस्मा एवं जगत्-स्रष्ट्रे प्रधान-पुरुषेश्वरः । व्यज्येदं स्वेन रूपेण कञ्ज-नाभस् तिरोदधे ॥ BhP_03.09.044 // BhP_03.10.001/0 विदुर उवाच अन्तर्हिते भगवति ब्रह्मा लोक-पितामहः । प्रजाः ससर्ज कतिधा दैहिकीर् मानसीर् विभुः ॥ BhP_03.10.001 // ये च मे भगवन् पृष्टास् त्वय्य् अर्था बहुवित्तम । तान् वदस्वानुपूर्व्येण छिन्धि नः सर्व-संशयान् ॥ BhP_03.10.002 // BhP_03.10.003/0 सूत उवाच एवं सञ्चोदितस् तेन क्षत्त्रा कौषारविर् मुनिः । प्रीतः प्रत्याह तान् प्रश्नान् हृदि-स्थान् अथ भार्गव ॥ BhP_03.10.003 // BhP_03.10.004/0 मैत्रेय उवाच विरिञ्चो ऽपि तथा चक्रे दिव्यं वर्ष-शतं तपः । आत्मन्य् आत्मानम् आवेश्य यथाह भगवान् अजः ॥ BhP_03.10.004 // तद् विलोक्याब्ज-सम्भूतो वायुना यद्-अधिष्ठितः । पद्मम् अम्भश् च तत्-काल- कृत-वीर्येण कम्पितम् ॥ BhP_03.10.005 // तपसा ह्य् एधमानेन विद्यया चात्म-संस्थया । विवृद्ध-विज्ञान-बलो न्यपाद् वायुं सहाम्भसा ॥ BhP_03.10.006 // तद् विलोक्य वियद्-व्यापि पुष्करं यद्-अधिष्ठितम् । अनेन लोकान् प्राग्-लीनान् कल्पितास्मीत्य् अचिन्तयत् ॥ BhP_03.10.007 // पद्म-कोशं तदाविश्य भगवत्-कर्म-चोदितः । एकं व्यभाङ्क्षीद् उरुधा त्रिधा भाव्यं द्वि-सप्तधा ॥ BhP_03.10.008 // एताव्ठजीव-लोकस्य संस्था-भेदः समाहृतः । धर्मस्य ह्य् अनिमित्तस्य विपाकः परमेष्ठ्य् असौ ॥ BhP_03.10.009 // BhP_03.10.010/0 विदुर उवाच यथात्थ बहु-रूपस्य हरेर् अद्भुत-कर्मणः । कालाख्यं लक्षणं ब्रह्मन् यथा वर्णय नः प्रभो ॥ BhP_03.10.010 // BhP_03.10.011/0 मैत्रेय उवाच गुण-व्यतिकराकारो निर्विशेषो ऽप्रतिष्ठितः । पुरुषस् तद्-उपादानम् आत्मानं लीलयासृजत् ॥ BhP_03.10.011 // विश्वं वै ब्रह्म-तन्-मात्रं संस्थितं विष्णु-मायया । ईश्वरेण परिच्छिन्नं कालेनाव्यक्त-मूर्तिना ॥ BhP_03.10.012 // यथेदानीं तथाग्रे च पश्चाद् अप्य् एतद् ईदृशम् । सर्गो नव-विधस् तस्य प्राकृतो वैकृतस् तु यः ॥ BhP_03.10.013 // काल-द्रव्य-गुणैर् अस्य त्रि-विधः प्रतिसङ्क्रमः । आद्यस् तु महतः सर्गो गुण-वैषम्यम् आत्मनः ॥ BhP_03.10.014 // द्वितीयस् त्व् अहमो यत्र द्रव्य-ज्ञान-क्रियोदयः । भूत-सर्गस् तृतीयस् तु तन्-मात्रो द्रव्य-शक्तिमान् ॥ BhP_03.10.015 // चतुर्थ ऐन्द्रियः सर्गो यस् तु ज्ञान-क्रियात्मकः । वैकारिको देव-सर्गः पञ्चमो यन्-मयं मनः ॥ BhP_03.10.016 // षष्ठस् तु तमसः सर्गो यस् त्व् अबुद्धि-कृतः प्रभोः । षड् इमे प्राकृताः सर्गा वैकृतान् अपि मे शृणु ॥ BhP_03.10.017 // रजो-भाजो भगवतो लीलेयं हरि-मेधसः । सप्तमो मुख्य-सर्गस् तु षड्-विधस् तस्थुषां च यः ॥ BhP_03.10.018 // वनस्पत्य्-ओषधि-लता- त्वक्सारा वीरुधो द्रुमाः । उत्स्रोतसस् तमः-प्राया अन्तः-स्पर्शा विशेषिणः ॥ BhP_03.10.019 // तिरश्चाम् अष्टमः सर्गः सो ऽष्टाविंशद्-विधो मतः । अविदो भूरि-तमसो घ्राण-ज्ञा हृद्य् अवेदिनः ॥ BhP_03.10.020 // गौर् अजो महिषः कृष्णः सूकरो गवयो रुरुः । द्वि-शफाः पशवश् चेमे अविर् उष्ट्रश् च सत्तम ॥ BhP_03.10.021 // खरो ऽश्वो ऽश्वतरो गौरः शरभश् चमरी तथा । एते चैक-शफाः क्षत्तः शृणु पञ्च-नखान् पशून् ॥ BhP_03.10.022 // श्वा सृगालो वृको व्याघ्रो मार्जारः शश-शल्लकौ । सिंहः कपिर् गजः कूर्मो गोधा च मकरादयः ॥ BhP_03.10.023 // कङ्क-गृध्र-बक-श्येन- भास-भल्लूक-बर्हिणः । हंस-सारस-चक्राह्व- काकोलूकादयः खगाः ॥ BhP_03.10.024 // अर्वाक्-स्रोतस् तु नवमः क्षत्तर् एक-विधो नृणाम् । रजो ऽधिकाः कर्म-परा दुःखे च सुख-मानिनः ॥ BhP_03.10.025 // वैकृतास् त्रय एवैते देव-सर्गश् च सत्तम । वैकारिकस् तु यः प्रोक्तः कौमारस् तूभयात्मकः ॥ BhP_03.10.026 // देव-सर्गश् चाष्ट-विधो विबुधाः पितरो ऽसुराः । गन्धर्वाप्सरसः सिद्धा यक्ष-रक्षांसि चारणाः ॥ BhP_03.10.027 // भूत-प्रेत-पिशाचाश् च विद्याध्राः किन्नरादयः । दशैते विदुराख्याताः सर्गास् ते विश्व-सृक्-कृताः ॥ BhP_03.10.028 // अतः परं प्रवक्ष्यामि वंशान् मन्वन्तराणि च । एवं रजः-प्लुतः स्रष्टा कल्पादिष्व् आत्मभूर् हरिः । सृजत्य् अमोघ-सङ्कल्प आत्मैवात्मानम् आत्मना ॥ BhP_03.10.029 // BhP_03.11.001/0 मैत्रेय उवाच चरमः सद्-विशेषाणाम् अनेको ऽसंयुतः सदा । परमाणुः स विज्ञेयो नृणाम् ऐक्य-भ्रमो यतः ॥ BhP_03.11.001 // सत एव पदार्थस्य स्वरूपावस्थितस्य यत् । कैवल्यं परम-महान् अविशेषो निरन्तरः ॥ BhP_03.11.002 // एवं कालो ऽप्य् अनुमितः सौक्ष्म्ये स्थौल्ये च सत्तम । संस्थान-भुक्त्या भगवान् अव्यक्तो व्यक्त-भुग् विभुः ॥ BhP_03.11.003 // स कालः परमाणुर् वै यो भुङ्क्ते परमाणुताम् । सतो ऽविशेष-भुग् यस् तु स कालः परमो महान् ॥ BhP_03.11.004 // अणुर् द्वौ परमाणू स्यात् त्रसरेणुस् त्रयः स्मृतः । जालार्क-रश्म्य्-अवगतः खम् एवानुपतन्न् अगात् ॥ BhP_03.11.005 // त्रसरेणु-त्रिकं भुङ्क्ते यः कालः स त्रुटिः स्मृतः । शत-भागस् तु वेधः स्यात् तैस् त्रिभिस् तु लवः स्मृतः ॥ BhP_03.11.006 // निमेषस् त्रि-लवो ज्ञेय आम्नातस् ते त्रयः क्षणः । क्षणान् पञ्च विदुः काष्ठां लघु ता दश पञ्च च ॥ BhP_03.11.007 // लघूनि वै समाम्नाता दश पञ्च च नाडिका । ते द्वे मुहूर्तः प्रहरः षड् यामः सप्त वा नृणाम् ॥ BhP_03.11.008 // द्वादशार्ध-पलोन्मानं चतुर्भिश् चतुर्-अङ्गुलैः । स्वर्ण-माषैः कृत-च्छिद्रं यावत् प्रस्थ-जल-प्लुतम् ॥ BhP_03.11.009 // यामाश् चत्वारश् चत्वारो मर्त्यानाम् अहनी उभे । पक्षः पञ्च-दशाहानि शुक्लः कृष्णश् च मानद ॥ BhP_03.11.010 // तयोः समुच्चयो मासः पितॄणां तद् अहर्-निशम् । द्वौ ताव् ऋतुः षड् अयनं दक्षिणं चोत्तरं दिवि ॥ BhP_03.11.011 // अयने चाहनी प्राहुर् वत्सरो द्वादश स्मृतः । संवत्सर-शतं n-णां परमायुर् निरूपितम् ॥ BhP_03.11.012 // ग्रहर्क्ष-तारा-चक्र-स्थः परमाण्व्-आदिना जगत् । संवत्सरावसानेन पर्येत्य् अनिमिषो विभुः ॥ BhP_03.11.013 // संवत्सरः परिवत्सर इडा-वत्सर एव च । अनुवत्सरो वत्सरश् च विदुरैवं प्रभाष्यते ॥ BhP_03.11.014 // यः सृज्य-शक्तिम् उरुधोच्छ्वसयन् स्व-शक्त्या $ पुंसो ऽभ्रमाय दिवि धावति भूत-भेदः & कालाख्यया गुणमयं क्रतुभिर् वितन्वंस् % तस्मै बलिं हरत वत्सर-पञ्चकाय ॥ BhP_03.11.015 //* BhP_03.11.016/0 विदुर उवाच पितृ-देव-मनुष्याणाम् आयुः परम् इदं स्मृतम् । परेषां गतिम् आचक्ष्व ये स्युः कल्पाद् बहिर् विदः ॥ BhP_03.11.016 // भगवान् वेद कालस्य गतिं भगवतो ननु । विश्वं विचक्षते धीरा योग-राद्धेन चक्षुषा ॥ BhP_03.11.017 // BhP_03.11.018/0 मैत्रेय उवाच कृतं त्रेता द्वापरं च कलिश् चेति चतुर्-युगम् । दिव्यैर् द्वादशभिर् वर्षैः सावधानं निरूपितम् ॥ BhP_03.11.018 // चत्वारि त्रीणि द्वे चैकं कृतादिषु यथा-क्रमम् । सङ्ख्यातानि सहस्राणि द्वि-गुणानि शतानि च ॥ BhP_03.11.019 // सन्ध्या-सन्ध्यांशयोर् अन्तर् यः कालः शत-सङ्ख्ययोः । तम् एवाहुर् युगं तज्-ज्ञा यत्र धर्मो विधीयते ॥ BhP_03.11.020 // धर्मश् चतुष्-पान् मनुजान् कृते समनुवर्तते । स एवान्येष्व् अधर्मेण व्येति पादेन वर्धता ॥ BhP_03.11.021 // त्रि-लोक्या युग-साहस्रं बहिर् आब्रह्मणो दिनम् । तावत्य् एव निशा तात यन् निमीलति विश्व-सृक् ॥ BhP_03.11.022 // निशावसान आरब्धो लोक-कल्पो ऽनुवर्तते । यावद् दिनं भगवतो मनून् भुञ्जंश् चतुर्-दश ॥ BhP_03.11.023 // स्वं स्वं कालं मनुर् भुङ्क्ते साधिकां ह्य् एक-सप्ततिम् । मन्वन्तरेषु मनवस् तद्-वंश्या ऋषयः सुराः । भवन्ति चैव युगपत् सुरेशाश् चानु ये च तान् ॥ BhP_03.11.024 // एष दैनन्-दिनः सर्गो ब्राह्मस् त्रैलोक्य-वर्तनः । तिर्यङ्-नृ-पितृ-देवानां सम्भवो यत्र कर्मभिः ॥ BhP_03.11.025 // मन्वन्तरेषु भगवान् बिभ्रत् सत्त्वं स्व-मूर्तिभिः । मन्व्-आदिभिर् इदं विश्वम् अवत्य् उदित-पौरुषः ॥ BhP_03.11.026 // तमो-मात्राम् उपादाय प्रतिसंरुद्ध-विक्रमः । कालेनानुगताशेष आस्ते तूष्णीं दिनात्यये ॥ BhP_03.11.027 // तम् एवान्व् अपि धीयन्ते लोका भूर्-आदयस् त्रयः । निशायाम् अनुवृत्तायां निर्मुक्त-शशि-भास्करम् ॥ BhP_03.11.028 // त्रि-लोक्यां दह्यमानायां शक्त्या सङ्कर्षणाग्निना । यान्त्य् ऊष्मणा महर्लोकाज् जनं भृग्व्-आदयो ऽर्दिताः ॥ BhP_03.11.029 // तावत् त्रि-भुवनं सद्यः कल्पान्तैधित-सिन्धवः । प्लावयन्त्य् उत्कटाटोप- चण्ड-वातेरितोर्मयः ॥ BhP_03.11.030 // अन्तः स तस्मिन् सलिल आस्ते ऽनन्तासनो हरिः । योग-निद्रा-निमीलाक्षः स्तूयमानो जनालयैः ॥ BhP_03.11.031 // एवं-विधैर् अहो-रात्रैः काल-गत्योपलक्षितैः । अपक्षितम् इवास्यापि परमायुर् वयः-शतम् ॥ BhP_03.11.032 // यद् अर्धम् आयुषस् तस्य परार्धम् अभिधीयते । पूर्वः परार्धो ऽपक्रान्तो ह्य् अपरो ऽद्य प्रवर्तते ॥ BhP_03.11.033 // पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महान् अभूत् । कल्पो यत्राभवद् ब्रह्मा शब्द-ब्रह्मेति यं विदुः ॥ BhP_03.11.034 // तस्यैव चान्ते कल्पो ऽभूद् यं पाद्मम् अभिचक्षते । यद् धरेर् नाभि-सरस आसील् लोक-सरोरुहम् ॥ BhP_03.11.035 // अयं तु कथितः कल्पो द्वितीयस्यापि भारत । वाराह इति विख्यातो यत्रासीच् छूकरो हरिः ॥ BhP_03.11.036 // कालो ऽयं द्वि-परार्धाख्यो निमेष उपचर्यते । अव्याकृतस्यानन्तस्य ह्य् अनादेर् जगद्-आत्मनः ॥ BhP_03.11.037 // कालो ऽयं परमाण्व्-आदिर् द्वि-परार्धान्त ईश्वरः । नैवेशितुं प्रभुर् भूम्न ईश्वरो धाम-मानिनाम् ॥ BhP_03.11.038 // विकारैः सहितो युक्तैर् विशेषादिभिर् आवृतः । आण्डकोशो बहिर् अयं पञ्चाशत्-कोटि-विस्तृतः ॥ BhP_03.11.039 // दशोत्तराधिकैर् यत्र प्रविष्टः परमाणुवत् । लक्ष्यते ऽन्तर्-गताश् चान्ये कोटिशो ह्य् अण्ड-राशयः ॥ BhP_03.11.040 // तद् आहुर् अक्षरं ब्रह्म सर्व-कारण-कारणम् । विष्णोर् धाम परं साक्षात् पुरुषस्य महात्मनः ॥ BhP_03.11.041 // BhP_03.12.001/0 मैत्रेय उवाच इति ते वर्णितः क्षत्तः कालाख्यः परमात्मनः । महिमा वेद-गर्भो ऽथ यथास्राक्षीन् निबोध मे ॥ BhP_03.12.001 // ससर्जाग्रे ऽन्ध-तामिस्रम् अथ तामिस्रम् आदि-कृत् । महामोहं च मोहं च तमश् चाज्ञान-वृत्तयः ॥ BhP_03.12.002 // दृष्ट्वा पापीयसीं सृष्टिं नात्मानं बह्व् अमन्यत । भगवद्-ध्यान-पूतेन मनसान्यां ततो ऽसृजत् ॥ BhP_03.12.003 // सनकं च सनन्दं च सनातनम् अथात्मभूः । सनत्-कुमारं च मुनीन् निष्क्रियान् ऊर्ध्व-रेतसः ॥ BhP_03.12.004 // तान् बभाषे स्वभूः पुत्रान् प्रजाः सृजत पुत्रकाः । तन् नैच्छन् मोक्ष-धर्माणो वासुदेव-परायणाः ॥ BhP_03.12.005 // सो ऽवध्यातः सुतैर् एवं प्रत्याख्यातानुशासनैः । क्रोधं दुर्विषहं जातं नियन्तुम् उपचक्रमे ॥ BhP_03.12.006 // धिया निगृह्यमाणो ऽपि भ्रुवोर् मध्यात् प्रजापतेः । सद्यो ऽजायत तन्-मन्युः कुमारो नील-लोहितः ॥ BhP_03.12.007 // स वै रुरोद देवानां पूर्वजो भगवान् भवः । नामानि कुरु मे धातः स्थानानि च जगद्-गुरो ॥ BhP_03.12.008 // इति तस्य वचः पाद्मो भगवान् परिपालयन् । अभ्यधाद् भद्रया वाचा मा रोदीस् तत् करोमि ते ॥ BhP_03.12.009 // यद् अरोदीः सुर-श्रेष्ठ सोद्वेग इव बालकः । ततस् त्वाम् अभिधास्यन्ति नाम्ना रुद्र इति प्रजाः ॥ BhP_03.12.010 // हृद् इन्द्रियाण्य् असुर् व्योम वायुर् अग्निर् जलं मही । सूर्यश् चन्द्रस् तपश् चैव स्थानान्य् अग्रे कृतानि ते ॥ BhP_03.12.011 // मन्युर् मनुर् महिनसो मःठछिव ऋतध्वजः । उग्ररेता भवः कालो वामदेवो धृतव्रतः ॥ BhP_03.12.012 // धीर् धृति-रसलोमा च नियुत् सर्पिर् इलाम्बिका । इरावती स्वधा दीक्षा रुद्राण्यो रुद्र ते स्त्रियः ॥ BhP_03.12.013 // गृहाणैतानि नामानि स्थानानि च स-योषणः । एभिः सृज प्रजा बह्वीः प्रजानाम् असि यत् पतिः ॥ BhP_03.12.014 // इत्य् आदिष्टः स्व-गुरुणा भगवान् नील-लोहितः । सत्त्वाकृति-स्वभावेन ससर्जात्म-समाः प्रजाः ॥ BhP_03.12.015 // रुद्राणां रुद्र-सृष्टानां समन्ताद् ग्रसतां जगत् । निशाम्यासङ्ख्यशो यूथान् प्रजापतिर् अशङ्कत ॥ BhP_03.12.016 // अलं प्रजाभिः सृष्टाभिर् ईदृशीभिः सुरोत्तम । मया सह दहन्तीभिर् दिशश् चक्षुर्भिर् उल्बणैः ॥ BhP_03.12.017 // तप आतिष्ठ भद्रं ते सर्व-भूत-सुखावहम् । तपसैव यथा पूर्वं स्रष्टा विश्वम् इदं भवान् ॥ BhP_03.12.018 // तपसैव परं ज्योतिर् भगवन्तम् अधोक्षजम् । सर्व-भूत-गुहावासम् अञ्जसा विन्दते पुमान् ॥ BhP_03.12.019 // BhP_03.12.020/0 मैत्रेय उवाच एवम् आत्मभुवादिष्टः परिक्रम्य गिरां पतिम् । बाढम् इत्य् अमुम् आमन्त्र्य विवेश तपसे वनम् ॥ BhP_03.12.020 // अथाभिध्यायतः सर्गं दश पुत्राः प्रजज्ञिरे । भगवच्-छक्ति-युक्तस्य लोक-सन्तान-हेतवः ॥ BhP_03.12.021 // मरीचिर् अत्र्य्-अङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । भृगुर् वसिष्ठो दक्षश् च दशमस् तत्र नारदः ॥ BhP_03.12.022 // उत्सङ्गान् नारदो जज्ञे दक्षो ऽङ्गुष्ठात् स्वयम्भुवः । प्राणाद् वसिष्ठः सञ्जातो भृगुस् त्वचि करात् क्रतुः ॥ BhP_03.12.023 // पुलहो नाभितो जज्ञे पुलस्त्यः कर्णयोर् ऋषिः । अङ्गिरा मुखतो ऽक्ष्णो ऽत्रिर् मरीचिर् मनसो ऽभवत् ॥ BhP_03.12.024 // धर्मः स्तनाद् दक्षिणतो यत्र नारायणः स्वयम् । अधर्मः पृष्ठतो यस्मान् मृत्युर् लोक-भयङ्करः ॥ BhP_03.12.025 // हृदि कामो भ्रुवः क्रोधो लोभश् चाधर-दच्छदात् । आस्याद् वाक् सिन्धवो मेढ्रान् निरृतिः पायोर् अघाश्रयः ॥ BhP_03.12.026 // छायायाः कर्दमो जज्ञे देवहूत्याः पतिः प्रभुः । मनसो देहतश् चेदं जज्ञे विश्व-कृतो जगत् ॥ BhP_03.12.027 // वाचं दुहितरं तन्वीं स्वयम्भूर् हरतीं मनः । अकामां चकमे क्षत्तः स-काम इति नः श्रुतम् ॥ BhP_03.12.028 // तम् अधर्मे कृत-मतिं विलोक्य पितरं सुताः । मरीचि-मुख्या मुनयो विश्रम्भात् प्रत्यबोधयन् ॥ BhP_03.12.029 // नैतत् पूर्वैः कृतं त्वद् ये न करिष्यन्ति चापरे । यस् त्वं दुहितरं गच्छेर् अनिगृह्याङ्गजं प्रभुः ॥ BhP_03.12.030 // तेजीयसाम् अपि ह्य् एतन् न सुश्लोक्यं जगद्-गुरो । यद्-वृत्तम् अनुतिष्ठन् वै लोकः क्षेमाय कल्पते ॥ BhP_03.12.031 // तस्मै नमो भगवते य इदं स्वेन रोचिषा । आत्म-स्थं व्यञ्जयाम् आस स धर्मं पातुम् अर्हति ॥ BhP_03.12.032 // स इत्थं गृणतः पुत्रान् पुरो दृष्ट्वा प्रजापतीन् । प्रजापति-पतिस् तन्वं तत्याज व्रीडितस् तदा । तां दिशो जगृहुर् घोरां नीहारं यद् विदुस् तमः ॥ BhP_03.12.033 // कदाचिद् ध्यायतः स्रष्टुर् वेदा आसंश् चतुर्-मुखात् । कथं स्रक्ष्याम्य् अहं लोकान् समवेतान् यथा पुरा ॥ BhP_03.12.034 // चातुर्-होत्रं कर्म-तन्त्रम् उपवेद-नयैः सह । धर्मस्य पादाश् चत्वारस् तथैवाश्रम-वृत्तयः ॥ BhP_03.12.035 // BhP_03.12.036/0 विदुर उवाच स वै विश्व-सृजाम् ईशो वेदादीन् मुखतो ऽसृजत् । यद् यद् येनासृजद् देवस् तन् मे ब्रूहि तपो-धन ॥ BhP_03.12.036 // BhP_03.12.037/0 मैत्रेय उवाच ऋग्-यजुः-सामाथर्वाख्यान् वेदान् पूर्वादिभिर् मुखैः । शास्त्रम् इज्यां स्तुति-स्तोमं प्रायश्चित्तं व्यधात् क्रमात् ॥ BhP_03.12.037 // आयुर्-वेदं धनुर्-वेदं गान्धर्वं वेदम् आत्मनः । स्थापत्यं चासृजद् वेदं क्रमात् पूर्वादिभिर् मुखैः ॥ BhP_03.12.038 // इतिहास-पुराणानि पञ्चमं वेदम् ईश्वरः । सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्व-दर्शनः ॥ BhP_03.12.039 // षोडश्य्-उक्थौ पूर्व-वक्त्रात् पुरीष्य्-अग्निष्टुताव् अथ । आप्तोर्यामातिरात्रौ च वाजपेयं सगोसवम् ॥ BhP_03.12.040 // विद्या दानं तपः सत्यं धर्मस्येति पदानि च । आश्रमांश् च यथा-सङ्ख्यम् असृजत् सह वृत्तिभिः ॥ BhP_03.12.041 // सावित्रं प्राजापत्यं च ब्राह्मं चाथ बृहत् तथा । वार्ता सञ्चय-शालीन- शिलोञ्छ इति वै गृहे ॥ BhP_03.12.042 // वैखानसा वालखिल्यौ- दुम्बराः फेनपा वने । न्यासे कुटीचकः पूर्वं बह्वोदो हंस-निष्क्रियौ ॥ BhP_03.12.043 // आन्वीक्षिकी त्रयी वार्ता दण्ड-नीतिस् तथैव च । एवं व्याहृतयश् चासन् प्रणवो ह्य् अस्य दह्रतः ॥ BhP_03.12.044 // तस्योष्णिग् आसील् लोमभ्यो गायत्री च त्वचो विभोः । त्रिष्टुम् मांसात् स्नुतो ऽनुष्टुब् जगत्य् अस्थ्नः प्रजापतेः ॥ BhP_03.12.045 // मज्जायाः पङ्क्तिर् उत्पन्ना बृहती प्राणतो ऽभवत् । स्पर्शस् तस्याभवज् जीवः स्वरो देह उदाहृत ॥ BhP_03.12.046 // ऊष्माणम् इन्द्रियाण्य् आहुर् अन्तः-स्था बलम् आत्मनः । स्वराः सप्त विहारेण भवन्ति स्म प्रजापतेः ॥ BhP_03.12.047 // शब्द-ब्रह्मात्मनस् तस्य व्यक्ताव्यक्तात्मनः परः । ब्रह्मावभाति विततो नाना-शक्त्य्-उपबृंहितः ॥ BhP_03.12.048 // ततो ऽपराम् उपादाय स सर्गाय मनो दधे । ऋषीणां भूरि-वीर्याणाम् अपि सर्गम् अविस्तृतम् ॥ BhP_03.12.049 // ज्ञात्वा तद् धृदये भूयश् चिन्तयाम् आस कौरव । अहो अद्भुतम् एतन् मे व्यापृतस्यापि नित्यदा ॥ BhP_03.12.050 // न ह्य् एधन्ते प्रजा नूनं दैवम् अत्र विघातकम् । एवं युक्त-कृतस् तस्य दैवं चावेक्षतस् तदा ॥ BhP_03.12.051 // कस्य रूपम् अभूद् द्वेधा यत् कायम् अभिचक्षते । ताभ्यां रूप-विभागाभ्यां मिथुनं समपद्यत ॥ BhP_03.12.052 // यस् तु तत्र पुमान् सो ऽभून् मनुः स्वायम्भुवः स्वराट् । स्त्री यासीच् छतरूपाख्या महिष्य् अस्य महात्मनः ॥ BhP_03.12.053 // तदा मिथुन-धर्मेण प्रजा ह्य् एधाम् बभूविरे । स चापि शतरूपायां पञ्चापत्यान्य् अजीजनत् ॥ BhP_03.12.054 // प्रियव्रतोत्तानपादौ तिस्रः कन्याश् च भारत । आकूतिर् देवहूतिश् च प्रसूतिर् इति सत्तम ॥ BhP_03.12.055 // आकूतिं रुचये प्रादात् कर्दमाय तु मध्यमाम् । दक्षायादात् प्रसूतिं च यत आपूरितं जगत् ॥ BhP_03.12.056 // BhP_03.13.001/0 श्री-शुक उवाच निशम्य वाचं वदतो मुनेः पुण्यतमां नृप । भूयः पप्रच्छ कौरव्यो वासुदेव-कथादृतः ॥ BhP_03.13.001 // BhP_03.13.002/0 विदुर उवाच स वै स्वायम्भुवः सम्राट् प्रियः पुत्रः स्वयम्भुवः । प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने ॥ BhP_03.13.002 // चरितं तस्य राजर्षेर् आदि-राजस्य सत्तम । ब्रूहि मे श्रद्दधानाय विष्वक्सेनाश्रयो ह्य् असौ ॥ BhP_03.13.003 // श्रुतस्य पुंसां सुचिर-श्रमस्य नन्व् अञ्जसा सूरिभिर् ईडितो ऽर्थः । तत्-तद्-गुणानुश्रवणं मुकुन्द- पादारविन्दं हृदयेषु येषाम् ॥ BhP_03.13.004 // BhP_03.13.005/0 श्री-शुक उवाच इति ब्रुवाणं विदुरं विनीतं सहस्र-शीर्ष्णश् चरणोपधानम् । प्रहृष्ट-रोमा भगवत्-कथायां प्रणीयमानो मुनिर् अभ्यचष्ट ॥ BhP_03.13.005 // BhP_03.13.006/0 मैत्रेय उवाच यदा स्व-भार्यया सार्धं जातः स्वायम्भुवो मनुः । प्राञ्जलिः प्रणतश् चेदं वेद-गर्भम् अभाषत ॥ BhP_03.13.006 // त्वम् एकः सर्व-भूतानां जन्म-कृद् वृत्तिदः पिता । तथापि नः प्रजानां ते शुश्रूषा केन वा भवेत् ॥ BhP_03.13.007 // तद् विधेहि नमस् तुभ्यं कर्मस्व् ईड्यात्म-शक्तिषु । यत् कृत्वेह यशो विष्वग् अमुत्र च भवेद् गतिः ॥ BhP_03.13.008 // BhP_03.13.009/0 ब्रह्मोवाच प्रीतस् तुभ्यम् अहं तात स्वस्ति स्ताद् वां क्षितीश्वर । यन् निर्व्यलीकेन हृदा शाधि मेत्य् आत्मनार्पितम् ॥ BhP_03.13.009 // एतावत्य् आत्मजैर् वीर कार्या ह्य् अपचितिर् गुरौ । शक्त्याप्रमत्तैर् गृह्येत सादरं गत-मत्सरैः ॥ BhP_03.13.010 // स त्वम् अस्याम् अपत्यानि सदृशान्य् आत्मनो गुणैः । उत्पाद्य शास धर्मेण गां यज्ञैः पुरुषं यज ॥ BhP_03.13.011 // परं शुश्रूषणं मह्यं स्यात् प्रजा-रक्षया नृप । भगवांस् ते प्रजा-भर्तुर् हृषीकेशो ऽनुतुष्यति ॥ BhP_03.13.012 // येषां न तुष्टो भगवान् यज्ञ-लिङ्गो जनार्दनः । तेषां श्रमो ह्य् अपार्थाय यद् आत्मा नादृतः स्वयम् ॥ BhP_03.13.013 // BhP_03.13.014/0 मनुर् उवाच आदेशे ऽहं भगवतो वर्तेयामीव-सूदन । स्थानं त्व् इहानुजानीहि प्रजानां मम च प्रभो ॥ BhP_03.13.014 // यद् ओकः सर्व-भूतानां मही मग्ना महाम्भसि । अस्या उद्धरणे यत्नो देव देव्या विधीयताम् ॥ BhP_03.13.015 // BhP_03.13.016/0 मैत्रेय उवाच परमेष्ठी त्व् अपां मध्ये तथा सन्नाम् अवेक्ष्य गाम् । कथम् एनां समुन्नेष्य इति दध्यौ धिया चिरम् ॥ BhP_03.13.016 // सृजतो मे क्षितिर् वार्भिः प्लाव्यमाना रसां गता । अथात्र किम् अनुष्ठेयम् अस्माभिः सर्ग-योजितैः । यस्याहं हृदयाद् आसं स ईशो विदधातु मे ॥ BhP_03.13.017 // इत्य् अभिध्यायतो नासा- विवरात् सहसानघ । वराह-तोको निरगाद् अङ्गुष्ठ-परिमाणकः ॥ BhP_03.13.018 // तस्याभिपश्यतः ख-स्थः क्षणेन किल भारत । गज-मात्रः प्रववृधे तद् अद्भुतम् अभून् महत् ॥ BhP_03.13.019 // मरीचि-प्रमुखैर् विप्रैः कुमारैर् मनुना सह । दृष्ट्वा तत् सौकरं रूपं तर्कयाम् आस चित्रधा ॥ BhP_03.13.020 // किम् एतत् सूकर-व्याजं सत्त्वं दिव्यम् अवस्थितम् । अहो बताश्चर्यम् इदं नासाया मे विनिःसृतम् ॥ BhP_03.13.021 // दृष्टो ऽङ्गुष्ठ-शिरो-मात्रः क्षणाद् गण्ड-शिला-समः । अपि स्विद् भगवान् एष यज्ञो मे खेदयन् मनः ॥ BhP_03.13.022 // इति मीमांसतस् तस्य ब्रह्मणः सह सूनुभिः । भगवान् यज्ञ-पुरुषो जगर्जागेन्द्र-सन्निभः ॥ BhP_03.13.023 // ब्रह्माणं हर्षयाम् आस हरिस् तांश् च द्विजोत्तमान् । स्व-गर्जितेन ककुभः प्रतिस्वनयता विभुः ॥ BhP_03.13.024 // निशम्य ते घर्घरितं स्व-खेद- क्षयिष्णु मायामय-सूकरस्य । जनस्-तपः-सत्य-निवासिनस् ते त्रिभिः पवित्रैर् मुनयो ऽगृणन् स्म ॥ BhP_03.13.025 // तेषां सतां वेद-वितान-मूर्तिर् ब्रह्मावधार्यात्म-गुणानुवादम् । विनद्य भूयो विबुधोदयाय गजेन्द्र-लीलो जलम् आविवेश ॥ BhP_03.13.026 // उत्क्षिप्त-वालः ख-चरः कठोरः सटा विधुन्वन् खर-रोमश-त्वक् । खुराहताभ्रः सित-दंष्ट्र ईक्षा- ज्योतिर् बभासे भगवान् महीध्रः ॥ BhP_03.13.027 // घ्राणेन पृथ्व्याः पदवीं विजिघ्रन् क्रोडापदेशः स्वयम् अध्वराङ्गः । कराल-दंष्ट्रो ऽप्य् अकराल-दृग्भ्याम् उद्वीक्ष्य विप्रान् गृणतो ऽविशत् कम् ॥ BhP_03.13.028 // स वज्र-कूटाङ्ग-निपात-वेग- विशीर्ण-कुक्षिः स्तनयन्न् उदन्वान् । उत्सृष्ट-दीर्घोर्मि-भुजैर् इवार्तश् चुक्रोश यज्ञेश्वर पाहि मेति ॥ BhP_03.13.029 // खुरैः क्षुरप्रैर् दरयंस् तद् आप उत्पार-पारं त्रि-परू रसायाम् । ददर्श गां तत्र सुषुप्सुर् अग्रे यां जीव-धानीं स्वयम् अभ्यधत्त ॥ BhP_03.13.030 // पाताल-मूलेश्वर-भोग-संहतौ विन्यस्य पादौ पृथिवीं च बिभ्रतः । यस्योपमानो न बभूव सो ऽच्युतो ममास्तु माङ्गल्य-विवृद्धये हरिः ॥ BhP_03.13.031 // स्व-दंष्ट्रयोद्धृत्य महीं निमग्नां स उत्थितः संरुरुचे रसायाः । तत्रापि दैत्यं गदयापतन्तं सुनाभ-सन्दीपित-तीव्र-मन्युः ॥ BhP_03.13.032 // जघान रुन्धानम् असह्य-विक्रमं स लीलयेभं मृगराड् इवाम्भसि । तद्-रक्त-पङ्काङ्कित-गण्ड-तुण्डो यथा गजेन्द्रो जगतीं विभिन्दन् ॥ BhP_03.13.033 // तमाल-नीलं सित-दन्त-कोट्या क्ष्माम् उत्क्षिपन्तं गज-लीलयाङ्ग । प्रज्ञाय बद्धाञ्जलयो ऽनुवाकैर् विरिञ्चि-मुख्या उपतस्थुर् ईशम् ॥ BhP_03.13.034 // BhP_03.13.035/0 ऋषय ऊचुः जितं जितं ते ऽजित यज्ञ-भावन त्रयीं तनुं स्वां परिधुन्वते नमः । यद्-रोम-गर्तेषु निलिल्युर् अद्धयस् तस्मै नमः कारण-सूकराय ते ॥ BhP_03.13.035 // रूपं तवैतन् ननु दुष्कृतात्मनां दुर्दर्शनं देव यद् अध्वरात्मकम् । छन्दांसि यस्य त्वचि बर्हि-रोमस्व् आज्यं दृशि त्व् अङ्घ्रिषु चातुर्-होत्रम् ॥ BhP_03.13.036 // स्रक् तुण्ड आसीत् स्रुव ईश नासयोर् इडोदरे चमसाः कर्ण-रन्ध्रे । प्राशित्रम् आस्ये ग्रसने ग्रहास् तु ते यच् चर्वणं ते भगवन्न् अग्नि-होत्रम् ॥ BhP_03.13.037 // दीक्षानुजन्मोपसदः शिरोधरं त्वं प्रायणीयोदयनीय-दंष्ट्रः । जिह्वा प्रवर्ग्यस् तव शीर्षकं क्रतोः सत्यावसथ्यं चितयो ऽसवो हि ते ॥ BhP_03.13.038 // सोमस् तु रेतः सवनान्य् अवस्थितिः संस्था-विभेदास् तव देव धातवः । सत्राणि सर्वाणि शरीर-सन्धिस् त्वं सर्व-यज्ञ-क्रतुर् इष्टि-बन्धनः ॥ BhP_03.13.039 // नमो नमस् ते ऽखिल-मन्त्र-देवता- द्रव्याय सर्व-क्रतवे क्रियात्मने । वैराग्य-भक्त्यात्मजयानुभावित- ज्ञानाय विद्या-गुरवे नमो नमः ॥ BhP_03.13.040 // दंष्ट्राग्र-कोट्या भगवंस् त्वया धृता विराजते भूधर भूः स-भूधरा । यथा वनान् निःसरतो दता धृता मतङ्-गजेन्द्रस्य स-पत्र-पद्मिनी ॥ BhP_03.13.041 // त्रयीमयं रूपम् इदं च सौकरं भू-मण्डलेनाथ दता धृतेन ते । चकास्ति शृङ्गोढ-घनेन भूयसा कुलाचलेन्द्रस्य यथैव विभ्रमः ॥ BhP_03.13.042 // संस्थापयैनां जगतां स-तस्थुषां लोकाय पत्नीम् असि मातरं पिता । विधेम चास्यै नमसा सह त्वया यस्यां स्व-तेजो ऽग्निम् इवारणाव् अधाः ॥ BhP_03.13.043 // कः श्रद्दधीतान्यतमस् तव प्रभो रसां गताया भुव उद्विबर्हणम् । न विस्मयो ऽसौ त्वयि विश्व-विस्मये यो माययेदं ससृजे ऽतिविस्मयम् ॥ BhP_03.13.044 // विधुन्वता वेदमयं निजं वपुर् जनस्-तपः-सत्य-निवासिनो वयम् । सटा-शिखोद्धूत-शिवाम्बु-बिन्दुभिर् विमृज्यमाना भृशम् ईश पाविताः ॥ BhP_03.13.045 // स वै बत भ्रष्ट-मतिस् तवैषते यः कर्मणां पारम् अपार-कर्मणः । यद्-योगमाया-गुण-योग-मोहितं विश्वं समस्तं भगवन् विधेहि शम् ॥ BhP_03.13.046 // BhP_03.13.047/0 मैत्रेय उवाच इत्य् उपस्थीयमानो ऽसौ मुनिभिर् ब्रह्म-वादिभिः । सलिले स्व-खुराक्रान्त उपाधत्तावितावनिम् ॥ BhP_03.13.047 // स इत्थं भगवान् उर्वीं विष्वक्सेनः प्रजापतिः । रसाया लीलयोन्नीताम् अप्सु न्यस्य ययौ हरिः ॥ BhP_03.13.048 // य एवम् एतां हरि-मेधसो हरेः कथां सुभद्रां कथनीय-मायिनः । शृण्वीत भक्त्या श्रवयेत वोशतीं जनार्दनो ऽस्याशु हृदि प्रसीदति ॥ BhP_03.13.049 // तस्मिन् प्रसन्ने सकलाशिषां प्रभौ किं दुर्लभं ताभिर् अलं लवात्मभिः । अनन्य-दृष्ट्या भजतां गुहाशयः स्वयं विधत्ते स्व-गतिं परः पराम् ॥ BhP_03.13.050 // को नाम लोके पुरुषार्थ-सारवित् पुरा-कथानां भगवत्-कथा-सुधाम् । आपीय कर्णाञ्जलिभिर् भवापहाम् अहो विरज्येत विना नरेतरम् ॥ BhP_03.13.051 // BhP_03.14.001/0 श्री-शुक उवाच निशम्य कौषारविणोपवर्णितां हरेः कथां कारण-सूकरात्मनः । पुनः स पप्रच्छ तम् उद्यताञ्जलिर् न चातितृप्तो विदुरो धृत-व्रतः ॥ BhP_03.14.001 // BhP_03.14.002/0 विदुर उवाच तेनैव तु मुनि-श्रेष्ठ हरिणा यज्ञ-मूर्तिना । आदि-दैत्यो हिरण्याक्षो हत इत्य् अनुशुश्रुम ॥ BhP_03.14.002 // तस्य चोद्धरतः क्षौणीं स्व-दंष्ट्राग्रेण लीलया । दैत्य-राजस्य च ब्रह्मन् कस्माद् धेतोर् अभून् मृधः ॥ BhP_03.14.003 // श्रद्दधानाय भक्ताय ब्रूहि तज्-जन्म-विस्तरम् । ऋषे न तृप्यति मनः परं कौतूहलं हि मे ॥ BhP_03.14.004 // BhP_03.14.005/0 मैत्रेय उवाच साधु वीर त्वया पृष्टम् अवतार-कथां हरेः । यत् त्वं पृच्छसि मर्त्यानां मृत्यु-पाश-विशातनीम् ॥ BhP_03.14.005 // ययोत्तानपदः पुत्रो मुनिना गीतयार्भकः । मृत्योः कृत्वैव मूर्ध्न्य् अङ्घ्रिम् आरुरोह हरेः पदम् ॥ BhP_03.14.006 // अथात्रापीतिहासो ऽयं श्रुतो मे वर्णितः पुरा । ब्रह्मणा देव-देवेन देवानाम् अनुपृच्छताम् ॥ BhP_03.14.007 // दितिर् दाक्षायणी क्षत्तर् मारीचं कश्यपं पतिम् । अपत्य-कामा चकमे सन्ध्यायां हृच्-छयार्दिता ॥ BhP_03.14.008 // इष्ट्वाग्नि-जिह्वं पयसा पुरुषं यजुषां पतिम् । निम्लोचत्य् अर्क आसीनम् अग्न्य्-अगारे समाहितम् ॥ BhP_03.14.009 // BhP_03.14.010/0 दितिर् उवाच एष मां त्वत्-कृते विद्वन् काम आत्त-शरासनः । दुनोति दीनां विक्रम्य रम्भाम् इव मतङ्गजः ॥ BhP_03.14.010 // तद् भवान् दह्यमानायां स-पत्नीनां समृद्धिभिः । प्रजावतीनां भद्रं ते मय्य् आयुङ्क्ताम् अनुग्रहम् ॥ BhP_03.14.011 // भर्तर्य् आप्तोरुमानानां लोकान् आविशते यशः । पतिर् भवद्-विधो यासां प्रजया ननु जायते ॥ BhP_03.14.012 // पुरा पिता नो भगवान् दक्षो दुहितृ-वत्सलः । कं वृणीत वरं वत्सा इत्य् अपृच्छत नः पृथक् ॥ BhP_03.14.013 // स विदित्वात्मजानां नो भावं सन्तान-भावनः । त्रयोदशाददात् तासां यास् ते शीलम् अनुव्रताः ॥ BhP_03.14.014 // अथ मे कुरु कल्याणं कामं कमल-लोचन । आर्तोपसर्पणं भूमन्न् अमोघं हि महीयसि ॥ BhP_03.14.015 // इति तां वीर मारीचः कृपणां बहु-भाषिणीम् । प्रत्याहानुनयन् वाचा प्रवृद्धानङ्ग-कश्मलाम् ॥ BhP_03.14.016 // एष ते ऽहं विधास्यामि प्रियं भीरु यद् इच्छसि । तस्याः कामं न कः कुर्यात् सिद्धिस् त्रैवर्गिकी यतः ॥ BhP_03.14.017 // सर्वाश्रमान् उपादाय स्वाश्रमेण कलत्रवान् । व्यसनार्णवम् अत्येति जल-यानैर् यथार्णवम् ॥ BhP_03.14.018 // याम् आहुर् आत्मनो ह्य् अर्धं श्रेयस्-कामस्य मानिनि । यस्यां स्व-धुरम् अध्यस्य पुमांश् चरति विज्वरः ॥ BhP_03.14.019 // याम् आश्रित्येन्द्रियारातीन् दुर्जयान् इतराश्रमैः । वयं जयेम हेलाभिर् दस्यून् दुर्ग-पतिर् यथा ॥ BhP_03.14.020 // न वयं प्रभवस् तां त्वाम् अनुकर्तुं गृहेश्वरि । अप्य् आयुषा वा कार्त्स्न्येन ये चान्ये गुण-गृध्नवः ॥ BhP_03.14.021 // अथापि कामम् एतं ते प्रजात्यै करवाण्य् अलम् । यथा मां नातिरोचन्ति मुहूर्तं प्रतिपालय ॥ BhP_03.14.022 // एषा घोरतमा वेला घोराणां घोर-दर्शना । चरन्ति यस्यां भूतानि भूतेशानुचराणि ह ॥ BhP_03.14.023 // एतस्यां साध्वि सन्ध्यायां भगवान् भूत-भावनः । परीतो भूत-पर्षद्भिर् वृषेणाटति भूतराट् ॥ BhP_03.14.024 // श्मशान-चक्रानिल-धूलि-धूम्र- विकीर्ण-विद्योत-जटा-कलापः । भस्मावगुण्ठामल-रुक्म-देहो देवस् त्रिभिः पश्यति देवरस् ते ॥ BhP_03.14.025 // न यस्य लोके स्व-जनः परो वा नात्यादृतो नोत कश्चिद् विगर्ह्यः । वयं व्रतैर् यच्-चरणापविद्धाम् आशास्महे ऽजां बत भुक्त-भोगाम् ॥ BhP_03.14.026 // यस्यानवद्याचरितं मनीषिणो गृणन्त्य् अविद्या-पटलं बिभित्सवः । निरस्त-साम्यातिशयो ऽपि यत् स्वयं पिशाच-चर्याम् अचरद् गतिः सताम् ॥ BhP_03.14.027 // हसन्ति यस्याचरितं हि दुर्भगाः स्वात्मन्-रतस्याविदुषः समीहितम् । यैर् वस्त्र-माल्याभरणानुलेपनैः श्व-भोजनं स्वात्मतयोपलालितम् ॥ BhP_03.14.028 // ब्रह्मादयो यत्-कृत-सेतु-पाला यत्-कारणं विश्वम् इदं च माया । आज्ञा-करी यस्य पिशाच-चर्या अहो विभूम्नश् चरितं विडम्बनम् ॥ BhP_03.14.029 // BhP_03.14.030/0 मैत्रेय उवाच सैवं संविदिते भर्त्रा मन्मथोन्मथितेन्द्रिया । जग्राह वासो ब्रह्मर्षेर् वृषलीव गत-त्रपा ॥ BhP_03.14.030 // स विदित्वाथ भार्यायास् तं निर्बन्धं विकर्मणि । नत्वा दिष्टाय रहसि तयाथोपविवेश हि ॥ BhP_03.14.031 // अथोपस्पृश्य सलिलं प्राणान् आयम्य वाग्-यतः । ध्यायञ् जजाप विरजं ब्रह्म ज्योतिः सनातनम् ॥ BhP_03.14.032 // दितिस् तु व्रीडिता तेन कर्मावद्येन भारत । उपसङ्गम्य विप्रर्षिम् अधो-मुख्य् अभ्यभाषत ॥ BhP_03.14.033 // BhP_03.14.034/0 दितिर् उवाच न मे गर्भम् इमं ब्रह्मन् भूतानाम् ऋषभो ऽवधीत् । रुद्रः पतिर् हि भूतानां यस्याकरवम् अंहसम् ॥ BhP_03.14.034 // नमो रुद्राय महते देवायोग्राय मीढुषे । शिवाय न्यस्त-दण्डाय धृत-दण्डाय मन्यवे ॥ BhP_03.14.035 // स नः प्रसीदतां भामो भगवान् उर्व्-अनुग्रहः । व्याधस्याप्य् अनुकम्प्यानां स्त्रीणां देवः सती-पतिः ॥ BhP_03.14.036 // BhP_03.14.037/0 मैत्रेय उवाच स्व-सर्गस्याशिषं लोक्याम् आशासानां प्रवेपतीम् । निवृत्त-सन्ध्या-नियमो भार्याम् आह प्रजापतिः ॥ BhP_03.14.037 // BhP_03.14.038/0 कश्यप उवाच अप्रायत्याद् आत्मनस् ते दोषान् मौहूर्तिकाद् उत । मन्-निदेशातिचारेण देवानां चातिहेलनात् ॥ BhP_03.14.038 // भविष्यतस् तवाभद्राव् अभद्रे जाठराधमौ । लोकान् स-पालांस् त्रींश् चण्डि मुहुर् आक्रन्दयिष्यतः ॥ BhP_03.14.039 // प्राणिनां हन्यमानानां दीनानाम् अकृतागसाम् । स्त्रीणां निगृह्यमाणानां कोपितेषु महात्मसु ॥ BhP_03.14.040 // तदा विश्वेश्वरः क्रुद्धो भगवाल् लोक-भावनः । हनिष्यत्य् अवतीर्यासौ यथाद्रीन् शतपर्व-धृक् ॥ BhP_03.14.041 // BhP_03.14.042/0 दितिर् उवाच वधं भगवता साक्षात् सुनाभोदार-बाहुना । आशासे पुत्रयोर् मह्यं मा क्रुद्धाद् ब्राह्मणाद् प्रभो ॥ BhP_03.14.042 // न ब्रह्म-दण्ड-दग्धस्य न भूत-भयदस्य च । नारकाश् चानुगृह्णन्ति यां यां योनिम् असौ गतः ॥ BhP_03.14.043 // BhP_03.14.044/0 कश्यप उवाच कृत-शोकानुतापेन सद्यः प्रत्यवमर्शनात् । भगवत्य् उरु-मानाच् च भवे मय्य् अपि चादरात् ॥ BhP_03.14.044 // पुत्रस्यैव च पुत्राणां भवितैकः सतां मतः । गास्यन्ति यद्-यशः शुद्धं भगवद्-यशसा समम् ॥ BhP_03.14.045 // योगैर् हेमेव दुर्वर्णं भावयिष्यन्ति साधवः । निर्वैरादिभिर् आत्मानं यच्-छीलम् अनुवर्तितुम् ॥ BhP_03.14.046 // यत्-प्रसादाद् इदं विश्वं प्रसीदति यद्-आत्मकम् । स स्व-दृग् भगवान् यस्य तोष्यते ऽनन्यया दृशा ॥ BhP_03.14.047 // स वै महा-भागवतो महात्मा महानुभावो महतां महिष्ठः । प्रवृद्ध-भक्त्या ह्य् अनुभाविताशये निवेश्य वैकुण्ठम् इमं विहास्यति ॥ BhP_03.14.048 // अलम्पटः शील-धरो गुणाकरो हृष्टः परर्द्ध्या व्यथितो दुःखितेषु । अभूत-शत्रुर् जगतः शोक-हर्ता नैदाघिकं तापम् इवोडुराजः ॥ BhP_03.14.049 // अन्तर् बहिश् चामलम् अब्ज-नेत्रं स्व-पूरुषेच्छानुगृहीत-रूपम् । पौत्रस् तव श्री-ललना-ललामं द्रष्टा स्फुरत्-कुण्डल-मण्डिताननम् ॥ BhP_03.14.050 // BhP_03.14.051/0 मैत्रेय उवाच श्रुत्वा भागवतं पौत्रम् अमोदत दितिर् भृशम् । पुत्रयोश् च वधं कृष्णाद् विदित्वासीन् महा-मनाः ॥ BhP_03.14.051 // BhP_03.15.001/0 मैत्रेय उवाच प्राजापत्यं तु तत् तेजः पर-तेजो-हनं दितिः । दधार वर्षाणि शतं शङ्कमाना सुरार्दनात् ॥ BhP_03.15.001 // लोके तेनाहतालोके लोक-पाला हतौजसः । न्यवेदयन् विश्व-सृजे ध्वान्त-व्यतिकरं दिशाम् ॥ BhP_03.15.002 // BhP_03.15.003/0 देवा ऊचुः तम एतद् विभो वेत्थ संविग्ना यद् वयं भृशम् । न ह्य् अव्यक्तं भगवतः कालेनास्पृष्ट-वर्त्मनः ॥ BhP_03.15.003 // देव-देव जगद्-धातर् लोकनाथ-शिखामणे । परेषाम् अपरेषां त्वं भूतानाम् असि भाव-वित् ॥ BhP_03.15.004 // नमो विज्ञान-वीर्याय माययेदम् उपेयुषे । गृहीत-गुण-भेदाय नमस् ते ऽव्यक्त-योनये ॥ BhP_03.15.005 // ये त्वानन्येन भावेन भावयन्त्य् आत्म-भावनम् । आत्मनि प्रोत-भुवनं परं सद्-असद्-आत्मकम् ॥ BhP_03.15.006 // तेषां सुपक्व-योगानां जित-श्वासेन्द्रियात्मनाम् । लब्ध-युष्मत्-प्रसादानां न कुतश्चित् पराभवः ॥ BhP_03.15.007 // यस्य वाचा प्रजाः सर्वा गावस् तन्त्येव यन्त्रिताः । हरन्ति बलिम् आयत्तास् तस्मै मुख्याय ते नमः ॥ BhP_03.15.008 // स त्वं विधत्स्व शं भूमंस् तमसा लुप्त-कर्मणाम् । अदभ्र-दयया दृष्ट्या आपन्नान् अर्हसीक्षितुम् ॥ BhP_03.15.009 // एष देव दितेर् गर्भ ओजः काश्यपम् अर्पितम् । दिशस् तिमिरयन् सर्वा वर्धते ऽग्निर् इवैधसि ॥ BhP_03.15.010 // BhP_03.15.011/0 मैत्रेय उवाच स प्रहस्य महा-बाहो भगवान् शब्द-गोचरः । प्रत्याचष्टात्म-भूर् देवान् प्रीणन् रुचिरया गिरा ॥ BhP_03.15.011 // BhP_03.15.012/0 ब्रह्मोवाच मानसा मे सुता युष्मत्- पूर्वजाः सनकादयः । चेरुर् विहायसा लोकाल् लोकेषु विगत-स्पृहाः ॥ BhP_03.15.012 // त एकदा भगवतो वैकुण्ठस्यामलात्मनः । ययुर् वैकुण्ठ-निलयं सर्व-लोक-नमस्कृतम् ॥ BhP_03.15.013 // वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठ-मूर्तयः । ये ऽनिमित्त-निमित्तेन धर्मेणाराधयन् हरिम् ॥ BhP_03.15.014 // यत्र चाद्यः पुमान् आस्ते भगवान् शब्द-गोचरः । सत्त्वं विष्टभ्य विरजं स्वानां नो मृडयन् वृषः ॥ BhP_03.15.015 // यत्र नैःश्रेयसं नाम वनं काम-दुघैर् द्रुमैः । सर्वर्तु-श्रीभिर् विभ्राजत् कैवल्यम् इव मूर्तिमत् ॥ BhP_03.15.016 // वैमानिकाः स-ललनाश् चरितानि शश्वद् $ गायन्ति यत्र शमल-क्षपणानि भर्तुः & अन्तर्-जले ऽनुविकसन्-मधु-माधवीनां % गन्धेन खण्डित-धियो ऽप्य् अनिलं क्षिपन्तः ॥ BhP_03.15.017 //* पारावतान्यभृत-सारस-चक्रवाक- $ दात्यूह-हंस-शुक-तित्तिरि-बर्हिणां यः & कोलाहलो विरमते ऽचिर-मात्रम् उच्चैर् % भृङ्गाधिपे हरि-कथाम् इव गायमाने ॥ BhP_03.15.018 //* मन्दार-कुन्द-कुरबोत्पल-चम्पकार्ण- $ पुन्नाग-नाग-बकुलाम्बुज-पारिजाताः & गन्धे ऽर्चिते तुलसिकाभरणेन तस्या % यस्मिंस् तपः सुमनसो बहु मानयन्ति ॥ BhP_03.15.019 //* यत् सङ्कुलं हरि-पदानति-मात्र-दृष्टैर् $ वैदूर्य-मारकत-हेम-मयैर् विमानैः & येषां बृहत्-कटि-तटाः स्मित-शोभि-मुख्यः % कृष्णात्मनां न रज आदधुर् उत्स्मयाद्यैः ॥ BhP_03.15.020 //* श्री रूपिणी क्वणयती चरणारविन्दं $ लीलाम्बुजेन हरि-सद्मनि मुक्त-दोषा & संलक्ष्यते स्फटिक-कुड्य उपेत-हेम्नि % सम्मार्जतीव यद्-अनुग्रहणे ऽन्य-यत्नः ॥ BhP_03.15.021 //* वापीषु विद्रुम-तटास्व् अमलामृताप्सु $ प्रेष्यान्विता निज-वने तुलसीभिर् ईशम् & अभ्यर्चती स्वलकम् उन्नसम् ईक्ष्य वक्त्रम् % उच्छेषितं भगवतेत्य् अमताङ्ग यच्-छ्रीः ॥ BhP_03.15.022 //* यन् न व्रजन्त्य् अघ-भिदो रचनानुवादाच् $ छृण्वन्ति ये ऽन्य-विषयाः कुकथा मति-घ्नीः & यास् तु श्रुता हत-भगैर् नृभिर् आत्त-सारास् % तांस् तान् क्षिपन्त्य् अशरणेषु तमःसु हन्त ॥ BhP_03.15.023 //* ये ऽभ्यर्थिताम् अपि च नो नृ-गतिं प्रपन्ना $ ज्ञानं च तत्त्व-विषयं सह-धर्मं यत्र & नाराधनं भगवतो वितरन्त्य् अमुष्य % सम्मोहिता विततया बत मायया ते ॥ BhP_03.15.024 //* यच् च व्रजन्त्य् अनिमिषाम् ऋषभानुवृत्त्या $ दूरे यमा ह्य् उपरि नः स्पृहणीय-शीलाः & भर्तुर् मिथः सुयशसः कथनानुराग- % वैक्लव्य-बाष्प-कलया पुलकी-कृताङ्गाः ॥ BhP_03.15.025 //* तद् विश्व-गुर्व्-अधिकृतं भुवनैक-वन्द्यं $ दिव्यं विचित्र-विबुधाग्र्य-विमान-शोचिः & आपुः परां मुदम् अपूर्वम् उपेत्य योग- % माया-बलेन मुनयस् तद् अथो विकुण्ठम् ॥ BhP_03.15.026 //* तस्मिन्न् अतीत्य मुनयः षड् असज्जमानाः $ कक्षाः समान-वयसाव् अथ सप्तमायाम् & देवाव् अचक्षत गृहीत-गदौ परार्ध्य- % केयूर-कुण्डल-किरीट-विटङ्क-वेषौ ॥ BhP_03.15.027 //* मत्त-द्विरेफ-वनमालिकया निवीतौ $ विन्यस्तयासित-चतुष्टय-बाहु-मध्ये & वक्त्रं भ्रुवा कुटिलया स्फुट-निर्गमाभ्यां % रक्तेक्षणेन च मनाग् रभसं दधानौ ॥ BhP_03.15.028 //* द्वार्य् एतयोर् निविविशुर् मिषतोर् अपृष्ट्वा $ पूर्वा यथा पुरट-वज्र-कपाटिका याः & सर्वत्र ते ऽविषमया मुनयः स्व-दृष्ट्या % ये सञ्चरन्त्य् अविहता विगताभिशङ्काः ॥ BhP_03.15.029 //* तान् वीक्ष्य वात-रशनांश् चतुरः कुमारान् $ वृद्धान् दशार्ध-वयसो विदितात्म-तत्त्वान् & वेत्रेण चास्खलयताम् अतद्-अर्हणांस् तौ % तेजो विहस्य भगवत्-प्रतिकूल-शीलौ ॥ BhP_03.15.030 //* ताभ्यां मिषत्स्व् अनिमिषेषु निषिध्यमानाः $ स्वर्हत्तमा ह्य् अपि हरेः प्रतिहार-पाभ्याम् & ऊचुः सुहृत्तम-दिदृक्षित-भङ्ग ईषत् % कामानुजेन सहसा त उपप्लुताक्षाः ॥ BhP_03.15.031 //* BhP_03.15.032/0 मुनय ऊचुः को वाम् इहैत्य भगवत्-परिचर्ययोच्चैस् $ तद्-धर्मिणां निवसतां विषमः स्वभावः & तस्मिन् प्रशान्त-पुरुषे गत-विग्रहे वां % को वात्मवत् कुहकयोः परिशङ्कनीयः ॥ BhP_03.15.032 //* न ह्य् अन्तरं भगवतीह समस्त-कुक्षाव् $ आत्मानम् आत्मनि नभो नभसीव धीराः & पश्यन्ति यत्र युवयोः सुर-लिङ्गिनोः किं % व्युत्पादितं ह्य् उदर-भेदि भयं यतो ऽस्य ॥ BhP_03.15.033 //* तद् वाम् अमुष्य परमस्य विकुण्ठ-भर्तुः $ कर्तुं प्रकृष्टम् इह धीमहि मन्द-धीभ्याम् & लोकान् इतो व्रजतम् अन्तर-भाव-दृष्ट्या % पापीयसस् त्रय इमे रिपवो ऽस्य यत्र ॥ BhP_03.15.034 //* तेषाम् इतीरितम् उभाव् अवधार्य घोरं $ तं ब्रह्म-दण्डम् अनिवारणम् अस्त्र-पूगैः & सद्यो हरेर् अनुचराव् उरु बिभ्यतस् तत्- % पाद-ग्रहाव् अपतताम् अतिकातरेण ॥ BhP_03.15.035 //* भूयाद् अघोनि भगवद्भिर् अकारि दण्डो $ यो नौ हरेत सुर-हेलनम् अप्य् अशेषम् & मा वो ऽनुताप-कलया भगवत्-स्मृति-घ्नो % मोहो भवेद् इह तु नौ व्रजतोर् अधो ऽधः ॥ BhP_03.15.036 //* एवं तदैव भगवान् अरविन्द-नाभः $ स्वानां विबुध्य सद्-अतिक्रमम् आर्य-हृद्यः & तस्मिन् ययौ परमहंस-महा-मुनीनाम् % अन्वेषणीय-चरणौ चलयन् सह-श्रीः ॥ BhP_03.15.037 //* तं त्व् आगतं प्रतिहृतौपयिकं स्व-पुम्भिस् $ ते ऽचक्षताक्ष-विषयं स्व-समाधि-भाग्यम् & हंस-श्रियोर् व्यजनयोः शिव-वायु-लोलच्- % छुभ्रातपत्र-शशि-केसर-शीकराम्बुम् ॥ BhP_03.15.038 //* कृत्स्न-प्रसाद-सुमुखं स्पृहणीय-धाम $ स्नेहावलोक-कलया हृदि संस्पृशन्तम् & श्यामे पृथाव् उरसि शोभितया श्रिया स्वश्- % चूडामणिं सुभगयन्तम् इवात्म-धिष्ण्यम् ॥ BhP_03.15.039 //* पीतांशुके पृथु-नितम्बिनि विस्फुरन्त्या $ काञ्च्यालिभिर् विरुतया वन-मालया च & वल्गु-प्रकोष्ठ-वलयं विनता-सुतांसे % विन्यस्त-हस्तम् इतरेण धुनानम् अब्जम् ॥ BhP_03.15.040 //* विद्युत्-क्षिपन्-मकर-कुण्डल-मण्डनार्ह- $ गण्ड-स्थलोन्नस-मुखं मणिमत्-किरीटम् & दोर्-दण्ड-षण्ड-विवरे हरता परार्ध्य- % हारेण कन्धर-गतेन च कौस्तुभेन ॥ BhP_03.15.041 //* अत्रोपसृष्टम् इति चोत्स्मितम् इन्दिरायाः $ स्वानां धिया विरचितं बहु-सौष्ठवाढ्यम् & मह्यं भवस्य भवतां च भजन्तम् अङ्गं % नेमुर् निरीक्ष्य न वितृप्त-दृशो मुदा कैः ॥ BhP_03.15.042 //* तस्यारविन्द-नयनस्य पदारविन्द- $ किञ्जल्क-मिश्र-तुलसी-मकरन्द-वायुः & अन्तर्-गतः स्व-विवरेण चकार तेषां % सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः ॥ BhP_03.15.043 //* ते वा अमुष्य वदनासित-पद्म-कोशम् $ उद्वीक्ष्य सुन्दरतराधर-कुन्द-हासम् & लब्धाशिषः पुनर् अवेक्ष्य तदीयम् अङ्घ्रि- % द्वन्द्वं नखारुण-मणि-श्रयणं निदध्युः ॥ BhP_03.15.044 //* पुंसां गतिं मृगयताम् इह योग-मार्गैर् $ ध्यानास्पदं बहु-मतं नयनाभिरामम् & पौंस्नं वपुर् दर्शयानम् अनन्य-सिद्धैर् % औत्पत्तिकैः समगृणन् युतम् अष्ट-भोगैः ॥ BhP_03.15.045 //* BhP_03.15.046/0 कुमारा ऊचुः यो ऽन्तर्हितो हृदि गतो ऽपि दुरात्मनां त्वं $ सो ऽद्यैव नो नयन-मूलम् अनन्त राद्धः & यर्ह्य् एव कर्ण-विवरेण गुहां गतो नः % पित्रानुवर्णित-रहा भवद्-उद्भवेन ॥ BhP_03.15.046 //* तं त्वां विदाम भगवन् परम् आत्म-तत्त्वं $ सत्त्वेन सम्प्रति रतिं रचयन्तम् एषाम् & यत् ते ऽनुताप-विदितैर् दृढ-भक्ति-योगैर् % उद्ग्रन्थयो हृदि विदुर् मुनयो विरागाः ॥ BhP_03.15.047 //* नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादं $ किम्व् अन्यद् अर्पित-भयं भ्रुव उन्नयैस् ते & ये ऽङ्ग त्वद्-अङ्घ्रि-शरणा भवतः कथायाः % कीर्तन्य-तीर्थ-यशसः कुशला रस-ज्ञाः ॥ BhP_03.15.048 //* कामं भवः स्व-वृजिनैर् निरयेषु नः स्ताच् $ चेतो ऽलिवद् यदि नु ते पदयो रमेत & वाचश् च नस् तुलसिवद् यदि ते ऽङ्घ्रि-शोभाः % पूर्येत ते गुण-गणैर् यदि कर्ण-रन्ध्रः ॥ BhP_03.15.049 //* प्रादुश्चकर्थ यद् इदं पुरुहूत रूपं $ तेनेश निर्वृतिम् अवापुर् अलं दृशो नः & तस्मा इदं भगवते नम इद् विधेम % यो ऽनात्मनां दुरुदयो भगवान् प्रतीतः ॥ BhP_03.15.050 //* BhP_03.16.001/0 ब्रह्मोवाच इति तद् गृणतां तेषां मुनीनां योग-धर्मिणाम् । प्रतिनन्द्य जगादेदं विकुण्ठ-निलयो विभुः ॥ BhP_03.16.001 // BhP_03.16.002/0 श्री-भगवान् उवाच एतौ तौ पार्षदौ मह्यं जयो विजय एव च । कदर्थी-कृत्य मां यद् वो बह्व् अक्राताम् अतिक्रमम् ॥ BhP_03.16.002 // यस् त्व् एतयोर् धृतो दण्डो भवद्भिर् माम् अनुव्रतैः । स एवानुमतो ऽस्माभिर् मुनयो देव-हेलनात् ॥ BhP_03.16.003 // तद् वः प्रसादयाम्य् अद्य ब्रह्म दैवं परं हि मे । तद् धीत्य् आत्म-कृतं मन्ये यत् स्व-पुम्भिर् असत्-कृताः ॥ BhP_03.16.004 // यन्-नामानि च गृह्णाति लोको भृत्ये कृतागसि । सो ऽसाधु-वादस् तत्-कीर्तिं हन्ति त्वचम् इवामयः ॥ BhP_03.16.005 // यस्यामृतामल-यशः-श्रवणावगाहः $ सद्यः पुनाति जगद् आश्वपचाद् विकुण्ठः & सो ऽहं भवद्भ्य उपलब्ध-सुतीर्थ-कीर्तिश् % छिन्द्यां स्व-बाहुम् अपि वः प्रतिकूल-वृत्तिम् ॥ BhP_03.16.006 //* यत्-सेवया चरण-पद्म-पवित्र-रेणुं $ सद्यः क्षताखिल-मलं प्रतिलब्ध-शीलम् & न श्रीर् विरक्तम् अपि मां विजहाति यस्याः % प्रेक्षा-लवार्थ इतरे नियमान् वहन्ति ॥ BhP_03.16.007 //* नाहं तथाद्मि यजमान-हविर् विताने $ श्च्योतद्-घृत-प्लुतम् अदन् हुत-भुङ्-मुखेन & यद् ब्राह्मणस्य मुखतश् चरतो ऽनुघासं % तुष्टस्य मय्य् अवहितैर् निज-कर्म-पाकैः ॥ BhP_03.16.008 //* येषां बिभर्म्य् अहम् अखण्ड-विकुण्ठ-योग- $ माया-विभूतिर् अमलाङ्घ्रि-रजः किरीटैः & विप्रांस् तु को न विषहेत यद्-अर्हणाम्भः % सद्यः पुनाति सह-चन्द्र-ललाम-लोकान् ॥ BhP_03.16.009 //* ये मे तनूर् द्विज-वरान् दुहतीर् मदीया $ भूतान्य् अलब्ध-शरणानि च भेद-बुद्ध्या & द्रक्ष्यन्त्य् अघ-क्षत-दृशो ह्य् अहि-मन्यवस् तान् % गृध्रा रुषा मम कुषन्त्य् अधिदण्ड-नेतुः ॥ BhP_03.16.010 //* ये ब्राह्मणान् मयि धिया क्षिपतो ऽर्चयन्तस् $ तुष्यद्-धृदः स्मित-सुधोक्षित-पद्म-वक्त्राः & वाण्यानुराग-कलयात्मजवद् गृणन्तः % सम्बोधयन्त्य् अहम् इवाहम् उपाहृतस् तैः ॥ BhP_03.16.011 //* तन् मे स्व-भर्तुर् अवसायम् अलक्षमाणौ $ युष्मद्-व्यतिक्रम-गतिं प्रतिपद्य सद्यः & भूयो ममान्तिकम् इतां तद् अनुग्रहो मे % यत् कल्पताम् अचिरतो भृतयोर् विवासः ॥ BhP_03.16.012 //* BhP_03.16.013/0 ब्रह्मोवाच अथ तस्योशतीं देवीम् ऋषि-कुल्यां सरस्वतीम् । नास्वाद्य मन्यु-दष्टानां तेषाम् आत्माप्य् अतृप्यत ॥ BhP_03.16.013 // सतीं व्यादाय शृण्वन्तो लघ्वीं गुर्व्-अर्थ-गह्वराम् । विगाह्यागाध-गम्भीरां न विदुस् तच्-चिकीर्षितम् ॥ BhP_03.16.014 // ते योग-माययारब्ध- पारमेष्ठ्य-महोदयम् । प्रोचुः प्राञ्जलयो विप्राः प्रहृष्टाः क्षुभित-त्वचः ॥ BhP_03.16.015 // BhP_03.16.016/0 ऋषय ऊचुः न वयं भगवन् विद्मस् तव देव चिकीर्षितम् । कृतो मे ऽनुग्रहश् चेति यद् अध्यक्षः प्रभाषसे ॥ BhP_03.16.016 // ब्रह्मण्यस्य परं दैवं ब्राह्मणाः किल ते प्रभो । विप्राणां देव-देवानां भगवान् आत्म-दैवतम् ॥ BhP_03.16.017 // त्वत्तः सनातनो धर्मो रक्ष्यते तनुभिस् तव । धर्मस्य परमो गुह्यो निर्विकारो भवान् मतः ॥ BhP_03.16.018 // तरन्ति ह्य् अञ्जसा मृत्युं निवृत्ता यद्-अनुग्रहात् । योगिनः स भवान् किं स्विद् अनुगृह्येत यत् परैः ॥ BhP_03.16.019 // यं वै विभूतिर् उपयात्य् अनुवेलम् अन्यैर् $ अर्थार्थिभिः स्व-शिरसा धृत-पाद-रेणुः & धन्यार्पिताङ्घ्रि-तुलसी-नव-दाम-धाम्नो % लोकं मधुव्रत-पतेर् इव काम-याना ॥ BhP_03.16.020 //* यस् तां विविक्त-चरितैर् अनुवर्तमानां $ नात्याद्रियत् परम-भागवत-प्रसङ्गः & स त्वं द्विजानुपथ-पुण्य-रजः-पुनीतः % श्रीवत्स-लक्ष्म किम् अगा भग-भाजनस् त्वम् ॥ BhP_03.16.021 //* धर्मस्य ते भगवतस् त्रि-युग त्रिभिः स्वैः $ पद्भिश् चराचरम् इदं द्विज-देवतार्थम् & नूनं भृतं तद्-अभिघाति रजस् तमश् च % सत्त्वेन नो वरदया तनुवा निरस्य ॥ BhP_03.16.022 //* न त्वं द्विजोत्तम-कुलं यदि हात्म-गोपं $ गोप्ता वृषः स्वर्हणेन स-सूनृतेन & तर्ह्य् एव नङ्क्ष्यति शिवस् तव देव पन्था % लोको ऽग्रहीष्यद् ऋषभस्य हि तत् प्रमाणम् ॥ BhP_03.16.023 //* तत् ते ऽनभीष्टम् इव सत्त्व-निधेर् विधित्सोः $ क्षेमं जनाय निज-शक्तिभिर् उद्धृतारेः & नैतावता try-adhipater bata विश्व-भर्तुस् % तेजः क्षतं त्व् अवनतस्य स ते विनोदः ॥ BhP_03.16.024 //* यं वानयोर् दमम् अधीश भवान् विधत्ते $ वृत्तिं नु वा तद् अनुमन्महि निर्व्यलीकम् & अस्मासु वा य उचितो ध्रियतां स दण्डो % ये ऽनागसौ वयम् अयुङ्क्ष्महि किल्बिषेण ॥ BhP_03.16.025 //* BhP_03.16.026/0 श्री-भगवान् उवाच एतौ सुरेतर-गतिं प्रतिपद्य सद्यः $ संरम्भ-सम्भृत-समाध्य्-अनुबद्ध-योगौ & भूयः सकाशम् उपयास्यत आशु यो वः % शापो मयैव निमितस् तद् अवेत विप्राः ॥ BhP_03.16.026 //* BhP_03.16.027/0 ब्रह्मोवाच अथ ते मुनयो दृष्ट्वा नयनानन्द-भाजनम् । वैकुण्ठं तद्-अधिष्ठानं विकुण्ठं च स्वयं-प्रभम् ॥ BhP_03.16.027 // भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च । प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम् ॥ BhP_03.16.028 // भगवान् अनुगाव् आह यातं मा भैष्टम् अस्तु शम् । ब्रह्म-तेजः समर्थो ऽपि हन्तुं नेच्छे मतं तु मे ॥ BhP_03.16.029 // एतत् पुरैव निर्दिष्टं रमया क्रुद्धया यदा । पुरापवारिता द्वारि विशन्ती मय्य् उपारते ॥ BhP_03.16.030 // मयि संरम्भ-योगेन निस्तीर्य ब्रह्म-हेलनम् । प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः ॥ BhP_03.16.031 // द्वाःस्थाव् आदिश्य भगवान् विमान-श्रेणि-भूषणम् । सर्वातिशयया लक्ष्म्या जुष्टं स्वं धिष्ण्यम् आविशत् ॥ BhP_03.16.032 // तौ तु गीर्वाण-ऋषभौ दुस्तराद् धरि-लोकतः । हत-श्रियौ ब्रह्म-शापाद् अभूतां विगत-स्मयौ ॥ BhP_03.16.033 // तदा विकुण्ठ-धिषणात् तयोर् निपतमानयोः । हाहा-कारो महान् आसीद् विमानाग्र्येषु पुत्रकाः ॥ BhP_03.16.034 // ताव् एव ह्य् अधुना प्राप्तौ पार्षद-प्रवरौ हरेः । दितेर् जठर-निर्विष्टं काश्यपं तेज उल्बणम् ॥ BhP_03.16.035 // तयोर् असुरयोर् अद्य तेजसा यमयोर् हि वः । आक्षिप्तं तेज एतर्हि भगवांस् तद् विधित्सति ॥ BhP_03.16.036 // विश्वस्य यः स्थिति-लयोद्भव-हेतुर् आद्यो $ योगेश्वरैर् अपि दुरत्यय-योगमायः & क्षेमं विधास्यति स नो भगवांस् त्र्यधीशस् % तत्रास्मदीय-विमृशेन कियान् इहार्थः ॥ BhP_03.16.037 //* BhP_03.17.002/0 मैत्रेय उवाच निशम्यात्म-भुवा गीतं कारणं शङ्कयोज्झिताः । ततः सर्वे न्यवर्तन्त त्रिदिवाय दिवौकसः ॥ BhP_03.17.001 // दितिस् तु भर्तुर् आदेशाद् अपत्य-परिशङ्किनी । पूर्णे वर्ष-शते साध्वी पुत्रौ प्रसुषुवे यमौ ॥ BhP_03.17.002 // उत्पाता बहवस् तत्र निपेतुर् जायमानयोः । दिवि भुव्य् अन्तरिक्षे च लोकस्योरु-भयावहाः ॥ BhP_03.17.003 // सहाचला भुवश् चेलुर् दिशः सर्वाः प्रजज्वलुः । सोल्काश् चाशनयः पेतुः केतवश् चार्ति-हेतवः ॥ BhP_03.17.004 // ववौ वायुः सुदुःस्पर्शः फूत्-कारान् ईरयन् मुहुः । उन्मूलयन् नग-पतीन् वात्यानीको रजो-ध्वजः ॥ BhP_03.17.005 // उद्धसत्-तडिद्-अम्भोद- घटया नष्ट-भागणे । व्योम्नि प्रविष्ट-तमसा न स्म व्यादृश्यते पदम् ॥ BhP_03.17.006 // चुक्रोश विमना वार्धिर् उदूर्मिः क्षुभितोदरः । सोदपानाश् च सरितश् चुक्षुभुः शुष्क-पङ्कजाः ॥ BhP_03.17.007 // मुहुः परिधयो ऽभूवन् सराह्वोः शशि-सूर्ययोः । निर्घाता रथ-निर्ह्रादा विवरेभ्यः प्रजज्ञिरे ॥ BhP_03.17.008 // अन्तर्-ग्रामेषु मुखतो वमन्त्यो वह्निम् उल्बणम् । सृगालोलूक-टङ्कारैः प्रणेदुर् अशिवं शिवाः ॥ BhP_03.17.009 // सङ्गीतवद् रोदनवद् उन्नमय्य शिरोधराम् । व्यमुञ्चन् विविधा वाचो ग्राम-सिंहास् ततस् ततः ॥ BhP_03.17.010 // खराश् च कर्कशैः क्षत्तः खुरैर् घ्नन्तो धरा-तलम् । खार्कार-रभसा मत्ताः पर्यधावन् वरूथशः ॥ BhP_03.17.011 // रुदन्तो रासभ-त्रस्ता नीडाद् उदपतन् खगाः । घोषे ऽरण्ये च पशवः शकृन्-मूत्रम् अकुर्वत ॥ BhP_03.17.012 // गावो ऽत्रसन्न् असृग्-दोहास् तोयदाः पूय-वर्षिणः । व्यरुदन् देव-लिङ्गानि द्रुमाः पेतुर् विनानिलम् ॥ BhP_03.17.013 // ग्रहान् पुण्यतमान् अन्ये भगणांश् चापि दीपिताः । अतिचेरुर् वक्र-गत्या युयुधुश् च परस्परम् ॥ BhP_03.17.014 // दृष्ट्वान्यांश् च महोत्पातान् अतत्-तत्त्व-विदः प्रजाः । ब्रह्म-पुत्रान् ऋते भीता मेनिरे विश्व-सम्प्लवम् ॥ BhP_03.17.015 // ताव् आदि-दैत्यौ सहसा व्यज्यमानात्म-पौरुषौ । ववृधाते ऽश्म-सारेण कायेनाद्रि-पती इव ॥ BhP_03.17.016 // दिवि-स्पृशौ हेम-किरीट-कोटिभिर् निरुद्ध-काष्ठौ स्फुरद्-अङ्गदा-भुजौ । गां कम्पयन्तौ चरणैः पदे पदे कट्या सुकाञ्च्यार्कम् अतीत्य तस्थतुः ॥ BhP_03.17.017 // प्रजापतिर् नाम तयोर् अकार्षीद् यः प्राक् स्व-देहाद् यमयोर् अजायत । तं वै हिरण्यकशिपुं विदुः प्रजा यं तं हिरण्याक्षम् असूत साग्रतः ॥ BhP_03.17.018 // चक्रे हिरण्यकशिपुर् दोर्भ्यां ब्रह्म-वरेण च । वशे स-पालान् लोकांस् त्रीन् अकुतो-मृत्युर् उद्धतः ॥ BhP_03.17.019 // हिरण्याक्षो ऽनुजस् तस्य प्रियः प्रीति-कृद् अन्वहम् । गदा-पाणिर् दिवं यातो युयुत्सुर् मृगयन् रणम् ॥ BhP_03.17.020 // तं वीक्ष्य दुःसह-जवं रणत्-काञ्चन-नूपुरम् । वैजयन्त्या स्रजा जुष्टम् अंस-न्यस्त-महा-गदम् ॥ BhP_03.17.021 // मनो-वीर्य-वरोत्सिक्तम् असृण्यम् अकुतो-भयम् । भीता निलिल्यिरे देवास् तार्क्ष्य-त्रस्ता इवाहयः ॥ BhP_03.17.022 // स वै तिरोहितान् दृष्ट्वा महसा स्वेन दैत्य-राट् । सेन्द्रान् देव-गणान् क्षीबान् अपश्यन् व्यनदद् भृशम् ॥ BhP_03.17.023 // ततो निवृत्तः क्रीडिष्यन् गम्भीरं भीम-निस्वनम् । विजगाहे महा-सत्त्वो वार्धिं मत्त इव द्विपः ॥ BhP_03.17.024 // तस्मिन् प्रविष्टे वरुणस्य सैनिका यादो-गणाः सन्न-धियः ससाध्वसाः । अहन्यमाना अपि तस्य वर्चसा प्रधर्षिता दूरतरं प्रदुद्रुवुः ॥ BhP_03.17.025 // स वर्ष-पूगान् उदधौ महा-बलश् चरन् महोर्म्㤠छ्वसनेरितान् मुहुः । मौर्व्याभिजघ्ने गदया विभावरीम् आसेदिवांस् तात पुरीं प्रचेतसः ॥ BhP_03.17.026 // तत्रोपलभ्यासुर-लोक-पालकं यादो-गणानाम् ऋषभं प्रचेतसम् । स्मयन् प्रलब्धुं प्रणिपत्य नीचवज् जगाद मे देह्य् अधिराज संयुगम् ॥ BhP_03.17.027 // त्वं लोक-पालो ऽधिपतिर् बृहच्-छ्रवा वीर्यापहो दुर्मद-वीर-मानिनाम् । विजित्य लोके ऽखिल-दैत्य-दानवान् यद् राजसूयेन पुरायजत् प्रभो ॥ BhP_03.17.028 // स एवम् उत्सिक्त-मदेन विद्विषा दृढं प्रलब्धो भगवान् अपां पतिः । रोषं समुत्थं शमयन् स्वया धिया व्यवोचद् अङ्गोपशमं गता वयम् ॥ BhP_03.17.029 // पश्यामि नान्यं पुरुषात् पुरातनाद् यः संयुगे त्वां रण-मार्ग-कोविदम् । आराधयिष्यत्य् असुरर्षभेहि तं मनस्विनो यं गृणते भवादृशाः ॥ BhP_03.17.030 // तं वीरम् आराद् अभिपद्य विस्मयः शयिष्यसे वीर-शये श्वभिर् वृतः । यस् त्वद्-विधानाम् असतां प्रशान्तये रूपाणि धत्ते सद्-अनुग्रहेच्छया ॥ BhP_03.17.031 // BhP_03.18.001/0 मैत्रेय उवाच तद् एवम् आकर्ण्य जलेश-भाषितं महा-मनास् तद् विगणय्य दुर्मदः । हरेर् विदित्वा गतिम् अङ्ग नारदाद् रसातलं निर्विविशे त्वरान्वितः ॥ BhP_03.18.001 // ददर्श तत्राभिजितं धरा-धरं प्रोन्नीयमानावनिम् अग्र-दंष्ट्रया । मुष्णन्तम् अक्ष्णा स्व-रुचो ऽरुण-श्रिया जहास चाहो वन-गोचरो मृगः ॥ BhP_03.18.002 // आहैनम् एह्य् अज्ञ महीं विमुञ्च नो रसौकसां विश्व-सृजेयम् अर्पिता । न स्वस्ति यास्यस्य् अनया ममेक्षतः सुराधमासादित-सूकराकृते ॥ BhP_03.18.003 // त्वं नः सपत्नैर् अभवाय किं भृतो यो मायया हन्त्य् असुरान् परोक्ष-जित् । त्वां योगमाया-बलम् अल्प-पौरुषं संस्थाप्य मूढ प्रमृजे सुहृच्-छुचः ॥ BhP_03.18.004 // त्वयि संस्थिते गदया शीर्ण-शीर्षण्य् अस्मद्-भुज-च्युतया ये च तुभ्यम् । बलिं हरन्त्य् ऋषयो ये च देवाः स्वयं सर्वे न भविष्यन्त्य् अमूलाः ॥ BhP_03.18.005 // स तुद्यमानो ऽरि-दुरुक्त-तोमरैर् दंष्ट्राग्र-गां गाम् उपलक्ष्य भीताम् । तोदं मृषन् निरगाद् अम्बु-मध्याद् ग्राहाहतः स-करेणुर् यथेभः ॥ BhP_03.18.006 // तं निःसरन्तं सलिलाद् अनुद्रुतो हिरण्य-केशो द्विरदं यथा झषः । कराल-दंष्ट्रो ऽशनि-निस्वनो ऽब्रवीद् गत-ह्रियां किं त्व् असतां विगर्हितम् ॥ BhP_03.18.007 // स गाम् उदस्तात् सलिलस्य गोचरे विन्यस्य तस्याम् अदधात् स्व-सत्त्वम् । अभिष्टुतो विश्व-सृजा प्रसूनैर् आपूर्यमाणो विबुधैः पश्यतो ऽरेः ॥ BhP_03.18.008 // परानुषक्तं तपनीयोपकल्पं महा-गदं काञ्चन-चित्र-दंशम् । मर्माण्य् अभीक्ष्णं प्रतुदन्तं दुरुक्तैः प्रचण्ड-मन्युः प्रहसंस् तं बभाषे ॥ BhP_03.18.009 // BhP_03.18.010/0 श्री-भगवान् उवाच सत्यं वयं भो वन-गोचरा मृगा युष्मद्-विधान् मृगये ग्राम-सिंहान् । न मृत्यु-पाशैः प्रतिमुक्तस्य वीरा विकत्थनं तव गृह्णन्त्य् अभद्र ॥ BhP_03.18.010 // एते वयं न्यास-हरा रसौकसां गत-ह्रियो गदया द्रावितास् ते । तिष्ठामहे ऽथापि कथञ्चिद् आजौ स्थेयं क्व यामो बलिनोत्पाद्य वैरम् ॥ BhP_03.18.011 // त्वं पद्-रथानां किल यूथपाधिपो घटस्व नो ऽस्वस्तय आश्व् अनूहः । संस्थाप्य चास्मान् प्रमृजाश्रु स्वकानां यः स्वां प्रतिज्ञां नातिपिपर्त्य् असभ्यः ॥ BhP_03.18.012 // BhP_03.18.013/0 मैत्रेय उवाच सो ऽधिक्षिप्तो भगवता प्रलब्धश् च रुषा भृशम् । आजहारोल्बणं क्रोधं क्रीड्यमानो ऽहि-राड् इव ॥ BhP_03.18.013 // सृजन्न् अमर्षितः श्वासान् मन्यु-प्रचलितेन्द्रियः । आसाद्य तरसा दैत्यो गदया न्यहनद् धरिम् ॥ BhP_03.18.014 // भगवांस् तु गदा-वेगं विसृष्टं रिपुणोरसि । अवञ्चयत् तिरश्चीनो योगारूढ इवान्तकम् ॥ BhP_03.18.015 // पुनर् गदां स्वाम् आदाय भ्रामयन्तम् अभीक्ष्णशः । अभ्यधावद् धरिः क्रुद्धः संरम्भाद् दष्ट-दच्छदम् ॥ BhP_03.18.016 // ततश् च गदयारातिं दक्षिणस्यां भ्रुवि प्रभुः । आजघ्ने स तु तां सौम्य गदया कोविदो ऽहनत् ॥ BhP_03.18.017 // एवं गदाभ्यां गुर्वीभ्यां हर्यक्षो हरिर् एव च । जिगीषया सुसंरब्धाव् अन्योन्यम् अभिजघ्नतुः ॥ BhP_03.18.018 // तयोः स्पृधोस् तिग्म-गदाहताङ्गयोः क्षतास्रव-घ्राण-विवृद्ध-मन्य्वोः । विचित्र-मार्गांश् चरतोर् जिगीषया व्यभाद् इलायाम् इव शुष्मिणोर् मृधः ॥ BhP_03.18.019 // दैत्यस्य यज्ञावयवस्य माया- गृहीत-वाराह-तनोर् महात्मनः । कौरव्य मह्यां द्विषतोर् विमर्दनं दिदृक्षुर् आगाद् ऋषिभिर् वृतः स्वराट् ॥ BhP_03.18.020 // आसन्न-शौण्डीरम् अपेत-साध्वसं कृत-प्रतीकारम् अहार्य-विक्रमम् । विलक्ष्य दैत्यं भगवान् सहस्र-णीर् जगाद नारायणम् आदि-सूकरम् ॥ BhP_03.18.021 // BhP_03.18.022/0 ब्रह्मोवाच एष ते देव देवानाम् अङ्घ्रि-मूलम् उपेयुषाम् । विप्राणां सौरभेयीणां भूतानाम् अप्य् अनागसाम् ॥ BhP_03.18.022 // आगस्-कृद् भय-कृद् दुष्कृद् अस्मद्-राद्ध-वरो ऽसुरः । अन्वेषन्न् अप्रतिरथो लोकान् अटति कण्टकः ॥ BhP_03.18.023 // मैनं मायाविनं दृप्तं निरङ्कुशम् असत्तमम् । आक्रीड बालवद् देव यथाशीविषम् उत्थितम् ॥ BhP_03.18.024 // न यावद् एष वर्धेत स्वां वेलां प्राप्य दारुणः । स्वां देव मायाम् आस्थाय तावज् जह्य् अघम् अच्युत ॥ BhP_03.18.025 // एषा घोरतमा सन्ध्या लोक-च्छम्बट्-करी प्रभो । उपसर्पति सर्वात्मन् सुराणां जयम् आवह ॥ BhP_03.18.026 // अधुनैषो ऽभिजिन् नाम योगो मौहूर्तिको ह्य् अगात् । शिवाय नस् त्वं सुहृदाम् आशु निस्तर दुस्तरम् ॥ BhP_03.18.027 // दिष्ट्या त्वां विहितं मृत्युम् अयम् आसादितः स्वयम् । विक्रम्यैनं मृधे हत्वा लोकान् आधेहि शर्मणि ॥ BhP_03.18.028 // BhP_03.19.001/0 मैत्रेय उवाच अवधार्य विरिञ्चस्य निर्व्यलीकामृतं वचः । प्रहस्य प्रेम-गर्भेण तद् अपाङ्गेन सो ऽग्रहीत् ॥ BhP_03.19.001 // ततः सपत्नं मुखतश् चरन्तम् अकुतो-भयम् । जघानोत्पत्य गदया हनाव् असुरम् अक्षजः ॥ BhP_03.19.002 // सा हता तेन गदया विहता भगवत्-करात् । विघूर्णितापतद् रेजे तद् अद्भुतम् इवाभवत् ॥ BhP_03.19.003 // स तदा लब्ध-तीर्थो ऽपि न बबाधे निरायुधम् । मानयन् स मृधे धर्मं विष्वक्सेनं प्रकोपयन् ॥ BhP_03.19.004 // गदायाम् अपविद्धायां हाहा-कारे विनिर्गते । मानयाम् आस तद्-धर्मं सुनाभं चास्मरद् विभुः ॥ BhP_03.19.005 // तं व्यग्र-चक्रं दिति-पुत्राधमेन स्व-पार्षद-मुख्येन विषज्जमानम् । चित्रा वाचो ऽतद्-विदां खे-चराणां तत्र स्मासन् स्वस्ति ते ऽमुं जहीति ॥ BhP_03.19.006 // स तं निशाम्यात्त-रथाङ्गम् अग्रतो व्यवस्थितं पद्म-पलाश-लोचनम् । विलोक्य चामर्ष-परिप्लुतेन्द्रियो रुषा स्व-दन्त-च्छदम् आदशच् छ्वसन् ॥ BhP_03.19.007 // कराल-दंष्ट्रश् चक्षुर्भ्यां सञ्चक्षाणो दहन्न् इव । अभिप्लुत्य स्व-गदया हतो ऽसीत्य् आहनद् धरिम् ॥ BhP_03.19.008 // पदा सव्येन तां साधो भगवान् यज्ञ-सूकरः । लीलया मिषतः शत्रोः प्राहरद् वात-रंहसम् ॥ BhP_03.19.009 // आह चायुधम् आधत्स्व घटस्व त्वं जिगीषसि । इत्य् उक्तः स तदा भूयस् ताडयन् व्यनदद् भृशम् ॥ BhP_03.19.010 // तां स आपततीं वीक्ष्य भगवान् समवस्थितः । जग्राह लीलया प्राप्तां गरुत्मान् इव पन्नगीम् ॥ BhP_03.19.011 // स्व-पौरुषे प्रतिहते हत-मानो महासुरः । नैच्छद् गदां दीयमानां हरिणा विगत-प्रभः ॥ BhP_03.19.012 // जग्राह त्रि-शिखं शूलं ज्वलज्-ज्वलन-लोलुपम् । यज्ञाय धृत-रूपाय विप्रायाभिचरन् यथा ॥ BhP_03.19.013 // तद् ओजसा दैत्य-महा-भटार्पितं चकासद् अन्तः-ख उदीर्ण-दीधिति । चक्रेण चिच्छेद निशात-नेमिना हरिर् यथा तार्क्ष्य-पतत्रम् उज्झितम् ॥ BhP_03.19.014 // वृक्णे स्व-शूले बहुधारिणा हरेः प्रत्येत्य विस्तीर्णम् उरो विभूतिमत् । प्रवृद्ध-रोषः स कठोर-मुष्टिना नदन् प्रहृत्यान्तरधीयतासुरः ॥ BhP_03.19.015 // तेनेत्थम् आहतः क्षत्तर् भगवान् आदि-सूकरः । नाकम्पत मनाक् क्वापि स्रजा हत इव द्विपः ॥ BhP_03.19.016 // अथोरुधासृजन् मायां योग-मायेश्वरे हरौ । यां विलोक्य प्रजास् त्रस्ता मेनिरे ऽस्योपसंयमम् ॥ BhP_03.19.017 // प्रववुर् वायवश् चण्डास् तमः पांसवम् ऐरयन् । दिग्भ्यो निपेतुर् ग्रावाणः क्षेपणैः प्रहिता इव ॥ BhP_03.19.018 // द्यौर् नष्ट-भगणाभ्रौघैः स-विद्युत्-स्तनयित्नुभिः । वर्षद्भिः पूय-केशासृग्- विण्-मूत्रास्थीनि चासकृत् ॥ BhP_03.19.019 // गिरयः प्रत्यदृश्यन्त नानायुध-मुचो ऽनघ । दिग्-वाससो यातुधान्यः शूलिन्यो मुक्त-मूर्धजाः ॥ BhP_03.19.020 // बहुभिर् यक्ष-रक्षोभिः पत्त्य्-अश्व-रथ-कुञ्जरैः । आततायिभिर् उत्सृष्टा हिंस्रा वाचो ऽतिवैशसाः ॥ BhP_03.19.021 // प्रादुष्कृतानां मायानाम् आसुरीणां विनाशयत् । सुदर्शनास्त्रं भगवान् प्रायुङ्क्त दयितं त्रि-पात् ॥ BhP_03.19.022 // तदा दितेः समभवत् सहसा हृदि वेपथुः । स्मरन्त्या भर्तुर् आदेशं स्तनाच् चासृक् प्रसुस्रुवे ॥ BhP_03.19.023 // विनष्टासु स्व-मायासु भूयश् चाव्रज्य केशवम् । रुषोपगूहमानो ऽमुं ददृशे ऽवस्थितं बहिः ॥ BhP_03.19.024 // तं मुष्टिभिर् विनिघ्नन्तं वज्र-सारैर् अधोक्षजः । करेण कर्ण-मूले ऽहन् यथा त्वाष्ट्रं मरुत्-पतिः ॥ BhP_03.19.025 // स आहतो विश्व-जिता ह्य् अवज्ञया परिभ्रमद्-गात्र उदस्त-लोचनः । विशीर्ण-बाह्व्-अङ्घ्रि-शिरोरुहो ऽपतद् यथा नगेन्द्रो लुलितो नभस्वता ॥ BhP_03.19.026 // क्षितौ शयानं तम् अकुण्ठ-वर्चसं कराल-दंष्ट्रं परिदष्ट-दच्छदम् । अजादयो वीक्ष्य शशंसुर् आगता अहो इमं को नु लभेत संस्थितिम् ॥ BhP_03.19.027 // यं योगिनो योग-समाधिना रहो ध्यायन्ति लिङ्गाद् असतो मुमुक्षया । तस्यैष दैत्य-ऋषभः पदाहतो मुखं प्रपश्यंस् तनुम् उत्ससर्ज ह ॥ BhP_03.19.028 // एतौ तौ पार्षदाव् अस्य शापाद् याताव् असद्-गतिम् । पुनः कतिपयैः स्थानं प्रपत्स्येते ह जन्मभिः ॥ BhP_03.19.029 // BhP_03.19.030/0 देवा ऊचुः नमो नमस् ते ऽखिल-यज्ञ-तन्तवे स्थितौ गृहीतामल-सत्त्व-मूर्तये । दिष्ट्या हतो ऽयं जगताम् अरुन्तुदस् त्वत्-पाद-भक्त्या वयम् ईश निर्वृताः ॥ BhP_03.19.030 // BhP_03.19.031/0 मैत्रेय उवाच एवं हिरण्याक्षम् असह्य-विक्रमं स सादयित्वा हरिर् आदि-सूकरः । जगाम लोकं स्वम् अखण्डितोत्सवं समीडितः पुष्कर-विष्टरादिभिः ॥ BhP_03.19.031 // मया यथानूक्तम् अवादि ते हरेः कृतावतारस्य सुमित्र चेष्टितम् । यथा हिरण्याक्ष उदार-विक्रमो महा-मृधे क्रीडनवन् निराकृतः ॥ BhP_03.19.032 // BhP_03.19.033/0 सूत उवाच इति कौषारवाख्याताम् आश्रुत्य भगवत्-कथाम् । क्षत्तानन्दं परं लेभे महा-भागवतो द्विज ॥ BhP_03.19.033 // अन्येषां पुण्य-श्लोकानाम् उद्दाम-यशसां सताम् । उपश्रुत्य भवेन् मोदः श्रीवत्साङ्कस्य किं पुनः ॥ BhP_03.19.034 // यो गजेन्द्रं झष-ग्रस्तं ध्यायन्तं चरणाम्बुजम् । क्रोशन्तीनां करेणूनां कृच्छ्रतो ऽमोचयद् द्रुतम् ॥ BhP_03.19.035 // तं सुखाराध्यम् ऋजुभिर् अनन्य-शरणैर् नृभिः । कृतज्ञः को न सेवेत दुराराध्यम् असाधुभिः ॥ BhP_03.19.036 // यो वै हिरण्याक्ष-वधं महाद्भुतं विक्रीडितं कारण-सूकरात्मनः । शृणोति गायत्य् अनुमोदते ऽञ्जसा विमुच्यते ब्रह्म-वधाद् अपि द्विजाः ॥ BhP_03.19.037 // एतन् महा-पुण्यम् अलं पवित्रं धन्यं यशस्यं पदम् आयुर्-आशिषाम् । प्राणेन्द्रियाणां युधि शौर्य-वर्धनं नारायणो ऽन्ते गतिर् अङ्ग शृण्वताम् ॥ BhP_03.19.038 // BhP_03.20.001/0 शौनक उवाच महीं प्रतिष्ठाम् अध्यस्य सौते स्वायम्भुवो मनुः । कान्य् अन्वतिष्ठद् द्वाराणि मार्गायावर-जन्मनाम् ॥ BhP_03.20.001 // क्षत्ता महा-भागवतः कृष्णस्यैकान्तिकः सुहृत् । यस् तत्याजाग्रजं कृष्णे सापत्यम् अघवान् इति ॥ BhP_03.20.002 // द्वैपायनाद् अनवरो महित्वे तस्य देहजः । सर्वात्मना श्रितः कृष्णं तत्-परांश् चाप्य् अनुव्रतः ॥ BhP_03.20.003 // किम् अन्वपृच्छन् मैत्रेयं विरजास् तीर्थ-सेवया । उपगम्य कुशावर्त आसीनं तत्त्व-वित्तमम् ॥ BhP_03.20.004 // तयोः संवदतोः सूत प्रवृत्ता ह्य् अमलाः कथाः । आपो गाङ्गा इवाघ-घ्नीर् हरेः पादाम्बुजाश्रयाः ॥ BhP_03.20.005 // ता नः कीर्तय भद्रं ते कीर्तन्योदार-कर्मणः । रसज्ञः को नु तृप्येत हरि-लीलामृतं पिबन् ॥ BhP_03.20.006 // एवम् उग्रश्रवाः पृष्ट ऋषिभिर् नैमिषायनैः । भगवत्य् अर्पिताध्यात्मस् तान् आह श्रूयताम् इति ॥ BhP_03.20.007 // BhP_03.20.008/0 सूत उवाच हरेर् धृत-क्रोड-तनोः स्व-मायया निशम्य गोर् उद्धरणं रसातलात् । लीलां हिरण्याक्षम् अवज्ञया हतं सञ्जात-हर्षो मुनिम् आह भारतः ॥ BhP_03.20.008 // BhP_03.20.009/0 विदुर उवाच प्रजापति-पतिः सृष्ट्वा प्रजा-सर्गे प्रजापतीन् । किम् आरभत मे ब्रह्मन् प्रब्रूह्य् अव्यक्त-मार्ग-वित् ॥ BhP_03.20.009 // ये मरीच्य्-आदयो विप्रा यस् तु स्वायम्भुवो मनुः । ते वै ब्रह्मण आदेशात् कथम् एतद् अभावयन् ॥ BhP_03.20.010 // स-द्वितीयाः किम् असृजन् स्वतन्त्रा उत कर्मसु । आहो स्वित् संहताः सर्व इदं स्म समकल्पयन् ॥ BhP_03.20.011 // BhP_03.20.012/0 मैत्रेय उवाच दैवेन दुर्वितर्क्येण परेणानिमिषेण च । जात-क्षोभाद् भगवतो महान् आसीद् गुण-त्रयात् ॥ BhP_03.20.012 // रजः-प्रधानान् महतस् त्रि-लिङ्गो दैव-चोदितात् । जातः ससर्ज भूतादिर् वियद्-आदीनि पञ्चशः ॥ BhP_03.20.013 // तानि चैकैकशः स्रष्टुम् असमर्थानि भौतिकम् । संहत्य दैव-योगेन हैमम् अण्डम् अवासृजन् ॥ BhP_03.20.014 // सो ऽशयिष्टाब्धि-सलिले आण्डकोशो निरात्मकः । साग्रं वै वर्ष-साहस्रम् अन्ववात्सीत् तम् ईश्वरः ॥ BhP_03.20.015 // तस्य नाभेर् अभूत् पद्मं सहस्रार्कोरु-दीधिति । सर्व-जीवनिकायौको यत्र स्वयम् अभूत् स्वराट् ॥ BhP_03.20.016 // सो ऽनुविष्टो भगवता यः शेते सलिलाशये । लोक-संस्थां यथा पूर्वं निर्ममे संस्थया स्वया ॥ BhP_03.20.017 // ससर्ज च्छाययाविद्यां पञ्च-पर्वाणम् अग्रतः । तामिस्रम् अन्ध-तामिस्रं तमो मोहो महा-तमः ॥ BhP_03.20.018 // विससर्जात्मनः कायं नाभिनन्दंस् तमोमयम् । जगृहुर् यक्ष-रक्षांसि रात्रिं क्षुत्-तृट्-समुद्भवाम् ॥ BhP_03.20.019 // क्षुत्-तृड्भ्याम् उपसृष्टास् ते तं जग्धुम् अभिदुद्रुवुः । मा रक्षतैनं जक्षध्वम् इत्य् ऊचुः क्षुत्-तृड्-अर्दिताः ॥ BhP_03.20.020 // देवस् तान् आह संविग्नो मा मां जक्षत रक्षत । अहो मे यक्ष-रक्षांसि प्रजा यूयं बभूविथ ॥ BhP_03.20.021 // देवताः प्रभया या या दीव्यन् प्रमुखतो ऽसृजत् । ते अहार्षुर् देवयन्तो विसृष्टां तां प्रभाम् अहः ॥ BhP_03.20.022 // देवो ऽदेव्ठजघनतः सृजति स्मातिलोलुपान् । त एनं लोलुपतया मैथुनायाभिपेदिरे ॥ BhP_03.20.023 // ततो हसन् स भगवान् असुरैर् निरपत्रपैः । अन्वीयमानस् तरसा क्रुद्धो भीतः परापतत् ॥ BhP_03.20.024 // स उपव्रज्य वरदं प्रपन्नार्ति-हरं हरिम् । अनुग्रहाय भक्तानाम् अनुरूपात्म-दर्शनम् ॥ BhP_03.20.025 // पाहि मां परमात्मंस् ते प्रेषणेनासृजं प्रजाः । ता इमा यभितुं पापा उपाक्रामन्ति मां प्रभो ॥ BhP_03.20.026 // त्वम् एकः किल लोकानां क्लिष्टानां क्लेश-नाशनः । त्वम् एकः क्लेशदस् तेषाम् अनासन्न-पदां तव ॥ BhP_03.20.027 // सो ऽवधार्यास्य कार्पण्यं विविक्ताध्यात्म-दर्शनः । विमुञ्चात्म-तनुं घोराम् इत्य् उक्तो विमुमोच ह ॥ BhP_03.20.028 // तां क्वणच्-चरणाम्भोजां मद-विह्वल-लोचनाम् । काञ्ची-कलाप-विलसद्- दुकूल-च्छन्न-रोधसम् ॥ BhP_03.20.029 // अन्योन्य-श्लेषयोत्तुङ्ग- निरन्तर-पयोधराम् । सुनासां सुद्विजां स्निग्ध- हास-लीलावलोकनाम् ॥ BhP_03.20.030 // गूहन्तीं व्रीडयात्मानं नीलालक-वरूथिनीम् । उपलभ्यासुरा धर्म सर्वे सम्मुमुहुः स्त्रियम् ॥ BhP_03.20.031 // अहो रूपम् अहो धैर्यम् अहो अस्या नवं वयः । मध्ये कामयमानानाम् अकामेव विसर्पति ॥ BhP_03.20.032 // वितर्कयन्तो बहुधा तां सन्ध्यां प्रमदाकृतिम् । अभिसम्भाव्य विश्रम्भात् पर्यपृच्छन् कुमेधसः ॥ BhP_03.20.033 // कासि कस्यासि रम्भोरु को वार्थस् ते ऽत्र भामिनि । रूप-द्रविण-पण्येन दुर्भगान् नो विबाधसे ॥ BhP_03.20.034 // या वा काचित् त्वम् अबले दिष्ट्या सन्दर्शनं तव । उत्सुनोषीक्षमाणानां कन्दुक-क्रीडया मनः ॥ BhP_03.20.035 // नैकत्र ते जयति शालिनि पाद-पद्मं $ घ्नन्त्या मुहुः कर-तलेन पतत्-पतङ्गम् & मध्यं विषीदति बृहत्-स्तन-भार-भीतं % शान्तेव दृष्टिर् अमला सुशिखा-समूहः ॥ BhP_03.20.036 //* इति सायन्तनीं सन्ध्याम् असुराः प्रमदायतीम् । प्रलोभयन्तीं जगृहुर् मत्वा मूढ-धियः स्त्रियम् ॥ BhP_03.20.037 // प्रहस्य भाव-गम्भीरं जिघ्रन्त्यात्मानम् आत्मना । कान्त्या ससर्ज भगवान् गन्धर्वाप्सरसां गणान् ॥ BhP_03.20.038 // विससर्ज तनुं तां वै ज्योत्स्नां कान्तिमतीं प्रियाम् । त एव चाददुः प्रीत्या विश्वावसु-पुरोगमाः ॥ BhP_03.20.039 // सृष्ट्वा भूत-पिशाचांश् च भगवान् आत्म-तन्द्रिणा । दिग्-वाससो मुक्त-केशान् वीक्ष्य चामीलयद् दृशौ ॥ BhP_03.20.040 // जगृहुस् तद्-विसृष्टां तां जृम्भणाख्यां तनुं प्रभोः । निद्राम् इन्द्रिय-विक्लेदो यया भूतेषु दृश्यते । येनोच्छिष्टान् धर्षयन्ति तम् उन्मादं प्रचक्षते ॥ BhP_03.20.041 // ऊर्जस्वन्तं मन्यमान आत्मानं भगवान् अजः । साध्यान् गणान् पितृ-गणान् परोक्षेणासृजत् प्रभुः ॥ BhP_03.20.042 // त आत्म-सर्गं तं कायं पितरः प्रतिपेदिरे । साध्येभ्यश् च पितृभ्यश् च कवयो यद् वितन्वते ॥ BhP_03.20.043 // सिद्धान् विद्याधरांश् चैव तिरोधानेन सो ऽसृजत् । तेभ्यो ऽददात् तम् आत्मानम् अन्तर्धानाख्यम् अद्भुतम् ॥ BhP_03.20.044 // स किन्नरान् किम्पुरुषान् प्रत्यात्म्येनासृजत् प्रभुः । मानयन्न् आत्मनात्मानम् आत्माभासं विलोकयन् ॥ BhP_03.20.045 // ते तु तज् जगृहू रूपं त्यक्तं यत् परमेष्ठिना । मिथुनी-भूय गायन्तस् तम् एवोषसि कर्मभिः ॥ BhP_03.20.046 // देहेन वै भोगवता शयानो बहु-चिन्तया । सर्गे ऽनुपचिते क्रोधाद् उत्ससर्ज ह तद् वपुः ॥ BhP_03.20.047 // ये ऽहीयन्तामुतः केशा अहयस् ते ऽङ्ग जज्ञिरे । सर्पाः प्रसर्पतः क्रूरा नागा भोगोरु-कन्धराः ॥ BhP_03.20.048 // स आत्मानं मन्यमानः कृत-कृत्यम् इवात्मभूः । तदा मनून् ससर्जान्ते मनसा लोक-भावनान् ॥ BhP_03.20.049 // तेभ्यः सो ऽसृजत् स्वीयं पुरं पुरुषम् आत्मवान् । तान् दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिम् ॥ BhP_03.20.050 // अहो एतज् जगत्-स्रष्टः सुकृतं बत ते कृतम् । प्रतिष्ठिताः क्रिया यस्मिन् साकम् अन्नम् अदाम हे ॥ BhP_03.20.051 // तपसा विद्यया युक्तो योगेन सुसमाधिना । ऋषीन् ऋषिर् हृषीकेशः ससर्जाभिमताः प्रजाः ॥ BhP_03.20.052 // तेभ्यश् चैकैकशः स्वस्य देहस्यांशम् अदाद् अजः । यत् तत् समाधि-योगर्द्धि- तपो-विद्या-विरक्तिमत् ॥ BhP_03.20.053 // BhP_03.21.001/0 विदुर उवाच स्वायम्भुवस्य च मनोर् अंशः परम-सम्मतः । कथ्यतां भगवन् यत्र मैथुनेनैधिरे प्रजाः ॥ BhP_03.21.001 // प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य वै । यथा-धर्मं जुगुपतुः सप्त-द्वीपवतीं महीम् ॥ BhP_03.21.002 // तस्य वै दुहिता ब्रह्मन् देवहूतीति विश्रुता । पत्नी प्रजापतेर् उक्ता कर्दमस्य त्वयानघ ॥ BhP_03.21.003 // तस्यां स वै महा-योगी युक्तायां योग-लक्षणैः । ससर्ज कतिधा वीर्यं तन् मे शुश्रूषवे वद ॥ BhP_03.21.004 // रुचिर् यो भगवान् ब्रह्मन् दक्षो वा ब्रह्मणः सुतः । यथा ससर्ज भूतानि लब्ध्वा भार्यां च मानवीम् ॥ BhP_03.21.005 // BhP_03.21.006/0 मैत्रेय उवाच प्रजाः सृजेति भगवान् कर्दमो ब्रह्मणोदितः । सरस्वत्यां तपस् तेपे सहस्राणां समा दश ॥ BhP_03.21.006 // ततः समाधि-युक्तेन क्रिया-योगेन कर्दमः । सम्प्रपेदे हरिं भक्त्या प्रपन्न-वरदाशुषम् ॥ BhP_03.21.007 // तावत् प्रसन्नो भगवान् पुष्कराक्षः कृते युगे । दर्शयाम् आस तं क्षत्तः शाब्दं ब्रह्म दधद् वपुः ॥ BhP_03.21.008 // स तं विरजम् अर्काभं सित-पद्मोत्पल-स्रजम् । स्निग्ध-नीलालक-व्रात- वक्त्राब्जं विरजो ऽम्बरम् ॥ BhP_03.21.009 // किरीटिनं कुण्डलिनं शङ्ख-चक्र-गदा-धरम् । श्वेतोत्पल-क्रीडनकं मनः-स्पर्श-स्मितेक्षणम् ॥ BhP_03.21.010 // विन्यस्त-चरणाम्भोजम् अंस-देशे गरुत्मतः । दृष्ट्वा खे ऽवस्थितं वक्षः- श्रियं कौस्तुभ-कन्धरम् ॥ BhP_03.21.011 // जात-हर्षो ऽपतन् मूर्ध्ना क्षितौ लब्ध-मनोरथः । गीर्भिस् त्व् अभ्यगृणात् प्रीति- स्वभावात्मा कृताञ्जलिः ॥ BhP_03.21.012 // BhP_03.21.013/0 ऋषिर् उवाच जुष्टं बताद्याखिल-सत्त्व-राशेः सांसिद्ध्यम् अक्ष्णोस् तव दर्शनान् नः । यद्-दर्शनं जन्मभिर् ईड्य सद्भिर् आशासते योगिनो रूढ-योगाः ॥ BhP_03.21.013 // ये मायया ते हत-मेधसस् त्वत्- पादारविन्दं भव-सिन्धु-पोतम् । उपासते काम-लवाय तेषां रासीश कामान् निरये ऽपि ये स्युः ॥ BhP_03.21.014 // तथा स चाहं परिवोढु-कामः समान-शीलां गृहमेध-धेनुम् । उपेयिवान् मूलम् अशेष-मूलं दुराशयः काम-दुघाङ्घ्रिपस्य ॥ BhP_03.21.015 // प्रजापतेस् ते वचसाधीश तन्त्या लोकः किलायं काम-हतो ऽनुबद्धः । अहं च लोकानुगतो वहामि बलिं च शुक्लानिमिषाय तुभ्यम् ॥ BhP_03.21.016 // लोकांश् च लोकानुगतान् पशूंश् च हित्वा श्रितास् ते चरणातपत्रम् । परस्परं त्वद्-गुण-वाद-सीधु- पीयूष-निर्यापित-देह-धर्माः ॥ BhP_03.21.017 // न ते ऽजराक्ष-भ्रमिर् आयुर् एषां त्रयोदशारं त्रि-शतं षष्टि-पर्व । षण्-नेम्य् अनन्त-च्छदि यत् त्रि-णाभि कराल-स्रोतो जगद् आच्छिद्य धावत् ॥ BhP_03.21.018 // एकः स्वयं सन् जगतः सिसृक्षया- द्वितीययात्मन्न् अधि-योगमायया । सृजस्य् अदः पासि पुनर् ग्रसिष्यसे यथोर्ण-नाभिर् भगवन् स्व-शक्तिभिः ॥ BhP_03.21.019 // नैतद् बताधीश पदं तवेप्सितं यन् मायया नस् तनुषे भूत-सूक्ष्मम् । अनुग्रहायास्त्व् अपि यर्हि मायया लसत्-तुलस्या भगवान् विलक्षितः ॥ BhP_03.21.020 // तं त्वानुभूत्योपरत-क्रियार्थं स्व-मायया वर्तित-लोक-तन्त्रम् । नमाम्य् अभीक्ष्णं नमनीय-पाद- सरोजम् अल्पीयसि काम-वर्षम् ॥ BhP_03.21.021 // BhP_03.21.022/0 ऋषिर् उवाच इत्य् अव्यलीकं प्रणुतो ऽब्ज-नाभस् तम् आबभाषे वचसामृतेन । सुपर्ण-पक्षोपरि रोचमानः प्रेम-स्मितोद्वीक्षण-विभ्रमद्-भ्रूः ॥ BhP_03.21.022 // BhP_03.21.023/0 श्री-भगवान् उवाच विदित्वा तव चैत्यं मे पुरैव समयोजि तत् । यद्-अर्थम् आत्म-नियमैस् त्वयैवाहं समर्चितः ॥ BhP_03.21.023 // न वै जातु मृषैव स्यात् प्रजाध्यक्ष मद्-अर्हणम् । भवद्-विधेष्व् अतितरां मयि सङ्गृभितात्मनाम् ॥ BhP_03.21.024 // प्रजापति-सुतः सम्रां मनुर् विख्यात-मङ्गलः । ब्रह्मावर्तं यो ऽधिवसन् शास्ति सप्तार्णवां महीम् ॥ BhP_03.21.025 // स चेह विप्र राजर्षिर् महिष्या शतरूपया । आयास्यति दिदृक्षुस् त्वां परश्वो धर्म-कोविदः ॥ BhP_03.21.026 // आत्मजाम् असितापाङ्गीं वयः-शील-गुणान्विताम् । मृगयन्तीं पतिं दास्यत्य् अनुरूपाय ते प्रभो ॥ BhP_03.21.027 // समाहितं ते हृदयं यत्रेमान् परिवत्सरान् । सा त्वां ब्रह्मन् नृप-वधूः कामम् आशु भजिष्यति ॥ BhP_03.21.028 // या त आत्म-भृतं वीर्यं नवधा प्रसविष्यति । वीर्ये त्वदीये ऋषय आधास्यन्त्य् अञ्जसात्मनः ॥ BhP_03.21.029 // त्वं च सम्यग् अनुष्ठाय निदेशं म उशत्तमः । मयि तीर्थी-कृताशेष- क्रियार्थो मां प्रपत्स्यसे ॥ BhP_03.21.030 // कृत्वा दयां च जीवेषु दत्त्वा चाभयम् आत्मवान् । मय्य् आत्मानं सह जगद् द्रक्ष्यस्य् आत्मनि चापि माम् ॥ BhP_03.21.031 // सहाहं स्वांश-कलया त्वद्-वीर्येण महा-मुने । तव क्षेत्रे देवहूत्यां प्रणेष्ये तत्त्व-संहिताम् ॥ BhP_03.21.032 // BhP_03.21.033/0 मैत्रेय उवाच एवं तम् अनुभाष्याथ भगवान् प्रत्यग्-अक्षजः । जगाम बिन्दुसरसः सरस्वत्या परिश्रितात् ॥ BhP_03.21.033 // निरीक्षतस् तस्य ययाव् अशेष- सिद्धेश्वराभिष्टुत-सिद्ध-मार्गः । आकर्णयन् पत्र-रथेन्द्र-पक्षैर् उच्चारितं स्तोमम् उदीर्ण-साम ॥ BhP_03.21.034 // अथ सम्प्रस्थिते शुक्ले कर्दमो भगवान् ऋषिः । आस्ते स्म बिन्दुसरसि तं कालं प्रतिपालयन् ॥ BhP_03.21.035 // मनुः स्यन्दनम् आस्थाय शातकौम्भ-परिच्छदम् । आरोप्य स्वां दुहितरं स-भार्यः पर्यटन् महीम् ॥ BhP_03.21.036 // तस्मिन् सुधन्वन्न् अहनि भगवान् यत् समादिशत् । उपायाद् आश्रम-पदं मुनेः शान्त-व्रतस्य तत् ॥ BhP_03.21.037 // यस्मिन् भगवतो नेत्रान् न्यपतन्न् अश्रु-बिन्दवः । कृपया सम्परीतस्य प्रपन्ने ऽर्पितया भृशम् ॥ BhP_03.21.038 // तद् वै बिन्दुसरो नाम सरस्वत्या परिप्लुतम् । पुण्यं शिवामृत-जलं महर्षि-गण-सेवितम् ॥ BhP_03.21.039 // पुण्य-द्रुम-लता-जालैः कूजत्-पुण्य-मृग-द्विजैः । सर्वर्तु-फल-पुष्पाढ्यं वन-राजि-श्रियान्वितम् ॥ BhP_03.21.040 // मत्त-द्विज-गणैर् घुष्टं मत्त-भ्रमर-विभ्रमम् । मत्त-बर्हि-नटाटोपम् आह्वयन्-मत्त-कोकिलम् ॥ BhP_03.21.041 // कदम्ब-चम्पकाशोक- करञ्ज-बकुलासनैः । कुन्द-मन्दार-कुटजैश् चूत-पोतैर् अलङ्कृतम् ॥ BhP_03.21.042 // कारण्डवैः प्लवैर् हंसैः कुररैर् जल-कुक्कुटैः । सारसैश् चक्रवाकैश् च चकोरैर् वल्गु कूजितम् ॥ BhP_03.21.043 // तथैव हरिणैः क्रोडैः श्वाविद्-गवय-कुञ्जरैः । गोपुच्छैर् हरिभिर् मर्कैर् नकुलैर् नाभिभिर् वृतम् ॥ BhP_03.21.044 // प्रविश्य तत् तीर्थ-वरम् आदि-राजः सहात्मजः । ददर्श मुनिम् आसीनं तस्मिन् हुत-हुताशनम् ॥ BhP_03.21.045 // विद्योतमानं वपुषा तपस्य् उग्र-युजा चिरम् । नातिक्षामं भगवतः स्निग्धापाङ्गावलोकनात् । तद्-व्याहृतामृत-कला- पीयूष-श्रवणेन च ॥ BhP_03.21.046 // प्रांशुं पद्म-पलाशाक्षं जटिलं चीर-वाससम् । उपसंश्रित्य मलिनं यथार्हणम् असंस्कृतम् ॥ BhP_03.21.047 // अथोटजम् उपायातं नृदेवं प्रणतं पुरः । सपर्यया पर्यगृह्णात् प्रतिनन्द्यानुरूपया ॥ BhP_03.21.048 // गृहीतार्हणम् आसीनं संयतं प्रीणयन् मुनिः । स्मरन् भगवद्-आदेशम् इत्य् आह श्लक्ष्णया गिरा ॥ BhP_03.21.049 // नूनं चङ्क्रमणं देव सतां संरक्षणाय ते । वधाय चासतां यस् त्वं हरेः शक्तिर् हि पालिनी ॥ BhP_03.21.050 // यो ऽर्केन्द्व्-अग्नीन्द्र-वायूनां यम-धर्म-प्रचेतसाम् । रूपाणि स्थान आधत्से तस्मै शुक्लाय ते नमः ॥ BhP_03.21.051 // न यदा रथम् आस्थाय जैत्रं मणि-गणार्पितम् । विस्फूर्जच्-चण्ड-कोदण्डो रथेन त्रासयन्न् अघान् ॥ BhP_03.21.052 // स्व-सैन्य-चरण-क्षुण्णं वेपयन् मण्डलं भुवः । विकर्षन् बृहतीं सेनां पर्यटस्य् अंशुमान् इव ॥ BhP_03.21.053 // तदैव सेतवः सर्वे वर्णाश्रम-निबन्धनाः । भगवद्-रचिता राजन् भिद्येरन् बत दस्युभिः ॥ BhP_03.21.054 // अधर्मश् च समेधेत लोलुपैर् व्यङ्कुशैर् नृभिः । शयाने त्वयि लोको ऽयं दस्यु-ग्रस्तो विनङ्क्ष्यति ॥ BhP_03.21.055 // अथापि पृच्छे त्वां वीर यद्-अर्थं त्वम् इहागतः । तद् वयं निर्व्यलीकेन प्रतिपद्यामहे हृदा ॥ BhP_03.21.056 // BhP_03.22.001/0 मैत्रेय उवाच एवम् आविष्कृताशेष- गुण-कर्मोदयो मुनिम् । सव्रीड इव तं सम्राड् उपारतम् उवाच ह ॥ BhP_03.22.001 // BhP_03.22.002/0 मनुर् उवाच ब्रह्मासृजत् स्व-मुखतो युष्मान् आत्म-परीप्सया । छन्दोमयस् तपो-विद्या- योग-युक्तान् अलम्पटान् ॥ BhP_03.22.002 // तत्-त्राणायासृजच् चास्मान् दोः-सहस्रात् सहस्र-पात् । हृदयं तस्य हि ब्रह्म क्षत्रम् अङ्गं प्रचक्षते ॥ BhP_03.22.003 // अतो ह्य् अन्योन्यम् आत्मानं ब्रह्म क्षत्रं च रक्षतः । रक्षति स्माव्ययो देवः स यः सद्-असद्-आत्मकः ॥ BhP_03.22.004 // तव सन्दर्शनाद् एव च्छिन्ना मे सर्व-संशयाः । यत् स्वयं भगवान् प्रीत्या धर्मम् आह रिरक्षिषोः ॥ BhP_03.22.005 // दिष्ट्या मे भगवान् दृष्टो दुर्दर्शो यो ऽकृतात्मनाम् । दिष्ट्या पाद-रजः स्पृष्टं शीर्ष्णा मे भवतः शिवम् ॥ BhP_03.22.006 // दिष्ट्या त्वयानुशिष्टो ऽहं कृतश् चानुग्रहो महान् । अपावृतैः कर्ण-रन्ध्रैर् जुष्टा दिष्ट्योशतीर् गिरः ॥ BhP_03.22.007 // स भवान् दुहितृ-स्नेह- परिक्लिष्टात्मनो मम । श्रोतुम् अर्हसि दीनस्य श्रावितं कृपया मुने ॥ BhP_03.22.008 // प्रियव्रतोत्तानपदोः स्वसेयं दुहिता मम । अन्विच्छति पतिं युक्तं वयः-शील-गुणादिभिः ॥ BhP_03.22.009 // यदा तु भवतः शील- श्रुत-रूप-वयो-गुणान् । अशृणोन् नारदाद् एषा त्वय्य् आसीत् कृत-निश्चया ॥ BhP_03.22.010 // तत् प्रतीच्छ द्विजाग्र्येमां श्रद्धयोपहृतां मया । सर्वात्मनानुरूपां ते गृहमेधिषु कर्मसु ॥ BhP_03.22.011 // उद्यतस्य हि कामस्य प्रतिवादो न शस्यते । अपि निर्मुक्त-सङ्गस्य काम-रक्तस्य किं पुनः ॥ BhP_03.22.012 // य उद्यतम् अनादृत्य कीनाशम् अभियाचते । क्षीयते तद्-यशः स्फीतं मानश् चावज्ञया हतः ॥ BhP_03.22.013 // अहं त्वाशृणवं विद्वन् विवाहार्थं समुद्यतम् । अतस् त्वम् उपकुर्वाणः प्रत्तां प्रतिगृहाण मे ॥ BhP_03.22.014 // BhP_03.22.015/0 ऋषिर् उवाच बाढम् उद्वोढु-कामो ऽहम् अप्रत्ता च तवात्मजा । आवयोर् अनुरूपो ऽसाव् आद्यो वैवाहिको विधिः ॥ BhP_03.22.015 // कामः स भूयान् नरदेव ते ऽस्याः पुत्र्याः समाम्नाय-विधौ प्रतीतः । क एव ते तनयां नाद्रियेत स्वयैव कान्त्या क्षिपतीम् इव श्रियम् ॥ BhP_03.22.016 // यां हर्म्य-पृष्ठे क्वणद्-अङ्घ्रि-शोभां विक्रीडतीं कन्दुक-विह्वलाक्षीम् । विश्वावसुर् न्यपतत् स्वाद् विमानाद् विलोक्य सम्मोह-विमूढ-चेताः ॥ BhP_03.22.017 // तां प्रार्थयन्तीं ललना-ललामम् असेवित-श्री-चरणैर् अदृष्टाम् । वत्सां मनोर् उच्चपदः स्वसारं को नानुमन्येत बुधो ऽभियाताम् ॥ BhP_03.22.018 // अतो भजिष्ये समयेन साध्वीं यावत् तेजो बिभृयाद् आत्मनो मे । अतो धर्मान् पारमहंस्य-मुख्यान् शुक्ल-प्रोक्तान् बहु मन्ये ऽविहिंस्रान् ॥ BhP_03.22.019 // यतो ऽभवद् विश्वम् इदं विचित्रं संस्थास्यते यत्र च वावतिष्ठते । प्रजापतीनां पतिर् एष मह्यं परं प्रमाणं भगवान् अनन्तः ॥ BhP_03.22.020 // BhP_03.22.021/0 मैत्रेय उवाच स उग्र-धन्वन्न् इयद् एवाबभाषे आसीच् च तूष्णीम् अरविन्द-नाभम् । धियोपगृह्णन् स्मित-शोभितेन मुखेन चेतो लुलुभे देवहूत्याः ॥ BhP_03.22.021 // सो ऽनु ज्ञात्वा व्यवसितं महिष्या दुहितुः स्फुटम् । तस्मै गुण-गणाढ्याय ददौ तुल्यां प्रहर्षितः ॥ BhP_03.22.022 // शतरूपा महा-राज्ञी पारिबर्हान् महा-धनान् । दम्पत्योः पर्यदात् प्रीत्या भूषा-वासः परिच्छदान् ॥ BhP_03.22.023 // प्रत्तां दुहितरं सम्राट् सदृक्षाय गत-व्यथः । उपगुह्य च बाहुभ्याम् औत्कण्ठ्योन्मथिताशयः ॥ BhP_03.22.024 // अशक्नुवंस् तद्-विरहं मुञ्चन् बाष्प-कलां मुहुः । आसिञ्चद् अम्ब वत्सेति नेत्रोदैर् दुहितुः शिखाः ॥ BhP_03.22.025 // आमन्त्र्य तं मुनि-वरम् अनुज्ञातः सहानुगः । प्रतस्थे रथम् आरुह्य सभार्यः स्व-पुरं नृपः ॥ BhP_03.22.026 // उभयोर् ऋषि-कुल्यायाः सरस्वत्याः सुरोधसोः । ऋषीणाम् उपशान्तानां पश्यन्न् आश्रम-सम्पदः ॥ BhP_03.22.027 // तम् आयान्तम् अभिप्रेत्य ब्रह्मावर्तात् प्रजाः पतिम् । गीत-संस्तुति-वादित्रैः प्रत्युदीयुः प्रहर्षिताः ॥ BhP_03.22.028 // बर्हिष्मती नाम पुरी सर्व-सम्पत्-समन्विता । न्यपतन् यत्र रोमाणि यज्ञस्याङ्गं विधुन्वतः ॥ BhP_03.22.029 // कुशाः काशास् त एवासन् शश्वद्-धरित-वर्चसः । ऋषयो यैः पराभाव्य यज्ञ-घ्नान् यज्ञम् ईजिरे ॥ BhP_03.22.030 // कुश-काशमयं बर्हिर् आस्तीर्य भगवान् मनुः । अयजद् यज्ञ-पुरुषं लब्धा स्थानं यतो भुवम् ॥ BhP_03.22.031 // बर्हिष्मतीं नाम विभुर् यां निर्विश्य समावसत् । तस्यां प्रविष्टो भवनं ताप-त्रय-विनाशनम् ॥ BhP_03.22.032 // सभार्यः सप्रजः कामान् बुभुजे ऽन्याविरोधतः । सङ्गीयमान-सत्-कीर्तिः सस्त्रीभिः सुर-गायकैः । प्रत्य्-ऊषेष्व् अनुबद्धेन हृदा शृण्वन् हरेः कथाः ॥ BhP_03.22.033 // निष्णातं योगमायासु मुनिं स्वायम्भुवं मनुम् । यद् आभ्रंशयितुं भोगा न शेकुर् भगवत्-परम् ॥ BhP_03.22.034 // अयात-यामास् तस्यासन् यामाः स्वान्तर-यापनाः । शृण्वतो ध्यायतो विष्णोः कुर्वतो ब्रुवतः कथाः ॥ BhP_03.22.035 // स एवं स्वान्तरं निन्ये युगानाम् एक-सप्ततिम् । वासुदेव-प्रसङ्गेन परिभूत-गति-त्रयः ॥ BhP_03.22.036 // शारीरा मानसा दिव्या वैयासे ये च मानुषाः । भौतिकाश् च कथं क्लेशा बाधन्ते हरि-संश्रयम् ॥ BhP_03.22.037 // यः पृष्टो मुनिभिः प्राह धर्मान् नाना-विधान् छुभान् । नृणां वर्णाश्रमाणां च सर्व-भूत-हितः सदा ॥ BhP_03.22.038 // एतत् त आदि-राजस्य मनोश् चरितम् अद्भुतम् । वर्णितं वर्णनीयस्य तद्-अपत्योदयं शृणु ॥ BhP_03.22.039 // BhP_03.23.001/0 मैत्रेय उवाच पितृभ्यां प्रस्थिते साध्वी पतिम् इङ्गित-कोविदा । नित्यं पर्यचरत् प्रीत्या भवानीव भवं प्रभुम् ॥ BhP_03.23.001 // विश्रम्भेणात्म-शौचेन गौरवेण दमेन च । शुश्रूषया सौहृदेन वाचा मधुरया च भोः ॥ BhP_03.23.002 // विसृज्य कामं दम्भं च द्वेषं लोभम् अघं मदम् । अप्रमत्तोद्यता नित्यं तेजीयांसम् अतोषयत् ॥ BhP_03.23.003 // स वै देवर्षि-वर्यस् तां मानवीं समनुव्रताम् । दैवाद् गरीयसः पत्युर् आशासानां महाशिषः ॥ BhP_03.23.004 // कालेन भूयसा क्षामां कर्शितां व्रत-चर्यया । प्रेम-गद्गदया वाचा पीडितः कृपयाब्रवीत् ॥ BhP_03.23.005 // BhP_03.23.006/0 कर्दम उवाच तुष्टो ऽहम् अद्य तव मानवि मानदायाः $ शुश्रूषया परमया परया च भक्त्या & यो देहिनाम् अयम् अतीव सुहृत् स देहो % नावेक्षितः समुचितः क्षपितुं मद्-अर्थे ॥ BhP_03.23.006 //* ये मे स्व-धर्म-निरतस्य तपः-समाधि- $ विद्यात्म-योग-विजिता भगवत्-प्रसादाः & तान् एव ते मद्-अनुसेवनयावरुद्धान् % दृष्टिं प्रपश्य वितराम्य् अभयान् अशोकान् ॥ BhP_03.23.007 //* अन्ये पुनर् भगवतो भ्रुव उद्विजृम्भ- $ विभ्रंशितार्थ-रचनाः किम् उरुक्रमस्य & सिद्धासि भुङ्क्ष्व विभवान् निज-धर्म-दोहान् % दिव्यान् नरैर् दुरधिगान् नृप-विक्रियाभिः ॥ BhP_03.23.008 //* एवं ब्रुवाणम् अबलाखिल-योगमाया- $ विद्या-विचक्षणम् अवेक्ष्य गताधिर् आसीत् & सम्प्रश्रय-प्रणय-विह्वलया गिरेषद्- % व्रीडावलोक-विलसद्-धसिताननाह ॥ BhP_03.23.009 //* BhP_03.23.010/0 देवहूतिर् उवाच राद्धं बत द्विज-वृषैतद् अमोघ-योग- $ मायाधिपे त्वयि विभो तद् अवैमि भर्तः & यस् ते ऽभ्यधायि समयः सकृद् अङ्ग-सङ्गो % भूयाद् गरीयसि गुणः प्रसवः सतीनाम् ॥ BhP_03.23.010 //* तत्रेति-कृत्यम् उपशिक्ष यथोपदेशं $ येनैष मे कर्शितो ऽतिरिरंसयात्मा & सिद्ध्येत ते कृत-मनोभव-धर्षिताया % दीनस् तद् ईश भवनं सदृशं विचक्ष्व ॥ BhP_03.23.011 //* BhP_03.23.012/0 मैत्रेय उवाच प्रियायाः प्रियम् अन्विच्छन् कर्दमो योगम् आस्थितः । विमानं काम-गं क्षत्तस् तर्ह्य् एवाविरचीकरत् ॥ BhP_03.23.012 // सर्व-काम-दुघं दिव्यं सर्व-रत्न-समन्वितम् । सर्वर्द्ध्य्-उपचयोदर्कं मणि-स्तम्भैर् उपस्कृतम् ॥ BhP_03.23.013 // दिव्योपकरणोपेतं सर्व-काल-सुखावहम् । पट्टिकाभिः पताकाभिर् विचित्राभिर् अलङ्कृतम् ॥ BhP_03.23.014 // स्रग्भिर् विचित्र-माल्याभिर् मञ्जु-शिञ्जत्-षड्-अङ्घ्रिभिः । दुकूल-क्षौम-कौशेयैर् नाना-वस्त्रैर् विराजितम् ॥ BhP_03.23.015 // उपर्य् उपरि विन्यस्त- निलयेषु पृथक् पृथक् । क्षिप्तैः कशिपुभिः कान्तं पर्यङ्क-व्यजनासनैः ॥ BhP_03.23.016 // तत्र तत्र विनिक्षिप्त- नाना-शिल्पोपशोभितम् । महा-मरकत-स्थल्या जुष्टं विद्रुम-वेदिभिः ॥ BhP_03.23.017 // द्वाःसु विद्रुम-देहल्या भातं वज्र-कपाटवत् । शिखरेष्व् इन्द्रनीलेषु हेम-कुम्भैर् अधिश्रितम् ॥ BhP_03.23.018 // चक्षुष्मत् पद्मरागाग्र्यैर् वज्र-भित्तिषु निर्मितैः । जुष्टं विचित्र-वैतानैर् महार्हैर् हेम-तोरणैः ॥ BhP_03.23.019 // हंस-पारावत-व्रातैस् तत्र तत्र निकूजितम् । कृत्रिमान् मन्यमानैः स्वान् अधिरुह्याधिरुह्य च ॥ BhP_03.23.020 // विहार-स्थान-विश्राम- संवेश-प्राङ्गणाजिरैः । यथोपजोषं रचितैर् विस्मापनम् इवात्मनः ॥ BhP_03.23.021 // ईदृग् गृहं तत् पश्यन्तीं नातिप्रीतेन चेतसा । सर्व-भूताशयाभिज्ञः प्रावोचत् कर्दमः स्वयम् ॥ BhP_03.23.022 // निमज्ज्यास्मिन् ह्रदे भीरु विमानम् इदम् आरुह । इदं शुक्ल-कृतं तीर्थम् आशिषां यापकं नृणाम् ॥ BhP_03.23.023 // सा तद् भर्तुः समादाय वचः कुवलयेक्षणा । सरजं बिभ्रती वासो वेणी-भूतांश् च मूर्धजान् ॥ BhP_03.23.024 // अङ्गं च मल-पङ्केन सञ्छन्नं शबल-स्तनम् । आविवेश सरस्वत्याः सरः शिव-जलाशयम् ॥ BhP_03.23.025 // सान्तः सरसि वेश्म-स्थाः शतानि दश कन्यकाः । सर्वाः किशोर-वयसो ददर्शोत्पल-गन्धयः ॥ BhP_03.23.026 // तां दृष्ट्वा सहसोत्थाय प्रोचुः प्राञ्जलयः स्त्रियः । वयं कर्म-करीस् तुभ्यं शाधि नः करवाम किम् ॥ BhP_03.23.027 // स्नानेन तां महार्हेण स्नापयित्वा मनस्विनीम् । दुकूले निर्मले नूत्ने ददुर् अस्यै च मानदाः ॥ BhP_03.23.028 // भूषणानि परार्ध्यानि वरीयांसि द्युमन्ति च । अन्नं सर्व-गुणोपेतं पानं चैवामृतासवम् ॥ BhP_03.23.029 // अथादर्शे स्वम् आत्मानं स्रग्विणं विरजाम्बरम् । विरजं कृत-स्वस्त्ययनं कन्याभिर् बहु-मानितम् ॥ BhP_03.23.030 // स्नातं कृत-शिरः-स्नानं सर्वाभरण-भूषितम् । निष्क-ग्रीवं वलयिनं कूजत्-काञ्चन-नूपुरम् ॥ BhP_03.23.031 // श्रोण्योर् अध्यस्तया काञ्च्या काञ्चन्या बहु-रत्नया । हारेण च महार्हेण रुचकेन च भूषितम् ॥ BhP_03.23.032 // सुदता सुभ्रुवा श्लक्ष्ण- स्निग्धापाङ्गेन चक्षुषा । पद्म-कोश-स्पृधा नीलैर् अलकैश् च लसन्-मुखम् ॥ BhP_03.23.033 // यदा सस्मार ऋषभम् ऋषीणां दयितं पतिम् । तत्र चास्ते सह स्त्रीभिर् यत्रास्ते स प्रजापतिः ॥ BhP_03.23.034 // भर्तुः पुरस्ताद् आत्मानं स्त्री-सहस्र-वृतं तदा । निशाम्य तद्-योग-गतिं संशयं प्रत्यपद्यत ॥ BhP_03.23.035 // स तां कृत-मल-स्नानां विभ्राजन्तीम् अपूर्ववत् । आत्मनो बिभ्रतीं रूपं संवीत-रुचिर-स्तनीम् ॥ BhP_03.23.036 // विद्याधरी-सहस्रेण सेव्यमानां सुवाससम् । जात-भावो विमानं तद् आरोहयद् अमित्र-हन् ॥ BhP_03.23.037 // तस्मिन्न् अलुप्त-महिमा प्रिययानुरक्तो $ विद्याधरीभिर् उपचीर्ण-वपुर् विमाने & बभ्राज उत्कच-कुमुद्-गणवान् अपीच्यस् % ताराभिर् आवृत इवोडु-पतिर् नभः-स्थः ॥ BhP_03.23.038 //* तेनाष्ट-लोकप-विहार-कुलाचलेन्द्र- $ द्रोणीष्व् अनङ्ग-सख-मारुत-सौभगासु & सिद्धैर् नुतो द्युधुनि-पात-शिव-स्वनासु % रेमे चिरं धनदवल्-ललना-वरूथी ॥ BhP_03.23.039 //* वैश्रम्भके सुरसने नन्दने पुष्पभद्रके । मानसे चैत्ररथ्ये च स रेमे रामया रतः ॥ BhP_03.23.040 // भ्राजिष्णुना विमानेन काम-गेन महीयसा । वैमानिकान् अत्यशेत चरल् लोकान् यथानिलः ॥ BhP_03.23.041 // किं दुरापादनं तेषां पुंसाम् उद्दाम-चेतसाम् । यैर् आश्रितस् तीर्थ-पदश् चरणो व्यसनात्ययः ॥ BhP_03.23.042 // प्रेक्षयित्वा भुवो गोलं पत्न्यै यावान् स्व-संस्थया । बह्व्-आश्चर्यं महा-योगी स्वाश्रमाय न्यवर्तत ॥ BhP_03.23.043 // विभज्य नवधात्मानं मानवीं सुरतोत्सुकाम् । रामां निरमयन् रेमे वर्ष-पूगान् मुहूर्तवत् ॥ BhP_03.23.044 // तस्मिन् विमान उत्कृष्टां शय्यां रति-करीं श्रिता । न चाबुध्यत तं कालं पत्यापीच्येन सङ्गता ॥ BhP_03.23.045 // एवं योगानुभावेन दम्-पत्यो रममाणयोः । शतं व्यतीयुः शरदः काम-लालसयोर् मनाक् ॥ BhP_03.23.046 // तस्याम् आधत्त रेतस् तां भावयन्न् आत्मनात्म-वित् । नोधा विधाय रूपं स्वं सर्व-सङ्कल्प-विद् विभुः ॥ BhP_03.23.047 // अतः सा सुषुवे सद्यो देवहूतिः स्त्रियः प्रजाः । सर्वास् ताश् चारु-सर्वाङ्ग्यो लोहितोत्पल-गन्धयः ॥ BhP_03.23.048 // पतिं सा प्रव्रजिष्यन्तं तदालक्ष्योशती बहिः । स्मयमाना विक्लवेन हृदयेन विदूयता ॥ BhP_03.23.049 // लिखन्त्य् अधो-मुखी भूमिं पदा नख-मणि-श्रिया । उवाच ललितां वाचं निरुध्याश्रु-कलां शनैः ॥ BhP_03.23.050 // BhP_03.23.051/0 देवहूतिर् उवाच सर्वं तद् भगवान् मह्यम् उपोवाह प्रतिश्रुतम् । अथापि मे प्रपन्नाया अभयं दातुम् अर्हसि ॥ BhP_03.23.051 // ब्रह्मन् दुहितृभिस् तुभ्यं विमृग्याः पतयः समाः । कश्चित् स्यान् मे विशोकाय त्वयि प्रव्रजिते वनम् ॥ BhP_03.23.052 // एतावतालं कालेन व्यतिक्रान्तेन मे प्रभो । इन्द्रियार्थ-प्रसङ्गेन परित्यक्त-परात्मनः ॥ BhP_03.23.053 // इन्द्रियार्थेषु सज्जन्त्या प्रसङ्गस् त्वयि मे कृतः । अजानन्त्या परं भावं तथाप्य् अस्त्व् अभयाय मे ॥ BhP_03.23.054 // सङ्गो यः संसृतेर् हेतुर् असत्सु विहितो ऽधिया । स एव साधुषु कृतो निःसङ्गत्वाय कल्पते ॥ BhP_03.23.055 // नेह यत् कर्म धर्माय न विरागाय कल्पते । न तीर्थ-पद-सेवायै जीवन्न् अपि मृतो हि सः ॥ BhP_03.23.056 // साहं भगवतो नूनं वञ्चिता मायया दृढम् । यत् त्वां विमुक्तिदं प्राप्य न मुमुक्षेय बन्धनात् ॥ BhP_03.23.057 // BhP_03.24.001/0 मैत्रेय उवाच निर्वेद-वादिनीम् एवं मनोर् दुहितरं मुनिः । दयालुः शालिनीम् आह शुक्लाभिव्याहृतं स्मरन् ॥ BhP_03.24.001 // BhP_03.24.002/0 ऋषिर् उवाच मा खिदो राज-पुत्रीत्थम् आत्मानं प्रत्य् अनिन्दिते । भगवांस् ते ऽक्षरो गर्भम् अदूरात् सम्प्रपत्स्यते ॥ BhP_03.24.002 // धृत-व्रतासि भद्रं ते दमेन नियमेन च । तपो-द्रविण-दानैश् च श्रद्धया चेश्वरं भज ॥ BhP_03.24.003 // स त्वयाराधितः शुक्लो वितन्वन् मामकं यशः । छेत्ता ते हृदय-ग्रन्थिम् औदर्यो ब्रह्म-भावनः ॥ BhP_03.24.004 // BhP_03.24.005/0 मैत्रेय उवाच देवहूत्य् अपि सन्देशं गौरवेण प्रजापतेः । सम्यक् श्रद्धाय पुरुषं कूट-स्थम् अभजद् गुरुम् ॥ BhP_03.24.005 // तस्यां बहु-तिथे काले भगवान् मधुसूदनः । कार्दमं वीर्यम् आपन्नो जज्ञे ऽग्निर् इव दारुणि ॥ BhP_03.24.006 // अवादयंस् तदा व्योम्नि वादित्राणि घनाघनाः । गायन्ति तं स्म गन्धर्वा नृत्यन्त्य् अप्सरसो मुदा ॥ BhP_03.24.007 // पेतुः सुमनसो दिव्याः खे-चरैर् अपवर्जिताः । प्रसेदुश् च दिशः सर्वा अम्भांसि च मनांसि च ॥ BhP_03.24.008 // तत् कर्दमाश्रम-पदं सरस्वत्या परिश्रितम् । स्वयम्भूः साकम् ऋषिभिर् मरीच्य्-आदिभिर् अभ्ययात् ॥ BhP_03.24.009 // भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रु-हन् । तत्त्व-सङ्ख्यान-विज्ञप्त्यै जातं विद्वान् अजः स्वराट् ॥ BhP_03.24.010 // सभाजयन् विशुद्धेन चेतसा तच्-चिकीर्षितम् । प्रहृष्यमाणैर् असुभिः कर्दमं चेदम् अभ्यधात् ॥ BhP_03.24.011 // BhP_03.24.012/0 ब्रह्मोवाच त्वया मे ऽपचितिस् तात कल्पिता निर्व्यलीकतः । यन् मे सञ्जगृहे वाक्यं भवान् मानद मानयन् ॥ BhP_03.24.012 // एतावत्य् एव शुश्रूषा कार्या पितरि पुत्रकैः । बाढम् इत्य् अनुमन्येत गौरवेण गुरोर् वचः ॥ BhP_03.24.013 // इमा दुहितरः सत्यस् तव वत्स सुमध्यमाः । सर्गम् एतं प्रभावैः स्वैर् बृंहयिष्यन्त्य् अनेकधा ॥ BhP_03.24.014 // अतस् त्वम् ऋषि-मुख्येभ्यो यथा-शीलं यथा-रुचि । आत्मजाः परिदेह्य् अद्य विस्तृणीहि यशो भुवि ॥ BhP_03.24.015 // वेदाहम् आद्यं पुरुषम् अवतीर्णं स्व-मायया । भूतानां शेवधिं देहं बिभ्राणं कपिलं मुने ॥ BhP_03.24.016 // ज्ञान-विज्ञान-योगेन कर्मणाम् उद्धरन् जटाः । हिरण्य-केशः पद्माक्षः पद्म-मुद्रा-पदाम्बुजः ॥ BhP_03.24.017 // एष मानवि ते गर्भं प्रविष्टः कैटभार्दनः । अविद्या-संशय-ग्रन्थिं छित्त्वा गां विचरिष्यति ॥ BhP_03.24.018 // अयं सिद्ध-गणाधीशः साङ्ख्याचार्यैः सुसम्मतः । लोके कपिल इत्य् आख्यां गन्ता ते कीर्ति-वर्धनः ॥ BhP_03.24.019 // BhP_03.24.020/0 मैत्रेय उवाच ताव् आश्वास्य जगत्-स्रष्टा कुमारैः सह-नारदः । हंसो हंसेन यानेन त्रि-धाम-परमं ययौ ॥ BhP_03.24.020 // गते शत-धृतौ क्षत्तः कर्दमस् तेन चोदितः । यथोदितं स्व-दुहित्-þ प्रादाद् विश्व-सृजां ततः ॥ BhP_03.24.021 // मरीचये कलां प्रादाद् अनसूयाम् अथात्रये । श्रद्धाम् अङ्गिरसे ऽयच्छत् पुलस्त्याय हविर्भुवम् ॥ BhP_03.24.022 // पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीम् । ख्यातिं च भृगवे ऽयच्छद् वसिष्ठायाप्य् अरुन्धतीम् ॥ BhP_03.24.023 // अथर्वणे ऽददाच् छान्तिं यया यज्ञो वितन्यते । विप्रर्षभान् कृतोद्वाहान् सदारान् समलालयत् ॥ BhP_03.24.024 // ततस् त ऋषयः क्षत्तः कृत-दारा निमन्त्र्य तम् । प्रातिष्ठन् नन्दिम् आपन्नाः स्वं स्वम् आश्रम-मण्डलम् ॥ BhP_03.24.025 // स चावतीर्णं त्रि-युगम् आज्ञाय विबुधर्षभम् । विविक्त उपसङ्गम्य प्रणम्य समभाषत ॥ BhP_03.24.026 // अहो पापच्यमानानां निरये स्वैर् अमङ्गलैः । कालेन भूयसा नूनं प्रसीदन्तीह देवताः ॥ BhP_03.24.027 // बहु-जन्म-विपक्वेन सम्यग्-योग-समाधिना । द्रष्टुं यतन्ते यतयः शून्यागारेषु यत्-पदम् ॥ BhP_03.24.028 // स एव भगवान् अद्य हेलनं न गणय्य नः । गृहेषु जातो ग्राम्याणां यः स्वानां पक्ष-पोषणः ॥ BhP_03.24.029 // स्वीयं वाक्यम् ऋतं कर्तुम् अवतीर्णो ऽसि मे गृहे । चिकीर्षुर् भगवान् ज्ञानं भक्तानां मान-वर्धनः ॥ BhP_03.24.030 // तान्य् एव ते ऽभिरूपाणि रूपाणि भगवंस् तव । यानि यानि च रोचन्ते स्व-जनानाम् अरूपिणः ॥ BhP_03.24.031 // त्वां सूरिभिस् तत्त्व-बुभुत्सयाद्धा सदाभिवादार्हण-पाद-पीठम् । ऐश्वर्य-वैराग्य-यशो-'वबोध- वीर्य-श्रिया पूर्तम् अहं प्रपद्ये ॥ BhP_03.24.032 // परं प्रधानं पुरुषं महान्तं कालं कविं त्रि-वृतं लोक-पालम् । आत्मानुभूत्यानुगत-प्रपञ्चं स्वच्छन्द-शक्तिं कपिलं प्रपद्ये ॥ BhP_03.24.033 // अ स्माभिपृच्छे ऽद्य पतिं प्रजानां त्वयावतीर्णर्ण उताप्त-कामः । परिव्रजत्-पदवीम् आस्थितो ऽहं चरिष्ये त्वां हृदि युञ्जन् विशोकः ॥ BhP_03.24.034 // BhP_03.24.035/0 श्री-भगवान् उवाच मया प्रोक्तं हि लोकस्य प्रमाणं सत्य-लौकिके । अथाजनि मया तुभ्यं यद् अवोचम् ऋतं मुने ॥ BhP_03.24.035 // एतन् मे जन्म लोके ऽस्मिन् मुमुक्षूणां दुराशयात् । प्रसङ्ख्यानाय तत्त्वानां सम्मतायात्म-दर्शने ॥ BhP_03.24.036 // एष आत्म-पथो ऽव्यक्तो नष्टः कालेन भूयसा । तं प्रवर्तयितुं देहम् इमं विद्धि मया भृतम् ॥ BhP_03.24.037 // गच्छ कामं मयापृष्टो मयि सन्न्यस्त-कर्मणा । जित्वा सुदुर्जयं मृत्युम् अमृतत्वाय मां भज ॥ BhP_03.24.038 // माम् आत्मानं स्वयं-ज्योतिः सर्व-भूत-गुहाशयम् । आत्मन्य् एवात्मना वीक्ष्य विशोको ऽभयम् ऋच्छसि ॥ BhP_03.24.039 // मात्र आध्यात्मिकीं विद्यां शमनीं सर्व-कर्मणाम् । वितरिष्ये यया चासौ भयं चातितरिष्यति ॥ BhP_03.24.040 // BhP_03.24.041/0 मैत्रेय उवाच एवं समुदितस् तेन कपिलेन प्रजापतिः । दक्षिणी-कृत्य तं प्रीतो वनम् एव जगाम ह ॥ BhP_03.24.041 // व्रतं स आस्थितो मौनम् आत्मैक-शरणो मुनिः । निःसङ्गो व्यचरत् क्षोणीम् अनग्निर् अनिकेतनः ॥ BhP_03.24.042 // मनो ब्रह्मणि युञ्जानो यत् तत् सद्-असतः परम् । गुणावभासे विगुण एक-भक्त्यानुभाविते ॥ BhP_03.24.043 // निरहङ्कृतिर् निर्ममश् च निर्द्वन्द्वः सम-दृक् स्व-दृक् । प्रत्यक्-प्रशान्त-धीर् धीरः प्रशान्तोर्मिर् इवोदधिः ॥ BhP_03.24.044 // वासुदेवे भगवति सर्व-ज्ञे प्रत्यग्-आत्मनि । परेण भक्ति-भावेन लब्धात्मा मुक्त-बन्धनः ॥ BhP_03.24.045 // आत्मानं सर्व-भूतेषु भगवन्तम् अवस्थितम् । अपश्यत् सर्व-भूतानि भगवत्य् अपि चात्मनि ॥ BhP_03.24.046 // इच्छा-द्वेष-विहीनेन सर्वत्र सम-चेतसा । भगवद्-भक्ति-युक्तेन प्राप्ता भागवती गतिः ॥ BhP_03.24.047 // BhP_03.25.001/0 शौनक उवाच कपिलस् तत्त्व-सङ्ख्याता भगवान् आत्म-मायया । जातः स्वयम् अजः साक्षाद् आत्म-प्रज्ञप्तये नृणाम् ॥ BhP_03.25.001 // न ह्य् अस्य वर्ष्मणः पुंसां वरिम्णः सर्व-योगिनाम् । विश्रुतौ श्रुत-देवस्य भूरि तृप्यन्ति मे ऽसवः ॥ BhP_03.25.002 // यद् यद् विधत्ते भगवान् स्वच्छन्दात्मात्म-मायया । तानि मे श्रद्दधानस्य कीर्तन्यान्य् अनुकीर्तय ॥ BhP_03.25.003 // BhP_03.25.004/0 सूत उवाच द्वैपायन-सखस् त्व् एवं मैत्रेयो भगवांस् तथा । प्राहेदं विदुरं प्रीत आन्वीक्षिक्यां प्रचोदितः ॥ BhP_03.25.004 // BhP_03.25.005/0 मैत्रेय उवाच पितरि प्रस्थिते ऽरण्यं मातुः प्रिय-चिकीर्षया । तस्मिन् बिन्दुसरे ऽवात्सीद् भगवान् कपिलः किल ॥ BhP_03.25.005 // तम् आसीनम् अकर्माणं तत्त्व-मार्गाग्र-दर्शनम् । स्व-सुतं देवहूत्य् आह धातुः संस्मरती वचः ॥ BhP_03.25.006 // BhP_03.25.007/0 देवहूतिर् उवाच निर्विण्णा नितरां भूमन्न् असद्-इन्द्रिय-तर्षणात् । येन सम्भाव्यमानेन प्रपन्नान्धं तमः प्रभो ॥ BhP_03.25.007 // तस्य त्वं तमसो ऽन्धस्य दुष्पारस्याद्य पारगम् । सच्-चक्षुर् जन्मनाम् अन्ते लब्धं मे त्वद्-अनुग्रहात् ॥ BhP_03.25.008 // य आद्यो भगवान् पुंसाम् ईश्वरो वै भवान् किल । लोकस्य तमसान्धस्य चक्षुः सूर्य इवोदितः ॥ BhP_03.25.009 // अथ मे देव सम्मोहम् अपाक्रष्टुं त्वम् अर्हसि । यो ऽवग्रहो ऽहं ममेतीत्य् एतस्मिन् योजितस् त्वया ॥ BhP_03.25.010 // तं त्वा गताहं शरणं शरण्यं स्व-भृत्य-संसार-तरोः कुठारम् । जिज्ञासयाहं प्रकृतेः पूरुषस्य नमामि सद्-धर्म-विदां वरिष्ठम् ॥ BhP_03.25.011 // BhP_03.25.012/0 मैत्रेय उवाच इति स्व-मातुर् निरवद्यम् ईप्सितं निशम्य पुंसाम् अपवर्ग-वर्धनम् । धियाभिनन्द्यात्मवतां सतां गतिर् बभाष ईषत्-स्मित-शोभिताननः ॥ BhP_03.25.012 // BhP_03.25.013/0 श्री-भगवान् उवाच योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे । अत्यन्तोपरतिर् यत्र दुःखस्य च सुखस्य च ॥ BhP_03.25.013 // तम् इमं ते प्रवक्ष्यामि यम् अवोचं पुरानघे । ऋषीणां श्रोतु-कामानां योगं सर्वाङ्ग-नैपुणम् ॥ BhP_03.25.014 // चेतः खल्व् अस्य बन्धाय मुक्तये चात्मनो मतम् । गुणेषु सक्तं बन्धाय रतं वा पुंसि मुक्तये ॥ BhP_03.25.015 // अहं ममाभिमानोत्थैः काम-लोभादिभिर् मलैः । वीतं यदा मनः शुद्धम् अदुःखम् असुखं समम् ॥ BhP_03.25.016 // तदा पुरुष आत्मानं केवलं प्रकृतेः परम् । निरन्तरं स्वयं-ज्योतिर् अणिमानम् अखण्डितम् ॥ BhP_03.25.017 // ज्ञान-वैराग्य-युक्तेन भक्ति-युक्तेन चात्मना । परिपश्यत्य् उदासीनं प्रकृतिं च हतौजसम् ॥ BhP_03.25.018 // न युज्यमानया भक्त्या भगवत्य् अखिलात्मनि । सदृशो ऽस्ति शिवः पन्था योगिनां ब्रह्म-सिद्धये ॥ BhP_03.25.019 // प्रसङ्गम् अजरं पाशम् आत्मनः कवयो विदुः । स एव साधुषु कृतो मोक्ष-द्वारम् अपावृतम् ॥ BhP_03.25.020 // तितिक्षवः कारुणिकाः सुहृदः सर्व-देहिनाम् । अजात-शत्रवः शान्ताः साधवः साधु-भूषणाः ॥ BhP_03.25.021 // मय्य् अनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् । मत्-कृते त्यक्त-कर्माणस् त्यक्त-स्वजन-बान्धवाः ॥ BhP_03.25.022 // मद्-आश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च । तपन्ति विविधास् तापा नैतान् मद्-गत-चेतसः ॥ BhP_03.25.023 // त एते साधवः साध्वि सर्व-सङ्ग-विवर्जिताः । सङ्गस् तेष्व् अथ ते प्रार्थ्यः सङ्ग-दोष-हरा हि ते ॥ BhP_03.25.024 // सतां प्रसङ्गान् मम वीर्य-संविदो भवन्ति हृत्-कर्ण-रसायनाः कथाः । तज्-जोषणाद् आश्व् अपवर्ग-वर्त्मनि श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति ॥ BhP_03.25.025 // भक्त्या पुमान् जात-विराग ऐन्द्रियाद् दृष्ट-श्रुतान् मद्-रचनानुचिन्तया । चित्तस्य यत्तो ग्रहणे योग-युक्तो यतिष्यते ऋजुभिर् योग-मार्गैः ॥ BhP_03.25.026 // असेवयायं प्रकृतेर् गुणानां ज्ञानेन वैराग्य-विजृम्भितेन । योगेन मय्य् अर्पितया च भक्त्या मां प्रत्यग्-आत्मानम् इहावरुन्धे ॥ BhP_03.25.027 // BhP_03.25.028/0 देवहूतिर् उवाच काचित् त्वय्य् उचिता भक्तिः कीदृशी मम गोचरा । यया पदं ते निर्वाणम् अञ्जसान्वाश्नवा अहम् ॥ BhP_03.25.028 // यो योगो भगवद्-बाणो निर्वाणात्मंस् त्वयोदितः । कीदृशः कति चाङ्गानि यतस् तत्त्वावबोधनम् ॥ BhP_03.25.029 // तद् एतन् मे विजानीहि यथाहं मन्द-धीर् हरे । सुखं बुद्ध्येय दुर्बोधं योषा भवद्-अनुग्रहात् ॥ BhP_03.25.030 // BhP_03.25.031/0 मैत्रेय उवाच विदित्वार्थं कपिलो मातुर् इत्थं जात-स्नेहो यत्र तन्वाभिजातः । तत्त्वाम्नायं यत् प्रवदन्ति साङ्ख्यं प्रोवाच वै भक्ति-वितान-योगम् ॥ BhP_03.25.031 // BhP_03.25.032/0 श्री-भगवान् उवाच देवानां गुण-लिङ्गानाम् आनुश्रविक-कर्मणाम् । सत्त्व एवैक-मनसो वृत्तिः स्वाभाविकी तु या ॥ BhP_03.25.032 // अनिमित्ता भागवती भक्तिः सिद्धेर् गरीयसी । जरयत्य् आशु या कोशं निगीर्णम् अनलो यथा ॥ BhP_03.25.034 // नैकात्मतां मे स्पृहयन्ति केचिन् मत्-पाद-सेवाभिरता मद्-ईहाः । ये ऽन्योन्यतो भागवताः प्रसज्य सभाजयन्ते मम पौरुषाणि ॥ BhP_03.25.035 // पश्यन्ति ते मे रुचिराण्य् अम्ब सन्तः प्रसन्न-वक्त्रारुण-लोचनानि । रूपाणि दिव्यानि वर-प्रदानि साकं वाचं स्पृहणीयां वदन्ति ॥ BhP_03.25.036 // तैर् दर्शनीयावयवैर् उदार- विलास-हासेक्षित-वाम-सूक्तैः । हृतात्मनो हृत-प्राणांश् च भक्तिर् अनिच्छतो मे गतिम् अण्वीं प्रयुङ्क्ते ॥ BhP_03.25.037 // अथो विभूतिं मम मायाविनस् ताम् ऐश्वर्यम् अष्टाङ्गम् अनुप्रवृत्तम् । श्रियं भागवतीं वास्पृहयन्ति भद्रां परस्य मे ते ऽश्नुवते तु लोके ॥ BhP_03.25.038 // न कर्हिचिन् मत्-पराः शान्त-रूपे नङ्क्ष्यन्ति नो मे ऽनिमिषो लेढि हेतिः । येषाम् अहं प्रिय आत्मा सुतश् च सखा गुरुः सुहृदो दैवम् इष्टम् ॥ BhP_03.25.039 // इमं लोकं तथैवामुम् आत्मानम् उभयायिनम् । आत्मानम् अनु ये चेह ये रायः पशवो गृहाः ॥ BhP_03.25.040 // विसृज्य सर्वान् अन्यांश् च माम् एवं विश्वतो-मुखम् । भजन्त्य् अनन्यया भक्त्या तान् मृत्योर् अतिपारये ॥ BhP_03.25.041 // नान्यत्र मद् भगवतः प्रधान-पुरुषेश्वरात् । आत्मनः सर्व-भूतानां भयं तीव्रं निवर्तते ॥ BhP_03.25.042 // मद्-भयाद् वाति वातो ऽयं सूर्यस् तपति मद्-भयात् । वर्षतीन्द्रो दहत्य् अग्निर् मृत्युश् चरति मद्-भयात् ॥ BhP_03.25.043 // ज्ञान-वैराग्य-युक्तेन भक्ति-योगेन योगिनः । क्षेमाय पाद-मूलं मे प्रविशन्त्य् अकुतो-भयम् ॥ BhP_03.25.044 // एतावान् एव लोके ऽस्मिन् पुंसां निःश्रेयसोदयः । तीव्रेण भक्ति-योगेन मनो मय्य् अर्पितं स्थिरम् ॥ BhP_03.25.045 // BhP_03.26.001/0 श्री-भगवान् उवाच अथ ते सम्प्रवक्ष्यामि तत्त्वानां लक्षणं पृथक् । यद् विदित्वा विमुच्येत पुरुषः प्राकृतैर् गुणैः ॥ BhP_03.26.001 // ज्ञानं निःश्रेयसार्थाय पुरुषस्यात्म-दर्शनम् । यद् आहुर् वर्णये तत् ते हृदय-ग्रन्थि-भेदनम् ॥ BhP_03.26.002 // अनादिर् आत्मा पुरुषो निर्गुणः प्रकृतेः परः । प्रत्यग्-धामा स्वयं-ज्योतिर् विश्वं येन समन्वितम् ॥ BhP_03.26.003 // स एष प्रकृतिं सूक्ष्मां दैवीं गुणमयीं विभुः । यदृच्छयैवोपगताम् अभ्यपद्यत लीलया ॥ BhP_03.26.004 // गुणैर् विचित्राः सृजतीं स-रूपाः प्रकृतिं प्रजाः । विलोक्य मुमुहे सद्यः स इह ज्ञान-गूहया ॥ BhP_03.26.005 // एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान् । कर्मसु क्रियमाणेषु गुणैर् आत्मनि मन्यते ॥ BhP_03.26.006 // तद् अस्य संसृतिर् बन्धः पार-तन्त्र्यं च तत्-कृतम् । भवत्य् अकर्तुर् ईशस्य साक्षिणो निर्वृतात्मनः ॥ BhP_03.26.007 // कार्य-कारण-कर्तृत्वे कारणं प्रकृतिं विदुः । भोक्तृत्वे सुख-दुःखानां पुरुषं प्रकृतेः परम् ॥ BhP_03.26.008 // BhP_03.26.009/0 देवहूतिर् उवाच प्रकृतेः पुरुषस्यापि लक्षणं पुरुषोत्तम । ब्रूहि कारणयोर् अस्य सद्-असच् च यद्-आत्मकम् ॥ BhP_03.26.009 // BhP_03.26.010/0 श्री-भगवान् उवाच यत् तत् त्रि-गुणम् अव्यक्तं नित्यं सद्-असद्-आत्मकम् । प्रधानं प्रकृतिं प्राहुर् अविशेषं विशेषवत् ॥ BhP_03.26.010 // पञ्चभिः पञ्चभिर् ब्रह्म चतुर्भिर् दशभिस् तथा । एतच् चतुर्-विंशतिकं गणं प्राधानिकं विदुः ॥ BhP_03.26.011 // महा-भूतानि पञ्चैव भूर् आपो ऽग्निर् मरुन् नभः । तन्-मात्राणि च तावन्ति गन्धादीनि मतानि मे ॥ BhP_03.26.012 // इन्द्रियाणि दश श्रोत्रं त्वग् दृग् रसन-नासिकाः । वाक् करौ चरणौ मेढ्रं पायुर् दशम उच्यते ॥ BhP_03.26.013 // मनो बुद्धिर् अहङ्कारश् चित्तम् इत्य् अन्तर्-आत्मकम् । चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षण-रूपया ॥ BhP_03.26.014 // एतावान् एव सङ्ख्यातो ब्रह्मणः स-गुणस्य ह । सन्निवेशो मया प्रोक्तो यः कालः पञ्च-विंशकः ॥ BhP_03.26.015 // प्रभावं पौरुषं प्राहुः कालम् एके यतो भयम् । अहङ्कार-विमूढस्य कर्तुः प्रकृतिम् ईयुषः ॥ BhP_03.26.016 // प्रकृतेर् गुण-साम्यस्य निर्विशेषस्य मानवि । चेष्टा यतः स भगवान् काल इत्य् उपलक्षितः ॥ BhP_03.26.017 // अन्तः पुरुष-रूपेण काल-रूपेण यो बहिः । समन्वेत्य् एष सत्त्वानां भगवान् आत्म-मायया ॥ BhP_03.26.018 // दैवात् क्षुभित-धर्मिण्यां स्वस्यां योनौ परः पुमान् । आधत्त वीर्यं सासूत महत्-तत्त्वं हिरण्मयम् ॥ BhP_03.26.019 // विश्वम् आत्म-गतं व्यञ्जन् कूट-स्थो जगद्-अङ्कुरः । स्व-तेजसापिबत् तीव्रम् आत्म-प्रस्वापनं तमः ॥ BhP_03.26.020 // यत् तत् सत्त्व-गुणं स्वच्छं शान्तं भगवतः पदम् । यद् आहुर् वासुदेवाख्यं चित्तं तन् महद्-आत्मकम् ॥ BhP_03.26.021 // स्वच्छत्वम् अविकारित्वं शान्तत्वम् इति चेतसः । वृत्तिभिर् लक्षणं प्रोक्तं यथापां प्रकृतिः परा ॥ BhP_03.26.022 // महत्-तत्त्वाद् विकुर्वाणाद् भगवद्-वीर्य-सम्भवात् । क्रिया-शक्तिर् अहङ्कारस् त्रि-विधः समपद्यत ॥ BhP_03.26.023 // वैकारिकस् तैजसश् च तामसश् च यतो भवः । मनसश् चेन्द्रियाणां च भूतानां महताम् अपि ॥ BhP_03.26.024 // सहस्र-शिरसं साक्षाद् यम् अनन्तं प्रचक्षते । सङ्कर्षणाख्यं पुरुषं भूतेन्द्रिय-मनोमयम् ॥ BhP_03.26.025 // कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम् । शान्त-घोर-विमूढत्वम् इति वा स्याद् अहङ्कृतेः ॥ BhP_03.26.026 // वैकारिकाद् विकुर्वाणान् मनस्-तत्त्वम् अजायत । यत्-सङ्कल्प-विकल्पाभ्यां वर्तते काम-सम्भवः ॥ BhP_03.26.027 // यद् विदुर् ह्य् अनिरुद्धाख्यं हृषीकाणाम् अधीश्वरम् । शारदेन्दीवर-श्यामं संराध्यं योगिभिः शनैः ॥ BhP_03.26.028 // तैजसात् तु विकुर्वाणाद् बुद्धि-तत्त्वम् अभूत् सति । द्रव्य-स्फुरण-विज्ञानम् इन्द्रियाणाम् अनुग्रहः ॥ BhP_03.26.029 // संशयो ऽथ विपर्यासो निश्चयः स्मृतिर् एव च । स्वाप इत्य् उच्यते बुद्धेर् लक्षणं वृत्तितः पृथक् ॥ BhP_03.26.030 // तैजसानीन्द्रियाण्य् एव क्रिया-ज्ञान-विभागशः । प्राणस्य हि क्रिया-शक्तिर् बुद्धेर् विज्ञान-शक्तिता ॥ BhP_03.26.031 // तामसाच् च विकुर्वाणाद् भगवद्-वीर्य-चोदितात् । शब्द-मात्रम् अभूत् तस्मान् नभः श्रोत्रं तु शब्दगम् ॥ BhP_03.26.032 // अर्थाश्रयत्वं शब्दस्य द्रष्टुर् लिङ्गत्वम् एव च । तन्-मात्रत्वं च नभसो लक्षणं कवयो विदुः ॥ BhP_03.26.033 // भूतानां छिद्र-दातृत्वं बहिर् अन्तरम् एव च । प्राणेन्द्रियात्म-धिष्ण्यत्वं नभसो वृत्ति-लक्षणम् ॥ BhP_03.26.034 // नभसः शब्द-तन्मात्रात् काल-गत्या विकुर्वतः । स्पर्शो ऽभवत् ततो वायुस् त्वक् स्पर्शस्य च सङ्ग्रहः ॥ BhP_03.26.035 // मृदुत्वं कठिनत्वं च शैत्यम् उष्णत्वम् एव च । एतत् स्पर्शस्य स्पर्शत्वं तन्-मात्रत्वं नभस्वतः ॥ BhP_03.26.036 // चालनं व्यूहनं प्राप्तिर् नेतृत्वं द्रव्य-शब्दयोः । सर्वेन्द्रियाणाम् आत्मत्वं वायोः कर्माभिलक्षणम् ॥ BhP_03.26.037 // वायोश् च स्पर्श-तन्मात्राद् रूपं दैवेरिताद् अभूत् । समुत्थितं ततस् तेजश् चक्षू रूपोपलम्भनम् ॥ BhP_03.26.038 // द्रव्याकृतित्वं गुणता व्यक्ति-संस्थात्वम् एव च । तेजस्त्वं तेजसः साध्वि रूप-मात्रस्य वृत्तयः ॥ BhP_03.26.039 // द्योतनं पचनं पानम् अदनं हिम-मर्दनम् । तेजसो वृत्तयस् त्व् एताः शोषणं क्षुत् तृड् एव च ॥ BhP_03.26.040 // रूप-मात्राद् विकुर्वाणात् तेजसो दैव-चोदितात् । रस-मात्रम् अभूत् तस्माद् अम्भो जिह्वा रस-ग्रहः ॥ BhP_03.26.041 // कषायो मधुरस् तिक्तः कट्व् अम्ल इति नैकधा । भौतिकानां विकारेण रस एको विभिद्यते ॥ BhP_03.26.042 // क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोन्दनम् । तापापनोदो भूयस्त्वम् अम्भसो वृत्तयस् त्व् इमाः ॥ BhP_03.26.043 // रस-मात्राद् विकुर्वाणाद् अम्भसो दैव-चोदितात् । गन्ध-मात्रम् अभूत् तस्मात् पृथ्वी घ्राणस् तु गन्धगः ॥ BhP_03.26.044 // करम्भ-पूति-सौरभ्य- शान्तोग्राम्लादिभिः पृथक् । द्रव्यावयव-वैषम्याद् गन्ध एको विभिद्यते ॥ BhP_03.26.045 // भावनं ब्रह्मणः स्थानं धारणं सद्-विशेषणम् । सर्व-सत्त्व-गुणोद्भेदः पृथिवी-वृत्ति-लक्षणम् ॥ BhP_03.26.046 // नभो-गुण-विशेषो ऽर्थो यस्य तच् छ्रोत्रम् उच्यते । वायोर् गुण-विशेषो ऽर्थो यस्य तत् स्पर्शनं विदुः ॥ BhP_03.26.047 // तेजो-गुण-विशेषो ऽर्थो यस्य तच् चक्षुर् उच्यते । अम्भो-गुण-विशेषो ऽर्थो यस्य तद् रसनं विदुः । भूमेर् गुण-विशेषो ऽर्थो यस्य स घ्राण उच्यते ॥ BhP_03.26.048 // परस्य दृश्यते धर्मो ह्य् अपरस्मिन् समन्वयात् । अतो विशेषो भावानां भूमाव् एवोपलक्ष्यते ॥ BhP_03.26.049 // एतान्य् असंहत्य यदा महद्-आदीनि सप्त वै । काल-कर्म-गुणोपेतो जगद्-आदिर् उपाविशत् ॥ BhP_03.26.050 // ततस् तेनानुविद्धेभ्यो युक्तेभ्यो ऽण्डम् अचेतनम् । उत्थितं पुरुषो यस्माद् उदतिष्ठद् असौ विराट् ॥ BhP_03.26.051 // एतद् अण्डं विशेषाख्यं क्रम-वृद्धैर् दशोत्तरैः । तोयादिभिः परिवृतं प्रधानेनावृतैर् बहिः । यत्र लोक-वितानो ऽयं रूपं भगवतो हरेः ॥ BhP_03.26.052 // हिरण्मयाद् अण्ड-कोशाद् उत्थाय सलिले शयात् । तम् आविश्य महा-देवो बहुधा निर्बिभेद खम् ॥ BhP_03.26.053 // निरभिद्यतास्य प्रथमं मुखं वाणी ततो ऽभवत् । वाण्या वह्निर् अथो नासे प्राणोतो घ्राण एतयोः ॥ BhP_03.26.054 // घ्राणाद् वायुर् अभिद्येताम् अक्षिणी चक्षुर् एतयोः । तस्मात् सूर्यो न्यभिद्येतां कर्णौ श्रोत्रं ततो दिशः ॥ BhP_03.26.055 // निर्बिभेद विराजस् त्वग्- रोम-श्मश्र्व्-आदयस् ततः । तत ओषधयश् चासन् शिश्नं निर्बिभिदे ततः ॥ BhP_03.26.056 // रेतस् तस्माद् आप आसन् निरभिद्यत वै गुदम् । गुदाद् अपानो ऽपानाच् च मृत्युर् लोक-भयङ्करः ॥ BhP_03.26.057 // हस्तौ च निरभिद्येतां बलं ताभ्यां ततः स्वराट् । पादौ च निरभिद्येतां गतिस् ताभ्यां ततो हरिः ॥ BhP_03.26.058 // नाड्यो ऽस्य निरभिद्यन्त ताभ्यो लोहितम् आभृतम् । नद्यस् ततः समभवन्न् उदरं निरभिद्यत ॥ BhP_03.26.059 // क्षुत्-पिपासे ततः स्यातां समुद्रस् त्व् एतयोर् अभूत् । अथास्य हृदयं भिन्नं हृदयान् मन उत्थितम् ॥ BhP_03.26.060 // मनसश् चन्द्रमा जातो बुद्धिर् बुद्धेर् गिरां पतिः । अहङ्कारस् ततो रुद्रश् चित्तं चैत्यस् ततो ऽभवत् ॥ BhP_03.26.061 // एते ह्य् अभ्युत्थिता देवा नैवास्योत्थापने ऽशकन् । पुनर् आविविशुः खानि तम् उत्थापयितुं क्रमात् ॥ BhP_03.26.062 // वह्निर् वाचा मुखं भेजे नोदतिष्ठत् तदा विराट् । घ्राणेन नासिके वायुर् नोदतिष्ठत् तदा विराट् ॥ BhP_03.26.063 // अक्षिणी चक्षुषादित्यो नोदतिष्ठत् तदा विराट् । श्रोत्रेण कर्णौ च दिशो नोदतिष्ठत् तदा विराट् ॥ BhP_03.26.064 // त्वचं रोमभिर् ओषध्यो नोदतिष्ठत् तदा विराट् । रेतसा शिश्नम् आपस् तु नोदतिष्ठत् तदा विराट् ॥ BhP_03.26.065 // गुदं मृत्युर् अपानेन नोदतिष्ठत् तदा विराट् । हस्ताव् इन्द्रो बलेनैव नोदतिष्ठत् तदा विराट् ॥ BhP_03.26.066 // विष्णुर् गत्यैव चरणौ नोदतिष्ठत् तदा विराट् । नाडीर् नद्यो लोहितेन नोदतिष्ठत् तदा विराट् ॥ BhP_03.26.067 // क्षुत्-तृड्भ्याम् उदरं सिन्धुर् नोदतिष्ठत् तदा विराट् । हृदयं मनसा चन्द्रो नोदतिष्ठत् तदा विराट् ॥ BhP_03.26.068 // बुद्ध्या ब्रह्मापि हृदयं नोदतिष्ठत् तदा विराट् । रुद्रो ऽभिमत्या हृदयं नोदतिष्ठत् तदा विराट् ॥ BhP_03.26.069 // चित्तेन हृदयं चैत्यः क्षेत्र-ज्ञः प्राविशद् यदा । विराट् तदैव पुरुषः सलिलाद् उदतिष्ठत ॥ BhP_03.26.070 // यथा प्रसुप्तं पुरुषं प्राणेन्द्रिय-मनो-धियः । प्रभवन्ति विना येन नोत्थापयितुम् ओजसा ॥ BhP_03.26.071 // तम् अस्मिन् प्रत्यग्-आत्मानं धिया योग-प्रवृत्तया । भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत् ॥ BhP_03.26.072 // BhP_03.27.001/0 श्री-भगवान् उवाच प्रकृति-स्थो ऽपि पुरुषो नाज्यते प्राकृतैर् गुणैः । अविकाराद् अकर्तृत्वान् निर्गुणत्वाज् जलार्कवत् ॥ BhP_03.27.001 // स एष यर्हि प्रकृतेर् गुणेष्व् अभिविषज्जते । अहङ्क्रिया-विमूढात्मा कर्तास्मीत्य् अभिमन्यते ॥ BhP_03.27.002 // तेन संसार-पदवीम् अवशो ऽभ्येत्य् अनिर्वृतः । प्रासङ्गिकैः कर्म-दोषैः सद्-असन्-मिश्र-योनिषु ॥ BhP_03.27.003 // अर्थे ह्य् अविद्यमाने ऽपि संसृतिर् न निवर्तते । ध्यायतो विषयान् अस्य स्वप्ने ऽनर्थागमो यथा ॥ BhP_03.27.004 // अत एव शनैश् चित्तं प्रसक्तम् असतां पथि । भक्ति-योगेन तीव्रेण विरक्त्या च नयेद् वशम् ॥ BhP_03.27.005 // यमादिभिर् योग-पथैर् अभ्यसञ् श्रद्धयान्वितः । मयि भावेन सत्येन मत्-कथा-श्रवणेन च ॥ BhP_03.27.006 // सर्व-भूत-समत्वेन निर्वैरेणाप्रसङ्गतः । ब्रह्मचर्येण मौनेन स्व-धर्मेण बलीयसा ॥ BhP_03.27.007 // यदृच्छयोपलब्धेन सन्तुष्टो मित-भुङ् मुनिः । विविक्त-शरणः शान्तो मैत्रः करुण आत्मवान् ॥ BhP_03.27.008 // सानुबन्धे च देहे ऽस्मिन्न् अकुर्वन्न् असद्-आग्रहम् । ज्ञानेन दृष्ट-तत्त्वेन प्रकृतेः पुरुषस्य च ॥ BhP_03.27.009 // निवृत्त-बुद्ध्य्-अवस्थानो दूरी-भूतान्य-दर्शनः । उपलभ्यात्मनात्मानं चक्षुषेवार्कम् आत्म-दृक् ॥ BhP_03.27.010 // मुक्त-लिङ्गं सद्-आभासम् असति प्रतिपद्यते । सतो बन्धुम् असच्-चक्षुः सर्वानुस्यूतम् अद्वयम् ॥ BhP_03.27.011 // यथा जल-स्थ आभासः स्थल-स्थेनावदृश्यते । स्वाभासेन तथा सूर्यो जल-स्थेन दिवि स्थितः ॥ BhP_03.27.012 // एवं त्रिवृद्-अहङ्कारो भूतेन्द्रिय-मनोमयैः । स्वाभासैर् लक्षितो ऽनेन सद्-आभासेन सत्य-दृक् ॥ BhP_03.27.013 // भूत-सूक्ष्मेन्द्रिय-मनो- बुद्ध्य्-आदिष्व् इह निद्रया । लीनेष्व् असति यस् तत्र विनिद्रो निरहङ्क्रियः ॥ BhP_03.27.014 // मन्यमानस् तदात्मानम् अनष्टो नष्टवन् मृषा । नष्टे ऽहङ्करणे द्रष्टा नष्ट-वित्त इवातुरः ॥ BhP_03.27.015 // एवं प्रत्यवमृश्यासाव् आत्मानं प्रतिपद्यते । साहङ्कारस्य द्रव्यस्य यो ऽवस्थानम् अनुग्रहः ॥ BhP_03.27.016 // BhP_03.27.017/0 देवहूतिर् उवाच पुरुषं प्रकृतिर् ब्रह्मन् न विमुञ्चति कर्हिचित् । अन्योन्यापाश्रयत्वाच् च नित्यत्वाद् अनयोः प्रभो ॥ BhP_03.27.017 // यथा गन्धस्य भूमेश् च न भावो व्यतिरेकतः । अपां रसस्य च यथा तथा बुद्धेः परस्य च ॥ BhP_03.27.018 // अकर्तुः कर्म-बन्धो ऽयं पुरुषस्य यद्-आश्रयः । गुणेषु सत्सु प्रकृतेः कैवल्यं तेष्व् अतः कथम् ॥ BhP_03.27.019 // क्वचित् तत्त्वावमर्शेन निवृत्तं भयम् उल्बणम् । अनिवृत्त-निमित्तत्वात् पुनः प्रत्यवतिष्ठते ॥ BhP_03.27.020 // BhP_03.27.021/0 श्री-भगवान् उवाच अनिमित्त-निमित्तेन स्व-धर्मेणामलात्मना । तीव्रया मयि भक्त्या च श्रुत-सम्भृतया चिरम् ॥ BhP_03.27.021 // ज्ञानेन दृष्ट-तत्त्वेन वैराग्येण बलीयसा । तपो-युक्तेन योगेन तीव्रेणात्म-समाधिना ॥ BhP_03.27.022 // प्रकृतिः पुरुषस्येह दह्यमाना त्व् अहर्-निशम् । तिरो-भवित्री शनकैर् अग्नेर् योनिर् इवारणिः ॥ BhP_03.27.023 // भुक्त-भोगा परित्यक्ता दृष्ट-दोषा च नित्यशः । नेश्वरस्याशुभं धत्ते स्वे महिम्नि स्थितस्य च ॥ BhP_03.27.024 // यथा ह्य् अप्रतिबुद्धस्य प्रस्वापो बह्व्-अनर्थ-भृत् । स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ BhP_03.27.025 // एवं विदित-तत्त्वस्य प्रकृतिर् मयि मानसम् । युञ्जतो नापकुरुत आत्मारामस्य कर्हिचित् ॥ BhP_03.27.026 // यदैवम् अध्यात्म-रतः कालेन बहु-जन्मना । सर्वत्र जात-वैराग्य आब्रह्म-भुवनान् मुनिः ॥ BhP_03.27.027 // मद्-भक्तः प्रतिबुद्धार्थो मत्-प्रसादेन भूयसा । निःश्रेयसं स्व-संस्थानं कैवल्याख्यं मद्-आश्रयम् ॥ BhP_03.27.028 // प्राप्नोतीहाञ्जसा धीरः स्व-दृशा च्छिन्न-संशयः । यद् गत्वा न निवर्तेत योगी लिङ्गाद् विनिर्गमे ॥ BhP_03.27.029 // यदा न योगोपचितासु चेतो मायासु सिद्धस्य विषज्जते ऽङ्ग । अनन्य-हेतुष्व् अथ मे गतिः स्याद् आत्यन्तिकी यत्र न मृत्यु-हासः ॥ BhP_03.27.030 // BhP_03.28.001/0 श्री-भगवान् उवाच योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे । मनो येनैव विधिना प्रसन्नं याति सत्-पथम् ॥ BhP_03.28.001 // स्व-धर्माचरणं शक्त्या विधर्माच् च निवर्तनम् । दैवाल् लब्धेन सन्तोष आत्मविच्-चरणार्चनम् ॥ BhP_03.28.002 // ग्राम्य-धर्म-निवृत्तिश् च मोक्ष-धर्म-रतिस् तथा । मित-मेध्यादनं शश्वद् विविक्त-क्षेम-सेवनम् ॥ BhP_03.28.003 // अहिंसा सत्यम् अस्तेयं यावद्-अर्थ-परिग्रहः । ब्रह्मचर्यं तपः शौचं स्वाध्यायः पुरुषार्चनम् ॥ BhP_03.28.004 // मौनं सद्-आसन-जयः स्थैर्यं प्राण-जयः शनैः । प्रत्याहारश् चेन्द्रियाणां विषयान् मनसा हृदि ॥ BhP_03.28.005 // स्व-धिष्ण्यानाम् एक-देशे मनसा प्राण-धारणम् । वैकुण्ठ-लीलाभिध्यानं समाधानं तथात्मनः ॥ BhP_03.28.006 // एतैर् अन्यैश् च पथिभिर् मनो दुष्टम् असत्-पथम् । बुद्ध्या युञ्जीत शनकैर् जित-प्राणो ह्य् अतन्द्रितः ॥ BhP_03.28.007 // शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम् । तस्मिन् स्वस्ति समासीन ऋजु-कायः समभ्यसेत् ॥ BhP_03.28.008 // प्राणस्य शोधयेन् मार्गं पूर-कुम्भक-रेचकैः । प्रतिकूलेन वा चित्तं यथा स्थिरम् अचञ्चलम् ॥ BhP_03.28.009 // मनो ऽचिरात् स्याद् विरजं जित-श्वासस्य योगिनः । वाय्व्-अग्निभ्यां यथा लोहं ध्मातं त्यजति वै मलम् ॥ BhP_03.28.010 // प्राणायामैर् दहेद् दोषान् धारणाभिश् च किल्बिषान् । प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् ॥ BhP_03.28.011 // यदा मनः स्वं विरजं योगेन सुसमाहितम् । काष्ठां भगवतो ध्यायेत् स्व-नासाग्रावलोकनः ॥ BhP_03.28.012 // प्रसन्न-वदनाम्भोजं पद्म-गर्भारुणेक्षणम् । नीलोत्पल-दल-श्यामं शङ्ख-चक्र-गदा-धरम् ॥ BhP_03.28.013 // लसत्-पङ्कज-किञ्जल्क- पीत-कौशेय-वाससम् । श्रीवत्स-वक्षसं भ्राजत् कौस्तुभामुक्त-कन्धरम् ॥ BhP_03.28.014 // मत्त-द्विरेफ-कलया परीतं वन-मालया । परार्ध्य-हार-वलय- किरीटाङ्गद-नूपुरम् ॥ BhP_03.28.015 // काञ्ची-गुणोल्लसच्-छ्रोणिं हृदयाम्भोज-विष्टरम् । दर्शनीयतमं शान्तं मनो-नयन-वर्धनम् ॥ BhP_03.28.016 // अपीच्य-दर्शनं शश्वत् सर्व-लोक-नमस्कृतम् । सन्तं वयसि कैशोरे भृत्यानुग्रह-कातरम् ॥ BhP_03.28.017 // कीर्तन्य-तीर्थ-यशसं पुण्य-श्लोक-यशस्करम् । ध्यायेद् देवं समग्राङ्गं यावन् न च्यवते मनः ॥ BhP_03.28.018 // स्थितं व्रजन्तम् आसीनं शयानं वा गुहाशयम् । प्रेक्षणीयेहितं ध्यायेच् छुद्ध-भावेन चेतसा ॥ BhP_03.28.019 // तस्मिन् लब्ध-पदं चित्तं सर्वावयव-संस्थितम् । विलक्ष्यैकत्र संयुज्याद् अङ्गे भगवतो मुनिः ॥ BhP_03.28.020 // सञ्चिन्तयेद् भगवतश् चरणारविन्दं $ वज्राङ्कुश-ध्वज-सरोरुह-लाञ्छनाढ्यम् & उत्तुङ्ग-रक्त-विलसन्-नख-चक्रवाल- % ज्योत्स्नाभिर् आहत-महद्-धृदयान्धकारम् ॥ BhP_03.28.021 //* यच्-छौच-निःसृत-सरित्-प्रवरोदकेन $ तीर्थेन मूर्ध्न्य् अधिकृतेन शिवः शिवो ऽभूत् & ध्यातुर् मनः-शमल-शैल-निसृष्ट-वज्रं % ध्यायेच् चिरं भगवतश् चरणारविन्दम् ॥ BhP_03.28.022 //* जानु-द्वयं जलज-लोचनया जनन्या $ लक्ष्म्याखिलस्य सुर-वन्दितया विधातुः & ऊर्वोर् निधाय कर-पल्लव-रोचिषा यत् % संलालितं हृदि विभोर् अभवस्य कुर्यात् ॥ BhP_03.28.023 //* ऊरू सुपर्ण-भुजयोर् अधि शोभमानाव् $ ओजो-निधी अतसिका-कुसुमावभासौ & व्यालम्बि-पीत-वर-वाससि वर्तमान- % काञ्ची-कलाप-परिरम्भि नितम्ब-बिम्बम् ॥ BhP_03.28.024 //* नाभि-ह्रदं भुवन-कोश-गुहोदर-स्थं $ यत्रात्म-योनि-धिषणाखिल-लोक-पद्मम् & व्यूढं हरिन्-मणि-वृष-स्तनयोर् अमुष्य % ध्यायेद् द्वयं विशद-हार-मयूख-गौरम् ॥ BhP_03.28.025 //* वक्षो ऽधिवासम् ऋषभस्य महा-विभूतेः $ पुंसां मनो-नयन-निर्वृतिम् आदधानम् & कण्ठं च कौस्तुभ-मणेर् अधिभूषणार्थं % कुर्यान् मनस्य् अखिल-लोक-नमस्कृतस्य ॥ BhP_03.28.026 //* बाहूंश् च मन्दर-गिरेः परिवर्तनेन $ निर्णिक्त-बाहु-वलयान् अधिलोक-पालान् & सञ्चिन्तयेद् दश-शतारम् असह्य-तेजः % शङ्खं च तत्-कर-सरोरुह-राज-हंसम् ॥ BhP_03.28.027 //* कौमोदकीं भगवतो दयितां स्मरेत $ दिग्धाम् अराति-भट-शोणित-कर्दमेन & मालां मधुव्रत-वरूथ-गिरोपघुष्टां % चैत्यस्य तत्त्वम् अमलं मणिम् अस्य कण्ठे ॥ BhP_03.28.028 //* भृत्यानुकम्पित-धियेह गृहीत-मूर्तेः $ सञ्चिन्तयेद् भगवतो वदनारविन्दम् & यद् विस्फुरन्-मकर-कुण्डल-वल्गितेन % विद्योतितामल-कपोलम् उदार-नासम् ॥ BhP_03.28.029 //* यच् छ्री-निकेतम् अलिभिः परिसेव्यमानं $ भूत्या स्वया कुटिल-कुन्तल-वृन्द-जुष्टम् & मीन-द्वयाश्रयम् अधिक्षिपद् अब्ज-नेत्रं % ध्यायेन् मनोमयम् अतन्द्रित उल्लसद्-भ्रु ॥ BhP_03.28.030 //* तस्यावलोकम् अधिकं कृपयातिघोर- $ ताप-त्रयोपशमनाय निसृष्टम् अक्ष्णोः & स्निग्ध-स्मितानुगुणितं विपुल-प्रसादं % ध्यायेच् चिरं विपुल-भावनया गुहायाम् ॥ BhP_03.28.031 //* हासं हरेर् अवनताखिल-लोक-तीव्र- $ शोकाश्रु-सागर-विशोषणम् अत्युदारम् & सम्मोहनाय रचितं निज-माययास्य % भ्रू-मण्डलं मुनि-कृते मकर-ध्वजस्य ॥ BhP_03.28.032 //* ध्यानायनं प्रहसितं बहुलाधरोष्ठ- $ भासारुणायित-तनु-द्विज-कुन्द-पङ्क्ति & ध्यायेत् स्वदेह-कुहरे ऽवसितस्य विष्णोर् % भक्त्यार्द्रयार्पित-मना न पृथग् दिदृक्षेत् ॥ BhP_03.28.033 //* एवं हरौ भगवति प्रतिलब्ध-भावो $ भक्त्या द्रवद्-धृदय उत्पुलकः प्रमोदात् & औत्कण्ठ्य-बाष्प-कलया मुहुर् अर्द्यमानस् % तच् चापि चित्त-बडिशं शनकैर् वियुङ्क्ते ॥ BhP_03.28.034 //* मुक्ताश्रयं यर्हि निर्विषयं विरक्तं $ निर्वाणम् ऋच्छति मनः सहसा यथार्चिः & आत्मानम् अत्र पुरुषो ऽव्यवधानम् एकम् % अन्वीक्षते प्रतिनिवृत्त-गुण-प्रवाहः ॥ BhP_03.28.035 //* सो ऽप्य् एतया चरमया मनसो निवृत्त्या $ तस्मिन् महिम्न्य् अवसितः सुख-दुःख-बाह्ये & हेतुत्वम् अप्य् असति कर्तरि दुःखयोर् यत् % स्वात्मन् विधत्त उपलब्ध-परात्म-काष्ठः ॥ BhP_03.28.036 //* देहं च तं न चरमः स्थितम् उत्थितं वा $ सिद्धो विपश्यति यतो ऽध्यगमत् स्वरूपम् & दैवाद् उपेतम् अथ दैव-वशाद् अपेतं % वासो यथा परिकृतं मदिरा-मदान्धः ॥ BhP_03.28.037 //* देहो ऽपि दैव-वशगः खलु कर्म यावत् $ स्वारम्भकं प्रतिसमीक्षत एव सासुः & तं स-प्रपञ्चम् अधिरूढ-समाधि-योगः % स्वाप्नं पुनर् न भजते प्रतिबुद्ध-वस्तुः ॥ BhP_03.28.038 //* यथा पुत्राच् च वित्ताच् च पृथङ् मर्त्यः प्रतीयते । अप्य् आत्मत्वेनाभिमताद् देहादेः पुरुषस् तथा ॥ BhP_03.28.039 // यथोल्मुकाद् विस्फुलिङ्गाद् धूमाद् वापि स्व-सम्भवात् । अप्य् आत्मत्वेनाभिमताद् यथाग्निः पृथग् उल्मुकात् ॥ BhP_03.28.040 // भूतेन्द्रियान्तः-करणात् प्रधानाज् जीव-संज्ञितात् । आत्मा तथा पृथग् द्रष्टा भगवान् ब्रह्म-संज्ञितः ॥ BhP_03.28.041 // सर्व-भूतेषु चात्मानं सर्व-भूतानि चात्मनि । ईक्षेतानन्य-भावेन भूतेष्व् इव तद्-आत्मताम् ॥ BhP_03.28.042 // स्व-योनिषु यथा ज्योतिर् एकं नाना प्रतीयते । योनीनां गुण-वैषम्यात् तथात्मा प्रकृतौ स्थितः ॥ BhP_03.28.043 // तस्माद् इमां स्वां प्रकृतिं दैवीं सद्-असद्-आत्मिकाम् । दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते ॥ BhP_03.28.044 // BhP_03.29.001/0 देवहूतिर् उवाच लक्षणं महद्-आदीनां प्रकृतेः पुरुषस्य च । स्वरूपं लक्ष्यते ऽमीषां येन तत्-पारमार्थिकम् ॥ BhP_03.29.001 // यथा साङ्ख्येषु कथितं यन्-मूलं तत् प्रचक्षते । भक्ति-योगस्य मे मार्गं ब्रूहि विस्तरशः प्रभो ॥ BhP_03.29.002 // विरागो येन पुरुषो भगवन् सर्वतो भवेत् । आचक्ष्व जीव-लोकस्य विविधा मम संसृतीः ॥ BhP_03.29.003 // कालस्येश्वर-रूपस्य परेषां च परस्य ते । स्वरूपं बत कुर्वन्ति यद्-धेतोः कुशलं जनाः ॥ BhP_03.29.004 // लोकस्य मिथ्याभिमतेर् अचक्षुषश् चिरं प्रसुप्तस्य तमस्य् अनाश्रये । श्रान्तस्य कर्मस्व् अनुविद्धया धिया त्वम् आविरासीः किल योग-भास्करः ॥ BhP_03.29.005 // BhP_03.29.006/0 मैत्रेय उवाच इति मातुर् वचः श्लक्ष्णं प्रतिनन्द्य महा-मुनिः । आबभाषे कुरु-श्रेष्ठ प्रीतस् तां करुणार्दितः ॥ BhP_03.29.006 // BhP_03.29.007/0 श्री-भगवान् उवाच भक्ति-योगो बहु-विधो मार्गैर् भामिनि भाव्यते । स्वभाव-गुण-मार्गेण पुंसां भावो विभिद्यते ॥ BhP_03.29.007 // अभिसन्धाय यो हिंसां दम्भं मात्सर्यम् एव वा । संरम्भी भिन्न-दृग् भावं मयि कुर्यात् स तामसः ॥ BhP_03.29.008 // विषयान् अभिसन्धाय यश ऐश्वर्यम् एव वा । अर्चादाव् अर्चयेद् यो मां पृथग्-भावः स राजसः ॥ BhP_03.29.009 // कर्म-निर्हारम् उद्दिश्य परस्मिन् वा तद्-अर्पणम् । यजेद् यष्टव्यम् इति वा पृथग्-भावः स सात्त्विकः ॥ BhP_03.29.010 // मद्-गुण-श्रुति-मात्रेण मयि सर्व-गुहाशये । मनो-गतिर् अविच्छिन्ना यथा गङ्गाम्भसो ऽम्बुधौ ॥ BhP_03.29.011 // लक्षणं भक्ति-योगस्य निर्गुणस्य ह्य् उदाहृतम् । अहइतुक्य् अव्यवहिता या भक्तिः पुरुषोत्तमे ॥ BhP_03.29.012 // सालोक्य-सार्ष्टि-सामीप्य- सारूप्यैकत्वम् अप्य् उत । दीयमानं न गृह्णन्ति विना मत्-सेवनं जनाः ॥ BhP_03.29.013 // स एव भक्ति-योगाख्य आत्यन्तिक उदाहृतः । येनातिव्रज्य त्रि-गुणं मद्-भावायोपपद्यते ॥ BhP_03.29.014 // निषेवितेनानिमित्तेन स्व-धर्मेण महीयसा । क्रिया-योगेन शस्तेन नातिहिंस्रेण नित्यशः ॥ BhP_03.29.015 // मद्-धिष्ण्य-दर्शन-स्पर्श- पूजा-स्तुत्य्-अभिवन्दनैः । भूतेषु मद्-भावनया सत्त्वेनासङ्गमेन च ॥ BhP_03.29.016 // महतां बहु-मानेन दीनानाम् अनुकम्पया । मैत्र्या चैवात्म-तुल्येषु यमेन नियमेन च ॥ BhP_03.29.017 // आध्यात्मिकानुश्रवणान् नाम-सङ्कीर्तनाच् च मे । आर्जवेनार्य-सङ्गेन निरहङ्क्रियया तथा ॥ BhP_03.29.018 // मद्-धर्मणो गुणैर् एतैः परिसंशुद्ध आशयः । पुरुषस्याञ्जसाभ्येति श्रुत-मात्र-गुणं हि माम् ॥ BhP_03.29.019 // यथा वात-रथो घ्राणम् आवृङ्क्ते गन्ध आशयात् । एवं योग-रतं चेत आत्मानम् अविकारि यत् ॥ BhP_03.29.020 // अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा । तम् अवज्ञाय मां मर्त्यः कुरुते ऽर्चा-विडम्बनम् ॥ BhP_03.29.021 // यो मां सर्वेषु भूतेषु सन्तम् आत्मानम् ईश्वरम् । हित्वार्चां भजते मौढ्याद् भस्मन्य् एव जुहोति सः ॥ BhP_03.29.022 // द्विषतः पर-काये मां मानिनो भिन्न-दर्शिनः । भूतेषु बद्ध-वैरस्य न मनः शान्तिम् ऋच्छति ॥ BhP_03.29.023 // अहम् उच्चावचैर् द्रव्यैः क्रिययोत्पन्नयानघे । नैव तुष्ये ऽर्चितो ऽर्चायां भूत-ग्रामावमानिनः ॥ BhP_03.29.024 // अर्चादाव् अर्चयेत् तावद् ईश्वरं मां स्व-कर्म-कृत् । यावन् न वेद स्व-हृदि सर्व-भूतेष्व् अवस्थितम् ॥ BhP_03.29.025 // आत्मनश् च परस्यापि यः करोत्य् अन्तरोदरम् । तस्य भिन्न-दृशो मृत्युर् विदधे भयम् उल्बणम् ॥ BhP_03.29.026 // अथ मां सर्व-भूतेषु भूतात्मानं कृतालयम् । अर्हयेद् दान-मानाभ्यां मैत्र्याभिन्नेन चक्षुषा ॥ BhP_03.29.027 // जीवाः श्रेष्ठा ह्य् अजीवानां ततः प्राण-भृतः शुभे । ततः स-चित्ताः प्रवरास् ततश् चेन्द्रिय-वृत्तयः ॥ BhP_03.29.028 // तत्रापि स्पर्श-वेदिभ्यः प्रवरा रस-वेदिनः । तेभ्यो गन्ध-विदः श्रेष्ठास् ततः शब्द-विदो वराः ॥ BhP_03.29.029 // रूप-भेद-विदस् तत्र ततश् चोभयतो-दतः । तेषां बहु-पदाः श्रेष्ठाश् चतुष्-पादस् ततो द्वि-पात् ॥ BhP_03.29.030 // ततो वर्णाश् च चत्वारस् तेषां ब्राह्मण उत्तमः । ब्राह्मणेष्व् अपि वेद-ज्ञो ह्य् अर्थ-ज्ञो ऽभ्यधिकस् ततः ॥ BhP_03.29.031 // अर्थ-ज्ञात् संशय-च्छेत्ता ततः श्रेयान् स्व-कर्म-कृत् । मुक्त-सङ्गस् ततो भूयान् अदोग्धा धर्मम् आत्मनः ॥ BhP_03.29.032 // तस्मान् मय्य् अर्पिताशेष- क्रियार्थात्मा निरन्तरः । मय्य् अर्पितात्मनः पुंसो मयि सन्न्यस्त-कर्मणः । न पश्यामि परं भूतम् अकर्तुः सम-दर्शनात् ॥ BhP_03.29.033 // मनसैतानि भूतानि प्रणमेद् बहु-मानयन् । ईश्वरो जीव-कलया प्रविष्टो भगवान् इति ॥ BhP_03.29.034 // भक्ति-योगश् च योगश् च मया मानव्य् उदीरितः । ययोर् एकतरेणैव पुरुषः पुरुषं व्रजेत् ॥ BhP_03.29.035 // एतद् भगवतो रूपं ब्रह्मणः परमात्मनः । परं प्रधानं पुरुषं दैवं कर्म-विचेष्टितम् ॥ BhP_03.29.036 // रूप-भेदास्पदं दिव्यं काल इत्य् अभिधीयते । भूतानां महद्-आदीनां यतो भिन्न-दृशां भयम् ॥ BhP_03.29.037 // यो ऽन्तः प्रविश्य भूतानि भूतैर् अत्त्य् अखिलाश्रयः । स विष्ण्व्-आख्यो ऽधियज्ञो ऽसौ कालः कलयतां प्रभुः ॥ BhP_03.29.038 // न चास्य कश्चिद् दयितो न द्वेष्यो न च बान्धवः । आविशत्य् अप्रमत्तो ऽसौ प्रमत्तं जनम् अन्त-कृत् ॥ BhP_03.29.039 // यद्-भयाद् वाति वातो ऽयं सूर्यस् तपति यद्-भयात् । यद्-भयाद् वर्षते देवो भ-गणो भाति यद्-भयात् ॥ BhP_03.29.040 // यद् वनस्पतयो भीता लताश् चौषधिभिः सह । स्वे स्वे काले ऽभिगृह्णन्ति पुष्पाणि च फलानि च ॥ BhP_03.29.041 // स्रवन्ति सरितो भीता नोत्सर्पत्य् उदधिर् यतः । अग्निर् इन्धे स-गिरिभिर् भूर् न मज्जति यद्-भयात् ॥ BhP_03.29.042 // नभो ददाति श्वसतां पदं यन्-नियमाद् अदः । लोकं स्व-देहं तनुते महान् सप्तभिर् आवृतम् ॥ BhP_03.29.043 // गुणाभिमानिनो देवाः सर्गादिष्व् अस्य यद्-भयात् । वर्तन्ते ऽनुयुगं येषां वश एतच् चराचरम् ॥ BhP_03.29.044 // सो ऽनन्तो ऽन्त-करः कालो ऽनादिर् आदि-कृद् अव्ययः । जनं जनेन जनयन् मारयन् मृत्युनान्तकम् ॥ BhP_03.29.045 // BhP_03.30.001/0 कपिल उवाच तस्यैतस्य जनो नूनं नायं वेदोरु-विक्रमम् । काल्यमानो ऽपि बलिनो वायोर् इव घनावलिः ॥ BhP_03.30.001 // यं यम् अर्थम् उपादत्ते दुःखेन सुख-हेतवे । तं तं धुनोति भगवान् पुमान् छोचति यत्-कृते ॥ BhP_03.30.002 // यद् अध्रुवस्य देहस्य सानुबन्धस्य दुर्मतिः । ध्रुवाणि मन्यते मोहाद् गृह-क्षेत्र-वसूनि च ॥ BhP_03.30.003 // जन्तुर् वै भव एतस्मिन् यां यां योनिम् अनुव्रजेत् । तस्यां तस्यां स लभते निर्वृतिं न विरज्यते ॥ BhP_03.30.004 // नरक-स्थो ऽपि देहं वै न पुमांस् त्यक्तुम् इच्छति । नारक्यां निर्वृतौ सत्यां देव-माया-विमोहितः ॥ BhP_03.30.005 // आत्म-जाया-सुतागार- पशु-द्रविण-बन्धुषु । निरूढ-मूल-हृदय आत्मानं बहु मन्यते ॥ BhP_03.30.006 // सन्दह्यमान-सर्वाङ्ग एषाम् उद्वहनाधिना । करोत्य् अविरतं मूढो दुरितानि दुराशयः ॥ BhP_03.30.007 // आक्षिप्तात्मेन्द्रियः स्त्रीणाम् असतीनां च मायया । रहो रचितयालापैः शिशूनां कल-भाषिणाम् ॥ BhP_03.30.008 // गृहेषु कूट-धर्मेषु दुःख-तन्त्रेष्व् अतन्द्रितः । कुर्वन् दुःख-प्रतीकारं सुखवन् मन्यते गृही ॥ BhP_03.30.009 // अर्थैर् आपादितैर् गुर्व्या हिंसयेतस्-ततश् च तान् । पुष्णाति येषां पोषेण शेष-भुग् यात्य् अधः स्वयम् ॥ BhP_03.30.010 // वार्तायां लुप्यमानायाम् आरब्धायां पुनः पुनः । लोभाभिभूतो निःसत्त्वः परार्थे कुरुते स्पृहाम् ॥ BhP_03.30.011 // कुटुम्ब-भरणाकल्पो मन्द-भाग्यो वृथोद्यमः । श्रिया विहीनः कृपणो ध्यायन् छ्वसिति मूढ-धीः ॥ BhP_03.30.012 // एवं स्व-भरणाकल्पं तत्-कलत्रादयस् तथा । नाद्रियन्ते यथा पूर्वं कीनाशा इव गो-जरम् ॥ BhP_03.30.013 // तत्राप्य् अजात-निर्वेदो भ्रियमाणः स्वयम् भृतैः । जरयोपात्त-वैरूप्यो मरणाभिमुखो गृहे ॥ BhP_03.30.014 // आस्ते ऽवमत्योपन्यस्तं गृह-पाल इवाहरन् । आमयाव्य् अप्रदीप्ताग्निर् अल्पाहारो ऽल्प-चेष्टितः ॥ BhP_03.30.015 // वायुनोत्क्रमतोत्तारः कफ-संरुद्ध-नाडिकः । कास-श्वास-कृतायासः कण्ठे घुर-घुरायते ॥ BhP_03.30.016 // शयानः परिशोचद्भिः परिवीतः स्व-बन्धुभिः । वाच्यमानो ऽपि न ब्रूते काल-पाश-वशं गतः ॥ BhP_03.30.017 // एवं कुटुम्ब-भरणे व्यापृतात्माजितेन्द्रियः । म्रियते रुदतां स्वानाम् उरु-वेदनयास्त-धीः ॥ BhP_03.30.018 // यम-दूतौ तदा प्राप्तौ भीमौ सरभसेक्षणौ । स दृष्ट्वा त्रस्त-हृदयः शकृन्-मूत्रं विमुञ्चति ॥ BhP_03.30.019 // यातना-देह आवृत्य पाशैर् बद्ध्वा गले बलात् । नयतो दीर्घम् अध्वानं दण्ड्यं राज-भटा यथा ॥ BhP_03.30.020 // तयोर् निर्भिन्न-हृदयस् तर्जनैर् जात-वेपथुः । पथि श्वभिर् भक्ष्यमाण आर्तो ऽघं स्वम् अनुस्मरन् ॥ BhP_03.30.021 // क्षुत्-तृट्-परीतो ऽर्क-दवानलानिलैः सन्तप्यमानः पथि तप्त-वालुके । कृच्छ्रेण पृष्ठे कशया च ताडितश् चलत्य् अशक्तो ऽपि निराश्रमोदके ॥ BhP_03.30.022 // तत्र तत्र पतन् छ्रान्तो मूर्च्छितः पुनर् उत्थितः । पथा पापीयसा नीतस् तरसा यम-सादनम् ॥ BhP_03.30.023 // योजनानां सहस्राणि नवतिं नव चाध्वनः । त्रिभिर् मुहूर्तैर् द्वाभ्यां वा नीतः प्राप्नोति यातनाः ॥ BhP_03.30.024 // आदीपनं स्व-गात्राणां वेष्टयित्वोल्मुकादिभिः । आत्म-मांसादनं क्वापि स्व-कृत्तं परतो ऽपि वा ॥ BhP_03.30.025 // जीवतश् चान्त्राभ्युद्धारः श्व-गृध्रैर् यम-सादने । सर्प-वृश्चिक-दंशाद्यैर् दशद्भिश् चात्म-वैशसम् ॥ BhP_03.30.026 // कृन्तनं चावयवशो गजादिभ्यो भिदापनम् । पातनं गिरि-शृङ्गेभ्यो रोधनं चाम्बु-गर्तयोः ॥ BhP_03.30.027 // यास् तामिस्रान्ध-तामिस्रा रौरवाद्याश् च यातनाः । भुङ्क्ते नरो वा नारी वा मिथः सङ्गेन निर्मिताः ॥ BhP_03.30.028 // अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते । या यातना वै नारक्यस् ता इहाप्य् उपलक्षिताः ॥ BhP_03.30.029 // एवं कुटुम्बं बिभ्राण उदरम् भर एव वा । विसृज्येहोभयं प्रेत्य भुङ्क्ते तत्-फलम् ईदृशम् ॥ BhP_03.30.030 // एकः प्रपद्यते ध्वान्तं हित्वेदं स्व-कलेवरम् । कुशलेतर-पाथेयो भूत-द्रोहेण यद् भृतम् ॥ BhP_03.30.031 // दैवेनासादितं तस्य शमलं निरये पुमान् । भुङ्क्ते कुटुम्ब-पोषस्य हृत-वित्त इवातुरः ॥ BhP_03.30.032 // केवलेन ह्य् अधर्मेण कुटुम्ब-भरणोत्सुकः । याति जीवो ऽन्ध-तामिस्रं चरमं तमसः पदम् ॥ BhP_03.30.033 // अधस्तान् नर-लोकस्य यावतीर् यातनादयः । क्रमशः समनुक्रम्य पुनर् अत्राव्रजेच् छुचिः ॥ BhP_03.30.034 // BhP_03.30.001/0 श्री-भगवान् उवाच कर्मणा दैव-नेत्रेण जन्तुर् देहोपपत्तये । स्त्रियाः प्रविष्ट उदरं पुंसो रेतः-कणाश्रयः ॥ BhP_03.31.001 // कललं त्व् एक-रात्रेण पञ्च-रात्रेण बुद्बुदम् । दशाहेन तु कर्कन्धूः पेश्य् अण्डं वा ततः परम् ॥ BhP_03.31.002 // मासेन तु शिरो द्वाभ्यां बाह्व्-अङ्घ्र्य्-आद्य्-अङ्ग-विग्रहः । नख-लोमास्थि-चर्माणि लिङ्ग-च्छिद्रोद्भवस् त्रिभिः ॥ BhP_03.31.003 // चतुर्भिर् धातवः सप्त पञ्चभिः क्षुत्-तृड्-उद्भवः । षड्भिर् जरायुणा वीतः कुक्षौ भ्राम्यति दक्षिणे ॥ BhP_03.31.004 // मातुर् जग्धान्न-पानाद्यैर् एधद्-धातुर् असम्मते । शेते विण्-मूत्रयोर् गर्ते स जन्तुर् जन्तु-सम्भवे ॥ BhP_03.31.005 // कृमिभिः क्षत-सर्वाङ्गः सौकुमार्यात् प्रतिक्षणम् । मूर्च्छाम् आप्नोत्य् उरु-क्लेशस् तत्रत्यैः क्षुधितैर् मुहुः ॥ BhP_03.31.006 // कटु-तीक्ष्णोष्ण-लवण- रूक्षाम्लादिभिर् उल्बणैः । मातृ-भुक्तैर् उपस्पृष्टः सर्वाङ्गोत्थित-वेदनः ॥ BhP_03.31.007 // उल्बेन संवृतस् तस्मिन्न् अन्त्रैश् च बहिर् आवृतः । आस्ते कृत्वा शिरः कुक्षौ भुग्न-पृष्ठ-शिरोधरः ॥ BhP_03.31.008 // अकल्पः स्वाङ्ग-चेष्टायां शकुन्त इव पञ्जरे । तत्र लब्ध-स्मृतिर् दैवात् कर्म जन्म-शतोद्भवम् । स्मरन् दीर्घम् अनुच्छ्वासं शर्म किं नाम विन्दते ॥ BhP_03.31.009 // आरभ्य सप्तमान् मासाल् लब्ध-बोधो ऽपि वेपितः । नैकत्रास्ते सूति-वातैर् विष्ठा-भूर् इव सोदरः ॥ BhP_03.31.010 // नाथमान ऋषिर् भीतः सप्त-वध्रिः कृताञ्जलिः । स्तुवीत तं विक्लवया वाचा येनोदरे ऽर्पितः ॥ BhP_03.31.011 // BhP_03.31.012/0 जन्तुर् उवाच तस्योपसन्नम् अवितुं जगद् इच्छयात्त- $ नाना-तनोर् भुवि चलच्-चरणारविन्दम् & सो ऽहं व्रजामि शरणं ह्य् अकुतो-भयं मे % येनेदृशी गतिर् अदर्श्य् असतो ऽनुरूपा ॥ BhP_03.31.012 //* यस् त्व् अत्र बद्ध इव कर्मभिर् आवृतात्मा $ भूतेन्द्रियाशयमयीम् अवलम्ब्य मायाम् & आस्ते विशुद्धम् अविकारम् अखण्ड-बोधम् % आतप्यमान-हृदये ऽवसितं नमामि ॥ BhP_03.31.013 //* यः पञ्च-भूत-रचिते रहितः शरीरे $ च्छन्नो ऽयथेन्द्रिय-गुणार्थ-चिद्-आत्मको ऽहम् & तेनाविकुण्ठ-महिमानम् ऋषिं तम् एनं % वन्दे परं प्रकृति-पूरुषयोः पुमांसम् ॥ BhP_03.31.014 //* यन्-माययोरु-गुण-कर्म-निबन्धने ऽस्मिन् $ सांसारिके पथि चरंस् तद्-अभिश्रमेण & नष्ट-स्मृतिः पुनर् अयं प्रवृणीत लोकं % युक्त्या कया महद्-अनुग्रहम् अन्तरेण ॥ BhP_03.31.015 //* ज्ञानं यद् एतद् अदधात् कतमः स देवस् $ त्रै-कालिकं स्थिर-चरेष्व् अनुवर्तितांशः & तं जीव-कर्म-पदवीम् अनुवर्तमानास् % ताप-त्रयोपशमनाय वयं भजेम ॥ BhP_03.31.016 //* देह्य् अन्य-देह-विवरे जठराग्निनासृग्- $ विण्-मूत्र-कूप-पतितो भृश-तप्त-देहः & इच्छन्न् इतो विवसितुं गणयन् स्व-मासान् % निर्वास्यते कृपण-धीर् भगवन् कदा नु ॥ BhP_03.31.017 //* येनेदृशीं गतिम् असौ दश-मास्य ईश $ सङ्ग्राहितः पुरु-दयेन भवादृशेन & स्वेनैव तुष्यतु कृतेन स दीन-नाथः % को नाम तत्-प्रति विनाञ्जलिम् अस्य कुर्यात् ॥ BhP_03.31.018 //* पश्यत्य् अयं धिषणया ननु सप्त-वध्रिः $ शारीरके दम-शरीर्य् अपरः स्व-देहे & यत्-सृष्टयासं तम् अहं पुरुषं पुराणं % पश्ये बहिर् हृदि च चैत्यम् इव प्रतीतम् ॥ BhP_03.31.019 //* सो ऽहं वसन्न् अपि विभो बहु-दुःख-वासं $ गर्भान् न निर्जिगमिषे बहिर् अन्ध-कूपे & यत्रोपयातम् उपसर्पति देव-माया % मिथ्या मतिर् यद्-अनु संसृति-चक्रम् एतत् ॥ BhP_03.31.020 //* तस्माद् अहं विगत-विक्लव उद्धरिष्य $ आत्मानम् आशु तमसः सुहृदात्मनैव & भूयो यथा व्यसनम् एतद् अनेक-रन्ध्रं % मा मे भविष्यद् उपसादित-विष्णु-पादः ॥ BhP_03.31.021 //* BhP_03.32.022/0 कपिल उवाच एवं कृत-मतिर् गर्भे दश-मास्यः स्तुवन्न् ऋषिः । सद्यः क्षिपत्य् अवाचीनं प्रसूत्यै सूति-मारुतः ॥ BhP_03.32.022 // तेनावसृष्टः सहसा कृत्वावाक् शिर आतुरः । विनिष्क्रामति कृच्छ्रेण निरुच्छ्वासो हत-स्मृतिः ॥ BhP_03.32.023 // पतितो भुव्य् असृङ्-मिश्रः विष्ठा-भूर् इव चेष्टते । रोरूयति गते ज्ञाने विपरीतां गतिं गतः ॥ BhP_03.32.024 // पर-च्छन्दं न विदुषा पुष्यमाणो जनेन सः । अनभिप्रेतम् आपन्नः प्रत्याख्यातुम् अनीश्वरः ॥ BhP_03.32.025 // शायितो ऽशुचि-पर्यङ्के जन्तुः स्वेदज-दूषिते । नेशः कण्डूयने ऽङ्गानाम् आसनोत्थान-चेष्टने ॥ BhP_03.32.026 // तुदन्त्य् आम-त्वचं दंशा मशका मत्कुणादयः । रुदन्तं विगत-ज्ञानं कृमयः कृमिकं यथा ॥ BhP_03.32.027 // इत्य् एवं शैशवं भुक्त्वा दुःखं पौगण्डम् एव च । अलब्धाभीप्सितो ऽज्ञानाद् इद्ध-मन्युः शुचार्पितः ॥ BhP_03.32.028 // सह देहेन मानेन वर्धमानेन मन्युना । करोति विग्रहं कामी कामिष्व् अन्ताय चात्मनः ॥ BhP_03.32.029 // भूतैः पञ्चभिर् आरब्धे देहे देह्य् अबुधो ऽसकृत् । अहं ममेत्य् असद्-ग्राहः करोति कुमतिर् मतिम् ॥ BhP_03.32.030 // तद्-अर्थं कुरुते कर्म यद्-बद्धो याति संसृतिम् । यो ऽनुयाति ददत् क्लेशम् अविद्या-कर्म-बन्धनः ॥ BhP_03.32.031 // यद्य् असद्भिः पथि पुनः शिश्नोदर-कृतोद्यमैः । आस्थितो रमते जन्तुस् तमो विशति पूर्ववत् ॥ BhP_03.32.032 // सत्यं शौचं दया मौनं बुद्धिः श्रीर् ह्रीर् यशः क्षमा । शमो दमो भगश् चेति यत्-सङ्गाद् याति सङ्क्षयम् ॥ BhP_03.32.033 // तेष्व् अशान्तेषु मूढेषु खण्डितात्मस्व् असाधुषु । सङ्गं न कुर्याच् छोच्येषु योषित्-क्रीडा-मृगेषु च ॥ BhP_03.32.034 // न तथास्य भवेन् मोहो बन्धश् चान्य-प्रसङ्गतः । योषित्-सङ्गाद् यथा पुंसो यथा तत्-सङ्गि-सङ्गतः ॥ BhP_03.32.035 // प्रजापतिः स्वां दुहितरं दृष्ट्वा तद्-रूप-धर्षितः । रोहिद्-भूतां सो ऽन्वधावद् ऋक्ष-रूपी हत-त्रपः ॥ BhP_03.32.036 // तत्-सृष्ट-सृष्ट-सृष्टेषु को न्व् अखण्डित-धीः पुमान् । ऋषिं नारायणम् ऋते योषिन्-मय्येह मायया ॥ BhP_03.32.037 // बलं मे पश्य मायायाः स्त्री-मय्या जयिनो दिशाम् । या करोति पदाक्रान्तान् भ्रूवि-जृम्भेण केवलम् ॥ BhP_03.32.038 // सङ्गं न कुर्यात् प्रमदासु जातु योगस्य पारं परम् आरुरुक्षुः । मत्-सेवया प्रतिलब्धात्म-लाभो वदन्ति या निरय-द्वारम् अस्य ॥ BhP_03.32.039 // योपयाति शनैर् माया योषिद् देव-विनिर्मिता । ताम् ईक्षेतात्मनो मृत्युं तृणैः कूपम् इवावृतम् ॥ BhP_03.32.040 // यां मन्यते पतिं मोहान् मन्-मायाम् ऋषभायतीम् । स्त्रीत्वं स्त्री-सङ्गतः प्राप्तो वित्तापत्य-गृह-प्रदम् ॥ BhP_03.32.041 // ताम् आत्मनो विजानीयात् पत्य्-अपत्य-गृहात्मकम् । दैवोपसादितं मृत्युं मृगयोर् गायनं यथा ॥ BhP_03.32.042 // देहेन जीव-भूतेन लोकाल् लोकम् अनुव्रजन् । भुञ्जान एव कर्माणि करोत्य् अविरतं पुमान् ॥ BhP_03.32.043 // जीवो ह्य् अस्यानुगो देहो भूतेन्द्रिय-मनो-मयः । तन्-निरोधो ऽस्य मरणम् आविर्भावस् तु सम्भवः ॥ BhP_03.32.044 // द्रव्योपलब्धि-स्थानस्य द्रव्येक्षायोग्यता यदा । तत् पञ्चत्वम् अहं-मानाद् उत्पत्तिर् द्रव्य-दर्शनम् ॥ BhP_03.32.045 // यथाक्ष्णोर् द्रव्यावयव- दर्शनायोग्यता यदा । तदैव चक्षुषो द्रष्टुर् द्रष्टृत्वायोग्यतानयोः ॥ BhP_03.32.046 // तस्मान् न कार्यः सन्त्रासो न कार्पण्यं न सम्भ्रमः । बुद्ध्वा जीव-गतिं धीरो मुक्त-सङ्गश् चरेद् इह ॥ BhP_03.32.047 // सम्यग्-दर्शनया बुद्ध्या योग-वैराग्य-युक्तया । माया-विरचिते लोके चरेन् न्यस्य कलेवरम् ॥ BhP_03.32.048 // BhP_03.32.001/0 कपिल उवाच अथ यो गृह-मेधीयान् धर्मान् एवावसन् गृहे । कामम् अर्थं च धर्मान् स्वान् दोग्धि भूयः पिपर्ति तान् ॥ BhP_03.32.001 // स चापि भगवद्-धर्मात् काम-मूढः पराङ्-मुखः । यजते क्रतुभिर् देवान् पित्-ंश् च श्रद्धयान्वितः ॥ BhP_03.32.002 // तच्-छ्रद्धयाक्रान्त-मतिः पितृ-देव-व्रतः पुमान् । गत्वा चान्द्रमसं लोकं सोम-पाः पुनर् एष्यति ॥ BhP_03.32.003 // यदा चाहीन्द्र-शय्यायां शेते ऽनन्तासनो हरिः । तदा लोका लयं यान्ति त एते गृह-मेधिनाम् ॥ BhP_03.32.004 // ये स्व-धर्मान् न दुह्यन्ति धीराः कामार्थ-हेतवे । निःसङ्गा न्यस्त-कर्माणः प्रशान्ताः शुद्ध-चेतसः ॥ BhP_03.32.005 // निवृत्ति-धर्म-निरता निर्ममा निरहङ्कृताः । स्व-धर्माप्तेन सत्त्वेन परिशुद्धेन चेतसा ॥ BhP_03.32.006 // सूर्य-द्वारेण ते यान्ति पुरुषं विश्वतो-मुखम् । परावरेशं प्रकृतिम् अस्योत्पत्त्य्-अन्त-भावनम् ॥ BhP_03.32.007 // द्वि-परार्धावसाने यः प्रलयो ब्रह्मणस् तु ते । तावद् अध्यासते लोकं परस्य पर-चिन्तकाः ॥ BhP_03.32.008 // क्ष्माम्भो-'नलानिल-वियन्-मन-इन्द्रियार्थ- $ भूतादिभिः परिवृतं प्रतिसञ्जिहीर्षुः & अव्याकृतं विशति यर्हि गुण-त्रयात्माकालं % पराख्यम् अनुभूय परः स्वयम्भूः ॥ BhP_03.32.009 //* एवं परेत्य भगवन्तम् अनुप्रविष्टाये $ योगिनो जित-मरुन्-मनसो विरागाः & तेनैव साकम् अमृतं पुरुषं पुराणं % ब्रह्म प्रधानम् उपयान्त्य् अगताभिमानाः ॥ BhP_03.32.010 //* अथ तं सर्व-भूतानां हृत्-पद्मेषु कृतालयम् । श्रुतानुभावं शरणं व्रज भावेन भामिनि ॥ BhP_03.32.011 // आद्यः स्थिर-चराणां यो वेद-गर्भः सहर्षिभिः । योगेश्वरैः कुमाराद्यैः सिद्धैर् योग-प्रवर्तकैः ॥ BhP_03.32.012 // भेद-दृष्ट्याभिमानेन निःसङ्गेनापि कर्मणा । कर्तृत्वात् सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ॥ BhP_03.32.013 // स संसृत्य पुनः काले कालेनेश्वर-मूर्तिना । जाते गुण-व्यतिकरे यथा-पूर्वं प्रजायते ॥ BhP_03.32.014 // ऐश्वर्यं पारमेष्ठ्यं च ते ऽपि धर्म-विनिर्मितम् । निषेव्य पुनर् आयान्ति गुण-व्यतिकरे सति ॥ BhP_03.32.015 // ये त्व् इहासक्त-मनसः कर्मसु श्रद्धयान्विताः । कुर्वन्त्य् अप्रतिषिद्धानि नित्यान्य् अपि च कृत्स्नशः ॥ BhP_03.32.016 // रजसा कुण्ठ-मनसः कामात्मानो ऽजितेन्द्रियाः । पित्-n यजन्त्य् अनुदिनं गृहेष्व् अभिरताशयाः ॥ BhP_03.32.017 // त्रै-वर्गिकास् ते पुरुषा विमुखा हरि-मेधसः । कथायां कथनीयोरु- विक्रमस्य मधुद्विषः ॥ BhP_03.32.018 // नूनं दैवेन विहता ये चाच्युत-कथा-सुधाम् । हित्वा शृण्वन्त्य् असद्-गाथाः पुरीषम् इव विड्-भुजः ॥ BhP_03.32.019 // दक्षिणेन पथार्यम्णः पितृ-लोकं व्रजन्ति ते । प्रजाम् अनु प्रजायन्ते श्मशानान्त-क्रिया-कृतः ॥ BhP_03.32.020 // ततस् ते क्षीण-सुकृताः पुनर् लोकम् इमं सति । पतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाः ॥ BhP_03.32.021 // तस्मात् त्वं सर्व-भावेन भजस्व परमेष्ठिनम् । तद्-गुणाश्रयया भक्त्या भजनीय-पदाम्बुजम् ॥ BhP_03.32.022 // वासुदेवे भगवति भक्ति-योगः प्रयोजितः । जनयत्य् आशु वैराग्यं ज्ञानं यद् ब्रह्म-दर्शनम् ॥ BhP_03.32.023 // यदास्य चित्तम् अर्थेषु समेष्व् इन्द्रिय-वृत्तिभिः । न विगृह्णाति वैषम्यं प्रियम् अप्रियम् इत्य् उत ॥ BhP_03.32.024 // स तदैवात्मनात्मानं निःसङ्गं सम-दर्शनम् । हेयोपादेय-रहितम् आरूढं पदम् ईक्षते ॥ BhP_03.32.025 // ज्ञान-मात्रं परं ब्रह्म परमात्मेश्वरः पुमान् । दृश्य्-आदिभिः पृथग् भावैर् भगवान् एक ईयते ॥ BhP_03.32.026 // एतावान् एव योगेन समग्रेणेह योगिनः । युज्यते ऽभिमतो ह्य् अर्थो यद् असङ्गस् तु कृत्स्नशः ॥ BhP_03.32.027 // ज्ञानम् एकं पराचीनैर् इन्द्रियैर् ब्रह्म निर्गुणम् । अवभात्य् अर्थ-रूपेण भ्रान्त्या शब्दादि-धर्मिणा ॥ BhP_03.32.028 // यथा महान् अहं-रूपस् त्रि-वृत् पञ्च-विधः स्वराट् । एकादश-विधस् तस्य वपुर् अण्डं जगद् यतः ॥ BhP_03.32.029 // एतद् वै श्रद्धया भक्त्या योगाभ्यासेन नित्यशः । समाहितात्मा निःसङ्गो विरक्त्या परिपश्यति ॥ BhP_03.32.030 // इत्य् एतत् कथितं गुर्वि ज्ञानं तद् ब्रह्म-दर्शनम् । येनानुबुद्ध्यते तत्त्वं प्रकृतेः पुरुषस्य च ॥ BhP_03.32.031 // ज्ञान-योगश् च मन्-निष्ठो नैर्गुण्यो भक्ति-लक्षणः । द्वयोर् अप्य् एक एवार्थो भगवच्-छब्द-लक्षणः ॥ BhP_03.32.032 // यथेन्द्रियैः पृथग्-द्वारैर् अर्थो बहु-गुणाश्रयः । एको नानेयते तद्वद् भगवान् शास्त्र-वर्त्मभिः ॥ BhP_03.32.033 // क्रियया क्रतुभिर् दानैस् तपः-स्वाध्याय-मर्शनैः । आत्मेन्द्रिय-जयेनापि सन्न्यासेन च कर्मणाम् ॥ BhP_03.32.034 // योगेन विविधाङ्गेन भक्ति-योगेन चैव हि । धर्मेणोभय-चिह्नेन यः प्रवृत्ति-निवृत्तिमान् ॥ BhP_03.32.035 // आत्म-तत्त्वावबोधेन वैराग्येण दृढेन च । ईयते भगवान् एभिः सगुणो निर्गुणः स्व-दृक् ॥ BhP_03.32.036 // प्रावोचं भक्ति-योगस्य स्वरूपं ते चतुर्-विधम् । कालस्य चाव्यक्त-गतेर् यो ऽन्तर्धावति जन्तुषु ॥ BhP_03.32.037 // जीवस्य संसृतीर् बह्वीर् अविद्या-कर्म-निर्मिताः । यास्व् अङ्ग प्रविशन्न् आत्मा न वेद गतिम् आत्मनः ॥ BhP_03.32.038 // नैतत् खलायोपदिशेन् नाविनीताय कर्हिचित् । न स्तब्धाय न भिन्नाय नैव धर्म-ध्वजाय च ॥ BhP_03.32.039 // न लोलुपायोपदिशेन् न गृहारूढ-चेतसे । नाभक्ताय च मे जातु न मद्-भक्त-द्विषाम् अपि ॥ BhP_03.32.040 // श्रद्दधानाय भक्ताय विनीतायानसूयवे । भूतेषु कृत-मैत्राय शुश्रूषाभिरताय च ॥ BhP_03.32.041 // बहिर्-जात-विरागाय शान्त-चित्ताय दीयताम् । निर्मत्सराय शुचये यस्याहं प्रेयसां प्रियः ॥ BhP_03.32.042 // य इदं शृणुयाद् अम्ब श्रद्धया पुरुषः सकृत् । यो वाभिधत्ते मच्-चित्तः स ह्य् एति पदवीं च मे ॥ BhP_03.32.043 // BhP_03.33.001/0 मैत्रेय उवाच एवं निशम्य कपिलस्य वचो जनित्रीसा कर्दमस्य दयिता किल देवहूतिः । विस्रस्त-मोह-पटला तम् अभिप्रणम्यतुष्टाव तत्त्व-विषयाङ्कित-सिद्धि-भूमिम् ॥ BhP_03.33.001 // BhP_03.33.002/0 देवहूतिर् उवाच अथाप्य् अजो ऽन्तः-सलिले शयानं भूतेन्द्रियार्थात्म-मयं वपुस् ते । गुण-प्रवाहं सद्-अशेष-बीजं दध्यौ स्वयं यज्-जठराब्ज-जातः ॥ BhP_03.33.002 // स एव विश्वस्य भवान् विधत्ते गुण-प्रवाहेण विभक्त-वीर्यः । सर्गाद्य् अनीहो ऽवितथाभिसन्धिर् आत्मेश्वरो ऽतर्क्य-सहस्र-शक्तिः ॥ BhP_03.33.003 // स त्वं भृतो मे जठरेण नाथ कथं नु यस्योदर एतद् आसीत् । विश्वं युगान्ते वट-पत्र एकः शेते स्म माया-शिशुर् अङ्घ्रि-पानः ॥ BhP_03.33.004 // त्वं देह-तन्त्रः प्रशमाय पाप्मनां निदेश-भाजां च विभो विभूतये । यथावतारास् तव सूकरादयस् तथायम् अप्य् आत्म-पथोपलब्धये ॥ BhP_03.33.005 // यन्-नामधेय-श्रवणानुकीर्तनाद् यत्-प्रह्वणाद् यत्-स्मरणाद् अपि क्वचित् । श्वादो ऽपि सद्यः सवनाय कल्पते कुतः पुनस् ते भगवन् नु दर्शनात् ॥ BhP_03.33.006 // अहो बत श्व-पचो ऽतो गरीयान् यज्-जिह्वाग्रे वर्तते नाम तुभ्यम् । तेपुस् तपस् ते जुहुवुः सस्नुर् आर्या ब्रह्मानूचुर् नाम गृणन्ति ये ते ॥ BhP_03.33.007 // तं त्वाम् अहं ब्रह्म परं पुमांसं प्रत्यक्-स्रोतस्य् आत्मनि संविभाव्यम् । स्व-तेजसा ध्वस्त-गुण-प्रवाहं वन्दे विष्णुं कपिलं वेद-गर्भम् ॥ BhP_03.33.008 // BhP_03.33.009/0 मैत्रेय उवाच ईडितो भगवान् एवं कपिलाख्यः परः पुमान् । वाचाविक्लवयेत्य् आह मातरं मातृ-वत्सलः ॥ BhP_03.33.009 // BhP_03.33.010/0 कपिल उवाच मार्गेणानेन मातस् ते सुसेव्येनोदितेन मे । आस्थितेन परां काष्ठाम् अचिराद् अवरोत्स्यसि ॥ BhP_03.33.010 // श्रद्धत्स्वैतन् मतं मह्यं जुष्टं यद् ब्रह्म-वादिभिः । येन माम् अभयं याया मृत्युम् ऋच्छन्त्य् अतद्-विदः ॥ BhP_03.33.011 // BhP_03.33.012/0 मैत्रेय उवाच इति प्रदर्श्य भगवान् सतीं ताम् आत्मनो गतिम् । स्व-मात्रा ब्रह्म-वादिन्या कपिलो ऽनुमतो ययौ ॥ BhP_03.33.012 // सा चापि तनयोक्तेन योगादेशेन योग-युक् । तस्मिन्न् आश्रम आपीडे सरस्वत्याः समाहिता ॥ BhP_03.33.013 // अभीक्ष्णावगाह-कपिशान् जटिलान् कुटिलालकान् । आत्मानं चोग्र-तपसा बिभ्रती चीरिणं कृशम् ॥ BhP_03.33.014 // प्रजापतेः कर्दमस्य तपो-योग-विजृम्भितम् । स्व-गार्हस्थ्यम् अनौपम्यं प्रार्थ्यं वैमानिकैर् अपि ॥ BhP_03.33.015 // पयः-फेन-निभाः शय्या दान्ता रुक्म-परिच्छदाः । आसनानि च हैमानि सुस्पर्शास्तरणानि च ॥ BhP_03.33.016 // स्वच्छ-स्फटिक-कुड्येषु महा-मारकतेषु च । रत्न-प्रदीपा आभान्ति ललना रत्न-संयुताः ॥ BhP_03.33.017 // गृहोद्यानं कुसुमितै रम्यं बह्व्-अमर-द्रुमैः । कूजद्-विहङ्ग-मिथुनं गायन्-मत्त-मधुव्रतम् ॥ BhP_03.33.018 // यत्र प्रविष्टम् आत्मानं विबुधानुचरा जगुः । वाप्याम् उत्पल-गन्धिन्यां कर्दमेनोपलालितम् ॥ BhP_03.33.019 // हित्वा तद् ईप्सिततमम् अप्य् आखण्डल-योषिताम् । किञ्चिच् चकार वदनं पुत्र-विश्लेषणातुरा ॥ BhP_03.33.020 // वनं प्रव्रजिते पत्याव् अपत्य-विरहातुरा । ज्ञात-तत्त्वाप्य् अभून् नष्टे वत्से गौर् इव वत्सला ॥ BhP_03.33.021 // तम् एव ध्यायती देवम् अपत्यं कपिलं हरिम् । बभूवाचिरतो वत्स निःस्पृहा तादृशे गृहे ॥ BhP_03.33.022 // ध्यायती भगवद्-रूपं यद् आह ध्यान-गोचरम् । सुतः प्रसन्न-वदनं समस्त-व्यस्त-चिन्तया ॥ BhP_03.33.023 // भक्ति-प्रवाह-योगेन वैराग्येण बलीयसा । युक्तानुष्ठान-जातेन ज्ञानेन ब्रह्म-हेतुना ॥ BhP_03.33.024 // विशुद्धेन तदात्मानम् आत्मना विश्वतो-मुखम् । स्वानुभूत्या तिरोभूत- माया-गुण-विशेषणम् ॥ BhP_03.33.025 // ब्रह्मण्य् अवस्थित-मतिर् भगवत्य् आत्म-संश्रये । निवृत्त-जीवापत्तित्वात् क्षीण-क्लेशाप्त-निर्वृतिः ॥ BhP_03.33.026 // नित्यारूढ-समाधित्वात् परावृत्त-गुण-भ्रमा । न सस्मार तदात्मानं स्वप्ने दृष्टम् इवोत्थितः ॥ BhP_03.33.027 // तद्-देहः परतः पोषो ऽप्य् अकृशश् चाध्य्-असम्भवात् । बभौ मलैर् अवच्छन्नः सधूम इव पावकः ॥ BhP_03.33.028 // स्वाङ्गं तपो-योगमयं मुक्त-केशं गताम्बरम् । दैव-गुप्तं न बुबुधे वासुदेव-प्रविष्ट-धीः ॥ BhP_03.33.029 // एवं सा कपिलोक्तेन मार्गेणाचिरतः परम् । आत्मानं ब्रह्म-निर्वाणं भगवन्तम् अवाप ह ॥ BhP_03.33.030 // तद् वीरासीत् पुण्यतमं क्षेत्रं त्रैलोक्य-विश्रुतम् । नाम्ना सिद्ध-पदं यत्र सा संसिद्धिम् उपेयुषी ॥ BhP_03.33.031 // तस्यास् तद् योग-विधुत- मार्त्यं मर्त्यम् अभूत् सरित् । स्रोतसां प्रवरा सौम्य सिद्धिदा सिद्ध-सेविता ॥ BhP_03.33.032 // कपिलो ऽपि महा-योगी भगवान् पितुर् आश्रमात् । मातरं समनुज्ञाप्य प्राग्-उदीचीं दिशं ययौ ॥ BhP_03.33.033 // सिद्ध-चारण-गन्धर्वैर् मुनिभिश् चाप्सरो-गणैः । स्तूयमानः समुद्रेण दत्तार्हण-निकेतनः ॥ BhP_03.33.034 // आस्ते योगं समास्थाय साङ्ख्याचार्यैर् अभिष्टुतः । त्रयाणाम् अपि लोकानाम् उपशान्त्यै समाहितः ॥ BhP_03.33.035 // एतन् निगदितं तात यत् पृष्टो ऽहं तवानघ । कपिलस्य च संवादो देवहूत्याश् च पावनः ॥ BhP_03.33.036 // य इदम् अनुशृणोति यो ऽभिधत्ते कपिल-मुनेर् मतम् आत्म-योग-गुह्यम् । भगवति कृत-धीः सुपर्ण-केताव् उपलभते भगवत्-पदारविन्दम् ॥ BhP_03.33.037 // BhP_04.01.001/0 मैत्रेय उवाच मनोस् तु शतरूपायां तिस्रः कन्याश् च जज्ञिरे । आकूतिर् देवहूतिश् च प्रसूतिर् इति विश्रुताः ॥ BhP_04.01.001 // आकूतिं रुचये प्रादाद् अपि भ्रातृमतीं नृपः । पुत्रिका-धर्मम् आश्रित्य शतरूपानुमोदितः ॥ BhP_04.01.002 // प्रजापतिः स भगवान् रुचिस् तस्याम् अजीजनत् । मिथुनं ब्रह्म-वर्चस्वी परमेण समाधिना ॥ BhP_04.01.003 // यस् तयोः पुरुषः साक्षाद् विष्णुर् यज्ञ-स्वरूप-धृक् । या स्त्री सा दक्षिणा भूतेर् अंश-भूतानपायिनी ॥ BhP_04.01.004 // आनिन्ये स्व-गृहं पुत्र्याः पुत्रं वितत-रोचिषम् । स्वायम्भुवो मुदा युक्तो रुचिर् जग्राह दक्षिणाम् ॥ BhP_04.01.005 // तां कामयानां भगवान् उवाह यजुषां पतिः । तुष्टायां तोषम् आपन्नो ' जनयद् द्वादशात्मजान् ॥ BhP_04.01.006 // तोषः प्रतोषः सन्तोषो भद्रः शान्तिर् इडस्पतिः । इध्मः कविर् विभुः स्वह्नः सुदेवो रोचनो द्वि-षट् ॥ BhP_04.01.007 // तुषिता नाम ते देवा आसन् स्वायम्भुवान्तरे । मरीचि-मिश्रा ऋषयो यज्ञः सुर-गणेश्वरः ॥ BhP_04.01.008 // प्रियव्रतोत्तानपादौ मनु-पुत्रौ महौजसौ । तत्-पुत्र-पौत्र-नप्तॄणाम् अनुवृत्तं तद्-अन्तरम् ॥ BhP_04.01.009 // देवहूतिम् अदात् तात कर्दमायात्मजां मनुः । तत्-सम्बन्धि श्रुत-प्रायं भवता गदतो मम ॥ BhP_04.01.010 // दक्षाय ब्रह्म-पुत्राय प्रसूतिं भगवान् मनुः । प्रायच्छद् यत्-कृतः सर्गस् त्रि-लोक्यां विततो महान् ॥ BhP_04.01.011 // याः कर्दम-सुताः प्रोक्ता नव ब्रह्मर्षि-पत्नयः । तासां प्रसूति-प्रसवं प्रोच्यमानं निबोध मे ॥ BhP_04.01.012 // पत्नी मरीचेस् तु कला सुषुवे कर्दमात्मजा । कश्यपं पूर्णिमानं च ययोर् आपूरितं जगत् ॥ BhP_04.01.013 // पूर्णिमासूत विरजं विश्वगं च परन्तप । देवकुल्यां हरेः पाद- शौचाद् याभूत् सरिद् दिवः ॥ BhP_04.01.014 // अत्रेः पत्न्य् अनसूया त्र्㤠जज्ञे सुयशसः सुतान् । दत्तं दुर्वाससं सोमम् आत्मेश-ब्रह्म-सम्भवान् ॥ BhP_04.01.015 // BhP_04.01.016/0 विदुर उवाच अत्रेर् गृहे सुर-श्रेष्ठाः स्थित्य्-उत्पत्त्य्-अन्त-हेतवः । किञ्चिच् चिकीर्षवो जाता एतद् आख्याहि मे गुरो ॥ BhP_04.01.016 // BhP_04.01.017/0 मैत्रेय उवाच ब्रह्मणा चोदितः सृष्टाव् अत्रिर् ब्रह्म-विदां वरः । सह पत्न्या ययाव् ऋक्षं कुलाद्रिं तपसि स्थितः ॥ BhP_04.01.017 // तस्मिन् प्रसून-स्तबक- पलाशाशोक-कानने । वार्भिः स्रवद्भिर् उद्घुष्टे निर्विन्ध्यायाः समन्ततः ॥ BhP_04.01.018 // प्राणायामेन संयम्य मनो वर्ष-शतं मुनिः । अतिष्ठद् एक-पादेन निर्द्वन्द्वो ऽनिल-भोजनः ॥ BhP_04.01.019 // शरणं तं प्रपद्ये ऽहं य एव जगद्-ईश्वरः । प्रजाम् आत्म-समां मह्यं प्रयच्छत्व् इति चिन्तयन् ॥ BhP_04.01.020 // तप्यमानं त्रि-भुवनं प्राणायामैधसाग्निना । निर्गतेन मुनेर् मूर्ध्नः समीक्ष्य प्रभवस् त्रयः ॥ BhP_04.01.021 // अप्सरो-मुनि-गन्धर्व- सिद्ध-विद्याधरोरगैः । वितायमान-यशसस् तद्-आश्रम-पदं ययुः ॥ BhP_04.01.022 // तत्-प्रादुर्भाव-संयोग- विद्योतित-मना मुनिः । उत्तिष्ठन्न् एक-पादेन ददर्श विबुधर्षभान् ॥ BhP_04.01.023 // प्रणम्य दण्डवद् भूमाव् उपतस्थे ऽर्हणाञ्जलिः । वृष-हंस-सुपर्ण-स्थान् स्वैः स्वैश् चिह्नैश् च चिह्नितान् ॥ BhP_04.01.024 // कृपावलोकेन हसद्- वदनेनोपलम्भितान् । तद्-रोचिषा प्रतिहते निमील्य मुनिर् अक्षिणी ॥ BhP_04.01.025 // चेतस् तत्-प्रवणं युञ्जन्न् अस्तावीत् संहताञ्जलिः । श्लक्ष्णया सूक्तया वाचा सर्व-लोक-गरीयसः ॥ BhP_04.01.026 // BhP_04.01.027/0 अत्रिर् उवाच विश्वोद्भव-स्थिति-लयेषु विभज्यमानैर् $ माया-गुणैर् अनुयुगं विगृहीत-देहाः & ते ब्रह्म-विष्णु-गिरिशाः प्रणतो ऽस्म्य् अहं वस् % तेभ्यः क एव भवतां म इहोपहूतः ॥ BhP_04.01.027 //* एको मयेह भगवान् विविध-प्रधानैश् $ चित्ती-कृतः प्रजननाय कथं नु यूयम् & अत्रागतास् तनु-भृतां मनसो ऽपि दूराद् % ब्रूत प्रसीदत महान् इह विस्मयो मे ॥ BhP_04.01.028 //* BhP_04.01.029/0 मैत्रेय उवाच इति तस्य वचः श्रुत्वा त्रयस् ते विबुधर्षभाः । प्रत्याहुः श्लक्ष्णया वाचा प्रहस्य तम् ऋषिं प्रभो ॥ BhP_04.01.029 // BhP_04.01.030/0 देवा ऊचुः यथा कृतस् ते सङ्कल्पो भाव्यं तेनैव नान्यथा । सत्-सङ्कल्पस्य ते ब्रह्मन् यद् वै ध्यायति ते वयम् ॥ BhP_04.01.030 // अथास्मद्-अंश-भूतास् ते आत्मजा लोक-विश्रुताः । भवितारो ऽङ्ग भद्रं ते विस्रप्स्यन्ति च ते यशः ॥ BhP_04.01.031 // एवं काम-वरं दत्त्वा प्रतिजग्मुः सुरेश्वराः । सभाजितास् तयोः सम्यग् दम्पत्योर् मिषतोस् ततः ॥ BhP_04.01.032 // सोमो ऽभूद् ब्रह्मणो ऽंशेन दत्तो विष्णोस् तु योगवित् । दुर्वासाः शङ्करस्यांशो निबोधाङ्गिरसः प्रजाः ॥ BhP_04.01.033 // श्रद्धा त्व् अङ्गिरसः पत्नी चतस्रो ऽसूत कन्यकाः । सिनीवाली कुहू राका caturthy anumatis तथा ॥ BhP_04.01.034 // तत्-पुत्राव् अपराव् आस्तां ख्यातौ स्वारोचिषे ऽन्तरे । उतथ्यो भगवान् साक्षाद् ब्रह्मिष्ठश् च बृहस्पतिः ॥ BhP_04.01.035 // पुलस्त्यो ऽजनयत् पत्न्याम् अगस्त्यं च हविर्भुवि । सो ऽन्य-जन्मनि दह्राग्निर् विश्रवाश् च महा-तपाः ॥ BhP_04.01.036 // तस्य यक्ष-पतिर् देवः कुबेरस् त्व् इडविडा-सुतः । रावणः कुम्भकर्णश् च तथान्यस्यां विभीषणः ॥ BhP_04.01.037 // पुलहस्य गतिर् भार्या त्रीन् असूत सती सुतान् । कर्मश्रेष्ठं वरीयांसं सहिष्णुं च महा-मते ॥ BhP_04.01.038 // क्रतोर् अपि क्रिया भार्या वालखिल्यान् असूयत । ऋषीन् षष्टि-सहस्राणि ज्वलतो ब्रह्म-तेजसा ॥ BhP_04.01.039 // ऊर्जायां जज्ञिरे पुत्रा वसिष्ठस्य परन्तप । चित्रकेतु-प्रधानास् ते सप्त ब्रह्मर्षयो ऽमलाः ॥ BhP_04.01.040 // चित्रकेतुः सुरोचिश् च विरजा मित्र एव च । उल्बणो वसुभृद्यानो द्युमान् शक्त्य्-आदयो ऽपरे ॥ BhP_04.01.041 // चित्तिस् त्व् अथर्वणः पत्नी लेभे पुत्रं धृत-व्रतम् । दध्यञ्चम् अश्वशिरसं भृगोर् वंशं निबोध मे ॥ BhP_04.01.042 // भृगुः ख्यात्यां महा-भागः पत्न्यां पुत्रान् अजीजनत् । धातारं च विधातारं श्रियं च भगवत्-पराम् ॥ BhP_04.01.043 // आयतिं नियतिं चैव सुते मेरुस् तयोर् अदात् । ताभ्यां तयोर् अभवतां मृकण्डः प्राण एव च ॥ BhP_04.01.044 // मार्कण्डेयो मृकण्डस्य प्राणाद् वेदशिरा मुनिः । कविश् च भार्गवो यस्य भगवान् उशना सुतः ॥ BhP_04.01.045 // त एते मुनयः क्षत्तर् लोकान् सर्गैर् अभावयन् । एष कर्दम-दौहित्र- सन्तानः कथितस् तव । शृण्वतः श्रद्दधानस्य सद्यः पाप-हरः परः ॥ BhP_04.01.046 // प्रसूतिं मानवीं दक्ष उपयेमे ह्य् अजात्मजः । तस्यां ससर्ज दुहितॄः षोडशामल-लोचनाः ॥ BhP_04.01.047 // त्रयोदशादाद् धर्माय तथैकाम् अग्नये विभुः । पितृभ्य एकां युक्तेभ्यो भवायैकां भव-च्छिदे ॥ BhP_04.01.048 // श्रद्धा मैत्री दया शान्तिस् तुष्टिः पुष्टिः क्रियोन्नतिः । बुद्धिर् मेधा तितिक्षा ह्रीर् मूर्तिर् धर्मस्य पत्नयः ॥ BhP_04.01.049 // श्रद्धासूत शुभं मैत्री प्रसादम् अभयं दया । शान्तिः सुखं मुदं तुष्टिः स्मयं पुष्टिर् असूयत ॥ BhP_04.01.050 // योगं क्रियोन्नतिर् दर्पम् अर्थं बुद्धिर् असूयत । मेधा स्मृतिं तितिक्षा तु क्षेमं ह्रीः प्रश्रयं सुतम् ॥ BhP_04.01.051 // मूर्तिः सर्व-गुणोत्पत्तिर् नर-नारायणाव् ऋषी ॥ BhP_04.01.052 // ययोर् जन्मन्य् अदो विश्वम् अभ्यनन्दत् सुनिर्वृतम् । मनांसि ककुभो वाताः प्रसेदुः सरितो ऽद्रयः ॥ BhP_04.01.053 // दिव्य् अवाद्यन्त तूर्याणि पेतुः कुसुम-वृष्टयः । मुनयस् तुष्टुवुस् तुष्टा जगुर् गन्धर्व-किन्नराः ॥ BhP_04.01.054 // नृत्यन्ति स्म स्त्रियो देव्य आसीत् परम-मङ्गलम् । देवा ब्रह्मादयः सर्वे उपतस्थुर् अभिष्टवैः ॥ BhP_04.01.055 // BhP_04.01.056/0 देवा ऊचुः यो मायया विरचितं निजयात्मनीदं $ खे रूप-भेदम् इव तत्-प्रतिचक्षणाय & एतेन धर्म-सदने ऋषि-मूर्तिनाद्य % प्रादुश्चकार पुरुषाय नमः परस्मै ॥ BhP_04.01.056 //* सो ऽयं स्थिति-व्यतिकरोपशमाय सृष्टान् $ सत्त्वेन नः सुर-गणान् अनुमेय-तत्त्वः & दृश्याद् अदभ्र-करुणेन विलोकनेन % यच् छ्री-निकेतम् अमलं क्षिपतारविन्दम् ॥ BhP_04.01.057 //* एवं सुर-गणैस् तात भगवन्ताव् अभिष्टुतौ । लब्धावलोकैर् ययतुर् अर्चितौ गन्धमादनम् ॥ BhP_04.01.058 // ताव् इमौ वै भगवतो हरेर् अंशाव् इहागतौ । भार-व्ययाय च भुवः कृष्णौ यदु-कुरूद्वहौ ॥ BhP_04.01.059 // स्वाहाभिमानिनश् चाग्नेर् आत्मजांस् त्रीन् अजीजनत् । पावकं पवमानं च शुचिं च हुत-भोजनम् ॥ BhP_04.01.060 // तेभ्यो ऽग्नयः समभवन् चत्वारिंशच् च पञ्च च । त एवैकोनपञ्चाशत् साकं पितृ-पितामहैः ॥ BhP_04.01.061 // वैतानिके कर्मणि यन्- नामभिर् ब्रह्म-वादिभिः । आग्नेय्य इष्टयो यज्ञे निरूप्यन्ते ऽग्नयस् तु ते ॥ BhP_04.01.062 // अग्निष्वात्ता बर्हिषदः सौम्याः पितर आज्यपाः । साग्नयो ऽनग्नयस् तेषां पत्नी दाक्षायणी स्वधा ॥ BhP_04.01.063 // तेभ्यो दधार कन्ये द्वे वयुनां धारिणीं स्वधा । उभे ते ब्रह्म-वादिन्यौ ज्ञान-विज्ञान-पारगे ॥ BhP_04.01.064 // भवस्य पत्नी तु सती भवं देवम् अनुव्रता । आत्मनः सदृशं पुत्रं न लेभे गुण-शीलतः ॥ BhP_04.01.065 // पितर्य् अप्रतिरूपे स्वे भवायानागसे रुषा । अप्रौढैवात्मनात्मानम् अजहाद् योग-संयुता ॥ BhP_04.01.066 // BhP_04.02.001/0 विदुर उवाच भवे शीलवतां श्रेष्ठे दक्षो दुहितृ-वत्सलः । विद्वेषम् अकरोत् कस्माद् अनादृत्यात्मजां सतीम् ॥ BhP_04.02.001 // कस् तं चराचर-गुरुं निर्वैरं शान्त-विग्रहम् । आत्मारामं कथं द्वेष्टि जगतो दैवतं महत् ॥ BhP_04.02.002 // एतद् आख्याहि मे ब्रह्मन् जामातुः श्वशुरस्य च । विद्वेषस् तु यतः प्राणांस् तत्यजे दुस्त्यजान् सती ॥ BhP_04.02.003 // BhP_04.02.004/0 मैत्रेय उवाच पुरा विश्व-सृजां सत्रे समेताः परमर्षयः । तथामर-गणाः सर्वे सानुगा मुनयो ऽग्नयः ॥ BhP_04.02.004 // तत्र प्रविष्टम् ऋषयो दृष्ट्वार्कम् इव रोचिषा । भ्राजमानं वितिमिरं कुर्वन्तं तन् महत् सदः ॥ BhP_04.02.005 // उदतिष्ठन् सदस्यास् ते स्व-धिष्ण्येभ्यः सहाग्नयः । ऋते विरिञ्चां शर्वं च तद्-भासाक्षिप्त-चेतसः ॥ BhP_04.02.006 // सदसस्-पतिभिर् दक्षो भगवान् साधु सत्-कृतः । अजं लोक-गुरुं नत्वा निषसाद तद्-आज्ञया ॥ BhP_04.02.007 // प्राङ्-निषण्णं मृडं दृष्ट्वा नामृष्यत् तद्-अनादृतः । उवाच वामं चक्षुर्भ्याम् अभिवीक्ष्य दहन्न् इव ॥ BhP_04.02.008 // श्रूयतां ब्रह्मर्षयो मे सह-देवाः सहाग्नयः । साधूनां ब्रुवतो वृत्तं नाज्ञानान् न च मत्सरात् ॥ BhP_04.02.009 // अयं तु लोक-पालानां यशो-घ्नो निरपत्रपः । सद्भिर् आचरितः पन्था येन स्तब्धेन दूषितः ॥ BhP_04.02.010 // एष मे शिष्यतां प्राप्तो यन् मे दुहितुर् अग्रहीत् । पाणिं विप्राग्नि-मुखतः सावित्र्या इव साधुवत् ॥ BhP_04.02.011 // गृहीत्वा मृग-शावाक्ष्याः पाणिं मर्कट-लोचनः । प्रत्युत्थानाभिवादार्हे वाचाप्य् अकृत नोचितम् ॥ BhP_04.02.012 // लुप्त-क्रियायाशुचये मानिने भिन्न-सेतवे । अनिच्छन्न् अप्य् अदां बालां शूद्रायेवोशतीं गिरम् ॥ BhP_04.02.013 // प्रेतावासेषु घोरेषु प्रेतैर् भूत-गणैर् वृतः । अटत्य् उन्मत्तवन् नग्नो व्युप्त-केशो हसन् रुदन् ॥ BhP_04.02.014 // चिता-भस्म-कृत-स्नानः प्रेत-स्रङ्-न्रस्थि-भूषणः । शिवापदेशो ह्य् अशिवो मत्तो मत्त-जन-प्रियः । पतिः प्रमथ-नाथानां तमो-मात्रात्मकात्मनाम् ॥ BhP_04.02.015 // तस्मा उन्माद-नाथाय नष्ट-शौचाय दुर्हृदे । दत्ता बत मया साध्वी चोदिते परमेष्ठिना ॥ BhP_04.02.016 // BhP_04.02.017/0 मैत्रेय उवाच विनिन्द्यैवं स गिरिशम् अप्रतीपम् अवस्थितम् । दक्षो ऽथाप उपस्पृश्य क्रुद्धः शप्तुं प्रचक्रमे ॥ BhP_04.02.017 // अयं तु देव-यजन इन्द्रोपेन्द्रादिभिर् भवः । सह भागं न लभतां देवैर् देव-गणाधमः ॥ BhP_04.02.018 // निषिध्यमानः स सदस्य-मुख्यैर् दक्षो गिरित्राय विसृज्य शापम् । तस्माद् विनिष्क्रम्य विवृद्ध-मन्युर् जगाम कौरव्य निजं निकेतनम् ॥ BhP_04.02.019 // विज्ञाय शापं गिरिशानुगाग्रणीर् नन्दीश्वरो रोष-कषाय-दूषितः । दक्षाय शापं विससर्ज दारुणं ये चान्वमोदंस् तद्-अवाच्यतां द्विजाः ॥ BhP_04.02.020 // य एतन् मर्त्यम् उद्दिश्य भगवत्य् अप्रतिद्रुहि । द्रुह्यत्य् अज्ञः पृथग्-दृष्टिस् तत्त्वतो विमुखो भवेत् ॥ BhP_04.02.021 // गृहेषु कूट-धर्मेषु सक्तो ग्राम्य-सुखेच्छया । कर्म-तन्त्रं वितनुते वेद-वाद-विपन्न-धीः ॥ BhP_04.02.022 // बुद्ध्या पराभिध्यायिन्या विस्मृतात्म-गतिः पशुः । स्त्री-कामः सो ऽस्त्व् अतितरां दक्षो बस्त-मुखो ऽचिरात् ॥ BhP_04.02.023 // विद्या-बुद्धिर् अविद्यायां कर्ममय्याम् असौ जडः । संसरन्त्व् इह ये चामुम् अनु शर्वावमानिनम् ॥ BhP_04.02.024 // गिरः श्रुतायाः पुष्पिण्या मधु-गन्धेन भूरिणा । मथ्ना चोन्मथितात्मानः सम्मुह्यन्तु हर-द्विषः ॥ BhP_04.02.025 // सर्व-भक्षा द्विजा वृत्त्यै धृत-विद्या-तपो-व्रताः । वित्त-देहेन्द्रियारामा याचका विचरन्त्व् इह ॥ BhP_04.02.026 // तस्यैवं वदतः शापं श्रुत्वा द्विज-कुलाय वै । भृगुः प्रत्यसृजच् छापं ब्रह्म-दण्डं दुरत्ययम् ॥ BhP_04.02.027 // भव-व्रत-धरा ये च ये च तान् समनुव्रताः । पाषण्डिनस् ते भवन्तु सच्-छास्त्र-परिपन्थिनः ॥ BhP_04.02.028 // नष्ट-शौचा मूढ-धियो जटा-भस्मास्थि-धारिणः । विशन्तु शिव-दीक्षायां यत्र दैवं सुरासवम् ॥ BhP_04.02.029 // ब्रह्म च ब्राह्मणांश् चैव यद् यूयं परिनिन्दथ । सेतुं विधारणं पुंसाम् अतः पाषण्डम् आश्रिताः ॥ BhP_04.02.030 // एष एव हि लोकानां शिवः पन्थाः सनातनः । यं पूर्वे चानुसन्तस्थुर् यत्-प्रमाणं जनार्दनः ॥ BhP_04.02.031 // तद् ब्रह्म परमं शुद्धं सतां वर्त्म सनातनम् । विगर्ह्य यात पाषण्डं दैवं वो यत्र भूत-राट् ॥ BhP_04.02.032 // BhP_04.02.033/0 मैत्रेय उवाच तस्यैवं वदतः शापं भृगोः स भगवान् भवः । निश्चक्राम ततः किञ्चिद् विमना इव सानुगः ॥ BhP_04.02.033 // ते ऽपि विश्व-सृजः सत्रं सहस्र-परिवत्सरान् । संविधाय महेष्वास यत्रेज्य ऋषभो हरिः ॥ BhP_04.02.034 // आप्लुत्यावभृथं यत्र गङ्गा यमुनयान्विता । विरजेनात्मना सर्वे स्वं स्वं धाम ययुस् ततः ॥ BhP_04.02.035 // BhP_04.03.001/0 मैत्रेय उवाच सदा विद्विषतोर् एवं कालो वै ध्रियमाणयोः । जामातुः श्वशुरस्यापि सुमहान् अतिचक्रमे ॥ BhP_04.03.001 // यदाभिषिक्तो दक्षस् तु ब्रह्मणा परमेष्ठिना । प्रजापतीनां सर्वेषाम् आधिपत्ये स्मयो ऽभवत् ॥ BhP_04.03.002 // इष्ट्वा स वाजपेयेन ब्रह्मिष्ठान् अभिभूय च । बृहस्पति-सवं नाम समारेभे क्रतूत्तमम् ॥ BhP_04.03.003 // तस्मिन् ब्रह्मर्षयः सर्वे देवर्षि-पितृ-देवताः । आसन् कृत-स्वस्त्ययनास् तत्-पत्न्यश् च स-भर्तृकाः ॥ BhP_04.03.004 // तद् उपश्रुत्य नभसि खे-चराणां प्रजल्पताम् । सती दाक्षायणी देवी पितृ-यज्ञ-महोत्सवम् ॥ BhP_04.03.005 // व्रजन्तीः सर्वतो दिग्भ्य उपदेव-वर-स्त्रियः । विमान-यानाः स-प्रेष्ठा निष्क-कण्ठीः सुवाससः ॥ BhP_04.03.006 // दृष्ट्वा स्व-निलयाभ्याशे लोलाक्षीर् मृष्ट-कुण्डलाः । पतिं भूत-पतिं देवम् औत्सुक्याद् अभ्यभाषत ॥ BhP_04.03.007 // BhP_04.03.008/0 सत्य् उवाच प्रजापतेस् ते श्वशुरस्य साम्प्रतं निर्यापितो यज्ञ-महोत्सवः किल । वयं च तत्राभिसराम वाम ते यद्य् अर्थितामी विबुधा व्रजन्ति हि ॥ BhP_04.03.008 // तस्मिन् भगिन्यो मम भर्तृभिः स्वकैर् ध्रुवं गमिष्यन्ति सुहृद्-दिदृक्षवः । अहं च तस्मिन् भवताभिकामये सहोपनीतं परिबर्हम् अर्हितुम् ॥ BhP_04.03.009 // तत्र स्वसॄर् मे ननु भर्तृ-सम्मिता मातृ-ष्वसॄः क्लिन्न-धियं च मातरम् । द्रक्ष्ये चिरोत्कण्ठ-मना महर्षिभिर् उन्नीयमानं च मृडाध्वर-ध्वजम् ॥ BhP_04.03.010 // त्वय्य् एतद् आश्चर्यम् अजात्म-मायया विनिर्मितं भाति गुण-त्रयात्मकम् । तथाप्य् अहं योषिद् अतत्त्व-विच् च ते दीना दिदृक्षे भव मे भव-क्षितिम् ॥ BhP_04.03.011 // पश्य प्रयान्तीर् अभवान्य-योषितो ऽप्य् अलङ्कृताः कान्त-सखा वरूथशः । यासां व्रजद्भिः शिति-कण्ठ मण्डितं नभो विमानैः कल-हंस-पाण्डुभिः ॥ BhP_04.03.012 // कथं सुतायाः पितृ-गेह-कौतुकं निशम्य देहः सुर-वर्य नेङ्गते । अनाहुता अप्य् अभियन्ति सौहृदं भर्तुर् गुरोर् देह-कृतश् च केतनम् ॥ BhP_04.03.013 // तन् मे प्रसीदेदम् अमर्त्य वाञ्छितं कर्तुं भवान् कारुणिको बतार्हति । त्वयात्मनो ऽर्धे ऽहम् अदभ्र-चक्षुषा निरूपिता मानुगृहाण याचितः ॥ BhP_04.03.014 // BhP_04.03.015/0 ऋषिर् उवाच एवं गिरित्रः प्रिययाभिभाषितः प्रत्यभ्यधत्त प्रहसन् सुहृत्-प्रियः । संस्मारितो मर्म-भिदः कुवाग्-इषून् यान् आह को विश्व-सृजां समक्षतः ॥ BhP_04.03.015 // BhP_04.03.016/0 श्री-भगवान् उवाच त्वयोदितं शोभनम् एव शोभने अनाहुता अप्य् अभियन्ति बन्धुषु । ते यद्य् अनुत्पादित-दोष-दृष्टयो बलीयसानात्म्य-मदेन मन्युना ॥ BhP_04.03.016 // विद्या-तपो-वित्त-वपुर्-वयः-कुलैः सतां गुणैः षड्भिर् असत्तमेतरैः । स्मृतौ हतायां भृत-मान-दुर्दृशः स्तब्धा न पश्यन्ति हि धाम भूयसाम् ॥ BhP_04.03.017 // नैतादृशानां स्व-जन-व्यपेक्षया गृहान् प्रतीयाद् अनवस्थितात्मनाम् । ये ऽभ्यागतान् वक्र-धियाभिचक्षते आरोपित-भ्रूभिर् अमर्षणाक्षिभिः ॥ BhP_04.03.018 // तथारिभिर् न व्यथते शिलीमुखैः शेते ऽर्दिताङ्गो हृदयेन दूयता । स्वानां यथा वक्र-धियां दुरुक्तिभिर् दिवा-निशं तप्यति मर्म-ताडितः ॥ BhP_04.03.019 // व्यक्तं त्वम् उत्कृष्ट-गतेः प्रजापतेः प्रियात्मजानाम् असि सुभ्रु मे मता । तथापि मानं न पितुः प्रपत्स्यसे मद्-आश्रयात् कः परितप्यते यतः ॥ BhP_04.03.020 // पापच्यमानेन हृदातुरेन्द्रियः समृद्धिभिः पूरुष-बुद्धि-साक्षिणाम् । अकल्प एषाम् अधिरोढुम् अञ्जसा परं पदं द्वेष्टि यथासुरा हरिम् ॥ BhP_04.03.021 // प्रत्युद्गम-प्रश्रयणाभिवादनं विधीयते साधु मिथः सुमध्यमे । प्राज्ञैः परस्मै पुरुषाय चेतसा गुहा-शयायैव न देह-मानिने ॥ BhP_04.03.022 // सत्त्वं विशुद्धं वसुदेव-शब्दितं यद् ईयते तत्र पुमान् अपावृतः । सत्त्वे च तस्मिन् भगवान् वासुदेवो ह्य् अधोक्षजो मे नमसा विधीयते ॥ BhP_04.03.023 // तत् ते निरीक्ष्यो न पितापि देह-कृद् दक्षो मम द्विट् तद्-अनुव्रताश् च ये । यो विश्वसृग्-यज्ञ-गतं वरोरु माम् अनागसं दुर्वचसाकरोत् तिरः ॥ BhP_04.03.024 // यदि व्रजिष्यस्य् अतिहाय मद्-वचो भद्रं भवत्या न ततो भविष्यति । सम्भावितस्य स्व-जनात् पराभवो यदा स सद्यो मरणाय कल्पते ॥ BhP_04.03.025 // BhP_04.04.001/0 मैत्रेय उवाच एतावद् उक्त्वा विरराम शङ्करः पत्न्य्-अङ्ग-नाशं ह्य् उभयत्र चिन्तयन् । सुहृद्-दिदृक्षुः परिशङ्किता भवान् निष्क्रामती निर्विशती द्विधास सा ॥ BhP_04.04.001 // सुहृद्-दिदृक्षा-प्रतिघात-दुर्मनाः स्नेहाद् रुदत्य् अश्रु-कलातिविह्वला । भवं भवान्य् अप्रतिपूरुषं रुषा प्रधक्ष्यतीवैक्षत जात-वेपथुः ॥ BhP_04.04.002 // ततो विनिःश्वस्य सती विहाय तं शोकेन रोषेण च दूयता हृदा । पित्रोर् अगात् स्त्रैण-विमूढ-धीर् गृहान् प्रेम्णात्मनो यो ऽर्धम् अदात् सतां प्रियः ॥ BhP_04.04.003 // ताम् अन्वगच्छन् द्रुत-विक्रमां सतीम् एकां त्रि-नेत्रानुचराः सहस्रशः । स-पार्षद-यक्षा मणिमन्-मदादयः पुरो-वृषेन्द्रास् तरसा गत-व्यथाः ॥ BhP_04.04.004 // तां सारिका-कन्दुक-दर्पणाम्बुज- श्वेतातपत्र-व्यजन-स्रग्-आदिभिः । गीतायनैर् दुन्दुभि-शङ्ख-वेणुभिर् वृषेन्द्रम् आरोप्य विटङ्किता ययुः ॥ BhP_04.04.005 // आब्रह्म-घोषोर्जित-यज्ञ-वैशसं विप्रर्षि-जुष्टं विबुधैश् च सर्वशः । मृद्-दार्व्-अयः-काञ्चन-दर्भ-चर्मभिर् निसृष्ट-भाण्डं यजनं समाविशत् ॥ BhP_04.04.006 // ताम् आगतां तत्र न कश्चनाद्रियद् विमानितां यज्ञ-कृतो भयाज् जनः । ऋते स्वसॄर् वै जननीं च सादराः प्रेमाश्रु-कण्ठ्यः परिषस्वजुर् मुदा ॥ BhP_04.04.007 // सौदर्य-सम्प्रश्न-समर्थ-वार्तया मात्रा च मातृ-ष्वसृभिश् च सादरम् । दत्तां सपर्यां वरम् आसनं च सा नादत्त पित्राप्रतिनन्दिता सती ॥ BhP_04.04.008 // अरुद्र-भागं तम् अवेक्ष्य चाध्वरं पित्रा च देवे कृत-हेलनं विभौ । अनादृता यज्ञ-सदस्य् अधीश्वरी चुकोप लोकान् इव धक्ष्यती रुषा ॥ BhP_04.04.009 // जगर्ह सामर्ष-विपन्नया गिरा शिव-द्विषं धूम-पथ-श्रम-स्मयम् । स्व-तेजसा भूत-गणान् समुत्थितान् निगृह्य देवी जगतो ऽभिशृण्वतः ॥ BhP_04.04.010 // BhP_04.04.011/0 देव्य् उवाच न यस्य लोके ऽस्त्य् अतिशायनः प्रियस् तथाप्रियो देह-भृतां प्रियात्मनः । तस्मिन् समस्तात्मनि मुक्त-वैरके ऋते भवन्तं कतमः प्रतीपयेत् ॥ BhP_04.04.011 // दोषान् परेषां हि गुणेषु साधवो गृह्णन्ति केचिन् न भवादृशो द्विज । गुणांश् च फल्गून् बहुली-करिष्णवो महत्तमास् तेष्व् अविदद् भवान् अघम् ॥ BhP_04.04.012 // नाश्चर्यम् एतद् यद् असत्सु सर्वदा महद्-विनिन्दा कुणपात्म-वादिषु । सेर्ष्यं महापूरुष-पाद-पांसुभिर् निरस्त-तेजःसु तद् एव शोभनम् ॥ BhP_04.04.013 // यद् द्व्य्-अक्षरं नाम गिरेरितं नृणां सकृत् प्रसङ्गाद् अघम् आशु हन्ति तत् । पवित्र-कीर्तिं तम् अलङ्घ्य-शासनं भवान् अहो द्वेष्टि शिवं शिवेतरः ॥ BhP_04.04.014 // यत्-पाद-पद्मं महतां मनो-'लिभिर् निषेवितं ब्रह्म-रसासवार्थिभिः । लोकस्य यद् वर्षति चाशिषो ऽर्थिनस् तस्मै भवान् द्रुह्यति विश्व-बन्धवे ॥ BhP_04.04.015 // किं वा शिवाख्यम् अशिवं न विदुस् त्वद् अन्ये ब्रह्मादयस् तम् अवकीर्य जटाः श्मशाने । तन्-माल्य-भस्म-नृकपाल्य् अवसत् पिशाचैर् ये मूर्धभिर् दधति तच्-चरणावसृष्टम् ॥ BhP_04.04.016 // कर्णौ पिधाय निरयाद् यद् अकल्प ईशे धर्मावितर्य् असृणिभिर् नृभिर् अस्यमाने । छिन्द्यात् प्रसह्य रुशतीम् असतीं प्रभुश् चेज् जिह्वाम् असून् अपि ततो विसृजेत् स धर्मः ॥ BhP_04.04.017 // अतस् तवोत्पन्नम् इदं कलेवरं न धारयिष्ये शिति-कण्ठ-गर्हिणः । जग्धस्य मोहाद् धि विशुद्धिम् अन्धसो जुगुप्सितस्योद्धरणं प्रचक्षते ॥ BhP_04.04.018 // न वेद-वादान् अनुवर्तते मतिः स्व एव लोके रमतो महा-मुनेः । यथा गतिर् देव-मनुष्ययोः पृथक् स्व एव धर्मे न परं क्षिपेत् स्थितः ॥ BhP_04.04.019 // कर्म प्रवृत्तं च निवृत्तम् अप्य् ऋतं वेदे विविच्योभय-लिङ्गम् आश्रितम् । विरोधि तद् यौगपदैक-कर्तरि द्वयं तथा ब्रह्मणि कर्म नर्च्छति ॥ BhP_04.04.020 // मा वः पदव्यः पितर् अस्मद्-आस्थिता या यज्ञ-शालासु न धूम-वर्त्मभिः । तद्-अन्न-तृप्तैर् असु-भृद्भिर् ईडिता अव्यक्त-लिङ्गा अवधूत-सेविताः ॥ BhP_04.04.021 // नैतेन देहेन हरे कृतागसो देहोद्भवेनालम् अलं कुजन्मना । व्रीडा ममाभूत् कुजन-प्रसङ्गतस् तज् जन्म धिग् यो महताम् अवद्य-कृत् ॥ BhP_04.04.022 // गोत्रं त्वदीयं भगवान् वृषध्वजो दाक्षायणीत्य् आह यदा सुदुर्मनाः । व्यपेत-नर्म-स्मितम् आशु तदाहं व्युत्स्रक्ष्य एतत् कुणपं त्वद्-अङ्गजम् ॥ BhP_04.04.023 // BhP_04.04.024/0 मैत्रेय उवाच इत्य् अध्वरे दक्षम् अनूद्य शत्रु-हन् क्षिताव् उदीचीं निषसाद शान्त-वाक् । स्पृष्ट्वा जलं पीत-दुकूल-संवृता निमील्य दृग् योग-पथं समाविशत् ॥ BhP_04.04.024 // कृत्वा समानाव् अनिलौ जितासना सोदानम् उत्थाप्य च नाभि-चक्रतः । शनैर् हृदि स्थाप्य धियोरसि स्थितं कण्ठाद् भ्रुवोर् मध्यम् अनिन्दितानयत् ॥ BhP_04.04.025 // एवं स्व-देहं महतां महीयसा मुहुः समारोपितम् अङ्कम् आदरात् । जिहासती दक्ष-रुषा मनस्विनी दधार गात्रेष्व् अनिलाग्नि-धारणाम् ॥ BhP_04.04.026 // ततः स्व-भर्तुश् चरणाम्बुजासवं जगद्-गुरोश् चिन्तयती न चापरम् । ददर्श देहो हत-कल्मषः सती सद्यः प्रजज्वाल समाधिजाग्निना ॥ BhP_04.04.027 // तत् पश्यतां खे भुवि चाद्भुतं महद् हा हेति वादः सुमहान् अजायत । हन्त प्रिया दैवतमस्य देवी जहाव् असून् केन सती प्रकोपिता ॥ BhP_04.04.028 // अहो अनात्म्यं महद् अस्य पश्यत प्रजापतेर् यस्य चराचरं प्रजाः । जहाव् असून् यद्-विमतात्मजा सती मनस्विनी मानम् अभीक्ष्णम् अर्हति ॥ BhP_04.04.029 // सो ऽयं दुर्मर्ष-हृदयो ब्रह्म-ध्रुक् च लोके ऽपकीर्तिं महतीम् अवाप्स्यति । यद्-अङ्गजां स्वां पुरुष-द्विड् उद्यतां न प्रत्यषेधन् मृतये ऽपराधतः ॥ BhP_04.04.030 // वदत्य् एवं जने सत्या दृष्ट्वासु-त्यागम् अद्भुतम् । दक्षं तत्-पार्षदा हन्तुम् उदतिष्ठन्न् उदायुधाः ॥ BhP_04.04.031 // तेषाम् आपततां वेगं निशाम्य भगवान् भृगुः । यज्ञ-घ्न-घ्नेन यजुषा दक्षिणाग्नौ जुहाव ह ॥ BhP_04.04.032 // अध्वर्युणा हूयमाने देवा उत्पेतुर् ओजसा । ऋभवो नाम तपसा सोमं प्राप्ताः सहस्रशः ॥ BhP_04.04.033 // तैर् अलातायुधैः सर्वे प्रमथाः सह-गुह्यकाः । हन्यमाना दिशो भेजुर् उशद्भिर् ब्रह्म-तेजसा ॥ BhP_04.04.034 // BhP_04.05.001/0 मैत्रेय उवाच भवो भवान्या निधनं प्रजापतेर् असत्-कृताया अवगम्य नारदात् । स्व-पार्षद-सैन्यं च तद्-अध्वरर्भुभिर् विद्रावितं क्रोधम् अपारम् आदधे ॥ BhP_04.05.001 // क्रुद्धः सुदष्टौष्ठ-पुटः स धूर्-जटिर् जटां तडिद्-वह्नि-सटोग्र-रोचिषम् । उत्कृत्य रुद्रः सहसोत्थितो हसन् गम्भीर-नादो विससर्ज तां भुवि ॥ BhP_04.05.002 // ततो ऽतिकायस् तनुवा स्पृशन् दिवं सहस्र-बाहुर् घन-रुक् त्रि-सूर्य-दृक् । कराल-दंष्ट्रो ज्वलद्-अग्नि-मूर्धजः कपाल-माली विविधोद्यतायुधः ॥ BhP_04.05.003 // तं किं करोमीति गृणन्तम् आह बद्धाञ्जलिं भगवान् भूत-नाथः । दक्षं स-यज्ञं जहि मद्-भटानां त्वम् अग्रणी रुद्र भटांशको मे ॥ BhP_04.05.004 // आज्ञप्त एवं कुपितेन मन्युना स देव-देवं परिचक्रमे विभुम् । मेने-तदात्मानम् असङ्ग-रंहसा महीयसां तात सहः सहिष्णुम् ॥ BhP_04.05.005 // अन्वीयमानः स तु रुद्र-पार्षदैर् भृशं नदद्भिर् व्यनदत् सुभैरवम् । उद्यम्य शूलं जगद्-अन्तकान्तकं सम्प्राद्रवद् घोषण-भूषणाङ्घ्रिः ॥ BhP_04.05.006 // अथर्त्विजो यजमानः सदस्याः ककुभ्य् उदीच्यां प्रसमीक्ष्य रेणुम् । तमः किम् एतत् कुत एतद् रजो ऽभूद् इति द्विजा द्विज-पत्न्यश् च दध्युः ॥ BhP_04.05.007 // वाता न वान्ति न हि सन्ति दस्यवः प्राचीन-बर्हिर् जीवति होग्र-दण्डः । गावो न काल्यन्त इदं कुतो रजो लोको ऽधुना किं प्रलयाय कल्पते ॥ BhP_04.05.008 // प्रसूति-मिश्राः स्त्रिय उद्विग्न-चित्ता ऊचुर् विपाको वृजिनस्यैव तस्य । यत् पश्यन्तीनां दुहितॄणां प्रजेशः सुतां सतीम् अवदध्याव् अनागाम् ॥ BhP_04.05.009 // यस् त्व् अन्त-काले व्युप्त-जटा-कलापः स्व-शूल-सूच्य्-अर्पित-दिग्-गजेन्द्रः । वितत्य नृत्यत्य् उदितास्त्र-दोर्-ध्वजान् उच्चाट्ट-हास-स्तनयित्नु-भिन्न-दिक् ॥ BhP_04.05.010 // अमर्षयित्वा तम् असह्य-तेजसं मन्यु-प्लुतं दुर्निरीक्ष्यं भ्रु-कुट्या । कराल-दंष्ट्राभिर् उदस्त-भागणं स्यात् स्वस्ति किं कोपयतो विधातुः ॥ BhP_04.05.011 // बह्व् एवम् उद्विग्न-दृशोच्यमाने जनेन दक्षस्य मुहुर् महात्मनः । उत्पेतुर् उत्पाततमाः सहस्रशो भयावहा दिवि भूमौ च पर्यक् ॥ BhP_04.05.012 // तावत् स रुद्रानुचरैर् महा-मखो नानायुधैर् वामनकैर् उदायुधैः । पिङ्गैः पिशङ्गैर् मकरोदराननैः पर्याद्रवद्भिर् विदुरान्वरुध्यत ॥ BhP_04.05.013 // केचिद् बभञ्जुः प्राग्-वंशं पत्नी-शालां तथापरे । सद आग्नीध्र-शालां च तद्-विहारं महानसम् ॥ BhP_04.05.014 // रुरुजुर् यज्ञ-पात्राणि तथैके ऽग्नीन् अनाशयन् । कुण्डेष्व् अमूत्रयन् केचिद् बिभिदुर् वेदि-मेखलाः ॥ BhP_04.05.015 // अबाधन्त मुनीन् अन्ये एके पत्नीर् अतर्जयन् । अपरे जगृहुर् देवान् प्रत्यासन्नान् पलायितान् ॥ BhP_04.05.016 // भृगुं बबन्ध मणिमान् वीरभद्रः प्रजापतिम् । चण्डेशः पूषणं देवं भगं नन्दीश्वरो ऽग्रहीत् ॥ BhP_04.05.017 // सर्व एवर्त्विजो दृष्ट्वा सदस्याः स-दिवौकसः । तैर् अर्द्यमानाः सुभृशं ग्रावभिर् नैकधाद्रवन् ॥ BhP_04.05.018 // जुह्वतः स्रुव-हस्तस्य श्मश्रूणि भगवान् भवः । भृगोर् लुलुञ्चे सदसि यो ऽहसच् छ्मश्रु दर्शयन् ॥ BhP_04.05.019 // भगस्य नेत्रे भगवान् पातितस्य रुषा भुवि । उज्जहार सद-स्थो ऽक्ष्णा यः शपन्तम् असूसुचत् ॥ BhP_04.05.020 // पूष्णो ह्य् अपातयद् दन्तान् कालिङ्गस्य यथा बलः । शप्यमाने गरिमणि यो ऽहसद् दर्शयन् दतः ॥ BhP_04.05.021 // आक्रम्योरसि दक्षस्य शित-धारेण हेतिना । छिन्दन्न् अपि तद् उद्धर्तुं नाशक्नोत् त्र्यम्बकस् तदा ॥ BhP_04.05.022 // शस्त्रैर् अस्त्रान्वितैर् एवम् अनिर्भिन्न-त्वचं हरः । विस्मयं परम् आपन्नो दध्यौ पशुपतिश् चिरम् ॥ BhP_04.05.023 // दृष्ट्वा संज्ञपनं योगं पशूनां स पतिर् मखे । यजमान-पशोः कस्य कायात् तेनाहरच् छिरः ॥ BhP_04.05.024 // साधु-वादस् तदा तेषां कर्म तत् तस्य पश्यताम् । भूत-प्रेत-पिशाचानां अन्येषां तद्-विपर्ययः ॥ BhP_04.05.025 // जुहावैतच् छिरस् तस्मिन् दक्षिणाग्नाव् अमर्षितः । तद्-देव-यजनं दग्ध्वा प्रातिष्ठद् गुह्यकालयम् ॥ BhP_04.05.026 // BhP_04.06.001/0 मैत्रेय उवाच अथ देव-गणाः सर्वे रुद्रानीकैः पराजिताः । शूल-पट्टिश-निस्त्रिंश- गदा-परिघ-मुद्गरैः ॥ BhP_04.06.001 // सञ्छिन्न-भिन्न-सर्वाङ्गाः सर्त्विक्-सभ्या भयाकुलाः । स्वयम्भुवे नमस्कृत्य कार्त्स्न्येनैतन् न्यवेदयन् ॥ BhP_04.06.002 // उपलभ्य पुरैवैतद् भगवान् अब्ज-सम्भवः । नारायणश् च विश्वात्मा न कस्याध्वरम् ईयतुः ॥ BhP_04.06.003 // तद् आकर्ण्य विभुः प्राह तेजीयसि कृतागसि । क्षेमाय तत्र सा भूयान् न प्रायेण बुभूषताम् ॥ BhP_04.06.004 // अथापि यूयं कृत-किल्बिषा भवं ये बर्हिषो भाग-भाजं परादुः । प्रसादयध्वं परिशुद्ध-चेतसा क्षिप्र-प्रसादं प्रगृहीताङ्घ्रि-पद्मम् ॥ BhP_04.06.005 // आशासाना जीवितम् अध्वरस्य लोकः स-पालः कुपिते न यस्मिन् । तम् आशु देवं प्रियया विहीनं क्षमापयध्वं हृदि विद्धं दुरुक्तैः ॥ BhP_04.06.006 // नाहं न यज्ञो न च यूयम् अन्ये ये देह-भाजो मुनयश् च तत्त्वम् । विदुः प्रमाणं बल-वीर्ययोर् वा यस्यात्म-तन्त्रस्य क उपायं विधित्सेत् ॥ BhP_04.06.007 // स इत्थम् आदिश्य सुरान् अजस् तु तैः समन्वितः पितृभिः स-प्रजेशैः । ययौ स्व-धिष्ण्यान् निलयं पुर-द्विषः कैलासम् अद्रि-प्रवरं प्रियं प्रभोः ॥ BhP_04.06.008 // जन्मौषधि-तपो-मन्त्र- योग-सिद्धैर् नरेतरैः । जुष्टं किन्नर-गन्धर्वैर् अप्सरोभिर् वृतं सदा ॥ BhP_04.06.009 // नाना-मणिमयैः शृङ्गैर् नाना-धातु-विचित्रितैः । नाना-द्रुम-लता-गुल्मैर् नाना-मृग-गणावृतैः ॥ BhP_04.06.010 // नानामल-प्रस्रवणैर् नाना-कन्दर-सानुभिः । रमणं विहरन्तीनां रमणैः सिद्ध-योषिताम् ॥ BhP_04.06.011 // मयूर-केकाभिरुतं मदान्धालि-विमूर्च्छितम् । प्लावितै रक्त-कण्ठानां कूजितैश् च पतत्त्रिणाम् ॥ BhP_04.06.012 // आह्वयन्तम् इवोद्धस्तैर् द्विजान् काम-दुघैर् द्रुमैः । व्रजन्तम् इव मातङ्गैर् गृणन्तम् इव निर्झरैः ॥ BhP_04.06.013 // मन्दारैः पारिजातैश् च सरलैश् चोपशोभितम् । तमालैः शाल-तालैश् च कोविदारासनार्जुनैः ॥ BhP_04.06.014 // चूतैः कदम्बैर् नीपैश् च नाग-पुन्नाग-चम्पकैः । पाटलाशोक-बकुलैः कुन्दैः कुरबकैर् अपि ॥ BhP_04.06.015 // स्वर्णार्ण-शत-पत्रैश् च वर-रेणुक-जातिभिः । कुब्जकैर् मल्लिकाभिश् च माधवीभिश् च मण्डितम् ॥ BhP_04.06.016 // पनसोदुम्बराश्वत्थ- प्लक्ष-न्यग्रोध-हिङ्गुभिः । भूर्जैर् ओषधिभिः पूगै राजपूगैश् च जम्बुभिः ॥ BhP_04.06.017 // खर्जूराम्रातकाम्राद्यैः प्रियाल-मधुकेङ्गुदैः । द्रुम-जातिभिर् अन्यैश् च राजितं वेणु-कीचकैः ॥ BhP_04.06.018 // कुमुदोत्पल-कह्लार- शतपत्र-वनर्द्धिभिः । नलिनीषु कलं कूजत्- खग-वृन्दोपशोभितम् ॥ BhP_04.06.019 // मृगैः शाखामृगैः क्रोडैर् मृगेन्द्रैर् ऋक्ष-शल्यकैः । गवयैः शरभैर् व्याघ्रै रुरुभिर् महिषादिभिः ॥ BhP_04.06.020 // कर्णान्त्रैकपदाश्वास्यैर् निर्जुष्टं वृक-नाभिभिः । कदली-खण्ड-संरुद्ध- नलिनी-पुलिन-श्रियम् ॥ BhP_04.06.021 // पर्यस्तं नन्दया सत्याः स्नान-पुण्यतरोदया । विलोक्य भूतेश-गिरिं विबुधा विस्मयं ययुः ॥ BhP_04.06.022 // ददृशुस् तत्र ते रम्याम् अलकां नाम वै पुरीम् । वनं सौगन्धिकं चापि यत्र तन्-नाम पङ्कजम् ॥ BhP_04.06.023 // नन्दा चालकनन्दा च सरितौ बाह्यतः पुरः । तीर्थपाद-पदाम्भोज- रजसातीव पावने ॥ BhP_04.06.024 // ययोः सुर-स्त्रियः क्षत्तर् अवरुह्य स्व-धिष्ण्यतः । क्रीडन्ति पुंसः सिञ्चन्त्यो विगाह्य रति-कर्शिताः ॥ BhP_04.06.025 // ययोस् तत्-स्नान-विभ्रष्ट- नव-कुङ्कुम-पिञ्जरम् । वितृषो ऽपि पिबन्त्य् अम्भः पाययन्तो गजा गजीः ॥ BhP_04.06.026 // तार-हेम-महारत्न- विमान-शत-सङ्कुलाम् । जुष्टां पुण्यजन-स्त्रीभिर् यथा खं सतडिद्-घनम् ॥ BhP_04.06.027 // हित्वा यक्षेश्वर-पुरीं वनं सौगन्धिकं च तत् । द्रुमैः काम-दुघैर् हृद्यं चित्र-माल्य-फल-च्छदैः ॥ BhP_04.06.028 // रक्त-कण्ठ-खगानीक- स्वर-मण्डित-षट्पदम् । कलहंस-कुल-प्रेष्ठं खरदण्ड-जलाशयम् ॥ BhP_04.06.029 // वन-कुञ्जर-सङ्घृष्ट- हरिचन्दन-वायुना । अधि पुण्यजन-स्त्रीणां मुहुर् उन्मथयन् मनः ॥ BhP_04.06.030 // वैदूर्य-कृत-सोपाना वाप्य उत्पल-मालिनीः । प्राप्तं किम्पुरुषैर् दृष्ट्वा त आराद् ददृशुर् वटम् ॥ BhP_04.06.031 // स योजन-शतोत्सेधः पादोन-विटपायतः । पर्यक्-कृताचल-च्छायो निर्नीडस् ताप-वर्जितः ॥ BhP_04.06.032 // तस्मिन् महा-योगमये मुमुक्षु-शरणे सुराः । ददृशुः शिवम् आसीनं त्यक्तामर्षम् इवान्तकम् ॥ BhP_04.06.033 // सनन्दनाद्यैर् महा-सिद्धैः शान्तैः संशान्त-विग्रहम् । उपास्यमानं सख्या च भर्त्रा गुह्यक-रक्षसाम् ॥ BhP_04.06.034 // विद्या-तपो-योग-पथम् आस्थितं तम् अधीश्वरम् । चरन्तं विश्व-सुहृदं वात्सल्याल् लोक-मङ्गलम् ॥ BhP_04.06.035 // लिङ्गं च तापसाभीष्टं भस्म-दण्ड-जटाजिनम् । अङ्गेन सन्ध्याभ्र-रुचा चन्द्र-लेखां च बिभ्रतम् ॥ BhP_04.06.036 // उपविष्टं दर्भमय्यां बृस्यां ब्रह्म सनातनम् । नारदाय प्रवोचन्तं पृच्छते शृण्वतां सताम् ॥ BhP_04.06.037 // कृत्वोरौ दक्षिणे सव्यं पाद-पद्मं च जानुनि । बाहुं प्रकोष्ठे ऽक्ष-मालाम् आसीनं तर्क-मुद्रया ॥ BhP_04.06.038 // तं ब्रह्म-निर्वाण-समाधिम् आश्रितं व्युपाश्रितं गिरिशं योग-कक्षाम् । स-लोक-पाला मुनयो मनूनाम् आद्यं मनुं प्राञ्जलयः प्रणेमुः ॥ BhP_04.06.039 // स तूपलभ्यागतम् आत्म-योनिं सुरासुरेशैर् अभिवन्दिताङ्घ्रिः । उत्थाय चक्रे शिरसाभिवन्दनम् अर्हत्तमः कस्य यथैव विष्णुः ॥ BhP_04.06.040 // तथापरे सिद्ध-गणा महर्षिभिर् ये वै समन्ताद् अनु नीललोहितम् । नमस्कृतः प्राह शशाङ्क-शेखरं कृत-प्रणामं प्रहसन्न् इवात्मभूः ॥ BhP_04.06.041 // BhP_04.06.042/0 ब्रह्मोवाच आने त्वाम् ईशं विश्वस्य जगतो योनि-बीजयोः । शक्तेः शिवस्य च परं यत् तद् ब्रह्मा निरन्तरम् ॥ BhP_04.06.042 // त्वम् एव भगवन्न् एतच् छिव-शक्त्योः स्वरूपयोः । विश्वं सृजसि पास्य् अत्सि क्रीडन्न् ऊर्ण-पटो यथा ॥ BhP_04.06.043 // त्वम् एव धर्मार्थ-दुघाभिपत्तये दक्षेण सूत्रेण ससर्जिथाध्वरम् । त्वयैव लोके ऽवसिताश् च सेतवो यान् ब्राह्मणाः श्रद्दधते धृत-व्रताः ॥ BhP_04.06.044 // त्वं कर्मणां मङ्गल मङ्गलानां कर्तुः स्व-लोकं तनुषे स्वः परं वा । अमङ्गलानां च तमिस्रम् उल्बणं विपर्ययः केन तद् एव कस्यचित् ॥ BhP_04.06.045 // न वै सतां त्वच्-चरणार्पितात्मनां भूतेषु सर्वेष्व् अभिपश्यतां तव । भूतानि चात्मन्य् अपृथग्-दिदृक्षतां प्रायेण रोषो ऽभिभवेद् यथा पशुम् ॥ BhP_04.06.046 // पृथग्-धियः कर्म-दृशो दुराशयाः परोदयेनार्पित-हृद्-रुजो ऽनिशम् । परान् दुरुक्तैर् वितुदन्त्य् अरुन्तुदास् तान् मावधीद् दैव-वधान् भवद्-विधः ॥ BhP_04.06.047 // यस्मिन् यदा पुष्कर-नाभ-मायया दुरन्तया स्पृष्ट-धियः पृथग्-दृशः । कुर्वन्ति तत्र ह्य् अनुकम्पया कृपां न साधवो दैव-बलात् कृते क्रमम् ॥ BhP_04.06.048 // भवांस् तु पुंसः परमस्य मायया दुरन्तयास्पृष्ट-मतिः समस्त-दृक् । तया हतात्मस्व् अनुकर्म-चेतःस्व् अनुग्रहं कर्तुम् इहार्हसि प्रभो ॥ BhP_04.06.049 // कुर्व् अध्वरस्योद्धरणं हतस्य भोः त्वयासमाप्तस्य मनो प्रजापतेः । न यत्र भागं तव भागिनो ददुः कुयाजिनो येन मखो निनीयते ॥ BhP_04.06.050 // जीवताद् यजमानो ऽयं प्रपद्येताक्षिणी भगः । भृगोः श्मश्रूणि रोहन्तु पूष्णो दन्ताश् च पूर्ववत् ॥ BhP_04.06.051 // देवानां भग्न-गात्राणाम् ऋत्विजां चायुधाश्मभिः । भवतानुगृहीतानाम् आशु मन्यो ऽस्त्व् अनातुरम् ॥ BhP_04.06.052 // एष ते रुद्र भागो ऽस्तु यद्-उच्छिष्टो ऽध्वरस्य वै । यज्ञस् ते रुद्र भागेन कल्पताम् अद्य यज्ञ-हन् ॥ BhP_04.06.053 // BhP_04.07.001/0 मैत्रेय उवाच इत्य् अजेनानुनीतेन भवेन परितुष्यता । अभ्यधायि महा-बाहो प्रहस्य श्रूयताम् इति ॥ BhP_04.07.001 // BhP_04.07.002/0 महादेव उवाच नाघं प्रजेश बालानां वर्णये नानुचिन्तये । देव-मायाभिभूतानां दण्डस् तत्र धृतो मया ॥ BhP_04.07.002 // प्रजापतेर् दग्ध-शीर्ष्णो भवत्व् अज-मुखं शिरः । मित्रस्य चक्षुषेक्षेत भागं स्वं बर्हिषो भगः ॥ BhP_04.07.003 // पूषा तु यजमानस्य दद्भिर् जक्षतु पिष्ट-भुक् । देवाः प्रकृत-सर्वाङ्गा ये म उच्छेषणं ददुः ॥ BhP_04.07.004 // बाहुभ्याम् अश्विनोः पूष्णो हस्ताभ्यां कृत-बाहवः । भवन्त्व् अध्वर्यवश् चान्ये बस्त-श्मश्रुर् भृगुर् भवेत् ॥ BhP_04.07.005 // BhP_04.07.006/0 मैत्रेय उवाच तदा सर्वाणि भूतानि श्रुत्वा मीढुष्टमोदितम् । परितुष्टात्मभिस् तात साधु साध्व् इत्य् अथाब्रुवन् ॥ BhP_04.07.006 // ततो मीढ्वांसम् आमन्त्र्य शुनासीराः सहर्षिभिः । भूयस् तद् देव-यजनं स-मीढ्वद्-वेधसो ययुः ॥ BhP_04.07.007 // विधाय कार्त्स्न्येन च तद् यद् आह भगवान् भवः । सन्दधुः कस्य कायेन सवनीय-पशोः शिरः ॥ BhP_04.07.008 // सन्धीयमाने शिरसि दक्षो रुद्राभिवीक्षितः । सद्यः सुप्त इवोत्तस्थौ ददृशे चाग्रतो मृडम् ॥ BhP_04.07.009 // तदा वृषध्वज-द्वेष- कलिलात्मा प्रजापतिः । शिवावलोकाद् अभवच् छरद्-ध्रद इवामलः ॥ BhP_04.07.010 // भव-स्तवाय कृत-धीर् नाशक्नोद् अनुरागतः । औत्कण्ठ्याद् बाष्प-कलया सम्परेतां सुतां स्मरन् ॥ BhP_04.07.011 // कृच्छ्रात् संस्तभ्य च मनः प्रेम-विह्वलितः सुधीः । शशंस निर्व्यलीकेन भावेनेशं प्रजापतिः ॥ BhP_04.07.012 // BhP_04.07.013/0 दक्ष उवाच भूयान् अनुग्रह अहो भवता कृतो मे $ दण्डस् त्वया मयि भृतो यद् अपि प्रलब्धः & न ब्रह्म-बन्धुषु च वां भगवन्न् अवज्ञा % तुभ्यं हरेश् च कुत एव धृत-व्रतेषु ॥ BhP_04.07.013 //* विद्या-तपो-व्रत-धरान् मुखतः स्म विप्रान् $ ब्रह्मात्म-तत्त्वम् अवितुं प्रथमं त्वम् अस्राक् & तद् ब्राह्मणान् परम सर्व-विपत्सु पासि % पालः पशून् इव विभो प्रगृहीत-दण्डः ॥ BhP_04.07.014 //* यो ऽसौ मयाविदित-तत्त्व-दृशा सभायां $ क्षिप्तो दुरुक्ति-विशिखैर् विगणय्य तन् माम् & अर्वाक् पतन्तम् अर्हत्तम-निन्दयापाद् % दृष्ट्यार्द्रया स भगवान् स्व-कृतेन तुष्येत् ॥ BhP_04.07.015 //* BhP_04.07.016/0 मैत्रेय उवाच क्षमाप्यैवं स मीढ्वांसं ब्रह्मणा चानुमन्त्रितः । कर्म सन्तानयाम् आस सोपाध्यायर्त्विग्-आदिभिः ॥ BhP_04.07.016 // वैष्णवं यज्ञ-सन्तत्यै त्रि-कपालं द्विजोत्तमाः । पुरोडाशं निरवपन् वीर-संसर्ग-शुद्धये ॥ BhP_04.07.017 // अध्वर्युणात्त-हविषा यजमानो विशाम्पते । धिया विशुद्धया दध्यौ तथा प्रादुरभूद् धरिः ॥ BhP_04.07.018 // तदा स्व-प्रभया तेषां द्योतयन्त्या दिशो दश । मुष्णंस् तेज उपानीतस् तार्क्ष्येण स्तोत्र-वाजिना ॥ BhP_04.07.019 // श्यामो हिरण्य-रशनो ऽर्क-किरीट-जुष्टो $ नीलालक-भ्रमर-मण्डित-कुण्डलास्यः & शङ्खाब्ज-चक्र-शर-चाप-गदासि-चर्म- % व्यग्रैर् हिरण्मय-भुजैर् इव कर्णिकारः ॥ BhP_04.07.020 //* वक्षस्य् अधिश्रित-वधूर् वन-माल्य् उदार- $ हासावलोक-कलया रमयंश् च विश्वम् & पार्श्व-भ्रमद्-व्यजन-चामर-राज-हंसः % श्वेतातपत्र-शशिनोपरि रज्यमानः ॥ BhP_04.07.021 //* तम् उपागतम् आलक्ष्य सर्वे सुर-गणादयः । प्रणेमुः सहसोत्थाय ब्रह्मेन्द्र-त्र्यक्ष-नायकाः ॥ BhP_04.07.022 // तत्-तेजसा हत-रुचः सन्न-जिह्वाः स-साध्वसाः । मूर्ध्ना धृताञ्जलि-पुटा उपतस्थुर् अधोक्षजम् ॥ BhP_04.07.023 // अप्य् अर्वाग्-वृत्तयो यस्य महि त्व् आत्मभुव्-आदयः । यथा-मति गृणन्ति स्म कृतानुग्रह-विग्रहम् ॥ BhP_04.07.024 // दक्षो गृहीतार्हण-सादनोत्तमं $ यज्ञेश्वरं विश्व-सृजां परं गुरुम् & सुनन्द-नन्दाद्य्-अनुगैर् वृतं मुदा % गृणन् प्रपेदे प्रयतः कृताञ्जलिः ॥ BhP_04.07.025 //* BhP_04.07.026/0 दक्ष उवाच शुद्धं स्व-धाम्न्य् उपरताखिल-बुद्ध्य्-अवस्थं $ चिन्-मात्रम् एकम् अभयं प्रतिषिध्य मायाम् & तिष्ठंस् तयैव पुरुषत्वम् उपेत्य तस्याम् % आस्ते भवान् अपरिशुद्ध इवात्म-तन्त्रः ॥ BhP_04.07.026 //* BhP_04.07.027/0 ऋत्विज ऊचुः तत्त्वं न ते वयम् अनञ्जन रुद्र-शापात् $ कर्मण्य् अवग्रह-धियो भगवन् विदामः & धर्मोपलक्षणम् इदं त्रिवृद् अध्वराख्यं % ज्ञातं यद्-अर्थम् अधिदैवम् अदो व्यवस्थाः ॥ BhP_04.07.027 //* BhP_04.07.028/0 सदस्या ऊचुः उत्पत्त्य्-अध्वन्य् अशरण उरु-क्लेश-दुर्गे ऽन्तकोग्र- $ व्यालान्विष्टे विषय-मृग-तृष्य् आत्म-गेहोरु-भारः & द्वन्द्व-श्वभ्रे खल-मृग-भये शोक-दावे ऽज्ञ-सार्थः % पादौकस् ते शरणद कदा याति कामोपसृष्टः ॥ BhP_04.07.028 //* BhP_04.07.029/0 रुद्र उवाच तव वरद वराङ्घ्राव् आशिषेहाखिलार्थे $ ह्य् अपि मुनिभिर् असक्तैर् आदरेणार्हणीये & यदि रचित-धियं माविद्य-लोको ऽपविद्धं % जपति न गणये तत् त्वत्-परानुग्रहेण ॥ BhP_04.07.029 //* BhP_04.07.030/0 भृगुर् उवाच यन् मायया गहनयापहृतात्म-बोधा $ ब्रह्मादयस् तनु-भृतस् तमसि स्वपन्तः & नात्मन्-श्रितं तव विदन्त्य् अधुनापि तत्त्वं % सो ऽयं प्रसीदतु भवान् प्रणतात्म-बन्धुः ॥ BhP_04.07.030 //* BhP_04.07.031/0 ब्रह्मोवाच नैतत् स्वरूपं भवतो ऽसौ पदार्थ- भेद-ग्रहैः पुरुषो यावद् ईक्षेत् । ज्ञानस्य चार्थस्य गुणस्य चाश्रयो मायामयाद् व्यतिरिक्तो मतस् त्वम् ॥ BhP_04.07.031 // BhP_04.07.032/0 इन्द्र उवाच इदम् अप्य् अच्युत विश्व-भावनं वपुर् आनन्द-करं मनो-दृशाम् । सुर-विद्विट्-क्षपणैर् उदायुधैर् भुज-दण्डैर् उपपन्नम् अष्टभिः ॥ BhP_04.07.032 // BhP_04.07.033/0 पत्न्य ऊचुः यज्ञो ऽयं तव यजनाय केन सृष्टो विध्वस्तः पशुपतिनाद्य दक्ष-कोपात् । तं नस् त्वं शव-शयनाभ-शान्त-मेधं यज्ञात्मन् नलिन-रुचा दृशा पुनीहि ॥ BhP_04.07.033 // BhP_04.07.034/0 ऋषय ऊचुः अनन्वितं ते भगवन् विचेष्टितं यद् आत्मना चरसि हि कर्म नाज्यसे । विभूतये यत उपसेदुर् ईश्वरीं न मन्यते स्वयम् अनुवर्ततीं भवान् ॥ BhP_04.07.034 // BhP_04.07.035/0 सिद्धा ऊचुः अयं त्वत्-कथा-मृष्ट-पीयूष-नद्यां मनो-वारणः क्लेश-दावाग्नि-दग्धः । तृषार्तो ऽवगाढो न सस्मार दावं न निष्क्रामति ब्रह्म-सम्पन्नवन् नः ॥ BhP_04.07.035 // BhP_04.07.036/0 यजमान्य् उवाच स्वागतं ते प्रसीदेश तुभ्यं नमः श्रीनिवास श्रिया कान्तया त्राहि नः । त्वाम् ऋते ऽधीश नाङ्गैर् मखः शोभते शीर्ष-हीनः क-बन्धो यथा पुरुषः ॥ BhP_04.07.036 // BhP_04.07.037/0 लोकपाला ऊचुः दृष्टः किं नो दृग्भिर् असद्-ग्रहैस् त्वं प्रत्यग्-द्रष्टा दृश्यते येन विश्वम् । माया ह्य् एषा भवदीया हि भूमन् यस् त्वं षष्ठः पञ्चभिर् भासि भूतैः ॥ BhP_04.07.037 // BhP_04.07.038/0 योगेश्वरा ऊचुः प्रेयान् न ते ऽन्यो ऽस्त्य् अमुतस् त्वयि प्रभो विश्वात्मनीक्षेन् न पृथग् य आत्मनः । अथापि भक्त्येश तयोपधावताम् अनन्य-वृत्त्यानुगृहाण वत्सल ॥ BhP_04.07.038 // जगद्-उद्भव-स्थिति-लयेषु दैवतो बहु-भिद्यमान-गुणयात्म-मायया । रचितात्म-भेद-मतये स्व-संस्थया विनिवर्तित-भ्रम-गुणात्मने नमः ॥ BhP_04.07.039 // BhP_04.07.040/0 ब्रह्मोवाच नमस् ते श्रित-सत्त्वाय धर्मादीनां च सूतये । निर्गुणाय च यत्-काष्ठां नाहं वेदापरे ऽपि च ॥ BhP_04.07.040 // BhP_04.07.041/0 अग्निर् उवाच यत्-तेजसाहं सुसमिद्ध-तेजा हव्यं वहे स्वध्वर आज्य-सिक्तम् । तं यज्ञियं पञ्च-विधं च पञ्चभिः स्विष्टं यजुर्भिः प्रणतो ऽस्मि यज्ञम् ॥ BhP_04.07.041 // BhP_04.07.042/0 देवा ऊचुः पुरा कल्पापाये स्व-कृतम् उदरी-कृत्य विकृतं $ त्वम् एवाद्यस् तस्मिन् सलिल उरगेन्द्राधिशयने & पुमान् शेषे सिद्धैर् हृदि विमृशिताध्यात्म-पदविः % स एवाद्याक्ष्णोर् यः पथि चरसि भृत्यान् अवसि नः ॥ BhP_04.07.042 //* BhP_04.07.043/0 गन्धर्वा ऊचुः अंशांशास् ते देव मरीच्य्-आदय एते ब्रह्मेन्द्राद्या देव-गणा रुद्र-पुरोगाः । क्रीडा-भाण्डं विश्वम् इदं यस्य विभूमन् तस्मै नित्यं नाथ नमस् ते करवाम ॥ BhP_04.07.043 // BhP_04.07.044/0 विद्याधरा ऊचुः त्वन्-माययार्थम् अभिपद्य कलेवरे ऽस्मिन् $ कृत्वा ममाहम् इति दुर्मतिर् उत्पथैः स्वैः & क्षिप्तो ऽप्य् असद्-विषय-लालस आत्म-मोहं % युष्मत्-कथामृत-निषेवक उद्व्युदस्येत् ॥ BhP_04.07.044 //* BhP_04.07.045/0 ब्राह्मणा ऊचुः त्वं क्रतुस् त्वं हविस् त्वं हुताशः स्वयं त्वं हि मन्त्रः समिद्-दर्भ-पात्राणि च । त्वं सदस्यर्त्विजो दम्पती देवता अग्निहोत्रं स्वधा सोम आज्यं पशुः ॥ BhP_04.07.045 // त्वं पुरा गां रसाया महा-सूकरो दंष्ट्रया पद्मिनीं वारणेन्द्रो यथा । स्तूयमानो नदल् लीलया योगिभिर् व्युज्जहर्थ त्रयी-गात्र यज्ञ-क्रतुः ॥ BhP_04.07.046 // स प्रसीद त्वम् अस्माकम् आकाङ्क्षतां दर्शनं ते परिभ्रष्ट-सत्-कर्मणाम् । कीर्त्यमाने नृभिर् नाम्नि यज्ञेश ते यज्ञ-विघ्नाः क्षयं यान्ति तस्मै नमः ॥ BhP_04.07.047 // BhP_04.07.048/0 मैत्रेय उवाच इति दक्षः कविर् यज्ञं भद्र रुद्राभिमर्शितम् । कीर्त्यमाने हृषीकेशे सन्निन्ये यज्ञ-भावने ॥ BhP_04.07.048 // भगवान् स्वेन भागेन सर्वात्मा सर्व-भाग-भुक् । दक्षं बभाष आभाष्य प्रीयमाण इवानघ ॥ BhP_04.07.049 // BhP_04.07.050/0 श्री-भगवान् उवाच अहं ब्रह्मा च शर्वश् च जगतः कारणं परम् । आत्मेश्वर उपद्रष्टा स्वयन्-दृग् अविशेषणः ॥ BhP_04.07.050 // आत्म-मायां समाविश्य सो ऽहं गुणमयीं द्विज । सृजन् रक्षन् हरन् विश्वं दध्रे संज्ञां क्रियोचिताम् ॥ BhP_04.07.051 // तस्मिन् ब्रह्मण्य् अद्वितीये केवले परमात्मनि । ब्रह्म-रुद्रौ च भूतानि भेदेनाज्ञो ऽनुपश्यति ॥ BhP_04.07.052 // यथा पुमान् न स्वाङ्गेषु शिरः-पाण्य्-आदिषु क्वचित् । पारक्य-बुद्धिं कुरुते एवं भूतेषु मत्-परः ॥ BhP_04.07.053 // त्रयाणाम् एक-भावानां यो न पश्यति वै भिदाम् । सर्व-भूतात्मनां ब्रह्मन् स शान्तिम् अधिगच्छति ॥ BhP_04.07.054 // BhP_04.07.055/0 मैत्रेय उवाच एवं भगवतादिष्टः प्रजापति-पतिर् हरिम् । अर्चित्वा क्रतुना स्वेन देवान् उभयतो ऽयजत् ॥ BhP_04.07.055 // रुद्रं च स्वेन भागेन ह्य् उपाधावत् समाहितः । कर्मणोदवसानेन सोमपान् इतरान् अपि । उदवस्य सहर्त्विग्भिः सस्नाव् अवभृथं ततः ॥ BhP_04.07.056 // तस्मा अप्य् अनुभावेन स्वेनैवावाप्त-राधसे । धर्म एव मतिं दत्त्वा त्रिदशास् ते दिवं ययुः ॥ BhP_04.07.057 // एवं दाक्षायणी हित्वा सती पूर्व-कलेवरम् । जज्ञे हिमवतः क्षेत्रे मेनायाम् इति शुश्रुम ॥ BhP_04.07.058 // तम् एव दयितं भूय आवृङ्क्ते पतिम् अम्बिका । अनन्य-भावैक-गतिं शक्तिः सुप्तेव पूरुषम् ॥ BhP_04.07.059 // एतद् भगवतः शम्भोः कर्म दक्षाध्वर-द्रुहः । श्रुतं भागवताच् छिष्याद् उद्धवान् मे बृहस्पतेः ॥ BhP_04.07.060 // इदं पवित्रं परम् ईश-चेष्टितं यशस्यम् आयुष्यम् अघौघ-मर्षणम् । यो नित्यदाकर्ण्य नरो ऽनुकीर्तयेद् धुनोत्य् अघं कौरव भक्ति-भावतः ॥ BhP_04.07.061 // BhP_04.08.001/0 मैत्रेय उवाच सनकाद्या नारदश् च ऋभुर् हंसो ऽरुणिर् यतिः । नैते गृहान् ब्रह्म-सुता ह्य् आवसन्न् ऊर्ध्व-रेतसः ॥ BhP_04.08.001 // मृषाधर्मस्य भार्यासीद् दम्भं मायां च शत्रु-हन् । असूत मिथुनं तत् तु निरृतिर् जगृहे ऽप्रजः ॥ BhP_04.08.002 // तयोः समभवल् लोभो निकृतिश् च महा-मते । ताभ्यां क्रोधश् च हिंसा च यद् दुरुक्तिः स्वसा कलिः ॥ BhP_04.08.003 // दुरुक्तौ कलिर् आधत्त भयं मृत्युं च सत्तम । तयोश् च मिथुनं जज्ञे यातना निरयस् तथा ॥ BhP_04.08.004 // सङ्ग्रहेण मयाख्यातः प्रतिसर्गस् तवानघ । त्रिः श्रुत्वैतत् पुमान् पुण्यं विधुनोत्य् आत्मनो मलम् ॥ BhP_04.08.005 // अथातः कीर्तये वंशं पुण्य-कीर्तेः कुरूद्वह । स्वायम्भुवस्यापि मनोर् हरेर् अंशांश-जन्मनः ॥ BhP_04.08.006 // प्रियव्रतोत्तानपादौ शतरूपा-पतेः सुतौ । वासुदेवस्य कलया रक्षायां जगतः स्थितौ ॥ BhP_04.08.007 // जाये उत्तानपादस्य सुनीतिः सुरुचिस् तयोः । सुरुचिः प्रेयसी पत्युर् नेतरा यत्-सुतो ध्रुवः ॥ BhP_04.08.008 // एकदा सुरुचेः पुत्रम् अङ्कम् आरोप्य लालयन् । उत्तमं नारुरुक्षन्तं ध्रुवं राजाभ्यनन्दत ॥ BhP_04.08.009 // तथा चिकीर्षमाणं तं सपत्न्यास् तनयं ध्रुवम् । सुरुचिः शृण्वतो राज्ञः सेर्ष्यम् आहातिगर्विता ॥ BhP_04.08.010 // न वत्स नृपतेर् धिष्ण्यं भवान् आरोढुम् अर्हति । न गृहीतो मया यत् त्वं कुक्षाव् अपि नृपात्मजः ॥ BhP_04.08.011 // बालो ऽसि बत नात्मानम् अन्य-स्त्री-गर्भ-सम्भृतम् । नूनं वेद भवान् यस्य दुर्लभे ऽर्थे मनोरथः ॥ BhP_04.08.012 // तपसाराध्य पुरुषं तस्यैवानुग्रहेण मे । गर्भे त्वं साधयात्मानं यदीच्छसि नृपासनम् ॥ BhP_04.08.013 // BhP_04.08.014/0 मैत्रेय उवाच मातुः सपत्न्याः स दुरुक्ति-विद्धः श्वसन् रुषा दण्ड-हतो यथाहिः । हित्वा मिषन्तं पितरं सन्न-वाचं जगाम मातुः प्ररुदन् सकाशम् ॥ BhP_04.08.014 // तं निःश्वसन्तं स्फुरिताधरोष्ठं सुनीतिर् उत्सङ्ग उदूह्य बालम् । निशम्य तत्-पौर-मुखान् नितान्तं सा विव्यथे यद् गदितं सपत्न्या ॥ BhP_04.08.015 // सोत्सृज्य धैर्यं विललाप शोक- दावाग्निना दाव-लतेव बाला । वाक्यं सपत्न्याः स्मरती सरोज- श्रिया दृशा बाष्प-कलाम् उवाह ॥ BhP_04.08.016 // दीर्घं श्वसन्ती वृजिनस्य पारम् अपश्यती बालकम् आह बाला । मामङ्गलं तात परेषु मंस्था भुङ्क्ते जनो यत् पर-दुःखदस् तत् ॥ BhP_04.08.017 // सत्यं सुरुच्याभिहितं भवान् मे यद् दुर्भगाया उदरे गृहीतः । स्तन्येन वृद्धश् च विलज्जते यां भार्येति वा वोढुम् इडस्पतिर् माम् ॥ BhP_04.08.018 // आतिष्ठ तत् तात विमत्सरस् त्वम् उक्तं समात्रापि यद् अव्यलीकम् । आराधयाधोक्षज-पाद-पद्मं यदीच्छसे ऽध्यासनम् उत्तमो यथा ॥ BhP_04.08.019 // यस्याङ्घ्रि-पद्मं परिचर्य विश्व- विभावनायात्त-गुणाभिपत्तेः । अजो ऽध्यतिष्ठत् खलु पारमेष्ठ्यं पदं जितात्म-श्वसनाभिवन्द्यम् ॥ BhP_04.08.020 // तथा मनुर् वो भगवान् पितामहो यम् एक-मत्या पुरु-दक्षिणैर् मखैः । इष्ट्वाभिपेदे दुरवापम् अन्यतो भौमं सुखं दिव्यम् अथापवर्ग्यम् ॥ BhP_04.08.021 // तम् एव वत्साश्रय भृत्य-वत्सलं मुमुक्षुभिर् मृग्य-पदाब्ज-पद्धतिम् । अनन्य-भावे निज-धर्म-भाविते मनस्य् अवस्थाप्य भजस्व पूरुषम् ॥ BhP_04.08.022 // नान्यं ततः पद्म-पलाश-लोचनाद् दुःख-च्छिदं ते मृगयामि कञ्चन । यो मृग्यते हस्त-गृहीत-पद्मया श्रियेतरैर् अङ्ग विमृग्यमाणया ॥ BhP_04.08.023 // BhP_04.08.024/0 मैत्रेय उवाच एवं सञ्जल्पितं मातुर् आकर्ण्यार्थागमं वचः । सन्नियम्यात्मनात्मानं निश्चक्राम पितुः पुरात् ॥ BhP_04.08.024 // नारदस् तद् उपाकर्ण्य ज्ञात्वा तस्य चिकीर्षितम् । स्पृष्ट्वा मूर्धन्य् अघ-घ्नेन पाणिना प्राह विस्मितः ॥ BhP_04.08.025 // अहो तेजः क्षत्रियाणां मान-भङ्गम् अमृष्यताम् । बालो ऽप्य् अयं हृदा धत्ते यत् समातुर् असद्-वचः ॥ BhP_04.08.026 // BhP_04.08.027/0 नारद उवाच नाधुनाप्य् अवमानं ते सम्मानं वापि पुत्रक । लक्षयामः कुमारस्य सक्तस्य क्रीडनादिषु ॥ BhP_04.08.027 // विकल्पे विद्यमाने ऽपि न ह्य् असन्तोष-हेतवः । पुंसो मोहम् ऋते भिन्ना यल् लोके निज-कर्मभिः ॥ BhP_04.08.028 // परितुष्येत् ततस् तात तावन्-मात्रेण पूरुषः । दैवोपसादितं यावद् वीक्ष्येश्वर-गतिं बुधः ॥ BhP_04.08.029 // अथ मात्रोपदिष्टेन योगेनावरुरुत्ससि । यत्-प्रसादं स वै पुंसां दुराराध्यो मतो मम ॥ BhP_04.08.030 // मुनयः पदवीं यस्य निःसङ्गेनोरु-जन्मभिः । न विदुर् मृगयन्तो ऽपि तीव्र-योग-समाधिना ॥ BhP_04.08.031 // अतो निवर्तताम् एष निर्बन्धस् तव निष्फलः । यतिष्यति भवान् काले श्रेयसां समुपस्थिते ॥ BhP_04.08.032 // यस्य यद् दैव-विहितं स तेन सुख-दुःखयोः । आत्मानं तोषयन् देही तमसः पारम् ऋच्छति ॥ BhP_04.08.033 // गुणाधिकान् मुदं लिप्सेद् अनुक्रोशं गुणाधमात् । मैत्रीं समानाद् अन्विच्छेन् न तापैर् अभिभूयते ॥ BhP_04.08.034 // BhP_04.08.035/0 ध्रुव उवाच सो ऽयं शमो भगवता सुख-दुःख-हतात्मनाम् । दर्शितः कृपया पुंसां दुर्दर्शो ऽस्मद्-विधैस् तु यः ॥ BhP_04.08.035 // अथापि मे ऽविनीतस्य क्षात्त्रं घोरम् उपेयुषः । सुरुच्या दुर्वचो-बाणैर् न भिन्ने श्रयते हृदि ॥ BhP_04.08.036 // पदं त्रि-भुवनोत्कृष्टं जिगीषोः साधु वर्त्म मे । ब्रूह्य् अस्मत्-पितृभिर् ब्रह्मन्न् अन्यैर् अप्य् अनधिष्ठितम् ॥ BhP_04.08.037 // नूनं भवान् भगवतो यो ऽङ्गजः परमेष्ठिनः । वितुदन्न् अटते वीणां हिताय जगतो ऽर्कवत् ॥ BhP_04.08.038 // BhP_04.08.039/0 मैत्रेय उवाच इत्य् उदाहृतम् आकर्ण्य भगवान् नारदस् तदा । प्रीतः प्रत्याह तं बालं सद्-वाक्यम् अनुकम्पया ॥ BhP_04.08.039 // BhP_04.08.040/0 नारद उवाच जनन्याभिहितः पन्थाः स वै निःश्रेयसस्य ते । भगवान् वासुदेवस् तं भज तं प्रवणात्मना ॥ BhP_04.08.040 // धर्मार्थ-काम-मोक्षाख्यं य इच्छेच् छ्रेय आत्मनः । एकं ह्य् एव हरेस् तत्र कारणं पाद-सेवनम् ॥ BhP_04.08.041 // तत् तात गच्छ भद्रं ते यमुनायास् तटं शुचि । पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरेः ॥ BhP_04.08.042 // स्नात्वानुसवनं तस्मिन् कालिन्द्याः सलिले शिवे । कृत्वोचितानि निवसन्न् आत्मनः कल्पितासनः ॥ BhP_04.08.043 // प्राणायामेन त्रि-वृता प्राणेन्द्रिय-मनो-मलम् । शनैर् व्युदस्याभिध्यायेन् मनसा गुरुणा गुरुम् ॥ BhP_04.08.044 // प्रसादाभिमुखं शश्वत् प्रसन्न-वदनेक्षणम् । सुनासं सुभ्रुवं चारु- कपोलं सुर-सुन्दरम् ॥ BhP_04.08.045 // तरुणं रमणीयाङ्गम् अरुणोष्ठेक्षणाधरम् । प्रणताश्रयणं नृम्णं शरण्यं करुणार्णवम् ॥ BhP_04.08.046 // श्रीवत्साङ्कं घन-श्यामं पुरुषं वन-मालिनम् । शङ्ख-चक्र-गदा-पद्मैर् अभिव्यक्त-चतुर्भुजम् ॥ BhP_04.08.047 // किरीटिनं कुण्डलिनं केयूर-वलयान्वितम् । कौस्तुभाभरण-ग्रीवं पीत-कौशेय-वाससम् ॥ BhP_04.08.048 // काञ्ची-कलाप-पर्यस्तं लसत्-काञ्चन-नूपुरम् । दर्शनीयतमं शान्तं मनो-नयन-वर्धनम् ॥ BhP_04.08.049 // पद्भ्यां नख-मणि-श्रेण्या विलसद्भ्यां समर्चताम् । हृत्-पद्म-कर्णिका-धिष्ण्यम् आक्रम्यात्मन्य् अवस्थितम् ॥ BhP_04.08.050 // स्मयमानम् अभिध्यायेत् सानुरागावलोकनम् । नियतेनैक-भूतेन मनसा वरदर्षभम् ॥ BhP_04.08.051 // एवं भगवतो रूपं सुभद्रं ध्यायतो मनः । निर्वृत्या परया तूर्णं सम्पन्नं न निवर्तते ॥ BhP_04.08.052 // जपश् च परमो गुह्यः श्रूयतां मे नृपात्मज । यं सप्त-रात्रं प्रपठन् पुमान् पश्यति खेचरान् ॥ BhP_04.08.053 // BhP_04.08.054/0 ओं नमो भगवते वासुदेवाय मन्त्रेणानेन देवस्य कुर्याद् द्रव्यमयीं बुधः । सपर्यां विविधैर् द्रव्यैर् देश-काल-विभागवित् ॥ BhP_04.08.054 // सलिलैः शुचिभिर् माल्यैर् वन्यैर् मूल-फलादिभिः । शस्ताङ्कुरांशुकैश् चार्चेत् तुलस्या प्रियया प्रभुम् ॥ BhP_04.08.055 // लब्ध्वा द्रव्यमयीम् अर्चां क्षित्य्-अम्ब्व्-आदिषु वार्चयेत् । आभृतात्मा मुनिः शान्तो यत-वाङ् मित-वन्य-भुक् ॥ BhP_04.08.056 // स्वेच्छावतार-चरितैर् अचिन्त्य-निज-मायया । करिष्यत्य् उत्तमश्लोकस् तद् ध्यायेद् धृदयङ्-गमम् ॥ BhP_04.08.057 // परिचर्या भगवतो यावत्यः पूर्व-सेविताः । ता मन्त्र-हृदयेनैव प्रयुञ्ज्यान् मन्त्र-मूर्तये ॥ BhP_04.08.058 // एवं कायेन मनसा वचसा च मनो-गतम् । परिचर्यमाणो भगवान् भक्तिमत्-परिचर्यया ॥ BhP_04.08.059 // पुंसाम् अमायिनां सम्यग् भजतां भाव-वर्धनः । श्रेयो दिशत्य् अभिमतं यद् धर्मादिषु देहिनाम् ॥ BhP_04.08.060 // विरक्तश् चेन्द्रिय-रतौ भक्ति-योगेन भूयसा । तं निरन्तर-भावेन भजेताद्धा विमुक्तये ॥ BhP_04.08.061 // इत्य् उक्तस् तं परिक्रम्य प्रणम्य च नृपार्भकः । ययौ मधुवनं पुण्यं हरेश् चरण-चर्चितम् ॥ BhP_04.08.062 // तपो-वनं गते तस्मिन् प्रविष्टो ऽन्तः-पुरं मुनिः । अर्हितार्हणको राज्ञा सुखासीन उवाच तम् ॥ BhP_04.08.063 // BhP_04.08.064/0 नारद उवाच राजन् किं ध्यायसे दीर्घं मुखेन परिशुष्यता । किं वा न रिष्यते कामो धर्मो वार्थेन संयुतः ॥ BhP_04.08.064 // BhP_04.08.065/0 राजोवाच सुतो मे बालको ब्रह्मन् स्त्रैणेनाकरुणात्मना । निर्वासितः पञ्च-वर्षः सह मात्रा महान् कविः ॥ BhP_04.08.065 // अप्य् अनाथं वने ब्रह्मन् मा स्मादन्त्य् अर्भकं वृकाः । श्रान्तं शयानं क्षुधितं परिम्लान-मुखाम्बुजम् ॥ BhP_04.08.066 // अहो मे बत दौरात्म्यं स्त्री-जितस्योपधारय । यो ऽङ्कं प्रेम्णारुरुक्षन्तं नाभ्यनन्दम् असत्तमः ॥ BhP_04.08.067 // BhP_04.08.068/0 नारद उवाच मा मा शुचः स्व-तनयं देव-गुप्तं विशाम्पते । तत्-प्रभावम् अविज्ञाय प्रावृङ्क्ते यद्-यशो जगत् ॥ BhP_04.08.068 // सुदुष्करं कर्म कृत्वा लोक-पालैर् अपि प्रभुः । ऐष्यत्य् अचिरतो राजन् यशो विपुलयंस् तव ॥ BhP_04.08.069 // BhP_04.08.070/0 मैत्रेय उवाच इति देवर्षिणा प्रोक्तं विश्रुत्य जगती-पतिः । राज-लक्ष्मीम् अनादृत्य पुत्रम् एवान्वचिन्तयत् ॥ BhP_04.08.070 // तत्राभिषिक्तः प्रयतस् ताम् उपोष्य विभावरीम् । समाहितः पर्यचरद् ऋष्य्-आदेशेन पूरुषम् ॥ BhP_04.08.071 // त्रि-रात्रान्ते त्रि-रात्रान्ते कपित्थ-बदराशनः । आत्म-वृत्त्य्-अनुसारेण मासं निन्ये ऽर्चयन् हरिम् ॥ BhP_04.08.072 // द्वितीयं च तथा मासं षष्ठे षष्ठे ऽर्भको दिने । तृण-पर्णादिभिः शीर्णैः कृतान्नो ऽभ्यर्चयन् विभुम् ॥ BhP_04.08.073 // तृतीयं चानयन् मासं नवमे नवमे ऽहनि । अब्-भक्ष उत्तमश्लोकम् उपाधावत् समाधिना ॥ BhP_04.08.074 // चतुर्थम् अपि वै मासं द्वादशे द्वादशे ऽहनि । वायु-भक्षो जित-श्वासो ध्यायन् देवम् अधारयत् ॥ BhP_04.08.075 // पञ्चमे मास्य् अनुप्राप्ते जित-श्वासो नृपात्मजः । ध्यायन् ब्रह्म पदैकेन तस्थौ स्थाणुर् इवाचलः ॥ BhP_04.08.076 // सर्वतो मन आकृष्य हृदि भूतेन्द्रियाशयम् । ध्यायन् भगवतो रूपं नाद्राक्षीत् किञ्चनापरम् ॥ BhP_04.08.077 // आधारं महद्-आदीनां प्रधान-पुरुषेश्वरम् । ब्रह्म धारयमाणस्य त्रयो लोकाश् चकम्पिरे ॥ BhP_04.08.078 // यदैक-पादेन स पार्थिवार्भकस् तस्थौ तद्-अङ्गुष्ठ-निपीडिता मही । ननाम तत्रार्धम् इभेन्द्र-धिष्ठिता तरीव सव्येतरतः पदे पदे ॥ BhP_04.08.079 // तस्मिन्न् अभिध्यायति विश्वम् आत्मनो द्वारं निरुध्यासुम् अनन्यया धिया । लोका निरुच्छ्वास-निपीडिता भृशं स-लोक-पालाः शरणं ययुर् हरिम् ॥ BhP_04.08.080 // BhP_04.08.081/0 देवा ऊचुः नैवं विदामो भगवन् प्राण-रोधं चराचरस्याखिल-सत्त्व-धाम्नः । विधेहि तन् नो वृजिनाद् विमोक्षं प्राप्ता वयं त्वां शरणं शरण्यम् ॥ BhP_04.08.081 // BhP_04.08.082/0 श्री-भगवान् उवाच मा भैष्ट बालं तपसो दुरत्ययान् निवर्तयिष्ये प्रतियात स्व-धाम । यतो हि वः प्राण-निरोध आसीद् औत्तानपादिर् मयि सङ्गतात्मा ॥ BhP_04.08.082 // BhP_04.09.001/0 मैत्रेय उवाच त एवम् उत्सन्न-भया उरुक्रमे कृतावनामाः प्रययुस् त्रि-विष्टपम् । सहस्रशीर्षापि ततो गरुत्मता मधोर् वनं भृत्य-दिदृक्षया गतः ॥ BhP_04.09.001 // स वै धिया योग-विपाक-तीव्रया हृत्-पद्म-कोशे स्फुरितं तडित्-प्रभम् । तिरोहितं सहसैवोपलक्ष्य बहिः-स्थितं तद्-अवस्थं ददर्श ॥ BhP_04.09.002 // तद्-दर्शनेनागत-साध्वसः क्षिताव् अवन्दताङ्गं विनमय्य दण्डवत् । दृग्भ्यां प्रपश्यन् प्रपिबन्न् इवार्भकश् चुम्बन्न् इवास्येन भुजैर् इवाश्लिषन् ॥ BhP_04.09.003 // स तं विवक्षन्तम् अतद्-विदं हरिर् ज्ञात्वास्य सर्वस्य च हृद्य् अवस्थितः । कृताञ्जलिं ब्रह्ममयेन कम्बुना पस्पर्श बालं कृपया कपोले ॥ BhP_04.09.004 // स वै तदैव प्रतिपादितां गिरं दैवीं परिज्ञात-परात्म-निर्णयः । तं भक्ति-भावो ऽभ्यगृणाद् असत्वरं परिश्रुतोरु-श्रवसं ध्रुव-क्षितिः ॥ BhP_04.09.005 // BhP_04.09.006/0 ध्रुव उवाच यो ऽन्तः प्रविश्य मम वाचम् इमां प्रसुप्तां $ सञ्जीवयत्य् अखिल-शक्ति-धरः स्व-धाम्ना & अन्यांश् च हस्त-चरण-श्रवण-त्वग्-आदीन् % प्राणान् नमो भगवते पुरुषाय तुभ्यम् ॥ BhP_04.09.006 //* एकस् त्वम् एव भगवन्न् इदम् आत्म-शक्त्या $ मायाख्ययोरु-गुणया महद्-आद्य्-अशेषम् & सृष्ट्वानुविश्य पुरुषस् तद्-असद्-गुणेषु % नानेव दारुषु विभावसुवद् विभासि ॥ BhP_04.09.007 //* त्वद्-दत्तया वयुनयेदम् अचष्ट विश्वं $ सुप्त-प्रबुद्ध इव नाथ भवत्-प्रपन्नः & तस्यापवर्ग्य-शरणं तव पाद-मूलं % विस्मर्यते कृत-विदा कथम् आर्त-बन्धो ॥ BhP_04.09.008 //* नूनं विमुष्ट-मतयस् तव मायया ते $ ये त्वां भवाप्यय-विमोक्षणम् अन्य-हेतोः & अर्चन्ति कल्पक-तरुं कुणपोपभोग्यम् % इच्छन्ति यत् स्पर्शजं निरये ऽपि n-णाम् ॥ BhP_04.09.009 //* या निर्वृतिस् तनु-भृतां तव पाद-पद्म- $ ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात् & सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत् % किं त्व् अन्तकासि-लुलितात् पततां विमानात् ॥ BhP_04.09.010 //* भक्तिं मुहुः प्रवहतां त्वयि मे प्रसङ्गो $ भूयाद् अनन्त महताम् अमलाशयानाम् & येनाञ्जसोल्बणम् उरु-व्यसनं भवाब्धिं % नेष्ये भवद्-गुण-कथामृत-पान-मत्तः ॥ BhP_04.09.011 //* ते न स्मरन्त्य् अतितरां प्रियम् ईश मर्त्यं $ ये चान्व् अदः सुत-सुहृद्-गृह-वित्त-दाराः & ये त्व् अब्ज-नाभ भवदीय-पदारविन्द- % सौगन्ध्य-लुब्ध-हृदयेषु कृत-प्रसङ्गाः ॥ BhP_04.09.012 //* तिर्यङ्-नग-द्विज-सरीसृप-देव-दैत्य- $ मर्त्यादिभिः परिचितं सद्-असद्-विशेषम् & रूपं स्थविष्ठम् अज ते महद्-आद्य्-अनेकं % नातः परं परम वेद्मि न यत्र वादः ॥ BhP_04.09.013 //* कल्पान्त एतद् अखिलं जठरेण गृह्णन् $ शेते पुमान् स्व-दृग् अनन्त-सखस् तद्-अङ्के & यन्-नाभि-सिन्धु-रुह-काञ्चन-लोक-पद्म- % गर्भे द्युमान् भगवते प्रणतो ऽस्मि तस्मै ॥ BhP_04.09.014 //* त्वं नित्य-मुक्त-परिशुद्ध-विबुद्ध आत्मा $ कूट-स्थ आदि-पुरुषो भगवांस् त्र्य्-अधीशः & यद्-बुद्ध्य्-अवस्थितिम् अखण्डितया स्व-दृष्ट्या % द्रष्टा स्थिताव् अधिमखो व्यतिरिक्त आस्से ॥ BhP_04.09.015 //* यस्मिन् विरुद्ध-गतयो ह्य् अनिशं पतन्ति $ विद्यादयो विविध-शक्तय आनुपूर्व्यात् & तद् ब्रह्म विश्व-भवम् एकम् अनन्तम् आद्यम् % आनन्द-मात्रम् अविकारम् अहं प्रपद्ये ॥ BhP_04.09.016 //* सत्याशिषो हि भगवंस् तव पाद-पद्मम् $ आशीस् तथानुभजतः पुरुषार्थ-मूर्तेः & अप्य् एवम् अर्य भगवान् परिपाति दीनान् % वाश्रेव वत्सकम् अनुग्रह-कातरो ऽस्मान् ॥ BhP_04.09.017 //* BhP_04.09.018/0 मैत्रेय उवाच अथाभिष्टुत एवं वै सत्-सङ्कल्पेन धीमता । भृत्यानुरक्तो भगवान् प्रतिनन्द्येदम् अब्रवीत् ॥ BhP_04.09.018 // BhP_04.09.019/0 श्री-भगवान् उवाच वेदाहं ते व्यवसितं हृदि राजन्य-बालक । तत् प्रयच्छामि भद्रं ते दुरापम् अपि सुव्रत ॥ BhP_04.09.019 // नान्यैर् अधिष्ठितं भद्र यद् भ्राजिष्णु ध्रुव-क्षिति । यत्र ग्रहर्क्ष-ताराणां ज्योतिषां चक्रम् आहितम् ॥ BhP_04.09.020 // मेढ्यां गो-चक्रवत् स्थास्नु परस्तात् कल्प-वासिनाम् । धर्मो ऽग्निः कश्यपः शुक्रो मुनयो ये वनौकसः । चरन्ति दक्षिणी-कृत्य भ्रमन्तो यत् सतारकाः ॥ BhP_04.09.021 // प्रस्थिते तु वनं पित्रा दत्त्वा गां धर्म-संश्रयः । षट्-त्रिंशद्-वर्ष-साहस्रं रक्षिताव्याहतेन्द्रियः ॥ BhP_04.09.022 // त्वद्-भ्रातर्य् उत्तमे नष्टे मृगयायां तु तन्-मनाः । अन्वेषन्ती वनं माता दावाग्निं सा प्रवेक्ष्यति ॥ BhP_04.09.023 // इष्ट्वा मां यज्ञ-हृदयं यज्ञैः पुष्कल-दक्षिणैः । भुक्त्वा चेहाशिषः सत्या अन्ते मां संस्मरिष्यसि ॥ BhP_04.09.024 // ततो गन्तासि मत्-स्थानं सर्व-लोक-नमस्कृतम् । उपरिष्टाद् ऋषिभ्यस् त्वं यतो नावर्तते गतः ॥ BhP_04.09.025 // BhP_04.09.026/0 मैत्रेय उवाच इत्य् अर्चितः स भगवान् अतिदिश्यात्मनः पदम् । बालस्य पश्यतो धाम स्वम् अगाद् गरुड-ध्वजः ॥ BhP_04.09.026 // सो ऽपि सङ्कल्पजं विष्णोः पाद-सेवोपसादितम् । प्राप्य सङ्कल्प-निर्वाणं नातिप्रीतो ऽभ्यगात् पुरम् ॥ BhP_04.09.027 // BhP_04.09.028/0 विदुर उवाच सुदुर्लभं यत् परमं पदं हरेर् मायाविनस् तच्-चरणार्चनार्जितम् । लब्ध्वाप्य् असिद्धार्थम् इवैक-जन्मना कथं स्वम् आत्मानम् अमन्यतार्थ-वित् ॥ BhP_04.09.028 // BhP_04.09.029/0 मैत्रेय उवाच मातुः सपत्न्या वाग्-बाणैर् हृदि विद्धस् तु तान् स्मरन् । नैच्छन् मुक्ति-पतेर् मुक्तिं तस्मात् तापम् उपेयिवान् ॥ BhP_04.09.029 // BhP_04.09.030/0 ध्रुव उवाच समाधिना नैक-भवेन यत् पदं विदुः सनन्दादय ऊर्ध्व-रेतसः । मासैर् अहं षड्भिर् अमुष्य पादयोश् छायाम् उपेत्यापगतः पृथङ्-मतिः ॥ BhP_04.09.030 // अहो बत ममानात्म्यं मन्द-भाग्यस्य पश्यत । भव-च्छिदः पाद-मूलं गत्वा याचे यद् अन्तवत् ॥ BhP_04.09.031 // मतिर् विदूषिता देवैः पतद्भिर् असहिष्णुभिः । यो नारद-वचस् तथ्यं नाग्राहिषम् असत्तमः ॥ BhP_04.09.032 // दैवीं मायाम् उपाश्रित्य प्रसुप्त इव भिन्न-दृक् । तप्ये द्वितीये ऽप्य् असति भ्रातृ-भ्रातृव्य-हृद्-रुजा ॥ BhP_04.09.033 // मयैतत् प्रार्थितं व्यर्थं चिकित्सेव गतायुषि । प्रसाद्य जगद्-आत्मानं तपसा दुष्प्रसादनम् । भव-च्छिदम् अयाचे ऽहं भवं भाग्य-विवर्जितः ॥ BhP_04.09.034 // स्वाराज्यं यच्छतो मौढ्यान् मानो मे भिक्षितो बत । ईश्वरात् क्षीण-पुण्येन फली-कारान् इवाधनः ॥ BhP_04.09.035 // BhP_04.09.036/0 मैत्रेय उवाच न वै मुकुन्दस्य पदारविन्दयो रजो-जुषस् तात भवादृशा जनाः । वाञ्छन्ति तद्-दास्यम् ऋते ऽर्थम् आत्मनो यदृच्छया लब्ध-मनः-समृद्धयः ॥ BhP_04.09.036 // आकर्ण्यात्म-जम् आयान्तं सम्परेत्य यथागतम् । राजा न श्रद्दधे भद्रम् अभद्रस्य कुतो मम ॥ BhP_04.09.037 // श्रद्धाय वाक्यं देवर्षेर् हर्ष-वेगेन धर्षितः । वार्ता-हर्तुर् अतिप्रीतो हारं प्रादान् महा-धनम् ॥ BhP_04.09.038 // सद्-अश्वं रथम् आरुह्य कार्तस्वर-परिष्कृतम् । ब्राह्मणैः कुल-वृद्धैश् च पर्यस्तो ऽमात्य-बन्धुभिः ॥ BhP_04.09.039 // शङ्ख-दुन्दुभि-नादेन ब्रह्म-घोषेण वेणुभिः । निश्चक्राम पुरात् तूर्णम् आत्मजाभीक्षणोत्सुकः ॥ BhP_04.09.040 // सुनीतिः सुरुचिश् चास्य महिष्यौ रुक्म-भूषिते । आरुह्य शिबिकां सार्धम् उत्तमेनाभिजग्मतुः ॥ BhP_04.09.041 // तं दृष्ट्वोपवनाभ्याश आयान्तं तरसा रथात् । अवरुह्य नृपस् तूर्णम् आसाद्य प्रेम-विह्वलः ॥ BhP_04.09.042 // परिरेभे ऽङ्गजं दोर्भ्यां दीर्घोत्कण्ठ-मनाः श्वसन् । विष्वक्सेनाङ्घ्रि-संस्पर्श- हताशेषाघ-बन्धनम् ॥ BhP_04.09.043 // अथाजिघ्रन् मुहुर् मूर्ध्नि शीतैर् नयन-वारिभिः । स्नापयाम् आस तनयं जातोद्दाम-मनोरथः ॥ BhP_04.09.044 // अभिवन्द्य पितुः पादाव् आशीर्भिश् चाभिमन्त्रितः । ननाम मातरौ शीर्ष्णा सत्-कृतः सज्-जनाग्रणीः ॥ BhP_04.09.045 // सुरुचिस् तं समुत्थाप्य पादावनतम् अर्भकम् । परिष्वज्याह जीवेति बाष्प-गद्गदया गिरा ॥ BhP_04.09.046 // यस्य प्रसन्नो भगवान्गुणैर् मैत्र्य्-आदिभिर् हरिः । तस्मै नमन्ति भूतानि निम्नम् आप इव स्वयम् ॥ BhP_04.09.047 // उत्तमश् च ध्रुवश् चोभाव् अन्योन्यं प्रेम-विह्वलौ । अङ्ग-सङ्गाद् उत्पुलकाव् अस्रौघं मुहुर् ऊहतुः ॥ BhP_04.09.048 // सुनीतिर् अस्य जननी प्राणेभ्यो ऽपि प्रियं सुतम् । उपगुह्य जहाव् आधिं तद्-अङ्ग-स्पर्श-निर्वृता ॥ BhP_04.09.049 // पयः स्तनाभ्यां सुस्राव नेत्र-जैः सलिलैः शिवैः । तदाभिषिच्यमानाभ्यां वीर वीर-सुवो मुहुः ॥ BhP_04.09.050 // तां शशंसुर् जना राज्ञीं दिष्ट्या ते पुत्र आर्ति-हा । प्रतिलब्धश् चिरं नष्टो रक्षिता मण्डलं भुवः ॥ BhP_04.09.051 // अभ्यर्चितस् त्वया नूनं भगवान् प्रणतार्ति-हा । यद्-अनुध्यायिनो धीरा मृत्युं जिग्युः सुदुर्जयम् ॥ BhP_04.09.052 // लाल्यमानं जनैर् एवं ध्रुवं सभ्रातरं नृपः । आरोप्य करिणीं हृष्टः स्तूयमानो ऽविशत् पुरम् ॥ BhP_04.09.053 // तत्र तत्रोपसङ्कॢप्तैर् लसन्-मकर-तोरणैः । सवृन्दैः कदली-स्तम्भैः पूग-पोतैश् च तद्-विधैः ॥ BhP_04.09.054 // चूत-पल्लव-वासः-स्रङ्- मुक्ता-दाम-विलम्बिभिः । उपस्कृतं प्रति-द्वारम् अपां कुम्भैः सदीपकैः ॥ BhP_04.09.055 // प्राकारैर् गोपुरागारैः शातकुम्भ-परिच्छदैः । सर्वतो ऽलङ्कृतं श्रीमद्- विमान-शिखर-द्युभिः ॥ BhP_04.09.056 // मृष्ट-चत्वर-रथ्याट्ट- मार्गं चन्दन-चर्चितम् । लाजाक्षतैः पुष्प-फलैस् तण्डुलैर् बलिभिर् युतम् ॥ BhP_04.09.057 // ध्रुवाय पथि दृष्टाय तत्र तत्र पुर-स्त्रियः । सिद्धार्थाक्षत-दध्य्-अम्बु- दूर्वा-पुष्प-फलानि च ॥ BhP_04.09.058 // उपजह्रुः प्रयुञ्जाना वात्सल्याद् आशिषः सतीः । शृण्वंस् तद्-वल्गु-गीतानि प्राविशद् भवनं पितुः ॥ BhP_04.09.059 // महामणि-व्रातमये स तस्मिन् भवनोत्तमे । लालितो नितरां पित्रा न्यवसद् दिवि देववत् ॥ BhP_04.09.060 // पयः-फेन-निभाः शय्या दान्ता रुक्म-परिच्छदाः । आसनानि महार्हाणि यत्र रौक्मा उपस्कराः ॥ BhP_04.09.061 // यत्र स्फटिक-कुड्येषु महा-मारकतेषु च । मणि-प्रदीपा आभान्ति ललना-रत्न-संयुताः ॥ BhP_04.09.062 // उद्यानानि च रम्याणि विचित्रैर् अमर-द्रुमैः । कूजद्-विहङ्ग-मिथुनैर् गायन्-मत्त-मधुव्रतैः ॥ BhP_04.09.063 // वाप्यो वैदूर्य-सोपानाः पद्मोत्पल-कुमुद्-वतीः । हंस-कारण्डव-कुलैर् जुष्टाश् चक्राह्व-सारसैः ॥ BhP_04.09.064 // उत्तानपादो राजर्षिः प्रभावं तनयस्य तम् । श्रुत्वा दृष्ट्वाद्भुततमं प्रपेदे विस्मयं परम् ॥ BhP_04.09.065 // वीक्ष्योढ-वयसं तं च प्रकृतीनां च सम्मतम् । अनुरक्त-प्रजं राजा ध्रुवं चक्रे भुवः पतिम् ॥ BhP_04.09.066 // आत्मानं च प्रवयसम् आकलय्य विशाम्पतिः । वनं विरक्तः प्रातिष्ठद् विमृशन्न् आत्मनो गतिम् ॥ BhP_04.09.067 // BhP_04.10.001/0 मैत्रेय उवाच प्रजापतेर् दुहितरं शिशुमारस्य वै ध्रुवः । उपयेमे भ्रमिं नाम तत्-सुतौ कल्प-वत्सरौ ॥ BhP_04.10.001 // इलायाम् अपि भार्यायां वायोः पुत्र्यां महा-बलः । पुत्रम् उत्कल-नामानं योषिद्-रत्नम् अजीजनत् ॥ BhP_04.10.002 // उत्तमस् त्व् अकृतोद्वाहो मृगयायां बलीयसा । हतः पुण्य-जनेनाद्रौ तन्-मातास्य गतिं गता ॥ BhP_04.10.003 // ध्रुवो भ्रातृ-वधं श्रुत्वा कोपामर्ष-शुचार्पितः । जैत्रं स्यन्दनम् आस्थाय गतः पुण्य-जनालयम् ॥ BhP_04.10.004 // गत्वोदीचीं दिशं राजा रुद्रानुचर-सेविताम् । ददर्श हिमवद्-द्रोण्यां पुरीं गुह्यक-सङ्कुलाम् ॥ BhP_04.10.005 // दध्मौ शङ्खं बृहद्-बाहुः खं दिशश् चानुनादयन् । येनोद्विग्न-दृशः क्षत्तर् उपदेव्यो ऽत्रसन् भृशम् ॥ BhP_04.10.006 // ततो निष्क्रम्य बलिन उपदेव-महा-भटाः । असहन्तस् तन्-निनादम् अभिपेतुर् उदायुधाः ॥ BhP_04.10.007 // स तान् आपततो वीर उग्र-धन्वा महा-रथः । एकैकं युगपत् सर्वान् अहन् बाणैस् त्रिभिस् त्रिभिः ॥ BhP_04.10.008 // ते वै ललाट-लग्नैस् तैर् इषुभिः सर्व एव हि । मत्वा निरस्तम् आत्मानम् आशंसन् कर्म तस्य तत् ॥ BhP_04.10.009 // ते ऽपि चामुम् अमृष्यन्तः पाद-स्पर्शम् इवोरगाः । शरैर् अविध्यन् युगपद् द्वि-गुणं प्रचिकीर्षवः ॥ BhP_04.10.010 // ततः परिघ-निस्त्रिंशैः प्रासशूल-परश्वधैः । शक्त्य्-ऋष्टिभिर् भुशुण्डीभिश् चित्र-वाजैः शरैर् अपि ॥ BhP_04.10.011 // अभ्यवर्षन् प्रकुपिताः सरथं सह-सारथिम् । इच्छन्तस् तत् प्रतीकर्तुम् अयुतानां त्रयोदश ॥ BhP_04.10.012 // औत्तानपादिः स तदा शस्त्र-वर्षेण भूरिणा । न एवादृश्यताच्छन्न आसारेण यथा गिरिः ॥ BhP_04.10.013 // हाहा-कारस् तदैवासीत् सिद्धानां दिवि पश्यताम् । हतो ऽयं मानवः सूर्यो मग्नः पुण्य-जनार्णवे ॥ BhP_04.10.014 // नदत्सु यातुधानेषु जय-काशिष्व् अथो मृधे । उदतिष्ठद् रथस् तस्य नीहाराद् इव भास्करः ॥ BhP_04.10.015 // धनुर् विस्फूर्जयन् दिव्यं द्विषतां खेदम् उद्वहन् । अस्त्रौघं व्यधमद् बाणैर् घनानीकम् इवानिलः ॥ BhP_04.10.016 // तस्य ते चाप-निर्मुक्ता भित्त्वा वर्माणि रक्षसाम् । कायान् आविविशुस् तिग्मा गिरीन् अशनयो यथा ॥ BhP_04.10.017 // भल्लैः सञ्छिद्यमानानां शिरोभिश् चारु-कुण्डलैः । ऊरुभिर् हेम-तालाभैर् दोर्भिर् वलय-वल्गुभिः ॥ BhP_04.10.018 // हार-केयूर-मुकुटैर् उष्णीषैश् च महा-धनैः । आस्तृतास् ता रण-भुवो रेजुर् वीर-मनो-हराः ॥ BhP_04.10.019 // हतावशिष्टा इतरे रणाजिराद् रक्षो-गणाः क्षत्रिय-वर्य-सायकैः । प्रायो विवृक्णावयवा विदुद्रुवुर् मृगेन्द्र-विक्रीडित-यूथपा इव ॥ BhP_04.10.020 // अपश्यमानः स तदाततायिनं महा-मृधे कञ्चन मानवोत्तमः । पुरीं दिदृक्षन्न् अपि नाविशद् द्विषां न मायिनां वेद चिकीर्षितं जनः ॥ BhP_04.10.021 // इति ब्रुवंश् चित्र-रथः स्व-सारथिं यत्तः परेषां प्रतियोग-शङ्कितः । शुश्राव शब्दं जलधेर् इवेरितं नभस्वतो दिक्षु रजो ऽन्वदृश्यत ॥ BhP_04.10.022 // क्षणेनाच्छादितं व्योम घनानीकेन सर्वतः । विस्फुरत्-तडिता दिक्षु त्रासयत्-स्तनयित्नुना ॥ BhP_04.10.023 // ववृषू रुधिरौघासृक्- पूय-विण्-मूत्र-मेदसः । निपेतुर् गगनाद् अस्य कबन्धान्य् अग्रतो ऽनघ ॥ BhP_04.10.024 // ततः खे ऽदृश्यत गिरिर् निपेतुः सर्वतो-दिशम् । गदा-परिघ-निस्त्रिंश- मुसलाः साश्म-वर्षिणः ॥ BhP_04.10.025 // अहयो ऽशनि-निःश्वासा वमन्तो ऽग्निं रुषाक्षिभिः । अभ्यधावन् गजा मत्ताः सिंह-व्याघ्राश् च यूथशः ॥ BhP_04.10.026 // समुद्र ऊर्मिभिर् भीमः प्लावयन् सर्वतो भुवम् । आससाद महा-ह्रादः कल्पान्त इव भीषणः ॥ BhP_04.10.027 // एवं-विधान्य् अनेकानि त्रासनान्य् अमनस्विनाम् । ससृजुस् तिग्म-गतय आसुर्या माययासुराः ॥ BhP_04.10.028 // ध्रुवे प्रयुक्ताम् असुरैस् तां मायाम् अतिदुस्तराम् । निशम्य तस्य मुनयः शम् आशंसन् समागताः ॥ BhP_04.10.029 // BhP_04.10.030/0 मुनय ऊचुः औत्तानपाद भगवांस् तव शार्ङ्गधन्वा $ देवः क्षिणोत्व् अवनतार्ति-हरो विपक्षान् & यन्-नामधेयम् अभिधाय निशम्य चाद्धा % लोको ऽञ्जसा तरति दुस्तरम् अङ्ग मृत्युम् ॥ BhP_04.10.030 //* BhP_04.11.001/0 मैत्रेय उवाच निशम्य गदताम् एवम् ऋषीणां धनुषि ध्रुवः । सन्दधे ऽस्त्रम् उपस्पृश्य यन् नारायण-निर्मितम् ॥ BhP_04.11.001 // सन्धीयमान एतस्मिन् माया गुह्यक-निर्मिताः । क्षिप्रं विनेशुर् विदुर क्लेशा ज्ञानोदये यथा ॥ BhP_04.11.002 // तस्यार्षास्त्रं धनुषि प्रयुञ्जतः सुवर्ण-पुङ्खाः कलहंस-वाससः । विनिःसृता आविविशुर् द्विषद्-बलं यथा वनं भीम-रवाः शिखण्डिनः ॥ BhP_04.11.003 // तैस् तिग्म-धारैः प्रधने शिली-मुखैर् इतस् ततः पुण्य-जना उपद्रुताः । तम् अभ्यधावन् कुपिता उदायुधाः सुपर्णम् उन्नद्ध-फणा इवाहयः ॥ BhP_04.11.004 // स तान् पृषत्कैर् अभिधावतो मृधे निकृत्त-बाहूरु-शिरोधरोदरान् । निनाय लोकं परम् अर्क-मण्डलं व्रजन्ति निर्भिद्य यम् ऊर्ध्व-रेतसः ॥ BhP_04.11.005 // तान् हन्यमानान् अभिवीक्ष्य गुह्यकान् अनागसश् चित्र-रथेन भूरिशः । औत्तानपादिं कृपया पितामहो मनुर् जगादोपगतः सहर्षिभिः ॥ BhP_04.11.006 // BhP_04.11.007/0 मनुर् उवाच अलं वत्सातिरोषेण तमो-द्वारेण पाप्मना । येन पुण्य-जनान् एतान् अवधीस् त्वम् अनागसः ॥ BhP_04.11.007 // नास्मत्-कुलोचितं तात कर्मैतत् सद्-विगर्हितम् । वधो यद् उपदेवानाम् आरब्धस् ते ऽकृतैनसाम् ॥ BhP_04.11.008 // नन्व् एकस्यापराधेन प्रसङ्गाद् बहवो हताः । भ्रातुर् वधाभितप्तेन त्वयाङ्ग भ्रातृ-वत्सल ॥ BhP_04.11.009 // नायं मार्गो हि साधूनां हृषीकेशानुवर्तिनाम् । यद् आत्मानं पराग् गृह्य पशुवद् भूत-वैशसम् ॥ BhP_04.11.010 // सर्व-भूतात्म-भावेन भूतावासं हरिं भवान् । आराध्याप दुराराध्यं विष्णोस् तत् परमं पदम् ॥ BhP_04.11.011 // स त्वं हरेर् अनुध्यातस् तत्-पुंसाम् अपि सम्मतः । कथं त्व् अवद्यं कृतवान् अनुशिक्षन् सतां व्रतम् ॥ BhP_04.11.012 // तितिक्षया करुणया मैत्र्या चाखिल-जन्तुषु । समत्वेन च सर्वात्मा भगवान् सम्प्रसीदति ॥ BhP_04.11.013 // सम्प्रसन्ने भगवति पुरुषः प्राकृतैर् गुणैः । विमुक्तो जीव-निर्मुक्तो ब्रह्म निर्वाणम् ऋच्छति ॥ BhP_04.11.014 // भूतैः पञ्चभिर् आरब्धैर् योषित् पुरुष एव हि । तयोर् व्यवायात् सम्भूतिर् योषित्-पुरुषयोर् इह ॥ BhP_04.11.015 // एवं प्रवर्तते सर्गः स्थितिः संयम एव च । गुण-व्यतिकराद् राजन् मायया परमात्मनः ॥ BhP_04.11.016 // निमित्त-मात्रं तत्रासीन् निर्गुणः पुरुषर्षभः । व्यक्ताव्यक्तम् इदं विश्वं यत्र भ्रमति लोहवत् ॥ BhP_04.11.017 // स खल्व् इदं भगवान् काल-शक्त्या गुण-प्रवाहेण विभक्त-वीर्यः । करोत्य् अकर्तैव निहन्त्य् अहन्ता चेष्टा विभूम्नः खलु दुर्विभाव्या ॥ BhP_04.11.018 // सो ऽनन्तो ऽन्त-करः कालो ऽनादिर् आदि-कृद् अव्ययः । जनं जनेन जनयन् मारयन् मृत्युनान्तकम् ॥ BhP_04.11.019 // न वै स्व-पक्षो ऽस्य विपक्ष एव वा परस्य मृत्योर् विशतः समं प्रजाः । तं धावमानम् अनुधावन्त्य् अनीशा यथा रजांस्य् अनिलं भूत-सङ्घाः ॥ BhP_04.11.020 // आयुषो ऽपचयं जन्तोस् तथैवोपचयं विभुः । उभाभ्यां रहितः स्व-स्थो दुःस्थस्य विदधात्य् असौ ॥ BhP_04.11.021 // केचित् कर्म वदन्त्य् एनं स्वभावम् अपरे नृप । एके कालं परे दैवं पुंसः कामम् उतापरे ॥ BhP_04.11.022 // अव्यक्तस्याप्रमेयस्य नाना-शक्त्य्-उदयस्य च । न वै चिकीर्षितं तात को वेदाथ स्व-सम्भवम् ॥ BhP_04.11.023 // न चैते पुत्रक भ्रातुर् हन्तारो धनदानुगाः । विसर्गादानयोस् तात पुंसो दैवं हि कारणम् ॥ BhP_04.11.024 // स एव विश्वं सृजति स एवावति हन्ति च । अथापि ह्य् अनहङ्कारान् नाज्यते गुण-कर्मभिः ॥ BhP_04.11.025 // एष भूतानि भूतात्मा भूतेशो भूत-भावनः । स्व-शक्त्या मायया युक्तः सृजत्य् अत्ति च पाति च ॥ BhP_04.11.026 // तम् एव मृत्युम् अमृतं तात दैवं सर्वात्मनोपेहि जगत्-परायणम् । यस्मै बलिं विश्व-सृजो हरन्ति गावो यथा वै नसि दाम-यन्त्रिताः ॥ BhP_04.11.027 // यः पञ्च-वर्षो जननीं त्वं विहाय मातुः सपत्न्या वचसा भिन्न-मर्मा । वनं गतस् तपसा प्रत्यग्-अक्षम् आराध्य लेभे मूर्ध्नि पदं त्रि-लोक्याः ॥ BhP_04.11.028 // तम् एनम् अङ्गात्मनि मुक्त-विग्रहे व्यपाश्रितं निर्गुणम् एकम् अक्षरम् । आत्मानम् अन्विच्छ विमुक्तम् आत्म-दृग् यस्मिन्न् इदं भेदम् असत् प्रतीयते ॥ BhP_04.11.029 // त्वं प्रत्यग्-आत्मनि तदा भगवत्य् अनन्त आनन्द-मात्र उपपन्न-समस्त-शक्तौ । भक्तिं विधाय परमां शनकैर् अविद्या- ग्रन्थिं विभेत्स्यसि ममाहम् इति प्ररूढम् ॥ BhP_04.11.030 // संयच्छ रोषं भद्रं ते प्रतीपं श्रेयसां परम् । श्रुतेन भूयसा राजन्न् अगदेन यथामयम् ॥ BhP_04.11.031 // येनोपसृष्टात् पुरुषाल् लोक उद्विजते भृशम् । न बुधस् तद्-वशं गच्छेद् इच्छन्न् अभयम् आत्मनः ॥ BhP_04.11.032 // हेलनं गिरिश-भ्रातुर् धनदस्य त्वया कृतम् । यज् जघ्निवान् पुण्य-जनान् भ्रातृ-घ्नान् इत्य् अमर्षितः ॥ BhP_04.11.033 // तं प्रसादय वत्साशु सन्नत्या प्रश्रयोक्तिभिः । न यावन् महतां तेजः कुलं नो ऽभिभविष्यति ॥ BhP_04.11.034 // एवं स्वायम्भुवः पौत्रम् अनुशास्य मनुर् ध्रुवम् । तेनाभिवन्दितः साकम् ऋषिभिः स्व-पुरं ययौ ॥ BhP_04.11.035 // BhP_04.12.001/0 मैत्रेय उवाच ध्रुवं निवृत्तं प्रतिबुद्ध्य वैशसाद् अपेत-मन्युं भगवान् धनेश्वरः । तत्रागतश् चारण-यक्ष-किन्नरैः संस्तूयमानो न्यवदत् कृताञ्जलिम् ॥ BhP_04.12.001 // BhP_04.12.002/0 धनद उवाच भो भोः क्षत्रिय-दायाद परितुष्टो ऽस्मि ते ऽनघ । यत् त्वं पितामहादेशाद् वैरं दुस्त्यजम् अत्यजः ॥ BhP_04.12.002 // न भवान् अवधीद् यक्षान् न यक्षा भ्रातरं तव । काल एव हि भूतानां प्रभुर् अप्यय-भावयोः ॥ BhP_04.12.003 // अहं त्वम् इत्य् अपार्था धीर् अज्ञानात् पुरुषस्य हि । स्वाप्नीवाभात्य् अतद्-ध्यानाद् यया बन्ध-विपर्ययौ ॥ BhP_04.12.004 // तद् गच्छ ध्रुव भद्रं ते भगवन्तम् अधोक्षजम् । सर्व-भूतात्म-भावेन सर्व-भूतात्म-विग्रहम् ॥ BhP_04.12.005 // भजस्व भजनीयाङ्घ्रिम् अभवाय भव-च्छिदम् । युक्तं विरहितं शक्त्या गुण-मय्यात्म-मायया ॥ BhP_04.12.006 // वृणीहि कामं नृप यन् मनो-गतं मत्तस् त्वम् औत्तानपदे ऽविशङ्कितः । वरं वरार्हो ऽम्बुज-नाभ-पादयोर् अनन्तरं त्वां वयम् अङ्ग शुश्रुम ॥ BhP_04.12.007 // BhP_04.12.008/0 मैत्रेय उवाच स राज-राजेन वराय चोदितो ध्रुवो महा-भागवतो महा-मतिः । हरौ स वव्रे ऽचलितां स्मृतिं यया तरत्य् अयत्नेन दुरत्ययं तमः ॥ BhP_04.12.008 // तस्य प्रीतेन मनसा तां दत्त्वैडविडस् ततः । पश्यतो ऽन्तर्दधे सो ऽपि स्व-पुरं प्रत्यपद्यत ॥ BhP_04.12.009 // अथायजत यज्ञेशं क्रतुभिर् भूरि-दक्षिणैः । द्रव्य-क्रिया-देवतानां कर्म कर्म-फल-प्रदम् ॥ BhP_04.12.010 // सर्वात्मन्य् अच्युते ऽसर्वे तीव्रौघां भक्तिम् उद्वहन् । ददर्शात्मनि भूतेषु तम् एवावस्थितं विभुम् ॥ BhP_04.12.011 // तम् एवं शील-सम्पन्नं ब्रह्मण्यं दीन-वत्सलम् । गोप्तारं धर्म-सेतूनां मेनिरे पितरं प्रजाः ॥ BhP_04.12.012 // षट्-त्रिंशद्-वर्ष-साहस्रं शशास क्षिति-मण्डलम् । भोगैः पुण्य-क्षयं कुर्वन्न् अभोगैर् अशुभ-क्षयम् ॥ BhP_04.12.013 // एवं बहु-सवं कालं महात्माविचलेन्द्रियः । त्रि-वर्गौपयिकं नीत्वा पुत्रायादान् नृपासनम् ॥ BhP_04.12.014 // मन्यमान इदं विश्वं माया-रचितम् आत्मनि । अविद्या-रचित-स्वप्न-गन्धर्व-नगरोपमम् ॥ BhP_04.12.015 // आत्म-stry-apatya-सुहृदो बलम् ऋद्ध-कोशम् $ अन्तः-पुरं परिविहार-भुवश् च रम्याः & भू-मण्डलं जलधि-मेखलम् आकलय्य % कालोपसृष्टम् इति स प्रययौ विशालाम् ॥ BhP_04.12.016 //* तस्यां विशुद्ध-करणः शिव-वार् विगाह्य $ बद्ध्वासनं जित-मरुन् मनसाहृताक्षः & स्थूले दधार भगवत्-प्रतिरूप एतद् % ध्यायंस् तद् अव्यवहितो व्यसृजत् समाधौ ॥ BhP_04.12.017 //* भक्तिं हरौ भगवति प्रवहन्न् अजस्रम् $ आनन्द-बाष्प-कलया मुहुर् अर्द्यमानः & विक्लिद्यमान-हृदयः पुलकाचिताङ्गो % नात्मानम् अस्मरद् असाव् इति मुक्त-लिङ्गः ॥ BhP_04.12.018 //* स ददर्श विमानाग्र्यं नभसो ऽवतरद् ध्रुवः । विभ्राजयद् दश दिशो राकापतिम् इवोदितम् ॥ BhP_04.12.019 // तत्रानु देव-प्रवरौ चतुर्-भुजौ $ श्यामौ किशोराव् अरुणाम्बुजेक्षणौ & स्थिताव् अवष्टभ्य गदां सुवाससौ % किरीट-हाराङ्गद-चारु-कुण्डलौ ॥ BhP_04.12.020 //* विज्ञाय ताव् उत्तमगाय-किङ्कराव् $ अभ्युत्थितः साध्वस-विस्मृत-क्रमः & ननाम नामानि गृणन् मधुद्विषः % पार्षत्-प्रधानाव् इति संहताञ्जलिः ॥ BhP_04.12.021 //* तं कृष्ण-पादाभिनिविष्ट-चेतसं $ बद्धाञ्जलिं प्रश्रय-नम्र-कन्धरम् & सुनन्द-नन्दाव् उपसृत्य सस्मितं % प्रत्यूचतुः पुष्करनाभ-सम्मतौ ॥ BhP_04.12.022 //* BhP_04.12.023/0 सुनन्द-नन्दाव् ऊचतुः भो भो राजन् सुभद्रं ते वाचं नो ऽवहितः शृणु । यः पञ्च-वर्षस् तपसा भवान् देवम् अतीतृपत् ॥ BhP_04.12.023 // तस्याखिल-जगद्-धातुर् आवां देवस्य शार्ङ्गिणः । पार्षदाव् इह सम्प्राप्तौ नेतुं त्वां भगवत्-पदम् ॥ BhP_04.12.024 // सुदुर्जयं विष्णु-पदं जितं त्वया यत् सूरयो ऽप्राप्य विचक्षते परम् । आतिष्ठ तच् चन्द्र-दिवाकरादयो ग्रहर्क्ष-ताराः परियन्ति दक्षिणम् ॥ BhP_04.12.025 // अनास्थितं ते पितृभिर् अन्यैर् अप्य् अङ्ग कर्हिचित् । आतिष्ठ जगतां वन्द्यं तद् विष्णोः परमं पदम् ॥ BhP_04.12.026 // एतद् विमान-प्रवरम् उत्तमश्लोक-मौलिना । उपस्थापितम् आयुष्मन्न् अधिरोढुं त्वम् अर्हसि ॥ BhP_04.12.027 // BhP_04.12.028/0 मैत्रेय उवाच निशम्य वैकुण्ठ-नियोज्य-मुख्ययोर् मधु-च्युतं वाचम् उरुक्रम-प्रियः । कृताभिषेकः कृत-नित्य-मङ्गलो मुनीन् प्रणम्याशिषम् अभ्यवादयत् ॥ BhP_04.12.028 // परीत्याभ्यर्च्य धिष्ण्याग्र्यं पार्षदाव् अभिवन्द्य च । इयेष तद् अधिष्ठातुं बिभ्रद् रूपं हिरण्मयम् ॥ BhP_04.12.029 // तदोत्तानपदः पुत्रो ददर्शान्तकम् आगतम् । मृत्योर् मूर्ध्नि पदं दत्त्वा आरुरोहाद्भुतं गृहम् ॥ BhP_04.12.030 // तदा दुन्दुभयो नेदुर् मृदङ्ग-पणवादयः । गन्धर्व-मुख्याः प्रजगुः पेतुः कुसुम-वृष्टयः ॥ BhP_04.12.031 // स च स्वर्लोकम् आरोक्ष्यन् सुनीतिं जननीं ध्रुवः । अन्वस्मरद् अगं हित्वा दीनां यास्ये त्रि-विष्टपम् ॥ BhP_04.12.032 // इति व्यवसितं तस्य व्यवसाय सुरोत्तमौ । दर्शयाम् आसतुर् देवीं पुरो यानेन गच्छतीम् ॥ BhP_04.12.033 // तत्र तत्र प्रशंसद्भिः पथि वैमानिकैः सुरैः । अवकीर्यमाणो ददृशे कुसुमैः क्रमशो ग्रहान् ॥ BhP_04.12.034 // त्रि-लोकीं देव-यानेन सो ऽतिव्रज्य मुनीन् अपि । परस्ताद् यद् ध्रुव-गतिर् विष्णोः पदम् अथाभ्यगात् ॥ BhP_04.12.035 // यद् भ्राजमानं स्व-रुचैव सर्वतो लोकास् त्रयो ह्य् अनु विभ्राजन्त एते । यन् नाव्रजन् जन्तुषु ये ऽननुग्रहा व्रजन्ति भद्राणि चरन्ति ये ऽनिशम् ॥ BhP_04.12.036 // शान्ताः सम-दृशः शुद्धाः सर्व-भूतानुरञ्जनाः । यान्त्य् अञ्जसाच्युत-पदम् अच्युत-प्रिय-बान्धवाः ॥ BhP_04.12.037 // इत्य् उत्तानपदः पुत्रो ध्रुवः कृष्ण-परायणः । अभूत् त्रयाणां लोकानां चूडा-मणिर् इवामलः ॥ BhP_04.12.038 // गम्भीर-वेगो ऽनिमिषं ज्योतिषां चक्रम् आहितम् । यस्मिन् भ्रमति कौरव्य मेढ्याम् इव गवां गणः ॥ BhP_04.12.039 // महिमानं विलोक्यास्य नारदो भगवान् ऋषिः । आतोद्यं वितुदञ् श्लोकान् सत्रे ऽगायत् प्रचेतसाम् ॥ BhP_04.12.040 // BhP_04.12.041/0 नारद उवाच नूनं सुनीतेः पति-देवतायास् तपः-प्रभावस्य सुतस्य तां गतिम् । दृष्ट्वाभ्युपायान् अपि वेद-वादिनो नैवाधिगन्तुं प्रभवन्ति किं नृपाः ॥ BhP_04.12.041 // यः पञ्च-वर्षो गुरु-दार-वाक्-शरैर् भिन्नेन यातो हृदयेन दूयता । वनं मद्-आदेश-करो ऽजितं प्रभुं जिगाय तद्-भक्त-गुणैः पराजितम् ॥ BhP_04.12.042 // यः क्षत्र-बन्धुर् भुवि तस्याधिरूढम् अन्व् आरुरुक्षेद् अपि वर्ष-पूगैः । षट्-पञ्च-वर्षो यद् अहोभिर् अल्पैः प्रसाद्य वैकुण्ठम् अवाप तत्-पदम् ॥ BhP_04.12.043 // BhP_04.12.044/0 मैत्रेय उवाच एतत् ते ऽभिहितं सर्वं यत् पृष्टो ऽहम् इह त्वया । ध्रुवस्योद्दाम-यशसश् चरितं सम्मतं सताम् ॥ BhP_04.12.044 // धन्यं यशस्यम् आयुष्यं पुण्यं स्वस्त्य्-अयनं महत् । स्वर्ग्यं ध्रौव्यं सौमनस्यं प्रशस्यम् अघ-मर्षणम् ॥ BhP_04.12.045 // श्रुत्वैतच् छ्रद्धयाभीक्ष्णम् अच्युत-प्रिय-चेष्टितम् । भवेद् भक्तिर् भगवति यया स्यात् क्लेश-सङ्क्षयः ॥ BhP_04.12.046 // महत्त्वम् इच्छतां तीर्थं श्रोतुः शीलादयो गुणाः । यत्र तेजस् तद् इच्छूनां मानो यत्र मनस्विनाम् ॥ BhP_04.12.047 // प्रयतः कीर्तयेत् प्रातः समवाये द्वि-जन्मनाम् । सायं च पुण्य-श्लोकस्य ध्रुवस्य चरितं महत् ॥ BhP_04.12.048 // पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणे ऽथवा । दिन-क्षये व्यतीपाते सङ्क्रमे ऽर्कदिने ऽपि वा ॥ BhP_04.12.049 // श्रावयेच् छ्रद्दधानानां तीर्थ-पाद-पदाश्रयः । नेच्छंस् तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति ॥ BhP_04.12.050 // ज्ञानम् अज्ञात-तत्त्वाय यो दद्यात् सत्-पथे ऽमृतम् । कृपालोर् दीन-नाथस्य देवास् तस्यानुगृह्णते ॥ BhP_04.12.051 // इदं मया ते ऽभिहितं कुरूद्वह ध्रुवस्य विख्यात-विशुद्ध-कर्मणः । हित्वार्भकः क्रीडनकानि मातुर् गृहं च विष्णुं शरणं यो जगाम ॥ BhP_04.12.052 // BhP_04.13.001/0 सूत उवाच निशम्य कौषारविणोपवर्णितं ध्रुवस्य वैकुण्ठ-पदाधिरोहणम् । प्ररूढ-भावो भगवत्य् अधोक्षजे प्रष्टुं पुनस् तं विदुरः प्रचक्रमे ॥ BhP_04.13.001 // BhP_04.13.002/0 विदुर उवाच के ते प्रचेतसो नाम कस्यापत्यानि सुव्रत । कस्यान्ववाये प्रख्याताः कुत्र वा सत्रम् आसत ॥ BhP_04.13.002 // मन्ये महा-भागवतं नारदं देव-दर्शनम् । येन प्रोक्तः क्रिया-योगः परिचर्या-विधिर् हरेः ॥ BhP_04.13.003 // स्व-धर्म-शीलैः पुरुषैर् भगवान् यज्ञ-पूरुषः । इज्यमानो भक्तिमता नारदेनेरितः किल ॥ BhP_04.13.004 // यास् ता देवर्षिणा तत्र वर्णिता भगवत्-कथाः । मह्यं शुश्रूषवे ब्रह्मन् कार्त्स्न्येनाचष्टुम् अर्हसि ॥ BhP_04.13.005 // BhP_04.13.006/0 मैत्रेय उवाच ध्रुवस्य चोत्कलः पुत्रः पितरि प्रस्थिते वनम् । सार्वभौम-श्रियं नैच्छद् अधिराजासनं पितुः ॥ BhP_04.13.006 // स जन्मनोपशान्तात्मा निःसङ्गः सम-दर्शनः । ददर्श लोके विततम् आत्मानं लोकम् आत्मनि ॥ BhP_04.13.007 // आत्मानं ब्रह्म निर्वाणं प्रत्यस्तमित-विग्रहम् । अवबोध-रसैकात्म्यम् आनन्दम् अनुसन्ततम् ॥ BhP_04.13.008 // अव्यवच्छिन्न-योगाग्नि- दग्ध-कर्म-मलाशयः । स्वरूपम् अवरुन्धानो नात्मनो ऽन्यं तदैक्षत ॥ BhP_04.13.009 // जडान्ध-बधिरोन्मत्त- मूकाकृतिर् अतन्-मतिः । लक्षितः पथि बालानां प्रशान्तार्चिर् इवानलः ॥ BhP_04.13.010 // मत्वा तं जडम् उन्मत्तं कुल-वृद्धाः समन्त्रिणः । वत्सरं भूपतिं चक्रुर् यवीयांसं भ्रमेः सुतम् ॥ BhP_04.13.011 // स्वर्वीथिर् वत्सरस्येष्टा भार्यासूत षड्-आत्मजान् । पुष्पार्णं तिग्मकेतुं च इषम् ऊर्जं वसुं जयम् ॥ BhP_04.13.012 // पुष्पार्णस्य प्रभा भार्या दोषा च द्वे बभूवतुः । प्रातर् मध्यन्दिनं सायम् इति ह्य् आसन् प्रभा-सुताः ॥ BhP_04.13.013 // प्रदोषो निशिथो व्युष्ट इति दोषा-सुतास् त्रयः । व्युष्टः सुतं पुष्करिण्यां सर्वतेजसम् आदधे ॥ BhP_04.13.014 // स चक्षुः सुतम् आकूत्यां पत्न्यां मनुम् अवाप ह । मनोर् असूत महिषी विरजान् नड्वला सुतान् ॥ BhP_04.13.015 // पुरुं कुत्सं त्रितं द्युम्नं सत्यवन्तम् ऋतं व्रतम् । अग्निष्टोमम् अतीरात्रं प्रद्युम्नं शिबिम् उल्मुकम् ॥ BhP_04.13.016 // उल्मुको ऽजनयत् पुत्रान् पुष्करिण्यां षड् उत्तमान् । अङ्गं सुमनसं ख्यातिं क्रतुम् अङ्गिरसं गयम् ॥ BhP_04.13.017 // सुनीथाङ्गस्य या पत्नी सुषुवे वेनम् उल्बणम् । यद्-दौःशील्यात् स राजर्षिर् निर्विण्णो निरगात् पुरात् ॥ BhP_04.13.018 // यम् अङ्ग शेपुः कुपिता वाग्-वज्रा मुनयः किल । गतासोस् तस्य भूयस् ते ममन्थुर् दक्षिणं करम् ॥ BhP_04.13.019 // अराजके तदा लोके दस्युभिः पीडिताः प्रजाः । जातो नारायणांशेन पृथुर् आद्यः क्षितीश्वरः ॥ BhP_04.13.020 // BhP_04.13.021/0 विदुर उवाच तस्य शील-निधेः साधोर् ब्रह्मण्यस्य महात्मनः । राज्ञः कथम् अभूद् दुष्टा प्रजा यद् विमना ययौ ॥ BhP_04.13.021 // किं वांहो वेन उद्दिश्य ब्रह्म-दण्डम् अयूयुजन् । दण्ड-व्रत-धरे राज्ञि मुनयो धर्म-कोविदाः ॥ BhP_04.13.022 // नावध्येयः प्रजा-पालः प्रजाभिर् अघवान् अपि । यद् असौ लोक-पालानां बिभर्त्य् ओजः स्व-तेजसा ॥ BhP_04.13.023 // एतद् आख्याहि मे ब्रह्मन् सुनीथात्मज-चेष्टितम् । श्रद्दधानाय भक्ताय त्वं परावर-वित्तमः ॥ BhP_04.13.024 // BhP_04.13.025/0 मैत्रेय उवाच अङ्गो ऽश्वमेधं राजर्षिर् आजहार महा-क्रतुम् । नाजग्मुर् देवतास् तस्मिन्न् आहूता ब्रह्म-वादिभिः ॥ BhP_04.13.025 // तम् ऊचुर् विस्मितास् तत्र यजमानम् अथर्त्विजः । हवींषि हूयमानानि न ते गृह्णन्ति देवताः ॥ BhP_04.13.026 // राजन् हवींष्य् अदुष्टानि श्रद्धयासादितानि ते । छन्दांस्य् अयात-यामानि योजितानि धृत-व्रतैः ॥ BhP_04.13.027 // न विदामेह देवानां हेलनं वयम् अण्व् अपि । यन् न गृह्णन्ति भागान् स्वान् ये देवाः कर्म-साक्षिणः ॥ BhP_04.13.028 // BhP_04.13.029/0 मैत्रेय उवाच अङ्गो द्विज-वचः श्रुत्वा यजमानः सुदुर्मनाः । तत् प्रष्टुं व्यसृजद् वाचं सदस्यांस् तद्-अनुज्ञया ॥ BhP_04.13.029 // नागच्छन्त्य् आहुता देवा न गृह्णन्ति ग्रहान् इह । सदसस्-पतयो ब्रूत किम् अवद्यं मया कृतम् ॥ BhP_04.13.030 // BhP_04.13.031/0 सदसस्-पतय ऊचुः नर-देवेह भवतो नाघं तावन् मनाक् स्थितम् । अस्त्य् एकं प्राक्तनम् अघं यद् इहेदृक् त्वम् अप्रजः ॥ BhP_04.13.031 // तथा साधय भद्रं ते आत्मानं सुप्रजं नृप । इष्टस् ते पुत्र-कामस्य पुत्रं दास्यति यज्ञ-भुक् ॥ BhP_04.13.032 // तथा स्व-भागधेयानि ग्रहीष्यन्ति दिवौकसः । यद् यज्ञ-पुरुषः साक्षाद् अपत्याय हरिर् वृतः ॥ BhP_04.13.033 // तांस् तान् कामान् हरिर् दद्याद् यान् यान् कामयते जनः । आराधितो यथैवैष तथा पुंसां फलोदयः ॥ BhP_04.13.034 // इति व्यवसिता विप्रास् तस्य राज्ञः प्रजातये । पुरोडाशं निरवपन् शिपि-विष्टाय विष्णवे ॥ BhP_04.13.035 // तस्मात् पुरुष उत्तस्थौ हेम-माल्य् अमलाम्बरः । हिरण्मयेन पात्रेण सिद्धम् आदाय पायसम् ॥ BhP_04.13.036 // स विप्रानुमतो राजा गृहीत्वाञ्जलिनौदनम् । अवघ्राय मुदा युक्तः प्रादात् पत्न्या उदार-धीः ॥ BhP_04.13.037 // सा तत् पुं-सवनं राज्ञी प्राश्य वै पत्युर् आदधे । गर्भं काल उपावृत्ते कुमारं सुषुवे ऽप्रजा ॥ BhP_04.13.038 // स बाल एव पुरुषो मातामहम् अनुव्रतः । अधर्मांशोद्भवं मृत्युं तेनाभवद् अधार्मिकः ॥ BhP_04.13.039 // स शरासनम् उद्यम्य मृगयुर् वन-गोचरः । हन्त्य् असाधुर् मृगान् दीनान् वेनो ऽसाव् इत्य् अरौज् जनः ॥ BhP_04.13.040 // आक्रीडे क्रीडतो बालान् वयस्यान् अतिदारुणः । प्रसह्य निरनुक्रोशः पशु-मारम् अमारयत् ॥ BhP_04.13.041 // तं विचक्ष्य खलं पुत्रं शासनैर् विविधैर् नृपः । यदा न शासितुं कल्पो भृशम् आसीत् सुदुर्मनाः ॥ BhP_04.13.042 // प्रायेणाभ्यर्चितो देवो ये ऽप्रजा गृह-मेधिनः । कद्-अपत्य-भृतं दुःखं ये न विन्दन्ति दुर्भरम् ॥ BhP_04.13.043 // यतः पापीयसी कीर्तिर् अधर्मश् च महान् नृणाम् । यतो विरोधः सर्वेषां यत आधिर् अनन्तकः ॥ BhP_04.13.044 // कस् तं प्रजापदेशं वै मोह-बन्धनम् आत्मनः । पण्डितो बहु मन्येत यद्-अर्थाः क्लेशदा गृहाः ॥ BhP_04.13.045 // कद्-अपत्यं वरं मन्ये सद्-अपत्याच् छुचां पदात् । निर्विद्येत गृहान् मर्त्यो यत्-क्लेश-निवहा गृहाः ॥ BhP_04.13.046 // एवं स निर्विण्ण-मना नृपो गृहान् निशीथ उत्थाय महोदयोदयात् । अलब्ध-निद्रो ऽनुपलक्षितो नृभिर् हित्वा गतो वेन-सुवं प्रसुप्ताम् ॥ BhP_04.13.047 // विज्ञाय निर्विद्य गतं पतिं प्रजाः पुरोहितामात्य-सुहृद्-गणादयः । विचिक्युर् उर्व्याम् अतिशोक-कातरा यथा निगूढं पुरुषं कुयोगिनः ॥ BhP_04.13.048 // अलक्षयन्तः पदवीं प्रजापतेर् हतोद्यमाः प्रत्युपसृत्य ते पुरीम् । ऋषीन् समेतान् अभिवन्द्य साश्रवो न्यवेदयन् पौरव भर्तृ-विप्लवम् ॥ BhP_04.13.049 // BhP_04.14.001/0 मैत्रेय उवाच भृग्व्-आदयस् ते मुनयो लोकानां क्षेम-दर्शिनः । गोप्तर्य् असति वै नॄणां पश्यन्तः पशु-साम्यताम् ॥ BhP_04.14.001 // वीर-मातरम् आहूय सुनीथां ब्रह्म-वादिनः । प्रकृत्य्-असम्मतं वेनम् अभ्यषिञ्चन् पतिं भुवः ॥ BhP_04.14.002 // श्रुत्वा नृपासन-गतं वेनम् अत्युग्र-शासनम् । निलिल्युर् दस्यवः सद्यः सर्प-त्रस्ता इवाखवः ॥ BhP_04.14.003 // स आरूढ-नृप-स्थान उन्नद्धो ऽष्ट-विभूतिभिः । अवमेने महा-भागान् स्तब्धः सम्भावितः स्वतः ॥ BhP_04.14.004 // एवं मदान्ध उत्सिक्तो निरङ्कुश इव द्विपः । पर्यटन् रथम् आस्थाय कम्पयन्न् इव रोदसी ॥ BhP_04.14.005 // न यष्टव्यं न दातव्यं न होतव्यं द्विजाः क्वचित् । इति न्यवारयद् धर्मं भेरी-घोषेण सर्वशः ॥ BhP_04.14.006 // वेनस्यावेक्ष्य मुनयो दुर्वृत्तस्य विचेष्टितम् । विमृश्य लोक-व्यसनं कृपयोचुः स्म सत्रिणः ॥ BhP_04.14.007 // अहो उभयतः प्राप्तं लोकस्य व्यसनं महत् । दारुण्य् उभयतो दीप्ते इव तस्कर-पालयोः ॥ BhP_04.14.008 // अराजक-भयाद् एष कृतो राजातद्-अर्हणः । ततो ऽप्य् आसीद् भयं त्व् अद्य कथं स्यात् स्वस्ति देहिनाम् ॥ BhP_04.14.009 // अहेर् इव पयः-पोषः पोषकस्याप्य् अनर्थ-भृत् । वेनः प्रकृत्यैव खलः सुनीथा-गर्भ-सम्भवः ॥ BhP_04.14.010 // निरूपितः प्रजा-पालः स जिघांसति वै प्रजाः । तथापि सान्त्वयेमामुं नास्मांस् तत्-पातकं स्पृशेत् ॥ BhP_04.14.011 // तद्-विद्वद्भिर् असद्-वृत्तो वेनो ऽस्माभिः कृतो नृपः । सान्त्वितो यदि नो वाचं न ग्रहीष्यत्य् अधर्म-कृत् ॥ BhP_04.14.012 // लोक-धिक्कार-सन्दग्धं दहिष्यामः स्व-तेजसा । एवम् अध्यवसायैनं मुनयो गूढ-मन्यवः । उपव्रज्याब्रुवन् वेनं सान्त्वयित्वा च सामभिः ॥ BhP_04.14.013 // BhP_04.14.014/0 मुनय ऊचुः नृप-वर्य निबोधैतद् यत् ते विज्ञापयाम भोः । आयुः-श्री-बल-कीर्तीनां तव तात विवर्धनम् ॥ BhP_04.14.014 // धर्म आचरितः पुंसां वाङ्-मनः-काय-बुद्धिभिः । लोकान् विशोकान् वितरत्य् अथानन्त्यम् असङ्गिनाम् ॥ BhP_04.14.015 // स ते मा विनशेद् वीर प्रजानां क्षेम-लक्षणः । यस्मिन् विनष्टे नृपतिर् ऐश्वर्याद् अवरोहति ॥ BhP_04.14.016 // राजन्न् असाध्व्-अमात्येभ्यश् चोरादिभ्यः प्रजा नृपः । रक्षन् यथा बलिं गृह्णन्न् इह प्रेत्य च मोदते ॥ BhP_04.14.017 // यस्य राष्ट्रे पुरे चैव भगवान् यज्ञ-पूरुषः । इज्यते स्वेन धर्मेण जनैर् वर्णाश्रमान्वितैः ॥ BhP_04.14.018 // तस्य राज्ञो महा-भाग भगवान् भूत-भावनः । परितुष्यति विश्वात्मा तिष्ठतो निज-शासने ॥ BhP_04.14.019 // तस्मिंस् तुष्टे किम् अप्राप्यंजगताम् ईश्वरेश्वरे । लोकाः सपाला ह्य् एतस्मै हरन्ति बलिम् आदृताः ॥ BhP_04.14.020 // तं सर्व-लोकामर-यज्ञ-सङ्ग्रहं त्रयीमयं द्रव्यमयं तपोमयम् । यज्ञैर् विचित्रैर् यजतो भवाय ते राजन् स्व-देशान् अनुरोद्धुम् अर्हसि ॥ BhP_04.14.021 // यज्ञेन युष्मद्-विषये द्विजातिभिर् वितायमानेन सुराः कला हरेः । स्विष्टाः सुतुष्टाः प्रदिशन्ति वाञ्छितं तद्-धेलनं नार्हसि वीर चेष्टितुम् ॥ BhP_04.14.022 // BhP_04.14.023/0 वेन उवाच बालिशा बत यूयं वा अधर्मे धर्म-मानिनः । ये वृत्तिदं पतिं हित्वा जारं पतिम् उपासते ॥ BhP_04.14.023 // अवजानन्त्य् अमी मूढा नृप-रूपिणम् ईश्वरम् । नानुविन्दन्ति ते भद्रम् इह लोके परत्र च ॥ BhP_04.14.024 // को यज्ञ-पुरुषो नाम यत्र वो भक्तिर् ईदृशी । भर्तृ-स्नेह-विदूराणां यथा जारे कुयोषिताम् ॥ BhP_04.14.025 // विष्णुर् विरिञ्चो गिरिश इन्द्रो वायुर् यमो रविः । पर्जन्यो धनदः सोमः क्षितिर् अग्निर् अपाम्पतिः ॥ BhP_04.14.026 // एते चान्ये च विबुधाः प्रभवो वर-शापयोः । देहे भवन्ति नृपतेः सर्व-देवमयो नृपः ॥ BhP_04.14.027 // तस्मान् मां कर्मभिर् विप्रा यजध्वं गत-मत्सराः । बलिं च मह्यं हरत मत्तो ऽन्यः को ऽग्र-भुक् पुमान् ॥ BhP_04.14.028 // BhP_04.14.029/0 मैत्रेय उवाच इत्थं विपर्यय-मतिः पापीयान् उत्पथं गतः । अनुनीयमानस् तद्-याच्ञां न चक्रे भ्रष्ट-मङ्गलः ॥ BhP_04.14.029 // इति ते ऽसत्-कृतास् तेन द्विजाः पण्डित-मानिना । भग्नायां भव्य-याच्ञायां तस्मै विदुर चुक्रुधुः ॥ BhP_04.14.030 // हन्यतां हन्यताम् एष पापः प्रकृति-दारुणः । जीवन् जगद् असाव् आशु कुरुते भस्मसाद् ध्रुवम् ॥ BhP_04.14.031 // नायम् अर्हत्य् असद्-वृत्तो नरदेव-वरासनम् । यो ऽधियज्ञ-पतिं विष्णुं विनिन्दत्य् अनपत्रपः ॥ BhP_04.14.032 // को वैनं परिचक्षीत वेनम् एकम् ऋते ऽशुभम् । प्राप्त ईदृशम् ऐश्वर्यं यद्-अनुग्रह-भाजनः ॥ BhP_04.14.033 // इत्थं व्यवसिता हन्तुम् ऋषयो रूढ-मन्यवः । निजघ्नुर् हुङ्कृतैर् वेनं हतम् अच्युत-निन्दया ॥ BhP_04.14.034 // ऋषिभिः स्वाश्रम-पदं गते पुत्र-कलेवरम् । सुनीथा पालयाम् आस विद्या-योगेन शोचती ॥ BhP_04.14.035 // एकदा मुनयस् ते तु सरस्वत्-सलिलाप्लुताः । हुत्वाग्नीन् सत्-कथाश् चक्रुर् उपविष्टाः सरित्-तटे ॥ BhP_04.14.036 // वीक्ष्योत्थितांस् तदोत्पातान् आहुर् लोक-भयङ्करान् । अप्य् अभद्रम् अनाथाया दस्युभ्यो न भवेद् भुवः ॥ BhP_04.14.037 // एवं मृशन्त ऋषयो धावतां सर्वतो-दिशम् । पांसुः समुत्थितो भूरिश् चोराणाम् अभिलुम्पताम् ॥ BhP_04.14.038 // तद् उपद्रवम् आज्ञाय लोकस्य वसु लुम्पताम् । भर्तर्य् उपरते तस्मिन्न् अन्योन्यं च जिघांसताम् ॥ BhP_04.14.039 // चोर-प्रायं जन-पदं हीन-सत्त्वम् अराजकम् । लोकान् नावारयञ् छक्ता अपि तद्-दोष-दर्शिनः ॥ BhP_04.14.040 // ब्राह्मणः सम-दृक् शान्तो दीनानां समुपेक्षकः । स्रवते ब्रह्म तस्यापि भिन्न-भाण्डात् पयो यथा ॥ BhP_04.14.041 // नाङ्गस्य वंशो राजर्षेर् एष संस्थातुम् अर्हति । अमोघ-वीर्या हि नृपा वंशे ऽस्मिन् केशवाश्रयाः ॥ BhP_04.14.042 // विनिश्चित्यैवम् ऋषयो विपन्नस्य महीपतेः । ममन्थुर् ऊरुं तरसा तत्रासीद् बाहुको नरः ॥ BhP_04.14.043 // काक-कृष्णो ऽतिह्रस्वाङ्गो ह्रस्व-बाहुर् महा-हनुः । ह्रस्व-पान् निम्न-नासाग्रो रक्ताक्षस् ताम्र-मूर्धजः ॥ BhP_04.14.044 // तं तु ते ऽवनतं दीनं किं करोमीति वादिनम् । निषीदेत्य् अब्रुवंस् तात स निषादस् ततो ऽभवत् ॥ BhP_04.14.045 // तस्य वंश्यास् तु नैषादा गिरि-कानन-गोचराः । येनाहरज् जायमानो वेन-कल्मषम् उल्बणम् ॥ BhP_04.14.046 // BhP_04.15.001/0 मैत्रेय उवाच अथ तस्य पुनर् विप्रैर् अपुत्रस्य महीपतेः । बाहुभ्यां मथ्यमानाभ्यां मिथुनं समपद्यत ॥ BhP_04.15.001 // तद् दृष्ट्वा मिथुनं जातम् ऋषयो ब्रह्म-वादिनः । ऊचुः परम-सन्तुष्टा विदित्वा भगवत्-कलाम् ॥ BhP_04.15.002 // BhP_04.15.003/0 ऋषय ऊचुः एष विष्णोर् भगवतः कला भुवन-पालिनी । इयं च लक्ष्म्याः सम्भूतिः पुरुषस्यानपायिनी ॥ BhP_04.15.003 // अयं तु प्रथमो राज्ञां पुमान् प्रथयिता यशः । पृथुर् नाम महाराजो भविष्यति पृथु-श्रवाः ॥ BhP_04.15.004 // इयं च सुदती देवी गुण-भूषण-भूषणा । अर्चिर् नाम वरारोहा पृथुम् एवावरुन्धती ॥ BhP_04.15.005 // एष साक्षाद् धरेर् अंशोजातो लोक-रिरक्षया । इयं च तत्-परा हि श्रीर् अनुजज्ञे ऽनपायिनी ॥ BhP_04.15.006 // BhP_04.15.007/0 मैत्रेय उवाच प्रशंसन्ति स्म तं विप्रा गन्धर्व-प्रवरा जगुः । मुमुचुः सुमनो-धाराः सिद्धा नृत्यन्ति स्वः-स्त्रियः ॥ BhP_04.15.007 // शङ्ख-तूर्य-मृदङ्गाद्या नेदुर् दुन्दुभयो दिवि । तत्र सर्व उपाजग्मुर् देवर्षि-पितॄणां गणाः ॥ BhP_04.15.008 // ब्रह्मा जगद्-गुरुर् देवैः सहासृत्य सुरेश्वरैः । वैन्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नं गदाभृतः ॥ BhP_04.15.009 // पादयोर् अरविन्दं च तं वै मेने हरेः कलाम् । यस्याप्रतिहतं चक्रम् अंशः स परमेष्ठिनः ॥ BhP_04.15.010 // तस्याभिषेक आरब्धो ब्राह्मणैर् ब्रह्म-वादिभिः । आभिषेचनिकान्य् अस्मै आजह्रुः सर्वतो जनाः ॥ BhP_04.15.011 // सरित्-समुद्रा गिरयो नागा गावः खगा मृगाः । द्यौः क्षितिः सर्व-भूतानि समाजह्रुर् उपायनम् ॥ BhP_04.15.012 // सो ऽभिषिक्तो महाराजः सुवासाः साध्व्-अलङ्कृतः । पत्न्यार्चिषालङ्कृतया विरेजे ऽग्निर् इवापरः ॥ BhP_04.15.013 // तस्मै जहार धनदो हैमं वीर वरासनम् । वरुणः सलिल-स्रावम् आतपत्रं शशि-प्रभम् ॥ BhP_04.15.014 // वायुश् च वाल-व्यजने धर्मः कीर्तिमयीं स्रजम् । इन्द्रः किरीटम् उत्कृष्टं दण्डं संयमनं यमः ॥ BhP_04.15.015 // ब्रह्मा ब्रह्ममयं वर्म भारती हारम् उत्तमम् । हरिः सुदर्शनं चक्रं तत्-पत्न्य् अव्याहतां श्रियम् ॥ BhP_04.15.016 // दश-चन्द्रम् असिं रुद्रः शत-चन्द्रं तथाम्बिका । सोमो ऽमृतमयान् अश्वांस् त्वष्टा रूपाश्रयं रथम् ॥ BhP_04.15.017 // अग्निर् आज-गवं चापं सूर्यो रश्मिमयान् इषून् । भूः पादुके योगमय्यौ द्यौः पुष्पावलिम् अन्वहम् ॥ BhP_04.15.018 // नाट्यं सुगीतं वादित्रम् अन्तर्धानं च खेचराः । ऋषयश् चाशिषः सत्याः समुद्रः शङ्खम् आत्मजम् ॥ BhP_04.15.019 // सिन्धवः पर्वता नद्यो रथ-वीथीर् महात्मनः । सूतो ऽथ मागधो वन्दी तं स्तोतुम् उपतस्थिरे ॥ BhP_04.15.020 // स्तावकांस् तान् अभिप्रेत्य पृथुर् वैन्यः प्रतापवान् । मेघ-निर्ह्रादया वाचा प्रहसन्न् इदम् अब्रवीत् ॥ BhP_04.15.021 // BhP_04.15.022/0 पृथुर् उवाच भोः सूत हे मागध सौम्य वन्दिन् लोके ऽधुनास्पष्ट-गुणस्य मे स्यात् । किम् आश्रयो मे स्तव एष योज्यतां मा मय्य् अभूवन् वितथा गिरो वः ॥ BhP_04.15.022 // तस्मात् परोक्षे ऽस्मद्-उपश्रुतान्य् अलं करिष्यथ स्तोत्रम् अपीच्य-वाचः । सत्य् उत्तमश्लोक-गुणानुवादे जुगुप्सितं न स्तवयन्ति सभ्याः ॥ BhP_04.15.023 // महद्-गुणान् आत्मनि कर्तुम् ईशः कः स्तावकैः स्तावयते ऽसतो ऽपि । ते ऽस्याभविष्यन्न् इति विप्रलब्धो जनावहासं कुमतिर् न वेद ॥ BhP_04.15.024 // प्रभवो ह्य् आत्मनः स्तोत्रंजुगुप्सन्त्य् अपि विश्रुताः । ह्रीमन्तः परमोदाराः पौरुषं वा विगर्हितम् ॥ BhP_04.15.025 // वयं त्व् अविदिता लोके सूताद्यापि वरीमभिः । कर्मभिः कथम् आत्मानं गापयिष्याम बालवत् ॥ BhP_04.15.026 // BhP_04.16.001/0 मैत्रेय उवाच इति ब्रुवाणं नृपतिं गायका मुनि-चोदिताः । तुष्टुवुस् तुष्ट-मनसस् तद्-वाग्-अमृत-सेवया ॥ BhP_04.16.001 // नालं वयं ते महिमानुवर्णने यो देव-वर्यो ऽवततार मायया । वेनाङ्ग-जातस्य च पौरुषाणि ते वाचस्-पतीनाम् अपि बभ्रमुर् धियः ॥ BhP_04.16.002 // अथाप्य् उदार-श्रवसः पृथोर् हरेः कलावतारस्य कथामृतादृताः । यथोपदेशं मुनिभिः प्रचोदिताः श्लाघ्यानि कर्माणि वयं वितन्महि ॥ BhP_04.16.003 // एष धर्म-भृतां श्रेष्ठो लोकं धर्मे ऽनुवर्तयन् । गोप्ता च धर्म-सेतूनां शास्ता तत्-परिपन्थिनाम् ॥ BhP_04.16.004 // एष वै लोक-पालानां बिभर्त्य् एकस् तनौ तनूः । काले काले यथा-भागं लोकयोर् उभयोर् हितम् ॥ BhP_04.16.005 // वसु काल उपादत्ते काले चायं विमुञ्चति । समः सर्वेषु भूतेषु प्रतपन् सूर्यवद् विभुः ॥ BhP_04.16.006 // तितिक्षत्य् अक्रमं वैन्य उपर्य् आक्रमताम् अपि । भूतानां करुणः शश्वद् आर्तानां क्षिति-वृत्तिमान् ॥ BhP_04.16.007 // देवे ऽवर्षत्य् असौ देवो नरदेव-वपुर् हरिः । कृच्छ्र-प्राणाः प्रजा ह्य् एष रक्षिष्यत्य् अञ्जसेन्द्रवत् ॥ BhP_04.16.008 // आप्याययत्य् असौ लोकं वदनामृत-मूर्तिना । सानुरागावलोकेन विशद-स्मित-चारुणा ॥ BhP_04.16.009 // अव्यक्त-वर्त्मैष निगूढ-कार्यो गम्भीर-वेधा उपगुप्त-वित्तः । अनन्त-माहात्म्य-गुणैक-धामा पृथुः प्रचेता इव संवृतात्मा ॥ BhP_04.16.010 // दुरासदो दुर्विषह आसन्नो ऽपि विदूरवत् । नैवाभिभवितुं शक्यो वेनारण्य्-उत्थितो ऽनलः ॥ BhP_04.16.011 // अन्तर् बहिश् च भूतानां पश्यन् कर्माणि चारणैः । उदासीन इवाध्यक्षो वायुर् आत्मेव देहिनाम् ॥ BhP_04.16.012 // नादण्ड्यं दण्डयत्य् एष सुतम् आत्म-द्विषाम् अपि । दण्डयत्य् आत्मजम् अपि दण्ड्यं धर्म-पथे स्थितः ॥ BhP_04.16.013 // अस्याप्रतिहतं चक्रं पृथोर् आमानसाचलात् । वर्तते भगवान् अर्को यावत् तपति गो-गणैः ॥ BhP_04.16.014 // रञ्जयिष्यति यल् लोकम् अयम् आत्म-विचेष्टितैः । अथामुम् आहू राजानं मनो-रञ्जनकैः प्रजाः ॥ BhP_04.16.015 // दृढ-व्रतः सत्य-सन्धो ब्रह्मण्यो वृद्ध-सेवकः । शरण्यः सर्व-भूतानां मानदो दीन-वत्सलः ॥ BhP_04.16.016 // मातृ-भक्तिः पर-स्त्रीषु पत्न्याम् अर्ध इवात्मनः । प्रजासु पितृवत् स्निग्धः किङ्करो ब्रह्म-वादिनाम् ॥ BhP_04.16.017 // देहिनाम् आत्मवत्-प्रेष्ठः सुहृदां नन्दि-वर्धनः । मुक्त-सङ्ग-प्रसङ्गो ऽयं दण्ड-पाणिर् असाधुषु ॥ BhP_04.16.018 // अयं तु साक्षाद् भगवांस् त्र्य्-अधीशः कूट-स्थ आत्मा कलयावतीर्णः । यस्मिन्न् अविद्या-रचितं निरर्थकं पश्यन्ति नानात्वम् अपि प्रतीतम् ॥ BhP_04.16.019 // अयं भुवो मण्डलम् ओदयाद्रेर् गोप्तैक-वीरो नरदेव-नाथः । आस्थाय जैत्रं रथम् आत्त-चापः पर्यस्यते दक्षिणतो यथार्कः ॥ BhP_04.16.020 // अस्मै नृ-पालाः किल तत्र तत्र बलिं हरिष्यन्ति सलोक-पालाः । मंस्यन्त एषां स्त्रिय आदि-राजं चक्रायुधं तद्-यश उद्धरन्त्यः ॥ BhP_04.16.021 // अयं महीं गां दुदुहे ऽधिराजः प्रजापतिर् वृत्ति-करः प्रजानाम् । यो लीलयाद्रीन् स्व-शरास-कोट्या भिन्दन् समां गाम् अकरोद् यथेन्द्रः ॥ BhP_04.16.022 // विस्फूर्जयन्न् आज-गवं धनुः स्वयं यदाचरत् क्ष्माम् अविषह्यम् आजौ । तदा निलिल्युर् दिशि दिश्य् असन्तो लाङ्गूलम् उद्यम्य यथा मृगेन्द्रः ॥ BhP_04.16.023 // एषो ऽश्वमेध्ठशतम् आजहार सरस्वती प्रादुरभावि यत्र । अहार्षीद् यस्य हयं पुरन्दरः शत-क्रतुश् चरमे वर्तमाने ॥ BhP_04.16.024 // एष स्व-सद्मोपवने समेत्य सनत्-कुमारं भगवन्तम् एकम् । आराध्य भक्त्यालभतामलं तज् ज्ञानं यतो ब्रह्म परं विदन्ति ॥ BhP_04.16.025 // तत्र तत्र गिरस् तास् ता इति विश्रुत-विक्रमः । श्रोष्यत्य् आत्माश्रिता गाथाः पृथुः पृथु-पराक्रमः ॥ BhP_04.16.026 // दिशो विजित्याप्रतिरुद्ध-चक्रः स्व-तेजसोत्पाटित-लोक-शल्यः । सुरासुरेन्द्रैर् उपगीयमान- महानुभावो भविता पतिर् भुवः ॥ BhP_04.16.027 // BhP_04.17.001/0 मैत्रेय उवाच एवं स भगवान् वैन्यः ख्यापितो गुण-कर्मभिः । छन्दयाम् आस तान् कामैः प्रतिपूज्याभिनन्द्य च ॥ BhP_04.17.001 // ब्राह्मण-प्रमुखान् वर्णान् भृत्यामात्य-पुरोधसः । पौरान् जान-पदान् श्रेणीः प्रकृतीः समपूजयत् ॥ BhP_04.17.002 // BhP_04.17.003/0 विदुर उवाच कस्माद् दधार गो-रूपं धरित्री बहु-रूपिणी । यां दुदोह पृथुस् तत्र को वत्सो दोहनं च किम् ॥ BhP_04.17.003 // प्रकृत्या विषमा देवी कृता तेन समा कथम् । तस्य मेध्यं हयं देवः कस्य हेतोर् अपाहरत् ॥ BhP_04.17.004 // सनत्-कुमाराद् भगवतो ब्रह्मन् ब्रह्म-विद्-उत्तमात् । लब्ध्वा ज्ञानं स-विज्ञानं राजर्षिः कां गतिं गतः ॥ BhP_04.17.005 // यच् चान्यद् अपि कृष्णस्य भवान् भगवतः प्रभोः । श्रवः सुश्रवसः पुण्यं पूर्व-देह-कथाश्रयम् ॥ BhP_04.17.006 // भक्ताय मे ऽनुरक्ताय तव चाधोक्षजस्य च । वक्तुम् अर्हसि यो ऽदुह्यद् वैन्य-रूपेण गाम् इमाम् ॥ BhP_04.17.007 // BhP_04.17.008/0 सूत उवाच चोदितो विदुरेणैवं वासुदेव-कथां प्रति । प्रशस्य तं प्रीत-मना मैत्रेयः प्रत्यभाषत ॥ BhP_04.17.008 // BhP_04.17.009/0 मैत्रेय उवाच यदाभिषिक्तः पृथुर् अङ्ग विप्रैर् आमन्त्रितो जनतायाश् च पालः । प्रजा निरन्ने क्षिति-पृष्ठ एत्य क्षुत्-क्षाम-देहाः पतिम् अभ्यवोचन् ॥ BhP_04.17.009 // वयं राजञ् जाठरेणाभितप्ता यथाग्निना कोटर-स्थेन वृक्षाः । त्वाम् अद्य याताः शरणं शरण्यं यः साधितो वृत्ति-करः पतिर् नः ॥ BhP_04.17.010 // तन् नो भवान् ईहतु रातवे ऽन्नं क्षुधार्दितानां नरदेव-देव । यावन् न नङ्क्ष्यामह उज्झितोर्जा वार्ता-पतिस् त्वं किल लोक-पालः ॥ BhP_04.17.011 // BhP_04.17.012/0 मैत्रेय उवाच पृथुः प्रजानां करुणं निशम्य परिदेवितम् । दीर्घं दध्यौ कुरुश्रेष्ठ निमित्तं सो ऽन्वपद्यत ॥ BhP_04.17.012 // इति व्यवसितो बुद्ध्या प्रगृहीत-शरासनः । सन्दधे विशिखं भूमेः क्रुद्धस् त्रिपुर-हा यथा ॥ BhP_04.17.013 // प्रवेपमाना धरणी निशाम्योदायुधं च तम् । गौः सत्य् अपाद्रवद् भीता मृगीव मृगयु-द्रुता ॥ BhP_04.17.014 // ताम् अन्वधावत् तद् वैन्यः कुपितो ऽत्यरुणेक्षणः । शरं धनुषि सन्धाय यत्र यत्र पलायते ॥ BhP_04.17.015 // सा दिशो विदिशो देवी रोदसी चान्तरं तयोः । धावन्ती तत्र तत्रैनं ददर्शानूद्यतायुधम् ॥ BhP_04.17.016 // लोके नाविन्दत त्राणं वैन्यान् मृत्योर् इव प्रजाः । त्रस्ता तदा निववृते हृदयेन विदूयता ॥ BhP_04.17.017 // उवाच च महा-भागं धर्म-ज्ञापन्न-वत्सल । त्राहि माम् अपि भूतानां पालने ऽवस्थितो भवान् ॥ BhP_04.17.018 // स त्वं जिघांससे कस्माद् दीनाम् अकृत-किल्बिषाम् । अहनिष्यत् कथं योषां धर्म-ज्ञ इति यो मतः ॥ BhP_04.17.019 // प्रहरन्ति न वै स्त्रीषु कृतागःस्व् अपि जन्तवः । किम् उत त्वद्-विधा राजन् करुणा दीन-वत्सलाः ॥ BhP_04.17.020 // मां विपाट्याजरां नावं यत्र विश्वं प्रतिष्ठितम् । आत्मानं च प्रजाश् चेमाः कथम् अम्भसि धास्यसि ॥ BhP_04.17.021 // BhP_04.17.022/0 पृथुर् उवाच वसुधे त्वां वधिष्यामि मच्-छासन-पराङ्-मुखीम् । भागं बर्हिषि या वृङ्क्ते न तनोति च नो वसु ॥ BhP_04.17.022 // यवसं जग्ध्य् अनुदिनं नैव दोग्ध्य् औधसं पयः । तस्याम् एवं हि दुष्टायां दण्डो नात्र न शस्यते ॥ BhP_04.17.023 // त्वं खल्व् ओषधि-बीजानि प्राक् सृष्टानि स्वयम्भुवा । न मुञ्चस्य् आत्म-रुद्धानि माम् अवज्ञाय मन्द-धीः ॥ BhP_04.17.024 // अमूषां क्षुत्-परीतानाम् आर्तानां परिदेवितम् । शमयिष्यामि मद्-बाणैर् भिन्नायास् तव मेदसा ॥ BhP_04.17.025 // पुमान् योषिद् उत क्लीब आत्म-सम्भावनो ऽधमः । भूतेषु निरनुक्रोशो नृपाणां तद्-वधो ऽवधः ॥ BhP_04.17.026 // त्वां स्तब्धां दुर्मदां नीत्वा माया-गां तिलशः शरैः । आत्म-योग-बलेनेमा धारयिष्याम्य् अहं प्रजाः ॥ BhP_04.17.027 // एवं मन्युमयीं मूर्तिं कृतान्तम् इव बिभ्रतम् । प्रणता प्राञ्जलिः प्राह मही सञ्जात-वेपथुः ॥ BhP_04.17.028 // BhP_04.17.029/0 धरोवाच नमः परस्मै पुरुषाय मायया विन्यस्त-नाना-तनवे गुणात्मने । नमः स्वरूपानुभवेन निर्धुत- द्रव्य-क्रिया-कारक-विभ्रमोर्मये ॥ BhP_04.17.029 // येनाहम् आत्मायतनं विनिर्मिता धात्रा यतो ऽयं गुण-सर्ग-सङ्ग्रहः । स एव मां हन्तुम् उदायुधः स्वराड् उपस्थितो ऽन्यं शरणं कम् आश्रये ॥ BhP_04.17.030 // य एतद् आदाव् असृजच् चराचरं स्व-माययात्माश्रययावितर्क्यया । तयैव सो ऽयं किल गोप्तुम् उद्यतः कथं नु मां धर्म-परो जिघांसति ॥ BhP_04.17.031 // नूनं बतेशस्य समीहितं जनैस् तन्-मायया दुर्जययाकृतात्मभिः । न लक्ष्यते यस् त्व् अकरोद् अकारयद् यो ऽनेक एकः परतश् च ईश्वरः ॥ BhP_04.17.032 // सर्गादि यो ऽस्यानुरुणद्धि शक्तिभिर् द्रव्य-क्रिया-कारक-चेतनात्मभिः । तस्मै समुन्नद्ध-निरुद्ध-शक्तये नमः परस्मै पुरुषाय वेधसे ॥ BhP_04.17.033 // स वै भवान् आत्म-विनिर्मितं जगद् भूतेन्द्रियान्तः-करणात्मकं विभो । संस्थापयिष्यन्न् अज मां रसातलाद् अभ्युज्जहाराम्भस आदि-सूकरः ॥ BhP_04.17.034 // अपाम् उपस्थे मयि नाव्य् अवस्थिताः प्रजा भवान् अद्य रिरक्षिषुः किल । स वीर-मूर्तिः समभूद् धरा-धरो यो मां पयस्य् उग्र-शरो जिघांससि ॥ BhP_04.17.035 // नूनं जनैर् ईहितम् ईश्वराणाम् अस्मद्-विधैस् तद्-गुण-सर्ग-मायया । न ज्ञायते मोहित-चित्त-वर्त्मभिस् तेभ्यो नमो वीर-यशस्-करेभ्यः ॥ BhP_04.17.036 // BhP_04.18.001/0 मैत्रेय उवाच इत्थं पृथुम् अभिष्टूय रुषा प्रस्फुरिताधरम् । पुनर् आहावनिर् भीता संस्तभ्यात्मानम् आत्मना ॥ BhP_04.18.001 // सन्नियच्छाभिभो मन्युं निबोध श्रावितं च मे । सर्वतः सारम् आदत्ते यथा मधु-करो बुधः ॥ BhP_04.18.002 // अस्मिन् लोके ऽथवामुष्मिन् मुनिभिस् तत्त्व-दर्शिभिः । दृष्टा योगाः प्रयुक्ताश् च पुंसां श्रेयः-प्रसिद्धये ॥ BhP_04.18.003 // तान् आतिष्ठति यः सम्यग् उपायान् पूर्व-दर्शितान् । अवरः श्रद्धयोपेत उपेयान् विन्दते ऽञ्जसा ॥ BhP_04.18.004 // तान् अनादृत्य यो ऽविद्वान् अर्थान् आरभते स्वयम् । तस्य व्यभिचरन्त्य् अर्था आरब्धाश् च पुनः पुनः ॥ BhP_04.18.005 // पुरा सृष्टा ह्य् ओषधयो ब्रह्मणा या विशाम्पते । भुज्यमाना मया दृष्टा असद्भिर् अधृत-व्रतैः ॥ BhP_04.18.006 // अपालितानादृता च भवद्भिर् लोक-पालकैः । चोरी-भूते ऽथ लोके ऽहं यज्ञार्थे ऽग्रसम् ओषधीः ॥ BhP_04.18.007 // नूनं ता वीरुधः क्षीणा मयि कालेन भूयसा । तत्र योगेन दृष्टेन भवान् आदातुम् अर्हति ॥ BhP_04.18.008 // वत्सं कल्पय मे वीर येनाहं वत्सला तव । धोक्ष्ये क्षीरमयान् कामान् अनुरूपं च दोहनम् ॥ BhP_04.18.009 // दोग्धारं च महा-बाहो भूतानां भूत-भावन । अन्नम् ईप्सितम् ऊर्जस्वद् भगवान् वाञ्छते यदि ॥ BhP_04.18.010 // समां च कुरु मां राजन् देव-वृष्टं यथा पयः । अपर्ताव् अपि भद्रं ते उपावर्तेत मे विभो ॥ BhP_04.18.011 // इति प्रियं हितं वाक्यं भुव आदाय भूपतिः । वत्सं कृत्वा मनुं पाणाव् अदुहत् सकलौषधीः ॥ BhP_04.18.012 // तथापरे च सर्वत्र सारम् आददते बुधाः । ततो ऽन्ये च यथा-कामं दुदुहुः पृथु-भाविताम् ॥ BhP_04.18.013 // ऋषयो दुदुहुर् देवीम् इन्द्रियेष्व् अथ सत्तम । वत्सं बृहस्पतिं कृत्वा पयश् छन्दोमयं शुचि ॥ BhP_04.18.014 // कृत्वा वत्सं सुर-गणा इन्द्रं सोमम् अदूदुहन् । हिरण्मयेन पात्रेण वीर्यम् ओजो बलं पयः ॥ BhP_04.18.015 // दैतेया दानवा वत्सं प्रह्लादम् असुरर्षभम् । विधायादूदुहन् क्षीरम् अयः-पात्रे सुरासवम् ॥ BhP_04.18.016 // गन्धर्वाप्सरसो ऽधुक्षन् पात्रे पद्ममये पयः । वत्सं विश्वावसुं कृत्वा गान्धर्वं मधु सौभगम् ॥ BhP_04.18.017 // वत्सेन पितरो ऽर्यम्णा कव्यं क्षीरम् अधुक्षत । आम-पात्रे महा-भागाः श्रद्धया श्राद्ध-देवताः ॥ BhP_04.18.018 // प्रकल्प्य वत्सं कपिलं सिद्धाः सङ्कल्पनामयीम् । सिद्धिं नभसि विद्यां च ये च विद्याधरादयः ॥ BhP_04.18.019 // अन्ये च मायिनो मायाम् अन्तर्धानाद्भुतात्मनाम् । मयं प्रकल्प्य वत्सं ते दुदुहुर् धारणामयीम् ॥ BhP_04.18.020 // यक्ष-रक्षांसि भूतानि पिशाचाः पिशिताशनाः । भूतेश-वत्सा दुदुहुः कपाले क्षतजासवम् ॥ BhP_04.18.021 // तथाहयो दन्दशूकाः सर्पा नागाश् च तक्षकम् । विधाय वत्सं दुदुहुर् बिल-पात्रे विषं पयः ॥ BhP_04.18.022 // पशवो यवसं क्षीरं वत्सं कृत्वा च गो-वृषम् । अरण्य-पात्रे चाधुक्षन् मृगेन्द्रेण च दंष्ट्रिणः ॥ BhP_04.18.023 // क्रव्यादाः प्राणिनः क्रव्यं दुदुहुः स्वे कलेवरे । सुपर्ण-वत्सा विहगाश् चरं चाचरम् एव च ॥ BhP_04.18.024 // वट-वत्सा वनस्पतयः पृथग् रसमयं पयः । गिरयो हिमवद्-वत्सा नाना-धातून् स्व-सानुषु ॥ BhP_04.18.025 // सर्वे स्व-मुख्य-वत्सेन स्वे स्वे पात्रे पृथक् पयः । सर्व-काम-दुघां पृथ्वीं दुदुहुः पृथु-भाविताम् ॥ BhP_04.18.026 // एवं पृथ्व्-आदयः पृथ्वीम् अन्नादाः स्वन्नम् आत्मनः । दोह-वत्सादि-भेदेन क्षीर-भेदं कुरूद्वह ॥ BhP_04.18.027 // ततो महीपतिः प्रीतः सर्व-काम-दुघां पृथुः । दुहितृत्वे चकारेमां प्रेम्णा दुहितृ-वत्सलः ॥ BhP_04.18.028 // चूर्णयन् स्व-धनुष्-कोट्या गिरि-कूटानि राज-राट् । भू-मण्डलम् इदं वैन्यः प्रायश् चक्रे समं विभुः ॥ BhP_04.18.029 // अथास्मिन् भगवान् वैन्यः प्रजानां वृत्तिदः पिता । निवासान् कल्पयां चक्रे तत्र तत्र यथार्हतः ॥ BhP_04.18.030 // ग्रामान् पुरः पत्तनानि दुर्गाणि विविधानि च । घोषान् व्रजान् स-शिबिरान् आकरान् खेट-खर्वटान् ॥ BhP_04.18.031 // प्राक् पृथोर् इह नैवैषा पुर-ग्रामादि-कल्पना । यथा-सुखं वसन्ति स्म तत्र तत्राकुतोभयाः ॥ BhP_04.18.032 // BhP_04.19.001/0 मैत्रेय उवाच अथादीक्षत राजा तु हयमेध-शतेन सः । ब्रह्मावर्ते मनोः क्षेत्रे यत्र प्राची सरस्वती ॥ BhP_04.19.001 // तद् अभिप्रेत्य भगवान् कर्मातिशयम् आत्मनः । शत-क्रतुर् न ममृषे पृथोर् यज्ञ-महोत्सवम् ॥ BhP_04.19.002 // यत्र यज्ञ-पतिः साक्षाद् भगवान् हरिर् ईश्वरः । अन्वभूयत सर्वात्मा सर्व-लोक-गुरुः प्रभुः ॥ BhP_04.19.003 // अन्वितो ब्रह्म-शर्वाभ्यां लोक-पालैः सहानुगैः । उपगीयमानो गन्धर्वैर् मुनिभिश् चाप्सरो-गणैः ॥ BhP_04.19.004 // सिद्धा विद्याधरा दैत्या दानवा गुह्यकादयः । सुनन्द-नन्द-प्रमुखाः पार्षद-प्रवरा हरेः ॥ BhP_04.19.005 // कपिलो नारदो दत्तो योगेशाः सनकादयः । तम् अन्वीयुर् भागवता ये च तत्-सेवनोत्सुकाः ॥ BhP_04.19.006 // यत्र धर्म-दुघा भूमिः सर्व-काम-दुघा सती । दोग्धि स्माभीप्सितान् अर्थान् यजमानस्य भारत ॥ BhP_04.19.007 // ऊहुः सर्व-रसान् नद्यः क्षीर-दध्य्-अन्न-गो-रसान् । तरवो भूरि-वर्ष्माणः प्रासूयन्त मधु-च्युतः ॥ BhP_04.19.008 // सिन्धवो रत्न-निकरान् गिरयो ऽन्नं चतुर्-विधम् । उपायनम् उपाजह्रुः सर्वे लोकाः स-पालकाः ॥ BhP_04.19.009 // इति चाधोक्षजेशस्य पृथोस् तु परमोदयम् । असूयन् भगवान् इन्द्रः प्रतिघातम् अचीकरत् ॥ BhP_04.19.010 // चरमेणाश्वमेधेन यजमाने यजुष्-पतिम् । वैन्ये यज्ञ-पशुं स्पर्धन्न् अपोवाह तिरोहितः ॥ BhP_04.19.011 // तम् अत्रिर् भगवान् ऐक्षत् त्वरमाणं विहायसा । आमुक्तम् इव पाखण्डं यो ऽधर्मे धर्म-विभ्रमः ॥ BhP_04.19.012 // अत्रिणा चोदितो हन्तुं पृथु-पुत्रो महा-रथः । अन्वधावत सङ्क्रुद्धस् तिष्ठ तिष्ठेति चाब्रवीत् ॥ BhP_04.19.013 // तं तादृशाकृतिं वीक्ष्य मेने धर्मं शरीरिणम् । जटिलं भस्मनाच्छन्नं तस्मै बाणं न मुञ्चति ॥ BhP_04.19.014 // वधान् निवृत्तं तं भूयो हन्तवे ऽत्रिर् अचोदयत् । जहि यज्ञ-हनं तात महेन्द्रं विबुधाधमम् ॥ BhP_04.19.015 // एवं वैन्य-सुतः प्रोक्तस् त्वरमाणं विहायसा । अन्वद्रवद् अभिक्रुद्धो रावणं गृध्र-राड् इव ॥ BhP_04.19.016 // सो ऽश्वं रूपं च तद् धित्वा तस्मा अन्तर्हितः स्वराट् । वीरः स्व-पशुम् आदाय पितुर् यज्ञम् उपेयिवान् ॥ BhP_04.19.017 // तत् तस्य चाद्भुतं कर्म विचक्ष्य परमर्षयः । नामधेयं ददुस् तस्मै विजिताश्व इति प्रभो ॥ BhP_04.19.018 // उपसृज्य तमस् तीव्रं जहाराश्वं पुनर् हरिः । चषाल-यूपतश् छन्नो हिरण्य-रशनं विभुः ॥ BhP_04.19.019 // अत्रिः सन्दर्शयाम् आस त्वरमाणं विहायसा । कपाल-खट्वाङ्ग-धरं वीरो नैनम् अबाधत ॥ BhP_04.19.020 // अत्रिणा चोदितस् तस्मै सन्दधे विशिखं रुषा । सो ऽश्वं रूपं च तद् धित्वा तस्थाव् अन्तर्हितः स्वराट् ॥ BhP_04.19.021 // वीरश् चाश्वम् उपादाय पितृ-यज्ञम् अथाव्रजत् । तद् अवद्यं हरे रूपं जगृहुर् ज्ञान-दुर्बलाः ॥ BhP_04.19.022 // यानि रूपाणि जगृहे इन्द्रो हय-जिहीर्षया । तानि पापस्य खण्डानि लिङ्गं खण्डम् इहोच्यते ॥ BhP_04.19.023 // एवम् इन्द्रे हरत्य् अश्वं वैन्य-यज्ञ-जिघांसया । तद्-गृहीत-विसृष्टेषु पाखण्डेषु मतिर् नृणाम् ॥ BhP_04.19.024 // धर्म इत्य् उपधर्मेषु नग्न-रक्त-पटादिषु । प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्मिषु ॥ BhP_04.19.025 // तद् अभिज्ञाय भगवान् पृथुः पृथु-पराक्रमः । इन्द्राय कुपितो बाणम् आदत्तोद्यत-कार्मुकः ॥ BhP_04.19.026 // तम् ऋत्विजः शक्र-वधाभिसन्धितं विचक्ष्य दुष्प्रेक्ष्यम् असह्य-रंहसम् । निवारयाम् आसुर् अहो महा-मते न युज्यते ऽत्रान्य-वधः प्रचोदितात् ॥ BhP_04.19.027 // वयं मरुत्वन्तम् इहार्थ-नाशनं ह्वयामहे त्वच्-छ्रवसा हत-त्विषम् । अयातयामोपहवैर् अनन्तरं प्रसह्य राजन् जुहवाम ते ऽहितम् ॥ BhP_04.19.028 // इत्य् आमन्त्र्य क्रतु-पतिं विदुरास्यर्त्विजो रुषा । स्रुग्-घस्तान् जुह्वतो ऽभ्येत्य स्वयम्भूः प्रत्यषेधत ॥ BhP_04.19.029 // न वध्यो भवताम् इन्द्रो यद् यज्ञो भगवत्-तनुः । यं जिघांसथ यज्ञेन यस्येष्टास् तनवः सुराः ॥ BhP_04.19.030 // तद् इदं पश्यत महद्- धर्म-व्यतिकरं द्विजाः । इन्द्रेणानुष्ठितं राज्ञः कर्मैतद् विजिघांसता ॥ BhP_04.19.031 // पृथु-कीर्तेः पृथोर् भूयात् तर्ह्य् एकोन-शत-क्रतुः । अलं ते क्रतुभिः स्विष्टैर् यद् भवान् मोक्ष-धर्म-वित् ॥ BhP_04.19.032 // नैवात्मने महेन्द्राय रोषम् आहर्तुम् अर्हसि । उभाव् अपि हि भद्रं ते उत्तमश्लोक-विग्रहौ ॥ BhP_04.19.033 // मास्मिन् महाराज कृथाः स्म चिन्तां निशामयास्मद्-वच आदृतात्मा । यद् ध्यायतो दैव-हतं नु कर्तुं मनो ऽतिरुष्टं विशते तमो ऽन्धम् ॥ BhP_04.19.034 // क्रतुर् विरमताम् एष देवेषु दुरवग्रहः । धर्म-व्यतिकरो यत्र पाखण्डैर् इन्द्र-निर्मितैः ॥ BhP_04.19.035 // एभिर् इन्द्रोपसंसृष्टैः पाखण्डैर् हारिभिर् जनम् । ह्रियमाणं विचक्ष्वैनं यस् ते यज्ञ-ध्रुग् अश्व-मुट् ॥ BhP_04.19.036 // भवान् परित्रातुम् इहावतीर्णो धर्मं जनानां समयानुरूपम् । वेनापचाराद् अवलुप्तम् अद्य तद्-देहतो विष्णु-कलासि वैन्य ॥ BhP_04.19.037 // स त्वं विमृश्यास्य भवं प्रजापते सङ्कल्पनं विश्व-सृजां पिपीपृहि । ऐन्द्रीं च मायाम् उपधर्म-मातरं प्रचण्ड-पाखण्ड-पथं प्रभो जहि ॥ BhP_04.19.038 // BhP_04.19.039/0 मैत्रेय उवाच इत्थं स लोक-गुरुणा समादिष्टो विशाम्पतिः । तथा च कृत्वा वात्सल्यं मघोनापि च सन्दधे ॥ BhP_04.19.039 // कृतावभृथ-स्नानाय पृथवे भूरि-कर्मणे । वरान् ददुस् ते वरदा ये तद्-बर्हिषि तर्पिताः ॥ BhP_04.19.040 // विप्राः सत्याशिषस् तुष्टाः श्रद्धया लब्ध-दक्षिणाः । आशिषो युयुजुः क्षत्तर् आदि-राजाय सत्-कृताः ॥ BhP_04.19.041 // त्वयाहूता महा-बाहो सर्व एव समागताः । पूजिता दान-मानाभ्यां पितृ-देवर्षि-मानवाः ॥ BhP_04.19.042 // BhP_04.20.001/0 मैत्रेय उवाच भगवान् अपि वैकुण्ठः साकं मघवता विभुः । यज्ञैर् यज्ञ-पतिस् तुष्टो यज्ञ-भुक् तम् अभाषत ॥ BhP_04.20.001 // BhP_04.20.002/0 श्री-भगवान् उवाच एष ते ऽकार्षीद् भङ्गं हय-मेध-शतस्य ह । क्षमापयत आत्मानम् अमुष्य क्षन्तुम् अर्हसि ॥ BhP_04.20.002 // सुधियः साधवो लोके नरदेव नरोत्तमाः । नाभिद्रुह्यन्ति भूतेभ्यो यर्हि नात्मा कलेवरम् ॥ BhP_04.20.003 // पुरुषा यदि मुह्यन्ति त्वादृशा देव-मायया । श्रम एव परं जातो दीर्घया वृद्ध-सेवया ॥ BhP_04.20.004 // अतः कायम् इमं विद्वान् अविद्या-काम-कर्मभिः । आरब्ध इति नैवास्मिन् प्रतिबुद्धो ऽनुषज्जते ॥ BhP_04.20.005 // असंसक्तः शरीरे ऽस्मिन्न् अमुनोत्पादिते गृहे । अपत्ये द्रविणे वापि कः कुर्यान् ममतां बुधः ॥ BhP_04.20.006 // एकः शुद्धः स्वयं-ज्योतिर् निर्गुणो ऽसौ गुणाश्रयः । सर्व-गो ऽनावृतः साक्षी निरात्मात्मात्मनः परः ॥ BhP_04.20.007 // य एवं सन्तम् आत्मानम् आत्म-स्थं वेद पूरुषः । नाज्यते प्रकृति-स्थो ऽपि तद्-गुणैः स मयि स्थितः ॥ BhP_04.20.008 // यः स्व-धर्मेण मां नित्यं निराशीः श्रद्धयान्वितः । भजते शनकैस् तस्य मनो राजन् प्रसीदति ॥ BhP_04.20.009 // परित्यक्त-गुणः सम्यग् दर्शनो विशदाशयः । शान्तिं मे समवस्थानं ब्रह्म कैवल्यम् अश्नुते ॥ BhP_04.20.010 // उदासीनम् इवाध्यक्षं द्रव्य-ज्ञान-क्रियात्मनाम् । कूट-स्थम् इमम् आत्मानं यो वेदाप्नोति शोभनम् ॥ BhP_04.20.011 // भिन्नस्य लिङ्गस्य गुण-प्रवाहो द्रव्य-क्रिया-कारक-चेतनात्मनः । दृष्टासु सम्पत्सु विपत्सु सूरयो न विक्रियन्ते मयि बद्ध-सौहृदाः ॥ BhP_04.20.012 // समः समानोत्तम-मध्यमाधमः सुखे च दुःखे च जितेन्द्रियाशयः । मयोपकॢप्ताखिल-लोक-संयुतो विधत्स्व वीराखिल-लोक-रक्षणम् ॥ BhP_04.20.013 // श्रेयः प्रजा-पालनम् एव राज्ञो यत् साम्पराये सुकृतात् षष्ठम् अंशम् । हर्तान्यथा हृत-पुण्यः प्रजानाम् अरक्षिता कर-हारो ऽघम् अत्ति ॥ BhP_04.20.014 // एवं द्विजाग्र्यानुमतानुवृत्त- धर्म-प्रधानो ऽन्यतमो ऽवितास्याः । ह्रस्वेन कालेन गृहोपयातान् द्रष्टासि सिद्धान् अनुरक्त-लोकः ॥ BhP_04.20.015 // वरं च मत् कञ्चन मानवेन्द्र वृणीष्व ते ऽहं गुण-शील-यन्त्रितः । नाहं मखैर् वै सुलभस् तपोभिर् योगेन वा यत् सम-चित्त-वर्ती ॥ BhP_04.20.016 // BhP_04.20.017/0 मैत्रेय उवाच स इत्थं लोक-गुरुणा विष्वक्सेनेन विश्व-जित् । अनुशासित आदेशं शिरसा जगृहे हरेः ॥ BhP_04.20.017 // स्पृशन्तं पादयोः प्रेम्णा व्रीडितं स्वेन कर्मणा । शत-क्रतुं परिष्वज्य विद्वेषं विससर्ज ह ॥ BhP_04.20.018 // भगवान् अथ विश्वात्मा पृथुनोपहृतार्हणः । समुज्जिहानया भक्त्या गृहीत-चरणाम्बुजः ॥ BhP_04.20.019 // प्रस्थानाभिमुखो ऽप्य् एनम् अनुग्रह-विलम्बितः । पश्यन् पद्म-पलाशाक्षो न प्रतस्थे सुहृत् सताम् ॥ BhP_04.20.020 // स आदि-राजो रचिताञ्जलिर् हरिं विलोकितुं नाशकद् अश्रु-लोचनः । न किञ्चनोवाच स बाष्प-विक्लवो हृदोपगुह्यामुम् अधाद् अवस्थितः ॥ BhP_04.20.021 // अथावमृज्याश्रु-कला विलोकयन्न् अतृप्त-दृग्-गोचरम् आह पूरुषम् । पदा स्पृशन्तं क्षितिम् अंस उन्नते विन्यस्त-हस्ताग्रम् उरङ्ग-विद्विषः ॥ BhP_04.20.022 // BhP_04.20.023/0 पृथुर् उवाच वरान् विभो त्वद् वरदेश्वराद् बुधः कथं वृणीते गुण-विक्रियात्मनाम् । ये नारकाणाम् अपि सन्ति देहिनां तान् ईश कैवल्य-पते वृणे न च ॥ BhP_04.20.023 // न कामये नाथ तद् अप्य् अहं क्वचिन् न यत्र युष्मच्-चरणाम्बुजासवः । महत्तमान्तर्-हृदयान् मुख-च्युतो विधत्स्व कर्णायुतम् एष मे वरः ॥ BhP_04.20.024 // स उत्तमश्लोक महन्-मुख-च्युतो भवत्-पदाम्भोज-सुधा कणानिलः । स्मृतिं पुनर् विस्मृत-तत्त्व-वर्त्मनां कुयोगिनां नो वितरत्य् अलं वरैः ॥ BhP_04.20.025 // यशः शिवं सुश्रव आर्य-सङ्गमे यदृच्छया चोपशृणोति ते सकृत् । कथं गुण-ज्ञो विरमेद् विना पशुं श्रीर् यत् प्रवव्रे गुण-सङ्ग्रहेच्छया ॥ BhP_04.20.026 // अथाभजे त्वाखिल-पूरुषोत्तमं गुणालयं पद्म-करेव लालसः । अप्य् आवयोर् एक-पति-स्पृधोः कलिर् न स्यात् कृत-त्वच्-चरणैक-तानयोः ॥ BhP_04.20.027 // जगज्-जनन्यां जगद्-ईश वैशसं स्याद् एव यत्-कर्मणि नः समीहितम् । करोषि फल्ग्व् अप्य् उरु दीन-वत्सलः स्व एव धिष्ण्ये ऽभिरतस्य किं तया ॥ BhP_04.20.028 // भजन्त्य् अथ त्वाम् अत एव साधवो व्युदस्त-माया-गुण-विभ्रमोदयम् । भवत्-पदानुस्मरणाद् ऋते सतां निमित्तम् अन्यद् भगवन् न विद्महे ॥ BhP_04.20.029 // मन्ये गिरं ते जगतां विमोहिनीं वरं वृणीष्वेति भजन्तम् आत्थ यत् । वाचा नु तन्त्या यदि ते जनो ऽसितः कथं पुनः कर्म करोति मोहितः ॥ BhP_04.20.030 // त्वन्-माययाद्धा जन ईश खण्डितो यद् अन्यद् आशास्त ऋतात्मनो ऽबुधः । यथा चरेद् बाल-हितं पिता स्वयं तथा त्वम् एवार्हसि नः समीहितुम् ॥ BhP_04.20.031 // BhP_04.20.032/0 मैत्रेय उवाच इत्य् आदि-राजेन नुतः स विश्व-दृक् तम् आह राजन् मयि भक्तिर् अस्तु ते । दिष्ट्येदृशी धीर् मयि ते कृता यया मायां मदीयां तरति स्म दुस्त्यजाम् ॥ BhP_04.20.032 // तत् त्वं कुरु मयादिष्टम् अप्रमत्तः प्रजापते । मद्-आदेश-करो लोकः सर्वत्राप्नोति शोभनम् ॥ BhP_04.20.033 // BhP_04.20.034/0 मैत्रेय उवाच इति वैन्यस्य राजर्षेः प्रतिनन्द्यार्थवद् वचः । पूजितो ऽनुगृहीत्वैनं गन्तुं चक्रे ऽच्युतो मतिम् ॥ BhP_04.20.034 // देवर्षि-पितृ-गन्धर्व- सिद्ध-चारण-पन्नगाः । किन्नराप्सरसो मर्त्याः खगा भूतान्य् अनेकशः ॥ BhP_04.20.035 // यज्ञेश्वर-धिया राज्ञा वाग्-वित्ताञ्जलि-भक्तितः । सभाजिता ययुः सर्वे वैकुण्ठानुगतास् ततः ॥ BhP_04.20.036 // भगवान् अपि राजर्षेः सोपाध्यायस्य चाच्युतः । हरन्न् इव मनो ऽमुष्य स्व-धाम प्रत्यपद्यत ॥ BhP_04.20.037 // अदृष्टाय नमस्कृत्य नृपः सन्दर्शितात्मने । अव्यक्ताय च देवानां देवाय स्व-पुरं ययौ ॥ BhP_04.20.038 // BhP_04.21.001/0 मैत्रेय उवाच मौक्तिकैः कुसुम-स्रग्भिर् दुकूलैः स्वर्ण-तोरणैः । महा-सुरभिभिर् धूपैर् मण्डितं तत्र तत्र वै ॥ BhP_04.21.001 // चन्दनागुरु-तोयार्द्र- रथ्या-चत्वर-मार्गवत् । पुष्पाक्षत-फलैस् तोक्मैर् लाजैर् अर्चिर्भिर् अर्चितम् ॥ BhP_04.21.002 // सवृन्दैः कदली-स्तम्भैः पूग-पोतैः परिष्कृतम् । तरु-पल्लव-मालाभिः सर्वतः समलङ्कृतम् ॥ BhP_04.21.003 // प्रजास् तं दीप-बलिभिः सम्भृताशेष-मङ्गलैः । अभीयुर् मृष्ट-कन्याश् च मृष्ट-कुण्डल-मण्डिताः ॥ BhP_04.21.004 // शङ्ख-दुन्दुभि-घोषेण ब्रह्म-घोषेण चर्त्विजाम् । विवेश भवनं वीरः स्तूयमानो गत-स्मयः ॥ BhP_04.21.005 // पूजितः पूजयाम् आस तत्र तत्र महा-यशाः । पौर्ठजानपदांस् तांस् तान् प्रीतः प्रिय-वर-प्रदः ॥ BhP_04.21.006 // स एवम् आदीन्य् अनवद्य-चेष्टितः कर्माणि भूयांसि महान् महत्तमः । कुर्वन् शशासावनि-मण्डलं यशः स्फीतं निधायारुरुहे परं पदम् ॥ BhP_04.21.007 // BhP_04.21.008/0 सूत उवाच तद् आदि-राजस्य यशो विजृम्भितं गुणैर् अशेषैर् गुणवत्-सभाजितम् । क्षत्ता महा-भागवतः सदस्पते कौषारविं प्राह गृणन्तम् अर्चयन् ॥ BhP_04.21.008 // BhP_04.21.009/0 विदुर उवाच सो ऽभिषिक्तः पृथुर् विप्रैर् लब्धाशेष-सुरार्हणः । बिभ्रत् स वैष्णवं तेजो बाह्वोर् याभ्यां दुदोह गाम् ॥ BhP_04.21.009 // को न्व् अस्य कीर्तिं न शृणोत्य् अभिज्ञो यद्-विक्रमोच्छिष्टम् अशेष-भूपाः । लोकाः स-पाला उपजीवन्ति कामम् अद्यापि तन् मे वद कर्म शुद्धम् ॥ BhP_04.21.010 // BhP_04.21.011/0 मैत्रेय उवाच गङ्गा-यमुनयोर् नद्योर् अन्तरा क्षेत्रम् आवसन् । आरब्धान् एव बुभुजे भोगान् पुण्य-जिहासया ॥ BhP_04.21.011 // सर्वत्रास्खलितादेशः सप्त-द्वीपैक-दण्ड-धृक् । अन्यत्र ब्राह्मण-कुलाद् अन्यत्राच्युत-गोत्रतः ॥ BhP_04.21.012 // एकदासीन् महा-सत्र- दीक्षा तत्र दिवौकसाम् । समाजो ब्रह्मर्षीणां च राजर्षीणां च सत्तम ॥ BhP_04.21.013 // तस्मिन्न् अर्हत्सु सर्वेषु स्व्-अर्चितेषु यथार्हतः । उत्थितः सदसो मध्ये ताराणाम् उडुराड् इव ॥ BhP_04.21.014 // प्रांशुः पीनायत-भुजो गौरः कञ्जारुणेक्षणः । सुनासः सुमुखः सौम्यः पीनांसः सुद्विज-स्मितः ॥ BhP_04.21.015 // व्यूढ-वक्षा बृहच्-छ्रोणिर् वलि-वल्गु-दलोदरः । आवर्त-नाभिर् ओजस्वी काञ्चनोरुर् उदग्र-पात् ॥ BhP_04.21.016 // सूक्ष्म-वक्रासित-स्निग्ध- मूर्धजः कम्बु-कन्धरः । महा-धने दुकूलाग्र्ये परिधायोपवीय च ॥ BhP_04.21.017 // व्यञ्जिताशेष-गात्र-श्रीर् नियमे न्यस्त-भूषणः । कृष्णाजिन-धरः श्रीमान् कुश-पाणिः कृतोचितः ॥ BhP_04.21.018 // शिशिर-स्निग्ध-ताराक्षः समैक्षत समन्ततः । ऊचिवान् इदम् उर्वीशः सदः संहर्षयन्न् इव ॥ BhP_04.21.019 // चारु चित्र-पदं श्लक्ष्णं मृष्टं गूढम् अविक्लवम् । सर्वेषाम् उपकारार्थं तदा अनुवदन्न् इव ॥ BhP_04.21.020 // BhP_04.21.021/0 राजोवाच सभ्याः शृणुत भद्रं वः साधवो य इहागताः । सत्सु जिज्ञासुभिर् धर्मम् आवेद्यं स्व-मनीषितम् ॥ BhP_04.21.021 // अहं दण्ड-धरो राजा प्रजानाम् इह योजितः । रक्षिता वृत्तिदः स्वेषु सेतुषु स्थापिता पृथक् ॥ BhP_04.21.022 // तस्य मे तद्-अनुष्ठानाद् यान् आहुर् ब्रह्म-वादिनः । लोकाः स्युः काम-सन्दोहा यस्य तुष्यति दिष्ट-दृक् ॥ BhP_04.21.023 // य उद्धरेत् करं राजा प्रजा धर्मेष्व् अशिक्षयन् । प्रजानां शमलं भुङ्क्ते भगं च स्वं जहाति सः ॥ BhP_04.21.024 // तत् प्रजा भर्तृ-पिण्डार्थं स्वार्थम् एवानसूयवः । कुरुताधोक्षज-धियस् तर्हि मे ऽनुग्रहः कृतः ॥ BhP_04.21.025 // यूयं तद् अनुमोदध्वं पितृ-देवर्षयो ऽमलाः । कर्तुः शास्तुर् अनुज्ञातुस् तुल्यं यत् प्रेत्य तत् फलम् ॥ BhP_04.21.026 // अस्ति यज्ञ-पतिर् नाम केषाञ्चिद् अर्ह-सत्तमाः । इहामुत्र च लक्ष्यन्ते ज्योत्स्नावत्यः क्वचिद् भुवः ॥ BhP_04.21.027 // मनोर् उत्तानपादस्य ध्रुवस्यापि महीपतेः । प्रियव्रतस्य राजर्षेर् अङ्गस्यास्मत्-पितुः पितुः ॥ BhP_04.21.028 // ईदृशानाम् अथान्येषाम् अजस्य च भवस्य च । प्रह्लादस्य बलेश् चापि कृत्यम् अस्ति गदाभृता ॥ BhP_04.21.029 // दौहित्रादीन् ऋते मृत्योः शोच्यान् धर्म-विमोहितान् । वर्ग-स्वर्गापवर्गाणां प्रायेणैकात्म्य-हेतुना ॥ BhP_04.21.030 // यत्-पाद-सेवाभिरुचिस् तपस्विनाम् अशेष-जन्मोपचितं मलं धियः । सद्यः क्षिणोत्य् अन्वहम् एधती सती यथा पदाङ्गुष्ठ-विनिःसृता सरित् ॥ BhP_04.21.031 // विनिर्धुताशेष-मनो-मलः पुमान् असङ्ग-विज्ञान-विशेष-वीर्यवान् । यद्-अङ्घ्रि-मूले कृत-केतनः पुनर् न संसृतिं क्लेश-वहां प्रपद्यते ॥ BhP_04.21.032 // तम् एव यूयं भजतात्म-वृत्तिभिर् मनो-वचः-काय-गुणैः स्व-कर्मभिः । अमायिनः काम-दुघाङ्घ्रि-पङ्कजं यथाधिकारावसितार्थ-सिद्धयः ॥ BhP_04.21.033 // असाव् इहानेक-गुणो ऽगुणो ऽध्वरः पृथग्-विध-द्रव्य-गुण-क्रियोक्तिभिः । सम्पद्यते ऽर्थाशय-लिङ्ग-नामभिर् विशुद्ध-विज्ञान-घनः स्वरूपतः ॥ BhP_04.21.034 // प्रधान-कालाशय-धर्म-सङ्ग्रहे शरीर एष प्रतिपद्य चेतनाम् । क्रिया-फलत्वेन विभुर् विभाव्यते यथानलो दारुषु तद्-गुणात्मकः ॥ BhP_04.21.035 // अहो ममामी वितरन्त्य् अनुग्रहं हरिं गुरुं यज्ञ-भुजाम् अधीश्वरम् । स्व-धर्म-योगेन यजन्ति मामका निरन्तरं क्षोणि-तले दृढ-व्रताः ॥ BhP_04.21.036 // मा जातु तेजः प्रभवेन् महर्द्धिभिस् तितिक्षया तपसा विद्यया च । देदीप्यमाने ऽजित-देवतानां कुले स्वयं राज-कुलाद् द्विजानाम् ॥ BhP_04.21.037 // ब्रह्मण्य-देवः पुरुषः पुरातनो नित्यं हरिर् यच्-चरणाभिवन्दनात् । अवाप लक्ष्मीम् अनपायिनीं यशो जगत्-पवित्रं च महत्तमाग्रणीः ॥ BhP_04.21.038 // यत्-सेवयाशेष-गुहाशयः स्व-राड् विप्र-प्रियस् तुष्यति कामम् ईश्वरः । तद् एव तद्-धर्म-परैर् विनीतैः सर्वात्मना ब्रह्म-कुलं निषेव्यताम् ॥ BhP_04.21.039 // पुमान् लभेतानतिवेलम् आत्मनः प्रसीदतो ऽत्यन्त-शमं स्वतः स्वयम् । यन्-नित्य-सम्बन्ध-निषेवया ततः परं किम् अत्रास्ति मुखं हविर्-भुजाम् ॥ BhP_04.21.040 // अश्नात्य् अनन्तः खलु तत्त्व-कोविदैः श्रद्धा-हुतं यन्-मुख इज्य-नामभिः । न वै तथा चेतनया बहिष्-कृते हुताशने पारमहंस्य-पर्यगुः ॥ BhP_04.21.041 // यद् ब्रह्म नित्यं विरजं सनातनं श्रद्धा-तपो-मङ्गल-मौन-संयमैः । समाधिना बिभ्रति हार्थ-दृष्टये यत्रेदम् आदर्श इवावभासते ॥ BhP_04.21.042 // तेषाम् अहं पाद-सरोज-रेणुम् आर्या वहेयाधि-किरीटम् आयुः । यं नित्यदा बिभ्रत आशु पापं नश्यत्य् अमुं सर्व-गुणा भजन्ति ॥ BhP_04.21.043 // गुणायनं शील-धनं कृत-ज्ञं वृद्धाश्रयं संवृणते ऽनु सम्पदः । प्रसीदतां ब्रह्म-कुलं गवां च जनार्दनः सानुचरश् च मह्यम् ॥ BhP_04.21.044 // BhP_04.21.045/0 मैत्रेय उवाच इति ब्रुवाणं नृपतिं पितृ-देव-द्विजातयः । तुष्टुवुर् हृष्ट-मनसः साधु-वादेन साधवः ॥ BhP_04.21.046 // पुत्रेण जयते लोकान् इति सत्यवती श्रुतिः । ब्रह्म-दण्ड-हतः पापो यद् वेनो ऽत्यतरत् तमः ॥ BhP_04.21.047 // हिरण्यकशिपुश् चापि भगवन्-निन्दया तमः । विविक्षुर् अत्यगात् सूनोः प्रह्लादस्यानुभावतः ॥ BhP_04.21.048 // वीर-वर्य पितः पृथ्व्याः समाः सञ्जीव शाश्वतीः । यस्येदृश्य् अच्युते भक्तिः सर्व-लोकैक-भर्तरि ॥ BhP_04.21.049 // अहो वयं ह्य् अद्य पवित्र-कीर्ते त्वयैव नाथेन मुकुन्द-नाथाः । य उत्तमश्लोकतमस्य विष्णोर् ब्रह्मण्य-देवस्य कथां व्यनक्ति ॥ BhP_04.21.050 // नात्यद्भुतम् इदं नाथ तवाजीव्यानुशासनम् । प्रजानुरागो महतां प्रकृतिः करुणात्मनाम् ॥ BhP_04.21.051 // अद्य नस् तमसः पारस् त्वयोपासादितः प्रभो । भ्राम्यतां नष्ट-दृष्टीनां कर्मभिर् दैव-संज्ञितैः ॥ BhP_04.21.052 // नमो विवृद्ध-सत्त्वाय पुरुषाय महीयसे । यो ब्रह्म क्षत्रम् आविश्य बिभर्तीदं स्व-तेजसा ॥ BhP_04.21.053 // BhP_04.22.001/0 मैत्रेय उवाच जनेषु प्रगृणत्स्व् एवं पृथुं पृथुल-विक्रमम् । तत्रोपजग्मुर् मुनयश् चत्वारः सूर्य-वर्चसः ॥ BhP_04.22.001 // तांस् तु सिद्धेश्वरान् राजा व्योम्नो ऽवतरतो ऽर्चिषा । लोकान् अपापान् कुर्वाणान् सानुगो ऽचष्ट लक्षितान् ॥ BhP_04.22.002 // तद्-दर्शनोद्गतान् प्राणान् प्रत्यादित्सुर् इवोत्थितः । स-सदस्यानुगो वैन्य इन्द्रियेशो गुणान् इव ॥ BhP_04.22.003 // गौरवाद् यन्त्रितः सभ्यः प्रश्रयानत-कन्धरः । विधिवत् पूजयां चक्रे गृहीताध्यर्हणासनान् ॥ BhP_04.22.004 // तत्-पाद-शौच-सलिलैर् मार्जितालक-बन्धनः । तत्र शीलवतां वृत्तम् आचरन् मानयन्न् इव ॥ BhP_04.22.005 // हाटकासन आसीनान् स्व-धिष्ण्येष्व् इव पावकान् । श्रद्धा-संयम-संयुक्तः प्रीतः प्राह भवाग्रजान् ॥ BhP_04.22.006 // BhP_04.22.007/0 पृथुर् उवाच अहो आचरितं किं मे मङ्गलं मङ्गलायनाः । यस्य वो दर्शनं ह्य् आसीद् दुर्दर्शानां च योगिभिः ॥ BhP_04.22.007 // किं तस्य दुर्लभतरम् इह लोके परत्र च । यस्य विप्राः प्रसीदन्ति शिवो विष्णुश् च सानुगः ॥ BhP_04.22.008 // नैव लक्षयते लोको लोकान् पर्यटतो ऽपि यान् । यथा सर्व-दृशं सर्व आत्मानं ये ऽस्य हेतवः ॥ BhP_04.22.009 // अधना अपि ते धन्याः साधवो गृह-मेधिनः । यद्-गृहा ह्य् अर्ह-वर्याम्बु- तृण-भूमीश्वरावराः ॥ BhP_04.22.010 // व्यालालय-द्रुमा वै तेष्व् अरिक्ताखिल-सम्पदः । यद्-गृहास् तीर्थ-पादीय- पादतीर्थ-विवर्जिताः ॥ BhP_04.22.011 // स्वागतं वो द्विज-श्रेष्ठा यद्-व्रतानि मुमुक्षवः । चरन्ति श्रद्धया धीरा बाला एव बृहन्ति च ॥ BhP_04.22.012 // कच्चिन् नः कुशलं नाथा इन्द्रियार्थार्थ-वेदिनाम् । व्यसनावाप एतस्मिन् पतितानां स्व-कर्मभिः ॥ BhP_04.22.013 // भवत्सु कुशल-प्रश्न आत्मारामेषु नेष्यते । कुशलाकुशला यत्र न सन्ति मति-वृत्तयः ॥ BhP_04.22.014 // तद् अहं कृत-विश्रम्भः सुहृदो वस् तपस्विनाम् । सम्पृच्छे भव एतस्मिन् क्षेमः केनाञ्जसा भवेत् ॥ BhP_04.22.015 // व्यक्तम् आत्मवताम् आत्मा भगवान् आत्म-भावनः । स्वानाम् अनुग्रहायेमां सिद्ध-रूपी चरत्य् अजः ॥ BhP_04.22.016 // BhP_04.22.017/0 मैत्रेय उवाच पृथोस् तत् सूक्तम् आकर्ण्य सारं सुष्ठु मितं मधु । स्मयमान इव प्रीत्या कुमारः प्रत्युवाच ह ॥ BhP_04.22.017 // BhP_04.22.018/0 सनत्-कुमार उवाच साधु पृष्टं महाराज सर्व-भूत-हितात्मना । भवता विदुषा चापि साधूनां मतिर् ईदृशी ॥ BhP_04.22.018 // सङ्गमः खलु साधूनाम् उभयेषां च सम्मतः । यत्-सम्भाषण-सम्प्रश्नः सर्वेषां वितनोति शम् ॥ BhP_04.22.019 // अस्त्य् एव राजन् भवतो मधुद्विषः पादारविन्दस्य गुणानुवादने । रतिर् दुरापा विधुनोति नैष्ठिकी कामं कषायं मलम् अन्तर्-आत्मनः ॥ BhP_04.22.020 // शास्त्रेष्व् इयान् एव सुनिश्चितो नृणां क्षेमस्य सध्र्यग्-विमृशेषु हेतुः । असङ्ग आत्म-व्यतिरिक्त आत्मनि दृढा रतिर् ब्रह्मणि निर्गुणे च या ॥ BhP_04.22.021 // सा श्रद्धया भगवद्-धर्म-चर्यया जिज्ञासयाध्यात्मिक-योग-निष्ठया । योगेश्वरोपासनया च नित्यं पुण्य-श्रवः-कथया पुण्यया च ॥ BhP_04.22.022 // अर्थेन्द्रियाराम-सगोष्ठ्य्-अतृष्णया तत्-सम्मतानाम् अपरिग्रहेण च । विविक्त-रुच्या परितोष आत्मनि विना हरेर् गुण-पीयूष-पानात् ॥ BhP_04.22.023 // अहिंसया पारमहंस्य-चर्यया स्मृत्या मुकुन्दाचरिताग्र्य-सीधुना । यमैर् अकामैर् नियमैश् चाप्य् अनिन्दया निरीहया द्वन्द्व-तितिक्षया च ॥ BhP_04.22.024 // हरेर् मुहुस् तत्पर-कर्ण-पूर- गुणाभिधानेन विजृम्भमाणया । भक्त्या ह्य् असङ्गः सद्-असत्य् अनात्मनि स्यान् निर्गुणे ब्रह्मणि चाञ्जसा रतिः ॥ BhP_04.22.025 // यदा रतिर् ब्रह्मणि नैष्ठिकी पुमान् आचार्यवान् ज्ञान-विराग-रंहसा । दहत्य् अवीर्यं हृदयं जीव-कोशं पञ्चात्मकं योनिम् इवोत्थितो ऽग्निः ॥ BhP_04.22.026 // दग्धाशयो मुक्त-समस्त-तद्-गुणो नैवात्मनो बहिर् अन्तर् विचष्टे । परात्मनोर् यद्-व्यवधानं पुरस्तात् स्वप्ने यथा पुरुषस् तद्-विनाशे ॥ BhP_04.22.027 // आत्मानम् इन्द्रियार्थं च परं यद् उभयोर् अपि । सत्य् आशय उपाधौ वै पुमान् पश्यति नान्यदा ॥ BhP_04.22.028 // निमित्ते सति सर्वत्र जलादाव् अपि पूरुषः । आत्मनश् च परस्यापि भिदां पश्यति नान्यदा ॥ BhP_04.22.029 // इन्द्रियैर् विषयाकृष्टैर् आक्षिप्तं ध्यायतां मनः । चेतनां हरते बुद्धेः स्तम्बस् तोयम् इव ह्रदात् ॥ BhP_04.22.030 // भ्रश्यत्य् अनुस्मृतिश् चित्तं ज्ञान-भ्रंशः स्मृति-क्षये । तद्-रोधं कवयः प्राहुर् आत्मापह्नवम् आत्मनः ॥ BhP_04.22.031 // नातः परतरो लोके पुंसः स्वार्थ-व्यतिक्रमः । यद्-अध्य् अन्यस्य प्रेयस्त्वम् आत्मनः स्व-व्यतिक्रमात् ॥ BhP_04.22.032 // अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणाम् । भ्रंशितो ज्ञान-विज्ञानाद् येनाविशति मुख्यताम् ॥ BhP_04.22.033 // न कुर्यात् कर्हिचित् सङ्गं तमस् तीव्रं तितीरिषुः । धर्मार्थ-काम-मोक्षाणां यद् अत्यन्त-विघातकम् ॥ BhP_04.22.034 // तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते । त्रैवर्ग्यो ऽर्थो यतो नित्यं कृतान्त-भय-संयुतः ॥ BhP_04.22.035 // परे ऽवरे च ये भावा गुण-व्यतिकराद् अनु । न तेषां विद्यते क्षेमम् ईश-विध्वंसिताशिषाम् ॥ BhP_04.22.036 // तत् त्वं नरेन्द्र जगताम् अथ तस्थूषां च $ देहेन्द्रियासु-धिषणात्मभिर् आवृतानाम् & यः क्षेत्रवित्-तपतया हृदि विश्वग् आविः % प्रत्यक् चकास्ति भगवांस् तम् अवेहि सो ऽस्मि ॥ BhP_04.22.037 //* यस्मिन्न् इदं सद्-असद्-आत्मतया विभाति $ माया विवेक-विधुति स्रजि वाहि-बुद्धिः & तं नित्य-मुक्त-परिशुद्ध-विशुद्ध-तत्त्वं % प्रत्यूढ-कर्म-कलिल-प्रकृतिं प्रपद्ये ॥ BhP_04.22.038 //* यत्-पाद-पङ्कज-पलाश-विलास-भक्त्या $ कर्माशयं ग्रथितम् उद्ग्रथयन्ति सन्तः & तद्वन् न रिक्त-मतयो यतयो ऽपि रुद्ध- % स्रोतो-गणास् तम् अरणं भज वासुदेवम् ॥ BhP_04.22.039 //* कृच्छ्रो महान् इह भवार्णवम् अप्लवेशां $ षड्-वर्ग-नक्रम् असुखेन तितीर्षन्ति & तत् त्वं हरेर् भगवतो भजनीयम् अङ्घ्रिं % कृत्वोडुपं व्यसनम् उत्तर दुस्तरार्णम् ॥ BhP_04.22.040 //* BhP_04.22.041/0 मैत्रेय उवाच स एवं ब्रह्म-पुत्रेण कुमारेणात्म-मेधसा । दर्शितात्म-गतिः सम्यक् प्रशस्योवाच तं नृपः ॥ BhP_04.22.041 // BhP_04.22.042/0 राजोवाच कृतो मे ऽनुग्रहः पूर्वं हरिणार्तानुकम्पिना । तम् आपादयितुं ब्रह्मन् भगवन् यूयम् आगताः ॥ BhP_04.22.042 // निष्पादितश् च कार्त्स्न्येन भगवद्भिर् घृणालुभिः । साधूच्छिष्टं हि मे सर्वम् आत्मना सह किं ददे ॥ BhP_04.22.043 // प्राणा दाराः सुता ब्रह्मन् गृहाश् च स-परिच्छदाः । राज्यं बलं मही कोश इति सर्वं निवेदितम् ॥ BhP_04.22.044 // सैना-पत्यं च राज्यं च दण्ड-नेतृत्वम् एव च । सर्व लोकाधिपत्यं च वेद-शास्त्र-विद् अर्हति ॥ BhP_04.22.045 // स्वम् एव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च । तस्यैवानुग्रहेणान्नं भुञ्जते क्षत्रियादयः ॥ BhP_04.22.046 // यैर् ईदृशी भगवतो गतिर् आत्म-वाद $ एकान्ततो निगमिभिः प्रतिपादिता नः & तुष्यन्त्व् अदभ्र-करुणाः स्व-कृतेन नित्यं % को नाम तत् प्रतिकरोति विनोद-पात्रम् ॥ BhP_04.22.047 //* BhP_04.22.048/0 मैत्रेय उवाच त आत्म-योग-पतय आदि-राजेन पूजिताः । शीलं तदीयं शंसन्तः खे ऽभवन् मिषतां नृणाम् ॥ BhP_04.22.048 // वैन्यस् तु धुर्यो महतां संस्थित्याध्यात्म-शिक्षया । आप्त-कामम् इवात्मानं मेन आत्मन्य् अवस्थितः ॥ BhP_04.22.049 // कर्माणि च यथा-कालं यथा-देशं यथा-बलम् । यथोचितं यथा-वित्तम् अकरोद् ब्रह्म-सात्-कृतम् ॥ BhP_04.22.050 // फलं ब्रह्मणि सन्न्यस्य निर्विषङ्गः समाहितः । कर्माध्यक्षं च मन्वान आत्मानं प्रकृतेः परम् ॥ BhP_04.22.051 // गृहेषु वर्तमानो ऽपि स साम्राज्य-श्रियान्वितः । नासज्जतेन्द्रियार्थेषु निरहम्-मतिर् अर्कवत् ॥ BhP_04.22.052 // एवम् अध्यात्म-योगेन कर्माण्य् अनुसमाचरन् । पुत्रान् उत्पादयाम् आस पञ्चार्चिष्य् आत्म-सम्मतान् ॥ BhP_04.22.053 // विजिताश्वं धूम्रकेशं हर्यक्षं द्रविणं वृकम् । सर्वेषां लोक-पालानां दधारैकः पृथुर् गुणान् ॥ BhP_04.22.054 // गोपीथाय जगत्-सृष्टेः काले स्वे स्वे ऽच्युतात्मकः । मनो-वाग्-वृत्तिभिः सौम्यैर् गुणैः संरञ्जयन् प्रजाः ॥ BhP_04.22.055 // राजेत्य् अधान् नामधेयं सोम-राज इवापरः । सूर्यवद् विसृजन् गृह्णन् प्रतपंश् च भुवो वसु ॥ BhP_04.22.056 // दुर्धर्षस् तेजसेवाग्निर् महेन्द्र इव दुर्जयः । तितिक्षया धरित्रीव द्यौर् इवाभीष्ट-दो नृणाम् ॥ BhP_04.22.057 // वर्षति स्म यथा-कामं पर्जन्य इव तर्पयन् । समुद्र इव दुर्बोधः सत्त्वेनाचल-राड् इव ॥ BhP_04.22.058 // धर्म-राड् इव शिक्षायाम् आश्चर्ये हिमवान् इव । कुवेर इव कोशाढ्यो गुप्तार्थो वरुणो यथा ॥ BhP_04.22.059 // मातरिश्वेव सर्वात्मा बलेन महसौजसा । अविषह्यतया देवो भगवान् भूत-राड् इव ॥ BhP_04.22.060 // कन्दर्प इव सौन्दर्ये मनस्वी मृग-राड् इव । वात्सल्ये मनुवन् नृणां प्रभुत्वे भगवान् अजः ॥ BhP_04.22.061 // बृहस्पतिर् ब्रह्म-वादे आत्मवत्त्वे स्वयं हरिः । भक्त्या गो-गुरु-विप्रेषु विष्वक्सेनानुवर्तिषु । ह्रिया प्रश्रय-शीलाभ्याम् आत्म-तुल्यः परोद्यमे ॥ BhP_04.22.062 // कीर्त्योर्ध्व-गीतया पुम्भिस् त्रैलोक्ये तत्र तत्र ह । प्रविष्टः कर्ण-रन्ध्रेषु स्त्रीणां रामः सताम् इव ॥ BhP_04.22.063 // BhP_04.23.001/0 मैत्रेय उवाच दृष्ट्वात्मानं प्रवयसम् एकदा वैन्य आत्मवान् । आत्मना वर्धिताशेष- स्वानुसर्गः प्रजापतिः ॥ BhP_04.23.001 // जगतस् तस्थुषश् चापि वृत्तिदो धर्म-भृत् सताम् । निष्पादितेश्वरादेशो यद्-अर्थम् इह जज्ञिवान् ॥ BhP_04.23.002 // आत्मजेष्व् आत्मजां न्यस्य विरहाद् रुदतीम् इव । प्रजासु विमनःस्व् एकः स-दारो ऽगात् तपो-वनम् ॥ BhP_04.23.003 // तत्राप्य् अदाभ्य-नियमो वैखानस-सुसम्मते । आरब्ध उग्र-तपसि यथा स्व-विजये पुरा ॥ BhP_04.23.004 // कन्द-मूल-फलाहारः शुष्क-पर्णाशनः क्वचित् । अब्-भक्षः कतिचित् पक्षान् वायु-भक्षस् ततः परम् ॥ BhP_04.23.005 // ग्रीष्मे पञ्च-तपा वीरो वर्षास्व् आसारषां मुनिः । आकण्ठ-मग्नः शिशिरे उदके स्थण्डिले-शयः ॥ BhP_04.23.006 // तितिक्षुर् यत-वाग् दान्त ऊर्ध्व-रेता जितानिलः । आरिराधयिषुः कृष्णम् अचरत् तप उत्तमम् ॥ BhP_04.23.007 // तेन क्रमानुसिद्धेन ध्वस्त-कर्म-मलाशयः । प्राणायामैः सन्निरुद्ध- षड्-वर्गश् छिन्न-बन्धनः ॥ BhP_04.23.008 // सनत्-कुमारो भगवान् यद् आहाध्यात्मिकं परम् । योगं तेनैव पुरुषम् अभजत् पुरुषर्षभः ॥ BhP_04.23.009 // भगवद्-धर्मिणः साधोः श्रद्धया यततः सदा । भक्तिर् भगवति ब्रह्मण्य् अनन्य-विषयाभवत् ॥ BhP_04.23.010 // तस्यानया भगवतः परिकर्म-शुद्ध- $ सत्त्वात्मनस् तद्-अनुसंस्मरणानुपूर्त्या & ज्ञानं विरक्तिमद् अभून् निशितेन येन % चिच्छेद संशय-पदं निज-जीव-कोशम् ॥ BhP_04.23.011 //* छिन्नान्य-धीर् अधिगतात्म-गतिर् निरीहस् $ तत् तत्यजे ऽच्छिनद् इदं वयुनेन येन & तावन् न योग-गतिभिर् यतिर् अप्रमत्तो % यावद् गदाग्रज-कथासु रतिं न कुर्यात् ॥ BhP_04.23.012 //* एवं स वीर-प्रवरः संयोज्यात्मानम् आत्मनि । ब्रह्म-भूतो दृढं काले तत्याज स्वं कलेवरम् ॥ BhP_04.23.013 // सम्पीड्य पायुं पार्ष्णिभ्यां वायुम् उत्सारयञ् छनैः । नाभ्यां कोष्ठेष्व् अवस्थाप्य हृद्-उरः-कण्ठ-शीर्षणि ॥ BhP_04.23.014 // उत्सर्पयंस् तु तं मूर्ध्नि क्रमेणावेश्य निःस्पृहः । वायुं वायौ क्षितौ कायं तेजस् तेजस्य् अयूयुजत् ॥ BhP_04.23.015 // खान्य् आकाशे द्रवं तोये यथा-स्थानं विभागशः । क्षितिम् अम्भसि तत् तेजस्य् अदो वायौ नभस्य् अमुम् ॥ BhP_04.23.016 // इन्द्रियेषु मनस् तानि तन्-मात्रेषु यथोद्भवम् । भूतादिनामून्य् उत्कृष्य महत्य् आत्मनि सन्दधे ॥ BhP_04.23.017 // तं सर्व-गुण-विन्यासं जीवे मायामये न्यधात् । तं चानुशयम् आत्म-स्थम् असाव् अनुशयी पुमान् । नान-वैराग्य-वीर्येण स्वरूप-स्थो ऽजहात् प्रभुः ॥ BhP_04.23.018 // अर्चिर् नाम महा-राज्ञी तत्-पत्न्य् अनुगता वनम् । सुकुमार्य् अतद्-अर्हा च यत्-पद्भ्यां स्पर्शनं भुवः ॥ BhP_04.23.019 // अतीव भर्तुर् व्रत-धर्म-निष्ठया शुश्रूषया चार्ष-देह-यात्रया । नाविन्दतार्तिं परिकर्शितापि सा प्रेयस्कर-स्पर्शन-मान-निर्वृतिः ॥ BhP_04.23.020 // देहं विपन्नाखिल-चेतनादिकं पत्युः पृथिव्या दयितस्य चात्मनः । आलक्ष्य किञ्चिच् च विलप्य सा सती चिताम् अथारोपयद् अद्रि-सानुनि ॥ BhP_04.23.021 // विधाय कृत्यं ह्रदिनी-जलाप्लुता दत्त्वोदकं भर्तुर् उदार-कर्मणः । नत्वा दिवि-स्थांस् त्रिदशांस् त्रिः परीत्य विवेश वह्निं ध्यायती भर्तृ-पादौ ॥ BhP_04.23.022 // विलोक्यानुगतां साध्वीं पृथुं वीर-वरं पतिम् । तुष्टुवुर् वरदा देवैर् देव-पत्न्यः सहस्रशः ॥ BhP_04.23.023 // कुर्वत्यः कुसुमासारं तस्मिन् मन्दर-सानुनि । नदत्स्व् अमर-तूर्येषु गृणन्ति स्म परस्परम् ॥ BhP_04.23.024 // BhP_04.23.025/0 देव्य ऊचुः अहो इयं वधूर् धन्या या चैवं भू-भुजां पतिम् । सर्वात्मना पतिं भेजे यज्ञेशं श्रीर् वधूर् इव ॥ BhP_04.23.025 // सैषा नूनं व्रजत्य् ऊर्ध्वम् अनु वैन्यं पतिं सती । पश्यतास्मान् अतीत्यार्चिर् दुर्विभाव्येन कर्मणा ॥ BhP_04.23.026 // तेषां दुरापं किं त्व् अन्यन् मर्त्यानां भगवत्-पदम् । भुवि लोलायुषो ये वै नैष्कर्म्यं साधयन्त्य् उत ॥ BhP_04.23.027 // स वञ्चितो बतात्म-ध्रुक् कृच्छ्रेण महता भुवि । लब्ध्वापवर्ग्यं मानुष्यं विषयेषु विषज्जते ॥ BhP_04.23.028 // BhP_04.23.029/0 मैत्रेय उवाच स्तुवतीष्व् अमर-स्त्रीषु पति-लोकं गता वधूः । यं वा आत्म-विदां धुर्यो वैन्यः प्रापाच्युताश्रयः ॥ BhP_04.23.029 // इत्थम्-भूतानुभावो ऽसौ पृथुः स भगवत्तमः । कीर्तितं तस्य चरितम् उद्दाम-चरितस्य ते ॥ BhP_04.23.030 // य इदं सुमहत् पुण्यं श्रद्धयावहितः पठेत् । श्रावयेच् छृणुयाद् वापि स पृथोः पदवीम् इयात् ॥ BhP_04.23.031 // ब्राह्मणो ब्रह्म-वर्चस्वी राजन्यो जगती-पतिः । वैश्यः पठन् विट्-पतिः स्याच् छूद्रः सत्तमताम् इयात् ॥ BhP_04.23.032 // त्रिः कृत्व इदम् आकर्ण्य नरो नार्य् अथवादृता । अप्रजः सुप्रजतमो निर्धनो धनवत्तमः ॥ BhP_04.23.033 // अस्पष्ट-कीर्तिः सुयशा मूर्खो भवति पण्डितः । इदं स्वस्त्य्-अयनं पुंसाम् अमङ्गल्य-निवारणम् ॥ BhP_04.23.034 // धन्यं यशस्यम् आयुष्यं स्वर्ग्यं कलि-मलापहम् । धर्मार्थ-काम-मोक्षाणां सम्यक् सिद्धिम् अभीप्सुभिः । श्रद्धयैतद् अनुश्राव्यं चतुर्णां कारणं परम् ॥ BhP_04.23.035 // विजयाभिमुखो राजा श्रुत्वैतद् अभियाति यान् । बलिं तस्मै हरन्त्य् अग्रे राजानः पृथवे यथा ॥ BhP_04.23.036 // मुक्तान्य-सङ्गो भगवत्य् अमलां भक्तिम् उद्वहन् । वैन्यस्य चरितं पुण्यं शृणुयाच् छ्रावयेत् पठेत् ॥ BhP_04.23.037 // वैचित्रवीर्याभिहितं महन्-माहात्म्य-सूचकम् । अस्मिन् कृतम् अतिमर्त्यं पार्थवीं गतिम् आप्नुयात् ॥ BhP_04.23.038 // अनुदिनम् इदम् आदरेण शृण्वन् पृथु-चरितं प्रथयन् विमुक्त-सङ्गः । भगवति भव-सिन्धु-पोत-पादे स च निपुणां लभते रतिं मनुष्यः ॥ BhP_04.23.039 // BhP_04.24.001/0 मैत्रेय उवाच विजिताश्वो ऽधिराजासीत् पृथु-पुत्रः पृथु-श्रवाः । यवीयोभ्यो ऽददात् काष्ठा भ्रातृभ्यो भ्रातृ-वत्सलः ॥ BhP_04.24.001 // हर्यक्षायादिशत् प्राचीं धूम्रकेशाय दक्षिणाम् । प्रतीचीं वृक-संज्ञाय तुर्यां द्रविणसे विभुः ॥ BhP_04.24.002 // अन्तर्धान-गतिं शक्राल् लब्ध्वान्तर्धान-संज्ञितः । अपत्य-त्रयम् आधत्त शिखण्डिन्यां सुसम्मतम् ॥ BhP_04.24.003 // पावकः पवमानश् च शुचिर् इत्य् अग्नयः पुरा । वसिष्ठ-शापाद् उत्पन्नाः पुनर् योग-गतिं गताः ॥ BhP_04.24.004 // अन्तर्धानो नभस्वत्यां हविर्धानम् अविन्दत । य इन्द्रम् अश्व-हर्तारं विद्वान् अपि न जघ्निवान् ॥ BhP_04.24.005 // राज्ञां वृत्तिं करादान- दण्ड-शुल्कादि-दारुणाम् । मन्यमानो दीर्घ-सत्त्र- व्याजेन विससर्ज ह ॥ BhP_04.24.006 // तत्रापि हंसं पुरुषं परमात्मानम् आत्म-दृक् । यजंस् तल्-लोकताम् आप कुशलेन समाधिना ॥ BhP_04.24.007 // हविर्धानाद् धविर्धानी विदुरासूत षट् सुतान् । बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम् ॥ BhP_04.24.008 // बर्हिषत् सुमहा-भागो हाविर्धानिः प्रजापतिः । क्रिया-काण्डेषु निष्णातो योगेषु च कुरूद्वह ॥ BhP_04.24.009 // यस्येदं देव-यजनम् अनुयज्ञं वितन्वतः । प्राचीनाग्रैः कुशैर् आसीद् आस्तृतं वसुधा-तलम् ॥ BhP_04.24.010 // सामुद्रीं देवदेवोक्ताम् उपयेमे शतद्रुतिम् । यां वीक्ष्य चारु-सर्वाङ्गीं किशोरीं सुष्ठ्व्-अलङ्कृताम् । परिक्रमन्तीम् उद्वाहे चकमे ऽग्निः शुकीम् इव ॥ BhP_04.24.011 // विबुधासुर-गन्धर्व- मुनि-सिद्ध-नरोरगाः । विजिताः सूर्यया दिक्षु क्वणयन्त्यैव नूपुरैः ॥ BhP_04.24.012 // प्राचीनबर्हिषः पुत्राः शतद्रुत्यां दशाभवन् । तुल्य-नाम-व्रताः सर्वे धर्म-स्नाताः प्रचेतसः ॥ BhP_04.24.013 // पित्रादिष्टाः प्रजा-सर्गे तपसे ऽर्णवम् आविशन् । दश-वर्ष-सहस्राणि तपसार्चंस् तपस्-पतिम् ॥ BhP_04.24.014 // यद् उक्तं पथि दृष्टेन गिरिशेन प्रसीदता । तद् ध्यायन्तो जपन्तश् च पूजयन्तश् च संयताः ॥ BhP_04.24.015 // BhP_04.24.016/0 विदुर उवाच प्रचेतसां गिरित्रेण यथासीत् पथि सङ्गमः । यद् उताह हरः प्रीतस् तन् नो ब्रह्मन् वदार्थवत् ॥ BhP_04.24.016 // सङ्गमः खलु विप्रर्षे शिवेनेह शरीरिणाम् । दुर्लभो मुनयो दध्युर् असङ्गाद् यम् अभीप्सितम् ॥ BhP_04.24.017 // आत्मारामो ऽपि यस् त्व् अस्य लोक-कल्पस्य राधसे । शक्त्या युक्तो विचरति घोरया भगवान् भवः ॥ BhP_04.24.018 // BhP_04.24.019/0 मैत्रेय उवाच प्रचेतसः पितुर् वाक्यं शिरसादाय साधवः । दिशं प्रतीचीं प्रययुस् तपस्य् आदृत-चेतसः ॥ BhP_04.24.019 // स-समुद्रम् उप विस्तीर्णम् अपश्यन् सुमहत् सरः । महन्-मन इव स्वच्छं प्रसन्न-सलिलाशयम् ॥ BhP_04.24.020 // नील-रक्तोत्पलाम्भोज- कह्लारेन्दीवराकरम् । हंस-सारस-चक्राह्व- कारण्डव-निकूजितम् ॥ BhP_04.24.021 // मत्त-भ्रमर-सौस्वर्य- हृष्ट-रोम-लताङ्घ्रिपम् । पद्म-कोश-रजो दिक्षु विक्षिपत्-पवनोत्सवम् ॥ BhP_04.24.022 // तत्र गान्धर्वम् आकर्ण्य दिव्य-मार्ग-मनोहरम् । विसिस्म्यू राज-पुत्रास् ते मृदङ्ग-पणवाद्य् अनु ॥ BhP_04.24.023 // तर्ह्य् एव सरसस् तस्मान् निष्क्रामन्तं सहानुगम् । उपगीयमानम् अमर- प्रवरं विबुधानुगैः ॥ BhP_04.24.024 // तप्त-हेम-निकायाभं शिति-कण्ठं त्रि-लोचनम् । प्रसाद-सुमुखं वीक्ष्य प्रणेमुर् जात-कौतुकाः ॥ BhP_04.24.025 // स तान् प्रपन्नार्ति-हरो भगवान् धर्म-वत्सलः । धर्म-ज्ञान् शील-सम्पन्नान् प्रीतः प्रीतान् उवाच ह ॥ BhP_04.24.026 // BhP_04.24.027/0 श्री-रुद्र उवाच यूयं वेदिषदः पुत्रा विदितं वश् चिकीर्षितम् । अनुग्रहाय भद्रं व एवं मे दर्शनं कृतम् ॥ BhP_04.24.027 // यः परं रंहसः साक्षात् त्रि-गुणाज् जीव-संज्ञितात् । भगवन्तं वासुदेवं प्रपन्नः स प्रियो हि मे ॥ BhP_04.24.028 // स्व-धर्म-निष्ठः शत-जन्मभिः पुमान् विरिञ्चताम् एति ततः परं हि माम् । अव्याकृतं भागवतो ऽथ वैष्णवं पदं यथाहं विबुधाः कलात्यये ॥ BhP_04.24.029 // अथ भागवता यूयं प्रियाः स्थ भगवान् यथा । न मद् भागवतानां च प्रेयान् अन्यो ऽस्ति कर्हिचित् ॥ BhP_04.24.030 // इदं विविक्तं जप्तव्यं पवित्रं मङ्गलं परम् । निःश्रेयस-करं चापि श्रूयतां तद् वदामि वः ॥ BhP_04.24.031 // BhP_04.24.032/0 मैत्रेय उवाच इत्य् अनुक्रोश-हृदयो भगवान् आह tठछिवः । बद्धाञ्जलीन् राज-पुत्रान् नारायण-परो वचः ॥ BhP_04.24.032 // BhP_04.24.033/0 श्री-रुद्र उवाच जितं त आत्म-विद्-वर्य- स्वस्तये स्वस्तिर् अस्तु मे । भवताराधसा राद्धं सर्वस्मा आत्मने नमः ॥ BhP_04.24.033 // नमः पङ्कज-नाभाय भूत-सूक्ष्मेन्द्रियात्मने । वासुदेवाय शान्ताय कूट-स्थाय स्व-रोचिषे ॥ BhP_04.24.034 // सङ्कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च । नमो विश्व-प्रबोधाय प्रद्युम्नायान्तर्-आत्मने ॥ BhP_04.24.035 // नमो नमो ऽनिरुद्धाय हृषीकेशेन्द्रियात्मने । नमः परमहंसाय पूर्णाय निभृतात्मने ॥ BhP_04.24.036 // स्वर्गापवर्ग-द्वाराय नित्यं शुचि-षदे नमः । नमो हिरण्य-वीर्याय चातुर्-होत्राय तन्तवे ॥ BhP_04.24.037 // नम ऊर्ज इषे त्रय्याः पतये यज्ञ-रेतसे । तृप्ति-दाय च जीवानां नमः सर्व-रसात्मने ॥ BhP_04.24.038 // सर्व-सत्त्वात्म-देहाय विशेषाय स्थवीयसे । नमस् त्रैलोक्य-पालाय सह ओजो-बलाय च ॥ BhP_04.24.039 // अर्थ-लिङ्गाय नभसे नमो ऽन्तर्-बहिर्-आत्मने । नमः पुण्याय लोकाय अमुष्मै भूरि-वर्चसे ॥ BhP_04.24.040 // प्रवृत्ताय निवृत्ताय पितृ-देवाय कर्मणे । नमो ऽधर्म-विपाकाय मृत्यवे दुःख-दाय च ॥ BhP_04.24.041 // नमस् त आशिषाम् ईश मनवे कारणात्मने । नमो धर्माय बृहते कृष्णायाकुण्ठ-मेधसे । पुरुषाय पुराणाय साङ्ख्य-योगेश्वराय च ॥ BhP_04.24.042 // शक्ति-त्रय-समेताय मीढुषे ऽहङ्कृतात्मने । चेत-आकूति-रूपाय नमो वाचो विभूतये ॥ BhP_04.24.043 // दर्शनं नो दिदृक्षूणां देहि भागवतार्चितम् । रूपं प्रियतमं स्वानां सर्वेन्द्रिय-गुणाञ्जनम् ॥ BhP_04.24.044 // स्निग्ध-प्रावृड्-घन-श्यामं सर्व-सौन्दर्य-सङ्ग्रहम् । चार्व्-आयत-चतुर्-बाहु सुजात-रुचिराननम् ॥ BhP_04.24.045 // पद्म-कोश-पलाशाक्षं सुन्दर-भ्रु सुनासिकम् । सुद्विजं सुकपोलास्यं सम-कर्ण-विभूषणम् ॥ BhP_04.24.046 // प्रीति-प्रहसितापाङ्गम् अलकै रूप-शोभितम् । लसत्-पङ्कज-किञ्जल्क- दुकूलं मृष्ट-कुण्डलम् ॥ BhP_04.24.047 // स्फुरत्-किरीट-वलय- हार-नूपुर-मेखलम् । शङ्ख-चक्र-गदा-पद्म- माला-मण्य्-उत्तमर्द्धिमत् ॥ BhP_04.24.048 // सिंह-स्कन्ध-त्विषो बिभ्रत् सौभग-ग्रीव-कौस्तुभम् । श्रियानपायिन्या क्षिप्त- निकषाश्मोरसोल्लसत् ॥ BhP_04.24.049 // पूर-रेचक-संविग्न- वलि-वल्गु-दलोदरम् । प्रतिसङ्क्रामयद् विश्वं नाभ्यावर्त-गभीरया ॥ BhP_04.24.050 // श्याम-श्रोण्य्-अधि-रोचिष्णु- दुकूल-स्वर्ण-मेखलम् । सम-चार्व्-अङ्घ्रि-जङ्घोरु- निम्न-जानु-सुदर्शनम् ॥ BhP_04.24.051 // पदा शरत्-पद्म-पलाश-रोचिषा नख-द्युभिर् नो ऽन्तर्-अघं विधुन्वता । प्रदर्शय स्वीयम् अपास्त-साध्वसं पदं गुरो मार्ग-गुरुस् तमो-जुषाम् ॥ BhP_04.24.052 // एतद् रूपम् अनुध्येयम् आत्म-शुद्धिम् अभीप्सताम् । यद्-भक्ति-योगो ऽभयदः स्व-धर्मम् अनुतिष्ठताम् ॥ BhP_04.24.053 // भवान् भक्तिमता लभ्यो दुर्लभः सर्व-देहिनाम् । स्वाराज्यस्याप्य् अभिमत एकान्तेनात्म-विद्-गतिः ॥ BhP_04.24.054 // तं दुराराध्यम् आराध्य सताम् अपि दुरापया । एकान्त-भक्त्या को वाञ्छेत् पाद-मूलं विना बहिः ॥ BhP_04.24.055 // यत्र निर्विष्टम् अरणं कृतान्तो नाभिमन्यते । विश्वं विध्वंसयन् वीर्य- शौर्य-विस्फूर्जित-भ्रुवा ॥ BhP_04.24.056 // क्षणार्धेनापि तुलये न स्वर्गं नापुनर्-भवम् । भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः ॥ BhP_04.24.057 // अथानघाङ्घ्रेस् तव कीर्ति-तीर्थयोर् अन्तर्-बहिः-स्नान-विधूत-पाप्मनाम् । भूतेष्व् अनुक्रोश-सुसत्त्व-शीलिनां स्यात् सङ्गमो ऽनुग्रह एष नस् तव ॥ BhP_04.24.058 // न यस्य चित्तं बहिर्-अर्थ-विभ्रमं तमो-गुहायां च विशुद्धम् आविशत् । यद्-भक्ति-योगानुगृहीतम् अञ्जसा मुनिर् विचष्टे ननु तत्र ते गतिम् ॥ BhP_04.24.059 // यत्रेदं व्यज्यते विश्वं विश्वस्मिन्न् अवभाति यत् । तत् त्वं ब्रह्म परं ज्योतिर् आकाशम् इव विस्तृतम् ॥ BhP_04.24.060 // यो माययेदं पुरु-रूपयासृजद् बिभर्ति भूयः क्षपयत्य् अविक्रियः । यद्-भेद-बुद्धिः सद् इवात्म-दुःस्थया त्वम् आत्म-तन्त्रं भगवन् प्रतीमहि ॥ BhP_04.24.061 // क्रिया-कलापैर् इदम् एव योगिनः श्रद्धान्विताः साधु यजन्ति सिद्धये । भूतेन्द्रियान्तः-करणोपलक्षितं वेदे च तन्त्रे च त एव कोविदाः ॥ BhP_04.24.062 // त्वम् एक आद्यः पुरुषः सुप्त-शक्तिस् तया रजः-सत्त्व-तमो विभिद्यते । महान् अहं खं मरुद् अग्नि-वार्-धराः सुरर्षयो भूत-गणा इदं यतः ॥ BhP_04.24.063 // सृष्टं स्व-शक्त्येदम् अनुप्रविष्टश् चतुर्-विधं पुरम् आत्मांशकेन । अथो विदुस् तं पुरुषं सन्तम् अन्तर् भुङ्क्ते हृषीकैर् मधु सार-घं यः ॥ BhP_04.24.064 // स एष लोकान् अतिचण्ड-वेगो विकर्षसि त्वं खलु काल-यानः । भूतानि भूतैर् अनुमेय-तत्त्वो घनावलीर् वायुर् इवाविषह्यः ॥ BhP_04.24.065 // प्रमत्तम् उच्चैर् इति कृत्य-चिन्तया प्रवृद्ध-लोभं विषयेषु लालसम् । त्वम् अप्रमत्तः सहसाभिपद्यसे क्षुल्-लेलिहानो ऽहिर् इवाखुम् अन्तकः ॥ BhP_04.24.066 // कस् त्वत्-पदाब्जं विजहाति पण्डितो यस् ते ऽवमान-व्ययमान-केतनः । विशङ्कयास्मद्-गुरुर् अर्चति स्म यद् विनोपपत्तिं मनवश् चतुर्दश ॥ BhP_04.24.067 // अथ त्वम् असि नो ब्रह्मन् परमात्मन् विपश्चिताम् । विश्वं रुद्र-भय-ध्वस्तम् अकुतश्चिद्-भया गतिः ॥ BhP_04.24.068 // इदं जपत भद्रं वो विशुद्धा नृप-नन्दनाः । स्व-धर्मम् अनुतिष्ठन्तो भगवत्य् अर्पिताशयाः ॥ BhP_04.24.069 // तम् एवात्मानम् आत्म-स्थं सर्व-भूतेष्व् अवस्थितम् । पूजयध्वं गृणन्तश् च ध्यायन्तश् चासकृद् धरिम् ॥ BhP_04.24.070 // योगादेशम् उपासाद्य धारयन्तो मुनि-व्रताः । समाहित-धियः सर्व एतद् अभ्यसतादृताः ॥ BhP_04.24.071 // इदम् आह पुरास्माकं भगवान् विश्वसृक्-पतिः । भृग्व्-आदीनाम् आत्मजानां सिसृक्षुः संसिसृक्षताम् ॥ BhP_04.24.072 // ते वयं नोदिताः सर्वे प्रजा-सर्गे प्रजेश्वराः । अनेन ध्वस्त-तमसः सिसृक्ष्मो विविधाः प्रजाः ॥ BhP_04.24.073 // अथेदं नित्यदा युक्तो जपन्न् अवहितः पुमान् । अचिराच् छ्रेय आप्नोति वासुदेव-परायणः ॥ BhP_04.24.074 // श्रेयसाम् इह सर्वेषां ज्ञानं निःश्रेयसं परम् । सुखं तरति दुष्पारं ज्ञान-नौर् व्यसनार्णवम् ॥ BhP_04.24.075 // य इमं श्रद्धया युक्तो मद्-गीतं भगवत्-स्तवम् । अधीयानो दुराराध्यं हरिम् आराधयत्य् असौ ॥ BhP_04.24.076 // विन्दते पुरुषो ऽमुष्माद् यद् यद् इच्छत्य् असत्वरम् । मद्-गीत-गीतात् सुप्रीताच् छ्रेयसाम् एक-वल्लभात् ॥ BhP_04.24.077 // इदं यः कल्य उत्थाय प्राञ्जलिः श्रद्धयान्वितः । शृणुयाच् छ्रावयेन् मर्त्यो मुच्यते कर्म-बन्धनैः ॥ BhP_04.24.078 // गीतं मयेदं नरदेव-नन्दनाः परस्य पुंसः परमात्मनः स्तवम् । जपन्त एकाग्र-धियस् तपो महत् चरध्वम् अन्ते तत आप्स्यथेप्सितम् ॥ BhP_04.24.079 // BhP_04.25.001/0 मैत्रेय उवाच इति सन्दिश्य भगवान् बार्हिषदैर् अभिपूजितः । पश्यतां राज-पुत्राणां तत्रैवान्तर्दधे हरः ॥ BhP_04.25.001 // रुद्र-गीतं भगवतः स्तोत्रं सर्वे प्रचेतसः । जपन्तस् ते तपस् तेपुर् वर्षाणाम् अयुतं जले ॥ BhP_04.25.002 // प्राचीनबर्हिषं क्षत्तः कर्मस्व् आसक्त-मानसम् । नारदो ऽध्यात्म-तत्त्व-ज्ञः कृपालुः प्रत्यबोधयत् ॥ BhP_04.25.003 // श्रेयस् त्वं कतमद् राजन् कर्मणात्मन ईहसे । दुःख-हानिः सुखावाप्तिः श्रेयस् तन् नेह चेष्यते ॥ BhP_04.25.004 // BhP_04.25.005/0 राजोवाच न जानामि महा-भाग परं कर्मापविद्ध-धीः । ब्रूहि मे विमलं ज्ञानं येन मुच्येय कर्मभिः ॥ BhP_04.25.005 // गृहेषु कूट-धर्मेषु पुत्र-दार-धनार्थ-धीः । न परं विन्दते मूढो भ्राम्यन् संसार-वर्त्मसु ॥ BhP_04.25.006 // BhP_04.25.007/0 नारद उवाच भो भोः प्रजापते राजन् पशून् पश्य त्वयाध्वरे । संज्ञापित्ठजीव-सङ्घान् निर्घृणेन सहस्रशः ॥ BhP_04.25.007 // एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव । सम्परेतम् अयः-कूटैश् छिन्दन्त्य् उत्थित-मन्यवः ॥ BhP_04.25.008 // अत्र ते कथयिष्ये ऽमुम् इतिहासं पुरातनम् । पुरञ्जनस्य चरितं निबोध गदतो मम ॥ BhP_04.25.009 // आसीत् पुरञ्जनो नाम राजा राजन् बृहच्-छ्रवाः । तस्याविज्ञात-नामासीत् सखाविज्ञात-चेष्टितः ॥ BhP_04.25.010 // सो ऽन्वेषमाणः शरणं बभ्राम पृथिवीं प्रभुः । नानुरूपं यदाविन्दद् अभूत् स विमना इव ॥ BhP_04.25.011 // न साधु मेने ताः सर्वा भूतले यावतीः पुरः । कामान् कामयमानो ऽसौ तस्य तस्योपपत्तये ॥ BhP_04.25.012 // स एकदा हिमवतो दक्षिणेष्व् अथ सानुषु । ददर्श नवभिर् द्वार्भिः पुरं लक्षित-लक्षणाम् ॥ BhP_04.25.013 // प्राकारोपवनाट्टाल- परिखैर् अक्ष-तोरणैः । स्वर्ण-रौप्यायसैः शृङ्गैः सङ्कुलां सर्वतो गृहैः ॥ BhP_04.25.014 // नील-स्फटिक-वैदूर्य- मुक्ता-मरकतारुणैः । कॢप्त-हर्म्य-स्थलीं दीप्तां श्रिया भोगवतीम् इव ॥ BhP_04.25.015 // सभा-चत्वर-रथ्याभिर् आक्रीडायतनापणैः । चैत्य-ध्वज-पताकाभिर् युक्तां विद्रुम-वेदिभिः ॥ BhP_04.25.016 // पुर्यास् तु बाह्योपवने दिव्य-द्रुम-लताकुले । नदद्-विहङ्गालि-कुल- कोलाहल-जलाशये ॥ BhP_04.25.017 // हिम-निर्झर-विप्रुष्मत्- कुसुमाकर-वायुना । चलत्-प्रवाल-विटप- नलिनी-तट-सम्पदि ॥ BhP_04.25.018 // नानारण्य-मृग-व्रातैर् अनाबाधे मुनि-व्रतैः । आहूतं मन्यते पान्थो यत्र कोकिल-कूजितैः ॥ BhP_04.25.019 // यदृच्छयागतां तत्र ददर्श प्रमदोत्तमाम् । भृत्यैर् दशभिर् आयान्तीम् एकैक-शत-नायकैः ॥ BhP_04.25.020 // अञ्च-शीर्षाहिना गुप्तां प्रतीहारेण सर्वतः । अन्वेषमाणाम् ऋषभम् अप्रौढां काम-रूपिणीम् ॥ BhP_04.25.021 // सुनासां सुदतीं बालां सुकपोलां वराननाम् । सम-विन्यस्त-कर्णाभ्यां बिभ्रतीं कुण्डल-श्रियम् ॥ BhP_04.25.022 // पिशङ्ग-नीवीं सुश्रोणीं श्यामां कनक-मेखलाम् । पद्भ्यां क्वणद्भ्यां चलन्तीं नूपुरैर् देवताम् इव ॥ BhP_04.25.023 // स्तनौ व्यञ्जित-कैशोरौ सम-वृत्तौ निरन्तरौ । वस्त्रान्तेन निगूहन्तीं व्रीडया गज-गामिनीम् ॥ BhP_04.25.024 // ताम् आह ललितं वीरः सव्रीड-स्मित-शोभनाम् । स्निग्धेनापाङ्ग-पुङ्खेन स्पृष्टः प्रेमोद्भ्रमद्-भ्रुवा ॥ BhP_04.25.025 // का त्वं कञ्ज-पलाशाक्षि कस्यासीह कुतः सति । इमाम् उप पुरीं भीरु किं चिकीर्षसि शंस मे ॥ BhP_04.25.026 // क एते ऽनुपथा ये त एकादश महा-भटाः । एता वा ललनाः सुभ्रु को ऽयं ते ऽहिः पुरः-सरः ॥ BhP_04.25.027 // त्वं ह्रीर् भवान्य् अस्य् अथ वाग् रमा पतिं विचिन्वती किं मुनिवद् रहो वने । त्वद्-अङ्घ्रि-कामाप्त-समस्त-कामं क्व पद्म-कोशः पतितः कराग्रात् ॥ BhP_04.25.028 // नासां वरोर्व् अन्यतमा भुवि-स्पृक् पुरीम् इमां वीर-वरेण साकम् । अर्हस्य् अलङ्कर्तुम् अदभ्र-कर्मणा लोकं परं श्रीर् इव यज्ञ-पुंसा ॥ BhP_04.25.029 // यद् एष मापाङ्ग-विखण्डितेन्द्रियं सव्रीड-भाव-स्मित-विभ्रमद्-भ्रुवा । त्वयोपसृष्टो भगवान् मनो-भवः प्रबाधते ऽथानुगृहाण शोभने ॥ BhP_04.25.030 // त्वद्-आननं सुभ्रु सुतार-लोचनं व्यालम्बि-नीलालक-वृन्द-संवृतम् । उन्नीय मे दर्शय वल्गु-वाचकं यद् व्रीडया नाभिमुखं शुचि-स्मिते ॥ BhP_04.25.031 // BhP_04.25.032/0 नारद उवाच इत्थं पुरञ्जनं नारी याचमानम् अधीरवत् । अभ्यनन्दत तं वीरं हसन्ती वीर मोहिता ॥ BhP_04.25.032 // न विदाम वयं सम्यक् कर्तारं पुरुषर्षभ । आत्मनश् च परस्यापि गोत्रं नाम च यत्-कृतम् ॥ BhP_04.25.033 // इहाद्य सन्तम् आत्मानं विदाम न ततः परम् । येनेयं निर्मिता वीर पुरी शरणम् आत्मनः ॥ BhP_04.25.034 // एते सखायः सख्यो मे नरा नार्यश् च मानद । सुप्तायां मयि जागर्ति नागो ऽयं पालयन् पुरीम् ॥ BhP_04.25.035 // दिष्ट्यागतो ऽसि भद्रं ते ग्राम्यान् कामान् अभीप्ससे । उद्वहिष्यामि तांस् ते ऽहं स्व-बन्धुभिर् अरिन्दम ॥ BhP_04.25.036 // इमां त्वम् अधितिष्ठस्व पुरीं नव-मुखीं विभो । मयोपनीतान् गृह्णानः काम-भोगान् शतं समाः ॥ BhP_04.25.037 // कं नु त्वद्-अन्यं रमये ह्य् अरति-ज्ञम् अकोविदम् । असम्परायाभिमुखम् अश्वस्तन-विदं पशुम् ॥ BhP_04.25.038 // धर्मो ह्य् अत्रार्थ-कामौ च प्रजानन्दो ऽमृतं यशः । लोका विशोका विरजा यान् न केवलिनो विदुः ॥ BhP_04.25.039 // पितृ-देवर्षि-मर्त्यानां भूतानाम् आत्मनश् च ह । क्षेम्यं वदन्ति शरणं भवे ऽस्मिन् यद् गृहाश्रमः ॥ BhP_04.25.040 // का नाम वीर विख्यातं वदान्यं प्रिय-दर्शनम् । न वृणीत प्रियं प्राप्तं मादृशी त्वादृशं पतिम् ॥ BhP_04.25.041 // कस्या मनस् ते भुवि भोगि-भोगयोः स्त्रिया न सज्जेद् भुजयोर् महा-भुज । यो ऽनाथ-वर्गाधिम् अलं घृणोद्धत- स्मितावलोकेन चरत्य् अपोहितुम् ॥ BhP_04.25.042 // BhP_04.25.043/0 नारद उवाच इति तौ दम्-पती तत्र समुद्य समयं मिथः । तां प्रविश्य पुरीं राजन् मुमुदाते शतं समाः ॥ BhP_04.25.043 // उपगीयमानो ललितं तत्र तत्र च गायकैः । क्रीडन् परिवृतः स्त्रीभिर् ह्रदिनीम् आविशच् छुचौ ॥ BhP_04.25.044 // सप्तोपरि कृता द्वारः पुरस् तस्यास् तु द्वे अधः । पृथग्-विषय-गत्य्-अर्थं तस्यां यः कश्चनेश्वरः ॥ BhP_04.25.045 // पञ्च द्वारस् तु पौरस्त्या दक्षिणैका तथोत्तरा । पश्चिमे द्वे अमूषां ते नामानि नृप वर्णये ॥ BhP_04.25.046 // खद्योताविर्मुखी च प्राग् द्वाराव् एकत्र निर्मिते । विभ्राजितं जनपदं याति ताभ्यां द्युमत्-सखः ॥ BhP_04.25.047 // नलिनी नालिनी च प्राग् द्वाराव् एकत्र निर्मिते । अवधूत-सखस् ताभ्यां विषयं याति सौरभम् ॥ BhP_04.25.048 // मुख्या नाम पुरस्ताद् द्वास् तयापण-बहूदनौ । विषयौ याति पुर-राड् रसज्ञ-विपणान्वितः ॥ BhP_04.25.049 // पितृहूर् नृप पुर्या द्वार् दक्षिणेन पुरञ्जनः । राष्ट्रं दक्षिण-पञ्चालं याति श्रुतधरान्वितः ॥ BhP_04.25.050 // देवहूर् नाम पुर्या द्वा उत्तरेण पुरञ्जनः । राष्ट्रम् उत्तर-पञ्चालं याति श्रुतधरान्वितः ॥ BhP_04.25.051 // आसुरी नाम पश्चाद् द्वास् तया याति पुरञ्जनः । ग्रामकं नाम विषयं दुर्मदेन समन्वितः ॥ BhP_04.25.052 // निरृतिर् नाम पश्चाद् द्वास् तया याति पुरञ्जनः । वैशसं नाम विषयं लुब्धकेन समन्वितः ॥ BhP_04.25.053 // अन्धाव् अमीषां पौराणां निर्वाक्-पेशस्कृताव् उभौ । अक्षण्वताम् अधिपतिस् ताभ्यां याति करोति च ॥ BhP_04.25.054 // स यर्ह्य् अन्तःपुर-गतो विषूचीन-समन्वितः । मोहं प्रसादं हर्षं वा याति जायात्मजोद्भवम् ॥ BhP_04.25.055 // एवं कर्मसु संसक्तः कामात्मा वञ्चितो ऽबुधः । महिषी यद् यद् ईहेत तत् तद् एवान्ववर्तत ॥ BhP_04.25.056 // क्वचित् पिबन्त्यां पिबति मदिरां मद-विह्वलः । अश्नन्त्यां क्वचिद् अश्नाति जक्षत्यां सह जक्षिति ॥ BhP_04.25.057 // क्वचिद् गायति गायन्त्यां रुदत्यां रुदति क्वचित् । क्वचिद् धसन्त्यां हसति जल्पन्त्याम् अनु जल्पति ॥ BhP_04.25.058 // क्वचिद् धावति धावन्त्यां तिष्ठन्त्याम् अनु तिष्ठति । अनु शेते शयानायाम् अन्वास्ते क्वचिद् आसतीम् ॥ BhP_04.25.059 // क्वचिच् छृणोति शृण्वन्त्यां पश्यन्त्याम् अनु पश्यति । क्वचिज् जिघ्रति जिघ्रन्त्यां स्पृशन्त्यां स्पृशति क्वचित् ॥ BhP_04.25.060 // क्वचिच् च शोचतीं जायाम् अनु शोचति दीनवत् । अनु हृष्यति हृष्यन्त्यां मुदिताम् अनु मोदते ॥ BhP_04.25.061 // विप्रलब्धो महिष्यैवं सर्व-प्रकृति-वञ्चितः । नेच्छन्न् अनुकरोत्य् अज्ञः क्लैब्यात् क्रीडा-मृगो यथा ॥ BhP_04.25.062 // BhP_04.26.001/0 नारद उवाच स एकदा महेष्वासो रथं पञ्चाश्वम् आशु-गम् । द्वीषं द्वि-चक्रम् एकाक्षं त्रि-वेणुं पञ्च-बन्धुरम् ॥ BhP_04.26.001 // एक-रश्म्य् एक-दमनम् एक-नीडं द्वि-कूबरम् । पञ्च-प्रहरणं सप्त- वरूथं पञ्च-विक्रमम् ॥ BhP_04.26.002 // हैमोपस्करम् आरुह्य स्वर्ण-वर्माक्षयेषुधिः । एकादश-चमू-नाथः पञ्च-प्रस्थम् अगाद् वनम् ॥ BhP_04.26.003 // चचार मृगयां तत्र दृप्त आत्तेषु-कार्मुकः । विहाय जायाम् अतद्-अर्हां मृग-व्यसन-लालसः ॥ BhP_04.26.004 // आसुरीं वृत्तिम् आश्रित्य घोरात्मा निरनुग्रहः । न्यहनन् निशितैर् बाणैर् वनेषु वन-गोचरान् ॥ BhP_04.26.005 // तीर्थेषु प्रतिदृष्टेषु राजा मेध्यान् पशून् वने । यावद्-अर्थम् अलं लुब्धो हन्याद् इति नियम्यते ॥ BhP_04.26.006 // य एवं कर्म नियतं विद्वान् कुर्वीत मानवः । कर्मणा तेन राजेन्द्र ज्ञानेन न स लिप्यते ॥ BhP_04.26.007 // अन्यथा कर्म कुर्वाणो मानारूढो निबध्यते । गुण-प्रवाह-पतितो नष्ट-प्रज्ञो व्रजत्य् अधः ॥ BhP_04.26.008 // तत्र निर्भिन्न-गात्राणां चित्र-वाजैः शिलीमुखैः । विप्लवो ऽभूद् दुःखितानां दुःसहः करुणात्मनाम् ॥ BhP_04.26.009 // शशान् वराहान् महिषान् गवयान् रुरु-शल्यकान् । मेध्यान् अन्यांश् च विविधान् विनिघ्नन् श्रमम् अध्यगात् ॥ BhP_04.26.010 // ततः क्षुत्-तृट्-परिश्रान्तो निवृत्तो गृहम् एयिवान् । कृत-स्नानोचिताहारः संविवेश गत-क्लमः ॥ BhP_04.26.011 // आत्मानम् अर्हयां चक्रे धूपालेप-स्रग्-आदिभिः । साध्व्-अलङ्कृत-सर्वाङ्गो महिष्याम् आदधे मनः ॥ BhP_04.26.012 // तृप्तो हृष्टः सुदृप्तश् च कन्दर्पाकृष्ट-मानसः । न व्यचष्ट वरारोहां गृहिणीं गृह-मेधिनीम् ॥ BhP_04.26.013 // अन्तःपुर-स्त्रियो ऽपृच्छद् विमना इव वेदिषत् । अपि वः कुशलं रामाः सेश्वरीणां यथा पुरा ॥ BhP_04.26.014 // न तथैतर्हि रोचन्ते गृहेषु गृह-सम्पदः । यदि न स्याद् गृहे माता पत्नी वा पति-देवता । व्यङ्गे रथ इव प्राज्ञः को नामासीत दीनवत् ॥ BhP_04.26.015 // क्व वर्तते सा ललना मज्जन्तं व्यसनार्णवे । या माम् उद्धरते प्रज्ञां दीपयन्ती पदे पदे ॥ BhP_04.26.016 // BhP_04.26.017/0 रामा ऊचुः नर-नाथ न जानीमस् त्वत्-प्रिया यद् व्यवस्यति । भूतले निरवस्तारे शयानां पश्य शत्रु-हन् ॥ BhP_04.26.017 // BhP_04.26.018/0 नारद उवाच पुरञ्जनः स्व-महिषीं निरीक्ष्यावधुतां भुवि । तत्-सङ्गोन्मथित-ज्ञानो वैक्लव्यं परमं ययौ ॥ BhP_04.26.018 // सान्त्वयन् श्लक्ष्णया वाचा हृदयेन विदूयता । प्रेयस्याः स्नेह-संरम्भ- लिङ्गम् आत्मनि नाभ्यगात् ॥ BhP_04.26.019 // अनुनिन्ये ऽथ शनकैर् वीरो ऽनुनय-कोविदः । पस्पर्श पाद-युगलम् आह चोत्सङ्ग-लालिताम् ॥ BhP_04.26.020 // BhP_04.26.021/0 पुरञ्जन उवाच नूनं त्व् अकृत-पुण्यास् ते भृत्या येष्व् ईश्वराः शुभे । कृतागःस्व् आत्मसात् कृत्वा शिक्षा-दण्डं न युञ्जते ॥ BhP_04.26.021 // परमो ऽनुग्रहो दण्डो भृत्येषु प्रभुणार्पितः । बालो न वेद तत् तन्वि बन्धु-कृत्यम् अमर्षणः ॥ BhP_04.26.022 // सा त्वं मुखं सुदति सुभ्र्व् अनुराग-भार- व्रीडा-विलम्ब-विलसद्-धसितावलोकम् । नीलालकालिभिर् उपस्कृतम् उन्नसं नः स्वानां प्रदर्शय मनस्विनि वल्गु-वाक्यम् ॥ BhP_04.26.023 // तस्मिन् दधे दमम् अहं तव वीर-पत्नि यो ऽन्यत्र भूसुर-कुलात् कृत-किल्बिषस् तम् । पश्ये न वीत-भयम् उन्मुदितं त्रि-लोक्याम् अन्यत्र वै मुर-रिपोर् इतरत्र दासात् ॥ BhP_04.26.024 // वक्त्रं न ते वितिलकं मलिनं विहर्षं संरम्भ-भीमम् अविमृष्टम् अपेत-रागम् । पश्ये स्तनाव् अपि शुचोपहतौ सुजातौ बिम्बाधरं विगत-कुङ्कुम-पङ्क-रागम् ॥ BhP_04.26.025 // तन् मे प्रसीद सुहृदः कृत-किल्बिषस्य स्वैरं गतस्य मृगयां व्यसनातुरस्य । का देवरं वश-गतं कुसुमास्त्र-वेग- विस्रस्त-पौंस्नम् उशती न भजेत कृत्ये ॥ BhP_04.26.026 // BhP_04.27.001/0 नारद उवाच इत्थं पुरञ्जनं सध्र्यग् वशमानीय विभ्रमैः । पुरञ्जनी महाराज रेमे रमयती पतिम् ॥ BhP_04.27.001 // स राजा महिषीं राजन् सुस्नातां रुचिराननाम् । कृत-स्वस्त्ययनां तृप्ताम् अभ्यनन्दद् उपागताम् ॥ BhP_04.27.002 // तयोपगूढः परिरब्ध-कन्धरो रहो ऽनुमन्त्रैर् अपकृष्ट-चेतनः । न काल-रंहो बुबुधे दुरत्ययं दिवा निशेति प्रमदा-परिग्रहः ॥ BhP_04.27.003 // शयान उन्नद्ध-मदो महा-मना महार्ह-तल्पे महिषी-भुजोपधिः । ताम् एव वीरो मनुते परं यतस् तमो-'भिभूतो न निजं परं च यत् ॥ BhP_04.27.004 // तयैवं रममाणस्य काम-कश्मल-चेतसः । क्षणार्धम् इव राजेन्द्र व्यतिक्रान्तं नवं वयः ॥ BhP_04.27.005 // तस्याम् अजनयत् पुत्रान् पुरञ्जन्यां पुरञ्जनः । शतान्य् एकादश विराड् आयुषो ऽर्धम् अथात्यगात् ॥ BhP_04.27.006 // दुहितॄर् दशोत्तर-शतं पितृ-मातृ-यशस्करीः । शीलौदार्य-गुणोपेताः पौरञ्जन्यः प्रजा-पते ॥ BhP_04.27.007 // स पञ्चाल-पतिः पुत्रान् पितृ-वंश-विवर्धनान् । दारैः संयोजयाम् आस दुहितॄः सदृशैर् वरैः ॥ BhP_04.27.008 // पुत्राणां चाभवन् पुत्रा एकैकस्य शतं शतम् । यैर् वै पौरञ्जनो वंशः पञ्चालेषु समेधितः ॥ BhP_04.27.009 // तेषु तद्-रिक्थ-हारेषु गृह-कोशानुजीविषु । निरूढेन ममत्वेन विषयेष्व् अन्वबध्यत ॥ BhP_04.27.010 // ईजे च क्रतुभिर् घोरैर् दीक्षितः पशु-मारकैः । देवान् पितॄन् भूत-पतीन् नाना-कामो यथा भवान् ॥ BhP_04.27.011 // युक्तेष्व् एवं प्रमत्तस्य कुटुम्बासक्त-चेतसः । आससाद स वै कालो यो ऽप्रियः प्रिय-योषिताम् ॥ BhP_04.27.012 // चण्डवेग इति ख्यातो गन्धर्वाधिपतिर् नृप । गन्धर्वास् तस्य बलिनः षष्ट्य्-उत्तर-शत-त्रयम् ॥ BhP_04.27.013 // गन्धर्व्यस् तादृशीर् अस्य मैथुन्यश् च सितासिताः । परिवृत्त्या विलुम्पन्ति सर्व-काम-विनिर्मिताम् ॥ BhP_04.27.014 // ते चण्डवेगानुचराः पुरञ्जन-पुरं यदा । हर्तुम् आरेभिरे तत्र प्रत्यषेधत् प्रजागरः ॥ BhP_04.27.015 // स सप्तभिः शतैर् एको विंशत्या च शतं समाः । पुरञ्जन-पुराध्यक्षो गन्धर्वैर् युयुधे बली ॥ BhP_04.27.016 // क्षीयमाणे स्व-सम्बन्धे एकस्मिन् बहुभिर् युधा । चिन्तां परां जगामार्तः स-राष्ट्र-पुर-बान्धवः ॥ BhP_04.27.017 // स एव पुर्यां मधु-भुक् पञ्चालेषु स्व-पार्षदैः । उपनीतं बलिं गृह्णन् स्त्री-जितो नाविदद् भयम् ॥ BhP_04.27.018 // कालस्य दुहिता काचित् त्रि-लोकीं वरम् इच्छती । पर्यटन्ती न बर्हिष्मन् प्रत्यनन्दत कश्चन ॥ BhP_04.27.019 // दौर्भाग्येनात्मनो लोके विश्रुता दुर्भगेति सा । या तुष्टा राजर्षये तु वृतादात् पूरवे वरम् ॥ BhP_04.27.020 // कदाचिद् अटमाना सा ब्रह्म-लोकान् महीं गतम् । वव्रे बृहद्-व्रतं मां तु जानती काम-मोहिता ॥ BhP_04.27.021 // मयि संरभ्य विपुल- मदाच् छापं सुदुःसहम् । स्थातुम् अर्हसि नैकत्र मद्-याच्ञा-विमुखो मुने ॥ BhP_04.27.022 // ततो विहत-सङ्कल्पा कन्यका यवनेश्वरम् । मयोपदिष्टम् आसाद्य वव्रे नाम्ना भयं पतिम् ॥ BhP_04.27.023 // ऋषभं यवनानां त्वां वृणे वीरेप्सितं पतिम् । सङ्कल्पस् त्वयि भूतानां कृतः किल न रिष्यति ॥ BhP_04.27.024 // द्वाव् इमाव् अनुशोचन्ति बालाव् असद्-अवग्रहौ । यल् लोक-शास्त्रोपनतं न राति न तद् इच्छति ॥ BhP_04.27.025 // अथो भजस्व मां भद्र भजन्तीं मे दयां कुरु । एतावान् पौरुषो धर्मो यद् आर्तान् अनुकम्पते ॥ BhP_04.27.026 // काल-कन्योदित-वचो निशम्य यवनेश्वरः । चिकीर्षुर् देव-गुह्यं स सस्मितं ताम् अभाषत ॥ BhP_04.27.027 // मया निरूपितस् तुभ्यं पतिर् आत्म-समाधिना । नाभिनन्दति लोको ऽयं त्वाम् अभद्राम् असम्मताम् ॥ BhP_04.27.028 // त्वम् अव्यक्त-गतिर् भुङ्क्ष्व लोकं कर्म-विनिर्मितम् । या हि मे पृतना-युक्ता प्रजा-नाशं प्रणेष्यसि ॥ BhP_04.27.029 // प्रज्वारो ऽयं मम भ्राता त्वं च मे भगिनी भव । चराम्य् उभाभ्यां लोके ऽस्मिन्न् अव्यक्तो भीम-सैनिकः ॥ BhP_04.27.030 // BhP_04.28.001/0 नारद उवाच सैनिका भय-नाम्नो ये बर्हिष्मन् दिष्ट-कारिणः । प्रज्वार-काल-कन्याभ्यां विचेरुर् अवनीम् इमाम् ॥ BhP_04.28.001 // त एकदा तु रभसा पुरञ्जन-पुरीं नृप । रुरुधुर् भौम-भोगाढ्यां जरत्-पन्नग-पालिताम् ॥ BhP_04.28.002 // काल-कन्यापि बुभुजे पुरञ्जन-पुरं बलात् । ययाभिभूतः पुरुषः सद्यो निःसारताम् इयात् ॥ BhP_04.28.003 // तयोपभुज्यमानां वै यवनाः सर्वतो-दिशम् । द्वार्भिः प्रविश्य सुभृशं प्रार्दयन् सकलां पुरीम् ॥ BhP_04.28.004 // तस्यां प्रपीड्यमानायाम् अभिमानी पुरञ्जनः । अवापोरु-विधांस् तापान् कुटुम्बी ममताकुलः ॥ BhP_04.28.005 // कन्योपगूढो नष्ट-श्रीः कृपणो विषयात्मकः । नष्ट-प्रज्ञो हृतैश्वर्यो गन्धर्व-यवनैर् बलात् ॥ BhP_04.28.006 // विशीर्णां स्व-पुरीं वीक्ष्य प्रतिकूलान् अनादृतान् । पुत्रान् पौत्रानुगामात्यान् जायां च गत-सौहृदाम् ॥ BhP_04.28.007 // आत्मानं कन्यया ग्रस्तं पञ्चालान् अरि-दूषितान् । दुरन्त-चिन्ताम् आपन्नो न लेभे तत्-प्रतिक्रियाम् ॥ BhP_04.28.008 // कामान् अभिलषन् दीनो यात-यामांश् च कन्यया । विगतात्म-गति-स्नेहः पुत्र-दारांश् च लालयन् ॥ BhP_04.28.009 // गन्धर्व-यवनाक्रान्तां काल-कन्योपमर्दिताम् । हातुं प्रचक्रमे राजा तां पुरीम् अनिकामतः ॥ BhP_04.28.010 // भय-नाम्नो ऽग्रजो भ्राता प्रज्वारः प्रत्युपस्थितः । ददाह तां पुरीं कृत्स्नां भ्रातुः प्रिय-चिकीर्षया ॥ BhP_04.28.011 // तस्यां सन्दह्यमानायां सपौरः सपरिच्छदः । कौटुम्बिकः कुटुम्बिन्या उपातप्यत सान्वयः ॥ BhP_04.28.012 // यवनोपरुद्धायतनो ग्रस्तायां काल-कन्यया । पुर्यां प्रज्वार-संसृष्टः पुर-पालो ऽन्वतप्यत ॥ BhP_04.28.013 // न शेके सो ऽवितुं तत्र पुरु-कृच्छ्रोरु-वेपथुः । गन्तुम् ऐच्छत् ततो वृक्ष- कोटराद् इव सानलात् ॥ BhP_04.28.014 // शिथिलावयवो यर्हि गन्धर्वैर् हृत-पौरुषः । यवनैर् अरिभी राजन्न् उपरुद्धो रुरोद ह ॥ BhP_04.28.015 // दुहितॄः पुत्र-पौत्रांश् च जामि-जामातृ-पार्षदान् । स्वत्वावशिष्टं यत् किञ्चिद् गृह-कोश-परिच्छदम् ॥ BhP_04.28.016 // अहं ममेति स्वीकृत्य गृहेषु कुमतिर् गृही । दध्यौ प्रमदया दीनो विप्रयोग उपस्थिते ॥ BhP_04.28.017 // लोकान्तरं गतवति मय्य् अनाथा कुटुम्बिनी । वर्तिष्यते कथं त्व् एषा बालकान् अनुशोचती ॥ BhP_04.28.018 // न मय्य् अनाशिते भुङ्क्ते नास्नाते स्नाति मत्-परा । मयि रुष्टे सुसन्त्रस्ता भर्त्सिते यत-वाग् भयात् ॥ BhP_04.28.019 // प्रबोधयति माविज्ञं व्युषिते शोक-कर्शिता । वर्त्मैतद् गृह-मेधीयं वीर-सूर् अपि नेष्यति ॥ BhP_04.28.020 // कथं नु दारका दीना दारकीर् वापरायणाः । वर्तिष्यन्ते मयि गते भिन्न-नाव इवोदधौ ॥ BhP_04.28.021 // एवं कृपणया बुद्ध्या शोचन्तम् अतद्-अर्हणम् । ग्रहीतुं कृत-धीर् एनं भय-नामाभ्यपद्यत ॥ BhP_04.28.022 // पशुवद् यवनैर् एष नीयमानः स्वकं क्षयम् । अन्वद्रवन्न् अनुपथाः शोचन्तो भृशम् आतुराः ॥ BhP_04.28.023 // पुरीं विहायोपगत उपरुद्धो भुजङ्गमः । यदा तम् एवानु पुरी विशीर्णा प्रकृतिं गता ॥ BhP_04.28.024 // विकृष्यमाणः प्रसभं यवनेन बलीयसा । नाविन्दत् तमसाविष्टः सखायं सुहृदं पुरः ॥ BhP_04.28.025 // तं यज्ञ-पशवो ऽनेन संज्ञप्ता ये ऽदयालुना । कुठारैश् चिच्छिदुः क्रुद्धाः स्मरन्तो ऽमीवम् अस्य तत् ॥ BhP_04.28.026 // अनन्त-पारे तमसि मग्नो नष्ट-स्मृतिः समाः । शाश्वतीर् अनुभूयार्तिं प्रमदा-सङ्ग-दूषितः ॥ BhP_04.28.027 // ताम् एव मनसा गृह्णन् बभूव प्रमदोत्तमा । अनन्तरं विदर्भस्य राज-सिंहस्य वेश्मनि ॥ BhP_04.28.028 // उपयेमे वीर्य-पणां वैदर्भीं मलयध्वजः । युधि निर्जित्य राजन्यान् पाण्ड्यः पर-पुरञ्जयः ॥ BhP_04.28.029 // तस्यां स जनयां चक्र आत्मजाम् असितेक्षणाम् । यवीयसः सप्त सुतान् सप्त द्रविड-भूभृतः ॥ BhP_04.28.030 // एकैकस्याभवत् तेषां राजन्न् अर्बुदम् अर्बुदम् । भोक्ष्यते यद्-वंश-धरैर् मही मन्वन्तरं परम् ॥ BhP_04.28.031 // अगस्त्यः प्राग् दुहितरम् उपयेमे धृत-व्रताम् । यस्यां दृढच्युतो जात इध्मवाहात्मजो मुनिः ॥ BhP_04.28.032 // विभज्य तनयेभ्यः क्ष्मां राजर्षिर् मलयध्वजः । आरिराधयिषुः कृष्णं स जगाम कुलाचलम् ॥ BhP_04.28.033 // हित्वा गृहान् सुतान् भोगान् वैदर्भी मदिरेक्षणा । अन्वधावत पाण्ड्येशं ज्योत्स्नेव रजनी-करम् ॥ BhP_04.28.034 // तत्र चन्द्रवसा नाम ताम्रपर्णी वटोदका । तत्-पुण्य-सलिलैर् नित्यम् उभयत्रात्मनो मृजन् ॥ BhP_04.28.035 // कन्दाष्टिभिर् मूल-फलैः पुष्प-पर्णैस् तृणोदकैः । वर्तमानः शनैर् गात्र- कर्शनं तप आस्थितः ॥ BhP_04.28.036 // शीतोष्ण-वात-वर्षाणि क्षुत्-पिपासे प्रियाप्रिये । सुख-दुःखे इति द्वन्द्वान्य् अजयत् सम-दर्शनः ॥ BhP_04.28.037 // तपसा विद्यया पक्व- कषायो नियमैर् यमैः । युयुजे ब्रह्मण्य् आत्मानं विजिताक्षानिलाशयः ॥ BhP_04.28.038 // आस्ते स्थाणुर् इवैकत्र दिव्यं वर्ष-शतं स्थिरः । वासुदेवे भगवति नान्यद् वेदोद्वहन् रतिम् ॥ BhP_04.28.039 // स व्यापकतयात्मानं व्यतिरिक्ततयात्मनि । विद्वान् स्वप्न इवामर्श- साक्षिणं विरराम ह ॥ BhP_04.28.040 // साक्षाद् भगवतोक्तेन गुरुणा हरिणा नृप । विशुद्ध-ज्ञान-दीपेन स्फुरता विश्वतो-मुखम् ॥ BhP_04.28.041 // परे ब्रह्मणि चात्मानं परं ब्रह्म तथात्मनि । वीक्षमाणो विहायेक्षाम् अस्माद् उपरराम ह ॥ BhP_04.28.042 // पतिं परम-धर्म-ज्ञं वैदर्भी मलयध्वजम् । प्रेम्णा पर्यचरद् धित्वा भोगान् सा पति-देवता ॥ BhP_04.28.043 // चीर-वासा व्रत-क्षामा वेणी-भूत-शिरोरुहा । बभाव् उप पतिं शान्ता शिखा शान्तम् इवानलम् ॥ BhP_04.28.044 // अजानती प्रियतमं यदोपरतम् अङ्गना । सुस्थिरासनम् आसाद्य यथा-पूर्वम् उपाचरत् ॥ BhP_04.28.045 // यदा नोपलभेताङ्घ्राव् ऊष्माणं पत्युर् अर्चती । आसीत् संविग्न-हृदया यूथ-भ्रष्टा मृगी यथा ॥ BhP_04.28.046 // आत्मानं शोचती दीनम् अबन्धुं विक्लवाश्रुभिः । स्तनाव् आसिच्य विपिने सुस्वरं प्ररुरोद सा ॥ BhP_04.28.047 // उत्तिष्ठोत्तिष्ठ राजर्षे इमाम् उदधि-मेखलाम् । दस्युभ्यः क्षत्र-बन्धुभ्यो बिभ्यतीं पातुम् अर्हसि ॥ BhP_04.28.048 // एवं विलपन्ती बाला विपिने ऽनुगता पतिम् । पतिता पादयोर् भर्तू रुदत्य् अश्रूण्य् अवर्तयत् ॥ BhP_04.28.049 // चितिं दारुमयीं चित्वा तस्यां पत्युः कलेवरम् । आदीप्य चानुमरणे विलपन्ती मनो दधे ॥ BhP_04.28.050 // तत्र पूर्वतरः कश्चित् सखा ब्राह्मण आत्मवान् । सान्त्वयन् वल्गुना साम्ना ताम् आह रुदतीं प्रभो ॥ BhP_04.28.051 // BhP_04.28.052/0 ब्राह्मण उवाच का त्वं कस्यासि को वायं शयानो यस्य शोचसि । जानासि किं सखायं मां येनाग्रे विचचर्थ ह ॥ BhP_04.28.052 // अपि स्मरसि चात्मानम् अविज्ञात-सखं सखे । हित्वा मां पदम् अन्विच्छन् भौम-भोग-रतो गतः ॥ BhP_04.28.053 // हंसाव् अहं च त्वं चार्य सखायौ मानसायनौ । अभूताम् अन्तरा वौकः सहस्र-परिवत्सरान् ॥ BhP_04.28.054 // स त्वं विहाय मां बन्धो गतो ग्राम्य-मतिर् महीम् । विचरन् पदम् अद्राक्षीः कयाचिन् निर्मितं स्त्रिया ॥ BhP_04.28.055 // पञ्चारामं नव-द्वारम् एक-पालं त्रि-कोष्ठकम् । षट्-कुलं पञ्च-विपणं पञ्च-प्रकृति स्त्री-धवम् ॥ BhP_04.28.056 // पञ्चेन्द्रियार्था आरामा द्वारः प्राणा नव प्रभो । तेजो-'b-अन्नानि कोष्ठानि कुलम् इन्द्रिय-सङ्ग्रहः ॥ BhP_04.28.057 // विपणस् तु क्रिया-शक्तिर् भूत-प्रकृतिर् अव्यया । शक्त्य्-अधीशः पुमांस् त्व् अत्र प्रविष्टो नावबुध्यते ॥ BhP_04.28.058 // तस्मिंस् त्वं रामया स्पृष्टो रममाणो ऽश्रुत-स्मृतिः । तत्-सङ्गाद् ईदृशीं प्राप्तो दशां पापीयसीं प्रभो ॥ BhP_04.28.059 // न त्वं विदर्भ-दुहिता नायं वीरः सुहृत् तव । न पतिस् त्वं पुरञ्जन्या रुद्धो नव-मुखे यया ॥ BhP_04.28.060 // माया ह्य् एषा मया सृष्टा यत् पुमांसं स्त्रियं सतीम् । मन्यसे नोभयं यद् वै हंसौ पश्यावयोर् गतिम् ॥ BhP_04.28.061 // अहं भवान् न चान्यस् त्वं त्वम् एवाहं विचक्ष्व भोः । न नौ पश्यन्ति कवयश् छिद्रं जातु मनाग् अपि ॥ BhP_04.28.062 // यथा पुरुष आत्मानम् एकम् आदर्श-चक्षुषोः । द्विधाभूतम् अवेक्षेत तथैवान्तरम् आवयोः ॥ BhP_04.28.063 // एवं स मानसो हंसो हंसेन प्रतिबोधितः । स्व-स्थस् तद्-व्यभिचारेण नष्टाम् आप पुनः स्मृतिम् ॥ BhP_04.28.064 // बर्हिष्मन्न् एतद् अध्यात्मं पारोक्ष्येण प्रदर्शितम् । यत् परोक्ष-प्रियो देवो भगवान् विश्व-भावनः ॥ BhP_04.28.065 // BhP_04.29.001/0 प्राचीनबर्हिर् उवाच भगवंस् ते वचो ऽस्माभिर् न सम्यग् अवगम्यते । कवयस् तद् विजानन्ति न वयं कर्म-मोहिताः ॥ BhP_04.29.001 // BhP_04.29.002/0 नारद उवाच पुरुषं पुरञ्जनं विद्याद् यद् व्यनक्त्य् आत्मनः पुरम् । एक-द्वि-त्रि-चतुष्-पादं बहु-पादम् अपादकम् ॥ BhP_04.29.002 // यो ऽविज्ञाताहृतस् तस्य पुरुषस्य सखेश्वरः । यन् न विज्ञायते पुम्भिर् नामभिर् वा क्रिया-गुणैः ॥ BhP_04.29.003 // यदा जिघृक्षन् पुरुषः कार्त्स्न्येन प्रकृतेर् गुणान् । नव-द्वारं द्वि-हस्ताङ्घ्रि तत्रामनुत साध्व् इति ॥ BhP_04.29.004 // बुद्धिं तु प्रमदां विद्यान् ममाहम् इति यत्-कृतम् । याम् अधिष्ठाय देहे ऽस्मिन् पुमान् भुङ्क्ते ऽक्षभिर् गुणान् ॥ BhP_04.29.005 // सखाय इन्द्रिय-गणा ज्ञानं कर्म च यत्-कृतम् । सख्यस् तद्-वृत्तयः प्राणः पञ्च-वृत्तिर् यथोरगः ॥ BhP_04.29.006 // बृहद्-बलं मनो विद्याद् उभयेन्द्रिय-नायकम् । पञ्चालाः पञ्च विषया यन्-मध्ये नव-खं पुरम् ॥ BhP_04.29.007 // अक्षिणी नासिके कर्णौ मुखं शिश्न-गुदाव् इति । द्वे द्वे द्वारौ बहिर् याति यस् तद्-इन्द्रिय-संयुतः ॥ BhP_04.29.008 // अक्षिणी नासिके आस्यम् इति पञ्च पुरः कृताः । दक्षिणा दक्षिणः कर्ण उत्तरा चोत्तरः स्मृतः ॥ BhP_04.29.009 // पश्चिमे इत्य् अधो द्वारौ गुदं शिश्नम् इहोच्यते । खद्योताविर्मुखी चात्र नेत्रे एकत्र निर्मिते । रूपं विभ्राजितं ताभ्यां विचष्टे चक्षुषेश्वरः ॥ BhP_04.29.010 // नलिनी नालिनी नासे गन्धः सौरभ उच्यते । घ्राणो ऽवधूतो मुख्यास्यं विपणो वाग् रसविद् रसः ॥ BhP_04.29.011 // आपणो व्यवहारो ऽत्र चित्रम् अन्धो बहूदनम् । पितृहूर् दक्षिणः कर्ण उत्तरो देवहूः स्मृतः ॥ BhP_04.29.012 // प्रवृत्तं च निवृत्तं च शास्त्रं पञ्चाल-संज्ञितम् । पितृ-यानं देव-यानं श्रोत्राच् छ्रुत-धराद् व्रजेत् ॥ BhP_04.29.013 // आसुरी मेढ्रम् अर्वाग्-द्वार् व्यवायो ग्रामिणां रतिः । उपस्थो दुर्मदः प्रोक्तो निरृतिर् गुद उच्यते ॥ BhP_04.29.014 // वैशसं नरकं पायुर् लुब्धको ऽन्धौ तु मे शृणु । हस्त-पादौ पुमांस् ताभ्यां युक्तो याति करोति च ॥ BhP_04.29.015 // अन्तः-पुरं च हृदयं विषूचिर् मन उच्यते । तत्र मोहं प्रसादं वा हर्षं प्राप्नोति तद्-गुणैः ॥ BhP_04.29.016 // यथा यथा विक्रियते गुणाक्तो विकरोति वा । तथा तथोपद्रष्टात्मा तद्-वृत्तीर् अनुकार्यते ॥ BhP_04.29.017 // देहो रथस् त्व् इन्द्रियाश्वः संवत्सर-रयो ऽगतिः । द्वि-कर्म-चक्रस् त्रि-गुण- ध्वजः पञ्चासु-बन्धुरः ॥ BhP_04.29.018 // मनो-रश्मिर् बुद्धि-सूतो हृन्-नीडो द्वन्द्व-कूबरः । पञ्चेन्द्रियार्थ-प्रक्षेपः सप्त-धातु-वरूथकः ॥ BhP_04.29.019 // आकूतिर् विक्रमो बाह्यो मृग-तृष्णां प्रधावति । एकादशेन्द्रिय-चमूः पञ्च-सूना-विनोद-कृत् ॥ BhP_04.29.020 // संवत्सरश् चण्डवेगः कालो येनोपलक्षितः । तस्याहानीह गन्धर्वा गन्धर्व्यो रात्रयः स्मृताः । हरन्त्य् आयुः परिक्रान्त्या षष्ट्य्-उत्तर-शत-त्रयम् ॥ BhP_04.29.021 // काल-कन्या जरा साक्षाल् लोकस् तां नाभिनन्दति । स्वसारं जगृहे मृत्युः क्षयाय यवनेश्वरः ॥ BhP_04.29.022 // आधयो व्याधयस् तस्य सैनिका यवनाश् चराः । भूतोपसर्गाशु-रयः प्रज्वारो द्वि-विधो ज्वरः ॥ BhP_04.29.023 // एवं बहु-विधैर् दुःखैर् दैव-भूतात्म-सम्भवैः । क्लिश्यमानः शतं वर्षं देहे देही तमो-वृतः ॥ BhP_04.29.024 // प्राणेन्द्रिय-मनो-धर्मान् आत्मन्य् अध्यस्य निर्गुणः । शेते काम-लवान् ध्यायन् ममाहम् इति कर्म-कृत् ॥ BhP_04.29.025 // यदात्मानम् अविज्ञाय भगवन्तं परं गुरुम् । पुरुषस् तु विषज्जेत गुणेषु प्रकृतेः स्व-दृक् ॥ BhP_04.29.026 // गुणाभिमानी स तदा कर्माणि कुरुते ऽवशः । शुक्लं कृष्णं लोहितं वा यथा-कर्माभिजायते ॥ BhP_04.29.027 // शुक्लात् प्रकाश-भूयिष्ठा लोकान् आप्नोति कर्हिचित् । दुःखोदर्कान् क्रियायासांस् तमः-शोकोत्कटान् क्वचित् ॥ BhP_04.29.028 // क्वचित् पुमान् क्वचिच् च स्त्री क्वचिन् नोभयम् अन्ध-धीः । देवो मनुष्यस् तिर्यग् वा यथा-कर्म-गुणं भवः ॥ BhP_04.29.029 // क्षुत्-परीतो यथा दीनः सारमेयो गृहं गृहम् । चरन् विन्दति यद्-दिष्टं दण्डम् ओदनम् एव वा ॥ BhP_04.29.030 // तथा कामाशयो जीव उच्चावच-पथा भ्रमन् । उपर्य् अधो वा मध्ये वा याति दिष्टं प्रियाप्रियम् ॥ BhP_04.29.031 // दुःखेष्व् एकतरेणापि दैव-भूतात्म-हेतुषु । जीवस्य न व्यवच्छेदः स्याच् चेत् तत्-तत्-प्रतिक्रिया ॥ BhP_04.29.032 // यथा हि पुरुषो भारं शिरसा गुरुम् उद्वहन् । तं स्कन्धेन स आधत्ते तथा सर्वाः प्रतिक्रियाः ॥ BhP_04.29.033 // नैकान्ततः प्रतीकारः कर्मणां कर्म केवलम् । द्वयं ह्य् अविद्योपसृतं स्वप्ने स्वप्न इवानघ ॥ BhP_04.29.034 // अर्थे ह्य् अविद्यमाने ऽपि संसृतिर् न निवर्तते । मनसा लिङ्ग-रूपेण स्वप्ने विचरतो यथा ॥ BhP_04.29.035 // अथात्मनो ऽर्थ-भूतस्य यतो ऽनर्थ-परम्परा । संसृतिस् तद्-व्यवच्छेदो भक्त्या परमया गुरौ ॥ BhP_04.29.036 // वासुदेवे भगवति भक्ति-योगः समाहितः । सध्रीचीनेन वैराग्यं ज्ञानं च जनयिष्यति ॥ BhP_04.29.037 // सो ऽचिराद् एव राजर्षे स्याद् अच्युत-कथाश्रयः । शृण्वतः श्रद्दधानस्य नित्यदा स्याद् अधीयतः ॥ BhP_04.29.038 // यत्र भागवता राजन् साधवो विशदाशयाः । भगवद्-गुणानुकथन- श्रवण-व्यग्र-चेतसः ॥ BhP_04.29.039 // तस्मिन् महन्-मुखरिता मधुभिच्- चरित्र-पीयूष-शेष-सरितः परितः स्रवन्ति । ता ये पिबन्त्य् अवितृषो नृप गाढ-कर्णैस् तान् न स्पृशन्त्य् अशन-तृड्-भय-शोक-मोहाः ॥ BhP_04.29.040 // एतैर् उपद्रुतो नित्यं जीव-लोकः स्वभावजैः । न करोति हरेर् नूनं कथामृत-निधौ रतिम् ॥ BhP_04.29.041 // प्रजापति-पतिः साक्षाद् भगवान् गिरिशो मनुः । दक्षादयः प्रजाध्यक्षा नैष्ठिकाः सनकादयः ॥ BhP_04.29.042 // मरीचिर् अत्र्य्-अङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । भृगुर् वसिष्ठ इत्य् एते मद्-अन्ता ब्रह्म-वादिनः ॥ BhP_04.29.043 // अद्यापि वाचस्-पतयस् तपो-विद्या-समाधिभिः । पश्यन्तो ऽपि न पश्यन्ति पश्यन्तं परमेश्वरम् ॥ BhP_04.29.044 // शब्द-ब्रह्मणि दुष्पारे चरन्त उरु-विस्तरे । मन्त्र-लिङ्गैर् व्यवच्छिन्नं भजन्तो न विदुः परम् ॥ BhP_04.29.045 // सर्वेषाम् एव जन्तूनां सततं देह-पोषणे । अस्ति प्रज्ञा समायत्ता को विशेषस् तदा नृणाम् ॥ BhP_04.29.046 // लब्ध्वेहान्ते मनुष्यत्वं हित्वा देहाद्य्-असद्-ग्रहम् । आत्म-सृत्या विहायेदं जीवात्मा स विशिष्यते ॥ BhP_04.29.047 // यदा यस्यानुगृह्णाति भगवान् आत्म-भावितः । स जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥ BhP_04.29.046 // तस्मात् कर्मसु बर्हिष्मन्न् अज्ञानाद् अर्थ-काशिषु । मार्थ-दृष्टिं कृथाः श्रोत्र- स्पर्शिष्व् अस्पृष्ट-वस्तुषु ॥ BhP_04.29.047 // स्वं लोकं न विदुस् ते वै यत्र देवो जनार्दनः । आहुर् धूम्र-धियो वेदं सकर्मकम् अतद्-विदः ॥ BhP_04.29.048 // आस्तीर्य दर्भैः प्राग्-अग्रैः कार्त्स्न्येन क्षिति-मण्डलम् । स्तब्धो बृहद्-वधान् मानी कर्म नावैषि यत् परम् । तत् कर्म हरि-तोषं यत् सा विद्या तन्-मतिर् यया ॥ BhP_04.29.049 // हरिर् देह-भृताम् आत्मा स्वयं प्रकृतिर् ईश्वरः । तत्-पाद-मूलं शरणं यतः क्षेमो नृणाम् इह ॥ BhP_04.29.050 // स वै प्रियतमश् चात्मा यतो न भयम् अण्व् अपि । इति वेद स वै विद्वान् यो विद्वान् स गुरुर् हरिः ॥ BhP_04.29.051 // BhP_04.29.052/0 नारद उवाच प्रश्न एवं हि सञ्छिन्नो भवतः पुरुषर्षभ । अत्र मे वदतो गुह्यं निशामय सुनिश्चितम् ॥ BhP_04.29.052 // क्षुद्रं चरं सुमनसां शरणे मिथित्वा $ रक्तं षडङ्घ्रि-गण-सामसु लुब्ध-कर्णम् & अग्रे वृकान् असु-तृपो ऽविगणय्य यान्तं % पृष्ठे मृगं मृगय लुब्धक-बाण-भिन्नम् ॥ BhP_04.29.053 //* अस्यार्थः सुमनः-सम-धर्मणां स्त्रीणां शरण आश्रमे पुष्प-मधु-गन्धवत् क्षुद्रतमं काम्य-कर्म-विपाकजं काम-सुख-लवं जैह्व्यौपस्थ्यादि विचिन्वन्तं मिथुनी-भूय तद्-अभिनिवेशित-मनसं षडङ्घ्रि-गण-साम-गीतवद् अतिमनोहर-वनितादि-जनालापेष्व् अतितराम् अतिप्रलोभित-कर्णम् अग्रे वृक-यूथवद् आत्मन आयुर् हरतो ऽहो-रात्रान् तान् काल-लव-विशेषान् अविगणय्य गृहेषु विहरन्तं पृष्ठत एव परोक्षम् अनुप्रवृत्तो लुब्धकः कृतान्तो ऽन्तः शरेण यम् इह पराविध्यति तम् इमम् आत्मानम् अहो राजन् भिन्न-हृदयं द्रष्टुम् अर्हसीति ॥ BhP_04.29.054 //_* स त्वं विचक्ष्य मृग-चेष्टितम् आत्मनो ऽन्तश् $ चित्तं नियच्छ हृदि कर्ण-धुनीं च चित्ते & जह्य् अङ्गनाश्रमम् असत्तम-यूथ-गाथं % प्रीणीहि हंस-शरणं विरम क्रमेण ॥ BhP_04.29.055 //* BhP_04.29.056/0 राजोवाच श्रुतम् अन्वीक्षितं ब्रह्मन् भगवान् यद् अभाषत । नैतज् जानन्त्य् उपाध्यायाः किं न ब्रूयुर् विदुर् यदि ॥ BhP_04.29.056 // संशयो ऽत्र तु मे विप्र सञ्छिन्नस् तत्-कृतो महान् । ऋषयो ऽपि हि मुह्यन्ति यत्र नेन्द्रिय-वृत्तयः ॥ BhP_04.29.057 // कर्माण्य् आरभते येन पुमान् इह विहाय तम् । अमुत्रान्येन देहेन जुष्टानि स यद् अश्नुते ॥ BhP_04.29.058 // इति वेद-विदां वादः श्रूयते तत्र तत्र ह । कर्म यत् क्रियते प्रोक्तं परोक्षं न प्रकाशते ॥ BhP_04.29.059 // BhP_04.29.060/0 नारद उवाच येनैवारभते कर्म तेनैवामुत्र तत् पुमान् । भुङ्क्ते ह्य् अव्यवधानेन लिङ्गेन मनसा स्वयम् ॥ BhP_04.29.060 // शयानम् इमम् उत्सृज्य श्वसन्तं पुरुषो यथा । कर्मात्मन्य् आहितं भुङ्क्ते तादृशेनेतरेण वा ॥ BhP_04.29.061 // ममैते मनसा यद् यद् असाव् अहम् इति ब्रुवन् । गृह्णीयात् तत् पुमान् राद्धं कर्म येन पुनर् भवः ॥ BhP_04.29.062 // यथानुमीयते चित्तम् उभयैर् इन्द्रियेहितैः । एवं प्राग्-देहजं कर्म लक्ष्यते चित्त-वृत्तिभिः ॥ BhP_04.29.063 // नानुभूतं क्व चानेन देहेनादृष्टम् अश्रुतम् । कदाचिद् उपलभ्येत यद् रूपं यादृग् आत्मनि ॥ BhP_04.29.064 // तेनास्य तादृशं राज लिङ्गिनो देह-सम्भवम् । श्रद्धत्स्वाननुभूतो ऽर्थो न मनः स्प्रष्टुम् अर्हति ॥ BhP_04.29.065 // मन एव मनुष्यस्य पूर्व-रूपाणि शंसति । भविष्यतश् च भद्रं ते तथैव न भविष्यतः ॥ BhP_04.29.066 // अदृष्टम् अश्रुतं चात्र क्वचिन् मनसि दृश्यते । यथा तथानुमन्तव्यं देश-काल-क्रियाश्रयम् ॥ BhP_04.29.067 // सर्वे क्रमानुरोधेन मनसीन्द्रिय-गोचराः । आयान्ति बहुशो यान्ति सर्वे समनसो जनाः ॥ BhP_04.29.068 // सत्त्वैक-निष्ठे मनसि भगवत्-पार्श्व-वर्तिनि । तमश् चन्द्रमसीवेदम् उपरज्यावभासते ॥ BhP_04.29.069 // नाहं ममेति भावो ऽयं पुरुषे व्यवधीयते । यावद् बुद्धि-मनो-'क्षार्थ- गुण-व्यूहो ह्य् अनादिमान् ॥ BhP_04.29.070 // सुप्ति-मूर्च्छोपतापेषु प्राणायन-विघाततः । नेहते ऽहम् इति ज्ञानं मृत्यु-प्रज्वारयोर् अपि ॥ BhP_04.29.071 // गर्भे बाल्ये ऽप्य् अपौष्कल्याद् एकादश-विधं तदा । लिङ्गं न दृश्यते यूनः कुह्वां चन्द्रमसो यथा ॥ BhP_04.29.072 // अर्थे ह्य् अविद्यमाने ऽपि संसृतिर् न निवर्तते । ध्यायतो विषयान् अस्य स्वप्ने ऽनर्थागमो यथा ॥ BhP_04.29.073 // एवं पञ्च-विधं लिङ्गं त्रि-वृत् षोडश विस्तृतम् । एष चेतनया युक्तो जीव इत्य् अभिधीयते ॥ BhP_04.29.074 // अनेन पुरुषो देहान् उपादत्ते विमुञ्चति । हर्षं शोकं भयं दुःखं सुखं चानेन विन्दति ॥ BhP_04.29.075 // भक्तिः कृष्णे दया जीवेष्व् अकुण्ठ-ज्ञानम् आत्मनि । यदि स्याद् आत्मनो भूयाद् अपवर्गस् तु संसृतेः ॥ BhP_04.29.076 // यथा तृण-जलूकेयं नापयात्य् अपयाति च । न त्यजेन् म्रियमाणो ऽपि प्राग्-देहाभिमतिं जनः ॥ BhP_04.29.076 // अदृष्टं दृष्टवन् नङ्क्षेद् भूतं स्वप्नवद् अन्यथा । भूतं भवद् भविष्यच् च सुप्तं सर्व-रहो-रहः ॥ BhP_04.29.077 // यावद् अन्यं न विन्देत व्यवधानेन कर्मणाम् । मन एव मनुष्येन्द्र भूतानां भव-भावनम् ॥ BhP_04.29.077 // यदाक्षैश् चरितान् ध्यायन् कर्माण्य् आचिनुते ऽसकृत् । सति कर्मण्य् अविद्यायां बन्धः कर्मण्य् अनात्मनः ॥ BhP_04.29.078 // अतस् तद् अपवादार्थं भज सर्वात्मना हरिम् । पश्यंस् तद्-आत्मकं विश्वं स्थित्य्-उत्पत्त्य्-अप्यया यतः ॥ BhP_04.29.079 // BhP_04.29.080/0 मैत्रेय उवाच भागवत-मुख्यो भगवान् नारदो हंसयोर् गतिम् । प्रदर्श्य ह्य् अमुम् आमन्त्र्य सिद्ध-लोकं ततो ऽगमत् ॥ BhP_04.29.080 // प्राचीनबर्ही राजर्षिः प्रजा-सर्गाभिरक्षणे । आदिश्य पुत्रान् अगमत् तपसे कपिलाश्रमम् ॥ BhP_04.29.081 // तत्रैकाग्र-मना धीरो गोविन्द-चरणाम्बुजम् । विमुक्त-सङ्गो ऽनुभजन् भक्त्या तत्-साम्यताम् अगात् ॥ BhP_04.29.082 // एतद् अध्यात्म-पारोक्ष्यं गीतं देवर्षिणानघ । यः श्रावयेद् यः शृणुयात् स लिङ्गेन विमुच्यते ॥ BhP_04.29.083 // एतन् मुकुन्द-यशसा भुवनं पुनानं $ देवर्षि-वर्य-मुख-निःसृतम् आत्म-शौचम् & यः कीर्त्यमानम् अधिगच्छति पारमेष्ठ्यं % नास्मिन् भवे भ्रमति मुक्त-समस्त-बन्धः ॥ BhP_04.29.084 //* अध्यात्म-पारोक्ष्यम् इदं मयाधिगतम् अद्भुतम् । एवं स्त्रियाश्रमः पुंसश् छिन्नो ऽमुत्र च संशयः ॥ BhP_04.29.085 // BhP_04.30.001/0 विदुर उवाच ये त्वयाभिहिता ब्रह्मन् सुताः प्राचीनबर्हिषः । ते रुद्र-गीतेन हरिं सिद्धिम् आपुः प्रतोष्य काम् ॥ BhP_04.30.001 // किं बार्हस्पत्येह परत्र वाथ कैवल्य-नाथ-प्रिय-पार्श्व-वर्तिनः । आसाद्य देवं गिरिशं यदृच्छया प्रापुः परं नूनम् अथ प्रचेतसः ॥ BhP_04.30.002 // BhP_04.30.003/0 मैत्रेय उवाच प्रचेतसो ऽन्तर् उदधौ पितुर् आदेश-कारिणः । अप-यज्ञेन तपसा पुरञ्जनम् अतोषयन् ॥ BhP_04.30.003 // दश-वर्ष-सहस्रान्ते पुरुषस् तु सनातनः । तेषाम् आविरभूत् कृच्छ्रं शान्तेन शमयन् रुचा ॥ BhP_04.30.004 // सुपर्ण-स्कन्धम् आरूढो मेरु-शृङ्गम् इवाम्बुदः । पीत-वासा मणि-ग्रीवः कुर्वन् वितिमिरा दिशः ॥ BhP_04.30.005 // काशिष्णुना कनक-वर्ण-विभूषणेन $ भ्राजत्-कपोल-वदनो विलसत्-किरीटः & अष्टायुधैर् अनुचरैर् मुनिभिः सुरेन्द्रैर् % आसेवितो गरुड-किन्नर-गीत-कीर्तिः ॥ BhP_04.30.006 //* पीनायताष्ट-भुज-मण्डल-मध्य-लक्ष्म्या $ स्पर्धच्-छ्रिया परिवृतो वन-मालयाद्यः & बर्हिष्मतः पुरुष आह सुतान् प्रपन्नान् % पर्जन्य-नाद-रुतया सघृणावलोकः ॥ BhP_04.30.007 //* BhP_04.30.008/0 श्री-भगवान् उवाच वरं वृणीध्वं भद्रं वो यूयं मे नृप-नन्दनाः । सौहार्देनापृथग्-धर्मास् तुष्टो ऽहं सौहृदेन वः ॥ BhP_04.30.008 // यो ऽनुस्मरति सन्ध्यायां युष्मान् अनुदिनं नरः । तस्य भ्रातृष्व् आत्म-साम्यं तथा भूतेषु सौहृदम् ॥ BhP_04.30.009 // ये तु मां रुद्र-गीतेन सायं प्रातः समाहिताः । स्तुवन्त्य् अहं काम-वरान् दास्ये प्रज्ञां च शोभनाम् ॥ BhP_04.30.010 // यद् यूयं पितुर् आदेशम् अग्रहीष्ट मुदान्विताः । अथो व उशती कीर्तिर् लोकान् अनु भविष्यति ॥ BhP_04.30.011 // भविता विश्रुतः पुत्रो ऽनवमो ब्रह्मणो गुणैः । य एताम् आत्म-वीर्येण त्रि-लोकीं पूरयिष्यति ॥ BhP_04.30.012 // कण्डोः प्रम्लोचया लब्धा कन्या कमल-लोचना । तां चापविद्धां जगृहुर् भूरुहा नृप-नन्दनाः ॥ BhP_04.30.013 // क्षुत्-क्षामाया मुखे राजा सोमः पीयूष-वर्षिणीम् । देशिनीं रोदमानाया निदधे स दयान्वितः ॥ BhP_04.30.014 // प्रजा-विसर्ग आदिष्टाः पित्रा माम् अनुवर्तता । तत्र कन्यां वरारोहां ताम् उद्वहत मा चिरम् ॥ BhP_04.30.015 // अपृथग्-धर्म-शीलानां सर्वेषां वः सुमध्यमा । अपृथग्-धर्म-शीलेयं भूयात् पत्न्य् अर्पिताशया ॥ BhP_04.30.016 // दिव्य-वर्ष-सहस्राणां सहस्रम् अहतौजसः । भौमान् भोक्ष्यथ भोगान् वै दिव्यांश् चानुग्रहान् मम ॥ BhP_04.30.017 // अथ मय्य् अनपायिन्या भक्त्या पक्व-गुणाशयाः । उपयास्यथ मद्-धाम निर्विद्य निरयाद् अतः ॥ BhP_04.30.018 // गृहेष्व् आविशतां चापि पुंसां कुशल-कर्मणाम् । मद्-वार्ता-यात-यामानां न बन्धाय गृहा मताः ॥ BhP_04.30.019 // नव्यवद् धृदये यज् ज्ञो ब्रह्मैतद् ब्रह्म-वादिभिः । न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गताः ॥ BhP_04.30.020 // BhP_04.30.021/0 मैत्रेय उवाच एवं ब्रुवाणं पुरुषार्थ-भाजनं जनार्दनं प्राञ्जलयः प्रचेतसः । तद्-दर्शन-ध्वस्त-तमो-रजो-मला गिरागृणन् गद्गदया सुहृत्तमम् ॥ BhP_04.30.021 // BhP_04.30.022/0 प्रचेतस ऊचुः नमो नमः क्लेश-विनाशनाय निरूपितोदार-गुणाह्वयाय । मनो-वचो-वेग-पुरो-जवाय सर्वाक्ष-मार्गैर् अगताध्वने नमः ॥ BhP_04.30.022 // शुद्धाय शान्ताय नमः स्व-निष्ठया मनस्य् अपार्थं विलसद्-द्वयाय । नमो जगत्-स्थान-लयोदयेषु गृहीत-माया-गुण-विग्रहाय ॥ BhP_04.30.023 // नमो विशुद्ध-सत्त्वाय हरये हरि-मेधसे । वासुदेवाय कृष्णाय प्रभवे सर्व-सात्वताम् ॥ BhP_04.30.024 // नमः कमल-नाभाय नमः कमल-मालिने । नमः कमल-पादाय नमस् ते कमलेक्षण ॥ BhP_04.30.025 // नमः कमल-किञ्जल्क- पिशङ्गामल-वाससे । सर्व-भूत-निवासाय नमो ऽयुङ्क्ष्महि साक्षिणे ॥ BhP_04.30.026 // रूपं भगवता त्व् एतद् अशेष-क्लेश-सङ्क्षयम् । आविष्कृतं नः क्लिष्टानां किम् अन्यद् अनुकम्पितम् ॥ BhP_04.30.027 // एतावत् त्वं हि विभुभिर् भाव्यं दीनेषु वत्सलैः । यद् अनुस्मर्यते काले स्व-बुद्ध्याभद्र-रन्धन ॥ BhP_04.30.028 // येनोपशान्तिर् भूतानां क्षुल्लकानाम् अपीहताम् । अन्तर्हितो ऽन्तर्-हृदये कस्मान् नो वेद नाशिषः ॥ BhP_04.30.029 // असाव् एव वरो ऽस्माकम् ईप्सितो जगतः पते । प्रसन्नो भगवान् येषाम् अपवर्गः गुरुर् गतिः ॥ BhP_04.30.030 // वरं वृणीमहे ऽथापि नाथ त्वत् परतः परात् । न ह्य् अन्तस् त्वद्-विभूतीनां सो ऽनन्त इति गीयसे ॥ BhP_04.30.031 // पारिजाते ऽञ्जसा लब्धे सारङ्गो ऽन्यन् न सेवते । त्वद्-अङ्घ्रि-मूलम् आसाद्य साक्षात् किं किं वृणीमहि ॥ BhP_04.30.032 // यावत् ते मायया स्पृष्टा भ्रमाम इह कर्मभिः । तावद् भवत्-प्रसङ्गानां सङ्गः स्यान् नो भवे भवे ॥ BhP_04.30.033 // तुलयाम लवेनापि न स्वर्गं नापुनर्-भवम् । भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः ॥ BhP_04.30.034 // यत्रेड्यन्ते कथा मृष्टास् तृष्णायाः प्रशमो यतः । निर्वैरं यत्र भूतेषु नोद्वेगो यत्र कश्चन ॥ BhP_04.30.035 // यत्र नारायणः साक्षाद् भगवान् न्यासिनां गतिः । संस्तूयते सत्-कथासु मुक्त-सङ्गैः पुनः पुनः ॥ BhP_04.30.036 // तेषां विचरतां पद्भ्यां तीर्थानां पावनेच्छया । भीतस्य किं न रोचेत तावकानां समागमः ॥ BhP_04.30.037 // वयं तु साक्षाद् भगवन् भवस्य प्रियस्य सख्युः क्षण-सङ्गमेन । सुदुश्चिकित्स्यस्य भवस्य मृत्योर् भिषक्तमं त्वाद्य गतिं गताः स्म ॥ BhP_04.30.038 // यन् नः स्वधीतं गुरवः प्रसादिता विप्राश् च वृद्धाश् च सद्-आनुवृत्त्या । आर्या नताः सुहृदो भ्रातरश् च सर्वाणि भूतान्य् अनसूययैव ॥ BhP_04.30.039 // यन् नः सुतप्तं तप एतद् ईश निरन्धसां कालम् अदभ्रम् अप्सु । सर्वं तद् एतत् पुरुषस्य भूम्नो वृणीमहे ते परितोषणाय ॥ BhP_04.30.040 // मनुः स्वयम्भूर् भगवान् भवश् च ये ऽन्ये तपो-ज्ञान-विशुद्ध-सत्त्वाः । अदृष्ट-पारा अपि यन्-महिम्नः स्तुवन्त्य् अथो त्वात्म-समं गृणीमः ॥ BhP_04.30.041 // नमः समाय शुद्धाय पुरुषाय पराय च । वासुदेवाय सत्त्वाय तुभ्यं भगवते नमः ॥ BhP_04.30.042 // BhP_04.30.043/0 मैत्रेय उवाच इति प्रचेतोभिर् अभिष्टुतो हरिः प्रीतस् तथेत्य् आह शरण्य-वत्सलः । अनिच्छतां यानम् अतृप्त-चक्षुषां ययौ स्व-धामानपवर्ग-वीर्यः ॥ BhP_04.30.043 // अथ निर्याय सलिलात् प्रचेतस उदन्वतः । वीक्ष्याकुप्यन् द्रुमैश् छन्नां गां गां रोद्धुम् इवोच्छ्रितैः ॥ BhP_04.30.044 // ततो ऽग्नि-मारुतौ राजन्न् अमुञ्चन् मुखतो रुषा । महीं निर्वीरुधं कर्तुं संवर्तक इवात्यये ॥ BhP_04.30.045 // भस्मसात् क्रियमाणांस् तान् द्रुमान् वीक्ष्य पितामहः । आगतः शमयाम् आस पुत्रान् बर्हिष्मतो नयैः ॥ BhP_04.30.046 // तत्रावशिष्टा ये वृक्षा भीता दुहितरं तदा । उज्जह्रुस् ते प्रचेतोभ्य उपदिष्टाः स्वयम्भुवा ॥ BhP_04.30.047 // ते च ब्रह्मण आदेशान् मारिषाम् उपयेमिरे । यस्यां महद्-अवज्ञानाद् अजन्य् अजन-योनिजः ॥ BhP_04.30.048 // चाक्षुषे त्व् अन्तरे प्राप्ते प्राक्-सर्गे काल-विद्रुते । यः ससर्ज प्रजा इष्टाः स दक्षो दैव-चोदितः ॥ BhP_04.30.049 // यो जायमानः सर्वेषां तेजस् तेजस्विनां रुचा । स्वयोपादत्त दाक्ष्याच् च कर्मणां दक्षम् अब्रुवन् ॥ BhP_04.30.050 // तं प्रजा-सर्ग-रक्षायाम् अनादिर् अभिषिच्य च । युयोज युयुजे ऽन्यांश् च स वै सर्व-प्रजापतीन् ॥ BhP_04.30.051 // BhP_04.31.001/0 मैत्रेय उवाच तत उत्पन्न-विज्ञाना आश्व् अधोक्षज-भाषितम् । स्मरन्त आत्मजे भार्यां विसृज्य प्राव्रजन् गृहात् ॥ BhP_04.31.001 // दीक्षिता ब्रह्म-सत्रेण सर्व-भूतात्म-मेधसा । प्रतीच्यां दिशि वेलायां सिद्धो ऽभूद् यत्र जाजलिः ॥ BhP_04.31.002 // तान् निर्जित-प्राण-मनो-वचो-दृशो जितासनान् शान्त-समान-विग्रहान् । परे ऽमले ब्रह्मणि योजितात्मनः सुरासुरेड्यो ददृशे स्म नारदः ॥ BhP_04.31.003 // तम् आगतं त उत्थाय प्रणिपत्याभिनन्द्य च । पूजयित्वा यथादेशं सुखासीनम् अथाब्रुवन् ॥ BhP_04.31.004 // BhP_04.31.005/0 प्रचेतस ऊचुः स्वागतं ते सुरर्षे ऽद्य दिष्ट्या नो दर्शनं गतः । तव चङ्क्रमणं ब्रह्मन्न् अभयाय यथा रवेः ॥ BhP_04.31.005 // यद् आदिष्टं भगवता शिवेनाधोक्षजेन च । तद् गृहेषु प्रसक्तानां प्रायशः क्षपितं प्रभो ॥ BhP_04.31.006 // तन् नः प्रद्योतयाध्यात्म- ज्ञानं तत्त्वार्थ-दर्शनम् । येनाञ्जसा तरिष्यामो दुस्तरं भव-सागरम् ॥ BhP_04.31.007 // BhP_04.31.008/0 मैत्रेय उवाच इति प्रचेतसां पृष्टो भगवान् नारदो मुनिः । भगवत्य् उत्तम-श्लोक आविष्टात्माब्रवीन् नृपान् ॥ BhP_04.31.008 // BhP_04.31.009/0 नारद उवाच तज् जन्म तानि कर्माणि तद् आयुस् तन् मनो वचः । नृणां येन हि विश्वात्मा सेव्यते हरिर् ईश्वरः ॥ BhP_04.31.009 // किं जन्मभिस् त्रिभिर् वेह शौक्र-सावित्र-याज्ञिकैः । कर्मभिर् वा त्रयी-प्रोक्तैः पुंसो ऽपि विबुधायुषा ॥ BhP_04.31.010 // श्रुतेन तपसा वा किं वचोभिश् चित्त-वृत्तिभिः । बुद्ध्या वा किं निपुणया बलेनेन्द्रिय-राधसा ॥ BhP_04.31.011 // किं वा योगेन साङ्ख्येन न्यास-स्वाध्याययोर् अपि । किं वा श्रेयोभिर् अन्यैश् च न यत्रात्म-प्रदो हरिः ॥ BhP_04.31.012 // श्रेयसाम् अपि सर्वेषाम् आत्मा ह्य् अवधिर् अर्थतः । सर्वेषाम् अपि भूतानां हरिर् आत्मात्मदः प्रियः ॥ BhP_04.31.013 // यथा तरोर् मूल-निषेचनेन तृप्यन्ति तत्-स्कन्ध-भुजोपशाखाः । प्राणोपहाराच् च यथेन्द्रियाणां तथैव सर्वार्हणम् अच्युतेज्या ॥ BhP_04.31.014 // यथैव सूर्यात् प्रभवन्ति वारः पुनश् च तस्मिन् प्रविशन्ति काले । भूतानि भूमौ स्थिर-जङ्गमानि तथा हराव् एव गुण-प्रवाहः ॥ BhP_04.31.015 // एतत् पदं तज् जगद्-आत्मनः परं सकृद् विभातं सवितुर् यथा प्रभा । यथासवो जाग्रति सुप्त-शक्तयो द्रव्य-क्रिया-ज्ञान-भिदा-भ्रमात्ययः ॥ BhP_04.31.016 // यथा नभस्य् अभ्र-तमः-प्रकाशा भवन्ति भूपा न भवन्त्य् अनुक्रमात् । एवं परे ब्रह्मणि शक्तयस् त्व् अमू रजस् तमः सत्त्वम् इति प्रवाहः ॥ BhP_04.31.017 // तेनैकम् आत्मानम् अशेष-देहिनां कालं प्रधानं पुरुषं परेशम् । स्व-तेजसा ध्वस्त-गुण-प्रवाहम् आत्मैक-भावेन भजध्वम् अद्धा ॥ BhP_04.31.018 // दयया सर्व-भूतेषु सन्तुष्ट्या येन केन वा । सर्वेन्द्रियोपशान्त्या च तुष्यत्य् आशु जनार्दनः ॥ BhP_04.31.019 // अपहत-सकलैषणामलात्मन्य् अविरतम् एधित-भावनोपहूतः । निज-जन-वश-गत्वम् आत्मनो ऽयन् न सरति छिद्रवद् अक्षरः सतां हि ॥ BhP_04.31.020 // न भजति कुमनीषिणां स इज्यां हरिर् अधनात्म-धन-प्रियो रस-ज्ञः । श्रुत-धन-कुल-कर्मणां मदैर् ये विदधति पापम् अकिञ्चनेषु सत्सु ॥ BhP_04.31.021 // श्रियम् अनुचरतीं तद्-अर्थिनश् च द्विपद-पतीन् विबुधांश् च यत् स्व-पूर्णः । न भजति निज-भृत्य-वर्ग-तन्त्रः कथम् अमुम् उद्विसृजेत् पुमान् कृत-ज्ञः ॥ BhP_04.31.022 // BhP_04.31.023/0 मैत्रेय उवाच इति प्रचेतसो राजन्न् अन्याश् च भगवत्-कथाः । श्रावयित्वा ब्रह्म-लोकं ययौ स्वायम्भुवो मुनिः ॥ BhP_04.31.023 // ते ऽपि तन्-मुख-निर्यातं यशो लोक-मलापहम् । हरेर् निशम्य तत्-पादं ध्यायन्तस् तद्-गतिं ययुः ॥ BhP_04.31.024 // एतत् ते ऽभिहितं क्षत्तर् यन् मां त्वं परिपृष्टवान् । प्रचेतसां नारदस्य संवादं हरि-कीर्तनम् ॥ BhP_04.31.025 // BhP_04.31.026/0 श्री-शुक उवाच य एष उत्तानपदो मानवस्यानुवर्णितः । वंशः प्रियव्रतस्यापि निबोध नृप-सत्तम ॥ BhP_04.31.026 // यो नारदाद् आत्म-विद्याम् अधिगम्य पुनर् महीम् । भुक्त्वा विभज्य पुत्रेभ्य ऐश्वरं समगात् पदम् ॥ BhP_04.31.027 // इमां तु कौषारविणोपवर्णितां क्षत्ता निशम्याजित-वाद-सत्-कथाम् । प्रवृद्ध-भावो ऽश्रु-कलाकुलो मुनेर् दधार मूर्ध्ना चरणं हृदा हरेः ॥ BhP_04.31.028 // BhP_04.31.029/0 विदुर उवाच सो ऽयम् अद्य महा-योगिन् भवता करुणात्मना । दर्शितस् तमसः पारो यत्राकिञ्चन-गो हरिः ॥ BhP_04.31.029 // BhP_04.31.030/0 श्री-शुक उवाच इत्य् आनम्य तम् आमन्त्र्य विदुरो गजसाह्वयम् । स्वानां दिदृक्षुः प्रययौ ज्ञातीनां निर्वृताशयः ॥ BhP_04.31.030 // एतद् यः शृणुयाद् राजन् राज्ञां हर्य्-अर्पितात्मनाम् । आयुर् धनं यशः स्वस्ति गतिम् ऐश्वर्यम् आप्नुयात् ॥ BhP_04.31.031 // BhP_05.01.001/0 राजोवाच प्रियव्रतो भागवताअत्मारामः कथं मुने । गृहे ऽरमत यन्-मूलः कर्म-बन्धः पराभवः ॥ BhP_05.01.001 // न नूनं मुक्त-सङ्गानां तादृशानां द्विजर्षभ । गृहेष्व् अभिनिवेशो ऽयं पुंसां भवितुम् अर्हति ॥ BhP_05.01.002 // महतां खलु विप्रर्षे उत्तमश्लोक-पादयोः । छाया-निर्वृत-चित्तानां न कुटुम्बे स्पृहा-मतिः ॥ BhP_05.01.003 // संशयो ऽयं महान् ब्रह्मन् दारागार-सुतादिषु । सक्तस्य यत् सिद्धिर् अभूत् कृष्णे च मतिर् अच्युता ॥ BhP_05.01.004 // BhP_05.01.005/0 श्री-शुक उवाच बाढम् उक्तं भगवत उत्तमश्लोकस्य श्रीमच्-चरणारविन्द-मकरन्द-रस आवेशित-चेतसो भागवत-परमहंस-दयित-कथां किञ्चिद् अन्तराय-विहतां स्वां शिवतमां पदवीं न प्रायेण हिन्वन्ति ॥ BhP_05.01.005 //_* यर्हि वाव ह राजन् स राज-पुत्रः प्रियव्रतः परम-भागवतो नारदस्य चरणोपसेवयाञ्जसावगत-परमार्थ-सतत्त्वो ब्रह्म-सत्रेण दीक्षिष्यमाणो ऽवनि-तल-परिपालनायाम्नात-प्रवर-गुण-गणैकान्त-भाजनतया स्व-पित्रोपामन्त्रितो भगवति वासुदेव एवाव्यवधान-समाधि-योगेन समावेशित-सकल-कारक-क्रिया-कलापो नैवाभ्यनन्दद् यद्यपि तद् अप्रत्याम्नातव्यं तद्-अधिकरण आत्मनो ऽन्यस्माद् असतो ऽपि पराभवम् अन्वीक्षमाणः ॥ BhP_05.01.006 //_* अथ ह भगवान् आदि-देव एतस्य गुण-विसर्गस्य परिबृंहणानुध्यान-व्यवसित-सकल-जगद्-अभिप्राय आत्म-योनिर् अखिल-निगम-निज-गण-परिवेष्टितः स्व-भवनाद् अवततार ॥ BhP_05.01.007 //_* स तत्र तत्र गगन-तल उडु-पतिर् इव विमानावलिभिर् अनुपथम् अमर-परिवृढैर् अभिपूज्यमानः पथि पथि च वरूथशः सिद्ध-गन्धर्व-साध्य-चारण-मुनि-गणैर् उपगीयमानो गन्ध-मादन-द्रोणीम् अवभासयन्न् उपससर्प ॥ BhP_05.01.008 //_* तत्र ह वा एनं देवर्षिर् हंस-यानेन पितरं भगवन्तं हिरण्य-गर्भम् उपलभमानः सहसैवोत्थायार्हणेन सह पिता-पुत्राभ्याम् अवहिताञ्जलिर् उपतस्थे ॥ BhP_05.01.009 //_* भगवान् अपि भारत तद्-उपनीतार्हणः सूक्त-वाकेनातितराम् उदित-गुण-गणावतार-सुजयः प्रियव्रतम् आदि-पुरुषस् तं सदय-हासावलोक इति होवाच ॥ BhP_05.01.010 //_* BhP_05.01.011/0 श्री-भगवान् उवाच निबोध तातेदम् ऋतं ब्रवीमि मासूयितुं देवम् अर्हस्य् अप्रमेयम् । वयं भवस् ते तत एष महर्षिर् वहाम सर्वे विवशा यस्य दिष्टम् ॥ BhP_05.01.011 // न तस्य कश्चित् तपसा विद्यया वा न योग-वीर्येण मनीषया वा । नैवार्थ-धर्मैः परतः स्वतो वा कृतं विहन्तुं तनु-भृद् विभूयात् ॥ BhP_05.01.012 // भवाय नाशाय च कर्म कर्तुं शोकाय मोहाय सदा भयाय । सुखाय दुःखाय च देह-योगम् अव्यक्त-दिष्टं जनताङ्ग धत्ते ॥ BhP_05.01.013 // यद्-वाचि तन्त्यां गुण-कर्म-दामभिः सुदुस्तरैर् वत्स वयं सुयोजिताः । सर्वे वहामो बलिम् ईश्वराय प्रोता नसीव द्वि-पदे चतुष्-पदः ॥ BhP_05.01.014 // ईशाभिसृष्टं ह्य् अवरुन्ध्महे ऽङ्ग दुःखं सुखं वा गुण-कर्म-सङ्गात् । आस्थाय तत् तद् यद् अयुङ्क्त नाथश् चक्षुष्मतान्धा इव नीयमानाः ॥ BhP_05.01.015 // मुक्तो ऽपि तावद् बिभृयात् स्व-देहम् आरब्धम् अश्नन्न् अभिमान-शून्यः । यथानुभूतं प्रतियात-निद्रः किं त्व् अन्य-देहाय गुणान् न वृङ्क्ते ॥ BhP_05.01.016 // भयं प्रमत्तस्य वनेष्व् अपि स्याद् यतः स आस्ते सह-षट्-सपत्नः । जितेन्द्रियस्यात्म-रतेर् बुधस्य गृहाश्रमः किं नु करोत्य् अवद्यम् ॥ BhP_05.01.017 // यः षट् सपत्नान् विजिगीषमाणो गृहेषु निर्विश्य यतेत पूर्वम् । अत्येति दुर्गाश्रित ऊर्जितारीन् क्षीणेषु कामं विचरेद् विपश्चित् ॥ BhP_05.01.018 // त्वं त्व् अब्ज-नाभाङ्घ्रि-सरोज-कोश- दुर्गाश्रितो निर्जित-षट्-सपत्नः । भुङ्क्ष्वेह भोगान् पुरुषातिदिष्टान् विमुक्त-सङ्गः प्रकृतिं भजस्व ॥ BhP_05.01.019 // BhP_05.01.020/0 श्री-शुक उवाच इति समभिहितो महा-भागवतो भगवतस् त्रि-भुवन-गुरोर् अनुशासनम् आत्मनो लघुतयावनत-शिरोधरो बाढम् इति सबहु-मानम् उवाह ॥ BhP_05.01.020 //_* भगवान् अपि मनुना यथावद् उपकल्पितापचितिः प्रियव्रत-नारदयोर् अविषमम् अभिसमीक्षमाणयोर् आत्मसम् अवस्थानम् अवाङ्-मनसं क्षयम् अव्यवहृतं प्रवर्तयन्न् अगमत् ॥ BhP_05.01.021 //_* मनुर् अपि परेणैवं प्रतिसन्धित-मनोरथः सुरर्षि-वरानुमतेनात्मजम् अखिल-धरा-मण्डल-स्थिति-गुप्तय आस्थाप्य स्वयम् अति-विषम-विषय-विष-जलाशयाशाया उपरराम ॥ BhP_05.01.022 //_* इति ह वाव स जगती-पतिर् ईश्वरेच्छयाधिनिवेशित-कर्माधिकारो ऽखिल-जगद्-बन्ध-ध्वंसन-परानुभावस्य भगवत आदि-पुरुषस्याङ्घ्रि-युगलानवरत-ध्यानानुभावेन परिरन्धित-कषायाशयो ऽवदातो ऽपि मान-वर्धनो महतां महीतलम् अनुशशास ॥ BhP_05.01.023 //_* अथ च दुहितरं प्रजापतेर् विश्वकर्मण उपयेमे बर्हिष्मतीं नाम तस्याम् उ ह वाव आत्मजान् आत्म-समान-शील-गुण-कर्म-रूप-वीर्योदारान् दश भावयाम् बभूव कन्यां च यवीयसीम् ऊर्जस्वतीं नाम ॥ BhP_05.01.024 //_* आग्नीध्रेध्मजिह्व-यज्ञबाहु-महावीर-हिरण्यरेतो-घृतपृष्ठ-सवन-मेधातिथि-वीतिहोत्र-कवय इति सर्व एवाग्नि-नामानः ॥ BhP_05.01.025 //_* एतेषां कविर् महावीरः सवन इति त्रय आसन्न् ऊर्ध्व-रेतसस् त आत्म-विद्यायाम् अर्भ-भावाद् आरभ्य कृत-परिचयाः पारमहंस्यम् एवाश्रमम् अभजन् ॥ BhP_05.01.026 //_* तस्मिन्न् उ ह वा उपशम-शीलाः परमर्षयः सकल-जीव-निकायावासस्य भगवतो वासुदेवस्य भीतानां शरण-भूतस्य श्रीमच्-चरणारविन्दाविरत-स्मरणाविगलित-परम-भक्ति-योगानु-भावेन परिभावितान्तर्-हृदयाधिगते भगवति सर्वेषां भूतानाम् आत्म-भूते प्रत्यग्-आत्मन्य् एवात्मनस् तादात्म्यम् अविशेषेण समीयुः ॥ BhP_05.01.027 //_* अन्यस्याम् अपि जायायां त्रयः पुत्रा आसन्न् उत्तमस् तामसो रैवत इति मन्वन्तराधिपतयः ॥ BhP_05.01.028 //_* एवम् उपशमायनेषु स्व-तनयेष्व् अथ जगती-पतिर् जगतीम् अर्बुदान्य् एकादश परिवत्सराणाम् अव्याहताखिल-पुरुष-कार-सार-सम्भृत-दोर्-दण्ड-युगलापीडित-मौर्वी-गुण-स्तनित-विरमित-धर्म-प्रतिपक्षो बर्हिष्मत्याश् चानुदिनम् एधमान-प्रमोद-प्रसरण-यौषिण्य-व्रीडा-प्रमुषित-हासावलोक-रुचिर-क्ष्वेल्य्-आदिभिः पराभूयमान-विवेक इवानवबुध्यमान इव महामना बुभुजे ॥ BhP_05.01.029 //_* यावद् अवभासयति सुर-गिरिम् अनुपरिक्रामन् भगवान् आदित्यो वसुधा-तलम् अर्धेनैव प्रतपत्य् अर्धेनावच्छादयति तदा हि भगवद्-उपासनोपचिताति-पुरुष-प्रभावस् तद् अनभिनन्दन् समजवेन रथेन ज्योतिर्मयेन रजनीम् अपि दिनं करिष्यामीति सप्त-कृत् वस्तरणिम् अनुपर्यक्रामद् द्वितीय इव पतङ्गः ॥ BhP_05.01.030 //_* ये वा उ ह तद्-रथ-चरण-नेमि-कृत-परिखातास् ते सप्त सिन्धव आसन् यत एव कृताः सप्त भुवो द्वीपाः ॥ BhP_05.01.031 //_* जम्बू-प्लक्ष-शाल्मलि-कुश-क्रौञ्च-शाक-पुष्कर-संज्ञास् तेषां परिमाणं पूर्वस्मात् पूर्वस्माद् उत्तर उत्तरो यथा-सङ्ख्यं द्वि-गुण-मानेन बहिः समन्तत उपकॢप्ताः ॥ BhP_05.01.032 //_* दुहितरं चोर्जस्वतीं नामोशनसे प्रायच्छद् यस्याम् आसीद् देवयानी नाम काव्य-सुता ॥ BhP_05.01.033 //_* नैवं-विधः पुरुष-कार उरुक्रमस्य $ पुंसां तद्-अङ्घ्रि-रजसा जित-षड्-गुणानाम् & चित्रं विदूर-विगतः सकृद् आददीत % यन्-नामधेयम् अधुना स जहाति बन्धम् ॥ BhP_05.01.034 //* स एवम् अपरिमित-बल-पराक्रम एकदा तु देवर्षि-चरणानुशयनानु-पतित-गुण-विसर्ग-संसर्गेणानिर्वृतम् इवात्मानं मन्यमान आत्म-निर्वेद इदम् आह ॥ BhP_05.01.035 //_* अहो असाध्व् अनुष्ठितं यद् अभिनिवेशितो ऽहम् इन्द्रियैर् अविद्या-रचित-विषम-विषयान्ध-कूपे तद् अलम् अलम् अमुष्या वनिताया विनोद-मृगं मां धिग् धिग् इति गर्हयां चकार ॥ BhP_05.01.036 //_* पर-देवता-प्रसादाधिगतात्म-प्रत्यवमर्शेनानुप्रवृत्तेभ्यः पुत्रेभ्य इमां यथा-दायं विभज्य भुक्त-भोगां च महिषीं मृतकम् इव सह महा-विभूतिम् अपहाय स्वयं निहित-निर्वेदो हृदि गृहीत-हरि-विहारानुभावो भगवतो नारदस्य पदवीं पुनर् एवानुससार ॥ BhP_05.01.037 //_* BhP_05.01.038/0 तस्य ह वा एते श्लोकाः प्रियव्रत-कृतं कर्म को नु कुर्याद् विनेश्वरम् । यो नेमि-निम्नैर् अकरोच् छायां घ्नन् सप्त वारिधीन् ॥ BhP_05.01.038 // भू-संस्थानं कृतं येन सरिद्-गिरि-वनादिभिः । सीमा च भूत-निर्वृत्यै द्वीपे द्वीपे विभागशः ॥ BhP_05.01.039 // भौमं दिव्यं मानुषं च महित्वं कर्म-योगजम् । यश् चक्रे निरयौपम्यं पुरुषानुजन-प्रियः ॥ BhP_05.01.040 // BhP_05.01.001/0 श्री-शुक उवाच एवं पितरि सम्प्रवृत्ते तद्-अनुशासने वर्तमान आग्नीध्रो जम्बूद्वीपउकसः प्रजा औरसवद् धर्मावेक्षमाणः पर्यगोपायत् ॥ BhP_05.02.001 //_* स च कदाचित् पितृलोक-कामः सुर-वर-वनिताक्रीडाचल-द्रोण्यां भगवन्तं विश्व-सृजां पतिम् आभृत-परिचर्योपकरण आत्म इकाग्र्येण तपस्व्य् आराधयां बभूव ॥ BhP_05.02.002 //_* तद् उपलभ्य भगवान् आदि-पुरुषः सदसि गायन्तीं पूर्वचित्तिं नामाप्सरसम् अभियापयाम् आस ॥ BhP_05.02.003 //_* सा च तद्-आश्रमोपवनम् अति-रमणीयं विविध-निबिड-विटपि-विटप-निकर-संश्लिष्ट-पुरट-लतारूढ-स्थल-विहङ्गम-मिथुनैः प्रोच्यमान-श्रुतिभिः प्रतिबोध्यमान-सलिल-कुक्कुट-कारण्डव-कलहंसादिभिर् विचित्रम् उपकूजितामल-जलाशय-कमलाकरम् उपबभ्राम ॥ BhP_05.02.004 //_* तस्याः सुललित-गमन-पद-विन्यास-गति-विलासायाश् चानुपदं खण-खणायमान-रुचिर-चरणाभरण-स्वनम् उपाकर्ण्य नरदेव-कुमारः समाधि-योगेनामीलित-नयन-नलिन-मुकुल-युगलम् ईषद् विकचय्य व्यचष्ट ॥ BhP_05.02.005 //_* ताम् एवाविदूरे मधुकरीम् इव सुमनस उपजिघ्रन्तीं दिविज-मनुज-मनो-नयनाह्लाद-दुघैर् गति-विहार-व्रीडा-विनयावलोक-सुस्वराक्षरावयवैर् मनसि नृणां कुसुमायुधस्य विदधतीं विवरं निज-मुख-विगलितामृतासव-सहास-भाषणामोद-मदान्ध-मधुकर-निकरोपरोधेन द्रुत-पद-विन्यासेन वल्गु-स्पन्दन-स्तन-कलश-कबर-भार-रशनां देवीं तद्-अवलोकनेन विवृतावसरस्य भगवतो मकर-ध्वजस्य वशम् उपनीतो जडवद् इति होवाच ॥ BhP_05.02.006 //_* का त्वं चिकीर्षसि च किं मुनि-वर्य शैले $ मायासि कापि भगवत्-पर-देवतायाः & विज्ये बिभर्षि धनुषी सुहृद्-आत्मनो ऽर्थे % किं वा मृगान् मृगयसे विपिने प्रमत्तान् ॥ BhP_05.02.007 //* बाणाव् इमौ भगवतः शत-पत्र-पत्रौ $ शान्ताव् अपुङ्ख-रुचिराव् अति-तिग्म-दन्तौ & कस्मै युयुङ्क्षसि वने विचरन् न विद्मः % क्षेमाय नो जड-धियां तव विक्रमो ऽस्तु ॥ BhP_05.02.008 //* शिष्या इमे भगवतः परितः पठन्ति $ गायन्ति साम सरहस्यम् अजस्रम् ईशम् & युष्मच्-छिखा-विलुलिताः सुमनो ऽभिवृष्टीः % सर्वे भजन्त्य् ऋषि-गणा इव वेद-शाखाः ॥ BhP_05.02.009 //* वाचं परं चरण-पञ्जर-तित्तिरीणां $ ब्रह्मन्न् अरूप-मुखरां शृणवाम तुभ्यम् & लब्धा कदम्ब-रुचिर् अङ्क-विटङ्क-बिम्बे % यस्याम् अलात-परिधिः क्व च वल्कलं ते ॥ BhP_05.02.010 //* किं सम्भृतं रुचिरयोर् द्विज शृङ्गयोस् ते $ मध्ये कृशो वहसि यत्र दृशिः श्रिता मे & पङ्को ऽरुणः सुरभिर् आत्म-विषाण ईदृग् % येनाश्रमं सुभग मे सुरभी-करोषि ॥ BhP_05.02.011 //* लोकं प्रदर्शय सुहृत्तम तावकं मे $ यत्रत्य इत्थम् उरसावयवाव् अपूर्वौ & अस्मद्-विधस्य मन-उन्नयनौ बिभर्ति % बह्व् अद्भुतं सरस-रास-सुधादि वक्त्रे ॥ BhP_05.02.012 //* का वात्म-वृत्तिर् अदनाद् धविर् अङ्ग वाति $ विष्णोः कलास्य् अनिमिषोन्मकरौ च कर्णौ & उद्विग्न-मीन-युगलं द्विज-पङ्क्ति-शोचिर् % आसन्न-भृङ्ग-निकरं सर इन् मुखं ते ॥ BhP_05.02.013 //* यो ऽसौ त्वया कर-सरोज-हतः पतङ्गो $ दिक्षु भ्रमन् भ्रमत एजयते ऽक्षिणी मे & मुक्तं न ते स्मरसि वक्र-जटा-वरूथं % कष्टो ऽनिलो हरति लम्पट एष नीवीम् ॥ BhP_05.02.014 //* रूपं तपोधन तपश् चरतां तपोघ्नं $ ह्य् एतत् तु केन तपसा भवतोपलब्धम् & चर्तुं तपो ऽर्हसि मया सह मित्र मह्यं % किं वा प्रसीदति स वै भव-भावनो मे ॥ BhP_05.02.015 //* न त्वां त्यजामि दयितं द्विज-देव-दत्तं $ यस्मिन् मनो दृग् अपि नो न वियाति लग्नम् & मां चारु-शृङ्ग्य् अर्हसि नेतुम् अनुव्रतं ते % चित्तं यतः प्रतिसरन्तु शिवाः सचिव्यः ॥ BhP_05.02.016 //* BhP_05.02.017/0 श्री-शुक उवाच इति ललनानुनयाति-विशारदो ग्राम्य-वैदग्ध्यया परिभाषया तां विबुध-वधूं विबुध-मतिर् अधिसभाजयाम् आस ॥ BhP_05.02.017 //_* सा च ततस् तस्य वीर-यूथ-पतेर् बुद्धि-शील-रूप-वयः-श्रियौदार्येण पराक्षिप्त-मनास् तेन सहायुतायुत-परिवत्सरोपलक्षणं कालं जम्बूद्वीप-पतिना भौम-स्वर्ग-भोगान् बुभुजे ॥ BhP_05.02.018 //_* तस्याम् उ ह वा आत्मजान् स राज-वर आग्नीध्रो नाभि-किम्पुरुष-हरिवर्षेलावृत-रम्यक-हिरण्मय-कुरु-भद्राश्व-केतुमाल-संज्ञान् नव पुत्रान् अजनयत् ॥ BhP_05.02.019 //_* सा सूत्वाथ सुतान् नवानुवत्सरं गृह एवापहाय पूर्वचित्तिर् भूय एवाजं देवम् उपतस्थे ॥ BhP_05.02.020 //_* आग्नीध्र-सुतास् ते मातुर् अनुग्रहाद् औत्पत्तिकेनैव संहनन-बलोपेताः पित्रा विभक्ता आत्म-तुल्य-नामानि यथा-भागं जम्बूद्वीप-वर्षाणि बुभुजुः ॥ BhP_05.02.021 //_* आग्नीध्रो राजातृप्तः कामानाम् अप्सरसम् एवानुदिनम् अधि-मन्यमानस् तस्याः सलोकतां श्रुतिभिर् अवारुन्ध यत्र पितरो मादयन्ते ॥ BhP_05.02.022 //_* सम्परेते पितरि नव भ्रातरो मेरु-दुहित्-r मेरुदेवीं प्रतिरूपाम् उग्रदंष्ट्रीं लतां रम्यां श्यामां नारीं भद्रां देववीतिम् इति संज्ञा नवोदवहन् ॥ BhP_05.02.023 //_* BhP_05.03.001/0 श्री-शुक उवाच नाभिर् अपत्य-कामो ऽप्रजया मेरुदेव्या भगवन्तं यज्ञ-पुरुषम् अवहितात्मायजत ॥ BhP_05.03.001 //_* तस्य ह वाव श्रद्धया विशुद्ध-भावेन यजतः प्रवर्ग्येषु प्रचरत्सु द्रव्य-देश-काल-मन्त्रर्त्विग्-दक्षिणा-विधान-योगोपपत्त्या दुरधिगमो ऽपि भगवान् भागवत-वात्सल्यतया सुप्रतीक आत्मानम् अपराजितं निज-जनाभिप्रेतार्थ-विधित्सया गृहीत-हृदयो हृदयङ्गमं मनो-नयनानन्दनावयवाभिरामम् आविश्चकार ॥ BhP_05.03.002 //_* अथ ह तम् आविष्कृत-भुज-युगल-द्वयं हिरण्मयं पुरुष-विशेषं कपिश-कौशेयाम्बर-धरम् उरसि विलसच्-छ्रीवत्स-ललामं दरवर-वनरुह-वन-मालाच्छूर्य्-अमृत-मणि-गदादिभिर् उपलक्षितं स्फुट-किरण-प्रवर-मुकुट-कुण्डल-कटक-कटि-सूत्र-हार-केयूर-नूपुराद्य्-अङ्ग-भूषण-विभूषितम् ऋत्विक्-सदस्य-गृह-पतयो ऽधना इवोत्तम-धनम् उपलभ्य सबहु-मानम् अर्हणेनावनत-शीर्षाण उपतस्थुः ॥ BhP_05.03.003 //_* BhP_05.03.004/0 ऋत्विज ऊचुः अर्हसि मुहुर् अर्हत्तमार्हणम् अस्माकम् अनुपथानां नमो नम इत्य् एतावत् सद्-उपशिक्षितं को ऽर्हति पुमान् प्रकृति-गुण-व्यतिकर-मतिर् अनीश ईश्वरस्य परस्य प्रकृति-पुरुषयोर् अर्वाक्तनाभिर् नाम-रूपाकृतिभी रूप-निरूपणम् सकल-जन-निकाय-वृजिन-निरसन-शिवतम-प्रवर-गुण-गणैक-देश-कथनाद् ऋते ॥ BhP_05.03.004 //_* परिजनानुराग-विरचित-शबल-संशब्द-सलिल-सित-किसलय-तुलसिका-दूर्वाङ्कुरैर् अपि सम्भृतया सपर्यया किल परम परितुष्यसि ॥ BhP_05.03.005 //_* अथानयापि न भवत इज्ययोरु-भार-भरया समुचितम् अर्थम् इहोपलभामहे ॥ BhP_05.03.006 //_* आत्मन एवानुसवनम् अञ्जसाव्यतिरेकेण बोभूयमानाशेष-पुरुषार्थ-स्वरूपस्य किन्तु नाथाशिष आशासानानाम् एतद् अभिसंराधन-मात्रं भवितुम् अर्हति ॥ BhP_05.03.007 //_* तद् यथा बालिशानां स्वयम् आत्मनः श्रेयः परम् अविदुषां परम-परम-पुरुष प्रकर्ष-करुणया स्व-महिमानं चापवर्गाख्यम् उपकल्पयिष्यन् स्वयं नापचित एवेतरवद् इहोपलक्षितः ॥ BhP_05.03.008 //_* अथायम् एव वरो ह्य् अर्हत्तम यर्हि बर्हिषि राजर्षेर् वरदर्षभो भवान् निज-पुरुषेक्षण-विषय आसीत् ॥ BhP_05.03.009 //_* असङ्ग-निशित-ज्ञानानल-विधूताशेष-मलानां भवत्-स्वभावानाम् आत्मारामाणां मुनीनाम् अनवरत-परिगुणित-गुण-गण परम-मङ्गलायन-गुण-गण-कथनो ऽसि ॥ BhP_05.03.010 //_* अथ कथञ्चित् स्खलन-क्षुत्-पतन-जृम्भण-दुरवस्थानादिषु विवशानां नः स्मरणाय ज्वर-मरण-दशायाम् अपि सकल-कश्मल-निरसनानि तव गुण-कृत-नामधेयानि वचन-गोचराणि भवन्तु ॥ BhP_05.03.011 //_* किञ्चायं राजर्षिर् अपत्य-कामः प्रजां भवादृशीम् आशासान ईश्वरम् आशिषां स्वर्गापवर्गयोर् अपि भवन्तम् उपधावति प्रजायाम् अर्थ-प्रत्ययो धनदम् इवाधनः फलीकरणम् ॥ BhP_05.03.012 //_* को वा इह ते ऽपराजितो ऽपराजितया माययानवसित-पदव्यानावृत-मतिर् विषय-विष-रयानावृत-प्रकृतिर् अनुपासित-महच्-चरणः ॥ BhP_05.03.013 //_* यद् उ ह वाव तव पुनर् अदभ्र-कर्तर् इह समाहूतस् तत्रार्थ-धियां मन्दानां नस् तद् यद् देव-हेलनं देव-देवार्हसि साम्येन सर्वान् प्रतिवोढुम् अविदुषाम् ॥ BhP_05.03.014 //_* BhP_05.03.015/0 श्री-शुक उवाच इति निगदेनाभिष्टूयमानो भगवान् अनिमिषर्षभो वर्ष-धराभिवादिताभिवन्दित-चरणः सदयम् इदम् आह ॥ BhP_05.03.015 //_* BhP_05.03.016/0 श्री-भगवान् उवाच अहो बताहम् ऋषयो भवद्भिर् अवितथ-गीर्भिर् वरम् असुलभम् अभियाचितो यद् अमुष्यात्मजो मया सदृशो भूयाद् इति ममाहम् एवाभिरूपः कैवल्याद् अथापि ब्रह्म-वादो न मृषा भवितुम् अर्हति ममैव हि मुखं यद् द्विज-देव-कुलम् ॥ BhP_05.03.016 //_* तत आग्नीध्रीये ऽंश-कलयावतरिष्याम्य् आत्म-तुल्यम् अनुपलभमानः ॥ BhP_05.03.017 //_* BhP_05.03.018/0 श्री-शुक उवाच इति निशामयन्त्या मेरुदेव्याः पतिम् अभिधायान्तर्दधे भगवान् ॥ BhP_05.03.018 //_* BhP_05.04.001/0 श्री-शुक उवाच अथ ह तम् उत्पत्त्यैवाभिव्यज्यमान-भगवल्-लक्षणं साम्योपशम-वैराग्यैश्वर्य-महा-विभूतिभिर् अनुदिनम् एधमानानुभावं प्रकृतयः प्रजा ब्राह्मणा देवताश् चावनि-तल-समवनायातितरां जगृधुः ॥ BhP_05.04.001 //_* तस्य ह वा इत्थं वर्ष्मणा वरीयसा बृहच्-छ्लोकेन चौजसा बलेन श्रिया यशसा वीर्य-शौर्याभ्यां च पिता ऋषभ इतीदं नाम चकार ॥ BhP_05.04.002 //_* यस्य हीन्द्रः स्पर्धमानो भगवान् वर्षे न ववर्ष तद् अवधार्य भगवान् ऋषभदेवो योगेश्वरः प्रहस्यात्म-योगमायया स्व-वर्षम् अजनाभं नामाभ्यवर्षत् ॥ BhP_05.04.003 //_* नाभिस् तु यथाभिलषितं सुप्रजस्त्वम् अवरुध्याति-प्रमोद-भर-विह्वलो गद्गदाक्षरया गिरा स्वैरं गृहीत-नरलोक-सधर्मं भगवन्तं पुराण-पुरुषं माया-विलसित-मतिर् वत्स तातेति सानुरागम् उपलालयन् परां निर्वृतिम् उपगतः ॥ BhP_05.04.004 //_* विदितानुरागम् आपौर-प्रकृति जन-पदो राजा नाभिर् आत्मजं समय-सेतु-रक्षायाम् अभिषिच्य ब्राह्मणेषूपनिधाय सह मेरुदेव्या विशालायां प्रसन्न-निपुणेन तपसा समाधि-योगेन नर-नारायणाख्यं भगवन्तं वासुदेवम् उपासीनः कालेन तन्-महिमानम् अवाप ॥ BhP_05.04.005 //_* BhP_05.04.006/0 यस्य ह पाण्डवेय श्लोकाव् उदाहरन्ति---- को नु तत् कर्म राजर्षेर् नाभेर् अन्व् आचरेत् पुमान् । अपत्यताम् अगाद् यस्य हरिः शुद्धेन कर्मणा ॥ BhP_05.04.006 // ब्रह्मण्यो ऽन्यः कुतो नाभेर् विप्रा मङ्गल-पूजिताः । यस्य बर्हिषि यज्ञेशं दर्शयाम् आसुर् ओजसा ॥ BhP_05.04.007 // अथ ह भगवान् ऋषभदेवः स्व-वर्षं कर्म-क्षेत्रम् अनुमन्यमानः प्रदर्शित-गुरुकुल-वासो लब्ध-वरैर् गुरुभिर् अनुज्ञातो गृहमेधिनां धर्मान् अनुशिक्षमाणो जयन्त्याम् इन्द्र-दत्तायाम् उभय-लक्षणं कर्म समाम्नायाम्नातम् अभियुञ्जन्न् आत्मजानाम् आत्म-समानानां शतं जनयाम् आस ॥ BhP_05.04.008 //_* येषां खलु महा-योगी भरतो ज्येष्ठः श्रेष्ठ-गुण आसीद् येनेदं वर्षं भारतम् इति व्यपदिशन्ति ॥ BhP_05.04.009 //_* तम् अनु कुशावर्त इलावर्तो ब्रह्मावर्तो मलयः केतुर् भद्रसेन इन्द्रस्पृग् विदर्भः कीकट इति नव नवति प्रधानाः ॥ BhP_05.04.010 //_* कविर् हविर् अन्तरिक्षः प्रबुद्धः पिप्पलायनः । आविर्होत्रो ऽथ द्रुमिलश् चमसः करभाजनः ॥ BhP_05.04.011 // इति भागवत-धर्म-दर्शना नव महा-भागवतास् तेषां सुचरितं भगवन्-महिमोपबृंहितं वसुदेव-नारद-संवादम् उपशमायनम् उपरिष्टाद् वर्णयिष्यामः ॥ BhP_05.04.012 //_* यवीयांस एकाशीतिर् जायन्तेयाः पितुर् आदेशकरा महा-शालीना महा-श्रोत्रिया यज्ञ-शीलाः कर्म-विशुद्धा ब्राह्मणा बभूवुः ॥ BhP_05.04.013 //_* भगवान् ऋषभ-संज्ञ आत्म-तन्त्रः स्वयं नित्य-निवृत्तानर्थ-परम्परः केवलानन्दानुभव ईश्वर एव विपरीतवत् कर्माण्य् आरभमाणः कालेनानुगतं धर्मम् आचरणेनोपशिक्षयन्न् अतद्-विदां सम उपशान्तो मैत्रः कारुणिको धर्मार्थ-यशः-प्रजानन्दामृतावरोधेन गृहेषु लोकं नियमयत् ॥ BhP_05.04.014 //_* यद् यच् छीर्षण्याचरितं तत् तद् अनुवर्तते लोकः ॥ BhP_05.04.015 //_* यद्यपि स्व-विदितं सकल-धर्मं ब्राह्मं गुह्यं ब्राह्मणैर् दर्शित-मार्गेण सामादिभिर् उपायैर् जनताम् अनुशशास ॥ BhP_05.04.016 //_* द्रव्य-देश-काल-वयः-श्रद्धर्त्विग्-विविधोद्देशोपचितैः सर्वैर् अपि क्रतुभिर् यथोपदेशं शत-कृत्व इयाज ॥ BhP_05.04.017 //_* भगवतर्षभेण परिरक्ष्यमाण एतस्मिन् वर्षे न कश्चन पुरुषो वाञ्छत्य् अविद्यमानम् इवात्मनो ऽन्यस्मात् कथञ्चन किमपि कर्हिचिद् अवेक्षते भर्तर्य् अनुसवनं विजृम्भित-स्नेहातिशयम् अन्तरेण ॥ BhP_05.04.018 //_* स कदाचिद् अटमानो भगवान् ऋषभो ब्रह्मावर्त-गतो ब्रह्मर्षि-प्रवर-सभायां प्रजानां निशामयन्तीनाम् आत्मजान् अवहितात्मनः प्रश्रय-प्रणय-भर-सुयन्त्रितान् अप्य् उपशिक्षयन्न् इति होवाच ॥ BhP_05.04.019 //_* BhP_05.05.001/0 ऋषभ उवाच नायं देहो देह-भाजां नृलोके कष्टान् कामान् अर्हते विड्-भुजां ये । तपो दिव्यं पुत्रका येन सत्त्वं शुद्ध्येद् यस्माद् ब्रह्म-सौख्यं त्व् अनन्तम् ॥ BhP_05.05.001 // महत्-सेवां द्वारम् आहुर् विमुक्तेस् तमो-द्वारं योषितां सङ्गि-सङ्गम् । महान्तस् ते सम-चित्ताः प्रशान्ता विमन्यवः सुहृदः साधवो ये ॥ BhP_05.05.002 // ये वा मयीशे कृत-सौहृदार्था जनेषु देहम्भर-वार्तिकेषु । गृहेषु जायात्मज-रातिमत्सु न प्रीति-युक्ता यावद्-अर्थाश् च लोके ॥ BhP_05.05.003 // नूनं प्रमत्तः कुरुते विकर्म यद् इन्द्रिय-प्रीतय आपृणोति । न साधु मन्ये यत आत्मनो ऽयम् असन्न् अपि क्लेशद आस देहः ॥ BhP_05.05.004 // पराभवस् तावद् अबोध-जातो यावन् न जिज्ञासत आत्म-तत्त्वम् । यावत् क्रियास् तावद् इदं मनो वै कर्मात्मकं येन शरीर-बन्धः ॥ BhP_05.05.005 // एवं मनः कर्म-वशं प्रयुङ्क्ते अविद्ययात्मन्य् उपधीयमाने । प्रीतिर् न यावन् मयि वासुदेवे न मुच्यते देह-योगेन तावत् ॥ BhP_05.05.006 // यदा न पश्यत्य् अयथा गुणेहां स्वार्थे प्रमत्तः सहसा विपश्चित् । गत-स्मृतिर् विन्दति तत्र तापान् आसाद्य मैथुन्यम् अगारम् अज्ञः ॥ BhP_05.05.007 // पुंसः स्त्रिया मिथुनी-भावम् एतं तयोर् मिथो हृदय-ग्रन्थिम् आहुः । अतो गृह-क्षेत्र-सुताप्त-वित्तैर् जनस्य मोहो ऽयम् अहं ममेति ॥ BhP_05.05.008 // यदा मनो-हृदय-ग्रन्थिर् अस्य कर्मानुबद्धो दृढ आश्लथेत । तदा जनः सम्परिवर्तते ऽस्माद् मुक्तः परं यात्य् अतिहाय हेतुम् ॥ BhP_05.05.009 // हंसे गुरौ मयि भक्त्यानुवृत्या वितृष्णया द्वन्द्व-तितिक्षया च । सर्वत्र जन्तोर् व्यसनावगत्या जिज्ञासया तपसेहा-निवृत्त्या ॥ BhP_05.05.010 // मत्-कर्मभिर् मत्-कथया च नित्यं मद्-देव-सङ्गाद् गुण-कीर्तनान् मे । निर्वैर-साम्योपशमेन पुत्रा जिहासया देह-गेहात्म-बुद्धेः ॥ BhP_05.05.011 // अध्यात्म-योगेन विविक्त-सेवया प्राणेन्द्रियात्माभिजयेन सध्र्यक् । सच्-छ्रद्धया ब्रह्मचर्येण शश्वद् असम्प्रमादेन यमेन वाचाम् ॥ BhP_05.05.012 // सर्वत्र मद्-भाव-विचक्षणेन ज्ञानेन विज्ञान-विराजितेन । योगेन धृत्य्-उद्यम-सत्त्व-युक्तो लिङ्गं व्यपोहेत् कुशलो ऽहम्-आख्यम् ॥ BhP_05.05.013 // कर्माशयं हृदय-ग्रन्थि-बन्धम् अविद्ययासादितम् अप्रमत्तः । अनेन योगेन यथोपदेशं सम्यग् व्यपोह्योपरमेत योगात् ॥ BhP_05.05.014 // पुत्रांश् च शिष्यांश् च नृपो गुरुर् वा मल्-लोक-कामो मद्-अनुग्रहार्थः । इत्थं विमन्युर् अनुशिष्याद् अतज्-ज्ञान् न योजयेत् कर्मसु कर्म-मूढान् । कं योजयन् मनुजो ऽर्थं लभेत निपातयन् नष्ट-दृशं हि गर्ते ॥ BhP_05.05.015 // लोकः स्वयं श्रेयसि नष्ट-दृष्टिर् यो ऽर्थान् समीहेत निकाम-कामः । अन्योन्य-वैरः सुख-लेश-हेतोर् अनन्त-दुःखं च न वेद मूढः ॥ BhP_05.05.016 // कस् तं स्वयं तद्-अभिज्ञो विपश्चिद् अविद्यायाम् अन्तरे वर्तमानम् । दृष्ट्वा पुनस् तं सघृणः कुबुद्धिं प्रयोजयेद् उत्पथगं यथान्धम् ॥ BhP_05.05.017 // गुरुर् न स स्यात् स्व-जनो न स स्यात् पिता न स स्याज् जननी न सा स्यात् । दैवं न तत् स्यान् न पतिश् च स स्यान् न मोचयेद् यः समुपेत-मृत्युम् ॥ BhP_05.05.018 // इदं शरीरं मम दुर्विभाव्यं सत्त्वं हि मे हृदयं यत्र धर्मः । पृष्ठे कृतो मे यद् अधर्म आराद् अतो हि माम् ऋषभं प्राहुर् आर्याः ॥ BhP_05.05.019 // तस्माद् भवन्तो हृदयेन जाताः सर्वे महीयांसम् अमुं सनाभम् । अक्लिष्ट-बुद्ध्या भरतं भजध्वं शुश्रूषणं तद् भरणं प्रजानाम् ॥ BhP_05.05.020 // भूतेषु वीरुद्भ्य उदुत्तमा ये सरीसृपास् तेषु सबोध-निष्ठाः । ततो मनुष्याः प्रमथास् ततो ऽपि गन्धर्व-सिद्धा विबुधानुगा ये ॥ BhP_05.05.021 // देवासुरेभ्यो मघवत्-प्रधाना दक्षादयो ब्रह्म-सुतास् तु तेषाम् । भवः परः सो ऽथ विरिञ्च-वीर्यः स मत्-परो ऽहं द्विज-देव-देवः ॥ BhP_05.05.022 // न ब्राह्मणैस् तुलये भूतम् अन्यत् पश्यामि विप्राः किम् अतः परं तु । यस्मिन् नृभिः प्रहुतं श्रद्धयाहम् अश्नामि कामं न तथाग्नि-होत्रे ॥ BhP_05.05.023 // धृता तनूर् उशती मे पुराणी येनेह सत्त्वं परमं पवित्रम् । शमो दमः सत्यम् अनुग्रहश् च तपस् तितिक्षानुभवश् च यत्र ॥ BhP_05.05.024 // मत्तो ऽप्य् अनन्तात् परतः परस्मात् स्वर्गापवर्गाधिपतेर् न किञ्चित् । येषां किम् उ स्याद् इतरेण तेषाम् अकिञ्चनानां मयि भक्ति-भाजाम् ॥ BhP_05.05.025 // सर्वाणि मद्-धिष्ण्यतया भवद्भिश् चराणि भूतानि सुता ध्रुवाणि । सम्भावितव्यानि पदे पदे वो विविक्त-दृग्भिस् तद् उ हार्हणं मे ॥ BhP_05.05.026 // मनो-वचो-दृक्-करणेहितस्य साक्षात्-कृतं मे परिबर्हणं हि । विना पुमान् येन महा-विमोहात् कृतान्त-पाशान् न विमोक्तुम् ईशेत् ॥ BhP_05.05.027 // BhP_05.05.028/0 श्री-शुक उवाच एवम् अनुशास्यात्मजान् स्वयम् अनुशिष्टान् अपि लोकानुशासनार्थं महानुभावः परम-सुहृद् भगवान् ऋषभापदेश उपशम-शीलानाम् उपरत-कर्मणां महा-मुनीनां भक्ति-ज्ञान-वैराग्य-लक्षणं पारमहंस्य-धर्मम् उपशिक्षमाणः स्व-तनय-शत-ज्येष्ठं परम-भागवतं भगवज्-जन-परायणं भरतं धरणि-पालनायाभिषिच्य स्वयं भवन एवोर्वरित-शरीर-मात्र-परिग्रह उन्मत्त इव गगन-परिधानः प्रकीर्ण-केश आत्मन्य् आरोपिताहवनीयो ब्रह्मावर्तात् प्रवव्राज ॥ BhP_05.05.028 //_* जडान्ध-मूक-बधिर-पिशाचोन्मादकवद्-अवधूत-वेषो ऽभिभाष्यमाणो ऽपि जनानां गृहीत-मौन-व्रतस् तूष्णीं बभूव ॥ BhP_05.05.029 //_* तत्र तत्र पुर-ग्रामाकर-खेट-वाट-खर्वट-शिबिर-व्रज-घोष-सार्थ-गिरि-वनाश्रमादिष्व् अनुपथम् अवनिचरापसदैः परिभूयमानो मक्षिकाभिर् इव वन-गजस् तर्जन-ताडनावमेहन-ष्ठीवन-ग्राव-शकृद्-रजः-प्रक्षेप-पूति-वात-दुरुक्तैस् तद् अविगणयन्न् एवासत्-संस्थान एतस्मिन् देहोपलक्षणे सद्-अपदेश उभयानुभव-स्वरूपेण स्व-महिमावस्थानेनासमारोपिताहं-ममाभिमानत्वाद् अविखण्डित-मनाः पृथिवीम् एक-चरः परिबभ्राम ॥ BhP_05.05.030 //_* अति-सुकुमार-कर-चरणोरः-स्थल-विपुल-बाह्व्-अंस-गल-वदनाद्य्-अवयव-विन्यासः प्रकृति-सुन्दर-स्वभाव-हास-सुमुखो नव-नलिन-दलायमान-शिशिर-तारारुणायत-नयन-रुचिरः सदृश-सुभग-कपोल-कर्ण-कण्ठ-नासो विगूढ-स्मित-वदन-महोत्सवेन पुर-वनितानां मनसि कुसुम-शरासनम् उपदधानः पराग्-अवलम्बमान-कुटिल-जटिल-कपिश-केश-भूरि-भारो ऽवधूत-मलिन-निज-शरीरेण ग्रह-गृहीत इवादृश्यत ॥ BhP_05.05.031 //_* यर्हि वाव स भगवान् लोकम् इमं योगस्याद्धा प्रतीपम् इवाचक्षाणस् तत्-प्रतिक्रिया-कर्म बीभत्सितम् इति व्रतम् आजगरम्-आस्थितः शयान एवाश्नाति पिबति खादत्य् अवमेहति हदति स्म चेष्टमान उच्चरित आदिग्धोद्देशः ॥ BhP_05.05.032 //_* तस्य ह यः पुरीष-सुरभि-सौगन्ध्य-वायुस् तं देशं दश-योजनं समन्तात् सुरभिं चकार ॥ BhP_05.05.033 //_* एवं गो-मृग-काक-चर्यया व्रजंस् तिष्ठन्न् आसीनः शयानः काक-मृग-गो-चरितः पिबति खादत्य् अवमेहति स्म ॥ BhP_05.05.034 //_* इति नाना-योग-चर्याचरणो भगवान् कैवल्य-पतिर् ऋषभो ऽविरत-परम-महानन्दानुभव आत्मनि सर्वेषां भूतानाम् आत्म-भूते भगवति वासुदेव आत्मनो ऽव्यवधानानन्त-रोदर-भावेन सिद्ध-समस्तार्थ-परिपूर्णो योगैश्वर्याणि वैहायस-मनो-जवान्तर्धान-परकाय-प्रवेश-दूर-ग्रहणादीनि यदृच्छयोपगतानि नाञ्जसा नृप हृदयेनाभ्यनन्दत् ॥ BhP_05.05.035 //_* BhP_05.06.001/0 राजोवाच न नूनं भगव आत्मारामाणां योग-समीरित-ज्ञानावभर्जित-कर्म-बीजानाम् ऐश्वर्याणि पुनः क्लेशदानि भवितुम् अर्हन्ति यदृच्-छयोपगतानि ॥ BhP_05.06.001 //_* BhP_05.06.002/0 ऋषिर् उवाच सत्यम् उक्तं किन्त्व् इह वा एके न मनसो ऽद्धा विश्रम्भम् अनवस्थानस्य शठ-किरात इव सङ्गच्छन्ते ॥ BhP_05.06.002 //_* BhP_05.06.003/0 तथा चोक्तम् न कुर्यात् कर्हिचित् सख्यं मनसि ह्य् अनवस्थिते । यद्-विश्रम्भाच् चिराच् चीर्णं चस्कन्द तप ऐश्वरम् ॥ BhP_05.06.003 // नित्यं ददाति कामस्य च्छिद्रं तम् अनु ये ऽरयः । योगिनः कृत-मैत्रस्य पत्युर् जायेव पुंश्चली ॥ BhP_05.06.004 // कामो मन्युर् मदो लोभः शोक-मोह-भयादयः । कर्म-बन्धश् च यन्-मूलः स्वीकुर्यात् को नु तद् बुधः ॥ BhP_05.06.005 // अथैवम् अखिल-लोक-पाल-ललामो ऽपि विलक्षणैर् जडवद् अवधूत-वेष-भाषा-चरितैर् अविलक्षित-भगवत्-प्रभावो योगिनां साम्पराय-विधिम् अनुशिक्षयन् स्व-कलेवरं जिहासुर् आत्मन्य् आत्मानम् असंव्यवहितम् अनर्थान्तर-भावेनान्वीक्षमाण उपरतानुवृत्तिर् उपरराम ॥ BhP_05.06.006 //_* तस्य ह वा एवं मुक्त-लिङ्गस्य भगवत ऋषभस्य योगमाया-वासनया देह इमां जगतीम् अभिमानाभासेन सङ्क्रममाणः कोङ्क-वेङ्क-कुटकान् दक्षिण-कर्णाटकान् देशान् यदृच्छयोपगतः कुटकाचलोपवन आस्य कृताश्म-कवल उन्माद इव मुक्त-मूर्धजो ऽसंवीत एव विचचार ॥ BhP_05.06.007 //_* अथ समीर-वेग-विधूत-वेणु-विकर्षण-जातोग्र-दावानलस् तद् वनम् आलेलिहानः सह तेन ददाह ॥ BhP_05.06.008 //_* यस्य किलानुचरितम् उपाकर्ण्य कोङ्क-वेङ्क-कुटकानां राजार्हन्-नामोपशिक्ष्य कलाव् अधर्म उत्कृष्यमाणे भवितव्येन विमोहितः स्व-धर्म-पथम् अकुतो-भयम् अपहाय कुपथ-पाखण्डम् असमञ्जसं निज-मनीषया मन्दः सम्प्रवर्तयिष्यते ॥ BhP_05.06.009 //_* येन ह वाव कलौ मनुजापसदा देव-माया-मोहिताः स्व-विधि-नियोग-शौच-चारित्र-विहीना देव-हेलनान्य् अपव्रतानि निज-निजेच्छया गृह्णाना अस्नानानाचमनाशौच-केशोल्लुञ्चनादीनि कलिनाधर्म-बहुलेनोपहत-धियो ब्रह्म-ब्राह्मण-यज्ञ-पुरुष-लोक-विदूषकाः प्रायेण भविष्यन्ति ॥ BhP_05.06.010 //_* ते च ह्य् अर्वाक्तनया निज-लोक-यात्रयान्ध-परम्परयाश्वस्तास् तमस्य् अन्धे स्वयम् एव प्रपतिष्यन्ति ॥ BhP_05.06.011 //_* अयम् अवतारो रजसोपप्लुत-कैवल्योपशिक्षणार्थः ॥ BhP_05.06.012 //_* BhP_05.06.013/0 तस्यानुगुणान् श्लोकान् गायन्ति---- अहो भुवः सप्त-समुद्रवत्या द्वीपेषु वर्षेष्व् अधिपुण्यम् एतत् । गायन्ति यत्रत्य-जना मुरारेः कर्माणि भद्राण्य् अवतारवन्ति ॥ BhP_05.06.013 // अहो नु वंशो यशसावदातः प्रइयव्रतो यत्र पुमान् पुराणः । कृतावतारः पुरुषः स आद्यश् चचार धर्मं यद् अकर्म-हेतुम् ॥ BhP_05.06.014 // को न्व् अस्य काष्ठाम् अपरो ऽनुगच्छेन् मनो-रथेनाप्य् अभवस्य योगी । यो योग-मायाः स्पृहयत्य् उदस्ता ह्य् असत्तया येन कृत-प्रयत्नाः ॥ BhP_05.06.015 // इति ह स्म सकल-वेद-लोक-देव-ब्राह्मण-गवां परम-गुरोर् भगवत ऋषभाख्यस्य विशुद्धाचरितम् ईरितं पुंसां समस्त-दुश्चरिताभिहरणं परम-महा-मङ्गलायनम् इदम् अनुश्रद्धयोपचितयानुशृणोत्य् आश्रावयति वावहितो भगवति तस्मिन् वासुदेव एकान्ततो भक्तिर् अनयोर् अपि समनुवर्तते ॥ BhP_05.06.016 //_* यस्याम् एव कवय आत्मानम् अविरतं विविध-वृजिन-संसार-परितापोपतप्यमानम् अनुसवनं स्नापयन्तस् तयैव परया निर्वृत्या ह्य् अपवर्गम् आत्यन्तिकं परम-पुरुषार्थम् अपि स्वयम् आसादितं नो एवाद्रियन्ते भगवदीयत्वेनैव परिसमाप्त-सर्वार्थाः ॥ BhP_05.06.017 //_* राजन् पतिर् गुरुर् अलं भवतां यदूनां $ दैवं प्रियः कुल-पतिः क्व च किङ्करो वः & अस्त्व् एवम् अङ्ग भगवान् भजतां मुकुन्दो % मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् ॥ BhP_05.06.018 //* नित्यानुभूत-निज-लाभ-निवृत्त-तृष्णः $ श्रेयस्य् अतद्-रचनया चिर-सुप्त-बुद्धेः & लोकस्य यः करुणयाभयम् आत्म-लोकम् % आख्यान् नमो भगवते ऋषभाय तस्मै ॥ BhP_05.06.019 //* BhP_05.07.001/0 श्री-शुक उवाच भरतस् तु महा-भागवतो यदा भगवतावनि-तल-परिपालनाय सञ्चिन्तितस् तद्-अनुशासन-परः पञ्चजनीं विश्वरूप-दुहितरम् उपयेमे ॥ BhP_05.07.001 //_* तस्याम् उ ह वा आत्मजान् कार्त्स्न्येनानुरूपान् आत्मनः पञ्च जनयाम् आस भूतादिर् इव भूत-सूक्ष्माणि सुमतिं राष्ट्रभृतं सुदर्शनम् आवरणं धूम्रकेतुम् इति ॥ BhP_05.07.002 //_* अजनाभं नामैतद् वर्षं भारतम् इति यत आरभ्य व्यपदिशन्ति ॥ BhP_05.07.003 //_* स बहुविन् मही-पतिः पितृ-पितामहवद् उरु-वत्सलतया स्वे स्वे कर्मणि वर्तमानाः प्रजाः स्व-धर्मम् अनुवर्तमानः पर्यपालयत् ॥ BhP_05.07.004 //_* ईजे च भगवन्तं यज्ञ-क्रतु-रूपं क्रतुभिर् उच्चावचैः श्रद्धयाहृताग्निहोत्र-दर्श-पूर्णमास-चातुर्मास्य-पशु-सोमानां प्रकृति-विकृतिभिर् अनुसवनं चातुर्होत्र-विधिना ॥ BhP_05.07.005 //_* सम्प्रचरत्सु नाना-यागेषु विरचिताङ्ग-क्रियेष्व् अपूर्वं यत् तत् क्रिया-फलं धर्माख्यं परे ब्रह्मणि यज्ञ-पुरुषे सर्व-देवता-लिङ्गानां मन्त्राणाम् अर्थ-नियाम-कतया साक्षात्-कर्तरि पर-देवतायां भगवति वासुदेव एव भावयमान आत्म-नैपुण्य-मृदित-कषायो हविःष्व् अध्वर्युभिर् गृह्यमाणेषु स यजमानो यज्ञ-भाजो देवांस् तान् पुरुषावयवेष्व् अभ्यध्यायत् ॥ BhP_05.07.006 //_* एवं कर्म-विशुद्ध्या विशुद्ध-सत्त्वस्यान्तर्-हृदयाकाश-शरीरे ब्रह्मणि भगवति वासुदेवे महा-पुरुष-रूपोपलक्षणे श्रीवत्स-कौस्तुभ-वन-मालारि-दर-गदादिभिर् उपलक्षिते निज-पुरुष-हृल्-लिखितेनात्मनि पुरुष-रूपेण विरोचमान उच्चैस्तरां भक्तिर् अनुदिनम् एधमान-रयाजायत ॥ BhP_05.07.007 //_* एवं वर्षायुत-सहस्र-पर्यन्तावसित-कर्म-निर्वाणावसरो ऽधिभुज्यमानं स्व-तनयेभ्यो रिक्थं पितृ-पैतामहं यथा-दायं विभज्य स्वयं सकल-सम्पन्-निकेतात् स्व-निकेतात् पुलहाश्रमं प्रवव्राज ॥ BhP_05.07.008 //_* यत्र ह वाव भगवान् हरिर् अद्यापि तत्रत्यानां निज-जनानां वात्सल्येन सन्निधाप्यत इच्छा-रूपेण ॥ BhP_05.07.009 //_* यत्राश्रम-पदान्य् उभयतो नाभिभिर् दृषच्-चक्रैश् चक्र-नदी नाम सरित्-प्रवरा सर्वतः पवित्री-करोति ॥ BhP_05.07.010 //_* तस्मिन् वाव किल स एकलः पुलहाश्रमोपवने विविध-कुसुम-किसलय-तुलसिकाम्बुभिः कन्द-मूल-फलोपहारैश् च समीहमानो भगवत आराधनं विविक्त उपरत-विषयाभिलाष उपभृतोपशमः परां निर्वृतिम् अवाप ॥ BhP_05.07.011 //_* तयेत्थम् अविरत-पुरुष-परिचर्यया भगवति प्रवर्धमाना-नुराग-भर-द्रुत-हृदय-शैथिल्यः प्रहर्ष-वेगेनात्मन्य् उद्भिद्यमान-रोम-पुलक-कुलक औत्कण्ठ्य-प्रवृत्त-प्रणय-बाष्प-निरुद्धावलोक-नयन एवं निज-रमणारुण-चरणारविन्दानुध्यान-परिचित-भक्ति-योगेन परिप्लुत-परमाह्लाद-गम्भीर-हृदय-ह्रदावगाढ-धिषणस् ताम् अपि क्रियमाणां भगवत्-सपर्यां न सस्मार ॥ BhP_05.07.012 //_* इत्थं धृत-भगवद्-व्रत ऐणेयाजिन-वाससानुसवनाभिषेकार्द्र-कपिश-कुटिल-जटा-कलापेन च विरोचमानः सूर्यर्चा भगवन्तं हिरण्मयं पुरुषम् उज्जिहाने सूर्य-मण्डले ऽभ्युपतिष्ठन्न् एतद् उ होवाच ॥ BhP_05.07.013 //_* परो-रजः सवितुर् जात-वेदो देवस्य भर्गो मनसेदं जजान । सुरेतसादः पुनर् आविश्य चष्टे हंसं गृध्राणं नृषद्-रिङ्गिराम् इमः ॥ BhP_05.07.014 // BhP_05.08.001/0 श्री-शुक उवाच एकदा तु महा-नद्यां कृताभिषेक-नैयमिकावश्यको ब्रह्माक्षरम् अभिगृणानो मुहूर्त-त्रयम् उदकान्त उपविवेश ॥ BhP_05.08.001 //_* तत्र तदा राजन् हरिणी पिपासया जलाशयाभ्याशम् एकैवोपजगाम ॥ BhP_05.08.002 //_* तया पेपीयमान उदके तावद् एवाविदूरेण नदतो मृग-पतेर् उन्नादो लोक-भयङ्कर उदपतत् ॥ BhP_05.08.003 //_* तम् उपश्रुत्य सा मृग-वधूः प्रकृति-विक्लवा चकित-निरीक्षणा सुतराम् अपि हरि-भयाभिनिवेश-व्यग्र-हृदया पारिप्लव-दृष्टिर् अगत-तृषा भयात् सहसैवोच्चक्राम ॥ BhP_05.08.004 //_* तस्या उत्पतन्त्या अन्तर्वत्न्या उरु-भयावगलितो योनि-निर्गतो गर्भः स्रोतसि निपपात ॥ BhP_05.08.005 //_* तत्-प्रसवोत्सर्पण-भय-खेदातुरा स्व-गणेन वियुज्यमाना कस्याञ्चिद् दर्यां कृष्ण-सारसती निपपाताथ च ममार ॥ BhP_05.08.006 //_* तं त्व् एण-कुणकं कृपणं स्रोतसानूह्यमानम् अभिवीक्ष्यापविद्धं बन्धुर् इवानुकम्पया राजर्षिर् भरत आदाय मृत-मातरम् इत्य् आश्रम-पदम् अनयत् ॥ BhP_05.08.007 //_* तस्य ह वा एण-कुणक उच्चैर् एतस्मिन् कृत-निजाभिमानस्याहर्-अहस् तत्-पोषण-पालन-लालन-प्रीणनानुध्यानेनात्म-नियमाः सह-यमाः पुरुष-परिचर्यादय एकैकशः कतिपयेनाहर्-गणेन वियुज्यमानाः किल सर्व एवोदवसन् ॥ BhP_05.08.008 //_* अहो बतायं हरिण-कुणकः कृपण ईश्वर-रथ-चरण-परिभ्रमण-रयेण स्व-गण-सुहृद्-बन्धुभ्यः परिवर्जितः शरणं च मोपसादितो माम् एव माता-पितरौ भ्रातृ-ज्ञातीन् यउथिकांश् चैवोपेयाय नान्यं कञ्चन वेद मय्य् अति-विस्रब्धश् चात एव मया मत्-परायणस्य पोषण-पालन-प्रीणन-लालनम् अनसूयुनानुष्ठेयं शरण्योपेक्षा-दोष-विदुषा ॥ BhP_05.08.009 //_* नूनं ह्य् आर्याः साधव उपशम-शीलाः कृपण-सुहृद एवं-विधार्थे स्वार्थान् अपि गुरुतरान् उपेक्षन्ते ॥ BhP_05.08.010 //_* इति कृतानुषङ्ग आसन-शयनाटन-स्नानाशनादिषु सह मृग-जहुना स्नेहानुबद्ध-हृदय आसीत् ॥ BhP_05.08.011 //_* कुश-कुसुम-समित्-पलाश-फल-मूलोदकान्य् आहरिष्यमाणो वृकसाला-वृकादिभ्यो भयम् आशंसमानो यदा सह हरिण-कुणकेन वनं समाविशति ॥ BhP_05.08.012 //_* पथिषु च मुग्ध-भावेन तत्र तत्र विषक्त-मति-प्रणय-भर-हृदयः कार्पण्यात् स्कन्धेनोद्वहति एवम् उत्सङ्ग उरसि चाधायोपलालयन् मुदं परमाम् अवाप ॥ BhP_05.08.013 //_* क्रियायां निर्वर्त्यमानायाम् अन्तराले ऽप्य् उत्थायोत्थाय यदैनम् अभिचक्षीत तर्हि वाव स वर्ष-पतिः प्रकृति-स्थेन मनसा तस्मा आशिष आशास्ते स्वस्ति स्ताद् वत्स ते सर्वत इति ॥ BhP_05.08.014 //_* अन्यदा भृशम् उद्विग्न-मना नष्ट-द्रविण इव कृपणः सकरुणम् अति-तर्षेण हरिण-कुणक-विरह-विह्वल-हृदय-सन्तापस् तम् एवानुशोचन् किल कश्मलं महद् अभिरम्भित इति होवाच ॥ BhP_05.08.015 //_* अपि बत स वै कृपण एण-बालको मृत-हरिणी-सुतो ऽहो ममानार्यस्य शठ-किरात-मतेर् अकृत-सुकृतस्य कृत-विस्रम्भ आत्म-प्रत्ययेन तद् अविगणयन् सुजन इवागमिष्यति ॥ BhP_05.08.016 //_* अपि क्षेमेणास्मिन्न् आश्रमोपवने शष्पाणि चरन्तं देव-गुप्तं द्रक्ष्यामि ॥ BhP_05.08.017 //_* अपि च न वृकः साला-वृको ऽन्यतमो वा नैक-चर एक-चरो वा भक्षयति ॥ BhP_05.08.018 //_* निम्लोचति ह भगवान् सकल-जगत्-क्षेमोदयस् त्रय्य्-आत्माद्यापि मम न मृग-वधू-न्यास आगच्छति ॥ BhP_05.08.019 //_* अपि स्विद् अकृत-सुकृतम् आगत्य मां सुखयिष्यति हरिण-राज-कुमारो विविध-रुचिर-दर्शनीय-निज-मृग-दारक-विनोदैर् असन्तोषं स्वानाम् अपनुदन् ॥ BhP_05.08.020 //_* क्ष्वेलिकायां मां मृषा-समाधिनामीलित-दृशं प्रेम-संरम्भेण चकित-चकित आगत्य पृषद्-अपरुष-विषाणाग्रेण लुठति ॥ BhP_05.08.021 //_* आसादित-हविषि बर्हिषि दूषिते मयोपालब्धो भीत-भीतः सपद्य् उपरत-रास ऋषि-कुमारवद् अवहित-करण-कलाप आस्ते ॥ BhP_05.08.022 //_* किं वा अरे आचरितं तपस् तपस्विन्यानया यद् इयम् अवनिः सविनय-कृष्ण-सार-तनय-तनुतर-सुभग-शिवतमाखर-खुर-पद-पङ्क्तिभिर् द्रविण-विधुरातुरस्य कृपणस्य मम द्रविण-पदवीं सूचयन्त्य् आत्मानं च सर्वतः कृत-कौतुकं द्विजानां स्वर्गापवर्ग-कामानां देव-यजनं करोति ॥ BhP_05.08.023 //_* अपि स्विद् असौ भगवान् उडु-पतिर् एनं मृग-पति-भयान् मृत-मातरं मृग-बालकं स्वाश्रम-परिभ्रष्टम् अनुकम्पया कृपण-जन-वत्सलः परिपाति ॥ BhP_05.08.024 //_* किं वात्मज-विश्लेष-ज्वर-दव-दहन-शिखाभिर् उपतप्यमान-हृदय-स्थल-नलिनीकं माम् उपसृत-मृगी-तनयं शिशिर-शान्तानुराग-गुणित-निज-वदन-सलिलामृतमय-गभस्तिभिः स्वधयतीति च ॥ BhP_05.08.025 //_* एवम् अघटमान-मनोरथाकुल-हृदयो मृग-दारकाभासेन स्वारब्ध-कर्मणा योगारम्भणतो विभ्रंशितः स योग-तापसो भगवद्-आराधन-लक्षणाच् च कथम् इतरथा जात्य्-अन्तर एण-कुणक आसङ्गः साक्षान् निःश्रेयस-प्रतिपक्षतया प्राक्-परित्यक्त-दुस्त्यज-हृदयाभिजातस्य तस्यैवम् अन्तराय-विहत-योगारम्भणस्य राजर्षेर् भरतस्य तावन् मृगार्भक-पोषण-पालन-प्रीणन-लालनानुषङ्गेणाविगणयत आत्मानम् अहिर् इवाखु-बिलं दुरतिक्रमः कालः कराल-रभस आपद्यत ॥ BhP_05.08.026 //_* तदानीम् अपि पार्श्व-वर्तिनम् आत्मजम् इवानुशोचन्तम् अभिवीक्षमाणो मृग एवाभिनिवेशित-मना विसृज्य लोकम् इमं सह मृगेण कलेवरं मृतम् अनु न मृत-जन्मानुस्मृतिर् इतरवन् मृग-शरीरम् अवाप ॥ BhP_05.08.027 //_* तत्रापि ह वा आत्मनो मृगत्व-कारणं भगवद्-आराधन-समीहानुभावेनानुस्मृत्य भृशम् अनुतप्यमान आह ॥ BhP_05.08.028 //_* अहो कष्टं भ्रष्टो ऽहम् आत्मवताम् अनुपथाद् यद्-विमुक्त-समस्त-सङ्गस्य विविक्त-पुण्यारण्य-शरणस्यात्मवत आत्मनि सर्वेषाम् आत्मनां भगवति वासुदेवे तद्-अनुश्रवण-मनन-सङ्कीर्तनाराधनानुस्मरणाभियोगेनाशून्य-सकल-यामेन कालेन समावेशितं समाहितं कार्त्स्न्येन मनस् तत् तु पुनर् ममाबुधस्यारान् मृग-सुतम् अनु परिसुस्राव ॥ BhP_05.08.029 //_* इत्य् एवं निगूढ-निर्वेदो विसृज्य मृगीं मातरं पुनर् भगवत्-क्षेत्रम् उपशम-शील-मुनि-गण-दयितं शालग्रामं पुलस्त्य-पुलहाश्रमं कालञ्जरात् प्रत्याजगाम ॥ BhP_05.08.030 //_* तस्मिन्न् अपि कालं प्रतीक्षमाणः सङ्गाच् च भृशम् उद्विग्न आत्म-सहचरः शुष्क-पर्ण-तृण-वीरुधा वर्तमानो मृगत्व-निमित्तावसानम् एव गणयन् मृग-शरीरं तीर्थोदक-क्लिन्नम् उत्-ससर्ज ॥ BhP_05.08.031 //_* BhP_05.09.001/0 श्री-शुक उवाच अथ कस्यचिद् द्विज-वरस्याङ्गिरः-प्रवरस्य शम-दम-तपः-स्वाध्यायाध्ययन-त्याग-सन्तोष-तितिक्षा-प्रश्रय-विद्यानसूयात्म-ज्ञानानन्द-युक्तस्यात्म-सदृश-श्रुत-शीलाचार-रूपौदार्य-गुणा नव सोदर्या अङ्गजा बभूवुर् मिथुनं च यवीयस्यां भार्यायाम् ॥ BhP_05.09.001 //_* यस् तु तत्र पुमांस् तं परम-भागवतं राजर्षि-प्रवरं भरतम् उत्सृष्ट-मृग-शरीरं चरम-शरीरेण विप्रत्वं गतम् आहुः ॥ BhP_05.09.002 //_* तत्रापि स्वजन-सङ्गाच् च भृशम् उद्विजमानो भगवतः कर्म-बन्ध-विध्वंसन-श्रवण-स्मरण-गुण-विवरण-चरणारविन्द-युगलं मनसा विदधद् आत्मनः प्रतिघातम् आशङ्कमानो भगवद्-अनुग्रहेणानुस्मृत-स्व-पूर्व-जन्मावलिर् आत्मानम् उन्मत्त-जडान्ध-बधिर-स्वरूपेण दर्शयाम् आस लोकस्य ॥ BhP_05.09.003 //_* तस्यापि ह वा आत्मजस्य विप्रः पुत्र-स्नेहानुबद्ध-मना आसमावर्तनात् संस्कारान् यथोपदेशं विदधान उपनीतस्य च पुनः शौचाचमनादीन् कर्म-नियमान् अनभिप्रेतान् अपि समशिक्षयद् अनुशिष्टेन हि भाव्यं पितुः पुत्रेणेति ॥ BhP_05.09.004 //_* स चापि तद् उ ह पितृ-सन्निधाव् एवासध्रीचीनम् इव स्म करोति छन्दांस्य् अध्यापयिष्यन् सह व्याहृतिभिः सप्रणव-शिरस् त्रिपदीं सावित्रीं ग्रैष्म-वासन्तिकान् मासान् अधीयानम् अप्य् असमवेत-रूपं ग्राहयाम् आस ॥ BhP_05.09.005 //_* एवं स्व-तनुज आत्मन्य् अनुरागावेशित-चित्तः शौचाध्ययन-व्रत-नियम-गुर्व्-अनल-शुश्रूषणाद्य्-औपकुर्वाणक-कर्माण्य् अनभियुक्तान्य् अपि समनुशिष्टेन भाव्यम् इत्य् असद्-आग्रहः पुत्रम् अनुशास्य स्वयं तावद् अनधिगत-मनोरथः कालेनाप्रमत्तेन स्वयं गृह एव प्रमत्त उपसंहृतः ॥ BhP_05.09.006 //_* अथ यवीयसी द्विज-सती स्व-गर्भ-जातं मिथुनं सपत्न्या उपन्यस्य स्वयम् अनुसंस्थया पतिलोकम् अगात् ॥ BhP_05.09.007 //_* पितर्य् उपरते भ्रातर एनम् अतत्-प्रभाव-विदस् त्रय्यां विद्यायाम् एव पर्यवसित-मतयो न पर-विद्यायां जड-मतिर् इति भ्रातुर् अनुशासन-निर्बन्धान् न्यवृत्सन्त ॥ BhP_05.09.008 //_* स च प्राकृतैर् द्विपद-पशुभिर् उन्मत्त-जड-बधिर-मूकेत्य् अभिभाष्यमाणो यदा तद्-अनुरूपाणि प्रभाषते कर्माणि च कार्यमाणः परेच्छया करोति विष्टितो वेतनतो वा याच्ञ्या यदृच्छया वोपसादितम् अल्पं बहु मृष्टं कदन्नं वाभ्यवहरति परं नेन्द्रिय-प्रीति-निमित्तम् नित्य-निवृत्त-निमित्त-स्व-सिद्ध-विशुद्धानुभवानन्द-स्वात्म-लाभाधिगमः सुख-दुःखयोर् द्वन्द्व-निमित्तयोर् असम्भावित-देहाभिमानः ॥ BhP_05.09.009 //_* शीतोष्ण-वात-वर्षेषु वृष इवानावृताङ्गः पीनः संहननाङ्गः स्थण्डिल-संवेशनानुन्मर्दनामज्जन-रजसा महामणिर् इवानभिव्यक्त-ब्रह्म-वर्चसः कुपटावृत-कटिर् उपवीतेनोरु-मषिणा द्विजातिर् इति ब्रह्म-बन्धुर् इति संज्ञयातज्-ज्ञजनावमतो विचचार ॥ BhP_05.09.010 //_* यदा तु परत आहारं कर्म-वेतनत ईहमानः स्व-भ्रातृभिर् अपि केदार-कर्मणि निरूपितस् तद् अपि करोति किन्तु न समं विषमं न्यूनम् अधिकम् इति वेद कण-पिण्याक-फली-करण-कुल्माष-स्थालीपुरीषादीन्य् अप्य् अमृतवद् अभ्यवहरति ॥ BhP_05.09.011 //_* अथ कदाचित् कश्चिद् वृषल-पतिर् भद्र-काल्यै पुरुष-पशुम् आलभतापत्य-कामः ॥ BhP_05.09.012 //_* तस्य ह दैव-मुक्तस्य पशोः पदवीं तद्-अनुचराः परिधावन्तो निशि निशीथ-समये तमसावृतायाम् अनधिगत-पशव आकस्मिकेन विधिना केदारान् वीरासनेन मृग-वराहादिभ्यः संरक्षमाणम् अङ्गिरः-प्रवर-सुतम् अपश्यन् ॥ BhP_05.09.013 //_* अथ त एनम् अनवद्य-लक्षणम् अवमृश्य भर्तृ-कर्म-निष्पत्तिं मन्यमाना बद्ध्वा रशनया चण्डिका-गृहम् उपनिन्युर् मुदा विकसित् a-वदनाः ॥ BhP_05.09.014 //_* अथ पणयस् तं स्व-विधिनाभिषिच्याहतेन वाससाच्छाद्य भूषणालेप-स्रक्-तिलकादिभिर् उपस्कृतं भुक्तवन्तं धूप-दीप-माल्य-लाज-किसलयाङ्कुर-फलोपहारोपेतया वैशस-संस्थया महता गीत-स्तुति-मृदङ्ग-पणव-घोषेण च पुरुष-पशुं भद्र-काल्याः पुरत उपवेशयाम् आसुः ॥ BhP_05.09.015 //_* अथ वृषल-राज-पणिः पुरुष-पशोर् असृग्-आसवेन देवीं भद्र-कालीं यक्ष्यमाणस् तद्-अभिमन्त्रितम् असिम् अति-कराल-निशितम् उपाददे ॥ BhP_05.09.016 //_* इति तेषां वृषलानां रजस्-तमः-प्रकृतीनां धन-मद-रज-उत्सिक्त-मनसां भगवत्-कला-वीर-कुलं कदर्थी-कृत्योत्पथेन स्वैरं विहरतां हिंसा-विहाराणां कर्माति-दारुणं यद् ब्रह्म-भूतस्य साक्षाद् ब्रह्मर्षि-सुतस्य निर्वैरस्य सर्व-भूत-सुहृदः सूनायाम् अप्य् अननुमतम् आलम्भनं तद् उपलभ्य ब्रह्म-तेजसाति-दुर्विषहेण दन्दह्यमानेन वपुषा सहसोच्चचाट सैव देवी भद्र-काली ॥ BhP_05.09.017 //_* भृशम् अमर्ष-रोषावेश-रभस-विलसित-भ्रु-कुटि-विटप-कुटिल-दंष्ट्रारुणेक्षणाटोपाति-भयानक-वदना हन्तु-कामेवेदं महाट्ट-हासम् अति-संरम्भेण विमुञ्चन्ती तत उत्पत्य पापीयसां दुष्टानां तेनैवासिना विवृक्ण-शीर्ष्णां गलात् स्रवन्तम् असृग्-आसवम् अत्युष्णं सह गणेन निपीयाति-पान-मद-विह्वलोच्चैस्तरां स्व-पार्षदैः सह जगौ ननर्त च विजहार च शिरः-कन्दुक-लीलया ॥ BhP_05.09.018 //_* एवम् एव खलु महद्-अभिचाराति-क्रमः कार्त्स्न्येनात्मने फलति ॥ BhP_05.09.019 //_* न वा एतद् विष्णुदत्त महद्-अद्भुतं यद् असम्भ्रमः स्व-शिरश्-छेदन आपतिते ऽपि विमुक्त-देहाद्य्-आत्म-भाव-सुदृढ-हृदय-ग्रन्थीनां सर्व-सत्त्व-सुहृद्-आत्मनां निर्वैराणां साक्षाद् भगवतानिमिषारि-वरायुधेनाप्रमत्तेन तैस् तैर् भावैः परिरक्ष्यमाणानां तत्-पाद-मूलम् अकुतश्चिद्-भयम् उपसृतानां भागवत-परमहंसानाम् ॥ BhP_05.09.020 //_* BhP_05.10.001/0 श्री-शुक उवाच अथ सिन्धु-सौवीर-पते रहूगणस्य व्रजत इक्षुमत्यास् तटे तत्-कुल-पतिना शिबिका-वाह-पुरुषान्वेषण-समये दैवेनोपसादितः स द्विज-वर उपलब्ध एष पीवा युवा संहननाङ्गो गो-खरवद् धुरं वोढुम् अलम् इति पूर्व-विष्टि-गृहीतैः सह गृहीतः प्रसभम् अतद्-अर्ह उवाह शिबिकां स महानुभावः ॥ BhP_05.10.001 //_* यदा हि द्विज-वरस्येषु-मात्रावलोकानुगतेर् न समाहिता पुरुष-गतिस् तदा विषम-गतां स्व-शिबिकां रहूगण उपधार्य पुरुषान् अधिवहत आह हे वोढारः साध्व् अतिक्रमत किम् इति विषमम् उह्यते यानम् इति ॥ BhP_05.10.002 //_* अथ त ईश्वर-वचः सोपालम्भम् उपाकर्ण्योपाय-तुरीयाच् छङ्कित-मनसस् तं विज्ञापयां बभूवुः ॥ BhP_05.10.003 //_* न वयं नर-देव प्रमत्ता भवन्-नियमानुपथाः साध्व् एव वहामः अयम् अधुनैव नियुक्तो ऽपि न द्रुतं व्रजति नानेन सह वोढुम् उ ह वयं पारयाम इति ॥ BhP_05.10.004 //_* सांसर्गिको दोष एव नूनम् एकस्यापि सर्वेषां सांसर्गिकाणां भवितुम् अर्हतीति निश्चित्य निशम्य कृपण-वचो राजा रहूगण उपासित-वृद्धो ऽपि निसर्गेण बलात् कृत ईषद्-उत्थित-मन्युर् अविस्पष्ट-ब्रह्म-तेजसं जात-वेदसम् इव रजसावृत-मतिर् आह ॥ BhP_05.10.005 //_* अहो कष्टं भ्रातर् व्यक्तम् उरु-परिश्रान्तो दीर्घम् अध्वानम् एक एव ऊहिवान् सुचिरं नाति-पीवा न संहननाङ्गो जरसा चोपद्रुतो भवान् सखे नो एवापर एते सङ्घट्टिन इति बहु-विप्रलब्धो ऽप्य् अविद्यया रचित-द्रव्य-गुण-कर्माशय-स्व-चरम-कलेवरे ऽवस्तुनि संस्थान-विशेषे ऽहं ममेत्य् अनध्यारोपित-मिथ्या-प्रत्ययो ब्रह्म-भूतस् तूष्णीं शिबिकां पूर्ववद् उवाह ॥ BhP_05.10.006 //_* अथ पुनः स्व-शिबिकायां विषम-गतायां प्रकुपित उवाच रहूगणः किम् इदम् अरे त्वं जीवन्-मृतो मां कदर्थी-कृत्य भर्तृ-शासनम् अतिचरसि प्रमत्तस्य च ते करोमि चिकित्सां दण्ड-पाणिर् इव जनताया यथा प्रकृतिं स्वां भजिष्यस इति ॥ BhP_05.10.007 //_* एवं बह्व् अबद्धम् अपि भाषमाणं नर-देवाभिमानं रजसा तमसानुविद्धेन मदेन तिरस्कृताशेष-भगवत्-प्रिय-निकेतं पण्डित-मानिनं स भगवान् ब्राह्मणो ब्रह्म-भूत-सर्व-भूत-सुहृद्-आत्मा योगेश्वर-चर्यायां नाति-व्युत्पन्न-मतिं स्मयमान इव विगत-स्मय इदम् आह ॥ BhP_05.10.008 //_* BhP_05.10.009/0 ब्राह्मण उवाच त्वयोदितं व्यक्तम् अविप्रलब्धं भर्तुः स मे स्याद् यदि वीर भारः । गन्तुर् यदि स्याद् अधिगम्यम् अध्वा पीवेति राशौ न विदां प्रवादः ॥ BhP_05.10.009 // स्थौल्यं कार्श्यं व्याधय आधयश् च क्षुत् तृड् भयं कलिर् इच्छा जरा च । निद्रा रतिर् मन्युर् अहं मदः शुचो देहेन जातस्य हि मे न सन्ति ॥ BhP_05.10.010 // जीवन्-मृतत्वं नियमेन राजन् आद्यन्तवद् यद् विकृतस्य दृष्टम् । स्व-स्वाम्य-भावो ध्रुव ईड्य यत्र तर्ह्य् उच्यते ऽसौ विधिकृत्य-योगः ॥ BhP_05.10.011 // विशेष-बुद्धेर् विवरं मनाक् च पश्याम यन् न व्यवहारतो ऽन्यत् । क ईश्वरस् तत्र किम् ईशितव्यं तथापि राजन् करवाम किं ते ॥ BhP_05.10.012 // उन्मत्त-मत्त-जडवत् स्व-संस्थां गतस्य मे वीर चिकित्सितेन । अर्थः कियान् भवता शिक्षितेन स्तब्ध-प्रमत्तस्य च पिष्टपेषः ॥ BhP_05.10.013 // BhP_05.10.014/0 श्री-शुक उवाच एतावद् अनुवाद-परिभाषया प्रत्युदीर्य मुनि-वर उपशम-शील उपरतानात्म्य-निमित्त उपभोगेन कर्मारब्धं व्यपनयन् राज-यानम् अपि तथोवाह ॥ BhP_05.10.014 //_* स चापि पाण्डवेय सिन्धु-सौवीर-पतिस् तत्त्व-जिज्ञासायां सम्यक्-श्रद्धयाधिकृताधिकारस् तद् धृदय-ग्रन्थि-मोचनं द्विज-वच आश्रुत्य बहु-योग-ग्रन्थ-सम्मतं त्वरयावरुह्य शिरसा पाद-मूलम् उपसृतः क्षमापयन् विगत-नृप-देव-स्मय उवाच ॥ BhP_05.10.015 //_* कस् त्वं निगूढश् चरसि द्विजानां बिभर्षि सूत्रं कतमो ऽवधूतः । कस्यासि कुत्रत्य इहापि कस्मात् क्षेमाय नश् चेद् असि नोत शुक्लः ॥ BhP_05.10.016 // नाहं विशङ्के सुर-राज-वज्रान् न त्र्यक्ष-शूलान् न यमस्य दण्डात् । नाग्न्य्-अर्क-सोमानिल-वित्तपास्त्राच् छङ्के भृशं ब्रह्म-कुलावमानात् ॥ BhP_05.10.017 // तद् ब्रूह्य् असङ्गो जडवन् निगूढ- विज्ञान-वीर्यो विचरस्य् अपारः । वचांसि योग-ग्रथितानि साधो न नः क्षमन्ते मनसापि भेत्तुम् ॥ BhP_05.10.018 // अहं च योगेश्वरम् आत्म-तत्त्व- विदां मुनीनां परमं गुरुं वै । प्रष्टुं प्रवृत्तः किम् इहारणं तत् साक्षाद् धरिं ज्ञान-कलावतीर्णम् ॥ BhP_05.10.019 // स वै भवा लोक-निरीक्षणार्थम् अव्यक्त-लिङ्गो विचरत्य् अपि स्वित् । योगेश्वराणां गतिम् अन्ध-बुद्धिः कथं विचक्षीत गृहानुबन्धः ॥ BhP_05.10.020 // दृष्टः श्रमः कर्मत आत्मनो वै भर्तुर् गन्तुर् भवतश् चानुमन्ये । यथासतोदानयनाद्य्-अभावात् समूल इष्टो व्यवहार-मार्गः ॥ BhP_05.10.021 // स्थाल्य्-अग्नि-तापात् पयसो ऽभितापस् तत्-तापतस् तण्डुल-गर्भ-रन्धिः । देहेन्द्रियास्वाशय-सन्निकर्षात् तत्-संसृतिः पुरुषस्यानुरोधात् ॥ BhP_05.10.022 // शास्ताभिगोप्ता नृपतिः प्रजानां यः किङ्करो वै न पिनष्टि पिष्टम् । स्व-धर्मम् आराधनम् अच्युतस्य यद् ईहमानो विजहात्य् अघौघम् ॥ BhP_05.10.023 // तन् मे भवान् नर-देवाभिमान- मदेन तुच्छीकृत-सत्तमस्य । कृषीष्ट मैत्री-दृशम् आर्त-बन्धो यथा तरे सद्-अवध्यानम् अंहः ॥ BhP_05.10.024 // न विक्रिया विश्व-सुहृत्-सखस्य साम्येन वीताभिमतेस् तवापि । महद्-विमानात् स्व-कृताद् धि मादृङ् नङ्क्ष्यत्य् अदूराद् अपि शूलपाणिः ॥ BhP_05.10.025 // BhP_05.11.001/0 ब्राह्मण उवाच अकोविदः कोविद-वाद-वादान् वदस्य् अथो नाति-विदां वरिष्ठः । न सूरयो हि व्यवहारम् एनं तत्त्वावमर्शेन सहामनन्ति ॥ BhP_05.11.001 // तथैव राजन्न् उरु-गार्हमेध- वितान-विद्योरु-विजृम्भितेषु । न वेद-वादेषु हि तत्त्व-वादः प्रायेण शुद्धो नु चकास्ति साधुः ॥ BhP_05.11.002 // न तस्य तत्त्व-ग्रहणाय साक्षाद् वरीयसीर् अपि वाचः समासन् । स्वप्ने निरुक्त्या गृहमेधि-सौख्यं न यस्य हेयानुमितं स्वयं स्यात् ॥ BhP_05.11.003 // यावन् मनो रजसा पूरुषस्य सत्त्वेन वा तमसा वानुरुद्धम् । चेतोभिर् आकूतिभिर् आतनोति निरङ्कुशं कुशलं चेतरं वा ॥ BhP_05.11.004 // स वासनात्मा विषयोपरक्तो गुण-प्रवाहो विकृतः षोडशात्मा । बिभ्रत् पृथङ्-नामभि रूप-भेदम् अन्तर्-बहिष्ट्वं च पुरैस् तनोति ॥ BhP_05.11.005 // दुःखं सुखं व्यतिरिक्तं च तीव्रं कालोपपन्नं फलम् आव्यनक्ति । आलिङ्ग्य माया-रचितान्तरात्मा स्व-देहिनं संसृति-चक्र-कूटः ॥ BhP_05.11.006 // तावान् अयं व्यवहारः सदाविः क्षेत्रज्ञ-साक्ष्यो भवति स्थूल-सूक्ष्मः । तस्मान् मनो लिङ्गम् अदो वदन्ति गुणागुणत्वस्य परावरस्य ॥ BhP_05.11.007 // गुणानुरक्तं व्यसनाय जन्तोः क्षेमाय नैर्गुण्यम् अथो मनः स्यात् । यथा प्रदीपो घृत-वर्तिम् अश्नन् शिखाः सधूमा भजति ह्य् अन्यदा स्वम् । पदं तथा गुण-कर्मानुबद्धं वृत्तीर् मनः श्रयते ऽन्यत्र तत्त्वम् ॥ BhP_05.11.008 // एकादशासन् मनसो हि वृत्तय आकूतयः पञ्च धियो ऽभिमानः । मात्राणि कर्माणि पुरं च तासां वदन्ति हैकादश वीर भूमीः ॥ BhP_05.11.009 // गन्धाकृति-स्पर्श-रस-श्रवांसि विसर्ग-रत्य्-अर्त्य्-अभिजल्प-शिल्पाः । एकादशं स्वीकरणं ममेति शय्याम् अहं द्वादशम् एक आहुः ॥ BhP_05.11.010 // द्रव्य-स्वभावाशय-कर्म-कालैर् एकादशामी मनसो विकाराः । सहस्रशः शतशः कोटिशश् च क्षेत्रज्ञतो न मिथो न स्वतः स्युः ॥ BhP_05.11.011 // क्षेत्रज्ञ एता मनसो विभूतीर् जीवस्य माया-रचितस्य नित्याः । आविर्हिताः क्वापि तिरोहिताश् च शुद्धो विचष्टे ह्य् अविशुद्ध-कर्तुः ॥ BhP_05.11.012 // क्षेत्रज्ञ आत्मा पुरुषः पुराणः साक्षात् स्वयं ज्योतिर् अजः परेशः । नारायणो भगवान् वासुदेवः स्व-माययात्मन्य् अवधीयमानः ॥ BhP_05.11.013 // यथानिलः स्थावर-जङ्गमानाम् आत्म-स्वरूपेण निविष्ट ईशेत् । एवं परो भगवान् वासुदेवः क्षेत्रज्ञ आत्मेदम् अनुप्रविष्टः ॥ BhP_05.11.014 // न यावद् एतां तनु-भृन् नरेन्द्र विधूय मायां वयुनोदयेन । विमुक्त-सङ्गो जित-षट्-सपत्नो वेदात्म-तत्त्वं भ्रमतीह तावत् ॥ BhP_05.11.015 // न यावद् एतन् मन आत्म-लिङ्गं संसार-तापावपनं जनस्य । यच् छोक-मोहामय-राग-लोभ- वैरानुबन्धं ममतां विधत्ते ॥ BhP_05.11.016 // भ्रातृव्यम् एनं तद् अदभ्र-वीर्यम् उपेक्षयाध्येधितम् अप्रमत्तः । गुरोर् हरेश् चरणोपासनास्त्रो जहि व्यलीकं स्वयम् आत्म-मोषम् ॥ BhP_05.11.017 // BhP_05.12.001/0 रहूगण उवाच नमो नमः कारण-विग्रहाय स्वरूप-तुच्छीकृत-विग्रहाय । नमो ऽवधूत द्विज-बन्धु-लिङ्ग- निगूढ-नित्यानुभवाय तुभ्यम् ॥ BhP_05.12.001 // ज्वरामयार्तस्य यथागदं सत् निदाघ-दग्धस्य यथा हिमाम्भः । कुदेह-मानाहि-विदष्ट-दृष्टेः ब्रह्मन् वचस् ते ऽमृतम् औषधं मे ॥ BhP_05.12.002 // तस्माद् भवन्तं मम संशयार्थं प्रक्ष्यामि पश्चाद् अधुना सुबोधम् । अध्यात्म-योग-ग्रथितं तवोक्तम् आख्याहि कौतूहल-चेतसो मे ॥ BhP_05.12.003 // यद् आह योगेश्वर दृश्यमानं क्रिया-फलं सद्-व्यवहार-मूलम् । न ह्य् अञ्जसा तत्त्व-विमर्शनाय भवान् अमुष्मिन् भ्रमते मनो मे ॥ BhP_05.12.004 // BhP_05.12.005/0 ब्राह्मण उवाच अयं जनो नाम चलन् पृथिव्यां यः पार्थिवः पार्थिव कस्य हेतोः । तस्यापि चाङ्घ्र्योर् अधि गुल्फ-जङ्घा- जानूरु-मध्योर-शिरोधरांसाः ॥ BhP_05.12.005 // अंसे ऽधि दार्वी शिबिका च यस्यां सौवीर-राजेत्य् अपदेश आस्ते । यस्मिन् भवान् रूढ-निजाभिमानो राजास्मि सिन्धुष्व् इति दुर्मदान्धः ॥ BhP_05.12.006 // शोच्यान् इमांस् त्वम् अधिकष्ट-दीनान् विष्ट्या निगृह्णन् निरनुग्रहो ऽसि । जनस्य गोप्तास्मि विकत्थमानो न शोभसे वृद्ध-सभासु धृष्टः ॥ BhP_05.12.007 // यदा क्षिताव् एव चराचरस्य विदाम निष्ठां प्रभवं च नित्यम् । तन् नामतो ऽन्यद् व्यवहार-मूलं निरूप्यतां सत्-क्रिययानुमेयम् ॥ BhP_05.12.008 // एवं निरुक्तं क्षिति-शब्द-वृत्तम् असन् निधानात् परमाणवो ये । अविद्यया मनसा कल्पितास् ते येषां समूहेन कृतो विशेषः ॥ BhP_05.12.009 // एवं कृशं स्थूलम् अणुर् बृहद् यद् असच् च सज् जीवम् अजीवम् अन्यत् । द्रव्य-स्वभावाशय-काल-कर्म- नाम्नाजयावेहि कृतं द्वितीयम् ॥ BhP_05.12.010 // ज्ञानं विशुद्धं परमार्थम् एकम् अनन्तरं त्व् अबहिर् ब्रह्म सत्यम् । प्रत्यक् प्रशान्तं भगवच्-छब्द-संज्ञं यद् वासुदेवं कवयो वदन्ति ॥ BhP_05.12.011 // रहूगणैतत् तपसा न याति न चेज्यया निर्वपणाद् गृहाद् वा । न च्छन्दसा नैव जलाग्नि-सूर्यैर् विना महत्-पाद-रजो-'भिषेकम् ॥ BhP_05.12.012 // यत्रोत्तमश्लोक-गुणानुवादः प्रस्तूयते ग्राम्य-कथा-विघातः । निषेव्यमाणो ऽनुदिनं मुमुक्षोर् मतिं सतीं यच्छति वासुदेवे ॥ BhP_05.12.013 // अहं पुरा भरतो नाम राजा विमुक्त-दृष्ट-श्रुत-सङ्ग-बन्धः । आराधनं भगवत ईहमानो मृगो ऽभवं मृग-सङ्गाद् धतार्थः ॥ BhP_05.12.014 // सा मां स्मृतिर् मृग-देहे ऽपि वीर कृष्णार्चन-प्रभवा नो जहाति । अथो अहं जन-सङ्गाद् असङ्गो विशङ्कमानो ऽविवृतश् चरामि ॥ BhP_05.12.015 // तस्मान् नरो ऽसङ्ग-सुसङ्ग-जात- ज्ञानासिनेहैव विवृक्ण-मोहः । हरिं तद्-ईहा-कथन-श्रुताभ्यां लब्ध-स्मृतिर् यात्य् अतिपारम् अध्वनः ॥ BhP_05.12.016 // BhP_05.13.001/0 ब्राह्मण उवाच दुरत्यये ऽध्वन्य् अजया निवेशितो रजस्-तमः-सत्त्व-विभक्त-कर्मदृक् । स एष सार्थो ऽर्थ-परः परिभ्रमन् भवाटवीं याति न शर्म विन्दति ॥ BhP_05.13.001 // यस्याम् इमे षण् नर-देव दस्यवः सार्थं विलुम्पन्ति कुनायकं बलात् । गोमायवो यत्र हरन्ति सार्थिकं प्रमत्तम् आविश्य यथोरणं वृकाः ॥ BhP_05.13.002 // प्रभूत-वीरुत्-तृण-गुल्म-गह्वरे कठोर-दंशैर् मशकैर् उपद्रुतः । क्वचित् तु गन्धर्व-पुरं प्रपश्यति क्वचित् क्वचिच् चाशु-रयोल्मुक-ग्रहम् ॥ BhP_05.13.003 // निवास-तोय-द्रविणात्म-बुद्धिस् ततस् ततो धावति भो अटव्याम् । क्वचिच् च वात्योत्थित-पांसु-धूम्रा दिशो न जानाति रजस्-वलाक्षः ॥ BhP_05.13.004 // अदृश्य-झिल्ली-स्वन-कर्ण-शूल उलूक-वाग्भिर् व्यथितान्तरात्मा । अपुण्य-वृक्षान् श्रयते क्षुधार्दितो मरीचि-तोयान्य् अभिधावति क्वचित् ॥ BhP_05.13.005 // क्वचिद् वितोयाः सरितो ऽभियाति परस्परं चालषते निरन्धः । आसाद्य दावं क्वचिद् अग्नि-तप्तो निर्विद्यते क्व च यक्षैर् हृतासुः ॥ BhP_05.13.006 // शूरैर् हृत-स्वः क्व च निर्विण्ण-चेताः शोचन् विमुह्यन्न् उपयाति कश्मलम् । क्वचिच् च गन्धर्व-पुरं प्रविष्टः प्रमोदते निर्वृतवन् मुहूर्तम् ॥ BhP_05.13.007 // चलन् क्वचित् कण्टक-शर्कराङ्घ्रिर् नगारुरुक्षुर् विमना इवास्ते । पदे पदे ऽभ्यन्तर-वह्निनार्दितः कौटुम्बिकः क्रुध्यति वै जनाय ॥ BhP_05.13.008 // क्वचिन् निगीर्णो ऽजगराहिना जनो नावैति किञ्चिद् विपिने ऽपविद्धः । दष्टः स्म शेते क्व च दन्द-शूकैर् अन्धो ऽन्ध-कूपे पतितस् तमिस्रे ॥ BhP_05.13.009 // कर्हि स्म चित् क्षुद्र-रसान् विचिन्वंस् तन्-मक्षिकाभिर् व्यथितो विमानः । तत्राति-कृच्छ्रात् प्रतिलब्धमानो बलाद् विलुम्पन्त्य् अथ तं ततो ऽन्ये ॥ BhP_05.13.010 // क्वचिच् च शीतातप-वात-वर्ष- प्रतिक्रियां कर्तुम् अनीश आस्ते । क्वचिन् मिथो विपणन् यच् च किञ्चिद् विद्वेषम् ऋच्छत्य् उत वित्त-शाठ्यात् ॥ BhP_05.13.011 // क्वचित् क्वचित् क्षीण-धनस् तु तस्मिन् शय्यासन-स्थान-विहार-हीनः । याचन् पराद् अप्रतिलब्ध-कामः पारक्य-दृष्टिर् लभते ऽवमानम् ॥ BhP_05.13.012 // अन्योन्य-वित्त-व्यतिषङ्ग-वृद्ध- वैरानुबन्धो विवहन् मिथश् च । अध्वन्य् अमुष्मिन्न् उरु-कृच्छ्र-वित्त- बाधोपसर्गैर् विहरन् विपन्नः ॥ BhP_05.13.013 // तांस् तान् विपन्नान् स हि तत्र तत्र विहाय जातं परिगृह्य सार्थः । आवर्तते ऽद्यापि न कश्चिद् अत्र वीराध्वनः पारम् उपैति योगम् ॥ BhP_05.13.014 // मनस्विनो निर्जित-दिग्-गजेन्द्रा ममेति सर्वे भुवि बद्ध-वैराः । मृधे शयीरन् न तु तद् व्रजन्ति यन् न्यस्त-दण्डो गत-वैरो ऽभियाति ॥ BhP_05.13.015 // प्रसज्जति क्वापि लता-भुजाश्रयस् तद्-आश्रयाव्यक्त-पद-द्विज-स्पृहः । क्वचित् कदाचिद् धरि-चक्रतस् त्रसन् सख्यं विधत्ते बक-कङ्क-गृध्रैः ॥ BhP_05.13.016 // तैर् वञ्चितो हंस-कुलं समाविशन्न् अरोचयन् शीलम् उपैति वानरान् । तज्-जाति-रासेन सुनिर्वृतेन्द्रियः परस्परोद्वीक्षण-विस्मृतावधिः ॥ BhP_05.13.017 // द्रुमेषु रंस्यन् सुत-दार-वत्सलो व्यवाय-दीनो विवशः स्व-बन्धने । क्वचित् प्रमादाद् गिरि-कन्दरे पतन् वल्लीं गृहीत्वा गज-भीत आस्थितः ॥ BhP_05.13.018 // अतः कथञ्चित् स विमुक्त आपदः पुनश् च सार्थं प्रविशत्य् अरिन्दम । अध्वन्य् अमुष्मिन्न् अजया निवेशितो भ्रमञ् जनो ऽद्यापि न वेद कश्चन ॥ BhP_05.13.019 // रहूगण त्वम् अपि ह्य् अध्वनो ऽस्य सन्न्यस्त-दण्डः कृत-भूत-मैत्रः । असज्-जितात्मा हरि-सेवया शितं ज्ञानासिम् आदाय तराति-पारम् ॥ BhP_05.13.020 // BhP_05.13.021/0 राजोवाच अहो नृ-जन्माखिल-जन्म-शोभनं किं जन्मभिस् त्व् अपरैर् अप्य् अमुष्मिन् । न यद् धृषीकेश-यशः-कृतात्मनां महात्मनां वः प्रचुरः समागमः ॥ BhP_05.13.021 // न ह्य् अद्भुतं त्वच्-चरणाब्ज-रेणुभिर् हतांहसो भक्तिर् अधोक्षजे ऽमला । मौहूर्तिकाद् यस्य समागमाच् च मे दुस्तर्क-मूलो ऽपहतो ऽविवेकः ॥ BhP_05.13.022 // नमो महद्भ्यो ऽस्तु नमः शिशुभ्यो नमो युवभ्यो नम आवटुभ्यः । ये ब्राह्मणा गाम् अवधूत-लिङ्गाश् चरन्ति तेभ्यः शिवम् अस्तु राज्ञाम् ॥ BhP_05.13.023 // BhP_05.13.024/0 श्री-शुक उवाच इत्य् एवम् उत्तरा-मातः स वै ब्रह्मर्षि-सुतः सिन्धु-पतय आत्म-सतत्त्वं विगणयतः परानुभावः परम-कारुणिकतयोपदिश्य रहूगणेन सकरुणम् अभिवन्दित-चरण आपूर्णार्णव इव निभृत-करणोर्म्य्-आशयो धरणिम् इमां विचचार ॥ BhP_05.13.024 //_* सौवीर-पतिर् अपि सुजन-समवगत-परमात्म-सतत्त्व आत्मन्य् अविद्याध्यारोपितां च देहात्म-मतिं विससर्ज एवं हि नृप भगवद्-आश्रिताश्रितानुभावः ॥ BhP_05.13.025 //_* BhP_05.13.026/0 राजोवाच यो ह वा इह बहु-विदा महा-भागवत त्वयाभिहितः परोक्षेण वचसा जीव-लोक-भवाध्वा स ह्य् आर्य-मनीषया कल्पित-विषयोनाञ्जसाव्युत्पन्न-लोक-समधिगमः अथ तद् एवैतद् दुरवगमं समवेतानुकल्पेन निर्दिश्यताम् इति ॥ BhP_05.13.026 //_* BhP_05.14.001/0 स होवाच स एष देहात्म-मानिनां सत्त्वादि-गुण-विशेष-विकल्पित-कुशलाकु-शल-समवहार-विनिर्मित-विविध-देहावलिभिर् वियोग-संयोगाद्य्-अनादि-संसारानुभवस्य द्वार-भूतेन षड्-इन्द्रिय-वर्गेण तस्मिन् दुर्गाध्ववद् असुगमे ऽध्वन्य् आपतित ईश्वरस्य भगवतो विष्णोर् वश-वर्तिन्या मायया जीव-लोको ऽयं यथा वणिक्-सार्थो ऽर्थ-परः स्व-देह-निष्पादित-कर्मानुभवः श्मशानवद् अशिवतमायां संसाराटव्यां गतो नाद्यापि विफल-बहु-प्रतियोगेहस् तत्-तापोपशमनीं हरि-गुरु-चरणारविन्द-मधुकरानुपदवीम् अवरुन्धे ॥ BhP_05.14.001 //_* यस्याम् उ ह वा एते षड्-इन्द्रिय-नामानः कर्मणा दस्यव एव ते तद् यथा पुरुषस्य धनं यत् किञ्चिद् धर्मौपयिकं बहु-कृच्छ्राधिगतं साक्षात् परम-पुरुषाराधन-लक्षणो यो ऽसौ धर्मस् तं तु साम्पराय उदाहरन्ति तद्-धर्म्यं धनं दर्शन-स्पर्शन-श्रवणास्वादनावघ्राण-सङ्कल्प-व्यवसाय-गृह-ग्राम्योपभोगेन कुनाथस्याजितात्मनो यथा सार्थस्य विलुम्-पन्ति ॥ BhP_05.14.002 //_* अथ च यत्र कौटुम्बिका दारापत्यादयो नाम्ना कर्मणा वृक-सृगाला एवानिच्छतो ऽपि कदर्यस्य कुटुम्बिन उरणकवत् संरक्ष्यमाणं मिषतो ऽपि हरन्ति ॥ BhP_05.14.003 //_* यथा ह्य् अनुवत्सरं कृष्यमाणम् अप्य् अदग्ध-बीजं क्षेत्रं पुनर् एवावपन-काले गुल्म-तृण-वीरुद्भिर् गह्वरम् इव भवत्य् एवम् एव गृहाश्रमः कर्म-क्षेत्रं यस्मिन् न हि कर्माण्य् उत्सीदन्ति यद् अयं काम-करण्ड एष आवसथः ॥ BhP_05.14.004 //_* तत्र गतो दंश-मशक-समापसदैर् मनुजैः शलभ-शकुन्त-तस्कर-मूषकादिभिर् उपरुध्यमान-बहिः-प्राणः क्वचित् परिवर्तमानो ऽस्मिन्न् अध्वन्य् अविद्या-काम-कर्मभिर् उपरक्त-मनसानुपपन्नार्थं नर-लोकं गन्धर्व-नगरम् उपपन्नम् इति मिथ्या-दृष्टिर् अनुपश्यति ॥ BhP_05.14.005 //_* तत्र च क्वचिद् आतपोदक-निभान् विषयान् उपधावति पान-भोजन-व्यवायादि-व्यसन-लोलुपः ॥ BhP_05.14.006 //_* क्वचिच् चाशेष-दोष-निषदनं पुरीष-विशेषं तद्-वर्ण-गुण-निर्मित-मतिः सुवर्णम् उपादित्सत्य् अग्नि-काम-कातर इवोल्मुक-पिशाचम् ॥ BhP_05.14.007 //_* अथ कदाचिन् निवास-पानीय-द्रविणाद्य्-अनेकात्मोपजीवनाभिनिवेश एतस्यां संसाराटव्याम् इतस् ततः परिधावति ॥ BhP_05.14.008 //_* क्वचिच् च वात्यौपम्यया प्रमदयारोहम् आरोपितस् तत्-काल-रजसा रजनी-भूत इवासाधु-मर्यादो रजस्-वलाक्षो ऽपि दिग्-देवता अतिरजस्-वल-मतिर् न विजानाति ॥ BhP_05.14.009 //_* क्वचित् सकृद् अवगत-विषय-वैतथ्यः स्वयं पराभिध्यानेन विभ्रंशित-स्मृतिस् तयैव मरीचि-तोय-प्रायांस् तान् एवाभिधावति ॥ BhP_05.14.010 //_* क्वचिद् उलूक-झिल्ली-स्वनवद् अति-परुष-रभसाटोपं प्रत्यक्षं परोक्षं वा रिपु-राज-कुल-निर्भर्त्सितेनाति-व्यथित-कर्ण-मूल-हृदयः ॥ BhP_05.14.011 //_* स यदा दुग्ध-पूर्व-सुकृतस् तदा कारस्कर-काकतुण्डाद्य्-अपुण्य-द्रुम-लता-विषोद-पानवद् उभयार्थ-शून्य-द्रविणान् जीवन्-मृतान् स्वयं जीवन्-म्रियमाण उपधावति ॥ BhP_05.14.012 //_* एकदासत्-प्रसङ्गान् निकृत-मतिर् व्युदक-स्रोतः-स्खलनवद् उभयतो ऽपि दुःखदं पाखण्डम् अभियाति ॥ BhP_05.14.013 //_* यदा तु पर-बाधयान्ध आत्मने नोपनमति तदा हि पितृ-पुत्र-बर्हिष्मतः पितृ-पुत्रान् वा स खलु भक्षयति ॥ BhP_05.14.014 //_* क्वचिद् आसाद्य गृहं दाववत् प्रियार्थ-विधुरम् असुखोदर्कं शोकाग्निना दह्यमानो भृशं निर्वेदम् उपगच्छति ॥ BhP_05.14.015 //_* क्वचित् काल-विष-मित-राज-कुल-रक्षसापहृत-प्रियतम-धनासुः प्रमृतक इव विगत-जीव-लक्षण आस्ते ॥ BhP_05.14.016 //_* कदाचिन् मनोरथोपगत-पितृ-पितामहाद्य् असत् सद् इति स्वप्न-निर्वृति-लक्षणम् अनुभवति ॥ BhP_05.14.017 //_* क्वचिद् गृहाश्रम-कर्म-चोदनाति-भर-गिरिम् आरुरुक्षमाणो लोक-व्यसन-कर्षित-मनाः कण्टक-शर्करा-क्षेत्रं प्रविशन्न् इव सीदति ॥ BhP_05.14.018 //_* क्वचिच् च दुःसहेन कायाभ्यन्तर-वह्निना गृहीत-सारः स्व-कुटुम्बाय क्रुध्यति ॥ BhP_05.14.019 //_* स एव पुनर् निद्राजगर-गृहीतो ऽन्धे तमसि मग्नः शून्यारण्य इव शेते नान्यत्-किञ्चन वेद शव इवापविद्धः ॥ BhP_05.14.020 //_* कदाचिद् भग्न-मान-दंष्ट्रो दुर्जन-दन्द-शूकैर् अलब्ध-निद्रा-क्षणो व्यथित-हृदयेनानुक्षीयमाण-विज्ञानो ऽन्ध-कूपे ऽन्धवत् पतति ॥ BhP_05.14.021 //_* कर्हि स्म चित् काम-मधु-लवान् विचिन्वन् यदा पर-दार-पर-द्रव्-याण्य् अवरुन्धानो राज्ञा स्वामिभिर् वा निहतः पतत्य् अपारे निरये ॥ BhP_05.14.022 //_* अथ च तस्माद् उभयथापि हि कर्मास्मिन्न् आत्मनः संसारावपनम् उदाहरन्ति ॥ BhP_05.14.023 //_* मुक्तस् ततो यदि बन्धाद् देवदत्त उपाच्छिनत्ति तस्माद् अपि विष्णुमित्र इत्य् अनवस्थितिः ॥ BhP_05.14.024 //_* क्वचिच् च शीत-वाताद्य्-अनेकाधिदैविक-भौतिकात्मीयानां दशानां प्रतिनिवारणे ऽकल्पो दुरन्त-चिन्तया विषण्ण आस्ते ॥ BhP_05.14.025 //_* क्वचिन् मिथो व्यवहरन् यत् किञ्चिद् धनम् अन्येभ्यो वा काकिणिका-मात्रम् अप्य् अपहरन् यत् किञ्चिद् वा विद्वेषम् एति वित्त-शाठ्यात् ॥ BhP_05.14.026 //_* अध्वन्य् अमुष्मिन्न् इम उपसर्गास् तथा सुख-दुःख-राग-द्वेष-भयाभिमान-प्रमादोन्माद-शोक-मोह-लोभ-मात्सर्येर्ष्याव-मान-क्षुत्-पिपासाधि-व्याधि-जन्म-जरा-मरणादयः ॥ BhP_05.14.027 //_* क्वापि देव-मायया स्त्रिया भुज-लतोपगूढः प्रस्कन्न-विवेक-विज्ञानो यद्-विहार-गृहारम्भाकुल-हृदयस् तद्-आश्रयावसक्त-सुत-दुहितृ-कलत्र-भाषितावलोक-विचेष्टितापहृत-हृदय आत्मानम् अजितात्मापारे ऽन्धे तमसि प्रहिणोति ॥ BhP_05.14.028 //_* कदाचिद् ईश्वरस्य भगवतो विष्णोश् चक्रात् परमाण्व्-आदि-द्वि-परार्धापवर्ग-कालोपलक्षणात् परिवर्तितेन वयसा रंहसा हरत आब्रह्म-तृण-स्तम्बादीनां भूतानाम् अनिमिषतो मिषतां वित्रस्त-हृदयस् तम् एवेश्वरं काल-चक्र-निजायुधं साक्षाद् भगवन्तं यज्ञ-पुरुषम् अनादृत्य पाखण्ड-देवताः कङ्क-गृध्र-बक-वट-प्राया आर्य-समय-परिहृताः साङ्केत्येनाभिधत्ते ॥ BhP_05.14.029 //_* यदा पाखण्डिभिर् आत्म-वञ्चितैस् तैर् उरु वञ्चितो ब्रह्म-कुलं समावसंस् तेषां शीलम् उपनयनादि-श्रौत-स्मार्त-कर्मानुष्ठा-नेन भगवतो यज्ञ-पुरुषस्याराधनम् एव तद् अरोचयन् शूद्र-कुलं भजते निगमाचारे ऽशुद्धितो यस्य मिथुनी-भावः कुटुम्ब-भरणं यथा वानर-जातेः ॥ BhP_05.14.030 //_* तत्रापि निरवरोधः स्वैरेण विहरन्न् अति-कृपण-बुद्धिर् अन्योन्य-मुख-निरीक्षणादिना ग्राम्य-कर्मणैव विस्मृत-कालावधिः ॥ BhP_05.14.031 //_* क्वचिद् द्रुमवद् ऐहिकार्थेषु गृहेषु रंस्यन् यथा वानरः सुत-दार-वत्सलो व्यवाय-क्षणः ॥ BhP_05.14.032 //_* एवम् अध्वन्य् अवरुन्धानो मृत्यु-गज-भयात् तमसि गिरि-कन्दर-प्राये ॥ BhP_05.14.033 //_* क्वचिच् छीत-वाताद्य्-अनेक-दैविक-भौतिकात्मीयानां दुःखानां प्रतिनिवारणे ऽकल्पो दुरन्त-विषय-विषण्ण आस्ते ॥ BhP_05.14.034 //_* क्वचिन् मिथो व्यवहरन् यत् किञ्चिद् धनम् उपयाति वित्त-शाठ्येन ॥ BhP_05.14.035 //_* क्वचित् क्षीण-धनः शय्यासनाशनाद्य्-उपभोग-विहीनो यावद् अप्रतिलब्ध-मनोरथोपगतादाने ऽवसित-मतिस् ततस् ततो ऽवमानादीनि जनाद् अभिलभते ॥ BhP_05.14.036 //_* एवं वित्त-व्यतिषङ्ग-विवृद्ध-वैरानुबन्धो ऽपि पूर्व-वासनया मिथ उद्वहत्य् अथापवहति ॥ BhP_05.14.037 //_* एतस्मिन् संसाराध्वनि नाना-क्लेशोपसर्ग-बाधित आपन्न-विपन्नो यत्र यस् तम् उ ह वावेतरस् तत्र विसृज्य जातं जातम् उपादाय शोचन् मुह्यन् बिभ्यद्-विवदन् क्रन्दन् संहृष्यन् गायन् नह्यमानः साधु-वर्जितो नैवावर्तते ऽद्यापि यत आरब्ध एष नर-लोक-सार्थो यम् अध्वनः पारम् उपदिशन्ति ॥ BhP_05.14.038 //_* यद् इदं योगानुशासनं न वा एतद् अवरुन्धते यन् न्यस्त-दण्डा मुनय उपशम-शीला उपरतात्मानः समवगच्छन्ति ॥ BhP_05.14.039 //_* यद् अपि दिग्-इभ-जयिनो यज्विनो ये वै राजर्षयः किं तु परं मृधे शयीरन्न् अस्याम् एव ममेयम् इति कृत-वैरानुबन्धायां विसृज्य स्वयम् उपसंहृताः ॥ BhP_05.14.040 //_* कर्म-वल्लीम् अवलम्ब्य तत आपदः कथञ्चिन् नरकाद् विमुक्तः पुनर् अप्य् एवं संसाराध्वनि वर्तमानो नर-लोक-सार्थम् उपयाति एवम् उपरि गतो ऽपि ॥ BhP_05.14.041 //_* BhP_05.14.042/0 तस्येदम् उपगायन्ति---- आर्षभस्येह राजर्षेर् मनसापि महात्मनः । नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मतः ॥ BhP_05.14.042 // यो दुस्त्यजान् दार-सुतान् सुहृद् राज्यं हृदि-स्पृशः । जहौ युवैव मलवद् उत्तमश्लोक-लालसः ॥ BhP_05.14.043 // यो दुस्त्यजान् क्षिति-सुत-स्वजनार्थ-दारान् $ प्रार्थ्यां श्रियं सुर-वरैः सदयावलोकाम् & नैच्छन् नृपस् तद्-उचितं महतां मधुद्विट्- % सेवानुरक्त-मनसाम् अभवो ऽपि फल्गुः ॥ BhP_05.14.044 //* यज्ञाय धर्म-पतये विधि-नैपुणाय $ योगाय साङ्ख्य-शिरसे प्रकृतीश्वराय & नारायणाय हरये नम इत्य् उदारं % हास्यन् मृगत्वम् अपि यः समुदाजहार ॥ BhP_05.14.045 //* य इदं भागवत-सभाजितावदात-गुण-कर्मणो राजर्षेर् भरतस्यानुचरितं स्वस्त्य्-अयनम् आयुष्यं धन्यं यशस्यं स्वर्ग्यापवर्ग्यं वानुशृणोत्य् आख्यास्यत्य् अभिनन्दति च सर्वा एवाशिष आत्मन आशास्ते न काञ्चन परत इति ॥ BhP_05.14.046 //_* BhP_05.15.001/0 श्री-शुक उवाच भरतस्यात्मजः सुमतिर् नामाभिहितो यम् उ ह वाव केचित् पाखण्डिन ऋषभ-पदवीम् अनुवर्तमानं चानार्या अवेद-समाम्नातां देवतां स्व-मनीषया पापीयस्या कलौ कल्पयिष्यन्ति ॥ BhP_05.15.001 //_* तस्माद् वृद्धसेनायां देवताजिन्-नाम पुत्रो ऽभवत् ॥ BhP_05.15.002 //_* अथासुर्यां तत्-तनयो देवद्युम्नस् ततो धेनुमत्यां सुतः परमेष्ठी तस्य सुवर्चलायां प्रतीह उपजातः ॥ BhP_05.15.003 //_* य आत्म-विद्याम् आख्याय स्वयं संशुद्धो महा-पुरुषम् अनुसस्मार ॥ BhP_05.15.004 //_* प्रतीहात् सुवर्चलायां प्रतिहर्त्रादयस् त्रय आसन्न् इज्या-कोविदाः सूनवः प्रतिहर्तुः स्तुत्याम् अज-भूमानाव् अजनिषाताम् ॥ BhP_05.15.005 //_* भूम्न ऋषिकुल्यायाम् उद्गीथस् ततः प्रस्तावो देवकुल्यायां प्रस्तावान् नियुत्सायां हृदयज आसीद् विभुर् विभो रत्यां च पृथुषेणस् तस्मान् नक्त आकूत्यां जज्ञे नक्ताद् द्रुति-पुत्रो गयो राजर्षि-प्रवर उदार-श्रवा अजायत साक्षाद् भगवतो विष्णोर् जगद्-रिरक्षिषया गृहीत-सत्त्वस्य कलात्मवत्त्वादि-लक्षणेन महा-पुरुषतां प्राप्तः ॥ BhP_05.15.006 //_* स वै स्व-धर्मेण प्रजा-पालन-पोषण-प्रीणनोपलालनानुशासन-लक्षणेनेज्यादिना च भगवति महा-पुरुषे परावरे ब्रह्मणि सर्वात्मनार्पित-परमार्थ-लक्षणेन ब्रह्मविच्-चरणानुसेवयापादित-भगवद्-भक्ति-योगेन चाभीक्ष्णशः परिभाविताति-शुद्ध-मतिर् उपरतानात्म्य आत्मनि स्वयम् उपलभ्यमान-ब्रह्मात्मानुभवो ऽपि निरभिमान एवावनिम् अजूगुपत् ॥ BhP_05.15.007 //_* तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति ॥ BhP_05.15.008 //_* गयं नृपः कः प्रतियाति कर्मभिर् यज्वाभिमानी बहुविद् धर्म-गोप्ता । समागत-श्रीः सदसस्-पतिः सतां सत्-सेवको ऽन्यो भगवत्-कलाम् ऋते ॥ BhP_05.15.009 // यम् अभ्यषिञ्चन् परया मुदा सतीः सत्याशिषो दक्ष-कन्याः सरिद्भिः । यस्य प्रजानां दुदुहे धराशिषो निराशिषो गुण-वत्स-स्नुतोधाः ॥ BhP_05.15.010 // छन्दांस्य् अकामस्य च यस्य कामान् दुदूहुर् आजह्रुर् अथो बलिं नृपाः । प्रत्यञ्चिता युधि धर्मेण विप्रा यदाशिषां षष्ठम् अंशं परेत्य ॥ BhP_05.15.011 // यस्याध्वरे भगवान् अध्वरात्मा मघोनि माद्यत्य् उरु-सोम-पीथे । श्रद्धा-विशुद्धाचल-भक्ति-योग- समर्पितेज्या-फलम् आजहार ॥ BhP_05.15.012 // यत्-प्रीणनाद् बर्हिषि देव-तिर्यङ्- मनुष्य-वीरुत्-तृणम् आविरिञ्चात् । प्रीयेत सद्यः स ह विश्व-जीवः प्रीतः स्वयं प्रीतिम् अगाद् गयस्य ॥ BhP_05.15.013 // गयाद् गयन्त्यां चित्ररथः सुगतिर् अवरोधन इति त्रयः पुत्रा बभूवुश् चित्ररथाद् ऊर्णायां सम्राड् अजनिष्ट तत उत्कलायां मरीचिर् मरीचेर् बिन्दुमत्यां बिन्दुम् आनुदपद्यत तस्मात् सरघायां मधुर् नामाभवन् मधोः सुमनसि वीरव्रतस् ततो भोजायां मन्थु-प्रमन्थू जज्ञाते मन्थोः सत्यायां भौवनस् ततो दूषणायां त्वष्टाजनिष्ट त्वष्टुर् विरोचनायां विरजो विरजस्य शतजित्-प्रवरं पुत्र-शतं कन्या च विषूच्यां किल जातम् ॥ BhP_05.15.014 //_* BhP_05.15.015/0 तत्रायं श्लोकः प्रइयव्रतं वंशम् इमं विरजश् चरमोद्भवः । अकरोद् अत्य्-अलं कीर्त्या विष्णुः सुर-गणं यथा ॥ BhP_05.15.015 // BhP_05.16.001/0 राजोवाच उक्तस् त्वया भू-मण्डलायाम-विशेषो यावद् आदित्यस् तपति यत्र चासौ ज्योतिषां गणैश् चन्द्रमा वा सह दृश्यते ॥ BhP_05.16.001 //_* तत्रापि प्रियव्रत-रथ-चरण-परिखातैः सप्तभिः सप्त सिन्धव उपकॢप्ता यत एतस्याः सप्त-द्वीप-विशेष-विकल्पस् त्वया भगवन् खलु सूचित एतद् एवाखिलम् अहं मानतो लक्षणतश् च सर्वं वि-जिज्ञासामि ॥ BhP_05.16.002 //_* भगवतो गुणमये स्थूल-रूप आवेशितं मनो ह्य् अगुणे ऽपि सूक्ष्मतम आत्म-ज्योतिषि परे ब्रह्मणि भगवति वासुदेवाख्ये क्षमम् आवेशितुं तद् उ हैतद् गुरो ऽर्हस्य् अनुवर्णयितुम् इति ॥ BhP_05.16.003 //_* BhP_05.16.004/0 ऋषिर् उवाच न वै महाराज भगवतो माया-गुण-विभूतेः काष्ठां मनसा वचसा वाधिगन्तुम् अलं विबुधायुषापि पुरुषस् तस्मात् प्राधान्-येनैव भू-गोलक-विशेषं नाम-रूप-मान-लक्षणतो व्याख्यास्यामः ॥ BhP_05.16.004 //_* यो वायं द्वीपः कुवलय-कमल-कोशाभ्यन्तर-कोशो नियुत-योजन-विशालः समवर्तुलो यथा पुष्कर-पत्रम् ॥ BhP_05.16.005 //_* यस्मिन् नव वर्षाणि नव-योजन-सहस्रायामान्य् अष्टभिर् मर्यादा-गिरिभिः सुविभक्तानि भवन्ति ॥ BhP_05.16.006 //_* एषां मध्ये इलावृतं नामाभ्यन्तर-वर्षं यस्य नाभ्याम् अवस्थितः सर्वतः सौवर्णः कुल-गिरि-राजो मेरुर् द्वीपायाम-समुन्नाहः कर्णिका-भूतः कुवलय-कमलस्य मूर्धनि द्वा-त्रिंशत् सहस्र-योजन-विततो मूले षोडश-सहस्रं तावत् आन्तर्-भूम्यां प्रविष्टः ॥ BhP_05.16.007 //_* उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवान् इति त्रयो रम्यक-हिरण्मय-कुरूणां वर्षाणां मर्यादा-गिरयः प्राग्-आयता उभयतः क्षारोदावधयो द्वि-सहस्र-पृथव एकैकशः पूर्वस्मात् पूर्वस्माद् उत्तर उत्तरो दशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति ॥ BhP_05.16.008 //_* एवं दक्षिणेनेलावृतं निषधो हेमकूटो हिमालय इति प्राग्-आयता यथा नीलादयो ऽयुत-योजनोत्सेधा हरि-वर्ष-किम्पुरुष-भारतानां यथा-सङ्ख्यम् ॥ BhP_05.16.009 //_* तथैवेलावृतम् अपरेण पूर्वेण च माल्यवद्-गन्धमादनाव् आनील-निषधायतौ द्वि-सहस्रं पप्रथतुः केतुमाल-भद्राश्वयोः सीमानं विदधाते ॥ BhP_05.16.010 //_* मन्दरो मेरुमन्दरः सुपार्श्वः कुमुद इत्य् अयुत-योजन-विस्तारोन्नाहा मेरोश् चतुर्-दिशम् अवष्टम्भ-गिरय उपकॢप्ताः ॥ BhP_05.16.011 //_* चतुर्ष्व् एतेषु चूत-जम्बू-कदम्ब-न्यग्रोधाश् चत्वारः पादप-प्रवराः पर्वत-केतव इवाधि-सहस्र-योजनोन्नाहास् तावद् विटप-विततयः शत-योजन-परिणाहाः ॥ BhP_05.16.012 //_* ह्रदाश् चत्वारः पयो-मध्व्-इक्षुरस-मृष्ट-जला यद्-उपस्पर्शिन उपदेव-गणा योगैश्वर्याणि स्वाभाविकानि भरतर्षभ धारयन्ति ॥ BhP_05.16.013 //_* देवोद्यानानि च भवन्ति चत्वारि नन्दनं चैत्ररथं वैभ्राजकं सर्वतोभद्रम् इति ॥ BhP_05.16.014 //_* येष्व् अमर-परिवृढाः सह सुर-ललना-ललाम-यूथ-पतय उपदेव-गणैर् उपगीयमान-महिमानः किल विहरन्ति ॥ BhP_05.16.015 //_* मन्दरोत्सङ्ग एकादश-शत-योजनोत्तुङ्ग-देवचूत-शिरसो गिरि-शिखर-स्थूलानि फलान्य् अमृत-कल्पानि पतन्ति ॥ BhP_05.16.016 //_* तेषां विशीर्यमाणानाम् अति-मधुर-सुरभि-सुगन्धि-बहुलारुण-रसोदेनारुणोदा नाम नदी मन्दर-गिरि-शिखरान् निपतन्ती पूर्-वेणेलावृतम् उपप्लावयति ॥ BhP_05.16.017 //_* यद्-उपजोषणाद् भवान्या अनुचरीणां पुण्य-जन-वधूनाम् अवयव-स्पर्श-सुगन्ध-वातो दश-योजनं समन्ताद् अनुवासयति ॥ BhP_05.16.018 //_* एवं जम्बू-फलानाम् अत्युच्च-निपात-विशीर्णानाम् अनस्थि-प्रायाणाम् इभ-काय-निभानां रसेन जम्बू नाम नदी मेरु-मन्दर-शिखराद् अयुत-योजनाद् अवनि-तले निपतन्ती दक्षिणेनात्मानं यावद् इलावृतम् उपस्यन्दयति ॥ BhP_05.16.019 //_* तावद् उभयोर् अपि रोधसोर् या मृत्तिका तद्-रसेनानुविध्यमाना वाय्व्-अर्क-संयोग-विपाकेन सदामर-लोकाभरणं जाम्बू-नदं नाम सुवर्णं भवति ॥ BhP_05.16.020 //_* यद् उ ह वाव विबुधादयः सह युवतिभिर् मुकुट-कटक-कटि-सूत्राद्य्-आभरण-रूपेण खलु धारयन्ति ॥ BhP_05.16.021 //_* यस् तु महा-कदम्बः सुपार्श्व-निरूढो यास् तस्य कोटरेभ्यो विनिःसृताः पञ्चायाम-परिणाहाः पञ्च मधु-धाराः सुपार्श्व-शिखरात् पतन्त्यो ऽपरेणात्मानम् इलावृतम् अनुमोदयन्ति ॥ BhP_05.16.022 //_* या ह्य् उपयुञ्जानानां मुख-निर्वासितो वायुः समन्ताच् छत-योजनम् अनुवासयति ॥ BhP_05.16.023 //_* एवं कुमुद-निरूढो यः शतवल्शो नाम वटस् तस्य स्कन्धेभ्यो नीचीनाः पयो-दधि-मधु-घृत-गुडान्नाद्य्-अम्बर-शय्यासनाभरणादयः सर्व एव काम-दुघा नदाः कुमुदाग्रात् पतन्तस् तम् उत्तरेणेलावृतम् उपयोजयन्ति ॥ BhP_05.16.024 //_* यान् उपजुषाणानां न कदाचिद् अपि प्रजानां वली-पलित-क्लम-स्वेद-दौर्गन्ध्य-जरामय-मृत्यु-शीतोष्ण-वैवर्ण्योपसर्गादयस् ताप-विशेषा भवन्ति यावज् जीवं सुखं निरतिशयम् एव ॥ BhP_05.16.025 //_* कुरङ्ग-कुरर-कुसुम्भ-वैकङ्क-त्रिकूट-शिशिर-पतङ्ग-रुचक-निषध-शिनीवास-कपिल-शङ्ख-वैदूर्य-जारुधि-हंस-ऋषभ-नाग-कालञ्जर-नारदादयो विंशति-गिरयो मेरोः कर्णिकाया इव केसर-भूता मूल-देशे परित उपकॢप्ताः ॥ BhP_05.16.026 //_* जठर-देवकूटौ मेरुं पूर्वेणाष्टादश-योजन-सहस्रम् उदगायतौ द्वि-सहस्रं पृथु-तुङ्गौ भवतः एवम् अपरेण पवन-पारियात्रौ दक्षिणेन कैलास-करवीरौ प्राग्-आयताव् एवम् उत्तरतस् त्रिशृङ्ग-मकराव् अष्टभिर् एतैः परिसृतो ऽग्निर् इव परितश् चकास्ति काञ्चन-गिरिः ॥ BhP_05.16.027 //_* मेरोर् मूर्धनि भगवत आत्म-योनेर् मध्यत उपकॢप्तां पुरीम् अयुत-योजन-साहस्रीं सम-चतुरस्रां शातकौम्भीं वदन्ति ॥ BhP_05.16.028 //_* ताम् अनुपरितो लोक-पालानाम् अष्टानां यथा-दिशं यथा-रूपं तुरीय-मानेन पुरो ऽष्टाव् उपकॢप्ताः ॥ BhP_05.16.029 //_* BhP_05.17.001/0 श्री-शुक उवाच तत्र भगवतः साक्षाद् यज्ञ-लिङ्गस्य विष्णोर् विक्रमतो वाम-पादाङ्गुष्ठ-नख-निर्भिन्नोर्ध्वाण्ड-कटाह-विवरेणान्तः-प्रविष्टा या बाह्य-जल-धारा तच्-चरण-पङ्कजावनेजनारुण-किञ्जल्कोपरञ्जिताखिल-जगद्-अघ-मलापहोपस्पर्शनामला साक्षाद् भगवत्-पदीत्य् अनुपलक्षित-वचो ऽभिधीयमानाति-महता कालेन युग-सहस्रोपलक्षणेन दिवो मूर्धन्य् अवततार यत् तद् विष्णु-पदम् आहुः ॥ BhP_05.17.001 //_* यत्र ह वाव वीर-व्रत औत्तानपादिः परम-भागवतो ऽस्मत्-कुल-देवता-चरणारविन्दोदकम् इति याम् अनुसवनम् उत्कृष्यमाण-भगवद्-भक्ति-योगेन दृढं क्लिद्यमानान्तर्-हृदय औत्कण्ठ्य-विवशामीलित-लोचन-युगल-कुड्मल-विगलितामल-बाष्प-कलयाभिव्यज्यमान-रोम-पुलक-कुलको ऽधुनापि परमादरेण शिरसा बिभर्ति ॥ BhP_05.17.002 //_* ततः सप्त ऋषयस् तत् प्रभावाभिज्ञा यां ननु तपस आत्यन्तिकी सिद्धिर् एतावती भगवति सर्वात्मनि वासुदेवे ऽनुपरत-भक्ति-योग-लाभेनैवोपेक्षितान्यार्थात्म-गतयो मुक्तिम् इवागतां मुमुक्षव इव सबहु-मानम् अद्यापि जटा-जूटैर् उद्वहन्ति ॥ BhP_05.17.003 //_* ततो ऽनेक-सहस्र-कोटि-विमानानीक-सङ्कुल-देव-यानेनावतर्-अन्तीन्दु मण्डलम् आवार्य ब्रह्म-सदने निपतति ॥ BhP_05.17.004 //_* तत्र चतुर्धा भिद्यमाना चतुर्भिर् नामभिश् चतुर्-दिशम् अभिस्पन्दन्ती नद-नदी-पतिम् एवाभिनिविशति सीतालकनन्दा चक्षुर् भद्रेति ॥ BhP_05.17.005 //_* सीता तु ब्रह्म-सदनात् केसराचलादि-गिरि-शिखरेभ्यो ऽधो ऽधः प्रस्रवन्ती गन्धमादन-मूर्धसु पतित्वान्तरेण भद्राश्व-वर्षं प्राच्यां दिशि क्षार-समुद्रम् अभिप्रविशति ॥ BhP_05.17.006 //_* एवं माल्यवच्-छिखरान् निष्पतन्ती ततो ऽनुपरत-वेगा केतुमालम् अभि चक्षुः प्रतीच्यां दिशि सरित्-पतिं प्रविशति ॥ BhP_05.17.007 //_* भद्रा चोत्तरतो मेरु-शिरसो निपतिता गिरि-शिखराद् गिरि-शिखरम् अतिहाय शृङ्गवतः शृङ्गाद् अवस्यन्दमाना उत्तरांस् तु कुरून् अभित उदीच्यां दिशि जलधिम् अभिप्रविशति ॥ BhP_05.17.008 //_* तथैवालकनन्दा दक्षिणेन ब्रह्म-सदनाद् बहूनि गिरि-कूटान्य् अतिक्रम्य हेमकूटाद् धैमकूटान्य् अति-रभसतर-रंहसा लुठयन्ती भारतम् अभिवर्षं दक्षिणस्यां दिशि जलधिम् अभिप्रविशति यस्यां स्नानार्थं चागच्छतः पुंसः पदे पदे ऽश्वमेध-राजसूयादीनां फलं न दुर्लभम् इति ॥ BhP_05.17.009 //_* अन्ये च नदा नद्यश् च वर्षे वर्षे सन्ति बहुशो मेर्व्-आदि-गिरि-दुहितरः शतशः ॥ BhP_05.17.010 //_* तत्रापि भारतम् एव वर्षं कर्म-क्षेत्रम् अन्यान्य् अष्ट वर्षाणि स्वर्गिणां पुण्य-शेषोपभोग-स्थानानि भौमानि स्वर्ग-पदानि व्यपदिशन्ति ॥ BhP_05.17.011 //_* एषु पुरुषाणाम् अयुत-पुरुषायुर्-वर्षाणां देव-कल्पानां नागायुत-प्राणानां वज्र-संहनन-बल-वयो-मोद-प्रमुदित-महा-सौरत-मिथुन-व्यवायापवर्ग-वर्ष-धृतैक-गर्भ-कलत्राणां तत्र तु त्रेता-युग-समः कालो वर्तते ॥ BhP_05.17.012 //_* यत्र ह देव-पतयः स्वैः स्वैर् गण-नायकैर् विहित-महार्हणाः सर्वर्तु-कुसुम-स्तबक-फल-किसलय-श्रियानम्यमान-विटप-लता-विटपिभिर् उपशुम्भमान-रुचिर-काननाश्रमायतन-वर्ष-गिरि-द्रोणीषु तथा चामल-जलाशयेषु विकच-विविध-नव-वनरुहामोद-मुदित-राज-हंस-जल-कुक्कुट-कारण्डव-सारस-चक्रवाकादिभिर् मधुकर-निकराकृतिभिर् उपकूजितेषु जल-क्रीडादिभिर् विचित्र-विनोदैः सुललित-सुर-सुन्दरीणां काम-कलिल-विलास-हास-लीलावलोकाकृष्ट-मनो-दृष्टयः स्वैरं विहरन्ति ॥ BhP_05.17.013 //_* नवस्व् अपि वर्षेषु भगवान् नारायणो महा-पुरुषः पुरुषाणां तद्-अनुग्रहायात्म-तत्त्व-व्यूहेनात्मनाद्यापि सन्निधीयते ॥ BhP_05.17.014 //_* इलावृते तु भगवान् भव एक एव पुमान् न ह्य् अन्यस् तत्रापरो निर्विशति भवान्याः शाप-निमित्त-ज्ञो यत्-प्रवेक्ष्यतः स्त्री-भावस् तत् पश्चाद् वक्ष्यामि ॥ BhP_05.17.015 //_* भवानीनाथैः स्त्री-गणार्बुद-सहस्रैर् अवरुध्यमानो भगवतश् चतुर्मूर्तेर् महा-पुरुषस्य तुरीयां तामसीं मूर्तिं प्रकृतिम् आत्मनः सङ्कर्षण-संज्ञाम् आत्म-समाधि-रूपेण सन्निधाप्यैतद् अभिगृणन् भव उपधावति ॥ BhP_05.17.016 //_* BhP_05.17.017/0 श्री-भगवान् उवाच ओं नमो भगवते महा-पुरुषाय सर्व-गुण-सङ्ख्यानायानन्तायाव्यक्ताय नम इति ॥ BhP_05.17.017_1 //_* भजे भजन्यारण-पाद-पङ्कजं भगस्य कृत्स्नस्य परं परायणम् । भक्तेष्व् अलं भावित-भूत-भावनं भवापहं त्वा भव-भावम् ईश्वरम् ॥ BhP_05.17.017_2 // न यस्य माया-गुण-चित्त-वृत्तिभिर् निरीक्षतो ह्य् अण्व् अपि दृष्टिर् अज्यते । ईशे यथा नो ऽजित-मन्यु-रंहसां कस् तं न मन्येत जिगीषुर् आत्मनः ॥ BhP_05.17.018 // असद्-दृशो यः प्रतिभाति मायया क्षीबेव मध्व्-आसव-ताम्र-लोचनः । न नाग-वध्वो ऽर्हण ईशिरे ह्रिया यत्-पादयोः स्पर्शन-धर्षितेन्द्रियाः ॥ BhP_05.17.019 // यम् आहुर् अस्य स्थिति-जन्म-संयमं त्रिभिर् विहीनं यम् अनन्तम् ऋषयः । न वेद सिद्धार्थम् इव क्वचित् स्थितं भू-मण्डलं मूर्ध-सहस्र-धामसु ॥ BhP_05.17.020 // यस्याद्य आसीद् गुण-विग्रहो महान् विज्ञान-धिष्ण्यो भगवान् अजः किल । यत्-सम्भवो ऽहं त्रि-वृता स्व-तेजसा वैकारिकं तामसम् ऐन्द्रियं सृजे ॥ BhP_05.17.021 // एते वयं यस्य वशे महात्मनः स्थिताः शकुन्ता इव सूत्र-यन्त्रिताः । महान् अहं वैकृत-तामसेन्द्रियाः सृजाम सर्वे यद्-अनुग्रहाद् इदम् ॥ BhP_05.17.022 // यन्-निर्मितां कर्ह्य् अपि कर्म-पर्वणीं मायां जनो ऽयं गुण-सर्ग-मोहितः । न वेद निस्तारण-योगम् अञ्जसा तस्मै नमस् ते विलयोदयात्मने ॥ BhP_05.17.023 // BhP_05.18.001/0 श्री-शुक उवाच तथा च भद्रश्रवा नाम धर्म-सुतस् तत्-कुल-पतयः पुरुषा भद्राश्व-वर्षे साक्षाद् भगवतो वासुदेवस्य प्रियां तनुं धर्ममयीं हयशीर्षाभिधानां परमेण समाधिना सन्निधाप्येदम् अभिगृणन्त उपधावन्ति ॥ BhP_05.18.001 //_* BhP_05.18.002/0 भद्रश्रवस ऊचुः ओं नमो भगवते धर्मायात्म-विशोधनाय नम इति ॥ BhP_05.18.002 //_* अहो विचित्रं भगवद्-विचेष्टितं घ्नन्तं जनो ऽयं हि मिषन् न पश्यति । ध्यायन्न् असद् यर्हि विकर्म सेवितुं निर्हृत्य पुत्रं पितरं जिजीविषति ॥ BhP_05.18.003 // वदन्ति विश्वं कवयः स्म नश्वरं पश्यन्ति चाध्यात्मविदो विपश्चितः । तथापि मुह्यन्ति तवाज मायया सुविस्मितं कृत्यम् अजं नतो ऽस्मि तम् ॥ BhP_05.18.004 // विश्वोद्भव-स्थान-निरोध-कर्म ते ह्य् अकर्तुर् अङ्गीकृतम् अप्य् अपावृतः । युक्तं न चित्रं त्वयि कार्य-कारणे सर्वात्मनि व्यतिरिक्ते च वस्तुतः ॥ BhP_05.18.005 // वेदान् युगान्ते तमसा तिरस्कृतान् रसातलाद् यो नृ-तुरङ्ग-विग्रहः । प्रत्याददे वै कवये ऽभियाचते तस्मै नमस् ते ऽवितथेहिताय इति ॥ BhP_05.18.006 // हरि-वर्षे चापि भगवान् नर-हरि-रूपेणास्ते तद्-रूप-ग्रहण-निमित्तम् उत्तरत्राभिधास्ये तद् दयितं रूपं महा-पुरुष-गुण-भाजनो महा-भागवतो दैत्य-दानव-कुल-तीर्थीकरण-शीला-चरितः प्रह्लादो ऽव्यवधानानन्य-भक्ति-योगेन सह तद्-वर्ष-पुरुषैर् उपास्ते इदं चोदाहरति ॥ BhP_05.18.007 //_* ओं नमो भगवते नरसिंहाय नमस् तेजस्-तेजसे आविर्-आविर्भव वज्र-नख वज्र-दंष्ट्र कर्माशयान् रन्धय रन्धय तमो ग्रस ग्रस ओं स्वाहा अभयम् अभयम् आत्मनि भूयिष्ठा ओं क्ष्रौम् ॥ BhP_05.18.008 //_* स्वस्त्य् अस्तु विश्वस्य खलः प्रसीदतां ध्यायन्तु भूतानि शिवं मिथो धिया । मनश् च भद्रं भजताद् अधोक्षजे आवेश्यतां नो मतिर् अप्य् अहइतुकी ॥ BhP_05.18.009 // मागार-दारात्मज-वित्त-बन्धुषु सङ्गो यदि स्याद् भगवत्-प्रियेषु नः । यः प्राण-वृत्त्या परितुष्ट आत्मवान् सिद्ध्यत्य् अदूरान् न तथेन्द्रिय-प्रियः ॥ BhP_05.18.010 // यत्-सङ्ग-लब्धं निज-वीर्य-वैभवं तीर्थं मुहुः संस्पृशतां हि मानसम् । हरत्य् अजो ऽन्तः श्रुतिभिर् गतो ऽङ्गजं को वै न सेवेत मुकुन्द-विक्रमम् ॥ BhP_05.18.011 // यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना सर्वैर् गुणैस् तत्र समासते सुराः । हराव् अभक्तस्य कुतो महद्-गुणा मनोरथेनासति धावतो बहिः ॥ BhP_05.18.012 // हरिर् हि साक्षाद् भगवान् शरीरिणाम् आत्मा झषाणाम् इव तोयम् ईप्सितम् । हित्वा महांस् तं यदि सज्जते गृहे तदा महत्त्वं वयसा दम्पतीनाम् ॥ BhP_05.18.013 // तस्माद् रजो-राग-विषाद-मन्यु- मान-स्पृहा-भयदैन्याधिमूलम् । हित्वा गृहं संसृति-चक्रवालं नृसिंह-पादं भजताकुतोभयम् इति ॥ BhP_05.18.014 // केतुमाले ऽपि भगवान् कामदेव-स्वरूपेण लक्ष्म्याः प्रिय-चिकीर्षया प्रजापतेर् दुहित्-णां पुत्राणां तद्-वर्ष-पतीनां पुरुषायुषाहो-रात्र-परिसङ्ख्यानानां यासां गर्भा महा-पुरुष-महास्त्र-तेजसोद्वेजित-मनसां विध्वस्ता व्यसवः संवत्सरान्ते विनिपतन्ति ॥ BhP_05.18.015 //_* अतीव सुललित-गति-विलास-विलसित-रुचिर-हास-लेशावलोक-लीलया किञ्चिद्-उत्तम्भित-सुन्दर-भ्रू-मण्डल-सुभग-वदनारविन्द-श्रिया रमां रमयन्न् इन्द्रियाणि रमयते ॥ BhP_05.18.016 //_* तद् भगवतो मायामयं रूपं परम-समाधि-योगेन रमा देवी संवत्सरस्य रात्रिषु प्रजापतेर् दुहितृभिर् उपेताहःसु च तद्-भर्तृभिर् उपास्ते इदं चोदाहरति ॥ BhP_05.18.017 //_* ओं ह्रां ह्रीं ह्रूं ओं नमो भगवते हृषीकेशाय सर्व-गुण-विशेषैर् विलक्षितात्मने आकूतीनां चित्तीनां चेतसां विशेषाणां चाधिपतये षोडश-कलाय च्छन्दो-मयायान्न-मयायामृत-मयाय सर्व-मयाय सहसे ओजसे बलाय कान्ताय कामाय नमस् ते उभयत्र भूयात् ॥ BhP_05.18.018 //_* स्त्रियो व्रतैस् त्वा हृषीकेश्वरं स्वतो ह्य् आराध्य लोके पतिम् आशासते ऽन्यम् । तासां न ते वै परिपान्त्य् अपत्यं प्रियं धनायूंषि यतो ऽस्व-तन्त्राः ॥ BhP_05.18.019 // स वै पतिः स्याद् अकुतोभयः स्वयं समन्ततः पाति भयातुरं जनम् । स एक एवेतरथा मिथो भयं नैवात्मलाभाद् अधि मन्यते परम् ॥ BhP_05.18.020 // या तस्य ते पाद-सरोरुहार्हणं निकामयेत् साखिल-काम-लम्पटा । तद् एव रासीप्सितम् ईप्सितो ऽर्चितो यद्-भग्न-याच्ञा भगवन् प्रतप्यते ॥ BhP_05.18.021 // मत्-प्राप्तये ऽजेश-सुरासुरादयस् तप्यन्त उग्रं तप ऐन्द्रिये धियः । ऋते भवत्-पाद-परायणान् न मां विन्दन्त्य् अहं त्वद्-धृदया यतो ऽजित ॥ BhP_05.18.022 // स त्वं ममाप्य् अच्युत शीर्ष्णि वन्दितं कराम्बुजं यत् त्वद्-अधायि सात्वताम् । बिभर्षि मां लक्ष्म वरेण्य मायया क ईश्वरस्येहितम् ऊहितुं विभुर् इति ॥ BhP_05.18.023 // रम्यके च भगवतः प्रियतमं मात्स्यम् अवतार-रूपं तद्-वर्ष-पुरुषस्य मनोः प्राक्-प्रदर्शितं स इदानीम् अपि महता भक्ति-योगेनाराधयतीदं चोदाहरति ॥ BhP_05.18.024 //_* ओं नमो भगवते मुख्यतमाय नमः सत्त्वाय प्राणायौजसे सहसे बलाय महा-मत्स्याय नम इति ॥ BhP_05.18.025 //_* अन्तर् बहिश् चाखिल-लोक-पालकैर् अदृष्ट-रूपो विचरस्य् उरु-स्वनः । स ईश्वरस् त्वं य इदं वशे ऽनयन् नाम्ना यथा दारुमयीं नरः स्त्रियम् ॥ BhP_05.18.026 // यं लोक-पालाः किल मत्सर-ज्वरा हित्वा यतन्तो ऽपि पृथक् समेत्य च । पातुं न शेकुर् द्वि-पदश् चतुष्-पदः सरीसृपं स्थाणु यद् अत्र दृश्यते ॥ BhP_05.18.027 // भवान् युगान्तार्णव ऊर्मि-मालिनि क्षोणीम् इमाम् ओषधि-वीरुधां निधिम् । मया सहोरु क्रमते ऽज ओजसा तस्मै जगत्-प्राण-गणात्मने नम इति ॥ BhP_05.18.028 // हिरण्मये ऽपि भगवान् निवसति कूर्म-तनुं बिभ्राणस् तस्य तत् प्रियतमां तनुम् अर्यमा सह वर्ष-पुरुषैः पितृ-गणाधिपतिर् उपधावति मन्त्रम् इमं चानुजपति ॥ BhP_05.18.029 //_* ओं नमो भगवते अकूपाराय सर्व-सत्त्व-गुण-विशेषणायानु-पलक्षित-स्थानाय नमो वर्ष्मणे नमो भूम्ने नमो नमो ऽवस्थानाय नमस् ते ॥ BhP_05.18.030 //_* यद्-रूपम् एतन् निज-माययार्पितम् अर्थ-स्वरूपं बहु-रूप-रूपितम् । सङ्ख्या न यस्यास्त्य् अयथोपलम्भनात् तस्मै नमस् ते ऽव्यपदेश-रूपिणे ॥ BhP_05.18.031 // जरायुजं स्वेदजम् अण्डजोद्भिदं चराचरं देवर्षि-पितृ-भूतम् ऐन्द्रियम् । द्यौः खं क्षितिः शैल-सरित्-समुद्र- द्वीप-ग्रहर्क्षेत्य् अभिधेय एकः ॥ BhP_05.18.032 // यस्मिन्न् असङ्ख्येय-विशेष-नाम- रूपाकृतौ कविभिः कल्पितेयम् । सङ्ख्या यया तत्त्व-दृशापनीयते तस्मै नमः साङ्ख्य-निदर्शनाय ते इति ॥ BhP_05.18.033 // उत्तरेषु च कुरुषु भगवान् यज्ञ-पुरुषः कृत-वराह-रूप आस्ते तं तु देवी हैषा भूः सह कुरुभिर् अस्खलित-भक्ति-योगेनोपधावति इमां च परमाम् उपनिषदम् आवर्तयति ॥ BhP_05.18.034 //_* ओं नमो भगवते मन्त्र-तत्त्व-लिङ्गाय यज्ञ-क्रतवे महा-ध्वरावयवाय महा-पुरुषाय नमः कर्म-शुक्लाय त्रि-युगाय नमस् ते ॥ BhP_05.18.035 //_* यस्य स्वरूपं कवयो विपश्चितो गुणेषु दारुष्व् इव जात-वेदसम् । मथ्नन्ति मथ्ना मनसा दिदृक्षवो गूढं क्रियार्थैर् नम ईरितात्मने ॥ BhP_05.18.036 // द्रव्य-क्रिया-हेत्व्-अयनेश-कर्तृभिर् माया-गुणैर् वस्तु-निरीक्षितात्मने । अन्वीक्षयाङ्गातिशयात्म-बुद्धिभिर् निरस्त-मायाकृतये नमो नमः ॥ BhP_05.18.037 // करोति विश्व-स्थिति-संयमोदयं यस्येप्सितं नेप्सितम् ईक्षितुर् गुणैः । माया यथायो भ्रमते तद्-आश्रयं ग्राव्णो नमस् ते गुण-कर्म-साक्षिणे ॥ BhP_05.18.038 // प्रमथ्य दैत्यं प्रतिवारणं मृधे यो मां रसाया जगद्-आदि-सूकरः । कृत्वाग्र-दंष्ट्रे निरगाद् उदन्वतः क्रीडन्न् इवेभः प्रणतास्मि तं विभुम् इति ॥ BhP_05.18.039 // BhP_05.19.001/0 श्री-शुक उवाच किम्पुरुषे वर्षे भगवन्तम् आदि-पुरुषं लक्ष्मणाग्रजं सीताभिरामं रामं तच्-चरण-सन्निकर्षाभिरतः परम-भागवतो हनुमान् सह किम्पुरुषैर् अविरत-भक्तिर् उपास्ते ॥ BhP_05.19.001 //_* आर्ष्टिषेणेन सह गन्धर्वैर् अनुगीयमानां परम-कल्याणीं भर्तृ-भगवत्-कथां समुपशृणोति स्वयं चेदं गायति ॥ BhP_05.19.002 //_* ओं नमो भगवते उत्तमश्लोकाय नम आर्य-लक्षण-शील-व्रताय नम उपशिक्षितात्मन उपासित-लोकाय नमः साधु-वाद-निकषणाय नमो ब्रह्मण्य-देवाय महा-पुरुषाय महा-राजाय नम इति ॥ BhP_05.19.003 //_* यत् तद् विशुद्धानुभव-मात्रम् एकं स्व-तेजसा ध्वस्त-गुण-व्यवस्थम् । प्रत्यक् प्रशान्तं सुधियोपलम्भनं ह्य् अनाम-रूपं निरहं प्रपद्ये ॥ BhP_05.19.004 // मर्त्यावतारस् त्व् इह मर्त्य-शिक्षणं रक्षो-वधायैव न केवलं विभोः । कुतो ऽन्यथा स्याद् रमतः स्व आत्मनः सीता-कृतानि व्यसनानीश्वरस्य ॥ BhP_05.19.005 // न वै स आत्मात्मवतां सुहृत्तमः सक्तस् त्रि-लोक्यां भगवान् वासुदेवः । न स्त्री-कृतं कश्मलम् अश्नुवीत न लक्ष्मणं चापि विहातुम् अर्हति ॥ BhP_05.19.006 // न जन्म नूनं महतो न सौभगं न वाङ् न बुद्धिर् नाकृतिस् तोष-हेतुः । तैर् यद् विसृष्टान् अपि नो वनौकसश् चकार सख्ये बत लक्ष्मणाग्रजः ॥ BhP_05.19.007 // सुरो ऽसुरो वाप्य् अथ वानरो नरः सर्वात्मना यः सुकृतज्ञम् उत्तमम् । भजेत रामं मनुजाकृतिं हरिं य उत्तरान् अनयत् कोसलान् दिवम् इति ॥ BhP_05.19.008 // भारते ऽपि वर्षे भगवान् नर-नारायणाख्य आकल्पान्तम् उपचित-धर्म-ज्ञान-वैराग्यैश्वर्योपशमोपरमात्मोपलम्भनम् अनुग्रहायात्मवताम् अनुकम्पया तपो ऽव्यक्त-गतिश् चरति ॥ BhP_05.19.009 //_* तं भगवान् नारदो वर्णाश्रमवतीभिर् भारतीभिः प्रजाभिर् भगवत्-प्रोक्ताभ्यां साङ्ख्य-योगाभ्यां भगवद्-अनुभावोपवर्णनं सावर्णेर् उपदेक्ष्यमाणः परम-भक्ति-भावेनोपसरति इदं चाभिगृणाति ॥ BhP_05.19.010 //_* ओं नमो भगवते उपशम-शीलायोपरतानात्म्याय नमो ऽकिञ्चन-वित्ताय ऋषि-ऋषभाय नर-नारायणाय परमहंस-परम-गुरवे आत्मारामाधिपतये नमो नम इति ॥ BhP_05.19.011 //_* BhP_05.19.012/0 गायति चेदम् कर्तास्य सर्गादिषु यो न बध्यते न हन्यते देह-गतो ऽपि दैहिकैः । द्रष्टुर् न दृग् यस्य गुणैर् विदूष्यते तस्मै नमो ऽसक्त-विविक्त-साक्षिणे ॥ BhP_05.19.012 // इदं हि योगेश्वर योग-नैपुणं हिरण्यगर्भो भगव्ठजगाद यत् । यद् अन्त-काले त्वयि निर्गुणे मनो भक्त्या दधीतोज्झित-दुष्कलेवरः ॥ BhP_05.19.013 // यथैहिकामुष्मिक-काम-लम्पटः सुतेषु दारेषु धनेषु चिन्तयन् । शङ्केत विद्वान् कुकलेवरात्ययाद् यस् तस्य यत्नः श्रम एव केवलम् ॥ BhP_05.19.014 // तन् नः प्रभो त्वं कुकलेवरार्पितां त्वन्-माययाहं-ममताम् अधोक्षज । भिन्द्याम येनाशु वयं सुदुर्भिदां विधेहि योगं त्वयि नः स्वभावम् इति ॥ BhP_05.19.015 // भारते ऽप्य् अस्मिन् वर्षे सरिच्-छैलाः सन्ति बहवो मलयो मङ्गल-प्रस्थो मैनाकस् त्रिकूट ऋषभः कूटकः कोल्लकः सह्यो देवगिरिर् ऋष्यमूकः श्री-शैलो वेङ्कटो महेन्द्रो वारिधारो विन्ध्यः शुक्तिमान् ऋक्षगिरिः पारियात्रो द्रोणश् चित्रकूटो गोवर्धनो रैवतकः ककुभो नीलो गोकामुख इन्द्रकीलः कामगिरिर् इति चान्ये च शत-सहस्रशः शैलास् तेषां नितम्ब-प्रभवा नदा नद्यश् च सन्त्य् असङ्ख्याताः ॥ BhP_05.19.016 //_* एतासाम् अपो भारत्यः प्रजा नामभिर् एव पुनन्तीनाम् आत्मना चोपस्पृशन्ति ॥ BhP_05.19.017 //_* चन्द्रवसा ताम्रपर्णी अवटोदा कृतमाला वैहायसी कावेरी वेणी पयस्विनी शर्करावर्ता तुङ्गभद्रा कृष्णावेण्या भीमरथी गोदावरी निर्विन्ध्या पयोष्णी तापी रेवा सुरसा नर्मदा चर्मण्वती सिन्धुर् अन्धः शोणश् च नदौ महानदी वेदस्मृतिर् ऋषिकुल्या त्रिसामा कौशिकी मन्दाकिनी यमुना सरस्वती दृषद्वती गोमती सरयू रोधस्वती सप्तवती सुषोमा शतद्रूश् चन्द्रभागा मरुद्वृधा वितस्ता असिक्नी विश्वेति महा-नद्यः ॥ BhP_05.19.018 //_* अस्मिन्न् एव वर्षे पुरुषैर् लब्ध-जन्मभिः शुक्ल-लोहित-कृष्ण-वर्णेन स्वारब्धेन कर्मणा दिव्य-मानुष-नारक-गतयो बह्व्य आत्मन आनुपूर्व्येण सर्वा ह्य् एव सर्वेषां विधीयन्ते यथा-वर्ण-विधानम् अपवर्गश् चापि भवति ॥ BhP_05.19.019 //_* यो ऽसौ भगवति सर्व-भूतात्मन्य् अनात्म्ये ऽनिरुक्ते ऽनिलयने परमात्मनि वासुदेवे ऽनन्य-निमित्त-भक्ति-योग-लक्षणो नाना-गति-निमित्ताविद्या-ग्रन्थि-रन्धन-द्वारेण यदा हि महा-पुरुष-पुरुष-प्रसङ्गः ॥ BhP_05.19.020 //_* BhP_05.19.021/0 एतद् एव हि देवा गायन्ति अहो अमीषां किम् अकारि शोभनं प्रसन्न एषां स्विद् उत स्वयं हरिः । यैर् जन्म लब्धं नृषु भारताजिरे मुकुन्द-सेवौपयिकं स्पृहा हि नः ॥ BhP_05.19.021 // किं दुष्करैर् नः क्रतुभिस् तपो-व्रतैर् दानादिभिर् वा द्युजयेन फल्गुना । न यत्र नारायण-पाद-पङ्कज- स्मृतिः प्रमुष्टातिशयेन्द्रियोत्सवात् ॥ BhP_05.19.022 // कल्पायुषां स्थानजयात् पुनर्-भवात् क्षणायुषां भारत-भूजयो वरम् । क्षणेन मर्त्येन कृतं मनस्विनः सन्न्यस्य संयान्त्य् अभयं पदं हरेः ॥ BhP_05.19.023 // न यत्र वैकुण्ठ-कथा-सुधापगा न साधवो भागवतास् तदाश्रयाः । न यत्र यज्ञेश-मखा महोत्सवाः सुरेश-लोको ऽपि न वै स सेव्यताम् ॥ BhP_05.19.024 // प्राप्ता नृ-जातिं त्व् इह ये च जन्तवो ज्ञान-क्रिया-द्रव्य-कलाप-सम्भृताम् । न वै यतेरन्न् अपुनर्-भवाय ते भूयो वनौका इव यान्ति बन्धनम् ॥ BhP_05.19.025 // यैः श्रद्धया बर्हिषि भागशो हविर् निरुप्तम् इष्टं विधि-मन्त्र-वस्तुतः । एकः पृथङ्-नामभिर् आहुतो मुदा गृह्णाति पूर्णः स्वयम् आशिषां प्रभुः ॥ BhP_05.19.026 // सत्यं दिशत्य् अर्थितम् अर्थितो नृणां नैवार्थदो यत् पुनर् अर्थिता यतः । स्वयं विधत्ते भजताम् अनिच्छताम् इच्छापिधानं निज-पाद-पल्लवम् ॥ BhP_05.19.027 // यद्य् अत्र नः स्वर्ग-सुखावशेषितं स्विष्टस्य सूक्तस्य कृतस्य शोभनम् । तेनाजनाभे स्मृतिमज् जन्म नः स्याद् वर्षे हरिर् यद्-भजतां शं तनोति ॥ BhP_05.19.028 // BhP_05.19.029/0 श्री-शुक उवाच जम्बूद्वीपस्य च राजन्न् उपद्वीपान् अष्टौ हैक उपदिशन्ति सगरात्मजैर् अश्वान्वेषण इमां महीं परितो निखनद्भिर् उपकल्पितान् ॥ BhP_05.19.029 //_* तद् यथा स्वर्णप्रस्थश् चन्द्रशुक्ल आवर्तनो रमणको मन्दरहरिणः पाञ्चजन्यः सिंहलो लङ्केति ॥ BhP_05.19.030 //_* एवं तव भारतोत्तम जम्बूद्वीप-वर्ष-विभागो यथोपदेशम् उपवर्णित इति ॥ BhP_05.19.031 //_* BhP_05.20.001/0 श्री-शुक उवाच अतः परं प्लक्षादीनां प्रमाण-लक्षण-संस्थानतो वर्ष-विभाग उपवर्ण्यते ॥ BhP_05.20.001 //_* जम्बूद्वीपो ऽयं यावत्-प्रमाण-विस्तारस् तावता क्षारोदधिना परिवेष्टितो यथा मेरुर् जम्ब्व्-आख्येन लवणोदधिर् अपि ततो द्वि-गुण-विशालेन प्लक्षाख्येन परिक्षिप्तो यथा परिखा बाह्योपवनेन प्लक्षो जम्बू-प्रमाणो द्वीपाख्याकरो हिरण्मय उत्थितो यत्राग्निर् उपास्ते सप्त-जिह्वस् तस्याधिपतिः प्रियव्रतात्मज इध्मजिह्वः स्वं द्वीपं सप्त-वर्षाणि विभज्य सप्त-वर्ष-नामभ्य आत्मजेभ्य आकलय्य स्वयम् आत्म-योगेनोपरराम ॥ BhP_05.20.002 //_* शिवं यवसं सुभद्रं शान्तं क्षेमम् अमृतम् अभयम् इति वर्षाणि तेषु गिरयो नद्यश् च सप्तैवाभिज्ञाताः ॥ BhP_05.20.003 //_* मणिकूटो वज्रकूट इन्द्रसेनो ज्योतिष्मान् सुपर्णो हिरण्यष्ठीवो मेघमाल इति सेतु-शैलाः अरुणा नृम्णाङ्गिरसी सावित्री सुप्तभाता ऋतम्भरा सत्यम्भरा इति महा-नद्यः यासां जलोपस्पर्शन-विधूत-रजस्-तमसो हंस-पतङ्गोर्ध्वायन-सत्याङ्ग-संज्ञाश् चत्वारो वर्णाः सहस्रायुषो विबुधोपम-सन्दर्शन-प्रजननाः स्वर्ग-द्वारं त्रय्या विद्यया भगवन्तं त्रयीमयं सूर्यम् आत्मानं यजन्ते ॥ BhP_05.20.004 //_* प्रत्नस्य विष्णो रूपं यत् सत्यस्यर्तस्य ब्रह्मणः । अमृतस्य च मृत्योश् च सूर्यम् आत्मानम् ईमहीति ॥ BhP_05.20.005 // प्लक्षादिषु पञ्चसु पुरुषाणाम् आयुर् इन्द्रियम् ओजः सहो बलं बुद्धिर् विक्रम इति च सर्वेषाम् औत्पत्तिकी सिद्धिर् अविशेषेण वर्तते ॥ BhP_05.20.006 //_* प्लक्षः स्व-समानेनेक्षु-रसोदेनावृतो यथा तथा द्वीपो ऽपि शाल्मलो द्वि-गुण-विशालः समानेन सुरोदेनावृतः परिवृङ्क्ते ॥ BhP_05.20.007 //_* यत्र ह वै शाल्मली प्लक्षायामा यस्यां वाव किल निलयम् आहुर् भगवतश् छन्दः-स्तुतः पतत्त्रि-राजस्य सा द्वीप-हूतये उपलक्ष्यते ॥ BhP_05.20.008 //_* तद्-द्वीपाधिपतिः प्रियव्रतात्मजो यज्ञबाहुः स्व-सुतेभ्यः सप्तभ्यस् तन्-नामानि सप्त-वर्षाणि व्यभजत् सुरोचनं सौमनस्यं रमणकं देव-वर्षं पारिभद्रम् आप्यायनम् अविज्ञातम् इति ॥ BhP_05.20.009 //_* तेषु वर्षाद्रयो नद्यश् च सप्तैवाभिज्ञाताः स्वरसः शतशृङ्गो वामदेवः कुन्दो मुकुन्दः पुष्प-वर्षः सहस्र-श्रुतिर् इति अनुमतिः सिनीवाली सरस्वती कुहू रजनी नन्दा राकेति ॥ BhP_05.20.010 //_* तद्-वर्ष-पुरुषाः श्रुतधर-वीर्यधर-वसुन्धरेषन्धर-संज्ञा भगवन्तं वेदमयं सोमम् आत्मानं वेदेन यजन्ते ॥ BhP_05.20.011 //_* स्व-गोभिः पितृ-देवेभ्यो विभजन् कृष्ण-शुक्लयोः । प्रजानां सर्वासां राजा- न्धः सोमो न आस्त्व् इति ॥ BhP_05.20.012 // एवं सुरोदाद् बहिस् तद्-द्वि-गुणः समानेनावृतो घृतोदेन यथा-पूर्वः कुश-द्वीपो यस्मिन् कुश-स्तम्बो देव-कृतस् तद्-द्वीपाख्याकरो ज्वलन इवापरः स्व-शष्प-रोचिषा दिशो विराजयति ॥ BhP_05.20.013 //_* तद्-द्वीप-पतिः प्रइयव्रतो राजन् हिरण्यरेता नाम स्वं द्वीपं सप्तभ्यः स्व-पुत्रेभ्यो यथा-भागं विभज्य स्वयं तप आतिष्ठत वसु-वसुदान-दृढरुचि-नाभिगुप्त-स्तुत्यव्रत-विविक्त-वामदेव-नामभ्यः ॥ BhP_05.20.014 //_* तेषां वर्षेषु सीमा-गिरयो नद्यश् चाभिज्ञाताः सप्त सप्तैव चक्रश् चतुःशृङ्गः कपिलश् चित्रकूटो देवानीक ऊर्ध्वरोमा द्रविण इति रसकुल्या मधुकुल्या मित्रविन्दा श्रुतविन्दा देवगर्भा घृतच्युता मन्त्रमालेति ॥ BhP_05.20.015 //_* यासां पयोभिः कुशद्वीपउकसः कुशल-कोविदाभियुक्त-कुलक-संज्ञा भगवन्तं जातवेद-सरूपिणं कर्म-कौशलेन यजन्ते ॥ BhP_05.20.016 //_* परस्य ब्रह्मणः साक्षाज् जात-वेदो ऽसि हव्यवाट् । देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यजेति ॥ BhP_05.20.017 // तथा घृतोदाद् बहिः क्रौञ्चद्वीपो द्वि-गुणः स्व-मानेन क्षीरोदेन परित उपकॢप्तो वृतो यथा कुशद्वीपो घृतोदेन यस्मिन् क्रौञ्चो नाम पर्वत-राजो द्वीप-नाम-निर्वर्तक आस्ते ॥ BhP_05.20.018 //_* यो ऽसौ गुह-प्रहरणोन्मथित-नितम्ब-कुञ्जो ऽपि क्षीरोदेना-सिच्यमानो भगवता वरुणेनाभिगुप्तो विभयो बभूव ॥ BhP_05.20.019 //_* तस्मिन्न् अपि प्रइयव्रतो घृतपृष्ठो नामाधिपतिः स्वे द्वीपे वर्षाणि सप्त विभज्य तेषु पुत्र-नामसु सप्त रिक्थादान् वर्षपान् निवेश्य स्वयं भगवान् भगवतः परम-कल्याण-यशस आत्म-भूतस्य हरेश् चरणारविन्दम् उपजगाम ॥ BhP_05.20.020 //_* आमो मधुरुहो मेघपृष्ठः सुधामा भ्राजिष्ठो लोहितार्णो वनस्पतिर् इति घृतपृष्ठ-सुतास् तेषां वर्ष-गिरयः सप्त सप्तैव नद्यश् चाभिख्याताः शुक्लो वर्धमानो भोजन उपबर्हिणो नन्दो नन्दनः सर्वतोभद्र इति अभया अमृतौघा आर्यका तीर्थवती रूपवती पवित्रवती शुक्लेति ॥ BhP_05.20.021 //_* यासाम् अम्भः पवित्रम् अमलम् उपयुञ्जानाः पुरुष-ऋषभ-द्रविण-देवक-संज्ञा वर्ष-पुरुषा आपोमयं देवम् अपां पूर्णेनाञ्जलिना यजन्ते ॥ BhP_05.20.022 //_* आपः पुरुष-वीर्याः स्थ पुनन्तीर् भूर्-भुवः-सुवः । ता नः पुनीतामीव-घ्नीः स्पृशताम् आत्मना भुव इति ॥ BhP_05.20.023 // एवं पुरस्तात् क्षीरोदात् परित उपवेशितः शाकद्वीपो द्वात्रिंशल्-लक्ष-योजनायामः समानेन च दधि-मण्डोदेन परीतो यस्मिन् शाको नाम महीरुहः स्व-क्षेत्र-व्यपदेशको यस्य ह महा-सुरभि-गन्धस् तं द्वीपम् अनुवासयति ॥ BhP_05.20.024 //_* तस्यापि प्रइयव्रत एवाधिपतिर् नाम्ना मेधातिथिः सो ऽपि विभज्य सप्त वर्षाणि पुत्र-नामानि तेषु स्वात्मजान् पुरोजव-मनोजव-पवमान-धूम्रानीक-चित्ररेफ-बहुरूप-विश्वधार-संज्ञान् निधाप्याधिपतीन् स्वयं भगवत्य् अनन्त à-वेशित-मतिस् तपोवनं प्रविवेश ॥ BhP_05.20.025 //_* एतेषां वर्ष-मर्यादा-गिरयो नद्यश् च सप्त सप्तैव ईशान उरुशृङ्गो बलभद्रः शतकेसरः सहस्रस्रोतो देवपालो महानस इति अनघायुर्दा उभयस्पृष्टिर् अपराजिता पञ्चपदी सहस्रस्रुतिर् निजधृतिर् इति ॥ BhP_05.20.026 //_* तद्-वर्ष-पुरुषा ऋतव्रत-सत्यव्रत-दानव्रतानुव्रत-नामानो भगवन्तं वाय्व्-आत्मकं प्राणायाम-विधूत-रजस्-तमसः परम-समाधिना यजन्ते ॥ BhP_05.20.027 //_* अन्तः-प्रविश्य भूतानि यो बिभर्त्य् आत्म-केतुभिः । अन्तर्यामीश्वरः साक्षात् पातु नो यद्-वशे स्फुटम् ॥ BhP_05.20.028 // एवम् एव दधि-मण्डोदात् परतः पुष्करद्वीपस् ततो द्वि-गुणायामः समन्तत उपकल्पितः समानेन स्वादूदकेन समुद्रेण बहिर् आवृतो यस्मिन् बृहत्-पुष्करं ज्वलन-शिखामल-कनक-पत्रायुतायुतं भगवतः कमलासनस्याध्यासनं परिकल्पितम् ॥ BhP_05.20.029 //_* तद्-द्वीप-मध्ये मानसोत्तर-नामैक एवार्वाचीन-पराचीन-वर्षयोर् मर्यादाचलो ऽयुत-योजनोच्छ्रायायामो यत्र तु चतसृषु दिक्षु चत्वारि पुराणि लोक-पालानाम् इन्द्रादीनां यद्-उपरिष्टात् सूर्य-रथस्य मेरुं परिभ्रमतः संवत्सरात्मकं चक्रं देवानाम् अहो-रात्राभ्यां परिभ्रमति ॥ BhP_05.20.030 //_* तद्-द्वीपस्याप्य् अधिपतिः प्रइयव्रतो वीतिहोत्रो नामैतस्यात्मजौ रमणक-धातकि-नामानौ वर्ष-पती नियुज्य स स्वयं पूर्वजवद्-भगवत्-कर्म-शील एवास्ते ॥ BhP_05.20.031 //_* तद्-वर्ष-पुरुषा भगवन्तं ब्रह्म-रूपिणं सकर्मकेण कर्मणाराधयन्तीदं चोदाहरन्ति ॥ BhP_05.20.032 //_* यत् तत् कर्ममयं लिङ्गं ब्रह्म-लिङ्गं जनो ऽर्चयेत् । एकान्तम् अद्वयं शान्तं तस्मै भगवते नम इति ॥ BhP_05.20.033 // ततः परस्ताल् लोकालोक-नामाचलो लोकालोकयोर् अन्तराले परित उपक्षिप्तः ॥ BhP_05.20.034 //_* यावन् मानसोत्तर-मेर्वोर् अन्तरं तावती भूमिः काञ्चन्य् अन्यादर्श-तलोपमा यस्यां प्रहितः पदार्थो न कथञ्चित् पुनः प्रत्युपलभ्यते तस्मात् सर्व-सत्त्व-परिहृतासीत् ॥ BhP_05.20.035 //_* लोकालोक इति समाख्या यद् अनेनाचलेन लोकालोकस्यान्तर्वर्-तिनावस्थाप्यते ॥ BhP_05.20.036 //_* स लोक-त्रयान्ते परित ईश्वरेण विहितो यस्मात् सूर्यादीनां ध्रुवापवर्गाणां ज्योतिर्-गणानां गभस्तयो ऽर्वाचीनांस् त्रीन् लोकान् आवितन्वाना न कदाचित् पराचीना भवितुम् उत्सहन्ते तावद् उन्-नहनायामः ॥ BhP_05.20.037 //_* एतावान् लोक-विन्यासो मान-लक्षण-संस्थाभिर् विचिन्तितः कविभिः स तु पञ्चाशत्-कोटि-गणितस्य भू-गोलस्य तुरीय-भागो ऽयं लोकालोकाचलः ॥ BhP_05.20.038 //_* तद्-उपरिष्टाच् चतसृष्व् आशास्वात्म-योनिनाखिल-जगद्-गुरुणाधिनिवेशिता ये द्विरद-पतय ऋषभः पुष्करचूडो वामनो ऽपराजित इति सकल-लोक-स्थिति-हेतवः ॥ BhP_05.20.039 //_* तेषां स्व-विभूतीनां लोक-पालानां च विविध-वीर्योपबृंहणाय भगवान् परम-महा-पुरुषो महा-विभूति-पतिर् अन्तर्याम्य् आत्मनो विशुद्ध-सत्त्वं धर्म-ज्ञान-वैराग्यैश्वर्याद्य्-अष्ट-महा-सिद्ध्य्-उपलक्षणं विष्वक्सेनादिभिः स्व-पार्षद-प्रवरैः परिवारितो निज-वरायुधोपशोभितैर् निज-भुज-दण्डैः सन्धारयमाणस् तस्मिन् गिरि-वरे समन्तात् सकल-लोक-स्वस्तय आस्ते ॥ BhP_05.20.040 //_* आकल्पम् एवं वेषं गत एष भगवान् आत्म-योगमायया विरचित-विविध-लोक-यात्रा-गोपीयायेत्य् अर्थः ॥ BhP_05.20.041 //_* यो ऽन्तर्-विस्तार एतेन ह्य् अलोक-परिमाणं च व्याख्यातं यद् बहिर् लोकालोकाचलात् ततः परस्ताद् योगेश्वर-गतिं विशुद्धाम् उदाहरन्ति ॥ BhP_05.20.042 //_* अण्ड-मध्य-गतः सूर्यो द्याव्-आभूम्योर् यद् अन्तरम् । सूर्याण्ड-गोलयोर् मध्ये कोट्यः स्युः पञ्च-विंशतिः ॥ BhP_05.20.043 // मृते ऽण्ड एष एतस्मिन् यद् अभूत् ततो मार्तण्ड इति व्यपदेशः हिरण्यगर्भ इति यद् धिरण्याण्ड-समुद्भवः ॥ BhP_05.20.044 //_* सूर्येण हि विभज्यन्ते दिशः खं द्यौर् मही भिदा । स्वर्गापवर्गौ नरका रसौकांसि च सर्वशः ॥ BhP_05.20.045 // देव-तिर्यङ्-मनुष्याणां सरीसृप-सवीरुधाम् । सर्व-जीव-निकायानां सूर्य आत्मा दृग्-ईश्वरः ॥ BhP_05.20.046 // BhP_05.21.001/0 श्री-शुक उवाच एतावान् एव भू-वलयस्य सन्निवेशः प्रमाण-लक्षणतो व्याख्यातः ॥ BhP_05.21.001 //_* एतेन हि दिवो मण्डल-मानं तद्-विद उपदिशन्ति यथा द्वि-दलयोर् निष्पावादीनां ते अन्तरेणान्तरिक्षं तद्-उभय-सन्धितम् ॥ BhP_05.21.002 //_* यन्-मध्य-गतो भगवांस् तपतां पतिस् तपन आतपेन त्रि-लोकीं प्रतपत्य् अवभासयत्य् आत्म-भासा स एष उदगयन-दक्षिणायन-वैषुवत-संज्ञाभिर् मान्द्य-शैघ्र्य-समानाभिर् गतिभिर् आरोहणावरोहण-समान-स्थानेषु यथा-सवनम् अभिपद्यमानो मकरादिषु राशिष्व् अहो-रात्राणि दीर्घ-ह्रस्व-समानानि विधत्ते ॥ BhP_05.21.003 //_* यदा मेष-तुलयोर् वर्तते तदाहो-रात्राणि समानानि भवन्ति यदा वृषभादिषु पञ्चसु च राशिषु चरति तदाहान्य् एव वर्धन्ते ह्रसति च मासि मास्य् एकैका घटिका रात्रिषु ॥ BhP_05.21.004 //_* यदा वृश्चिकादिषु पञ्चसु वर्तते तदाहो-रात्राणि विपर्ययाणि भवन्ति ॥ BhP_05.21.005 //_* यावद् दक्षिणायनम् अहानि वर्धन्ते यावद् उदगयनं रात्रयः ॥ BhP_05.21.006 //_* एवं नव कोटय एक-पञ्चाशल्-लक्षाणि योजनानां मानसोत्तर-गिरि-परिवर्तनस्योपदिशन्ति तस्मिन्न् ऐन्द्रीं पुरीं पूर्वस्मान् मेरोर् देवधानीं नाम दक्षिणतो याम्यां संयमनीं नाम पश्चाद् वारुणीं निम्लोचनीं नाम उत्तरतः सौम्यां विभावरीं नाम तासूदय-मध्याह्नास्तमय-निशीथानीति भूतानां प्रवृत्ति-निवृत्ति-निमित्तानि समय-विशेषेण मेरोश् चतुर्-दिशम् ॥ BhP_05.21.007 //_* तत्रत्यानां दिवस-मध्यङ्गत एव सदादित्यस् तपति सव्येनाचलं दक्षिणेन करोति ॥ BhP_05.21.008 //_* यत्रोदेति तस्य ह समान-सूत्र-निपाते निम्लोचति यत्र क्वचन स्यन्देनाभितपति तस्य हैष समान-सूत्र-निपाते प्रस्वापयति तत्र गतं न पश्यन्ति ये तं समनुपश्येरन् ॥ BhP_05.21.009 //_* यदा चैन्द्र्याः पुर्याः प्रचलते पञ्चदश-घटिकाभिर् याम्यां सपाद-कोटि-द्वयं योजनानां सार्ध-द्वादश-लक्षाणि साधिकानि चोपयाति ॥ BhP_05.21.010 //_* एवं ततो वारुणीं सौम्याम् ऐन्द्रीं च पुनस् तथान्ये च ग्रहाः सोमादयो नक्षत्रैः सह ज्योतिश्-चक्रे समभ्युद्यन्ति सह वा निम्लो-चन्ति ॥ BhP_05.21.011 //_* एवं मुहूर्तेन चतुस्-त्रिंशल्-लक्ष-योजनान्य् अष्ट-शताधिकानि सौरो रथस् त्रयीमयो ऽसौ चतसृषु परिवर्तते पुरीषु ॥ BhP_05.21.012 //_* यस्यैकं चक्रं द्वादशारं षण्-नेमि त्रि-णाभि संवत्सरात्मकं समामनन्ति तस्याक्षो मेरोर् मूर्धनि कृतो मानसोत्तरे कृतेतर-भागो यत्र प्रोतं रवि-रथ-चक्रं तैल-यन्त्र-चक्रवद् भ्रमन् मानसोत्तर-गिरौ परिभ्रमति ॥ BhP_05.21.013 //_* तस्मिन्न् अक्षे कृतमूलो द्वितीयो ऽक्षस् तुर्यमानेन सम्मितस् तैल-यन्त्राक्षवद् ध्रुवे कृतोपरि-भागः ॥ BhP_05.21.014 //_* रथ-नीडस् तु षट्-त्रिंशल्-लक्ष-योजनायतस् तत्-तुरीय-भाग-विशालस् तावान् रवि-रथ-युगो यत्र हयाश् छन्दो-नामानः सप्तारुण-योजिता वहन्ति देवम् आदित्यम् ॥ BhP_05.21.015 //_* पुरस्तात् सवितुर् अरुणः पश्चाच् च नियुक्तः सौत्ये कर्मणि किलास्ते ॥ BhP_05.21.016 //_* तथा वालिखिल्या ऋषयो ऽङ्गुष्ठ-पर्व-मात्राः षष्टि-सहस्राणि पुरतः सूर्यं सूक्त-वाकाय नियुक्ताः संस्तुवन्ति ॥ BhP_05.21.017 //_* तथान्ये च ऋषयो गन्धर्वाप्सरसो नागा ग्रामण्यो यातुधाना देवा इत्य् एकैकशो गणाः सप्त चतुर्दश मासि मासि भगवन्तं सूर्यम् आत्मानं नाना-नामानं पृथङ्-नाना-नामानः पृथक्-कर्मभिर् द्वन्द्वश उपासते ॥ BhP_05.21.018 //_* BhP_05.22.001/0 राजोवाच यद् एतद् भगवत आदित्यस्य मेरुं ध्रुवं च प्रदक्षिणेन परिक्रामतो राशीनाम् अभिमुखं प्रचलितं चाप्रदक्षिणं भगवतोपवर्णितम् अमुष्य वयं कथम् अनुमिमीमहीति ॥ BhP_05.22.001 //_* BhP_05.22.002/0 स होवाच यथा कुलाल-चक्रेण भ्रमता सह भ्रमतां तद्-आश्रयाणां पिपीलिकादीनां गतिर् अन्यैव प्रदेशान्तरेष्व् अप्य् उपलभ्यमानत्वाद् एवं नक्षत्र-राशिभिर् उपलक्षितेन काल-चक्रेण ध्रुवं मेरुं च प्रदक्षिणेन परिधावता सह परिधावमानानां तद्-आश्रयाणां सूर्यादीनां ग्रहाणां गतिर् अन्यैव नक्षत्रान्तरे राश्य्-अन्तरे चोपलभ्यमानत्वात् ॥ BhP_05.22.002 //_* स एष भगवान् आदि-पुरुष एव साक्षान् नारायणो लोकानां स्वस्तय आत्मानं त्रयीमयं कर्म-विशुद्धि-निमित्तं कविभिर् अपि च वेदेन विजिज्ञास्यमानो द्वादशधा विभज्य षट्सु वसन्तादिष्व् ऋतुषु यथोप-जोषम् ऋतु-गुणान् विदधाति ॥ BhP_05.22.003 //_* तम् एतम् इह पुरुषास् त्रय्या विद्यया वर्णाश्रमाचारानुपथा उच्चावचैः कर्मभिर् आम्नातैर् योग-वितानैश् च श्रद्धया यजन्तो ऽञ्जसा श्रेयः समधिगच्छन्ति ॥ BhP_05.22.004 //_* अथ स एष आत्मा लोकानां द्याव्-आपृथिव्योर् अन्तरेण नभो-वलयस्य कालचक्र-गतो द्वादश मासान् भुङ्क्ते राशि-संज्ञान् संवत्सरावयवान् मासः पक्ष-द्वयं दिवा नक्तं चेति सपादर्क्ष-द्वयम् उपदिशन्ति यावता षष्ठम् अंशं भुञ्जीत स वै ऋतुर् इत्य् उपदिश्यते संवत्सरावयवः ॥ BhP_05.22.005 //_* अथ च यावतार्धेन नभो-वीथ्यां प्रचरति तं कालम् अयनम् आचक्षते ॥ BhP_05.22.006 //_* अथ च यावन् नभो-मण्डलं सह द्याव्-आपृथिव्योर् मण्डलाभ्यां कार्त्स्न्येन स ह भुञ्जीत तं कालं संवत्सरं परिवत्सरम् इडावत्सरम् अनुवत्सरं वत्सरम् इति भानोर् मान्द्य-शैघ्र्य-सम-गतिभिः समामनन्ति ॥ BhP_05.22.007 //_* एवं चन्द्रमा अर्क-गभस्तिभ्य उपरिष्टाल् लक्ष-योजनत उपलभ्यमानो ऽर्कस्य संवत्सर-भुक्तिं पक्षाभ्यां मास-भुक्तिं सपादर्क्षाभ्यां दिनेनैव पक्ष-भुक्तिम् अग्रचारी द्रुततर-गमनो भुङ्क्ते ॥ BhP_05.22.008 //_* अथ चापूर्यमाणाभिश् च कलाभिर् अमराणां क्षीयमाणाभिश् च कलाभिः पित्-णाम् अहो-रात्राणि पूर्व-पक्षापर-पक्षाभ्यां वितन्वानः सर्व-जीव-निवह-प्राणो जीवश् चैकम् एकं नक्षत्रं त्रिंशता मुहूर्तैर् भुङ्क्ते ॥ BhP_05.22.009 //_* य एष षोडश-कलः पुरुषो भगवान् मनोमयो ऽन्नमयो ऽमृतमयो देव-पितृ-मनुष्य-भूत-पशु-पक्षि-सरीसृप-वीरुधां प्राणाप्य् आयन-शीलत्वात् सर्वमय इति वर्णयन्ति ॥ BhP_05.22.010 //_* तत उपरिष्टाद् द्वि-लक्ष-योजनतो नक्षत्राणि मेरुं दक्षिणेनैव कालायन ईश्वर-योजितानि सहाभिजिताष्टा-विंशतिः ॥ BhP_05.22.011 //_* तत उपरिष्टाद् उशना द्वि-लक्ष-योजनत उपलभ्यते पुरतः पश्चात् सहैव वार्कस्य शैघ्र्य-मान्द्य-साम्याभिर् गतिभिर् अर्कवच् चरति लोकानां नित्यदानुकूल एव प्रायेण वर्षयंश् चारेणानुमीयते स वृष्टि-विष्टम्भ-ग्रहोपशमनः ॥ BhP_05.22.012 //_* उशनसा बुधो व्याख्यातस् तत उपरिष्टाद् द्वि-लक्ष-योजनतो बुधः सोम-सुत उपलभ्यमानः प्रायेण शुभ-कृद् यदार्काद् व्यतिरिच्येत तदातिवाताभ्र-प्रायानावृष्ट्य्-आदि-भयम् आशंसते ॥ BhP_05.22.013 //_* अत ऊर्ध्वम् अङ्गारको ऽपि योजन-लक्ष-द्वितय उपलभ्यमानस् त्रिभिस् त्रिभिः पक्षैर् एकैकशो राशीन् द्वादशानुभुङ्क्ते यदि न वक्रेणाभिवर्तते प्रायेणाशुभ-ग्रहो ऽघ-शंसः ॥ BhP_05.22.014 //_* तत उपरिष्टाद् द्वि-लक्ष-योजनान्तर-गता भगवान् बृहस्पतिर् एकैकस्मिन् राशौ परिवत्सरं परिवत्सरं चरति यदि न वक्रः स्यात् प्रायेणानुकूलो ब्राह्मण-कुलस्य ॥ BhP_05.22.015 //_* तत उपरिष्टाद् योजन-लक्ष-द्वयात् प्रतीयमानः शनैश्चर एकैकस्मिन् राशौ त्रिंशन् मासान् विलम्बमानः सर्वान् एवानुपर्येति तावद्भिर् अनुवत्सरैः प्रायेण हि सर्वेषाम् अशान्तिकरः ॥ BhP_05.22.016 //_* तत उत्तरस्माद् ऋषय एकादश-लक्ष-योजनान्तर उपलभ्यन्ते य एव लोकानां शम् अनुभावयन्तो भगवतो विष्णोर् यत् परमं पदं प्रदक्षिणं प्रक्रमन्ति ॥ BhP_05.22.017 //_* BhP_05.23.001/0 श्री-शुक उवाच अथ तस्मात् परतस् त्रयोदश-लक्ष-योजनान्तरतो यत् तद् विष्णोः परमं पदम् अभिवदन्ति यत्र ह महा-भागवतो ध्रुव औत्तानपादिर् अग्निनेन्द्रेण प्रजापतिना कश्यपेन धर्मेण च समकाल-युग्भिः सबहु-मानं दक्षिणतः क्रियमाण इदानीम् अपि कल्प-जीविनाम् आजीव्य उपास्ते तस्येहानुभाव उपवर्णितः ॥ BhP_05.23.001 //_* स हि सर्वेषां ज्योतिर्-गणानां ग्रह-नक्षत्रादीनाम् अनिमिषेणाव्यक्त-रंहसा भगवता कालेन भ्राम्यमाणानां स्थाणुर् इवावष्टम्भ ईश्वरेण विहितः शश्वद् अवभासते ॥ BhP_05.23.002 //_* यथा मेढीस्तम्भ आक्रमण-पशवः संयोजितास् त्रिभिस् त्रिभिः सवनैर् यथा-स्थानं मण्डलानि चरन्त्य् एवं भगणा ग्रहादय एतस्मिन्न् अन्तर्-बहिर्-योगेन काल-चक्र आयोजिता ध्रुवम् एवावलम्ब्य वायुनोदीर्यमाणा आकल्पान्तं परिचङ् क्रमन्ति नभसि यथा मेघाः श्येनादयो वायु-वशाः कर्म-सारथयः परिवर्तन्ते एवं ज्योतिर्गणाः प्रकृति-पुरुष-संयोगानुगृहीताः कर्म-निर्मित-गतयो भुवि न पतन्ति ॥ BhP_05.23.003 //_* केचनैतज् ज्योतिर्-अनीकं शिशुमार-संस्थानेन भगवतो वासुदेवस्य योग-धारणायाम् अनुवर्णयन्ति ॥ BhP_05.23.004 //_* यस्य पुच्छाग्रे ऽवाक्शिरसः कुण्डली-भूत-देहस्य ध्रुव उपकल्पितस् तस्य लाङ्गूले प्रजापतिर् अग्निर् इन्द्रो धर्म इति पुच्छ-मूले धाता विधाता च कट्यां सप्तर्षयः तस्य दक्षिणावर्त-कुण्डली-भूत-शरीरस्य यान्य् उदगयनानि दक्षिण-पार्श्वे तु नक्षत्राण्य् उपकल्पयन्ति दक्षिणायनानि तु सव्ये यथा शिशुमारस्य कुण्डला-भोग-सन्निवेशस्य पार्श्वयोर् उभयोर् अप्य् अवयवाः समसङ्ख्या भवन्ति पृष्ठे त्व् अजवीथी आकाश-गङ्गा चोदरतः ॥ BhP_05.23.005 //_* पुनर्वसु-पुष्यौ दक्षिण-वामयोः श्रोण्योर् आर्द्राश्लेषे च दक्षिण-वामयोः पश्चिमयोः पादयोर् अभिजिद्-उत्तराषाढे दक्षिण-वामयोर् नासिकयोर् यथा-सङ्ख्यं श्रवण-पूर्वाषाढे दक्षिण-वामयोर् लोचनयोर् धनिष्ठा मूलं च दक्षिण-वामयोः कर्णयोर् मघादीन्य् अष्ट नक्षत्राणि दक्षिणायनानि वाम-पार्श्व-वङ्क्रिषु युञ्जीत तथैव मृग-शीर्षादीन्य् उदगयनानि दक्षिण-पार्श्व-वङ्क्रिषु प्रातिलोम्येन प्रयुञ्जीत शतभिषा-ज्येष्ठे स्कन्धयोर् दक्षिण-वामयोर् न्यसेत् ॥ BhP_05.23.006 //_* उत्तरा-हनाव् अगस्तिर् अधरा-हनौ यमो मुखेषु चाङ्गारकः शनैश्चर उपस्थे बृहस्पतिः ककुदि वक्षस्य् आदित्यो हृदये नारायणो मनसि चन्द्रो नाभ्याम् उशना स्तनयोर् अश्विनौ बुधः प्राणापानयो राहुर् गले केतवः सर्वाङ्गेषु रोमसु सर्वे तारा-गणाः ॥ BhP_05.23.007 //_* एतद् उ हैव भगवतो विष्णोः सर्व-देवतामयं रूपम् अहरहः सन्ध्यायां प्रयतो वाग्यतो निरीक्षमाण उपतिष्ठेत नमो ज्योतिर्-लोकाय कालायनायानिमिषां पतये महा-पुरुषायाभिधीमहीति ॥ BhP_05.23.008 //_* ग्रहर्क्षतारामयम् आधिदैविकं पापापहं मन्त्र-कृतां त्रि-कालम् । नमस्यतः स्मरतो वा त्रि-कालं नश्येत तत्-कालजम् आशु पापम् ॥ BhP_05.23.009 // BhP_05.24.001/0 श्री-शुक उवाच अधस्तात् सवितुर् योजनायुते स्वर्भानुर् नक्षत्रवच् चरतीत्य् एके यो ऽसाव् अमरत्वं ग्रहत्वं चालभत भगवद्-अनुकम्पया स्वयम् असुरापसदः सइंहिकेयो ह्य् अतद्-अर्हस् तस्य तात जन्म कर्माणि चोपरिष्टाद् वक्ष्यामः ॥ BhP_05.24.001 //_* यद् अदस् तरणेर् मण्डलं प्रतपतस् तद् विस्तरतो योजनायुतम् आचक्षते द्वादश-सहस्रं सोमस्य त्रयोदश-सहस्रं राहोर् यः पर्वणि तद्-व्यवधान-कृद् वैरानुबन्धः सूर्या-चन्द्रमसाव् अभिधावति ॥ BhP_05.24.002 //_* तन् निशम्योभयत्रापि भगवता रक्षणाय प्रयुक्तं सुदर्शनं नाम भागवतं दयितम् अस्त्रं तत् तेजसा दुर्विषहं मुहुः परिवर्तमानम् अभ्यवस्थितो मुहूर्तम् उद्विजमानश् चकित-हृदय आराद् एव निवर्तते तद् उपरागम् इति वदन्ति लोकाः ॥ BhP_05.24.003 //_* ततो ऽधस्तात् सिद्ध-चारण-विद्याधराणां सदनानि तावन् मात्र एव ॥ BhP_05.24.004 //_* ततो ऽधस्ताद् यक्ष-रक्षः-पिशाच-प्रेत-भूत-गणानां विहाराजिरम् अन्तरिक्षं यावद् वायुः प्रवाति यावन् मेघा उपलभ्यन्ते ॥ BhP_05.24.005 //_* ततो ऽधस्ताच् छत-योजनान्तर इयं पृथिवी यावद् धंस-भास-श्येन-सुपर्णादयः पतत्त्रि-प्रवरा उत्पतन्तीति ॥ BhP_05.24.006 //_* उपवर्णितं भूमेर् यथा-सन्निवेशावस्थानम् अवनेर् अप्य् अधस्तात् सप्त भू-विवरा एकैकशो योजनायुतान्तरेणायाम-विस्तारेणोपकॢप्ता अतलं वितलं सुतलं तलातलं महातलं रसातलं पातालम् इति ॥ BhP_05.24.007 //_* एतेषु हि बिल-स्वर्गेषु स्वर्गाद् अप्य् अधिक-काम-भोगैश्वर्यानन्द-भूति-विभूतिभिः सुसमृद्ध-भवनोद्यानाक्रीड-विहारेषु दैत्य-दानव-काद्रवेया नित्य-प्रमुदितानुरक्त-कलत्रापत्य-बन्धु-सुहृद्-अनुचरा गृह-पतय ईश्वराद् अप्य् अप्रतिहत-कामा माया-विनोदा निवसन्ति ॥ BhP_05.24.008 //_* येषु महाराज मयेन मायाविना विनिर्मिताः पुरो नाना-मणि-प्रवर-प्रवेक-विरचित-विचित्र-भवन-प्राकार-गोपुर-सभा-चैत्य-चत्वरायतनादिभिर् नागासुर-मिथुन-पारावत-शुक-सारिकाकीर्ण-कृत्रिम-भूमिभिर् विवरेश्वर-गृहोत्तमैः समलङ्कृताश् चकासति ॥ BhP_05.24.009 //_* उद्यानानि चातितरां मन-इन्द्रियानन्दिभिः कुसुम-फल-स्तबक-सुभग-किसलयावनत-रुचिर-विटप-विटपिनां लताङ्गालिङ्गितानां श्रीभिः समिथुन-विविध-विहङ्गम-जलाशयानाम् अमल-जल-पूर्णानां झषकुलोल्लङ्घन-क्षुभित-नीर-नीरज-कुमुद-कुव-लय-कह्लार-नीलोत्पल-लोहित-शतपत्रादि-वनेषु कृत-निकेतनानाम् एक-विहाराकुल-मधुर-विविध-स्वनादिभिर् इन्द्रियोत्सवैर् अमर-लोक-श्रियम् अतिशयितानि ॥ BhP_05.24.010 //_* यत्र ह वाव न भयम् अहो-रात्रादिभिः काल-विभागैर् उपलक्ष्यते ॥ BhP_05.24.011 //_* यत्र हि महाहि-प्रवर-शिरो-मणयः सर्वं तमः प्रबाधन्ते ॥ BhP_05.24.012 //_* न वा एतेषु वसतां दिव्यौषधि-रस-रसायनान्न-पान-स्नानादिभिर् आधयो व्याधयो वली-पलित-जरादयश् च देह-वैवर्ण्य-दौर्गन्ध्य-स्वेद-क्लम-ग्लानिर् इति वयो ऽवस्थाश् च भवन्ति ॥ BhP_05.24.013 //_* न हि तेषां कल्याणानां प्रभवति कुतश्चन मृत्युर् विना भगवत्-तेजसश् चक्रापदेशात् ॥ BhP_05.24.014 //_* यस्मिन् प्रविष्टे ऽसुर-वधूनां प्रायः पुंसवनानि भयाद् एव स्रवन्ति पतन्ति च ॥ BhP_05.24.015 //_* अथातले मय-पुत्रो ऽसुरो बलो निवसति येन ह वा इह सृष्टाः षण्-णवतिर् मायाः काश्चनाद्यापि मायाविनो धारयन्ति यस्य च जृम्भमाणस्य मुखतस् त्रयः स्त्री-गणा उदपद्यन्त स्वैरिण्यः कामिन्यः पुंश्चल्य इति या वै बिलायनं प्रविष्टं पुरुषं रसेन हाटकाख्येन साधयित्वा स्व-विलासावलोकनानुराग-स्मित-संलापोपगूहनादिभिः स्वैरं किल रमयन्ति यस्मिन्न् उपयुक्ते पुरुष ईश्वरो ऽहं सिद्धो ऽहम् इत्य् अयुत-महा-गज-बलम् आत्मानम् अभिमन्यमानः कत्थते मदान्ध इव ॥ BhP_05.24.016 //_* ततो ऽधस्ताद् वितले हरो भगवान् हाटकेश्वरः स्व-पार्षद-भूत-गणावृतः प्रजापति-सर्गोपबृंहणाय भवो भवान्या सह मिथुनी-भूत आस्ते यतः प्रवृत्ता सरित्-प्रवरा हाटकी नाम भवयोर् वीर्येण यत्र चित्रभानुर् मातरिश्वना समिध्यमान ओजसा पिबति तन् निष्ठ्यूतं हाटकाख्यं सुवर्णं भूषणेनासुरेन्द्रावरोधेषु पुरुषाः सह पुरुषीभिर् धारयन्ति ॥ BhP_05.24.017 //_* ततो ऽधस्तात् सुतले उदार-श्रवाः पुण्य-श्लोको विरोचनात्मजो बलिर् भगवता महेन्द्रस्य प्रियं चिकीर्षमाणेनादितेर् लब्ध-कायो भूत्वा वटु-वामन-रूपेण पराक्षिप्त-लोक-त्रयो भगवद्-अनुकम्पयैव पुनः प्रवेशित इन्द्रादिष्व् अविद्यमानया सुसमृद्धया श्रियाभिजुष्टः स्व-धर्मेणाराधयंस् तम् एव भगवन्तम् आराधनीयम् अपगत-साध्वस आस्ते ऽधुनापि ॥ BhP_05.24.018 //_* नो एवैतत् साक्षात्कारो भूमि-दानस्य यत् तद् भगवत्य् अशेष-जीव-निकायानां जीव-भूतात्म-भूते परमात्मनि वासुदेवे तीर्थतमे पात्र उपपन्ने परया श्रद्धया परमादर-समाहित-मनसा सम्प्रतिपादितस्य साक्षाद् अपवर्ग-द्वारस्य यद् बिल-निलयैश्वर्यम् ॥ BhP_05.24.019 //_* यस्य ह वाव क्षुत-पतन-प्रस्खलनादिषु विवशः सकृन् नामाभिगृणन् पुरुषः कर्म-बन्धनम् अञ्जसा विधुनोति यस्य हैव प्रतिबाधनं मुमुक्षवो ऽन्यथैवोपलभन्ते ॥ BhP_05.24.020 //_* तद् भक्तानाम् आत्मवतां सर्वेषाम् आत्मन्य् आत्मद आत्मतयैव ॥ BhP_05.24.021 //_* न वै भगवान् नूनम् अमुष्यानुजग्राह यद् उत पुनर् आत्मानुस्मृति-मोषणं मायामय-भोगैश्वर्यम् एवातनुतेति ॥ BhP_05.24.022 //_* यत् तद् भगवतानधिगतान्योपायेन याच्ञा-च्छलेनापहृत-स्व-शरीरावशेषित-लोक-त्रयो वरुण-पाशैश् च सम्प्रतिमुक्तो गिरि-दर्यां चापविद्ध इति होवाच ॥ BhP_05.24.023 //_* नूनं बतायं भगवान् अर्थेषु न निष्णातो यो ऽसाव् इन्द्रो यस्य सचिवो मन्त्राय वृत एकान्ततो बृहस्पतिस् तम् अतिहाय स्वयम् उपेन्द्रेणात्मानम् अयाचतात्मनश् चाशिषो नो एव तद्-दास्यम् अति-गम्भीर-वयसः कालस्य मन्वन्तर-परिवृत्तं कियल् लोक-त्रयम् इदम् ॥ BhP_05.24.024 //_* यस्यानुदास्यम् एवास्मत्-पितामहः किल वव्रे न तु स्व-पित्र्यं यद् उताकुतोभयं पदं दीयमानं भगवतः परम् इति भगवतोपरते खलु स्व-पितरि ॥ BhP_05.24.025 //_* तस्य महानुभावस्यानुपथम् अमृजित-कषायः को वास्मद्-विधः परिहीण-भगवद्-अनुग्रह उपजिगमिषतीति ॥ BhP_05.24.026 //_* तस्यानुचरितम् उपरिष्टाद् विस्तरिष्यते यस्य भगवान् स्वयम् अखिल-जगद्-गुरुर् नारायणो द्वारि गदा-पाणिर् अवतिष्ठते निज-जनानुकम्पित-हृदयो येनाङ्गुष्ठेन पदा दश-कन्धरो योजनायुतायुतं दिग्-विजय उच्चाटितः ॥ BhP_05.24.027 //_* ततो ऽधस्तात् तलातले मयो नाम दानवेन्द्रस् त्रि-पुराधिपतिर् भगवता पुरारिणा त्रि-लोकी-शं चिकीर्षुणा निर्दग्ध-स्व-पुर-त्रयस् तत्-प्रसादाल् लब्ध-पदो मायाविनाम् आचार्यो महादेवेन परिरक्षितो विगत-सुदर्शन-भयो महीयते ॥ BhP_05.24.028 //_* ततो ऽधस्तान् महातले काद्रवेयाणां सर्पाणां नैक-शिरसां क्रोधवशो नाम गणः कुहक-तक्षक-कालिय-सुषेणादि-प्रधाना महा-भोगवन्तः पतत्त्रि-राजाधिपतेः पुरुष-वाहाद् अनवरतम् उद्विजमानाः स्व-कलत्रापत्य-सुहृत्-कुटुम्ब-सङ्गेन क्वचित् प्रमत्ता विहरन्ति ॥ BhP_05.24.029 //_* ततो ऽधस्ताद् रसातले दैतेया दानवाः पणयो नाम निवात-कवचाः कालेया हिरण्य-पुरवासिन इति विबुध-प्रत्यनीका उत्पत्त्या महौजसो महा-साहसिनो भगवतः सकल-लोकानुभावस्य हरेर् एव तेजसा प्रतिहत-बलावलेपा बिलेशया इव वसन्ति ये वै सरमयेन्द्र-दूत्या वाग्भिर् मन्त्र-वर्णाभिर् इन्द्राद् बिभ्यति ॥ BhP_05.24.030 //_* ततो ऽधस्तात् पाताले नाग-लोक-पतयो वासुकि-प्रमुखाः शङ्ख-कुलिक-महाशङ्ख-श्वेत-धनञ्जय-धृतराष्ट्र-शङ्खचूड-कम्बलाश्वतर-देवदत्तादयो महा-भोगिनो महामर्षा निवसन्ति येषाम् उ ह वै पञ्च-सप्त-दश-शत-सहस्र-शीर्षाणां फणासु विरचिता महा-मणयो रोचिष्णवः पाताल-विवर-तिमिर-निकरं स्व-रोचिषा विधमन्ति ॥ BhP_05.24.031 //_* BhP_05.25.001/0 श्री-शुक उवाच तस्य मूल-देशे त्रिंशद्-योजन-सहस्रान्तर आस्ते या वै कला भगवतस् तामसी समाख्यातानन्त इति सात्वतीया द्रष्टृ-दृश्ययोः सङ्कर्षणम् अहम् इत्य् अभिमान-लक्षणं यं सङ्कर्षणम् इत्य् आचक्षते ॥ BhP_05.25.001 //_* यस्येदं क्षिति-मण्डलं भगवतो ऽनन्त-मूर्तेः सहस्र-शिरस एकस्मिन्न् एव शीर्षणि ध्रियमाणं सिद्धार्थ इव लक्ष्यते ॥ BhP_05.25.002 //_* यस्य ह वा इदं कालेनोपसञ्जिहीर्षतो ऽमर्ष-विरचित-रुचिर-भ्रमद्-भ्रुवोर् अन्तरेण साङ्कर्षणो नाम रुद्र एकादश-vyåhas try-अक्षस् त्रि-शिखं शूलम् उत्तम्भयन्न् उदतिष्ठत् ॥ BhP_05.25.003 //_* यस्याङ्घ्रि-कमल-युगलारुण-विशद-नख-मणि-षण्ड-मण्डलेष्व् अहि-पतयः सह सात्वतर्षभैर् एकान्त-भक्ति-योगेनावनमन्तः स्व-वदनानि परिस्फुरत्-कुण्डल-प्रभा-मण्डित-गण्ड-स्थलान्य् अति-मनोहराणि प्रमुदित-मनसः खलु विलोकयन्ति ॥ BhP_05.25.004 //_* यस्यैव हि नाग-राज-कुमार्य आशिष आशासानाश् चार्व्-अङ्ग-वलय-विलसित-विशद-विपुल-धवल-सुभग-रुचिर-भुज-रजत-स्तम्भेष्व् अगुरु-चन्दन-कुङ्कुम-पङ्कानुलेपेनावलिम्पमानास् तद्-अभिमर्शनोन्मथित-हृदय-मकर-ध्वजावेश-रुचिर-ललित-स्मितास् तद्-अनुरागमद-मुदित-मद-विघूर्णितारुण-करुणावलोक-नयन-वदनारविन्दं सव्रीडं किल विलोकयन्ति ॥ BhP_05.25.005 //_* स एव भगवान् अनन्तो ऽनन्त-गुणार्णव आदि-देव उपसंहृतामर्ष-रोष-वेगो लोकानां स्वस्तय आस्ते ॥ BhP_05.25.006 //_* ध्यायमानः सुरासुरोरग-सिद्ध-गन्धर्व-विद्याधर-मुनि-गणैर् अनवरत-मद-मुदित-विकृत-विह्वल-लोचनः सुललित-मुखरिकामृतेनाप्यायमानः स्व-पार्षद-विबुध-यूथ-पतीन् अपरिम्लान-राग-नव-तुलसिकामोद-मध्व्-आसवेन माद्यन् मधुकर-व्रात-मधुर-गीत-श्रियं वैजयन्तीं स्वां वनमालां नील-वासा एक-कुण्डलो हल-ककुदि कृत-सुभग-सुन्दर-भुजो भगवान् महेन्द्रो वारणेन्द्र इव काञ्चनीं कक्षाम् उदार-लीलो बिभर्ति ॥ BhP_05.25.007 //_* य एष एवम् अनुश्रुतो ध्यायमानो मुमुक्षूणाम् अनादि-काल-कर्म-वासना-ग्रथितम् अविद्यामयं हृदय-ग्रन्थिं सत्त्व-रजस्-तमोमयम् अन्तर्-हृदयं गत आशु निर्भिनत्ति तस्यानुभावान् भगवान् स्वायम्भुवो नारदः सह तुम्बुरुणा सभायां ब्रह्मणः संश्लोकयाम् आस ॥ BhP_05.25.008 //_* उत्पत्ति-स्थिति-लय-हेतवो ऽस्य कल्पाः $ सत्त्वाद्याः प्रकृति-गुणा यद्-ईक्षयासन् & यद्-रूपं ध्रुवम् अकृतं यद् एकम् आत्मन् % नानाधात् कथम् उ ह वेद तस्य वर्त्म ॥ BhP_05.25.009 //* मूर्तिं नः पुरु-कृपया बभार सत्त्वं $ संशुद्धं सद्-असद् इदं विभाति तत्र & यल्-लीलां मृग-पतिर् आददे ऽनवद्याम् % आदातुं स्वजन-मनांस्य् उदार-वीर्यः ॥ BhP_05.25.010 //* यन्-नाम श्रुतम् अनुकीर्तयेद् अकस्माद् $ आर्तो वा यदि पतितः प्रलम्भनाद् वा & हन्त्य् अंहः सपदि नृणाम् अशेषम् अन्यं % कं शेषाद् भगवत आश्रयेन् मुमुक्षुः ॥ BhP_05.25.011 //* मूर्धन्य् अर्पितम् अणुवत् सहस्र-मूर्ध्नो $ भू-गोलं सगिरि-सरित्-समुद्र-सत्त्वम् & आनन्त्याद् अनिमित-विक्रमस्य भूम्नः % को वीर्याण्य् अधि गणयेत् सहस्र-जिह्वः ॥ BhP_05.25.012 //* एवम्-प्रभावो भगवान् अनन्तो $ दुरन्त-वीर्योरु-गुणानुभावः & मूले रसायाः स्थित आत्म-तन्त्रो % यो लीलया क्ष्मां स्थितये बिभर्ति ॥ BhP_05.25.013 //* एता ह्य् एवेह नृभिर् उपगन्तव्या गतयो यथा-कर्म-विनिर्मिता यथोपदेशम् अनुवर्णिताः कामान् कामयमानैः ॥ BhP_05.25.014 //_* एतावतीर् हि राजन् पुंसः प्रवृत्ति-लक्षणस्य धर्मस्य विपाक-गतय उच्चावचा विसदृशा यथा-प्रश्नं व्याचख्ये किम् अन्यत् कथयाम इति ॥ BhP_05.25.015 //_* BhP_05.26.001/0 राजोवाच महर्ष एतद् वैचित्र्यं लोकस्य कथम् इति ॥ BhP_05.26.001 //_* BhP_05.26.002/0 ऋषिर् उवाच त्रि-गुणत्वात् कर्तुः श्रद्धया कर्म-गतयः पृथग्-विधाः सर्वा एव सर्वस्य तारतम्येन भवन्ति ॥ BhP_05.26.002 //_* अथेदानीं प्रतिषिद्ध-लक्षणस्याधर्मस्य तथैव कर्तुः श्रद्धाया वैसादृश्यात् कर्म-फलं विसदृशं भवति या ह्य् अनाद्य्-अविद्यया कृत-कामानां तत्-परिणाम-लक्षणाः सृतयः सहस्रशः प्रवृत्तास् तासां प्राचुर्येणानुवर्णयिष्यामः ॥ BhP_05.26.002 //_* BhP_05.26.003/0 राजोवाच नरका नाम भगवन् किं देश-विशेषा अथवा बहिस् त्रि-लोक्या आहोस्विद् अन्तराल इति ॥ BhP_05.26.003 //_* BhP_05.26.004/0 ऋषिर् उवाच अन्तराल एव त्रि-जगत्यास् तु दिशि दक्षिणस्याम् अधस्ताद् भूमेर् उपरिष्टाच् च जलाद् यस्याम् अग्निष्वात्तादयः पितृ-गणा दिशि स्वानां गोत्राणां परमेण समाधिना सत्या एवाशिष आशासाना निवसन्ति ॥ BhP_05.26.004 //_* यत्र ह वाव भगवान् पितृ-राजो वैवस्वतः स्व-विषयं प्रापितेषु स्व-पुरुषैर् जन्तुषु सम्परेतेषु यथा-कर्मावद्यं दोषम् एवानुल्लङ्घित-भगवच्-छासनः सगणो दमं धारयति ॥ BhP_05.26.005 //_* तत्र हैके नरकान् एक-विंशतिं गणयन्ति अथ तांस् ते राजन् नाम-रूप-लक्षणतो ऽनुक्रमिष्यामस् तामिस्रो ऽन्धतामिस्रो रौरवो महारौरवः कुम्भीपाकः कालसूत्रम् असिपत्रवनं सूकरमुखम् अन्धकूपः कृमिभोजनः सन्दंशस् तप्तसूर्मिर् वज्रकण्टक-शाल्मली वैतरणी पूयोदः प्राणरोधो विशसनं लालाभक्षः सारमेयादनम् अवीचिर् अयःपानम् इति किञ्च क्षारकर्दमो रक्षोगण-भोजनः शूलप्रोतो दन्दशूको ऽवट-निरोधनः पर्यावर्तनः सूचीमुखम् इत्य् अष्टा-विंशतिर् नरका विविध-यातना-भूमयः ॥ BhP_05.26.006 //_* तत्र यस् तु पर-वित्तापत्य-कलत्राण्य् अपहरति स हि काल-पाश-बद्धो यम-पुरुषैर् अति-भयानकैस् तामिस्रे नरके बलान् निपात्यते अनशनानुदपान-दण्ड-ताडन-सन्तर्जनादिभिर् यातनाभिर् यात्यमानो जन्तुर् यत्र कश्मलम् आसादित एकदैव मूर्च्छाम् उपयाति तामिस्र-प्राये ॥ BhP_05.26.007 //_* एवम् एवान्धतामिस्रे यस् तु वञ्चयित्वा पुरुषं दारादीन् उपयुङ्क्ते यत्र शरीरी निपात्यमानो यातना-स्थो वेदनया नष्ट-मतिर् नष्ट-दृष्टिश् च भवति यथा वनस्पतिर् वृश्च्यमान-मूलस् तस्माद् अन्धतामिस्रं तम् उपदिशन्ति ॥ BhP_05.26.008 //_* यस् त्व् इह वा एतद् अहम् इति ममेदम् इति भूत-द्रोहेण केवलं स्व-कुटुम्बम् एवानुदिनं प्रपुष्णाति स तद् इह विहाय स्वयम् एव तद्-अशुभेन रौरवे निपतति ॥ BhP_05.26.009 //_* ये त्व् इह यथैवामुना विहिंसिता जन्तवः परत्र यम-यातनाम् उपगतं त एव रुरवो भूत्वा तथा तम् एव विहिंसन्ति तस्माद् रौरवम् इत्य् आहू रुरुर् इति सर्पाद् अति-क्रूर-सत्त्वस्यापदेशः ॥ BhP_05.26.010 //_* एवम् एव महारौरवो यत्र निपतितं पुरुषं क्रव्यादा नाम रुरवस् तं क्रव्येण घातयन्ति यः केवलं देहम्भरः ॥ BhP_05.26.011 //_* यस् त्व् इह वा उग्रः पशून् पक्षिणो वा प्राणत उपरन्धयति तम् अपकरुणं पुरुषादैर् अपि विगर्हितम् अमुत्र यमानुचराः कुम्भीपाके तप्त-तैले उपरन्धयन्ति ॥ BhP_05.26.012 //_* यस् त्व् इह ब्रह्म-ध्रुक् स कालसूत्र-संज्ञके नरके अयुत-योजन-परिमण्डले ताम्रमये तप्त-खले उपर्य्-अधस्ताद् अग्न्य्-अर्काभ्याम् अति-तप्यमाने ऽभिनिवेशितः क्षुत्-पिपासाभ्यां च दह्यमानान्तर्-बहिः-शरीर आस्ते शेते चेष्टते ऽवतिष्ठति परिधावति च यावन्ति पशु-रोमाणि तावद् वर्ष-सहस्राणि ॥ BhP_05.26.013 //_* यस् त्व् इह वै निज-वेद-पथाद् अनापद्य् अपगतः पाखण्डं चोपगतस् तम् असि-पत्रवनं प्रवेश्य कशया प्रहरन्ति तत्र हासाव् इतस् ततो धावमान उभयतो धारैस् ताल-वनासि-पत्रैश् छिद्यमान-सर्वाङ्गो हा हतो ऽस्मीति परमया वेदनया मूर्च्छितः पदे पदे निपतति स्व-धर्महा पाखण्डानुगतं फलं भुङ्क्ते ॥ BhP_05.26.014 //_* यस् त्व् इह वै राजा राज-पुरुषो वा अदण्ड्ये दण्डं प्रणयति ब्राह्मणे वा शरीर-दण्डं स पापीयान् नरके ऽमुत्र सूकरमुखे निपतति तत्रातिबलैर् विनिष्पिष्यमाणावयवो यथैवेहेक्षुखण्ड आर्त-स्वरेण स्वनयन् क्वचिन् मूर्च्छितः कश्मलम् उपगतो यथैवेहा-दृष्ट-दोषा उपरुद्धाः ॥ BhP_05.26.015 //_* यस् त्व् इह वै भूतानाम् ईश्वरोपकल्पित-वृत्तीनाम् अविविक्त-पर-व्यथानां स्वयं पुरुषोपकल्पित-वृत्तिर् विविक्त-पर-व्यथो व्यथाम् आचरति स परत्रान्धकूपे तद्-अभिद्रोहेण निपतति तत्र हासौ तैर् जन्तुभिः पशु-मृग-पक्षि-सरीसृपैर् मशक-यूका-मत्कुण-मक्षिकादिभिर् ये के चाभिद्रुग्धास् तैः सर्वतो ऽभिद्रुह्यमाणस् तमसि विहत-निद्रा-निर्वृतिर् अलब्धावस्थानः परिक्रामति यथा कुशरीरे जीवः ॥ BhP_05.26.016 //_* यस् त्व् इह वा असंविभज्याश्नाति यत् किञ्चनोपनतम् अनिर्मित-पञ्च-यज्ञो वायस-संस्तुतः स परत्र कृमिभोजने नरकाधमे निपतति तत्र शत-सहस्र-योजने कृमि-कुण्डे कृमि-भूतः स्वयं कृमिभिर् एव भक्ष्यमाणः कृमि-भोजनो यावत् तद् अप्रत्ताप्रहूतादो ऽनिर्वेशम् आत्मानं यातयते ॥ BhP_05.26.017 //_* यस् त्व् इह वै स्तेयेन बलाद् वा हिरण्य-रत्नादीनि ब्राह्मणस्य वापहरत्य् अन्यस्य वानापदि पुरुषस् तम् अमुत्र राजन् यम-पुरुषा अयस्मयैर् अग्नि-पिण्डैः सन्दंशैस् त्वचि निष्कुषन्ति ॥ BhP_05.26.018 //_* यस् त्व् इह वा अगम्यां स्त्रियम् अगम्यं वा पुरुषं योषिद् अभिगच्छति ताव् अमुत्र कशया ताडयन्तस् तिग्मया सूर्म्या लोहमय्या पुरुषम् आलिङ्गयन्ति स्त्रियं च पुरुष-रूपया सूर्म्या ॥ BhP_05.26.019 //_* यस् त्व् इह वै सर्वाभिगमस् तम् अमुत्र निरये वर्तमानं वज्रकण्टक-शाल्मलीम् आरोप्य निष्कर्षन्ति ॥ BhP_05.26.020 //_* ये त्व् इह वै राजन्या राज-पुरुषा वा अपाखण्डा धर्म-सेतून् भिन्दन्ति ते सम्परेत्य वैतरण्यां निपतन्ति भिन्न-मर्यादास् तस्यां निरय-परिखा-भूतायां नद्यां यादो-गणैर् इतस् ततो भक्ष्यमाणा आत्मना न वियुज्यमानाश् चासुभिर् उह्यमानाः स्वाघेन कर्म-पाकम् अनुस्मरन्तो विण्-मूत्र-पूय-शोणित-केश-नखास्थि-मेदो-मांस-वसा-वाहिन्याम् उपतप्यन्ते ॥ BhP_05.26.021 //_* ये त्व् इह वै वृषली-पतयो नष्ट-शौचाचार-नियमास् त्यक्त-लज्जाः पशु-चर्यां चरन्ति ते चापि प्रेत्य पूय-विण्-मूत्र-श्लेष्म-मला-पूर्णार्णवे निपतन्ति तद् एवातिबीभत्सितम् अश्नन्ति ॥ BhP_05.26.022 //_* ये त्व् इह वै श्व-गर्दभ-पतयो ब्राह्मणादयो मृगया विहारा अतीर्थे च मृगान् निघ्नन्ति तान् अपि सम्परेतान् लक्ष्य-भूतान् यम-पुरुषा इषुभिर् विध्यन्ति ॥ BhP_05.26.023 //_* ये त्व् इह वै दाम्भिका दम्भ-यज्ञेषु पशून् विशसन्ति तान् अमुष्मिन् लोके वैशसे नरके पतितान् निरय-पतयो यातयित्वा विशसन्ति ॥ BhP_05.26.024 //_* यस् त्व् इह वै सवर्णां भार्यां द्विजो रेतः पाययति काम-मोहितस् तं पाप-कृतम् अमुत्र रेतः-कुल्यायां पातयित्वा रेतः सम्पाययन्ति ॥ BhP_05.26.025 //_* ये त्व् इह वै दस्यवो ऽग्निदा गरदा ग्रामान् सार्थान् वा विलुम्पन्ति राजानो राज-भटा वा तांश् चापि हि परेत्य यमदूता वज्र-दंष्ट्राः श्वानः सप्त-शतानि विंशतिश् च सरभसं खादन्ति ॥ BhP_05.26.026 //_* यस् त्व् इह वा अनृतं वदति साक्ष्ये द्रव्य-विनिमये दाने वा कथञ्चित् स वै प्रेत्य नरके ऽवीचिमत्य् अधः-शिरा निरवकाशे योजन-शतोच्छ्रायाद् गिरि-मूर्ध्नः सम्पात्यते यत्र जलम् इव स्थलम् अश्म-पृष्ठम् अवभासते तद् अवीचिमत् तिलशो विशीर्यमाण-शरीरो न म्रियमाणः पुनर् आरोपितो निपतति ॥ BhP_05.26.027 //_* यस् त्व् इह वै विप्रो राजन्यो वैश्यो वा सोम-पीथस् तत्-कलत्रं वा सुरां व्रत-स्थो ऽपि वा पिबति प्रमादतस् तेषां निरयं नीतानाम् उरसि पदाक्रम्यास्ये वह्निना द्रवमाणं कार्ष्णायसं निषिञ्चन्ति ॥ BhP_05.26.028 //_* अथ च यस् त्व् इह वा आत्म-सम्भावनेन स्वयम् अधमो जन्म-तपो-विद्याचार-वर्णाश्रमवतो वरीयसो न बहु मन्येत स मृतक एव मृत्वा क्षारकर्दमे निरये ऽवाक्-शिरा निपातितो दुरन्ता यातना ह्य् अश्नुते ॥ BhP_05.26.029 //_* ये त्व् इह वै पुरुषाः पुरुष-मेधेन यजन्ते याश् च स्त्रियो नृ-पशून् खादन्ति तांश् च ते पशव इव निहता यम-सदने यातयन्तो रक्षो-गणाः सौनिका इव स्वधितिनावदायासृक् पिबन्ति नृत्यन्ति च गायन्ति च हृष्यमाणा यथेह पुरुषादाः ॥ BhP_05.26.030 //_* ये त्व् इह वा अनागसो ऽरण्ये ग्रामे वा वैश्रम्भकैर् उपसृतान् उपविश्रम्भय्य जिजीविषून् शूल-सूत्रादिषूपप्रोतान् क्रीडनकतया यातयन्ति ते ऽपि च प्रेत्य यम-यातनासु शूलादिषु प्रोतात्मानः क्षुत्-तृड्भ्यां चाभिहताः कङ्क-वटादिभिश् चेतस् ततस् तिग्म-तुण्डैर् आहन्यमाना आत्म-शमलं स्मरन्ति ॥ BhP_05.26.031 //_* ये त्व् इह वै भूतान्य् उद्वेजयन्ति नरा उल्बण-स्वभावा यथा दन्दशूकास् ते ऽपि प्रेत्य नरके दन्दशूकाख्ये निपतन्ति यत्र नृप दन्दशूकाः पञ्च-मुखाः सप्त-मुखा उपसृत्य ग्रसन्ति यथा बिलेशयान् ॥ BhP_05.26.032 //_* ये त्व् इह वा अन्धावट-कुसूल-गुहादिषु भूतानि निरुन्धन्ति तथामुत्र तेष्व् एवोपवेश्य सगरेण वह्निना धूमेन निरुन्धन्ति ॥ BhP_05.26.033 //_* यस् त्व् इह वा अतिथीन् अभ्यागतान् वा गृह-पतिर् असकृद् उपगत-मन्युर् दिधक्षुर् इव पापेन चक्षुषा निरीक्षते तस्य चापि निरये पाप-दृष्टेर् अक्षिणी वज्र-तुण्डा गृध्राः कङ्क-काक-वटादयः प्रसह्योरु-बलाद् उत्पाटयन्ति ॥ BhP_05.26.034 //_* यस् त्व् इह वा आढ्याभिमतिर् अहङ्कृतिस् तिर्यक्-प्रेक्षणः सर्वतो ऽभिविशङ्की अर्थ-व्यय-नाश-चिन्तया परिशुष्यमाण-हृदय-वदनो निर्वृतिम् अनवगतो ग्रह इवार्थम् अभिरक्षति स चापि प्रेत्य तद्-उत्पादनोत्कर्षण-संरक्षण-शमल-ग्रहः सूचीमुखे नरके निपतति यत्र ह वित्त-ग्रहं पाप-पुरुषं धर्मराज-पुरुषा वायका इव सर्वतो ऽङ्गेषु सूत्रैः परिवयन्ति ॥ BhP_05.26.035 //_* एवं-विधा नरका यमालये सन्ति शतशः सहस्रशस् तेषु सर्वेषु च सर्व एवाधर्म-वर्तिनो ये केचिद् इहोदिता अनुदिताश् चावनि-पते पर्यायेण विशन्ति तथैव धर्मानुवर्तिन इतरत्र इह तु पुनर्-भवे त उभय-शेषाभ्यां निविशन्ति ॥ BhP_05.26.036 //_* निवृत्ति-लक्षण-मार्ग आदाव् एव व्याख्यातः एतावान् एवाण्ड-कोशो यश् चतुर्दशधा पुराणेषु विकल्पित उपगीयते यत् तद् भगवतो नारायणस्य साक्षान् महा-पुरुषस्य स्थविष्ठं रूपम् आत्ममाया-गुणमयम् अनुवर्णितम् आदृतः पठति शृणोति श्रावयति स उपगेयं भगवतः परमात्मनो ऽग्राह्यम् अपि श्रद्धा-भक्ति-विशुद्ध-बुद्धिर् वेद ॥ BhP_05.26.037 //_* श्रुत्वा स्थूलं तथा सूक्ष्मं रूपं भगवतो यतिः । स्थूले निर्जितम् आत्मानं शनैः सूक्ष्मं धिया नयेद् इति ॥ BhP_05.26.038 // भू-द्वीप-वर्ष-सरिद्-अद्रि-नभः-समुद्र- $ पाताल-दिङ्-नरक-भागण-लोक-संस्था & गीता मया तव नृपाद्भुतम् ईश्वरस्य % स्थूलं वपुः सकल-जीव-निकाय-धाम ॥ BhP_05.26.039 //* BhP_06.01.001/0 श्रीपरीक्षिदुवाच निवृत्तिमार्गः कथित आदौ भगवता यथा । क्रमयोगोपलब्धेन ब्रह्मणा यदसंसृतिः ॥ BhP_06.01.001 // प्रवृत्तिलक्षणश्चैव त्रैगुण्यविषयो मुने । यो ऽसावलीनप्रकृतेर्गुणसर्गः पुनः पुनः ॥ BhP_06.01.002 // अधर्मलक्षणा नाना नरकाश्चानुवर्णिताः । मन्वन्तरश्च व्याख्यात आद्यः स्वायम्भुवो यतः ॥ BhP_06.01.003 // प्रियव्रतोत्तानपदोर्वंशस्तच्चरितानि च । द्वीपवर्षसमुद्राद्रि नद्युद्यानवनस्पतीन् ॥ BhP_06.01.004 // धरामण्डलसंस्थानं भागलक्षणमानतः । ज्योतिषां विवराणां च यथेदमसृजद्विभुः ॥ BhP_06.01.005 // अधुनेह महाभाग यथैव नरकान् नरः । नानोग्रयातनान् नेयात् तन् मे व्याख्यातुमर्हसि ॥ BhP_06.01.006 // BhP_06.01.007/0 श्रीशुक उवाच न चेदिहैवापचितिं यथांहसः कृतस्य कुर्यान् मनौक्तपाणिभिः । ध्रुवं स वै प्रेत्य नरकान् उपैति ये कीर्तिता मे भवतस्तिग्मयातनाः ॥ BhP_06.01.007 // तस्मात् पुरैवाश्विह पापनिष्कृतौ यतेत मृत्योरविपद्यतात्मना । दोषस्य दृष्ट्वा गुरुलाघवं यथा भिषक् चिकित्सेत रुजां निदानवित् ॥ BhP_06.01.008 // BhP_06.01.009/0 श्रीराजोवाच दृष्टश्रुताभ्यां यत् पापं जानन्नप्य् आत्मनो ऽहितम् । करोति भूयो विवशः प्रायश्चित्तमथो कथम् ॥ BhP_06.01.009 // क्वचिन् निवर्तते ऽभद्रात् क्वचिच् चरति तत् पुनः । प्रायश्चित्तमथो ऽपार्थं मन्ये कुञ्जरशौचवत् ॥ BhP_06.01.010 // BhP_06.01.011/0 श्रीबादरायणिरुवाच कर्मणा कर्मनिर्हारो न ह्य् आत्यन्तिक इष्यते । अविद्वदधिकारित्वात् प्रायश्चित्तं विमर्शनम् ॥ BhP_06.01.011 // नाश्नतः पथ्यमेवान्नं व्याधयो ऽभिभवन्ति हि । एवं नियमकृद्राजन् शनैः क्षेमाय कल्पते ॥ BhP_06.01.012 // तपसा ब्रह्मचर्येण शमेन च दमेन च । त्यागेन सत्यशौचाभ्यां यमेन नियमेन वा ॥ BhP_06.01.013 // देहवाग्बुद्धिजं धीरा धर्मज्ञाः श्रद्धयान्विताः । क्षिपन्त्य् अघं महदपि वेणुगुल्ममिवानलः ॥ BhP_06.01.014 // केचित् केवलया भक्त्या वासुदेवपरायणाः । अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव भास्करः ॥ BhP_06.01.015 // न तथा ह्य् अघवान् राजन् पूयेत तपाअदिभिः । यथा कृष्णार्पितप्राणस्तत्पुरुषनिषेवया ॥ BhP_06.01.016 // सध्रीचीनो ह्य् अयं लोके पन्थाः क्षेमो ऽकुतोभयः । सुशीलाः साधवो यत्र नारायणपरायणाः ॥ BhP_06.01.017 // प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखम् । न निष्पुनन्ति राजेन्द्र सुराकुम्भमिवापगाः ॥ BhP_06.01.018 // सकृन् मनः कृष्णपदारविन्दयोर् निवेशितं तद्गुणरागि यैरिह । न ते यमं पाशभृतश्च तद्भटान् स्वप्ने ऽपि पश्यन्ति हि चीर्णनिष्कृताः ॥ BhP_06.01.019 // अत्र चोदाहरन्तीममितिहासं पुरातनम् । दूतानां विष्णुयमयोः संवादस्तं निबोध मे ॥ BhP_06.01.020 // कान्यकुब्जे द्विजः कश्चिद्दासीपतिरजामिलः । नाम्ना नष्टसदाचारो दास्याः संसर्गदूषितः ॥ BhP_06.01.021 // बन्द्यक्षैः कैतवैश्चौर्यैर्गर्हितां वृत्तिमास्थितः । बिभ्रत् कुटुम्बमशुचिर्यातयामास देहिनः ॥ BhP_06.01.022 // एवं निवसतस्तस्य लालयानस्य तत्सुतान् । कालो ऽत्यगान् महान् राजन्नष्टाशीत्यायुषः समाः ॥ BhP_06.01.023 // तस्य प्रवयसः पुत्रा दश तेषां तु यो ऽवमः । बालो नारायणो नाम्ना पित्रोश्च दयितो भृशम् ॥ BhP_06.01.024 // स बद्धहृदयस्तस्मिन्नर्भके कलभाषिणि । निरीक्षमाणस्तल्लीलां मुमुदे जरठो भृशम् ॥ BhP_06.01.025 // भुञ्जानः प्रपिबन् खादन् बालकं स्नेहयन्त्रितः । भोजयन् पाययन् मूढो न वेदागतमन्तकम् ॥ BhP_06.01.026 // स एवं वर्तमानो ऽज्ञो मृत्युकाल उपस्थिते । मतिं चकार तनये बाले नारायणाह्वये ॥ BhP_06.01.027 // स पाशहस्तांस्त्रीन् दृष्ट्वा पुरुषान् अतिदारुणान् । वक्रतुण्डान् ऊर्ध्वरोम्ण आत्मानं नेतुमागतान् ॥ BhP_06.01.028 // दूरे क्रीडनकासक्तं पुत्रं नारायणाह्वयम् । प्लावितेन स्वरेणोच्चैराजुहावाकुलेन्द्रियः ॥ BhP_06.01.029 // निशम्य म्रियमाणस्य मुखतो हरिकीर्तनम् । भर्तुर्नाम महाराज पार्षदाः सहसापतन् ॥ BhP_06.01.030 // विकर्षतो ऽन्तर्हृदयाद्दासीपतिमजामिलम् । यमप्रेष्यान् विष्णुदूता वारयामासुरोजसा ॥ BhP_06.01.031 // ऊचुर्निषेधितास्तांस्ते वैवस्वतपुरःसराः । के यूयं प्रतिषेद्धारो धर्मराजस्य शासनम् ॥ BhP_06.01.032 // कस्य वा कुत आयाताः कस्मादस्य निषेधथ । किं देवा उपदेवा या यूयं किं सिद्धसत्तमाः ॥ BhP_06.01.033 // सर्वे पद्मपलाशाक्षाः पीतकौशेयवाससः । किरीटिनः कुण्डलिनो लसत्पुष्करमालिनः ॥ BhP_06.01.034 // सर्वे च नूत्नवयसः सर्वे चारुचतुर्भुजाः । धनुर्निषङ्गासिगदा शङ्खचक्राम्बुजश्रियः ॥ BhP_06.01.035 // दिशो वितिमिरालोकाः कुर्वन्तः स्वेन तेजसा । किमर्थं धर्मपालस्य किङ्करान् नो निषेधथ ॥ BhP_06.01.036 // BhP_06.01.037/0 श्रीशुक उवाच इत्य् उक्ते यमदूतैस्ते वासुदेवोक्तकारिणः । तान् प्रत्यूचुः प्रहस्येदं मेघनिर्ह्रादया गिरा ॥ BhP_06.01.037 // BhP_06.01.038/0 श्रीविष्णुदूता ऊचुः यूयं वै धर्मराजस्य यदि निर्देशकारिणः । ब्रूत धर्मस्य नस्तत्त्वं यच् चाधर्मस्य लक्षणम् ॥ BhP_06.01.038 // कथं स्विद्ध्रियते दण्डः किं वास्य स्थानमीप्सितम् । दण्ड्याः किं कारिणः सर्वे आहो स्वित् कतिचिन् नृणाम् ॥ BhP_06.01.039 // BhP_06.01.040/0 यमदूता ऊचुः वेदप्रणिहितो धर्मो ह्य् अधर्मस्तद्विपर्ययः । वेदो नारायणः साक्षात् स्वयम्भूरिति शुश्रुम ॥ BhP_06.01.040 // येन स्वधाम्न्य् अमी भावा रजःसत्त्वतमोमयाः । गुणनामक्रियारूपैर्विभाव्यन्ते यथातथम् ॥ BhP_06.01.041 // सूर्यो ऽग्निः खं मरुद्देवः सोमः सन्ध्याहनी दिशः । कं कुः स्वयं धर्म इति ह्य् एते दैह्यस्य साक्षिणः ॥ BhP_06.01.042 // एतैरधर्मो विज्ञातः स्थानं दण्डस्य युज्यते । सर्वे कर्मानुरोधेन दण्डमर्हन्ति कारिणः ॥ BhP_06.01.043 // सम्भवन्ति हि भद्राणि विपरीतानि चानघाः । कारिणां गुणसङ्गो ऽस्ति देहवान् न ह्य् अकर्मकृत् ॥ BhP_06.01.044 // येन यावान् यथाधर्मो धर्मो वेह समीहितः । स एव तत्फलं भुङ्क्ते तथा तावदमुत्र वै ॥ BhP_06.01.045 // यथेह देवप्रवरास्त्रैविध्यमुपलभ्यते । भूतेषु गुणवैचित्र्यात् तथान्यत्रानुमीयते ॥ BhP_06.01.046 // वर्तमानो ऽन्ययोः कालो गुणाभिज्ञापको यथा । एवं जन्मान्ययोरेतद्धर्माधर्मनिदर्शनम् ॥ BhP_06.01.047 // मनसैव पुरे देवः पूर्वरूपं विपश्यति । अनुमीमांसते ऽपूर्वं मनसा भगवान् अजः ॥ BhP_06.01.048 // यथाज्ञस्तमसा युक्त उपास्ते व्यक्तमेव हि । न वेद पूर्वमपरं नष्टजन्मस्मृतिस्तथा ॥ BhP_06.01.049 // पञ्चभिः कुरुते स्वार्थान् पञ्च वेदाथ पञ्चभिः । एकस्तु षोडशेन त्रीन् स्वयं सप्तदशो ऽश्नुते ॥ BhP_06.01.050 // तदेतत् षोडशकलं लिङ्गं शक्तित्रयं महत् । धत्ते ऽनुसंसृतिं पुंसि हर्षशोकभयार्तिदाम् ॥ BhP_06.01.051 // देह्य् अज्ञो ऽजितषड्वर्गो नेच्छन् कर्माणि कार्यते । कोशकार इवात्मानं कर्मणाच्छाद्य मुह्यति ॥ BhP_06.01.052 // न हि कश्चित् क्षणमपि जातु तिष्ठत्य् अकर्मकृत् । कार्यते ह्य् अवशः कर्म गुणैः स्वाभाविकैर्बलात् ॥ BhP_06.01.053 // लब्ध्वा निमित्तमव्यक्तं व्यक्ताव्यक्तं भवत्य् उत । यथायोनि यथाबीजं स्वभावेन बलीयसा ॥ BhP_06.01.054 // एष प्रकृतिसङ्गेन पुरुषस्य विपर्ययः । आसीत् स एव न चिरादीशसङ्गाद्विलीयते ॥ BhP_06.01.055 // अयं हि श्रुतसम्पन्नः शीलवृत्तगुणालयः । धृतव्रतो मृदुर्दान्तः सत्यवाङ् मन्त्रविच् छुचिः ॥ BhP_06.01.056 // गुर्वग्न्यतिथिवृद्धानां शुश्रूषुरनहङ्कृतः । सर्वभूतसुहृत् साधुर्मितवाग् अनसूयकः ॥ BhP_06.01.057 // एकदासौ वनं यातः पितृसन्देशकृद्द्विजः । आदाय तत आवृत्तः फलपुष्पसमित्कुशान् ॥ BhP_06.01.058 // ददर्श कामिनं कञ्चिच् छूद्रं सह भुजिष्यया । पीत्वा च मधु मैरेयं मदाघूर्णितनेत्रया ॥ BhP_06.01.059 // मत्तया विश्लथन्नीव्या व्यपेतं निरपत्रपम् । क्रीडन्तमनुगायन्तं हसन्तमनयान्तिके ॥ BhP_06.01.060 // दृष्ट्वा तां कामलिप्तेन बाहुना परिरम्भिताम् । जगाम हृच्छयवशं सहसैव विमोहितः ॥ BhP_06.01.061 // स्तम्भयन्नात्मनात्मानं यावत् सत्त्वं यथाश्रुतम् । न शशाक समाधातुं मनो मदनवेपितम् ॥ BhP_06.01.062 // तन्निमित्तस्मरव्याज ग्रहग्रस्तो विचेतनः । तामेव मनसा ध्यायन् स्वधर्माद्विरराम ह ॥ BhP_06.01.063 // तामेव तोषयामास पित्र्येणार्थेन यावता । ग्राम्यैर्मनोरमैः कामैः प्रसीदेत यथा तथा ॥ BhP_06.01.064 // विप्रां स्वभार्यामप्रौढां कुले महति लम्भिताम् । विससर्जाचिरात् पापः स्वैरिण्यापाङ्गविद्धधीः ॥ BhP_06.01.065 // यतस्ततश्चोपनिन्ये न्यायतो ऽन्यायतो धनम् । बभारास्याः कुटुम्बिन्याः कुटुम्बं मन्दधीरयम् ॥ BhP_06.01.066 // यदसौ शास्त्रमुल्लङ्घ्य स्वैरचार्य् अतिगर्हितः । अवर्तत चिरं कालमघायुरशुचिर्मलात् ॥ BhP_06.01.067 // तत एनं दण्डपाणेः सकाशं कृतकिल्बिषम् । नेष्यामो ऽकृतनिर्वेशं यत्र दण्डेन शुद्ध्यति ॥ BhP_06.01.068 // BhP_06.02.001/0 श्रीबादरायणिरुवाच एवं ते भगवद्दूता यमदूताभिभाषितम् । उपधार्याथ तान् राजन् प्रत्याहुर्नयकोविदाः ॥ BhP_06.02.001 // BhP_06.02.002/0 श्रीविष्णुदूता ऊचुः अहो कष्टं धर्मदृशामधर्मः स्पृशते सभाम् । यत्रादण्ड्येष्वपापेषु दण्डो यैर्ध्रियते वृथा ॥ BhP_06.02.002 // प्रजानां पितरो ये च शास्तारः साधवः समाः । यदि स्यात् तेषु वैषम्यं कं यान्ति शरणं प्रजाः ॥ BhP_06.02.003 // यद्यदाचरति श्रेयान् इतरस्तत् तदीहते । स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ BhP_06.02.004 // यस्याङ्के शिर आधाय लोकः स्वपिति निर्वृतः । स्वयं धर्ममधर्मं वा न हि वेद यथा पशुः ॥ BhP_06.02.005 // स कथं न्यर्पितात्मानं कृतमैत्रमचेतनम् । विस्रम्भणीयो भूतानां सघृणो दोग्धुमर्हति ॥ BhP_06.02.006 // अयं हि कृतनिर्वेशो जन्मकोट्यंहसामपि । यद्व्याजहार विवशो नाम स्वस्त्ययनं हरेः ॥ BhP_06.02.007 // एतेनैव ह्य् अघोनो ऽस्य कृतं स्यादघनिष्कृतम् । यदा नारायणायेति जगाद चतुरक्षरम् ॥ BhP_06.02.008 // स्तेनः सुरापो मित्रध्रुग् ब्रह्महा गुरुतल्पगः । स्त्रीराजपितृगोहन्ता ये च पातकिनो ऽपरे ॥ BhP_06.02.009 // सर्वेषामप्य् अघवतामिदमेव सुनिष्कृतम् । नामव्याहरणं विष्णोर्यतस्तद्विषया मतिः ॥ BhP_06.02.010 // न निष्कृतैरुदितैर्ब्रह्मवादिभिस् तथा विशुद्ध्यत्य् अघवान् व्रतादिभिः । यथा हरेर्नामपदैरुदाहृतैस् तदुत्तमश्लोकगुणोपलम्भकम् ॥ BhP_06.02.011 // नैकान्तिकं तद्धि कृते ऽपि निष्कृते मनः पुनर्धावति चेदसत्पथे । तत् कर्मनिर्हारमभीप्सतां हरेर् गुणानुवादः खलु सत्त्वभावनः ॥ BhP_06.02.012 // अथैनं मापनयत कृताशेषाघनिष्कृतम् । यदसौ भगवन्नाम म्रियमाणः समग्रहीत् ॥ BhP_06.02.013 // साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा । वैकुण्ठनामग्रहणमशेषाघहरं विदुः ॥ BhP_06.02.014 // पतितः स्खलितो भग्नः सन्दष्टस्तप्त आहतः । हरिरित्य् अवशेनाह पुमान् नार्हति यातनाः ॥ BhP_06.02.015 // गुरूणां च लघूनां च गुरूणि च लघूनि च । प्रायश्चित्तानि पापानां ज्ञात्वोक्तानि महर्षिभिः ॥ BhP_06.02.016 // तैस्तान्य् अघानि पूयन्ते तपोदानव्रतादिभिः । नाधर्मजं तद्धृदयं तदपीशाङ्घ्रिसेवया ॥ BhP_06.02.017 // अज्ञानादथवा ज्ञानादुत्तमश्लोकनाम यत् । सङ्कीर्तितमघं पुंसो दहेदेधो यथानलः ॥ BhP_06.02.018 // यथागदं वीर्यतममुपयुक्तं यदृच्छया । अजानतो ऽप्य् आत्मगुणं कुर्यान् मन्त्रो ऽप्य् उदाहृतः ॥ BhP_06.02.019 // BhP_06.02.020/0 श्रीशुक उवाच त एवं सुविनिर्णीय धर्मं भागवतं नृप । तं याम्यपाशान् निर्मुच्य विप्रं मृत्योरमूमुचन् ॥ BhP_06.02.020 // इति प्रत्युदिता याम्या दूता यात्वा यमान्तिकम् । यमराज्ञे यथा सर्वमाचचक्षुररिन्दम ॥ BhP_06.02.021 // द्विजः पाशाद्विनिर्मुक्तो गतभीः प्रकृतिं गतः । ववन्दे शिरसा विष्णोः किङ्करान् दर्शनोत्सवः ॥ BhP_06.02.022 // तं विवक्षुमभिप्रेत्य महापुरुषकिङ्कराः । सहसा पश्यतस्तस्य तत्रान्तर्दधिरे ऽनघ ॥ BhP_06.02.023 // अजामिलो ऽप्य् अथाकर्ण्य दूतानां यमकृष्णयोः । धर्मं भागवतं शुद्धं त्रैवेद्यं च गुणाश्रयम् ॥ BhP_06.02.024 // भक्तिमान् भगवत्य् आशु माहात्म्यश्रवणाद्धरेः । अनुतापो महान् आसीत् स्मरतो ऽशुभमात्मनः ॥ BhP_06.02.025 // अहो मे परमं कष्टमभूदविजितात्मनः । येन विप्लावितं ब्रह्म वृषल्यां जायतात्मना ॥ BhP_06.02.026 // धिङ् मां विगर्हितं सद्भिर्दुष्कृतं कुलकज्जलम् । हित्वा बालां सतीं यो ऽहं सुरापीमसतीमगाम् ॥ BhP_06.02.027 // वृद्धावनाथौ पितरौ नान्यबन्धू तपस्विनौ । अहो मयाधुना त्यक्तावकृतज्ञेन नीचवत् ॥ BhP_06.02.028 // सो ऽहं व्यक्तं पतिष्यामि नरके भृशदारुणे । धर्मघ्नाः कामिनो यत्र विन्दन्ति यमयातनाः ॥ BhP_06.02.029 // किमिदं स्वप्न आहो स्वित् साक्षाद्दृष्टमिहाद्भुतम् । क्व याता अद्य ते ये मां व्यकर्षन् पाशपाणयः ॥ BhP_06.02.030 // अथ ते क्व गताः सिद्धाश्चत्वारश्चारुदर्शनाः । व्यामोचयन् नीयमानं बद्ध्वा पाशैरधो भुवः ॥ BhP_06.02.031 // अथापि मे दुर्भगस्य विबुधोत्तमदर्शने । भवितव्यं मङ्गलेन येनात्मा मे प्रसीदति ॥ BhP_06.02.032 // अन्यथा म्रियमाणस्य नाशुचेर्वृषलीपतेः । वैकुण्ठनामग्रहणं जिह्वा वक्तुमिहार्हति ॥ BhP_06.02.033 // क्व चाहं कितवः पापो ब्रह्मघ्नो निरपत्रपः । क्व च नारायणेत्य् एतद्भगवन्नाम मङ्गलम् ॥ BhP_06.02.034 // सो ऽहं तथा यतिष्यामि यतचित्तेन्द्रियानिलः । यथा न भूय आत्मानमन्धे तमसि मज्जये ॥ BhP_06.02.035 // विमुच्य तमिमं बन्धमविद्याकामकर्मजम् । सर्वभूतसुहृच् छान्तो मैत्रः करुण आत्मवान् ॥ BhP_06.02.036 // मोचये ग्रस्तमात्मानं योषिन्मय्यात्ममायया । विक्रीडितो ययैवाहं क्रीडामृग इवाधमः ॥ BhP_06.02.037 // ममाहमिति देहादौ हित्वामिथ्यार्थधीर्मतिम् । धास्ये मनो भगवति शुद्धं तत्कीर्तनादिभिः ॥ BhP_06.02.038 // BhP_06.02.039/0 श्रीशुक उवाच इति जातसुनिर्वेदः क्षणसङ्गेन साधुषु । गङ्गाद्वारमुपेयाय मुक्तसर्वानुबन्धनः ॥ BhP_06.02.039 // स तस्मिन् देवसदन आसीनो योगमास्थितः । प्रत्याहृतेन्द्रियग्रामो युयोज मन आत्मनि ॥ BhP_06.02.040 // ततो गुणेभ्य आत्मानं वियुज्यात्मसमाधिना । युयुजे भगवद्धाम्नि ब्रह्मण्य् अनुभवात्मनि ॥ BhP_06.02.041 // यर्ह्य् उपारतधीस्तस्मिन्नद्राक्षीत् पुरुषान् पुरः । उपलभ्योपलब्धान् प्राग् ववन्दे शिरसा द्विजः ॥ BhP_06.02.042 // हित्वा कलेवरं तीर्थे गङ्गायां दर्शनादनु । सद्यः स्वरूपं जगृहे भगवत्पार्श्ववर्तिनाम् ॥ BhP_06.02.043 // साकं विहायसा विप्रो महापुरुषकिङ्करैः । हैमं विमानमारुह्य ययौ यत्र श्रियः पतिः ॥ BhP_06.02.044 // एवं स विप्लावितसर्वधर्मा दास्याः पतिः पतितो गर्ह्यकर्मणा । निपात्यमानो निरये हतव्रतः सद्यो विमुक्तो भगवन्नाम गृह्णन् ॥ BhP_06.02.045 // नातः परं कर्मनिबन्धकृन्तनं मुमुक्षतां तीर्थपदानुकीर्तनात् । न यत् पुनः कर्मसु सज्जते मनो रजस्तमोभ्यां कलिलं ततो ऽन्यथा ॥ BhP_06.02.046 // य एतं परमं गुह्यमितिहासमघापहम् । शृणुयाच् छ्रद्धया युक्तो यश्च भक्त्यानुकीर्तयेत् ॥ BhP_06.02.047 // न वै स नरकं याति नेक्षितो यमकिङ्करैः । यद्य् अप्य् अमङ्गलो मर्त्यो विष्णुलोके महीयते ॥ BhP_06.02.048 // म्रियमाणो हरेर्नाम गृणन् पुत्रोपचारितम् । अजामिलो ऽप्य् अगाद्धाम किमुत श्रद्धया गृणन् ॥ BhP_06.02.049 // BhP_06.03.001/0 श्रीराजोवाच निशम्य देवः स्वभटोपवर्णितं प्रत्याह किं तान् अपि धर्मराजः । एवं हताज्ञो विहतान् मुरारेर् नैदेशिकैर्यस्य वशे जनो ऽयम् ॥ BhP_06.03.001 // यमस्य देवस्य न दण्डभङ्गः कुतश्चनर्षे श्रुतपूर्व आसीत् । एतन् मुने वृश्चति लोकसंशयं न हि त्वदन्य इति मे विनिश्चितम् ॥ BhP_06.03.002 // BhP_06.03.003/0 श्रीशुक उवाच भगवत्पुरुषै राजन् याम्याः प्रतिहतोद्यमाः । पतिं विज्ञापयामासुर्यमं संयमनीपतिम् ॥ BhP_06.03.003 // BhP_06.03.004/0 यमदूता ऊचुः कति सन्तीह शास्तारो जीवलोकस्य वै प्रभो । त्रैविध्यं कुर्वतः कर्म फलाभिव्यक्तिहेतवः ॥ BhP_06.03.004 // यदि स्युर्बहवो लोके शास्तारो दण्डधारिणः । कस्य स्यातां न वा कस्य मृत्युश्चामृतमेव वा ॥ BhP_06.03.005 // किन्तु शास्तृबहुत्वे स्याद्बहूनामिह कर्मिणाम् । शास्तृत्वमुपचारो हि यथा मण्डलवर्तिनाम् ॥ BhP_06.03.006 // अतस्त्वमेको भूतानां सेश्वराणामधीश्वरः । शास्ता दण्डधरो नॄणां शुभाशुभविवेचनः ॥ BhP_06.03.007 // तस्य ते विहितो दण्डो न लोके वर्तते ऽधुना । चतुर्भिरद्भुतैः सिद्धैराज्ञा ते विप्रलम्भिता ॥ BhP_06.03.008 // नीयमानं तवादेशादस्माभिर्यातनागृहान् । व्यामोचयन् पातकिनं छित्त्वा पाशान् प्रसह्य ते ॥ BhP_06.03.009 // तांस्ते वेदितुमिच्छामो यदि नो मन्यसे क्षमम् । नारायणेत्य् अभिहिते मा भैरित्य् आययुर्द्रुतम् ॥ BhP_06.03.010 // BhP_06.03.011/0 श्रीबादरायणिरुवाच इति देवः स आपृष्टः प्रजासंयमनो यमः । प्रीतः स्वदूतान् प्रत्याह स्मरन् पादाम्बुजं हरेः ॥ BhP_06.03.011 // BhP_06.03.012/0 यम उवाच परो मदन्यो जगतस्तस्थुषश्च ओतं प्रोतं पटवद्यत्र विश्वम् । यदंशतो ऽस्य स्थितिजन्मनाशा नस्य् ओतवद्यस्य वशे च लोकः ॥ BhP_06.03.012 // यो नामभिर्वाचि जनं निजायां बध्नाति तन्त्र्यामिव दामभिर्गाः । यस्मै बलिं त इमे नामकर्म निबन्धबद्धाश्चकिता वहन्ति ॥ BhP_06.03.013 // अहं महेन्द्रो निरृतिः प्रचेताः सोमो ऽग्निरीशः पवनो विरिञ्चिः । आदित्यविश्वे वसवो ऽथ साध्या मरुद्गणा रुद्रगणाः ससिद्धाः ॥ BhP_06.03.014 // अन्ये च ये विश्वसृजो ऽमरेशा भृग्वादयो ऽस्पृष्टरजस्तमस्काः । यस्येहितं न विदुः स्पृष्टमायाः सत्त्वप्रधाना अपि किं ततो ऽन्ये ॥ BhP_06.03.015 // यं वै न गोभिर्मनसासुभिर्वा हृदा गिरा वासुभृतो विचक्षते । आत्मानमन्तर्हृदि सन्तमात्मनां चक्षुर्यथैवाकृतयस्ततः परम् ॥ BhP_06.03.016 // तस्यात्मतन्त्रस्य हरेरधीशितुः परस्य मायाधिपतेर्महात्मनः । प्रायेण दूता इह वै मनोहराश् चरन्ति तद्रूपगुणस्वभावाः ॥ BhP_06.03.017 // भूतानि विष्णोः सुरपूजितानि दुर्दर्शलिङ्गानि महाद्भुतानि । रक्षन्ति तद्भक्तिमतः परेभ्यो मत्तश्च मर्त्यान् अथ सर्वतश्च ॥ BhP_06.03.018 // धर्मं तु साक्षाद्भगवत्प्रणीतं न वै विदुरृषयो नापि देवाः । न सिद्धमुख्या असुरा मनुष्याः कुतो नु विद्याधरचारणादयः ॥ BhP_06.03.019 // स्वयम्भूर्नारदः शम्भुः कुमारः कपिलो मनुः । प्रह्लादो जनको भीष्मो बलिर्वैयासकिर्वयम् ॥ BhP_06.03.020 // द्वादशैते विजानीमो धर्मं भागवतं भटाः । गुह्यं विशुद्धं दुर्बोधं यं ज्ञात्वामृतमश्नुते ॥ BhP_06.03.021 // एतावान् एव लोके ऽस्मिन् पुंसां धर्मः परः स्मृतः । भक्तियोगो भगवति तन्नामग्रहणादिभिः ॥ BhP_06.03.022 // नामोच्चारणमाहात्म्यं हरेः पश्यत पुत्रकाः । अजामिलो ऽपि येनैव मृत्युपाशादमुच्यत ॥ BhP_06.03.023 // एतावतालमघनिर्हरणाय पुंसां $ सङ्कीर्तनं भगवतो गुणकर्मनाम्नाम् & विक्रुश्य पुत्रमघवान् यदजामिलो ऽपि % नारायणेति म्रियमाण इयाय मुक्तिम् ॥ BhP_06.03.024 //* प्रायेण वेद तदिदं न महाजनो ऽयं $ देव्या विमोहितमतिर्बत माययालम् & त्रय्यां जडीकृतमतिर्मधुपुष्पितायां % वैतानिके महति कर्मणि युज्यमानः ॥ BhP_06.03.025 //* एवं विमृश्य सुधियो भगवत्य् अनन्ते $ सर्वात्मना विदधते खलु भावयोगम् & ते मे न दण्डमर्हन्त्य् अथ यद्य् अमीषां % स्यात् पातकं तदपि हन्त्य् उरुगायवादः ॥ BhP_06.03.026 //* ते देवसिद्धपरिगीतपवित्रगाथा $ ये साधवः समदृशो भगवत्प्रपन्नाः & तान् नोपसीदत हरेर्गदयाभिगुप्तान् % नैषां वयं न च वयः प्रभवाम दण्डे ॥ BhP_06.03.027 //* तान् आनयध्वमसतो विमुखान् मुकुन्द $ पादारविन्दमकरन्दरसादजस्रम् & निष्किञ्चनैः परमहंसकुलैरसङ्गैर् % जुष्टाद्गृहे निरयवर्त्मनि बद्धतृष्णान् ॥ BhP_06.03.028 //* जिह्वा न वक्ति भगवद्गुणनामधेयं $ चेतश्च न स्मरति तच्चरणारविन्दम् & कृष्णाय नो नमति यच्छिर एकदापि % तान् आनयध्वमसतो ऽकृतविष्णुकृत्यान् ॥ BhP_06.03.029 //* तत् क्षम्यतां स भगवान् पुरुषः पुराणो $ नारायणः स्वपुरुषैर्यदसत् कृतं नः & स्वानामहो न विदुषां रचिताञ्जलीनां % क्षान्तिर्गरीयसि नमः पुरुषाय भूम्ने ॥ BhP_06.03.030 //* तस्मात् सङ्कीर्तनं विष्णोर्जगन्मङ्गलमंहसाम् । महतामपि कौरव्य विद्ध्य् ऐकान्तिकनिष्कृतम् ॥ BhP_06.03.031 // शृण्वतां गृणतां वीर्याण्य् उद्दामानि हरेर्मुहुः । यथा सुजातया भक्त्या शुद्ध्येन् नात्मा व्रतादिभिः ॥ BhP_06.03.032 // कृष्णाङ्घ्रिपद्ममधुलिण् न पुनर्विसृष्ट $ मायागुणेषु रमते वृजिनावहेषु & अन्यस्तु कामहत आत्मरजः प्रमार्ष्टुम् % ईहेत कर्म यत एव रजः पुनः स्यात् ॥ BhP_06.03.033 //* इत्थं स्वभर्तृगदितं भगवन्महित्वं $ संस्मृत्य विस्मितधियो यमकिङ्करास्ते & नैवाच्युताश्रयजनं प्रतिशङ्कमाना % द्रष्टुं च बिभ्यति ततः प्रभृति स्म राजन् ॥ BhP_06.03.034 //* इतिहासमिमं गुह्यं भगवान् कुम्भसम्भवः । कथयामास मलय आसीनो हरिमर्चयन् ॥ BhP_06.03.035 // BhP_06.04.001/0 श्रीराजोवाच देवासुरनृणां सर्गो नागानां मृगपक्षिणाम् । सामासिकस्त्वया प्रोक्तो यस्तु स्वायम्भुवे ऽन्तरे ॥ BhP_06.04.001 // तस्यैव व्यासमिच्छामि ज्ञातुं ते भगवन् यथा । अनुसर्गं यया शक्त्या ससर्ज भगवान् परः ॥ BhP_06.04.002 // BhP_06.04.003/0 श्रीसूत उवाच इति सम्प्रश्नमाकर्ण्य राजर्षेर्बादरायणिः । प्रतिनन्द्य महायोगी जगाद मुनिसत्तमाः ॥ BhP_06.04.003 // BhP_06.04.004/0 श्रीशुक उवाच यदा प्रचेतसः पुत्रा दश प्राचीनबर्हिषः । अन्तःसमुद्रादुन्मग्ना ददृशुर्गां द्रुमैर्वृताम् ॥ BhP_06.04.004 // द्रुमेभ्यः क्रुध्यमानास्ते तपोदीपितमन्यवः । मुखतो वायुमग्निं च ससृजुस्तद्दिधक्षया ॥ BhP_06.04.005 // ताभ्यां निर्दह्यमानांस्तान् उपलभ्य कुरूद्वह । राजोवाच महान् सोमो मन्युं प्रशमयन्निव ॥ BhP_06.04.006 // न द्रुमेभ्यो महाभागा दीनेभ्यो द्रोग्धुमर्हथ । विवर्धयिषवो यूयं प्रजानां पतयः स्मृताः ॥ BhP_06.04.007 // अहो प्रजापतिपतिर्भगवान् हरिरव्ययः । वनस्पतीन् ओषधीश्च ससर्जोर्जमिषं विभुः ॥ BhP_06.04.008 // अन्नं चराणामचरा ह्य् अपदः पादचारिणाम् । अहस्ता हस्तयुक्तानां द्विपदां च चतुष्पदः ॥ BhP_06.04.009 // यूयं च पित्रान्वादिष्टा देवदेवेन चानघाः । प्रजासर्गाय हि कथं वृक्षान् निर्दग्धुमर्हथ ॥ BhP_06.04.010 // आतिष्ठत सतां मार्गं कोपं यच्छत दीपितम् । पित्रा पितामहेनापि जुष्टं वः प्रपितामहैः ॥ BhP_06.04.011 // तोकानां पितरौ बन्धू दृशः पक्ष्म स्त्रियाः पतिः । पतिः प्रजानां भिक्षूणां गृह्य् अज्ञानां बुधः सुहृत् ॥ BhP_06.04.012 // अन्तर्देहेषु भूतानामात्मास्ते हरिरीश्वरः । सर्वं तद्धिष्ण्यमीक्षध्वमेवं वस्तोषितो ह्य् असौ ॥ BhP_06.04.013 // यः समुत्पतितं देह आकाशान् मन्युमुल्बणम् । आत्मजिज्ञासया यच्छेत् स गुणान् अतिवर्तते ॥ BhP_06.04.014 // अलं दग्धैर्द्रुमैर्दीनैः खिलानां शिवमस्तु वः । वार्क्षी ह्य् एषा वरा कन्या पत्नीत्वे प्रतिगृह्यताम् ॥ BhP_06.04.015 // इत्य् आमन्त्र्य वरारोहां कन्यामाप्सरसीं नृप । सोमो राजा ययौ दत्त्वा ते धर्मेणोपयेमिरे ॥ BhP_06.04.016 // तेभ्यस्तस्यां समभवद्दक्षः प्राचेतसः किल । यस्य प्रजाविसर्गेण लोका आपूरितास्त्रयः ॥ BhP_06.04.017 // यथा ससर्ज भूतानि दक्षो दुहितृवत्सलः । रेतसा मनसा चैव तन् ममावहितः शृणु ॥ BhP_06.04.018 // मनसैवासृजत् पूर्वं प्रजापतिरिमाः प्रजाः । देवासुरमनुष्यादीन् नभःस्थलजलौकसः ॥ BhP_06.04.019 // तमबृंहितमालोक्य प्रजासर्गं प्रजापतिः । विन्ध्यपादान् उपव्रज्य सो ऽचरद्दुष्करं तपः ॥ BhP_06.04.020 // तत्राघमर्षणं नाम तीर्थं पापहरं परम् । उपस्पृश्यानुसवनं तपसातोषयद्धरिम् ॥ BhP_06.04.021 // अस्तौषीद्धंसगुह्येन भगवन्तमधोक्षजम् । तुभ्यं तदभिधास्यामि कस्यातुष्यद्यथा हरिः ॥ BhP_06.04.022 // BhP_06.04.023/0 श्रीप्रजापतिरुवाच नमः परायावितथानुभूतये गुणत्रयाभासनिमित्तबन्धवे । अदृष्टधाम्ने गुणतत्त्वबुद्धिभिर् निवृत्तमानाय दधे स्वयम्भुवे ॥ BhP_06.04.023 // न यस्य सख्यं पुरुषो ऽवैति सख्युः सखा वसन् संवसतः पुरे ऽस्मिन् । गुणो यथा गुणिनो व्यक्तदृष्टेस् तस्मै महेशाय नमस्करोमि ॥ BhP_06.04.024 // देहो ऽसवो ऽक्षा मनवो भूतमात्राम् आत्मानमन्यं च विदुः परं यत् । सर्वं पुमान् वेद गुणांश्च तज्ज्ञो न वेद सर्वज्ञमनन्तमीडे ॥ BhP_06.04.025 // यदोपरामो मनसो नामरूप रूपस्य दृष्टस्मृतिसम्प्रमोषात् । य ईयते केवलया स्वसंस्थया हंसाय तस्मै शुचिसद्मने नमः ॥ BhP_06.04.026 // मनीषिणो ऽन्तर्हृदि सन्निवेशितं स्वशक्तिभिर्नवभिश्च त्रिवृद्भिः । वह्निं यथा दारुणि पाञ्चदश्यं मनीषया निष्कर्षन्ति गूढम् ॥ BhP_06.04.027 // स वै ममाशेषविशेषमाया निषेधनिर्वाणसुखानुभूतिः । स सर्वनामा स च विश्वरूपः प्रसीदतामनिरुक्तात्मशक्तिः ॥ BhP_06.04.028 // यद्यन् निरुक्तं वचसा निरूपितं धियाक्षभिर्वा मनसोत यस्य । मा भूत् स्वरूपं गुणरूपं हि तत् तत् स वै गुणापायविसर्गलक्षणः ॥ BhP_06.04.029 // यस्मिन् यतो येन च यस्य यस्मै यद्यो यथा कुरुते कार्यते च । परावरेषां परमं प्राक् प्रसिद्धं तद्ब्रह्म तद्धेतुरनन्यदेकम् ॥ BhP_06.04.030 // यच्छक्तयो वदतां वादिनां वै विवादसंवादभुवो भवन्ति । कुर्वन्ति चैषां मुहुरात्ममोहं तस्मै नमो ऽनन्तगुणाय भूम्ने ॥ BhP_06.04.031 // अस्तीति नास्तीति च वस्तुनिष्ठयोर् एकस्थयोर्भिन्नविरुद्धधर्मणोः । अवेक्षितं किञ्चन योगसाङ्ख्ययोः समं परं ह्य् अनुकूलं बृहत् तत् ॥ BhP_06.04.032 // यो ऽनुग्रहार्थं भजतां पादमूलम् अनामरूपो भगवान् अनन्तः । नामानि रूपाणि च जन्मकर्मभिर् भेजे स मह्यं परमः प्रसीदतु ॥ BhP_06.04.033 // यः प्राकृतैर्ज्ञानपथैर्जनानां यथाशयं देहगतो विभाति । यथानिलः पार्थिवमाश्रितो गुणं स ईश्वरो मे कुरुतां मनोरथम् ॥ BhP_06.04.034 // BhP_06.04.035/0 श्रीशुक उवाच इति स्तुतः संस्तुवतः स तस्मिन्नघमर्षणे । प्रादुरासीत् कुरुश्रेष्ठ भगवान् भक्तवत्सलः ॥ BhP_06.04.035 // कृतपादः सुपर्णांसे प्रलम्बाष्टमहाभुजः । चक्रशङ्खासिचर्मेषु धनुःपाशगदाधरः ॥ BhP_06.04.036 // पीतवासा घनश्यामः प्रसन्नवदनेक्षणः । वनमालानिवीताङ्गो लसच्छ्रीवत्सकौस्तुभः ॥ BhP_06.04.037 // महाकिरीटकटकः स्फुरन्मकरकुण्डलः । काञ्च्यङ्गुलीयवलय नूपुराङ्गदभूषितः ॥ BhP_06.04.038 // त्रैलोक्यमोहनं रूपं बिभ्रत् त्रिभुवनेश्वरः । वृतो नारदनन्दाद्यैः पार्षदैः सुरयूथपैः ॥ BhP_06.04.039 // स्तूयमानो ऽनुगायद्भिः सिद्धगन्धर्वचारणैः । रूपं तन् महदाश्चर्यं विचक्ष्यागतसाध्वसः ॥ BhP_06.04.040 // ननाम दण्डवद्भूमौ प्रहृष्टात्मा प्रजापतिः । न किञ्चनोदीरयितुमशकत् तीव्रया मुदा । आपूरितमनोद्वारैर्ह्रदिन्य इव निर्झरैः ॥ BhP_06.04.041 // तं तथावनतं भक्तं प्रजाकामं प्रजापतिम् । चित्तज्ञः सर्वभूतानामिदमाह जनार्दनः ॥ BhP_06.04.042 // BhP_06.04.043/0 श्रीभगवान् उवाच प्राचेतस महाभाग संसिद्धस्तपसा भवान् । यच् छ्रद्धया मत्परया मयि भावं परं गतः ॥ BhP_06.04.043 // प्रीतो ऽहं ते प्रजानाथ यत् ते ऽस्योद्बृंहणं तपः । ममैष कामो भूतानां यद्भूयासुर्विभूतयः ॥ BhP_06.04.044 // ब्रह्मा भवो भवन्तश्च मनवो विबुधेश्वराः । विभूतयो मम ह्य् एता भूतानां भूतिहेतवः ॥ BhP_06.04.045 // तपो मे हृदयं ब्रह्मंस्तनुर्विद्या क्रियाकृतिः । अङ्गानि क्रतवो जाता धर्म आत्मासवः सुराः ॥ BhP_06.04.046 // अहमेवासमेवाग्रे नान्यत् किञ्चान्तरं बहिः । संज्ञानमात्रमव्यक्तं प्रसुप्तमिव विश्वतः ॥ BhP_06.04.047 // मय्य् अनन्तगुणे ऽनन्ते गुणतो गुणविग्रहः । यदासीत् तत एवाद्यः स्वयम्भूः समभूदजः ॥ BhP_06.04.048 // स वै यदा महादेवो मम वीर्योपबृंहितः । मेने खिलमिवात्मानमुद्यतः स्वर्गकर्मणि ॥ BhP_06.04.049 // अथ मे ऽभिहितो देवस्तपो ऽतप्यत दारुणम् । नव विश्वसृजो युष्मान् येनादावसृजद्विभुः ॥ BhP_06.04.050 // एषा पञ्चजनस्याङ्ग दुहिता वै प्रजापतेः । असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् ॥ BhP_06.04.051 // मिथुनव्यवायधर्मस्त्वं प्रजासर्गमिमं पुनः । मिथुनव्यवायधर्मिण्यां भूरिशो भावयिष्यसि ॥ BhP_06.04.052 // त्वत्तो ऽधस्तात् प्रजाः सर्वा मिथुनीभूय मायया । मदीयया भविष्यन्ति हरिष्यन्ति च मे बलिम् ॥ BhP_06.04.053 // BhP_06.04.054/0 श्रीशुक उवाच इत्य् उक्त्वा मिषतस्तस्य भगवान् विश्वभावनः । स्वप्नोपलब्धार्थ इव तत्रैवान्तर्दधे हरिः ॥ BhP_06.04.054 // BhP_06.05.001/0 श्रीशुक उवाच तस्यां स पाञ्चजन्यां वै विष्णुमायोपबृंहितः । हर्यश्वसंज्ञान् अयुतं पुत्रान् अजनयद्विभुः ॥ BhP_06.05.001 // अपृथग्धर्मशीलास्ते सर्वे दाक्षायणा नृप । पित्रा प्रोक्ताः प्रजासर्गे प्रतीचीं प्रययुर्दिशम् ॥ BhP_06.05.002 // तत्र नारायणसरस्तीर्थं सिन्धुसमुद्रयोः । सङ्गमो यत्र सुमहन् मुनिसिद्धनिषेवितम् ॥ BhP_06.05.003 // तदुपस्पर्शनादेव विनिर्धूतमलाशयाः । धर्मे पारमहंस्ये च प्रोत्पन्नमतयो ऽप्य् उत ॥ BhP_06.05.004 // तेपिरे तप एवोग्रं पित्रादेशेन यन्त्रिताः । प्रजाविवृद्धये यत्तान् देवर्षिस्तान् ददर्श ह ॥ BhP_06.05.005 // उवाच चाथ हर्यश्वाः कथं स्रक्ष्यथ वै प्रजाः । अदृष्ट्वान्तं भुवो यूयं बालिशा बत पालकाः ॥ BhP_06.05.006 // तथैकपुरुषं राष्ट्रं बिलं चादृष्टनिर्गमम् । बहुरूपां स्त्रियं चापि पुमांसं पुंश्चलीपतिम् ॥ BhP_06.05.007 // नदीमुभयतो वाहां पञ्चपञ्चाद्भुतं गृहम् । क्वचिद्धंसं चित्रकथं क्षौरपव्यं स्वयं भ्रमि ॥ BhP_06.05.008 // कथं स्वपितुरादेशमविद्वांसो विपश्चितः । अनुरूपमविज्ञाय अहो सर्गं करिष्यथ ॥ BhP_06.05.009 // BhP_06.05.010/0 श्रीशुक उवाच तन् निशम्याथ हर्यश्वा औत्पत्तिकमनीषया । वाचः कूटं तु देवर्षेः स्वयं विममृशुर्धिया ॥ BhP_06.05.010 // भूः क्षेत्रं जीवसंज्ञं यदनादि निजबन्धनम् । अदृष्ट्वा तस्य निर्वाणं किमसत्कर्मभिर्भवेत् ॥ BhP_06.05.011 // एक एवेश्वरस्तुर्यो भगवान् स्वाश्रयः परः । तमदृष्ट्वाभवं पुंसः किमसत्कर्मभिर्भवेत् ॥ BhP_06.05.012 // पुमान् नैवैति यद्गत्वा बिलस्वर्गं गतो यथा । प्रत्यग्धामाविद इह किमसत्कर्मभिर्भवेत् ॥ BhP_06.05.013 // नानारूपात्मनो बुद्धिः स्वैरिणीव गुणान्विता । तन्निष्ठामगतस्येह किमसत्कर्मभिर्भवेत् ॥ BhP_06.05.014 // तत्सङ्गभ्रंशितैश्वर्यं संसरन्तं कुभार्यवत् । तद्गतीरबुधस्येह किमसत्कर्मभिर्भवेत् ॥ BhP_06.05.015 // सृष्ट्यप्ययकरीं मायां वेलाकूलान्तवेगिताम् । मत्तस्य तामविज्ञस्य किमसत्कर्मभिर्भवेत् ॥ BhP_06.05.016 // पञ्चविंशतितत्त्वानां पुरुषो ऽद्भुतदर्पणः । अध्यात्ममबुधस्येह किमसत्कर्मभिर्भवेत् ॥ BhP_06.05.017 // ऐश्वरं शास्त्रमुत्सृज्य बन्धमोक्षानुदर्शनम् । विविक्तपदमज्ञाय किमसत्कर्मभिर्भवेत् ॥ BhP_06.05.018 // कालचक्रं भ्रमि तीक्ष्णं सर्वं निष्कर्षयज् जगत् । स्वतन्त्रमबुधस्येह किमसत्कर्मभिर्भवेत् ॥ BhP_06.05.019 // शास्त्रस्य पितुरादेशं यो न वेद निवर्तकम् । कथं तदनुरूपाय गुणविस्रम्भ्य् उपक्रमेत् ॥ BhP_06.05.020 // इति व्यवसिता राजन् हर्यश्वा एकचेतसः । प्रययुस्तं परिक्रम्य पन्थानमनिवर्तनम् ॥ BhP_06.05.021 // स्वरब्रह्मणि निर्भात हृषीकेशपदाम्बुजे । अखण्डं चित्तमावेश्य लोकान् अनुचरन् मुनिः ॥ BhP_06.05.022 // नाशं निशम्य पुत्राणां नारदाच् छीलशालिनाम् । अन्वतप्यत कः शोचन् सुप्रजस्त्वं शुचां पदम् ॥ BhP_06.05.023 // स भूयः पाञ्चजन्यायामजेन परिसान्त्वितः । पुत्रान् अजनयद्दक्षः सवलाश्वान् सहस्रिणः ॥ BhP_06.05.024 // ते च पित्रा समादिष्टाः प्रजासर्गे धृतव्रताः । नारायणसरो जग्मुर्यत्र सिद्धाः स्वपूर्वजाः ॥ BhP_06.05.025 // तदुपस्पर्शनादेव विनिर्धूतमलाशयाः । जपन्तो ब्रह्म परमं तेपुस्तत्र महत् तपः ॥ BhP_06.05.026 // अब्भक्षाः कतिचिन् मासान् कतिचिद्वायुभोजनाः । आराधयन् मन्त्रमिममभ्यस्यन्त इडस्पतिम् ॥ BhP_06.05.027 // ओं नमो नारायणाय पुरुषाय महात्मने । विशुद्धसत्त्वधिष्ण्याय महाहंसाय धीमहि ॥ BhP_06.05.028 // इति तान् अपि राजेन्द्र प्रजासर्गधियो मुनिः । उपेत्य नारदः प्राह वाचः कूटानि पूर्ववत् ॥ BhP_06.05.029 // दाक्षायणाः संशृणुत गदतो निगमं मम । अन्विच्छतानुपदवीं भ्रातॄणां भ्रातृवत्सलाः ॥ BhP_06.05.030 // भ्रातॄणां प्रायणं भ्राता यो ऽनुतिष्ठति धर्मवित् । स पुण्यबन्धुः पुरुषो मरुद्भिः सह मोदते ॥ BhP_06.05.031 // एतावदुक्त्वा प्रययौ नारदो ऽमोघदर्शनः । ते ऽपि चान्वगमन् मार्गं भ्रातॄणामेव मारिष ॥ BhP_06.05.032 // सध्रीचीनं प्रतीचीनं परस्यानुपथं गताः । नाद्यापि ते निवर्तन्ते पश्चिमा यामिनीरिव ॥ BhP_06.05.033 // एतस्मिन् काल उत्पातान् बहून् पश्यन् प्रजापतिः । पूर्ववन् नारदकृतं पुत्रनाशमुपाशृणोत् ॥ BhP_06.05.034 // चुक्रोध नारदायासौ पुत्रशोकविमूर्च्छितः । देवर्षिमुपलभ्याह रोषाद्विस्फुरिताधरः ॥ BhP_06.05.035 // BhP_06.05.036/0 श्रीदक्ष उवाच अहो असाधो साधूनां साधुलिङ्गेन नस्त्वया । असाध्वकार्य् अर्भकाणां भिक्षोर्मार्गः प्रदर्शितः ॥ BhP_06.05.036 // ऋणैस्त्रिभिरमुक्तानाममीमांसितकर्मणाम् । विघातः श्रेयसः पाप लोकयोरुभयोः कृतः ॥ BhP_06.05.037 // एवं त्वं निरनुक्रोशो बालानां मतिभिद्धरेः । पार्षदमध्ये चरसि यशोहा निरपत्रपः ॥ BhP_06.05.038 // ननु भागवता नित्यं भूतानुग्रहकातराः । ऋते त्वां सौहृदघ्नं वै वैरङ्करमवैरिणाम् ॥ BhP_06.05.039 // नेत्थं पुंसां विरागः स्यात् त्वया केवलिना मृषा । मन्यसे यद्य् उपशमं स्नेहपाशनिकृन्तनम् ॥ BhP_06.05.040 // नानुभूय न जानाति पुमान् विषयतीक्ष्णताम् । निर्विद्यते स्वयं तस्मान् न तथा भिन्नधीः परैः ॥ BhP_06.05.041 // यन् नस्त्वं कर्मसन्धानां साधूनां गृहमेधिनाम् । कृतवान् असि दुर्मर्षं विप्रियं तव मर्षितम् ॥ BhP_06.05.042 // तन्तुकृन्तन यन् नस्त्वमभद्रमचरः पुनः । तस्माल् लोकेषु ते मूढ न भवेद्भ्रमतः पदम् ॥ BhP_06.05.043 // BhP_06.05.044/0 श्रीशुक उवाच प्रतिजग्राह तद्बाढं नारदः साधुसम्मतः । एतावान् साधुवादो हि तितिक्षेतेश्वरः स्वयम् ॥ BhP_06.05.044 // BhP_06.06.001/0 श्रीशुक उवाच ततः प्राचेतसो ऽसिक्न्यामनुनीतः स्वयम्भुवा । षष्टिं सञ्जनयामास दुहितॄः पितृवत्सलाः ॥ BhP_06.06.001 // दश धर्माय कायादाद्द्विषट् त्रिणव चेन्दवे । भूताङ्गिरःकृशाश्वेभ्यो द्वे द्वे तार्क्ष्याय चापराः ॥ BhP_06.06.002 // नामधेयान्य् अमूषां त्वं सापत्यानां च मे शृणु । यासां प्रसूतिप्रसवैर्लोका आपूरितास्त्रयः ॥ BhP_06.06.003 // भानुर्लम्बा ककुद्यामिर्विश्वा साध्या मरुत्वती । वसुर्मुहूर्ता सङ्कल्पा धर्मपत्न्यः सुत्ठशृणु ॥ BhP_06.06.004 // भानोस्तु देवऋषभ इन्द्रसेनस्ततो नृप । विद्योत आसील् लम्बायास्ततश्च स्तनयित्नवः ॥ BhP_06.06.005 // ककुदः सङ्कटस्तस्य कीकटस्तनयो यतः । भुवो दुर्गाणि यामेयः स्वर्गो नन्दिस्ततो ऽभवत् ॥ BhP_06.06.006 // विश्वेदेवास्तु विश्वाया अप्रजांस्तान् प्रचक्षते । साध्योगणश्च साध्याया अर्थसिद्धिस्तु तत्सुतः ॥ BhP_06.06.007 // मरुत्वांश्च जयन्तश्च मरुत्वत्या बभूवतुः । जयन्तो वासुदेवांश उपेन्द्र इति यं विदुः ॥ BhP_06.06.008 // मौहूर्तिका देवगणा मुहूर्तायाश्च जज्ञिरे । ये वै फलं प्रयच्छन्ति भूतानां स्वस्वकालजम् ॥ BhP_06.06.009 // सङ्कल्पायास्तु सङ्कल्पः कामः सङ्कल्पजः स्मृतः । वसवो ऽष्टौ वसोः पुत्रास्तेषां नामानि मे शृणु ॥ BhP_06.06.010 // द्रोणः प्राणो ध्रुवो ऽर्को ऽग्निर्दोषो वास्तुर्विभावसुः । द्रोणस्याभिमतेः पत्न्या हर्षशोकभयादयः ॥ BhP_06.06.011 // प्राणस्योर्जस्वती भार्या सह आयुः पुरोजवः । ध्रुवस्य भार्या धरणिरसूत विविधाः पुरः ॥ BhP_06.06.012 // अर्कस्य वासना भार्या पुत्रास्तर्षादयः स्मृताः । अग्नेर्भार्या वसोर्धारा पुत्रा द्रविणकादयः ॥ BhP_06.06.013 // स्कन्दश्च कृत्तिकापुत्रो ये विशाखादयस्ततः । दोषस्य शर्वरीपुत्रः शिशुमारो हरेः कला ॥ BhP_06.06.014 // वासोराङ्गिरसीपुत्रो विश्वकर्माकृतीपतिः । ततो मनुश्चाक्षुषो ऽभूद्विश्वे साध्या मनोः सुताः ॥ BhP_06.06.015 // विभावसोरसूतोषा व्युष्टं रोचिषमातपम् । पञ्चयामो ऽथ भूतानि येन जाग्रति कर्मसु ॥ BhP_06.06.016 // सरूपासूत भूतस्य भार्या रुद्रांश्च कोटिशः । रैवतो ऽजो भवो भीमो वाम उग्रो वृषाकपिः ॥ BhP_06.06.017 // अजैकपादहिर्ब्रध्नो बहुरूपो महान् इति । रुद्रस्य पार्षदाश्चान्ये घोराः प्रेतविनायकाः ॥ BhP_06.06.018 // प्रजापतेरङ्गिरसः स्वधा पत्नी पितॄन् अथ । अथर्वाङ्गिरसं वेदं पुत्रत्वे चाकरोत् सती ॥ BhP_06.06.019 // कृशाश्वो ऽर्चिषि भार्यायां धूमकेतुमजीजनत् । धिषणायां वेदशिरो देवलं वयुनं मनुम् ॥ BhP_06.06.020 // तार्क्ष्यस्य विनता कद्रूः पतङ्गी यामिनीति च । पतङ्ग्य् असूत पतगान् यामिनी शलभान् अथ ॥ BhP_06.06.021 // सुपर्णासूत गरुडं साक्षाद्यज्ञेशवाहनम् । सूर्यसूतमनूरुं च कद्रूर्नागान् अनेकशः ॥ BhP_06.06.022 // कृत्तिकादीनि नक्षत्रां ईन्दोः पत्न्यस्तु भारत । दक्षशापात् सो ऽनपत्यस्तासु यक्ष्मग्रहार्दितः ॥ BhP_06.06.023 // पुनः प्रसाद्य तं सोमः कला लेभे क्षये दिताः । शृणु नामानि लोकानां मातॄणां शङ्कराणि च ॥ BhP_06.06.024 // अथ कश्यपपत्नीनां यत्प्रसूतमिदं जगत् । अदितिर्दितिर्दनुः काष्ठा अरिष्टा सुरसा इला ॥ BhP_06.06.025 // मुनिः क्रोधवशा ताम्रा सुरभिः सरमा तिमिः । तिमेर्यादोगणा आसन् श्वापदाः सरमासुताः ॥ BhP_06.06.026 // सुरभेर्महिषा गावो ये चान्ये द्विशफा नृप । ताम्रायाः श्येनगृध्राद्या मुनेरप्सरसां गणाः ॥ BhP_06.06.027 // दन्दशूकादयः सर्पा राजन् क्रोधवशात्मजाः । इलाया भूरुहाः सर्वे यातुधानाश्च सौरसाः ॥ BhP_06.06.028 // अरिष्टायास्तु गन्धर्वाः काष्ठाया द्विशफेतराः । सुता दनोरेकषष्टिस्तेषां प्राधानिक्ठशृणु ॥ BhP_06.06.029 // द्विमूर्धा शम्बरो ऽरिष्टो हयग्रीवो विभावसुः । अयोमुखः शङ्कुशिराः स्वर्भानुः कपिलो ऽरुणः ॥ BhP_06.06.030 // पुलोमा वृषपर्वा च एकचक्रो ऽनुतापनः । धूम्रकेशो विरूपाक्षो विप्रचित्तिश्च दुर्जयः ॥ BhP_06.06.031 // स्वर्भानोः सुप्रभां कन्यामुवाह नमुचिः किल । वृषपर्वणस्तु शर्मिष्ठां ययातिर्नाहुषो बली ॥ BhP_06.06.032 // वैश्वानरसुता याश्च चतस्रश्चारुदर्शनाः । उपदानवी हयशिरा पुलोमा कालका तथा ॥ BhP_06.06.033 // उपदानवीं हिरण्याक्षः क्रतुर्हयशिरां नृप । पुलोमां कालकां च द्वे वैश्वानरसुते तु कः ॥ BhP_06.06.034 // उपयेमे ऽथ भगवान् कश्यपो ब्रह्मचोदितः । पौलोमाः कालकेयाश्च दानवा युद्धशालिनः ॥ BhP_06.06.035 // तयोः षष्टिसहस्राणि यज्ञघ्नांस्ते पितुः पिता । जघान स्वर्गतो राजन्नेक इन्द्रप्रियङ्करः ॥ BhP_06.06.036 // विप्रचित्तिः सिंहिकायां शतं चैकमजीजनत् । राहुज्येष्ठं केतुशतं ग्रहत्वं य उपागताः ॥ BhP_06.06.037 // अथातः श्रूयतां वंशो यो ऽदितेरनुपूर्वशः । यत्र नारायणो देवः स्वांशेनावातरद्विभुः ॥ BhP_06.06.038 // विवस्वान् अर्यमा पूषा त्वष्टाथ सविता भगः । धाता विधाता वरुणो मित्रः शत्रु उरुक्रमः ॥ BhP_06.06.039 // विवस्वतः श्राद्धदेवं संज्ञासूयत वै मनुम् । मिथुनं च महाभागा यमं देवं यमीं तथा । सैव भूत्वाथ वडवा नासत्यौ सुषुवे भुवि ॥ BhP_06.06.040 // छाया शनैश्चरं लेभे सावर्णिं च मनुं ततः । कन्यां च तपतीं या वै वव्रे संवरणं पतिम् ॥ BhP_06.06.041 // अर्यम्णो मातृका पत्नी तयोश्चर्षणयः सुताः । यत्र वै मानुषी जातिर्ब्रह्मणा चोपकल्पिता ॥ BhP_06.06.042 // पूषानपत्यः पिष्टादो भग्नदन्तो ऽभवत् पुरा । यो ऽसौ दक्षाय कुपितं जहास विवृतद्विजः ॥ BhP_06.06.043 // त्वष्टुर्दैत्यात्मजा भार्या रचना नाम कन्यका । सन्निवेशस्तयोर्जज्ञे विश्वरूपश्च वीर्यवान् ॥ BhP_06.06.044 // तं वव्रिरे सुरगणा स्वस्रीयं द्विषतामपि । विमतेन परित्यक्ता गुरुणाङ्गिरसेन यत् ॥ BhP_06.06.045 // BhP_06.07.001/0 श्रीराजोवाच कस्य हेतोः परित्यक्ता आचार्येणात्मनः सुराः । एतदाचक्ष्व भगवञ् छिष्याणामक्रमं गुरौ ॥ BhP_06.07.001 // BhP_06.07.002/0 श्रीबादरायणिरुवाच इन्द्रस्त्रिभुवनैश्वर्य मदोल्लङ्घितसत्पथः । मरुद्भिर्वसुभी रुद्रैरादित्यैरृभुभिर्नृप ॥ BhP_06.07.002 // विश्वेदेवैश्च साध्यैश्च नासत्याभ्यां परिश्रितः । सिद्धचारणगन्धर्वैर्मुनिभिर्ब्रह्मवादिभिः ॥ BhP_06.07.003 // विद्याधराप्सरोभिश्च किन्नरैः पतगोरगैः । निषेव्यमाणो मघवान् स्तूयमानश्च भारत ॥ BhP_06.07.004 // उपगीयमानो ललितमास्थानाध्यासनाश्रितः । पाण्डुरेणातपत्रेण चन्द्रमण्डलचारुणा ॥ BhP_06.07.005 // युक्तश्चान्यैः पारमेष्ठ्यैश्चामरव्यजनादिभिः । विराजमानः पौलम्या सहार्धासनया भृशम् ॥ BhP_06.07.006 // स यदा परमाचार्यं देवानामात्मनश्च ह । नाभ्यनन्दत सम्प्राप्तं प्रत्युत्थानासनादिभिः ॥ BhP_06.07.007 // वाचस्पतिं मुनिवरं सुरासुरनमस्कृतम् । नोच्चचालासनादिन्द्रः पश्यन्नपि सभागतम् ॥ BhP_06.07.008 // ततो निर्गत्य सहसा कविराङ्गिरसः प्रभुः । आययौ स्वगृहं तूष्णीं विद्वान् श्रीमदविक्रियाम् ॥ BhP_06.07.009 // तर्ह्य् एव प्रतिबुध्येन्द्रो गुरुहेलनमात्मनः । गर्हयामास सदसि स्वयमात्मानमात्मना ॥ BhP_06.07.010 // अहो बत मयासाधु कृतं वै दभ्रबुद्धिना । यन् मयैश्वर्यमत्तेन गुरुः सदसि कात्कृतः ॥ BhP_06.07.011 // को गृध्येत् पण्डितो लक्ष्मीं त्रिपिष्टपपतेरपि । ययाहमासुरं भावं नीतो ऽद्य विबुधेश्वरः ॥ BhP_06.07.012 // यः पारमेष्ठ्यं धिषणमधितिष्ठन् न कञ्चन । प्रत्युत्तिष्ठेदिति ब्रूयुर्धर्मं ते न परं विदुः ॥ BhP_06.07.013 // तेषां कुपथदेष्टॄणां पततां तमसि ह्य् अधः । ये श्रद्दध्युर्वचस्ते वै मज्जन्त्य् अश्मप्लवा इव ॥ BhP_06.07.014 // अथाहममराचार्यमगाधधिषणं द्विजम् । प्रसादयिष्ये निशठः शीर्ष्णा तच्चरणं स्पृशन् ॥ BhP_06.07.015 // एवं चिन्तयतस्तस्य मघोनो भगवान् गृहात् । बृहस्पतिर्गतो ऽदृष्टां गतिमध्यात्ममायया ॥ BhP_06.07.016 // गुरोर्नाधिगतः संज्ञां परीक्षन् भगवान् स्वराट् । ध्यायन् धिया सुरैर्युक्तः शर्म नालभतात्मनः ॥ BhP_06.07.017 // तच् छ्रुत्वैवासुराः सर्व आश्रित्यौशनसं मतम् । देवान् प्रत्युद्यमं चक्रुर्दुर्मदा आततायिनः ॥ BhP_06.07.018 // तैर्विसृष्टेषुभिस्तीक्ष्णैर्निर्भिन्नाङ्गोरुबाहवः । ब्रह्माणं शरणं जग्मुः सहेन्द्रा नतकन्धराः ॥ BhP_06.07.019 // तांस्तथाभ्यर्दितान् वीक्ष्य भगवान् आत्मभूरजः । कृपया परया देव उवाच परिसान्त्वयन् ॥ BhP_06.07.020 // BhP_06.07.021/0 श्रीब्रह्मोवाच अहो बत सुरश्रेष्ठा ह्य् अभद्रं वः कृतं महत् । ब्रह्मिष्ठं ब्राह्मणं दान्तमैश्वर्यान् नाभ्यनन्दत ॥ BhP_06.07.021 // तस्यायमनयस्यासीत् परेभ्यो वः पराभवः । प्रक्षीणेभ्यः स्ववैरिभ्यः समृद्धानां च यत् सुराः ॥ BhP_06.07.022 // मघवन् द्विषतः पश्य प्रक्षीणान् गुर्वतिक्रमात् । सम्प्रत्य् उपचितान् भूयः काव्यमाराध्य भक्तितः । आददीरन् निलयनं ममापि भृगुदेवताः ॥ BhP_06.07.023 // त्रिपिष्टपं किं गणयन्त्य् अभेद्य मन्त्रा भृगूणामनुशिक्षितार्थाः । न विप्रगोविन्दगवीश्वराणां भवन्त्य् अभद्राणि नरेश्वराणाम् ॥ BhP_06.07.024 // तद्विश्वरूपं भजताशु विप्रं तपस्विनं त्वाष्ट्रमथात्मवन्तम् । सभाजितो ऽर्थान् स विधास्यते वो यदि क्षमिष्यध्वमुतास्य कर्म ॥ BhP_06.07.025 // BhP_06.07.026/0 श्रीशुक उवाच त एवमुदिता राजन् ब्रह्मणा विगतज्वराः । ऋषिं त्वाष्ट्रमुपव्रज्य परिष्वज्येदमब्रुवन् ॥ BhP_06.07.026 // BhP_06.07.027/0 श्रीदेवा ऊचुः वयं ते ऽतिथयः प्राप्ता आश्रमं भद्रमस्तु ते । कामः सम्पाद्यतां तात पितॄणां समयोचितः ॥ BhP_06.07.027 // पुत्राणां हि परो धर्मः पितृशुश्रूषणं सताम् । अपि पुत्रवतां ब्रह्मन् किमुत ब्रह्मचारिणाम् ॥ BhP_06.07.028 // आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः । भ्राता मरुत्पतेर्मूर्तिर्माता साक्षात् क्षितेस्तनुः ॥ BhP_06.07.029 // दयाया भगिनी मूर्तिर्धर्मस्यात्मातिथिः स्वयम् । अग्नेरभ्यागतो मूर्तिः सर्वभूतानि चात्मनः ॥ BhP_06.07.030 // तस्मात् पितॄणामार्तानामार्तिं परपराभवम् । तपसापनयंस्तात सन्देशं कर्तुमर्हसि ॥ BhP_06.07.031 // वृणीमहे त्वोपाध्यायं ब्रह्मिष्ठं ब्राह्मणं गुरुम् । यथाञ्जसा विजेष्यामः सपत्नांस्तव तेजसा ॥ BhP_06.07.032 // न गर्हयन्ति ह्य् अर्थेषु यविष्ठाङ्घ्र्यभिवादनम् । छन्दोभ्यो ऽन्यत्र न ब्रह्मन् वयो ज्यैष्ठ्यस्य कारणम् ॥ BhP_06.07.033 // BhP_06.07.034/0 श्रीऋषिरुवाच अभ्यर्थितः सुरगणैः पौरहित्ये महातपाः । स विश्वरूपस्तान् आह प्रसन्नः श्लक्ष्णया गिरा ॥ BhP_06.07.034 // BhP_06.07.035/0 श्रीविश्वरूप उवाच विगर्हितं धर्मशीलैर्ब्रह्मवर्चौपव्ययम् । कथं नु मद्विधो नाथा लोकेशैरभियाचितम् । प्रत्याख्यास्यति तच्छिष्यः स एव स्वार्थ उच्यते ॥ BhP_06.07.035 // अकिञ्चनानां हि धनं शिलोञ्छनं तेनेह निर्वर्तितसाधुसत्क्रियः । कथं विगर्ह्यं नु करोम्य् अधीश्वराः पौरोधसं हृष्यति येन दुर्मतिः ॥ BhP_06.07.036 // तथापि न प्रतिब्रूयां गुरुभिः प्रार्थितं कियत् । भवतां प्रार्थितं सर्वं प्राणैरर्थैश्च साधये ॥ BhP_06.07.037 // BhP_06.07.038/0 श्रीबादरायणिरुवाच तेभ्य एवं प्रतिश्रुत्य विश्वरूपो महातपाः । पौरहित्यं वृतश्चक्रे परमेण समाधिना ॥ BhP_06.07.038 // सुरद्विषां श्रियं गुप्तामौशनस्यापि विद्यया । आच्छिद्यादान् महेन्द्राय वैष्णव्या विद्यया विभुः ॥ BhP_06.07.039 // यया गुप्तः सहस्राक्षो जिग्ये ऽसुरचमूर्विभुः । तां प्राह स महेन्द्राय विश्वरूप उदारधीः ॥ BhP_06.07.040 // BhP_06.08.001/0 श्रीराजोवाच यया गुप्तः सहस्राक्षः सवाहान् रिपुसैनिकान् । क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ BhP_06.08.001 // भगवंस्तन् ममाख्याहि वर्म नारायणात्मकम् । यथाततायिनः शत्रून् येन गुप्तो ऽजयन् मृधे ॥ BhP_06.08.002 // BhP_06.08.003/0 श्रीबादरायणिरुवाच वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते । नारायणाख्यं वर्माह तदिहैकमनाः शृणु ॥ BhP_06.08.003 // BhP_06.08.004/0 श्रीविश्वरूप उवाच धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः । कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥ BhP_06.08.004 // नारायणपरं वर्म सन्नह्येद्भय आगते । पादयोर्जानुनोरूर्वोरुदरे हृद्य् अथोरसि ॥ BhP_06.08.005 // मुखे शिरस्य् आनुपूर्व्यादोंकारादीनि विन्यसेत् । ओं नमो नारायणायेति विपर्ययमथापि वा ॥ BhP_06.08.006 // करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया । प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ॥ BhP_06.08.007 // न्यसेद्धृदय ओंकारं विकारमनु मूर्धनि । षकारं तु भ्रुवोर्मध्ये णकारं शिखया न्यसेत् ॥ BhP_06.08.008 // वेकारं नेत्रयोर्युञ्ज्यान् नकारं सर्वसन्धिषु । मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुधः ॥ BhP_06.08.009 // सविसर्गं फडन्तं तत् सर्वदिक्षु विनिर्दिशेत् । ओं विष्णवे नम इति ॥ BhP_06.08.010 // आत्मानं परमं ध्यायेद्ध्येयं षट्शक्तिभिर्युतम् । विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ॥ BhP_06.08.011 // ओं हरिर्विदध्यान् मम सर्वरक्षां न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे । दरारिचर्मासिगदेषुचाप पाशान् दधानो ऽष्टगुणो ऽष्टबाहुः ॥ BhP_06.08.012 // जलेषु मां रक्षतु मत्स्यमूर्तिर् यादोगणेभ्यो वरुणस्य पाशात् । स्थलेषु मायावटुवामनो ऽव्यात् त्रिविक्रमः खे ऽवतु विश्वरूपः ॥ BhP_06.08.013 // दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान् नृसिंहो ऽसुरयूथपारिः । विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः ॥ BhP_06.08.014 // रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः । रामो ऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणो ऽव्याद्भरताग्रजो ऽस्मान् ॥ BhP_06.08.015 // मामुग्रधर्मादखिलात् प्रमादान् नारायणः पातु नरश्च हासात् । दत्तस्त्वयोगादथ योगनाथः पायाद्गुणेशः कपिलः कर्मबन्धात् ॥ BhP_06.08.016 // सनत्कुमारो ऽवतु कामदेवाद् धयशीर्षा मां पथि देवहेलनात् । देवर्षिवर्यः पुरुषार्चनान्तरात् कूर्मो हरिर्मां निरयादशेषात् ॥ BhP_06.08.017 // धन्वन्तरिर्भगवान् पात्वपथ्याद् द्वन्द्वाद्भयादृषभो निर्जितात्मा । यज्ञश्च लोकादवताज् जनान्ताद् बलो गणात् क्रोधवशादहीन्द्रः ॥ BhP_06.08.018 // द्वैपायनो भगवान् अप्रबोधाद् बुद्धस्तु पाषण्डगणप्रमादात् । कल्किः कलेः कालमलात् प्रपातु धर्मावनायोरुकृतावतारः ॥ BhP_06.08.019 // मां केशवो गदया प्रातरव्याद् गोविन्द आसङ्गवमात्तवेणुः । नारायणः प्राह्ण उदात्तशक्तिर् मध्यन्दिने विष्णुररीन्द्रपाणिः ॥ BhP_06.08.020 // देवो ऽपराह्णे मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम् । दोषे हृषीकेश उतार्धरात्रे निशीथ एको ऽवतु पद्मनाभः ॥ BhP_06.08.021 // श्रीवत्सधामापररात्र ईशः प्रत्यूष ईशो ऽसिधरो जनार्दनः । दामोदरो ऽव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः ॥ BhP_06.08.022 // चक्रं युगान्तानलतिग्मनेमि भ्रमत् समन्ताद्भगवत्प्रयुक्तम् । दन्दग्धि दन्दग्ध्य् अरिसैन्यमाशु कक्षं यथा वातसखो हुताशः ॥ BhP_06.08.023 // गदे ऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढ्य् अजितप्रियासि । कुष्माण्डवैनायकयक्षरक्षो भूतग्रहांश्चूर्णय चूर्णयारीन् ॥ BhP_06.08.024 // त्वं यातुधानप्रमथप्रेतमातृ पिशाचविप्रग्रहघोरदृष्टीन् । दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनो ऽरेर्हृदयानि कम्पयन् ॥ BhP_06.08.025 // त्वं तिग्मधारासिवरारिसैन्यम् ईशप्रयुक्तो मम छिन्धि छिन्धि । चक्षूंषि चर्मन् छतचन्द्र छादय द्विषामघोनां हर पापचक्षुषाम् ॥ BhP_06.08.026 // यन् नो भयं ग्रहेभ्यो ऽभूत् केतुभ्यो नृभ्य एव च । सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्यो ऽंहोभ्य एव च ॥ BhP_06.08.027 // सर्वाण्य् एतानि भगवन् नामरूपानुकीर्तनात् । प्रयान्तु सङ्क्षयं सद्यो ये नः श्रेयःप्रतीपकाः ॥ BhP_06.08.028 // गरुडो भगवान् स्तोत्र स्तोभश्छन्दोमयः प्रभुः । रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥ BhP_06.08.029 // सर्वापद्भ्यो हरेर्नाम रूपयानायुधानि नः । बुद्धीन्द्रियमनःप्राणान् पान्तु पार्षदभूषणाः ॥ BhP_06.08.030 // यथा हि भगवान् एव वस्तुतः सदसच् च यत् । सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ BhP_06.08.031 // यथैकात्म्यानुभावानां विकल्परहितः स्वयम् । भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥ BhP_06.08.032 // तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः । पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ BhP_06.08.033 // विदिक्षु दिक्षूर्ध्वमधः समन्ताद् अन्तर्बहिर्भगवान् नारसिंहः । प्रहापय लोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः ॥ BhP_06.08.034 // मघवन्निदमाख्यातं वर्म नारायणात्मकम् । विजेष्यसे ऽञ्जसा येन दंशितो ऽसुरयूथपान् ॥ BhP_06.08.035 // एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा । पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते ॥ BhP_06.08.036 // न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् । राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् ॥ BhP_06.08.037 // इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विजः । योगधारणया स्वाङ्गं जहौ स मरुधन्वनि ॥ BhP_06.08.038 // तस्योपरि विमानेन गन्धर्वपतिरेकदा । ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ॥ BhP_06.08.039 // गगनान् न्यपतत् सद्यः सविमानो ह्य् अवाक्शिराः । स वालिखिल्यवचनादस्थीन्य् आदाय विस्मितः । प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ॥ BhP_06.08.040 // BhP_06.08.041/0 श्रीशुक उवाच य इदं शृणुयात् काले यो धारयति चादृतः । तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥ BhP_06.08.041 // एतां विद्यामधिगतो विश्वरूपाच् छतक्रतुः । त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधे ऽसुरान् ॥ BhP_06.08.042 // BhP_06.09.001/0 श्रीशुक उवाच तस्यासन् विश्वरूपस्य शिरांसि त्रीणि भारत । सोमपीथं सुरापीथमन्नादमिति शुश्रुम ॥ BhP_06.09.001 // स वै बर्हिषि देवेभ्यो भागं प्रत्यक्षमुच्चकैः । अददद्यस्य पितरो देवाः सप्रश्रयं नृप ॥ BhP_06.09.002 // स एव हि ददौ भागं परोक्षमसुरान् प्रति । यजमानो ऽवहद्भागं मातृस्नेहवशानुगः ॥ BhP_06.09.003 // तद्देवहेलनं तस्य धर्मालीकं सुरेश्वरः । आलक्ष्य तरसा भीतस्तच्छीर्षाण्य् अच्छिनद्रुषा ॥ BhP_06.09.004 // सोमपीथं तु यत् तस्य शिर आसीत् कपिञ्जलः । कलविङ्कः सुरापीथमन्नादं यत् स तित्तिरिः ॥ BhP_06.09.005 // ब्रह्महत्यामञ्जलिना जग्राह यदपीश्वरः । संवत्सरान्ते तदघं भूतानां स विशुद्धये ॥ BhP_06.09.006 // भूम्यम्बुद्रुमयोषिद्भ्यश्चतुर्धा व्यभजद्धरिः । भूमिस्तुरीयं जग्राह खातपूरवरेण वै ॥ BhP_06.09.007 // ईरिणं ब्रह्महत्याया रूपं भूमौ प्रदृश्यते । तुर्यं छेदविरोहेण वरेण जगृहुर्द्रुमाः ॥ BhP_06.09.008 // तेषां निर्यासरूपेण ब्रह्महत्या प्रदृश्यते । शश्वत्कामवरेणांहस्तुरीयं जगृहुः स्त्रियः /2/ BhP_06.09.009 // रजोरूपेण तास्वंहो मासि मासि प्रदृश्यते । द्रव्यभूयोवरेणापस्तुरीयं जगृहुर्मलम् ॥ BhP_06.09.010 // तासु बुद्बुदफेनाभ्यां दृष्टं तद्धरति क्षिपन् । हतपुत्रस्ततस्त्वष्टा जुहावेन्द्राय शत्रवे ॥ BhP_06.09.011 // इन्द्रशत्रो विवर्धस्व मा चिरं जहि विद्विषम् । अथान्वाहार्यपचनादुत्थितो घोरदर्शनः ॥ BhP_06.09.012 // कृतान्त इव लोकानां युगान्तसमये यथा । विष्वग् विवर्धमानं तमिषुमात्रं दिने दिने ॥ BhP_06.09.013 // दग्धशैलप्रतीकाशं सन्ध्याभ्रानीकवर्चसम् । तप्तताम्रशिखाश्मश्रुं मध्याह्नार्कोग्रलोचनम् ॥ BhP_06.09.014 // देदीप्यमाने त्रिशिखे शूल आरोप्य रोदसी । नृत्यन्तमुन्नदन्तं च चालयन्तं पदा महीम् ॥ BhP_06.09.015 // दरीगम्भीरवक्त्रेण पिबता च नभस्तलम् । लिहता जिह्वयर्क्षाणि ग्रसता भुवनत्रयम् ॥ BhP_06.09.016 // महता रौद्रदंष्ट्रेण जृम्भमाणं मुहुर्मुहुः । वित्रस्ता दुद्रुवुर्लोका वीक्ष्य सर्वे दिशो दश ॥ BhP_06.09.017 // येनावृता इमे लोकास्तपसा त्वाष्ट्रमूर्तिना । स वै वृत्र इति प्रोक्तः पापः परमदारुणः ॥ BhP_06.09.018 // तं निजघ्नुरभिद्रुत्य सगणा विबुधर्षभाः । स्वैः स्वैर्दिव्यास्त्रशस्त्रौघैः सो ऽग्रसत् तानि कृत्स्नशः ॥ BhP_06.09.019 // ततस्ते विस्मिताः सर्वे विषण्णा ग्रस्ततेजसः । प्रत्यञ्चमादिपुरुषमुपतस्थुः समाहिताः ॥ BhP_06.09.020 // BhP_06.09.021/0 श्रीदेवा ऊचुः वाय्वम्बराग्न्यप्क्षितयस्त्रिलोका ब्रह्मादयो ये वयमुद्विजन्तः । हराम यस्मै बलिमन्तको ऽसौ बिभेति यस्मादरणं ततो नः ॥ BhP_06.09.021 // अविस्मितं तं परिपूर्णकामं स्वेनैव लाभेन समं प्रशान्तम् । विनोपसर्पत्य् अपरं हि बालिशः श्वलाङ्गुलेनातितितर्ति सिन्धुम् ॥ BhP_06.09.022 // यस्योरुशृङ्गे जगतीं स्वनावं मनुर्यथाबध्य ततार दुर्गम् । स एव नस्त्वाष्ट्रभयाद्दुरन्तात् त्राताश्रितान् वारिचरो ऽपि नूनम् ॥ BhP_06.09.023 // पुरा स्वयम्भूरपि संयमाम्भस्य् उदीर्णवातोर्मिरवैः कराले । एको ऽरविन्दात् पतितस्ततार तस्माद्भयाद्येन स नो ऽस्तु पारः ॥ BhP_06.09.024 // य एक ईशो निजमायया नः ससर्ज येनानुसृजाम विश्वम् । वयं न यस्यापि पुरः समीहतः पश्याम लिङ्गं पृथग् ईशमानिनः ॥ BhP_06.09.025 // यो नः सपत्नैर्भृशमर्द्यमानान् देवर्षितिर्यङ्नृषु नित्य एव । कृतावतारस्तनुभिः स्वमायया कृत्वात्मसात् पाति युगे युगे च ॥ BhP_06.09.026 // तमेव देवं वयमात्मदैवतं परं प्रधानं पुरुषं विश्वमन्यम् । व्रजाम सर्वे शरणं शरण्यं स्वानां स नो धास्यति शं महात्मा ॥ BhP_06.09.027 // BhP_06.09.028/0 श्रीशुक उवाच इति तेषां महाराज सुराणामुपतिष्ठताम् । प्रतीच्यां दिश्य् अभूदाविः शङ्खचक्रगदाधरः ॥ BhP_06.09.028 // आत्मतुल्यैः षोडशभिर्विना श्रीवत्सकौस्तुभौ । पर्युपासितमुन्निद्र शरदम्बुरुहेक्षणम् ॥ BhP_06.09.029 // दृष्ट्वा तमवनौ सर्व ईक्षणाह्लादविक्लवाः । दण्डवत् पतिता राजञ् छनैरुत्थाय तुष्टुवुः ॥ BhP_06.09.030 // BhP_06.09.031/0 श्रीदेवा ऊचुः नमस्ते यज्ञवीर्याय वयसे उत ते नमः । नमस्ते ह्य् अस्तचक्राय नमः सुपुरुहूतये ॥ BhP_06.09.031 // यत् ते गतीनां तिसृणामीशितुः परमं पदम् । नार्वाचीनो विसर्गस्य धातर्वेदितुमर्हति ॥ BhP_06.09.032 // ओं नमस्ते ऽस्तु भगवन् नारायण वासुदेवादिपुरुष महापुरुष महानुभाव परममङ्गल परमकल्याण परमकारुणिक केवल जगदाधार लोकैकनाथ सर्वेश्वर लक्ष्मीनाथ परमहंसपरिव्राजकैः परमेणात्मयोगसमाधिना परिभावितपरिस्फुटपारमहंस्यधर्मेणोद्घाटिततमःकपाटद्वारे चित्ते ऽपावृत आत्मलोके स्वयमुपलब्धनिजसुखानुभवो भवान् ॥ BhP_06.09.033 //_* दुरवबोध इव तवायं विहारयोगो यदशरणो ऽशरीर इदमनवेक्षितास्मत्समवाय आत्मनैवाविक्रियमाणेन सगुणमगुणः सृजसि पासि हरसि ॥ BhP_06.09.034 //_* अथ तत्र भवान् किं देवदत्तवदिह गुणविसर्गपतितः पारतन्त्र्येण स्वकृतकुशलाकुशलं फलमुपाददात्य् आहोस्विदात्माराम उपशमशीलः समञ्जसदर्शन उदास्त इति ह वाव न विदामः ॥ BhP_06.09.035 //_* न हि विरोध उभयं भगवत्य् अपरिमितगुणगण ईश्वरे ऽनवगाह्यमाहात्म्ये ऽर्वाचीनविकल्पवितर्कविचारप्रमाणाभासकुतर्कशास्त्रकलिलान्तःकरणाश्रयदुरवग्रहवादिनां विवादानवसर उपरतसमस्तमायामये केवल एवात्ममायामन्तर्धाय को न्वर्थो दुर्घट इव भवति स्वरूपद्वयाभावात् ॥ BhP_06.09.036 //_* समविषममतीनां मतमनुसरसि यथा रज्जुखण्डः सर्पादिधियाम् ॥ BhP_06.09.037 //_* स एव हि पुनः सर्ववस्तुनि वस्तुस्वरूपः सर्वेश्वरः सकलजगत्कारणकारणभूतः सर्वप्रत्यगात्मत्वात् सर्वगुणाभासोपलक्षित एक एव पर्यवशेषितः ॥ BhP_06.09.038 //_* अथ ह वाव तव महिमामृतरससमुद्रविप्रुषा सकृदवलीढया स्वमनसि निष्यन्दमानानवरतसुखेन विस्मारितदृष्टश्रुतविषयसुखलेशाभासाः परमभागवता एकान्तिनो भगवति सर्वभूतप्रियसुहृदि सर्वात्मनि नितरां निरन्तरं निर्वृतमनसः कथमु ह वा एते मधुमथन पुनः स्वार्थकुशला ह्य् आत्मप्रियसुहृदः साधवस्त्वच्चरणाम्बुजानुसेवां विसृजन्ति न यत्र पुनरयं संसारपर्यावर्तः ॥ BhP_06.09.039 //_* त्रिभुवनात्मभवन त्रिविक्रम त्रिनयन त्रिलोकमनोहरानुभाव तवैव विभूतयो दितिजदनुजादयश्चापि तेषामुपक्रमसमयो ऽयमिति स्वात्ममायया सुरनरमृगमिश्रितजलचराकृतिभिर्यथापराधं दण्डं दण्डधर दधर्थ एवमेनमपि भगवन् जहि त्वाष्ट्रमुत यदि मन्यसे ॥ BhP_06.09.040 //_* अस्माकं तावकानां तततत नतानां हरे तव चरणनलिनयुगलध्यानानुबद्धहृदयनिगडानां स्वलिङ्गविवरणेनात्मसात्कृतानामनुकम्पानुरञ्जितविशदरुचिरशिशिरस्मितावलोकेन विगलितमधुरमुखरसामृतकलया चान्तस्तापमनघार्हसि शमयितुम् ॥ BhP_06.09.041 //_* अथ भगवंस्तवास्माभिरखिलजगदुत्पत्तिस्थितिलयनिमित्तायमानदिव्यमायाविनोदस्य सकलजीवनिकायानामन्तर्हृदयेषु बहिरपि च ब्रह्मप्रत्यगात्मस्वरूपेण प्रधानरूपेण च यथादेशकालदेहावस्थानविशेषं तदुपादानोपलम्भकतयानुभवतः सर्वप्रत्ययसाक्षिण आकाशशरीरस्य साक्षात् परब्रह्मणः परमात्मनः कियान् इह वार्थविशेषो विज्ञापनीयः स्याद्विस्फुलिङ्गादिभिरिव हिरण्यरेतसः ॥ BhP_06.09.042 //_* अत एव स्वयं तदुपकल्पयास्माकं भगवतः परमगुरोस्तव चरणशतपलाशच्छायां विविधवृजिनसंसारपरिश्रमोपशमनीमुपसृतानां वयं यत्कामेनोपसादिताः ॥ BhP_06.09.043 //_* अथो ईश जहि त्वाष्ट्रं ग्रसन्तं भुवनत्रयम् । ग्रस्तानि येन नः कृष्ण तेजांस्य् अस्त्रायुधानि च ॥ BhP_06.09.044 // हंसाय दह्रनिलयाय निरीक्षकाय कृष्णाय मृष्टयशसे निरुपक्रमाय । सत्सङ्ग्रहाय भवपान्थनिजाश्रमाप्ताव् अन्ते परीष्टगतये हरये नमस्ते ॥ BhP_06.09.045 // BhP_06.09.046/0 श्रीशुक उवाच अथैवमीडितो राजन् सादरं त्रिदशैर्हरिः । स्वमुपस्थानमाकर्ण्य प्राह तान् अभिनन्दितः ॥ BhP_06.09.046 // BhP_06.09.047/0 श्रीभगवान् उवाच प्रीतो ऽहं वः सुरश्रेष्ठा मदुपस्थानविद्यया । आत्मैश्वर्यस्मृतिः पुंसां भक्तिश्चैव यया मयि ॥ BhP_06.09.047 // किं दुरापं मयि प्रीते तथापि विबुधर्षभाः । मय्य् एकान्तमतिर्नान्यन् मत्तो वाञ्छति तत्त्ववित् ॥ BhP_06.09.048 // न वेद कृपणः श्रेय आत्मनो गुणवस्तुदृक् । तस्य तान् इच्छतो यच्छेद्यदि सो ऽपि तथाविधः ॥ BhP_06.09.049 // स्वयं निःश्रेयसं विद्वान् न वक्त्य् अज्ञाय कर्म हि । न राति रोगिणो ऽपथ्यं वाञ्छतो ऽपि भिषक्तमः ॥ BhP_06.09.050 // मघवन् यात भद्रं वो दध्यञ्चमृषिसत्तमम् । विद्याव्रततपःसारं गात्रं याचत मा चिरम् ॥ BhP_06.09.051 // स वा अधिगतो दध्यङ्ङ् अश्विभ्यां ब्रह्म निष्कलम् । यद्वा अश्वशिरो नाम तयोरमरतां व्यधात् ॥ BhP_06.09.052 // दध्यङ्ङ् आथर्वणस्त्वष्ट्रे वर्माभेद्यं मदात्मकम् । विश्वरूपाय यत् प्रादात् त्वष्टा यत् त्वमधास्ततः ॥ BhP_06.09.053 // युष्मभ्यं याचितो ऽश्विभ्यां धर्मज्ञो ऽङ्गानि दास्यति । ततस्तैरायुधश्रेष्ठो विश्वकर्मविनिर्मितः । येन वृत्रशिरो हर्ता मत्तेजौपबृंहितः ॥ BhP_06.09.054 // तस्मिन् विनिहते यूयं तेजो ऽस्त्रायुधसम्पदः । भूयः प्राप्स्यथ भद्रं वो न हिंसन्ति च मत्परान् ॥ BhP_06.09.055 // BhP_06.10.001/0 श्रीबादरायणिरुवाच इन्द्रमेवं समादिश्य भगवान् विश्वभावनः । पश्यतामनिमेषाणां अत्रैवान्तर्दधे हरिः ॥ BhP_06.10.001 // तथाभियाचितो देवैरृषिराथर्वणो महान् । मोदमान उवाचेदं प्रहसन्निव भारत ॥ BhP_06.10.002 // अपि वृन्दारका यूयं न जानीथ शरीरिणाम् । संस्थायां यस्त्वभिद्रोहो दुःसहश्चेतनापहः ॥ BhP_06.10.003 // जिजीविषूणां जीवानामात्मा प्रेष्ठ इहेप्सितः । क उत्सहेत तं दातुं भिक्षमाणाय विष्णवे ॥ BhP_06.10.004 // BhP_06.10.005/0 श्रीदेवा ऊचुः किं नु तद्दुस्त्यजं ब्रह्मन् पुंसां भूतानुकम्पिनाम् । भवद्विधानां महतां पुण्यश्लोकेड्यकर्मणाम् ॥ BhP_06.10.005 // नूनं स्वार्थपरो लोको न वेद परसङ्कटम् । यदि वेद न याचेत नेति नाह यदीश्वरः ॥ BhP_06.10.006 // BhP_06.10.007/0 श्रीऋषिरुवाच धर्मं वः श्रोतुकामेन यूयं मे प्रत्युदाहृताः । एष वः प्रियमात्मानं त्यजन्तं सन्त्यजाम्य् अहम् ॥ BhP_06.10.007 // यो ऽध्रुवेणात्मना नाथा न धर्मं न यशः पुमान् । ईहेत भूतदयया स शोच्यः स्थावरैरपि ॥ BhP_06.10.008 // एतावान् अव्ययो धर्मः पुण्यश्लोकैरुपासितः । यो भूतशोकहर्षाभ्यामात्मा शोचति हृष्यति ॥ BhP_06.10.009 // अहो दैन्यमहो कष्टं पारक्यैः क्षणभङ्गुरैः । यन् नोपकुर्यादस्वार्थैर्मर्त्यः स्वज्ञातिविग्रहैः ॥ BhP_06.10.010 // BhP_06.10.011/0 श्रीबादरायणिरुवाच एवं कृतव्यवसितो दध्यङ्ङ् आथर्वणस्तनुम् । परे भगवति ब्रह्मण्य् आत्मानं सन्नयन् जहौ ॥ BhP_06.10.011 // यताक्षासुमनोबुद्धिस्तत्त्वदृग् ध्वस्तबन्धनः । आस्थितः परमं योगं न देहं बुबुधे गतम् ॥ BhP_06.10.012 // अथेन्द्रो वज्रमुद्यम्य निर्मितं विश्वकर्मणा । मुनेः शक्तिभिरुत्सिक्तो भगवत्तेजसान्वितः ॥ BhP_06.10.013 // वृतो देवगणैः सर्वैर्गजेन्द्रोपर्य् अशोभत । स्तूयमानो मुनिगणैस्त्रैलोक्यं हर्षयन्निव ॥ BhP_06.10.014 // वृत्रमभ्यद्रवच् छत्रुमसुरानीकयूथपैः । पर्यस्तमोजसा राजन् क्रुद्धो रुद्र इवान्तकम् ॥ BhP_06.10.015 // ततः सुराणामसुरै रणः परमदारुणः । त्रेतामुखे नर्मदायामभवत् प्रथमे युगे ॥ BhP_06.10.016 // रुद्रैर्वसुभिरादित्यैरश्विभ्यां पितृवह्निभिः । मरुद्भिरृभुभिः साध्यैर्विश्वेदेवैर्मरुत्पतिम् ॥ BhP_06.10.017 // दृष्ट्वा वज्रधरं शक्रं रोचमानं स्वया श्रिया । नामृष्यन्नसुरा राजन् मृधे वृत्रपुरःसराः ॥ BhP_06.10.018 // नमुचिः शम्बरो ऽनर्वा द्विमूर्धा ऋषभो ऽसुरः । हयग्रीवः शङ्कुशिरा विप्रचित्तिरयोमुखः ॥ BhP_06.10.019 // पुलोमा वृषपर्वा च प्रहेतिर्हेतिरुत्कलः । दैतेया दानवा यक्षा रक्षांसि च सहस्रशः ॥ BhP_06.10.020 // सुमालिमालिप्रमुखाः कार्तस्वरपरिच्छदाः । प्रतिषिध्येन्द्रसेनाग्रं मृत्योरपि दुरासदम् ॥ BhP_06.10.021 // अभ्यर्दयन्नसम्भ्रान्ताः सिंहनादेन दुर्मदाः । गदाभिः परिघैर्बाणैः प्रासमुद्गरतोमरैः ॥ BhP_06.10.022 // शूलैः परश्वधैः खड्गैः शतघ्नीभिर्भुशुण्डिभिः । सर्वतो ऽवाकिरन् शस्त्रैरस्त्रैश्च विबुधर्षभान् ॥ BhP_06.10.023 // न ते ऽदृश्यन्त सञ्छन्नाः शरजालैः समन्ततः । पुङ्खानुपुङ्खपतितैर्ज्योतींषीव नभोघनैः ॥ BhP_06.10.024 // न ते शस्त्रास्त्रवर्षौघा ह्य् आसेदुः सुरसैनिकान् । छिन्नाः सिद्धपथे देवैर्लघुहस्तैः सहस्रधा ॥ BhP_06.10.025 // अथ क्षीणास्त्रशस्त्रौघा गिरिशृङ्गद्रुमोपलैः । अभ्यवर्षन् सुरबलं चिच्छिदुस्तांश्च पूर्ववत् ॥ BhP_06.10.026 // तान् अक्षतान् स्वस्तिमतो निशाम्य शस्त्रास्त्रपूगैरथ वृत्रनाथाः । द्रुमैर्दृषद्भिर्विविधाद्रिशृङ्गैर् अविक्षतांस्तत्रसुरिन्द्रसैनिकान् ॥ BhP_06.10.027 // सर्वे प्रयासा अभवन् विमोघाः कृताः कृता देवगणेषु दैत्यैः । कृष्णानुकूलेषु यथा महत्सु क्षुद्रैः प्रयुक्ता ऊषती रूक्षवाचः ॥ BhP_06.10.028 // ते स्वप्रयासं वितथं निरीक्ष्य हरावभक्ता हतयुद्धदर्पाः । पलायनायाजिमुखे विसृज्य पतिं मनस्ते दधुरात्तसाराः ॥ BhP_06.10.029 // वृत्रो ऽसुरांस्तान् अनुगान् मनस्वी प्रधावतः प्रेक्ष्य बभाष एतत् । पलायितं प्रेक्ष्य बलं च भग्नं भयेन तीव्रेण विहस्य वीरः ॥ BhP_06.10.030 // कालोपपन्नां रुचिरां मनस्विनां जगाद वाचं पुरुषप्रवीरः । हे विप्रचित्ते नमुचे पुलोमन् मयानर्वन् छम्बर मे शृणुध्वम् ॥ BhP_06.10.031 // जातस्य मृत्युर्ध्रुव एव सर्वतः प्रतिक्रिया यस्य न चेह कॢप्ता । लोको यशश्चाथ ततो यदि ह्य् अमुं को नाम मृत्युं न वृणीत युक्तम् ॥ BhP_06.10.032 // द्वौ सम्मताविह मृत्यू दुरापौ यद्ब्रह्मसन्धारणया जितासुः । कलेवरं योगरतो विजह्याद् यदग्रणीर्वीरशये ऽनिवृत्तः ॥ BhP_06.10.033 // BhP_06.11.001/0 श्रीशुक उवाच त एवं शंसतो धर्मं वचः पत्युरचेतसः । नैवागृह्णन्त सम्भ्रान्ताः पलायनपरा नृप ॥ BhP_06.11.001 // विशीर्यमाणां पृतनामासुरीमसुरर्षभः । कालानुकूलैस्त्रिदशैः काल्यमानामनाथवत् ॥ BhP_06.11.002 // दृष्ट्वातप्यत सङ्क्रुद्ध इन्द्रशत्रुरमर्षितः । तान् निवार्यौजसा राजन् निर्भर्त्स्येदमुवाच ह ॥ BhP_06.11.003 // किं व उच्चरितैर्मातुर्धावद्भिः पृष्ठतो हतैः । न हि भीतवधः श्लाघ्यो न स्वर्ग्यः शूरमानिनाम् ॥ BhP_06.11.004 // यदि वः प्रधने श्रद्धा सारं वा क्षुल्लका हृदि । अग्रे तिष्ठत मात्रं मे न चेद्ग्राम्यसुखे स्पृहा ॥ BhP_06.11.005 // एवं सुरगणान् क्रुद्धो भीषयन् वपुषा रिपून् । व्यनदत् सुमहाप्राणो येन लोका विचेतसः ॥ BhP_06.11.006 // तेन देवगणाः सर्वे वृत्रविस्फोटनेन वै । निपेतुर्मूर्च्छिता भूमौ यथैवाशनिना हताः ॥ BhP_06.11.007 // ममर्द पद्भ्यां सुरसैन्यमातुरं निमीलिताक्षं रणरङ्गदुर्मदः । गां कम्पयन्नुद्यतशूल ओजसा नालं वनं यूथपतिर्यथोन्मदः ॥ BhP_06.11.008 // विलोक्य तं वज्रधरो ऽत्यमर्षितः स्वशत्रवे ऽभिद्रवते महागदाम् । चिक्षेप तामापततीं सुदुःसहां जग्राह वामेन करेण लीलया ॥ BhP_06.11.009 // स इन्द्रशत्रुः कुपितो भृशं तया महेन्द्रवाहं गदयोरुविक्रमः । जघान कुम्भस्थल उन्नदन् मृधे तत् कर्म सर्वे समपूजयन् नृप ॥ BhP_06.11.010 // ऐरावतो वृत्रगदाभिमृष्टो विघूर्णितो ऽद्रिः कुलिशाहतो यथा । अपासरद्भिन्नमुखः सहेन्द्रो मुञ्चन्नसृक् सप्तधनुर्भृशार्तः ॥ BhP_06.11.011 // न सन्नवाहाय विषण्णचेतसे प्रायुङ्क्त भूयः स गदां महात्मा । इन्द्रो ऽमृतस्यन्दिकराभिमर्श वीतव्यथक्षतवाहो ऽवतस्थे ॥ BhP_06.11.012 // स तं नृपेन्द्राहवकाम्यया रिपुं वज्रायुधं भ्रातृहणं विलोक्य । स्मरंश्च तत्कर्म नृशंसमंहः शोकेन मोहेन हसन् जगाद ॥ BhP_06.11.013 // BhP_06.11.014/0 श्रीवृत्र उवाच दिष्ट्या भवान् मे समवस्थितो रिपुर् यो ब्रह्महा गुरुहा भ्रातृहा च । दिष्ट्यानृणो ऽद्याहमसत्तम त्वया मच्छूलनिर्भिन्नदृषद्धृदाचिरात् ॥ BhP_06.11.014 // यो नो ऽग्रजस्यात्मविदो द्विजातेर् गुरोरपापस्य च दीक्षितस्य । विश्रभ्य खड्गेन शिरांस्य् अवृश्चत् पशोरिवाकरुणः स्वर्गकामः ॥ BhP_06.11.015 // श्रीह्रीदयाकीर्तिभिरुज्झितं त्वां स्वकर्मणा पुरुषादैश्च गर्ह्यम् । कृच्छ्रेण मच्छूलविभिन्नदेहम् अस्पृष्टवह्निं समदन्ति गृध्राः ॥ BhP_06.11.016 // अन्ये ऽनु ये त्वेह नृशंसमज्ञा यदुद्यतास्त्राः प्रहरन्ति मह्यम् । तैर्भूतनाथान् सगणान् निशात त्रिशूलनिर्भिन्नगलैर्यजामि ॥ BhP_06.11.017 // अथो हरे मे कुलिशेन वीर हर्ता प्रमथ्यैव शिरो यदीह । तत्रानृणो भूतबलिं विधाय मनस्विनां पादरजः प्रपत्स्ये ॥ BhP_06.11.018 // सुरेश कस्मान् न हिनोषि वज्रं पुरः स्थिते वैरिणि मय्य् अमोघम् । मा संशयिष्ठा न गदेव वज्रः स्यान् निष्फलः कृपणार्थेव याच्ञा ॥ BhP_06.11.019 // नन्वेष वज्रस्तव शक्र तेजसा हरेर्दधीचेस्तपसा च तेजितः । तेनैव शत्रुं जहि विष्णुयन्त्रितो यतो हरिर्विजयः श्रीर्गुणास्ततः ॥ BhP_06.11.020 // अहं समाधाय मनो यथाह नः सङ्कर्षणस्तच्चरणारविन्दे । त्वद्वज्ररंहोलुलितग्राम्यपाशो गतिं मुनेर्याम्य् अपविद्धलोकः ॥ BhP_06.11.021 // पुंसां किलैकान्तधियां स्वकानां याः सम्पदो दिवि भूमौ रसायाम् । न राति यद्द्वेष उद्वेग आधिर् मदः कलिर्व्यसनं सम्प्रयासः ॥ BhP_06.11.022 // त्रैवर्गिकायासविघातमस्मत् पतिर्विधत्ते पुरुषस्य शक्र । ततो ऽनुमेयो भगवत्प्रसादो यो दुर्लभो ऽकिञ्चनगोचरो ऽन्यैः ॥ BhP_06.11.023 // अहं हरे तव पादैकमूल दासानुदासो भवितास्मि भूयः । मनः स्मरेतासुपतेर्गुणांस्ते गृणीत वाक् कर्म करोतु कायः ॥ BhP_06.11.024 // न नाकपृष्ठं न च पारमेष्ठ्यं न सार्वभौमं न रसाधिपत्यम् । न योगसिद्धीरपुनर्भवं वा समञ्जस त्वा विरहय्य काङ्क्षे ॥ BhP_06.11.025 // अजातपक्षा इव मातरं खगाः स्तन्यं यथा वत्सतराः क्षुधार्ताः । प्रियं प्रियेव व्युषितं विषण्णा मनो ऽरविन्दाक्ष दिदृक्षते त्वाम् ॥ BhP_06.11.026 // ममोत्तमश्लोकजनेषु सख्यं संसारचक्रे भ्रमतः स्वकर्मभिः । त्वन्माययात्मात्मजदारगेहेष्व् आसक्तचित्तस्य न नाथ भूयात् ॥ BhP_06.11.027 // BhP_06.12.001/0 श्रीऋषिरुवाच एवं जिहासुर्नृप देहमाजौ मृत्युं वरं विजयान् मन्यमानः । शूलं प्रगृह्याभ्यपतत् सुरेन्द्रं यथा महापुरुषं कैटभो ऽप्सु ॥ BhP_06.12.001 // ततो युगान्ताग्निकठोरजिह्वम् आविध्य शूलं तरसासुरेन्द्रः । क्षिप्त्वा महेन्द्राय विनद्य वीरो हतो ऽसि पापेति रुषा जगाद ॥ BhP_06.12.002 // ख आपतत् तद्विचलद्ग्रहोल्कवन् निरीक्ष्य दुष्प्रेक्ष्यमजातविक्लवः । वज्रेण वज्री शतपर्वणाच्छिनद् भुजं च तस्योरगराजभोगम् ॥ BhP_06.12.003 // छिन्नैकबाहुः परिघेण वृत्रः संरब्ध आसाद्य गृहीतवज्रम् । हनौ तताडेन्द्रमथामरेभं वज्रं च हस्तान् न्यपतन् मघोनः ॥ BhP_06.12.004 // वृत्रस्य कर्मातिमहाद्भुतं तत् सुरासुराश्चारणसिद्धसङ्घाः । अपूजयंस्तत् पुरुहूतसङ्कटं निरीक्ष्य हा हेति विचुक्रुशुर्भृशम् ॥ BhP_06.12.005 // इन्द्रो न वज्रं जगृहे विलज्जितश् च्युतं स्वहस्तादरिसन्निधौ पुनः । तमाह वृत्रो हर आत्तवज्रो जहि स्वशत्रुं न विषादकालः ॥ BhP_06.12.006 // युयुत्सतां कुत्रचिदाततायिनां जयः सदैकत्र न वै परात्मनाम् । विनैकमुत्पत्तिलयस्थितीश्वरं सर्वज्ञमाद्यं पुरुषं सनातनम् ॥ BhP_06.12.007 // लोकाः सपाला यस्येमे श्वसन्ति विवशा वशे । द्विजा इव शिचा बद्धाः स काल इह कारणम् ॥ BhP_06.12.008 // ओजः सहो बलं प्राणममृतं मृत्युमेव च । तमज्ञाय जनो हेतुमात्मानं मन्यते जडम् ॥ BhP_06.12.009 // यथा दारुमयी नारी यथा पत्रमयो मृगः । एवं भूतानि मघवन्नीशतन्त्राणि विद्धि भोः ॥ BhP_06.12.010 // पुरुषः प्रकृतिर्व्यक्तमात्मा भूतेन्द्रियाशयाः । शक्नुवन्त्य् अस्य सर्गादौ न विना यदनुग्रहात् ॥ BhP_06.12.011 // अविद्वान् एवमात्मानं मन्यते ऽनीशमीश्वरम् । भूतैः सृजति भूतानि ग्रसते तानि तैः स्वयम् ॥ BhP_06.12.012 // आयुः श्रीः कीर्तिरैश्वर्यमाशिषः पुरुषस्य याः । भवन्त्य् एव हि तत्काले यथानिच्छोर्विपर्ययाः ॥ BhP_06.12.013 // तस्मादकीर्तियशसोर्जयापजययोरपि । समः स्यात् सुखदुःखाभ्यां मृत्युजीवितयोस्तथा ॥ BhP_06.12.014 // सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः । तत्र साक्षिणमात्मानं यो वेद स न बध्यते ॥ BhP_06.12.015 // पश्य मां निर्जितं शत्रु वृक्णायुधभुजं मृधे । घटमानं यथाशक्ति तव प्राणजिहीर्षया ॥ BhP_06.12.016 // प्राणग्लहो ऽयं समर इष्वक्षो वाहनासनः । अत्र न ज्ञायते ऽमुष्य जयो ऽमुष्य पराजयः ॥ BhP_06.12.017 // BhP_06.12.018/0 श्रीशुक उवाच इन्द्रो वृत्रवचः श्रुत्वा गतालीकमपूजयत् । गृहीतवज्रः प्रहसंस्तमाह गतविस्मयः ॥ BhP_06.12.018 // BhP_06.12.019/0 इन्द्र उवाच अहो दानव सिद्धो ऽसि यस्य ते मतिरीदृशी । भक्तः सर्वात्मनात्मानं सुहृदं जगदीश्वरम् ॥ BhP_06.12.019 // भवान् अतार्षीन् मायां वै वैष्णवीं जनमोहिनीम् । यद्विहायासुरं भावं महापुरुषतां गतः ॥ BhP_06.12.020 // खल्विदं महदाश्चर्यं यद्रजःप्रकृतेस्तव । वासुदेवे भगवति सत्त्वात्मनि दृढा मतिः ॥ BhP_06.12.021 // यस्य भक्तिर्भगवति हरौ निःश्रेयसेश्वरे । विक्रीडतो ऽमृताम्भोधौ किं क्षुद्रैः खातकोदकैः ॥ BhP_06.12.022 // BhP_06.12.023/0 श्रीशुक उवाच इति ब्रुवाणावन्योन्यं धर्मजिज्ञासया नृप । युयुधाते महावीर्याविन्द्रवृत्रौ युधाम्पती ॥ BhP_06.12.023 // आविध्य परिघं वृत्रः कार्ष्णायसमरिन्दमः । इन्द्राय प्राहिणोद्घोरं वामहस्तेन मारिष ॥ BhP_06.12.024 // स तु वृत्रस्य परिघं करं च करभोपमम् । चिच्छेद युगपद्देवो वज्रेण शतपर्वणा ॥ BhP_06.12.025 // दोर्भ्यामुत्कृत्तमूलाभ्यां बभौ रक्तस्रवो ऽसुरः । छिन्नपक्षो यथा गोत्रः खाद्भ्रष्टो वज्रिणा हतः ॥ BhP_06.12.026 // महाप्राणो महावीर्यो महासर्प इव द्विपम् । कृत्वाधरां हनुं भूमौ दैत्यो दिव्य् उत्तरां हनुम् ॥ BhP_06.12.027 // नभोगम्भीरवक्त्रेण लेलिहोल्बणजिह्वया । दंष्ट्राभिः कालकल्पाभिर्ग्रसन्निव जगत्त्रयम् ॥ BhP_06.12.028 // अतिमात्रमहाकाय आक्षिपंस्तरसा गिरीन् । गिरिराट् पादचारीव पद्भ्यां निर्जरयन् महीम् ॥ BhP_06.12.029 // जग्रास स समासाद्य वज्रिणं सहवाहनम् । वृत्रग्रस्तं तमालोक्य सप्रजापतयः सुराः । हा कष्टमिति निर्विण्णाश्चुक्रुशुः समहर्षयः ॥ BhP_06.12.030 // निगीर्णो ऽप्य् असुरेन्द्रेण न ममारोदरं गतः । महापुरुषसन्नद्धो योगमायाबलेन च ॥ BhP_06.12.031 // भित्त्वा वज्रेण तत्कुक्षिं निष्क्रम्य बलभिद्विभुः । उच्चकर्त शिरः शत्रोर्गिरिशृङ्गमिवौजसा ॥ BhP_06.12.032 // वज्रस्तु तत्कन्धरमाशुवेगः कृन्तन् समन्तात् परिवर्तमानः । न्यपातयत् तावदहर्गणेन यो ज्योतिषामयने वार्त्रहत्ये ॥ BhP_06.12.033 // तदा च खे दुन्दुभयो विनेदुर् गन्धर्वसिद्धाः समहर्षिसङ्घाः । वार्त्रघ्नलिङ्गैस्तमभिष्टुवाना मन्त्रैर्मुदा कुसुमैरभ्यवर्षन् ॥ BhP_06.12.034 // वृत्रस्य देहान् निष्क्रान्तमात्मज्योतिररिन्दम । पश्यतां सर्वदेवानामलोकं समपद्यत ॥ BhP_06.12.035 // BhP_06.13.001/0 श्रीशुक उवाच वृत्रे हते त्रयो लोका विना शक्रेण भूरिद । सपाला ह्य् अभवन् सद्यो विज्वरा निर्वृतेन्द्रियाः ॥ BhP_06.13.001 // देवर्षिपितृभूतानि दैत्या देवानुगाः स्वयम् । प्रतिजग्मुः स्वधिष्ण्यानि ब्रह्मेशेन्द्रादयस्ततः ॥ BhP_06.13.002 // BhP_06.13.003/0 श्रीराजोवाच इन्द्रस्यानिर्वृतेर्हेतुं श्रोतुमिच्छामि भो मुने । येनासन् सुखिनो देवा हरेर्दुःखं कुतो ऽभवत् ॥ BhP_06.13.003 // BhP_06.13.004/0 श्रीशुक उवाच वृत्रविक्रमसंविग्नाः सर्वे देवाः सहर्षिभिः । तद्वधायार्थयन्निन्द्रं नैच्छद्भीतो बृहद्वधात् ॥ BhP_06.13.004 // BhP_06.13.005/0 इन्द्र उवाच स्त्रीभूद्रुमजलैरेनो विश्वरूपवधोद्भवम् । विभक्तमनुगृह्णद्भिर्वृत्रहत्यां क्व मार्ज्म्य् अहम् ॥ BhP_06.13.005 // BhP_06.13.006/0 श्रीशुक उवाच ऋषयस्तदुपाकर्ण्य महेन्द्रमिदमब्रुवन् । याजयिष्याम भद्रं ते हयमेधेन मा स्म भैः ॥ BhP_06.13.006 // हयमेधेन पुरुषं परमात्मानमीश्वरम् । इष्ट्वा नारायणं देवं मोक्ष्यसे ऽपि जगद्वधात् ॥ BhP_06.13.007 // ब्रह्महा पितृहा गोघ्नो मातृहाचार्यहाघवान् । श्वादः पुल्कसको वापि शुद्ध्येरन् यस्य कीर्तनात् ॥ BhP_06.13.008 // तमश्वमेधेन महामखेन श्रद्धान्वितो ऽस्माभिरनुष्ठितेन । हत्वापि सब्रह्मचराचरं त्वं न लिप्यसे किं खलनिग्रहेण ॥ BhP_06.13.009 // BhP_06.13.010/0 श्रीशुक उवाच एवं सञ्चोदितो विप्रैर्मरुत्वान् अहनद्रिपुम् । ब्रह्महत्या हते तस्मिन्नाससाद वृषाकपिम् ॥ BhP_06.13.010 // तयेन्द्रः स्मासहत् तापं निर्वृतिर्नामुमाविशत् । ह्रीमन्तं वाच्यतां प्राप्तं सुखयन्त्य् अपि नो गुणाः ॥ BhP_06.13.011 // तां ददर्शानुधावन्तीं चाण्डालीमिव रूपिणीम् । जरया वेपमानाङ्गीं यक्ष्मग्रस्तामसृक्पटाम् ॥ BhP_06.13.012 // विकीर्य पलितान् केशांस्तिष्ठ तिष्ठेति भाषिणीम् । मीनगन्ध्यसुगन्धेन कुर्वतीं मार्गदूषणम् ॥ BhP_06.13.013 // नभो गतो दिशः सर्वाः सहस्राक्षो विशाम्पते । प्रागुदीचीं दिशं तूर्णं प्रविष्टो नृप मानसम् ॥ BhP_06.13.014 // स आवसत् पुष्करनालतन्तून् अलब्धभोगो यदिहाग्निदूतः । वर्षाणि साहस्रमलक्षितो ऽन्तः सञ्चिन्तयन् ब्रह्मवधाद्विमोक्षम् ॥ BhP_06.13.015 // तावत् त्रिणाकं नहुषः शशास विद्यातपोयोगबलानुभावः । स सम्पदैश्वर्यमदान्धबुद्धिर् नीतस्तिरश्चां गतिमिन्द्रपत्न्या ॥ BhP_06.13.016 // ततो गतो ब्रह्मगिरोपहूत ऋतम्भरध्याननिवारिताघः । पापस्तु दिग्देवतया हतौजास् तं नाभ्यभूदवितं विष्णुपत्न्या ॥ BhP_06.13.017 // तं च ब्रह्मर्षयो ऽभ्येत्य हयमेधेन भारत । यथावद्दीक्षयां चक्रुः पुरुषाराधनेन ह ॥ BhP_06.13.018 // अथेज्यमाने पुरुषे सर्वदेवमयात्मनि । अश्वमेधे महेन्द्रेण वितते ब्रह्मवादिभिः ॥ BhP_06.13.019 // स वै त्वाष्ट्रवधो भूयान् अपि पापचयो नृप । नीतस्तेनैव शून्याय नीहार इव भानुना ॥ BhP_06.13.020 // स वाजिमेधेन यथोदितेन वितायमानेन मरीचिमिश्रैः । इष्ट्वाधियज्ञं पुरुषं पुराणम् इन्द्रो महान् आस विधूतपापः ॥ BhP_06.13.021 // इदं महाख्यानमशेषपाप्मनां प्रक्षालनं तीर्थपदानुकीर्तनम् । भक्त्युच्छ्रयं भक्तजनानुवर्णनं महेन्द्रमोक्षं विजयं मरुत्वतः ॥ BhP_06.13.022 // पठेयुराख्यानमिदं सदा बुधाः शृण्वन्त्य् अथो पर्वणि पर्वणीन्द्रियम् । धन्यं यशस्यं निखिलाघमोचनं रिपुञ्जयं स्वस्त्ययनं तथायुषम् ॥ BhP_06.13.023 // BhP_06.14.001/0 श्रीपरीक्षिदुवाच रजस्तमःस्वभावस्य ब्रह्मन् वृत्रस्य पाप्मनः । नारायणे भगवति कथमासीद्दृढा मतिः ॥ BhP_06.14.001 // देवानां शुद्धसत्त्वानामृषीणां चामलात्मनाम् । भक्तिर्मुकुन्दचरणे न प्रायेणोपजायते ॥ BhP_06.14.002 // रजोभिः समसङ्ख्याताः पार्थिवैरिह जन्तवः । तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः ॥ BhP_06.14.003 // प्रायो मुमुक्षवस्तेषां केचनैव द्विजोत्तम । मुमुक्षूणां सहस्रेषु कश्चिन् मुच्येत सिध्यति ॥ BhP_06.14.004 // मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥ BhP_06.14.005 // वृत्रस्तु स कथं पापः सर्वलोकोपतापनः । इत्थं दृढमतिः कृष्ण आसीत् सङ्ग्राम उल्बणे ॥ BhP_06.14.006 // अत्र नः संशयो भूय्ठछ्रोतुं कौतूहलं प्रभो । यः पौरुषेण समरे सहस्राक्षमतोषयत् ॥ BhP_06.14.007 // BhP_06.14.008/0 श्रीसूत उवाच परीक्षितो ऽथ सम्प्रश्नं भगवान् बादरायणिः । निशम्य श्रद्दधानस्य प्रतिनन्द्य वचो ऽब्रवीत् ॥ BhP_06.14.008 // BhP_06.14.009/0 श्रीशुक उवाच शृणुष्वावहितो राजन्नितिहासमिमं यथा । श्रुतं द्वैपायनमुखान् नारदाद्देवलादपि ॥ BhP_06.14.009 // आसीद्राजा सार्वभौमः शूरसेनेषु वै नृप । चित्रकेतुरिति ख्यातो यस्यासीत् कामधुङ् मही ॥ BhP_06.14.010 // तस्य भार्यासहस्राणां सहस्राणि दशाभवन् । सान्तानिकश्चापि नृपो न लेभे तासु सन्ततिम् ॥ BhP_06.14.011 // रूपौदार्यवयोजन्म विद्यैश्वर्यश्रियादिभिः । सम्पन्नस्य गुणैः सर्वैश्चिन्ता बन्ध्यापतेरभूत् ॥ BhP_06.14.012 // न तस्य सम्पदः सर्वा महिष्यो वामलोचनाः । सार्वभौमस्य भूश्चेयमभवन् प्रीतिहेतवः ॥ BhP_06.14.013 // तस्यैकदा तु भवनमङ्गिरा भगवान् ऋषिः । लोकान् अनुचरन्नेतान् उपागच्छद्यदृच्छया ॥ BhP_06.14.014 // तं पूजयित्वा विधिवत् प्रत्युत्थानार्हणादिभिः । कृतातिथ्यमुपासीदत् सुखासीनं समाहितः ॥ BhP_06.14.015 // महर्षिस्तमुपासीनं प्रश्रयावनतं क्षितौ । प्रतिपूज्य महाराज समाभाष्येदमब्रवीत् ॥ BhP_06.14.016 // BhP_06.14.017/0 अङ्गिरा उवाच अपि ते ऽनामयं स्वस्ति प्रकृतीनां तथात्मनः । यथा प्रकृतिभिर्गुप्तः पुमान् राजा च सप्तभिः ॥ BhP_06.14.017 // आत्मानं प्रकृतिष्वद्धा निधाय श्रेय आप्नुयात् । राज्ञा तथा प्रकृतयो नरदेवाहिताधयः ॥ BhP_06.14.018 // अपि दाराः प्रजामात्या भृत्याः श्रेण्यो ऽथ मन्त्रिणः । पौरा जानपदा भूपा आत्मजा वशवर्तिनः ॥ BhP_06.14.019 // यस्यात्मानुवशश्चेत् स्यात् सर्वे तद्वशगा इमे । लोकाः सपाला यच्छन्ति सर्वे बलिमतन्द्रिताः ॥ BhP_06.14.020 // आत्मनः प्रीयते नात्मा परतः स्वत एव वा । लक्षये ऽलब्धकामं त्वां चिन्तया शबलं मुखम् ॥ BhP_06.14.021 // एवं विकल्पितो राजन् विदुषा मुनिनापि सः । प्रश्रयावनतो ऽभ्याह प्रजाकामस्ततो मुनिम् ॥ BhP_06.14.022 // BhP_06.14.023/0 चित्रकेतुरुवाच भगवन् किं न विदितं तपोज्ञानसमाधिभिः । योगिनां ध्वस्तपापानां बहिरन्तः शरीरिषु ॥ BhP_06.14.023 // तथापि पृच्छतो ब्रूयां ब्रह्मन्नात्मनि चिन्तितम् । भवतो विदुषश्चापि चोदितस्त्वदनुज्ञया ॥ BhP_06.14.024 // लोकपालैरपि प्रार्थ्याः साम्राज्यैश्वर्यसम्पदः । न नन्दयन्त्य् अप्रजं मां क्षुत्तृट्काममिवापरे ॥ BhP_06.14.025 // ततः पाहि महाभाग पूर्वैः सह गतं तमः । यथा तरेम दुष्पारं प्रजया तद्विधेहि नः ॥ BhP_06.14.026 // BhP_06.14.027/0 श्रीशुक उवाच इत्य् अर्थितः स भगवान् कृपालुर्ब्रह्मणः सुतः । श्रपयित्वा चरुं त्वाष्ट्रं त्वष्टारमयजद्विभुः ॥ BhP_06.14.027 // ज्येष्ठा श्रेष्ठा च या राज्ञो महिषीणां च भारत । नाम्ना कृतद्युतिस्तस्यै यज्ञोच्छिष्टमदाद्द्विजः ॥ BhP_06.14.028 // अथाह नृपतिं राजन् भवितैकस्तवात्मजः । हर्षशोकप्रदस्तुभ्यमिति ब्रह्मसुतो ययौ ॥ BhP_06.14.029 // सापि तत्प्राशनादेव चित्रकेतोरधारयत् । गर्भं कृतद्युतिर्देवी कृत्तिकाग्नेरिवात्मजम् ॥ BhP_06.14.030 // तस्या अनुदिनं गर्भः शुक्लपक्ष इवोडुपः । ववृधे शूरसेनेश तेजसा शनकैर्नृप ॥ BhP_06.14.031 // अथ काल उपावृत्ते कुमारः समजायत । जनयन् शूरसेनानां शृण्वतां परमां मुदम् ॥ BhP_06.14.032 // हृष्टो राजा कुमारस्य स्नातः शुचिरलङ्कृतः । वाचयित्वाशिषो विप्रैः कारयामास जातकम् ॥ BhP_06.14.033 // तेभ्यो हिरण्यं रजतं वासांस्य् आभरणानि च । ग्रामान् हयान् गजान् प्रादाद्धेनूनामर्बुदानि षट् ॥ BhP_06.14.034 // ववर्ष कामान् अन्येषां पर्जन्य इव देहिनाम् । धन्यं यशस्यमायुष्यं कुमारस्य महामनाः ॥ BhP_06.14.035 // कृच्छ्रलब्धे ऽथ राजर्षेस्तनये ऽनुदिनं पितुः । यथा निःस्वस्य कृच्छ्राप्ते धने स्नेहो ऽन्ववर्धत ॥ BhP_06.14.036 // मातुस्त्वतितरां पुत्रे स्नेहो मोहसमुद्भवः । कृतद्युतेः सपत्नीनां प्रजाकामज्वरो ऽभवत् ॥ BhP_06.14.037 // चित्रकेतोरतिप्रीतिर्यथा दारे प्रजावति । न तथान्येषु सञ्जज्ञे बालं लालयतो ऽन्वहम् ॥ BhP_06.14.038 // ताः पर्यतप्यन्नात्मानं गर्हयन्त्यो ऽभ्यसूयया । आनपत्येन दुःखेन राज्ञश्चानादरेण च ॥ BhP_06.14.039 // धिग् अप्रजां स्त्रियं पापां पत्युश्चागृहसम्मताम् । सुप्रजाभिः सपत्नीभिर्दासीमिव तिरस्कृताम् ॥ BhP_06.14.040 // दासीनां को नु सन्तापः स्वामिनः परिचर्यया । अभीक्ष्णं लब्धमानानां दास्या दासीव दुर्भगाः ॥ BhP_06.14.041 // एवं सन्दह्यमानानां सपत्न्याः पुत्रसम्पदा । राज्ञो ऽसम्मतवृत्तीनां विद्वेषो बलवान् अभूत् ॥ BhP_06.14.042 // विद्वेषनष्टमतयः स्त्रियो दारुणचेतसः । गरं ददुः कुमाराय दुर्मर्षा नृपतिं प्रति ॥ BhP_06.14.043 // कृतद्युतिरजानन्ती सपत्नीनामघं महत् । सुप्त एवेति सञ्चिन्त्य निरीक्ष्य व्यचरद्गृहे ॥ BhP_06.14.044 // शयानं सुचिरं बालमुपधार्य मनीषिणी । पुत्रमानय मे भद्रे इति धात्रीमचोदयत् ॥ BhP_06.14.045 // सा शयानमुपव्रज्य दृष्ट्वा चोत्तारलोचनम् । प्राणेन्द्रियात्मभिस्त्यक्तं हतास्मीत्य् अपतद्भुवि ॥ BhP_06.14.046 // तस्यास्तदाकर्ण्य भृशातुरं स्वरं घ्नन्त्याः कराभ्यामुर उच्चकैरपि । प्रविश्य राज्ञी त्वरयात्मजान्तिकं ददर्श बालं सहसा मृतं सुतम् ॥ BhP_06.14.047 // पपात भूमौ परिवृद्धया शुचा मुमोह विभ्रष्टशिरोरुहाम्बरा ॥ BhP_06.14.048 // ततो नृपान्तःपुरवर्तिनो जना नराश्च नार्यश्च निशम्य रोदनम् । आगत्य तुल्यव्यसनाः सुदुःखितास् ताश्च व्यलीकं रुरुदुः कृतागसः ॥ BhP_06.14.049 // श्रुत्वा मृतं पुत्रमलक्षितान्तकं विनष्टदृष्टिः प्रपतन् स्खलन् पथि । स्नेहानुबन्धैधितया शुचा भृशं विमूर्च्छितो ऽनुप्रकृतिर्द्विजैर्वृतः ॥ BhP_06.14.050 // पपात बालस्य स पादमूले मृतस्य विस्रस्तशिरोरुहाम्बरः । दीर्घं श्वसन् बाष्पकलोपरोधतो निरुद्धकण्ठो न शशाक भाषितुम् ॥ BhP_06.14.051 // पतिं निरीक्ष्योरुशुचार्पितं तदा मृतं च बालं सुतमेकसन्ततिम् । जनस्य राज्ञी प्रकृतेश्च हृद्रुजं सती दधाना विललाप चित्रधा ॥ BhP_06.14.052 // स्तनद्वयं कुङ्कुमपङ्कमण्डितं निषिञ्चती साञ्जनबाष्पबिन्दुभिः । विकीर्य केशान् विगलत्स्रजः सुतं शुशोच चित्रं कुररीव सुस्वरम् ॥ BhP_06.14.053 // अहो विधातस्त्वमतीव बालिशो यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे । परे नु जीवत्य् अपरस्य या मृतिर् विपर्ययश्चेत् त्वमसि ध्रुवः परः ॥ BhP_06.14.054 // न हि क्रमश्चेदिह मृत्युजन्मनोः शरीरिणामस्तु तदात्मकर्मभिः । यः स्नेहपाशो निजसर्गवृद्धये स्वयं कृतस्ते तमिमं विवृश्चसि ॥ BhP_06.14.055 // त्वं तात नार्हसि च मां कृपणामनाथां $ त्यक्तुं विचक्ष्व पितरं तव शोकतप्तम् & अञ्जस्तरेम भवताप्रजदुस्तरं यद् % ध्वान्तं न याह्य् अकरुणेन यमेन दूरम् ॥ BhP_06.14.056 //* उत्तिष्ठ तात त इमे शिशवो वयस्यास् $ त्वामाह्वयन्ति नृपनन्दन संविहर्तुम् & सुप्तश्चिरं ह्य् अशनया च भवान् परीतो % भुङ्क्ष्व स्तनं पिब शुचो हर नः स्वकानाम् ॥ BhP_06.14.057 //* नाहं तनूज ददृशे हतमङ्गला ते $ मुग्धस्मितं मुदितवीक्षणमाननाब्जम् & किं वा गतो ऽस्य् अपुनरन्वयमन्यलोकं % नीतो ऽघृणेन न शृणोमि कला गिरस्ते ॥ BhP_06.14.058 //* BhP_06.14.059/0 श्रीशुक उवाच विलपन्त्या मृतं पुत्रमिति चित्रविलापनैः । चित्रकेतुर्भृशं तप्तो मुक्तकण्ठो रुरोद ह ॥ BhP_06.14.059 // तयोर्विलपतोः सर्वे दम्पत्योस्तदनुव्रताः । रुरुदुः स्म नरा नार्यः सर्वमासीदचेतनम् ॥ BhP_06.14.060 // एवं कश्मलमापन्नं नष्टसंज्ञमनायकम् । ज्ञात्वाङ्गिरा नाम ऋषिराजगाम सनारदः ॥ BhP_06.14.061 // BhP_06.15.001/0 श्रीशुक उवाच ऊचतुर्मृतकोपान्ते पतितं मृतकोपमम् । शोकाभिभूतं राजानं बोधयन्तौ सदुक्तिभिः ॥ BhP_06.15.001 // को ऽयं स्यात् तव राजेन्द्र भवान् यमनुशोचति । त्वं चास्य कतमः सृष्टौ पुरेदानीमतः परम् ॥ BhP_06.15.002 // यथा प्रयान्ति संयान्ति स्रोतोवेगेन बालुकाः । संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः ॥ BhP_06.15.003 // यथा धानासु वै धाना भवन्ति न भवन्ति च । एवं भूतानि भूतेषु चोदितानीशमायया ॥ BhP_06.15.004 // वयं च त्वं च ये चेमे तुल्यकालाश्चराचराः । जन्ममृत्योर्यथा पश्चात् प्राङ् नैवमधुनापि भोः ॥ BhP_06.15.005 // भूतैर्भूतानि भूतेशः सृजत्य् अवति हन्ति च । आत्मसृष्टैरस्वतन्त्रैरनपेक्षो ऽपि बालवत् ॥ BhP_06.15.006 // देहेन देहिनो राजन् देहाद्देहो ऽभिजायते । बीजादेव यथा बीजं देह्य् अर्थ इव शाश्वतः ॥ BhP_06.15.007 // देहदेहिविभागो ऽयमविवेककृतः पुरा । जातिव्यक्तिविभागो ऽयं यथा वस्तुनि कल्पितः ॥ BhP_06.15.008 // BhP_06.15.009/0 श्रीशुक उवाच एवमाश्वासितो राजा चित्रकेतुर्द्विजोक्तिभिः । विमृज्य पाणिना वक्त्रमाधिम्लानमभाषत ॥ BhP_06.15.009 // BhP_06.15.010/0 श्रीराजोवाच कौ युवां ज्ञानसम्पन्नौ महिष्ठौ च महीयसाम् । अवधूतेन वेषेण गूढाविह समागतौ ॥ BhP_06.15.010 // चरन्ति ह्य् अवनौ कामं ब्राह्मणा भगवत्प्रियाः । मादृशां ग्राम्यबुद्धीनां बोधायोन्मत्तलिङ्गिनः ॥ BhP_06.15.011 // कुमारो नारद ऋभुरङ्गिरा देवलो ऽसितः । अपान्तरतमा व्यासो मार्कण्डेयो ऽथ गौतमः ॥ BhP_06.15.012 // वसिष्ठो भगवान् रामः कपिलो बादरायणिः । दुर्वासा याज्ञवल्क्यश्च जातुकर्णस्तथारुणिः ॥ BhP_06.15.013 // रोमशश्च्यवनो दत्त आसुरिः सपतञ्जलिः । ऋषिर्वेदशिरा धौम्यो मुनिः पञ्चशिखस्तथा ॥ BhP_06.15.014 // हिरण्यनाभः कौशल्यः श्रुतदेव ऋतध्वजः । एते परे च सिद्धेशाश्चरन्ति ज्ञानहेतवः ॥ BhP_06.15.015 // तस्माद्युवां ग्राम्यपशोर्मम मूढधियः प्रभू । अन्धे तमसि मग्नस्य ज्ञानदीप उदीर्यताम् ॥ BhP_06.15.016 // BhP_06.15.017/0 श्रीअङ्गिरा उवाच अहं ते पुत्रकामस्य पुत्रदो ऽस्म्य् अङ्गिरा नृप । एष ब्रह्मसुतः साक्षान् नारदो भगवान् ऋषिः ॥ BhP_06.15.017 // इत्थं त्वां पुत्रशोकेन मग्नं तमसि दुस्तरे । अतदर्हमनुस्मृत्य महापुरुषगोचरम् ॥ BhP_06.15.018 // अनुग्रहाय भवतः प्राप्तावावामिह प्रभो । ब्रह्मण्यो भगवद्भक्तो नावासादितुमर्हसि ॥ BhP_06.15.019 // तदैव ते परं ज्ञानं ददामि गृहमागतः । ज्ञात्वान्याभिनिवेशं ते पुत्रमेव ददाम्य् अहम् ॥ BhP_06.15.020 // अधुना पुत्रिणां तापो भवतैवानुभूयते । एवं दारा गृहा रायो विविधैश्वर्यसम्पदः ॥ BhP_06.15.021 // शब्दादयश्च विषयाश्चला राज्यविभूतयः । मही राज्यं बलं कोषो भृत्यामात्यसुहृज्जनाः ॥ BhP_06.15.022 // सर्वे ऽपि शूरसेनेमे शोकमोहभयार्तिदाः । गन्धर्वनगरप्रख्याः स्वप्नमायामनोरथाः ॥ BhP_06.15.023 // दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवाः । कर्मभिर्ध्यायतो नाना कर्माणि मनसो ऽभवन् ॥ BhP_06.15.024 // अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः । देहिनो विविधक्लेश सन्तापकृदुदाहृतः ॥ BhP_06.15.025 // तस्मात् स्वस्थेन मनसा विमृश्य गतिमात्मनः । द्वैते ध्रुवार्थविश्रम्भं त्यजोपशममाविश ॥ BhP_06.15.026 // BhP_06.15.027/0 श्रीनारद उवाच एतां मन्त्रोपनिषदं प्रतीच्छ प्रयतो मम । यां धारयन् सप्तरात्राद्द्रष्टा सङ्कर्षणं विभुम् ॥ BhP_06.15.027 // यत्पादमूलमुपसृत्य नरेन्द्र पूर्वे $ शर्वादयो भ्रममिमं द्वितयं विसृज्य & सद्यस्तदीयमतुलानधिकं महित्वं % प्रापुर्भवान् अपि परं न चिरादुपैति ॥ BhP_06.15.028 //* BhP_06.16.001/0 श्रीबादरायणिरुवाच अथ देवऋषी राजन् सम्परेतं नृपात्मजम् । दर्शयित्वेति होवाच ज्ञातीनामनुशोचताम् ॥ BhP_06.16.001 // BhP_06.16.002/0 श्रीनारद उवाच जीवात्मन् पश्य भद्रं ते मातरं पितरं च ते । सुहृदो बान्धवास्तप्ताः शुचा त्वत्कृतया भृशम् ॥ BhP_06.16.002 // कलेवरं स्वमाविश्य शेषमायुः सुहृद्वृतः । भुङ्क्ष्व भोगान् पितृप्रत्तान् अधितिष्ठ नृपासनम् ॥ BhP_06.16.003 // BhP_06.16.004/0 जीव उवाच कस्मिन् जन्मन्य् अमी मह्यं पितरो मातरो ऽभवन् । कर्मभिर्भ्राम्यमाणस्य देवतिर्यङ्नृयोनिषु ॥ BhP_06.16.004 // बन्धुज्ञात्यरिमध्यस्थ मित्रोदासीनविद्विषः । सर्व एव हि सर्वेषां भवन्ति क्रमशो मिथः ॥ BhP_06.16.005 // यथा वस्तूनि पण्यानि हेमादीनि ततस्ततः । पर्यटन्ति नरेष्वेवं जीवो योनिषु कर्तृषु ॥ BhP_06.16.006 // नित्यस्यार्थस्य सम्बन्धो ह्य् अनित्यो दृश्यते नृषु । यावद्यस्य हि सम्बन्धो ममत्वं तावदेव हि ॥ BhP_06.16.007 // एवं योनिगतो जीवः स नित्यो निरहङ्कृतः । यावद्यत्रोपलभ्येत तावत् स्वत्वं हि तस्य तत् ॥ BhP_06.16.008 // एष नित्यो ऽव्ययः सूक्ष्म एष सर्वाश्रयः स्वदृक् । आत्ममायागुणैर्विश्वमात्मानं सृजते प्रभुः ॥ BhP_06.16.009 // न ह्य् अस्यास्ति प्रियः कश्चिन् नाप्रियः स्वः परो ऽपि वा । एकः सर्वधियां द्रष्टा कर्तॄणां गुणदोषयोः ॥ BhP_06.16.010 // नादत्त आत्मा हि गुणं न दोषं न क्रियाफलम् । उदासीनवदासीनः परावरदृग् ईश्वरः ॥ BhP_06.16.011 // BhP_06.16.012/0 श्रीबादरायणिरुवाच इत्य् उदीर्य गतो जीवो ज्ञातयस्तस्य ते तदा । विस्मिता मुमुचुः शोकं छित्त्वात्मस्नेहशृङ्खलाम् ॥ BhP_06.16.012 // निर्हृत्य ज्ञातयो ज्ञातेर्देहं कृत्वोचिताः क्रियाः । तत्यजुर्दुस्त्यजं स्नेहं शोकमोहभयार्तिदम् ॥ BhP_06.16.013 // बालघ्न्यो व्रीडितास्तत्र बालहत्याहतप्रभाः । बालहत्याव्रतं चेरुर्ब्राह्मणैर्यन् निरूपितम् । यमुनायां महाराज स्मरन्त्यो द्विजभाषितम् ॥ BhP_06.16.014 // स इत्थं प्रतिबुद्धात्मा चित्रकेतुर्द्विजोक्तिभिः । गृहान्धकूपान् निष्क्रान्तः सरःपङ्कादिव द्विपः ॥ BhP_06.16.015 // कालिन्द्यां विधिवत् स्नात्वा कृतपुण्यजलक्रियः । मौनेन संयतप्राणो ब्रह्मपुत्राववन्दत ॥ BhP_06.16.016 // अथ तस्मै प्रपन्नाय भक्ताय प्रयतात्मने । भगवान् नारदः प्रीतो विद्यामेतामुवाच ह ॥ BhP_06.16.017 // ओं नमस्तुभ्यं भगवते वासुदेवाय धीमहि । प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥ BhP_06.16.018 // नमो विज्ञानमात्राय परमानन्दमूर्तये । आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये ॥ BhP_06.16.019 // आत्मानन्दानुभूत्यैव न्यस्तशक्त्यूर्मये नमः । हृषीकेशाय महते नमस्ते ऽनन्तमूर्तये ॥ BhP_06.16.020 // वचस्य् उपरते ऽप्राप्य य एको मनसा सह । अनामरूपश्चिन्मात्रः सो ऽव्यान् नः सदसत्परः ॥ BhP_06.16.021 // यस्मिन्निदं यतश्चेदं तिष्ठत्य् अप्येति जायते । मृण्मयेष्विव मृज्जातिस्तस्मै ते ब्रह्मणे नमः ॥ BhP_06.16.022 // यन् न स्पृशन्ति न विदुर्मनोबुद्धीन्द्रियासवः । अन्तर्बहिश्च विततं व्योमवत् तन् नतो ऽस्म्य् अहम् ॥ BhP_06.16.023 // देहेन्द्रियप्राणमनोधियो ऽमी यदंशविद्धाः प्रचरन्ति कर्मसु । नैवान्यदा लौहमिवाप्रतप्तं स्थानेषु तद्द्रष्ट्रपदेशमेति ॥ BhP_06.16.024 // ओं नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सकलसात्वतपरिवृढनिकरकरकमलकुड्मलोपलालितचरणारविन्दयुगल परमपरमेष्ठिन् नमस्ते ॥ BhP_06.16.025 //_* BhP_06.16.026/0 श्रीशुक उवाच भक्तायैतां प्रपन्नाय विद्यामादिश्य नारदः । ययावङ्गिरसा साकं धाम स्वायम्भुवं प्रभो ॥ BhP_06.16.026 // चित्रकेतुस्तु तां विद्यां यथा नारदभाषिताम् । धारयामास सप्ताहमब्भक्षः सुसमाहितः ॥ BhP_06.16.027 // ततः स सप्तरात्रान्ते विद्यया धार्यमाणया । विद्याधराधिपत्यं च लेभे ऽप्रतिहतं नृप ॥ BhP_06.16.028 // ततः कतिपयाहोभिर्विद्ययेद्धमनोगतिः । जगाम देवदेवस्य शेषस्य चरणान्तिकम् ॥ BhP_06.16.029 // मृणालगौरं शितिवाससं स्फुरत् किरीटकेयूरकटित्रकङ्कणम् । प्रसन्नवक्त्रारुणलोचनं वृतं ददर्श सिद्धेश्वरमण्डलैः प्रभुम् ॥ BhP_06.16.030 // तद्दर्शनध्वस्तसमस्तकिल्बिषः स्वस्थामलान्तःकरणो ऽभ्ययान् मुनिः । प्रवृद्धभक्त्या प्रणयाश्रुलोचनः प्रहृष्टरोमानमदादिपुरुषम् ॥ BhP_06.16.031 // स उत्तमश्लोकपदाब्जविष्टरं प्रेमाश्रुलेशैरुपमेहयन् मुहुः । प्रेमोपरुद्धाखिलवर्णनिर्गमो नैवाशकत् तं प्रसमीडितुं चिरम् ॥ BhP_06.16.032 // ततः समाधाय मनो मनीषया बभाष एतत् प्रतिलब्धवाग् असौ । नियम्य सर्वेन्द्रियबाह्यवर्तनं जगद्गुरुं सात्वतशास्त्रविग्रहम् ॥ BhP_06.16.033 // BhP_06.16.034/0 चित्रकेतुरुवाच अजित जितः सममतिभिः साधुभिर्भवान् जितात्मभिर्भवता । विजितास्ते ऽपि च भजताम् अकामात्मनां य आत्मदो ऽतिकरुणः ॥ BhP_06.16.034 // तव विभवः खलु भगवन् जगदुदयस्थितिलयादीनि । विश्वसृजस्ते ऽंशांशास् तत्र मृषा स्पर्धन्ति पृथग् अभिमत्या ॥ BhP_06.16.035 // परमाणुपरममहतोस् त्वमाद्यन्तान्तरवर्ती त्रयविधुरः । आदावन्ते ऽपि च सत्त्वानां यद्ध्रुवं तदेवान्तराले ऽपि ॥ BhP_06.16.036 // क्षित्यादिभिरेष किलावृतः सप्तभिर्दशगुणोत्तरैरण्डकोशः । यत्र पतत्य् अणुकल्पः सहाण्डकोटिकोटिभिस्तदनन्तः ॥ BhP_06.16.037 // विषयतृषो नरपशवो य उपासते विभूतीर्न परं त्वाम् । तेषामाशिष ईश तदनु विनश्यन्ति यथा राजकुलम् ॥ BhP_06.16.038 // कामधियस्त्वयि रचिता न परम रोहन्ति यथा करम्भबीजानि । ज्ञानात्मन्य् अगुणमये गुणगणतो ऽस्य द्वन्द्वजालानि ॥ BhP_06.16.039 // जितमजित तदा भवता यदाह भागवतं धर्ममनवद्यम् । निष्किञ्चना ये मुनय आत्मारामा यमुपासते ऽपवर्गाय ॥ BhP_06.16.040 // विषममतिर्न यत्र नृणां त्वमहमिति मम तवेति च यदन्यत्र । विषमधिया रचितो यः स ह्य् अविशुद्धः क्षयिष्णुरधर्मबहुलः ॥ BhP_06.16.041 // कः क्षेमो निजपरयोः कियान् वार्थः स्वपरद्रुहा धर्मेण । स्वद्रोहात् तव कोपः परसम्पीडया च तथाधर्मः ॥ BhP_06.16.042 // न व्यभिचरति तवेक्षा यया ह्य् अभिहितो भागवतो धर्मः । स्थिरचरसत्त्वकदम्बेष्व् अपृथग्धियो यमुपासते त्वार्याः ॥ BhP_06.16.043 // न हि भगवन्नघटितमिदं त्वद्दर्शनान् नृणामखिलपापक्षयः । यन्नाम सकृच् छ्रवणात् पुक्कशो ऽपि विमुच्यते संसारात् ॥ BhP_06.16.044 // अथ भगवन् वयमधुना त्वदवलोकपरिमृष्टाशयमलाः । सुरऋषिणा यत् कथितं तावकेन कथमन्यथा भवति ॥ BhP_06.16.045 // विदितमनन्त समस्तं तव जगदात्मनो जनैरिहाचरितम् । विज्ञाप्यं परमगुरोः कियदिव सवितुरिव खद्योतैः ॥ BhP_06.16.046 // नमस्तुभ्यं भगवते सकलजगत्स्थितिलयोदयेशाय । दुरवसितात्मगतये कुयोगिनां भिदा परमहंसाय ॥ BhP_06.16.047 // यं वै श्वसन्तमनु विश्वसृजः श्वसन्ति $ यं चेकितानमनु चित्तय उच्चकन्ति & भूमण्डलं सर्षपायति यस्य मूर्ध्नि % तस्मै नमो भगवते ऽस्तु सहस्रमूर्ध्ने ॥ BhP_06.16.048 //* BhP_06.16.049/0 श्रीशुक उवाच संस्तुतो भगवान् एवमनन्तस्तमभाषत । विद्याधरपतिं प्रीतश्चित्रकेतुं कुरूद्वह ॥ BhP_06.16.049 // BhP_06.16.050/0 श्रीभगवान् उवाच यन् नारदाङ्गिरोभ्यां ते व्याहृतं मे ऽनुशासनम् । संसिद्धो ऽसि तया राजन् विद्यया दर्शनाच् च मे ॥ BhP_06.16.050 // अहं वै सर्वभूतानि भूतात्मा भूतभावनः । शब्दब्रह्म परं ब्रह्म ममोभे शाश्वती तनू ॥ BhP_06.16.051 // लोके विततमात्मानं लोकं चात्मनि सन्ततम् । उभयं च मया व्याप्तं मयि चैवोभयं कृतम् ॥ BhP_06.16.052 // यथा सुषुप्तः पुरुषो विश्वं पश्यति चात्मनि । आत्मानमेकदेशस्थं मन्यते स्वप्न उत्थितः ॥ BhP_06.16.053 // एवं जागरणादीनि जीवस्थानानि चात्मनः । मायामात्राणि विज्ञाय तद्द्रष्टारं परं स्मरेत् ॥ BhP_06.16.054 // येन प्रसुप्तः पुरुषः स्वापं वेदात्मनस्तदा । सुखं च निर्गुणं ब्रह्म तमात्मानमवेहि माम् ॥ BhP_06.16.055 // उभयं स्मरतः पुंसः प्रस्वापप्रतिबोधयोः । अन्वेति व्यतिरिच्येत तज् ज्ञानं ब्रह्म तत् परम् ॥ BhP_06.16.056 // यदेतद्विस्मृतं पुंसो मद्भावं भिन्नमात्मनः । ततः संसार एतस्य देहाद्देहो मृतेर्मृतिः ॥ BhP_06.16.057 // लब्ध्वेह मानुषीं योनिं ज्ञानविज्ञानसम्भवाम् । आत्मानं यो न बुद्ध्येत न क्वचित् क्षेममाप्नुयात् ॥ BhP_06.16.058 // स्मृत्वेहायां परिक्लेशं ततः फलविपर्ययम् । अभयं चाप्य् अनीहायां सङ्कल्पाद्विरमेत् कविः ॥ BhP_06.16.059 // सुखाय दुःखमोक्षाय कुर्वाते दम्पती क्रियाः । ततो ऽनिवृत्तिरप्राप्तिर्दुःखस्य च सुखस्य च ॥ BhP_06.16.060 // एवं विपर्ययं बुद्ध्वा नृणां विज्ञाभिमानिनाम् । आत्मनश्च गतिं सूक्ष्मां स्थानत्रयविलक्षणाम् ॥ BhP_06.16.061 // दृष्टश्रुताभिर्मात्राभिर्निर्मुक्तः स्वेन तेजसा । ज्ञानविज्ञानसन्तृप्तो मद्भक्तः पुरुषो भवेत् ॥ BhP_06.16.062 // एतावान् एव मनुजैर्योगनैपुण्यबुद्धिभिः । स्वार्थः सर्वात्मना ज्ञेयो यत् परात्मैकदर्शनम् ॥ BhP_06.16.063 // त्वमेतच् छ्रद्धया राजन्नप्रमत्तो वचो मम । ज्ञानविज्ञानसम्पन्नो धारयन्नाशु सिध्यसि ॥ BhP_06.16.064 // BhP_06.16.065/0 श्रीशुक उवाच आश्वास्य भगवान् इत्थं चित्रकेतुं जगद्गुरुः । पश्यतस्तस्य विश्वात्मा ततश्चान्तर्दधे हरिः ॥ BhP_06.16.065 // BhP_06.17.001/0 श्रीशुक उवाच यतश्चान्तर्हितो ऽनन्तस्तस्यै कृत्वा दिशे नमः । विद्याधरश्चित्रकेतुश्चचार गगने चरः ॥ BhP_06.17.001 // स लक्षं वर्षलक्षाणामव्याहतबलेन्द्रियः । स्तूयमानो महायोगी मुनिभिः सिद्धचारणैः ॥ BhP_06.17.002 // कुलाचलेन्द्रद्रोणीषु नानासङ्कल्पसिद्धिषु । रेमे विद्याधरस्त्रीभिर्गापयन् हरिमीश्वरम् ॥ BhP_06.17.003 // एकदा स विमानेन विष्णुदत्तेन भास्वता । गिरिशं ददृशे गच्छन् परीतं सिद्धचारणैः ॥ BhP_06.17.004 // आलिङ्ग्याङ्कीकृतां देवीं बाहुना मुनिसंसदि । उवाच देव्याः शृण्वन्त्या जहासोच्चैस्तदन्तिके ॥ BhP_06.17.005 // BhP_06.17.006/0 चित्रकेतुरुवाच एष लोकगुरुः साक्षाद्धर्मं वक्ता शरीरिणाम् । आस्ते मुख्यः सभायां वै मिथुनीभूय भार्यया ॥ BhP_06.17.006 // जटाधरस्तीव्रतपा ब्रह्मवादिसभापतिः । अङ्कीकृत्य स्त्रियं चास्ते गतह्रीः प्राकृतो यथा ॥ BhP_06.17.007 // प्रायशः प्राकृताश्चापि स्त्रियं रहसि बिभ्रति । अयं महाव्रतधरो बिभर्ति सदसि स्त्रियम् ॥ BhP_06.17.008 // BhP_06.17.009/0 श्रीशुक उवाच भगवान् अपि तच् छ्रुत्वा प्रहस्यागाधधीर्नृप । तूष्णीं बभूव सदसि सभ्याश्च तदनुव्रताः ॥ BhP_06.17.009 // इत्य् अतद्वीर्यविदुषि ब्रुवाणे बह्वशोभनम् । रुषाह देवी धृष्टाय निर्जितात्माभिमानिने ॥ BhP_06.17.010 // BhP_06.17.011/0 श्रीपार्वत्य् उवाच अयं किमधुना लोके शास्ता दण्डधरः प्रभुः । अस्मद्विधानां दुष्टानां निर्लज्जानां च विप्रकृत् ॥ BhP_06.17.011 // न वेद धर्मं किल पद्मयोनिर् न ब्रह्मपुत्रा भृगुनारदाद्याः । न वै कुमारः कपिलो मनुश्च ये नो निषेधन्त्य् अतिवर्तिनं हरम् ॥ BhP_06.17.012 // एषामनुध्येयपदाब्जयुग्मं जगद्गुरुं मङ्गलमङ्गलं स्वयम् । यः क्षत्रबन्धुः परिभूय सूरीन् प्रशास्ति धृष्टस्तदयं हि दण्ड्यः ॥ BhP_06.17.013 // नायमर्हति वैकुण्ठ पादमूलोपसर्पणम् । सम्भावितमतिः स्तब्धः साधुभिः पर्युपासितम् ॥ BhP_06.17.014 // अतः पापीयसीं योनिमासुरीं याहि दुर्मते । यथेह भूयो महतां न कर्ता पुत्र किल्बिषम् ॥ BhP_06.17.015 // BhP_06.17.016/0 श्रीशुक उवाच एवं शप्तश्चित्रकेतुर्विमानादवरुह्य सः । प्रसादयामास सतीं मूर्ध्ना नम्रेण भारत ॥ BhP_06.17.016 // BhP_06.17.017/0 चित्रकेतुरुवाच प्रतिगृह्णामि ते शापमात्मनो ऽञ्जलिनाम्बिके । देवैर्मर्त्याय यत् प्रोक्तं पूर्वदिष्टं हि तस्य तत् ॥ BhP_06.17.017 // संसारचक्र एतस्मिञ् जन्तुरज्ञानमोहितः । भ्राम्यन् सुखं च दुःखं च भुङ्क्ते सर्वत्र सर्वदा ॥ BhP_06.17.018 // नैवात्मा न परश्चापि कर्ता स्यात् सुखदुःखयोः । कर्तारं मन्यते ऽत्राज्ञ आत्मानं परमेव च ॥ BhP_06.17.019 // गुणप्रवाह एतस्मिन् कः शापः को न्वनुग्रहः । कः स्वर्गो नरकः को वा किं सुखं दुःखमेव वा ॥ BhP_06.17.020 // एकः सृजति भूतानि भगवान् आत्ममायया । एषां बन्धं च मोक्षं च सुखं दुःखं च निष्कलः ॥ BhP_06.17.021 // न तस्य कश्चिद्दयितः प्रतीपो न ज्ञातिबन्धुर्न परो न च स्वः । समस्य सर्वत्र निरञ्जनस्य सुखे न रागः कुत एव रोषः ॥ BhP_06.17.022 // तथापि तच्छक्तिविसर्ग एषां सुखाय दुःखाय हिताहिताय । बन्धाय मोक्षाय च मृत्युजन्मनोः शरीरिणां संसृतये ऽवकल्पते ॥ BhP_06.17.023 // अथ प्रसादये न त्वां शापमोक्षाय भामिनि । यन् मन्यसे ह्य् असाधूक्तं मम तत् क्षम्यतां सति ॥ BhP_06.17.024 // BhP_06.17.025/0 श्रीशुक उवाच इति प्रसाद्य गिरिशौ चित्रकेतुररिन्दम । जगाम स्वविमानेन पश्यतोः स्मयतोस्तयोः ॥ BhP_06.17.025 // ततस्तु भगवान् रुद्रो रुद्राणीमिदमब्रवीत् । देवर्षिदैत्यसिद्धानां पार्षदानां च शृण्वताम् ॥ BhP_06.17.026 // BhP_06.17.027/0 श्रीरुद्र उवाच दृष्टवत्य् असि सुश्रोणि हरेरद्भुतकर्मणः । माहात्म्यं भृत्यभृत्यानां निःस्पृहाणां महात्मनाम् ॥ BhP_06.17.027 // नारायणपराः सर्वे न कुतश्चन बिभ्यति । स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः ॥ BhP_06.17.028 // देहिनां देहसंयोगाद्द्वन्द्वानीश्वरलीलया । सुखं दुःखं मृतिर्जन्म शापो ऽनुग्रह एव च ॥ BhP_06.17.029 // अविवेककृतः पुंसो ह्य् अर्थभेद इवात्मनि । गुणदोषविकल्पश्च भिदेव स्रजिवत् कृतः ॥ BhP_06.17.030 // वासुदेवे भगवति भक्तिमुद्वहतां नृणाम् । ज्ञानवैराग्यवीर्याणां न हि कश्चिद्व्यपाश्रयः ॥ BhP_06.17.031 // नाहं विरिञ्चो न कुमारनारदौ न ब्रह्मपुत्रा मुनयः सुरेशाः । विदाम यस्येहितमंशकांशका न तत्स्वरूपं पृथगीशमानिनः ॥ BhP_06.17.032 // न ह्य् अस्यास्ति प्रियः कश्चिन् नाप्रियः स्वः परो ऽपि वा । आत्मत्वात् सर्वभूतानां सर्वभूतप्रियो हरिः ॥ BhP_06.17.033 // तस्य चायं महाभागश्चित्रकेतुः प्रियो ऽनुगः । सर्वत्र समदृक् शान्तो ह्य् अहं चैवाच्युतप्रियः ॥ BhP_06.17.034 // तस्मान् न विस्मयः कार्यः पुरुषेषु महात्मसु । महापुरुषभक्तेषु शान्तेषु समदर्शिषु ॥ BhP_06.17.035 // BhP_06.17.036/0 श्रीशुक उवाच इति श्रुत्वा भगवतः शिवस्योमाभिभाषितम् । बभूव शान्तधी राजन् देवी विगतविस्मया ॥ BhP_06.17.036 // इति भागवतो देव्याः प्रतिशप्तुमलन्तमः । मूर्ध्ना स जगृहे शापमेतावत् साधुलक्षणम् ॥ BhP_06.17.037 // जज्ञे त्वष्टुर्दक्षिणाग्नौ दानवीं योनिमाश्रितः । वृत्र इत्य् अभिविख्यातो ज्ञानविज्ञानसंयुतः ॥ BhP_06.17.038 // एतत् ते सर्वमाख्यातं यन् मां त्वं परिपृच्छसि । वृत्रस्यासुरजातेश्च कारणं भगवन्मतेः ॥ BhP_06.17.039 // इतिहासमिमं पुण्यं चित्रकेतोर्महात्मनः । माहात्म्यं विष्णुभक्तानां श्रुत्वा बन्धाद्विमुच्यते ॥ BhP_06.17.040 // य एतत् प्रातरुत्थाय श्रद्धया वाग्यतः पठेत् । इतिहासं हरिं स्मृत्वा स याति परमां गतिम् ॥ BhP_06.17.041 // BhP_06.18.001/0 श्रीशुक उवाच पृश्निस्तु पत्नी सवितुः सावित्रीं व्याहृतिं त्रयीम् । अग्निहोत्रं पशुं सोमं चातुर्मास्यं महामखान् ॥ BhP_06.18.001 // सिद्धिर्भगस्य भार्याङ्ग महिमानं विभुं प्रभुम् । आशिषं च वरारोहां कन्यां प्रासूत सुव्रताम् ॥ BhP_06.18.002 // धातुः कुहूः सिनीवाली राका चानुमतिस्तथा । सायं दर्शमथ प्रातः पूर्णमासमनुक्रमात् ॥ BhP_06.18.003 // अग्नीन् पुरीष्यान् आधत्त क्रियायां समनन्तरः । चर्षणी वरुणस्यासीद्यस्यां जातो भृगुः पुनः ॥ BhP_06.18.004 // वाल्मीकिश्च महायोगी वल्मीकादभवत् किल । अगस्त्यश्च वसिष्ठश्च मित्रावरुणयोरृषी ॥ BhP_06.18.005 // रेतः सिषिचतुः कुम्भे उर्वश्याः सन्निधौ द्रुतम् । रेवत्यां मित्र उत्सर्गमरिष्टं पिप्पलं व्यधात् ॥ BhP_06.18.006 // पौलोम्यामिन्द्र आधत्त त्रीन् पुत्रान् इति नः श्रुतम् । जयन्तमृषभं तात तृतीयं मीढुषं प्रभुः ॥ BhP_06.18.007 // उरुक्रमस्य देवस्य मायावामनरूपिणः । कीर्तौ पत्न्यां बृहच्छ्लोकस्तस्यासन् सौभगादयः ॥ BhP_06.18.008 // तत्कर्मगुणवीर्याणि काश्यपस्य महात्मनः । पश्चाद्वक्ष्यामहे ऽदित्यां यथैवावततार ह ॥ BhP_06.18.009 // अथ कश्यपदायादान् दैतेयान् कीर्तयामि ते । यत्र भागवतः श्रीमान् प्रह्रादो बलिरेव च ॥ BhP_06.18.010 // दितेर्द्वावेव दायादौ दैत्यदानववन्दितौ । हिरण्यकशिपुर्नाम हिरण्याक्षश्च कीर्तितौ ॥ BhP_06.18.011 // हिरण्यकशिपोर्भार्या कयाधुर्नाम दानवी । जम्भस्य तनया सा तु सुषुवे चतुरः सुतान् ॥ BhP_06.18.012 // संह्रादं प्राग् अनुह्रादं ह्रादं प्रह्रादमेव च । तत्स्वसा सिंहिका नाम राहुं विप्रचितो ऽग्रहीत् ॥ BhP_06.18.013 // शिरो ऽहरद्यस्य हरिश्चक्रेण पिबतो ऽमृतम् । संह्रादस्य कृतिर्भार्या सूत पञ्चजनं ततः ॥ BhP_06.18.014 // ह्रादस्य धमनिर्भार्या सूत वातापिमिल्वलम् । यो ऽगस्त्याय त्वतिथये पेचे वातापिमिल्वलः ॥ BhP_06.18.015 // अनुह्रादस्य सूर्यायां बाष्कलो महिषस्तथा । विरोचनस्तु प्राह्रादिर्देव्यां तस्याभवद्बलिः ॥ BhP_06.18.016 // बाणज्येष्ठं पुत्रशतमशनायां ततो ऽभवत् । तस्यानुभावं सुश्लोक्यं पश्चादेवाभिधास्यते ॥ BhP_06.18.017 // बाण आराध्य गिरिशं लेभे तद्गणमुख्यताम् । यत्पार्श्वे भगवान् आस्ते ह्य् अद्यापि पुरपालकः ॥ BhP_06.18.018 // मरुतश्च दितेः पुत्राश्चत्वारिंशन् नवाधिकाः । त आसन्नप्रजाः सर्वे नीता इन्द्रेण सात्मताम् ॥ BhP_06.18.019 // BhP_06.18.020/0 श्रीराजोवाच कथं त आसुरं भावमपोह्यउत्पत्तिकं गुरो । इन्द्रेण प्रापिताः सात्म्यं किं तत् साधु कृतं हि तैः ॥ BhP_06.18.020 // इमे श्रद्दधते ब्रह्मन्नृषयो हि मया सह । परिज्ञानाय भगवंस्तन् नो व्याख्यातुमर्हसि ॥ BhP_06.18.021 // BhP_06.18.022/0 श्रीसूत उवाच तद्विष्णुरातस्य स बादरायणिर् वचो निशम्यादृतमल्पमर्थवत् । सभाजयन् सन् निभृतेन चेतसा जगाद सत्रायण सर्वदर्शनः ॥ BhP_06.18.022 // BhP_06.18.023/0 श्रीशुक उवाच हतपुत्रा दितिः शक्र पार्ष्णिग्राहेण विष्णुना । मन्युना शोकदीप्तेन ज्वलन्ती पर्यचिन्तयत् ॥ BhP_06.18.023 // कदा नु भ्रातृहन्तारमिन्द्रियाराममुल्बणम् । अक्लिन्नहृदयं पापं घातयित्वा शये सुखम् ॥ BhP_06.18.024 // कृमिविड्भस्मसंज्ञासीद्यस्येशाभिहितस्य च । भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यतः ॥ BhP_06.18.025 // आशासानस्य तस्येदं ध्रुवमुन्नद्धचेतसः । मदशोषक इन्द्रस्य भूयाद्येन सुतो हि मे ॥ BhP_06.18.026 // इति भावेन सा भर्तुराचचारासकृत् प्रियम् । शुश्रूषयानुरागेण प्रश्रयेण दमेन च ॥ BhP_06.18.027 // भक्त्या परमया राजन् मनोज्ञैर्वल्गुभाषितैः । मनो जग्राह भावज्ञा सस्मितापाङ्गवीक्षणैः ॥ BhP_06.18.028 // एवं स्त्रिया जडीभूतो विद्वान् अपि मनोज्ञया । बाढमित्य् आह विवशो न तच् चित्रं हि योषिति ॥ BhP_06.18.029 // विलोक्यैकान्तभूतानि भूतान्य् आदौ प्रजापतिः । स्त्रियं चक्रे स्वदेहार्धं यया पुंसां मतिर्हृता ॥ BhP_06.18.030 // एवं शुश्रूषितस्तात भगवान् कश्यपः स्त्रिया । प्रहस्य परमप्रीतो दितिमाहाभिनन्द्य च ॥ BhP_06.18.031 // BhP_06.18.032/0 श्रीकश्यप उवाच वरं वरय वामोरु प्रीतस्ते ऽहमनिन्दिते । स्त्रिया भर्तरि सुप्रीते कः काम इह चागमः ॥ BhP_06.18.032 // पतिरेव हि नारीणां दैवतं परमं स्मृतम् । मानसः सर्वभूतानां वासुदेवः श्रियः पतिः ॥ BhP_06.18.033 // स एव देवतालिङ्गैर्नामरूपविकल्पितैः । इज्यते भगवान् पुम्भिः स्त्रीभिश्च पतिरूपधृक् ॥ BhP_06.18.034 // तस्मात् पतिव्रता नार्यः श्रेयस्कामाः सुमध्यमे । यजन्ते ऽनन्यभावेन पतिमात्मानमीश्वरम् ॥ BhP_06.18.035 // सो ऽहं त्वयार्चितो भद्रे ईदृग्भावेन भक्तितः । तं ते सम्पादये काममसतीनां सुदुर्लभम् ॥ BhP_06.18.036 // BhP_06.18.037/0 दितिरुवाच वरदो यदि मे ब्रह्मन् पुत्रमिन्द्रहणं वृणे । अमृत्युं मृतपुत्राहं येन मे घातितौ सुतौ ॥ BhP_06.18.037 // निशम्य तद्वचो विप्रो विमनाः पर्यतप्यत । अहो अधर्मः सुमहान् अद्य मे समुपस्थितः ॥ BhP_06.18.038 // अहो अर्थेन्द्रियारामो योषिन्मय्येह मायया । गृहीतचेताः कृपणः पतिष्ये नरके ध्रुवम् ॥ BhP_06.18.039 // को ऽतिक्रमो ऽनुवर्तन्त्याः स्वभावमिह योषितः । धिङ् मां बताबुधं स्वार्थे यदहं त्वजितेन्द्रियः ॥ BhP_06.18.040 // शरत्पद्मोत्सवं वक्त्रं वचश्च श्रवणामृतम् । हृदयं क्षुरधाराभं स्त्रीणां को वेद चेष्टितम् ॥ BhP_06.18.041 // न हि कश्चित् प्रियः स्त्रीणामञ्जसा स्वाशिषात्मनाम् । पतिं पुत्रं भ्रातरं वा घ्नन्त्य् अर्थे घातयन्ति च ॥ BhP_06.18.042 // प्रतिश्रुतं ददामीति वचस्तन् न मृषा भवेत् । वधं नार्हति चेन्द्रो ऽपि तत्रेदमुपकल्पते ॥ BhP_06.18.043 // इति सञ्चिन्त्य भगवान् मारीचः कुरुनन्दन । उवाच किञ्चित् कुपित आत्मानं च विगर्हयन् ॥ BhP_06.18.044 // BhP_06.18.045/0 श्रीकश्यप उवाच पुत्रस्ते भविता भद्रे इन्द्रहादेवबान्धवः । संवत्सरं व्रतमिदं यद्य् अञ्जो धारयिष्यसि ॥ BhP_06.18.045 // BhP_06.18.046/0 दितिरुवाच धारयिष्ये व्रतं ब्रह्मन् ब्रूहि कार्याणि यानि मे । यानि चेह निषिद्धानि न व्रतं घ्नन्ति यान्य् उत ॥ BhP_06.18.046 // BhP_06.18.047/0 श्रीकश्यप उवाच न हिंस्याद्भूतजातानि न शपेन् नानृतं वदेत् । न छिन्द्यान् नखरोमाणि न स्पृशेद्यदमङ्गलम् ॥ BhP_06.18.047 // नाप्सु स्नायान् न कुप्येत न सम्भाषेत दुर्जनैः । न वसीताधौतवासः स्रजं च विधृतां क्वचित् ॥ BhP_06.18.048 // नोच्छिष्टं चण्डिकान्नं च सामिषं वृषलाहृतम् । भुञ्जीतोदक्यया दृष्टं पिबेन् नाञ्जलिना त्वपः ॥ BhP_06.18.049 // नोच्छिष्टास्पृष्टसलिला सन्ध्यायां मुक्तमूर्धजा । अनर्चितासंयतवाक् नासंवीता बहिश्चरेत् ॥ BhP_06.18.050 // नाधौतपादाप्रयता नार्द्रपादा उदक्शिराः । शयीत नापराङ् नान्यैर्न नग्ना न च सन्ध्ययोः ॥ BhP_06.18.051 // धौतवासा शुचिर्नित्यं सर्वमङ्गलसंयुता । पूजयेत् प्रातराशात् प्राग् गोविप्र्ठश्रियमच्युतम् ॥ BhP_06.18.052 // स्त्रियो वीरवतीश्चार्चेत् स्रग्गन्धबलिमण्डनैः । पतिं चार्च्योपतिष्ठेत ध्यायेत् कोष्ठगतं च तम् ॥ BhP_06.18.053 // सांवत्सरं पुंसवनं व्रतमेतदविप्लुतम् । धारयिष्यसि चेत् तुभ्यं शक्रहा भविता सुतः ॥ BhP_06.18.054 // बाढमित्य् अभ्युपेत्याथ दिती राजन् महामनाः । कश्यपाद्गर्भमाधत्त व्रतं चाञ्जो दधार सा ॥ BhP_06.18.055 // मातृष्वसुरभिप्रायमिन्द्र आज्ञाय मानद । शुश्रूषणेनाश्रमस्थां दितिं पर्यचरत् कविः ॥ BhP_06.18.056 // नित्यं वनात् सुमनसः फलमूलसमित्कुशान् । पत्राङ्कुरमृदो ऽपश्च काले काल उपाहरत् ॥ BhP_06.18.057 // एवं तस्या व्रतस्थाया व्रतच्छिद्रं हरिर्नृप । प्रेप्सुः पर्यचरज् जिह्मो मृगहेव मृगाकृतिः ॥ BhP_06.18.058 // नाध्यगच्छद्व्रतच्छिद्रं तत्परो ऽथ महीपते । चिन्तां तीव्रां गतः शक्रः केन मे स्याच् छिवं त्विह ॥ BhP_06.18.059 // एकदा सा तु सन्ध्यायामुच्छिष्टा व्रतकर्शिता । अस्पृष्टवार्यधौताङ्घ्रिः सुष्वाप विधिमोहिता ॥ BhP_06.18.060 // लब्ध्वा तदन्तरं शक्रो निद्रापहृतचेतसः । दितेः प्रविष्ट उदरं योगेशो योगमायया ॥ BhP_06.18.061 // चकर्त सप्तधा गर्भं वज्रेण कनकप्रभम् । रुदन्तं सप्तधैकैकं मा रोदीरिति तान् पुनः ॥ BhP_06.18.062 // तमूचुः पाट्यमानास्ते सर्वे प्राञ्जलयो नृप । किं न इन्द्र जिघांससि भ्रातरो मरुतस्तव ॥ BhP_06.18.063 // मा भैष्ट भ्रातरो मह्यं यूयमित्य् आह कौशिकः । अनन्यभावान् पार्षदान् आत्मनो मरुतां गणान् ॥ BhP_06.18.064 // न ममार दितेर्गर्भः श्रीनिवासानुकम्पया । बहुधा कुलिशक्षुण्णो द्रौण्यस्त्रेण यथा भवान् ॥ BhP_06.18.065 // सकृदिष्ट्वादिपुरुषं पुरुषो याति साम्यताम् । संवत्सरं किञ्चिदूनं दित्या यद्धरिरर्चितः ॥ BhP_06.18.066 // सजूरिन्द्रेण पञ्चाशद्देवास्ते मरुतो ऽभवन् । व्यपोह्य मातृदोषं ते हरिणा सोमपाः कृताः ॥ BhP_06.18.067 // दितिरुत्थाय ददृशे कुमारान् अनलप्रभान् । इन्द्रेण सहितान् देवी पर्यतुष्यदनिन्दिता ॥ BhP_06.18.068 // अथेन्द्रमाह ताताहमादित्यानां भयावहम् । अपत्यमिच्छन्त्य् अचरं व्रतमेतत् सुदुष्करम् ॥ BhP_06.18.069 // एकः सङ्कल्पितः पुत्रः सप्त सप्ताभवन् कथम् । यदि ते विदितं पुत्र सत्यं कथय मा मृषा ॥ BhP_06.18.070 // BhP_06.18.071/0 इन्द्र उवाच अम्ब ते ऽहं व्यवसितमुपधार्यागतो ऽन्तिकम् । लब्धान्तरो ऽच्छिदं गर्भमर्थबुद्धिर्न धर्मदृक् ॥ BhP_06.18.071 // कृत्तो मे सप्तधा गर्भ आसन् सप्त कुमारकाः । ते ऽपि चैकैकशो वृक्णाः सप्तधा नापि मम्रिरे ॥ BhP_06.18.072 // ततस्तत् परमाश्चर्यं वीक्ष्य व्यवसितं मया । महापुरुषपूजायाः सिद्धिः काप्य् आनुषङ्गिणी ॥ BhP_06.18.073 // आराधनं भगवत ईहमाना निराशिषः । ये तु नेच्छन्त्य् अपि परं ते स्वार्थकुशलाः स्मृताः ॥ BhP_06.18.074 // आराध्यात्मप्रदं देवं स्वात्मानं जगदीश्वरम् । को वृणीत गुणस्पर्शं बुधः स्यान् नरके ऽपि यत् ॥ BhP_06.18.075 // तदिदं मम दौर्जन्यं बालिशस्य महीयसि । क्षन्तुमर्हसि मातस्त्वं दिष्ट्या गर्भो मृतोत्थितः ॥ BhP_06.18.076 // BhP_06.18.077/0 श्रीशुक उवाच इन्द्रस्तयाभ्यनुज्ञातः शुद्धभावेन तुष्टया । मरुद्भिः सह तां नत्वा जगाम त्रिदिवं प्रभुः ॥ BhP_06.18.077 // एवं ते सर्वमाख्यातं यन् मां त्वं परिपृच्छसि । मङ्गलं मरुतां जन्म किं भूयः कथयामि ते ॥ BhP_06.18.078 // BhP_06.19.001/0 श्रीराजोवाच व्रतं पुंसवनं ब्रह्मन् भवता यदुदीरितम् । तस्य वेदितुमिच्छामि येन विष्णुः प्रसीदति ॥ BhP_06.19.001 // BhP_06.19.002/0 श्रीशुक उवाच शुक्ले मार्गशिरे पक्षे योषिद्भर्तुरनुज्ञया । आरभेत व्रतमिदं सार्वकामिकमादितः ॥ BhP_06.19.002 // निशम्य मरुतां जन्म ब्राह्मणान् अनुमन्त्र्य च । स्नात्वा शुक्लदती शुक्ले वसीतालङ्कृताम्बरे । पूजयेत् प्रातराशात् प्राग् भगवन्तं श्रिया सह ॥ BhP_06.19.003 // अलं ते निरपेक्षाय पूर्णकाम नमो ऽस्तु ते । महाविभूतिपतये नमः सकलसिद्धये ॥ BhP_06.19.004 // यथा त्वं कृपया भूत्या तेजसा महिमौजसा । जुष्ट ईश गुणैः सर्वैस्ततो ऽसि भगवान् प्रभुः ॥ BhP_06.19.005 // विष्णुपत्नि महामाये महापुरुषलक्षणे । प्रीयेथा मे महाभागे लोकमातर्नमो ऽस्तु ते ॥ BhP_06.19.006 // ओं नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सह महाविभूतिभिर्बलिमुपहरामीति अनेनाहरहर्मन्त्रेण विष्णोरावाहनार्घ्यपाद्योपस्पर्शनस्नानवासौपवीतविभूषणगन्धपुष्पधूपदीपोपहाराद्युपचारान् सुसमाहितोपाहरेत् ॥ BhP_06.19.007 //_* हविःशेषं च जुहुयादनले द्वादशाहुतीः । ओं नमो भगवते महापुरुषाय महाविभूतिपतये स्वाहेति ॥ BhP_06.19.008 // श्रियं विष्णुं च वरदावाशिषां प्रभवावुभौ । भक्त्या सम्पूजयेन् नित्यं यदीच्छेत् सर्वसम्पदः ॥ BhP_06.19.009 // प्रणमेद्दण्डवद्भूमौ भक्तिप्रह्वेण चेतसा । दशवारं जपेन् मन्त्रं ततः स्तोत्रमुदीरयेत् ॥ BhP_06.19.010 // युवां तु विश्वस्य विभू जगतः कारणं परम् । इयं हि प्रकृतिः सूक्ष्मा मायाशक्तिर्दुरत्यया ॥ BhP_06.19.011 // तस्या अधीश्वरः साक्षात् त्वमेव पुरुषः परः । त्वं सर्वयज्ञ इज्येयं क्रियेयं फलभुग् भवान् ॥ BhP_06.19.012 // गुणव्यक्तिरियं देवी व्यञ्जको गुणभुग् भवान् । त्वं हि सर्वशरीर्य् आत्मा श्रीः शरीरेन्द्रियाशयाः । नामरूपे भगवती प्रत्ययस्त्वमपाश्रयः ॥ BhP_06.19.013 // यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ । तथा म उत्तमश्लोक सन्तु सत्या महाशिषः ॥ BhP_06.19.014 // इत्य् अभिष्टूय वरदं श्रीनिवासं श्रिया सह । तन् निःसार्योपहरणं दत्त्वाचमनमर्चयेत् ॥ BhP_06.19.015 // ततः स्तुवीत स्तोत्रेण भक्तिप्रह्वेण चेतसा । यज्ञोच्छिष्टमवघ्राय पुनरभ्यर्चयेद्धरिम् ॥ BhP_06.19.016 // पतिं च परया भक्त्या महापुरुषचेतसा । प्रियैस्तैस्तैरुपनमेत् प्रेमशीलः स्वयं पतिः । बिभृयात् सर्वकर्माणि पत्न्या उच्चावचानि च ॥ BhP_06.19.017 // कृतमेकतरेणापि दम्पत्योरुभयोरपि । पत्न्यां कुर्यादनर्हायां पतिरेतत् समाहितः ॥ BhP_06.19.018 // विष्णोर्व्रतमिदं बिभ्रन् न विहन्यात् कथञ्चन । विप्रान् स्त्रियो वीरवतीः स्रग्गन्धबलिमण्डनैः । अर्चेदहरहर्भक्त्या देवं नियममास्थिता ॥ BhP_06.19.019 // उद्वास्य देवं स्वे धाम्नि तन्निवेदितमग्रतः । अद्यादात्मविशुद्ध्यर्थं सर्वकामसमृद्धये ॥ BhP_06.19.020 // एतेन पूजाविधिना मासान् द्वादश हायनम् । नीत्वाथोपरमेत् साध्वी कार्तिके चरमे ऽहनि ॥ BhP_06.19.021 // श्वोभूते ऽप उपस्पृश्य कृष्णमभ्यर्च्य पूर्ववत् । पयःशृतेन जुहुयाच् चरुणा सह सर्पिषा । पाकयज्ञविधानेन द्वादशैवाहुतीः पतिः ॥ BhP_06.19.022 // आशिषः शिरसादाय द्विजैः प्रीतैः समीरिताः । प्रणम्य शिरसा भक्त्या भुञ्जीत तदनुज्ञया ॥ BhP_06.19.023 // आचार्यमग्रतः कृत्वा वाग्यतः सह बन्धुभिः । दद्यात् पत्न्यै चरोः शेषं सुप्रजास्त्वं सुसौभगम् ॥ BhP_06.19.024 // एतच् चरित्वा विधिवद्व्रतं विभोर् अभीप्सितार्थं लभते पुमान् इह । स्त्री चैतदास्थाय लभेत सौभगं श्रियं प्रजां जीवपतिं यशो गृहम् ॥ BhP_06.19.025 // कन्या च विन्देत समग्रलक्षणं पतिं त्ववीरा हतकिल्बिषां गतिम् । मृतप्रजा जीवसुता धनेश्वरी सुदुर्भगा सुभगा रूपमग्र्यम् ॥ BhP_06.19.026 // विन्देद्विरूपा विरुजा विमुच्यते य आमयावीन्द्रियकल्यदेहम् । एतत् पठन्नभ्युदये च कर्मण्य् अनन्ततृप्तिः पितृदेवतानाम् ॥ BhP_06.19.027 // तुष्टाः प्रयच्छन्ति समस्तकामान् होमावसाने हुतभुक् श्रीहरिश्च । राजन् महन् मरुतां जन्म पुण्यं दितेर्व्रतं चाभिहितं महत् ते ॥ BhP_06.19.028 // BhP_07.01.001/0 श्रीराजोवाच समः प्रियः सुहृद्ब्रह्मन् भूतानां भगवान् स्वयम् । इन्द्रस्यार्थे कथं दैत्यान् अवधीद्विषमो यथा ॥ BhP_07.01.001 // न ह्यस्यार्थः सुरगणैः साक्षान् निःश्रेयसात्मनः । नैवासुरेभ्यो विद्वेषो नोद्वेगश्चागुणस्य हि ॥ BhP_07.01.002 // इति नः सुमहाभाग नारायणगुणान् प्रति । संशयः सुमहान् जातस्तद्भवांश्छेत्तुमर्हति ॥ BhP_07.01.003 // BhP_07.01.004/0 श्रीऋषिरुवाच साधु पृष्टं महाराज हरेश्चरितमद्भुतम् । यद्भागवतमाहात्म्यं भगवद्भक्तिवर्धनम् ॥ BhP_07.01.004 // गीयते परमं पुण्यमृषिभिर्नारदादिभिः । नत्वा कृष्णाय मुनये कथयिष्ये हरेः कथाम् ॥ BhP_07.01.005 // निर्गुणो ऽपि ह्यजो ऽव्यक्तो भगवान् प्रकृतेः परः । स्वमायागुणमाविश्य बाध्यबाधकतां गतः ॥ BhP_07.01.006 // सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः । न तेषां युगपद्राजन् ह्रास उल्लास एव वा ॥ BhP_07.01.007 // जयकाले तु सत्त्वस्य देवर्षीन् रजसो ऽसुरान् । तमसो यक्षरक्षांसि तत्कालानुगुणो ऽभजत् ॥ BhP_07.01.008 // ज्योतिरादिरिवाभाति सङ्घातान् न विविच्यते । विदन्त्यात्मानमात्मस्थं मथित्वा कवयो ऽन्ततः ॥ BhP_07.01.009 // यदा सिसृक्षुः पुर आत्मनः परो रजः सृजत्येष पृथक् स्वमायया । सत्त्वं विचित्रासु रिरंसुरीश्वरः शयिष्यमाणस्तम ईरयत्यसौ ॥ BhP_07.01.010 // कालं चरन्तं सृजतीश आश्रयं प्रधानपुम्भ्यां नरदेव सत्यकृत् । य एष राजन्नपि काल ईशिता सत्त्वं सुरानीकमिवैधयत्यतः । तत्प्रत्यनीकान् असुरान् सुरप्रियो रजस्तमस्कान् प्रमिणोत्युरुश्रवाः ॥ BhP_07.01.011 // अत्रैवोदाहृतः पूर्वमितिहासः सुरर्षिणा । प्रीत्या महाक्रतौ राजन् पृच्छते ऽजातशत्रवे ॥ BhP_07.01.012 // दृष्ट्वा महाद्भुतं राजा राजसूये महाक्रतौ । वासुदेवे भगवति सायुज्यं चेदिभूभुजः ॥ BhP_07.01.013 // तत्रासीनं सुरऋषिं राजा पाण्डुसुतः क्रतौ । पप्रच्छ विस्मितमना मुनीनां शृण्वतामिदम् ॥ BhP_07.01.014 // BhP_07.01.015/0 श्रीयुधिष्ठिर उवाच अहो अत्यद्भुतं ह्येतद्दुर्लभैकान्तिनामपि । वासुदेवे परे तत्त्वे प्राप्तिश्चैद्यस्य विद्विषः ॥ BhP_07.01.015 // एतद्वेदितुमिच्छामः सर्व एव वयं मुने । भगवन्निन्दया वेनो द्विजैस्तमसि पातितः ॥ BhP_07.01.016 // दमघोषसुतः पाप आरभ्य कलभाषणात् । सम्प्रत्यमर्षी गोविन्दे दन्तवक्रश्च दुर्मतिः ॥ BhP_07.01.017 // शपतोरसकृद्विष्णुं यद्ब्रह्म परमव्ययम् । श्वित्रो न जातो जिह्वायां नान्धं विविशतुस्तमः ॥ BhP_07.01.018 // कथं तस्मिन् भगवति दुरवग्राह्यधामनि । पश्यतां सर्वलोकानां लयमीयतुरञ्जसा ॥ BhP_07.01.019 // एतद्भ्राम्यति मे बुद्धिर्दीपार्चिरिव वायुना । ब्रूह्येतदद्भुततमं भगवान् ह्यत्र कारणम् ॥ BhP_07.01.020 // BhP_07.01.021/0 श्रीबादरायणिरुवाच राज्ञस्तद्वच आकर्ण्य नारदो भगवान् ऋषिः । तुष्टः प्राह तमाभाष्य शृण्वत्यास्तत्सदः कथाः ॥ BhP_07.01.021 // BhP_07.01.022/0 श्रीनारद उवाच निन्दनस्तवसत्कार न्यक्कारार्थं कलेवरम् । प्रधानपरयो राजन्नविवेकेन कल्पितम् ॥ BhP_07.01.022 // हिंसा तदभिमानेन दण्डपारुष्ययोर्यथा । वैषम्यमिह भूतानां ममाहमिति पार्थिव ॥ BhP_07.01.023 // यन्निबद्धो ऽभिमानो ऽयं तद्वधात् प्राणिनां वधः । तथा न यस्य कैवल्यादभिमानो ऽखिलात्मनः । परस्य दमकर्तुर्हि हिंसा केनास्य कल्प्यते ॥ BhP_07.01.024 // तस्माद्वैरानुबन्धेन निर्वैरेण भयेन वा । स्नेहात् कामेन वा युञ्ज्यात् कथञ्चिन् नेक्षते पृथक् ॥ BhP_07.01.025 // यथा वैरानुबन्धेन मर्त्यस्तन्मयतामियात् । न तथा भक्तियोगेन इति मे निश्चिता मतिः ॥ BhP_07.01.026 // कीटः पेशस्कृता रुद्धः कुड्यायां तमनुस्मरन् । संरम्भभययोगेन विन्दते तत्स्वरूपताम् ॥ BhP_07.01.027 // एवं कृष्णे भगवति मायामनुज ईश्वरे । वैरेण पूतपाप्मानस्तमापुरनुचिन्तया ॥ BhP_07.01.028 // कामाद्द्वेषाद्भयात् स्नेहाद्यथा भक्त्येश्वरे मनः । आवेश्य तदघं हित्वा बहवस्तद्गतिं गताः ॥ BhP_07.01.029 // गोप्यः कामाद्भयात् कंसो द्वेषाच् चैद्यादयो नृपाः । सम्बन्धाद्वृष्णयः स्नेहाद्यूयं भक्त्या वयं विभो ॥ BhP_07.01.030 // कतमो ऽपि न वेनः स्यात् पञ्चानां पुरुषं प्रति । तस्मात् केनाप्युपायेन मनः कृष्णे निवेशयेत् ॥ BhP_07.01.031 // मातृष्वस्रेयो वश्चैद्यो दन्तवक्रश्च पाण्डव । पार्षदप्रवरौ विष्णोर्विप्रशापात् पदच्युतौ ॥ BhP_07.01.032 // BhP_07.01.033/0 श्रीयुधिष्ठिर उवाच कीदृशः कस्य वा शापो हरिदासाभिमर्शनः । अश्रद्धेय इवाभाति हरेरेकान्तिनां भवः ॥ BhP_07.01.033 // देहेन्द्रियासुहीनानां वैकुण्ठपुरवासिनाम् । देहसम्बन्धसम्बद्धमेतदाख्यातुमर्हसि ॥ BhP_07.01.034 // BhP_07.01.035/0 श्रीनारद उवाच एकदा ब्रह्मणः पुत्रा विष्णुलोकं यदृच्छया । सनन्दनादयो जग्मुश्चरन्तो भुवनत्रयम् ॥ BhP_07.01.035 // पञ्चषड्ढायनार्भाभाः पूर्वेषामपि पूर्वजाः । दिग्वाससः शिशून् मत्वा द्वाःस्थौ तान् प्रत्यषेधताम् ॥ BhP_07.01.036 // अशपन् कुपिता एवं युवां वासं न चार्हथः । रजस्तमोभ्यां रहिते पादमूले मधुद्विषः । पापिष्ठामासुरीं योनिं बालिशौ यातमाश्वतः ॥ BhP_07.01.037 // एवं शप्तौ स्वभवनात् पतन्तौ तौ कृपालुभिः । प्रोक्तौ पुनर्जन्मभिर्वां त्रिभिर्लोकाय कल्पताम् ॥ BhP_07.01.038 // जज्ञाते तौ दितेः पुत्रौ दैत्यदानववन्दितौ । हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षो ऽनुजस्ततः ॥ BhP_07.01.039 // हतो हिरण्यकशिपुर्हरिणा सिंहरूपिणा । हिरण्याक्षो धरोद्धारे बिभ्रता शौकरं वपुः ॥ BhP_07.01.040 // हिरण्यकशिपुः पुत्रं प्रह्लादं केशवप्रियम् । जिघांसुरकरोन् नाना यातना मृत्युहेतवे ॥ BhP_07.01.041 // तं सर्वभूतात्मभूतं प्रशान्तं समदर्शनम् । भगवत्तेजसा स्पृष्टं नाशक्नोद्धन्तुमुद्यमैः ॥ BhP_07.01.042 // ततस्तौ राक्षसौ जातौ केशिन्यां विश्रवःसुतौ । रावणः कुम्भकर्णश्च सर्वलोकोपतापनौ ॥ BhP_07.01.043 // तत्रापि राघवो भूत्वा न्यहनच् छापमुक्तये । रामवीर्यं श्रोष्यसि त्वं मार्कण्डेयमुखात् प्रभो ॥ BhP_07.01.044 // तावत्र क्षत्रियौ जातौ मातृष्वस्रात्मजौ तव । अधुना शापनिर्मुक्तौ कृष्णचक्रहतांहसौ ॥ BhP_07.01.045 // वैरानुबन्धतीव्रेण ध्यानेनाच्युतसात्मताम् । नीतौ पुनर्हरेः पार्श्वं जग्मतुर्विष्णुपार्षदौ ॥ BhP_07.01.046 // BhP_07.01.047/0 श्रीयुधिष्ठिर उवाच विद्वेषो दयिते पुत्रे कथमासीन् महात्मनि । ब्रूहि मे भगवन् येन प्रह्लादस्याच्युतात्मता ॥ BhP_07.01.047 // BhP_07.02.001/0 श्रीनारद उवाच भ्रातर्येवं विनिहते हरिणा क्रोडमूर्तिना । हिरण्यकशिपू राजन् पर्यतप्यद्रुषा शुचा ॥ BhP_07.02.001 // आह चेदं रुषा पूर्णः सन्दष्टदशनच्छदः । कोपोज्ज्वलद्भ्यां चक्षुर्भ्यां निरीक्षन् धूम्रमम्बरम् ॥ BhP_07.02.002 // करालदंष्ट्रोग्रदृष्ट्या दुष्प्रेक्ष्यभ्रुकुटीमुखः । शूलमुद्यम्य सदसि दानवान् इदमब्रवीत् ॥ BhP_07.02.003 // भो भो दानवदैतेया द्विमूर्धंस्त्र्यक्ष शम्बर । शतबाहो हयग्रीव नमुचे पाक इल्वल ॥ BhP_07.02.004 // विप्रचित्ते मम वचः पुलोमन् शकुनादयः । शृणुतानन्तरं सर्वे क्रियतामाशु मा चिरम् ॥ BhP_07.02.005 // सपत्नैर्घातितः क्षुद्रैर्भ्राता मे दयितः सुहृत् । पार्ष्णिग्राहेण हरिणा समेनाप्युपधावनैः ॥ BhP_07.02.006 // तस्य त्यक्तस्वभावस्य घृणेर्मायावनौकसः । भजन्तं भजमानस्य बालस्येवास्थिरात्मनः ॥ BhP_07.02.007 // मच्छूलभिन्नग्रीवस्य भूरिणा रुधिरेण वै । असृक्प्रियं तर्पयिष्ये भ्रातरं मे गतव्यथः ॥ BhP_07.02.008 // तस्मिन् कूटे ऽहिते नष्टे कृत्तमूले वनस्पतौ । विटपा इव शुष्यन्ति विष्णुप्राणा दिवौकसः ॥ BhP_07.02.009 // तावद्यात भुवं यूयं ब्रह्मक्षत्रसमेधिताम् । सूदयध्वं तपोयज्ञ स्वाध्यायव्रतदानिनः ॥ BhP_07.02.010 // विष्णुर्द्विजक्रियामूलो यज्ञो धर्ममयः पुमान् । देवर्षिपितृभूतानां धर्मस्य च परायणम् ॥ BhP_07.02.011 // यत्र यत्र द्विजा गावो वेदा वर्णाश्रमक्रियाः । तं तं जनपदं यात सन्दीपयत वृश्चत ॥ BhP_07.02.012 // इति ते भर्तृनिर्देशमादाय शिरसादृताः । तथा प्रजानां कदनं विदधुः कदनप्रियाः ॥ BhP_07.02.013 // पुरग्रामव्रजोद्यान क्षेत्रारामाश्रमाकरान् । खेटखर्वटघोषांश्च ददहुः पत्तनानि च ॥ BhP_07.02.014 // केचित् खनित्रैर्बिभिदुः सेतुप्राकारगोपुरान् । आजीव्यांश्चिच्छिदुर्वृक्षान् केचित् परशुपाणयः । प्रादहन् शरणान्येके प्रजानां ज्वलितोल्मुकैः ॥ BhP_07.02.015 // एवं विप्रकृते लोके दैत्येन्द्रानुचरैर्मुहुः । दिवं देवाः परित्यज्य भुवि चेरुरलक्षिताः ॥ BhP_07.02.016 // हिरण्यकशिपुर्भ्रातुः सम्परेतस्य दुःखितः । कृत्वा कटोदकादीनि भ्रातृपुत्रान् असान्त्वयत् ॥ BhP_07.02.017 // शकुनिं शम्बरं धृष्टिं भूतसन्तापनं वृकम् । कालनाभं महानाभं हरिश्मश्रुमथोत्कचम् ॥ BhP_07.02.018 // तन्मातरं रुषाभानुं दितिं च जननीं गिरा । श्लक्ष्णया देशकालज्ञ इदमाह जनेश्वर ॥ BhP_07.02.019 // BhP_07.02.020/0 श्रीहिरण्यकशिपुरुवाच अम्बाम्ब हे वधूः पुत्रा वीरं मार्हथ शोचितुम् । रिपोरभिमुखे श्लाघ्यः शूराणां वध ईप्सितः ॥ BhP_07.02.020 // भूतानामिह संवासः प्रपायामिव सुव्रते । दैवेनैकत्र नीतानामुन्नीतानां स्वकर्मभिः ॥ BhP_07.02.021 // नित्य आत्माव्ययः शुद्धः सर्वगः सर्ववित् परः । धत्ते ऽसावात्मनो लिङ्गं मायया विसृजन् गुणान् ॥ BhP_07.02.022 // यथाम्भसा प्रचलता तरवो ऽपि चला इव । चक्षुषा भ्राम्यमाणेन दृश्यते चलतीव भूः ॥ BhP_07.02.023 // एवं गुणैर्भ्राम्यमाणे मनस्यविकलः पुमान् । याति तत्साम्यतां भद्रे ह्यलिङ्गो लिङ्गवान् इव ॥ BhP_07.02.024 // एष आत्मविपर्यासो ह्यलिङ्गे लिङ्गभावना । एष प्रियाप्रियैर्योगो वियोगः कर्मसंसृतिः ॥ BhP_07.02.025 // सम्भवश्च विनाशश्च शोकश्च विविधः स्मृतः । अविवेकश्च चिन्ता च विवेकास्मृतिरेव च ॥ BhP_07.02.026 // अत्राप्युदाहरन्तीममितिहासं पुरातनम् । यमस्य प्रेतबन्धूनां संवादं तं निबोधत ॥ BhP_07.02.027 // उशीनरेष्वभूद्राजा सुयज्ञ इति विश्रुतः । सपत्नैर्निहतो युद्धे ज्ञातयस्तमुपासत ॥ BhP_07.02.028 // विशीर्णरत्नकवचं विभ्रष्टाभरणस्रजम् । शरनिर्भिन्नहृदयं शयानमसृगाविलम् ॥ BhP_07.02.029 // प्रकीर्णकेशं ध्वस्ताक्षं रभसा दष्टदच्छदम् । रजःकुण्ठमुखाम्भोजं छिन्नायुधभुजं मृधे ॥ BhP_07.02.030 // उशीनरेन्द्रं विधिना तथा कृतं पतिं महिष्यः प्रसमीक्ष्य दुःखिताः । हताः स्म नाथेति करैरुरो भृशं घ्नन्त्यो मुहुस्तत्पदयोरुपापतन् ॥ BhP_07.02.031 // रुदत्य उच्चैर्दयिताङ्घ्रिपङ्कजं सिञ्चन्त्य अस्रैः कुचकुङ्कुमारुणैः । विस्रस्तकेशाभरणाः शुचं नृणां सृजन्त्य आक्रन्दनया विलेपिरे ॥ BhP_07.02.032 // अहो विधात्राकरुणेन नः प्रभो भवान् प्रणीतो दृगगोचरां दशाम् । उशीनराणामसि वृत्तिदः पुरा कृतो ऽधुना येन शुचां विवर्धनः ॥ BhP_07.02.033 // त्वया कृतज्ञेन वयं महीपते कथं विना स्याम सुहृत्तमेन ते । तत्रानुयानं तव वीर पादयोः शुश्रूषतीनां दिश यत्र यास्यसि ॥ BhP_07.02.034 // एवं विलपतीनां वै परिगृह्य मृतं पतिम् । अनिच्छतीनां निर्हारमर्को ऽस्तं सन्न्यवर्तत ॥ BhP_07.02.035 // तत्र ह प्रेतबन्धूनामाश्रुत्य परिदेवितम् । आह तान् बालको भूत्वा यमः स्वयमुपागतः ॥ BhP_07.02.036 // BhP_07.02.037/0 श्रीयम उवाच अहो अमीषां वयसाधिकानां विपश्यतां लोकविधिं विमोहः । यत्रागतस्तत्र गतं मनुष्यं स्वयं सधर्मा अपि शोचन्त्यपार्थम् ॥ BhP_07.02.037 // अहो वयं धन्यतमा यदत्र त्यक्ताः पितृभ्यां न विचिन्तयामः । अभक्ष्यमाणा अबला वृकादिभिः स रक्षिता रक्षति यो हि गर्भे ॥ BhP_07.02.038 // य इच्छयेशः सृजतीदमव्ययो य एव रक्षत्यवलुम्पते च यः । तस्याबलाः क्रीडनमाहुरीशितुश् चराचरं निग्रहसङ्ग्रहे प्रभुः ॥ BhP_07.02.039 // पथि च्युतं तिष्ठति दिष्टरक्षितं गृहे स्थितं तद्विहतं विनश्यति । जीवत्यनाथो ऽपि तदीक्षितो वने गृहे ऽभिगुप्तो ऽस्य हतो न जीवति ॥ BhP_07.02.040 // भूतानि तैस्तैर्निजयोनिकर्मभिर् भवन्ति काले न भवन्ति सर्वशः । न तत्र हात्मा प्रकृतावपि स्थितस् तस्या गुणैरन्यतमो हि बध्यते ॥ BhP_07.02.041 // इदं शरीरं पुरुषस्य मोहजं यथा पृथग् भौतिकमीयते गृहम् । यथौदकैः पार्थिवतैजसैर्जनः कालेन जातो विकृतो विनश्यति ॥ BhP_07.02.042 // यथानलो दारुषु भिन्न ईयते यथानिलो देहगतः पृथक् स्थितः । यथा नभः सर्वगतं न सज्जते तथा पुमान् सर्वगुणाश्रयः परः ॥ BhP_07.02.043 // सुयज्ञो नन्वयं शेते मूढा यमनुशोचथ । यः श्रोता यो ऽनुवक्तेह स न दृश्येत कर्हिचित् ॥ BhP_07.02.044 // न श्रोता नानुवक्तायं मुख्यो ऽप्यत्र महान् असुः । यस्त्विहेन्द्रियवान् आत्मा स चान्यः प्राणदेहयोः ॥ BhP_07.02.045 // भूतेन्द्रियमनोलिङ्गान् देहान् उच्चावचान् विभुः । भजत्युत्सृजति ह्यन्यस्तच् चापि स्वेन तेजसा ॥ BhP_07.02.046 // यावल् लिङ्गान्वितो ह्यात्मा तावत् कर्मनिबन्धनम् । ततो विपर्ययः क्लेशो मायायोगो ऽनुवर्तते ॥ BhP_07.02.047 // वितथाभिनिवेशो ऽयं यद्गुणेष्वर्थदृग्वचः । यथा मनोरथः स्वप्नः सर्वमैन्द्रियकं मृषा ॥ BhP_07.02.048 // अथ नित्यमनित्यं वा नेह शोचन्ति तद्विदः । नान्यथा शक्यते कर्तुं स्वभावः शोचतामिति ॥ BhP_07.02.049 // लुब्धको विपिने कश्चित् पक्षिणां निर्मितो ऽन्तकः । वितत्य जालं विदधे तत्र तत्र प्रलोभयन् ॥ BhP_07.02.050 // कुलिङ्गमिथुनं तत्र विचरत् समदृश्यत । तयोः कुलिङ्गी सहसा लुब्धकेन प्रलोभिता ॥ BhP_07.02.051 // आसज्जत सिचस्तन्त्र्यां महिष्यः कालयन्त्रिता । कुलिङ्गस्तां तथापन्नां निरीक्ष्य भृशदुःखितः । स्नेहादकल्पः कृपणः कृपणां पर्यदेवयत् ॥ BhP_07.02.052 // अहो अकरुणो देवः स्त्रियाकरुणया विभुः । कृपणं मामनुशोचन्त्या दीनया किं करिष्यति ॥ BhP_07.02.053 // कामं नयतु मां देवः किमर्धेनात्मनो हि मे । दीनेन जीवता दुःखमनेन विधुरायुषा ॥ BhP_07.02.054 // कथं त्वजातपक्षांस्तान् मातृहीनान् बिभर्म्यहम् । मन्दभाग्याः प्रतीक्षन्ते नीडे मे मातरं प्रजाः ॥ BhP_07.02.055 // एवं कुलिङ्गं विलपन्तमारात् प्रियावियोगातुरमश्रुकण्ठम् । स एव तं शाकुनिकः शरेण विव्याध कालप्रहितो विलीनः ॥ BhP_07.02.056 // एवं यूयमपश्यन्त्य आत्मापायमबुद्धयः । नैनं प्राप्स्यथ शोचन्त्यः पतिं वर्षशतैरपि ॥ BhP_07.02.057 // BhP_07.02.058/0 श्रीहिरण्यकशिपुरुवाच बाल एवं प्रवदति सर्वे विस्मितचेतसः । ज्ञातयो मेनिरे सर्वमनित्यमयथोत्थितम् ॥ BhP_07.02.058 // यम एतदुपाख्याय तत्रैवान्तरधीयत । ज्ञातयो हि सुयज्ञस्य चक्रुर्यत् साम्परायिकम् ॥ BhP_07.02.059 // अतः शोचत मा यूयं परं चात्मानमेव वा । क आत्मा कः परो वात्र स्वीयः पारक्य एव वा । स्वपराभिनिवेशेन विनाज्ञानेन देहिनाम् ॥ BhP_07.02.060 // BhP_07.02.061/0 श्रीनारद उवाच इति दैत्यपतेर्वाक्यं दितिराकर्ण्य सस्नुषा । पुत्रशोकं क्षणात् त्यक्त्वा तत्त्वे चित्तमधारयत् ॥ BhP_07.02.061 // BhP_07.03.001/0 श्रीनारद उवाच हिरण्यकशिपू राजन्नजेयमजरामरम् । आत्मानमप्रतिद्वन्द्वमेकराजं व्यधित्सत ॥ BhP_07.03.001 // स तेपे मन्दरद्रोण्यां तपः परमदारुणम् । ऊर्ध्वबाहुर्नभोदृष्टिः पादाङ्गुष्ठाश्रितावनिः ॥ BhP_07.03.002 // जटादीधितिभी रेजे संवर्तार्क इवांशुभिः । तस्मिंस्तपस्तप्यमाने देवाः स्थानानि भेजिरे ॥ BhP_07.03.003 // तस्य मूर्ध्नः समुद्भूतः सधूमो ऽग्निस्तपोमयः । तीर्यग् ऊर्ध्वमधो लोकान् प्रातपद्विष्वग् ईरितः ॥ BhP_07.03.004 // चुक्षुभुर्नद्युदन्वन्तः सद्वीपाद्रिश्चचाल भूः । निपेतुः सग्रहास्तारा जज्वलुश्च दिशो दश ॥ BhP_07.03.005 // तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययुः सुराः । धात्रे विज्ञापयामासुर्देवदेव जगत्पते ॥ BhP_07.03.006 // दैत्येन्द्रतपसा तप्ता दिवि स्थातुं न शक्नुमः । तस्य चोपशमं भूमन् विधेहि यदि मन्यसे । लोका न यावन् नङ्क्ष्यन्ति बलिहारास्तवाभिभूः ॥ BhP_07.03.007 // तस्यायं किल सङ्कल्पश्चरतो दुश्चरं तपः । श्रूयतां किं न विदितस्तवाथापि निवेदितम् ॥ BhP_07.03.008 // सृष्ट्वा चराचरमिदं तपोयोगसमाधिना । अध्यास्ते सर्वधिष्ण्येभ्यः परमेष्ठी निजासनम् ॥ BhP_07.03.009 // तदहं वर्धमानेन तपोयोगसमाधिना । कालात्मनोश्च नित्यत्वात् साधयिष्ये तथात्मनः ॥ BhP_07.03.010 // अन्यथेदं विधास्ये ऽहमयथा पूर्वमोजसा । किमन्यैः कालनिर्धूतैः कल्पान्ते वैष्णवादिभिः ॥ BhP_07.03.011 // इति शुश्रुम निर्बन्धं तपः परममास्थितः । विधत्स्वानन्तरं युक्तं स्वयं त्रिभुवनेश्वर ॥ BhP_07.03.012 // तवासनं द्विजगवां पारमेष्ठ्यं जगत्पते । भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च ॥ BhP_07.03.013 // इति विज्ञापितो देवैर्भगवान् आत्मभूर्नृप । परितो भृगुदक्षाद्यैर्ययौ दैत्येश्वराश्रमम् ॥ BhP_07.03.014 // न ददर्श प्रतिच्छन्नं वल्मीकतृणकीचकैः । पिपीलिकाभिराचीर्णं मेदस्त्वङ्मांसशोणितम् ॥ BhP_07.03.015 // तपन्तं तपसा लोकान् यथाभ्रापिहितं रविम् । विलक्ष्य विस्मितः प्राह हसंस्तं हंसवाहनः ॥ BhP_07.03.016 // BhP_07.03.017/0 श्रीब्रह्मोवाच उत्तिष्ठोत्तिष्ठ भद्रं ते तपःसिद्धो ऽसि काश्यप । वरदो ऽहमनुप्राप्तो व्रियतामीप्सितो वरः ॥ BhP_07.03.017 // अद्राक्षमहमेतं ते हृत्सारं महदद्भुतम् । दंशभक्षितदेहस्य प्राणा ह्यस्थिषु शेरते ॥ BhP_07.03.018 // नैतत् पूर्वर्षयश्चक्रुर्न करिष्यन्ति चापरे । निरम्बुर्धारयेत् प्राणान् को वै दिव्यसमाः शतम् ॥ BhP_07.03.019 // व्यवसायेन ते ऽनेन दुष्करेण मनस्विनाम् । तपोनिष्ठेन भवताजितो ऽहं दितिनन्दन ॥ BhP_07.03.020 // ततस्त आशिषः सर्वा ददाम्यसुरपुङ्गव । मर्तस्य ते ह्यमर्तस्य दर्शनं नाफलं मम ॥ BhP_07.03.021 // BhP_07.03.022/0 श्रीनारद उवाच इत्युक्त्वादिभवो देवो भक्षिताङ्गं पिपीलिकैः । कमण्डलुजलेनौक्षद्दिव्येनामोघराधसा ॥ BhP_07.03.022 // स तत् कीचकवल्मीकात् सहओजोबलान्वितः । सर्वावयवसम्पन्नो वज्रसंहननो युवा । उत्थितस्तप्तहेमाभो विभावसुरिवैधसः ॥ BhP_07.03.023 // स निरीक्ष्याम्बरे देवं हंसवाहमुपस्थितम् । ननाम शिरसा भूमौ तद्दर्शनमहोत्सवः ॥ BhP_07.03.024 // उत्थाय प्राञ्जलिः प्रह्व ईक्षमाणो दृशा विभुम् । हर्षाश्रुपुलकोद्भेदो गिरा गद्गदयागृणात् ॥ BhP_07.03.025 // BhP_07.03.026/0 श्रीहिरण्यकशिपुरुवाच कल्पान्ते कालसृष्टेन यो ऽन्धेन तमसावृतम् । अभिव्यनग् जगदिदं स्वयञ्ज्योतिः स्वरोचिषा ॥ BhP_07.03.026 // आत्मना त्रिवृता चेदं सृजत्यवति लुम्पति । रजःसत्त्वतमोधाम्ने पराय महते नमः ॥ BhP_07.03.027 // नम आद्याय बीजाय ज्ञानविज्ञानमूर्तये । प्राणेन्द्रियमनोबुद्धि विकारैर्व्यक्तिमीयुषे ॥ BhP_07.03.028 // त्वमीशिषे जगतस्तस्थुषश्च प्राणेन मुख्येन पतिः प्रजानाम् । चित्तस्य चित्तैर्मनैन्द्रियाणां पतिर्महान् भूतगुणाशयेशः ॥ BhP_07.03.029 // त्वं सप्ततन्तून् वितनोषि तन्वा त्रय्या चतुर्होत्रकविद्यया च । त्वमेक आत्मात्मवतामनादिर् अनन्तपारः कविरन्तरात्मा ॥ BhP_07.03.030 // त्वमेव कालो ऽनिमिषो जनानाम् आयुर्लवाद्यवयवैः क्षिणोषि । कूटस्थ आत्मा परमेष्ठ्यजो महांस् त्वं जीवलोकस्य च जीव आत्मा ॥ BhP_07.03.031 // त्वत्तः परं नापरमप्यनेजद् एजच् च किञ्चिद्व्यतिरिक्तमस्ति । विद्याः कलास्ते तनवश्च सर्वा हिरण्यगर्भो ऽसि बृहत् त्रिपृष्ठः ॥ BhP_07.03.032 // व्यक्तं विभो स्थूलमिदं शरीरं येनेन्द्रियप्राणमनोगुणांस्त्वम् । भुङ्क्षे स्थितो धामनि पारमेष्ठ्ये अव्यक्त आत्मा पुरुषः पुराणः ॥ BhP_07.03.033 // अनन्ताव्यक्तरूपेण येनेदमखिलं ततम् । चिदचिच्छक्तियुक्ताय तस्मै भगवते नमः ॥ BhP_07.03.034 // यदि दास्यस्यभिमतान् वरान् मे वरदोत्तम । भूतेभ्यस्त्वद्विसृष्टेभ्यो मृत्युर्मा भून् मम प्रभो ॥ BhP_07.03.035 // नान्तर्बहिर्दिवा नक्तमन्यस्मादपि चायुधैः । न भूमौ नाम्बरे मृत्युर्न नरैर्न मृगैरपि ॥ BhP_07.03.036 // व्यसुभिर्वासुमद्भिर्वा सुरासुरमहोरगैः । अप्रतिद्वन्द्वतां युद्धे ऐकपत्यं च देहिनाम् ॥ BhP_07.03.037 // सर्वेषां लोकपालानां महिमानं यथात्मनः । तपोयोगप्रभावाणां यन् न रिष्यति कर्हिचित् ॥ BhP_07.03.038 // BhP_07.04.001/0 श्रीनारद उवाच एवं वृतः शतधृतिर्हिरण्यकशिपोरथ । प्रादात् तत्तपसा प्रीतो वरांस्तस्य सुदुर्लभान् ॥ BhP_07.04.001 // BhP_07.04.002/0 श्रीब्रह्मोवाच तातेमे दुर्लभाः पुंसां यान् वृणीषे वरान् मम । तथापि वितराम्यङ्ग वरान् यद्यपि दुर्लभान् ॥ BhP_07.04.002 // ततो जगाम भगवान् अमोघानुग्रहो विभुः । पूजितो ऽसुरवर्येण स्तूयमानः प्रजेश्वरैः ॥ BhP_07.04.003 // एवं लब्धवरो दैत्यो बिभ्रद्धेममयं वपुः । भगवत्यकरोद्द्वेषं भ्रातुर्वधमनुस्मरन् ॥ BhP_07.04.004 // स विजित्य दिशः सर्वा लोकांश्च त्रीन् महासुरः । देवासुरमनुष्येन्द्र गन्धर्वगरुडोरगान् ॥ BhP_07.04.005 // सिद्धचारणविद्याध्रान् ऋषीन् पितृपतीन् मनून् । यक्षरक्षःपिशाचेशान् प्रेतभूतपतीन् अपि ॥ BhP_07.04.006 // सर्वसत्त्वपतीन् जित्वा वशमानीय विश्वजित् । जहार लोकपालानां स्थानानि सह तेजसा ॥ BhP_07.04.007 // देवोद्यानश्रिया जुष्टमध्यास्ते स्म त्रिपिष्टपम् । महेन्द्रभवनं साक्षान् निर्मितं विश्वकर्मणा । त्रैलोक्यलक्ष्म्यायतनमध्युवासाखिलर्द्धिमत् ॥ BhP_07.04.008 // यत्र विद्रुमसोपाना महामारकता भुवः । यत्र स्फाटिककुड्यानि वैदूर्यस्तम्भपङ्क्तयः ॥ BhP_07.04.009 // यत्र चित्रवितानानि पद्मरागासनानि च । पयःफेननिभाः शय्या मुक्तादामपरिच्छदाः ॥ BhP_07.04.010 // कूजद्भिर्नूपुरैर्देव्यः शब्दयन्त्य इतस्ततः । रत्नस्थलीषु पश्यन्ति सुदतीः सुन्दरं मुखम् ॥ BhP_07.04.011 // तस्मिन् महेन्द्रभवने महाबलो महामना निर्जितलोक एकराट् । रेमे ऽभिवन्द्याङ्घ्रियुगः सुरादिभिः प्रतापितैरूर्जितचण्डशासनः ॥ BhP_07.04.012 // तमङ्ग मत्तं मधुनोरुगन्धिना विवृत्तताम्राक्षमशेषधिष्ण्यपाः । उपासतोपायनपाणिभिर्विना त्रिभिस्तपोयोगबलौजसां पदम् ॥ BhP_07.04.013 // जगुर्महेन्द्रासनमोजसा स्थितं विश्वावसुस्तुम्बुरुरस्मदादयः । गन्धर्वसिद्धा ऋषयो ऽस्तुवन् मुहुर् विद्याधराश्चाप्सरसश्च पाण्डव ॥ BhP_07.04.014 // स एव वर्णाश्रमिभिः क्रतुभिर्भूरिदक्षिणैः । इज्यमानो हविर्भागान् अग्रहीत् स्वेन तेजसा ॥ BhP_07.04.015 // अकृष्टपच्या तस्यासीत् सप्तद्वीपवती मही । तथा कामदुघा गावो नानाश्चर्यपदं नभः ॥ BhP_07.04.016 // रत्नाकराश्च रत्नौघांस्तत्पत्न्यश्चोहुरूर्मिभिः । क्षारसीधुघृतक्षौद्र दधिक्षीरामृतोदकाः ॥ BhP_07.04.017 // शैला द्रोणीभिराक्रीडं सर्वर्तुषु गुणान् द्रुमाः । दधार लोकपालानामेक एव पृथग् गुणान् ॥ BhP_07.04.018 // स इत्थं निर्जितककुब् एकराड् विषयान् प्रियान् । यथोपजोषं भुञ्जानो नातृप्यदजितेन्द्रियः ॥ BhP_07.04.019 // एवमैश्वर्यमत्तस्य दृप्तस्योच्छास्त्रवर्तिनः । कालो महान् व्यतीयाय ब्रह्मशापमुपेयुषः ॥ BhP_07.04.020 // तस्योग्रदण्डसंविग्नाः सर्वे लोकाः सपालकाः । अन्यत्रालब्धशरणाः शरणं ययुरच्युतम् ॥ BhP_07.04.021 // तस्यै नमो ऽस्तु काष्ठायै यत्रात्मा हरिरीश्वरः । यद्गत्वा न निवर्तन्ते शान्ताः सन्न्यासिनो ऽमलाः ॥ BhP_07.04.022 // इति ते संयतात्मानः समाहितधियो ऽमलाः । उपतस्थुर्हृषीकेशं विनिद्रा वायुभोजनाः ॥ BhP_07.04.023 // तेषामाविरभूद्वाणी अरूपा मेघनिःस्वना । सन्नादयन्ती ककुभः साधूनामभयङ्करी ॥ BhP_07.04.024 // मा भैष्ट विबुधश्रेष्ठाः सर्वेषां भद्रमस्तु वः । मद्दर्शनं हि भूतानां सर्वश्रेयोपपत्तये ॥ BhP_07.04.025 // ज्ञातमेतस्य दौरात्म्यं दैतेयापसदस्य यत् । तस्य शान्तिं करिष्यामि कालं तावत् प्रतीक्षत ॥ BhP_07.04.026 // यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु । धर्मे मयि च विद्वेषः स वा आशु विनश्यति ॥ BhP_07.04.027 // निर्वैराय प्रशान्ताय स्वसुताय महात्मने । प्रह्रादाय यदा द्रुह्येद्धनिष्ये ऽपि वरोर्जितम् ॥ BhP_07.04.028 // BhP_07.04.029/0 श्रीनारद उवाच इत्युक्ता लोकगुरुणा तं प्रणम्य दिवौकसः । न्यवर्तन्त गतोद्वेगा मेनिरे चासुरं हतम् ॥ BhP_07.04.029 // तस्य दैत्यपतेः पुत्राश्चत्वारः परमाद्भुताः । प्रह्रादो ऽभून् महांस्तेषां गुणैर्महदुपासकः ॥ BhP_07.04.030 // ब्रह्मण्यः शीलसम्पन्नः सत्यसन्धो जितेन्द्रियः । आत्मवत् सर्वभूतानामेकप्रियसुहृत्तमः ॥ BhP_07.04.031 // दासवत् सन्नतार्याङ्घ्रिः पितृवद्दीनवत्सलः । भ्रातृवत् सदृशे स्निग्धो गुरुष्वीश्वरभावनः । विद्यार्थरूपजन्माढ्यो मानस्तम्भविवर्जितः ॥ BhP_07.04.032 // नोद्विग्नचित्तो व्यसनेषु निःस्पृहः श्रुतेषु दृष्टेषु गुणेष्ववस्तुदृक् । दान्तेन्द्रियप्राणशरीरधीः सदा प्रशान्तकामो रहितासुरो ऽसुरः ॥ BhP_07.04.033 // यस्मिन् महद्गुणा राजन् गृह्यन्ते कविभिर्मुहुः । न ते ऽधुना पिधीयन्ते यथा भगवतीश्वरे ॥ BhP_07.04.034 // यं साधुगाथासदसि रिपवो ऽपि सुरा नृप । प्रतिमानं प्रकुर्वन्ति किमुतान्ये भवादृशाः ॥ BhP_07.04.035 // गुणैरलमसङ्ख्येयैर्माहात्म्यं तस्य सूच्यते । वासुदेवे भगवति यस्य नैसर्गिकी रतिः ॥ BhP_07.04.036 // न्यस्तक्रीडनको बालो जडवत् तन्मनस्तया । कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम् ॥ BhP_07.04.037 // आसीनः पर्यटन्नश्नन् शयानः प्रपिबन् ब्रुवन् । नानुसन्धत्त एतानि गोविन्दपरिरम्भितः ॥ BhP_07.04.038 // क्वचिद्रुदति वैकुण्ठ चिन्ताशबलचेतनः । क्वचिद्धसति तच्चिन्ता ह्लाद उद्गायति क्वचित् ॥ BhP_07.04.039 // नदति क्वचिदुत्कण्ठो विलज्जो नृत्यति क्वचित् । क्वचित् तद्भावनायुक्तस्तन्मयो ऽनुचकार ह ॥ BhP_07.04.040 // क्वचिदुत्पुलकस्तूष्णीमास्ते संस्पर्शनिर्वृतः । अस्पन्दप्रणयानन्द सलिलामीलितेक्षणः ॥ BhP_07.04.041 // स उत्तमश्लोकपदारविन्दयोर् निषेवयाकिञ्चनसङ्गलब्धया । तन्वन् परां निर्वृतिमात्मनो मुहुर् दुःसङ्गदीनस्य मनः शमं व्यधात् ॥ BhP_07.04.042 // तस्मिन् महाभागवते महाभागे महात्मनि । हिरण्यकशिपू राजन्नकरोदघमात्मजे ॥ BhP_07.04.043 // BhP_07.05.044/0 श्रीयुधिष्ठिर उवाच देवर्ष एतदिच्छामो वेदितुं तव सुव्रत । यदात्मजाय शुद्धाय पितादात् साधवे ह्यघम् ॥ BhP_07.04.044 // पुत्रान् विप्रतिकूलान् स्वान् पितरः पुत्रवत्सलाः । उपालभन्ते शिक्षार्थं नैवाघमपरो यथा ॥ BhP_07.04.045 // किमुतानुवशान् साधूंस्तादृशान् गुरुदेवतान् । एतत् कौतूहलं ब्रह्मन्नस्माकं विधम प्रभो । पितुः पुत्राय यद्द्वेषो मरणाय प्रयोजितः ॥ BhP_07.04.046 // BhP_07.05.001/0 श्रीनारद उवाच पौरोहित्याय भगवान् वृतः काव्यः किलासुरैः । षण्डामर्कौ सुतौ तस्य दैत्यराजगृहान्तिके ॥ BhP_07.05.001 // तौ राज्ञा प्रापितं बालं प्रह्लादं नयकोविदम् । पाठयामासतुः पाठ्यान् अन्यांश्चासुरबालकान् ॥ BhP_07.05.002 // यत् तत्र गुरुणा प्रोक्तं शुश्रुवे ऽनुपपाठ च । न साधु मनसा मेने स्वपरासद्ग्रहाश्रयम् ॥ BhP_07.05.003 // एकदासुरराट् पुत्रमङ्कमारोप्य पाण्डव । पप्रच्छ कथ्यतां वत्स मन्यते साधु यद्भवान् ॥ BhP_07.05.004 // BhP_07.05.005/0 श्रीप्रह्लाद उवाच तत् साधु मन्ये ऽसुरवर्य देहिनां सदा समुद्विग्नधियामसद्ग्रहात् । हित्वात्मपातं गृहमन्धकूपं वनं गतो यद्धरिमाश्रयेत ॥ BhP_07.05.005 // BhP_07.05.006/0 श्रीनारद उवाच श्रुत्वा पुत्रगिरो दैत्यः परपक्षसमाहिताः । जहास बुद्धिर्बालानां भिद्यते परबुद्धिभिः ॥ BhP_07.05.006 // सम्यग् विधार्यतां बालो गुरुगेहे द्विजातिभिः । विष्णुपक्षैः प्रतिच्छन्नैर्न भिद्येतास्य धीर्यथा ॥ BhP_07.05.007 // गृहमानीतमाहूय प्रह्रादं दैत्ययाजकाः । प्रशस्य श्लक्ष्णया वाचा समपृच्छन्त सामभिः ॥ BhP_07.05.008 // वत्स प्रह्राद भद्रं ते सत्यं कथय मा मृषा । बालान् अति कुतस्तुभ्यमेष बुद्धिविपर्ययः ॥ BhP_07.05.009 // बुद्धिभेदः परकृत उताहो ते स्वतो ऽभवत् । भण्यतां श्रोतुकामानां गुरूणां कुलनन्दन ॥ BhP_07.05.010 // BhP_07.05.011/0 श्रीप्रह्राद उवाच परः स्वश्चेत्यसद्ग्राहः पुंसां यन्मायया कृतः । विमोहितधियां दृष्टस्तस्मै भगवते नमः ॥ BhP_07.05.011 // स यदानुव्रतः पुंसां पशुबुद्धिर्विभिद्यते । अन्य एष तथान्यो ऽहमिति भेदगतासती ॥ BhP_07.05.012 // स एष आत्मा स्वपरेत्यबुद्धिभिर् दुरत्ययानुक्रमणो निरूप्यते । मुह्यन्ति यद्वर्त्मनि वेदवादिनो ब्रह्मादयो ह्येष भिनत्ति मे मतिम् ॥ BhP_07.05.013 // यथा भ्राम्यत्ययो ब्रह्मन् स्वयमाकर्षसन्निधौ । तथा मे भिद्यते चेतश्चक्रपाणेर्यदृच्छया ॥ BhP_07.05.014 // BhP_07.05.015/0 श्रीनारद उवाच एतावद्ब्राह्मणायोक्त्वा विरराम महामतिः । तं सन्निभर्त्स्य कुपितः सुदीनो राजसेवकः ॥ BhP_07.05.015 // आनीयतामरे वेत्रमस्माकमयशस्करः । कुलाङ्गारस्य दुर्बुद्धेश्चतुर्थो ऽस्योदितो दमः ॥ BhP_07.05.016 // दैतेयचन्दनवने जातो ऽयं कण्टकद्रुमः । यन्मूलोन्मूलपरशोर्विष्णोर्नालायितो ऽर्भकः ॥ BhP_07.05.017 // इति तं विविधोपायैर्भीषयंस्तर्जनादिभिः । प्रह्रादं ग्राहयामास त्रिवर्गस्योपपादनम् ॥ BhP_07.05.018 // तत एनं गुरुर्ज्ञात्वा ज्ञातज्ञेयचतुष्टयम् । दैत्येन्द्रं दर्शयामास मातृमृष्टमलङ्कृतम् ॥ BhP_07.05.019 // पादयोः पतितं बालं प्रतिनन्द्याशिषासुरः । परिष्वज्य चिरं दोर्भ्यां परमामाप निर्वृतिम् ॥ BhP_07.05.020 // आरोप्याङ्कमवघ्राय मूर्धन्यश्रुकलाम्बुभिः । आसिञ्चन् विकसद्वक्त्रमिदमाह युधिष्ठिर ॥ BhP_07.05.021 // BhP_07.05.022/0 हिरण्यकशिपुरुवाच प्रह्रादानूच्यतां तात स्वधीतं किञ्चिदुत्तमम् । कालेनैतावतायुष्मन् यदशिक्षद्गुरोर्भवान् ॥ BhP_07.05.022 // BhP_07.05.023/0 श्रीप्रह्राद उवाच श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ BhP_07.05.023 // इति पुंसार्पिता विष्णौ भक्तिश्चेन् नवलक्षणा । क्रियेत भगवत्यद्धा तन् मन्ये ऽधीतमुत्तमम् ॥ BhP_07.05.024 // निशम्यैतत् सुतवचो हिरण्यकशिपुस्तदा । गुरुपुत्रमुवाचेदं रुषा प्रस्फुरिताधरः ॥ BhP_07.05.025 // ब्रह्मबन्धो किमेतत् ते विपक्षं श्रयतासता । असारं ग्राहितो बालो मामनादृत्य दुर्मते ॥ BhP_07.05.026 // सन्ति ह्यसाधवो लोके दुर्मैत्राश्छद्मवेषिणः । तेषामुदेत्यघं काले रोगः पातकिनामिव ॥ BhP_07.05.027 // BhP_07.05.028/0 श्रीगुरुपुत्र उवाच न मत्प्रणीतं न परप्रणीतं सुतो वदत्येष तवेन्द्रशत्रो । नैसर्गिकीयं मतिरस्य राजन् नियच्छ मन्युं कददाः स्म मा नः ॥ BhP_07.05.028 // BhP_07.05.029/0 श्रीनारद उवाच गुरुणैवं प्रतिप्रोक्तो भूय आहासुरः सुतम् । न चेद्गुरुमुखीयं ते कुतो ऽभद्रासती मतिः ॥ BhP_07.05.029 // BhP_07.05.030/0 श्रीप्रह्राद उवाच मतिर्न कृष्णे परतः स्वतो वा मिथो ऽभिपद्येत गृहव्रतानाम् । अदान्तगोभिर्विशतां तमिस्रं पुनः पुनश्चर्वितचर्वणानाम् ॥ BhP_07.05.030 // न ते विदुः स्वार्थगतिं हि विष्णुं दुराशया ये बहिरर्थमानिनः । अन्धा यथान्धैरुपनीयमानास् ते ऽपीशतन्त्र्यामुरुदाम्नि बद्धाः ॥ BhP_07.05.031 // नैषां मतिस्तावदुरुक्रमाङ्घ्रिं स्पृशत्यनर्थापगमो यदर्थः । महीयसां पादरजो ऽभिषेकं निष्किञ्चनानां न वृणीत यावत् ॥ BhP_07.05.032 // इत्युक्त्वोपरतं पुत्रं हिरण्यकशिपू रुषा । अन्धीकृतात्मा स्वोत्सङ्गान् निरस्यत महीतले ॥ BhP_07.05.033 // आहामर्षरुषाविष्टः कषायीभूतलोचनः । वध्यतामाश्वयं वध्यो निःसारयत नैरृताः ॥ BhP_07.05.034 // अयं मे भ्रातृहा सो ऽयं हित्वा स्वान् सुहृदो ऽधमः । पितृव्यहन्तुः पादौ यो विष्णोर्दासवदर्चति ॥ BhP_07.05.035 // विष्णोर्वा साध्वसौ किं नु करिष्यत्यसमञ्जसः । सौहृदं दुस्त्यजं पित्रोरहाद्यः पञ्चहायनः ॥ BhP_07.05.036 // परो ऽप्यपत्यं हितकृद्यथौषधं स्वदेहजो ऽप्यामयवत् सुतो ऽहितः । छिन्द्यात् तदङ्गं यदुतात्मनो ऽहितं शेषं सुखं जीवति यद्विवर्जनात् ॥ BhP_07.05.037 // सर्वैरुपायैर्हन्तव्यः सम्भोजशयनासनैः । सुहृल्लिङ्गधरः शत्रुर्मुनेर्दुष्टमिवेन्द्रियम् ॥ BhP_07.05.038 // नैरृतास्ते समादिष्टा भर्त्रा वै शूलपाणयः । तिग्मदंष्ट्रकरालास्यास्ताम्रश्मश्रुशिरोरुहाः ॥ BhP_07.05.039 // नदन्तो भैरवं नादं छिन्धि भिन्धीति वादिनः । आसीनं चाहनन् शूलैः प्रह्रादं सर्वमर्मसु ॥ BhP_07.05.040 // परे ब्रह्मण्यनिर्देश्ये भगवत्यखिलात्मनि । युक्तात्मन्यफला आसन्नपुण्यस्येव सत्क्रियाः ॥ BhP_07.05.041 // प्रयासे ऽपहते तस्मिन् दैत्येन्द्रः परिशङ्कितः । चकार तद्वधोपायान् निर्बन्धेन युधिष्ठिर ॥ BhP_07.05.042 // दिग्गजैर्दन्दशूकेन्द्रैरभिचारावपातनैः । मायाभिः सन्निरोधैश्च गरदानैरभोजनैः ॥ BhP_07.05.043 // हिमवाय्वग्निसलिलैः पर्वताक्रमणैरपि । न शशाक यदा हन्तुमपापमसुरः सुतम् । चिन्तां दीर्घतमां प्राप्तस्तत्कर्तुं नाभ्यपद्यत ॥ BhP_07.05.044 // एष मे बह्वसाधूक्तो वधोपायाश्च निर्मिताः । तैस्तैर्द्रोहैरसद्धर्मैर्मुक्तः स्वेनैव तेजसा ॥ BhP_07.05.045 // वर्तमानो ऽविदूरे वै बालो ऽप्यजडधीरयम् । न विस्मरति मे ऽनार्यं शुनः शेप इव प्रभुः ॥ BhP_07.05.046 // अप्रमेयानुभावो ऽयमकुतश्चिद्भयो ऽमरः । नूनमेतद्विरोधेन मृत्युर्मे भविता न वा ॥ BhP_07.05.047 // इति तच्चिन्तया किञ्चिन् म्लानश्रियमधोमुखम् । शण्डामर्कावौशनसौ विविक्त इति होचतुः ॥ BhP_07.05.048 // जितं त्वयैकेन जगत्त्रयं भ्रुवोर् विजृम्भणत्रस्तसमस्तधिष्ण्यपम् । न तस्य चिन्त्यं तव नाथ चक्ष्वहे न वै शिशूनां गुणदोषयोः पदम् ॥ BhP_07.05.049 // इमं तु पाशैर्वरुणस्य बद्ध्वा निधेहि भीतो न पलायते यथा । बुद्धिश्च पुंसो वयसार्यसेवया यावद्गुरुर्भार्गव आगमिष्यति ॥ BhP_07.05.050 // तथेति गुरुपुत्रोक्तमनुज्ञायेदमब्रवीत् । धर्मो ह्यस्योपदेष्टव्यो राज्ञां यो गृहमेधिनाम् ॥ BhP_07.05.051 // धर्ममर्थं च कामं च नितरां चानुपूर्वशः । प्रह्रादायोचतू राजन् प्रश्रितावनताय च ॥ BhP_07.05.052 // यथा त्रिवर्गं गुरुभिरात्मने उपशिक्षितम् । न साधु मेने तच्छिक्षां द्वन्द्वारामोपवर्णिताम् ॥ BhP_07.05.053 // यदाचार्यः परावृत्तो गृहमेधीयकर्मसु । वयस्यैर्बालकैस्तत्र सोपहूतः कृतक्षणैः ॥ BhP_07.05.054 // अथ तान् श्लक्ष्णया वाचा प्रत्याहूय महाबुधः । उवाच विद्वांस्तन्निष्ठां कृपया प्रहसन्निव ॥ BhP_07.05.055 // ते तु तद्गौरवात् सर्वे त्यक्तक्रीडापरिच्छदाः । बाला अदूषितधियो द्वन्द्वारामेरितेहितैः ॥ BhP_07.05.056 // पर्युपासत राजेन्द्र तन्न्यस्तहृदयेक्षणाः । तान् आह करुणो मैत्रो महाभागवतो ऽसुरः ॥ BhP_07.05.057 // BhP_07.06.001/0 श्रीप्रह्राद उवाच कौमार आचरेत् प्राज्ञो धर्मान् भागवतान् इह । दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम् ॥ BhP_07.06.001 // यथा हि पुरुषस्येह विष्णोः पादोपसर्पणम् । यदेष सर्वभूतानां प्रिय आत्मेश्वरः सुहृत् ॥ BhP_07.06.002 // सुखमैन्द्रियकं दैत्या देहयोगेन देहिनाम् । सर्वत्र लभ्यते दैवाद्यथा दुःखमयत्नतः ॥ BhP_07.06.003 // तत्प्रयासो न कर्तव्यो यत आयुर्व्ययः परम् । न तथा विन्दते क्षेमं मुकुन्दचरणाम्बुजम् ॥ BhP_07.06.004 // ततो यतेत कुशलः क्षेमाय भवमाश्रितः । शरीरं पौरुषं यावन् न विपद्येत पुष्कलम् ॥ BhP_07.06.005 // पुंसो वर्षशतं ह्यायुस्तदर्धं चाजितात्मनः । निष्फलं यदसौ रात्र्यां शेते ऽन्धं प्रापितस्तमः ॥ BhP_07.06.006 // मुग्धस्य बाल्ये कैशोरे क्रीडतो याति विंशतिः । जरया ग्रस्तदेहस्य यात्यकल्पस्य विंशतिः ॥ BhP_07.06.007 // दुरापूरेण कामेन मोहेन च बलीयसा । शेषं गृहेषु सक्तस्य प्रमत्तस्यापयाति हि ॥ BhP_07.06.008 // को गृहेषु पुमान् सक्तमात्मानमजितेन्द्रियः । स्नेहपाशैर्दृढैर्बद्धमुत्सहेत विमोचितुम् ॥ BhP_07.06.009 // को न्वर्थतृष्णां विसृजेत् प्राणेभ्यो ऽपि य ईप्सितः । यं क्रीणात्यसुभिः प्रेष्ठैस्तस्करः सेवको वणिक् ॥ BhP_07.06.010 // कथं प्रियाया अनुकम्पितायाः सङ्गं रहस्यं रुचिरांश्च मन्त्रान् । सुहृत्सु तत्स्नेहसितः शिशूनां कलाक्षराणामनुरक्तचित्तः ॥ BhP_07.06.011 // पुत्रान् स्मरंस्ता दुहितॄर्हृदय्या भ्रातॄन् स्वसॄर्वा पितरौ च दीनौ । गृहान् मनोज्ञोरुपरिच्छदांश्च वृत्तीश्च कुल्याः पशुभृत्यवर्गान् ॥ BhP_07.06.012 // त्यजेत कोशस्कृदिवेहमानः कर्माणि लोभादवितृप्तकामः । औपस्थ्यजैह्वं बहुमन्यमानः कथं विरज्येत दुरन्तमोहः ॥ BhP_07.06.013 // कुटुम्बपोषाय वियन् निजायुर् न बुध्यते ऽर्थं विहतं प्रमत्तः । सर्वत्र तापत्रयदुःखितात्मा निर्विद्यते न स्वकुटुम्बरामः ॥ BhP_07.06.014 // वित्तेषु नित्याभिनिविष्टचेता विद्वांश्च दोषं परवित्तहर्तुः । प्रेत्येह वाथाप्यजितेन्द्रियस्तद् अशान्तकामो हरते कुटुम्बी ॥ BhP_07.06.015 // विद्वान् अपीत्थं दनुजाः कुटुम्बं पुष्णन् स्वलोकाय न कल्पते वै । यः स्वीयपारक्यविभिन्नभावस् तमः प्रपद्येत यथा विमूढः ॥ BhP_07.06.016 // यतो न कश्चित् क्व च कुत्रचिद्वा दीनः स्वमात्मानमलं समर्थः । विमोचितुं कामदृशां विहार क्रीडामृगो यन्निगडो विसर्गः ॥ BhP_07.06.017 // ततो विदूरात् परिहृत्य दैत्या दैत्येषु सङ्गं विषयात्मकेषु । उपेत नारायणमादिदेवं स मुक्तसङ्गैरिषितो ऽपवर्गः ॥ BhP_07.06.018 // न ह्यच्युतं प्रीणयतो बह्वायासो ऽसुरात्मजाः । आत्मत्वात् सर्वभूतानां सिद्धत्वादिह सर्वतः ॥ BhP_07.06.019 // परावरेषु भूतेषु ब्रह्मान्तस्थावरादिषु । भौतिकेषु विकारेषु भूतेष्वथ महत्सु च ॥ BhP_07.06.020 // गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा । एक एव परो ह्यात्मा भगवान् ईश्वरो ऽव्ययः ॥ BhP_07.06.021 // प्रत्यगात्मस्वरूपेण दृश्यरूपेण च स्वयम् । व्याप्यव्यापकनिर्देश्यो ह्यनिर्देश्यो ऽविकल्पितः ॥ BhP_07.06.022 // केवलानुभवानन्द स्वरूपः परमेश्वरः । माययान्तर्हितैश्वर्य ईयते गुणसर्गया ॥ BhP_07.06.023 // तस्मात् सर्वेषु भूतेषु दयां कुरुत सौहृदम् । भावमासुरमुन्मुच्य यया तुष्यत्यधोक्षजः ॥ BhP_07.06.024 // तुष्टे च तत्र किमलभ्यमनन्त आद्ये $ किं तैर्गुणव्यतिकरादिह ये स्वसिद्धाः & धर्मादयः किमगुणेन च काङ्क्षितेन % सारं जुषां चरणयोरुपगायतां नः ॥ BhP_07.06.025 //* धर्मार्थकाम इति यो ऽभिहितस्त्रिवर्ग $ ईक्षा त्रयी नयदमौ विविधा च वार्ता & मन्ये तदेतदखिलं निगमस्य सत्यं % स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः ॥ BhP_07.06.026 //* ज्ञानं तदेतदमलं दुरवापमाह $ नारायणो नरसखः किल नारदाय & एकान्तिनां भगवतस्तदकिञ्चनानां % पादारविन्दरजसाप्लुतदेहिनां स्यात् ॥ BhP_07.06.027 //* श्रुतमेतन् मया पूर्वं ज्ञानं विज्ञानसंयुतम् । धर्मं भागवतं शुद्धं नारदाद्देवदर्शनात् ॥ BhP_07.06.028 // BhP_07.06.029/0 श्रीदैत्यपुत्रा ऊचुः प्रह्राद त्वं वयं चापि नर्ते ऽन्यं विद्महे गुरुम् । एताभ्यां गुरुपुत्राभ्यां बालानामपि हीश्वरौ ॥ BhP_07.06.029 // बालस्यान्तःपुरस्थस्य महत्सङ्गो दुरन्वयः । छिन्धि नः संशयं सौम्य स्याच् चेद्विस्रम्भकारणम् ॥ BhP_07.06.030 // BhP_07.07.001/0 श्रीनारद उवाच एवं दैत्यसुतैः पृष्टो महाभागवतो ऽसुरः । उवाच तान् स्मयमानः स्मरन् मदनुभाषितम् ॥ BhP_07.07.001 // BhP_07.07.002/0 श्रीप्रह्राद उवाच पितरि प्रस्थिते ऽस्माकं तपसे मन्दराचलम् । युद्धोद्यमं परं चक्रुर्विबुधा दानवान् प्रति ॥ BhP_07.07.002 // पिपीलिकैरहिरिव दिष्ट्या लोकोपतापनः । पापेन पापो ऽभक्षीति वदन्तो वासवादयः ॥ BhP_07.07.003 // तेषामतिबलोद्योगं निशम्यासुरयूथपाः । वध्यमानाः सुरैर्भीता दुद्रुवुः सर्वतो दिशम् ॥ BhP_07.07.004 // कलत्रपुत्रवित्ताप्तान् गृहान् पशुपरिच्छदान् । नावेक्ष्यमाणास्त्वरिताः सर्वे प्राणपरीप्सवः ॥ BhP_07.07.005 // व्यलुम्पन् राजशिबिरममरा जयकाङ्क्षिणः । इन्द्रस्तु राजमहिषीं मातरं मम चाग्रहीत् ॥ BhP_07.07.006 // नीयमानां भयोद्विग्नां रुदतीं कुररीमिव । यदृच्छयागतस्तत्र देवर्षिर्ददृशे पथि ॥ BhP_07.07.007 // प्राह नैनां सुरपते नेतुमर्हस्यनागसम् । मुञ्च मुञ्च महाभाग सतीं परपरिग्रहम् ॥ BhP_07.07.008 // BhP_07.07.009/0 श्रीइन्द्र उवाच आस्ते ऽस्या जठरे वीर्यमविषह्यं सुरद्विषः । आस्यतां यावत् प्रसवं मोक्ष्ये ऽर्थपदवीं गतः ॥ BhP_07.07.009 // BhP_07.07.010/0 श्रीनारद उवाच अयं निष्किल्बिषः साक्षान् महाभागवतो महान् । त्वया न प्राप्स्यते संस्थामनन्तानुचरो बली ॥ BhP_07.07.010 // इत्युक्तस्तां विहायेन्द्रो देवर्षेर्मानयन् वचः । अनन्तप्रियभक्त्यैनां परिक्रम्य दिवं ययौ ॥ BhP_07.07.011 // ततो मे मातरमृषिः समानीय निजाश्रमे । आश्वास्येहोष्यतां वत्से यावत् ते भर्तुरागमः ॥ BhP_07.07.012 // तथेत्यवात्सीद्देवर्षेरन्तिके साकुतोभया । यावद्दैत्यपतिर्घोरात् तपसो न न्यवर्तत ॥ BhP_07.07.013 // ऋषिं पर्यचरत् तत्र भक्त्या परमया सती । अन्तर्वत्नी स्वगर्भस्य क्षेमायेच्छाप्रसूतये ॥ BhP_07.07.014 // ऋषिः कारुणिकस्तस्याः प्रादादुभयमीश्वरः । धर्मस्य तत्त्वं ज्ञानं च मामप्युद्दिश्य निर्मलम् ॥ BhP_07.07.015 // तत् तु कालस्य दीर्घत्वात् स्त्रीत्वान् मातुस्तिरोदधे । ऋषिणानुगृहीतं मां नाधुनाप्यजहात् स्मृतिः ॥ BhP_07.07.016 // भवतामपि भूयान् मे यदि श्रद्दधते वचः । वैशारदी धीः श्रद्धातः स्त्रीबालानां च मे यथा ॥ BhP_07.07.017 // जन्माद्याः षड् इमे भावा दृष्टा देहस्य नात्मनः । फलानामिव वृक्षस्य कालेनेश्वरमूर्तिना ॥ BhP_07.07.018 // आत्मा नित्यो ऽव्ययः शुद्ध एकः क्षेत्रज्ञ आश्रयः । अविक्रियः स्वदृग् हेतुर्व्यापको ऽसङ्ग्यनावृतः ॥ BhP_07.07.019 // एतैर्द्वादशभिर्विद्वान् आत्मनो लक्षणैः परैः । अहं ममेत्यसद्भावं देहादौ मोहजं त्यजेत् ॥ BhP_07.07.020 // स्वर्णं यथा ग्रावसु हेमकारः क्षेत्रेषु योगैस्तदभिज्ञ आप्नुयात् । क्षेत्रेषु देहेषु तथात्मयोगैर् अध्यात्मविद्ब्रह्मगतिं लभेत ॥ BhP_07.07.021 // अष्टौ प्रकृतयः प्रोक्तास्त्रय एव हि तद्गुणाः । विकाराः षोडशाचार्यैः पुमान् एकः समन्वयात् ॥ BhP_07.07.022 // देहस्तु सर्वसङ्घातो जगत् तस्थुरिति द्विधा । अत्रैव मृग्यः पुरुषो नेति नेतीत्यतत् त्यजन् ॥ BhP_07.07.023 // अन्वयव्यतिरेकेण विवेकेनोशतात्मना । स्वर्गस्थानसमाम्नायैर्विमृशद्भिरसत्वरैः ॥ BhP_07.07.024 // बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति वृत्तयः । ता येनैवानुभूयन्ते सो ऽध्यक्षः पुरुषः परः ॥ BhP_07.07.025 // एभिस्त्रिवर्णैः पर्यस्तैर्बुद्धिभेदैः क्रियोद्भवैः । स्वरूपमात्मनो बुध्येद्गन्धैर्वायुमिवान्वयात् ॥ BhP_07.07.026 // एतद्द्वारो हि संसारो गुणकर्मनिबन्धनः । अज्ञानमूलो ऽपार्थो ऽपि पुंसः स्वप्न इवार्प्यते ॥ BhP_07.07.027 // तस्माद्भवद्भिः कर्तव्यं कर्मणां त्रिगुणात्मनाम् । बीजनिर्हरणं योगः प्रवाहोपरमो धियः ॥ BhP_07.07.028 // तत्रोपायसहस्राणामयं भगवतोदितः । यदीश्वरे भगवति यथा यैरञ्जसा रतिः ॥ BhP_07.07.029 // गुरुशुश्रूषया भक्त्या सर्वलब्धार्पणेन च । सङ्गेन साधुभक्तानामीश्वराराधनेन च ॥ BhP_07.07.030 // श्रद्धया तत्कथायां च कीर्तनैर्गुणकर्मणाम् । तत्पादाम्बुरुहध्यानात् तल्लिङ्गेक्षार्हणादिभिः ॥ BhP_07.07.031 // हरिः सर्वेषु भूतेषु भगवान् आस्त ईश्वरः । इति भूतानि मनसा कामैस्तैः साधु मानयेत् ॥ BhP_07.07.032 // एवं निर्जितषड्वर्गैः क्रियते भक्तिरीश्वरे । वासुदेवे भगवति यया संलभ्यते रतिः ॥ BhP_07.07.033 // निशम्य कर्माणि गुणान् अतुल्यान् वीर्याणि लीलातनुभिः कृतानि । यदातिहर्षोत्पुलकाश्रुगद्गदं प्रोत्कण्ठ उद्गायति रौति नृत्यति ॥ BhP_07.07.034 // यदा ग्रहग्रस्त इव क्वचिद्धसत्य् आक्रन्दते ध्यायति वन्दते जनम् । मुहुः श्वसन् वक्ति हरे जगत्पते नारायणेत्यात्ममतिर्गतत्रपः ॥ BhP_07.07.035 // तदा पुमान् मुक्तसमस्तबन्धनस् तद्भावभावानुकृताशयाकृतिः । निर्दग्धबीजानुशयो महीयसा भक्तिप्रयोगेण समेत्यधोक्षजम् ॥ BhP_07.07.036 // अधोक्षजालम्भमिहाशुभात्मनः शरीरिणः संसृतिचक्रशातनम् । तद्ब्रह्मनिर्वाणसुखं विदुर्बुधास् ततो भजध्वं हृदये हृदीश्वरम् ॥ BhP_07.07.037 // को ऽतिप्रयासो ऽसुरबालका हरेर् उपासने स्वे हृदि छिद्रवत् सतः । स्वस्यात्मनः सख्युरशेषदेहिनां सामान्यतः किं विषयोपपादनैः ॥ BhP_07.07.038 // रायः कलत्रं पशवः सुतादयो गृहा मही कुञ्जरकोशभूतयः । सर्वे ऽर्थकामाः क्षणभङ्गुरायुषः कुर्वन्ति मर्त्यस्य कियत् प्रियं चलाः ॥ BhP_07.07.039 // एवं हि लोकाः क्रतुभिः कृता अमी क्षयिष्णवः सातिशया न निर्मलाः । तस्माददृष्टश्रुतदूषणं परं भक्त्योक्तयेशं भजतात्मलब्धये ॥ BhP_07.07.040 // यदर्थ इह कर्माणि विद्वन्मान्यसकृन् नरः । करोत्यतो विपर्यासममोघं विन्दते फलम् ॥ BhP_07.07.041 // सुखाय दुःखमोक्षाय सङ्कल्प इह कर्मिणः । सदाप्नोतीहया दुःखमनीहायाः सुखावृतः ॥ BhP_07.07.042 // कामान् कामयते काम्यैर्यदर्थमिह पूरुषः । स वै देहस्तु पारक्यो भङ्गुरो यात्युपैति च ॥ BhP_07.07.043 // किमु व्यवहितापत्य दारागारधनादयः । राज्यकोशगजामात्य भृत्याप्ता ममतास्पदाः ॥ BhP_07.07.044 // किमेतैरात्मनस्तुच्छैः सह देहेन नश्वरैः । अनर्थैरर्थसङ्काशैर्नित्यानन्दरसोदधेः ॥ BhP_07.07.045 // निरूप्यतामिह स्वार्थः कियान् देहभृतो ऽसुराः । निषेकादिष्ववस्थासु क्लिश्यमानस्य कर्मभिः ॥ BhP_07.07.046 // कर्माण्यारभते देही देहेनात्मानुवर्तिना । कर्मभिस्तनुते देहमुभयं त्वविवेकतः ॥ BhP_07.07.047 // तस्मादर्थाश्च कामाश्च धर्माश्च यदपाश्रयाः । भजतानीहयात्मानमनीहं हरिमीश्वरम् ॥ BhP_07.07.048 // सर्वेषामपि भूतानां हरिरात्मेश्वरः प्रियः । भूतैर्महद्भिः स्वकृतैः कृतानां जीवसंज्ञितः ॥ BhP_07.07.049 // देवो ऽसुरो मनुष्यो वा यक्षो गन्धर्व एव वा । भजन् मुकुन्दचरणं स्वस्तिमान् स्याद्यथा वयम् ॥ BhP_07.07.050 // नालं द्विजत्वं देवत्वमृषित्वं वासुरात्मजाः । प्रीणनाय मुकुन्दस्य न वृत्तं न बहुज्ञता ॥ BhP_07.07.051 // न दानं न तपो नेज्या न शौचं न व्रतानि च । प्रीयते ऽमलया भक्त्या हरिरन्यद्विडम्बनम् ॥ BhP_07.07.052 // ततो हरौ भगवति भक्तिं कुरुत दानवाः । आत्मौपम्येन सर्वत्र सर्वभूतात्मनीश्वरे ॥ BhP_07.07.053 // दैतेया यक्षरक्षांसि स्त्रियः शूद्रा व्रजौकसः । खगा मृगाः पापजीवाः सन्ति ह्यच्युततां गताः ॥ BhP_07.07.054 // एतावान् एव लोके ऽस्मिन् पुंसः स्वार्थः परः स्मृतः । एकान्तभक्तिर्गोविन्दे यत् सर्वत्र तदीक्षणम् ॥ BhP_07.07.055 // BhP_07.08.001/0 श्रीनारद उवाच अथ दैत्यसुताः सर्वे श्रुत्वा तदनुवर्णितम् । जगृहुर्निरवद्यत्वान् नैव गुर्वनुशिक्षितम् ॥ BhP_07.08.001 // अथाचार्यसुतस्तेषां बुद्धिमेकान्तसंस्थिताम् । आलक्ष्य भीतस्त्वरितो राज्ञ आवेदयद्यथा ॥ BhP_07.08.002 // श्रुत्वा तदप्रियं दैत्यो दुःसहं तनयानयम् । कोपावेशचलद्गात्रः पुत्रं हन्तुं मनो दधे ॥ BhP_07.08.003 // क्षिप्त्वा परुषया वाचा प्रह्रादमतदर्हणम् । आहेक्षमाणः पापेन तिरश्चीनेन चक्षुषा ॥ BhP_07.08.004 // प्रश्रयावनतं दान्तं बद्धाञ्जलिमवस्थितम् । सर्पः पदाहत इव श्वसन् प्रकृतिदारुणः ॥ BhP_07.08.005 // BhP_07.08.006/0 श्रीहिरण्यकशिपुरुवाच हे दुर्विनीत मन्दात्मन् कुलभेदकराधम । स्तब्धं मच्छासनोद्वृत्तं नेष्ये त्वाद्य यमक्षयम् ॥ BhP_07.08.006 // क्रुद्धस्य यस्य कम्पन्ते त्रयो लोकाः सहेश्वराः । तस्य मे ऽभीतवन् मूढ शासनं किं बलो ऽत्यगाः ॥ BhP_07.08.007 // BhP_07.08.008/0 श्रीप्रह्राद उवाच न केवलं मे भवतश्च राजन् स वै बलं बलिनां चापरेषाम् । परे ऽवरे ऽमी स्थिरजङ्गमा ये ब्रह्मादयो येन वशं प्रणीताः ॥ BhP_07.08.008 // स ईश्वरः काल उरुक्रमो ऽसाव् ओजः सहः सत्त्वबलेन्द्रियात्मा । स एव विश्वं परमः स्वशक्तिभिः सृजत्यवत्यत्ति गुणत्रयेशः ॥ BhP_07.08.009 // जह्यासुरं भावमिमं त्वमात्मनः समं मनो धत्स्व न सन्ति विद्विषः । ऋते ऽजितादात्मन उत्पथे स्थितात् तद्धि ह्यनन्तस्य महत् समर्हणम् ॥ BhP_07.08.010 // दस्यून् पुरा षण् न विजित्य लुम्पतो मन्यन्त एके स्वजिता दिशो दश । जितात्मनो ज्ञस्य समस्य देहिनां साधोः स्वमोहप्रभवाः कुतः परे ॥ BhP_07.08.011 // BhP_07.08.012/0 श्रीहिरण्यकशिपुरुवाच व्यक्तं त्वं मर्तुकामो ऽसि यो ऽतिमात्रं विकत्थसे । मुमूर्षूणां हि मन्दात्मन् ननु स्युर्विक्लवा गिरः ॥ BhP_07.08.012 // यस्त्वया मन्दभाग्योक्तो मदन्यो जगदीश्वरः । क्वासौ यदि स सर्वत्र कस्मात् स्तम्भे न दृश्यते ॥ BhP_07.08.013 // सो ऽहं विकत्थमानस्य शिरः कायाद्धरामि ते । गोपायेत हरिस्त्वाद्य यस्ते शरणमीप्सितम् ॥ BhP_07.08.014 // एवं दुरुक्तैर्मुहुरर्दयन् रुषा सुतं महाभागवतं महासुरः । खड्गं प्रगृह्योत्पतितो वरासनात् स्तम्भं तताडातिबलः स्वमुष्टिना ॥ BhP_07.08.015 // तदैव तस्मिन् निनदो ऽतिभीषणो बभूव येनाण्डकटाहमस्फुटत् । यं वै स्वधिष्ण्योपगतं त्वजादयः श्रुत्वा स्वधामात्ययमङ्ग मेनिरे ॥ BhP_07.08.016 // स विक्रमन् पुत्रवधेप्सुरोजसा निशम्य निर्ह्रादमपूर्वमद्भुतम् । अन्तःसभायां न ददर्श तत्पदं वितत्रसुर्येन सुरारियूथपाः ॥ BhP_07.08.017 // सत्यं विधातुं निजभृत्यभाषितं व्याप्तिं च भूतेष्वखिलेषु चात्मनः । अदृश्यतात्यद्भुतरूपमुद्वहन् स्तम्भे सभायां न मृगं न मानुषम् ॥ BhP_07.08.018 // स सत्त्वमेनं परितो विपश्यन् स्तम्भस्य मध्यादनुनिर्जिहानम् । नायं मृगो नापि नरो विचित्रम् अहो किमेतन् नृमृगेन्द्ररूपम् ॥ BhP_07.08.019 // मीमांसमानस्य समुत्थितो ऽग्रतो नृसिंहरूपस्तदलं भयानकम् । प्रतप्तचामीकरचण्डलोचनं स्फुरत् सटाकेशरजृम्भिताननम् ॥ BhP_07.08.020 // करालदंष्ट्रं करवालचञ्चल क्षुरान्तजिह्वं भ्रुकुटीमुखोल्बणम् । स्तब्धोर्ध्वकर्णं गिरिकन्दराद्भुत व्यात्तास्यनासं हनुभेदभीषणम् ॥ BhP_07.08.021 // दिविस्पृशत् कायमदीर्घपीवर ग्रीवोरुवक्षःस्थलमल्पमध्यमम् । चन्द्रांशुगौरैश्छुरितं तनूरुहैर् विष्वग् भुजानीकशतं नखायुधम् ॥ BhP_07.08.022 // दुरासदं सर्वनिजेतरायुध प्रवेकविद्रावितदैत्यदानवम् । प्रायेण मे ऽयं हरिणोरुमायिना वधः स्मृतो ऽनेन समुद्यतेन किम् ॥ BhP_07.08.023 // एवं ब्रुवंस्त्वभ्यपतद्गदायुधो नदन् नृसिंहं प्रति दैत्यकुञ्जरः । अलक्षितो ऽग्नौ पतितः पतङ्गमो यथा नृसिंहौजसि सो ऽसुरस्तदा ॥ BhP_07.08.024 // न तद्विचित्रं खलु सत्त्वधामनि स्वतेजसा यो नु पुरापिबत् तमः । ततो ऽभिपद्याभ्यहनन् महासुरो रुषा नृसिंहं गदयोरुवेगया ॥ BhP_07.08.025 // तं विक्रमन्तं सगदं गदाधरो महोरगं तार्क्ष्यसुतो यथाग्रहीत् । स तस्य हस्तोत्कलितस्तदासुरो विक्रीडतो यद्वदहिर्गरुत्मतः ॥ BhP_07.08.026 // असाध्वमन्यन्त हृतौकसो ऽमरा घनच्छदा भारत सर्वधिष्ण्यपाः । तं मन्यमानो निजवीर्यशङ्कितं यद्धस्तमुक्तो नृहरिं महासुरः । पुनस्तमासज्जत खड्गचर्मणी प्रगृह्य वेगेन गतश्रमो मृधे ॥ BhP_07.08.027 // तं श्येनवेगं शतचन्द्रवर्त्मभिश् चरन्तमच्छिद्रमुपर्यधो हरिः । कृत्वाट्टहासं खरमुत्स्वनोल्बणं निमीलिताक्षं जगृहे महाजवः ॥ BhP_07.08.028 // विष्वक् स्फुरन्तं ग्रहणातुरं हरिर् व्यालो यथाखुं कुलिशाक्षतत्वचम् । द्वार्यूरुमापत्य ददार लीलया नखैर्यथाहिं गरुडो महाविषम् ॥ BhP_07.08.029 // संरम्भदुष्प्रेक्ष्यकराललोचनो व्यात्ताननान्तं विलिहन् स्वजिह्वया । असृग्लवाक्तारुणकेशराननो यथान्त्रमाली द्विपहत्यया हरिः ॥ BhP_07.08.030 // नखाङ्कुरोत्पाटितहृत्सरोरुहं विसृज्य तस्यानुचरान् उदायुधान् । अहन् समस्तान् नखशस्त्रपाणिभिर् दोर्दण्डयूथो ऽनुपथान् सहस्रशः ॥ BhP_07.08.031 // सटावधूता जलदाः परापतन् ग्रहाश्च तद्दृष्टिविमुष्टरोचिषः । अम्भोधयः श्वासहता विचुक्षुभुर् निर्ह्रादभीता दिगिभा विचुक्रुशुः ॥ BhP_07.08.032 // द्यौस्तत्सटोत्क्षिप्तविमानसङ्कुला प्रोत्सर्पत क्ष्मा च पदाभिपीडिता । शैलाः समुत्पेतुरमुष्य रंहसा तत्तेजसा खं ककुभो न रेजिरे ॥ BhP_07.08.033 // ततः सभायामुपविष्टमुत्तमे नृपासने सम्भृततेजसं विभुम् । अलक्षितद्वैरथमत्यमर्षणं प्रचण्डवक्त्रं न बभाज कश्चन ॥ BhP_07.08.034 // निशाम्य लोकत्रयमस्तकज्वरं तमादिदैत्यं हरिणा हतं मृधे । प्रहर्षवेगोत्कलितानना मुहुः प्रसूनवर्षैर्ववृषुः सुरस्त्रियः ॥ BhP_07.08.035 // तदा विमानावलिभिर्नभस्तलं दिदृक्षतां सङ्कुलमास नाकिनाम् । सुरानका दुन्दुभयो ऽथ जघ्निरे गन्धर्वमुख्या ननृतुर्जगुः स्त्रियः ॥ BhP_07.08.036 // तत्रोपव्रज्य विबुधा ब्रह्मेन्द्रगिरिशादयः । ऋषयः पितरः सिद्धा विद्याधरमहोरगाः ॥ BhP_07.08.037 // मनवः प्रजानां पतयो गन्धर्वाप्सरचारणाः । यक्षाः किम्पुरुषास्तात वेतालाः सहकिन्नराः ॥ BhP_07.08.038 // ते विष्णुपार्षदाः सर्वे सुनन्दकुमुदादयः । मूर्ध्नि बद्धाञ्जलिपुटा आसीनं तीव्रतेजसम् । ईडिरे नरशार्दुलं नातिदूरचराः पृथक् ॥ BhP_07.08.039 // BhP_07.08.040/0 श्रीब्रह्मोवाच नतो ऽस्म्यनन्ताय दुरन्तशक्तये विचित्रवीर्याय पवित्रकर्मणे । विश्वस्य सर्गस्थितिसंयमान् गुणैः स्वलीलया सन्दधते ऽव्ययात्मने ॥ BhP_07.08.040 // BhP_07.08.041/0 श्रीरुद्र उवाच कोपकालो युगान्तस्ते हतो ऽयमसुरो ऽल्पकः । तत्सुतं पाह्युपसृतं भक्तं ते भक्तवत्सल ॥ BhP_07.08.041 // BhP_07.08.042/0 श्रीइन्द्र उवाच प्रत्यानीताः परम भवता त्रायता नः स्वभागा $ दैत्याक्रान्तं हृदयकमलं तद्गृहं प्रत्यबोधि & कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते % मुक्तिस्तेषां न हि बहुमता नारसिंहापरैः किम् ॥ BhP_07.08.042 //* BhP_07.08.043/0 श्रीऋषय ऊचुः त्वं नस्तपः परममात्थ यदात्मतेजो $ येनेदमादिपुरुषात्मगतं ससर्क्थ & तद्विप्रलुप्तममुनाद्य शरण्यपाल % रक्षागृहीतवपुषा पुनरन्वमंस्थाः ॥ BhP_07.08.043 //* BhP_07.08.044/0 श्रीपितर ऊचुः श्राद्धानि नो ऽधिबुभुजे प्रसभं तनूजैर् $ दत्तानि तीर्थसमये ऽप्यपिबत् तिलाम्बु & तस्योदरान् नखविदीर्णवपाद्य आर्च्छत् % तस्मै नमो नृहरये ऽखिलधर्मगोप्त्रे ॥ BhP_07.08.044 //* BhP_07.08.045/0 श्रीसिद्धा ऊचुः यो नो गतिं योगसिद्धामसाधुर् अहार्षीद्योगतपोबलेन । नाना दर्पं तं नखैर्विददार तस्मै तुभ्यं प्रणताः स्मो नृसिंह ॥ BhP_07.08.045 // BhP_07.08.046/0 श्रीविद्याधरा ऊचुः विद्यां पृथग् धारणयानुराद्धां न्यषेधदज्ञो बलवीर्यदृप्तः । स येन सङ्ख्ये पशुवद्धतस्तं मायानृसिंहं प्रणताः स्म नित्यम् ॥ BhP_07.08.046 // BhP_07.08.047/0 श्रीनागा ऊचुः येन पापेन रत्नानि स्त्रीरत्नानि हृतानि नः । तद्वक्षःपाटनेनासां दत्तानन्द नमो ऽस्तु ते ॥ BhP_07.08.047 // BhP_07.08.048/0 श्रीमनव ऊचुः मनवो वयं तव निदेशकारिणो दितिजेन देव परिभूतसेतवः । भवता खलः स उपसंहृतः प्रभो करवाम ते किमनुशाधि किङ्करान् ॥ BhP_07.08.048 // BhP_07.08.049/0 श्रीप्रजापतय ऊचुः प्रजेशा वयं ते परेशाभिसृष्टा न येन प्रजा वै सृजामो निषिद्धाः । स एष त्वया भिन्नवक्षा नु शेते जगन्मङ्गलं सत्त्वमूर्ते ऽवतारः ॥ BhP_07.08.049 // BhP_07.08.050/0 श्रीगन्धर्वा ऊचुः वयं विभो ते नटनाट्यगायका येनात्मसाद्वीर्यबलौजसा कृताः । स एष नीतो भवता दशामिमां किमुत्पथस्थः कुशलाय कल्पते ॥ BhP_07.08.050 // BhP_07.08.051/0 श्रीचारणा ऊचुः हरे तवाङ्घ्रिपङ्कजं भवापवर्गमाश्रिताः । यदेष साधुहृच्छयस्त्वयासुरः समापितः ॥ BhP_07.08.051 // BhP_07.08.052/0 श्रीयक्षा ऊचुः वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञैस् $ त इह दितिसुतेन प्रापिता वाहकत्वम् & स तु जनपरितापं तत्कृतं जानता ते % नरहर उपनीतः पञ्चतां पञ्चविंश ॥ BhP_07.08.052 //* BhP_07.08.053/0 श्रीकिम्पुरुषा ऊचुः वयं किम्पुरुषास्त्वं तु महापुरुष ईश्वरः । अयं कुपुरुषो नष्टो धिक्कृतः साधुभिर्यदा ॥ BhP_07.08.053 // BhP_07.08.054/0 श्रीवैतालिका ऊचुः सभासु सत्रेषु तवामलं यशो गीत्वा सपर्यां महतीं लभामहे । यस्तामनैषीद्वशमेष दुर्जनो द्विष्ट्या हतस्ते भगवन् यथामयः ॥ BhP_07.08.054 // BhP_07.08.055/0 श्रीकिन्नरा ऊचुः वयमीश किन्नरगणास्तवानुगा दितिजेन विष्टिममुनानुकारिताः । भवता हरे स वृजिनो ऽवसादितो नरसिंह नाथ विभवाय नो भव ॥ BhP_07.08.055 // BhP_07.08.056/0 श्रीविष्णुपार्षदा ऊचुः अद्यैतद्धरिनररूपमद्भुतं ते दृष्टं नः शरणद सर्वलोकशर्म । सो ऽयं ते विधिकर ईश विप्रशप्तस् तस्येदं निधनमनुग्रहाय विद्मः ॥ BhP_07.08.056 // BhP_07.09.001/0 श्रीनारद उवाच एवं सुरादयः सर्वे ब्रह्मरुद्रपुरः सराः । नोपैतुमशकन् मन्यु संरम्भं सुदुरासदम् ॥ BhP_07.09.001 // साक्षात् श्रीः प्रेषिता देवैर्दृष्ट्वा तं महदद्भुतम् । अदृष्टाश्रुतपूर्वत्वात् सा नोपेयाय शङ्किता ॥ BhP_07.09.002 // प्रह्रादं प्रेषयामास ब्रह्मावस्थितमन्तिके । तात प्रशमयोपेहि स्वपित्रे कुपितं प्रभुम् ॥ BhP_07.09.003 // तथेति शनकै राजन् महाभागवतो ऽर्भकः । उपेत्य भुवि कायेन ननाम विधृताञ्जलिः ॥ BhP_07.09.004 // स्वपादमूले पतितं तमर्भकं विलोक्य देवः कृपया परिप्लुतः । उत्थाप्य तच्छीर्ष्ण्यदधात् कराम्बुजं कालाहिवित्रस्तधियां कृताभयम् ॥ BhP_07.09.005 // स तत्करस्पर्शधुताखिलाशुभः सपद्यभिव्यक्तपरात्मदर्शनः । तत्पादपद्मं हृदि निर्वृतो दधौ हृष्यत्तनुः क्लिन्नहृदश्रुलोचनः ॥ BhP_07.09.006 // अस्तौषीद्धरिमेकाग्र मनसा सुसमाहितः । प्रेमगद्गदया वाचा तन्न्यस्तहृदयेक्षणः ॥ BhP_07.09.007 // BhP_07.09.008/0 श्रीप्रह्राद उवाच ब्रह्मादयः सुरगणा मुनयो ऽथ सिद्धाः $ सत्त्वैकतानगतयो वचसां प्रवाहैः & नाराधितुं पुरुगुणैरधुनापि पिप्रुः % किं तोष्टुमर्हति स मे हरिरुग्रजातेः ॥ BhP_07.09.008 //* मन्ये धनाभिजनरूपतपःश्रुतौजस् $ तेजःप्रभावबलपौरुषबुद्धियोगाः & नाराधनाय हि भवन्ति परस्य पुंसो % भक्त्या तुतोष भगवान् गजयूथपाय ॥ BhP_07.09.009 //* विप्राद्द्विषड्गुणयुतादरविन्दनाभ $ पादारविन्दविमुखात् श्वपचं वरिष्ठम् & मन्ये तदर्पितमनोवचनेहितार्थ % प्राणं पुनाति स कुलं न तु भूरिमानः ॥ BhP_07.09.010 //* नैवात्मनः प्रभुरयं निजलाभपूर्णो $ मानं जनादविदुषः करुणो वृणीते & यद्यज् जनो भगवते विदधीत मानं % तच् चात्मने प्रतिमुखस्य यथा मुखश्रीः ॥ BhP_07.09.011 //* तस्मादहं विगतविक्लव ईश्वरस्य $ सर्वात्मना महि गृणामि यथा मनीषम् & नीचो ऽजया गुणविसर्गमनुप्रविष्टः % पूयेत येन हि पुमान् अनुवर्णितेन ॥ BhP_07.09.012 //* सर्वे ह्यमी विधिकरास्तव सत्त्वधाम्नो $ ब्रह्मादयो वयमिवेश न चोद्विजन्तः & क्षेमाय भूतय उतात्मसुखाय चास्य % विक्रीडितं भगवतो रुचिरावतारैः ॥ BhP_07.09.013 //* तद्यच्छ मन्युमसुरश्च हतस्त्वयाद्य $ मोदेत साधुरपि वृश्चिकसर्पहत्या & लोकाश्च निर्वृतिमिताः प्रतियन्ति सर्वे % रूपं नृसिंह विभयाय जनाः स्मरन्ति ॥ BhP_07.09.014 //* नाहं बिभेम्यजित ते ऽतिभयानकास्य $ जिह्वार्कनेत्रभ्रुकुटीरभसोग्रदंष्ट्रात् & आन्त्रस्रजःक्षतजकेशरशङ्कुकर्णान् % निर्ह्रादभीतदिगिभादरिभिन्नखाग्रात् ॥ BhP_07.09.015 //* त्रस्तो ऽस्म्यहं कृपणवत्सल दुःसहोग्र $ संसारचक्रकदनाद्ग्रसतां प्रणीतः & बद्धः स्वकर्मभिरुशत्तम ते ऽङ्घ्रिमूलं % प्रीतो ऽपवर्गशरणं ह्वयसे कदा नु ॥ BhP_07.09.016 //* यस्मात् प्रियाप्रियवियोगसंयोगजन्म $ शोकाग्निना सकलयोनिषु दह्यमानः & दुःखौषधं तदपि दुःखमतद्धियाहं % भूमन् भ्रमामि वद मे तव दास्ययोगम् ॥ BhP_07.09.017 //* सो ऽहं प्रियस्य सुहृदः परदेवताया $ लीलाकथास्तव नृसिंह विरिञ्चगीताः & अञ्जस्तितर्म्यनुगृणन् गुणविप्रमुक्तो % दुर्गाणि ते पदयुगालयहंससङ्गः ॥ BhP_07.09.018 //* बालस्य नेह शरणं पितरौ नृसिंह $ नार्तस्य चागदमुदन्वति मज्जतो नौः & तप्तस्य तत्प्रतिविधिर्य इहाञ्जसेष्टस् % तावद्विभो तनुभृतां त्वदुपेक्षितानाम् ॥ BhP_07.09.019 //* यस्मिन् यतो यर्हि येन च यस्य यस्माद् $ यस्मै यथा यदुत यस्त्वपरः परो वा & भावः करोति विकरोति पृथक् स्वभावः % सञ्चोदितस्तदखिलं भवतः स्वरूपम् ॥ BhP_07.09.020 //* माया मनः सृजति कर्ममयं बलीयः $ कालेन चोदितगुणानुमतेन पुंसः & छन्दोमयं यदजयार्पितषोडशारं % संसारचक्रमज को ऽतितरेत् त्वदन्यः ॥ BhP_07.09.021 //* स त्वं हि नित्यविजितात्मगुणः स्वधाम्ना $ कालो वशीकृतविसृज्यविसर्गशक्तिः & चक्रे विसृष्टमजयेश्वर षोडशारे % निष्पीड्यमानमुपकर्ष विभो प्रपन्नम् ॥ BhP_07.09.022 //* दृष्टा मया दिवि विभो ऽखिलधिष्ण्यपानाम् $ आयुः श्रियो विभव इच्छति यान् जनो ऽयम् & ये ऽस्मत् पितुः कुपितहासविजृम्भितभ्रू % विस्फूर्जितेन लुलिताः स तु ते निरस्तः ॥ BhP_07.09.023 //* तस्मादमूस्तनुभृतामहमाशिषो ऽज्ञ $ आयुः श्रियं विभवमैन्द्रियमाविरिञ्च्यात् & नेच्छामि ते विलुलितान् उरुविक्रमेण % कालात्मनोपनय मां निजभृत्यपार्श्वम् ॥ BhP_07.09.024 //* कुत्राशिषः श्रुतिसुखा मृगतृष्णिरूपाः $ क्वेदं कलेवरमशेषरुजां विरोहः & निर्विद्यते न तु जनो यदपीति विद्वान् % कामानलं मधुलवैः शमयन् दुरापैः ॥ BhP_07.09.025 //* क्वाहं रजःप्रभव ईश तमो ऽधिके ऽस्मिन् $ जातः सुरेतरकुले क्व तवानुकम्पा & न ब्रह्मणो न तु भवस्य न वै रमाया % यन् मे ऽर्पितः शिरसि पद्मकरः प्रसादः ॥ BhP_07.09.026 //* नैषा परावरमतिर्भवतो ननु स्याज् $ जन्तोर्यथात्मसुहृदो जगतस्तथापि & संसेवया सुरतरोरिव ते प्रसादः % सेवानुरूपमुदयो न परावरत्वम् ॥ BhP_07.09.027 //* एवं जनं निपतितं प्रभवाहिकूपे $ कामाभिकाममनु यः प्रपतन् प्रसङ्गात् & कृत्वात्मसात् सुरर्षिणा भगवन् गृहीतः % सो ऽहं कथं नु विसृजे तव भृत्यसेवाम् ॥ BhP_07.09.028 //* मत्प्राणरक्षणमनन्त पितुर्वधश्च $ मन्ये स्वभृत्यऋषिवाक्यमृतं विधातुम् & खड्गं प्रगृह्य यदवोचदसद्विधित्सुस् % त्वामीश्वरो मदपरो ऽवतु कं हरामि ॥ BhP_07.09.029 //* एकस्त्वमेव जगदेतममुष्य यत् त्वम् $ आद्यन्तयोः पृथग् अवस्यसि मध्यतश्च & सृष्ट्वा गुणव्यतिकरं निजमाययेदं % नानेव तैरवसितस्तदनुप्रविष्टः ॥ BhP_07.09.030 //* त्वम्वा इदं सदसदीश भवांस्ततो ऽन्यो $ माया यदात्मपरबुद्धिरियं ह्यपार्था & यद्यस्य जन्म निधनं स्थितिरीक्षणं च % तद्वैतदेव वसुकालवदष्टितर्वोः ॥ BhP_07.09.031 //* न्यस्येदमात्मनि जगद्विलयाम्बुमध्ये $ शेषेत्मना निजसुखानुभवो निरीहः & योगेन मीलितदृगात्मनिपीतनिद्रस् % तुर्ये स्थितो न तु तमो न गुणांश्च युङ्क्षे ॥ BhP_07.09.032 //* तस्यैव ते वपुरिदं निजकालशक्त्या $ सञ्चोदितप्रकृतिधर्मण आत्मगूढम् & अम्भस्यनन्तशयनाद्विरमत्समाधेर् % नाभेरभूत् स्वकणिकावटवन्महाब्जम् ॥ BhP_07.09.033 //* तत्सम्भवः कविरतो ऽन्यदपश्यमानस् $ त्वां बीजमात्मनि ततं स बहिर्विचिन्त्य & नाविन्ददब्दशतमप्सु निमज्जमानो % जाते ऽङ्कुरे कथमुहोपलभेत बीजम् ॥ BhP_07.09.034 //* स त्वात्मयोनिरतिविस्मित आश्रितो ऽब्जं $ कालेन तीव्रतपसा परिशुद्धभावः & त्वामात्मनीश भुवि गन्धमिवातिसूक्ष्मं % भूतेन्द्रियाशयमये विततं ददर्श ॥ BhP_07.09.035 //* एवं सहस्रवदनाङ्घ्रिशिरःकरोरु $ नासाद्यकर्णनयनाभरणायुधाढ्यम् & मायामयं सदुपलक्षितसन्निवेशं % दृष्ट्वा महापुरुषमाप मुदं विरिञ्चः ॥ BhP_07.09.036 //* तस्मै भवान् हयशिरस्तनुवं हि बिभ्रद् $ वेदद्रुहावतिबलौ मधुकैटभाख्यौ & हत्वानयच् छ्रुतिगणांश्च रजस्तमश्च % सत्त्वं तव प्रियतमां तनुमामनन्ति ॥ BhP_07.09.037 //* इत्थं नृतिर्यगृषिदेवझषावतारैर् $ लोकान् विभावयसि हंसि जगत् प्रतीपान् & धर्मं महापुरुष पासि युगानुवृत्तं % छन्नः कलौ यदभवस्त्रियुगो ऽथ स त्वम् ॥ BhP_07.09.038 //* नैतन् मनस्तव कथासु विकुण्ठनाथ $ सम्प्रीयते दुरितदुष्टमसाधु तीव्रम् & कामातुरं हर्षशोकभयैषणार्तं % तस्मिन् कथं तव गतिं विमृशामि दीनः ॥ BhP_07.09.039 //* जिह्वैकतो ऽच्युत विकर्षति मावितृप्ता $ शिश्नो ऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् & घ्राणो ऽन्यतश्चपलदृक् क्व च कर्मशक्तिर् % बह्व्यः सपत्न्य इव गेहपतिं लुनन्ति ॥ BhP_07.09.040 //* एवं स्वकर्मपतितं भववैतरण्याम् $ अन्योन्यजन्ममरणाशनभीतभीतम् & पश्यन् जनं स्वपरविग्रहवैरमैत्रं % हन्तेति पारचर पीपृहि मूढमद्य ॥ BhP_07.09.041 //* को न्वत्र ते ऽखिलगुरो भगवन् प्रयास $ उत्तारणे ऽस्य भवसम्भवलोपहेतोः & मूढेषु वै महदनुग्रह आर्तबन्धो % किं तेन ते प्रियजनान् अनुसेवतां नः ॥ BhP_07.09.042 //* नैवोद्विजे पर दुरत्ययवैतरण्यास् $ त्वद्वीर्यगायनमहामृतमग्नचित्तः & शोचे ततो विमुखचेतस इन्द्रियार्थ % मायासुखाय भरमुद्वहतो विमूढान् ॥ BhP_07.09.043 //* प्रायेण देव मुनयः स्वविमुक्तिकामा $ मौनं चरन्ति विजने न परार्थनिष्ठाः & नैतान् विहाय कृपणान् विमुमुक्ष एको % नान्यं त्वदस्य शरणं भ्रमतो ऽनुपश्ये ॥ BhP_07.09.044 //* यन् मैथुनादिगृहमेधिसुखं हि तुच्छं $ कण्डूयनेन करयोरिव दुःखदुःखम् & तृप्यन्ति नेह कृपणा बहुदुःखभाजः % कण्डूतिवन् मनसिजं विषहेत धीरः ॥ BhP_07.09.045 //* मौनव्रतश्रुततपो ऽध्ययनस्वधर्म $ व्याख्यारहोजपसमाधय आपवर्ग्याः & प्रायः परं पुरुष ते त्वजितेन्द्रियाणां % वार्ता भवन्त्युत न वात्र तु दाम्भिकानाम् ॥ BhP_07.09.046 //* रूपे इमे सदसती तव वेदसृष्टे $ बीजाङ्कुराविव न चान्यदरूपकस्य & युक्ताः समक्षमुभयत्र विचक्षन्ते त्वां % योगेन वह्निमिव दारुषु नान्यतः स्यात् ॥ BhP_07.09.047 //* त्वं वायुरग्निरवनिर्वियदम्बु मात्राः $ प्राणेन्द्रियाणि हृदयं चिदनुग्रहश्च & सर्वं त्वमेव सगुणो विगुणश्च भूमन् % नान्यत् त्वदस्त्यपि मनोवचसा निरुक्तम् ॥ BhP_07.09.048 //* नैते गुणा न गुणिनो महदादयो ये $ सर्वे मनः प्रभृतयः सहदेवमर्त्याः & आद्यन्तवन्त उरुगाय विदन्ति हि त्वाम् % एवं विमृश्य सुधियो विरमन्ति शब्दात् ॥ BhP_07.09.049 //* तत् ते ऽर्हत्तम नमः स्तुतिकर्मपूजाः $ कर्म स्मृतिश्चरणयोः श्रवणं कथायाम् & संसेवया त्वयि विनेति षडङ्गया किं % भक्तिं जनः परमहंसगतौ लभेत ॥ BhP_07.09.050 //* BhP_07.09.051/0 श्रीनारद उवाच एतावद्वर्णितगुणो भक्त्या भक्तेन निर्गुणः । प्रह्रादं प्रणतं प्रीतो यतमन्युरभाषत ॥ BhP_07.09.051 // BhP_07.09.052/0 श्रीभगवान् उवाच प्रह्राद भद्र भद्रं ते प्रीतो ऽहं ते ऽसुरोत्तम । वरं वृणीष्वाभिमतं कामपूरो ऽस्म्यहं नृणाम् ॥ BhP_07.09.052 // मामप्रीणत आयुष्मन् दर्शनं दुर्लभं हि मे । दृष्ट्वा मां न पुनर्जन्तुरात्मानं तप्तुमर्हति ॥ BhP_07.09.053 // प्रीणन्ति ह्यथ मां धीराः सर्वभावेन साधवः । श्रेयस्कामा महाभाग सर्वासामाशिषां पतिम् ॥ BhP_07.09.054 // BhP_07.09.055/0 श्रीनारद उवाच एवं प्रलोभ्यमानो ऽपि वरैर्लोकप्रलोभनैः । एकान्तित्वाद्भगवति नैच्छत् तान् असुरोत्तमः ॥ BhP_07.09.055 // BhP_07.10.001/0 श्रीनारद उवाच भक्तियोगस्य तत् सर्वमन्तरायतयार्भकः । मन्यमानो हृषीकेशं स्मयमान उवाच ह ॥ BhP_07.10.001 // BhP_07.10.002/0 श्रीप्रह्राद उवाच मा मां प्रलोभयोत्पत्त्या सक्तंकामेषु तैर्वरैः । तत्सङ्गभीतो निर्विण्णो मुमुक्षुस्त्वामुपाश्रितः ॥ BhP_07.10.002 // भृत्यलक्षणजिज्ञासुर्भक्तं कामेष्वचोदयत् । भवान् संसारबीजेषु हृदयग्रन्थिषु प्रभो ॥ BhP_07.10.003 // नान्यथा ते ऽखिलगुरो घटेत करुणात्मनः । यस्त आशिष आशास्ते न स भृत्यः स वै वणिक् ॥ BhP_07.10.004 // आशासानो न वै भृत्यः स्वामिन्याशिष आत्मनः । न स्वामी भृत्यतः स्वाम्यमिच्छन् यो राति चाशिषः ॥ BhP_07.10.005 // अहं त्वकामस्त्वद्भक्तस्त्वं च स्वाम्यनपाश्रयः । नान्यथेहावयोरर्थो राजसेवकयोरिव ॥ BhP_07.10.006 // यदि दास्यसि मे कामान् वरांस्त्वं वरदर्षभ । कामानां हृद्यसंरोहं भवतस्तु वृणे वरम् ॥ BhP_07.10.007 // इन्द्रियाणि मनः प्राण आत्मा धर्मो धृतिर्मतिः । ह्रीः श्रीस्तेजः स्मृतिः सत्यं यस्य नश्यन्ति जन्मना ॥ BhP_07.10.008 // विमुञ्चति यदा कामान् मानवो मनसि स्थितान् । तर्ह्येव पुण्डरीकाक्ष भगवत्त्वाय कल्पते ॥ BhP_07.10.009 // ओं नमो भगवते तुभ्यं पुरुषाय महात्मने । हरये ऽद्भुतसिंहाय ब्रह्मणे परमात्मने ॥ BhP_07.10.010 // BhP_07.10.011/0 श्रीभगवान् उवाच नैकान्तिनो मे मयि जात्विहाशिष आशासते ऽमुत्र च ये भवद्विधाः । तथापि मन्वन्तरमेतदत्र दैत्येश्वराणामनुभुङ्क्ष्व भोगान् ॥ BhP_07.10.011 // कथा मदीया जुषमाणः प्रियास्त्वम् आवेश्य मामात्मनि सन्तमेकम् । सर्वेषु भूतेष्वधियज्ञमीशं यजस्व योगेन च कर्म हिन्वन् ॥ BhP_07.10.012 // भोगेन पुण्यं कुशलेन पापं कलेवरं कालजवेन हित्वा । कीर्तिं विशुद्धां सुरलोकगीतां विताय मामेष्यसि मुक्तबन्धः ॥ BhP_07.10.013 // य एतत् कीर्तयेन् मह्यं त्वया गीतमिदं नरः । त्वां च मां च स्मरन् काले कर्मबन्धात् प्रमुच्यते ॥ BhP_07.10.014 // BhP_07.10.015/0 श्रीप्रह्राद उवाच वरं वरय एतत् ते वरदेशान् महेश्वर । यदनिन्दत् पिता मे त्वामविद्वांस्तेज ऐश्वरम् ॥ BhP_07.10.015 // विद्धामर्षाशयः साक्षात् सर्वलोकगुरुं प्रभुम् । भ्रातृहेति मृषादृष्टिस्त्वद्भक्ते मयि चाघवान् ॥ BhP_07.10.016 // तस्मात् पिता मे पूयेत दुरन्ताद्दुस्तरादघात् । पूतस्ते ऽपाङ्गसंदृष्टस्तदा कृपणवत्सल ॥ BhP_07.10.017 // BhP_07.10.018/0 श्रीभगवान् उवाच त्रिःसप्तभिः पिता पूतः पितृभिः सह ते ऽनघ । यत् साधो ऽस्य कुले जातो भवान् वै कुलपावनः ॥ BhP_07.10.018 // यत्र यत्र च मद्भक्ताः प्रशान्ताः समदर्शिनः । साधवः समुदाचारास्ते पूयन्ते ऽपि कीकटाः ॥ BhP_07.10.019 // सर्वात्मना न हिंसन्ति भूतग्रामेषु किञ्चन । उच्चावचेषु दैत्येन्द्र मद्भावविगतस्पृहाः ॥ BhP_07.10.020 // भवन्ति पुरुषा लोके मद्भक्तास्त्वामनुव्रताः । भवान् मे खलु भक्तानां सर्वेषां प्रतिरूपधृक् ॥ BhP_07.10.021 // कुरु त्वं प्रेतकृत्यानि पितुः पूतस्य सर्वशः । मदङ्गस्पर्शनेनाङ्ग लोकान् यास्यति सुप्रजाः ॥ BhP_07.10.022 // पित्र्यं च स्थानमातिष्ठ यथोक्तं ब्रह्मवादिभिः । मय्यावेश्य मनस्तात कुरु कर्माणि मत्परः ॥ BhP_07.10.023 // BhP_07.10.024/0 श्रीनारद उवाच प्रह्रादो ऽपि तथा चक्रे पितुर्यत् साम्परायिकम् । यथाह भगवान् राजन्नभिषिक्तो द्विजातिभिः ॥ BhP_07.10.024 // प्रसादसुमुखं दृष्ट्वा ब्रह्मा नरहरिं हरिम् । स्तुत्वा वाग्भिः पवित्राभिः प्राह देवादिभिर्वृतः ॥ BhP_07.10.025 // BhP_07.10.026/0 श्रीब्रह्मोवाच देवदेवाखिलाध्यक्ष भूतभावन पूर्वज । दिष्ट्या ते निहतः पापो लोकसन्तापनो ऽसुरः ॥ BhP_07.10.026 // यो ऽसौ लब्धवरो मत्तो न वध्यो मम सृष्टिभिः । तपोयोगबलोन्नद्धः समस्तनिगमान् अहन् ॥ BhP_07.10.027 // दिष्ट्या तत्तनयः साधुर्महाभागवतो ऽर्भकः । त्वया विमोचितो मृत्योर्दिष्ट्या त्वां समितो ऽधुना ॥ BhP_07.10.028 // एतद्वपुस्ते भगवन् ध्यायतः परमात्मनः । सर्वतो गोप्तृ सन्त्रासान् मृत्योरपि जिघांसतः ॥ BhP_07.10.029 // BhP_07.10.030/0 श्रीभगवान् उवाच मैवं विभो ऽसुराणां ते प्रदेयः पद्मसम्भव । वरः क्रूरनिसर्गाणामहीनाममृतं यथा ॥ BhP_07.10.030 // BhP_07.10.031/0 श्रीनारद उवाच इत्युक्त्वा भगवान् राजंस्ततश्चान्तर्दधे हरिः । अदृश्यः सर्वभूतानां पूजितः परमेष्ठिना ॥ BhP_07.10.031 // ततः सम्पूज्य शिरसा ववन्दे परमेष्ठिनम् । भवं प्रजापतीन् देवान् प्रह्रादो भगवत्कलाः ॥ BhP_07.10.032 // ततः काव्यादिभिः सार्धं मुनिभिः कमलासनः । दैत्यानां दानवानां च प्रह्रादमकरोत् पतिम् ॥ BhP_07.10.033 // प्रतिनन्द्य ततो देवाः प्रयुज्य परमाशिषः । स्वधामानि ययू राजन् ब्रह्माद्याः प्रतिपूजिताः ॥ BhP_07.10.034 // एवं च पार्षदौ विष्णोः पुत्रत्वं प्रापितौ दितेः । हृदि स्थितेन हरिणा वैरभावेन तौ हतौ ॥ BhP_07.10.035 // पुनश्च विप्रशापेन राक्षसौ तौ बभूवतुः । कुम्भकर्णदशग्रीवौ हतौ तौ रामविक्रमैः ॥ BhP_07.10.036 // शयानौ युधि निर्भिन्न हृदयौ रामशायकैः । तच्चित्तौ जहतुर्देहं यथा प्राक्तनजन्मनि ॥ BhP_07.10.037 // ताविहाथ पुनर्जातौ शिशुपालकरूषजौ । हरौ वैरानुबन्धेन पश्यतस्ते समीयतुः ॥ BhP_07.10.038 // एनः पूर्वकृतं यत् तद्राजानः कृष्णवैरिणः । जहुस्ते ऽन्ते तदात्मानः कीटः पेशस्कृतो यथा ॥ BhP_07.10.039 // यथा यथा भगवतो भक्त्या परमयाभिदा । नृपाश्चैद्यादयः सात्म्यं हरेस्तच्चिन्तया ययुः ॥ BhP_07.10.040 // आख्यातं सर्वमेतत् ते यन् मां त्वं परिपृष्टवान् । दमघोषसुतादीनां हरेः सात्म्यमपि द्विषाम् ॥ BhP_07.10.041 // एषा ब्रह्मण्यदेवस्य कृष्णस्य च महात्मनः । अवतारकथा पुण्या वधो यत्रादिदैत्ययोः ॥ BhP_07.10.042 // प्रह्रादस्यानुचरितं महाभागवतस्य च । भक्तिर्ज्ञानं विरक्तिश्च याथार्थ्यं चास्य वै हरेः ॥ BhP_07.10.043 // सर्गस्थित्यप्ययेशस्य गुणकर्मानुवर्णनम् । परावरेषां स्थानानां कालेन व्यत्ययो महान् ॥ BhP_07.10.044 // धर्मो भागवतानां च भगवान् येन गम्यते । आख्याने ऽस्मिन् समाम्नातमाध्यात्मिकमशेषतः ॥ BhP_07.10.045 // य एतत् पुण्यमाख्यानं विष्णोर्वीर्योपबृंहितम् । कीर्तयेच् छ्रद्धया श्रुत्वा कर्मपाशैर्विमुच्यते ॥ BhP_07.10.046 // एतद्य आदिपुरुषस्य मृगेन्द्रलीलां $ दैत्येन्द्रयूथपवधं प्रयतः पठेत & दैत्यात्मजस्य च सतां प्रवरस्य पुण्यं % श्रुत्वानुभावमकुतोभयमेति लोकम् ॥ BhP_07.09.047 //* यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयो ऽभियन्ति । येषां गृहान् आवसतीति साक्षाद् गूढं परं ब्रह्म मनुष्यलिङ्गम् ॥ BhP_07.10.048 // स वा अयं ब्रह्म महद्विमृग्य कैवल्यनिर्वाणसुखानुभूतिः । प्रियः सुहृद्वः खलु मातुलेय आत्मार्हणीयो विधिकृद्गुरुश्च ॥ BhP_07.10.049 // न यस्य साक्षाद्भवपद्मजादिभी रूपं धिया वस्तुतयोपवर्णितम् । मौनेन भक्त्योपशमेन पूजितः प्रसीदतामेष स सात्वतां पतिः ॥ BhP_07.10.050 // स एष भगवान् राजन् व्यतनोद्विहतं यशः । पुरा रुद्रस्य देवस्य मयेनानन्तमायिना ॥ BhP_07.10.051 // BhP_07.10.052/0 राजोवाच कस्मिन् कर्मणि देवस्य मयो ऽहन् जगदीशितुः । यथा चोपचिता कीर्तिः कृष्णेनानेन कथ्यताम् ॥ BhP_07.10.052 // BhP_07.10.053/0 श्रीनारद उवाच निर्जिता असुरा देवैर्युध्यनेनोपबृंहितैः । मायिनां परमाचार्यं मयं शरणमाययुः ॥ BhP_07.10.053 // स निर्माय पुरस्तिस्रो हैमीरौप्यायसीर्विभुः । दुर्लक्ष्यापायसंयोगा दुर्वितर्क्यपरिच्छदाः ॥ BhP_07.10.054 // ताभिस्ते ऽसुरसेनान्यो लोकांस्त्रीन् सेश्वरान् नृप । स्मरन्तो नाशयां चक्रुः पूर्ववैरमलक्षिताः ॥ BhP_07.10.055 // ततस्ते सेश्वरा लोका उपासाद्येश्वरं नताः । त्राहि नस्तावकान् देव विनष्टांस्त्रिपुरालयैः ॥ BhP_07.10.056 // अथानुगृह्य भगवान् मा भैष्टेति सुरान् विभुः । शरं धनुषि सन्धाय पुरेष्वस्त्रं व्यमुञ्चत ॥ BhP_07.10.057 // ततो ऽग्निवर्णा इषव उत्पेतुः सूर्यमण्डलात् । यथा मयूखसन्दोहा नादृश्यन्त पुरो यतः ॥ BhP_07.10.058 // तैः स्पृष्टा व्यसवः सर्वे निपेतुः स्म पुरौकसः । तान् आनीय महायोगी मयः कूपरसे ऽक्षिपत् ॥ BhP_07.10.059 // सिद्धामृतरसस्पृष्टा वज्रसारा महौजसः । उत्तस्थुर्मेघदलना वैद्युता इव वह्नयः ॥ BhP_07.10.060 // विलोक्य भग्नसङ्कल्पं विमनस्कं वृषध्वजम् । तदायं भगवान् विष्णुस्तत्रोपायमकल्पयत् ॥ BhP_07.10.061 // वत्सश्चासीत् तदा ब्रह्मा स्वयं विष्णुरयं हि गौः । प्रविश्य त्रिपुरं काले रसकूपामृतं पपौ ॥ BhP_07.10.062 // ते ऽसुरा ह्यपि पश्यन्तो न न्यषेधन् विमोहिताः । तद्विज्ञाय महायोगी रसपालान् इदं जगौ ॥ BhP_07.10.063 // स्मयन् विशोकः शोकार्तान् स्मरन् दैवगतिं च ताम् । देवो ऽसुरो नरो ऽन्यो वा नेश्वरो ऽस्तीह कश्चन ॥ BhP_07.10.064 // आत्मनो ऽन्यस्य वा दिष्टं दैवेनापोहितुं द्वयोः । अथासौ शक्तिभिः स्वाभिः शम्भोः प्राधानिकं व्यधात् ॥ BhP_07.10.065 // धर्मज्ञानविरक्त्यृद्धि तपोविद्याक्रियादिभिः । रथं सूतं ध्वजं वाहान् धनुर्वर्मशरादि यत् ॥ BhP_07.10.066 // सन्नद्धो रथमास्थाय शरं धनुरुपाददे । शरं धनुषि सन्धाय मुहूर्ते ऽभिजितीश्वरः ॥ BhP_07.10.067 // ददाह तेन दुर्भेद्या हरो ऽथ त्रिपुरो नृप । दिवि दुन्दुभयो नेदुर्विमानशतसङ्कुलाः ॥ BhP_07.10.068 // देवर्षिपितृसिद्धेशा जयेति कुसुमोत्करैः । अवाकिरन् जगुर्हृष्टा ननृतुश्चाप्सरोगणाः ॥ BhP_07.10.069 // एवं दग्ध्वा पुरस्तिस्रो भगवान् पुरहा नृप । ब्रह्मादिभिः स्तूयमानः स्वं धाम प्रत्यपद्यत ॥ BhP_07.10.070 // एवं विधान्यस्य हरेः स्वमायया विडम्बमानस्य नृलोकमात्मनः । वीर्याणि गीतान्यृषिभिर्जगद्गुरोर् लोकं पुनानान्यपरं वदामि किम् ॥ BhP_07.10.071 // BhP_07.11.001/0 श्रीशुक उवाच श्रुत्वेहितं साधु सभासभाजितं महत्तमाग्रण्य उरुक्रमात्मनः । युधिष्ठिरो दैत्यपतेर्मुदान्वितः पप्रच्छ भूयस्तनयं स्वयम्भुवः ॥ BhP_07.11.001 // BhP_07.11.002/0 श्रीयुधिष्ठिर उवाच भगवन् श्रोतुमिच्छामि नृणां धर्मं सनातनम् । वर्णाश्रमाचारयुतं यत् पुमान् विन्दते परम् ॥ BhP_07.11.002 // भवान् प्रजापतेः साक्षादात्मजः परमेष्ठिनः । सुतानां सम्मतो ब्रह्मंस्तपोयोगसमाधिभिः ॥ BhP_07.11.003 // नारायणपरा विप्रा धर्मं गुह्यं परं विदुः । करुणाः साधवः शान्तास्त्वद्विधा न तथापरे ॥ BhP_07.11.004 // BhP_07.11.005/0 श्रीनारद उवाच नत्वा भगवते ऽजाय लोकानां धर्मसेतवे । वक्ष्ये सनातनं धर्मं नारायणमुखाच् छ्रुतम् ॥ BhP_07.11.005 // यो ऽवतीर्यात्मनो ऽंशेन दाक्षायण्यां तु धर्मतः । लोकानां स्वस्तये ऽध्यास्ते तपो बदरिकाश्रमे ॥ BhP_07.11.006 // धर्ममूलं हि भगवान् सर्ववेदमयो हरिः । स्मृतं च तद्विदां राजन् येन चात्मा प्रसीदति ॥ BhP_07.11.007 // सत्यं दया तपः शौचं तितिक्षेक्षा शमो दमः । अहिंसा ब्रह्मचर्यं च त्यागः स्वाध्याय आर्जवम् ॥ BhP_07.11.008 // सन्तोषः समदृक्सेवा ग्राम्येहोपरमः शनैः । नृणां विपर्ययेहेक्षा मौनमात्मविमर्शनम् ॥ BhP_07.11.009 // अन्नाद्यादेः संविभागो भूतेभ्यश्च यथार्हतः । तेष्वात्मदेवताबुद्धिः सुतरां नृषु पाण्डव ॥ BhP_07.11.010 // श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः । सेवेज्यावनतिर्दास्यं सख्यमात्मसमर्पणम् ॥ BhP_07.11.011 // नृणामयं परो धर्मः सर्वेषां समुदाहृतः । त्रिंशल्लक्षणवान् राजन् सर्वात्मा येन तुष्यति ॥ BhP_07.11.012 // संस्कारा यत्राविच्छिन्नाः स द्विजो ऽजो जगाद यम् । इज्याध्ययनदानानि विहितानि द्विजन्मनाम् । जन्मकर्मावदातानां क्रियाश्चाश्रमचोदिताः ॥ BhP_07.11.013 // विप्रस्याध्ययनादीनि षडन्यस्याप्रतिग्रहः । राज्ञो वृत्तिः प्रजागोप्तुरविप्राद्वा करादिभिः ॥ BhP_07.11.014 // वैश्यस्तु वार्तावृत्तिः स्यान् नित्यं ब्रह्मकुलानुगः । शूद्रस्य द्विजशुश्रूषा वृत्तिश्च स्वामिनो भवेत् ॥ BhP_07.11.015 // वार्ता विचित्रा शालीन यायावरशिलोञ्छनम् । विप्रवृत्तिश्चतुर्धेयं श्रेयसी चोत्तरोत्तरा ॥ BhP_07.11.016 // जघन्यो नोत्तमां वृत्तिमनापदि भजेन् नरः । ऋते राजन्यमापत्सु सर्वेषामपि सर्वशः ॥ BhP_07.11.017 // ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा । सत्यानृताभ्यामपि वा न श्ववृत्त्या कदाचन ॥ BhP_07.11.018 // ऋतमुञ्छशिलं प्रोक्तममृतं यदयाचितम् । मृतं तु नित्ययाच्ञा स्यात् प्रमृतं कर्षणं स्मृतम् ॥ BhP_07.11.019 // सत्यानृतं च वाणिज्यं श्ववृत्तिर्नीचसेवनम् । वर्जयेत् तां सदा विप्रो राजन्यश्च जुगुप्सिताम् । सर्ववेदमयो विप्रः सर्वदेवमयो नृपः ॥ BhP_07.11.020 // शमो दमस्तपः शौचं सन्तोषः क्षान्तिरार्जवम् । ज्ञानं दयाच्युतात्मत्वं सत्यं च ब्रह्मलक्षणम् ॥ BhP_07.11.021 // शौर्यं वीर्यं धृतिस्तेजस्त्यागश्चात्मजयः क्षमा । ब्रह्मण्यता प्रसादश्च सत्यं च क्षत्रलक्षणम् ॥ BhP_07.11.022 // देवगुर्वच्युते भक्तिस्त्रिवर्गपरिपोषणम् । आस्तिक्यमुद्यमो नित्यं नैपुण्यं वैश्यलक्षणम् ॥ BhP_07.11.023 // शूद्रस्य सन्नतिः शौचं सेवा स्वामिन्यमायया । अमन्त्रयज्ञो ह्यस्तेयं सत्यं गोविप्ररक्षणम् ॥ BhP_07.11.024 // स्त्रीणां च पतिदेवानां तच्छुश्रूषानुकूलता । तद्बन्धुष्वनुवृत्तिश्च नित्यं तद्व्रतधारणम् ॥ BhP_07.11.025 // सम्मार्जनोपलेपाभ्यां गृहमण्डनवर्तनैः । स्वयं च मण्डिता नित्यं परिमृष्टपरिच्छदा ॥ BhP_07.11.026 // कामैरुच्चावचैः साध्वी प्रश्रयेण दमेन च । वाक्यैः सत्यैः प्रियैः प्रेम्णा काले काले भजेत् पतिम् ॥ BhP_07.11.027 // सन्तुष्टालोलुपा दक्षा धर्मज्ञा प्रियसत्यवाक् । अप्रमत्ता शुचिः स्निग्धा पतिं त्वपतितं भजेत् ॥ BhP_07.11.028 // या पतिं हरिभावेन भजेत् श्रीरिव तत्परा । हर्यात्मना हरेर्लोके पत्या श्रीरिव मोदते ॥ BhP_07.11.029 // वृत्तिः सङ्करजातीनां तत्तत्कुलकृता भवेत् । अचौराणामपापानामन्त्यजान्तेवसायिनाम् ॥ BhP_07.11.030 // प्रायः स्वभावविहितो नृणां धर्मो युगे युगे । वेददृग्भिः स्मृतो राजन् प्रेत्य चेह च शर्मकृत् ॥ BhP_07.11.031 // वृत्त्या स्वभावकृतया वर्तमानः स्वकर्मकृत् । हित्वा स्वभावजं कर्म शनैर्निर्गुणतामियात् ॥ BhP_07.11.032 // उप्यमानं मुहुः क्षेत्रं स्वयं निर्वीर्यतामियात् । न कल्पते पुनः सूत्यै उप्तं बीजं च नश्यति ॥ BhP_07.11.033 // एवं कामाशयं चित्तं कामानामतिसेवया । विरज्येत यथा राजन्नग्निवत् कामबिन्दुभिः ॥ BhP_07.11.034 // यस्य यल् लक्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकम् । यदन्यत्रापि दृश्येत तत् तेनैव विनिर्दिशेत् ॥ BhP_07.11.035 // BhP_07.12.001/0 श्रीनारद उवाच ब्रह्मचारी गुरुकुले वसन् दान्तो गुरोर्हितम् । आचरन् दासवन् नीचो गुरौ सुदृढसौहृदः ॥ BhP_07.12.001 // सायं प्रातरुपासीत गुर्वग्न्यर्कसुरोत्तमान् । सन्ध्ये उभे च यतवाग् जपन् ब्रह्म समाहितः ॥ BhP_07.12.002 // छन्दांस्यधीयीत गुरोराहूतश्चेत् सुयन्त्रितः । उपक्रमे ऽवसाने च चरणौ शिरसा नमेत् ॥ BhP_07.12.003 // मेखलाजिनवासांसि जटादण्डकमण्डलून् । बिभृयादुपवीतं च दर्भपाणिर्यथोदितम् ॥ BhP_07.12.004 // सायं प्रातश्चरेद्भैक्ष्यं गुरवे तन् निवेदयेत् । भुञ्जीत यद्यनुज्ञातो नो चेदुपवसेत् क्वचित् ॥ BhP_07.12.005 // सुशीलो मितभुग् दक्षः श्रद्दधानो जितेन्द्रियः । यावदर्थं व्यवहरेत् स्त्रीषु स्त्रीनिर्जितेषु च ॥ BhP_07.12.006 // वर्जयेत् प्रमदागाथामगृहस्थो बृहद्व्रतः । इन्द्रियाणि प्रमाथीनि हरन्त्यपि यतेर्मनः ॥ BhP_07.12.007 // केशप्रसाधनोन्मर्द स्नपनाभ्यञ्जनादिकम् । गुरुस्त्रीभिर्युवतिभिः कारयेन् नात्मनो युवा ॥ BhP_07.12.008 // नन्वग्निः प्रमदा नाम घृतकुम्भसमः पुमान् । सुतामपि रहो जह्यादन्यदा यावदर्थकृत् ॥ BhP_07.12.009 // कल्पयित्वात्मना यावदाभासमिदमीश्वरः । द्वैतं तावन् न विरमेत् ततो ह्यस्य विपर्ययः ॥ BhP_07.12.010 // एतत् सर्वं गृहस्थस्य समाम्नातं यतेरपि । गुरुवृत्तिर्विकल्पेन गृहस्थस्यर्तुगामिनः ॥ BhP_07.12.011 // अञ्जनाभ्यञ्जनोन्मर्द स्त्र्यवलेखामिषं मधु । स्रग्गन्धलेपालङ्कारांस्त्यजेयुर्ये बृहद्व्रताः ॥ BhP_07.12.012 // उषित्वैवं गुरुकुले द्विजो ऽधीत्यावबुध्य च । त्रयीं साङ्गोपनिषदं यावदर्थं यथाबलम् ॥ BhP_07.12.013 // दत्त्वा वरमनुज्ञातो गुरोः कामं यदीश्वरः । गृहं वनं वा प्रविशेत् प्रव्रजेत् तत्र वा वसेत् ॥ BhP_07.12.014 // अग्नौ गुरावात्मनि च सर्वभूतेष्वधोक्षजम् । भूतैः स्वधामभिः पश्येदप्रविष्टं प्रविष्टवत् ॥ BhP_07.12.015 // एवं विधो ब्रह्मचारी वानप्रस्थो यतिर्गृही । चरन् विदितविज्ञानः परं ब्रह्माधिगच्छति ॥ BhP_07.12.016 // वानप्रस्थस्य वक्ष्यामि नियमान् मुनिसम्मतान् । यान् आस्थाय मुनिर्गच्छेदृषिलोकमुहाञ्जसा ॥ BhP_07.12.017 // न कृष्टपच्यमश्नीयादकृष्टं चाप्यकालतः । अग्निपक्वमथामं वा अर्कपक्वमुताहरेत् ॥ BhP_07.12.018 // वन्यैश्चरुपुरोडाशान् निर्वपेत् कालचोदितान् । लब्धे नवे नवे ऽन्नाद्ये पुराणं च परित्यजेत् ॥ BhP_07.12.019 // अग्न्यर्थमेव शरणमुटजं वाद्रिकन्दरम् । श्रयेत हिमवाय्वग्नि वर्षार्कातपषाट् स्वयम् ॥ BhP_07.12.020 // केशरोमनखश्मश्रु मलानि जटिलो दधत् । कमण्डल्वजिने दण्ड वल्कलाग्निपरिच्छदान् ॥ BhP_07.12.021 // चरेद्वने द्वादशाब्दान् अष्टौ वा चतुरो मुनिः । द्वावेकं वा यथा बुद्धिर्न विपद्येत कृच्छ्रतः ॥ BhP_07.12.022 // यदाकल्पः स्वक्रियायां व्याधिभिर्जरयाथवा । आन्वीक्षिक्यां वा विद्यायां कुर्यादनशनादिकम् ॥ BhP_07.12.023 // आत्मन्यग्नीन् समारोप्य सन्न्यस्याहं ममात्मताम् । कारणेषु न्यसेत् सम्यक् सङ्घातं तु यथार्हतः ॥ BhP_07.12.024 // खे खानि वायौ निश्वासांस्तेजःसूष्माणमात्मवान् । अप्स्वसृक्श्लेष्मपूयानि क्षितौ शेषं यथोद्भवम् ॥ BhP_07.12.025 // वाचमग्नौ सवक्तव्यामिन्द्रे शिल्पं करावपि । पदानि गत्या वयसि रत्योपस्थं प्रजापतौ ॥ BhP_07.12.026 // मृत्यौ पायुं विसर्गं च यथास्थानं विनिर्दिशेत् । दिक्षु श्रोत्रं सनादेन स्पर्शेनाध्यात्मनि त्वचम् ॥ BhP_07.12.027 // रूपाणि चक्षुषा राजन् ज्योतिष्यभिनिवेशयेत् । अप्सु प्रचेतसा जिह्वां घ्रेयैर्घ्राणं क्षितौ न्यसेत् ॥ BhP_07.12.028 // मनो मनोरथैश्चन्द्रे बुद्धिं बोध्यैः कवौ परे । कर्माण्यध्यात्मना रुद्रे यदहं ममताक्रिया । सत्त्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिकं परे ॥ BhP_07.12.029 // अप्सु क्षितिमपो ज्योतिष्यदो वायौ नभस्यमुम् । कूटस्थे तच् च महति तदव्यक्ते ऽक्षरे च तत् ॥ BhP_07.12.030 // इत्यक्षरतयात्मानं चिन्मात्रमवशेषितम् । ज्ञात्वाद्वयो ऽथ विरमेद्दग्धयोनिरिवानलः ॥ BhP_07.12.031 // BhP_07.13.001/0 श्रीनारद उवाच कल्पस्त्वेवं परिव्रज्य देहमात्रावशेषितः । ग्रामैकरात्रविधिना निरपेक्षश्चरेन् महीम् ॥ BhP_07.13.001 // बिभृयाद्यद्यसौ वासः कौपीनाच्छादनं परम् । त्यक्तं न लिङ्गाद्दण्डादेरन्यत् किञ्चिदनापदि ॥ BhP_07.13.002 // एक एव चरेद्भिक्षुरात्मारामो ऽनपाश्रयः । सर्वभूतसुहृच्छान्तो नारायणपरायणः ॥ BhP_07.13.003 // पश्येदात्मन्यदो विश्वं परे सदसतो ऽव्यये । आत्मानं च परं ब्रह्म सर्वत्र सदसन्मये ॥ BhP_07.13.004 // सुप्तिप्रबोधयोः सन्धावात्मनो गतिमात्मदृक् । पश्यन् बन्धं च मोक्षं च मायामात्रं न वस्तुतः ॥ BhP_07.13.005 // नाभिनन्देद्ध्रुवं मृत्युमध्रुवं वास्य जीवितम् । कालं परं प्रतीक्षेत भूतानां प्रभवाप्ययम् ॥ BhP_07.13.006 // नासच्छास्त्रेषु सज्जेत नोपजीवेत जीविकाम् । वादवादांस्त्यजेत् तर्कान् पक्षं कंच न संश्रयेत् ॥ BhP_07.13.007 // न शिष्यान् अनुबध्नीत ग्रन्थान् नैवाभ्यसेद्बहून् । न व्याख्यामुपयुञ्जीत नारम्भान् आरभेत् क्वचित् ॥ BhP_07.13.008 // न यतेराश्रमः प्रायो धर्महेतुर्महात्मनः । शान्तस्य समचित्तस्य बिभृयादुत वा त्यजेत् ॥ BhP_07.13.009 // अव्यक्तलिङ्गो व्यक्तार्थो मनीष्युन्मत्तबालवत् । कविर्मूकवदात्मानं स दृष्ट्या दर्शयेन् नृणाम् ॥ BhP_07.13.010 // अत्राप्युदाहरन्तीममितिहासं पुरातनम् । प्रह्रादस्य च संवादं मुनेराजगरस्य च ॥ BhP_07.13.011 // तं शयानं धरोपस्थे कावेर्यां सह्यसानुनि । रजस्वलैस्तनूदेशैर्निगूढामलतेजसम् ॥ BhP_07.13.012 // ददर्श लोकान् विचरन् लोकतत्त्वविवित्सया । वृतो ऽमात्यैः कतिपयैः प्रह्रादो भगवत्प्रियः ॥ BhP_07.13.013 // कर्मणाकृतिभिर्वाचा लिङ्गैर्वर्णाश्रमादिभिः । न विदन्ति जना यं वै सो ऽसाविति न वेति च ॥ BhP_07.13.014 // तं नत्वाभ्यर्च्य विधिवत् पादयोः शिरसा स्पृशन् । विवित्सुरिदमप्राक्षीन् महाभागवतो ऽसुरः ॥ BhP_07.13.015 // बिभर्षि कायं पीवानं सोद्यमो भोगवान् यथा । वित्तं चैवोद्यमवतां भोगो वित्तवतामिह । भोगिनां खलु देहो ऽयं पीवा भवति नान्यथा ॥ BhP_07.13.016 // न ते शयानस्य निरुद्यमस्य ब्रह्मन् नु हार्थो यत एव भोगः । अभोगिनो ऽयं तव विप्र देहः पीवा यतस्तद्वद नः क्षमं चेत् ॥ BhP_07.13.017 // कविः कल्पो निपुणदृक् चित्रप्रियकथः समः । लोकस्य कुर्वतः कर्म शेषे तद्वीक्षितापि वा ॥ BhP_07.13.018 // BhP_07.13.019/0 श्रीनारद उवाच स इत्थं दैत्यपतिना परिपृष्टो महामुनिः । स्मयमानस्तमभ्याह तद्वागमृतयन्त्रितः ॥ BhP_07.13.019 // BhP_07.13.020/0 श्रीब्राह्मण उवाच वेदेदमसुरश्रेष्ठ भवान् नन्वार्यसम्मतः । ईहोपरमयोर्नॄणां पदान्यध्यात्मचक्षुषा ॥ BhP_07.13.020 // यस्य नारायणो देवो भगवान् हृद्गतः सदा । भक्त्या केवलयाज्ञानं धुनोति ध्वान्तमर्कवत् ॥ BhP_07.13.021 // तथापि ब्रूमहे प्रश्नांस्तव राजन् यथाश्रुतम् । सम्भाषणीयो हि भवान् आत्मनः शुद्धिमिच्छता ॥ BhP_07.13.022 // तृष्णया भववाहिन्या योग्यैः कामैरपूर्यया । कर्माणि कार्यमाणो ऽहं नानायोनिषु योजितः ॥ BhP_07.13.023 // यदृच्छया लोकमिमं प्रापितः कर्मभिर्भ्रमन् । स्वर्गापवर्गयोर्द्वारं तिरश्चां पुनरस्य च ॥ BhP_07.13.024 // तत्रापि दम्पतीनां च सुखायान्यापनुत्तये । कर्माणि कुर्वतां दृष्ट्वा निवृत्तो ऽस्मि विपर्ययम् ॥ BhP_07.13.025 // सुखमस्यात्मनो रूपं सर्वेहोपरतिस्तनुः । मनःसंस्पर्शजान् दृष्ट्वा भोगान् स्वप्स्यामि संविशन् ॥ BhP_07.13.026 // इत्येतदात्मनः स्वार्थं सन्तं विस्मृत्य वै पुमान् । विचित्रामसति द्वैते घोरामाप्नोति संसृतिम् ॥ BhP_07.13.027 // जलं तदुद्भवैश्छन्नं हित्वाज्ञो जलकाम्यया । मृगतृष्णामुपाधावेत् तथान्यत्रार्थदृक् स्वतः ॥ BhP_07.13.028 // देहादिभिर्दैवतन्त्रैरात्मनः सुखमीहतः । दुःखात्ययं चानीशस्य क्रिया मोघाः कृताः कृताः ॥ BhP_07.13.029 // आध्यात्मिकादिभिर्दुःखैरविमुक्तस्य कर्हिचित् । मर्त्यस्य कृच्छ्रोपनतैरर्थैः कामैः क्रियेत किम् ॥ BhP_07.13.030 // पश्यामि धनिनां क्लेशं लुब्धानामजितात्मनाम् । भयादलब्धनिद्राणां सर्वतो ऽभिविशङ्किनाम् ॥ BhP_07.13.031 // राजतश्चौरतः शत्रोः स्वजनात् पशुपक्षितः । अर्थिभ्यः कालतः स्वस्मान् नित्यं प्राणार्थवद्भयम् ॥ BhP_07.13.032 // शोकमोहभयक्रोध रागक्लैब्यश्रमादयः । यन्मूलाः स्युर्नृणां जह्यात् स्पृहां प्राणार्थयोर्बुधः ॥ BhP_07.13.033 // मधुकारमहासर्पौ लोके ऽस्मिन् नो गुरूत्तमौ । वैराग्यं परितोषं च प्राप्ता यच्छिक्षया वयम् ॥ BhP_07.13.034 // विरागः सर्वकामेभ्यः शिक्षितो मे मधुव्रतात् । कृच्छ्राप्तं मधुवद्वित्तं हत्वाप्यन्यो हरेत् पतिम् ॥ BhP_07.13.035 // अनीहः परितुष्टात्मा यदृच्छोपनतादहम् । नो चेच् छये बह्वहानि महाहिरिव सत्त्ववान् ॥ BhP_07.13.036 // क्वचिदल्पं क्वचिद्भूरि भुञ्जे ऽन्नं स्वाद्वस्वादु वा । क्वचिद्भूरि गुणोपेतं गुणहीनमुत क्वचित् ॥ BhP_07.13.037 // श्रद्धयोपहृतं क्वापि कदाचिन् मानवर्जितम् । भुञ्जे भुक्त्वाथ कस्मिंश्चिद्दिवा नक्तं यदृच्छया ॥ BhP_07.13.038 // क्षौमं दुकूलमजिनं चीरं वल्कलमेव वा । वसे ऽन्यदपि सम्प्राप्तं दिष्टभुक् तुष्टधीरहम् ॥ BhP_07.13.039 // क्वचिच् छये धरोपस्थे तृणपर्णाश्मभस्मसु । क्वचित् प्रासादपर्यङ्के कशिपौ वा परेच्छया ॥ BhP_07.13.040 // क्वचित् स्नातो ऽनुलिप्ताङ्गः सुवासाः स्रग्व्यलङ्कृतः । रथेभाश्वैश्चरे क्वापि दिग्वासा ग्रहवद्विभो ॥ BhP_07.13.041 // नाहं निन्दे न च स्तौमि स्वभावविषमं जनम् । एतेषां श्रेय आशासे उतैकात्म्यं महात्मनि ॥ BhP_07.13.042 // विकल्पं जुहुयाच् चित्तौ तां मनस्यर्थविभ्रमे । मनो वैकारिके हुत्वा तं मायायां जुहोत्यनु ॥ BhP_07.13.043 // आत्मानुभूतौ तां मायां जुहुयात् सत्यदृङ् मुनिः । ततो निरीहो विरमेत् स्वानुभूत्यात्मनि स्थितः ॥ BhP_07.13.044 // स्वात्मवृत्तं मयेत्थं ते सुगुप्तमपि वर्णितम् । व्यपेतं लोकशास्त्राभ्यां भवान् हि भगवत्परः ॥ BhP_07.13.045 // BhP_07.13.046/0 श्रीनारद उवाच धर्मं पारमहंस्यं वै मुनेः श्रुत्वासुरेश्वरः । पूजयित्वा ततः प्रीत आमन्त्र्य प्रययौ गृहम् ॥ BhP_07.13.046 // BhP_07.14.001/0 श्रीयुधिष्ठिर उवाच गृहस्थ एतां पदवीं विधिना येन चाञ्जसा । यायाद्देवऋषे ब्रूहि मादृशो गृहमूढधीः ॥ BhP_07.14.001 // BhP_07.14.002/0 श्रीनारद उवाच गृहेष्ववस्थितो राजन् क्रियाः कुर्वन् यथोचिताः । वासुदेवार्पणं साक्षादुपासीत महामुनीन् ॥ BhP_07.14.002 // शृण्वन् भगवतो ऽभीक्ष्णमवतारकथामृतम् । श्रद्दधानो यथाकालमुपशान्तजनावृतः ॥ BhP_07.14.003 // सत्सङ्गाच् छनकैः सङ्गमात्मजायात्मजादिषु । विमुञ्चेन् मुच्यमानेषु स्वयं स्वप्नवदुत्थितः ॥ BhP_07.14.004 // यावदर्थमुपासीनो देहे गेहे च पण्डितः । विरक्तो रक्तवत् तत्र नृलोके नरतां न्यसेत् ॥ BhP_07.14.005 // ज्ञातयः पितरौ पुत्रा भ्रातरः सुहृदो ऽपरे । यद्वदन्ति यदिच्छन्ति चानुमोदेत निर्ममः ॥ BhP_07.14.006 // दिव्यं भौमं चान्तरीक्षं वित्तमच्युतनिर्मितम् । तत् सर्वमुपयुञ्जान एतत् कुर्यात् स्वतो बुधः ॥ BhP_07.14.007 // यावद्भ्रियेत जठरं तावत् स्वत्वं हि देहिनाम् । अधिकं यो ऽभिमन्येत स स्तेनो दण्डमर्हति ॥ BhP_07.14.008 // मृगोष्ट्रखरमर्काखु सरीसृप् खगमक्षिकाः । आत्मनः पुत्रवत् पश्येत् तैरेषामन्तरं कियत् ॥ BhP_07.14.009 // त्रिवर्गं नातिकृच्छ्रेण भजेत गृहमेध्यपि । यथादेशं यथाकालं यावद्दैवोपपादितम् ॥ BhP_07.14.010 // आश्वाघान्ते ऽवसायिभ्यः कामान् संविभजेद्यथा । अप्येकामात्मनो दारां नृणां स्वत्वग्रहो यतः ॥ BhP_07.14.011 // जह्याद्यदर्थे स्वान् प्राणान् हन्याद्वा पितरं गुरुम् । तस्यां स्वत्वं स्त्रियां जह्याद्यस्तेन ह्यजितो जितः ॥ BhP_07.14.012 // कृमिविड्भस्मनिष्ठान्तं क्वेदं तुच्छं कलेवरम् । क्व तदीयरतिर्भार्या क्वायमात्मा नभश्छदिः ॥ BhP_07.14.013 // सिद्धैर्यज्ञावशिष्टार्थैः कल्पयेद्वृत्तिमात्मनः । शेषे स्वत्वं त्यजन् प्राज्ञः पदवीं महतामियात् ॥ BhP_07.14.014 // देवान् ऋषीन् नृभूतानि पितॄन् आत्मानमन्वहम् । स्ववृत्त्यागतवित्तेन यजेत पुरुषं पृथक् ॥ BhP_07.14.015 // यर्ह्यात्मनो ऽधिकाराद्याः सर्वाः स्युर्यज्ञसम्पदः । वैतानिकेन विधिना अग्निहोत्रादिना यजेत् ॥ BhP_07.14.016 // न ह्यग्निमुखतो ऽयं वै भगवान् सर्वयज्ञभुक् । इज्येत हविषा राजन् यथा विप्रमुखे हुतैः ॥ BhP_07.14.017 // तस्माद्ब्राह्मणदेवेषु मर्त्यादिषु यथार्हतः । तैस्तैः कामैर्यजस्वैनं क्षेत्रज्ञं ब्राह्मणान् अनु ॥ BhP_07.14.018 // कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विजः । श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान् ॥ BhP_07.14.019 // अयने विषुवे कुर्याद्व्यतीपाते दिनक्षये । चन्द्रादित्योपरागे च द्वादश्यां श्रवणेषु च ॥ BhP_07.14.020 // तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके । चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा ॥ BhP_07.14.021 // माघे च सितसप्तम्यां मघाराकासमागमे । राकया चानुमत्या च मासर्क्षाणि युतान्यपि ॥ BhP_07.14.022 // द्वादश्यामनुराधा स्याच् छ्रवणस्तिस्र उत्तराः । तिसृष्वेकादशी वासु जन्मर्क्षश्रोणयोगयुक् ॥ BhP_07.14.023 // त एते श्रेयसः काला नॄणां श्रेयोविवर्धनाः । कुर्यात् सर्वात्मनैतेषु श्रेयो ऽमोघं तदायुषः ॥ BhP_07.14.024 // एषु स्नानं जपो होमो व्रतं देवद्विजार्चनम् । पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम् ॥ BhP_07.14.025 // संस्कारकालो जायाया अपत्यस्यात्मनस्तथा । प्रेतसंस्था मृताहश्च कर्मण्यभ्युदये नृप ॥ BhP_07.14.026 // अथ देशान् प्रवक्ष्यामि धर्मादिश्रेयाअवहान् । स वै पुण्यतमो देशः सत्पात्रं यत्र लभ्यते ॥ BhP_07.14.027 // बिम्बं भगवतो यत्र सर्वमेतच् चराचरम् । यत्र ह ब्राह्मणकुलं तपोविद्यादयान्वितम् ॥ BhP_07.14.028 // यत्र यत्र हरेरर्चा स देशः श्रेयसां पदम् । यत्र गङ्गादयो नद्यः पुराणेषु च विश्रुताः ॥ BhP_07.14.029 // सरांसि पुष्करादीनि क्षेत्राण्यर्हाश्रितान्युत । कुरुक्षेत्रं गयशिरः प्रयागः पुलहाश्रमः ॥ BhP_07.14.030 // नैमिषं फाल्गुनं सेतुः प्रभासो ऽथ कुशस्थली । वाराणसी मधुपुरी पम्पा बिन्दुसरस्तथा ॥ BhP_07.14.031 // नारायणाश्रमो नन्दा सीतारामाश्रमादयः । सर्वे कुलाचला राजन् महेन्द्रमलयादयः ॥ BhP_07.14.032 // एते पुण्यतमा देशा हरेरर्चाश्रिताश्च ये । एतान् देशान् निषेवेत श्रेयस्कामो ह्यभीक्ष्णशः । धर्मो ह्यत्रेहितः पुंसां सहस्राधिफलोदयः ॥ BhP_07.14.033 // पात्रं त्वत्र निरुक्तं वै कविभिः पात्रवित्तमैः । हरिरेवैक उर्वीश यन्मयं वै चराचरम् ॥ BhP_07.14.034 // देवर्ष्यर्हत्सु वै सत्सु तत्र ब्रह्मात्मजादिषु । राजन् यदग्रपूजायां मतः पात्रतयाच्युतः ॥ BhP_07.14.035 // जीवराशिभिराकीर्ण अण्डकोशाङ्घ्रिपो महान् । तन्मूलत्वादच्युतेज्या सर्वजीवात्मतर्पणम् ॥ BhP_07.14.036 // पुराण्यनेन सृष्टानि नृतिर्यगृषिदेवताः । शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ ॥ BhP_07.14.037 // तेष्वेव भगवान् राजंस्तारतम्येन वर्तते । तस्मात् पात्रं हि पुरुषो यावान् आत्मा यथेयते ॥ BhP_07.14.038 // दृष्ट्वा तेषां मिथो नृणामवज्ञानात्मतां नृप । त्रेतादिषु हरेरर्चा क्रियायै कविभिः कृता ॥ BhP_07.14.039 // ततो ऽर्चायां हरिं केचित् संश्रद्धाय सपर्यया । उपासत उपास्तापि नार्थदा पुरुषद्विषाम् ॥ BhP_07.14.040 // पुरुषेष्वपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः । तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम् ॥ BhP_07.14.041 // नन्वस्य ब्राह्मणा राजन् कृष्णस्य जगदात्मनः । पुनन्तः पादरजसा त्रिलोकीं दैवतं महत् ॥ BhP_07.14.042 // BhP_07.15.001/0 श्रीनारद उवाच कर्मनिष्ठा द्विजाः केचित् तपोनिष्ठा नृपापरे । स्वाध्याये ऽन्ये प्रवचने केचन ज्ञानयोगयोः ॥ BhP_07.15.001 // ज्ञाननिष्ठाय देयानि कव्यान्यानन्त्यमिच्छता । दैवे च तदभावे स्यादितरेभ्यो यथार्हतः ॥ BhP_07.15.002 // द्वौ दैवे पितृकार्ये त्रीन् एकैकमुभयत्र वा । भोजयेत् सुसमृद्धो ऽपि श्राद्धे कुर्यान् न विस्तरम् ॥ BhP_07.15.003 // देशकालोचितश्रद्धा द्रव्यपात्रार्हणानि च । सम्यग् भवन्ति नैतानि विस्तरात् स्वजनार्पणात् ॥ BhP_07.15.004 // देशे काले च सम्प्राप्ते मुन्यन्नं हरिदैवतम् । श्रद्धया विधिवत् पात्रे न्यस्तं कामधुग् अक्षयम् ॥ BhP_07.15.005 // देवर्षिपितृभूतेभ्य आत्मने स्वजनाय च । अन्नं संविभजन् पश्येत् सर्वं तत् पुरुषात्मकम् ॥ BhP_07.15.006 // न दद्यादामिषं श्राद्धे न चाद्याद्धर्मतत्त्ववित् । मुन्यन्नैः स्यात् परा प्रीतिर्यथा न पशुहिंसया ॥ BhP_07.15.007 // नैतादृशः परो धर्मो नृणां सद्धर्ममिच्छताम् । न्यासो दण्डस्य भूतेषु मनोवाक्कायजस्य यः ॥ BhP_07.15.008 // एके कर्ममयान् यज्ञान् ज्ञानिनो यज्ञवित्तमाः । आत्मसंयमने ऽनीहा जुह्वति ज्ञानदीपिते ॥ BhP_07.15.009 // द्रव्ययज्ञैर्यक्ष्यमाणं दृष्ट्वा भूतानि बिभ्यति । एष माकरुणो हन्यादतज्ज्ञो ह्यसुतृप् ध्रुवम् ॥ BhP_07.15.010 // तस्माद्दैवोपपन्नेन मुन्यन्नेनापि धर्मवित् । सन्तुष्टो ऽहरहः कुर्यान् नित्यनैमित्तिकीः क्रियाः ॥ BhP_07.15.011 // विधर्मः परधर्मश्च आभास उपमा छलः । अधर्मशाखाः पञ्चेमा धर्मज्ञो ऽधर्मवत् त्यजेत् ॥ BhP_07.15.012 // धर्मबाधो विधर्मः स्यात् परधर्मो ऽन्यचोदितः । उपधर्मस्तु पाखण्डो दम्भो वा शब्दभिच् छलः ॥ BhP_07.15.013 // यस्त्विच्छया कृतः पुम्भिराभासो ह्याश्रमात् पृथक् । स्वभावविहितो धर्मः कस्य नेष्टः प्रशान्तये ॥ BhP_07.15.014 // धर्मार्थमपि नेहेत यात्रार्थं वाधनो धनम् । अनीहानीहमानस्य महाहेरिव वृत्तिदा ॥ BhP_07.15.015 // सन्तुष्टस्य निरीहस्य स्वात्मारामस्य यत् सुखम् । कुतस्तत् कामलोभेन धावतो ऽर्थेहया दिशः ॥ BhP_07.15.016 // सदा सन्तुष्टमनसः सर्वाः शिवमया दिशः । शर्कराकण्टकादिभ्यो यथोपानत्पदः शिवम् ॥ BhP_07.15.017 // सन्तुष्टः केन वा राजन् न वर्तेतापि वारिणा । औपस्थ्यजैह्व्यकार्पण्याद्गृहपालायते जनः ॥ BhP_07.15.018 // असन्तुष्टस्य विप्रस्य तेजो विद्या तपो यशः । स्रवन्तीन्द्रियलौल्येन ज्ञानं चैवावकीर्यते ॥ BhP_07.15.019 // कामस्यान्तं हि क्षुत्तृड्भ्यां क्रोधस्यैतत् फलोदयात् । जनो याति न लोभस्य जित्वा भुक्त्वा दिशो भुवः ॥ BhP_07.15.020 // पण्डिता बहवो राजन् बहुज्ञाः संशयच्छिदः । सदसस् पतयो ऽप्येके असन्तोषात् पतन्त्यधः ॥ BhP_07.15.021 // असङ्कल्पाज् जयेत् कामं क्रोधं कामविवर्जनात् । अर्थानर्थेक्षया लोभं भयं तत्त्वावमर्शनात् ॥ BhP_07.15.022 // आन्वीक्षिक्या शोकमोहौ दम्भं महदुपासया । योगान्तरायान् मौनेन हिंसां कामाद्यनीहया ॥ BhP_07.15.023 // कृपया भूतजं दुःखं दैवं जह्यात् समाधिना । आत्मजं योगवीर्येण निद्रां सत्त्वनिषेवया ॥ BhP_07.15.024 // रजस्तमश्च सत्त्वेन सत्त्वं चोपशमेन च । एतत् सर्वं गुरौ भक्त्या पुरुषो ह्यञ्जसा जयेत् ॥ BhP_07.15.025 // यस्य साक्षाद्भगवति ज्ञानदीपप्रदे गुरौ । मर्त्यासद्धीः श्रुतं तस्य सर्वं कुञ्जरशौचवत् ॥ BhP_07.15.026 // एष वै भगवान् साक्षात् प्रधानपुरुषेश्वरः । योगेश्वरैर्विमृग्याङ्घ्रिर्लोको यं मन्यते नरम् ॥ BhP_07.15.027 // षड्वर्गसंयमैकान्ताः सर्वा नियमचोदनाः । तदन्ता यदि नो योगान् आवहेयुः श्रमावहाः ॥ BhP_07.15.028 // यथा वार्तादयो ह्यर्था योगस्यार्थं न बिभ्रति । अनर्थाय भवेयुः स्म पूर्तमिष्टं तथासतः ॥ BhP_07.15.029 // यश्चित्तविजये यत्तः स्यान् निःसङ्गो ऽपरिग्रहः । एको विविक्तशरणो भिक्षुर्भैक्ष्यमिताशनः ॥ BhP_07.15.030 // देशे शुचौ समे राजन् संस्थाप्यासनमात्मनः । स्थिरं सुखं समं तस्मिन्नासीतर्ज्वङ्ग ओमिति ॥ BhP_07.15.031 // प्राणापानौ सन्निरुन्ध्यात् पूरकुम्भकरेचकैः । यावन् मनस्त्यजेत् कामान् स्वनासाग्रनिरीक्षणः ॥ BhP_07.15.032 // यतो यतो निःसरति मनः कामहतं भ्रमत् । ततस्तत उपाहृत्य हृदि रुन्ध्याच् छनैर्बुधः ॥ BhP_07.15.033 // एवमभ्यस्यतश्चित्तं कालेनाल्पीयसा यतेः । अनिशं तस्य निर्वाणं यात्यनिन्धनवह्निवत् ॥ BhP_07.15.034 // कामादिभिरनाविद्धं प्रशान्ताखिलवृत्ति यत् । चित्तं ब्रह्मसुखस्पृष्टं नैवोत्तिष्ठेत कर्हिचित् ॥ BhP_07.15.035 // यः प्रव्रज्य गृहात् पूर्वं त्रिवर्गावपनात् पुनः । यदि सेवेत तान् भिक्षुः स वै वान्ताश्यपत्रपः ॥ BhP_07.15.036 // यैः स्वदेहः स्मृतो ऽनात्मा मर्त्यो विट्कृमिभस्मवत् । त एनमात्मसात् कृत्वा श्लाघयन्ति ह्यसत्तमाः ॥ BhP_07.15.037 // गृहस्थस्य क्रियात्यागो व्रतत्यागो वटोरपि । तपस्विनो ग्रामसेवा भिक्षोरिन्द्रियलोलता ॥ BhP_07.15.038 // आश्रमापसदा ह्येते खल्वाश्रमविडम्बनाः । देवमायाविमूढांस्तान् उपेक्षेतानुकम्पया ॥ BhP_07.15.039 // आत्मानं चेद्विजानीयात् परं ज्ञानधुताशयः । किमिच्छन् कस्य वा हेतोर्देहं पुष्णाति लम्पटः ॥ BhP_07.15.040 // आहुः शरीरं रथमिन्द्रियाणि हयान् अभीषून् मन इन्द्रियेशम् । वर्त्मानि मात्रा धिषणां च सूतं सत्त्वं बृहद्बन्धुरमीशसृष्टम् ॥ BhP_07.15.041 // अक्षं दशप्राणमधर्मधर्मौ चक्रे ऽभिमानं रथिनं च जीवम् । धनुर्हि तस्य प्रणवं पठन्ति शरं तु जीवं परमेव लक्ष्यम् ॥ BhP_07.15.042 // रागो द्वेषश्च लोभश्च शोकमोहौ भयं मदः । मानो ऽवमानो ऽसूया च माया हिंसा च मत्सरः ॥ BhP_07.15.043 // रजः प्रमादः क्षुन्निद्रा शत्रवस्त्वेवमादयः । रजस्तमःप्रकृतयः सत्त्वप्रकृतयः क्वचित् ॥ BhP_07.15.044 // यावन् नृकायरथमात्मवशोपकल्पं $ धत्ते गरिष्ठचरणार्चनया निशातम् & ज्ञानासिमच्युतबलो दधदस्तशत्रुः % स्वानन्दतुष्ट उपशान्त इदं विजह्यात् ॥ BhP_07.15.045 //* नोचेत् प्रमत्तमसदिन्द्रियवाजिसूता $ नीत्वोत्पथं विषयदस्युषु निक्षिपन्ति & ते दस्यवः सहयसूतममुं तमो ऽन्धे % संसारकूप उरुमृत्युभये क्षिपन्ति ॥ BhP_07.15.046 //* प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् । आवर्तते प्रवृत्तेन निवृत्तेनाश्नुते ऽमृतम् ॥ BhP_07.15.047 // हिंस्रं द्रव्यमयं काम्यमग्निहोत्राद्यशान्तिदम् । दर्शश्च पूर्णमासश्च चातुर्मास्यं पशुः सुतः ॥ BhP_07.15.048 // एतदिष्टं प्रवृत्ताख्यं हुतं प्रहुतमेव च । पूर्तं सुरालयाराम कूपाजीव्यादिलक्षणम् ॥ BhP_07.15.049 // द्रव्यसूक्ष्मविपाकश्च धूमो रात्रिरपक्षयः । अयनं दक्षिणं सोमो दर्श ओषधिवीरुधः ॥ BhP_07.15.050 // अन्नं रेत इति क्ष्मेश पितृयानं पुनर्भवः । एकैकश्येनानुपूर्वं भूत्वा भूत्वेह जायते ॥ BhP_07.15.051 // निषेकादिश्मशानान्तैः संस्कारैः संस्कृतो द्विजः । इन्द्रियेषु क्रियायज्ञान् ज्ञानदीपेषु जुह्वति ॥ BhP_07.15.052 // इन्द्रियाणि मनस्यूर्मौ वाचि वैकारिकं मनः । वाचं वर्णसमाम्नाये तमोंकारे स्वरे न्यसेत् । ओंकारं बिन्दौ नादे तं तं तु प्राणे महत्यमुम् ॥ BhP_07.15.053 // अग्निः सूर्यो दिवा प्राह्णः शुक्लो राकोत्तरं स्वराट् । विश्वो ऽथ तैजसः प्राज्ञस्तुर्य आत्मा समन्वयात् ॥ BhP_07.15.054 // देवयानमिदं प्राहुर्भूत्वा भूत्वानुपूर्वशः । आत्मयाज्युपशान्तात्मा ह्यात्मस्थो न निवर्तते ॥ BhP_07.15.055 // य एते पितृदेवानामयने वेदनिर्मिते । शास्त्रेण चक्षुषा वेद जनस्थो ऽपि न मुह्यति ॥ BhP_07.15.056 // आदावन्ते जनानां सद्बहिरन्तः परावरम् । ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिस्त्वयं स्वयम् ॥ BhP_07.15.057 // आबाधितो ऽपि ह्याभासो यथा वस्तुतया स्मृतः । दुर्घटत्वादैन्द्रियकं तद्वदर्थविकल्पितम् ॥ BhP_07.15.058 // क्षित्यादीनामिहार्थानां छाया न कतमापि हि । न सङ्घातो विकारो ऽपि न पृथङ् नान्वितो मृषा ॥ BhP_07.15.059 // धातवो ऽवयवित्वाच् च तन्मात्रावयवैर्विना । न स्युर्ह्यसत्यवयविन्यसन्नवयवो ऽन्ततः ॥ BhP_07.15.060 // स्यात् सादृश्यभ्रमस्तावद्विकल्पे सति वस्तुनः । जाग्रत्स्वापौ यथा स्वप्ने तथा विधिनिषेधता ॥ BhP_07.15.061 // भावाद्वैतं क्रियाद्वैतं द्रव्याद्वैतं तथात्मनः । वर्तयन् स्वानुभूत्येह त्रीन् स्वप्नान् धुनुते मुनिः ॥ BhP_07.15.062 // कार्यकारणवस्त्वैक्य दर्शनं पटतन्तुवत् । अवस्तुत्वाद्विकल्पस्य भावाद्वैतं तदुच्यते ॥ BhP_07.15.063 // यद्ब्रह्मणि परे साक्षात् सर्वकर्मसमर्पणम् । मनोवाक्तनुभिः पार्थ क्रियाद्वैतं तदुच्यते ॥ BhP_07.15.064 // आत्मजायासुतादीनामन्येषां सर्वदेहिनाम् । यत् स्वार्थकामयोरैक्यं द्रव्याद्वैतं तदुच्यते ॥ BhP_07.15.065 // यद्यस्य वानिषिद्धं स्याद्येन यत्र यतो नृप । स तेनेहेत कार्याणि नरो नान्यैरनापदि ॥ BhP_07.15.066 // एतैरन्यैश्च वेदोक्तैर्वर्तमानः स्वकर्मभिः । गृहे ऽप्यस्य गतिं यायाद्राजंस्तद्भक्तिभाङ् नरः ॥ BhP_07.15.067 // यथा हि यूयं नृपदेव दुस्त्यजाद् आपद्गणादुत्तरतात्मनः प्रभोः । यत्पादपङ्केरुहसेवया भवान् अहारषीन् निर्जितदिग्गजः क्रतून् ॥ BhP_07.15.068 // अहं पुराभवं कश्चिद्गन्धर्व उपबर्हणः । नाम्नातीते महाकल्पे गन्धर्वाणां सुसम्मतः ॥ BhP_07.15.069 // रूपपेशलमाधुर्य सौगन्ध्यप्रियदर्शनः । स्त्रीणां प्रियतमो नित्यं मत्तः स्वपुरलम्पटः ॥ BhP_07.15.070 // एकदा देवसत्रे तु गन्धर्वाप्सरसां गणाः । उपहूता विश्वसृग्भिर्हरिगाथोपगायने ॥ BhP_07.15.071 // अहं च गायंस्तद्विद्वान् स्त्रीभिः परिवृतो गतः । ज्ञात्वा विश्वसृजस्तन् मे हेलनं शेपुरोजसा । याहि त्वं शूद्रतामाशु नष्टश्रीः कृतहेलनः ॥ BhP_07.15.072 // तावद्दास्यामहं जज्ञे तत्रापि ब्रह्मवादिनाम् । शुश्रूषयानुषङ्गेण प्राप्तो ऽहं ब्रह्मपुत्रताम् ॥ BhP_07.15.073 // धर्मस्ते गृहमेधीयो वर्णितः पापनाशनः । गृहस्थो येन पदवीमञ्जसा न्यासिनामियात् ॥ BhP_07.15.074 // यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयो ऽभियन्ति । येषां गृहान् आवसतीति साक्षाद् गूढं परं ब्रह्म मनुष्यलिङ्गम् ॥ BhP_07.15.075 // स वा अयं ब्रह्म महद्विमृग्य कैवल्यनिर्वाणसुखानुभूतिः । प्रियः सुहृद्वः खलु मातुलेय आत्मार्हणीयो विधिकृद्गुरुश्च ॥ BhP_07.15.076 // न यस्य साक्षाद्भवपद्मजादिभी रूपं धिया वस्तुतयोपवर्णितम् । मौनेन भक्त्योपशमेन पूजितः प्रसीदतामेष स सात्वतां पतिः ॥ BhP_07.15.077 // BhP_07.15.078/0 श्रीशुक उवाच इति देवर्षिणा प्रोक्तं निशम्य भरतर्षभः । पूजयामास सुप्रीतः कृष्णं च प्रेमविह्वलः ॥ BhP_07.15.078 // कृष्णपार्थावुपामन्त्र्य पूजितः प्रययौ मुनिः । श्रुत्वा कृष्णं परं ब्रह्म पार्थः परमविस्मितः ॥ BhP_07.15.079 // इति दाक्षायिणीनां ते पृथग् वंशा प्रकीर्तिताः । देवासुरमनुष्याद्या लोका यत्र चराचराः ॥ BhP_07.15.080 // BhP_08.01.001/0 श्रीराजोवाच स्वायम्भुवस्येह गुरो वंशो ऽयं विस्तराच् छ्रुतः । यत्र विश्वसृजां सर्गो मनून् अन्यान् वदस्व नः ॥ BhP_08.01.001 // मन्वन्तरे हरेर्जन्म कर्माणि च महीयसः । गृणन्ति कवयो ब्रह्मंस्तानि नो वद शृण्वताम् ॥ BhP_08.01.002 // यद्यस्मिन्नन्तरे ब्रह्मन् भगवान् विश्वभावनः । कृतवान् कुरुते कर्ता ह्य् अतीते ऽनागते ऽद्य वा ॥ BhP_08.01.003 // BhP_08.01.004/0 श्रीऋषिरुवाच मनवो ऽस्मिन् व्यतीताः षट् कल्पे स्वायम्भुवादयः । आद्यस्ते कथितो यत्र देवादीनां च सम्भवः ॥ BhP_08.01.004 // आकूत्यां देवहूत्यां च दुहित्रोस्तस्य वै मनोः । धर्मज्ञानोपदेशार्थं भगवान् पुत्रतां गतः ॥ BhP_08.01.005 // कृतं पुरा भगवतः कपिलस्यानुवर्णितम् । आख्यास्ये भगवान् यज्ञो यच् चकार कुरूद्वह ॥ BhP_08.01.006 // विरक्तः कामभोगेषु शतरूपापतिः प्रभुः । विसृज्य राज्यं तपसे सभार्यो वनमाविशत् ॥ BhP_08.01.007 // सुनन्दायां वर्षशतं पदैकेन भुवं स्पृशन् । तप्यमानस्तपो घोरमिदमन्वाह भारत ॥ BhP_08.01.008 // BhP_08.01.009/0 श्रीमनुरुवाच येन चेतयते विश्वं विश्वं चेतयते न यम् । यो जागर्ति शयाने ऽस्मिन् नायं तं वेद वेद सः ॥ BhP_08.01.009 // आत्मावास्यमिदं विश्वं यत् किञ्चिज् जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ॥ BhP_08.01.010 // यं पश्यति न पश्यन्तं चक्षुर्यस्य न रिष्यति । तं भूतनिलयं देवं सुपर्णमुपधावत ॥ BhP_08.01.011 // न यस्याद्यन्तौ मध्यं च स्वः परो नान्तरं बहिः । विश्वस्यामूनि यद्यस्माद्विश्वं च तदृतं महत् ॥ BhP_08.01.012 // स विश्वकायः पुरुहूतईशः सत्यः स्वयंज्योतिरजः पुराणः । धत्ते ऽस्य जन्माद्यजयात्मशक्त्या तां विद्ययोदस्य निरीह आस्ते ॥ BhP_08.01.013 // अथाग्रे ऋषयः कर्मां ईहन्ते ऽकर्महेतवे । ईहमानो हि पुरुषः प्रायो ऽनीहां प्रपद्यते ॥ BhP_08.01.014 // ईहते भगवान् ईशो न हि तत्र विसज्जते । आत्मलाभेन पूर्णार्थो नावसीदन्ति ये ऽनु तम् ॥ BhP_08.01.015 // तमीहमानं निरहङ्कृतं बुधं निराशिषं पूर्णमनन्यचोदितम् । नॄन् शिक्षयन्तं निजवर्त्मसंस्थितं प्रभुं प्रपद्ये ऽखिलधर्मभावनम् ॥ BhP_08.01.016 // BhP_08.01.017/0 श्रीशुक उवाच इति मन्त्रोपनिषदं व्याहरन्तं समाहितम् । दृष्ट्वासुरा यातुधाना जग्धुमभ्यद्रवन् क्षुधा ॥ BhP_08.01.017 // तांस्तथावसितान् वीक्ष्य यज्ञः सर्वगतो हरिः । यामैः परिवृतो देवैर्हत्वाशासत् त्रिविष्टपम् ॥ BhP_08.01.018 // स्वारोचिषो द्वितीयस्तु मनुरग्नेः सुतो ऽभवत् । द्युमत्सुषेणरोचिष्मत् प्रमुखास्तस्य चात्मजाः ॥ BhP_08.01.019 // तत्रेन्द्रो रोचनस्त्वासीद्देवाश्च तुषितादयः । ऊर्जस्तम्भादयः सप्त ऋषयो ब्रह्मवादिनः ॥ BhP_08.01.020 // ऋषेस्तु वेदशिरसस्तुषिता नाम पत्न्य् अभूत् । तस्यां जज्ञे ततो देवो विभुरित्य् अभिविश्रुतः ॥ BhP_08.01.021 // अष्टाशीतिसहस्राणि मुनयो ये धृतव्रताः । अन्वशिक्षन् व्रतं तस्य कौमारब्रह्मचारिणः ॥ BhP_08.01.022 // तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः । पवनः सृञ्जयो यज्ञ होत्राद्यास्तत्सुता नृप ॥ BhP_08.01.023 // वसिष्ठतनयाः सप्त ऋषयः प्रमदादयः । सत्या वेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित् ॥ BhP_08.01.024 // धर्मस्य सूनृतायां तु भगवान् पुरुषोत्तमः । सत्यसेन इति ख्यातो जातः सत्यव्रतैः सह ॥ BhP_08.01.025 // सो ऽनृतव्रतदुःशीलान् असतो यक्षराक्षसान् । भूतद्रुहो भूतगणांश्चावधीत् सत्यजित्सखः ॥ BhP_08.01.026 // चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तामसः । पृथुः ख्यातिर्नरः केतुरित्य् आद्या दश तत्सुताः ॥ BhP_08.01.027 // सत्यका हरयो वीरा देवास्त्रिशिख ईश्वरः । ज्योतिर्धामादयः सप्त ऋषयस्तामसे ऽन्तरे ॥ BhP_08.01.028 // देवा वैधृतयो नाम विधृतेस्तनया नृप । नष्टाः कालेन यैर्वेदा विधृताः स्वेन तेजसा ॥ BhP_08.01.029 // तत्रापि जज्ञे भगवान् हरिण्यां हरिमेधसः । हरिरित्य् आहृतो येन गजेन्द्रो मोचितो ग्रहात् ॥ BhP_08.01.030 // BhP_08.01.031/0 श्रीराजोवाच बादरायण एतत् ते श्रोतुमिच्छामहे वयम् । हरिर्यथा गजपतिं ग्राहग्रस्तममूमुचत् ॥ BhP_08.01.031 // तत्कथासु महत् पुण्यं धन्यं स्वस्त्ययनं शुभम् । यत्र यत्रोत्तमश्लोको भगवान् गीयते हरिः ॥ BhP_08.01.032 // BhP_08.01.033/0 श्रीसूत उवाच परीक्षितैवं स तु बादरायणिः प्रायोपविष्टेन कथासु चोदितः । उवाच विप्राः प्रतिनन्द्य पार्थिवं मुदा मुनीनां सदसि स्म शृण्वताम् ॥ BhP_08.01.033 // BhP_08.02.001/0 श्रीशुक उवाच आसीद्गिरिवरो राजंस्त्रिकूट इति विश्रुतः । क्षीरोदेनावृतः श्रीमान् योजनायुतमुच्छ्रितः ॥ BhP_08.02.001 // तावता विस्तृतः पर्यक् त्रिभिः शृङ्गैः पयोनिधिम् । दिशः खं रोचयन्नास्ते रौप्यायसहिरण्मयैः ॥ BhP_08.02.002 // अन्यैश्च ककुभः सर्वा रत्नधातुविचित्रितैः । नानाद्रुमलतागुल्मैर्निर्घोषैर्निर्झराम्भसाम् ॥ BhP_08.02.003 // स चावनिज्यमानाङ्घ्रिः समन्तात् पयऊर्मिभिः । करोति श्यामलां भूमिं हरिन्मरकताश्मभिः ॥ BhP_08.02.004 // सिद्धचारणगन्धर्वैर्विद्याधरमहोरगैः । किन्नरैरप्सरोभिश्च क्रीडद्भिर्जुष्टकन्दरः ॥ BhP_08.02.005 // यत्र सङ्गीतसन्नादैर्नदद्गुहममर्षया । अभिगर्जन्ति हरयः श्लाघिनः परशङ्कया ॥ BhP_08.02.006 // नानारण्यपशुव्रात सङ्कुलद्रोण्यलङ्कृतः । चित्रद्रुमसुरोद्यान कलकण्ठविहङ्गमः ॥ BhP_08.02.007 // सरित्सरोभिरच्छोदैः पुलिनैर्मणिवालुकैः । देवस्त्रीमज्जनामोद सौरभाम्ब्वनिलैर्युतः ॥ BhP_08.02.008 // तस्य द्रोण्यां भगवतो वरुणस्य महात्मनः । उद्यानमृतुमन् नाम आक्रीडं सुरयोषिताम् ॥ BhP_08.02.009 // सर्वतो ऽलङ्कृतं दिव्यैर्नित्यपुष्पफलद्रुमैः । मन्दारैः पारिजातैश्च पाटलाशोकचम्पकैः ॥ BhP_08.02.010 // चूतैः पियालैः पनसैराम्रैराम्रातकैरपि । क्रमुकैर्नारिकेलैश्च खर्जूरैर्बीजपूरकैः ॥ BhP_08.02.011 // मधुकैः शालतालैश्च तमालैरसनार्जुनैः । अरिष्टोडुम्बरप्लक्षैर्वटैः किंशुकचन्दनैः ॥ BhP_08.02.012 // पिचुमर्दैः कोविदारैः सरलैः सुरदारुभिः । द्राक्षेक्षुरम्भाजम्बुभिर्बदर्यक्षाभयामलैः ॥ BhP_08.02.013 // बिल्वैः कपित्थैर्जम्बीरैर्वृतो भल्लातकादिभिः । तस्मिन् सरः सुविपुलं लसत्काञ्चनपङ्कजम् ॥ BhP_08.02.014 // कुमुदोत्पलकह्लार शतपत्रश्रियोर्जितम् । मत्तषट्पदनिर्घुष्टं शकुन्तैश्च कलस्वनैः ॥ BhP_08.02.015 // हंसकारण्डवाकीर्णं चक्राह्वैः सारसैरपि । जलकुक्कुटकोयष्टि दात्यूहकुलकूजितम् ॥ BhP_08.02.016 // मत्स्यकच्छपसञ्चार चलत्पद्मरजःपयः । कदम्बवेतसनल नीपवञ्जुलकैर्वृतम् ॥ BhP_08.02.017 // कुन्दैः कुरुबकाशोकैः शिरीषैः कूटजेङ्गुदैः । कुब्जकैः स्वर्णयूथीभिर्नागपुन्नागजातिभिः ॥ BhP_08.02.018 // मल्लिकाशतपत्रैश्च माधवीजालकादिभिः । शोभितं तीरजैश्चान्यैर्नित्यर्तुभिरलं द्रुमैः ॥ BhP_08.02.019 // तत्रैकदा तद्गिरिकाननाश्रयः करेणुभिर्वारणयूथपश्चरन् । सकण्टकं कीचकवेणुवेत्रवद् विशालगुल्मं प्ररुजन् वनस्पतीन् ॥ BhP_08.02.020 // यद्गन्धमात्राद्धरयो गजेन्द्रा व्याघ्रादयो व्यालमृगाः सखड्गाः । महोरगाश्चापि भयाद्द्रवन्ति सगौरकृष्णाः सरभाश्चमर्यः ॥ BhP_08.02.021 // वृका वराहा महिषर्क्षशल्या गोपुच्छशालावृकमर्कटाश्च । अन्यत्र क्षुद्रा हरिणाः शशादयश् चरन्त्य् अभीता यदनुग्रहेण ॥ BhP_08.02.022 // स घर्मतप्तः करिभिः करेणुभिर् वृतो मदच्युत्करभैरनुद्रुतः । गिरिं गरिम्णा परितः प्रकम्पयन् निषेव्यमाणो ऽलिकुलैर्मदाशनैः ॥ BhP_08.02.023 // सरो ऽनिलं पङ्कजरेणुरूषितं जिघ्रन् विदूरान् मदविह्वलेक्षणः । वृतः स्वयूथेन तृषार्दितेन तत् सरोवराभ्यासमथागमद्द्रुतम् ॥ BhP_08.02.024 // विगाह्य तस्मिन्नमृताम्बु निर्मलं हेमारविन्दोत्पलरेणुरूषितम् । पपौ निकामं निजपुष्करोद्धृतम् आत्मानमद्भिः स्नपयन् गतक्लमः ॥ BhP_08.02.025 // स पुष्करेणोद्धृतशीकराम्बुभिर् निपाययन् संस्नपयन् यथा गृही । घृणी करेणुः करभांश्च दुर्मदो नाचष्ट कृच्छ्रं कृपणो ऽजमायया ॥ BhP_08.02.026 // तं तत्र कश्चिन् नृप दैवचोदितो ग्राहो बलीयांश्चरणे रुषाग्रहीत् । यदृच्छयैवं व्यसनं गतो गजो यथाबलं सो ऽतिबलो विचक्रमे ॥ BhP_08.02.027 // तथातुरं यूथपतिं करेणवो विकृष्यमाणं तरसा बलीयसा । विचुक्रुशुर्दीनधियो ऽपरे गजाः पार्ष्णिग्रहास्तारयितुं न चाशकन् ॥ BhP_08.02.028 // नियुध्यतोरेवमिभेन्द्रनक्रयोर् विकर्षतोरन्तरतो बहिर्मिथः । समाः सहस्रं व्यगमन् महीपते सप्राणयोश्चित्रममंसतामराः ॥ BhP_08.02.029 // ततो गजेन्द्रस्य मनोबलौजसां कालेन दीर्घेण महान् अभूद्व्ययः । विकृष्यमाणस्य जले ऽवसीदतो विपर्ययो ऽभूत् सकलं जलौकसः ॥ BhP_08.02.030 // इत्थं गजेन्द्रः स यदाप सङ्कटं प्राणस्य देही विवशो यदृच्छया । अपारयन्नात्मविमोक्षणे चिरं दध्याविमां बुद्धिमथाभ्यपद्यत ॥ BhP_08.02.031 // न मामिमे ज्ञातय आतुरं गजाः कुतः करिण्यः प्रभवन्ति मोचितुम् । ग्राहेण पाशेन विधातुरावृतो ऽप्य् अहं च तं यामि परं परायणम् ॥ BhP_08.02.032 // यः कश्चनेशो बलिनो ऽन्तकोरगात् प्रचण्डवेगादभिधावतो भृशम् । भीतं प्रपन्नं परिपाति यद्भयान् मृत्युः प्रधावत्य् अरणं तमीमहि ॥ BhP_08.02.033 // BhP_08.03.001/0 श्रीबादरायणिरुवाच एवं व्यवसितो बुद्ध्या समाधाय मनो हृदि । जजाप परमं जाप्यं प्राग्जन्मन्य् अनुशिक्षितम् ॥ BhP_08.03.001 // BhP_08.03.003/0 श्रीगजेन्द्र उवाच ओं नमो भगवते तस्मै यत एतच् चिदात्मकम् । पुरुषायादिबीजाय परेशायाभिधीमहि ॥ BhP_08.03.002 // यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् । यो ऽस्मात् परस्माच् च परस्तं प्रपद्ये स्वयम्भुवम् ॥ BhP_08.03.003 // यः स्वात्मनीदं निजमाययार्पितं क्वचिद्विभातं क्व च तत् तिरोहितम् । अविद्धदृक् साक्ष्य् उभयं तदीक्षते स आत्ममूलो ऽवतु मां परात्परः ॥ BhP_08.03.004 // कालेन पञ्चत्वमितेषु कृत्स्नशो लोकेषु पालेषु च सर्वहेतुषु । तमस्तदासीद्गहनं गभीरं यस्तस्य पारे ऽभिविराजते विभुः ॥ BhP_08.03.005 // न यस्य देवा ऋषयः पदं विदुर् जन्तुः पुनः को ऽर्हति गन्तुमीरितुम् । यथा नटस्याकृतिभिर्विचेष्टतो दुरत्ययानुक्रमणः स मावतु ॥ BhP_08.03.006 // दिदृक्षवो यस्य पदं सुमङ्गलं विमुक्तसङ्गा मुनयः सुसाधवः । चरन्त्य् अलोकव्रतमव्रणं वने भूतात्मभूताः सुहृदः स मे गतिः ॥ BhP_08.03.007 // न विद्यते यस्य च जन्म कर्म वा न नामरूपे गुणदोष एव वा । तथापि लोकाप्ययसम्भवाय यः स्वमायया तान्य् अनुकालमृच्छति ॥ BhP_08.03.008 // तस्मै नमः परेशाय ब्रह्मणे ऽनन्तशक्तये । अरूपायोरुरूपाय नम आश्चर्यकर्मणे ॥ BhP_08.03.009 // नम आत्मप्रदीपाय साक्षिणे परमात्मने । नमो गिरां विदूराय मनसश्चेतसामपि ॥ BhP_08.03.010 // सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता । नमः कैवल्यनाथाय निर्वाणसुखसंविदे ॥ BhP_08.03.011 // नमः शान्ताय घोराय मूढाय गुणधर्मिणे । निर्विशेषाय साम्याय नमो ज्ञानघनाय च ॥ BhP_08.03.012 // क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे । पुरुषायात्ममूलाय मूलप्रकृतये नमः ॥ BhP_08.03.013 // सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे । असता च्छाययोक्ताय सदाभासाय ते नमः ॥ BhP_08.03.014 // नमो नमस्ते ऽखिलकारणाय निष्कारणायाद्भुतकारणाय । सर्वागमाम्नायमहार्णवाय नमो ऽपवर्गाय परायणाय ॥ BhP_08.03.015 // गुणारणिच्छन्नचिदुष्मपाय तत्क्षोभविस्फूर्जितमानसाय । नैष्कर्म्यभावेन विवर्जितागम स्वयंप्रकाशाय नमस् करोमि ॥ BhP_08.03.016 // मादृक् प्रपन्नपशुपाशविमोक्षणाय मुक्ताय भूरिकरुणाय नमो ऽलयाय । स्वांशेन सर्वतनुभृन्मनसि प्रतीत प्रत्यग्दृशे भगवते बृहते नमस्ते ॥ BhP_08.03.017 // आत्मात्मजाप्तगृहवित्तजनेषु सक्तैर् दुष्प्रापणाय गुणसङ्गविवर्जिताय । मुक्तात्मभिः स्वहृदये परिभाविताय ज्ञानात्मने भगवते नम ईश्वराय ॥ BhP_08.03.018 // यं धर्मकामार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्नुवन्ति । किं चाशिषो रात्य् अपि देहमव्ययं करोतु मे ऽदभ्रदयो विमोक्षणम् ॥ BhP_08.03.019 // एकान्तिनो यस्य न कञ्चनार्थं वाञ्छन्ति ये वै भगवत्प्रपन्नाः । अत्यद्भुतं तच्चरितं सुमङ्गलं गायन्त आनन्दसमुद्रमग्नाः ॥ BhP_08.03.020 // तमक्षरं ब्रह्म परं परेशम् अव्यक्तमाध्यात्मिकयोगगम्यम् । अतीन्द्रियं सूक्ष्ममिवातिदूरम् अनन्तमाद्यं परिपूर्णमीडे ॥ BhP_08.03.021 // यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचराः । नामरूपविभेदेन फल्ग्व्या च कलया कृताः ॥ BhP_08.03.022 // यथार्चिषो ऽग्नेः सवितुर्गभस्तयो निर्यान्ति संयान्त्य् असकृत् स्वरोचिषः । तथा यतो ऽयं गुणसम्प्रवाहो बुद्धिर्मनः खानि शरीरसर्गाः ॥ BhP_08.03.023 // स वै न देवासुरमर्त्यतिर्यङ् न स्त्री न षण्ढो न पुमान् न जन्तुः । नायं गुणः कर्म न सन् न चासन् निषेधशेषो जयतादशेषः ॥ BhP_08.03.024 // जिजीविषे नाहमिहामुया किम् अन्तर्बहिश्चावृतयेभयोन्या । इच्छामि कालेन न यस्य विप्लवस् तस्यात्मलोकावरणस्य मोक्षम् ॥ BhP_08.03.025 // सो ऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम् । विश्वात्मानमजं ब्रह्म प्रणतो ऽस्मि परं पदम् ॥ BhP_08.03.026 // योगरन्धितकर्माणो हृदि योगविभाविते । योगिनो यं प्रपश्यन्ति योगेशं तं नतो ऽस्म्य् अहम् ॥ BhP_08.03.027 // नमो नमस्तुभ्यमसह्यवेग शक्तित्रयायाखिलधीगुणाय । प्रपन्नपालाय दुरन्तशक्तये कदिन्द्रियाणामनवाप्यवर्त्मने ॥ BhP_08.03.028 // नायं वेद स्वमात्मानं यच्छक्त्याहंधिया हतम् । तं दुरत्ययमाहात्म्यं भगवन्तमितो ऽस्म्य् अहम् ॥ BhP_08.03.029 // BhP_08.03.030/0 श्रीशुक उवाच एवं गजेन्द्रमुपवर्णितनिर्विशेषं $ ब्रह्मादयो विविधलिङ्गभिदाभिमानाः & नैते यदोपससृपुर्निखिलात्मकत्वात् % तत्राखिलामरमयो हरिराविरासीत् ॥ BhP_08.03.030 //* तं तद्वदार्तमुपलभ्य जगन्निवासः $ स्तोत्रं निशम्य दिविजैः सह संस्तुवद्भिः & छन्दोमयेन गरुडेन समुह्यमानश् % चक्रायुधो ऽभ्यगमदाशु यतो गजेन्द्रः ॥ BhP_08.03.031 //* सो ऽन्तःसरस्य् उरुबलेन गृहीत आर्तो $ दृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रम् & उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छ्रान् % नारायणाखिलगुरो भगवन् नमस्ते ॥ BhP_08.03.032 //* तं वीक्ष्य पीडितमजः सहसावतीर्य $ सग्राहमाशु सरसः कृपयोज्जहार & ग्राहाद्विपाटितमुखादरिणा गजेन्द्रं % संपश्यतां हरिरमूमुचदुच्छ्रियाणाम् ॥ BhP_08.03.033 //* BhP_08.04.001/0 श्रीशुक उवाच तदा देवर्षिगन्धर्वा ब्रह्मेशानपुरोगमाः । मुमुचुः कुसुमासारं शंसन्तः कर्म तद्धरेः ॥ BhP_08.04.001 // नेदुर्दुन्दुभयो दिव्या गन्धर्वा ननृतुर्जगुः । ऋषयश्चारणाः सिद्धास्तुष्टुवुः पुरुषोत्तमम् ॥ BhP_08.04.002 // यो ऽसौ ग्राहः स वै सद्यः परमाश्चर्यरूपधृक् । मुक्तो देवलशापेन हूहूर्गन्धर्वसत्तमः ॥ BhP_08.04.003 // प्रणम्य शिरसाधीशमुत्तमश्लोकमव्ययम् । अगायत यशोधाम कीर्तन्यगुणसत्कथम् ॥ BhP_08.04.004 // सो ऽनुकम्पित ईशेन परिक्रम्य प्रणम्य तम् । लोकस्य पश्यतो लोकं स्वमगान् मुक्तकिल्बिषः ॥ BhP_08.04.005 // गजेन्द्रो भगवत्स्पर्शाद्विमुक्तो ऽज्ञानबन्धनात् । प्राप्तो भगवतो रूपं पीतवासाश्चतुर्भुजः ॥ BhP_08.04.006 // स वै पूर्वमभूद्राजा पाण्ड्यो द्रविडसत्तमः । इन्द्रद्युम्न इति ख्यातो विष्णुव्रतपरायणः ॥ BhP_08.04.007 // स एकदाराधनकाल आत्मवान् गृहीतमौनव्रत ईश्वरं हरिम् । जटाधरस्तापस आप्लुतो ऽच्युतं समर्चयामास कुलाचलाश्रमः ॥ BhP_08.04.008 // यदृच्छया तत्र महायशा मुनिः समागमच् छिष्यगणैः परिश्रितः । तं वीक्ष्य तूष्णीमकृतार्हणादिकं रहस्य् उपासीनमृषिश्चुकोप ह ॥ BhP_08.04.009 // तस्मा इमं शापमदादसाधुर् अयं दुरात्माकृतबुद्धिरद्य । विप्रावमन्ता विशतां तमिस्रं यथा गजः स्तब्धमतिः स एव ॥ BhP_08.04.010 // BhP_08.04.011/0 श्रीशुक उवाच एवं शप्त्वा गतो ऽगस्त्यो भगवान् नृप सानुगः । इन्द्रद्युम्नो ऽपि राजर्षिर्दिष्टं तदुपधारयन् ॥ BhP_08.04.011 // आपन्नः कौञ्जरीं योनिमात्मस्मृतिविनाशिनीम् । हर्यर्चनानुभावेन यद्गजत्वे ऽप्य् अनुस्मृतिः ॥ BhP_08.04.012 // एवं विमोक्ष्य गजयूथपमब्जनाभस् $ तेनापि पार्षदगतिं गमितेन युक्तः & गन्धर्वसिद्धविबुधैरुपगीयमान % कर्माद्भुतं स्वभवनं गरुडासनो ऽगात् ॥ BhP_08.04.013 //* एतन् महाराज तवेरितो मया कृष्णानुभावो गजराजमोक्षणम् । स्वर्ग्यं यशस्यं कलिकल्मषापहं दुःस्वप्ननाशं कुरुवर्य शृण्वताम् ॥ BhP_08.04.014 // यथानुकीर्तयन्त्य् एतच् छ्रेयस्कामा द्विजातयः । शुचयः प्रातरुत्थाय दुःस्वप्नाद्युपशान्तये ॥ BhP_08.04.015 // इदमाह हरिः प्रीतो गजेन्द्रं कुरुसत्तम । शृण्वतां सर्वभूतानां सर्वभूतमयो विभुः ॥ BhP_08.04.016 // BhP_08.04.017/0 श्रीभगवान् उवाच ये मां त्वां च सरश्चेदं गिरिकन्दरकाननम् । वेत्रकीचकवेणूनां गुल्मानि सुरपादपान् ॥ BhP_08.04.017 // शृङ्गाणीमानि धिष्ण्यानि ब्रह्मणो मे शिवस्य च । क्षीरोदं मे प्रियं धाम श्वेतद्वीपं च भास्वरम् ॥ BhP_08.04.018 // श्रीवत्सं कौस्तुभं मालां गदां कौमोदकीं मम । सुदर्शनं पाञ्चजन्यं सुपर्णं पतगेश्वरम् ॥ BhP_08.04.019 // शेषं च मत्कलां सूक्ष्मां श्रियं देवीं मदाश्रयाम् । ब्रह्माणं नारदमृषिं भवं प्रह्रादमेव च ॥ BhP_08.04.020 // मत्स्यकूर्मवराहाद्यैरवतारैः कृतानि मे । कर्माण्य् अनन्तपुण्यानि सूर्यं सोमं हुताशनम् ॥ BhP_08.04.021 // प्रणवं सत्यमव्यक्तं गोविप्रान् धर्ममव्ययम् । दाक्षायणीर्धर्मपत्नीः सोमकश्यपयोरपि ॥ BhP_08.04.022 // गङ्गां सरस्वतीं नन्दां कालिन्दीं सितवारणम् । ध्रुवं ब्रह्मऋषीन् सप्त पुण्यश्लोकांश्च मानवान् ॥ BhP_08.04.023 // उत्थायापररात्रान्ते प्रयताः सुसमाहिताः । स्मरन्ति मम रूपाणि मुच्यन्ते ते ऽंहसो ऽखिलात् ॥ BhP_08.04.024 // ये मां स्तुवन्त्य् अनेनाङ्ग प्रतिबुध्य निशात्यये । तेषां प्राणात्यये चाहं ददामि विपुलां गतिम् ॥ BhP_08.04.025 // BhP_08.04.026/0 श्रीशुक उवाच इत्य् आदिश्य हृषीकेशः प्राध्माय जलजोत्तमम् । हर्षयन् विबुधानीकमारुरोह खगाधिपम् ॥ BhP_08.04.026 // BhP_08.05.001/0 श्रीशुक उवाच राजन्नुदितमेतत् ते हरेः कर्माघनाशनम् । गजेन्द्रमोक्षणं पुण्यं रैवतं त्वन्तरं शृणु ॥ BhP_08.05.001 // पञ्चमो रैवतो नाम मनुस्तामससोदरः । बलिविन्ध्यादयस्तस्य सुता हार्जुनपूर्वकाः ॥ BhP_08.05.002 // विभुरिन्द्रः सुरगणा राजन् भूतरयादयः । हिरण्यरोमा वेदशिरा ऊर्ध्वबाह्वादयो द्विजाः ॥ BhP_08.05.003 // पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुरसत्तमैः । तयोः स्वकलया जज्ञे वैकुण्ठो भगवान् स्वयम् ॥ BhP_08.05.004 // वैकुण्ठः कल्पितो येन लोको लोकनमस्कृतः । रमया प्रार्थ्यमानेन देव्या तत्प्रियकाम्यया ॥ BhP_08.05.005 // तस्यानुभावः कथितो गुणाश्च परमोदयाः । भौमान् रेणून् स विममे यो विष्णोर्वर्णयेद्गुणान् ॥ BhP_08.05.006 // षष्ठश्च चक्षुषः पुत्रश्चाक्षुषो नाम वै मनुः । पूरुपूरुषसुद्युम्न प्रमुखाश्चाक्षुषात्मजाः ॥ BhP_08.05.007 // इन्द्रो मन्त्रद्रुमस्तत्र देवा आप्यादयो गणाः । मुनयस्तत्र वै राजन् हविष्मद्वीरकादयः ॥ BhP_08.05.008 // तत्रापि देवसम्भूत्यां वैराजस्याभवत् सुतः । अजितो नाम भगवान् अंशेन जगतः पतिः ॥ BhP_08.05.009 // पयोधिं येन निर्मथ्य सुराणां साधिता सुधा । भ्रममाणो ऽम्भसि धृतः कूर्मरूपेण मन्दरः ॥ BhP_08.05.010 // BhP_08.05.011/0 श्रीराजोवाच यथा भगवता ब्रह्मन् मथितः क्षीरसागरः । यदर्थं वा यतश्चाद्रिं दधाराम्बुचरात्मना ॥ BhP_08.05.011 // यथामृतं सुरैः प्राप्तं किं चान्यदभवत् ततः । एतद्भगवतः कर्म वदस्व परमाद्भुतम् ॥ BhP_08.05.012 // त्वया सङ्कथ्यमानेन महिम्ना सात्वतां पतेः । नातितृप्यति मे चित्तं सुचिरं तापतापितम् ॥ BhP_08.05.013 // BhP_08.05.014/0 श्रीसूत उवाच सम्पृष्टो भगवान् एवं द्वैपायनसुतो द्विजाः । अभिनन्द्य हरेर्वीर्यमभ्याचष्टुं प्रचक्रमे ॥ BhP_08.05.014 // BhP_08.05.015/0 श्रीशुक उवाच यदा युद्धे ऽसुरैर्देवा बध्यमानाः शितायुधैः । गतासवो निपतिता नोत्तिष्ठेरन् स्म भूरिशः ॥ BhP_08.05.015 // यदा दुर्वासः शापेन सेन्द्रा लोकास्त्रयो नृप । निःश्रीकाश्चाभवंस्तत्र नेशुरिज्यादयः क्रियाः ॥ BhP_08.05.016 // निशाम्यैतत् सुरगणा महेन्द्रवरुणादयः । नाध्यगच्छन् स्वयं मन्त्रैर्मन्त्रयन्तो विनिश्चितम् ॥ BhP_08.05.017 // ततो ब्रह्मसभां जग्मुर्मेरोर्मूर्धनि सर्वशः । सर्वं विज्ञापयां चक्रुः प्रणताः परमेष्ठिने ॥ BhP_08.05.018 // स विलोक्येन्द्रवाय्वादीन् निःसत्त्वान् विगतप्रभान् । लोकान् अमङ्गलप्रायान् असुरान् अयथा विभुः ॥ BhP_08.05.019 // समाहितेन मनसा संस्मरन् पुरुषं परम् । उवाचोत्फुल्लवदनो देवान् स भगवान् परः ॥ BhP_08.05.020 // अहं भवो यूयमथो ऽसुरादयो मनुष्यतिर्यग्द्रुमघर्मजातयः । यस्यावतारांशकलाविसर्जिता व्रजाम सर्वे शरणं तमव्ययम् ॥ BhP_08.05.021 // न यस्य वध्यो न च रक्षणीयो नोपेक्षणीयादरणीयपक्षः । तथापि सर्गस्थितिसंयमार्थं धत्ते रजःसत्त्वतमांसि काले ॥ BhP_08.05.022 // अयं च तस्य स्थितिपालनक्षणः सत्त्वं जुषाणस्य भवाय देहिनाम् । तस्माद्व्रजामः शरणं जगद्गुरुं स्वानां स नो धास्यति शं सुरप्रियः ॥ BhP_08.05.023 // BhP_08.05.024/0 श्रीशुक उवाच इत्य् आभाष्य सुरान् वेधाः सह देवैररिन्दम । अजितस्य पदं साक्षाज् जगाम तमसः परम् ॥ BhP_08.05.024 // तत्रादृष्टस्वरूपाय श्रुतपूर्वाय वै प्रभुः । स्तुतिमब्रूत दैवीभिर्गीर्भिस्त्ववहितेन्द्रियः ॥ BhP_08.05.025 // BhP_08.05.026/0 श्रीब्रह्मोवाच अविक्रियं सत्यमनन्तमाद्यं गुहाशयं निष्कलमप्रतर्क्यम् । मनो ऽग्रयानं वचसानिरुक्तं नमामहे देववरं वरेण्यम् ॥ BhP_08.05.026 // विपश्चितं प्राणमनोधियात्मनाम् अर्थेन्द्रियाभासमनिद्रमव्रणम् । छायातपौ यत्र न गृध्रपक्षौ तमक्षरं खं त्रियुगं व्रजामहे ॥ BhP_08.05.027 // अजस्य चक्रं त्वजयेर्यमाणं मनोमयं पञ्चदशारमाशु । त्रिनाभि विद्युच्चलमष्टनेमि यदक्षमाहुस्तमृतं प्रपद्ये ॥ BhP_08.05.028 // य एकवर्णं तमसः परं तद् अलोकमव्यक्तमनन्तपारम् । आसां चकारोपसुपर्णमेनम् उपासते योगरथेन धीराः ॥ BhP_08.05.029 // न यस्य कश्चातितितर्ति मायां यया जनो मुह्यति वेद नार्थम् । तं निर्जितात्मात्मगुणं परेशं नमाम भूतेषु समं चरन्तम् ॥ BhP_08.05.030 // इमे वयं यत्प्रिययैव तन्वा सत्त्वेन सृष्टा बहिरन्तराविः । गतिं न सूक्ष्मामृषयश्च विद्महे कुतो ऽसुराद्या इतरप्रधानाः ॥ BhP_08.05.031 // पादौ महीयं स्वकृतैव यस्य चतुर्विधो यत्र हि भूतसर्गः । स वै महापूरुष आत्मतन्त्रः प्रसीदतां ब्रह्म महाविभूतिः ॥ BhP_08.05.032 // अम्भस्तु यद्रेत उदारवीर्यं सिध्यन्ति जीवन्त्य् उत वर्धमानाः । लोका यतो ऽथाखिललोकपालाः प्रसीदतां नः स महाविभूतिः ॥ BhP_08.05.033 // सोमं मनो यस्य समामनन्ति दिवौकसां यो बलमन्ध आयुः । ईशो नगानां प्रजनः प्रजानां प्रसीदतां नः स महाविभूतिः ॥ BhP_08.05.034 // अग्निर्मुखं यस्य तु जातवेदा जातः क्रियाकाण्डनिमित्तजन्मा । अन्तःसमुद्रे ऽनुपचन् स्वधातून् प्रसीदतां नः स महाविभूतिः ॥ BhP_08.05.035 // यच्चक्षुरासीत् तरणिर्देवयानं त्रयीमयो ब्रह्मण एष धिष्ण्यम् । द्वारं च मुक्तेरमृतं च मृत्युः प्रसीदतां नः स महाविभूतिः ॥ BhP_08.05.036 // प्राणादभूद्यस्य चराचराणां प्राणः सहो बलमोजश्च वायुः । अन्वास्म सम्राजमिवानुगा वयं प्रसीदतां नः स महाविभूतिः ॥ BhP_08.05.037 // श्रोत्राद्दिशो यस्य हृदश्च खानि प्रजज्ञिरे खं पुरुषस्य नाभ्याः । प्राणेन्द्रियात्मासुशरीरकेतः प्रसीदतां नः स महाविभूतिः ॥ BhP_08.05.038 // बलान् महेन्द्रस्त्रिदशाः प्रसादान् मन्योर्गिरीशो धिषणाद्विरिञ्चः । खेभ्यस्तु छन्दांस्य् ऋषयो मेढ्रतः कः प्रसीदतां नः स महाविभूतिः ॥ BhP_08.05.039 // श्रीर्वक्षसः पितरश्छाययासन् धर्मः स्तनादितरः पृष्ठतो ऽभूत् । द्यौर्यस्य शीर्ष्णो ऽप्सरसो विहारात् प्रसीदतां नः स महाविभूतिः ॥ BhP_08.05.040 // विप्रो मुखाद्ब्रह्म च यस्य गुह्यं राजन्य आसीद्भुजयोर्बलं च । ऊर्वोर्विड् ओजो ऽङ्घ्रिरवेदशूद्रौ प्रसीदतां नः स महाविभूतिः ॥ BhP_08.05.041 // लोभो ऽधरात् प्रीतिरुपर्य् अभूद्द्युतिर् नस्तः पशव्यः स्पर्शेन कामः । भ्रुवोर्यमः पक्ष्मभवस्तु कालः प्रसीदतां नः स महाविभूतिः ॥ BhP_08.05.042 // द्रव्यं वयः कर्म गुणान् विशेषं यद्योगमायाविहितान् वदन्ति । यद्दुर्विभाव्यं प्रबुधापबाधं प्रसीदतां नः स महाविभूतिः ॥ BhP_08.05.043 // नमो ऽस्तु तस्मा उपशान्तशक्तये स्वाराज्यलाभप्रतिपूरितात्मने । गुणेषु मायारचितेषु वृत्तिभिर् न सज्जमानाय नभस्वदूतये ॥ BhP_08.05.044 // स त्वं नो दर्शयात्मानमस्मत्करणगोचरम् । प्रपन्नानां दिदृक्षूणां सस्मितं ते मुखाम्बुजम् ॥ BhP_08.05.045 // तैस्तैः स्वेच्छाभूतै रूपैः काले काले स्वयं विभो । कर्म दुर्विषहं यन् नो भगवांस्तत् करोति हि ॥ BhP_08.05.046 // क्लेशभूर्यल्पसाराणि कर्माणि विफलानि वा । देहिनां विषयार्तानां न तथैवार्पितं त्वयि ॥ BhP_08.05.047 // नावमः कर्मकल्पो ऽपि विफलायेश्वरार्पितः । कल्पते पुरुषस्यैव स ह्य् आत्मा दयितो हितः ॥ BhP_08.05.048 // यथा हि स्कन्धशाखानां तरोर्मूलावसेचनम् । एवमाराधनं विष्णोः सर्वेषामात्मनश्च हि ॥ BhP_08.05.049 // नमस्तुभ्यमनन्ताय दुर्वितर्क्यात्मकर्मणे । निर्गुणाय गुणेशाय सत्त्वस्थाय च साम्प्रतम् ॥ BhP_08.05.050 // BhP_08.06.001/0 श्रीशुक उवाच एवं स्तुतः सुरगणैर्भगवान् हरिरीश्वरः । तेषामाविरभूद्राजन् सहस्रार्कोदयद्युतिः ॥ BhP_08.06.001 // तेनैव सहसा सर्वे देवाः प्रतिहतेक्षणाः । नापश्यन् खं दिशः क्षौणीमात्मानं च कुतो विभुम् ॥ BhP_08.06.002 // विरिञ्चो भगवान् दृष्ट्वा सह शर्वेण तां तनुम् । स्वच्छां मरकतश्यामां कञ्जगर्भारुणेक्षणाम् ॥ BhP_08.06.003 // तप्तहेमावदातेन लसत्कौशेयवाससा । प्रसन्नचारुसर्वाङ्गीं सुमुखीं सुन्दरभ्रुवम् ॥ BhP_08.06.004 // महामणिकिरीटेन केयूराभ्यां च भूषिताम् । कर्णाभरणनिर्भात कपोलश्रीमुखाम्बुजाम् ॥ BhP_08.06.005 // काञ्चीकलापवलय हारनूपुरशोभिताम् । कौस्तुभाभरणां लक्ष्मीं बिभ्रतीं वनमालिनीम् ॥ BhP_08.06.006 // सुदर्शनादिभिः स्वास्त्रैर्मूर्तिमद्भिरुपासिताम् । तुष्टाव देवप्रवरः सशर्वः पुरुषं परम् । सर्वामरगणैः साकं सर्वाङ्गैरवनिं गतैः ॥ BhP_08.06.007 // BhP_08.06.008/0 श्रीब्रह्मोवाच अजातजन्मस्थितिसंयमाया गुणाय निर्वाणसुखार्णवाय । अणोरणिम्ने ऽपरिगण्यधाम्ने महानुभावाय नमो नमस्ते ॥ BhP_08.06.008 // रूपं तवैतत् पुरुषर्षभेज्यं श्रेयो ऽर्थिभिर्वैदिकतान्त्रिकेण । योगेन धातः सह नस्त्रिलोकान् पश्याम्य् अमुष्मिन्नु ह विश्वमूर्तौ ॥ BhP_08.06.009 // त्वय्य् अग्र आसीत् त्वयि मध्य आसीत् त्वय्य् अन्त आसीदिदमात्मतन्त्रे । त्वमादिरन्तो जगतो ऽस्य मध्यं घटस्य मृत्स्नेव परः परस्मात् ॥ BhP_08.06.010 // त्वं माययात्माश्रयया स्वयेदं निर्माय विश्वं तदनुप्रविष्टः । पश्यन्ति युक्ता मनसा मनीषिणो गुणव्यवाये ऽप्य् अगुणं विपश्चितः ॥ BhP_08.06.011 // यथाग्निमेधस्य् अमृतं च गोषु भुव्य् अन्नमम्बूद्यमने च वृत्तिम् । योगैर्मनुष्या अधियन्ति हि त्वां गुणेषु बुद्ध्या कवयो वदन्ति ॥ BhP_08.06.012 // तं त्वां वयं नाथ समुज्जिहानं सरोजनाभातिचिरेप्सितार्थम् । दृष्ट्वा गता निर्वृतमद्य सर्वे गजा दवार्ता इव गाङ्गमम्भः ॥ BhP_08.06.013 // स त्वं विधत्स्वाखिललोकपाला वयं यदर्थास्तव पादमूलम् । समागतास्ते बहिरन्तरात्मन् किं वान्यविज्ञाप्यमशेषसाक्षिणः ॥ BhP_08.06.014 // अहं गिरित्रश्च सुरादयो ये दक्षादयो ऽग्नेरिव केतवस्ते । किं वा विदामेश पृथग्विभाता विधत्स्व शं नो द्विजदेवमन्त्रम् ॥ BhP_08.06.015 // BhP_08.06.016/0 श्रीशुक उवाच एवं विरिञ्चादिभिरीडितस्तद् विज्ञाय तेषां हृदयं यथैव । जगाद जीमूतगभीरया गिरा बद्धाञ्जलीन् संवृतसर्वकारकान् ॥ BhP_08.06.016 // एक एवेश्वरस्तस्मिन् सुरकार्ये सुरेश्वरः । विहर्तुकामस्तान् आह समुद्रोन्मथनादिभिः ॥ BhP_08.06.017 // BhP_08.06.018/0 श्रीभगवान् उवाच हन्त ब्रह्मन्नहो शम्भो हे देवा मम भाषितम् । शृणुतावहिताः सर्वे श्रेयो वः स्याद्यथा सुराः ॥ BhP_08.06.018 // यात दानवदैतेयैस्तावत् सन्धिर्विधीयताम् । कालेनानुगृहीतैस्तैर्यावद्वो भव आत्मनः ॥ BhP_08.06.019 // अरयो ऽपि हि सन्धेयाः सति कार्यार्थगौरवे । अहिमूषिकवद्देवा ह्य् अर्थस्य पदवीं गतैः ॥ BhP_08.06.020 // अमृतोत्पादने यत्नः क्रियतामविलम्बितम् । यस्य पीतस्य वै जन्तुर्मृत्युग्रस्तो ऽमरो भवेत् ॥ BhP_08.06.021 // क्षिप्त्वा क्षीरोदधौ सर्वा वीरुत्तृणलतौषधीः । मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ॥ BhP_08.06.022 // सहायेन मया देवा निर्मन्थध्वमतन्द्रिताः । क्लेशभाजो भविष्यन्ति दैत्या यूयं फलग्रहाः ॥ BhP_08.06.023 // यूयं तदनुमोदध्वं यदिच्छन्त्य् असुराः सुराः । न संरम्भेण सिध्यन्ति सर्वार्थाः सान्त्वया यथा ॥ BhP_08.06.024 // न भेतव्यं कालकूटाद्विषाज् जलधिसम्भवात् । लोभः कार्यो न वो जातु रोषः कामस्तु वस्तुषु ॥ BhP_08.06.025 // BhP_08.06.026/0 श्रीशुक उवाच इति देवान् समादिश्य भगवान् पुरुषोत्तमः । तेषामन्तर्दधे राजन् स्वच्छन्दगतिरीश्वरः ॥ BhP_08.06.026 // अथ तस्मै भगवते नमस्कृत्य पितामहः । भवश्च जग्मतुः स्वं स्वं धामोपेयुर्बलिं सुराः ॥ BhP_08.06.027 // दृष्ट्वारीन् अप्य् असंयत्तान् जातक्षोभान् स्वनायकान् । न्यषेधद्दैत्यराट् श्लोक्यः सन्धिविग्रहकालवित् ॥ BhP_08.06.028 // ते वैरोचनिमासीनं गुप्तं चासुरयूथपैः । श्रिया परमया जुष्टं जिताशेषमुपागमन् ॥ BhP_08.06.029 // महेन्द्रः श्लक्ष्णया वाचा सान्त्वयित्वा महामतिः । अभ्यभाषत तत् सर्वं शिक्षितं पुरुषोत्तमात् ॥ BhP_08.06.030 // तत् त्वरोचत दैत्यस्य तत्रान्ये ये ऽसुराधिपाः । शम्बरो ऽरिष्टनेमिश्च ये च त्रिपुरवासिनः ॥ BhP_08.06.031 // ततो देवासुराः कृत्वा संविदं कृतसौहृदाः । उद्यमं परमं चक्रुरमृतार्थे परन्तप ॥ BhP_08.06.032 // ततस्ते मन्दरगिरिमोजसोत्पाट्य दुर्मदाः । नदन्त उदधिं निन्युः शक्ताः परिघबाहवः ॥ BhP_08.06.033 // दूरभारोद्वहश्रान्ताः शक्रवैरोचनादयः । अपारयन्तस्तं वोढुं विवशा विजहुः पथि ॥ BhP_08.06.034 // निपतन् स गिरिस्तत्र बहून् अमरदानवान् । चूर्णयामास महता भारेण कनकाचलः ॥ BhP_08.06.035 // तांस्तथा भग्नमनसो भग्नबाहूरुकन्धरान् । विज्ञाय भगवांस्तत्र बभूव गरुडध्वजः ॥ BhP_08.06.036 // गिरिपातविनिष्पिष्टान् विलोक्यामरदानवान् । ईक्षया जीवयामास निर्जरान् निर्व्रणान् यथा ॥ BhP_08.06.037 // गिरिं चारोप्य गरुडे हस्तेनैकेन लीलया । आरुह्य प्रययावब्धिं सुरासुरगणैर्वृतः ॥ BhP_08.06.038 // अवरोप्य गिरिं स्कन्धात् सुपर्णः पततां वरः । ययौ जलान्त उत्सृज्य हरिणा स विसर्जितः ॥ BhP_08.06.039 // BhP_08.07.001/0 श्रीशुक उवाच ते नागराजमामन्त्र्य फलभागेन वासुकिम् । परिवीय गिरौ तस्मिन् नेत्रमब्धिं मुदान्विताः ॥ BhP_08.07.001 // आरेभिरे सुरा यत्ता अमृतार्थे कुरूद्वह । हरिः पुरस्ताज् जगृहे पूर्वं देवास्ततो ऽभवन् ॥ BhP_08.07.002 // तन् नैच्छन् दैत्यपतयो महापुरुषचेष्टितम् । न गृह्णीमो वयं पुच्छमहेरङ्गममङ्गलम् ॥ BhP_08.08.003 // स्वाध्यायश्रुतसम्पन्नाः प्रख्याता जन्मकर्मभिः । इति तूष्णीं स्थितान् दैत्यान् विलोक्य पुरुषोत्तमः । स्मयमानो विसृज्याग्रं पुच्छं जग्राह सामरः ॥ BhP_08.07.004 // कृतस्थानविभागास्त एवं कश्यपनन्दनाः । ममन्थुः परमं यत्ता अमृतार्थं पयोनिधिम् ॥ BhP_08.07.006 // मथ्यमाने ऽर्णवे सो ऽद्रिरनाधारो ह्य् अपो ऽविशत् । ध्रियमाणो ऽपि बलिभिर्गौरवात् पाण्डुनन्दन ॥ BhP_08.07.007 // ते सुनिर्विण्णमनसः परिम्लानमुखश्रियः । आसन् स्वपौरुषे नष्टे दैवेनातिबलीयसा ॥ BhP_08.07.008 // विलोक्य विघ्नेशविधिं तदेश्वरो दुरन्तवीर्यो ऽवितथाभिसन्धिः । कृत्वा वपुः कच्छपमद्भुतं महत् प्रविश्य तोयं गिरिमुज्जहार ॥ BhP_08.07.009 // तमुत्थितं वीक्ष्य कुलाचलं पुनः समुद्यता निर्मथितुं सुरासुराः । दधार पृष्ठेन स लक्षयोजन प्रस्तारिणा द्वीप इवापरो महान् ॥ BhP_08.07.010 // सुरासुरेन्द्रैर्भुजवीर्यवेपितं परिभ्रमन्तं गिरिमङ्ग पृष्ठतः । बिभ्रत् तदावर्तनमादिकच्छपो मेने ऽङ्गकण्डूयनमप्रमेयः ॥ BhP_08.07.011 // तथासुरान् आविशदासुरेण रूपेण तेषां बलवीर्यमीरयन् । उद्दीपयन् देवगणांश्च विष्णुर् दैवेन नागेन्द्रमबोधरूपः ॥ BhP_08.07.012 // उपर्य् अगेन्द्रं गिरिराड् इवान्य आक्रम्य हस्तेन सहस्रबाहुः । तस्थौ दिवि ब्रह्मभवेन्द्रमुख्यैर् अभिष्टुवद्भिः सुमनो ऽभिवृष्टः ॥ BhP_08.07.013 // उपर्य् अधश्चात्मनि गोत्रनेत्रयोः परेण ते प्राविशता समेधिताः । ममन्थुरब्धिं तरसा मदोत्कटा महाद्रिणा क्षोभितनक्रचक्रम् ॥ BhP_08.07.014 // अहीन्द्रसाहस्रकठोरदृङ्मुख श्वासाग्निधूमाहतवर्चसो ऽसुराः । पौलोमकालेयबलील्वलादयो दवाग्निदग्धाः सरला इवाभवन् ॥ BhP_08.07.015 // देवांश्च तच्छ्वासशिखाहतप्रभान् धूम्राम्बरस्रग्वरकञ्चुकाननान् । समभ्यवर्षन् भगवद्वशा घना ववुः समुद्रोर्म्युपगूढवायवः ॥ BhP_08.07.016 // मथ्यमानात् तथा सिन्धोर् देवासुरवरूथपैः । यदा सुधा न जायेत निर्ममन्थाजितः स्वयम् ॥ BhP_08.07.017 // मेघश्यामः कनकपरिधिः कर्णविद्योतविद्युन् $ मूर्ध्नि भ्राजद्विलुलितकचः स्रग्धरो रक्तनेत्रः & जैत्रैर्दोर्भिर्जगदभयदैर्दन्दशूकं गृहीत्वा % मथ्नन् मथ्ना प्रतिगिरिरिवाशोभताथो धृताद्रिः ॥ BhP_08.07.018 //* निर्मथ्यमानादुदधेरभूद्विषं महोल्बणं हालहलाह्वमग्रतः । सम्भ्रान्तमीनोन्मकराहिकच्छपात् तिमिद्विपग्राहतिमिङ्गिलाकुलात् ॥ BhP_08.07.019 // तदुग्रवेगं दिशि दिश्य् उपर्य् अधो विसर्पदुत्सर्पदसह्यमप्रति । भीताः प्रजा दुद्रुवुरङ्ग सेश्वरा अरक्ष्यमाणाः शरणं सदाशिवम् ॥ BhP_08.07.020 // विलोक्य तं देववरं त्रिलोक्या भवाय देव्याभिमतं मुनीनाम् । आसीनमद्रावपवर्गहेतोस् तपो जुषाणं स्तुतिभिः प्रणेमुः ॥ BhP_08.07.021 // BhP_08.07.022/0 श्रीप्रजापतय ऊचुः देवदेव महादेव भूतात्मन् भूतभावन । त्राहि नः शरणापन्नांस्त्रैलोक्यदहनाद्विषात् ॥ BhP_08.07.022 // त्वमेकः सर्वजगत ईश्वरो बन्धमोक्षयोः । तं त्वामर्चन्ति कुशलाः प्रपन्नार्तिहरं गुरुम् ॥ BhP_08.07.023 // गुणमय्या स्वशक्त्यास्य सर्गस्थित्यप्ययान् विभो । धत्से यदा स्वदृग् भूमन् ब्रह्मविष्णुशिवाभिधाम् ॥ BhP_08.07.024 // त्वं ब्रह्म परमं गुह्यं सदसद्भावभावनम् । नानाशक्तिभिराभातस्त्वमात्मा जगदीश्वरः ॥ BhP_08.07.025 // त्वं शब्दयोनिर्जगदादिरात्मा प्राणेन्द्रियद्रव्यगुणः स्वभावः । कालः क्रतुः सत्यमृतं च धर्मस् त्वय्य् अक्षरं यत् त्रिवृदामनन्ति ॥ BhP_08.07.026 // अग्निर्मुखं ते ऽखिलदेवतात्मा क्षितिं विदुर्लोकभवाङ्घ्रिपङ्कजम् । कालं गतिं ते ऽखिलदेवतात्मनो दिशश्च कर्णौ रसनं जलेशम् ॥ BhP_08.07.027 // नाभिर्नभस्ते श्वसनं नभस्वान् सूर्यश्च चक्षूंषि जलं स्म रेतः । परावरात्माश्रयणं तवात्मा सोमो मनो द्यौर्भगवन् शिरस्ते ॥ BhP_08.07.028 // कुक्षिः समुद्रा गिरयो ऽस्थिसङ्घा रोमाणि सर्वौषधिवीरुधस्ते । छन्दांसि साक्षात् तव सप्त धातवस् त्रयीमयात्मन् हृदयं सर्वधर्मः ॥ BhP_08.07.029 // मुखानि पञ्चोपनिषदस्तवेश यैस्त्रिंशदष्टोत्तरमन्त्रवर्गः । यत् तच् छिवाख्यं परमात्मतत्त्वं देव स्वयंज्योतिरवस्थितिस्ते ॥ BhP_08.07.030 // छाया त्वधर्मोर्मिषु यैर्विसर्गो नेत्रत्रयं सत्त्वरजस्तमांसि । साङ्ख्यात्मनः शास्त्रकृतस्तवेक्षा छन्दोमयो देव ऋषिः पुराणः ॥ BhP_08.07.031 // न ते गिरित्राखिललोकपाल विरिञ्चवैकुण्ठसुरेन्द्रगम्यम् । ज्योतिः परं यत्र रजस्तमश्च सत्त्वं न यद्ब्रह्म निरस्तभेदम् ॥ BhP_08.07.032 // कामाध्वरत्रिपुरकालगराद्यनेक $ भूतद्रुहः क्षपयतः स्तुतये न तत् ते & यस्त्वन्तकाल इदमात्मकृतं स्वनेत्र % वह्निस्फुलिङ्गशिखया भसितं न वेद ॥ BhP_08.07.033 //* ये त्वात्मरामगुरुभिर्हृदि चिन्तिताङ्घ्रि $ द्वन्द्वं चरन्तमुमया तपसाभितप्तम् & कत्थन्त उग्रपरुषं निरतं श्मशाने % ते नूनमूतिमविदंस्तव हातलज्जाः ॥ BhP_08.07.034 //* तत् तस्य ते सदसतोः परतः परस्य $ नाञ्जः स्वरूपगमने प्रभवन्ति भूम्नः & ब्रह्मादयः किमुत संस्तवने वयं तु % तत्सर्गसर्गविषया अपि शक्तिमात्रम् ॥ BhP_08.07.035 //* एतत् परं प्रपश्यामो न परं ते महेश्वर । मृडनाय हि लोकस्य व्यक्तिस्ते ऽव्यक्तकर्मणः ॥ BhP_08.07.036 // BhP_08.07.037/0 श्रीशुक उवाच तद्वीक्ष्य व्यसनं तासां कृपया भृशपीडितः । सर्वभूतसुहृद्देव इदमाह सतीं प्रियाम् ॥ BhP_08.07.037 // BhP_08.07.038/0 श्रीशिव उवाच अहो बत भवान्य् एतत् प्रजानां पश्य वैशसम् । क्षीरोदमथनोद्भूतात् कालकूटादुपस्थितम् ॥ BhP_08.07.038 // आसां प्राणपरीप्सूनां विधेयमभयं हि मे । एतावान् हि प्रभोरर्थो यद्दीनपरिपालनम् ॥ BhP_08.07.039 // प्राणैः स्वैः प्राणिनः पान्ति साधवः क्षणभङ्गुरैः । बद्धवैरेषु भूतेषु मोहितेष्वात्ममायया ॥ BhP_08.07.040 // पुंसः कृपयतो भद्रे सर्वात्मा प्रीयते हरिः । प्रीते हरौ भगवति प्रीये ऽहं सचराचरः । तस्मादिदं गरं भुञ्जे प्रजानां स्वस्तिरस्तु मे ॥ BhP_08.07.041 // BhP_08.07.042/0 श्रीशुक उवाच एवमामन्त्र्य भगवान् भवानीं विश्वभावनः । तद्विषं जग्धुमारेभे प्रभावज्ञान्वमोदत ॥ BhP_08.07.042 // ततः करतलीकृत्य व्यापि हालाहलं विषम् । अभक्षयन् महादेवः कृपया भूतभावनः ॥ BhP_08.07.043 // तस्यापि दर्शयामास स्ववीर्यं जलकल्मषः । यच् चकार गले नीलं तच् च साधोर्विभूषणम् ॥ BhP_08.07.044 // तप्यन्ते लोकतापेन साधवः प्रायशो जनाः । परमाराधनं तद्धि पुरुषस्याखिलात्मनः ॥ BhP_08.07.045 // निशम्य कर्म तच् छम्भोर्देवदेवस्य मीढुषः । प्रजा दाक्षायणी ब्रह्मा वैकुण्ठश्च शशंसिरे ॥ BhP_08.07.046 // प्रस्कन्नं पिबतः पाणेर्यत् किञ्चिज् जगृहुः स्म तत् । वृश्चिकाहिविषौषध्यो दन्दशूकाश्च ये ऽपरे ॥ BhP_08.07.047 // BhP_08.08.001/0 श्रीशुक उवाच पीते गरे वृषाङ्केण प्रीतास्ते ऽमरदानवाः । ममन्थुस्तरसा सिन्धुं हविर्धानी ततो ऽभवत् ॥ BhP_08.08.001 // तामग्निहोत्रीमृषयो जगृहुर्ब्रह्मवादिनः । यज्ञस्य देवयानस्य मेध्याय हविषे नृप ॥ BhP_08.08.002 // तत उच्चैःश्रवा नाम हयो ऽभूच् चन्द्रपाण्डुरः । तस्मिन् बलिः स्पृहां चक्रे नेन्द्र ईश्वरशिक्षया ॥ BhP_08.08.003 // तत ऐरावतो नाम वारणेन्द्रो विनिर्गतः । दन्तैश्चतुर्भिः श्वेताद्रेर्हरन् भगवतो महिम् ॥ BhP_08.08.004 // ऐरावणादयस्त्वष्टौ दिग्गजा अभवंस्ततः । अभ्रमुप्रभृतयो ऽष्टौ च करिण्यस्त्वभवन् नृप ॥ BhP_08.08.005 // कौस्तुभाख्यमभूद्रत्नं पद्मरागो महोदधेः । तस्मिन् मणौ स्पृहां चक्रे वक्षो ऽलङ्करणे हरिः ॥ BhP_08.08.006 // ततो ऽभवत् पारिजातः सुरलोकविभूषणम् । पूरयत्य् अर्थिनो यो ऽर्थैः शश्वद्भुवि यथा भवान् ॥ BhP_08.08.007 // ततश्चाप्सरसो जाता निष्ककण्ठ्यः सुवाससः । रमण्यः स्वर्गिणां वल्गु गतिलीलावलोकनैः ॥ BhP_08.08.008 // ततश्चाविरभूत् साक्षाच् छ्री रमा भगवत्परा । रञ्जयन्ती दिशः कान्त्या विद्युत् सौदामनी यथा ॥ BhP_08.08.009 // तस्यां चक्रुः स्पृहां सर्वे ससुरासुरमानवाः । रूपौदार्यवयोवर्ण महिमाक्षिप्तचेतसः ॥ BhP_08.08.010 // तस्या आसनमानिन्ये महेन्द्रो महदद्भुतम् । मूर्तिमत्यः सरिच्छ्रेष्ठा हेमकुम्भैर्जलं शुचि ॥ BhP_08.08.011 // आभिषेचनिका भूमिराहरत् सकलौषधीः । गावः पञ्च पवित्राणि वसन्तो मधुमाधवौ ॥ BhP_08.08.012 // ऋषयः कल्पयां चक्रुराभिषेकं यथाविधि । जगुर्भद्राणि गन्धर्वा नट्यश्च ननृतुर्जगुः ॥ BhP_08.08.013 // मेघा मृदङ्गपणव मुरजानकगोमुखान् । व्यनादयन् शङ्खवेणु वीणास्तुमुलनिःस्वनान् ॥ BhP_08.08.014 // ततो ऽभिषिषिचुर्देवीं श्रियं पद्मकरां सतीम् । दिगिभाः पूर्णकलशैः सूक्तवाक्यैर्द्विजेरितैः ॥ BhP_08.08.015 // समुद्रः पीतकौशेय वाससी समुपाहरत् । वरुणः स्रजं वैजयन्तीं मधुना मत्तषट्पदाम् ॥ BhP_08.08.016 // भूषणानि विचित्राणि विश्वकर्मा प्रजापतिः । हारं सरस्वती पद्ममजो नागाश्च कुण्डले ॥ BhP_08.08.017 // ततः कृतस्वस्त्ययनोत्पलस्रजं नदद्द्विरेफां परिगृह्य पाणिना । चचाल वक्त्रं सुकपोलकुण्डलं सव्रीडहासं दधती सुशोभनम् ॥ BhP_08.08.018 // स्तनद्वयं चातिकृशोदरी समं निरन्तरं चन्दनकुङ्कुमोक्षितम् । ततस्ततो नूपुरवल्गु शिञ्जितैर् विसर्पती हेमलतेव सा बभौ ॥ BhP_08.08.019 // विलोकयन्ती निरवद्यमात्मनः पदं ध्रुवं चाव्यभिचारिसद्गुणम् । गन्धर्वसिद्धासुरयक्षचारण त्रैपिष्टपेयादिषु नान्वविन्दत ॥ BhP_08.08.020 // नूनं तपो यस्य न मन्युनिर्जयो ज्ञानं क्वचित् तच् च न सङ्गवर्जितम् । कश्चिन् महांस्तस्य न कामनिर्जयः स ईश्वरः किं परतो व्यपाश्रयः ॥ BhP_08.08.021 // धर्मः क्वचित् तत्र न भूतसौहृदं त्यागः क्वचित् तत्र न मुक्तिकारणम् । वीर्यं न पुंसो ऽस्त्य् अजवेगनिष्कृतं न हि द्वितीयो गुणसङ्गवर्जितः ॥ BhP_08.08.022 // क्वचिच् चिरायुर्न हि शीलमङ्गलं क्वचित् तदप्य् अस्ति न वेद्यमायुषः । यत्रोभयं कुत्र च सो ऽप्य् अमङ्गलः सुमङ्गलः कश्च न काङ्क्षते हि माम् ॥ BhP_08.08.023 // एवं विमृश्याव्यभिचारिसद्गुणैर् वरं निजैकाश्रयतयागुणाश्रयम् । वव्रे वरं सर्वगुणैरपेक्षितं रमा मुकुन्दं निरपेक्षमीप्सितम् ॥ BhP_08.08.024 // तस्यांसदेश उशतीं नवकञ्जमालां $ माद्यन्मधुव्रतवरूथगिरोपघुष्टाम् & तस्थौ निधाय निकटे तदुरः स्वधाम % सव्रीडहासविकसन्नयनेन याता ॥ BhP_08.08.025 //* तस्याः श्रियस्त्रिजगतो जनको जनन्या $ वक्षो निवासमकरोत् परमं विभूतेः & श्रीः स्वाः प्रजाः सकरुणेन निरीक्षणेन % यत्र स्थितैधयत साधिपतींस्त्रिलोकान् ॥ BhP_08.08.026 //* शङ्खतूर्यमृदङ्गानां वादित्राणां पृथुः स्वनः । देवानुगानां सस्त्रीणां नृत्यतां गायतामभूत् ॥ BhP_08.08.027 // ब्रह्मरुद्राङ्गिरोमुख्याः सर्वे विश्वसृजो विभुम् । ईडिरे ऽवितथैर्मन्त्रैस्तल्लिङ्गैः पुष्पवर्षिणः ॥ BhP_08.08.028 // श्रियावलोकिता देवाः सप्रजापतयः प्रजाः । शीलादिगुणसम्पन्ना लेभिरे निर्वृतिं पराम् ॥ BhP_08.08.029 // निःसत्त्वा लोलुपा राजन् निरुद्योगा गतत्रपाः । यदा चोपेक्षिता लक्ष्म्या बभूवुर्दैत्यदानवाः ॥ BhP_08.08.030 // अथासीद्वारुणी देवी कन्या कमललोचना । असुरा जगृहुस्तां वै हरेरनुमतेन ते ॥ BhP_08.08.031 // अथोदधेर्मथ्यमानात् काश्यपैरमृतार्थिभिः । उदतिष्ठन् महाराज पुरुषः परमाद्भुतः ॥ BhP_08.08.032 // दीर्घपीवरदोर्दण्डः कम्बुग्रीवो ऽरुणेक्षणः । श्यामलस्तरुणः स्रग्वी सर्वाभरणभूषितः ॥ BhP_08.08.033 // पीतवासा महोरस्कः सुमृष्टमणिकुण्डलः । स्निग्धकुञ्चितकेशान्त सुभगः सिंहविक्रमः ॥ BhP_08.08.034 // अमृतापूर्णकलसं बिभ्रद्वलयभूषितः । स वै भगवतः साक्षाद्विष्णोरंशांशसम्भवः ॥ BhP_08.08.035 // धन्वन्तरिरिति ख्यात आयुर्वेददृग् इज्यभाक् । तमालोक्यासुराः सर्वे कलसं चामृताभृतम् ॥ BhP_08.08.036 // लिप्सन्तः सर्ववस्तूनि कलसं तरसाहरन् । नीयमाने ऽसुरैस्तस्मिन् कलसे ऽमृतभाजने ॥ BhP_08.08.037 // विषण्णमनसो देवा हरिं शरणमाययुः । इति तद्दैन्यमालोक्य भगवान् भृत्यकामकृत् । मा खिद्यत मिथो ऽर्थं वः साधयिष्ये स्वमायया ॥ BhP_08.08.038 // मिथः कलिरभूत् तेषां तदर्थे तर्षचेतसाम् । अहं पूर्वमहं पूर्वं न त्वं न त्वमिति प्रभो ॥ BhP_08.08.039 // देवाः स्वं भागमर्हन्ति ये तुल्यायासहेतवः । सत्रयाग इवैतस्मिन्नेष धर्मः सनातनः ॥ BhP_08.08.040 // इति स्वान् प्रत्यषेधन् वै दैतेया जातमत्सराः । दुर्बलाः प्रबलान् राजन् गृहीतकलसान् मुहुः ॥ BhP_08.08.041 // एतस्मिन्नन्तरे विष्णुः सर्वोपायविदीश्वरः । योषिद्रूपमनिर्देश्यं दधारपरमाद्भुतम् ॥ BhP_08.08.042 // प्रेक्षणीयोत्पलश्यामं सर्वावयवसुन्दरम् । समानकर्णाभरणं सुकपोलोन्नसाननम् ॥ BhP_08.08.043 // नवयौवननिर्वृत्त स्तनभारकृशोदरम् । मुखामोदानुरक्तालि झङ्कारोद्विग्नलोचनम् ॥ BhP_08.08.044 // बिभ्रत् सुकेशभारेण मालामुत्फुल्लमल्लिकाम् । सुग्रीवकण्ठाभरणं सुभुजाङ्गदभूषितम् ॥ BhP_08.08.045 // विरजाम्बरसंवीत नितम्बद्वीपशोभया । काञ्च्या प्रविलसद्वल्गु चलच्चरणनूपुरम् ॥ BhP_08.08.046 // सव्रीडस्मितविक्षिप्त भ्रूविलासावलोकनैः । दैत्ययूथपचेतःसु काममुद्दीपयन् मुहुः ॥ BhP_08.08.047 // BhP_08.09.001/0 श्रीशुक उवाच ते ऽन्योन्यतो ऽसुराः पात्रं हरन्तस्त्यक्तसौहृदाः । क्षिपन्तो दस्युधर्माण आयान्तीं ददृशुः स्त्रियम् ॥ BhP_08.09.001 // अहो रूपमहो धाम अहो अस्या नवं वयः । इति ते तामभिद्रुत्य पप्रच्छुर्जातहृच्छयाः ॥ BhP_08.09.002 // का त्वं कञ्जपलाशाक्षि कुतो वा किं चिकीर्षसि । कस्यासि वद वामोरु मथ्नतीव मनांसि नः ॥ BhP_08.09.003 // न वयं त्वामरैर्दैत्यैः सिद्धगन्धर्वचारणैः । नास्पृष्टपूर्वां जानीमो लोकेशैश्च कुतो नृभिः ॥ BhP_08.09.004 // नूनं त्वं विधिना सुभ्रूः प्रेषितासि शरीरिणाम् । सर्वेन्द्रियमनःप्रीतिं विधातुं सघृणेन किम् ॥ BhP_08.09.005 // सा त्वं नः स्पर्धमानानामेकवस्तुनि मानिनि । ज्ञातीनां बद्धवैराणां शं विधत्स्व सुमध्यमे ॥ BhP_08.09.006 // वयं कश्यपदायादा भ्रातरः कृतपौरुषाः । विभजस्व यथान्यायं नैव भेदो यथा भवेत् ॥ BhP_08.09.007 // इत्य् उपामन्त्रितो दैत्यैर्मायायोषिद्वपुर्हरिः । प्रहस्य रुचिरापाङ्गैर्निरीक्षन्निदमब्रवीत् ॥ BhP_08.09.008 // BhP_08.09.009/0 श्रीभगवान् उवाच कथं कश्यपदायादाः पुंश्चल्यां मयि सङ्गताः । विश्वासं पण्डितो जातु कामिनीषु न याति हि ॥ BhP_08.09.009 // सालावृकाणां स्त्रीणां च स्वैरिणीनां सुरद्विषः । सख्यान्य् आहुरनित्यानि नूत्नं नूत्नं विचिन्वताम् ॥ BhP_08.09.010 // BhP_08.09.011/0 श्रीशुक उवाच इति ते क्ष्वेलितैस्तस्या आश्वस्तमनसो ऽसुराः । जहसुर्भावगम्भीरं ददुश्चामृतभाजनम् ॥ BhP_08.09.011 // ततो गृहीत्वामृतभाजनं हरिर् बभाष ईषत्स्मितशोभया गिरा । यद्य् अभ्युपेतं क्व च साध्वसाधु वा कृतं मया वो विभजे सुधामिमाम् ॥ BhP_08.09.012 // इत्य् अभिव्याहृतं तस्या आकर्ण्यासुरपुङ्गवाः । अप्रमाणविदस्तस्यास्तत् तथेत्य् अन्वमंसत ॥ BhP_08.09.013 // अथोपोष्य कृतस्नाना हुत्वा च हविषानलम् । दत्त्वा गोविप्रभूतेभ्यः कृतस्वस्त्ययना द्विजैः ॥ BhP_08.09.014 // यथोपजोषं वासांसि परिधायाहतानि ते । कुशेषु प्राविशन् सर्वे प्रागग्रेष्वभिभूषिताः ॥ BhP_08.09.015 // प्राङ्मुखेषूपविष्टेषु सुरेषु दितिजेषु च । धूपामोदितशालायांजुष्टायां माल्यदीपकैः ॥ BhP_08.09.016 // तस्यां नरेन्द्र करभोरुरुशद्दुकूल श्रोणीतटालसगतिर्मदविह्वलाक्षी । सा कूजती कनकनूपुरशिञ्जितेन कुम्भस्तनी कलसपाणिरथाविवेश ॥ BhP_08.09.017 // तां श्रीसखीं कनककुण्डलचारुकर्ण नासाकपोलवदनां परदेवताख्याम् । संवीक्ष्य सम्मुमुहुरुत्स्मितवीक्षणेन देवासुरा विगलितस्तनपट्टिकान्ताम् ॥ BhP_08.09.018 // असुराणां सुधादानं सर्पाणामिव दुर्नयम् । मत्वा जातिनृशंसानां न तां व्यभजदच्युतः ॥ BhP_08.09.019 // कल्पयित्वा पृथक् पङ्क्तीरुभयेषां जगत्पतिः । तांश्चोपवेशयामास स्वेषु स्वेषु च पङ्क्तिषु ॥ BhP_08.09.020 // दैत्यान् गृहीतकलसो वञ्चयन्नुपसञ्चरैः । दूरस्थान् पाययामासजरामृत्युहरां सुधाम् ॥ BhP_08.09.021 // ते पालयन्तः समयमसुराः स्वकृतं नृप । तूष्णीमासन् कृतस्नेहाः स्त्रीविवादजुगुप्सया ॥ BhP_08.09.022 // तस्यां कृतातिप्रणयाः प्रणयापायकातराः । बहुमानेन चाबद्धा नोचुः किञ्चन विप्रियम् ॥ BhP_08.09.023 // देवलिङ्गप्रतिच्छन्नः स्वर्भानुर्देवसंसदि । प्रविष्टः सोममपिबच् चन्द्रार्काभ्यां च सूचितः ॥ BhP_08.09.024 // चक्रेण क्षुरधारेण जहार पिबतः शिरः । हरिस्तस्य कबन्धस्तु सुधयाप्लावितो ऽपतत् ॥ BhP_08.09.025 // शिरस्त्वमरतां नीतमजो ग्रहमचीकॢपत् । यस्तु पर्वणि चन्द्रार्कावभिधावति वैरधीः ॥ BhP_08.09.026 // पीतप्राये ऽमृते देवैर्भगवान् लोकभावनः । पश्यतामसुरेन्द्राणां स्वं रूपं जगृहे हरिः ॥ BhP_08.09.027 // एवं सुरासुरगणाः समदेशकाल $ हेत्वर्थकर्ममतयो ऽपि फले विकल्पाः & तत्रामृतं सुरगणाः फलमञ्जसापुर् % यत्पादपङ्कजरजःश्रयणान् न दैत्याः ॥ BhP_08.09.028 //* यद्युज्यते ऽसुवसुकर्ममनोवचोभिर् $ देहात्मजादिषु नृभिस्तदसत् पृथक्त्वात् & तैरेव सद्भवति यत् क्रियते ऽपृथक्त्वात् % सर्वस्य तद्भवति मूलनिषेचनं यत् ॥ BhP_08.09.029 //* BhP_08.10.001/0 श्रीशुक उवाच इति दानवदैतेया नाविन्दन्नमृतं नृप । युक्ताः कर्मणि यत्ताश्च वासुदेवपराङ्मुखाः ॥ BhP_08.10.001 // साधयित्वामृतं राजन् पाययित्वा स्वकान् सुरान् । पश्यतां सर्वभूतानां ययौ गरुडवाहनः ॥ BhP_08.10.002 // सपत्नानां परामृद्धिं दृष्ट्वा ते दितिनन्दनाः । अमृष्यमाणा उत्पेतुर्देवान् प्रत्युद्यतायुधाः ॥ BhP_08.10.003 // ततः सुरगणाः सर्वे सुधया पीतयैधिताः । प्रतिसंयुयुधुः शस्त्रैर्नारायणपदाश्रयाः ॥ BhP_08.10.004 // तत्र दैवासुरो नाम रणः परमदारुणः । रोधस्य् उदन्वतो राजंस्तुमुलो रोमहर्षणः ॥ BhP_08.10.005 // तत्रान्योन्यं सपत्नास्ते संरब्धमनसो रणे । समासाद्यासिभिर्बाणैर्निजघ्नुर्विविधायुधैः ॥ BhP_08.10.006 // शङ्खतूर्यमृदङ्गानां भेरीडमरिणां महान् । हस्त्यश्वरथपत्तीनां नदतां निस्वनो ऽभवत् ॥ BhP_08.10.007 // रथिनो रथिभिस्तत्र पत्तिभिः सह पत्तयः । हया हयैरिभाश्चेभैः समसज्जन्त संयुगे ॥ BhP_08.10.008 // उष्ट्रैः केचिदिभैः केचिदपरे युयुधुः खरैः । केचिद्गौरमुखैरृक्षैर्द्वीपिभिर्हरिभिर्भटाः ॥ BhP_08.10.009 // गृध्रैः कङ्कैर्बकैरन्ये श्येनभासैस्तिमिङ्गिलैः । शरभैर्महिषैः खड्गैर्गोवृषैर्गवयारुणैः ॥ BhP_08.10.010 // शिवाभिराखुभिः केचित् कृकलासैः शशैर्नरैः । बस्तैरेके कृष्णसारैर्हंसैरन्ये च सूकरैः ॥ BhP_08.10.011 // अन्ये जलस्थलखगैः सत्त्वैर्विकृतविग्रहैः । सेनयोरुभयो राजन् विविशुस्ते ऽग्रतो ऽग्रतः ॥ BhP_08.10.012 // चित्रध्वजपटै राजन्नातपत्रैः सितामलैः । महाधनैर्वज्रदण्डैर्व्यजनैर्बार्हचामरैः ॥ BhP_08.10.013 // वातोद्धूतोत्तरोष्णीषैरर्चिर्भिर्वर्मभूषणैः । स्फुरद्भिर्विशदैः शस्त्रैः सुतरां सूर्यरश्मिभिः ॥ BhP_08.10.014 // देवदानववीराणां ध्वजिन्यौ पाण्डुनन्दन । रेजतुर्वीरमालाभिर्यादसामिव सागरौ ॥ BhP_08.10.015 // वैरोचनो बलिः सङ्ख्ये सो ऽसुराणां चमूपतिः । यानं वैहायसं नाम कामगं मयनिर्मितम् ॥ BhP_08.10.016 // सर्वसाङ्ग्रामिकोपेतं सर्वाश्चर्यमयं प्रभो । अप्रतर्क्यमनिर्देश्यं दृश्यमानमदर्शनम् ॥ BhP_08.10.017 // आस्थितस्तद्विमानाग्र्यं सर्वानीकाधिपैर्वृतः । बालव्यजनछत्राग्र्यै रेजे चन्द्र इवोदये ॥ BhP_08.10.018 // तस्यासन् सर्वतो यानैर्यूथानां पतयो ऽसुराः । नमुचिः शम्बरो बाणो विप्रचित्तिरयोमुखः ॥ BhP_08.10.019 // द्विमूर्धा कालनाभो ऽथ प्रहेतिर्हेतिरिल्वलः । शकुनिर्भूतसन्तापो वज्रदंष्ट्रो विरोचनः ॥ BhP_08.10.020 // हयग्रीवः शङ्कुशिराः कपिलो मेघदुन्दुभिः । तारकश्चक्रदृक् शुम्भो निशुम्भो जम्भ उत्कलः ॥ BhP_08.10.021 // अरिष्टो ऽरिष्टनेमिश्च मयश्च त्रिपुराधिपः । अन्ये पौलोमकालेया निवातकवचादयः ॥ BhP_08.10.022 // अलब्धभागाः सोमस्य केवलं क्लेशभागिनः । सर्व एते रणमुखे बहुशो निर्जितामराः ॥ BhP_08.10.023 // सिंहनादान् विमुञ्चन्तः शङ्खान् दध्मुर्महारवान् । दृष्ट्वा सपत्नान् उत्सिक्तान् बलभित् कुपितो भृशम् ॥ BhP_08.10.024 // ऐरावतं दिक्करिणमारूढः शुशुभे स्वराट् । यथा स्रवत्प्रस्रवणमुदयाद्रिमहर्पतिः ॥ BhP_08.10.025 // तस्यासन् सर्वतो देवा नानावाहध्वजायुधाः । लोकपालाः सहगणैर्वाय्वग्निवरुणादयः ॥ BhP_08.10.026 // ते ऽन्योन्यमभिसंसृत्य क्षिपन्तो मर्मभिर्मिथः । आह्वयन्तो विशन्तो ऽग्रे युयुधुर्द्वन्द्वयोधिनः ॥ BhP_08.10.027 // युयोध बलिरिन्द्रेण तारकेण गुहो ऽस्यत । वरुणो हेतिनायुध्यन् मित्रो राजन् प्रहेतिना ॥ BhP_08.10.028 // यमस्तु कालनाभेन विश्वकर्मा मयेन वै । शम्बरो युयुधे त्वष्ट्रा सवित्रा तु विरोचनः ॥ BhP_08.10.029 // अपराजितेन नमुचिरश्विनौ वृषपर्वणा । सूर्यो बलिसुतैर्देवो बाणज्येष्ठैः शतेन च ॥ BhP_08.10.030 // राहुणा च तथा सोमः पुलोम्ना युयुधे ऽनिलः । निशुम्भशुम्भयोर्देवी भद्रकाली तरस्विनी ॥ BhP_08.10.031 // वृषाकपिस्तु जम्भेन महिषेण विभावसुः । इल्वलः सह वातापिर्ब्रह्मपुत्रैररिन्दम ॥ BhP_08.10.032 // कामदेवेन दुर्मर्ष उत्कलो मातृभिः सह । बृहस्पतिश्चोशनसा नरकेण शनैश्चरः ॥ BhP_08.10.033 // मरुतो निवातकवचैः कालेयैर्वसवो ऽमराः । विश्वेदेवास्तु पौलोमै रुद्राः क्रोधवशैः सह ॥ BhP_08.10.034 // त एवमाजावसुराः सुरेन्द्रा द्वन्द्वेन संहत्य च युध्यमानाः । अन्योन्यमासाद्य निजघ्नुरोजसा जिगीषवस्तीक्ष्णशरासितोमरैः ॥ BhP_08.10.035 // भुशुण्डिभिश्चक्रगदर्ष्टिपट्टिशैः शक्त्युल्मुकैः प्रासपरश्वधैरपि । निस्त्रिंशभल्लैः परिघैः समुद्गरैः सभिन्दिपालैश्च शिरांसि चिच्छिदुः ॥ BhP_08.10.036 // गजास्तुरङ्गाः सरथाः पदातयः सारोहवाहा विविधा विखण्डिताः । निकृत्तबाहूरुशिरोधराङ्घ्रयश् छिन्नध्वजेष्वासतनुत्रभूषणाः ॥ BhP_08.10.037 // तेषां पदाघातरथाङ्गचूर्णिताद् आयोधनादुल्बण उत्थितस्तदा । रेणुर्दिशः खं द्युमणिं च छादयन् न्यवर्ततासृक्स्रुतिभिः परिप्लुतात् ॥ BhP_08.10.038 // शिरोभिरुद्धूतकिरीटकुण्डलैः संरम्भदृग्भिः परिदष्टदच्छदैः । महाभुजैः साभरणैः सहायुधैः सा प्रास्तृता भूः करभोरुभिर्बभौ ॥ BhP_08.10.039 // कबन्धास्तत्र चोत्पेतुः पतितस्वशिरो ऽक्षिभिः । उद्यतायुधदोर्दण्डैराधावन्तो भटान् मृधे ॥ BhP_08.10.040 // बलिर्महेन्द्रं दशभिस्त्रिभिरैरावतं शरैः । चतुर्भिश्चतुरो वाहान् एकेनारोहमार्च्छयत् ॥ BhP_08.10.041 // स तान् आपततः शक्रस्तावद्भिः शीघ्रविक्रमः । चिच्छेद निशितैर्भल्लैरसम्प्राप्तान् हसन्निव ॥ BhP_08.10.042 // तस्य कर्मोत्तमं वीक्ष्य दुर्मर्षः शक्तिमाददे । तां ज्वलन्तीं महोल्काभां हस्तस्थामच्छिनद्धरिः ॥ BhP_08.10.043 // ततः शूलं ततः प्रासं ततस्तोमरमृष्टयः । यद्यच् छस्त्रं समादद्यात् सर्वं तदच्छिनद्विभुः ॥ BhP_08.10.044 // ससर्जाथासुरीं मायामन्तर्धानगतो ऽसुरः । ततः प्रादुरभूच् छैलः सुरानीकोपरि प्रभो ॥ BhP_08.10.045 // ततो निपेतुस्तरवो दह्यमाना दवाग्निना । शिलाः सटङ्कशिखराश्चूर्णयन्त्यो द्विषद्बलम् ॥ BhP_08.10.046 // महोरगाः समुत्पेतुर्दन्दशूकाः सवृश्चिकाः । सिंहव्याघ्रवराहाश्च मर्दयन्तो महागजाः ॥ BhP_08.10.047 // यातुधान्यश्च शतशः शूलहस्ता विवाससः । छिन्धि भिन्धीति वादिन्यस्तथा रक्षोगणाः प्रभो ॥ BhP_08.10.048 // ततो महाघना व्योम्नि गम्भीरपरुषस्वनाः । अङ्गारान् मुमुचुर्वातैराहताः स्तनयित्नवः ॥ BhP_08.10.049 // सृष्टो दैत्येन सुमहान् वह्निः श्वसनसारथिः । सांवर्तक इवात्युग्रो विबुधध्वजिनीमधाक् ॥ BhP_08.10.050 // ततः समुद्र उद्वेलः सर्वतः प्रत्यदृश्यत । प्रचण्डवातैरुद्धूत तरङ्गावर्तभीषणः ॥ BhP_08.10.051 // एवं दैत्यैर्महामायैरलक्ष्यगतिभी रणे । सृज्यमानासु मायासु विषेदुः सुरसैनिकाः ॥ BhP_08.10.052 // न तत्प्रतिविधिं यत्र विदुरिन्द्रादयो नृप । ध्यातः प्रादुरभूत् तत्र भगवान् विश्वभावनः ॥ BhP_08.10.053 // ततः सुपर्णांसकृताङ्घ्रिपल्लवः पिशङ्गवासा नवकञ्जलोचनः । अदृश्यताष्टायुधबाहुरुल्लसच् छ्रीकौस्तुभानर्घ्यकिरीटकुण्डलः ॥ BhP_08.10.054 // तस्मिन् प्रविष्टे ऽसुरकूटकर्मजा माया विनेशुर्महिना महीयसः । स्वप्नो यथा हि प्रतिबोध आगते हरिस्मृतिः सर्वविपद्विमोक्षणम् ॥ BhP_08.10.055 // दृष्ट्वा मृधे गरुडवाहमिभारिवाह आविध्य शूलमहिनोदथ कालनेमिः । तल् लीलया गरुडमूर्ध्नि पतद्गृहीत्वा तेनाहनन् नृप सवाहमरिं त्र्यधीशः ॥ BhP_08.10.056 // माली सुमाल्य् अतिबलौ युधि पेततुर्यच् चक्रेण कृत्तशिरसावथ माल्यवांस्तम् । आहत्य तिग्मगदयाहनदण्डजेन्द्रं तावच् छिरो ऽच्छिनदरेर्नदतो ऽरिणाद्यः ॥ BhP_08.10.057 // BhP_08.11.001/0 श्रीशुक उवाच अथो सुराः प्रत्युपलब्धचेतसः परस्य पुंसः परयानुकम्पया । जघ्नुर्भृशं शक्रसमीरणादयस् तांस्तान् रणे यैरभिसंहताः पुरा ॥ BhP_08.11.001 // वैरोचनाय संरब्धो भगवान् पाकशासनः । उदयच्छद्यदा वज्रं प्रजा हा हेति चुक्रुशुः ॥ BhP_08.11.002 // वज्रपाणिस्तमाहेदं तिरस्कृत्य पुरःस्थितम् । मनस्विनं सुसम्पन्नं विचरन्तं महामृधे ॥ BhP_08.11.003 // नटवन् मूढ मायाभिर्मायेशान् नो जिगीषसि । जित्वा बालान् निबद्धाक्षान् नटो हरति तद्धनम् ॥ BhP_08.11.004 // आरुरुक्षन्ति मायाभिरुत्सिसृप्सन्ति ये दिवम् । तान् दस्यून् विधुनोम्य् अज्ञान् पूर्वस्माच् च पदादधः ॥ BhP_08.11.005 // सो ऽहं दुर्मायिनस्ते ऽद्य वज्रेण शतपर्वणा । शिरो हरिष्ये मन्दात्मन्घटस्व ज्ञातिभिः सह ॥ BhP_08.11.006 // BhP_08.11.007/0 श्रीबलिरुवाच सङ्ग्रामे वर्तमानानां कालचोदितकर्मणाम् । कीर्तिर्जयो ऽजयो मृत्युः सर्वेषां स्युरनुक्रमात् ॥ BhP_08.11.007 // तदिदं कालरशनं जगत् पश्यन्ति सूरयः । न हृष्यन्ति न शोचन्ति तत्र यूयमपण्डिताः ॥ BhP_08.11.008 // न वयं मन्यमानानामात्मानं तत्र साधनम् । गिरो वः साधुशोच्यानां गृह्णीमो मर्मताडनाः ॥ BhP_08.11.009 // BhP_08.11.010/0 श्रीशुक उवाच इत्य् आक्षिप्य विभुं वीरो नाराचैर्वीरमर्दनः । आकर्णपूर्णैरहनदाक्षेपैराह तं पुनः ॥ BhP_08.11.010 // एवं निराकृतो देवो वैरिणा तथ्यवादिना । नामृष्यत् तदधिक्षेपं तोत्राहत इव द्विपः ॥ BhP_08.11.011 // प्राहरत् कुलिशं तस्मा अमोघं परमर्दनः । सयानो न्यपतद्भूमौ छिन्नपक्ष इवाचलः ॥ BhP_08.11.012 // सखायं पतितं दृष्ट्वा जम्भो बलिसखः सुहृत् । अभ्ययात् सौहृदं सख्युर्हतस्यापि समाचरन् ॥ BhP_08.11.013 // स सिंहवाह आसाद्य गदामुद्यम्य रंहसा । जत्रावताडयच् छक्रं गजं च सुमहाबलः ॥ BhP_08.11.014 // गदाप्रहारव्यथितो भृशं विह्वलितो गजः । जानुभ्यां धरणीं स्पृष्ट्वा कश्मलं परमं ययौ ॥ BhP_08.11.015 // ततो रथो मातलिना हरिभिर्दशशतैर्वृतः । आनीतो द्विपमुत्सृज्य रथमारुरुहे विभुः ॥ BhP_08.11.016 // तस्य तत् पूजयन् कर्म यन्तुर्दानवसत्तमः । शूलेन ज्वलता तं तु स्मयमानो ऽहनन् मृधे ॥ BhP_08.11.017 // सेहे रुजं सुदुर्मर्षां सत्त्वमालम्ब्य मातलिः । इन्द्रो जम्भस्य सङ्क्रुद्धो वज्रेणापाहरच् छिरः ॥ BhP_08.11.018 // जम्भं श्रुत्वा हतं तस्य ज्ञातयो नारदादृषेः । नमुचिश्च बलः पाकस्तत्रापेतुस्त्वरान्विताः ॥ BhP_08.11.019 // वचोभिः परुषैरिन्द्रमर्दयन्तो ऽस्य मर्मसु । शरैरवाकिरन् मेघा धाराभिरिव पर्वतम् ॥ BhP_08.11.020 // हरीन् दशशतान्य् आजौ हर्यश्वस्य बलः शरैः । तावद्भिरर्दयामास युगपल् लघुहस्तवान् ॥ BhP_08.11.021 // शताभ्यां मातलिं पाको रथं सावयवं पृथक् । सकृत् सन्धानमोक्षेण तदद्भुतमभूद्रणे ॥ BhP_08.11.022 // नमुचिः पञ्चदशभिः स्वर्णपुङ्खैर्महेषुभिः । आहत्य व्यनदत् सङ्ख्ये सतोय इव तोयदः ॥ BhP_08.11.023 // सर्वतः शरकूटेन शक्रं सरथसारथिम् । छादयामासुरसुराः प्रावृट्सूर्यमिवाम्बुदाः ॥ BhP_08.11.024 // अलक्षयन्तस्तमतीव विह्वला विचुक्रुशुर्देवगणाः सहानुगाः । अनायकाः शत्रुबलेन निर्जिता वणिक्पथा भिन्ननवो यथार्णवे ॥ BhP_08.11.025 // ततस्तुराषाड् इषुबद्धपञ्जराद् विनिर्गतः साश्वरथध्वजाग्रणीः । बभौ दिशः खं पृथिवीं च रोचयन् स्वतेजसा सूर्य इव क्षपात्यये ॥ BhP_08.11.026 // निरीक्ष्य पृतनां देवः परैरभ्यर्दितां रणे । उदयच्छद्रिपुं हन्तुं वज्रं वज्रधरो रुषा ॥ BhP_08.11.027 // स तेनैवाष्टधारेण शिरसी बलपाकयोः । ज्ञातीनां पश्यतां राजन् जहार जनयन् भयम् ॥ BhP_08.11.028 // नमुचिस्तद्वधं दृष्ट्वा शोकामर्षरुषान्वितः । जिघांसुरिन्द्रं नृपते चकार परमोद्यमम् ॥ BhP_08.11.029 // अश्मसारमयं शूलं घण्टावद्धेमभूषणम् । प्रगृह्याभ्यद्रवत् क्रुद्धो हतो ऽसीति वितर्जयन् । प्राहिणोद्देवराजाय निनदन् मृगराड् इव ॥ BhP_08.11.030 // तदापतद्गगनतले महाजवं विचिच्छिदे हरिरिषुभिः सहस्रधा । तमाहनन् नृप कुलिशेन कन्धरे रुषान्वितस्त्रिदशपतिः शिरो हरन् ॥ BhP_08.11.031 // न तस्य हि त्वचमपि वज्र ऊर्जितो बिभेद यः सुरपतिनौजसेरितः । तदद्भुतं परमतिवीर्यवृत्रभित् तिरस्कृतो नमुचिशिरोधरत्वचा ॥ BhP_08.11.032 // तस्मादिन्द्रो ऽबिभेच् छत्रोर्वज्रः प्रतिहतो यतः । किमिदं दैवयोगेन भूतं लोकविमोहनम् ॥ BhP_08.11.033 // येन मे पूर्वमद्रीणां पक्षच्छेदः प्रजात्यये । कृतो निविशतां भारैः पतत्त्रैः पततां भुवि ॥ BhP_08.11.034 // तपःसारमयं त्वाष्ट्रं वृत्रो येन विपाटितः । अन्ये चापि बलोपेताः सर्वास्त्रैरक्षतत्वचः ॥ BhP_08.11.035 // सो ऽयं प्रतिहतो वज्रो मया मुक्तो ऽसुरे ऽल्पके । नाहं तदाददे दण्डं ब्रह्मतेजो ऽप्य् अकारणम् ॥ BhP_08.11.036 // इति शक्रं विषीदन्तमाह वाग् अशरीरिणी । नायं शुष्कैरथो नार्द्रैर्वधमर्हति दानवः ॥ BhP_08.11.037 // मयास्मै यद्वरो दत्तो मृत्युर्नैवार्द्रशुष्कयोः । अतो ऽन्यश्चिन्तनीयस्ते उपायो मघवन् रिपोः ॥ BhP_08.11.038 // तां दैवीं गिरमाकर्ण्य मघवान् सुसमाहितः । ध्यायन् फेनमथापश्यदुपायमुभयात्मकम् ॥ BhP_08.11.039 // न शुष्केण न चार्द्रेण जहार नमुचेः शिरः । तं तुष्टुवुर्मुनिगणा माल्यैश्चावाकिरन् विभुम् ॥ BhP_08.11.040 // गन्धर्वमुख्यौ जगतुर्विश्वावसुपरावसू । देवदुन्दुभयो नेदुर्नर्तक्यो ननृतुर्मुदा ॥ BhP_08.11.041 // अन्ये ऽप्य् एवं प्रतिद्वन्द्वान् वाय्वग्निवरुणादयः । सूदयामासुरसुरान् मृगान् केसरिणो यथा ॥ BhP_08.11.042 // ब्रह्मणा प्रेषितो देवान् देवर्षिर्नारदो नृप । वारयामास विबुधान् दृष्ट्वा दानवसङ्क्षयम् ॥ BhP_08.11.043 // BhP_08.11.044/0 श्रीनारद उवाच भवद्भिरमृतं प्राप्तं नारायणभुजाश्रयैः । श्रिया समेधिताः सर्व उपारमत विग्रहात् ॥ BhP_08.11.044 // BhP_08.11.045/0 श्रीशुक उवाच संयम्य मन्युसंरम्भं मानयन्तो मुनेर्वचः । उपगीयमानानुचरैर्ययुः सर्वे त्रिविष्टपम् ॥ BhP_08.11.045 // ये ऽवशिष्टा रणे तस्मिन् नारदानुमतेन ते । बलिं विपन्नमादाय अस्तं गिरिमुपागमन् ॥ BhP_08.11.046 // तत्राविनष्टावयवान् विद्यमानशिरोधरान् । उशना जीवयामास संजीवन्या स्वविद्यया ॥ BhP_08.11.047 // बलिश्चोशनसा स्पृष्टः प्रत्यापन्नेन्द्रियस्मृतिः । पराजितो ऽपि नाखिद्यल् लोकतत्त्वविचक्षणः ॥ BhP_08.11.048 // BhP_08.12.001/0 श्रीबादरायणिरुवाच वृषध्वजो निशम्येदं योषिद्रूपेण दानवान् । मोहयित्वा सुरगणान् हरिः सोममपाययत् ॥ BhP_08.12.001 // वृषमारुह्य गिरिशः सर्वभूतगणैर्वृतः । सह देव्या ययौ द्रष्टुं यत्रास्ते मधुसूदनः ॥ BhP_08.12.002 // सभाजितो भगवता सादरं सोमया भवः । सूपविष्ट उवाचेदं प्रतिपूज्य स्मयन् हरिम् ॥ BhP_08.12.003 // BhP_08.12.004/0 श्रीमहादेव उवाच देवदेव जगद्व्यापिन् जगदीश जगन्मय । सर्वेषामपि भावानां त्वमात्मा हेतुरीश्वरः ॥ BhP_08.12.004 // आद्यन्तावस्य यन् मध्यमिदमन्यदहं बहिः । यतो ऽव्ययस्य नैतानि तत् सत्यं ब्रह्म चिद्भवान् ॥ BhP_08.12.005 // तवैव चरणाम्भोजं श्रेयस्कामा निराशिषः । विसृज्योभयतः सङ्गं मुनयः समुपासते ॥ BhP_08.12.006 // त्वं ब्रह्म पूर्णममृतं विगुणं विशोकम् $ आनन्दमात्रमविकारमनन्यदन्यत् & विश्वस्य हेतुरुदयस्थितिसंयमानाम् % आत्मेश्वरश्च तदपेक्षतयानपेक्षः ॥ BhP_08.12.007 //* एकस्त्वमेव सदसद्द्वयमद्वयं च $ स्वर्णं कृताकृतमिवेह न वस्तुभेदः & अज्ञानतस्त्वयि जनैर्विहितो विकल्पो % यस्माद्गुणव्यतिकरो निरुपाधिकस्य ॥ BhP_08.12.008 //* त्वां ब्रह्म केचिदवयन्त्य् उत धर्ममेके $ एके परं सदसतोः पुरुषं परेशम् & अन्ये ऽवयन्ति नवशक्तियुतं परं त्वां % केचिन् महापुरुषमव्ययमात्मतन्त्रम् ॥ BhP_08.12.009 //* नाहं परायुरृषयो न मरीचिमुख्या $ जानन्ति यद्विरचितं खलु सत्त्वसर्गाः & यन्मायया मुषितचेतस ईश दैत्य % मर्त्यादयः किमुत शश्वदभद्रवृत्ताः ॥ BhP_08.12.010 //* स त्वं समीहितमदः स्थितिजन्मनाशं $ भूतेहितं च जगतो भवबन्धमोक्षौ & वायुर्यथा विशति खं च चराचराख्यं % सर्वं तदात्मकतयावगमो ऽवरुन्त्से ॥ BhP_08.12.011 //* अवतारा मया दृष्टा रममाणस्य ते गुणैः । सो ऽहं तद्द्रष्टुमिच्छामि यत् ते योषिद्वपुर्धृतम् ॥ BhP_08.12.012 // येन सम्मोहिता दैत्याः पायिताश्चामृतं सुराः । तद्दिदृक्षव आयाताः परं कौतूहलं हि नः ॥ BhP_08.12.013 // BhP_08.12.014/0 श्रीशुक उवाच एवमभ्यर्थितो विष्णुर्भगवान् शूलपाणिना । प्रहस्य भावगम्भीरं गिरिशं प्रत्यभाषत ॥ BhP_08.12.014 // BhP_08.12.015/0 श्रीभगवान् उवाच कौतूहलाय दैत्यानां योषिद्वेषो मया धृतः । पश्यता सुरकार्याणि गते पीयूषभाजने ॥ BhP_08.12.015 // तत् ते ऽहं दर्शयिष्यामि दिदृक्षोः सुरसत्तम । कामिनां बहु मन्तव्यं सङ्कल्पप्रभवोदयम् ॥ BhP_08.12.016 // BhP_08.12.017/0 श्रीशुक उवाच इति ब्रुवाणो भगवांस्तत्रैवान्तरधीयत । सर्वतश्चारयंश्चक्षुर्भव आस्ते सहोमया ॥ BhP_08.12.017 // ततो ददर्शोपवने वरस्त्रियं विचित्रपुष्पारुणपल्लवद्रुमे । विक्रीडतीं कन्दुकलीलया लसद् दुकूलपर्यस्तनितम्बमेखलाम् ॥ BhP_08.12.018 // आवर्तनोद्वर्तनकम्पितस्तन प्रकृष्टहारोरुभरैः पदे पदे । प्रभज्यमानामिव मध्यतश्चलत् पदप्रवालं नयतीं ततस्ततः ॥ BhP_08.12.019 // दिक्षु भ्रमत्कन्दुकचापलैर्भृशं प्रोद्विग्नतारायतलोललोचनाम् । स्वकर्णविभ्राजितकुण्डलोल्लसत् कपोलनीलालकमण्डिताननाम् ॥ BhP_08.12.020 // श्लथद्दुकूलं कबरीं च विच्युतां सन्नह्यतीं वामकरेण वल्गुना । विनिघ्नतीमन्यकरेण कन्दुकं विमोहयन्तीं जगदात्ममायया ॥ BhP_08.12.021 // तां वीक्ष्य देव इति कन्दुकलीलयेषद् व्रीडास्फुटस्मितविसृष्टकटाक्षमुष्टः । स्त्रीप्रेक्षणप्रतिसमीक्षणविह्वलात्मा नात्मानमन्तिक उमां स्वगणांश्च वेद ॥ BhP_08.12.022 // तस्याः कराग्रात् स तु कन्दुको यदा गतो विदूरं तमनुव्रजत्स्त्रियाः । वासः ससूत्रं लघु मारुतो ऽहरद् भवस्य देवस्य किलानुपश्यतः ॥ BhP_08.12.023 // एवं तां रुचिरापाङ्गीं दर्शनीयां मनोरमाम् । दृष्ट्वा तस्यां मनश्चक्रे विषज्जन्त्यां भवः किल ॥ BhP_08.12.024 // तयापहृतविज्ञानस्तत्कृतस्मरविह्वलः । भवान्या अपि पश्यन्त्या गतह्रीस्तत्पदं ययौ ॥ BhP_08.12.025 // सा तमायान्तमालोक्य विवस्त्रा व्रीडिता भृशम् । निलीयमाना वृक्षेषु हसन्ती नान्वतिष्ठत ॥ BhP_08.12.026 // तामन्वगच्छद्भगवान् भवः प्रमुषितेन्द्रियः । कामस्य च वशं नीतः करेणुमिव यूथपः ॥ BhP_08.12.027 // सो ऽनुव्रज्यातिवेगेन गृहीत्वानिच्छतीं स्त्रियम् । केशबन्ध उपानीय बाहुभ्यां परिषस्वजे ॥ BhP_08.12.028 // सोपगूढा भगवता करिणा करिणी यथा । इतस्ततः प्रसर्पन्ती विप्रकीर्णशिरोरुहा ॥ BhP_08.12.029 // आत्मानं मोचयित्वाङ्ग सुरर्षभभुजान्तरात् । प्राद्रवत् सा पृथुश्रोणी माया देवविनिर्मिता ॥ BhP_08.12.030 // तस्यासौ पदवीं रुद्रो विष्णोरद्भुतकर्मणः । प्रत्यपद्यत कामेन वैरिणेव विनिर्जितः ॥ BhP_08.12.031 // तस्यानुधावतो रेतश्चस्कन्दामोघरेतसः । शुष्मिणो यूथपस्येव वासितामनुधावतः ॥ BhP_08.12.032 // यत्र यत्रापतन् मह्यां रेतस्तस्य महात्मनः । तानि रूप्यस्य हेम्नश्च क्षेत्राण्य् आसन् महीपते ॥ BhP_08.12.033 // सरित्सरःसु शैलेषु वनेषूपवनेषु च । यत्र क्व चासन्नृषयस्तत्र सन्निहितो हरः ॥ BhP_08.12.034 // स्कन्ने रेतसि सो ऽपश्यदात्मानं देवमायया । जडीकृतं नृपश्रेष्ठ सन्न्यवर्तत कश्मलात् ॥ BhP_08.12.035 // अथावगतमाहात्म्य आत्मनो जगदात्मनः । अपरिज्ञेयवीर्यस्य न मेने तदु हाद्भुतम् ॥ BhP_08.12.036 // तमविक्लवमव्रीडमालक्ष्य मधुसूदनः । उवाच परमप्रीतो बिभ्रत् स्वां पौरुषीं तनुम् ॥ BhP_08.12.037 // BhP_08.12.038/0 श्रीभगवान् उवाच दिष्ट्या त्वं विबुधश्रेष्ठ स्वां निष्ठामात्मना स्थितः । यन् मे स्त्रीरूपया स्वैरं मोहितो ऽप्य् अङ्ग मायया ॥ BhP_08.12.038 // को नु मे ऽतितरेन् मायां विषक्तस्त्वदृते पुमान् । तांस्तान् विसृजतीं भावान् दुस्तरामकृतात्मभिः ॥ BhP_08.12.039 // सेयं गुणमयी माया न त्वामभिभविष्यति । मया समेता कालेन कालरूपेण भागशः ॥ BhP_08.12.040 // BhP_08.12.041/0 श्रीशुक उवाच एवं भगवता राजन् श्रीवत्साङ्केन सत्कृतः । आमन्त्र्य तं परिक्रम्य सगणः स्वालयं ययौ ॥ BhP_08.12.041 // आत्मांशभूतां तां मायां भवानीं भगवान् भवः । सम्मतामृषिमुख्यानां प्रीत्याचष्टाथ भारत ॥ BhP_08.12.042 // अयि व्यपश्यस्त्वमजस्य मायां परस्य पुंसः परदेवतायाः । अहं कलानामृषभो ऽपि मुह्ये ययावशो ऽन्ये किमुतास्वतन्त्राः ॥ BhP_08.12.043 // यं मामपृच्छस्त्वमुपेत्य योगात् समासहस्रान्त उपारतं वै । स एष साक्षात् पुरुषः पुराणो न यत्र कालो विशते न वेदः ॥ BhP_08.12.044 // BhP_08.12.045/0 श्रीशुक उवाच इति ते ऽभिहितस्तात विक्रमः शार्ङ्गधन्वनः । सिन्धोर्निर्मथने येन धृतः पृष्ठे महाचलः ॥ BhP_08.12.045 // एतन् मुहुः कीर्तयतो ऽनुशृण्वतो न रिष्यते जातु समुद्यमः क्वचित् । यदुत्तमश्लोकगुणानुवर्णनं समस्तसंसारपरिश्रमापहम् ॥ BhP_08.12.046 // असदविषयमङ्घ्रिं भावगम्यं प्रपन्नान् $ अमृतममरवर्यान् आशयत् सिन्धुमथ्यम् & कपटयुवतिवेषो मोहयन् यः सुरारींस् % तमहमुपसृतानां कामपूरं नतो ऽस्मि ॥ BhP_08.12.047 //* BhP_08.13.001/0 श्रीशुक उवाच मनुर्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः । सप्तमो वर्तमानो यस्तदपत्यानि मे शृणु ॥ BhP_08.13.001 // इक्ष्वाकुर्नभगश्चैव धृष्टः शर्यातिरेव च । नरिष्यन्तो ऽथ नाभागः सप्तमो दिष्ट उच्यते ॥ BhP_08.13.002 // तरूषश्च पृषध्रश्च दशमो वसुमान् स्मृतः । मनोर्वैवस्वतस्यैते दशपुत्राः परन्तप ॥ BhP_08.13.003 // आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः । अश्विनावृभवो राजन्निन्द्रस्तेषां पुरन्दरः ॥ BhP_08.13.004 // कश्यपो ऽत्रिर्वसिष्ठश्च विश्वामित्रो ऽथ गौतमः । जमदग्निर्भरद्वाज इति सप्तर्षयः स्मृताः ॥ BhP_08.13.005 // अत्रापि भगवज्जन्म कश्यपाददितेरभूत् । आदित्यानामवरजो विष्णुर्वामनरूपधृक् ॥ BhP_08.13.006 // सङ्क्षेपतो मयोक्तानि सप्तमन्वन्तराणि ते । भविष्याण्य् अथ वक्ष्यामि विष्णोः शक्त्यान्वितानि च ॥ BhP_08.13.007 // विवस्वतश्च द्वे जाये विश्वकर्मसुते उभे । संज्ञा छाया च राजेन्द्र ये प्राग् अभिहिते तव ॥ BhP_08.13.008 // तृतीयां वडवामेके तासां संज्ञासुतास्त्रयः । यमो यमी श्राद्धदेवश्छायायाश्च सुतान् छृणु ॥ BhP_08.13.009 // सावर्णिस्तपती कन्या भार्या संवरणस्य या । शनैश्चरस्तृतीयो ऽभूदश्विनौ वडवात्मजौ ॥ BhP_08.13.010 // अष्टमे ऽन्तर आयाते सावर्णिर्भविता मनुः । निर्मोकविरजस्काद्याः सावर्णितनया नृप ॥ BhP_08.13.011 // तत्र देवाः सुतपसो विरजा अमृतप्रभाः । तेषां विरोचनसुतो बलिरिन्द्रो भविष्यति ॥ BhP_08.13.012 // दत्त्वेमां याचमानाय विष्णवे यः पदत्रयम् । राद्धमिन्द्रपदं हित्वा ततः सिद्धिमवाप्स्यति ॥ BhP_08.13.013 // यो ऽसौ भगवता बद्धः प्रीतेन सुतले पुनः । निवेशितो ऽधिके स्वर्गादधुनास्ते स्वराड् इव ॥ BhP_08.13.014 // गालवो दीप्तिमान् रामो द्रोणपुत्रः कृपस्तथा । ऋष्यशृङ्गः पितास्माकं भगवान् बादरायणः ॥ BhP_08.13.015 // इमे सप्तर्षयस्तत्र भविष्यन्ति स्वयोगतः । इदानीमासते राजन् स्वे स्व आश्रममण्डले ॥ BhP_08.13.016 // देवगुह्यात् सरस्वत्यां सार्वभौम इति प्रभुः । स्थानं पुरन्दराद्धृत्वा बलये दास्यतीश्वरः ॥ BhP_08.13.017 // नवमो दक्षसावर्णिर्मनुर्वरुणसम्भवः । भूतकेतुर्दीप्तकेतुरित्य् आद्यास्तत्सुता नृप ॥ BhP_08.13.018 // पारामरीचिगर्भाद्या देवा इन्द्रो ऽद्भुतः स्मृतः । द्युतिमत्प्रमुखास्तत्र भविष्यन्त्य् ऋषयस्ततः ॥ BhP_08.13.019 // आयुष्मतो ऽम्बुधारायामृषभो भगवत्कला । भविता येन संराद्धां त्रिलोकीं भोक्ष्यते ऽद्भुतः ॥ BhP_08.13.020 // दशमो ब्रह्मसावर्णिरुपश्लोकसुतो मनुः । तत्सुता भूरिषेणाद्या हविष्मत् प्रमुखा द्विजाः ॥ BhP_08.13.021 // हविष्मान् सुकृतः सत्यो जयो मूर्तिस्तदा द्विजाः । सुवासनविरुद्धाद्या देवाः शम्भुः सुरेश्वरः ॥ BhP_08.13.022 // विष्वक्सेनो विषूच्यां तु शम्भोः सख्यं करिष्यति । जातः स्वांशेन भगवान् गृहे विश्वसृजो विभुः ॥ BhP_08.13.023 // मनुर्वै धर्मसावर्णिरेकादशम आत्मवान् । अनागतास्तत्सुताश्च सत्यधर्मादयो दश ॥ BhP_08.13.024 // विहङ्गमाः कामगमा निर्वाणरुचयः सुराः । इन्द्रश्च वैधृतस्तेषामृषयश्चारुणादयः ॥ BhP_08.13.025 // आर्यकस्य सुतस्तत्र धर्मसेतुरिति स्मृतः । वैधृतायां हरेरंशस्त्रिलोकीं धारयिष्यति ॥ BhP_08.13.026 // भविता रुद्रसावर्णी राजन् द्वादशमो मनुः । देववान् उपदेवश्च देवश्रेष्ठादयः सुताः ॥ BhP_08.13.027 // ऋतधामा च तत्रेन्द्रो देवाश्च हरितादयः । ऋषयश्च तपोमूर्तिस्तपस्व्य् आग्नीध्रकादयः ॥ BhP_08.13.028 // स्वधामाख्यो हरेरंशः साधयिष्यति तन्मनोः । अन्तरं सत्यसहसः सुनृतायाः सुतो विभुः ॥ BhP_08.13.029 // मनुस्त्रयोदशो भाव्यो देवसावर्णिरात्मवान् । चित्रसेनविचित्राद्या देवसावर्णिदेहजाः ॥ BhP_08.13.030 // देवाः सुकर्मसुत्राम संज्ञा इन्द्रो दिवस्पतिः । निर्मोकतत्त्वदर्शाद्या भविष्यन्त्य् ऋषयस्तदा ॥ BhP_08.13.031 // देवहोत्रस्य तनय उपहर्ता दिवस्पतेः । योगेश्वरो हरेरंशो बृहत्यां सम्भविष्यति ॥ BhP_08.13.032 // मनुर्वा इन्द्रसावर्णिश्चतुर्दशम एष्यति । उरुगम्भीरबुधाद्या इन्द्रसावर्णिवीर्यजाः ॥ BhP_08.13.033 // पवित्राश्चाक्षुषा देवाः शुचिरिन्द्रो भविष्यति । अग्निर्बाहुः शुचिः शुद्धो मागधाद्यास्तपस्विनः ॥ BhP_08.13.034 // सत्रायणस्य तनयो बृहद्भानुस्तदा हरिः । वितानायां महाराज क्रियातन्तून् वितायिता ॥ BhP_08.13.035 // राजंश्चतुर्दशैतानि त्रिकालानुगतानि ते । प्रोक्तान्य् एभिर्मितः कल्पो युगसाहस्रपर्ययः ॥ BhP_08.13.036 // BhP_08.14.001/0 श्रीराजोवाच मन्वन्तरेषु भगवन् यथा मन्वादयस्त्विमे । यस्मिन् कर्मणि ये येन नियुक्तास्तद्वदस्व मे ॥ BhP_08.14.001 // BhP_08.14.002/0 श्रीऋषिरुवाच मनवो मनुपुत्राश्च मुनयश्च महीपते । इन्द्राः सुरगणाश्चैव सर्वे पुरुषशासनाः ॥ BhP_08.14.002 // यज्ञादयो याः कथिताः पौरुष्यस्तनवो नृप । मन्वादयो जगद्यात्रां नयन्त्य् आभिः प्रचोदिताः ॥ BhP_08.14.003 // चतुर्युगान्ते कालेन ग्रस्तान् छ्रुतिगणान् यथा । तपसा ऋषयो ऽपश्यन् यतो धर्मः सनातनः ॥ BhP_08.14.004 // ततो धर्मं चतुष्पादं मनवो हरिणोदिताः । युक्ताः सञ्चारयन्त्य् अद्धा स्वे स्वे काले महीं नृप ॥ BhP_08.14.005 // पालयन्ति प्रजापाला यावदन्तं विभागशः । यज्ञभागभुजो देवा ये च तत्रान्विताश्च तैः ॥ BhP_08.14.006 // इन्द्रो भगवता दत्तां त्रैलोक्यश्रियमूर्जिताम् । भुञ्जानः पाति लोकांस्त्रीन् कामं लोके प्रवर्षति ॥ BhP_08.14.007 // ज्ञानं चानुयुगं ब्रूते हरिः सिद्धस्वरूपधृक् । ऋषिरूपधरः कर्म योगं योगेशरूपधृक् ॥ BhP_08.14.008 // सर्गं प्रजेशरूपेण दस्यून् हन्यात् स्वराड्वपुः । कालरूपेण सर्वेषामभावाय पृथग् गुणः ॥ BhP_08.14.009 // स्तूयमानो जनैरेभिर्मायया नामरूपया । विमोहितात्मभिर्नाना दर्शनैर्न च दृश्यते ॥ BhP_08.14.010 // एतत् कल्पविकल्पस्य प्रमाणं परिकीर्तितम् । यत्र मन्वन्तराण्य् आहुश्चतुर्दश पुराविदः ॥ BhP_08.14.011 // BhP_08.15.001/0 श्रीराजोवाच बलेः पदत्रयं भूमेः कस्माद्धरिरयाचत । भूतेश्वरः कृपणवल् लब्धार्थो ऽपि बबन्ध तम् ॥ BhP_08.15.001 // एतद्वेदितुमिच्छामो महत् कौतूहलं हि नः । यज्ञेश्वरस्य पूर्णस्य बन्धनं चाप्य् अनागसः ॥ BhP_08.15.002 // BhP_08.15.003/0 श्रीशुक उवाच पराजितश्रीरसुभिश्च हापितो हीन्द्रेण राजन् भृगुभिः स जीवितः । सर्वात्मना तान् अभजद्भृगून् बलिः शिष्यो महात्मार्थनिवेदनेन ॥ BhP_08.15.003 // तं ब्राह्मणा भृगवः प्रीयमाणा अयाजयन् विश्वजिता त्रिणाकम् । जिगीषमाणं विधिनाभिषिच्य महाभिषेकेण महानुभावाः ॥ BhP_08.15.004 // ततो रथः काञ्चनपट्टनद्धो हयाश्च हर्यश्वतुरङ्गवर्णाः । ध्वजश्च सिंहेन विराजमानो हुताशनादास हविर्भिरिष्टात् ॥ BhP_08.15.005 // धनुश्च दिव्यं पुरटोपनद्धं तूणावरिक्तौ कवचं च दिव्यम् । पितामहस्तस्य ददौ च मालाम् अम्लानपुष्पां जलजं च शुक्रः ॥ BhP_08.15.006 // एवं स विप्रार्जितयोधनार्थस् तैः कल्पितस्वस्त्ययनो ऽथ विप्रान् । प्रदक्षिणीकृत्य कृतप्रणामः प्रह्रादमामन्त्र्य नमश्चकार ॥ BhP_08.15.007 // अथारुह्य रथं दिव्यं भृगुदत्तं महारथः । सुस्रग्धरो ऽथ सन्नह्य धन्वी खड्गी धृतेषुधिः ॥ BhP_08.15.008 // हेमाङ्गदलसद्बाहुः स्फुरन्मकरकुण्डलः । रराज रथमारूढो धिष्ण्यस्थ इव हव्यवाट् ॥ BhP_08.15.009 // तुल्यैश्वर्यबलश्रीभिः स्वयूथैर्दैत्ययूथपैः । पिबद्भिरिव खं दृग्भिर्दहद्भिः परिधीन् इव ॥ BhP_08.15.010 // वृतो विकर्षन् महतीमासुरीं ध्वजिनीं विभुः । ययाविन्द्रपुरीं स्वृद्धां कम्पयन्निव रोदसी ॥ BhP_08.15.011 // रम्यामुपवनोद्यानैः श्रीमद्भिर्नन्दनादिभिः । कूजद्विहङ्गमिथुनैर्गायन्मत्तमधुव्रतैः ॥ BhP_08.15.012 // प्रवालफलपुष्पोरु भारशाखामरद्रुमैः । हंससारसचक्राह्व कारण्डवकुलाकुलाः । नलिन्यो यत्र क्रीडन्ति प्रमदाः सुरसेविताः ॥ BhP_08.15.013 // आकाशगङ्गया देव्या वृतां परिखभूतया । प्राकारेणाग्निवर्णेन साट्टालेनोन्नतेन च ॥ BhP_08.15.014 // रुक्मपट्टकपाटैश्च द्वारैः स्फटिकगोपुरैः । जुष्टां विभक्तप्रपथां विश्वकर्मविनिर्मिताम् ॥ BhP_08.15.015 // सभाचत्वररथ्याढ्यां विमानैर्न्यर्बुदैर्युताम् । शृङ्गाटकैर्मणिमयैर्वज्रविद्रुमवेदिभिः ॥ BhP_08.15.016 // यत्र नित्यवयोरूपाः श्यामा विरजवाससः । भ्राजन्ते रूपवन्नार्यो ह्य् अर्चिर्भिरिव वह्नयः ॥ BhP_08.15.017 // सुरस्त्रीकेशविभ्रष्ट नवसौगन्धिकस्रजाम् । यत्रामोदमुपादाय मार्ग आवाति मारुतः ॥ BhP_08.15.018 // हेमजालाक्षनिर्गच्छद् धूमेनागुरुगन्धिना । पाण्डुरेण प्रतिच्छन्न मार्गे यान्ति सुरप्रियाः ॥ BhP_08.15.019 // मुक्तावितानैर्मणिहेमकेतुभिर् नानापताकावलभीभिरावृताम् । शिखण्डिपारावतभृङ्गनादितां वैमानिकस्त्रीकलगीतमङ्गलाम् ॥ BhP_08.15.020 // मृदङ्गशङ्खानकदुन्दुभिस्वनैः सतालवीणामुरजेष्टवेणुभिः । नृत्यैः सवाद्यैरुपदेवगीतकैर् मनोरमां स्वप्रभया जितप्रभाम् ॥ BhP_08.15.021 // यां न व्रजन्त्य् अधर्मिष्ठाः खला भूतद्रुहः शठाः । मानिनः कामिनो लुब्धा एभिर्हीना व्रजन्ति यत् ॥ BhP_08.15.022 // तां देवधानीं स वरूथिनीपतिर् बहिः समन्ताद्रुरुधे पृतन्यया । आचार्यदत्तं जलजं महास्वनं दध्मौ प्रयुञ्जन् भयमिन्द्रयोषिताम् ॥ BhP_08.15.023 // मघवांस्तमभिप्रेत्य बलेः परममुद्यमम् । सर्वदेवगणोपेतो गुरुमेतदुवाच ह ॥ BhP_08.15.024 // भगवन्नुद्यमो भूयान् बलेर्नः पूर्ववैरिणः । अविषह्यमिमं मन्ये केनासीत् तेजसोर्जितः ॥ BhP_08.15.025 // नैनं कश्चित् कुतो वापि प्रतिव्योढुमधीश्वरः । पिबन्निव मुखेनेदं लिहन्निव दिशो दश । दहन्निव दिशो दृग्भिः संवर्ताग्निरिवोत्थितः ॥ BhP_08.15.026 // ब्रूहि कारणमेतस्य दुर्धर्षत्वस्य मद्रिपोः । ओजः सहो बलं तेजो यत एतत् समुद्यमः ॥ BhP_08.15.027 // BhP_08.15.028/0 श्रीगुरुरुवाच जानामि मघवन् छत्रोरुन्नतेरस्य कारणम् । शिष्यायोपभृतं तेजो भृगुभिर्ब्रह्मवादिभिः ॥ BhP_08.15.028 // ओजस्विनं बलिं जेतुं न समर्थो ऽस्ति कश्चन । भवद्विधो भवान् वापि वर्जयित्वेश्वरं हरिम् ॥ BhP_08.15.029 // विजेष्यति न को ऽप्य् एनं ब्रह्मतेजःसमेधितम् । नास्य शक्तः पुरः स्थातुं कृतान्तस्य यथा जनाः ॥ BhP_08.15.030 // तस्मान् निलयमुत्सृज्य यूयं सर्वे त्रिविष्टपम् । यात कालं प्रतीक्षन्तो यतः शत्रोर्विपर्ययः ॥ BhP_08.15.031 // एष विप्रबलोदर्कः सम्प्रत्य् ऊर्जितविक्रमः । तेषामेवापमानेन सानुबन्धो विनङ्क्ष्यति ॥ BhP_08.15.032 // एवं सुमन्त्रितार्थास्ते गुरुणार्थानुदर्शिना । हित्वा त्रिविष्टपं जग्मुर्गीर्वाणाः कामरूपिणः ॥ BhP_08.15.033 // देवेष्वथ निलीनेषु बलिर्वैरोचनः पुरीम् । देवधानीमधिष्ठाय वशं निन्ये जगत्त्रयम् ॥ BhP_08.15.034 // तं विश्वजयिनं शिष्यं भृगवः शिष्यवत्सलाः । शतेन हयमेधानामनुव्रतमयाजयन् ॥ BhP_08.15.035 // ततस्तदनुभावेन भुवनत्रयविश्रुताम् । कीर्तिं दिक्षुवितन्वानः स रेज उडुराड् इव ॥ BhP_08.15.036 // बुभुजे च श्रियं स्वृद्धां द्विजदेवोपलम्भिताम् । कृतकृत्यमिवात्मानं मन्यमानो महामनाः ॥ BhP_08.15.037 // BhP_08.16.001/0 श्रीशुक उवाच एवं पुत्रेषु नष्टेषु देवमातादितिस्तदा । हृते त्रिविष्टपे दैत्यैः पर्यतप्यदनाथवत् ॥ BhP_08.16.001 // एकदा कश्यपस्तस्या आश्रमं भगवान् अगात् । निरुत्सवं निरानन्दं समाधेर्विरतश्चिरात् ॥ BhP_08.16.002 // स पत्नीं दीनवदनां कृतासनपरिग्रहः । सभाजितो यथान्यायमिदमाह कुरूद्वह ॥ BhP_08.16.003 // अप्य् अभद्रं न विप्राणां भद्रे लोके ऽधुनागतम् । न धर्मस्य न लोकस्य मृत्योश्छन्दानुवर्तिनः ॥ BhP_08.16.004 // अपि वाकुशलं किञ्चिद्गृहेषु गृहमेधिनि । धर्मस्यार्थस्य कामस्य यत्र योगो ह्य् अयोगिनाम् ॥ BhP_08.16.005 // अपि वातिथयो ऽभ्येत्य कुटुम्बासक्तया त्वया । गृहादपूजिता याताः प्रत्युत्थानेन वा क्वचित् ॥ BhP_08.16.006 // गृहेषु येष्वतिथयो नार्चिताः सलिलैरपि । यदि निर्यान्ति ते नूनं फेरुराजगृहोपमाः ॥ BhP_08.16.007 // अप्य् अग्नयस्तु वेलायां न हुता हविषा सति । त्वयोद्विग्नधिया भद्रे प्रोषिते मयि कर्हिचित् ॥ BhP_08.16.008 // यत्पूजया कामदुघान् याति लोकान् गृहान्वितः । ब्राह्मणो ऽग्निश्च वै विष्णोः सर्वदेवात्मनो मुखम् ॥ BhP_08.16.009 // अपि सर्वे कुशलिनस्तव पुत्रा मनस्विनि । लक्षये ऽस्वस्थमात्मानं भवत्या लक्षणैरहम् ॥ BhP_08.16.010 // BhP_08.16.011/0 श्रीअदितिरुवाच भद्रं द्विजगवां ब्रह्मन् धर्मस्यास्य जनस्य च । त्रिवर्गस्य परं क्षेत्रं गृहमेधिन् गृहा इमे ॥ BhP_08.16.011 // अग्नयो ऽतिथयो भृत्या भिक्षवो ये च लिप्सवः । सर्वं भगवतो ब्रह्मन्ननुध्यानान् न रिष्यति ॥ BhP_08.16.012 // को नु मे भगवन् कामो न सम्पद्येत मानसः । यस्या भवान् प्रजाध्यक्ष एवं धर्मान् प्रभाषते ॥ BhP_08.16.013 // तवैव मारीच मनःशरीरजाः प्रजा इमाः सत्त्वरजस्तमोजुषः । समो भवांस्तास्वसुरादिषु प्रभो तथापि भक्तं भजते महेश्वरः ॥ BhP_08.16.014 // तस्मादीश भजन्त्या मे श्रेयश्चिन्तय सुव्रत । हृतश्रियो हृतस्थानान् सपत्नैः पाहि नः प्रभो ॥ BhP_08.16.015 // परैर्विवासिता साहं मग्ना व्यसनसागरे । ऐश्वर्यं श्रीर्यशः स्थानं हृतानि प्रबलैर्मम ॥ BhP_08.16.016 // यथा तानि पुनः साधो प्रपद्येरन् ममात्मजाः । तथा विधेहि कल्याणं धिया कल्याणकृत्तम ॥ BhP_08.16.017 // BhP_08.16.018/0 श्रीशुक उवाच एवमभ्यर्थितो ऽदित्या कस्तामाह स्मयन्निव । अहो मायाबलं विष्णोः स्नेहबद्धमिदं जगत् ॥ BhP_08.16.018 // क्व देहो भौतिको ऽनात्मा क्व चात्मा प्रकृतेः परः । कस्य के पतिपुत्राद्या मोह एव हि कारणम् ॥ BhP_08.16.019 // उपतिष्ठस्व पुरुषं भगवन्तं जनार्दनम् । सर्वभूतगुहावासं वासुदेवं जगद्गुरुम् ॥ BhP_08.16.020 // स विधास्यति ते कामान् हरिर्दीनानुकम्पनः । अमोघा भगवद्भक्तिर्नेतरेति मतिर्मम ॥ BhP_08.16.021 // BhP_08.16.022/0 श्रीअदितिरुवाच केनाहं विधिना ब्रह्मन्नुपस्थास्ये जगत्पतिम् । यथा मे सत्यसङ्कल्पो विदध्यात् स मनोरथम् ॥ BhP_08.16.022 // आदिश त्वं द्विजश्रेष्ठ विधिं तदुपधावनम् । आशु तुष्यति मे देवः सीदन्त्याः सह पुत्रकैः ॥ BhP_08.16.023 // BhP_08.16.024/0 श्रीकश्यप उवाच एतन् मे भगवान् पृष्टः प्रजाकामस्य पद्मजः । यदाह ते प्रवक्ष्यामि व्रतं केशवतोषणम् ॥ BhP_08.16.024 // फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतम् । अर्चयेदरविन्दाक्षं भक्त्या परमयान्वितः ॥ BhP_08.16.025 // सिनीवाल्यां मृदालिप्य स्नायात् क्रोडविदीर्णया । यदि लभ्येत वै स्रोतस्य् एतं मन्त्रमुदीरयेत् ॥ BhP_08.16.026 // त्वं देव्य् आदिवराहेण रसायाः स्थानमिच्छता । उद्धृतासि नमस्तुभ्यं पाप्मानं मे प्रणाशय ॥ BhP_08.16.027 // निर्वर्तितात्मनियमो देवमर्चेत् समाहितः । अर्चायां स्थण्डिले सूर्ये जले वह्नौ गुरावपि ॥ BhP_08.16.028 // नमस्तुभ्यं भगवते पुरुषाय महीयसे । सर्वभूतनिवासाय वासुदेवाय साक्षिणे ॥ BhP_08.16.029 // नमो ऽव्यक्ताय सूक्ष्माय प्रधानपुरुषाय च । चतुर्विंशद्गुणज्ञाय गुणसङ्ख्यानहेतवे ॥ BhP_08.16.030 // नमो द्विशीर्ष्णे त्रिपदे चतुःशृङ्गाय तन्तवे । सप्तहस्ताय यज्ञाय त्रयीविद्यात्मने नमः ॥ BhP_08.16.031 // नमः शिवाय रुद्राय नमः शक्तिधराय च । सर्वविद्याधिपतये भूतानां पतये नमः ॥ BhP_08.16.032 // नमो हिरण्यगर्भाय प्राणाय जगदात्मने । योगैश्वर्यशरीराय नमस्ते योगहेतवे ॥ BhP_08.16.033 // नमस्त आदिदेवाय साक्षिभूताय ते नमः । नारायणाय ऋषये नराय हरये नमः ॥ BhP_08.16.034 // नमो मरकतश्याम वपुषे ऽधिगतश्रिये । केशवाय नमस्तुभ्यं नमस्ते पीतवाससे ॥ BhP_08.16.035 // त्वं सर्ववरदः पुंसां वरेण्य वरदर्षभ । अतस्ते श्रेयसे धीराः पादरेणुमुपासते ॥ BhP_08.16.036 // अन्ववर्तन्त यं देवाः श्रीश्च तत्पादपद्मयोः । स्पृहयन्त इवामोदं भगवान् मे प्रसीदताम् ॥ BhP_08.16.037 // एतैर्मन्त्रैर्हृषीकेशमावाहनपुरस्कृतम् । अर्चयेच् छ्रद्धया युक्तः पाद्योपस्पर्शनादिभिः ॥ BhP_08.16.038 // अर्चित्वा गन्धमाल्याद्यैः पयसा स्नपयेद्विभुम् । वस्त्रोपवीताभरण पाद्योपस्पर्शनैस्ततः । गन्धधूपादिभिश्चार्चेद्द्वादशाक्षरविद्यया ॥ BhP_08.16.039 // शृतं पयसि नैवेद्यं शाल्यन्नं विभवे सति । ससर्पिः सगुडं दत्त्वा जुहुयान् मूलविद्यया ॥ BhP_08.16.040 // निवेदितं तद्भक्ताय दद्याद्भुञ्जीत वा स्वयम् । दत्त्वाचमनमर्चित्वा ताम्बूलं च निवेदयेत् ॥ BhP_08.16.041 // जपेदष्टोत्तरशतं स्तुवीत स्तुतिभिः प्रभुम् । कृत्वा प्रदक्षिणं भूमौ प्रणमेद्दण्डवन् मुदा ॥ BhP_08.16.042 // कृत्वा शिरसि तच्छेषां देवमुद्वासयेत् ततः । द्व्यवरान् भोजयेद्विप्रान् पायसेन यथोचितम् ॥ BhP_08.16.043 // भुञ्जीत तैरनुज्ञातः सेष्टः शेषं सभाजितैः । ब्रह्मचार्य् अथ तद्रात्र्यां श्वो भूते प्रथमे ऽहनि ॥ BhP_08.16.044 // स्नातः शुचिर्यथोक्तेन विधिना सुसमाहितः । पयसा स्नापयित्वार्चेद्यावद्व्रतसमापनम् ॥ BhP_08.16.045 // पयोभक्षो व्रतमिदं चरेद्विष्ण्वर्चनादृतः । पूर्ववज् जुहुयादग्निं ब्राह्मणांश्चापि भोजयेत् ॥ BhP_08.16.046 // एवं त्वहरहः कुर्याद्द्वादशाहं पयोव्रतम् । हरेराराधनं होममर्हणं द्विजतर्पणम् ॥ BhP_08.16.047 // प्रतिपद्दिनमारभ्य यावच् छुक्लत्रयोदशीम् । ब्रह्मचर्यमधःस्वप्नं स्नानं त्रिषवणं चरेत् ॥ BhP_08.16.048 // वर्जयेदसदालापं भोगान् उच्चावचांस्तथा । अहिंस्रः सर्वभूतानां वासुदेवपरायणः ॥ BhP_08.16.049 // त्रयोदश्यामथो विष्णोः स्नपनं पञ्चकैर्विभोः । कारयेच् छास्त्रदृष्टेन विधिना विधिकोविदैः ॥ BhP_08.16.050 // पूजां च महतीं कुर्याद्वित्तशाठ्यविवर्जितः । चरुं निरूप्य पयसि शिपिविष्टाय विष्णवे ॥ BhP_08.16.051 // सूक्तेन तेन पुरुषं यजेत सुसमाहितः । नैवेद्यं चातिगुणवद्दद्यात् पुरुषतुष्टिदम् ॥ BhP_08.16.052 // आचार्यं ज्ञानसम्पन्नं वस्त्राभरणधेनुभिः । तोषयेदृत्विजश्चैव तद्विद्ध्य् आराधनं हरेः ॥ BhP_08.16.053 // भोजयेत् तान् गुणवता सदन्नेन शुचिस्मिते । अन्यांश्च ब्राह्मणान् छक्त्या ये च तत्र समागताः ॥ BhP_08.16.054 // दक्षिणां गुरवे दद्यादृत्विग्भ्यश्च यथार्हतः । अन्नाद्येनाश्वपाकांश्च प्रीणयेत् समुपागतान् ॥ BhP_08.16.055 // भुक्तवत्सु च सर्वेषु दीनान्धकृपणादिषु । विष्णोस्तत् प्रीणनं विद्वान् भुञ्जीत सह बन्धुभिः ॥ BhP_08.16.056 // नृत्यवादित्रगीतैश्च स्तुतिभिः स्वस्तिवाचकैः । कारयेत् तत्कथाभिश्च पूजां भगवतो ऽन्वहम् ॥ BhP_08.16.057 // एतत् पयोव्रतं नाम पुरुषाराधनं परम् । पितामहेनाभिहितं मया ते समुदाहृतम् ॥ BhP_08.16.058 // त्वं चानेन महाभागे सम्यक् चीर्णेन केशवम् । आत्मना शुद्धभावेन नियतात्मा भजाव्ययम् ॥ BhP_08.16.059 // अयं वै सर्वयज्ञाख्यः सर्वव्रतमिति स्मृतम् । तपःसारमिदं भद्रे दानं चेश्वरतर्पणम् ॥ BhP_08.16.060 // त एव नियमाः साक्षात् त एव च यमोत्तमाः । तपो दानं व्रतं यज्ञो येन तुष्यत्य् अधोक्षजः ॥ BhP_08.16.061 // तस्मादेतद्व्रतं भद्रे प्रयता श्रद्धयाचर । भगवान् परितुष्टस्ते वरान् आशु विधास्यति ॥ BhP_08.16.062 // BhP_08.17.001/0 श्रीशुक उवाच इत्य् उक्ता सादिती राजन् स्वभर्त्रा कश्यपेन वै । अन्वतिष्ठद्व्रतमिदं द्वादशाहमतन्द्रिता ॥ BhP_08.17.001 // चिन्तयन्त्य् एकया बुद्ध्या महापुरुषमीश्वरम् । प्रगृह्येन्द्रियदुष्टाश्वान् मनसा बुद्धिसारथिः ॥ BhP_08.17.002 // मनश्चैकाग्रया बुद्ध्या भगवत्य् अखिलात्मनि । वासुदेवे समाधाय चचार ह पयोव्रतम् ॥ BhP_08.17.003 // तस्याः प्रादुरभूत् तात भगवान् आदिपुरुषः । पीतवासाश्चतुर्बाहुः शङ्खचक्रगदाधरः ॥ BhP_08.17.004 // तं नेत्रगोचरं वीक्ष्य सहसोत्थाय सादरम् । ननाम भुवि कायेन दण्डवत्प्रीतिविह्वला ॥ BhP_08.17.005 // सोत्थाय बद्धाञ्जलिरीडितुं स्थिता नोत्सेह आनन्दजलाकुलेक्षणा । बभूव तूष्णीं पुलकाकुलाकृतिस् तद्दर्शनात्युत्सवगात्रवेपथुः ॥ BhP_08.17.006 // प्रीत्या शनैर्गद्गदया गिरा हरिं तुष्टाव सा देव्य् अदितिः कुरूद्वह । उद्वीक्षती सा पिबतीव चक्षुषा रमापतिं यज्ञपतिं जगत्पतिम् ॥ BhP_08.17.007 // BhP_08.17.008/0 श्रीअदितिरुवाच यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद $ तीर्थश्रवः श्रवणमङ्गलनामधेय & आपन्नलोकवृजिनोपशमोदयाद्य % शं नः कृधीश भगवन्नसि दीननाथः ॥ BhP_08.17.008 //* विश्वाय विश्वभवनस्थितिसंयमाय $ स्वैरं गृहीतपुरुशक्तिगुणाय भूम्ने & स्वस्थाय शश्वदुपबृंहितपूर्णबोध % व्यापादितात्मतमसे हरये नमस्ते ॥ BhP_08.17.009 //* आयुः परं वपुरभीष्टमतुल्यलक्ष्मीर् $ द्योभूरसाः सकलयोगगुणास्त्रिवर्गः & ज्ञानं च केवलमनन्त भवन्ति तुष्टात् % त्वत्तो नृणां किमु सपत्नजयादिराशीः ॥ BhP_08.17.010 //* BhP_08.17.011/0 श्रीशुक उवाच अदित्यैवं स्तुतो राजन् भगवान् पुष्करेक्षणः । क्षेत्रज्ञः सर्वभूतानामिति होवाच भारत ॥ BhP_08.17.011 // BhP_08.17.012/0 श्रीभगवान् उवाच देवमातर्भवत्या मे विज्ञातं चिरकाङ्क्षितम् । यत् सपत्नैर्हृतश्रीणां च्यावितानां स्वधामतः ॥ BhP_08.17.012 // तान् विनिर्जित्य समरे दुर्मदान् असुरर्षभान् । प्रतिलब्धजयश्रीभिः पुत्रैरिच्छस्य् उपासितुम् ॥ BhP_08.17.013 // इन्द्रज्येष्ठैः स्वतनयैर्हतानां युधि विद्विषाम् । स्त्रियो रुदन्तीरासाद्य द्रष्टुमिच्छसि दुःखिताः ॥ BhP_08.17.014 // आत्मजान् सुसमृद्धांस्त्वं प्रत्याहृतयशःश्रियः । नाकपृष्ठमधिष्ठाय क्रीडतो द्रष्टुमिच्छसि ॥ BhP_08.17.015 // प्रायो ऽधुना ते ऽसुरयूथनाथा अपारणीया इति देवि मे मतिः । यत् ते ऽनुकूलेश्वरविप्रगुप्ता न विक्रमस्तत्र सुखं ददाति ॥ BhP_08.17.016 // अथाप्य् उपायो मम देवि चिन्त्यः सन्तोषितस्य व्रतचर्यया ते । ममार्चनं नार्हति गन्तुमन्यथा श्रद्धानुरूपं फलहेतुकत्वात् ॥ BhP_08.17.017 // त्वयार्चितश्चाहमपत्यगुप्तये पयोव्रतेनानुगुणं समीडितः । स्वांशेन पुत्रत्वमुपेत्य ते सुतान् गोप्तास्मि मारीचतपस्य् अधिष्ठितः ॥ BhP_08.17.018 // उपधाव पतिं भद्रे प्रजापतिमकल्मषम् । मां च भावयती पत्यावेवं रूपमवस्थितम् ॥ BhP_08.17.019 // नैतत् परस्मा आख्येयं पृष्टयापि कथञ्चन । सर्वं सम्पद्यते देवि देवगुह्यं सुसंवृतम् ॥ BhP_08.17.020 // BhP_08.17.021/0 श्रीशुक उवाच एतावदुक्त्वा भगवांस्तत्रैवान्तरधीयत । अदितिर्दुर्लभं लब्ध्वा हरेर्जन्मात्मनि प्रभोः ॥ BhP_08.17.021 // उपाधावत् पतिं भक्त्या परया कृतकृत्यवत् । स वै समाधियोगेन कश्यपस्तदबुध्यत ॥ BhP_08.17.022 // प्रविष्टमात्मनि हरेरंशं ह्य् अवितथेक्षणः । सो ऽदित्यां वीर्यमाधत्त तपसा चिरसम्भृतम् । अमाहितमना राजन् दारुण्य् अग्निं यथानिलः ॥ BhP_08.17.023 // अदितेर्धिष्ठितं गर्भं भगवन्तं सनातनम् । हिरण्यगर्भो विज्ञाय समीडे गुह्यनामभिः ॥ BhP_08.17.024 // BhP_08.17.025/0 श्रीब्रह्मोवाच जयोरुगाय भगवन्नुरुक्रम नमो ऽस्तु ते । नमो ब्रह्मण्यदेवाय त्रिगुणाय नमो नमः ॥ BhP_08.17.025 // नमस्ते पृश्निगर्भाय वेदगर्भाय वेधसे । त्रिनाभाय त्रिपृष्ठाय शिपिविष्टाय विष्णवे ॥ BhP_08.17.026 // त्वमादिरन्तो भुवनस्य मध्यम् अनन्तशक्तिं पुरुषं यमाहुः । कालो भवान् आक्षिपतीश विश्वं स्रोतो यथान्तः पतितं गभीरम् ॥ BhP_08.17.027 // त्वं वै प्रजानां स्थिरजङ्गमानां प्रजापतीनामसि सम्भविष्णुः । दिवौकसां देव दिवश्च्युतानां परायणं नौरिव मज्जतो ऽप्सु ॥ BhP_08.17.028 // BhP_08.18.001/0 श्रीशुक उवाच इत्थं विरिञ्चस्तुतकर्मवीर्यः प्रादुर्बभूवामृतभूरदित्याम् । चतुर्भुजः शङ्खगदाब्जचक्रः पिशङ्गवासा नलिनायतेक्षणः ॥ BhP_08.18.001 // श्यामावदातो झषराजकुण्डल त्विषोल्लसच्छ्रीवदनाम्बुजः पुमान् । श्रीवत्सवक्षा बलयाङ्गदोल्लसत् किरीटकाञ्चीगुणचारुनूपुरः ॥ BhP_08.18.002 // मधुव्रातव्रतविघुष्टया स्वया विराजितः श्रीवनमालया हरिः । प्रजापतेर्वेश्मतमः स्वरोचिषा विनाशयन् कण्ठनिविष्टकौस्तुभः ॥ BhP_08.18.003 // दिशः प्रसेदुः सलिलाशयास्तदा प्रजाः प्रहृष्टा ऋतवो गुणान्विताः । द्यौरन्तरीक्षं क्षितिरग्निजिह्वा गावो द्विजाः सञ्जहृषुर्नगाश्च ॥ BhP_08.18.004 // श्रोणायां श्रवणद्वादश्यां मुहूर्ते ऽभिजिति प्रभुः । सर्वे नक्षत्रताराद्याश् चक्रुस्तज्जन्म दक्षिणम् ॥ BhP_08.18.005 // द्वादश्यां सवितातिष्ठन् मध्यन्दिनगतो नृप । विजयानाम सा प्रोक्ता यस्यां जन्म विदुर्हरेः ॥ BhP_08.18.006 // शङ्खदुन्दुभयो नेदुर्मृदङ्गपणवानकाः । चित्रवादित्रतूर्याणां निर्घोषस्तुमुलो ऽभवत् ॥ BhP_08.18.007 // प्रीताश्चाप्सरसो ऽनृत्यन् गन्धर्वप्रवरा जगुः । तुष्टुवुर्मुनयो देवा मनवः पितरो ऽग्नयः ॥ BhP_08.18.008 // सिद्धविद्याधरगणाः सकिम्पुरुषकिन्नराः । चारणा यक्षरक्षांसि सुपर्णा भुजगोत्तमाः ॥ BhP_08.18.009 // गायन्तो ऽतिप्रशंसन्तो नृत्यन्तो विबुधानुगाः । अदित्या आश्रमपदं कुसुमैः समवाकिरन् ॥ BhP_08.18.010 // दृष्ट्वादितिस्तं निजगर्भसम्भवं परं पुमांसं मुदमाप विस्मिता । गृहीतदेहं निजयोगमायया प्रजापतिश्चाह जयेति विस्मितः ॥ BhP_08.18.011 // यत् तद्वपुर्भाति विभूषणायुधैर् अव्यक्तचिद्व्यक्तमधारयद्धरिः । बभूव तेनैव स वामनो वटुः सम्पश्यतोर्दिव्यगतिर्यथा नटः ॥ BhP_08.18.012 // तं वटुं वामनं दृष्ट्वा मोदमाना महर्षयः । कर्माणि कारयामासुः पुरस्कृत्य प्रजापतिम् ॥ BhP_08.18.013 // तस्योपनीयमानस्य सावित्रीं सविताब्रवीत् । बृहस्पतिर्ब्रह्मसूत्रं मेखलां कश्यपो ऽददात् ॥ BhP_08.18.014 // ददौ कृष्णाजिनं भूमिर्दण्डं सोमो वनस्पतिः । कौपीनाच्छादनं माता द्यौश्छत्रं जगतः पतेः ॥ BhP_08.18.015 // कमण्डलुं वेदगर्भः कुशान् सप्तर्षयो ददुः । अक्षमालां महाराज सरस्वत्य् अव्ययात्मनः ॥ BhP_08.18.016 // तस्मा इत्य् उपनीताय यक्षराट् पात्रिकामदात् । भिक्षां भगवती साक्षादुमादादम्बिका सती ॥ BhP_08.18.017 // स ब्रह्मवर्चसेनैवं सभां सम्भावितो वटुः । ब्रह्मर्षिगणसञ्जुष्टामत्यरोचत मारिषः ॥ BhP_08.18.018 // समिद्धमाहितं वह्निं कृत्वा परिसमूहनम् । परिस्तीर्य समभ्यर्च्य समिद्भिरजुहोद्द्विजः ॥ BhP_08.18.019 // श्रुत्वाश्वमेधैर्यजमानमूर्जितं बलिं भृगूणामुपकल्पितैस्ततः । जगाम तत्राखिलसारसम्भृतो भारेण गां सन्नमयन् पदे पदे ॥ BhP_08.18.020 // तं नर्मदायास्तट उत्तरे बलेर् य ऋत्विजस्ते भृगुकच्छसंज्ञके । प्रवर्तयन्तो भृगवः क्रतूत्तमं व्यचक्षतारादुदितं यथा रविम् ॥ BhP_08.18.021 // ते ऋत्विजो यजमानः सदस्या हतत्विषो वामनतेजसा नृप । सूर्यः किलायात्य् उत वा विभावसुः सनत्कुमारो ऽथ दिदृक्षया क्रतोः ॥ BhP_08.18.022 // इत्थं सशिष्येषु भृगुष्वनेकधा वितर्क्यमाणो भगवान् स वामनः । छत्रं सदण्डं सजलं कमण्डलुं विवेश बिभ्रद्धयमेधवाटम् ॥ BhP_08.18.023 // मौञ्ज्या मेखलया वीतमुपवीताजिनोत्तरम् । जटिलं वामनं विप्रं मायामाणवकं हरिम् ॥ BhP_08.18.024 // प्रविष्टं वीक्ष्य भृगवः सशिष्यास्ते सहाग्निभिः । प्रत्यगृह्णन् समुत्थाय सङ्क्षिप्तास्तस्य तेजसा ॥ BhP_08.18.025 // यजमानः प्रमुदितो दर्शनीयं मनोरमम् । रूपानुरूपावयवं तस्मा आसनमाहरत् ॥ BhP_08.18.026 // स्वागतेनाभिनन्द्याथ पादौ भगवतो बलिः । अवनिज्यार्चयामास मुक्तसङ्गमनोरमम् ॥ BhP_08.18.027 // तत्पादशौचं जनकल्मषापहं स धर्मविन् मूर्ध्न्य् अदधात् सुमङ्गलम् । यद्देवदेवो गिरिशश्चन्द्रमौलिर् दधार मूर्ध्ना परया च भक्त्या ॥ BhP_08.18.028 // BhP_08.18.029/0 श्रीबलिरुवाच स्वागतं ते नमस्तुभ्यं ब्रह्मन् किं करवाम ते । ब्रह्मर्षीणां तपः साक्षान् मन्ये त्वार्य वपुर्धरम् ॥ BhP_08.18.029 // अद्य नः पितरस्तृप्ता अद्य नः पावितं कुलम् । अद्य स्विष्टः क्रतुरयं यद्भवान् आगतो गृहान् ॥ BhP_08.18.030 // अद्याग्नयो मे सुहुता यथाविधि द्विजात्मज त्वच्चरणावनेजनैः । हतांहसो वार्भिरियं च भूरहो तथा पुनीता तनुभिः पदैस्तव ॥ BhP_08.18.031 // यद्यद्वटो वाञ्छसि तत् प्रतीच्छ मे त्वामर्थिनं विप्रसुतानुतर्कये । गां काञ्चनं गुणवद्धाम मृष्टं तथान्नपेयमुत वा विप्रकन्याम् । ग्रामान् समृद्धांस्तुरगान् गजान् वा रथांस्तथार्हत्तम सम्प्रतीच्छ ॥ BhP_08.18.032 // BhP_08.19.001/0 श्रीशुक उवाच इति वैरोचनेर्वाक्यं धर्मयुक्तं स सूनृतम् । निशम्य भगवान् प्रीतः प्रतिनन्द्येदमब्रवीत् ॥ BhP_08.19.001 // BhP_08.19.002/0 श्रीभगवान् उवाच वचस्तवैतज् जनदेव सूनृतं कुलोचितं धर्मयुतं यशस्करम् । यस्य प्रमाणं भृगवः साम्पराये पितामहः कुलवृद्धः प्रशान्तः ॥ BhP_08.19.002 // न ह्य् एतस्मिन् कुले कश्चिन् निःसत्त्वः कृपणः पुमान् । प्रत्याख्याता प्रतिश्रुत्य यो वादाता द्विजातये ॥ BhP_08.19.003 // न सन्ति तीर्थे युधि चार्थिनार्थिताः पराङ्मुखा ये त्वमनस्विनो नृप । युष्मत्कुले यद्यशसामलेन प्रह्राद उद्भाति यथोडुपः खे ॥ BhP_08.19.004 // यतो जातो हिरण्याक्षश्चरन्नेक इमां महीम् । प्रतिवीरं दिग्विजये नाविन्दत गदायुधः ॥ BhP_08.19.005 // यं विनिर्जित्य कृच्छ्रेण विष्णुः क्ष्मोद्धार आगतम् । आत्मानं जयिनं मेने तद्वीर्यं भूर्य् अनुस्मरन् ॥ BhP_08.19.006 // निशम्य तद्वधं भ्राता हिरण्यकशिपुः पुरा । हन्तुं भ्रातृहणं क्रुद्धो जगाम निलयं हरेः ॥ BhP_08.19.007 // तमायान्तं समालोक्य शूलपाणिं कृतान्तवत् । चिन्तयामास कालज्ञो विष्णुर्मायाविनां वरः ॥ BhP_08.19.008 // यतो यतो ऽहं तत्रासौ मृत्युः प्राणभृतामिव । अतो ऽहमस्य हृदयं प्रवेक्ष्यामि पराग्दृशः ॥ BhP_08.19.009 // एवं स निश्चित्य रिपोः शरीरम् आधावतो निर्विविशे ऽसुरेन्द्र । श्वासानिलान्तर्हितसूक्ष्मदेहस् तत्प्राणरन्ध्रेण विविग्नचेताः ॥ BhP_08.19.010 // स तन्निकेतं परिमृश्य शून्यम् अपश्यमानः कुपितो ननाद । क्ष्मां द्यां दिशः खं विवरान् समुद्रान् विष्णुं विचिन्वन् न ददर्श वीरः ॥ BhP_08.19.011 // अपश्यन्निति होवाच मयान्विष्टमिदं जगत् । भ्रातृहा मे गतो नूनं यतो नावर्तते पुमान् ॥ BhP_08.19.012 // वैरानुबन्ध एतावान् आमृत्योरिह देहिनाम् । अज्ञानप्रभवो मन्युरहंमानोपबृंहितः ॥ BhP_08.19.013 // पिता प्रह्रादपुत्रस्ते तद्विद्वान् द्विजवत्सलः । स्वमायुर्द्विजलिङ्गेभ्यो देवेभ्यो ऽदात् स याचितः ॥ BhP_08.19.014 // भवान् आचरितान् धर्मान् आस्थितो गृहमेधिभिः । ब्राह्मणैः पूर्वजैः शूरैरन्यैश्चोद्दामकीर्तिभिः ॥ BhP_08.19.015 // तस्मात् त्वत्तो महीमीषद्वृणे ऽहं वरदर्षभात् । पदानि त्रीणि दैत्येन्द्र सम्मितानि पदा मम ॥ BhP_08.19.016 // नान्यत् ते कामये राजन् वदान्याज् जगदीश्वरात् । नैनः प्राप्नोति वै विद्वान् यावदर्थप्रतिग्रहः ॥ BhP_08.19.017 // BhP_08.19.018/0 श्रीबलिरुवाच अहो ब्राह्मणदायाद वाचस्ते वृद्धसम्मताः । त्वं बालो बालिशमतिः स्वार्थं प्रत्य् अबुधो यथा ॥ BhP_08.19.018 // मां वचोभिः समाराध्य लोकानामेकमीश्वरम् । पदत्रयं वृणीते यो ऽबुद्धिमान् द्वीपदाशुषम् ॥ BhP_08.19.019 // न पुमान् मामुपव्रज्य भूयो याचितुमर्हति । तस्माद्वृत्तिकरीं भूमिं वटो कामं प्रतीच्छ मे ॥ BhP_08.19.020 // BhP_08.19.021/0 श्रीभगवान् उवाच यावन्तो विषयाः प्रेष्ठास्त्रिलोक्यामजितेन्द्रियम् । न शक्नुवन्ति ते सर्वे प्रतिपूरयितुं नृप ॥ BhP_08.19.021 // त्रिभिः क्रमैरसन्तुष्टो द्वीपेनापि न पूर्यते । नववर्षसमेतेन सप्तद्वीपवरेच्छया ॥ BhP_08.19.022 // सप्तद्वीपाधिपतयो नृपा वैण्यगयादयः । अर्थैः कामैर्गता नान्तं तृष्णाया इति नः श्रुतम् ॥ BhP_08.19.023 // यदृच्छयोपपन्नेन सन्तुष्टो वर्तते सुखम् । नासन्तुष्टस्त्रिभिर्लोकैरजितात्मोपसादितैः ॥ BhP_08.19.024 // पुंसो ऽयं संसृतेर्हेतुरसन्तोषो ऽर्थकामयोः । यदृच्छयोपपन्नेन सन्तोषो मुक्तये स्मृतः ॥ BhP_08.19.025 // यदृच्छालाभतुष्टस्य तेजो विप्रस्य वर्धते । तत् प्रशाम्यत्य् असन्तोषादम्भसेवाशुशुक्षणिः ॥ BhP_08.19.026 // तस्मात् त्रीणि पदान्य् एव वृणे त्वद्वरदर्षभात् । एतावतैव सिद्धो ऽहं वित्तं यावत् प्रयोजनम् ॥ BhP_08.19.027 // BhP_08.19.028/0 श्रीशुक उवाच इत्य् उक्तः स हसन्नाह वाञ्छातः प्रतिगृह्यताम् । वामनाय महीं दातुं जग्राह जलभाजनम् ॥ BhP_08.19.028 // विष्णवे क्ष्मां प्रदास्यन्तमुशना असुरेश्वरम् । जानंश्चिकीर्षितं विष्णोः शिष्यं प्राह विदां वरः ॥ BhP_08.19.029 // BhP_08.19.030/0 श्रीशुक्र उवाच एष वैरोचने साक्षाद्भगवान् विष्णुरव्ययः । कश्यपाददितेर्जातो देवानां कार्यसाधकः ॥ BhP_08.19.030 // प्रतिश्रुतं त्वयैतस्मै यदनर्थमजानता । न साधु मन्ये दैत्यानां महान् उपगतो ऽनयः ॥ BhP_08.19.031 // एष ते स्थानमैश्वर्यं श्रियं तेजो यशः श्रुतम् । दास्यत्य् आच्छिद्य शक्राय मायामाणवको हरिः ॥ BhP_08.19.032 // त्रिभिः क्रमैरिमाल् लोकान् विश्वकायः क्रमिष्यति । सर्वस्वं विष्णवे दत्त्वा मूढ वर्तिष्यसे कथम् ॥ BhP_08.19.033 // क्रमतो गां पदैकेन द्वितीयेन दिवं विभोः । खं च कायेन महता तार्तीयस्य कुतो गतिः ॥ BhP_08.19.034 // निष्ठां ते नरके मन्ये ह्य् अप्रदातुः प्रतिश्रुतम् । प्रतिश्रुतस्य यो ऽनीशः प्रतिपादयितुं भवान् ॥ BhP_08.19.035 // न तद्दानं प्रशंसन्ति येन वृत्तिर्विपद्यते । दानं यज्ञस्तपः कर्म लोके वृत्तिमतो यतः ॥ BhP_08.19.036 // धर्माय यशसे ऽर्थाय कामाय स्वजनाय च । पञ्चधा विभजन् वित्तमिहामुत्र च मोदते ॥ BhP_08.19.037 // अत्रापि बह्वृचैर्गीतं शृणु मे ऽसुरसत्तम । सत्यमोमिति यत् प्रोक्तं यन् नेत्य् आहानृतं हि तत् ॥ BhP_08.19.038 // सत्यं पुष्पफलं विद्यादात्मवृक्षस्य गीयते । वृक्षे ऽजीवति तन् न स्यादनृतं मूलमात्मनः ॥ BhP_08.19.039 // तद्यथा वृक्ष उन्मूलः शुष्यत्य् उद्वर्तते ऽचिरात् । एवं नष्टानृतः सद्य आत्मा शुष्येन् न संशयः ॥ BhP_08.19.040 // पराग् रिक्तमपूर्णं वा अक्षरं यत् तदोमिति । यत् किञ्चिदोमिति ब्रूयात् तेन रिच्येत वै पुमान् । भिक्षवे सर्वमों कुर्वन् नालं कामेन चात्मने ॥ BhP_08.19.041 // अथैतत् पूर्णमभ्यात्मं यच् च नेत्य् अनृतं वचः । सर्वं नेत्य् अनृतं ब्रूयात् स दुष्कीर्तिः श्वसन् मृतः ॥ BhP_08.19.042 // स्त्रीषु नर्मविवाहे च वृत्त्यर्थे प्राणसङ्कटे । गोब्राह्मणार्थे हिंसायां नानृतं स्याज् जुगुप्सितम् ॥ BhP_08.19.043 // BhP_08.20.001/0 श्रीशुक उवाच बलिरेवं गृहपतिः कुलाचार्येण भाषितः । तूष्णीं भूत्वा क्षणं राजन्नुवाचावहितो गुरुम् ॥ BhP_08.20.001 // BhP_08.20.002/0 श्रीबलिरुवाच सत्यं भगवता प्रोक्तं धर्मो ऽयं गृहमेधिनाम् । अर्थं कामं यशो वृत्तिं यो न बाधेत कर्हिचित् ॥ BhP_08.20.002 // स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम् । प्रतिश्रुत्य ददामीति प्राह्रादिः कितवो यथा ॥ BhP_08.20.003 // न ह्य् असत्यात् परो ऽधर्म इति होवाच भूरियम् । सर्वं सोढुमलं मन्ये ऋते ऽलीकपरं नरम् ॥ BhP_08.20.004 // नाहं बिभेमि निरयान् नाधन्यादसुखार्णवात् । न स्थानच्यवनान् मृत्योर्यथा विप्रप्रलम्भनात् ॥ BhP_08.20.005 // यद्यद्धास्यति लोके ऽस्मिन् सम्परेतं धनादिकम् । तस्य त्यागे निमित्तं किं विप्रस्तुष्येन् न तेन चेत् ॥ BhP_08.20.006 // श्रेयः कुर्वन्ति भूतानां साधवो दुस्त्यजासुभिः । दध्यङ्शिबिप्रभृतयः को विकल्पो धरादिषु ॥ BhP_08.20.007 // यैरियं बुभुजे ब्रह्मन् दैत्येन्द्रैरनिवर्तिभिः । तेषां कालो ऽग्रसील् लोकान् न यशो ऽधिगतं भुवि ॥ BhP_08.20.008 // सुलभा युधि विप्रर्षे ह्य् अनिवृत्तास्तनुत्यजः । न तथा तीर्थ आयाते श्रद्धया ये धनत्यजः ॥ BhP_08.20.009 // मनस्विनः कारुणिकस्य शोभनं यदर्थिकामोपनयेन दुर्गतिः । कुतः पुनर्ब्रह्मविदां भवादृशां ततो वटोरस्य ददामि वाञ्छितम् ॥ BhP_08.20.010 // यजन्ति यज्ञं क्रतुभिर्यमादृता भवन्त आम्नायविधानकोविदाः । स एव विष्णुर्वरदो ऽस्तु वा परो दास्याम्य् अमुष्मै क्षितिमीप्सितां मुने ॥ BhP_08.20.011 // यद्यप्य् असावधर्मेण मां बध्नीयादनागसम् । तथाप्य् एनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम् ॥ BhP_08.20.012 // एष वा उत्तमश्लोको न जिहासति यद्यशः । हत्वा मैनां हरेद्युद्धे शयीत निहतो मया ॥ BhP_08.20.013 // BhP_08.20.014/0 श्रीशुक उवाच एवमश्रद्धितं शिष्यमनादेशकरं गुरुः । शशाप दैवप्रहितः सत्यसन्धं मनस्विनम् ॥ BhP_08.20.014 // दृढं पण्डितमान्य् अज्ञः स्तब्धो ऽस्य् अस्मदुपेक्षया । मच्छासनातिगो यस्त्वमचिराद्भ्रश्यसे श्रियः ॥ BhP_08.20.015 // एवं शप्तः स्वगुरुणा सत्यान् न चलितो महान् । वामनाय ददावेनामर्चित्वोदकपूर्वकम् ॥ BhP_08.20.016 // विन्ध्यावलिस्तदागत्य पत्नी जालकमालिनी । आनिन्ये कलशं हैममवनेजन्यपां भृतम् ॥ BhP_08.20.017 // यजमानः स्वयं तस्य श्रीमत् पादयुगं मुदा । अवनिज्यावहन् मूर्ध्नि तदपो विश्वपावनीः ॥ BhP_08.20.018 // तदासुरेन्द्रं दिवि देवतागणा गन्धर्वविद्याधरसिद्धचारणाः । तत् कर्म सर्वे ऽपि गृणन्त आर्जवं प्रसूनवर्षैर्ववृषुर्मुदान्विताः ॥ BhP_08.20.019 // नेदुर्मुहुर्दुन्दुभयः सहस्रशो गन्धर्वकिम्पूरुषकिन्नरा जगुः । मनस्विनानेन कृतं सुदुष्करं विद्वान् अदाद्यद्रिपवे जगत्त्रयम् ॥ BhP_08.20.020 // तद्वामनं रूपमवर्धताद्भुतं हरेरनन्तस्य गुणत्रयात्मकम् । भूः खं दिशो द्यौर्विवराः पयोधयस् तिर्यङ्नृदेवा ऋषयो यदासत ॥ BhP_08.20.021 // काये बलिस्तस्य महाविभूतेः सहर्त्विगाचार्यसदस्य एतत् । ददर्श विश्वं त्रिगुणं गुणात्मके भूतेन्द्रियार्थाशयजीवयुक्तम् ॥ BhP_08.20.022 // रसामचष्टाङ्घ्रितले ऽथ पादयोर् महीं महीध्रान् पुरुषस्य जङ्घयोः । पतत्त्रिणो जानुनि विश्वमूर्तेर् ऊर्वोर्गणं मारुतमिन्द्रसेनः ॥ BhP_08.20.023 // सन्ध्यां विभोर्वाससि गुह्य ऐक्षत् प्रजापतीन् जघने आत्ममुख्यान् । नाभ्यां नभः कुक्षिषु सप्तसिन्धून् उरुक्रमस्योरसि चर्क्षमालाम् ॥ BhP_08.20.024 // हृद्य् अङ्ग धर्मं स्तनयोर्मुरारेर् ऋतं च सत्यं च मनस्य् अथेन्दुम् । श्रियं च वक्षस्य् अरविन्दहस्तां कण्ठे च सामानि समस्तरेफान् ॥ BhP_08.20.025 // इन्द्रप्रधानान् अमरान् भुजेषु तत्कर्णयोः ककुभो द्यौश्च मूर्ध्नि । केशेषु मेघान् छ्वसनं नासिकायाम् अक्ष्णोश्च सूर्यं वदने च वह्निम् ॥ BhP_08.20.026 // वाण्यां च छन्दांसि रसे जलेशं भ्रुवोर्निषेधं च विधिं च पक्ष्मसु । अहश्च रात्रिं च परस्य पुंसो मन्युं ललाटे ऽधर एव लोभम् ॥ BhP_08.20.027 // स्पर्शे च कामं नृप रेतसाम्भः पृष्ठे त्वधर्मं क्रमणेषु यज्ञम् । छायासु मृत्युं हसिते च मायां तनूरुहेष्वोषधिजातयश्च ॥ BhP_08.20.028 // नदीश्च नाडीषु शिला नखेषु बुद्धावजं देवगणान् ऋषींश्च । प्राणेषु गात्रे स्थिरजङ्गमानि सर्वाणि भूतानि ददर्श वीरः ॥ BhP_08.20.029 // सर्वात्मनीदं भुवनं निरीक्ष्य सर्वे ऽसुराः कश्मलमापुरङ्ग । सुदर्शनं चक्रमसह्यतेजो धनुश्च शार्ङ्गं स्तनयित्नुघोषम् ॥ BhP_08.20.030 // पर्जन्यघोषो जलजः पाञ्चजन्यः कौमोदकी विष्णुगदा तरस्विनी । विद्याधरो ऽसिः शतचन्द्रयुक्तस् तूणोत्तमावक्षयसायकौ च ॥ BhP_08.20.031 // सुनन्दमुख्या उपतस्थुरीशं पार्षदमुख्याः सहलोकपालाः । स्फुरत्किरीटाङ्गदमीनकुण्डलः श्रीवत्सरत्नोत्तममेखलाम्बरैः ॥ BhP_08.20.032 // मधुव्रतस्रग्वनमालयावृतो रराज राजन् भगवान् उरुक्रमः । क्षितिं पदैकेन बलेर्विचक्रमे नभः शरीरेण दिशश्च बाहुभिः ॥ BhP_08.20.033 // पदं द्वितीयं क्रमतस्त्रिविष्टपं न वै तृतीयाय तदीयमण्वपि । उरुक्रमस्याङ्घ्रिरुपर्य् उपर्य् अथो महर्जनाभ्यां तपसः परं गतः ॥ BhP_08.20.034 // BhP_08.21.001/0 श्रीशुक उवाच सत्यं समीक्ष्याब्जभवो नखेन्दुभिर् हतस्वधामद्युतिरावृतो ऽभ्यगात् । मरीचिमिश्रा ऋषयो बृहद्व्रताः सनन्दनाद्या नरदेव योगिनः ॥ BhP_08.21.001 // वेदोपवेदा नियमा यमान्वितास् तर्केतिहासाङ्गपुराणसंहिताः । ये चापरे योगसमीरदीपित ज्ञानाग्निना रन्धितकर्मकल्मषाः । ववन्दिरे यत्स्मरणानुभावतः स्वायम्भुवं धाम गता अकर्मकम् ॥ BhP_08.21.002 // अथाङ्घ्रये प्रोन्नमिताय विष्णोर् उपाहरत् पद्मभवो ऽर्हणोदकम् । समर्च्य भक्त्याभ्यगृणाच् छुचिश्रवा यन्नाभिपङ्केरुहसम्भवः स्वयम् ॥ BhP_08.21.003 // धातुः कमण्डलुजलं तदुरुक्रमस्य पादावनेजनपवित्रतया नरेन्द्र । स्वर्धुन्य् अभून् नभसि सा पतती निमार्ष्टि लोकत्रयं भगवतो विशदेव कीर्तिः ॥ BhP_08.21.004 // ब्रह्मादयो लोकनाथाः स्वनाथाय समादृताः । सानुगा बलिमाजह्रुः सङ्क्षिप्तात्मविभूतये ॥ BhP_08.21.005 // तोयैः समर्हणैः स्रग्भिर्दिव्यगन्धानुलेपनैः । धूपैर्दीपैः सुरभिभिर्लाजाक्षतफलाङ्कुरैः ॥ BhP_08.21.006 // स्तवनैर्जयशब्दैश्च तद्वीर्यमहिमाङ्कितैः । नृत्यवादित्रगीतैश्च शङ्खदुन्दुभिनिःस्वनैः ॥ BhP_08.21.007 // जाम्बवान् ऋक्षराजस्तु भेरीशब्दैर्मनोजवः । विजयं दिक्षु सर्वासु महोत्सवमघोषयत् ॥ BhP_08.21.008 // महीं सर्वां हृतां दृष्ट्वा त्रिपदव्याजयाच्ञया । ऊचुः स्वभर्तुरसुरा दीक्षितस्यात्यमर्षिताः ॥ BhP_08.21.009 // न वायं ब्रह्मबन्धुर्विष्णुर्मायाविनां वरः । द्विजरूपप्रतिच्छन्नो देवकार्यं चिकीर्षति ॥ BhP_08.21.010 // अनेन याचमानेन शत्रुणा वटुरूपिणा । सर्वस्वं नो हृतं भर्तुर्न्यस्तदण्डस्य बर्हिषि ॥ BhP_08.21.011 // सत्यव्रतस्य सततं दीक्षितस्य विशेषतः । नानृतं भाषितुं शक्यं ब्रह्मण्यस्य दयावतः ॥ BhP_08.21.012 // तस्मादस्य वधो धर्मो भर्तुः शुश्रूषणं च नः । इत्य् आयुधानि जगृहुर्बलेरनुचरासुराः ॥ BhP_08.21.013 // ते सर्वे वामनं हन्तुं शूलपट्टिशपाणयः । अनिच्छन्तो बले राजन् प्राद्रवन् जातमन्यवः ॥ BhP_08.21.014 // तान् अभिद्रवतो दृष्ट्वा दितिजानीकपान् नृप । प्रहस्यानुचरा विष्णोः प्रत्यषेधन्नुदायुधाः ॥ BhP_08.21.015 // नन्दः सुनन्दो ऽथ जयो विजयः प्रबलो बलः । कुमुदः कुमुदाक्षश्च विष्वक्सेनः पतत्त्रिराट् ॥ BhP_08.21.016 // जयन्तः श्रुतदेवश्च पुष्पदन्तो ऽथ सात्वतः । सर्वे नागायुतप्राणाश्चमूं ते जघ्नुरासुरीम् ॥ BhP_08.21.017 // हन्यमानान् स्वकान् दृष्ट्वा पुरुषानुचरैर्बलिः । वारयामास संरब्धान् काव्यशापमनुस्मरन् ॥ BhP_08.21.018 // हे विप्रचित्ते हे राहो हे नेमे श्रूयतां वचः । मा युध्यत निवर्तध्वं न नः कालो ऽयमर्थकृत् ॥ BhP_08.21.019 // यः प्रभुः सर्वभूतानां सुखदुःखोपपत्तये । तं नातिवर्तितुं दैत्याः पौरुषैरीश्वरः पुमान् ॥ BhP_08.21.020 // यो नो भवाय प्राग् आसीदभवाय दिवौकसाम् । स एव भगवान् अद्य वर्तते तद्विपर्ययम् ॥ BhP_08.21.021 // बलेन सचिवैर्बुद्ध्या दुर्गैर्मन्त्रौषधादिभिः । सामादिभिरुपायैश्च कालं नात्येति वै जनः ॥ BhP_08.21.022 // भवद्भिर्निर्जिता ह्य् एते बहुशो ऽनुचरा हरेः । दैवेनर्द्धैस्त एवाद्य युधि जित्वा नदन्ति नः ॥ BhP_08.21.023 // एतान् वयं विजेष्यामो यदि दैवं प्रसीदति । तस्मात् कालं प्रतीक्षध्वं यो नो ऽर्थत्वाय कल्पते ॥ BhP_08.21.024 // BhP_08.21.025/0 श्रीशुक उवाच पत्युर्निगदितं श्रुत्वा दैत्यदानवयूथपाः । रसां निर्विविशू राजन् विष्णुपार्षद ताडिताः ॥ BhP_08.21.025 // अथ तार्क्ष्यसुतो ज्ञात्वा विराट् प्रभुचिकीर्षितम् । बबन्ध वारुणैः पाशैर्बलिं सूत्ये ऽहनि क्रतौ ॥ BhP_08.21.026 // हाहाकारो महान् आसीद्रोदस्योः सर्वतो दिशम् । निगृह्यमाणे ऽसुरपतौ विष्णुना प्रभविष्णुना ॥ BhP_08.21.027 // तं बद्धं वारुणैः पाशैर्भगवान् आह वामनः । नष्टश्रियं स्थिरप्रज्ञमुदारयशसं नृप ॥ BhP_08.21.028 // पदानि त्रीणि दत्तानि भूमेर्मह्यं त्वयासुर । द्वाभ्यां क्रान्ता मही सर्वा तृतीयमुपकल्पय ॥ BhP_08.21.029 // यावत् तपत्य् असौ गोभिर्यावदिन्दुः सहोडुभिः । यावद्वर्षति पर्जन्यस्तावती भूरियं तव ॥ BhP_08.21.030 // पदैकेन मयाक्रान्तो भूर्लोकः खं दिशस्तनोः । स्वर्लोकस्ते द्वितीयेन पश्यतस्ते स्वमात्मना ॥ BhP_08.21.031 // प्रतिश्रुतमदातुस्ते निरये वास इष्यते । विश त्वं निरयं तस्माद्गुरुणा चानुमोदितः ॥ BhP_08.21.032 // वृथा मनोरथस्तस्य दूरः स्वर्गः पतत्य् अधः । प्रतिश्रुतस्यादानेन यो ऽर्थिनं विप्रलम्भते ॥ BhP_08.21.033 // विप्रलब्धो ददामीति त्वयाहं चाढ्यमानिना । तद्व्यलीकफलं भुङ्क्ष्व निरयं कतिचित् समाः ॥ BhP_08.21.034 // BhP_08.22.001/0 श्रीशुक उवाच एवं विप्रकृतो राजन् बलिर्भगवतासुरः । भिद्यमानो ऽप्य् अभिन्नात्मा प्रत्याहाविक्लवं वचः ॥ BhP_08.22.001 // BhP_08.22.002/0 श्रीबलिरुवाच यद्य् उत्तमश्लोक भवान् ममेरितं वचो व्यलीकं सुरवर्य मन्यते । करोम्य् ऋतं तन् न भवेत् प्रलम्भनं पदं तृतीयं कुरु शीर्ष्णि मे निजम् ॥ BhP_08.22.002 // बिभेमि नाहं निरयात् पदच्युतो न पाशबन्धाद्व्यसनाद्दुरत्ययात् । नैवार्थकृच्छ्राद्भवतो विनिग्रहाद् असाधुवादाद्भृशमुद्विजे यथा ॥ BhP_08.22.003 // पुंसां श्लाघ्यतमं मन्ये दण्डमर्हत्तमार्पितम् । यं न माता पिता भ्राता सुहृदश्चादिशन्ति हि ॥ BhP_08.22.004 // त्वं नूनमसुराणां नः परोक्षः परमो गुरुः । यो नो ऽनेकमदान्धानां विभ्रंशं चक्षुरादिशत् ॥ BhP_08.22.005 // यस्मिन् वैरानुबन्धेन व्यूढेन विबुधेतराः । बहवो लेभिरे सिद्धिं यामु हैकान्तयोगिनः ॥ BhP_08.22.006 // तेनाहं निगृहीतो ऽस्मि भवता भूरिकर्मणा । बद्धश्च वारुणैः पाशैर्नातिव्रीडे न च व्यथे ॥ BhP_08.22.007 // पितामहो मे भवदीयसम्मतः प्रह्राद आविष्कृतसाधुवादः । भवद्विपक्षेण विचित्रवैशसं सम्प्रापितस्त्वं परमः स्वपित्रा ॥ BhP_08.22.008 // किमात्मनानेन जहाति यो ऽन्ततः किं रिक्थहारैः स्वजनाख्यदस्युभिः । किं जायया संसृतिहेतुभूतया मर्त्यस्य गेहैः किमिहायुषो व्ययः ॥ BhP_08.22.009 // इत्थं स निश्चित्य पितामहो महान् अगाधबोधो भवतः पादपद्मम् । ध्रुवं प्रपेदे ह्य् अकुतोभयं जनाद् भीतः स्वपक्षक्षपणस्य सत्तम ॥ BhP_08.22.010 // अथाहमप्य् आत्मरिपोस्तवान्तिकं दैवेन नीतः प्रसभं त्याजितश्रीः । इदं कृतान्तान्तिकवर्ति जीवितं ययाध्रुवं स्तब्धमतिर्न बुध्यते ॥ BhP_08.22.011 // BhP_08.22.012/0 श्रीशुक उवाच तस्येत्थं भाषमाणस्य प्रह्रादो भगवत्प्रियः । आजगाम कुरुश्रेष्ठ राकापतिरिवोत्थितः ॥ BhP_08.22.012 // तमिन्द्रसेनः स्वपितामहं श्रिया विराजमानं नलिनायतेक्षणम् । प्रांशुं पिशङ्गाम्बरमञ्जनत्विषं प्रलम्बबाहुं शुभगर्षभमैक्षत ॥ BhP_08.22.013 // तस्मै बलिर्वारुणपाशयन्त्रितः समर्हणं नोपजहार पूर्ववत् । ननाम मूर्ध्नाश्रुविलोललोचनः सव्रीडनीचीनमुखो बभूव ह ॥ BhP_08.22.014 // स तत्र हासीनमुदीक्ष्य सत्पतिं हरिं सुनन्दाद्यनुगैरुपासितम् । उपेत्य भूमौ शिरसा महामना ननाम मूर्ध्ना पुलकाश्रुविक्लवः ॥ BhP_08.22.015 // BhP_08.22.016/0 श्रीप्रह्राद उवाच त्वयैव दत्तं पदमैन्द्रमूर्जितं हृतं तदेवाद्य तथैव शोभनम् । मन्ये महान् अस्य कृतो ह्य् अनुग्रहो विभ्रंशितो यच् छ्रिय आत्ममोहनात् ॥ BhP_08.22.016 // यया हि विद्वान् अपि मुह्यते यतस् तत् को विचष्टे गतिमात्मनो यथा । तस्मै नमस्ते जगदीश्वराय वै नारायणायाखिललोकसाक्षिणे ॥ BhP_08.22.017 // BhP_08.22.018/0 श्रीशुक उवाच तस्यानुशृण्वतो राजन् प्रह्रादस्य कृताञ्जलेः । हिरण्यगर्भो भगवान् उवाच मधुसूदनम् ॥ BhP_08.22.018 // बद्धं वीक्ष्य पतिं साध्वी तत्पत्नी भयविह्वला । प्राञ्जलिः प्रणतोपेन्द्रं बभाषे ऽवाङ्मुखी नृप ॥ BhP_08.22.019 // BhP_08.22.020/0 श्रीविन्ध्यावलिरुवाच क्रीडार्थमात्मन इदं त्रिजगत् कृतं ते स्वाम्यं तु तत्र कुधियो ऽपर ईश कुर्युः । कर्तुः प्रभोस्तव किमस्यत आवहन्ति त्यक्तह्रियस्त्वदवरोपितकर्तृवादाः ॥ BhP_08.22.020 // BhP_08.22.021/0 श्रीब्रह्मोवाच भूतभावन भूतेश देवदेव जगन्मय । मुञ्चैनं हृतसर्वस्वं नायमर्हति निग्रहम् ॥ BhP_08.22.021 // कृत्स्ना ते ऽनेन दत्ता भूर्लोकाः कर्मार्जिताश्च ये । निवेदितं च सर्वस्वमात्माविक्लवया धिया ॥ BhP_08.22.022 // यत्पादयोरशठधीः सलिलं प्रदाय $ दूर्वाङ्कुरैरपि विधाय सतीं सपर्याम् & अप्य् उत्तमां गतिमसौ भजते त्रिलोकीं % दाश्वान् अविक्लवमनाः कथमार्तिमृच्छेत् ॥ BhP_08.22.023 //* BhP_08.22.024/0 श्रीभगवान् उवाच ब्रह्मन् यमनुगृह्णामि तद्विशो विधुनोम्य् अहम् । यन्मदः पुरुषः स्तब्धो लोकं मां चावमन्यते ॥ BhP_08.22.024 // यदा कदाचिज् जीवात्मा संसरन् निजकर्मभिः । नानायोनिष्वनीशो ऽयं पौरुषीं गतिमाव्रजेत् ॥ BhP_08.22.025 // जन्मकर्मवयोरूप विद्यैश्वर्यधनादिभिः । यद्य् अस्य न भवेत् स्तम्भस्तत्रायं मदनुग्रहः ॥ BhP_08.22.026 // मानस्तम्भनिमित्तानां जन्मादीनां समन्ततः । सर्वश्रेयःप्रतीपानां हन्त मुह्येन् न मत्परः ॥ BhP_08.22.027 // एष दानवदैत्यानामग्रनीः कीर्तिवर्धनः । अजैषीदजयां मायां सीदन्नपि न मुह्यति ॥ BhP_08.22.028 // क्षीणरिक्थश्च्युतः स्थानात् क्षिप्तो बद्धश्च शत्रुभिः । ज्ञातिभिश्च परित्यक्तो यातनामनुयापितः ॥ BhP_08.22.029 // गुरुणा भर्त्सितः शप्तो जहौ सत्यं न सुव्रतः । छलैरुक्तो मया धर्मो नायं त्यजति सत्यवाक् ॥ BhP_08.22.030 // एष मे प्रापितः स्थानं दुष्प्रापममरैरपि । सावर्णेरन्तरस्यायं भवितेन्द्रो मदाश्रयः ॥ BhP_08.22.031 // तावत् सुतलमध्यास्तां विश्वकर्मविनिर्मितम् । यदाधयो व्याधयश्च क्लमस्तन्द्रा पराभवः । नोपसर्गा निवसतां सम्भवन्ति ममेक्षया ॥ BhP_08.22.032 // इन्द्रसेन महाराज याहि भो भद्रमस्तु ते । सुतलं स्वर्गिभिः प्रार्थ्यं ज्ञातिभिः परिवारितः ॥ BhP_08.22.033 // न त्वामभिभविष्यन्ति लोकेशाः किमुतापरे । त्वच्छासनातिगान् दैत्यांश्चक्रं मे सूदयिष्यति ॥ BhP_08.22.034 // रक्षिष्ये सर्वतो ऽहं त्वां सानुगं सपरिच्छदम् । सदा सन्निहितं वीर तत्र मां द्रक्ष्यते भवान् ॥ BhP_08.22.035 // तत्र दानवदैत्यानां सङ्गात् ते भाव आसुरः । दृष्ट्वा मदनुभावं वै सद्यः कुण्ठो विनङ्क्ष्यति ॥ BhP_08.22.036 // BhP_08.23.001/0 श्रीशुक उवाच इत्य् उक्तवन्तं पुरुषं पुरातनं महानुभावो ऽखिलसाधुसम्मतः । बद्धाञ्जलिर्बाष्पकलाकुलेक्षणो भक्त्युत्कलो गद्गदया गिराब्रवीत् ॥ BhP_08.23.001 // BhP_08.23.002/0 श्रीबलिरुवाच अहो प्रणामाय कृतः समुद्यमः प्रपन्नभक्तार्थविधौ समाहितः । यल् लोकपालैस्त्वदनुग्रहो ऽमरैर् अलब्धपूर्वो ऽपसदे ऽसुरे ऽर्पितः ॥ BhP_08.23.002 // BhP_08.23.003/0 श्रीशुक उवाच इत्य् उक्त्वा हरिमानत्य ब्रह्माणं सभवं ततः । विवेश सुतलं प्रीतो बलिर्मुक्तः सहासुरैः ॥ BhP_08.23.003 // एवमिन्द्राय भगवान् प्रत्यानीय त्रिविष्टपम् । पूरयित्वादितेः काममशासत् सकलं जगत् ॥ BhP_08.23.004 // लब्धप्रसादं निर्मुक्तं पौत्रं वंशधरं बलिम् । निशाम्य भक्तिप्रवणः प्रह्राद इदमब्रवीत् ॥ BhP_08.23.005 // BhP_08.23.006/0 श्रीप्रह्राद उवाच नेमं विरिञ्चो लभते प्रसादं न श्रीर्न शर्वः किमुतापरे ऽन्ये । यन् नो ऽसुराणामसि दुर्गपालो विश्वाभिवन्द्यैरभिवन्दिताङ्घ्रिः ॥ BhP_08.23.006 // यत्पादपद्ममकरन्दनिषेवणेन $ ब्रह्मादयः शरणदाश्नुवते विभूतीः & कस्माद्वयं कुसृतयः खलयोनयस्ते % दाक्षिण्यदृष्टिपदवीं भवतः प्रणीताः ॥ BhP_08.23.007 //* चित्रं तवेहितमहो ऽमितयोगमाया $ लीलाविसृष्टभुवनस्य विशारदस्य & सर्वात्मनः समदृशो ऽविषमः स्वभावो % भक्तप्रियो यदसि कल्पतरुस्वभावः ॥ BhP_08.23.008 //* BhP_08.23.009/0 श्रीभगवान् उवाच वत्स प्रह्राद भद्रं ते प्रयाहि सुतलालयम् । मोदमानः स्वपौत्रेण ज्ञातीनां सुखमावह ॥ BhP_08.23.009 // नित्यं द्रष्टासि मां तत्र गदापाणिमवस्थितम् । मद्दर्शनमहाह्लाद ध्वस्तकर्मनिबन्धनः ॥ BhP_08.23.010 // BhP_08.23.011/0 श्रीशुक उवाच आज्ञां भगवतो राजन् प्रह्रादो बलिना सह । बाढमित्य् अमलप्रज्ञो मूर्ध्न्य् आधाय कृताञ्जलिः ॥ BhP_08.23.011 // परिक्रम्यादिपुरुषं सर्वासुरचमूपतिः । प्रणतस्तदनुज्ञातः प्रविवेश महाबिलम् ॥ BhP_08.23.012 // अथाहोशनसं राजन् हरिर्नारायणो ऽन्तिके । आसीनमृत्विजां मध्ये सदसि ब्रह्मवादिनाम् ॥ BhP_08.23.013 // ब्रह्मन् सन्तनु शिष्यस्य कर्मच्छिद्रं वितन्वतः । यत् तत् कर्मसु वैषम्यं ब्रह्मदृष्टं समं भवेत् ॥ BhP_08.23.014 // BhP_08.23.015/0 श्रीशुक्र उवाच कुतस्तत्कर्मवैषम्यं यस्य कर्मेश्वरो भवान् । यज्ञेशो यज्ञपुरुषः सर्वभावेन पूजितः ॥ BhP_08.23.015 // मन्त्रतस्तन्त्रतश्छिद्रं देशकालार्हवस्तुतः । सर्वं करोति निश्छिद्रमनुसङ्कीर्तनं तव ॥ BhP_08.23.016 // तथापि वदतो भूमन् करिष्याम्य् अनुशासनम् । एतच् छ्रेयः परं पुंसां यत् तवाज्ञानुपालनम् ॥ BhP_08.23.017 // BhP_08.23.018/0 श्रीशुक उवाच प्रतिनन्द्य हरेराज्ञामुशना भगवान् इति । यज्ञच्छिद्रं समाधत्त बलेर्विप्रर्षिभिः सह ॥ BhP_08.23.018 // एवं बलेर्महीं राजन् भिक्षित्वा वामनो हरिः । ददौ भ्रात्रे महेन्द्राय त्रिदिवं यत् परैर्हृतम् ॥ BhP_08.23.019 // प्रजापतिपतिर्ब्रह्मा देवर्षिपितृभूमिपैः । दक्षभृग्वङ्गिरोमुख्यैः कुमारेण भवेन च ॥ BhP_08.23.020 // कश्यपस्यादितेः प्रीत्यै सर्वभूतभवाय च । लोकानां लोकपालानामकरोद्वामनं पतिम् ॥ BhP_08.23.021 // वेदानां सर्वदेवानां धर्मस्य यशसः श्रियः । मङ्गलानां व्रतानां च कल्पं स्वर्गापवर्गयोः ॥ BhP_08.23.022 // उपेन्द्रं कल्पयां चक्रे पतिं सर्वविभूतये । तदा सर्वाणि भूतानि भृशं मुमुदिरे नृप ॥ BhP_08.23.023 // ततस्त्विन्द्रः पुरस्कृत्य देवयानेन वामनम् । लोकपालैर्दिवं निन्ये ब्रह्मणा चानुमोदितः ॥ BhP_08.23.024 // प्राप्य त्रिभुवनं चेन्द्र उपेन्द्रभुजपालितः । श्रिया परमया जुष्टो मुमुदे गतसाध्वसः ॥ BhP_08.23.025 // ब्रह्मा शर्वः कुमारश्च भृग्वाद्या मुनयो नृप । पितरः सर्वभूतानि सिद्धा वैमानिकाश्च ये ॥ BhP_08.23.026 // सुमहत् कर्म तद्विष्णोर्गायन्तः परमद्भुतम् । धिष्ण्यानि स्वानि ते जग्मुरदितिं च शशंसिरे ॥ BhP_08.23.027 // सर्वमेतन् मयाख्यातं भवतः कुलनन्दन । उरुक्रमस्य चरितं श्रोतॄणामघमोचनम् ॥ BhP_08.23.028 // पारं महिम्न उरुविक्रमतो गृणानो $ यः पार्थिवानि विममे स रजांसि मर्त्यः & किं जायमान उत जात उपैति मर्त्य % इत्य् आह मन्त्रदृग् ऋषिः पुरुषस्य यस्य ॥ BhP_08.23.029 //* य इदं देवदेवस्य हरेरद्भुतकर्मणः । अवतारानुचरितं शृण्वन् याति परां गतिम् ॥ BhP_08.23.030 // क्रियमाणे कर्मणीदं दैवे पित्र्ये ऽथ मानुषे । यत्र यत्रानुकीर्त्येत तत् तेषां सुकृतं विदुः ॥ BhP_08.23.031 // BhP_08.24.001/0 श्रीराजोवाच भगवन् छ्रोतुमिच्छामि हरेरद्भुतकर्मणः । अवतारकथामाद्यां मायामत्स्यविडम्बनम् ॥ BhP_08.24.001 // यदर्थमदधाद्रूपं मात्स्यं लोकजुगुप्सितम् । तमःप्रकृतिदुर्मर्षं कर्मग्रस्त इवेश्वरः ॥ BhP_08.24.002 // एतन् नो भगवन् सर्वं यथावद्वक्तुमर्हसि । उत्तमश्लोकचरितं सर्वलोकसुखावहम् ॥ BhP_08.24.003 // BhP_08.24.004/0 श्रीसूत उवाच इत्य् उक्तो विष्णुरातेन भगवान् बादरायणिः । उवाच चरितं विष्णोर्मत्स्यरूपेण यत् कृतम् ॥ BhP_08.24.004 // BhP_08.24.005/0 श्रीशुक उवाच गोविप्रसुरसाधूनां छन्दसामपि चेश्वरः । रक्षामिच्छंस्तनूर्धत्ते धर्मस्यार्थस्य चैव हि ॥ BhP_08.24.005 // उच्चावचेषु भूतेषु चरन् वायुरिवेश्वरः । नोच्चावचत्वं भजते निर्गुणत्वाद्धियो गुणैः ॥ BhP_08.24.006 // आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः । समुद्रोपप्लुतास्तत्र लोका भूरादयो नृप ॥ BhP_08.24.007 // कालेनागतनिद्रस्य धातुः शिशयिषोर्बली । मुखतो निःसृतान् वेदान् हयग्रीवो ऽन्तिके ऽहरत् ॥ BhP_08.24.008 // ज्ञात्वा तद्दानवेन्द्रस्य हयग्रीवस्य चेष्टितम् । दधार शफरीरूपं भगवान् हरिरीश्वरः ॥ BhP_08.24.009 // तत्र राजऋषिः कश्चिन् नाम्ना सत्यव्रतो महान् । नारायणपरो ऽतपत् तपः स सलिलाशनः ॥ BhP_08.24.010 // यो ऽसावस्मिन् महाकल्पे तनयः स विवस्वतः । श्राद्धदेव इति ख्यातो मनुत्वे हरिणार्पितः ॥ BhP_08.24.011 // एकदा कृतमालायां कुर्वतो जलतर्पणम् । तस्याञ्जल्युदके काचिच् छफर्य् एकाभ्यपद्यत ॥ BhP_08.24.012 // सत्यव्रतो ऽञ्जलिगतां सह तोयेन भारत । उत्ससर्ज नदीतोये शफरीं द्रविडेश्वरः ॥ BhP_08.24.013 // तमाह सातिकरुणं महाकारुणिकं नृपम् । यादोभ्यो ज्ञातिघातिभ्यो दीनां मां दीनवत्सल । कथं विसृजसे राजन् भीतामस्मिन् सरिज्जले ॥ BhP_08.24.014 // तमात्मनो ऽनुग्रहार्थं प्रीत्या मत्स्यवपुर्धरम् । अजानन् रक्षणार्थाय शफर्याः स मनो दधे ॥ BhP_08.24.015 // तस्या दीनतरं वाक्यमाश्रुत्य स महीपतिः । कलशाप्सु निधायैनां दयालुर्निन्य आश्रमम् ॥ BhP_08.24.016 // सा तु तत्रैकरात्रेण वर्धमाना कमण्डलौ । अलब्ध्वात्मावकाशं वा इदमाह महीपतिम् ॥ BhP_08.24.017 // नाहं कमण्डलावस्मिन् कृच्छ्रं वस्तुमिहोत्सहे । कल्पयौकः सुविपुलं यत्राहं निवसे सुखम् ॥ BhP_08.24.018 // स एनां तत आदाय न्यधादौदञ्चनोदके । तत्र क्षिप्ता मुहूर्तेन हस्तत्रयमवर्धत ॥ BhP_08.24.019 // न म एतदलं राजन् सुखं वस्तुमुदञ्चनम् । पृथु देहि पदं मह्यं यत् त्वाहं शरणं गता ॥ BhP_08.24.020 // तत आदाय सा राज्ञा क्षिप्ता राजन् सरोवरे । तदावृत्यात्मना सो ऽयं महामीनो ऽन्ववर्धत ॥ BhP_08.24.021 // नैतन् मे स्वस्तये राजन्नुदकं सलिलौकसः । निधेहि रक्षायोगेन ह्रदे मामविदासिनि ॥ BhP_08.24.022 // इत्य् उक्तः सो ऽनयन् मत्स्यं तत्र तत्राविदासिनि । जलाशये ऽसम्मितं तं समुद्रे प्राक्षिपज् झषम् ॥ BhP_08.24.023 // क्षिप्यमाणस्तमाहेदमिह मां मकरादयः । अदन्त्य् अतिबला वीर मां नेहोत्स्रष्टुमर्हसि ॥ BhP_08.24.024 // एवं विमोहितस्तेन वदता वल्गुभारतीम् । तमाह को भवान् अस्मान् मत्स्यरूपेण मोहयन् ॥ BhP_08.24.025 // नैवं वीर्यो जलचरो दृष्टो ऽस्माभिः श्रुतो ऽपि वा । यो भवान् योजनशतमह्नाभिव्यानशे सरः ॥ BhP_08.24.026 // नूनं त्वं भगवान् साक्षाद्धरिर्नारायणो ऽव्ययः । अनुग्रहाय भूतानां धत्से रूपं जलौकसाम् ॥ BhP_08.24.027 // नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्त्यप्ययेश्वर । भक्तानां नः प्रपन्नानां मुख्यो ह्य् आत्मगतिर्विभो ॥ BhP_08.24.028 // सर्वे लीलावतारास्ते भूतानां भूतिहेतवः । ज्ञातुमिच्छाम्य् अदो रूपं यदर्थं भवता धृतम् ॥ BhP_08.24.029 // न ते ऽरविन्दाक्ष पदोपसर्पणं मृषा भवेत् सर्वसुहृत्प्रियात्मनः । यथेतरेषां पृथगात्मनां सताम् अदीदृशो यद्वपुरद्भुतं हि नः ॥ BhP_08.24.030 // BhP_08.24.031/0 श्रीशुक उवाच इति ब्रुवाणं नृपतिं जगत्पतिः सत्यव्रतं मत्स्यवपुर्युगक्षये । विहर्तुकामः प्रलयार्णवे ऽब्रवीच् चिकीर्षुरेकान्तजनप्रियः प्रियम् ॥ BhP_08.24.031 // BhP_08.24.032/0 श्रीभगवान् उवाच सप्तमे ह्य् अद्यतनादूर्ध्वमहन्य् एतदरिन्दम । निमङ्क्ष्यत्य् अप्ययाम्भोधौ त्रैलोक्यं भूर्भुवादिकम् ॥ BhP_08.24.032 // त्रिलोक्यां लीयमानायां संवर्ताम्भसि वै तदा । उपस्थास्यति नौः काचिद्विशाला त्वां मयेरिता ॥ BhP_08.24.033 // त्वं तावदोषधीः सर्वा बीजान्य् उच्चावचानि च । सप्तर्षिभिः परिवृतः सर्वसत्त्वोपबृंहितः ॥ BhP_08.24.034 // आरुह्य बृहतीं नावं विचरिष्यस्य् अविक्लवः । एकार्णवे निरालोके ऋषीणामेव वर्चसा ॥ BhP_08.24.035 // दोधूयमानां तां नावं समीरेण बलीयसा । उपस्थितस्य मे शृङ्गे निबध्नीहि महाहिना ॥ BhP_08.24.036 // अहं त्वामृषिभिः सार्धं सहनावमुदन्वति । विकर्षन् विचरिष्यामि यावद्ब्राह्मी निशा प्रभो ॥ BhP_08.24.037 // मदीयं महिमानं च परं ब्रह्मेति शब्दितम् । वेत्स्यस्य् अनुगृहीतं मे सम्प्रश्नैर्विवृतं हृदि ॥ BhP_08.24.038 // इत्थमादिश्य राजानं हरिरन्तरधीयत । सो ऽन्ववैक्षत तं कालं यं हृषीकेश आदिशत् ॥ BhP_08.24.039 // आस्तीर्य दर्भान् प्राक्कूलान् राजर्षिः प्रागुदङ्मुखः । निषसाद हरेः पादौ चिन्तयन् मत्स्यरूपिणः ॥ BhP_08.24.040 // ततः समुद्र उद्वेलः सर्वतः प्लावयन् महीम् । वर्धमानो महामेघैर्वर्षद्भिः समदृश्यत ॥ BhP_08.24.041 // ध्यायन् भगवदादेशं ददृशे नावमागताम् । तामारुरोह विप्रेन्द्रैरादायौषधिवीरुधः ॥ BhP_08.24.042 // तमूचुर्मुनयः प्रीता राजन् ध्यायस्व केशवम् । स वै नः सङ्कटादस्मादविता शं विधास्यति ॥ BhP_08.24.043 // सो ऽनुध्यातस्ततो राज्ञा प्रादुरासीन् महार्णवे । एकशृङ्गधरो मत्स्यो हैमो नियुतयोजनः ॥ BhP_08.24.044 // निबध्य नावं तच्छृङ्गे यथोक्तो हरिणा पुरा । वरत्रेणाहिना तुष्टस्तुष्टाव मधुसूदनम् ॥ BhP_08.24.045 // BhP_08.24.046/0 श्रीराजोवाच अनाद्यविद्योपहतात्मसंविदस् तन्मूलसंसारपरिश्रमातुराः । यदृच्छयोपसृता यमाप्नुयुर् विमुक्तिदो नः परमो गुरुर्भवान् ॥ BhP_08.24.046 // जनो ऽबुधो ऽयं निजकर्मबन्धनः सुखेच्छया कर्म समीहते ऽसुखम् । यत्सेवया तां विधुनोत्य् असन्मतिं ग्रन्थिं स भिन्द्याद्धृदयं स नो गुरुः ॥ BhP_08.24.047 // यत्सेवयाग्नेरिव रुद्ररोदनं पुमान् विजह्यान् मलमात्मनस्तमः । भजेत वर्णं निजमेष सो ऽव्ययो भूयात् स ईशः परमो गुरोर्गुरुः ॥ BhP_08.24.048 // न यत्प्रसादायुतभागलेशम् अन्ये च देवा गुरवो जनाः स्वयम् । कर्तुं समेताः प्रभवन्ति पुंसस् तमीश्वरं त्वां शरणं प्रपद्ये ॥ BhP_08.24.049 // अचक्षुरन्धस्य यथाग्रणीः कृतस् तथा जनस्याविदुषो ऽबुधो गुरुः । त्वमर्कदृक् सर्वदृशां समीक्षणो वृतो गुरुर्नः स्वगतिं बुभुत्सताम् ॥ BhP_08.24.050 // जनो जनस्यादिशते ऽसतीं गतिं यया प्रपद्येत दुरत्ययं तमः । त्वं त्वव्ययं ज्ञानममोघमञ्जसा प्रपद्यते येन जनो निजं पदम् ॥ BhP_08.24.051 // त्वं सर्वलोकस्य सुहृत् प्रियेश्वरो ह्य् आत्मा गुरुर्ज्ञानमभीष्टसिद्धिः । तथापि लोको न भवन्तमन्धधीर् जानाति सन्तं हृदि बद्धकामः ॥ BhP_08.24.052 // तं त्वामहं देववरं वरेण्यं प्रपद्य ईशं प्रतिबोधनाय । छिन्ध्य् अर्थदीपैर्भगवन् वचोभिर् ग्रन्थीन् हृदय्यान् विवृणु स्वमोकः ॥ BhP_08.24.053 // BhP_08.24.054/0 श्रीशुक उवाच इत्य् उक्तवन्तं नृपतिं भगवान् आदिपूरुषः । मत्स्यरूपी महाम्भोधौ विहरंस्तत्त्वमब्रवीत् ॥ BhP_08.24.054 // पुराणसंहितां दिव्यां साङ्ख्ययोगक्रियावतीम् । सत्यव्रतस्य राजर्षेरात्मगुह्यमशेषतः ॥ BhP_08.24.055 // अश्रौषीदृषिभिः साकमात्मतत्त्वमसंशयम् । नाव्य् आसीनो भगवता प्रोक्तं ब्रह्म सनातनम् ॥ BhP_08.24.056 // अतीतप्रलयापाय उत्थिताय स वेधसे । हत्वासुरं हयग्रीवं वेदान् प्रत्याहरद्धरिः ॥ BhP_08.24.057 // स तु सत्यव्रतो राजा ज्ञानविज्ञानसंयुतः । विष्णोः प्रसादात् कल्पे ऽस्मिन्नासीद्वैवस्वतो मनुः ॥ BhP_08.24.058 // सत्यव्रतस्य राजर्षेर्मायामत्स्यस्य शार्ङ्गिणः । संवादं महदाख्यानं श्रुत्वा मुच्येत किल्बिषात् ॥ BhP_08.24.059 // अवतारं हरेर्यो ऽयं कीर्तयेदन्वहं नरः । सङ्कल्पास्तस्य सिध्यन्ति स याति परमां गतिम् ॥ BhP_08.24.060 // प्रलयपयसि धातुः सुप्तशक्तेर्मुखेभ्यः $ श्रुतिगणमपनीतं प्रत्युपादत्त हत्वा & दितिजमकथयद्यो ब्रह्म सत्यव्रतानां % तमहमखिलहेतुं जिह्ममीनं नतो ऽस्मि ॥ BhP_08.24.061 //* BhP_09.01.001/0 श्रीराजोवाच मन्वन्तराणि सर्वाणि त्वयोक्तानि श्रुतानि मे । वीर्याण्यनन्तवीर्यस्य हरेस्तत्र कृतानि च ॥ BhP_09.01.001 // यो ऽसौ सत्यव्रतो नाम राजर्षिर्द्रविडेश्वरः । ज्ञानं यो ऽतीतकल्पान्ते लेभे पुरुषसेवया ॥ BhP_09.01.002 // स वै विवस्वतः पुत्रो मनुरासीदिति श्रुतम् । त्वत्तस्तस्य सुताः प्रोक्ता इक्ष्वाकुप्रमुखा नृपाः ॥ BhP_09.01.003 // तेषां वंशं पृथग् ब्रह्मन् वंशानुचरितानि च । कीर्तयस्व महाभाग नित्यं शुश्रूषतां हि नः ॥ BhP_09.01.004 // ये भूता ये भविष्याश्च भवन्त्यद्यतनाश्च ये । तेषां नः पुण्यकीर्तीनां सर्वेषां वद विक्रमान् ॥ BhP_09.01.005 // BhP_09.01.006/0 श्रीसूत उवाच एवं परीक्षिता राज्ञा सदसि ब्रह्मवादिनाम् । पृष्टः प्रोवाच भगव्ठछुकः परमधर्मवित् ॥ BhP_09.01.006 // BhP_09.01.007/0 श्रीशुक उवाच श्रूयतां मानवो वंशः प्राचुर्येण परन्तप । न शक्यते विस्तरतो वक्तुं वर्षशतैरपि ॥ BhP_09.01.007 // परावरेषां भूतानामात्मा यः पुरुषः परः । स एवासीदिदं विश्वं कल्पान्ते ऽन्यन् न किञ्चन ॥ BhP_09.01.008 // तस्य नाभेः समभवत् पद्मकोषो हिरण्मयः । तस्मिन् जज्ञे महाराज स्वयम्भूश्चतुराननः ॥ BhP_09.01.009 // मरीचिर्मनसस्तस्य जज्ञे तस्यापि कश्यपः । दाक्षायण्यां ततो ऽदित्यां विवस्वान् अभवत् सुतः ॥ BhP_09.01.010 // ततो मनुः श्राद्धदेवः संज्ञायामास भारत । श्रद्धायां जनयामास दश पुत्रान् स आत्मवान् ॥ BhP_09.01.011 // इक्ष्वाकुनृगशर्याति दिष्टधृष्टकरूषकान् । नरिष्यन्तं पृषध्रं च नभगं च कविं विभुः ॥ BhP_09.01.012 // अप्रजस्य मनोः पूर्वं वसिष्ठो भगवान् किल । मित्रावरुणयोरिष्टिं प्रजार्थमकरोद्विभुः ॥ BhP_09.01.013 // तत्र श्रद्धा मनोः पत्नी होतारं समयाचत । दुहित्रर्थमुपागम्य प्रणिपत्य पयोव्रता ॥ BhP_09.01.014 // प्रेषितो ऽध्वर्युणा होता व्यचरत् तत् समाहितः । गृहीते हविषि वाचा वषट्कारं गृणन् द्विजः ॥ BhP_09.01.015 // होतुस्तद्व्यभिचारेण कन्येला नाम साभवत् । तां विलोक्य मनुः प्राह नातितुष्टमना गुरुम् ॥ BhP_09.01.016 // भगवन् किमिदं जातं कर्म वो ब्रह्मवादिनाम् । विपर्ययमहो कष्टं मैवं स्याद्ब्रह्मविक्रिया ॥ BhP_09.01.017 // यूयं ब्रह्मविदो युक्तास्तपसा दग्धकिल्बिषाः । कुतः सङ्कल्पवैषम्यमनृतं विबुधेष्व् इव ॥ BhP_09.01.018 // निशम्य तद्वचस्तस्य भगवान् प्रपितामहः । होतुर्व्यतिक्रमं ज्ञात्वा बभाषे रविनन्दनम् ॥ BhP_09.01.019 // एतत् सङ्कल्पवैषम्यं होतुस्ते व्यभिचारतः । तथापि साधयिष्ये ते सुप्रजास्त्वं स्वतेजसा ॥ BhP_09.01.020 // एवं व्यवसितो राजन् भगवान् स महायशाः । अस्तौषीदादिपुरुषमिलायाः पुंस्त्वकाम्यया ॥ BhP_09.01.021 // तस्मै कामवरं तुष्टो भगवान् हरिरीश्वरः । ददाव् इलाभवत् तेन सुद्युम्नः पुरुषर्षभः ॥ BhP_09.01.022 // स एकदा महाराज विचरन् मृगयां वने । वृतः कतिपयामात्यैरश्वमारुह्य सैन्धवम् ॥ BhP_09.01.023 // प्रगृह्य रुचिरं चापं शरांश्च परमाद्भुतान् । दंशितो ऽनुमृगं वीरो जगाम दिशमुत्तराम् ॥ BhP_09.01.024 // सुकुमारवनं मेरोरधस्तात् प्रविवेश ह । यत्रास्ते भगवान् छर्वो रममाणः सहोमया ॥ BhP_09.01.025 // तस्मिन् प्रविष्ट एवासौ सुद्युम्नः परवीरहा । अपश्यत् स्त्रियमात्मानमश्वं च वडवां नृप ॥ BhP_09.01.026 // तथा तदनुगाः सर्वे आत्मलिङ्गविपर्ययम् । दृष्ट्वा विमनसो ऽभूवन् वीक्षमाणाः परस्परम् ॥ BhP_09.01.027 // BhP_09.01.028/0 श्रीराजोवाच कथमेवं गुणो देशः केन वा भगवन् कृतः । प्रश्नमेनं समाचक्ष्व परं कौतूहलं हि नः ॥ BhP_09.01.028 // BhP_09.01.029/0 श्रीशुक उवाच एकदा गिरिशं द्रष्टुमृषयस्तत्र सुव्रताः । दिशो वितिमिराभासाः कुर्वन्तः समुपागमन् ॥ BhP_09.01.029 // तान् विलोक्याम्बिका देवी विवासा व्रीडिता भृशम् । भर्तुरङ्कात् समुत्थाय नीवीमाश्व् अथ पर्यधात् ॥ BhP_09.01.030 // ऋषयो ऽपि तयोर्वीक्ष्य प्रसङ्गं रममाणयोः । निवृत्ताः प्रययुस्तस्मान् नरनारायणाश्रमम् ॥ BhP_09.01.031 // तदिदं भगवान् आह प्रियायाः प्रियकाम्यया । स्थानं यः प्रविशेदेतत् स वै योषिद्भवेदिति ॥ BhP_09.01.032 // तत ऊर्ध्वं वनं तद्वै पुरुषा वर्जयन्ति हि । सा चानुचरसंयुक्ता विचचार वनाद्वनम् ॥ BhP_09.01.033 // अथ तामाश्रमाभ्याशे चरन्तीं प्रमदोत्तमाम् । स्त्रीभिः परिवृतां वीक्ष्य चकमे भगवान् बुधः ॥ BhP_09.01.034 // सापि तं चकमे सुभ्रूः सोमराजसुतं पतिम् । स तस्यां जनयामास पुरूरवसमात्मजम् ॥ BhP_09.01.035 // एवं स्त्रीत्वमनुप्राप्तः सुद्युम्नो मानवो नृपः । सस्मार स कुलाचार्यं वसिष्ठमिति शुश्रुम ॥ BhP_09.01.036 // स तस्य तां दशां दृष्ट्वा कृपया भृशपीडितः । सुद्युम्नस्याशयन् पुंस्त्वमुपाधावत शङ्करम् ॥ BhP_09.01.037 // तुष्टस्तस्मै स भगवान् ऋषये प्रियमावहन् । स्वां च वाचमृतां कुर्वन्निदमाह विशाम्पते ॥ BhP_09.01.038 // मासं पुमान् स भविता मासं स्त्री तव गोत्रजः । इत्थं व्यवस्थया कामं सुद्युम्नो ऽवतु मेदिनीम् ॥ BhP_09.01.039 // आचार्यानुग्रहात् कामं लब्ध्वा पुंस्त्वं व्यवस्थया । पालयामास जगतीं नाभ्यनन्दन् स्म तं प्रजाः ॥ BhP_09.01.040 // तस्योत्कलो गयो राजन् विमलश्च त्रयः सुताः । दक्षिणापथराजानो बभूवुर्धर्मवत्सलाः ॥ BhP_09.01.041 // ततः परिणते काले प्रतिष्ठानपतिः प्रभुः । पुरूरवस उत्सृज्य गां पुत्राय गतो वनम् ॥ BhP_09.01.042 // BhP_09.02.001/0 श्रीशुक उवाच एवं गते ऽथ सुद्युम्ने मनुर्वैवस्वतः सुते । पुत्रकामस्तपस्तेपे यमुनायां शतं समाः ॥ BhP_09.02.001 // ततो ऽयजन् मनुर्देवमपत्यार्थं हरिं प्रभुम् । इक्ष्वाकुपूर्वजान् पुत्रान् लेभे स्वसदृशान् दश ॥ BhP_09.02.002 // पृषध्रस्तु मनोः पुत्रो गोपालो गुरुणा कृतः । पालयामास गा यत्तो रात्र्यां वीरासनव्रतः ॥ BhP_09.02.003 // एकदा प्राविशद्गोष्ठं शार्दूलो निशि वर्षति । शयाना गाव उत्थाय भीतास्ता बभ्रमुर्व्रजे ॥ BhP_09.02.004 // एकां जग्राह बलवान् सा चुक्रोश भयातुरा । तस्यास्तु क्रन्दितं श्रुत्वा पृषध्रो ऽनुससार ह ॥ BhP_09.02.005 // खड्गमादाय तरसा प्रलीनोडुगणे निशि । अजानन्नच्छिनोद्बभ्रोः शिरः शार्दूलशङ्कया ॥ BhP_09.02.006 // व्याघ्रो ऽपि वृक्णश्रवणो निस्त्रिंशाग्राहतस्ततः । निश्चक्राम भृशं भीतो रक्तं पथि समुत्सृजन् ॥ BhP_09.02.007 // मन्यमानो हतं व्याघ्रं पृषध्रः परवीरहा । अद्राक्षीत् स्वहतां बभ्रुं व्युष्टायां निशि दुःखितः ॥ BhP_09.02.008 // तं शशाप कुलाचार्यः कृतागसमकामतः । न क्षत्रबन्धुः शूद्रस्त्वं कर्मणा भवितामुना ॥ BhP_09.02.009 // एवं शप्तस्तु गुरुणा प्रत्यगृह्णात् कृताञ्जलिः । अधारयद्व्रतं वीर ऊर्ध्वरेता मुनिप्रियम् ॥ BhP_09.02.010 // वासुदेवे भगवति सर्वात्मनि परे ऽमले । एकान्तित्वं गतो भक्त्या सर्वभूतसुहृत् समः ॥ BhP_09.02.011 // विमुक्तसङ्गः शान्तात्मा संयताक्षो ऽपरिग्रहः । यदृच्छयोपपन्नेन कल्पयन् वृत्तिमात्मनः ॥ BhP_09.02.012 // आत्मन्यात्मानमाधाय ज्ञानतृप्तः समाहितः । विचचार महीमेतां जडान्धबधिराकृतिः ॥ BhP_09.02.013 // एवं वृत्तो वनं गत्वा दृष्ट्वा दावाग्निमुत्थितम् । तेनोपयुक्तकरणो ब्रह्म प्राप परं मुनिः ॥ BhP_09.02.014 // कविः कनीयान् विषयेषु निःस्पृहो विसृज्य राज्यं सह बन्धुभिर्वनम् । निवेश्य चित्ते पुरुषं स्वरोचिषं विवेश कैशोरवयाः परं गतः ॥ BhP_09.02.015 // करूषान् मानवादासन् कारूषाः क्षत्रजातयः । उत्तरापथगोप्तारो ब्रह्मण्या धर्मवत्सलाः ॥ BhP_09.02.016 // धृष्टाद्धार्ष्टमभूत् क्षत्रं ब्रह्मभूयं गतं क्षितौ । नृगस्य वंशः सुमतिर्भूतज्योतिस्ततो वसुः ॥ BhP_09.02.017 // वसोः प्रतीकस्तत्पुत्र ओघवान् ओघवत्पिता । कन्या चौघवती नाम सुदर्शन उवाह ताम् ॥ BhP_09.02.018 // चित्रसेनो नरिष्यन्तादृक्षस्तस्य सुतो ऽभवत् । तस्य मीढ्वांस्ततः पूर्ण इन्द्रसेनस्तु तत्सुतः ॥ BhP_09.02.019 // वीतिहोत्रस्त्व् इन्द्रसेनात् तस्य सत्यश्रवा अभूत् । उरुश्रवाः सुतस्तस्य देवदत्तस्ततो ऽभवत् ॥ BhP_09.02.020 // ततो ऽग्निवेश्यो भगवान् अग्निः स्वयमभूत् सुतः । कानीन इति विख्यातो जातूकर्ण्यो महान् ऋषिः ॥ BhP_09.02.021 // ततो ब्रह्मकुलं जातमाग्निवेश्यायनं नृप । नरिष्यन्तान्वयः प्रोक्तो दिष्टवंशमतः शृणु ॥ BhP_09.02.022 // नाभागो दिष्टपुत्रो ऽन्यः कर्मणा वैश्यतां गतः । भलन्दनः सुतस्तस्य वत्सप्रीतिर्भलन्दनात् ॥ BhP_09.02.023 // वत्सप्रीतेः सुतः प्रांशुस्तत्सुतं प्रमतिं विदुः । खनित्रः प्रमतेस्तस्माच् चाक्षुषो ऽथ विविंशतिः ॥ BhP_09.02.024 // विविंशतेः सुतो रम्भः खनीनेत्रो ऽस्य धार्मिकः । करन्धमो महाराज तस्यासीदात्मजो नृप ॥ BhP_09.02.025 // तस्यावीक्षित् सुतो यस्य मरुत्तश्चक्रवर्त्यभूत् । संवर्तो ऽयाजयद्यं वै महायोग्यङ्गिरःसुतः ॥ BhP_09.02.026 // मरुत्तस्य यथा यज्ञो न तथान्यो ऽस्ति कश्चन । सर्वं हिरण्मयं त्व् आसीद्यत् किञ्चिच् चास्य शोभनम् ॥ BhP_09.02.027 // अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः । मरुतः परिवेष्टारो विश्वेदेवाः सभासदः ॥ BhP_09.02.028 // मरुत्तस्य दमः पुत्रस्तस्यासीद्राज्यवर्धनः । सुधृतिस्तत्सुतो जज्ञे सौधृतेयो नरः सुतः ॥ BhP_09.02.029 // तत्सुतः केवलस्तस्माद्धुन्धुमान् वेगवांस्ततः । बुधस्तस्याभवद्यस्य तृणबिन्दुर्महीपतिः ॥ BhP_09.02.030 // तं भेजे ऽलम्बुषा देवी भजनीयगुणालयम् । वराप्सरा यतः पुत्राः कन्या चेलविलाभवत् ॥ BhP_09.02.031 // यस्यामुत्पादयामास विश्रवा धनदं सुतम् । प्रादाय विद्यां परमामृषिर्योगेश्वरः पितुः ॥ BhP_09.02.032 // विशालः शून्यबन्धुश्च धूम्रकेतुश्च तत्सुताः । विशालो वंशकृद्राजा वैशालीं निर्ममे पुरीम् ॥ BhP_09.02.033 // हेमचन्द्रः सुतस्तस्य धूम्राक्षस्तस्य चात्मजः । तत्पुत्रात् संयमादासीत् कृशाश्वः सहदेवजः ॥ BhP_09.02.034 // कृशाश्वात् सोमदत्तो ऽभूद्यो ऽश्वमेधैरिडस्पतिम् । इष्ट्वा पुरुषमापाग्र्यां गतिं योगेश्वराश्रिताम् ॥ BhP_09.02.035 // सौमदत्तिस्तु सुमतिस्तत्पुत्रो जनमेजयः । एते वैशालभूपालास्तृणबिन्दोर्यशोधराः ॥ BhP_09.02.036 // BhP_09.03.001/0 श्रीशुक उवाच शर्यातिर्मानवो राजा ब्रह्मिष्ठः सम्बभूव ह । यो वा अङ्गिरसां सत्रे द्वितीयमहरूचिवान् ॥ BhP_09.03.001 // सुकन्या नाम तस्यासीत् कन्या कमललोचना । तया सार्धं वनगतो ह्यगमच् च्यवनाश्रमम् ॥ BhP_09.03.002 // सा सखीभिः परिवृता विचिन्वन्त्यङ्घ्रिपान् वने । वल्मीकरन्ध्रे ददृशे खद्योते इव ज्योतिषी ॥ BhP_09.03.003 // ते दैवचोदिता बाला ज्योतिषी कण्टकेन वै । अविध्यन् मुग्धभावेन सुस्रावासृक् ततो बहिः ॥ BhP_09.03.004 // शकृन्मूत्रनिरोधो ऽभूत् सैनिकानां च तत्क्षणात् । राजर्षिस्तमुपालक्ष्य पुरुषान् विस्मितो ऽब्रवीत् ॥ BhP_09.03.005 // अप्यभद्रं न युष्माभिर्भार्गवस्य विचेष्टितम् । व्यक्तं केनापि नस्तस्य कृतमाश्रमदूषणम् ॥ BhP_09.03.006 // सुकन्या प्राह पितरं भीता किञ्चित् कृतं मया । द्वे ज्योतिषी अजानन्त्या निर्भिन्ने कण्टकेन वै ॥ BhP_09.03.007 // दुहितुस्तद्वचः श्रुत्वा शर्यातिर्जातसाध्वसः । मुनिं प्रसादयामास वल्मीकान्तर्हितं शनैः ॥ BhP_09.03.008 // तदभिप्रायमाज्ञाय प्रादाद्दुहितरं मुनेः । कृच्छ्रान् मुक्तस्तमामन्त्र्य पुरं प्रायात् समाहितः ॥ BhP_09.03.009 // सुकन्या च्यवनं प्राप्य पतिं परमकोपनम् । प्रीणयामास चित्तज्ञा अप्रमत्तानुवृत्तिभिः ॥ BhP_09.03.010 // कस्यचित् त्व् अथ कालस्य नासत्याव् आश्रमागतौ । तौ पूजयित्वा प्रोवाच वयो मे दत्तमीश्वरौ ॥ BhP_09.03.011 // ग्रहं ग्रहीष्ये सोमस्य यज्ञे वामप्यसोमपोः । क्रियतां मे वयोरूपं प्रमदानां यदीप्सितम् ॥ BhP_09.03.012 // बाढमित्यूचतुर्विप्रमभिनन्द्य भिषक्तमौ । निमज्जतां भवान् अस्मिन् ह्रदे सिद्धविनिर्मिते ॥ BhP_09.03.013 // इत्युक्तो जरया ग्रस्त देहो धमनिसन्ततः । ह्रदं प्रवेशितो ऽश्विभ्यां वलीपलितविग्रहः ॥ BhP_09.03.014 // पुरुषास्त्रय उत्तस्थुरपीव्या वनिताप्रियाः । पद्मस्रजः कुण्डलिनस्तुल्यरूपाः सुवाससः ॥ BhP_09.03.015 // तान् निरीक्ष्य वरारोहा सरूपान् सूर्यवर्चसः । अजानती पतिं साध्वी अश्विनौ शरणं ययौ ॥ BhP_09.03.016 // दर्शयित्वा पतिं तस्यै पातिव्रत्येन तोषितौ । ऋषिमामन्त्र्य ययतुर्विमानेन त्रिविष्टपम् ॥ BhP_09.03.017 // यक्ष्यमाणो ऽथ शर्यातिश्च्यवनस्याश्रमं गतः । ददर्श दुहितुः पार्श्वे पुरुषं सूर्यवर्चसम् ॥ BhP_09.03.018 // राजा दुहितरं प्राह कृतपादाभिवन्दनाम् । आशिषश्चाप्रयुञ्जानो नातिप्रीतिमना इव ॥ BhP_09.03.019 // चिकीर्षितं ते किमिदं पतिस्त्वया प्रलम्भितो लोकनमस्कृतो मुनिः । यत् त्वं जराग्रस्तमसत्यसम्मतं विहाय जारं भजसे ऽमुमध्वगम् ॥ BhP_09.03.020 // कथं मतिस्ते ऽवगतान्यथा सतां कुलप्रसूते कुलदूषणं त्व् इदम् । बिभर्षि जारं यदपत्रपा कुलं पितुश्च भर्तुश्च नयस्यधस्तमः ॥ BhP_09.03.021 // एवं ब्रुवाणं पितरं स्मयमाना शुचिस्मिता । उवाच तात जामाता तवैष भृगुनन्दनः ॥ BhP_09.03.022 // शशंस पित्रे तत् सर्वं वयोरूपाभिलम्भनम् । विस्मितः परमप्रीतस्तनयां परिषस्वजे ॥ BhP_09.03.023 // सोमेन याजयन् वीरं ग्रहं सोमस्य चाग्रहीत् । असोमपोरप्यश्विनोश्च्यवनः स्वेन तेजसा ॥ BhP_09.03.024 // हन्तुं तमाददे वज्रं सद्यो मन्युरमर्षितः । सवज्रं स्तम्भयामास भुजमिन्द्रस्य भार्गवः ॥ BhP_09.03.025 // अन्वजानंस्ततः सर्वे ग्रहं सोमस्य चाश्विनोः । भिषजाव् इति यत् पूर्वं सोमाहुत्या बहिष्कृतौ ॥ BhP_09.03.026 // उत्तानबर्हिरानर्तो भूरिषेण इति त्रयः । शर्यातेरभवन् पुत्रा आनर्ताद्रेवतो ऽभवत् ॥ BhP_09.03.027 // सो ऽन्तःसमुद्रे नगरीं विनिर्माय कुशस्थलीम् । आस्थितो ऽभुङ्क्त विषयान् आनर्तादीन् अरिन्दम ॥ BhP_09.03.028 // तस्य पुत्रशतं जज्ञे ककुद्मिज्येष्ठमुत्तमम् । ककुद्मी रेवतीं कन्यां स्वामादाय विभुं गतः ॥ BhP_09.03.029 // पुत्र्या वरं परिप्रष्टुं ब्रह्मलोकमपावृतम् । आवर्तमाने गान्धर्वे स्थितो ऽलब्धक्षणः क्षणम् ॥ BhP_09.03.030 // तदन्त आद्यमानम्य स्वाभिप्रायं न्यवेदयत् । तच् छ्रुत्वा भगवान् ब्रह्मा प्रहस्य तमुवाच ह ॥ BhP_09.03.031 // अहो राजन् निरुद्धास्ते कालेन हृदि ये कृताः । तत् पुत्रपौत्रनप्त्-णां गोत्राणि च न शृण्महे ॥ BhP_09.03.032 // कालो ऽभियातस्त्रिणव चतुर्युगविकल्पितः । तद्गच्छ देवदेवांशो बलदेवो महाबलः ॥ BhP_09.03.033 // कन्यारत्नमिदं राजन् नररत्नाय देहि भोः । भुवो भारावताराय भगवान् भूतभावनः ॥ BhP_09.03.034 // अवतीर्णो निजांशेन पुण्यश्रवणकीर्तनः । इत्यादिष्टो ऽभिवन्द्याजं नृपः स्वपुरमागतः । त्यक्तं पुण्यजनत्रासाद्भ्रातृभिर्दिक्ष्व् अवस्थितैः ॥ BhP_09.03.035 // सुतां दत्त्वानवद्याङ्गीं बलाय बलशालिने । बदर्याख्यं गतो राजा तप्तुं नारायणाश्रमम् ॥ BhP_09.03.036 // BhP_09.04.001/0 श्रीशुक उवाच नाभागो नभगापत्यं यं ततं भ्रातरः कविम् । यविष्ठं व्यभजन् दायं ब्रह्मचारिणमागतम् ॥ BhP_09.04.001 // भ्रातरो ऽभाङ्क्त किं मह्यं भजाम पितरं तव । त्वां ममार्यास्तताभाङ्क्षुर्मा पुत्रक तदादृथाः ॥ BhP_09.04.002 // इमे अङ्गिरसः सत्रमासते ऽद्य सुमेधसः । षष्ठं षष्ठमुपेत्याहः कवे मुह्यन्ति कर्मणि ॥ BhP_09.04.003 // तांस्त्वं शंसय सूक्ते द्वे वैश्वदेवे महात्मनः । ते स्वर्यन्तो धनं सत्र परिशेषितमात्मनः ॥ BhP_09.04.004 // दास्यन्ति ते ऽथ तान् अर्च्छ तथा स कृतवान् यथा । तस्मै दत्त्वा ययुः स्वर्गं ते सत्रपरिशेषणम् ॥ BhP_09.04.005 // तं कश्चित् स्वीकरिष्यन्तं पुरुषः कृष्णदर्शनः । उवाचोत्तरतो ऽभ्येत्य ममेदं वास्तुकं वसु ॥ BhP_09.04.006 // ममेदमृषिभिर्दत्तमिति तर्हि स्म मानवः । स्यान् नौ ते पितरि प्रश्नः पृष्टवान् पितरं यथा ॥ BhP_09.04.007 // यज्ञवास्तुगतं सर्वमुच्छिष्टमृषयः क्वचित् । चक्रुर्हि भागं रुद्राय स देवः सर्वमर्हति ॥ BhP_09.04.008 // नाभागस्तं प्रणम्याह तवेश किल वास्तुकम् । इत्याह मे पिता ब्रह्मञ् छिरसा त्वां प्रसादये ॥ BhP_09.04.009 // यत् ते पितावदद्धर्मं त्वं च सत्यं प्रभाषसे । ददामि ते मन्त्रदृशो ज्ञानं ब्रह्म सनातनम् ॥ BhP_09.04.010 // गृहाण द्रविणं दत्तं मत्सत्रपरिशेषितम् । इत्युक्त्वान्तर्हितो रुद्रो भगवान् धर्मवत्सलः ॥ BhP_09.04.011 // य एतत् संस्मरेत् प्रातः सायं च सुसमाहितः । कविर्भवति मन्त्रज्ञो गतिं चैव तथात्मनः ॥ BhP_09.04.012 // नाभागादम्बरीषो ऽभून् महाभागवतः कृती । नास्पृशद्ब्रह्मशापो ऽपि यं न प्रतिहतः क्वचित् ॥ BhP_09.04.013 // BhP_09.04.014/0 श्रीराजोवाच भगवन् छ्रोतुमिच्छामि राजर्षेस्तस्य धीमतः । न प्राभूद्यत्र निर्मुक्तो ब्रह्मदण्डो दुरत्ययः ॥ BhP_09.04.014 // BhP_09.04.015/0 श्रीशुक उवाच अम्बरीषो महाभागः सप्तद्वीपवतीं महीम् । अव्ययां च श्रियं लब्ध्वा विभवं चातुलं भुवि ॥ BhP_09.04.015 // मेने ऽतिदुर्लभं पुंसां सर्वं तत् स्वप्नसंस्तुतम् । विद्वान् विभवनिर्वाणं तमो विशति यत् पुमान् ॥ BhP_09.04.016 // वासुदेवे भगवति तद्भक्तेषु च साधुषु । प्राप्तो भावं परं विश्वं येनेदं लोष्ट्रवत् स्मृतम् ॥ BhP_09.04.017 // स वै मनः कृष्णपदारविन्दयोर् वचांसि वैकुण्ठगुणानुवर्णने । करौ हरेर्मन्दिरमार्जनादिषु श्रुतिं चकाराच्युतसत्कथोदये ॥ BhP_09.04.018 // मुकुन्दलिङ्गालयदर्शने दृशौ तद्भृत्यगात्रस्पर्शे ऽङ्गसङ्गमम् । घ्राणं च तत्पादसरोजसौरभे श्रीमत्तुलस्या रसनां तदर्पिते ॥ BhP_09.04.019 // पादौ हरेः क्षेत्रपदानुसर्पणे शिरो हृषीकेशपदाभिवन्दने । कामं च दास्ये न तु कामकाम्यया यथोत्तमश्लोकजनाश्रया रतिः ॥ BhP_09.04.020 // एवं सदा कर्मकलापमात्मनः परे ऽधियज्ञे भगवत्यधोक्षजे । सर्वात्मभावं विदधन् महीमिमां तन्निष्ठविप्राभिहितः शशास ह ॥ BhP_09.04.021 // ईजे ऽश्वमेधैरधियज्ञमीश्वरं महाविभूत्योपचिताङ्गदक्षिणैः । ततैर्वसिष्ठासितगौतमादिभिर् धन्वन्यभिस्रोतमसौ सरस्वतीम् ॥ BhP_09.04.022 // यस्य क्रतुषु गीर्वाणैः सदस्या ऋत्विजो जनाः । तुल्यरूपाश्चानिमिषा व्यदृश्यन्त सुवाससः ॥ BhP_09.04.023 // स्वर्गो न प्रार्थितो यस्य मनुजैरमरप्रियः । शृण्वद्भिरुपगायद्भिरुत्तमश्लोकचेष्टितम् ॥ BhP_09.04.024 // संवर्धयन्ति यत् कामाः स्वाराज्यपरिभाविताः । दुर्लभा नापि सिद्धानां मुकुन्दं हृदि पश्यतः ॥ BhP_09.04.025 // स इत्थं भक्तियोगेन तपोयुक्तेन पार्थिवः । स्वधर्मेण हरिं प्रीणन् सर्वान् कामान् शनैर्जहौ ॥ BhP_09.04.026 // गृहेषु दारेषु सुतेषु बन्धुषु द्विपोत्तमस्यन्दनवाजिवस्तुषु । अक्षय्यरत्नाभरणाम्बरादिष्व् अनन्तकोशेष्व् अकरोदसन्मतिम् ॥ BhP_09.04.027 // तस्मा अदाद्धरिश्चक्रं प्रत्यनीकभयावहम् । एकान्तभक्तिभावेन प्रीतो भक्ताभिरक्षणम् ॥ BhP_09.04.028 // आरिराधयिषुः कृष्णं महिष्या तुल्यशीलया । युक्तः सांवत्सरं वीरो दधार द्वादशीव्रतम् ॥ BhP_09.04.029 // व्रतान्ते कार्तिके मासि त्रिरात्रं समुपोषितः । स्नातः कदाचित् कालिन्द्यां हरिं मधुवने ऽर्चयत् ॥ BhP_09.04.030 // महाभिषेकविधिना सर्वोपस्करसम्पदा । अभिषिच्याम्बराकल्पैर्गन्धमाल्यार्हणादिभिः ॥ BhP_09.04.031 // तद्गतान्तरभावेन पूजयामास केशवम् । ब्राह्मणांश्च महाभागान् सिद्धार्थान् अपि भक्तितः ॥ BhP_09.04.032 // गवां रुक्मविषाणीनां रूप्याङ्घ्रीणां सुवाससाम् । पयःशीलवयोरूप वत्सोपस्करसम्पदाम् ॥ BhP_09.04.033 // प्राहिणोत् साधुविप्रेभ्यो गृहेषु न्यर्बुदानि षट् । भोजयित्वा द्विजान् अग्रे स्वाद्व् अन्नं गुणवत्तमम् ॥ BhP_09.04.034 // लब्धकामैरनुज्ञातः पारणायोपचक्रमे । तस्य तर्ह्यतिथिः साक्षाद्दुर्वासा भगवान् अभूत् ॥ BhP_09.04.035 // तमानर्चातिथिं भूपः प्रत्युत्थानासनार्हणैः । ययाचे ऽभ्यवहाराय पादमूलमुपागतः ॥ BhP_09.04.036 // प्रतिनन्द्य स तां याच्ञां कर्तुमावश्यकं गतः । निममज्ज बृहद्ध्यायन् कालिन्दीसलिले शुभे ॥ BhP_09.04.037 // मुहूर्तार्धावशिष्टायां द्वादश्यां पारणं प्रति । चिन्तयामास धर्मज्ञो द्विजैस्तद्धर्मसङ्कटे ॥ BhP_09.04.038 // ब्राह्मणातिक्रमे दोषो द्वादश्यां यदपारणे । यत् कृत्वा साधु मे भूयादधर्मो वा न मां स्पृशेत् ॥ BhP_09.04.039 // अम्भसा केवलेनाथ करिष्ये व्रतपारणम् । आहुरब्भक्षणं विप्रा ह्यशितं नाशितं च तत् ॥ BhP_09.04.040 // इत्यपः प्राश्य राजर्षिश्चिन्तयन् मनसाच्युतम् । प्रत्यचष्ट कुरुश्रेष्ठ द्विजागमनमेव सः ॥ BhP_09.04.041 // दुर्वासा यमुनाकूलात् कृतावश्यक आगतः । राज्ञाभिनन्दितस्तस्य बुबुधे चेष्टितं धिया ॥ BhP_09.04.042 // मन्युना प्रचलद्गात्रो भ्रुकुटीकुटिलाननः । बुभुक्षितश्च सुतरां कृताञ्जलिमभाषत ॥ BhP_09.04.043 // अहो अस्य नृशंसस्य श्रियोन्मत्तस्य पश्यत । धर्मव्यतिक्रमं विष्णोरभक्तस्येशमानिनः ॥ BhP_09.04.044 // यो मामतिथिमायातमातिथ्येन निमन्त्र्य च । अदत्त्वा भुक्तवांस्तस्य सद्यस्ते दर्शये फलम् ॥ BhP_09.04.045 // एवं ब्रुवाण उत्कृत्य जटां रोषप्रदीपितः । तया स निर्ममे तस्मै कृत्यां कालानलोपमाम् ॥ BhP_09.04.046 // तामापतन्तीं ज्वलतीमसिहस्तां पदा भुवम् । वेपयन्तीं समुद्वीक्ष्य न चचाल पदान् नृपः ॥ BhP_09.04.047 // प्राग् दिष्टं भृत्यरक्षायां पुरुषेण महात्मना । ददाह कृत्यां तां चक्रं क्रुद्धाहिमिव पावकः ॥ BhP_09.04.048 // तदभिद्रवदुद्वीक्ष्य स्वप्रयासं च निष्फलम् । दुर्वासा दुद्रुवे भीतो दिक्षु प्राणपरीप्सया ॥ BhP_09.04.049 // तमन्वधावद्भगवद्रथाङ्गं दावाग्निरुद्धूतशिखो यथाहिम् । तथानुषक्तं मुनिरीक्षमाणो गुहां विविक्षुः प्रससार मेरोः ॥ BhP_09.04.050 // दिशो नभः क्ष्मां विवरान् समुद्रान् लोकान् सपालांस्त्रिदिवं गतः सः । यतो यतो धावति तत्र तत्र सुदर्शनं दुष्प्रसहं ददर्श ॥ BhP_09.04.051 // अलब्धनाथः स सदा कुतश्चित् सन्त्रस्तचित्तो ऽरणमेषमाणः । देवं विरिञ्चं समगाद्विधातस् त्राह्यात्मयोने ऽजिततेजसो माम् ॥ BhP_09.04.052 // BhP_09.04.053/0 श्रीब्रह्मोवाच स्थानं मदीयं सहविश्वमेतत् क्रीडावसाने द्विपरार्धसंज्ञे । भ्रूभङ्गमात्रेण हि सन्दिधक्षोः कालात्मनो यस्य तिरोभविष्यति ॥ BhP_09.04.053 // अहं भवो दक्षभृगुप्रधानाः प्रजेशभूतेशसुरेशमुख्याः । सर्वे वयं यन्नियमं प्रपन्ना मूर्ध्न्यार्पितं लोकहितं वहामः ॥ BhP_09.04.054 // प्रत्याख्यातो विरिञ्चेन विष्णुचक्रोपतापितः । दुर्वासाः शरणं यातः शर्वं कैलासवासिनम् ॥ BhP_09.04.055 // BhP_09.04.056/0 श्रीशङ्कर उवाच वयं न तात प्रभवाम भूम्नि यस्मिन् परे ऽन्ये ऽप्यजजीवकोशाः । भवन्ति काले न भवन्ति हीदृशाः सहस्रशो यत्र वयं भ्रमामः ॥ BhP_09.04.056 // अहं सनत्कुमारश्च नारदो भगवान् अजः । कपिलो ऽपान्तरतमो देवलो धर्म आसुरिः ॥ BhP_09.04.057 // मरीचिप्रमुखाश्चान्ये सिद्धेशाः पारदर्शनाः । विदाम न वयं सर्वे यन्मायां माययावृताः ॥ BhP_09.04.058 // तस्य विश्वेश्वरस्येदं शस्त्रं दुर्विषहं हि नः । तमेवं शरणं याहि हरिस्ते शं विधास्यति ॥ BhP_09.04.059 // ततो निराशो दुर्वासाः पदं भगवतो ययौ । वैकुण्ठाख्यं यदध्यास्ते श्रीनिवासः श्रिया सह ॥ BhP_09.04.060 // सन्दह्यमानो ऽजितशस्त्रवह्निना तत्पादमूले पतितः सवेपथुः । आहाच्युतानन्त सदीप्सित प्रभो कृतागसं मावहि विश्वभावन ॥ BhP_09.04.061 // अजानता ते परमानुभावं कृतं मयाघं भवतः प्रियाणाम् । विधेहि तस्यापचितिं विधातर् मुच्येत यन्नाम्न्युदिते नारको ऽपि ॥ BhP_09.04.062 // BhP_09.04.063/0 श्रीभगवान् उवाच अहं भक्तपराधीनो ह्यस्वतन्त्र इव द्विज । साधुभिर्ग्रस्तहृदयो भक्तैर्भक्तजनप्रियः ॥ BhP_09.04.063 // नाहमात्मानमाशासे मद्भक्तैः साधुभिर्विना । श्रियं चात्यन्तिकीं ब्रह्मन् येषां गतिरहं परा ॥ BhP_09.04.064 // ये दारागारपुत्राप्त प्राणान् वित्तमिमं परम् । हित्वा मां शरणं याताः कथं तांस्त्यक्तुमुत्सहे ॥ BhP_09.04.065 // मयि निर्बद्धहृदयाः साधवः समदर्शनाः । वशे कुर्वन्ति मां भक्त्या सत्स्त्रियः सत्पतिं यथा ॥ BhP_09.04.066 // मत्सेवया प्रतीतं ते सालोक्यादिचतुष्टयम् । नेच्छन्ति सेवया पूर्णाः कुतो ऽन्यत् कालविप्लुतम् ॥ BhP_09.04.067 // साधवो हृदयं मह्यं साधूनां हृदयं त्व् अहम् । मदन्यत् ते न जानन्ति नाहं तेभ्यो मनाग् अपि ॥ BhP_09.04.068 // उपायं कथयिष्यामि तव विप्र शृणुष्व तत् । अयं ह्यात्माभिचारस्ते यतस्तं याहि मा चिरम् । साधुषु प्रहितं तेजः प्रहर्तुः कुरुते ऽशिवम् ॥ BhP_09.04.069 // तपो विद्या च विप्राणां निःश्रेयसकरे उभे । ते एव दुर्विनीतस्य कल्पेते कर्तुरन्यथा ॥ BhP_09.04.070 // ब्रह्मंस्तद्गच्छ भद्रं ते नाभागतनयं नृपम् । क्षमापय महाभागं ततः शान्तिर्भविष्यति ॥ BhP_09.04.071 // BhP_09.05.001/0 श्रीशुक उवाच एवं भगवतादिष्टो दुर्वासाश्चक्रतापितः । अम्बरीषमुपावृत्य तत्पादौ दुःखितो ऽग्रहीत् ॥ BhP_09.05.001 // तस्य सोद्यममावीक्ष्य पादस्पर्शविलज्जितः । अस्तावीत् तद्धरेरस्त्रं कृपया पीडितो भृशम् ॥ BhP_09.05.002 // BhP_09.05.003/0 अम्बरीष उवाच त्वमग्निर्भगवान् सूर्यस्त्वं सोमो ज्योतिषां पतिः । त्वमापस्त्वं क्षितिर्व्योम वायुर्मात्रेन्द्रियाणि च ॥ BhP_09.05.003 // सुदर्शन नमस्तुभ्यं सहस्राराच्युतप्रिय । सर्वास्त्रघातिन् विप्राय स्वस्ति भूया इडस्पते ॥ BhP_09.05.004 // त्वं धर्मस्त्वमृतं सत्यं त्वं यज्ञो ऽखिलयज्ञभुक् । त्वं लोकपालः सर्वात्मा त्वं तेजः पौरुषं परम् ॥ BhP_09.05.005 // नमः सुनाभाखिलधर्मसेतवे ह्यधर्मशीलासुरधूमकेतवे । त्रैलोक्यगोपाय विशुद्धवर्चसे मनोजवायाद्भुतकर्मणे गृणे ॥ BhP_09.05.006 // त्वत्तेजसा धर्ममयेन संहृतं तमः प्रकाशश्च दृशो महात्मनाम् । दुरत्ययस्ते महिमा गिरां पते त्वद्रूपमेतत् सदसत् परावरम् ॥ BhP_09.05.007 // यदा विसृष्टस्त्वमनञ्जनेन वै बलं प्रविष्टो ऽजित दैत्यदानवम् । बाहूदरोर्वङ्घ्रिशिरोधराणि वृश्चन्नजस्रं प्रधने विराजसे ॥ BhP_09.05.008 // स त्वं जगत्त्राण खलप्रहाणये निरूपितः सर्वसहो गदाभृता । विप्रस्य चास्मत्कुलदैवहेतवे विधेहि भद्रं तदनुग्रहो हि नः ॥ BhP_09.05.009 // यद्यस्ति दत्तमिष्टं वा स्वधर्मो वा स्वनुष्ठितः । कुलं नो विप्रदैवं चेद्द्विजो भवतु विज्वरः ॥ BhP_09.05.010 // यदि नो भगवान् प्रीत एकः सर्वगुणाश्रयः । सर्वभूतात्मभावेन द्विजो भवतु विज्वरः ॥ BhP_09.05.011 // BhP_09.05.012/0 श्रीशुक उवाच इति संस्तुवतो राज्ञो विष्णुचक्रं सुदर्शनम् । अशाम्यत् सर्वतो विप्रं प्रदहद्राजयाच्ञया ॥ BhP_09.05.012 // स मुक्तो ऽस्त्राग्नितापेन दुर्वासाः स्वस्तिमांस्ततः । प्रशशंस तमुर्वीशं युञ्जानः परमाशिषः ॥ BhP_09.05.013 // BhP_09.05.014/0 दुर्वासा उवाच अहो अनन्तदासानां महत्त्वं दृष्टमद्य मे । कृतागसो ऽपि यद्राजन् मङ्गलानि समीहसे ॥ BhP_09.05.014 // दुष्करः को नु साधूनां दुस्त्यजो वा महात्मनाम् । यैः सङ्गृहीतो भगवान् सात्वतामृषभो हरिः ॥ BhP_09.05.015 // यन्नामश्रुतिमात्रेण पुमान् भवति निर्मलः । तस्य तीर्थपदः किं वा दासानामवशिष्यते ॥ BhP_09.05.016 // राजन्ननुगृहीतो ऽहं त्वयातिकरुणात्मना । मदघं पृष्ठतः कृत्वा प्राणा यन् मे ऽभिरक्षिताः ॥ BhP_09.05.017 // राजा तमकृताहारः प्रत्यागमनकाङ्क्षया । चरणाव् उपसङ्गृह्य प्रसाद्य समभोजयत् ॥ BhP_09.05.018 // सो ऽशित्वादृतमानीतमातिथ्यं सार्वकामिकम् । तृप्तात्मा नृपतिं प्राह भुज्यतामिति सादरम् ॥ BhP_09.05.019 // प्रीतो ऽस्म्यनुगृहीतो ऽस्मि तव भागवतस्य वै । दर्शनस्पर्शनालापैरातिथ्येनात्ममेधसा ॥ BhP_09.05.020 // कर्मावदातमेतत् ते गायन्ति स्वःस्त्रियो मुहुः । कीर्तिं परमपुण्यां च कीर्तयिष्यति भूरियम् ॥ BhP_09.05.021 // BhP_09.05.022/0 श्रीशुक उवाच एवं सङ्कीर्त्य राजानं दुर्वासाः परितोषितः । ययौ विहायसामन्त्र्य ब्रह्मलोकमहइतुकम् ॥ BhP_09.05.022 // संवत्सरो ऽत्यगात् तावद्यावता नागतो गतः । मुनिस्तद्दर्शनाकाङ्क्षो राजाब्भक्षो बभूव ह ॥ BhP_09.05.023 // गते ऽथ दुर्वाससि सो ऽम्बरीषो द्विजोपयोगातिपवित्रमाहरत् । ऋषेर्विमोक्षं व्यसनं च वीक्ष्य मेने स्ववीर्यं च परानुभावम् ॥ BhP_09.05.024 // एवं विधानेकगुणः स राजा परात्मनि ब्रह्मणि वासुदेवे । क्रियाकलापैः समुवाह भक्तिं ययाविरिञ्च्यान् निरयांश्चकार ॥ BhP_09.05.025 // BhP_09.05.026/0 श्रीशुक उवाच अथाम्बरीषस्तनयेषु राज्यं समानशीलेषु विसृज्य धीरः । वनं विवेशात्मनि वासुदेवे मनो दधद्ध्वस्तगुणप्रवाहः ॥ BhP_09.05.026 // इत्येतत् पुण्यमाख्यानमम्बरीषस्य भूपते । सङ्कीर्तयन्ननुध्यायन् भक्तो भगवतो भवेत् ॥ BhP_09.05.027 // अम्बरीषस्य चरितं ये शृण्वन्ति महात्मनः । मुक्तिं प्रयान्ति ते सर्वे भक्त्या विष्णोः प्रसादतः ॥ BhP_09.05.028 // BhP_09.06.001/0 श्रीशुक उवाच विरूपः केतुमान् छम्भुरम्बरीषसुतास्त्रयः । विरूपात् पृषदश्वो ऽभूत् तत्पुत्रस्तु रथीतरः ॥ BhP_09.06.001 // रथीतरस्याप्रजस्य भार्यायां तन्तवे ऽर्थितः । अङ्गिरा जनयामास ब्रह्मवर्चस्विनः सुतान् ॥ BhP_09.06.002 // एते क्षेत्रप्रसूता वै पुनस्त्व् आङ्गिरसाः स्मृताः । रथीतराणां प्रवराः क्षेत्रोपेता द्विजातयः ॥ BhP_09.06.003 // क्षुवतस्तु मनोर्जज्ञे इक्ष्वाकुर्घ्राणतः सुतः । तस्य पुत्रशतज्येष्ठा विकुक्षिनिमिदण्डकाः ॥ BhP_09.06.004 // तेषां पुरस्तादभवन्नार्यावर्ते नृपा नृप । पञ्चविंशतिः पश्चाच् च त्रयो मध्ये ऽपरे ऽन्यतः ॥ BhP_09.06.005 // स एकदाष्टकाश्राद्धे इक्ष्वाकुः सुतमादिशत् । मांसमानीयतां मेध्यं विकुक्षे गच्छ मा चिरम् ॥ BhP_09.06.006 // तथेति स वनं गत्वा मृगान् हत्वा क्रियार्हणान् । श्रान्तो बुभुक्षितो वीरः शशं चाददपस्मृतिः ॥ BhP_09.06.007 // शेषं निवेदयामास पित्रे तेन च तद्गुरुः । चोदितः प्रोक्षणायाह दुष्टमेतदकर्मकम् ॥ BhP_09.06.008 // ज्ञात्वा पुत्रस्य तत् कर्म गुरुणाभिहितं नृपः । देशान् निःसारयामास सुतं त्यक्तविधिं रुषा ॥ BhP_09.06.009 // स तु विप्रेण संवादं ज्ञापकेन समाचरन् । त्यक्त्वा कलेवरं योगी स तेनावाप यत् परम् ॥ BhP_09.06.010 // पितर्युपरते ऽभ्येत्य विकुक्षिः पृथिवीमिमाम् । शासदीजे हरिं यज्ञैः शशाद इति विश्रुतः ॥ BhP_09.06.011 // पुरञ्जयस्तस्य सुत इन्द्रवाह इतीरितः । ककुत्स्थ इति चाप्युक्तः शृणु नामानि कर्मभिः ॥ BhP_09.06.012 // कृतान्त आसीत् समरो देवानां सह दानवैः । पार्ष्णिग्राहो वृतो वीरो देवैर्दैत्यपराजितैः ॥ BhP_09.06.013 // वचनाद्देवदेवस्य विष्णोर्विश्वात्मनः प्रभोः । वाहनत्वे वृतस्तस्य बभूवेन्द्रो महावृषः ॥ BhP_09.06.014 // स सन्नद्धो धनुर्दिव्यमादाय विशिखान् छितान् । स्तूयमानस्तमारुह्य युयुत्सुः ककुदि स्थितः ॥ BhP_09.06.015 // तेजसाप्यायितो विष्णोः पुरुषस्य महात्मनः । प्रतीच्यां दिशि दैत्यानां न्यरुणत् त्रिदशैः पुरम् ॥ BhP_09.06.016 // तैस्तस्य चाभूत् प्रधनं तुमुलं लोमहर्षणम् । यमाय भल्लैरनयद्दैत्यान् अभिययुर्मृधे ॥ BhP_09.06.017 // तस्येषुपाताभिमुखं युगान्ताग्निमिवोल्बणम् । विसृज्य दुद्रुवुर्दैत्या हन्यमानाः स्वमालयम् ॥ BhP_09.06.018 // जित्वा परं धनं सर्वं सस्त्रीकं वज्रपाणये । प्रत्ययच्छत् स राजर्षिरिति नामभिराहृतः ॥ BhP_09.06.019 // पुरञ्जयस्य पुत्रो ऽभूदनेनास्तत्सुतः पृथुः । विश्वगन्धिस्ततश्चन्द्रो युवनाश्वस्तु तत्सुतः ॥ BhP_09.06.020 // श्रावस्तस्तत्सुतो येन श्रावस्ती निर्ममे पुरी । बृहदश्वस्तु श्रावस्तिस्ततः कुवलयाश्वकः ॥ BhP_09.06.021 // यः प्रियार्थमुतङ्कस्य धुन्धुनामासुरं बली । सुतानामेकविंशत्या सहस्रैरहनद्वृतः ॥ BhP_09.06.022 // धुन्धुमार इति ख्यातस्तत्सुतास्ते च जज्वलुः । धुन्धोर्मुखाग्निना सर्वे त्रय एवावशेषिताः ॥ BhP_09.06.023 // दृढाश्वः कपिलाश्वश्च भद्राश्व इति भारत । दृढाश्वपुत्रो हर्यश्वो निकुम्भस्तत्सुतः स्मृतः ॥ BhP_09.06.024 // बहुलाश्वो निकुम्भस्य कृशाश्वो ऽथास्य सेनजित् । युवनाश्वो ऽभवत् तस्य सो ऽनपत्यो वनं गतः ॥ BhP_09.06.025 // भार्याशतेन निर्विण्ण ऋषयो ऽस्य कृपालवः । इष्टिं स्म वर्तयां चक्रुरैन्द्रीं ते सुसमाहिताः ॥ BhP_09.06.026 // राजा तद्यज्ञसदनं प्रविष्टो निशि तर्षितः । दृष्ट्वा शयानान् विप्रांस्तान् पपौ मन्त्रजलं स्वयम् ॥ BhP_09.06.027 // उत्थितास्ते निशम्याथ व्युदकं कलशं प्रभो । पप्रच्छुः कस्य कर्मेदं पीतं पुंसवनं जलम् ॥ BhP_09.06.028 // राज्ञा पीतं विदित्वा वै ईश्वरप्रहितेन ते । ईश्वराय नमश्चक्रुरहो दैवबलं बलम् ॥ BhP_09.06.029 // ततः काल उपावृत्ते कुक्षिं निर्भिद्य दक्षिणम् । युवनाश्वस्य तनयश्चक्रवर्ती जजान ह ॥ BhP_09.06.030 // कं धास्यति कुमारो ऽयं स्तन्ये रोरूयते भृशम् । मां धाता वत्स मा रोदीरितीन्द्रो देशिनीमदात् ॥ BhP_09.06.031 // न ममार पिता तस्य विप्रदेवप्रसादतः । युवनाश्वो ऽथ तत्रैव तपसा सिद्धिमन्वगात् ॥ BhP_09.06.032 // त्रसद्दस्युरितीन्द्रो ऽङ्ग विदधे नाम यस्य वै । यस्मात् त्रसन्ति ह्युद्विग्ना दस्यवो रावणादयः ॥ BhP_09.06.033 // यौवनाश्वो ऽथ मान्धाता चक्रवर्त्यवनीं प्रभुः । सप्तद्वीपवतीमेकः शशासाच्युततेजसा ॥ BhP_09.06.034 // ईजे च यज्ञं क्रतुभिरात्मविद्भूरिदक्षिणैः । सर्वदेवमयं देवं सर्वात्मकमतीन्द्रियम् ॥ BhP_09.06.035 // द्रव्यं मन्त्रो विधिर्यज्ञो यजमानस्तथर्त्विजः । धर्मो देशश्च कालश्च सर्वमेतद्यदात्मकम् ॥ BhP_09.06.036 // यावत् सूर्य उदेति स्म यावच् च प्रतितिष्ठति । तत् सर्वं यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥ BhP_09.06.037 // शशबिन्दोर्दुहितरि बिन्दुमत्यामधान् नृपः । पुरुकुत्समम्बरीषं मुचुकुन्दं च योगिनम् । तेषां स्वसारः पञ्चाशत् सौभरिं वव्रिरे पतिम् ॥ BhP_09.06.038 // यमुनान्तर्जले मग्नस्तप्यमानः परं तपः । निर्वृतिं मीनराजस्य दृष्ट्वा मैथुनधर्मिणः ॥ BhP_09.06.039 // जातस्पृहो नृपं विप्रः कन्यामेकामयाचत । सो ऽप्याह गृह्यतां ब्रह्मन् कामं कन्या स्वयंवरे ॥ BhP_09.06.040 // स विचिन्त्याप्रियं स्त्रीणां जरठो ऽहमसन्मतः । वलीपलित एजत्क इत्यहं प्रत्युदाहृतः ॥ BhP_09.06.041 // साधयिष्ये तथात्मानं सुरस्त्रीणामभीप्सितम् । किं पुनर्मनुजेन्द्राणामिति व्यवसितः प्रभुः ॥ BhP_09.06.042 // मुनिः प्रवेशितः क्षत्रा कन्यान्तःपुरमृद्धिमत् । वृतः स राजकन्याभिरेकं पञ्चाशता वरः ॥ BhP_09.06.043 // तासां कलिरभूद्भूयांस्तदर्थे ऽपोह्य सौहृदम् । ममानुरूपो नायं व इति तद्गतचेतसाम् ॥ BhP_09.06.044 // स बह्वृचस्ताभिरपारणीय तपःश्रियानर्घ्यपरिच्छदेषु । गृहेषु नानोपवनामलाम्भः सरःसु सौगन्धिककाननेषु ॥ BhP_09.06.045 // महार्हशय्यासनवस्त्रभूषण स्नानानुलेपाभ्यवहारमाल्यकैः । स्वलङ्कृतस्त्रीपुरुषेषु नित्यदा रेमे ऽनुगायद्द्विजभृङ्गवन्दिषु ॥ BhP_09.06.046 // यद्गार्हस्थ्यं तु संवीक्ष्य सप्तद्वीपवतीपतिः । विस्मितः स्तम्भमजहात् सार्वभौमश्रियान्वितम् ॥ BhP_09.06.047 // एवं गृहेष्व् अभिरतो विषयान् विविधैः सुखैः । सेवमानो न चातुष्यदाज्यस्तोकैरिवानलः ॥ BhP_09.06.048 // स कदाचिदुपासीन आत्मापह्नवमात्मनः । ददर्श बह्वृचाचार्यो मीनसङ्गसमुत्थितम् ॥ BhP_09.06.049 // अहो इमं पश्यत मे विनाशं तपस्विनः सच्चरितव्रतस्य । अन्तर्जले वारिचरप्रसङ्गात् प्रच्यावितं ब्रह्म चिरं धृतं यत् ॥ BhP_09.06.050 // सङ्गं त्यजेत मिथुनव्रतीनां मुमुक्षुः $ सर्वात्मना न विसृजेद्बहिरिन्द्रियाणि & एकश्चरन् रहसि चित्तमनन्त ईशे % युञ्जीत तद्व्रतिषु साधुषु चेत् प्रसङ्गः ॥ BhP_09.06.051 //* एकस्तपस्व्यहमथाम्भसि मत्स्यसङ्गात् $ पञ्चाशदासमुत पञ्चसहस्रसर्गः & नान्तं व्रजाम्युभयकृत्यमनोरथानां % मायागुणैर्हृतमतिर्विषये ऽर्थभावः ॥ BhP_09.06.052 //* एवं वसन् गृहे कालं विरक्तो न्यासमास्थितः । वनं जगामानुययुस्तत्पत्न्यः पतिदेवताः ॥ BhP_09.06.053 // तत्र तप्त्वा तपस्तीक्ष्णमात्मदर्शनमात्मवान् । सहैवाग्निभिरात्मानं युयोज परमात्मनि ॥ BhP_09.06.054 // ताः स्वपत्युर्महाराज निरीक्ष्याध्यात्मिकीं गतिम् । अन्वीयुस्तत्प्रभावेण अग्निं शान्तमिवार्चिषः ॥ BhP_09.06.055 // BhP_09.07.001/0 श्रीशुक उवाच मान्धातुः पुत्रप्रवरो यो ऽम्बरीषः प्रकीर्तितः । पितामहेन प्रवृतो यौवनाश्वस्तु तत्सुतः । हारीतस्तस्य पुत्रो ऽभून् मान्धातृप्रवरा इमे ॥ BhP_09.07.001 // नर्मदा भ्रातृभिर्दत्ता पुरुकुत्साय योरगैः । तया रसातलं नीतो भुजगेन्द्रप्रयुक्तया ॥ BhP_09.07.002 // गन्धर्वान् अवधीत् तत्र वध्यान् वै विष्णुशक्तिधृक् । नागाल् लब्धवरः सर्पादभयं स्मरतामिदम् ॥ BhP_09.07.003 // त्रसद्दस्युः पौरुकुत्सो यो ऽनरण्यस्य देहकृत् । हर्यश्वस्तत्सुतस्तस्मात् प्रारुणो ऽथ त्रिबन्धनः ॥ BhP_09.07.004 // तस्य सत्यव्रतः पुत्रस्त्रिशङ्कुरिति विश्रुतः । प्राप्तश्चाण्डालतां शापाद्गुरोः कौशिकतेजसा ॥ BhP_09.07.005 // सशरीरो गतः स्वर्गमद्यापि दिवि दृश्यते । पातितो ऽवाक्शिरा देवैस्तेनैव स्तम्भितो बलात् ॥ BhP_09.07.006 // त्रैशङ्कवो हरिश्चन्द्रो विश्वामित्रवसिष्ठयोः । यन्निमित्तमभूद्युद्धं पक्षिणोर्बहुवार्षिकम् ॥ BhP_09.07.007 // सो ऽनपत्यो विषण्णात्मा नारदस्योपदेशतः । वरुणं शरणं यातः पुत्रो मे जायतां प्रभो ॥ BhP_09.07.008 // यदि वीरो महाराज तेनैव त्वां यजे इति । तथेति वरुणेनास्य पुत्रो जातस्तु रोहितः ॥ BhP_09.07.009 // जातः सुतो ह्यनेनाङ्ग मां यजस्वेति सो ऽब्रवीत् । यदा पशुर्निर्दशः स्यादथ मेध्यो भवेदिति ॥ BhP_09.07.010 // निर्दशे च स आगत्य यजस्वेत्याह सो ऽब्रवीत् । दन्ताः पशोर्यज् जायेरन्नथ मेध्यो भवेदिति ॥ BhP_09.07.011 // दन्ता जाता यजस्वेति स प्रत्याहाथ सो ऽब्रवीत् । यदा पतन्त्यस्य दन्ता अथ मेध्यो भवेदिति ॥ BhP_09.07.012 // पशोर्निपतिता दन्ता यजस्वेत्याह सो ऽब्रवीत् । यदा पशोः पुनर्दन्ता जायन्ते ऽथ पशुः शुचिः ॥ BhP_09.07.013 // पुनर्जाता यजस्वेति स प्रत्याहाथ सो ऽब्रवीत् । सान्नाहिको यदा राजन् राजन्यो ऽथ पशुः शुचिः ॥ BhP_09.07.014 // इति पुत्रानुरागेण स्नेहयन्त्रितचेतसा । कालं वञ्चयता तं तमुक्तो देवस्तमैक्षत ॥ BhP_09.07.015 // रोहितस्तदभिज्ञाय पितुः कर्म चिकीर्षितम् । प्राणप्रेप्सुर्धनुष्पाणिररण्यं प्रत्यपद्यत ॥ BhP_09.07.016 // पितरं वरुणग्रस्तं श्रुत्वा जातमहोदरम् । रोहितो ग्राममेयाय तमिन्द्रः प्रत्यषेधत ॥ BhP_09.07.017 // भूमेः पर्यटनं पुण्यं तीर्थक्षेत्रनिषेवणैः । रोहितायादिशच् छक्रः सो ऽप्यरण्ये ऽवसत् समाम् ॥ BhP_09.07.018 // एवं द्वितीये तृतीये चतुर्थे पञ्चमे तथा । अभ्येत्याभ्येत्य स्थविरो विप्रो भूत्वाह वृत्रहा ॥ BhP_09.07.019 // षष्ठं संवत्सरं तत्र चरित्वा रोहितः पुरीम् । उपव्रजन्नजीगर्तादक्रीणान् मध्यमं सुतम् ॥ BhP_09.07.020 // शुनःशेफं पशुं पित्रे प्रदाय समवन्दत । ततः पुरुषमेधेन हरिश्चन्द्रो महायशाः ॥ BhP_09.07.021 // मुक्तोदरो ऽयजद्देवान् वरुणादीन् महत्कथः । विश्वामित्रो ऽभवत् तस्मिन् होता चाध्वर्युरात्मवान् ॥ BhP_09.07.022 // जमदग्निरभूद्ब्रह्मा वसिष्ठो ऽयास्यः सामगः । तस्मै तुष्टो ददाव् इन्द्रः शातकौम्भमयं रथम् ॥ BhP_09.07.023 // शुनःशेफस्य माहात्म्यमुपरिष्टात् प्रचक्ष्यते । सत्यं सारं धृतिं दृष्ट्वा सभार्यस्य च भूपतेः ॥ BhP_09.07.024 // विश्वामित्रो भृशं प्रीतो ददाव् अविहतां गतिम् । मनः पृथिव्यां तामद्भिस्तेजसापो ऽनिलेन तत् ॥ BhP_09.07.025 // खे वायुं धारयंस्तच् च भूतादौ तं महात्मनि । तस्मिन् ज्ञानकलां ध्यात्वा तयाज्ञानं विनिर्दहन् ॥ BhP_09.07.026 // हित्वा तां स्वेन भावेन निर्वाणसुखसंविदा । अनिर्देश्याप्रतर्क्येण तस्थौ विध्वस्तबन्धनः ॥ BhP_09.07.027 // BhP_09.08.001/0 श्रीशुक उवाच हरितो रोहितसुतश्चम्पस्तस्माद्विनिर्मिता । चम्पापुरी सुदेवो ऽतो विजयो यस्य चात्मजः ॥ BhP_09.08.001 // भरुकस्तत्सुतस्तस्माद्वृकस्तस्यापि बाहुकः । सो ऽरिभिर्हृतभू राजा सभार्यो वनमाविशत् ॥ BhP_09.08.002 // वृद्धं तं पञ्चतां प्राप्तं महिष्यनुमरिष्यती । और्वेण जानतात्मानं प्रजावन्तं निवारिता ॥ BhP_09.08.003 // आज्ञायास्यै सपत्नीभिर्गरो दत्तो ऽन्धसा सह । सह तेनैव सञ्जातः सगराख्यो महायशाः ॥ BhP_09.08.004 // सगरश्चक्रवर्त्यासीत् सागरो यत्सुतैः कृतः । यस्तालजङ्घान् यवन्ठछकान् हैहयबर्बरान् ॥ BhP_09.08.005 // नावधीद्गुरुवाक्येन चक्रे विकृतवेषिणः । मुण्डान् छ्मश्रुधरान् कांश्चिन् मुक्तकेशार्धमुण्डितान् ॥ BhP_09.08.006 // अनन्तर्वाससः कांश्चिदबहिर्वाससो ऽपरान् । सो ऽश्वमेधैरयजत सर्ववेदसुरात्मकम् ॥ BhP_09.08.007 // और्वोपदिष्टयोगेन हरिमात्मानमीश्वरम् । तस्योत्सृष्टं पशुं यज्ञे जहाराश्वं पुरन्दरः ॥ BhP_09.08.008 // सुमत्यास्तनया दृप्ताः पितुरादेशकारिणः । हयमन्वेषमाणास्ते समन्तान् न्यखनन् महीम् ॥ BhP_09.08.009 // प्रागुदीच्यां दिशि हयं ददृशुः कपिलान्तिके । एष वाजिहरश्चौर आस्ते मीलितलोचनः ॥ BhP_09.08.010 // हन्यतां हन्यतां पाप इति षष्टिसहस्रिणः । उदायुधा अभिययुरुन्मिमेष तदा मुनिः ॥ BhP_09.08.011 // स्वशरीराग्निना तावन् महेन्द्रहृतचेतसः । महद्व्यतिक्रमहता भस्मसादभवन् क्षणात् ॥ BhP_09.08.012 // न साधुवादो मुनिकोपभर्जिता नृपेन्द्रपुत्रा इति सत्त्वधामनि । कथं तमो रोषमयं विभाव्यते जगत्पवित्रात्मनि खे रजो भुवः ॥ BhP_09.08.013 // यस्येरिता साङ्ख्यमयी दृढेह नौर् यया मुमुक्षुस्तरते दुरत्ययम् । भवार्णवं मृत्युपथं विपश्चितः परात्मभूतस्य कथं पृथङ्मतिः ॥ BhP_09.08.014 // यो ऽसमञ्जस इत्युक्तः स केशिन्या नृपात्मजः । तस्य पुत्रो ऽंशुमान् नाम पितामहहिते रतः ॥ BhP_09.08.015 // असमञ्जस आत्मानं दर्शयन्नसमञ्जसम् । जातिस्मरः पुरा सङ्गाद्योगी योगाद्विचालितः ॥ BhP_09.08.016 // आचरन् गर्हितं लोके ज्ञातीनां कर्म विप्रियम् । सरय्वां क्रीडतो बालान् प्रास्यदुद्वेजयन् जनम् ॥ BhP_09.08.017 // एवं वृत्तः परित्यक्तः पित्रा स्नेहमपोह्य वै । योगैश्वर्येण बालांस्तान् दर्शयित्वा ततो ययौ ॥ BhP_09.08.018 // अयोध्यावासिनः सर्वे बालकान् पुनरागतान् । दृष्ट्वा विसिस्मिरे राजन् राजा चाप्यन्वतप्यत ॥ BhP_09.08.019 // अंशुमांश्चोदितो राज्ञा तुरगान्वेषणे ययौ । पितृव्यखातानुपथं भस्मान्ति ददृशे हयम् ॥ BhP_09.08.020 // तत्रासीनं मुनिं वीक्ष्य कपिलाख्यमधोक्षजम् । अस्तौत् समाहितमनाः प्राञ्जलिः प्रणतो महान् ॥ BhP_09.08.021 // BhP_09.08.022/0 अंशुमान् उवाच न पश्यति त्वां परमात्मनो ऽजनो न बुध्यते ऽद्यापि समाधियुक्तिभिः । कुतो ऽपरे तस्य मनःशरीरधी विसर्गसृष्टा वयमप्रकाशाः ॥ BhP_09.08.022 // ये देहभाजस्त्रिगुणप्रधाना गुणान् विपश्यन्त्युत वा तमश्च । यन्मायया मोहितचेतसस्त्वां विदुः स्वसंस्थं न बहिःप्रकाशाः ॥ BhP_09.08.023 // तं त्वां अहं ज्ञानघनं स्वभाव प्रध्वस्तमायागुणभेदमोहैः । सनन्दनाद्यैर्मुनिभिर्विभाव्यं कथं विमूढः परिभावयामि ॥ BhP_09.08.024 // प्रशान्त मायागुणकर्मलिङ्गम् अनामरूपं सदसद्विमुक्तम् । ज्ञानोपदेशाय गृहीतदेहं नमामहे त्वां पुरुषं पुराणम् ॥ BhP_09.08.025 // त्वन्मायारचिते लोके वस्तुबुद्ध्या गृहादिषु । भ्रमन्ति कामलोभेर्ष्या मोहविभ्रान्तचेतसः ॥ BhP_09.08.026 // अद्य नः सर्वभूतात्मन् कामकर्मेन्द्रियाशयः । मोहपाशो दृढश्छिन्नो भगवंस्तव दर्शनात् ॥ BhP_09.08.027 // BhP_09.08.028/0 श्रीशुक उवाच इत्थं गीतानुभावस्तं भगवान् कपिलो मुनिः । अंशुमन्तमुवाचेदमनुग्राह्य धिया नृप ॥ BhP_09.08.028 // BhP_09.08.029/0 श्रीभगवान् उवाच अश्वो ऽयं नीयतां वत्स पितामहपशुस्तव । इमे च पितरो दग्धा गङ्गाम्भो ऽर्हन्ति नेतरत् ॥ BhP_09.08.029 // तं परिक्रम्य शिरसा प्रसाद्य हयमानयत् । सगरस्तेन पशुना यज्ञशेषं समापयत् ॥ BhP_09.08.030 // राज्यमंशुमते न्यस्य निःस्पृहो मुक्तबन्धनः । और्वोपदिष्टमार्गेण लेभे गतिमनुत्तमाम् ॥ BhP_09.08.031 // BhP_09.09.001/0 श्रीशुक उवाच अंशुमांश्च तपस्तेपे गङ्गानयनकाम्यया । कालं महान्तं नाशक्नोत् ततः कालेन संस्थितः ॥ BhP_09.09.001 // दिलीपस्तत्सुतस्तद्वदशक्तः कालमेयिवान् । भगीरथस्तस्य सुतस्तेपे स सुमहत् तपः ॥ BhP_09.09.002 // दर्शयामास तं देवी प्रसन्ना वरदास्मि ते । इत्युक्तः स्वमभिप्रायं शशंसावनतो नृपः ॥ BhP_09.09.003 // को ऽपि धारयिता वेगं पतन्त्या मे महीतले । अन्यथा भूतलं भित्त्वा नृप यास्ये रसातलम् ॥ BhP_09.09.004 // किं चाहं न भुवं यास्ये नरा मय्यामृजन्त्यघम् । मृजामि तदघं क्वाहं राजंस्तत्र विचिन्त्यताम् ॥ BhP_09.09.005 // BhP_09.09.006/0 श्रीभगीरथ उवाच साधवो न्यासिनः शान्ता ब्रह्मिष्ठा लोकपावनाः । हरन्त्यघं ते ऽङ्गसङ्गात् तेष्व् आस्ते ह्यघभिद्धरिः ॥ BhP_09.09.006 // धारयिष्यति ते वेगं रुद्रस्त्व् आत्मा शरीरिणाम् । यस्मिन्नोतमिदं प्रोतं विश्वं शाटीव तन्तुषु ॥ BhP_09.09.007 // इत्युक्त्वा स नृपो देवं तपसातोषयच् छिवम् । कालेनाल्पीयसा राजंस्तस्येशश्चाश्व् अतुष्यत ॥ BhP_09.09.008 // तथेति राज्ञाभिहितं सर्वलोकहितः शिवः । दधारावहितो गङ्गां पादपूतजलां हरेः ॥ BhP_09.09.009 // भगीरथः स राजर्षिर्निन्ये भुवनपावनीम् । यत्र स्वपित्-णां देहा भस्मीभूताः स्म शेरते ॥ BhP_09.09.010 // रथेन वायुवेगेन प्रयान्तमनुधावती । देशान् पुनन्ती निर्दग्धान् आसिञ्चत् सगरात्मजान् ॥ BhP_09.09.011 // यज्जलस्पर्शमात्रेण ब्रह्मदण्डहता अपि । सगरात्मजा दिवं जग्मुः केवलं देहभस्मभिः ॥ BhP_09.09.012 // भस्मीभूताङ्गसङ्गेन स्वर्याताः सगरात्मजाः । किं पुनः श्रद्धया देवीं सेवन्ते ये धृतव्रताः ॥ BhP_09.09.013 // न ह्येतत् परमाश्चर्यं स्वर्धुन्या यदिहोदितम् । अनन्तचरणाम्भोज प्रसूताया भवच्छिदः ॥ BhP_09.09.014 // सन्निवेश्य मनो यस्मिञ् छ्रद्धया मुनयो ऽमलाः । त्रैगुण्यं दुस्त्यजं हित्वा सद्यो यातास्तदात्मताम् ॥ BhP_09.09.015 // श्रुतो भगीरथाज् जज्ञे तस्य नाभो ऽपरो ऽभवत् । सिन्धुद्वीपस्ततस्तस्मादयुतायुस्ततो ऽभवत् ॥ BhP_09.09.016 // ऋतूपर्णो नलसखो यो ऽश्वविद्यामयान् नलात् । दत्त्वाक्षहृदयं चास्मै सर्वकामस्तु तत्सुतम् ॥ BhP_09.09.017 // ततः सुदासस्तत्पुत्रो दमयन्तीपतिर्नृपः । आहुर्मित्रसहं यं वै कल्माषाङ्घ्रिमुत क्वचित् । वसिष्ठशापाद्रक्षो ऽभूदनपत्यः स्वकर्मणा ॥ BhP_09.09.018 // BhP_09.09.019/0 श्रीराजोवाच किं निमित्तो गुरोः शापः सौदासस्य महात्मनः । एतद्वेदितुमिच्छामः कथ्यतां न रहो यदि ॥ BhP_09.09.019 // BhP_09.09.020/0 श्रीशुक उवाच सौदासो मृगयां किञ्चिच् चरन् रक्षो जघान ह । मुमोच भ्रातरं सो ऽथ गतः प्रतिचिकीर्षया ॥ BhP_09.09.020 // सञ्चिन्तयन्नघं राज्ञः सूदरूपधरो गृहे । गुरवे भोक्तुकामाय पक्त्वा निन्ये नरामिषम् ॥ BhP_09.09.021 // परिवेक्ष्यमाणं भगवान् विलोक्याभक्ष्यमञ्जसा । राजानमशपत् क्रुद्धो रक्षो ह्येवं भविष्यसि ॥ BhP_09.09.022 // रक्षःकृतं तद्विदित्वा चक्रे द्वादशवार्षिकम् । सो ऽप्यपो ऽञ्जलिमादाय गुरुं शप्तुं समुद्यतः ॥ BhP_09.09.023 // वारितो मदयन्त्यापो रुशतीः पादयोर्जहौ । दिशः खमवनीं सर्वं पश्यन् जीवमयं नृपः ॥ BhP_09.09.024 // राक्षसं भावमापन्नः पादे कल्माषतां गतः । व्यवायकाले ददृशे वनौकोदम्पती द्विजौ ॥ BhP_09.09.025 // क्षुधार्तो जगृहे विप्रं तत्पत्न्याहाकृतार्थवत् । न भवान् राक्षसः साक्षादिक्ष्वाकूणां महारथः ॥ BhP_09.09.026 // मदयन्त्याः पतिर्वीर नाधर्मं कर्तुमर्हसि । देहि मे ऽपत्यकामाया अकृतार्थं पतिं द्विजम् ॥ BhP_09.09.027 // देहो ऽयं मानुषो राजन् पुरुषस्याखिलार्थदः । तस्मादस्य वधो वीर सर्वार्थवध उच्यते ॥ BhP_09.09.028 // एष हि ब्राह्मणो विद्वांस्तपःशीलगुणान्वितः । आरिराधयिषुर्ब्रह्म महापुरुषसंज्ञितम् । सर्वभूतात्मभावेन भूतेष्व् अन्तर्हितं गुणैः ॥ BhP_09.09.029 // सो ऽयं ब्रह्मर्षिवर्यस्ते राजर्षिप्रवराद्विभो । कथमर्हति धर्मज्ञ वधं पितुरिवात्मजः ॥ BhP_09.09.030 // तस्य साधोरपापस्य भ्रूणस्य ब्रह्मवादिनः । कथं वधं यथा बभ्रोर्मन्यते सन्मतो भवान् ॥ BhP_09.09.031 // यद्ययं क्रियते भक्ष्यस्तर्हि मां खाद पूर्वतः । न जीविष्ये विना येन क्षणं च मृतकं यथा ॥ BhP_09.09.032 // एवं करुणभाषिण्या विलपन्त्या अनाथवत् । व्याघ्रः पशुमिवाखादत् सौदासः शापमोहितः ॥ BhP_09.09.033 // ब्राह्मणी वीक्ष्य दिधिषुं पुरुषादेन भक्षितम् । शोचन्त्यात्मानमुर्वीशमशपत् कुपिता सती ॥ BhP_09.09.034 // यस्मान् मे भक्षितः पाप कामार्तायाः पतिस्त्वया । तवापि मृत्युराधानादकृतप्रज्ञ दर्शितः ॥ BhP_09.09.035 // एवं मित्रसहं शप्त्वा पतिलोकपरायणा । तदस्थीनि समिद्धे ऽग्नौ प्रास्य भर्तुर्गतिं गता ॥ BhP_09.09.036 // विशापो द्वादशाब्दान्ते मैथुनाय समुद्यतः । विज्ञाप्य ब्राह्मणीशापं महिष्या स निवारितः ॥ BhP_09.09.037 // अत ऊर्ध्वं स तत्याज स्त्रीसुखं कर्मणाप्रजाः । वसिष्ठस्तदनुज्ञातो मदयन्त्यां प्रजामधात् ॥ BhP_09.09.038 // सा वै सप्त समा गर्भमबिभ्रन् न व्यजायत । जघ्ने ऽश्मनोदरं तस्याः सो ऽश्मकस्तेन कथ्यते ॥ BhP_09.09.039 // अश्मकाद्बालिको जज्ञे यः स्त्रीभिः परिरक्षितः । नारीकवच इत्युक्तो निःक्षत्रे मूलको ऽभवत् ॥ BhP_09.09.040 // ततो दशरथस्तस्मात् पुत्र ऐडविडिस्ततः । राजा विश्वसहो यस्य खट्वाङ्गश्चक्रवर्त्यभूत् ॥ BhP_09.09.041 // यो देवैरर्थितो दैत्यान् अवधीद्युधि दुर्जयः । मुहूर्तमायुर्ज्ञात्वैत्य स्वपुरं सन्दधे मनः ॥ BhP_09.09.042 // न मे ब्रह्मकुलात् प्राणाः कुलदैवान् न चात्मजाः । न श्रियो न मही राज्यं न दाराश्चातिवल्लभाः ॥ BhP_09.09.043 // न बाल्ये ऽपि मतिर्मह्यमधर्मे रमते क्वचित् । नापश्यमुत्तमश्लोकादन्यत् किञ्चन वस्त्व् अहम् ॥ BhP_09.09.044 // देवैः कामवरो दत्तो मह्यं त्रिभुवनेश्वरैः । न वृणे तमहं कामं भूतभावनभावनः ॥ BhP_09.09.045 // ये विक्षिप्तेन्द्रियधियो देवास्ते स्वहृदि स्थितम् । न विन्दन्ति प्रियं शश्वदात्मानं किमुतापरे ॥ BhP_09.09.046 // अथेशमायारचितेषु सङ्गं गुणेषु गन्धर्वपुरोपमेषु । रूढं प्रकृत्यात्मनि विश्वकर्तुर् भावेन हित्वा तमहं प्रपद्ये ॥ BhP_09.09.047 // इति व्यवसितो बुद्ध्या नारायणगृहीतया । हित्वान्यभावमज्ञानं ततः स्वं भावमास्थितः ॥ BhP_09.09.048 // यत् तद्ब्रह्म परं सूक्ष्ममशून्यं शून्यकल्पितम् । भगवान् वासुदेवेति यं गृणन्ति हि सात्वताः ॥ BhP_09.09.049 // BhP_09.10.001/0 श्रीशुक उवाच खट्वाङ्गाद्दीर्घबाहुश्च रघुस्तस्मात् पृथुश्रवाः । अजस्ततो महाराजस्तस्माद्दशरथो ऽभवत् ॥ BhP_09.10.001 // तस्यापि भगवान् एष साक्षाद्ब्रह्ममयो हरिः । अंशांशेन चतुर्धागात् पुत्रत्वं प्रार्थितः सुरैः । रामलक्ष्मणभरत शत्रुघ्ना इति संज्ञया ॥ BhP_09.10.002 // तस्यानुचरितं राजन्नृषिभिस्तत्त्वदर्शिभिः । श्रुतं हि वर्णितं भूरि त्वया सीतापतेर्मुहुः ॥ BhP_09.10.003 // गुर्वर्थे त्यक्तराज्यो व्यचरदनुवनं पद्मपद्भ्यां प्रियायाः $ पाणिस्पर्शाक्षमाभ्यां मृजितपथरुजो यो हरीन्द्रानुजाभ्याम् & वैरूप्याच् छूर्पणख्याः प्रियविरहरुषारोपितभ्रूविजृम्भ % त्रस्ताब्धिर्बद्धसेतुः खलदवदहनः कोसलेन्द्रो ऽवतान् नः ॥ BhP_09.10.004 //* विश्वामित्राध्वरे येन मारीचाद्या निशाचराः । पश्यतो लक्ष्मणस्यैव हता नैरृतपुङ्गवाः ॥ BhP_09.10.005 // यो लोकवीरसमितौ धनुरैशमुग्रं $ सीतास्वयंवरगृहे त्रिशतोपनीतम् & आदाय बालगजलील इवेक्षुयष्टिं % सज्ज्यीकृतं नृप विकृष्य बभञ्ज मध्ये ॥ BhP_09.10.006 //* जित्वानुरूपगुणशीलवयो ऽङ्गरूपां $ सीताभिधां श्रियमुरस्यभिलब्धमानाम् & मार्गे व्रजन् भृगुपतेर्व्यनयत् प्ररूढं % दर्पं महीमकृत यस्त्रिरराजबीजाम् ॥ BhP_09.10.007 //* यः सत्यपाशपरिवीतपितुर्निदेशं $ स्त्रैणस्य चापि शिरसा जगृहे सभार्यः & राज्यं श्रियं प्रणयिनः सुहृदो निवासं % त्यक्त्वा ययौ वनमसून् इव मुक्तसङ्गः ॥ BhP_09.10.008 //* रक्षःस्वसुर्व्यकृत रूपमशुद्धबुद्धेस् $ तस्याः खरत्रिशिरदूषणमुख्यबन्धून् & जघ्ने चतुर्दशसहस्रमपारणीय % कोदण्डपाणिरटमान उवास कृच्छ्रम् ॥ BhP_09.10.009 //* सीताकथाश्रवणदीपितहृच्छयेन $ सृष्टं विलोक्य नृपते दशकन्धरेण & जघ्ने ऽद्भुतैणवपुषाश्रमतो ऽपकृष्टो % मारीचमाशु विशिखेन यथा कमुग्रः ॥ BhP_09.10.010 //* रक्षो ऽधमेन वृकवद्विपिने ऽसमक्षं $ वैदेहराजदुहितर्यपयापितायाम् & भ्रात्रा वने कृपणवत् प्रियया वियुक्तः % स्त्रीसङ्गिनां गतिमिति प्रथयंश्चचार ॥ BhP_09.10.011 //* दग्ध्वात्मकृत्यहतकृत्यमहन् कबन्धं $ सख्यं विधाय कपिभिर्दयितागतिं तैः & बुद्ध्वाथ वालिनि हते प्लवगेन्द्रसैन्यैर् % वेलामगात् स मनुजो ऽजभवार्चिताङ्घ्रिः ॥ BhP_09.10.012 //* यद्रोषविभ्रमविवृत्तकटाक्षपात $ सम्भ्रान्तनक्रमकरो भयगीर्णघोषः & सिन्धुः शिरस्यर्हणं परिगृह्य रूपी % पादारविन्दमुपगम्य बभाष एतत् ॥ BhP_09.10.013 //* न त्वां वयं जडधियो नु विदाम भूमन् $ कूटस्थमादिपुरुषं जगतामधीशम् & यत्सत्त्वतः सुरगणा रजसः प्रजेशा % मन्योश्च भूतपतयः स भवान् गुणेशः ॥ BhP_09.10.014 //* कामं प्रयाहि जहि विश्रवसो ऽवमेहं $ त्रैलोक्यरावणमवाप्नुहि वीर पत्नीम् & बध्नीहि सेतुमिह ते यशसो वितत्यै % गायन्ति दिग्विजयिनो यमुपेत्य भूपाः ॥ BhP_09.10.015 //* बद्ध्वोदधौ रघुपतिर्विविधाद्रिकूटैः $ सेतुं कपीन्द्रकरकम्पितभूरुहाङ्गैः & सुग्रीवनीलहनुमत्प्रमुखैरनीकैर् % लङ्कां विभीषणदृशाविशदग्रदग्धाम् ॥ BhP_09.10.016 //* सा वानरेन्द्रबलरुद्धविहारकोष्ठ $ श्रीद्वारगोपुरसदोवलभीविटङ्का & निर्भज्यमानधिषणध्वजहेमकुम्भ % शृङ्गाटका गजकुलैर्ह्रदिनीव घूर्णा ॥ BhP_09.10.017 //* रक्षःपतिस्तदवलोक्य निकुम्भकुम्भ $ धूम्राक्षदुर्मुखसुरान्तकनरान्तकादीन् & पुत्रं प्रहस्तमतिकायविकम्पनादीन् % सर्वानुगान् समहिनोदथ कुम्भकर्णम् ॥ BhP_09.10.018 //* तां यातुधानपृतनामसिशूलचाप $ प्रासर्ष्टिशक्तिशरतोमरखड्गदुर्गाम् & सुग्रीवलक्ष्मणमरुत्सुतगन्धमाद % नीलाङ्गदर्क्षपनसादिभिरन्वितो ऽगात् ॥ BhP_09.10.019 //* ते ऽनीकपा रघुपतेरभिपत्य सर्वे $ द्वन्द्वं वरूथमिभपत्तिरथाश्वयोधैः & जघ्नुर्द्रुमैर्गिरिगदेषुभिरङ्गदाद्याः % सीताभिमर्षहतमङ्गलरावणेशान् ॥ BhP_09.10.020 //* रक्षःपतिः स्वबलनष्टिमवेक्ष्य रुष्ट $ आरुह्य यानकमथाभिससार रामम् & स्वःस्यन्दने द्युमति मातलिनोपनीते % विभ्राजमानमहनन् निशितैः क्षुरप्रैः ॥ BhP_09.10.021 //* रामस्तमाह पुरुषादपुरीष यन् नः $ कान्तासमक्षमसतापहृता श्ववत् ते & त्यक्तत्रपस्य फलमद्य जुगुप्सितस्य % यच्छामि काल इव कर्तुरलङ्घ्यवीर्यः ॥ BhP_09.10.022 //* एवं क्षिपन् धनुषि सन्धितमुत्ससर्ज $ बाणं स वज्रमिव तद्धृदयं बिभेद & सो ऽसृग् वमन् दशमुखैर्न्यपतद्विमानाद् % धाहेति जल्पति जने सुकृतीव रिक्तः ॥ BhP_09.10.023 //* ततो निष्क्रम्य लङ्काया यातुधान्यः सहस्रशः । मन्दोदर्या समं तत्र प्ररुदन्त्य उपाद्रवन् ॥ BhP_09.10.024 // स्वान् स्वान् बन्धून् परिष्वज्य लक्ष्मणेषुभिरर्दितान् । रुरुदुः सुस्वरं दीना घ्नन्त्य आत्मानमात्मना ॥ BhP_09.10.025 // हा हताः स्म वयं नाथ लोकरावण रावण । कं यायाच् छरणं लङ्का त्वद्विहीना परार्दिता ॥ BhP_09.10.026 // न वै वेद महाभाग भवान् कामवशं गतः । तेजो ऽनुभावं सीताया येन नीतो दशामिमाम् ॥ BhP_09.10.027 // कृतैषा विधवा लङ्का वयं च कुलनन्दन । देहः कृतो ऽन्नं गृध्राणामात्मा नरकहेतवे ॥ BhP_09.10.028 // BhP_09.10.029/0 श्रीशुक उवाच स्वानां विभीषणश्चक्रे कोसलेन्द्रानुमोदितः । पितृमेधविधानेन यदुक्तं साम्परायिकम् ॥ BhP_09.10.029 // ततो ददर्श भगवान् अशोकवनिकाश्रमे । क्षामां स्वविरहव्याधिं शिंशपामूलमाश्रिताम् ॥ BhP_09.10.030 // रामः प्रियतमां भार्यां दीनां वीक्ष्यान्वकम्पत । आत्मसन्दर्शनाह्लाद विकसन्मुखपङ्कजाम् ॥ BhP_09.10.031 // आरोप्यारुरुहे यानं भ्रातृभ्यां हनुमद्युतः । विभीषणाय भगवान् दत्त्वा रक्षोगणेशताम् ॥ BhP_09.10.032 // लङ्कामायुश्च कल्पान्तं ययौ चीर्णव्रतः पुरीम् । अवकीर्यमाणः सुकुसुमैर्लोकपालार्पितैः पथि ॥ BhP_09.10.033 // उपगीयमानचरितः शतधृत्यादिभिर्मुदा । गोमूत्रयावकं श्रुत्वा भ्रातरं वल्कलाम्बरम् ॥ BhP_09.10.034 // महाकारुणिको ऽतप्यज् जटिलं स्थण्डिलेशयम् । भरतः प्राप्तमाकर्ण्य पौरामात्यपुरोहितैः ॥ BhP_09.10.035 // पादुके शिरसि न्यस्य रामं प्रत्युद्यतो ऽग्रजम् । नन्दिग्रामात् स्वशिबिराद्गीतवादित्रनिःस्वनैः ॥ BhP_09.10.036 // ब्रह्मघोषेण च मुहुः पठद्भिर्ब्रह्मवादिभिः । स्वर्णकक्षपताकाभिर्हैमैश्चित्रध्वजै रथैः ॥ BhP_09.10.037 // सदश्वै रुक्मसन्नाहैर्भटैः पुरटवर्मभिः । श्रेणीभिर्वारमुख्याभिर्भृत्यैश्चैव पदानुगैः ॥ BhP_09.10.038 // पारमेष्ठ्यान्युपादाय पण्यान्युच्चावचानि च । पादयोर्न्यपतत् प्रेम्णा प्रक्लिन्नहृदयेक्षणः ॥ BhP_09.10.039 // पादुके न्यस्य पुरतः प्राञ्जलिर्बाष्पलोचनः । तमाश्लिष्य चिरं दोर्भ्यां स्नापयन् नेत्रजैर्जलैः ॥ BhP_09.10.040 // रामो लक्ष्मणसीताभ्यां विप्रेभ्यो ये ऽर्हसत्तमाः । तेभ्यः स्वयं नमश्चक्रे प्रजाभिश्च नमस्कृतः ॥ BhP_09.10.041 // धुन्वन्त उत्तरासङ्गान् पतिं वीक्ष्य चिरागतम् । उत्तराः कोसला माल्यैः किरन्तो ननृतुर्मुदा ॥ BhP_09.10.042 // पादुके भरतो ऽगृह्णाच् चामरव्यजनोत्तमे । विभीषणः ससुग्रीवः श्वेतच्छत्रं मरुत्सुतः ॥ BhP_09.10.043 // धनुर्निषङ्गान् छत्रुघ्नः सीता तीर्थकमण्डलुम् । अबिभ्रदङ्गदः खड्गं हैमं चर्मर्क्षरां नृप ॥ BhP_09.10.044 // पुष्पकस्थो नुतः स्त्रीभिः स्तूयमानश्च वन्दिभिः । विरेजे भगवान् राजन् ग्रहैश्चन्द्र इवोदितः ॥ BhP_09.10.045 // भ्रात्राभिनन्दितः सो ऽथ सोत्सवां प्राविशत् पुरीम् । प्रविश्य राजभवनं गुरुपत्नीः स्वमातरम् ॥ BhP_09.10.046 // गुरून् वयस्यावरजान् पूजितः प्रत्यपूजयत् । वैदेही लक्ष्मणश्चैव यथावत् समुपेयतुः ॥ BhP_09.10.047 // पुत्रान् स्वमातरस्तास्तु प्राणांस्तन्व इवोत्थिताः । आरोप्याङ्के ऽभिषिञ्चन्त्यो बाष्पौघैर्विजहुः शुचः ॥ BhP_09.10.048 // जटा निर्मुच्य विधिवत् कुलवृद्धैः समं गुरुः । अभ्यषिञ्चद्यथैवेन्द्रं चतुःसिन्धुजलादिभिः ॥ BhP_09.10.049 // एवं कृतशिरःस्नानः सुवासाः स्रग्व्यलङ्कृतः । स्वलङ्कृतैः सुवासोभिर्भ्रातृभिर्भार्यया बभौ ॥ BhP_09.10.050 // अग्रहीदासनं भ्रात्रा प्रणिपत्य प्रसादितः । प्रजाः स्वधर्मनिरता वर्णाश्रमगुणान्विताः । जुगोप पितृवद्रामो मेनिरे पितरं च तम् ॥ BhP_09.10.051 // त्रेतायां वर्तमानायां कालः कृतसमो ऽभवत् । रामे राजनि धर्मज्ञे सर्वभूतसुखावहे ॥ BhP_09.10.052 // वनानि नद्यो गिरयो वर्षाणि द्वीपसिन्धवः । सर्वे कामदुघा आसन् प्रजानां भरतर्षभ ॥ BhP_09.10.053 // नाधिव्याधिजराग्लानि दुःखशोकभयक्लमाः । मृत्युश्चानिच्छतां नासीद्रामे राजन्यधोक्षजे ॥ BhP_09.10.054 // एकपत्नीव्रतधरो राजर्षिचरितः शुचिः । स्वधर्मं गृहमेधीयं शिक्षयन् स्वयमाचरत् ॥ BhP_09.10.055 // प्रेम्णानुवृत्त्या शीलेन प्रश्रयावनता सती । भिया ह्रिया च भावज्ञा भर्तुः सीताहरन् मनः ॥ BhP_09.10.056 // BhP_09.11.001/0 श्रीशुक उवाच भगवान् आत्मनात्मानं राम उत्तमकल्पकैः । सर्वदेवमयं देवमीजे ऽथाचार्यवान् मखैः ॥ BhP_09.11.001 // होत्रे ऽददाद्दिशं प्राचीं ब्रह्मणे दक्षिणां प्रभुः । अध्वर्यवे प्रतीचीं वा उत्तरां सामगाय सः ॥ BhP_09.11.002 // आचार्याय ददौ शेषां यावती भूस्तदन्तरा । अन्यमान इदं कृत्स्नं ब्राह्मणो ऽर्हति निःस्पृहः ॥ BhP_09.11.003 // इत्ययं तदलङ्कार वासोभ्यामवशेषितः । तथा राज्ञ्यपि वैदेही सौमङ्गल्यावशेषिता ॥ BhP_09.11.004 // ते तु ब्राह्मणदेवस्य वात्सल्यं वीक्ष्य संस्तुतम् । प्रीताः क्लिन्नधियस्तस्मै प्रत्यर्प्येदं बभाषिरे ॥ BhP_09.11.005 // अप्रत्तं नस्त्वया किं नु भगवन् भुवनेश्वर । यन् नो ऽन्तर्हृदयं विश्य तमो हंसि स्वरोचिषा ॥ BhP_09.11.006 // नमो ब्रह्मण्यदेवाय रामायाकुण्ठमेधसे । उत्तमश्लोकधुर्याय न्यस्तदण्डार्पिताङ्घ्रये ॥ BhP_09.11.007 // कदाचिल् लोकजिज्ञासुर्गूढो रात्र्यामलक्षितः । चरन् वाचो ऽशृणोद्रामो भार्यामुद्दिश्य कस्यचित् ॥ BhP_09.11.008 // नाहं बिभर्मि त्वां दुष्टामसतीं परवेश्मगाम् । स्त्रैणो हि बिभृयात् सीतां रामो नाहं भजे पुनः ॥ BhP_09.11.009 // इति लोकाद्बहुमुखाद्दुराराध्यादसंविदः । पत्या भीतेन सा त्यक्ता प्राप्ता प्राचेतसाश्रमम् ॥ BhP_09.11.010 // अन्तर्वत्न्यागते काले यमौ सा सुषुवे सुतौ । कुशो लव इति ख्यातौ तयोश्चक्रे क्रिया मुनिः ॥ BhP_09.11.011 // अङ्गदश्चित्रकेतुश्च लक्ष्मणस्यात्मजौ स्मृतौ । तक्षः पुष्कल इत्यास्तां भरतस्य महीपते ॥ BhP_09.11.012 // सुबाहुः श्रुतसेनश्च शत्रुघ्नस्य बभूवतुः । गन्धर्वान् कोटिशो जघ्ने भरतो विजये दिशाम् ॥ BhP_09.11.013 // तदीयं धनमानीय सर्वं राज्ञे न्यवेदयत् । शत्रुघ्नश्च मधोः पुत्रं लवणं नाम राक्षसम् । हत्वा मधुवने चक्रे मथुरां नाम वै पुरीम् ॥ BhP_09.11.014 // मुनौ निक्षिप्य तनयौ सीता भर्त्रा विवासिता । ध्यायन्ती रामचरणौ विवरं प्रविवेश ह ॥ BhP_09.11.015 // तच् छ्रुत्वा भगवान् रामो रुन्धन्नपि धिया शुचः । स्मरंस्तस्या गुणांस्तांस्तान् नाशक्नोद्रोद्धुमीश्वरः ॥ BhP_09.11.016 // स्त्रीपुंप्रसङ्ग एतादृक् सर्वत्र त्रासमावहः । अपीश्वराणां किमुत ग्राम्यस्य गृहचेतसः ॥ BhP_09.11.017 // तत ऊर्ध्वं ब्रह्मचर्यं धार्यन्नजुहोत् प्रभुः । त्रयोदशाब्दसाहस्रमग्निहोत्रमखण्डितम् ॥ BhP_09.11.018 // स्मरतां हृदि विन्यस्य विद्धं दण्डककण्टकैः । स्वपादपल्लवं राम आत्मज्योतिरगात् ततः ॥ BhP_09.11.019 // नेदं यशो रघुपतेः सुरयाच्ञयात्त $ लीलातनोरधिकसाम्यविमुक्तधाम्नः & रक्षोवधो जलधिबन्धनमस्त्रपूगैः % किं तस्य शत्रुहनने कपयः सहायाः ॥ BhP_09.10.020 //* यस्यामलं नृपसदःसु यशो ऽधुनापि $ गायन्त्यघघ्नमृषयो दिगिभेन्द्रपट्टम् & तं नाकपालवसुपालकिरीटजुष्ट % पादाम्बुजं रघुपतिं शरणं प्रपद्ये ॥ BhP_09.11.021 //* स यैः स्पृष्टो ऽभिदृष्टो वा संविष्टो ऽनुगतो ऽपि वा । कोसलास्ते ययुः स्थानं यत्र गच्छन्ति योगिनः ॥ BhP_09.11.022 // पुरुषो रामचरितं श्रवणैरुपधारयन् । आनृशंस्यपरो राजन् कर्मबन्धैर्विमुच्यते ॥ BhP_09.11.023 // BhP_09.11.024/0 श्रीराजोवाच कथं स भगवान् रामो भ्रात्-n वा स्वयमात्मनः । तस्मिन् वा ते ऽन्ववर्तन्त प्रजाः पौराश्च ईश्वरे ॥ BhP_09.11.024 // BhP_09.11.025/0 श्रीबादरायणिरुवाच अथादिशद्दिग्विजये भ्रात्-ंस्त्रिभुवनेश्वरः । आत्मानं दर्शयन् स्वानां पुरीमैक्षत सानुगः ॥ BhP_09.11.025 // आसिक्तमार्गां गन्धोदैः करिणां मदशीकरैः । स्वामिनं प्राप्तमालोक्य मत्तां वा सुतरामिव ॥ BhP_09.11.026 // प्रासादगोपुरसभा चैत्यदेवगृहादिषु । विन्यस्तहेमकलशैः पताकाभिश्च मण्डिताम् ॥ BhP_09.11.027 // पूगैः सवृन्तै रम्भाभिः पट्टिकाभिः सुवाससाम् । आदर्शैरंशुकैः स्रग्भिः कृतकौतुकतोरणाम् ॥ BhP_09.11.028 // तमुपेयुस्तत्र तत्र पौरा अर्हणपाणयः । आशिषो युयुजुर्देव पाहीमां प्राक् त्वयोद्धृताम् ॥ BhP_09.11.029 // ततः प्रजा वीक्ष्य पतिं चिरागतं दिदृक्षयोत्सृष्टगृहाः स्त्रियो नराः । आरुह्य हर्म्याण्यरविन्दलोचनम् अतृप्तनेत्राः कुसुमैरवाकिरन् ॥ BhP_09.11.030 // अथ प्रविष्टः स्वगृहं जुष्टं स्वैः पूर्वराजभिः । अनन्ताखिलकोषाढ्यमनर्घ्योरुपरिच्छदम् ॥ BhP_09.11.031 // विद्रुमोदुम्बरद्वारैर्वैदूर्यस्तम्भपङ्क्तिभिः । स्थलैर्मारकतैः स्वच्छैर्भ्राजत्स्फटिकभित्तिभिः ॥ BhP_09.11.032 // चित्रस्रग्भिः पट्टिकाभिर्वासोमणिगणांशुकैः । मुक्ताफलैश्चिदुल्लासैः कान्तकामोपपत्तिभिः ॥ BhP_09.11.033 // धूपदीपैः सुरभिभिर्मण्डितं पुष्पमण्डनैः । स्त्रीपुम्भिः सुरसङ्काशैर्जुष्टं भूषणभूषणैः ॥ BhP_09.11.034 // तस्मिन् स भगवान् रामः स्निग्धया प्रिययेष्टया । रेमे स्वारामधीराणामृषभः सीतया किल ॥ BhP_09.11.035 // बुभुजे च यथाकालं कामान् धर्ममपीडयन् । वर्षपूगान् बहून् नॄणामभिध्याताङ्घ्रिपल्लवः ॥ BhP_09.11.036 // BhP_09.12.001/0 श्रीशुक उवाच कुशस्य चातिथिस्तस्मान् निषधस्तत्सुतो नभः । पुण्डरीको ऽथ तत्पुत्रः क्षेमधन्वाभवत् ततः ॥ BhP_09.12.001 // देवानीकस्ततो ऽनीहः पारियात्रो ऽथ तत्सुतः । ततो बलस्थलस्तस्माद्वज्रनाभो ऽर्कसम्भवः ॥ BhP_09.12.002 // सगणस्तत्सुतस्तस्माद्विधृतिश्चाभवत् सुतः । ततो हिरण्यनाभो ऽभूद्योगाचार्यस्तु जैमिनेः ॥ BhP_09.12.003 // शिष्यः कौशल्य आध्यात्मं याज्ञवल्क्यो ऽध्यगाद्यतः । योगं महोदयमृषिर्हृदयग्रन्थिभेदकम् ॥ BhP_09.12.004 // पुष्पो हिरण्यनाभस्य ध्रुवसन्धिस्ततो ऽभवत् । सुदर्शनो ऽथाग्निवर्णः शीघ्रस्तस्य मरुः सुतः ॥ BhP_09.12.005 // सो ऽसाव् आस्ते योगसिद्धः कलापग्राममास्थितः । कलेरन्ते सूर्यवंशं नष्टं भावयिता पुनः ॥ BhP_09.12.006 // तस्मात् प्रसुश्रुतस्तस्य सन्धिस्तस्याप्यमर्षणः । महस्वांस्तत्सुतस्तस्माद्विश्वबाहुरजायत ॥ BhP_09.12.007 // ततः प्रसेनजित् तस्मात् तक्षको भविता पुनः । ततो बृहद्बलो यस्तु पित्रा ते समरे हतः ॥ BhP_09.12.008 // एते हीक्ष्वाकुभूपाला अतीताः शृण्व् अनागतान् । बृहद्बलस्य भविता पुत्रो नाम्ना बृहद्रणः ॥ BhP_09.12.009 // ऊरुक्रियः सुतस्तस्य वत्सवृद्धो भविष्यति । प्रतिव्योमस्ततो भानुर्दिवाको वाहिनीपतिः ॥ BhP_09.12.010 // सहदेवस्ततो वीरो बृहदश्वो ऽथ भानुमान् । प्रतीकाश्वो भानुमतः सुप्रतीको ऽथ तत्सुतः ॥ BhP_09.12.011 // भविता मरुदेवो ऽथ सुनक्षत्रो ऽथ पुष्करः । तस्यान्तरिक्षस्तत्पुत्रः सुतपास्तदमित्रजित् ॥ BhP_09.12.012 // बृहद्राजस्तु तस्यापि बर्हिस्तस्मात् कृतञ्जयः । रणञ्जयस्तस्य सुतः सञ्जयो भविता ततः ॥ BhP_09.12.013 // तस्माच् छाक्यो ऽथ शुद्धोदो लाङ्गलस्तत्सुतः स्मृतः । ततः प्रसेनजित् तस्मात् क्षुद्रको भविता ततः ॥ BhP_09.12.014 // रणको भविता तस्मात् सुरथस्तनयस्ततः । सुमित्रो नाम निष्ठान्त एते बार्हद्बलान्वयाः ॥ BhP_09.12.015 // इक्ष्वाकूणामयं वंशः सुमित्रान्तो भविष्यति । यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ॥ BhP_09.12.016 // BhP_09.13.001/0 श्रीशुक उवाच निमिरिक्ष्वाकुतनयो वसिष्ठमवृतर्त्विजम् । आरभ्य सत्रं सो ऽप्याह शक्रेण प्राग् वृतो ऽस्मि भोः ॥ BhP_09.13.001 // तं निर्वर्त्यागमिष्यामि तावन् मां प्रतिपालय । तूष्णीमासीद्गृहपतिः सो ऽपीन्द्रस्याकरोन् मखम् ॥ BhP_09.13.002 // निमित्तश्चलमिदं विद्वान् सत्रमारभतामात्मवान् । ऋत्विग्भिरपरैस्तावन् नागमद्यावता गुरुः ॥ BhP_09.13.003 // शिष्यव्यतिक्रमं वीक्ष्य तं निर्वर्त्यागतो गुरुः । अशपत् पतताद्देहो निमेः पण्डितमानिनः ॥ BhP_09.13.004 // निमिः प्रतिददौ शापं गुरवे ऽधर्मवर्तिने । तवापि पतताद्देहो लोभाद्धर्ममजानतः ॥ BhP_09.13.005 // इत्युत्ससर्ज स्वं देहं निमिरध्यात्मकोविदः । मित्रावरुणयोर्जज्ञे उर्वश्यां प्रपितामहः ॥ BhP_09.13.006 // गन्धवस्तुषु तद्देहं निधाय मुनिसत्तमाः । समाप्ते सत्रयागे च देवान् ऊचुः समागतान् ॥ BhP_09.13.007 // राज्ञो जीवतु देहो ऽयं प्रसन्नाः प्रभवो यदि । तथेत्युक्ते निमिः प्राह मा भून् मे देहबन्धनम् ॥ BhP_09.13.008 // यस्य योगं न वाञ्छन्ति वियोगभयकातराः । भजन्ति चरणाम्भोजं मुनयो हरिमेधसः ॥ BhP_09.13.009 // देहं नावरुरुत्से ऽहं दुःखशोकभयावहम् । सर्वत्रास्य यतो मृत्युर्मत्स्यानामुदके यथा ॥ BhP_09.13.010 // BhP_09.13.011/0 देवा ऊचुः विदेह उष्यतां कामं लोचनेषु शरीरिणाम् । उन्मेषणनिमेषाभ्यां लक्षितो ऽध्यात्मसंस्थितः ॥ BhP_09.13.011 // अराजकभयं n-णां मन्यमाना महर्षयः । देहं ममन्थुः स्म निमेः कुमारः समजायत ॥ BhP_09.13.012 // जन्मना जनकः सो ऽभूद्वैदेहस्तु विदेहजः । मिथिलो मथनाज् जातो मिथिला येन निर्मिता ॥ BhP_09.13.013 // तस्मादुदावसुस्तस्य पुत्रो ऽभून् नन्दिवर्धनः । ततः सुकेतुस्तस्यापि देवरातो महीपते ॥ BhP_09.13.014 // तस्माद्बृहद्रथस्तस्य महावीर्यः सुधृत्पिता । सुधृतेर्धृष्टकेतुर्वै हर्यश्वो ऽथ मरुस्ततः ॥ BhP_09.13.015 // मरोः प्रतीपकस्तस्माज् जातः कृतरथो यतः । देवमीढस्तस्य पुत्रो विश्रुतो ऽथ महाधृतिः ॥ BhP_09.13.016 // कृतिरातस्ततस्तस्मान् महारोमा च तत्सुतः । स्वर्णरोमा सुतस्तस्य ह्रस्वरोमा व्यजायत ॥ BhP_09.13.017 // ततः शीरध्वजो जज्ञे यज्ञार्थं कर्षतो महीम् । सीता शीराग्रतो जाता तस्मात् शीरध्वजः स्मृतः ॥ BhP_09.13.018 // कुशध्वजस्तस्य पुत्रस्ततो धर्मध्वजो नृपः । धर्मध्वजस्य द्वौ पुत्रौ कृतध्वजमितध्वजौ ॥ BhP_09.13.019 // कृतध्वजात् केशिध्वजः खाण्डिक्यस्तु मितध्वजात् । कृतध्वजसुतो राजन्नात्मविद्याविशारदः ॥ BhP_09.13.020 // खाण्डिक्यः कर्मतत्त्वज्ञो भीतः केशिध्वजाद्द्रुतः । भानुमांस्तस्य पुत्रो ऽभूच् छतद्युम्नस्तु तत्सुतः ॥ BhP_09.13.021 // शुचिस्तु तनयस्तस्मात् सनद्वाजः सुतो ऽभवत् । ऊर्जकेतुः सनद्वाजादजो ऽथ पुरुजित् सुतः ॥ BhP_09.13.022 // अरिष्टनेमिस्तस्यापि श्रुतायुस्तत् सुपार्श्वकः । ततश्चित्ररथो यस्य क्षेमाधिर्मिथिलाधिपः ॥ BhP_09.13.023 // तस्मात् समरथस्तस्य सुतः सत्यरथस्ततः । आसीदुपगुरुस्तस्मादुपगुप्तो ऽग्निसम्भवः ॥ BhP_09.13.024 // वस्वनन्तो ऽथ तत्पुत्रो युयुधो यत् सुभाषणः । श्रुतस्ततो जयस्तस्माद्विजयो ऽस्मादृतः सुतः ॥ BhP_09.13.025 // शुनकस्तत्सुतो जज्ञे वीतहव्यो धृतिस्ततः । बहुलाश्वो धृतेस्तस्य कृतिरस्य महावशी ॥ BhP_09.13.026 // एते वै मैथिला राजन्नात्मविद्याविशारदाः । योगेश्वरप्रसादेन द्वन्द्वैर्मुक्ता गृहेष्व् अपि ॥ BhP_09.13.027 // BhP_09.14.001/0 श्रीशुक उवाच अथातः श्रूयतां राजन् वंशः सोमस्य पावनः । यस्मिन्नैलादयो भूपाः कीर्त्यन्ते पुण्यकीर्तयः ॥ BhP_09.14.001 // सहस्रशिरसः पुंसो नाभिह्रदसरोरुहात् । जातस्यासीत् सुतो धातुरत्रिः पितृसमो गुणैः ॥ BhP_09.14.002 // तस्य दृग्भ्यो ऽभवत् पुत्रः सोमो ऽमृतमयः किल । विप्रौषध्युडुगणानां ब्रह्मणा कल्पितः पतिः ॥ BhP_09.14.003 // सो ऽयजद्राजसूयेन विजित्य भुवनत्रयम् । पत्नीं बृहस्पतेर्दर्पात् तारां नामाहरद्बलात् ॥ BhP_09.14.004 // यदा स देवगुरुणा याचितो ऽभीक्ष्णशो मदात् । नात्यजत् तत्कृते जज्ञे सुरदानवविग्रहः ॥ BhP_09.14.005 // शुक्रो बृहस्पतेर्द्वेषादग्रहीत् सासुरोडुपम् । हरो गुरुसुतं स्नेहात् सर्वभूतगणावृतः ॥ BhP_09.14.006 // सर्वदेवगणोपेतो महेन्द्रो गुरुमन्वयात् । सुरासुरविनाशो ऽभूत् समरस्तारकामयः ॥ BhP_09.14.007 // निवेदितो ऽथाङ्गिरसा सोमं निर्भर्त्स्य विश्वकृत् । तारां स्वभर्त्रे प्रायच्छदन्तर्वत्नीमवैत् पतिः ॥ BhP_09.14.008 // त्यज त्यजाशु दुष्प्रज्ञे मत्क्षेत्रादाहितं परैः । नाहं त्वां भस्मसात् कुर्यां स्त्रियं सान्तानिके ऽसति ॥ BhP_09.14.009 // तत्याज व्रीडिता तारा कुमारं कनकप्रभम् । स्पृहामाङ्गिरसश्चक्रे कुमारे सोम एव च ॥ BhP_09.14.010 // ममायं न तवेत्युच्चैस्तस्मिन् विवदमानयोः । पप्रच्छुरृषयो देवा नैवोचे व्रीडिता तु सा ॥ BhP_09.14.011 // कुमारो मातरं प्राह कुपितो ऽलीकलज्जया । किं न वचस्यसद्वृत्ते आत्मावद्यं वदाशु मे ॥ BhP_09.14.012 // ब्रह्मा तां रह आहूय समप्राक्षीच् च सान्त्वयन् । सोमस्येत्याह शनकैः सोमस्तं तावदग्रहीत् ॥ BhP_09.14.013 // तस्यात्मयोनिरकृत बुध इत्यभिधां नृप । बुद्ध्या गम्भीरया येन पुत्रेणापोडुरां मुदम् ॥ BhP_09.14.014 // ततः पुरूरवा जज्ञे इलायां य उदाहृतः । तस्य रूपगुणौदार्य शीलद्रविणविक्रमान् ॥ BhP_09.14.015 // श्रुत्वोर्वशीन्द्रभवने गीयमानान् सुरर्षिणा । तदन्तिकमुपेयाय देवी स्मरशरार्दिता ॥ BhP_09.14.016 // मित्रावरुणयोः शापादापन्ना नरलोकताम् । निशम्य पुरुषश्रेष्ठं कन्दर्पमिव रूपिणम् । धृतिं विष्टभ्य ललना उपतस्थे तदन्तिके ॥ BhP_09.14.017 // स तां विलोक्य नृपतिर्हर्षेणोत्फुल्ललोचनः । उवाच श्लक्ष्णया वाचा देवीं हृष्टतनूरुहः ॥ BhP_09.14.018 // BhP_09.14.019/0 श्रीराजोवाच स्वागतं ते वरारोहे आस्यतां करवाम किम् । संरमस्व मया साकं रतिर्नौ शाश्वतीः समाः ॥ BhP_09.14.019 // BhP_09.14.020/0 उर्वश्युवाच कस्यास्त्वयि न सज्जेत मनो दृष्टिश्च सुन्दर । यदङ्गान्तरमासाद्य च्यवते ह रिरंसया ॥ BhP_09.14.020 // एताव् उरणकौ राजन् न्यासौ रक्षस्व मानद । संरंस्ये भवता साकं श्लाघ्यः स्त्रीणां वरः स्मृतः ॥ BhP_09.14.021 // घृतं मे वीर भक्ष्यं स्यान् नेक्षे त्वान्यत्र मैथुनात् । विवाससं तत् तथेति प्रतिपेदे महामनाः ॥ BhP_09.14.022 // अहो रूपमहो भावो नरलोकविमोहनम् । को न सेवेत मनुजो देवीं त्वां स्वयमागताम् ॥ BhP_09.14.023 // तया स पुरुषश्रेष्ठो रमयन्त्या यथार्हतः । रेमे सुरविहारेषु कामं चैत्ररथादिषु ॥ BhP_09.14.024 // रममाणस्तया देव्या पद्मकिञ्जल्कगन्धया । तन्मुखामोदमुषितो मुमुदे ऽहर्गणान् बहून् ॥ BhP_09.14.025 // अपश्यन्नुर्वशीमिन्द्रो गन्धर्वान् समचोदयत् । उर्वशीरहितं मह्यमास्थानं नातिशोभते ॥ BhP_09.14.026 // ते उपेत्य महारात्रे तमसि प्रत्युपस्थिते । उर्वश्या उरणौ जह्रुर्न्यस्तौ राजनि जायया ॥ BhP_09.14.027 // निशम्याक्रन्दितं देवी पुत्रयोर्नीयमानयोः । हतास्म्यहं कुनाथेन नपुंसा वीरमानिना ॥ BhP_09.14.028 // यद्विश्रम्भादहं नष्टा हृतापत्या च दस्युभिः । यः शेते निशि सन्त्रस्तो यथा नारी दिवा पुमान् ॥ BhP_09.14.029 // इति वाक्सायकैर्बिद्धः प्रतोत्त्रैरिव कुञ्जरः । निशि निस्त्रिंशमादाय विवस्त्रो ऽभ्यद्रवद्रुषा ॥ BhP_09.14.030 // ते विसृज्योरणौ तत्र व्यद्योतन्त स्म विद्युतः । आदाय मेषाव् आयान्तं नग्नमैक्षत सा पतिम् ॥ BhP_09.14.031 // ऐलो ऽपि शयने जायामपश्यन् विमना इव । तच्चित्तो विह्वलः शोचन् बभ्रामोन्मत्तवन् महीम् ॥ BhP_09.14.032 // स तां वीक्ष्य कुरुक्षेत्रे सरस्वत्यां च तत्सखीः । पञ्च प्रहृष्टवदनः प्राह सूक्तं पुरूरवाः ॥ BhP_09.14.033 // अहो जाये तिष्ठ तिष्ठ घोरे न त्यक्तुमर्हसि । मां त्वमद्याप्यनिर्वृत्य वचांसि कृणवावहै ॥ BhP_09.14.034 // सुदेहो ऽयं पतत्यत्र देवि दूरं हृतस्त्वया । खादन्त्येनं वृका गृध्रास्त्वत्प्रसादस्य नास्पदम् ॥ BhP_09.14.035 // BhP_09.14.036/0 उर्वश्युवाच मा मृथाः पुरुषो ऽसि त्वं मा स्म त्वाद्युर्वृका इमे । क्वापि सख्यं न वै स्त्रीणां वृकाणां हृदयं यथा ॥ BhP_09.14.036 // स्त्रियो ह्यकरुणाः क्रूरा दुर्मर्षाः प्रियसाहसाः । घ्नन्त्यल्पार्थे ऽपि विश्रब्धं पतिं भ्रातरमप्युत ॥ BhP_09.14.037 // विधायालीकविश्रम्भमज्ञेषु त्यक्तसौहृदाः । नवं नवमभीप्सन्त्यः पुंश्चल्यः स्वैरवृत्तयः ॥ BhP_09.14.038 // संवत्सरान्ते हि भवान् एकरात्रं मयेश्वरः । रंस्यत्यपत्यानि च ते भविष्यन्त्यपराणि भोः ॥ BhP_09.14.039 // अन्तर्वत्नीमुपालक्ष्य देवीं स प्रययौ पुरीम् । पुनस्तत्र गतो ऽब्दान्ते उर्वशीं वीरमातरम् ॥ BhP_09.14.040 // उपलभ्य मुदा युक्तः समुवास तया निशाम् । अथैनमुर्वशी प्राह कृपणं विरहातुरम् ॥ BhP_09.14.041 // गन्धर्वान् उपधावेमांस्तुभ्यं दास्यन्ति मामिति । तस्य संस्तुवतस्तुष्टा अग्निस्थालीं ददुर्नृप । उर्वशीं मन्यमानस्तां सो ऽबुध्यत चरन् वने ॥ BhP_09.14.042 // स्थालीं न्यस्य वने गत्वा गृहान् आध्यायतो निशि । त्रेतायां सम्प्रवृत्तायां मनसि त्रय्यवर्तत ॥ BhP_09.14.043 // स्थालीस्थानं गतो ऽश्वत्थं शमीगर्भं विलक्ष्य सः । तेन द्वे अरणी कृत्वा उर्वशीलोककाम्यया ॥ BhP_09.14.044 // उर्वशीं मन्त्रतो ध्यायन्नधरारणिमुत्तराम् । आत्मानमुभयोर्मध्ये यत् तत् प्रजननं प्रभुः ॥ BhP_09.14.045 // तस्य निर्मन्थनाज् जातो जातवेदा विभावसुः । त्रय्या स विद्यया राज्ञा पुत्रत्वे कल्पितस्त्रिवृत् ॥ BhP_09.14.046 // तेनायजत यज्ञेशं भगवन्तमधोक्षजम् । उर्वशीलोकमन्विच्छन् सर्वदेवमयं हरिम् ॥ BhP_09.14.047 // एक एव पुरा वेदः प्रणवः सर्ववाङ्मयः । देवो नारायणो नान्य एको ऽग्निर्वर्ण एव च ॥ BhP_09.14.048 // पुरूरवस एवासीत् त्रयी त्रेतामुखे नृप । अग्निना प्रजया राजा लोकं गान्धर्वमेयिवान् ॥ BhP_09.14.049 // BhP_09.15.001/0 श्रीबादरायणिरुवाच ऐलस्य चोर्वशीगर्भात् षड् आसन्नात्मजा नृप । आयुः श्रुतायुः सत्यायू रयो ऽथ विजयो जयः ॥ BhP_09.15.001 // श्रुतायोर्वसुमान् पुत्रः सत्यायोश्च श्रुतञ्जयः । रयस्य सुत एकश्च जयस्य तनयो ऽमितः ॥ BhP_09.15.002 // भीमस्तु विजयस्याथ काञ्चनो होत्रकस्ततः । तस्य जह्नुः सुतो गङ्गां गण्डूषीकृत्य यो ऽपिबत् । जह्नोस्तु पुरुस्तस्याथ बलाकश्चात्मजो ऽजकः ॥ BhP_09.15.003 // ततः कुशः कुशस्यापि कुशाम्बुस्तनयो वसुः । कुशनाभश्च चत्वारो गाधिरासीत् कुशाम्बुजः ॥ BhP_09.15.004 // तस्य सत्यवतीं कन्यामृचीको ऽयाचत द्विजः । वरं विसदृशं मत्वा गाधिर्भार्गवमब्रवीत् ॥ BhP_09.15.005 // एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम् । सहस्रं दीयतां शुल्कं कन्यायाः कुशिका वयम् ॥ BhP_09.15.006 // इत्युक्तस्तन्मतं ज्ञात्वा गतः स वरुणान्तिकम् । आनीय दत्त्वा तान् अश्वान् उपयेमे वराननाम् ॥ BhP_09.15.007 // स ऋषिः प्रार्थितः पत्न्या श्वश्र्वा चापत्यकाम्यया । श्रपयित्वोभयैर्मन्त्रैश्चरुं स्नातुं गतो मुनिः ॥ BhP_09.15.008 // तावत् सत्यवती मात्रा स्वचरुं याचिता सती । श्रेष्ठं मत्वा तयायच्छन् मात्रे मातुरदत् स्वयम् ॥ BhP_09.15.009 // तद्विदित्वा मुनिः प्राह पत्नीं कष्टमकारषीः । घोरो दण्डधरः पुत्रो भ्राता ते ब्रह्मवित्तमः ॥ BhP_09.15.010 // प्रसादितः सत्यवत्या मैवं भूरिति भार्गवः । अथ तर्हि भवेत् पौत्रोजमदग्निस्ततो ऽभवत् ॥ BhP_09.15.011 // सा चाभूत् सुमहत्पुण्या कौशिकी लोकपावनी । रेणोः सुतां रेणुकां वै जमदग्निरुवाह याम् ॥ BhP_09.15.012 // तस्यां वै भार्गवऋषेः सुता वसुमदादयः । यवीयान् जज्ञ एतेषां राम इत्यभिविश्रुतः ॥ BhP_09.15.013 // यमाहुर्वासुदेवांशं हैहयानां कुलान्तकम् । त्रिःसप्तकृत्वो य इमां चक्रे निःक्षत्रियां महीम् ॥ BhP_09.15.014 // दृप्तं क्षत्रं भुवो भारमब्रह्मण्यमनीनशत् । रजस्तमोवृतमहन् फल्गुन्यपि कृते ऽंहसि ॥ BhP_09.15.015 // BhP_09.15.016/0 श्रीराजोवाच किं तदंहो भगवतो राजन्यैरजितात्मभिः । कृतं येन कुलं नष्टं क्षत्रियाणामभीक्ष्णशः ॥ BhP_09.15.016 // BhP_09.15.017/0 श्रीबादरायणिरुवाच हैहयानामधिपतिरर्जुनः क्षत्रियर्षभः । दत्तं नारायणांशांशमाराध्य परिकर्मभिः ॥ BhP_09.15.017 // बाहून् दशशतं लेभे दुर्धर्षत्वमरातिषु । अव्याहतेन्द्रियौजः श्री तेजोवीर्ययशोबलम् ॥ BhP_09.15.018 // योगेश्वरत्वमैश्वर्यं गुणा यत्राणिमादयः । चचाराव्याहतगतिर्लोकेषु पवनो यथा ॥ BhP_09.15.019 // स्त्रीरत्नैरावृतः क्रीडन् रेवाम्भसि मदोत्कटः । वैजयन्तीं स्रजं बिभ्रद्रुरोध सरितं भुजैः ॥ BhP_09.15.020 // विप्लावितं स्वशिबिरं प्रतिस्रोतःसरिज्जलैः । नामृष्यत् तस्य तद्वीर्यं वीरमानी दशाननः ॥ BhP_09.15.021 // गृहीतो लीलया स्त्रीणां समक्षं कृतकिल्बिषः । माहिष्मत्यां सन्निरुद्धो मुक्तो येन कपिर्यथा ॥ BhP_09.15.022 // स एकदा तु मृगयां विचरन् विजने वने । यदृच्छयाश्रमपदं जमदग्नेरुपाविशत् ॥ BhP_09.15.023 // तस्मै स नरदेवाय मुनिरर्हणमाहरत् । ससैन्यामात्यवाहाय हविष्मत्या तपोधनः ॥ BhP_09.15.024 // स वै रत्नं तु तद्दृष्ट्वा आत्मैश्वर्यातिशायनम् । तन् नाद्रियताग्निहोत्र्यां साभिलाषः सहैहयः ॥ BhP_09.15.025 // हविर्धानीमृषेर्दर्पान् नरान् हर्तुमचोदयत् । ते च माहिष्मतीं निन्युः सवत्सां क्रन्दतीं बलात् ॥ BhP_09.15.026 // अथ राजनि निर्याते राम आश्रम आगतः । श्रुत्वा तत् तस्य दौरात्म्यं चुक्रोधाहिरिवाहतः ॥ BhP_09.15.027 // घोरमादाय परशुं सतूणं वर्म कार्मुकम् । अन्वधावत दुर्मर्षो मृगेन्द्र इव यूथपम् ॥ BhP_09.15.028 // तमापतन्तं भृगुवर्यमोजसा धनुर्धरं बाणपरश्वधायुधम् । ऐणेयचर्माम्बरमर्कधामभिर् युतं जटाभिर्ददृशे पुरीं विशन् ॥ BhP_09.15.029 // अचोदयद्धस्तिरथाश्वपत्तिभिर् गदासिबाणर्ष्टिशतघ्निशक्तिभिः । अक्षौहिणीः सप्तदशातिभीषणास् ता राम एको भगवान् असूदयत् ॥ BhP_09.15.030 // यतो यतो ऽसौ प्रहरत्परश्वधो मनो ऽनिलौजाः परचक्रसूदनः । ततश् ततस् छिन्नभुजोरुकन्धरा निपेतुरुर्व्यां हतसूतवाहनाः ॥ BhP_09.15.031 // दृष्ट्वा स्वसैन्यं रुधिरौघकर्दमे रणाजिरे रामकुठारसायकैः । विवृक्णवर्मध्वजचापविग्रहं निपातितं हैहय आपतद्रुषा ॥ BhP_09.15.032 // अथार्जुनः पञ्चशतेषु बाहुभिर् धनुःषु बाणान् युगपत् स सन्दधे । रामाय रामो ऽस्त्रभृतां समग्रणीस् तान्येकधन्वेषुभिराच्छिनत् समम् ॥ BhP_09.15.033 // पुनः स्वहस्तैरचलान् मृधे ऽङ्घ्रिपान् उत्क्षिप्य वेगादभिधावतो युधि । भुजान् कुठारेण कठोरनेमिना चिच्छेद रामः प्रसभं त्व् अहेरिव ॥ BhP_09.15.034 // कृत्तबाहोः शिरस्तस्य गिरेः शृङ्गमिवाहरत् । हते पितरि तत्पुत्रा अयुतं दुद्रुवुर्भयात् ॥ BhP_09.15.035 // अग्निहोत्रीमुपावर्त्य सवत्सां परवीरहा । समुपेत्याश्रमं पित्रे परिक्लिष्टां समर्पयत् ॥ BhP_09.15.036 // स्वकर्म तत् कृतं रामः पित्रे भ्रातृभ्य एव च । वर्णयामास तच् छ्रुत्वाजमदग्निरभाषत ॥ BhP_09.15.037 // राम राम महाबाहो भवान् पापमकारषीत् । अवधीन् नरदेवं यत् सर्वदेवमयं वृथा ॥ BhP_09.15.038 // वयं हि ब्राह्मणास्तात क्षमयार्हणतां गताः । यया लोकगुरुर्देवः पारमेष्ठ्यमगात् पदम् ॥ BhP_09.15.039 // क्षमया रोचते लक्ष्मीर्ब्राह्मी सौरी यथा प्रभा । क्षमिणामाशु भगवांस्तुष्यते हरिरीश्वरः ॥ BhP_09.15.040 // राज्ञो मूर्धाभिषिक्तस्य वधो ब्रह्मवधाद्गुरुः । तीर्थसंसेवया चांहो जह्यङ्गाच्युतचेतनः ॥ BhP_09.15.041 // BhP_09.16.001/0 श्रीशुक उवाच पित्रोपशिक्षितो रामस्तथेति कुरुनन्दन । संवत्सरं तीर्थयात्रां चरित्वाश्रममाव्रजत् ॥ BhP_09.16.001 // कदाचिद्रेणुका याता गङ्गायां पद्ममालिनम् । गन्धर्वराजं क्रीडन्तमप्सरोभिरपश्यत ॥ BhP_09.16.002 // विलोकयन्ती क्रीडन्तमुदकार्थं नदीं गता । होमवेलां न सस्मार किञ्चिच् चित्ररथस्पृहा ॥ BhP_09.16.003 // कालात्ययं तं विलोक्य मुनेः शापविशङ्किता । आगत्य कलशं तस्थौ पुरोधाय कृताञ्जलिः ॥ BhP_09.16.004 // व्यभिचारं मुनिर्ज्ञात्वा पत्न्याः प्रकुपितो ऽब्रवीत् । घ्नतैनां पुत्रकाः पापामित्युक्तास्ते न चक्रिरे ॥ BhP_09.16.005 // रामः सञ्चोदितः पित्रा भ्रात्-n मात्रा सहावधीत् । प्रभावज्ञो मुनेः सम्यक् समाधेस्तपसश्च सः ॥ BhP_09.16.006 // वरेण च्छन्दयामास प्रीतः सत्यवतीसुतः । वव्रे हतानां रामो ऽपि जीवितं चास्मृतिं वधे ॥ BhP_09.16.007 // उत्तस्थुस्ते कुशलिनो निद्रापाय इवाञ्जसा । पितुर्विद्वांस्तपोवीर्यं रामश्चक्रे सुहृद्वधम् ॥ BhP_09.16.008 // ये ऽर्जुनस्य सुता राजन् स्मरन्तः स्वपितुर्वधम् । रामवीर्यपराभूता लेभिरे शर्म न क्वचित् ॥ BhP_09.16.009 // एकदाश्रमतो रामे सभ्रातरि वनं गते । वैरं सिषाधयिषवो लब्धच्छिद्रा उपागमन् ॥ BhP_09.16.010 // दृष्ट्वाग्न्यागार आसीनमावेशितधियं मुनिम् । भगवत्युत्तमश्लोके जघ्नुस्ते पापनिश्चयाः ॥ BhP_09.16.011 // याच्यमानाः कृपणया राममात्रातिदारुणाः । प्रसह्य शिर उत्कृत्य निन्युस्ते क्षत्रबन्धवः ॥ BhP_09.16.012 // रेणुका दुःखशोकार्ता निघ्नन्त्यात्मानमात्मना । राम रामेति तातेति विचुक्रोशोच्चकैः सती ॥ BhP_09.16.013 // तदुपश्रुत्य दूरस्था हा रामेत्यार्तवत् स्वनम् । त्वरयाश्रममासाद्य ददृशुः पितरं हतम् ॥ BhP_09.16.014 // ते दुःखरोषामर्षार्ति शोकवेगविमोहिताः । हा तात साधो धर्मिष्ठ त्यक्त्वास्मान् स्वर्गतो भवान् ॥ BhP_09.16.015 // विलप्यैवं पितुर्देहं निधाय भ्रातृषु स्वयम् । प्रगृह्य परशुं रामः क्षत्रान्ताय मनो दधे ॥ BhP_09.16.016 // गत्वा माहिष्मतीं रामो ब्रह्मघ्नविहतश्रियम् । तेषां स शीर्षभी राजन् मध्ये चक्रे महागिरिम् ॥ BhP_09.16.017 // तद्रक्तेन नदीं घोरामब्रह्मण्यभयावहाम् । हेतुं कृत्वा पितृवधं क्षत्रे ऽमङ्गलकारिणि ॥ BhP_09.16.018 // त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः । समन्तपञ्चके चक्रे शोणितोदान् ह्रदान् नव ॥ BhP_09.16.019 // पितुः कायेन सन्धाय शिर आदाय बर्हिषि । सर्वदेवमयं देवमात्मानमयजन् मखैः ॥ BhP_09.16.020 // ददौ प्राचीं दिशं होत्रे ब्रह्मणे दक्षिणां दिशम् । अध्वर्यवे प्रतीचीं वै उद्गात्रे उत्तरां दिशम् ॥ BhP_09.16.021 // अन्येभ्यो ऽवान्तरदिशः कश्यपाय च मध्यतः । आर्यावर्तमुपद्रष्ट्रे सदस्येभ्यस्ततः परम् ॥ BhP_09.16.022 // ततश्चावभृथस्नान विधूताशेषकिल्बिषः । सरस्वत्यां महानद्यां रेजे व्यब्भ्र इवांशुमान् ॥ BhP_09.16.023 // स्वदेहं जमदग्निस्तु लब्ध्वा संज्ञानलक्षणम् । ऋषीणां मण्डले सो ऽभूत् सप्तमो रामपूजितः ॥ BhP_09.16.024 // जामदग्न्यो ऽपि भगवान् रामः कमललोचनः । आगामिन्यन्तरे राजन् वर्तयिष्यति वै बृहत् ॥ BhP_09.16.025 // आस्ते ऽद्यापि महेन्द्राद्रौ न्यस्तदण्डः प्रशान्तधीः । उपगीयमानचरितः सिद्धगन्धर्वचारणैः ॥ BhP_09.16.026 // एवं भृगुषु विश्वात्मा भगवान् हरिरीश्वरः । अवतीर्य परं भारं भुवो ऽहन् बहुशो नृपान् ॥ BhP_09.16.027 // गाधेरभून् महातेजाः समिद्ध इव पावकः । तपसा क्षात्रमुत्सृज्य यो लेभे ब्रह्मवर्चसम् ॥ BhP_09.16.028 // विश्वामित्रस्य चैवासन् पुत्रा एकशतं नृप । मध्यमस्तु मधुच्छन्दा मधुच्छन्दस एव ते ॥ BhP_09.16.029 // पुत्रं कृत्वा शुनःशेफं देवरातं च भार्गवम् । आजीगर्तं सुतान् आह ज्येष्ठ एष प्रकल्प्यताम् ॥ BhP_09.16.030 // यो वै हरिश्चन्द्रमखे विक्रीतः पुरुषः पशुः । स्तुत्वा देवान् प्रजेशादीन् मुमुचे पाशबन्धनात् ॥ BhP_09.16.031 // यो रातो देवयजने देवैर्गाधिषु तापसः । देवरात इति ख्यातः शुनःशेफस्तु भार्गवः ॥ BhP_09.16.032 // ये मधुच्छन्दसो ज्येष्ठाः कुशलं मेनिरे न तत् । अशपत् तान् मुनिः क्रुद्धो म्लेच्छा भवत दुर्जनाः ॥ BhP_09.16.033 // स होवाच मधुच्छन्दाः सार्धं पञ्चाशता ततः । यन् नो भवान् सञ्जानीते तस्मिंस्तिष्ठामहे वयम् ॥ BhP_09.16.034 // ज्येष्ठं मन्त्रदृशं चक्रुस्त्वामन्वञ्चो वयं स्म हि । विश्वामित्रः सुतान् आह वीरवन्तो भविष्यथ । ये मानं मे ऽनुगृह्णन्तो वीरवन्तमकर्त माम् ॥ BhP_09.16.035 // एष वः कुशिका वीरो देवरातस्तमन्वित । अन्ये चाष्टकहारीत जयक्रतुमदादयः ॥ BhP_09.16.036 // एवं कौशिकगोत्रं तु विश्वामित्रैः पृथग्विधम् । प्रवरान्तरमापन्नं तद्धि चैवं प्रकल्पितम् ॥ BhP_09.16.037 // BhP_09.17.001/0 श्रीबादरायणिरुवाच यः पुरूरवसः पुत्र आयुस्तस्याभवन् सुताः । नहुषः क्षत्रवृद्धश्च रजी राभश्च वीर्यवान् ॥ BhP_09.17.001 // अनेना इति राजेन्द्र शृणु क्षत्रवृधो ऽन्वयम् । क्षत्रवृद्धसुतस्यासन् सुहोत्रस्यात्मजास्त्रयः ॥ BhP_09.17.002 // काश्यः कुशो गृत्समद इति गृत्समदादभूत् । शुनकः शौनको यस्य बह्वृचप्रवरो मुनिः ॥ BhP_09.17.003 // काश्यस्य काशिस्तत्पुत्रो राष्ट्रो दीर्घतमःपिता । धन्वन्तरिर्दीर्घतमस आयुर्वेदप्रवर्तकः ॥ BhP_09.17.004 // यज्ञभुग् वासुदेवांशः स्मृतमात्रार्तिनाशनः । तत्पुत्रः केतुमान् अस्य जज्ञे भीमरथस्ततः ॥ BhP_09.17.005 // दिवोदासो द्युमांस्तस्मात् प्रतर्दन इति स्मृतः । स एव शत्रुजिद्वत्स ऋतध्वज इतीरितः । तथा कुवलयाश्वेति प्रोक्तो ऽलर्कादयस्ततः ॥ BhP_09.17.006 // षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च । नालर्कादपरो राजन् बुभुजे मेदिनीं युवा ॥ BhP_09.17.007 // अलर्कात् सन्ततिस्तस्मात् सुनीथो ऽथ निकेतनः । धर्मकेतुः सुतस्तस्मात् सत्यकेतुरजायत ॥ BhP_09.17.008 // धृष्टकेतुस्ततस्तस्मात् सुकुमारः क्षितीश्वरः । वीतिहोत्रो ऽस्य भर्गो ऽतो भार्गभूमिरभून् नृप ॥ BhP_09.17.009 // इतीमे काशयो भूपाः क्षत्रवृद्धान्वयायिनः । राभस्य रभसः पुत्रो गम्भीरश्चाक्रियस्ततः ॥ BhP_09.17.010 // तद्गोत्रं ब्रह्मविज् जज्ञे शृणु वंशमनेनसः । शुद्धस्ततः शुचिस्तस्माच् चित्रकृद्धर्मसारथिः ॥ BhP_09.17.011 // ततः शान्तरजो जज्ञे कृतकृत्यः स आत्मवान् । रजेः पञ्चशतान्यासन् पुत्राणाममितौजसाम् ॥ BhP_09.17.012 // देवैरभ्यर्थितो दैत्यान् हत्वेन्द्रायाददाद्दिवम् । इन्द्रस्तस्मै पुनर्दत्त्वा गृहीत्वा चरणौ रजेः ॥ BhP_09.17.013 // आत्मानमर्पयामास प्रह्रादाद्यरिशङ्कितः । पितर्युपरते पुत्रा याचमानाय नो ददुः ॥ BhP_09.17.014 // त्रिविष्टपं महेन्द्राय यज्ञभागान् समाददुः । गुरुणा हूयमाने ऽग्नौ बलभित् तनयान् रजेः ॥ BhP_09.17.015 // अवधीद्भ्रंशितान् मार्गान् न कश्चिदवशेषितः । कुशात् प्रतिः क्षात्रवृद्धात् सञ्जयस्तत्सुतो जयः ॥ BhP_09.17.016 // ततः कृतः कृतस्यापि जज्ञे हर्यबलो नृपः । सहदेवस्ततो हीनो जयसेनस्तु तत्सुतः ॥ BhP_09.17.017 // सङ्कृतिस्तस्य च जयः क्षत्रधर्मा महारथः । क्षत्रवृद्धान्वया भूपा इमे शृण्व् अथ नाहुषान् ॥ BhP_09.17.018 // BhP_09.18.001/0 श्रीशुक उवाच यतिर्ययातिः संयातिरायतिर्वियतिः कृतिः । षड् इमे नहुषस्यासन्निन्द्रियाणीव देहिनः ॥ BhP_09.18.001 // राज्यं नैच्छद्यतिः पित्रा दत्तं तत्परिणामवित् । यत्र प्रविष्टः पुरुष आत्मानं नावबुध्यते ॥ BhP_09.18.002 // पितरि भ्रंशिते स्थानादिन्द्राण्या धर्षणाद्द्विजैः । प्रापिते ऽजगरत्वं वै ययातिरभवन् नृपः ॥ BhP_09.18.003 // चतसृष्व् आदिशद्दिक्षु भ्रात्-n भ्राता यवीयसः । कृतदारो जुगोपोर्वीं काव्यस्य वृषपर्वणः ॥ BhP_09.18.004 // BhP_09.18.005/0 श्रीराजोवाच ब्रह्मर्षिर्भगवान् काव्यः क्षत्रबन्धुश्च नाहुषः । राजन्यविप्रयोः कस्माद्विवाहः प्रतिलोमकः ॥ BhP_09.18.005 // BhP_09.18.006/0 श्रीशुक उवाच एकदा दानवेन्द्रस्य शर्मिष्ठा नाम कन्यका । सखीसहस्रसंयुक्ता गुरुपुत्र्या च भामिनी ॥ BhP_09.18.006 // देवयान्या पुरोद्याने पुष्पितद्रुमसङ्कुले । व्यचरत् कलगीतालि नलिनीपुलिने ऽबला ॥ BhP_09.18.007 // ता जलाशयमासाद्य कन्याः कमललोचनाः । तीरे न्यस्य दुकूलानि विजह्रुः सिञ्चतीर्मिथः ॥ BhP_09.18.008 // वीक्ष्य व्रजन्तं गिरिशं सह देव्या वृषस्थितम् । सहसोत्तीर्य वासांसि पर्यधुर्व्रीडिताः स्त्रियः ॥ BhP_09.18.009 // शर्मिष्ठाजानती वासो गुरुपुत्र्याः समव्ययत् । स्वीयं मत्वा प्रकुपिता देवयानीदमब्रवीत् ॥ BhP_09.18.010 // अहो निरीक्ष्यतामस्या दास्याः कर्म ह्यसाम्प्रतम् । अस्मद्धार्यं धृतवती शुनीव हविरध्वरे ॥ BhP_09.18.011 // यैरिदं तपसा सृष्टं मुखं पुंसः परस्य ये । धार्यते यैरिह ज्योतिः शिवः पन्थाः प्रदर्शितः ॥ BhP_09.18.012 // यान् वन्दन्त्युपतिष्ठन्ते लोकनाथाः सुरेश्वराः । भगवान् अपि विश्वात्मा पावनः श्रीनिकेतनः ॥ BhP_09.18.013 // वयं तत्रापि भृगवः शिष्यो ऽस्या नः पितासुरः । अस्मद्धार्यं धृतवती शूद्रो वेदमिवासती ॥ BhP_09.18.014 // एवं क्षिपन्तीं शर्मिष्ठा गुरुपुत्रीमभाषत । रुषा श्वसन्त्युरङ्गीव धर्षिता दष्टदच्छदा ॥ BhP_09.18.015 // आत्मवृत्तमविज्ञाय कत्थसे बहु भिक्षुकि । किं न प्रतीक्षसे ऽस्माकं गृहान् बलिभुजो यथा ॥ BhP_09.18.016 // एवंविधैः सुपरुषैः क्षिप्त्वाचार्यसुतां सतीम् । शर्मिष्ठा प्राक्षिपत् कूपे वासश्चादाय मन्युना ॥ BhP_09.18.017 // तस्यां गतायां स्वगृहं ययातिर्मृगयां चरन् । प्राप्तो यदृच्छया कूपे जलार्थी तां ददर्श ह ॥ BhP_09.18.018 // दत्त्वा स्वमुत्तरं वासस्तस्यै राजा विवाससे । गृहीत्वा पाणिना पाणिमुज्जहार दयापरः ॥ BhP_09.18.019 // तं वीरमाहौशनसी प्रेमनिर्भरया गिरा । राजंस्त्वया गृहीतो मे पाणिः परपुरञ्जय ॥ BhP_09.18.020 // हस्तग्राहो ऽपरो मा भूद्गृहीतायास्त्वया हि मे । एष ईशकृतो वीर सम्बन्धो नौ न पौरुषः । यदिदं कूपमग्नाया भवतो दर्शनं मम ॥ BhP_09.18.021 // न ब्राह्मणो मे भविता हस्तग्राहो महाभुज । कचस्य बार्हस्पत्यस्य शापाद्यमशपं पुरा ॥ BhP_09.18.022 // ययातिरनभिप्रेतं दैवोपहृतमात्मनः । मनस्तु तद्गतं बुद्ध्वा प्रतिजग्राह तद्वचः ॥ BhP_09.18.023 // गते राजनि सा धीरे तत्र स्म रुदती पितुः । न्यवेदयत् ततः सर्वमुक्तं शर्मिष्ठया कृतम् ॥ BhP_09.18.024 // दुर्मना भगवान् काव्यः पौरोहित्यं विगर्हयन् । स्तुवन् वृत्तिं च कापोतीं दुहित्रा स ययौ पुरात् ॥ BhP_09.18.025 // वृषपर्वा तमाज्ञाय प्रत्यनीकविवक्षितम् । गुरुं प्रसादयन् मूर्ध्ना पादयोः पतितः पथि ॥ BhP_09.18.026 // क्षणार्धमन्युर्भगवान् शिष्यं व्याचष्ट भार्गवः । कामो ऽस्याः क्रियतां राजन् नैनां त्यक्तुमिहोत्सहे ॥ BhP_09.18.027 // तथेत्यवस्थिते प्राह देवयानी मनोगतम् । पित्रा दत्ता यतो यास्ये सानुगा यातु मामनु ॥ BhP_09.18.028 // पित्रा दत्ता देवयान्यै शर्मिष्ठा सानुगा तदा । स्वानां तत् सङ्कटं वीक्ष्य तदर्थस्य च गौरवम् । देवयानीं पर्यचरत् स्त्रीसहस्रेण दासवत् ॥ BhP_09.18.029 // नाहुषाय सुतां दत्त्वा सह शर्मिष्ठयोशना । तमाह राजन् छर्मिष्ठामाधास्तल्पे न कर्हिचित् ॥ BhP_09.18.030 // विलोक्यौशनसीं राजञ् छर्मिष्ठा सुप्रजां क्वचित् । तमेव वव्रे रहसि सख्याः पतिमृतौ सती ॥ BhP_09.18.031 // राजपुत्र्यार्थितो ऽपत्ये धर्मं चावेक्ष्य धर्मवित् । स्मरन् छुक्रवचः काले दिष्टमेवाभ्यपद्यत ॥ BhP_09.18.032 // यदुं च तुर्वसुं चैव देवयानी व्यजायत । द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥ BhP_09.18.033 // गर्भसम्भवमासुर्या भर्तुर्विज्ञाय मानिनी । देवयानी पितुर्गेहं ययौ क्रोधविमूर्छिता ॥ BhP_09.18.034 // प्रियामनुगतः कामी वचोभिरुपमन्त्रयन् । न प्रसादयितुं शेके पादसंवाहनादिभिः ॥ BhP_09.18.035 // शुक्रस्तमाह कुपितः स्त्रीकामानृतपूरुष । त्वां जरा विशतां मन्द विरूपकरणी नृणाम् ॥ BhP_09.18.036 // BhP_09.18.037/0 श्रीययातिरुवाच अतृप्तो ऽस्म्यद्य कामानां ब्रह्मन् दुहितरि स्म ते । व्यत्यस्यतां यथाकामं वयसा यो ऽभिधास्यति ॥ BhP_09.18.037 // इति लब्धव्यवस्थानः पुत्रं ज्येष्ठमवोचत । यदो तात प्रतीच्छेमां जरां देहि निजं वयः ॥ BhP_09.18.038 // मातामहकृतां वत्स न तृप्तो विषयेष्व् अहम् । वयसा भवदीयेन रंस्ये कतिपयाः समाः ॥ BhP_09.18.039 // BhP_09.18.040/0 श्रीयदुरुवाच नोत्सहे जरसा स्थातुमन्तरा प्राप्तया तव । अविदित्वा सुखं ग्राम्यं वैतृष्ण्यं नैति पूरुषः ॥ BhP_09.18.040 // तुर्वसुश्चोदितः पित्रा द्रुह्युश्चानुश्च भारत । प्रत्याचख्युरधर्मज्ञा ह्यनित्ये नित्यबुद्धयः ॥ BhP_09.18.041 // अपृच्छत् तनयं पूरुं वयसोनं गुणाधिकम् । न त्वमग्रजवद्वत्स मां प्रत्याख्यातुमर्हसि ॥ BhP_09.18.042 // BhP_09.18.043/0 श्रीपूरुरुवाच को नु लोके मनुष्येन्द्र पितुरात्मकृतः पुमान् । प्रतिकर्तुं क्षमो यस्य प्रसादाद्विन्दते परम् ॥ BhP_09.18.043 // उत्तमश्चिन्तितं कुर्यात् प्रोक्तकारी तु मध्यमः । अधमो ऽश्रद्धया कुर्यादकर्तोच्चरितं पितुः ॥ BhP_09.18.044 // इति प्रमुदितः पूरुः प्रत्यगृह्णाज् जरां पितुः । सो ऽपि तद्वयसा कामान् यथावज् जुजुषे नृप ॥ BhP_09.18.045 // सप्तद्वीपपतिः संयक् पितृवत् पालयन् प्रजाः । यथोपजोषं विषय्ठजुजुषे ऽव्याहतेन्द्रियः ॥ BhP_09.18.046 // देवयान्यप्यनुदिनं मनोवाग्देहवस्तुभिः । प्रेयसः परमां प्रीतिमुवाह प्रेयसी रहः ॥ BhP_09.18.047 // अयजद्यज्ञपुरुषं क्रतुभिर्भूरिदक्षिणैः । सर्वदेवमयं देवं सर्ववेदमयं हरिम् ॥ BhP_09.18.048 // यस्मिन्निदं विरचितं व्योम्नीव जलदावलिः । नानेव भाति नाभाति स्वप्नमायामनोरथः ॥ BhP_09.18.049 // तमेव हृदि विन्यस्य वासुदेवं गुहाशयम् । नारायणमणीयांसं निराशीरयजत् प्रभुम् ॥ BhP_09.18.050 // एवं वर्षसहस्राणि मनःषष्ठैर्मनःसुखम् । विदधानो ऽपि नातृप्यत् सार्वभौमः कदिन्द्रियैः ॥ BhP_09.18.051 // BhP_09.19.001/0 श्रीशुक उवाच स इत्थमाचरन् कामान् स्त्रैणो ऽपह्नवमात्मनः । बुद्ध्वा प्रियायै निर्विण्णो गाथामेतामगायत ॥ BhP_09.19.001 // शृणु भार्गव्यमूं गाथां मद्विधाचरितां भुवि । धीरा यस्यानुशोचन्ति वने ग्रामनिवासिनः ॥ BhP_09.19.002 // बस्त एको वने कश्चिद्विचिन्वन् प्रियमात्मनः । ददर्श कूपे पतितां स्वकर्मवशगामजाम् ॥ BhP_09.19.003 // तस्या उद्धरणोपायं बस्तः कामी विचिन्तयन् । व्यधत्त तीर्थमुद्धृत्य विषाणाग्रेण रोधसी ॥ BhP_09.19.004 // सोत्तीर्य कूपात् सुश्रोणी तमेव चकमे किल । तया वृतं समुद्वीक्ष्य बह्व्यो ऽजाः कान्तकामिनीः ॥ BhP_09.19.005 // पीवानं श्मश्रुलं प्रेष्ठं मीढ्वांसं याभकोविदम् । स एको ऽजवृषस्तासां बह्वीनां रतिवर्धनः । रेमे कामग्रहग्रस्त आत्मानं नावबुध्यत ॥ BhP_09.19.006 // तमेव प्रेष्ठतमया रममाणमजान्यया । विलोक्य कूपसंविग्ना नामृष्यद्बस्तकर्म तत् ॥ BhP_09.19.007 // तं दुर्हृदं सुहृद्रूपं कामिनं क्षणसौहृदम् । इन्द्रियाराममुत्सृज्य स्वामिनं दुःखिता ययौ ॥ BhP_09.19.008 // सो ऽपि चानुगतः स्त्रैणः कृपणस्तां प्रसादितुम् । कुर्वन्निडविडाकारं नाशक्नोत् पथि सन्धितुम् ॥ BhP_09.19.009 // तस्य तत्र द्विजः कश्चिदजास्वाम्यच्छिनद्रुषा । लम्बन्तं वृषणं भूयः सन्दधे ऽर्थाय योगवित् ॥ BhP_09.19.010 // सम्बद्धवृषणः सो ऽपि ह्यजया कूपलब्धया । कालं बहुतिथं भद्रे कामैर्नाद्यापि तुष्यति ॥ BhP_09.19.011 // तथाहं कृपणः सुभ्रु भवत्याः प्रेमयन्त्रितः । आत्मानं नाभिजानामि मोहितस्तव मायया ॥ BhP_09.19.012 // यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । न दुह्यन्ति मनःप्रीतिं पुंसः कामहतस्य ते ॥ BhP_09.19.013 // न जातु कामः कामानामुपभोगेन शांयति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ BhP_09.19.014 // यदा न कुरुते भावं सर्वभूतेष्व् अमङ्गलम् । समदृष्टेस्तदा पुंसः सर्वाः सुखमया दिशः ॥ BhP_09.19.015 // या दुस्त्यजा दुर्मतिभिर्जीर्यतो या न जीर्यते । तां तृष्णां दुःखनिवहां शर्मकामो द्रुतं त्यजेत् ॥ BhP_09.19.016 // मात्रा स्वस्रा दुहित्रा वा नाविविक्तासनो भवेत् । बलवान् इन्द्रियग्रामो विद्वांसमपि कर्षति ॥ BhP_09.19.017 // पूर्णं वर्षसहस्रं मे विषयान् सेवतो ऽसकृत् । तथापि चानुसवनं तृष्णा तेषूपजायते ॥ BhP_09.19.018 // तस्मादेतामहं त्यक्त्वा ब्रह्मण्यध्याय मानसम् । निर्द्वन्द्वो निरहङ्कारश्चरिष्यामि मृगैः सह ॥ BhP_09.19.019 // दृष्टं श्रुतमसद्बुद्ध्वा नानुध्यायेन् न सन्दिशेत् । संसृतिं चात्मनाशं च तत्र विद्वान् स आत्मदृक् ॥ BhP_09.19.020 // इत्युक्त्वा नाहुषो जायां तदीयं पूरवे वयः । दत्त्वा स्वजरसं तस्मादाददे विगतस्पृहः ॥ BhP_09.19.021 // दिशि दक्षिणपूर्वस्यां द्रुह्युं दक्षिणतो यदुम् । प्रतीच्यां तुर्वसुं चक्र उदीच्यामनुमीश्वरम् ॥ BhP_09.19.022 // भूमण्डलस्य सर्वस्य पूरुमर्हत्तमं विशाम् । अभिषिच्याग्रजांस्तस्य वशे स्थाप्य वनं ययौ ॥ BhP_09.19.023 // आसेवितं वर्षपूगान् षड्वर्गं विषयेषु सः । क्षणेन मुमुचे नीडं जातपक्ष इव द्विजः ॥ BhP_09.19.024 // स तत्र निर्मुक्तसमस्तसङ्ग आत्मानुभूत्या विधुतत्रिलिङ्गः । परे ऽमले ब्रह्मणि वासुदेवे लेभे गतिं भागवतीं प्रतीतः ॥ BhP_09.19.025 // श्रुत्वा गाथां देवयानी मेने प्रस्तोभमात्मनः । स्त्रीपुंसोः स्नेहवैक्लव्यात् परिहासमिवेरितम् ॥ BhP_09.19.026 // सा सन्निवासं सुहृदां प्रपायामिव गच्छताम् । विज्ञायेश्वरतन्त्राणां मायाविरचितं प्रभोः ॥ BhP_09.19.027 // सर्वत्र सङ्गमुत्सृज्य स्वप्नौपम्येन भार्गवी । कृष्णे मनः समावेश्य व्यधुनोल् लिङ्गमात्मनः ॥ BhP_09.19.028 // नमस्तुभ्यं भगवते वासुदेवाय वेधसे । सर्वभूताधिवासाय शान्ताय बृहते नमः ॥ BhP_09.19.029 // BhP_09.20.001/0 श्रीबादरायणिरुवाच पूरोर्वंशं प्रवक्ष्यामि यत्र जातो ऽसि भारत । यत्र राजर्षयो वंश्या ब्रह्मवंश्याश्च जज्ञिरे ॥ BhP_09.20.001 // जनमेजयो ह्यभूत् पूरोः प्रचिन्वांस्तत्सुतस्ततः । प्रवीरो ऽथ मनुस्युर्वै तस्माच् चारुपदो ऽभवत् ॥ BhP_09.20.002 // तस्य सुद्युरभूत् पुत्रस्तस्माद्बहुगवस्ततः । संयातिस्तस्याहंयाती रौद्राश्वस्तत्सुतः स्मृतः ॥ BhP_09.20.003 // ऋतेयुस्तस्य कक्षेयुः स्थण्डिलेयुः कृतेयुकः । जलेयुः सन्नतेयुश्च धर्मसत्यव्रतेयवः ॥ BhP_09.20.004 // दशैते ऽप्सरसः पुत्रा वनेयुश्चावमः स्मृतः । घृताच्यामिन्द्रियाणीव मुख्यस्य जगदात्मनः ॥ BhP_09.20.005 // ऋतेयो रन्तिनावो ऽभूत् त्रयस्तस्यात्मजा नृप । सुमतिर्ध्रुवो ऽप्रतिरथः कण्वो ऽप्रतिरथात्मजः ॥ BhP_09.20.006 // तस्य मेधातिथिस्तस्मात् प्रस्कन्नाद्या द्विजातयः । पुत्रो ऽभूत् सुमते रेभिर्दुष्मन्तस्तत्सुतो मतः ॥ BhP_09.20.007 // दुष्मन्तो मृगयां यातः कण्वाश्रमपदं गतः । तत्रासीनां स्वप्रभया मण्डयन्तीं रमामिव ॥ BhP_09.20.008 // विलोक्य सद्यो मुमुहे देवमायामिव स्त्रियम् । बभाषे तां वरारोहां भटैः कतिपयैर्वृतः ॥ BhP_09.20.009 // तद्दर्शनप्रमुदितः सन्निवृत्तपरिश्रमः । पप्रच्छ कामसन्तप्तः प्रहसञ् श्लक्ष्णया गिरा ॥ BhP_09.20.010 // का त्वं कमलपत्राक्षि कस्यासि हृदयङ्गमे । किं स्विच् चिकीर्षितं तत्र भवत्या निर्जने वने ॥ BhP_09.20.011 // व्यक्तं राजन्यतनयां वेद्म्यहं त्वां सुमध्यमे । न हि चेतः पौरवाणामधर्मे रमते क्वचित् ॥ BhP_09.20.012 // BhP_09.20.013/0 श्रीशकुन्तलोवाच विश्वामित्रात्मजैवाहं त्यक्ता मेनकया वने । वेदैतद्भगवान् कण्वो वीर किं करवाम ते ॥ BhP_09.20.013 // आस्यतां ह्यरविन्दाक्ष गृह्यतामर्हणं च नः । भुज्यतां सन्ति नीवारा उष्यतां यदि रोचते ॥ BhP_09.20.014 // BhP_09.20.015/0 श्रीदुष्मन्त उवाच उपपन्नमिदं सुभ्रु जातायाः कुशिकान्वये । स्वयं हि वृणुते राज्ञां कन्यकाः सदृशं वरम् ॥ BhP_09.20.015 // ओमित्युक्ते यथाधर्ममुपयेमे शकुन्तलाम् । गान्धर्वविधिना राजा देशकालविधानवित् ॥ BhP_09.20.016 // अमोघवीर्यो राजर्षिर्महिष्यां वीर्यमादधे । श्वोभूते स्वपुरं यातः कालेनासूत सा सुतम् ॥ BhP_09.20.017 // कण्वः कुमारस्य वने चक्रे समुचिताः क्रियाः । बद्ध्वा मृगेन्द्रं तरसा क्रीडति स्म स बालकः ॥ BhP_09.20.018 // तं दुरत्ययविक्रान्तमादाय प्रमदोत्तमा । हरेरंशांशसम्भूतं भर्तुरन्तिकमागमत् ॥ BhP_09.20.019 // यदा न जगृहे राजा भार्यापुत्राव् अनिन्दितौ । शृण्वतां सर्वभूतानां खे वाग् आहाशरीरिणी ॥ BhP_09.20.020 // माता भस्त्रा पितुः पुत्रो येन जातः स एव सः । भरस्व पुत्रं दुष्मन्त मावमंस्थाः शकुन्तलाम् ॥ BhP_09.20.021 // रेतोधाः पुत्रो नयति नरदेव यमक्षयात् । त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ BhP_09.20.022 // पितर्युपरते सो ऽपि चक्रवर्ती महायशाः । महिमा गीयते तस्य हरेरंशभुवो भुवि ॥ BhP_09.20.023 // चक्रं दक्षिणहस्ते ऽस्य पद्मकोशो ऽस्य पादयोः । ईजे महाभिषेकेण सो ऽभिषिक्तो ऽधिराड् विभुः ॥ BhP_09.20.024 // पञ्चपञ्चाशता मेध्यैर्गङ्गायामनु वाजिभिः । मामतेयं पुरोधाय यमुनामनु च प्रभुः ॥ BhP_09.20.025 // अष्टसप्ततिमेध्याश्वान् बबन्ध प्रददद्वसु । भरतस्य हि दौष्मन्तेरग्निः साचीगुणे चितः । सहस्रं बद्वशो यस्मिन् ब्राह्मणा गा विभेजिरे ॥ BhP_09.20.026 // त्रयस्त्रिंशच्छतं ह्यश्वान् बद्ध्वा विस्मापयन् नृपान् । दौष्मन्तिरत्यगान् मायां देवानां गुरुमाययौ ॥ BhP_09.20.027 // मृगान् छुक्लदतः कृष्णान् हिरण्येन परीवृतान् । अदात् कर्मणि मष्णारे नियुतानि चतुर्दश ॥ BhP_09.20.028 // भरतस्य महत् कर्म न पूर्वे नापरे नृपाः । नैवापुर्नैव प्राप्स्यन्ति बाहुभ्यां त्रिदिवं यथा ॥ BhP_09.20.029 // किरातहूणान् यवनान् पौण्ड्रान् कङ्कान् खशान् छकान् । अब्रह्मण्यनृपांश्चाहन् म्लेच्छान् दिग्विजये ऽखिलान् ॥ BhP_09.20.030 // जित्वा पुरासुरा देवान् ये रसौकांसि भेजिरे । देवस्त्रियो रसां नीताः प्राणिभिः पुनराहरत् ॥ BhP_09.20.031 // सर्वान् कामान् दुदुहतुः प्रजानां तस्य रोदसी । समास्त्रिणवसाहस्रीर्दिक्षु चक्रमवर्तयत् ॥ BhP_09.20.032 // स संराड् लोकपालाख्यमैश्वर्यमधिराट् श्रियम् । चक्रं चास्खलितं प्राणान् मृषेत्युपरराम ह ॥ BhP_09.20.033 // तस्यासन् नृप वैदर्भ्यः पत्न्यस्तिस्रः सुसम्मताः । जघ्नुस्त्यागभयात् पुत्रान् नानुरूपा इतीरिते ॥ BhP_09.20.034 // तस्यैवं वितथे वंशे तदर्थं यजतः सुतम् । मरुत्स्तोमेन मरुतो भरद्वाजमुपाददुः ॥ BhP_09.20.035 // अन्तर्वत्न्यां भ्रातृपत्न्यां मैथुनाय बृहस्पतिः । प्रवृत्तो वारितो गर्भं शप्त्वा वीर्यमुपासृजत् ॥ BhP_09.20.036 // तं त्यक्तुकामां ममतां भर्तुस्त्यागविशङ्किताम् । नामनिर्वाचनं तस्य श्लोकमेनं सुरा जगुः ॥ BhP_09.20.037 // मूढे भर द्वाजमिमं भर द्वाजं बृहस्पते । यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्व् अयम् ॥ BhP_09.20.038 // चोद्यमाना सुरैरेवं मत्वा वितथमात्मजम् । व्यसृजन् मरुतो ऽबिभ्रन् दत्तो ऽयं वितथे ऽन्वये ॥ BhP_09.20.039 // BhP_09.21.001/0 श्रीशुक उवाच वितथस्य सुतान् मन्योर्बृहत्क्षत्रो जयस्ततः । महावीर्यो नरो गर्गः सङ्कृतिस्तु नरात्मजः ॥ BhP_09.21.001 // गुरुश्च रन्तिदेवश्च सङ्कृतेः पाण्डुनन्दन । रन्तिदेवस्य महिमा इहामुत्र च गीयते ॥ BhP_09.21.002 // वियद्वित्तस्य ददतो लब्धं लब्धं बुभुक्षतः । निष्किञ्चनस्य धीरस्य सकुटुम्बस्य सीदतः ॥ BhP_09.21.003 // व्यतीयुरष्टचत्वारिंशदहान्यपिबतः किल । घृतपायससंयावं तोयं प्रातरुपस्थितम् ॥ BhP_09.21.004 // कृच्छ्रप्राप्तकुटुम्बस्य क्षुत्तृड्भ्यां जातवेपथोः । अतिथिर्ब्राह्मणः काले भोक्तुकामस्य चागमत् ॥ BhP_09.21.005 // तस्मै संव्यभजत् सो ऽन्नमादृत्य श्रद्धयान्वितः । हरिं सर्वत्र सम्पश्यन् स भुक्त्वा प्रययौ द्विजः ॥ BhP_09.21.006 // अथान्यो भोक्ष्यमाणस्य विभक्तस्य महीपतेः । विभक्तं व्यभजत् तस्मै वृषलाय हरिं स्मरन् ॥ BhP_09.21.007 // याते शूद्रे तमन्यो ऽगादतिथिः श्वभिरावृतः । राजन् मे दीयतामन्नं सगणाय बुभुक्षते ॥ BhP_09.21.008 // स आदृत्यावशिष्टं यद्बहुमानपुरस्कृतम् । तच् च दत्त्वा नमश्चक्रे श्वभ्यः श्वपतये विभुः ॥ BhP_09.21.009 // पानीयमात्रमुच्छेषं तच् चैकपरितर्पणम् । पास्यतः पुल्कसो ऽभ्यागादपो देह्यशुभाय मे ॥ BhP_09.21.010 // तस्य तां करुणां वाचं निशम्य विपुलश्रमाम् । कृपया भृशसन्तप्त इदमाहामृतं वचः ॥ BhP_09.21.011 // न कामये ऽहं गतिमीश्वरात् पराम् अष्टर्द्धियुक्तामपुनर्भवं वा । आर्तिं प्रपद्ये ऽखिलदेहभाजाम् अन्तःस्थितो येन भवन्त्यदुःखाः ॥ BhP_09.21.012 // क्षुत्तृट्श्रमो गात्रपरिभ्रमश्च दैन्यं क्लमः शोकविषादमोहाः । सर्वे निवृत्ताः कृपणस्य जन्तोर् जिजीविषोर्जीवजलार्पणान् मे ॥ BhP_09.21.013 // इति प्रभाष्य पानीयं म्रियमाणः पिपासया । पुल्कसायाददाद्धीरो निसर्गकरुणो नृपः ॥ BhP_09.21.014 // तस्य त्रिभुवनाधीशाः फलदाः फलमिच्छताम् । आत्मानं दर्शयां चक्रुर्माया विष्णुविनिर्मिताः ॥ BhP_09.21.015 // स वै तेभ्यो नमस्कृत्य निःसङ्गो विगतस्पृहः । वासुदेवे भगवति भक्त्या चक्रे मनः परम् ॥ BhP_09.21.016 // ईश्वरालम्बनं चित्तं कुर्वतो ऽनन्यराधसः । माया गुणमयी राजन् स्वप्नवत् प्रत्यलीयत ॥ BhP_09.21.017 // तत्प्रसङ्गानुभावेन रन्तिदेवानुवर्तिनः । अभवन् योगिनः सर्वे नारायणपरायणाः ॥ BhP_09.21.018 // गर्गाच् छिनिस्ततो गार्ग्यः क्षत्राद्ब्रह्म ह्यवर्तत । दुरितक्षयो महावीर्यात् तस्य त्रय्यारुणिः कविः ॥ BhP_09.21.019 // पुष्करारुणिरित्यत्र ये ब्राह्मणगतिं गताः । बृहत्क्षत्रस्य पुत्रो ऽभूद्धस्ती यद्धस्तिनापुरम् ॥ BhP_09.21.020 // अजमीढो द्विमीढश्च पुरुमीढश्च हस्तिनः । अजमीढस्य वंश्याः स्युः प्रियमेधादयो द्विजाः ॥ BhP_09.21.021 // अजमीढाद्बृहदिषुस्तस्य पुत्रो बृहद्धनुः । बृहत्कायस्ततस्तस्य पुत्र आसीज् जयद्रथः ॥ BhP_09.21.022 // तत्सुतो विशदस्तस्य स्येनजित् समजायत । रुचिराश्वो दृढहनुः काश्यो वत्सश्च तत्सुताः ॥ BhP_09.21.023 // रुचिराश्वसुतः पारः पृथुसेनस्तदात्मजः । पारस्य तनयो नीपस्तस्य पुत्रशतं त्व् अभूत् ॥ BhP_09.21.024 // स कृत्व्यां शुककन्यायां ब्रह्मदत्तमजीजनत् । योगी स गवि भार्यायां विष्वक्सेनमधात् सुतम् ॥ BhP_09.21.025 // जैगीषव्योपदेशेन योगतन्त्रं चकार ह । उदक्सेनस्ततस्तस्माद्भल्लाटो बार्हदीषवाः ॥ BhP_09.21.026 // यवीनरो द्विमीढस्य कृतिमांस्तत्सुतः स्मृतः । नाम्ना सत्यधृतिस्तस्य दृढनेमिः सुपार्श्वकृत् ॥ BhP_09.21.027 // सुपार्श्वात् सुमतिस्तस्य पुत्रः सन्नतिमांस्ततः । कृती हिरण्यनाभाद्यो योगं प्राप्य जगौ स्म षट् ॥ BhP_09.21.028 // संहिताः प्राच्यसाम्नां वै नीपो ह्युद्ग्रायुधस्ततः । तस्य क्षेम्यः सुवीरो ऽथ सुवीरस्य रिपुञ्जयः ॥ BhP_09.21.029 // ततो बहुरथो नाम पुरुमीढो ऽप्रजो ऽभवत् । नलिन्यामजमीढस्य नीलः शान्तिस्तु तत्सुतः ॥ BhP_09.21.030 // शान्तेः सुशान्तिस्तत्पुत्रः पुरुजो ऽर्कस्ततो ऽभवत् । भर्म्याश्वस्तनयस्तस्य पञ्चासन् मुद्गलादयः ॥ BhP_09.21.031 // यवीनरो बृहद्विश्वः काम्पिल्लः सञ्जयः सुताः । भर्म्याश्वः प्राह पुत्रा मे पञ्चानां रक्षणाय हि ॥ BhP_09.21.032 // विषयाणामलमिमे इति पञ्चालसंज्ञिताः । मुद्गलाद्ब्रह्मनिर्वृत्तं गोत्रं मौद्गल्यसंज्ञितम् ॥ BhP_09.21.033 // मिथुनं मुद्गलाद्भार्म्याद्दिवोदासः पुमान् अभूत् । अहल्या कन्यका यस्यां शतानन्दस्तु गौतमात् ॥ BhP_09.21.034 // तस्य सत्यधृतिः पुत्रो धनुर्वेदविशारदः । शरद्वांस्तत्सुतो यस्मादुर्वशीदर्शनात् किल ॥ BhP_09.21.035 // शरस्तम्बे ऽपतद्रेतो मिथुनं तदभूच् छुभम् । तद्दृष्ट्वा कृपयागृह्णाच् छान्तनुर्मृगयां चरन् । कृपः कुमारः कन्या च द्रोणपत्न्यभवत् कृपी ॥ BhP_09.21.036 // BhP_09.22.001/0 श्रीशुक उवाच मित्रायुश्च दिवोदासाच् च्यवनस्तत्सुतो नृप । सुदासः सहदेवो ऽथ सोमको जन्तुजन्मकृत् ॥ BhP_09.22.001 // तस्य पुत्रशतं तेषां यवीयान् पृषतः सुतः । स तस्माद्द्रुपदो जज्ञे सर्वसम्पत्समन्वितः । द्रुपदाद्द्रौपदी तस्य धृष्टद्युम्नादयः सुताः ॥ BhP_09.22.002 // धृष्टद्युम्नाद्धृष्टकेतुर्भार्म्याः पाञ्चालका इमे । यो ऽजमीढसुतो ह्यन्य ऋक्षः संवरणस्ततः ॥ BhP_09.22.003 // तपत्यां सूर्यकन्यायां कुरुक्षेत्रपतिः कुरुः । परीक्षिः सुधनुर्जह्नुर्निषधश्च कुरोः सुताः ॥ BhP_09.22.004 // सुहोत्रो ऽभूत् सुधनुषश्च्यवनो ऽथ ततः कृती । वसुस्तस्योपरिचरो बृहद्रथमुखास्ततः ॥ BhP_09.22.005 // कुशाम्बमत्स्यप्रत्यग्र चेदिपाद्याश्च चेदिपाः । बृहद्रथात् कुशाग्रो ऽभूदृषभस्तस्य तत्सुतः ॥ BhP_09.22.006 // जज्ञे सत्यहितो ऽपत्यं पुष्पवांस्तत्सुतो जहुः । अन्यस्यामपि भार्यायां शकले द्वे बृहद्रथात् ॥ BhP_09.22.007 // ये मात्रा बहिरुत्सृष्टे जरया चाभिसन्धिते । जीव जीवेति क्रीडन्त्या जरासन्धो ऽभवत् सुतः ॥ BhP_09.22.008 // ततश्च सहदेवो ऽभूत् सोमापिर्यच् छ्रुतश्रवाः । परीक्षिरनपत्यो ऽभूत् सुरथो नाम जाह्नवः ॥ BhP_09.22.009 // ततो विदूरथस्तस्मात् सार्वभौमस्ततो ऽभवत् । जयसेनस्तत्तनयो राधिको ऽतो ऽयुताय्व् अभूत् ॥ BhP_09.22.010 // ततश्चाक्रोधनस्तस्माद्देवातिथिरमुष्य च । ऋक्षस्तस्य दिलीपो ऽभूत् प्रतीपस्तस्य चात्मजः ॥ BhP_09.22.011 // देवापिः शान्तनुस्तस्य बाह्लीक इति चात्मजाः । पितृराज्यं परित्यज्य देवापिस्तु वनं गतः ॥ BhP_09.22.012 // अभवच् छान्तनू राजा प्राङ् महाभिषसंज्ञितः । यं यं कराभ्यां स्पृशति जीर्णं यौवनमेति सः ॥ BhP_09.22.013 // शान्तिमाप्नोति चैवाग्र्यां कर्मणा तेन शान्तनुः । समा द्वादश तद्राज्ये न ववर्ष यदा विभुः ॥ BhP_09.22.014 // शान्तनुर्ब्राह्मणैरुक्तः परिवेत्तायमग्रभुक् । राज्यं देह्यग्रजायाशु पुरराष्ट्रविवृद्धये ॥ BhP_09.22.015 // एवमुक्तो द्विजैर्ज्येष्ठं छन्दयामास सो ऽब्रवीत् । तन्मन्त्रिप्रहितैर्विप्रैर्वेदाद्विभ्रंशितो गिरा ॥ BhP_09.22.016 // वेदवादातिवादान् वै तदा देवो ववर्ष ह । देवापिर्योगमास्थाय कलापग्राममाश्रितः ॥ BhP_09.22.017 // सोमवंशे कलौ नष्टे कृतादौ स्थापयिष्यति । बाह्लीकात् सोमदत्तो ऽभूद्भूरिर्भूरिश्रवास्ततः ॥ BhP_09.22.018 // शलश्च शान्तनोरासीद्गङ्गायां भीष्म आत्मवान् । सर्वधर्मविदां श्रेष्ठो महाभागवतः कविः ॥ BhP_09.22.019 // वीरयूथाग्रणीर्येन रामो ऽपि युधि तोषितः । शान्तनोर्दासकन्यायां जज्ञे चित्राङ्गदः सुतः ॥ BhP_09.22.020 // विचित्रवीर्यश्चावरजो नाम्ना चित्राङ्गदो हतः । यस्यां पराशरात् साक्षादवतीर्णो हरेः कला ॥ BhP_09.22.021 // वेदगुप्तो मुनिः कृष्णो यतो ऽहमिदमध्यगाम् । हित्वा स्वशिष्यान् पैलादीन् भगवान् बादरायणः ॥ BhP_09.22.022 // मह्यं पुत्राय शान्ताय परं गुह्यमिदं जगौ । विचित्रवीर्यो ऽथोवाह काशीराजसुते बलात् ॥ BhP_09.22.023 // स्वयंवरादुपानीते अम्बिकाम्बालिके उभे । तयोरासक्तहृदयो गृहीतो यक्ष्मणा मृतः ॥ BhP_09.22.024 // क्षेत्रे ऽप्रजस्य वै भ्रातुर्मात्रोक्तो बादरायणः । धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत् ॥ BhP_09.22.025 // गान्धार्यां धृतराष्ट्रस्य जज्ञे पुत्रशतं नृप । तत्र दुर्योधनो ज्येष्ठो दुःशला चापि कन्यका ॥ BhP_09.22.026 // शापान् मैथुनरुद्धस्य पाण्डोः कुन्त्यां महारथाः । जाता धर्मानिलेन्द्रेभ्यो युधिष्ठिरमुखास्त्रयः ॥ BhP_09.22.027 // नकुलः सहदेवश्च माद्र्यां नासत्यदस्रयोः । द्रौपद्यां पञ्च पञ्चभ्यः पुत्रास्ते पितरो ऽभवन् ॥ BhP_09.22.028 // युधिष्ठिरात् प्रतिविन्ध्यः श्रुतसेनो वृकोदरात् । अर्जुनाच् छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ॥ BhP_09.22.029 // सहदेवसुतो राजन् छ्रुतकर्मा तथापरे । युधिष्ठिरात् तु पौरव्यां देवको ऽथ घटोत्कचः ॥ BhP_09.22.030 // भीमसेनाद्धिडिम्बायां काल्यां सर्वगतस्ततः । सहदेवात् सुहोत्रं तु विजयासूत पार्वती ॥ BhP_09.22.031 // करेणुमत्यां नकुलो नरमित्रं तथार्जुनः । इरावन्तमुलुप्यां वै सुतायां बभ्रुवाहनम् । मणिपुरपतेः सो ऽपि तत्पुत्रः पुत्रिकासुतः ॥ BhP_09.22.032 // तव तातः सुभद्रायामभिमन्युरजायत । सर्वातिरथजिद्वीर उत्तरायां ततो भवान् ॥ BhP_09.22.033 // परिक्षीणेषु कुरुषु द्रौणेर्ब्रह्मास्त्रतेजसा । त्वं च कृष्णानुभावेन सजीवो मोचितो ऽन्तकात् ॥ BhP_09.22.034 // तवेमे तनयास्तात जनमेजयपूर्वकाः । श्रुतसेनो भीमसेन उग्रसेनश्च वीर्यवान् ॥ BhP_09.22.035 // जनमेजयस्त्वां विदित्वा तक्षकान् निधनं गतम् । सर्पान् वै सर्पयागाग्नौ स होष्यति रुषान्वितः ॥ BhP_09.22.036 // कालषेयं पुरोधाय तुरं तुरगमेधषाट् । समन्तात् पृथिवीं सर्वां जित्वा यक्ष्यति चाध्वरैः ॥ BhP_09.22.037 // तस्य पुत्रः शतानीको याज्ञवल्क्यात् त्रयीं पठन् । अस्त्रज्ञानं क्रियाज्ञानं शौनकात् परमेष्यति ॥ BhP_09.22.038 // सहस्रानीकस्तत्पुत्रस्ततश्चैवाश्वमेधजः । असीमकृष्णस्तस्यापि नेमिचक्रस्तु तत्सुतः ॥ BhP_09.22.039 // गजाह्वये हृते नद्या कौशाम्ब्यां साधु वत्स्यति । उक्तस्ततश्चित्ररथस्तस्माच् छुचिरथः सुतः ॥ BhP_09.22.040 // तस्माच् च वृष्टिमांस्तस्य सुषेणो ऽथ महीपतिः । सुनीथस्तस्य भविता नृचक्षुर्यत् सुखीनलः ॥ BhP_09.22.041 // परिप्लवः सुतस्तस्मान् मेधावी सुनयात्मजः । नृपञ्जयस्ततो दूर्वस्तिमिस्तस्माज् जनिष्यति ॥ BhP_09.22.042 // तिमेर्बृहद्रथस्तस्माच् छतानीकः सुदासजः । शतानीकाद्दुर्दमनस्तस्यापत्यं महीनरः ॥ BhP_09.22.043 // दण्डपाणिर्निमिस्तस्य क्षेमको भविता यतः । ब्रह्मक्षत्रस्य वै योनिर्वंशो देवर्षिसत्कृतः ॥ BhP_09.22.044 // क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ । अथ मागधराजानो भाविनो ये वदामि ते ॥ BhP_09.22.045 // भविता सहदेवस्य मार्जारिर्यच् छ्रुतश्रवाः । ततो युतायुस्तस्यापि निरमित्रो ऽथ तत्सुतः ॥ BhP_09.22.046 // सुनक्षत्रः सुनक्षत्राद्बृहत्सेनो ऽथ कर्मजित् । ततः सुतञ्जयाद्विप्रः शुचिस्तस्य भविष्यति ॥ BhP_09.22.047 // क्षेमो ऽथ सुव्रतस्तस्माद्धर्मसूत्रः समस्ततः । द्युमत्सेनो ऽथ सुमतिः सुबलो जनिता ततः ॥ BhP_09.22.048 // सुनीथः सत्यजिदथ विश्वजिद्यद्रिपुञ्जयः । बार्हद्रथाश्च भूपाला भाव्याः साहस्रवत्सरम् ॥ BhP_09.22.049 // BhP_09.23.001/0 श्रीशुक उवाच अनोः सभानरश्चक्षुः परेष्णुश्च त्रयः सुताः । सभानरात् कालनरः सृञ्जयस्तत्सुतस्ततः ॥ BhP_09.23.001 // जनमेजयस्तस्य पुत्रो महाशालो महामनाः । उशीनरस्तितिक्षुश्च महामनस आत्मजौ ॥ BhP_09.23.002 // शिबिर्वरः कृमिर्दक्षश्चत्वारोशीनरात्मजाः । वृषादर्भः सुधीरश्च मद्रः केकय आत्मवान् ॥ BhP_09.23.003 // शिबेश्चत्वार एवासंस्तितिक्षोश्च रुषद्रथः । ततो होमो ऽथ सुतपा बलिः सुतपसो ऽभवत् ॥ BhP_09.23.004 // अङ्गवङ्गकलिङ्गाद्याः सुह्मपुण्ड्रौड्रसंज्ञिताः । जज्ञिरे दीर्घतमसो बलेः क्षेत्रे महीक्षितः ॥ BhP_09.23.005 // चक्रुः स्वनाम्ना विषयान् षड् इमान् प्राच्यकांश्च ते । खलपानो ऽङ्गतो जज्ञे तस्माद्दिविरथस्ततः ॥ BhP_09.23.006 // सुतो धर्मरथो यस्य जज्ञे चित्ररथो ऽप्रजाः । रोमपाद इति ख्यातस्तस्मै दशरथः सखा ॥ BhP_09.23.007 // शान्तां स्वकन्यां प्रायच्छदृष्यशृङ्ग उवाह याम् । देवे ऽवर्षति यं रामा आनिन्युर्हरिणीसुतम् ॥ BhP_09.23.008 // नाट्यसङ्गीतवादित्रैर्विभ्रमालिङ्गनार्हणैः । स तु राज्ञो ऽनपत्यस्य निरूप्येष्टिं मरुत्वते ॥ BhP_09.23.009 // प्रजामदाद्दशरथो येन लेभे ऽप्रजाः प्रजाः । चतुरङ्गो रोमपादात् पृथुलाक्षस्तु तत्सुतः ॥ BhP_09.23.010 // बृहद्रथो बृहत्कर्मा बृहद्भानुश्च तत्सुताः । आद्याद्बृहन्मनास्तस्माज् जयद्रथ उदाहृतः ॥ BhP_09.23.011 // विजयस्तस्य सम्भूत्यां ततो धृतिरजायत । ततो धृतव्रतस्तस्य सत्कर्माधिरथस्ततः ॥ BhP_09.23.012 // यो ऽसौ गङ्गातटे क्रीडन् मञ्जूषान्तर्गतं शिशुम् । कुन्त्यापविद्धं कानीनमनपत्यो ऽकरोत् सुतम् ॥ BhP_09.23.013 // वृषसेनः सुतस्तस्य कर्णस्य जगतीपते । द्रुह्योश्च तनयो बभ्रुः सेतुस्तस्यात्मजस्ततः ॥ BhP_09.23.014 // आरब्धस्तस्य गान्धारस्तस्य धर्मस्ततो धृतः । धृतस्य दुर्मदस्तस्मात् प्रचेताः प्राचेतसः शतम् ॥ BhP_09.23.015 // म्लेच्छाधिपतयो ऽभूवन्नुदीचीं दिशमाश्रिताः । तुर्वसोश्च सुतो वह्निर्वह्नेर्भर्गो ऽथ भानुमान् ॥ BhP_09.23.016 // त्रिभानुस्तत्सुतो ऽस्यापि करन्धम उदारधीः । मरुतस्तत्सुतो ऽपुत्रः पुत्रं पौरवमन्वभूत् ॥ BhP_09.23.017 // दुष्मन्तः स पुनर्भेजे स्ववंशं राज्यकामुकः । ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशं नरर्षभ ॥ BhP_09.23.018 // वर्णयामि महापुण्यं सर्वपापहरं नृणाम् । यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते ॥ BhP_09.23.019 // यत्रावतीर्णो भगवान् परमात्मा नराकृतिः । यदोः सहस्रजित् क्रोष्टा नलो रिपुरिति श्रुताः ॥ BhP_09.23.020 // चत्वारः सूनवस्तत्र शतजित् प्रथमात्मजः । महाहयो रेणुहयो हैहयश्चेति तत्सुताः ॥ BhP_09.23.021 // धर्मस्तु हैहयसुतो नेत्रः कुन्तेः पिता ततः । सोहञ्जिरभवत् कुन्तेर्महिष्मान् भद्रसेनकः ॥ BhP_09.23.022 // दुर्मदो भद्रसेनस्य धनकः कृतवीर्यसूः । कृताग्निः कृतवर्मा च कृतौजा धनकात्मजाः ॥ BhP_09.23.023 // अर्जुनः कृतवीर्यस्य सप्तद्वीपेश्वरो ऽभवत् । दत्तात्रेयाद्धरेरंशात् प्राप्तयोगमहागुणः ॥ BhP_09.23.024 // न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः । यज्ञदानतपोयोगैः श्रुतवीर्यदयादिभिः ॥ BhP_09.23.025 // पञ्चाशीति सहस्राणि ह्यव्याहतबलः समाः । अनष्टवित्तस्मरणो बुभुजे ऽक्षय्यषड्वसु ॥ BhP_09.23.026 // तस्य पुत्रसहस्रेषु पञ्चैवोर्वरिता मृधे । जयध्वजः शूरसेनो वृषभो मधुरूर्जितः ॥ BhP_09.23.027 // जयध्वजात् तालजङ्घस्तस्य पुत्रशतं त्व् अभूत् । क्षत्रं यत् तालजङ्घाख्यमौर्वतेजोपसंहृतम् ॥ BhP_09.23.028 // तेषां ज्येष्ठो वीतिहोत्रो वृष्णिः पुत्रो मधोः स्मृतः । तस्य पुत्रशतं त्व् आसीद्वृष्णिज्येष्ठं यतः कुलम् ॥ BhP_09.23.029 // माधवा वृष्णयो राजन् यादवाश्चेति संज्ञिताः । यदुपुत्रस्य च क्रोष्टोः पुत्रो वृजिनवांस्ततः ॥ BhP_09.23.030 // स्वाहितो ऽतो विषद्गुर्वै तस्य चित्ररथस्ततः । शशबिन्दुर्महायोगी महाभागो महान् अभूत् ॥ BhP_09.23.031 // चतुर्दशमहारत्नश्चक्रवर्त्यपराजितः । तस्य पत्नीसहस्राणां दशानां सुमहायशाः ॥ BhP_09.23.032 // दशलक्षसहस्राणि पुत्राणां तास्व् अजीजनत् । तेषां तु षट् प्रधानानां पृथुश्रवस आत्मजः ॥ BhP_09.23.033 // धर्मो नामोशना तस्य हयमेधशतस्य याट् । तत्सुतो रुचकस्तस्य पञ्चासन्नात्मजाः शृणु ॥ BhP_09.23.034 // पुरुजिद्रुक्मरुक्मेषु पृथुज्यामघसंज्ञिताः । ज्यामघस्त्व् अप्रजो ऽप्यन्यां भार्यां शैब्यापतिर्भयात् ॥ BhP_09.23.035 // नाविन्दच् छत्रुभवनाद्भोज्यां कन्यामहारषीत् । रथस्थां तां निरीक्ष्याह शैब्या पतिममर्षिता ॥ BhP_09.23.036 // केयं कुहक मत्स्थानं रथमारोपितेति वै । स्नुषा तवेत्यभिहिते स्मयन्ती पतिमब्रवीत् ॥ BhP_09.23.037 // अहं बन्ध्यासपत्नी च स्नुषा मे युज्यते कथम् । जनयिष्यसि यं राज्ञि तस्येयमुपयुज्यते ॥ BhP_09.23.038 // अन्वमोदन्त तद्विश्वे देवाः पितर एव च । शैब्या गर्भमधात् काले कुमारं सुषुवे शुभम् । स विदर्भ इति प्रोक्त उपयेमे स्नुषां सतीम् ॥ BhP_09.23.039 // BhP_09.24.001/0 श्रीशुक उवाच तस्यां विदर्भो ऽजनयत् पुत्रौ नाम्ना कुशक्रथौ । तृतीयं रोमपादं च विदर्भकुलनन्दनम् ॥ BhP_09.24.001 // रोमपादसुतो बभ्रुर्बभ्रोः कृतिरजायत । उशिकस्तत्सुतस्तस्माच् चेदिश्चैद्यादयो नृपाः ॥ BhP_09.24.002 // क्रथस्य कुन्तिः पुत्रो ऽभूद् वृष्णिस्तस्याथ निर्वृतिः । ततो दशार्हो नाम्नाभूत् तस्य व्योमः सुतस्ततः ॥ BhP_09.24.003 // जीमूतो विकृतिस्तस्य यस्य भीमरथः सुतः । ततो नवरथः पुत्रो जातो दशरथस्ततः ॥ BhP_09.24.004 // करम्भिः शकुनेः पुत्रो देवरातस्तदात्मजः । देवक्षत्रस्ततस्तस्य मधुः कुरुवशादनुः ॥ BhP_09.24.005 // पुरुहोत्रस्त्व् अनोः पुत्रस्तस्यायुः सात्वतस्ततः । भजमानो भजिर्दिव्यो वृष्णिर्देवावृधो ऽन्धकः ॥ BhP_09.24.006 // सात्वतस्य सुताः सप्त महाभोजश्च मारिष । भजमानस्य निम्लोचिः किङ्कणो धृष्टिरेव च ॥ BhP_09.24.007 // एकस्यामात्मजाः पत्न्यामन्यस्यां च त्रयः सुताः । शताजिच् च सहस्राजिदयुताजिदिति प्रभो ॥ BhP_09.24.008 // बभ्रुर्देवावृधसुतस्तयोः श्लोकौ पठन्त्यमू । यथैव शृणुमो दूरात् सम्पश्यामस्तथान्तिकात् ॥ BhP_09.24.009 // बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः । पुरुषाः पञ्चषष्टिश्च षट्सहस्राणि चाष्ट च ॥ BhP_09.24.010 // ये ऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि । महाभोजो ऽतिधर्मात्मा भोजा आसंस्तदन्वये ॥ BhP_09.24.011 // वृष्णेः सुमित्रः पुत्रो ऽभूद्युधाजिच् च परन्तप । शिनिस्तस्यानमित्रश्च निघ्नो ऽभूदनमित्रतः ॥ BhP_09.24.012 // सत्राजितः प्रसेनश्च निघ्नस्याथासतुः सुतौ । अनमित्रसुतो यो ऽन्यः शिनिस्तस्य च सत्यकः ॥ BhP_09.24.013 // युयुधानः सात्यकिर्वै जयस्तस्य कुणिस्ततः । युगन्धरो ऽनमित्रस्य वृष्णिः पुत्रो ऽपरस्ततः ॥ BhP_09.24.014 // श्वफल्कश्चित्ररथश्च गान्दिन्यां च श्वफल्कतः । अक्रूरप्रमुखा आसन् पुत्रा द्वादश विश्रुताः ॥ BhP_09.24.015 // आसङ्गः सारमेयश्च मृदुरो मृदुविद्गिरिः । धर्मवृद्धः सुकर्मा च क्षेत्रोपेक्षो ऽरिमर्दनः ॥ BhP_09.24.016 // शत्रुघ्नो गन्धमादश्च प्रतिबाहुश्च द्वादश । तेषां स्वसा सुचाराख्या द्वाव् अक्रूरसुताव् अपि ॥ BhP_09.24.017 // देववान् उपदेवश्च तथा चित्ररथात्मजाः । पृथुर्विदूरथाद्याश्च बहवो वृष्णिनन्दनाः ॥ BhP_09.24.018 // कुकुरो भजमानश्च शुचिः कम्बलबर्हिषः । कुकुरस्य सुतो वह्निर्विलोमा तनयस्ततः ॥ BhP_09.24.019 // कपोतरोमा तस्यानुः सखा यस्य च तुम्बुरुः । अन्धकाद्दुन्दुभिस्तस्मादविद्योतः पुनर्वसुः ॥ BhP_09.24.020 // तस्याहुकश्चाहुकी च कन्या चैवाहुकात्मजौ । देवकश्चोग्रसेनश्च चत्वारो देवकात्मजाः ॥ BhP_09.24.021 // देववान् उपदेवश्च सुदेवो देववर्धनः । तेषां स्वसारः सप्तासन् धृतदेवादयो नृप ॥ BhP_09.24.022 // शान्तिदेवोपदेवा च श्रीदेवा देवरक्षिता । सहदेवा देवकी च वसुदेव उवाह ताः ॥ BhP_09.24.023 // कंसः सुनामा न्यग्रोधः कङ्कः शङ्कुः सुहूस्तथा । राष्ट्रपालो ऽथ धृष्टिश्च तुष्टिमान् औग्रसेनयः ॥ BhP_09.24.024 // कंसा कंसवती कङ्का शूरभू राष्ट्रपालिका । उग्रसेनदुहितरो वसुदेवानुजस्त्रियः ॥ BhP_09.24.025 // शूरो विदूरथादासीद्भजमानस्तु तत्सुतः । शिनिस्तस्मात् स्वयं भोजो हृदिकस्तत्सुतो मतः ॥ BhP_09.24.026 // देवमीढः शतधनुः कृतवर्मेति तत्सुताः । देवमीढस्य शूरस्य मारिषा नाम पत्न्यभूत् ॥ BhP_09.24.027 // तस्यां स जनयामास दश पुत्रान् अकल्मषान् । वसुदेवं देवभागं देवश्रवसमानकम् ॥ BhP_09.24.028 // सृञ्जयं श्यामकं कङ्कं शमीकं वत्सकं वृकम् । देवदुन्दुभयो नेदुरानका यस्य जन्मनि ॥ BhP_09.24.029 // वसुदेवं हरेः स्थानं वदन्त्यानकदुन्दुभिम् । पृथा च श्रुतदेवा च श्रुतकीर्तिः श्रुतश्रवाः ॥ BhP_09.24.030 // राजाधिदेवी चैतेषां भगिन्यः पञ्च कन्यकाः । कुन्तेः सख्युः पिता शूरो ह्यपुत्रस्य पृथामदात् ॥ BhP_09.24.031 // साप दुर्वाससो विद्यां देवहूतीं प्रतोषितात् । तस्या वीर्यपरीक्षार्थमाजुहाव रविं शुचिः ॥ BhP_09.24.032 // तदैवोपागतं देवं वीक्ष्य विस्मितमानसा । प्रत्ययार्थं प्रयुक्ता मे याहि देव क्षमस्व मे ॥ BhP_09.24.033 // अमोघं देवसन्दर्शमादधे त्वयि चात्मजम् । योनिर्यथा न दुष्येत कर्ताहं ते सुमध्यमे ॥ BhP_09.24.034 // इति तस्यां स आधाय गर्भं सूर्यो दिवं गतः । सद्यः कुमारः सञ्जज्ञे द्वितीय इव भास्करः ॥ BhP_09.24.035 // तं सात्यजन् नदीतोये कृच्छ्राल् लोकस्य बिभ्यती । प्रपितामहस्तामुवाह पाण्डुर्वै सत्यविक्रमः ॥ BhP_09.24.036 // श्रुतदेवां तु कारूषो वृद्धशर्मा समग्रहीत् । यस्यामभूद्दन्तवक्र ऋषिशप्तो दितेः सुतः ॥ BhP_09.24.037 // कैकेयो धृष्टकेतुश्च श्रुतकीर्तिमविन्दत । सन्तर्दनादयस्तस्यां पञ्चासन् कैकयाः सुताः ॥ BhP_09.24.038 // राजाधिदेव्यामावन्त्यौ जयसेनो ऽजनिष्ट ह । दमघोषश्चेदिराजः श्रुतश्रवसमग्रहीत् ॥ BhP_09.24.039 // शिशुपालः सुतस्तस्याः कथितस्तस्य सम्भवः । देवभागस्य कंसायां चित्रकेतुबृहद्बलौ ॥ BhP_09.24.040 // कंसवत्यां देवश्रवसः सुवीर इषुमांस्तथा । बकः कङ्कात् तु कङ्कायां सत्यजित् पुरुजित् तथा ॥ BhP_09.24.041 // सृञ्जयो राष्ट्रपाल्यां च वृषदुर्मर्षणादिकान् । हरिकेशहिरण्याक्षौ शूरभूम्यां च श्यामकः ॥ BhP_09.24.042 // मिश्रकेश्यामप्सरसि वृकादीन् वत्सकस्तथा । तक्षपुष्करशालादीन् दुर्वाक्ष्यां वृक आदधे ॥ BhP_09.24.043 // सुमित्रार्जुनपालादीन् समीकात् तु सुदामनी । आनकः कर्णिकायां वै ऋतधामाजयाव् अपि ॥ BhP_09.24.044 // पौरवी रोहिणी भद्रा मदिरा रोचना इला । देवकीप्रमुखाश्चासन् पत्न्य आनकदुन्दुभेः ॥ BhP_09.24.045 // बलं गदं सारणं च दुर्मदं विपुलं ध्रुवम् । वसुदेवस्तु रोहिण्यां कृतादीन् उदपादयत् ॥ BhP_09.24.046 // सुभद्रो भद्रबाहुश्च दुर्मदो भद्र एव च । पौरव्यास्तनया ह्येते भूताद्या द्वादशाभवन् ॥ BhP_09.24.047 // नन्दोपनन्दकृतक शूराद्या मदिरात्मजाः । कौशल्या केशिनं त्व् एकमसूत कुलनन्दनम् ॥ BhP_09.24.048 // रोचनायामतो जाता हस्तहेमाङ्गदादयः । इलायामुरुवल्कादीन् यदुमुख्यान् अजीजनत् ॥ BhP_09.24.049 // विपृष्ठो धृतदेवायामेक आनकदुन्दुभेः । शान्तिदेवात्मजा राजन् प्रशमप्रसितादयः ॥ BhP_09.24.050 // राजन्यकल्पवर्षाद्या उपदेवासुता दश । वसुहंससुवंशाद्याः श्रीदेवायास्तु षट् सुताः ॥ BhP_09.24.051 // देवरक्षितया लब्धा नव चात्र गदादयः । वसुदेवः सुतान् अष्टाव् आदधे सहदेवया ॥ BhP_09.24.052 // प्रवरश्रुतमुख्यांश्च साक्षाद्धर्मो वसून् इव । वसुदेवस्तु देवक्यामष्ट पुत्रान् अजीजनत् ॥ BhP_09.24.053 // कीर्तिमन्तं सुषेणं च भद्रसेनमुदारधीः । ऋजुं सम्मर्दनं भद्रं सङ्कर्षणमहीश्वरम् ॥ BhP_09.24.054 // अष्टमस्तु तयोरासीत् स्वयमेव हरिः किल । सुभद्रा च महाभागा तव राजन् पितामही ॥ BhP_09.24.055 // यदा यदा हि धर्मस्य क्षयो वृद्धिश्च पाप्मनः । तदा तु भगवान् ईश आत्मानं सृजते हरिः ॥ BhP_09.24.056 // न ह्यस्य जन्मनो हेतुः कर्मणो वा महीपते । आत्ममायां विनेशस्य परस्य द्रष्टुरात्मनः ॥ BhP_09.24.057 // यन् मायाचेष्टितं पुंसः स्थित्युत्पत्त्यप्ययाय हि । अनुग्रहस्तन्निवृत्तेरात्मलाभाय चेष्यते ॥ BhP_09.24.058 // अक्षौहिणीनां पतिभिरसुरैर्नृपलाञ्छनैः । भुव आक्रम्यमाणाया अभाराय कृतोद्यमः ॥ BhP_09.24.059 // कर्माण्यपरिमेयाणि मनसापि सुरेश्वरैः । सहसङ्कर्षणश्चक्रे भगवान् मधुसूदनः ॥ BhP_09.24.060 // कलौ जनिष्यमाणानां दुःखशोकतमोनुदम् । अनुग्रहाय भक्तानां सुपुण्यं व्यतनोद्यशः ॥ BhP_09.24.061 // यस्मिन् सत्कर्णपीयुषे यशस्तीर्थवरे सकृत् । श्रोत्राञ्जलिरुपस्पृश्य धुनुते कर्मवासनाम् ॥ BhP_09.24.062 // भोजवृष्ण्यन्धकमधु शूरसेनदशार्हकैः । श्लाघनीयेहितः शश्वत् कुरुसृञ्जयपाण्डुभिः ॥ BhP_09.24.063 // स्निग्धस्मितेक्षितोदारैर्वाक्यैर्विक्रमलीलया । नृलोकं रमयामास मूर्त्या सर्वाङ्गरम्यया ॥ BhP_09.24.064 // यस्याननं मकरकुण्डलचारुकर्ण भ्राजत्कपोलसुभगं सविलासहासम् । नित्योत्सवं न ततृपुर्दृशिभिः पिबन्त्यो नार्यो नराश्च मुदिताः कुपिता निमेश्च ॥ BhP_09.24.065 // जातो गतः पितृगृहाद्व्रजमेधितार्थो हत्वा रिपून् सुतशतानि कृतोरुदारः । उत्पाद्य तेषु पुरुषः क्रतुभिः समीजे आत्मानमात्मनिगमं प्रथयन् जनेषु ॥ BhP_09.24.066 // पृथ्व्याः स वै गुरुभरं क्षपयन् कुरूणामन्तःसमुत्थकलिना युधि भूपचम्वः । दृष्ट्या विधूय विजये जयमुद्विघोष्य प्रोच्योद्धवाय च परं समगात् स्वधाम ॥ BhP_09.24.067 // BhP_10.01.001/0 श्री-राजोवाच कथितो वंश-विस्तारो भवता सोम-सूर्ययोः । राज्ञां चोभय-वंश्यानां चरितं परमाद्भुतम् ॥ BhP_10.01.001 // यदोश् च धर्म-शीलस्य नितरां मुनि-सत्तम । तत्रांशेनावतीर्णस्य विष्णोर् वीर्याणि शंस नः ॥ BhP_10.01.002 // अवतीर्य यदोर् वंशे भगवान् भूत-भावनः । कृतवान् यानि विश्वात्मा तानि नो वद विस्तरात् ॥ BhP_10.01.003 // निवृत्त-तर्षैर् उपगीयमानाद् भवौषधाच् छ्रोत्र-मनो-'भिरामात् । क उत्तमश्लोक-गुणानुवादात् पुमान् विरज्येत विना पशुघ्नात् ॥ BhP_10.01.004 // पितामहा मे समरे ऽमरञ्जयैर् देवव्रताद्यातिरथैस् तिमिङ्गिलैः । दुरत्ययं कौरव-सैन्य-सागरं कृत्वातरन् वत्स-पदं स्म यत्-प्लवाः ॥ BhP_10.01.005 // द्रौण्य्-अस्त्र-विप्लुष्टम् इदं मद्-अङ्गं सन्तान-बीजं कुरु-पाण्डवानाम् । जुगोप कुक्षिं गत आत्त-चक्रो मातुश् च मे यः शरणं गतायाः ॥ BhP_10.01.006 // वीर्याणि तस्याखिल-देह-भाजाम् अन्तर् बहिः पूरुष-काल-रूपैः । प्रयच्छतो मृत्युम् उतामृतं च माया-मनुष्यस्य वदस्व विद्वन् ॥ BhP_10.01.007 // रोहिण्यास् तनयः प्रोक्तो रामः सङ्कर्षणस् त्वया । देवक्या गर्भ-सम्बन्धः कुतो देहान्तरं विना ॥ BhP_10.01.008 // कस्मान् मुकुन्दो भगवान् पितुर् गेहाद् व्रजं गतः । क्व वासं ज्ञातिभिः सार्धं कृतवान् सात्वतां पतिः ॥ BhP_10.01.009 // व्रजे वसन् किम् अकरोन् मधुपुर्यां च केशवः । भ्रातरं चावधीत् कंसं मातुर् अद्धातद्-अर्हणम् ॥ BhP_10.01.010 // देहं मानुषम् आश्रित्य कति वर्षाणि वृष्णिभिः । यदु-पुर्यां सहावात्सीत् पत्न्यः कत्य् अभवन् प्रभोः ॥ BhP_10.01.011 // एतद् अन्यच् च सर्वं मे मुने कृष्ण-विचेष्टितम् । वक्तुम् अर्हसि सर्वज्ञ श्रद्दधानाय विस्तृतम् ॥ BhP_10.01.012 // नैषातिदुःसहा क्षुन् मां त्यक्तोदम् अपि बाधते । पिबन्तं त्वन्-मुखाम्भोज- च्युतं हरि-कथामृतम् ॥ BhP_10.01.013 // BhP_10.01.014/0 सूत उवाच एवं निशम्य भृगु-नन्दन साधु-वादं $ वैयासकिः स भगवान् अथ विष्णु-रातम् & प्रत्यर्च्य कृष्ण-चरितं कलि-कल्मष-घ्नं % व्याहर्तुम् आरभत भागवत-प्रधानः ॥ BhP_10.01.014 //* BhP_10.01.015/0 श्री-शुक उवाच सम्यग् व्यवसिता बुद्धिस् तव राजर्षि-सत्तम । वासुदेव-कथायां ते यज् जाता नैष्ठिकी रतिः ॥ BhP_10.01.015 // वासुदेव-कथा-प्रश्नः पुरुषांस् त्रीन् पुनाति हि । वक्तारं प्रच्छकं श्रोतॄंस् तत्-पाद-सलिलं यथा ॥ BhP_10.01.016 // भूमिर् दृप्त-नृप-व्याज- दैत्यानीक-शतायुतैः । आक्रान्ता भूरि-भारेण ब्रह्माणं शरणं ययौ ॥ BhP_10.01.017 // गौर् भूत्वाश्रु-मुखी खिन्ना क्रन्दन्ती करुणं विभोः । उपस्थितान्तिके तस्मै व्यसनं समवोचत ॥ BhP_10.01.018 // ब्रह्मा तद्-उपधार्याथ सह देवैस् तया सह । जगाम स-त्रि-नयनस् तीरं क्षीर-पयो-निधेः ॥ BhP_10.01.019 // तत्र गत्वा जगन्नाथं देव-देवं वृषाकपिम् । पुरुषं पुरुष-सूक्तेन उपतस्थे समाहितः ॥ BhP_10.01.020 // गिरं समाधौ गगने समीरितां निशम्य वेधास् त्रिदशान् उवाच ह । गां पौरुषीं मे शृणुतामराः पुनर् विधीयताम् आशु तथैव मा चिरम् ॥ BhP_10.01.021 // पुरैव पुंसावधृतो धरा-ज्वरो भवद्भिर् अंशैर् यदुषूपजन्यताम् । स यावद् उर्व्या भरम् ईश्वरेश्वरः स्व-काल-शक्त्या क्षपयंश् चरेद् भुवि ॥ BhP_10.01.022 // वसुदेव-गृहे साक्षाद् भगवान् पुरुषः परः । जनिष्यते तत्-प्रियार्थं सम्भवन्तु सुर-स्त्रियः ॥ BhP_10.01.023 // वासुदेव-कलानन्तः सहस्र-वदनः स्वराट् । अग्रतो भविता देवो हरेः प्रिय-चिकीर्षया ॥ BhP_10.01.024 // विष्णोर् माया भगवती यया सम्मोहितं जगत् । आदिष्टा प्रभुणांशेन कार्यार्थे सम्भविष्यति ॥ BhP_10.01.025 // BhP_10.01.026/0 श्री-शुक उवाच इत्य् आदिश्यामर-गणान् प्रजापति-पतिर् विभुः । आश्वास्य च महीं गीर्भिः स्व-धाम परमं ययौ ॥ BhP_10.01.026 // शूरसेनो यदुपतिर् मथुराम् आवसन् पुरीम् । माथुर्ठछूरसेनांश् च विषयान् बुभुजे पुरा ॥ BhP_10.01.027 // राजधानी ततः साभूत् सर्व-यादव-भूभुजाम् । मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः ॥ BhP_10.01.028 // तस्यां तु कर्हिचिच् छौरिर् वसुदेवः कृतोद्वहः । देवक्या सूर्यया सार्धं प्रयाणे रथम् आरुहत् ॥ BhP_10.01.029 // उग्रसेन-सुतः कंसः स्वसुः प्रिय-चिकीर्षया । रश्मीन् हयानां जग्राह रौक्मै रथ-शतैर् वृतः ॥ BhP_10.01.030 // चतुः-शतं पारिबर्हं गजानां हेम-मालिनाम् । अश्वानाम् अयुतं सार्धं रथानां च त्रि-षट्-शतम् ॥ BhP_10.01.031 // दासीनां सुकुमारीणां द्वे शते समलङ्कृते । दुहित्रे देवकः प्रादाद् याने दुहितृ-वत्सलः ॥ BhP_10.01.032 // शङ्ख-तूर्य-मृदङ्गाश् च नेदुर् दुन्दुभयः समम् । प्रयाण-प्रक्रमे तात वर-वध्वोः सुमङ्गलम् ॥ BhP_10.01.033 // पथि प्रग्रहिणं कंसम् आभाष्याहाशरीर-वाक् । अस्यास् त्वाम् अष्टमो गर्भो हन्ता यां वहसे ऽबुध ॥ BhP_10.01.034 // इत्य् उक्तः स खलः पापो भोजानां कुल-पांसनः । भगिनीं हन्तुम् आरब्धं खड्ग-पाणिः कचे ऽग्रहीत् ॥ BhP_10.01.035 // तं जुगुप्सित-कर्माणं नृशंसं निरपत्रपम् । वसुदेवो महा-भाग उवाच परिसान्त्वयन् ॥ BhP_10.01.036 // BhP_10.01.037/0 श्री-वसुदेव उवाच श्लाघनीय-गुणः शूरैर् भवान् भोज-यशस्करः । स कथं भगिनीं हन्यात् स्त्रियम् उद्वाह-पर्वणि ॥ BhP_10.01.037 // मृत्युर् जन्मवतां वीर देहेन सह जायते । अद्य वाब्द-शतान्ते वा मृत्युर् वै प्राणिनां ध्रुवः ॥ BhP_10.01.038 // देहे पञ्चत्वम् आपन्ने देही कर्मानुगो ऽवशः । देहान्तरम् अनुप्राप्य प्राक्तनं त्यजते वपुः ॥ BhP_10.01.039 // व्रजंस् तिष्ठन् पदैकेन यथैवैकेन गच्छति । यथा तृण-जलौकैवं देही कर्म-गतिं गतः ॥ BhP_10.01.040 // स्वप्ने यथा पश्यति देहम् ईदृशं मनोरथेनाभिनिविष्ट-चेतनः । दृष्ट-श्रुताभ्यां मनसानुचिन्तयन् प्रपद्यते तत् किम् अपि ह्य् अपस्मृतिः ॥ BhP_10.01.041 // यतो यतो धावति दैव-चोदितं मनो विकारात्मकम् आप पञ्चसु । गुणेषु माया-रोचितेषु देह्य् असौ प्रपद्यमानः सह तेन जायते ॥ BhP_10.01.042 // ज्योतिर् यथैवोदक-पार्थिवेष्व् अदः $ समीर-वेगानुगतं विभाव्यते & एवं स्व-माया-रचितेष्व् असौ पुमान् % गुणेषु रागानुगतो विमुह्यति ॥ BhP_10.01.043 //* तस्मान् न कस्यचिद् द्रोहम् आचरेत् स तथा-विधः । आत्मनः क्षेमम् अन्विच्छन् द्रोग्धुर् वै परतो भयम् ॥ BhP_10.01.044 // एषा तवानुजा बाला कृपणा पुत्रिकोपमा । हन्तुं नार्हसि कल्याणीम् इमां त्वं दीन-वत्सलः ॥ BhP_10.01.045 // BhP_10.01.046/0 श्री-शुक उवाच एवं स सामभिर् भेदैर् बोध्यमानो ऽपि दारुणः । न न्यवर्तत कौरव्य पुरुषादान् अनुव्रतः ॥ BhP_10.01.046 // निर्बन्धं तस्य तं ज्ञात्वा विचिन्त्यानकदुन्दुभिः । प्राप्तं कालं प्रतिव्योढुम् इदं तत्रान्वपद्यत ॥ BhP_10.01.047 // मृत्युर् बुद्धिमतापोह्यो यावद् बुद्धि-बलोदयम् । यद्य् असौ न निवर्तेत नापराधो ऽस्ति देहिनः ॥ BhP_10.01.048 // प्रदाय मृत्यवे पुत्रान् मोचये कृपणाम् इमाम् । सुता मे यदि जायेरन् मृत्युर् वा न म्रियेत चेत् ॥ BhP_10.01.049 // विपर्ययो वा किं न स्याद् गतिर् धातुर् दुरत्यया । उपस्थितो निवर्तेत निवृत्तः पुनर् आपतेत् ॥ BhP_10.01.050 // अग्नेर् यथा दारु-वियोग-योगयोर् अदृष्टतो ऽन्यन् न निमित्तम् अस्ति । एवं हि जन्तोर् अपि दुर्विभाव्यः शरीर-संयोग-वियोग-हेतुः ॥ BhP_10.01.051 // एवं विमृश्य तं पापं यावद्-आत्मनि-दर्शनम् । पूजयाम् आस वै शौरिर् बहु-मान-पुरःसरम् ॥ BhP_10.01.052 // प्रसन्न-वदनाम्भोजो नृशंसं निरपत्रपम् । मनसा दूयमानेन विहसन्न् इदम् अब्रवीत् ॥ BhP_10.01.053 // BhP_10.01.054/0 श्री-वसुदेव उवाच न ह्य् अस्यास् ते भयं सौम्य यद् वै साहाशरीर-वाक् । पुत्रान् समर्पयिष्ये ऽस्या यतस् ते भयम् उत्थितम् ॥ BhP_10.01.054 // BhP_10.01.055/0 श्री-शुक उवाच स्वसुर् वधान् निववृते कंसस् तद्-वाक्य-सार-वित् । वसुदेवो ऽपि तं प्रीतः प्रशस्य प्राविशद् गृहम् ॥ BhP_10.01.055 // अथ काल उपावृत्ते देवकी सर्व-देवता । पुत्रान् प्रसुषुवे चाष्टौ कन्यां चैवानुवत्सरम् ॥ BhP_10.01.056 // कीर्तिमन्तं प्रथमजं कंसायानकदुन्दुभिः । अर्पयाम् आस कृच्छ्रेण सो ऽनृताद् अतिविह्वलः ॥ BhP_10.01.057 // किं दुःसहं नु साधूनां विदुषां किम् अपेक्षितम् । किम् अकार्यं कदर्याणां दुस्त्यजं किं धृतात्मनाम् ॥ BhP_10.01.058 // दृष्ट्वा समत्वं तच् छौरेः सत्ये चैव व्यवस्थितिम् । कंसस् तुष्ट-मना राजन् प्रहसन्न् इदम् अब्रवीत् ॥ BhP_10.01.059 // प्रतियातु कुमारो ऽयं न ह्य् अस्माद् अस्ति मे भयम् । अष्टमाद् युवयोर् गर्भान् मृत्युर् मे विहितः किल ॥ BhP_10.01.060 // तथेति सुतम् आदाय ययाव् आनकदुन्दुभिः । नाभ्यनन्दत तद्-वाक्यम् असतो ऽविजितात्मनः ॥ BhP_10.01.061 // नन्दाद्या ये व्रजे गोपा याश् चामीषां च योषितः । वृष्णयो वसुदेवाद्या देवक्य्-आद्या यदु-स्त्रियः ॥ BhP_10.01.062 // सर्वे वै देवता-प्राया उभयोर् अपि भारत । ज्ञातयो बन्धु-सुहृदो ये च कंसम् अनुव्रताः ॥ BhP_10.01.063 // एतत् कंसाय भगव्ठछशंसाभ्येत्य नारदः । भूमेर् भारायमाणानां दैत्यानां च वधोद्यमम् ॥ BhP_10.01.064 // ऋषेर् विनिर्गमे कंसो यदून् मत्वा सुरान् इति । देवक्या गर्भ-सम्भूतं विष्णुं च स्व-वधं प्रति ॥ BhP_10.01.065 // देवकीं वसुदेवं च निगृह्य निगडैर् गृहे । जातं जातम् अहन् पुत्रं तयोर् अजन-शङ्कया ॥ BhP_10.01.066 // मातरं पितरं भ्रातॄन् सर्वांश् च सुहृदस् तथा । घ्नन्ति ह्य् असुतृपो लुब्धा राजानः प्रायशो भुवि ॥ BhP_10.01.067 // आत्मानम् इह सञ्जातं जानन् प्राग् विष्णुना हतम् । महासुरं कालनेमिं यदुभिः स व्यरुध्यत ॥ BhP_10.01.068 // उग्रसेनं च पितरं यदु-भोजान्धकाधिपम् । स्वयं निगृह्य बुभुजे शूरसेनान् महा-बलः ॥ BhP_10.01.069 // BhP_10.02.001/0 श्री-शुक उवाच प्रलम्ब-बक-चाणूर- तृणावर्त-महाशनैः । मुष्टिकारिष्ट-द्विविद- पूतना-केशी-धेनुकैः ॥ BhP_10.02.001 // अन्यैश् चासुर-भूपालैर् बाण-भौमादिभिर् युतः । यदूनां कदनं चक्रे बली मागध-संश्रयः ॥ BhP_10.02.002 // ते पीडिता निविविशुः कुरु-पञ्चाल-केकयान् । शाल्वान् विदर्भान् निषधान् विदेहान् कोशलान् अपि ॥ BhP_10.02.003 // एके तम् अनुरुन्धाना ज्ञातयः पर्युपासते । हतेषु षट्सु बालेषु देवक्या औग्रसेनिना ॥ BhP_10.02.004 // सप्तमो वैष्णवं धाम यम् अनन्तं प्रचक्षते । गर्भो बभूव देवक्या हर्ष-शोक-विवर्धनः ॥ BhP_10.02.005 // भगवान् अपि विश्वात्मा विदित्वा कंसजं भयम् । यदूनां निज-नाथानां योगमायां समादिशत् ॥ BhP_10.02.006 // गच्छ देवि व्रजं भद्रे गोप-गोभिर् अलङ्कृतम् । रोहिणी वसुदेवस्य भार्यास्ते नन्द-गोकुले । अन्याश् च कंस-संविग्ना विवरेषु वसन्ति हि ॥ BhP_10.02.007 // देवक्या जठरे गर्भं शेषाख्यं धाम मामकम् । तत् सन्निकृष्य रोहिण्या उदरे सन्निवेशय ॥ BhP_10.02.008 // अथाहम् अंश-भागेन देवक्याः पुत्रतां शुभे । प्राप्स्यामि त्वं यशोदायां नन्द-पत्न्यां भविष्यसि ॥ BhP_10.02.009 // अर्चिष्यन्ति मनुष्यास् त्वां सर्व-काम-वरेश्वरीम् । धूपोपहार-बलिभिः सर्व-काम-वर-प्रदाम् ॥ BhP_10.02.010 // नामधेयानि कुर्वन्ति स्थानानि च नरा भुवि । दुर्गेति भद्रकालीति विजया वैष्णवीति च ॥ BhP_10.02.011 // कुमुदा चण्डिका कृष्णा माधवी कन्यकेति च । माया नारायणीशानी शारदेत्य् अम्बिकेति च ॥ BhP_10.02.012 // गर्भ-सङ्कर्षणात् तं वै प्राहुः सङ्कर्षणं भुवि । रामेति लोक-रमणाद् बलभद्रं बलोच्छ्रयात् ॥ BhP_10.02.013 // सन्दिष्टैवं भगवता तथेत्य् ओम् इति तद्-वचः । प्रतिगृह्य परिक्रम्य गां गता तत् तथाकरोत् ॥ BhP_10.02.014 // गर्भे प्रणीते देवक्या रोहिणीं योग-निद्रया । अहो विस्रंसितो गर्भ इति पौरा विचुक्रुशुः ॥ BhP_10.02.015 // भगवान् अपि विश्वात्मा भक्तानाम् अभयङ्करः । आविवेशांश-भागेन मन आनकदुन्दुभेः ॥ BhP_10.02.016 // स बिभ्रत् पौरुषं धाम भ्राजमानो यथा रविः । दुरासदो ऽतिदुर्धर्षो भूतानां सम्बभूव ह ॥ BhP_10.02.017 // ततो जगन्-मङ्गलम् अच्युतांशं समाहितं शूर-सुतेन देवी । दधार सर्वात्मकम् आत्म-भूतं काष्ठा यथानन्द-करं मनस्तः ॥ BhP_10.02.018 // सा देवकी सर्व-जगन्-निवास- निवास-भूता नितरां न रेजे । भोजेन्द्र-गेहे ऽग्नि-शिखेव रुद्धा सरस्वती ज्ञान-खले यथा सती ॥ BhP_10.02.019 // तां वीक्ष्य कंसः प्रभयाजितान्तरां $ विरोचयन्तीं भवनं शुचि-स्मिताम् & आहैष मे प्राण-हरो हरिर् गुहां % ध्रुवं श्रितो यन् न पुरेयम् ईदृशी ॥ BhP_10.02.020 //* किम् अद्य तस्मिन् करणीयम् आशु मे यद् अर्थ-तन्त्रो न विहन्ति विक्रमम् । स्त्रियाः स्वसुर् गुरुमत्या वधो ऽयं यशः श्रियं हन्त्य् अनुकालम् आयुः ॥ BhP_10.02.021 // स एष जीवन् खलु सम्परेतो वर्तेत यो ऽत्यन्त-नृशंसितेन । देहे मृते तं मनुजाः शपन्ति गन्ता तमो ऽन्धं तनु-मानिनो ध्रुवम् ॥ BhP_10.02.022 // इति घोरतमाद् भावात् सन्निवृत्तः स्वयं प्रभुः । आस्ते प्रतीक्षंस् तज्-जन्म हरेर् वैरानुबन्ध-कृत् ॥ BhP_10.02.023 // आसीनः संविशंस् तिष्ठन् भुञ्जानः पर्यटन् महीम् । चिन्तयानो हृषीकेशम् अपश्यत् तन्मयं जगत् ॥ BhP_10.02.024 // ब्रह्मा भवश् च तत्रैत्य मुनिभिर् नारदादिभिः । देवैः सानुचरैः साकं गीर्भिर् वृषणम् ऐडयन् ॥ BhP_10.02.025 // सत्य-व्रतं सत्य-परं त्रि-सत्यं $ सत्यस्य योनिं निहितं च सत्ये & सत्यस्य सत्यम् ऋत-सत्य-नेत्रं % सत्यात्मकं त्वां शरणं प्रपन्नाः ॥ BhP_10.02.026 //* एकायनो ऽसौ द्वि-फलस् त्रि-मूलश् चतू-रसः पञ्च-विधः षड्-आत्मा । सप्त-त्वग् अष्ट-विटपो नवाक्षो दश-च्छदी द्वि-खगो ह्य् आदि-वृक्षः ॥ BhP_10.02.027 // त्वम् एक एवास्य सतः प्रसूतिस् त्वं सन्निधानं त्वम् अनुग्रहश् च । त्वन्-मायया संवृत-चेतसस् त्वां पश्यन्ति नाना न विपश्चितो ये ॥ BhP_10.02.028 // बिभर्षि रूपाण्य् अवबोध आत्मा क्षेमाय लोकस्य चराचरस्य । सत्त्वोपपन्नानि सुखावहानि सताम् अभद्राणि मुहुः खलानाम् ॥ BhP_10.02.029 // त्वय्य् अम्बुजाक्षाखिल-सत्त्व-धाम्नि समाधिनावेशित-चेतसैके । त्वत्-पाद-पोतेन महत्-कृतेन कुर्वन्ति गोवत्स-पदं भवाब्धिम् ॥ BhP_10.02.030 // स्वयं समुत्तीर्य सुदुस्तरं द्युमन् $ भवार्णवं भीमम् अदभ्र-सौहृदाः & भवत्-पदाम्भोरुह-नावम् अत्र ते % निधाय याताः सद्-अनुग्रहो भवान् ॥ BhP_10.02.031 //* ये ऽन्ये ऽरविन्दाक्ष विमुक्त-मानिनस् $ त्वय्य् अस्त-भावाद् अविशुद्ध-बुद्धयः & आरुह्य कृच्छ्रेण परं पदं ततः % पतन्त्य् अधो ऽनादृत-युष्मद्-अङ्घ्रयः ॥ BhP_10.02.032 //* तथा न ते माधव तावकाः क्वचिद् भ्रश्यन्ति मार्गात् त्वयि बद्ध-सौहृदाः । त्वयाभिगुप्ता विचरन्ति निर्भया विनायकानीकप-मूर्धसु प्रभो ॥ BhP_10.02.033 // सत्त्वं विशुद्धं श्रयते भवान् स्थितौ $ शरीरिणां श्रेय-उपायनं वपुः & वेद-क्रिया-योग-तपः-समाधिभिस् % तवार्हणं येन जनः समीहते ॥ BhP_10.02.034 //* सत्त्वं न चेद् धातर् इदं निजं भवेद् $ विज्ञानम् अज्ञान-भिदापमार्जनम् & गुण-प्रकाशैर् अनुमीयते भवान् % प्रकाशते यस्य च येन वा गुणः ॥ BhP_10.02.035 //* न नाम-रूपे गुण-जन्म-कर्मभिर् निरूपितव्ये तव तस्य साक्षिणः । मनो-वचोभ्याम् अनुमेय-वर्त्मनो देव क्रियायां प्रतियन्त्य् अथापि हि ॥ BhP_10.02.036 // शृण्वन् गृणन् संस्मरयंश् च चिन्तयन् $ नामानि रूपाणि च मङ्गलानि ते & क्रियासु यस् त्वच्-चरणारविन्दयोर् % आविष्ट-चेता न भवाय कल्पते ॥ BhP_10.02.037 //* दिष्ट्या हरे ऽस्या भवतः पदो भुवो $ भारो ऽपनीतस् तव जन्मनेशितुः & दिष्ट्याङ्कितां त्वत्-पदकैः सुशोभनैर् % द्रक्ष्याम गां द्यां च तवानुकम्पिताम् ॥ BhP_10.02.038 //* न ते ऽभवस्येश भवस्य कारणं विना विनोदं बत तर्कयामहे । भवो निरोधः स्थितिर् अप्य् अविद्यया कृता यतस् त्वय्य् अभयाश्रयात्मनि ॥ BhP_10.02.039 // मत्स्याश्व-कच्छप-नृसिंह-वराह-हंस- $ राजन्य-विप्र-विबुधेषु कृतावतारः & त्वं पासि नस् त्रि-भुवनं च यथाधुनेश % भारं भुवो हर यदूत्तम वन्दनं ते ॥ BhP_10.02.040 //* दिष्ट्याम्ब ते कुक्षि-गतः परः पुमान् $ अंशेन साक्षाद् भगवान् भवाय नः & माभूद् भयं bhoja-pater mumårùor % गोप्ता यदूनां भविता तवात्मजः ॥ BhP_10.02.041 //* BhP_10.02.042/0 श्री-शुक उवाच इत्य् अभिष्टूय पुरुषं यद्-रूपम् अनिदं यथा । ब्रह्मेशानौ पुरोधाय देवाः प्रतिययुर् दिवम् ॥ BhP_10.02.042 // BhP_10.03.001/0 श्री-शुक उवाच अथ सर्व-गुणोपेतः कालः परम-शोभनः । यर्ह्य् एवाजन-जन्मर्क्षं शान्तर्क्ष-ग्रह-तारकम् ॥ BhP_10.03.001 // दिशः प्रसेदुर् गगनं निर्मलोडु-गणोदयम् । मही मङ्गल-भूयिष्ठ- पुर-ग्राम-व्रजाकरा ॥ BhP_10.03.002 // नद्यः प्रसन्न-सलिला ह्रदा जलरुह-श्रियः । द्विजालि-कुल-सन्नाद- स्तवका वन-राजयः ॥ BhP_10.03.003 // ववौ वायुः सुख-स्पर्शः पुण्य-गन्धवहः शुचिः । अग्नयश् च द्विजातीनां शान्तास् तत्र समिन्धत ॥ BhP_10.03.004 // मनांस्य् आसन् प्रसन्नानि साधूनाम् असुर-द्रुहाम् । जायमाने ऽजने तस्मिन् नेदुर् दुन्दुभयः समम् ॥ BhP_10.03.005 // जगुः किन्नर-गन्धर्वास् तुष्टुवुः सिद्ध-चारणाः । विद्याधर्यश् च ननृतुर् अप्सरोभिः समं मुदा ॥ BhP_10.03.006 // मुमुचुर् मुनयो देवाः सुमनांसि मुदान्विताः । मन्दं मन्दं जलधरा जगर्जुर् अनुसागरम् ॥ BhP_10.03.007 // निशीथे तम-उद्भूते जायमाने जनार्दने । देवक्यां देव-रूपिण्यां विष्णुः सर्व-गुहा-शयः । आविरासीद् यथा प्राच्यां दिशीन्दुर् इव पुष्कलः ॥ BhP_10.03.008 // तम् अद्भुतं बालकम् अम्बुजेक्षणं चतुर्-भुजं शङ्ख-गदाद्य्-उदायुधम् । श्रीवत्स-लक्ष्मं गल-शोभि-कौस्तुभं पीताम्बरं सान्द्र-पयोद-सौभगम् ॥ BhP_10.03.009 // महार्ह-वैदूर्य-किरीट-कुण्डल- त्विषा परिष्वक्त-सहस्र-कुन्तलम् । उद्दाम-काञ्च्य्-अङ्गद-कङ्कणादिभिर् विरोचमानं वसुदेव ऐक्षत ॥ BhP_10.03.010 // स विस्मयोत्फुल्ल-विलोचनो हरिं सुतं विलोक्यानकदुन्दुभिस् तदा । कृष्णावतारोत्सव-सम्भ्रमो ऽस्पृशन् मुदा द्विजेभ्यो ऽयुतम् आप्लुतो गवाम् ॥ BhP_10.03.011 // अथैनम् अस्तौद् अवधार्य पूरुषं परं नताङ्गः कृत-धीः कृताञ्जलिः । स्व-रोचिषा भारत सूतिका-गृहं विरोचयन्तं गत-भीः प्रभाव-वित् ॥ BhP_10.03.012 // BhP_10.03.013/0 श्री-वसुदेव उवाच विदितो ऽसि भवान् साक्षात् पुरुषः प्रकृतेः परः । केवलानुभवानन्द- स्वरूपः सर्व-बुद्धि-दृक् ॥ BhP_10.03.013 // स एव स्वप्रकृत्येदं सृष्ट्वाग्रे त्रि-गुणात्मकम् । तद् अनु त्वं ह्य् अप्रविष्टः प्रविष्ट इव भाव्यसे ॥ BhP_10.03.014 // यथेमे ऽविकृता भावास् तथा ते विकृतैः सह । नाना-वीर्याः पृथग्-भूता विराजं जनयन्ति हि ॥ BhP_10.03.015 // सन्निपत्य समुत्पाद्य दृश्यन्ते ऽनुगता इव । प्राग् एव विद्यमानत्वान् न तेषाम् इह सम्भवः ॥ BhP_10.03.016 // एवं भवान् बुद्ध्य्-अनुमेय-लक्षणैर् ग्राह्यैर् गुणैः सन्न् अपि तद्-गुणाग्रहः । अनावृतत्वाद् बहिर् अन्तरं न ते सर्वस्य सर्वात्मन आत्म-वस्तुनः ॥ BhP_10.03.017 // य आत्मनो दृश्य-गुणेषु सन्न् इति व्यवस्यते स्व-व्यतिरेकतो ऽबुधः । विनानुवादं न च तन् मनीषितं सम्यग् यतस् त्यक्तम् उपाददत् पुमान् ॥ BhP_10.03.018 // त्वत्तो ऽस्य जन्म-स्थिति-संयमान् विभो $ वदन्त्य् अनीहाद् अगुणाद् अविक्रियात् & त्वयीश्वरे ब्रह्मणि नो विरुध्यते % त्वद्-आश्रयत्वाद् उपचर्यते गुणैः ॥ BhP_10.03.019 //* स त्वं त्रि-लोक-स्थितये स्व-मायया $ बिभर्षि शुक्लं खलु वर्णम् आत्मनः & सर्गाय रक्तं रजसोपबृंहितं % कृष्णं च वर्णं तमसा जनात्यये ॥ BhP_10.03.020 //* त्वम् अस्य लोकस्य विभो रिरक्षिषुर् गृहे ऽवतीर्णो ऽसि ममाखिलेश्वर । राजन्य-संज्ञासुर-कोटि-यूथपैर् निर्व्यूह्यमाना निहनिष्यसे चमूः ॥ BhP_10.03.021 // अयं त्व् असभ्यस् तव जन्म नौ गृहे $ श्रुत्वाग्रजांस् ते न्यवधीत् सुरेश्वर & स ते ऽवतारं पुरुषैः समर्पितं % श्रुत्वाधुनैवाभिसरत्य् उदायुधः ॥ BhP_10.03.022 //* BhP_10.03.023/0 श्री-शुक उवाच अथैनम् आत्मजं वीक्ष्य महा-पुरुष-लक्षणम् । देवकी तम् उपाधावत् कंसाद् भीता सुविस्मिता ॥ BhP_10.03.023 // BhP_10.03.024/0 श्री-देवक्य् उवाच रूपं यत् तत् प्राहुर् अव्यक्तम् आद्यं $ ब्रह्म ज्योतिर् निर्गुणं निर्विकारम् & सत्ता-मात्रं निर्विशेषं निरीहं % स त्वं साक्षाद् विष्णुर् अध्यात्म-दीपः ॥ BhP_10.03.024 //* नष्टे लोके द्वि-परार्धावसाने महा-भूतेष्व् आदि-भूतं गतेषु । व्यक्ते ऽव्यक्तं काल-वेगेन याते भवान् एकः शिष्यते ऽशेष-संज्ञः ॥ BhP_10.03.025 // यो ऽयं कालस् तस्य ते ऽव्यक्त-बन्धो $ चेष्टाम् आहुश् चेष्टते येन विश्वम् & निमेषादिर् वत्सरान्तो महीयांस् % तं त्वेशानं क्षेम-धाम प्रपद्ये ॥ BhP_10.03.026 //* मर्त्यो मृत्यु-व्याल-भीतः पलायन् लोकान् सर्वान् निर्भयं नाध्यगच्छत् । त्वत् पादाब्जं प्राप्य यदृच्छयाद्य सुस्थः शेते मृत्युर् अस्माद् अपैति ॥ BhP_10.03.027 // स त्वं घोराद् उग्रसेनात्मजान् नस् त्राहि त्रस्तान् भृत्य-वित्रास-हासि । रूपं चेदं पौरुषं ध्यान-धिष्ण्यं मा प्रत्यक्षं मांस-दृशां कृषीष्ठाः ॥ BhP_10.03.028 // जन्म ते मय्य् असौ पापो मा विद्यान् मधुसूदन । समुद्विजे भवद्-धेतोः कंसाद् अहम् अधीर-धीः ॥ BhP_10.03.029 // उपसंहर विश्वात्मन्न् अदो रूपम् अलौकिकम् । शङ्ख-चक्र-गदा-पद्म- श्रिया जुष्टं चतुर्-भुजम् ॥ BhP_10.03.030 // विश्वं यद् एतत् स्व-तनौ निशान्ते यथावकाशं पुरुषः परो भवान् । बिभर्ति सो ऽयं मम गर्भगो ऽभूद् अहो नृ-लोकस्य विडम्बनं हि तत् ॥ BhP_10.03.031 // BhP_10.03.032/0 श्री-भगवान् उवाच त्वम् एव पूर्व-सर्गे ऽभूः पृश्निः स्वायम्भुवे सति । तदायं सुतपा नाम प्रजापतिर् अकल्मषः ॥ BhP_10.03.032 // युवां वै ब्रह्मणादिष्टौ प्रजा-सर्गे यदा ततः । सन्नियम्येन्द्रिय-ग्रामं तेपाथे परमं तपः ॥ BhP_10.03.033 // वर्ष-वातातप-हिम- घर्म-काल-गुणान् अनु । सहमानौ श्वास-रोध- विनिर्धूत-मनो-मलौ ॥ BhP_10.03.034 // शीर्ण-पर्णानिलाहाराव् उपशान्तेन चेतसा । मत्तः कामान् अभीप्सन्तौ मद्-आराधनम् ईहतुः ॥ BhP_10.03.035 // एवं वां तप्यतोस् तीव्रं तपः परम-दुष्करम् । दिव्य-वर्ष-सहस्राणि द्वादशेयुर् मद्-आत्मनोः ॥ BhP_10.03.036 // तदा वां परितुष्टो ऽहम् अमुना वपुषानघे । तपसा श्रद्धया नित्यं भक्त्या च हृदि भावितः ॥ BhP_10.03.037 // प्रादुरासं वरद-राड् युवयोः काम-दित्सया । व्रियतां वर इत्य् उक्ते मादृशो वां वृतः सुतः ॥ BhP_10.03.038 // अजुष्ट-ग्राम्य-विषयाव् अनपत्यौ च दम्-पती । न वव्राथे ऽपवर्गं मे मोहितौ देव-मायया ॥ BhP_10.03.039 // गते मयि युवां लब्ध्वा वरं मत्-सदृशं सुतम् । ग्राम्यान् भोगान् अभुञ्जाथां युवां प्राप्त-मनोरथौ ॥ BhP_10.03.040 // अदृष्ट्वान्यतमं लोके शीलौदार्य-गुणैः समम् । अहं सुतो वाम् अभवं पृश्निगर्भ इति श्रुतः ॥ BhP_10.03.041 // तयोर् वां पुनर् एवाहम् अदित्याम् आस कश्यपात् । उपेन्द्र इति विख्यातो वामनत्वाच् च वामनः ॥ BhP_10.03.042 // तृतीये ऽस्मिन् भवे ऽहं वै तेनैव वपुषाथ वाम् । जातो भूयस् तयोर् एव सत्यं मे व्याहृतं सति ॥ BhP_10.03.043 // एतद् वां दर्शितं रूपं प्राग्-जन्म-स्मरणाय मे । नान्यथा मद्-भवं ज्ञानं मर्त्य-लिङ्गेन जायते ॥ BhP_10.03.044 // युवां मां पुत्र-भावेन ब्रह्म-भावेन चासकृत् । चिन्तयन्तौ कृत-स्नेहौ यास्येथे मद्-गतिं पराम् ॥ BhP_10.03.045 // BhP_10.03.046/0 श्री-शुक उवाच इत्य् उक्त्वासीद् धरिस् तूष्णीं भगवान् आत्म-मायया । पित्रोः सम्पश्यतोः सद्यो बभूव प्राकृतः शिशुः ॥ BhP_10.03.046 // ततश् च शौरिर् भगवत्-प्रचोदितः $ सुतं समादाय स सूतिका-गृहात् & यदा बहिर् गन्तुम् इयेष तर्ह्य् अजा % या योगमायाजनि नन्द-जायया ॥ BhP_10.03.047 //* तया हृत-प्रत्यय-सर्व-वृत्तिषु द्वाः-स्थेषु पौरेष्व् अपि शायितेष्व् अथ । द्वारश् च सर्वाः पिहिता दुरत्यया बृहत्-कपाटायस-कील-शृङ्खलैः ॥ BhP_10.03.048 // ताः कृष्ण-वाहे वसुदेव आगते स्वयं व्यवर्यन्त यथा तमो रवेः । ववर्ष पर्जन्य उपांशु-गर्जितः शेषो ऽन्वगाद् वारि निवारयन् फणैः ॥ BhP_10.03.049 // मघोनि वर्षत्य् असकृद् यमानुजा गम्भीर-तोयौघ-जवोर्मि-फेनिला । भयानकावर्त-शताकुला नदी मार्गं ददौ सिन्धुर् इव श्रियः पतेः ॥ BhP_10.03.050 // नन्द-व्रजं शौरिर् उपेत्य तत्र तान् $ गोपान् प्रसुप्तान् उपलभ्य निद्रया & सुतं यशोदा-शयने निधाय तत्- % सुताम् उपादाय पुनर् गृहान् अगात् ॥ BhP_10.03.051 //* देवक्याः शयने न्यस्य वसुदेवो ऽथ दारिकाम् । प्रतिमुच्य पदोर् लोहम् आस्ते पूर्ववद् आवृतः ॥ BhP_10.03.052 // यशोदा नन्द-पत्नी च जातं परम् अबुध्यत । न तल्-लिङ्गं परिश्रान्ता निद्रयापगत-स्मृतिः ॥ BhP_10.03.053 // BhP_10.04.001/0 श्री-शुक उवाच बहिर्-अन्तः-पुर-द्वारः सर्वाः पूर्ववद् आवृताः । ततो बाल-ध्वनिं श्रुत्वा गृह-पालाः समुत्थिताः ॥ BhP_10.04.001 // ते तु तूर्णम् उपव्रज्य देवक्या गर्भ-जन्म तत् । आचख्युर् भोज-राजाय यद् उद्विग्नः प्रतीक्षते ॥ BhP_10.04.002 // स तल्पात् तूर्णम् उत्थाय कालो ऽयम् इति विह्वलः । सूती-गृहम् अगात् तूर्णं प्रस्खलन् मुक्त-मूर्धजः ॥ BhP_10.04.003 // तम् आह भ्रातरं देवी कृपणा करुणं सती । स्नुषेयं तव कल्याण स्त्रियं मा हन्तुम् अर्हसि ॥ BhP_10.04.004 // बहवो हिंसिता भ्रातः शिशवः पावकोपमाः । त्वया दैव-निसृष्टेन पुत्रिकैका प्रदीयताम् ॥ BhP_10.04.005 // नन्व् अहं ते ह्य् अवरजा दीना हत-सुता प्रभो । दातुम् अर्हसि मन्दाया अङ्गेमां चरमां प्रजाम् ॥ BhP_10.04.006 // BhP_10.04.007/0 श्री-शुक उवाच उपगुह्यात्मजाम् एवं रुदत्या दीन-दीनवत् । याचितस् तां विनिर्भर्त्स्य हस्ताद् आचिच्छिदे खलः ॥ BhP_10.04.007 // तां गृहीत्वा चरणयोर् जात-मात्रां स्वसुः सुताम् । अपोथयच् छिला-पृष्ठे स्वार्थोन्मूलित-सौहृदः ॥ BhP_10.04.008 // सा तद्-धस्तात् समुत्पत्य सद्यो देव्य् अम्बरं गता । अदृश्यतानुजा विष्णोः सायुधाष्ट-महाभुजा ॥ BhP_10.04.009 // दिव्य-स्रग्-अम्बरालेप- रत्नाभरण-भूषिता । धनुः-शूलेषु-चर्मासि- शङ्ख-चक्र-गदा-धरा ॥ BhP_10.04.010 // सिद्ध-चारण-गन्धर्वैर् अप्सरः-किन्नरोरगैः । उपाहृतोरु-बलिभिः स्तूयमानेदम् अब्रवीत् ॥ BhP_10.04.011 // किं मया हतया मन्द जातः खलु तवान्त-कृत् । यत्र क्व वा पूर्व-शत्रुर् मा हिंसीः कृपणान् वृथा ॥ BhP_10.04.012 // इति प्रभाष्य तं देवी माया भगवती भुवि । बहु-नाम-निकेतेषु बहु-नामा बभूव ह ॥ BhP_10.04.013 // तयाभिहितम् आकर्ण्य कंसः परम-विस्मितः । देवकीं वसुदेवं च विमुच्य प्रश्रितो ऽब्रवीत् ॥ BhP_10.04.014 // अहो भगिन्य् अहो भाम मया वां बत पाप्मना । पुरुषाद इवापत्यं बहवो हिंसिताः सुताः ॥ BhP_10.04.015 // स त्व् अहं त्यक्त-कारुण्यस् त्यक्त-ज्ञाति-सुहृत् खलः । कान् लोकान् वै गमिष्यामि ब्रह्म-हेव मृतः श्वसन् ॥ BhP_10.04.016 // दैवम् अप्य् अनृतं वक्ति न मर्त्या एव केवलम् । यद्-विश्रम्भाद् अहं पापः स्वसुर् निहतव्ठछिशून् ॥ BhP_10.04.017 // मा शोचतं महा-भागाव् आत्मजान् स्व-कृतं भुजः । जान्तवो न सदैकत्र दैवाधीनास् तदासते ॥ BhP_10.04.018 // भुवि भौमानि भूतानि यथा यान्त्य् अपयान्ति च । नायम् आत्मा तथैतेषु विपर्येति यथैव भूः ॥ BhP_10.04.019 // यथानेवं-विदो भेदो यत आत्म-विपर्ययः । देह-योग-वियोगौ च संसृतिर् न निवर्तते ॥ BhP_10.04.020 // तस्माद् भद्रे स्व-तनयान् मया व्यापादितान् अपि । मानुशोच यतः सर्वः स्व-कृतं विन्दते ऽवशः ॥ BhP_10.04.021 // यावद् धतो ऽस्मि हन्तास्मी- त्य् आत्मानं मन्यते ऽस्व-दृक् । तावत् तद्-अभिमान्य् अज्ञो बाध्य-बाधकताम् इयात् ॥ BhP_10.04.022 // क्षमध्वं मम दौरात्म्यं साधवो दीन-वत्सलाः । इत्य् उक्त्वाश्रु-मुखः पादौ श्यालः स्वस्रोर् अथाग्रहीत् ॥ BhP_10.04.023 // मोचयाम् आस निगडाद् विश्रब्धः कन्यका-गिरा । देवकीं वसुदेवं च दर्शयन्न् आत्म-सौहृदम् ॥ BhP_10.04.024 // भ्रातुः समनुतप्तस्य क्षान्त-रोषा च देवकी । व्यसृजद् वसुदेवश् च प्रहस्य तम् उवाच ह ॥ BhP_10.04.025 // एवम् एतन् महा-भाग यथा वदसि देहिनाम् । अज्ञान-प्रभवाहं-धीः स्व-परेति भिदा यतः ॥ BhP_10.04.026 // शोक-हर्ष-भय-द्वेष- लोभ-मोह-मदान्विताः । मिथो घ्नन्तं न पश्यन्ति भावैर् भावं पृथग्-दृशः ॥ BhP_10.04.027 // BhP_10.04.028/0 श्री-शुक उवाच कंस एवं प्रसन्नाभ्यां विशुद्धं प्रतिभाषितः । देवकी-वसुदेवाभ्याम् अनुज्ञातो ऽविशद् गृहम् ॥ BhP_10.04.028 // तस्यां रात्र्यां व्यतीतायां कंस आहूय मन्त्रिणः । तेभ्य आचष्ट तत् सर्वं यद् उक्तं योग-निद्रया ॥ BhP_10.04.029 // आकर्ण्य भर्तुर् गदितं तम् ऊचुर् देव-शत्रवः । देवान् प्रति कृतामर्षा दैतेया नाति-कोविदाः ॥ BhP_10.04.030 // एवं चेत् तर्हि भोजेन्द्र पुर-ग्राम-व्रजादिषु । अनिर्दशान् निर्दशांश् च हनिष्यामो ऽद्य वै शिशून् ॥ BhP_10.04.031 // किम् उद्यमैः करिष्यन्ति देवाः समर-भीरवः । नित्यम् उद्विग्न-मनसो ज्या-घोषैर् धनुषस् तव ॥ BhP_10.04.032 // अस्यतस् ते शर-व्रातैर् हन्यमानाः समन्ततः । जिजीविषव उत्सृज्य पलायन-परा ययुः ॥ BhP_10.04.033 // केचित् प्राञ्जलयो दीना न्यस्त-शस्त्रा दिवौकसः । मुक्त-कच्छ-शिखाः केचिद् भीताः स्म इति वादिनः ॥ BhP_10.04.034 // न त्वं विस्मृत-शस्त्रास्त्रान् विरथान् भय-संवृतान् । हंस्य् अन्यासक्त-विमुखान् भग्न-चापान् अयुध्यतः ॥ BhP_10.04.035 // किं क्षेम-शूरैर् विबुधैर् असंयुग-विकत्थनैः । रहो-जुषा किं हरिणा शम्भुना वा वनौकसा । किम् इन्द्रेणाल्प-वीर्येण ब्रह्मणा वा तपस्यता ॥ BhP_10.04.036 // तथापि देवाः सापत्न्यान् नोपेक्ष्या इति मन्महे । ततस् तन्-मूल-खनने नियुङ्क्ष्वास्मान् अनुव्रतान् ॥ BhP_10.04.037 // यथामयो ऽङ्गे समुपेक्षितो नृभिर् न शक्यते रूढ-पदश् चिकित्सितुम् । यथेन्द्रिय-ग्राम उपेक्षितस् तथा रिपुर् महान् बद्ध-बलो न चाल्यते ॥ BhP_10.04.038 // मूलं हि विष्णुर् देवानां यत्र धर्मः सनातनः । तस्य च ब्रह्म-गो-विप्रास् तपो यज्ञाः स-दक्षिणाः ॥ BhP_10.04.039 // तस्मात् सर्वात्मना राजन् ब्राह्मणान् ब्रह्म-वादिनः । तपस्विनो यज्ञ-शीलान् गाश् च हन्मो हविर्-दुघाः ॥ BhP_10.04.040 // विप्रा गावश् च वेदाश् च तपः सत्यं दमः शमः । श्रद्धा दया तितिक्षा च क्रतवश् च हरेस् तनूः ॥ BhP_10.04.041 // स हि सर्व-सुराध्यक्षो ह्य् असुर-द्विड् गुहा-शयः । तन्-मूला देवताः सर्वाः सेश्वराः स-चतुर्-मुखाः । अयं वै तद्-वधोपायो यद् ऋषीणां विहिंसनम् ॥ BhP_10.04.042 // BhP_10.04.043/0 श्री-शुक उवाच एवं दुर्मन्त्रिभिः कंसः सह सम्मन्त्र्य दुर्मतिः । ब्रह्म-हिंसां हितं मेने काल-पाशावृतो ऽसुरः ॥ BhP_10.04.043 // सन्दिश्य साधु-लोकस्य कदने कदन-प्रियान् । काम-रूप-धरान् दिक्षु दानवान् गृहम् आविशत् ॥ BhP_10.04.044 // ते वै रजः-प्रकृतयस् तमसा मूढ-चेतसः । सतां विद्वेषम् आचेरुर् आराद् आगत-मृत्यवः ॥ BhP_10.04.045 // आयुः श्रियं यशो धर्मं लोकान् आशिष एव च । हन्ति श्रेयांसि सर्वाणि पुंसो महद्-अतिक्रमः ॥ BhP_10.04.046 // BhP_10.05.001/0 श्री-शुक उवाच नन्दस् त्व् आत्मज उत्पन्ने जाताह्लादो महा-मनाः । आहूय विप्रान् वेद-ज्ञान् स्नातः शुचिर् अलङ्कृतः ॥ BhP_10.05.001 // वाचयित्वा स्वस्त्ययनं जात-कर्मात्मजस्य वै । कारयाम् आस विधिवत् पितृ-देवार्चनं तथा ॥ BhP_10.05.002 // धेनूनां नियुते प्रादाद् विप्रेभ्यः समलङ्कृते । तिलाद्रीन् सप्त रत्नौघ- शातकौम्भाम्बरावृतान् ॥ BhP_10.05.003 // कालेन स्नान-शौचाभ्यां संस्कारैस् तपसेज्यया । शुध्यन्ति दानैः सन्तुष्ट्या द्रव्याण्य् आत्मात्म-विद्यया ॥ BhP_10.05.004 // सौमङ्गल्य-गिरो विप्राः सूत-मागध-वन्दिनः । गायकाश् च जगुर् नेदुर् भेर्यो दुन्दुभयो मुहुः ॥ BhP_10.05.005 // व्रजः सम्मृष्ट-संसिक्त- द्वाराजिर-गृहान्तरः । चित्र-ध्वज-पताका-स्रक्- चैल-पल्लव-तोरणैः ॥ BhP_10.05.006 // गावो वृषा वत्सतरा हरिद्रा-तैल-रूषिताः । विचित्र-धातु-बर्हस्रग्- वस्त्र-काञ्चन-मालिनः ॥ BhP_10.05.007 // महार्ह-वस्त्राभरण- कञ्चुकोष्णीष-भूषिताः । गोपाः समाययू राजन् नानोपायन-पाणयः ॥ BhP_10.05.008 // गोप्यश् चाकर्ण्य मुदिता यशोदायाः सुतोद्भवम् । आत्मानं भूषयां चक्रुर् वस्त्राकल्पाञ्जनादिभिः ॥ BhP_10.05.009 // नव-कुङ्कुम-किञ्जल्क- मुख-पङ्कज-भूतयः । बलिभिस् त्वरितं जग्मुः पृथु-श्रोण्यश् चलत्-कुचाः ॥ BhP_10.05.010 // गोप्यः सुमृष्ट-मणि-कुण्डल-निष्क-कण्ठ्यश् $ चित्राम्बराः पथि शिखा-च्युत-माल्य-वर्षाः & नन्दालयं स-वलया व्रजतीर् विरेजुर् % व्यालोल-कुण्डल-पयोधर-हार-शोभाः ॥ BhP_10.05.011 //* ता आशिषः प्रयुञ्जानाश् चिरं पाहीति बालके । हरिद्रा-चूर्ण-तैलाद्भिः सिञ्चन्त्यो ऽजनम् उज्जगुः ॥ BhP_10.05.012 // अवाद्यन्त विचित्राणि वादित्राणि महोत्सवे । कृष्णे विश्वेश्वरे ऽनन्ते नन्दस्य व्रजम् आगते ॥ BhP_10.05.013 // गोपाः परस्परं हृष्टा दधि-क्षीर-घृताम्बुभिः । आसिञ्चन्तो विलिम्पन्तो नवनीतैश् च चिक्षिपुः ॥ BhP_10.05.014 // नन्दो महा-मनास् तेभ्यो वासो ऽलङ्कार-गो-धनम् । सूत-मागध-वन्दिभ्यो ये ऽन्ये विद्योपजीविनः ॥ BhP_10.05.015 // तैस् तैः कामैर् अदीनात्मा यथोचितम् अपूजयत् । विष्णोर् आराधनार्थाय स्व-पुत्रस्योदयाय च ॥ BhP_10.05.016 // रोहिणी च महा-भागा नन्द-गोपाभिनन्दिता । व्यचरद् दिव्य-वास-स्रक्- कण्ठाभरण-भूषिता ॥ BhP_10.05.017 // तत आरभ्य नन्दस्य व्रजः सर्व-समृद्धिमान् । हरेर् निवासात्म-गुणै रमाक्रीडम् अभून् नृप ॥ BhP_10.05.018 // गोपान् गोकुल-रक्षायां निरूप्य मथुरां गतः । नन्दः कंसस्य वार्षिक्यं करं दातुं कुरूद्वह ॥ BhP_10.05.019 // वसुदेव उपश्रुत्य भ्रातरं नन्दम् आगतम् । ज्ञात्वा दत्त-करं राज्ञे ययौ तद्-अवमोचनम् ॥ BhP_10.05.020 // तं दृष्ट्वा सहसोत्थाय देहः प्राणम् इवागतम् । प्रीतः प्रियतमं दोर्भ्यां सस्वजे प्रेम-विह्वलः ॥ BhP_10.05.021 // पूजितः सुखम् आसीनः पृष्ट्वानामयम् आदृतः । प्रसक्त-धीः स्वात्मजयोर् इदम् आह विशाम्पते ॥ BhP_10.05.022 // दिष्ट्या भ्रातः प्रवयस इदानीम् अप्रजस्य ते । प्रजाशाया निवृत्तस्य प्रजा यत् समपद्यत ॥ BhP_10.05.023 // दिष्ट्या संसार-चक्रे ऽस्मिन् वर्तमानः पुनर्-भवः । उपलब्धो भवान् अद्य दुर्लभं प्रिय-दर्शनम् ॥ BhP_10.05.024 // नैकत्र प्रिय-संवासः सुहृदां चित्र-कर्मणाम् । ओघेन व्यूह्यमानानां प्लवानां स्रोतसो यथा ॥ BhP_10.05.025 // कच्चित् पशव्यं निरुजं भूर्य्-अम्बु-तृण-वीरुधम् । बृहद् वनं तद् अधुना यत्रास्से त्वं सुहृद्-वृतः ॥ BhP_10.05.026 // भ्रातर् मम सुतः कच्चिन् मात्रा सह भवद्-व्रजे । तातं भवन्तं मन्वानो भवद्भ्याम् उपलालितः ॥ BhP_10.05.027 // पुंसस् त्रि-वर्गो विहितः सुहृदो ह्य् अनुभावितः । न तेषु क्लिश्यमानेषु त्रि-वर्गो ऽर्थाय कल्पते ॥ BhP_10.05.028 // BhP_10.05.029/0 श्री-नन्द उवाच अहो ते देवकी-पुत्राः कंसेन बहवो हताः । एकावशिष्टावरजा कन्या सापि दिवं गता ॥ BhP_10.05.029 // नूनं ह्य् अदृष्ट-निष्ठो ऽयम् अदृष्ट-परमो जनः । अदृष्टम् आत्मनस् तत्त्वं यो वेद न स मुह्यति ॥ BhP_10.05.030 // BhP_10.05.031/0 श्री-वसुदेव उवाच करो वै वार्षिको दत्तो राज्ञे दृष्टा वयं च वः । नेह स्थेयं बहु-तिथं सन्त्य् उत्पाताश् च गोकुले ॥ BhP_10.05.031 // BhP_10.05.032/0 श्री-शुक उवाच इति नन्दादयो गोपाः प्रोक्तास् ते शौरिणा ययुः । अनोभिर् अनडुद्-युक्तैस् तम् अनुज्ञाप्य गोकुलम् ॥ BhP_10.05.032 // BhP_10.06.001/0 श्री-शुक उवाच नन्दः पथि वचः शौरेर् न मृषेति विचिन्तयन् । हरिं जगाम शरणम् उत्पातागम-शङ्कितः ॥ BhP_10.06.001 // कंसेन प्रहिता घोरा पूतना बाल-घातिनी । शिशूंश् चचार निघ्नन्ती पुर-ग्राम-व्रजादिषु ॥ BhP_10.06.002 // न यत्र श्रवणादीनि रक्षो-घ्नानि स्व-कर्मसु । कुर्वन्ति सात्वतां भर्तुर् यातुधान्यश् च तत्र हि ॥ BhP_10.06.003 // सा खे-चर्य् एकदोत्पत्य पूतना नन्द-गोकुलम् । योषित्वा माययात्मानं प्राविशत् काम-चारिणी ॥ BhP_10.06.004 // तां केश-बन्ध-व्यतिषक्त-मल्लिकां $ बृहन्-नितम्ब-स्तन-कृच्छ्र-मध्यमाम् & सुवाससं कल्पित-कर्ण-भूषण- % त्विषोल्लसत्-कुन्तल-मण्डिताननाम् ॥ BhP_10.06.005 //* वल्गु-स्मितापाङ्ग-विसर्ग-वीक्षितैर् $ मनो हरन्तीं वनितां व्रजौकसाम् & अमंसताम्भोज-करेण रूपिणीं % गोप्यः श्रियं द्रष्टुम् इवागतां पतिम् ॥ BhP_10.06.006 //* बाल-ग्रहस् तत्र विचिन्वती शिशून् यदृच्छया नन्द-गृहे ऽसद्-अन्तकम् । बालं प्रतिच्छन्न-निजोरु-तेजसं ददर्श तल्पे ऽग्निम् इवाहितं भसि ॥ BhP_10.06.007 // विबुध्य तां बालक-मारिका-ग्रहं चराचरात्मा स निमीलितेक्षणः । अनन्तम् आरोपयद् अङ्कम् अन्तकं यथोरगं सुप्तम् अबुद्धि-रज्जु-धीः ॥ BhP_10.06.008 // तां तीक्ष्ण-चित्ताम् अतिवाम-चेष्टितां वीक्ष्यान्तरा कोष-परिच्छदासिवत् । वर-स्त्रियं तत्-प्रभया च धर्षिते निरीक्ष्यमाणे जननी ह्य् अतिष्ठताम् ॥ BhP_10.06.009 // तस्मिन् स्तनं दुर्जर-वीर्यम् उल्बणं $ घोराङ्कम् आदाय शिशोर् ददाव् अथ & गाढं कराभ्यां भगवान् प्रपीड्य तत्- % प्राणैः समं रोष-समन्वितो ऽपिबत् ॥ BhP_10.06.010 //* सा मुञ्च मुञ्चालम् इति प्रभाषिणी निष्पीड्यमानाखिल-जीव-मर्मणि । विवृत्य नेत्रे चरणौ भुजौ मुहुः प्रस्विन्न-गात्रा क्षिपती रुरोद ह ॥ BhP_10.06.011 // तस्याः स्वनेनातिगभीर-रंहसा साद्रिर् मही द्यौश् च चचाल स-ग्रहा । रसा दिशश् च प्रतिनेदिरे जनाः पेतुः क्षितौ वज्र-निपात-शङ्कया ॥ BhP_10.06.012 // निशा-चरीत्थं व्यथित-स्तना व्यसुर् $ व्यादाय केशांश् चरणौ भुजाव् अपि & प्रसार्य गोष्ठे निज-रूपम् आस्थिता % वज्राहतो वृत्र इवापतन् नृप ॥ BhP_10.06.013 //* पतमानो ऽपि तद्-देहस् त्रि-गव्यूत्य्-अन्तर-द्रुमान् । चूर्णयाम् आस राजेन्द्र महद् आसीत् तद् अद्भुतम् ॥ BhP_10.06.014 // ईषा-मात्रोग्र-दंष्ट्रास्यं गिरि-कन्दर-नासिकम् । गण्ड-शैल-स्तनं रौद्रं प्रकीर्णारुण-मूर्धजम् ॥ BhP_10.06.015 // अन्ध-कूप-गभीराक्षं पुलिनारोह-भीषणम् । बद्ध-सेतु-भुजोर्व्-अङ्घ्रि शून्य-तोय-ह्रदोदरम् ॥ BhP_10.06.016 // सन्तत्रसुः स्म तद् वीक्ष्य गोपा गोप्यः कलेवरम् । पूर्वं तु तन्-निःस्वनित- भिन्न-हृत्-कर्ण-मस्तकाः ॥ BhP_10.06.017 // बालं च तस्या उरसि क्रीडन्तम् अकुतोभयम् । गोप्यस् तूर्णं समभ्येत्य जगृहुर् जात-सम्भ्रमाः ॥ BhP_10.06.018 // यशोदा-रोहिणीभ्यां ताः समं बालस्य सर्वतः । रक्षां विदधिरे सम्यग् गो-पुच्छ-भ्रमणादिभिः ॥ BhP_10.06.019 // गो-मूत्रेण स्नापयित्वा पुनर् गो-रजसार्भकम् । रक्षां चक्रुश् च शकृता द्वादशाङ्गेषु नामभिः ॥ BhP_10.06.020 // गोप्यः संस्पृष्ट-सलिला अङ्गेषु करयोः पृथक् । न्यस्यात्मन्य् अथ बालस्य बीज-न्यासम् अकुर्वत ॥ BhP_10.06.021 // अव्याद् अजो ऽङ्घ्रि मणिमांस् तव जान्व् अथोरू $ यज्ञो ऽच्युतः कटि-तटं जठरं हयास्यः & हृत् केशवस् त्वद्-उर ईश इनस् तु कण्ठं % विष्णुर् भुजं मुखम् उरुक्रम ईश्वरः कम् ॥ BhP_10.06.022 //* चक्र्य् अग्रतः सह-गदो हरिर् अस्तु पश्चात् $ त्वत्-पार्श्वयोर् धनुर्-असी मधु-हाजनश् च & कोणेषु शङ्ख उरुगाय उपर्य् उपेन्द्रस् % तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात् ॥ BhP_10.06.023 //* इन्द्रियाणि हृषीकेशः प्राणान् नारायणो ऽवतु । श्वेतद्वीप-पतिश् चित्तं मनो योगेश्वरो ऽवतु ॥ BhP_10.06.024 // पृश्निगर्भस् तु ते बुद्धिम् आत्मानं भगवान् परः । क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः ॥ BhP_10.06.025 // व्रजन्तम् अव्याद् वैकुण्ठ आसीनं त्वां श्रियः पतिः । भुञ्जानं यज्ञभुक् पातु सर्व-ग्रह-भयङ्करः ॥ BhP_10.06.026 // डाकिन्यो यातुधान्यश् च कुष्माण्डा ये ऽर्भक-ग्रहाः । भूत-प्रेत-पिशाचाश् च यक्ष-रक्षो-विनायकाः ॥ BhP_10.06.027 // कोटरा रेवती ज्येष्ठा पूतना मातृकादयः । उन्मादा ये ह्य् अपस्मारा देह-प्राणेन्द्रिय-द्रुहः ॥ BhP_10.06.028 // स्वप्न-दृष्टा महोत्पाता वृद्धा बाल-ग्रहाश् च ये । सर्वे नश्यन्तु ते विष्णोर् नाम-ग्रहण-भीरवः ॥ BhP_10.06.029 // BhP_10.06.030/0 श्री-शुक उवाच इति प्रणय-बद्धाभिर् गोपीभिः कृत-रक्षणम् । पाययित्वा स्तनं माता सन्न्यवेशयद् आत्मजम् ॥ BhP_10.06.030 // तावन् नन्दादयो गोपा मथुराया व्रजं गताः । विलोक्य पूतना-देहं बभूवुर् अतिविस्मिताः ॥ BhP_10.06.031 // नूनं बतर्षिः सञ्जातो योगेशो वा समास सः । स एव दृष्टो ह्य् उत्पातो यद् आहानकदुन्दुभिः ॥ BhP_10.06.032 // कलेवरं परशुभिश् छित्त्वा तत् ते व्रजौकसः । दूरे क्षिप्त्वावयवशो न्यदहन् काष्ठ-वेष्टितम् ॥ BhP_10.06.033 // दह्यमानस्य देहस्य धूमश् चागुरु-सौरभः । उत्थितः कृष्ण-निर्भुक्त- सपद्य् आहत-पाप्मनः ॥ BhP_10.06.034 // पूतना लोक-बाल-घ्नी राक्षसी रुधिराशना । जिघांसयापि हरये स्तनं दत्त्वाप सद्-गतिम् ॥ BhP_10.06.035 // किं पुनः श्रद्धया भक्त्या कृष्णाय परमात्मने । यच्छन् प्रियतमं किं नु रक्तास् तन्-मातरो यथा ॥ BhP_10.06.036 // पद्भ्यां भक्त-हृदि-स्थाभ्यां वन्द्याभ्यां लोक-वन्दितैः । अङ्गं यस्याः समाक्रम्य भगवान् अपि तत्-स्तनम् ॥ BhP_10.06.037 // यातुधान्य् अपि सा स्वर्गम् अवाप जननी-गतिम् । कृष्ण-भुक्त-स्तन-क्षीराः किम् उ गावो ऽनुमातरः ॥ BhP_10.06.038 // पयांसि यासाम् अपिबत् पुत्र-स्नेह-स्नुतान्य् अलम् । भगवान् देवकी-पुत्रः कैवल्याद्य्-अखिल-प्रदः ॥ BhP_10.06.039 // तासाम् अविरतं कृष्णे कुर्वतीनां सुतेक्षणम् । न पुनः कल्पते राजन् संसारो ऽज्ञान-सम्भवः ॥ BhP_10.06.040 // कट-धूमस्य सौरभ्यम् अवघ्राय व्रजौकसः । किम् इदं कुत एवेति वदन्तो व्रजम् आययुः ॥ BhP_10.06.041 // ते तत्र वर्णितं गोपैः पूतनागमनादिकम् । श्रुत्वा तन्-निधनं स्वस्ति शिशोश् चासन् सुविस्मिताः ॥ BhP_10.06.042 // नन्दः स्व-पुत्रम् आदाय प्रेत्यागतम् उदार-धीः । मूर्ध्न्य् उपाघ्राय परमां मुदं लेभे कुरूद्वह ॥ BhP_10.06.043 // य एतत् पूतना-मोक्षं कृष्णस्यार्भकम् अद्भुतम् । शृणुयाच् छ्रद्धया मर्त्यो गोविन्दे लभते रतिम् ॥ BhP_10.06.044 // BhP_10.07.001/0 श्री-राजोवाच येन येनावतारेण भगवान् हरिर् ईश्वरः । करोति कर्ण-रम्याणि मनो-ज्ञानि च नः प्रभो ॥ BhP_10.07.001 // यच्-छृण्वतो ऽपैत्य् अरतिर् वितृष्णा सत्त्वं च शुद्ध्यत्य् अचिरेण पुंसः । भक्तिर् हरौ तत्-पुरुषे च सख्यं तद् एव हारं वद मन्यसे चेत् ॥ BhP_10.07.002 // अथान्यद् अपि कृष्णस्य तोकाचरितम् अद्भुतम् । मानुषं लोकम् आसाद्य तज्-जातिम् अनुरुन्धतः ॥ BhP_10.07.003 // BhP_10.07.004/0 श्री-शुक उवाच कदाचिद् औत्थानिक-कौतुकाप्लवे जन्मर्क्ष-योगे समवेत-योषिताम् । वादित्र-गीत-द्विज-मन्त्र-वाचकैश् चकार सूनोर् अभिषेचनं सती ॥ BhP_10.07.004 // नन्दस्य पत्नी कृत-मज्जनादिकं विप्रैः कृत-स्वस्त्ययनं सुपूजितैः । अन्नाद्य-वासः-स्रग्-अभीष्ट-धेनुभिः सञ्जात-निद्राक्षम् अशीशयच् छनैः ॥ BhP_10.07.005 // औत्थानिकौत्सुक्य-मना मनस्विनी समागतान् पूजयती व्रजौकसः । नैवाशृणोद् वै रुदितं सुतस्य सा रुदन् स्तनार्थी चरणाव् उदक्षिपत् ॥ BhP_10.07.006 // अधः-शयानस्य शिशोर् अनो ऽल्पक- प्रवाल-मृद्व्-अङ्घ्रि-हतं व्यवर्तत । विध्वस्त-नाना-रस-कुप्य-भाजनं व्यत्यस्त-चक्राक्ष-विभिन्न-कूबरम् ॥ BhP_10.07.007 // दृष्ट्वा यशोदा-प्रमुखा व्रज-स्त्रिय $ औत्थानिके कर्मणि याः समागताः & नन्दादयश् चाद्भुत-दर्शनाकुलाः % कथं स्वयं वै शकटं विपर्यगात् ॥ BhP_10.07.008 //* ऊचुर् अव्यवसित-मतीन् गोपान् गोपीश् च बालकाः । रुदतानेन पादेन क्षिप्तम् एतन् न संशयः ॥ BhP_10.07.009 // न ते श्रद्दधिरे गोपा बाल-भाषितम् इत्य् उत । अप्रमेयं बलं तस्य बालकस्य न ते विदुः ॥ BhP_10.07.010 // रुदन्तं सुतम् आदाय यशोदा ग्रह-शङ्किता । कृत-स्वस्त्ययनं विप्रैः सूक्तैः स्तनम् अपाययत् ॥ BhP_10.07.011 // पूर्ववत् स्थापितं गोपैर् बलिभिः स-परिच्छदम् । विप्रा हुत्वार्चयां चक्रुर् दध्य्-अक्षत-कुशाम्बुभिः ॥ BhP_10.07.012 // ये ऽसूयानृत-दम्भेर्षा- हिंसा-मान-विवर्जिताः । न तेषां सत्य-शीलानाम् आशिषो विफलाः कृताः ॥ BhP_10.07.013 // इति बालकम् आदाय सामर्ग्-यजुर्-उपाकृतैः । जलैः पवित्रौषधिभिर् अभिषिच्य द्विजोत्तमैः ॥ BhP_10.07.014 // वाचयित्वा स्वस्त्ययनं नन्द-गोपः समाहितः । हुत्वा चाग्निं द्विजातिभ्यः प्रादाद् अन्नं महा-गुणम् ॥ BhP_10.07.015 // गावः सर्व-गुणोपेता वासः-स्रग्-रुक्म-मालिनीः । आत्मजाभ्युदयार्थाय प्रादात् ते चान्वयुञ्जत ॥ BhP_10.07.016 // विप्रा मन्त्र-विदो युक्तास् तैर् याः प्रोक्तास् तथाशिषः । ता निष्फला भविष्यन्ति न कदाचिद् अपि स्फुटम् ॥ BhP_10.07.017 // एकदारोहम् आरूढं लालयन्ती सुतं सती । गरिमाणं शिशोर् वोढुं न सेहे गिरि-कूटवत् ॥ BhP_10.07.018 // भूमौ निधाय तं गोपी विस्मिता भार-पीडिता । महा-पुरुषम् आदध्यौ जगताम् आस कर्मसु ॥ BhP_10.07.019 // दैत्यो नाम्ना तृणावर्तः कंस-भृत्यः प्रणोदितः । चक्रवात-स्वरूपेण जहारासीनम् अर्भकम् ॥ BhP_10.07.020 // गोकुलं सर्वम् आवृण्वन् मुष्णंश् चक्षूंषि रेणुभिः । ईरयन् सुमहा-घोर- शब्देन प्रदिशो दिशः ॥ BhP_10.07.021 // मुहूर्तम् अभवद् गोष्ठं रजसा तमसावृतम् । सुतं यशोदा नापश्यत् तस्मिन् न्यस्तवती यतः ॥ BhP_10.07.022 // नापश्यत् कश्चनात्मानं परं चापि विमोहितः । तृणावर्त-निसृष्टाभिः शर्कराभिर् उपद्रुतः ॥ BhP_10.07.023 // इति खर-पवन-चक्र-पांशु-वर्षे सुत-पदवीम् अबलाविलक्ष्य माता । अतिकरुणम् अनुस्मरन्त्य् अशोचद् भुवि पतिता मृत-वत्सका यथा गौः ॥ BhP_10.07.024 // रुदितम् अनुनिशम्य तत्र गोप्यो भृशम् अनुतप्त-धियो ऽश्रु-पूर्ण-मुख्यः । रुरुदुर् अनुपलभ्य नन्द-सूनुं पवन उपारत-पांशु-वर्ष-वेगे ॥ BhP_10.07.025 // तृणावर्तः शान्त-रयो वात्या-रूप-धरो हरन् । कृष्णं नभो-गतो गन्तुं नाशक्नोद् भूरि-भार-भृत् ॥ BhP_10.07.026 // तम् अश्मानं मन्यमान आत्मनो गुरु-मत्तया । गले गृहीत उत्स्रष्टुं नाशक्नोद् अद्भुतार्भकम् ॥ BhP_10.07.027 // गल-ग्रहण-निश्चेष्टो दैत्यो निर्गत-लोचनः । अव्यक्त-रावो न्यपतत् सह-बालो व्यसुर् व्रजे ॥ BhP_10.07.028 // तम् अन्तरिक्षात् पतितं शिलायां विशीर्ण-सर्वावयवं करालम् । पुरं यथा रुद्र-शरेण विद्धं स्त्रियो रुदत्यो ददृशुः समेताः ॥ BhP_10.07.029 // प्रादाय मात्रे प्रतिहृत्य विस्मिताः कृष्णं च तस्योरसि लम्बमानम् । तं स्वस्तिमन्तं पुरुषाद-नीतं विहायसा मृत्यु-मुखात् प्रमुक्तम् । गोप्यश् च गोपाः किल नन्द-मुख्या लब्ध्वा पुनः प्रापुर् अतीव मोदम् ॥ BhP_10.07.030 // अहो बतात्य्-अद्भुतम् एष रक्षसा बालो निवृत्तिं गमितो ऽभ्यगात् पुनः । हिंस्रः स्व-पापेन विहिंसितः खलः साधुः समत्वेन भयाद् विमुच्यते ॥ BhP_10.07.031 // किं नस् तपश् चीर्णम् अधोक्षजार्चनं $ पूर्तेष्ट-दत्तम् उत भूत-सौहृदम् & यत् सम्परेतः पुनर् एव बालको % दिष्ट्या स्व-बन्धून् प्रणयन्न् उपस्थितः ॥ BhP_10.07.032 //* दृष्ट्वाद्भुतानि बहुशो नन्द-गोपो बृहद्वने । वसुदेव-वचो भूयो मानयाम् आस विस्मितः ॥ BhP_10.07.033 // एकदार्भकम् आदाय स्वाङ्कम् आरोप्य भामिनी । प्रस्नुतं पाययाम् आस स्तनं स्नेह-परिप्लुता ॥ BhP_10.07.034 // पीत-प्रायस्य जननी सुतस्य रुचिर-स्मितम् । मुखं लालयती राजञ् जृम्भतो ददृशे इदम् ॥ BhP_10.07.035 // खं रोदसी ज्योतिर्-अनीकम् आशाः सूर्येन्दु-वह्नि-श्वसनाम्बुधींश् च । द्वीपान् नगांस् तद्-दुहितॄर् वनानि भूतानि यानि स्थिर-जङ्गमानि ॥ BhP_10.07.036 // सा वीक्ष्य विश्वं सहसा राजन् सञ्जात-वेपथुः । सम्मील्य मृगशावाक्षी नेत्रे आसीत् सुविस्मिता ॥ BhP_10.07.037 // BhP_10.08.001/0 श्री-शुक उवाच गर्गः पुरोहितो राजन् यदूनां सुमहा-तपाः । व्रजं जगाम नन्दस्य वसुदेव-प्रचोदितः ॥ BhP_10.08.001 // तं दृष्ट्वा परम-प्रीतः प्रत्युत्थाय कृताञ्जलिः । आनर्चाधोक्षज-धिया प्रणिपात-पुरःसरम् ॥ BhP_10.08.002 // सूपविष्टं कृतातिथ्यं गिरा सूनृतया मुनिम् । नन्दयित्वाब्रवीद् ब्रह्मन् पूर्णस्य करवाम किम् ॥ BhP_10.08.003 // महद्-विचलनं नॄणां गृहिणां दीन-चेतसाम् । निःश्रेयसाय भगवन् कल्पते नान्यथा क्वचित् ॥ BhP_10.08.004 // ज्योतिषाम् अयनं साक्षाद् यत् तज् ज्ञानम् अतीन्द्रियम् । प्रणीतं भवता येन पुमान् वेद परावरम् ॥ BhP_10.08.005 // त्वं हि ब्रह्म-विदां श्रेष्ठः संस्कारान् कर्तुम् अर्हसि । बालयोर् अनयोर् नॄणां जन्मना ब्राह्मणो गुरुः ॥ BhP_10.08.006 // BhP_10.08.007/0 श्री-गर्ग उवाच यदूनाम् अहम् आचार्यः ख्यातश् च भुवि सर्वदा । सुतं मया संस्कृतं ते मन्यते देवकी-सुतम् ॥ BhP_10.08.007 // कंसः पाप-मतिः सख्यं तव चानकदुन्दुभेः । देवक्या अष्टमो गर्भो न स्त्री भवितुम् अर्हति ॥ BhP_10.08.008 // इति सञ्चिन्तयञ् छ्रुत्वा देवक्या दारिका-वचः । अपि हन्ता गताशङ्कस् तर्हि तन् नो ऽनयो भवेत् ॥ BhP_10.08.009 // BhP_10.08.010/0 श्री-नन्द उवाच अलक्षितो ऽस्मिन् रहसि मामकैर् अपि गो-व्रजे । कुरु द्विजाति-संस्कारं स्वस्ति-वाचन-पूर्वकम् ॥ BhP_10.08.010 // BhP_10.08.011/0 श्री-शुक उवाच एवं सम्प्रार्थितो विप्रः स्व-चिकीर्षितम् एव तत् । चकार नाम-करणं गूढो रहसि बालयोः ॥ BhP_10.08.011 // BhP_10.08.012/0 श्री-गर्ग उवाच अयं हि रोहिणी-पुत्रो रमयन् सुहृदो गुणैः । आख्यास्यते राम इति बलाधिक्याद् बलं विदुः । यदूनाम् अपृथग्-भावात् सङ्कर्षणम् उशन्त्य् अपि ॥ BhP_10.08.012 // आसन् वर्णास् त्रयो ह्य् अस्य गृह्णतो ऽनुयुगं तनूः । शुक्लो रक्तस् तथा पीत इदानीं कृष्णतां गतः ॥ BhP_10.08.013 // प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः । वासुदेव इति श्रीमान् अभिज्ञाः सम्प्रचक्षते ॥ BhP_10.08.014 // बहूनि सन्ति नामानि रूपाणि च सुतस्य ते । गुण-कर्मानुरूपाणि तान्य् अहं वेद नो जनाः ॥ BhP_10.08.015 // एष वः श्रेय आधास्यद् गोप-गोकुल-नन्दनः । अनेन सर्व-दुर्गाणि यूयम् अञ्जस् तरिष्यथ ॥ BhP_10.08.016 // पुरानेन व्रज-पते साधवो दस्यु-पीडिताः । अराजके रक्ष्यमाणा जिग्युर् दस्यून् समेधिताः ॥ BhP_10.08.017 // य एतस्मिन् महा-भागाः प्रीतिं कुर्वन्ति मानवाः । नारयो ऽभिभवन्त्य् एतान् विष्णु-पक्षान् इवासुराः ॥ BhP_10.08.018 // तस्मान् नन्दात्मजो ऽयं ते नारायण-समो गुणैः । श्रिया कीर्त्यानुभावेन गोपायस्व समाहितः ॥ BhP_10.08.019 // BhP_10.08.020/0 श्री-शुक उवाच इत्य् आत्मानं समादिश्य गर्गे च स्व-गृहं गते । नन्दः प्रमुदितो मेने आत्मानं पूर्णम् आशिषाम् ॥ BhP_10.08.020 // कालेन व्रजताल्पेन गोकुले राम-केशवौ । जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः ॥ BhP_10.08.021 // ताव् अङ्घ्रि-युग्मम् अनुकृष्य सरीसृपन्तौ $ घोष-प्रघोष-रुचिरं व्रज-कर्दमेषु & तन्-नाद-हृष्ट-मनसाव् अनुसृत्य लोकं % मुग्ध-प्रभीतवद् उपेयतुर् अन्ति मात्रोः ॥ BhP_10.08.022 //* तन्-मातरौ निज-सुतौ घृणया स्नुवन्त्यौ $ पङ्काङ्ग-राग-रुचिराव् उपगृह्य दोर्भ्याम् & दत्त्वा स्तनं प्रपिबतोः स्म मुखं निरीक्ष्य % मुग्ध-स्मिताल्प-दशनं ययतुः प्रमोदम् ॥ BhP_10.08.023 //* यर्ह्य् अङ्गना-दर्शनीय-कुमार-लीलाव् $ अन्तर्-व्रजे तद् अबलाः प्रगृहीत-पुच्छैः & वत्सैर् इतस् तत उभाव् अनुकृष्यमाणौ % प्रेक्षन्त्य उज्झित-गृहा जहृषुर् हसन्त्यः ॥ BhP_10.08.024 //* शृङ्ग्य्-अग्नि-दंष्ट्र्य्-असि-जल-द्विज-कण्टकेभ्यः $ क्रीडा-पराव् अतिचलौ स्व-सुतौ निषेद्धुम् & गृह्याणि कर्तुम् अपि यत्र न तज्-जनन्यौ % शेकात आपतुर् अलं मनसो ऽनवस्थाम् ॥ BhP_10.08.025 //* कालेनाल्पेन राजर्षे रामः कृष्णश् च गोकुले । अघृष्ट-जानुभिः पद्भिर् विचक्रमतुर् अञ्जसा ॥ BhP_10.08.026 // ततस् तु भगवान् कृष्णो वयस्यैर् व्रज-बालकैः । सह-रामो व्रज-स्त्रीणां चिक्रीडे जनयन् मुदम् ॥ BhP_10.08.027 // कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमार-चापलम् । शृण्वन्त्याः किल तन्-मातुर् इति होचुः समागताः ॥ BhP_10.08.028 // वत्सान् मुञ्चन् क्वचिद् असमये क्रोश-सञ्जात-हासः $ स्तेयं स्वाद्व् अत्त्य् अथ दधि-पयः कल्पितैः स्तेय-योगैः & मर्कान् भोक्ष्यन् विभजति स चेन् नात्ति भाण्डं भिन्नत्ति % द्रव्यालाभे सगृह-कुपितो यात्य् उपक्रोश्य तोकान् ॥ BhP_10.08.029 //* हस्ताग्राह्ये रचयति विधिं पीठकोलूखलाद्यैश् $ छिद्रं ह्य् अन्तर्-निहित-वयुनः शिक्य-भाण्डेषु तद्-वित् & ध्वान्तागारे धृत-मणि-गणं स्वाङ्गम् अर्थ-प्रदीपं % काले गोप्यो यर्हि गृह-कृत्येषु सुव्यग्र-चित्ताः ॥ BhP_10.08.030 //* एवं धार्ष्ट्यान्य् उशति कुरुते मेहनादीनि वास्तौ $ स्तेयोपायैर् विरचित-कृतिः सुप्रतीको यथास्ते & इत्थं स्त्रीभिः स-भय-नयन-श्री-मुखालोकिनीभिर् % व्याख्यातार्था प्रहसित-मुखी न ह्य् उपालब्धुम् ऐच्छत् ॥ BhP_10.08.031 //* एकदा क्रीडमानास् ते रामाद्या गोप-दारकाः । कृष्णो मृदं भक्षितवान् इति मात्रे न्यवेदयन् ॥ BhP_10.08.032 // सा गृहीत्वा करे कृष्णम् उपालभ्य हितैषिणी । यशोदा भय-सम्भ्रान्त- प्रेक्षणाक्षम् अभाषत ॥ BhP_10.08.033 // कस्मान् मृदम् अदान्तात्मन् भवान् भक्षितवान् रहः । वदन्ति तावका ह्य् एते कुमारास् ते ऽग्रजो ऽप्य् अयम् ॥ BhP_10.08.034 // नाहं भक्षितवान् अम्ब सर्वे मिथ्याभिशंसिनः । यदि सत्य-गिरस् तर्हि समक्षं पश्य मे मुखम् ॥ BhP_10.08.035 // यद्य् एवं तर्हि व्यादेही- त्य् उक्तः स भगवान् हरिः । व्यादत्ताव्याहतैश्वर्यः क्रीडा-मनुज-बालकः ॥ BhP_10.08.036 // सा तत्र ददृशे विश्वं जगत् स्थास्नु च खं दिशः । साद्रि-द्वीपाब्धि-भूगोलं स-वाय्व्-अग्नीन्दु-तारकम् ॥ BhP_10.08.037 // ज्योतिश्-चक्रं जलं तेजो नभस्वान् वियद् एव च । वैकारिकाणीन्द्रियाणि मनो मात्रा गुणास् त्रयः ॥ BhP_10.08.038 // एतद् विचित्रं सह-जीव-काल- स्वभाव-कर्माशय-लिङ्ग-भेदम् । सूनोस् तनौ वीक्ष्य विदारितास्ये व्रजं सहात्मानम् अवाप शङ्काम् ॥ BhP_10.08.039 // किं स्वप्न एतद् उत देवमाया किं वा मदीयो बत बुद्धि-मोहः । अथो अमुष्यैव ममार्भकस्य यः कश्चनौत्पत्तिक आत्म-योगः ॥ BhP_10.08.040 // अथो यथावन् न वितर्क-गोचरं चेतो-मनः-कर्म-वचोभिर् अञ्जसा । यद्-आश्रयं येन यतः प्रतीयते सुदुर्विभाव्यं प्रणतास्मि तत्-पदम् ॥ BhP_10.08.041 // अहं ममासौ पतिर् एष मे सुतो व्रजेश्वरस्याखिल-वित्तपा सती । गोप्यश् च गोपाः सह-गोधनाश् च मे यन्-माययेत्थं कुमतिः स मे गतिः ॥ BhP_10.08.042 // इत्थं विदित-तत्त्वायां गोपिकायां स ईश्वरः । वैष्णवीं व्यतनोन् मायां पुत्र-स्नेहमयीं विभुः ॥ BhP_10.08.043 // सद्यो नष्ट-स्मृतिर् गोपी सारोप्यारोहम् आत्मजम् । प्रवृद्ध-स्नेह-कलिल- हृदयासीद् यथा पुरा ॥ BhP_10.08.044 // त्रय्या चोपनिषद्भिश् च साङ्ख्य-योगैश् च सात्वतैः । उपगीयमान-माहात्म्यं हरिं सामन्यतात्मजम् ॥ BhP_10.08.045 // BhP_10.08.046/0 श्री-राजोवाच नन्दः किम् अकरोद् ब्रह्मन् श्रेय एवं महोदयम् । यशोदा च महा-भागा पपौ यस्याः स्तनं हरिः ॥ BhP_10.08.046 // पितरौ नान्वविन्देतां कृष्णोदारार्भकेहितम् । गायन्त्य् अद्यापि कवयो यल् लोक-शमलापहम् ॥ BhP_10.08.047 // BhP_10.08.048/0 श्री-शुक उवाच द्रोणो वसूनां प्रवरो धरया भार्यया सह । करिष्यमाण आदेशान् ब्रह्मणस् तम् उवाच ह ॥ BhP_10.08.048 // जातयोर् नौ महादेवे भुवि विश्वेश्वरे हरौ । भक्तिः स्यात् परमा लोके ययाञ्जो दुर्गतिं तरेत् ॥ BhP_10.08.049 // अस्त्व् इत्य् उक्तः स भगवान् व्रजे द्रोणो महा-यशाः । जज्ञे नन्द इति ख्यातो यशोदा सा धराभवत् ॥ BhP_10.08.050 // ततो भक्तिर् भगवति पुत्री-भूते जनार्दने । दम्पत्योर् नितराम् आसीद् गोप-गोपीषु भारत ॥ BhP_10.08.051 // कृष्णो ब्रह्मण आदेशं सत्यं कर्तुं व्रजे विभुः । सह-रामो वसंश् चक्रे तेषां प्रीतिं स्व-लीलया ॥ BhP_10.08.052 // BhP_10.09.001/0 श्री-शुक उवाच एकदा गृह-दासीषु यशोदा नन्द-गेहिनी । कर्मान्तर-नियुक्तासु निर्ममन्थ स्वयं दधि ॥ BhP_10.09.001 // यानि यानीह गीतानि तद्-बाल-चरितानि च । दधि-निर्मन्थने काले स्मरन्ती तान्य् अगायत ॥ BhP_10.09.002 // क्षौमं वासः पृथु-कटि-तटे बिभ्रती सूत्र-नद्धं $ पुत्र-स्नेह-स्नुत-कुच-युगं जात-कम्पं च सुभ्रूः & रज्ज्व्-आकर्ष-श्रम-भुज-चलत्-कङ्कणौ कुण्डले च % स्विन्नं वक्त्रं कबर-विगलन्-मालती निर्ममन्थ ॥ BhP_10.09.003 //* तां स्तन्य-काम आसाद्य मथ्नन्तीं जननीं हरिः । गृहीत्वा दधि-मन्थानं न्यषेधत् प्रीतिम् आवहन् ॥ BhP_10.09.004 // तम् अङ्कम् आरूढम् अपाययत् स्तनं स्नेह-स्नुतं स-स्मितम् ईक्षती मुखम् । अतृप्तम् उत्सृज्य जवेन सा ययाव् उत्सिच्यमाने पयसि त्व् अधिश्रिते ॥ BhP_10.09.005 // सञ्जात-कोपः स्फुरितारुणाधरं सन्दश्य दद्भिर् दधि-मन्थ-भाजनम् । भित्त्वा मृषाश्रुर् दृषद्-अश्मना रहो जघास हैयङ्गवम् अन्तरं गतः ॥ BhP_10.09.006 // उत्तार्य गोपी सुशृतं पयः पुनः प्रविश्य संदृश्य च दध्य्-अमत्रकम् । भग्नं विलोक्य स्व-सुतस्य कर्म तज् जहास तं चापि न तत्र पश्यती ॥ BhP_10.09.007 // उलूखलाङ्घ्रेर् उपरि व्यवस्थितं मर्काय कामं ददतं शिचि स्थितम् । हैयङ्गवं चौर्य-विशङ्कितेक्षणं निरीक्ष्य पश्चात् सुतम् आगमच् छनैः ॥ BhP_10.09.008 // ताम् आत्त-यष्टिं प्रसमीक्ष्य सत्वरस् $ ततो ऽवरुह्यापससार भीतवत् & गोप्य् अन्वधावन् न यम् आप योगिनां % क्षमं प्रवेष्टुं तपसेरितं मनः ॥ BhP_10.09.009 //* अन्वञ्चमाना जननी बृहच्-चलच्- छ्रोणी-भराक्रान्त-गतिः सुमध्यमा । जवेन विस्रंसित-केश-बन्धन- च्युत-प्रसूनानुगतिः परामृशत् ॥ BhP_10.09.010 // कृतागसं तं प्ररुदन्तम् अक्षिणी कषन्तम् अञ्जन्-मषिणी स्व-पाणिना । उद्वीक्षमाणं भय-विह्वलेक्षणं हस्ते गृहीत्वा भिषयन्त्य् अवागुरत् ॥ BhP_10.09.011 // त्यक्त्वा यष्टिं सुतं भीतं विज्ञायार्भक-वत्सला । इयेष किल तं बद्धुं दाम्नातद्-वीर्य-कोविदा ॥ BhP_10.09.012 // न चान्तर् न बहिर् यस्य न पूर्वं नापि चापरम् । पूर्वापरं बहिश् चान्तर् जगतो यो जगच् च यः ॥ BhP_10.09.013 // तं मत्वात्मजम् अव्यक्तं मर्त्य-लिङ्गम् अधोक्षजम् । गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ॥ BhP_10.09.014 // तद् दाम बध्यमानस्य स्वार्भकस्य कृतागसः । द्व्य्-अङ्गुलोनम् अभूत् तेन सन्दधे ऽन्यच् च गोपिका ॥ BhP_10.09.015 // यदासीत् तद् अपि न्यूनं तेनान्यद् अपि सन्दधे । तद् अपि द्व्य्-अङ्गुलं न्यूनं यद् यद् आदत्त बन्धनम् ॥ BhP_10.09.016 // एवं स्व-गेह-दामानि यशोदा सन्दधत्य् अपि । गोपीनां सुस्मयन्तीनां स्मयन्ती विस्मिताभवत् ॥ BhP_10.09.017 // स्व-मातुः स्विन्न-गात्राया विस्रस्त-कबर-स्रजः । दृष्ट्वा परिश्रमं कृष्णः कृपयासीत् स्व-बन्धने ॥ BhP_10.09.018 // एवं सन्दर्शिता ह्य् अङ्ग हरिणा भृत्य-वश्यता । स्व-वशेनापि कृष्णेन यस्येदं सेश्वरं वशे ॥ BhP_10.09.019 // नेमं विरिञ्चो न भवो न श्रीर् अप्य् अङ्ग-संश्रया । प्रसादं लेभिरे गोपी यत् तत् प्राप विमुक्तिदात् ॥ BhP_10.09.020 // नायं सुखापो भगवान् देहिनां गोपिका-सुतः । ज्ञानिनां चात्म-भूतानां यथा भक्तिमताम् इह ॥ BhP_10.09.021 // कृष्णस् तु गृह-कृत्येषु व्यग्रायां मातरि प्रभुः । अद्राक्षीद् अर्जुनौ पूर्वं गुह्यकौ धनदात्मजौ ॥ BhP_10.09.022 // पुरा नारद-शापेन वृक्षतां प्रापितौ मदात् । नलकूवर-मणिग्रीवाव् इति ख्यातौ श्रियान्वितौ ॥ BhP_10.09.023 // BhP_10.10.001/0 श्री-राजोवाच कथ्यतां भगवन्न् एतत् तयोः शापस्य कारणम् । यत् तद् विगर्हितं कर्म येन वा देवर्षेस् तमः ॥ BhP_10.10.001 // BhP_10.10.002/0 श्री-शुक उवाच रुद्रस्यानुचरौ भूत्वा सुदृप्तौ धनदात्मजौ । कैलासोपवने रम्ये मन्दाकिन्यां मदोत्कटौ ॥ BhP_10.10.002 // वारुणीं मदिरां पीत्वा मदाघूर्णित-लोचनौ । स्त्री-जनैर् अनुगायद्भिश् चेरतुः पुष्पिते वने ॥ BhP_10.10.003 // अन्तः प्रविश्य गङ्गायाम् अम्भोज-वन-राजिनि । चिक्रीडतुर् युवतिभिर् गजाव् इव करेणुभिः ॥ BhP_10.10.004 // यदृच्छया च देवर्षिर् भगवांस् तत्र कौरव । अपश्यन् नारदो देवौ क्षीबाणौ समबुध्यत ॥ BhP_10.10.005 // तं दृष्ट्वा व्रीडिता देव्यो विवस्त्राः शाप-शङ्किताः । वासांसि पर्यधुः शीघ्रं विवस्त्रौ नैव गुह्यकौ ॥ BhP_10.10.006 // तौ दृष्ट्वा मदिरा-मत्तौ श्री-मदान्धौ सुरात्मजौ । तयोर् अनुग्रहार्थाय शापं दास्यन्न् इदं जगौ ॥ BhP_10.10.007 // BhP_10.10.008/0 श्री-नारद उवाच न ह्य् अन्यो जुषतो जोष्यान् बुद्धि-भ्रंशो रजो-गुणः । श्री-मदाद् आभिजात्यादिर् यत्र स्त्री द्यूतम् आसवः ॥ BhP_10.10.008 // हन्यन्ते पशवो यत्र निर्दयैर् अजितात्मभिः । मन्यमानैर् इमं देहम् अजरामृत्यु नश्वरम् ॥ BhP_10.10.009 // देव-संज्ञितम् अप्य् अन्ते कृमि-विड्-भस्म-संज्ञितम् । भूत-ध्रुक् तत्-कृते स्वार्थं किं वेद निरयो यतः ॥ BhP_10.10.010 // देहः किम् अन्न-दातुः स्वं निषेक्तुर् मातुर् एव च । मातुः पितुर् वा बलिनः क्रेतुर् अग्नेः शुनो ऽपि वा ॥ BhP_10.10.011 // एवं साधारणं देहम् अव्यक्त-प्रभवाप्ययम् । को विद्वान् आत्मसात् कृत्वा हन्ति जन्तून् ऋते ऽसतः ॥ BhP_10.10.012 // असतः श्री-मदान्धस्य दारिद्र्यं परम् अञ्जनम् । आत्मौपम्येन भूतानि दरिद्रः परम् ईक्षते ॥ BhP_10.10.013 // यथा कण्टक-विद्धाङ्गो जन्तोर् नेच्छति तां व्यथाम् । जीव-साम्यं गतो लिङ्गैर् न तथाविद्ध-कण्टकः ॥ BhP_10.10.014 // दरिद्रो निरहं-स्तम्भो मुक्तः सर्व-मदैर् इह । कृच्छ्रं यदृच्छयाप्नोति तद् धि तस्य परं तपः ॥ BhP_10.10.015 // नित्यं क्षुत्-क्षाम-देहस्य दरिद्रस्यान्न-काङ्क्षिणः । इन्द्रियाण्य् अनुशुष्यन्ति हिंसापि विनिवर्तते ॥ BhP_10.10.016 // दरिद्रस्यैव युज्यन्ते साधवः सम-दर्शिनः । सद्भिः क्षिणोति तं तर्षं तत आराद् विशुद्ध्यति ॥ BhP_10.10.017 // साधूनां सम-चित्तानां मुकुन्द-चरणैषिणाम् । उपेक्ष्यैः किं धन-स्तम्भैर् असद्भिर् असद्-आश्रयैः ॥ BhP_10.10.018 // तद् अहं मत्तयोर् माध्व्या वारुण्या श्री-मदान्धयोः । तमो-मदं हरिष्यामि स्त्रैणयोर् अजितात्मनोः ॥ BhP_10.10.019 // यद् इमौ लोक-पालस्य पुत्रौ भूत्वा तमः-प्लुतौ । न विवाससम् आत्मानं विजानीतः सुदुर्मदौ ॥ BhP_10.10.020 // अतो ऽर्हतः स्थावरतां स्यातां नैवं यथा पुनः । स्मृतिः स्यान् मत्-प्रसादेन तत्रापि मद्-अनुग्रहात् ॥ BhP_10.10.021 // वासुदेवस्य सान्निध्यं लब्ध्वा दिव्य-शरच्-छते । वृत्ते स्वर्लोकतां भूयो लब्ध-भक्ती भविष्यतः ॥ BhP_10.10.022 // BhP_10.10.023/0 श्री-शुक उवाच एवम् उक्त्वा स देवर्षिर् गतो नारायणाश्रमम् । नलकूवर-मणिग्रीवाव् आसतुर् यमलार्जुनौ ॥ BhP_10.10.023 // ऋषेर् भागवत-मुख्यस्य सत्यं कर्तुं वचो हरिः । जगाम शनकैस् तत्र यत्रास्तां यमलार्जुनौ ॥ BhP_10.10.024 // देवर्षिर् मे प्रियतमो यद् इमौ धनदात्मजौ । तत् तथा साधयिष्यामि यद् गीतं तन् महात्मना ॥ BhP_10.10.025 // इत्य् अन्तरेणार्जुनयोः कृष्णस् तु यमयोर् ययौ । आत्म-निर्वेश-मात्रेण तिर्यग्-गतम् उलूखलम् ॥ BhP_10.10.026 // बालेन निष्कर्षयतान्वग् उलूखलं तद् $ दामोदरेण तरसोत्कलिताङ्घ्रि-बन्धौ & निष्पेततुः परम-विक्रमितातिवेप- % स्कन्ध-प्रवाल-विटपौ कृत-चण्ड-शब्दौ ॥ BhP_10.10.027 //* तत्र श्रिया परमया ककुभः स्फुरन्तौ $ सिद्धाव् उपेत्य कुजयोर् इव जात-वेदाः & कृष्णं प्रणम्य शिरसाखिल-लोक-नाथं % बद्धाञ्जली विरजसाव् इदम् ऊचतुः स्म ॥ BhP_10.10.028 //* कृष्ण कृष्ण महा-योगिंस् त्वम् आद्यः पुरुषः परः । व्यक्ताव्यक्तम् इदं विश्वं रूपं ते ब्राह्मणा विदुः ॥ BhP_10.10.029 // त्वम् एकः सर्व-भूतानां देहास्व्-आत्मेन्द्रियेश्वरः । त्वम् एव कालो भगवान् विष्णुर् अव्यय ईश्वरः ॥ BhP_10.10.030 // त्वं महान् प्रकृतिः सूक्ष्मा रजः-सत्त्व-तमोमयी । त्वम् एव पुरुषो ऽध्यक्षः सर्व-क्षेत्र-विकार-वित् ॥ BhP_10.10.031 // गृह्यमाणैस् त्वम् अग्राह्यो विकारैः प्राकृतैर् गुणैः । को न्व् इहार्हति विज्ञातुं प्राक् सिद्धं गुण-संवृतः ॥ BhP_10.10.032 // तस्मै तुभ्यं भगवते वासुदेवाय वेधसे । आत्म-द्योत-गुणैश् छन्न- महिम्ने ब्रह्मणे नमः ॥ BhP_10.10.033 // यस्यावतारा ज्ञायन्ते शरीरेष्व् अशरीरिणः । तैस् तैर् अतुल्यातिशयैर् वीर्यैर् देहिष्व् असङ्गतैः ॥ BhP_10.10.034 // स भवान् सर्व-लोकस्य भवाय विभवाय च । अवतीर्णो ऽंश-भागेन साम्प्रतं पतिर् आशिषाम् ॥ BhP_10.10.035 // नमः परम-कल्याण नमः परम-मङ्गल । वासुदेवाय शान्ताय यदूनां पतये नमः ॥ BhP_10.10.036 // अनुजानीहि नौ भूमंस् तवानुचर-किङ्करौ । दर्शनं नौ भगवत ऋषेर् आसीद् अनुग्रहात् ॥ BhP_10.10.037 // वाणी गुणानुकथने श्रवणौ कथायां $ हस्तौ च कर्मसु मनस् तव पादयोर् नः & स्मृत्यां शिरस् तव निवास-जगत्-प्रणामे % दृष्टिः सतां दर्शने ऽस्तु भवत्-तनूनाम् ॥ BhP_10.10.038 //* BhP_10.10.039/0 श्री-शुक उवाच इत्थं सङ्कीर्तितस् ताभ्यां भगवान् गोकुलेश्वरः । दाम्ना चोलूखले बद्धः प्रहसन्न् आह गुह्यकौ ॥ BhP_10.10.039 // BhP_10.10.040/0 श्री-भगवान् उवाच ज्ञातं मम पुरैवैतद् ऋषिणा करुणात्मना । यच् छ्री-मदान्धयोर् वाग्भिर् विभ्रंशो ऽनुग्रहः कृतः ॥ BhP_10.10.040 // साधूनां सम-चित्तानां सुतरां मत्-कृतात्मनाम् । दर्शनान् नो भवेद् बन्धः पुंसो ऽक्ष्णोः सवितुर् यथा ॥ BhP_10.10.041 // तद् गच्छतं मत्-परमौ नलकूवर सादनम् । सञ्जातो मयि भावो वाम् ईप्सितः परमो ऽभवः ॥ BhP_10.10.042 // BhP_10.10.043/0 श्री-शुक उवाच इत्य् उक्तौ तौ परिक्रम्य प्रणम्य च पुनः पुनः । बद्धोलूखलम् आमन्त्र्य जग्मतुर् दिशम् उत्तराम् ॥ BhP_10.10.043 // BhP_10.11.001/0 श्री-शुक उवाच गोपा नन्दादयः श्रुत्वा द्रुमयोः पततो रवम् । तत्राजग्मुः कुरु-श्रेष्ठ निर्घात-भय-शङ्किताः ॥ BhP_10.11.001 // भूम्यां निपतितौ तत्र ददृशुर् यमलार्जुनौ । बभ्रमुस् तद् अविज्ञाय लक्ष्यं पतन-कारणम् ॥ BhP_10.11.002 // उलूखलं विकर्षन्तं दाम्ना बद्धं च बालकम् । कस्येदं कुत आश्चर्यम् उत्पात इति कातराः ॥ BhP_10.11.003 // बाला ऊचुर् अनेनेति तिर्यग्-गतम् उलूखलम् । विकर्षता मध्य-गेन पुरुषाव् अप्य् अचक्ष्महि ॥ BhP_10.11.004 // न ते तद्-उक्तं जगृहुर् न घटेतेति तस्य तत् । बालस्योत्पाटनं तर्वोः केचित् सन्दिग्ध-चेतसः ॥ BhP_10.11.005 // उलूखलं विकर्षन्तं दाम्ना बद्धं स्वम् आत्मजम् । विलोक्य नन्दः प्रहसद्- वदनो विमुमोच ह ॥ BhP_10.11.006 // गोपीभिः स्तोभितो ऽनृत्यद् भगवान् बालवत् क्वचित् । उद्गायति क्वचिन् मुग्धस् तद्-वशो दारु-यन्त्रवत् ॥ BhP_10.11.007 // बिभर्ति क्वचिद् आज्ञप्तः पीठकोन्मान-पादुकम् । बाहु-क्षेपं च कुरुते स्वानां च प्रीतिम् आवहन् ॥ BhP_10.11.008 // दर्शयंस् तद्-विदां लोक आत्मनो भृत्य-वश्यताम् । व्रजस्योवाह वै हर्षं भगवान् बाल-चेष्टितैः ॥ BhP_10.11.009 // क्रीणीहि भोः फलानीति श्रुत्वा सत्वरम् अच्युतः । फलार्थी धान्यम् आदाय ययौ सर्व-फल-प्रदः ॥ BhP_10.11.010 // फल-विक्रयिणी तस्य च्युत-धान्य-कर-द्वयम् । फलैर् अपूरयद् रत्नैः फल-भाण्डम् अपूरि च ॥ BhP_10.11.011 // सरित्-तीर-गतं कृष्णं भग्नार्जुनम् अथाह्वयत् । रामं च रोहिणी देवी क्रीडन्तं बालकैर् भृशम् ॥ BhP_10.11.012 // नोपेयातां यदाहूतौ क्रीडा-सङ्गेन पुत्रकौ । यशोदां प्रेषयाम् आस रोहिणी पुत्र-वत्सलाम् ॥ BhP_10.11.013 // क्रीडन्तं सा सुतं बालैर् अतिवेलं सहाग्रजम् । यशोदाजोहवीत् कृष्णं पुत्र-स्नेह-स्नुत-स्तनी ॥ BhP_10.11.014 // कृष्ण कृष्णारविन्दाक्ष तात एहि स्तनं पिब । अलं विहारैः क्षुत्-क्षान्तः क्रीडा-श्रान्तो ऽसि पुत्रक ॥ BhP_10.11.015 // हे रामागच्छ ताताशु सानुजः कुल-नन्दन । प्रातर् एव कृताहारस् तद् भवान् भोक्तुम् अर्हति ॥ BhP_10.11.016 // प्रतीक्षते त्वां दाशार्ह भोक्ष्यमाणो व्रजाधिपः । एह्य् आवयोः प्रियं धेहि स्व-गृहान् यात बालकाः ॥ BhP_10.11.017 // धूलि-धूसरिताङ्गस् त्वं पुत्र मज्जनम् आवह । जन्मर्क्षं ते ऽद्य भवति विप्रेभ्यो देहि गाः शुचिः ॥ BhP_10.11.018 // पश्य पश्य वयस्यांस् ते मातृ-मृष्टान् स्वलङ्कृतान् । त्वं च स्नातः कृताहारो विहरस्व स्वलङ्कृतः ॥ BhP_10.11.019 // इत्थं यशोदा तम् अशेष-शेखरं मत्वा सुतं स्नेह-निबद्ध-धीर् नृप । हस्ते गृहीत्वा सह-रामम् अच्युतं नीत्वा स्व-वाटं कृतवत्य् अथोदयम् ॥ BhP_10.11.020 // BhP_10.11.021/0 श्री-शुक उवाच गोप-वृद्धा महोत्पातान् अनुभूय बृहद्वने । नन्दादयः समागम्य व्रज-कार्यम् अमन्त्रयन् ॥ BhP_10.11.021 // तत्रोपानन्द-नामाह गोपो ज्ञान-वयो-'धिकः । देश-कालार्थ-तत्त्व-ज्ञः प्रिय-कृद् राम-कृष्णयोः ॥ BhP_10.11.022 // उत्थातव्यम् इतो ऽस्माभिर् गोकुलस्य हितैषिभिः । आयान्त्य् अत्र महोत्पाता बालानां नाश-हेतवः ॥ BhP_10.11.023 // मुक्तः कथञ्चिद् राक्षस्या बाल-घ्न्या बालको ह्य् असौ । हरेर् अनुग्रहान् नूनम् अनश् चोपरि नापतत् ॥ BhP_10.11.024 // चक्र-वातेन नीतो ऽयं दैत्येन विपदं वियत् । शिलायां पतितस् तत्र परित्रातः सुरेश्वरैः ॥ BhP_10.11.025 // यन् न म्रियेत द्रुमयोर् अन्तरं प्राप्य बालकः । असाव् अन्यतमो वापि तद् अप्य् अच्युत-रक्षणम् ॥ BhP_10.11.026 // यावद् औत्पातिको ऽरिष्टो व्रजं नाभिभवेद् इतः । तावद् बालान् उपादाय यास्यामो ऽन्यत्र सानुगाः ॥ BhP_10.11.027 // वनं वृन्दावनं नाम पशव्यं नव-काननम् । गोप-गोपी-गवां सेव्यं पुण्याद्रि-तृण-वीरुधम् ॥ BhP_10.11.028 // तत् तत्राद्यैव यास्यामः शकटान् युङ्क्त मा चिरम् । गोधनान्य् अग्रतो यान्तु भवतां यदि रोचते ॥ BhP_10.11.029 // तच् छ्रुत्वैक-धियो गोपाः साधु साध्व् इति वादिनः । व्रजान् स्वान् स्वान् समायुज्य ययू रूढ-परिच्छदाः ॥ BhP_10.11.030 // वृद्धान् बालान् स्त्रियो राजन् सर्वोपकरणानि च । अनःस्व् आरोप्य गोपाला यत्ता आत्त-शरासनाः ॥ BhP_10.11.031 // गोधनानि पुरस्कृत्य शृङ्गाण्य् आपूर्य सर्वतः । तूर्य-घोषेण महता ययुः सह-पुरोहिताः ॥ BhP_10.11.032 // गोप्यो रूढ-रथा नूत्न- कुच-कुङ्कुम-कान्तयः । कृष्ण-लीला जगुः प्रीत्या निष्क-कण्ठ्यः सुवाससः ॥ BhP_10.11.033 // तथा यशोदा-रोहिण्याव् एकं शकटम् आस्थिते । रेजतुः कृष्ण-रामाभ्यां तत्-कथा-श्रवणोत्सुके ॥ BhP_10.11.034 // वृन्दावनं सम्प्रविश्य सर्व-काल-सुखावहम् । तत्र चक्रुर् व्रजावासं शकटैर् अर्ध-चन्द्रवत् ॥ BhP_10.11.035 // वृन्दावनं गोवर्धनं यमुना-पुलिनानि च । वीक्ष्यासीद् उत्तमा प्रीती राम-माधवयोर् नृप ॥ BhP_10.11.036 // एवं व्रजौकसां प्रीतिं यच्छन्तौ बाल-चेष्टितैः । कल-वाक्यैः स्व-कालेन वत्स-पालौ बभूवतुः ॥ BhP_10.11.037 // अविदूरे व्रज-भुवः सह गोपाल-दारकैः । चारयाम् आसतुर् वत्सान् नाना-क्रीडा-परिच्छदौ ॥ BhP_10.11.038 // क्वचिद् वादयतो वेणुं क्षेपणैः क्षिपतः क्वचित् । क्वचित् पादैः किङ्किणीभिः क्वचित् कृत्रिम-गो-वृषैः ॥ BhP_10.11.039 // वृषायमाणौ नर्दन्तौ युयुधाते परस्परम् । अनुकृत्य रुतैर् जन्तूंश् चेरतुः प्राकृतौ यथा ॥ BhP_10.11.040 // कदाचिद् यमुना-तीरे वत्सांश् चारयतोः स्वकैः । वयस्यैः कृष्ण-बलयोर् जिघांसुर् दैत्य आगमत् ॥ BhP_10.11.041 // तं वत्स-रूपिणं वीक्ष्य वत्स-यूथ-गतं हरिः । दर्शयन् बलदेवाय शनैर् मुग्ध इवासदत् ॥ BhP_10.11.042 // गृहीत्वापर-पादाभ्यां सह-लाङ्गूलम् अच्युतः । भ्रामयित्वा कपित्थाग्रे प्राहिणोद् गत-जीवितम् । स कपित्थैर् महा-कायः पात्यमानैः पपात ह ॥ BhP_10.11.043 // तं वीक्ष्य विस्मिता बालाः शशंसुः साधु साध्व् इति । देवाश् च परिसन्तुष्टा बभूवुः पुष्प-वर्षिणः ॥ BhP_10.11.044 // तौ वत्स-पालकौ भूत्वा सर्व-लोकैक-पालकौ । सप्रातर्-आशौ गो-वत्सांश् चारयन्तौ विचेरतुः ॥ BhP_10.11.045 // स्वं स्वं वत्स-कुलं सर्वे पाययिष्यन्त एकदा । गत्वा जलाशयाभ्याशं पाययित्वा पपुर् जलम् ॥ BhP_10.11.046 // ते तत्र ददृशुर् बाला महा-सत्त्वम् अवस्थितम् । तत्रसुर् वज्र-निर्भिन्नं गिरेः शृङ्गम् इव च्युतम् ॥ BhP_10.11.047 // स वै बको नाम महान् असुरो बक-रूप-धृक् । आगत्य सहसा कृष्णं तीक्ष्ण-तुण्डो ऽग्रसद् बली ॥ BhP_10.11.048 // कृष्णं महा-बक-ग्रस्तं दृष्ट्वा रामादयो ऽर्भकाः । बभूवुर् इन्द्रियाणीव विना प्राणं विचेतसः ॥ BhP_10.11.049 // तं तालु-मूलं प्रदहन्तम् अग्निवद् गोपाल-सूनुं पितरं जगद्-गुरोः । चच्छर्द सद्यो ऽतिरुषाक्षतं बकस् तुण्डेन हन्तुं पुनर् अभ्यपद्यत ॥ BhP_10.11.050 // तम् आपतन्तं स निगृह्य तुण्डयोर् दोर्भ्यां बकं कंस-सखं सतां पतिः । पश्यत्सु बालेषु ददार लीलया मुदावहो वीरणवद् दिवौकसाम् ॥ BhP_10.11.051 // तदा बकारिं सुर-लोक-वासिनः समाकिरन् नन्दन-मल्लिकादिभिः । समीडिरे चानक-शङ्ख-संस्तवैस् तद् वीक्ष्य गोपाल-सुता विसिस्मिरे ॥ BhP_10.11.052 // मुक्तं बकास्याद् उपलभ्य बालका रामादयः प्राणम् इवेन्द्रियो गणः । स्थानागतं तं परिरभ्य निर्वृताः प्रणीय वत्सान् व्रजम् एत्य तज् जगुः ॥ BhP_10.11.053 // श्रुत्वा तद् विस्मिता गोपा गोप्यश् चातिप्रियादृताः । प्रेत्यागतम् इवोत्सुक्याद् ऐक्षन्त तृषितेक्षणाः ॥ BhP_10.11.054 // अहो बतास्य बालस्य बहवो मृत्यवो ऽभवन् । अप्य् आसीद् विप्रियं तेषां कृतं पूर्वं यतो भयम् ॥ BhP_10.11.055 // अथाप्य् अभिभवन्त्य् एनं नैव ते घोर-दर्शनाः । जिघांसयैनम् आसाद्य नश्यन्त्य् अग्नौ पतङ्गवत् ॥ BhP_10.11.056 // अहो ब्रह्म-विदां वाचो नासत्याः सन्ति कर्हिचित् । गर्गो यद् आह भगवान् अन्वभावि तथैव तत् ॥ BhP_10.11.057 // इति नन्दादयो गोपाः कृष्ण-राम-कथां मुदा । कुर्वन्तो रममाणाश् च नाविन्दन् भव-वेदनाम् ॥ BhP_10.11.058 // एवं विहारैः कौमारैः कौमारं जहतुर् व्रजे । निलायनैः सेतु-बन्धैर् मर्कटोत्प्लवनादिभिः ॥ BhP_10.11.059 // BhP_10.12.001/0 श्री-शुक उवाच क्वचिद् वनाशाय मनो दधद् व्रजात् प्रातः समुत्थाय वयस्य-वत्सपान् । प्रबोधयञ् छृङ्ग-रवेण चारुणा विनिर्गतो वत्स-पुरःसरो हरिः ॥ BhP_10.12.001 // तेनैव साकं पृथुकाः सहस्रशः स्निग्धाः सुशिग्-वेत्र-विषाण-वेणवः । स्वान् स्वान् सहस्रोपरि-सङ्ख्ययान्वितान् वत्सान् पुरस्कृत्य विनिर्ययुर् मुदा ॥ BhP_10.12.002 // कृष्ण-वत्सैर् असङ्ख्यातैर् यूथी-कृत्य स्व-वत्सकान् । चारयन्तो ऽर्भ-लीलाभिर् विजह्रुस् तत्र तत्र ह ॥ BhP_10.12.003 // फल-प्रबाल-स्तवक- सुमनः-पिच्छ-धातुभिः । काच-गुञ्जा-मणि-स्वर्ण- भूषिता अप्य् अभूषयन् ॥ BhP_10.12.004 // मुष्णन्तो ऽन्योन्य-शिक्यादीन् ज्ञातान् आराच् च चिक्षिपुः । तत्रत्याश् च पुनर् दूराद् धसन्तश् च पुनर् ददुः ॥ BhP_10.12.005 // यदि दूरं गतः कृष्णो वन-शोभेक्षणाय तम् । अहं पूर्वम् अहं पूर्वम् इति संस्पृश्य रेमिरे ॥ BhP_10.12.006 // केचिद् वेणून् वादयन्तो ध्मान्तः शृङ्गाणि केचन । केचिद् भृङ्गैः प्रगायन्तः कूजन्तः कोकिलैः परे ॥ BhP_10.12.007 // विच्छायाभिः प्रधावन्तो गच्छन्तः साधु-हंसकैः । बकैर् उपविशन्तश् च नृत्यन्तश् च कलापिभिः ॥ BhP_10.12.008 // विकर्षन्तः कीश-बालान् आरोहन्तश् च तैर् द्रुमान् । विकुर्वन्तश् च तैः साकं प्लवन्तश् च पलाशिषु ॥ BhP_10.12.009 // साकं भेकैर् विलङ्घन्तः सरितः स्रव-सम्प्लुताः । विहसन्तः प्रतिच्छायाः शपन्तश् च प्रतिस्वनान् ॥ BhP_10.12.010 // इत्थं सतां ब्रह्म-सुखानुभूत्या दास्यं गतानां पर-दैवतेन । मायाश्रितानां नर-दारकेण साकं विजह्रुः कृत-पुण्य-पुञ्जाः ॥ BhP_10.12.011 // यत्-पाद-पांसुर् बहु-जन्म-कृच्छ्रतो $ धृतात्मभिर् योगिभिर् अप्य् अलभ्यः & स एव यद्-दृग्-विषयः स्वयं स्थितः % किं वर्ण्यते दिष्टम् अतो व्रजौकसाम् ॥ BhP_10.12.012 //* अथाघ-नामाभ्यपतन् महासुरस् तेषां सुख-क्रीडन-वीक्षणाक्षमः । नित्यं यद्-अन्तर् निज-जीवितेप्सुभिः पीतामृतैर् अप्य् अमरैः प्रतीक्ष्यते ॥ BhP_10.12.013 // दृष्ट्वार्भकान् कृष्ण-मुखान् अघासुरः $ कंसानुशिष्टः स बकी-बकानुजः & अयं तु मे सोदर-नाश-कृत् तयोर् % द्वयोर् ममैनं स-बलं हनिष्ये ॥ BhP_10.12.014 //* एते यदा मत्-सुहृदोस् तिलापः कृतास् तदा नष्ट-समा व्रजौकसः । प्राणे गते वर्ष्मसु का नु चिन्ता प्रजासवः प्राण-भृतो हि ये ते ॥ BhP_10.12.015 // इति व्यवस्याजगरं बृहद् वपुः स योजनायाम-महाद्रि-पीवरम् । धृत्वाद्भुतं व्यात्त-गुहाननं तदा पथि व्यशेत ग्रसनाशया खलः ॥ BhP_10.12.016 // धराधरोष्ठो जलदोत्तरोष्ठो दर्य्-आननान्तो गिरि-शृङ्ग-दंष्ट्रः । ध्वान्तान्तर्-आस्यो वितताध्व-जिह्वः परुषानिल-श्वास-दवेक्षणोष्णः ॥ BhP_10.12.017 // दृष्ट्वा तं तादृशं सर्वे मत्वा वृन्दावन-श्रियम् । व्यात्ताजगर-तुण्डेन ह्य् उत्प्रेक्षन्ते स्म लीलया ॥ BhP_10.12.018 // अहो मित्राणि गदत सत्त्व-कूटं पुरः स्थितम् । अस्मत्-सङ्ग्रसन-व्यात्त- व्याल-तुण्डायते न वा ॥ BhP_10.12.019 // सत्यम् अर्क-करारक्तम् उत्तरा-हनुवद् घनम् । अधरा-हनुवद् रोधस् तत्-प्रतिच्छाययारुणम् ॥ BhP_10.12.020 // प्रतिस्पर्धेते सृक्कभ्यां सव्यासव्ये नगोदरे । तुङ्ग-शृङ्गालयो ऽप्य् एतास् तद्-दंष्ट्राभिश् च पश्यत ॥ BhP_10.12.021 // आस्तृतायाम-मार्गो ऽयं रसनां प्रतिगर्जति । एषां अन्तर्-गतं ध्वान्तम् एतद् अप्य् अन्तर्-आननम् ॥ BhP_10.12.022 // दावोष्ण-खर-वातो ऽयं श्वासवद् भाति पश्यत । तद्-दग्ध-सत्त्व-दुर्गन्धो ऽप्य् अन्तर्-आमिष-गन्धवत् ॥ BhP_10.12.023 // अस्मान् किम् अत्र ग्रसिता निविष्टान् अयं तथा चेद् बकवद् विनङ्क्ष्यति । क्षणाद् अनेनेति बकार्य्-उशन्-मुखं वीक्ष्योद्धसन्तः कर-ताडनैर् ययुः ॥ BhP_10.12.024 // इत्थं मिथो ऽतथ्यम् अतज्-ज्ञ-भाषितं $ श्रुत्वा विचिन्त्येत्य् अमृषा मृषायते & रक्षो विदित्वाखिल-भूत-हृत्-स्थितः % स्वानां निरोद्धुं भगवान् मनो दधे ॥ BhP_10.12.025 //* तावत् प्रविष्टास् त्व् असुरोदरान्तरं परं न गीर्णाः शिशवः स-वत्साः । प्रतीक्षमाणेन बकारि-वेशनं हत-स्व-कान्त-स्मरणेन रक्षसा ॥ BhP_10.12.026 // तान् वीक्ष्य कृष्णः सकलाभय-प्रदो $ ह्य् अनन्य-नाथान् स्व-कराद् अवच्युतान् & दीनांश् च मृत्योर् जठराग्नि-घासान् % घृणार्दितो दिष्ट-कृतेन विस्मितः ॥ BhP_10.12.027 //* कृत्यं किम् अत्रास्य खलस्य जीवनं $ न वा अमीषां च सतां विहिंसनम् & द्वयं कथं स्याद् इति संविचिन्त्य % ज्ञात्वाविशत् तुण्डम् अशेष-दृग् घरिः ॥ BhP_10.12.028 //* तदा घन-च्छदा देवा भयाद् धा-हेति चुक्रुशुः । जहृषुर् ये च कंसाद्याः कौणपास् त्व् अघ-बान्धवाः ॥ BhP_10.12.029 // तच् छ्रुत्वा भगवान् कृष्णस् त्व् अव्ययः सार्भ-वत्सकम् । चूर्णी-चिकीर्षोर् आत्मानं तरसा ववृधे गले ॥ BhP_10.12.030 // ततो ऽतिकायस्य निरुद्ध-मार्गिणो ह्य् उद्गीर्ण-दृष्टेर् भ्रमतस् त्व् इतस् ततः । पूर्णो ऽन्तर्-अङ्गे पवनो निरुद्धो मूर्धन् विनिर्भिद्य विनिर्गतो बहिः ॥ BhP_10.12.031 // तेनैव सर्वेषु बहिर् गतेषु प्राणेषु वत्सान् सुहृदः परेतान् । दृष्ट्या स्वयोत्थाप्य तद्-अन्वितः पुनर् वक्त्रान् मुकुन्दो भगवान् विनिर्ययौ ॥ BhP_10.12.032 // पीनाहि-भोगोत्थितम् अद्भुतं महज् ज्योतिः स्व-धाम्ना ज्वलयद् दिशो दश । प्रतीक्ष्य खे ऽवस्थितम् ईश-निर्गमं विवेश तस्मिन् मिषतां दिवौकसाम् ॥ BhP_10.12.033 // ततो ऽतिहृष्टाः स्व-कृतो ऽकृतार्हणं $ पुष्पैः सुगा अप्सरसश् च नर्तनैः & गीतैः सुरा वाद्य-धराश् च वाद्यकैः % स्तवैश् च विप्रा जय-निःस्वनैर् गणाः ॥ BhP_10.12.034 //* तद्-अद्भुत-स्तोत्र-सुवाद्य-गीतिका- जयादि-नैकोत्सव-मङ्गल-स्वनान् । श्रुत्वा स्व-धाम्नो ऽन्त्य् अज आगतो ऽचिराद् दृष्ट्वा महीशस्य जगाम विस्मयम् ॥ BhP_10.12.035 // राजन्न् आजगरं चर्म शुष्कं वृन्दावने ऽद्भुतम् । व्रजौकसां बहु-तिथं बभूवाक्रीड-गह्वरम् ॥ BhP_10.12.036 // एतत् कौमारजं कर्म हरेर् आत्माहि-मोक्षणम् । मृत्योः पौगण्डके बाला दृष्ट्वोचुर् विस्मिता व्रजे ॥ BhP_10.12.037 // नैतद् विचित्रं मनुजार्भ-मायिनः परावराणां परमस्य वेधसः । अघो ऽपि यत्-स्पर्शन-धौत-पातकः प्रापात्म-साम्यं त्व् असतां सुदुर्लभम् ॥ BhP_10.12.038 // सकृद् यद्-अङ्ग-प्रतिमान्तर्-आहिता मनोमयी भागवतीं ददौ गतिम् । स एव नित्यात्म-सुखानुभूत्य्-अभि- व्युदस्त-मायो ऽन्तर्-गतो हि किं पुनः ॥ BhP_10.12.039 // BhP_10.12.040/0 श्री-सूत उवाच इत्थं द्विजा यादवदेव-दत्तः श्रुत्वा स्व-रातुश् चरितं विचित्रम् । पप्रच्छ भूयो ऽपि तद् एव पुण्यं वैयासकिं यन् निगृहीत-चेताः ॥ BhP_10.12.040 // BhP_10.12.041/0 श्री-राजोवाच ब्रह्मन् कालान्तर-कृतं तत्-कालीनं कथं भवेत् । यत् कौमारे हरि-कृतं जगुः पौगण्डके ऽर्भकाः ॥ BhP_10.12.041 // तद् ब्रूहि मे महा-योगिन् परं कौतूहलं गुरो । नूनम् एतद् धरेर् एव माया भवति नान्यथा ॥ BhP_10.12.042 // वयं धन्यतमा लोके गुरो ऽपि क्षत्र-बन्धवः । वयं पिबामो मुहुस् त्वत्तः पुण्यं कृष्ण-कथामृतम् ॥ BhP_10.12.043 // BhP_10.12.044/0 श्री-सूत उवाच इत्थं स्म पृष्टः स तु बादरायणिस् $ तत्-स्मारितानन्त-हृताखिलेन्द्रियः & कृच्छ्रात् पुनर् लब्ध-बहिर्-दृशिः शनैः % प्रत्याह तं भागवतोत्तमोत्तम ॥ BhP_10.12.044 //* BhP_10.13.001/0 श्री-शुक उवाच साधु पृष्टं महा-भाग त्वया भागवतोत्तम । यन् नूतनयसीशस्य शृण्वन्न् अपि कथां मुहुः ॥ BhP_10.13.001 // सताम् अयं सार-भृतां निसर्गो यद्-अर्थ-वाणी-श्रुति-चेतसाम् अपि । प्रति-क्षणं नव्य-वद् अच्युतस्य यत् स्त्रिया विटानाम् इव साधु वार्ता ॥ BhP_10.13.002 // शृणुष्वावहितो राजन्न् अपि गुह्यं वदामि ते । ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यम् अप्य् उत ॥ BhP_10.13.003 // तथाघ-वदनान् मृत्यो रक्षित्वा वत्स-पालकान् । सरित्-पुलिनम् आनीय भगवान् इदम् अब्रवीत् ॥ BhP_10.13.004 // अहो ऽतिरम्यं पुलिनं वयस्याः स्व-केलि-सम्पन् मृदुलाच्छ-बालुकम् । स्फुटत्-सरो-गन्ध-हृतालि-पत्रिक- ध्वनि-प्रतिध्वान-लसद्-द्रुमाकुलम् ॥ BhP_10.13.005 // अत्र भोक्तव्यम् अस्माभिर् दिवारूढं क्षुधार्दिताः । वत्साः समीपे ऽपः पीत्वा चरन्तु शनकैस् तृणम् ॥ BhP_10.13.006 // तथेति पाययित्वार्भा वत्सान् आरुध्य शाद्वले । मुक्त्वा शिक्यानि बुभुजुः समं भगवता मुदा ॥ BhP_10.13.007 // कृष्णस्य विष्वक् पुरु-राजि-मण्डलैर् $ अभ्याननाः फुल्ल-दृशो व्रजार्भकाः & सहोपविष्टा विपिने विरेजुश् % छदा यथाम्भोरुह-कर्णिकायाः ॥ BhP_10.13.008 //* केचित् पुष्पैर् दलैः केचित् पल्लवैर् अङ्कुरैः फलैः । शिग्भिस् त्वग्भिर् दृषद्भिश् च बुभुजुः कृत-भाजनाः ॥ BhP_10.13.009 // सर्वे मिथो दर्शयन्तः स्व-स्व-भोज्य-रुचिं पृथक् । हसन्तो हासयन्तश् चा- भ्यवजह्रुः सहेश्वराः ॥ BhP_10.13.010 // बिभ्रद् वेणुं जठर-पटयोः शृङ्ग-वेत्रे च कक्षे $ वामे पाणौ मसृण-कवलं तत्-फलान्य् अङ्गुलीषु & तिष्ठन् मध्ये स्व-परिसुहृदो हासयन् नर्मभिः स्वैः % स्वर्गे लोके मिषति बुभुजे यज्ञ-भुग् बाल-केलिः ॥ BhP_10.13.011 //* भारतैवं वत्स-पेषु भुञ्जानेष्व् अच्युतात्मसु । वत्सास् त्व् अन्तर्-वने दूरं विविशुस् तृण-लोभिताः ॥ BhP_10.13.012 // तान् दृष्ट्वा भय-सन्त्रस्तान् ऊचे कृष्णो ऽस्य भी-भयम् । मित्राण्य् आशान् मा विरमते- हानेष्ये वत्सकान् अहम् ॥ BhP_10.13.013 // इत्य् उक्त्वाद्रि-दरी-कुञ्ज- गह्वरेष्व् आत्म-वत्सकान् । विचिन्वन् भगवान् कृष्णः सपाणि-कवलो ययौ ॥ BhP_10.13.014 // अम्भोजन्म-जनिस् तद्-अन्तर-गतो मायार्भकस्येशितुर् $ द्रष्टुं मञ्जु महित्वम् अन्यद् अपि तद्-वत्सान् इतो वत्सपान् & नीत्वान्यत्र कुरूद्वहान्तरदधात् खे ऽवस्थितो यः पुरा % दृष्ट्वाघासुर-मोक्षणं प्रभवतः प्राप्तः परं विस्मयम् ॥ BhP_10.13.015 //* ततो वत्सान् अदृष्ट्वैत्य पुलिने ऽपि च वत्सपान् । उभाव् अपि वने कृष्णो विचिकाय समन्ततः ॥ BhP_10.13.016 // क्वाप्य् अदृष्ट्वान्तर्-विपिने वत्सान् पालांश् च विश्व-वित् । सर्वं विधि-कृतं कृष्णः सहसावजगाम ह ॥ BhP_10.13.017 // ततः कृष्णो मुदं कर्तुं तन्-मातॄणां च कस्य च । उभयायितम् आत्मानं चक्रे विश्व-कृद् ईश्वरः ॥ BhP_10.13.018 // यावद् वत्सप-वत्सकाल्पक-वपुर् यावत् कराङ्घ्र्य्-आदिकं $ यावद् यष्टि-विषाण-वेणु-दल-शिग् यावद् विभूषाम्बरम् & यावच् छील-गुणाभिधाकृति-वयो यावद् विहारादिकं % सर्वं विष्णुमयं गिरो ऽङ्ग-वद् अजः सर्व-स्वरूपो बभौ ॥ BhP_10.13.019 //* स्वयम् आत्मात्म-गोवत्सान् प्रतिवार्यात्म-वत्सपैः । क्रीडन्न् आत्म-विहारैश् च सर्वात्मा प्राविशद् व्रजम् ॥ BhP_10.13.020 // तत्-तद्-वत्सान् पृथङ् नीत्वा तत्-तद्-गोष्ठे निवेश्य सः । तत्-तद्-आत्माभवद् राजंस् तत्-तत्-सद्म प्रविष्टवान् ॥ BhP_10.13.021 // तन्-मातरो वेणु-रव-त्वरोत्थिता उत्थाप्य दोर्भिः परिरभ्य निर्भरम् । स्नेह-स्नुत-स्तन्य-पयः-सुधासवं मत्वा परं ब्रह्म सुतान् अपाययन् ॥ BhP_10.13.022 // ततो नृपोन्मर्दन-मज्ज-लेपना- लङ्कार-रक्षा-तिलकाशनादिभिः । संलालितः स्वाचरितैः प्रहर्षयन् सायं गतो याम-यमेन माधवः ॥ BhP_10.13.023 // गावस् ततो गोष्ठम् उपेत्य सत्वरं हुङ्कार-घोषैः परिहूत-सङ्गतान् । स्वकान् स्वकान् वत्सतरान् अपाययन् मुहुर् लिहन्त्यः स्रवद् औधसं पयः ॥ BhP_10.13.024 // गो-गोपीनां मातृतास्मिन्न् आसीत् स्नेहर्धिकां विना । पुरोवद् आस्व् अपि हरेस् तोकता मायया विना ॥ BhP_10.13.025 // व्रजौकसां स्व-तोकेषु sneha-vally आब्दम् अन्वहम् । शनैर् निःसीम ववृधे यथा कृष्णे त्व् अपूर्ववत् ॥ BhP_10.13.026 // इत्थम् आत्मात्मनात्मानं वत्स-पाल-मिषेण सः । पालयन् वत्सपो वर्षं चिक्रीडे वन-गोष्ठयोः ॥ BhP_10.13.027 // एकदा चारयन् वत्सान् स-रामो वनम् आविशत् । पञ्च-षासु त्रि-यामासु हायनापूरणीष्व् अजः ॥ BhP_10.13.028 // ततो विदूराच् चरतो गावो वत्सान् उपव्रजम् । गोवर्धनाद्रि-शिरसि चरन्त्यो ददृशुस् तृणम् ॥ BhP_10.13.029 // दृष्ट्वाथ तत्-स्नेह-वशो ऽस्मृतात्मा स गो-व्रजो ऽत्यात्मप-दुर्ग-मार्गः । द्वि-पात् ककुद्-ग्रीव उदास्य-पुच्छो ऽगाद् धुङ्कृतैर् आस्रु-पया जवेन ॥ BhP_10.13.030 // समेत्य गावो ऽधो वत्सान् वत्सवत्यो ऽप्य् अपाययन् । गिलन्त्य इव चाङ्गानि लिहन्त्यः स्वौधसं पयः ॥ BhP_10.13.031 // गोपास् तद्-रोधनायास- मौघ्य-लज्जोरु-मन्युना । दुर्गाध्व-कृच्छ्रतो ऽभ्येत्य गो-वत्सैर् ददृशुः सुतान् ॥ BhP_10.13.032 // तद्-ईक्षणोत्प्रेम-रसाप्लुताशया जातानुरागा गत-मन्यवो ऽर्भकान् । उदुह्य दोर्भिः परिरभ्य मूर्धनि घ्राणैर् अवापुः परमां मुदं ते ॥ BhP_10.13.033 // ततः प्रवयसो गोपास् तोकाश्लेष-सुनिर्वृताः । कृच्छ्राच् छनैर् अपगतास् तद्-अनुस्मृत्य्-उदश्रवः ॥ BhP_10.13.034 // व्रजस्य रामः प्रेमर्धेर् वीक्ष्यउत्कण्ठ्यम् अनुक्षणम् । मुक्त-स्तनेष्व् अपत्येष्व् अप्य् अहेतु-विद् अचिन्तयत् ॥ BhP_10.13.035 // किम् एतद् अद्भुतम् इव वासुदेवे ऽखिलात्मनि । व्रजस्य सात्मनस् तोकेष्व् अपूर्वं प्रेम वर्धते ॥ BhP_10.13.036 // केयं वा कुत आयाता दैवी वा नार्य् उतासुरी । प्रायो मायास्तु मे भर्तुर् नान्या मे ऽपि विमोहिनी ॥ BhP_10.13.037 // इति सञ्चिन्त्य दाशार्हो वत्सान् स-वयसान् अपि । सर्वान् आचष्ट वैकुण्ठं चक्षुषा वयुनेन सः ॥ BhP_10.13.038 // नैते सुरेशा ऋषयो न चैते त्वम् एव भासीश भिद्-आश्रये ऽपि । सर्वं पृथक् त्वं निगमात् कथं वदेत्य् उक्तेन वृत्तं प्रभुणा बलो ऽवैत् ॥ BhP_10.13.039 // तावद् एत्यात्मभूर् आत्म- मानेन त्रुट्य्-अनेहसा । पुरोवद् आब्दं क्रीडन्तं ददृशे स-कलं हरिम् ॥ BhP_10.13.040 // यावन्तो गोकुले बालाः स-वत्साः सर्व एव हि । मायाशये शयाना मे नाद्यापि पुनर् उत्थिताः ॥ BhP_10.13.041 // इत एते ऽत्र कुत्रत्या मन्-माया-मोहितेतरे । तावन्त एव तत्राब्दं क्रीडन्तो विष्णुना समम् ॥ BhP_10.13.042 // एवम् एतेषु भेदेषु चिरं ध्यात्वा स आत्म-भूः । सत्याः के कतरे नेति ज्ञातुं नेष्टे कथञ्चन ॥ BhP_10.13.043 // एवं सम्मोहयन् विष्णुं विमोहं विश्व-मोहनम् । स्वयैव माययाजो ऽपि स्वयम् एव विमोहितः ॥ BhP_10.13.044 // तम्यां तमोवन् नैहारं खद्योतार्चिर् इवाहनि । महतीतर-मायैश्यं निहन्त्य् आत्मनि युञ्जतः ॥ BhP_10.13.045 // तावत् सर्वे वत्स-पालाः पश्यतो ऽजस्य तत्-क्षणात् । व्यदृश्यन्त घन-श्यामाः पीत-कौशेय-वाससः ॥ BhP_10.13.046 // चतुर्-भुजाः शङ्ख-चक्र- गदा-राजीव-पाणयः । किरीटिनः कुण्डलिनो हारिणो वन-मालिनः ॥ BhP_10.13.047 // श्रीवत्साङ्गद-दो-रत्न- कम्बु-कङ्कण-पाणयः । नूपुरैः कटकैर् भाताः कटि-सूत्राङ्गुलीयकैः ॥ BhP_10.13.048 // आङ्घ्रि-मस्तकम् आपूर्णास् तुलसी-नव-दामभिः । कोमलैः सर्व-गात्रेषु भूरि-पुण्यवद्-अर्पितैः ॥ BhP_10.13.049 // चन्द्रिका-विशद-स्मेरैः सारुणापाङ्ग-वीक्षितैः । स्वकार्थानाम् इव रजः- सत्त्वाभ्यां स्रष्टृ-पालकाः ॥ BhP_10.13.050 // आत्मादि-स्तम्ब-पर्यन्तैर् मूर्तिमद्भिश् चराचरैः । नृत्य-गीताद्य्-अनेकार्हैः पृथक् पृथग् उपासिताः ॥ BhP_10.13.051 // अणिमाद्यैर् महिमभिर् अजाद्याभिर् विभूतिभिः । चतुर्-विंशतिभिस् तत्त्वैः परीता महद्-आदिभिः ॥ BhP_10.13.052 // काल-स्वभाव-संस्कार- काम-कर्म-गुणादिभिः । स्व-महि-ध्वस्त-महिभिर् मूर्तिमद्भिर् उपासिताः ॥ BhP_10.13.053 // सत्य-ज्ञानानन्तानन्द- मात्रैक-रस-मूर्तयः । अस्पृष्ट-भूरि-माहात्म्या अपि ह्य् उपनिषद्-दृशाम् ॥ BhP_10.13.054 // एवं सकृद् ददर्शाजः पर-ब्रह्मात्मनो ऽखिलान् । यस्य भासा सर्वम् इदं विभाति स-चराचरम् ॥ BhP_10.13.055 // ततो ऽतिकुतुकोद्वृत्य- स्तिमितैकादशेन्द्रियः । तद्-धाम्नाभूद् अजस् तूष्णीं पूर्-देव्य्-अन्तीव पुत्रिका ॥ BhP_10.13.056 // इतीरेशे ऽतर्क्ये निज-महिमनि स्व-प्रमितिके $ परत्राजातो ऽतन्-निरसन-मुख-ब्रह्मक-मितौ & अनीशे ऽपि द्रष्टुं किम् इदम् इति वा मुह्यति सति % चच्छादाजो ज्ञात्वा सपदि परमो ऽजा-जवनिकाम् ॥ BhP_10.13.057 //* ततो ऽर्वाक् प्रतिलब्धाक्षः कः परेतवद् उत्थितः । कृच्छ्राद् उन्मील्य वै दृष्टीर् आचष्टेदं सहात्मना ॥ BhP_10.13.058 // सपद्य् एवाभितः पश्यन् दिशो ऽपश्यत् पुरः-स्थितम् । वृन्दावनं जनाजीव्य- द्रुमाकीर्णं समा-प्रियम् ॥ BhP_10.13.059 // यत्र नैसर्ग-दुर्वैराः सहासन् नृ-मृगादयः । मित्राणीवाजितावास- द्रुत-रुट्-तर्षकादिकम् ॥ BhP_10.13.060 // तत्रोद्वहत् पशुप-वंश-शिशुत्व-नाट्यं $ ब्रह्माद्वयं परम् अनन्तम् अगाध-बोधम् & वत्सान् सखीन् इव पुरा परितो विचिन्वद् % एकं स-पाणि-कवलं परमेष्ठ्य् अचष्ट ॥ BhP_10.13.061 //* दृष्ट्वा त्वरेण निज-धोरणतो ऽवतीर्य $ पृथ्व्यां वपुः कनक-दण्डम् इवाभिपात्य & स्पृष्ट्वा चतुर्-मुकुट-कोटिभिर् अङ्घ्रि-युग्मं % नत्वा मुद्-अश्रु-सुजलैर् अकृताभिषेकम् ॥ BhP_10.13.062 //* उत्थायोत्थाय कृष्णस्य चिरस्य पादयोः पतन् । आस्ते महित्वं प्राग्-दृष्टं स्मृत्वा स्मृत्वा पुनः पुनः ॥ BhP_10.13.063 // शनैर् अथोत्थाय विमृज्य लोचने मुकुन्दम् उद्वीक्ष्य विनम्र-कन्धरः । कृताञ्जलिः प्रश्रयवान् समाहितः स-वेपथुर् गद्गदयैलतेलया ॥ BhP_10.13.064 // BhP_10.14.001/0 श्री-ब्रह्मोवाच नौमीड्य ते ऽभ्र-वपुषे तडिद्-अम्बराय $ गुञ्जावतंस-परिपिच्छ-लसन्-मुखाय & वन्य-स्रजे कवल-वेत्र-विषाण-वेणु- % लक्ष्म-श्रिये मृदु-पदे पशुपाङ्गजाय ॥ BhP_10.14.001 //* अस्यापि देव वपुषो मद्-अनुग्रहस्य स्वेच्छा-मयस्य न तु भूत-मयस्य को ऽपि । नेशे महि त्व् अवसितुं मनसान्तरेण साक्षात् तवैव किम् उतात्म-सुखानुभूतेः ॥ BhP_10.14.002 // ज्ञाने प्रयासम् उदपास्य नमन्त एव $ जीवन्ति सन्-मुखरितां भवदीय-वार्ताम् & स्थाने स्थिताः श्रुति-गतां तनु-वाङ्-मनोभिर् % ये प्रायशो ऽजित जितो ऽप्य् असि तैस् त्रि-लोक्याम् ॥ BhP_10.14.003 //* श्रेयः-सृतिं भक्तिम् उदस्य ते विभो $ क्लिश्यन्ति ये केवल-बोध-लब्धये & तेषाम् असौ क्लेशल एव शिष्यते % नान्यद् यथा स्थूल-तुषावघातिनाम् ॥ BhP_10.14.004 //* पुरेह भूमन् बहवो ऽपि योगिनस् त्वद्-अर्पितेहा निज-कर्म-लब्धया । विबुध्य भक्त्यैव कथोपनीतया प्रपेदिरे ऽञ्जो ऽच्युत ते गतिं पराम् ॥ BhP_10.14.005 // तथापि भूमन् महिमागुणस्य ते विबोद्धुम् अर्हत्य् अमलान्तर्-आत्मभिः । अविक्रियात् स्वानुभवाद् अरूपतो ह्य् अनन्य-बोध्यात्मतया न चान्यथा ॥ BhP_10.14.006 // गुणात्मनस् ते ऽपि गुणान् विमातुं हितावतीऋनस्य क ईशिरे ऽस्य । कालेन यैर् वा विमिताः सु-कल्पैर् भू-पांशवः खे मिहिका द्यु-भासः ॥ BhP_10.14.007 // तत् ते ऽनुकम्पां सु-समीक्षमाणो भुञ्जान एवात्म-कृतं विपाकम् । हृद्-वाग्-वपुर्भिर् विदधन् नमस् ते जीवेत यो मुक्ति-पदे स दाय-भाक् ॥ BhP_10.14.008 // पश्येश मे ऽनार्यम् अनन्त आद्ये परात्मनि त्वय्य् अपि मायि-मायिनि । मायां वितत्येक्षितुम् आत्म-वैभवं ह्य् अहं कियान् ऐच्छम् इवार्चिर् अग्नौ ॥ BhP_10.14.009 // अतः क्षमस्वाच्युत मे रजो-भुवो ह्य् अजानतस् त्वत्-पृथग्-ईश-मानिनः । अजावलेपान्ध-तमो-'न्ध-चक्षुष एषो ऽनुकम्प्यो मयि नाथवान् इति ॥ BhP_10.14.010 // क्वाहं तमो-महद्-अहं-ख-चराग्नि-वार्-भू- $ संवेष्टिताण्ड-घट-सप्त-वितस्ति-कायः & क्वेदृग्-विधाविगणिताण्ड-पराणु-चर्या- % वाताध्व-रोम-विवरस्य च ते महित्वम् ॥ BhP_10.14.011 //* उत्क्षेपणं गर्भ-गतस्य पादयोः किं कल्पते मातुर् अधोक्षजागसे । किम् अस्ति-नास्ति-व्यपदेश-भूषितं तवास्ति कुक्षेः कियद् अप्य् अनन्तः ॥ BhP_10.14.012 // जगत्-त्रयान्तोदधि-सम्प्लवोदे नारायणस्योदर-नाभि-नालात् । विनिर्गतो ऽजस् त्व् इति वाङ् न वै मृषा किन्त्व् ईश्वर त्वन् न विनिर्गतो ऽस्मि ॥ BhP_10.14.013 // नारायणस् त्वं न हि सर्व-देहिनाम् आत्मास्य् अधीशाखिल-लोक-साक्षी । नारायणो ऽङ्गं नर-भू-जलायनात् तच् चापि सत्यं न तवैव माया ॥ BhP_10.14.014 // तच् चेज् जल-स्थं तव सज् जगद्-वपुः $ किं मे न दृष्टं भगवंस् तदैव & किं वा सु-दृष्टं हृदि मे तदैव % किं नो सपद्य् एव पुनर् व्यदर्शि ॥ BhP_10.14.015 //* अत्रैव माया-धमनावतारे ह्य् अस्य प्रपञ्चस्य बहिः स्फुटस्य । कृत्स्नस्य चान्तर् जठरे जनन्या मायात्वम् एव प्रकटी-कृतं ते ॥ BhP_10.14.016 // यस्य कुक्षाव् इदं सर्वं सात्मं भाति यथा तथा । तत् त्वय्य् अपीह तत् सर्वं किम् इदं मायया विना ॥ BhP_10.14.017 // अद्यैव त्वद् ऋते ऽस्य किं मम न ते मायात्वम् आदर्शितम् $ एको ऽसि प्रथमं ततो व्रज-सुहृद्-वत्साः समस्ता अपि & तावन्तो ऽसि चतुर्-भुजास् तद् अखिलैः साकं मयोपासितास् % तावन्त्य् एव जगन्त्य् अभूस् तद् अमितं ब्रह्माद्वयं शिष्यते ॥ BhP_10.14.018 //* अजानतां त्वत्-पदवीम् अनात्मन्य् आत्मात्मना भासि वितत्य मायाम् । सृष्टाव् इवाहं जगतो विधान इव त्वम् एषो ऽन्त इव त्रिनेत्रः ॥ BhP_10.14.019 // सुरेष्व् ऋषिष्व् ईश तथैव नृष्व् अपि तिर्यक्षु यादःस्व् अपि ते ऽजनस्य । जन्मासतां दुर्मद-निग्रहाय प्रभो विधातः सद्-अनुग्रहाय च ॥ BhP_10.14.020 // को वेत्ति भूमन् भगवन् परात्मन् योगेश्वरोतीर् भवतस् त्रि-लोक्याम् । क्व वा कथं वा कति वा कदेति विस्तारयन् क्रीडसि योग-मायाम् ॥ BhP_10.14.021 // तस्माद् इदं जगद् अशेषम् असत्-स्वरूपं $ स्वप्नाभम् अस्त-धिषणं पुरु-दुःख-दुःखम् & त्वय्य् एव नित्य-सुख-बोध-तनाव् अनन्ते % मायात उद्यद् अपि यत् सद् इवावभाति ॥ BhP_10.14.022 //* एकस् त्वम् आत्मा पुरुषः पुराणः सत्यः स्वयं-ज्योतिर् अनन्त आद्यः । नित्यो ऽक्षरो ऽजस्र-सुखो निरञ्जनः पूर्णाद्वयो मुक्त उपाधितो ऽमृतः ॥ BhP_10.14.023 // एवं-विधं त्वां सकलात्मनाम् अपि स्वात्मानम् आत्मात्मतया विचक्षते । गुर्व्-अर्क-लब्धोपनिषत्-सुचक्षुषा ये ते तरन्तीव भवानृताम्बुधिम् ॥ BhP_10.14.024 // आत्मानम् एवात्मतयाविजानतां तेनैव जातं निखिलं प्रपञ्चितम् । ज्ञानेन भूयो ऽपि च तत् प्रलीयते रज्ज्वाम् अहेर् भोग-भवाभवौ यथा ॥ BhP_10.14.025 // अज्ञान-संज्ञौ भव-बन्ध-मोक्षौ द्वौ नाम नान्यौ स्त ऋत-ज्ञ-भावात् । अजस्र-चित्य् आत्मनि केवले परे विचार्यमाणे तरणाव् इवाहनी ॥ BhP_10.14.026 // त्वाम् आत्मानं परं मत्वा परम् आत्मानम् एव च । आत्मा पुनर् बहिर् मृग्य अहो ऽज्ञ-जनताज्ञता ॥ BhP_10.14.027 // अन्तर्-भवे ऽनन्त भवन्तम् एव ह्य् अतत् त्यजन्तो मृगयन्ति सन्तः । असन्तम् अप्य् अन्त्य् अहिम् अन्तरेण सन्तं गुणं तं किम् उ यन्ति सन्तः ॥ BhP_10.14.028 // अथापि ते देव पदाम्बुज-द्वय- प्रसाद-लेशानुगृहीत एव हि । जानाति तत्त्वं भगवन्-महिम्नो न चान्य एको ऽपि चिरं विचिन्वन् ॥ BhP_10.14.029 // तद् अस्तु मे नाथ स भूरि-भागो भवे ऽत्र वान्यत्र तु वा तिरश्चाम् । येनाहम् एको ऽपि भवज्-जनानां भूत्वा निषेवे तव पाद-पल्लवम् ॥ BhP_10.14.030 // अहो ऽति-धन्या व्रज-गो-रमण्यः स्तन्यामृतं पीतम् अतीव ते मुदा । यासां विभो वत्सतरात्मजात्मना यत्-तृप्तये ऽद्यापि न चालम् अध्वराः ॥ BhP_10.14.031 // अहो भाग्यम् अहो भाग्यं नन्द-गोप-व्रजौकसाम् । यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ BhP_10.14.032 // एषां तु भाग्य-महिमाच्युत तावद् आस्ताम् $ एकादशैव हि वयं बत भूरि-भागाः & एतद्-धृषीक-चषकैर् असकृत् पिबामः % शर्वादयो ऽङ्घ्र्य्-उदज-मध्व्-अमृतासवं ते ॥ BhP_10.14.033 //* तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां $ यद् गोकुले ऽपि कतमाङ्घ्रि-रजो-'भिषेकम् & यज्-जीवितं तु निखिलं भगवान् मुकुन्दस् % त्व् अद्यापि यत्-पद-रजः श्रुति-मृग्यम् एव ॥ BhP_10.14.034 //* एषां घोष-निवासिनाम् उत भवान् किं देव रातेति नश् $ चेतो विश्व-फलात् फलं त्वद्-अपरं कुत्राप्य् अयन् मुह्यति & सद्-वेषाद् इव पूतनापि स-कुला त्वाम् एव देवापिता % यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते ॥ BhP_10.14.035 //* तावद् रागादयः स्तेनास् तावत् कारा-गृहं गृहम् । तावन् मोहो ऽङ्घ्रि-निगडो यावत् कृष्ण न ते जनाः ॥ BhP_10.14.036 // प्रपञ्चं निष्प्रपञ्चो ऽपि विडम्बयसि भू-तले । प्रपन्न-जनतानन्द- सन्दोहं प्रथितुं प्रभो ॥ BhP_10.14.037 // जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो । मनसो वपुषो वाचो वैभवं तव गो-चरः ॥ BhP_10.14.038 // अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि सर्व-दृक् । त्वम् एव जगतां नाथो जगद् एतत् तवार्पितम् ॥ BhP_10.14.039 // श्री-कृष्ण वृष्णि-कुल-पुष्कर-जोष-दायिन् $ क्ष्मा-निर्जर-द्विज-पशूदधि-वृद्धि-कारिन् & उद्धर्म-शार्वर-हर क्षिति-राक्षस-ध्रुग् % à-कल्पम् आर्कम् अर्हन् भगवन् नमस् ते ॥ BhP_10.14.040 //* BhP_10.14.041/0 श्री-शुक उवाच इत्य् अभिष्टूय भूमानं त्रिः परिक्रम्य पादयोः । नत्वाभीष्टं जगद्-धाता स्व-धाम प्रत्यपद्यत ॥ BhP_10.14.041 // ततो ऽनुज्ञाप्य भगवान् स्व-भुवं प्राग् अवस्थितान् । वत्सान् पुलिनम् आनिन्ये यथा-पूर्व-सखं स्वकम् ॥ BhP_10.14.042 // एकस्मिन्न् अपि याते ऽब्दे प्राणेशं चान्तरात्मनः । कृष्ण-मायाहता राजन् क्षणार्धं मेनिरे ऽर्भकाः ॥ BhP_10.14.043 // किं किं न विस्मरन्तीह माया-मोहित-चेतसः । यन्-मोहितं जगत् सर्वम् अभीक्ष्णं विस्मृतात्मकम् ॥ BhP_10.14.044 // ऊचुश् च सुहृदः कृष्णं स्व्-आगतं ते ऽति-रंहसा । नैको ऽप्य् अभोजि कवल एहीतः साधु भुज्यताम् ॥ BhP_10.14.045 // ततो हसन् हृषीकेशो ऽभ्यवहृत्य सहार्भकैः । दर्शयंश् चर्माजगरं न्यवर्तत वनाद् व्रजम् ॥ BhP_10.14.046 // बर्ह-प्रसून-वन-धातु-विचित्रिताङ्गः $ प्रोद्दाम-वेणु-दल-शृङ्ग-रवोत्सवाढ्यः & वत्सान् गृणन्न् अनुग-गीत-पवित्र-कीर्तिर् % गोपी-दृग्-उत्सव-दृशिः प्रविवेश गोष्ठम् ॥ BhP_10.14.047 //* अद्यानेन महा-व्यालो यशोदा-नन्द-सूनुना । हतो ऽविता वयं चास्माद् इति बाला व्रजे जगुः ॥ BhP_10.14.048 // BhP_10.14.049/0 श्री-राजोवाच ब्रह्मन् परोद्भवे कृष्णे इयान् प्रेमा कथं भवेत् । यो ऽभूत-पूर्वस् तोकेषु स्वोद्भवेष्व् अपि कथ्यताम् ॥ BhP_10.14.049 // BhP_10.14.050/0 श्री-शुक उवाच सर्वेषाम् अपि भूतानां नृप स्वात्मैव वल्लभः । इतरे ऽपत्य-वित्ताद्यास् तद्-वल्लभतयैव हि ॥ BhP_10.14.050 // तद् राजेन्द्र यथा स्नेहः स्व-स्वकात्मनि देहिनाम् । न तथा ममतालम्बि- पुत्र-वित्त-गृहादिषु ॥ BhP_10.14.051 // देहात्म-वादिनां पुंसाम् अपि राजन्य-सत्तम । यथा देहः प्रियतमस् तथा न ह्य् अनु ये च तम् ॥ BhP_10.14.052 // देहो ऽपि ममता-भाक् चेत् तर्ह्य् असौ नात्म-वत् प्रियः । यज् जीर्यत्य् अपि देहे ऽस्मिन् जीविताशा बलीयसी ॥ BhP_10.14.053 // तस्मात् प्रियतमः स्वात्मा सर्वेषाम् अपि देहिनाम् । तद्-अर्थम् एव सकलं जगद् एतच् चराचरम् ॥ BhP_10.14.054 // कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् । जगद्-धिताय सो ऽप्य् अत्र देहीवाभाति मायया ॥ BhP_10.14.055 // वस्तुतो जानताम् अत्र कृष्णं स्थास्नु चरिष्णु च । भगवद्-रूपम् अखिलं नान्यद् वस्त्व् इह किञ्चन ॥ BhP_10.14.056 // सर्वेषाम् अपि वस्तूनां भावार्थो भवति स्थितः । तस्यापि भगवान् कृष्णः किम् अतद् वस्तु रूप्यताम् ॥ BhP_10.14.057 // समाश्रिता ये पद-पल्लव-प्लवं महत्-पदं पुण्य-यशो मुरारेः । भवाम्बुधिर् वत्स-पदं परं पदं पदं पदं यद् विपदां न तेषाम् ॥ BhP_10.14.058 // एतत् ते सर्वम् आख्यातं यत् पृष्टो ऽहम् इह त्वया । तत् कौमारे हरि-कृतं पौगण्डे परिकीर्तितम् ॥ BhP_10.14.059 // एतत् सुहृद्भिश् चरितं मुरारेर् अघार्दनं शाद्वल-जेमनं च । व्यक्तेतरद् रूपम् अजोर्व्-अभिष्टवं शृण्वन् गृणन्न् एति नरो ऽखिलार्थान् ॥ BhP_10.14.060 // एवं विहारैः कौमारैः कौमारं जहतुर् व्रजे । निलायनैः सेतु-बन्धैर् मर्कटोत्प्लवनादिभिः ॥ BhP_10.14.061 // BhP_10.15.001/0 श्री-शुक उवाच ततश् च पौगण्ड-वयः-श्रीतौ व्रजे $ बभूवतुस् तौ पशु-पाल-सम्मतौ & गाश् चारयन्तौ सखिभिः समं पदैर् % वृन्दावनं पुण्यम् अतीव चक्रतुः ॥ BhP_10.15.001 //* तन् माधवो वेणुम् उदीरयन् वृतो गोपैर् गृणद्भिः स्व-यशो बलान्वितः । पशून् पुरस्कृत्य पशव्यम् आविशद् विहर्तु-कामः कुसुमाकरं वनम् ॥ BhP_10.15.002 // तन् मञ्जु-घोषालि-मृग-द्विजाकुलं महन्-मनः-प्रख्य-पयः-सरस्वता । वातेन जुष्टं शत-पत्र-गन्धिना निरीक्ष्य रन्तुं भगवान् मनो दधे ॥ BhP_10.15.003 // स तत्र तत्रारुण-पल्लव-श्रिया फल-प्रसूनोरु-भरेण पादयोः । स्पृशच् छिखान् वीक्ष्य वनस्पतीन् मुदा स्मयन्न् इवाहाग्र-जम् आदि-पूरुषः ॥ BhP_10.15.004 // BhP_10.15.005/0 श्री-भगवान् उवाच अहो अमी देव-वरामरार्चितं पादाम्बुजं ते सुमनः-फलार्हणम् । नमन्त्य् उपादाय शिखाभिर् आत्मनस् तमो-'पहत्यै तरु-जन्म यत्-कृतम् ॥ BhP_10.15.005 // एते ऽलिनस् तव यशो ऽखिल-लोक-तीर्थं $ गायन्त आदि-पुरुषानुपथं भजन्ते & प्रायो अमी मुनि-गणा भवदीय-मुख्या % गूढं वने ऽपि न जहत्य् अनघात्म-दैवम् ॥ BhP_10.15.006 //* नृत्यन्त्य् अमी शिखिन ईड्य मुदा हरिण्यः $ कुर्वन्ति गोप्य इव ते प्रियम् ईक्षणेन & सूक्तैश् च कोकिल-गणा गृहम् आगताय % धन्या वनौकस इयान् हि सतां निसर्गः ॥ BhP_10.15.007 //* धन्येयम् अद्य धरणी तृण-वीरुधस् त्वत्- $ पाद-स्पृशो द्रुम-लताः करजाभिमृष्टाः & नद्यो ऽद्रयः खग-मृगाः सदयावलोकैर् % गोप्यो ऽन्तरेण भुजयोर् अपि यत्-स्पृहा श्रीः ॥ BhP_10.15.008 //* BhP_10.15.009/0 श्री-शुक उवाच एवं वृन्दावनं श्रीमत् कृष्णः प्रीत-मनाः पशून् । रेमे सञ्चारयन्न् अद्रेः सरिद्-रोधःसु सानुगः ॥ BhP_10.15.009 // क्वचिद् गायति गायत्सु मदान्धालिष्व् अनुव्रतैः । उपगीयमान-चरितः पथि सङ्कर्षणान्वितः ॥ BhP_10.15.010 // अनुजल्पति जल्पन्तं कल-वाक्यैः शुकं क्वचित् । क्वचित् स-वल्गु कूजन्तम् अनुकूजति कोकिलम् ॥ BhP_10.15.011_1 // क्वचिच् च काल-हंसानाम् अनुकूजति कूजितम् । अभिनृत्यति नृत्यन्तं बर्हिणं हासयन् क्वचित् ॥ BhP_10.15.011_2 // मेघ-गम्भीरया वाचा नामभिर् दूर-गान् पशून् । क्वचिद् आह्वयति प्रीत्या गो-गोपाल-मनोज्ञया ॥ BhP_10.15.012 // चकोर-क्रौञ्च-चक्राह्व- भारद्वाजांश् च बर्हिणः । अनुरौति स्म सत्त्वानां भीत-वद् व्याघ्र-सिंहयोः ॥ BhP_10.15.013 // क्वचित् क्रीडा-परिश्रान्तं गोपोत्सङ्गोपबर्हणम् । स्वयं विश्रमयत्य् आर्यं पाद-संवाहनादिभिः ॥ BhP_10.15.014 // नृत्यतो गायतः क्वापि वल्गतो युध्यतो मिथः । गृहीत-हस्तौ गोपालान् हसन्तौ प्रशशंसतुः ॥ BhP_10.15.015 // क्वचित् पल्लव-तल्पेषु नियुद्ध-श्रम-कर्शितः । वृक्ष-मूलाश्रयः शेते गोपोत्सङ्गोपबर्हणः ॥ BhP_10.15.016 // पाद-संवाहनं चक्रुः केचित् तस्य महात्मनः । अपरे हत-पाप्मानो व्यजनैः समवीजयन् ॥ BhP_10.15.017 // अन्ये तद्-अनुरूपाणि मनोज्ञानि महात्मनः । गायन्ति स्म महा-राज स्नेह-क्लिन्न-धियः शनैः ॥ BhP_10.15.018 // एवं निगूढात्म-गतिः स्व-मायया गोपात्मजत्वं चरितैर् विडम्बयन् । रेमे रमा-लालित-पाद-पल्लवो ग्राम्यैः समं ग्राम्य-वद् ईश-चेष्टितः ॥ BhP_10.15.019 // श्रीदामा नाम गोपालो राम-केशवयोः सखा । सुबल-स्तोककृष्णाद्या गोपाः प्रेम्णेदम् अब्रुवन् ॥ BhP_10.15.020 // राम राम महा-बाहो कृष्ण दुष्ट-निबर्हण । इतो ऽविदूरे सु-महद् वनं तालालि-सङ्कुलम् ॥ BhP_10.15.021 // फलानि तत्र भूरीणि पतन्ति पतितानि च । सन्ति किन्त्व् अवरुद्धानि धेनुकेन दुरात्मना ॥ BhP_10.15.022 // सो ऽति-वीर्यो ऽसुरो राम हे कृष्ण खर-रूप-धृक् । आत्म-तुल्य-बलैर् अन्यैर् ज्ञातिभिर् बहुभिर् वृतः ॥ BhP_10.15.023 // तस्मात् कृत-नराहाराद् भीतैर् नृभिर् अमित्र-हन् । न सेव्यते पशु-गणैः पक्षि-सङ्घैर् विवर्जितम् ॥ BhP_10.15.024 // विद्यन्ते ऽभुक्त-पूर्वाणि फलानि सुरभीणि च । एष वै सुरभिर् गन्धो विषूचीनो ऽवगृह्यते ॥ BhP_10.15.025 // प्रयच्छ तानि नः कृष्ण गन्ध-लोभित-चेतसाम् । वाञ्छास्ति महती राम गम्यतां यदि रोचते ॥ BhP_10.15.026 // एवं सुहृद्-वचः श्रुत्वा सुहृत्-प्रिय-चिकीर्षया । प्रहस्य जग्मतुर् गोपैर् वृतौ तालवनं प्रभू ॥ BhP_10.15.027 // बलः प्रविश्य बाहुभ्यां तालान् सम्परिकम्पयन् । फलानि पातयाम् आस मतङ्-गज इवौजसा ॥ BhP_10.15.028 // फलानां पततां शब्दं निशम्यासुर-रासभः । अभ्यधावत् क्षिति-तलं स-नगं परिकम्पयन् ॥ BhP_10.15.029 // समेत्य तरसा प्रत्यग् द्वाभ्यां पद्भ्यां बलं बली । निहत्योरसि का-शब्दं मुञ्चन् पर्यसरत् खलः ॥ BhP_10.15.030 // पुनर् आसाद्य संरब्ध उपक्रोष्टा पराक् स्थितः । चरणाव् अपरौ राजन् बलाय प्राक्षिपद् रुषा ॥ BhP_10.15.031 // स तं गृहीत्वा प्रपदोर् भ्रामयित्वैक-पाणिना । चिक्षेप तृण-राजाग्रे भ्रामण-त्यक्त-जीवितम् ॥ BhP_10.15.032 // तेनाहतो महा-तालो वेपमानो बृहच्-छिराः । पार्श्व-स्थं कम्पयन् भग्नः स चान्यं सो ऽपि चापरम् ॥ BhP_10.15.033 // बलस्य लीलयोत्सृष्ट- खर-देह-हताहताः । तालाश् चकम्पिरे सर्वे महा-वातेरिता इव ॥ BhP_10.15.034 // नैतच् चित्रं भगवति ह्य् अनन्ते जगद्-ईश्वरे । ओत-प्रोतम् इदं यस्मिंस् तन्तुष्व् अङ्ग यथा पटः ॥ BhP_10.15.035 // ततः कृष्णं च रामं च ज्ञातयो धेनुकस्य ये । क्रोष्टारो ऽभ्यद्रवन् सर्वे संरब्धा हत-बान्धवाः ॥ BhP_10.15.036 // तांस् तान् आपततः कृष्णो रामश् च नृप लीलया । गृहीत-पश्चाच्-चरणान् प्राहिणोत् तृण-राजसु ॥ BhP_10.15.037 // फल-प्रकर-सङ्कीर्णं दैत्य-देहैर् गतासुभिः । रराज भूः स-तालाग्रैर् घनैर् इव नभस्-तलम् ॥ BhP_10.15.038 // तयोस् तत् सु-महत् कर्म निशम्य विबुधादयः । मुमुचुः पुष्प-वर्षाणि चक्रुर् वाद्यानि तुष्टुवुः ॥ BhP_10.15.039 // अथ ताल-फलान्य् आदन् मनुष्या गत-साध्वसाः । तृणं च पशवश् चेरुर् हत-धेनुक-कानने ॥ BhP_10.15.040 // कृष्णः कमल-पत्राक्षः पुण्य-श्रवण-कीर्तनः । स्तूयमानो ऽनुगैर् गोपैः साग्रजो व्रजम् आव्रजत् ॥ BhP_10.15.041 // तं गोरजश्-छुरित-कुन्तल-बद्ध-बर्ह- $ वन्य-प्रसून-रुचिरेक्षण-चारु-हासम् & वेणुम् क्वणन्तम् अनुगैर् उपगीत-कीर्तिं % गोप्यो दिदृक्षित-दृशो ऽभ्यगमन् समेताः ॥ BhP_10.15.042 //* पीत्वा मुकुन्द-मुख-सारघम् अक्षि-भृङ्गैस् $ तापं जहुर् विरह-जं व्रज-योषितो ऽह्नि & तत् सत्-कृतिं समधिगम्य विवेश गोष्ठं % सव्रीड-हास-विनयं यद् अपाङ्ग-मोक्षम् ॥ BhP_10.15.043 //* तयोर् यशोदा-रोहिण्यौ पुत्रयोः पुत्र-वत्सले । यथा-कामं यथा-कालं व्यधत्तां परमाशिषः ॥ BhP_10.15.044 // गताध्वान-श्रमौ तत्र मज्जनोन्मर्दनादिभिः । नीवीं वसित्वा रुचिरां दिव्य-स्रग्-गन्ध-मण्डितौ ॥ BhP_10.15.045 // जनन्य्-उपहृतं प्राश्य स्वाद्य् अन्नम् उपलालितौ । संविश्य वर-शय्यायां सुखं सुषुपतुर् व्रजे ॥ BhP_10.15.046 // एवं स भगवान् कृष्णो वृन्दावन-चरः क्वचित् । ययौ रामम् ऋते राजन् कालिन्दीं सखिभिर् वृतः ॥ BhP_10.15.047 // अथ गावश् च गोपाश् च निदाघातप-पीडिताः । दुष्टं जलं पपुस् तस्यास् तृष्णार्ता विष-दूषितम् ॥ BhP_10.15.048 // विषाम्भस् तद् उपस्पृश्य दैवोपहत-चेतसः । निपेतुर् व्यसवः सर्वे सलिलान्ते कुरूद्वह ॥ BhP_10.15.049 // वीक्ष्य तान् वै तथा-भूतान् कृष्णो योगेश्वरेश्वरः । ईक्षयामृत-वर्षिण्या स्व-नाथान् समजीवयत् ॥ BhP_10.15.050 // ते सम्प्रतीत-स्मृतयः समुत्थाय जलान्तिकात् । आसन् सु-विस्मिताः सर्वे वीक्षमाणाः परस्परम् ॥ BhP_10.15.051 // अन्वमंसत तद् राजन् गोविन्दानुग्रहेक्षितम् । पीत्वा विषं परेतस्य पुनर् उत्थानम् आत्मनः ॥ BhP_10.15.052 // BhP_10.16.001/0 श्री-शुक उवाच विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना विभुः । तस्या विशुद्धिम् अन्विच्छन् सर्पं तम् उदवासयत् ॥ BhP_10.16.001 // BhP_10.16.002/0 श्री-राजोवाच कथम् अन्तर्-जले ऽगाधे न्यगृह्णाद् भगवान् अहिम् । स वै बहु-युगावासं यथासीद् विप्र कथ्यताम् ॥ BhP_10.16.002 // ब्रह्मन् भगवतस् तस्य भूम्नः स्वच्छन्द-वर्तिनः । गोपालोदार-चरितं कस् तृप्येतामृतं जुषन् ॥ BhP_10.16.003 // BhP_10.16.004/0 श्री-शुक उवाच कालिन्द्यां कालियस्यासीद् ह्रदः कश्चिद् विषाग्निना । श्रप्यमाण-पया यस्मिन् पतन्त्य् उपरि-गाः खगाः ॥ BhP_10.16.004 // विप्रुष्मता विषदोर्मि- मारुतेनाभिमर्शिताः । म्रियन्ते तीर-गा यस्य प्राणिनः स्थिर-जङ्गमाः ॥ BhP_10.16.005 // तं चण्ड-वेग-विष-वीर्यम् अवेक्ष्य तेन $ दुष्टां नदीं च खल-संयमनावतारः & कृष्णः कदम्बम् अधिरुह्य ततो ऽति-तुङ्गम् % आस्फोट्य गाढ-रशनो न्यपतद् विषोदे ॥ BhP_10.16.006 //* सर्प-ह्रदः पुरुष-सार-निपात-वेग- $ सङ्क्षोभितोरग-विषोच्छ्वसिताम्बु-राशिः & पर्यक् प्लुतो विष-कषाय-बिभीषणोर्मिर् % धावन् धनुः-शतम् अनन्त-बलस्य किं तत् ॥ BhP_10.16.007 //* तस्य ह्रदे विहरतो भुज-दण्ड-घूर्ण- $ वार्-घोषम् अङ्ग वर-वारण-विक्रमस्य & आश्रुत्य तत् स्व-सदनाभिभवं निरीक्ष्य % चक्षुः-श्रवाः समसरत् तद् अमृष्यमाणः ॥ BhP_10.16.008 //* तं प्रेक्षणीय-सुकुमार-घनावदातं $ श्रीवत्स-पीत-वसनं स्मित-सुन्दरास्यम् & क्रीडन्तम् अप्रतिभयं कमलोदराङ्घ्रिं % सन्दश्य मर्मसु रुषा भुजया चछाद ॥ BhP_10.16.009 //* तं नाग-भोग-परिवीतम् अदृष्ट-चेष्टम् $ आलोक्य तत्-प्रिय-सखाः पशुपा भृशार्ताः & कृष्णे ऽर्पितात्म-सुहृद्-अर्थ-कलत्र-कामा % दुःखानुशोक-भय-मूढ-धियो निपेतुः ॥ BhP_10.16.010 //* गावो वृषा वत्सतर्यः क्रन्दमानाः सु-दुःखिताः । कृष्णे न्यस्तेक्षणा भीता रुदन्त्य इव तस्थिरे ॥ BhP_10.16.011 // अथ व्रजे महोत्पातास् त्रि-विधा ह्य् अति-दारुणाः । उत्पेतुर् भुवि दिव्य् आत्मन्य् आसन्न-भय-शंसिनः ॥ BhP_10.16.012 // तान् आलक्ष्य भयोद्विग्ना गोपा नन्द-पुरोगमाः । विना रामेण गाः कृष्णं ज्ञात्वा चारयितुं गतम् ॥ BhP_10.16.013 // तैर् दुर्निमित्तैर् निधनं मत्वा प्राप्तम् अतद्-विदः । तत्-प्राणास् तन्-मनस्कास् ते दुःख-शोक-भयातुराः ॥ BhP_10.16.014 // à-बाल-वृद्ध-वनिताः सर्वे ऽङ्ग पशु-वृत्तयः । निर्जग्मुर् गोकुलाद् दीनाः कृष्ण-दर्शन-लालसाः ॥ BhP_10.16.015 // तांस् तथा कातरान् वीक्ष्य भगवान् माधवो बलः । प्रहस्य किञ्चिन् नोवाच प्रभाव-ज्ञो ऽनुजस्य सः ॥ BhP_10.16.016 // ते ऽन्वेषमाणा दयितं कृष्णं सूचितया पदैः । भगवल्-लक्षणैर् जग्मुः पदव्या यमुना-तटम् ॥ BhP_10.16.017 // ते तत्र तत्राब्ज-यवाङ्कुशाशनि- ध्वजोपपन्नानि पदानि विश्-पतेः । मार्गे गवाम् अन्य-पदान्तरान्तरे निरीक्षमाणा ययुर् अङ्ग सत्वराः ॥ BhP_10.16.018 // अन्तर् ह्रदे भुजग-भोग-परीतम् आरात् $ कृष्णं निरीहम् उपलभ्य जलाशयान्ते & गोपांश् च मूढ-धिषणान् परितः पशूंश् च % सङ्क्रन्दतः परम-कश्मलम् आपुर् आर्ताः ॥ BhP_10.16.019 //* गोप्यो ऽनुरक्त-मनसो भगवत्य् अनन्ते $ तत्-सौहृद-स्मित-विलोक-गिरः स्मरन्त्यः & ग्रस्ते ऽहिना प्रियतमे भृश-दुःख-तप्ताः % शून्यं प्रिय-व्यतिहृतं ददृशुस् त्रि-लोकम् ॥ BhP_10.16.020 //* ताः कृष्ण-मातरम् अपत्यम् अनुप्रविष्टां $ तुल्य-व्यथाः समनुगृह्य शुचः स्रवन्त्यः & तास् ता व्रज-प्रिय-कथाः कथयन्त्य आसन् % कृष्णानने ऽर्पित-दृशो मृतक-प्रतीकाः ॥ BhP_10.16.021 //* कृष्ण-प्राणान् निर्विशतो नन्दादीन् वीक्ष्य तं ह्रदम् । प्रत्यषेधत् स भगवान् रामः कृष्णानुभाव-वित् ॥ BhP_10.16.022 // इत्थम् स्व-गोकुलम् अनन्य-गतिं निरीक्ष्य $ स-स्त्री-कुमारम् अति-दुःखितम् आत्म-हेतोः & आज्ञाय मर्त्य-पदवीम् अनुवर्तमानः % स्थित्वा मुहूर्तम् उदतिष्ठद् उरङ्ग-बन्धात् ॥ BhP_10.16.023 //* तत्-प्रथ्यमान-वपुषा व्यथितात्म-भोगस् $ त्यक्त्वोन्नमय्य कुपितः स्व-फणान् भुजङ्गः & तस्थौ श्वसञ् छ्वसन-रन्ध्र-विषाम्बरीष- % स्तब्धेक्षणोल्मुक-मुखो हरिम् ईक्षमाणः ॥ BhP_10.16.024 //* तं जिह्वया द्वि-शिखया परिलेलिहानं $ द्वे सृक्वणी ह्य् अति-कराल-विषाग्नि-दृष्टिम् & क्रीडन्न् अमुं परिससार यथा खगेन्द्रो % बभ्राम सो ऽप्य् अवसरं प्रसमीक्षमाणः ॥ BhP_10.16.025 //* एवं परिभ्रम-हतौजसम् उन्नतांसम् $ आनम्य तत्-पृथु-शिरःस्व् अधिरूढ आद्यः & तन्-मूर्ध-रत्न-निकर-स्पर्शाति-ताम्र- % पादाम्बुजो ऽखिल-कलादि-गुरुर् ननर्त ॥ BhP_10.16.026 //* तं नर्तुम् उद्यतम् अवेक्ष्य तदा तदीय- $ गन्धर्व-सिद्ध-मुनि-चारण-देव-वध्वः & प्रीत्या मृदङ्ग-पणवानक-वाद्य-गीत- % पुष्पोपहार-नुतिभिः सहसोपसेदुः ॥ BhP_10.16.027 //* यद् यच् छिरो न नमते ऽङ्ग शतैक-शीर्ष्णस् $ तत् तन् ममर्द खर-दण्ड-धरो ऽङ्घ्रि-पातैः & क्षीणायुषो भ्रमत उल्बणम् आस्यतो ऽसृङ् % नस्तो वमन् परम-कश्मलम् आप नागः ॥ BhP_10.16.028 //* तस्याक्षिभिर् गरलम् उद्वमतः शिरःसु $ यद् यत् समुन्नमति निःश्वसतो रुषोच्चैः & नृत्यन् पदानुनमयन् दमयां बभूव % पुष्पैः प्रपूजित इवेह पुमान् पुराणः ॥ BhP_10.16.029 //* तच्-चित्र-ताण्डव-विरुग्न-फणा-सहस्रो $ रक्तं मुखैर् उरु वमन् नृप भग्न-गात्रः & स्मृत्वा चराचर-गुरुं पुरुषं पुराणं % नारायणं तम् अरणं मनसा जगाम ॥ BhP_10.16.030 //* कृष्णस्य गर्भ-जगतो ऽति-भरावसन्नं $ पार्ष्णि-प्रहार-परिरुग्न-फणातपत्रम् & दृष्ट्वाहिम् आद्यम् उपसेदुर् अमुष्य पत्न्य % आर्ताः श्लथद्-वसन-भूषण-केश-बन्धाः ॥ BhP_10.16.031 //* तास् तं सु-विग्न-मनसो ऽथ पुरस्कृतार्भाः $ कायं निधाय भुवि भूत-पतिं प्रणेमुः & साध्व्यः कृताञ्जलि-पुटाः शमलस्य भर्तुर् % मोक्षेप्सवः शरण-दं शरणं प्रपन्नाः ॥ BhP_10.16.032 //* BhP_10.16.033/0 नाग-पत्न्य ऊचुः न्याय्यो हि दण्डः कृत-किल्बिषे ऽस्मिंस् $ तवावतारः खल-निग्रहाय & रिपोः सुतानाम् अपि तुल्य-दृष्टिर् % धत्से दमं फलम् एवानुशंसन् ॥ BhP_10.16.033 //* अनुग्रहो ऽयं भवतः कृतो हि नो दण्डो ऽसतां ते खलु कल्मषापहः । यद् दन्दशूकत्वम् अमुष्य देहिनः क्रोधो ऽपि ते ऽनुग्रह एव सम्मतः ॥ BhP_10.16.034 // तपः सुतप्तं किम् अनेन पूर्वं निरस्त-मानेन च मान-देन । धर्मो ऽथ वा सर्व-जनानुकम्पया यतो भवांस् तुष्यति सर्व-जीवः ॥ BhP_10.16.035 // कस्यानुभावो ऽस्य न देव विद्महे तवाङ्घ्रि-रेणु-स्परशाधिकारः । यद्-वाञ्छया श्रीर् ललनाचरत् तपो विहाय कामान् सु-चिरं धृत-व्रता ॥ BhP_10.16.036 // न नाक-पृष्ठं न च सार्व-भौमं $ न पारमेष्ठ्यं न रसाधिपत्यम् & न योग-सिद्धीर् अपुनर्-भवं वा % वाञ्छन्ति यत्-पाद-रजः-प्रपन्नाः ॥ BhP_10.16.037 //* तद् एष नाथाप दुरापम् अन्यैस् तमो-जनिः क्रोध-वशो ऽप्य् अहीशः । संसार-चक्रे भ्रमतः शरीरिणो यद्-इच्छतः स्याद् विभवः समक्षः ॥ BhP_10.16.038 // नमस् तुभ्यं भगवते पुरुषाय महात्मने । भूतावासाय भूताय पराय परमात्मने ॥ BhP_10.16.039 // ज्ञान-विज्ञान-नीधये ब्रह्मणे ऽनन्त-शक्तये । अगुणायाविकाराय नमस् ते प्राकृताय च ॥ BhP_10.16.040 // कालाय काल-नाभाय कालावयव-साक्षिणे । विश्वाय तद्-उपद्रष्ट्रे तत्-कर्त्रे विश्व-हेतवे ॥ BhP_10.16.041 // भूत-मात्रेन्द्रिय-प्राण- मनो-बुद्ध्य्-आशयात्मने । त्रि-गुणेनाभिमानेन गूढ-स्वात्मानुभूतये ॥ BhP_10.16.042 // नमो ऽनन्ताय सूक्ष्माय कूट-स्थाय विपश्चिते । नाना-वादानुरोधाय वाच्य-वाचक-शक्तये ॥ BhP_10.16.043 // नमः प्रमाण-मूलाय कवये शास्त्र-योनये । प्रवृत्ताय निवृत्ताय निगमाय नमो नमः ॥ BhP_10.16.044 // नमः कृष्णाय रामाय वसुदेव-सुताय च । प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥ BhP_10.16.045 // नमो गुण-प्रदीपाय गुणात्म-च्छादनाय च । गुण-वृत्त्य्-उपलक्ष्याय गुण-द्रष्ट्रे स्व-संविदे ॥ BhP_10.16.046 // अव्याकृत-विहाराय सर्व-व्याकृत-सिद्धये । हृषीकेश नमस् ते ऽस्तु मुनये मौन-शीलिने ॥ BhP_10.16.047 // परावर-गति-ज्ञाय सर्वाध्यक्षाय ते नमः । अविश्वाय च विश्वाय तद्-द्रष्ट्रे ऽस्य च हेतवे ॥ BhP_10.16.048 // त्वं ह्य् अस्य जन्म-स्थिति-संयमान् विभो $ गुणैर् अनीहो ऽकृत-काल-शक्ति-धृक् & तत्-तत्-स्वभावान् प्रतिबोधयन् सतः % समीक्षयामोघ-विहार ईहसे ॥ BhP_10.16.049 //* तस्यैव ते ऽमूस् तनवस् त्रि-लोक्यां $ शान्ता अशान्ता उत मूढ-योनयः & शान्ताः प्रियास् ते ह्य् अधुनावितुं सतां % स्थातुश् च ते धर्म-परीप्सयेहतः ॥ BhP_10.16.050 //* अपराधः सकृद् भर्त्रा सोढव्यः स्व-प्रजा-कृतः । क्षन्तुम् अर्हसि शान्तात्मन् मूढस्य त्वाम् अजानतः ॥ BhP_10.16.051 // अनुगृह्णीष्व भगवन् प्राणांस् त्यजति पन्नगः । स्त्रीणां नः साधु-शोच्यानां पतिः प्राणः प्रदीयताम् ॥ BhP_10.16.052 // विधेहि ते किङ्करीणाम् अनुष्ठेयं तवाज्ञया । यच्-छ्रद्धयानुतिष्ठन् वै मुच्यते सर्वतो भयात् ॥ BhP_10.16.053 // BhP_10.16.054/0 श्री-शुक उवाच इत्थं स नाग-पत्नीभिर् भगवान् समभिष्टुतः । मूर्च्छितं भग्न-शिरसं विससर्जाङ्घ्रि-कुट्टनैः ॥ BhP_10.16.054 // प्रतिलब्धेन्द्रिय-प्राणः कालियः शनकैर् हरिम् । कृच्छ्रात् समुच्छ्वसन् दीनः कृष्णं प्राह कृताञ्जलिः ॥ BhP_10.16.055 // BhP_10.16.056/0 कालिय उवाच वयं खलाः सहोत्पत्त्या तमसा दीर्घ-मन्यवः । स्वभावो दुस्त्यजो नाथ लोकानां यद् असद्-ग्रहः ॥ BhP_10.16.056 // त्वया सृष्टम् इदं विश्वं धातर् गुण-विसर्जनम् । नाना-स्वभाव-वीर्यौजो- योनि-बीजाशयाकृति ॥ BhP_10.16.057 // वयं च तत्र भगवन् सर्पा जात्य्-उरु-मन्यवः । कथं त्यजामस् त्वन्-मायां दुस्त्यजां मोहिताः स्वयम् ॥ BhP_10.16.058 // भवान् हि कारणं तत्र सर्व-ज्ञो जगद्-ईश्वरः । अनुग्रहं निग्रहं वा मन्यसे तद् विधेहि नः ॥ BhP_10.16.059 // BhP_10.16.060/0 श्री-शुक उवाच इत्य् आकर्ण्य वचः प्राह भगवान् कार्य-मानुषः । नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम् । स्व-ज्ञात्य्-अपत्य-दाराढ्यो गो-नृभिर् भुज्यते नदी ॥ BhP_10.16.060 // य एतत् संस्मरेन् मर्त्यस् तुभ्यं मद्-अनुशासनम् । कीर्तयन्न् उभयोः सन्ध्योर् न युष्मद् भयम् आप्नुयात् ॥ BhP_10.16.061 // यो ऽस्मिन् स्नात्वा मद्-आक्रीडे देवादींस् तर्पयेज् जलैः । उपोष्य मां स्मरन्न् अर्चेत् सर्व-पापैः प्रमुच्यते ॥ BhP_10.16.062 // द्वीपं रमणकं हित्वा ह्रदम् एतम् उपाश्रितः । यद्-भयात् स सुपर्णस् त्वां नाद्यान् मत्-पाद-लाञ्छितम् ॥ BhP_10.16.063 // BhP_10.16.064/0 श्री-ऋषिर् उवाच मुक्तो भगवता राजन् कृष्णेनाद्भुत-कर्मणा । तं पूजयाम् आस मुदा नाग-पत्न्यश् च सादरम् ॥ BhP_10.16.064 // दिव्याम्बर-स्रङ्-मणिभिः परार्ध्यैर् अपि भूषणैः । दिव्य-गन्धानुलेपैश् च महत्योत्पल-मालया ॥ BhP_10.16.065 // पूजयित्वा जगन्-नाथं प्रसाद्य गरुड-ध्वजम् । ततः प्रीतो ऽभ्यनुज्ञातः परिक्रम्याभिवन्द्य तम् ॥ BhP_10.16.066 // स-कलत्र-सुहृत्-पुत्रो द्वीपम् अब्धेर् जगाम ह । तदैव सामृत-जला यमुना निर्विषाभवत् । अनुग्रहाद् भगवतः क्रीडा-मानुष-रूपिणः ॥ BhP_10.16.067 // BhP_10.17.001/0 श्री-राजोवाच नागालयं रमणकं कथं तत्याज कालियः । कृतं किं वा सुपर्णस्य तेनैकेनासमञ्जसम् ॥ BhP_10.17.001 // BhP_10.17.002/0 श्री-शुक उवाच उपहार्यैः सर्प-जनैर् मासि मासीह यो बलिः । वानस्पत्यो महा-बाहो नागानां प्राङ्-निरूपितः ॥ BhP_10.17.002 // स्वं स्वं भागं प्रयच्छन्ति नागाः पर्वणि पर्वणि । गोपीथायात्मनः सर्वे सुपर्णाय महात्मने ॥ BhP_10.17.003 // विष-वीर्य-मदाविष्टः काद्रवेयस् तु कालियः । कदर्थी-कृत्य गरुडं स्वयं तं बुभुजे बलिम् ॥ BhP_10.17.004 // तच् छ्रुत्वा कुपितो राजन् भगवान् भगवत्-प्रियः । विजिघांसुर् महा-वेगः कालियं समपाद्रवत् ॥ BhP_10.17.005 // तम् आपतन्तं तरसा विषायुधः प्रत्यभ्ययाद् उत्थित-नैक-मस्तकः । दद्भिः सुपर्णं व्यदशद् दद्-आयुधः कराल-जिह्रोच्छ्वसितोग्र-लोचनः ॥ BhP_10.17.006 // तं तार्क्ष्य-पुत्रः स निरस्य मन्युमान् $ प्रचण्ड-वेगो मधुसूदनासनः & पक्षेण सव्येन हिरण्य-रोचिषा % जघान कद्रु-सुतम् उग्र-विक्रमः ॥ BhP_10.17.007 //* सुपर्ण-पक्षाभिहतः कालियो ऽतीव विह्वलः । ह्रदं विवेश कालिन्द्यास् तद्-अगम्यं दुरासदम् ॥ BhP_10.17.008 // तत्रैकदा जल-चरं गरुडो भक्ष्यम् ईप्सितम् । निवारितः सौभरिणा प्रसह्य क्षुधितो ऽहरत् ॥ BhP_10.17.009 // मीनान् सु-दुःखितान् दृष्ट्वा दीनान् मीन-पतौ हते । कृपया सौभरिः प्राह तत्रत्य-क्षेमम् आचरन् ॥ BhP_10.17.010 // अत्र प्रविश्य गरुडो यदि मत्स्यान् स खादति । सद्यः प्राणैर् वियुज्येत सत्यम् एतद् ब्रवीम्य् अहम् ॥ BhP_10.17.011 // तत् कालियः परं वेद नान्यः कश्चन लेलिहः । अवात्सीद् गरुडाद् भीतः कृष्णेन च विवासितः ॥ BhP_10.17.012 // कृष्णं ह्रदाद् विनिष्क्रान्तं दिव्य-स्रग्-गन्ध-वाससम् । महा-मणि-गणाकीर्णं जाम्बूनद-परिष्कृतम् ॥ BhP_10.17.013 // उपलभ्योत्थिताः सर्वे लब्ध-प्राणा इवासवः । प्रमोद-निभृतात्मानो गोपाः प्रीत्याभिरेभिरे ॥ BhP_10.17.014 // यशोदा रोहिणी नन्दो गोप्यो गोपाश् च कौरव । कृष्णं समेत्य लब्धेहा आसन् शुष्का नगा अपि ॥ BhP_10.17.015 // रामश् चाच्युतम् आलिङ्ग्य जहासास्यानुभाव-वित् । प्रेम्णा तम् अङ्कम् आरोप्य पुनः पुनर् उदैक्षत । गावो वृषा वत्सतर्यो लेभिरे परमां मुदम् ॥ BhP_10.17.016 // नन्दं विप्राः समागत्य गुरवः स-कलत्रकाः । ऊचुस् ते कालिय-ग्रस्तो दिष्ट्या मुक्तस् तवात्मजः ॥ BhP_10.17.017 // देहि दानं द्वि-जातीनां कृष्ण-निर्मुक्ति-हेतवे । नन्दः प्रीत-मना राजन् गाः सुवर्णं तदादिशत् ॥ BhP_10.17.018 // यशोदापि महा-भागा नष्ट-लब्ध-प्रजा सती । परिष्वज्याङ्कम् आरोप्य मुमोचाश्रु-कलां मुहुः ॥ BhP_10.17.019 // तां रात्रिं तत्र राजेन्द्र क्षुत्-तृड्भ्यां श्रम-कर्षिताः । ऊषुर् व्रयौकसो गावः कालिन्द्या उपकूलतः ॥ BhP_10.17.020 // तदा शुचि-वनोद्भूतो दावाग्निः सर्वतो व्रजम् । सुप्तं निशीथ आवृत्य प्रदग्धुम् उपचक्रमे ॥ BhP_10.17.021 // तत उत्थाय सम्भ्रान्ता दह्यमाना व्रजौकसः । कृष्णं ययुस् ते शरणं माया-मनुजम् ईश्वरम् ॥ BhP_10.17.022 // कृष्ण कृष्ण महा-भग हे रामामित-विक्रम । एष घोरतमो वह्निस् तावकान् ग्रसते हि नः ॥ BhP_10.17.023 // सु-दुस्तरान् नः स्वान् पाहि कालाग्नेः सुहृदः प्रभो । न शक्नुमस् त्वच्-चरणं सन्त्यक्तुम् अकुतो-भयम् ॥ BhP_10.17.024 // इत्थं स्व-जन-वैक्लव्यं निरीक्ष्य जगद्-ईश्वरः । तम् अग्निम् अपिबत् तीव्रम् अनन्तो ऽनन्त-शक्ति-धृक् ॥ BhP_10.17.025 // BhP_10.18.001/0 श्री-शुक उवाच अथ कृष्णः परिवृतो ज्ञातिभिर् मुदितात्मभिः । अनुगीयमानो न्यविशद् व्रजं गोकुल-मण्डितम् ॥ BhP_10.18.001 // व्रजे विक्रीडतोर् एवं गोपाल-च्छद्म-मायया । ग्रीष्मो नामर्तुर् अभवन् नाति-प्रेय्ठछरीरिणाम् ॥ BhP_10.18.002 // स च वृन्दावन-गुणैर् वसन्त इव लक्षितः । यत्रास्ते भगवान् साक्षाद् रामेण सह केशवः ॥ BhP_10.18.003 // यत्र निर्झर-निर्ह्राद- निवृत्त-स्वन-झिल्लिकम् । शश्वत् तच्-छीकरर्जीष- द्रुम-मण्डल-मण्डितम् ॥ BhP_10.18.004 // सरित्-सरः-प्रस्रवणोर्मि-वायुना कह्लार-कञ्जोत्पल-रेणु-हारिणा । न विद्यते यत्र वनौकसां दवो निदाघ-वह्न्य्-अर्क-भवो ऽति-शाद्वले ॥ BhP_10.18.005 // अगाध-तोय-ह्रदिनी-तटोर्मिभिर् द्रवत्-पुरीष्याः पुलिनैः समन्ततः । न यत्र चण्डांशु-करा विषोल्बणा भुवो रसं शाद्वलितं च गृह्णते ॥ BhP_10.18.006 // वनं कुसुमितं श्रीमन् नदच्-चित्र-मृग-द्विजम् । गायन् मयूर-भ्रमरं कूजत्-कोकिल-सारसम् ॥ BhP_10.18.007 // क्रीडिष्यमाणस् तत् क्र्ष्णो भगवान् बल-संयुतः । वेणुं विरणयन् गोपैर् गो-धनैः संवृतो ऽविशत् ॥ BhP_10.18.008 // प्रवाल-बर्ह-स्तबक- स्रग्-धातु-कृत-भूषणाः । राम-कृष्णादयो गोपा ननृतुर् युयुधुर् जगुः ॥ BhP_10.18.009 // कृष्णस्य नृत्यतः केचिज् जगुः केचिद् अवादयन् । वेणु-पाणितलैः शृङ्गैः प्रशशंसुर् अथापरे ॥ BhP_10.18.010 // गोप-जाति-प्रतिच्छन्ना देवा गोपाल-रूपिणौ । ईडिरे कृष्ण-रामौ च नटा इव नटं नृप ॥ BhP_10.18.011 // भ्रमणैर् लङ्घनैः क्षेपैर् आस्फोटन-विकर्षणैः । चिक्रीडतुर् नियुद्धेन काक-पक्ष-धरौ क्वचित् ॥ BhP_10.18.012 // क्वचिन् नृत्यत्सु चान्येषु गायकौ वादकौ स्वयम् । शशंसतुर् महा-राज साधु साध्व् इति वादिनौ ॥ BhP_10.18.013 // क्वचिद् बिल्वैः क्वचित् कुम्भैः क्वचामलक-मुष्टिभिः । अस्पृश्य-नेत्र-बन्धाद्यैः क्वचिन् मृग-खगेहया ॥ BhP_10.18.014 // क्वचिच् च दर्दुर-प्लावैर् विविधैर् उपहासकैः । कदाचित् स्यन्दोलिकया कर्हिचिन् नृप-चेष्टया ॥ BhP_10.18.015 // एवं तौ लोक-सिद्धाभिः क्रीडाभिश् चेरतुर् वने । नद्य्-अद्रि-द्रोणि-कुञ्जेषु काननेषु सरःसु च ॥ BhP_10.18.016 // पशूंश् चारयतोर् गोपैस् तद्-वने राम-कृष्णयोः । गोप-रूपी प्रलम्बो ऽगाद् असुरस् तज्-जिहीर्षया ॥ BhP_10.18.017 // तं विद्वान् अपि दाशार्हो भगवान् सर्व-दर्शनः । अन्वमोदत तत्-सख्यं वधं तस्य विचिन्तयन् ॥ BhP_10.18.018 // तत्रोपाहूय गोपालान् कृष्णः प्राह विहार-वित् । हे गोपा विहरिष्यामो द्वन्द्वी-भूय यथा-यथम् ॥ BhP_10.18.019 // तत्र चक्रुः परिवृढौ गोपा राम-जनार्दनौ । कृष्ण-सङ्घट्टिनः केचिद् आसन् रामस्य चापरे ॥ BhP_10.18.020 // आचेरुर् विविधाः क्रीडा वाह्य-वाहक-लक्षणाः । यत्रारोहन्ति जेतारो वहन्ति च पराजिताः ॥ BhP_10.18.021 // वहन्तो वाह्यमानाश् च चारयन्तश् च गो-धनम् । भाण्डीरकं नाम वटं जग्मुः कृष्ण-पुरोगमाः ॥ BhP_10.18.022 // राम-सङ्घट्टिनो यर्हि श्रीदाम-वृषभादयः । क्रीडायां जयिनस् तांस् तान् ऊहुः कृष्णादयो नृप ॥ BhP_10.18.023 // उवाह कृष्णो भगवान् श्रीदामानं पराजितः । वृषभं भद्रसेनस् तु प्रलम्बो रोहिणी-सुतम् ॥ BhP_10.18.024 // अविषह्यं मन्यमानः कृष्णं दानव-पुङ्गवः । वहन् द्रुततरं प्रागाद् अवरोहणतः परम् ॥ BhP_10.18.025 // तम् उद्वहन् धरणि-धरेन्द्र-गौरवं $ महासुरो विगत-रयो निजं वपुः & स आस्थितः पुरट-परिच्छदो बभौ % तडिद्-द्युमान् उडुपति-वाड् इवाम्बुदः ॥ BhP_10.18.026 //* निरीक्ष्य तद्-वपुर् अलम् अम्बरे चरत् $ प्रदीप्त-दृग् भ्रु-कुटि-तटोग्र-दंष्ट्रकम् & ज्वलच्-छिखं कटक-किरीट-कुण्डल- % त्विषाद्भुतं हलधर ईषद् अत्रसत् ॥ BhP_10.18.027 //* अथागत-स्मृतिर् अभयो रिपुं बलो विहाय सार्थम् इव हरन्तम् आत्मनः । रुषाहनच् छिरसि दृढेन मुष्टिना सुराधिपो गिरिम् इव वज्र-रंहसा ॥ BhP_10.18.028 // स आहतः सपदि विशीर्ण-मस्तको मुखाद् वमन् रुधिरम् अपस्मृतो ऽसुरः । महा-रवं व्यसुर् अपतत् समीरयन् गिरिर् यथा मघवत आयुधाहतः ॥ BhP_10.18.029 // दृष्ट्वा प्रलम्बं निहतं बलेन बल-शालिना । गोपाः सु-विस्मिता आसन् साधु साध्व् इति वादिनः ॥ BhP_10.18.030 // आशिषो ऽभिगृणन्तस् तं प्रशशंसुस् तद्-अर्हणम् । प्रेत्यागतम् इवालिङ्ग्य प्रेम-विह्वल-चेतसः ॥ BhP_10.18.031 // पापे प्रलम्बे निहते देवाः परम-निर्वृताः । अभ्यवर्षन् बलं माल्यैः शशंसुः साधु साध्व् इति ॥ BhP_10.18.032 // BhP_10.19.001/0 श्री-शुक उवाच क्रीडासक्तेषु गोपेषु तद्-गावो दूर-चारिणीः । स्वैरं चरन्त्यो विविशुस् तृण-लोभेन गह्वरम् ॥ BhP_10.19.001 // अजा गावो महिष्यश् च निर्विशन्त्यो वनाद् वनम् । ईषीकाटवीं निर्विविशुः क्रन्दन्त्यो दाव-तर्षिताः ॥ BhP_10.19.002 // ते ऽपश्यन्तः पशून् गोपाः कृष्ण-रामादयस् तदा । जातानुतापा न विदुर् विचिन्वन्तो गवां गतिम् ॥ BhP_10.19.003 // तृणैस् तत्-खुर-दच्-छिन्नैर् गोष्-पदैर् अङ्कितैर् गवाम् । मार्गम् अन्वगमन् सर्वे नष्टाजीव्या विचेतसः ॥ BhP_10.19.004 // मुञ्जाटव्यां भ्रष्ट-मार्गं क्रन्दमानं स्व-गोधनम् । सम्प्राप्य तृषिताः श्रान्तास् ततस् ते सन्न्यवर्तयन् ॥ BhP_10.19.005 // ता आहूता भगवता मेघ-गम्भीरया गिरा । स्व-नाम्नां निनदं श्रुत्वा प्रतिनेदुः प्रहर्षिताः ॥ BhP_10.19.006 // ततः समन्ताद् दव-धूमकेतुर् यदृच्छयाभूत् क्षय-कृद् वनौकसाम् । समीरितः सारथिनोल्बणोल्मुकैर् विलेलिहानः स्थिर-जङ्गमान् महान् ॥ BhP_10.19.007 // तम् आपतन्तं परितो दवाग्निं गोपाश् च गावः प्रसमीक्ष्य भीताः । ऊचुश् च कृष्णं स-बलं प्रपन्ना यथा हरिं मृत्यु-भयार्दिता जनाः ॥ BhP_10.19.008 // कृष्ण कृष्ण महा-वीर हे रामामोघ विक्रम । दावाग्निना दह्यमानान् प्रपन्नांस् त्रातुम् अर्हथः ॥ BhP_10.19.009 // नूनं त्वद्-बान्धवाः कृष्ण न चार्हन्त्य् अवसादितुम् । वयं हि सर्व-धर्म-ज्ञ त्वन्-नाथास् त्वत्-परायणाः ॥ BhP_10.19.010 // BhP_10.19.011/0 श्री-शुक उवाच वचो निशम्य कृपणं बन्धूनां भगवान् हरिः । निमीलयत मा भैष्ट लोचनानीत्य् अभाषत ॥ BhP_10.19.011 // तथेति मीलिताक्षेषु भगवान् अग्निम् उल्बणम् । पीत्वा मुखेन तान् कृच्छ्राद् योगाधीशो व्यमोचयत् ॥ BhP_10.19.012 // ततश् च ते ऽक्षीण्य् उन्मील्य पुनर् भाण्डीरम् आपिताः । निशम्य विस्मिता आसन्न् आत्मानं गाश् च मोचिताः ॥ BhP_10.19.013 // कृष्णस्य योग-वीर्यं तद् योग-मायानुभावितम् । दावाग्नेर् आत्मनः क्षेमं वीक्ष्य ते मेनिरे ऽमरम् ॥ BhP_10.19.014 // गाः सन्निवर्त्य सायाह्ने सह-रामो जनार्दनः । वेणुं विरणयन् गोष्ठम् अगाद् गोपैर् अभिष्टुतः ॥ BhP_10.19.015 // गोपीनां परमानन्द आसीद् गोविन्द-दर्शने । क्षणं युग-शतम् इव यासां येन विनाभवत् ॥ BhP_10.19.016 // BhP_10.20.001/0 श्री-शुक उवाच तयोस् तद् अद्भुतं कर्म दावाग्नेर् मोक्षम् आत्मनः । गोपाः स्त्रीभ्यः समाचख्युः प्रलम्ब-वधम् एव च ॥ BhP_10.20.001 // गोप-वृद्धाश् च गोप्यश् च तद् उपाकर्ण्य विस्मिताः । मेनिरे देव-प्रवरौ कृष्ण-रामौ व्रजं गतौ ॥ BhP_10.20.002 // ततः प्रावर्तत प्रावृट् सर्व-सत्त्व-समुद्भवा । विद्योतमान-परिधिर् विस्फूर्जित-नभस्-तला ॥ BhP_10.20.003 // सान्द्र-नीलाम्बुदैर् व्योम स-विद्युत्-स्तनयित्नुभिः । अस्पष्ट-ज्योतिर् आच्छन्नं ब्रह्मेव स-गुणं बभौ ॥ BhP_10.20.004 // अष्टौ मासान् निपीतं यद् भूम्याश् चोद-मयं वसु । स्व-गोभिर् मोक्तुम् आरेभे पर्जन्यः काल आगते ॥ BhP_10.20.005 // तडिद्वन्तो महा-मेघाश् चण्ड -श्वसन -वेपिताः । प्रीणनं जीवनं ह्य् अस्य मुमुचुः करुणा इव ॥ BhP_10.20.006 // तपः-कृशा देव-मीढा आसीद् वर्षीयसी मही । यथैव काम्य-तपसस् तनुः सम्प्राप्य तत्-फलम् ॥ BhP_10.20.007 // निशा-मुखेषु खद्योतास् तमसा भान्ति न ग्रहाः । यथा पापेन पाषण्डा न हि वेदाः कलौ युगे ॥ BhP_10.20.008 // श्रुत्वा पर्जन्य-निनदं मण्डुकाः ससृजुर् गिरः । तूष्णीं शयानाः प्राग् यद्वद् ब्राह्मणा नियमात्यये ॥ BhP_10.20.009 // आसन्न् उत्पथ-गामिन्यः क्षुद्र-नद्यो ऽनुशुष्यतीः । पुंसो यथास्वतन्त्रस्य देह-द्रविण -सम्पदः ॥ BhP_10.20.010 // हरिता हरिभिः शष्पैर् इन्द्रगोपैश् च लोहिता । उच्छिलीन्ध्र-कृत-च्छाया नृणां श्रीर् इव भूर् अभूत् ॥ BhP_10.20.011 // क्षेत्राणि शष्य-सम्पद्भिः कर्षकाणां मुदं ददुः । मानिनाम् अनुतापं वै दैवाधीनम् अजानताम् ॥ BhP_10.20.012 // जल-स्थलौकसः सर्वे नव-वारि-निषेवया । अबिभ्रन् रुचिरं रूपं यथा हरि-निषेवया ॥ BhP_10.20.013 // सरिद्भिः सङ्गतः सिन्धुश् चुक्षोभ श्वसनोर्मिमान् । अपक्व-योगिनश् चित्तं कामाक्तं गुण-युग् यथा ॥ BhP_10.20.014 // गिरयो वर्ष-धाराभिर् हन्यमाना न विव्यथुः । अभिभूयमाना व्यसनैर् यथाधोक्षज-चेतसः ॥ BhP_10.20.015 // मार्गा बभूवुः सन्दिग्धास् तृणैश् छन्ना ह्य् असंस्कृताः । नाभ्यस्यमानाः श्रुतयो द्विजैः कालेन चाहताः ॥ BhP_10.20.016 // लोक-बन्धुषु मेघेषु विद्युतश् चल-सौहृदाः । स्थैर्यं न चक्रुः कामिन्यः पुरुषेषु गुणिष्व् इव ॥ BhP_10.20.017 // धनुर् वियति माहेन्द्रं निर्गुणं च गुणिन्य् अभात् । व्यक्ते गुण-व्यतिकरे ऽगुणवान् पुरुषो यथा ॥ BhP_10.20.018 // न रराजोडुपश् छन्नः स्व-ज्योत्स्ना-राजितैर् घनैः । अहं-मत्या भासितया स्व-भासा पुरुषो यथा ॥ BhP_10.20.019 // मेघागमोत्सवा हृष्टाः प्रत्यनन्दञ् छिखण्डिनः । गृहेषु तप्त-निर्विण्णा यथाच्युत-जनागमे ॥ BhP_10.20.020 // पीत्वापः पादपाः पद्भिर् आसन् नानात्म-मूर्तयः । प्राक् क्षामास् तपसा श्रान्ता यथा कामानुसेवया ॥ BhP_10.20.021 // सरःस्व् अशान्त-रोधःसु न्यूषुर् अङ्गापि सारसाः । गृहेष्व् अशान्त-कृत्येषु ग्राम्या इव दुराशयाः ॥ BhP_10.20.022 // जलौघैर् निरभिद्यन्त सेतवो वर्षतीश्वरे । पाषण्डिनाम् असद्-वादैर् वेद-मार्गाः कलौ यथा ॥ BhP_10.20.023 // व्यमुञ्चन् वायुभिर् नुन्ना भूतेभ्यश् चामृतं घनाः । यथाशिषो विश्-पतयः काले काले द्विजेरिताः ॥ BhP_10.20.024 // एवं वनं तद् वर्षिष्ठं पक्व-खर्जुर-जम्बुमत् । गो-गोपालैर् वृतो रन्तुं स-बलः प्राविशद् धरिः ॥ BhP_10.20.025 // धेनवो मन्द-गामिन्य ऊधो-भारेण भूयसा । ययुर् भगवताहूता द्रुतं प्रीत्या स्नुत-स्तनाः ॥ BhP_10.20.026 // वनौकसः प्रमुदिता वन-राजीर् मधु-च्युतः । जल-धारा गिरेर् नादाद् आसन्ना ददृशे गुहाः ॥ BhP_10.20.027 // क्वचिद् वनस्पति-क्रोडे गुहायां चाभिवर्षति । निर्विश्य भगवान् रेमे कन्द-मूल-फलाशनः ॥ BhP_10.20.028 // दध्य्-ओदनं समानीतं शिलायां सलिलान्तिके । सम्भोजनीयैर् बुभुजे गोपैः सङ्कर्षणान्वितः ॥ BhP_10.20.029 // शाद्वलोपरि संविश्य चर्वतो मीलितेक्षणान् । तृप्तान् वृषान् वत्सतरान् गाश् च स्वोधो-भर-श्रमाः ॥ BhP_10.20.030 // प्रावृट्-श्रियं च तां वीक्ष्य सर्व-काल-सुखावहाम् । भगवान् पूजयां चक्रे आत्म-शक्त्य्-उपबृंहिताम् ॥ BhP_10.20.031 // एवं निवसतोस् तस्मिन् राम-केशवयोर् व्रजे । शरत् समभवद् व्यभ्रा स्वच्छाम्ब्व्-अपरुषानिला ॥ BhP_10.20.032 // शरदा नीरजोत्पत्त्या नीराणि प्रकृतिं ययुः । भ्रष्टानाम् इव चेतांसि पुनर् योग-निषेवया ॥ BhP_10.20.033 // व्योम्नो ऽब्भ्रं भूत-शाबल्यं भुवः पङ्कम् अपां मलम् । शरज् जहाराश्रमिणां कृष्णे भक्तिर् यथाशुभम् ॥ BhP_10.20.034 // सर्व-स्वं जलदा हित्वा विरेजुः शुभ्र-वर्चसः । यथा त्यक्तैषणाः शान्ता मुनयो मुक्त-किल्बिषाः ॥ BhP_10.20.035 // गिरयो मुमुचुस् तोयं क्वचिन् न मुमुचुः शिवम् । यथा ज्ञानामृतं काले ज्ञानिनो ददते न वा ॥ BhP_10.20.036 // नैवाविदन् क्षीयमाणं जलं गाध-जले-चराः । यथायुर् अन्व्-अहं क्षय्यं नरा मूढाः कुटुम्बिनः ॥ BhP_10.20.037 // गाध-वारि-चरास् तापम् अविन्दञ् छरद्-अर्क-जम् । यथा दरिद्रः कृपणः कुटुम्ब्य् अविजितेन्द्रियः ॥ BhP_10.20.038 // शनैः शनैर् जहुः पङ्कं स्थलान्य् आमं च वीरुधः । यथाहं-ममतां धीराः शरीरादिष्व् अनात्मसु ॥ BhP_10.20.039 // निश्चलाम्बुर् अभूत् तूष्णीं समुद्रः शरद्-आगमे । आत्मन्य् उपरते सम्यङ् मुनिर् व्युपरतागमः ॥ BhP_10.20.040 // केदारेभ्यस् त्व् अपो ऽगृह्णन् कर्षका दृढ-सेतुभिः । यथा प्राणैः स्रवज् ज्ञानं तन्-निरोधेन योगिनः ॥ BhP_10.20.041 // शरद्-अर्कांशु-जांस् तापान् भूतानाम् उडुपो ऽहरत् । देहाभिमान-जं बोधो मुकुन्दो व्रज-योषिताम् ॥ BhP_10.20.042 // खम् अशोभत निर्मेघं शरद्-विमल-तारकम् । सत्त्व-युक्तं यथा चित्तं शब्द-ब्रह्मार्थ-दर्शनम् ॥ BhP_10.20.043 // अखण्ड-मण्डलो व्योम्नि रराजोडु-गणैः शशी । यथा यदु-पतिः कृष्णो वृष्णि-चक्रावृतो भुवि ॥ BhP_10.20.044 // आश्लिष्य सम-शीतोष्णं प्रसून-वन-मारुतम् । जनास् तापं जहुर् गोप्यो न कृष्ण-हृत-चेतसः ॥ BhP_10.20.045 // गावो मृगाः खगा नार्यः पुष्पिण्यः शरदाभवन् । अन्वीयमानाः स्व-वृषैः फलैर् ईश-क्रिया इव ॥ BhP_10.20.046 // उदहृष्यन् वारिजानि सूर्योत्थाने कुमुद् विना । राज्ञा तु निर्भया लोका यथा दस्यून् विना नृप ॥ BhP_10.20.047 // पुर-ग्रामेष्व् आग्रयणैर् इन्द्रियैश् च महोत्सवैः । बभौ भूः पक्व-शष्याढ्या कलाभ्यां नितरां हरेः ॥ BhP_10.20.048 // वणिङ्-मुनि-नृप-स्नाता निर्गम्यार्थान् प्रपेदिरे । वर्ष-रुद्धा यथा सिद्धाः स्व-पिण्डान् काल आगते ॥ BhP_10.20.049 // BhP_10.21.001/0 श्री-शुक उवाच इत्थं शरत्-स्वच्छ-जलं पद्माकर-सुगन्धिना । न्यविशद् वायुना वातं स -गो-गोपालको ऽच्युतः ॥ BhP_10.21.001 // कुसुमित-वनराजि-शुष्मि-भृङ्ग द्विज-कुल-घुष्ट-सरः-सरिन्-महीध्रम् । मधुपतिर् अवगाह्य चारयन् गाः सह-पशु-पाल-बलश् चुकूज वेणुम् ॥ BhP_10.21.002 // तद् व्रज-स्त्रिय आश्रुत्य वेणु-गीतं स्मरोदयम् । काश्चित् परोक्षं कृष्णस्य स्व-सखीभ्यो ऽन्ववर्णयन् ॥ BhP_10.21.003 // तद् वर्णयितुम् आरब्धाः स्मरन्त्यः कृष्ण-चेष्टितम् । नाशकन् स्मर-वेगेन विक्षिप्त-मनसो नृप ॥ BhP_10.21.004 // बर्हापीडं नट-वर-वपुः कर्णयोः कर्णिकारं $ बिभ्रद् वासः कनक-कपिशं वैजयन्तीं च मालाम् & रन्ध्रान् वेणोर् अधर-सुधयापूरयन् गोप-वृन्दैर् % वृन्दारण्यं स्व-पद-रमणं प्राविशद् गीत-कीर्तिः ॥ BhP_10.21.005 //* इति वेणु-रवं राजन् सर्व-भूत-मनोहरम् । श्रुत्वा व्रज-स्त्रियः सर्वा वर्णयन्त्यो ऽभिरेभिरे ॥ BhP_10.21.006 // BhP_10.21.007/0 श्री-गोप्य ऊचुः अक्षण्वतां फलम् इदं न परं विदामः $ सख्यः पशून् अनविवेशयतोर् वयस्यैः & वक्त्रं व्रजेश-सुतयोर् अनवेणु-जुष्टं % यैर् वा निपीतम् अनुरक्त-कटाक्ष-मोक्षम् ॥ BhP_10.21.007 //* चूत-प्रवाल-बर्ह-स्तबकोत्पलाब्ज मालानुपृक्त-परिधान-विचित्र-वेशौ । मध्ये विरेजतुर् अलं पशु-पाल-गोष्ठ्यां रङ्गे यथा नट-वरौ क्वच गायमानौ ॥ BhP_10.21.008 // गोप्यः किम् आचरद् अयं कुशलं स्म वेणुर् $ दामोदराधर-सुधाम् अपि गोपिकानाम् & भुङ्क्ते स्वयं यद् अवशिष्ट-रसं ह्रदिन्यो % हृष्यत्-त्वचो ऽश्रु मुमुचुस् तरवो यथार्यः ॥ BhP_10.21.009 //* वृन्दावनं सखि भुवो वितनोति कीऋतिं $ यद् देवकी-सुत-पदाम्बुज-लब्ध-लक्ष्मि & गोविन्द-वेणुम् अनु मत्त-मयूर-नृत्यं % प्रेक्ष्याद्रि-सान्व्-अवरतान्य-समस्त-सत्त्वम् ॥ BhP_10.21.010 //* धन्याः स्म मूढ-गतयो ऽपि हरिण्य एता $ या नन्द-नन्दनम् उपात्त-विचित्र-वेशम् & आकर्ण्य वेणु-रणितं सह-कृष्ण-साराः % पूजां दधुर् विरचितां प्रणयावलोकैः ॥ BhP_10.21.011 //* कृष्णं निरीक्ष्य वनितोत्सव-रूप-शीलं $ श्रुत्वा च तत्-क्वणित-वेणु-विविक्त-गीतम् & देव्यो विमान-गतयः स्मर-नुन्न-सारा % भ्रश्यत्-प्रसून-कबरा मुमुहुर् विनीव्यः ॥ BhP_10.21.012 //* गावश् च कृष्ण-मुख-निर्गत-वेणु-गीत $ पीयूषम् उत्तभित-कर्ण-पुटैः पिबन्त्यः & शावाः स्नुत-स्तन-पयः-कवलाः स्म तस्थुर् % गोविन्दम् आत्मनि दृशाश्रु-कलाः स्पृशन्त्यः ॥ BhP_10.21.013 //* प्रायो बताम्ब विहगा मुनयो वने ऽस्मिन् $ कृष्णेक्षितं तद्-उदितं कल-वेणु-गीतम् & आरुह्य ये द्रुम-भुजान् रुचिर-प्रवालान् % शृण्वन्ति मीलित-दृशो विगतान्य-वाचः ॥ BhP_10.21.014 //* नद्यस् तदा तद् उपधार्य मुकुन्द-गीतम् $ आवर्त-लक्षित-मनोभव-भग्न-वेगाः & आलिङ्गन-स्थगितम् ऊर्मि-भुजैर् मुरारेर् % गृह्णन्ति पाद-युगलं कमलोपहाराः ॥ BhP_10.21.015 //* दृष्ट्वातपे व्रज-पशून् सह राम-गोपैः $ सञ्चारयन्तम् अनु वेणुम् उदीरयन्तम् & प्रेम-प्रवृद्ध उदितः कुसुमावलीभिः % सख्युर् व्यधात् स्व-वपुषाम्बुद आतपत्रम् ॥ BhP_10.21.016 //* पूर्णाः पुलिन्द्य उरुगाय-पदाब्ज-राग $ श्री-कुङ्कुमेन दयिता-स्तन-मण्डितेन & तद्-दर्शन-स्मर-रुजस् तृण-रूषितेन % लिम्पन्त्य आनन-कुचेषु जहुस् तद्-आधिम् ॥ BhP_10.21.017 //* हन्तायम् अद्रिर् अबला हरि-दास-वर्यो $ यद् राम-कृष्ण-चरण-स्परश-प्रमोदः & मानं तनोति सह-गो-गणयोस् तयोर् यत् % पानीय-सूयवस-कन्दर-कन्दमूलैः ॥ BhP_10.21.018 //* गा गोपकैर् अनु-वनं नयतोर् उदार $ वेणु-स्वनैः कल-पदैस् तनु-भृत्सु सख्यः & अस्पन्दनं गति-मतां पुलकस् तरुणां % निर्योग-पाश-कृत-लक्षणयोर् विचित्रम् ॥ BhP_10.21.019 //* एवं-विधा भगवतो या वृन्दावन-चारिणः । वर्णयन्त्यो मिथो गोप्यः क्रीडास् तन्-मयतां ययुः ॥ BhP_10.21.020 // BhP_10.22.001/0 श्री-शुक उवाच हेमन्ते प्रथमे मासि नन्द-व्रज-कमारिकाः । चेरुर् हविष्यं भुञ्जानाः कात्यायन्य्-अर्चन-व्रतम् ॥ BhP_10.22.001 // आप्लुत्याम्भसि कालिन्द्या जलान्ते चोदिते ऽरुणे । कृत्वा प्रतिकृतिं देवीम् आनर्चुर् नृप सैकतीम् ॥ BhP_10.22.002 // गन्धैर् माल्यैः सुरभिभिर् बलिभिर् धूप-दीपकैः । उच्चावचैश् चोपहारैः प्रवाल-फल-तण्डुलैः ॥ BhP_10.22.003 // कात्यायनि महा-माये महा-योगिन्य् अधीश्वरि । नन्द-गोप-सुतं देवि पतिं मे कुरु ते नमः । इति मन्त्रं जपन्त्यस् ताः पूजां चक्रुः कमारिकाः ॥ BhP_10.22.004 // एवं मासं व्रतं चेरुः कुमार्यः कृष्ण-चेतसः । भद्रकालीं समानर्चुर् भूयान् नन्द-सुतः पतिः ॥ BhP_10.22.005 // ऊषस्य् उत्थाय गोत्रैः स्वैर् अन्योन्याबद्ध-बाहवः । कृष्णम् उच्चैर् जगुर् यान्त्यः कालिन्द्यां स्नातुम् अन्वहम् ॥ BhP_10.22.006 // नद्याः कदाचिद् आगत्य तीरे निक्षिप्य पूर्व-वत् । वासांसि कृष्णं गायन्त्यो विजह्रुः सलिले मुदा ॥ BhP_10.22.007 // भगवांस् तद् अभिप्रेत्य कृष्नो योगेश्वरेश्वरः । वयस्यैर् आवृतस् तत्र गतस् तत्-कर्म-सिद्धये ॥ BhP_10.22.008 // तासां वासांस्य् उपादाय नीपम् आरुह्य सत्वरः । हसद्भिः प्रहसन् बालैः परिहासम् उवाच ह ॥ BhP_10.22.009 // अत्रागत्याबलाः कामं स्वं स्वं वासः प्रगृह्यताम् । सत्यं ब्रवाणि नो नर्म यद् यूयं व्रत-कर्शिताः ॥ BhP_10.22.010 // न मयोदित-पूर्वं वा अनृतं तद् इमे विदुः । एकैकशः प्रतीच्छध्वं सहैवेति सु-मध्यमाः ॥ BhP_10.22.011 // तस्य तत् क्ष्वेलितं दृष्ट्वा गोप्यः प्रेम-परिप्लुताः । व्रीडिताः प्रेक्ष्य चान्योन्यं जात-हासा न निर्ययुः ॥ BhP_10.22.012 // एवं ब्रुवति गोविन्दे नर्मणाक्षिप्त-चेतसः । à-कण्ठ-मग्नाः शीतोदे वेपमानास् तम् अब्रुवन् ॥ BhP_10.22.013 // मानयं भोः कृथास् त्वां तु नन्द-गोप-सुतं प्रियम् । जानीमो ऽङ्ग व्रज-श्लाघ्यं देहि वासांसि वेपिताः ॥ BhP_10.22.014 // श्यामसुन्दर ते दास्यः करवाम तवोदितम् । देहि वासांसि धर्म-ज्ञ नो चेद् राज्ञे ब्रुवाम हे ॥ BhP_10.22.015 // BhP_10.22.016/0 श्री-भगवान् उवाच भवत्यो यदि मे दास्यो मयोक्तं वा करिष्यथ । अत्रागत्य स्व-वासांसि प्रतीच्छत शुचि-स्मिताः । नो चेन् नाहं प्रदास्ये किं क्रुद्धो राजा करिष्यति ॥ BhP_10.22.016 // ततो जलाशयात् सर्वा दारिकाः शीत-वेपिताः । पाणिभ्यां योनिम् आच्छाद्य प्रोत्तेरुः शीत-कर्शिताः ॥ BhP_10.22.017 // भगवान् आहता वीक्ष्य शुद्ध -भाव-प्रसादितः । स्कन्धे निधाय वासांसि प्रीतः प्रोवाच स-स्मितम् ॥ BhP_10.22.018 // यूयं विवस्त्रा यद् अपो धृत-व्रता व्यगाहतैतत् तद् उ देव-हेलनम् । बद्ध्वाञ्जलिं मूर्ध्न्य् अपनुत्तये ऽंहसः कृत्वा नमो ऽधो-वसनं प्रगृह्यताम् ॥ BhP_10.22.019 // इत्य् अच्युतेनाभिहितं व्रजाबला मत्वा विवस्त्राप्लवनं व्रत-च्युतिम् । तत्-पूर्ति-कामास् तद्-अशेष-कर्मणां साक्षात्-कृतं नेमुर् अवद्य-मृग् यतः ॥ BhP_10.22.020 // तास् तथावनता दृष्ट्वा भगवान् देवकी-सुतः । वासांसि ताभ्यः प्रायच्छत् करुणस् तेन तोषितः ॥ BhP_10.22.021 // दृढं प्रलब्धास् त्रपया च हापिताः $ प्रस्तोभिताः क्रीडन-वच् च कारिताः & वस्त्राणि चैवापहृतान्य् अथाप्य् अमुं % ता नाभ्यसूयन् प्रिय-सङ्ग-निर्वृताः ॥ BhP_10.22.022 //* परिधाय स्व-वासांसि प्रेष्ठ-सङ्गम-सज्जिताः । गृहीत-चित्ता नो चेलुस् तस्मिन् लज्जायितेक्षणाः ॥ BhP_10.22.023 // तासां विज्ञाय भगवान् स्व-पाद-स्पर्श-काम्यया । धृत-व्रतानां सङ्कल्पम् आह दामोदरो ऽबलाः ॥ BhP_10.22.024 // सङ्कल्पो विदितः साध्व्यो भवतीनां मद्-अर्चनम् । मयानुमोदितः सो ऽसौ सत्यो भवितुम् अर्हति ॥ BhP_10.22.025 // न मय्य् आवेशित-धियां कामः कामाय कल्पते । भर्जिता क्वथिता धानाः प्रायो बीजाय नेशते ॥ BhP_10.22.026 // याताबला व्रजं सिद्धा मयेमा रंस्यथा क्षपाः । यद् उद्दिश्य व्रतम् इदं चेरुर् आर्यार्चनं सतीः ॥ BhP_10.22.027 // BhP_10.22.028/0 श्री-शुक उवाच इत्य् आदिष्टा भगवता लब्ध-कामाः कुमारिकाः । ध्यायन्त्यस् तत्-पदाम्भोजम् कृच्छ्रान् निर्विविशुर् व्रजम् ॥ BhP_10.22.028 // अथ गोपैः परिवृतो भगवान् देवकी-सुतः । वृन्दावनाद् गतो दूरं चारयन् गाः सहाग्रजः ॥ BhP_10.22.029 // निदघार्कातपे तिग्मे छायाभिः स्वाभिर् आत्मनः । आतपत्रायितान् वीक्ष्य द्रुमान् आह व्रजौकसः ॥ BhP_10.22.030 // हे स्तोक-कृष्ण हे अंशो श्रीदामन् सुबलार्जुन । विशाल वृषभौजस्विन् देवप्रस्थ वरूथप ॥ BhP_10.22.031 // पश्यतैतान् महा-भागान् परार्थैकान्त-जीवितान् । वात-वर्षातप-हिमान् सहन्तो वारयन्ति नः ॥ BhP_10.22.032 // अहो एषां वरं जन्म सर्व -प्राण्य्-उपजीवनम् । सु-जनस्येव येषां वै विमुखा यान्ति नार्थिनः ॥ BhP_10.22.033 // पत्र-पुष्प-फल-च्छाया- मूल-वल्कल-दारुभिः । गन्ध-निर्यास-भस्मास्थि- तोक्मैः कामान् वितन्वते ॥ BhP_10.22.034 // एतावज् जन्म-साफल्यं देहिनाम् इह देहिषु । प्राणैर् अर्थैर् धिया वाचा श्रेय-आचरणं सदा ॥ BhP_10.22.035 // इति प्रवाल-स्तबक- फल-पुष्प-दलोत्करैः । तरूणां नम्र-शाखानां मध्यतो यमुनां गतः ॥ BhP_10.22.036 // तत्र गाः पाययित्वापः सु-मृष्टाः शीतलाः शिवाः । ततो नृप स्वयं गोपाः कामं स्वादु पपुर् जलम् ॥ BhP_10.22.037 // तस्या उपवने कामं चारयन्तः पशून् नृप । कृष्ण-रामाव् उपागम्य क्षुध्-आर्ता इदम् अब्रवन् ॥ BhP_10.22.038 // BhP_10.23.001/0 श्री-गोप ऊचुः राम राम महा-बाहो कृष्ण दुष्ट-निबर्हण । एषा वै बाधते क्षुन् नस् तच्-छान्तिं कर्तुम् अर्हथः ॥ BhP_10.23.001 // BhP_10.23.002/0 श्री-शुक उवाच इति विज्ञापितो गोपैर् भगवान् देवकी-सुतः । भक्ताया विप्र-भार्यायाः प्रसीदन्न् इदम् अब्रवीत् ॥ BhP_10.23.002 // प्रयात देव-यजनं ब्राह्मणा ब्रह्म-वादिनः । सत्रम् आङ्गिरसं नाम ह्य् आसते स्वर्ग-काम्यया ॥ BhP_10.23.003 // तत्र गत्वौदनं गोपा याचतास्मद्-विसर्जिताः । कीर्तयन्तो भगवत आर्यस्य मम चाभिधाम् ॥ BhP_10.23.004 // इत्य् आदिष्टा भगवता गत्वा याचन्त ते तथा । कृताञ्जलि-पुटा विप्रान् दण्ड-वत् पतिता भुवि ॥ BhP_10.23.005 // हे भूमि-देवाः शृणुत कृष्णस्यादेश-कारिणः । प्राप्त्ठजानीत भद्रं वो गोपान् नो राम-चोदितान् ॥ BhP_10.23.006 // गाश् चारयन्ताव् अविदूर ओदनं रामाच्युतौ वो लषतो बुभुक्षितौ । तयोर् द्विजा ओदनम् अर्थिनोर् यदि श्रद्धा च वो यच्छत धर्म-वित्तमाः ॥ BhP_10.23.007 // दीक्षायाः पशु-संस्थायाः सौत्रामण्याश् च सत्तमाः । अन्यत्र दीक्षितस्यापि नान्नम् अश्नन् हि दुष्यति ॥ BhP_10.23.008 // इति ते भगवद्-याच्ञां शृण्वन्तो ऽपि न शुश्रुवुः । क्षुद्राशा भूरि-कर्माणो बालिशा वृद्ध-मानिनः ॥ BhP_10.23.009 // देशः कालः पृथग् द्रव्यं मन्त्र-तन्त्रर्त्विजो ऽग्नयः । देवता यजमानश् च क्रतुर् धर्मश् च यन्-मयः ॥ BhP_10.23.010 // तं ब्रह्म परमं साक्षाद् भगवन्तम् अधोक्षजम् । मनुष्य-दृष्ट्या दुष्प्रज्ञा मर्त्यात्मानो na menire ॥ BhP_10.23.011 // na te yad om iti procur na neti ca parantapa / गोपा निराशाः प्रत्येत्य तथोचुः कृष्ण-रामयोः ॥ BhP_10.23.012 // तद् उपाकर्ण्य भगवान् प्रहस्य जगद्-ईश्वरः । व्याजहार पुनर् गोपान् दर्शयन् लौकिकीं गतिम् ॥ BhP_10.23.013 // मां ज्ञापयत पत्नीभ्यः स-सङ्कर्षणम् आगतम् । दास्यन्ति कामम् अन्नं वः स्निग्धा मय्य् उषिता धिया ॥ BhP_10.23.014 // गत्वाथ पत्नी-शालायां दृष्ट्वासीनाः स्व्-अलङ्कृताः । नत्वा द्विज-सतीर् गोपाः प्रश्रिता इदम् अब्रुवन् ॥ BhP_10.23.015 // नमो वो विप्र-पत्नीभ्यो निबोधत वचांसि नः । इतो ऽविदूरे चरता कृष्णेनेहेषिता वयम् ॥ BhP_10.23.016 // गाश् चारयन् स गोपालैः स-रामो दूरम् आगतः । बुभुक्षितस्य तस्यान्नं सानुगस्य प्रदीयताम् ॥ BhP_10.23.017 // श्रुत्वाच्युतम् उपायातं नित्यं तद्-दर्शनोत्सुकाः । तत्-कथाक्षिप्त-मनसो बभूवुर् जात-सम्भ्रमाः ॥ BhP_10.23.018 // चतुर्-विधं बहु-गुणम् अन्नम् आदाय भाजनैः । अभिसस्रुः प्रियं सर्वाः समुद्रम् इव निम्नगाः ॥ BhP_10.23.019 // निषिध्यमानाः पतिभिर् भ्रातृभिर् बन्धुभिः सुतैः । भगवत्य् उत्तम-श्लोके दीर्घ-श्रुत -धृताशयाः ॥ BhP_10.23.020 // यमुनोपवने ऽशोक नव-पल्लव-मण्डिते । विचरन्तं वृतं गोपैः साग्रजं ददृशुः स्त्रियः ॥ BhP_10.23.021 // श्यामं हिरण्य-परिधिं वनमाल्य-बर्ह- $ धातु-प्रवाल-नट-वेषम् अनव्रतांसे & विन्यस्त-हस्तम् इतरेण धुनानम् अब्जं % कर्णोत्पलालक-कपोल-मुखाब्ज-हासम् ॥ BhP_10.23.022 //* प्रायः-श्रुत-प्रियतमोदय-कर्ण-पूरैर् $ यस्मिन् निमग्न-मनसस् तम् अथाक्षि-रन्द्रैः & अन्तः प्रवेश्य सु-चिरं परिरभ्य तापं % प्राज्ञं यथाभिमतयो विजहुर् नरेन्द्र ॥ BhP_10.23.023 //* तास् तथा त्यक्त-सर्वाशाः प्राप्ता आत्म-दिदृक्षया । विज्ञायाखिल-दृग्-द्रष्टा प्राह प्रहसिताननः ॥ BhP_10.23.024 // स्वागतं वो महा-भागा आस्यतां करवाम किम् । यन् नो दिदृक्षया प्राप्ता उपपन्नम् इदं हि वः ॥ BhP_10.23.025 // नन्व् अद्धा मयि कुर्वन्ति कुशलाः स्वार्थ-दर्शिनः । अहइतुक्य् अव्यवहितां भक्तिम् आत्म-प्रिये यथा ॥ BhP_10.23.026 // प्राण-बुद्धि-मनः-स्वात्म दारापत्य-धनादयः । यत्-सम्पर्कात् प्रिया आसंस् ततः को न्व् अपरः प्रियः ॥ BhP_10.23.027 // तद् यात देव-यजनं पतयो वो द्विजातयः । स्व-सत्रं पारयिष्यन्ति युष्माभिर् गृह-मेधिनः ॥ BhP_10.23.028 // BhP_10.23.029/0 श्री-पत्न्य ऊचुः मैवं विभो ऽर्हति भवान् गदितुं न्र्-शंसं $ सत्यं कुरुष्व निगमं तव पद-मूलम् & प्राप्ता वयं तुलसि-दाम पदावसृष्टं % केशैर् निवोढुम् अतिलङ्घ्य समस्त-बन्धून् ॥ BhP_10.23.029 //* गृह्णन्ति नो न पतयः पितरौ सुता वा $ न भ्रातृ-बन्धु-सुहृदः कुत एव चान्ये & तस्माद् भवत्-प्रपदयोः पतितात्मनां नो % नान्या भवेद् गतिर् अरिन्दम तद् विधेहि ॥ BhP_10.23.030 //* BhP_10.23.031/0 श्री-भगवान् उवाच पतयो नाभ्यसूयेरन् पितृ-भ्रातृ-सुतादयः । लोकाश् च वो मयोपेता देवा अप्य् अनुमन्वते ॥ BhP_10.23.031 // न प्रीतये ऽनुरागाय ह्य् अङ्ग-सङ्गो नृणाम् इह । तन् मनो मयि युञ्जाना अचिरान् माम् अवाप्स्यथ ॥ BhP_10.23.032 // श्रवणाद् दर्शनाद् ध्यानान् मयि भावो ऽनुकीर्तनात् । न तथा सन्निकर्षेण प्रतियात ततो गृहान् ॥ BhP_10.23.033 // BhP_10.23.034/0 श्री-शुक उवाच इत्य् उक्ता द्विज-पत्न्यस् ता यज्ञ-वाटं पुनर् गताः । ते चानसूयवस् ताभिः स्त्रीभिः सत्रम् अपारयन् ॥ BhP_10.23.034 // तत्रैका विधृता भर्त्रा भगवन्तं यथा-श्रुतम् । हृडोपगुह्य विजहौ देहं कर्मानुबन्धनम् ॥ BhP_10.23.035 // भगवान् अपि गोविन्दस् तेनैवान्नेन गोपकान् । चतुर्-विधेनाशयित्वा स्वयं च बुभुजे प्रभुः ॥ BhP_10.23.036 // एवं लीला-नर-वपुर् न्र्-लोकम् अनुशीलयन् । रेमे गो-गोप-गोपीनां रमयन् रूप-वाक्-कृतैः ॥ BhP_10.23.037 // अथानुस्मृत्य विप्रास् ते अन्वतप्यन् कृतागसः । यद् विश्वेश्वरयोर् याच्ञाम् अहन्म नृ-विडम्बयोः ॥ BhP_10.23.038 // दृष्ट्वा स्त्रीणां भगवति कृष्णे भक्तिम् अलौकिकीम् । आत्मानं च तया हीनम् अनुतप्ता व्यगर्हयन् ॥ BhP_10.23.039 // धिग् जन्म नस् त्रि-वृद् यत् तद् धिग् व्रतं धिग् बहु-ज्ञताम् । धिक् कुलं धिक् क्रिया-दाक्ष्यं विमुखा ये त्व् अधोक्षजे ॥ BhP_10.23.040 // नूनं भगवतो माया योगिनाम् अपि मोहिनी । यद् वयं गुरवो नृणां स्वार्थे मुह्यामहे द्विजाः ॥ BhP_10.23.041 // अहो पश्यत नारीणाम् अपि कृष्णे जगद्-गुरौ । दुरन्त-भावं यो ऽविध्यन् मृत्यु-पाशान् गृहाभिधान् ॥ BhP_10.23.042 // नासां द्विजाति-संस्कारो न निवासो गुराव् अपि । न तपो नात्म-मीमांसा न शौचं न क्रियाः शुभाः ॥ BhP_10.23.043 // तथापि ह्य् उत्तमः-श्लोके कृष्णे योगेश्वरेश्वरे । भक्तिर् दृढा न चास्माकं संस्कारादिमताम् अपि ॥ BhP_10.23.044 // ननु स्वार्थ-विमूढानां प्रमत्तानां गृहेहया । अहो नः स्मारयाम् आस गोप-वाक्यैः सतां गतिः ॥ BhP_10.23.045 // अन्यथा पूर्ण-कामस्य कैवल्याद्य्-अशिषां पतेः । ईशितव्यैः किम् अस्माभिर् ईशस्यैतद् विडम्बनम् ॥ BhP_10.23.046 // हित्वान्यान् भजते यं श्रीः पाद-स्पर्शाशयासकृत् । स्वात्म-दोषापवर्गेण तद्-याच्ञा जन-मोहिनी ॥ BhP_10.23.047 // देशः कालः पृथग् द्रव्यं मन्त्र-तन्त्रर्त्विजो ऽग्नयः । देवता यजमानश् च क्रतुर् धर्मश् च यन्-मयः ॥ BhP_10.23.048 // स एव भगवान् साक्षाद् विष्णुर् योगेश्वरेश्वरः । जातो यदुष्व् इत्य् आशृण्म ह्य् अपि मूढा न विद्महे ॥ BhP_10.23.049 // तस्मै नमो भगवते कृष्णायाकुण्ठ-मेधसे । यन्-माया-मोहित-धियो भ्रमामः कर्म-वर्त्मसु ॥ BhP_10.23.050 // स वै न आद्यः पुरुषः स्व-माया-मोहितात्मनाम् । अविज्ञतानुभावानां क्षन्तुम् अर्हत्य् अतिक्रमम् ॥ BhP_10.23.051 // इति स्वाघम् अनुस्मृत्य कृष्णे ते कृत-हेलनाः । दिदृक्षवो व्रजम् अथ कंसाद् भीता न चाचलन् ॥ BhP_10.23.052 // BhP_10.24.001/0 श्री-शुक उवाच भगवान् अपि तत्रैव बलदेवेन संयुतः । अपश्यन् निवसन् गोपान् इन्द्र-याग-कृतोद्यमान् ॥ BhP_10.24.001 // तद्-अभिज्ञो ऽपि भगवान् सर्वात्मा सर्व-दर्शनः । प्रश्रयावनतो ऽपृच्छद् वृद्धान् नन्द-पुरोगमान् ॥ BhP_10.24.002 // कथ्यतां मे पितः को ऽयं सम्भ्रमो व उपागतः । किं फलं कस्य वोद्देशः केन वा साध्यते मखः ॥ BhP_10.24.003 // एतद् ब्रूहि महान् कामो मह्यं शुश्रूषवे पितः । न हि गोप्यं हि सधूनां कृत्यं सर्वात्मनाम् इह ॥ BhP_10.24.004 // अस्त्य् अस्व-पर-दृष्टीनाम् अमित्रोदास्त-विद्विषाम् । उदासीनो ऽरि-वद् वर्ज्य आत्म-वत् सुहृद् उच्यते ॥ BhP_10.24.005 // ज्ञत्वाज्ञात्वा च कर्माणि जनो ऽयम् अनुतिष्ठति । विदुषः कर्म-सिद्धिः स्याद् यथा नाविदुषो भवेत् ॥ BhP_10.24.006 // तत्र तावत् क्रिया-योगो भवतां किं विचारितः । अथ वा लौकिकस् तन् मे पृच्छतः साधु भण्यताम् ॥ BhP_10.24.007 // BhP_10.24.008/0 श्री-नन्द उवाच पर्जन्यो भगवान् इन्द्रो मेघास् तस्यात्म-मूर्तयः । ते ऽभिवर्षन्ति भूतानां प्रीणनं जीवनं पयः ॥ BhP_10.24.008 // तं तात वयम् अन्ये च वार्मुचां पतिम् ईश्वरम् । द्रव्यैस् तद्-रेतसा सिद्धैर् यजन्ते क्रतुभिर् नराः ॥ BhP_10.24.009 // तच्-छेषेणोपजीवन्ति त्रि-वर्ग-फल-हेतवे । पुंसां पुरुष-काराणां पर्जन्यः फल-भावनः ॥ BhP_10.24.010 // य एनं विसृजेद् धर्मं परम्पर्यागतं नरः । कामाद् द्वेषाद् भयाल् लोभात् स वै नाप्नोति शोभनम् ॥ BhP_10.24.011 // BhP_10.24.012/0 श्री-शुक उवाच वचो निशम्य नन्दस्य तथान्येषां व्रजौकसाम् । इन्द्राय मन्युं जनयन् पितरं प्राह केशवः ॥ BhP_10.24.012 // BhP_10.24.013/0 श्री-भगवान् उवाच कर्मणा जायते जन्तुः कर्मणैव प्रलीयते । सुखं दुःखं भयं क्षेमं कर्मणैवाभिपद्यते ॥ BhP_10.24.013 // अस्ति चेद् ईश्वरः कश्चित् फल-रूप्य् अन्य-कर्मणाम् । कर्तारं भजते सो ऽपि न ह्य् अकर्तुः प्रभुर् हि सः ॥ BhP_10.24.014 // किम् इन्द्रेणेह भूतानां स्व-स्व-कर्मानुवर्तिनाम् । अनीशेनान्यथा कर्तुं स्वभाव-विहितं नृणाम् ॥ BhP_10.24.015 // स्वभाव-तन्त्रो हि जनः स्वभावम् अनुवर्तते । स्वभाव-स्थम् इदं सर्वं स-देवासुर-मानुषम् ॥ BhP_10.24.016 // देहान् उच्चावच्ठजन्तुः प्राप्योत्सृजति कर्मणा । शत्रुर् मित्रम् उदासीनः कर्मैव गुरुर् ईश्वरः ॥ BhP_10.24.017 // तस्मात् सम्पूजयेत् कर्म स्वभाव-स्थः स्व-कर्म-कृत् । अन्जसा येन वर्तेत तद् एवास्य हि दैवतम् ॥ BhP_10.24.018 // आजीव्यैकतरं भावं यस् त्व् अन्यम् उपजीवति । न तस्माद् विन्दते क्षेमं जारान् नार्य् असती यथा ॥ BhP_10.24.019 // वर्तेत ब्रह्मणा विप्रो राजन्यो रक्षया भुवः । वैश्यस् तु वार्तया जीवेच् छूद्रस् तु द्विज-सेवया ॥ BhP_10.24.020 // कृषि-वाणिज्य-गो-रक्षा कुसीदं तूर्यम् उच्यते । वार्ता चतुर्-विधा तत्र वयं गो-वृत्तयो ऽनिशम् ॥ BhP_10.24.021 // सत्त्वं रजस् तम इति स्थित्य्-उत्पत्त्य्-अन्त-हेतवः । रजसोत्पद्यते विश्वम् अन्योन्यं विविधं जगत् ॥ BhP_10.24.022 // रजसा चोदिता मेघा वर्षन्त्य् अम्बूनि सर्वतः । प्रजास् तैर् एव सिध्यन्ति महेन्द्रः किं करिष्यति ॥ BhP_10.24.023 // न नः पुरोजनपदा न ग्रामा न गृहा वयम् । वनौकसस् तात नित्यं वन-शैल-निवासिनः ॥ BhP_10.24.024 // तस्माद् गवां ब्राह्मणानाम् अद्रेश् चारभ्यतां मखः । य इन्द्र-याग-सम्भारास् तैर् अयं साध्यतां मखः ॥ BhP_10.24.025 // पच्यन्तां विविधाः पाकाः सूपान्ताः पायसादयः । संयावापूप-शष्कुल्यः सर्व-दोहश् च गृह्यताम् ॥ BhP_10.24.026 // हूयन्ताम् अग्नयः सम्यग् ब्राह्मणैर् ब्रह्म-वादिभिः । अन्नं बहु-गुणं तेभ्यो देयं वो धेनु-दक्षिणाः ॥ BhP_10.24.027 // अन्येभ्यश् चाश्व-चाण्डाल- पतितेभ्यो यथार्हतः । यवसं च गवां दत्त्वा गिरये दीयतां बलिः ॥ BhP_10.24.028 // स्व्-अलङ्कृता भुक्तवन्तः स्व्-अनुलिप्ताः सु-वाससः । प्रदक्षिणां च कुरुत गो-विप्रानल-पर्वतान् ॥ BhP_10.24.029 // एतन् मम मतं तात क्रियतां यदि रोचते । अयं गो-ब्राह्मणाद्रीणां मह्यं च दयितो मखः ॥ BhP_10.24.030 // BhP_10.24.031/0 श्री-शुक उवाच कालात्मना भगवता शक्र-दर्प-जिघांसया । प्रोक्तं निशम्य नन्दाद्याः साध्व् अगृह्णन्त तद्-वचः ॥ BhP_10.24.031 // तथा च व्यदधुः सर्वं यथाह मधुसूदनः । वाचयित्वा स्वस्त्य्-अयनं तद्-द्रव्येण गिरि-द्विजान् ॥ BhP_10.24.032 // उपहृत्य बलीन् सम्यग् आदृता यवसं गवाम् । गो-धनानि पुरस्कृत्य गिरिं चक्रुः प्रदक्षिणम् ॥ BhP_10.24.033 // अनांस्य् अनडुद्-युक्तानि ते चारुह्य स्व्-अलङ्कृताः । गोप्यश् च कृष्ण-वीर्याणि गायन्त्यः स-द्विजाशिषः ॥ BhP_10.24.034 // कृष्णस् त्व् अन्यतमं रूपं गोप-विश्रम्भणं गतः । शैलो ऽस्मीति ब्रुवन् भूरि बलिम् आदद् बृहद्-वपुः ॥ BhP_10.24.035 // तस्मै नमो व्रज-जनैः सह चक्र आत्मनात्मने । अहो पश्यत शैलो ऽसौ रूपी नो ऽनुग्रहं व्यधात् ॥ BhP_10.24.036 // एषो ऽवजानतो मर्त्यान् काम-रूपी वनौकसः । हन्ति ह्य् अस्मै नमस्यामः शर्मणे आत्मनो गवाम् ॥ BhP_10.24.037 // इत्य् अद्रि-गो-द्विज-मखं वासुदेव-प्रचोदिताः । यथा विधाय ते गोपा सह-कृष्णा व्रजं ययुः ॥ BhP_10.24.038 // BhP_10.25.001/0 श्री-शुक उवाच इन्द्रस् तदात्मनः पूजां विज्ञाय विहतां नृप । गोपेभ्यः कृष्ण-नाथेभ्यो नन्दादिभ्यश् चुकोप ह ॥ BhP_10.25.001 // गणं सांवर्तकं नाम मेघानां चान्त-कारीणाम् । इन्द्रः प्रचोदयत् क्रुद्धो वाक्यं चाहेश-मान्य् उत ॥ BhP_10.25.002 // अहो श्री-मद-माहात्म्यं गोपानां काननौकसाम् । कृष्णं मर्त्यम् उपाश्रित्य ये चक्रुर् देव-हेलनम् ॥ BhP_10.25.003 // यथादृढैः कर्म-मयैः क्रतुभिर् नाम-नौ-निभैः । विद्याम् आन्वीक्षिकीं हित्वा तितीर्षन्ति भवार्णवम् ॥ BhP_10.25.004 // वाचालं बालिशं स्तब्धम् अज्ञं पण्डित-मानिनम् । कृष्णं मर्त्यम् उपाश्रित्य गोपा मे चक्रुर् अप्रियम् ॥ BhP_10.25.005 // एषां श्रियावलिप्तानां कृष्णेनाध्मापितात्मनाम् । धुनुत श्री-मद-स्तम्भं पशून् नयत सङ्क्षयम् ॥ BhP_10.25.006 // अहं चैरावतं नागम् आरुह्यानुव्रजे व्रजम् । मरुद्-गणैर् महा-वेगैर् नन्द-गोष्ठ-जिघांसया ॥ BhP_10.25.007 // BhP_10.25.008/0 श्री-शुक उवाच इत्थं मघवताज्ञप्ता मेघा निर्मुक्त-बन्धनाः । नन्द-गोकुलम् आसारैः पीडयाम् आसुर् ओजसा ॥ BhP_10.25.008 // विद्योतमाना विद्युद्भिः स्तनन्तः स्तनयित्नुभिः । तीव्रैर् मरुद्-गणैर् नुन्ना ववृषुर् जल-शर्कराः ॥ BhP_10.25.009 // स्थूणा-स्थूला वर्ष-धारा मुञ्चत्स्व् अभ्रेष्व् अभीक्ष्णशः । जलौघैः प्लाव्यमाना भूर् नादृश्यत नतोन्नतम् ॥ BhP_10.25.010 // अत्य्-आसाराति-वातेन पशवो जात-वेपनाः । गोपा गोप्यश् च शीतार्ता गोविन्दं शरणं ययुः ॥ BhP_10.25.011 // शिरः सुतांश् च कायेन प्रच्छाद्यासार-पीडिताः । वेपमाना भगवतः पाद-मूलम् उपाययुः ॥ BhP_10.25.012 // कृष्ण कृष्ण महा-भाग त्वन्-नाथं गोकुलं प्रभो । त्रातुम् अर्हसि देवान् नः कुपिताद् भक्त-वत्सल ॥ BhP_10.25.013 // शिला-वर्षाति-वातेन हन्यमानम् अचेतनम् । निरीक्ष्य भगवान् मेने कुपितेन्द्र-कृतं हरिः ॥ BhP_10.25.014 // अपर्त्व् अत्य्-उल्बणं वर्षम् अति-वातं शिला-मयम् । स्व-यागे विहते ऽस्माभिर् इन्द्रो नाशाय वर्षति ॥ BhP_10.25.015 // तत्र प्रतिविधिं सम्यग् आत्म-योगेन साधये । लोकेश-मानिनां मौढ्याद् धनिष्ये श्री-मदं तमः ॥ BhP_10.25.016 // न हि सद्-भाव-युक्तानां सुराणाम् ईश-विस्मयः । मत्तो ऽसतां मान-भङ्गः प्रशमायोपकल्पते ॥ BhP_10.25.017 // तस्मान् मच्-छरणं गोष्ठं मन्-नाथं मत्-परिग्रहम् । गोपाये स्वात्म-योगेन सो ऽयं मे व्रत आहितः ॥ BhP_10.25.018 // इत्य् उक्त्वैकेन हस्तेन कृत्वा गोवर्धनाचलम् । दधार लीलया विष्णुश् छत्राकम् इव बालकः ॥ BhP_10.25.019 // अथाह भगवान् गोपान् हे ऽम्ब तात व्रजौकसः । यथोपजोषं विशत गिरि-गर्तं स-गो-धनाः ॥ BhP_10.25.020 // न त्रास इह वः कार्यो मद्-धस्ताद्रि-निपातनात् । वात-वर्ष-भयेनालं तत्-त्राणं विहितं हि वः ॥ BhP_10.25.021 // तथा निर्विविशुर् गर्तं कृष्णाश्वासित-मानसः । यथावकाशं स-धनाः स-व्रजाः सोपजीविनः ॥ BhP_10.25.022 // क्षुत्-तृड्-व्यथां सुखापेक्षां हित्वा तैर् व्रज-वासिभिः । वीक्ष्यमाणो दधाराद्रिं सप्ताहं नाचलत् पदात् ॥ BhP_10.25.023 // कृष्ण-योगानुभावं तं निशम्येन्द्रो ऽति-विस्मितः । निस्तम्भो भ्रष्ट-सङ्कल्पः स्वान् मेघान् सन्न्यवारयत् ॥ BhP_10.25.024 // खं व्यभ्रम् उदितादित्यं वात-वर्षं च दारुणम् । निशम्योपरतं गोपान् गोवर्धन-धरो ऽब्रवीत् ॥ BhP_10.25.025 // निर्यात त्यजत त्रासं गोपाः स-स्त्री-धनार्भकाः । उपारतं वात-वर्षं व्युद-प्रायाश् च निम्नगाः ॥ BhP_10.25.026 // ततस् ते निर्ययुर् गोपाः स्वं स्वम् आदाय गो-धनम् । शकटोढोपकरणं स्त्री-बाल-स्थविराः शनैः ॥ BhP_10.25.027 // भगवान् अपि तं शैलं स्व-स्थाने पूर्व-वत् प्रभुः । पश्यतां सर्व-भूतानां स्थापयाम् आस लीलया ॥ BhP_10.25.028 // तं प्रेम-वेगान् निर्भृता व्रजौकसो $ यथा समीयुः परिरम्भणादिभिः & गोप्यश् च स-स्नेहम् अपूजयन् मुदा % दध्य्-अक्षताद्भिर् युयुजुः सद्-आशिषः ॥ BhP_10.25.029 //* यशोदा रोहिणी नन्दो रामश् च बलिनां वरः । कृष्णम् आलिङ्ग्य युयुजुर् आशिषः स्नेह-कातराः ॥ BhP_10.25.030 // दिवि देव-गणाः सिद्धाः साध्या गन्धर्व-चारणाः । तुष्टुवुर् मुमुचुस् तुष्टाः पुष्प-वर्षाणि पार्थिव ॥ BhP_10.25.031 // शङ्ख-दुन्दुभयो नेदुर् दिवि देव-प्रचोदिताः । जगुर् गन्धर्व-पतयस् तुम्बुरु-प्रमुखा नृप ॥ BhP_10.25.032 // ततो ऽनुरक्तैः पशुपैः परिश्रितो राजन् स्व-गोष्ठं स-बलो ऽव्रजद् धरिः । तथा-विधान्य् अस्य कृतानि गोपिका गायन्त्य ईयुर् मुदिता हृदि-स्पृशः ॥ BhP_10.25.033 // BhP_10.26.001/0 श्री-शुक उवाच एवं-विधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते । अतद्-वीर्य-विदः प्रोचुः समभ्येत्य सु-विस्मिताः ॥ BhP_10.26.001 // बालकस्य यद् एतानि कर्माण्य् अत्य्-अद्भुतानि वै । कथम् अर्हत्य् असौ जन्म ग्राम्येष्व् आत्म-जुगुप्सितम् ॥ BhP_10.26.002 // यः सप्त-हायनो बालः करेणैकेन लीलया । कथं बिभ्रद् गिरि-वरं पुष्करं गज-राड् इव ॥ BhP_10.26.003 // तोकेनामीलिताक्षेण पूतनाया महौजसः । पीतः स्तनः सह प्राणैः कालेनेव वयस् तनोः ॥ BhP_10.26.004 // हिन्वतो ऽधः शयानस्य मास्यस्य चरणाव् उदक् । अनो ऽपतद् विपर्यस्तं रुदतः प्रपदाहतम् ॥ BhP_10.26.005 // एक-हायन आसीनो ह्रियमाणो विहायसा । दैत्येन यस् तृणावर्तम् अहन् कण्ठ-ग्रहातुरम् ॥ BhP_10.26.006 // क्वचिद् धैयङ्गव-स्तैन्ये मात्रा बद्ध उदूखले । गच्छन्न् अर्जुनयोर् मध्ये बाहुभ्यां ताव् अपातयत् ॥ BhP_10.26.007 // वने सञ्चारयन् वत्सान् स-रामो बालकैर् वृतः । हन्तु-कामं बकं दोर्भ्यां मुखतो ऽरिम् अपाटयत् ॥ BhP_10.26.008 // वत्सेषु वत्स-रूपेण प्रविशन्तं जिघांसया । हत्वा न्यपातयत् तेन कपित्थानि च लीलया ॥ BhP_10.26.009 // हत्वा रासभ-दैतेयं तद्-बन्धूंश् च बलान्वितः । चक्रे ताल-वनं क्षेमं परिपक्व-फलान्वितम् ॥ BhP_10.26.010 // प्रलम्बं घातयित्वोग्रं बलेन बल-शालिना । अमोचयद् व्रज-पशून् गोपांश् चारण्य-वह्नितः ॥ BhP_10.26.011 // आशी-विषतमाहीन्द्रं दमित्वा विमदं ह्रदात् । प्रसह्योद्वास्य यमुनां चक्रे ऽसौ निर्विषोदकाम् ॥ BhP_10.26.012 // दुस्त्यजश् चानुरागो ऽस्मिन् सर्वेषां नो व्रजौकसाम् । नन्द ते तनये ऽस्मासु तस्याप्य् औत्पत्तिकः कथम् ॥ BhP_10.26.013 // क्व सप्त-हायनो बालः क्व महाद्रि-विधारणम् । ततो नो जायते शङ्का व्रज-नाथ तवात्मजे ॥ BhP_10.26.014 // BhP_10.26.015/0 श्री-नन्द उवाच श्रूयतां मे वचो गोपा व्येतु शङ्का च वो ऽर्भके । एनम् कुमारम् उद्दिश्य गर्गो मे यद् उवाच ह ॥ BhP_10.26.015 // वर्णास् त्रयः किलास्यासन् गृह्णतो ऽनु-युगं तनूः । शुक्लो रक्तस् तथा पीत इदानीं कृष्णतां गतः ॥ BhP_10.26.016 // प्रागयं वसुदेवस्य क्वचिज् जातस् तवात्मजः । वासुदेव इति श्रीमान् अभिज्ञाः सम्प्रचक्षते ॥ BhP_10.26.017 // बहूनि सन्ति नामानि रूपाणि च सुतस्य ते । गुण -कर्मानुरूपाणि तान्य् अहं वेद नो जनाः ॥ BhP_10.26.018 // एष वः श्रेय आधास्यद् गोप-गोकुल-नन्दनः । अनेन सर्व-दुर्गाणि यूयम् अञ्जस् तरिष्यथ ॥ BhP_10.26.019 // पुरानेन व्रज-पते साधवो दस्यु-पीडिताः । अराजके रक्ष्यमाणा जिग्युर् दस्यून् समेधिताः ॥ BhP_10.26.020 // य एतस्मिन् महा-भागे प्रीतिं कुर्वन्ति मानवाः । नारयो ऽभिभवन्त्य् एतान् विष्णु-पक्षान् इवासुराः ॥ BhP_10.26.021 // तस्मान् नन्द कुमारो ऽयं नारायण-समो गुणैः । श्रिया कीर्त्यानुभावेन तत्-कर्मसु न विस्मयः ॥ BhP_10.26.022 // इत्य् अद्धा मां समादिश्य गर्गे च स्व-गृहं गते । मन्ये नारायणस्यांशं कृष्णम् अक्लिष्ट-कारिणम् ॥ BhP_10.26.023 // इति नन्द-वचः श्रुत्वा गर्ग-गीतं तं व्रजौकसः । मुदिता नन्दम् आनर्चुः कृष्णं च गत-विस्मयाः ॥ BhP_10.26.024 // देवे वर्षति यज्ञ-विप्लव-रुषा वज्रास्म-वर्षानिलैः $ सीदत्-पाल-पशु-स्त्रिय् आत्म-शरणं दृष्ट्वानुकम्प्य् उत्स्मयन् & उत्पाट्यैक-करेण शैलम् अबलो लीलोच्छिलीन्ध्रं यथा % बिभ्रद् गोष्ठम् अपान् महेन्द्र-मद-भित् प्रीयान् न इन्द्रो गवाम् ॥ BhP_10.26.025 //* BhP_10.27.001/0 श्री-शुक उवाच गोवर्धने धृते शैले आसाराद् रक्षिते व्रजे । गो-लोकाद् आव्रजत् कृष्णं सुरभिः शक्र एव च ॥ BhP_10.27.001 // विविक्त उपसङ्गम्य व्रीडीतः कृत-हेलनः । पस्पर्श पादयोर् एनं किरीटेनार्क-वर्चसा ॥ BhP_10.27.002 // दृष्ट-श्रुतानुभावो ऽस्य कृष्णस्यामित-तेजसः । नष्ट-त्रि-लोकेश-मद इदम् आह कृताञ्जलिः ॥ BhP_10.27.003 // BhP_10.27.004/0 इन्द्र उवाच विशुद्ध-सत्त्वं तव धाम शान्तं तपो-मयं ध्वस्त-रजस्-तमस्कम् । माया-मयो ऽयं गुण-सम्प्रवाहो न विद्यते ते ग्रहणानुबन्धः ॥ BhP_10.27.004 // कुतो नु तद्-धेतव ईश तत्-कृता लोभादयो ये ऽबुध-लिन्ग-भावाः । तथापि दण्डं भगवान् बिभर्ति धर्मस्य गुप्त्यै खल-निग्रहाय ॥ BhP_10.27.005 // पिता गुरुस् त्वं जगताम् अधीशो दुरत्ययः काल उपात्त-दण्डः । हिताय चेच्छा-तनुभिः समीहसे मानं विधुन्वन् जगद्-ईश-मानिनाम् ॥ BhP_10.27.006 // ये मद्-विधाज्ञा जगद्-ईश-मानिनस् त्वां वीक्ष्य काले ऽभयम् आशु तन्-मदम् । हित्वार्य-मार्गं प्रभजन्त्य् अपस्मया ईहा खलानाम् अपि ते ऽनुशासनम् ॥ BhP_10.27.007 // स त्वं ममैश्वर्य-मद-प्लुतस्य कृतागसस् ते ऽविदुषः प्रभावम् । क्षन्तुं प्रभो ऽथार्हसि मूढ-चेतसो मैवं पुनर् भून् मतिर् ईश मे ऽसती ॥ BhP_10.27.008 // तवावतारो ऽयम् अधोक्षजेह भुवो भराणाम् उरु-भार-जन्मनाम् । चमू-पतीनाम् अभवाय देव भवाय युष्मच्-चरणानुवर्तिनाम् ॥ BhP_10.27.009 // नमस् तुभ्यं भगवते पुरुषाय महात्मने । वासुदेवाय कृष्णाय सात्वतां पतये नमः ॥ BhP_10.27.010 // स्वच्छन्दोपात्त-देहाय विशुद्ध-ज्ञान-मूर्तये । सर्वस्मै सर्व-बीजाय सर्व-भूतात्मने नमः ॥ BhP_10.27.011 // मयेदं भगवन् गोष्ठ- नाशायासार-वायुभिः । चेष्टितं विहते यज्ञे मानिना तीव्र-मन्युना ॥ BhP_10.27.012 // त्वयेशानुगृहीतो ऽस्मि ध्वस्त-स्तम्भो वृथोद्यमः । ईश्वरं गुरुम् आत्मानं त्वाम् अहं शरणं गतः ॥ BhP_10.27.013 // BhP_10.27.014/0 श्री-शुक उवाच एवं सङ्कीर्तितः कृष्णो मघोना भगवान् अमुम् । मेघ-गम्भीरया वाचा प्रहसन्न् इदम् अब्रवीत् ॥ BhP_10.27.014 // BhP_10.27.015/0 श्री-भगवान् उवाच मया ते ऽकारि मघवन् मख-भङ्गो ऽनुगृह्णता । मद्-अनुस्मृतये नित्यं मत्तस्येन्द्र-श्रिया भृशम् ॥ BhP_10.27.015 // माम् ऐश्वर्य-श्री-मदान्धो दण्ड पाणिं न पश्यति । तं भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्य् अनुग्रहम् ॥ BhP_10.27.016 // गम्यतां शक्र भद्रं वः क्रियतां मे ऽनुशासनम् । स्थीयतां स्वाधिकारेषु युक्तैर् वः स्तम्भ-वर्जितैः ॥ BhP_10.27.017 // अथाह सुरभिः कृष्णम् अभिवन्द्य मनस्विनी । स्व-सन्तानैर् उपामन्त्र्य गोप-रूपिणम् ईश्वरम् ॥ BhP_10.27.018 // BhP_10.27.019/0 सुरभिर् उवाच कृष्ण कृष्ण महा-योगिन् विश्वात्मन् विश्व-सम्भव । भवता लोक-नाथेन स-नाथा वयम् अच्युत ॥ BhP_10.27.019 // त्वं नः परमकं दैवं त्वं न इन्द्रो जगत्-पते । भवाय भव गो-विप्र देवानां ये च साधवः ॥ BhP_10.27.020 // इन्द्रं नस् त्वाभिषेक्ष्यामो ब्रह्मणा चोदिता वयम् । अवतीर्णो ऽसि विश्वात्मन् भूमेर् भारापनुत्तये ॥ BhP_10.27.021 // BhP_10.27.022/0 ÷çã-शुक उवाच एवं कृष्णम् उपामन्त्र्य सुरभिः पयसात्मनः । जलैर् आकाश-गङ्गाया ऐरावत-करोद्धृतैः ॥ BhP_10.27.022 // इन्द्रः सुरर्षिभिः साकं चोदितो देव-मातृभिः । अभ्यसिञ्चत दाशार्हं गोविन्द इति चाभ्यधात् ॥ BhP_10.27.023 // तत्रागतास् तुम्बुरु-नारदादयो गन्धर्व-विद्याधर-सिद्ध-चारणाः । जगुर् यशो लोक-मलापहं हरेः सुराङ्गनाः सन्ननृतुर् मुदान्विताः ॥ BhP_10.27.024 // तं तुष्टुवुर् देव-निकाय-केतवो ह्य् अवाकिरंश् चाद्भुत-पुष्प-वृष्टिभिः । लोकाः परां निर्वृतिम् आप्नुवंस् त्रयो गावस् तदा गाम् अनयन् पयो-द्रुताम् ॥ BhP_10.27.025 // नाना-रसौघाः सरितो वृक्षा आसन् मधु-स्रवाः । अकृष्ट-पच्यौषधयो गिरयो ऽबिभ्रन् उन् मणीन् ॥ BhP_10.27.026 // कृष्णे ऽभिषिक्त एतानि सर्वाणि कुरु-नन्दन । निर्वैराण्य् अभवंस् तात क्रूराण्य् अपि निसर्गतः ॥ BhP_10.27.027 // इति गो-गोकुल-पतिं गोविन्दम् अभिषिच्य सः । अनुज्ञातो ययौ शक्रो वृतो देवादिभिर् दिवम् ॥ BhP_10.27.028 // BhP_10.28.001/0 श्री-बादरायणिर् उवाच एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् । स्नातुं नन्दस् तु कालिन्द्यां द्वादश्यां जलम् आविशत् ॥ BhP_10.28.001 // तं गृहीत्वानयद् भृत्यो वरुणस्यासुरो ऽन्तिकम् । अवज्ञायासुरीं वेलां प्रविष्टम् उदकं निशि ॥ BhP_10.28.002 // चुक्रुशुस् तम् अपश्यन्तः कृष्ण रामेति गोपकाः । भगवांस् तद् उपश्रुत्य पितरं वरुणाहृतम् । तद्-अन्तिकं गतो राजन् स्वानाम् अभय-दो विभुः ॥ BhP_10.28.003 // प्राप्तं वीक्ष्य हृषीकेशं लोक-पालः सपर्यया । महत्या पूजयित्वाह तद्-दर्शन-महोत्सवः ॥ BhP_10.28.004 // BhP_10.28.005/0 श्री-वरुण उवाच अद्य मे निभृतो देहो ऽद्यैवार्थो ऽधिगतः प्रभो । त्वत्-पाद-भाजो भगवन्न् अवापुः पारम् अध्वनः ॥ BhP_10.28.005 // नमस् तुभ्यं भगवते ब्रह्मणे परमात्मने । न यत्र श्रूयते माया लोक-सृष्टि-विकल्पना ॥ BhP_10.28.006 // अजानता मामकेन मूढेनाकार्य-वेदिना । आनीतो ऽयं तव पिता तद् भवान् क्षन्तुम् अर्हति ॥ BhP_10.28.007 // ममाप्य् अनुग्रहं कृष्ण कर्तुम् अर्हस्य् अशेष-दृक् । गोविन्द नीयताम् एष पिता ते पितृ-वत्सल ॥ BhP_10.28.008 // BhP_10.28.009/0 श्री-शुक उवाच एवं प्रसादितः कृष्णो भगवान् ईश्वरेश्वरः । आदायागात् स्व-पितरं बन्धूनां चावहन् मुदम् ॥ BhP_10.28.009 // नन्दस् त्व् अतीन्द्रियं दृष्ट्वा लोक-पाल-महोदयम् । कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितो ऽब्रवीत् ॥ BhP_10.28.010 // ते चउत्सुक्य-धियो राजन् मत्वा गोपास् तम् ईश्वरम् । अपि नः स्व-गतिं सूक्ष्माम् उपाधास्यद् अधीश्वरः ॥ BhP_10.28.011 // इति स्वानां स भगवान् विज्ञायाखिल-दृक् स्वयम् । सङ्कल्प-सिद्धये तेषां कृपयैतद् अचिन्तयत् ॥ BhP_10.28.012 // जनो वै लोक एतस्मिन्न् अविद्या-काम-कर्मभिः । उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन् ॥ BhP_10.28.013 // इति सञ्चिन्त्य भगवान् महा-कारुणिको हरिः । दर्शयाम् आस लोकं स्वं गोपानां तमसः परम् ॥ BhP_10.28.014 // सत्यं ज्ञानम् अनन्तं यद् ब्रह्म-ज्योतिः सनातनम् । यद् धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥ BhP_10.28.015 // ते तु ब्रह्म-ह्रदम् नीता मग्नाः कृष्णेन चोद्धृताः । ददृशुर् ब्रह्मणो लोकं यत्राक्रूरो ऽध्यगात् पुरा ॥ BhP_10.28.016 // नन्दादयस् तु तं दृष्ट्वा परमानन्द-निवृताः । कृष्णं च तत्र च्छन्दोभिः स्तूयमानं सु-विस्मिताः ॥ BhP_10.28.017 // BhP_10.29.001/0 श्री-बादरायणिर् उवाच भगवान् अपि ता ràtçãþ शारदोत्फुल्ल-मल्लिकाः । वीक्ष्य रन्तुं मनश् चक्रे योग-मायाम् उपाश्रितः ॥ BhP_10.29.001 // तदोडुराजः ककुभः करैर् मुखं प्राच्या विलिम्पन्न् अरुणेन शन्तमैः । स चर्षणीनाम् उदगाच् छुचो मृजन् प्रियः प्रियाया इव दीर्घ-दर्शनः ॥ BhP_10.29.002 // दृष्ट्वा कुमुद्वन्तम् अखण्ड-मण्डलं $ रमाननाभं नव-कुङ्कुमारुणम् & वनं च तत्-कोमल-गोभी रञ्जितं % जगौ कलं वाम-दृशां मनोहरम् ॥ BhP_10.29.003 //* निशम्य गीतां तद् अनङ्ग-वर्धनं व्रज-स्त्रियः कृष्ण-गृहीत-मानसाः । आजग्मुर् अन्योन्यम् अलक्षितोद्यमाः स यत्र कान्तो जव-लोल-कुण्डलाः ॥ BhP_10.29.004 // दुहन्त्यो ऽभिययुः काश्चिद् दोहं हित्वा समुत्सुकाः । पयो ऽधिश्रित्य संयावम् अनुद्वास्यापरा ययुः ॥ BhP_10.29.005 // परिवेषयन्त्यस् तद् धित्वा पाययन्त्यः शिशून् पयः । शुश्रूषन्त्यः पतीन् काश्चिद् अश्नन्त्यो ऽपास्य भोजनम् ॥ BhP_10.29.006 // लिम्पन्त्यः प्रमृजन्त्यो ऽन्या अञ्जन्त्यः काश्च लोचने । व्यत्यस्त-वस्त्राभरणाः काश्चित् कृष्णान्तिकं ययुः ॥ BhP_10.29.007 // ता वार्यमाणाः पतिभिः पितृभिर् भ्रातृ-बन्धुभिः । गोविन्दापहृतात्मानो न न्यवर्तन्त मोहिताः ॥ BhP_10.29.008 // अन्तर्-गृह-गताः काश्चिद् गोप्यो ऽलब्ध-विनिर्गमाः । कृष्णं तद्-भावना-युक्ता दध्युर् मीलित-लोचनाः ॥ BhP_10.29.009 // दुःसह-प्रेष्ठ-विरह- तीव्र-ताप-धुताशुभाः । ध्यान-प्राप्ताच्युताश्लेष- निर्वृत्या क्षीण-मङ्गलाः ॥ BhP_10.29.010 // तम् एव परमात्मानं जार-बुद्ध्यापि सङ्गताः । जहुर् गुण-मयं देहं सद्यः प्रक्षीण-बन्धनाः ॥ BhP_10.29.011 // BhP_10.29.012/0 श्री-परीक्षिद् उवाच कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने । गुण-प्रवाहोपरमस् तासां गुण-धियां कथम् ॥ BhP_10.29.012 // BhP_10.29.013/0 श्री-शुक उवाच उक्तं पुरस्ताद् एतत् ते चैद्यः सिद्धिं यथा गतः । द्विषन्न् अपि हृषीकेशं किम् उताधोक्षज-प्रियाः ॥ BhP_10.29.013 // नृणां निःश्रेयसार्थाय व्यक्तिर् भगवतो नृप । अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥ BhP_10.29.014 // कामं क्रोधं भयं स्नेहम् ऐक्यं सौहृदम् एव च । नित्यं हरौ विदधतो यान्ति तन्-मयतां हि ते ॥ BhP_10.29.015 // न चैवं विस्मयः कार्यो भवता भगवत्य् अजे । योगेश्वरेश्वरे कृष्णे यत एतद् विमुच्यते ॥ BhP_10.29.016 // ता दृष्ट्वान्तिकम् आयाता भगवान् व्रज-योषितः । अवदद् वदतां श्रेष्ठो वाचः पेशैर् विमोहयन् ॥ BhP_10.29.017 // BhP_10.29.018/0 श्री-भगवान् उवाच स्वागतं वो महा-भागाः प्रियं किं करवाणि वः । व्रजस्यानामयं कच्चिद् ब्रूतागमन-कारणम् ॥ BhP_10.29.018 // रजन्य् एषा घोर-रूपा घोर-सत्त्व-निषेविता । प्रतियात व्रजं नेह स्थेयं स्त्रीभिः सु-मध्यमाः ॥ BhP_10.29.019 // मातरः पितरः पुत्रा भ्रातरः पतयश् च वः । विचिन्वन्ति ह्य् अपश्यन्तो मा कृढ्वं बन्धु-साध्वसम् ॥ BhP_10.29.020 // दृष्टं वनं कुसुमितं राकेश-कर-रञ्जितम् । यमुनानिल-लीलैजत् तरु-पल्लव-शोभितम् ॥ BhP_10.29.021 // तद् यात मा चिरं गोष्ठं शुश्रूषध्वं पतीन् सतीः । क्रन्दन्ति वत्सा बालाश् च तान् पाययत दुह्यत ॥ BhP_10.29.022 // अथ वा मद्-अभिस्नेहाद् भवत्यो यन्त्रिताशयाः । आगता ह्य् उपपन्नं वः प्रीयन्ते मयि जन्तवः ॥ BhP_10.29.023 // भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्य् अमायया । तद्-बन्धूनां च कल्याणः प्रजानां चानुपोषणम् ॥ BhP_10.29.024 // दुःशीलो दुर्भगो वृद्धो जडो रोग्य् अधनो ऽपि वा । पतिः स्त्रीभिर् न हातव्यो लोकेप्सुभिर् अपातकी ॥ BhP_10.29.025 // अस्वर्ग्यम् अयशस्यं च फल्गु कृच्छ्रं भयावहम् । जुगुप्सितं च सर्वत्र ह्य् औपपत्यं कुल-स्त्रियः ॥ BhP_10.29.026 // श्रवणाद् दर्शनाद् ध्यानान् मयि भावो ऽनुकीर्तनात् । न तथा सन्निकर्षेण प्रतियात ततो गृहान् ॥ BhP_10.29.027 // BhP_10.29.028/0 श्री-शुक उवाच इति विप्रियम् आकर्ण्य गोप्यो गोविन्द-भाषितम् । विषण्णा भग्न-सङ्कल्पाश् चिन्ताम् आपुर् दुरत्ययाम् ॥ BhP_10.29.028 // कृत्वा मुखान्य् अव शुचः श्वसनेन शुष्यद् $ बिम्बाधराणि चरणेन भुवः लिखन्त्यः & अस्रैर् उपात्त-मसिभिः कुच-कुङ्कुमानि % तस्थुर् मृजन्त्य उरु-दुःख-भराः स्म तूष्णीम् ॥ BhP_10.29.029 //* प्रेष्ठं प्रियेतरम् इव प्रतिभाषमाणं $ कृष्णं तद्-अर्थ-विनिवर्तित-सर्व-कामाः & नेत्रे विमृज्य रुदितोपहते स्म किञ्चित् % संरम्भ-गद्गद-गिरो ऽब्रुवतानुरक्ताः ॥ BhP_10.29.030 //* BhP_10.29.031/0 श्री-गोप्य ऊचुः मैवं विभो ऽर्हति भवान् गदितुं नृ-शंसं $ सन्त्यज्य सर्व-विषयांस् तव पाद-मूलम् & भक्ता भजस्व दुरवग्रह मा त्यजास्मान् % देवो यथादि-पुरुषो भजते मुमुक्षून् ॥ BhP_10.29.031 //* यत् पत्य्-अपत्य-सुहृदाम् अनुवृत्तिर् अङ्ग $ स्त्रीणां स्व-धर्म इति धर्म-विदा त्वयोक्तम् & अस्त्व् एवम् एतद् उपदेश-पदे त्वयीशे % प्रेष्ठो भवांस् तनु-भृतां किल बन्धुर् आत्मा ॥ BhP_10.29.032 //* कुर्वन्ति हि त्वयि रतिं कुशलाः स्व आत्मन् $ नित्य-प्रिये पति-सुतादिभिर् आर्ति-दैः किम् & तन् नः प्रसीद परमेश्वर मा स्म छिन्द्या % आशां धृतां त्वयि चिराद् अरविन्द-नेत्र ॥ BhP_10.29.033 //* चित्तं सुखेन भवतापहृतं गृहेषु $ यन् निर्विशत्य् उत कराव् अपि गृह्य-कृत्ये & पादौ पदं न चलतस् तव पाद-मूलाद् % यामः कथं व्रजम् अथो करवाम किं वा ॥ BhP_10.29.034 //* सिञ्चाङ्ग नस् त्वद्-अधरामृत-पूरकेण $ हासावलोक-कल-गीत-ज-हृच्-छयाग्निम् & नो चेद् वयं विरहजाग्न्य्-उपयुक्त-देहा % ध्यानेन याम पदयोः पदवीं सखे ते ॥ BhP_10.29.035 //* यर्ह्य् अम्बुजाक्ष तव पाद-तलं रमाया $ दत्त-क्षणं क्वचिद् अरण्य-जन-प्रियस्य & अस्प्राक्ष्म तत्-प्रभृति नान्य-समक्षम् अञ्जः % स्थातुंस् त्वयाभिरमिता बत पारयामः ॥ BhP_10.29.036 //* श्रीर् यत् पदाम्बुज-रजश् चकमे तुलस्या $ लब्ध्वापि वक्षसि पदं किल भृत्य-जुष्टम् & यस्याः स्व-वीक्षण उतान्य-सुर-प्रयासस् % तद्वद् वयं च तव पाद-रजः प्रपन्नाः ॥ BhP_10.29.037 //* तन् नः प्रसीद वृजिनार्दन ते ऽन्घ्रि-मूलं $ प्राप्ता विसृज्य वसतीस् त्वद्-उपासनाशाः & त्वत्-सुन्दर-स्मित-निरीक्षण-तीव्र-काम % तप्तात्मनां पुरुष-भूषण देहि दास्यम् ॥ BhP_10.29.038 //* वीक्ष्यालकावृत-मुखं तव कुण्दल-श्री $ गण्ड-स्थलाधर-सुधं हसितावलोकम् & दत्ताभयं च भुज-दण्ड-युगं विलोक्य % वक्षः श्रियैक-रमणं च भवाम दास्यः ॥ BhP_10.29.039 //* kà stry अङ्ग ते कल-पदायत-वेणु-गीत- $ सम्मोहितार्य-चरितान् न चलेत् त्रि-लोक्याम् & त्रैलोक्य-सौभगम् इदं च निरीक्ष्य रूपं % यद् गो-द्विज-द्रुम-मृगाः पुलकान्य् अबिभ्रन् ॥ BhP_10.29.040 //* व्यक्तं भवान् व्रज-भयार्ति-हरो ऽभिजातो $ देवो यथादि-पुरुषः सुर-लोक-गोप्ता & तन् नो निधेहि कर-पङ्कजम् आर्त-बन्धो % तप्त-स्तनेषु च शिरःसु च किङ्करीणाम् ॥ BhP_10.29.041 //* BhP_10.29.042/0 श्री-शुक उवाच इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः । प्रहस्य स-दयं गोपीर् आत्मारामो ऽप्य् अरीरमत् ॥ BhP_10.29.042 // ताभिः समेताभिर् उदार-चेष्टितः प्रियेक्षणोत्फुल्ल-मुखीभिर् अच्युतः । उदार-हास-द्विज-कुन्द-दीधतिर् व्यरोचतइणाङ्क इवोडुभिर् वृतः ॥ BhP_10.29.043 // उपगीयमान उद्गायन् वनिता-शत-यूथपः । मालां बिभ्रद् वैजयन्तीं व्यचरन् मण्डयन् वनम् ॥ BhP_10.29.044 // नद्याः पुलिनम् आविश्य गोपीभिर् हिम-वालुकम् । जुष्टं तत्-तरलानन्दि कुमुदामोद-वायुना ॥ BhP_10.29.045 // बाहु-प्रसार-परिरम्भ-करालकोरु नीवी-स्तनालभन-नर्म-नखाग्र-पातैः । क्ष्वेल्यावलोक-हसितैर् व्रज-सुन्दरीणाम् उत्तम्भयन् रति-पतिं रमयां चकार ॥ BhP_10.29.046 // एवं भगवतः कृष्णाल् लब्ध-माना महात्मनः । आत्मानं मेनिरे स्त्रीणां मानिन्यो ह्य् अधिकं भुवि ॥ BhP_10.29.047 // तासां तत्-सौभग-मदं वीक्ष्य मानं च केशवः । प्रशमाय प्रसादाय तत्रैवान्तरधीयत ॥ BhP_10.29.048 // BhP_10.30.001/0 श्री-शुक उवाच अन्तर्हिते भगवति सहसैव व्रजाङ्गनाः । अतप्यंस् तम् अचक्षाणाः करिण्य इव यूथपम् ॥ BhP_10.30.001 // गत्यानुराग-स्मित-विभ्रमेक्षितैर् मनो-रमालाप-विहार-विभ्रमैः । आक्षिप्त-चित्ताः प्रमदा रमा-पतेस् तास् ता विचेष्टा जगृहुस् तद्-आत्मिकाः ॥ BhP_10.30.002 // गति-स्मित-प्रेक्षण-भाषणादिषु प्रियाः प्रियस्य प्रतिरूढ-मूर्तयः । असाव् अहं त्व् इत्य् अबलास् तद्-आत्मिका न्यवेदिषुः कृष्ण-विहार-विभ्रमाः ॥ BhP_10.30.003 // गायन्त्य उच्चैर् अमुम् एव संहता विचिक्युर् उन्मत्तक-वद् वनाद् वनम् । पप्रच्छुर् आकाश-वद् अन्तरं बहिर् भूतेषु सन्तं पुरुषं वनस्पतीन् ॥ BhP_10.30.004 // दृष्टो वः कच्चिद् अश्वत्थ प्लक्ष न्यग्रोध नो मनः । नन्द-सूनुर् गतो हृत्वा प्रेम-हासावलोकनैः ॥ BhP_10.30.005 // कच्चित् कुरबकाशोक- नाग-पुन्नाग-चम्पकाः । रामानुजो मानिनीनाम् इतो दर्प-हर-स्मितः ॥ BhP_10.30.006 // कच्चित् तुलसि कल्याणि गोविन्द-चरण-प्रिये । सह त्वालि-कुलैर् बिभ्रद् दृष्टस् ते ऽति-प्रियो ऽच्युतः ॥ BhP_10.30.007 // मालत्य् अदर्शि वः कच्चिन् मल्लिके जाति-यूथिके । प्रीतिं वो जनयन् यातः कर-स्पर्शेन माधवः ॥ BhP_10.30.008 // चूत-प्रियाल-पनसासन-कोविदार जम्ब्व्-अर्क-बिल्व-बकुलाम्र-कदम्ब-नीपाः । ये ऽन्ये परार्थ-भवका यमुनोपकूलाः शंसन्तु कृष्ण-पदवीं रहितात्मनां नः ॥ BhP_10.30.009 // किं ते कृतं क्षिति तपो बत केशवाङ्घ्रि- $ स्पर्शोत्सवोत्पुलकिताङ्ग-नहैर् विभासि & अप्य् अङ्घ्रि-सम्भव उरुक्रम-विक्रमाद् वा % आहो वराह-वपुषः परिरम्भणेन ॥ BhP_10.30.010 //* अप्य् एण-पत्न्य् उपगतः प्रिययेह गात्रैस् $ तन्वन् दृशां सखि सु-निर्वृतिम् अच्युतो वः & कान्ताङ्ग-सङ्ग-कुच-कुङ्कुम-रञ्जितायाः % कुन्द-स्रजः कुल-पतेर् इह वाति गन्धः ॥ BhP_10.30.011 //* बाहुं प्रियांस उपधाय गृहीत-पद्मो $ रामानुजस् तुलसिकालि-कुलैर् मदान्धैः & अन्वीयमान इह वस् तरवः प्रणामं % किं वाभिनन्दति चरन् प्रणयावलोकैः ॥ BhP_10.30.012 //* पृच्छतेमा लता बाहून् अप्य् आश्लिष्टा वनस्पतेः । नूनं तत्-करज-स्पृष्टा बिभ्रत्य् उत्पुलकान्य् अहो ॥ BhP_10.30.013 // इत्य् उन्मत्त-वचो गोप्यः कृष्णान्वेषण-कातराः । लीला भगवतस् तास् ता ह्य् अनुचक्रुस् तद्-आत्मिकाः ॥ BhP_10.30.014 // कस्याचित् पूतनायन्त्याः कृष्णायन्त्य् अपिबत् स्तनम् । तोकयित्वा रुदत्य् अन्या पदाहन् शकटायतीम् ॥ BhP_10.30.015 // दैत्यायित्वा जहारान्याम् एको कृष्णार्भ-भावनाम् । रिङ्गयाम् आस काप्य् अङ्घ्री कर्षन्ती घोष-निःस्वनैः ॥ BhP_10.30.016 // कृष्ण-रामायिते द्वे तु गोपायन्त्यश् च काश्चन । वत्सायतीं हन्ति चान्या तत्रैका तु बकायतीम् ॥ BhP_10.30.017 // आहूय दूर-गा यद्वत् कृष्णस् तम् अनुवर्ततीम् । वेणुं क्वणन्तीं क्रीडन्तीम् अन्याः शंसन्ति साध्व् इति ॥ BhP_10.30.018 // कस्याञ्चित् स्व-भुजं न्यस्य चलन्त्य् आहापरा ननु । कृष्णो ऽहं पश्यत गतिं ललिताम् इति तन्-मनाः ॥ BhP_10.30.019 // मा भैष्ट वात-वर्षाभ्यां तत्-त्राणं विहितं मय । इत्य् उक्त्वैकेन हस्तेन यतन्त्य् उन्निदधे ऽम्बरम् ॥ BhP_10.30.020 // आरुह्यैका पदाक्रम्य शिरस्य् आहापरां नृप । दुष्टाहे गच्छ जातो ऽहं खलानाम् ननु दण्ड-कृत् ॥ BhP_10.30.021 // तत्रैकोवाच हे गोपा दावाग्निं पश्यतोल्बणम् । चक्षूंष्य् आश्व् अपिदध्वं वो विधास्ये क्षेमम् अञ्जसा ॥ BhP_10.30.022 // बद्धान्यया स्रजा काचित् तन्वी तत्र उलूखले । बध्नामि भाण्ड-भेत्तारं हैयङ्गव-मुषं त्व् इति । भीता सु-दृक् पिधायास्यं भेजे भीति-विडम्बनम् ॥ BhP_10.30.023 // एवं कृष्णं पृच्छमाना व्र्ण्दावन-लतास् तरून् । व्यचक्षत वनोद्देशे पदानि परमात्मनः ॥ BhP_10.30.024 // पदानि व्यक्तम् एतानि नन्द-सूनोर् महात्मनः । लक्ष्यन्ते हि ध्वजाम्भोज- वज्राङ्कुश-यवादिभिः ॥ BhP_10.30.025 // तैस् तैः पदैस् तत्-पदवीम् अन्विच्छन्त्यो ऽग्रतोऽबलाः । वध्वाः पदैः सु-पृक्तानि विलोक्यार्ताः समब्रुवन् ॥ BhP_10.30.026 // कस्याः पदानि चैतानि याताया नन्द-सूनुना । अंस-न्यस्त-प्रकोष्ठायाः करेणोः करिणा यथा ॥ BhP_10.30.027 // अनयाराधितो नूनं भगवान् हरिर् ईश्वरः । यन् नो विहाय गोविन्दः प्रीतो याम् अनयद् रहः ॥ BhP_10.30.028 // धन्या अहो अमी आल्यो गोविन्दाङ्घ्र्य्-अब्ज-रेणवः । यान् ब्रह्मेशौ रमा देवी दधुर् मूर्ध्न्य् अघ-नुत्तये ॥ BhP_10.30.029 // तस्या अमूनि नः क्षोभं कुर्वन्त्य् उच्चैः पदानि यत् यैकापहृत्य गोपीनाम् रहो भुन्क्ते ऽच्युताधरम् । न लक्ष्यन्ते पदान्य् अत्र तस्या नूनं तृणाङ्कुरैः खिद्यत्-सुजाताङ्घ्रि-तलाम् उन्निन्ये प्रेयसीं प्रियः ॥ BhP_10.30.030 // इमान्य् अधिक-मग्नानि पदानि वहतो वधूम् । गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः । अत्रावरोपिता कान्ता पुष्प-हेतोर् महात्मना ॥ BhP_10.30.031 // अत्र प्रसूनावचयः प्रियार्थे प्रेयसा कृतः । प्रपदाक्रमण एते पश्यतासकले पदे ॥ BhP_10.30.032 // केश-प्रसाधनं त्व् अत्र कामिन्याः कामिना कृतम् । तानि चूडयता कान्ताम् उपविष्टम् इह ध्रुवम् ॥ BhP_10.30.033 // रेमे तया चात्म-रत आत्मारामो ऽप्य् अखण्डितः । कामिनां दर्शयन् दैन्यं स्त्रीणां चैव दुरात्मताम् ॥ BhP_10.30.034 // इत्य् एवं दर्शयन्त्यस् ताश् चेरुर् गोप्यो विचेतसः । यां गोपीम् अनयत् कृष्णो विहायान्याः स्त्रियो वने ॥ BhP_10.30.035 // सा च मेने तदात्मानं वरिष्ठं सर्व-योषिताम् । हित्वा गोपीः काम-याना माम् असौ भजते प्रियः ॥ BhP_10.30.036 // ततो गत्वा वनोद्देशं दृप्ता केशवम् अब्रवीत् । न पारये ऽहं चलितुं नय मां यत्र ते मनः ॥ BhP_10.30.037 // एवम् उक्तः प्रियाम् आह स्कन्ध आरुह्यताम् इति । ततश् चान्तर्दधे कृष्णः सा वधूर् अन्वतप्यत ॥ BhP_10.30.038 // हा नाथ रमण प्रेष्ठ क्वासि क्वासि महा-भुज । दास्यास् ते कृपणाया मे सखे दर्शय सन्निधिम् ॥ BhP_10.30.039 // BhP_10.30.040/0 श्री-शुक उवाच अन्विच्छन्त्यो भगवतो मार्गं गोप्यो ऽविदूरितः । ददृशुः प्रिय-विश्लेषान् मोहितां दुःखितां सखीम् ॥ BhP_10.30.040 // तया कथितम् आकर्ण्य मान-प्राप्तिं च माधवात् । अवमानं च दौरात्म्याद् विस्मयं परमं ययुः ॥ BhP_10.30.041 // ततो ऽविशन् वनं चन्द्र ज्योत्स्ना यावद् विभाव्यते । तमः प्रविष्टम् आलक्ष्य ततो निववृतुः स्त्रियः ॥ BhP_10.30.042 // तन्-मनस्कास् तद्-अलापास् तद्-विचेष्टास् तद्-आत्मिकाः । तद्-गुणान् एव गायन्त्यो नात्मगाराणि सस्मरुः ॥ BhP_10.30.043 // पुनः पुलिनम् आगत्य कालिन्द्याः कृष्ण-भावनाः । समवेता जगुः कृष्णं तद्-आगमन-काङ्क्षिताः ॥ BhP_10.30.044 // BhP_10.31.001/0 गोप्य ऊचुः जयति ते ऽधिकं जन्मना व्रजः श्रयत इन्दिरा शश्वद् अत्र हि । दयित दृश्यतां दिक्षु तावकास् त्वयि धृतासवस् त्वां विचिन्वते ॥ BhP_10.31.001 // शरद्-उदाशये साधु-जात-सत्- सरसिजोदर-श्री-मुषा दृशा । सुरत-नाथ ते ऽशुल्क-दासिका वर-द निघ्नतो नेह किं वधः ॥ BhP_10.31.002 // विष-जलाप्ययाद् व्याल-राक्षसाद् वर्ष-मारुताद् वैद्युतानलात् । वृष-मयात्मजाद् विश्वतो भयाद् ऋषभ ते वयं रक्षिता मुहुः ॥ BhP_10.31.003 // न खलु गोपीका-नन्दनो भवान् अखिल-देहिनाम् अन्तरात्म-दृक् । विखनसार्थितो विश्व-गुप्तये सख उदेयिवान् सात्वतां कुले ॥ BhP_10.31.004 // विरचिताभयं वृष्णि-धूर्य ते चरणम् ईयुषां संसृतेर् भयात् । कर-सरोरुहं कान्त काम-दं शिरसि धेहि नः श्री-कर-ग्रहम् ॥ BhP_10.31.005 // व्रज-जनार्ति-हन् वीर योषितां निज-जन-स्मय-ध्वंसन-स्मित । भज सखे भवत्-किङ्करीः स्म नो जलरुहाननं चारु दर्शय ॥ BhP_10.31.006 // प्रणत-देहिनां पाप-कर्षणं तृण-चरानुगं श्री-निकेतनम् । फणि-फणार्पितं ते पदाम्बुजं कृणु कुचेषु नः कृन्धि हृच्-छयम् ॥ BhP_10.31.007 // मधुरया गिरा वल्गु-वाक्यया बुध-मनोज्ञया पुष्करेक्षण । विधि-करीर् इमा वीर मुह्यतीर् अधर-सीधुनाप्याययस्व नः ॥ BhP_10.31.008 // तव कथामृतं तप्त-जीवनं कविभिर् ईडितं कल्मषापहम् । श्रवण-मङ्गलं श्रीमद् आततं भुवि गृणन्ति ये भूरि-दा जनाः ॥ BhP_10.31.009 // प्रहसितं प्रिय-प्रेम-वीक्षणं विहरणं च ते ध्यान-मङ्गलम् । रहसि संविदो या हृदि स्पृशः कुहक नो मनः क्षोभयन्ति हि ॥ BhP_10.31.010 // चलसि यद् व्रजाच् चारयन् पशून् नलिन-सुन्दरं नाथ ते पदम् । शिल-तृणाङ्कुरैः सीदतीति नः कलिलतां मनः कान्त गच्छति ॥ BhP_10.31.011 // दिन-परिक्षये नील-कुन्तलैर् वनरुहाननं बिभ्रद् आवृतम् । घन-रजस्वलं दर्शयन् मुहुर् मनसि नः स्मरं वीर यच्छसि ॥ BhP_10.31.012 // प्रणत-काम-दं पद्मजार्चितं धरणि-मण्डनं ध्येयम् आपदि । चरण-पङ्कजं शन्तमं च ते रमण नः स्तनेष्व् अर्पयाधि-हन् ॥ BhP_10.31.013 // सुरत-वर्धनं शोक-नाशनं स्वरित-वेणुना सुष्ठु चुम्बितम् । इतर-राग-विस्मारणं नृणां वितर वीर नस् ते ऽधरामृतम् ॥ BhP_10.31.014 // अटति यद् भवान् अह्नि काननं त्रुटि युगायते त्वाम् अपश्यताम् । कुटिल-कुन्तलं श्री-मुखं च ते जड उदीक्षतां पक्ष्म-कृद् दृशाम् ॥ BhP_10.31.015 // पति-सुतान्वय-भ्रातृ-बान्धवान् अतिविलङ्घ्य ते ऽन्त्य् अच्युतागताः । गति-विदस् तवोद्गीत-मोहिताः कितव योषितः कस् त्यजेन् निशि ॥ BhP_10.31.016 // रहसि संविदं हृच्-छयोदयं प्रहसिताननं प्रेम-वीक्षणम् । बृहद्-उरः श्रियो वीक्ष्य धाम ते मुहुर् अति-स्पृहा मुह्यते मनः ॥ BhP_10.31.017 // व्रज-वनौकसां व्यक्तिर् अङ्ग ते वृजिन-हन्त्र्य् अलं विश्व-मङ्गलम् । त्यज मनाक् च नस् त्वत्-स्पृहात्मनां स्व-जन-हृद्-रुजां यन् निषूदनम् ॥ BhP_10.31.018 // यत् ते सुजात-चरणाम्बुरुहं स्तनेषु $ भीताः शनैः प्रिय दधीमहि कर्कशेषु & तेनाटवीम् अटसि तद् व्यथते न किं स्वित् % कूर्पादिभिर् भ्रमति धीर् भवद्-आयुषां नः ॥ BhP_10.31.019 //* BhP_10.32.001/0 श्री-शुक उवाच इति गोप्यः प्रगायन्त्यः प्रलपन्त्यश् च चित्रधा । रुरुदुः सु-स्वरं राजन् कृष्ण-दर्शन-लालसाः ॥ BhP_10.32.001 // तासाम् आविरभूच् छौरिः स्मयमान-मुखाम्बुजः । पीताम्बर-धरः स्रग्वी साक्षान् मन्मथ-मन्मथः ॥ BhP_10.32.002 // तं विलोक्यागतं प्रेष्ठं प्रीत्य्-उत्फुल्ल-दृशो ऽबलाः । उत्तस्थुर् युगपत् सर्वास् तन्वः प्राणम् इवागतम् ॥ BhP_10.32.003 // काचित् कराम्बुजं शौरेर् जगृहे ऽञ्जलिना मुदा । काचिद् दधार तद्-बाहुम् अंसे चन्दन-भूषितम् ॥ BhP_10.32.004 // काचिद् अञ्जलिनागृह्णात् तन्वी ताम्बूल-चर्वितम् । एका तद्-अङ्घ्रि-कमलं सन्तप्ता स्तनयोर् अधात् ॥ BhP_10.32.005 // एका भ्रु-कुटिम् आबध्य प्रेम-संरम्भ-विह्वला । घ्नन्तीवैक्षत् कटाक्षेपैः सन्दष्ट-दशन-च्छदा ॥ BhP_10.32.006 // अपरानिमिषद्-दृग्भ्यां जुषाणा तन्-मुखाम्बुजम् । आपीतम् अपि नातृप्यत् सन्तस् तच्-चरणं यथा ॥ BhP_10.32.007 // तं काचिन् नेत्र-रन्ध्रेण हृदि कृत्वा निमील्य च । पुलकाङ्ग्य् उपगुह्यास्ते योगीवानन्द-सम्प्लुता ॥ BhP_10.32.008 // सर्वास् ताः केशवालोक- परमोत्सव-निर्वृताः । जहुर् विरह-जं तापं प्राज्ञं प्राप्य यथा जनाः ॥ BhP_10.32.009 // ताभिर् विधूत-शोकाभिर् भगवान् अच्युतो वृतः । व्यरोचताधिकं तात पुरुषः शक्तिभिर् यथा ॥ BhP_10.32.010 // ताः समादाय कालिन्द्या निर्विश्य पुलिनं विभुः । विकसत्-कुन्द-मन्दार सुरभ्य्-अनिल-षट्पदम् ॥ BhP_10.32.011 // शरच्-चन्द्रांशु-सन्दोह- ध्वस्त-दोषा-तमः शिवम् । कृष्णाया हस्त-तरला चित-कोमल-वालुकम् ॥ BhP_10.32.012 // तद्-दर्शनाह्लाद-विधूत-हृद्-रुजो मनोरथान्तं श्रुतयो यथा ययुः । स्वैर् उत्तरीयैः कुच-कुङ्कुमाङ्कितैर् अचीकॢपन्न् आसनम् आत्म-बन्धवे ॥ BhP_10.32.013 // तत्रोपविष्टो भगवान् स ईश्वरो योगेश्वरान्तर्-हृदि कल्पितासनः । चकास गोपी-परिषद्-गतो ऽर्चितस् त्रैलोक्य-लक्ष्म्य्-एक-पदं वपुर् दधत् ॥ BhP_10.32.014 // सभाजयित्वा तम् अनङ्ग-दीपनं सहास-लीलेक्षण-विभ्रम-भ्रुवा । संस्पर्शनेनाङ्क-कृताङ्घ्रि-हस्तयोः संस्तुत्य ईषत् कुपिता बभाषिरे ॥ BhP_10.32.015 // BhP_10.32.016/0 श्री-गोप्य ऊचुः भजतो ऽनुभजन्त्य् एक एक एतद्-विपर्ययम् । नोभयांश् च भजन्त्य् एक एतन् नो ब्रूहि साधु भोः ॥ BhP_10.32.016 // BhP_10.32.017/0 श्री-भगवान् उवाच मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमा हि ते । न तत्र सौहृदं धर्मः स्वार्थार्थं तद् धि नान्यथा ॥ BhP_10.32.017 // भजन्त्य् अभजतो ये वै करुणाः पितरौ यथा । धर्मो निरपवादो ऽत्र सौहृदं च सु-मध्यमाः ॥ BhP_10.32.018 // भजतो ऽपि न वै केचिद् भजन्त्य् अभजतः कुतः । आत्मारामा ह्य् आप्त-कामा अकृत-ज्ञा गुरु-द्रुहः ॥ BhP_10.32.019 // नाहं तु सख्यो भजतो ऽपि जन्तून् भजाम्य् अमीषाम् अनुवृत्ति-वृत्तये । यथाधनो लब्ध-धने विनष्टे तच्-चिन्तयान्यन् निभृतो न वेद ॥ BhP_10.32.020 // एवं मद्-अर्थोज्झित-लोक-वेद स्वानाम् हि वो मय्य् अनुवृत्तये ऽबलाः । मयापरोक्षं भजता तिरोहितं मासूयितुं मार्हथ तत् प्रियं प्रियाः ॥ BhP_10.32.021 // न पारये ऽहं निरवद्य-संयुजां स्व-साधु-कृत्यं विबुधायुषापि वः । या माभजन् दुर्जर-गेह-शृङ्खलाः संवृश्च्य तद् वः प्रतियातु साधुना ॥ BhP_10.32.022 // BhP_10.33.001/0 श्री-शुक उवाच इत्थं भगवतो गोप्यः श्रुत्वा वाचः सु-पेशलाः । जहुर् विरह-जं तापं तद्-अङ्गोपचिताशिषः ॥ BhP_10.33.001 // तत्रारभत गोविन्दो रास-क्रीडाम् अनुव्रतैः । स्त्री-रत्नैर् अन्वितः प्रीतैर् अन्योन्याबद्ध-बाहुभिः ॥ BhP_10.33.002 // रासोत्सवः सम्प्रवृत्तो गोपी-मण्डल-मण्डितः । योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर् द्वयोः । प्रविष्टेन गृहीतानां कण्ठे स्व-निकटं स्त्रियः ॥ BhP_10.33.003_1 // यं मन्येरन् नभस् तावद् विमान-शत-सङ्कुलम् । दिवौकसां स-दाराणाम् औत्सुक्यापहृतात्मनाम् ॥ BhP_10.33.003_2 // ततो दुन्दुभयो नेदुर् निपेतुः पुष्प-वृष्टयः । जगुर् गन्धर्व-पतयः स-स्त्रीकास् तद्-यशो ऽमलम् ॥ BhP_10.33.004 // वलयानां नूपुराणां किङ्किणीनां च योषिताम् । स-प्रियाणाम् अभूच् छब्दस् तुमुलो रास-मण्डले ॥ BhP_10.33.005 // तत्रातिशुशुभे ताभिर् भगवान् देवकी-सुतः । मध्ये मणीनां हैमानां महा-मरकतो यथा ॥ BhP_10.33.006 // पाद-न्यासैर् भुज-विधुतिभिः स-स्मितैर् भ्रू-विलासैर् $ भज्यन् मध्यैश् चल-कुच-पटैः कुण्डलैर् गण्ड-लोलैः & स्विद्यन्-मुख्यः कवर-रसनाग्रन्थयः कृष्ण-वध्वो % गायन्त्यस् तं तडित इव ता मेघ-चक्रे विरेजुः ॥ BhP_10.33.007 //* उच्चैर् जगुर् नृत्यमाना रक्त-कण्ठ्यो रति-प्रियाः । कृष्णाभिमर्श-मुदिता यद्-गीतेनेदम् आवृतम् ॥ BhP_10.33.008 // काचित् समं मुकुन्देन स्वर-जातीर् अमिश्रिताः । उन्निन्ये पूजिता तेन प्रीयता साधु साध्व् इति । तद् एव ध्रुवम् उन्निन्ये तस्यै मानं च बह्व् अदात् ॥ BhP_10.33.009 // काचिद् रास-परिश्रान्ता पार्श्व-स्थस्य गदा-भृतः । जग्राह बाहुना स्कन्धं श्लथद्-वलय-मल्लिका ॥ BhP_10.33.010 // तत्रैकांस-गतं बाहुं कृष्णस्योत्पल-सौरभम् । चन्दनालिप्तम् आघ्राय हृष्ट-रोमा चुचुम्ब ह ॥ BhP_10.33.011 // कस्याश्चिन् नाट्य-विक्षिप्त कुण्डल-त्विष-मण्डितम् । गण्डं गण्डे सन्दधत्याः प्रादात् ताम्बूल-चर्वितम् ॥ BhP_10.33.012 // नृत्यती गायती काचित् कूजन् नूपुर-मेखला । पार्श्व-स्थाच्युत-हस्ताब्जं श्रान्ताधात् स्तनयोः शिवम् ॥ BhP_10.33.013 // गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्त-वल्लभम् । गृहीत-कण्ठ्यस् तद्-दोर्भ्यां गायन्त्यस् तम् विजह्रिरे ॥ BhP_10.33.014 // कर्णोत्पलालक-विटङ्क-कपोल-घर्म- $ वक्त्र-श्रियो वलय-नूपुर-घोष-वाद्यैः & गोप्यः समं भगवता ननृतुः स्व-केश- % स्रस्त-स्रजो भ्रमर-गायक-रास-गोष्ठ्याम् ॥ BhP_10.33.015 //* एवं परिष्वङ्ग-कराभिमर्श- स्निग्धेक्षणोद्दाम-विलास-हासैः । रेमे रमेशो व्रज-सुन्दरीभिर् यथार्भकः स्व-प्रतिबिम्ब-विभ्रमः ॥ BhP_10.33.016 // तद्-अङ्ग-सङ्ग-प्रमुदाकुलेन्द्रियाः केशान् दुकूलं कुच-पट्टिकां वा । नाञ्जः प्रतिव्योढुम् अलं व्रज-स्त्रियो विस्रस्त-मालाभरणाः कुरूद्वह ॥ BhP_10.33.017 // कृष्ण-विक्रीडितं वीक्ष्य मुमुहुः खे-चर-स्त्रियः । कामार्दिताः शशाङ्कश् च स-गणो विस्मितो ऽभवत् ॥ BhP_10.33.018 // कृत्वा तावन्तम् आत्मानं यावतीर् गोप-योषितः । रेमे स भगवांस् ताभिर् आत्मारामो ऽपि लीलया ॥ BhP_10.33.019 // तासां रति-विहारेण श्रान्तानां वदनानि सः । प्रामृजत् करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना ॥ BhP_10.33.020 // गोप्यः स्फुरत्-पुरट-कुण्डल-कुन्तल-त्विड्- $ गण्ड-श्रिया सुधित-हास-निरीक्षणेन & मानं दधत्य ऋषभस्य जगुः कृतानि % पुण्यानि तत्-कर-रुह-स्पर्श-प्रमोदाः ॥ BhP_10.33.021 //* ताभिर् युतः श्रमम् अपोहितुम् अङ्ग-सङ्ग- $ घृष्ट-स्रजः स कुच-कुङ्कुम-रञ्जितायाः & गन्धर्व-पालिभिर् अनुद्रुत आविशद् वाः % श्रान्तो गजीभिर् इभ-राड् इव भिन्न-सेतुः ॥ BhP_10.33.022 //* सो ऽम्भस्य् अलं युवतिभिः परिषिच्यमानः $ प्रेम्णेक्षितः प्रहसतीभिर् इतस् ततो ऽङ्ग & वैमानिकैः कुसुम-वर्षिभिर् ईद्यमानो % रेमे स्वयं स्व-रतिर् अत्र गजेन्द्र-लीलः ॥ BhP_10.33.023 //* ततश् च कृष्णोपवने जल-स्थल प्रसून-गन्धानिल-जुष्ट-दिक्-तटे । चचार भृङ्ग-प्रमदा-गणावृतो यथा मद-च्युद् द्विरदः करेणुभिः ॥ BhP_10.33.024 // एवं शशाङ्कांशु-विराजिता निशाः स सत्य-कामो ऽनुरताबला-गणः । सिषेव आत्मन्य् अवरुद्ध-सौरतः सर्वाः शरत्-काव्य-कथा-रसाश्रयाः ॥ BhP_10.33.025 // BhP_10.33.026/0 श्री-परीक्षिद् उवाच संस्थापनाय धर्मस्य प्रशमायेतरस्य च । अवतीर्णो हि भगवान् अंशेन जगद्-ईश्वरः ॥ BhP_10.33.026 // स कथं धर्म-सेतूनां वक्ता कर्ताभिरक्षिता । प्रतीपम् आचरद् ब्रह्मन् पर-दाराभिमर्शनम् ॥ BhP_10.33.027 // आप्त-कामो यदु-पतिः कृतवान् वै जुगुप्सितम् । किम्-अभिप्राय एतन् नः शंशयं छिन्धि सु-व्रत ॥ BhP_10.33.028 // BhP_10.33.029/0 श्री-शुक उवाच धर्म-व्यतिक्रमो दृष्ट ईश्वराणां च साहसम् । तेजीयसां न दोषाय वह्नेः सर्व-भुजो यथा ॥ BhP_10.33.029 // नैतत् समाचरेज् जातु मनसापि ह्य् अनीश्वरः । विनश्यत्य् आचरन् मौढ्याद् यथारुद्रो ऽब्धि-जं विषम् ॥ BhP_10.33.030 // ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित् । तेषां यत् स्व-वचो-युक्तं बुद्धिमांस् तत् समाचरेत् ॥ BhP_10.33.031 // कुशलाचरितेनैषाम् इह स्वार्थो न विद्यते । विपर्ययेण वानर्थो निरहङ्कारिणां प्रभो ॥ BhP_10.33.032 // किम् उताखिल-सत्त्वानां तिर्यङ्-मर्त्य-दिवौकसाम् । ईशितुश् चेशितव्यानां कुशलाकुशलान्वयः ॥ BhP_10.33.033 // यत्-पाद-पङ्कज-पराग-निषेव-तृप्ता $ योग-प्रभाव-विधुताखिल-कर्म-बन्धाः & स्वैरं चरन्ति मुनयो ऽपि न नह्यमानास् % तस्येच्छयात्त-वपुषः कुत एव बन्धः ॥ BhP_10.33.034 //* गोपीनां तत्-पतीनां च सर्वेषाम् एव देहिनाम् । यो ऽन्तश् चरति सो ऽध्यक्षः क्रीडनेनेह देह-भाक् ॥ BhP_10.33.035 // अनुग्रहाय भक्तानां मानुषं देहम् आस्थितः । भजते तादृशीः क्रीड याः श्रुत्वा तत्-परो भवेत् ॥ BhP_10.33.036 // नासूयन् खलु कृष्णाय मोहितास् तस्य मायया । मन्यमानाः स्व-पार्श्व-स्थान् स्वान् स्वान् दारान् व्रजौकसः ॥ BhP_10.33.037 // ब्रह्म-रात्र उपावृत्ते वासुदेवानुमोदिताः । अनिच्छन्त्यो ययुर् गोप्यः स्व-गृहान् भगवत्-प्रियाः ॥ BhP_10.33.038 // विक्रीडितं व्रज-वधूभिर् इदं च विष्णोः $ श्रद्धान्वितो ऽनुशृणुयाद् अथ वर्णयेद् यः & भक्तिं परां भगवति प्रतिलभ्य कामं % हृद्-रोगम् आश्व् अपहिनोत्य् अचिरेण धीरः ॥ BhP_10.33.039 //* BhP_10.34.001/0 श्री-शुक उवाच एकदा देव-यात्रायां गोपाला जात-कौतुकाः । अनोभिर् अनडुद्-युक्तैः प्रययुस् ते ऽम्बिका-वनम् ॥ BhP_10.34.001 // तत्र स्नात्वा सरस्वत्यां देवं पशु-पतिं विभुम् । आनर्चुर् अर्हणैर् भक्त्या देवीं च णृपते ऽम्बिकाम् ॥ BhP_10.34.002 // गावो हिरण्यं वासांसि मधु मध्व्-अन्नम् आदृताः । ब्राह्मणेभ्यो ददुः सर्वे देवो नः प्रीयताम् इति ॥ BhP_10.34.003 // ऊषुः सरस्वती-तीरे जलं प्राश्य यत-व्रताः । रजनीं तां महा-भागा नन्द-सुनन्दकादयः ॥ BhP_10.34.004 // कश्चिन् महान् अहिस् तस्मिन् विपिने ऽति-बुभुक्षितः । यदृच्छयागतो नन्दं शयानम् उर-गो ऽग्रसीत् ॥ BhP_10.34.005 // स चुक्रोशाहिना ग्रस्तः कृष्ण कृष्ण महान् अयम् । सर्पो मां ग्रसते तात प्रपन्नं परिमोचय ॥ BhP_10.34.006 // तस्य चाक्रन्दितं श्रुत्वा गोपालाः सहसोत्थिताः । ग्रस्तं च दृष्ट्वा विभ्रान्ताः सर्पं विव्यधुर् उल्मुकैः ॥ BhP_10.34.007 // अलातैर् दह्यमानो ऽपि नामुञ्चत् तम् उरङ्गमः । तम् अस्पृशत् पदाभ्येत्य भगवान् सात्वतां पतिः ॥ BhP_10.34.008 // स वै भगवतः श्रीमत् पाद-स्पर्श-हताशुभः । भेजे सर्प-वपुर् हित्वा रूपं विद्याधरार्चितम् ॥ BhP_10.34.009 // तम् अपृच्छद् धृषीकेशः प्रणतं समवस्थितम् । दीप्यमानेन वपुषा पुरुषं हेम-मालिनम् ॥ BhP_10.34.010 // को भवान् परया लक्ष्म्या रोचते ऽद्भुत-दर्शनः । कथं जुगुप्सिताम् एतां गतिं वा प्रापितो ऽवशः ॥ BhP_10.34.011 // BhP_10.34.012/0 सर्प उवाच अहं विद्याधरः कश्चित् सुदर्शन इति श्रुतः । श्रिया स्वरूप-सम्पत्त्या विमानेनाचरन् दिशः ॥ BhP_10.34.012 // ऋषीन् विरूपाङ्गिरसः प्राहसं रूप-दर्पितः । तैर् इमां प्रापितो योनिं प्रलब्धैः स्वेन पाप्मना ॥ BhP_10.34.013 // शापो मे ऽनुग्रहायैव कृतस् तैः करुणात्मभिः । यद् अहं लोक-गुरुणा पदा स्पृष्टो हताशुभः ॥ BhP_10.34.014 // तं त्वाहं भव-भीतानां प्रपन्नानां भयापहम् । आपृच्छे शाप-निर्मुक्तः पाद-स्पर्शाद् अमीव-हन् ॥ BhP_10.34.015 // प्रपन्नो ऽस्मि महा-योगिन् महा-पुरुष सत्-पते । अनुजानीहि मां देव सर्व-लोकेश्वरेश्वर ॥ BhP_10.34.016 // ब्रह्म-दण्डाद् विमुक्तो ऽहं सद्यस् ते ऽच्युत दर्शनात् । यन्-नाम गृह्णन्न् अखिलान् श्रोतॄन् आत्मानम् एव च । सद्यः पुनाति किं भूयस् तस्य स्पृष्टः पदा हि ते ॥ BhP_10.34.017 // इत्य् अनुज्ञाप्य दाशार्हं परिक्रम्याभिवन्द्य च । सुदर्शनो दिवं यातः कृच्छ्रान् नन्दश् च मोचितः ॥ BhP_10.34.018 // निशाम्य कृष्णस्य तद् आत्म-वैभवं $ व्रजौकसो विस्मित-चेतसस् ततः & समाप्य तस्मिन् नियमं पुनर् व्रजं % णृपाययुस् तत् कथयन्त आदृताः ॥ BhP_10.34.019 //* कदाचिद् अथ गोविन्दो रामश् चाद्भुत-विक्रमः । विजह्रतुर् वने रात्र्यां मध्य-गौ व्रज-योषिताम् ॥ BhP_10.34.020 // उपगीयमानौ ललितं स्त्री-जनैर् बद्ध-सौहृदैः । स्व्-अलङ्कृतानुलिप्ताङ्गौ स्रग्विनौ विरजो-'म्बरौ ॥ BhP_10.34.021 // निशा-मुखं मानयन्ताव् उदितोडुप-तारकम् । मल्लिका-गन्ध-मत्तालि- जुष्टं कुमुद-वायुना ॥ BhP_10.34.022 // जगतुः सर्व-भूतानां मनः-श्रवण-मङ्गलम् । तौ कल्पयन्तौ युगपत् स्वर-मण्डल-मूर्च्छितम् ॥ BhP_10.34.023 // गोप्यस् तद्-गीतम् आकर्ण्य मूर्च्छिता नाविदन् नृप । स्रंसद्-दुकूलम् आत्मानं स्रस्त-केश-स्रजं ततः ॥ BhP_10.34.024 // एवं विक्रीडतोः स्वैरं गायतोः सम्प्रमत्त-वत् । शङ्खचूड इति ख्यातो धनदानुचरो ऽभ्यगात् ॥ BhP_10.34.025 // तयोर् निरीक्षतो राजंस् तन्-नाथं प्रमदा-जनम् । क्रोशन्तं कालयाम् आस दिश्य् उदीच्याम् अशङ्कितः ॥ BhP_10.34.026 // क्रोशन्तं कृष्ण रामेति विलोक्य स्व-परिग्रहम् । यथा गा दस्युना ग्रस्ता भ्रातराव् अन्वधावताम् ॥ BhP_10.34.027 // मा भैष्टेत्य् अभयारावौ शाल-हस्तौ तरस्विनौ । आसेदतुस् तं तरसा त्वरितं गुह्यकाधमम् ॥ BhP_10.34.028 // स वीक्ष्य ताव् अनुप्राप्तौ काल-मृत्यू इवोद्विजन् । विषृज्य स्त्री-जनं मूढः प्राद्रवज् जीवितेच्छया ॥ BhP_10.34.029 // तम् अन्वधावद् गोविन्दो यत्र यत्र स धावति । जिहीर्षुस् तच्-छिरो-रत्नं तस्थौ रक्षन् स्त्रियो बलः ॥ BhP_10.34.030 // अविदूर इवाभ्येत्य शिरस् तस्य दुरात्मनः । जहार मुष्टिनैवाङ्ग सह-चूड-मणिं विभुः ॥ BhP_10.34.031 // शङ्खचूडं निहत्यैवं मणिम् आदाय भास्वरम् । अग्रजायाददात् प्रीत्या पश्यन्तीनां च योषिताम् ॥ BhP_10.34.032 // BhP_10.35.001/0 श्री-शुक उवाच गोप्यः कृष्णे वनं याते तम् अनुद्रुत-चेतसः । कृष्ण-लीलाः प्रगायन्त्यो निन्युर् दुःखेन वासरान् ॥ BhP_10.35.001 // BhP_10.35.002/0 श्री-गोप्य ऊचुः वाम-बाहु-कृत-वाम-कपोलो वल्गित-भ्रुर् अधरार्पित-वेणुम् । कोमलाङ्गुलिभिर् आश्रित-मार्गं गोप्य ईरयति यत्र मुकुन्दः ॥ BhP_10.35.002 // व्योम-यान-वनिताः सह सिद्धैर् विस्मितास् तद् उपधार्य स-लज्जाः । काम-मार्गण-समर्पित-चित्ताः कश्मलं ययुर् अपस्मृत-नीव्यः ॥ BhP_10.35.003 // हन्त चित्रम् अबलाः शृणुतेदं हार-हास उरसि स्थिर-विद्युत् । नन्द-सूनुर् अयम् आर्त-जनानां नर्म-दो यर्हि कूजित-वेणुः ॥ BhP_10.35.004 // वृन्दशो व्रज-वृषा मृग-गावो वेणु-वाद्य-हृत-चेतस आरात् । दन्त-दष्ट-कवला धृत-कर्णा निद्रिता लिखित-चित्रम् इवासन् ॥ BhP_10.35.005 // बर्हिण-स्तबक-धातु-पलाशैर् बद्ध-मल्ल-परिबर्ह-विडम्बः । कर्हिचित् स-बल आलि स गोपैर् गाः समाह्वयति यत्र मुकुन्दः ॥ BhP_10.35.006 // तर्हि भग्न-गतयः सरितो वै तत्-पदाम्बुज-रजो ऽनिल-नीतम् । स्पृहयतीर् वयम् इवाबहु-पुण्याः प्रेम-वेपित-भुजाः स्तिमितापः ॥ BhP_10.35.007 // अनुचरैः समनुवर्णित-वीर्य आदि-पूरुष इवाचल-भूतिः । वन-चरो गिरि-तटेषु चरन्तीर् वेणुनाह्वयति गाः स यदा हि ॥ BhP_10.35.008 // वन-लतास् तरव आत्मनि विष्णुं व्यञ्जयन्त्य इव पुष्प-फलाढ्याः । प्रणत-भार-विटपा मधु-धाराः प्रेम-हृष्ट-तनवो ववृषुः स्म ॥ BhP_10.35.009 // दर्शनीय-तिलको वन-माला- दिव्य-गन्ध-तुलसी-मधु-मत्तैः । अलि-कुलैर् अलघु गीताम् अभीष्टम् आद्रियन् यर्हि सन्धित-वेणुः ॥ BhP_10.35.010 // सरसि सारस-हंस-विहङ्गाश् चारु-गीता-हृत-चेतस एत्य । हरिम् उपासत ते यत-चित्ता हन्त मीलित-दृशो धृत-मौनाः ॥ BhP_10.35.011 // सह-बलः स्रग्-अवतंस-विलासः सानुषु क्षिति-भृतो व्रज-देव्यः । हर्षयन् यर्हि वेणु-रवेण जात-हर्ष उपरम्भति विश्वम् ॥ BhP_10.35.012 // महद्-अतिक्रमण-शङ्कित-चेता मन्द-मन्दम् अनुगर्जति मेघः । सुहृदम् अभ्यवर्षत् सुमनोभिश् छायया च विदधत् प्रतपत्रम् ॥ BhP_10.35.013 // विविध-गोप-चरणेषु विदग्धो वेणु-वाद्य उरुधा निज-शिक्षाः । तव सुतः सति यदाधर-बिम्बे दत्त-वेणुर् अनयत् स्वर-जातीः ॥ BhP_10.35.014 // सवनशस् तद् उपधार्य सुरेशाः शक्र-शर्व-परमेष्ठि-पुरोगाः । कवय आनत-कन्धर-चित्ताः कश्मलं ययुर् अनिश्चित-तत्त्वाः ॥ BhP_10.35.015 // निज-पदाब्ज-दलैर् ध्वज-वज्र नीरजाङ्कुश-विचित्र-ललामैः । व्रज-भुवः शमयन् खुर-तोदं वर्ष्म-धुर्य-गतिर् ईडित-वेणुः ॥ BhP_10.35.016 // व्रजति तेन वयं स-विलास वीक्षणार्पित-मनोभव-वेगाः । कुज-गतिं गमिता न विदामः कश्मलेन कवरं वसनं वा ॥ BhP_10.35.017 // मणि-धरः क्वचिद् आगणयन् गा मालया दयित-गन्ध-तुलस्याः । प्रणयिनो ऽनुचरस्य कदांसे प्रक्षिपन् भुजम् अगायत यत्र ॥ BhP_10.35.018 // क्वणित-वेणु-रव-वञ्चित-चित्ताः कृष्णम् अन्वसत कृष्ण-गृहिण्यः । गुण-गणार्णम् अनुगत्य हरिण्यो गोपिका इव विमुक्त-गृहाशाः ॥ BhP_10.35.019 // कुन्द-दाम-कृत-कौतुक-वेषो गोप-गोधन-वृतो यमुनायाम् । नन्द-सूनुर् अनघे तव वत्सो नर्म-दः प्रणयिणां विजहार ॥ BhP_10.35.020 // मन्द-वायुर् उपवात्य् अनकूलं मानयन् मलयज-स्पर्शेन । वन्दिनस् तम् उपदेव-गणा ये वाद्य-गीत-बलिभिः परिवव्रुः ॥ BhP_10.35.021 // वत्सलो व्रज-गवां यद् अग-ध्रो वन्द्यमान-चरणः पथि वृद्धैः । कृत्स्न-गो-धनम् उपोह्य दिनान्ते गीत-वेणुर् अनुगेडित-कीर्तिः ॥ BhP_10.35.022 // उत्सवं श्रम-रुचापि दृशीनाम् उन्नयन् खुर-रजश्-छुरित-स्रक् । दित्सयैति सुहृद्-आसिष एष देवकी-जठर-भूर् उडु-राजः ॥ BhP_10.35.023 // मद-विघूर्णित-लोचन ईषत् मान-दः स्व-सुहृदां वन-माली । बदर-पाण्डु-वदनो मृदु-गण्डं मण्डयन् कनक-कुण्डल-लक्ष्म्या ॥ BhP_10.35.024 // यदु-पतिर् द्विरद-राज-विहारो यामिनी-पतिर् इवैष दिनान्ते । मुदित-वक्त्र उपयाति दुरन्तं मोचयन् व्रज-गवां दिन-तापम् ॥ BhP_10.35.025 // BhP_10.35.026/0 श्री-शुक उवाच एवं व्रज-स्त्रियो राजन् कृष्ण-लीलानुगायतीः । रेमिरे ऽहःसु तच्-चित्तास् तन्-मनस्का महोदयाः ॥ BhP_10.35.026 // BhP_10.36.001/0 श्री बादरायणिर् उवाच अथ तर्ह्य् आगतो गोष्ठम् अरिष्टो वृषभासुरः । महीम् महा-ककुत्-कायः कम्पयन् खुर-विक्षताम् ॥ BhP_10.36.001 // रम्भमाणः खरतरं पदा च विलिखन् महीम् । उद्यम्य पुच्छं वप्राणि विषाणाग्रेण चोद्धरन् । किञ्चित् किञ्चिच् छकृन् मुञ्चन् मूत्रयन् स्तब्ध-लोचनः ॥ BhP_10.36.002 // यस्य निर्ह्रादितेनाङ्ग निष्ठुरेण गवां नृणाम् । पतन्त्य् अकालतो गर्भाः स्रवन्ति स्म भयेन वै ॥ BhP_10.36.003 // निर्विशन्ति घना यस्य ककुद्य् अचल-शङ्कया । तं तीक्ष्ण-शृङ्गम् उद्वीक्ष्य गोप्यो गोपाश् च तत्रसुः ॥ BhP_10.36.004 // पशवो दुद्रुवुर् भीता राजन् सन्त्यज्य गो-कुलम् । कृष्ण कृष्णेति ते सर्वे गोविन्दं शरणं ययुः ॥ BhP_10.36.005 // भगवान् अपि तद् वीक्ष्य गो-कुलं भय-विद्रुतम् । मा भैष्टेति गिराश्वास्य वृषासुरम् उपाह्वयत् ॥ BhP_10.36.006 // गोपालैः पशुभिर् मन्द त्रासितैः किम् असत्तम । मयि शास्तरि दुष्टानां त्वद्-विधानां दुरात्मनाम् ॥ BhP_10.36.007 // इत्य् आस्फोत्याच्युतो ऽरिष्टं तल-शब्देन कोपयन् । सख्युर् अंसे भुजाभोगं प्रसार्यावस्थितो हरिः ॥ BhP_10.36.008 // सो ऽप्य् एवं कोपितो ऽरिष्टः खुरेणावनिम् उल्लिखन् । उद्यत्-पुच्छ-भ्रमन्-मेघः क्रुद्धः कृष्णम् उपाद्रवत् ॥ BhP_10.36.009 // अग्र-न्यस्त-विषाणाग्रः स्तब्धासृग्-लोचनो ऽच्युतम् । कटाक्षिप्याद्रवत् तूर्णम् इन्द्र-मुक्तो ऽशनिर् यथा ॥ BhP_10.36.010 // गृहीत्वा शृङ्गयोस् तं वा अष्टादश पदानि सः । प्रत्यपोवाह भगवान् गजः प्रति-गजं यथा ॥ BhP_10.36.011 // सो ऽपविद्धो भगवता पुनर् उत्थाय सत्वरम् । आपतत् स्विन्न-सर्वाङ्गो निःश्वसन् क्रोध-मूर्च्छितः ॥ BhP_10.36.012 // तम् आपतन्तं स निगृह्य शृङ्गयोः पदा समाक्रम्य निपात्य भू-तले । निष्पीडयाम् आस यथार्द्रम् अम्बरं कृत्वा विषाणेन जघान सो ऽपतत् ॥ BhP_10.36.013 // असृग् वमन् मूत्र-शकृत् समुत्सृजन् क्षिपंश् च पादान् अनवस्थितेक्षणः । जगाम कृच्छ्रं निरृतेर् अथ क्षयं पुष्पैः किरन्तो हरिम् ईडिरे सुराः ॥ BhP_10.36.014 // एवं कुकुद्मिनं हत्वा स्तूयमानः द्विजातिभिः । विवेश गोष्ठं स-बलो गोपीनां नयनोत्सवः ॥ BhP_10.36.015 // अरिष्टे निहते दैत्ये कृष्णेनाद्भुत-कर्मणा । कंसायाथाह भगवान् नारदो देव-दर्शनः ॥ BhP_10.36.016 // यशोदायाः सुतां कन्यां देवक्याः कृष्णम् एव च । रामं च रोहिणी-पुत्रं वसुदेवेन बिभ्यता । न्यस्तौ स्व-मित्रे नन्दे वै याभ्यां ते पुरुषा हताः ॥ BhP_10.36.017 // निशम्य तद् भोज-पतिः कोपात् प्रचलितेन्द्रियः । निशातम् असिम् आदत्त वसुदेव-जिघांसया ॥ BhP_10.36.018 // निवारितो नारदेन तत्-सुतौ मृत्युम् आत्मनः । ज्ञात्वा लोह-मयैः पाशैर् बबन्ध सह भार्यया ॥ BhP_10.36.019 // प्रतियाते तु देवर्षौ कंस आभाष्य केशिनम् । प्रेषयाम् आस हन्येतां भवता राम-केशवौ ॥ BhP_10.36.020 // ततो मुष्टिक-चाणूर शल-तोशलकादिकान् । अमात्यान् हस्तिपांश् चैव समाहूयाह भोज-राट् ॥ BhP_10.36.021 // भो भो निशम्यताम् एतद् वीर-चाणूर-मुष्टिकौ । नन्द-व्रजे किलासाते सुताव् आनकदुन्दुभेः ॥ BhP_10.36.022 // राम-कृष्णौ ततो मह्यं मृत्युः किल निदर्शितः । भवद्भ्याम् इह सम्प्राप्तौ हन्येतां मल्ल-लीलया ॥ BhP_10.36.023 // मञ्चाः क्रियन्तां विविधा मल्ल-रङ्ग-परिश्रिताः । पौरा जानपदाः सर्वे पश्यन्तु स्वैर-संयुगम् ॥ BhP_10.36.024 // महामात्र त्वया भद्र रङ्ग-द्वार्य् उपनीयताम् । द्विपः कुवलयापीडो जहि तेन ममाहितौ ॥ BhP_10.36.025 // आरभ्यतां धनुर्-यागश् चतुर्दश्यां यथा-विधि । विशसन्तु पशून् मेध्यान् भूत-राजाय मीढुषे ॥ BhP_10.36.026 // इत्य् आज्ञाप्यार्थ-तन्त्र-ज्ञ आहूय यदु-पुङ्गवम् । गृहीत्वा पाणिना पाणिं ततो ऽक्रूरम् उवाच ह ॥ BhP_10.36.027 // भो भो दान-पते मह्यं क्रियतां मैत्रम् आदृतः । नान्यस् त्वत्तो हिततमो विद्यते भोज-वृष्णिषु ॥ BhP_10.36.028 // अतस् त्वाम् आश्रितः सौम्य कार्य-गौरव-साधनम् । यथेन्द्रो विष्णुम् आश्रित्य स्वार्थम् अध्यगमद् विभुः ॥ BhP_10.36.029 // गच्छ नन्द-व्रजं तत्र सुताव् आनकदुन्दुभेः । आसाते ताव् इहानेन रथेनानय मा चिरम् ॥ BhP_10.36.030 // निसृष्टः किल मे मृत्युर् देवैर् वैकुण्ठ-संश्रयैः । ताव् आनय समं गोपैर् नन्दाद्यैः साभ्युपायनैः ॥ BhP_10.36.031 // घातयिष्य इहानीतौ काल-कल्पेन हस्तिना । यदि मुक्तौ ततो मल्लैर् घातये वैद्युतोपमैः ॥ BhP_10.36.032 // तयोर् निहतयोस् तप्तान् वसुदेव-पुरोगमान् । तद्-बन्धून् निहनिष्यामि वृष्णि-भोज-दशार्हकान् ॥ BhP_10.36.033 // उग्रसेनं च पितरं स्थविरं राज्य-कामुकं । तद्-भ्रातरं देवकं च ये चान्ये विद्विषो मम ॥ BhP_10.36.034 // ततश् चैषा मही मित्र भवित्री नष्ट-कण्टका । जरासन्धो मम गुरुर् द्विविदो दयितः सखा ॥ BhP_10.36.035 // शम्बरो नरको बाणो मय्य् एव कृत-सौहृदाः । तैर् अहं सुर-पक्षीयान् हत्वा भोक्ष्ये महीं नृपान् ॥ BhP_10.36.036 // एतज् ज्ञात्वानय क्षिप्रं राम-कृष्णाव् इहार्भकौ । धनुर्-मख-निरीक्षार्थं द्रष्टुं यदु-पुर-श्रियम् ॥ BhP_10.36.037 // BhP_10.36.038/0 श्री-अक्रूर उवाच राजन् मनीषितं सध्र्यक् तव स्वावद्य-मार्जनम् । सिद्ध्य्-असिद्ध्योः समं कुर्याद् दैवं हि फल-साधनम् ॥ BhP_10.36.038 // मनोरथान् करोत्य् उच्चैर् जनो दैव-हतान् अपि । युज्यते हर्ष-शोकाभ्यां तथाप्य् आज्ञां करोमि ते ॥ BhP_10.36.039 // BhP_10.36.040/0 श्री-शुक उवाच एवम् आदिश्य चाक्रूरं मन्त्रिणश् च विषृज्य सः । प्रविवेश गृहं कंसस् तथाक्रूरः स्वम् आलयम् ॥ BhP_10.36.040 // BhP_10.37.001/0 श्री-शुक उवाच केशी तु कंस-प्रहितः खुरैर् महीं $ महा-हयो निर्जरयन् मनो-जवः & सटावधूताभ्र-विमान-सङ्कुलं % कुर्वन् नभो हेषित-भीषिताखिलः ॥ BhP_10.37.001 //* तं त्रासयन्तं भगवान् स्व-गोकुलं $ तद्-धेषितैर् वाल-विघूर्णिताम्बुदम् & आत्मानम् आजौ मृगयन्तम् अग्र-णीर् % उपाह्वयत् स व्यनदन् मृगेन्द्र-वत् ॥ BhP_10.37.002 //* स तं निशाम्याभिमुखो मखेन खं $ पिबन्न् इवाभ्यद्रवद् अत्य्-अमर्षणः & जघान पद्भ्याम् अरविन्द-लोचनं % दुरासदश् चण्ड-जवो दुरत्ययः ॥ BhP_10.37.003 //* तद् वञ्चयित्वा तम् अधोक्षजो रुषा प्रगृह्य दोर्भ्यां परिविध्य पादयोः । सावज्ञम् उत्सृज्य धनुः-शतान्तरे यथोरगं तार्क्ष्य-सुतो व्यवस्थितः ॥ BhP_10.37.004 // सः लब्ध-संज्ञः पुनर् उत्थितो रुषा $ व्यादाय केशी तरसापतद् धरिम् & सो ऽप्य् अस्य वक्त्रे भुजम् उत्तरं स्मयन् % प्रवेशयाम् आस यथोरगं बिले ॥ BhP_10.37.005 //* दन्ता निपेतुर् भगवद्-भुज-स्पृशस् $ ते केशिनस् तप्त-मय-स्पृशो यथा & बाहुश् च तद्-देह-गतो महात्मनो % यथामयः संववृधे उपेक्षितः ॥ BhP_10.37.006 //* समेधमानेन स कृष्ण-बाहुना निरुद्ध-वायुश् चरणांश् च विक्षिपन् । प्रस्विन्न-गात्रः परिवृत्त-लोचनः पपात लण्डं विसृजन् क्षितौ व्यसुः ॥ BhP_10.37.007 // तद्-देहतः कर्कटिका-फलोपमाद् व्यसोर् अपाकृष्य भुजं महा-भुजः । अविस्मितो ऽयत्न-हतारिकः सुरैः प्रसून-वर्षैर् वर्षद्भिर् ईडितः ॥ BhP_10.37.008 // देवर्षिर् उपसङ्गम्य भागवत-प्रवरो नृप । कृष्णम् अक्लिष्ट-कर्माणं रहस्य् एतद् अभाषत ॥ BhP_10.37.009 // कृष्ण कृष्णाप्रमेयात्मन् योगेश जगद्-ईश्वर । वासुदेवाखिलावास सात्वतां प्रवर प्रभो ॥ BhP_10.37.010 // त्वम् आत्मा सर्व-भूतानाम् एको ज्योतिर् इवैधसाम् । गूढो गुहा-शयः साक्षी महा-पुरुष ईश्वरः ॥ BhP_10.37.011 // आत्मनात्माश्रयः पूर्वं मायया ससृजे गुणान् । तैर् इदं सत्य-सङ्कल्पः सृजस्य् अत्स्य् अवसीश्वरः ॥ BhP_10.37.012 // स त्वं भूधर-भूतानां दैत्य-प्रमथ-रक्षसाम् । अवतीर्णो विनाशाय साधुनां रक्षणाय च ॥ BhP_10.37.013 // दिष्ट्या ते निहतो दैत्यो लीलयायं हयाकृतिः । यस्य हेषित-सन्त्रस्तास् त्यजन्त्य् अनिमिषा दिवम् ॥ BhP_10.37.014 // चाणूरं मुष्टिकं चैव मल्लान् अन्यांश् च हस्तिनम् । कंसं च निहतं द्रक्ष्ये परश्वो ऽहनि ते विभो ॥ BhP_10.37.015 // तस्यानु शङ्ख-यवन- मुराणां नरकस्य च । पारिजातापहरणम् इन्द्रस्य च पराजयम् ॥ BhP_10.37.016 // उद्वाहं वीर-कन्यानां वीर्य-शुल्कादि-लक्षणम् । नृगस्य मोक्षणं शापाद् द्वारकायां जगत्-पते ॥ BhP_10.37.017 // स्यमन्तकस्य च मणेर् आदानं सह भार्यया । मृत-पुत्र-प्रदानं च ब्राह्मणस्य स्व-धामतः ॥ BhP_10.37.018 // पौण्ड्रकस्य वधं पश्चात् काशि-पुर्याश् च दीपनम् । दन्तवक्रस्य निधनं चैद्यस्य च महा-क्रतौ ॥ BhP_10.37.019 // यानि चान्यानि वीर्याणि द्वारकाम् आवसन् भवान् । कर्ता द्रक्ष्याम्य् अहं तानि गेयानि कविभिर् भुवि ॥ BhP_10.37.020 // अथ ते काल-रूपस्य क्षपयिष्णोर् अमुष्य वै । अक्षौहिणीनां निधनं द्रक्ष्याम्य् अर्जुन-सारथेः ॥ BhP_10.37.021 // विशुद्ध-विज्ञान-घनं स्व-संस्थया $ समाप्त-सर्वार्थम् अमोघ-वाञ्छितम् & स्व-तेजसा नित्य-निवृत्त-माया- % गुण-प्रवाहं भगवन्तम् ईमहि ॥ BhP_10.37.022 //* त्वाम् ईश्वरं स्वाश्रयम् आत्म-मायया विनिर्मिताशेष-विशेष-कल्पनम् । क्रीडार्थम् अद्यात्त-मनुष्य-विग्रहं नतो ऽस्मि धुर्यं यदु-वृष्णि-सात्वताम् ॥ BhP_10.37.023 // BhP_10.37.024/0 श्री-शुक उवाच एवं यदु-पतिं कृष्णं भागवत-प्रवरो मुनिः । प्रणिपत्याभ्यनुज्ञातो ययौ तद्-दर्शनोत्सवः ॥ BhP_10.37.024 // भगवान् अपि गोविन्दो हत्वा केशिनम् आहवे । पशून् अपालयत् पालैः प्रीतैर् व्रज-सुखावहः ॥ BhP_10.37.025 // एकदा ते पशून् पालाश् चारयन्तो ऽद्रि-सानुषु । चक्रुर् निलायन-क्रीडाश् चोर-पालापदेशतः ॥ BhP_10.37.026 // तत्रासन् कतिचिच् चोराः पालाश् च कतिचिन् नृप । मेषायिताश् च तत्रैके विजह्रुर् अकुतो-भयाः ॥ BhP_10.37.027 // मय-पुत्रो महा-मायो व्योमो गोपाल-वेष-धृक् । मेषायितान् अपोवाह प्रायश् चोरायितो बहून् ॥ BhP_10.37.028 // गिरि-दर्यां विनिक्षिप्य नीतं नीतं महासुरः । शिलया पिदधे द्वारं चतुः-पञ्चावशेषिताः ॥ BhP_10.37.029 // तस्य तत् कर्म विज्ञाय कृष्णः शरण-दः सताम् । गोपान् नयन्तं जग्राह वृकं हरिर् इवौजसा ॥ BhP_10.37.030 // स निजं रूपम् आस्थाय गिरीन्द्र-सदृशं बली । इच्छन् विमोक्तुम् आत्मानं नाशक्नोद् ग्रहणातुरः ॥ BhP_10.37.031 // तं निगृह्याच्युतो दोर्भ्यां पातयित्वा मही-तले । पश्यतां दिवि देवानां पशु-मारम् अमारयत् ॥ BhP_10.37.032 // गुहा-पिधानं निर्भिद्य गोपान् निःसार्य कृच्छ्रतः । स्तूयमानः सुरैर् गोपैः प्रविवेश स्व-गोकुलम् ॥ BhP_10.37.033 // BhP_10.38.001/0 श्री-शुक उवाच अक्रूरो ऽपि च तां रात्रिं मधु-पुर्यां महा-मतिः । उषित्वा रथम् आस्थाय प्रययौ नन्द-गोकुलम् ॥ BhP_10.38.001 // गच्छन् पथि महा-भागो भगवत्य् अम्बुजेक्षणे । भक्तिं पराम् उपगत एवम् एतद् अचिन्तयत् ॥ BhP_10.38.002 // किं मयाचरितं भद्रं किं तप्तं परमं तपः । किं वाथाप्य् अर्हते दत्तं यद् द्रक्ष्याम्य् अद्य केशवम् ॥ BhP_10.38.003 // ममैतद् दुर्लभं मन्य उत्तमः-श्लोक-दर्शनम् । विषयात्मनो यथा ब्रह्म- कीर्तनं शूद्र-जन्मनः ॥ BhP_10.38.004 // मैवं ममाधमस्यापि स्याद् एवाच्युत-दर्शनम् । ह्रियमाणः कल-नद्या क्वचित् तरति कश्चन ॥ BhP_10.38.005 // ममाद्यामङ्गलं नष्टं फलवांश् चैव मे भवः । यन् नमस्ये भगवतो योगि-ध्येयान्घ्रि-पङ्कजम् ॥ BhP_10.38.006 // कंसो बताद्याकृत मे ऽत्य्-अनुग्रहं द्रक्ष्ये ऽङ्घ्रि-पद्मं प्रहितो ऽमुना हरेः । कृतावतारस्य दुरत्ययं तमः पूर्वे ऽतरन् यन्-नख-मण्डल-त्विषा ॥ BhP_10.38.007 // यद् अर्चितं ब्रह्म-भवादिभिः सुरैः $ श्रिया च देव्या मुनिभिः स-सात्वतैः & गो-चारणायानुचरैश् चरद् वने % यद् गोपिकानां कुच-कुङ्कुमाङ्कितम् ॥ BhP_10.38.008 //* द्रक्ष्यामि नूनं सु-कपोल-नासिकं स्मितावलोकारुण-कञ्ज-लोचनम् । मुखं मुकुन्दस्य गुडालकावृतं प्रदक्षिणं मे प्रचरन्ति वै मृगाः ॥ BhP_10.38.009 // अप्य् अद्य विष्णोर् मनुजत्वम् ईयुषो भारावताराय भुवो निजेच्छया । लावण्य-धाम्नो भवितोपलम्भनं मह्यं न न स्यात् फलम् अञ्जसा दृशः ॥ BhP_10.38.010 // य ईक्षिताहं-रहितो ऽप्य् असत्-सतोः स्व-तेजसापास्त-तमो-भिदा-भ्रमः । स्व-माययात्मन् रचितैस् तद्-ईक्षया प्राणाक्ष-धीभिः सदनेष्व् अभीयते ॥ BhP_10.38.011 // यस्याखिलामीव-हभिः सु-मङ्गलैः वाचो विमिश्रा गुण-कर्म-जन्मभिः । प्राणन्ति शुम्भन्ति पुनन्ति वै जगत् यास् तद्-विरक्ताः शव-शोभना मताः ॥ BhP_10.38.012 // स चावतीर्णः किल सत्वतान्वये स्व-सेतु-पालामर-वर्य-शर्म-कृत् । यशो वितन्वन् व्रज आस्त ईश्वरो गायन्ति देवा यद् अशेष-मङ्गलम् ॥ BhP_10.38.013 // तं त्व् अद्य नूनं महतां गतिं गुरुं $ त्रैलोक्य-कान्तं दृशिमन्-महोत्सवम् & रूपं दधानं श्रिय ईप्सितास्पदं % द्रक्ष्ये ममासन्न् उषसः सु-दर्शनाः ॥ BhP_10.38.014 //* अथावरूढः सपदीशयो रथात् प्रधान-पुंसोश् चरणं स्व-लब्धये । धिया धृतं योगिभिर् अप्य् अहं ध्रुवं नमस्य आभ्यां च सखीन् वनौकसः ॥ BhP_10.38.015 // अप्य् अङ्घ्रि-मूले पतितस्य मे विभुः $ शिरस्य् अधास्यन् निज-हस्त-पङ्कजम् & दत्ताभयं काल-भुजाङ्ग-रंहसा % प्रोद्वेजितानां शरणैषिणां णृनाम् ॥ BhP_10.38.016 //* समर्हणं यत्र निधाय कौशिकस् तथा बलिश् चाप जगत्-त्रयेन्द्रताम् । यद् वा विहारे व्रज-योषितां श्रमं स्पर्शेन सौगन्धिक-गन्ध्य् अपानुदत् ॥ BhP_10.38.017 // न मय्य् उपैष्यत्य् अरि-बुद्धिम् अच्युतः $ कंसस्य दूतः प्रहितो ऽपि विश्व-दृक् & यो ऽन्तर् बहिश् चेतस एतद् ईहितं % क्षेत्र-ज्ञ ईक्षत्य् अमलेन चक्षुषा ॥ BhP_10.38.018 //* अप्य् अङ्घ्रि-मूले ऽवहितं कृताञ्जलिं $ माम् ईक्षिता स-स्मितम् आर्द्रया दृशा & सपद्य् अपध्वस्त-समस्त-किल्बिषो % वोढा मुदं वीत-विशङ्क ऊर्जिताम् ॥ BhP_10.38.019 //* सुहृत्तमं ज्ञातिम् अनन्य-दैवतं दोर्भ्यां बृहद्भ्यां परिरप्स्यते ऽथ माम् । आत्मा हि तीर्थी-क्रियते तदैव मे बन्धश् च कर्मात्मक उच्छ्वसित्य् अतः ॥ BhP_10.38.020 // लब्ध्वाङ्ग-सङ्गम् प्रणतम् कृताञ्जलिं $ मां वक्ष्यते ऽक्रूर ततेत्य् उरुश्रवाः & तदा वयं जन्म-भृतो महीयसा % नैवादृतो यो धिग् अमुष्य जन्म तत् ॥ BhP_10.38.021 //* न तस्य कश्चिद् दयितः सुहृत्तमो न चाप्रियो द्वेष्य उपेक्ष्य एव वा । तथापि भक्तान् भजते यथा तथा सुर-द्रुमो यद्वद् उपाश्रितो ऽर्थ-दः ॥ BhP_10.38.022 // किं चाग्रजो मावनतं यदूत्तमः स्मयन् परिष्वज्य गृहीतम् अञ्जलौ । गृहं प्रवेष्याप्त-समस्त-सत्कृतं सम्प्रक्ष्यते कंस-कृतं स्व-बन्धुषु ॥ BhP_10.38.023 // BhP_10.38.024/0 श्री-शुक उवाच इति सञ्चिन्तयन् कृष्णं श्वफल्क-तनयो ऽध्वनि । रथेन गोकुलं प्राप्तः सूर्यश् चास्त-गिरिं नृप ॥ BhP_10.38.024 // पदानि तस्याखिल-लोक-पाल- किरीट-जुष्टामल-पाद-रेणोः । ददर्श गोष्ठे क्षिति-कौतुकानि विलक्षितान्य् अब्ज-यवाङ्कुशाद्यैः ॥ BhP_10.38.025 // तद्-दर्शनाह्लाद-विवृद्ध-सम्भ्रमः $ प्रेम्णोर्ध्व-रोमाश्रु-कलाकुलेक्षणः & रथाद् अवस्कन्द्य स तेष्व् अचेष्टत % प्रभोर् अमून्य् अङ्घ्रि-रजांस्य् अहो इति ॥ BhP_10.38.026 //* देहं-भृताम् इयान् अर्थो हित्वा दम्भं भियं शुचम् । सन्देशाद् यो हरेर् लिङ्ग- दर्शन-श्रवणादिभिः ॥ BhP_10.38.027 // ददर्श कृष्णं रामं च व्रजे गो-दोहनं गतौ । पीत-नीलाम्बर-धरौ शरद्-अम्बुरहेक्षणौ ॥ BhP_10.38.028 // किशोरौ श्यामल-श्वेतौ श्री-निकेतौ बृहद्-भुजौ । सु-मुखौ सुन्दर-वरौ बल-द्विरद-विक्रमौ ॥ BhP_10.38.029 // ध्वज-वज्राङ्कुशाम्भोजैश् चिह्नितैर् अङ्घ्रिभिर् व्रजम् । शोभयन्तौ महात्मानौ सानुक्रोश-स्मितेक्षणौ ॥ BhP_10.38.030 // उदार-रुचिर-क्रीडौ स्रग्विणौ वन-मालिनौ । पुण्य-गन्धानुलिप्ताङ्गौ स्नातौ विरज-वाससौ ॥ BhP_10.38.031 // प्रधान-पुरुषाव् आद्यौ जगद्-धेतू जगत्-पती । अवतीर्णौ जगत्य्-अर्थे स्वांशेन बल-केशवौ ॥ BhP_10.38.032 // दिशो वितिमिरा राजन् कुर्वाणौ प्रभया स्वया । यथा मारकतः शैलो रौप्यश् च कनकाचितौ ॥ BhP_10.38.033 // रथात् तूर्णम् अवप्लुत्य सो ऽक्रूरः स्नेह-विह्वलः । पपात चरणोपान्ते दण्ड-वद् राम-कृष्णयोः ॥ BhP_10.38.034 // भगवद्-दर्शनाह्लाद- बाष्प-पर्याकुलेक्षणः । पुलकचिताङ्ग औत्कण्ठ्यात् स्वाख्याने नाशकन् नृप ॥ BhP_10.38.035 // भगवांस् तम् अभिप्रेत्य रथाङ्गाङ्कित-पाणिना । परिरेभे ऽभ्युपाकृष्य प्रीतः प्रणत-वत्सलः ॥ BhP_10.38.036 // सङ्कर्षणश् च प्रणतम् उपगुह्य महा-मनाः । गृहीत्वा पाणिना पाणी अनयत् सानुजो गृहम् ॥ BhP_10.38.037 // पृष्ट्वाथ स्व्-आगतं तस्मै निवेद्य च वरासनम् । प्रक्षाल्य विधि-वत् पादौ मधु-पर्कार्हणम् आहरत् ॥ BhP_10.38.038 // निवेद्य गां चातिथये संवाह्य श्रान्तम् आडृतः । अन्नं बहु-गुणं मेध्यं श्रद्धयोपाहरद् विभुः ॥ BhP_10.38.039 // तस्मै भुक्तवते प्रीत्या रामः परम-धर्म-वित् । मख-वासैर् गन्ध-माल्यैः परां प्रीतिं व्यधात् पुनः ॥ BhP_10.38.040 // पप्रच्छ सत्-कृतं नन्दः कथं स्थ निरनुग्रहे । कंसे जीवति दाशार्ह सौन-पाला इवावयः ॥ BhP_10.38.041 // यो ऽवधीत् स्व-स्वसुस् तोकान् क्रोशन्त्या असु-तृप् खलः । किं नु स्वित् तत्-प्रजानां वः कुशलं विमृशामहे ॥ BhP_10.38.042 // इत्थं सूनृतया वाचा नन्देन सु-सभाजितः । अक्रूरः परिपृष्टेन जहाव् अध्व-परिश्रमम् ॥ BhP_10.38.043 // BhP_10.39.001/0 श्री-शुक उवाच सुखोपविष्टः पर्यङ्के रम-कृष्णोरु-मानितः । लेभे मनोरथान् सर्वान् पथि यान् स चकार ह ॥ BhP_10.39.001 // किम् अलभ्यं भगवति प्रसन्ने श्री-निकेतने । तथापि तत्-परा राजन् न हि वाञ्छन्ति किञ्चन ॥ BhP_10.39.002 // सायन्तनाशनं कृत्वा भगवान् देवकी-सुतः । सुहृत्सु वृत्तं कंसस्य पप्रच्छान्यच् चिकीर्षितम् ॥ BhP_10.39.003 // BhP_10.39.004/0 श्री-भगवान् उवाच तात सौम्यागतः कच्चित् स्व्-आगतं भद्रम् अस्तु वः । अपि स्व-ज्ञाति-बन्धूनाम् अनमीवम् अनामयम् ॥ BhP_10.39.004 // किं नु नः कुशलं पृच्छे एधमाने कुलामये । कंसे मातुल-नाम्नाङ्ग स्वानां नस् तत्-प्रजासु च ॥ BhP_10.39.005 // अहो अस्मद् अभूद् भूरि पित्रोर् वृजिनम् आर्ययोः । यद्-धेतोः पुत्र-मरणं यद्-धेतोर् बन्धनं तयोः ॥ BhP_10.39.006 // दिष्ट्याद्य दर्शनं स्वानां मह्यं वः सौम्य काङ्क्षितम् । सञ्जातं वर्ण्यतां तात तवागमन-कारणम् ॥ BhP_10.39.007 // BhP_10.39.008/0 श्री-शुक उवाच पृष्टो भगवता सर्वं वर्णयाम् आस माधवः । वैरानुबन्धं यदुषु वसुदेव-वधोद्यमम् ॥ BhP_10.39.008 // यत्-सन्देशो यद्-अर्थं वा दूतः सम्प्रेषितः स्वयम् । यद् उक्तं नारदेनास्य स्व-जन्मानकदुन्दुभेः ॥ BhP_10.39.009 // श्रुत्वाक्रूर-वचः कृष्णो बलश् च पर-वीर-हा । प्रहस्य नन्दं पितरं राज्ञा दिष्टं विजज्ञतुः ॥ BhP_10.39.010 // गोपान् समादिशत् सो ऽपि गृह्यतां सर्व-गो-रसः । उपायनानि गृह्णीध्वं युज्यन्तां शकटानि च ॥ BhP_10.39.011 // यास्यामः श्वो मधु-पुरीं दास्यामो नृपते रसान् । द्रक्ष्यामः सु-महत् पर्व यान्ति जानपदाः किल । एवम् आघोषयत् क्षत्रा नन्द-गोपः स्व-गोकुले ॥ BhP_10.39.012 // गोप्यस् तास् तद् उपश्रुत्य बभूवुर् व्यथिता भृशम् । राम-कृष्णौ पुरीं नेतुम् अक्रूरं व्रजम् आगतम् ॥ BhP_10.39.013 // काश्चित् तत्-कृत-हृत्-ताप श्वास-म्लान-मुख-श्रियः । स्रंसद्-दुकूल-वलय केश-ग्रन्थ्यश् च काश्चन ॥ BhP_10.39.014 // अन्याश् च तद्-अनुध्यान निवृत्ताशेष-वृत्तयः । नाभ्यजानन्न् इमं लोकम् आत्म-लोकं गता इव ॥ BhP_10.39.015 // स्मरन्त्यश् चापराः शौरेर् अनुराग-स्मितेरिताः । हृदि-स्पृशश् चित्र-पदा गिरः सम्मुमुहुः स्त्रियः ॥ BhP_10.39.016 // गतिं सु-ललितां चेष्टां स्निग्ध-हासावलोकनम् । शोकापहानि नर्माणि प्रोद्दाम-चरितानि च ॥ BhP_10.39.017 // चिन्तयन्त्यो मुकुन्दस्य भीता विरह-कातराः । समेताः सङ्घशः procur अश्रु-मुख्यो ऽच्युताशयाः ॥ BhP_10.39.018 // BhP_10.39.019/0 श्री-गोप्य ऊचुः अहो विधातस् तव न क्वचिद् दया संयोज्य मैत्र्या प्रणयेन देहिनः । तांश् चाकृतार्थान् वियुनङ्क्ष्य् अपार्थकं विक्रीडितं ते ऽर्भक-चेष्टितं यथा ॥ BhP_10.39.019 // यस् त्वं प्रदर्श्यासित-कुन्तलावृतं $ मुकुन्द-वक्त्रं सु-कपोलम् उन्-नसम् & शोकापनोद-स्मित-लेश-सुन्दरं % करोषि पारोक्ष्यम् असाधु ते कृतम् ॥ BhP_10.39.020 //* क्रूरस् त्वम् अक्रूर-समाख्यया स्म नश् $ चक्षुर् हि दत्तं हरसे बताज्ञ-वत् & येनैक-देशे ऽखिल-सर्ग-सौष्ठवं % त्वदीयम् अद्राक्ष्म वयं मधु-द्विषः ॥ BhP_10.39.021 //* न नन्द-सूनुः क्षण-भङ्ग-सौहृदः $ समीक्षते नः स्व-कृतातुरा बत & विहाय गेहान् स्व-जनान् सुतान् पतींस् % तद्-दास्यम् अद्धोपगता नव-प्रियः ॥ BhP_10.39.022 //* सुखं प्रभाता रजनीयम् आशिषः सत्या बभूवुः पुर-योषितां ध्रुवम् । याः संप्रविष्टस्य मुखं व्रजस्-पतेः पास्यन्त्य् अपाङ्गोत्कलित-स्मितासवम् ॥ BhP_10.39.023 // तासां मुकुन्दो मधु-मञ्जु-भाषितैर् $ गृहीत-चित्तः पर-वान् मनस्व्य् अपि & कथं पुनर् नः प्रतियास्यते ऽबला % ग्राम्याः सलज्ज-स्मित-विभ्रमैर् भ्रमन् ॥ BhP_10.39.024 //* अद्य ध्रुवं तत्र दृशो भविष्यते दाशार्ह-भोजान्धक-वृष्णि-सात्वताम् । महोत्सवः श्री-रमणं गुणास्पदं द्रक्ष्यन्ति ये चाध्वनि देवकी-सुतम् ॥ BhP_10.39.025 // मैतद्-विधस्याकरुणस्य नाम भूद् अक्रूर इत्य् एतद् अतीव दारुणः । यो ऽसाव् अनाश्वास्य सु-दुःखितम् जनं प्रियात् प्रियं नेष्यति पारम् अध्वनः ॥ BhP_10.39.026 // अनार्द्र-धीर् एष समास्थितो रथं तम् अन्व् अमी च त्वरयन्ति दुर्मदाः । गोपा अनोभिः स्थविरैर् उपेक्षितं दैवं च नो ऽद्य प्रतिकूलम् ईहते ॥ BhP_10.39.027 // निवारयामः समुपेत्य माधवं किं नो ऽकरिष्यन् कुल-वृद्ध-बान्धवाः । मुकुन्द-सङ्गान् निमिषार्ध-दुस्त्यजाद् दैवेन विध्वंसित-दीन-चेतसाम् ॥ BhP_10.39.028 // यस्यानुराग-ललित-स्मित-वल्गु-मन्त्र $ लीलावलोक-परिरम्भण-रास-गोष्ठाम् & नीताः स्म नः क्षणम् इव क्षणदा विना तं % गोप्यः कथं न्व् अतितरेम तमो दुरन्तम् ॥ BhP_10.39.029 //* यो ऽह्नः क्षये व्रजम् अनन्त-सखः परीतो $ गोपैर् विशन् खुर-रजश्-छुरितालक-स्रक् & वेणुं क्वणन् स्मित-कताक्ष-निरीक्षणेन % चित्तं क्षिणोत्य् अमुम् ऋते नु कथं भवेम ॥ BhP_10.39.030 //* BhP_10.39.031/0 श्री-शुक उवाच एवं ब्रुवाणा विरहातुरा भृशं व्रज-स्त्रियः कृष्ण-विषक्त-मानसाः । विसृज्य लज्जां रुरुदुः स्म सु-स्वरं गोविन्द दामोदर माधवेति ॥ BhP_10.39.031 // स्त्रीणाम् एवं रुदन्तीनाम् उदिते सवितर्य् अथ । अक्रूरश् चोदयाम् आस कृत-मैत्रादिको रथम् ॥ BhP_10.39.032 // गोपास् तम् अन्वसज्जन्त नन्दाद्याः शकटैस् ततः । आदायोपायनं भूरि कुम्भान् गो-रस-सम्भृतान् ॥ BhP_10.39.033 // गोप्यश् च दयितं कृष्णम् अनुव्रज्यानुरञ्जिताः । प्रत्यादेशं भगवतः काङ्क्षन्त्यश् चावतस्थिरे ॥ BhP_10.39.034 // तास् तथा तप्यतीर् वीक्ष्य स्व-प्रस्थाणे यदूत्तमः । सान्त्वयाम् अस स-प्रेमैर् आयास्य इति दौत्यकैः ॥ BhP_10.39.035 // यावद् आलक्ष्यते केतुर् यावद् रेणू रथस्य च । अनुप्रस्थापितात्मानो लेख्यानीवोपलक्षिताः ॥ BhP_10.39.036 // ता निराशा निववृतुर् गोविन्द-विनिवर्तने । विशोका अहनी निन्युर् गायन्त्यः प्रिय-चेष्टितम् ॥ BhP_10.39.037 // भगवान् अपि सम्प्राप्तो रामाक्रूर-युतो नृप । रथेन वायु-वेगेन कालिन्दीम् अघ-नाशिनीम् ॥ BhP_10.39.038 // तत्रोपस्पृश्य पानीयं पीत्वा मृष्टं मणि-प्रभम् । वृक्ष-षण्डम् उपव्रज्य स-रामो रथम् आविशत् ॥ BhP_10.39.039 // अक्रूरस् ताव् उपामन्त्र्य निवेश्य च रथोपरि । कालिन्द्या ह्रदम् आगत्य स्नानं विधि-वद् आचरत् ॥ BhP_10.39.040 // निमज्ज्य तस्मिन् सलिले जपन् ब्रह्म सनातनम् । ताव् एव ददृशे ऽक्रूरो राम-कृष्णौ समन्वितौ ॥ BhP_10.39.041 // तौ रथ-स्थौ कथम् इह सुताव् आनकदुन्दुभेः । तर्हि स्वित् स्यन्दने न स्त इत्य् उन्मज्ज्य व्यचष्ट सः ॥ BhP_10.39.042 // तत्रापि च यथा-पूर्वम् आसीनौ पुनर् एव सः । न्यमज्जद् दर्शनं यन् मे मृषा किं सलिले तयोः ॥ BhP_10.39.043 // भूयस् तत्रापि सो ऽद्राक्षीत् स्तूयमानम् अहीश्वरम् । सिद्ध-चारण-गन्धर्वैर् असुरैर् नत-कन्धरैः ॥ BhP_10.39.044 // सहस्र-शिरसं देवं सहस्र-फण-मौलिनम् । नीलाम्बरं विस-श्वेतं शृङ्गैः श्वेतम् इव स्थितम् ॥ BhP_10.39.045 // तस्योत्सङ्गे घन-स्यामं पीत-कौशेय-वाससम् । पुरुषं चतुर्-भुजं शान्तम् पद्म-पत्रारुणेक्षणम् ॥ BhP_10.39.046 // चारु-प्रसन्न-वदनं चारु-हास-निरीक्षणम् । सु-भ्रून्नसं चरु-कर्णं सु-कपोलारुणाधरम् ॥ BhP_10.39.047 // प्रलम्ब-पीवर-भुजं तुङ्गांसोरः-स्थल-श्रियम् । कम्बु-कण्ठं निम्न-नाभिं वलिमत्-पल्लवोदरम् ॥ BhP_10.39.048 // बृहत्-कति-तत-श्रोणि करभोरु-द्वयान्वितम् । चारु-जानु-युगं चारु जङ्घा-युगल-संयुतम् ॥ BhP_10.39.049 // तुङ्ग-गुल्फारुण-नख व्रात-दीधितिभिर् वृतम् । नवाङ्गुल्य्-अङ्गुष्ठ-दलैर् विलसत्-पाद-पङ्कजम् ॥ BhP_10.39.050 // सु-महार्ह-मणि-व्रात किरीट-कटकाङ्गदैः । कटि-सूत्र-ब्रह्म-सूत्र हार-नूपुर-कुण्डलैः ॥ BhP_10.39.051 // भ्राजमानं पद्म-करं शङ्ख-चक्र-गदा-धरम् । श्रीवत्स-वक्षसं भ्राजत् कौस्तुभं वन-मालिनम् ॥ BhP_10.39.052 // सुनन्द-नन्द-प्रमुखैः पर्षदैः सनकादिभिः । सुरेशैर् ब्रह्म-रुद्राद्यैर् नवभिश् च द्विजोत्तमैः ॥ BhP_10.39.053 // प्रह्राद-नारद-वसु प्रमुखैर् भागवतोत्तमैः । स्तूयमानं पृथग्-भावैर् वचोभिर् अमलात्मभिः ॥ BhP_10.39.054 // श्रिया पुष्ट्या गिरा कान्त्या कीर्त्या तुष्ट्येलयोर्जया । विद्ययाविद्यया शक्त्या मायया च निषेवितम् ॥ BhP_10.39.055 // विलोक्य सु-भृशं प्रीतो भक्त्या परमया युतः । हृष्यत्-तनूरुहो भाव- परिक्लिन्नात्म-लोचनः ॥ BhP_10.39.056 // गिरा गद्गदयास्तौषीत् सत्त्वम् आलम्ब्य सात्वतः । प्रणम्य मूर्ध्नावहितः कृताञ्जलि-पुटः शनैः ॥ BhP_10.39.057 // BhP_10.40.001/0 श्री-अक्रूर उवाच नतो ऽस्म्य् अहं त्वाखिल-हेतु-हेतुं नारायणं पूरुषम् आद्यम् अव्ययम् । यन्-नाभि-जाताद् अरविन्द-कोषाद् ब्रह्माविरासीद् यत एष लोकः ॥ BhP_10.40.001 // भूस् तोयम् अग्निः पवनं खम् आदिर् महान् अजादिर् मन इन्द्रियाणि । सर्वेन्द्रियार्था विबुधाश् च सर्वे ये हेतवस् ते जगतो ऽङ्ग-भूताः ॥ BhP_10.40.002 // नैते स्वरूपं विदुर् आत्मनस् ते ह्य् अजादयो ऽनात्मतया गृहीतः । अजो ऽनुबद्धः स गुणैर् अजाया गुणात् परं वेद न ते स्वरूपम् ॥ BhP_10.40.003 // त्वां योगिनो यजन्त्य् अद्धा महा-पुरुषम् ईश्वरम् । साध्यात्मं साधिभूतं च साधिदैवं च साधवः ॥ BhP_10.40.004 // त्रय्या च विद्यया केचित् त्वां वै वैतानिका द्विजाः । यजन्ते विततैर् यज्ञैर् नाना-रूपामराख्यया ॥ BhP_10.40.005 // एके त्वाखिल-कर्माणि सन्न्यस्योपशमं गताः । ज्ञानिनो ज्ञान-यज्ञेन यजन्ति ज्ञान-विग्रहम् ॥ BhP_10.40.006 // अन्ये च संस्कृतात्मानो विधिनाभिहितेन ते । यजन्ति त्वन्-मयास् त्वां वै बहु-मूर्त्य्-एक-मूर्तिकम् ॥ BhP_10.40.007 // त्वाम् एवान्ये शिवोक्तेन मार्गेण शिव-रूपिणम् । बह्व्-आचार्य-विभेदेन भगवन्तर्न् उपासते ॥ BhP_10.40.008 // सर्व एव यजन्ति त्वां सर्व-देव-मयेश्वरम् । ये ऽप्य् अन्य-देवता-भक्ता यद्य् अप्य् अन्य-धियः प्रभो ॥ BhP_10.40.009 // यथाद्रि-प्रभवा नद्यः पर्जन्यापूरिताः प्रभो । विशन्ति सर्वतः सिन्धुं तद्वत् त्वां गतयो ऽन्ततः ॥ BhP_10.40.010 // सत्त्वं रजस् तम इति भवतः प्रकृतेर् गुणाः । तेषु हि प्राकृताः प्रोता à-ब्रह्म-स्थावरादयः ॥ BhP_10.40.011 // तुभ्यं नमस् ते त्व् अविषक्त-दृष्टये $ सर्वात्मने सर्व-धियां च साक्षिणे & गुण-प्रवाहो ऽयम् अविद्यया कृतः % प्रवर्तते देव-नृ-तिर्यग्-आत्मसु ॥ BhP_10.40.012 //* अग्निर् मुखं ते ऽवनिर् अङ्घ्रिर् ईक्षणं $ सूर्यो नभो नाभिर् अथो दिशः श्रुतिः & द्यौः कं सुरेन्द्रास् तव बाहवो ऽर्णवाः % कुक्षिर् मरुत् प्राण-बलं प्रकल्पितम् ॥ BhP_10.40.013 //* रोमाणि वृक्षौषधयः शिरोरुहा $ मेघाः परस्यास्थि-नखानि ते ऽद्रयः & निमेषणं रात्र्य्-अहनी प्रजापतिर् % मेढ्रस् तु वृष्टिस् तव वीर्यम् इष्यते ॥ BhP_10.40.014 //* त्वय्य् अव्ययात्मन् पुरुषे प्रकल्पिता लोकाः स-पाला बहु-जीव-सङ्कुलाः । यथा जले सञ्जिहते जलौकसो ऽप्य् उदुम्बरे वा मशका मनो-मये ॥ BhP_10.40.015 // यानि यानीह रूपाणि क्रीडनार्थं बिभर्षि हि । तैर् आमृष्ट-शुचो लोका मुदा गायन्ति ते यशः ॥ BhP_10.40.016 // नमः कारण-मत्स्याय प्रलयाब्धि-चराय च । हयशीर्ष्णे नमस् तुभ्यं मधु-कैटभ-मृत्यवे ॥ BhP_10.40.017 // अकूपाराय बृहते नमो मन्दर-धारिणे । क्षित्य्-उद्धार-विहाराय नमः शूकर-मूर्तये ॥ BhP_10.40.018 // नमस् ते ऽद्भुत-सिंहाय साधु-लोक-भयापह । वामनाय नमस् तुभ्यं क्रान्त-त्रिभुवनाय च ॥ BhP_10.40.019 // नमो भृगुणां पतये दृप्त-क्षत्र-वन-च्छिदे । नमस् ते रघु-वर्याय रावणान्त-कराय च ॥ BhP_10.40.020 // नमस् ते वासुदेवाय नमः सङ्कर्षणाय च । प्रद्युम्नायनिरुद्धाय सात्वतां पतये नमः ॥ BhP_10.40.021 // नमो बुद्धाय शुद्धाय दैत्य-दानव-मोहिने । म्लेच्छ-प्राय-क्षत्र-हन्त्रे नमस् ते कल्कि-रूपिणे ॥ BhP_10.40.022 // भगवन् जीव-लोको ऽयं मोहितस् तव मायया । अहं ममेत्य् असद्-ग्राहो भ्राम्यते कर्म-वर्त्मसु ॥ BhP_10.40.023 // अहं चात्मात्मजागार- दारार्थ-स्वजनादिषु । भ्रमामि स्वप्न-कल्पेषु मूढः सत्य-धिया विभो ॥ BhP_10.40.024 // अनित्यानात्म-दुःखेषु विपर्यय-मतिर् ह्य् अहम् । द्वन्द्वारामस् तमो-विष्टो न जाने त्वात्मनः प्रियम् ॥ BhP_10.40.025 // यथाबुधो जलं हित्वा प्रतिच्छन्नं तद्-उद्भवैः । अभ्येति मृग-तृष्णां वै तद्वत् त्वाहं पराङ्-मुखः ॥ BhP_10.40.026 // नोत्सहे ऽहं कृपण-धीः काम-कर्म-हतं मनः । रोद्धुं प्रमाथिभिश् चाक्षैर् ह्रियमाणम् इतस् ततः ॥ BhP_10.40.027 // सो ऽहं तवाङ्घ्र्य्-उपगतो ऽस्म्य् असतां दुरापं $ तच् चाप्य् अहं भवद्-अनुग्रह ईश मन्ये & पुंसो भवेद् यर्हि संसरणापवर्गस् % त्वय्य् अब्ज-नाभ सद्-उपासनया मतिः स्यात् ॥ BhP_10.40.028 //* नमो विज्ञान-मात्राय सर्व-प्रत्यय-हेतवे । पुरुषेश-प्रधानाय ब्रह्मणे ऽनन्त-शक्तये ॥ BhP_10.40.029 // नमस् ते वासुदेवाय सर्व-भूत-क्षयाय च । हृषीकेश नमस् तुभ्यं प्रपन्नं पाहि मां प्रभो ॥ BhP_10.40.030 // BhP_10.41.001/0 श्री-शुक उवाच स्तुवतस् तस्य भगवान् दर्शयित्वा जले वपुः । भूयः समाहरत् कृष्णो नटो नाट्यम् इवात्मनः ॥ BhP_10.41.001 // सो ऽपि चान्तर्हितं वीक्ष्य जलाद् उन्मज्य सत्वरः । कृत्वा चावश्यकं सर्वं विस्मितो रथम् आगमत् ॥ BhP_10.41.002 // तम् अपृच्छद् धृषीकेशः किं ते दृष्टम् इवाद्भुतम् । भूमौ वियति तोये वा तथा त्वां लक्षयामहे ॥ BhP_10.41.003 // BhP_10.41.004/0 श्री-अक्रूर उवाच अद्भुतानीह यावन्ति भूमौ वियति वा जले । त्वयि विश्वात्मके तानि किं मे ऽदृष्टं विपश्यतः ॥ BhP_10.41.004 // यत्राद्भुतानि सर्वाणि भूमौ वियति वा जले । तं त्वानुपश्यतो ब्रह्मन् किं मे दृष्टम् इहाद्भुतम् ॥ BhP_10.41.005 // इत्य् उक्त्वा चोदयाम् आस स्यन्दनं गान्दिनी-सुतः । मथुराम् अनयद् रामं कृष्णं चैव दिनात्यये ॥ BhP_10.41.006 // मार्गे ग्राम-जना राजंस् तत्र तत्रोपसङ्गताः । वसुदेव-सुतौ वीक्ष्य प्रीता दृष्टिं न चाददुः ॥ BhP_10.41.007 // तावद् व्रजौकसस् तत्र नन्द-गोपादयो ऽग्रतः । पुरोपवनम् आसाद्य प्रतीक्षन्तो ऽवतस्थिरे ॥ BhP_10.41.008 // तान् समेत्याह भगवान् अक्रूरं जगद्-ईश्वरः । गृहीत्वा पाणिना पाणिं प्रश्रितं प्रहसन्न् इव ॥ BhP_10.41.009 // भवान् प्रविशताम् अग्रे सह-यानः पुरीं गृहम् । वयं त्व् इहावमुच्याथ ततो द्रक्ष्यामहे पुरीम् ॥ BhP_10.41.010 // BhP_10.41.011/0 श्री-अक्रूर उवाच नाहं भवद्भ्यां रहितः प्रवेक्ष्ये मथुरां प्रभो । त्यक्तुं नार्हसि मां नाथ भक्तं ते भक्त-वत्सल ॥ BhP_10.41.011 // आगच्छ याम गेहान् नः स-नाथान् कुर्व् अधोक्षज । सहाग्रजः स-गोपालैः सुहृद्भिश् च सुहृत्तम ॥ BhP_10.41.012 // पुनीहि पाद-रजसा गृहान् नो गृह-मेधिनाम् । यच्-छौचेनानुतृप्यन्ति पितरः साग्नयः सुराः ॥ BhP_10.41.013 // अवनिज्याङ्घ्रि-युगलम् आसीत् श्लोक्यो बलिर् महान् । ऐश्वर्यम् अतुलं लेभे गतिं चैकान्तिनां तु या ॥ BhP_10.41.014 // आपस् ते ऽङ्घ्र्य्-अवनेजन्यस् त्रींल् लोकान् शुचयो ऽपुनन् । शिरसाधत्त याः शर्वः स्वर् याताः सगरात्मजाः ॥ BhP_10.41.015 // देव-देव जगन्-नाथ पुण्य-श्रवण-कीर्तन । यदूत्तमोत्तमः-श्लोक नारायण नमो ऽस्तु ते ॥ BhP_10.41.016 // BhP_10.41.017/0 श्री-भगवन् उवाच आयास्ये भवतो गेहम् अहम् अर्य-समन्वितः । यदु-चक्र-द्रुहं हत्वा वितरिष्ये सुहृत्-प्रियम् ॥ BhP_10.41.017 // BhP_10.41.018/0 श्री-शुक उवाच एवम् उक्तो भगवता सो ऽक्रूरो विमना इव । पुरीं प्रविष्टः कंसाय कर्मावेद्य गृहं ययौ ॥ BhP_10.41.018 // अथापराह्ने भगवान् कृष्णः सङ्कर्षणान्वितः । मथुरां प्राविशद् गोपैर् दिदृक्षुः परिवारितः ॥ BhP_10.41.019 // ददर्श तां स्फाटिक-तुण्ग-गोपुर- द्वारां बृहद्-धेम-कपाट-तोरणाम् । ताम्रार-कोष्ठां परिखा-दुरासदाम् उद्यान-रम्योपवनोपशोभिताम् ॥ BhP_10.41.020 // सौवर्ण-शृङ्गाटक-हर्म्य-निष्कुटैः श्रेणी-सभाभिर् भवनैर् उपस्कृताम् । वैदूर्य-वज्रामल-नील-विद्रुमैर् मुक्ता-हरिद्भिर् वलभीषु वेदिषु ॥ BhP_10.41.021 // जुष्टेषु जालामुख-रन्ध्र-कुट्टिमेष्व् आविष्ट-पारावत-बर्हि-नादिताम् । संसिक्त-रथ्यापण-मार्ग-चत्वरां प्रकीर्ण-माल्याङ्कुर-लाज-तण्डुलाम् ॥ BhP_10.41.022 // आपूर्ण-कुम्भैर् दधि-चन्दनोक्षितैः प्रसून-दीपावलिभिः स-पल्लवैः । स-वृन्द-रम्भा-क्रमुकैः स-केतुभिः स्व्-अलङ्कृत-द्वार-गृहां स-पट्टिकैः ॥ BhP_10.41.023 // तां सम्प्रविष्टौ वसुदेव-नन्दनौ वृतौ वयस्यैर् नरदेव-वर्त्मना । द्रष्टुं समीयुस् त्वरिताः पुर-स्त्रियो हर्म्याणि चैवारुरुहुर् नृपोत्सुकाः ॥ BhP_10.41.024 // काश्चिद् विपर्यग्-धृत-वस्त्र-भूषणा $ विस्मृत्य चैकं युगलेष्व् अथापराः & कृतैक-पत्र-श्रवनैक-नूपुरा % नाङ्क्त्वा द्वितीयं त्व् अपराश् च लोचनम् ॥ BhP_10.41.025 //* अश्नन्त्य एकास् तद् अपास्य सोत्सवा अभ्यज्यमाना अकृतोपमज्जनाः । स्वपन्त्य उत्थाय निशम्य निःस्वनं प्रपाययन्त्यो ऽर्भम् अपोह्य मातरः ॥ BhP_10.41.026 // मनांसि तासाम् अरविन्द-लोचनः प्रगल्भ-लीला-हसितावलोकैः । जहार मत्त-द्विरदेन्द्र-विक्रमो दृशां ददच् छ्री-रमणात्मनोत्सवम् ॥ BhP_10.41.027 // दृष्ट्वा मुहुः श्रुतम् अनुद्रुत-चेतसस् तं $ तत्-प्रेक्षणोत्स्मित-सुधोक्षण-लब्ध-मानाः & आनन्द-मूर्तिम् उपगुह्य दृशात्म-लब्धं % हृष्यत्-त्वचो जहुर् अनन्तम् अरिन्दमाधिम् ॥ BhP_10.41.028 //* प्रासाद-शिखरारूढाः प्रीत्य्-उत्फुल्ल-मुखाम्बुजाः । अभ्यवर्षन् सौमनस्यैः प्रमदा बल-केशवौ ॥ BhP_10.41.029 // दध्य्-अक्षतैः सोद-पात्रैः स्रग्-गन्धैर् अभ्युपायनैः । ताव् आनर्चुः प्रमुदितास् तत्र तत्र द्विजातयः ॥ BhP_10.41.030 // ऊचुः पौरा अहो गोप्यस् तपः किम् अचरन् महत् । या ह्य् एताव् अनुपश्यन्ति नर-लोक-महोत्सवौ ॥ BhP_10.41.031 // रजकं कञ्चिद् आयान्तं रङ्ग-कारं गदाग्रजः । दृष्ट्वायाचत वासांसि धौतान्य् अत्य्-उत्तमानि च ॥ BhP_10.41.032 // देह्य् आवयोः समुचितान्य् अङ्ग वासांसि चार्हतोः । भविष्यति परं श्रेयो दातुस् ते नात्र संशयः ॥ BhP_10.41.033 // स याचितो भगवता परिपूर्णेन सर्वतः । साक्षेपं रुषितः प्राह भृत्यो राज्ञः सु-दुर्मदः ॥ BhP_10.41.034 // ईदृशान्य् एव वासांसी नित्यं गिरि-वने-चरः । परिधत्त किम् उद्वृत्ता राज-द्रव्याण्य् अभीप्सथ ॥ BhP_10.41.035 // याताशु बालिशा मैवं प्रार्थ्यं यदि जिजीवीषा । बध्नन्ति घ्नन्ति लुम्पन्ति दृप्तं राज-कुलानि वै ॥ BhP_10.41.036 // एवं विकत्थमानस्य कुपितो देवकी-सुतः । रजकस्य कराग्रेण शिरः कायाद् अपातयत् ॥ BhP_10.41.037 // तस्यानुजीविनः सर्वे वासः-कोशान् विसृज्य वै । दुद्रुवुः सर्वतो मार्गं वासांसि जगृहे ऽच्युतः ॥ BhP_10.41.038 // वसित्वात्म-प्रिये वस्त्रे कृष्णः सङ्कर्षणस् तथा । शेषाण्य् आदत्त गोपेभ्यो विसृज्य भुवि कानिचित् ॥ BhP_10.41.039 // ततस् तु वायकः प्रीतस् तयोर् वेषम् अकल्पयत् । विचित्र-वर्णैश् चैलेयैर् आकल्पैर् अनुरूपतः ॥ BhP_10.41.040 // नाना-लक्षण-वेषाभ्यां कृष्ण-रामौ विरेजतुः । स्व्-अलङ्कृतौ बाल-गजौ पर्वणीव सितेतरौ ॥ BhP_10.41.041 // तस्य प्रसन्नो भगवान् प्रादात् सारूप्यम् आत्मनः । श्रियं च परमां लोके बलैश्वर्य-स्मृतीन्द्रियम् ॥ BhP_10.41.042 // ततः सुदाम्नो भवनं माला-कारस्य जग्मतुः । तौ दृष्ट्वा स समुत्थाय ननाम शिरसा भुवि ॥ BhP_10.41.043 // तयोर् आसनम् आनीय पाद्यं चार्घ्यार्हणादिभिः । पूजां सानुगयोश् चक्रे स्रक्-ताम्बूलानुलेपनैः ॥ BhP_10.41.044 // प्राह नः सार्थकं जन्म पावितं च कुलं प्रभो । पितृ-देवर्षयो मह्यं तुष्टा ह्य् आगमनेन वाम् ॥ BhP_10.41.045 // भवन्तौ किल विश्वस्य जगतः कारणं परम् । अवतीर्णाव् इहांशेन क्षेमाय च भवाय च ॥ BhP_10.41.046 // न हि वां विषमा दृष्टिः सुहृदोर् जगद्-आत्मनोः । समयोः सर्व-भूतेषु भजन्तं भजतोर् अपि ॥ BhP_10.41.047 // ताव् अज्ञापयतं भृत्यं किम् अहं करवाणि वाम् । पुंसो ऽत्य्-अनुग्रहो ह्य् एष भवद्भिर् यन् नियुज्यते ॥ BhP_10.41.048 // इत्य् अभिप्रेत्य राजेन्द्र सुदामा प्रीत-मानसः । शस्तैः सु-गन्धैः कुसुमैर् माला विरचिता ददौ ॥ BhP_10.41.049 // ताभिः स्व्-अलङ्कृतौ प्रीतौ कृष्ण-रामौ सहानुगौ । प्रणताय प्रपन्नाय ददतुर् वर-दौ वरान् ॥ BhP_10.41.050 // सो ऽपि वव्रे ऽचलां भक्तिं तस्मिन्न् एवाखिलात्मनि । तद्-भक्तेषु च सौहार्दं भूतेषु च दयां पराम् ॥ BhP_10.41.051 // इति तस्मै वरं दत्त्वा श्रियं चान्वय-वर्धिनीम् । बलम् आयुर् यशः कान्तिं निर्जगाम सहाग्रजः ॥ BhP_10.41.052 // BhP_10.42.001/0 श्री-शुक उवाच अथ व्रजन् राज-पथेन माधवः स्त्रियं गृहीताङ्ग-विलेप-भाजनाम् । विलोक्य कुब्जां युवतीं वराननां पप्रच्छ यान्तीं प्रहसन् रस-प्रदः ॥ BhP_10.42.001 // का त्वं वरोर्व् एतद् उ हानुलेपनं कस्याङ्गने वा कथयस्व साधु नः । देह्य् आवयोर् अङ्ग-विलेपम् उत्तमं श्रेयस् ततस् ते न चिराद् भविष्यति ॥ BhP_10.42.002 // BhP_10.42.003/0 सैरन्ध्र्य् उवाच दास्य् अस्म्य् अहं सुन्दर कंस-सम्मता $ त्रिवक्र-नामा ह्य् अनुलेप-कर्मणि & मद्-भावितं भोज-पतेर् अति-प्रियं % विना युवां को ऽन्यतमस् तद् अर्हति ॥ BhP_10.42.003 //* रूप-पेशल-माधुर्य हसितालाप-वीक्षितैः । धर्षितात्मा ददौ सान्द्रम् उभयोर् अनुलेपनम् ॥ BhP_10.42.004 // ततस् ताव् अङ्ग-रागेण स्व-वर्णेतर-शोभिना । सम्प्राप्त-पर-भागेन शुशुभाते ऽनुरञ्जितौ ॥ BhP_10.42.005 // प्रसन्नो भगवान् कुब्जां त्रिवक्रां रुचिराननाम् । ऋज्वीं कर्तुं मनश् चक्रे दर्शयन् दर्शने फलम् ॥ BhP_10.42.006 // पद्भ्याम् आक्रम्य प्रपदे द्र्य्-अङ्गुल्य्-उत्तान-पाणिना । प्रगृह्य चिबुके ऽध्यात्मम् उदनीनमद् अच्युतः ॥ BhP_10.42.007 // सा तदर्जु-समानाङ्गी बृहच्-छ्रोणि-पयोधरा । मुकुन्द-स्पर्शनात् सद्यो बभूव प्रमदोत्तमा ॥ BhP_10.42.008 // ततो रूप-गुणौदार्य- सम्पन्ना प्राह केशवम् । उत्तरीयान्तम् अकृष्य स्मयन्ती जात-हृच्-छया ॥ BhP_10.42.009 // एहि वीर गृहं यामो न त्वां त्यक्तुम् इहोत्सहे । त्वयोन्मथित-चित्तायाः प्रसीद पुरुषर्षभ ॥ BhP_10.42.010 // एवं स्त्रिया याच्यमानः कृष्णो रामस्य पश्यतः । मुखं वीक्ष्यानु गोपानां प्रहसंस् ताम् उवाच ह ॥ BhP_10.42.011 // एष्यामि ते गृहं सु-भ्रु पुंसाम् आधि-विकर्शनम् । साधितार्थो ऽगृहाणां नः पान्थानां त्वं परायणम् ॥ BhP_10.42.012 // विसृज्य माध्व्या वाण्या ताम् व्रजन् मार्गे वणिक्-पथैः । नानोपायन-ताम्बूल- स्रग्-गन्धैः साग्रजो ऽर्चितः ॥ BhP_10.42.013 // तद्-दर्शन-स्मर-क्षोभाद् आत्मानं नाविदन् स्त्रियः । विस्रस्त-वासः-कवर वलया लेख्य-मूर्तयः ॥ BhP_10.42.014 // ततः पौरान् पृच्छमानो धनुषः स्थानम् अच्युतः । तस्मिन् प्रविष्टो ददृशे धनुर् ऐन्द्रम् इवाद्भुतम् ॥ BhP_10.42.015 // पुरुषैर् बहुभिर् गुप्तम् अर्चितं परमर्द्धिमत् । वार्यमाणो नृभिः कृष्णः प्रसह्य धनुर् आददे ॥ BhP_10.42.016 // करेण वामेन स-लीलम् उद्धृतं सज्यं च कृत्वा निमिषेण पश्यताम् । नृणां विकृष्य प्रबभञ्ज मध्यतो यथेक्षु-दण्डं मद-कर्य् उरुक्रमः ॥ BhP_10.42.017 // धनुषो भज्यमानस्य शब्दः खं रोदसी दिशः । पूरयाम् आस यं श्रुत्वा कंसस् त्रासम् उपागमत् ॥ BhP_10.42.018 // तद्-रक्षिणः सानुचरं कुपिता आततायिनः । गृहीतु-कामा आवव्रुर् गृह्यतां वध्यताम् इति ॥ BhP_10.42.019 // अथ तान् दुरभिप्रायान् विलोक्य बल-केशवौ । क्रुद्धौ धन्वन आदाय शकले तांश् च जघ्नतुः ॥ BhP_10.42.020 // बलं च कंस-प्रहितं हत्वा शाला-मुखात् ततः । निष्क्रम्य चेरतुर् हृष्टौ निरीक्ष्य पुर-सम्पदः ॥ BhP_10.42.021 // तयोस् तद् अद्भुतं वीर्यं निशाम्य पुर-वासिनः । तेजः प्रागल्भ्यं रूपं च मेनिरे विबुधोत्तमौ ॥ BhP_10.42.022 // तयोर् विचरतोः स्वैरम् आदित्यो ऽस्तम् उपेयिवान् । कृष्ण-रामौ वृतौ गोपैः पुराच् छकटम् ईयतुः ॥ BhP_10.42.023 // गोप्यो मुकुन्द-विगमे विरहातुरा या आशासताशिष ऋता मधु-पुर्य् अभूवन् । सम्पश्यतां पुरुष-भूषण-गात्र-लक्ष्मीं हित्वेतरान् नु भजतश् चकमे ऽयनं श्रीः ॥ BhP_10.42.024 // अवनिक्ताङ्घ्रि-युगलौ भुक्त्वा क्षीरोपसेचनम् । ऊषतुस् तां सुखं रात्रिं ज्ञात्वा कंस-चिकीर्षितम् ॥ BhP_10.42.025 // कंसस् तु धनुषो भङ्गं रक्षिणां स्व-बलस्य च । वधं निशम्य गोविन्द- राम-विक्रीडितं परम् ॥ BhP_10.42.026 // दीर्घ-प्रजागरो भीतो दुर्निमित्तानि दुर्मतिः । बहून्य् अचष्टोभयथा मृत्योर् दौत्य-कराणि च ॥ BhP_10.42.027 // अदर्शनं स्व-शिरसः प्रतिरूपे च सत्य् अपि । असत्य् अपि द्वितीये च द्वै-रूप्यं ज्योतिषां तथा ॥ BhP_10.42.028 // छिद्र-प्रतीतिश् छायायां प्राण-घोषानुपश्रुतिः । स्वर्ण-प्रतीतिर् वृक्षेषु स्व-पदानाम् अदर्शनम् ॥ BhP_10.42.029 // स्वप्ने प्रेत-परिष्वङ्गः खर-यानं विषादनम् । यायान् नलद-माल्य् एकस् तैलाभ्यक्तो दिग्-अम्बरः ॥ BhP_10.42.030 // अन्यानि चेत्थं-भूतानि स्वप्न-जागरितानि च । पश्यन् मरण-सन्त्रस्तो निद्रां लेभे न चिन्तया ॥ BhP_10.42.031 // व्युष्टायां निशि कौरव्य सूर्ये चाद्भ्यः समुत्थिते । कारयाम् आस वै कंसो मल्ल-क्रीडा-महोत्सवम् ॥ BhP_10.42.032 // आनर्चुः पुरुषा रङ्गं तूर्य-भेर्यश् च जघ्निरे । मञ्चाश् चालङ्कृताः स्रग्भिः पताका-चैल-तोरणैः ॥ BhP_10.42.033 // तेषु पौरा जानपदा ब्रह्म-क्षत्र-पुरोगमाः । यथोपजोषं विविशू राजानश् च कृतासनाः ॥ BhP_10.42.034 // कंसः परिवृतो ऽमात्यै राज-मञ्च उपाविशत् । मण्डलेश्वर-मध्य-स्थो हृदयेन विदूयता ॥ BhP_10.42.035 // वाद्यमानेसु तूर्येषु मल्ल-तालोत्तरेषु च । मल्लाः स्व्-अलङ्कृताः दृप्ताः सोपाध्यायाः समासत ॥ BhP_10.42.036 // चाणूरो मुष्टिकः कूतः शलस् तोशल एव च । त आसेदुर् उपस्थानं वल्गु-वाद्य-प्रहर्षिताः ॥ BhP_10.42.037 // नन्द-गोपादयो गोपा भोज-राज-समाहुताः । निवेदितोपायनास् त एकस्मिन् मञ्च आविशन् ॥ BhP_10.42.038 // BhP_10.43.001/0 श्री-शुक उवाच अथ कृष्णश् च रामश् च कृत-शौचौ परन्तप । मल्ल-दुन्दुभि-निर्घोषं श्रुत्वा द्रष्टुम् उपेयतुः ॥ BhP_10.43.001 // रङ्ग-द्वारं समासाद्य तस्मिन् नागम् अवस्थितम् । अपश्यत् कुवलयापीडं कृष्णो ऽम्बष्ठ-प्रचोदितम् ॥ BhP_10.43.002 // बद्ध्वा परिकरं शौरिः समुह्य कुटिलालकान् । उवाच हस्तिपं वाचा मेघ-नाद-गभीरया ॥ BhP_10.43.003 // अम्बष्ठाम्बष्ठ मार्गं नौ देह्य् अपक्रम मा चिरम् । नो चेत् स-कुञ्जरं त्वाद्य नयामि यम-सादनम् ॥ BhP_10.43.004 // एवं निर्भर्त्सितो ऽम्बष्ठः कुपितः कोपितं गजम् । चोदयाम् आस कृष्णाय कालान्तक-यमोपमम् ॥ BhP_10.43.005 // करीन्द्रस् तम् अभिद्रुत्य करेण तरसाग्रहीत् । कराद् विगलितः सो ऽमुं निहत्याङ्घ्रिष्व् अलीयत ॥ BhP_10.43.006 // सङ्क्रुद्धस् तम् अचक्षाणो घ्राण-दृष्टिः स केशवम् । परामृशत् पुष्करेण स प्रसह्य विनिर्गतः ॥ BhP_10.43.007 // पुच्छे प्रगृह्याति-बलं धनुषः पञ्च-विंशतिम् । विचकर्ष यथा नागं सुपर्ण इव लीलया ॥ BhP_10.43.008 // स पर्यावर्तमानेन सव्य-दक्षिणतो ऽच्युतः । बभ्राम भ्राम्यमाणेन गो-वत्सेनेव बालकः ॥ BhP_10.43.009 // ततो ऽभिमखम् अभ्येत्य पाणिनाहत्य वारणम् । प्राद्रवन् पातयाम् आस स्पृश्यमानः पदे पदे ॥ BhP_10.43.010 // स धावन् kçãdayà भूमौ पतित्वा सहसोत्थितः । तम् मत्वा पतितं क्रुद्धो दन्ताभ्यां सो ऽहनत् क्षितिम् ॥ BhP_10.43.011 // स्व-विक्रमे प्रतिहते कुञ्जरेन्द्रो ऽत्य्-अमर्षितः । चोद्यमानो महामात्रैः कृष्णम् अभ्यद्रवद् रुषा ॥ BhP_10.43.012 // तम् आपतन्तम् आसाद्य भगवान् मधुसूदनः । निगृह्य पाणिना हस्तं पातयाम् आस भू-तले ॥ BhP_10.43.013 // पतितस्य पदाक्रम्य मृगेन्द्र इव लीलया । दन्तम् उत्पाट्य तेनेभं हस्तिपांश् चाहनद् धरिः ॥ BhP_10.43.014 // मृतकं द्विपम् उत्सृज्य दन्त-पाणिः समाविशत् । अंस-न्यस्त-विषाणो ऽसृङ्- मद-बिन्दुभिर् अङ्कितः । विरूढ-स्वेद-कणिका वदनाम्बुरुहो बभौ ॥ BhP_10.43.015 // वृतौ गोपैः कतिपयैर् बलदेव-जनार्दनौ । रङ्गं विविशतू राजन् गज-दन्त-वरायुधौ ॥ BhP_10.43.016 // मल्लानाम् अशनिर् नृणां नर-वरः स्त्रीणां स्मरो मूर्तिमान् $ गोपानां स्व-जनो ऽसतां क्षिति-भुजां शास्ता स्व-पित्रोः शिशुः & मृत्युर् भोज-पतेर् विराड् अविदुषां तत्त्वं परं योगिनां % वृष्णीनां पर-देवतेति विदितो रङ्गं गतः साग्रजः ॥ BhP_10.43.017 //* हतं कुवलयापीडं दृष्ट्वा ताव् अपि दुर्जयौ । कंसो मनस्य् अपि तदा भृशम् उद्विविजे नृप ॥ BhP_10.43.018 // तौ रेजतू रङ्ग-गतौ महा-भुजौ विचित्र-वेषाभरण-स्रग्-अम्बरौ । यथा नटाव् उत्तम-वेष-धारिणौ मनः क्षिपन्तौ प्रभया निरीक्षताम् ॥ BhP_10.43.019 // निरीक्ष्य ताव् उत्तम-पूरुषौ जना मञ्च-स्थिता नागर-राष्ट्रका नृप । प्रहर्ष-वेगोत्कलितेक्षणाननाः पपुर् न तृप्ता नयनैस् तद्-आननम् ॥ BhP_10.43.020 // पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया । जिघ्रन्त इव नासाभ्यां श्लिष्यन्त इव बाहुभिः ॥ BhP_10.43.021 // ऊचुः परस्परं ते वै यथा-दृष्टं यथा-श्रुतम् । तद्-रूप-गुण-माधुर्य- प्रागल्भ्य-स्मारिता इव ॥ BhP_10.43.022 // एतौ भगवतः साक्षाद् धरेर् नारायणस्य हि । अवतीर्णाव् इहांशेन वसुदेवस्य वेश्मनि ॥ BhP_10.43.023 // एष वै किल देवक्यां जातो नीतश् च गोकुलम् । कालम् एतं वसन् गूढो ववृधे नन्द-वेश्मनि ॥ BhP_10.43.024 // पूतनानेन नीतान्तं चक्रवातश् च दानवः । अर्जुनौ गुह्यकः केशी धेनुको ऽन्ये च तद्-विधाः ॥ BhP_10.43.025 // गावः स-पाला एतेन दावाग्नेः परिमोचिताः । कालियो दमितः सर्प इन्द्रश् च विमदः कृतः ॥ BhP_10.43.026 // सप्ताहम् एक-हस्तेन धृतो ऽद्रि-प्रवरो ऽमुना । वर्ष-वाताशनिभ्यश् च परित्रातं च गोकुलम् ॥ BhP_10.43.027 // गोप्यो ऽस्य नित्य-मुदित- हसित-प्रेक्षणं मुखम् । पश्यन्त्यो विविधांस् तापांस् तरन्ति स्माश्रमं मुदा ॥ BhP_10.43.028 // वदन्त्य् अनेन वंशो ऽयं यदोः सु-बहु-विश्रुतः । श्रियं यशो महत्वं च लप्स्यते परिरक्षितः ॥ BhP_10.43.029 // अयं चास्याग्रजः श्रीमान् रामः कमल-लोचनः । प्रलम्बो निहतो येन वत्सको ये बकादयः ॥ BhP_10.43.030 // जनेष्व् एवं ब्रुवाणेषु तूर्येषु निनदत्सु च । कृष्ण-रामौ समाभाष्य चाणूरो वाक्यम् अब्रवीत् ॥ BhP_10.43.031 // हे नन्द-सूनो हे राम भवन्तौ वीर-सम्मतौ । नियुद्ध-कुशलौ श्रुत्वा राज्ञाहूतौ दिदृक्षुणा ॥ BhP_10.43.032 // प्रियं राज्ञः प्रकुर्वत्यः श्रेयो विन्दन्ति वै प्रजाः । मनसा कर्मणा वाचा विपरीतम् अतो ऽन्यथा ॥ BhP_10.43.033 // नित्यं प्रमुदिता गोपा वत्स-पाला यथा-स्फुटम् । वनेषु मल्ल-युद्धेन क्रीडन्तश् चारयन्ति गाः ॥ BhP_10.43.034 // तस्माद् राज्ञः प्रियं यूयं वयं च करवाम हे । भूतानि नः प्रसीदन्ति सर्व-भूत-मयो नृपः ॥ BhP_10.43.035 // तन् निशम्याब्रवीत् कृष्णो देश-कालोचितं वचः । नियुद्धम् आत्मनो ऽभीष्टं मन्यमानो ऽभिनन्द्य च ॥ BhP_10.43.036 // प्रजा भोज-पतेर् अस्य वयं चापि वने-चराः । करवाम प्रियं नित्यं तन् नः परम् अनुग्रहः ॥ BhP_10.43.037 // बाला वयं तुल्य-बलैः क्रीडिष्यामो यथोचितम् । भवेन् नियुद्धं माधर्मः स्पृशेन् मल्ल-सभा-सदः ॥ BhP_10.43.038 // BhP_10.43.039/0 चाणूर उवाच न बालो न किशोरस् त्वं बलश् च बलिनां वरः । लीलयेभो हतो येन सहस्र-द्विप-सत्त्व-भृत् ॥ BhP_10.43.039 // तस्माद् भवद्भ्यां बलिभिर् योद्धव्यं नानयो ऽत्र वै । मयि विक्रम वार्ष्णेय बलेन सह मुष्टिकः ॥ BhP_10.43.040 // BhP_10.44.001/0 श्री-शुक उवाच एवं चर्चित-सङ्कल्पो भगवान् मधुसूदनः । आससादाथ चणूरं मुष्ट्तिकं रोहिणी-सुतः ॥ BhP_10.44.001 // हस्ताभ्यां हस्तयोर् बद्ध्वा पद्भ्याम् एव च पादयोः । विचकर्षतुर् अन्योन्यं प्रसह्य विजिगीषया ॥ BhP_10.44.002 // अरत्नी द्वे अरत्निभ्यां जानुभ्यां चैव जानुनी । शिरः शीर्ष्णोरसोरस् ताव् अन्योन्यम् अभिजघ्नतुः ॥ BhP_10.44.003 // परिभ्रामण-विक्षेप- परिरम्भावपातनैः । उत्सर्पणापसर्पणैश् चान्योन्यं प्रत्यरुन्धताम् ॥ BhP_10.44.004 // उत्थापनैर् उन्नयनैश् चालनैः स्थापनैर् अपि । परस्परं जिगीषन्ताव् अपचक्रतुर् आत्मनः ॥ BhP_10.44.005 // तद् बलाबलवद् युद्धं समेताः सर्व-योषितः । ऊचुः परस्परं राजन् सानुकम्पा वरूथशः ॥ BhP_10.44.006 // महान् अयं बताधर्म एषां राज-सभा-सदाम् । ये बलाबलवद् युद्धं राज्ञो ऽन्विच्छन्ति पश्यतः ॥ BhP_10.44.007 // क्व वज्र-सार-सर्वाङ्गौ मल्लौ शैलेन्द्र-सन्निभौ । क्व चाति-सुकुमाराङ्गौ किशोरौ नाप्त-यौवनौ ॥ BhP_10.44.008 // धर्म-व्यतिक्रमो ह्य् अस्य समाजस्य ध्रुवं भवेत् । यत्राधर्मः समुत्तिष्ठेन् न स्थेयं तत्र कर्हिचित् ॥ BhP_10.44.009 // न सभां प्रविशेत् प्राज्ञः सभ्य-दोषान् अनुस्मरन् । अब्रुवन् विब्रुवन्न् अज्ञो नरः किल्बिषम् अश्नुते ॥ BhP_10.44.010 // वल्गतः शत्रुम् अभितः कृष्णस्य वदनाम्बुजम् । वीक्ष्यतां श्रम-वार्य्-उप्तं पद्म-कोशम् इवाम्बुभिः ॥ BhP_10.44.011 // किं न पश्यत रामस्य मुखम् आताम्र-लोचनम् । मुष्टिकं प्रति सामर्षं हास-संरम्भ-शोभितम् ॥ BhP_10.44.012 // पुण्या बत व्रज-भुवो यद् अयं नृ-लिङ्ग $ गूढः पुराण-पुरुषो वन-चित्र-माल्यः & गाः पालयन् सह-बलः क्वणयंश् च वेणुं % विक्रीदयाञ्चति गिरित्र-रमार्चिताङ्घ्रिः ॥ BhP_10.44.013 //* गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपं $ लावण्य-सारम् असमोर्ध्वम् अनन्य-सिद्धम् & दृग्भिः पिबन्त्य् अनुसवाभिनवं दुरापम् % एकान्त-धाम यशसः श्रीय ऐश्वरस्य ॥ BhP_10.44.014 //* या दोहने ऽवहनने मथनोपलेप प्रेङ्खेङ्खनार्भ-रुदितोक्षण-मार्जनादौ । गायन्ति चैनम् अनुरक्त-धियो ऽश्रु-कण्ठ्यो धन्या व्रज-स्त्रिय उरुक्रम-चित्त-यानाः ॥ BhP_10.44.015 // प्रातर् व्रजाद् व्रजत आविशतश् च सायं $ गोभिः समं क्वणयतो ऽस्य निशम्य वेणुम् & निर्गम्य तूर्णम् अबलाः पथि भूरि-पुण्याः % पश्यन्ति स-स्मित-मुखं स-दयावलोकम् ॥ BhP_10.44.016 //* एवं प्रभाषमाणासु स्त्रीषु योगेश्वरो हरिः । शत्रुं हन्तुं मनश् चक्रे भगवान् भरतर्षभ ॥ BhP_10.44.017 // स-भयाः स्त्री-गिरः श्रुत्वा पुत्र-स्नेह-शुचातुरौ । पितराव् अन्वतप्येतां पुत्रयोर् अबुधौ बलम् ॥ BhP_10.44.018 // तैस् तैर् नियुद्ध-विधिभिर् विविधैर् अच्युतेतरौ । युयुधाते यथान्योन्यं तथैव बल-मुष्टिकौ ॥ BhP_10.44.019 // भगवद्-गात्र-निष्पातैर् वज्र-नीष्पेष-निष्ठुरैः । चाणूरो भज्यमानाङ्गो मुहुर् ग्लानिम् अवाप ह ॥ BhP_10.44.020 // स श्येन-वेग उत्पत्य मुष्टी-कृत्य कराव् उभौ । भगवन्तं वासुदेवं क्रुद्धो वक्षस्य् अबाधत ॥ BhP_10.44.021 // नाचलत् तत्-प्रहारेण मालाहत इव द्विपः । बाह्वोर् निगृह्य चाणूरं बहुशो भ्रामयन् हरिः ॥ BhP_10.44.022 // भू-पृष्ठे पोथयाम् आस तरसा क्षीण जीवितम् । विस्रस्ताकल्प-केश-स्रग् इन्द्र-ध्वज इवापतत् ॥ BhP_10.44.023 // तथैव मुष्टिकः पूर्वं स्व-मुष्ट्याभिहतेन वै । बलभद्रेण बलिना तलेनाभिहतो भृशम् ॥ BhP_10.44.024 // प्रवेपितः स रुधिरम् उद्वमन् मुखतो ऽर्दितः । व्यसुः पपातोर्व्य्-उपस्थे वाताहत इवाङ्घ्रिपः ॥ BhP_10.44.025 // ततः कूटम् अनुप्राप्तं रामः प्रहरतां वरः । अवधील् लीलया राजन् सावज्ञं वाम-मुष्टिना ॥ BhP_10.44.026 // तर्ह्य् एव हि शलः कृष्ण- प्रपदाहत-शीर्षकः । द्विधा विदीर्णस् तोशलक उभाव् अपि निपेततुः ॥ BhP_10.44.027 // चाणूरे मुष्टिके कूटे शले तोशलके हते । शेषाः प्रदुद्रुवुर् मल्लाः सर्वे प्राण-परीप्सवः ॥ BhP_10.44.028 // गोपान् वयस्यान् आकृष्य तैः संसृज्य विजह्रतुः । वाद्यमानेषु तूर्येषु वल्गन्तौ रुत-नूपुरौ ॥ BhP_10.44.029 // जनाः प्रजहृषुः सर्वे कर्मणा राम-कृष्णयोः । ऋते कंसं विप्र-मुख्याः साधवः साधु साध्व् इति ॥ BhP_10.44.030 // हतेषु मल्ल-वर्येषु विद्रुतेषु च भोज-राट् । न्यवारयत् स्व-तूर्याणि वाक्यं चेदम् उवाच ह ॥ BhP_10.44.031 // निःसारयत दुर्वृत्तौ वसुदेवात्मजौ पुरात् । धनं हरत गोपानां नन्दं बध्नीत दुर्मतिम् ॥ BhP_10.44.032 // वसुदेवस् तु दुर्मेधा हन्यताम् आश्व् असत्तमः । उग्रसेनः पिता चापि सानुगः पर-पक्ष-गः ॥ BhP_10.44.033 // एवं विकत्थमाने वै कंसे प्रकुपितो ऽव्ययः । लघिम्नोत्पत्य तरसा मञ्चम् उत्तुङ्गम् आरुहत् ॥ BhP_10.44.034 // तम् आविशन्तम् आलोक्य मृत्युम् आत्मन आसनात् । मनस्वी सहसोत्थाय जगृहे सो ऽसि-चर्मणी ॥ BhP_10.44.035 // तं खड्ग-पाणिं विचरन्तम् आशु श्येनं यथा दक्षिण-सव्यम् अम्बरे । समग्रहीद् दुर्विषहोग्र-तेजा यथोरगं तार्क्ष्य-सुतः प्रसह्य ॥ BhP_10.44.036 // प्रगृह्य केशेषु चलत्-किरीतं निपात्य रङ्गोपरि तुङ्ग-मञ्चात् । तस्योपरिष्टात् स्वयम् अब्ज-नाभः पपात विश्वाश्रय आत्म-तन्त्रः ॥ BhP_10.44.037 // तं सम्परेतं विचकर्ष भूमौ हरिर् यथेभं जगतो विपश्यतः । हा हेति शब्दः सु-महांस् तदाभूद् उदीरितः सर्व-जनैर् नरेन्द्र ॥ BhP_10.44.038 // स नित्यदोद्विग्न-धिया तम् ईश्वरं पिबन्न् अदन् वा विचरन् स्वपन् श्वसन् । ददर्श चक्रायुधम् अग्रतो यतस् तद् एव रूपं दुरवापम् आप ॥ BhP_10.44.039 // तस्यानुजा भ्रातरो ऽष्टौ कङ्क-न्यग्रोधकादयः । अभ्यधावन्न् अति-क्रुद्धा भ्रातुर् निर्वेश-कारिणः ॥ BhP_10.44.040 // तथाति-रभसांस् तांस् तु संयत्तान् रोहिणी-सुतः । अहन् परिघम् उद्यम्य पशून् इव मृगाधिपः ॥ BhP_10.44.041 // नेदुर् दुन्दुभयो व्योम्नि ब्रह्मेशाद्या विभूतयः । पुष्पैः किरन्तस् तं प्रीताः शशंसुर् ननृतुः स्त्रियः ॥ BhP_10.44.042 // तेषां स्त्रियो महा-राज सुहृन्-मरण-दुःखिताः । तत्राभीयुर् विनिघ्नन्त्यः शीर्षाण्य् अश्रु-विलोचनाः ॥ BhP_10.44.043 // शयानान् वीर-शयायां पतीन् आलिङ्ग्य शोचतीः । विलेपुः सु-स्वरं नार्यो विसृजन्त्यो मुहुः शुचः ॥ BhP_10.44.044 // हा नाथ प्रिय धर्म-ज्ञ करुणानाथ-वत्सल । त्वया हतेन निहता वयं ते स-गृह-प्रजाः ॥ BhP_10.44.045 // त्वया विरहिता पत्या पुरीयं पुरुषर्षभ । न शोभते वयम् इव निवृत्तोत्सव-मङ्गला ॥ BhP_10.44.046 // अनागसां त्वं भूतानां कृतवान् द्रोहम् उल्बणम् । तेनेमां भो दशां नीतो भूत-ध्रुक् को लभेत शम् ॥ BhP_10.44.047 // सर्वेषाम् इह भूतानाम् एष हि प्रभवाप्ययः । गोप्ता च तद्-अवध्यायी न क्वचित् सुखम् एधते ॥ BhP_10.44.048 // BhP_10.44.049/0 श्री-शुक उवाच राज-योषित आश्वास्य भगवांल् लोक-भावनः । याम् आहुर् लौकिकीं संस्थां हतानां समकारयत् ॥ BhP_10.44.049 // मातरं पितरं चैव मोचयित्वाथ बन्धनात् । कृष्ण-रामौ ववन्दाते शिरसा स्पृश्य पादयोः ॥ BhP_10.44.050 // देवकी वसुदेवश् च विज्ञाय जगद्-ईश्वरौ । कृत-संवन्दनौ पुत्रौ सस्वजाते न शङ्कितौ ॥ BhP_10.44.051 // BhP_10.45.001/0 श्री-शुक उवाच पितराव् उपलब्धार्थौ विदित्वा पुरुषोत्तमः । मा भूद् इति निजां मायां ततान जन-मोहिनीम् ॥ BhP_10.45.001 // उवाच पितराव् एत्य साग्रजः सात्वनर्षभः । प्रश्रयावनतः प्रीणन्न् अम्ब तातेति सादरम् ॥ BhP_10.45.002 // नास्मत्तो युवयोस् तात नित्योत्कण्ठितयोर् अपि । बाल्य-पौगण्ड-कैशोराः पुत्राभ्याम् अभवन् क्वचित् ॥ BhP_10.45.003 // न लब्धो दैव-हतयोर् वासो नौ भवद्-अन्तिके । यां बालाः पितृ-गेह-स्था विन्दन्ते लालिता मुदम् ॥ BhP_10.45.004 // सर्वार्थ-सम्भवो देहो जनितः पोषितो यतः । न तयोर् याति निर्वेशं पित्रोर् मर्त्यः शतायुषा ॥ BhP_10.45.005 // यस् तयोर् आत्मजः कल्प आत्मना च धनेन च । वृत्तिं न दद्यात् तं प्रेत्य स्व-मांसं खादयन्ति हि ॥ BhP_10.45.006 // मातरं पितरं वृद्धं भार्यां साध्वीं सुतम् शिशुम् । गुरुं विप्रं प्रपन्नं च कल्पो ऽबिभ्रच् छ्वसन्-मृतः ॥ BhP_10.45.007 // तन् नाव् अकल्पयोः कंसान् नित्यम् उद्विग्न-चेतसोः । मोघम् एते व्यतिक्रान्ता दिवसा वाम् अनर्चतोः ॥ BhP_10.45.008 // तत् क्षन्तुम् अर्हथस् तात मातर् नौ पर-तन्त्रयोः । अकुर्वतोर् वां शुश्रूषां क्लिष्टयोर् दुर्हृदा भृशम् ॥ BhP_10.45.009 // BhP_10.45.010/0 श्री-शुक उवाच इति माया-मनुष्यस्य हरेर् विश्वात्मनो गिरा । मोहिताव् अङ्कम् आरोप्य परिष्वज्यापतुर् मुदम् ॥ BhP_10.45.010 // सिञ्चन्ताव् अश्रु-धाराभिः स्नेह-पाशेन चावृतौ । न किञ्चिद् ऊचतू राजन् बाष्प-कण्ठौ विमोहितौ ॥ BhP_10.45.011 // एवम् आश्वास्य पितरौ भगवान् देवकी-सुतः । मातामहं तूग्रसेनं यदूनाम् अकरोन् णृपम् ॥ BhP_10.45.012 // आह चास्मान् महा-राज प्रजाश् चाज्ञप्तुम् अर्हसि । ययाति-शापाद् यदुभिर् नासितव्यं नृपासने ॥ BhP_10.45.013 // मयि भृत्य उपासीने भवतो विबुधादयः । बलिं हरन्त्य् अवनताः किम् उतान्ये नराधिपाः ॥ BhP_10.45.014 // सर्वान् स्वान् ज्ञति-सम्बन्धान् दिग्भ्यः कंस-भयाकुलान् । यदु-वृष्ण्य्-अन्धक-मधु दाशार्ह-कुकुरादिकान् ॥ BhP_10.45.015 // सभाजितान् समाश्वास्य विदेशावास-कर्शितान् । न्यवासयत् स्व-गेहेषु वित्तैः सन्तर्प्य विश्व-कृत् ॥ BhP_10.45.016 // कृष्ण-सङ्कर्षण-भुजैर् गुप्ता लब्ध-मनोरथाः । गृहेषु रेमिरे सिद्धाः कृष्ण-राम-गत-ज्वराः ॥ BhP_10.45.017 // वीक्षन्तो ऽहर् अहः प्रीता मुकुन्द-वदनाम्बुजम् । नित्यं प्रमुदितं श्रीमत् स-दय-स्मित-वीक्षणम् ॥ BhP_10.45.018 // तत्र प्रवयसो ऽप्य् आसन् युवानो ऽति-बलौजसः । पिबन्तो ऽक्षैर् मुकुन्दस्य मुखाम्बुज-सुधां मुहुः ॥ BhP_10.45.019 // अथ नन्दं समसाद्य भगवान् देवकी-सुतः । सङ्कर्षणश् च राजेन्द्र परिष्वज्येदम् ऊचतुः ॥ BhP_10.45.020 // पितर् युवाभ्यां स्निग्धाभ्यां पोषितौ लालितौ भृशम् । पित्रोर् अभ्यधिका प्रीतिर् आत्मजेष्व् आत्मनो ऽपि हि ॥ BhP_10.45.021 // स पिता सा च जननी यौ पुष्णीतां स्व-पुत्र-वत् । शिशून् बन्धुभिर् उत्सृष्टान् अकल्पैः पोष-रक्षणे ॥ BhP_10.45.022 // यात यूयं व्रजंन् तात वयं च स्नेह-दुःखितान् । ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥ BhP_10.45.023 // एवं सान्त्वय्य भगवान् नन्दं स-व्रजम् अच्युतः । वासो-'लङ्कार-कुप्याद्यैर् अर्हयाम् आस सादरम् ॥ BhP_10.45.024 // इत्य् उक्तस् तौ परिष्वज्य नन्दः प्रणय-विह्वलः । पूरयन्न् अश्रुभिर् नेत्रे सह गोपैर् व्रजं ययौ ॥ BhP_10.45.025 // अथ शूर-सुतो राजन् पुत्रयोः समकारयत् । पुरोधसा ब्राह्मणैश् च यथावद् द्विज-संस्कृतिम् ॥ BhP_10.45.026 // तेभ्यो ऽदाद् दक्षिणा गावो रुक्म-मालाः स्व्-अलङ्कृताः । स्व्-अलङ्कृतेभ्यः सम्पूज्य स-वत्साः क्षौम-मालिनीः ॥ BhP_10.45.027 // याः कृष्ण-राम-जन्मर्क्षे मनो-दत्ता महा-मतिः । ताश् चाददाद् अनुस्मृत्य कंसेनाधर्मतो हृताः ॥ BhP_10.45.028 // ततश् च लब्ध-संस्कारौ द्विजत्वं प्राप्य सु-व्रतौ । गर्गाद् यदु-कुलाचार्याद् गायत्रं व्रतम् आस्थितौ ॥ BhP_10.45.029 // प्रभवौ सर्व-विद्यानां सर्व-ज्ञौ जगद्-ईश्वरौ । नान्य-सिद्धामलं ज्ञानं गूहमानौ नरेहितैः ॥ BhP_10.45.030 // अथो गुरु-कुले वासम् इच्छन्ताव् उपजग्मतुः । काश्यं सान्दीपनिं नाम ह्य् अवन्ति-पुर-वासिनम् ॥ BhP_10.45.031 // यथोपसाद्य तौ दान्तौ गुरौ वृत्तिम् अनिन्दिताम् । ग्राहयन्ताव् उपेतौ स्म भक्त्या देवम् इवादृतौ ॥ BhP_10.45.032 // तयोर् द्विज-वरस् तुष्टः शुद्ध-भावानुवृत्तिभिः । प्रोवाच वेदान् अखिलान् सङ्गोपनिषदो गुरुः ॥ BhP_10.45.033 // स-रहस्यं धनुर्-वेदं धर्मान् न्याय-पथांस् तथा । तथा चान्वीक्षिकीं विद्यां राज-नीतिं च षड्-विधाम् ॥ BhP_10.45.034 // सर्वं नर-वर-श्रेष्ठौ सर्व-विद्या-प्रवर्तकौ । सकृन् निगद-मात्रेण तौ सञ्जगृहतुर् नृप ॥ BhP_10.45.035 // अहो-रात्रैश् चतुः-षष्ट्या संयत्तौ तावतीः कलाः । गुरु-दक्षिणयाचार्यं छन्दयाम् आसतुर् नृप ॥ BhP_10.45.036 // द्विजस् तयोस् तं महिमानम् अद्भुतं $ संलोक्ष्य राजन्न् अति-मानुसीं मतिम् & सम्मन्त्र्य पत्न्या स महार्णवे मृतं % बालं प्रभासे वरयां बभूव ह ॥ BhP_10.45.037 //* तेथेत्य् अथारुह्य महा-रथौ रथं $ प्रभासम् आसाद्य दुरन्त-विक्रमौ & वेलाम् उपव्रज्य निषीदतुः क्षनं % सिन्धुर् विदित्वार्हनम् आहरत् तयोः ॥ BhP_10.45.038 //* तम् आह भगवान् आशु गुरु-पुत्रः प्रदीयताम् । यो ऽसाव् इह त्वया ग्रस्तो बालको महतोर्मिणा ॥ BhP_10.45.039 // BhP_10.45.040/0 श्री-समुद्र उवाच न चाहार्षम् अहं देव दैत्यः पञ्चजनो महान् । अन्तर्-जल-चरः कृष्ण शङ्ख-रूप-धरो ऽसुरः ॥ BhP_10.45.040 // आस्ते तेनाहृतो नूनं तच् छ्रुत्वा सत्वरं प्रभुः । जलम् आविश्य तं हत्वा नापश्यद् उदरे ऽर्भकम् ॥ BhP_10.45.041 // तद्-अङ्ग-प्रभवं शङ्खम् आदाय रथम् आगमत् । ततः संयमनीं नाम यमस्य दयितां पुरीम् ॥ BhP_10.45.042 // गत्वा जनार्दनः शङ्खं प्रदध्मौ स-हलायुधः । शङ्ख-निर्ह्रादम् आकर्ण्य प्रजा-संयमनो यमः ॥ BhP_10.45.043 // तयोः सपर्यां महतीं चक्रे भक्त्य्-उपबृंहिताम् । उवाचावनतः कृष्णं सर्व-भूताशयालयम् । लीला-मनुष्ययोर् विष्णो युवयोः करवाम किम् ॥ BhP_10.45.044 // BhP_10.45.045/0 श्री-भगवान् उवाच गुरु-पुत्रम् इहानीतं निज-कर्म-निबन्धनम् । आनयस्व महा-राज मच्-छासन-पुरस्कृतः ॥ BhP_10.45.045 // तथेति तेनोपानीतं गुरु-पुत्रं यदूत्तमौ । दत्त्वा स्व-गुरवे भूयो वृणीष्वेति तम् ऊचतुः ॥ BhP_10.45.046 // BhP_10.45.047/0 श्री-गुरुर् उवाच सम्यक् सम्पादितो वत्स भवद्भ्यां गुरु-निष्क्रयः । को नु युष्मद्-विध-गुरोः कामानाम् अवशिष्यते ॥ BhP_10.45.047 // गच्छतं स्व-गृहं वीरौ कीर्तिर् वाम् अस्तु पावनी । छन्दांस्य् अयात-यामानि भवन्त्व् इह परत्र च ॥ BhP_10.45.048 // गुरुणैवम् अनुज्ञातौ रथेनानिल-रंहसा । आयातौ स्व-पुरं तात पर्जन्य-निनदेन वै ॥ BhP_10.45.049 // समनन्दन् प्रजाः सर्वा दृष्ट्वा राम-जनार्दनौ । अपश्यन्त्यो बह्व् अहानि नष्ट-लब्ध-धना इव ॥ BhP_10.45.050 // BhP_10.46.001/0 श्री-शुक उवाच वृष्णीनां प्रवरो मन्त्री कृष्णस्य दयितः सखा । शिष्यो बृहस्पतेः साक्षाद् उद्धवो बुद्धि-सत्तमः ॥ BhP_10.46.001 // तम् आह भगवान् प्रेष्ठं भक्तम् एकान्तिनं क्वचित् । गृहीत्वा पाणिना पाणिं प्रपन्नार्ति-हरो हरिः ॥ BhP_10.46.002 // गच्छोद्धव व्रजं सौम्य पित्रोर् नौ प्रीतिम् आवह । गोपीनां मद्-वियोगाधिं मत्-सन्देशैर् विमोचय ॥ BhP_10.46.003 // ता मन्-मनस्का तृष्ट्-प्राणा मद्-अर्थे त्यक्त-दैहिकाः । माम् एव दयितं प्रेष्ठम् आत्मानं मनसा गताः । ये त्यक्त-लोक-धर्माश् च मद्-अर्थे तान् बिभर्म्य् अहम् ॥ BhP_10.46.004 // मयि ताः प्रेयसां प्रेष्ठे दूर-स्थे गोकुल-स्त्रियः । स्मरन्त्यो ऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्य-विह्वलाः ॥ BhP_10.46.005 // धारयन्त्य् अति-कृच्छ्रेण प्रायः प्राणान् कथञ्चन । प्रत्यागमन-सन्देशैर् बल्लव्यो मे मद्-आत्मिकाः ॥ BhP_10.46.006 // BhP_10.46.007/0 श्री-शुक उवाच इत्य् उक्त उद्धवो राजन् सन्देशं भर्तुर् आदृतः । आदाय रथम् आरुह्य प्रययौ नन्द-गोकुलम् ॥ BhP_10.46.007 // प्राप्तो नन्द-व्रजं श्रीमान् निम्लोचति विभावसौ । छन्न-यानः प्रविशतां पशूनां खुर-रेणुभिः ॥ BhP_10.46.008 // वासितार्थे ऽभियुध्यद्भिर् नादितं शुश्मिभिर् वृषैः । धावन्तीभिश् च वास्राभिर् उधो-भारैः स्व-वत्सकान् ॥ BhP_10.46.009 // इतस् ततो विलङ्घद्भिर् गो-वत्सैर् मण्डितं सितैः । गो-दोह-शब्दाभिरवं वेणूनां निःस्वनेन च ॥ BhP_10.46.010 // गायन्तीभिश् च कर्माणि शुभानि बल-कृष्णयोः । स्व्-अलङ्कृताभिर् गोपीभिर् गोपैश् च सु-विराजितम् ॥ BhP_10.46.011 // अग्न्य्-अर्कातिथि-गो-विप्र- पितृ-देवार्चनान्वितैः । धूप-दीपैश् च माल्यैश् च गोपावासैर् मनो-रमम् ॥ BhP_10.46.012 // सर्वतः पुष्पित-वनं द्विजालि-कुल-नादितम् । हंस-कारण्डवाकीर्णैः पद्म-षण्डैश् च मण्डितम् ॥ BhP_10.46.013 // तम् आगतं समागम्य कृष्णस्यानुचरं प्रियम् । नन्दः प्रीतः परिष्वज्य वासुदेव-धियार्चयत् ॥ BhP_10.46.014 // भोजितं परमान्नेन संविष्टं कशिपौ सुखम् । गत-श्रमं पर्यपृच्छत् पाद-संवाहनादिभिः ॥ BhP_10.46.015 // कच्चिद् अङ्ग महा-भाग सखा नः शूर-नन्दनः । आस्ते कुशल्य् अपत्याद्यैर् युक्तो मुक्तः सुहृद्-व्रतः ॥ BhP_10.46.016 // दिष्ट्या कंसो हतः पापः सानुगः स्वेन पाप्मना । साधूनां धर्म-शीलानां यदूनां द्वेष्टि यः सदा ॥ BhP_10.46.017 // अपि स्मरति नः कृष्णो मातरं सुहृदः सखीन् । गोपान् व्रजं चात्म-नाथं गावो वृन्दावनं गिरिम् ॥ BhP_10.46.018 // अप्य् आयास्यति गोविन्दः स्व-जनान् सकृद् ईक्षितुम् । तर्हि द्रक्ष्याम तद्-वक्त्रं सु-नसं सु-स्मितेक्षणम् ॥ BhP_10.46.019 // दावाग्नेर् वात-वर्षाच् च वृष-सर्पाच् च रक्षिताः । दुरत्ययेभ्यो मृत्युभ्यः कृष्णेन सु-महात्मना ॥ BhP_10.46.020 // स्मरतां कृष्ण-वीर्याणि लीलापाङ्ग-निरीक्षितम् । हसितं भाषितं चाङ्ग सर्वा नः शिथिलाः क्रियाः ॥ BhP_10.46.021 // सरिच्-छैल-वनोद्देशान् मुकुन्द-पद-भूषितान् । आक्रीडान् ईक्ष्यमाणानां मनो याति तद्-आत्मताम् ॥ BhP_10.46.022 // मन्ये कृष्णं च रामं च प्राप्ताव् इह सुरोत्तमौ । सुराणां महद्-अर्थाय गर्गस्य वचनं यथा ॥ BhP_10.46.023 // कंसं नागायुत-प्राणं मल्लौ गज-पतिं यथा । अवधिष्टां लीलयैव पशून् इव मृगाधिपः ॥ BhP_10.46.024 // ताल-त्रयं महा-सारं धनुर् यष्टिम् इवेभ-राट् । बभञ्जइकेन हस्तेन सप्ताहम् अदधाद् गिरिम् ॥ BhP_10.46.025 // प्रलम्बो धेनुको ऽरिष्टस् तृणावर्तो बकादयः । दैत्याः सुरासुर-जितो हता येनेह लीलया ॥ BhP_10.46.026 // BhP_10.46.027/0 श्री-शुक उवाच इति संस्मृत्य संस्मृत्य नन्दः कृष्णानुरक्त-धीः । अत्य्-उत्कण्ठो ऽभवत् तूष्णीं प्रेम-प्रसर-विह्वलः ॥ BhP_10.46.027 // यशोदा वर्ण्यमानानि पुत्रस्य चरितानि च । शृण्वन्त्य् अश्रूण्य् अवास्राक्षीत् स्नेह-स्नुत-पयोधरा ॥ BhP_10.46.028 // तयोर् इत्थं भगवति कृष्णे नन्द-यशोदयोः । वीक्ष्यानुरागं परमं नन्दम् आहोद्धवो मुदा ॥ BhP_10.46.029 // BhP_10.46.030/0 श्री-उद्धव उवाच युवां श्लाघ्यतमौ नूनं देहिनाम् इह मान-द । नारायणे ऽखिल-गुरौ यत् कृता मतिर् ईदृशी ॥ BhP_10.46.030 // एतौ हि विश्वस्य च बीज-योनी रामो मुकुन्दः पुरुषः प्रधानम् । अन्वीय भूतेषु विलक्षणस्य ज्ञानस्य चेशात इमौ पुराणौ ॥ BhP_10.46.031 // यस्मिन् जनः प्राण-वियोग-काले क्षनं समावेश्य मनो ऽविशुद्धम् । निर्हृत्य कर्माशयम् आशु याति परां गतिं ब्रह्म-मयो ऽर्क-वर्णः ॥ BhP_10.46.032 // तस्मिन् भवन्ताव् अखिलात्म-हेतौ नारायणे कारण-मर्त्य-मूर्तौ । भावं विधत्तां नितरां महात्मन् किं वावशिष्टं युवयोः सु-कृत्यम् ॥ BhP_10.46.033 // आगमिष्यत्य् अदीर्घेण कालेन व्रजम् अच्युतः । प्रियं विधास्यते पित्रोर् भगवान् सात्वतां पतिः ॥ BhP_10.46.034 // हत्वा कंसं रङ्ग-मध्ये प्रतीपं सर्व-सात्वताम् । यद् आह वः समागत्य कृष्णः सत्यं करोति तत् ॥ BhP_10.46.035 // मा खिद्यतं महा-भागौ द्रक्ष्यथः कृष्णम् अन्तिके । अन्तर् हृदि स भूतानाम् आस्ते ज्योतिर् इवैधसि ॥ BhP_10.46.036 // न ह्य् अस्यास्ति प्रियः कश्चिन् नाप्रियो वास्त्य् अमानिनः । नोत्तमो नाधमो वापि स-मानस्यासमो ऽपि वा ॥ BhP_10.46.037 // न माता न पिता तस्य न भार्या न सुतादयः । नात्मीयो न परश् चापि न देहो जन्म एव च ॥ BhP_10.46.038 // न चास्य कर्म वा लोके सद्-असन्-मिश्र-योनिषु । क्रीडार्थं सो ऽपि साधूनां परित्राणाय कल्पते ॥ BhP_10.46.039 // सत्त्वं रजस् तम इति भजते निर्गुणो गुणान् । क्रीडन्न् अतीतो ऽपि गुणैः सृजत्य् अवन् हन्त्य् अजः ॥ BhP_10.46.040 // यथा भ्रमरिका-दृष्ट्या भ्राम्यतीव महीयते । चित्ते कर्तरि तत्रात्मा कर्तेवाहं-धिया स्मृतः ॥ BhP_10.46.041 // युवयोर् एव नैवायम् आत्मजो भगवान् हरिः । सर्वेषाम् आत्मजो ह्य् आत्मा पिता माता स ईश्वरः ॥ BhP_10.46.042 // दृष्टं श्रुतं भूत-भवद्-भविष्यत् $ स्थास्नुश् चरिष्णुर् महद् अल्पकं च & विनाच्युताद् वस्तु तरां न वाच्यं % स एव सर्वं परमात्म-भूतः ॥ BhP_10.46.043 //* एवं निशा सा ब्रुवतोर् व्यतीता नन्दस्य कृष्णानुचरस्य राजन् । गोप्यः समुत्थाय निरूप्य दीपान् वास्तून् समभ्यर्च्य दौधीन्य् अमन्थुन् ॥ BhP_10.46.044 // ता दीप-दीप्तैर् मणिभिर् विरेजू रज्जूर् विकर्षद्-भुज-कङ्कण-स्रजः । चलन्-नितम्ब-स्तन-हार-कुण्डल- त्विषत्-कपोलारुण-कुङ्कुमाननाः ॥ BhP_10.46.045 // उद्गायतीनाम् अरविन्द-लोचनं व्रजाङ्गनानां दिवम् अस्पृशद् ध्वनिः । दध्नश् च निर्मन्थन-शब्द-मिश्रितो निरस्यते येन दिशाम् अमङ्गलम् ॥ BhP_10.46.046 // भगवत्य् उदिते सूर्ये नन्द-द्वारि व्रजौकसः । दृष्ट्वा रथं शातकौम्भं कस्यायम् इति चाब्रुवन् ॥ BhP_10.46.047 // अक्रूर आगतः किं वा यः कंसस्यार्थ-साधकः । येन नीतो मधु-पुरीं कृष्णः कमल-लोचनः ॥ BhP_10.46.048 // किं साधयिष्यत्य् अस्माभिर् भर्तुः प्रीतस्य निष्कृतिम् । ततः स्त्रीणां वदन्तीनाम् उद्धवो ऽगात् कृताह्निकः ॥ BhP_10.46.049 // BhP_10.47.001/0 श्री-शुक उवाच तं वीक्ष्य कृषानुचरं व्रज-स्त्रियः $ प्रलम्ब-बाहुं नव-कञ्ज-लोचनम् & पीताम्बरं पुष्कर-मालिनं लसन्- % मुखारविन्दं परिमृष्ट-कुण्डलम् ॥ BhP_10.47.001 //* सु-विस्मिताः को ऽयम् अपीव्य-दर्शनः $ कुतश् च कस्याच्युत-वेष-भूषणः & इति स्म सर्वाः परिवव्रुर् उत्सुकास् % तम् उत्तमः-श्लोक-पदाम्बुजाश्रयम् ॥ BhP_10.47.002 //* तं प्रश्रयेणावनताः सु-सत्-कृतं स-व्रीड-हासेक्षण-सूनृतादिभिः । रहस्य् अपृच्छन्न् उपविष्टम् आसने विज्ञाय सन्देश-हरं रमा-पतेः ॥ BhP_10.47.003 // जानीमस् त्वां यदु-पतेः पार्षदं समुपागतम् । भर्त्रेह प्रेषितः पित्रोर् भवान् प्रिय-चिकीर्षया ॥ BhP_10.47.004 // अन्यथा गो-व्रजे तस्य स्मरणीयं न चक्ष्महे । स्नेहानुबन्धो बन्धूनां मुनेर् अपि सु-दुस्त्यजः ॥ BhP_10.47.005 // अन्येष्व् अर्थ-कृता मैत्री यावद्-अर्थ-विडम्बनम् । पुम्भिः स्त्रीषु कृता यद्वत् सुमनःस्व् इव षट्पदैः ॥ BhP_10.47.006 // निःस्वं त्यजन्ति गणिका अकल्पं नृपतिं प्रजाः । अधीत-विद्या आचार्यम् ऋत्विजो दत्त-दक्षिणम् ॥ BhP_10.47.007 // खगा वीत-फलं वृक्षं भुक्त्वा चातिथयो गृहम् । दग्धं मृगास् तथारण्यं जारा भुक्त्वा रतां स्त्रियम् ॥ BhP_10.47.008 // इति गोप्यो हि गोविन्दे गत-वाक्-काय-मानसाः । कृष्ण-दूते समायाते उद्धवे त्यक्त-लौकिकाः ॥ BhP_10.47.009 // गायन्त्यः प्रीय-कर्माणि रुदन्त्यश् च गत-ह्रियः । तस्य संस्मृत्य संस्मृत्य यानि कैशोर-बाल्ययोः ॥ BhP_10.47.010 // काचिन् मधुकरं दृष्ट्वा ध्यायन्ती कृष्ण-सङ्गमम् । प्रिय-प्रस्थापितं दूतं कल्पयित्वेदम् अब्रवीत् ॥ BhP_10.47.011 // BhP_10.47.012/0 गोप्य् उवाच मधुप कितव-बन्धो मा स्पृशङ्घ्रिं सपत्न्याः $ कुच-विलुलित-माला-कुङ्कुम-श्मश्रुभिर् नः & वहतु मधु-पतिस् तन्-मानिनीनां प्रसादं % यदु-सदसि विडम्ब्यं यस्य दूतस् त्वम् ईदृक् ॥ BhP_10.47.012 //* सकृद् अधर-सुधां स्वां मोहिनीं पाययित्वा $ सुमनस इव सद्यस् तत्यजे ऽस्मान् भवादृक् & परिचरति कथं तत्-पाद-पद्मं नु पद्मा % ह्य् अपि बत हृत-चेता ह्य् उत्तमः-श्लोक-जल्पैः ॥ BhP_10.47.013 //* किम् इह बहु षड्-अङ्घ्रे गायसि त्वं यदूनाम् $ अधिपतिम् अगृहाणाम् अग्रतो नः पुराणम् & विजय-सख-सखीनां गीयतां तत्-प्रसङ्गः % क्षपित-कुच-रुजस् ते कल्पयन्तीष्टम् इष्टाः ॥ BhP_10.47.014 //* दिवि भुवि च रसायां काः स्त्रियस् तद्-दुरापाः $ कपट-रुचिर-हास-भ्रू-विजृम्भस्य याः स्युः & चरण-रज उपास्ते यस्य भूतिर् वयं का % अपि च कृपण-पक्षे ह्य् उत्तमः-श्लोक-शब्दः ॥ BhP_10.47.015 //* विसृज शिरसि पादं वेद्म्य् अहं चातु-कारैर् $ अनुनय-विदुषस् ते ऽभ्येत्य दौत्यैर् मुकुन्दात् & स्व-कृत इह विषृष्टापत्य-पत्य्-अन्य-लोका % व्यसृजद् अकृत-चेताः किं नु सन्धेयम् अस्मिन् ॥ BhP_10.47.016 //* मृगयुर् इव कपीन्द्रं विव्यधे लुब्ध-धर्मा $ स्त्रियम् अकृत विरूपां स्त्री-जितः काम-यानाम् & बलिम् अपि बलिम् अत्त्वावेष्टयद् ध्वाङ्क्ष-वद् यस् % तद् अलम् असित-सख्यैर् दुस्त्यजस् तत्-कथार्थः ॥ BhP_10.47.017 //* यद्-अनुचरित-लीला-कर्ण-पीयूष-विप्रुट्- $ सकृद्-अदन-विधूत-द्वन्द्व-धर्मा विनष्टाः & सपदि गृह-कुटुम्बं दीनम् उत्सृज्य दीना % बहव इह विहङ्गा भिक्षु-चर्यां चरन्ति ॥ BhP_10.47.018 //* वयम् ऋतम् इव जिह्म-व्याहृतं श्रद्दधानाः $ कुलिक-रुतम् इवाज्ञाः कृष्ण-वध्वो हरिण्यः & ददृशुर् असकृद् एतत् तन्-नख-स्पर्श-तीव्र % स्मर-रुज उपमन्त्रिन् भण्यताम् अन्य-वार्ता ॥ BhP_10.47.019 //* प्रिय-सख पुनर् आगाः प्रेयसा प्रेषितः किं $ वरय किम् अनुरुन्धे माननीयो ऽसि मे ऽङ्ग & नयसि कथम् इहास्मान् दुस्त्यज-द्वन्द्व-पार्श्वं % सततम् उरसि सौम्य श्रीर् वधूः साकम् आस्ते ॥ BhP_10.47.020 //* अपि बत मधु-पुर्याम् आर्य-पुत्रो ऽधुनास्ते $ स्मरति स पितृ-गेहान् सौम्य बन्धूंश् च गोपान् & क्वचिद् अपि स कथा नः किङ्करीणां गृणीते % भुजम् अगुरु-सुगन्धं मूर्ध्न्य् अधास्यत् कदा नु ॥ BhP_10.47.021 //* BhP_10.47.022/0 श्री-शुक उवाच अथोद्धवो निशम्यैवं कृष्ण-दर्शन-लालसाः । सान्त्वयन् प्रिय-सन्देशैर् गोपीर् इदम् अभाषत ॥ BhP_10.47.022 // BhP_10.47.023/0 श्री-उद्धव उवाच अहो यूयं स्म पूर्णार्था भवत्यो लोक-पूजिताः । वासुदेवे भगवति यासाम् इत्य् अर्पितं मनः ॥ BhP_10.47.023 // दान-व्रत-तपो-होम जप-स्वाध्याय-संयमैः । श्रेयोभिर् विविधैश् चान्यैः कृष्णे भक्तिर् हि साध्यते ॥ BhP_10.47.024 // भगवत्य् उत्तमः-श्लोके भवतीभिर् अनुत्तमा । भक्तिः प्रवर्तिता दिष्ट्या मुनीनाम् अपि दुर्लभा ॥ BhP_10.47.025 // दिष्ट्या पुत्रान् पतीन् देहान् स्व-जनान् भवनानि च । हित्वावृनीत यूयं यत् कृष्णाख्यं पुरुषं परम् ॥ BhP_10.47.026 // सर्वात्म-भावो ऽधिकृतो भवतीनाम् अधोक्षजे । विरहेण महा-भागा महान् मे ऽनुग्रहः कृतः ॥ BhP_10.47.027 // श्रूयतां प्रिय-सन्देशो भवतीनां सुखावहः । यम् आदायागतो भद्रा अहं भर्तू रहस्-करः ॥ BhP_10.47.028 // BhP_10.47.029/0 श्री-भगवान् उवाच भवतीनां वियोगो मे न हि सर्वात्मना क्वचित् । यथा भूतानि भूतेषु खं वाय्व्-अग्निर् जलं मही । तथाहं च मनः-प्राण- भूतेन्द्रिय-गुणाश्रयः ॥ BhP_10.47.029 // आत्मन्य् एवात्मनात्मानं सृजे हन्म्य् अनुपालये । आत्म-मायानुभावेन भूतेन्द्रिय-गुणात्मना ॥ BhP_10.47.030 // आत्मा ज्ञान-मयः शुद्धो व्यतिरिक्तो ऽगुणान्वयः । सुषुप्ति-स्वप्न-जाग्रद्भिर् माया-वृत्तिभिर् ईयते ॥ BhP_10.47.031 // येनेन्द्रियार्थान् ध्यायेत मृषा स्वप्न-वद् उत्थितः । तन् निरुन्ध्याद् इन्द्रियाणि विनिद्रः प्रत्यपद्यत ॥ BhP_10.47.032 // एतद्-अन्तः समाम्नायो योगः साङ्ख्यं मनीषिणाम् । त्यागस् तपो दमः सत्यं समुद्रान्ता इवापगाः ॥ BhP_10.47.033 // यत् त्व् अहं भवतीनां वै दूरे वर्ते प्रियो दृशाम् । मनसः सन्निकर्षार्थं मद्-अनुध्यान-काम्यया ॥ BhP_10.47.034 // यथा दूर-चरे प्रेष्ठे मन आविश्य वर्तते । स्त्रीणां च न तथा चेतः सन्निकृष्टे ऽक्षि-गोचरे ॥ BhP_10.47.035 // मय्य् आवेश्य मनः कृत्स्नं विमुक्ताशेष-वृत्ति यत् । अनुस्मरन्त्यो मां नित्यम् अचिरान् माम् उपैष्यथ ॥ BhP_10.47.036 // या मया क्रीडता रात्र्यां वने ऽस्मिन् व्रज आस्थिताः । अलब्ध-रासाः कल्याण्यो मापुर् मद्-वीर्य-चिन्तया ॥ BhP_10.47.037 // BhP_10.47.038/0 श्री-शुक उवाच एवं प्रियतमादिष्टम् आकर्ण्य व्रज-योषितः । ता ऊचुर् उद्धवं प्रीतास् तत्-सन्देशागत-स्मृतीः ॥ BhP_10.47.038 // BhP_10.47.039/0 गोप्य ऊचुः दिष्ट्याहितो हतः कंसो यदूनां सानुगो ऽघ-कृत् । दिष्ट्याप्तैर् लब्ध-सर्वार्थैः कुशल्य् आस्ते ऽच्युतो ऽधुना ॥ BhP_10.47.039 // कच्चिद् गदाग्रजः सौम्य करोति पुर-योषिताम् । प्रीतिं नः स्निग्ध-सव्रीड- हासोदारेक्षणार्चितः ॥ BhP_10.47.040 // कथं रति-विशेष-ज्ञः प्रियश् च पुर-योषिताम् । नानुबध्येत तद्-वाक्यैर् विभ्रमैश् चानुभाजितः ॥ BhP_10.47.041 // अपि स्मरति नः साधो गोविन्दः प्रस्तुते क्वचित् । गोष्ठि-मध्ये पुर-स्त्रीणाम् ग्राम्याः स्वैर-कथान्तरे ॥ BhP_10.47.042 // ताः किं निशाः स्मरति यासु तदा प्रियाभिर् $ वृन्दावने कुमुद-कुन्द-शशाङ्क-रम्ये & रेमे क्वणच्-चरण-नूपुर-रास-गोष्ठ्याम् % अस्माभिर् ईडित-मनोज्ञ-कथः कदाचित् ॥ BhP_10.47.043 //* अप्य् एष्यतीह दाशार्हस् तप्ताः स्व-कृतया शुचा । सञ्जीवयन् नु नो गात्रैर् यथेन्द्रो वनम् अम्बुदैः ॥ BhP_10.47.044 // कस्मात् कृष्ण इहायाति प्राप्त-राज्यो हताहितः । नरेन्द्र-कन्या उद्वाह्य प्रीतः सर्व-सुहृद्-वृतः ॥ BhP_10.47.045 // किम् अस्माभिर् वनौकोभिर् अन्याभिर् वा महात्मनः । श्री-पतेर् आप्त-कामस्य क्रियेतार्थः कृतात्मनः ॥ BhP_10.47.046 // परं सौख्यं हि नैराश्यं स्वैरिण्य् अप्य् आह पिङ्गला । तज् जानतीनां नः कृष्णे तथाप्य् आशा दुरत्यया ॥ BhP_10.47.047 // क उत्सहेत सन्त्यक्तुम् उत्तमःश्लोक-संविदम् । अनिच्छतो ऽपि यस्य श्रीर् अङ्गान् न च्यवते क्वचित् ॥ BhP_10.47.048 // सरिच्-छैल-वनोद्देशा गावो वेणु-रवा इमे । सङ्कर्षण-सहायेन कृष्णेनाचरिताः प्रभो ॥ BhP_10.47.049 // पुनः पुनः स्मारयन्ति नन्द-गोप-सुतं बत । श्री-निकेतैस् तत्-पदकैर् विस्मर्तुं नैव शक्नुमः ॥ BhP_10.47.050 // गत्या ललितयोदार- हास-लीलावलोकनैः । माध्व्या गिरा हृत-धियः कथं तं विस्मराम हे ॥ BhP_10.47.051 // हे नाथ हे रमा-नाथ व्रज-नाथार्ति-नाशन । मग्नम् उद्धर गोविन्द गोकुलं वृजिनार्णवात् ॥ BhP_10.47.052 // BhP_10.47.053/0 श्री-शुक उवाच ततस् ताः कृष्ण-सन्देशैर् व्यपेत-विरह-ज्वराः । उद्धवं पूजयां चक्रुर् ज्ञात्वात्मानम् अधोक्षजम् ॥ BhP_10.47.053 // उवास कतिचिन् मासान् गोपीनां विनुदन् शुचः । कृष्ण-लीला-कथां गायन् रमयाम् आस गोकुलम् ॥ BhP_10.47.054 // यावन्त्य् अहानि नन्दस्य व्रजे ऽवात्सीत् स उद्धवः । व्रजौकसां क्षण-प्रायाण्य् आसन् कृष्णस्य वार्तया ॥ BhP_10.47.055 // सरिद्-वन-गिरि-द्रोणीर् वीक्षन् कुसुमितान् द्रुमान् । कृष्णं संस्मारयन् रेमे हरि-दासो व्रजौकसाम् ॥ BhP_10.47.056 // दृष्ट्वैवम्-आदि गोपीनां कृष्णावेशात्म-विक्लवम् । उद्धवः परम-प्रीतस् ता नमस्यन्न् इदं जगौ ॥ BhP_10.47.057 // एताः परं तनु-भृतो भुवि गोप-वध्वो $ गोविन्द एव निखिलात्मनि रूढ-भावाः & वाञ्छन्ति यद् भव-भियो मुनयो वयं च % किं ब्रह्म-जन्मभिर् अनन्त-कथा-रसस्य ॥ BhP_10.47.058 //* क्वेमाः स्त्रियो वन-चरीर् व्यभिचार-दुष्टाः $ कृष्णे क्व चैष परमात्मनि रूढ-भावः & नन्व् ईश्वरो ऽनुभजतो ऽविदुषो ऽपि साक्षाच् % छ्रेयस् तनोत्य् अगद-राज इवोपयुक्तः ॥ BhP_10.47.059 //* नायं श्रियो ऽङ्ग उ नितान्त-रतेः प्रसादः $ स्वर्-योषितां नलिन-गन्ध-रुचां कुतो ऽन्याः & रासोत्सवे ऽस्य भुज-दण्ड-गृहीत-कण्ठ- % लब्धाशिषां य उदगाद् व्रज-वल्लभीनाम् ॥ BhP_10.47.060 //* आसाम् अहो चरण-रेणु-जुषाम् अहं स्यां $ वृन्दावने किम् अपि गुल्म-लतौषधीनाम् & या दुस्त्यजं स्व-जनम् आर्य-पथं च हित्वा % भेजुर् मुकुन्द-पदवीं श्रुतिभिर् विमृग्याम् ॥ BhP_10.47.061 //* या वै श्रियार्चितम् अजादिभिर् आप्त-कामैर् $ योगेश्वरैर् अपि यद् आत्मनि रास-गोष्ठ्याम् & कृष्णस्य तद् भगवतः चरणारविन्दं % न्यस्तं स्तनेषु विजहुः परिरभ्य तापम् ॥ BhP_10.47.062 //* वन्दे नन्द-व्रज-स्त्रीणां पाद-रेणुम् अभीक्ष्णशः । यासां हरि-कथोद्गीतं पुनाति भुवन-त्रयम् ॥ BhP_10.47.063 // BhP_10.47.064/0 श्री-शुक उवाच अथ गोपीर् अनुज्ञाप्य यशोदां नन्दम् एव च । गोपान् आमन्त्र्य दाशार्हो यास्यन्न् आरुरुहे रथम् ॥ BhP_10.47.064 // तं निर्गतं समासाद्य नानोपायन-पाणयः । नन्दादयो ऽनुरागेण प्रावोचन्न् अश्रु-लोचनाः ॥ BhP_10.47.065 // मनसो वृत्तयो नः स्युः कृष्ण पादाम्बुजाश्रयाः । वाचो ऽभिधायिनीर् नाम्नां कायस् तत्-प्रह्वणादिषु ॥ BhP_10.47.066 // कर्मभिर् भ्राम्यमाणानां यत्र क्वापीश्वरेच्छया । मङ्गलाचरितैर् दानै रतिर् नः कृष्ण ईश्वरे ॥ BhP_10.47.067 // एवं सभाजितो गोपैः कृष्ण-भक्त्या नराधिप । उद्धवः पुनर् आगच्छन् मथुरां कृष्ण-पालिताम् ॥ BhP_10.47.068 // कृष्णाय प्रणिपत्याह भक्त्य्-उद्रेकं व्रजौकसाम् । वसुदेवाय रामाय राज्ञे चोपायनान्य् अदात् ॥ BhP_10.47.069 // BhP_10.48.001/0 श्री-शुक उवाच अथ विज्ञाय भगवान् सर्वात्मा सर्व-दर्शनः । सैरन्ध्र्याः काम-तप्तायाः प्रियम् इच्छन् गृहं ययौ ॥ BhP_10.48.001 // महार्होपस्करैर् आढ्यं कामोपायोपबृंहितम् । मुक्ता-दाम-पताकाभिर् वितान-शयनासनैः । धूपैः सुरभिभिर् दीपैः स्रग्-गन्धैर् अपि मण्डितम् ॥ BhP_10.48.002 // गृहं तम् आयान्तम् अवेक्ष्य सासनात् सद्यः समुत्थाय हि जात-सम्भ्रमा । यथोपसङ्गम्य सखीभिर् अच्युतं सभाजयाम् आस सद्-आसनादिभिः ॥ BhP_10.48.003 // तथोद्धवः साधुतयाभिपूजितो न्यषीदद् उर्व्याम् अभिमृश्य चासनम् । कृष्णो ऽपि तूर्णं शयनं महा-धनं विवेश लोकाचरितान्य् अनुव्रतः ॥ BhP_10.48.004 // सा मज्जनालेप-दुकूल-भूषण स्रग्-गन्ध-ताम्बूल-सुधासवादिभिः । प्रसाधितात्मोपससार माधवं स-व्रीड-लीलोत्स्मित-विभ्रमेक्षितैः ॥ BhP_10.48.005 // आहूय कान्तां नव-सङ्गम-ह्रिया विशङ्कितां कङ्कण-भूषिते करे । प्रगृह्य शय्याम् अधिवेश्य रामया रेमे ऽनुलेपार्पण-पुण्य-लेशया ॥ BhP_10.48.006 // सानङ्ग-तप्त-कुचयोर् उरसस् तथाक्ष्णोर् $ जिघ्रन्त्य् अनन्त-चरणेन रुजो मृजन्ती & दोर्भ्यां स्तनान्तर-गतं परिरभ्य कान्तम् % आनन्द-मूर्तिम् अजहाद् अति-दीर्घ-तापम् ॥ BhP_10.48.007 //* सैवं कैवल्य-नाथं तं प्राप्य दुष्प्राप्यम् ईश्वरम् । अङ्ग-रागार्पणेनाहो दुर्भगेदम् अयाचत ॥ BhP_10.48.008 // सहोष्यताम् इह प्रेष्ठ दिनानि कतिचिन् मया । रमस्व नोत्सहे त्यक्तुं सङ्गं ते ऽम्बुरुहेक्षण ॥ BhP_10.48.009 // तस्यै काम-वरं दत्त्वा मानयित्वा च मान-दः । सहोद्धवेन सर्वेशः स्व-धामागमद् ऋद्धिमत् ॥ BhP_10.48.010 // दुरार्ध्यं समाराध्य विष्णुं सर्वेश्वरेश्वरम् । यो वृणीते मनो-ग्राह्यम् असत्त्वात् कुमनीष्य् असौ ॥ BhP_10.48.011 // अक्रूर-भवनं कृष्णः सह-रामोद्धवः प्रभुः । किञ्चिच् चिकीर्षयन् प्रागाद् अक्रूर-प्रीय-काम्यया ॥ BhP_10.48.012 // स तान् नर-वर-श्रेष्ठान् आराद् वीक्ष्य स्व-बान्धवान् । प्रत्युत्थाय प्रमुदितः परिष्वज्याभिनन्द्य च ॥ BhP_10.48.013 // ननाम कृष्णं रामं च स तैर् अप्य् अभिवादितः । पूजयाम् आस विधि-वत् कृतासन-परिग्रहान् ॥ BhP_10.48.014 // पादावनेजनीर् आपो धारयन् शिरसा नृप । अर्हणेनाम्बरैर् दिव्यैर् गन्ध-स्रग्-भूषणोत्तमैः ॥ BhP_10.48.015 // अर्चित्वा शिरसानम्य पादाव् अङ्क-गतौ मृजन् । प्रश्रयावनतो ऽक्रूरः कृष्ण-रामाव् अभाषत ॥ BhP_10.48.016 // दिष्ट्या पापो हतः कंसः सानुगो वाम् इदं कुलम् । भवद्भ्याम् उद्धृतं कृच्छ्राद् दुरन्ताच् च समेधितम् ॥ BhP_10.48.017 // युवां प्रधान-पुरुषौ जगद्-धेतू जगन्-मयौ । भवद्भ्यां न विना किञ्चित् परम् अस्ति न चापरम् ॥ BhP_10.48.018 // आत्म-सृष्टम् इदं विश्वम् अन्वाविश्य स्व-शक्तिभिः । ईयते बहुधा ब्रह्मन् श्रु त-प्रत्यक्ष-गोचरम् ॥ BhP_10.48.019 // यथा हि भूतेषु चराचरेषु मह्य्-आदयो योनिषु भान्ति नाना । एवं भवान् केवल आत्म-योनिष्व् आत्मात्म-तन्त्रो बहुधा विभाति ॥ BhP_10.48.020 // सृजस्य् अथो लुम्पसि पासि विश्वं रजस्-तमः-सत्त्व-गुणैः स्व-शक्तिभिः । न बध्यसे तद्-गुण-कर्मभिर् वा ज्ञानात्मनस् ते क्व च बन्ध-हेतुः ॥ BhP_10.48.021 // देहाद्य्-उपाधेर् अनिरूपितत्वाद् भवो न साक्षान् न भिदात्मनः स्यात् । अतो न बन्धस् तव नैव मोक्षः स्याताम् निकामस् त्वयि नो ऽविवेकः ॥ BhP_10.48.022 // त्वयोदितो ऽयं जगतो हिताय यदा यदा वेद-पथः पुराणः । बाध्येत पाषण्ड-पथैर् असद्भिस् तदा भवान् सत्त्व-गुणं बिभर्ति ॥ BhP_10.48.023 // स त्वम् प्रभो ऽद्य वसुदेव-गृहे ऽवतीर्णः $ स्वांशेन भारम् अपनेतुम् इहासि भूमेः & अक्षौहिणी-शत-वधेन सुरेतरांश- % राज्ञाम् अमुष्य च कुलस्य यशो वितन्वन् ॥ BhP_10.48.024 //* अद्येश नो वसतयः खलु भूरि-भागा $ यः सर्व-देव-पितृ-भूत-नृ-देव-मूर्तिः & यत्-पाद-शौच-सलिलं त्रि-जगत् पुनाति % स त्वं जगद्-गुरुर् अधोक्षज याः प्रविष्टः ॥ BhP_10.48.025 //* कः पण्डितस् त्वद् अपरं शरणं समीयाद् $ भक्त-प्रियाद् ऋत-गिरः सुहृदः कृत-ज्ञात् & सर्वान् ददाति सुहृदो भजतो ऽभिकामान् % आत्मानम् अप्य् उपचयापचयौ न यस्य ॥ BhP_10.48.026 //* दिष्ट्या जनार्दन भवान् इह नः प्रतीतो $ योगेश्वरैर् अपि दुराप-गतिः सुरेशैः & छिन्ध्य् आशु नः सुत-कलत्र-धनाप्त-गेह- % देहादि-मोह-रशनां भवदीय-मायाम् ॥ BhP_10.48.027 //* इत्य् अर्चितः संस्तुतश् च भक्तेन भगवान् हरिः । अक्रूरं स-स्मितं प्राह गीर्भिः सम्मोहयन्न् इव ॥ BhP_10.48.028 // BhP_10.48.029/0 श्री-भगवान् उवाच त्वं नो गुरुः पितृव्यश् च श्लाघ्यो बन्धुश् च नित्यदा । वयं तु रक्ष्याः पोष्याश् च अनुकम्प्याः प्रजा हि वः ॥ BhP_10.48.029 // भवद्-विधा महा-भागा निषेव्या अर्ह-सत्तमाः । श्रेयस्-कामैर् नृभिर् नित्यं देवाः स्वार्था न साधवः ॥ BhP_10.48.030 // न ह्य् अम्-मयानि तीर्थानि न देवा मृच्-छिला-मयाः । ते पुनन्त्य् उरु-कालेन दर्शनाद् एव साधवः ॥ BhP_10.48.031 // स भवान् सुहृदां वै नः श्रेयान् श्रेयश्-चिकीर्षया । जिज्ञासार्थं पाण्डवानां गच्छस्व त्वं गजाह्वयम् ॥ BhP_10.48.032 // पितर्य् उपरते बालाः सह मात्रा सु-दुःखिताः । आनीताः स्व-पुरं राज्ञा वसन्त इति शुश्रुम ॥ BhP_10.48.033 // तेषु राजाम्बिका-पुत्रो भ्रातृ-पुत्रेषु दीन-धीः । समो न वर्तते नूनं दुष्पुत्र-वश-गो ऽन्ध-दृक् ॥ BhP_10.48.034 // गच्छ जानीहि तद्-वृत्तम् अधुना साध्व् असाधु वा । विज्ञाय तद् विधास्यामो यथा शं सुहृदां भवेत् ॥ BhP_10.48.035 // इत्य् अक्रूरं समादिश्य भगवान् हरिर् ईश्वरः । सङ्कर्षणोद्धवाभ्यां वै ततः स्व-भवनं ययौ ॥ BhP_10.48.036 // BhP_10.49.001/0 श्री-शुक उवाच स गत्वा हास्तिनपुरं पौरवेन्द्र-यशो-'ङ्कितम् । ददर्श तत्राम्बिकेयं स-भीष्मं विदुरं पृथाम् ॥ BhP_10.49.001 // सह-पुत्रं च बाह्लीकं भारद्वाजं स-गौतमम् । कर्नं सुयोधनं द्रौणिं पाण्डवान् सुहृदो ऽपरान् ॥ BhP_10.49.002 // यथावद् उपसङ्गम्य बन्धुभिर् गान्दिनी-सुतः । सम्पृष्टस् तैः सुहृद्-वार्तां स्वयं चापृच्छद् अव्ययम् ॥ BhP_10.49.003 // उवास कतिचिन् मासान् राज्ञो वृत्त-विवित्सया । दुष्प्रजस्याल्प-सारस्य खल-च्छन्दानुवर्तिनः ॥ BhP_10.49.004 // तेज ओजो बलं वीर्यं प्रश्रयादींश् च सद्-गुणान् । प्रजानुरागं पार्थेषु न सहद्भिश् चिकीऋषितम् ॥ BhP_10.49.005 // कृतं च धार्तराष्ट्रैर् यद् गर-दानाद्य् अपेशलम् । आचख्यौ सर्वम् एवास्मै पृथा विदुर एव च ॥ BhP_10.49.006 // पृथा तु भ्रातरं प्राप्तम् अक्रूरम् उपसृत्य तम् । उवाच जन्म-निलयं स्मरन्त्य् अश्रु-कलेक्षणा ॥ BhP_10.49.007 // अपि स्मरन्ति नः सौम्य पितरौ भ्रातरश् च मे । भगिन्यौ भ्रातृ-पुत्राश् च जामयः सख्य एव च ॥ BhP_10.49.008 // भ्रात्रेयो भगवान् कृष्णः शरण्यो भक्त-वत्सलः । पैतृ-ष्वस्रेयान् स्मरति रामश् चाम्बुरुहेक्षणः ॥ BhP_10.49.009 // सपत्न-मध्ये शोचन्तीं वृकानां हरिणीम् इव । सान्त्वयिष्यति मां वाक्यैः पितृ-हीनांश् च बालकान् ॥ BhP_10.49.010 // कृष्ण कृष्ण महा-योगिन् विश्वात्मन् विश्व-भावन । प्रपन्नां पाहि गोविन्द शिशुभिश् चावसीदतीम् ॥ BhP_10.49.011 // नान्यत् तव पदाम्भोजात् पश्यामि शरणं नृणाम् । बिभ्यतां मृत्यु-संसाराद् ईस्वरस्यापवर्गिकात् ॥ BhP_10.49.012 // नमः कृष्णाय शुद्धाय ब्रह्मणे परमात्मने । योगेश्वराय योगाय त्वाम् अहं शरणं गता ॥ BhP_10.49.013 // BhP_10.49.014/0 श्री-शुक उवाच इत्य् अनुस्मृत्य स्व-जनं कृष्णं च जगद्-ईश्वरम् । प्रारुदद् दुःखिता राजन् भवतां प्रपितामही ॥ BhP_10.49.014 // सम-दुःख-सुखो ऽक्रूरो विदुरश् च महा-यशाः । सान्त्वयाम् आसतुः कुन्तीं तत्-पुत्रोत्पत्ति-हेतुभिः ॥ BhP_10.49.015 // यास्यन् राजानम् अभ्येत्य विषमं पुत्र-लालसम् । अवदत् सुहृदां मध्ये बन्धुभिः सौहृदोदितम् ॥ BhP_10.49.016 // BhP_10.49.017/0 अक्रूर उवाच भो भो वैचित्रवीर्य त्वं कुरूणां कीर्ति-वर्धन । भ्रातर्य् उपरते पाण्डाव् अधुनासनम् आस्थितः ॥ BhP_10.49.017 // धर्मेण पालयन्न् उर्वीं प्रजाः शीलेन रञ्जयन् । वर्तमानः समः स्वेषु श्रेयः कीर्तिम् अवाप्स्यसि ॥ BhP_10.49.018 // अन्यथा त्व् आचरंल् लोके गर्हितो यास्यसे तमः । तस्मात् समत्वे वर्तस्व पाण्डवेष्व् आत्मजेषु च ॥ BhP_10.49.019 // नेह चात्यन्त-संवासः कस्यचित् केनचित् सह । राजन् स्वेनापि देहेन किम् उ जायात्मजादिभिः ॥ BhP_10.49.020 // एकः प्रसूयते जन्तुर् एक एव प्रलीयते । एको ऽनुभुङ्क्ते सुकृतम् एक एव च दुष्कृतम् ॥ BhP_10.49.021 // अधर्मोपचितं वित्तं हरन्त्य् अन्ये ऽल्प-मेधसः । सम्भोजनीयापदेशैर् जलानीव जलौकसः ॥ BhP_10.49.022 // पुष्णाति यान् अधर्मेण स्व-बुद्ध्या तम् अपण्डितम् । ते ऽकृतार्थं प्रहिण्वन्ति प्राणा रायः सुतादयः ॥ BhP_10.49.023 // स्वयं किल्बिषम् आदाय तैस् त्यक्तो नार्थ-कोविदः । असिद्धार्थो विशत्य् अन्धं स्व-धर्म-विमुखस् तमः ॥ BhP_10.49.024 // तस्माल् लोकम् इमं राजन् स्वप्न-माया-मनोरथम् । वीक्ष्यायम्यात्मनात्मानं समः शान्तो भव प्रभो ॥ BhP_10.49.025 // BhP_10.49.026/0 धृतराष्ट्र उवाच यथा वदति कल्याणीं वाचं दान-पते भवान् । तथानया न तृप्यामि मर्त्यः प्राप्य यथामृतम् ॥ BhP_10.49.026 // तथापि सूनृता सौम्य हृदि न स्थीयते चले । पुत्रानुराग-विषमे विद्युत् सौदामनी यथा ॥ BhP_10.49.027 // ईश्वरस्य विधिं को नु विधुनोत्य् अन्यथा पुमान् । भूमेर् भारावताराय यो ऽवतीर्णो यदोः कुले ॥ BhP_10.49.028 // यो दुर्विमर्श-पथया निज-माययेदं $ सृष्ट्वा गुणान् विभजते तद्-अनुप्रविष्टः & तस्मै नमो दुरवबोध-विहार-तन्त्र- % संसार-चक्र-गतये परमेश्वराय ॥ BhP_10.49.029 //* BhP_10.49.030/0 श्री-शुक उवाच इत्य् अभिप्रेत्य नृपतेर् अभिप्रायं स यादवः । सुहृद्भिः समनुज्ञातः पुनर् यदु-पुरीम् अगात् ॥ BhP_10.49.030 // शशंस राम-कृष्णाभ्यां धृतराष्ट्र-विचेष्टितम् । पाण्दवान् प्रति कौरव्य यद्-अर्थं प्रेषितः स्वयम् ॥ BhP_10.49.031 // BhP_10.50.001/0 श्री-शुक उवाच अस्तिः प्राप्तिश् च कंसस्य महिष्यौ भरतर्षभ । मृते भर्तरि दुःखार्ते ईयतुः स्म पितुर् गृहान् ॥ BhP_10.50.001 // पित्रे मगध-राजाय जरासन्धाय दुःखिते । वेदयां चक्रतुः सर्वम् आत्म-वैधव्य-कारणम् ॥ BhP_10.50.002 // स तद् अप्रियम् आकर्ण्य शोकामर्ष-युतो नृप । अयादवीं महीं कर्तुं चक्रे परमम् उद्यमम् ॥ BhP_10.50.003 // अक्षौहिणीभिर् विंशत्या तिसृभिश् चापि संवृतः । यदु-राजधानीं मथुरां न्यरुधत् सर्वतो दिशम् ॥ BhP_10.50.004 // निरीक्ष्य तद्-बलं कृष्ण उद्वेलम् इव सागरम् । स्व-पुरं तेन संरुद्धं स्व-जनं च भयाकुलम् ॥ BhP_10.50.005 // चिन्तयाम् आस भगवान् हरिः कारण-मानुषः । तद्-देश-कालानुगुणं स्वावतार-प्रयोजनम् ॥ BhP_10.50.006 // हनिष्यामि बलं ह्य् एतद् भुवि भारं समाहितम् । मागधेन समानीतं वश्यानां सर्व-भूभुजाम् ॥ BhP_10.50.007 // अक्षौहिणीभिः सङ्ख्यातं भटाश्व-रथ-कुञ्जरैः । मागधस् तु न हन्तव्यो भूयः कर्ता बलोद्यमम् ॥ BhP_10.50.008 // एतद्-अर्थो ऽवतारो ऽयं भू-भार-हरणाय मे । संरक्षणाय साधूनां कृतो ऽन्येषां वधाय च ॥ BhP_10.50.009 // अन्यो ऽपि धर्म-रक्षायै देहः संभ्रियते मया । विरामायाप्य् अधर्मस्य काले प्रभवतः क्वचित् ॥ BhP_10.50.010 // एवं ध्यायति गोविन्द आकाशात् सूर्य-वर्चसौ । रथाव् उपस्थितौ सद्यः स-सूतौ स-परिच्छदौ ॥ BhP_10.50.011 // आयुधानि च दिव्यानि पुराणानि यदृच्छया । दृष्ट्वा तानि हृषीकेशः सङ्कर्षणम् अथाब्रवीत् ॥ BhP_10.50.012 // पश्यार्य व्यसनं प्राप्तं यदूनां त्वावतां प्रभो । एष ते रथ आयातो दयितान्य् आयुधानि च ॥ BhP_10.50.013 // एतद्-अर्थं हि नौ जन्म साधूनाम् ईश शर्म-कृत् । त्रयो-विंशत्य्-अनीकाख्यं भूमेर् भारम् अपाकुरु ॥ BhP_10.50.014 // एवं सम्मन्त्र्य दाशार्हौ दंशितौ रथिनौ पुरात् । निर्जग्मतुः स्वायुधाढ्यौ बलेनाल्पीयसा वृतौ ॥ BhP_10.50.015 // शङ्खं दध्मौ विनिर्गत्य हरिर् दारुक-सारथिः । ततो ऽभूत् पर-सैन्यानां हृदि वित्रास-वेपथुः ॥ BhP_10.50.016 // ताव् आह मागधो वीक्ष्य हे कृष्ण पुरुषाधम । न त्वया योद्धुम् इच्छामि बालेनैकेन लज्जया । गुप्तेन हि त्वया मन्द न योत्स्ये याहि बन्धु-हन् ॥ BhP_10.50.017 // तव राम यदि श्रद्धा युध्यस्व धैर्यम् उद्वह । हित्वा वा मच्-छरैश् छिन्नं देहं स्वर् याहि मां जहि ॥ BhP_10.50.018 // BhP_10.50.019/0 श्री-भगवान् उवाच न वै शूरा विकत्थन्ते दर्शयन्त्य् एव पौरुषम् । न गृह्णीमो वचो राजन्न् आतुरस्य मुमूर्षतः ॥ BhP_10.50.019 // BhP_10.50.020/0 श्री-शुक उवाच जरा-सुतस् ताव् अभिसृत्य माधवौ महा-बलौघेन बलीयसावृनोत् । स-सैन्य-यान-ध्वज-वाजि-सारथी सूर्यानलौ वायुर् इवाभ्र-रेणुभिः ॥ BhP_10.50.020 // सुपर्ण-ताल-ध्वज-चिहित्नौ रथाव् $ अलक्षयन्त्यो हरि-रामयोर् मृधे & स्त्रियः पुराट्टालक-हर्म्य-गोपुरं % समाश्रिताः सम्मुमुहुः शुचार्दितः ॥ BhP_10.50.021 //* हरिः परानीक-पयोमुचां मुहुः शिलीमुखात्य्-उल्बण-वर्ष-पीडितम् । स्व-सैन्यम् आलोक्य सुरासुरार्चितं व्यस्फूर्जयच् छार्ङ्ग-शरासनोत्तमम् ॥ BhP_10.50.022 // गृह्णन् निशङ्गाद् अथ सन्दधच् छरान् $ विकृष्य मुञ्चन् शित-बाण-पूगान् & निघ्नन् रथान् कुञ्जर-वाजि-पत्तीन् % निरन्तरं यद्वद् अलात-चक्रम् ॥ BhP_10.50.023 //* निर्भिन्न-कुम्भाः करिणो निपेतुर् अनेकशो ऽश्वाः शर-वृक्ण-कन्धराः । रथा हताश्व-ध्वज-सूत-नायकाः पदायतश् छिन्न-भुजोरु-कन्धराः ॥ BhP_10.50.024 // सञ्छिद्यमान-द्विपदेभ-वाजिनाम् अङ्ग-प्रसूताः शतशो ऽसृग्-आपगाः । भुजाहयः पूरुष-शीर्ष-कच्छपा हत-द्विप-द्वीप-हय ग्रहाकुलाः ॥ BhP_10.50.025 // करोरु-मीना नर-केश-शैवला धनुस्-तरङ्गायुध-गुल्म-सङ्कुलाः । अच्छूरिकावर्त-भयानका महा- मणि-प्रवेकाभरणाश्म-शर्कराः ॥ BhP_10.50.026 // प्रवर्तिता भीरु-भयावहा मृधे मनस्विनां हर्ष-करीः परस्परम् । विनिघ्नतारीन् मुषलेन दुर्मदान् सङ्कर्षणेनापरीमेय-तेजसा ॥ BhP_10.50.027 // बलं तद् अङ्गार्णव-दुर्ग-भैरवं दुरन्त-पारं मगधेन्द्र-पालितम् । क्षयं प्रणीतं वसुदेव-पुत्रयोर् विक्रीडितं तज् जगद्-ईशयोः परम् ॥ BhP_10.50.028 // स्थित्य्-उद्भवान्तं भुवन-त्रयस्य यः $ समीहिते ऽनन्त-गुणः स्व-लीलया & न तस्य चित्रं पर-पक्ष-निग्रहस् % तथापि मर्त्यानुविधस्य वर्ण्यते ॥ BhP_10.50.029 //* जग्राह विरथं रामो जरासन्धं महा-बलम् । हतानीकावशिष्टासुं सिंहः सिंहम् इवौजसा ॥ BhP_10.50.030 // बध्यमानं हतारातिं पाशैर् वारुण-मानुषैः । वारयाम् आस गोविन्दस् तेन कार्य-चिकीर्षया ॥ BhP_10.50.031 // सा मुक्तो लोक-नाथाभ्यां व्रीडितो वीर-सम्मतः । तपसे कृत-सङ्कल्पो वारितः पथि राजभिः ॥ BhP_10.50.032 // वाक्यैः पवित्रार्थ-पदैर् नयनैः प्राकृतैर् अपि । स्व-कर्म-बन्ध-प्राप्तो ऽयं यदुभिस् ते पराभवः ॥ BhP_10.50.033 // हतेषु सर्वानीकेषु नृपो बार्हद्रथस् तदा । उपेक्षितो भगवता मगधान् दुर्मना ययौ ॥ BhP_10.50.034 // मुकुन्दो ऽप्य् अक्षत-बलो निस्तीर्णारि-बलार्णवः । विकीर्यमाणः कुसुमैस् त्रीदशैर् अनुमोदितः ॥ BhP_10.50.035 // माथुरैर् उपसङ्गम्य विज्वरैर् मुदितात्मभिः । उपगीयमान-विजयः सूत-मागध-वन्दिभिः ॥ BhP_10.50.036 // शङ्ख-दुन्दुभयो नेदुर् भेरी-तूर्याण्य् अनेकशः । वीणा-वेणु-मृदङ्गानि पुरं प्रविशति प्रभौ ॥ BhP_10.50.037 // सिक्त-मार्गां हृष्ट-जनां पताकाभिर् अभ्यलङ्कृताम् । निर्घुष्टां ब्रह्म-घोषेण कौतुकाबद्ध-तोरणाम् ॥ BhP_10.50.038 // निचीयमानो नारीभिर् माल्य-दध्य्-अक्षताङ्कुरैः । निरीक्ष्यमाणः स-स्नेहं प्रीत्य्-उत्कलित-लोचनैः ॥ BhP_10.50.039 // आयोधन-गतं वित्तम् अनन्तं वीर-भूषणम् । यदु-राजाय तत् सर्वम् आहृतं प्रादिशत् प्रभुः ॥ BhP_10.50.040 // एवं सप्तदश-कृत्वस् तावत्य् अक्षौहिणी-बलः । युयुधे मागधो राजा यदुभिः कृष्ण-पालितैः ॥ BhP_10.50.041 // अक्षिण्वंस् तद्-बलं सर्वं वृष्णयः कृष्ण-तेजसा । हतेषु स्वेष्व् अनीकेषु त्यक्तो ऽगाद् अरिभिर् नृपः ॥ BhP_10.50.042 // अष्टादशम सङ्ग्राम आगामिनि तद्-अन्तरा । नारद-प्रेषितो वीरो यवनः प्रत्यदृश्यत ॥ BhP_10.50.043 // रुरोध मथुराम् एत्य तिसृभिर् म्लेच्छ-कोटिभिः । नृ-लोके चाप्रतिद्वन्द्वो वृष्णीन् श्रुत्वात्म-सम्मितान् ॥ BhP_10.50.044 // तं दृष्ट्वाचिन्तयत् कृष्णः सङ्कर्षण सहायवान् । अहो यदूनां वृजिनं प्राप्तं ह्य् उभयतो महत् ॥ BhP_10.50.045 // यवनो ऽयं निरुन्धे ऽस्मान् अद्य तावन् महा-बलः । मागधो ऽप्य् अद्य वा श्वो वा परश्वो वागमिष्यति ॥ BhP_10.50.046 // आवयोः युध्यतोर् अस्य यद्य् आगन्ता जरा-सुतः । बन्धून् हनिष्यत्य् अथ वा नेष्यते स्व-पुरं बली ॥ BhP_10.50.047 // तस्माद् अद्य विधास्यामो दुर्गं द्विपद-दुर्गमम् । तत्र ज्ञातीन् समाधाय यवनं घातयामहे ॥ BhP_10.50.048 // इति सम्मन्त्र्य भगवान् दुर्गं द्वादश-योजनम् । अन्तः-समुद्रे नगरं कृत्स्नाद्भुतम् अचीकरत् ॥ BhP_10.50.049 // दृश्यते यत्र हि त्वाष्ट्रं विज्ञानं शिल्प-नैपुणम् । रथ्या-चत्वर-वीथीभिर् यथा-वास्तु विनिर्मितम् ॥ BhP_10.50.050 // सुर-द्रुम-लतोद्यान- विचित्रोपवनान्वितम् । हेम-शृङ्गैर् दिवि-स्पृग्भिः स्फटिकाट्टाल-गोपुरैः ॥ BhP_10.50.051 // राजतारकुटैः कोष्ठैर् हेम-कुम्भैर् अलङ्कृतैः । रत्न-कूतैर् गृहैर् हेमैर् महा-मारकत-स्थलैः ॥ BhP_10.50.052 // वास्तोष्पतीनां च गृहैर् वल्लभीभिश् च निर्मितम् । चातुर्-वर्ण्य-जनाकीर्णं यदु-देव-गृहोल्लसत् ॥ BhP_10.50.053 // सुधर्मां पारिजातं च महेन्द्रः प्राहिणोद् धरेः । यत्र चावस्थितो मर्त्यो मर्त्य-धर्मैर् न युज्यते ॥ BhP_10.50.054 // श्यामैक-वर्णान् वरुणो हयान् शुक्लान् मनो-जवान् । अष्टौ निधि-पतिः कोशान् लोक-पालो निजोदयान् ॥ BhP_10.50.055 // यद् यद् भगवता दत्तम् आधिपत्यं स्व-सिद्धये । सर्वं प्रत्यर्पयाम् आसुर् हरौ भूमि-गते नृप ॥ BhP_10.50.056 // तत्र योग-प्रभावेन नीत्वा सर्व-जनं हरिः । प्रजा-पालेन रामेण कृष्णः समनुमन्त्रितः । निर्जगाम पुर-द्वारात् पद्म-माली निरायुधः ॥ BhP_10.50.057 // BhP_10.51.001/0 श्री-शुक उवाच तं विलोक्य विनिष्क्रान्तम् उज्जिहानम् इवोडुपम् । दर्शनीयतमं श्यामं पीत-कौशेय-वाससम् ॥ BhP_10.51.001 // श्रीवत्स-वक्षसं भ्राजत् कौस्तुभामुक्त-कन्धरम् । पृथु-दीर्घ-चतुर्-बाहुं नव-कञ्जारुणेक्षणम् ॥ BhP_10.51.002 // नित्य-प्रमुदितं श्रीमत् सु-कपोलं शुचि-स्मितम् । मुखारविन्दं बिभ्राणं स्फुरन्-मकर-कुण्डलम् ॥ BhP_10.51.003 // वासुदेवो ह्य् अयम् इति पुमान् श्रीवत्स-लाञ्छनः । चतुर्-भुजो ऽरविन्दाक्षो वन-माल्य् अति-सुन्दरः ॥ BhP_10.51.004 // लक्षणैर् नारद-प्रोक्तैर् नान्यो भवितुम् अर्हति । निरायुधश् चलन् पद्भ्यां योत्स्ये ऽनेन निरायुधः ॥ BhP_10.51.005 // इति निश्चित्य यवनः प्राद्रवद् तं पराङ्-मुखम् । अन्वधावज् जिघृक्षुस् तं दुरापम् अपि योगिनाम् ॥ BhP_10.51.006 // हस्त-प्राप्तम् इवात्मानं हरीणा स पदे पदे । नीतो दर्शयता दूरं यवनेशो ऽद्रि-कन्दरम् ॥ BhP_10.51.007 // पलायनं यदु-कुले जातस्य तव नोचितम् । इति क्षिपन्न् अनुगतो नैनं प्रापाहताशुभः ॥ BhP_10.51.008 // एवं क्षिप्तो ऽपि भगवान् प्राविशद् गिरि-कन्दरम् । सो ऽपि प्रविष्टस् तत्रान्यं शयानं ददृशे नरम् ॥ BhP_10.51.009 // नन्व् असौ दूरम् आनीय शेते माम् इह साधु-वत् । इति मत्वाच्युतं मूढस् तं पदा समताडयत् ॥ BhP_10.51.010 // स उत्थाय चिरं सुप्तः शनैर् उन्मील्य लोचने । दिशो विलोकयन् पार्श्वे तम् अद्राक्षीद् अवस्थितम् ॥ BhP_10.51.011 // स तावत् तस्य रुष्टस्य दृष्टि-पातेन भारत । देह-जेनाग्निना दग्धो भस्म-साद् अभवत् क्षणात् ॥ BhP_10.51.012 // BhP_10.51.013/0 श्री-राजोवाच को नाम स पुमान् ब्रह्मन् कस्य किं-वीर्य एव च । कस्माद् गुहां गतः शिष्ये किं-तेजो यवनार्दनः ॥ BhP_10.51.013 // BhP_10.51.014/0 श्री-शुक उवाच स इक्ष्वाकु-कुले जातो मान्धातृ-तनयो महान् । मुचुकुन्द इति ख्यातो ब्रह्मण्यः सत्य-सङ्गरः ॥ BhP_10.51.014 // स याचितः सुर-गणैर् इन्द्राद्यैर् आत्म-रक्षणे । असुरेभ्यः परित्रस्तैस् तद्-रक्षां सो ऽकरोच् चिरम् ॥ BhP_10.51.015 // लब्ध्वा गुहं ते स्वः-पालं मुचुकुन्दम् अथाब्रुवन् । राजन् विरमतां कृच्छ्राद् भवान् नः परिपालनात् ॥ BhP_10.51.016 // नर-लोकं परित्यज्य राज्यं निहत-कण्टकम् । अस्मान् पालयतो वीर कामास् ते सर्व उज्झिताः ॥ BhP_10.51.017 // सुता महिष्यो भवतो ज्ञातयो ऽमात्य-मन्त्रिनः । प्रजाश् च तुल्य-कालीना नाधुना सन्ति कालिताः ॥ BhP_10.51.018 // कालो बलीयान् बलिनां भगवान् ईश्वरो ऽव्ययः । प्रजाः कालयते क्रीडन् पशु-पालो यथा पशून् ॥ BhP_10.51.019 // वरं वृणीष्व भद्रं ते ऋते कैवल्यम् अद्य नः । एक एवेश्वरस् तस्य भगवान् विष्णुर् अव्ययः ॥ BhP_10.51.020 // एवम् उक्तः स वै देवान् अभिवन्द्य महा-यशाः । अशयिष्ट गुहा-विष्टो निद्रया देव-दत्तया ॥ BhP_10.51.021 // यवने भस्म-सान् नीते भगवान् सात्वतर्षभः । आत्मानं दर्शयाम् आस मुचुकुन्दाय धीमते ॥ BhP_10.51.022 // तम् आलोक्य घन-श्यामं पीत-कौशेय-वाससम् । श्रीवत्स-वक्षसं भ्राजत् कौस्तुभेन विराजितम् ॥ BhP_10.51.023 // चतुर्-भुजं रोचमानं वैजयन्त्या च मालया । चारु-प्रसन्न-वदनं स्फुरन्-मकर-कुण्डलम् ॥ BhP_10.51.024 // प्रेक्षणीयं नृ-लोकस्य सानुराग-स्मितेक्षणम् । अपीव्य-वयसं मत्त- मृगेन्द्रोदार-विक्रमम् ॥ BhP_10.51.025 // पर्यपृच्छन् महा-बुद्धिस् तेजसा तस्य धर्षितः । शङ्कितः शनकै राजा दुर्धर्षम् इव तेजसा ॥ BhP_10.51.026 // BhP_10.51.027/0 श्री-मुचुकुन्द उवाच को भवान् इह सम्प्राप्तो विपिने गिरि-गह्वरे । पद्भ्यां पद्म-पलाशाभ्यां विचरस्य् उरु-कण्टके ॥ BhP_10.51.027 // किं स्वित् तेजस्विनां तेजो भगवान् वा विभावसुः । सूर्यः सोमो महेन्द्रो वा लोक-पालो परो ऽपि वा ॥ BhP_10.51.028 // मन्ये त्वां देव-देवानां त्रयाणां पुरुषर्षभम् । यद् बाधसे गुहा-ध्वान्तं प्रदीपः प्रभया यथा ॥ BhP_10.51.029 // शुश्रूषताम् अव्यलीकम् अस्माकं नर-पुङ्गव । स्व-जन्म कर्म गोत्रं वा कथ्यतां यदि रोचते ॥ BhP_10.51.030 // वयं तु पुरुष-व्याघ्र ऐक्ष्वाकाः क्षत्र-बन्धवः । मुचुकुन्द इति प्रोक्तो यौवनाश्वात्मजः प्रभो ॥ BhP_10.51.031 // चिर-प्रजागर-श्रान्तो निद्रयापहतेन्द्रियः । शये ऽस्मिन् विजने कामं केनाप्य् उत्थापितो ऽधुना ॥ BhP_10.51.032 // सो ऽपि भस्मी-कृतो नूनम् आत्मीयेनैव पाप्मना । अनन्तरं भवान् श्रीमांल् लक्षितो ऽमित्र-शासनः ॥ BhP_10.51.033 // तेजसा ते ऽविषह्येण भूरि द्रष्टुं न शक्नुमः । हतौजसा महा-भाग माननीयो ऽसि देहिनाम् ॥ BhP_10.51.034 // एवं सम्भाषितो राज्ञा भगवान् भूत-भावनः । प्रत्याह प्रहसन् वाण्या मेघ-नाद-गभीरया ॥ BhP_10.51.035 // BhP_10.51.036/0 श्री-भगवान् उवाच जन्म-कर्माभिधानानि सन्ति मे ऽङ्ग सहस्रशः । न शक्यन्ते ऽनुसङ्ख्यातुम् अनन्तत्वान् मयापि हि ॥ BhP_10.51.036 // क्वचिद् रजांसि विममे पार्थिवान्य् उरु-जन्मभिः । गुण-कर्माभिधानानि न मे जन्मानि कर्हिचित् ॥ BhP_10.51.037 // काल-त्रयोपपन्नानि जन्म-कर्माणि मे नृप । अनुक्रमन्तो नैवान्तं गच्छन्ति परमर्षयः ॥ BhP_10.51.038 // तथाप्य् अद्यतनान्य् अङ्ग शृनुष्व गदतो मम । विज्ञापितो विरिञ्चेन पुराहं धर्म-गुप्तये ॥ BhP_10.51.039 // भूमेर् भारायमाणानाम् असुराणां क्षयाय च । अवतीर्णो यदु-कुले गृह आनकदुन्दुभेः । वदन्ति वासुदेवेति वसुदेव-सुतं हि माम् ॥ BhP_10.51.040 // कालनेमिर् हतः कंसः प्रलम्बाद्याश् च सद्-द्विषः । अयं च यवनो दग्धो राजंस् ते तिग्म-चक्षुषा ॥ BhP_10.51.041 // सो ऽहं तवानुग्रहार्थं गुहाम् एताम् उपागतः । प्रार्थितः प्रचुरं पूर्वं त्वयाहं भक्त-वत्सलः ॥ BhP_10.51.042 // वरान् वृणीष्व राजर्षे सर्वान् कामान् ददामि ते । मां प्रसन्नो जनः कश्चिन् न भूयो ऽर्हति शोचितुम् ॥ BhP_10.51.043 // BhP_10.51.044/0 श्री-शुक उवाच इत्य् उक्तस् तं प्रणम्याह मुचुकुन्दो मुदान्वितः । ज्ञात्वा नारायणं देवं गर्ग-वाक्यम् अनुस्मरन् ॥ BhP_10.51.044 // BhP_10.51.045/0 श्री-मुचुकुन्द उवाच विमोहितो ऽयं जन ईश मायया त्वदीयया त्वां न भजत्य् अनर्थ-दृक् । सुखाय दुःख-प्रभवेषु सज्जते गृहेषु योषित् पुरुषश् च वञ्चितः ॥ BhP_10.51.045 // लब्ध्वा जनो दुर्लभम् अत्र मानुषं $ कथञ्चिद् अव्यङ्गम् अयत्नतो ऽनघ & पादारविन्दं न भजत्य् असन्-मतिर् % गृहान्ध-कूपे पतितो यथा पशुः ॥ BhP_10.51.046 //* ममैष कालो ऽजित निष्फलो गतो राज्य-श्रियोन्नद्ध-मदस्य भू-पतेः । मर्त्यात्म-बुद्धेः सुत-दार-कोश-भूष्व् आसज्जमानस्य दुरन्त-चिन्तया ॥ BhP_10.51.047 // कलेवरे ऽस्मिन् घट-कुड्य-सन्निभे $ निरूढ-मानो नर-देव इत्य् अहम् & वृतो रथेभाश्व-पदात्य्-अनीकपैर् % गां पर्यटंस् त्वागणयन् सु-दुर्मदः ॥ BhP_10.51.048 //* प्रमत्तम् उच्चैर् इतिकृत्य-चिन्तया प्रवृद्ध-लोभं विषयेषु लालसम् । त्वम् अप्रमत्तः सहसाभिपद्यसे क्षुल्-लेलिहानो ऽहिर् इवाखुम् अन्तकः ॥ BhP_10.51.049 // पुरा रथैर् हेम-परिष्कृतैश् चरन् $ मतं-गजैर् वा नर-देव-संज्ञितः & स एव कालेन दुरत्ययेन ते % कलेवरो विट्-कृमि-भस्म-संज्ञितः ॥ BhP_10.51.050 //* निर्जित्य दिक्-चक्रम् अभूत-विग्रहो वरासन-स्थः सम-राज-वन्दितः । गृहेषु मैथुन्य-सुखेषु योषितां क्रीडा-मृगः पूरुष ईश नीयते ॥ BhP_10.51.051 // करोति कर्माणि तपः-सुनिष्ठितो निवृत्त-भोगस् तद्-अपेक्षयाददत् । पुनश् च भूयासम् अहं स्व-राड् इति प्रवृद्ध-तर्षो न सुखाय कल्पते ॥ BhP_10.51.052 // भवापवर्गो भ्रमतो यदा भवेज् जनस्य तर्ह्य् अच्युत सत्-समागमः । सत्-सङ्गमो यर्हि तदैव सद्-गतौ परावरेशे त्वयि जायते मतिः ॥ BhP_10.51.053 // मन्ये ममानुग्रह ईश ते कृतो राज्यानुबन्धापगमो यदृच्छया । यः प्रार्थ्यते साधुभिर् एक-चर्यया वनं विविक्षद्भिर् अखण्ड-भूमि-पैः ॥ BhP_10.51.054 // न कामये ऽन्यं तव पाद-सेवनाद् अकिञ्चन-प्रार्थ्यतमाद् वरं विभो । आराध्य कस् त्वां ह्य् अपवर्ग-दं हरे वृणीत आर्यो वरम् आत्म-बन्धनम् ॥ BhP_10.51.055 // तस्माद् विसृज्याशिष ईश सर्वतो रजस्-तमः-सत्त्व-गुणानुबन्धनाः । निरञ्जनं निर्गुणम् अद्वयं परं त्वां ज्ञाप्ति-मात्रं पुरुषं व्रजाम्य् अहम् ॥ BhP_10.51.056 // चिरम् इह वृजिनार्तस् तप्यमानो ऽनुतापैर् $ अवितृष-षड्-अमित्रो ऽलब्ध-शान्तिः कथञ्चित् & शरण-द समुपेतस् त्वत्-पदाब्जं परात्मन् % अभयम् ऋतम् अशोकं पाहि मापन्नम् ईश ॥ BhP_10.51.057 //* BhP_10.51.058/0 श्री-भगवान् उवाच सार्वभौम महा-राज मतिस् ते विमलोर्जिता । वरैः प्रलोभितस्यापि न कामैर् विहता यतः ॥ BhP_10.51.058 // प्रलोभितो वरैर् यत् त्वम् अप्रमादाय विद्धि तत् । न धीर् एकान्त-भक्तानाम् आशीर्भिर् भिद्यते क्वचित् ॥ BhP_10.51.059 // युञ्जानानाम् अभक्तानां प्राणायामादिभिर् मनः । अक्षीण-वासनं राजन् दृश्यते पुनर् उत्थितम् ॥ BhP_10.51.060 // विचरस्व महीं कामं मय्य् आवेशित-मानसः । अस्त्व् एवं नित्यदा तुभ्यं भक्तिर् मय्य् अनपायिनी ॥ BhP_10.51.061 // क्षात्र-धर्म-स्थितो जन्तून् न्यवधीर् मृगयादिभिः । समाहितस् तत् तपसा जह्य् अघं मद्-उपाश्रितः ॥ BhP_10.51.062 // जन्मन्य् अनन्तरे राजन् सर्व-भूत-सुहृत्तमः । भूत्वा द्विज-वरस् त्वं वै माम् उपैष्यसि केवलम् ॥ BhP_10.51.063 // BhP_10.52.001/0 श्री-शुक उवाच इत्थं सो ऽनग्रहीतो ऽन्ग कृष्णेनेक्ष्वाकु नन्दनः । तं परिक्रम्य सन्नम्य निश्चक्राम गुहा-मुखात् ॥ BhP_10.52.001 // संवीक्ष्य क्षुल्लकान् मर्त्यान् पशून् वीरुद्-वनस्पतीन् । मत्वा कलि-युगं प्राप्तं जगाम दिशम् उत्तराम् ॥ BhP_10.52.002 // तपः-श्रद्धा-युतो धीरो निःसङ्गो मुक्त-संशयः । समाधाय मनः कृष्णे प्राविशद् गन्धमादनम् ॥ BhP_10.52.003 // बदर्य्-आश्रमम् आसाद्य नर-नारायणालयम् । सर्व-द्वन्द्व-सहः शान्तस् तपसाराधयद् धरिम् ॥ BhP_10.52.004 // भगवान् पुनर् आव्रज्य पुरीं यवन-वेष्टिताम् । हत्वा म्लेच्छ-बलं निन्ये तदीयं द्वारकां धनम् ॥ BhP_10.52.005 // नीयमाने धने गोभिर् नृभिश् चाच्युत-चोदितैः । आजगाम जरासन्धस् त्रयो-विंशत्य्-अनीक-पः ॥ BhP_10.52.006 // विलोक्य वेग-रभसं रिपु-सैन्यस्य माधवौ । मनुष्य-चेष्टाम् आपन्नौ राजन् दुद्रुवतुर् द्रुतम् ॥ BhP_10.52.007 // विहाय वित्तं प्रचुरम् अभीतौ भीरु-भीत-वत् । पद्भ्यां पलाशाभ्यां चेलतुर् बहु-योजनम् ॥ BhP_10.52.008 // पलायमानौ तौ दृष्ट्वा मागधः प्रहसन् बली । अन्वधावद् रथानीकैर् ईशयोर् अप्रमाण-वित् ॥ BhP_10.52.009 // प्रद्रुत्य दूरं संश्रान्तौ तुङ्गम् आरुहतां गिरिम् । प्रवर्षणाख्यं भगवान् नित्यदा यत्र वर्षति ॥ BhP_10.52.010 // गिरौ निलीनाव् आज्ञाय नाधिगम्य पदं नृप । ददाह गिरिम् एधोभिः समन्ताद् अग्निम् उत्सृजन् ॥ BhP_10.52.011 // तत उत्पत्य तरसा दह्यमान-तटाद् उभौ । दशैक-योजनात् तुङ्गान् निपेततुर् अधो भुवि ॥ BhP_10.52.012 // अलक्ष्यमाणौ रिपुणा सानुगेन यदूत्तमौ । स्व-पुरं पुनर् आयातौ समुद्र-परिखां नृप ॥ BhP_10.52.013 // सो ऽपि दग्धाव् इति मृषा मन्वानो बल-केशवौ । बलम् आकृष्य सु-महन् मगधान् मागधो ययौ ॥ BhP_10.52.014 // आनर्ताधिपतिः श्रीमान् रैवतो रैवतीं सुताम् । ब्रह्मणा चोदितः प्रादाद् बलायेति पुरोदितम् ॥ BhP_10.52.015 // भगवान् अपि गोविन्द उपयेमे कुरूद्वह । वैदर्भीं भीष्मक-सुतां श्रियो मात्रां स्वयं-वरे ॥ BhP_10.52.016 // प्रमथ्य तरसा राज्ञः शाल्वादींश् चैद्य-पक्ष-गान् । पश्यतां सर्व-लोकानां तार्क्ष्य-पुत्रः सुधाम् इव ॥ BhP_10.52.017 // BhP_10.52.018/0 श्री-राजोवाच भगवान् भीष्मक-सुतां रुक्मिणीं रुचिराननाम् । राक्षसेन विधानेन उपयेम इति श्रुतम् ॥ BhP_10.52.018 // भगवन् श्रोतुम् इच्छामि कृष्णस्यामित-तेजसः । यथा मागध-शाल्वादीन् जित्वा कन्याम् उपाहरत् ॥ BhP_10.52.019 // ब्रह्मन् कृष्ण-कथाः पुण्या माध्वीर् लोक-मलापहाः । को नु तृप्येत शृण्वानः श्रुत-ज्ञो नित्य-नूतनाः ॥ BhP_10.52.020 // BhP_10.52.021/0 श्री-बादरायणिर् उवाच राजासीद् भीष्मको नाम विदर्भाधिपतिर् महान् । तस्य पन्चाभवन् पुत्राः कन्यैका च वरानना ॥ BhP_10.52.021 // रुक्म्य् अग्रजो रुक्मरथो रुक्मबाहुर् अनन्तरः । रुक्मकेशो रुक्ममाली रुक्मिण्य् एषा स्वसा सती ॥ BhP_10.52.022 // सोपश्रुत्य मुकुन्दस्य रूप-वीर्य-गुण-श्रियः । गृहागतैर् गीयमानास् तं मेने सदृशं पतिम् ॥ BhP_10.52.023 // तां बुद्धि-लक्षणौदार्य- रूप-शील-गुणाश्रयाम् । कृष्णश् च सदृशीं भार्यां समुद्वोढुं मनो दधे ॥ BhP_10.52.024 // बन्धूनाम् इच्छतां दातुं कृष्णाय भगिनीं नृप । ततो निवार्य कृष्ण-द्विड् रुक्मी चैद्यम् अमन्यत ॥ BhP_10.52.025 // तद् अवेत्यासितापाङ्गी वैदर्भी दुर्मना भृशम् । विचिन्त्याप्तं द्विजं कञ्चित् कृष्णाय प्राहिणोद् द्रुतम् ॥ BhP_10.52.026 // द्वारकां स समभ्येत्य प्रतीहारैः प्रवेशितः । अपश्यद् आद्यं पुरुषम् आसीनं काञ्चनासने ॥ BhP_10.52.027 // दृष्ट्वा ब्रह्मण्य-देवस् तम् अवरुह्य निजासनात् । उपवेश्यार्हयां चक्रे यथात्मानं दिवौकसः ॥ BhP_10.52.028 // तं भुक्तवन्तं विश्रान्तम् उपगम्य सतां गतिः । पाणिनाभिमृशन् पादाव् अव्यग्रस् तम् अपृच्छत ॥ BhP_10.52.029 // कच्चिद् द्विज-वर-श्रेष्ठ धर्मस् ते वृद्ध-सम्मतः । वर्तते नाति-कृच्छ्रेण सन्तुष्ट-मनसः सदा ॥ BhP_10.52.030 // सन्तुष्टो यर्हि वर्तेत ब्राह्मणो येन केनचित् । अहीयमानः स्वद् धर्मात् स ह्य् अस्याखिल-काम-धुक् ॥ BhP_10.52.031 // असन्तुष्टो ऽसकृल् लोकान् आप्नोत्य् अपि सुरेश्वरः । अकिञ्चनो ऽपि सन्तुष्टः शेते सर्वाङ्ग-विज्वरः ॥ BhP_10.52.032 // विप्रान् स्व-लाभ-सन्तुष्टान् साधून् भूत-सुहृत्तमान् । निरहङ्कारिणः शान्तान् नमस्ये शिरसासकृत् ॥ BhP_10.52.033 // कच्चिद् वः कुशलं ब्रह्मन् राजतो यस्य हि प्रजाः । सुखं वसन्ति विषये पाल्यमानाः स मे प्रियः ॥ BhP_10.52.034 // यतस् त्वम् आगतो दुर्गं निस्तीर्येह यद्-इच्छया । सर्वं नो ब्रूह्य् अगुह्यं चेत् किं कार्यं करवाम ते ॥ BhP_10.52.035 // एवं सम्पृष्ट-सम्प्रश्नो ब्राह्मणः परमेष्ठिना । लीला-गृहीत-देहेन तस्मै सर्वम् अवर्णयत् ॥ BhP_10.52.036 // BhP_10.52.037/0 श्री-रुक्मिण्य् उवाच श्रुत्वा गुणान् भुवन-सुन्दर शृण्वतां ते $ निर्विश्य कर्ण-विवरैर् हरतो ऽङ्ग-तापम् & रूपं दृशां दृशिमताम् अखिलार्थ-लाभं % त्वय्य् अच्युताविशति चित्तम् अपत्रपं मे ॥ BhP_10.52.037 //* का त्वा मुकुन्द महती कुल-शील-रूप- $ विद्या-वयो-द्रविण-धामभिर् आत्म-तुल्यम् & धीरा पतिं कुलवती न वृणीत कन्या % काले नृ-सिंह नर-लोक-मनो-'भिरामम् ॥ BhP_10.52.038 //* तन् मे भवान् खलु वृतः पतिर् अङ्ग जायाम् $ आत्मार्पितश् च भवतो ऽत्र विभो विधेहि & मा वीर-भागम् अभिमर्शतु चैद्य आराद् % गोमायु-वन् मृग-पतेर् बलिम् अम्बुजाक्ष ॥ BhP_10.52.039 //* पूर्तेष्ट-दत्त-नियम-व्रत-देव-विप्र $ गुर्व्-अर्चनादिभिर् अलं भगवान् परेशः & आराधितो यदि गदाग्रज एत्य पाणिं % गृह्णातु मे न दमघोष-सुतादयो ऽन्ये ॥ BhP_10.52.040 //* श्वो भाविनि त्वम् अजितोद्वहने विदर्भान् $ गुप्तः समेत्य पृतना-पतिभिः परीतः & निर्मथ्य चैद्य-मगधेन्द्र-बलं प्रसह्य % मां राक्षसेन विधिनोद्वह वीर्य-शुल्काम् ॥ BhP_10.52.041 //* अन्तः-पुरान्तर-चरीम् अनिहत्य बन्धून् $ त्वाम् उद्वहे कथम् इति प्रवदाम्य् उपायम् & पूर्वे-द्युर् अस्ति महती कुल-देव-यात्रा % यस्यां बहिर् नव-वधूर् गिरिजाम् उपेयात् ॥ BhP_10.52.042 //* यस्याङ्घ्रि-पङ्कज-रजः-स्नपनं महान्तो $ वाञ्छन्त्य् उमा-पतिर् इवात्म-तमो-'पहत्यै & यर्ह्य् अम्बुजाक्ष न लभेय भवत्-प्रसादं % जह्याम् असून् व्रत-कृशान् शत-जन्मभिः स्यात् ॥ BhP_10.52.043 //* BhP_10.52.044/0 ब्राह्मण उवाच इत्य् एते गुह्य-सन्देशा यदु-देव मयाहृताः । विमृश्य कर्तुं यच् चात्र क्रियतां तद् अनन्तरम् ॥ BhP_10.52.044 // BhP_10.53.001/0 श्री-शुक उवाच वैदर्भ्याः स तु सन्देशं निशम्य यदु-नन्दनः । प्रगृह्य पाणिना पाणिं प्रहसन्न् इदम् अब्रवीत् ॥ BhP_10.53.001 // BhP_10.53.002/0 श्री-भगवान् उवाच तथाहम् अपि तच्-चित्तो निद्रां च न लभे निशि । वेदाहम् रुक्मिणा द्वेषान् ममोद्वाहो निवारितः ॥ BhP_10.53.002 // ताम् आनयिष्य उन्मथ्य राजन्यापसदान् मृधे । मत्-पराम् अनवद्याङ्गीम् एधसो ऽग्नि-शिखाम् इव ॥ BhP_10.53.003 // BhP_10.53.004/0 श्री-शुक उवाच उद्वाहर्क्षं च विज्ञाय रुक्मिण्या मधुसूदनः । रथः संयुज्यताम् आशु दारुकेत्य् आह सारथिम् ॥ BhP_10.53.004 // स चाश्वैः शैब्य-सुग्रीव- मेघपुष्प-बलाहकैः । युक्तं रथम् उपानीय तस्थौ प्राञ्जलिर् अग्रतः ॥ BhP_10.53.005 // आरुह्य स्यन्दनं शौरिर् द्विजम् आरोप्य तूर्ण-गैः । आनर्ताद् एक-रात्रेण विदर्भान् अगमद् धयैः ॥ BhP_10.53.006 // राजा स कुण्डिन-पतिः पुत्र-स्नेह-वशानुगः । शिशुपालाय स्वां कन्यां दास्यन् कर्माण्य् अकारयत् ॥ BhP_10.53.007 // पुरं सम्मृष्ट-संसिक्त- मार्ग-रथ्या-चतुष्पथम् । चित्र-ध्वज-पताकाभिस् तोरणैः समलङ्कृतम् ॥ BhP_10.53.008 // स्रग्-गन्ध-माल्याभरणैर् विरजो-'म्बर-भूषितैः । जुष्टं स्त्री-पुरुषैः श्रीमद्- गृहैर् अगुरु-धूपितैः ॥ BhP_10.53.009 // पितॄन् देवान् समभ्यर्च्य विप्रांश् च विधि-वन् नृप । भोजयित्वा यथा-न्यायं वाचयाम् आस मङ्गलम् ॥ BhP_10.53.010 // सु-स्नातां सु-दतीं कन्यां कृत-कौतुक-मङ्गलाम् । आहतांशुक-युग्मेन भूषितां भूषणोत्तमैः ॥ BhP_10.53.011 // चक्रुः साम-rg-yajur-mantrair वध्वा रक्षां द्विजोत्तमाः । पुरोहितो ऽथर्व-विद् वै जुहाव ग्रह-शान्तये ॥ BhP_10.53.012 // हिरण्य-रूप्य वासांसि तिलांश् च गुड-मिश्रितान् । प्रादाद् धेनूश् च विप्रेभ्यो राजा विधि-विदां वरः ॥ BhP_10.53.013 // एवं चेदि-पती राजा दमघोषः सुताय वै । कारयाम् आस मन्त्र-ज्ञैः सर्वम् अभ्युदयोचितम् ॥ BhP_10.53.014 // मद-च्युद्भिर् गजानीकैः स्यन्दनैर् हेम-मालिभिः । पत्त्य्-अश्व-सङ्कुलैः सैन्यैः परीतः कुण्दीनं ययौ ॥ BhP_10.53.015 // तं वै विदर्भाधिपतिः समभ्येत्याभिपूज्य च । निवेशयाम् आस मुदा कल्पितान्य-निवेशने ॥ BhP_10.53.016 // तत्र शाल्वो जरासन्धो दन्तवक्रो विदूरथः । आजग्मुश् चैद्य-पक्षीयाः पौण्ड्रकाद्याः सहस्रशः ॥ BhP_10.53.017 // कृष्ण-राम-द्विषो यत्ताः कन्यां चैद्याय साधितुम् । यद्य् आगत्य हरेत् कृष्नो रामाद्यैर् यदुभिर् वृतः ॥ BhP_10.53.018 // योत्स्यामः संहतास् तेन इति निश्चित-मानसाः । आजग्मुर् भू-भुजः सर्वे समग्र-बल-वाहनाः ॥ BhP_10.53.019 // श्रुत्वैतद् भगवान् रामो विपक्षीय नृपोद्यमम् । कृष्णं चैकं गतं हर्तुं कन्यां कलह-शङ्कितः ॥ BhP_10.53.020 // बलेन महता सार्धं भ्रातृ-स्नेह-परिप्लुतः । त्वरितः कुण्डिनं प्रागाद् गजाश्व-रथ-पत्तिभिः ॥ BhP_10.53.021 // भीष्म-कन्या वरारोहा काङ्क्षन्त्य् आगमनं हरेः । प्रत्यापत्तिम् अपश्यन्ती द्विजस्याचिन्तयत् तदा ॥ BhP_10.53.022 // अहो त्रि-यामान्तरित उद्वाहो मे ऽल्प-राधसः । नागच्छत्य् अरविन्दाक्षो नाहं वेद्म्य् अत्र कारणम् । सो ऽपि नावर्तते ऽद्यापि मत्-सन्देश-हरो द्विजः ॥ BhP_10.53.023 // अपि मय्य् अनवद्यात्मा दृष्ट्वा किञ्चिज् जुगुप्सितम् । मत्-पाणि-ग्रहणे नूनं नायाति हि कृतोद्यमः ॥ BhP_10.53.024 // दुर्भगाया न मे धाता नानुकूलो महेश्वरः । देवी वा विमुखी गौरी रुद्राणी गिरिजा सती ॥ BhP_10.53.025 // एवं चिन्तयती बाला गोविन्द-हृत-मानसा । न्यमीलयत काल-ज्ञा नेत्रे चाश्रु-कलाकुले ॥ BhP_10.53.026 // एवं वध्वाः प्रतीक्षन्त्या गोविन्दागमनं नृप । वाम ऊरुर् भुजो नेत्रम् अस्फुरन् प्रिय-भाषिणः ॥ BhP_10.53.027 // अथ कृष्ण-विनिर्दिष्टः स एव द्विज-सत्तमः । अन्तःपुर-चरीं देवीं राज-पुत्रीम् ददर्श ह ॥ BhP_10.53.028 // सा तं प्रहृष्ट-वदनम् अव्यग्रात्म-गतिं सती । आलक्ष्य लक्षणाभिज्ञा समपृच्छच् छुचि-स्मिता ॥ BhP_10.53.029 // तस्या आवेदयत् प्राप्तं शशंस यदु-नन्दनम् । उक्तं च सत्य-वचनम् आत्मोपनयनं प्रति ॥ BhP_10.53.030 // तम् आगतं समाज्ञाय वैदर्भी हृष्ट-मानसा । न पश्यन्ती ब्राह्मणाय प्रियम् अन्यन् ननाम सा ॥ BhP_10.53.031 // प्राप्तौ श्रुत्वा स्व-दुहितुर् उद्वाह-प्रेक्षणोत्सुकौ । अभ्ययात् तूर्य-घोषेण राम-कृष्णौ समर्हणैः ॥ BhP_10.53.032 // मधु-पर्कम् उपानीय वासांसि विरजांसि सः । उपायनान्य् अभीष्टानि विधि-वत् समपूजयत् ॥ BhP_10.53.033 // तयोर् निवेशनं श्रीमद् उपाकल्प्य महा-मतिः । स-सैन्ययोः सानुगयोर् आतिथ्यं विदधे यथा ॥ BhP_10.53.034 // एवं राज्ञां समेतानां यथा-वीर्यं यथा-वयः । यथा-बलं यथा-वित्तं सर्वैः कामैः समर्हयत् ॥ BhP_10.53.035 // कृष्णम् आगतम् आकर्ण्य विदर्भ-पुर-वासिनः । आगत्य नेत्राञ्जलिभिः पपुस् तन्-मुख-पङ्कजम् ॥ BhP_10.53.036 // अस्यैव भार्या भवितुं रुक्मिण्य् अर्हति नापरा । असाव् अप्य् अनवद्यात्मा भैष्म्याः समुचितः पतिः ॥ BhP_10.53.037 // किञ्चित् सु-चरितं यन् नस् तेन तुष्टस् त्रि-लोक-कृत् । अनुगृह्णातु गृह्णातु वैदर्भ्याः पाणिम् अच्युतः ॥ BhP_10.53.038 // एवं प्रेम-कला-बद्धा वदन्ति स्म पुरौकसः । कन्या चान्तः-पुरात् प्रागाद् भटैर् गुप्ताम्बिकालयम् ॥ BhP_10.53.039 // पद्भ्यां विनिर्ययौ द्रष्टुं भवान्याः पाद-पल्लवम् । सा चानुध्यायती सम्यङ् मुकुन्द-चरणाम्बुजम् ॥ BhP_10.53.040 // यत-वाङ् मातृभिः सार्धं सखीभिः परिवारिता । गुप्ता राज-भटैः शूरैः सन्नद्धैर् उद्यतायुधैः । मृडङ्ग-शङ्ख-पणवास् तूर्य-भेर्यश् च जघ्निरे ॥ BhP_10.53.041 // नानोपहार बलिभिर् वारमुख्याः सहस्रशः । स्रग्-गन्ध-वस्त्राभरणैर् द्विज-पत्न्यः स्व्-अलङ्कृताः ॥ BhP_10.53.042 // गायन्त्यश् च स्तुवन्तश् च गायका वाद्य-वादकाः । परिवार्य वधूं जग्मुः सूत-मागध-वन्दिनः ॥ BhP_10.53.043 // आसाद्य देवी-सदनं धौत-पाद-कराम्बुजा । उपस्पृश्य शुचिः शान्ता प्रविवेशाम्बिकान्तिकम् ॥ BhP_10.53.044 // तां वै प्रवयसो बालां विधि-ज्ञा विप्र-योषितः । भवानीं वन्दयां चक्रुर् भव-पत्नीं भवान्विताम् ॥ BhP_10.53.045 // नमस्ये त्वाम्बिके ऽभीक्ष्णं स्व-सन्तान-युतां शिवाम् । भूयात् पतिर् मे भगवान् कृष्णस् तद् अनुमोदताम् ॥ BhP_10.53.046 // अद्भिर् गन्धाक्षतैर् धूपैर् वासः-स्रङ्-माल्य भूषणैः । नानोपहार-बलिभिः प्रदीपावलिभिः पृथक् ॥ BhP_10.53.047 // विप्र-स्त्रियः पतिमतीस् तथा तैः समपूजयत् । लवणापूप-ताम्बूल- कण्ठ-सूत्र-फलेक्षुभिः ॥ BhP_10.53.048 // तस्यै स्त्रियस् ताः प्रददुः शेषां युयुजुर् आशिषः । ताभ्यो देव्यै नमश् चक्रे शेषां च जगृहे वधूः ॥ BhP_10.53.049 // मुनि-व्रतम् अथ त्यक्त्वा निश्चक्रामाम्बिका-गृहात् । प्रगृह्य पाणिना भृत्यां रत्न-मुद्रोपशोभिना ॥ BhP_10.53.050 // तां देव-मायाम् इव धीर-मोहिनीं सु-मध्यमां कुण्डल-मण्डिताननाम् । श्यामां नितम्बार्पित-रत्न-मेखलां व्यञ्जत्-स्तनीं कुन्तल-शङ्कितेक्षणाम् ॥ BhP_10.53.051 // शुचि-स्मितां बिम्ब-फलाधर-द्युति- शोणायमान-द्विज-कुन्द-कुड्मलाम् । पदा चलन्तीं कल-हंस-गामिनीं सिञ्जत्-कला-नूपुर-धाम-शोभिना ॥ BhP_10.53.052 // विलोक्य वीरा मुमुहुः समागता यशस्विनस् तत्-कृत-हृच्-छयार्दिताः । यां वीक्ष्य ते नृपतयस् तद् उदार-हास- व्रीदावलोक-हृत-चेतस उज्झितास्त्राः ॥ BhP_10.53.053 // पेतुः क्षितौ गज-रथाश्व-गता विमूढा यात्रा-च्छलेन हरये ऽर्पयतीं स्व-शोभाम् । सैवं शनैश् चलयती चल-पद्म-कोशौ प्राप्तिं तदा भगवतः प्रसमीक्षमाणा ॥ BhP_10.53.054 // उत्सार्य वाम-करजैर् अलकान् अपङ्गैः प्राप्तान् ह्रियैक्षत नृपान् ददृशे ऽच्युतं च । तां राज-कन्यां रथम् आरुरक्षतीं जहार कृष्णो द्विषतां समीक्षताम् ॥ BhP_10.53.055 // रथं समारोप्य सुपर्ण-लक्षणं राजन्य-चक्रं परिभूय माधवः । ततो ययौ राम-पुरोगमः शनैः शृगाल-मध्याद् इव भाग-हृद् धरिः ॥ BhP_10.53.056 // तं मानिनः स्वाभिभवं यशः-क्षयं $ परे जरासन्ध-मुखा न सेहिरे & अहो धिग् अस्मान् यश आत्त-धन्वनां % गोपैर् हृतं केशरिणां मृगैर् इव ॥ BhP_10.53.057 //* BhP_10.54.001/0 श्री-शुक उवाच इति सर्वे सु-संरब्धा वाहान् आरुह्य दंशिताः । स्वैः स्वैर् बलैः परिक्रान्ता अन्वीयुर् धृत-कार्मुकाः ॥ BhP_10.54.001 // तान् आपतत आलोक्य यादवानीक-यूथपाः । तस्थुस् तत्-सम्मुखा राजन् विस्फूर्ज्य स्व-धनूंषि ते ॥ BhP_10.54.002 // अश्व-पृष्ठे गज-स्कन्धे रथोपस्थे ऽस्त्र कोविदाः । मुमुचुः शर-वर्षाणि मेघा अद्रिष्व् अपो यथा ॥ BhP_10.54.003 // पत्युर् बलं शरासारैश् छन्नं वीक्ष्य सु-मध्यमा । स-व्रीड्म् ऐक्षत् तद्-वक्त्रं भय-विह्वल-लोचना ॥ BhP_10.54.004 // प्रहस्य भगवान् आह मा स्म भैर् वाम-लोचने । विनङ्क्ष्यत्य् अधुनैवैतत् तावकैः शात्रवं बलम् ॥ BhP_10.54.005 // तेषां तद्-विक्रमं वीरा गद-सङ्कर्षनादयः । अमृष्यमाणा नाराचैर् जघ्नुर् हय-गजान् रथान् ॥ BhP_10.54.006 // पेतुः शिरांसि रथिनाम् अश्विनां गजिनां भुवि । स-कुण्डल-किरीटानि सोष्णीषाणि च कोटिशः ॥ BhP_10.54.007 // हस्ताः सासि-गदेष्व्-आसाः करभा ऊरवो ऽङ्घ्रयः । अश्वाश्वतर-नागोष्ट्र- खर-मर्त्य-शिरांसि च ॥ BhP_10.54.008 // हन्यमान-बलानीका वृष्णिभिर् जय-काङ्क्षिभिः । राजानो विमुखा जग्मुर् जरासन्ध-पुरः-सराः ॥ BhP_10.54.009 // शिशुपालं समभ्येत्य हृत-दारम् इवातुरम् । नष्ट-त्विषं गतोत्साहं शुष्यद्-वदनम् अब्रुवन् ॥ BhP_10.54.010 // भो भोः पुरुष-शार्दूल दौर्मनस्यम् इदं त्यज । न प्रियाप्रिययो राजन् निष्ठा देहिषु दृश्यते ॥ BhP_10.54.011 // यथा दारु-मयी योषित् नृत्यते कुहकेच्छया । एवम् ईश्वर-तन्त्रो ऽयम् ईहते सुख-दुःखयोः ॥ BhP_10.54.012 // शौरेः सप्त-दशाहं वै संयुगानि पराजितः । त्रयो-विंशतिभिः सैन्यैर् जिग्ये एकम् अहं परम् ॥ BhP_10.54.013 // तथाप्य् अहं न शोचामि न प्रहृष्यामि कर्हिचित् । कालेन दैव-युक्तेन जानन् विद्रावितं जगत् ॥ BhP_10.54.014 // अधुनापि वयं सर्वे वीर-यूथप-यूथपाः । पराजिताः फल्गु-तन्त्रैर् यदुभिः कृष्ण-पालितैः ॥ BhP_10.54.015 // रिपवो जिग्युर् अधुना काल आत्मानुसारिणि । तदा वयं विजेष्यामो यदा कालः प्रदक्षिणः ॥ BhP_10.54.016 // BhP_10.54.017/0 श्री-शुक उवाच एवं प्रबोधितो मित्रैश् चैद्यो ऽगात् सानुगः पुरम् । हत-शेषाः पुनस् ते ऽपि ययुः स्वं स्वं पुरं नृपाः ॥ BhP_10.54.017 // रुक्मी तु राक्षसोद्वाहं कृष्ण-द्विड् असहन् स्वसुः । पृष्ठतो ऽन्वगमत् कृष्णम् अक्षौहिण्या वृतो बली ॥ BhP_10.54.018 // रुक्म्य् अमर्षी सु-संरब्धः शृण्वतां सर्व-भूभुजाम् । प्रतिजज्ञे महा-बाहुर् दंशितः स-शरासनः ॥ BhP_10.54.019 // अहत्वा समरे कृष्णम् अप्रत्यूह्य च रुक्मिणीम् । कुण्डिनं न प्रवेक्ष्यामि सत्यम् एतद् ब्रवीमि वः ॥ BhP_10.54.020 // इत्य् उक्त्वा रथम् आरुह्य सारथिं प्राह सत्वरः । चोदयाश्वान् यतः कृष्णः तस्य मे संयुगं भवेत् ॥ BhP_10.54.021 // अद्याहं निशितैर् बाणैर् गोपालस्य सु-दुर्मतेः । नेष्ये वीर्य-मदं येन स्वसा मे प्रसभं हृता ॥ BhP_10.54.022 // विकत्थमानः कुमतिर् ईश्वरस्याप्रमाण-वित् । रथेनैकेन गोविन्दं तिष्ठ तिष्ठेत्य् अथाह्वयत् ॥ BhP_10.54.023 // धनुर् विकृष्य सु-दृढं जघ्ने कृष्णं त्रिभिः शरैः । आह चात्र क्षणं तिष्ठ यदूनां कुल-पांसन ॥ BhP_10.54.024 // यत्र यासि स्वसारं मे मुषित्वा ध्वाङ्क्ष-वद् धविः । हरिष्ये ऽद्य मदं मन्द मायिनः कूट-योधिनः ॥ BhP_10.54.025 // यावन् न मे हतो बाणैः शयीथा मुञ्च दारीकाम् । स्मयन् कृष्णो धनुश् छित्त्वा षड्भिर् विव्याध रुक्मिणम् ॥ BhP_10.54.026 // अष्टभिश् चतुरो वाहान् द्वाभ्यां सूतं ध्वजं त्रिभिः । स चान्यद् धनुर् आधाय कृष्णं विव्याध पञ्चभिः ॥ BhP_10.54.027 // तैस् तादितः शरौघैस् तु चिच्छेद धनुर् अच्युतः । पुनर् अन्यद् उपादत्त तद् अप्य् अच्छिनद् अव्ययः ॥ BhP_10.54.028 // परिघं पट्टिशं शूलं चर्मासी शक्ति-तोमरौ । यद् यद् आयुधम् आदत्त तत् सर्वं सो ऽच्छिनद् धरिः ॥ BhP_10.54.029 // ततो रथाद् अवप्लुत्य खड्ग-पाणिर् जिघांसया । कृष्णम् अभ्यद्रवत् क्रुद्धः पतङ्ग इव पावकम् ॥ BhP_10.54.030 // तस्य चापततः खड्गं तिलशश् चर्म चेषुभिः । छित्त्वासिम् आददे तिग्मं रुक्मिणं हन्तुम् उद्यतः ॥ BhP_10.54.031 // दृष्ट्वा भ्रातृ-वधोद्योगं रुक्मिणी भय-विह्वला । पतित्वा पादयोर् भर्तुर् उवाच करुणं सती ॥ BhP_10.54.032 // BhP_10.54.033/0 श्री-रुक्मिण्य् उवाच योगेश्वराप्रमेयात्मन् देव-देव जगत्-पते । हन्तुं नार्हसि कल्याण भ्रातरं मे महा-भुज ॥ BhP_10.54.033 // BhP_10.54.034/0 श्री-शुक उवाच तया परित्रास-विकम्पिताङ्गया शुचावशुष्यन्-मुख-रुद्ध-कण्ठया । कातर्य-विस्रंसित-हेम-मालया गृहीत-पादः करुणो न्यवर्तत ॥ BhP_10.54.034 // चैलेन बद्ध्वा तम् असाधु-कारीणं स-श्मश्रु-केशं प्रवपन् व्यरूपयत् । तावन् ममर्दुः पर-सैन्यम् अद्भुतं यदु-प्रवीरा नलिनीं यथा गजाः ॥ BhP_10.54.035 // कृष्णान्तिकम् उपव्रज्य ददृशुस् तत्र रुक्मिणम् । तथा-भूतं हत-प्रायं दृष्ट्वा सङ्कर्षणो विभुः । विमुच्य बद्धं करुणो भगवान् कृष्णम् अब्रवीत् ॥ BhP_10.54.036 // असाध्व् इदं त्वया कृष्ण कृतम् अस्मज्-जुगुप्सितम् । वपनं श्मश्रु-केशानां वैरूप्यं सुहृदो वधः ॥ BhP_10.54.037 // मैवास्मान् साध्व्य् असूयेथा भ्रातुर् वैरूप्य-चिन्तया । सुख-दुःख-दो न चान्यो ऽस्ति यतः स्व-कृत-भुक् पुमान् ॥ BhP_10.54.038 // बन्धुर् वधार्ह-दोषो ऽपि न बन्धोर् वधम् अर्हति । त्याज्यः स्वेनैव दोषेण हतः किं हन्यते पुनः ॥ BhP_10.54.039 // क्षत्रियाणाम् अयं धर्मः प्रजापति-विनिर्मितः । भ्रातापि भ्रातरं हन्याद् येन घोरतमस् ततः ॥ BhP_10.54.040 // राज्यस्य भूमेर् वित्तस्य स्त्रियो मानस्य तेजसः । मानिनो ऽन्यस्य वा हेतोः श्री-मदान्धाः क्षिपन्ति हि ॥ BhP_10.54.041 // तवेयं विषमा बुद्धिः सर्व-भूतेषु दुर्हृदाम् । यन् मन्यसे सदाभद्रं सुहृदां भद्रम् अज्ञ-वत् ॥ BhP_10.54.042 // आत्म-मोहो नृणाम् एव कल्पते देव-मायया । सुहृद् दुर्हृद् उदासीन इति देहात्म-मानिनाम् ॥ BhP_10.54.043 // एक एव परो ह्य् आत्मा सर्वेषाम् अपि देहिनाम् । नानेव गृह्यते मूढैर् यथा ज्योतिर् यथा नभः ॥ BhP_10.54.044 // देह आद्य्-अन्तवान् एष द्रव्य-प्राण-गुणात्मकः । आत्मन्य् अविद्यया कॢप्तः संसारयति देहिनम् ॥ BhP_10.54.045 // नात्मनो ऽन्येन संयोगो वियोगश् चसतः सति । तद्-धेतुत्वात् तत्-प्रसिद्धेर् दृग्-रूपाभ्यां यथा रवेः ॥ BhP_10.54.046 // जन्मादयस् तु देहस्य विक्रिया नात्मनः क्वचित् । कलानाम् इव नैवेन्दोर् मृतिर् ह्य् अस्य कुहूर् इव ॥ BhP_10.54.047 // यथा शयान आत्मानं विषयान् फलम् एव च । अनुभुङ्क्ते ऽप्य् असत्य् अर्थे तथाप्नोत्य् अबुधो भवम् ॥ BhP_10.54.048 // तस्माद् अज्ञान-जं शोकम् आत्म-शोष-विमोहनम् । तत्त्व-ज्ञानेन निर्हृत्य स्व-स्था भव शुचि-स्मिते ॥ BhP_10.54.049 // BhP_10.54.050/0 श्री-शुक उवाच एवं भगवता तन्वी रामेण प्रतिबोधिता । वैमनस्यं परित्यज्य मनो बुद्ध्या समादधे ॥ BhP_10.54.050 // प्राणावशेष उत्सृष्टो द्विड्भिर् हत-बल-प्रभः । स्मरन् विरूप-करणं वितथात्म-मनोरथः । चक्रे भोजकटं नाम निवासाय महत् पुरम् ॥ BhP_10.54.051 // अहत्वा दुर्मतिं कृष्णम् अप्रत्यूह्य यवीयसीम् । कुण्डिनं न प्रवेक्ष्यामीत्य् उक्त्वा तत्रावसद् रुषा ॥ BhP_10.54.052 // भगवान् भीष्मक-सुताम् एवं निर्जित्य भूमि-पान् । पुरम् आनीय विधि-वद् उपयेमे कुरूद्वह ॥ BhP_10.54.053 // तदा महोत्सवो नॄणां यदु-पुर्यां गृहे गृहे । अभूद् अनन्य-भावानां कृष्णे यदु-पतौ नृप ॥ BhP_10.54.054 // नरा नार्यश् च मुदिताः प्रमृष्ट-मणि-कुण्डलाः । पारिबर्हम् उपाजह्रुर् वरयोश् चित्र-वाससोः ॥ BhP_10.54.055 // सा वृष्णि-पुर्य् उत्तम्भितेन्द्र-केतुभिर् $ विचित्र-माल्याम्बर-रत्न-तोरणैः & बभौ प्रति-द्वार्य् उपकॢप्त-मङ्गलैर् % आपूर्ण-कुम्भागुरु-धूप-दीपकैः ॥ BhP_10.54.056 //* सिक्त-मार्गा मद-च्युद्भिर् आहूत-प्रेष्ठ-भूभुजाम् । गजैर् द्वाःसु परामृष्ट- रम्भा-पूगोपशोभिता ॥ BhP_10.54.057 // कुरु-सृञ्जय-कैकेय- विदर्भ-यदु-कुन्तयः । मिथो मुमुदिरे तस्मिन् सम्भ्रमात् परिधावताम् ॥ BhP_10.54.058 // रुक्मिण्या हरणं श्रुत्वा गीयमानं ततस् ततः । राजानो राज-कन्याश् च बभूवुर् भृश-विस्मिताः ॥ BhP_10.54.059 // द्वारकायाम् अभूद् राजन् महा-मोदः पुरौकसाम् । रुक्मिण्या रमयोपेतं दृष्ट्वा कृष्णं श्रियः पतिम् ॥ BhP_10.54.060 // BhP_10.55.001/0 श्री-शुक उवाच कामस् तु वासुदेवांशो दग्धः प्राग् रुद्र-मन्युना । देहोपपत्तये भूयस् तम् एव प्रत्यपद्यत ॥ BhP_10.55.001 // स एव जातो वैदर्भ्यां कृष्ण-वीर्य-समुद्भवः । प्रद्युम्न इति विख्यातः सर्वतो ऽनवमः पितुः ॥ BhP_10.55.002 // तं शम्बरः काम-रूपी हृत्वा तोकम् अनिर्दशम् । स विदित्वात्मनः शत्रुं प्रास्योदन्वत्य् अगाद् गृहम् ॥ BhP_10.55.003 // तं निर्जगार बलवान् मीनः सो ऽप्य् अपरैः सह । वृतो जालेन महता गृहीतो मत्स्य-जीविभिः ॥ BhP_10.55.004 // तं शम्बराय कैवर्ता उपाजह्रुर् उपायनम् । सूदा महानसं नीत्वा- वद्यन् सुधितिनाद्भुतम् ॥ BhP_10.55.005 // दृष्ट्वा तद्-उदरे बालम् मायावत्यै न्यवेदयन् । नारदो ऽकथयत् सर्वं तस्याः शङ्कित-चेतसः । बालस्य तत्त्वम् उत्पत्तिं मत्स्योदर-निवेशनम् ॥ BhP_10.55.006 // सा च कामस्य वै पत्नी रतिर् नाम यशस्विनी । पत्युर् निर्दग्ध-देहस्य देहोत्पत्तिम् प्रतीक्षती ॥ BhP_10.55.007 // निरूपिता शम्बरेण सा सूदौदन-साधने । कामदेवं शिशुं बुद्ध्वा चक्रे स्नेहं तदार्भके ॥ BhP_10.55.008 // नाति-दीर्घेण कालेन स कार्ष्णि रूढ-यौवनः । जनयाम् आस नारीणां वीक्षन्तीनां च विभ्रमम् ॥ BhP_10.55.009 // सा तम् पतिं पद्म-दलायतेक्षणं प्रलम्ब-बाहुं नर-लोक-सुन्दरम् । स-व्रीड-हासोत्तभित-भ्रुवेक्षती प्रीत्योपतस्थे रतिर् अङ्ग सौरतैः ॥ BhP_10.55.010 // ताम् अह भगवान् कार्ष्णिर् मातस् ते मतिर् अन्यथा । मातृ-भावम् अतिक्रम्य वर्तसे कामिनी यथा ॥ BhP_10.55.011 // BhP_10.55.012/0 रतिर् उवाच भवान् नारायण-सुतः शम्बरेण हृतो गृहात् । अहं ते ऽधिकृता पत्नी रतिः कामो भवान् प्रभो ॥ BhP_10.55.012 // एष त्वानिर्दशं सिन्धाव् अक्षिपच् छम्बरो ऽसुरः । मत्स्यो ऽग्रसीत् तद्-उदराद् इतः प्राप्तो भवान् प्रभो ॥ BhP_10.55.013 // तम् इमं जहि दुर्धर्षं दुर्जयं शत्रुम् आत्मनः । माया-शत-विदं तं च मायाभिर् मोहनादिभिः ॥ BhP_10.55.014 // परीशोचति ते माता कुररीव गत-प्रजा । पुत्र-स्नेहाकुला दीना विवत्सा गौर् इवातुरा ॥ BhP_10.55.015 // प्रभाष्यैवं ददौ विद्यां प्रद्युम्नाय महात्मने । मायावती महा-मायां सर्व-माया-विनाशिनीम् ॥ BhP_10.55.016 // स च शम्बरम् अभ्येत्य संयुगाय समाह्वयत् । अविषह्यैस् तम् आक्षेपैः क्षिपन् सञ्जनयन् कलिम् ॥ BhP_10.55.017 // सो ऽधिक्षिप्तो दुर्वाचोभिः पदाहत इवोरगः । निश्चक्राम गदा-पाणिर् अमर्षात् ताम्र-लोचनः ॥ BhP_10.55.018 // गदाम् आविध्य तरसा प्रद्युम्नाय महात्मने । प्रक्षिप्य व्यनदन् नादं वज्र-निष्पेष-निष्ठुरम् ॥ BhP_10.55.019 // ताम् आपतन्तीं भगवान् प्रद्युम्नो गदया गदाम् । अपास्य शत्रवे क्रुद्धः प्राहिणोत् स्व-गदां नृप ॥ BhP_10.55.020 // स च मायां समाश्रित्य दैतेयीं मय-दर्शितम् । मुमुचे ऽस्त्र-मयं वर्षं कार्ष्णौ वैहायसो ऽसुरः ॥ BhP_10.55.021 // बाध्यमानो ऽस्त्र-वर्षेण रौक्मिणेयो महा-रथः । सत्त्वात्मिकां महा-विद्यां सर्व-मायोपमर्दिनीम् ॥ BhP_10.55.022 // ततो गौह्यक-गान्धर्व- पैशाचोरग-राक्षसीः । प्रायुङ्क्त शतशो दैत्यः कार्ष्णिर् व्यधमयत् स ताः ॥ BhP_10.55.023 // निशातम् असिम् उद्यम्य स-किरीटं स-कुण्डलम् । शम्बरस्य शिरः कायात् ताम्र-श्मश्र्व् ओजसाहरत् ॥ BhP_10.55.024 // आकीर्यमाणो दिवि-जैः स्तुवद्भिः कुसुमोत्करैः । भार्ययाम्बर-चारिण्या पुरं नीतो विहायसा ॥ BhP_10.55.025 // अन्तः-पुर-वरं राजन् ललना-शत-सङ्कुलम् । विवेश पत्न्या गगनाद् विद्युतेव बलाहकः ॥ BhP_10.55.026 // तं दृष्ट्वा जलद-श्यामं पीत-कौशेय-वाससम् । प्रलम्ब-बाहुं ताम्राक्षं सु-स्मितं रुचिराननम् ॥ BhP_10.55.027 // स्व्-अलङ्कृत-मुखाम्भोजं नील-वक्रालकालिभिः । कृष्णं मत्वा स्त्रियो ह्रीता निलिल्युस् तत्र तत्र ह ॥ BhP_10.55.028 // अवधार्य शनैर् ईषद् वैलक्षण्येन योषितः । उपजग्मुः प्रमुदिताः स-स्त्री रत्नं सु-विस्मिताः ॥ BhP_10.55.029 // अथ तत्रासितापाङ्गी वैदर्भी वल्गु-भाषिणी । अस्मरत् स्व-सुतं नष्टं स्नेह-स्नुत-पयोधरा ॥ BhP_10.55.030 // को न्व् अयम् नर-वैदूर्यः कस्य वा कमलेक्षणः । धृतः कया वा जठरे केयं लब्धा त्व् अनेन वा ॥ BhP_10.55.031 // मम चाप्य् आत्मजो नष्टो नीतो यः सूतिका-गृहात् । एतत्-तुल्य-वयो-रूपो यदि जीवति कुत्रचित् ॥ BhP_10.55.032 // कथं त्व् अनेन सम्प्राप्तं सारूप्यं शार्ङ्ग-धन्वनः । आकृत्यावयवैर् गत्या स्वर-हासावलोकनैः ॥ BhP_10.55.033 // स एव वा भवेन् नूनं यो मे गर्भे धृतो ऽर्भकः । अमुष्मिन् प्रीतिर् अधिका वामः स्फुरति मे भुजः ॥ BhP_10.55.034 // एवं मीमांसमणायां वैदर्भ्यां देवकी-सुतः । देवक्य्-आनकदुन्दुभ्याम् उत्तमः-श्लोक आगमत् ॥ BhP_10.55.035 // विज्ञातार्थो ऽपि भगवांस् तूष्णीम् आस जनार्दनः । नारदो ऽकथयत् सर्वं शम्बराहरणादिकम् ॥ BhP_10.55.036 // तच् छ्रुत्वा महद् आश्चर्यं कृष्णान्तः-पुर-योषितः । अभ्यनन्दन् बहून् अब्दान् नष्टं मृतम् इवागतम् ॥ BhP_10.55.037 // देवकी वसुदेवश् च कृष्ण-रामौ तथा स्त्रियः । दम्पती तौ परिष्वज्य रुक्मिणी च ययुर् मुदम् ॥ BhP_10.55.038 // नष्टं प्रद्युम्नम् आयातम् आकर्ण्य द्वारकौकसः । अहो मृत इवायातो बालो दिष्ट्येति हाब्रुवन् ॥ BhP_10.55.039 // यं वै मुहुः पितृ-सरूप-निजेश-भावास् $ तन्-मातरो यद् अभजन् रह-रूढ-भावाः & चित्रं न तत् खलु रमास्पद-बिम्ब-बिम्बे % कामे स्मरे ऽक्ष-विषये किम् उतान्य-नार्यः ॥ BhP_10.55.040 //* BhP_10.56.001/0 श्री-शुक उवाच सत्राजितः स्व-तनयां कृष्णाय कृत-किल्बिषः । स्यमन्तकेन मणिना स्वयम् उद्यम्य दत्तवान् ॥ BhP_10.56.001 // BhP_10.56.002/0 श्री-राजोवाच सत्राजितः किम् अकरोद् ब्रह्मन् कृष्णस्य किल्बिषः । स्यमन्तकः कुतस् तस्य कस्माद् दत्ता सुता हरेः ॥ BhP_10.56.002 // BhP_10.56.003/0 श्री-शुक उवाच आसीत् सत्राजितः सूर्यो भक्तस्य परमः सखा । प्रीतस् तस्मै मणिं प्रादात् स च तुष्टः स्यमन्तकम् ॥ BhP_10.56.003 // स तं बिभ्रन् मणिं कण्ठे भ्राजमानो यथा रविः । प्रविष्टो द्वारकां राजन् तेजसा नोपलक्षितः ॥ BhP_10.56.004 // तं विलोक्य जना दूरात् तेजसा मुष्ट-दृष्टयः । दीव्यते ऽक्षैर् भगवते शशंसुः सूर्य-शङ्किताः ॥ BhP_10.56.005 // नारायण नमस् ते ऽस्तु शङ्ख-चक्र-गदा-धर । दामोदरारविन्दाक्ष गोविन्द यदु-नन्दन ॥ BhP_10.56.006 // एष आयाति सविता त्वां दिदृक्षुर् जगत्-पते । मुष्णन् गभस्ति-चक्रेण नृणां चक्षूंषि तिग्म-गुः ॥ BhP_10.56.007 // नन्व् अन्विच्छन्ति ते मार्गं त्री-लोक्यां विबुधर्षभाः । ज्ञात्वाद्य गूढं यदुषु द्रष्टुं त्वां यात्य् अजः प्रभो ॥ BhP_10.56.008 // BhP_10.56.009/0 श्री-शुक उवाच निशम्य बाल-वचनं प्रहस्याम्बुज-लोचनः । प्राह नासौ रविर् देवः सत्राजिन् मणिना ज्वलन् ॥ BhP_10.56.009 // सत्राजित् स्व-गृहं श्रीमत् कृत-कौतुक-मङ्गलम् । प्रविश्य देव-सदने मणिं विप्रैर् न्यवेशयत् ॥ BhP_10.56.010 // दिने दिने स्वर्ण-भारान् अष्टौ स सृजति प्रभो । दुर्भिक्ष-मार्य्-अरिष्टानि सर्पाधि-व्याधयो ऽशुभाः । न सन्ति मायिनस् तत्र यत्रास्ते ऽभ्यर्चितो मणिः ॥ BhP_10.56.011 // स याचितो मणिं क्वापि यदु-राजाय शौरिणा । नैवार्थ-कामुकः प्रादाद् याच्ञा-भङ्गम् अतर्कयन् ॥ BhP_10.56.012 // तम् एकदा मणिं कण्ठे प्रतिमुच्य महा-प्रभम् । प्रसेनो हयम् आरुह्य मृगायां व्यचरद् वने ॥ BhP_10.56.013 // प्रसेनं स-हयं हत्वा मणिम् आच्छिद्य केशरी । गिरिं विशन् जाम्बवता निहतो मणिम् इच्छता ॥ BhP_10.56.014 // सो ऽपि चक्रे कुमारस्य मणिं क्रीडनकं बिले । अपश्यन् भ्रातरं भ्राता सत्राजित् पर्यतप्यत ॥ BhP_10.56.015 // प्रायः कृष्णेन निहतो मणि-ग्रीवो वनं गतः । भ्राता ममेति तच् छ्रुत्वा कर्णे कर्णे ऽजपन् जनाः ॥ BhP_10.56.016 // भगवांस् तद् उपश्रुत्य दुर्यशो लिप्तम् आत्मनि । मार्ष्टुं प्रसेन-पदवीम् अन्वपद्यत नागरैः ॥ BhP_10.56.017 // हतं प्रसेनं अश्वं च वीक्ष्य केशरिणा वने । तं चाद्रि-पृष्ठे निहतम् ऋक्षेण ददृशुर् जनाः ॥ BhP_10.56.018 // ऋक्ष-राज-बिलं भीमम् अन्धेन तमसावृतम् । एको विवेश भगवान् अवस्थाप्य बहिः प्रजाः ॥ BhP_10.56.019 // तत्र दृष्ट्वा मणि-प्रेष्ठं बाल-क्रीडनकं कृतम् । हर्तुं कृत-मतिस् तस्मिन्न् अवतस्थे ऽर्भकान्तिके ॥ BhP_10.56.020 // तम् अपूर्वं नरं दृष्ट्वा धात्री चुक्रोश भीत-वत् । तच् छ्रुत्वाभ्यद्रवत् क्रुद्धो जाम्बवान् बलिनां वरः ॥ BhP_10.56.021 // स वै भगवता तेन युयुधे स्वामीनात्मनः । पुरुषम् प्राकृतं मत्वा कुपितो नानुभाव-वित् ॥ BhP_10.56.022 // द्वन्द्व-युद्धं सु-तुमुलम् उभयोर् विजिगीषतोः । आयुधाश्म-द्रुमैर् दोर्भिः क्रव्यार्थे श्येनयोर् इव ॥ BhP_10.56.023 // आसीत् तद् अष्टा-विम्शाहम् इतरेतर-मुष्टिभिः । वज्र-निष्पेष-परुषैर् अविश्रमम् अहर्-निशम् ॥ BhP_10.56.024 // कृष्ण-मुष्टि-विनिष्पात निष्पिष्टाङ्गोरु बन्धनः । क्षीण-सत्त्वः स्विन्न-गात्रस् तम् आहातीव विस्मितः ॥ BhP_10.56.025 // जाने त्वां सऋव-भूतानां प्राण ओजः सहो बलम् । विष्णुं पुराण-पुरुषं प्रभविष्णुम् अधीश्वरम् ॥ BhP_10.56.026 // त्वं हि विश्व-सृजाम् स्रष्टा सृष्टानाम् अपि यच् च सत् । कालः कलयताम् ईशः पर आत्मा तथात्मनाम् ॥ BhP_10.56.027 // यस्येषद्-उत्कलित-रोष-कटाक्ष-मोक्षैर् $ वर्त्मादिशत् क्षुभित-नक्र-तिमिङ्गलो ऽब्धिः & सेतुः कृतः स्व-यश उज्ज्वलिता च लङ्का % रक्षः-शिरांसि भुवि पेतुर् इषु-क्षतानि ॥ BhP_10.56.028 //* इति विज्ञात-viij¤ànam ऋक्ष-राजानम् अच्युतः । व्याजहार महा-राज भगवान् देवकी-सुतः ॥ BhP_10.56.029 // अभिमृश्यारविन्दाक्षः पाणिना शं-करेण तम् । कृपया परया भक्तं मेघ-गम्भीरया गिरा ॥ BhP_10.56.030 // मणि-हेतोर् इह प्राप्ता वयम् ऋक्ष-पते बिलम् । मिथ्याभिशापं प्रमृजन्न् आत्मनो मणिनामुना ॥ BhP_10.56.031 // इत्य् उक्तः स्वां दुहितरं कन्यां जाम्बवतीं मुदा । अर्हणार्थम् स मणिना कृष्णायोपजहार ह ॥ BhP_10.56.032 // अदृष्ट्वा निर्गमं शौरेः प्रविष्टस्य बिलं जनाः । प्रतीक्ष्य द्वादशाहानि दुःखिताः स्व-पुरं ययुः ॥ BhP_10.56.033 // निशम्य देवकी देवी रक्मिण्य् आनकदुन्दुभिः । सुहृदो ज्ञातयो ऽशोचन् बिलात् कृष्णम् अनिर्गतम् ॥ BhP_10.56.034 // सत्राजितं शपन्तस् ते दुःखिता द्वारकौकसः । उपतस्थुश् चन्द्रभागां दुर्गां कृष्णोपलब्धये ॥ BhP_10.56.035 // तेषां तु देव्य्-उपस्थानात् प्रत्यादिष्टाशिषा स च । प्रादुर्बभूव सिद्धार्थः स-दारो हर्षयन् हरिः ॥ BhP_10.56.036 // उपलभ्य हृषीकेशं मृतं पुनर् इवागतम् । सह पत्न्या मणि-ग्रीवं सर्वे जात-महोत्सवाः ॥ BhP_10.56.037 // सत्राजितं समाहूय सभायां राज-सन्निधौ । प्राप्तिं चाख्याय भगवान् मणिं तस्मै न्यवेदयत् ॥ BhP_10.56.038 // स चाति-व्रीडितो रत्नं गृहीत्वावाङ्-मुखस् ततः । अनुतप्यमानो भवनम् अगमत् स्वेन पाप्मना ॥ BhP_10.56.039 // सो ऽनुध्यायंस् तद् एवाघं बलवद्-विग्रहाकुलः । कथं मृजाम्य् आत्म-रजः प्रसीदेद् वाच्युतः कथम् ॥ BhP_10.56.040 // किम् कृत्वा साधु मह्यं स्यान् न शपेद् वा जनो यथा । अदीर्घ-दर्शनं क्षुद्रं मूढं द्रविण-लोलुपम् ॥ BhP_10.56.041 // दास्ये दुहितरं तस्मै स्त्री-रत्नं रत्नम् एव च । उपायो ऽयं समीचीनस् तस्य शान्तिर् न चान्यथा ॥ BhP_10.56.042 // एवं व्यवसितो बुद्ध्या सत्राजित् स्व-सुतां शुभाम् । मणिं च स्वयम् उद्यम्य कृष्णायोपजहार ह ॥ BhP_10.56.043 // तां सत्यभामां भगवान् उपयेमे यथा-विधि । बहुभिर् याचितां शील- रूपौदार्य-गुणान्विताम् ॥ BhP_10.56.044 // भगवान् आह न मणिं प्रतीच्छामो वयं नृप । तवास्तां देव-भक्तस्य वयं च फल-भागिनः ॥ BhP_10.56.045 // BhP_10.57.001/0 श्री-बादरायणिर् उवाच विज्ञातार्थो ऽपि गोविन्दो दग्धान् आकर्ण्य पाण्डवान् । कुन्तीं च कुल्य-करणे सह-रामो ययौ कुरून् ॥ BhP_10.57.001 // भीष्मं कृपं स विदुरं गान्धारीं द्रोणम् एव च । तुल्य-दुःखौ च सङ्गम्य हा कष्टम् इति होचतुः ॥ BhP_10.57.002 // लब्ध्वैतद् अन्तरं राजन् शतधन्वानम् ऊचतुः । अक्रूर-कृतवर्माणौ मनिः कस्मान् न गृह्यते ॥ BhP_10.57.003 // यो ऽस्मभ्यं सम्प्रतिश्रुत्य कन्या-रत्नं विगर्ह्य नः । कृष्णायादान् न सत्राजित् कस्माद् भ्रातरम् अन्वियात् ॥ BhP_10.57.004 // एवं भिन्न-मतिस् ताभ्यां सत्राजितम् असत्तमः । शयानम् अवधील् लोभात् स पापः क्षीण जीवितः ॥ BhP_10.57.005 // स्त्रीणां विक्रोशमानानां क्रन्दन्तीनाम् अनाथ-वत् । हत्वा पशून् सौनिक-वन् मणिम् आदाय जग्मिवान् ॥ BhP_10.57.006 // सत्यभामा च पितरं हतं वीक्ष्य शुचार्पिता । व्यलपत् तात तातेति हा हतास्मीति मुह्यती ॥ BhP_10.57.007 // तैल-द्रोण्यां मृतं प्रास्य जगाम गजसाह्वयम् । कृष्णाय विदितार्थाय तप्ताचख्यौ पितुर् वधम् ॥ BhP_10.57.008 // तद् आकर्ण्येश्वरौ राजन्न् अनुसृत्य नृ-लोकताम् । अहो नः परमं कष्टम् इत्य् अस्राक्षौ विलेपतुः ॥ BhP_10.57.009 // आगत्य भगवांस् तस्मात् स-भार्यः साग्रजः पुरम् । शतधन्वानम् आरेभे हन्तुं हर्तुं मणिं ततः ॥ BhP_10.57.010 // सो ऽपि कृतोद्यमं ज्ञात्वा भीतः प्राण-परीप्सया । साहाय्ये कृतवर्माणम् अयाचत स चाब्रवीत् ॥ BhP_10.57.011 // नाहम् ईस्वरयोः कुर्यां हेलनं राम-कृष्णयोः । को नु क्षेमाय कल्पेत तयोर् वृजिनम् आचरन् ॥ BhP_10.57.012 // कंसः सहानुगो ऽपीतो यद्-द्वेषात् त्याजितः श्रिया । जरासन्धः सप्तदश- संयुगाद् विरथो गतः ॥ BhP_10.57.013 // प्रत्याख्यातः स चाक्रूरं पार्ष्णि-ग्राहम् अयाचत । सो ऽप्य् आह को विरुध्येत विद्वान् ईश्वरयोर् बलम् ॥ BhP_10.57.014 // य इदं लीलया विश्वं सृजत्य् अवति हन्ति च । चेष्टां विश्व-सृजो यस्य न विदुर् मोहिताजया ॥ BhP_10.57.015 // यः सप्त-हायनः शैलम् उत्पाट्यैकेन पाणिना । दधार लीलया बाल उच्छिलीन्ध्रम् इवार्भकः ॥ BhP_10.57.016 // नमस् तस्मै भगवते कृष्णायाद्भुत-कर्मणे । अनन्तायादि-भूताय कूट-स्थायात्मने नमः ॥ BhP_10.57.017 // प्रत्याख्यातः स तेनापि शतधन्वा महा-मणिम् । तस्मिन् न्यस्याश्वम् आरुह्य शत-योजन-गं ययौ ॥ BhP_10.57.018 // गरुड-ध्वजम् आरुह्य रथं राम-जनार्दनौ । अन्वयातां महा-वेगैर् अश्वै राजन् गुरु-द्रुहम् ॥ BhP_10.57.019 // मिथिलायाम् उपवने विसृज्य पतितं हयम् । पद्भ्याम् अधावत् सन्त्रस्तः कृष्णो ऽप्य् अन्वद्रवद् रुषा ॥ BhP_10.57.020 // पदातेर् भगवांस् तस्य पदातिस् तिग्म-नेमिना । चक्रेण शिर उत्कृत्य वाससोर् व्यचिनोन् मणिम् ॥ BhP_10.57.021 // अलब्ध-मणिर् आगत्य कृष्ण आहाग्रजान्तिकम् । वृथा हतः शतधनुर् मणिस् तत्र न विद्यते ॥ BhP_10.57.022 // तत आह बलो नूनं स मणिः शतधन्वना । कस्मिंश्चित् पुरुषे न्यस्तस् तम् अन्वेष पुरं व्रज ॥ BhP_10.57.023 // अहं वैदेहम् इच्छामि द्रष्टुं प्रियतमं मम । इत्य् उक्त्वा मिथिलां राजन् विवेश यद-नन्दनः ॥ BhP_10.57.024 // तं दृष्ट्वा सहसोत्थाय मैथिलः प्रीत-मानसः । अर्हयां आस विधि-वद् अर्हणीयं समर्हणैः ॥ BhP_10.57.025 // उवास तस्यां कतिचिन् मिथिलायां समा विभुः । मानितः प्रीति-युक्तेन जनकेन महात्मना । ततो ऽशिक्षद् गदां काले धार्तराष्ट्रः सुयोधनः ॥ BhP_10.57.026 // केशवो द्वारकाम् एत्य निधनं शतधन्वनः । अप्राप्तिं च मणेः प्राह प्रियायाः प्रिय-कृद् विभुः ॥ BhP_10.57.027 // ततः स कारयाम् आस क्रिया बन्धोर् हतस्य वै । साकं सुहृद्भिर् भगवान् या याः स्युः साम्परायिकीः ॥ BhP_10.57.028 // अक्रूरः कृतवर्मा च श्रुत्वा शतधनोर् वधम् । व्यूषतुर् भय-वित्रस्तौ द्वारकायाः प्रयोजकौ ॥ BhP_10.57.029 // अक्रूरे प्रोषिते ऽरिष्टान्य् आसन् वै द्वारकौकसाम् । शारीरा मानसास् तापा मुहुर् दैविक-भौतिकाः ॥ BhP_10.57.030 // इत्य् अङ्गोपदिशन्त्य् एके विस्मृत्य प्राग् उदाहृतम् । मुनि-वास-निवासे किं घटेतारिष्ट-दर्शनम् ॥ BhP_10.57.031 // देवे ऽवर्षति काशीशः श्वफल्कायागताय वै । स्व-सुतां गाण्दिनीं प्रादात् ततो ऽवर्षत् स्म काशिषु ॥ BhP_10.57.032 // तत्-सुतस् तत्-प्रभावो ऽसाव् अक्रूरो यत्र यत्र ह । देवो ऽभिवर्षते तत्र नोपतापा न मारीकाः ॥ BhP_10.57.033 // इति वृद्ध-वचः श्रुत्वा नैतावद् इह कारणम् । इति मत्वा समानाय्य प्राहाक्रूरं जनार्दनः ॥ BhP_10.57.034 // पूजयित्वाभिभाष्यैनं कथयित्वा प्रियाः कथाः । विज्ञताखिल-चित्त ज्ञः स्मयमान उवाच ह ॥ BhP_10.57.035 // ननु दान-पते न्यस्तस् त्वय्य् आस्ते शतधन्वना । स्यमन्तको मनिः श्रीमान् विदितः पूर्वम् एव नः ॥ BhP_10.57.036 // सत्राजितो ऽनपत्यत्वाद् गृह्णीयुर् दुहितुः सुताः । दायं निनीयापः पिण्डान् विमुच्यर्णं च शेषितम् ॥ BhP_10.57.037 // तथापि दुर्धरस् त्व् अन्यैस् त्वय्य् आस्तां सु-व्रते मणिः । किन्तु माम् अग्रजः सम्यङ् न प्रत्येति मणिं प्रति ॥ BhP_10.57.038 // दर्शयस्व महा-भाग बन्धूनां शान्तिम् आवह । अव्युच्छिन्ना मखास् ते ऽद्य वर्तन्ते रुक्म-वेदयः ॥ BhP_10.57.039 // एवं सामभिर् आलब्धः श्वफल्क-तनयो मणिम् । आदाय वाससाच्छन्नः ददौ सूर्य-सम-प्रभम् ॥ BhP_10.57.040 // स्यमन्तकं दर्शयित्वा ज्ञातिभ्यो रज आत्मनः । विमृज्य मणिना भूयस् तस्मै प्रत्यर्पयत् प्रभुः ॥ BhP_10.57.041 // यस् त्व् एतद् भगवत ईश्वरस्य विष्णोर् $ वीर्याढ्यं वृजिन-हरं सु-मङ्गलं च & आख्यानं पठति शृणोत्य् अनुस्मरेद् वा % दुष्कीर्तिं दुरितम् अपोह्य याति शान्तिम् ॥ BhP_10.57.042 //* BhP_10.58.001/0 श्री-शुक उवाच एकदा पाण्डवान् द्रष्टुं प्रतीतान् पुरुषोत्तमः । इन्द्रप्रस्थं गतः ÷çãmàn युयुधानादिभिर् वृतः ॥ BhP_10.58.001 // दृष्ट्वा तम् आगतं पार्था मुकुन्दम् अखिलेश्वरम् । उत्तस्थुर् युगपद् वीराः प्राणा मुख्यम् इवागतम् ॥ BhP_10.58.002 // परिष्वज्याच्युतं वीरा अङ्ग-सङ्ग-हतैनसः । सानुराग-स्मितं वक्त्रं वीक्ष्य तस्य मुदं ययुः ॥ BhP_10.58.003 // युधिष्ठिरस्य भीमस्य कृत्वा पादाभिवन्दनम् । फाल्गुनं परिरभ्याथ यमाभ्यां चाभिवन्दितः ॥ BhP_10.58.004 // परमासन आसीनं कृष्णा कृष्णम् अनिन्दिता । नवोढा व्रीडिता किञ्चिच् छनैर् एत्याभ्यवन्दत ॥ BhP_10.58.005 // तथैव सात्यकिः पार्थैः पूजितश् चाभिवन्दितः । निषसादासने ऽन्ये च पूजिताः पर्युपासत ॥ BhP_10.58.006 // पृथाम् समागत्य कृताभिवादनस् तयाति-हार्दार्द्र-दृशाभिरम्भितः । आपृष्टवांस् तां कुशलं सह-स्नुषां पितृ-ष्वसारम् परिपृष्ट-बान्धवः ॥ BhP_10.58.007 // तम् आह प्रेम-वैक्लव्य- रुद्ध-कण्ठाश्रु-लोचना । स्मरन्ती तान् बहून् क्लेशान् क्लेशापायात्म-दर्शनम् ॥ BhP_10.58.008 // तदैव कुशलं नो ऽभूत् स-नाथास् ते कृता वयम् । ज्ञतीन् नः स्मरता कृष्ण भ्राता मे प्रेषितस् त्वया ॥ BhP_10.58.009 // न ते ऽस्ति स्व-पर-भ्रान्तिर् विश्वस्य सुहृद्-आत्मनः । तथापि स्मरतां शश्वत् क्लेशान् हंसि हृदि स्थितः ॥ BhP_10.58.010 // BhP_10.58.011/0 युधिष्ठिर उवाच किं न आचरितं श्रेयो न वेदाहम् अधीश्वर । योगेश्वराणां दुर्दर्शो यन् नो दृष्टः कु-मेधसाम् ॥ BhP_10.58.011 // इति वै वार्षिकान् मासान् राज्ञा सो ऽभ्यर्थितः सुखम् । जनयन् नयनानन्दम् इन्द्रप्रस्थौकसां विभुः ॥ BhP_10.58.012 // एकदा रथम् आरुह्य विजयो वानर-ध्वजम् । गाण्डीवं धनुर् आदाय तूणौ चाक्षय-सायकौ ॥ BhP_10.58.013 // साकं कृष्णेन सन्नद्धो विहर्तुं विपिनं महत् । बहु-व्याल-मृगाकीर्णं प्राविशत् पर-वीर-हा ॥ BhP_10.58.014 // तत्राविध्यच् छरैर् व्याघ्रान् शूकरान् महिषान् रुरून् । शरभान् गवयान् खड्गान् हरिणान् शश-शल्लकान् ॥ BhP_10.58.015 // तान् निन्युः किङ्करा राज्ञे मेध्यान् पर्वण्य् उपागते । तृट्-परीतः परिश्रान्तो बिभत्सुर् यमुनाम् अगात् ॥ BhP_10.58.016 // तत्रोपस्पृश्य विशदं पीत्वा वारि महा-रथौ । कृष्णौ ददृशतुः कन्यां चरन्तीं चारु-दर्शनाम् ॥ BhP_10.58.017 // ताम् आसाद्य वरारोहां सु-द्विजां रुचिराननाम् । पप्रच्छ प्रेषितः सख्या फाल्गुनः प्रमदोत्तमाम् ॥ BhP_10.58.018 // का त्वं कस्यासि सु-श्रोणि कुतो वा किं चिकीर्षसि । मन्ये त्वां पतिम् इच्छन्तीं सर्वं कथय शोभने ॥ BhP_10.58.019 // BhP_10.58.020/0 श्री-कालिन्द्य् उवाच अहं देवस्य सवितुर् दुहिता पतिम् इच्छती । विष्णुं वरेण्यं वर-दं तपः परमम् आस्थितः ॥ BhP_10.58.020 // नान्यं पतिं वृणे वीर तम् ऋते श्री-निकेतनम् । तुष्यतां मे स भगवान् मुकुन्दो ऽनाथ-संश्रयः ॥ BhP_10.58.021 // कालिन्दीति समाख्याता वसामि यमुना-जले । निर्मिते भवने पित्रा यावद् अच्युत-दर्शनम् ॥ BhP_10.58.022 // तथावदद् गुडाकेशो वासुदेवाय सो ऽपि ताम् । रथम् आरोप्य तद्-विद्वान् धर्म-राजम् उपागमत् ॥ BhP_10.58.023 // यदैव कृष्णः सन्दिष्टः पार्थानां परमाद्बुतम् । कारयाम् आस नगरं विचित्रं विश्वकर्मणा ॥ BhP_10.58.024 // भगवांस् तत्र निवसन् स्वानां प्रिय-चिकीर्षया । अग्नये खाण्डवं दातुम् अर्जुनस्यास सारथिः ॥ BhP_10.58.025 // सो ऽग्निस् तुष्टो धनुर् अदाद् धयान् श्वेतान् रथं नृप । अर्जुनायाक्षयौ तूणौ वर्म चाभेद्यम् अस्त्रिभिः ॥ BhP_10.58.026 // मयश् च मोचितो वह्नेः सभां सख्य उपाहरत् । यस्मिन् दुर्योधनस्यासीज् जल-स्थल-दृशि-भ्रमः ॥ BhP_10.58.027 // स तेन समनुज्ञातः सुहृद्भिश् चानुमोदितः । आययौ द्वारकां भूयः सात्यकि-प्रमखैर् वृतः ॥ BhP_10.58.028 // अथोपयेमे कालिन्दीं सु-पुण्य-र्त्व्-ऋक्ष ऊर्जिते । वितन्वन् परमानन्दं स्वानां परम-मङ्गलः ॥ BhP_10.58.029 // विन्द्यानुविन्द्याव् आवन्त्यौ दुर्योधन-वशानुगौ । स्वयं-वरे स्व-भगिनीं कृष्णे सक्तां न्यषेधताम् ॥ BhP_10.58.030 // राजाधिदेव्यास् तनयां मित्रविन्दां पितृ-ष्वसुः । प्रसह्य हृतवान् कृष्णो राजन् राज्ञां प्रपश्यताम् ॥ BhP_10.58.031 // नग्नजिन् नाम कौशल्य आसीद् राजाति-धार्मिकः । तस्य सत्याभवत् कन्या देवी नाग्नजिती नृप ॥ BhP_10.58.032 // न तां शेकुर् नृपा वोढुम् अजित्वा सप्त-गो-वृषान् । तीक्ष्ण-शृङ्गान् सु-दुर्धर्षान् वीर्य-गन्धासहान् खलान् ॥ BhP_10.58.033 // तां श्रुत्वा वृष-जिल्-लभ्यां भगवान् सात्वतां पतिः । जगाम कौशल्य-पुरं सैन्येन महता वृतः ॥ BhP_10.58.034 // स कोशल-पतिः प्रीतः प्रत्युत्थानासनादिभिः । अर्हणेनापि गुरुणा पूजयन् प्रतिनन्दितः ॥ BhP_10.58.035 // वरं विलोक्याभिमतं समागतं नरेन्द्र-कन्या चकमे रमा-पतिम् । भूयाद् अयं मे पतिर् आशिषो ऽनलः करोतु सत्या यदि मे धृतो व्रतः ॥ BhP_10.58.036 // यत्-पाद-पङ्कज-रजः शिरसा बिभर्ति $ ÷çãr अब्य-जः स-गिरिशः सह लोक-पालैः & लीला-तनुः स्व-कृत-सेतु-परीप्सया यः % काले ऽदधत् स भगवान् मम केन तुष्येत् ॥ BhP_10.58.037 //* अर्चितं पुनर् इत्य् आह नारायण जगत्-पते । आत्मानन्देन पूर्णस्य करवाणि किम् अल्पकः ॥ BhP_10.58.038 // BhP_10.58.039/0 श्री-शुक उवाच तम् आह भगवान् हृष्टः कृतासन-परिग्रहः । मेघ-गम्भीरया वाचा स-स्मितं कुरु-नन्दन ॥ BhP_10.58.039 // BhP_10.58.040/0 श्री-भगवान् उवाच नरेन्द्र याच्ञा कविभिर् विगर्हिता राजन्य-बन्धोर् निज-धर्म-वर्तिनः । तथापि याचे तव सौहृदेच्छया कन्यां त्वदीयां न हि शुल्क-दा वयम् ॥ BhP_10.58.040 // BhP_10.58.041/0 श्री-राजोवाच को ऽन्यस् ते ऽभ्यधिको नाथ कन्या-वर इहेप्सितः । गुणैक-धाम्नो यस्याङ्गे श्रीर् वसत्य् अनपायिनी ॥ BhP_10.58.041 // किन्त्व् अस्माभिः कृतः पूर्वं समयः सात्वतर्षभ । पुंसां वीर्य-परीक्षार्थं कन्या-वर-परीप्सया ॥ BhP_10.58.042 // सप्तैते गो-वृषा वीर दुर्दान्ता दुरवग्रहाः । एतैर् भग्नाः सु-बहवो भिन्न-गात्रा नृपात्मजाः ॥ BhP_10.58.043 // यद् इमे निगृहीताः स्युस् त्वयैव यदु-नन्दन । वरो भवान् अभिमतो दुहितुर् मे श्रियः-पते ॥ BhP_10.58.044 // एवं समयम् आकर्ण्य बद्ध्वा परिकरं प्रभुः । आत्मानं सप्तधा कृत्वा न्यगृह्णाल् लीलयैव तान् ॥ BhP_10.58.045 // बद्ध्वा तान् दामभिः शौरिर् भग्न-दर्पान् हतौजसः । व्यकर्सल् लीलया बद्धान् बालो दारु-मयान् यथा ॥ BhP_10.58.046 // ततः प्रीतः सुतां राजा ददौ कृष्णाय विस्मितः । तां प्रत्यगृह्णाद् भगवान् विधि-वत् सदृशीं प्रभुः ॥ BhP_10.58.047 // राज-पत्न्यश् च दुहितुः कृष्णं लब्ध्वा प्रियं पतिम् । लेभिरे परमानन्दं जातश् च परमोत्सवः ॥ BhP_10.58.048 // शङ्ख-भेर्य्-आनका नेदुर् गीत-वाद्य-द्विजाशिषः । नरा नार्यः प्रमुदिताः सुवासः-स्रग्-अलङ्कृताः ॥ BhP_10.58.049 // दश-धेनु-सहस्राणि पारिबर्हम् अदाद् विभुः । युवतीनां त्रि-साहस्रं निष्क-ग्रीव-सुवाससम् ॥ BhP_10.58.050 // नव-नाग-सहस्राणि नागाच् छत-गुणान् रथान् । रथाच् छत-गुणान् अश्वान् अश्वाच् छत-गुणान् नरान् ॥ BhP_10.58.051 // दम्पती रथम् आरोप्य महत्या सेनया वृतौ । स्नेह-प्रक्लिन्न-हृदयो यापयाम् आस कोशलः ॥ BhP_10.58.052 // श्रुत्वैतद् रुरुधुर् भूपा नयन्तं पथि कन्यकाम् । भग्न-वीर्याः सु-दुर्मर्षा यदुभिर् गो-वृषैः पुरा ॥ BhP_10.58.053 // तान् अस्यतः शर-व्रातान् बन्धु-प्रिय-कृद् अर्जुनः । गाण्डीवी कालयाम् आस सिंहः क्षुद्र-मृगान् इव ॥ BhP_10.58.054 // पारिबर्हम् उपागृह्य द्वारकाम् एत्य सत्यया । रेमे यदूनाम् ऋषभो भगवान् देवकी-सुतः ॥ BhP_10.58.055 // श्रुतकीर्तेः सुतां भद्रां उपयेमे पितृ-ष्वसुः । कैकेयीं भ्रातृभिर् दत्तां कृष्णः सन्तर्दनादिभिः ॥ BhP_10.58.056 // सुतां च मद्राधिपतेर् लक्ष्मणां लक्षणैर् यताम् । स्वयं-वरे जहारैकः स सुपर्णः सुधाम् इव ॥ BhP_10.58.057 // अन्याश् चैवं-विधा भार्याः कृष्णस्यासन् सहस्रशः । भौमं हत्वा तन्-निरोधाद् आहृताश् चारु-दर्शनाः ॥ BhP_10.58.058 // श्री-राजोवाच यथा हतो भगवता भौमो येने च ताः स्त्रियः । निरुद्धा एतद् आचक्ष्व विक्रमं शार्ङ्ग-धन्वनः ॥ BhP_10.59.001 // BhP_10.59.002/0 श्री-शुक उवाच इन्द्रेण हृत-छत्रेण हृत-कुण्डल-बन्धुना । हृतामराद्रि-स्थानेन ज्ञापितो भौम-चेष्टितम् ॥ BhP_10.59.002 // स-भार्यो गरुडारूढः प्राग्-ज्योतिष-पुरं ययौ । गिरि-दुर्गैः शस्त्र-दुर्गैर् जलाग्न्य्-अनिल-दुर्गमम् । मुर-पाशायुतैर् घोरैर् दृढैः सर्वत आवृतम् ॥ BhP_10.59.003 // गदया निर्बिभेदाद्रीन् शस्त्र-दुर्गाणि सायकैः । चक्रेणाग्निं जलं वायुं मुर-पाशांस् तथासिना ॥ BhP_10.59.004 // शङ्ख-नादेन यन्त्राणि हृदयानि मनस्विनाम् । प्राकारं गदया गुर्व्या निर्बिभेद गदाधरः ॥ BhP_10.59.005 // पाञ्चजन्य-ध्वनिं श्रुत्वा युगान्तशनि-भीषणम् । मुरः शयान उत्तस्थौ दैत्यः पञ्च-शिरा जलात् ॥ BhP_10.59.006 // त्रि-शूलम् उद्यम्य सु-दुर्निरीक्षणो युगान्त-सूर्यानल-रोचिर् उल्बणः । ग्रसंस् त्रि-लोकीम् इव पञ्चभिर् मुखैर् अभ्यद्रवत् तार्क्ष्य-सुतं यथोरगः ॥ BhP_10.59.007 // आविध्य शूलं तरसा गरुत्मते निरस्य वक्त्रैर् व्यनदत् स पञ्चभिः । स रोदसी सर्व-दिशो ऽम्बरं महान् आपूरयन्न् अण्ड-कटाहम् आवृणोत् ॥ BhP_10.59.008 // तदापतद् वै त्रि-शिखं गरुत्मते हरिः शराभ्याम् अभिनत् त्रिधोजसा । मुखेषु तं चापि शरैर् अताडयत् तस्मै गदां सो ऽपि रुषा व्यमुञ्चत ॥ BhP_10.59.009 // ताम् आपतन्तीं गदया गदां मृधे गदाग्रजो निर्बिभिदे सहस्रधा । उद्यम्य बाहून् अभिधावतो ऽजितः शिरांसि चक्रेण जहार लीलया ॥ BhP_10.59.010 // व्यसुः पपाताम्भसि कृत्त-शीर्षो निकृत्त-शृङ्गो ऽद्रिर् इवेन्द्र-तेजसा । तस्यात्मजाः सप्त पितुर् वधातुराः प्रतिक्रियामर्ष-जुषः समुद्यताः ॥ BhP_10.59.011 // ताम्रो ऽन्तरिक्षः श्रवणो विभावसुर् $ वसुर् नभस्वान् अरुणश् च सप्तमः & पीठं पुरस्कृत्य चमू-पतिं मृधे % भौम-प्रयुक्ता निरगन् धृतायुधाः ॥ BhP_10.59.012 //* प्रायुञ्जतासाद्य शरान् असीन् गदाः शक्त्य्-ऋष्टि-शूलान्य् अजिते रुषोल्बणाः । तच्-छस्त्र-कूटं भगवान् स्व-मार्गणैर् अमोघ-वीर्यस् तिलशश् चकर्त ह ॥ BhP_10.59.013 // तान् पीठ-मुख्यान् अनयद् यम-क्षयं $ निकृत्त-शीर्षोरु-भुजाङ्घ्रि-वर्मणः & स्वानीक-पान् अच्युत-चक्र-सायकैस् % तथा निरस्तान् नरको धरा-सुतः \ निरीक्ष्य दुर्मर्षण आस्रवन्-मदैर् # गजैः पयोधि-प्रभवैर् निराक्रमात् ॥ BhP_10.59.014 //* दृष्ट्वा स-भार्यं गरुडोपरि स्थितं $ सूर्योपरिष्टात् स-तडिद् घनं यथा & कृष्णं स तस्मै व्यसृजच् छत-घ्नीं % योधाश् च सर्वे युगपच् च विव्यधुः ॥ BhP_10.59.015 //* तद् भौम-सैन्यं भगवान् गदाग्रजो $ विचित्र-वाजैर् निशितैः शिलीमुखैः & निकृत्त-बाहूरु-शिरोध्र-विग्रहं % चकार तर्ह्य् एव हताश्व-कुञ्जरम् ॥ BhP_10.59.016 //* यानि योधैः प्रयुक्तानि शस्त्रास्त्राणि कुरूद्वह । हरिस् तान्य् अच्छिनत् तीक्ष्णैः शरैर् एकैकशस् त्रीभिः ॥ BhP_10.59.017 // उह्यमानः सुपर्णेन पक्षाभ्यां निघ्नता गजान् । गुरुत्मता हन्यमानास् तुण्ड-पक्ष-नखेर् गजाः ॥ BhP_10.59.018 // पुरम् एवाविशन्न् आर्ता नरको युध्य् अयुध्यत । दृष्ट्वा विद्रावितं सैन्यं गरुडेनार्दितं स्वकं ॥ BhP_10.59.019 // तं भौमः प्राहरच् छक्त्या वज्रः प्रतिहतो यतः । नाकम्पत तया विद्धो मालाहत इव द्विपः ॥ BhP_10.59.020 // शूलं भौमो ऽच्युतं हन्तुम् आददे वितथोद्यमः । तद्-विसर्गात् पूर्वम् एव नरकस्य शिरो हरिः । अपाहरद् गज-स्थस्य चक्रेण क्षुर-नेमिना ॥ BhP_10.59.021 // स-कुण्डलं चारु-किरीट-भूषणं बभौ पृथिव्यां पतितम् समुज्ज्वलम् । ह हेति साध्व् इत्य् ऋषयः सुरेश्वरा माल्यैर् मुकुन्दं विकिरन्त ईदिरे ॥ BhP_10.59.022 // ततश् च भूः कृष्णम् उपेत्य कुण्डले $ प्रतप्त-जाम्बूनद-रत्न-भास्वरे & स-वैजयन्त्या वन-मालयार्पयत् % प्राचेतसं छत्रम् अथो महा-मणिम् ॥ BhP_10.59.023 //* अस्तौषीद् अथ विश्वेशं देवी देव-वरार्चितम् । प्राञ्जलिः प्रणता राजन् भक्ति-प्रवणया धिया ॥ BhP_10.59.024 // BhP_10.59.025/0 भूमिर् उवाच नमस् ते देव-देवेश शङ्ख-चक्र-गदा-धर । भक्तेच्छोपात्त-रूपाय परमात्मन् नमो ऽस्तु ते ॥ BhP_10.59.025 // नमः पङ्कज-नाभाय नमः पङ्कज-मालिने । नमः पङ्कज-नेत्राय नमस् तेपङ्कजाङ्घ्रये ॥ BhP_10.59.026 // नमो भगवते तुभ्यं वासुदेवाय विष्णवे । पुरुषायादि-बीजाय पूर्ण-बोधाय ते नमः ॥ BhP_10.59.027 // अजाय जनयित्रे ऽस्य ब्रह्मणे ऽनन्त-शक्तये । परावरात्मन् भूतात्मन् परमात्मन् नमो ऽस्तु ते ॥ BhP_10.59.028 // त्वं वै सिसृक्षुर् अज उत्कटं प्रभो $ तमो निरोधाय बिभर्ष्य् असंवृतः & स्थानाय सत्त्वं जगतो जगत्-पते % कालः प्रधानं पुरुषो भवान् परः ॥ BhP_10.59.029 //* अहं पयो ज्योतिर् अथानिलो नभो मात्राणि देवा मन इन्द्रियाणि । कर्ता महान् इत्य् अखिलं चराचरं त्वय्य् अद्वितीये भगवन् अयं भ्रमः ॥ BhP_10.59.030 // तस्यात्मजो ऽयं तव पाद-पङ्कजं भीतः प्रपन्नार्ति-हरोपसादितः । तत् पालयैनं कुरु हस्त-पङ्कजं शिरस्य् अमुष्याखिल-कल्मषापहम् ॥ BhP_10.59.031 // BhP_10.59.032/0 श्री-शुक उवाच इति भूम्य्-अर्थितो वाग्भिर् भगवान् भक्ति-नम्रया । दत्त्वाभयं भौम-गृहम् प्राविशत् सकलर्द्धिमत् ॥ BhP_10.59.032 // तत्र राजन्य-कन्यानां षट्-सहस्राधिकायुतम् । भौमाहृतानां विक्रम्य राजभ्यो ददृशे हरिः ॥ BhP_10.59.033 // तम् प्रविष्टं स्त्रियो वीक्ष्य नर-वर्यं विमोहिताः । मनसा वव्रिरे ऽभीष्टं पतिं दैवोपसादितम् ॥ BhP_10.59.034 // भूयात् पतिर् अयं मह्यं धाता तद् अनुमोदताम् । इति सर्वाः पृथक् कृष्णे भावेन हृदयं दधुः ॥ BhP_10.59.035 // ताः प्राहिणोद् द्वारवतीं सु-मृष्ट-विरजो-'म्बराः । नर-यानैर् महा-कोशान् रथाश्वान् द्रविणं महात् ॥ BhP_10.59.036 // ऐरावत-कुलेभांश् च चतुर्-दन्तांस् तरस्विनः । पाण्डुरांश् च चतुः-षष्टिं प्रेरयाम् आस केशवः ॥ BhP_10.59.037 // गत्वा सुरेन्द्र-भवनं दत्त्वादित्यै च कुण्डले । पूजितस् त्रिदशेन्द्रेण महेन्द्र्याण्या च स-प्रियः ॥ BhP_10.59.038 // चोदितो भार्ययोत्पाट्य पारीजातं गरुत्मति । आरोप्य सेन्द्रान् विबुधान् निर्जित्योपानयत् पुरम् ॥ BhP_10.59.039 // स्थापितः सत्यभामाया गृहोद्यानोपशोभनः । अन्वगुर् भ्रमराः स्वर्गात् तद्-गन्धासव-लम्पटाः ॥ BhP_10.59.040 // ययाच आनम्य किरीट-कोटिभिः पादौ स्पृशन्न् अच्युतम् अर्थ-साधनम् । सिद्धार्थ एतेन विगृह्यते महान् अहो सुराणां च तमो धिग् आढ्यताम् ॥ BhP_10.59.041 // अथो मुहूर्त एकस्मिन् नानागारेषु ताः स्त्रियः । यथोपयेमे भगवान् तावद्-रूप-धरो ऽव्ययः ॥ BhP_10.59.042 // गृहेषु तासाम् अनपाय्य् अतर्क-कृन् निरस्त-साम्यातिशयेष्व् अवस्थितः । रेमे रमाभिर् निज-काम-सम्प्लुतो यथेतरो गार्हक-मेधिकांश् चरन् ॥ BhP_10.59.043 // इत्थं रमा-पतिम् अवाप्य पतिं स्त्रियस् ता $ ब्रह्मादयो ऽपि न विदुः पदवीं यदीयाम् & भेजुर् मुदाविरतम् एधितयानुराग % हासावलोक-नव-सङ्गम-जल्प-लज्जाः ॥ BhP_10.59.044 //* प्रत्युद्गमासन-वरार्हण-पद-शौच- $ ताम्बूल-विश्रमण-वीजन-गन्ध-माल्यैः & केश-प्रसार-शयन-स्नपनोपहार्यैः % दासी-शता अपि विभोर् विदधुः स्म दास्यम् ॥ BhP_10.59.045 //* BhP_10.60.001/0 श्री-बादरायणिर् उवाच कर्हिचित् सुखम् आसीनं स्व-तल्प-स्थं जगद्-गुरुम् । पतिं पर्यचरद् भैष्मी व्यजनेन सखी-जनैः ॥ BhP_10.60.001 // यस् त्व् एतल् लीलया विश्वं सृजत्य् अत्त्य् अवतीश्वरः । स हि जातः स्व-सेतूनां गोपीथाय यदुष्व् अजः ॥ BhP_10.60.002 // तस्मिन् अन्तर्-गृहे भ्राजन्- मुक्ता-दाम-विलम्बिना । विराजिते वितानेन दीपैर् मणि-मयैर् अपि ॥ BhP_10.60.003 // मल्लिका-दामभिः पुष्पैर् द्विरेफ-कुल-नादिते । जाल-रन्ध्र-प्रविष्टैश् च गोभिश् चन्द्रमसो ऽमलैः ॥ BhP_10.60.004 // पारिजात-वनामोद- वायुनोद्यान-शालिना । धूपैर् अगुरु-जै राजन् जाल-रन्ध्र-विनिर्गतैः ॥ BhP_10.60.005 // पयः-फेन-निभे शुभ्रे पर्यङ्के कशिपूत्तमे । उपतस्थे सुखासीनं जगताम् ईश्वरं पतिम् ॥ BhP_10.60.006 // वाल-व्यजनम् आदाय रत्न-दण्डं सखी-करात् । तेन वीजयती देवी उपासां चक्र ईश्वरम् ॥ BhP_10.60.007 // सोपाच्युतं क्वणयती मणि-नूपुराभ्यां $ रेजे ऽङ्गुलीय-वलय-व्यजनाग्र-हस्ता & वस्त्रान्त-गूढ-कुच-कुङ्कुम-शोण-हार- % भासा नितम्ब-धृतया च परार्ध्य-काञ्च्या ॥ BhP_10.60.008 //* तां रूपिणीं श्रीयम् अनन्य-गतिं निरीक्ष्य $ या लीलया धृत-तनोर् अनुरूप-रूपा & प्रीतः स्मयन्न् अलक-कुण्डल-निष्क-कण्ठ- % वक्त्रोल्लसत्-स्मित-सुधां हरिर् आबभाषे ॥ BhP_10.60.009 //* BhP_10.60.010/0 श्री-भगवान् उवाच राज-पुत्रीप्सिता भूपैर् लोक-पाल-विभूतिभिः । महानुभावैः श्रीमद्भी रूपौदार्य-बलोर्जितैः ॥ BhP_10.60.010 // तान् प्राप्तान् अर्थिनो हित्वा चैद्यादीन् स्मर-दुर्मदान् । दत्ता भ्रात्रा स्व-पित्रा च कस्मान् नो ववृषे ऽसमान् ॥ BhP_10.60.011 // राजभ्यो बिभ्यतः सु-भ्रु समुद्रं शरणं गतान् । बलवद्भिः कृत-द्वेषान् प्रायस् त्यक्त-नृपासनान् ॥ BhP_10.60.012 // अस्पष्ट-वर्त्मनाम् पुंसाम् अलोक-पथम् ईयुषाम् । आस्थिताः पदवीं सु-भ्रु प्रायः सीदन्ति योषितः ॥ BhP_10.60.013 // निष्किञ्चना वयं शश्वन् निष्किञ्चन-जन-प्रियाः । तस्मा त्प्रायेण न ह्य् आढ्या मां भजन्ति सु-मध्यमे ॥ BhP_10.60.014 // ययोर् आत्म-समं वित्तं जन्मैश्वर्याकृतिर् भवः । तयोर् विवाहो मैत्री च नोत्तमाधमयोः क्वचित् ॥ BhP_10.60.015 // वैदर्भ्य् एतद् अविज्ञाय त्वयादीर्घ-समीक्षया । वृता वयं गुणैर् हीना भिक्षुभिः श्लाघिता मुधा ॥ BhP_10.60.016 // अथात्मनो ऽनुरूपं वै भजस्व क्षत्रियर्षभम् । येन त्वम् आशिषः सत्या इहामुत्र च लप्स्यसे ॥ BhP_10.60.017 // चैद्य-शाल्व-जरासन्ध दन्तवक्रादयो नृपाः । मम द्विषन्ति वामोरु रुक्मी चापि तवाग्रजः ॥ BhP_10.60.018 // तेषां वीर्य-मदान्धानां दृप्तानां स्मय-नुत्तये । आनितासि मया भद्रे तेजोपहरतासताम् ॥ BhP_10.60.019 // उदासीना वयं नूनं na stry-अपत्यार्थ-कामुकाः । आत्म-लब्ध्यास्महे पूर्णा गेहयोर् ज्योतिर्-अक्रियाः ॥ BhP_10.60.020 // BhP_10.60.021/0 श्री-शुक उवाच एतावद् उक्त्वा भगवान् आत्मानं वल्लभाम् इव । मन्यमानाम् अविश्लेषात् तद्-दर्प-घ्न उपारमत् ॥ BhP_10.60.021 // इति त्रिलोकेश-पतेस् तदात्मनः प्रियस्य देव्य् अश्रुत-पूर्वम् अप्रियम् । आश्रुत्य भीता हृदि जात-वेपथुश् चिन्तां दुरन्तां रुदती जगाम ह ॥ BhP_10.60.022 // पदा सु-जातेन नखारुण-श्रीया भुवं लिखन्त्य् अश्रुभिर् अञ्जनासितैः । आसिञ्चती कुङ्कुम-रूषितौ स्तनौ तस्थाव् अधो-मुख्य् अति-दुःख-रुद्ध-वाक् ॥ BhP_10.60.023 // तस्याः सु-दुःख-भय-शोक-विनष्ट-बुद्धेर् $ हस्ताच् छ्लथद्-वलयतो व्यजनं पपात & देहश् च विक्लव-धियः सहसैव मुह्यन् % रम्भेव वायु-विहतो प्रविकीर्य केशान् ॥ BhP_10.60.024 //* तद् दृष्ट्वा भगवान् कृष्णः प्रियायाः प्रेम-बन्धनम् । हास्य-प्रौढिम् अजानन्त्याः करुणः सो ऽन्वकम्पत ॥ BhP_10.60.025 // पर्यङ्काद् अवरुह्याशु ताम् उत्थाप्य चतुर्-भुजः । केशान् समुह्य तद्-वक्त्रं प्रामृजत् पद्म-पाणिना ॥ BhP_10.60.026 // प्रमृज्याश्रु-कले नेत्रे स्तनौ चोपहतौ शुचा । आश्लिष्य बाहुना राजन् अनन्य-विषयां सतीम् ॥ BhP_10.60.027 // सान्त्वयाम् आस सान्त्व-ज्ञः कृपया कृपणां प्रभुः । हास्य-प्रौढि-भ्रमच्-चित्ताम् अतद्-अर्हां सतां गतिः ॥ BhP_10.60.028 // BhP_10.60.029/0 श्री-भगवान् उवाच मा मा वैदर्भ्य् असूयेथा जाने त्वां मत्-परायणाम् । त्वद्-वचः श्रोतु-कामेन क्ष्वेल्याचरितम् अङ्गने ॥ BhP_10.60.029 // मुखं च प्रेम-संरम्भ- स्फुरिताधरम् ईक्षितुम् । कटा-क्षेपारुणापाङ्गं सुन्दर-भ्रु-कुटी-तटम् ॥ BhP_10.60.030 // अयं हि परमो लाभो गृहेषु गृह-मेधिनाम् । यन् नर्मैर् ईयते यामः प्रियया भीरु भामिनि ॥ BhP_10.60.031 // BhP_10.60.032/0 श्री-शुक उवाच सैवं भगवता राजन् वैदर्भी परिसान्त्विता । ज्ञात्वा तत्-परिहासोक्तिं प्रिय-त्याग-भयं जहौ ॥ BhP_10.60.032 // बभाष ऋषभं पुंसां वीक्षन्ती भगवन्-मुखम् । स-व्रीड-हास-रुचिर- स्निग्धापाङ्गेन भारत ॥ BhP_10.60.033 // BhP_10.60.034/0 श्री-रुक्मिण्य् उवाच नन्व् एवम् एतद् अरविन्द-विलोचनाह यद् वै भवान् भगवतो ऽसदृशी विभूम्नः । क्व स्वे महिम्न्य् अभिरतो भगवांस् त्र्य्-अधीशः क्वाहं गुण-प्रकृतिर् अज्ञ-गृहीत-पादा ॥ BhP_10.60.034 // सत्यं भयाद् इव गुणेभ्य उरुक्रमान्तः $ शेते समुद्र उपलम्भन-मात्र आत्मा & नित्यं कद्-इन्द्रिय-गणैः कृत-विग्रहस् त्वं % त्वत्-सेवकैर् नृप-पदं विधुतं तमो ऽन्धम् ॥ BhP_10.60.035 //* त्वत्-पाद-पद्म-मकरन्द-जुषां मुनीनां $ वर्त्मास्फुटं न्र्-पशुभिर् ननु दुर्विभाव्यम् & यस्माद् अलौकिकम् इवेहितम् ईश्वरस्य % भूमंस् तवेहितम् अथो अनु ये भवन्तम् ॥ BhP_10.60.036 //* निष्किञ्चनो ननु भवान् न यतो ऽस्ति किञ्चिद् $ यस्मै बलिं बलि-भुजो ऽपि हरन्त्य् अजाद्याः & न त्वा विदन्त्य् असु-तृपो ऽन्तकम् आढ्यतान्धाः % प्रेष्ठो भवान् बलि-भुजाम् अपि ते ऽपि तुभ्यम् ॥ BhP_10.60.037 //* त्वं वै समस्त-पुरुषार्थ-मयः फलात्मा $ यद्-वाञ्छया सु-मतयो विसृजन्ति कृत्स्नम् & तेषां विभो समुचितो भवतः समाजः % पुंसः स्त्रियाश् च रतयोः सुख-दुःखिनोर् न ॥ BhP_10.60.038 //* त्वं न्यस्त-दण्ड-मुनिभिर् गदितानुभाव $ आत्मात्म-दश् च जगताम् इति मे वृतो ऽसि & हित्वा भवद्-भ्रुव उदीरित-काल-वेग- % ध्वस्ताशिषो ऽब्ज-भव-नाक-पतीन् कुतो ऽन्ये ॥ BhP_10.60.039 //* जाड्यं वचस् तव गदाग्रज यस् तु भूपान् $ विद्राव्य शार्ङ्ग-निनदेन जहर्थ मां त्वम् & सिंहो यथा स्व-बलिम् ईश पशून् स्व-भागं % तेभ्यो भयाद् यद् उदधिं शरणं प्रपन्नः ॥ BhP_10.60.040 //* यद्-वाञ्छया नृप-शिखामणयो ऽन्ग-वैन्य- $ जायन्त-नाहुष-गयादय ऐक्य-पत्यम् & राज्यं विसृज्य विविशुर् वनम् अम्बुजाक्ष % सीदन्ति ते ऽनुपदवीं त इहास्थिताः किम् ॥ BhP_10.60.041 //* कान्यं श्रयेत तव पाद-सरोज-गन्धम् $ आघ्राय सन्-मुखरितं जनतापवर्गम् & लक्ष्म्य्-आलयं त्व् अविगणय्य गुणालयस्य % मर्त्या सदोरु-भयम् अर्थ-viviita-दृष्टिः ॥ BhP_10.60.042 //* तं त्वानुरूपम् अभजं जगताम् अधीशम् $ आत्मानम् अत्र च परत्र च काम-पूरम् & स्यान् मे तवाङ्घ्रिर् अरणं सृतिभिर् भ्रमन्त्या % यो वै भजन्तम् उपयात्य् अनृतापवर्गः ॥ BhP_10.60.043 //* तस्याः स्युर् अच्युत नृपा भवतोपदिष्टाः $ स्त्रीणां गृहेषु खर-गो-श्व-विडाल-भृत्याः & यत्-कर्ण-मूलम् अन्-कर्षण नोपयायाद् % युष्मत्-कथा मृड-विरिञ्च-सभासु गीता ॥ BhP_10.60.044 //* त्वक्-श्मश्रु-रोम-नख-केश-पिनद्धम् अन्तर् $ मांसास्थि-रक्त-कृमि-विट्-कफ-पित्त-वातम् & जीवच्-छवं भजति कान्त-मतिर् विमूढा % या ते पदाब्ज-मकरन्दम् अजिघ्रती स्त्री ॥ BhP_10.60.045 //* अस्त्व् अम्बुजाक्ष मम ते चरणानुराग $ आत्मन् रतस्य मयि चानतिरिक्त-दृष्टेः & यर्ह्य् अस्य वृद्धय उपात्त-रजो-'ति-मात्रो % माम् ईक्षसे तद् उ ह नः परमानुकम्पा ॥ BhP_10.60.046 //* नैवालीकम् अहं मन्ये वचस् ते मधुसूदन । अम्बाया एव हि प्रायः कन्यायाः स्याद् रतिः क्वचित् ॥ BhP_10.60.047 // व्यूढायाश् चापि पुंश्चल्या मनो ऽभ्येति नवं नवम् । बुधो ऽसतीं न बिभृयात् तां बिभ्रद् उभय-च्युतः ॥ BhP_10.60.048 // BhP_10.60.049/0 श्री-भगवान् उवाच साध्व्य् एतच्-छ्रोतु-कामैस् त्वं राज-पुत्री प्रलम्भिता । मयोदितं यद् अन्वात्थ सर्वं तत् सत्यम् एव हि ॥ BhP_10.60.049 // यान् यान् कामयसे कामान् मय्य् अकामाय भामिनि । सन्ति ह्य् एकान्त-भक्तायास् तव कल्याणि नित्यद ॥ BhP_10.60.050 // उपलब्धं पति-प्रेम पाति-व्रत्यं च ते ऽनघे । यद् वाक्यैश् चाल्यमानाया न धीर् मय्य् अपकर्षिता ॥ BhP_10.60.051 // ये मां भजन्ति दाम्पत्ये तपसा व्रत-चर्यया । कामात्मानो ऽपवर्गेशं मोहिता मम मायया ॥ BhP_10.60.052 // मां प्राप्य मानिन्य् अपवर्ग-सम्पदं $ वाञ्छन्ति ये सम्पद एव तत्-पतिम् & ते मन्द-भागा निरये ऽपि ये नृणां % मात्रात्मकत्वात् निरयः सु-सङ्गमः ॥ BhP_10.60.053 //* दिष्ट्या गृहेश्वर्य् असकृन् मयि त्वया कृतानुवृत्तिर् भव-मोचनी खलैः । सु-दुष्करासौ सुतरां दुराशिषो ह्य् असुं-भराया निकृतिं जुषः स्त्रियाः ॥ BhP_10.60.054 // न त्वादृशीम् प्रणयिनीं गृहिणीं गृहेषु $ पश्यामि मानिनि यया स्व-विवाह-काले & प्राप्तान् नृपान् न विगणय्य रहो-हरो मे % प्रस्थापितो द्विज उपश्रुत-सत्-कथस्य ॥ BhP_10.60.055 //* भ्रातुर् विरूप-करणं युधि निर्जितस्य $ प्रोद्वाह-पर्वणि च तद्-वधम् अक्ष-गोष्ठ्याम् & दुःखं समुत्थम् असहो ऽस्मद्-अयोग-भीत्या % नैवाब्रवीः किम् अपि तेन वयं जितास् ते ॥ BhP_10.60.056 //* दूतस् त्वयात्म-लभने सु-विविक्त-मन्त्रः $ प्रस्थापितो मयि चिरायति शून्यम् एतत् & मत्वा जिहास इदं अङ्गम् अनन्य-योग्यं % तिष्ठेत तत् त्वयि वयं प्रतिनन्दयामः ॥ BhP_10.60.057 //* BhP_10.60.058/0 श्री-शुक उवाच एवं सौरत-संलापैर् भगवान् जगद्-ईश्वरः । स्व-रतो रमया रेमे नर-लोकं विडम्बयन् ॥ BhP_10.60.058 // तथान्यासाम् अपि विभुर् गृहेसु गृहवान् इव । आस्थितो गृह-मेधीयान् धर्मान् लोक-गुरुर् हरिः ॥ BhP_10.60.059 // BhP_10.61.001/0 श्री-शुक उवाच एकैकशस् ताः कृष्णस्य पुत्रान् दश-दशाबआः । अजीजनन्न् अनवमान् पितुः सर्वात्म-सम्पदा ॥ BhP_10.61.001 // गृहाद् अनपगं वीक्ष्य राज-पुत्र्यो ऽच्युतं स्थितम् । प्रेष्ठं न्यमंसत स्वं स्वं न तत्-तत्त्व-विदः स्त्रियः ॥ BhP_10.61.002 // चार्व्-अब्ज-कोश-वदनायत-बाहु-नेत्र- $ स-प्रेम-हास-रस-वीक्षित-वल्गु-जल्पैः & सम्मोहिता भगवतो न मनो विजेतुं % स्वैर् विभ्रमैः समशकन् वनिता विभूम्नः ॥ BhP_10.61.003 //* स्मायावलोक-लव-दर्शित-भाव-हारि $ भ्रू-मण्डल-प्रहित-सौरत-मन्त्र-शौण्डैः & पत्न्यस् तु शोडश-सहस्रम् अनङ्ग-बाणैर् % यस्येन्द्रियं विमथितुम् करणैर् न शेकुः ॥ BhP_10.61.004 //* इत्थं रमा-पतिम् अवाप्य पतिं स्त्रियस् ता $ ब्रह्मादयो ऽपि न विदुः पदवीं यदीयाम् & भेजुर् मुदाविरतम् एधितयानुराग- % हासावलोक-नव-सङ्गम-लालसाद्यम् ॥ BhP_10.61.005 //* प्रत्युद्गमासन-वरार्हण-पाद-शौच- $ ताम्बूल-विश्रमण-वीजन-गन्ध-माल्यैः & केश-प्रसार-शयन-स्नपनोपहार्यैः % दासी-शता अपि विभोर् विदधुः स्म दास्यम् ॥ BhP_10.61.006 //* तासां या दश-पुत्राणां कृष्ण-स्त्रीणां पुरोदिताः । अष्टौ महिष्यस् तत्-पुत्रान् प्रद्युम्नादीन् गृणामि ते ॥ BhP_10.61.007 // चारुदेष्णः सुदेष्णश् च चारुदेहश् च वीर्यवान् । सुचारुश् चारुगुप्तश् च भद्रचारुस् तथापरः ॥ BhP_10.61.008 // चारुचन्द्रो विचारुश् च चारुश् च दशमो हरेः । प्रद्युम्न-प्रमुखा जाता रुक्मिण्यां नावमाः पितुः ॥ BhP_10.61.009 // भानुः सुभानुः स्वर्भानुः प्रभानुर् भानुमांस् तथा । चन्द्रभानुर् बृहद्भानुर् अतिभानुस् तथाष्टमः ॥ BhP_10.61.010 // श्रीभानुः प्रतिभानुश् च सत्यभामात्मजा दश । साम्बः सुमित्रः पुरुजिच् छतजिच् च सहस्रजित् ॥ BhP_10.61.011 // विययश् चित्रकेतुश् च वसुमान् द्रविडः क्रतुः । जाम्बवत्याः सुता ह्य् एते साम्बाद्याः पितृ-सम्मताः ॥ BhP_10.61.012 // वीरश् चन्द्रो ऽश्वसेनश् च चित्रगुर् वेगवान् वृषः । आमः शङ्कुर् वसुः श्रीमान् कुन्तिर् नाग्नजितेः सुताः ॥ BhP_10.61.013 // श्रुतः कविर् वृषो वीरः सुबाहुर् भद्र एकलः । शान्तिर् दर्शः पूर्णमासः कालिन्द्याः सोमको ऽवरः ॥ BhP_10.61.014 // प्रघोषो गात्रवान् सिंहो बलः प्रबल ऊर्धगः । माद्र्याः पुत्रा महाशक्तिः सह ओजो ऽपराजितः ॥ BhP_10.61.015 // वृको हर्षो ऽनिलो गृध्रो वर्धनोन्नाद एव च । महांसः पावनो वह्निर् मित्रविन्दात्मजाः क्षुधिः ॥ BhP_10.61.016 // सङ्ग्रामजिद् बृहत्सेनः शूरः प्रहरणो ऽरिजित् । जयः सुभद्रो भद्राया वाम आयुश् च सत्यकः ॥ BhP_10.61.017 // दीप्तिमांस् ताम्रतप्ताद्या रोहिण्यास् तनया हरेः । प्रद्यम्नाच् चानिरुद्धो ऽभूद् रुक्मवत्यां महा-बलः । पुत्र्यां तु रुक्मिणो राजन् नाम्ना भोजकटे पुरे ॥ BhP_10.61.018 // एतेषां पुत्र-पौत्राश् च बभूवुः कोटिशो नृप । मातरः कृष्ण-जातीनां सहस्राणि च षोडश ॥ BhP_10.61.019 // BhP_10.61.020/0 श्री-राजोवाच कथं रुक्म्य् अरी-पुत्राय प्रादाद् दुहितरं युधि । कृष्णेन परिभूतस् तं हन्तुं रन्ध्रं प्रतीक्षते । एतद् आख्याहि मे विद्वन् द्विषोर् वैवाहिकं मिथः ॥ BhP_10.61.020 // अनागतम् अतीतं च वर्तमानम् अतीन्द्रियम् । विप्रकृष्टं व्यवहितं सम्यक् पश्यन्ति योगिनः ॥ BhP_10.61.021 // BhP_10.61.022/0 श्री-शुक उवाच वृतः स्वयं-वरे साक्षाद् अनण्गो ऽण्ग-युतस् तया । राज्ञः समेतान् निर्जित्य जहारैक-रथो युधि ॥ BhP_10.61.022 // यद्य् अप्य् अनुस्मरन् वैरं रुक्मी कृष्णावमानितः । व्यतरद् भागिनेयाय सुतां कुर्वन् स्वसुः प्रियम् ॥ BhP_10.61.023 // रुक्मिण्यास् तनयां राजन् कृतवर्म-सुतो बली । उपयेमे विशालाक्षीं कन्यां चारुमतीं किल ॥ BhP_10.61.024 // दौहित्रायानिरुद्धाय पौत्रीं रुक्म्य् आददाद् धरेः । रोचनां बद्ध-वैरो ऽपि स्वसुः प्रिय-चिकीर्षया । जानन्न् अधर्मं तद् यौनं स्नेह-पाशानुबन्धनः ॥ BhP_10.61.025 // तस्मिन्न् अभ्युदये राजन् रुक्मिणी राम-केशवौ । पुरं भोजकटं जग्मुः साम्ब-प्रद्युम्नकादयः ॥ BhP_10.61.026 // तस्मिन् निवृत्त उद्वाहे कालिङ्ग-प्रमुखा नृपाः । दृप्तास् ते रुक्मिणं procur balam अक्षैर् विनिर्जय ॥ BhP_10.61.027 // अनक्ष-ज्ञो ह्य् अयं राजन्न् अपि तद्-व्यसनं महत् । इत्य् उक्तो बलम् आहूय तेनाक्षैर् रुक्म्य् अदीव्यत ॥ BhP_10.61.028 // शतं सहस्रम् अयुतं रामस् तत्राददे पणम् । तं तु रुक्म्य् अजयत् तत्र कालिङ्गः प्राहसद् बलम् । दन्तान् सन्दर्शयन्न् उच्चैर् नामृष्यत् तद् धलायुधः ॥ BhP_10.61.029 // ततो लक्षं रुक्म्य् अगृह्णाद् ग्लहं तत्राजयद् बलः । जितवान् अहम् इत्य् आह रुक्मी कैतवम् आश्रितः ॥ BhP_10.61.030 // मन्युना क्षुभितः श्रीमान् समुद्र इव पर्वणि । जात्यारुणाक्षो ऽति-रुषा न्यर्बुदं ग्लहम् आददे ॥ BhP_10.61.031 // तं चापि जितवान् रामो धर्मेण छलम् आश्रितः । रुक्मी जितं मयात्रेमे वदन्तु प्राश्निका इति ॥ BhP_10.61.032 // तदाब्रवीन् नभो-वाणी बलेनैव जितो ग्लहः । धर्मतो वचनेनैव रुक्मी वदति वै मृषा ॥ BhP_10.61.033 // ताम् अनादृत्य वैदर्भो दुष्ट-राजन्य-चोदितः । सङ्कर्षणं परिहसन् बभाषे काल-चोदितः ॥ BhP_10.61.034 // नैवाक्ष-कोविदा यूयं गोपाला वन-गोचराः । अक्षैर् दीव्यन्ति राजानो बाणैश् च न भवादृशाः ॥ BhP_10.61.035 // रुक्मिणैवम् अधिक्षिप्तो राजभिश् चोपहासितः । क्रुद्धः परिघम् उद्यम्य जघ्ने तं नृम्ण-संसदि ॥ BhP_10.61.036 // कलिङ्ग-राजं तरसा गृहीत्वा दशमे पदे । दन्तान् अपातयत् क्रुद्धो यो ऽहसद् विवृतैर् द्विजैः ॥ BhP_10.61.037 // अन्ये निर्भिन्न-बाहूरु- शिरसो रुधिरोक्षिताः । राजानो दुद्रवर् भीता बलेन पङ्घार्दिताः ॥ BhP_10.61.038 // निहते रुक्मिणि श्याले नाब्रवीत् साध्व् असाधु वा । रक्मिणी-बलयो राजन् स्नेह-भङ्ग-भयाद् धरिः ॥ BhP_10.61.039 // ततो ऽनिरुद्धं सह सूर्यया वरं रथं समारोप्य ययुः कुशस्थलीम् । रामादयो भोजकटाद् दशार्हाः सिद्धाखिलार्था मधुसूदनाश्रयाः ॥ BhP_10.61.040 // BhP_10.62.001/0 श्री-राजोवाच बाणस्य तनयाम् ऊषाम् उपयेमे यदूत्तमः । तत्र युद्धम् अभूद् घोरं हरि-शङ्करयोर् महत् । एतत् सर्वं महा-योगिन् समाख्यातुं त्वम् अर्हसि ॥ BhP_10.62.001 // BhP_10.62.002/0 श्री-शुक उवाच बाणः पुत्र-शत-ज्येष्ठो बलेर् आसीन् महात्मनः । येन वामन-रूपाय हरये ऽदायि मेदिनी ॥ BhP_10.62.002 // तस्यौरसः सुतो बानः शिव-भक्ति-रतः सदा । मान्यो वदान्यो धीमांश् च सत्य-सन्धो दृढ-व्रतः ॥ BhP_10.62.003 // शोणिताख्ये पुरे रम्ये स राज्यम् अकरोत् पुरा । तस्य शम्भोः प्रसादेन किङ्करा इव ते ऽमराः । सहस्र-बाहुर् वाद्येन ताण्दवे ऽतोषयन् मृडम् ॥ BhP_10.62.004 // भगवान् सर्व-भूतेशः शरण्यो भक्त-वत्सलः । वरेण छन्दयाम् आस स तं वव्रे पुराधिपम् ॥ BhP_10.62.005 // स एकदाह गिरिशं पार्श्व-स्थं वीर्य-दुर्मदः । किरीटेनार्क-वर्णेन संस्पृशंस् तत्-पदाम्बुजम् ॥ BhP_10.62.006 // नमस्ये त्वां महा-देव लोकानां गुरुम् ईश्वरम् । पुंसाम् अपूर्ण-कामानां काम-पूरामराङ्घ्रिपम् ॥ BhP_10.62.007 // दोः-सहस्रं त्वया दत्तं परं भाराय मे ऽभवत् । त्रि-लोक्यां प्रतियोद्धारं न लभे त्वद् ऋते समम् ॥ BhP_10.62.008 // कण्डूत्या निभृतैर् दोर्भिर् युयुत्सुर् दिग्-गजान् अहम् । आद्यायां चूर्णयन्न् अद्रीन् भीतास् ते ऽपि प्रदुद्रुवुः ॥ BhP_10.62.009 // तच् छ्रुत्वा भगवान् क्रुद्धः केतुस् ते भज्यते यदा । त्वद्-दर्प-घ्नं भवेन् मूढ संयुगं मत्-समेन ते ॥ BhP_10.62.010 // इत्य् उक्तः कुमतिर् हृष्टः स्व-गृहं प्राविशन् नृप । प्रतीक्षन् गिरिशादेशं स्व-वीर्य-नशनम् कुधीः ॥ BhP_10.62.011 // तस्योषा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम् । कन्यालभत कान्तेन प्राग् अदृष्ट-श्रुतेन सा ॥ BhP_10.62.012 // सा तत्र तम् अपश्यन्ती क्वासि कान्तेति वादिनी । सखीनां मध्य उत्तस्थौ विह्वला व्रीडिता भृशम् ॥ BhP_10.62.013 // बाणस्य मन्त्री कुम्भाण्डश् चित्रलेखा च तत्-सुता । सख्य् अपृच्छत् सखीम् ऊषां कौतूहल-समन्विता ॥ BhP_10.62.014 // कं त्वं मृगयसे सु-भ्रु कीदृशस् ते मनोरथः । हस्त-ग्राहं न ते ऽद्यापि राज-पुत्र्य् उपलक्षये ॥ BhP_10.62.015 // दृष्टः कश्चिन् नरः स्वप्ने श्यामः कमल-लोचनः । पीत-वासा बृहद्-बाहुर् योषितां हृदयं-गमः ॥ BhP_10.62.016 // तम् अहं मृगये कान्तं पाययित्वाधरं मधु । क्वापि यातः स्पृहयतीं क्षिप्त्वा मां वृजिनार्णवे ॥ BhP_10.62.017 // BhP_10.62.016/0 चित्रलेखोवाच व्यसनं ते ऽपकर्षामि त्रि-लोक्यां यदि भाव्यते । तम् आनेष्ये वरं यस् ते मनो-हर्ता तम् आदिश ॥ BhP_10.62.018 // इत्य् उक्त्वा देव-गन्धर्व सिद्ध-चारण-पन्नगान् । दैत्य-विद्याधरान् यक्षान् मनुजांश् च यथालिखत् ॥ BhP_10.62.019 // मनुजेषु च सा वृष्नीन् शूरम् आनकदुन्दुभिम् । व्यलिखद् राम-कृष्णौ च प्रद्युम्नं वीक्ष्य लज्जिता ॥ BhP_10.62.020 // अनिरुद्धं विलिखितं वीक्ष्योषावाङ्-मुखी ह्रिया । सो ऽसाव् असाव् इति प्राह स्मयमाना मही-पते ॥ BhP_10.62.021 // चित्रलेखा तम् आज्ञाय पौत्रं कृष्णस्य योगिनी । ययौ विहायसा राजन् द्वारकां कृष्ण-पालिताम् ॥ BhP_10.62.022 // तत्र सुप्तं सु-पर्यङ्के प्राद्युम्निं योगम् आस्थिता । गृहीत्वा शोणित-पुरं सख्यै प्रियम् अदर्शयत् ॥ BhP_10.62.023 // सा च तं सुन्दर-वरं विलोक्य मुदितानना । दुष्प्रेक्ष्ये स्व-गृहे पुम्भी रेमे प्राद्युम्निना समम् ॥ BhP_10.62.024 // परार्ध्य-वासः-स्रग्-गन्ध- धूप-दीपासनादिभिः । पान-भोजन-भक्ष्यैश् च वाक्यैः शुश्रूषणार्चितः ॥ BhP_10.62.025 // गूढः कन्या-पुरे शश्वत्- प्रवृद्ध-स्नेहया तया । नाहर्-गणान् स बुबुधे ऊषयापहृतेन्द्रियः ॥ BhP_10.62.026 // तां तथा यदु-वीरेण भुज्यमानां हत-व्रताम् । हेतुभिर् लक्षयां चक्रुर् àpçãtàü दुरवच्छदैः ॥ BhP_10.62.027 // भटा आवेदयां चक्रू राजंस् ते दुहितुर् वयम् । विचेष्टितं लक्षयाम कन्यायाः कुल-दूषणम् ॥ BhP_10.62.028 // अनपायिभिर् अस्माभिर् गुप्तायाश् च गृहे प्रभो । कन्याया दूषणं पुम्भिर् दुष्प्रेक्ष्याया न विद्महे ॥ BhP_10.62.029 // ततः प्रव्यथितो बाणो दुहितुः श्रुत-दूषणः । त्वरितः कन्यकागारं प्राप्तो ऽद्राक्षीद् यदूद्वहम् ॥ BhP_10.62.030 // कामात्मजं तं भुवनैक-सुन्दरं श्यामं पिशङ्गाम्बरम् अम्बुजेक्षणम् । बृहद्-भुजं कुण्डल-कुन्तल-त्विषा स्मितावलोकेन च मण्डिताननम् ॥ BhP_10.62.031 // दीव्यन्तम् अक्षैः प्रिययाभिनृम्णया तद्-अङ्ग-सङ्ग-स्तन-कुङ्कुम-स्रजम् । बाह्वोर् दधानं मधु-मल्लिकाश्रितां तस्याग्र आसीनम् अवेक्ष्य विस्मितः ॥ BhP_10.62.032 // स तं प्रविष्टं वृतम् आततायिभिर् भटैर् अनीकैर् अवलोक्य माधवः । उद्यम्य मौर्वं परिघं व्यवस्थितो यथान्तको दण्ड-धरो जिघांसया ॥ BhP_10.62.033 // जिघृक्षया तान् परितः प्रसर्पतः शुनो यथा शूकर-यूथपो ऽहनत् । ते हन्यमाना भवनाद् विनिर्गता निर्भिन्न-मूर्धोरु-भुजाः प्रदुद्रुवुः ॥ BhP_10.62.034 // तं नाग-पाशैर् बलि-नन्दनो बली घ्नन्तं स्व-सैन्यं कुपितो बबन्ध ह । ऊषा भृशं शोक-विषाद-विह्वला बद्धं निशम्याश्रु-कलाक्ष्य् अरौत्सीत् ॥ BhP_10.62.035 // BhP_10.63.001/0 ÷çã-शुक उवाच अपश्यतां चानिरुद्धं तद्-बन्धूनां च भारत । चत्वारो वार्षिका मासा व्यतीयुर् अनुशोचताम् ॥ BhP_10.63.001 // नारदात् तद् उपाकर्ण्य वार्तां बद्धस्य कर्म च । प्रययुः शोणित-पुरं वृष्णयः कृष्ण-दैवताः ॥ BhP_10.63.002 // प्रद्युम्नो युयुधानश् च गदः साम्बो ऽथ सारणः । नन्दोपनन्द-भद्राद्या राम-कृष्णानुवर्तिनः ॥ BhP_10.63.003 // अक्षौहिणीभिर् द्वादशभिः समेताः सर्वतो दिशम् । रुरुधुर् बाण-नगरं समन्तात् सात्वतर्षभाः ॥ BhP_10.63.004 // भज्यमान-पुरोद्यान- प्राकाराट्टाल-गोपुरम् । प्रेक्षमाणो रुषाविष्टस् तुल्य-सैन्यो ऽभिनिर्ययौ ॥ BhP_10.63.005 // बाणार्थे भगवान् रुद्रः स-सुतः प्रमथैर् वृतः । आरुह्य नन्दि-वृषभं युयुधे राम-कृष्णयोः ॥ BhP_10.63.006 // आसीत् सु-तुमुलं युद्धम् अद्भुतं रोम-हर्षणम् । कृष्ण-शङ्करयो राजन् प्रद्युम्न-गुहयोर् अपि ॥ BhP_10.63.007 // कुम्भाण्ड-कूपकर्णाभ्यां बलेन सह संयुगः । साम्बस्य बाण-पुत्रेण बाणेन सह सात्यकेः ॥ BhP_10.63.008 // ब्रह्मादयः सुराधीशा मुनयः सिद्ध-चारणाः । गन्धर्वाप्सरसो यक्षा विमानैर् द्रष्टुम् आगमन् ॥ BhP_10.63.009 // शङ्करानुचरान् शौरिर् भूत-प्रमथ-गुह्यकान् । डाकिनीर् यातुधानांश् च वेतालान् स-विनायकान् ॥ BhP_10.63.010 // प्रेत-मातृ-पिशाचांश् च कुष्माण्डान् ब्रह्म-राक्षसान् । द्रावयाम् आस तीक्ष्णाग्रैः शरैः शार्ङ्ग-धनुश्-च्युतैः ॥ BhP_10.63.011 // पृथग्-विधानि प्रायुङ्क्त पिणाक्य् अस्त्राणि शार्ङ्गिणे । प्रत्य्-अस्त्रैः शमयाम् आस शार्ङ्ग-पाणिर् अविस्मितः ॥ BhP_10.63.012 // ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम् । आग्नेयस्य च पार्जन्यं नैजं पाशुपतस्य च ॥ BhP_10.63.013 // मोहयित्वा तु गिरिशं जृम्भणास्त्रेण जृम्भितम् । बाणस्य पृतनां शौरिर् जघानासि-गदेषुभिः ॥ BhP_10.63.014 // स्कन्दः प्रद्युम्न-बाणौघैर् अर्द्यमानः समन्ततः । असृग् विमुञ्चन् गात्रेभ्यः शिखिनापक्रमद् रणात् ॥ BhP_10.63.015 // कुम्भाण्ड-कूपकर्णश् च पेततुर् मुषलार्दितौ । दुद्रुवुस् तद्-अनीकनि हत-नाथानि सर्वतः ॥ BhP_10.63.016 // विशीर्यमाणम् स्व-बलं दृष्ट्वा बाणो ऽत्य्-अमर्षितः । कृष्णम् अभ्यद्रवत् सङ्ख्ये रथी हित्वैव सात्यकिम् ॥ BhP_10.63.017 // धनूंष्य् आकृष्य युगपद् बाणः पञ्च-शतानि वै । एकैकस्मिन् शरौ द्वौ द्वौ सन्दधे रण-दुर्मदः ॥ BhP_10.63.018 // तानि चिच्छेद भगवान् धनूंसि युगपद् धरिः । सारथिं रथम् अश्वांश् च हत्वा शङ्खम् अपूरयत् ॥ BhP_10.63.019 // तन्-माता कोटरा नाम नग्ना मक्त-शिरोरुहा । पुरो ऽवतस्थे कृष्णस्य पुत्र-प्राण-रिरक्षया ॥ BhP_10.63.020 // ततस् तिर्यङ्-मुखो नग्नाम् अनिरीक्षन् गदाग्रजः । बाणश् च तावद् विरथश् छिन्न-धन्वाविशत् पुरम् ॥ BhP_10.63.021 // विद्राविते भूत-गणे ज्वरस् तु त्री-शिरास् त्री-पात् । अभ्यधावत दाशार्हं दहन्न् इव दिशो दश ॥ BhP_10.63.022 // अथ नारायणः देवः तं दृष्ट्वा व्यसृजज् ज्वरम् । माहेश्वरो वैष्णवश् च युयुधाते ज्वराव् उभौ ॥ BhP_10.63.023 // माहेश्वरः समाक्रन्दन् वैष्णवेन बलार्दितः । अलब्ध्वाभयम् अन्यत्र भीतो माहेश्वरो ज्वरः । शरणार्थी हृषीकेशं तुष्टाव प्रयताञ्जलिः ॥ BhP_10.63.024 // BhP_10.63.025/0 ज्वर उवाच नमामि त्वानन्त-शक्तिं परेशम् सर्वात्मानं केवलं ज्ञप्ति-मात्रम् । विश्वोत्पत्ति-स्थान-संरोध-हेतुं यत् तद् ब्रह्म ब्रह्म-लिङ्गम् प्रशान्तम् ॥ BhP_10.63.025 // कालो दैवं कर्म जीवः स्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकारः । तत्-सङ्घातो बीज-रोह-प्रवाहस् त्वन्-मायैषा तन्-निषेधं प्रपद्ये ॥ BhP_10.63.026 // नाना-भावैर् लीलयैवोपपन्नैर् देवान् साधून् लोक-सेतून् बिभर्षि । हंस्य् उन्मार्गान् हिंसया वर्तमानान् जन्मैतत् ते भार-हाराय भूमेः ॥ BhP_10.63.027 // तप्तो ऽहम् ते तेजसा दुःसहेन शान्तोग्रेणात्य्-उल्बणेन ज्वरेण । तावत् तापो देहिनां ते ऽन्घ्रि-मूलं नो सेवेरन् यावद् आशानुबद्धाः ॥ BhP_10.63.028 // BhP_10.63.029/0 श्री-भगवान् उवाच त्रि-शिरस् ते प्रसन्नो ऽस्मि व्येतु ते मज्-ज्वराद् भयम् । यो नौ स्मरति संवादं तस्य त्वन् न भवेद् भयम् ॥ BhP_10.63.029 // इत्य् उक्तो ऽच्युतम् आनम्य गतो माहेश्वरो ज्वरः । बाणस् तु रथम् आरूढः प्रागाद् योत्स्यन् जनार्दनम् ॥ BhP_10.63.030 // ततो बाहु-सहस्रेण नानायुध-धरो ऽसुरः । मुमोच परम-क्रुद्धो बाणांश् चक्रायुधे नृप ॥ BhP_10.63.031 // तस्यास्यतो ऽस्त्राण्य् असकृच् चक्रेण क्षुर-नेमिना । चिच्छेद भगवान् बाहून् शाखा इव वनस्पतेः ॥ BhP_10.63.032 // बाहुषु छिद्यमानेषु बाणस्य भगवान् भवः । भक्तानकम्प्य् उपव्रज्य चक्रायुधम् अभाषत ॥ BhP_10.63.033 // BhP_10.63.034/0 श्री-रुद्र उवाच त्वं हि ब्रह्म परं ज्योतिर् गूढं ब्रह्मणि वाङ्-मये । यं पश्यन्त्य् अमलात्मान आकाशम् इव केवलम् ॥ BhP_10.63.034 // नाभिर् नभो ऽग्निर् मुखम् अम्बु रेतो $ द्यौः शीर्षम् आशाः श्रुतिर् अङ्घ्रिर् उर्वी & चन्द्रो मनो यस्य दृग् अर्क आत्मा % अहं समुद्रो जठरं भुजेन्द्रः ॥ BhP_10.63.035 //* रोमाणि यस्यौषधयो ऽम्बु-वाहाः $ केशा विरिञ्चो धिषणा विसर्गः & प्रजा-पतिर् हृदयं यस्य धर्मः % स वै भवान् पुरुषो लोक-कल्पः ॥ BhP_10.63.036 //* तवावतारो ऽयम् अकुण्ठ-धामन् धर्मस्य गुप्त्यै जगतो हिताय । वयं च सर्वे भवतानुभाविता विभावयामो भुवनानि सप्त ॥ BhP_10.63.037 // त्वम् एक आद्यः पुरुषो ऽद्वितीयस् तुर्यः स्व-दृग् धेतुर् अहेतुर् ईशः । प्रतीयसे ऽथापि यथा-विकारं स्व-मायया सर्व-गुण-प्रसिद्ध्यै ॥ BhP_10.63.038 // यथैव सूर्यः पिहितश् छायया स्वया $ छायां च रूपाणि च सञ्चकास्ति & एवं गुणेनापिहितो गुणांस् त्वम् % आत्म-प्रदीपो गुणिनश् च भूमन् ॥ BhP_10.63.039 //* यन्-माया-मोहित-धियः पुत्र-दार-गृहादिषु । उन्मज्जन्ति निमज्जन्ति प्रसक्ता वृजिनार्णवे ॥ BhP_10.63.040 // देव-दत्तम् इमं लब्ध्वा नृ-लोकम् अजितेन्द्रियः । यो नाद्रियेत त्वत्-पादौ स शोच्यो ह्य् आत्म-वञ्चकः ॥ BhP_10.63.041 // यस् त्वां विसृजते मर्त्य आत्मानं प्रियम् ईश्वरम् । विपर्ययेन्द्रियार्थार्थं विषम् अत्त्य् अमृतं त्यजन् ॥ BhP_10.63.042 // अहं ब्रह्माथ विबुधा मुनयश् चामलाशयाः । सर्वात्मना प्रपन्नास् त्वाम् आत्मानं प्रेष्ठम् ईश्वरम् ॥ BhP_10.63.043 // तं त्वा जगत्-स्थित्य्-उदयान्त-हेतुं $ समं प्रसान्तं सुहृद्-आत्म-दैवम् & अनन्यम् एकं जगद्-आत्म-केतं % भवापवर्गाय भजाम देवम् ॥ BhP_10.63.044 //* अयं ममेष्टो दयितो ऽनुवर्ती मयाभयं दत्तम् अमुष्य देव । सम्पाद्यतां तद् भवतः प्रसादो यथा हि ते दैत्य-पतौ प्रसादः ॥ BhP_10.63.045 // BhP_10.63.046/0 श्री-भगवान् उवाच यद् आत्थ भगवंस् त्वं नः करवाम प्रियं तव । भवतो यद् व्यवसितं तन् मे साध्व् अनुमोदितम् ॥ BhP_10.63.046 // अवध्यो ऽयं ममाप्य् एष वैरोचनि-सुतो ऽसुरः । प्रह्रादाय वरो दत्तो न वध्यो मे तवान्वयः ॥ BhP_10.63.047 // दर्पोपशमनायास्य प्रवृक्णा बाहवो मया । सूदितं च बलं भूरि यच् च भारायितं भुवः ॥ BhP_10.63.048 // चत्वारो ऽस्य भुजाः शिष्टा भविष्यत्य् अजरामरः । पार्षद-मुख्यो भवतो न कुतश्चिद्-भयो ऽसुरः ॥ BhP_10.63.049 // इति लब्ध्वाभयं कृष्णं प्रणम्य शिरसासुरः । प्राद्युम्निं रथम् आरोप्य स-वध्वो समुपानयत् ॥ BhP_10.63.050 // अक्षौहिण्या परिवृतं सु-वासः-समलङ्कृतम् । स-पत्नीकं पुरस्-कृत्य ययौ रुद्रानुमोदितः ॥ BhP_10.63.051 // स्व-राजधानीं समलङ्कृतां ध्वजैः $ स-तोरणैर् उक्षित-मार्ग-चत्वराम् & विवेश शङ्खानक-दुन्दुभि-स्वनैर् % अभ्युद्यतः पौर-सुहृद्-द्विजातिभिः ॥ BhP_10.63.052 //* य एवं कृष्ण-विजयं शङ्करेण च संयुगम् । संस्मरेत् प्रातर् उत्थाय न तस्य स्यात् पराजयः ॥ BhP_10.63.053 // BhP_10.64.001/0 श्री-बादरायणिर् उवाच एकदोपवनं राजन् जग्मुर् यदु-कुमारकाः । विहर्तुं साम्ब-प्रद्युम्न चारु-भानु-गदादयः ॥ BhP_10.64.001 // क्रीडित्वा सु-चिरं तत्र विचिन्वन्तः पिपासिताः । जलं निरुदके कूपे ददृशुः सत्त्वम् अद्भुतम् ॥ BhP_10.64.002 // कृकलासं गिरि-निभं वीक्ष्य विस्मित-मानसाः । तस्य चोद्धरणे यत्नं चक्रुस् ते कृपयान्विताः ॥ BhP_10.64.003 // चर्म-जैस् तान्तवैः पाशैर् बद्ध्वा पतितम् अर्भकाः । नाशक्नुरन् समुद्धर्तुं कृष्णायाचख्युर् उत्सुकाः ॥ BhP_10.64.004 // तत्रागत्यारविन्दाक्षो भगवान् विश्व-भावनः । वीक्ष्योज्जहार वामेन तं करेण स लीलया ॥ BhP_10.64.005 // स उत्तमः-श्लोक-कराभिमृष्टो विहाय सद्यः कृकलास-रूपम् । सन्तप्त-चामीकर-चारु-वर्णः स्वर्ग्य् अद्भुतालङ्करणाम्बर-स्रक् ॥ BhP_10.64.006 // पप्रच्छ विद्वान् अपि तन्-निदानं जनेषु विख्यापयितुं मुकुन्दः । कस् त्वं महा-भाग वरेण्य-रूपो देवोत्तमं त्वां गणयामि नूनम् ॥ BhP_10.64.007 // दशाम् इमां वा कतमेन कर्मणा सम्प्रापितो ऽस्य् अतद्-अर्हः सु-भद्र । आत्मानम् आख्याहि विवित्सतां नो यन् मन्यसे नः क्षमम् अत्र वक्तुम् ॥ BhP_10.64.008 // BhP_10.64.009/0 श्री-शुक उवाच इति स्म राजा सम्पृष्टः कृष्णेनानन्त-मूर्तिना । माधवं प्रणिपत्याह किरीटेनार्क-वर्चसा ॥ BhP_10.64.009 // BhP_10.64.010/0 नृग उवाच नृगो नाम नरेन्द्रो ऽहम् इक्ष्वाकु-तनयः प्रभो । दानिष्व् आख्यायमानेषु यदि ते कर्णम् अस्पृशम् ॥ BhP_10.64.010 // किं नु ते ऽविदितं नाथ सर्व-भूतात्म-साक्षिणः । कालेनाव्याहत-दृशो वक्ष्ये ऽथापि तवाज्ञया ॥ BhP_10.64.011 // यावत्यः सिकता भूमेर् यावत्यो दिवि तारकाः । यावत्यो वर्ष-धाराश् च तावतीर् अददं स्म गाः ॥ BhP_10.64.012 // पयस्विनीस् तरुणीः शील-रूप- गुणोपपन्नाः कपिला हेम-सृङ्गीः । न्यायार्जिता रूप्य-खुराः स-वत्सा दुकूल-मालाभरणा ददाव् अहम् ॥ BhP_10.64.013 // स्व्-अलङ्कृतेभ्यो गुण-शीलवद्भ्यः सीदत्-कुटुम्बेभ्य ऋत-व्रतेभ्यः । तपः-श्रुत-ब्रह्म-वदान्य-सद्भ्यः प्रादां युवभ्यो द्विज-पुङ्गवेभ्यः ॥ BhP_10.64.014 // गो-भू-हिरण्यायतनाश्व-हस्तिनः कन्याः स-दासीस् तिल-रूप्य-शय्याः । वासांसि रत्नानि परिच्छदान् रथान् इष्टं च यज्ञैश् चरितं च पूर्तम् ॥ BhP_10.64.015 // कस्यचिद् द्विज-मुख्यस्य भ्रष्टा गौर् मम गो-धने । सम्पृक्ताविदुषा सा च मया दत्ता द्विजातये ॥ BhP_10.64.016 // तां नीयमानां तत्-स्वामी दृष्ट्रोवाच ममेति तम् । ममेति परिग्राह्य् आह नृगो मे दत्तवान् इति ॥ BhP_10.64.017 // विप्रौ विवदमानौ माम् ऊचतुः स्वार्थ-साधकौ । भवान् दातापहर्तेति तच् छ्रुत्वा मे ऽभवद् भ्रमः ॥ BhP_10.64.018 // अनुनीताव् उभौ विप्रौ धर्म-कृच्छ्र-गतेन वै । गवां लक्षं प्रकृष्टानां दास्याम्य् एषा प्रदीयताम् ॥ BhP_10.64.019 // भवन्ताव् अनुगृह्णीतां किङ्करस्याविजानतः । समुद्धरतं मां कृच्छ्रात् पतन्तं निरये ऽशुचौ ॥ BhP_10.64.020 // नाहं प्रतीच्छे वै राजन्न् इत्य् उक्त्वा स्वाम्य् अपाक्रमत् । नान्यद् गवाम् अप्य् अयुतम् इच्छामीत्य् अपरो ययौ ॥ BhP_10.64.021 // एतस्मिन्न् अन्तरे यामैर् दूतैर् नीतो यम-क्षयम् । यमेन पृष्टस् तत्राहं देव-देव जगत्-पते ॥ BhP_10.64.022 // पूर्वं त्वम् अशुभं भुङ्क्ष उताहो नृपते शुभम् । नान्तं दानस्य धर्मस्य पश्ये लोकस्य भास्वतः ॥ BhP_10.64.023 // पूर्वं देवाशुभं भुञ्ज इति प्राह पतेति सः । तावद् अद्राक्षम् आत्मानं कृकलासं पतन् प्रभो ॥ BhP_10.64.024 // ब्रह्मण्यस्य वदान्यस्य तव दासस्य केशव । स्मृतिर् नाद्यापि विध्वस्ता भवत्-सन्दर्शनार्थिनः ॥ BhP_10.64.025 // स त्वं कथं मम विभो ऽक्षि-पथः परात्मा $ योगेश्वरः श्रुति-दृशामल-हृद्-विभाव्यः & साक्षाद् अधोक्षज उरु-व्यसनान्ध-बुद्धेः % स्यान् मे ऽनुदृश्य इह यस्य भवापवर्गः ॥ BhP_10.64.026 //* देव-देव जगन्-नाथ गोविन्द पुरुषोत्तम । नारायण हृषीकेश पुण्य-श्लोकाच्युताव्यय ॥ BhP_10.64.027 // अनुजानीहि मां कृष्ण यान्तं देव-गतिं प्रभो । यत्र क्वापि सतश् चेतो भूयान् मे त्वत्-पदास्पदम् ॥ BhP_10.64.028 // नमस् ते सर्व-भावाय ब्रह्मणे ऽनन्त-शक्तये । कृष्णाय वासुदेवाय योगानां पतये नमः ॥ BhP_10.64.029 // इत्य् उक्त्वा तं परिक्रम्य पादौ स्पृष्ट्वा स्व-मौलिना । अनुज्ञातो विमानाग्र्यम् आरुहत् पश्यतां नृणाम् ॥ BhP_10.64.030 // कृष्णः परिजनं प्राह भगवान् देवकी-सुतः । ब्रह्मण्य-देवो धर्मात्मा राजन्यान् अनुशिक्षयन् ॥ BhP_10.64.031 // दुर्जरं बत ब्रह्म-स्वं भुक्तम् अग्नेर् मनाग् अपि । तेजीयसो ऽपि किम् उत राज्ञां ईश्वर-मानिनाम् ॥ BhP_10.64.032 // नाहं हालाहलं मन्ये विषं यस्य प्रतिक्रिया । ब्रह्म-स्वं हि विषं प्रोक्तं नास्य प्रतिविधिर् भुवि ॥ BhP_10.64.033 // हिनस्ति विषम् अत्तारं वह्निर् अद्भिः प्रशाम्यति । कुलं स-मूलं दहति ब्रह्म-स्वारणि-पावकः ॥ BhP_10.64.034 // ब्रह्म-स्वं दुरनुज्ञातं भुक्तं हन्ति त्रि-पूरुषम् । प्रसह्य तु बलाद् भुक्तं दश पूर्वान् दशापरान् ॥ BhP_10.64.035 // राजानो राज-लक्ष्म्यान्धा नात्म-पातं विचक्षते । निरयं ये ऽभिमन्यन्ते ब्रह्म-स्वं साधु बालिशाः ॥ BhP_10.64.036 // गृह्णन्ति यावतः पांशून् क्रन्दताम् अश्रु-बिन्दवः । विप्राणां हृत-वृत्तीनाम् वदान्यानां कुटुम्बिनाम् ॥ BhP_10.64.037 // राजानो राज-कुल्याश् च तावतो ऽब्दान् निरङ्कुशाः । कुम्भी-पाकेषु पच्यन्ते ब्रह्म-दायापहारिणः ॥ BhP_10.64.038 // स्व-दत्तां पर-दत्तां वा ब्रह्म-वृत्तिं हरेच् च यः । षष्टि-वर्ष-सहस्राणि विष्ठायां जायते कृमिः ॥ BhP_10.64.039 // न मे ब्रह्म-धनं भूयाद् यद् गृध्वाल्पायुषो नराः । पराजिताश् च्युता राज्याद् भवन्त्य् उद्वेजिनो ऽहयः ॥ BhP_10.64.040 // विप्रं कृतागसम् अपि नैव द्रुह्यत मामकाः । घ्नन्तं बहु शपन्तं वा नमस्-कुरुत नित्यशः ॥ BhP_10.64.041 // यथाहं प्रणमे विप्रान् अनुकालं समाहितः । तथा नमत यूयं च यो ऽन्यथा मे स दण्ड-भाक् ॥ BhP_10.64.042 // ब्राह्मणार्थो ह्य् अपहृतो हर्तारं पातयत्य् अधः । अजानन्तम् अपि ह्य् एनं नृगं ब्राह्मण-गौर् इव ॥ BhP_10.64.043 // एवं विश्राव्य भगवान् मुकुन्दो द्वारकौकसः । पावनः सर्व-लोकानां विवेश निज-मन्दिरम् ॥ BhP_10.64.044 // BhP_10.65.001/0 श्री-शुक उवाच बलभद्रः कुरु-श्रेष्ठ भगवान् रथम् आस्थितः । सुहृद्-दिदृक्षुर् उत्कण्ठः प्रययौ नन्द-गोकुलम् ॥ BhP_10.65.001 // परिष्वक्तश् चिरोत्कण्ठैर् गोपैर् गोपीभिर् एव च । रामो ऽभिवाद्य पितराव् आशीर्भिर् अभिनन्दितः ॥ BhP_10.65.002 // चिरं नः पाहि दाशार्ह सानुजो जगद्-ईश्वरः । इत्य् आरोप्याङ्कम् आलिङ्ग्य नेत्रैः सिषिचतुर् जलैः ॥ BhP_10.65.003 // गोप-वृद्धांश् च विधि-वद् यविष्ठैर् अभिवन्दितः । यथा-वयो यथा-सख्यं यथा-सम्बन्धम् आत्मनः ॥ BhP_10.65.004 // समुपेत्याथ गोपालान् हास्य-हस्त-ग्रहादिभिः । विश्रान्तम् सुखम् आसीनं पप्रच्छुः पर्युपागताः ॥ BhP_10.65.005 // पृष्टाश् चानामयं स्वेषु प्रेम-गद्गदया गिरा । कृष्णे कमल-पत्राक्षे सन्न्यस्ताखिल-राधसः ॥ BhP_10.65.006 // कच्चिन् नो बान्धवा राम सर्वे कुशलम् आसते । कच्चित् स्मरथ नो राम यूयं दार-सुतान्विताः ॥ BhP_10.65.007 // दिष्ट्या कंसो हतः पापो दिष्ट्या मुक्ताः सुहृज्-जनाः । निहत्य निर्जित्य रिपून् दिष्ट्या दुर्गं समाश्रीताः ॥ BhP_10.65.008 // गोप्यो हसन्त्यः पप्रच्छू राम-सन्दर्शनादृताः । कच्चिद् आस्ते सुखं कृष्णः पुर-स्त्री-जन-वल्लभः ॥ BhP_10.65.009 // कच्चित् स्मरति वा बन्धून् पितरं मातरं च सः । अप्य् असौ मातरं द्रष्टुं सकृद् अप्य् आगमिष्यति । अपि वा स्मरते ऽस्माकम् अनुसेवां महा-भुजः ॥ BhP_10.65.010 // मातरं पितरं भ्रातॄन् पतीन् पुत्रान् स्वसॄन् अपि । यद्-अर्थे जहिम दाशार्ह दुस्त्यजान् स्व-जनान् प्रभो ॥ BhP_10.65.011 // ता नः सद्यः परित्यज्य गतः सञ्छिन्न-सौहृदः । कथं नु तादृशं स्त्रीभिर् न श्रद्धीयेत भाषितम् ॥ BhP_10.65.012 // कथं नु गृह्णन्त्य् अनवस्थितात्मनो $ वचः कृत-घ्नस्य बुधाः पुर-स्त्रियः & गृह्णन्ति वै चित्र-कथस्य सुन्दर- % स्मितावलोकोच्छ्वसित-स्मरातुराः ॥ BhP_10.65.013 //* किं नस् तत्-कथया गोप्यः कथाः कथयतापराः । यात्य् अस्माभिर् विना कालो यदि तस्य तथैव नः ॥ BhP_10.65.014 // इति प्रहसितं शौरेर् जल्पितं चारु-वीक्षितम् । गतिं प्रेम-परिष्वङ्गं स्मरन्त्यो रुरुदुः स्त्रियः ॥ BhP_10.65.015 // सङ्कर्षणस् ताः कृष्णस्य सन्देशैर् हृदयं-गमैः । सान्त्वयाम् आस भगवान् नानानुनय-कोविदः ॥ BhP_10.65.016 // द्वौ मासौ तत्र चावात्सीन् मधुं माधवं एव च । रामः क्षपासु भगवान् गोपीनां रतिम् आवहन् ॥ BhP_10.65.017 // पूर्ण-चन्द्र-कला-मृष्टे कौमुदी-गन्ध-वायुना । यमुनोपवने रेमे सेविते स्त्री-गणैर् वृतः ॥ BhP_10.65.018 // वरुण-प्रेषिता देवी वारुणी वृक्ष-कोटरात् । पतन्ती तद् वनं सर्वं स्व-गन्धेनाध्यवासयत् ॥ BhP_10.65.019 // तं गन्धं मधु-धाराया वायुनोपहृतं बलः । आघ्रायोपगतस् तत्र ललनाभिः समं पपौ ॥ BhP_10.65.020 // उपगीयमानो गन्धर्वैर् वनिता-शोभि-मण्डले । रेमे करेणु-यूथेशो माहेन्द्र इव वारणः ॥ BhP_10.65.021 // नेदुर् दुन्दुभयो व्योम्नि ववृषुः कुसुमैर् मुदा । गन्धर्वा मुनयो रामं तद्-वीर्यैर् ईडिरे तदा ॥ BhP_10.65.022 // उपगीयमान-चरितो वनिताभिर् हलायुध । वनेषु व्यचरत् क्षीवो मद-विह्वल-लोचनः ॥ BhP_10.65.023 // स्रग्व्य् एक-कुण्डलो मत्तो वैजयन्त्या च मालया । बिभ्रत् स्मित-मुखाम्भोजं स्वेद-प्रालेय-भूषितम् ॥ BhP_10.65.024 // स आजुहाव यमुनां जल-क्रीडार्थम् ईश्वरः । निजं वाक्यम् अनादृत्य मत्त इत्य् आपगां बलः ॥ BhP_10.65.025 // अनागतां हलाग्रेण कुपितो विचकर्ष ह । पापे त्वं माम् अवज्ञाय यन् नायासि मयाहुता । नेष्ये त्वां लाङ्गलाग्रेण शतधा काम-चारिणीम् ॥ BhP_10.65.026 // एवं निर्भर्त्सिता भीता यमुना यदु-नन्दनम् । उवाच चकिता वाचं पतिता पादयोर् नृप ॥ BhP_10.65.027 // राम राम महा-बाहो न जाने तव विक्रमम् । यस्यैकांशेन विधृता जगती जगतः पते ॥ BhP_10.65.028 // परं भावं भगवतो भगवन् माम् अजानतीम् । मोक्तुम् अर्हसि विश्वात्मन् प्रपन्नां भक्त-वत्सल ॥ BhP_10.65.029 // ततो व्यमुञ्चद् यमुनां याचितो भगवान् बलः । विजगाह जलं स्त्रीभिः करेणुभिर् इवेभ-राट् ॥ BhP_10.65.030 // कामं विहृत्य सलिलाद् उत्तीर्णायासीताम्बरे । भूषणानि महार्हाणि ददौ कान्तिः शुभां स्रजम् ॥ BhP_10.65.031 // वसित्वा वाससी नीले मालां आमुच्य काञ्चनीम् । रेये स्व्-अलङ्कृतो लिप्तो माहेन्द्र इव वारणः ॥ BhP_10.65.032 // अद्यापि दृश्यते राजन् यमुनाकृष्ट-वर्त्मना । बलस्यानन्त-वीर्यस्य वीर्यं सूचयतीव हि ॥ BhP_10.65.033 // एवं सर्वा निशा याता एकेव रमतो व्रजे । रामस्याक्षिप्त-चित्तस्य माधुर्यैर् व्रज-योषिताम् ॥ BhP_10.65.034 // BhP_10.66.001/0 श्री-शुक उवाच नन्द-व्रजं गते रामे करूषाधिपतिर् नृप । वासुदेवो ऽहम् इत्य् अज्ञो दूतं कृष्णाय प्राहिणोत् ॥ BhP_10.66.001 // त्वं वासुदेवो भगवान् अवतीऋनो जगत्-पतिः । इति प्रस्तोभितो बालैर् मेन आत्मानम् अच्युतम् ॥ BhP_10.66.002 // दूतं च प्राहिणोन् मन्दः कृष्णायाव्यक्त-वर्त्मने । द्वारकायां यथा बालो नृपो बाल-कृतो ऽबुधः ॥ BhP_10.66.003 // दूतस् तु द्वारकाम् एत्य सभायाम् आस्थितं प्रभुम् । कृष्णं कमल-पत्राक्षं राज-सन्देशम् अब्रवीत् ॥ BhP_10.66.004 // वासुदेवो ऽवतीर्नो ऽहम् एक एव न चापरः । भूतानाम् अनुकम्पार्थं त्वं तु मिथ्याभिधां त्यज ॥ BhP_10.66.005 // यानि त्वम् अस्मच्-चिह्नानि मौढ्याद् बिभर्षि सात्वत । त्यक्त्वैहि मां त्वं शरणं नो चेद् देहि ममाहवम् ॥ BhP_10.66.006 // BhP_10.66.007/0 श्री-शुक उवाच कत्थनं तद् उपाकर्ण्य पौण्ड्रकस्याल्प-मेधसः । उग्रसेनादयः सभ्या उच्चकैर् जहसुस् तदा ॥ BhP_10.66.007 // उवाच दूतं भगवान् परिहास-कथाम् अनु । उत्स्रक्ष्ये मूढ चिह्नानि यैस् त्वम् एवं विकत्थसे ॥ BhP_10.66.008 // मुखं तद् अपिधायाज्ञ कङ्क-गृध्र-वटैर् वृतः । शयिष्यसे हतस् तत्र भविता शरणं शुनाम् ॥ BhP_10.66.009 // इति दूतस् तम् आक्षेपं स्वामिने सर्वम् आहरत् । कृष्णो ऽपि रथम् आस्थाय काशीम् उपजगाम ह ॥ BhP_10.66.010 // पौण्ड्रको ऽपि तद्-उद्योगम् उपलभ्य महा-रथः । अक्षौहिणीभ्यां संयुक्तो निश्चक्राम पुराद् द्रुतम् ॥ BhP_10.66.011 // तस्य काशी-पतिर् मित्रं पार्ष्णि-ग्राहो ऽन्वयान् नृप । अक्षौहिणीभिस् तिसृभिर् अपश्यत् पौण्ड्रकं हरिः ॥ BhP_10.66.012 // शङ्खार्य्-असि-गदा-शार्ङ्ग- श्रीवत्साद्य्-उपलक्षितम् । बिभ्राणं कौस्तुभ-मणिं वन-माला-विभूषितम् ॥ BhP_10.66.013 // कौशेय-वाससी पीते वसानं गरुड-ध्वजम् । अमूल्य-मौल्य्-आभरणं स्फुरन्-मकर-कुण्डलम् ॥ BhP_10.66.014 // दृष्ट्वा तम् आत्मनस् तुल्यं वेषं कृत्रिमम् आस्थितम् । यथा नटं रङ्ग-गतं विजहास भृशं हरीः ॥ BhP_10.66.015 // शुलैर् गदाभिः परिघैः शक्त्य्-ऋष्टि-प्रास-तोमरैः । असिभिः पट्टिशैर् बाणैः प्राहरन्न् अरयो हरिम् ॥ BhP_10.66.016 // कृष्णस् तु तत् पौण्ड्रक-काशिराजयोर् $ बलं गज-स्यन्दन-वाजि-पत्ति-मत् & गदासि-चक्रेषुभिर् आर्दयद् भृशं % यथा युगान्ते हुत-भुक् पृथक् प्रजाः ॥ BhP_10.66.017 //* आयोधनं तद् रथ-वाजि-कुञ्जर- द्विपत्-खरोष्ट्रैर् अरिणावखण्डितैः । बभौ चितं मोद-वहं मनस्विनाम् आक्रीडनं भूत-पतेर् इवोल्बणम् ॥ BhP_10.66.018 // अथाह पौण्ड्रकं शौरिर् भो भो पौण्ड्रक यद् भवान् । दूत-वाक्येन माम् आह तान्य् अस्त्रण्य् उत्सृजामि ते ॥ BhP_10.66.019 // त्याजयिष्ये ऽभिधानं मे यत् त्वयाज्ञ मृषा धृतम् । व्रजामि शरनं ते ऽद्य यदि नेच्छामि संयुगम् ॥ BhP_10.66.020 // इति क्षिप्त्वा शितैर् बाणैर् विरथी-कृत्य पौण्ड्रकम् । शिरो ऽवृश्चद् रथाङ्गेन वज्रेणेन्द्रो यथा गिरेः ॥ BhP_10.66.021 // तथा काशी-पतेः कायाच् छिर उत्कृत्य पत्रिभिः । न्यपातयत् काशी-पुर्यां पद्म-कोशम् इवानिलः ॥ BhP_10.66.022 // एवं मत्सरिणम् हत्वा पौण्ड्रकं स-सखं हरिः । द्वारकाम् आविशत् सिद्धैर् गीयमान-कथामृतः ॥ BhP_10.66.023 // स नित्यं भगवद्-ध्यान- प्रध्वस्ताखिल-बन्धनः । बिभ्राणश् च हरे राजन् स्वरूपं तन्-मयो ऽभवत् ॥ BhP_10.66.024 // शिरः पतितम् आलोक्य राज-द्वारे स-कुण्डलम् । किम् इदं कस्य वा वक्त्रम् इति संशिशिरे जनाः ॥ BhP_10.66.025 // राज्ञः काशी-पतेर् ज्ञात्वा महिष्यः पुत्र-बान्धवाः । पौराश् च हा हता राजन् नाथ नाथेति प्रारुदन् ॥ BhP_10.66.026 // सुदक्षिणस् तस्य सुतः कृत्वा संस्था-विधिं पतेः । निहत्य पितृ-हन्तारं यास्याम्य् अपचितिं पितुः ॥ BhP_10.66.027 // इत्य् आत्मनाभिसन्धाय सोपाध्यायो महेश्वरम् । सु-दक्षिणो ऽर्चयाम् आस परमेण समाधिना ॥ BhP_10.66.028 // प्रीतो ऽविमुक्ते भगवांस् तस्मै वरम् अदाद् विभुः । पितृ-हन्तृ-वधोपायं स वव्रे वरम् ईप्सितम् ॥ BhP_10.66.029 // दक्षिणाग्निं परिचर ब्राह्मणैः समम् ऋत्विजम् । अभिचार-विधानेन स चाग्निः प्रमथैर् वृतः ॥ BhP_10.66.030 // साधयिष्यति सङ्कल्पम् अब्रह्मण्ये प्रयोजितः । इत्य् आदिष्टस् तथा चक्रे कृष्णायाभिचरन् व्रती ॥ BhP_10.66.031 // ततो ऽग्निर् उत्थितः कुण्डान् मूर्तिमान् अति-भीषणः । तप्त-ताम्र-शिखा-श्मश्रुर् अङ्गारोद्गारि-लोचनः ॥ BhP_10.66.032 // दंष्ट्रोग्र-भ्रु-कुटी-दण्ड- कठोरास्यः स्व-जिह्वया । आलिहन् सृक्वणी नग्नो विधुन्वंस् त्रि-शिखं ज्वलत् ॥ BhP_10.66.033 // पद्भ्यां ताल-प्रमाणाभ्यां कम्पयन्न् अवनी-तलम् । सो ऽभ्यधावद् वृतो भूतैर् द्वारकां प्रदहन् दिशः ॥ BhP_10.66.034 // तम् आभिचार-दहनम् आयान्तं द्वारकौकसः । विलोक्य तत्रसुः सर्वे वन-दाहे मृगा यथा ॥ BhP_10.66.035 // अक्षैः सभायां क्रीडन्तं भगवन्तं भयातुराः । त्राहि त्राहि त्रि-लोकेश वह्नेः प्रदहतः पुरम् ॥ BhP_10.66.036 // श्रुत्वा तज् जन-वैक्लव्यं दृष्ट्वा स्वानां च साध्वसम् । शरण्यः सम्प्रहस्याह मा भैष्टेत्य् अवितास्म्य् अहम् ॥ BhP_10.66.037 // सर्वस्यान्तर्-बहिः-साक्षी कृत्यां माहेश्वरीं विभुः । विज्ञाय तद्-विघातार्थं पार्श्व-स्थं चक्रम् आदिशत् ॥ BhP_10.66.038 // तत् सूर्य-कोटि-प्रतिमं सुदर्शनं जाज्वल्यमानं प्रलयानल-प्रभम् । स्व-तेजसा खं ककुभो ऽथ रोदसी चक्रं मुकुन्दास्त्रं अथाग्निम् आर्दयत् ॥ BhP_10.66.039 // कृत्यानलः प्रतिहतः स रथान्ग-पाणेर् $ अस्त्रौजसा स नृप भग्न-मुखो निवृत्तः & वाराणसीं परिसमेत्य सुदक्षिणं तं % सर्त्विग्-जनं समदहत् स्व-कृतो ऽभिचारः ॥ BhP_10.66.040 //* चक्रं च विष्णोस् तद्-अनुप्रविष्टं वारानसीं साट्ट-सभालयापणाम् । स-गोपुराट्टालक-कोष्ठ-सङ्कुलां स-कोश-हस्त्य्-अश्व-रथान्न-शालिनीम् ॥ BhP_10.66.041 // दग्ध्वा वाराणसीं सर्वां विष्णोश् चक्रं सुदर्शनम् । भूयः पार्श्वम् उपातिष्ठत् कृष्णस्याक्लिष्ट-कर्मणः ॥ BhP_10.66.042 // य एनं श्रावयेन् मर्त्य उत्तमः-श्लोक-विक्रमम् । समाहितो वा शृणुयात् सर्व-पापैः प्रमुच्यते ॥ BhP_10.66.043 // BhP_10.67.001/0 श्री-राजोवाच भुयो ऽहं श्रोतुम् इच्छामि रामस्याद्भुत-कर्मणः । अनन्तस्याप्रमेयस्य यद् अन्यत् कृतवान् प्रभुः ॥ BhP_10.67.001 // BhP_10.67.002/0 श्री-शुक उवाच नरकस्य सखा कश्चिद् द्विविदो नाम वानरः । सुग्रीव-सचिवः सो ऽथ भ्राता मैन्दस्य वीर्यवान् ॥ BhP_10.67.002 // सख्युः सो ऽपचितिं कुर्वन् वानरो राष्ट्र-विप्लवम् । पुर-ग्रामाकरान् घोषान् अदहद् वह्निम् उत्सृजन् ॥ BhP_10.67.003 // क्वचित् स शैलान् उत्पाट्य तैर् देशान् समचूर्णयत् । आनर्तान् सुतराम् एव यत्रास्ते मित्र-हा हरिः ॥ BhP_10.67.004 // क्वचित् समुद्र-मध्य-स्थो दोर्भ्याम् उत्क्षिप्य तज्-जलम् । देशान् नागायुत-प्राणो वेला-कूले न्यमज्जयत् ॥ BhP_10.67.005 // आश्रमान् ऋषि-मुख्यानां कृत्वा भग्न-वनस्पतीन् । अदूषयच् छकृन्-मूत्रैर् अग्नीन् वैतानिकान् खलः ॥ BhP_10.67.006 // पुरुषान् योषितो दृप्तः क्ष्माभृद्-द्रोनी-गुहासु सः । निक्षिप्य चाप्यधाच् छैलैः पेशष्कारीव कीटकम् ॥ BhP_10.67.007 // एवं देशान् विप्रकुर्वन् दूषयंश् च कुल-स्त्रियः । श्रुत्वा सु-ललितं गीतं गिरिं रैवतकं ययौ ॥ BhP_10.67.008 // तत्रापश्यद् यदु-पतिं रामं पुष्कर-मालिनम् । सुदर्शनीय-सर्वाङ्गं ललना-यूथ-मध्य-गम् ॥ BhP_10.67.009 // गायन्तं वारुणीं पीत्वा मद-विह्वल-लोचनम् । विभ्राजमानं वपुषा प्रभिन्नम् इव वारणम् ॥ BhP_10.67.010 // दुष्टः शाखा-मृगः शाखाम् आरूढः कम्पयन् द्रुमान् । चक्रे किलकिला-शब्दम् आत्मानं सम्प्रदर्शयन् ॥ BhP_10.67.011 // तस्य धार्ष्ट्यं कपेर् वीक्ष्य तरुण्यो जाति-चापलाः । हास्य-प्रिया विजहसुर् बलदेव-परिग्रहाः ॥ BhP_10.67.012 // ता हेलयाम् आस कपिर् भ्रू-क्षेपैर् सम्मुखादिभिः । दर्शयन् स्व-गुदं तासां रामस्य च निरीक्षितः ॥ BhP_10.67.013 // तं ग्राव्णा प्राहरत् क्रुद्धो बलः प्रहरतां वरः । स वञ्चयित्वा ग्रावाणं मदिरा-कलशं कपिः ॥ BhP_10.67.014 // गृहीत्वा हेलयाम् आस धूर्तस् तं कोपयन् हसन् । निर्भिद्य कलशं दुष्टो वासांस्य् आस्फालयद् बलम् ॥ BhP_10.67.015 // कदर्थी-कृत्य बलवान् विप्रचक्रे मदोद्धतः । तं तस्याविनयं दृष्ट्वा देशांश् च तद्-उपद्रुतान् ॥ BhP_10.67.016 // क्रुद्धो मुषलम् आदत्त हलं चारि-जिघांसया । द्विविदो ऽपि महा-वीर्यः शालम् उद्यम्य पाणिना ॥ BhP_10.67.017 // अभ्येत्य तरसा तेन बलं मूर्धन्य् अताडयत् । तं तु सङ्कर्षणो मूर्ध्नि पतन्तम् अचलो यथा ॥ BhP_10.67.018 // प्रतिजग्राह बलवान् सुनन्देनाहनच् च तम् । मूषलाहत-मस्तिष्को विरेजे रक्त-धारया ॥ BhP_10.67.019 // गिरिर् यथा गैरिकया प्रहारं नानुचिन्तयन् । पुनर् अन्यं समुत्क्षिप्य कृत्वा निष्पत्रम् ओजसा ॥ BhP_10.67.020 // तेनाहनत् सु-सङ्क्रुद्धस् तं बलः शतधाच्छिनत् । ततो ऽन्येन रुषा जघ्ने तं चापि शतधाच्छिनत् ॥ BhP_10.67.021 // एवं युध्यन् भगवता भग्ने भग्ने पुनः पुनः । आकृष्य सर्वतो वृक्षान् निर्वृक्षम् अकरोद् वनम् ॥ BhP_10.67.022 // ततो ऽमुञ्चच् छिला-वर्षं बलस्योपर्य् अमर्षितः । तत् सर्वं चूर्णयां आस लीलया मुषलायुधः ॥ BhP_10.67.023 // स बाहू ताल-सङ्काशौ मुष्टी-कृत्य कपीश्वरः । आसाद्य रोहिणी-पुत्रं ताभ्यां वक्षस्य् अरूरुजत् ॥ BhP_10.67.024 // यादवेन्द्रो ऽपि तं दोर्भ्यां त्यक्त्वा मुषल-लाङ्गले । जत्राव् अभ्यर्दयत् क्रुद्धः सो ऽपतद् रुधिरं वमन् ॥ BhP_10.67.025 // चकम्पे तेन पतता स-टङ्कः स-वनस्पतिः । पर्वतः कुरु-शार्दूल वायुना नौर् इवाम्भसि ॥ BhP_10.67.026 // जय-शब्दो नमः-शब्दः साधु साध्व् इति चाम्बरे । सुर-सिद्ध-मुनीन्द्राणाम् आसीत् कुसुम-वर्षिणाम् ॥ BhP_10.67.027 // एवं निहत्य द्विविदं जगद्-व्यतिकरावहम् । संस्तूयमानो भगवान् जनैः स्व-पुरम् आविशत् ॥ BhP_10.67.028 // BhP_10.68.001/0 श्री-शुक उवाच दुर्योधन-सुतां राजन् लक्ष्मणां समितिं-जयः । स्वयंवर-स्थाम् अहरत् साम्बो जाम्बवती-सुतः ॥ BhP_10.68.001 // कौरवाः कुपिता ऊचुर् दुर्विनीतो ऽयम् अर्भकः । कदर्थी-कृत्य नः कन्याम् अकामाम् अहरद् बलात् ॥ BhP_10.68.002 // बध्नीतेमं दुर्विनीतं किं करिष्यन्ति वृष्णयः । ये ऽस्मत्-प्रसादोपचितां दत्तां नो भुञ्जते महीम् ॥ BhP_10.68.003 // निगृहीतं सुतं श्रुत्वा यद्य् एष्यन्तीह वृष्णयः । भग्न-दर्पाः शमं यान्ति प्राणा इव सु-संयताः ॥ BhP_10.68.004 // इति कर्णः शलो भूरिर् यज्ञकेतुः सुयोधनः । साम्बम् आरेभिरे योद्धुं कुरु-वृद्धानुमोदिताः ॥ BhP_10.68.005 // दृष्ट्वानुधावतः साम्बो धार्तराष्ट्रान् महा-रथः । प्रगृह्य रुचिरं चापं तस्थौ सिंह इवैकलः ॥ BhP_10.68.006 // तं ते जिघृक्षवः क्रुद्धास् तिष्ठ तिष्ठेति भाषिणः । आसाद्य धन्विनो बाणैः कर्णाग्रण्यः समाकिरन् ॥ BhP_10.68.007 // सो ऽपविद्धः कुरु-श्रेष्ठ कुरुभिर् यदु-नन्दनः । नामृष्यत् तद् अचिन्त्यार्भः सिंह क्षुद्र-मृगैर् इव ॥ BhP_10.68.008 // विस्फूर्ज्य रुचिरं चापं सर्वान् विव्याध सायकैः । कर्णादीन् षड् रथान् वीरस् तावद्भिर् युगपत् पृथक् ॥ BhP_10.68.009 // चतुर्भिश् चतुरो वाहान् एकैकेन च सारथीन् । रथिनश् च महेष्वासांस् तस्य तत् ते ऽभ्यपूजयन् ॥ BhP_10.68.010 // तं तु ते विरथं चक्रुश् चत्वारश् चतुरो हयान् । एकस् तु सारथिं जघ्ने चिच्छेदण्यः शरासनम् ॥ BhP_10.68.011 // तं बद्ध्वा विरथी-कृत्य कृच्छ्रेण कुरवो युधि । कुमारं स्वस्य कन्यां च स्व-पुरं जयिनो ऽविशन् ॥ BhP_10.68.012 // तच् छ्रुत्वा नारदोक्तेन राजन् सञ्जात-मन्यवः । कुरून् प्रत्य् उद्यमं चक्रुर् उग्रसेन-प्रचोदिताः ॥ BhP_10.68.013 // सान्त्वयित्वा तु तान् रामः सन्नद्धान् वृष्णि-पुङ्गवान् । नैच्छत् कुरूणां वृष्णीनां कलिं कलि-मलापहः ॥ BhP_10.68.014 // जगाम हास्तिन-पुरं रथेनादित्य-वर्चसा । ब्राह्मणैः कुल-वृद्धैश् च वृतश् चन्द्र इव ग्रहैः ॥ BhP_10.68.015 // गत्वा गजाह्वयं रामो बाह्योपवनम् आस्थितः । उद्धवं प्रेषयाम् आस धृतराष्ट्रं बुभुत्सया ॥ BhP_10.68.016 // सो ऽभिवन्द्याम्बिका-पुत्रं भीष्मं द्रोणं च बाह्लिकम् । दुर्योधनं च विधि-वद् रामम् आगतं अब्रवीत् ॥ BhP_10.68.017 // ते ऽति-प्रीतास् तम् आकर्ण्य प्राप्तं रामं सुहृत्-तमम् । तम् अर्चयित्वाभिययुः सर्वे मङ्गल-पाणयः ॥ BhP_10.68.018 // तं सङ्गम्य यथा-न्यायं गाम् अर्घ्यं च न्यवेदयन् । तेषां ये तत्-प्रभाव-ज्ञाः प्रणेमुः शिरसा बलम् ॥ BhP_10.68.019 // बन्धून् कुशलिनः श्रुत्वा पृष्ट्वा शिवम् अनामयम् । परस्परम् अथो रामो बभाषे ऽविक्लवं वचः ॥ BhP_10.68.020 // उग्रसेनः क्षितेशेशो यद् व आज्ञापयत् प्रभुः । तद् अव्यग्र-धियः श्रुत्वा कुरुध्वम् अविलम्बितम् ॥ BhP_10.68.021 // यद् यूयं बहवस् त्व् एकं जित्वाधर्मेण धार्मिकम् । अबध्नीताथ तन् मृष्ये बन्धूनाम् ऐक्य-काम्यया ॥ BhP_10.68.022 // वीर्य-शौर्य-बलोन्नद्धम् आत्म-शक्ति-समं वचः । कुरवो बलदेवस्य निशम्योचुः प्रकोपिताः ॥ BhP_10.68.023 // अहो महच् चित्रम् इदं काल-गत्या दुरत्यया । आरुरुक्षत्य् उपानद् वै शिरो मुकुट-सेवितम् ॥ BhP_10.68.024 // एते यौनेन सम्बद्धाः सह-शय्यासनाशनाः । वृष्णयस् तुल्यतां नीता अस्मद्-दत्त-नृपासनाः ॥ BhP_10.68.025 // चामर-व्यजने शङ्खम् आतपत्रं च पाण्डुरम् । किरीटम् आसनं शय्यां भुञ्जते ऽस्मद्-उपेक्षया ॥ BhP_10.68.026 // अलं यदूनां नरदेव-लाञ्छनैर् दातुः प्रतीपैः फणिनाम् इवामृतम् । ये ऽस्मत्-प्रसादोपचिता हि यादवा आज्ञापयन्त्य् अद्य गत-त्रपा बत ॥ BhP_10.68.027 // कथम् इन्द्रो ऽपि कुरुभिर् भीष्म-द्रोणार्जुनादिभिः । अदत्तम् अवरुन्धीत सिंह-ग्रस्तम् इवोरणः ॥ BhP_10.68.028 // BhP_10.68.029/0 श्री-बादरायणिर् उवाच जन्म-बन्धु-श्रीयोन्नद्ध- मदास् ते भरतर्षभ । आश्राव्य रामं दुर्वाच्यम् असभ्याः पुरम् आविशन् ॥ BhP_10.68.029 // दृष्ट्वा कुरूनां दौःशील्यं श्रुत्वावाच्यानि चाच्युतः । अवोचत् कोप-संरब्धो दुष्प्रेक्ष्यः प्रहसन् मुहुः ॥ BhP_10.68.030 // नूनं नाना-मदोन्नद्धाः शान्तिं नेच्छन्त्य् असाधवः । तेषां हि प्रशमो दण्डः पशूनां लगुडो यथा ॥ BhP_10.68.031 // अहो यदून् सु-संरब्धान् कृष्णं च कुपितं शनैः । सान्त्वयित्वाहम् एतेषां शमम् इच्छन्न् इहागतः ॥ BhP_10.68.032 // त इमे मन्द-मतयः कलहाभिरताः खलाः । तं माम् अवज्ञाय मुहुर् दुर्भाषान् मानिनो ऽब्रुवन् ॥ BhP_10.68.033 // नोग्रसेनः किल विभुर् भोज-वृष्ण्य्-अन्धकेश्वरः । शक्रादयो लोक-पाला यस्यादेशानुवर्तिनः ॥ BhP_10.68.034 // सुधर्माक्रम्यते येन पारिजातो ऽमराङ्घ्रिपः । आनीय भुज्यते सो ऽसौ न किलाध्यासनार्हणः ॥ BhP_10.68.035 // यस्य पाद-युगं साक्षाच् छ्रीर् उपास्ते ऽखिलेश्वरी । स नार्हति किल श्रीशो नरदेव-परिच्छदान् ॥ BhP_10.68.036 // यस्याङ्घ्रि-पङ्कज-रजो ऽखिल-लोक-पालैर् $ मौल्य्-उत्तमैर् धृतम् उपासित-तीर्थ-तीर्थम् & ब्रह्मा भवो ऽहम् अपि यस्य कलाः कलायाः % श्रीश् चोद्वहेम चिरम् अस्य नृपासनं क्व ॥ BhP_10.68.037 //* भुञ्जते कुरुभिर् दत्तं भू-खण्डं वृष्णयः किल । उपानहः किल वयं स्वयं तु कुरवः शिरः ॥ BhP_10.68.038 // अहो ऐश्वर्य-मत्तानां मत्तानाम् इव मानिनाम् । असम्बद्धा giço रुक्षाः कः सहेतानुशासीता ॥ BhP_10.68.039 // अद्य निष्कौरवं पृथ्वीं करिष्यामीत्य् अमर्षितः । गृहीत्वा हलम् उत्तस्थौ दहन्न् इव जगत्-त्रयम् ॥ BhP_10.68.040 // लाङ्गलाग्रेण नगरम् उद्विदार्य गजाह्वयम् । विचकर्ष स गङ्गायां प्रहरिष्यन्न् अमर्षितः ॥ BhP_10.68.041 // जल-यानम् इवाघूर्णं गङ्गायां नगरं पतत् । आकृष्यमाणम् आलोक्य कौरवाः जात-सम्भ्रमाः ॥ BhP_10.68.042 // तम् एव शरणं जग्मुः स-कुटुम्बा जिजीविषवः । स-लक्ष्मणं पुरस्-कृत्य साम्बं प्राञ्जलयः प्रभुम् ॥ BhP_10.68.043 // राम रामाखिलाधार प्रभावं न विदाम ते । मूढानां नः कु-बुद्धीनां क्षन्तुम् अर्हस्य् अतिक्रमम् ॥ BhP_10.68.044 // स्थित्य्-उत्पत्त्य्-अप्ययानां त्वम् एको हेतुर् निराश्रयः । लोकान् क्रीडनकान् ईश क्रीडतस् ते वदन्ति हि ॥ BhP_10.68.045 // त्वम् एव मूर्ध्नीदम् अनन्त लीलया भू-मण्डलं बिभर्षि सहस्र-मूर्धन् । अन्ते च यः स्वात्म-निरुद्ध-विश्वः शेषे ऽद्वितीयः परिशिष्यमाणः ॥ BhP_10.68.046 // कोपस् ते ऽखिल-शिक्षार्थं न द्वेषान् न च मत्सरात् । बिभ्रतो भगवन् सत्त्वं स्थिति-पालन-तत्परः ॥ BhP_10.68.047 // नमस् ते सर्व-भूतात्मन् सर्व-शक्ति-धराव्यय । विश्व-कर्मन् नमस् ते ऽस्तु त्वां वयं शरणं गताः ॥ BhP_10.68.048 // BhP_10.68.049/0 श्री-शुक उवाच एवं प्रपन्नैः संविग्नैर् वेपमानायनैर् बलः । प्रसादितः सु-प्रसन्नो मा भैष्टेत्य् अभयं ददौ ॥ BhP_10.68.049 // दुर्योधनः पारिबर्हं कुञ्जरान् षष्टि-हायनान् । ददौ च द्वादश-शतान्य् अयुतानि तुरङ्गमान् ॥ BhP_10.68.050 // रथानां षट्-सहस्राणि रौक्माणां सूर्य-वर्चसाम् । दासीनां निष्क-कण्ठीनां सहस्रं दुहितृ-वत्सलः ॥ BhP_10.68.051 // प्रतिगृह्य तु तत् सर्वं भगवान् सात्वतर्षभः । स-सुतः स-स्नुषः प्रायात् सुहृद्भिर् अभिनन्दितः ॥ BhP_10.68.052 // ततः प्रविष्टः स्व-पुरं हलायुधः $ समेत्य बन्धून् अनुरक्त-चेतसः & शशंस सर्वं यदु-पुङ्गवानां % मध्ये सभायां कुरुषु स्व-चेष्टितम् ॥ BhP_10.68.053 //* अद्यापि च पुरं ह्य् एतत् सूचयद् राम-विक्रमम् । समुन्नतं दक्षिणतो गङ्गायाम् अनुदृश्यते ॥ BhP_10.68.054 // BhP_10.69.001/0 श्री-शुक उवाच नरकं निहतं श्रुत्वा तथोद्वाहं च योषिताम् । कृष्णेनैकेन बह्वीनां तद्-दिदृक्षुः स्म नारदः ॥ BhP_10.69.001 // चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् । गृहेषु द्व्य्-अष्ट-साहस्रं स्त्रिय एक उदावहत् ॥ BhP_10.69.002 // इत्य् उत्सुको द्वारवतीं देवर्षिर् द्रष्टुम् आगमत् । पुष्पितोपवनाराम- द्विजालि-कुल-नादिताम् ॥ BhP_10.69.003 // उत्फुल्लेन्दीवराम्भोज- कह्लार-कुमुदोत्पलैः । छुरितेषु सरःसूच्चैः कूजितां हंस-सारसैः ॥ BhP_10.69.004 // प्रासाद-लक्षैर् नवभिर् जुष्टां स्फाटिक-राजतैः । महा-मरकत-प्रख्यैः स्वर्ण-रत्न-परिच्छदैः ॥ BhP_10.69.005 // विभक्त-रथ्या-पथ-चत्वरापणैः शाला-सभाभी रुचिरां सुरालयैः । संसिक्त-मार्गाङ्गन-वीथि-देहलीं पतत्-पताक-ध्वज-वारितातपाम् ॥ BhP_10.69.006 // तस्याम् अन्तः-पुरं श्रीमद् अर्चितं सर्व-धिष्ण्य-पैः । हरेः स्व-कौशलं यत्र त्वष्ट्रा कार्त्स्न्येन दर्शितम् ॥ BhP_10.69.007 // तत्र षोडशभिः सद्म- सहस्रैः समलङ्कृतम् । विवेशैकतोमं शौरेः पत्नीनां भवनं महत् ॥ BhP_10.69.008 // विष्टब्धं विद्रुम-स्तम्भैर् वैदूर्य-फलकोत्तमैः । इन्द्रनील-मयैः कुड्यैर् जगत्या चाहत-त्विषा ॥ BhP_10.69.009 // वितानैर् निर्मितैस् त्वष्ट्रा मुक्ता-दाम-विलम्बिभिः । दान्तैर् आसन-पर्यङ्कैर् मण्य्-उत्तम-परिष्कृतैः ॥ BhP_10.69.010 // दासीभिर् निष्क-कण्ठीभिः सु-वासोभिर् अलङ्कृतम् । पुम्भिः स-कञ्चुकोष्णीष सु-वस्त्र-मणि-कुण्डलैः ॥ BhP_10.69.011 // रत्न-प्रदीप-निकर-द्युतिभिर् निरस्त- ध्वान्तं विचित्र-वलभीषु शिखण्डिनो ऽङ्ग । नृत्यन्ति यत्र विहितागुरु-धूपम् अक्षैर् निर्यान्तम् ईक्ष्य घन-बुद्धय उन्नदन्तः ॥ BhP_10.69.012 // तस्मिन् समान-गुण-रूप-वयः-सु-वेष- $ दासी-सहस्र-युतयानुसवं गृहिण्या & विप्रो ददर्श चमर-व्यजनेन रुक्म- % दण्डेन सात्वत-पतिं परिवीजयन्त्या ॥ BhP_10.69.013 //* तं सन्निरीक्ष्य भगवान् सहसोत्थित-श्री- $ पर्यङ्कतः सकल-धर्म-भृतां वरिष्ठः & आनम्य पाद-युगलं शिरसा किरीट- % जुष्टेन साञ्जलिर् अवीविशद् आसने स्वे ॥ BhP_10.69.014 //* तस्यावनिज्य चरणौ तद्-अपः स्व-मूर्ध्ना $ बिभ्रज् जगद्-गुरुतमो ऽपि सतां पतिर् हि & ब्रह्मण्य-देव इति यद् गुण-नाम युक्तं % तस्यैव यच्-चरण-शौचम् अशेष-तीर्थम् ॥ BhP_10.69.015 //* सम्पूज्य देव-ऋषि-वर्यम् ऋषिः पुराणो $ नारायणो नर-सखो विधिनोदितेन & वाण्याभिभाष्य मितयामृत-मिष्टया तं % प्राह प्रभो भगवते करवाम हे किम् ॥ BhP_10.69.016 //* BhP_10.69.017/0 श्री-नारद उवाच नैवाद्भुतं त्वयि विभो ऽखिल-लोक-नाथे $ मैत्री जनेषु सकलेषु दमः खलानाम् & निःश्रेयसाय हि जगत्-स्थिति-रक्षणाभ्यां % स्वैरावतार उरुगाय विदाम सुष्ठु ॥ BhP_10.69.017 //* दृष्टं तवाङ्घ्रि-युगलं जनतापवर्गं $ ब्रह्मादिभिर् हृदि विचिन्त्यम् अगाध-बोधैः & संसार-कूप-पतितोत्तरणावलम्बं % ध्यायंश् चराम्य् अनुगृहाण यथा स्मृतिः स्यात् ॥ BhP_10.69.018 //* ततो ऽन्यद् आविशद् गेहं कृष्ण-पत्न्याः स नारदः । योगेश्वरेश्वरस्याङ्ग योग-माया-विवित्सया ॥ BhP_10.69.019 // दीव्यन्तम् अक्षैस् तत्रापि प्रियया चोद्धवेन च । पूजितः परया भक्त्या प्रत्युत्थानासनादिभिः ॥ BhP_10.69.020 // पृष्टश् चाविदुषेवासौ कदायातो भवान् इति । क्रियते किं नु पूर्णानाम् अपूर्णैर् अस्मद्-आदिभिः ॥ BhP_10.69.021 // अथापि ब्रूहि नो ब्रह्मन् जन्मैतच् छोभनं कुरु । स तु विस्मित उत्थाय तूष्णीम् अन्यद् अगाद् गृहम् ॥ BhP_10.69.022 // तत्राप्य् अचष्ट गोविन्दं लालयन्तं सुतान् शिशून् । ततो ऽन्यस्मिन् गृहे ऽपश्यन् मज्जनाय कृतोद्यमम् ॥ BhP_10.69.023 // जुह्वन्तं च वितानाग्नीन् यजन्तं पञ्चभिर् मखैः । भोजयन्तं द्विजान् क्वापि भुञ्जानम् अवशेषितम् ॥ BhP_10.69.024 // क्वापि सन्ध्याम् उपासीनं जपन्तं ब्रह्म वाग्-यतम् । एकत्र चासि-चर्माभ्यां चरन्तम् असि-वर्त्मसु ॥ BhP_10.69.025 // अश्वैर् गजइ रथैः क्वापि विचरन्तं गदाग्रजम् । क्वचिच् छयानं पर्यङ्के स्तूयमानं च वन्दिभिः ॥ BhP_10.69.026 // मन्त्रयन्तं च कस्मिंश्चिन् मन्त्रिभिश् चोद्धवादिभिः । जल-क्रीडा-रतं क्वापि वारमुख्याबलावृतम् ॥ BhP_10.69.027 // कुत्रचिद् द्विज-मुख्येभ्यो ददतं गाः स्व्-अलङ्कृताः । इतिहास-पुराणानि शृण्वन्तं मङ्गलानि च ॥ BhP_10.69.028 // हसन्तं हास-कथया कदाचित् प्रियया गृहे । क्वापि धर्मं सेवमानम् अर्थ-कामौ च कुत्रचित् ॥ BhP_10.69.029 // ध्यायन्तम् एकम् आसीनं पुरुषं प्रकृतेः परम् । शुश्रूषन्तं गुरून् क्वापि कामैर् भोगैः सपर्यया ॥ BhP_10.69.030 // कुर्वन्तं विग्रहं कैश्चित् सन्धिं चान्यत्र केशवम् । कुत्रापि सह रामेण चिन्तयन्तं सतां शिवम् ॥ BhP_10.69.031 // पुत्राणां दुहितॄणां च काले विध्य्-उपयापनम् । दारैर् वरैस् तत्-सदृशैः कल्पयन्तं विभूतिभिः ॥ BhP_10.69.032 // प्रस्थापनोपनयनैर् अपत्यानां महोत्सवान् । वीक्ष्य योगेश्वरेशस्य येषां लोका विसिस्मिरे ॥ BhP_10.69.033 // यजन्तं सकलान् देवान् क्वापि क्रतुभिर् ऊर्जितैः । पूर्तयन्तं क्वचिद् धर्मं कूर्पाराम-मठादिभिः ॥ BhP_10.69.034 // चरन्तं मृगयां क्वापि हयम् आरुह्य सैन्धवम् । घ्नन्तं तत्र पशून् मेध्यान् परीतं यदु-पुङ्गवैः ॥ BhP_10.69.035 // अव्यक्त-लिन्गं प्रकृतिष्व् अन्तः-पुर-गृहादिषु । क्वचिच् चरन्तं योगेशं तत्-तद्-भाव-बुभुत्सया ॥ BhP_10.69.036 // अथोवाच हृषीकेशं नारदः प्रहसन्न् इव । योग-मायोदयं वीक्ष्य मानुषीम् ईयुषो गतिम् ॥ BhP_10.69.037 // विदाम योग-मायास् ते दुर्दर्शा अपि मायिनाम् । योगेश्वरात्मन् निर्भाता भवत्-पाद-निषेवया ॥ BhP_10.69.038 // अनुजानीहि मां देव लोकांस् ते यशसाप्लुतान् । पर्यटामि तवोद्गायन् लीला भुवन-पावनीः ॥ BhP_10.69.039 // BhP_10.69.040/0 श्री-भगवान् उवाच ब्रह्मन् धन्नस्य वक्ताहं कर्ता तद्-अनुमोदिता । तच् छिक्षयन् लोकम् इमम् आस्थितः पुत्र मा खिदः ॥ BhP_10.69.040 // BhP_10.69.041/0 श्री-शुक उवाच इत्य् आचरन्तं सद्-धर्मान् पावनान् गृह-मेधिनाम् । तम् एव सर्व-गेहेषु सन्तम् एकं ददर्श ह ॥ BhP_10.69.041 // कृष्णस्यानन्त-वीर्यस्य योग-माया-महोदयम् । मुहुर् दृष्ट्वा ऋषिर् अभूद् विस्मितो जात-कौतुकः ॥ BhP_10.69.042 // इत्य् अर्थ-काम-धर्मेषु कृष्णेन श्रद्धितात्मना । सम्यक् सभाजितः प्रीतस् तम् एवानुस्मरन् ययौ ॥ BhP_10.69.043 // एवं मनुष्य-पदवीम् अनुवर्तमानो नारायणो ऽखिल-भवाय गृहीत-शक्तिः । रेमे ऽण्ग षोडश-सहस्र-वराङ्गनानां स-व्रीड-सौहृद-निरीक्षण-हास-जुष्टः ॥ BhP_10.69.044 // यानीह विश्व-विलयोद्भव-वृत्ति-हेतुः $ कर्माण्य् अनन्य-विषयाणि हरीश् चकार & यस् त्व् अङ्ग गायति शृणोत्य् अनुमोदते वा % भक्तिर् भवेद् भगवति ह्य् अपवर्ग-मार्गे ॥ BhP_10.69.045 //* BhP_10.70.001/0 श्री-शुक उवाच अथोषस्य् उपवृत्तायां कुक्कुटान् कूजतो ऽशपन् । गृहीत-कण्ठ्यः पतिभिर् माधव्यो विरहातुराः ॥ BhP_10.70.001 // वयांस्य् अरोरुवन् कृष्णं बोधयन्तीव वन्दिनः । गायत्स्व् अलिष्व् अनिद्राणि मन्दार-वन-वायुभिः ॥ BhP_10.70.002 // मुहूर्तं तं तु वैदर्भी नामृष्यद् अति-शोभनम् । परिरम्भण-विश्लेषात् प्रिय-बाह्व्-अन्तरं गता ॥ BhP_10.70.003 // ब्राह्मे मुहूर्त उत्थाय वार्य् उपस्पृश्य माधवः । दध्यौ प्रसन्न-करण आत्मानं तमसः परम् ॥ BhP_10.70.004 // एकं स्वयं-ज्योतिर् अनन्यम् अव्ययं स्व-संस्थया नित्य-निरस्त-कल्मषम् । ब्रह्माख्यम् अस्योद्भव-नाश-हेतुभिः स्व-शक्तिभिर् लक्षित-भाव-निर्वृतिम् ॥ BhP_10.70.005 // अथाप्लुतो ऽम्भस्य् अमले यथा-विधि $ क्रिया-कलापं परिधाय वाससी & चकार सन्ध्योपगमादि सत्तमो % हुतानलो ब्रह्म जजाप वाग्-यतः ॥ BhP_10.70.006 //* उपस्थायार्कम् उद्यन्तं तर्पयित्वात्मनः कलाः । देवान् ऋषीन् पितॄन् वृद्धान् विप्रान् अभ्यर्च्य चात्मवान् ॥ BhP_10.70.007 // धेनूनां रुक्म-शृङ्गीनां साध्वीनां मौक्तिक-स्रजाम् । पयस्विनीनां गृष्टीनां स-वत्सानां सु-वाससाम् ॥ BhP_10.70.008 // ददौ रूप्य-खुराग्राणां क्षौमाजिन-तिलैः सह । अलङ्कृतेभ्यो विप्रेभ्यो बद्वं बद्वं दिने दिने ॥ BhP_10.70.009 // गो-विप्र-देवता-वृद्ध- गुरून् भूतानि सर्वशः । नमस्कृत्यात्म-सम्भूतीर् मङ्गलानि समस्पृशत् ॥ BhP_10.70.010 // आत्मानं भूषयाम् आस नर-लोक-विभूषणम् । वासोभिर् भूषणैः स्वीयैर् दिव्य-स्रग्-अनुलेपनैः ॥ BhP_10.70.011 // अवेक्ष्याज्यं तथादर्शं गो-वृष-द्विज-देवताः । कामांश् च सर्व-वर्णानां पौरान्तः-पुर-चारिणाम् । प्रदाप्य प्रकृतीः कामैः प्रतोष्य प्रत्यनन्दत ॥ BhP_10.70.012 // संविभज्याग्रतो विप्रान् स्रक्-ताम्बूलानुलेपनैः । सुहृदः प्रकृतीर् दारान् उपायुङ्क्त ततः स्वयम् ॥ BhP_10.70.013 // तावत् सूत उपानीय स्यन्दनं परमाद्भुतम् । सुग्रीवाद्यैर् हयैर् युक्तं प्रणम्यावस्थितो ऽग्रतः ॥ BhP_10.70.014 // गृहीत्वा पाणिना पाणी सारथेस् तम् अथारुहत् । सात्यक्य्-उद्धव-संयुक्तः पूर्वाद्रिम् इव भास्करः ॥ BhP_10.70.015 // ईक्षितो ऽन्तः-पुर-स्त्रीणां स-व्रीड-प्रेम-वीक्षितैः । कृच्छ्राद् विसृष्टो निरगाज् जात-हासो हरन् मनः ॥ BhP_10.70.016 // सुधर्माख्यां सभां सर्वैर् वृष्णिभिः परिवारितः । प्राविशद् यन्-निविष्टानां न सन्त्य् अङ्ग षड् ऊर्मयः ॥ BhP_10.70.017 // तत्रोपविस्तः परमासने विभुर् बभौ स्व-भासा ककुभो ऽवभासयन् । वृतो नृ-सिंहैर् यदुभिर् यदूत्तमो यथोडु-राजो दिवि तारका-गणैः ॥ BhP_10.70.018 // तत्रोपमन्त्रिणो राजन् नाना-हास्य-रसैर् विभुम् । उपतस्थुर् नटाचार्या नर्तक्यस् ताण्डवैः पृथक् ॥ BhP_10.70.019 // मृदङ्ग-वीणा-मुरज- वेणु-ताल-दर-स्वनैः । ननृतुर् जगुस् तुष्टुवुश् च सूत-मागध-वन्दिनः ॥ BhP_10.70.020 // तत्राहुर् ब्राह्मणाः केचिद् आसीना ब्रह्म-वादिनः । पूर्वेषां पुण्य-यशसां राज्ञां चाकथयन् कथाः ॥ BhP_10.70.021 // तत्रैकः पुरुषो राजन्न् आगतो ऽपूर्व-दर्शनः । विज्ञापितो भगवते प्रतीहारैः प्रवेशितः ॥ BhP_10.70.022 // स नमस्कृत्य कृष्णाय परेशाय कृताञ्जलिः । राज्ञाम् आवेदयद् दुःखं जरासन्ध-निरोध-जम् ॥ BhP_10.70.023 // ये च दिग्-विजये तस्य सन्नतिं न ययुर् नृपाः । प्रसह्य रुद्धास् तेनासन्न् अयुते द्वे गिरिव्रजे ॥ BhP_10.70.024 // BhP_10.70.025/0 राजान ऊचुः कृष्ण कृष्णाप्रमेयात्मन् प्रपन्न-भय-भञ्जन । वयं त्वां शरणं यामो भव-भीताः पृथग्-धियः ॥ BhP_10.70.025 // लोको विकर्म-निरतः कुशले प्रमत्तः $ कर्मण्य् अयं त्वद्-उदिते भवद्-अर्चने स्वे & यस् तावद् अस्य बलवान् इह जीविताशां % सद्यश् छिनत्त्य् अनिमिषाय नमो ऽस्तु तस्मै ॥ BhP_10.70.026 //* लोके भव्ठजगद्-इनः कलयावतीर्णः $ सद्-रक्षणाय खल-निग्रहणाय चान्यः & कश्चित् त्वदीयम् अतियाति निदेशम् ईश % किं वा जनः स्व-कृतम् ऋच्छति तन् न विद्मः ॥ BhP_10.70.027 //* स्वप्नायितं नृप-सुखं पर-तन्त्रम् ईश $ शश्वद्-भयेन मृतकेन धुरं वहामः & हित्वा तद् आत्मनि सुखं त्वद्-अनीह-लभ्यं % क्लिश्यामहे ऽति-कृपणास् तव माययेह ॥ BhP_10.70.028 //* तन् नो भवान् प्रणत-शोक-हराङ्घ्रि-युग्मो $ बद्धान् वियुङ्क्ष्व मगधाह्वय-कर्म-पाशात् & यो भू-भुजो ऽयुत-मतङ्गज-वीर्यम् एको % बिभ्रद् रुरोध भवने मृग-राड् इवावीः ॥ BhP_10.70.029 //* यो वै त्वया द्वि-नव-कृत्व उदात्त-चक्र $ भग्नो मृधे खलु भवन्तम् अनन्त-वीर्यम् & जित्वा नृ-लोक-निरतं सकृद् ऊढ-दर्पो % युष्मत्-प्रजा रुजति नो ऽजित तद् विधेहि ॥ BhP_10.70.030 //* BhP_10.70.031/0 दूत उवाच इति मागध-संरुद्धा भवद्-दर्शन-कङ्क्षिणः । प्रपन्नाः पाद-मूलं ते दीनानां शं विधीयताम् ॥ BhP_10.70.031 // BhP_10.70.032/0 श्री-शुक उवाच राज-दूते ब्रुवत्य् एवं देवर्षिः परम-द्युतिः । बिभ्रत् पिङ्ग-जटा-भारं प्रादुरासीद् यथा रविः ॥ BhP_10.70.032 // तं दृष्ट्वा भगवान् कृष्णः सर्व-लोकेश्वरेश्वरः । ववन्द उत्थितः शीर्ष्णा स-सभ्यः सानुगो मुदा ॥ BhP_10.70.033 // सभाजयित्वा विधि-वत् कृतासन-परिग्रहम् । बभाषे सुनृतैर् वाक्यैः श्रद्धया तर्पयन् मुनिम् ॥ BhP_10.70.034 // अपि स्विद् अद्य लोकानां त्रयाणाम् अकुतो-भयम् । ननु भूयान् भगवतो लोकान् पर्यटतो गुणः ॥ BhP_10.70.035 // न हि ते ऽविदितं किञ्चिल् लोकेष्व् ईश्वर-कर्तृषु । अथ पृच्छामहे युष्मान् पाण्डवानां चिकीर्षितम् ॥ BhP_10.70.036 // BhP_10.70.037/0 श्री-नारद उवाच दृष्टा माया ते बहुशो दुरत्यया माया विभो विश्व-सृजश् च मायिनः । भूतेषु भूमंश् चरतः स्व-शक्तिभिर् वह्नेर् इव च्छन्न-रुचो न मे ऽद्भुतम् ॥ BhP_10.70.037 // तवेहितं को ऽर्हति साधु वेदितुं स्व-माययेदं सृजतो नियच्छतः । यद् विद्यमानात्मतयावभासते तस्मै नमस् ते स्व-विलक्षणात्मने ॥ BhP_10.70.038 // जीवस्य यः संसरतो विमोक्षणं न जानतो ऽनर्थ-वहाच् छरीरतः । लीलावतारैः स्व-यशः प्रदीपकं प्राज्वालयत् त्वा तम् अहं प्रपद्ये ॥ BhP_10.70.039 // अथाप्य् आश्रावये ब्रह्म नर-लोक-विडम्बनम् । राज्ञः पैतृ-ष्वस्रेयस्य भक्तस्य च चिकीर्षितम् ॥ BhP_10.70.040 // यक्ष्यति त्वां मखेन्द्रेण राजसूयेन पाण्डवः । पारमेष्ठ्य-कामो नृपतिस् तद् भवान् अनुमोदताम् ॥ BhP_10.70.041 // तस्मिन् देव क्रतु-वरे भवन्तं वै सुरादयः । दिदृक्षवः समेष्यन्ति राजानश् च यशस्विनः ॥ BhP_10.70.042 // श्रवणात् कीर्तनाद् ध्यानात् पूयन्ते ऽन्ते-वसायिनः । तव ब्रह्म-मयस्येश किम् उतेक्षाभिमर्शिनः ॥ BhP_10.70.043 // यस्यामलं दिवि यशः प्रथितं रसायां $ भूमौ च ते भुवन-मङ्गल दिग्-वितानम् & मन्दाकिनीति दिवि भोगवतीति चाधो % गङ्गेति चेह चरणाम्बु पुनाति विश्वम् ॥ BhP_10.70.044 //* BhP_10.70.045/0 श्री-शुक उवाच तत्र तेष्व् आत्म-पक्षेष्व् a- गृणत्सु विजिगीषया । वाचः पेशैः स्मयन् भृत्यम् उद्धवं प्राह केशवः ॥ BhP_10.70.045 // BhP_10.70.046/0 श्री-भगवान् उवाच त्वं हि नः परमं चक्षुः सुहृन् मन्त्रार्थ-तत्त्व-वित् । अथात्र ब्रूह्य् अनुष्ठेयं श्रद्दध्मः करवाम तत् ॥ BhP_10.70.046 // इत्य् उपामन्त्रितो भर्त्रा सर्व-ज्ञेनापि मुग्ध-वत् । निदेशं शिरसाधाय उद्धवः प्रत्यभाषत ॥ BhP_10.70.047 // BhP_10.71.001/0 श्री-शुक उवाच इत्य् उदीरितम् आकर्ण्य देवऋषेर् उद्धवो ऽब्रवीत् । सभ्यानां मतम् आज्ञाय कृष्णस्य च महा-मतिः ॥ BhP_10.71.001 // BhP_10.71.002/0 श्री-उद्धव उवाच यद् उक्तम् ऋषिना देव साचिव्यं यक्ष्यतस् त्वया । कार्यं पैतृ-ष्वस्रेयस्य रक्षा च शरणैषिणाम् ॥ BhP_10.71.002 // यष्टव्यम् राजसूयेन दिक्-चक्र-जयिना विभो । अतो जरा-सुत-जय उभयार्थो मतो मम ॥ BhP_10.71.003 // अस्माकं च महान् अर्थो ह्य् एतेनैव भविष्यति । यशश् च तव गोविन्द राज्ञो बद्धान् विमुञ्चतः ॥ BhP_10.71.004 // स वै दुर्विषहो राजा नागायुत-समो बले । बलिनाम् अपि चान्येषां भीमं सम-बलं विना ॥ BhP_10.71.005 // द्वै-रथे स तु जेतव्यो मा शताक्षौहिणी-युतः । ब्राह्मण्यो ऽभ्यर्थितो विप्रैर् न प्रत्याख्याति कर्हिचित् ॥ BhP_10.71.006 // ब्रह्म-वेष-धरो गत्वा तं भिक्षेत वृकोदरः । हनिष्यति न सन्देहो द्वै-रथे तव सन्निधौ ॥ BhP_10.71.007 // निमित्तं परम् ईशस्य विश्व-सर्ग-निरोधयोः । हिरण्यगर्भः शर्वश् च कालस्यारूपिणस् तव ॥ BhP_10.71.008 // गायन्ति ते विशद-कर्म गृहेषु देव्यो $ राज्ञां स्व-शत्रु-वधम् आत्म-विमोक्षणं च & गोप्यश् च कुञ्जर-पतेर् जनकात्मजायाः % पित्रोश् च लब्ध-शरणा मुनयो वयं च ॥ BhP_10.71.009 //* जरासन्ध-वधः कृष्ण भूर्य्-अर्थायोपकल्पते । प्रायः पाक-विपाकेन तव चाभिमतः क्रतुः ॥ BhP_10.71.010 // BhP_10.71.011/0 श्री-शुक उवाच इत्य् उद्धव-वचो राजन् सर्वतो-भद्रम् अच्युतम् । देवर्षिर् यदु-वृद्धाश् च कृष्णश् च प्रत्यपूजयन् ॥ BhP_10.71.011 // अथादिशत् प्रयाणाय भगवान् देवकी-सुतः । भृत्यान् दारुक-जैत्रादीन् अनुज्ञाप्य गुरून् विभुः ॥ BhP_10.71.012 // निर्गमय्यावरोधान् स्वान् स-सुतान् स-परिच्छदान् । सङ्कर्षणम् अनुज्ञाप्य यदु-राजं च शत्रु-हन् । सूतोपनीतं स्व-रथम् आरुहद् गरुड-ध्वजम् ॥ BhP_10.71.013 // ततो रथ-द्विप-भट-सादि-नायकैः $ करालया परिवृत आत्म-सेनया & मृदङ्ग-भेर्य्-आनक-शङ्ख-गोमुखैः % प्रघोष-घोषित-ककुभो निरक्रमत् ॥ BhP_10.71.014 //* नृ-वाजि-काञ्चन-शिबिकाभिर् अच्युतं सहात्मजाः पतिम् अनु सु-व्रता ययुः । वराम्बराभरण-विलेपन-स्रजः सु-संवृता नृभिर् असि-चर्म-पाणिभिः ॥ BhP_10.71.015 // नरोष्ट्र-गो-महिष-खराश्वतर्य्-अनः $ करेणुभिः परिजन-वार-योषितः & स्व्-अलङ्कृताः कट-कुटि-कम्बलाम्बराद्य्- % उपस्करा ययुर् अधियुज्य सर्वतः ॥ BhP_10.71.016 //* बलं बृहद्-ध्वज-पट-छत्र-चामरैर् $ वरायुधाभरण-किरीट-वर्मभिः & दिवांशुभिस् तुमुल-रवं बभौ रवेर् % यथार्णवः क्षुभित-तिमिङ्गिलोर्मिभिः ॥ BhP_10.71.017 //* अथो मुनिर् यदु-पतिना सभाजितः प्रणम्य तं हृदि विदधद् विहायसा । निशम्य तद्-व्यवसितम् आहृतार्हणो मुकुन्द-सन्दरशन-निर्वृतेन्द्रियः ॥ BhP_10.71.018 // राज-दूतम् उवाचेदं भगवान् प्रीणयन् गिरा । मा भैष्ट दूत भद्रं वो घातयिष्यामि मागधम् ॥ BhP_10.71.019 // इत्य् उक्तः प्रस्थितो दूतो यथा-वद् अवदन् नृपान् । ते ऽपि सन्दर्शनं शौरेः प्रत्यैक्षन् यन् मुमुक्षवः ॥ BhP_10.71.020 // आनर्त-सौवीर-मरूंस् तीर्त्वा विनशनं हरिः । गिरीन् नदीर् अतीयाय पुर-ग्राम-व्रजाकरान् ॥ BhP_10.71.021 // ततो दृषद्वतीं तीर्त्वा मुकुन्दो ऽथ सरस्वतीम् । पञ्चालान् अथ मत्स्यांश् च शक्र-प्रस्थम् अथागमत् ॥ BhP_10.71.022 // तम् उपागतम् आकर्ण्य प्रीतो दुर्दर्शनं नृनाम् । अजात-शत्रुर् निरगात् सोपध्यायः सुहृद्-वृतः ॥ BhP_10.71.023 // गीत-वादित्र-घोषेण ब्रह्म-घोषेण भूयसा । अभ्ययात् स हृषीकेशं प्राणाः प्राणम् इवादृतः ॥ BhP_10.71.024 // दृष्ट्वा विक्लिन्न-हृदयः कृष्णं स्नेहेन पाण्डवः । चिराद् दृष्टं प्रियतमं सस्वजे ऽथ पुनः पुनः ॥ BhP_10.71.025 // दोर्भ्यां परिष्वज्य रमामलालयं मुकुन्द-गात्रं नृ-पतिर् हताशुभः । लेभे परां निर्वृतिम् अश्रु-लोचनो हृष्यत्-तनुर् विस्मृत-लोक-विभ्रमः ॥ BhP_10.71.026 // तं मातुलेयं परिरभ्य निर्वृतो भीमः स्मयन् प्रेम-जलाकुलेन्द्रियः । यमौ किरीटी च सुहृत्तमं मुदा प्रवृद्ध-बाष्पाः परिरेभिरे ऽच्युतम् ॥ BhP_10.71.027 // अर्जुनेन परिष्वक्तो यमाभ्याम् अभिवादितः । ब्राह्मणेभ्यो नमस्कृत्य वृद्धेभ्यश् च यथार्हतः । मानिनो मानयाम् आस कुरु-सृञ्जय-कैकयान् ॥ BhP_10.71.028 // सूत-मागध-गन्धर्वा वन्दिनश् चोपमन्त्रिणः । मृदङ्ग-शङ्ख-पटह वीणा-पणव-गोमुखैः । ब्राह्मणाश् चारविन्दाक्षं तुष्टुवुर् ननृतुर् जगुः ॥ BhP_10.71.029 // एवं सुहृद्भिः पर्यस्तः पुण्य-श्लोक-शिखामणिः । संस्तूयमानो भगवान् विवेशालङ्कृतं पुरम् ॥ BhP_10.71.030 // संसिक्त-वर्त्म करिणां मद-गन्ध-तोयैश् $ चित्र-ध्वजैः कनक-तोरण-पूर्ण-कुम्भैः & मृष्टात्मभिर् नव-दुकूल-विभूषण-स्रग्- % गन्धैर् नृभिर् युवतिभिश् च विराजमानम् ॥ BhP_10.71.031 //* उद्दीप्त-दीप-बलिभिः प्रति-सद्म जाल $ निर्यात-धूप-रुचिरं विलसत्-पताकम् & मूर्धन्य-हेम-कलशै रजतोरु-शृङ्गैर् % जुष्टं ददर्श भवनैः कुरु-राज-धाम ॥ BhP_10.71.032 //* प्राप्तं निशम्य नर-लोचन-पान-पात्रम् $ औत्सुक्य-विश्लथित-केश-दुकूल-बन्धाः & सद्यो विसृज्य गृह-कर्म पतींश् च तल्पे % द्रष्टुं ययुर् युवतयः स्म नरेन्द्र-मार्गे ॥ BhP_10.71.033 //* तस्मिन् सु-सङ्कुल इभाश्व-रथ-द्विपद्भिः $ कृष्णम् स-भार्यम् उपलभ्य गृहाधिरूढाः & नार्यो विकीर्य कुसुमैर् मनसोपगुह्य % सु-स्वागतं विदधुर् उत्स्मय-वीक्षितेन ॥ BhP_10.71.034 //* ऊचुः स्त्रियः पथि निरीक्ष्य मुकुन्द-पत्नीस् $ तारा यथोडुप-सहाः किम् अकार्य् अमूभिः & यच् चक्षुषां पुरुष-मौलिर् उदार-हास % लीलावलोक-कलयोत्सवम् आतनोति ॥ BhP_10.71.035 //* तत्र तत्रोपसङ्गम्य पौरा मङ्गल-पाणयः । चक्रुः सपर्यां कृष्णाय श्रेणी-मुख्या हतैनसः ॥ BhP_10.71.036 // अन्तः-पुर-जनैः प्रीत्या मुकुन्दः फुल्ल-लोचनैः । स-सम्भ्रमैर् अभ्युपेतः प्राविशद् राज-मन्दिरम् ॥ BhP_10.71.037 // पृथा विलोक्य भ्रात्रेयं कृष्णं त्रि-भुवनेश्वरम् । प्रीतात्मोत्थाय पर्यङ्कात् स-स्नुषा परिषस्वजे ॥ BhP_10.71.038 // गोविन्दं गृहम् आनीय देव-देवेशम् आदृतः । पूजायां नाविदत् कृत्यं प्रमोदोपहतो नृपः ॥ BhP_10.71.039 // पितृ-स्वसुर् गुरु-स्त्रीणां कृष्णश् चक्रे ऽभिवादनम् । स्वयं च कृष्णया राजन् भगिन्या चाभिवन्दितः ॥ BhP_10.71.040 // श्वशृवा सञ्चोदिता कृष्णा कृष्ण-पत्नीश् च सर्वशः । आनर्च रुक्मिणीं सत्यां भद्रां जाम्बवतीं तथा ॥ BhP_10.71.041 // कालिन्दीं मित्रविन्दां च शैब्यां नाग्नजितीं सतीम् । अन्याश् चाभ्यागता यास् तु वासः-स्रङ्-मण्डनादिभिः ॥ BhP_10.71.042 // सुखं निवासयाम् आस धर्म-राजो जनार्दनम् । स-सैन्यं सानुगामत्यं स-भार्यं च नवं नवम् ॥ BhP_10.71.043 // तर्पयित्वा खाण्डवेन वह्निं फाल्गुन-संयुतः । मोचयित्वा मयं येन राज्ञे दिव्या सभा कृता ॥ BhP_10.71.044 // उवास कतिचिन् मासान् राज्ञः प्रिय-चिकीर्षया । विहरन् रथम् आरुह्य फाल्गुनेन भटैर् वृतः ॥ BhP_10.71.045 // BhP_10.72.001/0 श्री-शुक उवाच एकदा तु सभा-मध्य आस्थितो मुनिभिर् वृतः । ब्राह्मणैः क्षत्रियैर् वैश्यैर् भ्रातृभिश् च युधिष्ठिरः ॥ BhP_10.72.001 // आचार्यैः कुल-वृद्धैश् च ज्ञाति-सम्बन्धि-बान्धवैः । शृण्वताम् एव चैतेषाम् आभाष्येदम् उवाच ह ॥ BhP_10.72.002 // BhP_10.72.003/0 श्री-युधिष्ठिर उवाच क्रतु-राजेन गोविन्द राजसूयेन पावनीः । यक्ष्ये विभूतीर् भवतस् तत् सम्पादय नः प्रभो ॥ BhP_10.72.003 // त्वत्-पादुके अविरतं परि ये चरन्ति $ ध्यायन्त्य् अभद्र-नशने शुचयो गृणन्ति & विन्दन्ति ते कमल-नाभ भवापवर्गम् % आशासते यदि त आशिष ईश नान्ये ॥ BhP_10.72.004 //* तद् देव-देव भवतश् चरणारविन्द- $ सेवानुभावम् इह पश्यतु लोक एषः & ये त्वां भजन्ति न भजन्त्य् उत वोभयेषां % निष्ठां प्रदर्शय विभो कुरु-सृञ्जयानाम् ॥ BhP_10.72.005 //* न ब्रह्मणः स्व-पर-भेद-मतिस् तव स्यात् $ सर्वात्मनः सम-दृशः स्व-सुखानुभूतेः & संसेवतां सुर-तरोर् इव ते प्रसादः % सेवानुरूपम् उदयो न विपर्ययो ऽत्र ॥ BhP_10.72.006 //* BhP_10.72.007/0 श्री-भगवान् उवाच सम्यग् व्यवसितं राजन् भवता शत्रु-कर्शन । कल्याणी येन ते कीर्तिर् लोकान् अनुभविष्यति ॥ BhP_10.72.007 // ऋषीणां पितृ-देवानां सुहृदाम् अपि नः प्रभो । सर्वेषाम् अपि भूतानाम् ईप्सितः क्रतु-राड् अयम् ॥ BhP_10.72.008 // विजित्य नृपतीन् सर्वान् कृत्वा च जगतीं वशे । सम्भृत्य सर्व-सम्भारान् आहरस्व महा-क्रतुम् ॥ BhP_10.72.009 // एते ते भ्रातरो राजंल् लोक-पालांश-सम्भवाः । जितो ऽस्म्य् आत्मवता ते ऽहं दुर्जयो यो ऽकृतात्मभिः ॥ BhP_10.72.010 // न कश्चिन् मत्-परं लोके तेजसा यशसा श्रिया । विभूतिभिर् वाभिभवेद् देवो ऽपि किम् उ पार्थिवः ॥ BhP_10.72.011 // BhP_10.72.012/0 श्री-शुक उवाच निशम्य भगवद्-गीतं प्रीतः फुल्ल-मुखाम्बुजः । भ्रातॄन् दिग्-विजये ऽयुङ्क्त विष्णु-तेजोपबृंहितान् ॥ BhP_10.72.012 // सहदेवं दक्षिणस्याम् आदिशत् सह सृञ्जयैः । दिशि प्रतीच्यां नकुलम् उदीच्यां सव्यसाचिनम् । प्राच्यां वृकोदरं मत्स्यैः केकयैः सह मद्रकैः ॥ BhP_10.72.013 // ते विजित्य नृपान् वीरा आजह्रुर् दिग्भ्य ओजसा । अजात-शत्रवे भूरि द्रविणं नृप यक्ष्यते ॥ BhP_10.72.014 // श्रुत्वाजितं जरासन्धं नृपतेर् ध्यायतो हरिः । आहोपायं तम् एवाद्य उद्धवो यम् उवाच ह ॥ BhP_10.72.015 // भीमसेनो ऽर्जुनः कृष्णो ब्रह्म-लिन्ग-धरास् त्रयः । जग्मुर् गिरिव्रजं तात बृहद्रथ-सुतो यतः ॥ BhP_10.72.016 // ते गत्वातिथ्य-वेलायां गृहेषु गृह-मेधिनम् । ब्रह्मण्यं समयाचेरन् राजन्या ब्रह्म-लिङ्गिनः ॥ BhP_10.72.017 // राजन् विद्ध्य् अतिथीन् प्राप्तान् अर्थिनो दूरम् आगतान् । तन् नः प्रयच्छ भद्रं ते यद् वयं कामयामहे ॥ BhP_10.72.018 // किं दुर्मर्षं तितिक्षूणां किम् अकार्यम् असाधुभिः । किं न देयं वदान्यानां कः परः सम-दर्शिनाम् ॥ BhP_10.72.019 // यो ऽनित्येन शरीरेण सतां गेयं यशो ध्रुवम् । नाचिनोति स्वयं कल्पः स वाच्यः शोच्य एव सः ॥ BhP_10.72.020 // हरिश्चन्द्रो रन्तिदेव उञ्छवृत्तिः शिबिर् बलिः । व्याधः कपोतो बहवो ह्य् अध्रुवेण ध्रुवं गताः ॥ BhP_10.72.021 // BhP_10.72.022/0 श्री-शुक उवाच स्वरैर् आकृतिभिस् तांस् तु प्रकोष्ठैर् ज्या-हतैर् अपि । राजन्य-बन्धून् विज्ञाय दृष्ट-पूर्वान् अचिन्तयत् ॥ BhP_10.72.022 // राजन्य-बन्धवो ह्य् एते ब्रह्म-लिङ्गानि बिभ्रति । ददानि भिक्षितं तेभ्य आत्मानम् अपि दुस्त्यजम् ॥ BhP_10.72.023 // बलेर् नु श्रूयते कीर्तिर् वितता दिक्ष्व् अकल्मषा । ऐश्वर्याद् भ्रंशितस्यापि विप्र-व्याजेन विष्णुना ॥ BhP_10.72.024 // श्रियं जिहीर्षतेन्द्रस्य विष्णवे द्विज-रूपिणे । जानन्न् अपि महीम् प्रादाद् वार्यमाणो ऽपि दैत्य-राट् ॥ BhP_10.72.025 // जीवता ब्राह्मणार्थाय को न्व् अर्थः क्षत्र-बन्धुना । देहेन पतमानेन नेहता विपुलं यशः ॥ BhP_10.72.026 // इत्य् उदार-मतिः प्राह कृष्णार्जुन-वृकोदरान् । हे विप्रा व्रियतां कामो ददाम्य् आत्म-शिरो ऽपि वः ॥ BhP_10.72.027 // BhP_10.72.028/0 श्री-भगवान् उवाच युद्धं नो देहि राजेन्द्र द्वन्द्वशो यदि मन्यसे । युद्धार्थिनो वयं प्राप्ता राजन्या नान्य-काङ्क्षिणः ॥ BhP_10.72.028 // असौ वृकोदरः पार्थस् तस्य भ्रातार्जुनो ह्य् अयम् । अनयोर् मातुलेयं मां कृष्णं जानीहि ते रिपुम् ॥ BhP_10.72.029 // एवम् आवेदितो राजा जहासोच्चैः स्म मागधः । आह चामर्षितो मन्दा युद्धं तर्हि ददामि वः ॥ BhP_10.72.030 // न त्वया भीरुणा योत्स्ये युधि विक्लव-तेजसा । मथुरां स्व-पुरीं त्यक्त्वा समुद्रं शरणं गतः ॥ BhP_10.72.031 // अयं तु वयसातुल्यो नाति-सत्त्वो न मे समः । अर्जुनो न भवेद् योद्धा भीमस् तुल्य-बलो मम ॥ BhP_10.72.032 // इत्य् उक्त्वा भीमसेनाय प्रादाय महतीं गदाम् । द्वितीयां स्वयम् आदाय निर्जगाम पुराद् बहिः ॥ BhP_10.72.033 // ततः समेखले वीरौ संयुक्ताव् इतरेतरम् । जघ्नतुर् वज्र-कल्पाभ्यां गदाभ्यां रण-दुर्मदौ ॥ BhP_10.72.034 // मण्डलानि विचित्राणि सव्यं दक्षिणम् एव च । चरतोः शुशुभे युद्धं नटयोर् इव रङ्गिणोः ॥ BhP_10.72.035 // ततश् चट-चटा-शब्दो वज्र-निष्पेस-सन्निभः । गदयोः क्षिप्तयो राजन् दन्तयोर् इव दन्तिनोः ॥ BhP_10.72.036 // ते वै गदे भुज-जवेन निपात्यमाने $ अन्योन्यतो ऽंस-कटि-पाद-करोरु-जत्रुम् & चूर्णी-बभूवतुर् उपेत्य यथार्क-शाखे % संयुध्यतोर् द्विरदयोर् इव दीप्त-मन्व्योः ॥ BhP_10.72.037 //* इत्थं तयोः प्रहतयोर् गदयोर् नृ-वीरौ $ क्रुद्धौ स्व-मुष्टिभिर् अयः-स्परशैर् अपिष्टाम् & शब्दस् तयोः प्रहरतोर् इभयोर् इवासीन् % निर्घात-वज्र-परुषस् तल-ताडनोत्थः ॥ BhP_10.72.038 //* तयोर् एवं प्रहरतोः सम-शिक्षा-बलौजसोः । निर्विशेषम् अभूद् युद्धम् अक्षीण-जवयोर् नृप ॥ BhP_10.72.039 // शत्रोर् जन्म-मृती विद्व्ठजीवितं च जरा-कृतम् । पार्थम् आप्याययन् स्वेन तेजसाचिन्तयद् धरिः ॥ BhP_10.72.040 // सञ्चिन्त्यारी-वधोपायं भीमस्यामोघ-दर्शनः । दर्शयाम् आस विटपं पाटयन्न् इव संज्ञया ॥ BhP_10.72.041 // तद् विज्ञाय महा-सत्त्वो भीमः प्रहरतां वरः । गृहीत्वा पादयोः शत्रुं पातयाम् आस भू-तले ॥ BhP_10.72.042 // एकम् पादं पदाक्रम्य दोर्भ्याम् अन्यं प्रगृह्य सः । गुदतः पाटयाम् आस शाखम् इव महा-गजः ॥ BhP_10.72.043 // एक-पादोरु-वृषण- कटि-पृष्ठ-स्तनांसके । एक-बाह्व्-अक्षि-भ्रू-कर्णे शकले ददृशुः प्रजाः ॥ BhP_10.72.044 // हाहा-कारो महान् आसीन् निहते मगधेश्वरे । पूजयाम् आसतुर् भीमं परिरभ्य जयाच्यतौ ॥ BhP_10.72.045 // सहदेवं तत्-तनयं भगवान् भूत-भावनः । अभ्यषिञ्चद् अमेयात्मा मगधानां पतिं प्रभुः । मोचयाम् आस राजन्यान् संरुद्धा मागधेन ये ॥ BhP_10.72.046 // BhP_10.73.001/0 श्री-शुक उवाच अयुते द्वे शतान्य् अष्टौ निरुद्धा युधि निर्जिताः । ते निर्गता गिरिद्रोण्यां मलिना मल-वाससः ॥ BhP_10.73.001 // क्षुत्-क्षामाः शुष्क-वदनाः संरोध-परिकर्शिताः । ददृशुस् ते घन-श्यामं पीत-कौशेय-वाससम् ॥ BhP_10.73.002 // श्रीवत्साङ्कं चतुर्-बाहुं पद्म-गर्भारुणेक्षणम् । चारु-प्रसन्न-वदनं स्फुरन्-मकर-कुण्डलम् ॥ BhP_10.73.003 // पद्म-हस्तं गदा-शङ्ख रथाङ्गैर् उपलक्षितम् । किरीट-हार-कटक- कटि-सूत्राङ्गदाञ्चितम् ॥ BhP_10.73.004 // भ्राजद्-वर-मणि-ग्रीवं निवीतं वन-मालया । पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया ॥ BhP_10.73.005 // जिघ्रन्त इव नासाभ्यां रम्भन्त इव बाहुभिः । प्रणेमुर् हत-पाप्मानो मूर्धभिः पादयोर् हरेः ॥ BhP_10.73.006 // कृष्ण-सन्दर्शनाह्लाद ध्वस्त-संरोधन-क्लमाः । प्रशशंसुर् हृषीकेशं गीर्भिः प्राञ्जलयो नृपाः ॥ BhP_10.73.007 // BhP_10.73.008/0 राजान ऊचुः नमस् ते देव-देवेश प्रपन्नार्ति-हराव्यय । प्रपन्नान् पाहि नः कृष्ण निर्विण्णान् घोर-संसृतेः ॥ BhP_10.73.008 // नैनं नाथानुसूयामो मागधं मधुसूदन । अनुग्रहो यद् भवतो राज्ञां राज्य-च्युतिर् विभो ॥ BhP_10.73.009 // राज्यैश्वर्य-मदोन्नद्धो न श्रेयो विन्दते नृपः । त्वन्-माया-मोहितो ऽनित्या मन्यते सम्पदो ऽचलाः ॥ BhP_10.73.010 // मृग-तृष्णां यथा बाला मन्यन्त उदकाशयम् । एवं वैकारिकीं मायाम् अयुक्ता वस्तु चक्षते ॥ BhP_10.73.011 // वयं पुरा श्री-मद-नष्ट-दृष्टयो जिगीषयास्या इतरेतर-स्पृधः । घ्नन्तः प्रजाः स्वा अति-निर्घृणाः प्रभो मृत्युं पुरस् त्वाविगणय्य दुर्मदाः ॥ BhP_10.73.012 // त एव कृष्णाद्य गभीर-रंहसा दुरन्ते-वीर्येण विचालिताः श्रियः । कालेन तन्वा भवतो ऽनुकम्पया विनष्ट-दर्पाश् चरणौ स्मराम ते ॥ BhP_10.73.013 // अथो न राज्यम् मृग-तृष्णि-रूपितं देहेन शश्वत् पतता रुजां भुवा । उपासितव्यं स्पृहयामहे विभो क्रिया-फलं प्रेत्य च कर्ण-रोचनम् ॥ BhP_10.73.014 // तं नः समादिशोपायं येन ते चरणाब्जयोः । स्मृतिर् यथा न विरमेद् अपि संसरताम् इह ॥ BhP_10.73.015 // कृष्णाय वासुदेवाय हरये परमात्मने । प्रणत-क्लेश-नाशाय गोविन्दाय नमो नमः ॥ BhP_10.73.016 // BhP_10.73.017/0 श्री-शुक उवाच संस्तूयमानो भगवान् राजभिर् मुक्त-बन्धनैः । तान् आह करुणस् तात शरण्यः श्लक्ष्णया गिरा ॥ BhP_10.73.017 // BhP_10.73.018/0 श्री-भगवान् उवाच अद्य प्रभृति वो भूपा मय्य् आत्मन्य् अखिलेश्वरे । सु-दृढा जायते भक्तिर् बाढम् आशंसितं तथा ॥ BhP_10.73.018 // दिष्ट्या व्यवसितं भूपा भवन्त ऋत-भाषिणः । श्रीय्-ऐश्वर्य-मदोन्नाहं पश्य उन्मादकं नृणाम् ॥ BhP_10.73.019 // हैहयो नहुषो वेणो रावणो नरको ऽपरे । श्री-मदाद् भ्रंशिताः स्थानाद् देव-दैत्य-नरेश्वराः ॥ BhP_10.73.020 // भवन्त एतद् विज्ञाय देहाद्य् उत्पाद्यम् अन्त-वत् । मां यजन्तो ऽध्वरैर् युक्ताः प्रजा धर्मेण रक्ष्यथ ॥ BhP_10.73.021 // सन्तन्वन्तः प्रजा-तन्तून् सुखं दुःखं भवाभवौ । प्राप्तं प्राप्तं च सेवन्तो मच्-चित्ता विचरिष्यथ ॥ BhP_10.73.022 // उदासीनाश् च देहादाव् आत्मारामा धृत-व्रताः । मय्य् आवेश्य मनः सम्यङ् माम् अन्ते ब्रह्म यास्यथ ॥ BhP_10.73.023 // BhP_10.73.024/0 श्री-शुक उवाच इत्य् आदिश्य नृपान् कृष्णो भगवान् भुवनेश्वरः । तेषां न्ययुङ्क्त पुरुषान् स्त्रियो मज्जन-कर्मणि ॥ BhP_10.73.024 // सपर्यां कारयाम् आस सहदेवेन भारत । नरदेवोचितैर् वस्त्रैर् भूषणैः स्रग्-विलेपनैः ॥ BhP_10.73.025 // भोजयित्वा वरान्नेन सु-स्नातान् समलङ्कृतान् । भोगैश् च विविधैर् युक्तांस् ताम्बूलाद्यैर् नृपोचितैः ॥ BhP_10.73.026 // ते पूजिता मुकुन्देन राजानो मृष्ट-कुण्डलाः । विरेजुर् मोचिताः क्लेशात् प्रावृड्-अन्ते यथा ग्रहाः ॥ BhP_10.73.027 // रथान् सद्-अश्वान् आरोप्य मणि-काञ्चन-भूषितान् । प्रीणय्य सुनृतैर् वाक्यैः स्व-देशान् प्रत्ययापयत् ॥ BhP_10.73.028 // त एवं मोचिताः कृच्छ्रात् कृष्णेन सु-महात्मना । ययुस् तम् एव ध्यायन्तः कृतानि च जगत्-पतेः ॥ BhP_10.73.029 // जगदुः प्रकृतिभ्यस् ते महा-पुरुष-चेष्टितम् । यथान्वशासद् भगवांस् तथा चक्रुर् अतन्द्रिताः ॥ BhP_10.73.030 // जरासन्धं घातयित्वा भीमसेनेन केशवः । पार्थाभ्यां संयुतः प्रायात् सहदेवेन पूजितः ॥ BhP_10.73.031 // गत्वा ते खाण्डव-प्रस्थं शङ्खान् दध्मुर् जितारयः । हर्षयन्तः स्व-सुहृदो दुर्हृदां चासुखावहाः ॥ BhP_10.73.032 // तच् छ्रुत्वा प्रीत-मनस इन्द्रप्रस्थ-निवासिनः । मेनिरे मागधं शान्तं राजा चाप्त-मनोरथः ॥ BhP_10.73.033 // अभिवन्द्याथ राजानं भीमार्जुन-जनार्दनाः । सर्वम् आश्रावयां चक्रुर् आत्मना यद् अनुष्ठितम् ॥ BhP_10.73.034 // निशम्य धर्म-राजस् तत् केशवेनानुकम्पितम् । आनन्दाश्रु-कलां मुञ्चन् प्रेम्णा नोवाच किञ्चन ॥ BhP_10.73.035 // BhP_10.74.001/0 श्री-शुक उवाच एवं युधिष्ठिरो राजा जरासन्ध-वधं विभोः । कृष्णस्य चानुभावं तं श्रुत्वा प्रीतस् तम् अब्रवीत् ॥ BhP_10.74.001 // BhP_10.74.002/0 श्री-युधिष्ठिर उवाच ये स्युस् त्रै-लोक्य-गुरवः सर्वे लोका महेश्वराः । वहन्ति दुर्लभं लब्द्वा शिरसैवानुशासनम् ॥ BhP_10.74.002 // स भवान् अरविन्दाक्षो दीनानाम् ईश-मानिनाम् । धत्ते ऽनुशासनं भूमंस् तद् अत्यन्त-विडम्बनम् ॥ BhP_10.74.003 // न ह्य् एकस्याद्वितीयस्य ब्रह्मणः परमात्मनः । कर्मभिर् वर्धते तेजो ह्रसते च यथा रवेः ॥ BhP_10.74.004 // न वै ते ऽजित भक्तानां ममाहम् इति माधव । त्वं तवेति च नाना-धीः पशूनाम् इव वैकृती ॥ BhP_10.74.005 // BhP_10.74.006/0 श्री-शुक उवाच इत्य् उक्त्वा यज्ञिये काले वव्रे युक्तान् स ऋत्विजः । कृष्णानुमोदितः पार्थो ब्राह्मणान् ब्रह्म-वादिनः ॥ BhP_10.74.006 // द्वैपायनो भरद्वाजः सुमन्तुर् गोतमो ऽसितः । वसिष्ठश् च्यवनः कण्वो मैत्रेयः कवषस् त्रितः ॥ BhP_10.74.007 // विश्वामित्रो वामदेवः सुमतिर् जैमिनिः क्रतुः । पैलः पराशरो गर्गो वैशम्पायन एव च ॥ BhP_10.74.008 // अथर्वा कश्यपो धौम्यो रामो भार्गव आसुरिः । वीतिहोत्रो मधुच्छन्दा वीरसेनो ऽकृतव्रणः ॥ BhP_10.74.009 // उपहूतास् तथा चान्ये द्रोण-भीष्म-कृपादयः । धृतराष्ट्रः सह-सुतो विदुरश् च महा-मतिः ॥ BhP_10.74.010 // ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा यज्ञ-दिदृक्षवः । तत्रेयुः सर्व-राजानो राज्ञां प्रकृतयो नृप ॥ BhP_10.74.011 // ततस् ते देव-यजनं ब्राह्मणाः स्वर्ण-लाङ्गलैः । कृष्ट्वा तत्र यथाम्नायं दीक्षयां चक्रिरे नृपम् ॥ BhP_10.74.012 // हैमाः किलोपकरणा वरुणस्य यथा पुरा । इन्द्रादयो लोक-पाला विरिञ्चि-भव-संयुताः ॥ BhP_10.74.013 // स-गणाः सिद्ध-गन्धर्वा विद्याधर-महोरगाः । मुनयो यक्ष-रक्षांसि खग-किन्नर-चारणाः ॥ BhP_10.74.014 // राजानश् च समाहूता राज-पत्न्यश् च सर्वशः । राजसूयं समीयुः स्म राज्ञः पाण्डु-सुतस्य वै । मेनिरे कृष्ण-भक्तस्य सूपपन्नम् अविस्मिताः ॥ BhP_10.74.015 // अयाजयन् महा-राजं याजका देव-वर्चसः । राजसूयेन विधि-वत् प्रचेतसम् इवामराः ॥ BhP_10.74.016 // सूत्ये ऽहन्य् अवनी-पालो याजकान् सदसस्-पतीन् । अपूजयन् महा-भागान् यथा-वत् सु-समाहितः ॥ BhP_10.74.017 // सदस्याग्र्यार्हणार्हं वै विमृशन्तः सभा-सदः । नाध्यगच्छन्न् अनैकान्त्यात् सहदेवस् तदाब्रवीत् ॥ BhP_10.74.018 // अर्हति ह्य् अच्युतः श्रैष्ठ्यं भगवान् सात्वतां पतिः । एष वै देवताः सर्वा देश-काल-धनादयः ॥ BhP_10.74.019 // यद्-आत्मकम् इदं विश्वं क्रतवश् च यद्-आत्मकाः । अग्निर् आहुतयो मन्त्रा साङ्ख्यं योगश् च यत्-परः ॥ BhP_10.74.020 // एक एवाद्वितीयो ऽसाव् ऐतद्-आत्म्यम् इदं जगत् । आत्मनात्माश्रयः सभ्याः सृजत्य् अवति हन्त्य् अजः ॥ BhP_10.74.021 // विविधानीह कर्माणि जनयन् यद्-अवेक्षया । ईहते यद् अयं सर्वः श्रेयो धर्मादि-लक्षणम् ॥ BhP_10.74.022 // तस्मात् कृष्णाय महते दीयतां परमार्हणम् । एवं चेत् सर्व-भूतानाम् आत्मनश् चार्हणं भवेत् ॥ BhP_10.74.023 // सर्व-भूतात्म-भूताय कृष्णायानन्य-दर्शिने । देयं शान्ताय पूर्णाय दत्तस्यानन्त्यम् इच्छता ॥ BhP_10.74.024 // इत्य् उक्त्वा सहदेवो ऽभूत् तूष्णीं कृष्णानुभाव-वित् । तच् छ्रुत्वा तुष्टुवुः सर्वे साधु साध्व् इति सत्तमाः ॥ BhP_10.74.025 // श्रुत्वा द्विजेरितं राजा ज्ञात्वा हार्दं सभा-सदाम् । समर्हयद् धृषीकेशं प्रीतः प्रणय-विह्वलः ॥ BhP_10.74.026 // तत्-पादाव् अवनिज्यापः शिरसा लोक-पावनीः । स-भार्यः सानुजामात्यः स-कुटुम्बो वहन् मुदा ॥ BhP_10.74.027 // वासोभिः पीत-कौषेयैर् भूषणैश् च महा-धनैः । अर्हयित्वाश्रु-पूर्णाक्षो नाशकत् समवेक्षितुम् ॥ BhP_10.74.028 // इत्थं सभाजितं वीक्ष्य सर्वे प्राञ्जलयो जनाः । नमो जयेति नेमुस् तं निपेतुः पुष्प-वृष्टयः ॥ BhP_10.74.029 // इत्थं निशम्य दमघोष-सुतः स्व-पीठाद् $ उत्थाय कृष्ण-गुण-वर्णन-जात-मन्युः & उत्क्षिप्य बाहुम् इदम् आह सदस्य् अमर्षी % संश्रावयन् भगवते परुषाण्य् अभीतः ॥ BhP_10.74.030 //* ईशो दुरत्ययः काल इति सत्यवती स्रुतिः । वृद्धानाम् अपि यद् बुद्धिर् बाल-वाक्यैर् विभिद्यते ॥ BhP_10.74.031 // यूयं पात्र-विदां श्रेष्ठा मा मन्ध्वं बाल-भाषीतम् । सदसस्-पतयः सर्वे कृष्णो यत् सम्मतो ऽर्हणे ॥ BhP_10.74.032 // तपो-विद्या-व्रत-धरान् ज्ञान-विध्वस्त-कल्मषान् । परमऋषीन् ब्रह्म-निष्ठांल् लोक-पालैश् च पूजितान् ॥ BhP_10.74.033 // सदस्-पतीन् अतिक्रम्य गोपालः कुल-पांसनः । यथा काकः पुरोडाशं सपर्यां कथम् अर्हति ॥ BhP_10.74.034 // वर्णाश्रम-कुलापेतः सर्व-धर्म-बहिष्-कृतः । स्वैर-वर्ती गुणैर् हीनः सपर्यां कथम् अर्हति ॥ BhP_10.74.035 // ययातिनैषां हि कुलं शप्तं सद्भिर् बहिष्-कृतम् । वृथा-पान-रतं शश्वत् सपर्यां कथम् अर्हति ॥ BhP_10.74.036 // ब्रह्मर्षि-सेवितान् देशान् हित्वैते ऽब्रह्म-वर्चसम् । समुद्रं दुर्गम् आश्रित्य बाधन्ते दस्यवः प्रजाः ॥ BhP_10.74.037 // एवम्-आदीन्य् अभद्राणि बभाषे नष्ट-मङ्गलः । नोवाच किञ्चिद् भगवान् यथा सिंहः शिवा-रुतम् ॥ BhP_10.74.038 // भगवन्-निन्दनं श्रुत्वा दुःसहं तत् सभा-सदः । कर्णौ पिधाय निर्जग्मुः शपन्तश् चेदि-पं रुषा ॥ BhP_10.74.039 // निन्दां भगवतः शृण्वंस् तत्-परस्य जनस्य वा । ततो नापैति यः सो ऽपि यात्य् अधः सुकृताच् च्युतः ॥ BhP_10.74.040 // ततः पाण्डु-सुताः क्रुद्धा मत्स्य-कैकय-सृञ्जयाः । उदायुधाः समुत्तस्थुः शिशुपाल-जिघांसवः ॥ BhP_10.74.041 // ततश् चैद्यस् त्व् असम्भ्रान्तो जगृहे खड्ग-चर्मणी । भर्त्सयन् कृष्ण-पक्षीयान् राज्ञः सदसि भारत ॥ BhP_10.74.042 // तावद् उत्थाय भगवान् स्वान् निवार्य स्वयं रुषा । शिरः क्षुरान्त-चक्रेण जहार पततो रिपोः ॥ BhP_10.74.043 // शब्दः कोलाहलो ऽथासीच् छिशुपाले हते महान् । तस्यानुयायिनो भूपा दुद्रुवुर् जीवितैषिणः ॥ BhP_10.74.044 // चैद्य-देहोत्थितं ज्योतिर् वासुदेवम् उपाविशत् । पश्यतां सर्व-भूतानाम् उल्केव भुवि खाच् च्युता ॥ BhP_10.74.045 // जन्म-त्रयानुगुणित- वैर-संरब्धया धिया । ध्यायंस् तन्-मयतां यातो भावो हि भव-कारणम् ॥ BhP_10.74.046 // ऋत्विग्भ्यः स-सदस्येभ्यो दक्षिनां विपुलाम् अदात् । सर्वान् सम्पूज्य विधि-वच् चक्रे ऽवभृथम् एक-राट् ॥ BhP_10.74.047 // साधयित्वा क्रतुः राज्ञः कृष्णो योगेश्वरेश्वरः । उवास कतिचिन् मासान् सुहृद्भिर् अभियाचितः ॥ BhP_10.74.048 // ततो ऽनुज्ञाप्य राजानम् अनिच्छन्तम् अपीश्वरः । ययौ स-भार्यः सामात्यः स्व-पुरं देवकी-सुतः ॥ BhP_10.74.049 // वर्णितं तद् उपाख्यानं मया ते बहु-विस्तरम् । वैकुण्ठ-वासिनोर् जन्म विप्र-शापात् पुनः पुनः ॥ BhP_10.74.050 // राजसूयावभृथ्येन स्नातो राजा युधिष्ठिरः । ब्रह्म-क्षत्र-सभा-मध्ये शुशुभे सुर-राड् इव ॥ BhP_10.74.051 // राज्ञा सभाजिताः सर्वे सुर-मानव-खेचराः । कृष्णं क्रतुं च शंसन्तः स्व-धामानि ययुर् मुदा ॥ BhP_10.74.052 // दुर्योधनम् ऋते पापं कलिं कुरु-कुलामयम् । यो न सेहे श्रीयं स्फीतां दृष्ट्वा पाण्डु-सुतस्य ताम् ॥ BhP_10.74.053 // य इदं कीर्तयेद् विष्णोः कर्म चैद्य-वधादिकम् । राज-मोक्षं वितानं च सर्व-पापैः प्रमुच्यते ॥ BhP_10.74.054 // BhP_10.75.001/0 श्री-राजोवाच अजात-शत्रोस् तम् दृष्ट्वा राजसूय-महोदयम् । सर्वे मुमुदिरे ब्रह्मन् नृ-देवा ये समागताः ॥ BhP_10.75.001 // दुर्योधनं वर्जयित्वा राजानः सर्षयः सुराः । इति श्रुतं नो भगवंस् तत्र कारणम् उच्यताम् ॥ BhP_10.75.002 // BhP_10.75.003/0 श्री-बादरायणिर् उवाच पितामहस्य ते यज्ञे राजसूये महात्मनः । बान्धवाः परिचर्यायां तस्यासन् प्रेम-बन्धनाः ॥ BhP_10.75.003 // भीमो महानसाध्यक्षो धनाध्यक्षः सुयोधनः । सहदेवस् तु पूजायां नकुलो द्रव्य-साधने ॥ BhP_10.75.004 // गुरु-शुश्रूषणे जिष्णुः कृष्णः पादावनेजने । परिवेषणे द्रुपद-जा कर्णो दाने महा-मनाः ॥ BhP_10.75.005 // युयुधानो विकर्णश् च हार्दिक्यो विदुरादयः । बाह्लीक-पुत्रा भूर्य्-आद्या ये च सन्तर्दनादयः ॥ BhP_10.75.006 // निरूपिता महा-यज्ञे नाना-कर्मसु ते तदा । प्रवर्तन्ते स्म राजेन्द्र राज्ञः प्रिय-चिकीर्षवः ॥ BhP_10.75.007 // ऋत्विक्-सदस्य-बहु-वित्सु सुहृत्तमेषु $ स्व्-इष्टेषु सूनृत-समर्हण-दक्षिणाभिः & चैद्ये च सात्वत-पतेश् चरणं प्रविष्टे % चक्रुस् ततस् त्व् अवभृथ-स्नपनं द्यु-नद्याम् ॥ BhP_10.75.008 //* मृदङ्ग-शङ्ख-पणव- धुन्धुर्य्-आनक-गोमुखाः । वादित्राणि विचित्राणि नेदुर् आवभृथोत्सवे ॥ BhP_10.75.009 // नार्तक्यो ननृतुर् हृष्टा गायका यूथशो जगुः । वीणा-वेणु-तलोन्नादस् तेषां स दिवम् अस्पृशत् ॥ BhP_10.75.010 // चित्र-ध्वज-पताकाग्रैर् इभेन्द्र-स्यन्दनार्वभिः । स्व्-अलङ्कृतैर् भटैर् भूपा निर्ययू रुक्म-मालिनः ॥ BhP_10.75.011 // यदु-सृञ्जय-काम्बोज- कुरु-केकय-कोशलाः । कम्पयन्तो भुवं सैन्यैर् ययमान-पुरः-सराः ॥ BhP_10.75.012 // सदस्यर्त्विग्-द्विज-श्रेष्ठा ब्रह्म-घोषेण भूयसा । देवर्षि-पितृ-गन्धर्वास् तुष्टुवुः पुष्प-वर्षिणः ॥ BhP_10.75.013 // स्व्-अलण्कृता नरा नार्यो गन्ध-स्रग्-भूषणाम्बरैः । विलिम्पन्त्यो ऽभिसिञ्चन्त्यो विजह्रुर् विविधै रसैः ॥ BhP_10.75.014 // तैल-गोरस-गन्धोद- हरिद्रा-सान्द्र-कुङ्कुमैः । पुम्भिर् लिप्ताः प्रलिम्पन्त्यो विजह्रुर् वार-योषितः ॥ BhP_10.75.015 // गुप्ता नृभिर् निरगमन्न् उपलब्धुम् एतद् $ देव्यो यथा दिवि विमान-वरैर् नृ-देव्यो & ता मातुलेय-सखिभिः परिषिच्यमानाः % स-व्रीड-हास-विकसद्-वदना विरेजुः ॥ BhP_10.75.016 //* ता देवरान् उत सखीन् सिषिचुर् दृतीभिः $ क्लिन्नाम्बरा विवृत-गात्र-कुचोरु-मध्याः & औत्सुक्य-मुक्त-कवराच् च्यवमान-माल्याः % क्षोभं दधुर् मल-धियां रुचिरैर् विहारैः ॥ BhP_10.75.017 //* स सम्राड् रथम् आरुढः सद्-अश्वं रुक्म-मालिनम् । व्यरोचत स्व-पत्नीभिः क्रियाभिः क्रतु-राड् इव ॥ BhP_10.75.018 // पत्नी-सम्याजावभृथ्यैश् चरित्वा ते तम् ऋत्विजः । आचान्तं स्नापयां चक्रुर् गङ्गायां सह कृष्णया ॥ BhP_10.75.019 // देव-दुन्दुभयो नेदुर् नर-दुन्दुभिभिः समम् । मुमुचुः पुष्प-वर्षाणि देवर्षि-पितृ-मानवाः ॥ BhP_10.75.020 // सस्नुस् तत्र ततः सर्वे वर्णाश्रम-युता नराः । महा-पातक्य् अपि यतः सद्यो मुच्येत किल्बिषात् ॥ BhP_10.75.021 // अथ राजाहते क्षौमे परिधाय स्व्-अलङ्कृतः । ऋत्विक्-सदस्य-विप्रादीन् आनर्चाभरणाम्बरैः ॥ BhP_10.75.022 // बन्धूञ् ज्ञातीन् नृपान् मित्र- सुहृदो ऽन्यांश् च सर्वशः । अभीक्ष्नं पूजयाम् आस नारायण-परो नृपः ॥ BhP_10.75.023 // सर्वे जनाः सुर-रुचो मणि-कुण्डल-स्रग्- $ उष्णीष-कञ्चुक-दुकूल-महार्घ्य-हाराः & नार्यश् च कुण्डल-युगालक-वृन्द-जुष्ट- % वक्त्र-श्रियः कनक-मेखलया विरेजुः ॥ BhP_10.75.024 //* अथर्त्विजो महा-शीलाः सदस्या ब्रह्म-वादिनः । ब्रह्म-क्षत्रिय-विट्-शुद्रा- राजानो ये समागताः ॥ BhP_10.75.025 // देवर्षि-पितृ-भूतानि लोक-पालाः सहानुगाः । पूजितास् तम् अनुज्ञाप्य स्व-धामानि ययुर् नृप ॥ BhP_10.75.026 // हरि-दासस्य राजर्षे राजसूय-महोदयम् । नैवातृप्यन् प्रशंसन्तः पिबन् मर्त्यो ऽमृतं यथा ॥ BhP_10.75.027 // ततो युधिष्ठिरो राजा सुहृत्-सम्बन्धि-बान्धवान् । प्रेम्णा निवारयाम् आस कृष्णं च त्याग-कातरः ॥ BhP_10.75.028 // भगवान् अपि तत्राङ्ग न्यावात्सीत् तत्-प्रियं-करः । प्रस्थाप्य यदु-वीरांश् च साम्बादींश् च कुशस्थलीम् ॥ BhP_10.75.029 // इत्थं राजा धर्म-सुतो मनोरथ-महार्णवम् । सु-दुस्तरं समुत्तीर्य कृष्णेनासीद् गत-ज्वरः ॥ BhP_10.75.030 // एकदान्तः-पुरे तस्य वीक्ष्य दुर्योधनः श्रियम् । अतप्यद् राजसूयस्य महित्वं चाच्युतात्मनः ॥ BhP_10.75.031 // यस्मिंस् नरेन्द्र-दितिजेन्द्र-सुरेन्द्र-लक्ष्मीर् $ नाना विभान्ति किल विश्व-सृजोपकॢप्ताः & ताभिः पतीन् द्रुपद-राज-सुतोपतस्थे % यस्यां विषक्त-हृदयः कुरु-राड् अतप्यत् ॥ BhP_10.75.032 //* यस्मिन् तदा मधु-पतेर् महिषी-सहस्रं $ श्रोणी-भरेण शनकैः क्वणद्-अङ्घ्रि-शोभम् & मध्ये सु-चारु कुच-कुङ्कुम-शोण-हारं % श्रीमन्-मुखं प्रचल-कुण्डल-कुन्तलाढ्यम् ॥ BhP_10.75.033 //* सभायां मय-कॢप्तायां क्वापि धर्म-सुतो ऽधिराट् । वृतो ऽनुगैर् बन्धुभिश् च कृष्णेनापि स्व-चक्षुषा ॥ BhP_10.75.034 // आसीनः काञ्चने साक्षाद् आसने मघवान् इव । पारमेष्ठ्य-श्रीया जुष्टः स्तूयमानश् च वन्दिभिः ॥ BhP_10.75.035 // तत्र दुर्योधनो मानी परीतो भ्रातृभिर् नृप । किरीट-माली न्यविशद् असि-हस्तः क्षिपन् रुषा ॥ BhP_10.75.036 // स्थले ऽभ्यगृह्णाद् वस्त्रान्तं जलं मत्वा स्थले ऽपतत् । जले च स्थल-वद् भ्रान्त्या मय-माया-विमोहितः ॥ BhP_10.75.037 // जहास भीमस् तं दृष्ट्वा स्त्रियो नृपतयो परे । निवार्यमाणा अप्य् अङ्ग राज्ञा कृष्णानुमोदिताः ॥ BhP_10.75.038 // स व्रीडितो ऽवग्-वदनो रुषा ज्वलन् निष्क्रम्य तूष्णीं प्रययौ गजाह्वयम् । हा-हेति शब्दः सु-महान् अभूत् सताम् अजात-शत्रुर् विमना इवाभवत् । बभूव तूष्णीं भगवान् भुवो भरं समुज्जिहीर्षुर् भ्रमति स्म यद्-दृशा ॥ BhP_10.75.039 // एतत् ते ऽभिहितं राजन् यत् पृष्टो ऽहम् इह त्वया । सुयोधनस्य दौरात्म्यं राजसूये महा-क्रतौ ॥ BhP_10.75.040 // BhP_10.76.001/0 श्री-शुक उवाच अथान्यद् अपि कृष्णस्य शृणु कर्माद्भुतं नृप । क्रीडा-नर-शरीरस्य यथा सौभ-पतिर् हतः ॥ BhP_10.76.001 // शिशुपाल-सखः शाल्वो रुक्मिण्य्-उद्वाह आगतः । यदुभिर् निर्जितः सङ्ख्ये जरासन्धादयस् तथा ॥ BhP_10.76.002 // शाल्वः प्रतिज्ञाम् अकरोच् छृण्वतां सर्व-भूभुजाम् । अयादवां क्ष्मां करिष्ये पौरुषं मम पश्यत ॥ BhP_10.76.003 // इति मूढः प्रतिज्ञाय देवं पशु-पतिं प्रभुम् । आराधयाम् आस नृपः पांशु-मुष्टिं सकृद् ग्रसन् ॥ BhP_10.76.004 // संवत्सरान्ते भगवान् आशु-तोष उमा-पतिः । वरेण च्छन्दयाम् आस शाल्वं शरणम् आगतम् ॥ BhP_10.76.005 // देवासुर-मनुष्याणां गन्धर्वोरग-रक्षसाम् । अभेद्यं काम-गं वव्रे स यानं वृष्णि-भीषणम् ॥ BhP_10.76.006 // तथेति गिरिशादिष्टो मयः पर-पुरं-जयः । पुरं निर्माय शाल्वाय प्रादात् सौभम् अयस्-मयम् ॥ BhP_10.76.007 // स लब्ध्वा काम-गं यानं तमो-धाम दुरासदम् । ययस् द्वारवतीं शाल्वो वैरं वृष्णि-कृतं स्मरन् ॥ BhP_10.76.008 // निरुध्य सेनया शाल्वो महत्या भरतर्षभ । पुरीं बभञ्जोपवनान् उद्यानानि च सर्वशः ॥ BhP_10.76.009 // स-गोपुराणि द्वाराणि प्रासादाट्टाल-तोलिकाः । विहारान् स विमानाग्र्यान् निपेतुः शस्त्र-वृष्टयः ॥ BhP_10.76.010 // शिला-द्रुमाश् चाशनयः सर्पा आसार-शर्कराः । प्रचण्डश् चक्रवातो ऽभूद् रजसाच्छादिता दिशः ॥ BhP_10.76.011 // इत्य् अर्द्यमाना सौभेन कृष्णस्य नगरी भृशम् । नाभ्यपद्यत शं राजंस् त्रि-पुरेण यथा मही ॥ BhP_10.76.012 // प्रद्युम्नो भगवान् वीक्ष्य बाध्यमाना निजाः प्रजाः । म भैष्टेत्य् अभ्यधाद् वीरो रथारूढो महा-यशाः ॥ BhP_10.76.013 // सात्यकिश् चारुदेष्णश् च साम्बो ऽक्रूरः सहानुजः । हार्दिक्यो भानुविन्दश् च गदश् च शुक-सारणौ ॥ BhP_10.76.014 // अपरे च महेष्व्-आसा रथ-यूथप-यूथपाः । निर्ययुर् दंशिता गुप्ता रथेभाश्व-पदातिभिः ॥ BhP_10.76.015 // ततः प्रववृते युद्धं शाल्वानां यदुभिः सह । यथासुराणां विबुधैस् तुमुलं लोम-हर्षणम् ॥ BhP_10.76.016 // ताश् च सौभ-पतेर् माया दिव्यास्त्रै रुक्मिणी-सुतः । क्षणेन नाशयाम् आस नैशं तम इवोष्ण-गुः ॥ BhP_10.76.017 // विव्याध पञ्च-विंशत्या स्वर्ण-पुङ्खैर् अयो-मुखैः । शाल्वस्य ध्वजिनी-पालं शरैः सन्नत-पर्वभिः ॥ BhP_10.76.018 // शतेनाताडयच् छाल्वम् एकैकेनास्य सैनिकान् । दशभिर् दशभिर् नेतॄन् वाहनानि त्रिभिस् त्रिभिः ॥ BhP_10.76.019 // तद् अद्भुतं महत् कर्म प्रद्युम्नस्य महात्मनः । दृष्ट्वा तं पूजयाम् आसुः सर्वे स्व-पर-सैनिकाः ॥ BhP_10.76.020 // बहु-रूपैक-रूपं तद् दृश्यते न च दृश्यते । माया-मयं मय-कृतं दुर्विभाव्यं परैर् अभूत् ॥ BhP_10.76.021 // क्वचिद् भूमौ क्वचिद् व्योम्नि गिरि-मूर्ध्नि जले क्वचित् । अलात-चक्र-वद् भ्राम्यत् सौभं तद् दुरवस्थितम् ॥ BhP_10.76.022 // यत्र यत्रोपलक्ष्येत स-सौभः सह-सैनिकः । शाल्वस् ततस् ततो ऽमुञ्चञ् छरान् सात्वत-यूथपाः ॥ BhP_10.76.023 // शरैर् अग्न्य्-अर्क-संस्पर्शैर् आशी-विष-दुरासदैः । पीड्यमान-पुरानीकः शाल्वो ऽमुह्यत् परेरितैः ॥ BhP_10.76.024 // शाल्वानीकप-शस्त्रौघैर् वृष्णि-वीरा भृशार्दिताः । न तत्यजू रणं स्वं स्वं लोक-द्वय-जिगीषवः ॥ BhP_10.76.025 // शाल्वामात्यो द्युमान् नाम प्रद्युम्नं प्रक् प्रपीडितः । आसाद्य गदया मौर्व्या व्याहत्य व्यनदद् बली ॥ BhP_10.76.026 // प्रद्युम्नं गदया सीर्ण- वक्षः-स्थलम् अरिं-दमम् । अपोवाह रणात् सूतो धर्म-विद् दारुकात्मजः ॥ BhP_10.76.027 // लब्ध-सम्ज्ञो मुहूर्तेन कार्ष्णिः सारथिम् अब्रवीत् । अहो असाध्व् इदं सूत यद् रणान् मे ऽपसर्पणम् ॥ BhP_10.76.028 // न यदूनां कुले जातः श्रूयते रण-विच्युतः । विना मत् क्लीब-चित्तेन सूतेन प्राप्त-किल्बिषात् ॥ BhP_10.76.029 // किं नु वक्ष्ये ऽभिसङ्गम्य पितरौ राम-केशवौ । युद्धात् सम्यग् अपक्रान्तः पृष्टस् तत्रात्मनः क्षमम् ॥ BhP_10.76.030 // व्यक्तं मे कथयिष्यन्ति हसन्त्यो भ्रातृ-जामयः । क्लैब्यं कथं कथं वीर तवान्यैः कथ्यतां मृधे ॥ BhP_10.76.031 // BhP_10.76.032/0 सारथिर् उवाच धर्मं विजानतायुष्मन् कृतम् एतन् मया विभो । सूतः कृच्छ्र-गतं रक्षेद् रथिनं सारथिं रथी ॥ BhP_10.76.032 // एतद् विदित्वा तु भवान् मयापोवाहितो रणात् । उपसृष्टः परेणेति मूर्च्छितो गदया हतः ॥ BhP_10.76.033 // BhP_10.77.001/0 श्री-शुक उवाच स उपस्पृश्य सलिलं दंशितो धृत-कार्मुकः । नय मां द्युमतः पार्श्वं वीरस्येत्य् आह सारथिम् ॥ BhP_10.77.001 // विधमन्तं स्व-सैन्यानि द्युमन्तं रुक्मिणी-सुतः । प्रतिहत्य प्रत्यविध्यान् नाराचैर् अष्टभिः स्मयन् ॥ BhP_10.77.002 // चतुर्भिश् चतुरो वाहान् सूतम् एकेन चाहनत् । द्वाभ्यं धनुश् च केतुं च शरेणान्येन वै शिरः ॥ BhP_10.77.003 // गद-सात्यकि-साम्बाद्या जघ्नुः सौभ-पतेर् बलम् । पेतुः समुद्रे सौभेयाः सर्वे सञ्छिन्न-कन्धराः ॥ BhP_10.77.004 // एवं यदूनां शाल्वानां निघ्नताम् इतरेतरम् । युद्धं त्रि-नव-रात्रं तद् अभूत् तुमुलम् उल्बणम् ॥ BhP_10.77.005 // इन्द्रप्रस्थं गतः कृष्ण आहूतो धर्म-सूनुना । राजसूये ऽथ निवृत्ते शिशुपाले च संस्थिते ॥ BhP_10.77.006 // कुरु-वृद्धान् अनुज्ञाप्य मुनींश् च स-सुतां पृथाम् । निमित्तान्य् अति-घोराणि पश्यन् द्वारवतीं ययौ ॥ BhP_10.77.007 // आह चाहम् इहायात आर्य-मिश्राभिसङ्गतः । राजन्याश् चैद्य-पक्षीया नूनं हन्युः पुरीं मम ॥ BhP_10.77.008 // वीक्ष्य तत् कदनं स्वानां निरूप्य पुर-रक्षणम् । सौभं च शाल्व-राजं च दारुकं प्राह केशवः ॥ BhP_10.77.009 // रथं प्रापय मे सूत शाल्वस्यान्तिकम् आशु वै । सम्भ्रमस् ते न कर्तव्यो मायावी सौभ-राड् अयम् ॥ BhP_10.77.010 // इत्य् उक्तश् चोदयाम् आस रथम् आस्थाय दारुकः । विशन्तं ददृशुः सर्वे स्वे परे चारुणानुजम् ॥ BhP_10.77.011 // शाल्वश् च कृष्णम् आलोक्य हत-प्राय-बलेश्वरः । प्राहरत् कृष्ण-सूतय शक्तिं भीम-रवां मृधे ॥ BhP_10.77.012 // ताम् आपतन्तीं नभसि महोल्काम् इव रंहसा । भासयन्तीं दिशः शौरिः सायकैः शतधाच्छिनत् ॥ BhP_10.77.013 // तं च षोडशभिर् विद्ध्वा बानैः सौभं च खे भ्रमत् । अविध्यच् छर-सन्दोहैः खं सूर्य इव रश्मिभिः ॥ BhP_10.77.014 // शाल्वः शौरेस् तु दोः सव्यं स-शार्ङ्गं शार्ङ्ग-धन्वनः । बिभेद न्यपतद् धस्ताच् छार्ङ्गम् आसीत् तद् अद्भुतम् ॥ BhP_10.77.015 // हाहा-कारो महान् आसीद् भूतानां तत्र पश्यताम् । निनद्य सौभ-राड् उच्चैर् इदम् आह जनार्दनम् ॥ BhP_10.77.016 // यत् त्वया मूढ नः सख्युर् भ्रातुर् भार्या हृतेक्षताम् । प्रमत्तः स सभा-मध्ये त्वया व्यापादितः सखा ॥ BhP_10.77.017 // तं त्वाद्य निशितैर् बाणैर् अपराजित-मानिनम् । नयाम्य् अपुनर्-आवृत्तिं यदि तिष्ठेर् ममाग्रतः ॥ BhP_10.77.018 // BhP_10.77.019/0 श्री-भगवान् उवाच वृथा त्वं कत्थसे मन्द न पश्यस्य् अन्तिके ऽन्तकम् । पौरुसं दर्शयन्ति स्म शूरा न बहु-भाषिणः ॥ BhP_10.77.019 // इत्य् उक्त्वा भगव्ठछाल्वं गदया भीम-वेगया । तताड जत्रौ संरब्धः स चकम्पे वमन्न् असृक् ॥ BhP_10.77.020 // गदायां सन्निवृत्तायां शाल्वस् त्व् अन्तरधीयत । ततो मुहूर्त आगत्य पुरुषः शिरसाच्युतम् । देवक्या प्रहितो ऽस्मीति नत्वा प्राह वचो रुदन् ॥ BhP_10.77.021 // कृष्ण कृष्ण महा-बाहो पिता ते पितृ-वत्सल । बद्ध्वापनीतः शाल्वेन सौनिकेन यथा पशुः ॥ BhP_10.77.022 // निशम्य विप्रियं कृष्णो मानुसीं प्रकृतिं गतः । विमनस्को घृणी स्नेहाद् बभाषे प्राकृतो यथा ॥ BhP_10.77.023 // कथं रामम् असम्भ्रान्तं जित्वाजेयं सुरासुरैः । शाल्वेनाल्पीयसा नीतः पिता मे बलवान् विधिः ॥ BhP_10.77.024 // इति ब्रुवाणे गोविन्दे सौभ-राट् प्रत्युपस्थितः । वसुदेवम् इवानीय कृष्णं चेदम् उवाच सः ॥ BhP_10.77.025 // एष ते जनिता तातो यद्-अर्थम् इह जीवसि । वधिष्ये वीक्षतस् ते ऽमुम् ईशश् चेत् पाहि बालिश ॥ BhP_10.77.026 // एवं निर्भर्त्स्य मायावी खड्गेनानकदुन्दुभेः । उत्कृत्य शिर आदाय ख-स्थं सौभं समाविशत् ॥ BhP_10.77.027 // ततो मुहूर्तं प्रकृताव् उपप्लुतः स्व-बोध आस्ते स्व-जनानुषङ्गतः । महानुभावस् तद् अबुध्यद् आसुरीं मायां स शाल्व-प्रसृतां मयोदिताम् ॥ BhP_10.77.028 // न तत्र दूतं न पितुः कलेवरं प्रबुद्ध आजौ समपश्यद् अच्युतः । स्वाप्नं यथा चाम्बर-चारिणं रिपुं सौभ-स्थम् आलोक्य निहन्तुम् उद्यतः ॥ BhP_10.77.029 // एवं वदन्ति राजर्षे ऋषयः के च नान्विताः । यत् स्व-वाचो विरुध्येत नूनं ते न स्मरन्त्य् उत ॥ BhP_10.77.030 // क्व शोक-मोहौ स्नेहो वा भयं वा ये ऽज्ञ-सम्भवाः । क्व चाखण्डित-विज्ञान- ज्ञानैश्वर्यस् त्व् अखण्डितः ॥ BhP_10.77.031 // यत्-पाद-सेवोर्जितयात्म-विद्यया हिन्वन्त्य् अनाद्यात्म-विपर्यय-ग्रहम् । लभन्त आत्मीयम् अनन्तम् ऐश्वरं कुतो नु मोहः परमस्य सद्-गतेः ॥ BhP_10.77.032 // तं शस्त्र-पूगैः प्रहरन्तम् ओजसा $ शाल्वं शरैः शौरिर् अमोघ-विक्रमः & विद्ध्वाच्छिनद् वर्म धनुः शिरो-मणिं % सौभं च शत्रोर् गदया रुरोज ह ॥ BhP_10.77.033 //* तत् कृष्ण-हस्तेरितया विचूर्णितं पपात तोये गदया सहस्रधा । विसृज्य तद् भू-तलम् आस्थितो गदाम् उद्यम्य शाल्वो ऽच्युतम् अभ्यगाद् द्रुतम् ॥ BhP_10.77.034 // आधावतः स-गदं तस्य बाहुं भल्लेन छित्त्वाथ रथाङ्गम् अद्भुतम् । वधाय शाल्वस्य लयार्क-सन्निभं बिभ्रद् बभौ सार्क इवोदयाचलः ॥ BhP_10.77.035 // जहार तेनैव शिरः स-कुण्डलं किरीट-युक्तं पुरु-मायिनो हरिः । वज्रेण वृत्रस्य यथा पुरन्दरो बभूव हाहेति वचस् तदा नृणाम् ॥ BhP_10.77.036 // तस्मिन् निपतिते पापे सौभे च गदया हते । नेदुर् दुन्दुभयो राजन् दिवि देव-गणेरिताः । सखीनाम् अपचितिं कुर्वन् दन्तवक्रो रुषाभ्यगात् ॥ BhP_10.77.037 // BhP_10.78.001/0 श्री-शुक उवाच शिशुपालस्य शाल्वस्य पौण्ड्रकस्यापि दुर्मतिः । पर-लोक-गतानां च कुर्वन् पारोक्ष्य-सौहृदम् ॥ BhP_10.78.001 // एकः पदातिः सङ्क्रुद्धो गदा-पाणिः प्रकम्पयन् । पद्भ्याम् इमां महा-राज महा-सत्त्वो व्यदृश्यत ॥ BhP_10.78.002 // तं तथायान्तम् आलोक्य गदाम् आदाय सत्वरः । अवप्लुत्य रथात् कृष्णः सिन्धुं वेलेव प्रत्यधात् ॥ BhP_10.78.003 // गदाम् उद्यम्य कारूषो मुकुन्दं प्राह दुर्मदः । दिष्ट्या दिष्ट्या भवान् अद्य मम दृष्टि-पथं गतः ॥ BhP_10.78.004 // त्वं मातुलेयो नः कृष्ण मित्र-ध्रुङ् मां जिघांससि । अतस् त्वां गदया मन्द हनिष्ये वज्र-कल्पया ॥ BhP_10.78.005 // तर्ह्य् आनृण्यम् उपैम्य् अज्ञ मित्राणां मित्र-वत्सलः । बन्धु-रूपम् अरिं हत्वा व्याधिं देह-चरं यथा ॥ BhP_10.78.006 // एवं रूक्षैस् तुदन् वाक्यैः कृष्णं तोत्रैर् इव द्विपम् । गदयाताडयन् मूर्ध्नि सिंह-वद् व्यनदच् च सः ॥ BhP_10.78.007 // गदयाभिहतो ऽप्य् आजौ न चचाल यदूद्वहः । कृष्णो ऽपि तम् अहन् गुर्व्या कौमोदक्या स्तनान्तरे ॥ BhP_10.78.008 // गदा-निर्भिन्न-हृदय उद्वमन् रुधिरं मुखात् । प्रसार्य केश-बाह्व्-अङ्घ्रीन् धरण्यां न्यपतद् व्यसुः ॥ BhP_10.78.009 // ततः सूक्ष्मतरं ज्योतिः कृष्णम् आविशद् अद्भुतम् । पश्यतां सर्व-भूतानां यथा चैद्य-वधे नृप ॥ BhP_10.78.010 // विदूरथस् तु तद्-भ्राता भ्रातृ-शोक-परिप्लुतः । आगच्छद् असि-चर्माभ्याम् उच्छ्वसंस् तज्-जिघांसया ॥ BhP_10.78.011 // तस्य चापततः कृष्णश् चक्रेण क्षुर-नेमिना । शिरो जहार राजेन्द्र स-किरीटं स-कुण्डलम् ॥ BhP_10.78.012 // एवं सौभं च शाल्वं च दन्तवक्रं सहानुजम् । हत्वा दुर्विषहान् अन्यैर् ईडितः सुर-मानवैः ॥ BhP_10.78.013 // मुनिभिः सिद्ध-गन्धर्वैर् विद्याधर-महोरगैः । अप्सरोभिः पितृ-गणैर् यक्षैः किन्नर-चारणैः ॥ BhP_10.78.014 // उपगीयमान-विजयः कुसुमैर् अभिवर्षितः । वृतश् च वृष्णि-प्रवरैर् विवेशालङ्कृतां पुरीम् ॥ BhP_10.78.015 // एवं योगेश्वरः कृष्णो भगवान् जगद्-ईश्वरः । ईयते पशु-दृष्टीनां निर्जितो जयतीति सः ॥ BhP_10.78.016 // श्रुत्वा युद्धोद्यमं रामः कुरूणां सह पाण्डवैः । तीर्थाभिषेक-व्याजेन मध्य-स्थः प्रययौ किल ॥ BhP_10.78.017 // स्नात्वा प्रभासे सन्तर्प्य देवर्षि-पितृ-मानवान् । सरस्वतीं प्रति-स्रोतं ययौ ब्राह्मण-संवृतः ॥ BhP_10.78.018 // पृथूदकं बिन्दु-सरस् त्रितकूपं सुदर्शनम् । विशालं ब्रह्म-तीर्थं च चक्रं प्राचीं सरस्वतीम् ॥ BhP_10.78.019 // यमुनाम् अनु यान्य् एव गङ्गाम् अनु च भारत । जगाम नैमिषं यत्र ऋषयः सत्रम् आसते ॥ BhP_10.78.020 // तम् आगतम् अभिप्रेत्य मुनयो दीर्घ-सत्रिणः । अभिनन्द्य यथा-न्यायं प्रणम्योत्थाय चार्चयन् ॥ BhP_10.78.021 // सो ऽर्चितः स-परीवारः कृतासन-परिग्रहः । रोमहर्षणम् आसीनं महर्षेः शिष्यम् ऐक्षत ॥ BhP_10.78.022 // अप्रत्युत्थायिनं सूतम् अकृत-प्रह्वणाञ्जलिम् । अध्यासीनं च तान् विप्रांश् चुकोपोद्वीक्ष्य माधवः ॥ BhP_10.78.023 // यस्माद् असाव् इमान् विप्रान् अध्यास्ते प्रतिलोम-जः । धर्म-पालांस् तथैवास्मान् वधम् अर्हति दुर्मतिः ॥ BhP_10.78.024 // ऋषेर् भगवतो भूत्वा शिष्यो ऽधीत्य बहूनि च । सेतिहास-पुराणानि धर्म-शास्त्राणि सर्वशः ॥ BhP_10.78.025 // अदान्तस्याविनीतस्य वृथा पण्डित-मानिनः । न गुणाय भवन्ति स्म नटस्येवाजितात्मनः ॥ BhP_10.78.026 // एतद्-अर्थो हि लोके ऽस्मिन्न् अवतारो मया कृतः । वध्या मे धर्म-ध्वजिनस् ते हि पातकिनो ऽधिकाः ॥ BhP_10.78.027 // एतावद् उक्त्वा भगवान् निवृत्तो ऽसद्-वधाद् अपि । भावित्वात् तं कुशाग्रेण कर-स्थेनाहनत् प्रभुः ॥ BhP_10.78.028 // हाहेति-वादिनः सर्वे मुनयः खिन्न-मानसाः । ऊचुः सङ्कर्षणं देवम् अधर्मस् ते कृतः प्रभो ॥ BhP_10.78.029 // अस्य ब्रह्मासनं दत्तम् अस्माभिर् यदु-नन्दन । आयुश् चात्माक्लमं तावद् यावत् सत्रं समाप्यते ॥ BhP_10.78.030 // अजानतैवाचरितस् त्वया ब्रह्म-वधो यथा । योगेश्वरस्य भवतो नाम्नायो ऽपि नियामकः ॥ BhP_10.78.031 // यद्य् एतद्-ब्रह्म-हत्यायाः पावनं लोक-पावन । चरिष्यति भवांल् लोक- सङ्ग्रहो ऽनन्य-चोदितः ॥ BhP_10.78.032 // BhP_10.78.033/0 श्री-भगवान् उवाच चरिष्ये वध-निर्वेशं लोकानुग्रह-काम्यया । नियमः प्रथमे कल्पे यावान् स तु विधीयताम् ॥ BhP_10.78.033 // दीर्घम् आयुर् बतैतस्य सत्त्वम् इन्द्रियम् एव च । आशासितं यत् तद् ब्रूते साधये योग-मायया ॥ BhP_10.78.034 // BhP_10.78.035/0 ऋषय ऊचुः अस्त्रस्य तव वीर्यस्य मृत्योर् अस्माकम् एव च । यथा भवेद् वचः सत्यं तथा राम विधीयताम् ॥ BhP_10.78.035 // BhP_10.78.036/0 श्री-भगवान् उवाच आत्मा वै पुत्र उत्पन्न इति वेदानुशासनम् । तस्माद् अस्य भवेद् वक्ता आयुर्-इन्द्रिय-सत्त्व-वान् ॥ BhP_10.78.036 // किं वः कामो मुनि-श्रेष्ठा ब्रूताहं करवाण्य् अथ । अजानतस् त्व् अपचितिं यथा मे चिन्त्यतां बुधाः ॥ BhP_10.78.037 // BhP_10.78.038/0 ऋषय ऊचुः इल्वलस्य सुतो घोरो बल्वलो नाम दानवः । स दूषयति नः सत्रम् एत्य पर्वणि पर्वणि ॥ BhP_10.78.038 // तं पापं जहि दाशार्ह तन् नः शुश्रूषणं परम् । पूय-शोणित-विन्-मूत्र- सुरा-मांसाभिवर्षिणम् ॥ BhP_10.78.039 // ततश् च भारतं वर्षं परीत्य सु-समाहितः । चरित्वा द्वादश-मासांस् तीर्थ-स्नायी विशुध्यसि ॥ BhP_10.78.040 // BhP_10.79.001/0 श्री-शुक उवाच ततः पर्वण्य् उपावृत्ते प्रचण्डः पांशु-वर्षणः । भीमो वायुर् अभूद् राजन् पूय-गन्धस् तु सर्वशः ॥ BhP_10.79.001 // ततो ऽमेध्य-मयं वर्षं बल्वलेन विनिर्मितम् । अभवद् यज्ञ-शालायां सो ऽन्वदृश्यत शूल-धृक् ॥ BhP_10.79.002 // तं विलोक्य बृहत्-कायं भिन्नाञ्जन-चयोपमम् । तप्त-ताम्र-शिखा-श्मश्रुं दंष्ट्रोग्र-भ्रु-कुटी-मुखम् ॥ BhP_10.79.003 // सस्मार मूषलं रामः पर-सैन्य-विदारणम् । हलं च दैत्य-दमनं ते तूर्णम् उपतस्थतुः ॥ BhP_10.79.004 // तम् आकृष्य हलाग्रेण बल्वलं गगने-चरम् । मूषलेनाहनत् क्रुद्धो मूर्ध्नि ब्रह्म-द्रुहं बलः ॥ BhP_10.79.005 // सो ऽपतद् भुवि निर्भिन्न- ललाटो ऽसृक् समुत्सृजन् । मुञ्चन्न् आर्त-स्वरं शैलो यथा वज्र-हतो ऽरुणः ॥ BhP_10.79.006 // संस्तुत्य मुनयो रामं प्रयुज्यावितथाशिषः । अभ्यषिञ्चन् महा-भागा वृत्र-घ्नं विबुधा यथा ॥ BhP_10.79.007 // वैजयन्तीं ददुर् मालां श्री-धामाम्लान-पङ्कजां । रामाय वाससी दिव्ये दिव्यान्य् आभरणानि च ॥ BhP_10.79.008 // अथ तैर् अभ्यनुज्ञातः कौशिकीम् एत्य ब्राह्मणैः । स्नात्वा सरोवरम् अगाद् यतः सरयूर् आस्रवत् ॥ BhP_10.79.009 // अनु-स्रोतेन सरयूं प्रयागम् उपगम्य सः । स्नात्वा सन्तर्प्य देवादीन् जगाम पुलहाश्रमम् ॥ BhP_10.79.010 // गोमतीं गण्डकीं स्नात्वा विपाशां शोण आप्लुतः । गयां गत्वा पितॄन् इष्ट्वा गङ्गा-सागर-सङ्गमे ॥ BhP_10.79.011 // उपस्पृश्य महेन्द्राद्रौ रामं दृष्ट्वाभिवाद्य च । सप्त-गोदावरीं वेणां पम्पां भीमरथीं ततः ॥ BhP_10.79.012 // स्कन्दं दृष्ट्वा ययौ रामः श्री-शैलं गिरिशालयम् । द्रविडेषु महा-पुण्यं दृष्ट्वाद्रिं वेङ्कटं प्रभुः ॥ BhP_10.79.013 // काम-कोष्णीं पुरीं काञ्चीं कावेरीं च सरिद्-वराम् । श्री-रन्गाख्यं महा-पुण्यं यत्र सन्निहितो हरिः ॥ BhP_10.79.014 // ऋषभाद्रिं हरेः क्षेत्रं दक्षिणां मथुरां तथा । सामुद्रं सेतुम् अगमत् महा-पातक-नाशनम् ॥ BhP_10.79.015 // तत्रायुतम् अदाद् धेनूर् ब्राह्मणेभ्यो हलायुधः । कृतमालां ताम्रपर्णीं मलयं च कुलाचलम् ॥ BhP_10.79.016 // तत्रागस्त्यं समासीनं नमस्कृत्याभिवाद्य च । योजितस् तेन चाशीर्भिर् अनुज्ञातो गतो ऽर्णवम् । दक्षिणं तत्र कन्याख्यां दुर्गां देवीं ददर्श सः ॥ BhP_10.79.017 // ततः फाल्गुनम् आसाद्य पञ्चाप्सरसम् उत्तमम् । विष्णुः सन्निहितो यत्र स्नात्वास्पर्शद् गवायुतम् ॥ BhP_10.79.018 // ततो ऽभिव्रज्य भगवान् केरलांस् तु त्रिगर्तकान् । गोकर्णाख्यं शिव-क्षेत्रं सान्निध्यं यत्र धूर्जटेः ॥ BhP_10.79.019 // आर्यां द्वैपायनीं दृष्ट्वा शूर्पारकम् अगाद् बलः । तापीं पयोष्णीं निर्विन्ध्याम् उपस्पृश्याथ दण्डकम् ॥ BhP_10.79.020 // प्रविश्य रेवाम् अगमद् यत्र माहिष्मती पुरी । मनु-तीर्थम् उपस्पृश्य प्रभासं पुनर् आगमत् ॥ BhP_10.79.021 // श्रुत्वा द्विजैः कथ्यमानं कुरु-पाण्डव-संयुगे । सर्व-राजन्य-निधनं भारं मेने हृतं भुवः ॥ BhP_10.79.022 // स भीम-दुर्योधनयोर् गदाभ्यां युध्यतोर् मृधे । वारयिष्यन् विनशनं जगाम यदु-नन्दनः ॥ BhP_10.79.023 // युधिष्ठिरस् तु तं दृष्ट्वा यमौ कृष्णार्जुनाव् अपि । अभिवाद्याभवंस् तुष्णीं किं विवक्षुर् इहागतः ॥ BhP_10.79.024 // गदा-पाणी उभौ दृष्ट्वा संरब्धौ विजयैषिणौ । मण्डलानि विचित्राणि चरन्ताव् इदम् अब्रवीत् ॥ BhP_10.79.025 // युवां तुल्य-बलौ वीरौ हे राजन् हे वृकोदर । एकं प्राणाधिकं मन्ये उतैकं शिक्षयाधिकम् ॥ BhP_10.79.026 // तस्माद् एकतरस्येह युवयोः सम-वीर्ययोः । न लक्ष्यते जयो ऽन्यो वा विरमत्व् अफलो रणः ॥ BhP_10.79.027 // न तद्-वाक्यं जगृहतुर् बद्ध-वैरौ नृपार्थवत् । अनुस्मरन्ताव् अन्योन्यं दुरुक्तं दुष्कृतानि च ॥ BhP_10.79.028 // दिष्टं तद् अनुमन्वानो रामो द्वारवतीं ययौ । उग्रसेनादिभिः प्रीतैर् ज्ञातिभिः समुपागतः ॥ BhP_10.79.029 // तं पुनर् नैमिषं प्राप्तम् ऋषयो ऽयाजयन् मुदा । क्रत्व्-अङ्गं क्रतुभिः सर्वैर् निवृत्ताखिल-विग्रहम् ॥ BhP_10.79.030 // तेभ्यो विशुद्धं विज्ञानं भगवान् व्यतरद् विभुः । येनैवात्मन्य् अदो विश्वम् आत्मानं विश्व-गं विदुः ॥ BhP_10.79.031 // स्व-पत्यावभृथ-स्नातो ज्ञाति-बन्धु-सुहृद्-वृतः । रेजे स्व-ज्योत्स्नयेवेन्दुः सु-वासाः सुष्ठ्व् अलङ्कृतः ॥ BhP_10.79.032 // ईदृग्-विधान्य् असङ्ख्यानि बलस्य बल-शालिनः । अनन्तस्याप्रमेयस्य माया-मर्त्यस्य सन्ति हि ॥ BhP_10.79.033 // यो ऽनुस्मरेत रामस्य कर्माण्य् अद्भुत-कर्मणः । सायं प्रातर् अनन्तस्य विष्णोः स दयितो भवेत् ॥ BhP_10.79.034 // BhP_10.80.001/0 श्री-राजोवाच भगवन् यानि चान्यानि मुकुन्दस्य महात्मनः । वीर्याण्य् अनन्त-वीर्यस्य श्रोतुम् इच्छामि हे प्रभो ॥ BhP_10.80.001 // को नु श्रुत्वासकृद् ब्रह्मन्न् उत्तमःश्लोक-सत्-कथाः । विरमेत विशेष-ज्ञो विषण्णः काम-मार्गणैः ॥ BhP_10.80.002 // सा वाग् यया तस्य गुणान् गृणीते करौ च तत्-कर्म-करौ मनश् च । स्मरेद् वसन्तं स्थिर-जङ्गमेषु शृणोति तत्-पुण्य-कथाः स कर्णः ॥ BhP_10.80.003 // शिरस् तु तस्योभय-लिङ्गम् आनमेत् तद् एव यत् पश्यति तद् धि चक्षुः । अङ्गानि विष्णोर् अथ तज्-जनानां पादोदकं यानि भजन्ति नित्यम् ॥ BhP_10.80.004 // BhP_10.80.005/0 सूत उवाच विष्णु-रातेन सम्पृष्टो भगवान् बादरायणिः । वासुदेवे भगवति निमग्न-हृदयो ऽब्रवीत् ॥ BhP_10.80.005 // BhP_10.80.006/0 श्री-शुक उवाच कृष्णस्यासीत् सखा कश्चिद् ब्राह्मणो ब्रह्म-वित्तमः । विरक्त इन्द्रियार्थेषु प्रशान्तात्मा जितेन्द्रियः ॥ BhP_10.80.006 // यदृच्छयोपपन्नेन वर्तमानो गृहाश्रमी । तस्य भार्या कु-चैलस्य क्षुत्-क्षामा च तथा-विधा ॥ BhP_10.80.007 // पति-व्रता पतिं प्राह म्लायता वदनेन सा । दरिद्रं सीदमाना वै वेपमानाभिगम्य च ॥ BhP_10.80.008 // ननु ब्रह्मन् भगवतः सखा साक्षाच् छ्रियः पतिः । ब्रह्मण्यश् च शरण्यश् च भगवान् सात्वतर्षभः ॥ BhP_10.80.009 // तम् उपैहि महा-भाग साधूनां च परायणम् । दास्यति द्रविणं भूरि सीदते ते कुटुम्बिने ॥ BhP_10.80.010 // आस्ते ऽधुना द्वारवत्यां भोज-वृष्ण्य्-अन्धकेश्वरः । स्मरतः पाद-कमलम् आत्मानम् अपि यच्छति । किं न्व् अर्थ-कामान् भजतो नात्य्-अभीष्टान् जगद्-गुरुः ॥ BhP_10.80.011 // स एवं भार्यया विप्रो बहुशः प्रार्थितो मुहुः । अयं हि परमो लाभ उत्तमःश्लोक-दर्शनम् ॥ BhP_10.80.012 // इति सञ्चिन्त्य मनसा गमनाय मतिं दधे । अप्य् अस्त्य् उपायनं किञ्चिद् गृहे कल्याणि दीयताम् ॥ BhP_10.80.013 // याचित्वा चतुरो मुष्टीन् विप्रान् पृथुक-तण्डुलान् । चैल-खण्डेन तान् बद्ध्वा भर्त्रे प्रादाद् उपायनम् ॥ BhP_10.80.014 // स तान् आदाय विप्राग्र्यः प्रययौ द्वारकां किल । कृष्ण-सन्दर्शनं मह्यं कथं स्याद् इति चिन्तयन् ॥ BhP_10.80.015 // त्रीणि गुल्मान्य् अतीयाय तिस्रः कक्षाश् च स-द्विजः । विप्रो ऽगम्यान्धक-वृष्णीनां गृहेष्व् अच्युत-धर्मिणाम् ॥ BhP_10.80.016 // गृहं द्व्य्-अष्ट-सहस्राणां महिषीणां हरेर् द्विजः । विवेशैकतमं श्रीमद् ब्रह्मानन्दं गतो यथा ॥ BhP_10.80.017 // तं विलोक्याच्युतो दूरात् प्रिया-पर्यङ्कम् आस्थितः । सहसोत्थाय चाभ्येत्य दोर्भ्यां पर्यग्रहीन् मुदा ॥ BhP_10.80.018 // सख्युः प्रियस्य विप्रर्षेर् अङ्ग-सङ्गाति-निर्वृतः । प्रीतो व्यमुञ्चद् अब्-बिन्दून् नेत्राभ्यां पुष्करेक्षणः ॥ BhP_10.80.019 // अथोपवेश्य पर्यङ्के स्वयम् सख्युः समर्हणम् । उपहृत्यावनिज्यास्य पादौ पादावनेजनीः ॥ BhP_10.80.020 // अग्रहीच् छिरसा राजन् भगवांल् लोक-पावनः । व्यलिम्पद् दिव्य-गन्धेन चन्दनागुरु-कुङ्कमैः ॥ BhP_10.80.021 // धूपैः सुरभिभिर् मित्रं प्रदीपावलिभिर् मुदा । अर्चित्वावेद्य ताम्बूलं गां च स्वागतम् अब्रवीत् ॥ BhP_10.80.022 // कु-चैलं मलिनं क्षामं द्विजं धमनि-सन्ततम् । देवी पर्यचरत् साक्षाच् चामर-व्यजनेन वै ॥ BhP_10.80.023 // अन्तः-पुर-जनो दृष्ट्वा कृष्णेनामल-कीर्तिना । विस्मितो ऽभूद् अति-प्रीत्या अवधूतं सभाजितम् ॥ BhP_10.80.024 // किम् अनेन कृतं पुण्यम् अवधूतेन भिक्षुणा । श्रिया हीनेन लोके ऽस्मिन् गर्हितेनाधमेन च ॥ BhP_10.80.025 // यो ऽसौ त्रि-लोक-गुरुणा श्री-निवासेन सम्भृतः । पर्यङ्क-स्थां श्रियं हित्वा परिष्वक्तो ऽग्र-जो यथा ॥ BhP_10.80.026 // कथयां चक्रतुर् गाथाः पूर्वा गुरु-कुले सतोः । आत्मनोर् ललिता राजन् करौ गृह्य परस्परम् ॥ BhP_10.80.027 // BhP_10.80.028/0 श्री-भगवान् उवाच अपि ब्रह्मन् गुरु-कुलाद् भवता लब्ध-दक्षिणात् । समावृत्तेन धर्म-ज्ञ भार्योढा सदृशी न वा ॥ BhP_10.80.028 // प्रायो गृहेषु ते चित्तम् अकाम-विहितं तथा । नैवाति-प्रीयसे विद्वन् धनेषु विदितं हि मे ॥ BhP_10.80.029 // केचित् कुर्वन्ति कर्माणि कामैर् अहत-चेतसः । त्यजन्तः प्रकृतीर् दैवीर् यथाहं लोक-सङ्ग्रहम् ॥ BhP_10.80.030 // कच्चिद् गुरु-कुले वासं ब्रह्मन् स्मरसि नौ यतः । द्विजो विज्ञाय विज्ञेयं तमसः पारम् अश्नुते ॥ BhP_10.80.031 // स वै सत्-कर्मणां साक्षाद् द्विजातेर् इह सम्भवः । आद्यो ऽङ्ग यत्राश्रमिणां यथाहं ज्ञान-दो गुरुः ॥ BhP_10.80.032 // नन्व् अर्थ-कोविदा ब्रह्मन् वर्णाश्रम-वताम् इह । ये मया गुरुणा वाचा तरन्त्य् अञ्जो भवार्णवम् ॥ BhP_10.80.033 // नाहम् इज्या-प्रजातिभ्यां तपसोपशमेन वा । तुष्येयं सर्व-भूतात्मा गुरु-शुश्रूषया यथा ॥ BhP_10.80.034 // अपि नः स्मर्यते ब्रह्मन् वृत्तं निवसतां गुरौ । गुरु-दारैश् चोदितानाम् इन्धनानयने क्वचित् ॥ BhP_10.80.035 // प्रविष्टानां महारण्यम् अपर्तौ सु-महद् द्विज । वात-वर्षम् अभूत् तीव्रं निष्ठुराः स्तनयित्नवः ॥ BhP_10.80.036 // सूर्यश् चास्तं गतस् तावत् तमसा चावृता दिशः । निम्नं कूलं जल-मयं न प्राज्ञायत किञ्चन ॥ BhP_10.80.037 // वयं भृशम् तत्र महानिलाम्बुभिर् निहन्यमाना महुर् अम्बु-सम्प्लवे । दिशो ऽविदन्तो ऽथ परस्परं वने गृहीत-हस्ताः परिबभ्रिमातुराः ॥ BhP_10.80.038 // एतद् विदित्वा उदिते रवौ सान्दीपनिर् गुरुः । अन्वेषमाणो नः शिष्यान् आचार्यो ऽपश्यद् आतुरान् ॥ BhP_10.80.039 // अहो हे पुत्रका यूयम् अस्मद्-अर्थे ऽति-दुःखिताः । आत्मा वै प्राणिनाम् प्रेष्ठस् तम् अनादृत्य मत्-पराः ॥ BhP_10.80.040 // एतद् एव हि सच्-छिष्यैः कर्तव्यं गुरु-निष्कृतम् । यद् वै विशुद्ध-भावेन सर्वार्थात्मार्पणं गुरौ ॥ BhP_10.80.041 // तुष्टो ऽहं भो द्विज-श्रेष्ठाः सत्याः सन्तु मनोरथाः । छन्दांस्य् अयात-यामानि भवन्त्व् इह परत्र च ॥ BhP_10.80.042 // इत्थं-विधान्य् अनेकानि वसतां गुरु-वेश्मनि । गुरोर् अनुग्रहेणैव पुमान् पूर्णः प्रशान्तये ॥ BhP_10.80.043 // BhP_10.80.044/0 श्री-ब्राह्मण उवाच किम् अस्माभिर् अनिर्वृत्तं देव-देव जगद्-गुरो । भवता सत्य-कामेन येषां वासो गुरोर् अभूत् ॥ BhP_10.80.044 // यस्य च्छन्दो-मयं ब्रह्म देह आवपनं विभो । श्रेयसां तस्य गुरुषु वासो ऽत्यन्त-विडम्बनम् ॥ BhP_10.80.045 // BhP_10.81.001/0 श्री-शुक उवाच स इत्थं द्विज-मुख्येन सह सङ्कथयन् हरिः । सर्व-भूत-मनो-'भिज्ञः स्मयमान उवाच तम् ॥ BhP_10.81.001 // ब्रह्मण्यो ब्राह्मणं कृष्णो भगवान् प्रहसन् प्रियम् । प्रेम्णा निरीक्षणेनैव प्रेक्षन् खलु सतां गतिः ॥ BhP_10.81.002 // BhP_10.81.003/0 श्री-भगवान् उवाच किम् उपायनम् आनीतं ब्रह्मन् मे भवता गृहात् । अण्व् अप्य् उपाहृतं भक्तैः प्रेम्णा भुर्य् एव मे भवेत् । भूर्य् अप्य् अभक्तोपहृतं न मे तोषाय कल्पते ॥ BhP_10.81.003 // पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तद् अहं भक्त्य्-उपहृतम् अश्नामि प्रयतात्मनः ॥ BhP_10.81.004 // इत्य् उक्तो ऽपि द्वियस् तस्मै व्रीडितः पतये श्रियः । पृथुक-प्रसृतिं राजन् न प्रायच्छद् अवाङ्-मुखः ॥ BhP_10.81.005 // सर्व-भूतात्म-दृक् साक्षात् तस्यागमन-कारणम् । विज्ङायाचिन्तयन् नायं श्री-कामो माभजत् पुरा ॥ BhP_10.81.006 // पत्न्याः पति-व्रतायास् तु सखा प्रिय-चिकीर्षया । प्राप्तो माम् अस्य दास्यामि सम्पदो ऽमर्त्य-दुर्लभाः ॥ BhP_10.81.007 // इत्थं विचिन्त्य वसनाच् चीर-बद्धान् द्वि-जन्मनः । स्वयं जहार किम् इदम् इति पृथुक-तण्डुलान् ॥ BhP_10.81.008 // नन्व् एतद् उपनीतं मे परम-प्रीणनं सखे । तर्पयन्त्य् अङ्ग मां विश्वम् एते पृथुक-तण्डुलाः ॥ BhP_10.81.009 // इति मुष्टिं सकृज् जग्ध्वा द्वितीयां जग्धुम् आददे । तावच् छ्रीर् जगृहे हस्तं तत्-परा परमेष्ठिनः ॥ BhP_10.81.010 // एतावतालं विश्वात्मन् सर्व-सम्पत्-समृद्धये । अस्मिन् लोके ऽथ वामुष्मिन् पुंसस् त्वत्-तोष-कारणम् ॥ BhP_10.81.011 // ब्राह्मणस् तां तु रजनीम् उषित्वाच्युत-मन्दिरे । भुक्त्वा पीत्वा सुखं मेने आत्मानं स्वर्-गतं यथा ॥ BhP_10.81.012 // श्वो-भूते विश्व-भावेन स्व-सुखेनाभिवन्दितः । जगाम स्वालयं तात पथ्य् अनव्रज्य नन्दितः ॥ BhP_10.81.013 // स चालब्ध्वा धनं कृष्णान् न तु याचितवान् स्वयम् । स्व-गृहान् व्रीडितो ऽगच्छन् महद्-दर्शन-निर्वृतः ॥ BhP_10.81.014 // अहो ब्रह्मण्य-देवस्य दृष्टा ब्रह्मण्यता मया । यद् दरिद्रतमो लक्ष्मीम् आश्लिष्टो बिभ्रतोरसि ॥ BhP_10.81.015 // क्वाहं दरिद्रः पापीयान् क्व कृष्णः श्री-निकेतनः । ब्रह्म-बन्धुर् इति स्माहं बाहुभ्यां परिरम्भितः ॥ BhP_10.81.016 // निवासितः प्रिया-जुष्टे पर्यङ्के भ्रातरो यथा । महिष्या वीजितः श्रान्तो बाल-व्यजन-हस्तया ॥ BhP_10.81.017 // शुश्रूषया परमया पाद-संवाहनादिभिः । पूजितो देव-देवेन विप्र-देवेन देव-वत् ॥ BhP_10.81.018 // स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम् । सर्वासाम् अपि सिद्धीनां मूलं तच्-चरणार्चनम् ॥ BhP_10.81.019 // अधनो ऽयं धनं प्राप्य माद्यन्न् उच्चैर् न मां स्मरेत् । इति कारुणिको नूनं धनं मे ऽभूरि नाददात् ॥ BhP_10.81.020 // इति तच् चिन्तयन्न् अन्तः प्राप्तो निय-गृहान्तिकम् । सूर्यानलेन्दु-सङ्काशैर् विमानैः सर्वतो वृतम् ॥ BhP_10.81.021 // विचित्रोपवनोद्यानैः कूजद्-द्विज-कुलाकुलैः । प्रोत्फुल्ल-कमुदाम्भोज- कह्लारोत्पल-वारिभिः ॥ BhP_10.81.022 // जुष्टं स्व्-अलङ्कृतैः पुम्भिः स्त्रीभिश् च हरिणाक्षिभिः । किम् इदं कस्य वा स्थानं कथं तद् इदम् इत्य् अभूत् ॥ BhP_10.81.023 // एवं मीमांसमानं तं नरा नार्यो ऽमर-प्रभाः । प्रत्यगृह्णन् महा-भागं गीत-वाद्येन भूयसा ॥ BhP_10.81.024 // पतिम् आगतम् आकर्ण्य पत्न्य् उद्धर्षाति-सम्भ्रमा । निश्चक्राम गृहात् तूर्णं रूपिणी श्रीर् इवालयात् ॥ BhP_10.81.025 // पति-व्रता पतिं दृष्ट्वा प्रेमोत्कण्ठाश्रु-लोचना । मीलिताक्ष्य् अनमद् बुद्ध्या मनसा परिषस्वजे ॥ BhP_10.81.026 // पत्नीं वीक्ष्य विस्फुरन्तीं देवीं वैमानिकीम् इव । दासीनां निष्क-कण्ठीनां मध्ये भान्तीं स विस्मितः ॥ BhP_10.81.027 // प्रीतः स्वयं तया युक्तः प्रविष्टो निज-मन्दिरम् । मणि-स्तम्भ-शतोपेतं महेन्द्र-भवनं यथा ॥ BhP_10.81.028 // पयः-फेन-निभाः शय्या दान्ता रुक्म-परिच्छदाः । पर्यङ्का हेम-दण्डानि चामर-व्यजनानि च ॥ BhP_10.81.029 // आसनानि च हैमानि मृदूपस्तरणानि च । मुक्तादाम-विलम्बीनि वितानानि द्युमन्ति च ॥ BhP_10.81.030 // स्वच्छ-स्फटिक-कुड्येषु महा-मारकतेषु च । रत्न-दीपान् भ्राजमानान् ललना रत्न-संयुताः ॥ BhP_10.81.031 // विलोक्य ब्राह्मणस् तत्र समृद्धीः सर्व-सम्पदाम् । तर्कयाम् आस निर्व्यग्रः स्व-समृद्धिम् अहइतुकीम् ॥ BhP_10.81.032 // नूनं बतैतन् मम दुर्भगस्य शश्वद् दरिद्रस्य समृद्धि-हेतुः । महा-विभूतेर् अवलोकतो ऽन्यो नैवोपपद्येत यदूत्तमस्य ॥ BhP_10.81.033 // नन्व् अब्रुवाणो दिशते समक्षं याचिष्णवे भूर्य् अपि भूरि-भोजः । पर्जन्य-वत् तत् स्वयम् ईक्षमाणो दाशार्हकाणाम् ऋषभः सखा मे ॥ BhP_10.81.034 // किञ्चित् करोत्य् उर्व् अपि यत् स्व-दत्तं $ सुहृत्-कृतं फल्ग्व् अपि भूरि-कारी & मयोपणीतं पृथुकैक-मुष्टिं % प्रत्यग्रहीत् प्रीति-युतो महात्मा ॥ BhP_10.81.035 //* तस्यैव मे सौहृद-सख्य-मैत्री- दास्यं पुनर् जन्मनि जन्मनि स्यात् । महानुभावेन गुणालयेन विषज्जतस् तत्-पुरुष-प्रसङ्गः ॥ BhP_10.81.036 // भक्ताय चित्रा भगवान् हि सम्पदो राज्यं विभूतीर् न समर्थयत्य् अजः । अदीर्घ-बोधाय विचक्षणः स्वयं पश्यन् निपातं धनिनां मदोद्भवम् ॥ BhP_10.81.037 // इत्थं व्यवसितो बुद्ध्या भक्तो ऽतीव जनार्दने । विषयान् जायया त्यक्ष्यन् बुभुजे नाति-लम्पटः ॥ BhP_10.81.038 // तस्य वै देव-देवस्य हरेर् यज्ञ-पतेः प्रभोः । ब्राह्मणाः प्रभवो दैवं न तेभ्यो विद्यते परम् ॥ BhP_10.81.039 // एवं स विप्रो भगवत्-सुहृत् तदा दृष्ट्वा स्व-भृत्यैर् अजितं पराजितम् । तद्-ध्यान-वेगोद्ग्रथितात्म-बन्धनस् तद्-धाम लेभे ऽचिरतः सतां गतिम् ॥ BhP_10.81.040 // एतद् ब्रह्मण्य-देवस्य श्रुत्वा ब्रह्मण्यतां नरः । लब्ध-भावो भगवति कर्म-बन्धाद् विमुच्यते ॥ BhP_10.81.041 // BhP_10.82.001/0 श्री-शुक उवाच अथैकदा द्वारवत्यां वसतो राम-कृष्णयोः । सूर्योपरागः सु-महान् आसीत् कल्प-क्षये यथा ॥ BhP_10.82.001 // तं ज्ञात्वा मनुजा राजन् पुरस्ताद् एव सर्वतः । समन्त-पञ्चकं क्षेत्रं ययुः श्रेयो-विधित्सया ॥ BhP_10.82.002 // निःक्षत्रियां महीं कुर्वन् रामः शस्त्र-भृतां वरः । नृपाणां रुधिरौघेण यत्र चक्रे महा-ह्रदान् ॥ BhP_10.82.003 // ईजे च भगवान् रामो यत्रास्पृष्टो ऽपि कर्मणा । लोकं सङ्ग्राहयन्न् ईशो यथान्यो ऽघापनुत्तये ॥ BhP_10.82.004 // महत्यां तीर्थ-यात्रायां तत्रागन् भारतीः प्रजाः । वृष्णयश् च तथाक्रूर- वसुदेवाहुकादयः ॥ BhP_10.82.005 // ययुर् भारत तत् क्षेत्रं स्वम् अघं क्षपयिष्णवः । गद-प्रद्युम्न-साम्बाद्याः सुचन्द्र-शुक-सारणैः । आस्ते ऽनिरुद्धो रक्षायां कृतवर्मा च यूथ-पः ॥ BhP_10.82.006 // ते रथैर् देव-धिष्ण्याभैर् हयैश् च तरल-प्लवैः । गजैर् नदद्भिर् अभ्राभैर् नृभिर् विद्याधर-द्युभिः ॥ BhP_10.82.007 // व्यरोचन्त महा-तेजाः पथि काञ्चन-मालिनः । दिव्य-स्रग्-वस्त्र-सन्नाहाः कलत्रैः खे-चरा इव ॥ BhP_10.82.008 // तत्र स्नात्वा महा-भागा उपोष्य सु-समाहिताः । ब्राह्मणेभ्यो ददुर् धेनूर् वासः-स्रग्-रुक्म-मालिनीः ॥ BhP_10.82.009 // राम-ह्रदेषु विधि-वत् पुनर् आप्लुत्य वृष्णयः । ददः स्व्-अन्नं द्विजाग्र्येभ्यः कृष्णे नो भक्तिर् अस्त्व् इति ॥ BhP_10.82.010 // स्वयं च तद्-अनुज्ञाता वृष्णयः कृष्ण-देवताः । भुक्त्वोपविविशुः कामं स्निग्ध-च्छायाङ्घ्रिपाङ्घ्रिषु ॥ BhP_10.82.011 // तत्रागतांस् ते ददृशुः सुहृत्-सम्बन्धिनो नृपान् । मत्स्योशीनर-कौशल्य- विदर्भ-कुरु-सृञ्जयान् ॥ BhP_10.82.012 // काम्बोज-कैकयान् मद्रान् कुन्तीन् आनर्त-केरलान् । अन्यांश् चैवात्म-पक्षीयान् परांश् च शतशो नृप । नन्दादीन् सुहृदो गोपान् गोपीश् चोत्कण्ठिताश् चिरम् ॥ BhP_10.82.013 // अन्योन्य-सन्दर्शन-हर्ष-रंहसा प्रोत्फुल्ल-हृद्-वक्त्र-सरोरुह-श्रियः । आश्लिष्य गाढं नयनैः स्रवज्-जला हृष्यत्-त्वचो रुद्ध-गिरो ययुर् मुदम् ॥ BhP_10.82.014 // स्त्रियश् च संवीक्ष्य मिथो ऽति-सौहृद- $ स्मितामलापाङ्ग-दृशो ऽभिरेभिरे & स्तनैः स्तनान् कुङ्कुम-पङ्क-रूषितान् % निहत्य दोर्भिः प्रणयाश्रु-लोचनाः ॥ BhP_10.82.015 //* ततो ऽभिवाद्य ते वृद्धान् यविष्ठैर् अभिवादिताः । स्व्-आगतं कुशलं पृष्ट्वा चक्रुः कृष्ण-कथा मिथः ॥ BhP_10.82.016 // पृथा भ्रातॄन् स्वसॄर् वीक्ष्य तत्-पुत्रान् पितराव् अपि । भ्रातृ-पत्नीर् मुकुन्दं च जहौ सङ्कथया शुचः ॥ BhP_10.82.017 // BhP_10.82.018/0 कुन्त्य् उवाच आर्य भ्रातर् अहं मन्ये आत्मानम् अकृताशिषम् । यद् वा आपत्सु मद्-वार्तां नानुस्मरथ सत्तमाः ॥ BhP_10.82.018 // सुहृदो ज्ञातयः पुत्रा भ्रातरः पितराव् अपि । नानुस्मरन्ति स्व-जनं यस्य दैवम् अदक्षिणम् ॥ BhP_10.82.019 // BhP_10.82.020/0 श्री-वसुदेव उवाच अम्ब मास्मान् असूयेथा दैव-क्रीडनकान् नरान् । ईशस्य हि वशे लोकः कुरुते कार्यते ऽथ वा ॥ BhP_10.82.020 // कंस-प्रतापिताः सर्वे वयं याता दिशं दिशम् । एतर्ह्य् एव पुनः स्थानं दैवेनासादिताः स्वसः ॥ BhP_10.82.021 // BhP_10.82.022/0 श्री-शुक उवाच वसुदेवोग्रसेनाद्यैर् यदुभिस् ते ऽर्चिता नृपाः । आसन्न् अच्युत-सन्दर्श- परमानन्द-निर्वृताः ॥ BhP_10.82.022 // भीष्मो द्रोणो ऽम्बिका-पुत्रो गान्धारी स-सुता तथा । स-दाराः पाण्डवाः कुन्ती सञ्जयो विदुरः कृपः ॥ BhP_10.82.023 // कुन्तीभोजो विराटश् च भीष्मको नग्नजिन् महान् । पुरुजिद् द्रुपदः शल्यो धृष्टकेतुः स काशि-राट् ॥ BhP_10.82.024 // दमघोषो विशालाक्षो मैथिलो मद्र-केकयौ । युधामन्युः सुशर्मा च स-सुता बाह्लिकादयः ॥ BhP_10.82.025 // राजानो ये च राजेन्द्र युधिष्ठिरम् अनुव्रताः । श्री-निकेतं वपुः शौरेः स-स्त्रीकं वीक्ष्य विस्मिताः ॥ BhP_10.82.026 // अथ ते राम-कृष्णाभ्यां सम्यक् प्राप्त-समर्हणाः । प्रशशंसुर् मुदा युक्ता वृष्णीन् कृष्ण-परिग्रहान् ॥ BhP_10.82.027 // अहो भोज-पते यूयं जन्म-भाजो नृणाम् इह । यत् पश्यथासकृत् कृष्णं दुर्दर्शम् अपि योगिनाम् ॥ BhP_10.82.028 // यद्-विश्रुतिः श्रुति-नुतेदम् अलं पुनाति $ पादावनेजन-पयश् च वचश् च शास्त्रम् & भूः काल-भर्जित-भगापि यद्-अङ्घ्रि-पद्म- % स्पर्शोत्थ-शक्तिर् अभिवर्षति नो ऽखिलार्थान् ॥ BhP_10.82.029 //* तद्-दर्शन-स्पर्शनानुपथ-प्रजल्प- $ शय्यासनाशन-सयौन-सपिण्ड-बन्धः & येषां गृहे निरय-वर्त्मनि वर्ततां वः % स्वर्गापवर्ग-विरमः स्वयम् आस विष्णुः ॥ BhP_10.82.030 //* BhP_10.82.031/0 श्री-शुक उवाच नन्दस् तत्र यदून् प्राप्तान् ज्ञात्वा कृष्ण-पुरोगमान् । तत्रागमद् वृतो गोपैर् अनः-स्थार्थैर् दिदृक्षया ॥ BhP_10.82.031 // तं दृष्ट्वा वृष्णयो हृष्टास् तन्वः प्राणम् इवोत्थिताः । परिषस्वजिरे गाढं चिर-दर्शन-कातराः ॥ BhP_10.82.032 // वसुदेवः परिष्वज्य सम्प्रीतः प्रेम-विह्वलः । स्मरन् कंस-कृतान् क्लेशान् पुत्र-न्यासं च गोकुले ॥ BhP_10.82.033 // कृष्ण-रामौ परिष्वज्य पितराव् अभिवाद्य च । न किञ्चनोचतुः प्रेम्णा साश्रु-कण्ठौ कुरूद्वह ॥ BhP_10.82.034 // ताव् आत्मासनम् आरोप्य बाहुभ्यां परिरभ्य च । यशोदा च महा-भागा सुतौ विजहतुः शुचः ॥ BhP_10.82.035 // रोहिणी देवकी चाथ परिष्वज्य व्रजेश्वरीम् । स्मरन्त्यौ तत्-कृतां मैत्रीं बाष्प-कण्ठ्यौ समूचतुः ॥ BhP_10.82.036 // का विस्मरेत वां मैत्रीम् अनिवृत्तां व्रजेश्वरि । अवाप्याप्य् ऐन्द्रम् ऐश्वर्यं यस्या नेह प्रतिक्रिया ॥ BhP_10.82.037 // एताव् अदृष्ट-पितरौ युवयोः स्म पित्रोः $ सम्प्रीणनाभ्युदय-पोषण-पालनानि & प्राप्योषतुर् भवति पक्ष्म ह यद्वद् अक्ष्णोर् % न्यस्ताव् अकुत्र च भयौ न सतां परः स्वः ॥ BhP_10.82.038 //* BhP_10.82.039/0 श्री-शुक उवाच गोप्यश् च कृष्णम् उपलभ्य चिराद् अभीष्टं $ यत्-प्रेक्षणे दृशिषु पक्ष्म-कृतं शपन्ति & दृग्भिर् हृदी-कृतम् अलं परिरभ्य सर्वास् % तद्-भावम् आपुर् अपि नित्य-युजां दुरापम् ॥ BhP_10.82.039 //* भगवांस् तास् तथा-भूता विविक्त उपसङ्गतः । आश्लिष्यानामयं पृष्ट्वा प्रहसन्न् इदम् अब्रवीत् ॥ BhP_10.82.040 // अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया । गतांश् चिरायित्ठछत्रु- पक्ष-क्षपण-चेतसः ॥ BhP_10.82.041 // अप्य् अवध्यायथास्मान् स्विद् अकृत-ज्ञाविशङ्कया । नूनं भूतानि भगवान् युनक्ति वियुनक्ति च ॥ BhP_10.82.042 // वायुर् यथा घनानीकं तृणं तूलं रजांसि च । संयोज्याक्षिपते भूयस् तथा भूतानि भूत-कृत् ॥ BhP_10.82.043 // मयि भक्तिर् हि भूतानाम् अमृतत्वाय कल्पते । दिष्ट्या यद् आसीन् मत्-स्नेहो भवतीनां मद्-आपनः ॥ BhP_10.82.044 // अहं हि सर्व-भूतानाम् आदिर् अन्तो ऽन्तरं बहिः । भौतिकानां यथा खं वार् भूर् वायुर् ज्योतिर् अङ्गनाः ॥ BhP_10.82.045 // एवं ह्य् एतानि भूतानि भूतेष्व् आत्मात्मना ततः । उभयं मय्य् अथ परे पश्यताभातम् अक्षरे ॥ BhP_10.82.046 // BhP_10.82.047/0 श्री-शुक उवाच अध्यात्म-शिक्षया गोप्य एवं कृष्णेन शिक्षिताः । तद्-अनुस्मरण-ध्वस्त- जीव-कोशास् तम् अध्यगन् ॥ BhP_10.82.047 // आहुश् च ते नलिन-नाभ पदारविन्दं $ योगेश्वरैर् हृदि विचिन्त्यम् अगाध-बोधैः & संसार-कूप-पतितोत्तरणावलम्बं % गेहं जुषाम् अपि मनस्य् उदियात् सदा नः ॥ BhP_10.82.048 //* BhP_10.83.001/0 श्री-शुक उवाच तथानुगृह्य भगवान् गोपीनां स गुरुर् गतिः । युधिष्ठिरम् अथापृच्छत् सर्वांश् च सुहृदो ऽव्ययम् ॥ BhP_10.83.001 // त एवं लोक-नाथेन परिपृष्टाः सु-सत्-कृताः । प्रत्यूचुर् हृष्ट-मनसस् तत्-पादेक्षा-हतांहसः ॥ BhP_10.83.002 // कुतो ऽशिवं त्वच्-चरणाम्बुजासवं महन्-मनस्तो मुख-निःसृतं क्वचित् । पिबन्ति ये कर्ण-पुटैर् अलं प्रभो देहं-भृतां देह-कृद्-अस्मृति-च्छिदम् ॥ BhP_10.83.003 // हि त्वात्म धाम-विधुतात्म-कृत-त्र्य्-अवस्थाम् $ आनन्द-सम्प्लवम् अखण्डम् अकुण्ठ-बोधम् & कालोपसृष्ट-निगमावन आत्त-योग- % मायाकृतिं परमहंस-गतिं नताः स्म ॥ BhP_10.83.004 //* BhP_10.83.005/0 श्री-ऋषिर् उवाच इत्य् उत्तमः-श्लोक-शिखा-मणिं जनेष्व् $ अभिष्टुवत्स्व् अन्धक-कौरव-स्त्रियः & समेत्य गोविन्द-कथा मिथो ऽगृनंस् % त्रि-लोक-गीताः शृणु वर्णयामि ते ॥ BhP_10.83.005 //* BhP_10.83.006/0 श्री-द्रौपद्य् उवाच हे वैदर्भ्य् अच्युतो भद्रे हे जाम्बवति कौशले । हे सत्यभामे कालिन्दि शैब्ये रोहिणि लक्ष्मणे ॥ BhP_10.83.006 // हे कृष्ण-पत्न्य एतन् नो ब्रूते वो भगवान् स्वयम् । उपयेमे यथा लोकम् अनुकुर्वन् स्व-मायया ॥ BhP_10.83.007 // BhP_10.83.008/0 श्री-रुक्मिण्य् उवाच चैद्याय मार्पयितुम् उद्यत-कार्मुकेषु $ राजस्व् अजेय-भट-शेखरिताङ्घ्रि-रेणुः & निन्ये मृगेन्द्र इव भागम् अजावि-यूथात् % तच्-छ्री-निकेत-चरणो ऽस्तु ममार्चनाय ॥ BhP_10.83.008 //* BhP_10.83.009/0 श्री-सत्यभामोवाच यो मे सनाभि-वध-तप्त-हृदा ततेन $ लिप्ताभिशापम् अपमार्ष्टुम् उपाजहार & जित्वर्क्ष-राजम् अथ रत्नम् अदात् स तेन % भीतः पितादिशत मां प्रभवे ऽपि दत्ताम् ॥ BhP_10.83.009 //* BhP_10.83.010/0 श्री-जाम्बवत्य् उवाच प्राज्ञाय देह-कृद् अमुं निज-नाथ-दैवं $ सीता-पतिं त्रि-नवहान्य् अमुनाभ्ययुध्यत् & ज्ञात्वा परीक्षित उपाहरद् अर्हणं मां % पादौ प्रगृह्य मणिनाहम् अमुष्य दासी ॥ BhP_10.83.010 //* BhP_10.83.011/0 श्री-कालिन्द्य् उवाच तपश् चरन्तीम् आज्ञाय स्व-पाद-स्पर्शनाशया । सख्योपेत्याग्रहीत् पाणिं यो ऽहं तद्-गृह-मार्जनी ॥ BhP_10.83.011 // BhP_10.83.012/0 श्री-मित्रविन्दोवाच यो मां स्वयं-वर उपेत्य विजित्य भू-पान् $ निन्ये श्व-यूथ-गं इवात्म-बलिं द्विपारिः & भ्रातॄंश् च मे ऽपकुरुतः स्व-पुरं श्रियौकस् % तस्यास्तु मे ऽनु-भवम् अङ्घ्र्य्-अवनेजनत्वम् ॥ BhP_10.83.012 //* BhP_10.83.013/0 श्री-सत्योवाच सप्तोक्षणो ऽति-बल-वीर्य-सु-तीक्ष्ण-शृङ्गान् $ पित्रा कृतान् क्षितिप-वीर्य-परीक्षणाय & तान् वीर-दुर्मद-हनस् तरसा निगृह्य % क्रीडन् बबन्ध ह यथा शिशवो ऽज-तोकान् ॥ BhP_10.83.013 //* य इत्थं वीर्य-शुल्कां मां $ दासीभिश् चतुर्-अन्गिणीम् & पथि निर्जित्य राजन्यान् % निन्ये तद्-दास्यम् अस्तु मे ॥ BhP_10.83.014 //* BhP_10.83.015/0 श्री-भद्रोवाच पिता मे मातुलेयाय स्वयम् आहूय दत्तवान् । कृष्णे कृष्णाय तच्-चित्ताम् अक्षौहिण्या सखी-जनैः ॥ BhP_10.83.015 // अस्य मे पाद-संस्पर्शो भवेज् जन्मनि जन्मनि । कर्मभिर् भ्राम्यमाणाया येन तच् छ्रेय आत्मनः ॥ BhP_10.83.016 // BhP_10.83.017/0 श्री-लक्ष्मणोवाच ममापि राज्ञ्य् अच्युत-जन्म-कर्म श्रुत्वा मुहुर् नारद-गीतम् आस ह । चित्तं मुकुन्दे किल पद्म-हस्तया वृतः सु-सम्मृश्य विहाय लोक-पान् ॥ BhP_10.83.017 // ज्ञात्वा मम मतं साध्वि पिता दुहितृ-वत्सलः । बृहत्सेन इति ख्यातस् तत्रोपायम् अचीकरत् ॥ BhP_10.83.018 // यथा स्वयं-वरे राज्ञि मत्स्यः पार्थेप्सया कृतः । अयं तु बहिर् आच्छन्नो दृश्यते स जले परम् ॥ BhP_10.83.019 // श्रुत्वैतत् सर्वतो भू-पा आययुर् मत्-पितुः पुरम् । सर्वास्त्र-शस्त्र-तत्त्व-ज्ञाः सोपाध्यायाः सहस्रशः ॥ BhP_10.83.020 // पित्रा सम्पूजिताः सर्वे यथा-वीर्यं यथा-वयः । आददुः स-शरं चापं वेद्धुं पर्षदि मद्-धियः ॥ BhP_10.83.021 // आदाय व्यसृजन् केचित् सज्यं कर्तुम् अनीश्वराः । à-कोष्ठं ज्यां समुत्कृष्य पेतुर् एके ऽमुनाहताः ॥ BhP_10.83.022 // सज्यं कृत्वापरे वीरा मागधाम्बष्ठ-चेदिपाः । भीमो दुर्योधनः कर्णो नाविदंस् तद्-अवस्थितिम् ॥ BhP_10.83.023 // मत्स्याभासं जले वीक्ष्य ज्ञात्वा च तद्-अवस्थितिम् । पार्थो यत्तो ऽसृजद् बाणं नाच्छिनत् पस्पृशे परम् ॥ BhP_10.83.024 // राजन्येषु निवृत्तेषु भग्न-मानेषु मानिषु । भगवान् धनुर् आदाय सज्यं कृत्वाथ लीलया ॥ BhP_10.83.025 // तस्मिन् सन्धाय विशिखं मत्स्यं वीक्ष्य सकृज् जले । छित्त्वेषुणापातयत् तं सूर्ये चाभिजिति स्थिते ॥ BhP_10.83.026 // दिवि दुन्दुभयो नेदुर् जय-शब्द-युता भुवि । देवाश् च कुसुमासारान् मुमुचुर् हर्ष-विह्वलाः ॥ BhP_10.83.027 // तद् रङ्गम् आविशम् अहं कल-नूपुराभ्यां $ पद्भ्यां प्रगृह्य कनकोइज्वल-रत्न-मालाम् & नूत्ने निवीय परिधाय च कौशिकाग्र्ये % स-व्रीड-हास-वदना कवरी-धृत-स्रक् ॥ BhP_10.83.028 //* उन्नीय वक्त्रम् उरु-कुन्तल-कुण्डल-त्विड्- $ गण्ड-स्थलं शिशिर-हास-कटाक्ष-मोक्षैः & राज्ञो निरीक्ष्य परितः शनकैर् मुरारेर् % अंसे ऽनुरक्त-हृदया निदधे स्व-मालाम् ॥ BhP_10.83.029 //* तावन् मृदङ्ग-पटहाः शङ्ख-भेर्य्-आनकादयः । निनेदुर् नट-नर्तक्यो ननृतुर् गायका जगुः ॥ BhP_10.83.030 // एवं वृते भगवति मयेशे नृप-यूथपाः । न सेहिरे याज्ञसेनि स्पर्धन्तो हृच्-छयातुराः ॥ BhP_10.83.031 // मां तावद् रथम् आरोप्य हय-रत्न-चतुष्टयम् । शार्ङ्गम् उद्यम्य सन्नद्धस् तस्थाव् आजौ चतुर्-भुजः ॥ BhP_10.83.032 // दारुकश् चोदयाम् आस काञ्चनोपस्करं रथम् । मिषतां भू-भुजां राज्ञि मृगाणां मृग-राड् इव ॥ BhP_10.83.033 // ते ऽन्वसज्जन्त राजन्या निषेद्धुं पथि केचन । संयत्ता उद्धृतेष्व्-आसा ग्राम-सिंहा यथा हरिम् ॥ BhP_10.83.034 // ते शार्ङ्ग-च्युत-बाणौघैः कृत्त-बाह्व्-अङ्घ्रि-कन्धराः । निपेतुः प्रधने केचिद् एके सन्त्यज्य दुद्रुवुः ॥ BhP_10.83.035 // ततः पुरीं यदु-पतिर् अत्य्-अलङ्कृतां $ रवि-च्छद-ध्वज-पट-चित्र-तोरणाम् & कुशस्थलीं दिवि भुवि चाभिसंस्तुतां % समाविशत् तरणिर् इव स्व-केतनम् ॥ BhP_10.83.036 //* पिता मे पूजयाम् आस सुहृत्-सम्बन्धि-बान्धवान् । महार्ह-वासो-'लङ्कारैः शय्यासन-परिच्छदैः ॥ BhP_10.83.037 // दासीभिः सर्व-सम्पद्भिर् भटेभ-रथ-वाजिभिः । आयुधानि महार्हाणि ददौ पूर्णस्य भक्तितः ॥ BhP_10.83.038 // आत्मारामस्य तस्येमा वयं वै गृह-दासिकाः । सर्व-सङ्ग-निवृत्त्याद्धा तपसा च बभूविम ॥ BhP_10.83.039 // BhP_10.83.040/0 महिष्य ऊचुः भौमं निहत्य स-गणं युधि तेन रुद्धा $ ज्ञात्वाथ नः क्षिति-जये जित-राज-कन्याः & निर्मुच्य संसृति-विमोक्षम् अनुस्मरन्तीः % पादाम्बुजं परिणिनाय य आप्त-कामः ॥ BhP_10.83.040 //* न वयं साध्वि साम्राज्यं स्वाराज्यं भौज्यम् अप्य् उत । वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरेः पदम् ॥ BhP_10.83.041 // कामयामह एतस्य श्रीमत्-पाद-रजः श्रियः । कुच-कुङ्कुम-गन्धाढ्यं मूर्ध्ना वोढुं गदा-भृतः ॥ BhP_10.83.042 // व्रज-स्त्रियो यद् वाञ्छन्ति पुलिन्द्यस् तृण-वीरुधः । गावश् चारयतो गोपाः पद-स्पर्शं महात्मनः ॥ BhP_10.83.043 // BhP_10.84.001/0 श्री-शुक उवाच श्रुत्वा पृथा सुबल-पुत्र्य् अथ याज्ञसेनी $ माधव्य् अथ क्षितिप-पत्न्य उत स्व-गोप्यः & कृष्णे ऽखिलात्मनि हरौ प्रणयानुबन्धं % सर्वा विसिस्म्युर् अलम् अश्रु-कलाकुलाक्ष्यः ॥ BhP_10.84.001 //* इति सम्भाषमाणासु स्त्रीभिः स्त्रीषु नृभिर् नृषु । आययुर् मुनयस् तत्र कृष्ण-राम-दिदृक्षया ॥ BhP_10.84.002 // द्वैपायनो नारदश् च च्यवनो देवलो ऽसितः । विश्वामित्रः शतानन्दो भरद्वाजो ऽथ गौतमः ॥ BhP_10.84.003 // रामः स-शिष्यो भगवान् वसिष्ठो गालवो भृगुः । पुलस्त्यः कश्यपो ऽत्रिश् च मार्कण्डेयो बृहस्पतिः ॥ BhP_10.84.004 // द्वितस् त्रितश् चैकतश् च ब्रह्म-पुत्रास् तथाङ्गिराः । अगस्त्यो याज्ञवल्क्यश् च वामदेवादयो ऽपरे ॥ BhP_10.84.005 // तान् दृष्ट्वा सहसोत्थाय प्राग् आसीना नृपादयः । पाण्डवाः कृष्ण-रामौ च प्रणेमुर् विश्व-वन्दितान् ॥ BhP_10.84.006 // तान् आनर्चुर् यथा सर्वे सह-रामो ऽच्युतो ऽर्चयत् । स्वागतासन-पाद्यार्घ्य- माल्य-धूपानुलेपनैः ॥ BhP_10.84.007 // उवाच सुखम् आसीनान् भगवान् धर्म-गुप्-तनुः । सदसस् तस्य महतो यत-वाचो ऽनुशृण्वतः ॥ BhP_10.84.008 // BhP_10.84.009/0 श्री-भगवान् उवाच अहो वयं जन्म-भृतो लब्धं कार्त्स्न्येन तत्-फलम् । देवानाम् अपि दुष्प्रापं यद् योगेश्वर-दर्शनम् ॥ BhP_10.84.009 // किं स्वल्प-तपसां नॄणाम् अर्चायां देव-चक्षुषाम् । दर्शन-स्पर्शन-प्रश्न- प्रह्व-पादार्चनादिकम् ॥ BhP_10.84.010 // न ह्य् अम्-मयानि तीर्थानि न देवा मृच्-छिला-मयाः । ते पुनन्त्य् उरु-कालेन दर्शनाद् एव साधवः ॥ BhP_10.84.011 // नाग्निर् न सूर्यो न च चन्द्र-तारका $ न भूर् जलं खं श्वसनो ऽथ वाङ् मनः & उपासिता भेद-कृतो हरन्त्य् अघं % विपश्चितो घ्नन्ति मुहूर्त-सेवया ॥ BhP_10.84.012 //* यस्यात्म-बुद्धिः कुणपे त्रि-धातुके $ स्व-धीः कलत्रादिषु भौम इज्य-धीः & यत्-तीर्थ-बुद्धिः सलिले न कर्हिचिज् % जनेष्व् अभिज्ञेषु स एव गो-खरः ॥ BhP_10.84.013 //* BhP_10.84.014/0 श्री-शुक उवाच निशम्येत्थं भगवतः कृष्णस्याकुण्थ-मेधसः । वचो दुरन्वयं विप्रास् तूष्णीम् आसन् भ्रमद्-धियः ॥ BhP_10.84.014 // चिरं विमृश्य मुनय ईश्वरस्येशितव्यताम् । जन-सङ्ग्रह इत्य् ऊचुः स्मयन्तस् तं जगद्-गुरुम् ॥ BhP_10.84.015 // BhP_10.84.016/0 श्री-मुनय ऊचुः यन्-मायया तत्त्व-विद्-उत्तमा वयं विमोहिता विश्व-सृजाम् अधीश्वराः । यद् ईशितव्यायति गूढ ईहया अहो विचित्रम् भगवद्-विचेष्टितम् ॥ BhP_10.84.016 // अनीह एतद् बहुधैक आत्मना सृजत्य् अवत्य् अत्ति न बध्यते यथा । भौमैर् हि भूमिर् बहु-नाम-रूपिणी अहो विभूम्नश् चरितं विडम्बनम् ॥ BhP_10.84.017 // अथापि काले स्व-जनाभिगुप्तये बिभर्षि सत्त्वं खल-निग्रहाय च । स्व-लीलया वेद-पथं सनातनं वर्णाश्रमात्मा पुरुषः परो भवान् ॥ BhP_10.84.018 // ब्रह्म ते हृदयं शुक्लं तपः-स्वाध्याय-संयमैः । यत्रोपलब्धं सद् व्यक्तम् अव्यक्तं च ततः परम् ॥ BhP_10.84.019 // तस्माद् ब्रह्म-कुलं ब्रह्मन् शास्त्र-योनेस् त्वम् आत्मनः । सभाजयसि सद् धाम तद् ब्रह्मण्याग्रणीर् भवान् ॥ BhP_10.84.020 // अद्य नो जन्म-साफल्यं विद्यायास् तपसो दृशः । त्वया सङ्गम्य सद्-गत्या यद् अन्तः श्रेयसां परः ॥ BhP_10.84.021 // नमस् तस्मै भगवते कृष्णायाकुण्ठ-मेधसे । स्व-योगमाययाच्छन्न- महिम्ने परमात्मने ॥ BhP_10.84.022 // न यं विदन्त्य् अमी भू-पा एकारामाश् च वृष्णयः । माया-जवनिकाच्छन्नम् आत्मानं कालम् ईश्वरम् ॥ BhP_10.84.023 // यथा शयानः पुरुष आत्मानं गुण-तत्त्व-दृक् । नाम-मात्रेन्द्रियाभातं न वेद रहितं परम् ॥ BhP_10.84.024 // एवं त्वा नाम-मात्रेषु विषयेष्व् इन्द्रियेहया । मायया विभ्रमच्-चित्तो न वेद स्मृत्य्-उपप्लवात् ॥ BhP_10.84.025 // तस्याद्य ते ददृशिमाङ्घ्रिम् अघौघ-मर्ष- $ तीर्थास्पदं हृदि कृतं सु-विपक्व-योगैः & उत्सिक्त-भक्त्य्-उपहताशय जीव-कोशा % आपुर् भवद्-गतिम् अथानुगृहान भक्तान् ॥ BhP_10.84.026 //* BhP_10.84.027/0 श्री-शुक उवाच इत्य् अनुज्ञाप्य दाशार्हं धृतराष्ट्रं युधिष्ठिरम् । राजर्षे स्वाश्रमान् गन्तुं मुनयो दधिरे मनः ॥ BhP_10.84.027 // तद् वीक्ष्य तान् उपव्रज्य वसुदेवो महा-यशाः । प्रणम्य चोपसङ्गृह्य बभाषेदं सु-यन्त्रितः ॥ BhP_10.84.028 // BhP_10.84.029/0 श्री-वसुदेव उवाच नमो वः सर्व-देवेभ्य ऋषयः श्रोतुम् अर्हथ । कर्मणा कर्म-निर्हारो यथा स्यान् नस् तद् उच्यताम् ॥ BhP_10.84.029 // BhP_10.84.030/0 श्री-नारद उवाच नाति-चित्रम् इदं विप्रा वसुदेवो बुभुत्सया । कृष्णम् मत्वार्भकं यन् नः पृच्छति श्रेय आत्मनः ॥ BhP_10.84.030 // सन्निकर्षो ऽत्र मर्त्यानाम् अनादरण-कारणम् । गाङ्गं हित्वा यथान्याम्भस् तत्रत्यो याति शुद्धये ॥ BhP_10.84.031 // यस्यानुभूतिः कालेन लयोत्पत्त्य्-आदिनास्य वै । स्वतो ऽन्यस्माच् च गुणतो न कुतश्चन रिष्यति ॥ BhP_10.84.032 // तं क्लेश-कर्म-परिपाक-गुण-प्रवाहैर् अव्याहतानुभवम् ईश्वरम् अद्वितीयम् । प्राणादिभिः स्व-विभवैर् उपगूढम् अन्यो मन्येत सूर्यम् इव मेघ-हिमोपरागैः ॥ BhP_10.84.033 // अथोचुर् मुनयो राजन्न् आभाष्यानल्सदुन्दभिम् । सर्वेषां शृण्वतां राज्ञां तथैवाच्युत-रामयोः ॥ BhP_10.84.034 // कर्मणा कर्म-निर्हार एष साधु-निरूपितः । यच् छ्रद्धया यजेद् विष्णुं सर्व-यज्ञेश्वरं मखैः ॥ BhP_10.84.035 // चित्तस्योपशमो ऽयं वै कविभिः शास्त्र-चक्षुसा । दर्शितः सु-गमो योगो धर्मश् चात्म-मुद्-आवहः ॥ BhP_10.84.036 // अयं स्वस्त्य्-अयनः पन्था द्वि-जातेर् गृह-मेधिनः । यच् छ्रद्धयाप्त-वित्तेन शुक्लेनेज्येत पूरुषः ॥ BhP_10.84.037 // वित्तैषणां यज्ञ-दानैर् गृहैर् दार-सुतैषणाम् । आत्म-लोकैषणां देव कालेन विसृजेद् बुधः । ग्रामे त्यक्तैषणाः सर्वे ययुर् धीरास् तपो-वनम् ॥ BhP_10.84.038 // ऋणैस् त्रिभिर् द्विजो जातो देवर्षि-पितॄणां प्रभो । यज्ञाध्ययन-पुत्रैस् तान्य् अनिस्तीर्य त्यजन् पतेत् ॥ BhP_10.84.039 // त्वं त्व् अद्य मुक्तो द्वाभ्यां वै ऋषि-पित्रोर् महा-मते । यज्ञैर् देवर्णम् उन्मुच्य निरृणो ऽशरणो भव ॥ BhP_10.84.040 // वसुदेव भवान् नूनं भक्त्या परमया हरिम् । जगताम् ईश्वरं प्रार्चः स यद् वां पुत्रतां गतः ॥ BhP_10.84.041 // BhP_10.84.042/0 श्री-शुक उवाच इति तद्-वचनं श्रुत्वा वसुदेवो महा-मनाः । तान् ऋषीन् ऋत्विजो वव्रे मूर्ध्नानम्य प्रसाद्य च ॥ BhP_10.84.042 // त एनम् ऋषयो राजन् वृता धर्मेण धार्मिकम् । तस्मिन्न् अयाजयन् क्षेत्रे मखैर् उत्तम-कल्पकैः ॥ BhP_10.84.043 // तद्-दीक्षायां प्रवृत्तायां वृष्णयः पुष्कर-स्रजः । स्नाताः सु-वाससो राजन् राजानः सुष्ठ्व्-अलङ्कृताः ॥ BhP_10.84.044 // तन्-महिष्यश् च मुदिता निष्क-कण्ठ्यः सु-वाससः । दीक्षा-शालाम् उपाजग्मुर् आलिप्ता वस्तु-पाणयः ॥ BhP_10.84.045 // नेदुर् मृदङ्ग-पटह- शङ्ख-भेर्य्-आनकादयः । ननृतुर् नट-नर्तक्यस् तुष्टुवुः सूत-मागधाः । जगुः सु-कण्ठ्यो गन्धर्व्यः सङ्गीतं सह-भर्तृकाः ॥ BhP_10.84.046 // तम् अभ्यषिञ्चन् विधि-वद् अक्तम् अभ्यक्तम् ऋत्विजः । पत्नीभिर् अष्टा-दशभिः सोम-राजम् इवोडुभिः ॥ BhP_10.84.047 // ताभिर् दुकूल-वलयैर् हार-नूपुर-कुण्डलैः । स्व्-अलङ्कृताभिर् विबभौ दीक्षितो ऽजिन-संवृतः ॥ BhP_10.84.048 // तस्यर्त्विजो महा-राज रत्न-कौशेय-वाससः । स-सदस्या विरेजुस् ते यथा वृत्र-हणो ऽध्वरे ॥ BhP_10.84.049 // तदा रामश् च कृष्णश् च स्वैः स्वैर् बन्धुभिर् अन्वितौ । रेजतुः स्व-सुतैर् दारैर् जीवेशौ स्व-विभूतिभिः ॥ BhP_10.84.050 // ईजे ऽनु-यज्ञं विधिना अग्नि-होत्रादि-लक्षणैः । प्राकृतैर् वैकृतैर् यज्ञैर् द्रव्य-ज्ञान-क्रियेश्वरम् ॥ BhP_10.84.051 // अथर्त्विग्भ्यो ऽददात् काले यथाम्नातं स दक्षिणाः । स्व्-अलङ्कृतेभ्यो ऽलङ्कृत्य गो-भू-कन्या महा-धनाः ॥ BhP_10.84.052 // पत्नी-संयाजावभृथ्यैश् चरित्वा ते महर्षयः । सस्नू राम-ह्रदे विप्रा यजमान-पुरः-सराः ॥ BhP_10.84.053 // स्नातो ऽलङ्कार-वासांसि वन्दिभ्यो ऽदात् तथा स्त्रियः । ततः स्व्-अलङ्कृतो वर्णान् à-श्वभ्यो ऽन्नेन पूजयत् ॥ BhP_10.84.054 // बन्धून् स-दारान् स-सुतान् पारिबर्हेण भूयसा । विदर्भ-कोशल-कुरून् काशि-केकय-सृञ्जयान् ॥ BhP_10.84.055 // सदस्यर्त्विक्-सुर-गणान् नृ-भूत-पितृ-चारणान् । श्री-निकेतम् अनुज्ञाप्य शंसन्तः प्रययुः क्रतुम् ॥ BhP_10.84.056 // धृतराष्ट्रो ऽनुजः पार्था भीष्मो द्रोणः पृथा यमौ । नारदो भगवान् व्यासः सुहृत्-सम्बन्धि-बान्धवाः ॥ BhP_10.84.057 // बन्धून् परिष्वज्य यदून् सौहृदाक्लिन्न-चेतसः । ययुर् विरह-कृच्छ्रेण स्व-देशांश् चापरे जनाः ॥ BhP_10.84.058 // नन्दस् तु सह गोपालैर् बृहत्या पूजयार्चितः । कृष्ण-रामोग्रसेनाद्यैर् न्यवात्सीद् बन्धु-वत्सलः ॥ BhP_10.84.059 // वसुदेवो ऽञ्जसोत्तीर्य मनोरथ-महार्णवम् । सुहृद्-वृतः प्रीत-मना नन्दम् आह करे स्पृशन् ॥ BhP_10.84.060 // BhP_10.84.061/0 श्री-वसुदेव उवाच भ्रातर् ईश-कृतः पाशो नृनां यः स्नेह-संज्ञितः । तं दुस्त्यजम् अहं मन्ये शूराणाम् अपि योगिनाम् ॥ BhP_10.84.061 // अस्मास्व् अप्रतिकल्पेयं यत् कृताज्ञेषु सत्तमैः । मैत्र्य् अर्पिताफला चापि न निवर्तेत कर्हिचित् ॥ BhP_10.84.062 // प्राग् अकल्पाच् च कुशलं भ्रातर् वो नाचराम हि । अधुना श्री-मदान्धाक्षा न पश्यामः पुरः सतः ॥ BhP_10.84.063 // मा राज्य-श्रीर् अभूत् पुंसः श्रेयस्-कामस्य मान-द । स्व-जनान् उत बन्धून् वा न पश्यति ययान्ध-दृक् ॥ BhP_10.84.064 // BhP_10.84.065/0 श्री-शुक उवाच एवं सौहृद-शैथिल्य- चित्त आनकदुन्दुभिः । रुरोद तत्-कृतां मैत्रीं स्मरन्न् अश्रु-विलोचनः ॥ BhP_10.84.065 // नन्दस् तु सख्युः प्रिय-कृत् प्रेम्णा गोविन्द-रामयोः । अद्य श्व इति मासांस् त्रीन् यदुभिर् मानितो ऽवसत् ॥ BhP_10.84.066 // ततः कामैः पूर्यमाणः स-व्रजः सह-बान्धवः । परार्ध्याभरण-क्षौम- नानानर्घ्य-परिच्छदैः ॥ BhP_10.84.067 // वसुदेवोग्रसेनाभ्यां कृष्णोद्धव-बलादिभिः । दत्तम् आदाय पारिबर्हं यापितो यदुभिर् ययौ ॥ BhP_10.84.068 // नन्दो गोपाश् च गोप्यश् च गोविन्द-चरणाम्बुजे । मनः क्षिप्तं पुनर् हर्तुम् अनीशा मथुरां ययुः ॥ BhP_10.84.069 // बन्धुषु प्रतियातेषु वृष्णयः कृष्ण-देवताः । वीक्ष्य प्रावृषम् आसन्नाद् ययुर् द्वारवतीं पुनः ॥ BhP_10.84.070 // जनेभ्यः कथयां चक्रुर् यदु-देव-महोत्सवम् । यद् आसीत् तीर्थ-यात्रायां सुहृत्-सन्दर्शनादिकम् ॥ BhP_10.84.071 // BhP_10.85.001/0 श्री-बादरायणिर् उवाच अथैकदात्मजौ प्राप्तौ कृत-पादाभिवन्दनौ । वसुदेवो ऽभिनन्द्याह प्रीत्या सङ्कर्षणाच्युतौ ॥ BhP_10.85.001 // मुनीनां स वचः श्रुत्वा पुत्रयोर् धाम-सूचकम् । तद्-वीर्यैर् जात-विश्रम्भः परिभाष्याभ्यभाषत ॥ BhP_10.85.002 // कृष्ण कृष्ण महा-योगिन् सङ्कर्षण सनातन । जाने वाम् अस्य यत् साक्षात् प्रधान-पुरुषौ परौ ॥ BhP_10.85.003 // यत्र येन यतो यस्य यस्मै यद् यद् यथा यदा । स्याद् इदं भगवान् साक्षात् प्रधान-पुरुषेश्वरः ॥ BhP_10.85.004 // एतन् नाना-विधं विश्वम् आत्म-सृष्टम् अधोक्षज । आत्मनानुप्रविश्यात्मन् प्राणो जीवो बिभर्ष्य् अज ॥ BhP_10.85.005 // प्राणादीनां विश्व-सृजां शक्तयो याः परस्य ताः । पारतन्त्र्याद् वैसादृष्याद् द्वयोश् चेष्टैव चेष्टताम् ॥ BhP_10.85.006 // कान्तिस् तेजः प्रभा सत्ता चन्द्राग्न्य्-अर्कर्क्ष-विद्युताम् । यत् स्थैर्यं भू-भृतां भूमेर् वृत्तिर् गन्धो ऽर्थतो भवान् ॥ BhP_10.85.007 // तर्पणं प्राणनम् अपां देव त्वं ताश् च तद्-रसः । ओजः सहो बलं चेष्टा गतिर् वायोस् तवेश्वर ॥ BhP_10.85.008 // दिशां त्वम् अवकाशो ऽसि दिशः खं स्फोट आश्रयः । नादो वर्णस् त्वम् ओं-कार आकृतीनां पृथक्-कृतिः ॥ BhP_10.85.009 // इन्द्रियं त्व् इन्द्रियाणां त्वं देवाश् च तद्-अनुग्रहः । अवबोधो भवान् बुद्धेर् जीवस्यानुस्मृतिः सती ॥ BhP_10.85.010 // भूतानाम् असि भूतादिर् इन्द्रियाणां च तैजसः । वैकारिको विकल्पानां प्रधानम् अनुशायिनम् ॥ BhP_10.85.011 // नश्वरेष्व् इह भावेषु तद् असि त्वम् अनश्वरम् । यथा द्रव्य-विकारेषु द्रव्य-मात्रं निरूपितम् ॥ BhP_10.85.012 // सत्त्वम् रजस् तम इति गुणास् तद्-वृत्तयश् च याः । त्वय्य् अद्धा ब्रह्मणि परे कल्पिता योग-मायया ॥ BhP_10.85.013 // तस्मान् न सन्त्य् अमी भावा यर्हि त्वयि विकल्पिताः । त्वं चामीषु विकारेषु ह्य् अन्यदाव्यावहारिकः ॥ BhP_10.85.014 // गुण-प्रवाह एतस्मिन्न् अबुधास् त्व् अखिलात्मनः । गतिं सूक्ष्माम् अबोधेन संसरन्तीह कर्मभिः ॥ BhP_10.85.015 // यदृच्छया नृतां प्राप्य सु-कल्पाम् इह दुर्लभाम् । स्वार्थे प्रमत्तस्य वयो गतं त्वन्-माययेश्वर ॥ BhP_10.85.016 // असाव् अहम् ममैवैते देहे चास्यान्वयादिषु । स्नेह-पाशैर् निबध्नाति भवान् सर्वम् इदं जगत् ॥ BhP_10.85.017 // युवां न नः सुतौ साक्षात् प्रधान-पुरुषेश्वरौ । भू-भार-क्षत्र-क्षपण अवतीर्णौ तथात्थ ह ॥ BhP_10.85.018 // तत् ते गतो ऽस्म्य् अरणम् अद्य पदारविन्दम् $ आपन्न-संसृति-भयापहम् आर्त-बन्धो & एतावतालम् अलम् इन्द्रिय-लालसेन % मर्त्यात्म-दृक् त्वयि परे यद् अपत्य-बुद्धिः ॥ BhP_10.85.019 //* सूती-गृहे ननु जगाद भवान् अजो नौ $ सञ्जज्ञ इत्य् अनु-युगं निज-धर्म-गुप्त्यै & नाना-तनूर् गगन-वद् विदधज् जहासि % को वेद भूम्न उरु-गाय विभूति-मायाम् ॥ BhP_10.85.020 //* BhP_10.85.021/0 श्री-शुक उवाच आकर्ण्येत्थं पितुर् वाक्यं भगवान् सात्वतर्षभः । प्रत्याह प्रश्रयानम्रः प्रहसन् श्लक्ष्णया गिरा ॥ BhP_10.85.021 // BhP_10.85.022/0 श्री-भगवान् उवाच वचो वः समवेतार्थं तातैतद् उपमन्महे । यन् नः पुत्रान् समुद्दिश्य तत्त्व-ग्राम उदाहृतः ॥ BhP_10.85.022 // अहं यूयम् असाव् आर्य इमे च द्वारकाउकसः । सर्वे ऽप्य् एवं यदु-श्रेष्ठ विमृग्याः स-चराचरम् ॥ BhP_10.85.023 // आत्मा ह्य् एकः स्वयं-ज्योतिर् नित्यो ऽन्यो निर्गुणो गुणैः । आत्म-सृष्टैस् तत्-कृतेषु भूतेषु बहुधेयते ॥ BhP_10.85.024 // खं वायुर् ज्योतिर् आपो भूस् तत्-कृतेषु यथाशयम् । आविस्-तिरो-'ल्प-भूर्य् एको नानात्वं यात्य् असाव् अपि ॥ BhP_10.85.025 // BhP_10.85.026/0 श्री-शुक उवाच एवं भगवता राजन् वसुदेव उदाहृतः । श्रुत्वा विनष्ट-नाना-धीस् तूष्णीं प्रीत-मना अभूत् ॥ BhP_10.85.026 // अथ तत्र कुरु-श्रेष्ठ देवकी सर्व-देवता । श्रुत्वानीतं गुरोः पुत्रम् आत्मजाभ्यां सु-विस्मिता ॥ BhP_10.85.027 // कृष्ण-रामौ समाश्राव्य पुत्रान् कंस-विहिंसितान् । स्मरन्ती कृपणं प्राह वैक्लव्याद् अश्रु-लोचना ॥ BhP_10.85.028 // BhP_10.85.029/0 श्री-देवक्य् उवाच राम रामाप्रमेयात्मन् कृष्ण योगेश्वरेश्वर । वेदाहं वां विश्व-सृजाम् ईश्वराव् आदि-पूरुषौ ॥ BhP_10.85.029 // कल-विध्वस्त-सत्त्वानां राज्ञाम् उच्छास्त्र-वर्तिनाम् । भूमेर् भारायमाणानाम् अवतीर्णौ किलाद्य मे ॥ BhP_10.85.030 // यस्यांशांशांश-भागेन विश्वोत्पत्ति-लयोदयाः । भवन्ति किल विश्वात्मंस् तं त्वाद्याहं गतिं गता ॥ BhP_10.85.031 // चिरान् मृत-सुतादाने गुरुणा किल चोदितौ । आनिन्यथुः पितृ-स्थानाद् गुरवे गुरु-दक्षिणाम् ॥ BhP_10.85.032 // तथा मे कुरुतं कामं युवां योगेश्वरेश्वरौ । भोज-राज-हतान् पुत्रान् कामये द्रष्टुम् आहृतान् ॥ BhP_10.85.033 // BhP_10.85.034/0 ऋषिर् उवाच एवं सञ्चोदितौ मात्रा रामः कृष्णश् च भारत । सुतलं संविविशतुर् योग-मायाम् उपाश्रितौ ॥ BhP_10.85.034 // तस्मिन् प्रविष्टाव् उपलभ्य दैत्य-राड् $ विश्वात्म-दैवं सुतरां तथात्मनः & तद्-दर्शनाह्लाद-परिप्लुताशयः % सद्यः समुत्थाय ननाम सान्वयः ॥ BhP_10.85.035 //* तयोः समानीय वरासनं मुदा निविष्टयोस् तत्र महात्मनोस् तयोः । दधार पादाव् अवनिज्य तज् जलं स-वृन्द à-ब्रह्म पुनद् यद् अम्बु ह ॥ BhP_10.85.036 // समर्हयाम् आस स तौ विभूतिभिर् महार्ह-वस्त्राभरणानुलेपनैः । ताम्बूल-दीपामृत-भक्षणादिभिः स्व-गोत्र-वित्तात्म-समर्पणेन च ॥ BhP_10.85.037 // स इन्द्रसेनो भगवत्-पदाम्बुजं बिभ्रन् मुहुः प्रेम-विभिन्नया धिया । उवाच हानन्द-जलाकुलेक्षणः प्रहृष्ट-रोमा नृप गद्गदाक्षरम् ॥ BhP_10.85.038 // BhP_10.85.039/0 बलिर् उवाच नमो ऽनन्ताय बृहते नमः कृष्णाय वेधसे । साङ्ख्य-योग-वितानाय ब्रह्मणे परमात्मने ॥ BhP_10.85.039 // दर्शनं वां हि भूतानां दुष्प्रापं चाप्य् अदुर्लभम् । रजस्-तमः-स्वभावानां यन् नः प्राप्तौ यदृच्छया ॥ BhP_10.85.040 // दैत्य-दानव-गन्धर्वाः सिद्ध-विद्याध्र-चारणाः । यक्ष-रक्षः-पिशाचाश् च भूत-प्रमथ-नायकाः ॥ BhP_10.85.041 // विशुद्ध-सत्त्व-धाम्न्य् अद्धा त्वयि शास्त्र-शरीरिणि । नित्यं निबद्ध-वैरास् ते वयं चान्ये च तादृशाः ॥ BhP_10.85.042 // केचनोद्बद्ध-वैरेण भक्त्या केचन कामतः । न तथा सत्त्व-संरब्धाः सन्निकृष्टाः सुरादयः ॥ BhP_10.85.043 // इदम् इत्थम् इति प्रायस् तव योगेश्वरेश्वर । न विदन्त्य् अपि योगेशा योग-मायां कुतो वयम् ॥ BhP_10.85.044 // तन् नः प्रसीद निरपेक्ष-विमृग्य-युष्मत् $ पादारविन्द-धिषणान्य-गृहान्ध-कूपात् & निष्क्रम्य विश्व-शरणाङ्घ्र्य्-उपलब्ध-वृत्तिः % शान्तो यथैक उत सर्व-सखैश् चरामि ॥ BhP_10.85.045 //* शाध्य् अस्मान् ईशितव्येश निष्पापान् कुरु नः प्रभो । पुमान् यच् छ्रद्धयातिष्ठंश् चोदनाया विमुच्यते ॥ BhP_10.85.046 // BhP_10.85.047/0 श्री-भगवान् उवाच आसन् मरीचेः षट् पुत्रा ऊर्णायां प्रथमे ऽन्तरे । देवाः कं जहसुर् वीक्ष्य सुतं यभितुम् उद्यतम् ॥ BhP_10.85.047 // तेनासुरीम् अगन् योनिम् अधुनावद्य-कर्मणा । हिरण्यकशिपोर् जाता नीतास् ते योग-मायया ॥ BhP_10.85.048 // देवक्या उदरे जाता राजन् कंस-विहिंसिताः । सा तान् शोचत्य् आत्मजान् स्वांस् त इमे ऽध्यासते ऽन्तिके ॥ BhP_10.85.049 // इत एतान् प्रणेष्यामो मातृ-शोकापनुत्तये । ततः शापाद् विनिर्मक्ता लोकं यास्यन्ति विज्वराः ॥ BhP_10.85.050 // स्मरोद्गीथः परिष्वङ्गः पतङ्गः क्षुद्रभृद् घृणी । षड् इमे मत्-प्रसादेन पुनर् यास्यन्ति सद्-गतिम् ॥ BhP_10.85.051 // इत्य् उक्त्वा तान् समादाय इन्द्रसेनेन पूजितौ । पुनर् द्वारवतीम् एत्य मातुः पुत्रान् अयच्छताम् ॥ BhP_10.85.052 // तान् दृष्ट्वा बालकान् देवी पुत्र-स्नेह-स्नुत-स्तनी । परिष्वज्याङ्कम् आरोप्य मूर्ध्न्य् अजिघ्रद् अभीक्ष्णशः ॥ BhP_10.85.053 // अपाययत् स्तनं प्रीता सुत-स्पर्श-परिस्नुतम् । मोहिता मायया विष्णोर् यया सृष्टिः प्रवर्तते ॥ BhP_10.85.054 // पीत्वामृतं पयस् तस्याः पीत-शेषं गदा-भृतः । नारायणाङ्ग-संस्पर्श- प्रतिलब्धात्म-दर्शनाः ॥ BhP_10.85.055 // ते नमस्कृत्य गोविन्दं देवकीं पितरं बलम् । मिषतां सर्व-भूतानां ययुर् धाम दिवौकसाम् ॥ BhP_10.85.056 // तं दृष्ट्वा देवकी देवी मृतागमन-निर्गमम् । मेने सु-विस्मिता मायां कृष्णस्य रचितां नृप ॥ BhP_10.85.057 // एवं-विधान्य् अद्भुतानि कृष्णस्य परमात्मनः । वीर्याण्य् अनन्त-वीर्यस्य सन्त्य् अनन्तानि भारत ॥ BhP_10.85.058 // BhP_10.85.059/0 श्री-सूत उवाच य इदम् अनुशृणोति श्रावयेद् वा मुरारेश् $ चरितम् अमृत-कीर्तेर् वर्णितं व्यास-पुत्रैः & जगद्-अघ-भिद् अलं तद्-भक्त-सत्-कर्ण-पूरं % भगवति कृत-चित्तो याति तत्-क्षेम-धाम ॥ BhP_10.85.059 //* BhP_10.86.001/0 श्री-राजोवाच ब्रह्मन् वेदितुम् इच्छामः स्वसारां राम-कृष्णयोः । यथोपयेमे विजयो या ममासीत् पितामही ॥ BhP_10.86.001 // BhP_10.86.002/0 श्री-शुक उवाच अर्जुनस् तीर्थ-यात्रायां पर्यटन्न् अवनीं प्रभुः । गतः प्रभासम् अशृणोन् मातुलेयीं स आत्मनः ॥ BhP_10.86.002 // दुर्योधनाय रामस् तां दास्यतीति न चापरे । तल्-लिप्सुः स यतिर् भूत्वा त्रि-दण्डी द्वारकाम् अगात् ॥ BhP_10.86.003 // तत्र वै वार्षितान् मासान् अवात्सीत् स्वार्थ-साधकः । पौरैः सभाजितो ऽभीक्ष्णं रामेणाजानता च सः ॥ BhP_10.86.004 // एकदा गृहम् आनीय आतिथ्येन निमन्त्र्य तम् । श्रद्धयोपहृतं भैक्ष्यं बलेन बुभुजे किल ॥ BhP_10.86.005 // सो ऽपश्यत् तत्र महतीं कन्यां वीर-मनो-हराम् । प्रीत्य्-उत्फुल्लेक्षणस् तस्यां भाव-क्षुब्धं मनो दधे ॥ BhP_10.86.006 // सापि तं चकमे वीक्ष्य नारीणां हृदयं-गमम् । हसन्ती व्रीडितापङ्गी तन्-न्यस्त-हृदयेक्षणा ॥ BhP_10.86.007 // तां परं समनुध्यायन्न् अन्तरं प्रेप्सुर् अर्जुनः । न लेभे शं भ्रमच्-चित्तः कामेनाति-बलीयसा ॥ BhP_10.86.008 // महत्यां देव-यात्रायां रथ-स्थां दुर्ग-निर्गतां । जहारानुमतः पित्रोः कृष्णस्य च महा-रथः ॥ BhP_10.86.009 // रथ-स्थो धनुर् आदाय शूरांश् चारुन्धतो भटान् । विद्राव्य क्रोशतां स्वानां स्व-भागं मृग-राड् इव ॥ BhP_10.86.010 // तच् छ्रुत्वा क्षुभितो रामः पर्वणीव महार्णवः । गृहीत-पादः कृष्णेन सुहृद्भिश् चानुसान्त्वितः ॥ BhP_10.86.011 // प्राहिणोत् पारिबर्हाणि वर-वध्वोर् मुदा बलः । महा-धनोपस्करेभ- रथाश्व-नर-योषितः ॥ BhP_10.86.012 // BhP_10.86.013/0 श्री-शुक उवाच कृष्णस्यासीद् द्विज-श्रेष्ठः श्रुतदेव इति श्रुतः । कृष्णैक-भक्त्या पूर्णार्थः शान्तः कविर् अलम्पतः ॥ BhP_10.86.013 // स उवास विदेहेषु मिथिलायां गृहाश्रमी । अनीहयागताहार्य- निर्वर्तित-निज-क्रियः ॥ BhP_10.86.014 // यात्रा-मात्रं त्व् अहर् अहर् दैवाद् उपनमत्य् उत । नाधिकं तावता तुष्टः क्रिया चक्रे यथोचिताः ॥ BhP_10.86.015 // तथा तद्-राष्ट्र-पालो ऽङ्ग बहुलाश्व इति श्रुतः । मैथिलो निरहम्-मान उभाव् अप्य् अच्युत-प्रियौ ॥ BhP_10.86.016 // तयोः प्रसन्नो भगवान् दारुकेणाहृतं रथम् । आरुह्य साकं मुनिभिर् विदेहान् प्रययौ प्रभुः ॥ BhP_10.86.017 // नारदो वामदेवो ऽत्रिः कृष्णो रामो ऽसितो ऽरुणिः । अहं बृहस्पतिः कण्वो मैत्रेयश् च्यवनादयः ॥ BhP_10.86.018 // तत्र तत्र तम् आयान्तं पौरा जानपदा नृप । उपतस्थुः सार्घ्य-हस्ता ग्रहैः सूर्यम् इवोदितम् ॥ BhP_10.86.019 // आनर्त-धन्व-कुरु-जाङ्गल-कङ्क-मत्स्य- $ पाञ्चाल-कुन्ति-मधु-केकय-कोशलार्णाः & अन्ये च तन्-मुख-सरोजम् उदार-हास- % स्निग्धेक्षणं नृप पपुर् दृशिभिर् न्र्-नार्यः ॥ BhP_10.86.020 //* तेभ्यः स्व-वीक्षण-विनष्ट-तमिस्र-दृग्भ्यः $ क्षेमं त्रि-लोक-गुरुर् अर्थ-दृशं च यच्छन् & शृण्वन् दिग्-अन्त-धवलं स्व-यशो ऽशुभ-घ्नं % गीतं सुरैर् नृभिर् अगाच् छनकैर् विदेहान् ॥ BhP_10.86.021 //* ते ऽच्युतं प्राप्तम् आकर्ण्य पौरा जानपदा नृप । अभीयुर् मुदितास् तस्मै गृहीतार्हण-पाणयः ॥ BhP_10.86.022 // दृष्ट्वा त उत्तमः-श्लोकं प्रीत्य्-उत्फुलाननाशयाः । कैर् धृताञ्जलिभिर् नेमुः श्रुत-पूर्वांस् तथा मुनीन् ॥ BhP_10.86.023 // स्वानुग्रहाय सम्प्राप्तं मन्वानौ तं जगद्-गुरुम् । मैथिलः श्रुतदेवश् च पादयोः पेततुः प्रभोः ॥ BhP_10.86.024 // न्यमन्त्रयेतां दाशार्हम् आतिथ्येन सह द्विजैः । मैथिलः श्रुतदेवश् च युगपत् संहताञ्जली ॥ BhP_10.86.025 // भगवांस् तद् अभिप्रेत्य द्वयोः प्रिय-चिकीर्षया । उभयोर् आविशद् गेहम् उभाभ्यां तद्-अलक्षितः ॥ BhP_10.86.026 // श्रान्तान् अप्य् अथ तान् दूराज् जनकः स्व-गृहागतान् । आनीतेष्व् आसनाग्र्येषु सुखासीनान् महा-मनाः ॥ BhP_10.86.027 // प्रवृद्ध-भक्त्या उद्धर्ष- हृदयास्राविलेक्षणः । नत्वा तद्-अङ्घ्रीन् प्रक्षाल्य तद्-अपो लोक-पावनीः ॥ BhP_10.86.028 // स-कुटुम्बो वहन् मूर्ध्ना पूजयां चक्र ईश्वरान् । गन्ध-माल्याम्बराकल्प- धूप-दीपार्घ्य-गो-वृषैः ॥ BhP_10.86.029 // वाचा मधुरया प्रीणन्न् इदम् आहान्न-तर्पितान् । पादाव् अङ्क-गतौ विष्णोः संस्पृशञ् छनकैर् मुदा ॥ BhP_10.86.030 // BhP_10.86.031/0 श्री-बहुलाश्व उवाच भवान् हि सर्व-भूतानाम् आत्मा साक्षी स्व-दृग् विभो । अथ नस् त्वत्-पदाम्भोजं स्मरतां दर्शनं गतः ॥ BhP_10.86.031 // स्व-वचस् तद् ऋतं कर्तुम् अस्मद्-दृग्-गोचरो भवान् । यद् आत्थैकान्त-भक्तान् मे नानन्तः श्रीर् अजः प्रियः ॥ BhP_10.86.032 // को नु त्वच्-चरणाम्भोजम् एवं-विद् विसृजेत् पुमान् । निष्किञ्चनानां शान्तानां मुनीनां यस् त्वम् आत्म-दः ॥ BhP_10.86.033 // यो ऽवतीर्य यदोर् वंशे नृणां संसरताम् इह । यशो वितेने तच्-छान्त्यै त्रै-लोक्य-वृजिनापहम् ॥ BhP_10.86.034 // नमस् तुभ्यं भगवते कृष्णायाकुण्ठ-मेधसे । नारायणाय ऋषये सु-शान्तं तप ईयुषे ॥ BhP_10.86.035 // दिनानि कतिचिद् भूमन् गृहान् नो निवस द्विजैः । समेतः पाद-रजसा पुनीहीदं निमेः कुलम् ॥ BhP_10.86.036 // इत्य् उपामन्त्रितो राज्ञा भगवांल् लोक-भावनः । उवास कुर्वन् कल्याणं मिथिला-नर-योषिताम् ॥ BhP_10.86.037 // श्रुतदेवो ऽच्युतं प्राप्तं स्व-गृःठजनको यथा । नत्वा मुनीन् सु-संहृष्टो धुन्वन् वासो ननर्त ह ॥ BhP_10.86.038 // तृण-पीठ-बृषीष्व् एतान् आनीतेषूपवेश्य सः । स्वागतेनाभिनन्द्याङ्घ्रीन् स-भार्यो ऽवनिजे मुदा ॥ BhP_10.86.039 // तद्-अम्भसा महा-भाग आत्मानं स-गृहान्वयम् । स्नापयां चक्र उद्धर्षो लब्ध-सर्व-मनोरथः ॥ BhP_10.86.040 // फलार्हणोशीर-शिवामृताम्बुभिर् मृदा सुरभ्या तुलसी-कुशाम्बुयैः । आराधयाम् आस यथोपपन्नया सपर्यया सत्त्व-विवर्धनान्धसा ॥ BhP_10.86.041 // स तर्कयाम् आस कुतो ममान्व् अभूत् गृहान्ध-कुपे पतितस्य सङ्गमः । यः सर्व-तीर्थास्पद-पाद-रेणुभिः कृष्णेन चास्यात्म-निकेत-भूसुरैः ॥ BhP_10.86.042 // सूपविष्टान् कृतातिथ्यान् श्रुतदेव उपस्थितः । स-भार्य-स्वजनापत्य उवाचाङ्घ्र्य्-अभिमर्शनः ॥ BhP_10.86.043 // BhP_10.86.044/0 श्रुतदेव उवाच नाद्य नो दर्शनं प्राप्तः परं परम-पूरुषः । यर्हीदं शक्तिभिः सृष्ट्वा प्रविष्टो ह्य् आत्म-सत्तया ॥ BhP_10.86.044 // यथा शयानः पुरुषो मनसैवात्म-मायया । सृष्ट्वा लोकं परं स्वाप्नम् अनुविश्यावभासते ॥ BhP_10.86.045 // शृण्वतां गदतां शश्वद् अर्चतां त्वाभिवन्दताम् । णृणां संवदताम् अन्तर् हृदि भास्य् अमलात्मनाम् ॥ BhP_10.86.046 // हृदि-स्थो ऽप्य् अति-दूर-स्थः कर्म-विक्षिप्त-चेतसाम् । आत्म-शक्तिभिर् अग्राह्यो ऽप्य् अन्त्य् उपेत-गुणात्मनाम् ॥ BhP_10.86.047 // नमो ऽस्तु ते ऽध्यात्म-विदां परात्मने $ अनात्मने स्वात्म-विभक्त-मृत्यवे & स-कारणाकारण-लिङ्गम् ईयुषे % स्व-माययासंवृत-रुद्ध-दृष्टये ॥ BhP_10.86.048 //* स त्वं शाधि स्व-भृत्यान् नः किं देव करवाम हे । एतद्-अन्तो नृणां क्लेशो यद् भवान् अक्षि-गोचरः ॥ BhP_10.86.049 // BhP_10.86.050/0 श्री-शुक उवाच तद्-उक्तम् इत्य् उपाकर्ण्य भगवान् प्रणतार्ति-हा । गृहीत्वा पाणिना पाणिं प्रहसंस् तम् उवाच ह ॥ BhP_10.86.050 // BhP_10.86.051/0 श्री-भगवान् उवाच ब्रह्मंस् ते ऽनुग्रहार्थाय सम्प्राप्तान् विद्ध्य् अमून् मुनीन् । सञ्चरन्ति मया लोकान् पुनन्तः पाद-रेणुभिः ॥ BhP_10.86.051 // देवाः क्षेत्राणि तीर्थानि दर्शन-स्पर्शनार्चनैः । शनैः पुनन्ति कालेन तद् अप्य् अर्हत्तमेक्षया ॥ BhP_10.86.052 // ब्राह्मणो जन्मना श्रेयान् सर्वेषाम् प्राणिनाम् इह । तपसा विद्यया तुष्ट्या किम् उ मत्-कलया युतः ॥ BhP_10.86.053 // न ब्राह्मणान् मे दयितं रूपम् एतच् चतुर्-भुजम् । सर्व-वेद-मयो विप्रः सर्व-देव-मयो ह्य् अहम् ॥ BhP_10.86.054 // दुष्प्रज्ञा अविदित्वैवम् अवजानन्त्य् असूयवः । गुरुं मां विप्रम् आत्मानम् अर्चादाव् इज्य-दृष्टयः ॥ BhP_10.86.055 // चराचरम् इदं विश्वं भावा ये चास्य हेतवः । मद्-रूपाणीति चेतस्य् आधत्ते विप्रो मद्-ईक्षया ॥ BhP_10.86.056 // तस्माद् ब्रह्म-ऋषीन् एतान् ब्रह्मन् मच्-छ्रद्धयार्चय । एवं चेद् अर्चितो ऽस्म्य् अद्धा नान्यथा भूरि-भूतिभिः ॥ BhP_10.86.057 // BhP_10.86.058/0 श्री-शुक उवाच स इत्थं प्रभुनादिष्टः सह-कृष्णान् द्विजोत्तमान् । आराध्यैकात्म-भावेन मैथिलश् चाप सद्-गतिम् ॥ BhP_10.86.058 // एवं स्व-भक्तयो राजन् भगवान् भक्त-भक्तिमान् । उषित्वादिश्य सन्-मार्गं पुनर् द्वारवतीम् अगात् ॥ BhP_10.86.059 // BhP_10.87.001/0 श्री-परीक्षिद् उवाच ब्रह्मन् ब्रह्मण्य् अनिर्देश्ये निर्गुणे गुण-वृत्तयः । कथं चरन्ति श्रुतयः साक्षात् सद्-असतः परे ॥ BhP_10.87.001 // BhP_10.87.002/0 श्री-शुक उवाच बुद्धीन्द्रिय-मनः-प्राणान् जनानाम् असृजत् प्रभुः । मात्रार्थं च भवार्थं च आत्मने ऽकल्पनाय च ॥ BhP_10.87.002 // सैषा ह्य् उपनिषद् ब्राह्मी पूर्वेशां पूर्व-जैर् धृता । श्र्रद्धया धारयेद् यस् तां क्षेमं गच्छेद् अकिञ्चनः ॥ BhP_10.87.003 // अत्र ते वर्णयिष्यामि गाथां नारायणान्विताम् । नारदस्य च संवादम् ऋषेर् नारायणस्य च ॥ BhP_10.87.004 // एकदा नारदो लोकान् पर्यटन् भगवत्-प्रियः । सनातनम् ऋषिं द्रष्टुं ययौ नारायणाश्रमम् ॥ BhP_10.87.005 // यो वै भारत-वर्षे ऽस्मिन् क्षेमाय स्वस्तये नृणाम् । धर्म-ज्ञान-शमोपेतम् à-कल्पाद् आस्थितस् तपः ॥ BhP_10.87.006 // तत्रोपविष्टम् ऋषिभिः कलाप-ग्राम-वासिभिः । परीतं प्रणतो ऽपृच्छद् इदम् एव कुरूद्वह ॥ BhP_10.87.007 // तस्मै ह्य् अवोचद् भगवान् ऋषीणां शृण्वताम् इदम् । यो ब्रह्म-वादः पूर्वेषां जन-लोक-निवासिनाम् ॥ BhP_10.87.008 // BhP_10.87.009/0 श्री-भगवान् उवाच स्वायम्भुव ब्रह्म-सत्रं जन-लोके ऽभवत् पुरा । तत्र-स्थानां मानसानां मुनीनाम् ऊर्ध्व-रेतसाम् ॥ BhP_10.87.009 // श्वेतद्वीपं गतवति त्वयि द्रष्टुं तद्-ईश्वरम् । ब्रह्म-वादः सु-संवृत्तः श्रुतयो यत्र शेरते । तत्र हायम् अभूत् प्रश्नस् त्वं मां यम् अनुपृच्छसि ॥ BhP_10.87.010 // तुल्य-श्रुत-तपः-शीलास् तुल्य-स्वीयारि-मध्यमाः । अपि चक्रुः प्रवचनम् एकं शुश्रूषवो ऽपरे ॥ BhP_10.87.011 // BhP_10.87.012/0 श्री-सनन्दन उवाच स्व-सृष्टम् इदम् आपीय शयानं सह शक्तिभिः । तद्-अन्ते बोधयां चक्रुस् तल्-लिङ्गैः श्रुतयः परम् ॥ BhP_10.87.012 // यथा शयानं संराजं वन्दिनस् तत्-पराक्रमैः । प्रत्यूषे ऽभेत्य सु-श्लोकैर् बोधयन्त्य् अनुजीविनः ॥ BhP_10.87.013 // BhP_10.87.014/0 श्री-श्रुतय ऊचुः जय जय जह्य् अजाम् अजित दोष-गृभीत-गुणां $ त्वम् असि यद् आत्मना समवरुद्ध-समस्त-भगः & अग-जगद्-ओकसाम् अखिल-शक्त्य्-अवबोधक ते % क्वचिद् अजयात्मना च चरतो ऽनुचरेन् निगमः ॥ BhP_10.87.014 //* बृहद् उपलब्धम् एतद् अवयन्त्य् अवशेषतया $ यत उदयास्तम्-अयौ विकृतेर् मृदि वाविकृतात् & अत ऋषयो दधुस् त्वयि मनो-वचनाचरितं % कथम् अयथा भवन्ति भुवि दत्त-पदानि नृणाम् ॥ BhP_10.87.015 //* इति तव सूरयस् त्र्य्-अधिपते ऽखिल-लोक-मल- $ क्षपण-कथामृताब्धिम् अवगाह्य तपांसि जहुः & किम् उत पुनः स्व-धाम-विधुताशय-काल-गुणाः % परम भजन्ति ये पदम् अजस्र-सुखानुभवम् ॥ BhP_10.87.016 //* दृतय इव श्वसन्त्य् असु-भृतो यदि ते ऽनुविधा $ महद्-अहम्-आदयो ऽण्डम् असृजन् यद्-अनुग्रहतः & पुरुष-विधो ऽन्वयो ऽत्र चरमो ऽन्न-मयादिषु यः % सद्-असतः परं त्वम् अथ यद् एष्व् अवशेषम् ऋतम् ॥ BhP_10.87.017 //* उदरम् उपासते य ऋषि-वर्त्मसु कूर्प-दृशः $ परिसर-पद्धतिं हृदयम् आरुणयो दहरम् & तत उदगाद् अनन्त तव धाम शिरः परमं % पुनर् इह यत् समेत्य न पतन्ति कृतान्त-मुखे ॥ BhP_10.87.018 //* स्व-कृत-विचित्र-योनिषु विशन्न् इव हेतुतया $ तरतमतश् चकास्स्य् अनल-वत् स्व-कृतानुकृतिः & अथ वितथास्व् अमूष्व् अवितथां तव धाम समं % विरज-धियो ऽनुयन्त्य् अभिविपण्यव एक-रसम् ॥ BhP_10.87.019 //* स्व-कृत-पुरेष्व् अमीष्व् अबहिर्-अन्तर-संवरणं $ तव पुरुषं वदन्त्य् अखिल-शक्ति-धृतो ऽंश-कृतम् & इति नृ-गतिं विविच्य कवयो निगमावपनं % भवत उपासते ऽङ्घ्रिम् अभवम् भुवि विश्वसिताः ॥ BhP_10.87.020 //* दुरवगमात्म-तत्त्व-निगमाय तवात्त-तनोश् $ चरित-महामृताब्धि-परिवर्त-परिश्रमणाः & न परिलषन्ति केचिद् अपवर्गम् अपीश्वर ते % चरण-सरोज-हंस-कुल-सङ्ग-विसृष्ट-गृहाः ॥ BhP_10.87.021 //* त्वद्-अनुपथं कुलायम् इदम् आत्म-सुहृत्-प्रिय-वच् $ चरति तथोन्मुखे त्वयि हिते प्रिय आत्मनि च & न बत रमन्त्य् अहो असद्-उपासनयात्म-हनो % यद्-अनुशया भ्रमन्त्य् उरु-भये कु-शरीर-भृतः ॥ BhP_10.87.022 //* निभृत-मरुन्-मनो-'क्ष-दृढ-योग-युजो हृदि यन् $ मुनय उपासते तद् अरयो ऽपि ययुः स्मरणात् & स्त्रिय उरगेन्द्र-भोग-भुज-दण्ड-विषक्त-धियो % वयम् अपि ते समाः सम-दृशो ऽङ्घ्रि-सरोज-सुधाः ॥ BhP_10.87.023 //* क इह नु वेद बतावर-जन्म-लयो ऽग्र-सरं $ यत उदगाद् ऋषिर् यम् अनु देव-गणा उभये & तर्हि न सन् न चासद् उभयं न च काल-जवः % किम् अपि न तत्र शास्त्रम् अवकृष्य शयीत यदा ॥ BhP_10.87.024 //* जनिम् असतः सतो मृतिम् उतात्मनि ये च भिदां $ विपणम् ऋतं स्मरन्त्य् उपदिशन्ति त आरुपितैः & त्रि-गुण-मयः पुमान् इति भिदा यद् अबोध-कृता % त्वयि न ततः परत्र स भवेद् अवबोध-रसे ॥ BhP_10.87.025 //* सद् इव मनस् त्रि-वृत् त्वयि विभात्य् असद् à-मनुजात् $ सद् अभिमृशन्त्य् अशेषम् इदम् आत्मतयात्म-विदः & न हि विकृतिं त्यजन्ति कनकस्य तद्-आत्मतया % स्व-कृतम् अनुप्रविष्टम् इदम् आत्मतयावसितम् ॥ BhP_10.87.026 //* तव परि ये चरन्त्य् अखिल-सत्त्व-निकेततया $ त उत पदाक्रमन्त्य् अविगणय्य शिरो निरृतेः & परिवयसे पशून् इव गिरा विबुधान् अपि तांस् % त्वयि कृत-सौहृदाः खलु पुनन्ति न ये विमुखाः ॥ BhP_10.87.027 //* त्वम् अकरणः स्व-राड् अखिल-कारक-शक्ति-धरस् $ तव बलिम् उद्वहन्ति समदन्त्य् अजयानिमिषाः & वर्ष-भुजो ऽखिल-क्षिति-पतेर् इव विश्व-सृजो % विदधति यत्र ये त्व् अधिकृता भवतश् चकिताः ॥ BhP_10.87.028 //* स्थिर-चर-जातयः स्युर् अजयोत्थ-निमित्त-युजो $ विहर उदीक्षया यदि परस्य विमुक्त ततः & न हि परमस्य कश्चिद् अपरो न परश् च भवेद् % वियत इवापदस्य तव शून्य-तुलां दधतः ॥ BhP_10.87.029 //* अपरिमिता ध्रुवास् तनु-भृतो यदि सर्व-गतास् $ तर्हि न शास्यतेति नियमो ध्रव नेतरथा & अजनि च यन्-मयं तद् अविमुच्य नियन्तृ भवेत् % समम् अनुजानतां यद् अमतं मत-दुष्टतया ॥ BhP_10.87.030 //* न घटत उद्भवः प्रकृति-पूरुषयोर् अजयोर् $ उभय-युजा भवन्त्य् असु-भृतो जल-बुद्बुद-वत् & त्वयि त इमे ततो विविध-नाम-गुणैः परमे % सरित इवार्णवे मधुनि लिल्युर् अशेष-रसाः ॥ BhP_10.87.031 //* नृषु तव मयया भ्रमम् अमीष्व् अवगत्य भृशं $ त्वयि सु-धियो ऽभवे दधति भावम् अनुप्रभवम् & कथम् अनुवर्ततां भव-भयं तव यद् भ्रु-कुटिः % सृजति मुहुस् त्रि-नेमिर् अभवच्-छरणेषु भयम् ॥ BhP_10.87.032 //* विजित-हृषीक-वायुभिर् अदान्त-मनस् तुर-गं $ य इह यतन्ति यन्तुम् अति-लोलम् उपाय-खिदः & व्यसन-शतान्विताः समवहाय गुरोश् चरणं % वणिज इवाज सन्त्य् अकृत-कर्ण-धरा जलधौ ॥ BhP_10.87.033 //* स्वजन-सुतात्म-दार-धन-धाम-धरासु-रथैस् $ त्वयि सति किं नृणाम् श्रयत आत्मनि सर्व-रसे & इति सद् अजानतां मिथुनतो रतये चरतां % सुखयति को न्व् इह स्व-विहते स्व-निरस्त-भगे ॥ BhP_10.87.034 //* भुवि पुरु-पुण्य-तीर्थ-सदनान्य् ऋषयो विमदास् $ त उत भवत्-पदाम्बुज-हृदो ऽघ-भिद्-अङ्घ्रि-जलाः & दधति सकृन् मनस् त्वयि य आत्मनि नित्य-सुखे % न पुनर् उपासते पुरुष-सार-हरावसथान् ॥ BhP_10.87.035 //* सत इदं उत्थितं सद् इति चेन् ननु तर्क-हतं $ व्यभिचरति क्व च क्व च मृषा न तथोभय-युक् & व्यवहृतये विकल्प इषितो ऽन्ध-परम्परया % भ्रमयति भारती त उरु-वृत्तिभिर् उक्थ-जडान् ॥ BhP_10.87.036 //* न यद् इदम् अग्र आस न भविष्यद् अतो निधनाद् $ अनु मितम् अन्तरा त्वयि विभाति मृषैक-रसे & अत उपमीयते द्रविण-जाति-विकल्प-पथैर् % वितथ-मनो-विलासम् ऋतम् इत्य् अवयन्त्य् अबुधाः ॥ BhP_10.87.037 //* स यद् अजया त्व् अजाम् अनुशयीत गुणांश् च जुषन् $ भजति सरूपतां तद् अनु मृत्युम् अपेत-भगः & त्वम् उत जहासि ताम् अहिर् इव त्वचम् आत्त-भगो % महसि महीयसे ऽष्ट-गुणिते ऽपरिमेय-भगः ॥ BhP_10.87.038 //* यदि न समुद्धरन्ति यतयो हृदि काम-जटा $ दुरधिगमो ऽसतां हृदि गतो ऽस्मृत-कण्ठ-मणिः & असु-तृप-योगिनाम् उभयतो ऽप्य् असुखं भगवन्न् % अनपगतान्तकाद् अनधिरूढ-पदाद् भवतः ॥ BhP_10.87.039 //* त्वद् अवगमी न वेत्ति भवद्-उत्थ-शुभाशुभयोर् $ गुण-विगुणान्वयांस् तर्हि देह-भृतां च गिरः & अनु-युगम् अन्व्-अहं स-गुण गीत-परम्परया % श्रवण-भृतो यतस् त्वम् अपवर्ग-गतिर् मनु-जैः ॥ BhP_10.87.040 //* द्यु-पतय एव ते न ययुर् अन्तम् अनन्ततया $ त्वम् अपि यद्-अन्तराण्ड-निचया ननु सावरणाः & ख इव रजांसि वान्ति वयसा सह यच् छ्रुतयस् % त्वयि हि फलन्त्य् अतन्-निरसनेन भवन्-निधनाः ॥ BhP_10.87.041 //* BhP_10.87.042/0 श्री-भगवान् उवाच इत्य् एतद् ब्रह्मणः पुत्रा आश्रुत्यात्मानुशासनम् । सनन्दनम् अथानर्चुः सिद्धा ज्ञात्वात्मनो गतिम् ॥ BhP_10.87.042 // इत्य् अशेष-समाम्नाय- पुराणोपनिषद्-रसः । समुद्धृतः पूर्व-जातैर् व्योम-यानैर् महात्मभिः ॥ BhP_10.87.043 // त्वं चैतद् ब्रह्म-दायाद श्रद्धयात्मानुशासनम् । धारयंश् चर गां कामं कामानां भर्जनं नृणाम् ॥ BhP_10.87.044 // BhP_10.87.045/0 श्री-शुक उवाच एवं स ऋषिणादिष्टं गृहीत्वा श्रद्धयात्मवान् । पूर्णः श्रुत-धरो राजन्न् आह वीर-व्रतो मुनिः ॥ BhP_10.87.045 // BhP_10.87.046/0 श्री-नारद उवाच नमस् तस्मै भगवते कृष्णायामल-कीर्तये । यो धत्ते सर्व-भूतानाम् अभवायोशतीः कलाः ॥ BhP_10.87.046 // इत्य् आद्यम् ऋषिम् आनम्य तच्-छिष्यांश् च महात्मनः । ततो ऽगाद् आश्रमं साक्षात् पितुर् द्वैपायनस्य मे ॥ BhP_10.87.047 // सभाजितो भगवता कृतासन-परिग्रहः । तस्मै तद् वर्णयाम् आस नारायण-मुखाच् छ्रुतम् ॥ BhP_10.87.048 // इत्य् एतद् वर्णितं राजन् यन् नः प्रश्नः कृतस् त्वया । यथा ब्रह्मण्य् अनिर्देश्ये नीऋगुणे ऽपि मनश् चरेत् ॥ BhP_10.87.049 // यो ऽस्योत्प्रेक्षक आदि-मध्य-निधने यो ऽव्यक्त-जीवेश्वरो $ यः सृष्ट्वेदम् अनुप्रविश्य ऋषिणा चक्रे पुरः शास्ति ताः & यं सम्पद्य जहात्य् अजाम् अनुशयी सुप्तः कुलायं यथा % तं कैवल्य-निरस्त-योनिम् अभयं ध्यायेद् अजस्रं हरिम् ॥ BhP_10.87.050 //* BhP_10.88.001/0 श्री-राजोवाच देवासुर-मनुष्येसु ये भजन्त्य् अशिवं शिवम् । प्रायस् ते धनिनो भोजा न तु लक्ष्म्याः पतिं हरिम् ॥ BhP_10.88.001 // एतद् वेदितुम् इच्छामः सन्देहो ऽत्र महान् हि नः । विरुद्ध-शीलयोः प्रभ्वोर् विरुद्धा भजतां गतिः ॥ BhP_10.88.002 // BhP_10.88.003/0 श्री-शुक उवाच शिवः शक्ति-युतः शश्वत् त्रि-लिङ्गो गुण-संवृतः । वैकारिकस् तैजसश् च तामसश् चेत्य् अहं त्रिधा ॥ BhP_10.88.003 // ततो विकारा अभवन् षोडशामीषु कञ्चन । उपधावन् विभूतीनां सर्वासाम् अश्नुते गतिम् ॥ BhP_10.88.004 // हरिर् हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः । स सर्व-दृग् उपद्रष्टा तं भजन् निर्गुणो भवेत् ॥ BhP_10.88.005 // निवृत्तेष्व् अश्व-मेधेषु राजा युष्मत्-पितामहः । शृण्वन् भगवतो धर्मान् अपृच्छद् इदम् अच्युतम् ॥ BhP_10.88.006 // स आह भगवांस् तस्मै प्रीतः शुश्रूषवे प्रभुः । नृणां निःश्रेयसार्थाय यो ऽवतीर्णो यदोः कुले ॥ BhP_10.88.007 // BhP_10.88.008/0 श्री-भगवान् उवाच यस्याहम् अनुगृह्णामि हरिष्ये तद्-धनं शनैः । ततो ऽधनं त्यजन्त्य् अस्य स्वजना दुःख-दुःखितम् ॥ BhP_10.88.008 // स यदा वितथोद्योगो निर्विण्णः स्याद् धनेहया । मत्-परैः कृत-मैत्रस्य करिष्ये मद्-अनुग्रहम् ॥ BhP_10.88.009 // तद् ब्रह्म परमं सूक्ष्मं चिन्-मात्रं सद् अनन्तकम् । विज्ञायात्मतया धीरः संसारात् परिमुच्यते ॥ BhP_10.88.010 // अतो मां सु-दुराराध्यं हित्वान्यान् भजते जनः । ततस् त आशु-तोषेभ्यो लब्ध-राज्य-श्रियोद्धताः । मत्ताः प्रमत्ता वर-दान् विस्मयन्त्य् अवजानते ॥ BhP_10.88.011 // BhP_10.88.012/0 श्री-शुक उवाच शाप-प्रसादयोर् ईशा ब्रह्म-विष्णु-शिवादयः । सद्यः शाप-प्रसादो ऽङ्ग शिवो ब्रह्मा न चाच्युतः ॥ BhP_10.88.012 // अत्र चोदाहरन्तीमम् इतिहासं पुरातनम् । वृकासुराय गिरिशो वरं दत्त्वाप सङ्कटम् ॥ BhP_10.88.013 // वृको नामासुरः पुत्रः शकुनेः पथि नारदम् । दृष्ट्वाशु-तोषं पप्रच्छ देवेषु त्रिषु दुर्मतिः ॥ BhP_10.88.014 // स आह देवं गिरिशम् उपाधावाशु सिद्ध्यसि । यो ऽल्पाभ्यां गुण-दोषाभ्याम् आशु तुष्यति कुप्यति ॥ BhP_10.88.015 // दशास्य-बाणयोस् तुष्टः स्तुवतोर् वन्दिनोर् इव । ऐश्वर्यम् अतुलं दत्त्वा तत आप सु-सङ्कटम् ॥ BhP_10.88.016 // इत्य् आदिष्टस् तम् असुर उपाधावत् स्व-गात्रतः । केदार आत्म-क्रव्येण जुह्वानो ग्नि-मुखं हरम् ॥ BhP_10.88.017 // देवोपलब्धिम् अप्राप्य निर्वेदात् सप्तमे ऽहनि । शिरो ऽवृश्चत् सुधितिना तत्-तीर्थ-क्लिन्न-मूर्धजम् ॥ BhP_10.88.018 // तदा महा-कारुणिको स धूर्जटिर् यथा वयं चाग्निर् इवोत्थितो ऽनलात् । निगृह्य दोर्भ्यां भुजयोर् न्यवारयत् तत्-स्पर्शनाद् भूय उपस्कृताकृतिः ॥ BhP_10.88.019 // तम् आह चाङ्गालम् अलं वृणीष्व मे यथाभिकामं वितरामि ते वरम् । प्रीयेय तोयेन नृणां प्रपद्यताम् अहो त्वयात्मा भृशम् अर्द्यते वृथा ॥ BhP_10.88.020 // देवं स वव्रे पापीयान् वरं भूत-भयावहम् । यस्य यस्य करं शीर्ष्णि धास्ये स म्रियताम् इति ॥ BhP_10.88.021 // तच् छ्रुत्वा भगवान् रुद्रो दुर्मना इव भारत । ओं इति प्रहसंस् तस्मै ददे ऽहेर् अमृतं यथा ॥ BhP_10.88.022 // स तद्-वर-परीक्षार्थं शम्भोर् मूर्ध्नि किलासुरः । स्व-हस्तं धातुम् आरेभे सो ऽबिभ्यत् स्व-कृताच् छिवः ॥ BhP_10.88.023 // तेनोपसृष्टः सन्त्रस्तः पराधावन् स-वेपथुः । यावद् अन्तं दिवो भूमेः कष्ठानाम् उदगाद् उदक् ॥ BhP_10.88.024 // अजानन्तः प्रति-विधिं तूष्णीम् आसन् सुरेश्वराः । ततो वैकुण्ठम् अगमद् भास्वरं तमसः परम् ॥ BhP_10.88.025 // यत्र नारायणः साक्षान् न्यासिनां परमो गतिः । शान्तानां न्यस्त-दण्डानां यतो नावर्तते गतः ॥ BhP_10.88.026 // तं तथा व्यसनं दृष्ट्वा भगवान् वृजिनार्दनः । दूरात् प्रत्युदियाद् भूत्वा बटुको योग-मायया ॥ BhP_10.88.027 // मेखलाजिन-दण्डाक्षैस् तेजसाग्निर् इव ज्वलन् । अभिवादयाम् आस च तं कुश-पाणिर् विनीत-वत् ॥ BhP_10.88.028 // BhP_10.88.029/0 श्री-भगवान् उवाच शाकुनेय भवान् व्यक्तं श्रान्तः किं दूरम् आगतः । क्षणं विश्रम्यतां पुंस आत्मायं सर्व-काम-धुक् ॥ BhP_10.88.029 // यदि नः श्रवणायालं युष्मद्-व्यवसितं विभो । भण्यतां प्रायशः पुम्भिर् धृतैः स्वार्थान् समीहते ॥ BhP_10.88.030 // BhP_10.88.031/0 श्री-शुक उवाच एवं भगवता पृष्टो वचसामृत-वर्षिणा । गत-क्लमो ऽब्रवीत् तस्मै यथा-पूर्वम् अनुष्ठितम् ॥ BhP_10.88.031 // BhP_10.88.032/0 श्री-भगवान् उवाच एवं चेत् तर्हि तद्-वाक्यं न वयं श्रद्दधीमहि । यो दक्ष-शापात् पैशाच्यं प्राप्तः प्रेत-पिशाच-राट् ॥ BhP_10.88.032 // यदि वस् तत्र विश्रम्भो दानवेन्द्र जगद्-गुरौ । तर्ह्य् अङ्गाशु स्व-शिरसि हस्तं न्यस्य प्रतीयताम् ॥ BhP_10.88.033 // यद्य् असत्यं वचः शम्भोः कथञ्चिद् दानवर्षभ । तदैनं जह्य् असद्-वाचं न यद् वक्तानृतं पुनः ॥ BhP_10.88.034 // इत्थं भगवतश् चित्रैर् वचोभिः स सु-पेशलैः । भिन्न-धीर् विस्मृतः शीर्ष्णि स्व-हस्तं कुमतिर् न्यधात् ॥ BhP_10.88.035 // अथापतद् भिन्न-शिराः व्रजाहत इव क्षणात् । जय-शब्दो नमः-शब्दः साधु-शब्दो ऽभवद् दिवि ॥ BhP_10.88.036 // मुमुचुः पुष्प-वर्षाणि हते पापे वृकासुरे । देवर्षि-पितृ-गन्धर्वा मोचितः सङ्कटाच् छिवः ॥ BhP_10.88.037 // मुक्तं गिरिशम् अभ्याह भगवान् पुरुषोत्तमः । अहो देव महा-देव पापो ऽयं स्वेन पाप्मना ॥ BhP_10.88.038 // हतः को नु महत्स्व् ईश जन्तुर् वै कृत-किल्बिषः । क्षेमी स्यात् किम् उ विश्वेशे कृतागस्को जगद्-गुरौ ॥ BhP_10.88.039 // य एवम् अव्याकृत-शक्त्य्-उदन्वतः परस्य साक्षात् परमात्मनो हरेः । गिरित्र-मोक्षं कथयेच् छृणोति वा विमुच्यते संसृतिभिस् तथारिभिः ॥ BhP_10.88.040 // BhP_10.89.001/0 श्री-शुक उवाच सरस्वत्यास् तटे राजन्न् ऋषयः सत्रम् आसत । वितर्कः समभूत् तेषां त्रिष्व् अधीशेषु को महान् ॥ BhP_10.89.001 // तस्य जिज्ञासया ते वै भृगुं ब्रह्म-सुतं नृप । तज्-ज्ञप्त्यै प्रेषयाम् आसुः सो ऽभ्जगाद् ब्रह्मणः सभाम् ॥ BhP_10.89.002 // न तस्मै प्रह्वणं स्तोत्रं चक्रे सत्त्व-परीक्षया । तस्मै चुक्रोध भगवान् प्रज्वलन् स्वेन तेजसा ॥ BhP_10.89.003 // स आत्मन्य् उत्थितम् मन्युम् आत्मजायात्मना प्रभुः । अशीशमद् यथा वह्निं स्व-योन्या वारिणात्म-भूः ॥ BhP_10.89.004 // ततः कैलासम् अगमत् स तं देवो महेश्वरः । परिरब्धुं समारेभ उत्थाय भ्रातरं मुदा ॥ BhP_10.89.005 // नैच्छत् त्वम् अस्य् उत्पथ-ग इति देवश् चुकोप ह । शूलम् उद्यम्य तं हन्तुम् आरेभे तिग्म-लोचनः ॥ BhP_10.89.006 // पतित्वा पादयोर् देवी सान्त्वयाम् आस तं गिरा । अथो जगाम वैकुण्ठं यत्र देवो जनार्दनः ॥ BhP_10.89.007 // शयानं श्रिय उत्सङ्गे पदा वक्षस्य् अताडयत् । तत उत्थाय भगवान् सह लक्ष्म्या सतां गतिः ॥ BhP_10.89.008 // स्व-तल्पाद् अवरुह्याथ ननाम शिरसा मुनिम् । आह ते स्वागतं ब्रह्मन् निषीदात्रासने क्षणम् । अजानताम् आगतान् वः क्षन्तुम् अर्हथ नः प्रभो ॥ BhP_10.89.009 // पुनीहि सह-लोकं मां लोक-पालांश् च मद्-गतान् । पादोदकेन भवतस् तीर्थानां तीर्थ-कारिणा ॥ BhP_10.89.010 // अद्याहं भगवंल् लक्ष्म्या आसम् एकान्त-भाजनम् । वत्स्यत्य् उरसि मे भूतिर् भवत्-पाद-हतांहसः ॥ BhP_10.89.011 // BhP_10.89.012/0 श्री-शुक उवाच एवं ब्रुवाणे वैकुण्ठे भृगुस् तन्-मन्द्रया गिरा । निर्वृतस् तर्पितस् तूष्णीं भक्त्य्-उत्कण्ठो ऽश्रु-लोचनः ॥ BhP_10.89.012 // पुनश् च सत्रम् आव्रज्य मुनीनां ब्रह्म-वादिनाम् । स्वानुभूतम् अशेषेण राजन् भृगुर् अवर्णयत् ॥ BhP_10.89.013 // तन् निशम्याथ मुनयो विस्मिता मुक्त-संशयाः । भूयांसं श्रद्दधुर् विष्णुं यतः शान्तिर् यतो ऽभयम् ॥ BhP_10.89.014 // धर्मः साक्षाद् यतो ज्ञानं वैराग्यं च तद्-अन्वितम् । ऐश्वर्यं चाष्टधा यस्माद् यशश् चात्म-मलापहम् ॥ BhP_10.89.015 // मुनीनां न्यस्त-दण्डानां शान्तानां सम-चेतसाम् । अकिञ्चनानां साधूनां यम् आहुः परमां गतिम् ॥ BhP_10.89.016 // सत्त्वं यस्य प्रिया मूर्तिर् ब्राह्मणास् त्व् इष्ट-देवताः । भजन्त्य् अनाशिषः शान्ता यं वा निपुण-बुद्धयः ॥ BhP_10.89.017 // त्रि-विधाकृतयस् तस्य राक्षसा असुराः सुराः । गुणिन्या मायया सृष्टाः सत्त्वं तत् तीर्थ-साधनम् ॥ BhP_10.89.018 // BhP_10.89.019/0 श्री-शुक उवाच इत्थं सारस्वता विप्रा नृणाम् संशय-नुत्तये । पुरुषस्य पदाम्भोज- सेवया तद्-गतिं गताः ॥ BhP_10.89.019 // BhP_10.89.020/0 श्री-सूत उवाच इत्य् एतन् मुनि-तनयास्य-पद्म-गन्ध $ पीयूषं भव-भय-भित् परस्य पुंसः & सु-श्लोकं श्रवण-पुटैः पिबत्य् अभीक्ष्णम् % पान्थो ऽध्व-भ्रमण-परिश्रमं जहाति ॥ BhP_10.89.020 //* BhP_10.89.021/0 श्री-शुक उवाच एकदा द्वारवत्यां तु विप्र-पत्न्याः कुमारकः । जात-मात्रो भुवं स्पृष्ट्वा ममार किल भारत ॥ BhP_10.89.021 // विप्रो गृहीत्वा मृतकं राज-द्वार्य् उपधाय सः । इदं प्रोवाच विलपन्न् आतुरो दीन-मानसः ॥ BhP_10.89.022 // ब्रह्म-द्विषः शठ-धियो लुब्धस्य विषयात्मनः । क्षत्र-बन्धोः कर्म-दोषात् पञ्चत्वं मे गतो ऽर्भकः ॥ BhP_10.89.023 // हिंसा-विहारं नृपतिं दुःशीलम् अजितेन्द्रियम् । प्रजा भजन्त्यः सीदन्ति दरिद्रा नित्य-दुःखिताः ॥ BhP_10.89.024 // एवं द्वितीयं विप्रर्षिस् तृतीयं त्व् एवम् एव च । विसृज्य स नृप-द्वारि तां गाथां समगायत ॥ BhP_10.89.025 // ताम् अर्जुन उपश्रुत्य कर्हिचित् केशवान्तिके । परेते नवमे बाले ब्राह्मणं समभाषत ॥ BhP_10.89.026 // किं स्विद् ब्रह्मंस् त्वन्-निवासे इह नास्ति धनुर्-धरः । राजन्य-बन्धुर् एते वै ब्राह्मणाः सत्रम् आसते ॥ BhP_10.89.027 // धन-दारात्मजापृक्ता यत्र शोचन्ति ब्राह्मणाः । ते वै राजन्य-वेषेण नटा जीवन्त्य् असुम्-भराः ॥ BhP_10.89.028 // अहं प्रजाः वां भगवन् रक्षिष्ये दीनयोर् इह । अनिस्तीर्ण-प्रतिज्ञो ऽग्निं प्रवेक्ष्ये हत-कल्मषः ॥ BhP_10.89.029 // BhP_10.89.030/0 श्री-ब्राह्मण उवाच सङ्कर्षणो वासुदेवः प्रद्युम्नो धन्विनां वरः । अनिरुद्धो ऽप्रति-रथो न त्रातुं शक्नुवन्ति यत् ॥ BhP_10.89.030 // तत् कथं नु भवान् कर्म दुष्करं जगद्-ईश्वरैः । त्वं चिकीर्षसि बालिश्यात् तन् न श्रद्दध्महे वयम् ॥ BhP_10.89.031 // BhP_10.89.032/0 श्री-अर्जुन उवाच नाहं सङ्कर्षणो ब्रह्मन् न कृष्णः कार्ष्णिर् एव च । अहं वा अर्जुनो नाम गाण्डीवं यस्य वै धनुः ॥ BhP_10.89.032 // मावमंस्था मम ब्रह्मन् वीर्यं त्र्यम्बक-तोषणम् । मृत्युं विजित्य प्रधने आनेष्ये ते प्रजाः प्रभो ॥ BhP_10.89.033 // एवं विश्रम्भितो विप्रः फाल्गुनेन परन्तप । जगाम स्व-गृहं प्रीतः पार्थ-वीर्यं निशामयन् ॥ BhP_10.89.034 // प्रसूति-काल आसन्ने भार्याया द्विज-सत्तमः । पाहि पाहि प्रजां मृत्योर् इत्य् आहार्जुनम् आतुरः ॥ BhP_10.89.035 // स उपस्पृश्य शुच्य् अम्भो नमस्कृत्य महेश्वरम् । दिव्यान्य् अस्त्राणि संस्मृत्य सज्यं गाण्डीवम् आददे ॥ BhP_10.89.036 // न्यरुणत् सूतिकागारं शरैर् नानास्त्र-योजितैः । तिर्यग् ऊर्ध्वम् अधः पार्थश् चकार शर-पञ्जरम् ॥ BhP_10.89.037 // ततः कुमारः सञ्जातो विप्र-पत्न्या रुदन् मुहुः । सद्यो ऽदर्शनम् आपेदे स-शरीरो विहायसा ॥ BhP_10.89.038 // तदाह विप्रो विजयं विनिन्दन् कृष्ण-सन्निधौ । मौढ्यं पश्यत मे यो ऽहं श्रद्दधे क्लीब-कत्थनम् ॥ BhP_10.89.039 // न प्रद्युम्नो नानिरुद्धो न रामो न च केशवः । यस्य शेकुः परित्रातुं को ऽन्यस् तद्-अवितेश्वरः ॥ BhP_10.89.040 // धिग् अर्जुनं मृषा-वादं धिग् आत्म-श्लाघिनो धनुः । दैवोपसृष्टं यो मौढ्याद् आनिनीषति दुर्मतिः ॥ BhP_10.89.041 // एवं शपति विप्रर्षौ विद्याम् आस्थाय फाल्गुनः । ययौ संयमनीम् आशु यत्रास्ते भगवान् यमः ॥ BhP_10.89.042 // विप्रापत्यम् अचक्षाणस् तत ऐन्द्रीम् अगात् पुरीम् । आग्नेयीं नैरृतीं सौम्यां वायव्यां वारुणीम् अथ ॥ BhP_10.89.043 // रसातलं नाक-पृष्ठं धिष्ण्यान्य् अन्यान्य् उदायुधः । ततो ऽलब्ध-द्विज-सुतो ह्य् अनिस्तीर्ण-प्रतिश्रुतः । अग्निं विविक्षुः कृष्णेन प्रत्युक्तः प्रतिषेधता ॥ BhP_10.89.044 // दर्शये द्विज-सूनूंस् ते मावज्ञात्मानम् आत्मना । ये ते नः कीर्तिं विमलां मनुष्याः स्थापयिष्यन्ति ॥ BhP_10.89.045 // इति सम्भाष्य भगवान् अर्जुनेन सहेश्वरः । दिव्यं स्व-रथम् आस्थाय प्रतीचीं दिशम् आविशत् ॥ BhP_10.89.046 // सप्त द्वीपान् स-सिन्धूंश् च सप्त सप्त गिरीन् अथ । लोकालोकं तथातीत्य विवेश सु-महत् तमः ॥ BhP_10.89.047 // तत्राश्वाः शैब्य-सुग्रीव- मेघपुष्प-बलाहकाः । तमसि भ्रष्ट-गतयो बभूवुर् भरतर्षभ ॥ BhP_10.89.048 // तान् दृष्ट्वा भगवान् कृष्णो महा-योगेश्वरेश्वरः । सहस्रादित्य-सङ्काशं स्व-चक्रं प्राहिणोत् पुरः ॥ BhP_10.89.049 // तमः सु-घोरं गहनं कृतं महद् $ विदारयद् भूरि-तरेण रोचिषा & मनो-जवं निर्विविशे सुदर्शनं % गुण-च्युतो राम-शरो यथा चमूः ॥ BhP_10.89.050 //* द्वारेण चक्रानुपथेन तत् तमः परं परं ज्योतिर् अनन्त-पारम् । समश्नुवानं प्रसमीक्ष्य फाल्गुनः प्रताडिताक्षो पिदधे ऽक्षिणी उभे ॥ BhP_10.89.051 // ततः प्रविष्टः सलिलं नभस्वता बलीयसैजद्-बृहद्-ऊर्मि-भूषणम् । तत्राद्भुतं वै भवनं द्युमत्-तमं भ्राजन्-मणि-स्तम्भ-सहस्र-शोभितम् ॥ BhP_10.89.052 // तस्मिन् महा-भोगम् अनन्तम् अद्भुतं $ सहस्र-मूर्धन्य-फणा-मणि-द्युभिः & विभ्राजमानं द्वि-गुणेक्षणोल्बणं % सिताचलाभं शिति-कण्ठ-जिह्वम् ॥ BhP_10.89.053 //* ददर्श तद्-भोग-सुखासनं विभुं $ महानुभावं पुरुषोत्तमोत्तमम् & सान्द्राम्बुदाभं सु-पिशङ्ग-वाससं % प्रसन्न-वक्त्रं रुचिरायतेक्षणम् ॥ BhP_10.89.054 //* महा-मणि-व्रात-किरीट-कुण्डल $ प्रभा-परिक्षिप्त-सहस्र-कुन्तलम् & प्रलम्ब-चार्व्-अष्ट-भुजं स-कौस्तुभं % श्रीवत्स-लक्ष्मं वन-मालयावृतम् ॥ BhP_10.89.055 //* महा-मणि-व्रात-किरीट-कुण्डल $ प्रभा-परिक्षिप्त-सहस्र-कुन्तलम् & प्रलम्ब-चार्व्-अष्ट-भुजं स-कौस्तुभं % श्रीवत्स-लक्ष्मं वन-मालयावृतम् ॥ BhP_10.89.056 //* ववन्द आत्मानम् अनन्तम् अच्युतो जिष्णुश् च तद्-दर्शन-जात-साध्वसः । ताव् आह भूमा परमेष्ठिनां प्रभुर् बेद्धाञ्जली स-स्मितम् ऊर्जया गिरा ॥ BhP_10.89.057 // द्विजात्मजा मे युवयोर् दिदृक्षुणा मयोपनीता भुवि धर्म-गुप्तये । कलावतीर्णाव् अवनेर् भरासुरान् हत्वेह भूयस् त्वरयेतम् अन्ति मे ॥ BhP_10.89.058 // पूर्ण-कामाव् अपि युवां नर-नारायणाव् ऋषी । धर्मम् आचरतां स्थित्यै ऋषभौ लोक-सङ्ग्रहम् ॥ BhP_10.89.059 // इत्य् आदिष्टौ भगवता तौ कृष्णौ परमे-ष्ठिना । ओं इत्य् आनम्य भूमानम् आदाय द्विज-दारकान् ॥ BhP_10.89.060 // न्यवर्तेतां स्वकं धाम सम्प्रहृष्टौ यथा-गतम् । विप्राय ददतुः पुत्रान् यथा-रूपं यथा-वयः ॥ BhP_10.89.061 // निशाम्य वैष्णवं धाम पार्थः परम-विस्मितः । यत् किञ्चित् पौरुषं पुंसां मेने कृष्णानुकम्पितम् ॥ BhP_10.89.062 // इतीदृशान्य् अनेकानि वीर्याणीह प्रदर्शयन् । बुभुजे विषयान् ग्राम्यान् ईजे चात्य्-उर्जितैर् मखैः ॥ BhP_10.89.063 // प्रववर्षाखिलान् कामान् प्रजासु ब्राह्मणादिषु । यथा-कालं यथैवेन्द्रो भगवान् श्रैष्ठ्यम् आस्थितः ॥ BhP_10.89.064 // हत्वा नृपान् अधर्मिष्ठान् घाटयित्वार्जुनादिभिः । अञ्जसा वर्तयाम् आस धर्मं धर्म-सुतादिभिः ॥ BhP_10.89.065 // BhP_10.90.001/0 श्री-शुक उवाच सुखं स्व-पुर्यां निवसन् द्वारकायां श्रियः पतिः । सर्व-सम्पत्-समृद्धायां जुष्टायां वृष्णि-पुङ्गवैः ॥ BhP_10.90.001 // स्त्रीभिश् चोत्तम-वेषाभिर् नव-यौवन-कान्तिभिः । कन्दुकादिभिर् हर्म्येषु क्रीडन्तीभिस् तडिद्-द्युभिः ॥ BhP_10.90.002 // नित्यं सङ्कुल-मार्गायां मद-च्युद्भिर् मतङ्-गजैः । स्व्-अलङ्कृतैर् भटैर् अश्वै रथैश् च कनकोज्ज्वलैः ॥ BhP_10.90.003 // उद्यानोपवनाढ्यायां पुष्पित-द्रुम-राजिषु । निर्विशद्-भृङ्ग-विहगैर् नादितायां समन्ततः ॥ BhP_10.90.004 // रेमे षोडश-साहस्र- पत्नीनां एक-वल्लभः । तावद् विचित्र-रूपो ऽसौ तद्-गेहेषु महर्द्धिषु ॥ BhP_10.90.005 // प्रोत्फुल्लोत्पल-कह्लार- कुमुदाम्भोज-रेणुभिः । वासितामल-तोयेषु कूजद्-द्विज-कुलेषु च ॥ BhP_10.90.006 // विजहार विगाह्याम्भो ह्रदिनीषु महोदयः । कुच-कुङ्कुम-लिप्ताङ्गः परिरब्धश् च योषिताम् ॥ BhP_10.90.007 // उपगीयमानो गन्धर्वैर् मृदङ्ग-पणवानकान् । वादयद्भिर् मुदा वीणां सूत-मागध-वन्दिभिः ॥ BhP_10.90.008 // सिच्यमानो ऽच्युतस् ताभिर् हसन्तीभिः स्म रेचकैः । प्रतिषिञ्चन् विचिक्रीडे यक्षीभिर् यक्ष-राड् इव ॥ BhP_10.90.009 // ताः क्लिन्न-वस्त्र-विवृतोरु-कुच-प्रदेशाः $ सिञ्चन्त्य उद्धृत-बृहत्-कवर-प्रसूनाः & कान्तं स्म रेचक-जिहीर्षययोपगुह्य % जात-स्मरोत्स्मय-लसद्-वदना विरेजुः ॥ BhP_10.90.010 //* कृष्णस् तु तत्-स्तन-विषज्जित-कुङ्कुम-स्रक् $ क्रीडाभिषङ्ग-धुत-कुन्तल-वृन्द-बन्धः & सिञ्चन् मुहुर् युवतिभिः प्रतिषिच्यमानो % रेमे करेणुभिर् इवेभ-पतिः परीतः ॥ BhP_10.90.011 //* नटानां नर्तकीनां च गीत-वाद्योपजीविनाम् । क्रीडालङ्कार-वासांसि कृष्णो ऽदात् तस्य च स्त्रियः ॥ BhP_10.90.012 // कृष्णस्यैवं विहरतो गत्य्-आलापेक्षित-स्मितैः । नर्म-क्ष्वेलि-परिष्वङ्गैः स्त्रीणां किल हृता धियः ॥ BhP_10.90.013 // ऊचुर् मुकुन्दैक-धियो गिर उन्मत्त-वज् जडम् । चिन्तयन्त्यो ऽरविन्दाक्षं तानि मे गदतः शृणु ॥ BhP_10.90.014 // BhP_10.90.015/0 महिष्य ऊचुः कुररि विलपसि त्वं वीत-निद्रा न शेषे $ स्वपिति जगति रात्र्याम् ईश्वरो गुप्त-बोधः & वयम् इव सखि कच्चिद् गाढ-निर्विद्ध-चेता % नलिन-नयन-हासोदार-लीलेक्षितेन ॥ BhP_10.90.015 //* नेत्रे निमीलयसि नक्तम् अदृष्ट-बन्धुस् $ त्वं रोरवीषि करुणं बत चक्रवाकि & दास्यं गत वयम् इवाच्युत-पाद-जुष्टां % किं वा स्रजं स्पृहयसे कवरेण वोढुम् ॥ BhP_10.90.016 //* भो भोः सदा निष्टनसे उदन्वन्न् अलब्ध-निद्रो ऽधिगत-प्रजागरः । किम् वा मुकुन्दापहृतात्म-लाञ्छनः प्राप्तां दशां त्वं च गतो दुरत्ययाम् ॥ BhP_10.90.017 // त्वं यक्ष्मणा बलवतासि गृहीत इन्दो $ क्षीणस् तमो न निज-दीधितिभिः क्षिणोषि & कच्चिन् मुकुन्द-गदितानि यथा वयं त्वं % विस्मृत्य भोः स्थगित-गीर् उपलक्ष्यसे नः ॥ BhP_10.90.018 //* किं न्व् आचरितम् अस्माभिर् मलयानिल ते ऽप्रियम् । गोविन्दापाङ्ग-निर्भिन्ने हृदीरयसि नः स्मरम् ॥ BhP_10.90.019 // मेघ श्रीमंस् त्वम् असि दयितो यादवेन्द्रस्य नूनं $ श्रीवत्साङ्कं वयम् इव भवान् ध्यायति प्रेम-बद्धः & अत्य्-उत्कण्ठः शवल-हृदयो ऽस्मद्-विधो बाष्प-धाराः % स्मृत्वा स्मृत्वा विसृजसि मुहुर् दुःख-दस् तत्-प्रसङ्गः ॥ BhP_10.90.020 //* प्रिय-राव-पदानि भाषसे मृत-सञ्जीविकयानया गिरा । करवाणि किम् अद्य ते प्रियं वद मे वल्गित-कण्ठ कोकिल ॥ BhP_10.90.021 // न चलसि न वदस्य् उदार-बुद्धे क्षिति-धर चिन्तयसे महान्तम् अर्थम् । अपि बत वसुदेव-नन्दनाङ्घ्रिं वयम् इव कामयसे स्तनैर् विधर्तुम् ॥ BhP_10.90.022 // शुष्यद्-ध्रदाः करशिता बत सिन्धु-पत्न्यः $ सम्प्रत्य् अपास्त-कमल-श्रिय इष्ट-भर्तुः & यद्वद् वयं मधु-पतेः प्रणयावलोकम् % अप्राप्य मुष्ट-हृदयाः पुरु-कर्शिताः स्म ॥ BhP_10.90.023 //* हंस स्वागतम् आस्यतां पिब पयो ब्रूह्य् अङ्ग शौरेः कथां $ दूतं त्वां नु विदाम कच्चिद् अजितः स्वस्त्य् आस्त उक्तं पुरा & किं वा नश् चल-सौहृदः स्मरति तं कस्माद् भजामो वयं % क्षौद्रालापय काम-दं श्रियम् ऋते सैवैक-निष्ठा स्त्रियाम् ॥ BhP_10.90.024 //* BhP_10.90.025/0 श्री-शुक उवाच इतीदृशेन भावेन कृष्णे योगेश्वरेश्वरे । क्रियमाणेन माधव्यो लेभिरे परमां गतिम् ॥ BhP_10.90.025 // श्रुत-मात्रो ऽपि यः स्त्रीणां प्रसह्याकर्षते मनः । उरु-गायोरु-गीतो वा पश्यन्तीनां च किं पुनः ॥ BhP_10.90.026 // याः सम्पर्यचरन् प्रेम्णा पाद-संवाहनादिभिः । जगद्-गुरुं भर्तृ-बुद्ध्या तासां किम् वर्ण्यते तपः ॥ BhP_10.90.027 // एवं वेदोदितं धर्मम् अनुतिष्ठन् सतां गतिः । गृहं धर्मार्थ-कामानां मुहुश् चादर्शयत् पदम् ॥ BhP_10.90.028 // आस्थितस्य परं धर्मं कृष्णस्य गृह-मेधिनाम् । आसन् षोडश-साहस्रं महिष्यश् च शताधिकम् ॥ BhP_10.90.029 // तासां स्त्री-रत्न-भूतानाम् अष्टौ याः प्राग् उदाहृताः । रुक्मिणी-प्रमुखा राजंस् तत्-पुत्राश् चानुपूर्वशः ॥ BhP_10.90.030 // एकैकस्यां दश दश कृष्णो ऽजीजनद् आत्मजान् । यावत्य आत्मनो भार्या अमोघ-गतिर् ईश्वरः ॥ BhP_10.90.031 // तेषाम् उद्दाम-वीर्याणाम् अष्टा-दश महा-रथाः । आसन्न् उदार-यशसस् तेषां नामानि मे शृणु ॥ BhP_10.90.032 // प्रद्युम्नश् चानिरुद्धश् च दीप्तिमान् भानुर् एव च । साम्बो मधुर् बृहद्भानुश् चित्रभानुर् वृको ऽरुणः ॥ BhP_10.90.033 // पुष्करो वेदबाहुश् च श्रुतदेवः सुनन्दनः । चित्रबाहुर् विरूपश् च कविर् न्यग्रोध एव च ॥ BhP_10.90.034 // एतेषाम् अपि राजेन्द्र तनु-जानां मधु-द्विषः । प्रद्युम्न आसीत् प्रथमः पितृ-वद् रुक्मिणी-सुतः ॥ BhP_10.90.035 // स रुक्मिणो दुहितरम् उपयेमे महा-रथः । तस्यां ततो ऽनिरुद्धो ऽभूत् नागायत-बलान्वितः ॥ BhP_10.90.036 // स चापि रुक्मिणः पौत्रीं दौहित्रो जगृहे ततः । वज्रस् तस्याभवद् यस् तु मौषलाद् अवशेषितः ॥ BhP_10.90.037 // प्रतिबाहुर् अभूत् तस्मात् सुबाहुस् तस्य चात्मजः । सुबाहोः शान्तसेनो ऽभूच् छतसेनस् तु तत्-सुतः ॥ BhP_10.90.038 // न ह्य् एतस्मिन् कुले जाता अधना अबहु-प्रजाः । अल्पायुषो ऽल्प-वीर्याश् च अब्रह्मण्याश् च जज्ञिरे ॥ BhP_10.90.039 // यदु-वंश-प्रसूतानां पुंसां विख्यात-कर्मणाम् । सङ्ख्या न शक्यते कर्तुम् अपि वर्षायुतैर् नृप ॥ BhP_10.90.040 // तिस्रः कोट्यः सहस्राणाम् अष्टाशीति-शतानि च । आसन् यदु-कुलाचार्याः कुमाराणाम् इति श्रुतम् ॥ BhP_10.90.041 // सङ्ख्यानं यादवानां कः करिष्यति महात्मनाम् । यत्रायुतानाम् अयुत- लक्षेणास्ते स आहुकः ॥ BhP_10.90.042 // देवासुराहव-हता दैतेया ये सु-दारुणाः । ते चोत्पन्ना मनुष्येषु प्रजा दृप्ता बबाधिरे ॥ BhP_10.90.043 // तन्-निग्रहाय हरिणा प्रोक्ता देवा यदोः कुले । अवतीर्णाः कुल-शतं तेषाम् एकाधिकं नृप ॥ BhP_10.90.044 // तेषां प्रमाणं भगवान् प्रभुत्वेनाभवद् धरिः । ये चानुवर्तिनस् तस्य ववृधुः सर्व-यादवाः ॥ BhP_10.90.045 // शय्यासनाटनालाप- क्रीडा-स्नानादि-कर्मसु । न विदुः सन्तम् आत्मानं वृष्णयः कृष्ण-चेतसः ॥ BhP_10.90.046 // तीर्थं चक्रे नृपोनं यद् अजनि यदुषु स्वः-सरित् पाद-शौचं $ विद्विट्-स्निग्धाः स्वरूपं ययुर् अजित-पर श्रीर् यद्-अर्थे ऽन्य-यत्नः & यन्-नामामङ्गल-घ्नं श्रुतम् अथ गदितं यत्-कृतो गोत्र-धर्मः % कृष्णस्यैतन् न चित्रं क्षिति-भर-हरणं काल-चक्रायुधस्य ॥ BhP_10.90.047 //* जयति जन-निवासो देवकी-जन्म-वादो $ यदु-वर-परिषत् स्वैर् दोर्भिर् अस्यन्न् अधर्मम् & स्थिर-चर-वृजिन-घ्नः सु-स्मित-श्री-मुखेन % व्रज-पुर-वनितानां वर्धयन् काम-देवम् ॥ BhP_10.90.048 //* इत्थं परस्य निज-वर्त्म-रिरक्षयात्त- $ लीला-तनोस् तद्-अनुरूप-विडम्बनानि & कर्माणि कर्म-कषणानि यदूत्तमस्य % श्रूयाद् अमुष्य पदयोर् अनुवृत्तिम् इच्छन् ॥ BhP_10.90.049 //* मर्त्यस् तयानुसवम् एधितया मुकुन्द $ श्रीमत्-कथा-श्रवण-कीर्तन-चिन्तयैति & तद् धाम दुस्तर-कृतान्त-जवापवर्गं % ग्रामाद् वनं क्षिति-भुजो ऽपि ययुर् यद्-अर्थाः ॥ BhP_10.90.050 //* BhP_11.01.001/0 श्री-शुक उवाच कृत्वा दैत्य-वधं कृष्णः स-रामो यदुभिर् वृतः । भुवो ऽवतारयद् भारं जविष्ठं जनयन् कलिम् ॥ BhP_11.01.001 // ये कोपिताः सु-बहु पाण्डु-सुताः सपत्नैर् $ दुर्द्यूत-हेलन-कच-ग्रहणादिभिस् तान् & कृत्वा निमित्तम् इतरेतरतः समेतान् % हत्वा नृपान् निरहरत् क्षिति-भारम् ईशः ॥ BhP_11.01.002 //* भू-भार-राज-पृतना यदुभिर् निरस्य $ गुप्तैः स्व-बाहुभिर् अचिन्तयद् अप्रमेयः & मन्ये ऽवनेर् ननु गतो ऽप्य् अगतं हि भारं % यद् यादवं कुलम् अहो अविषह्यम् आस्ते ॥ BhP_11.01.003 //* नैवान्यतः परिभवो ऽस्य भवेत् कथञ्चिन् $ मत्-संश्रयस्य विभवोन्नहनस्य नित्यम् & अन्तः कलिं यदु-कुलस्य विधाय वेणु- % स्तम्बस्य वह्निम् इव शान्तिम् उपैमि धाम ॥ BhP_11.01.004 //* एवं व्यवसितो राजन् सत्य-सङ्कल्प ईश्वरः । शाप-व्याजेन विप्राणां सञ्जह्रे स्व-कुलं विभुः ॥ BhP_11.01.005 // स्व-मूर्त्या लोक-लावण्य- निर्मुक्त्या लोचनं नृणाम् । गीर्भिस् ताः स्मरतां चित्तं पदैस् तान् ईक्षतां क्रियाः ॥ BhP_11.01.006 // आच्छिद्य कीर्तिं सु-श्लोकां वितत्य ह्य् अञ्जसा नु कौ । तमो ऽनया तरिष्यन्तीत्य् अगात् स्वं पदम् ईश्वरः ॥ BhP_11.01.007 // BhP_11.01.008/0 श्री-राजोवाच ब्रह्मण्यानां वदान्यानां नित्यं वृद्धोपसेविनाम् । विप्र-शापः कथम् अभूद् वृष्णीनां कृष्ण-चेतसाम् ॥ BhP_11.01.008 // यन्-निमित्तः स वै शापो यादृशो द्विज-सत्तम । कथम् एकात्मनां भेद एतत् सर्वं वदस्व मे ॥ BhP_11.01.009 // BhP_11.01.010/0 श्री-बादरायणिर् उवाच बिभ्रद् वपुः सकल-सुन्दर-सन्निवेशं $ कर्माचरन् भुवि सु-मङ्गलम् आप्त-कामः & आस्थाय धाम रममाण उदार-कीऋतिः % संहर्तुम् ऐच्छत कुलं स्थित-कृत्य-शेषः ॥ BhP_11.01.010 //* कर्मानि पुण्य-निवहानि सु-मङ्गलानि $ गायज्-जगत्-कलि-मलापहराणि कृत्वा & कालात्मना निवसता यदु-देव-गेहे % पिण्डारकं समगमन् मुनयो निसृष्टाः ॥ BhP_11.01.011 //* विश्वामित्रो ऽसितः कण्वो $ दुर्वासा भृगुर् अङ्गिराः & कश्यपो वामदेवो ऽत्रिर् % वसिष्ठो नारदादयः ॥ BhP_11.01.012 //* क्रीडन्तस् तान् उपव्रज्य कुमारा यदु-नन्दनाः । उपसङ्गृह्य पप्रच्छुर् अविनीता विनीत-वत् ॥ BhP_11.01.013 // ते वेषयित्वा स्त्री-वेषैः साम्बं जाम्बवती-सुतम् । एषा पृच्छति वो विप्रा अन्तर्वत्न्य् असितेक्षणा ॥ BhP_11.01.014 // प्रष्टुं विलज्जती साक्षात् प्रब्रूतामोघ-दर्शनाः । प्रसोष्यन्ती पुत्र-कामा किं स्वित् सञ्जनयिष्यति ॥ BhP_11.01.015 // एवं प्रलब्धा मुनयस् तान् ऊचुः कुपिता नृप । जनयिष्यति वो मन्दा मुषलं कुल-नाशनम् ॥ BhP_11.01.016 // तच् छ्रुत्वा ते ऽति-सन्त्रस्ता विमुच्य सहसोदरम् । साम्बस्य ददृशुस् तस्मिन् मुषलं खल्व् अयस्मयम् ॥ BhP_11.01.017 // किं कृतं मन्द-भाग्यैर् नः किं वदिष्यन्ति नो जनाः । इति विह्वलिता गेहान् आदाय मुषलं ययुः ॥ BhP_11.01.018 // तच् चोपनीय सदसि परिम्लान-मुख-श्रियः । राज्ञ आवेदयां चक्रुः सर्व-यादव-सन्निधौ ॥ BhP_11.01.019 // श्रुत्वामोघं विप्र-शापं दृष्ट्वा च मुषलं नृप । विस्मिता भय-सन्त्रस्ता बभूवुर् द्वारकौकसः ॥ BhP_11.01.020 // तच् चूर्णयित्वा मुषलं यदु-राजः स आहुकः । समुद्र-सलिले प्रास्यल् लोहं चास्यावशेषितम् ॥ BhP_11.01.021 // कश्चिन् मत्स्यो ऽग्रसील् लोहं चूर्णानि तरलैस् ततः । उह्यमानानि वेलायां लग्नान्य् आसन् किलैरकाः ॥ BhP_11.01.022 // मत्स्यो गृहीतो मत्स्य-घ्नैर् जालेनान्यैः सहार्णवे । तस्योदर-गतं लोहं स शल्ये लुब्धको ऽकरोत् ॥ BhP_11.01.023 // भगवान् ज्ञात-सर्वार्थ ईश्वरो ऽपि तद्-अन्यथा । कर्तुं नैच्छद् विप्र-शापं काल-रूप्य् अन्वमोदत ॥ BhP_11.01.024 // BhP_11.02.001/0 श्री-शुक उवाच गोविन्द-भुज-गुप्तायां द्वारवत्यां कुरूद्वह । अवात्सीन् नारदो ऽभीक्ष्णं कृष्णोपासन-लालसः ॥ BhP_11.02.001 // को नु राजन्न् इन्द्रियवान् मुकुन्द-चरणाम्बुजम् । न भजेत् सर्वतो-मृत्युर् उपास्यम् अमरोत्तमैः ॥ BhP_11.02.002 // तम् एकदा तु देवर्षिं वसुदेवो गृहागतम् । अर्चितं सुखम् आसीनम् अभिवाद्येदम् अब्रवीत् ॥ BhP_11.02.003 // BhP_11.02.004/0 श्री-वसुदेव उवाच भगवन् भवतो यात्रा स्वस्तये सर्व-देहिनाम् । कृपणानां यथा पित्रोर् उत्तम-श्लोक-वर्त्मनाम् ॥ BhP_11.02.004 // भूतानां देव-चरितं दुःखाय च सुखाय च । सुखायैव हि साधूनां त्वादृशाम् अच्युतात्मनाम् ॥ BhP_11.02.005 // भजन्ति ये यथा देवान् देवा अपि तथैव तान् । छायेव कर्म-सचिवाः साधवो दीन-वत्सलाः ॥ BhP_11.02.006 // ब्रह्मंस् तथापि पृच्छामो धर्मान् भागवतांस् तव । यान् श्रुत्वा श्रद्धया मर्त्यो मुच्यते सर्वतो भयात् ॥ BhP_11.02.007 // अहं किल पुरानन्तं प्रजार्थो भुवि मुक्ति-दम् । अपूजयं न मोक्षाय मोहितो देव-मायया ॥ BhP_11.02.008 // यथा विचित्र-व्यसनाद् भवद्भिर् विश्वतो-भयात् । मुच्येम ह्य् अञ्जसैवाद्धा तथा नः शाधि सु-व्रत ॥ BhP_11.02.009 // BhP_11.02.010/0 श्री-शुक उवाच राजन्न् एवं कृत-प्रश्नो वसुदेवेन धीमता । प्रीतस् तम् आह देवर्षिर् हरेः संस्मारितो गुणैः ॥ BhP_11.02.010 // BhP_11.02.011/0 श्री-नारद उवाच सम्यग् एतद् व्यवसितं भवता सात्वतर्षभ । यत् पृच्छसे भागवतान् धर्मांस् त्वं विश्व-भावनान् ॥ BhP_11.02.011 // श्रुतो ऽनुपठितो ध्यात आदृतो वानुमोदितः । सद्यः पुनाति सद्-धर्मो देव-विश्व-द्रुहो ऽपि हि ॥ BhP_11.02.012 // त्वया परम-कल्याणः पुण्य-श्रवण-कीर्तनः । स्मारितो भगवान् अद्य देवो नारायणो मम ॥ BhP_11.02.013 // अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् । आर्षभाणां च संवादं विदेहस्य महात्मनः ॥ BhP_11.02.014 // प्रियव्रतो नाम सुतो मनोः स्वायम्भुवस्य यः । तस्याग्नीध्रस् ततो नाभिर् ऋषभस् तत्-सुतः स्मृतः ॥ BhP_11.02.015 // तम् आहुर् वासुदेवांशं मोक्ष-धर्म-विवक्षया । अवतीर्णं सुत-शतं तस्यासीद् ब्रह्म-पारगम् ॥ BhP_11.02.016 // तेषां वै भरतो ज्येष्ठो नारायण-परायणः । विख्यातं वर्षम् एतद् यन्- नाम्ना भारतम् अद्भुतम् ॥ BhP_11.02.017 // स भुक्त-भोगां त्यक्त्वेमां निर्गतस् तपसा हरिम् । उपासीनस् तत्-पदवीं लेभे वै जनृनभिस् त्रिभिः ॥ BhP_11.02.018 // तेषां नव नव-द्वीप- पतयो ऽस्य समन्ततः । कर्म-तन्त्र-प्रणेतार एकाशीतिर् द्विजातयः ॥ BhP_11.02.019 // नवाभवन् महा-भागा मुनयो ह्य् अर्थ-शंसिनः । श्रमणा वात-रसना आत्म-विद्या-विशारदाः ॥ BhP_11.02.020 // कविर् हविर् अन्तरीक्षः प्रबुद्धः पिप्पलायनः । आविर्होत्रो ऽथ द्रुमिलश् चमसः करभाजनः ॥ BhP_11.02.021 // त एते भगवद्-रूपं विश्वं सद्-असद्-आत्मकम् । आत्मनो ऽव्यतिरेकेण पश्यन्तो व्यचरन् महीम् ॥ BhP_11.02.022 // अव्याहतेष्ट-गतयः सुर-सिद्ध-साध्य- $ गन्धर्व-यक्ष-नर-किन्नर-नाग-लोकान् & मुक्ताश् चरन्ति मुनि-चारण-भूतनाथ- % विद्याधर-द्विज-गवां भुवनानि कामम् ॥ BhP_11.02.023 //* त एकदा निमेः सत्रम् उपजग्मुर् यदृच्छया । वितायमानम् ऋषिभिर् अजनाभे महात्मनः ॥ BhP_11.02.024 // तान् दृष्ट्वा सूर्य-सङ्काशान् महा-भागवतान् नृप । यजमानो ऽग्नयो विप्राः सर्व एवोपतस्थिरे ॥ BhP_11.02.025 // विदेहस् तान् अभिप्रेत्य नारायण-परायणान् । प्रीतः सम्पूजयां चक्रे आसन-स्थान् यथार्हतः ॥ BhP_11.02.026 // तान् रोचमानान् स्व-रुचा ब्रह्म-पुत्रोपमान् नव । पप्रच्छ परम-प्रीतः प्रश्रयावनतो नृपः ॥ BhP_11.02.027 // BhP_11.02.028/0 श्री-विदेह उवाच मन्ये भगवतः साक्षात् पार्षदान् वो मधु-द्विसः । विष्णोर् भूतानि लोकानां पावनाय चरन्ति हि ॥ BhP_11.02.028 // दुर्लभो मानुषो देहो देहिनां क्षण-भङ्गुरः । तत्रापि दुर्लभं मन्ये वैकुण्ठ-प्रिय-दर्शनम् ॥ BhP_11.02.029 // अत आत्यन्तिकं क्षेमं पृच्छामो भवतो ऽनघाः । संसारे ऽस्मिन् क्षणार्धो ऽपि सत्-सङ्गः शेवधिर् नृणाम् ॥ BhP_11.02.030 // धर्मान् भागवतान् ब्रूत यदि नः श्रुतये क्षमम् । यैः प्रसन्नः प्रपन्नाय दास्यत्य् आत्मानम् अप्य् अजः ॥ BhP_11.02.031 // BhP_11.02.032/0 श्री-नारद उवाच एवं ते निमिना पृष्टा वसुदेव महत्तमाः । प्रतिपूज्याब्रुवन् प्रीत्या स-सदस्यर्त्विजं नृपम् ॥ BhP_11.02.032 // BhP_11.02.033/0 श्री-कविर् उवाच मन्ये ऽकुतश्चिद्-भयम् अच्युतस्य पादाम्बुजोपासनम् अत्र नित्यम् । उद्विग्न-बुद्धेर् असद्-आत्म-भावाद् विश्वात्मना यत्र निवर्तते भीः ॥ BhP_11.02.033 // ये वै भगवता प्रोक्ता उपाया ह्य् आत्म-लब्धये । अञ्जः पुंसाम् अविदुषां विद्धि भागवतान् हि तान् ॥ BhP_11.02.034 // यान् आस्थाय नरो राजन् न प्रमाद्येत कर्हिचित् । धावन् निमील्य वा नेत्रे न स्खलेन् न पतेद् इह ॥ BhP_11.02.035 // कायेन वाचा मनसेन्द्रियैर् वा बुद्ध्यात्मना वानुसृत-स्वभावात् । करोति यद् यत् सकलं परस्मै नारायणायेति समर्पयेत् तत् ॥ BhP_11.02.036 // भयं द्वितीयाभिनिवेशतः स्याद् ईशाद् अपेतस्य विपर्ययो ऽस्मृतिः । तन्-माययातो बुध आभजेत् तं भक्त्यैकयेशं गुरु-देवतात्मा ॥ BhP_11.02.037 // अविद्यमानो ऽप्य् अवभाति हि द्वयो ध्यातुर् धिया स्वप्न-मनोरथौ यथा । तत् कर्म-सङ्कल्प-विकल्पकं मनो बुधो निरुन्ध्याद् अभयं ततः स्यात् ॥ BhP_11.02.038 // शृण्वन् सु-भद्राणि रथाङ्ग-पाणेर् जन्मानि कर्माणि च यानि लोके । गीतानि नामानि तद्-अर्थकानि गायन् विलज्जो विचरेद् असङ्गः ॥ BhP_11.02.039 // एवं-व्रतः स्व-प्रिय-नाम-कीर्त्या जातानुरागो द्रुत-चित्त उच्चैः । हसत्य् अथो रोदिति रौति गायत्य् उन्माद-वन् नृत्यति लोक-बाह्यः ॥ BhP_11.02.040 // खं वायुम् अग्निं सलिलं महीं च ज्योतींषि सत्त्वानि दिशो द्रुमादीन् । सरित्-समुद्रांश् च हरेः शरीरं यत् किं च भूतं प्रणमेद् अनन्यः ॥ BhP_11.02.041 // भक्तिः परेशानुभवो विरक्तिर् अन्यत्र चैष त्रिक एक-कालः । प्रपद्यमानस्य यथाश्नतः स्युस् तुष्टिः पुष्टिः क्षुद्-अपायो ऽनु-घासम् ॥ BhP_11.02.042 // इत्य् अच्युताङ्घ्रिं भजतो ऽनुवृत्त्या भक्तिर् विरक्तिर् भगवत्-प्रबोधः । भवन्ति वै भागवतस्य राजंस् ततः परां शान्तिम् उपैति साक्षात् ॥ BhP_11.02.043 // BhP_11.02.044/0 श्री-राजोवाच अथ भागवतं ब्रूत यद्-धर्मो यादृशो नृणाम् । यथाचरति यद् ब्रूते यैर् लिङ्गैर् भगवत्-प्रियः ॥ BhP_11.02.044 // BhP_11.02.045/0 श्री-हविर् उवाच सर्व-भूतेषु यः पश्येद् भगवद्-भावम् आत्मनः । भूतानि भगवत्य् आत्मन्य् एष भागवतोत्तमः ॥ BhP_11.02.045 // ईस्वरे तद्-अधीनेषु बालिशेषु द्विषत्सु च । प्रेम-मैत्री-कृपोपेक्षा यः करोति स मध्यमः ॥ BhP_11.02.046 // अर्चायाम् एव हरये पूजां यः श्रद्धयेहते । न तद्-भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ BhP_11.02.047 // गृहीत्वापीन्द्रियैर् अर्थान् यो न द्वेष्टि न हृष्यति । विष्णोर् मायाम् इदं पश्यन् स वै भागवतोत्तमः ॥ BhP_11.02.048 // देहेन्द्रिय-प्राण-मनो-धियां यो जन्माप्यय-क्षुद्-भय-तर्ष-कृच्छ्रैः । संसार-धर्मैर् अविमुह्यमानः स्मृत्या हरेर् भागवत-प्रधानः ॥ BhP_11.02.049 // न काम-कर्म-बीजानां यस्य चेतसि सम्भवः । वासुदेवैक-निलयः स वै भागवतोत्तमः ॥ BhP_11.02.050 // न यस्य जन्म-कर्मभ्यां न वर्णाश्रम-जातिभिः । सज्जते ऽस्मिन्न् अहं-भावो देहे वै स हरेः प्रियः ॥ BhP_11.02.051 // न यस्य स्वः पर इति वित्तेष्व् आत्मनि वा भिदा । सर्व-भूत-समः शान्तः स वै भागवतोत्तमः ॥ BhP_11.02.052 // त्रि-भुवन-विभव-हेतवे ऽप्य् अकुण्ठ- $ स्मृतिर् अजितात्म-सुरादिभिर् विमृग्यात् & न चलति भगवत्-पदारविन्दाल् % लव-निमिषार्धम् अपि यः स वैष्णवाग्र्यः ॥ BhP_11.02.053 //* भगवत उरु-विक्रमाङ्घ्रि-शाखा- नख-मणि-चन्द्रिकया निरस्त-तापे । हृदि कथम् उपसीदतां पुनः स प्रभवति चन्द्र इवोदिते ऽर्क-तापः ॥ BhP_11.02.054 // विसृजति हृदयं न यस्य साक्षाद् धरिर् अवशाभिहितो ऽप्य् अघौघ-नाशः । प्रणय-रसनया धृताङ्घ्रि-पद्मः स भवति भागवत-प्रधान उक्तः ॥ BhP_11.02.055 // BhP_11.03.001/0 श्री-राजोवाच परस्य विष्णोर् ईशस्य मायिनाम् अपि मोहिनीम् । मायां वेदितुम् इच्छामो भगवन्तो ब्रुवन्तु नः ॥ BhP_11.03.001 // नानुतृप्ये जुषन् युष्मद्- वचो हरि-कथामृतम् । संसार-ताप-निस्तप्तो मर्त्यस् तत्-ताप-भेषजम् ॥ BhP_11.03.002 // BhP_11.03.003/0 श्री-अन्तरीक्ष उवाच एभिर् भूतानि भूतात्मा महा-भूतैर् महा-भुज । ससर्जोच्चावचान्य् आद्यः स्व-मात्रात्म-प्रसिद्धये ॥ BhP_11.03.003 // एवं सृष्टानि भूतानि प्रविष्टः पञ्च-धातुभिः । एकधा दशधात्मानं विभजन् जुषते गुणान् ॥ BhP_11.03.004 // गुणैर् गुणान् स भुञ्जान आत्म-प्रद्योतितैः प्रभुः । मन्यमान इदं सृष्टम् आत्मानम् इह सज्जते ॥ BhP_11.03.005 // कर्माणि कर्मभिः कुर्वन् स-निमित्तानि देह-भृत् । तत् तत् कर्म-फलं गृह्णन् भ्रमतीह सुखेतरम् ॥ BhP_11.03.006 // इत्थं कर्म-गतीर् गच्छन् बह्व्-अभद्र-वहाः पुमान् । आभूत-सम्प्लवात् सर्ग- प्रलयाव् अश्नुते ऽवशः ॥ BhP_11.03.007 // धातूपप्लव आसन्ने व्यक्तं द्रव्य-गुणात्मकम् । अनादि-निधनः कालो ह्य् अव्यक्तायापकर्षति ॥ BhP_11.03.008 // शत-वर्षा ह्य् अनावृष्टिर् भविष्यत्य् उल्बणा भुवि । तत्-कालोपचितोष्णार्को लोकांस् त्रीन् प्रतपिष्यति ॥ BhP_11.03.009 // पाताल-तलम् आरभ्य सङ्कर्षण-मुखानलः । दहन्न् ऊर्ध्व-शिखो विष्वग् वर्धते वायुनेरितः ॥ BhP_11.03.010 // संवर्तको मेघ-गणो वर्षति स्म शतं समाः । धाराभिर् हस्ति-हस्ताभिर् लीयते सलिले विराट् ॥ BhP_11.03.011 // ततो विराजम् उत्सृज्य् वैराजः पुरुषो नृप । अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानलः ॥ BhP_11.03.012 // वायुना हृत-गन्धा भूः सलिलत्वाय कल्पते । सलिलं तद्-धृत-रसं ज्योतिष्ट्वायोपकल्पते ॥ BhP_11.03.013 // हृत-रूपं तु तमसा वायौ ज्योतिः प्रलीयते । हृत-स्पर्शो ऽवकाशेन वायुर् नभसि लीयते । कालात्मना हृत-गुणं नभ आत्मनि लीयते ॥ BhP_11.03.014 // इन्द्रियाणि मनो बुद्धिः सह वैकारिकैर् नृप । प्रविशन्ति ह्य् अहङ्कारं स्व-गुणैर् अहम् आत्मनि ॥ BhP_11.03.015 // एषा माया भगवतः सर्ग-स्थित्य्-अन्त-कारिणी । त्रि-वर्णा वर्णितास्माभिः किं भूयः श्रोतुम् इच्छसि ॥ BhP_11.03.016 // BhP_11.03.017/0 श्री-राजोवाच यथैताम् ऐश्वरीं मायां दुस्तराम् अकृतात्मभिः । तरन्त्य् अञ्जः स्थूल-धियो महर्ष इदम् उच्यताम् ॥ BhP_11.03.017 // BhP_11.03.018/0 श्री-प्रबुद्ध उवाच कर्माण्य् आरभमाणानां दुःख-हत्यै सुखाय च । पश्येत् पाक-विपर्यासं मिथुनी-चारिणां नृणाम् ॥ BhP_11.03.018 // नित्यार्तिदेन वित्तेन दुर्लभेनात्म-मृत्युना । गृहापत्याप्त-पशुभिः का प्रीतिः साधितैश् चलैः ॥ BhP_11.03.019 // एवं लोकं परम् विद्यान् नश्वरं कर्म-निर्मितम् । स-तुल्यातिशय-ध्वंसं यथा मण्डल-वर्तिनाम् ॥ BhP_11.03.020 // तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् । शाब्दे परे च निष्णातं ब्रह्मण्य् उपशमाश्रयम् ॥ BhP_11.03.021 // तत्र भागवतान् धर्मान् शिक्षेद् गुर्व्-आत्म-दैवतः । अमाययानुवृत्त्या यैस् तुष्येद् आत्मात्म-दो हरिः ॥ BhP_11.03.022 // सर्वतो मनसो ऽसङ्गम् आदौ सङ्गं च साधुषु । दयां मैत्रीं प्रश्रयं च भूतेष्व् अद्धा यथोचितम् ॥ BhP_11.03.023 // शौचं तपस् तितिक्षां च मौनं स्वाध्यायम् आर्जवम् । ब्रह्मचर्यम् अहिंसां च समत्वं द्वन्द्व-संज्ञयोः ॥ BhP_11.03.024 // सर्वत्रात्मेश्वरान्वीक्षां कैवल्यम् अनिकेतताम् । विविक्त-चीर-वसनं सन्तोषं येन केनचित् ॥ BhP_11.03.025 // श्रद्धां भागवते शास्त्रे ऽनिन्दाम् अन्यत्र चापि हि । मनो-वाक्-कर्म-दण्डं च सत्यं शम-दमाव् अपि ॥ BhP_11.03.026 // श्रवणं कीर्तनं ध्यानं हरेर् अद्भुत-कर्मणः । जन्म-कर्म-गुणानां च तद्-अर्थे ऽखिल-चेष्टितम् ॥ BhP_11.03.027 // इष्टं दत्तं तपो जप्तं वृत्तं यच् चात्मनः प्रियम् । दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम् ॥ BhP_11.03.028 // एवं कृष्णात्म-नाथेषु मनुष्येषु च सौहृदम् । परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥ BhP_11.03.029 // परस्परानुकथनं पावनं भगवद्-यशः । mitho ratir mithas तुष्टिर् निवृत्तिर् मिथ आत्मनः ॥ BhP_11.03.030 // स्मरन्तः स्मारयन्तश् च मिथो ऽघौघ-हरं हरिम् । भक्त्या सञ्जातया भक्त्या बिभ्रत्य् उत्पुलकां तनुम् ॥ BhP_11.03.031 // क्वचिद् रुदन्त्य् अच्युत-चिन्तया क्वचिद् $ धसन्ति नन्दन्ति वदन्त्य् अलौकिकाः & नृत्यन्ति गायन्त्य् अनुशीलयन्त्य् अजं % भवन्ति तूष्णीं परम् एत्य निर्वृताः ॥ BhP_11.03.032 //* इति भागवतान् धर्मान् शिक्षन् भक्त्या तद्-उत्थया । नारायण-परो मायाम् अञ्जस् तरति दुस्तराम् ॥ BhP_11.03.033 // BhP_11.03.034/0 श्री-राजोवाच नारायणाभिधानस्य ब्रह्मणः परमात्मनः । निष्ठाम् अर्हथ नो वक्तुं यूयं हि ब्रह्म-वित्तमाः ॥ BhP_11.03.034 // BhP_11.03.035/0 श्री-पिप्पलायन उवाच स्थित्य्-उद्भव-प्रलय-हेतुर् अहेतुर् अस्य $ यत् स्वप्न-जागर-सुषुप्तिषु सद् बहिश् च & देहेन्द्रियासु-हृदयानि चरन्ति येन % सञ्जीवितानि तद् अवेहि परं नरेन्द्र ॥ BhP_11.03.035 //* नैतन् मनो विशति वाग् उत चक्षुर् आत्मा $ प्राणेन्द्रियाणि च यथानलम् अर्चिषः स्वाः & शब्दो ऽपि बोधक-निषेधतयात्म-मूलम् % अर्थोक्तम् आह यद्-ऋते न निषेध-सिद्धिः ॥ BhP_11.03.036 //* सत्त्वं रजस् तम इति त्रि-वृद् एकम् आदौ $ सूत्रं महान् अहम् इति प्रवदन्ति जीवम् & ज्ञान-क्रियार्थ-फल-रूपतयोरु-शक्ति % ब्रह्मैव भाति सद् असच् च तयोः परं यत् ॥ BhP_11.03.037 //* नात्मा जजान न मरिष्यति नैधते ऽसौ $ न क्षीयते सवन-विद् व्यभिचारिणां हि & सर्वत्र शश्वद् अनपाय्य् उपलब्धि-मात्रं % प्राणो यथेन्द्रिय-बलेन विकल्पितं सत् ॥ BhP_11.03.038 //* अण्डेषु पेशिषु तरुष्व् अविनिश्चितेषु प्राणो हि जीवम् उपधावति तत्र तत्र । सन्ने यद् इन्द्रिय-गणे ऽहमि च प्रसुप्ते कूट-स्थ आशयम् ऋते तद्-अनुस्मृतिर् नः ॥ BhP_11.03.039 // यर्ह्य् अब्ज-नाभ-चरणैषणयोरु-भक्त्या $ चेतो-मलानि विधमेद् गुण-कर्म-जानि & तस्मिन् विशुद्ध उपलभ्यत आत्म-तत्त्वं % शाक्षाद् यथामल-दृशोः सवितृ-प्रकाशः ॥ BhP_11.03.040 //* BhP_11.03.041/0 श्री-राजोवाच कर्म-योगं वदत नः पुरुषो येन संस्कृतः । विधूयेहाशु कर्माणि नैष्कर्म्यं विन्दते परम् ॥ BhP_11.03.041 // एवं प्रश्नम् ऋषीन् पूर्वम् अपृच्छं पितुर् अन्तिके । नाब्रुवन् ब्रह्मणः पुत्रास् तत्र कारणम् उच्यताम् ॥ BhP_11.03.042 // BhP_11.03.043/0 श्री-आविर्होत्र उवाच कर्माकर्म विकर्मेति वेद-वादो न लौकिकः । वेदस्य चेश्वरात्मत्वात् तत्र मुह्यन्ति सूरयः ॥ BhP_11.03.043 // परोक्ष-वादो वेदो ऽयं बालानाम् अनुशासनम् । कर्म-मोक्षाय कर्माणि विधत्ते ह्य् अगदं यथा ॥ BhP_11.03.044 // नाचरेद् यस् तु वेदोक्तं स्वयम् अज्ञो ऽजितेन्द्रियः । विकर्मणा ह्य् अधर्मेण मृत्योर् मृत्युम् उपैति सः ॥ BhP_11.03.045 // वेदोक्तम् एव कुर्वाणो निःसङ्गो ऽर्पितम् ईश्वरे । नैष्कर्म्यं लभते सिद्धिं रोचनार्था फल-श्रुतिः ॥ BhP_11.03.046 // य आशु हृदय-ग्रन्थिं निर्जिहीऋषुः परात्मनः । विधिनोपचरेद् देवं तन्त्रोक्तेन च केशवम् ॥ BhP_11.03.047 // लब्ध्वानुग्रह आचार्यात् तेन सन्दर्शितागमः । महा-पुरुषम् अभ्यर्चेन् मूर्त्याभिमतयात्मनः ॥ BhP_11.03.048 // शुचिः सम्मुखम् आसीनः प्राण-संयमनादिभिः । पिण्डं विशोध्य सन्न्यास- कृत-रक्षो ऽर्चयेद् धरिम् ॥ BhP_11.03.049 // अर्चादौ हृदये चापि यथा-लब्धोपचारकैः । द्रव्य-क्षित्य्-आत्म-लिण्गानि निष्पाद्य प्रोक्ष्य चासनम् ॥ BhP_11.03.050 // पाद्यादीन् उपकल्प्याथ सन्निधाप्य समाहितः । हृद्-आदिभिः कृत-न्यासो मूल-मन्त्रेण चार्चयेत् ॥ BhP_11.03.051 // साङ्गोपाङ्गां स-पार्षदां तां तां मूर्तिं स्व-मन्त्रतः । पाद्यार्घ्याचमनीयाद्यैः स्नान-वासो-विभूषणैः ॥ BhP_11.03.052 // गन्ध-माल्याक्षत-स्रग्भिर् धूप-दीपोपहारकैः । साङ्गम् सम्पूज्य विधिवत् स्तवैः स्तुत्वा नमेद् धरिम् ॥ BhP_11.03.053 // आत्मानम् तन्-मयम् ध्यायन् मूर्तिं सम्पूजयेद् धरेः । शेषाम् आधाय शिरसा स्व-धाम्न्य् उद्वास्य सत्-कृतम् ॥ BhP_11.03.054 // एवम् अग्न्य्-अर्क-तोयादाव् अतिथौ हृदये च यः । यजतीश्वरम् आत्मानम् अचिरान् मुच्यते हि सः ॥ BhP_11.03.055 // BhP_11.04.001/0 श्री-राजोवाच यानि यानीह कर्माणि यैर् यैः स्वच्छन्द-जन्मभिः । चक्रे करोति कर्ता वा हरिस् तानि ब्रुवन्तु नः ॥ BhP_11.04.001 // BhP_11.04.002/0 श्री-द्रुमिल उवाच यो वा अनन्तस्य गुनान् अनन्तान् अनुक्रमिष्यन् स तु बाल-बुद्धिः । रजांसि भूमेर् गणयेत् कथञ्चित् कालेन नैवाखिल-शक्ति-धाम्नः ॥ BhP_11.04.002 // भूतैर् यदा पञ्चभिर् आत्म-सृष्टैः $ पुरं विराजं विरचय्य तस्मिन् & स्वांशेन विष्टः पुरुषाभिधानम् % अवाप नारायण आदि-देवः ॥ BhP_11.04.003 //* यत्-काय एष भुवन-त्रय-सन्निवेशो $ यस्येन्द्रियैस् तनु-भृताम् उभयेन्द्रियाणि & ज्ञानं स्वतः श्वसनतो बलम् ओज ईहा % सत्त्वादिभिः स्थिति-लयोद्भव आदि-कर्ता ॥ BhP_11.04.004 //* आदाव् अभूच् छत-धृती रजसास्य सर्गे $ विष्णुः स्थितौ क्रतु-पतिर् द्विज-धर्म-सेतुः & रुद्रो ऽप्ययाय तमसा पुरुषः स आद्य % इत्य् उद्भव-स्थिति-लयाः सततं प्रजासु ॥ BhP_11.04.005 //* धर्मस्य दक्ष-दुहितर्य् अजनिष्ट मूर्त्यां $ नारायणो नर ऋषि-प्रवरः प्रशान्तः & नैष्कर्म्य-लक्षणम् उवाच चचार कर्म % यो ऽद्यापि चास्त ऋषि-वर्य-निषेविताङ्घ्रिः ॥ BhP_11.04.006 //* इन्द्रो विशङ्क्य मम धाम जिघृक्षतीति $ कामं न्ययुङ्क्त स-गणं स बदर्य्-उपाख्यम् & गत्वाप्सरो-गण-वसन्त-सुमन्द-वातैः % स्त्री-प्रेक्षणेषुभिर् अविध्यद् अतन्-महि-ज्ञः ॥ BhP_11.04.007 //* विज्ञाय शक्र-कृतम् अक्रमम् आदि-देवः $ प्राह प्रहस्य गत-विस्मय एजमानान् & मा भैर् विभो मदन मारुत देव-वध्वो % गृह्णीत नो बलिम् अशून्यम् इमं कुरुध्वम् ॥ BhP_11.04.008 //* इत्थं ब्रुवत्य् अभय-दे नर-देव देवाः $ स-व्रीड-नम्र-शिरसः स-घृणं तम् ऊचुः & नैतद् विभो त्वयि परे ऽविकृते विचित्रं % स्वाराम-धीर-निकरानत-पाद-पद्मे ॥ BhP_11.04.009 //* त्वां सेवतां सुर-कृता बहवो ऽन्तरायाः $ स्वौको विलङ्घ्य परमं व्रजतां पदं ते & नान्यस्य बर्हिषि बलीन् ददतः स्व-भागान् % धत्ते पदं त्वम् अविता यदि विघ्न-मूर्ध्नि ॥ BhP_11.04.010 //* क्षुत्-तृट्-त्रि-काल-गुण-मारुत-जैह्व-शैष्णान् $ अस्मान् अपार-जलधीन् अतितीर्य केचित् & क्रोधस्य यान्ति विफलस्य वशं पदे गोर् % मज्जन्ति दुश्चर-तपश् च वृथोत्सृजन्ति ॥ BhP_11.04.011 //* इति प्रगृणतां तेषां स्त्रियो ऽत्य्-अद्भुत-दर्शनाः । दर्शयाम् आस शुश्रूषां स्व्-अर्चिताः कुर्वतीर् विभुः ॥ BhP_11.04.012 // ते देवानुचरा दृष्ट्वा स्त्रियः श्रीर् इव रूपिणीः । गन्धेन मुमुहुस् तासां रूपौदार्य-हत-श्रियः ॥ BhP_11.04.013 // तान् आह देव-देवेशः प्रणतान् प्रहसन्न् इव । आसाम् एकतमां वृङ्ध्वं स-वर्णां स्वर्ग-भूषणाम् ॥ BhP_11.04.014 // ओम् इत्य् आदेशम् आदाय नत्वा तं सुर-वन्दिनः । उर्वशीम् अप्सरः-श्रेष्ठां पुरस्कृत्य दिवं ययुः ॥ BhP_11.04.015 // इन्द्रायानम्य सदसि शृण्वतां त्रि-दिवौकसाम् । ऊचुर् नारायण-बलं शक्रस् तत्रास विस्मितः ॥ BhP_11.04.016 // हंस-स्वरूप्य् अवदद् अच्युत आत्म-योगं $ दत्तः कुमार ऋषभो भगवान् पिता नः & विष्णुः शिवाय जगतां कलयावतिर्णस् % तेनाहृता मधु-भिदा श्रुतयो हयास्ये ॥ BhP_11.04.017 //* गुप्तो ऽप्यये मनुर् इलौषधयश् च मात्स्ये $ क्रौडे हतो दिति-ज उद्धरताम्भसः क्ष्माम् & कौर्मे धृतो ऽद्रिर् अमृतोन्मथने स्व-पृष्ठे % ग्राहात् प्रपन्नम् इभ-राजम् अमुञ्चद् आर्तम् ॥ BhP_11.04.018 //* संस्तुन्वतो निपतितान् श्रमणान् ऋषींश् च $ शक्रं च वृत्र-वधतस् तमसि प्रविष्टम् & देव-स्त्रियो ऽसुर-गृहे पिहिता अनाथा % जघ्ने ऽसुरेन्द्रम् अभयाय सतां नृसिंहे ॥ BhP_11.04.019 //* देवासुरे युधि च दैत्य-पतीन् सुरार्थे $ हत्वान्तरेषु भुवनान्य् अदधात् कलाभिः & भूत्वाथ वामन इमाम् अहरद् बलेः क्ष्मां % याच्ञा-च्छलेन समदाद् अदितेः सुतेभ्यः ॥ BhP_11.04.020 //* निःक्षत्रियाम् अकृत गां च त्रिः-सप्त-कृत्वो $ रामस् तु हैहय-कुलाप्यय-भार्गवाग्निः & सो ऽब्धिं बबन्ध दश-वक्त्रम् अहन् स-लङ्कं % सीता-पतिर् जयति लोक-मल-घ्न-कीऋतिः ॥ BhP_11.04.021 //* भूमेर् भरावतरणाय यदुष्व् अजन्मा $ जातः करिष्यति सुरैर् अपि दुष्कराणि & वादैर् विमोहयति यज्ञ-कृतो ऽतद्-अर्हान् % शूद्रान् कलौ क्षिति-भुजो न्यहनिष्यद् अन्ते ॥ BhP_11.04.022 //* एवं-विधानि जन्मानि कर्माणि च जगत्-पतेः । भूरीणि भूरि-यशसो वर्णितानि महा-भुज ॥ BhP_11.04.023 // BhP_11.05.001/0 श्री-राजोवाच भगवन्तं हरिं प्रायो न भजन्त्य् आत्म-वित्तमाः । तेषाम् अशान्त-कामानां क निष्ठाविजितात्मनाम् ॥ BhP_11.05.001 // BhP_11.05.002/0 श्री-चमस उवाच मुख-बाहूरु-पादेभ्यः पुरुषस्याश्रमैः सह । चत्वारो जज्ञिरे वर्णा गुणैर् विप्रादयः पृथक् ॥ BhP_11.05.002 // य एषां पुरुषं साक्षाद् आत्म-प्रभवम् ईश्वरम् । न भजन्त्य् अवजानन्ति स्थानाद् भ्रष्टाः पतन्त्य् अधः ॥ BhP_11.05.003 // दूरे हरि-कथाः केचिद् दूरे चाच्युत-कीर्तनाः । स्त्रियः शूद्रादयश् चैव ते ऽनुकम्प्या भवादृशाम् ॥ BhP_11.05.004 // विप्रो राजन्य-वैश्यौ वा हरेः प्राप्ताः पदान्तिकम् । श्रौतेन जन्मनाथापि मुह्यन्त्य् आम्नाय-वादिनः ॥ BhP_11.05.005 // कर्मण्य् अकोविदाः स्तब्धा मूर्खाः पण्डित-मानिनः । वदन्ति चाटुकान् मूढा यया माध्व्या गिरोत्सुकाः ॥ BhP_11.05.006 // रजसा घोर-सङ्कल्पाः कामुका अहि-मन्यवः । दाम्भिका मानिनः पापा विहसन्त्य् अच्युत-प्रियान् ॥ BhP_11.05.007 // वदन्ति ते ऽन्योन्यम् उपासित-स्त्रियो गृहेषु मैथुन्य-परेषु चाशिषः । यजन्त्य् असृष्टान्न-विधान-दक्षिणं वृत्त्यै परं घ्नन्ति पशून् अतद्-विदः ॥ BhP_11.05.008 // श्रिया विभूत्याभिजनेन विद्यया त्यागेन रूपेण बलेन कर्मणा । जात-स्मयेनान्ध-धियः सहेश्वरान् सतो ऽवमन्यन्ति हरि-प्रियान् खलाः ॥ BhP_11.05.009 // सर्वेषु शश्वत् तनु-भृत्स्व् अवस्थितं $ यथा खम् आत्मानम् अभीष्टम् ईश्वरम् & वेदोपगीतं च न शृण्वते ऽबुधा % मनो-रथानां प्रवदन्ति वार्तया ॥ BhP_11.05.010 //* लोके व्यवायामिष-मद्य-सेवा नित्या हि जन्तोर् न हि तत्र चोदना । व्यवस्थितिस् तेषु विवाह-यज्ञ सुरा-ग्रहैर् आसु निवृत्तिर् इष्टा ॥ BhP_11.05.011 // धनं च धर्मैक-फलं यतो वै $ ज्ञानं स-विज्ञानम् अनुप्रशान्ति & गृहेषु युञ्जन्ति कलेवरस्य % मृत्युं न पश्यन्ति दुरन्त-वीर्यम् ॥ BhP_11.05.012 //* यद् घ्राण-भक्षो विहितः सुरायास् तथा पशोर् आलभनं न हिंसा । एवं व्यवायः प्रजया न रत्या इमं विशुद्धं न विदुः स्व-धर्मम् ॥ BhP_11.05.013 // ये त्व् अनेवं-विदो ऽसन्तः स्तब्धाः सद्-अभिमानिनः । पशून् द्रुह्यन्ति विश्रब्धाः प्रेत्य खादन्ति ते च तान् ॥ BhP_11.05.014 // द्विषन्तः पर-कायेषु स्वात्मानं हरिम् ईश्वरम् । मृतके सानुबन्धे ऽस्मिन् बद्ध-स्नेहाः पतन्त्य् अधः ॥ BhP_11.05.015 // ये कैवल्यम् असम्प्राप्ता ये चातीताश् च मूढताम् । त्रै-वर्गिका ह्य् अक्षणिका आत्मानं घातयन्ति ते ॥ BhP_11.05.016 // एत आत्म-हनो ऽशान्ता अज्ञाने ज्ञान-मानिनः । सीदन्त्य् अकृत-कृत्या वै काल-ध्वस्त-मनोरथाः ॥ BhP_11.05.017 // हित्वात्म-माया-रचिता गृहापत्य-सुहृत्-स्त्रियः । तमो विशन्त्य् अनिच्छन्तो वासुदेव-पराङ्-मुखाः ॥ BhP_11.05.018 // BhP_11.05.019/0 श्री राजोवाच कस्मिन् काले स भगवान् किं वर्णः कीदृशो नृभिः । नाम्ना वा केन विधिना पूज्यते तद् इहोच्यताम् ॥ BhP_11.05.019 // BhP_11.05.020/0 श्री-करभाजन उवाच कृतं त्रेता द्वापरं च कलिर् इत्य् एषु केशवः । नाना-वर्णाभिधाकारो नानैव विधिनेज्यते ॥ BhP_11.05.020 // कृते शुक्लश् चतुर्-बाहुर् जटिलो वल्कलाम्बरः । कृष्णाजिनोपवीताक्षान् बिभ्रद् दण्ड-कमण्डलू ॥ BhP_11.05.021 // मनुष्यास् तु तदा शान्ता निर्वैराः सुहृदः समाः । यजन्ति तपसा देवं शमेन च दमेन च ॥ BhP_11.05.022 // हंसः सुपर्णो वैकुण्ठो धर्मो योगेश्वरो ऽमलः । ईश्वरः पुरुषो ऽव्यक्तः परमात्मेति गीयते ॥ BhP_11.05.023 // त्रेतायां रक्त-वर्णो ऽसौ चतुर्-बाहुस् त्रि-मेखलः । हिरण्य-केशस् त्रय्य्-आत्मा स्रुक्-स्रुवाद्य्-उपलक्षणः ॥ BhP_11.05.024 // तं तदा मनुजा देवं सर्व-देव-मयं हरिम् । यजन्ति विद्यया त्रय्या धर्मिष्ठा ब्रह्म-वादिनः ॥ BhP_11.05.025 // विष्णुर् यज्ञः पृश्निगर्भः सर्वदेव उरुक्रमः । वृषाकपिर् जयन्तश् च उरुगाय इतीर्यते ॥ BhP_11.05.026 // द्वापरे भगव्ठश्यामः पीत-वासा निजायुधः । श्रीवत्सादिभिर् अङ्कैश् च लक्षणैर् उपलक्षितः ॥ BhP_11.05.027 // तं तदा पुरुषं मर्त्या महा-राजोपलक्षणम् । यजन्ति वेद-तन्त्राभ्यां परं जिज्ञासवो नृप ॥ BhP_11.05.028 // नमस् ते वासुदेवाय नमः सङ्कर्षणाय च । प्रद्युम्नायानिरुद्धाय तुभ्यं भगवते नमः ॥ BhP_11.05.029 // नारायणाय ऋषये पुरुषाय महात्मने । विश्वेश्वराय विश्वाय सर्व-भूतात्मने नमः ॥ BhP_11.05.030 // इति द्वापर उर्व्-ईश स्तुवन्ति जगद्-ईश्वरम् । नाना-तन्त्र-विधानेन कलाव् अपि तथा शृणु ॥ BhP_11.05.031 // कृष्ण-वर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्र-पार्षदम् । यज्ञैः सङ्कीर्तन-प्रायैर् यजन्ति हि सु-मेधसः ॥ BhP_11.05.032 // ध्येयं सदा परिभव-घ्नम् अभीष्ट-दोहं $ तीर्थास्पदं शिव-विरिञ्चि-नुतं शरण्यम् & भृत्यार्ति-हं प्रणत-पाल भवाब्धि-पोतं % वन्दे महा-पुरुष ते चरणारविन्दम् ॥ BhP_11.05.033 //* त्यक्त्वा सु-दुस्त्यज-सुरेप्सित-राज्य-लक्ष्मीं $ धर्मिष्ठ आर्य-वचसा यद् अगाद् अरण्यम् & माया-मृगं दयितयेप्सितम् अन्वधावद् % वन्दे महा-पुरुष ते चरणारविन्दम् ॥ BhP_11.05.034 //* एवं युगानुरूपाभ्यां भगवान् युग-वर्तिभिः । मनुजैर् इज्यते राजन् श्रेयसाम् ईश्वरो हरिः ॥ BhP_11.05.035 // कलिं सभाजयन्त्य् आर्या गुण ज्ञाः सार-भागिनः । यत्र सङ्कीर्तनेनैव सर्व-स्वार्थो ऽभिलभ्यते ॥ BhP_11.05.036 // न ह्य् अतः परमो लाभो देहिनां भ्राम्यताम् इह । यतो विन्देत परमां शान्तिं नश्यति संसृतिः ॥ BhP_11.05.037 // कृतादिषु प्रजा राजन् कलाव् इच्छन्ति सम्भवम् । कलौ खलु भविष्यन्ति नारायण-परायणाः ॥ BhP_11.05.038 // क्वचित् क्वचिन् महा-राज द्रविडेषु च भूरिशः । ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी ॥ BhP_11.05.039 // कावेरी च महा-पुण्या प्रतीची च महा-नदी । ये पिबन्ति जलं तासां मनुजा मनुजेश्वर । प्रायो भक्ता भगवति वासुदेवे ऽमलाशयाः ॥ BhP_11.05.040 // देवर्षि-भूताप्त-नृणां पितॄणां न किङ्करो नायम् ऋणी च राजन् । सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य कर्तम् ॥ BhP_11.05.041 // स्व-पाद-मूलम् भजतः प्रियस्य त्यक्तान्य-भावस्य हरिः परेशः । विकर्म यच् चोत्पतितं कथञ्चिद् धुनोति सर्वं हृदि सन्निविष्टः ॥ BhP_11.05.042 // BhP_11.05.043/0 श्री-नारद उवाच धर्मान् भागवतान् इत्थं श्रुत्वाथ मिथिलेश्वरः । जायन्तेयान् मुनीन् प्रीतः सोपाध्यायो ह्य् अपूजयत् ॥ BhP_11.05.043 // ततो ऽन्तर्दधिरे सिद्धाः सर्व-लोकस्य पश्यतः । राजा धर्मान् उपातिष्ठन्न् अवाप परमां गतिम् ॥ BhP_11.05.044 // त्वम् अप्य् एतान् महा-भाग धर्मान् भागवतान् श्रुतान् । आस्थितः श्रद्धया युक्तो निःसङ्गो यास्यसे परम् ॥ BhP_11.05.045 // युवयोः खलु दम्पत्योर् यशसा पूरितं जगत् । पुत्रताम् अगमद् यद् वां भगवान् ईश्वरो हरिः ॥ BhP_11.05.046 // दर्शनालिङ्गनालापैः शयनासन-भोजनैः । आत्मा वां पावितः कृष्णे पुत्र-स्नेहं प्रकुर्वतोः ॥ BhP_11.05.047 // वैरेण यं नृपतयः शिशुपाल-पौण्ड्र- $ शाल्वादयो गति-विलास-विलोकनाद्यैः & ध्यायन्त आकृत-धियः शयनासनादौ % तत्-साम्यम् आपुर् अनुरक्त-धियां पुनः किम् ॥ BhP_11.05.048 //* मापत्य-बुद्धिम् अकृथाः कृष्णे सर्वात्मनीश्वरे । माया-मनुष्य-भावेन गूढैश्वर्ये परे ऽव्यये ॥ BhP_11.05.049 // भू-भारासुर-राजन्य- हन्तवे गुप्तये सताम् । अवतीर्णस्य निर्वृत्यै यशो लोके वितन्यते ॥ BhP_11.05.050 // BhP_11.05.051/0 श्री-शुक उवाच एतच् छ्रुत्वा महा-भागो वसुदेवो ऽति-विस्मितः । देवकी च महा-भागा जहतुर् मोहम् आत्मनः ॥ BhP_11.05.051 // इतिहासम् इमं पुण्यं धारयेद् यः समाहितः । स विधूयेह शमलं ब्रह्म-भूयाय कल्पते ॥ BhP_11.05.052 // BhP_11.06.001/0 श्री-शुक उवाच अथ ब्रह्मात्म-जैः देवैः प्रजेशैर् आवृतो ऽभ्यगात् । भवश् च भूत-भव्येशो ययौ भूत-गणैर् वृतः ॥ BhP_11.06.001 // इन्द्रो मरुद्भिर् भगवान् आदित्या वसवो ऽश्विनौ । ऋभवो ऽङ्गिरसो रुद्रा विश्वे साध्याश् च देवताः ॥ BhP_11.06.002 // गन्धर्वाप्सरसो नागाः सिद्ध-चारण-गुह्यकाः । ऋषयः पितरश् चैव स-विद्याधर-किन्नराः ॥ BhP_11.06.003 // द्वारकाम् उपसञ्जग्मुः सर्वे कृष्ण-दिदृक्षवः । वपुषा येन भगवान् नर-लोक-मनोरमः । यशो वितेने लोकेषु सर्व-लोक-मलापहम् ॥ BhP_11.06.004 // तस्यां विभ्राजमानायां समृद्धायां महर्द्धिभिः । व्यचक्षतावितृप्ताक्षाः कृष्णम् अद्भुत-दर्शनम् ॥ BhP_11.06.005 // स्वर्गोद्यानोपगैर् माल्यैश् छादयन्तो युदूत्तमम् । गीर्भिश् चित्र-पदार्थाभिस् तुष्टुवुर् जगद्-ईश्वरम् ॥ BhP_11.06.006 // BhP_11.06.007/0 श्री-देवा ऊचुः नताः स्म ते नाथ पदारविन्दं बुद्धीन्द्रिय-प्राण-मनो-वचोभिः । यच् चिन्त्यते ऽन्तर् हृदि भाव-युक्तैर् मुमुक्षुभिः कर्म-मयोरु-पाशात् ॥ BhP_11.06.007 // त्वं मायया त्रि-गुणयात्मनि दुर्विभाव्यं $ व्यक्तं सृजस्य् अवसि लुम्पसि तद्-गुण-स्थः & नैतैर् भवान् अजित कर्मभिर् अज्यते वै % यत् स्वे सुखे ऽव्यवहिते ऽभिरतो ऽनवद्यः ॥ BhP_11.06.008 //* शुद्धिर् नृणां न तु तथेड्य दुराशयानां $ विद्या-श्रुताध्ययन-दान-तपः-क्रियाभिः & सत्त्वात्मनाम् ऋषभ ते यशसि प्रवृद्ध- % सच्-छ्रद्धया श्रवण-सम्भृतया यथा स्यात् ॥ BhP_11.06.009 //* स्यान् नस् तवाङ्घ्रिर् अशुभाशय-धूमकेतुः $ क्षेमाय यो मुनिभिर् आर्द्र-हृदोह्यमानः & यः सात्वतैः सम-विभूतय आत्मवद्भिर् % व्यूहे ऽर्चितः सवनशः स्वर्-अतिक्रमाय ॥ BhP_11.06.010 //* यस् चिन्त्यते प्रयत-पाणिभिर् अध्वराग्नौ $ त्रय्या निरुक्त-विधिनेश हविर् गृहीत्वा & अध्यात्म-योग उत योगिभिर् आत्म-मायां % जिज्ञासुभिः परम-भागवतैः परीष्टः ॥ BhP_11.06.011 //* पर्युष्टया तव विभो वन-मालयेयं $ संस्पार्धिनी भगवती प्रतिपत्नी-वच् छ्रीः & यः सु-प्रणीतम् अमुयार्हणम् आददन् नो % भूयात् सदाङ्घ्रिर् अशुभाशय-धूमकेतुः ॥ BhP_11.06.012 //* केतुस् त्रि-विक्रम-युतस् त्रि-पतत्-पताको $ यस् ते भयाभय-करो ऽसुर-देव-चम्वोः & स्वर्गाय साधुषु खलेष्व् इतराय भूमन् % पदः पुनातु भगवन् भजताम् अघं नः ॥ BhP_11.06.013 //* नस्य् ओत-गाव इव यस्य वशे भवन्ति $ ब्रह्मादयस् तनु-भृतो मिथुर् अर्द्यमानाः & कालस्य ते प्रकृति-पूरुषयोः परस्य % शं नस् तनोतु चरणः पुरुषोत्तमस्य ॥ BhP_11.06.014 //* अस्यासि हेतुर् उदय-स्थिति-संयमानाम् $ अव्यक्त-जीव-महताम् अपि कालम् आहुः & सो ऽयं त्रि-णाभिर् अखिलापचये प्रवृत्तः % कालो गभीर-रय उत्तम-पूरुषस् त्वम् ॥ BhP_11.06.015 //* त्वत्तः पुमान् समधिगम्य ययास्य वीर्यं $ धत्ते महान्तम् इव गर्भम् अमोघ-वीर्यः & सो ऽयं तयानुगत आत्मन आण्ड-कोशं % हैमं ससर्ज बहिर् आवरणैर् उपेतम् ॥ BhP_11.06.016 //* तत् तस्थूषश् च जगतश् च भवान् अधीशो $ यन् माययोत्थ-गुण-विक्रिययोपनीतान् & अर्थ्ठजुषन्न् अपि हृषीक-पते न लिप्तो % ये ऽन्ये स्वतः परिहृताद् अपि बिभ्यति स्म ॥ BhP_11.06.017 //* स्मायावलोक-लव-दर्शित-भाव-हारि- $ भ्रू-मण्डल-प्रहित-सौरत-मन्त्र-शौण्डैः & पत्न्यस् तु षोडश-सहस्रम् अनङ्ग-बाणैर् % यस्येन्द्रियं विमथितुं करणैर् न विभ्व्यः ॥ BhP_11.06.018 //* विभ्व्यस् तवामृत-कथोद-वहास् त्रि-लोक्याः $ पादावने-ज-सरितः शमलानि हन्तुम् & आनुश्रवं श्रुतिभिर् अङ्घ्रि-जम् अङ्ग-सङ्गैस् % तीर्थ-द्वयं शुचि-षदस् त उपस्पृशन्ति ॥ BhP_11.06.019 //* BhP_11.06.020/0 श्री-बादरायणिर् उवाच इत्य् अभिष्टूय विबुधैः सेशः शत-धृतिर् हरिम् । अभ्यभाषत गोविन्दं प्रणम्याम्बरम् आश्रितः ॥ BhP_11.06.020 // BhP_11.06.021/0 श्री-ब्रह्मोवाच भूमेर् भारावताराय पुरा विज्ञापितः प्रभो । त्वम् अस्माभिर् अशेषात्मन् तत् तथैवोपपादितम् ॥ BhP_11.06.021 // धर्मश् च स्थापितः सत्सु सत्य-सन्धेषु वै त्वया । कीर्तिश् च दिक्षु विक्षिप्ता सर्व-लोक-मलापहा ॥ BhP_11.06.022 // अवतीर्य यदोर् वंशे बिभ्रद् रूपम् अनुत्तमम् । कर्माण्य् उद्दाम-वृत्तानि हिताय जगतो ऽकृथाः ॥ BhP_11.06.023 // यानि ते चरितानीश मनुष्याः साधवः कलौ । शृण्वन्तः कीर्तयन्तश् च तरिष्यन्त्य् अञ्जसा तमः ॥ BhP_11.06.024 // यदु-वंशे ऽवतीर्णस्य भवतः पुरुषोत्तम । शरच्-छतं व्यतीयाय पञ्च-विंशाधिकं प्रभो ॥ BhP_11.06.025 // नाधुना ते ऽखिलाधार देव-कार्यावशेषितम् । कुलं च विप्र-शापेन नष्ट-प्रायम् अभूद् इदम् ॥ BhP_11.06.026 // ततः स्व-धाम परमं विशस्व यदि मन्यसे । स-लोकाल् लोक-पालान् नः पाहि वैकुण्ठ-किङ्करान् ॥ BhP_11.06.027 // BhP_11.06.028/0 श्री-भगवान् उवाच अवधारितम् एतन् मे यद् आत्थ विबुधेश्वर । कृतं वः कार्यम् अखिलं भूमेर् भारो ऽवतारितः ॥ BhP_11.06.028 // तद् इदं यादव-कुलं वीर्य-शौर्य-श्रियोद्धतम् । लोकं जिघृक्षद् रुद्धं मे वेलयेव महार्णवः ॥ BhP_11.06.029 // यद्य् असंहृत्य दृप्तानां यदूनां विपुलं कुलम् । गन्तास्म्य् अनेन लोको ऽयम् उद्वेलेन विनङ्क्ष्यति ॥ BhP_11.06.030 // इदानीं नाश आरब्धः कुलस्य द्विज-शाप-जः । यास्यामि भवनं ब्रह्मन्न् एतद्-अन्ते तवानघ ॥ BhP_11.06.031 // BhP_11.06.032/0 श्री-शुक उवाच इत्य् उक्तो लोक-नाथेन स्वयम्-भूः प्रणिपत्य तम् । सह देव-गणैर् देवः स्व-धाम समपद्यत ॥ BhP_11.06.032 // अथ तस्यां महोत्पातान् द्वारवत्यां समुत्थितान् । विलोक्य भगवान् आह यदु-वृद्धान् समागतान् ॥ BhP_11.06.033 // BhP_11.06.034/0 श्री-भगवान् उवाच एते वै सु-महोत्पाता व्युत्तिष्ठन्तीह सर्वतः । शापश् च नः कुलस्यासीद् ब्राह्मणेभ्यो दुरत्ययः ॥ BhP_11.06.034 // न वस्तव्यम् इहास्माभिर् जिजीविषुभिर् आर्यकाः । प्रभासं सु-महत्-पुण्यं यास्यामो ऽद्यैव मा चिरम् ॥ BhP_11.06.035 // यत्र स्नात्वा दक्ष-शापाद् गृहीतो यक्ष्मणोदु-राट् । विमुक्तः किल्बिषात् सद्यो भेजे भूयः कलोदयम् ॥ BhP_11.06.036 // वयं च तस्मिन्न् आप्लुत्य तर्पयित्वा पितॄन् सुरान् । भोजयित्वोषिजो विप्रान् नाना-गुणवतान्धसा ॥ BhP_11.06.037 // तेषु दानानि पात्रेषु श्रद्धयोप्त्वा महान्ति वै । वृजिनानि तरिष्यामो दानैर् नौभिर् इवार्णवम् ॥ BhP_11.06.038 // BhP_11.06.039/0 श्री-शुक उवाच एवं भगवतादिष्टा यादवाः कुरु-नन्दन । गन्तुं कृत-धियस् तीर्थं स्यन्दनान् समयूयुजन् ॥ BhP_11.06.039 // तन् निरीक्ष्योद्धवो राजन् श्रुत्वा भगवतोदितम् । दृष्ट्वारिष्टानि घोराणि नित्यं कृष्णम् अनुव्रतः ॥ BhP_11.06.040 // विविक्त उपसङ्गम्य जगताम् ईश्वरेश्वरम् । प्रणम्य शिरिसा पादौ प्राञ्जलिस् तम् अभाषत ॥ BhP_11.06.041 // BhP_11.06.042/0 श्री-उद्धव उवाच देव-देवेश योगेश पुण्य-श्रवण-कीर्तन । संहृत्यैतत् कुलं नूनं लोकं सन्त्यक्ष्यते भवान् । विप्र-शापं समर्थो ऽपि प्रत्यहन् न यद् ईश्वरः ॥ BhP_11.06.042 // नाहं तवाङ्घ्रि-कमलं क्षणार्धम् अपि केशव । त्यक्तुं समुत्सहे नाथ स्व-धाम नय माम् अपि ॥ BhP_11.06.043 // तव विक्रीडितं कृष्ण नृनां परम-मङ्गलम् । कर्ण-पीयूषम् आसाद्य त्यजन्त्य् अन्य-स्पृहां जनाः ॥ BhP_11.06.044 // शय्यासनाटन-स्थान- स्नान-क्रीडाशनादिषु । कथं त्वां प्रियम् आत्मानं वयं भक्तास् त्यजेम हि ॥ BhP_11.06.045 // त्वयोपभुक्त-स्रग्-गन्ध- वासो-'लङ्कार-चर्चिताः । उच्छिष्ट-भोजिनो दासास् तव मायां जयेम हि ॥ BhP_11.06.046 // वात-वसना य ऋषयः श्रमणा ऊर्ध्र-मन्थिनः । ब्रह्माख्यं धाम ते यान्ति शान्ताः सन्न्यासीनो ऽमलाः ॥ BhP_11.06.047 // वयं त्व् इह महा-योगिन् भ्रमन्तः कर्म-वर्त्मसु । त्वद्-वार्तया तरिष्यामस् तावकैर् दुस्तरं तमः ॥ BhP_11.06.048 // स्मरन्तः कीर्तयन्तस् ते कृतानि गदितानि च । गत्य्-उत्स्मितेक्षण-क्ष्वेलि यन् नृ-लोक-विडम्बनम् ॥ BhP_11.06.049 // BhP_11.06.050/0 श्री-शुक उवाच एवं विज्ञापितो राजन् भगवान् देवकी-सुतः । एकान्तिनं प्रियं भृत्यम् उद्धवं समभाषत ॥ BhP_11.06.050 // BhP_11.07.001/0 श्री-भगवान् उवाच यद् आत्थ मां महा-भाग तच्-चिकीर्षितम् एव मे । ब्रह्मा भवो लोक-पालाः स्वर्-वासं मे ऽभिकाङ्क्षिणः ॥ BhP_11.07.001 // मया निष्पादितं ह्य् अत्र देव-कार्यम् अशेषतः । यद्-अर्थम् अवतीर्णो ऽहम् अंशेन ब्रह्मणार्थितः ॥ BhP_11.07.002 // कुलं वै शाप-निर्दग्धं नङ्क्ष्यत्य् अन्योन्य-विग्रहात् । समुद्रः सप्तमे ह्य् एनां पुरीं च प्लावयिष्यति ॥ BhP_11.07.003 // यर्ह्य् एवायं मया त्यक्तो लोको ऽयं नष्ट-मङ्गलः । भविष्यत्य् अचिरात् साधो कलिनापि निराकृतः ॥ BhP_11.07.004 // न वस्तव्यं त्वयैवेह मया त्यक्ते मही-तले । जनो ऽभद्र-रुचिर् भद्र भविष्यति कलौ युगे ॥ BhP_11.07.005 // त्वं तु सर्वं परित्यज्य स्नेहं स्व-जन-बन्धुषु । मय्य् आवेश्य मनः संयक् सम-दृग् विचरस्व गाम् ॥ BhP_11.07.006 // यद् इदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः । नश्वरं गृह्यमाणं च विद्धि माया-मनो-मयम् ॥ BhP_11.07.007 // पुंसो ऽयुक्तस्य नानार्थो भ्रमः स गुण-दोष-भाक् । कर्माकर्म-विकर्मेति गुण-दोष-धियो भिदा ॥ BhP_11.07.008 // तस्माद् युक्तेन्द्रिय-ग्रामो युक्त-चित्त इदम् जगत् । आत्मनीक्षस्व विततम् आत्मानं मय्य् अधीश्वरे ॥ BhP_11.07.009 // ज्ञान-विज्ञान-संयुक्त आत्म-भूतः शरीरिणाम् । अत्मानुभव-तुष्टात्मा नान्तरायैर् विहन्यसे ॥ BhP_11.07.010 // दोष-बुद्ध्योभयातीतो निषेधान् न निवर्तते । गुण-बुद्ध्या च विहितं न करोति यथार्भकः ॥ BhP_11.07.011 // सर्व-भूत-सुहृच् छान्तो ज्ञान-विज्ञान-निश्चयः । पश्यन् मद्-आत्मकं विश्वं न विपद्येत वै पुनः ॥ BhP_11.07.012 // BhP_11.07.013/0 श्री-शुक उवाच इत्य् आदिष्टो भगवता महा-भागवतो नृप । उद्धवः प्रणिपत्याह तत्त्वं जिज्ञासुर् अच्युतम् ॥ BhP_11.07.013 // BhP_11.07.014/0 श्री-उद्धव उवाच योगेश योग-विन्यास योगात्मन् योग-सम्भव । निःश्रेयसाय मे प्रोक्तस् त्यागः सन्न्यास-लक्षणः ॥ BhP_11.07.014 // त्यागो ऽयं दुष्करो भूमन् कामानां विषयात्मभिः । सुतरां त्वयि सर्वात्मन्न् अभक्तैर् इति मे मतिः ॥ BhP_11.07.015 // सो ऽहं ममाहम् इति मूढ-मतिर् विगाढस् $ त्वन्-मायया विरचितात्मनि सानुबन्धे & तत् त्व् अञ्जसा निगदितं भवता यथाहं % संसाधयामि भगवन्न् अनुशाधि भृत्यम् ॥ BhP_11.07.016 //* सत्यस्य ते स्व-दृश आत्मन आत्मनो ऽन्यं $ वक्तारम् ईश विबुधेष्व् अपि नानुचक्षे & सर्वे विमोहित-धियस् तव माययेमे % ब्रह्मादयस् तनु-भृतो बहिर्-अर्थ-भावाः ॥ BhP_11.07.017 //* तस्माद् भवन्तम् अनवद्यम् अनन्त-पारं $ सर्व-ज्ञम् ईश्वरम् अकुण्ठ-विकुण्ठ-धिष्ण्यम् & निर्विण्ण-धीर् अहम् उ हे वृजिनाभितप्तो % नारायणं नर-सखं शरणं प्रपद्ये ॥ BhP_11.07.018 //* BhP_11.07.019/0 श्री-भगवान् उवाच प्रायेण मनुजा लोके लोक-तत्त्व-विचक्षणाः । समुद्धरन्ति ह्य् आत्मानम् आत्मनैवाशुभाशयात् ॥ BhP_11.07.019 // आत्मनो गुरुर् आत्मैव पुरुषस्य विशेषतः । यत् प्रत्यक्षानुमानाभ्यां श्रेयो ऽसाव् अनुविन्दते ॥ BhP_11.07.020 // पुरुषत्वे च मां धीराः साङ्ख्य-योग-विशारदाः । आविस्तरां प्रपश्यन्ति सर्व-शक्त्य्-उपबृंहितम् ॥ BhP_11.07.021 // एक-द्वि-त्रि-चतुस्-पादो बहु-पादस् तथापदः । बह्व्यः सन्ति पुरः सृष्टास् तासां मे पौरुषी प्रिया ॥ BhP_11.07.022 // अत्र मां मृगयन्त्य् अद्धा युक्ता हेतुभिर् ईश्वरम् । गृह्यमाणैर् गुणैर् लिङ्गैर् अग्राह्यम् अनुमानतः ॥ BhP_11.07.023 // अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् । अवधूतस्य संवादं यदोर् अमित-तेजसः ॥ BhP_11.07.024 // अवधूतं द्वियं कञ्चिच् चरन्तम् अकुतो-भयम् । कविं निरीक्ष्य तरुणं यदुः पप्रच्छ धर्म-वित् ॥ BhP_11.07.025 // BhP_11.07.026/0 श्री-यदुर् उवाच कुतो बुद्धिर् इयं ब्रह्मन्न् अकर्तुः सु-विशारदा । याम् आसाद्य भवाल् लोकं विद्वांश् चरति बाल-वत् ॥ BhP_11.07.026 // प्रायो धर्मार्थ-कामेषु विवित्सायां च मानवाः । हेतुनैव समीहन्त आयुषो यशसः श्रियः ॥ BhP_11.07.027 // त्वं तु कल्पः कविर् दक्षः सु-भगो ऽमृत-भाषणः । न कर्ता नेहसे किञ्चिज् जडोन्मत्त-पिशाच-वत् ॥ BhP_11.07.028 // जनेषु दह्यमानेषु काम-लोभ-दवाग्निना । न तप्यसे ऽग्निना मुक्तो गङ्गाम्भः-स्थ इव द्विपः ॥ BhP_11.07.029 // त्वं हि नः पृच्छतां ब्रह्मन्न् आत्मन्य् आनन्द-कारणम् । ब्रूहि स्पर्श-विहीनस्य भवतः केवलात्मनः ॥ BhP_11.07.030 // BhP_11.07.031/0 श्री-भगवान् उवाच यदुनैवं महा-भागो ब्रह्मण्येन सु-मेधसा । पृष्टः सभाजितः प्राह प्रश्रयावनतं द्विजः ॥ BhP_11.07.031 // BhP_11.07.032/0 श्री-ब्राह्मण उवाच सन्ति मे गुरवो राजन् बहवो बुद्ध्य्-उपश्रिताः । यतो बुद्धिम् उपादाय मुक्तो ऽटामीह तान् शृणु ॥ BhP_11.07.032 // पृथिवी वायुर् आकाशम् आपो ऽग्निश् चन्द्रमा रविः । कपोतो ऽजगरः सिन्धुः पतङ्गो मधुकृद् गजः ॥ BhP_11.07.033 // मधु-हा हरिणो मीनः पिङ्गला कुररो ऽर्भकः । कुमारी शर-कृत् सर्प ऊर्णनाभिः सुपेशकृत् ॥ BhP_11.07.034 // एते मे गुरवो राजन् चतुर्-विंशतिर् आश्रिताः । शिक्षा वृत्तिभिर् एतेषाम् अन्वशिक्षम् इहात्मनः ॥ BhP_11.07.035 // यतो यद् अनुशिक्षामि यथा वा नाहुषात्मज । तत् तथा पुरुष-व्याघ्र निबोध कथयामि ते ॥ BhP_11.07.036 // भूतैर् आक्रम्यमाणो ऽपि धीरो दैव-वशानुगैः । तद् विद्वान् न चलेन् मार्गाद् अन्वशिक्षं क्षितेर् व्रतम् ॥ BhP_11.07.037 // शश्वत् परार्थ-सर्वेहः परार्थैकान्त-सम्भवः । साधुः शिक्षेत भू-भृत्तो नग-शिष्यः परात्मताम् ॥ BhP_11.07.038 // प्राण-वृत्त्यैव सन्तुष्येन् मुनिर् नैवेन्द्रिय-प्रियैः । ज्ञानं यथा न नश्येत नावकीर्येत वाङ्-मनः ॥ BhP_11.07.039 // विषयेष्व् आविशन् योगी नाना-धर्मेषु सर्वतः । गुण-दोष-व्यपेतात्मा न विषज्जेत वायु-वत् ॥ BhP_11.07.040 // पार्थिवेष्व् इह देहेषु प्रविष्टस् तद्-गुणाश्रयः । गुणैर् न युज्यते योगी गन्धैर् वायुर् इवात्म-दृक् ॥ BhP_11.07.041 // अन्तर्हितश् च स्थिर-जङ्गमेषु ब्रह्मात्म-भावेन समन्वयेन । व्याप्त्याव्यवच्छेदम् असङ्गम् आत्मनो मुनिर् नभस्त्वं विततस्य भावयेत् ॥ BhP_11.07.042 // तेजो-'b-अन्न-मयैर् भावैर् मेघाद्यैर् वायुनेरितैः । न स्पृश्यते नभस् तद्वत् काल-सृष्टैर् गुणैः पुमान् ॥ BhP_11.07.043 // स्वच्छः प्रकृतितः स्निग्धो माधुर्यस् तीर्थ-भूर् नृणाम् । मुनिः पुनात्य् अपां मित्रम् ईक्षोपस्पर्श-कीर्तनैः ॥ BhP_11.07.044 // तेजस्वी तपसा दीप्तो दुर्धर्षोदर-भाजनः । सर्व-भक्ष्यो ऽपि युक्तात्मा नादत्ते मलम् अग्नि-वत् ॥ BhP_11.07.045 // क्वचिच् छन्नः क्वचित् स्पष्ट उपास्यः श्रेय इच्छताम् । भुङ्क्ते सर्वत्र दातृणां दहन् प्राग्-उत्तराशुभम् ॥ BhP_11.07.046 // स्व-मायया सृष्टम् इदं सद्-असल्-लक्षणं विभुः । प्रविष्ट ईयते तत्-तत्- स्वरूपो ऽग्निर् इवैधसि ॥ BhP_11.07.047 // विसर्गाद्याः श्मशानान्ता भावा देहस्य नात्मनः । कलानाम् इव चन्द्रस्य कालेनाव्यक्त-वर्त्मना ॥ BhP_11.07.048 // कालेन ह्य् ओघ-वेगेन भूतानां प्रभवाप्ययौ । नित्याव् अपि न दृश्येते आत्मनो ऽग्नेर् यथार्चिषाम् ॥ BhP_11.07.049 // गुणैर् गुणान् उपादत्ते यथा-कालं विमुञ्चति । न तेषु युज्यते योगी गोभिर् गा इव गो-पतिः ॥ BhP_11.07.050 // बुध्यते स्वे न भेदेन व्यक्ति-स्थ इव तद्-गतः । लक्ष्यते स्थूल-मतिभिर् आत्मा चावस्थितो ऽर्क-वत् ॥ BhP_11.07.051 // नाति-स्नेहः प्रसङ्गो वा कर्तव्यः क्वापि केनचित् । कुर्वन् विन्देत सन्तापं कपोत इव दीन-धीः ॥ BhP_11.07.052 // कपोतः कश्चनारण्ये कृत-नीडो वनस्पतौ । कपोत्या भार्यया सार्धम् उवास कतिचित् समाः ॥ BhP_11.07.053 // कपोतौ स्नेह-गुणित- हृदयौ गृह-धर्मिणौ । दृष्टिं दृष्ट्याङ्गम् अङ्गेन बुद्धिं बुद्ध्या बबन्धतुः ॥ BhP_11.07.054 // शय्यासनाटन-स्थान वार्ता-क्रीडाशनादिकम् । मिथुनी-भूय विश्रब्धौ चेरतुर् वन-राजिषु ॥ BhP_11.07.055 // यं यं वाञ्छति सा राजन् तर्पयन्त्य् अनुकम्पिता । तं तं समनयत् कामं कृच्छ्रेणाप्य् अजितेन्द्रियः ॥ BhP_11.07.056 // कपोती प्रथमं गर्भं गृह्णन्ती काल आगते । अण्डानि सुषुवे नीडे स्त-पत्युः सन्निधौ सती ॥ BhP_11.07.057 // तेषु काले व्यजायन्त रचितावयवा हरेः । शक्तिभिर् दुर्विभाव्याभिः कोमलाङ्ग-तनूरुहाः ॥ BhP_11.07.058 // प्रजाः पुपुषतुः प्रीतौ दम्पती पुत्र-वत्सलौ । शृण्वन्तौ कूजितं तासां निर्वृतौ कल-भाषितैः ॥ BhP_11.07.059 // तासां पतत्रैः सु-स्पर्शैः कूजितैर् मुग्ध-चेष्टितैः । प्रत्युद्गमैर् अदीनानां पितरौ मुदम् आपतुः ॥ BhP_11.07.060 // स्नेहानुबद्ध-हृदयाव् अन्योन्यं विष्णु-मायया । विमोहितौ दीन-धियौ शिशून् पुपुषतुः प्रजाः ॥ BhP_11.07.061 // एकदा जग्मतुस् तासाम् अन्नार्थं तौ कुटुम्बिनौ । परितः कानने तस्मिन्न् अर्थिनौ चेरतुश् चिरम् ॥ BhP_11.07.062 // दृष्ट्वा तान् लुब्धकः कश्चिद् यदृच्छातो वने-चरः । जगृहे जालम् आतत्य चरतः स्वालयान्तिके ॥ BhP_11.07.063 // कपोतश् च कपोती च प्रजा-पोषे सदोत्सुकौ । गतौ पोषणम् आदाय स्व-नीडम् उपजग्मतुः ॥ BhP_11.07.064 // कपोती स्वात्मजान् वीक्ष्य बालकान् जाल-सम्वृतान् । तान् अभ्यधावत् क्रोशन्ती क्रोशतो भृश-दुःखिता ॥ BhP_11.07.065 // सासकृत् स्नेह-गुणिता दीन-चित्ताज-मायया । स्वयं चाबध्यत शिचा बद्धान् पश्यन्त्य् अपस्मृतिः ॥ BhP_11.07.066 // कपोतः स्वात्मजान् बद्धान् आत्मनो ऽप्य् अधिकान् प्रियान् । भार्यां चात्म-समां दीनो विललापाति-दुःखितः ॥ BhP_11.07.067 // अहो मे पश्यतापायम् अल्प-पुण्यस्य दुर्मतेः । अतृप्तस्याकृतार्थस्य गृहस् त्रै-वर्गिको हतः ॥ BhP_11.07.068 // अनुरूपानुकूला च यस्य मे पति-देवता । शून्ये गृहे मां सन्त्यज्य पुत्रैः स्वर् याति साधुभिः ॥ BhP_11.07.069 // सो ऽहं शून्ये गृहे दीनो मृत-दारो मृत-प्रजः । जिजीविषे किम् अर्थं वा विधुरो दुःख-जीवितः ॥ BhP_11.07.070 // तांस् तथैवावृतान् शिग्भिर् मृत्यु-ग्रस्तान् विचेष्टतः । स्वयं च कृपणः शिक्षु पश्यन्न् अप्य् अबुधो ऽपतत् ॥ BhP_11.07.071 // तं लब्ध्वा लुब्धकः क्रूरः कपोतं गृह-मेधिनम् । कपोतकान् कपोतीं च सिद्धार्थः प्रययौ गृहम् ॥ BhP_11.07.072 // एवं कुटुम्ब्य् अशान्तात्मा द्वन्द्वारामः पतत्रि-वत् । पुष्णन् कुटुम्बं कृपणः सानुबन्धो ऽवसीदति ॥ BhP_11.07.073 // यः प्राप्य मानुषं लोकं मुक्ति-द्वारम् अपावृतम् । गृहेषु खग-वत् सक्तस् तम् आरूढ-च्युतं विदुः ॥ BhP_11.07.074 // BhP_11.08.001/0 श्री-ब्राह्मण उवाच सुखम् ऐन्द्रियकं राजन् स्वर्गे नरक एव च । देहिनां यद् यथा दुःखं तस्मान् नेच्छेत तद्-बुधः ॥ BhP_11.08.001 // ग्रासं सु-मृष्टं विरसं महान्तं स्तोकम् एव वा । यदृच्छयैवापतितं ग्रसेद् आजगरो ऽक्रियः ॥ BhP_11.08.002 // शयीताहानि भूरीणि निराहारो ऽनुपक्रमः । यदि नोपनयेद् ग्रासो महाहिर् इव दिष्ट-भुक् ॥ BhP_11.08.003 // ओजः-सहो-बल-युतं बिभ्रद् देहम् अकर्मकम् । शयानो वीत-निद्रश् च नेहेतेन्द्रियवान् अपि ॥ BhP_11.08.004 // मुनिः प्रसन्न-गम्भीरो दुर्विगाह्यो दुरत्ययः । अनन्त-पारो ह्य् अक्षोभ्यः स्तिमितोद इवार्णवः ॥ BhP_11.08.005 // समृद्ध-कामो हीनो वा नारायण-परो मुनिः । नोत्सर्पेत न शुष्येत सरिद्भिर् इव सागरः ॥ BhP_11.08.006 // दृष्ट्वा स्त्रियं देव-मायां तद्-भावैर् अजितेन्द्रियः । प्रलोभितः पतत्य् अन्धे तमस्य् अग्नौ पतङ्ग-वत् ॥ BhP_11.08.007 // योषिद्-धिरण्याभरणाम्बरादि- द्रव्येषु माया-रचितेषु मूढः । प्रलोभितात्मा ह्य् उपभोग-बुद्ध्या पतङ्ग-वन् नश्यति नष्ट-दृष्टिः ॥ BhP_11.08.008 // स्तोकं स्तोकं ग्रसेद् ग्रासं देहो वर्तेत यावता । गृहान् अहिंसन्न् आतिष्ठेद् वृत्तिं माधुकरीं मुनिः ॥ BhP_11.08.009 // अणुभ्यश् च महद्भ्यश् च शास्त्रेभ्यः कुशलो नरः । सर्वतः सारम् आदद्यात् पुष्पेभ्य इव षट्पदः ॥ BhP_11.08.010 // सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षितम् । पाणि-पात्रोदरामत्रो मक्षिकेव न सङ्ग्रही ॥ BhP_11.08.011 // सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षुकः । मक्षिका इव सङ्गृह्णन् सह तेन विनश्यति ॥ BhP_11.08.012 // पदापि युवतीं भिक्षुर् न स्पृशेद् दारवीम् अपि । स्पृशन् करीव बध्येत करिण्या अङ्ग-सङ्गतः ॥ BhP_11.08.013 // नाधिगच्छेत् स्त्रियं प्राज्ञः कर्हिचिन् मृत्युम् आत्मनः । बलाधिकैः स हन्येत गजैर् अन्यैर् गजो यथा ॥ BhP_11.08.014 // न देयं नोपभोग्यं च लुब्धैर् यद् दुःख-सञ्चितम् । भुङ्क्ते तद् अपि तच् चान्यो मधु-हेवार्थविन् मधु ॥ BhP_11.08.015 // सु-दुःखोपार्जितैर् वित्तैर् आशासानां गृहाशिषः । मधु-हेवाग्रतो भुङ्क्ते यतिर् वै गृह-मेधिनाम् ॥ BhP_11.08.016 // ग्राम्य-गीतं न शृणुयाद् यतिर् वन-चरः क्वचित् । शिक्षेत हरिणाद् बद्धान् मृगयोर् गीत-मोहितात् ॥ BhP_11.08.017 // नृत्य-वादित्र-गीतानि जुषन् ग्राम्याणि योषिताम् । आसां क्रीडनको वश्य ऋष्यशृङ्गो मृगी-सुतः ॥ BhP_11.08.018 // जिह्वयाति-प्रमाथिन्या जनो रस-विमोहितः । मृत्युम् ऋच्छत्य् असद्-बुद्धिर् मीनस् तु बडिशैर् यथा ॥ BhP_11.08.019 // इन्द्रियाणि जयन्त्य् आशु निराहारा मनीषिणः । वर्जयित्वा तु रसनं तन् निरन्नस्य वर्धते ॥ BhP_11.08.020 // तावज् जितेन्द्रियो न स्याद् विजितान्येन्द्रियः पुमान् । न जयेद् रसनं यावज् जितं सर्वं जिते रसे ॥ BhP_11.08.021 // पिङ्गला नाम वेश्यासीद् विदेह-नगरे पुरा । तस्या मे शिक्षितं किञ्चिन् निबोध नृप-नन्दन ॥ BhP_11.08.022 // सा स्वैरिण्य् एकदा कान्तं सङ्केत उपनेष्यती । अभूत् काले बहिर् द्वारे बिभ्रती रूपम् उत्तमम् ॥ BhP_11.08.023 // मार्ग आगच्छतो वीक्ष्य पुरुषान् पुरुषर्षभ । तान् शुल्क-दान् वित्तवतः कान्तान् मेने ऽर्थ-कामुकी ॥ BhP_11.08.024 // आगतेष्व् अपयातेषु सा सङ्केतोपजीविनी । अप्य् अन्यो वित्तवान् को ऽपि माम् उपैष्यति भूरि-दः ॥ BhP_11.08.025 // एवं दुराशया ध्वस्त- निद्रा द्वार्य् अवलम्बती । निर्गच्छन्ती प्रविशती निशीथं समपद्यत ॥ BhP_11.08.026 // तस्या वित्ताशया शुष्यद्- वक्त्राया दीन-चेतसः । निर्वेदः परमो जज्ञे चिन्ता-हेतुः सुखावहः ॥ BhP_11.08.027 // तस्या निर्विण्ण-चित्ताया गीतं शृणु यथा मम । निर्वेद आशा-पाशानां पुरुषस्य यथा ह्य् असिः ॥ BhP_11.08.028 // न ह्य् अङ्गाजात-निर्वेदो देह-बन्धं जिहासति । यथा विज्ञान-रहितो मनुजो ममतां नृप ॥ BhP_11.08.029 // BhP_11.08.030/0 पिङ्गलोवाच अहो मे मोह-विततिं पश्यताविजितात्मनः । या कान्ताद् असतः कामं कामये येन बालिशा ॥ BhP_11.08.030 // सन्तं समीपे रमणं रति-प्रदं वित्त-प्रदं नित्यम् इमं विहाय । अकाम-दं दुःख-भयाधि-शोक- मोह-प्रदं तुच्छम् अहं भजे ऽज्ञा ॥ BhP_11.08.031 // अहो मयात्मा परितापितो वृथा साङ्केत्य-वृत्त्याति-विगर्ह्य-वार्तया । स्त्रैणान् नराद् यार्थ-तृषो ऽनुशोच्यात् क्रीतेन वित्तं रतिम् आत्मनेच्छती ॥ BhP_11.08.032 // यद् अस्थिभिर् निर्मित-वंश-वंस्य- $ स्थूणं त्वचा रोम-नखैः पिनद्धम् & क्षरन्-नव-द्वारम् अगारम् एतद् % विण्-मूत्र-पूर्णं मद् उपैति कान्या ॥ BhP_11.08.033 //* विदेहानां पुरे ह्य् अस्मिन्न् अहम् एकैव मूढ-धीः । यान्यम् इच्छन्त्य् असत्य् अस्माद् आत्म-दात् कामम् अच्युतात् ॥ BhP_11.08.034 // सुहृत् प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम् । तं विक्रीयात्मनैवाहं रमे ऽनेन यथा रमा ॥ BhP_11.08.035 // कियत् प्रियं ते व्यभजन् कामा ये काम-दा नराः । आद्य्-अन्तवन्तो भार्याया देवा वा काल-विद्रुताः ॥ BhP_11.08.036 // नूनं मे भगवान् प्रीतो विष्णुः केनापि कर्मणा । निर्वेदो ऽयं दुराशाया यन् मे जातः सुखावहः ॥ BhP_11.08.037 // मैवं स्युर् मन्द-भाग्यायाः क्लेशा निर्वेद-हेतवः । येनानुबन्धं निर्हृत्य पुरुषः शमम् ऋच्छति ॥ BhP_11.08.038 // तेनोपकृतम् आदाय शिरसा ग्राम्य-सङ्गताः । त्यक्त्वा दुराशाः शरणं व्रजामि तम् अधीश्वरम् ॥ BhP_11.08.039 // सन्तुष्टा श्रद्दधत्य् एतद् यथा-लाभेन जीवती । विहराम्य् अमुनैवाहम् आत्मना रमणेन वै ॥ BhP_11.08.040 // संसार-कूपे पतितं विषयैर् मुषितेक्षणम् । ग्रस्तं कालाहिनात्मानं को ऽन्यस् त्रातुम् अधीश्वरः ॥ BhP_11.08.041 // आत्मैव ह्य् आत्मनो गोप्ता निर्विद्येत यदाखिलात् । अप्रमत्त इदं पश्येद् ग्रस्तं कालाहिना जगत् ॥ BhP_11.08.042 // BhP_11.08.043/0 श्री-ब्राह्मण उवाच एवं व्यवसित-मतिर् दुराशां कान्त-तर्ष-जाम् । छित्त्वोपशमम् आस्थाय शय्याम् उपविवेश सा ॥ BhP_11.08.043 // आशा हि परमं दुःखं नैराश्यं परमं सुखम् । यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला ॥ BhP_11.08.044 // BhP_11.09.001/0 श्री-ब्राह्मण उवाच परिग्रहो हि दुःखाय यद् यत् प्रियतमं नृणाम् । अनन्तं सुखम् आप्नोति तद् विद्वान् यस् त्व् अकिञ्चनः ॥ BhP_11.09.001 // सामिषं कुररं जघ्नुर् बलिनो ऽन्ये निरामिषाः । तदामिषं परित्यज्य स सुखं समविन्दत ॥ BhP_11.09.002 // न मे मानापमानौ स्तो न चिन्ता गेह-पुत्रिणाम् । आत्म-क्रीड आत्म-रतिर् विचरामीह बाल-वत् ॥ BhP_11.09.003 // द्वाव् एव चिन्तया मुक्तौ परमानन्द आप्लुतौ । यो विमुग्धो जडो बालो यो गुणेभ्यः परं गतः ॥ BhP_11.09.004 // क्वचित् कुमारी त्व् आत्मानं वृणानान् गृहम् आगतान् । स्वयं तान् अर्हयाम् आस क्वापि यातेषु बन्धुषु ॥ BhP_11.09.005 // तेषाम् अभ्यवहारार्थं शालीन् रहसि पार्थिव । अवघ्नन्त्याः प्रकोष्ठ-स्थाश् चक्रुः शङ्खाः स्वनं महत् ॥ BhP_11.09.006 // सा तज् जुगुप्सितं मत्वा महती vçãóità ततः । बभञ्जैकैकशः शङ्खान् द्वौ द्वौ पाण्योर् अशेषयत् ॥ BhP_11.09.007 // उभयोर् अप्य् अभूद् घोषो ह्य् अवघ्नन्त्याः स्व-शङ्खयोः । तत्राप्य् एकं निरभिदद् एकस्मान् नाभवद् ध्वनिः ॥ BhP_11.09.008 // अन्वशिक्षम् इमं तस्या उपदेशम् अरिन्दम । लोकान् अनुचरन्न् एतान् लोक-तत्त्व-विवित्सया ॥ BhP_11.09.009 // वासे बहूनां कलहो भवेद् वार्ता द्वयोर् अपि । एक एव वसेत् तस्मात् कुमार्या इव कङ्कणः ॥ BhP_11.09.010 // मन एकत्र संयुञ्ज्याज् जित-श्वासो जितासनः । वैराग्याभ्यास-योगेन ध्रियमाणम् अतन्द्रितः ॥ BhP_11.09.011 // यस्मिन् मनो लब्ध-पदं यद् एतच् छनैः शनैर् मुञ्चति कर्म-रेणून् । सत्त्वेन वृद्धेन रजस् तमश् च विधूय निर्वाणम् उपैत्य् अनिन्धनम् ॥ BhP_11.09.012 // तदैवम् आत्मन्य् अवरुद्ध-चित्तो न वेद किञ्चिद् बहिर् अन्तरं वा । यथेषु-कारो नृपतिं व्रजन्तम् इषौ गतात्मा न ददर्श पार्श्वे ॥ BhP_11.09.013 // एक-चार्य् अनिकेतः स्याद् अप्रमत्तो गुहाशयः । अलक्ष्यमाण आचारैर् मुनिर् एको ऽल्प-भाषणः ॥ BhP_11.09.014 // गृहारम्भो हि दुःखाय विफलश् चाध्रुवात्मनः । सर्पः पर-कृतं वेश्म प्रविश्य सुखम् एधते ॥ BhP_11.09.015 // एको नारायणो देवः पूर्व-सृष्टं स्व-मायया । संहृत्य काल-कलया कल्पान्त इदम् ईश्वरः । एक एवाद्वितीयो ऽभूद् आत्माधारो ऽखिलाश्रयः ॥ BhP_11.09.016 // कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु । सत्त्वादिष्व् आदि-पुरुषः प्रधान-पुरुषेश्वरः ॥ BhP_11.09.017 // परावराणां परम आस्ते कैवल्य-संज्ञितः । केवलानुभवानन्द- सन्दोहो निरुपाधिकः ॥ BhP_11.09.018 // केवलात्मानुभावेन स्व-मायां त्रि-गुणात्मिकाम् । सङ्क्षोभयन् सृजत्य् आदौ तया सूत्रम् अरिन्दम ॥ BhP_11.09.019 // ताम् आहुस् त्रि-गुण-व्यक्तिं सृजन्तीं विश्वतो-मुखम् । यस्मिन् प्रोतम् इदं विश्वं येन संसरते पुमान् ॥ BhP_11.09.020 // यथोर्णनाभिर् हृदयाद् ऊर्णां सन्तत्य वक्त्रतः । तया विहृत्य भूयस् तां ग्रसत्य् एवं महेश्वरः ॥ BhP_11.09.021 // यत्र यत्र मनो देही धारयेत् सकलं धिया । स्नेहाद् द्वेषाद् भयाद् वापि याति तत्-तत्-स्वरूपताम् ॥ BhP_11.09.022 // कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः । याति तत्-सात्मतां राजन् पूर्व-रूपम् असन्त्यजन् ॥ BhP_11.09.023 // एवं गुरुभ्य एतेभ्य एषा मे शिक्षिता मतिः । स्वात्मोपशिक्षितां बुद्धिं शृणु मे वदतः प्रभो ॥ BhP_11.09.024 // देहो गुरुर् मम विरक्ति-विवेक-हेतुर् $ बिभ्रत् स्म सत्त्व-निधनं सततार्त्य्-उदर्कम् & तत्त्वान्य् अनेन विमृशामि यथा तथापि % पारक्यम् इत्य् अवसितो विचराम्य् असङ्गः ॥ BhP_11.09.025 //* जायात्मजार्थ-पशु-भृत्य-गृहाप्त-वर्गान् $ पुष्नाति यत्-प्रिय-चिकीर्षया वितन्वन् & स्वान्ते स-कृच्छ्रम् अवरुद्ध-धनः स देहः % सृष्ट्वास्य बीजम् अवसीदति वृक्ष-धर्मः ॥ BhP_11.09.026 //* जिह्वैकतो ऽमुम् अपकर्षति कर्हि तर्षा $ शिश्नो ऽन्यतस् त्वग् उदरं श्रवणं कुतश्चित् & घ्राणो ऽन्यतश् चपल-दृक् क्व च कर्म-शक्तिर् % बह्व्यः सपत्न्य इव गेह-पतिं लुनन्ति ॥ BhP_11.09.027 //* सृष्ट्वा पुराणि विविधान्य् अजयात्म-शक्त्या $ वृक्षान् सरीसृप-पशून् खग-दन्दशूकान् & तैस् तैर् अतुष्ट-हृदयः पुरुषं विधाय % ब्रह्मावलोक-धिषणं मुदम् आप देवः ॥ BhP_11.09.028 //* लब्ध्वा सु-दुर्लभम् इदं बहु-सम्भवान्ते $ मानुष्यम् अर्थ-दम् अनित्यम् अपीह धीरः & तूर्णं yateta na pated anu-मृत्यु यावन् % निःश्रेयसाय विषयः खलु सर्वतः स्यात् ॥ BhP_11.09.029 //* एवं सञ्जात-वैराग्यो विज्ञानालोक आत्मनि । विचरामि महीम् एतां मुक्त-सङ्गो ऽनहङ्कृतः ॥ BhP_11.09.030 // न ह्य् एकस्माद् गुरोर् ज्ञानं सु-स्थिरं स्यात् सु-पुष्कलम् । ब्रह्मैतद् अद्वितीयं वै गीयते बहुधर्षिभिः ॥ BhP_11.09.031 // BhP_11.09.032/0 श्री-भगवान् उवाच इत्य् उक्त्वा स यदुं विप्रस् तम् आमन्त्र्य गभीर-धीः । वन्दितः स्व्-अर्चितो राज्ञा ययौ प्रीतो यथागतम् ॥ BhP_11.09.032 // अवधूत-वचः श्रुत्वा पूर्वेषां नः स पूर्व-जः । सर्व-सङ्ग-विनिर्मुक्तः सम-चित्तो बभूव ह ॥ BhP_11.09.033 // BhP_11.10.001/0 श्री-भगवान् उवाच मयोदितेष्व् अवहितः स्व-धर्मेषु मद्-आश्रयः । वर्णाश्रम-कुलाचारम् अकामात्मा समाचरेत् ॥ BhP_11.10.001 // अन्वीक्षेत विशुद्धात्मा देहिनां विषयात्मनाम् । गुणेषु तत्त्व-ध्यानेन सर्वारम्भ-विपर्ययम् ॥ BhP_11.10.002 // सुप्तस्य विषयालोको ध्यायतो वा मनोरथः । नानात्मकत्वाद् विफलस् तथा भेदात्म-धीर् गुणैः ॥ BhP_11.10.003 // निवृत्तं कर्म सेवेत प्रवृत्तं मत्-परस् त्यजेत् । जिज्ञासायां सम्प्रवृत्तो नाद्रियेत् कर्म-चोदनाम् ॥ BhP_11.10.004 // यमान् अभीक्ष्णं सेवेत नियमान् मत्-परः क्वचित् । मद्-अभिज्ञं गुरुं शान्तम् उपासीत मद्-आत्मकम् ॥ BhP_11.10.005 // अमान्य् अमत्सरो दक्षो निर्ममो दृढ-सौहृदः । असत्वरो ऽर्थ-जिज्ञासुर् अनसूयुर् अमोघ-वाक् ॥ BhP_11.10.006 // जायापत्य-गृह-क्षेत्र- स्वजन-द्रविणादिषु । उदासीनः समं पश्यन् सर्वेष्व् अर्थम् इवात्मनः ॥ BhP_11.10.007 // विलक्षणः स्थूल-सूक्ष्माद् देहाद् आत्मेक्षिता स्व-दृक् । यथाग्निर् दारुणो दाह्याद् दाहको ऽन्यः प्रकाशकः ॥ BhP_11.10.008 // निरोधोत्पत्त्य्-अणु-बृहन्- नानात्वं तत्-कृतान् गुणान् । अन्तः प्रविष्ट आधत्त एवं देह-गुणान् परः ॥ BhP_11.10.009 // यो ऽसौ गुणैर् विरचितो देहो ऽयं पुरुषस्य हि । संसारस् तन्-निबन्धो ऽयं पुंसो विद्या च्छिद् आत्मनः ॥ BhP_11.10.010 // तस्माज् जिज्ञासयात्मानम् आत्म-स्थं केवलं परम् । सङ्गम्य निरसेद् एतद् वस्तु-बुद्धिं यथा-क्रमम् ॥ BhP_11.10.011 // आचार्यो ऽरणिर् आद्यः स्याद् अन्ते-वास्य् उत्तरारणिः । तत्-सन्धानं प्रवचनं विद्या-सन्धिः सुखावहः ॥ BhP_11.10.012 // वैशारदी साति-विशुद्ध-बुद्धिर् धुनोति मायां गुण-सम्प्रसूताम् । गुनांश् च सन्दह्य यद्-आत्मम् एतत् स्वयं च शांयत्य् असमिद् यथाग्निः ॥ BhP_11.10.013 // अथैषाम् कर्म-कर्तॄणां भोक्तॄणां सुख-दुःखयोः । नानात्वम् अथ नित्यत्वं लोक-कालागमात्मनाम् ॥ BhP_11.10.014 // मन्यसे सर्व-भावानां संस्था ह्य् औत्पत्तिकी यथा । तत्-तद्-आकृति-भेदेन जायते भिद्यते च धीः ॥ BhP_11.10.015 // एवम् अप्य् अङ्ग सर्वेषां देहिनां देह-योगतः । कालावयवतः सन्ति भावा जन्मादयो ऽसकृत् ॥ BhP_11.10.016 // तत्रापि कर्मणां कर्तुर् अस्वातन्त्र्यं च लक्ष्यते । भोक्तुश् च दुःख-सुखयोः को न्व् अर्थो विवशं भजेत् ॥ BhP_11.10.017 // न देहिनां सुखं किञ्चिद् विद्यते विदुषाम् अपि । तथा च दुःखं मूढानां वृथाहङ्करणं परम् ॥ BhP_11.10.018 // यदि प्राप्तिं विघातं च जानन्ति सुख-दुःखयोः । ते ऽप्य् अद्धा न विदुर् योगं मृत्युर् न प्रभवेद् यथा ॥ BhP_11.10.019 // को ऽन्व् अर्थः सुखयत्य् एनं कामो वा मृत्युर् अन्तिके । आघातं नीयमानस्य वध्यस्येव न तुष्टि-दः ॥ BhP_11.10.020 // श्रुतं च दृष्ट-वद् दुष्टं स्पर्धासूयात्यय-व्ययैः । बह्व्-अन्तराय-कामत्वात् कृषि-वच् चापि निष्फलम् ॥ BhP_11.10.021 // अन्तरायैर् अविहितो यदि धर्मः स्व्-अनुष्ठितः । तेनापि निर्जितं स्थानं यथा गच्छति तच् छृणु ॥ BhP_11.10.022 // इष्ट्वेह देवता यज्ञैः स्वर्-लोकं याति याज्ञिकः । भुञ्जीत देव-वत् तत्र भोगान् दिव्यान् निजार्जितान् ॥ BhP_11.10.023 // स्व-पुण्योपचिते शुभ्रे विमान उपगीयते । गन्धर्वैर् विहरन् मध्ये देवीनां हृद्य-वेष-धृक् ॥ BhP_11.10.024 // स्त्रीभिः कामग-यानेन किङ्किनी-जाल-मालिना । क्रीडन् न वेदात्म-पातं सुराक्रीडेषु निर्वृतः ॥ BhP_11.10.025 // तावत् स मोदते स्वर्गे यावत् पुण्यं समाप्यते । क्षीण-पुन्यः पतत्य् अर्वाग् अनिच्छन् काल-चालितः ॥ BhP_11.10.026 // यद्य् अधर्म-रतः सङ्गाद् असतां वाजितेन्द्रियः । कामात्मा कृपणो लुब्धः स्त्रैणो भूत-विहिंसकः ॥ BhP_11.10.027 // पशून् अविधिनालभ्य प्रेत-भूत-गणान् यजन् । नरकान् अवशो जन्तुर् गत्वा यात्य् उल्बणं तमः ॥ BhP_11.10.028 // कर्माणि दुःखोदर्काणि कुर्वन् देहेन तैः पुनः । देहम् आभजते तत्र किं सुखं मर्त्य-धर्मिणः ॥ BhP_11.10.029 // लोकानां लोक-पालानां मद् भयं कल्प-जीविनाम् । ब्रह्मणो ऽपि भयं मत्तो द्वि-परार्ध-परायुषः ॥ BhP_11.10.030 // गुणाः सृजन्ति कर्माणि गुणो ऽनुसृजते गुणान् । जीवस् तु गुण-संयुक्तो भुङ्क्ते कर्म-फलान्य् असौ ॥ BhP_11.10.031 // यावत् स्याद् गुण-वैषम्यं तावन् नानात्वम् आत्मनः । नानात्वम् आत्मनो यावत् पारतन्त्र्यं तदैव हि ॥ BhP_11.10.032 // यावद् अस्यास्वतन्त्रत्वं तावद् ईश्वरतो भयम् । य एतत् समुपासीरंस् ते मुह्यन्ति शुचार्पिताः ॥ BhP_11.10.033 // काल आत्मागमो लोकः स्वभावो धर्म एव च । इति मां बहुधा प्राहुर् गुण-व्यतिकरे सति ॥ BhP_11.10.034 // BhP_11.10.035/0 श्री-उद्धव उवाच गुणेषु वर्तमानो ऽपि देह-जेष्व् अनपावृतः । गुणैर् न बध्यते देही बध्यते वा कथं विभो ॥ BhP_11.10.035 // कथं वर्तेत विहरेत् कैर् वा ज्ञायेत लक्षणैः । किं भुञ्जीतोत विसृजेच् छयीतासीत याति वा ॥ BhP_11.10.036 // एतद् अच्युत मे ब्रूहि प्रश्नं प्रश्न-विदां वर । नित्य-बद्धो नित्य-मुक्त एक एवेति मे भ्रमः ॥ BhP_11.10.037 // BhP_11.11.001/0 श्री-भगवान् उवाच बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः । गुणस्य माया-मूलत्वान् न मे मोक्षो न बन्धनम् ॥ BhP_11.11.001 // शोक-मोहौ सुखं दुःखं देहापत्तिश् च मायया । स्वप्नो यथात्मनः ख्यातिः संसृतिर् न तु वास्तवी ॥ BhP_11.11.002 // विद्याविद्ये मम तनू विद्ध्य् उद्धव शरीरिणाम् । मोक्ष-बन्ध-करी आद्ये मायया मे विनिर्मिते ॥ BhP_11.11.003 // एकस्यैव ममांशस्य जीवस्यैव महा-मते । बन्धो ऽस्याविद्ययानादिर् विद्यया च तथेतरः ॥ BhP_11.11.004 // अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते । विरुद्ध-धर्मिणोस् तात स्थितयोर् एक-धर्मिणि ॥ BhP_11.11.005 // सुपर्णाव् एतौ सदृशौ सखायौ यदृच्छयैतौ कृत-नीडौ च वृक्षे । एकस् तयोः खादति पिप्पलान्नम् अन्यो निरन्नो ऽपि बलेन भूयान् ॥ BhP_11.11.006 // आत्मानम् अन्यं च स वेद विद्वान् अपिप्पलादो न तु पिप्पलादः । यो ऽविद्यया युक् स तु नित्य-बद्धो विद्या-मयो यः स तु नित्य-मुक्तः ॥ BhP_11.11.007 // देह-स्थो ऽपि न देह-स्थो विद्वान् स्वप्नाद् यथोत्थितः । अदेह-स्थो ऽपि देह-स्थः कुमतिः स्वप्न-दृग् यथा ॥ BhP_11.11.008 // इन्द्रियैर् इन्द्रियार्थेषु गुणैर् अपि गुणेषु च । गृह्यमाणेष्व् अहं कुर्यान् न विद्वान् यस् त्व् अविक्रियः ॥ BhP_11.11.009 // दैवाधीने शरीरे ऽस्मिन् गुण-भाव्येन कर्मणा । वर्तमानो ऽबुधस् तत्र कर्तास्मीति निबध्यते ॥ BhP_11.11.010 // एवं विरक्तः शयन आसनाटन-मज्जने । दर्शन-स्पर्शन-घ्राण- भोजन-श्रवणादिषु । न तथा बध्यते विद्वान् तत्र तत्रादयन् गुणान् ॥ BhP_11.11.011 // प्रकृति-स्थो ऽप्य् असंसक्तो यथा खं सवितानिलः । वैशारद्येक्षयासङ्ग- शितया छिन्न-संशयः । प्रतिबुद्ध इव स्वप्नान् नानात्वाद् विनिवर्तते ॥ BhP_11.11.012 // यस्य स्युर् वीत-सङ्कल्पाः प्राणेन्द्रिय-र्ननो-धियाम् । वृत्तयः स विनिर्मुक्तो देह-स्थो ऽपि हि तद्-गुणैः ॥ BhP_11.11.014 // यस्यात्मा हिंस्यते हिंस्रैर् येन किञ्चिद् यदृच्छया । अर्च्यते वा क्वचित् तत्र न व्यतिक्रियते बुधः ॥ BhP_11.11.015 // न स्तुवीत न निन्देत कुर्वतः साध्व् असाधु वा । वदतो गुण-दोषाभ्यां वर्जितः सम-दृङ् मुनिः ॥ BhP_11.11.016 // न कुर्यान् न वदेत् किञ्चिन् न ध्यायेत् साध्व् असाधु वा । आत्मारामो ऽनया वृत्त्या विचरेज् जड-वन् मुनिः ॥ BhP_11.11.017 // शब्द-ब्रह्मणि निष्णातो न निष्णायात् परे यदि । श्रमस् तस्य श्रम-फलो ह्य् अधेनुम् इव रक्षतः ॥ BhP_11.11.018 // गां दुग्ध-दोहाम् असतीं च भार्यां देहं पराधीनम् असत्-प्रजां च । वित्तं त्व् अतीर्थी-कृतम् अङ्ग वाचं हीनां मया रक्षति दुःख-दुःखी ॥ BhP_11.11.019 // यस्यां न मे पावनम् अङ्ग कर्म स्थित्य्-उद्भव-प्राण-निरोधम् अस्य । लीलावतारेप्सित-जन्म वा स्याद् वन्ध्यां गिरं तां बिभृयान् न धीरः ॥ BhP_11.11.020 // एवं जिज्ञासयापोह्य नानात्व-भ्रमम् आत्मनि । उपारमेत विरजं मनो मय्य् अर्प्य सर्व-गे ॥ BhP_11.11.021 // यद्य् अनीशो धारयितुं मनो ब्रह्मणि निश्चलम् । मयि सर्वाणि कर्माणि निरपेक्षः समाचर ॥ BhP_11.11.022 // श्रद्धालुर् मत्-कथाः शृण्वन् सु-भद्रा लोक-पावनीः । गायन्न् अनुस्मरन् कर्म जन्म चाभिनयन् मुहुः ॥ BhP_11.11.023 // मद्-अर्थे धर्म-कामार्थान् आचरन् मद्-अपाश्रयः । लभते निश्चलां भक्तिं मय्य् उद्धव सनातने ॥ BhP_11.11.024 // सत्-सङ्ग-लब्धया भक्त्या मयि मां स उपासिता । स वै मे दर्शितं सद्भिर् अञ्जसा विन्दते पदम् ॥ BhP_11.11.025 // BhP_11.11.026/0 श्री-उद्धव उवाच साधुस् तवोत्तम-श्लोक मतः कीदृग्-विधः प्रभो । भक्तिस् त्वय्य् उपयुज्येत कीदृशी सद्भिर् आदृता ॥ BhP_11.11.026 // एतन् मे पुरुषाध्यक्ष लोकाध्यक्ष जगत्-प्रभो । प्रणतायानुरक्ताय प्रपन्नाय च कथ्यताम् ॥ BhP_11.11.027 // त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः । अवतीर्नो ऽसि भगवन् स्वेच्छोपात्त-पृथग्-वपुः ॥ BhP_11.11.028 // BhP_11.11.029/0 श्री-भगवान् उवाच कृपालुर् अकृत-द्रोहस् तितिक्षुः सर्व-देहिनाम् । सत्य-सारो ऽनवद्यात्मा समः सर्वोपकारकः ॥ BhP_11.11.029 // कामैर् अहत-धीर् दान्तो मृदुः शुचिर् अकिञ्चनः । अनीहो मित-भुक् शान्तः स्थिरो मच्-छरणो मुनिः ॥ BhP_11.11.030 // अप्रमत्तो गभीरात्मा धृतिम्ठजित-षड्-गुणः । अमानी मान-दः कल्यो मैत्रः कारुणिकः कविः ॥ BhP_11.11.031 // आज्ञायैवं गुणान् दोषान् मयादिष्टान् अपि स्वकान् । धर्मान् सन्त्यज्य यः सर्वान् मां भजेत स तु सत्तमः ॥ BhP_11.11.032 // ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश् चास्मि यादृशः । भजन्त्य् अनन्य-भावेन ते मे भक्ततमा मताः ॥ BhP_11.11.033 // मल्-लिङ्ग-मद्-भक्त-जन- दर्शन-स्पर्शनार्चनम् । परिचर्या स्तुतिः प्रह्व- गुण-कर्मानुकीर्तनम् ॥ BhP_11.11.034 // मत्-कथा-श्रवणे श्रद्धा मद्-अनुध्यानम् उद्धव । सर्व-लाभोपहरणं दास्येनात्म-निवेदनम् ॥ BhP_11.11.035 // मज्-जन्म-कर्म-कथनं मम पर्वानुमोदनम् । गीत-ताण्डव-वादित्र- गोष्ठीभिर् मद्-गृहोत्सवः ॥ BhP_11.11.036 // यात्रा बलि-विधानं च सर्व-वार्षिक-पर्वसु । वैदिकी तान्त्रिकी दीक्षा मदीय-व्रत-धारणम् ॥ BhP_11.11.037 // ममार्चा-स्थापने श्रद्धा स्वतः संहत्य चोद्यमः । उद्यानोपवनाक्रीड- पुर-मन्दिर-कर्मणि ॥ BhP_11.11.038 // सम्मार्जनोपलेपाभ्यां सेक-मण्डल-वर्तनैः । गृह-शुश्रूषणं मह्यं दास-वद् यद् अमायया ॥ BhP_11.11.039 // अमानित्वम् अदम्भित्वं कृतस्यापरिकीर्तनम् । अपि दीपावलोकं मे नोपयुञ्ज्यान् निवेदितम् ॥ BhP_11.11.040 // यद् यद् इष्टतमं लोके यच् चाति-प्रियम् आत्मनः । तत् तन् निवेदयेन् मह्यं तद् आनन्त्याय कल्पते ॥ BhP_11.11.041 // सूर्यो ऽग्निर् ब्राह्मणा गावो वैष्णवः खं मरुज् जलम् । भूर् आत्मा सर्व-भूतानि भद्र पूजा-पदानि मे ॥ BhP_11.11.042 // सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् । आतिथ्येन तु विप्राग्र्ये गोष्व् अङ्ग यवसादिना ॥ BhP_11.11.043 // वैष्णवे बन्धु-सत्-कृत्या हृदि खे ध्यान-निष्ठया । वायौ मुख्य-धिया तोये द्रव्यैस् तोय-पुरःसरैः ॥ BhP_11.11.044 // स्थण्डिले मन्त्र-हृदयैर् भोगैर् आत्मानम् आत्मनि । क्षेत्र-ज्ञं सर्व-भूतेषु समत्वेन यजेत माम् ॥ BhP_11.11.045 // धिष्ण्येष्व् इत्य् एषु मद्-रूपं शङ्ख-चक्र-गदाम्बुजैः । युक्तं चतुर्-भुजं शान्तं ध्यायन्न् अर्चेत् समाहितः ॥ BhP_11.11.046 // इष्टा-पूर्तेन माम् एवं यो यजेत समाहितः । लभते मयि सद्-भक्तिं मत्-स्मृतिः साधु-सेवया ॥ BhP_11.11.047 // प्रायेण भक्ति-योगेन सत्-सङ्गेन विनोद्धव । नोपायो विद्यते सम्यक् प्रायणं हि सताम् अहम् ॥ BhP_11.11.048 // अथैतत् परमं गुह्यं शृण्वतो यदु-नन्दन । सु-गोप्यम् अपि वक्ष्यामि त्वं मे भृत्यः सुहृत् सखा ॥ BhP_11.11.049 // BhP_11.12.001/0 श्री-भगवान् उवाच न रोधयति मां योगो न साङ्ख्यं धर्म एव च । न स्वाध्यायस् तपस् त्यागो नेष्टा-पूर्तं न दक्षिणा ॥ BhP_11.12.001 // व्रतानि यज्ञश् छन्दांसि तीर्थानि नियमा यमाः । यथावरुन्धे सत्-सङ्गः सर्व-सङ्गापहो हि माम् ॥ BhP_11.12.002 // सत्-सङ्गेन हि दैतेया यातुधाना मृगाः खगाः । गन्धर्वाप्सरसो नागाः सिद्धाश् चारण-गुह्यकाः ॥ BhP_11.12.003 // विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियो ऽन्त्य-जाः । रजस्-तमः-प्रकृतयस् तस्मिंस् तस्मिन् युगे युगे ॥ BhP_11.12.004 // बहवो मत्-पदं प्राप्तास् त्वाष्ट्र-कायाधवादयः । वृषपर्वा बलिर् बाणो मयश् चाथ विभीषणः ॥ BhP_11.12.005 // सुग्रीवो हनुमान् ऋक्षो गजो गृध्रो वणिक्पथः । व्याधः कुब्जा व्रजे गोप्यो यज्ञ-पत्न्यस् तथापरे ॥ BhP_11.12.006 // ते नाधीत-श्रुति-गणा नोपासित-महत्तमाः । अव्रतातप्त-तपसः मत्-सङ्गान् माम् उपागताः ॥ BhP_11.12.007 // केवलेन हि भावेन गोप्यो गावो नगा मृगाः । ये ऽन्ये मूढ-धियो नागाः सिद्धा माम् ईयुर् अञ्जसा ॥ BhP_11.12.008 // यं न योगेन साङ्ख्येन दान-व्रत-तपो-'ध्वरैः । व्याख्या-स्वाध्याय-सन्न्यासैः प्राप्नुयाद् यत्नवान् अपि ॥ BhP_11.12.009 // रामेण सार्धं मथुरां प्रणीते श्वाफल्किना मय्य् अनुरक्त-चित्ताः । विगाढ-भावेन न मे वियोग- तीव्राधयो ऽन्यं ददृशुः सुखाय ॥ BhP_11.12.010 // तास् ताः क्षपाः प्रेष्ठतमेन नीता मयैव वृन्दावन-गोचरेण । क्षणार्ध-वत् ताः पुनर् अङ्ग तासां हीना मया कल्प-समा बभूवुः ॥ BhP_11.12.011 // ता नाविदन् मय्य् अनुषङ्ग-बद्ध- धियः स्वम् आत्मानम् अदस् तथेदम् । यथा समाधौ मुनयो ऽब्धि-तोये नद्यः प्रविष्टा इव नाम-रूपे ॥ BhP_11.12.012 // मत्-कामा रमणं जारम् अस्वरूप-विदो ऽबलाः । ब्रह्म मां परमं प्रापुः सङ्गाच् छत-सहस्रशः ॥ BhP_11.12.013 // तस्मात् त्वम् उद्धवोत्सृज्य चोदनां प्रतिचोदनाम् । प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतम् एव च ॥ BhP_11.12.014 // माम् एकम् एव शरणम् आत्मानं सर्व-देहिनाम् । याहि सर्वात्म-भावेन मया स्या ह्य् अकुतो-भयः ॥ BhP_11.12.015 // BhP_11.12.016/0 श्री-उद्धव उवाच संशयः शृण्वतो वाचं तव योगेश्वरेश्वर । न निवर्तत आत्म-स्थो येन भ्राम्यति मे मनः ॥ BhP_11.12.016 // BhP_11.12.017/0 श्री-भगवान् उवाच स एष जीवो विवर-प्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः । मनो-मयं सूक्ष्मम् उपेत्य रूपं मात्रा स्वरो वर्ण इति स्थविष्ठः ॥ BhP_11.12.017 // यथानलः खे ऽनिल-बन्धुर् उष्मा बलेन दारुण्य् अधिमथ्यमानः । अणुः प्रजातो हविषा समेधते तथैव मे व्यक्तिर् इयं हि वाणी ॥ BhP_11.12.018 // एवं गदिः कर्म गतिर् विसर्गो घ्राणो रसो दृक् स्पर्शः श्रुतिश् च । सङ्कल्प-विज्ञानम् अथाभिमानः सूत्रं रजः-सत्त्व-तमो-विकारः ॥ BhP_11.12.019 // अयं हि जीवस् त्रि-वृद् अब्ज-योनिर् अव्यक्त एको वयसा स आद्यः । विश्लिष्ट-शक्तिर् बहुधेव भाति बीजानि योनिं प्रतिपद्य यद्वत् ॥ BhP_11.12.020 // यस्मिन्न् इदं प्रोतम् अशेषम् ओतं पटो यथा तन्तु-वितान-संस्थः । य एष संसार-तरुः पुराणः कर्मात्मकः पुष्प-फले प्रसूते ॥ BhP_11.12.021 // द्वे अस्य बीजे शत-मूलस् त्रि-नालः पञ्च-स्कन्धः पञ्च-रस-प्रसूतिः । दशैक-शाखो द्वि-सुपर्ण-नीडस् त्रि-वल्कलो द्वि-फलो ऽर्कं प्रविष्टः ॥ BhP_11.12.022 // अदन्ति चैकं फलम् अस्य गृध्रा ग्रामे-चरा एकम् अरण्य-वासाः । हंसा य एकं बहु-रूपम् इज्यैर् माया-मयं वेद स वेद वेदम् ॥ BhP_11.12.023 // एवं गुरूपासनयैक-भक्त्या विद्या-कुठारेण शितेन धीरः । विवृश्च्य जीवाशयम् अप्रमत्तः सम्पद्य चात्मानम् अथ त्यजास्त्रम् ॥ BhP_11.12.024 // BhP_11.13.001/0 श्री-भगवान् उवाच सत्त्वं रजस् तम इति गुणा बुद्धेर् न चात्मनः । सत्त्वेनान्यतमौ हन्यात् सत्त्वं सत्त्वेन चैव हि ॥ BhP_11.13.001 // सत्त्वाद् धर्मो भवेद् वृद्धात् पुंसो मद्-भक्ति-लक्षणः । सात्त्विकोपासया सत्त्वं ततो धर्मः प्रवर्तते ॥ BhP_11.13.002 // धर्मो रजस् तमो हन्यात् सत्त्व-वृद्धिर् अनुत्तमः । आशु नश्यति तन्-मूलो ह्य् अधर्म उभये हते ॥ BhP_11.13.003 // आगमो ऽपः प्रजा देशः कालः कर्म च जन्म च । ध्यानं मन्त्रो ऽथ संस्कारो दशैते गुण-हेतवः ॥ BhP_11.13.004 // तत् तत् सात्त्विकम् एवैषां यद् यद् वृद्धाः प्रचक्षते । निन्दन्ति तामसं तत् तद् राजसं तद्-उपेक्षितम् ॥ BhP_11.13.005 // सात्त्विकान्य् एव सेवेत पुमान् सत्त्व-विवृद्धये । ततो धर्मस् ततो ज्ञानं यावत् स्मृतिर् अपोहनम् ॥ BhP_11.13.006 // वेणु-सङ्घर्ष-जो वह्निर् दग्ध्वा शाम्यति तद्-वनम् । एवं गुण-व्यत्यय-जो देहः शाम्यति तत्-क्रियः ॥ BhP_11.13.007 // BhP_11.13.008/0 श्री-उद्धव उवाच विदन्ति मर्त्याः प्रायेण विषयान् पदम् आपदाम् । तथापि भुञ्जते कृष्ण तत् कथं श्व-खराज-वत् ॥ BhP_11.13.008 // BhP_11.13.009/0 श्री-भगवान् उवाच अहम् इत्य् अन्यथा-बुद्धिः प्रमत्तस्य यथा हृदि । उत्सर्पति रजो घोरं ततो वैकारिकं मनः ॥ BhP_11.13.009 // रजो-युक्तस्य मनसः सङ्कल्पः स-विकल्पकः । ततः कामो गुण-ध्यानाद् दुःसहः स्याद् धि दुर्मतेः ॥ BhP_11.13.010 // करोति काम-वश-गः कर्माण्य् अविजितेन्द्रियः । दुःखोदर्काणि सम्पश्यन् रजो-वेग-विमोहितः ॥ BhP_11.13.011 // रजस्-तमोभ्यां यद् अपि विद्वान् विक्षिप्त-धीः पुनः । अतन्द्रितो मनो युञ्जन् दोष-दृष्टिर् न सज्जते ॥ BhP_11.13.012 // अप्रमत्तो ऽनुयुञ्जीत मनो मय्य् अर्पयञ् छनैः । अनिर्विण्णो यथा-कालं जित-श्वासो जितासनः ॥ BhP_11.13.013 // एतावान् योग आदिष्टो मच्-छिष्यैः सनकादिभिः । सर्वतो मन आकृष्य मय्य् अद्धावेश्यते यथा ॥ BhP_11.13.014 // BhP_11.13.015/0 श्री-उद्धव उवाच यदा त्वं सनकादिभ्यो येन रूपेण केशव । योगम् आदिष्टवान् एतद् रूपम् इच्छामि वेदितुम् ॥ BhP_11.13.015 // BhP_11.13.016/0 श्री-भगवान् उवाच पुत्रा हिरण्यगर्भस्य मानसाः सनकादयः । पप्रच्छुः पितरं सूक्ष्मां योगस्यैकान्तिकीम् गतिम् ॥ BhP_11.13.016 // BhP_11.13.017/0 सनकादय ऊचुः गुणेष्व् आविशते चेतो गुणाश् चेतसि च प्रभो । कथम् अन्योन्य-सन्त्यागो मुमुक्षोर् अतितितीर्षोः ॥ BhP_11.13.017 // BhP_11.13.018/0 श्री-भगवान् उवाच एवं पृष्टो महा-देवः स्वयम्भूर् भूत-भावनः । ध्यायमानः प्रश्न-बीजं नाभ्यपद्यत कर्म-धीः ॥ BhP_11.13.018 // स माम् अचिन्तयद् देवः प्रश्न-पार-तितीर्षया । तस्याहं हंस-रूपेण सकाशम् अगमं तदा ॥ BhP_11.13.019 // दृष्ट्वा माम् त उपव्रज्य कृत्व पादाभिवन्दनम् । ब्रह्माणम् अग्रतः कृत्वा पप्रच्छुः को भवान् इति ॥ BhP_11.13.020 // इत्य् अहं मुनिभिः पृष्टस् तत्त्व-जिज्ञासुभिस् तदा । यद् अवोचम् अहं तेभ्यस् तद् उद्धव निबोध मे ॥ BhP_11.13.021 // वस्तुनो यद्य् अनानात्व आत्मनः प्रश्न ईदृशः । कथं घटेत वो विप्रा वक्तुर् वा मे क आश्रयः ॥ BhP_11.13.022 // पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः । को भवान् इति वः प्रश्नो वाचारम्भो ह्य् अनर्थकः ॥ BhP_11.13.023 // मनसा वचसा दृष्ट्या गृह्यते ऽन्यैर् अपीन्द्रियैः । अहम् एव न मत्तो ऽन्यद् इति बुध्यध्वम् अञ्जसा ॥ BhP_11.13.024 // गुणेष्व् आविशते चेतो गुणाश् चेतसि च प्रजाः । जीवस्य देह उभयं गुणाश् चेतो मद्-आत्मनः ॥ BhP_11.13.025 // गुणेषु चाविशच् चित्तम् अभीक्ष्णं गुण-सेवया । गुणाश् च चित्त-प्रभवा मद्-रूप उभयं त्यजेत् ॥ BhP_11.13.026 // जाग्रत् स्वप्नः सुषुप्तं च गुणतो बुद्धि-वृत्तयः । तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः ॥ BhP_11.13.027 // यर्हि संसृति-बन्धो ऽयम् आत्मनो गुण-वृत्ति-दः । मयि तुर्ये स्थितो जह्यात् त्यागस् तद् गुण-चेतसाम् ॥ BhP_11.13.028 // अहङ्कार-कृतं बन्धम् आत्मनो ऽर्थ-विपर्ययम् । विद्वान् निर्विद्य संसार- चिन्तां तुर्ये स्थितस् त्यजेत् ॥ BhP_11.13.029 // यावन् नानार्थ-धीः पुंसो न निवर्तेत युक्तिभिः । जागर्त्य् अपि स्वपन्न् अज्ञः स्वप्ने जागरणं यथा ॥ BhP_11.13.030 // असत्त्वाद् आत्मनो ऽन्येषां भावानां तत्-कृता भिदा । गतयो हेतवश् चास्य मृषा स्वप्न-दृशो यथा ॥ BhP_11.13.031 // यो जागरे बहिर् अनुक्षण-धर्मिणो ऽर्थान् $ भुङ्क्ते समस्त-करणैर् हृदि तत्-सदृक्षान् & स्वप्ने सुषुप्त उपसंहरते स एकः % स्मृत्य्-अन्वयात् त्रि-गुण-वृत्ति-दृग् इन्द्रियेशः ॥ BhP_11.13.032 //* एवं विमृश्य गुणतो manasas try-अवस्था $ मन्-मायया मयि कृता इति निश्चितार्थाः & सञ्छिद्य हार्दम् अनुमान-सद्-उक्ति-तीक्ष्ण % ज्ञानासिना भजत माखिल-संशयाधिम् ॥ BhP_11.13.033 //* ईक्षेत विभ्रमम् इदं मनसो विलासं $ दृष्टं विनष्टम् अति-लोलम् अलात-चक्रम् & विज्ञानम् एकम् उरुधेव विभाति माया % स्वप्नस् त्रिधा गुण-विसर्ग-कृतो विकल्पः ॥ BhP_11.13.034 //* दृष्टिम् ततः प्रतिनिवर्त्य निवृत्त-तृष्णस् $ तूष्णीं भवेन् निज-सुखानुभवो निरीहः & सन्दृश्यते क्व च यदीदम् अवस्तु-बुद्ध्या % त्यक्तं भ्रमाय न भवेत् स्मृतिर् à-निपातात् ॥ BhP_11.13.035 //* देहं च नश्वरम् अवस्थितम् उत्थितं वा $ सिद्धो न पश्यति यतो ऽध्यगमत् स्वरूपम् & दैवाद् अपेतम् अथ दैव-वशाद् उपेतं % वासो यथा परिकृतं मदिरा-मदान्धः ॥ BhP_11.13.036 //* देहो ऽपि दैव-वश-गः खलु कर्म यावत् $ स्वारम्भकं प्रतिसमीक्षत एव सासुः & तं स-प्रपञ्चम् अधिरूढ-समाधि-योगः % स्वाप्नं पुनर् न भजते प्रतिबुद्ध-वस्तुः ॥ BhP_11.13.037 //* मयैतद् उक्तं वो विप्रा गुह्यं यत् साङ्ख्य-योगयोः । जानीत मागतं यज्ञं युष्मद्-धर्म-विवक्षया ॥ BhP_11.13.038 // अहं योगस्य साङ्ख्यस्य सत्यस्यर्तस्य तेजसः । परायणं द्विज-श्रेष्ठाः श्रियः कीर्तेर् दमस्य च ॥ BhP_11.13.039 // मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् । सुहृदं प्रियम् आत्मानं साम्यासङ्गादयो ऽगुणाः ॥ BhP_11.13.040 // इति मे छिन्न-सन्देहा मुनयः सनकादयः । सभाजयित्वा परया भक्त्यागृणत संस्तवैः ॥ BhP_11.13.041 // तैर् अहं पूजितः संयक् संस्तुतः परमर्षिभिः । प्रत्येयाय स्वकं धाम पश्यतः परमेष्ठिनः ॥ BhP_11.13.042 // BhP_11.14.001/0 श्री-उद्धव उवाच वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्म-वादिनः । तेषां विकल्प-प्राधान्यम् उताहो एक-मुख्यता ॥ BhP_11.14.001 // भवतोदाहृतः स्वामिन् भक्ति-योगो ऽनपेक्षितः । निरस्य सर्वतः सङ्गं येन त्वय्य् आविशेन् मनः ॥ BhP_11.14.002 // BhP_11.14.003/0 श्री-भगवान् उवाच कालेन नष्टा प्रलये वाणीयं वेद-संज्ञिता । मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मद्-आत्मकः ॥ BhP_11.14.003 // तेन प्रोक्ता स्व-पुत्राय मनवे पूर्व-जाय सा । ततो भृग्व्-आदयो ऽगृह्णन् सप्त ब्रह्म-महर्षयः ॥ BhP_11.14.004 // तेभ्यः पितृभ्यस् तत्-पुत्रा देव-दानव-गुह्यकाः । मनुष्याः सिद्ध-गन्धर्वाः स-विद्याधर-चारणाः ॥ BhP_11.14.005 // किन्देवाः किन्नरा नागा रक्षः-किम्पुरुषादयः । बह्व्यस् तेषां प्रकृतयो रजः-सत्त्व-तमो-भुवः ॥ BhP_11.14.006 // याभिर् भूतानि भिद्यन्ते भूतानां पतयस् तथा । यथा-प्रकृति सर्वेषां चित्रा वाचः स्रवन्ति हि ॥ BhP_11.14.007 // एवं प्रकृति-वैचित्र्याद् भिद्यन्ते मतयो नृणाम् । पारम्पर्येण केषाञ्चित् पाषण्ड-मतयो ऽपरे ॥ BhP_11.14.008 // मन्-माया-मोहित-धियः पुरुषाः पुरुषर्षभ । श्रेयो वदन्त्य् अनेकान्तं यथा-कर्म यथा-रुचि ॥ BhP_11.14.009 // धर्मम् एके यशश् चान्ये कामं सत्यं दमं शमम् । अन्ये वदन्ति स्वार्थं वा ऐश्वर्यं त्याग-भोजनम् । केचिद् यज्ञं तपो दानं व्रतानि नियमान् यमान् ॥ BhP_11.14.010 // आद्य्-अन्त-वन्त एवैषां लोकाः कर्म-विनिर्मिताः । दुःखोदर्कास् तमो-निष्ठाः क्षुद्रा मन्दाः शुचार्पिताः ॥ BhP_11.14.011 // मय्य् अर्पितात्मनः सभ्य निरपेक्षस्य सर्वतः । मयात्मना सुखं यत् तत् कुतः स्याद् विषयात्मनाम् ॥ BhP_11.14.012 // अकिञ्चनस्य दान्तस्य शान्तस्य सम-चेतसः । मया सन्तुष्ट-मनसः सर्वाः सुख-मया दिशः ॥ BhP_11.14.013 // न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यं $ न सार्वभौमं न रसाधिपत्यम् & न योग-सिद्धीर् अपुनर्-भवं वा % मय्य् अर्पितात्मेच्छति मद् विनान्यत् ॥ BhP_11.14.014 //* न तथा मे प्रियतम आत्म-योनिर् न शङ्करः । न च सङ्कर्षणो न श्रीर् नैवात्मा च यथा भवान् ॥ BhP_11.14.015 // निरपेक्षं मुनिं शान्तं निर्वैरं सम-दर्शनम् । अनुव्रजाम्य् अहं नित्यं पूयेयेत्य् अङ्घ्रि-रेणुभिः ॥ BhP_11.14.016 // निष्किञ्चना मय्य् अनुरक्त-चेतसः शान्ता महान्तो ऽखिल-जीव-वत्सलाः । कामैर् अनालब्ध-धियो जुषन्ति ते यन् नैरपेक्ष्यं न विदुः सुखं मम ॥ BhP_11.14.017 // बाध्यमानो ऽपि मद्-भक्तो विषयैर् अजितेन्द्रियः । प्रायः प्रगल्भया भक्त्या विषयैर् नाभिभूयते ॥ BhP_11.14.018 // यथाग्निः सु-समृद्धार्चिः करोत्य् एधांसि भस्मसात् । तथा मद्-विषया भक्तिर् उद्धवैनांसि कृत्स्नशः ॥ BhP_11.14.019 // न साधयति मां योगो न साङ्ख्यं धर्म उद्धव । न स्वाध्यायस् तपस् त्यागो यथा भक्तिर् ममोर्जिता ॥ BhP_11.14.020 // भक्त्याहम् एकया ग्राह्यः श्रद्धयात्मा प्रियः सताम् । भक्तिः पुनाति मन्-निष्ठा श्व-पाकान् अपि सम्भवात् ॥ BhP_11.14.021 // धर्मः सत्य-दयोपेतो विद्या वा तपसान्विता । मद्-भक्त्यापेतम् आत्मानं न सम्यक् प्रपुनाति हि ॥ BhP_11.14.022 // कथं विना रोम-हर्षं द्रवता चेतसा विना । विनानन्दाश्रु-कलया शुध्येद् भक्त्या विनाशयः ॥ BhP_11.14.023 // वाग् गद्गदा द्रवते यस्य चित्तं रुदत्य् अभीक्ष्णं हसति क्वचिच् च । विलज्ज उद्गायति नृत्यते च मद्-भक्ति-युक्तो भुवनं पुनाति ॥ BhP_11.14.024 // यथाग्निना हेम मलं जहाति ध्मातं पुनः स्वं भजते च रूपम् । आत्मा च कर्मानुशयं विधूय मद्-भक्ति-योगेन भजत्य् अथो माम् ॥ BhP_11.14.025 // यथा यथात्मा परिमृज्यते ऽसौ मत्-पुण्य-गाथा-श्रवणाभिधानैः । तथा तथा पश्यति वस्तु सूक्ष्मं चक्षुर् यथैवाञ्जन-सम्प्रयुक्तम् ॥ BhP_11.14.026 // विषयान् ध्यायतश् चित्तं विषयेषु विषज्जते । माम् अनुस्मरतश् चित्तं मय्य् एव प्रविलीयते ॥ BhP_11.14.027 // तस्माद् असद्-अभिध्यानं यथा स्वप्न-मनोरथम् । हित्वा मयि समाधत्स्व मनो मद्-भाव-भावितम् ॥ BhP_11.14.028 // स्त्रीणां स्त्री-सङ्गिनां सङ्गं त्यक्त्वा दूरत आत्मवान् । क्षेमे विविक्त आसीनश् चिन्तयेन् माम् अतन्द्रितः ॥ BhP_11.14.029 // न तथास्य भवेत् क्लेशो बन्धश् चान्य-प्रसङ्गतः । योषित्-सङ्गाद् यथा पुंसो यथा तत्-सङ्गि-सङ्गतः ॥ BhP_11.14.030 // BhP_11.14.031/0 श्री-उद्धव उवाच यथा त्वाम् अरविन्दाक्ष यादृशं वा यद्-आत्मकम् । ध्यायेन् मुमुक्षुर् एतन् मे ध्यानं त्वं वक्तुम् अर्हसि ॥ BhP_11.14.031 // BhP_11.14.032/0 श्री-भगवान् उवाच सम आसन आसीनः सम-कायो यथा-सुखम् । हस्ताव् उत्सङ्ग आधाय स्व-नासाग्र-कृतेक्षणः ॥ BhP_11.14.032 // प्राणस्य शोधयेन् मार्गं पूर-कुम्भक-रेचकैः । विपर्ययेणापि शनैर् अभ्यसेन् निर्जितेन्द्रियः ॥ BhP_11.14.033 // हृद्य् अविच्छिनम् ओंकारं घण्टा-नादं बिसोर्ण-वत् । प्राणेनोदीर्य तत्राथ पुनः संवेशयेत् स्वरम् ॥ BhP_11.14.034 // एवं प्रणव-संयुक्तं प्राणम् एव समभ्यसेत् । दश-कृत्वस् त्रि-षवणं मासाद् अर्वाग् जितानिलः ॥ BhP_11.14.035 // हृत्-पुण्डरीकम् अन्तः-स्थम् ऊर्ध्व-नालम् अधो-मुखम् । ध्यात्वोर्ध्व-मुखम् उन्निद्रम् अष्ट-पत्रं स-कर्णिकम् ॥ BhP_11.14.036 // कर्णिकायां न्यसेत् सूर्य- सोमाग्नीन् उत्तरोत्तरम् । वह्नि-मध्ये स्मरेद् रूपं ममैतद् ध्यान-मङ्गलम् ॥ BhP_11.14.037 // समं प्रशान्तं सु-मुखं दीर्घ-चारु-चतुर्-भुजम् । सु-चारु-सुन्दर-ग्रीवं सु-कपोलं शुचि-स्मितम् ॥ BhP_11.14.038 // समान-कर्ण-विन्यस्त- स्फुरन्-मकर-कुण्डलम् । हेमाम्बरं घन-श्यामं श्रीवत्स-श्री-निकेतनम् ॥ BhP_11.14.039 // शङ्ख-चक्र-गदा-पद्म- वनमाला-विभूषितम् । नूपुरैर् विलसत्-पादं कौस्तुभ-प्रभया युतम् ॥ BhP_11.14.040 // द्युमत्-किरीट-कटक- कटि-सूत्राङ्गदायुतम् । सर्वाङ्ग-सुन्दरं हृद्यं प्रसाद-सुमुखेक्षनम् ॥ BhP_11.14.041 // सु-कुमारम् अभिध्यायेत् सर्वाङ्गेषु मनो दधत् । इन्द्रियाणीन्द्रियार्थेभ्यो मनसाकृष्य तन् मनः । बुद्ध्या सारथिना धीरः प्रणयेन् मयि सर्वतः ॥ BhP_11.14.042 // तत् सर्व-व्यापकं चित्तम् आकृष्यैकत्र धारयेत् । नान्यानि चिन्तयेद् भूयः सु-स्मितं भावयेन् मुखम् ॥ BhP_11.14.043 // तत्र लब्ध-पदं चित्तम् आकृष्य व्योम्नि धारयेत् । तच् च त्यक्त्वा मद्-आरोहो न किञ्चिद् अपि चिन्तयेत् ॥ BhP_11.14.044 // एवं समाहित-मतिर् माम् एवात्मानम् आत्मनि । विचष्टे मयि सर्वात्मन् ज्योतिर् ज्योतिषि संयुतम् ॥ BhP_11.14.045 // ध्यानेनेत्थं सु-तीव्रेण युञ्जतो योगिनो मनः । संयास्यत्य् आशु निर्वाणं द्रव्य ज्ञान-क्रिया-भ्रमः ॥ BhP_11.14.046 // BhP_11.15.001/0 श्री-भगवान् उवाच जितेन्द्रियस्य युक्तस्य जित-श्वासस्य योगिनः । मयि धारयतश् चेत उपतिष्ठन्ति सिद्धयः ॥ BhP_11.15.001 // BhP_11.15.002/0 श्री-उद्धव उवाच कया धारणया का स्वित् कथं वा सिद्धिर् अच्युत । कति वा सिद्धयो ब्रूहि योगिनां सिद्धि-दो भवान् ॥ BhP_11.15.002 // BhP_11.15.003/0 श्री-भगवान् उवाच सिद्धयो ऽष्टादश प्रोक्ता धारणा योग-पार-गैः । तासाम् अष्टौ मत्-प्रधाना दशैव गुण-हेतवः ॥ BhP_11.15.003 // अणिमा महिमा मूर्तेर् लघिमा प्राप्तिर् इन्द्रियैः । प्राकाम्यं श्रुत-दृष्टेषु शक्ति-प्रेरणम् ईशिता ॥ BhP_11.15.004 // गुणेष्व् असङ्गो वशिता यत्-कामस् तद् अवस्यति । एता मे सिद्धयः सौम्य अष्टाव् औत्पत्तिका मताः ॥ BhP_11.15.005 // अनूर्मिमत्त्वं देहे ऽस्मिन् दूर-श्रवण-दर्शनम् । मनो-जवः काम-रूपं पर-काय-प्रवेशनम् ॥ BhP_11.15.006 // स्वच्छन्द-मृत्युर् देवानां सह-क्रीडानुदर्शनम् । यथा-सङ्कल्प-संसिद्धिर् आज्ञाप्रतिहता गतिः ॥ BhP_11.15.007 // त्रि-काल-ज्ञत्वम् अद्वन्द्वं पर-चित्ताद्य्-अभिज्ञता । अग्न्य्-अर्काम्बु-विषादीनां प्रतिष्टम्भो ऽपराजयः ॥ BhP_11.15.008 // एताश् चोद्देशतः प्रोक्ता योग-धारण-सिद्धयः । यया धारणया या स्याद् यथा वा स्यान् निबोध मे ॥ BhP_11.15.009 // भूत-सूक्ष्मात्मनि मयि तन्-मात्रं धारयेन् मनः । अणिमानम् अवाप्नोति तन्-मात्रोपासको मम ॥ BhP_11.15.010 // महत्-तत्त्वात्मनि मयि यथा-संस्थं मनो दधत् । महिमानम् अवाप्नोति भूतानां च पृथक् पृथक् ॥ BhP_11.15.011 // परमाणु-मये चित्तं भूतानां मयि रञ्जयन् । काल-सूक्ष्मार्थतां योगी लघिमानम् अवाप्नुयात् ॥ BhP_11.15.012 // धारयन् मय्य् अहं-तत्त्वे मनो वैकारिके ऽखिलम् । सर्वेन्द्रियाणाम् आत्मत्वं प्राप्तिं प्राप्नोति मन्-मनाः ॥ BhP_11.15.013 // महत्य् आत्मनि यः सूत्रे धारयेन् मयि मानसम् । प्राकाम्यं पारमेष्ठ्यं मे विन्दते ऽव्यक्त-जन्मनः ॥ BhP_11.15.014 // विष्णौ त्र्य्-अधीश्वरे चित्तं धारयेत् काल-विग्रहे । स ईशित्वम् अवाप्नोति क्षेत्रज्ञ-क्षेत्र-चोदनाम् ॥ BhP_11.15.015 // नारायणे तुरीयाख्ये भगवच्-छब्द-शब्दिते । मनो मय्य् आदधद् योगी मद्-धर्मा वशिताम् इयात् ॥ BhP_11.15.016 // निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः । परमानन्दम् आप्नोति यत्र कामो ऽवसीयते ॥ BhP_11.15.017 // श्वेतद्वीप-पतौ चित्तं शुद्धे धर्म-मये मयि । धारयञ् छ्वेततां याति षड्-ऊर्मि-रहितो नरः ॥ BhP_11.15.018 // मय्य् आकाशात्मनि प्राणे मनसा घोषम् उद्वहन् । तत्रोपलब्धा भूतानां हंसो वाचः शृणोत्य् असौ ॥ BhP_11.15.019 // चक्षुस् त्वष्टरि संयोज्य त्वष्टारम् अपि चक्षुषि । मां तत्र मनसा ध्यायन् विश्वं पश्यति दूरतः ॥ BhP_11.15.020 // मनो मयि सु-संयोज्य देहं तद्-अनुवायुना । मद्-धारणानुभावेन तत्रात्मा यत्र वै मनः ॥ BhP_11.15.021 // यदा मन उपादाय यद् यद् रूपं बुभूषति । तत् तद् भवेन् मनो-रूपं मद्-योग-बलम् आश्रयः ॥ BhP_11.15.022 // पर-कायं विशन् सिद्ध आत्मानं तत्र भावयेत् । पिण्डं हित्वा विशेत् प्राणो वायु-भूतः षडङ्घ्रि-वत् ॥ BhP_11.15.023 // पार्ष्ण्यापीड्य गुदं प्राणं हृद्-उरः-कण्ठ-मूर्धसु । आरोप्य ब्रह्म-रन्ध्रेण ब्रह्म नीत्वोत्सृजेत् तनुम् ॥ BhP_11.15.024 // विहरिष्यन् सुराक्रीडे मत्-स्थं सत्त्वं विभावयेत् । विमानेनोपतिष्ठन्ति सत्त्व-वृत्तीः सुर-स्त्रियः ॥ BhP_11.15.025 // यथा सङ्कल्पयेद् बुद्ध्या यदा वा मत्-परः पुमान् । मयि सत्ये मनो युञ्जंस् तथा तत् समुपाश्नुते ॥ BhP_11.15.026 // यो वै मद्-भावम् आपन्न ईशितुर् वशितुः पुमान् । कुतश्चिन् न विहन्येत तस्य चाज्ञा यथा मम ॥ BhP_11.15.027 // मद्-भक्त्या शुद्ध-सत्त्वस्य योगिनो धारणा-विदः । तस्य त्रै-कालिकी बुद्धिर् जन्म-मृत्यूपबृंहिता ॥ BhP_11.15.028 // अग्न्य्-आदिभिर् न हन्येत मुनेर् योग-मयं वपुः । मद्-योग-शान्त-चित्तस्य यादसाम् उदकं यथा ॥ BhP_11.15.029 // मद्-विभूतीर् अभिध्यायन् श्रीवत्सास्त्र-विभूषिताः । ध्वजातपत्र-व्यजनैः स भवेद् अपराजितः ॥ BhP_11.15.030 // उपासकस्य माम् एवं योग-धारणया मुनेः । सिद्धयः पूर्व-कथिता उपतिष्ठन्त्य् अशेषतः ॥ BhP_11.15.031 // जितेन्द्रियस्य दान्तस्य जित-श्वासात्मनो मुनेः । मद्-धारणां धारयतः का सा सिद्धिः सु-दुर्लभा ॥ BhP_11.15.032 // अन्तरायान् वदन्त्य् एता युञ्जतो योगम् उत्तमम् । मया सम्पद्यमानस्य काल-क्षपण-हेतवः ॥ BhP_11.15.033 // जन्मौषधि-तपो-मन्त्रैर् यावतीर् इह सिद्धयः । योगेनाप्नोति ताः सर्वा नान्यैर् योग-गतिं व्रजेत् ॥ BhP_11.15.034 // सर्वासाम् अपि सिद्धीनां हेतुः पतिर् अहं प्रभुः । अहं योगस्य साङ्ख्यस्य धर्मस्य ब्रह्म-वादिनाम् ॥ BhP_11.15.035 // अहम् आत्मान्तरो बाह्यो ऽनावृतः सर्व-देहिनाम् । यथा भूतानि भूतेषु बहिर् अन्तः स्वयं तथा ॥ BhP_11.15.036 // BhP_11.16.001/0 श्री-उद्धव उवाच त्वं ब्रह्म परमं साक्षाद् अनाद्य्-अन्तम् अपावृतम् । सर्वेषाम् अपि भावानां त्राण-स्थित्य्-अप्ययोद्भवः ॥ BhP_11.16.001 // उच्चावचेषु भूतेषु दुर्ज्ञेयम् अकृतात्मभिः । उपासते त्वां भगवन् याथा-तथ्येन ब्राह्मणाः ॥ BhP_11.16.002 // येषु येषु च भूतेषु भक्त्या त्वां परमर्षयः । उपासीनाः प्रपद्यन्ते संसिद्धिं तद् वदस्व मे ॥ BhP_11.16.003 // गूढश् चरसि भूतात्मा भूतानां भूत-भावन । न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते ॥ BhP_11.16.004 // याः काश् च भूमौ दिवि वै रसायां विभूतयो दिक्षु महा-विभूते । ता मह्यम् आख्याह्य् अनुभावितास् ते नमामि ते तीर्थ-पदाङ्घ्रि-पद्मम् ॥ BhP_11.16.005 // BhP_11.16.006/0 श्री-भगवान् उवाच एवम् एतद् अहं पृष्टः प्रश्नं प्रश्न-विदां वर । युयुत्सुना विनशने सपत्नैर् अर्जुनेन वै ॥ BhP_11.16.006 // ज्ञात्वा ज्ञाति-वधं गर्ह्यम् अधर्मं राज्य-हेतुकम् । ततो निवृत्तो हन्ताहं हतो ऽयम् इति लौकिकः ॥ BhP_11.16.007 // स तदा पुरुष-व्याघ्रो युक्त्या मे प्रतिबोधितः । अभ्यभाषत माम् एवं यथा त्वं रण-मूर्धनि ॥ BhP_11.16.008 // अहम् आत्मोद्धवामीषां भूतानां सुहृद् ईश्वरः । अहं सर्वाणि भूतानि तेषां स्थित्य्-उद्भवाप्ययः ॥ BhP_11.16.009 // अहं गतिर् गतिमतां कालः कलयताम् अहम् । गुनाणां चाप्य् अहं साम्यं गुणिन्य् औत्पत्तिको गुणः ॥ BhP_11.16.010 // गुणिनाम् अप्य् अहं सूत्रं महतां च महान् अहम् । सूक्ष्माणाम् अप्य् अहं जीवो दुर्जयानाम् अहं मनः ॥ BhP_11.16.011 // हिरण्यगर्भो वेदानां मन्त्राणां प्रणवस् त्रि-वृत् । अक्षराणाम् a-कारो ऽस्मि पदानि च्छन्दुसाम् अहम् ॥ BhP_11.16.012 // इन्द्रो ऽहं सर्व-देवानां वसूनाम् अस्मि हव्य-वाट् । आदित्यानाम् अहं विष्णू रुद्राणां नील-लोहितः ॥ BhP_11.16.013 // ब्रह्मर्षीणां भृगुर् अहं राजर्षीणाम् अहं मनुः । देवर्षीणां नारदो ऽहं हविर्धान्य् अस्मि धेनुषु ॥ BhP_11.16.014 // सिद्धेश्वराणां कपिलः सुपर्णो ऽहं पतत्रिणाम् । प्रजापतीनां दक्षो ऽहं पितॄणाम् अहम् अर्यमा ॥ BhP_11.16.015 // मां विद्ध्य् उद्धव दैत्यानां प्रह्लादम् असुरेश्वरम् । सोमं नक्षत्रौषधीनां धनेशं यक्ष-रक्षसाम् ॥ BhP_11.16.016 // ऐरावतं गजेन्द्राणां यादसां वरुणं प्रभुम् । तपतां द्युमतां सूर्यं मनुष्याणां च भू-पतिम् ॥ BhP_11.16.017 // उच्चैःश्रवास् तुरङ्गाणां धातूनाम् अस्मि काञ्चनम् । यमः संयमतां चाहम् सर्पाणाम् अस्मि वासुकिः ॥ BhP_11.16.018 // नागेन्द्राणाम् अनन्तो ऽहं मृगेन्द्रः शृङ्गि-दंष्ट्रिणाम् । आश्रमाणाम् अहं तुर्यो वर्णानां प्रथमो ऽनघ ॥ BhP_11.16.019 // तीर्थानां स्रोतसां गङ्गा समुद्रः सरसाम् अहम् । आयुधानां धनुर् अहं त्रिपुर-घ्नो धनुष्मताम् ॥ BhP_11.16.020 // धिष्ण्यानाम् अस्म्य् अहं मेरुर् गहनानां हिमालयः । वनस्पतीनाम् अश्वत्थ ओषधीनाम् अहं यवः ॥ BhP_11.16.021 // पुरोधसां वसिष्ठो ऽहं ब्रह्मिष्ठानां बृहस्पतिः । स्कन्दो ऽहं सर्व-सेनान्याम् अग्रण्यां भगवान् अजः ॥ BhP_11.16.022 // यज्ञानां ब्रह्म-यज्ञो ऽहं व्रतानाम् अविहिंसनम् । वाय्व्-अग्न्य्-अर्काम्बु-वाग्-आत्मा शुचीनाम् अप्य् अहं शुचिः ॥ BhP_11.16.023 // योगानाम् आत्म-संरोधो मन्त्रो ऽस्मि विजिगीषताम् । आन्वीक्षिकी कौशलानां विकल्पः ख्याति-वादिनाम् ॥ BhP_11.16.024 // स्त्रीणां तु शतरूपाहं पुंसां स्वायम्भुवो मनुः । नारायणो मुनीनां च कुमारो ब्रह्मचारिणाम् ॥ BhP_11.16.025 // धर्माणाम् अस्मि सन्न्यासः क्षेमाणाम् अबहिर्-मतिः । गुह्यानां सु-नृतं मौनं मिथुनानाम् अजस् त्व् अहम् ॥ BhP_11.16.026 // संवत्सरो ऽस्म्य् अनिमिषाम् ऋतूनां मधु-माधवौ । मासानां मार्गशीर्षो ऽहं नक्षत्राणां तथाभिजित् ॥ BhP_11.16.027 // अहं युगानां च कृतं धीराणां देवलो ऽसितः । द्वैपायनो ऽस्मि व्यासानां कवीनां काव्य आत्मवान् ॥ BhP_11.16.028 // वासुदेवो भगवतां त्वं तु भागवतेष्व् अहम् । किम्पुरुषानां हनुमान् विद्याध्राणां सुदर्शनः ॥ BhP_11.16.029 // रत्नानां पद्म-रागो ऽस्मि पद्म-कोशः सु-पेशसाम् । कुशो ऽस्मि दर्भ-जातीनां गव्यम् आज्यं हविःष्व् अहम् ॥ BhP_11.16.030 // व्यवसायिनाम् अहं लक्ष्मीः कितवानां छल-ग्रहः । तितिक्षास्मि तितिक्षूणां सत्त्वं सत्त्ववताम् अहम् ॥ BhP_11.16.031 // ओजः सहो बलवतां कर्माहं विद्धि सात्वताम् । सात्वतां नव-मूर्तीनाम् आदि-मूर्तिर् अहं परा ॥ BhP_11.16.032 // विश्वावसुः पूर्वचित्तिर् गन्धर्वाप्सरसाम् अहम् । भूधराणाम् अहं स्थैर्यं गन्ध-मात्रम् अहं भुवः ॥ BhP_11.16.033 // अपां रसश् च परमस् तेजिष्ठानां विभावसुः । प्रभा सूर्येन्दु-ताराणां शब्दो ऽहं नभसः परः ॥ BhP_11.16.034 // ब्रह्मण्यानां बलिर् अहं वीराणाम् अहम् अर्जुनः । भूतानां स्थितिर् उत्पत्तिर् अहं वै प्रतिसङ्क्रमः ॥ BhP_11.16.035 // गत्य्-उक्त्य्-उत्सर्गोपादानम् आनन्द-स्पर्श-लक्षनम् । आस्वाद-श्रुत्य्-अवघ्राणम् अहं सर्वेन्द्रियेन्द्रियम् ॥ BhP_11.16.036 // पृथिवी वायुर् आकाश आपो ज्योतिर् अहं महान् । विकारः पुरुषो ऽव्यक्तं रजः सत्त्वं तमः परम् । अहम् एतत् प्रसङ्ख्यानं ज्ञानं तत्त्व-विनिश्चयः ॥ BhP_11.16.037 // मयेश्वरेण जीवेन गुणेन गुणिना विना । सर्वात्मनापि सर्वेण न भावो विद्यते क्वचित् ॥ BhP_11.16.038 // सङ्ख्यानं परमाणूनां कालेन क्रियते मया । न तथा मे विभूतीनां सृजतो ऽण्डानि कोटिशः ॥ BhP_11.16.039 // तेजः श्रीः कीर्तिर् ऐश्वर्यं ह्रीस् त्यागः सौभगं भगः । वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मे ऽंशकः ॥ BhP_11.16.040 // एतास् ते कीर्तिताः सर्वाः सङ्क्षेपेण विभूतयः । मनो-विकारा एवैते यथा वाचाभिधीयते ॥ BhP_11.16.041 // वाचं यच्छ मनो यच्छ प्राणान् यच्छेद्रियाणि च । आत्मानम् आत्मना यच्छ न भूयः कल्पसे ऽध्वने ॥ BhP_11.16.042 // यो वै वाङ्-मनसी संयग् असंयच्छन् धिया यतिः । तस्य व्रतं तपो दानं स्रवत्य् आम-घटाम्बु-वत् ॥ BhP_11.16.043 // तस्माद् वचो मनः प्राणान् नियच्छेन् मत्-परायणः । मद्-भक्ति-युक्तया बुद्ध्या ततः परिसमाप्यते ॥ BhP_11.16.044 // BhP_11.17.001/0 श्री-उद्धव उवाच यस् त्वयाभिहितः पूर्वं धर्मस् त्वद्-भक्ति-लक्षणः । वर्णाशमाचारवतां सर्वेषां द्वि-पदाम् अपि ॥ BhP_11.17.001 // यथानुष्ठीयमानेन त्वयि भक्तिर् नृणां भवेत् । स्व-धर्मेणारविन्दाक्ष तन् ममाख्यातुम् अर्हसि ॥ BhP_11.17.002 // पुरा किल महा-बाहो धर्मं परमकं प्रभो । यत् तेन हंस-रूपेण ब्रह्मणे ऽभ्यात्थ माधव ॥ BhP_11.17.003 // स इदानीं सु-महता कालेनामित्र-कर्शन । न प्रायो भविता मर्त्य- लोके प्राग् अनुशासितः ॥ BhP_11.17.004 // वक्ता कर्ताविता नान्यो धर्मस्याच्युत ते भुवि । सभायाम् अपि वैरिञ्च्यां यत्र मूर्ति-धराः कलाः ॥ BhP_11.17.005 // कर्त्रावित्रा प्रवक्त्रा च भवता मधुसूदन । त्यक्ते मही-तले देव विनष्टं कः प्रवक्ष्यति ॥ BhP_11.17.006 // तत् त्वं नः सर्व-धर्म-ज्ञ धर्मस् त्वद्-भक्ति-लक्षणः । यथा यस्य विधीयेत तथा वर्णय मे प्रभो ॥ BhP_11.17.007 // BhP_11.17.008/0 श्री-शुक उवाच इत्थं स्व-भृत्य-मुख्येन पृष्टः स भगवान् हरिः । प्रीतः क्षेमाय मर्त्यानां धर्मान् आह सनातनान् ॥ BhP_11.17.008 // BhP_11.17.009/0 श्री-भगवान् उवाच धर्म्य एष तव प्रश्नो नैःश्रेयस-करो नृणाम् । वर्णाश्रमाचारवतां तम् उद्धव निबोध मे ॥ BhP_11.17.009 // आदौ कृत-युगे वर्णो नृणां हंस इति स्मृतः । कृत-कृत्याः प्रजा जात्या तस्मात् कृत-युगं विदुः ॥ BhP_11.17.010 // वेदः प्रणव एवाग्रे धर्मो ऽहं वृष-रूप-धृक् । उपासते तपो-निष्ठा हंसं मां मुक्त-किल्बिषाः ॥ BhP_11.17.011 // त्रेता-मुखे महा-भाग प्राणान् मे हृदयात् त्रयी । विद्या प्रादुरभूत् तस्या अहम् आसं त्रि-वृन् मखः ॥ BhP_11.17.012 // विप्र-क्षत्रिय-विट्-शूद्रा मुख-बाहूरु-पाद-जाः । वैराजात् पुरुषाज् जाता य आत्माचार-लक्षणाः ॥ BhP_11.17.013 // गृहाश्रमो जघनतो ब्रह्मचर्यं हृदो मम । वक्षः-स्थलाद् वने-वासः सन्न्यासः शिरसि स्थितः ॥ BhP_11.17.014 // वर्णानाम् आश्रमाणां च जन्म-भूम्य्-अनुसारिणीः । आसन् प्रकृतयो नॄनां नीचैर् नीचोत्तमोत्तमाः ॥ BhP_11.17.015 // शमो दमस् तपः शौचं सन्तोषः क्षान्तिर् आर्जवम् । मद्-भक्तिश् च दया सत्यं ब्रह्म-प्रकृतयस् त्व् इमाः ॥ BhP_11.17.016 // तेजो बलं धृतिः शौर्यं तितिक्षौदार्यम् उद्यमः । स्थैर्यं ब्रह्मन्यम् ऐश्वर्यं क्षत्र-प्रकृतयस् त्व् इमाः ॥ BhP_11.17.017 // आस्तिक्यं दान-निष्ठा च अदम्भो ब्रह्म-सेवनम् । अतुष्टिर् अर्थोपचयैर् वैश्य-प्रकृतयस् त्व् इमाः ॥ BhP_11.17.018 // शुश्रूषणं द्विज-गवां देवानां चाप्य् अमायया । तत्र लब्धेन सन्तोषः शूद्र-प्रकृतयस् त्व् इमाः ॥ BhP_11.17.019 // अशौचम् अनृतं स्तेयं नास्तिक्यं शुष्क-विग्रहः । कामः क्रोधश् च तर्षश् च स भावो ऽन्त्यावसायिनाम् ॥ BhP_11.17.020 // अहिंसा सत्यम् अस्तेयम् अकाम-क्रोध-लोभता । भूत-प्रिय-हितेहा च धर्मो ऽयं सार्व-वर्णिकः ॥ BhP_11.17.021 // द्वितीयं प्राप्यानुपूर्व्याज् जन्मोपनयनं द्विजः । वसन् गुरु-कुले दान्तो ब्रह्माधीयीत चाहूतः ॥ BhP_11.17.022 // मेखलाजिन-दण्डाक्ष- ब्रह्म-सूत्र-कमण्डलून् । जटिलो ऽधौत-दद्-वासो ऽरक्त-पीठः कुशान् दधत् ॥ BhP_11.17.023 // स्नान-भोजन-होमेषु जपोच्चारे च वाग्-यतः । न च्छिन्द्यान् नख-रोमाणि कक्षोपस्थ-गतान्य् अपि ॥ BhP_11.17.024 // रेतो नावकिरेज् जातु ब्रह्म-व्रत-धरः स्वयम् । अवकीर्णे ऽवगाह्याप्सु यतासुस् त्रि-पदां जपेत् ॥ BhP_11.17.025 // अग्न्य्-अर्काचार्य-गो-विप्र- गुरु-वृद्ध-सुर्ठशुचिः । समाहित उपासीत सन्ध्ये द्वे यत-वाग् जपन् ॥ BhP_11.17.026 // आचार्यं मां विजानीयान् नावन्मन्येत कर्हिचित् । न मर्त्य-बुद्ध्यासूयेत सर्व-देव-मयो गुरुः ॥ BhP_11.17.027 // सायं प्रातर् उपानीय भैक्ष्यं तस्मै निवेदयेत् । यच् चान्यद् अप्य् अनुज्ञातम् उपयुञ्जीत संयतः ॥ BhP_11.17.028 // शुश्रूषमाण आचार्यं सदोपासीत नीच-वत् । यान-शय्यासन-स्थानैर् नाति-दूरे कृताञ्जलिः ॥ BhP_11.17.029 // एवं-वृत्तो गुरु-कुले वसेद् भोग-विवर्जितः । विद्या समाप्यते यावद् बिभ्रद् व्रतम् अखण्डितम् ॥ BhP_11.17.030 // यद्य् असौ छन्दसां लोकम् आरोक्ष्यन् ब्रह्म-विष्टपम् । गुरवे विन्यसेद् देहं स्वाध्यायार्थं बृहद्-व्रतः ॥ BhP_11.17.031 // अग्नौ गुराव् आत्मनि च सर्व-भूतेषु मां परम् । अपृथग्-धीर् उपसीत ब्रह्म-वर्चस्व्य् अकल्मषः ॥ BhP_11.17.032 // स्त्रीणां निरीक्षण-स्पर्श- संलाप-क्ष्वेलनादिकम् । प्राणिनो मिथुनी-भूतान् अगृहस्थो ऽग्रतस् त्यजेत् ॥ BhP_11.17.033 // शौचम् आचमनं स्नानं सन्ध्योपास्तिर् ममार्चनम् । तीर्थ-सेवा जपो ऽस्पृश्या- भक्ष्यासम्भाष्य-वर्जनम् ॥ BhP_11.17.034 // सर्वाश्रम-प्रयुक्तो ऽयं नियमः कुल-नन्दन । मद्-भावः सर्व-भूतेषु मनो-वाक्-काय-संयमः ॥ BhP_11.17.035 // एवं बृहद्-व्रत-धरो ब्राह्मणो ऽग्निर् इव ज्वलन् । मद्-भक्तस् तीव्र-तपसा दग्ध-कर्माशयो ऽमलः ॥ BhP_11.17.036 // अथानन्तरम् आवेक्ष्यन् यथा-जिज्ञासितागमः । गुरवे दक्षिणां दत्त्वा स्नायाद् गुर्व्-अनुमोदितः ॥ BhP_11.17.037 // गृहं वनं वोपविशेत् प्रव्रजेद् वा द्विजोत्तमः । आश्रमाद् आश्रमं गच्छेन् नान्यथामत्-परश् चरेत् ॥ BhP_11.17.038 // गृहार्थी सदृशीं भार्याम् उद्वहेद् अजुगुप्सिताम् । यवीयसीं तु वयसा यं स-वर्णाम् अनु क्रमात् ॥ BhP_11.17.039 // इज्याध्ययन-दानानि सर्वेषां च द्वि-जन्मनाम् । प्रतिग्रहो ऽध्यापनं च ब्राह्मणस्यैव याजनम् ॥ BhP_11.17.040 // प्रतिग्रहं मन्यमानस् तपस्-तेजो-यशो-नुदम् । अन्याभ्याम् एव जीवेत शिलैर् वा दोष-दृक् तयोः ॥ BhP_11.17.041 // ब्राह्मणस्य हि देहो ऽयं क्षुद्र-कामाय नेष्यते । कृच्छ्राय तपसे चेह प्रेत्यानन्त-सुखाय च ॥ BhP_11.17.042 // शिलोञ्छ-वृत्त्या परितुष्ट-चित्तो धर्मं महान्तं विरजं जुषाणः । मय्य् अर्पितात्मा गृह एव तिष्ठन् नाति-प्रसक्तः समुपैति शान्तिम् ॥ BhP_11.17.043 // समुद्धरन्ति ये विप्रं सीदन्तं मत्-परायणम् । तान् उद्धरिष्ये न चिराद् आपद्भ्यो नौर् इवार्णवात् ॥ BhP_11.17.044 // सर्वाः समुद्धरेद् राजा पितेव व्यसनात् प्रजाः । आत्मानम् आत्मना धीरो यथा गज-पतिर् गजान् ॥ BhP_11.17.045 // एवं-विधो नर-पतिर् विमानेनार्क-वर्चसा । विधूयेहाशुभं कृत्स्नम् इन्द्रेण सह मोदते ॥ BhP_11.17.046 // सीदन् विप्रो वणिग्-वृत्त्या पण्यैर् एवापदं तरेत् । खड्गेन वापदाक्रान्तो न श्व-वृत्त्या कथञ्चन ॥ BhP_11.17.047 // वैश्य-वृत्त्या तु राजन्यो जीवेन् मृगययापदि । चरेद् वा विप्र-रूपेण न श्व-वृत्त्या कथञ्चन ॥ BhP_11.17.048 // शूद्र-वृत्तिं भजेद् वैश्यः शूद्रः कारु-कट-क्रियाम् । कृच्छ्रान् मुक्तो न गर्ह्येण वृत्तिं लिप्सेत कर्मणा ॥ BhP_11.17.049 // वेदाध्याय-स्वधा-स्वाहा- बल्य्-अन्नाद्यैर् यथोदयम् । देवर्षि-पितृ-भूतानि मद्-रूपाण्य् अन्व्-अहं यजेत् ॥ BhP_11.17.050 // यदृच्छयोपपन्नेन शुक्लेनोपार्जितेन वा । धनेनापीडयन् भृत्यान् न्यायेनैवाहरेत् क्रतून् ॥ BhP_11.17.051 // कुटुम्बेषु न सज्जेत न प्रमाद्येत् कुटुम्ब्य् अपि । विपश्चिन् नश्वरं पश्येद् अदृष्टम् अपि दृष्ट-वत् ॥ BhP_11.17.052 // पुत्र-दाराप्त-बन्धूनां सङ्गमः पान्थ-सङ्गमः । अनु-देहं वियन्त्य् एते स्वप्नो निद्रानुगो यथा ॥ BhP_11.17.053 // इत्थं परिमृशन् मुक्तो गृहेष्व् अतिथि-वद् वसन् । न गृहैर् अनुबध्येत निर्ममो निरहङ्कृतः ॥ BhP_11.17.054 // कर्मभिर् गृह-मेधीयैर् इष्ट्वा माम् एव भक्तिमान् । तिष्ठेद् वनं वोपविशेत् प्रजावान् वा परिव्रजेत् ॥ BhP_11.17.055 // यस् त्व् आसक्त-मतिर् गेहे पुत्र-वित्तैषणातुरः । स्त्रैणः कृपण-धीर् मूढो ममाहम् इति बध्यते ॥ BhP_11.17.056 // अहो मे पितरौ वृद्धौ भार्या बालात्मजात्मजाः । अनाथा माम् ऋते दीनाः कथं जीवन्ति दुःखिताः ॥ BhP_11.17.057 // एवं गृहाशयाक्षिप्त- हृदयो मूढ-धीर् अयम् । अतृप्तस् तान् अनुध्यायन् मृतो ऽन्धं विशते तमः ॥ BhP_11.17.058 // BhP_11.18.001/0 श्री-भगवान् उवाच वनं विविक्षुः पुत्रेषु भार्यां न्यस्य सहैव वा । वन एव वसेच् छान्तस् तृतीयं भागम् आयुषः ॥ BhP_11.18.001 // कन्द-मूल-फलैर् वन्यैर् मेध्यैर् वृत्तिं प्रकल्पयेत् । वसीत वल्कलं वासस् तृण-पर्णाजिनानि वा ॥ BhP_11.18.002 // केश-रोम-नख-श्मश्रु- मलानि बिभृयाद् दतः । न धावेद् अप्सु मज्जेत त्रि कालं स्थण्डिले-शयः ॥ BhP_11.18.003 // ग्रीष्मे तप्येत पञ्चाग्नीन् वर्षास्व् आसार-षाड् जले । आकण्थ-मग्नः शिशिर एवं वृत्तस् तपश् चरेत् ॥ BhP_11.18.004 // अग्नि-पक्वं समश्नीयात् काल-पक्वम् अथापि वा । उलूखलाश्म-कुट्टो वा दन्तोलूखल एव वा ॥ BhP_11.18.005 // स्वयं सञ्चिनुयात् सर्वम् आत्मनो वृत्ति-कारणम् । देश-काल-बलाभिज्ञो नाददीतान्यदाहृतम् ॥ BhP_11.18.006 // वन्यैश् चरु-पुरोडाशैर् निर्वपेत् काल-चोदितान् । न तु श्रौतेन पशुना मां यजेत वनाश्रमी ॥ BhP_11.18.007 // अग्निहोत्रं च दर्शश् च पौर्णमासश् च पूर्व-वत् । चातुर्मास्यानि च मुनेर् आम्नातानि च नैगमैः ॥ BhP_11.18.008 // एवं चीर्णेन तपसा मुनिर् धमनि-सन्ततः । मां तपो-मयम् आराध्य ऋषि-लोकाद् उपैति माम् ॥ BhP_11.18.009 // यस् त्व् एतत् कृच्छ्रतश् चीर्णं तपो निःश्रेयसं महत् । कामायाल्पीयसे युञ्ज्याद् बालिशः को ऽपरस् ततः ॥ BhP_11.18.010 // यदासौ नियमे ऽकल्पो जरया जात-वेपथुः । आत्मन्य् अग्नीन् समारोप्य मच्-चित्तो ऽग्निं समाविशेत् ॥ BhP_11.18.011 // यदा कर्म-विपाकेषु लोकेषु निरयात्मसु । विरागो जायते सम्यङ् न्यस्ताग्निः प्रव्रजेत् ततः ॥ BhP_11.18.012 // इष्ट्वा यथोपदेशं मां दत्त्वा सर्व-स्वम् ऋत्विजे । अग्नीन् स्व-प्राण आवेश्य निरपेक्षः परिव्रजेत् ॥ BhP_11.18.013 // विप्रस्य वै सन्न्यसतो देवा दारादि-रूपिणः । विघ्नान् कुर्वन्त्य् अयं ह्य् अस्मान् आक्रम्य समियात् परम् ॥ BhP_11.18.014 // बिभृयाच् चेन् मुनिर् वासः कौपीनाच्छादनं परम् । त्यक्तं न दण्ड-पात्राभ्याम् अन्यत् किञ्चिद् अनापदि ॥ BhP_11.18.015 // दृष्टि-पूतं न्यसेत् पादं वस्त्र-पूतं पिबेज् जलम् । सत्य-पूतां वदेद् वाचं मनः-पूतं समाचरेत् ॥ BhP_11.18.016 // मौनानीहानिलायामा दण्डा वाग्-देह-चेतसाम् । न ह्य् एते यस्य सन्त्य् अङ्ग वेणुभिर् न भवेद् यतिः ॥ BhP_11.18.017 // भिक्षां चतुर्षु वर्णेषु विगर्ह्यान् वर्जयंश् चरेत् । सप्तागारान् असङ्कॢप्तांस् तुष्येल् लब्धेन तावता ॥ BhP_11.18.018 // बहिर् जलाशयं गत्वा तत्रोपस्पृश्य वाग्-यतः । विभज्य पावितं शेषं भुञ्जीताशेषम् आहृतम् ॥ BhP_11.18.019 // एकश् चरेन् महीम् एतां निःसङ्गः संयतेन्द्रियः । आत्म-क्रीड आत्म-रत आत्म-वान् सम-दर्शनः ॥ BhP_11.18.020 // विविक्त-क्षेम-शरणो मद्-भाव-विमलाशयः । आत्मानं चिन्तयेद् एकम् अभेदेन मया मुनिः ॥ BhP_11.18.021 // अन्वीक्षेतात्मनो बन्धं मोक्षं च ज्ञान-निष्ठया । बन्ध इन्द्रिय-विक्षेपो मोक्ष एषां च संयमः ॥ BhP_11.18.022 // तस्मान् नियम्य षड्-वर्गं मद्-भावेन चरेन् मुनिः । विरक्तः क्षुद्र-कामेभ्यो लब्ध्वात्मनि सुखं महत् ॥ BhP_11.18.023 // पुर-ग्राम-व्रजान् सार्थान् भिक्षार्थं प्रविशंश् चरेत् । पुण्य-देश-सरिच्-छैल- वनाश्रम-वतीं महीम् ॥ BhP_11.18.024 // वानप्रस्थाश्रम-पदेष्व् अभीक्ष्णं भैक्ष्यम् आचरेत् । संसिध्यत्य् आश्व् असम्मोहः शुद्ध-सत्त्वः शिलान्धसा ॥ BhP_11.18.025 // नैतद् वस्तुतया पश्येद् दृश्यमानं विनश्यति । असक्त-चित्तो विरमेद् इहामुत्र-चिकीर्षितात् ॥ BhP_11.18.026 // यद् एतद् आत्मनि जगन् मनो-वाक्-प्राण-संहतम् । सर्वं मायेति तर्केण स्व-स्थस् त्यक्त्वा न तत् स्मरेत् ॥ BhP_11.18.027 // ज्ञान-निष्ठो विरक्तो वा मद्-भक्तो वानपेक्षकः । स-लिङ्गान् आश्रमांस् त्यक्त्वा चरेद् अविधि-गोचरः ॥ BhP_11.18.028 // बुधो बालक-वत् क्रीडेत् कुशलो जड-vac caret । vaded unmatta-vad विद्वान् गो-चर्यां नैगमश् चरेत् ॥ BhP_11.18.029 // वेद-वाद-रतो न स्यान् न पाषण्डी न हैतुकः । शुष्क-वाद-विवादे न कञ्चित् पक्षं समाश्रयेत् ॥ BhP_11.18.030 // नोद्विजेत जनाद् धीरो जनं चोद्वेजयेन् न तु । अति-वादांस् तितिक्षेत नावमन्येत कञ्चन । देहम् उद्दिश्य पशु-वद् वैरं कुर्यान् न केनचित् ॥ BhP_11.18.031 // एक एव परो ह्य् आत्मा भूतेष्व् आत्मन्य् अवस्थितः । यथेन्दुर् उद-पात्रेषु भूतान्य् एकात्मकानि च ॥ BhP_11.18.032 // अलब्ध्वा न विषीदेत काले काले ऽशनं क्वचित् । लब्ध्वा न हृष्येद् धृतिमान् उभयं दैव-तन्त्रितम् ॥ BhP_11.18.033 // आहारार्थं समीहेत युक्तं तत्-प्राण-धारणम् । तत्त्वं विमृश्यते तेन तद् विज्ञाय विमुच्यते ॥ BhP_11.18.034 // यदृच्छयोपपन्नान्नम् अद्याच् छ्रेष्ठम् उतापरम् । तथा वासस् तथा शय्यां प्राप्तं प्राप्तं भजेन् मुनिः ॥ BhP_11.18.035 // शौचम् आचमनं स्नानं न तु चोदनया चरेत् । अन्यांश् च नियम्ठज्ञानी यथाहं लीलयेश्वरः ॥ BhP_11.18.036 // न हि तस्य विकल्पाख्या या च मद्-वीक्षया हता । à-देहान्तात् क्वचित् ख्यातिस् ततः सम्पद्यते मया ॥ BhP_11.18.037 // दुःखोदर्केषु कामेषु जात-निर्वेद आत्मवान् । अज्ज्ञासित-मद्-धर्मो मुनिं गुरुम् उपव्रजेत् ॥ BhP_11.18.038 // तावत् परिचरेद् भक्तः श्रद्धावान् अनसूयकः । यावद् ब्रह्म विजानीयान् माम् एव गुरुम् आदृतः ॥ BhP_11.18.039 // यस् त्व् असंयत-षड्-वर्गः प्रचण्डेन्द्रिय-सारथिः । ज्ञान-वैराग्य-रहितस् त्रि-दण्डम् उपजीवति ॥ BhP_11.18.040 // सुरान् आत्मानम् आत्म-स्थं निह्नुते मां च धर्म-हा । अविपक्व-कषायो ऽस्माद् अमुष्माच् च विहीयते ॥ BhP_11.18.041 // भिक्षोर् धर्मः शमो ऽहिंसा तप ईक्षा वनौकसः । गृहिणो भूत-रक्षेज्या द्विजस्याचार्य-सेवनम् ॥ BhP_11.18.042 // ब्रह्मचर्यं तपः शौचं सन्तोषो भूत-सौहृदम् । गृहस्थस्याप्य् ऋतौ गन्तुः सर्वेषां मद्-उपासनम् ॥ BhP_11.18.043 // इति मां यः स्व-धर्मेण भजेन् नित्यम् अनन्य-भाक् । सर्व-भूतेषु मद्-भावो मद्-भक्तिं विन्दते दृढाम् ॥ BhP_11.18.044 // भक्त्योद्धवानपायिन्या सर्व-लोक-महेश्वरम् । सर्वोत्पत्त्य्-अप्ययं ब्रह्म कारणं मोपयाति सः ॥ BhP_11.18.045 // इति स्व-धर्म-निर्णिक्त- सत्त्वो निर्ज्ञात-मद्-गतिः । ज्ञान-विज्ञान-सम्पन्नो न चिरात् समुपैति माम् ॥ BhP_11.18.046 // वर्णाश्रमवतां धर्म एष आचार-लक्षणः । स एव मद्-भक्ति-युतो निःश्रेयस-करः परः ॥ BhP_11.18.047 // एतत् ते ऽभिहितं साधो भवान् पृच्छति यच् च माम् । यथा स्व-धर्म-संयुक्तो भक्तो मां समियात् परम् ॥ BhP_11.18.048 // BhP_11.19.001/0 श्री-भगवान् उवाच यो विद्या-श्रुत-सम्पन्नः आत्मवान् नानुमानिकः । मया-मात्रम् इदं ज्ञात्वा ज्ञानं च मयि सन्न्यसेत् ॥ BhP_11.19.001 // ज्ञानिनस् त्व् अहम् एवेष्टः स्वार्थो हेतुश् च सम्मतः । स्वर्गश् चैवापवर्गश् च नान्यो ऽर्थो मद्-ऋते प्रियः ॥ BhP_11.19.002 // ज्ञान-विज्ञान-संसिद्धाः पदं श्रेष्ठं विदुर् मम । ज्ञानी प्रियतमो ऽतो मे ज्ञानेनासौ बिभर्ति माम् ॥ BhP_11.19.003 // तपस् तीर्थं जपो दानं पवित्राणीतराणि च । नालं कुर्वन्ति तां सिद्धिं या ज्ञान-कलया कृता ॥ BhP_11.19.004 // तस्माज् ज्ञानेन सहितं ज्ञात्वा स्वात्मानम् उद्धव । ज्ञान-विज्ञान-सम्पन्नो भज मां भक्ति-भावतः ॥ BhP_11.19.005 // ज्ञान-विज्ञान-यज्ञेन माम् इष्ट्वात्मानम् आत्मनि । सर्व-यज्ञ-पतिं मां वै संसिद्धिं मुनयो ऽगमन् ॥ BhP_11.19.006 // त्वय्य् उद्धवाश्रयति यस् त्रि-विधो विकारो $ मायान्तरापतति नाद्य्-अपवर्गयोर् यत् & जन्मादयो ऽस्य यद् अमी तव तस्य किं स्युर् % आद्य्-अन्तयोर् यद् असतो ऽस्ति तद् एव मध्ये ॥ BhP_11.19.007 //* BhP_11.19.008/0 श्री-उद्धव उवाच ज्ञानं विशुद्धं विपुलं यथैतद् वैराग्य-विज्ञान-युतं पुराणम् । आख्याहि विश्वेश्वर विश्व-मूर्ते त्वद्-भक्ति-योगं च महद्-विमृग्यम् ॥ BhP_11.19.008 // ताप-त्रयेणाभिहतस्य घोरे सन्तप्यमानस्य भवाध्वनीश । पश्यामि नान्यच् छरणं तवाङ्घ्रि- द्वन्द्वातपत्राद् अमृताभिवर्षात् ॥ BhP_11.19.009 // दष्टं जनं सम्पतितं बिले ऽस्मिन् कालाहिना क्षुद्र-सुखोरु-तर्षम् । समुद्धरैनं कृपयापवर्ग्यैर् वचोभिर् आसिञ्च महानुभाव ॥ BhP_11.19.010 // BhP_11.19.011/0 श्री-भगवान् उवाच इत्थम् एतत् पुरा राजा भीष्मं धर्म-भृतां वरम् । अजात-शत्रुः पप्रच्छ सर्वेषां नो ऽनुशृण्वताम् ॥ BhP_11.19.011 // निवृत्ते भारते युद्धे सुहृन्-निधन-विह्वलः । श्रुत्वा धर्मान् बहून् पश्चान् मोक्ष-धर्मान् अपृच्छत ॥ BhP_11.19.012 // तान् अहं ते ऽभिधास्यामि देव-व्रत-मखाच् छ्रुतान् । ज्ञान-वैराग्य-विज्ञान- श्रद्धा-भक्त्य्-उपबृंहितान् ॥ BhP_11.19.013 // नवैकादश पञ्च त्रीन् भावान् भूतेषु येन वै । ईक्षेताथाइकम् अप्य् एषु तज् ज्ञानं मम निश्चितम् ॥ BhP_11.19.014 // एतद् एव हि विज्ञानं न तथैकेन येन यत् । स्थित्य्-उत्पत्त्य्-अप्ययान् पश्येद् भावानां त्रि-गुणात्मनाम् ॥ BhP_11.19.015 // आदाव् अन्ते च मध्ये च सृज्यात् सृज्यं यद् अन्वियात् । पुनस् तत्-प्रतिसङ्क्रामे यच् छिष्येत तद् एव सत् ॥ BhP_11.19.016 // श्रुतिः प्रत्यक्षम् ऐतिह्यम् अनुमानं चतुष्टयम् । प्रमाणेष्व् अनवस्थानाद् विकल्पात् स विरज्यते ॥ BhP_11.19.017 // कर्मणां परिणामित्वाद् à-विरिञ्च्याद् अमङ्गलम् । विपश्चिन् नश्वरं पश्येद् अदृष्टम् अपि दृष्ट-वत् ॥ BhP_11.19.018 // भक्ति-योगः पुरैवोक्तः प्रीयमाणाय ते ऽनघ । पुनश् च कथयिष्यामि मद्-भक्तेः कारणं परं ॥ BhP_11.19.019 // श्रद्धामृत-कथायां मे शश्वन् मद्-अनुकीर्तनम् । परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम ॥ BhP_11.19.020 // आदरः परिचर्यायां सर्वाङ्गैर् अभिवन्दनम् । मद्-भक्त-पूजाभ्यधिका सर्व-भूतेषु मन्-मतिः ॥ BhP_11.19.021 // मद्-अर्थेष्व् अङ्ग-चेष्टा च वचसा मद्-गुणेरणम् । मय्य् अर्पणं च मनसः सर्व-काम-विवर्जनम् ॥ BhP_11.19.022 // मद्-अर्थे ऽर्थ-परित्यागो भोगस्य च सुखस्य च । इष्टं दत्तं हुतं जप्तं मद्-अर्थं यद् व्रतं तपः ॥ BhP_11.19.023 // एवं धर्मैर् मनुष्याणाम् उद्धवात्म-निवेदिनाम् । मयि सञ्जायते भक्तिः को ऽन्यो ऽर्थो ऽस्यावशिष्यते ॥ BhP_11.19.024 // यदात्मन्य् अर्पितं चित्तं शान्तं सत्त्वोपबृंहितम् । धर्मं ज्ञानं स वैराग्यम् ऐश्वर्यं चाभिपद्यते ॥ BhP_11.19.025 // यद् अर्पितं तद् विकल्पे इन्द्रियैः परिधावति । रजस्-वलं चासन्-निष्ठं चित्तं विद्धि विपर्ययम् ॥ BhP_11.19.026 // धर्मो मद्-भक्ति-कृत् प्रोक्तो ज्ञानं चैकात्म्य-दर्शनम् । गुणेस्व् असङ्गो वैराग्यम् ऐश्वर्यं चाणिमादयः ॥ BhP_11.19.027 // श्री-उद्धव उवाच यमः कति-विधः प्रोक्तो । नियमो वारि-कर्षण कः शमः को दमः कृष्ण ॥ BhP_11.19.028 // का तितिक्षा धृतिः प्रभो किं दानं किं तपः शौर्यं । किम् सत्यम् ऋतम् उच्यते कस् त्यागः किं धनं चेष्टं ॥ BhP_11.19.029 // को यज्ञः का च दक्षिणा पुंसः किं स्विद् बलं श्रीमन् । भगो लाभश् च केशव का विद्या ह्रीः परा का श्रीः ॥ BhP_11.19.030 // किं सुखं दुःखम् एव च कः पण्डितः कश् च मूर्खः । कः पन्था उत्पथश् च कः कः स्वर्गो नरकः कः स्वित् ॥ BhP_11.19.031 // को बन्धुर् उत किं गृहम् क आढ्यः को दरिद्रो वा । कृपणः कः क ईश्वरः एतान् प्रश्नान् मम ब्रूहि । विपरीतांश् च सत्-पते श्री-भगवान् उवाच ॥ BhP_11.19.032 // अहिंसा सत्यम् अस्तेयम् असङ्गो ह्रीर् असञ्चयः । आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमाभयम् ॥ BhP_11.19.033 // शौचं जपस् तपो होमः श्रद्धातिथ्यं मद्-अर्चनम् । तीर्थाटनं परार्थेहा तुष्टिर् आचार्य-सेवनम् ॥ BhP_11.19.034 // एते यमाः स-नियमा उभयोर् द्वादश स्मृताः । पुंसाम् उपासितास् तात यथा-कामं दुहन्ति हि ॥ BhP_11.19.035 // शमो मन्-निष्ठता बुद्धेर् दम इन्द्रिय-संयमः । तितिक्षा दुःख-सम्मर्षो जिह्वोपस्थ-जयो धृतिः ॥ BhP_11.19.036 // दण्ड-न्यासः परं दानं काम-त्यागस् तपः स्मृतम् । स्वभाव-विजयः शौर्यं सत्यं च सम-दर्शनम् ॥ BhP_11.19.037 // अन्यच् च सुनृता वाणी कविभिः परिकीर्तिता । कर्मस्व् असङ्गमः शौचं त्यागः सन्न्यास उच्यते ॥ BhP_11.19.038 // धर्म इष्टं धनं नॄणां यज्ञो ऽहं भगवत्तमः । दक्षिणा ज्ञान-सन्देशः प्राणायामः परं बलम् ॥ BhP_11.19.039 // भगो म ऐश्वरो भावो लाभो मद्-भक्तिर् उत्तमः । विद्यात्मनि भिदा-बाधो जुगुप्सा ह्रीर् अकर्मसु ॥ BhP_11.19.040 // श्रीर् गुणा नैरपेक्ष्याद्याः सुखं दुःख-सुखात्ययः । दुःखं काम-सुखापेक्षा पण्डितो बन्ध-मोक्ष-वित् ॥ BhP_11.19.041 // मूर्खो देहाद्य्-अहं-बुद्धिः पन्था मन्-निगमः स्मृतः । उत्पथश् चित्त-विक्षेपः स्वर्गः सत्त्व-गुणोदयः ॥ BhP_11.19.042 // नरकस् तम-उन्नाहो बन्धुर् गुरुर् अहं सखे । गृहं शरीरं मानुष्यं गुणाढ्यो ह्य् आढ्य उच्यते ॥ BhP_11.19.043 // दरिद्रो यस् त्व् असन्तुष्टः कृपणो यो ऽजितेन्द्रियः । गुणेष्व् असक्त-धीर् ईशो गुण-सङ्गो विपर्ययः ॥ BhP_11.19.044 // एत उद्धव ते प्रश्नाः सर्वे साधु निरूपिताः । किं वर्णितेन बहुना लक्षणं गुण-दोषयोः । गुण-दोष-दृशिर् दोषो गुणस् तूभय-वर्जितः ॥ BhP_11.19.045 // BhP_11.20.001/0 श्री-उद्धव उवाच विधिश् च प्रतिषेधश् च निगमो हीश्वरस्य ते । अवेक्षते ऽरविण्डाक्ष गुणं दोषं च कर्मणाम् ॥ BhP_11.20.001 // वर्णाश्रम-विकल्पं च प्रतिलोमानुलोमजम् । द्रव्य-देश-वयः-कालान् स्वर्गं नरकम् एव च ॥ BhP_11.20.002 // गुण-दोष-भिदा-दृष्टिम् अन्तरेण वचस् तव । निःश्रेयसं कथं नॄणां निषेध-विधि-लक्षणम् ॥ BhP_11.20.003 // पितृ-देव-मनुष्यानां वेदश् चक्षुस् तवेश्वर । श्रेयस् त्व् अनुपलब्धे ऽर्थे साध्य-साधनयोर् अपि ॥ BhP_11.20.004 // गुण-दोष-भिदा-दृष्टिर् निगमात् ते न हि स्वतः । निगमेनापवादश् च भिदाया इति ह भ्रमः ॥ BhP_11.20.005 // BhP_11.20.006/0 श्री-भगवान् उवाच योगास् त्रयो मया प्रोक्ता नॄणां श्रेयो-विधित्सया । ज्ञानं कर्म च भक्तिश् च नोपायो ऽन्यो ऽस्ति कुत्रचित् ॥ BhP_11.20.006 // निर्विण्णानां ज्ञान-योगो न्यासिनाम् इह कर्मसु । तेष्व् अनिर्विण्ण-चित्तानां कर्म-योगस् तु कामिनाम् ॥ BhP_11.20.007 // यदृच्छया मत्-कथादौ जात-श्रद्धस् तु यः पुमान् । न निर्विण्णो नाति-सक्तो भक्ति-योगो ऽस्य सिद्धि-दः ॥ BhP_11.20.008 // तावत् कर्माणि कुर्वीत न निर्विद्येत यावता । मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते ॥ BhP_11.20.009 // स्व-धर्म-स्थो यजन् यज्ञैर् अनाशीः-काम उद्धव । न याति स्वर्ग-नरकौ यद्य् अन्यन् न समाचरेत् ॥ BhP_11.20.010 // अस्मिंल् लोके वर्तमानः स्व-धर्म-स्थो ऽनघः शुचिः । ज्ञानं विशुद्धम् आप्नोति मद्-भक्तिं वा यदृच्छया ॥ BhP_11.20.011 // स्वर्गिणो ऽप्य् एतम् इच्छन्ति लोकं निरयिणस् तथा । साधकं ज्ञान-भक्तिभ्याम् उभयं तद्-असाधकम् ॥ BhP_11.20.012 // न नरः स्वर्-गतिं काङ्क्षेन् नारकीं वा विचक्षणः । नेमं लोकं च काङ्क्षेत देहावेशात् प्रमाद्यति ॥ BhP_11.20.013 // एतद् विद्वान् पुरा मृत्योर् अभवाय घटेत सः । अप्रमत्त इदं ज्ञात्वा मर्त्यम् अप्य् अर्थ-सिद्धि-दम् ॥ BhP_11.20.014 // छिद्यमानं यमैर् एतैः कृत-नीडं वनस्पतिम् । खगः स्व-केतम् उत्सृज्य क्षेमं याति ह्य् अलम्पटः ॥ BhP_11.20.015 // अहो-रात्रैश् छिद्यमानं बुद्ध्वायुर् भय-वेपथुः । मुक्त-सङ्गः परं बुद्ध्वा निरीह उपशाम्यति ॥ BhP_11.20.016 // नृ-देहम् आद्यं सु-लभं सु-दुर्लभं $ प्लवं सु-कल्पं गुरु-कर्णधारम् & मयानुकूलेन नभस्वतेरितं % पुमान् भवाब्धिं न तरेत् स आत्म-हा ॥ BhP_11.20.017 //* यदारम्भेषु निर्विण्णो विरक्तः संयतेन्द्रियः । अभ्यासेनात्मनो योगी धारयेद् अचलं मनः ॥ BhP_11.20.018 // धार्यमाणं मनो यर्हि भ्राम्यद् अश्व् अनवस्थितम् । अतन्द्रितो ऽनुरोधेन मार्गेणात्म-वशं नयेत् ॥ BhP_11.20.019 // मनो-गतिं न विसृजेज् जित-प्राणो जितेन्द्रियः । सत्त्व-सम्पन्नया बुद्ध्या मन आत्म-वशं नयेत् ॥ BhP_11.20.020 // एष वै परमो योगो मनसः सङ्ग्रहः स्मृतः । हृदय-ज्ञत्वम् अन्विच्छन् दम्यस्येवार्वतो मुहुः ॥ BhP_11.20.021 // साङ्ख्येन सर्व-भावानां प्रतिलोमानुलोमतः । भवाप्ययाव् अनुध्यायेन् मनो यावत् प्रसीदति ॥ BhP_11.20.022 // निर्विण्णस्य विरक्तस्य पुरुषस्योक्त-वेदिनः । मनस् त्यजति दौरात्म्यं चिन्तितस्यानुचिन्तया ॥ BhP_11.20.023 // यमादिभिर् योग-पथैर् आन्वीक्षिक्या च विद्यया । ममार्चोपासनाभिर् वा नान्यैर् योग्यं स्मरेन् मनः ॥ BhP_11.20.024 // यदि कुर्यात् प्रमादेन योगी कर्म विगर्हितम् । योगेनैव दहेद् अंहो नान्यत् तत्र कदाचन ॥ BhP_11.20.025 // स्वे स्वे ऽधिकारे या निष्ठा स गुणः परिकीर्तितः । कर्मणां जात्य्-अशुद्धानाम् अनेन नियमः कृतः । गुण-दोष-विधानेन सङ्गानां त्याजनेच्छया ॥ BhP_11.20.026 // जात-श्रद्धो मत्-कथासु निर्विण्णः सर्व-कर्मसु । वेद दुःखात्मकान् कामान् परित्यागे ऽप्य् अनीश्वरः ॥ BhP_11.20.027 // ततो भजेत मां प्रीतः श्रद्धालुर् दृढ-निश्चयः । जुषमाणश् च तान् कामान् दुःखोदर्कांश् च गर्हयन् ॥ BhP_11.20.028 // प्रोक्तेन भक्ति-योगेन भजतो मासकृन् मुनेः । कामा हृदय्या नश्यन्ति सर्वे मयि हृदि स्थिते ॥ BhP_11.20.029 // भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः । क्षीयन्ते चास्य कर्माणि मयि दृष्टे ऽखिलात्मनि ॥ BhP_11.20.030 // तस्मान् मद्-भक्ति-युक्तस्य योगिनो वै मद्-आत्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह ॥ BhP_11.20.031 // यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् । योगेन दान-धर्मेण श्रेयोभिर् इतरैर् अपि ॥ BhP_11.20.032 // सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभते ऽञ्जसा । स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि वाञ्छति ॥ BhP_11.20.033 // न किञ्चित् साधवो धीरा भक्ता ह्य् एकान्तिनो मम । वाञ्छन्त्य् अपि मया दत्तं कैवल्यम् अपुनर्-भवम् ॥ BhP_11.20.034 // नैरपेक्ष्यं परं प्राहुर् निःश्रेयसम् अनल्पकम् । तस्मान् निराशिषो भक्तिर् निरपेक्षस्य मे भवेत् ॥ BhP_11.20.035 // न मय्य् एकान्त-भक्तानां गुण-दोषोद्भवा गुणाः । साधूनां सम-चित्तानां बुद्धेः परम् उपेयुषाम् ॥ BhP_11.20.036 // एवम् एतान् मया दिष्टान् अनुतिष्ठन्ति मे पथः । क्षेमं विन्दन्ति मत्-स्थानं यद् ब्रह्म परमं विदुः ॥ BhP_11.20.037 // BhP_11.21.001/0 श्री-भगवान् उवाच य एतान् मत्-पथो हित्वा भक्ति-ज्ञान-क्रियात्मकान् । क्षुद्रान् कामांश् चलैः प्राणैर् जुषन्तः संसरन्ति ते ॥ BhP_11.21.001 // स्वे स्वे ऽधिकारे या निष्ठा स गुणः परिकीर्तितः । विपर्ययस् तु दोषः स्याद् उभयोर् एष निश्चयः ॥ BhP_11.21.002 // शुद्ध्य्-अशुद्धी विधीयेते समानेष्व् अपि वस्तुषु । द्रव्यस्य विचिकित्सार्थं गुण-दोषौ शुभाशुभौ ॥ BhP_11.21.003 // धर्मार्थं व्यवहारार्थं यात्रार्थम् इति चानघ । दर्शितो ऽयं मयाचारो धर्मम् उद्वहतां धुरम् ॥ BhP_11.21.004 // भूम्य्-अम्ब्व्-अग्न्य्-अनिलाकाशा भूतानां पञ्च-धातवः । à-ब्रह्म-स्थावरादीनां शारीरा आत्म-संयुताः ॥ BhP_11.21.005 // वेदेन नाम-रूपाणि विषमाणि समेष्व् अपि । धातुषूद्धव कल्प्यन्त एतेषां स्वार्थ-सिद्धये ॥ BhP_11.21.006 // देश-कालादि-भावानां वस्तूनां मम सत्तम । गुण-दोषौ विधीयेते नियमार्थं हि कर्मणाम् ॥ BhP_11.21.007 // अकृष्ण-सारो देशानाम् अब्रह्मण्यो ऽसुचिर् भवेत् । कृष्ण-सारो ऽप्य् असौवीर- कीकटासंस्कृतेरिणम् ॥ BhP_11.21.008 // कर्मण्यो गुणवान् कालो द्रव्यतः स्वत एव वा । यतो निवर्तते कर्म स दोषो ऽकर्मकः स्मृतः ॥ BhP_11.21.009 // द्रव्यस्य शुद्ध्य्-अशुद्धी च द्रव्येण वचनेन च । संस्कारेणाथ कालेन महत्वाल्पतयाथ वा ॥ BhP_11.21.010 // शक्त्याशक्त्याथ वा बुद्ध्या समृद्ध्या च यद् आत्मने । अघं कुर्वन्ति हि यथा देशावस्थानुसारतः ॥ BhP_11.21.011 // धान्य-दार्व्-अस्थि-तन्तूनां रस-तैजस-चर्मणाम् । काल-वाय्व्-अग्नि-मृत्-तोयैः पार्थिवानां युतायुतैः ॥ BhP_11.21.012 // अमेध्य-लिप्तं यद् येन गन्ध-लेपं व्यपोहति । भजते प्रकृतिं तस्य तच् छौचं तावद् इष्यते ॥ BhP_11.21.013 // स्नान-दान-तपो-'वस्था- वीर्य-संस्कार-कर्मभिः । मत्-स्मृत्या चात्मनः शौचं शुद्धः कर्माचरेद् द्विजः ॥ BhP_11.21.014 // मन्त्रस्य च परिज्ञानं कर्म-शुद्धिर् मद्-अर्पणम् । धर्मः सम्पद्यते षड्भिर् अधर्मस् तु विपर्ययः ॥ BhP_11.21.015 // क्वचिद् गुणो ऽपि दोषः स्याद् दोषो ऽपि विधिना गुणः । गुण-दोषार्थ-नियमस् तद्-भिदाम् एव बाधते ॥ BhP_11.21.016 // समान-कर्माचरणं पतितानां न पातकम् । औत्पत्तिको गुणः सङ्गो न शयानः पतत्य् अधः ॥ BhP_11.21.017 // यतो यतो निवर्तेत विमुच्येत ततस् ततः । एष धर्मो नृणां क्षेमः शोक-मोह-भयापहः ॥ BhP_11.21.018 // विषयेषु गुणाध्यासात् पुंसः सङ्गस् ततो भवेत् । सङ्गात् तत्र भवेत् कामः कामाद् एव कलिर् नृणाम् ॥ BhP_11.21.019 // कलेर् दुर्विषहः क्रोधस् तमस् तम् अनुवर्तते । तमसा ग्रस्यते पुंसश् चेतना व्यापिनी द्रुतम् ॥ BhP_11.21.020 // तया विरहितः साधो जन्तुः शून्याय कल्पते । ततो ऽस्य स्वार्थ-विभ्रंशो मूर्च्छितस्य मृतस्य च ॥ BhP_11.21.021 // विषयाभिनिवेशेन नात्मानं वेद नापरम् । वृक्ष जीविकया जीवन् व्यर्थं भस्त्रेव यः श्वसन् ॥ BhP_11.21.022 // फल-श्रुतिर् इयं नॄणां न श्रेयो रोचनं परम् । श्रेयो-विवक्षया प्रोक्तं यथा भैषज्य-रोचनम् ॥ BhP_11.21.023 // उत्पत्त्यैव हि कामेषु प्राणेषु स्व-जनेषु च । आसक्त-मनसो मर्त्या आत्मनो ऽनर्थ-हेतुषु ॥ BhP_11.21.024 // नतान् अविदुषः स्वार्थं भ्राम्यतो वृजिनाध्वनि । कथं युञ्ज्यात् पुनस् तेषु तांस् तमो विशतो बुधः ॥ BhP_11.21.025 // एवं व्यवसितं केचिद् अविज्ञाय कुबुद्धयः । फल-श्रुतिं कुसुमितां न वेद-ज्ञा वदन्ति हि ॥ BhP_11.21.026 // कामिनः कृपणा लुब्धाः पुष्पेषु फल-बुद्धयः । अग्नि-मुग्धा धूम-तान्ताः स्वं लोकं न विदन्ति ते ॥ BhP_11.21.027 // न ते माम् अङ्ग जानन्ति हृदि-स्थं य इदं यतः । उक्थ-शस्त्रा ह्य् असु-तृपो यथा नीहार-चक्षुषः ॥ BhP_11.21.028 // ते मे मतम् अविज्ञाय परोक्षं विषयात्मकाः । हिंसायां यदि रागः स्याद् यज्ञ एव न चोदना ॥ BhP_11.21.029 // हिंसा-विहारा ह्य् आलब्धैः पशुभिः स्व-सुखेच्छया । यजन्ते देवता यज्ञैः पितृ-भूत-पतीन् खलाः ॥ BhP_11.21.030 // स्वप्नोपमम् अमुं लोकम् असन्तं श्रवण-प्रियम् । आशिषो हृदि सङ्कल्प्य त्यजन्त्य् अर्थान् यथा वणिक् ॥ BhP_11.21.031 // रजः-सत्त्व-तमो-निष्ठा रजः-सत्त्व-तमो-जुषः । उपासत इन्द्र-मुख्यान् देवादीन् न यथैव माम् ॥ BhP_11.21.032 // इष्ट्वेह देवता यज्ञैर् गत्वा रंस्यामहे दिवि । तस्यान्त इह भूयास्म महा-शाला महा-कुलाः ॥ BhP_11.21.033 // एवं पुष्पितया वाचा व्याक्षिप्त-मनसां नृणाम् । मानिनां चाति-लुब्धानां मद्-वार्तापि न रोचते ॥ BhP_11.21.034 // वेदा ब्रह्मात्म-विषयास् त्रि-काण्ड-विषया इमे । परोक्ष-वादा ऋषयः परोक्षं मम च प्रियम् ॥ BhP_11.21.035 // शब्द-ब्रह्म सु-दुर्बोधं प्राणेन्द्रिय-मनो-मयम् । अनन्त-पारं गम्भीरं दुर्विगाह्यं समुद्र-वत् ॥ BhP_11.21.036 // मयोपबृंहितं भूम्ना ब्रह्मणानन्त-शक्तिना । भूतेषु घोष-रूपेण विसेषूर्णेव लक्ष्यते ॥ BhP_11.21.037 // यथोर्णनाभिर् हृदयाद् ऊर्णाम् उद्वमते मुखात् । आकाशाद् घोषवान् प्राणो मनसा स्पर्श-रूपिणा ॥ BhP_11.21.038 // छन्दो-मयो ऽमृत-मयः सहस्र-पदवीं प्रभुः । ओंकाराद् व्यञ्जित-स्पर्श- स्वरोष्मान्तस्थ-भूषिताम् ॥ BhP_11.21.039 // विचित्र-भाषा-विततां छन्दोभिश् चतुर्-उत्तरैः । अनन्त-पारां बृहतीं सृजत्य् आक्षिपते स्वयम् ॥ BhP_11.21.040 // गायत्र्य् उष्णिग् अनुष्टुप् च बृहती पङ्क्तिर् एव च । त्रिष्टुब् जगत्य् अतिच्छन्दो ह्य् अत्यष्ट्य्-अतिजगद्-विराट् ॥ BhP_11.21.041 // किं विधत्ते किम् आचष्टे किम् अनूद्य विकल्पयेत् । इत्य् अस्या हृदयं लोके नान्यो मद् वेद कश्चन ॥ BhP_11.21.042 // मां विधत्ते ऽभिधत्ते मां विकल्प्यापोह्यते त्व् अहम् । एतावान् सर्व-वेदार्थः शब्द आस्थाय मां भिदाम् । माया-मात्रम् अनूद्यान्ते प्रतिषिध्य प्रसीदति ॥ BhP_11.21.043 // BhP_11.22.001/0 श्री-उद्धव उवाच कति तत्त्वानि विश्वेश सङ्ख्यातान्य् ऋषिभिः प्रभो । नवैकादश पञ्च त्रीण्य् आत्थ त्वम् इह शुश्रुम ॥ BhP_11.22.001 // केचित् षड्-विंशतिं प्राहुर् अपरे पञ्च-विंशतिं । सप्तैके नव षट् केचिच् चत्वार्य् एकादशापरे । केचित् सप्तदश प्राहुः षोडशैके त्रयोदश ॥ BhP_11.22.002 // एतावत्त्वं हि सङ्ख्यानाम् ऋषयो यद्-विवक्षया । गायन्ति पृथग् आयुष्मन्न् इदं नो वक्तुम् अर्हसि ॥ BhP_11.22.003 // BhP_11.22.004/0 श्री-भगवान् उवाच युक्तं च सन्ति सर्वत्र भाषन्ते ब्राह्मणा यथा । मायां मदीयाम् उद्गृह्य वदतां किं नु दुर्घटम् ॥ BhP_11.22.004 // नैतद् एवं यथात्थ त्वं यद् अहं वच्मि तत् तथा । एवं विवदतां हेतुं शक्तयो मे दुरत्ययाः ॥ BhP_11.22.005 // यासां व्यतिकराद् आसीद् विकल्पो वदतां पदम् । प्राप्ते शम-दमे ऽप्येति वादस् तम् अनु शाम्यति ॥ BhP_11.22.006 // परस्परानुप्रवेशात् तत्त्वानां पुरुषर्षभ । पौर्वापर्य-प्रसङ्ख्यानं यथा वक्तुर् विवक्षितम् ॥ BhP_11.22.007 // एकस्मिन्न् अपि दृश्यन्ते प्रविष्टानीतराणि च । पूर्वस्मिन् वा परस्मिन् वा तत्त्वे तत्त्वानि सर्वशः ॥ BhP_11.22.008 // पौर्वापर्यम् अतो ऽमीषां प्रसङ्ख्यानम् अभीप्सताम् । यथा विविक्तं यद्-वक्त्रं गृह्णीमो युक्ति-सम्भवात् ॥ BhP_11.22.009 // अनाद्य्-अविद्या-युक्तस्य पुरुषस्यात्म-वेदनम् । स्वतो न सम्भवाद् अन्यस् तत्त्व-ज्ञो ज्ञान-दो भवेत् ॥ BhP_11.22.010 // पुरुषेश्वरयोर् अत्र न वैलक्षण्यम् अण्व् अपि । तद्-अन्य-कल्पनापार्था ज्ञानं च प्रकृतेर् गुणः ॥ BhP_11.22.011 // प्रकृतिर् गुण-साम्यं वै प्रकृतेर् नात्मनो गुणाः । सत्त्वं रजस् तम इति स्थित्य्-उत्पत्त्य्-अन्त-हेतवः ॥ BhP_11.22.012 // सत्त्वं ज्ञानं रजः कर्म तमो ऽज्ञानम् इहोच्यते । गुण-व्यतिकरः कालः स्वभावः सूत्रम् एव च ॥ BhP_11.22.013 // पुरुषः प्रकृतिर् व्यक्तम् अहङ्कारो नभो ऽनिलः । ज्योतिर् आपः क्षितिर् इति तत्त्वान्य् उक्तानि मे नव ॥ BhP_11.22.014 // श्रोत्रं त्वग् दर्शनं घ्राणो जिह्वेति ज्ञान-शक्तयः । वाक्-पाण्य्-उपस्थ-पाय्व्-अङ्घ्रिः कर्माण्य् अङ्गोभयं मनः ॥ BhP_11.22.015 // शब्दः स्पर्शो रसो गन्धो रूपं चेत्य् अर्थ-जातयः । गत्य्-उक्त्य्-उत्सर्ग-शिल्पानि कर्मायतन-सिद्धयः ॥ BhP_11.22.016 // सर्गादौ प्रकृतिर् ह्य् अस्य कार्य-कारण-रूपिणी । सत्त्वादिभिर् गुणैर् धत्ते पुरुषो ऽव्यक्त ईक्षते ॥ BhP_11.22.017 // व्यक्तादायो विकुर्वाणा धातवः पुरुषेक्षया । लब्ध-वीर्याः सृजन्त्य् अण्डं संहताः प्रकृतेर् बलात् ॥ BhP_11.22.018 // सप्तैव धातव इति तत्रार्थाः पञ्च खादयः । ज्ञानम् आत्मोभयाधारस् ततो देहेन्द्रियासवः ॥ BhP_11.22.019 // षड् इत्य् अत्रापि भूतानि पञ्च षष्ठः परः पुमान् । तैर् युइत आत्म-सम्भूतैः सृष्ट्वेदं समपाविशत् ॥ BhP_11.22.020 // चत्वार्य् एवेति तत्रापि तेज आपो ऽन्नम् आत्मनः । जातानि तैर् इदं जातं जन्मावयविनः खलु ॥ BhP_11.22.021 // सङ्ख्याने सप्तदशके भूत-मात्रेन्द्रियाणि च । पञ्च पञ्चैक-मनसा आत्मा सप्तदशः स्मृतः ॥ BhP_11.22.022 // तद्वत् षोडश-सङ्ख्याने आत्मैव मन उच्यते । भूतेन्द्रियाणि पञ्चैव मन आत्मा त्रयोदश ॥ BhP_11.22.023 // एकादशत्व आत्मासौ महा-भूतेन्द्रियाणि च । अष्टौ प्रकृतयश् चैव पुरुषश् च नवेत्य् अथ ॥ BhP_11.22.024 // इति नाना-प्रसङ्ख्यानं तत्त्वानाम् ऋषिभिः कृतम् । सर्वं न्याय्यं युक्तिमत्त्वाद् विदुषां किम् अशोभनम् ॥ BhP_11.22.025 // BhP_11.22.026/0 श्री-उद्धव उवाच प्रकृतिः पुरुषश् चोभौ यद्य् अप्य् आत्म-विलक्षणौ । अन्योन्यापाश्रयात् कृष्ण दृश्यते न भिदा तयोः । प्रकृतौ लक्ष्यते ह्य् आत्मा प्रकृतिश् च तथात्मनि ॥ BhP_11.22.026 // एवं मे पुण्डरीकाक्ष महान्तं संशयं हृदि । छेत्तुम् अर्हसि सर्व-ज्ञ वचोभिर् नय-नैपुणैः ॥ BhP_11.22.027 // त्वत्तो ज्ञानं हि जीवानां प्रमोषस् ते ऽत्र शक्तितः । त्वम् एव ह्य् आत्म-मायाया गतिं वेत्थ न चापरः ॥ BhP_11.22.028 // BhP_11.22.029/0 श्री-भगवान् उवाच प्रकृतिः पुरुषश् चेति विकल्पः पुरुषर्षभ । एष वैकारिकः सर्गो गुण-व्यतिकरात्मकः ॥ BhP_11.22.029 // ममाङ्ग माया गुण-मय्य् अनेकधा विकल्प-बुद्धीश् च गुणैर् विधत्ते । वैकारिकस् त्रि-विधो ऽध्यात्मम् एकम् अथाधिदैवम् अधिभूतम् अन्यत् ॥ BhP_11.22.030 // दृग् रूपम् आर्कं वपुर् अत्र रन्ध्रे परस्परं सिध्यति यः स्वतः खे । आत्मा यद् एषाम् अपरो य आद्यः स्वयानुभूत्याखिल-सिद्ध-सिद्धिः ॥ BhP_11.22.031 // एवं त्वग्-आदि श्रवणादि चक्षुर् जिह्वादि नासादि च चित्त-युक्तम् ॥ BhP_11.22.032 // यो ऽसौ गुण-क्षोभ-कृतो विकारः प्रधान-मूलान् महतः प्रसूतः । अहं त्रि-वृन् मोह-विकल्प-हेतुर् वैकारिकस् तामस ऐन्द्रियश् च ॥ BhP_11.22.033 // आत्मापरिज्ञान-मयो विवादो ह्य् अस्तीति नास्तीति भिदार्थ-निष्ठः । व्यर्थो ऽपि नैवोपरमेत पुंसां मत्तः परावृत्त-धियां स्व-लोकात् ॥ BhP_11.22.034 // BhP_11.22.035/0 श्री-उद्धव उवाच त्वत्तः परावृत्त-धियः स्व-कृतैः कर्मभिः प्रभो । उच्चावचान् यथा देहान् गृह्णन्ति विसृजन्ति च ॥ BhP_11.22.035 // तन् ममाख्याहि गोविन्द दुर्विभाव्यम् अनात्मभिः । न ह्य् एतत् प्रायशो लोके विद्वांसः सन्ति वञ्चिताः ॥ BhP_11.22.036 // BhP_11.22.037/0 श्री-भगवान् उवाच मनः कर्म-मयं णॄणाम् इन्द्रियैः पञ्चभिर् युतम् । लोकाल् लोकं प्रयात्य् अन्य आत्मा तद् अनुवर्तते ॥ BhP_11.22.037 // ध्यायन् मनो ऽनु विषयान् दृष्टान् वानुश्रुतान् अथ । उद्यत् सीदत् कर्म-तन्त्रं स्मृतिस् तद् अनु शाम्यति ॥ BhP_11.22.038 // विषयाभिनिवेशेन नात्मानं यत् स्मरेत् पुनः । जन्तोर् वै कस्यचिद् धेतोर् मृत्युर् अत्यन्त-विस्मृतिः ॥ BhP_11.22.039 // जन्म त्व् आत्मतया पुंसः सर्व-भावेन भूरि-द । विषय-स्वीकृतिं प्राहुर् यथा स्वप्न-मनोरथः ॥ BhP_11.22.040 // स्वप्नं मनोरथं चेत्थं प्राक्तनं न स्मरत्य् असौ । तत्र पूर्वम् इवात्मानम् अपूर्वम् चानुपश्यति ॥ BhP_11.22.041 // इन्द्रियायन-सृष्ट्येदं त्रै-विध्यं भाति वस्तुनि । बहिर्-अन्तर्-भिदा-हेतुर् जनो ऽसज्-जन-कृद् यथा ॥ BhP_11.22.042 // नित्यदा ह्य् अङ्ग भूतानि भवन्ति न भवन्ति च । कालेनालक्ष्य-वेगेन सूक्ष्मत्वात् तन् न दृश्यते ॥ BhP_11.22.043 // यथार्चिषां स्रोतसां च फलानां वा वनस्पतेः । तथैव सर्व-भूतानां वयो-'वस्थादयः कृताः ॥ BhP_11.22.044 // सो ऽयं दीपो ऽर्चिषां यद्वत् स्रोतसां तद् इदं जलम् । सो ऽयं पुमान् इति नृणां मृषा गीर् धीर् मृषायुषाम् ॥ BhP_11.22.045 // मा स्वस्य कर्म-बीजेन जायते सो ऽप्य् अयं पुमान् । म्रियते वामरो भ्रान्त्या यथाग्निर् दारु-संयुतः ॥ BhP_11.22.046 // निषेक-गर्भ-जन्मानि बाल्य-कौमार-यौवनम् । वयो-मध्यं जरा मृत्युर् इत्य् अवस्थास् तनोर् नव ॥ BhP_11.22.047 // एता मनोरथ-मयीर् हान्यस्योच्चावचास् तनूः । गुण-सङ्गाद् उपादत्ते क्वचित् कश्चिज् जहाति च ॥ BhP_11.22.048 // आत्मनः पितृ-पुत्राभ्याम् अनुमेयौ भवाप्ययौ । न भवाप्यय-वस्तूनाम् अभिज्ञो द्वय-लक्षणः ॥ BhP_11.22.049 // तरोर् बीज-विपाकाभ्यां यो विद्व्ठजन्म-संयमौ । तरोर् विलक्षणो द्रष्टा एवं द्रष्टा तनोः पृथक् ॥ BhP_11.22.050 // प्रकृतेर् एवम् आत्मानम् अविविच्याबुधः पुमान् । तत्त्वेन स्पर्श-सम्मूढः संसारं प्रतिपद्यते ॥ BhP_11.22.051 // सत्त्व-सङ्गाद् ऋषीन् देवान् रजसासुर-मानुषान् । तमसा भूत-तिर्यक्त्वं भ्रामितो याति कर्मभिः ॥ BhP_11.22.052 // नृत्यतो गायतः पश्यन् यथैवानुकरोति तान् । एवं बुद्धि-गुणान् पश्यन्न् अनीहो ऽप्य् अनुकार्यते ॥ BhP_11.22.053 // यथाम्भसा प्रचलता तरवो ऽपि चला इव । चक्षुसा भ्राम्यमाणेन दृश्यते भ्रमतीव भूः ॥ BhP_11.22.054 // यथा मनोरथ-धियो विषय्षानुभवो मृषा । स्वप्न-दृष्टाश् च दाशार्ह तथा संसार आत्मनः ॥ BhP_11.22.055 // अर्थे ह्य् अविद्यमाने ऽपि संसृतिर् न निवर्तते । ध्यायतो विषयान् अस्य स्वप्ने ऽनर्थागमो यथा ॥ BhP_11.22.056 // तस्माद् उद्धव मा भुङ्क्ष्व विषयान् असद्-इन्द्रियैः । आत्माग्रहण-निर्भातं पश्य वैकल्पिकं भ्रमम् ॥ BhP_11.22.057 // क्षिप्तो ऽवमानितो ऽसद्भिः प्रलब्धो ऽसूयितो ऽथ वा । ताडितः सन्निरुद्धो वा वृत्त्या वा परिहापितः ॥ BhP_11.22.058 // निष्ठ्युतो मूत्रितो वाज्ञैर् बहुधैवं प्रकम्पितः । श्रेयस्-कामः कृच्छ्र-गत आत्मनात्मानम् उद्धरेत् ॥ BhP_11.22.059 // BhP_11.22.060/0 श्री-उद्धव उवाच यथैवम् अनुबुध्येयं वद नो वदतां वर । सु-दुःषहम् इमं मन्य आत्मन्य् असद्-अतिक्रमम् ॥ BhP_11.22.060 // विदुषाम् अपि विश्वात्मन् प्रकृतिर् हि बलीयसी । ऋते त्वद्-धर्म-निरतान् शान्तांस् ते चरणालयान् ॥ BhP_11.22.061 // BhP_11.23.001/0 श्री-बादरायणिर् उवाच स एवम् आशंसित उद्धवेन भागवत-मुख्येन दाशार्ह-मुख्यः । सभाजयन् भृत्य-वचो मुकुन्दस् तम् आबभाषे श्रवणीय-वीर्यः ॥ BhP_11.23.001 // BhP_11.23.002/0 श्री-भगवान् उवाच बार्हस्पत्य स नास्त्य् अत्र साधुर् वै दुर्जनेरितैः । दुरक्तैर् भिन्नम् आत्मानं यः समाधातुम् ईश्वरः ॥ BhP_11.23.002 // न तथा तप्यते विद्धः पुमान् बाणैस् तु मर्म-गैः । यथा तुदन्ति मर्म-स्था ह्य् असतां परुषेषवः ॥ BhP_11.23.003 // कथयन्ति महत् पुण्यम् इतिहासम् इहोद्धव । तम् अहं वर्णयिष्यामि निबोध सु-समाहितः ॥ BhP_11.23.004 // केनचिद् भिक्षुणा गीतं परिभूतेन दुर्जनैः । स्मरता धृति-युक्तेन विपाकं निज-कर्मणाम् ॥ BhP_11.23.005 // अवन्तिषु द्विजः कश्चिद् आसीद् आढ्यतमः श्रिया । वार्ता-वृत्तिः कदर्यस् तु कामी लुब्धो ऽति-कोपनः ॥ BhP_11.23.006 // ज्ञातयो ऽतिथयस् तस्य वाङ्-मात्रेणापि नार्चिताः । शून्यावसथ आत्मापि काले कामैर् अनर्चितः ॥ BhP_11.23.007 // दुह्शीलस्य कदर्यस्य द्रुह्यन्ते पुत्र-बान्धवाः । दारा दुहितरो भृत्या विषण्णा नाचरन् प्रियम् ॥ BhP_11.23.008 // तस्यैवं यक्ष-वित्तस्य च्युतस्योभय-लोकतः । धर्म-काम-विहीनस्य चुक्रुधुः पञ्च-भागिनः ॥ BhP_11.23.009 // तद्-अवध्यान-विस्रस्त- पुण्य-स्कन्धस्य भूरि-द । अर्थो ऽप्य् अगच्छन् निधनं बह्व्-आयास-परिश्रमः ॥ BhP_11.23.010 // ज्ञात्यो जगृहुः किञ्चित् किञ्चिद् दस्यव उद्धव । दैवतः कालतः किञ्चिद् ब्रह्म-बन्धोर् नृ-पार्थिवात् ॥ BhP_11.23.011 // स एवं द्रविणे नष्टे धर्म-काम-विवर्जितः । उपेक्षितश् च स्व-जनैश् चिन्ताम् आप दुरत्ययाम् ॥ BhP_11.23.012 // तस्यैवं ध्यायतो दीर्घं नष्ट-रायस् तपस्विनः । खिद्यतो बाष्प-कण्ठस्य निर्वेदः सु-महान् अभूत् ॥ BhP_11.23.013 // स चाहेदम् अहो कष्टं वृथात्मा मे ऽनुतापितः । न धर्माय न कामाय यस्यार्थायास ईदृशः ॥ BhP_11.23.014 // प्रायेणाथाः कदर्याणां न सुखाय कदाचन । इह चात्मोपतापाय मृतस्य नरकाय च ॥ BhP_11.23.015 // यशो यशस्विनां शुद्धं श्लाघ्या ये गुणिनां गुणाः । लोभः स्व्-अल्पो ऽपि तान् हन्ति श्वित्रो रूपम् इवेप्सितम् ॥ BhP_11.23.016 // अर्थस्य साधने सिद्धे उत्कर्षे रक्षणे व्यये । नाशोपभोग आयासस् त्रासश् चिन्ता भ्रमो नृणाम् ॥ BhP_11.23.017 // स्तेयं हिंसानृतं दम्भः कामः क्रोधः स्मयो मदः । भेदो वैरम् अविश्वासः संस्पर्धा व्यसनानि च ॥ BhP_11.23.018 // एते पञ्चदशानर्था ह्य् अर्थ-मूला मता नृणाम् । तस्माद् अनर्थम् अर्थाख्यं श्रेयो-'र्थी दूरतस् त्यजेत् ॥ BhP_11.23.019 // भिद्यन्ते भ्रातरो दाराः पितरः सुहृदस् तथा । एकास्निग्धाः काकिणिना सद्यः सर्वे ऽरयः कृताः ॥ BhP_11.23.020 // अर्थेनाल्पीयसा ह्य् एते संरब्धा दीप्त-मन्यवः । त्यजन्त्य् आशु स्पृधो घ्नन्ति सहसोत्सृज्य सौहृदम् ॥ BhP_11.23.021 // लब्ध्वा जन्मामर-प्रार्थ्यं मानुष्यं तद् द्विजाग्र्यताम् । तद् अनादृत्य ये स्वार्थं घ्नन्ति यान्त्य् अशुभां गतिम् ॥ BhP_11.23.022 // स्वर्गापवर्गयोर् द्वारं प्राप्य लोकम् इमं पुमान् । द्रविणे को ऽनुषज्जेत मर्त्यो ऽनर्थस्य धामनि ॥ BhP_11.23.023 // देवर्षि-पितृ-भूतानि ज्ञातीन् बन्धूंश् च भागिनः । असंविभज्य चात्मानं यक्ष-वित्तः पतत्य् अधः ॥ BhP_11.23.024 // व्यर्थयार्थेहया वित्तं प्रमत्तस्य वयो बलम् । कुशला येन सिध्यन्ति जरठः किं नु साधये ॥ BhP_11.23.025 // कस्मात् सङ्क्लिश्यते विद्वान् व्यर्थयार्थेहयासकृत् । कस्यचिन् मायया नूनं लोको ऽयं सु-विमोहितः ॥ BhP_11.23.026 // किं धनैर् धन-दैर् वा किं कामैर् वा काम-दैर् उत । मृत्युना ग्रस्यमानस्य कर्मभिर् वोत जन्म-दैः ॥ BhP_11.23.027 // नूनं मे भगवांस् तुष्टः सर्व-देव-मयो हरिः । येन नीतो दशाम् एतां निर्वेदश् चात्मनः प्लवः ॥ BhP_11.23.028 // सो ऽहं कालावशेषेण शोषयिष्ये ऽङ्गम् आत्मनः । अप्रमत्तो ऽखिल-स्वार्थे यदि स्यात् सिद्ध आत्मनि ॥ BhP_11.23.029 // तत्र माम् अनुमोदेरन् देवास् त्रि-भुवनेश्वराः । मुहूर्तेन ब्रह्म-लोकं खट्वाङ्गः समसाधयत् ॥ BhP_11.23.030 // BhP_11.23.031/0 श्री-भगवान् उवाच इत्य् अभिप्रेत्य मनसा ह्य् आवन्त्यो द्विज-सत्तमः । उन्मुच्य हृदय-ग्रन्थीन् शान्तो भिक्षुर् अभून् मुनिः ॥ BhP_11.23.031 // स चचार महीम् एतां संयतात्मेन्द्रियानिलः । भिक्षार्थं नगर-ग्रामान् असङ्गो ऽलक्षितो ऽविशत् ॥ BhP_11.23.032 // तं वै प्रवयसं भिक्षुम् अवधूतम् असज्-जनाः । दृष्ट्वा पर्यभवन् भद्र बह्वीभिः परिभूतिभिः ॥ BhP_11.23.033 // केचित् त्रि-वेणुं जगृहुर् एके पात्रं कमण्डलुम् । पीठं चैके ऽक्ष-सूत्रं च कन्थां चीराणि केचन । प्रदाय च पुनस् तानि दर्शितान्य् आददुर् मुनेः ॥ BhP_11.23.034 // अन्नं च भैक्ष्य-सम्पन्नं भुञ्जानस्य सरित्-तटे । मूत्रयन्ति च पापिष्ठाः ष्ठीवन्त्य् अस्य च मूर्धनि ॥ BhP_11.23.035 // यत-वाचं वाचयन्ति ताडयन्ति न वक्ति चेत् । तर्जयन्त्य् अपरे वाग्भिः स्तेनो ऽयम् इति वादिनः । बध्नन्ति रज्ज्वा तं केचिद् बध्यतां बध्यताम् इति ॥ BhP_11.23.036 // क्षिपन्त्य् एके ऽवजानन्त एष धर्म-ध्वजः शठः । क्षीण-वित्त इमां वृत्तिम् अग्रहीत् स्व-जनोज्झितः ॥ BhP_11.23.037 // अहो एष महा-सारो धृतिमान् गिरि-राड् इव । मौनेन साधयत्य् अर्थं बक-वद् दृढ-निश्चयः ॥ BhP_11.23.038 // इत्य् एके विहसन्त्य् एनम् एके दुर्वातयन्ति च । तं बबन्धुर् निरुरुधुर् यथा क्रीडनकं द्विजम् ॥ BhP_11.23.039 // एवं स भौतिकं दुःखं दैविकं दैहिकं च यत् । भोक्तव्यम् आत्मनो दिष्टं प्राप्तं प्राप्तम् अबुध्यत ॥ BhP_11.23.040 // परिभूत इमां गाथाम् अगायत नराधमैः । पातयद्भिः स्व धर्म-स्थो धृतिम् आस्थाय सात्त्विकीम् ॥ BhP_11.23.041 // BhP_11.23.042/0 द्विज उवाच नायं जनो मे सुख-दुःख-हेतुर् न देवतात्मा ग्रह-कर्म-कालाः । मनः परं कारणम् आमनन्ति संसार-चक्रं परिवर्तयेद् यत् ॥ BhP_11.23.042 // मनो गुणान् वै सृजते बलीयस् ततश् च कर्माणि विलक्षणानि । शुक्लानि कृष्णान्य् अथ लोहितानि तेभ्यः स-वर्णाः सृतयो भवन्ति ॥ BhP_11.23.043 // अनीह आत्मा मनसा समीहता हिरण्-मयो मत्-सख उद्विचष्टे । मनः स्व-लिङ्गं परिगृह्य कामान् जुषन् निबद्धो गुण-सङ्गतो ऽसौ ॥ BhP_11.23.044 // दानं स्व-धर्मो नियमो यमश् च श्रुतं च कर्माणि च सद्-व्रतानि । सर्वे मनो-निग्रह-लक्षणान्ताः परो हि योगो मनसः समाधिः ॥ BhP_11.23.045 // समाहितं यस्य मनः प्रशान्तं दानादिभिः किं वद तस्य कृत्यम् । असंयतं यस्य मनो विनश्यद् दानादिभिश् चेद् अपरं किम् एभिः ॥ BhP_11.23.046 // मनो-वशे ऽन्ये ह्य् अभवन् स्म देवा मनश् च नान्यस्य वशं समेति । भीष्मो हि देवः सहसः सहीयान् युञ्ज्याद् वशे तं स हि देव-देवः ॥ BhP_11.23.047 // तम् दुर्जयं शत्रुम् असह्य-वेगम् अरुन्-तुदं तन् न विजित्य केचित् । कुर्वन्त्य् असद्-विग्रहम् अत्र मर्त्यैर् मित्राण्य् उदासीन-रिपून् विमूढाः ॥ BhP_11.23.048 // देहं मनो-मात्रम् इमं गृहीत्वा ममाहम् इत्य् अन्ध-धियो मनुष्याः । एषो ऽहम् अन्यो ऽयम् इति भ्रमेण दुरन्त-पारे तमसि भ्रमन्ति ॥ BhP_11.23.049 // जनस् तु हेतुः सुख-दुःखयोश् चेत् किम् आत्मनश् चात्र हि भौमयोस् तत् । जिह्वां क्वचित् सन्दशति स्व-दद्भिस् तद्-वेदनायां कतमाय कुप्येत् ॥ BhP_11.23.050 // दुःखस्य हेतुर् यदि देवतास् तु किम् आत्मनस् तत्र विकारयोस् तत् । यद् अङ्गम् अङ्गेन निहन्यते क्वचित् क्रुध्येत कस्मै पुरुषः स्व-देहे ॥ BhP_11.23.051 // आत्मा यदि स्यात् सुख-दुःख-हेतुः किम् अन्यतस् तत्र निज-स्वभावः । न ह्य् आत्मनो ऽन्यद् यदि तन् मृषा स्यात् क्रुध्येत कस्मान् न सुखं न दुःखम् ॥ BhP_11.23.052 // ग्रहा निमित्तं सुख-दुःखयोश् चेत् किम् आत्मनो ऽजस्य जनस्य ते वै । ग्रहैर् ग्रहस्यैव वदन्ति पीडां क्रुध्येत कस्मै पुरुषस् ततो ऽन्यः ॥ BhP_11.23.053 // कर्मास्तु हेतुः सुख-दुःखयोश् चेत् किम् आत्मनस् तद् धि जडाजडत्वे । देहस् त्व् अचित् पुरुषो ऽयं सुपर्णः क्रुध्येत कस्मै न हि कर्म मूलम् ॥ BhP_11.23.054 // कालस् तु हेतुः सुख-दुःखयोश् चेत् किम् आत्मनस् तत्र तद्-आत्मको ऽसौ । नाग्नेर् हि तापो न हिमस्य तत् स्यात् क्रुध्येत कस्मै न परस्य द्वन्द्वम् ॥ BhP_11.23.055 // न केनचित् क्वापि कथञ्चनास्य द्वन्द्वोपरागः परतः परस्य । यथाहमः संसृति-रूपिणः स्याद् एवं प्रबुद्धो न बिभेति भूतैः ॥ BhP_11.23.056 // एतां स आस्थाय परात्म-निष्ठाम् अध्यासितां पूर्वतमैर् महर्षिभिः । अहं तरिष्यामि दुरन्त-पारं तमो मुकुन्दाङ्घ्रि-निषेवयैव ॥ BhP_11.23.057 // BhP_11.23.058/0 श्री-भगवान् उवाच निर्विद्य नष्ट-द्रविणे गत-क्लमः प्रव्रज्य गां पर्यटमान इत्थम् । निराकृतो ऽसद्भिर् अपि स्व-धर्माद् अकम्पितो ऽमूं मुनिर् आह गाथाम् ॥ BhP_11.23.058 // सुख-दुःख-प्रदो नान्यः पुरुषस्यात्म-विभ्रमः । मित्रोदासीन-रिपवः संसारस् तमसः कृतः ॥ BhP_11.23.059 // तस्मात् सर्वात्मना तात निगृहाण मनो धिया । मय्य् आवेशितया युक्त एतावान् योग-सङ्ग्रहः ॥ BhP_11.23.060 // य एतां भिक्षुणा गीतां ब्रह्म-निष्ठां समाहितः । धारयञ् छ्रावयञ् छृण्वन् द्वन्द्वैर् नैवाभिभूयते ॥ BhP_11.23.061 // BhP_11.24.001/0 श्री-भगवान् उवाच अथ ते सम्प्रवक्ष्यामि साङ्ख्यं पूर्वैर् विनिश्चितम् । यद् विज्ञाय पुमान् सद्यो जह्याद् वैकल्पिकं भ्रमम् ॥ BhP_11.24.001 // आसीज् ज्ञानम् अथो अर्थ एकम् एवाविकल्पितम् । यदा विवेक-निपुणा आदौ कृत-युगे ऽयुगे ॥ BhP_11.24.002 // तन् माया-फल-रूपेण केवलं निर्विकल्पितम् । वाङ्-मनो-'गोचरं सत्यं द्विधा समभवद् बृहत् ॥ BhP_11.24.003 // तयोर् एकतरो ह्य् अर्थः प्रकृतिः सोभयात्मिका । ज्ञानं त्व् अन्यतमो भावः पुरुषः सो ऽभिधीयते ॥ BhP_11.24.004 // तमो रजः सत्त्वम् इति प्रकृतेर् अभवन् गुणाः । मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन च ॥ BhP_11.24.005 // तेभ्यः समभवत् सूत्रं महान् सूत्रेण संयुतः । ततो विकुर्वतो जातो यो ऽहङ्कारो विमोहनः ॥ BhP_11.24.006 // वैकारिकस् तैजसश् च तामसश् चेत्य् अहं त्रि-वृत् । तन्-मात्रेन्द्रिय-मनसां कारणं चिद्-अचिन्-मयः ॥ BhP_11.24.007 // अर्थस् तन्-मात्रिकाज् जज्ञे तामसाद् इन्द्रियाणि च । तैजसाद् देवता आसन्न् एकादश च वैकृतात् ॥ BhP_11.24.008 // मया सञ्चोदिता भावाः सर्वे संहत्य-कारिणः । अण्डम् उत्पादयाम् आसुर् ममायतनम् उत्तमम् ॥ BhP_11.24.009 // तस्मिन्न् अहं समभवम् अण्डे सलिल-संस्थितौ । मम नाभ्याम् अभूत् पद्मं विश्वाख्यं तत्र चात्म-भूः ॥ BhP_11.24.010 // सो ऽसृजत् तपसा युक्तो रजसा मद्-अनुग्रहात् । लोकान् स-पालान् विश्वात्मा भूर् भुवः स्वर् इति त्रिधा ॥ BhP_11.24.011 // देवानाम् ओक आसीत् स्वर् भूतानां च भुवः पदम् । मर्त्यादीनां च भूर् लोकः सिद्धानां त्रितयात् परम् ॥ BhP_11.24.012 // अधो ऽसुराणां नागानां भूमेर् ओको ऽसृजत् प्रभुः । त्रि-लोक्यां गतयः सर्वाः कर्मणां त्रि-गुणात्मनाम् ॥ BhP_11.24.013 // योगस्य तपसश् चैव न्यासस्य गतयो ऽमलाः । महर् जनस् तपः सत्यं भक्ति-योगस्य मद्-गतिः ॥ BhP_11.24.014 // मया कालात्मना धात्रा कर्म-युक्तम् इदं जगत् । गुण-प्रवाह एतस्मिन्न् उन्मज्जति निमज्जति ॥ BhP_11.24.015 // अणुर् बृहत् कृशः स्थूलो यो यो भावः प्रसिध्यति । सर्वो ऽप्य् उभय-संयुक्तः प्रकृत्या पुरुषेण च ॥ BhP_11.24.016 // यस् तु यस्यादिर् अन्तश् च स वै मध्यं च तस्य सन् । विकारो व्यवहारार्थो यथा तैजस-पार्थिवाः ॥ BhP_11.24.017 // यद् उपादाय पूर्वस् तु भावो विकुरुते ऽपरम् । आदिर् अन्तो यदा यस्य तत् सत्यम् अभिधीयते ॥ BhP_11.24.018 // प्रकृतिर् यस्योपादानम् आधारः पुरुषः परः । सतो ऽभिव्यञ्जकः कालो ब्रह्म तत् त्रितयं त्व् अहम् ॥ BhP_11.24.019 // सर्गः प्रवर्तते तावत् पौर्वापर्येण नित्यशः । महान् गुण-विसर्गार्थः स्थित्य्-अन्तो यावद् ईक्षणम् ॥ BhP_11.24.020 // विरां मयासाद्यमानो लोक-कल्प-विकल्पकः । पञ्चत्वाय विशेषाय कल्पते भुवनैः सह ॥ BhP_11.24.021 // अन्ने प्रलीयते मर्त्यम् अन्नं धानासु लीयते । धाना भूमौ प्रलीयन्ते भूमिर् गन्धे प्रलीयते ॥ BhP_11.24.022 // अप्सु प्रलीयते गन्ध आपश् च स्व-गुणे रसे । लीयते ज्योतिषि रसो ज्योती रूपे प्रलीयते ॥ BhP_11.24.023 // रूपं वायौ स च स्पर्शे लीयते सो ऽपि चाम्बरे । अम्बरं शब्द-तन्-मात्र इन्द्रियाणि स्व-योनिषु ॥ BhP_11.24.024 // योनिर् वैकारिके सौम्य लीयते मनसीश्वरे । शब्दो भूतादिम् अप्येति भूतादिर् महति प्रभुः ॥ BhP_11.24.025 // स लीयते महान् स्वेषु गुणेसु गुण-वत्तमः । ते ऽव्यक्ते सम्प्रलीयन्ते तत् काले लीयते ऽव्यये ॥ BhP_11.24.026 // कालो माया-मये जीवे जीव आत्मनि मय्य् अजे । आत्मा केवल आत्म-स्थो विकल्पापाय-लक्षणः ॥ BhP_11.24.027 // एवम् अन्वीक्षमाणस्य कथं वैकल्पिको भ्रमः । मनसो हृदि तिष्ठेत व्योम्नीवार्कोदये तमः ॥ BhP_11.24.028 // एष साङ्ख्य-विधिः प्रोक्तः संशय-ग्रन्थि-भेदनः । प्रतिलोमानुलोमाभ्यां परावर-दृश मया ॥ BhP_11.24.029 // BhP_11.25.001/0 श्री-भगवान् उवाच गुणानाम् असम्मिश्राणां पुमान् येन यथा भवेत् । तन् मे पुरुष-वर्येदम् उपधारय शंसतः ॥ BhP_11.25.001 // शमो दमस् तितिक्षेक्षा तपः सत्यं दया स्मृतिः । तुष्टिस् त्यागो ऽस्पृहा श्रद्धा ह्रीर् दयादिः स्व-निर्वृतिः ॥ BhP_11.25.002 // काम ईहा मदस् तृष्णा स्तम्भ आशीर् भिदा सुखम् । मदोत्साहो यशः-प्रीतिर् हास्यं वीर्यं बलोद्यमः ॥ BhP_11.25.003 // क्रोधो लोभो ऽनृतं हिंसा याच्ञा दम्भः क्लमः कलिः । शोक-मोहौ विषादार्ती निद्राशा भीर् अनुद्यमः ॥ BhP_11.25.004 // सत्त्वस्य रजसश् चैतास् तमसश् चानुपूर्वशः । वृत्तयो वर्णित-प्रायाः सन्निपातम् अथो शृणु ॥ BhP_11.25.005 // सन्निपातस् त्व् अहम् इति ममेत्य् उद्धव या मतिः । व्यवहारः सन्निपातो मनो-मात्रेन्द्रियासुभिः ॥ BhP_11.25.006 // धर्मे चार्थे च कामे च यदासौ परिनिष्ठितः । गुणानां सन्निकर्षो ऽयं श्रद्धा-रति-धनावहः ॥ BhP_11.25.007 // प्रवृत्ति-लक्षणे निष्ठा पुमान् यर्हि गृहाश्रमे । स्व-धर्मे चानु तिष्ठेत गुणानां समितिर् हि सा ॥ BhP_11.25.008 // पुरुषं सत्त्व-संयुक्तम् अनुमीयाच् छमादिभिः । कामादिभी रजो-युक्तं क्रोधाद्यैस् तमसा युतम् ॥ BhP_11.25.009 // यदा भजति मां भक्त्या निरपेक्षः स्व-कर्मभिः । तं सत्त्व-प्रकृतिं विद्यात् पुरुषं स्त्रियम् एव वा ॥ BhP_11.25.010 // यदा आशिष आशास्य मां भजेत स्व-कर्मभिः । तं रजः-प्रकृतिं विद्यात् हिंसाम् आशास्य तामसम् ॥ BhP_11.25.011 // सत्त्वं रजस् तम इति गुणा जीवस्य नैव मे । चित्त-जा यैस् तु भूतानां सज्जमानो निबध्यते ॥ BhP_11.25.012 // यदेतरौ जयेत् सत्त्वं भास्वरं विशदं शिवम् । तदा सुखेन युज्येत धर्म-ज्ञानादिभिः पुमान् ॥ BhP_11.25.013 // यदा जयेत् तमः सत्त्वं रजः सङ्गं भिदा चलम् । तदा दुःखेन युज्येत कर्मणा यशसा श्रिया ॥ BhP_11.25.014 // यदा जयेद् रजः सत्त्वं तमो मूढं लयं जडम् । युज्येत शोक-मोहाभ्यां निद्रया हिंसयाशया ॥ BhP_11.25.015 // यदा चित्तं प्रसीदेत इन्द्रियाणां च निर्वृतिः । देहे ऽभयं मनो-'सङ्गं तत् सत्त्वं विद्धि मत्-पदम् ॥ BhP_11.25.016 // विकुर्वन् क्रियया चा-धीर् अनिवृत्तिश् च चेतसाम् । गात्रास्वास्थ्यं मनो भ्रान्तं रज एतैर् निशामय ॥ BhP_11.25.017 // सीदच् चित्तं विलीयेत चेतसो ग्रहणे ऽक्षमम् । मनो नष्टं तमो ग्लानिस् तमस् तद् उपधारय ॥ BhP_11.25.018 // एधमाने गुणे सत्त्वे देवानां बलम् एधते । असुराणां च रजसि तमस्य् उद्धव रक्षसाम् ॥ BhP_11.25.019 // सत्त्वाज् जागरणं विद्याद् रजसा स्वप्नम् आदिशेत् । प्रस्वापं तमसा जन्तोस् तुरीयं त्रिषु सन्ततम् ॥ BhP_11.25.020 // उपर्य् उपरि गच्छन्ति सत्त्वेन ब्राह्मणा जनाः । तमसाधो ऽध à-मुख्याद् रजसान्तर-चारिणः ॥ BhP_11.25.021 // सत्त्वे प्रलीनाः स्वर् यान्ति नर-लोकं रजो-लयाः । तमो-लयास् तु निरयं यान्ति माम् एव निर्गुणाः ॥ BhP_11.25.022 // मद्-अर्पणं निष्फलं वा सात्त्विकं निज-कर्म तत् । राजसं फल-सङ्कल्पं हिंसा-प्रायादि तामसम् ॥ BhP_11.25.023 // कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं च यत् । प्राकृतं तामसं ज्ञानं मन्-निष्ठं निर्गुणं स्मृतम् ॥ BhP_11.25.024 // वनं तु सात्त्विको वासो ग्रामो राजस उच्यते । तामसं द्यूत-सदनं मन्-निकेतं तु निर्गुणम् ॥ BhP_11.25.025 // सात्त्विकः कारको ऽसङ्गी रागान्धो राजसः स्मृतः । तामसः स्मृति-विभ्रष्टो निर्गुणो मद्-अपाश्रयः ॥ BhP_11.25.026 // सात्त्विक्य् आध्यात्मिकी श्रद्धा कर्म-श्रद्धा तु राजसी । तामस्य् अधर्मे या श्रद्धा मत्-सेवायां तु निर्गुणा ॥ BhP_11.25.027 // पथ्यं पूतम् अनायस्तम् आहार्यं सात्त्विकं स्मृतम् । राजसं चेन्द्रिय-प्रेष्ठं तामसं चार्ति-दाशुचि ॥ BhP_11.25.028 // सात्त्विकं सुखम् आत्मोत्थं विषयोत्थं तु राजसम् । तामसं मोह-दैन्योत्थं निर्गुणं मद्-अपाश्रयम् ॥ BhP_11.25.029 // द्रव्यं देशः फलं कालो ज्ञानं कर्म च कारकः । श्रद्धावस्थाकृतिर् निष्ठा त्रै-गुण्यः सर्व एव हि ॥ BhP_11.25.030 // सर्वे गुण-मया भावाः पुरुषाव्यक्त-धिष्ठिताः । दृष्टं श्रुतं अनुध्यातं बुद्ध्या वा पुरुषर्षभ ॥ BhP_11.25.031 // एताः संसृतयः पुंसो गुण-कर्म-निबन्धनाः । येनेमे निर्जिताः सौम्य गुणा जीवेन चित्त-जाः । भक्ति-योगेन मन्-निष्ठो मद्-भावाय प्रपद्यते ॥ BhP_11.25.032 // तस्माद् देहम् इमं लब्ध्वा ज्ञान-विज्ञान-सम्भवम् । गुण-सङ्गं विनिर्धूय मां भजन्तु विचक्षणाः ॥ BhP_11.25.033 // निःसङ्गो मां भजेद् विद्वान् अप्रमत्तो जितेन्द्रियः । रजस् तमश् चाभिजयेत् सत्त्व-संसेवया मुनिः ॥ BhP_11.25.034 // सत्त्वं चाभिजयेद् युक्तो नैरपेक्ष्येण शान्त-धीः । सम्पद्यते गुणैर् मुक्तो जीवो जीवं विहाय माम् ॥ BhP_11.25.035 // जीवो जीव-विनिर्मुक्तो गुणैश् चाशय-सम्भवैः । मयैव ब्रह्मणा पूर्णो न बहिर् नान्तरश् चरेत् ॥ BhP_11.25.036 // BhP_11.26.001/0 श्री-भगवान् उवाच मल्-लक्षणम् इमं कायं लब्ध्वा मद्-धर्म आस्थितः । आनन्दं परमात्मानम् आत्म-स्थं समुपैति माम् ॥ BhP_11.26.001 // गुण-मय्या जीव-योन्या विमुक्तो ज्ञान-निष्ठया । गुणेषु माया-मात्रेषु दृश्यमानेष्व् अवस्तुतः । वर्तमानो ऽपि न पुमान् युज्यते ऽवस्तुभिर् गुणैः ॥ BhP_11.26.002 // सङ्गं न कुर्याद् असतां शिश्नोदर-तृपां क्वचित् । तस्यानुगस् तमस्य् अन्धे पतत्य् अन्धानुगान्ध-वत् ॥ BhP_11.26.003 // ऐलः सम्राड् इमां गाथाम् अगायत बृहच्-छ्रवाः । उर्वशी-विरहान् मुह्यन् निर्विण्णः शोक-संयमे ॥ BhP_11.26.004 // त्यक्त्वात्मानं व्रयन्तीं तां नग्न उन्मत्त-वन् नृपः । विलपन्न् अन्वगाज् जाये घोरे तिष्ठेति विक्लवः ॥ BhP_11.26.005 // कामान् अतृप्तो ऽनुजुषन् क्षुल्लकान् वर्ष-यामिनीः । न वेद यान्तीर् नायान्तीर् उर्वश्य्-आकृष्ट-चेतनः ॥ BhP_11.26.006 // BhP_11.26.007/0 ऐल उवाच अहो मे मोह-विस्तारः काम-कश्मल-चेतसः । देव्या गृहीत-कण्ठस्य नायुः-खण्डा इमे स्मृताः ॥ BhP_11.26.007 // नाहं वेदाभिनिर्मुक्तः सूर्यो वाभ्युदितो ऽमुया । मूषितो वर्ष-पूगानां बताहानि गतान्य् उत ॥ BhP_11.26.008 // अहो मे आत्म-सम्मोहो येनात्मा योषितां कृतः । क्रीडा-मृगश् चक्रवर्ती नरदेव-शिखामणिः ॥ BhP_11.26.009 // स-परिच्छदम् आत्मानं हित्वा तृणम् इवेश्वरम् । यान्तीं स्त्रियं चान्वगमं नग्न उन्मत्त-वद् रुदन् ॥ BhP_11.26.010 // कुतस् तस्यानुभावः स्यात् तेज ईशत्वम् एव वा । यो ऽन्वगच्छं स्त्रियं यान्तीं खर-वत् पाद-ताडितः ॥ BhP_11.26.011 // किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा । किं विविक्तेन मौनेन स्त्रीभिर् यस्य मनो हृतम् ॥ BhP_11.26.012 // स्वार्थस्याकोविदं धिङ् मां मूर्खं पण्डित-मानिनम् । यो ऽहम् ईश्वरतां प्राप्य स्त्रीभिर् गो-खर-वज् जितः ॥ BhP_11.26.013 // सेवतो वर्ष-पूगान् मे उर्वश्या अधरासवम् । न तृप्यत्य् आत्म-भूः कामो वह्निर् आहुतिभिर् यथा ॥ BhP_11.26.014 // पुंश्चल्यापहृतं चित्तं को न्व् अन्यो मोचितुं प्रभुः । आत्मारामेश्वरम् ऋते भगवन्तम् अधोक्षजम् ॥ BhP_11.26.015 // बोधितस्यापि देव्या मे सूक्त-वाक्येन दुर्मतेः । मनो-गतो महा-मोहो नापयात्य् अजितात्मनः ॥ BhP_11.26.016 // किम् एतया नो ऽपकृतं रज्ज्वा वा सर्प-चेतसः । द्रष्टुः स्वरूपाविदुषो यो ऽहं यद् अजितेन्द्रियः ॥ BhP_11.26.017 // क्वायं मलीमसः कायो दौर्गन्ध्याद्य्-आत्मको ऽशुचिः । क्व गुणाः सौमनस्याद्या ह्य् अध्यासो ऽविद्यया कृतः ॥ BhP_11.26.018 // पित्रोः किं स्वं नु भार्यायाः स्वामिनो ऽग्नेः श्व-गृध्रयोः । किम् आत्मनः किं सुहृदाम् इति यो नावसीयते ॥ BhP_11.26.019 // तस्मिन् कलेवरे ऽमेध्ये तुच्छ-निष्ठे विषज्जते । अहो सु-भद्रं सु-नसं सु-स्मितं च मुखं स्त्रियः ॥ BhP_11.26.020 // त्वङ्-मांस-रुधिर-स्नायु- मेदो-मज्जास्थि-संहतौ । विण्-मूत्र-पूये रमतां कृमीणां कियद् अन्तरम् ॥ BhP_11.26.021 // अथापि नोपसज्जेत स्त्रीषु स्त्रैणेषु चार्थ-वित् । विषयेन्द्रिय-संयोगान् मनः क्षुभ्यति नान्यथा ॥ BhP_11.26.022 // अदृष्टाद् अश्रुताद् भावान् न भाव उपजायते । असम्प्रयुञ्जतः प्राणान् शाम्यति स्तिमितं मनः ॥ BhP_11.26.023 // तस्मात् सङ्गो न कर्तव्यः स्त्रीषु स्त्रैणेषु चेन्द्रियैः । विदुषां चाप्य् अविस्रब्धः षड्-वर्गः किम् उ मादृशाम् ॥ BhP_11.26.024 // BhP_11.26.025/0 श्री-भगवान् उवाच एवं प्रगायन् नृप-देव-देवः स उर्वशी-लोकम् अथो विहाय । आत्मानम् आत्मन्य् अवगम्य मां वै उपारमज् ज्ञाअन-विधूत-मोहः ॥ BhP_11.26.025 // ततो दुःसङ्गम् उत्सृज्य सत्सु सज्जेत बुद्धिमान् । सन्त एवास्य छिन्दन्ति मनो-व्यासङ्गम् उक्तिभिः ॥ BhP_11.26.026 // सन्तो ऽनपेक्षा मच्-चित्ताः प्रशान्ताः सम-दर्शिनः । निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः ॥ BhP_11.26.027 // तेषु नित्यं महा-भाग महा-भागेषु मत्-कथाः । सम्भवन्ति हि ता नॄणां जुषतां प्रपुनन्त्य् अघम् ॥ BhP_11.26.028 // ता ये शृण्वन्ति गायन्ति ह्य् अनुमोदन्ति चादृताः । मत्-पराः श्रद्दधानाश् च भक्तिं विन्दन्ति ते मयि ॥ BhP_11.26.029 // भक्तिं लब्धवतः साधोः किम् अन्यद् अवशिष्यते । मय्य् अनन्त-गुणे ब्रह्मण्य् आनन्दानुभवात्मनि ॥ BhP_11.26.030 // यथोपश्रयमाणस्य भगवन्तं विभावसुम् । शीतं भयं तमो ऽप्येति साधून् संसेवतस् तथा ॥ BhP_11.26.031 // निमज्ज्योन्मज्जतां घोरे भवाब्धौ परमायणम् । सन्तो ब्रह्म-विदः शान्ता नौर् दृढेवाप्सु मज्जताम् ॥ BhP_11.26.032 // अन्नं हि प्राणिनां प्राण आर्तानां शरणं त्व् अहम् । धर्मो वित्तं नृणां प्रेत्य सन्तो ऽर्वाग् बिभ्यतो ऽरणम् ॥ BhP_11.26.033 // सन्तो दिशन्ति चक्षूंसि बहिर् अर्कः समुत्थितः । देवता बान्धवाः सन्तः सन्त आत्माहम् एव च ॥ BhP_11.26.034 // वैतसेनस् ततो ऽप्य् एवम् उर्वश्या लोक-निष्पृहः । मुक्त-सङ्गो महीम् एताम् आत्मारामश् चचार ह ॥ BhP_11.26.035 // BhP_11.27.001/0 श्री-उद्धव उवाच क्रिया-योगं समाचक्ष्व भवद्-आराधनं प्रभो । यस्मात् त्वां ये यथार्चन्ति सात्वताः सात्वतर्षभ ॥ BhP_11.27.001 // एतद् वदन्ति मुनयो मुहुर् निःश्रेयसं नृणाम् । नारदो भगवान् व्यास आचार्यो ऽङ्गिरसः सुतः ॥ BhP_11.27.002 // निःसृतं ते मुखाम्भोजाद् यद् आह भगवान् अजः । पुत्रेभ्यो भृगु-मुख्येभ्यो देव्यै च भगवान् भवः ॥ BhP_11.27.003 // एतद् वै सर्व-वर्णानाम् आश्रमाणां च सम्मतम् । श्रेयसाम् उत्तमं मन्ये स्त्री-शूद्राणां च मान-द ॥ BhP_11.27.004 // एतत् कमल-पत्राक्ष कर्म-बन्ध-विमोचनम् । भक्ताय चानुरक्ताय ब्रूहि विश्वेश्वरेश्वर ॥ BhP_11.27.005 // BhP_11.27.006/0 श्री-भगवान् उवाच न ह्य् अन्तो ऽनन्त-पारस्य कर्म-काण्डस्य चोद्धव । सङ्क्षिप्तं वर्णयिष्यामि यथावद् अनुपूर्वशः ॥ BhP_11.27.006 // वैदिकस् तान्त्रिको मिश्र इति मे त्रि-विधो मखः । त्रयाणाम् ईप्सितेनैव विधिना मां समर्चरेत् ॥ BhP_11.27.007 // यदा स्व-निगमेनोक्तं द्विजत्वं प्राप्य पूरुषः । यथा यजेत मां भक्त्या श्रद्धया तन् निबोध मे ॥ BhP_11.27.008 // अर्चायां स्थण्डिले ऽग्नौ वा सूर्ये वाप्सु हृदि द्विजः । द्रव्येण भक्ति-युक्तो ऽर्चेत् स्व-गुरुं माम् अमायया ॥ BhP_11.27.009 // पूर्वं स्नानं प्रकुर्वीत धौत-दन्तो ऽङ्ग-शुद्धये । उभयैर् अपि च स्नानं मन्त्रैर् मृद्-ग्रहणादिना ॥ BhP_11.27.010 // सन्ध्योपास्त्यादि-कर्माणि वेदेनाचोदितानि मे । पूजां तैः कल्पयेत् सम्यक्- सङ्कल्पः कर्म-पावनीम् ॥ BhP_11.27.011 // शैली दारु-मयी लौही लेप्या लेख्या च सैकती । मनो-मयी मणि-मयी प्रतिमाष्ट-विधा स्मृता ॥ BhP_11.27.012 // चलाचलेति द्वि-विधा प्रतिष्ठा जीव-मन्दिरम् । उद्वासावाहने न स्तः स्थिरायाम् उद्धवार्चने ॥ BhP_11.27.013 // अस्थिरायां विकल्पः स्यात् स्थण्डिले तु भवेद् द्वयम् । स्नपनं त्व् अविलेप्यायाम् अन्यत्र परिमार्जनम् ॥ BhP_11.27.014 // द्रव्यैः प्रसिद्धैर् मद्-यागः प्रतिमादिष्व् अमायिनः । भक्तस्य च यथा-लब्धैर् हृदि भावेन चैव हि ॥ BhP_11.27.015 // स्नानालङ्करणं प्रेष्ठम् अर्चायाम् एव तूद्धव । स्थण्डिले तत्त्व-विन्यासो वह्नाव् आज्य-प्लुतं हविः ॥ BhP_11.27.016 // सूर्ये चाभ्यर्हणं प्रेष्ठं सलिले सलिलादिभिः । श्रद्धयोपाहृतं प्रेष्ठं भक्तेन मम वार्य् अपि ॥ BhP_11.27.017 // भूर्य् अप्य् अभक्तोपाहृतं न मे तोषाय कल्पते । गन्धो धूपः सुमनसो दीपो ऽन्नाद्यं च किं पुनः ॥ BhP_11.27.018 // शुचिः सम्भृत-सम्भारः प्राग्-दर्भैः कल्पितासनः । आसीनः प्राग् उदग् वार्चेद् अर्चायां त्व् अथ सम्मुखः ॥ BhP_11.27.019 // कृत-न्यासः कृत-न्यासां मद्-अर्चां पाणिनामृजेत् । कलशं प्रोक्षणीयं च यथावद् उपसाधयेत् ॥ BhP_11.27.020 // तद्-अद्भिर् देव-यजनं द्रव्याण्य् आत्मानम् एव च । प्रोक्ष्य पात्राणि त्रीण्य् अद्भिस् तैस् तैर् द्रव्यैश् च साधयेत् ॥ BhP_11.27.021 // पाद्यार्घ्याचमनीयार्थं त्रीणि पात्राणि देशिकः । हृदा शीर्ष्णाथ शिखया गायत्र्या चाभिमन्त्रयेत् ॥ BhP_11.27.022 // पिण्डे वाय्व्-अग्नि-संशुद्धे हृत्-पद्म-स्थां परां मम । अण्वीं जीव-कलां ध्यायेन् नादान्ते सिद्ध-भाविताम् ॥ BhP_11.27.023 // तयात्म-भूतया पिण्डे व्याप्ते सम्पूज्य तन्-मयः । आवाह्यार्चादिषु स्थाप्य न्यस्ताङ्गं मां प्रपूजयेत् ॥ BhP_11.27.024 // पाद्योपस्पर्शार्हणादीन् उपचारान् प्रकल्पयेत् । धर्मादिभिश् च नवभिः कल्पयित्वासनं मम ॥ BhP_11.27.025 // पद्मम् अष्ट-दलं तत्र कर्णिका-केसरोज्ज्वलम् । उभाभ्यां वेद-तन्त्राभ्यां मह्यं तूभय-सिद्धये ॥ BhP_11.27.026 // सुदर्शनं पाञ्चजन्यं गदासीषु-धनुर्-हलान् । मुषलं कौस्तुभं मालां श्रीवत्सं चानुपूजयेत् ॥ BhP_11.27.027 // नन्दं सुनन्दं गरुडं प्रचण्डं चण्डं एव च । महाबलं बलं चैव कुमुदं कमुदेक्षणम् ॥ BhP_11.27.028 // दुर्गां विनायकं व्यासं विष्वक्षेनं गुरून् सुरान् । स्वे स्वे स्थाने त्व् अभिमुखान् पूजयेत् प्रोक्षणादिभिः ॥ BhP_11.27.029 // चन्दनोशीर-कर्पूर- कुङ्कुमागुरु-वासितैः । सलिलैः स्नापयेन् मन्त्रैर् नित्यदा विभवे सति ॥ BhP_11.27.030 // स्वर्ण-घर्मानुवाकेन महापुरुष-विद्यया । पौरुषेणापि सूक्तेन सामभी राजनादिभिः ॥ BhP_11.27.031 // वस्त्रोपवीताभरण- पत्र-स्रग्-गन्ध-लेपनैः । अलङ्कुर्वीत स-प्रेम मद्-भक्तो मां यथोचितम् ॥ BhP_11.27.032 // पाद्यम् आचमनीयं च गन्धं सुमनसो ऽक्षतान् । धूप-दीपोपहार्याणि दद्यान् मे श्रद्धयार्चकः ॥ BhP_11.27.033 // गुड-पायस-सर्पींषि शष्कुल्य्-आपूप-मोदकान् । संयाव-दधि-सूपांश् च नैवेद्यं सति कल्पयेत् ॥ BhP_11.27.034 // अभ्यङ्गोन्मर्दनादर्श- दन्त-धावाभिषेचनम् । अन्नाद्य-गीत-नृत्यानि पर्वणि स्युर् उतान्व्-अहम् ॥ BhP_11.27.035 // विधिना विहिते कुण्डे मेखला-गर्त-वेदिभिः । अग्निम् आधाय परितः समूहेत् पाणिनोदितम् ॥ BhP_11.27.036 // परिस्तीर्याथ पर्युक्षेद् अन्वाधाय यथा-विधि । प्रोक्षण्यासाद्य द्रव्याणि प्रोक्ष्याग्नौ भावयेत माम् ॥ BhP_11.27.037 // तप्त-जाम्बूनद-प्रख्यं शङ्ख-चक्र-गदाम्बुजैः । लसच्-चतुर्-भुजं शान्तं पद्म-किञ्जल्क-वाससम् ॥ BhP_11.27.038 // स्फुरत्-किरीट-कटक कटि-सूत्र-वराङ्गदम् । श्रीवत्स-वक्षसं भ्राजत्- कौस्तुभं वन-मालिनम् ॥ BhP_11.27.039 // ध्यायन्न् अभ्यर्च्य दारूणि हविषाभिघृतानि च । प्रास्याज्य-भागाव् आघारौ दत्त्वा चाज्य-प्लुतं हविः ॥ BhP_11.27.040 // जुहुयान् मूल-मन्त्रेण षोडशर्चावदानतः । धर्मादिभ्यो यथा-न्यायं मन्त्रैः स्विष्टि-कृतं बुधः ॥ BhP_11.27.041 // अभ्यर्च्याथ नमस्कृत्य पार्षदेभ्यो बलिं हरेत् । मूल-मन्त्रं जपेद् ब्रह्म स्मरन् नारायणात्मकम् ॥ BhP_11.27.042 // दत्त्वाचमनम् उच्छेषं विष्वक्षेनाय कल्पयेत् । मुख-वासं सुरभिमत् ताम्बूलाद्यम् अथार्हयेत् ॥ BhP_11.27.043 // उपगायन् गृणन् नृत्यन् कर्माण्य् अभिनयन् मम । मत्-कथाः श्रावयन् शृण्वन् मुहूर्तं क्षणिको भवेत् ॥ BhP_11.27.044 // स्तवैर् उच्चावचैः स्तोत्रैः पौराणैः प्राकृतैर् अपि । स्तुत्वा प्रसीद भगवन्न् इति वन्देत दण्ड-वत् ॥ BhP_11.27.045 // शिरो मत्-पादयोः कृत्वा बाहुभ्यां च परस्परम् । प्रपन्नं पाहि माम् ईश भीतं मृत्यु-ग्रहार्णवात् ॥ BhP_11.27.046 // इति शेषां मया दत्तां शिरस्य् आधाय सादरम् । उद्वासयेच् चेद् उद्वास्यं ज्योतिर् ज्योतिषि तत् पुनः ॥ BhP_11.27.047 // अर्चादिषु यदा यत्र श्रद्धा मां तत्र चार्चयेत् । सर्व-भूतेष्व् आत्मनि च सर्वात्माहम् अवस्थितः ॥ BhP_11.27.048 // एवं क्रिया-योग-पथैः पुमान् वैदिक-तान्त्रिकैः । अर्चन्न् उभयतः सिद्धिं मत्तो विन्दत्य् अभीप्सिताम् ॥ BhP_11.27.049 // मद्-अर्चां सम्प्रतिष्ठाप्य मन्दिरं कारयेद् दृढम् । पुष्पोद्यानानि रम्याणि पूजा-यात्रोत्सवाश्रितान् ॥ BhP_11.27.050 // पूजादीनां प्रवाहार्थं महा-पर्वस्व् अथान्व्-अहम् । क्षेत्रापण-पुर-ग्रामान् दत्त्वा मत्-सार्ष्टिताम् इयात् ॥ BhP_11.27.051 // प्रतिष्ठया सार्वभौमं सद्मना भुवन-त्रयम् । पूजादिना ब्रह्म-लोकं त्रिभिर् मत्-साम्यताम् इयात् ॥ BhP_11.27.052 // माम् एव नैरपेक्ष्येण भक्ति-योगेन विन्दति । भक्ति-योगं स लभत एवं यः पूजयेत माम् ॥ BhP_11.27.053 // यः स्व-दत्तां परैर् दत्तां हरेत सुर-विप्रयोः । वृत्तिं स जायते विड्-भुग् वर्षाणाम् अयुतायुतम् ॥ BhP_11.27.054 // कर्तुश् च सारथेर् हेतोर् अनुमोदितुर् एव च । कर्मणां भागिनः प्रेत्य भूयो भूयसि तत्-फलम् ॥ BhP_11.27.055 // BhP_11.28.001/0 श्री-भगवान् उवाच पर-स्वभाव-कर्माणि न प्रशंसेन् न गर्हयेत् । विश्वम् एकामकं पश्यन् प्रकृत्या पुरुषेण च ॥ BhP_11.28.001 // पर-स्वभाव-कर्माणि यः प्रशंसति निन्दति । स आशु भ्रश्यते स्वार्थाद् असत्य् अभिनिवेशतः ॥ BhP_11.28.002 // तैजसे निद्रयापन्ने पिण्ड-स्थो नष्ट-चेतनः । मायां प्राप्नोति मृत्युं वा तद्वन् नानार्थ-दृक् पुमान् ॥ BhP_11.28.003 // किं भद्रं किम् अभद्रं वा द्वैतस्यावस्तुनः कियत् । वाचोदितं तद् अनृतं मनसा ध्यातम् एव च ॥ BhP_11.28.004 // छाया-प्रत्याह्वयाभासा ह्य् असन्तो ऽप्य् अर्थ-कारिणः । एवं देहादयो भावा यच्छन्त्य् à-मृत्युतो भयम् ॥ BhP_11.28.005 // आत्मैव तद् इदं विश्वं सृज्यते सृजति प्रभुः । त्रायते त्राति विश्वात्मा ह्रियते हरतीश्वरः ॥ BhP_11.28.006 // तस्मान् न ह्य् आत्मनो ऽन्यस्माद् अन्यो भावो निरूपितः । निरूपिते ऽयं त्रि-विधा निर्मूल भातिर् आत्मनि । इदं गुण-मयं विद्धि त्रि-विधं मायया कृतम् ॥ BhP_11.28.007 // एतद् विद्वान् मद्-उदितं ज्ञान-विज्ञान-नैपुणम् । न निन्दति न च स्तौति लोके चरति सूर्य-वत् ॥ BhP_11.28.008 // प्रत्यक्षेणानुमानेन निगमेनात्म-संविदा । आद्य्-अन्तवद् असज् ज्ञात्वा निःसङ्गो विचरेद् इह ॥ BhP_11.28.009 // BhP_11.28.010/0 श्री-उद्धव उवाच नैवात्मनो न देहस्य संसृतिर् द्रष्टृ-दृश्ययोः । अनात्म-स्व-दृशोर् ईश कस्य स्याद् उपलभ्यते ॥ BhP_11.28.010 // आत्माव्ययो ऽगुणः शुद्धः स्वयं-ज्योतिर् अनावृतः । अग्नि-वद् दारु-वद् अचिद् देहः कस्येह संसृतिः ॥ BhP_11.28.011 // BhP_11.28.012/0 श्री-भगवान् उवाच यावद् देहेन्द्रिय-प्राणैर् आत्मनः सन्निकर्षणम् । संसारः फलवांस् तावद् अपार्थो ऽप्य् अविवेकिनः ॥ BhP_11.28.012 // अर्थे ह्य् अविद्यमाने ऽपि संसृतिर् न निवर्तते । ध्यायतो विषयान् अस्य स्वप्ने ऽनर्थागमो यथा ॥ BhP_11.28.013 // यथा ह्य् अप्रतिबुद्धस्य प्रस्वापो बह्व्-अनर्थ-भृत् । स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ BhP_11.28.014 // शोक-हर्ष-भय-क्रोध- लोभ-मोह-स्पृहादयः । अहङ्कारस्य दृश्यन्ते जन्म-मृत्युश् च नात्मनः ॥ BhP_11.28.015 // देहेन्द्रिय-प्राण-मनो-'भिमानो जीवो ऽन्तर्-आत्मा गुण-कर्म-मूर्तिः । सूत्रं महान् इत्य् उरुधेव गीतः संसार आधावति काल-तन्त्रः ॥ BhP_11.28.016 // अमूलम् एतद् बहु-रूप-रूपितं मनो-वचः-प्राण-शरीर-कर्म । ज्ञानासिनोपासनया शितेन च्छित्त्वा मुनिर् गां विचरत्य् अतृष्णः ॥ BhP_11.28.017 // ज्ञानं विवेको निगमस् तपश् च प्रत्यक्षम् ऐतिह्यम् अथानुमानम् । आद्य्-अन्तयोर् अस्य यद् एव केवलं कालश् च हेतुश् च तद् एव मध्ये ॥ BhP_11.28.018 // यथा हिरण्यं स्व्-अकृतं पुरस्तात् पश्चाच् च सर्वस्य हिरण्-मयस्य । तद् एव मध्ये व्यवहार्यमाणं नानापदेशैर् अहम् अस्य तद्वत् ॥ BhP_11.28.019 // विज्ञानम् एतत् त्रिय्-अवस्थम् अङ्ग गुण-त्रयं कारण-कर्य-कर्तृ । समन्वयेन व्यतिरेकतश् च येनैव तुर्येण तद् एव सत्यम् ॥ BhP_11.28.020 // न यत् पुरस्ताद् उत यन् न पश्चान् मध्ये च तन् न व्यपदेश-मात्रम् । भूतं प्रसिद्धं च परेण यद् यत् तद् एव तत् स्याद् इति मे मनीषा ॥ BhP_11.28.021 // अविद्यमानो ऽप्य् अवभासते यो वैकारिको राजस-सर्ग एसः । ब्रह्म स्वयं ज्योतिर् अतो विभाति ब्रह्मेन्द्रियार्थात्म-विकार-चित्रम् ॥ BhP_11.28.022 // एवं स्फुतं ब्रह्म-विवेक-हेतुभिः $ परापवादेन विशारदेन & छित्त्वात्म-सन्देहम् उपारमेत % स्वानन्द-तुष्टो ऽखिल-कामुकेभ्यः ॥ BhP_11.28.023 //* नात्मा वपुः पार्थिवम् इन्द्रियाणि देवा ह्य् असुर् वायुर् जलम् हुताशः । मनो ऽन्न-मात्रं धिषणा च सत्त्वम् अहङ्कृतिः खं क्षितिर् अर्थ-साम्यम् ॥ BhP_11.28.024 // समाहितैः कः करणैर् गुणात्मभिर् $ गुणो भवेन् मत्-सुविविक्त-धाम्नः & विक्षिप्यमाणैर् उत किं नु दूषणं % घनैर् उपेतैर् विगतै रवेः किम् ॥ BhP_11.28.025 //* यथा नभो वाय्व्-अनलाम्बु-भू-गुणैर् $ गतागतैर् वर्तु-गुणैर् न सज्जते & तथाक्षरं सत्त्व-रजस्-तमो-मलैर् % अहं-मतेः संसृति-हेतुभिः परम् ॥ BhP_11.28.026 //* तथापि सङ्गः परिवर्जनीयो गुणेषु माया-रचितेषु तावत् । मद्-भक्ति-योगेन दृढेन यावद् रजो निरस्येत मनः-कषायः ॥ BhP_11.28.027 // यथामयो ऽसाधु चिकित्सितो नृणां पुनः पुनः सन्तुदति प्ररोहन् । एवं मनो ऽपक्व-कषाय-कर्म कुयोगिनं विध्यति सर्व-सङ्गम् ॥ BhP_11.28.028 // कुयोगिनो ये विहितान्तरायैर् मनुष्य-भूतैस् त्रिदशोपसृष्टैः । ते प्राक्तनाभ्यास-बलेन भूयो युञ्जन्ति योगं न तु कर्म-तन्त्रम् ॥ BhP_11.28.029 // करोति कर्म क्रियते च जन्तुः केनाप्य् असौ चोदित à-निपतात् । न तत्र विद्वान् प्रकृतौ स्थितो ऽपि निवृत्त-तृष्णः स्व-सुखानुभूत्या ॥ BhP_11.28.030 // तिष्ठन्तम् आसीनम् उत व्रजन्तं शयानम् उक्षन्तम् अदन्तम् अन्नम् । स्वभावम् अन्यत् किम् अपीहमानम् आत्मानम् आत्म-स्थ-मतिर् न वेद ॥ BhP_11.28.031 // यदि स्म पश्यत्य् असद्-इन्द्रियार्थं नानानुमानेन विरुद्धम् अन्यत् । न मन्यते वस्तुतया मनीषी स्वाप्नं यथोत्थाय तिरोदधानम् ॥ BhP_11.28.032 // पूर्वं गृहीतं गुण-कर्म-चित्रम् अज्ञानम् आत्मन्य् अविविक्तम् अङ्ग । निवर्तते तत् पुनर् ईक्षयैव न गृह्यते नापि विसृय्य आत्मा ॥ BhP_11.28.033 // यथा हि भानोर् उदयो नृ-चक्षुषां तमो निहन्यान् न तु सद् विधत्ते । एवं समीक्षा निपुणा सती मे हन्यात् तमिस्रं पुरुषस्य बुद्धेः ॥ BhP_11.28.034 // एष स्वयं-ज्योतिर् अजो ऽप्रमेयो महानुभूतिः सकलानुभूतिः । एको ऽद्वितीयो वचसां विरामे येनेषिता वाग्-असवश् चरन्ति ॥ BhP_11.28.035 // एतावान् आत्म-सम्मोहो यद् विकल्पस् तु केवले । आत्मन् ऋते स्वम् आत्मानम् अवलम्बो न यस्य हि ॥ BhP_11.28.036 // यन् नामाकृतिभिर् ग्राह्यं पञ्च-वर्णम् अबाधितम् । व्यर्थेनाप्य् अर्थ-वादो ऽयं द्वयं पण्डित-मानिनाम् ॥ BhP_11.28.037 // योगिनो ऽपक्व-योगस्य युञ्जतः काय उत्थितैः । उपसर्गैर् विहन्येत तत्रायं विहितो विधिः ॥ BhP_11.28.038 // योग-धारणया कांश्चिद् आसनैर् धारणान्वितैः । तपो-मन्त्रौषधैः कांश्चिद् उपसर्गान् विनिर्दहेत् ॥ BhP_11.28.039 // कांश्चिन् ममानुध्यानेन नाम-सङ्कीर्तनादिभिः । योगेश्वरानुवृत्त्या वा हन्याद् अशुभ-दान् शनैः ॥ BhP_11.28.040 // केचिद् देहम् इमं धीराः सु-कल्पं वयसि स्थिरम् । विधाय विविधोपायैर् अथ युञ्जन्ति सिद्धये ॥ BhP_11.28.041 // न हि तत् कुशलादृत्यं तद्-आयासो ह्य् अपार्थकः । अन्तवत्त्वाच् छरीरस्य फलस्येव वनस्पतेः ॥ BhP_11.28.042 // योगं निषेवतो नित्यं कायश् चेत् कल्पताम् इयात् । तच् छ्रद्दध्यान् न मतिमान् योगम् उत्सृज्य मत्-परः ॥ BhP_11.28.043 // योग-चर्याम् इमां योगी विचरन् मद्-अपाश्रयः । नान्तरायैर् विहन्येत निःस्पृहः स्व-सुखानुभूः ॥ BhP_11.28.044 // BhP_11.29.001/0 श्री-उद्धव उवाच सु-दुस्तराम् इमां मन्ये योग-चर्याम् अनात्मनः । यथाञ्जसा पुमान् सिद्ध्येत् तन् मे ब्रूह्य् अञ्जसाच्युत ॥ BhP_11.29.001 // प्रायशः पुण्दरीकाक्ष युञ्यन्तो योगिनो मनः । विषीदन्त्य् असमाधानान् मनो-निग्रह-कर्शिताः ॥ BhP_11.29.002 // अथात आनन्द-दुघं पदाम्बुजं हंसाः श्रयेरन्न् अरविन्द-लोचन । सुखं नु विश्वेश्वर योग-कर्मभिस् त्वन्-माययामी विहता न मानिनः ॥ BhP_11.29.003 // किं चित्रम् अच्युत तवैतद् अशेष-बन्धो दासेष्व् अनन्य-शरणेसु यद् आत्म-सात्त्वम् । यो ऽरोचयत् सह मृगैः स्वयम् ईश्वराणां श्रीमत्-किरीट-तट-पीडित-पाद-पीठः ॥ BhP_11.29.004 // तं त्वाखिलात्म-दयितेश्वरम् आश्रितानां $ सर्वार्थ-दं स्व-कृत-विद् विसृजेत को नु & को वा भजेत् किम् अपि विस्मृतये ऽनु भूत्यै % किं वा भवेन् न तव पाद-रजो-जुषां नः ॥ BhP_11.29.005 //* नैवोपयन्त्य् अपचितिं कवयस् तवेश $ ब्रह्मायुषापि कृतम् ऋद्ध-मुदः स्मरन्तः & यो ऽन्तर् बहिस् तनु-भृताम् अशुभं विधुन्वन्न् % आचार्य-चैत्त्य-वपुषा स्व-गतिं व्यनक्ति ॥ BhP_11.29.006 //* BhP_11.29.007/0 श्री-शुक उवाच इत्य् उद्धवेनात्य्-अनुरक्त-चेतसा पृष्टो जगत्-क्रीडनकः स्व-शक्तिभिः । गृहीत-मूर्ति-त्रय ईश्वरेश्वरो जगाद स-प्रेम-मनोहर-स्मितः ॥ BhP_11.29.007 // BhP_11.29.008/0 श्री-भगवान् उवाच हन्त ते कथयिष्यामि मम धर्मान् सु-मङ्गलान् । यान् श्रद्धयाचरन् मर्त्यो मृत्युं जयति दुर्जयम् ॥ BhP_11.29.008 // कुर्यात् सर्वाणि कर्माणि मद्-अर्थं शनकैः स्मरन् । मय्य् अर्पित-मनश्-चित्तो मद्-धर्मात्म-मनो-रतिः ॥ BhP_11.29.009 // देशान् पुण्यान् आश्रयेत मद्-भक्तैः साधुभिः श्रितान् । देवासुर-मनुष्येषु मद्-भक्ताचरितानि च ॥ BhP_11.29.010 // पृथक् सत्रेण वा मह्यं पर्व-यात्रा-महोत्सवान् । कारयेद् गीत-नृत्याद्यैर् महाराज-विभूतिभिः ॥ BhP_11.29.011 // माम् एव सर्व-भूतेषु बहिर् अन्तर् अपावृतम् । ईक्षेतात्मनि चात्मानं यथा खम् अमलाशयः ॥ BhP_11.29.012 // इति सर्वाणि भूतानि मद्-भावेन महा-द्युते । सभाजयन् मन्यमानो ज्ञानं केवलम् आश्रितः ॥ BhP_11.29.013 // ब्राह्मणे पुक्कसे स्तेने ब्रह्मण्ये ऽर्के स्फुलिङ्गके । अक्रूरे क्रूरके चैव सम-दृक् पण्डितो मतः ॥ BhP_11.29.014 // नरेष्व् अभीक्ष्णं मद्-भावं पुंसो भावयतो ऽचिरात् । स्पर्धासूया-तिरस्काराः साहङ्कारा वियन्ति हि ॥ BhP_11.29.015 // विसृज्य स्मयमानान् स्वान् दृशं व्रीडां च दैहिकीम् । प्रणमेद् दण्ड-वद् भूमाव् à-श्व-चाण्डाल-गो-खरम् ॥ BhP_11.29.016 // यावत् सर्वेषु भूतेषु मद्-भावो नोपजायते । तावद् एवम् उपासीत वाङ्-मनः-काय-वृत्तिभिः ॥ BhP_11.29.017 // सर्वं ब्रह्मात्मकं तस्य विद्ययात्म-मनीषया । परिपश्यन्न् उपरमेत् सर्वतो मुइत-संशयः ॥ BhP_11.29.018 // अयं हि सर्व-कल्पानां सध्रीचीनो मतो मम । मद्-भावः सर्व-भूतेषु मनो-वाक्-काय-वृत्तिभिः ॥ BhP_11.29.019 // न ह्य् अङ्गोपक्रमे ध्वंसो मद्-धर्मस्योद्धवाण्व् अपि । मया व्यवसितः सम्यङ् निर्गुणत्वाद् अनाशिषः ॥ BhP_11.29.020 // यो यो मयि परे धर्मः कल्प्यते निष्फलाय चेत् । तद्-आयासो निरर्थः स्याद् भयादेर् इव सत्तम ॥ BhP_11.29.021 // एषा बुद्धिमतां बुद्धिर् मनीषा च मनीषिणाम् । यत् सत्यम् अनृतेनेह मर्त्येनाप्नोति मामृतम् ॥ BhP_11.29.022 // एष ते ऽभिहितः कृत्स्नो ब्रह्म-वादस्य सङ्ग्रहः । समास-व्यास-विधिना देवानाम् अपि दुर्गमः ॥ BhP_11.29.023 // अभीक्ष्णशस् ते गदितं ज्ञानं विस्पष्ट-युक्तिमत् । एतद् विज्ञाय मुच्येत पुरुषो नष्ट-संशयः ॥ BhP_11.29.024 // सु-विविक्तं तव प्रश्नं मयैतद् अपि धारयेत् । सनातनं ब्रह्म-गुह्यं परं ब्रह्माधिगच्छति ॥ BhP_11.29.025 // य एतन् मम भक्तेषु सम्प्रदद्यात् सु-पुष्कलम् । तस्याहं ब्रह्म-दायस्य ददाम्य् आत्मानम् आत्मना ॥ BhP_11.29.026 // य एतत् समधीयीत पवित्रं परमं शुचि । स पूयेताहर् अहर् मां ज्ञान-दीपेन दर्शयन् ॥ BhP_11.29.027 // य एतच् छ्रद्धया नित्यम् अव्यग्रः शृणुयान् नरः । मयि भक्तिं परां कुर्वन् कर्मभिर् न स बध्यते ॥ BhP_11.29.028 // अप्य् उद्धव त्वया ब्रह्म सखे समवधारितम् । अपि ते विगतो मोहः शोकश् चासौ मनो-भवः ॥ BhP_11.29.029 // नैतत् त्वया दाम्भिकाय नास्तिकाय शठाय च । अशुश्रूषोर् अभक्ताय दुर्विनीताय दीयताम् ॥ BhP_11.29.030 // एतैर् दोषैर् विहीनाय ब्रह्मण्याय प्रियाय च । साधवे शुचये ब्रूयाद् भक्तिः स्याच् छूद्र-योषिताम् ॥ BhP_11.29.031 // नैतद् विज्ञाय जिज्ञासोर् ज्ञातव्यम् अवशिष्यते । पीत्वा पीयूषम् अमृतं पातव्यं नावशिष्यते ॥ BhP_11.29.032 // ज्ञाने कर्मणि योगे च वार्तायां दण्ड-धारणे । यावान् अर्थो नृणां तात तावांस् ते ऽहं चतुर्-विधः ॥ BhP_11.29.033 // मर्त्यो यदा त्यक्त-समस्त-कर्मा निवेदितात्मा विचिकीर्षितो मे । तदामृतत्वं प्रतिपद्यमानो मयात्म-भूयाय च कल्पते वै ॥ BhP_11.29.034 // BhP_11.29.035/0 श्री-शुक उवाच स एवम् आदर्शित-योग-मार्गस् तदोत्तमःश्लोक-वचो निशम्य । बद्धाञ्जलिः प्रीत्य्-उपरुद्ध-कण्ठो न किञ्चिद् ऊचे ऽश्रु-परिप्लुताक्षः ॥ BhP_11.29.035 // विष्टभ्य चित्तं प्रणयावघूर्णं धैर्येण राजन् बहु-मन्यमानः । कृताञ्जलिः प्राह यदु-प्रवीरं शीर्ष्णा स्पृशंस् तच्-चरणारविन्दम् ॥ BhP_11.29.036 // BhP_11.29.037/0 श्री-उद्धव उवाच विद्रावितो मोह-महान्धकारो य आश्रितो मे तव सन्निधानात् । विभावसोः किं नु समीप-गस्य शीतं तमो भीः प्रभवन्त्य् अजाद्य ॥ BhP_11.29.037 // प्रत्यर्पितो मे भवतानुकम्पिना भृत्याय विज्ञान-मयः प्रदीपः । हित्वा कृत-ज्ञस् तव पाद-मूलं को ऽन्यं समीयाच् छरणं त्वदीयम् ॥ BhP_11.29.038 // वृक्णश् च मे सु-दृढः स्नेह-पाशो दाशार्ह-वृष्ण्य्-अन्धक-सात्वतेषु । प्रसारितः सृष्टि-विवृद्धये त्वया स्व-मायया ह्य् आत्म-सुबोध-हेतिना ॥ BhP_11.29.039 // नमो ऽस्तु ते महा-योगिन् प्रपन्नम् अनुशाधि माम् । यथा त्वच्-चरणाम्भोजे रतिः स्याद् अनपायिनी ॥ BhP_11.29.040 // BhP_11.29.041/0 श्री-भगवान् उवाच गच्छोद्धव मयादिष्टो बदर्य्-आख्यं ममाश्रमम् । तत्र मत्-पाद-तीर्थोदे स्नानोपस्पर्शनैः शुचिः ॥ BhP_11.29.041 // ईक्षयालकनन्दाया विधूताशेष-कल्मषः । वसानो वल्कलान्य् अङ्ग वन्य-भुक् सुख-निःस्पृहः ॥ BhP_11.29.042 // तितिक्षुर् द्वन्द्व-मात्राणां सुशीलः संयतेन्द्रियः । शान्तः समाहित-धिया ज्ञान-विज्ञान-संयुतः ॥ BhP_11.29.043 // मत्तो ऽनुशिक्षितं यत् ते विविक्तम् अनुभावयन् । मय्य् आवेशित-वाक्-चित्तो मद्-धर्म-निरतो भव । अतिव्रज्य गतीस् तिस्रो माम् एष्यसि ततः परम् ॥ BhP_11.29.044 // BhP_11.29.045/0 श्री-शुक उवाच स एवम् उक्तो हरि-मेधसोद्धवः प्रदक्षिणं तं परिसृत्य पादयोः । शिरो निधायाश्रु-कलाभिर् आर्द्र-धीर् न्यषिञ्चद् अद्वन्द्व-परो ऽप्य् अपक्रमे ॥ BhP_11.29.045 // सु-दुस्त्यज-स्नेह-वियोग-कातरो न शक्नुवंस् तं परिहातुम् आतुरः । कृच्छ्रं ययौ मूर्धनि भर्तृ-पादुके बिभ्रन् नमस्कृत्य ययौ पुनः पुनः ॥ BhP_11.29.046 // ततस् तम् अन्तर् हृदि सन्निवेश्य गतो महा-भागवतो विशालाम् । यथोपदिष्टां जगद्-एक-बन्धुना तपः समास्थाय हरेर् अगाद् गतिम् ॥ BhP_11.29.047 // य एतद् आनन्द-समुद्र-सम्भृतं ज्ञानामृतं भागवताय भाषितम् । कृष्णेन योगेश्वर-सेविताङ्घ्रिणा सच्-छ्रद्धयासेव्य जगद् विमुच्यते ॥ BhP_11.29.048 // भव-भयम् अपहन्तुं ज्ञान-विज्ञान-सारं $ निगम-कृद् उपजह्रे भृङ्ग-वद् वेद-सारम् & अमृतम् उदधितश् चापाययद् भृत्य-वर्गान् % पुरुषम् ऋषभम् आद्यं कृष्ण-संज्ञं नतो ऽस्मि ॥ BhP_11.29.049 //* BhP_11.30.001/0 श्री-राजोवाच ततो महा-भागवत उद्धवे निर्गते वनम् । द्वारवत्यां किम् अकरोद् भगवान् भूत-भावनः ॥ BhP_11.30.001 // ब्रह्म-शापोपसंसृष्टे स्व-कुले यादवर्षभः । प्रेयसीं सर्व-नेत्राणां तनुं स कथम् अत्यजत् ॥ BhP_11.30.002 // प्रत्याक्रष्टुं नयनम् अबला यत्र लग्नं न शेकुः $ कर्णाविष्टं न सरति ततो यत् सताम् आत्म-लग्नम् & यच्-छ्रीर् वाचां जनयति रतिं किं नु मानं कवीनां % दृष्ट्वा जिष्णोर् युधि रथ-गतं यच् च तत्-साम्यम् ईयुः ॥ BhP_11.30.003 //* BhP_11.30.004/0 श्री ऋषिर् उवाच दिवि भुव्य् अन्तरिक्षे च महोत्पातान् समुत्थितान् । दृष्ट्वासीनान् सु-धर्मायां कृष्णः प्राह यदून् इदम् ॥ BhP_11.30.004 // BhP_11.30.005/0 श्री-भगवान् उवाच एते घोरा महोत्पाता द्वार्वत्यां यम-केतवः । मुहूर्तम् अपि न स्थेयम् अत्र नो यदु-पुङ्गवाः ॥ BhP_11.30.005 // स्त्रियो बालाश् च वृद्धाश् च शङ्खोद्धारं व्रजन्त्व् इतः । वयं प्रभासं यास्यामो यत्र प्रत्यक् सरस्वती ॥ BhP_11.30.006 // तत्राभिषिच्य शुचय उपोष्य सु-समाहिताः । देवताः पूजयिष्यामः स्नपनालेपनार्हणैः ॥ BhP_11.30.007 // ब्राह्मणांस् तु महा-भागान् कृत-स्वस्त्ययना वयम् । गो-भू-हिरण्य-वासोभिर् गजाश्व-रथ-वेश्मभिः ॥ BhP_11.30.008 // विधिर् एष ह्य् अरिष्ट-घ्नो मङ्गलायनम् उत्तमम् । देव-द्विज-गवां पूजा भूतेषु परमो भवः ॥ BhP_11.30.009 // इति सर्वे समाकर्ण्य यदु-वृद्धा मधु-द्विषः । तथेति नौभिर् उत्तीर्य प्रभासं प्रययू रथैः ॥ BhP_11.30.010 // तस्मिन् भगवतादिष्टं यदु-देवेन यादवाः । चक्रुः परमया भक्त्या सर्व-श्रेयोपबृंहितम् ॥ BhP_11.30.011 // ततस् तस्मिन् महा-पानं पपुर् मैरेयकं मधु । दिष्ट-विभ्रंशित-धियो यद्-द्रवैर् भ्रश्यते मतिः ॥ BhP_11.30.012 // महा-पानाभिमत्तानां वीराणां दृप्त-चेतसाम् । कृष्ण-माया-विमूढानां सङ्घर्षः सु-महान् अभूत् ॥ BhP_11.30.013 // युयुधुः क्रोध-संरब्धा वेलायाम् आततायिनः । धनुर्भिर् असिभिर् भल्लैर् गदाभिस् तोमरर्ष्टिभिः ॥ BhP_11.30.014 // पतत्-पताकै रथ-कुञ्जरादिभिः खरोष्ट्र-गोभिर् महिषैर् नरैर् अपि । मिथः समेत्याश्वतरैः सु-दुर्मदा न्यहन् शरैर् दद्भिर् इव द्विपा वने ॥ BhP_11.30.015 // प्रद्युम्न-साम्बौ युधि रूढ-मत्सराव् $ अक्रूर-भोजाव् अनिरुद्ध-सात्यकी & सुभद्र-सङ्ग्रामजितौ सु-दारुणौ % गदौ सुमित्रा-सुरथौ समीयतुः ॥ BhP_11.30.016 //* अन्ये च ये वै निशठोल्मुकादयः सहस्रजिच्-छतजिद्-भानु-मुख्याः । अन्योन्यम् आसाद्य मदान्ध-कारिता जघ्नुर् मुकुन्देन विमोहिता भृशम् ॥ BhP_11.30.017 // दाशार्ह-वृष्ण्य्-अन्धक-भोज-सात्वता $ मध्व्-अर्बुदा माथुर-शूरसेनाः & विसर्जनाः कुकुराः कुन्तयश् च % मिथस् तु जघ्नुः सु-विसृज्य सौहृदम् ॥ BhP_11.30.018 //* पुत्रा अयुध्यन् पितृभिर् भ्रातृभिश् च $ स्वस्रीय-दौहित्र-पितृव्य-मातुलैः & मित्राणि मित्रैः सुहृदः सुहृद्भिर् % ज्ञातींस् त्व् अहन् ज्ञातय एव मूढाः ॥ BhP_11.30.019 //* शरेषु हीयमाएषु भज्यमानेसु धन्वसु । शस्त्रेषु क्षीयमानेषु मुष्टिभिर् जह्रुर् एरकाः ॥ BhP_11.30.020 // ता वज्र-कल्पा ह्य् अभवन् परिघा मुष्टिना भृताः । जघ्नुर् द्विषस् तैः कृष्णेन वार्यमाणास् तु तं च ते ॥ BhP_11.30.021 // प्रत्यनीकं मन्यमाना बलभद्रं च मोहिताः । हन्तुं कृत-धियो राजन्न् आपन्ना आततायिनः ॥ BhP_11.30.022 // अथ ताव् अपि सङ्क्रुद्धाव् उद्यम्य कुरु-नन्दन । एरका-मुष्टि-परिघौ चरन्तौ जघ्नतुर् युधि ॥ BhP_11.30.023 // ब्रह्म-शापोपसृष्टानां कृष्ण-मायावृतात्मनाम् । स्पर्धा-क्रोधः क्षयं निन्ये वैणवो ऽग्निर् यथा वनम् ॥ BhP_11.30.024 // एवं नष्टेषु सर्वेषु कुलेषु स्वेषु केशवः । अवतारितो भुवो भार इति मेने ऽवशेषितः ॥ BhP_11.30.025 // रामः समुद्र-वेलायां योगम् आस्थाय पौरुषम् । तत्याज लोकं मानुष्यं संयोज्यात्मानम् आत्मनि ॥ BhP_11.30.026 // राम-निर्याणम् आलोक्य भगवान् देवकी-सुतः । निषसाद धरोपस्थे तुष्णीम् आसाद्य पिप्पलम् ॥ BhP_11.30.027 // बिभ्रच् चतुर्-भुजं रूपं भ्रायिष्णु प्रभया स्वया । दिशो वितिमिराः कुर्वन् विधूम इव पावकः ॥ BhP_11.30.028 // श्रीवत्साङ्कं घन-श्यामं तप्त-हाटक-वर्चसम् । कौशेयाम्बर-युग्मेन परिवीतं सु-मङ्गलम् ॥ BhP_11.30.029 // सुन्दर-स्मित-वक्त्राब्जं नील-कुन्तल-मण्डितम् । पुण्डरीकाभिरामाक्षं स्फुरन् मकर-कुण्डलम् ॥ BhP_11.30.030 // कटि-सूत्र-ब्रह्म-सूत्र- किरीट-कटकाङ्गदैः । हार-नूपुर-मुद्राभिः कौस्तुभेन विराजितम् ॥ BhP_11.30.031 // वन-माला-परीताङ्गं मूर्तिमद्भिर् निजायुधैः । कृत्वोरौ दक्षिणे पादम् आसीनं पङ्कजारुणम् ॥ BhP_11.30.032 // मुषलावशेषायः-खण्ड- कृतेषुर् लुब्धको जरा । मृगास्याकारं तच्-चरणं विव्याध मृग-शङ्कया ॥ BhP_11.30.033 // चतुर्-भुजं तं पुरुषं दृष्ट्वा स कृत-किल्बिषः । भीतः पपात शिरसा पादयोर् असुर-द्विषः ॥ BhP_11.30.034 // अजानता कृतम् इदं पापेन मधुसूदन । क्षन्तुम् अर्हसि पापस्य उत्तमःश्लोक मे ऽनघ ॥ BhP_11.30.035 // यस्यानुस्मरणं नृणाम् अज्ञान-ध्वान्त-नाशनम् । वदन्ति तस्य ते विष्णो मयासाधु कृतं प्रभो ॥ BhP_11.30.036 // तन् माशु जहि वैकुण्ठ पाप्मानं मृग-लुब्धकम् । यथा पुनर् अहं त्व् एवं न कुर्यां सद्-अतिक्रमम् ॥ BhP_11.30.037 // यस्यात्म-योग-रचितं न विदुर् विरिञ्चो $ रुद्रादयो ऽस्य तनयाः पतयो गिरां ये & त्वन्-मायया पिहित-दृष्टय एतद् अञ्जः % किं तस्य ते वयम् असद्-गतयो गृणीमः ॥ BhP_11.30.038 //* BhP_11.30.039/0 श्री-भगवान् उवाच मा भैर् जरे त्वम् उत्तिष्ठ काम एष कृतो हि मे । याहि त्वं मद्-अनुज्ञातः स्वर्गं सु-कृतिनां पदम् ॥ BhP_11.30.039 // इत्य् आदिष्टो भगवता कृष्णेनेच्छा-शरीरिणा । त्रिः परिक्रम्य तं नत्वा विमानेन दिवं ययौ ॥ BhP_11.30.040 // दारुकः कृष्ण-पदवीम् अन्विच्छन्न् अधिगम्य ताम् । वायुं तुलसिकामोदम् आघ्रायाभिमुखं ययौ ॥ BhP_11.30.041 // तं तत्र तिग्म-द्युभिर् आयुधैर् वृतं $ ह्य् अश्वत्थ-मूले कृत-केतनं पतिम् & स्नेह-प्लुतात्मा निपपात पादयो % रथाद् अवप्लुत्य स-बाष्प-लोचनः ॥ BhP_11.30.042 //* अपश्यतस् त्वच्-चरणाम्बुजं प्रभो दृष्टिः प्रणष्टा तमसि प्रविष्टा । दिशो न जाने न लभे च शान्तिं यथा निशायाम् उडुपे प्रणष्टे ॥ BhP_11.30.043 // इति ब्रुवति सूते वै रथो गरुड-लाञ्छनः । खम् उत्पपात राजेन्द्र साश्व-ध्वज उदीक्षतः ॥ BhP_11.30.044 // तम् अन्वगच्छन् दिव्यानि विष्णु-प्रहरणानि च । तेनाति-विस्मितात्मानं सूतम् आह जनार्दनः ॥ BhP_11.30.045 // गच्छ द्वारवतीं सूत ज्ञातीनां निधनं मिथः । सङ्कर्षणस्य निर्याणं बन्धुभ्यो ब्रूहि मद्-दशाम् ॥ BhP_11.30.046 // द्वारकायां च न स्थेयं भवद्भिश् च स्व-बन्धुभिः । मया त्यक्तां यदु-पुरीं समुद्रः प्लावयिष्यति ॥ BhP_11.30.047 // स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च नः । अर्जुनेनाविताः सर्व इन्द्रप्रस्थं गमिष्यथ ॥ BhP_11.30.048 // त्वं तु मद्-धर्मम् आस्थाय ज्ञान-निष्ठ उपेक्षकः । मन्-माया-रचिताम् एतां विज्ञयोपशमं व्रज ॥ BhP_11.30.049 // इत्य् उक्तस् तं परिक्रम्य नमस्कृत्य पुनः पुनः । तत्-पादौ शीर्ष्ण्य् उपाधाय दुर्मनाः प्रययौ पुरीम् ॥ BhP_11.30.050 // BhP_11.31.001/0 श्री-शुक उवाच अथ तत्रागमद् ब्रह्मा भवान्या च समं भवः । महेन्द्र-प्रमुखा देवा मुनयः स-प्रजेश्वराः ॥ BhP_11.31.001 // पितरः सिद्ध-गन्धर्वा विद्याधर-महोरगाः । चारणा यक्ष-रक्षांसि किन्नराप्सरसो द्विजाः ॥ BhP_11.31.002 // द्रष्टु-कामा भगवतो निर्याणं परमोत्सुकाः । गायन्तश् च गृणन्तश् च शौरेः कर्माणि जन्म च ॥ BhP_11.31.003 // ववृषुः पुष्प-वर्षाणि विमानावलिभिर् नभः । कुर्वन्तः सङ्कुलं राजन् भक्त्या परमया युताः ॥ BhP_11.31.004 // भगवान् पितामहं वीक्ष्य विभूतीर् आत्मनो विभुः । संयोज्यात्मनि चात्मानं पद्म-नेत्रे न्यमीलयत् ॥ BhP_11.31.005 // लोकाभिरामां स्व-तनुं धारणा-ध्यान-मङ्गलम् । योग-धारणयाग्नेय्या- दग्ध्वा धामाविशत् स्वकम् ॥ BhP_11.31.006 // दिवि दुन्दुभयो नेदुः पेतुः सुमनसश् च खात् । सत्यं धर्मो धृतिर् भूमेः कीर्तिः श्रीश् चानु तं ययुः ॥ BhP_11.31.007 // देवादयो ब्रह्म-मुख्या न विशन्तं स्व-धामनि । अविज्ञात-गतिं कृष्णं ददृशुश् चाति-विस्मिताः ॥ BhP_11.31.008 // सौदामन्या यथाक्लाशे यान्त्या हित्वाभ्र-मण्डलम् । गतिर् न लक्ष्यते मर्त्यैस् तथा कृष्णस्य दैवतैः ॥ BhP_11.31.009 // ब्रह्म-रुद्रादयस् ते तु दृष्ट्वा योग-गतिं हरेः । विस्मितास् तां प्रशंसन्तः स्वं स्वं लोकं ययुस् तदा ॥ BhP_11.31.010 // राजन् परस्य तनु-भृज्-जननाप्ययेहा $ माया-विडम्बनम् अवेहि यथा नटस्य & सृष्ट्वात्मनेदम् अनुविश्य विहृत्य चान्ते % संहृत्य चात्म-महिनोपरतः स आस्ते ॥ BhP_11.31.011 //* मर्त्येन यो गुरु-सुतं यम-लोक-नीतं $ त्वां चानयच् छरण-दः परमास्त्र-दग्धम् & जिग्ये ऽन्तकान्तकम् अपीशम् असाव् अनीशः % किं स्वावने स्वर् अनयन् मृगयुं स-देहम् ॥ BhP_11.31.012 //* तथाप्य् अशेष-स्थिति-सम्भवाप्ययेष्व् $ अनन्य-हेतुर् यद् अशेष-शक्ति-धृक् & नैच्छत् प्रणेतुं वपुर् अत्र शेषितं % मर्त्येन किं स्व-स्थ-गतिं प्रदर्शयन् ॥ BhP_11.31.013 //* य एतां प्रातर् उत्थाय कृष्णस्य पदवीं पराम् । प्रयतः कीर्तयेद् भक्त्या ताम् एवाप्नोत्य् अनुत्तमाम् ॥ BhP_11.31.014 // दारुको द्वारकाम् एत्य वसुदेवोग्रसेनयोः । पतित्वा चरणाव् अस्रैर् न्यषिञ्चत् कृष्ण-विच्युतः ॥ BhP_11.31.015 // कथयाम् आस निधनं वृष्णीनां कृत्स्नशो नृप । तच् छ्रुत्वोद्विग्न-हृदया जनाः शोक-विर्मूर्च्छिताः ॥ BhP_11.31.016 // तत्र स्म त्वरिता जग्मुः कृष्ण-विश्लेष-विह्वलाः । व्यसवः शेरते यत्र ज्ञातयो घ्नन्त आननम् ॥ BhP_11.31.017 // देवकी रोहिणी चैव वसुदेवस् तथा सुतौ । कृष्ण-रामाव् अपश्यन्तः शोकार्ता विजहुः स्मृतिम् ॥ BhP_11.31.018 // प्राणांश् च विजहुस् तत्र भगवद्-विरहातुराः । उपगुह्य पतींस् तात चिताम् आरुरुहुः स्त्रियः ॥ BhP_11.31.019 // राम-पत्न्यश् च तद्-देहम् उपगुह्याग्निम् आविशन् । वसुदेव-पत्न्यस् तद्-गात्रं प्रद्युम्नादीन् हरेः स्नुषाः । कृष्ण-पत्न्यो ऽविशन्न् अग्निं रुक्मिण्य्-आद्यास् तद्-आत्मिकाः ॥ BhP_11.31.020 // अर्जुनः प्रेयसः सख्युः कृष्णस्य विरहातुरः । आत्मानं सान्त्वयाम् आस कृष्ण-गीतैः सद्-उक्तिभिः ॥ BhP_11.31.021 // बन्धूनां नष्ट-गोत्राणाम् अर्जुनः साम्परायिकम् । हतानां कारयाम् आस यथा-वद् अनुपूर्वशः ॥ BhP_11.31.022 // द्वारकां हरिणा त्यक्तां समुद्रो ऽप्लावयत् क्षणात् । वर्जयित्वा महा-राज श्रीमद्-भगवद्-आलयम् ॥ BhP_11.31.023 // नित्यं सन्निहितस् तत्र भगवान् मधुसूदनः । स्मृत्याशेषाशुभ-हरं सर्व-मङ्गल-मङ्गलम् ॥ BhP_11.31.024 // स्त्री-बाल-वृद्धान् आदाय हत-शेषान् धनञ्जयः । इन्द्रप्रस्थं समावेश्य वज्रं तत्राभ्यषेचयत् ॥ BhP_11.31.025 // श्रुत्वा सुहृद्-वधं राजन्न् अर्जुनात् ते पितामहाः । त्वां तु वंश-धरं कृत्वा जग्मुः सर्वे महा-पथम् ॥ BhP_11.31.026 // य एतद् देव-देवस्य विष्णोः कर्माणि जन्म च । कीर्तयेच् छ्रद्धया मर्त्यः सर्व-पापैः प्रमुच्यते ॥ BhP_11.31.027 // इत्थं हरेर् भगवतो रुचिरावतार- $ वीर्याणि बाल-चरितानि च शन्तमानि & अन्यत्र चेह च श्रुतानि गृणन् मनुष्यो % भक्तिं परां परमहंस-गतौ लभेत ॥ BhP_11.31.028 //* BhP_12.01.001/0 श्री-शुक उवाच यो ऽन्त्यः पुरञ्जयो नाम भविष्यो बारहद्रथः । तस्यामात्यस् तु शुनको हत्वा स्वामिनम् आत्म-जम् ॥ BhP_12.01.001 // प्रद्योत-संज्ञं राजानं कर्ता यत्-पालकः सुतः । विशाखयूपस् तत्-पुत्रो भविता राजकस् ततः ॥ BhP_12.01.002 // नन्दिवर्धनस् तत्-पुत्रः पञ्च प्रद्योतना इमे । अष्ट-त्रिंशोत्तर-शतं भोक्ष्यन्ति पृथिवीं नृपाः ॥ BhP_12.01.003 // शिशुनागस् ततो भाव्यः काकवर्णस् तु तत्-सुतः । क्षेमधर्मा तस्य सुतः क्षेत्रज्ञः क्षेमधर्म-जः ॥ BhP_12.01.004 // विधिसारः सुतस् तस्या- जातशत्रुर् भविष्यति । दर्भकस् तत्-सुतो भावी दर्भकस्याजयः स्मृतः ॥ BhP_12.01.005 // नन्दिवर्धन आजेयो महानन्दिः सुतस् ततः । शिशुनागा दशैवैते सष्ट्य्-उत्तर-शत-त्रयम् ॥ BhP_12.01.006 // समा भोक्ष्यन्ति पृथिवीं कुरु-श्रेष्ठ कलौ नृपाः । महानन्दि-सुतो राजन् शूद्रा-गर्भोद्भवो बली ॥ BhP_12.01.007 // महापद्म-पतिः कश्चिन् नन्दः क्षत्र-विनाश-कृत् । ततो नृपा भविष्यन्ति शूद्र-प्रायास् त्व् अधार्मिकाः ॥ BhP_12.01.008 // स एक-च्छत्रां पृथिवीम् अनुल्लङ्घित-शासनः । शासिष्यति महापद्मो द्वितीय इव भार्गवः ॥ BhP_12.01.009 // तस्य चाष्टौ भविष्यन्ति सुमाल्य-प्रमुखाः सुताः । य इमां भोक्ष्यन्ति महीं राजानश् च शतं समाः ॥ BhP_12.01.010 // नव नन्दान् द्विजः कश्चित् प्रपन्नान् उद्धरिष्यति । तेषां अभावे जगतीं मौर्या भोक्ष्यन्ति वै कलौ ॥ BhP_12.01.011 // स एव चन्द्रगुप्तं वै द्विजो राज्ये ऽभिषेक्ष्यति । तत्-सुतो वारिसारस् तु ततश् चाशोकवर्धनः ॥ BhP_12.01.012 // सुयशा भविता तस्य सङ्गतः सुयशः-सुतः । शालिशूकस् ततस् तस्य सोमशर्मा भविष्यति । शतधन्वा ततस् तस्य भविता तद्-बृहद्रथः ॥ BhP_12.01.013 // मौर्या ह्य् एते दश नृपाः सप्त-त्रिंशच्-छतोत्तरम् । समा भोक्ष्यन्ति पृथिवीं कलौ कुरु-कुलोद्वह ॥ BhP_12.01.014 // अग्निमित्रस् ततस् तस्मात् सुज्येष्ठो भविता ततः । वसुमित्रो भद्रकश् च पुलिन्दो भविता सुतः ॥ BhP_12.01.015 // ततो घोषः सुतस् तस्माद् वज्रमित्रो भविष्यति । ततो भागवतस् तस्माद् देवभूतिः कुरूद्वह ॥ BhP_12.01.016 // शुङ्गा दशैते भोक्ष्यन्ति भूमिं वर्ष-शताधिकम् । ततः काण्वान् इयं भूमिर् यास्यत्य् अल्प-गुणान् नृप ॥ BhP_12.01.017 // शुङ्गं हत्वा देवभूतिं काण्वो ऽमात्यस् तु कामिनम् । स्वयं करिष्यते राज्यं वसुदेवो महा-मतिः ॥ BhP_12.01.018 // तस्य पुत्रस् तु भूमित्रस् तस्य नारायणः सुतः । काण्वायना इमे भूमिं चत्वारिंशच् च पञ्च च । शतानि त्रीणि भोक्ष्यन्ति वर्षाणां च कलौ युगे ॥ BhP_12.01.019 // हत्वा काण्वं सुशर्माणं तद्-भृत्यो वृषलो बली । गां भोक्ष्यत्य् अन्ध्र-जातीयः कञ्चित् कालम् असत्तमः ॥ BhP_12.01.020 // कृष्ण-नामाथ तद्-भ्राता भविता पृथिवी-पतिः । श्री-शान्तकर्णस् तत्-पुत्रः पौर्णमासस् तु तत्-सुतः ॥ BhP_12.01.021 // लम्बोदरस् तु तत्-पुत्रस् तस्माच् चिबिलको नृपः । मेघस्वातिश् चिबिलकाद् अटमानस् तु तस्य च ॥ BhP_12.01.022 // अनिष्टकर्मा हालेयस् तलकस् तस्य चात्म-जः । पुरीषभीरुस् तत्-पुत्रस् ततो राजा सुनन्दनः ॥ BhP_12.01.023 // चकोरो बहवो यत्र शिवस्वातिर् अरिन्-दमः । तस्यापि गोमती पुत्रः पुरीमान् भविता ततः ॥ BhP_12.01.024 // मेदशिराः शिवस्कन्दो यज्ञश्रीस् तत्-सुतस् ततः । विजयस् तत्-सुतो भाव्यश् चन्द्रविज्ञः स-लोमधिः ॥ BhP_12.01.025 // एते त्रिंशन् नृपतयश् चत्वार्य् अब्द-शतानि च । षट्-पञ्चाशच् च पृथिवीं भोक्ष्यन्ति कुरु-नन्दन ॥ BhP_12.01.026 // सप्ताभीरा आवभृत्या दश गर्दभिनो नृपाः । कङ्काः षोडश भू-पाला भविष्यन्त्य् अति-लोलुपाः ॥ BhP_12.01.027 // ततो ऽष्टौ यवना भाव्याश् चतुर्दश तुरुष्ककाः । भूयो दश गुरुण्डाश् च मौला एकादशैव तु ॥ BhP_12.01.028 // एते भोक्ष्यन्ति पृथिवीं दश वर्ष-शतानि च । नवाधिकां च नवतिं मौला एकादश क्षितिम् ॥ BhP_12.01.029 // भोक्ष्यन्त्य् अब्द-शतान्य् अङ्ग त्रीणि तैः संस्थिते ततः । किलकिलायां नृपतयो भूतनन्दो ऽथ वङ्गिरिः ॥ BhP_12.01.030 // शिशुनन्दिश् च तद्-भ्राता यशोनन्दिः प्रवीरकः । इत्य् एते वै वर्ष-शतं भविष्यन्त्य् अधिकानि षट् ॥ BhP_12.01.031 // तेषां त्रयोदश सुता भवितारश् च बाह्लिकाः । पुष्पमित्रो ऽथ राजन्यो दुर्मित्रो ऽस्य तथैव च ॥ BhP_12.01.032 // एक-काला इमे भू-पाः सप्तान्ध्राः सप्त कौशलाः । विदूर-पतयो भाव्या निषधास् तत एव हि ॥ BhP_12.01.033 // मागधानां तु भविता विश्वस्फूर्जिः पुरञ्जयः । करिष्यत्य् अपरो वर्णान् पुलिन्द-यदु-मद्रकान् ॥ BhP_12.01.034 // प्रजाश् चाब्रह्म-भूयिष्ठाः स्थापयिष्यति दुर्मतिः । वीर्यवान् क्षत्रम् उत्साद्य पद्मवत्यां स वै पुरि । अनु-गङ्गम् à-प्रयागं गुप्तां भोक्ष्यति मेदिनीम् ॥ BhP_12.01.035 // सौराष्ट्रावन्त्य्-आभीराश् च शूरा अर्बुद-मालवाः । व्रात्या द्विजा भविष्यन्ति शूद्र-प्राया जनाधिपाः ॥ BhP_12.01.036 // सिन्धोस् तटं चन्द्रभागां कौन्तीं काश्मीर-मण्डलम् । भोक्ष्यन्ति शूद्रा व्रात्याद्या म्लेच्छाश् चाब्रह्म-वर्चसः ॥ BhP_12.01.037 // तुल्य-काला इमे राजन् म्लेच्छ-प्रायाश् च भू-भृतः । एते ऽधर्मानृत-पराः फल्गु-दास् तीव्र-मन्यवः ॥ BhP_12.01.038 // स्त्री-बाल-गो-द्विज-घ्नाश् च पर-दार-धनादृताः । उदितास्त-मित-प्राया अल्प-सत्त्वाल्पकायुषः ॥ BhP_12.01.039 // असंस्कृताः क्रिया-हीना रजसा तमसावृताः । प्रजास् ते भक्षयिष्यन्ति म्लेच्छा राजन्य-रूपिणः ॥ BhP_12.01.040 // तन्-नाथास् ते जनपदास् तच्-छीलाचार-वादिनः । अन्योन्यतो राजभिश् च क्षयं यास्यन्ति पीडिताः ॥ BhP_12.01.041 // BhP_12.02.001/0 श्री-शुक उवाच ततश् चानु-दिनं धर्मः सत्यं शौचं क्षमा दया । कालेन बलिना राजन् नङ्क्ष्यत्य् आयुर् बलं स्मृतिः ॥ BhP_12.02.001 // वित्तम् एव कलौ नॄणां जन्माचार-गुणोदयः । धर्म-न्याय-व्यवस्थायां कारणं बलम् एव हि ॥ BhP_12.02.002 // दाम्पत्ये ऽभिरुचिर् हेतुर् मायैव व्यावहारिके । स्त्रीत्वे पुंस्त्वे च हि रतिर् विप्रत्वे सूत्रम् एव हि ॥ BhP_12.02.003 // लिङ्गं एवाश्रम-ख्याताव् अन्योन्यापत्ति-कारणम् । अवृत्त्या न्याय-दौर्बल्यं पाण्डित्ये चापलं वचः ॥ BhP_12.02.004 // अनाढ्यतैवासाधुत्वे साधुत्वे दम्भ एव तु । स्वीकार एव चोद्वाहे स्नानम् एव प्रसाधनम् ॥ BhP_12.02.005 // दूरे वार्य्-अयनं तीर्थं लावण्यं केश-धारणम् । उदरं-भरता स्वार्थः सत्यत्वे धार्ष्ट्यम् एव हि ॥ BhP_12.02.006 // दाक्ष्यं कुटुम्ब-भरणं यशो ऽर्थे धर्म-सेवनम् । एवं प्रजाभिर् दुष्टाभिर् आकीर्णे क्षिति-मण्डले ॥ BhP_12.02.007 // ब्रह्म-विट्-क्षत्र-शूद्राणां यो बली भविता नृपः । प्रजा हि लुब्धै राजन्यैर् निर्घृणैर् दस्यु-धर्मभिः ॥ BhP_12.02.008 // आच्छिन्न-दार-द्रविणा यास्यन्ति गिरि-काननम् । शाक-मूलामिष-क्षौद्र- फल-पुष्पाष्टि-भोजनाः ॥ BhP_12.02.009 // अनावृष्ट्या विनङ्क्ष्यन्ति दुर्भिक्ष-कर-पीडिताः । शीत-वातातप-प्रावृड्- हिमैर् अन्योन्यतः प्रजाः ॥ BhP_12.02.010 // क्षुत्-तृड्भ्यां व्याधिभिश् चैव सन्तप्स्यन्ते च चिन्तया । त्रिंशद् विंशति वर्षाणि परमायुः कलौ नृणाम् ॥ BhP_12.02.011 // क्षीयमाणेषु देहेषु देहिनां कलि-दोषतः । वर्णाश्रमवतां धर्मे नष्टे वेद-पथे नृणाम् ॥ BhP_12.02.012 // पाषण्ड-प्रचुरे धर्मे दस्यु-प्रायेषु राजसु । चौर्यानृत-वृथा-हिंसा- नाना-वृत्तिषु वै नृषु ॥ BhP_12.02.013 // शूद्र-प्रायेषु वर्णेषु च्छाग-प्रायासु धेनुषु । गृह-प्रायेष्व् आश्रमेषु यौन-प्रायेषु बन्धुषु ॥ BhP_12.02.014 // अणु-प्रायास्व् ओषधीषु शमी-प्रायेषु स्थास्नुषु । विद्युत्-प्रायेषु मेघेषु शून्य-प्रायेषु सद्मसु ॥ BhP_12.02.015 // इत्थं कलौ गत-प्राये जनेषु खर-धर्मिषु । धर्म-त्राणाय सत्त्वेन भगवान् अवतरिष्यति ॥ BhP_12.02.016 // चराचर-गुरोर् विष्णोर् ईश्वरस्याखिलात्मनः । धर्म-त्राणाय साधूनां जन्म कर्मापनुत्तये ॥ BhP_12.02.017 // शम्भल-ग्राम-मुख्यस्य ब्राह्मणस्य महात्मनः । भवने विष्णुयशसः कल्किः प्रादुर्भविष्यति ॥ BhP_12.02.018 // अश्वम् आशु-गम् आरुह्य देवदत्तं जगत्-पतिः । असिनासाधु-दमनम् अष्टैश्वर्य-गुणान्वितः ॥ BhP_12.02.019 // विचरन्न् आशुना क्षौण्यां हयेनाप्रतिम-द्युतिः । नृप-लिङ्ग-च्छदो दस्यून् कोटिशो निहनिष्यति ॥ BhP_12.02.020 // अथ तेषां भविष्यन्ति मनांसि विशदानि वै । वासुदेवाङ्ग-रागाति- पुण्य-गन्धानिल-स्पृशाम् । पौर-जानपदानां वै हतेष्व् अखिल-दस्युषु ॥ BhP_12.02.021 // तेषां प्रजा-विसर्गश् च स्थविष्ठः सम्भविष्यति । वासुदेवे भगवति सत्त्व-मूर्तौ हृदि स्थिते ॥ BhP_12.02.022 // यदावतीर्णो भगवान् कल्किर् धर्म-पतिर् हरिः । कृतं भविष्यति तदा प्रजा-सूतिश् च सात्त्विकी ॥ BhP_12.02.023 // यदा चन्द्रश् च सूर्यश् च तथा तिष्य-बृहस्पती । एक-राशौ समेष्यन्ति भविष्यति तदा कृतम् ॥ BhP_12.02.024 // ये ऽतीता वर्तमाना ये भविष्यन्ति च पार्थिवाः । ते त उद्देशतः प्रोक्ता वंशीयाः सोम-सूर्ययोः ॥ BhP_12.02.025 // आरभ्य भवतो जन्म यावन् नन्दाभिषेचनम् । एतद् वर्ष-सहस्रं तु शतं पञ्चदशोत्तरम् ॥ BhP_12.02.026 // सप्तर्षीणां तु यौ पूर्वौ दृश्येते उदितौ दिवि । तयोस् तु मध्ये नक्षत्रं दृश्यते यत् समं निशि ॥ BhP_12.02.027 // तेनैव ऋषयो युक्तास् तिष्ठन्त्य् अब्द-शतं नृणाम् । ते त्वदीये द्विजाः काल अधुना चाश्रिता मघाः ॥ BhP_12.02.028 // विष्णोर् भगवतो भानुः कृष्णाख्यो ऽसौ दिवं गतः । तदाविशत् कलिर् लोकं पापे यद् रमते जनः ॥ BhP_12.02.029 // यावत् स पाद-पद्माभ्यां स्पृशन् आस्ते रमा-पतिः । तावत् कलिर् वै पृथिवीं पराक्रन्तुं न चाशकत् ॥ BhP_12.02.030 // यदा देवर्षयः सप्त मघासु विचरन्ति हि । तदा प्रवृत्तस् तु कलिर् द्वादशाब्द-शतात्मकः ॥ BhP_12.02.031 // यदा मघाभ्यो यास्यन्ति पूर्वाषाढां महर्षयः । तदा नन्दात् प्रभृत्य् एष कलिर् वृद्धिं गमिष्यति ॥ BhP_12.02.032 // यस्मिन् कृष्णो दिवं यातस् तस्मिन्न् एव तदाहनि । प्रतिपन्नं कलि-युगम् इति प्राहुः पुरा-विदः ॥ BhP_12.02.033 // दिव्याब्दानां सहस्रान्ते चतुर्थे तु पुनः कृतम् । भविष्यति तदा नॄणां मन आत्म-प्रकाशकम् ॥ BhP_12.02.034 // इत्य् एष मानवो वंशो यथा सङ्ख्यायते भुवि । तथा विट्-शूद्र-विप्राणां तास् ता ज्ञेया युगे युगे ॥ BhP_12.02.035 // एतेषां नाम-लिङ्गानां पुरुषाणां महात्मनाम् । कथा-मात्रावशिष्टानां कीर्तिर् एव स्थिता भुवि ॥ BhP_12.02.036 // देवापिः शान्तनोर् भ्राता मरुश् चेक्ष्वाकु-वंश-जः । कलाप-ग्राम आसाते महा-योग-बलान्वितौ ॥ BhP_12.02.037 // ताव् इहैत्य कलेर् अन्ते वासुदेवानुशिक्षितौ । वर्णाश्रम-युतं धर्मं पूर्व-वत् प्रथयिष्यतः ॥ BhP_12.02.038 // कृतं त्रेता द्वापरं च कलिश् चेति चतुर्-युगम् । अनेन क्रम-योगेन भुवि प्राणिषु वर्तते ॥ BhP_12.02.039 // राजन्न् एते मया प्रोक्ता नर-देवास् तथापरे । भूमौ ममत्वं कृत्वान्ते हित्वेमां निधनं गताः ॥ BhP_12.02.040 // कृमि-विड्-भस्म-संज्ञान्ते राज-नाम्नो ऽपि यस्य च । भूत-ध्रुक् तत्-कृते स्वार्थं किं वेद निरयो यतः ॥ BhP_12.02.041 // कथं सेयम् अखण्डा भूः पूर्वैर् मे पुरुषैर् धृता । मत्-पुत्रस्य च पौत्रस्य मत्-पूर्वा वंश-जस्य वा ॥ BhP_12.02.042 // तेजो-'b-अन्न-मयं कायं गृहीत्वात्मतयाबुधाः । महीं ममतया चोभौ हित्वान्ते ऽदर्शनं गताः ॥ BhP_12.02.043 // ये ये भू-पतयो राजन् भुञ्जते भुवम् ओजसा । कालेन ते कृताः सर्वे कथा-मात्राः कथासु च ॥ BhP_12.02.044 // BhP_12.03.001/0 श्री-शुक उवाच दृष्ट्वात्मनि जये व्यग्रान् नृपान् हसति भूर् इयम् । अहो मा विजिगीषन्ति मृत्योः क्रीडनका नृपाः ॥ BhP_12.03.001 // काम एष नरेन्द्राणां मोघः स्याद् विदुषाम् अपि । येन फेनोपमे पिण्डे ये ऽति-विश्रम्भिता नृपाः ॥ BhP_12.03.002 // पूर्वं निर्जित्य षड्-वर्गं जेष्यामो राज-मन्त्रिणः । ततः सचिव-पौराप्त- करीन्द्रान् अस्य कण्टकान् ॥ BhP_12.03.003 // एवं क्रमेण जेष्यामः पृथ्वीं सागर-मेखलाम् । इत्य् आशा-बद्ध-हृदया न पश्यन्त्य् अन्तिके ऽन्तकम् ॥ BhP_12.03.004 // समुद्रावरणां जित्वा मां विशन्त्य् अब्धिम् ओजसा । कियद् आत्म-जयस्यैतन् मुक्तिर् आत्म-जये फलम् ॥ BhP_12.03.005 // यां विसृज्यैव मनवस् तत्-सुताश् च कुरूद्वह । गता यथागतं युद्धे तां मां जेष्यन्त्य् अबुद्धयः ॥ BhP_12.03.006 // मत्-कृते पितृ-पुत्राणां भ्रातृणां चापि विग्रहः । जायते ह्य् असतां राज्ये ममता-बद्ध-चेतसाम् ॥ BhP_12.03.007 // ममैवेयं मही कृत्स्ना न ते मूढेति वादिनः । स्पर्धमाना मिथो घ्नन्ति म्रियन्ते मत्-कृते नृपाः ॥ BhP_12.03.008 // पृथुः पुरूरवा गाधिर् नहुषो भरतो ऽर्जुनः । मान्धाता सगरो रामः खट्वाङ्गो धुन्धुहा रघुः ॥ BhP_12.03.009 // तृणबिन्दुर् ययातिश् च शर्यातिः शन्तनुर् गयः । भगीरथः कुवलयाश्वः ककुत्स्थो नैषधो नृगः ॥ BhP_12.03.010 // हिरण्यकशिपुर् वृत्रो रावणो लोक-रावणः । नमुचिः शम्बरो भौमो हिरण्याक्षो ऽथ तारकः ॥ BhP_12.03.011 // अन्ये च बहवो दैत्या राजानो ये महेश्वराः । सर्वे सर्व-विदः शूराः सर्वे सर्व-जितो ऽजिताः ॥ BhP_12.03.012 // ममतां मय्य् अवर्तन्त कृत्वोच्चैर् मर्त्य-धर्मिणः । कथावशेषाः कालेन ह्य् अकृतार्थाः कृता विभो ॥ BhP_12.03.013 // कथा इमास् ते कथिता महीयसां विताय लोकेषु यशः परेयुषाम् । विज्ञान-वैराग्य-विवक्षया विभो वचो-विभूतीर् न तु पारमार्थ्यम् ॥ BhP_12.03.014 // यस् तूत्तमः-श्लोक-गुणानुवादः सङ्गीयते ऽभीक्ष्णम् अमङ्गल-घ्नः । तम् एव नित्यं शृणुयाद् अभीक्ष्णं कृष्णे ऽमलां भक्तिम् अभीप्समानः ॥ BhP_12.03.015 // BhP_12.03.016/0 श्री-राजोवाच केनोपायेन भगवन् कलेर् दोषान् कलौ जनाः । विधमिष्यन्त्य् उपचितांस् तन् मे ब्रूहि यथा मुने ॥ BhP_12.03.016 // युगानि युग-धर्मांश् च मानं प्रलय-कल्पयोः । कालस्येश्वर-रूपस्य गतिं विष्णोर् महात्मनः ॥ BhP_12.03.017 // BhP_12.03.018/0 श्री-शुक उवाच कृते प्रवर्तते धर्मश् चतुष्-पात् तज्-जनैर् धृतः । सत्यं दया तपो दानम् इति पादा विभोर् नृप ॥ BhP_12.03.018 // सन्तुष्टाः करुणा मैत्राः शान्ता दान्तास् तितिक्षवः । आत्मारामाः सम-दृशः प्रायशः श्रमणा जनाः ॥ BhP_12.03.019 // त्रेतायां धर्म-पादानां तुर्यांशो हीयते शनैः । अधर्म-पादैर् अनृत- हिंषासन्तोष-विग्रहैः ॥ BhP_12.03.020 // तदा क्रिया-तपो-निष्ठा नाति-हिंस्रा न लम्पटाः । त्रै-वर्गिकास् त्रयी-वृद्धा वर्णा ब्रह्मोत्तरा नृप ॥ BhP_12.03.021 // तपः-सत्य-दया-दानेष्व् अर्धं ह्रस्वति द्वापरे । हिंसातुष्ट्य्-अनृत-द्वेषैर् धर्मस्याधर्म-लक्षणैः ॥ BhP_12.03.022 // यशस्विनो महा-शीलाः स्वाध्यायाध्ययने रताः । आध्याः कुटुम्बिनो हृष्टा वर्णाः क्षत्र-द्विजोत्तराः ॥ BhP_12.03.023 // कलौ तु धर्म-पादानां तुर्यांशो ऽधर्म-हेतुभिः । एधमानैः क्षीयमाणो ह्य् अन्ते सो ऽपि विनङ्क्ष्यति ॥ BhP_12.03.024 // तस्मिन् लुब्धा दुराचारा निर्दयाः शुष्क-वैरिणः । दुर्भगा भूरि-तर्षाश् च शूद्र-दासोत्तराः प्रजाः ॥ BhP_12.03.025 // सत्त्वं रजस् तम इति दृश्यन्ते पुरुषे गुणाः । काल-सञ्चोदितास् ते वै परिवर्तन्त आत्मनि ॥ BhP_12.03.026 // प्रभवन्ति यदा सत्त्वे मनो-बुद्धीन्द्रियाणि च । तदा कृत-युगं विद्याज् ज्ञाने तपसि यद् रुचिः ॥ BhP_12.03.027 // यदा कर्मसु काम्येषु भक्तिर् यशसि देहिनाम् । तदा त्रेता रजो-वृत्तिर् इति जानीहि बुद्धिमन् ॥ BhP_12.03.028 // यदा लोभस् त्व् असन्तोषो मानो दम्भो ऽथ मत्सरः । कर्मणां चापि काम्यानां द्वापरं तद् रजस्-तमः ॥ BhP_12.03.029 // यदा मायानृतं तन्द्रा निद्रा हिंसा विषादनम् । शोक-मोहौ भयं दैन्यं स कलिस् तामसः स्मृतः ॥ BhP_12.03.030 // तस्मात् क्षुद्र-दृशो मर्त्याः क्षुद्र-भाग्या महाशनाः । कामिनो वित्त-हीनाश् च स्वैरिण्यश् च स्त्रियो ऽसतीः ॥ BhP_12.03.031 // दस्यूत्कृष्टा जनपदा वेदाः पाषण्ड-दूषिताः । राजानश् च प्रजा-भक्षाः शिश्नोदर-परा द्विजाः ॥ BhP_12.03.032 // अव्रता बटवो ऽशौचा भिक्षवश् च कुटुम्बिनः । तपस्विनो ग्राम-वासा न्यासिनो ऽत्यर्थ-लोलुपाः ॥ BhP_12.03.033 // ह्रस्व-काया महाहारा भूर्य्-अपत्या गत-ह्रियः । शश्वत् कटुक-भाषिण्यश् चौर्य-मायोरु-साहसाः ॥ BhP_12.03.034 // पणयिष्यन्ति वै क्षुद्राः किराटाः कूट-कारिणः । अनापद्य् अपि मंस्यन्ते वार्तां साधु जुगुप्सिताम् ॥ BhP_12.03.035 // पतिं त्यक्ष्यन्ति निर्द्रव्यं भृत्या अप्य् अखिलोत्तमम् । भृत्यं विपन्नं पतयः कौलं गाश् चापयस्विनीः ॥ BhP_12.03.036 // पितृ-भ्रातृ-सुहृज्-ज्ञातीन् हित्वा सौरत-सौहृदाः । ननान्दृ-श्याल-संवादा दीनाः स्त्रैणाः कलौ नराः ॥ BhP_12.03.037 // शूद्राः प्रतिग्रहीष्यन्ति तपो-वेषोपजीविनः । धर्मं वक्ष्यन्त्य् अधर्म-ज्ञा अधिरुह्योत्तमासनम् ॥ BhP_12.03.038 // नित्यं उद्विग्न-मनसो दुर्भिक्ष-कर-कर्शिताः । निरन्ने भू-तले राजन् अनावृष्टि-भयातुराः ॥ BhP_12.03.039 // वासो-'न्न-पान-शयन- व्यवाय-स्नान-भूषणैः । हीनाः पिशाच-सन्दर्शा भविष्यन्ति कलौ प्रजाः ॥ BhP_12.03.040 // कलौ काकिणिके ऽप्य् अर्थे विगृह्य त्यक्त-सौहृदाः । त्यक्ष्यन्ति च प्रियान् प्राणान् हनिष्यन्ति स्वकान् अपि ॥ BhP_12.03.041 // न रक्षिष्यन्ति मनुजाः स्थविरौ पितराव् अपि । पुत्रान् भार्यां च कुल-जां क्षुद्राः शिश्नोदरं-भराः ॥ BhP_12.03.042 // कलौ न राजन् जगतां परं गुरुं त्रि-लोक-नाथानत-पाद-पङ्कजम् । प्रायेण मर्त्या भगवन्तम् अच्युतं यक्ष्यन्ति पाषण्ड-विभिन्न-चेतसः ॥ BhP_12.03.043 // यन्-नामधेयं म्रियमाण आतुरः पतन् स्खलन् वा विवशो गृणन् पुमान् । विमुक्त-कर्मार्गल उत्तमां गतिं प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः ॥ BhP_12.03.044 // पुंसां कलि-कृतान् दोषान् द्रव्य-देशात्म-सम्भवान् । सर्वान् हरति चित्त-स्थो भगवान् पुरुषोत्तमः ॥ BhP_12.03.045 // श्रुतः सङ्कीर्तितो ध्यातः पूजितश् चादृतो ऽपि वा । नृणां धुनोति भगवान् हृत्-स्थो जन्मायुताशुभम् ॥ BhP_12.03.046 // यथा हेम्नि स्थितो वह्निर् दुर्वर्णं हन्ति धातु-जम् । एवम् आत्म-गतो विष्णुर् योगिनाम् अशुभाशयम् ॥ BhP_12.03.047 // विद्या-तपः-प्राण-निरोध-मैत्री- तीर्थाभिषेक-व्रत-दान-जप्यैः । नात्यन्त-शुद्धिं लभते ऽन्तरात्मा यथा हृदि-स्थे भगवत्य् अनन्ते ॥ BhP_12.03.048 // तस्मात् सर्वात्मना राजन् हृदि-स्थं कुरु केशवम् । म्रियमाणो ह्य् अवहितस् ततो यासि परां गतिम् ॥ BhP_12.03.049 // म्रियमाणैर् अभिध्येयो भगवान् परमेश्वरः । आत्म-भावं नयत्य् अङ्ग सर्वात्मा सर्व-संश्रयः ॥ BhP_12.03.050 // कलेर् दोष-निधे राजन्न् अस्ति ह्य् एको महान् गुणः । कीर्तनाद् एव कृष्णस्य मुक्त-सङ्गः परं व्रजेत् ॥ BhP_12.03.051 // कृते यद् ध्यायतो विष्णुं त्रेतायां यजतो मखैः । द्वापरे परिचर्यायां कलौ तद् धरि-कीर्तनात् ॥ BhP_12.03.052 // BhP_12.04.001/0 श्री-शुक उवाच कालस् ते परमाण्व्-आदिर् द्वि-परार्धावधिर् नृप । कथितो युग-मानं च शृणु कल्प-लयाव् अपि ॥ BhP_12.04.001 // चतुर्-युग-सहस्रं तु ब्रह्मणो दिनम् उच्यते । स कल्पो यत्र मनवश् चतुर्दश विशाम्-पते ॥ BhP_12.04.002 // तद्-अन्ते प्रलयस् तावान् ब्राह्मी रात्रिर् उदाहृता । त्रयो लोका इमे तत्र कल्पन्ते प्रलयाय हि ॥ BhP_12.04.003 // एष नैमित्तिकः प्रोक्तः प्रलयो यत्र विश्व-सृक् । शेते ऽनन्तासनो विश्वम् आत्मसात्-कृत्य चात्म-भूः ॥ BhP_12.04.004 // द्वि-परार्धे त्व् अतिक्रान्ते ब्रह्मणः परमेष्ठिनः । तदा प्रकृतयः सप्त कल्पन्ते प्रलयाय वै ॥ BhP_12.04.005 // एष प्राकृतिको राजन् प्रलयो यत्र लीयते । अण्ड-कोषस् तु सङ्घातो विघाट उपसादिते ॥ BhP_12.04.006 // पर्जन्यः शत-वर्षाणि भूमौ राजन् न वर्षति । तदा निरन्ने ह्य् अन्योन्यं भक्ष्यमाणाः क्षुधार्दिताः ॥ BhP_12.04.007 // क्षयं यास्यन्ति शनकैः कालेनोपद्रुताः प्रजाः । सामुद्रं दैहिकं भौमं रसं सांवर्तको रविः ॥ BhP_12.04.008 // रश्मिभिः पिबते घोरैः सर्वं नैव विमुञ्चति । ततः संवर्तको वह्निः सङ्कर्षण-मुखोत्थितः ॥ BhP_12.04.009 // दहत्य् अनिल-वेगोत्थः शून्यान् भू-विवरान् अथ । उपर्य् अधः समन्ताच् च शिखाभिर् वह्नि-सूर्ययोः ॥ BhP_12.04.010 // दह्यमानं विभात्य् अण्डं दग्ध-गोमय-पिण्ड-वत् । ततः प्रचण्ड-पवनो वर्षाणाम् अधिकं शतम् ॥ BhP_12.04.011 // परः सांवर्तको वाति धूम्रं खं रजसावृतम् । ततो मेघ-कुलान्य् अङ्ग चित्र वर्णान्य् अनेकशः ॥ BhP_12.04.012 // शतं वर्षाणि वर्षन्ति नदन्ति रभस-स्वनैः । तत एकोदकं विश्वं ब्रह्माण्ड-विवरान्तरम् ॥ BhP_12.04.013 // तदा भूमेर् गन्ध-गुणं ग्रसन्त्य् आप उद-प्लवे । ग्रस्त-गन्धा तु पृथिवी प्रलयत्वाय कल्पते ॥ BhP_12.04.014 // अपां रसम् अथो तेजस् ता लीयन्ते ऽथ नीरसाः । ग्रसते तेजसो रूपं वायुस् तद्-रहितं तदा ॥ BhP_12.04.015 // लीयते चानिले तेजो वायोः खं ग्रसते गुणम् । स वै विशति खं राजंस् ततश् च नभसो गुणम् ॥ BhP_12.04.016 // शब्दं ग्रसति भूतादिर् नभस् तम् अनु लीयते । तैजसश् चेन्द्रियाण्य् अङ्ग देवान् वैकारिको गुणैः ॥ BhP_12.04.017 // महान् ग्रसत्य् अहङ्कारं गुणाः सत्त्वादयश् च तम् । ग्रसते ऽव्याकृतं राजन् गुणान् कालेन चोदितम् ॥ BhP_12.04.018 // न तस्य कालावयवैः परिणामादयो गुणाः । अनाद्य् अनन्तम् अव्यक्तं नित्यं कारणम् अव्ययम् ॥ BhP_12.04.019 // न यत्र वाचो न मनो न सत्त्वं तमो रजो वा महद्-आदयो ऽमी । न प्राण-बुद्धीन्द्रिय-देवता वा न सन्निवेशः खलु लोक-कल्पः ॥ BhP_12.04.020 // न स्वप्न-जाग्रन् न च तत् सुषुप्तं न खं जलं भूर् अनिलो ऽग्निर् अर्कः । संसुप्त-वच् छून्य-वद् अप्रतर्क्यं तन् मूल-भूतं पदम् आमनन्ति ॥ BhP_12.04.021 // लयः प्राकृतिको ह्य् एष पुरुषाव्यक्तयोर् यदा । शक्तयः सम्प्रलीयन्ते विवशाः काल-विद्रुताः ॥ BhP_12.04.022 // बुद्धीन्द्रियार्थ-रूपेण ज्ञानं भाति तद्-आश्रयम् । दृश्यत्वाव्यतिरेकाभ्याम् आद्य्-अन्तवद् अवस्तु यत् ॥ BhP_12.04.023 // दीपश् चक्षुश् च रूपं च ज्योतिषो न पृथग् भवेत् । एवं धीः खानि मात्राश् च न स्युर् अन्यतमाद् ऋतात् ॥ BhP_12.04.024 // बुद्धेर् जागरणं स्वप्नः सुषुप्तिर् इति चोच्यते । माया-मात्रम् इदं राजन् नानात्वं प्रत्यग्-आत्मनि ॥ BhP_12.04.025 // यथा जल-धरा व्योम्नि भवन्ति न भवन्ति च । ब्रह्मणीदं तथा विश्वम् अवयव्य् उदयाप्ययात् ॥ BhP_12.04.026 // सत्यं ह्य् अवयवः प्रोक्तः सर्वावयविनाम् इह । विनार्थेन प्रतीयेरन् पटस्येवाङ्ग तन्तवः ॥ BhP_12.04.027 // यत् सामान्य-विशेषाभ्याम् उपलभ्येत स भ्रमः । अन्योन्यापाश्रयात् सर्वम् आद्य्-अन्तवद् अवस्तु यत् ॥ BhP_12.04.028 // विकारः ख्यायमानो ऽपि प्रत्यग्-आत्मानम् अन्तरा । न निरूप्यो ऽस्त्य् अणुर् अपि स्याच् चेच् चित्-सम आत्म-वत् ॥ BhP_12.04.029 // न हि सत्यस्य नानात्वम् अविद्वान् यदि मन्यते । नानात्वं छिद्रयोर् यद्वज् ज्योतिषोर् वातयोर् इव ॥ BhP_12.04.030 // यथा हिरण्यं बहुधा समीयते नृभिः क्रियाभिर् व्यवहार-वर्त्मसु । एवं वचोभिर् भगवान् अधोक्षजो व्याख्यायते लौकिक-वैदिकैर् जनैः ॥ BhP_12.04.031 // यथा घनो ऽर्क-प्रभवो ऽर्क-दर्शितो $ ह्य् अर्कांश-भूतस्य च चक्षुषस् तमः & एवं त्व् अहं ब्रह्म-गुणस् तद्-ईक्षितो % ब्रह्मांशकस्यात्मन आत्म-बन्धनः ॥ BhP_12.04.032 //* घनो यदार्क-प्रभवो विदीर्यते चक्षुः स्वरूपं रविम् ईक्षते तदा । यदा ह्य् अहङ्कार उपाधिर् आत्मनो जिज्ञासया नश्यति तर्ह्य् अनुस्मरेत् ॥ BhP_12.04.033 // यदैवम् एतेन विवेक-हेतिना माया-मयाहङ्करणात्म-बन्धनम् । छित्त्वाच्युतात्मानुभवो ऽवतिष्ठते तम् आहुर् आत्यन्तिकम् अङ्ग सम्प्लवम् ॥ BhP_12.04.034 // नित्यदा सर्व-भूतानां ब्रह्मादीनां परन्तप । उत्पत्ति-प्रलयाव् एके सूक्ष्म-ज्ञाः सम्प्रचक्षते ॥ BhP_12.04.035 // काल-स्रोतो-जवेनाशु ह्रियमाणस्य नित्यदा । परिणामिनां अवस्थास् ता जन्म-प्रलय-हेतवः ॥ BhP_12.04.036 // अनाद्य्-अन्तवतानेन कालेनेश्वर-मूर्तिना । अवस्था नैव दृश्यन्ते वियति ज्योतिषां इव ॥ BhP_12.04.037 // नित्यो नैमित्तिकश् चैव तथा प्राकृतिको लयः । आत्यन्तिकश् च कथितः कालस्य गतिर् ईदृशी ॥ BhP_12.04.038 // एताः कुरु-श्रेष्ठ जगद्-विधातुर् नारायणस्याखिल-सत्त्व-धाम्नः । लीला-कथास् ते कथिताः समासतः कार्त्स्न्येन नाजो ऽप्य् अभिधातुम् ईशः ॥ BhP_12.04.039 // संसार-सिन्धुम् अति-दुस्तरम् उत्तितीर्षोर् $ नान्यः प्लवो भगवतः पुरुषोत्तमस्य & लीला-कथा-रस-निषेवणम् अन्तरेण % पुंसो भवेद् विविध-दुःख-दवार्दितस्य ॥ BhP_12.04.040 //* पुराण-संहिताम् एताम् ऋषिर् नारायणो ऽव्ययः । नारदाय पुरा प्राह कृष्ण-द्वैपायनाय सः ॥ BhP_12.04.041 // स वै मह्यं महा-राज भगवान् बादरायणः । इमां भागवतीं प्रीतः संहितां वेद-सम्मिताम् ॥ BhP_12.04.042 // इमां वक्ष्यत्य् असौ सूत ऋषिभ्यो नैमिषालये । दीर्घ-सत्रे कुरु-श्रेष्ठ सम्पृष्टः शौनकादिभिः ॥ BhP_12.04.043 // BhP_12.05.001/0 श्री-शुक उवाच अत्रानुवर्ण्यते ऽभीक्ष्णं विश्वात्मा भगवान् हरिः । यस्य प्रसाद-जो ब्रह्मा रुद्रः क्रोध-समुद्भवः ॥ BhP_12.05.001 // त्वं तु राजन् मरिष्येति पशु-बुद्धिम् इमां जहि । न जातः प्राग् अभूतो ऽद्य देह-वत् त्वं न नङ्क्ष्यसि ॥ BhP_12.05.002 // न भविष्यसि भूत्वा त्वं पुत्र-पौत्रादि-रूपवान् । बीजाङ्कुर-वद् देहादेर् व्यतिरिक्तो यथानलः ॥ BhP_12.05.003 // स्वप्ने यथा शिरश्-छेदं पञ्चत्वाद्य् आत्मनः स्वयम् । यस्मात् पश्यति देहस्य तत आत्मा ह्य् अजो ऽमरः ॥ BhP_12.05.004 // घटे भिन्ने घटाकाश आकाशः स्याद् यथा पुरा । एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः ॥ BhP_12.05.005 // मनः सृजति वै देहान् गुणान् कर्माणि चात्मनः । तन् मनः सृजते माया ततो जीवस्य संसृतिः ॥ BhP_12.05.006 // स्नेहाधिष्ठान-वर्त्य्-अग्नि- संयोगो यावद् ईयते । तावद् दीपस्य दीपत्वम् एवं देह-कृतो भवः । रजः-सत्त्व-तमो-वृत्त्या जायते ऽथ विनश्यति ॥ BhP_12.05.007 // न तत्रात्मा स्वयं-ज्योतिर् यो व्यक्ताव्यक्तयोः परः । आकाश इव चाधारो ध्रुवो ऽनन्तोपमस् ततः ॥ BhP_12.05.008 // एवम् आत्मानम् आत्म-स्थम् आत्मनैवामृश प्रभो । बुद्ध्यानुमान-गर्भिण्या वासुदेवानुचिन्तया ॥ BhP_12.05.009 // चोदितो विप्र-वाक्येन न त्वां धक्ष्यति तक्षकः । मृत्यवो नोपधक्ष्यन्ति मृत्यूनां मृत्युम् ईश्वरम् ॥ BhP_12.05.010 // अहं ब्रह्म परं धाम ब्रह्माहं परमं पदम् । एवं समीक्ष्य चात्मानम् आत्मन्य् आधाय निष्कले ॥ BhP_12.05.011 // दशन्तं तक्षकं पादे लेलिहानं विषाननैः । न द्रक्ष्यसि शरीरं च विश्वं च पृथग् आत्मनः ॥ BhP_12.05.012 // एतत् ते कथितं तात यद् आत्मा पृष्टवान् नृप । हरेर् विश्वात्मनश् चेष्टां किं भूयः श्रोतुम् इच्छसि ॥ BhP_12.05.013 // BhP_12.06.001/0 सूत उवाच एतन् निशम्य मुनिनाभिहितं परीक्षिद् $ व्यासात्मजेन निखिलात्म-दृशा समेन & तत्-पाद-मूलम् उपसृत्य नतेन मूर्ध्ना % बद्धाञ्जलिस् तम् इदम् आह स विष्णुरातः ॥ BhP_12.06.001 //* BhP_12.06.002/0 राजोवाच सिद्धो ऽस्म्य् अनुगृहीतो ऽस्मि भवता करुणात्मना । श्रावितो यच् च मे साक्षाद् अनादि-निधनो हरिः ॥ BhP_12.06.002 // नात्य्-अद्भुतम् अहं मन्ये महताम् अच्युतात्मनाम् । अज्ञेषु ताप-तप्तेषु भूतेषु यद् अनुग्रहः ॥ BhP_12.06.003 // पुराण-संहिताम् एताम् अश्रौष्म भवतो वयम् । यस्यां खलूत्तमः-श्लोको भगवान् अनवर्ण्यते ॥ BhP_12.06.004 // भगवंस् तक्षकादिभ्यो मृत्युभ्यो न बिभेम्य् अहम् । प्रविष्टो ब्रह्म निर्वाणम् अभयं दर्शितं त्वया ॥ BhP_12.06.005 // अनुजानीहि मां ब्रह्मन् वाचं यच्छाम्य् अधोक्षजे । मुक्त-कामाशयं चेतः प्रवेश्य विसृजाम्य् असून् ॥ BhP_12.06.006 // अज्ञानं च निरस्तं मे ज्ञान-विज्ञान-निष्ठया । भवता दर्शितं क्षेमं परं भगवतः पदम् ॥ BhP_12.06.007 // BhP_12.06.008/0 सूत उवाच इत्य् उक्तस् तम् अनुज्ञाप्य भगवान् बादरायणिः । जगाम भिक्षुभिः साकं नर-देवेन पूजितः ॥ BhP_12.06.008 // परीक्षिद् अपि राजर्षिर् आत्मन्य् आत्मानम् आत्मना । समाधाय परं दध्याव् अस्पन्दासुर् यथा तरुः ॥ BhP_12.06.009 // प्राक्-कूले बर्हिष्य् आसीनो गङ्गा-कूल उदङ्-मुखः । ब्रह्म-भूतो महा-योगी निःसङ्गश् छिन्न-संशयः ॥ BhP_12.06.010 // तक्षकः प्रहितो विप्राः क्रुद्धेन द्विज-सूनुना । हन्तु-कामो नृपं गच्छन् ददर्श पथि कश्यपम् ॥ BhP_12.06.011 // तं तर्पयित्वा द्रविणैर् निवर्त्य विष-हारिणम् । द्विज-रूप-प्रतिच्छन्नः काम-रूपो ऽदशन् नृपम् ॥ BhP_12.06.012 // ब्रह्म-भूतस्य राजर्षेर् देहो ऽहि-गरलाग्निना । बभूव भस्मसात् सद्यः पश्यतां सर्व-देहिनाम् ॥ BhP_12.06.013 // हाहा-कारो महान् आसीद् भुवि खे दिक्षु सर्वतः । विस्मिता ह्य् अभवन् सर्वे देवासुर-नरादयः ॥ BhP_12.06.014 // देव-दुन्दुभयो नेदुर् गन्धर्वाप्सरसो जगुः । ववृषुः पुष्प-वर्षाणि विबुधाः साधु-वादिनः ॥ BhP_12.06.015 // जन्मेजयः स्व-पितरं श्रुत्वा तक्षक-भक्षितम् । यथाजुहाव सन्क्रुद्धो नागान् सत्रे सह द्विजैः ॥ BhP_12.06.016 // सर्प-सत्रे समिद्धाग्नौ दह्यमानान् महोरगान् । दृष्ट्वेन्द्रं भय-संविग्नस् तक्षकः शरणं ययौ ॥ BhP_12.06.017 // अपश्यंस् तक्षकं तत्र राजा पारीक्षितो द्विजान् । उवाच तक्षकः कस्मान् न दह्येतोरगाधमः ॥ BhP_12.06.018 // तं गोपायति राजेन्द्र शक्रः शरणम् आगतम् । तेन संस्तम्भितः सर्पस् तस्मान् नाग्नौ पतत्य् असौ ॥ BhP_12.06.019 // पारीक्षित इति श्रुत्वा प्राहर्त्विज उदार-धीः । सहेन्द्रस् तक्षको विप्रा नाग्नौ किम् इति पात्यते ॥ BhP_12.06.020 // तच् छ्रुत्वाजुहुवुर् विप्राः सहेन्द्रं तक्षकं मखे । तक्षकाशु पतस्वेह सहेन्द्रेण मरुत्वता ॥ BhP_12.06.021 // इति ब्रह्मोदिताक्षेपैः स्थानाद् इन्द्रः प्रचालितः । बभूव सम्भ्रान्त-मतिः स-विमानः स-तक्षकः ॥ BhP_12.06.022 // तं पतन्तं विमानेन सह-तक्षकम् अम्बरात् । विलोक्याङ्गिरसः प्राह राजानं तं बृहस्पतिः ॥ BhP_12.06.023 // नैष त्वया मनुष्येन्द्र वधम् अर्हति सर्प-राट् । अनेन पीतम् अमृतम् अथ वा अजरामरः ॥ BhP_12.06.024 // जीवितं मरणं जन्तोर् गतिः स्वेनैव कर्मणा । राजंस् ततो ऽन्यो नास्त्य् अस्य प्रदाता सुख-दुःखयोः ॥ BhP_12.06.025 // सर्प-चौराग्नि-विद्युद्भ्यः क्षुत्-तृद्-व्याध्य्-आदिभिर् नृप । पञ्चत्वम् ऋच्छते जन्तुर् भुङ्क्त आरब्ध-कर्म तत् ॥ BhP_12.06.026 // तस्मात् सत्रम् इदं राजन् संस्थीयेताभिचारिकम् । सर्पा अनागसो दग्धा जनैर् दिष्टं हि भुज्यते ॥ BhP_12.06.027 // BhP_12.06.028/0 सूत उवाच इत्य् उक्तः स तथेत्य् आह महर्षेर् मानयन् वचः । सर्प-सत्राद् उपरतः पूजयाम् आस वाक्-पतिम् ॥ BhP_12.06.028 // सैषा विष्णोर् महा-माया- बाध्ययालक्षणा यया । मुह्यन्त्य् अस्यैवात्म-भूता भूतेषु गुण-वृत्तिभिः ॥ BhP_12.06.029 // न यत्र दम्भीत्य् अभया विराजिता मायात्म-वादे ऽसकृद् आत्म-वादिभिः । न यद् विवादो विविधस् तद्-आश्रयो मनश् च सङ्कल्प-विकल्प-वृत्ति यत् ॥ BhP_12.06.030 // न यत्र सृज्यं सृजतोभयोः परं श्रेयश् च जीवस् त्रिभिर् अन्वितस् त्व् अहम् । तद् एतद् उत्सादित-बाध्य-बाधकं निषिध्य चोर्मीन् विरमेत तन् मुनिः ॥ BhP_12.06.031 // परं पदं वैष्णवम् आमनन्ति तद् यन् नेति नेतीत्य् अतद्-उत्सिसृक्षवः । विसृज्य दौरात्म्यम् अनन्य-सौहृदा हृदोपगुह्यावसितं समाहितैः ॥ BhP_12.06.032 // त एतद् अधिगच्छन्ति विष्णोर् यत् परमं पदम् । अहं ममेति दौर्जन्यं न येषां देह-गेह-जम् ॥ BhP_12.06.033 // अतिवादांस् तितिक्षेत नावमन्येत कञ्चन । न चेमं देहम् आश्रित्य वैरं कुर्वीत केनचित् ॥ BhP_12.06.034 // नमो भगवते तस्मै कृष्णायाकुण्ठ-मेधसे । यत्-पादाम्बुरुह-ध्यानात् संहिताम् अध्यगाम् इमाम् ॥ BhP_12.06.035 // BhP_12.06.036/0 श्री-शौनक उवाच पैलादिभिर् व्यास-शिष्यैर् वेदाचार्यैर् महात्मभिः । वेदाश् च कथिता व्यस्ता एतत् सौम्याभिधेहि नः ॥ BhP_12.06.036 // BhP_12.06.037/0 सूत उवाच समाहितात्मनो ब्रह्मन् ब्रह्मणः परमेष्ठिनः । हृद्य् आकाशाद् अभून् नादो वृत्ति-रोधाद् विभाव्यते ॥ BhP_12.06.037 // यद्-उपासनया ब्रह्मन् योगिनो मलम् आत्मनः । द्रव्य-क्रिया-कारकाख्यं धूत्वा यान्त्य् अपुनर्-भवम् ॥ BhP_12.06.038 // ततो ऽभूत् त्रि-वृद् ओंकारो यो ऽव्यक्त-प्रभवः स्व-राट् । यत् तल् लिङ्गं भगवतो ब्रह्मणः परमात्मनः ॥ BhP_12.06.039 // शृणोति य इमं स्फोटं सुप्त-श्रोत्रे च शून्य-दृक् । येन वाग् व्यज्यते यस्य व्यक्तिर् आकाश आत्मनः ॥ BhP_12.06.040 // स्व-धाम्नो ब्राह्मणः साक्षाद् वाचकः परमात्मनः । स सर्व-मन्त्रोपनिषद् वेद-बीजं सनातनम् ॥ BhP_12.06.041 // तस्य ह्य् आसंस् त्रयो वर्णा a-काराद्या भृगूद्वह । धार्यन्ते यैस् त्रयो भावा गुण-नामार्थ-वृत्तयः ॥ BhP_12.06.042 // ततो ऽक्षर-समाम्नायम् असृजद् भगवान् अजः । अन्तस्थोष्म-स्वर-स्पर्श- ह्रस्व-दीर्घादि-लक्षणम् ॥ BhP_12.06.043 // तेनासौ चतुरो वेदांश् चतुर्भिर् वदनैर् विभुः । स-व्याहृतिकान् सोंकारांश् चातुर्-होत्र-विवक्षया ॥ BhP_12.06.044 // पुत्रान् अध्यापयत् तांस् तु ब्रह्मर्षीन् ब्रह्म-कोविदान् । ते तु धर्मोपदेष्टारः स्व-पुत्रेभ्यः समादिशन् ॥ BhP_12.06.045 // ते परम्परया प्राप्तास् तत्-तच्-छिष्यैर् धृत-व्रतैः । चतुर्-युगेष्व् अथ व्यस्ता द्वापरादौ महर्षिभिः ॥ BhP_12.06.046 // क्षीणायुषः क्षीण-सत्त्वान् दुर्मेधान् वीक्ष्य कालतः । वेदान् ब्रह्मर्षयो व्यस्यन् हृदि-स्थाच्युत-चोदिताः ॥ BhP_12.06.047 // अस्मिन्न् अप्य् अन्तरे ब्रह्मन् भगवान् लोक-भावनः । ब्रह्मेशाद्यैर् लोक-पालैर् याचितो धर्म-गुप्तये ॥ BhP_12.06.048 // पराशरात् सत्यवत्याम् अंशांश-कलया विभुः । अवतीर्णो महा-भाग वेदं चक्रे चतुर्-विधम् ॥ BhP_12.06.049 // ऋग्-अथर्व-यजुः-साम्नां राशीर् उद्धृत्य वर्गशः । चतस्रः संहिताश् चक्रे मन्त्रैर् मणि-गणा इव ॥ BhP_12.06.050 // तासां स चतुरः शिष्यान् उपाहूय महा-मतिः । एकैकां संहितां ब्रह्मन्न् एकैकस्मै ददौ विभुः ॥ BhP_12.06.051 // पैलाय संहिताम् आद्यां बह्वृचाख्यां उवाच ह । वैशम्पायन-संज्ञाय निगदाख्यं यजुर्-गणम् ॥ BhP_12.06.052 // साम्नां जैमिनये प्राह तथा छन्दोग-संहिताम् । अथर्वाङ्गिरसीं नाम स्व-शिष्याय सुमन्तवे ॥ BhP_12.06.053 // पैलः स्व-संहिताम् ऊचे इन्द्रप्रमितये मुनिः । बाष्कलाय च सो ऽप्य् आह शिष्येभ्यः संहितां स्वकाम् ॥ BhP_12.06.054 // चतुर्धा व्यस्य बोध्याय याज्ञवल्क्याय भार्गव । पराशरायाग्निमित्र इन्द्रप्रमितिर् आत्मवान् ॥ BhP_12.06.055 // अध्यापयत् संहितां स्वां माण्डूकेयम् ऋषिं कविम् । तस्य शिष्यो देवमित्रः सौभर्य्-आदिभ्य ऊचिवान् ॥ BhP_12.06.056 // शाकल्यस् तत्-सुतः स्वां तु पञ्चधा व्यस्य संहिताम् । वात्स्य-मुद्गल-शालीय- गोखल्य-शिशिरेष्व् अधात् ॥ BhP_12.06.057 // जातूकर्ण्यश् च तच्-छिष्यः स-निरुक्तां स्व-संहिताम् । बलाक-पैल-जाबाल- विरजेभ्यो ददौ मुनिः ॥ BhP_12.06.058 // बाष्कलिः प्रति-शाखाभ्यो वालखिल्याख्य-संहिताम् । चक्रे वालायनिर् भज्यः काशारश् चैव तां दधुः ॥ BhP_12.06.059 // बह्वृचाः संहिता ह्य् एता एभिर् ब्रह्मर्षिभिर् धृताः । श्रुत्वैतच्-छन्दसां व्यासं सर्व-पापैः प्रमुच्यते ॥ BhP_12.06.060 // वैशम्पायन-शिष्या वै चरकाध्वर्यवो ऽभवन् । यच् चेरुर् ब्रह्म-हत्यांहः क्षपणं स्व-गुरोर् व्रतम् ॥ BhP_12.06.061 // याज्ञवल्क्यश् च तच्-छिष्य आहाहो भगवन् कियत् । चरितेनाल्प-साराणां चरिष्ये ऽहं सु-दुश्चरम् ॥ BhP_12.06.062 // इत्य् उक्तो गुरुर् अप्य् आह कुपितो याह्य् अलं त्वया । विप्रावमन्त्रा शिष्येण मद्-अधीतं त्यजाश्व् इति ॥ BhP_12.06.063 // देवरात-सुतः सो ऽपि छर्दित्वा यजुषां गणम् । ततो गतो ऽथ मुनयो ददृशुस् तान् यजुर्-गणान् ॥ BhP_12.06.064 // यजूंषि तित्तिरा भूत्वा तल्-लोलुपतयाददुः । तैत्तिरीया इति यजुः- शाखा आसन् सु-पेशलाः ॥ BhP_12.06.065 // याज्ञवल्क्यस् ततो ब्रह्मंश् छन्दांस्य् अधि गवेषयन् । गुरोर् अविद्यमानानि सूपतस्थे ऽर्कम् ईश्वरम् ॥ BhP_12.06.066 // BhP_12.06.067/0 श्री-याज्ञवल्क्य उवाच ओं नमो भगवते आदित्यायाखिल-जगताम् आत्म-स्वरूपेण काल-स्वरूपेण चतुर्-विध-भूत-निकायानां ब्रह्मादि-स्तम्ब-पर्यन्तानाम् अन्तर्-हृदयेषु बहिर् अपि चाकाश इवोपाधिनाव्यवधीयमानो भवान् एक एव क्षण-लव-निमेषावयवोपचित-संवत्सर-गणेनापाम् आदान-विसर्गाभ्याम् इमां लोक-यात्राम् अनुवहति ॥ BhP_12.06.067 //_* यद् उ ह वाव विबुधर्षभ सवितर् अदस् तपत्य् अनुसवनम् अहर् अहर् आम्नाय-विधिनोपतिष्ठमानानाम् अखिल-दुरित-वृजिन-बीजावभर्जन भगवतः समभिधीमहि तपन मण्डलम् ॥ BhP_12.06.068 //_* य इह वाव स्थिर-चर-निकराणां निज-निकेतनानां मन-इन्द्रियासुगणान् अनात्मनः स्वयम् आत्मान्तर्-यामी प्रचोदयति ॥ BhP_12.06.069 //_* य एवेमं लोकम् अति-कराल-वदनान्धकार-संज्ञाजगर-ग्रह-गिलितं मृतकम् इव विचेतनम् अवलोक्यानुकम्पया परम-कारुणिक ईक्षयैवोत्थाप्याहर् अहर् अनुसवनं श्रेयसि स्व-धर्माख्यात्माव-स्थने प्रवर्तयति ॥ BhP_12.06.070 //_* अवनि-पतिर् इवासाधूनां भयम् उदीरयन्न् अटति परित आशा-पालैस् तत्र तत्र कमल-कोशाञ्जलिभिर् उपहृतार्हणः ॥ BhP_12.06.071 //_* अथ ह भगवंस् तव चरण-नलिन-युगलं त्रि-भुवन-गुरुभिर् अभिवन्दितम् अहम् अयात-याम-यजुष्-काम उपसरामीति ॥ BhP_12.06.072 //_* BhP_12.06.073/0 सूत उवाच एवं स्तुतः स भगवान् वाजि-रूप-धरो रविः । यजूंष्य् अयात-यामानि मुनये ऽदात् प्रसादितः ॥ BhP_12.06.073 // यजुर्भिर् अकरोच् छाखा दश पञ्च शतैर् विभुः । जगृहुर् वाजसन्यस् ताः काण्व-माध्यन्दिनादयः ॥ BhP_12.06.074 // जैमिनेः सम-गस्यासीत् सुमन्तुस् तनयो मुनिः । सुत्वांस् तु तत्-सुतस् ताभ्याम् एकैकां प्राह संहिताम् ॥ BhP_12.06.075 // सुकर्मा चापि तच्-छिष्यः साम-वेद-तरोर् महान् । सहस्र-संहिता-भेदं चक्रे साम्नां ततो द्विज ॥ BhP_12.06.076 // हिरण्यनाभः कौशल्यः पौष्यञ्जिश् च सुकर्मणः । शिष्यौ जगृहतुश् चान्य आवन्त्यो ब्रह्म-वित्तमः ॥ BhP_12.06.077 // उदीच्याः साम-गाः शिष्या आसन् पञ्च-शतानि वै । पौष्यञ्ज्य्-आवन्त्ययोश् चापि तांश् च प्राच्यान् प्रचक्षते ॥ BhP_12.06.078 // लौगाक्षिर् माङ्गलिः कुल्यः कुशीदः कुक्षिर् एव च । पौष्यञ्जि-सिष्या जगृहुः संहितास् ते शतं शतम् ॥ BhP_12.06.079 // कृतो हिरण्यनाभस्य चतुर्-विंशति संहिताः । शिष्य ऊचे स्व-शिष्येभ्यः शेषा आवन्त्य आत्मवान् ॥ BhP_12.06.080 // BhP_12.07.001/0 सूत उवाच अथर्व-वित् सुमन्तुश् च शिष्यम् अध्यापयत् स्वकाम् । संहितां सो ऽपि पथ्याय वेददर्शाय चोक्तवान् ॥ BhP_12.07.001 // शौक्लायनिर् ब्रह्मबलिर् मोदोषः पिप्पलायनिः । वेददर्शस्य शिष्यास् ते पथ्य-शिष्यान् अथो शृणु । कुमुदः शुनको ब्रह्मन् जाजलिश् चाप्य् अथर्व-वित् ॥ BhP_12.07.002 // बभ्रुः शिष्यो ऽथान्गिरसः सैन्धवायन एव च । अधीयेतां संहिते द्वे सावर्णाद्यास् तथापरे ॥ BhP_12.07.003 // नक्षत्रकल्पः शान्तिश् च कश्यपाङ्गिरसादयः । एते आथर्वणाचार्याः शृणु पौराणिकान् मुने ॥ BhP_12.07.004 // त्रय्यारुणिः कश्यपश् च सावर्णिर् अकृतव्रनः । वैशम्पायन-हारीतौ षड् वै पौराणिका इमे ॥ BhP_12.07.005 // अधीयन्त व्यास-शिष्यात् संहितां मत्-पितुर् मुखात् । एकैकाम् अहम् एतेषां शिष्यः सर्वाः समध्यगाम् ॥ BhP_12.07.006 // कश्यपो ऽहं च सावर्णी राम-शिष्यो ऽकृतव्रनः । अधीमहि व्यास-शिष्याच् चत्वारो मूल-संहिताः ॥ BhP_12.07.007 // पुराण-लक्षणं ब्रह्मन् ब्रह्मर्षिभिर् निरूपितम् । शृणुष्व बुद्धिम् आश्रित्य वेद-शास्त्रानुसारतः ॥ BhP_12.07.008 // सर्गो ऽस्याथ विसर्गश् च वृत्ति-रक्षान्तराणि च । वंशो वंशानुचरीतं संस्था हेतुर् अपाश्रयः ॥ BhP_12.07.009 // दशभिर् लक्षणैर् युक्तं पुराणं तद्-विदो विदुः । केचित् पञ्च-विधं ब्रह्मन् महद्-अल्प-व्यवस्थया ॥ BhP_12.07.010 // अव्याकृत-गुण-क्षोभान् महतस् त्रि-वृतो ऽहमः । भूत-सूक्ष्मेन्द्रियार्थानां सम्भवः सर्ग उच्यते ॥ BhP_12.07.011 // पुरुषानुगृहीतानाम् एतेषां वासना-मयः । विसर्गो ऽयं समाहारो बीजाद् बीजं चराचरम् ॥ BhP_12.07.012 // वृत्तिर् भूतानि भूतानां चराणाम् अचराणि च । कृता स्वेन नृणां तत्र कामाच् चोदनयापि वा ॥ BhP_12.07.013 // रक्षाच्युतावतारेहा विश्वस्यानु युगे युगे । तिर्यङ्-मर्त्यर्षि-देवेषु हन्यन्ते यैस् त्रयी-द्विषः ॥ BhP_12.07.014 // मन्वन्तरं मनुर् देवा मनु-पुत्राः सुरेश्वराः । र्षयो ऽंशावताराश् च हरेः षड्-विधम् उच्यते ॥ BhP_12.07.015 // राज्ञां ब्रह्म-प्रसूतानां वंशस् त्रै-कालिको ऽन्वयः । वंशानुचरितं तेषाम् वृत्तं वंश-धरास् च ये ॥ BhP_12.07.016 // नैमित्तिकः प्राकृतिको नित्य आत्यन्तिको लयः । संस्थेति कविभिः प्रोक्तश् चतुर्धास्य स्वभावतः ॥ BhP_12.07.017 // हेतुर् जीवो ऽस्य सर्गादेर् अविद्या-कर्म-कारकः । यं चानुशायिनं प्राहुर् अव्याकृतम् उतापरे ॥ BhP_12.07.018 // व्यतिरेकान्वयो यस्य जाग्रत्-स्वप्न-सुषुप्तिषु । माया-मयेषु तद् ब्रह्म जीव-वृत्तिष्व् अपाश्रयः ॥ BhP_12.07.019 // पदार्थेषु यथा द्रव्यं सन्-मात्रं रूप-नामसु । बीजादि-पञ्चतान्तासु ह्य् अवस्थासु युतायुतम् ॥ BhP_12.07.020 // विरमेत यदा चित्तं हित्वा वृत्ति-त्रयं स्वयम् । योगेर्ल वा तदात्मानं वेदेहाया निवर्तते ॥ BhP_12.07.021 // एवं लक्षण-लक्ष्याणि पुराणानि पुरा-विदः । मुनयो ऽष्टादश प्राहुः क्षुल्लकानि महान्ति च ॥ BhP_12.07.022 // ब्राह्मं पाद्मं वैष्णवं च शैवं लैङ्गं स-गारुडं । नारदीयं भागवतम् आग्नेयं स्कान्द-संज्ञितम् ॥ BhP_12.07.023 // भविष्यं ब्रह्म-वैवर्तं मार्कण्डेयं स-वामनम् । वाराहं मात्स्यं कौर्मं च ब्रह्माण्डाख्यम् इति त्रि-षट् ॥ BhP_12.07.024 // ब्रह्मन्न् इदं समाख्यातं शाखा-प्रणयनं मुनेः । शिष्य-शिष्य-प्रशिष्याणां ब्रह्म-तेजो-विवर्धनम् ॥ BhP_12.07.025 // BhP_12.08.001/0 श्री-शौनक उवाच सूत जीव चिरं साधो वद नो वदतां वर । तमस्य् अपारे भ्रमतां नॄणां त्वं पार-दर्शनः ॥ BhP_12.08.001 // आहुश् चिरायुषम् ऋषिं मृकण्डु-तनयं जनाः । यः कल्पान्ते ह्य् उर्वरितो येन ग्रस्तम् इदं जगत् ॥ BhP_12.08.002 // स वा अस्मत्-कुलोत्पन्नः कल्पे ऽस्मिन् भार्गवर्षभः । नैवाधुनापि भूतानां सम्प्लवः को ऽपि जायते ॥ BhP_12.08.003 // एक एवार्णवे भ्राम्यन् ददर्श पुरुषं किल । वट-पत्र-पुटे तोकं शयानं त्व् एकम् अद्भुतम् ॥ BhP_12.08.004 // एष नः संशयो भूयान् सूत कौतूहलं यतः । तं नश् छिन्धि महा-योगिन् पुराणेष्व् अपि सम्मतः ॥ BhP_12.08.005 // BhP_12.08.006/0 सूत उवाच प्रश्नस् त्वया महर्षे ऽयं कृतो लोक-भ्रमापहः । नारायण-कथा यत्र गीता कलि-मलापहा ॥ BhP_12.08.006 // प्राप्त-द्विजाति-संस्कारो मार्कण्डेयः पितुः क्रमात् । छन्दांस्य् अधीत्य धर्मेण तपः-स्वाध्याय-संयुतः ॥ BhP_12.08.007 // बृहद्-व्रत-धरः शान्तो जटिलो वल्कलाम्बरः । बिभ्रत् कमण्डलुं दण्डम् उपवीतं स-मेखलम् ॥ BhP_12.08.008 // कृष्णाजिनं साक्ष-सूत्रं कुशांश् च नियमर्द्धये । अग्न्य्-अर्क-गुरु-विप्रात्मस्व् अर्चयन् सन्ध्ययोर् हरिम् ॥ BhP_12.08.009 // सायं प्रातः स गुरवे भैक्ष्यम् आहृत्य वाग्-यतः । बुभुजे गुर्व्-अनुज्ञातः सकृन् नो चेद् उपोषितः ॥ BhP_12.08.010 // एवं तपः-स्वाध्याय-परो वर्षाणाम् अयुतायुतम् । आराधयन् हृषीकेशं जिग्ये मृत्युं सु-दुर्जयम् ॥ BhP_12.08.011 // ब्रह्मा भृगुर् भवो दक्षो ब्रह्म-पुत्राश् च ये ऽपरे । नृ-देव-पितृ-भूतानि तेनासन्न् अति-विस्मिताः ॥ BhP_12.08.012 // इत्थं बृहद्-व्रत-धरस् तपः-स्वाध्याय-संयमैः । दध्याव् अधोक्षजं योगी ध्वस्त-क्लेशान्तरात्मना ॥ BhP_12.08.013 // तस्यैवं युञ्जतश् चित्तं महा-योगेन योगिनः । व्यतीयाय महान् कालो मन्वन्तर-षड्-आत्मकः ॥ BhP_12.08.014 // एतत् पुरन्दरो ज्ञात्वा सप्तमे ऽस्मिन् किलान्तरे । तपो-विशङ्कितो ब्रह्मन्न् आरेभे तद्-विघातनम् ॥ BhP_12.08.015 // गन्धर्वाप्सरसः कामं वसन्त-मलयानिलौ । मुनये प्रेषयाम् आस रजस्-तोक-मदौ तथा ॥ BhP_12.08.016 // ते वै तद्-आश्रमं जग्मुर् हिमाद्रेः पार्श्व उत्तरे । पुष्पभद्रा नदी यत्र चित्राख्या च शिला विभो ॥ BhP_12.08.017 // तद्-आश्रम-पदं पुण्यं पुण्य-द्रुम-लताञ्चितम् । पुण्य-द्विज-कुलाकीऋनं पुण्यामल-जलाशयम् ॥ BhP_12.08.018 // मत्त-भ्रमर-सङ्गीतं मत्त-कोकिल-कूजितम् । मत्त-बर्हि-नटाटोपं मत्त-द्विज-कुलाकुलम् ॥ BhP_12.08.019 // वायुः प्रविष्ट आदाय हिम-निर्झर-शीकरान् । सुमनोभिः परिष्वक्तो ववाव् उत्तम्भयन् स्मरम् ॥ BhP_12.08.020 // उद्यच्-चन्द्र-निशा-वक्त्रः प्रवाल-स्तबकालिभिः । गोप-द्रुम-लता-जालैस् तत्रासीत् कुसुमाकरः ॥ BhP_12.08.021 // अन्वीयमानो गन्धर्वैर् गीत-वादित्र-यूथकैः । अदृश्यतात्त-चापेषुः स्वः-स्त्री-यूथ-पतिः स्मरः ॥ BhP_12.08.022 // हुत्वाग्निं समुपासीनं ददृशुः शक्र-किङ्कराः । मीलिताक्षं दुराधर्षं मूर्तिमन्तम् इवानलम् ॥ BhP_12.08.023 // ननृतुस् तस्य पुरतः स्त्रियो ऽथो गायका जगुः । मृदङ्ग-वीणा-पणवैर् वाद्यं चक्रुर् मनो-रमम् ॥ BhP_12.08.024 // सन्दधे ऽस्त्रं स्व-धनुषि कामः पञ्च-मुखं तदा । मधुर् मनो रजस्-तोक इन्द्र-भृत्या व्यकम्पयन् ॥ BhP_12.08.025 // क्रीडन्त्याः पुञ्जिकस्थल्याः कन्दुकैः स्तन-गौरवात् । भृशम् उद्विग्न-मध्यायाः केश-विस्रंसित-स्रजः ॥ BhP_12.08.026 // इतस् ततो भ्रमद्-दृष्टेश् चलन्त्या अनु कन्दुकम् । वायुर् जहार तद्-वासः सूक्ष्मं त्रुटित-मेखलम् ॥ BhP_12.08.027 // विससर्ज तदा बाणं मत्वा तं स्व-जितं स्मरः । सर्वं तत्राभवन् मोघम् अनीशस्य यथोद्यमः ॥ BhP_12.08.028 // त इत्थम् अपकुर्वन्तो मुनेस् तत्-तेजसा मुने । दह्यमाना निववृतुः प्रबोध्याहिम् इवार्भकाः ॥ BhP_12.08.029 // इतीन्द्रानुचरैर् ब्रह्मन् धर्षितो ऽपि महा-मुनिः । यन् नागाद् अहमो भावं न तच् चित्रं महत्सु हि ॥ BhP_12.08.030 // दृष्ट्वा निस्तेजसं कामं स-गणं भगवान् स्वराट् । श्रुत्वानुभावं ब्रह्मर्षेर् विस्मयं समगात् परम् ॥ BhP_12.08.031 // तस्यैवं युञ्जतश् चित्तं तपः-स्वाध्याय-संयमैः । अनुग्रहायाविरासीन् नर-नारायणो हरिः ॥ BhP_12.08.032 // तौ शुक्ल-कृष्णौ नव-कञ्ज-लोचनौ $ चतुर्-भुजौ रौरव-वल्कलाम्बरौ & पवित्र-पाणी उपवीतकं त्रि-वृत् % कमण्डलुं दण्डम् ऋजुं च वैणवम् ॥ BhP_12.08.033 //* पद्माक्ष-मालाम् उत जन्तु-मार्जनं $ वेदं च साक्षात् तप एव रूपिणौ & तपत्-तडिद्-वर्ण-पिशङ्ग-रोचिषा % प्रांशू दधानौ विबुधर्षभार्चितौ ॥ BhP_12.08.034 //* ते वै भगवतो रूपे नर-नारायणाव् ऋषी । दृष्ट्वोत्थायादरेणोच्चैर् ननामाङ्गेन दण्ड-वत् ॥ BhP_12.08.035 // स तत्-सन्दर्शनानन्द- निर्वृतात्मेन्द्रियाशयः । हृष्ट-रोमाश्रु-पूर्णाक्षो न सेहे ताव् उदीक्षितुम् ॥ BhP_12.08.036 // उत्थाय प्राञ्जलिः प्रह्व औत्सुक्याद् आश्लिषन्न् इव । नमो नम इतीशानौ बभाशे गद्गदाक्षरम् ॥ BhP_12.08.037 // तयोर् आसनम् आदाय पादयोर् अवनिज्य च । अर्हणेनानुलेपेन धूप-माल्यैर् अपूजयत् ॥ BhP_12.08.038 // सुखम् आसनम् आसीनौ प्रसादाभिमुखौ मुनी । पुनर् आनम्य पादाभ्यां गरिष्ठाव् इदम् अब्रवीत् ॥ BhP_12.08.039 // BhP_12.08.040/0 श्री-मार्कण्डेय उवाच किं वर्णये तव विभो यद्-उदीरितो ऽसुः $ संस्पन्दते तम् अनु वाङ्-मन-इन्द्रियाणि & स्पन्दन्ति वै तनु-भृताम् अज-शर्वयोश् च % स्वस्याप्य् अथापि भजताम् असि भाव-बन्धुः ॥ BhP_12.08.040 //* मूर्ती इमे भगवतो भगवंस् त्रि-लोक्याः $ क्षेमाय ताप-विरमाय च मृत्यु-जित्यै & नाना बिभर्ष्य् अवितुम् अन्य-तनूर् यथेदं % सृष्ट्वा पुनर् ग्रससि सर्वम् इवोर्णनाभिः ॥ BhP_12.08.041 //* तस्यावितुः स्थिर-चरेशितुर् अङ्घ्रि-मूलं $ यत्-स्थं न कर्म-गुण-काल-रजः स्पृशन्ति & यद् वै स्तुवन्ति निनमन्ति यजन्त्य् अभीक्ष्णं % ध्यायन्ति वेद-हृदया मुनयस् तद्-आप्त्यै ॥ BhP_12.08.042 //* नान्यं तवाङ्घ्र्य्-उपनयाद् अपवर्ग-मूर्तेः $ क्षेमं जनस्य परितो-भिय ईश विद्मः & ब्रह्मा बिभेत्य् अलम् अतो द्वि-परार्ध-धिष्ण्यः % कालस्य ते किम् उत तत्-कृत-भौतिकानाम् ॥ BhP_12.08.043 //* तद् वै भजाम्य् ऋत-धियस् तव पाद-मूलं $ हित्वेदम् आत्म-च्छदि चात्म-गुरोः परस्य & देहाद्य् अपार्थम् असद् अन्त्यम् अभिज्ञ-मात्रं % विन्देत ते तर्हि सर्व-मनीषितार्थम् ॥ BhP_12.08.044 //* सत्त्वं रजस् तम इतीश तवात्म-बन्धो $ माया-मयाः स्थिति-लयोदय-हेतवो ऽस्य & लीला धृता यद् अपि सत्त्व-मयी प्रशान्त्यै % नान्ये नृणां व्यसन-मोह-भियश् च याभ्याम् ॥ BhP_12.08.045 //* तस्मात् तवेह भगवन्न् अथ तावकानां $ शुक्लां तनुं स्व-दयितां कुशला भजन्ति & यत् सात्वताः पुरुष-रूपम् उशन्ति सत्त्वं % लोको यतो ऽभयम् उतात्म-सुखं न चान्यत् ॥ BhP_12.08.046 //* तस्मै नमो भगवते पुरुषाय भूम्ने $ विश्वाय विश्व-गुरवे पर-दैवताय & नारायणाय ऋषये च नरोत्तमाय % हंसाय संयत-गिरे निगमेश्वराय ॥ BhP_12.08.047 //* यं वै न वेद वितथाक्ष-पथैर् भ्रमद्-धीः $ सन्तं स्वकेष्व् असुषु हृद्य् अपि दृक्-पथेषु & तन्-माययावृत-मतिः स उ एव साक्षाद् % आद्यस् तवाखिल-गुरोर् उपसाद्य वेदम् ॥ BhP_12.08.048 //* यद्-दर्शनं निगम आत्म-रहः-प्रकाशं $ मुह्यन्ति यत्र कवयो ऽज-परा यतन्तः & तं सर्व-वाद-विषय-प्रतिरूप-शीलं % वन्दे महा-पुरुषम् आत्म-निगूढ-बोधम् ॥ BhP_12.08.049 //* BhP_12.09.001/0 सूत उवाच संस्तुतो भगवान् इत्थं मार्कण्डेयेन धीमता । नारायणो नर-सखः प्रीत आह भृगूद्वहम् ॥ BhP_12.09.001 // BhP_12.09.002/0 श्री-भगवान् उवाच भो भो ब्रह्मर्षि-वर्यो ऽसि सिद्ध आत्म-समाधिना । मयि भक्त्यानपायिन्या तपः-स्वाध्याय-संयमैः ॥ BhP_12.09.002 // वयं ते परितुष्टाः स्म त्वद्-बृहद्-व्रत-चर्यया । वरं प्रतीच्छ भद्रं ते वर-दो ऽस्मि त्वद्-ईप्सितम् ॥ BhP_12.09.003 // BhP_12.09.004/0 श्री-ऋषिर् उवाच जितं ते देव-देवेश प्रपन्नार्ति-हराच्युत । वरेणैतावतालं नो यद् भवान् समदृश्यत ॥ BhP_12.09.004 // गृहीत्वाजादयो यस्य श्रीमत्-पादाब्ज-दर्शनम् । मनसा योग-पक्वेन स भवान् मे ऽक्षि-गोचरः ॥ BhP_12.09.005 // अथाप्य् अम्बुज-पत्राक्ष पुण्य-श्लोक-शिखामणे । द्रक्ष्ये मायां यया लोकः स-पालो वेद सद्-भिदाम् ॥ BhP_12.09.006 // BhP_12.09.007/0 सूत उवाच इतीडितो ऽर्चितः कामम् ऋषिणा भगवान् मुने । तथेति स स्मयन् प्रागाद् बदर्य्-आश्रमम् ईश्वरः ॥ BhP_12.09.007 // तम् एव चिन्तयन्न् अर्थम् ऋषिः स्वाश्रम एव सः । वसन्न् अग्न्य्-अर्क-सोमाम्बु- भू-वायु-वियद्-आत्मसु ॥ BhP_12.09.008 // ध्यायन् सर्वत्र च हरिं भाव-द्रव्यैर् अपूजयत् । क्वचित् पूजां विसस्मार प्रेम-प्रसर-सम्प्लुतः ॥ BhP_12.09.009 // तस्यैकदा भृगु-श्रेष्ठ पुष्पभद्रा-तटे मुनेः । उपासीनस्य सन्ध्यायां ब्रह्मन् वायुर् अभून् महान् ॥ BhP_12.09.010 // तं चण्ड-शब्दं समुदीरयन्तं बलाहका अन्व् अभवन् करालाः । अक्ष-स्थविष्ठा मुमुचुस् तडिद्भिः स्वनन्त उच्चैर् अभि वर्ष-धाराः ॥ BhP_12.09.011 // ततो व्यदृश्यन्त चतुः समुद्राः समन्ततः क्ष्मा-तलम् आग्रसन्तः । समीर-वेगोर्मिभिर् उग्र-नक्र- महा-भयावर्त-गभीर-घोषाः ॥ BhP_12.09.012 // अन्तर् बहिश् चाद्भिर् अति-द्युभिः खरैः $ शतह्रदाभिर् उपतापितं जगत् & चतुर्-विधं वीक्ष्य सहात्मना मुनिर् % जलाप्लुतां क्ष्मां विमनाः समत्रसत् ॥ BhP_12.09.013 //* तस्यैवम् उद्वीक्षत ऊर्मि-भीषणः प्रभञ्जनाघूर्णित-वार् महार्णवः । आपूर्यमाणो वरषद्भिर् अम्बुदैः क्ष्माम् अप्यधाद् द्वीप-वर्षाद्रिभिः समम् ॥ BhP_12.09.014 // स-क्ष्मान्तरिक्षं स-दिवं स-भा-गणं $ त्रै-लोक्यम् आसीत् सह दिग्भिर् आप्लुतम् & स एक एवोर्वरितो महा-मुनिर् % बभ्राम विक्षिप्य जटा जडान्ध-वत् ॥ BhP_12.09.015 //* क्षुत्-तृट्-परीतो मकरैस् तिमिङ्गिलैर् $ उपद्रुतो वीचि-नभस्वताहतः & तमस्य् अपारे पतितो भ्रमन् दिशो % न वेद खं गां च परिश्रमेषितः ॥ BhP_12.09.016 //* क्रचिन् मग्नो महावर्ते तरलैस् ताडितः क्वचित् । यादोभिर् भक्ष्यते क्वापि स्वयम् अन्योन्य-घातिभिः ॥ BhP_12.09.017 // क्वचिच् छोकं क्वचिन् मोहं क्वचिद् दुःखं सुखं भयम् । क्वचिन् मृत्युम् अवाप्नोति व्याध्य्-आदिभिर् उतार्दितः ॥ BhP_12.09.018 // अयुतायत-वर्षाणां सहस्राणि शतानि च । व्यतीयुर् भ्रमतस् तस्मिन् विष्णु-मायावृतात्मनः ॥ BhP_12.09.019 // स कदाचिद् भ्रमंस् तस्मिन् पृथिव्याः ककुदि द्विजः । न्याग्रोध-पोतं ददृशे फल-पल्लव-शोभितम् ॥ BhP_12.09.020 // प्राग्-उत्तरस्यां शाखायां तस्यापि ददृशे शिशुम् । शयानं पर्ण-पुटके ग्रसन्तं प्रभया तमः ॥ BhP_12.09.021 // महा-मरकत-श्यामं श्रीमद्-वदन-पङ्कजम् । कम्बु-ग्रीवं महोरस्कं सु-नसं सुन्दर-भ्रुवम् ॥ BhP_12.09.022 // श्वासैजद्-अलकाभातं कम्बु-श्री-कर्ण-दाडिमम् । विद्रुमाधर-भासेषच्- छोणायित-सुधा-स्मितम् ॥ BhP_12.09.023 // पद्म-गर्भारुणापाङ्गं हृद्य-हासावलोकनम् । श्वासैजद्-वलि-संविग्न- निम्न-नाभि-दलोदरम् ॥ BhP_12.09.024 // चार्व्-अङ्गुलिभ्यां पाणिभ्याम् उन्नीय चरणाम्बुजम् । मुखे निधाय विप्रेन्द्रो धयन्तं वीक्ष्य विस्मितः ॥ BhP_12.09.025 // तद्-दर्शनाद् वीत-परिश्रमो मुदा प्रोत्फुल्ल-हृत्-पौल्म-विलोचनाम्बुजः । प्रहृष्ट-रोमाद्भुत-भाव-शङ्कितः प्रष्टुं पुरस् तं प्रससार बालकम् ॥ BhP_12.09.026 // तावच् छिशोर् वै श्वसितेन भार्गवः $ सो ऽन्तः शरीरं मशको यथाविशत् & तत्राप्य् अदो न्यस्तम् अचष्ट कृत्स्नशो % यथा पुरामुह्यद् अतीव विस्मितः ॥ BhP_12.09.027 //* खं रोदसी भा-गणान् अद्रि-सागरान् द्वीपान् स-वर्षान् ककुभः सुरासुरान् । वनानि देशान् सरितः पुराकरान् खेटान् व्रजान् आश्रम-वर्ण-वृत्तयः ॥ BhP_12.09.028 // महान्ति भूतान्य् अथ भौतिकान्य् असौ कालं च नाना-युग-कल्प-कल्पनम् । यत् किञ्चिद् अन्यद् व्यवहार-कारणं ददर्श विश्वं सद् इवावभासितम् ॥ BhP_12.09.029 // हिमालयं पुष्पवहां च तां नदीं निजाश्रमं यत्र ऋषी अपश्यत । विश्वं विपश्यञ् छ्वसिताच् छिशोर् वै बहिर् निरस्तो न्यपतल् लयाब्धौ ॥ BhP_12.09.030 // तस्मिन् पृथिव्याः ककुदि प्ररूढं वटं च तत्-पर्ण-पुटे शयानम् । तोकं च तत्-प्रेम-सुधा-स्मितेन निरीक्षितो ऽपाङ्ग-निरीक्षणेन ॥ BhP_12.09.031 // अथ तं बालकं वीक्ष्य नेत्राभ्यां धिष्ठितं हृदि । अभ्ययाद् अति-सङ्क्लिष्टः परिष्वक्तुम् अधोक्षजम् ॥ BhP_12.09.032 // तावत् स भगवान् साक्षाद् योगाधीशो गुहा-शयः । अन्तर्दध ऋषेः सद्यो यथेहानीश-निर्मिता ॥ BhP_12.09.033 // तम् अन्व् अथ वटो ब्रह्मन् सलिलं लोक-सम्प्लवः । तिरोधायि क्षणाद् अस्य स्वाश्रमे पूर्व-वत् स्थितः ॥ BhP_12.09.034 // BhP_12.10.001/0 सूत उवाच स एवम् अनुभूयेदं नारायण-विनिर्मितम् । वैभवं योग-मायायास् तम् एव शरणं ययौ ॥ BhP_12.10.001 // BhP_12.10.002/0 श्री-मार्कण्डेय उवाच प्रपन्नो ऽस्म्य् अङ्घ्रि-मूलं ते प्रपन्नाभय-दं हरे । यन्-माययापि विबुधा मुह्यन्ति ज्ञान-काशया ॥ BhP_12.10.002 // BhP_12.10.003/0 सूत उवाच तम् एवं निभृतात्मानं वृषेण दिवि पर्यटन् । रुद्राण्या भगवान् रुद्रो ददर्श स्व-गणैर् वृतः ॥ BhP_12.10.003 // अथोमा तम् ऋषिं वीक्ष्य गिरिशं समभाषत । पश्येमं भगवन् विप्रं निभृतात्मेन्द्रियाशयम् ॥ BhP_12.10.004 // निभृतोद-झष-व्रातो वातापाये यथार्णवः । कुर्व् अस्य तपसः साक्षात् संसिद्धिं सिद्धि-दो भवान् ॥ BhP_12.10.005 // BhP_12.10.006/0 श्री-भगवान् उवाच नैवेच्छत्य् आशिषः क्वापि ब्रह्मर्षिर् मोक्षम् अप्य् उत । भक्तिं परां भगवति लब्धवान् पुरुषे ऽव्यये ॥ BhP_12.10.006 // अथापि संवदिष्यामो भवान्य् एतेन साधुना । अयं हि परमो लाभो नृणां साधु-समागमः ॥ BhP_12.10.007 // BhP_12.10.008/0 सूत उवाच इत्य् उक्त्वा तम् उपेयाय भगवान् स सतां गतिः । ईशानः सर्व-विद्यानाम् ईश्वरः सर्व-देहिनाम् ॥ BhP_12.10.008 // तयोर् आगमनं साक्षाद् ईशयोर् जगद्-आत्मनोः । न वेद रुद्ध-धी-वृत्तिर् आत्मानं विश्वम् एव च ॥ BhP_12.10.009 // भगवांस् तद् अभिज्ञाय गिरिशो योग-मायया । आविशत् तद्-गुहाकाशं वायुश् छिद्रम् इवेश्वरः ॥ BhP_12.10.010 // आत्मन्य् अपि शिवं प्राप्तं तडित्-पिङ्ग-जटा-धरम् । त्र्य्-अक्षं दश-भुजं प्रांशुम् उद्यन्तम् इव भास्करम् ॥ BhP_12.10.011 // व्याघ्र-चर्माम्बरं शूल- धनुर्-इष्व्-असि-चर्मभिः । अक्ष-माला-डमरुक- कपालं परशुं सह ॥ BhP_12.10.012 // बिभ्राणं सहसा भातं विचक्ष्य हृदि विस्मितः । किम् इदं कुत एवेति समाधेर् विरतो मुनिः ॥ BhP_12.10.013 // नेत्रे उन्मील्य ददृशे स-गणं सोमयागतम् । रुद्रं त्रि-लोकैक-गुरुं ननाम शिरसा मुनिः ॥ BhP_12.10.014 // तस्मै सपर्यां व्यदधात् स-गणाय सहोमया । स्वागतासन-पाद्यार्घ्य- गन्ध-स्रग्-धूप-दीपकैः ॥ BhP_12.10.015 // आह त्व् आत्मानुभावेन पूर्ण-कामस्य ते विभो । करवाम किम् ईशान येनेदं निर्वृतं जगत् ॥ BhP_12.10.016 // नमः शिवाय शान्ताय सत्त्वाय प्रमृडाय च । रजो-जुषे ऽथ घोराय नमस् तुभ्यं तमो-जुषे ॥ BhP_12.10.017 // BhP_12.10.018/0 सूत उवाच एवं स्तुतः स भगवान् आदि-देवः सतां गतिः । परितुष्टः प्रसन्नात्मा प्रहसंस् तम् अभाषत ॥ BhP_12.10.018 // BhP_12.10.019/0 श्री-भगवान् उवाच वरं वृणीष्व नः कामं वर-देशा वयं त्रयः । अमोघं दर्शनं येषां मर्त्यो यद् विन्दते ऽमृतम् ॥ BhP_12.10.019 // ब्राह्मणाः साधवः शान्ता निःसङ्गा भूत-वत्सलाः । एकान्त-भक्ता अस्मासु निर्वैराः सम-दर्शिनः ॥ BhP_12.10.020 // स-लोका लोक-पालास् तान् वन्दन्त्य् अर्चन्त्य् उपासते । अहं च भगवान् ब्रह्मा स्वयं च हरिर् ईश्वरः ॥ BhP_12.10.021 // न ते मय्य् अच्युते ऽजे च भिदाम् अण्व् अपि चक्षते । नात्मनश् च जनस्यापि तद् युष्मान् वयम् ईमहि ॥ BhP_12.10.022 // न ह्य् अम्-मयानि तीर्थानि न देवाश् चेतनोज्झिताः । ते पुनन्त्य् उरु-कालेन यूयं दर्शन-मात्रतः ॥ BhP_12.10.023 // ब्राह्मणेभ्यो नमस्यामो ये ऽस्मद्-रूपं त्रयी-मयम् । बिभ्रत्य् आत्म-समाधान- तपः-स्वाध्याय-संयमैः ॥ BhP_12.10.024 // श्रवणाद् दर्शनाद् वापि महा-पातकिनो ऽपि वः । शुध्येरन्न् अन्त्य-जाश् चापि किम् उ सम्भाषणादिभिः ॥ BhP_12.10.025 // BhP_12.10.026/0 सूत उवाच इति चन्द्र-ललामस्य धर्म-गह्योपबृंहितम् । वचो ऽमृतायनम् ऋषिर् नातृप्यत् कर्णयोः पिबन् ॥ BhP_12.10.026 // स चिरं मायया विष्णोर् भ्रामितः कर्शितो भृशम् । शिव-वाग्-अमृत-ध्वस्त- क्लेश-पुञ्जस् तम् अब्रवीत् ॥ BhP_12.10.027 // BhP_12.10.028/0 श्री-मार्कण्डेय उवाच अहो ईश्वर-लीलेयं दुर्विभाव्या शरीरिणाम् । यन् नमन्तीशितव्यानि स्तुवन्ति जगद्-ईश्वराः ॥ BhP_12.10.028 // धर्मं ग्राहयितुं प्रायः प्रवक्तारश् च देहिनाम् । आचरन्त्य् अनुमोदन्ते क्रियमाणं स्तुवन्ति च ॥ BhP_12.10.029 // नैतावता भगवतः स्व-माया-मय-वृत्तिभिः । न दुष्येतानुभावस् तैर् मायिनः कुहकं यथा ॥ BhP_12.10.030 // सृष्ट्वेदं मनसा विश्वम् आत्मनानुप्रविश्य यः । गुणैः कुर्वद्भिर् आभाति कर्तेव स्वप्न-दृग् यथा ॥ BhP_12.10.031 // तस्मै नमो भगवते त्रि-गुणाय गुणात्मने । केवलायाद्वितीयाय गुरवे ब्रह्म-मूर्तये ॥ BhP_12.10.032 // कं वृणे नु परं भूमन् वरं त्वद् वर-दर्शनात् । यद्-दर्शनात् पूर्ण-कामः सत्य-कामः पुमान् भवेत् ॥ BhP_12.10.033 // वरम् एकं वृणे ऽथापि पूर्णात् कामाभिवर्षणात् । भगवत्य् अच्युतां भक्तिं तत्-परेषु तथा त्वयि ॥ BhP_12.10.034 // BhP_12.10.035/0 सूत उवाच इत्य् अर्चितो ऽभिष्टुतश् च मुनिना सूक्तया गिरा । तम् आह भगव्ठछर्वः शर्वया चाभिनन्दितः ॥ BhP_12.10.035 // कामो महर्षे सर्वो ऽयं भक्तिमांस् त्वम् अधोक्षजे । à-कल्पान्ताद् यशः पुण्यम् अजरामरता तथा ॥ BhP_12.10.036 // ज्ञानं त्रै-कालिकं ब्रह्मन् विज्ञानं च विरक्तिमत् । ब्रह्म-वर्चस्विनो भूयात् पुराणाचार्यतास्तु ते ॥ BhP_12.10.037 // BhP_12.10.038/0 सूत उवाच एवं वरान् स मुनये दत्त्वागात् त्र्य्-अक्ष ईश्वरः । देव्यै तत्-कर्म कथयन्न् अनुभूतं पुरामुना ॥ BhP_12.10.038 // सो ऽप्य् अवाप्त-महा-योग- महिमा भार्गवोत्तमः । विचरत्य् अधुनाप्य् अद्धा हराव् एकान्ततां गतः ॥ BhP_12.10.039 // अनुवर्णितम् एतत् ते मार्कण्डेयस्य धीमतः । अनुभूतं भगवतो माया-वैभवम् अद्भुतम् ॥ BhP_12.10.040 // एतत् केचिद् अविद्वांसो माया-संसृतिर् आत्मनः । अनाद्य्-आवर्तितं नॄणां कादाचित्कं प्रचक्षते ॥ BhP_12.10.041 // य एवम् एतद् भृगु-वर्य वर्णितं रथाङ्ग-पाणेर् अनुभाव-भावितम् । संश्रावयेत् संशृणुयाद् उ ताव् उभौ तयोर् न कर्माशय-संसृतिर् भवेत् ॥ BhP_12.10.042 // BhP_12.11.001/0 श्री-शौनक उवाच अथेमम् अर्थं पृच्छामो भवन्तं बहु-वित्तमम् । समस्त-तन्त्र-राद्धान्ते भवान् भागवत तत्त्व-वित् ॥ BhP_12.11.001 // तान्त्रिकाः परिचर्यायां केवलस्य श्रियः पतेः । अङ्गोपाङ्गायुधाकल्पं कल्पयन्ति यथा च यैः ॥ BhP_12.11.002 // तन् नो वर्णय भद्रं ते क्रिया-योगं बुभुत्सताम् । येन क्रिया-नैपुणेन मर्त्यो यायाद् अमर्त्यताम् ॥ BhP_12.11.003 // BhP_12.11.004/0 सूत उवाच नमस्कृत्य गुरून् वक्ष्ये विभूतीर् वैष्णवीर् अपि । याः प्रोक्ता वेद-तन्त्राभ्याम् आचार्यैः पद्मजादिभिः ॥ BhP_12.11.004 // मायाद्यैर् नवभिस् तत्त्वैः स विकार-मयो विराट् । निर्मितो दृश्यते यत्र स-चित्के भुवन-त्रयम् ॥ BhP_12.11.005 // एतद् वै पौरुषं रूपं भूः पादौ द्यौः शिरो नभः । नाभिः सूर्यो ऽक्षिणी नासे वायुः कर्णौ दिशः प्रभोः ॥ BhP_12.11.006 // प्रजापतिः प्रजननम् अपानो मृत्युर् ईशितुः । तद्-बाहवो लोक-पाला मनश् चन्द्रो भ्रुवौ यमः ॥ BhP_12.11.007 // लज्जोत्तरो ऽधरो लोभो दन्ता ज्योत्स्ना स्मयो भ्रमः । रोमाणि भूरुहा भूम्नो मेघाः पुरुष-मूर्धजाः ॥ BhP_12.11.008 // यावान् अयं वै पुरुषो यावत्या संस्थया मितः । तावान् असाव् अपि महा- पुरुषो लोक-संस्थया ॥ BhP_12.11.009 // कौस्तुभ-व्यपदेशेन स्वात्म-ज्योतिर् बिभर्त्य् अजः । तत्-प्रभा व्यापिनी साक्षात् श्रीवत्सम् उरसा विभुः ॥ BhP_12.11.010 // स्व-मायां वन-मालाख्यां नाना-गुण-मयीं दधत् । वासश् छन्दो-मयं पीतं ब्रह्म-सूत्रं त्रि-वृत् स्वरम् ॥ BhP_12.11.011 // बिभर्ति साङ्ख्यं योगं च देवो मकर-कुण्डले । मौलिं पदं पारमेष्ठ्यं सर्व-लोकाभयङ्-करम् ॥ BhP_12.11.012 // अव्याकृतम् अनन्ताख्यम् आसनं यद्-अधिष्ठितः । धर्म-ज्ञानादिभिर् युक्तं सत्त्वं पद्मम् इहोच्यते ॥ BhP_12.11.013 // ओजः-सहो-बल-युतं मुख्य-तत्त्वं गदां दधत् । अपां तत्त्वं दर-वरं तेजस्-तत्त्वं सुदर्शनम् ॥ BhP_12.11.014 // नभो-निभं नभस्-तत्त्वम् असिं चर्म तमो-मयम् । काल-रूपं धनुः शार्ङ्गं तथा कर्म-मयेषुधिम् ॥ BhP_12.11.015 // इन्द्रियाणि शरान् आहुर् आकूतीर् अस्य स्यन्दनम् । तन्-मात्राण्य् अस्याभिव्यक्तिं मुद्रयार्थ-क्रियात्मताम् ॥ BhP_12.11.016 // मण्डलं देव-यजनं दीक्षा संस्कार आत्मनः । परिचर्या भगवत आत्मनो दुरित-क्षयः ॥ BhP_12.11.017 // भगवान् भग-शब्दार्थं लीला-कमलम् उद्वहन् । धर्मं यशश् च भगवांश् चामर-व्यजने ऽभजत् ॥ BhP_12.11.018 // आतपत्रं तु वैकुण्ठं द्विजा धामाकुतो-भयम् । त्रि-वृद् वेदः सुपर्णाख्यो यज्ञं वहति पूरुषम् ॥ BhP_12.11.019 // अनपायिनी भगवती ÷çãþ साक्षाद् आत्मनो हरेः । विष्वक्षेनस् तन्त्र-मूर्तिर् विदितः पार्षदाधिपः । नन्दादयो ऽष्टौ द्वाः-स्थाश् च ते ऽणिमाद्या हरेर् गुणाः ॥ BhP_12.11.020 // वासुदेवः सङ्कर्षणः प्रद्युम्नः पुरुषः स्वयम् । अनिरुद्ध इति ब्रह्मन् मूर्ति-व्यूहो ऽभिधीयते ॥ BhP_12.11.021 // स विश्वस् तैजसः प्राज्ञस् तुरीय इति वृत्तिभिः । अर्थेन्द्रियाशय-ज्ञानैर् भगवान् परिभाव्यते ॥ BhP_12.11.022 // अङ्गोपाङ्गायुधाकल्पैर् भगवांस् तच् चतुष्टयम् । बिभर्ति स्म चतुर्-मूर्तिर् भगवान् हरिर् ईश्वरः ॥ BhP_12.11.023 // द्विज-ऋषभ स एष ब्रह्म-योनिः स्वयं-दृक् $ स्व-महिम-परिपूर्णो मायया च स्वयैतत् & सृजति हरति पातीत्य् आख्ययानावृताक्षो % विवृत इव निरुक्तस् तत्-परैर् आत्म-लभ्यः ॥ BhP_12.11.024 //* श्री-कृष्ण कृष्ण-सख वृष्ण्य्-ऋषभावनि-ध्रुग्- $ राजन्य-वंश-दहनानपवर्ग-वीर्य & गोविन्द गोप-वनिता-व्रज-भृत्य-गीत % तीर्थ-श्रवः श्रवण-मङ्गल पाहि भृत्यान् ॥ BhP_12.11.025 //* य इदं कल्य उत्थाय महा-पुरुष-लक्षणम् । तच्-चित्तः प्रयतो जप्त्वा ब्रह्म वेद गुहाशयम् ॥ BhP_12.11.026 // BhP_12.11.027/0 श्री-शौनक उवाच शुको यद् आह भगवान् विष्णु-राताय शृण्वते । सौरो गणो मासि मासि नाना वसति सप्तकः ॥ BhP_12.11.027 // तेषां नामानि कर्माणि नियुक्तानाम् अधीश्वरैः । ब्रूहि नः श्रद्दधानानां व्यूहं सूर्यात्मनो हरेः ॥ BhP_12.11.028 // BhP_12.11.029/0 सूत उवाच अनाद्य्-अविद्यया विष्णोर् आत्मनः सर्व-देहिनाम् । निर्मितो लोक-तन्त्रो ऽयं लोकेषु परिवर्तते ॥ BhP_12.11.029 // एक एव हि लोकानां सूर्य आत्मादि-कृद् धरिः । सर्व-वेद-क्रिया-मूलम् ऋषिभिर् बहुधोदितः ॥ BhP_12.11.030 // कालो देशः क्रिया कर्ता करणं कार्यम् आगमः । द्रव्यं फलम् इति ब्रह्मन् नवधोक्तो ऽजया हरिः ॥ BhP_12.11.031 // मध्व्-आदिषु द्वादशसु भगवान् काल-रूप-धृक् । लोक-तन्त्राय चरति पृथग् द्वादशभिर् गणैः ॥ BhP_12.11.032 // धाता कृतस्थली हेतिर् वासुकी रथकृन् मुने । पुलस्त्यस् तुम्बुरुर् इति मधु-मासं नयन्त्य् अमी ॥ BhP_12.11.033 // अर्यमा पुलहो ऽथौजाः प्रहेतिः पुञ्जिकस्थली । नारदः कच्छनीरश् च नयन्त्य् एते स्म माधवम् ॥ BhP_12.11.034 // मित्रो ऽत्रिः पौरुषेयो ऽथ तक्षको मेनका हहाः । रथस्वन इति ह्य् एते शुक्र-मासं नयन्त्य् अमी ॥ BhP_12.11.035 // वसिष्ठो वरुणो रम्भा सहजन्यस् तथा हुहूः । शुक्रश् चित्रस्वनश् चैव शुचि-मासं नयन्त्य् अमी ॥ BhP_12.11.036 // इन्द्रो विश्वावसुः श्रोता एलापत्रस् तथाङ्गिराः । प्रम्लोचा राक्षसो वर्यो नभो-मासं नयन्त्य् अमी ॥ BhP_12.11.037 // विवस्वान् उग्रसेनश् च व्याघ्र आसारणो भृगुः । अनुम्लोचा शङ्खपालो नभस्याख्यं नयन्त्य् अमी ॥ BhP_12.11.038 // पूषा धनञ्जयो वातः सुषेणः सुरुचिस् तथा । घृताची गौतमश् चेति तपो-मासं नयन्त्य् अमी ॥ BhP_12.11.039 // ऋतुर् वर्चा भरद्वाजः पर्जन्यः सेनजित् तथा । विश्व ऐरावतश् चैव तपस्याख्यं नयन्त्य् अमी ॥ BhP_12.11.040 // अथांशुः कश्यपस् तार्क्ष्य ऋतसेनस् तथोर्वशी । विद्युच्छत्रुर् महाशङ्खः सहो-मासं नयन्त्य् अमी ॥ BhP_12.11.041 // भगः स्फूर्जो ऽरिष्टनेमिर् ऊर्ण आयुश् च पञ्चमः । कर्कोटकः पूर्वचित्तिः पुष्य-मासं नयन्त्य् अमी ॥ BhP_12.11.042 // त्वष्टा ऋचीक-तनयः कम्बलश् च तिलोत्तमा । ब्रह्मापेतो ऽथ सतजिद् धृतराष्ट्र इषम्-भराः ॥ BhP_12.11.043 // विष्णुर् अश्वतरो रम्भा सूर्यवर्चाश् च सत्यजित् । विश्वामित्रो मखापेत ऊर्ज-मासं नयन्त्य् अमी ॥ BhP_12.11.044 // एता भगवतो विष्णोर् आदित्यस्य विभूतयः । स्मरतां सन्ध्ययोर् नॄणां हरन्त्य् अंहो दिने दिने ॥ BhP_12.11.045 // द्वादशस्व् अपि मासेषु देवो ऽसौ षड्भिर् अस्य वै । चरन् समन्तात् tanute paratreha ca san-matim // BhP_12.11.046 // sàmarg-yajurbhis tal-लिङ्गैर् ऋषयः संस्तुवन्त्य् अमुम् । गन्धर्वास् तं प्रगायन्ति नृत्यन्त्य् अप्सरसो ऽग्रतः ॥ BhP_12.11.047 // उन्नह्यन्ति रथं नागा ग्रामण्यो रथ-योजकाः । चोदयन्ति रथं पृष्ठे नैरृता बल-शालिनः ॥ BhP_12.11.048 // वालखिल्याः सहस्राणि षष्टिर् ब्रह्मर्षयो ऽमलाः । पुरतो ऽभिमुखं यान्ति स्तुवन्ति स्तुतिभिर् विभुम् ॥ BhP_12.11.049 // एवं ह्य् अनादि-निधनो भगवान् हरिर् ईश्वरः । कल्पे कल्पे स्वम् आत्मानं व्यूह्य लोकान् अवत्य् अजः ॥ BhP_12.11.050 // BhP_12.12.001/0 सूत उवाच नमो धर्माय महते नमः कृष्णाय वेधसे । ब्रह्मणेभ्यो नमस्कृत्य धर्मान् वक्ष्ये सनातनान् ॥ BhP_12.12.001 // एतद् वः कथितं विप्रा विष्णोश् चरितम् अद्भुतम् । भवद्भिर् यद् अहं पृष्टो नराणां पुरुषोचितम् ॥ BhP_12.12.002 // अत्र सङ्कीर्तितः साक्षात् सर्व-पाप-हरो हरिः । नारायणो हृषीकेशो भगवान् सात्वताम् पतिः ॥ BhP_12.12.003 // अत्र ब्रह्म परं गुह्यं जगतः प्रभवाप्ययम् । ज्ञानं च तद्-उपाख्यानं प्रोक्तं विज्ञान-संयुतम् ॥ BhP_12.12.004 // भक्ति-योगः समाख्यातो वैराग्यं च तद्-आश्रयम् । पारीक्षितम् उपाख्यानं नारदाख्यानम् एव च ॥ BhP_12.12.005 // प्रायोपवेशो राजर्षेर् विप्र-शापात् परीक्षितः । शुकस्य ब्रह्मर्षभस्य संवादश् च परीक्षितः ॥ BhP_12.12.006 // योग-धारणयोत्क्रान्तिः संवादो नारदाजयोः । अवतारानुगीतं च सर्गः प्राधानिको ऽग्रतः ॥ BhP_12.12.007 // विदुरोद्धव-संवादः क्षत्तृ-मैत्रेययोस् ततः । पुराण-संहिता-प्रश्नो महा-पुरुष-संस्थितिः ॥ BhP_12.12.008 // ततः प्राकृतिकः सर्गः सप्त वैकृतिकाश् च ये । ततो ब्रह्माण्ड-सम्भूतिर् वैराजः पुरुषो यतः ॥ BhP_12.12.009 // कालस्य स्थूल-सूक्ष्मस्य गतिः पद्म-समुद्भवः । भुव उद्धरणे ऽम्भोधेर् हिरण्याक्ष-वधो यथा ॥ BhP_12.12.010 // ऊर्ध्व-तिर्यग्-अवाक्-सर्गो रुद्र-सर्गस् तथैव च । अर्ध-नारीश्वरस्याथ यतः स्वायम्भुवो मनुः ॥ BhP_12.12.011 // शतरूपा च या स्त्रीणाम् आद्या प्रकृतिर् उत्तमा । सन्तानो धर्म-पत्नीनां कर्दमस्य प्रजापतेः ॥ BhP_12.12.012 // अवतारो भगवतः कपिलस्य महात्मनः । देवहूत्याश् च संवादः कपिलेन च धीमता ॥ BhP_12.12.013 // नव-ब्रह्म-समुत्पत्तिर् दक्ष-यज्ञ-विनाशनम् । ध्रुवस्य चरितं पश्चात् पृथोः प्राचीनबर्हिषः ॥ BhP_12.12.014 // नारदस्य च संवादस् ततः प्रइयव्रतं द्विजाः । नाभेस् ततो ऽनुचरितम् ऋषभस्य भरतस्य च ॥ BhP_12.12.015 // द्वीप-वर्ष-समुद्राणां गिरि-नद्य्-उपवर्णनम् । ज्योतिश्-चक्रस्य संस्थानं पाताल-नरक-स्थितिः ॥ BhP_12.12.016 // दक्ष-जन्म प्रचेतोभ्यस् तत्-पुत्रीणां च सन्ततिः । यतो देवासुर-नरास् तिर्यङ्-नग-खगादयः ॥ BhP_12.12.017 // त्वाष्ट्रस्य जन्म-निधनं पुत्रयोश् च दितेर् द्विजाः । दैत्येश्वरस्य चरितं प्रह्रादस्य महात्मनः ॥ BhP_12.12.018 // मन्व्-अन्तरानुकथनं गजेन्द्रस्य विमोक्षणम् । मन्व्-अन्तरावताराश् च विष्णोर् हयशिरादयः ॥ BhP_12.12.019 // कौर्मं मात्स्यं नारसिंहं वामनं च जगत्-पतेः । क्षीरोद-मथनं तद्वद् अमृतार्थे दिवौकसाम् ॥ BhP_12.12.020 // देवासुर-महा-युद्धं राज-वंशानुकीर्तनम् । इक्ष्वाकु-जन्म तद्-वंशः सुद्युम्नस्य महात्मनः ॥ BhP_12.12.021 // इलोपाख्यानम् अत्रोक्तं तारोपाख्यानम् एव च । सूर्य-वंशानुकथनं शशादाद्या नृगादयः ॥ BhP_12.12.022 // सौकन्यं चाथ शर्यातेः ककुत्स्थस्य च धीमतः । खट्वाङ्गस्य च मान्धातुः सौभरेः सगरस्य च ॥ BhP_12.12.023 // रामस्य कोशलेन्द्रस्य चरितं किल्बिषापहम् । निमेर् अङ्ग-परित्यागो जनकानां च सम्भवः ॥ BhP_12.12.024 // रामस्य भार्गवेन्द्रस्य niþkùatçã-करणं भुवः । ऐलस्य सोम-वंशस्य ययातेर् नहुषस्य च ॥ BhP_12.12.025 // दौष्मन्तेर् भरतस्यापि शान्तनोस् तत्-सुतस्य च । ययातेर् ज्येष्ठ-पुत्रस्य यदोर् वंशो ऽनुकीर्तितः ॥ BhP_12.12.026 // यत्रावतीऋणो भगवान् कृष्णाख्यो जगद्-ईश्वरः । वसुदेव-गृहे जन्म ततो वृद्धिश् च गोकुले ॥ BhP_12.12.027 // तस्य कर्माण्य् अपाराणि कीर्तितान्य् असुर-द्विषः । पूतनासु-पयः-पानं शकटोच्चाटनं शिशोः ॥ BhP_12.12.028 // तृणावर्तस्य निष्पेषस् तथैव बक-वत्सयोः । अघासुर-वधो धात्रा वत्स-पालावगूहनम् ॥ BhP_12.12.029 // धेनुकस्य सह-भ्रातुः प्रलम्बस्य च सङ्क्षयः । गोपानां च परित्राणं दावाग्नेः परिसर्पतः ॥ BhP_12.12.030 // दमनं कालियस्याहेर् महाहेर् नन्द-मोक्षणम् । व्रत-चर्या तु कन्यानां यत्र तुष्टो ऽच्युतो व्रतैः ॥ BhP_12.12.031 // प्रसादो यज्ञ-पत्नीभ्यो विप्राणां चानुतापनम् । गोवर्धनोद्धारणं च शक्रस्य सुरभेर् अथ ॥ BhP_12.12.032 // यज्ञभिषेकः कृष्णस्य स्त्रीभिः क्रीडा च रात्रिषु । शङ्खचूडस्य दुर्बुद्धेर् वधो ऽरिष्टस्य केशिनः ॥ BhP_12.12.033 // अक्रूरागमनं पश्चात् प्रस्थानं राम-कृष्णयोः । व्रज-स्त्रीणां विलापश् च मथुरालोकनं ततः ॥ BhP_12.12.034 // गज-मुष्टिक-चाणूर- कंसादीनां तथा वधः । मृतस्यानयनं सूनोः पुनः सान्दीपनेर् गुरोः ॥ BhP_12.12.035 // मथुरायां निवसता यदु-चक्रस्य यत् प्रियम् । कृतम् उद्धव-रामाभ्यां युतेन हरिणा द्विजाः ॥ BhP_12.12.036 // जरासन्ध-समानीत- सैन्यस्य बहुशो वधः । घातनं यवनेन्द्रस्य कुशस्थल्या निवेशनम् ॥ BhP_12.12.037 // आदानं पारिजातस्य सुधर्मायाः सुरालयात् । रुक्मिण्या हरणं युद्धे प्रमथ्य द्विषतो हरेः ॥ BhP_12.12.038 // हरस्य जृम्भणं युद्धे बाणस्य भुज-कृन्तनम् । प्राग्ज्योतिष-पतिं हत्वा कन्यानां हरणं च यत् ॥ BhP_12.12.039 // चैद्य-पौण्ड्रक-शाल्वानां दन्तवक्रस्य दुर्मतेः । शम्बरो द्विविदः पीठो मुरः पञ्चजनादयः ॥ BhP_12.12.040 // माहात्म्यं च वधस् तेषां वाराणस्याश् च दाहनम् । भारावतरणं भूमेर् निमित्ती-कृत्य पाण्डवान् ॥ BhP_12.12.041 // विप्र-शापापदेशेन संहारः स्व-कुलस्य च । उद्धवस्य च संवादो वसुदेवस्य चाद्भुतः ॥ BhP_12.12.042 // यत्रात्म-विद्या ह्य् अखिला प्रोक्ता धर्म-विनिर्णयः । ततो मर्त्य-परित्याग आत्म-योगानुभावतः ॥ BhP_12.12.043 // युग-लक्षण-वृत्तिश् च कलौ नॄणाम् उपप्लवः । चतुर्-विधश् च प्रलय उत्पत्तिस् त्रि-विधा तथा ॥ BhP_12.12.044 // देह-त्यागश् च राजर्षेर् विष्णु-रातस्य धीमतः । शाखा-प्रणयनम् ऋषेर् मार्कण्डेयस्य सत्-कथा । महा-पुरुष-विन्यासः सूर्यस्य जगद्-आत्मनः ॥ BhP_12.12.045 // इति चोक्तं द्विज-श्रेष्ठा यत् पृष्टो ऽहम् इहास्मि वः । लीलावतार-कर्माणि कीर्तितानीह सर्वशः ॥ BhP_12.12.046 // पतितः स्खलितश् चार्तः क्षुत्त्वा वा विवशो गृणन् । हरये नम इत्य् उच्चैर् मुच्यते सर्व-पातकात् ॥ BhP_12.12.047 // सङ्कीर्त्यमानो भगवान् अनन्तः श्रुतानुभावो व्यसनं हि पुंसाम् । प्रविश्य चित्तं विधुनोत्य् अशेषं यथा तमो ऽर्को ऽभ्रम् इवाति-वातः ॥ BhP_12.12.048 // मृषा गिरस् ता ह्य् असतीर् असत्-कथा न कथ्यते यद् भगवान् अधोक्षजः । तद् एव सत्यं तद् उ हैव मङ्गलं तद् एव पुण्यं भगवद्-गुणोदयम् ॥ BhP_12.12.049 // तद् एव रम्यं रुचिरं नवं नवं तद् एव शश्वन् मनसो महोत्सवम् । तद् एव शोकार्णव-शोषणं नृणां यद् उत्तमःश्लोक-यशो ऽनुगीयते ॥ BhP_12.12.050 // न यद् वचश् चित्र-पदं हरेर् यशो $ जगत्-पवित्रं प्रगृणीत कर्हिचित् & तद् ध्वाङ्क्ष-तीऋथं न तु हंस-सेवितं % यत्राच्युतस् तत्र हि साधवो ऽमलाः ॥ BhP_12.12.051 //* तद् वाग्-विसर्गो जनताघ-सम्प्लवो यस्मिन् प्रति-श्लोकम् अबद्धवत्य् अपि । नामान्य् अनन्तस्य यशो ऽङ्कितानि यत् शृण्वन्ति गायन्ति गृणन्ति साधवः ॥ BhP_12.12.052 // नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं $ न शोभते ज्ञानम् अलं निरञ्जनम् & कुतः पुनः शश्वद् अभद्रम् ईश्वरे % न ह्य् अर्पितं कर्म यद् अप्य् अनुत्तमम् ॥ BhP_12.12.053 //* यशः-श्रियाम् एव परिश्रमः परो वर्णाश्रमाचार-तपः-श्रुतादिषु । अविस्मृतिः श्रीधर-पाद-पद्मयोर् गुणानुवाद-श्रवणादरादिभिः ॥ BhP_12.12.054 // अविस्मृतिः कृष्ण-पदारविन्दयोः क्षिणोत्य् अभद्राणि च शं तनोति । सत्त्वस्य शुद्धिं परमात्म-भक्तिं ज्ञानं च विज्ञान-विराग-युक्तम् ॥ BhP_12.12.055 // यूयं द्विजाग्र्या बत भूरि-भागा यच् छश्वद् आत्मन्य् अखिलात्म-भूतम् । नारायणं देवम् अदेवम् ईशम् अजस्र-भावा भजताविवेश्य ॥ BhP_12.12.056 // अहं च संस्मारित आत्म-तत्त्वं श्रुतं पुरा मे परमर्षि-वक्त्रात् । प्रायोपवेशे नृपतेः परीक्षितः सदस्य् ऋषीणां महतां च शृण्वताम् ॥ BhP_12.12.057 // एतद् वः कथितं विप्राः कथनीयोरु-कर्मणः । माहात्म्यं वासुदेवस्य सर्वाशुभ-विनाशनम् ॥ BhP_12.12.058 // य एतत् श्रावयेन् नित्यं याम-क्षणम् अनन्य-धीः । श्लोकम् एकं तद्-अर्धं वा पादं पादार्धम् एव वा । श्रद्धावान् यो ऽनुशृणुयात् पुनात्य् आत्मानम् एव सः ॥ BhP_12.12.059 // द्वादश्याम् एकादश्यां वा शृण्वन्न् आयुष्यवान् भवेत् । पठत्य् अनश्नन् प्रयतः पूतो भवति पातकात् ॥ BhP_12.12.060 // पुष्करे मथुरयां च द्वारवत्यां यतात्मवान् । उपोष्य संहिताम् एतां पठित्वा मुच्यते भयात् ॥ BhP_12.12.061 // देवता मुनयः सिद्धाः पितरो मनवो नृपाः । यच्छन्ति कामान् गृणतः शृण्वतो यस्य कीर्तनात् ॥ BhP_12.12.062 // ऋचो यजूंषि सामानि द्विजो ऽधीत्यानुविन्दते । मधु-कुल्या घृत-कुल्याः पयः-कुल्याश् च तत् फलम् ॥ BhP_12.12.063 // पुराण-संहिताम् एताम् अधीत्य प्रयतो द्विजः । प्रोक्तं भगवता यत् तु तत् पदं परमं व्रजेत् ॥ BhP_12.12.064 // विप्रो ऽधीत्याप्नुयात् प्रज्ञां राजन्योदधि-मेखलाम् । वैश्यो निधि-पतित्वं च शूद्रः शुध्येत पातकात् ॥ BhP_12.12.065 // कलि-मल-संहति-कालनो ऽखिलेशो हरिर् इतरत्र न गीयते ह्य् अभीक्ष्णम् । इह तु पुनर् भगवान् अशेष-मूर्तिः परिपठितो ऽनु-पदं कथा-प्रसङ्गैः ॥ BhP_12.12.066 // तम् अहम् अजम् अनन्तम् आत्म-तत्त्वं जगद्-उदय-स्थिति-संयमात्म-शक्तिम् । द्यु-पतिभिर् अज-शक्र-शङ्कराद्यैर् दुरवसित-स्तवम् अच्युतं नतो ऽस्मि ॥ BhP_12.12.067 // उपचित-नव-शक्तिभिः स्व आत्मन्य् उपरचित-स्थिर-जङ्गमालयाय । भगवत उपलब्धि-मात्र-धम्ने सुर-ऋषभाय नमः सनातनाय ॥ BhP_12.12.068 // स्व-सुख-निभृत-चेतास् तद्-व्युदस्तान्य-भावो $ 'प्य् अजित-रुचिर-लीलाकृष्ट-सारस् तदीयम् & व्यतनुत कृपया यस् तत्त्व-दीपं पुराणं % तम् अखिल-वृजिन-घ्नं व्यास-सूनुं नतो ऽस्मि ॥ BhP_12.12.069 //* BhP_12.13.001/0 सूत उवाच यं ब्रह्मा वरुणेन्द्र-रुद्र-मरुतः स्तुन्वन्ति दिव्यैः स्तवैर् $ वेदैः साङ्ग-पद-क्रमोपनिषदैर् गायन्ति यं साम-गाः & ध्यानावस्थित-तद्-गतेन मनसा पश्यन्ति यं योगिनो % यस्यान्तं न विदुः सुरासुर-गणा देवाय तस्मै नमः ॥ BhP_12.13.001 //* पृष्ठे भ्राम्यद् अमन्द-मन्दर-गिरि-ग्रावाग्र-कण्डूयनान् $ निद्रालोः कमठाकृतेर् भगवतः श्वासानिलाः पान्तु वः & यत्-संस्कार-कलानुवर्तन-वशाद् वेला-निभेनाम्भसां % यातायातम् अतन्द्रितं जल-निधेर् नाद्यापि विश्राम्यति ॥ BhP_12.13.002 //* पुराण-सङ्ख्या-सम्भूतिम् अस्य वाच्य-प्रयोजने । दानं दानस्य माहात्म्यं पाठादेश् च निबोधत ॥ BhP_12.13.003 // ब्राह्मं दश सहस्राणि पाद्मं पञ्चोन-षष्टि च । श्री-वैष्णवं त्रयो-विंशच् चतुर्-विंशति शैवकम् ॥ BhP_12.13.004 // दशाष्टौ श्री-भागवतं नारदं पञ्च-विंशति । मार्कण्डं नव वाह्नं च दश-पञ्च चतुः-शतम् ॥ BhP_12.13.005 // चतुर्-दश भविष्यं स्यात् तथा पञ्च-शतानि च । दशाष्टौ ब्रह्म-वैवर्तं लैङ्गम् एकादशैव तु ॥ BhP_12.13.006 // चतुर्-विंशति वाराहम् एकाशीति-सहस्रकम् । स्कान्दं शतं तथा चैकं वामनं दश कीर्तितम् ॥ BhP_12.13.007 // कौर्मं सप्त-दशाख्यातं मात्स्यं तत् तु चतुर्-दश । एकोन-विंशत् सौपर्णं ब्रह्माण्डं द्वादशैव तु ॥ BhP_12.13.008 // एवं पुराण-सन्दोहश् चतुर्-लक्ष उदाहृतः । तत्राष्टदश-साहस्रं श्री-भागवतं इष्यते ॥ BhP_12.13.009 // इदं भगवता पूर्वं ब्रह्मणे नाभि-पङ्कजे । स्थिताय भव-भीताय कारुण्यात् सम्प्रकाशितम् ॥ BhP_12.13.010 // आदि-मध्यावसानेषु वैराग्याख्यान-संयुतम् । हरि-लीला-कथा-व्राता- मृतानन्दित-सत्-सुरम् ॥ BhP_12.13.011 // सर्व-वेदान्त-सारं यद् ब्रह्मात्मैकत्व-लक्षणम् । वस्त्व् अद्वितीयं तन्-निष्ठं कैवल्यैक-प्रयोजनम् ॥ BhP_12.13.012 // प्रौष्ठपद्यां पौर्णमास्यां हेम-सिंह-समन्वितम् । ददाति यो भागवतं स याति परमां गतिम् ॥ BhP_12.13.013 // राजन्ते तावद् अन्यानि पुराणानि सतां गणे । यावद् भागवतं नैव श्रूयते ऽमृत-सागरम् ॥ BhP_12.13.014 // सर्व-वेदान्त-सारं हि श्री-भागवतम् इष्यते । तद्-रसामृत-तृप्तस्य नान्यत्र स्याद् रतिः क्वचित् ॥ BhP_12.13.015 // निम्न-गानां यथा गङ्गा देवानाम् अच्युतो यथा । वैष्णवानां यथा शम्भुः पुराणानाम् इदम् तथा ॥ BhP_12.13.016 // क्षेत्राणां चैव सर्वेषां यथा काशी ह्य् अनुत्तमा । तथा पुराण-व्रातानां श्रीमद्-भागवतं द्विजाः ॥ BhP_12.13.017 // श्रीमद्-भागवतं पुराणम् अमलं यद् वैष्णवानां प्रियं $ यस्मिन् पारमहंस्यम् एकम् अमलं ज्ञानं परं गीयते & तत्र ज्ञान-विराग-भक्ति-सहितं नैष्कर्म्यम् आविस्कृतं % तच् छृण्वन् सु-पठन् विचारण-परो भक्त्या विमुच्येन् नरः ॥ BhP_12.13.018 //* कस्मै येन विभासितो ऽयम् अतुलो ज्ञान-प्रदीपः पुरा $ तद्-रूपेण च नारदाय मुनये कृष्णाय तद्-रूपिणा & योगीन्द्राय तद्-आत्मनाथ भगवद्-राताय कारुण्यतस् % तच् छुद्धं विमलं विशोकम् अमृतं सत्यं परं धीमहि ॥ BhP_12.13.019 //* नमस् तस्मै भगवते वासुदेवाय साक्षिणे । य इदम् कृपया कस्मै व्याचचक्षे मुमुक्षवे ॥ BhP_12.13.020 // योगीन्द्राय नमस् तस्मै शुकाय ब्रह्म-रूपिणे । संसार-सर्प-दष्टं यो विष्णु-रातम् अमूमुचत् ॥ BhP_12.13.021 // भवे भवे यथा भक्तिः पादयोस् तव जायते । तथा कुरुष्व देवेश नाथस् त्वं नो यतः प्रभो ॥ BhP_12.13.022 // नाम-सङ्कीर्तनं यस्य सर्व-पाप प्रणाशनम् । प्रणामो दुःख-शमनस् तं नमामि हरिं परम् ॥ BhP_12.13.023 //