Agni-Purana
Based on the edition by Rajendralal Mitra
Calcutta : Asiatic Society of Bengal 1870-1879, 3 vols.
(Bibliotheca Indica, 65,1-3)

Input by Jun TAKASHIMA
Database copyright (C) Jun TAKASHIMA 2001
% Read ``license.txt'' for terms of permission of use.
% mailto: tjun@aa.tufs.ac.jp





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









agnipurāṇaṃ |

athāgnipurāṇānukramaṇikā |

adhyāye viṣayaḥ pṛṣṭhe
1 purāṇapraśnaḥ 1
2 matsyāvatāravarṇanam 3
3 kūrmāvatāravarṇanam 5
4 varāha-nṛsiṃha-vāmana-paraśurāmāvatāravarṇanam 8
5 rāmāvatāravarṇanam 10
12 harivaṃśakathanam 28
13 bhāratākhyānam 33
16 buddhakalkyavatāravarṇanam 39
17 navasargapradarśanaṃ 40
21 āgamoktaviṣṇvādidevatāsāmānyapūjā 52
22 snānavidhiḥ 55
23 vāsudevādipūjāvidhiḥ 56
24 kuṇḍanirmāṇādyagnikāryakathanam 59
25 vāsudevādimantranirūpaṇam 65
26 mudrālakṣaṇakathanam 70
27 sarvadīkṣākathanam 71
28 ācāryābhiṣekaḥ 79
29 sarvatobhadramaṇḍalādilakṣaṇam 79
30 maṇḍalavidhiḥ 84
31 kuśāpāmarjanakathanam 87
32 dīkṣitasaṃskāraḥ 92
33 viṣṇupavitrārohaṇādividhānam 93
37 sarvadevapavitrārohaṇavidhiḥ 107
38 devālayanirmāṇaphalam 109
39 bhūmiparigrahaḥ 114
40 arghyadānavidhiḥ 116
41 śilāvinyāsaḥ 119
42 prāsādalakṣaṇakathanam 122
43 prāsādadevatāsthāpanādikathanam 125
44 vāsudevādipratimālakṣaṇakathanam 128
45 piṇḍikālakṣaṇam 132
46 śālagrāmādimūrtilakṣaṇam 134
47 śālagrāmādipūjā 135
48 viṣṇucaturviṃśatimūrtistotraṃ 137
49 matsyādipratimālakṣaṇam 138
50 devīpratimālakṣaṇam 145
51 sūryādipratimālakṣaṇam 145
52 yoginīpratimālakṣaṇam 147
53 liṅgalakṣaṇam 150
54 vyaktāvyaktaliṅgalakṣaṇam 152
55 liṅgapiṇḍikālakṣaṇam 157
56 dikpālayāgakathanam 158
57 kalaśādhivāsaḥ 161
58 devasnapanavidhiḥ 164
59 devādhivāsanavidhiḥ 167
60 vāsudevapratiṣṭhā 173
61 dvārapratiṣṭhādhvajārohaṇādikathanaṃ 177
62 lakṣmīpratiṣṭhā 182
63 sudarśanacakrādipratiṣṭhā 187
64 kūpādipratiṣṭhā 183
65 sabhāgṛhasthāpanam 191
66 sādhāraṇapratiṣṭhā 194
67 jīrṇamūrtyuddhāraḥ 197
68 devayātrotsavaḥ 198
69 yajñāvabhṛthasnānaṃ 200
70 vṛkṣārāmādipratiṣṭhā 202
71 vināyakapūjā 203
72 viśeṣasnānādikathanam 204
73 sūryārcanaṃ 209
74 śivapūjā 211
75 agnisthāpanādikathanam 220
76 caṇḍapūjā 227
77 kapilādipūjanam 228
78 pavitrādhivāsanavidhiḥ 231
79 pavitrārohaṇam 238
80 damanakārohaṇavidhiḥ 242
81 samayadīkṣā 244
82 saṃskāradīkṣā 253
83 nirvāṇadīkṣādhivāsanaṃ 259
84 nirvāṇadīkṣā 262
89 ekatattvadīkṣā 284
90 nirvāṇadīkṣāṅgībhūtābhiṣekakathanaṃ 285
91 nānāmantrakathanam 286
92 pātālaśilānyāsaḥ 288
93 vāstupūjā 295
94 prāsādaśilānyāsaḥ 300
95 śivaliṅgapratiṣṭhāsāmagrī 302
96 śivaliṅgādhivāsanavidhiḥ 310
97 śivaliṅgapratiṣṭhāvidhiḥ 327
98 gaurīpratiṣṭhāvidhiḥ 339
99 sūryapratiṣṭhāvidhiḥ 341
100 dvārapratiṣṭhā 342
101 prāsādakṛtyapratiṣṭhā 343
102 dhvajārohaṇam 345
103 jīrṇaśivaliṅgoddhāraḥ 349
104 prāsādasāmānyalakṣaṇam 352
105 gṛhādivāstukathanam 356
106 nagarādivāstukathanam 392
107 svāyambhuvasargakathanam 365
108 bhuvanakoṣavarṇanam 367
109 tīrthamāhātmyam 371
110 gaṅgāmāhatmyam 374
111 prayāgamāhatmyam 375
112 vārāṇasīmāhātmyakathanam 377
113 narmadādimāhātmyakathanam 379
114 gayāmāhātmyakathanam 380
115-116 gayāyātrā 1
110 śrāddhakalpaḥ 14
118 bhāratavarṣavarṇanaṃ 21
119 mahādvīpādivarṇanaṃ 22
120 bhuvanakoṣavarṇanaṃ 26
121 jyotiḥśāstraṃ 30
122 kālagaṇanaṃ 39
123 yuddhajayārṇavīyanānāyogāḥ 42
124 yuddhajayārṇavīyajyotiḥśāstrasāraḥ 46
125 yuddhajayārṇavīyanānācakrāṇi 48
126 yuddhajayārṇavīyanakṣatranirṇayaḥ 55
127 yuddhajayārṇavīyanānābalāni 59
128 yuddhajayārṇavīyakoṭacakraṃ 61
129 yuddhajayārṇavīyārghyakāṇḍaṃ 63
130 yuddhajayārṇavīyamaṇḍalaṃ 64
131 yuddhajayārṇavīyacakrādiḥ 66
132 yuddhajayārṇavīyasevācakraṃ 68
133 yuddhajayārṇavīyanānābalāni 71
134 yuddhajayārṇavīyatrailokyavijayavidyā 77
135 yuddhajayārṇavīyasaṅgrāmavijayavidyā 78
136 yuddhajayārṇavīyanakṣatracakraṃ 81
137 yuddhajayārṇavīyamahāmārīvidyā 82
138 yuddhajayārṇavīyaṣaṭkarmāṇi 85
139 yuddhajayārṇavīyaṣaṣṭisaṃvatsarāṇi 87
140 yuddhajayārṇavīyaṣoḍaśapadakā 89
141 yuddhajayārṇavīyaṣaṭviṃśatpadakajñānaṃ 91
142 yuddhajayārṇavīyamantrauṣadhādayaḥ 93
143 yuddhajayārṇavīyakubjikākramapūjā 95
144 yuddhajayārṇavīyakubjikāpūjā 97
145 mālinīmantrādinyāsaḥ 102
146 aṣṭāṣṭakadevī 105
147 tvaritāpūjādiḥ 109
148 saṅgrāmavijayapūjā 111
149 ayutalakṣakoṭihomāḥ 112
150 manvantarāṇi 114
151 varṇetaradharmāḥ 117
152 gṛhasthavṛttayaḥ 119
153 brahmacaryāśramaḥ 120
154 vivāhaḥ 122
155 ācārādhyāyaḥ 124
156 dravyaśuddhiḥ 128
157 śāvāśaucādiḥ 130
158 srāvādyaśaucaṃ 134
159 asaṃskṛtādiśaucaṃ 141
160 vānaprasthāśramaḥ 143
161 yatidharmaḥ 144
162 dharmaśāstraṃ 148
163 śrāddhakalpaḥ 150
164 navagrahahomaḥ 154
165 nānādharmāḥ 156
166 varṇadharmāḥ 159
167 ayutalakṣakoṭihomāḥ 163
165 mahāpātakādayaḥ 166
166-174 prāyaścittāni 171
175 vrataparibhāṣā 192
176 pratipadvratāni 199
177 dvitīyāvratāni 200
178 tṛtīyāvratāni 202
179 caturthīvratāni 206
180 pañcamīvratāni 207
181 ṣaṣṭhīvratāni 207
182 saptamīvratāni 208
183-184 aṣṭamīvratāni 209
185 navamīvratāni 213
186 daśamīvratāni 214
187 ekādaśīvratāni 216
188 dvādaśīvratāni 217
189 śravaṇadvādaśīvrataṃ 219
190 akhaṇḍadvādaśīvrataṃ 221
191 trayodaśīvratāni 222
192 caturdaśīvratāni 223
193 śivarātrivrataṃ 225
194 aśokapūrṇimādivrataṃ 226
195 vāravratāni 230
196 nakṣatravratāni 228
197 divasavratāni 231
198 māsavratāni 233
199 nānāvratāni 235
200 dīpadānavrataṃ 236
201 navavyūhārcanaṃ 238
202 puṣpādhyāyaḥ 240
203 narakasvarūpavarṇanaṃ 243
204 māsopavāsavrataṃ 246
205 bhīṣmapañcakavrataṃ 248
206 agastyārghyadānavrataṃ 249
207 kaumudavrataṃ 252
208 vratadānādisamuccayaḥ 253
209 dānaparibhāṣā 255
210 mahādānāni 261
211 nānādānāni 265
212 bherudānāni 270
213 pṛthvīdānāni 276
214 mantramāhātmyaṃ 277
215 sandhyāvidhiḥ 282
216-217 gāyatrīnirvāṇaṃ 287
218 rājābhiṣekaḥ 291
219 abhiṣekamantrāḥ 294
220 śatruvijayasahāyasampattiḥ anujīvivṛttañca 302
221 durgasampattiḥ 306
222-226 rājadharmāḥ 309
227 yuddhayātrā 329
228 svapnādhyāyaḥ 330
229-230-231 śakunaphalaṃ 333
232 yātrāmaṇḍalacintādiḥ 343
233 ṣāḍguṇyaṃ 345
234 prātyahikarājakarma 348
235 raṇadīkṣā 350
236 śrīstotraṃ 357
237 rāmoktanītiḥ 359
238 rājyāṅgāni 361
239 dvādaśarājamaṇḍalāni sandhivigrahādayaś ca 366
240 sāmādyupāyāḥ 370
241 rājanītiḥ 376
242 puruṣalakṣaṇaṃ 384
243 strīlakṣaṇaṃ 386
244 āyudhalakṣaṇaṃ 387
245 ratnaparīkṣā 390
246 vāstulakṣaṇaṃ 392
247 puṣpādipūjāphalaṃ 395
248-249-250-251 dhanurvedāḥ 396
252-253 vyavahārāḥ 407
254 divyapramāṇāni 416
255 dāyavibhāgaḥ 423
256 sīmāvivādādinirṇayaḥ 425
257 vākpāruṣyādiprakaraṇaṃ 430
258 ṛgvidhānaṃ 438
259 yajurvidhānaṃ 447
260 sāmavidhānaṃ 455
261 atharvavidhānaṃ 458
262 utpātaśāntiḥ 461
263 devapūjāvaiśvadevādibaliḥ 464
264 dikpālādisnānaṃ 467
265 vināyakasnānaṃ 469
266 māheśvarasnānalakṣakoṭihomādayaḥ 472
267 nārījanāvidhiḥ 474
268 chatrādimantrādayaḥ 478
269 viṣṇupañjaraṃ 1
270 vedaśākhādayaḥ 3
271 dānādimāhātmyaṃ 5
272 sūryavaṃśaḥ 8
273 somavaṃśaḥ 12
274 yuduvaṃśaḥ 14
275 dvādaśasaṃgrāmāḥ 19
276 rājavaṃśaḥ 22
277 puruvaṃśaḥ 24
278 siddhauṣadhāni 28
279 sarvarogaharāṇyauṣadhāni 34
280 rasādilakṣaṇaṃ 39
281 vṛkṣāyurvedaḥ 42
282 nānārogaharāṇyauṣadhāni 44
283 mantrarūpauṣadhāni 49
284 mṛtasañjīvanīkarasiddhayogaḥ 50
285 kalpasāgaraḥ 58
286 gajacikitsā 61
287 aśvavāhanasāraḥ 64
288 aśvacikitsā 71
289 aśvaśāntiḥ 76
290 gajaśāntiḥ 77
291 śāntyāyurvedaḥ 80
292 mantraparibhāṣā 84
293 nāgalakṣaṇāni 89
294 daṣṭacikitsā 93
295 pañcāṅgarudravidhānaṃ 97
296 viṣahṛnmantrauṣadhaṃ 99
297 gonasādicikitsā 101
298 bālagrahaharabālatantraṃ 104
299 grahahṛnmantrādikaṃ 109
300 mūryārcanaṃ 112
301 nānāmantrāḥ 114
302 aṅgākṣarārcanaṃ 117
303 pañcākṣarādipūjāmantrāḥ 119
304 pañcapañcāśadviṣṇunāmāni 123
305 nārasiṃhādimantrāḥ 125
306 trailokyamohanamantrāḥ 127
307 trailokyamohanīlakṣmyādipūjā 131
308 tvaritāpūjā 134
309 tvaritāmantrādiḥ 136
310 tvaritāmūlamantrādiḥ 140
311 tvaritāvidyā 144
312 nānāmantrāḥ 146
313 tvaritājñānaṃ 150
314 stambhanādimantrāḥ 152
315 nānāmantrāḥ 154
316 sakalādimantroddhāraḥ 155
317 gaṇapūjā 159
318 vāgīśvarīpūjā 161
319 maṇḍalāni 162
320 aghorāstrādiśāntikalpaḥ 167
321 pāśupataśāntiḥ 169
322 ṣaḍaṅgānyadhorāstrāṇi 171
323 rudraśāntiḥ 174
324 aṃśakādiḥ 177
325 gauryādipūjā 180
326 devālayamāhātmyaṃ 182
327-328-329 chandaḥsāraḥ 184
330 chandojātinirūpanaṃ 188
331 viṣamakathanaṃ 190
332 ardhasamanirūpaṇaṃ 191
333 samavṛttanirūpaṇaṃ 192
334 prastāranirūpaṇaṃ 195
335 śikṣānirūpaṇaṃ 196
336 kāvyādilakṣaṇaṃ 199
337 nāṭakanirūpaṇaṃ 203
338 śṛṅgārādirasanirūpaṇaṃ 205
339 rītinirūpaṇaṃ 211
340 nṛtyādāvaṅgakarmanirūpaṇaṃ 212
341 abhinayādinirūpaṇaṃ 214
342 śabdālaṅkārāḥ 218
343 arthālaṅkārāḥ 224
344 śabdārthālaṅkārāḥ 227
345 kāvyaguṇavivekaḥ 229
346 kāvyadoṣavivekaḥ 233
347 ekākṣarābhidhānaṃ 236
348 vyākaraṇaṃ 239
349 sandhisiddharūpaṃ 240
350 puṃliṅgaśabdasiddharūpaṃ 241
351 strīliṅgaśabdasiddharūpaṃ 248
352 napuṃsakaśabdasiddharūpaṃ 250
353 kārakaṃ 251
354 samāsaḥ 253
355 taddhitaṃ 255
356 unādisiddharūpaṃ 258
357 tiṅvibhaktisiddharūpaṃ 260
358 kṛtsiddharūpaṃ 263
359 svargapātālādivargāḥ 264
360 avyayavargāḥ 272
361 nānārthavargāḥ 276
362 bhūmivanauṣadhyādivargāḥ 280
363 nṛvargāḥ 287
364 brahmavargāḥ 290
365 kṣatrabiṭhśūdravargāḥ 291
366 sāmānyanāmaliṅgāni 296
367 nityanaimittikaprākṛtapralayāḥ 299
368 ātyantikalayagarbhotpattyādayaḥ 301
369 śarīrāvayavāḥ 306
370 narakanirūpanaṃ 310
371 yamaniyamāḥ 314
372 āsanaprāṇāyāmapratyāhārāḥ 318
373 dhyānaṃ 320
374 dhāraṇā 324
375 samādhiḥ 326
376 brahmajñānaṃ 329
377 samādhiḥ 333
378 brahmajñānaṃ 338
379 advaitabrahmajñānaṃ 339
380 gītāsāraḥ 345
381 yamagītā 351
382 āgneyapurāṇamāhātmyaṃ 355


_____________________________________________________________________________





oṃ namo bhagavate vāsudevāya |

agnipurāṇam |

% chapter {1}


:ś atha prathamo 'dhyāyaḥ


granthaprastāvanā
śriyaṃ(1) sarasvatīṃ gaurīṃ gaṇeśaṃ skandamīśvaram /AP_1.001ab/
brahmāṇaṃ vahnimindrādīn vāsudevaṃ namāmyaham //AP_1.001cd/
naimiṣe harimījānā ṛṣayaḥ śaunakādayaḥ /AP_1.002ab/
tīrthayātrāprasaṅgena svāgataṃ sūtamabruvan //AP_1.002cd/

ṛṣaya ūcuḥ
sūta tvaṃ pūjito 'smābhiḥ sārātsāraṃ vadasva naḥ /AP_1.003ab/
yena vijñānamātreṇa(2) sarvajñatvaṃ prajāyate //AP_1.003cd/

sūta uvāca
sārātsāro hi bhagavān viṣṇuḥ sargādikṛdvibhuḥ /AP_1.004ab/
brahmāhamasmi taṃ jñātvā sarvajñatvaṃ prajāyate //AP_1.004cd/
dve brahmaṇī veditavye śabdabrahma paraṃ ca yat(3) /AP_1.005ab/
dve vidye veditavye hi iti cātharvaṇī śrutiḥ //AP_1.005cd/
ahaṃ śukaś ca pailādyā gatvā vadarikāśramam /AP_1.006ab/
vyāsaṃ natvā pṛṣṭavantaḥ so 'smān sāramathābravīt //AP_1.006cd/

vyāsa uvāca
śukādyaiḥ śṛṇu sūta tvaṃ vaśiṣṭho māṃ yathābravīt(5) /AP_1.007ab/
brahmasāraṃ hi pṛcchantaṃ munibhiś ca parātparam //AP_1.007cd/

:n

1 lakṣmīmiti gha, cihnitapustakapāṭhaḥ

2 vijñātamātreṇa iti gha, cihnitapustakapāṭhaḥ

3 aparañca parañca yaditi kha, cihnitapustakapāṭhaḥ

4 yadabravīditi kha, gha, cihnitapustakadvayapāṭhaḥ
:p 1

vasiṣṭha uvāca
dvaividhyaṃ brahma(1) vakṣyāmi śṛṇu vyāsākhilānugam(2) /AP_1.008ab/
yathāgnirmāṃ purā prāha munibhirdaivataiḥ saha //AP_1.008cd/
purāṇaṃ paramāgneyaṃ brahmavidyākṣaraṃ param /AP_1.009ab/
ṛgvedādyaparaṃ brahma sarvadevasukhāvaham(3) //AP_1.009cd/
agninoktaṃ purāṇam yad āgneyaṃ brahmasammitam(4) /AP_1.010ab/
bhuktimuktipradaṃ divyaṃ(5) paṭhatāṃ śṛṇvatāṃ nṛṇām //AP_1.010cd/
kālāgnirūpiṇam viṣṇuṃ jyotirbrahma parātparam /AP_1.011ab/
munibhiḥ pṛṣṭavān devaṃ pūjitaṃ jñānakarmabhiḥ //AP_1.011cd/

vasiṣṭha uvāca
saṃsārasāgarottāra- nāvaṃ brahmeśvaraṃ vada /AP_1.012ab/
vidyāsāraṃ yadviditvā(6) sarvajño jāyate naraḥ //AP_1.012cd/

agnir uvāca
viṣṇuḥ kālāgnirudro 'haṃ(7) vidyāsāraṃ vadāmi te /AP_1.013ab/
vidyāsāraṃ purāṇaṃ(8) yat sarvaṃ sarvasya kāraṇaṃ //AP_1.013cd/
sargasya pratisargasya vaṃśamanvantarasya ca /AP_1.014ab/
vaṃśānucaritādeś ca, matsyakūrmādirūpadhṛk //AP_1.014cd/
dve vidye bhagavān viṣṇuḥ parā caivāparā ca ha /AP_1.015ab/
ṛgyajuḥsāmātharvākhyā vedāṅgāni ca ṣaḍ dvija(9) //AP_1.015cd/

:n

1 dve vidye brahma iti gha, cihnitapustakapāṭhaḥ

2 akhilātmagamiti kha, cihnitapustakapāṭhaḥ

3 sarvavedamukham paramiti kha, cihnitapustakapāṭhaḥ

4 vedasammitamiti kha, gha, cihnitapustakadvayapāṭhaḥ

5 puṇyamiti kha, cihnitapustakapāṭhaḥ

6 yad gaditvā iti ga, cihnitapustakapāṭhaḥ

7 jñānasandīpanādeva iti ga, cihnitapustakapāṭhaḥ

8 brahmāgneyaṃ purāṇamiti ga, gha, cihnitapustakadvayapāṭhaḥ

9 yad dvija iti kha, cihnitapustakapāṭhaḥ
:p 2

śikṣā kalpo vyākaraṇaṃ niruktaṃ jyotiṣāṅgatiḥ /AP_1.016ab/
chando 'bhidhānaṃ mīmāṃsā dharmaśāstraṃ purāṇakam //AP_1.016cd/
nyāyavaidyakagāndharvaṃ dhanurvedo 'rthaśāstrakam /AP_1.017ab/
apareyaṃ parā vidyā yayā brahmābhigamyate(1) //AP_1.017cd/
yattadadṛśyamagrāhyam agotracaraṇam dhruvam(2) /AP_1.018ab/
viṣṇunoktaṃ yathā mahyaṃ devebhyo brahmaṇā purā /AP_1.018cd/
tathā te kathayiṣyāmi hetuṃ matsyādirūpiṇam //AP_1.018ef/

:e ity ādimahāpurāṇe āgneye praśno nāma prathamodhyāyaḥ ||

% chapter {2}


:ś atha dvitīyo 'dhyāyaḥ


matsyāvatāravarṇanaṃ

vaśiṣṭha uvāca
matsyādirūpiṇaṃ viṣṇuṃ brūhi sargādikāraṇam /AP_2.001ab/
purāṇaṃ brahma cāgneyaṃ yathā viṣṇoḥ purā śrutam //AP_2.001cd/

agnir uvāca
matsyāvatāraṃ vakṣye 'haṃ vasiṣṭha śṛṇu vai hareḥ /AP_2.002ab/
avatārakriyā duṣṭa- naṣṭyai satpālanāya hi //AP_2.002cd/
āsīdatītakalpānte brāhmo naimittiko layaḥ /AP_2.003ab/
samudropaplutāstatra lokā bhūrādikā mune //AP_2.003cd/
manurvaivasvatastepe tapo vai bhuktimuktaye /AP_2.004ab/
ekadā kṛtamālāyāṃ kurvato jalatarpaṇaṃ //AP_2.004cd/
tasyāñjalyudake matsyaḥ svalpa eko 'bhyapadyata /AP_2.005ab/
kṣeptukāmaṃ jale prāha na māṃ kṣipa narottama(3) //AP_2.005cd/

:n

1 brahmāvagamyate iti kha, ga, gha, cihnitapustakatrayapāṭhaḥ

2 agotracaraṇaṃ paramiti ga, cihnitapustakapāṭhaḥ

3 na māṃ kṣipa nṛpottama iti kha, ga, gha, cihnitapustakatrayapāṭhaḥ
:p 3

grāhādibhyo bhayaṃ me 'dya(1) tac chrutvā kalaśe 'kṣipat /AP_2.006ab/
sa tu vṛddhaḥ punarmatsyaḥ prāha taṃ dehi me vṛhat //AP_2.006cd/
sthānametadvacaḥ śrutvā rājāthodañcane 'kṣipat /AP_2.007ab/
tatra vṛddho 'bravīdbhūpaṃ pṛthu dehi padaṃ mano //AP_2.007cd/
sarovare punaḥ kṣipto vavṛdhe tatpramāṇavān /AP_2.008ab/
ūce dehi vṛhat sthānaṃ(2) prākṣipaccāmbudhau tataḥ(3) //AP_2.008cd/
lakṣayojanavistīrṇaḥ kṣaṇamātreṇa so 'bhavat /AP_2.009ab/
matsyaṃ tamadbhutaṃ dṛṣṭvā vismitaḥ prābravīn manuḥ //AP_2.009cd/
ko bhavān nanu vai viṣṇur(4) nārāyaṇa namostute /AP_2.010ab/
māyayā mohayasi māṃ kimarthaṃ tvaṃ janārdana //AP_2.010cd/
manunokto 'bravīnmatsyo manuṃ vai pālane ratam /AP_2.011ab/
avatīrṇo bhavāyāsya jagato duṣṭanaṣṭaye //AP_2.011cd/
saptame divase tvabdhiḥ plāvayiṣyati vai jagat /AP_2.012ab/
upasthitāyāṃ nāvi tvaṃ vījādīni vidhāya ca //AP_2.012cd/
saptarṣibhiḥ parivṛto niśāṃ brāhmīṃ cariṣyasi /AP_2.013ab/
upasthitasya me śṛṅge nibadhnīhi mahāhinā //AP_2.013cd/
ityuktvāntardadhe matsyo(5) manuḥ kālapratīkṣakaḥ(6) /AP_2.014ab/
sthitaḥ samudra udvele nāvamāruruhe tadā //AP_2.014cd/
ekaśṛṅgadharo matsyo haimo niyutayojanaḥ /AP_2.015ab/

:n

1 me 'tra iti kha, cihnitapustakapāṭhaḥ

2 punaḥ sthānamiti kha, cihnitapustakapāṭhaḥ

3 ambudhau manuriti kha, gha, cihnitapustakadvayapāṭhaḥ

4 nanu viṣṇustvamiti kha, ga, gha, cihnitapustakatrayapāṭhaḥ

5 ity uktāntarhito matsya iti gha, cihnitapustakapāṭhaḥ

6 ity uktvā devamatsyātmā bṛhatkāraṇasaṅgata iti ga, cihnitapustakapāṭhaḥ
:p 4

nāvambabandha tacchṛṅge(1) matsyākhyaṃ ca purāṇakam //AP_2.015cd/
śuśrāva matsyātpāpaghnaṃ saṃstuvan stutibhiś ca taṃ(2) /AP_2.016ab/
brahmavedaprahartāraṃ hayagrīvañca dānavaṃ //AP_2.016cd/
avadhīt, vedamatsyādyān pālayāmāsa keśavaḥ /AP_2.017ab/
prāpte kalpe 'tha vārāhe kūrmarūpo 'bhavaddhariḥ //AP_2.017cd/

:e ity ādimahāpurāṇe āgneye matsyāvatāro nāma dvitīyo 'dhyāyaḥ ||

% chapter {3}


:ś atha tṛtīyo 'dhyāyaḥ


kūrmāvatāravarṇanaṃ

agnir uvāca
vakṣye kūrmāvatārañca śrutvā pāpapraṇāśanam(3) /AP_3.001ab/
purā devāsure yuddhe daityair devāḥ parājitāḥ //AP_3.001cd/
durvāsasaś ca śāpena niśrīkāścābhavaṃstadā /AP_3.002ab/
stutvā kṣīrābdhigaṃ(4) viṣṇum ūcuḥ pālaya cāsurāt //AP_3.002cd/
brahmādikān hariḥ prāha sandhiṃ kurvantu cāsuraiḥ(5) /AP_3.003ab/
kṣīrābdhimathanārthaṃ hi amṛtārthaṃ śriye 'surāḥ //AP_3.003cd/
arayo 'pi hi sandheyāḥ sati kāryārthagaurave /AP_3.004ab/
yuṣmānamṛtabhājo hi kārayāmi(6) na dānavān //AP_3.004cd/

:n

1 nāvaṃ badhvā tasya śṛṅge iti kha, gha, cihnitapustakadvayapāṭhaḥ

2 stutibhirmanuriti ga, cihnitapustakapāṭhaḥ

3 saṃśrutaṃ pāpanāśanamiti kha, ga, gha cihnitapustakatrayapāṭhaḥ

4 surā kṣīrābdhigamiti ga, gha, cihnitapustkadvayapāṭhaḥ

5 sandhiṃ kuruta cāsurariti ga, cihnitapustakapāṭhaḥ

6 bhājo hi kariṣyāmi iti kha, cihnitapustakapāṭhaḥ
:p 5

manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu (1) vāsukim /AP_3.005ab/
kṣīrābdhiṃ matsahāyena nirmathadhvamatandritāḥ //AP_3.005cd/
viṣṇūktāṃ saṃvidaṃ kṛtvā daityaiḥ kṣīrābdhimāgatāḥ /AP_3.006ab/
tato mathitumārabdhāḥ yataḥ pucchantataḥ surāḥ //AP_3.006cd/
phaṇiniḥśvāsasantaptā(2) hariṇāpyāyitāḥ surāḥ /AP_3.007ab/
mathyamāne 'rṇave so 'drir anādhāro hy apo 'viśat //AP_3.007cd/
kūrmarūpaṃ samāsthāya dadhre viṣṇuś ca mandaram /AP_3.008ab/
kṣīrābdhermathyamānācca viṣaṃ hālāhalaṃ hy abhūt //AP_3.008cd/
hareṇa dhāritaṃ kaṇṭhe nīlakaṇṭhastato 'bhavat(3) /AP_3.009ab/
tato 'bhūdvāruṇī devī pārijātastu kaustubhaḥ //AP_3.009cd/
gāvaścāpsaraso divyā lakṣmīrdevī hariṅgatā /AP_3.010ab/
paśyantaḥ sarvadevāstāṃ stuvantaḥ saśriyo 'bhavan //AP_3.010cd/
tato dhanvantarirviṣṇur āyurvedapravartakaḥ(4) /AP_3.011ab/
bibhrat kamaṇḍalumpūrṇam amṛtena samutthitaḥ //AP_3.011cd/
amṛtaṃ tatkarāddaityā surebhyo 'rdhaṃ pradāya ca /AP_3.012ab/
gṛhītvā jagmurjanmādyā viṣṇuḥ strīrūpadhṛk tataḥ //AP_3.012cd/
tāṃ dṛṣṭvā rūpasampannāṃ daityāḥ procurvimohitāḥ /AP_3.013ab/
bhava bhāryāmṛtaṃ gṛhya pāyayāsmān varānane //AP_3.013cd/
tathetyuktvā haristebhyo gṛhītvāpāyayatsurān /AP_3.014ab/
candrarūpadharo rāhuḥ pibaṃścārkendunārpitaḥ (5) //AP_3.014cd/

:n

1 rajjaṃ kṛtvā tu iti kha, cihnitapustakapāṭhaḥ

2 niḥśvāsasaṃglānā iti kha, gha, cihnitapustakadvayapāṭhaḥ

3 tato hara iti ga, gha, cihnitapustakadvayapāṭhaḥ

4 pradarśaka iti kha, ga, cihnitapustakadvayapāṭhaḥ

5 akandusūcita iti kha, cihnitapustakapāṭhaḥ
:p 6

hariṇāpyariṇā cchinnaṃ(1) sa rāhustacchiraḥ pṛthak /AP_3.015ab/
kṛpayāmaratānnītaṃ varadaṃ harimabravīt //AP_3.015cd/
rāhurmattastu candrārkau prāpsyete grahaṇaṃ grahaḥ /AP_3.016ab/
tasmin kale ca yaddānaṃ dāsyante syāt tadakṣayaṃ(2) //AP_3.016cd/
tathetyāhātha taṃ viṣṇus tataḥ sarvaiḥ sahāmaraiḥ /AP_3.017ab/
strīrūpaṃ samparityajya hareṇoktaḥ pradarśaya //AP_3.017cd/
darśayāmāsa rudrāya strīrūpaṃ bhagavān hariḥ /AP_3.018ab/
māyayā mohitaḥ śambhuḥ gaurīṃ tyaktvā striyaṃ gataḥ //AP_3.018cd/
nagna unmattarūpo 'bhūt striyaḥ keśānadhārayat(3) /AP_3.019ab/
agādvimucya keśān strī anvadhāvacca tāṅgatām //AP_3.019cd/
skhalitaṃ tasya vīryaṃ kau yatra yatra harasya hi /AP_3.020ab/
tatra tatrābhavat kṣetraṃ liṅgānāṃ kanakasya ca (4) //AP_3.020cd/
māyeyamiti tāṃ jñātvā svarūpastho 'bhavaddharaḥ /AP_3.021ab/
śivamāha harī rudra jitā māyā tvayā hi me //AP_3.021cd/
na jetumenāṃ śakto me tvadṛte 'nyaḥ pumān bhuvi /AP_3.022ab/
aprāpyāthāmṛtaṃ daityā devair yuddhe nipātitāḥ /AP_3.022cd/
tridivasthāḥ surāścāsan yaḥ paṭhet tridivaṃ vrajet //AP_3.022ef/

:e ity ādimahāpurāṇe āgneye kūrmāvatāro nāma tṛtīyo 'dhyāyaḥ ||

:n

1 hariṇā cāsinā cchinnamiti ga, cihnitapustakapāṭhaḥ

2 bhaveyaṃ ye tadā dānaṃ dāsyante syāttadakṣayamiti kha, cihnitapustakapāṭhaḥ

3 māyayā mohito rudrastarasā tāṃ jagāma ha / mohinīṃ prāpya matimān striyaḥ keśāmadhārayaditi ga, cihnitapustakapāṭhaḥ

4 tatra tatra mahātīrthaṃ kṣetrāṇāmuttamottamamiti ga, cihnitapustakapāṭhaḥ
:p 7

% chapter {4}

:ś atha caturtho 'dhyāyaḥ


varāhādyavatāravarṇanaṃ


agnir uvāca
avatāraṃ varāhasya vakṣye 'haṃ pāpanāśanam /AP_4.001ab/
hiraṇyākṣo 'sureśo 'bhūt(1) devān jitvā(2) divi sthitaḥ //AP_4.001cd/
devair gatvā stuto viṣṇur yajñarūpo varāhakaḥ /AP_4.002ab/
abhūt, taṃ dānavaṃ hatvā daityaiḥ sākañca kaṇṭakam(2) //AP_4.002cd/
dharmadevādirakṣākṛt tataḥ so 'ntardadhe hariḥ /AP_4.003ab/
hiraṇyākṣasya vai bhrātā hiraṇyakaśipus tathā(4) //AP_4.003cd/
jitadevayajñabhāgaḥ sarvadevādhikārakṛt /AP_4.004ab/
nārasiṃhavapuḥ kṛtvā taṃ jaghāna suraiḥ saha //AP_4.004cd/
svapadasthān surāṃś cakre nārasiṃhaḥ suraiḥ stutaḥ /AP_4.005ab/
devāsure purā yuddhe baliprabhṛtibhiḥ surāḥ //AP_4.005cd/
jitāḥ svargātparibhraṣṭā hariṃ vai(5) śaraṇaṃ gatāḥ /AP_4.006ab/
surāṇāmabhayaṃ datvā adityā kaśyapena ca //AP_4.006cd/
stuto 'sau vāmano bhūtvā hy adityāṃ sa kratuṃ yayau /AP_4.007ab/
baleḥ śrīyajamānasya, rājadvāre 'gṛṇāt śrutiṃ //AP_4.007cd/
devān paṭhantaṃ taṃ śrutvā vāmanaṃ varado 'bravīt /AP_4.008ab/
nivārito 'pi śukreṇa balir brūhi yad icchasi //AP_4.008cd/
tatte 'haṃ sampradāsyāmi, vāmano balimabravīt /AP_4.009ab/

:n

1 surendrobhūditi gha, cihnitapustakapāṭhaḥ

2 surān jitveti kha, cihnitapustakapāṭhaḥ

3 sārdhantu kaṇṭakamiti kha, gha, cihnitapustakadvayapāṭhaḥ

4 hiraṇyakaśipustadeti gha, cihnitapustakapāṭhaḥ

5 harinte iti kha, ga, gha, cihnitapustakatrayapāṭhaḥ
:p 8

padatrayaṃ hi gurvarthaṃ(1) dehi dāsye tamabravīt //AP_4.009cd/
toye tu patite haste vāmano 'bhūdavāmanaḥ /AP_4.010ab/
bhūrlokaṃ sa bhuvarlokaṃ svarlokañca padatrayaṃ //AP_4.010cd/
cakre baliñca sūtalaṃ tacchakrāya dadau hariḥ /AP_4.011ab/
śakro devair hariṃ stutvā bhuvaneśaḥ sukhī tvabhūt //AP_4.011cd/
vakṣye paraśurāmasya cāvatāraṃ śṛṇu dvija /AP_4.012ab/
uddhatān kṣatriyān matvā bhūbhāraharaṇāya saḥ //AP_4.012cd/
avatīrṇo hariḥ śāntyai devaviprādipālakaḥ /AP_4.013ab/
jamadagne reṇukāyāṃ bhārgavaḥ śastrapāragaḥ //AP_4.013cd/
dattātreyaprasādena kārttavīryo nṛpastvabhṛt /AP_4.014ab/
sahasrabāhuḥ sarvorvī- patiḥ sa mṛgayāṃ gataḥ //AP_4.014cd/
śrānto(2) nimantrito 'raṇye muninā jamadagninā /AP_4.015ab/
kāmadhenuprabhāveṇa bhojitaḥ sabalo nṛpaḥ //AP_4.015cd/
aprārthayat kāmadhenuṃ(3) yadā sa na dadau tadā /AP_4.016ab/
hṛtavānatha rāmeṇa śiraśchitvā nipātitaḥ //AP_4.016cd/
yuddhe paraśunā rājā dhenuḥ svāśramamāyayau(4) /AP_4.017ab/
kārttavīryasya putraistu jamadagnirnipātitaḥ //AP_4.017cd/
rāme vanaṃ gate vairād atha rāmaḥ samāgataḥ /AP_4.018ab/
pitaraṃ nihataṃ dṛṣṭvā pitṛnāśābhimarṣitaḥ //AP_4.018cd/
triḥsaptakṛtvaḥ pṛthivīṃ niḥkṣatrāmakarodvibhuḥ /AP_4.019ab/
kurukṣetre pañca kuṇḍān kṛtvā santarpya vai pitṝn //AP_4.019cd/

:n

1 me gurvarthamiti kha, cihnitapustakapāṭhaḥ

2 bhrānta iti kha, cihnitapustakapāṭhaḥ

3 aprārthayaddhomadhenumiti kha, ga, cihinitapustakadvayapāṭhaḥ

4 sadhenuścāśramaṃ yayau iti kha, gha, ṅa, cihnitapustakatrayapāṭhaḥ
:p 9

kāśyapāya mahīṃ datvā mahendre parvate sthitaḥ /AP_4.020ab/
kūrmasya ca varāhasya nṛsiṃhasya ca vāmanaṃ /AP_4.020cd/
avatāraṃ ca rāmasya śrutvā yāti divaṃ naraḥ //AP_4.020ef/


:e ity ādimahāpurāṇe āgneye varāhanṛsiṃhādyavatāro nāma caturtho 'dhyāyaḥ

% Chapter {5}


:ś atha pañcamo 'dhyāyaḥ


śrīrāmāvatāravarṇanam


agnir uvāca
rāmāyaṇamahaṃ vakṣye nāradenoditaṃ purā /AP_5.001ab/
vālmīkaye yathā tadvat paṭhitaṃ bhuktimuktidam //AP_5.001cd/

nārada uvāca
viṣṇunābhyabjajo brahmā marīcirbrahmaṇaḥ sutaḥ /AP_5.002ab/
marīceḥ kaśyapastasmāt sūryo vaivasvato manuḥ //AP_5.002cd/
tatastasmāttathekṣvākus tasya vaṃśe kakutsthakaḥ /AP_5.003ab/
kakutsthasya raghustasmād ajo daśarathastataḥ //AP_5.003cd/
rāvaṇāderbadhārthāya caturdhābhūt svayaṃ hariḥ /AP_5.004ab/
rājño daśarathādrāmaḥ kauśalyāyāṃ babhūva ha //AP_5.004cd/
kaikeyyāṃ bharataḥ putraḥ sumitrāyāñca lakṣmaṇaḥ /AP_5.005ab/
śatrughna ṛṣyaśṛṅgeṇa tāsu sandattapāyasāt //AP_5.005cd/
prāśitādyajñasaṃsiddhād rāmādyāś ca samāḥ pituḥ /AP_5.006ab/
yajñavighnavināśāya viśvāmitrārthito nṛpaḥ //AP_5.006cd/
rāmaṃ sampreṣayāmāsa lakṣmaṇaṃ muninā saha /AP_5.007ab/
:p 10

rāmo gato 'straśastrāṇi śikṣitastāḍakāntakṛt(1) //AP_5.007cd/
mārīcaṃ mānavāstreṇa mohitaṃ dūrato 'nayat /AP_5.008ab/
subāhuṃ yajñahantāraṃ sabalañcāvadhīt balī //AP_5.008cd/
siddhāśramanivāsī ca viśvāmitrādibhiḥ saha /AP_5.009ab/
gataḥ kratuṃ maithilasya draṣṭuñcāpaṃ sahānujaḥ //AP_5.009cd/
śatānandanimittena viśvāmitraprabhāvitaḥ /AP_5.010ab/
rāmāya kathito rājñā samuniḥ pūjitaḥ kratau //AP_5.010cd/
dhanurāpūrayāmāsa līlayā sa babhañja tat(2) /AP_5.011ab/
vīryaśuklāñca janakaḥ sītāṃ kanyāntvayonijām //AP_5.011cd/
dadau rāmāya rāmo 'pi pitrādau hi samāgate /AP_5.012ab/
upayeme jānakīntām urmilāṃ lakṣmaṇas tathā(3) //AP_5.012cd/
śrutakīrtiṃ māṇḍavīñca kuśadhvajasute tathā /AP_5.013ab/
janakasyānujasyaite śatrughnabharatāvubhau //AP_5.013cd/
kanye dve upayemāte janakena supūjitaḥ /AP_5.014ab/
rāmo 'gātsavaśiṣṭhādyair jāmadagnyaṃ vijitya ca /AP_5.014cd/
ayodhyāṃ bharatobhyāgāt(4) saśatrughno yudhājitaḥ //AP_5.014ef/


:e ity ādimahāpurāṇe āgneye rāmāyaṇe bālakāṇḍavarṇanaṃ nāma pañcamo 'dhyāyaḥ

:n

1 tāḍakāpahṛditi kha, ga, ṅa, cihnitapustakatrayapāṭhaḥ

2 babhañja taddṛḍhaṃ dhanuriti ga, cihnitapustakapāṭhaḥ

3 tadā iti kha, gha, ṅa, cihnitapustakatrayapāṭhaḥ

4 bharatothāgāt iti kha, ga, gha, cihnitapustakatrayapāṭhaḥ
:p 11

% Chapter {6}


:ś atha ṣaṣṭho 'dhyāyaḥ


śrīrāmāvatāravarṇanaṃ


nārada uvāca
bharate 'tha gate rāmaḥ pitrādīnabhyapūjayat /AP_6.001ab/
rājā daśaratho rāmam uvāca śṛṇu rāghava //AP_6.001cd/
guṇānurāgādrājye tvaṃ prajābhirabhiṣecitaḥ /AP_6.002ab/
manasāhaṃ prabhāte te yauvarājyaṃ dadāmi ha //AP_6.002cd/
rātrau tvaṃ sītayā sārdhaṃ saṃyataḥ suvrato bhava /AP_6.003ab/
rājñaś ca mantriṇaścāṣṭau savasiṣṭhās tathābruvan //AP_6.003cd/
sṛṣṭirjayanto vijayaḥ siddhārtho rāṣṭravardhanaḥ(1) /AP_6.004ab/
aśoko dharmapālaś ca sumantraḥ savasiṣṭhakaḥ(2) //AP_6.004cd/
pitrādivacanaṃ śrutvā tathetyuktvā sa rāghavaḥ /AP_6.005ab/
sthito devārcanaṃ kṛtvā kauśalyāyai nivedya tat //AP_6.005cd/
rājovāca vasiṣṭhādīn rāmarājyābhiṣecane /AP_6.006ab/
sambhārān sambhavantu sma ity uktvā kaikeyīṅgataḥ //AP_6.006cd/
ayodhyālaṅkṛtiṃ dṛṣṭvā jñātvā rāmābhiṣecanaṃ /AP_6.007ab/
bhaviṣyatītyācacakṣe kaikeyīṃ mantharā sakhī(3) //AP_6.007cd/
pādau gṛhītvā rāmeṇa karṣitā sāparādhataḥ /AP_6.008ab/
tena vaireṇa sā rāma- vanavāsañca kāṅkṣati //AP_6.008cd/
kaikeyi tvaṃ samuttiṣṭha rāmarājyābhiṣecanaṃ /AP_6.009ab/
maraṇaṃ tava putrasya mama te nātra saṃśayaḥ //AP_6.009cd/

:n

1 rājyavardhana iti kha, ga, gha cihnitapustakatrayapāṭhaḥ

2 sumantraś ca vaśiṣṭhaka iti kha, ga, gha, ṅa, cihnitapustakacatuṣṭayapāṭhaḥ

3 mantharāsatī iti kha, ṅa, cihnitapustakadvayapāṭhaḥ mantharā satīmiti ga, cihnitapustakapāṭhaḥ
:p 12

kabjayoktañca tac chrutvā ekamābharaṇaṃ dadau /AP_6.010ab/
uvāca me yathā rāmas tathā me bharataḥ sutaḥ //AP_6.010cd/
upāyantu na paśyāmi bharato yena rājyabhāk /AP_6.011ab/
kaikeyīmabravīt kruddhā hāraṃ tyaktvātha mantharā //AP_6.011cd/
bāliśe rakṣa bharatam ātmānaṃ māñca rāghavāt /AP_6.012ab/
bhavitā rāghavo rājā rāghavasya tataḥ sutaḥ //AP_6.012cd/
rājavaṃśastu kaikeyi bharatāt parihāsyate /AP_6.013ab/
devāsure purā yuddhe śambareṇa hatāḥ surāḥ //AP_6.013cd/
rātrau bhartā gatastatra rakṣito vidyayā tvayā /AP_6.014ab/
varadvayantadā prādād yācedānīṃ nṛpañca tat //AP_6.014cd/
rāmasya ca vanevāsaṃ nava varṣāṇi pañca ca /AP_6.015ab/
yauvarājyañca bharate tadidānīṃ pradāsyati //AP_6.015cd/
protsāhitā kubjayā sā anarthe cārthadarśinī /AP_6.016ab/
uvāca sadupāyaṃ me kaccittaṃ(1) kārayiṣyati //AP_6.016cd/
krodhāgāraṃ praviṣṭātha patitā bhuvi mūrchitā /AP_6.017ab/
dvijādīnarcayitvātha rājā daśarathastadā //AP_6.017cd/
dadarśa kekayīṃ ruṣṭām uvāca kathamīdṛśī /AP_6.018ab/
rogārtā kiṃ bhayodvignā kimicchasi karomi tat //AP_6.018cd/
yena rāmeṇa hi vinā na jīvāmi muhūrtakam /AP_6.019ab/
śapāmi tena kuryāṃ vai vāñchitaṃ tava sundari //AP_6.019cd/
satyaṃ brūhīti sovāca nṛpaṃ mahyaṃ dadāsi cet /AP_6.020ab/
varadvayaṃ pūrvadattaṃ satyāt tvaṃ dehi me nṛpa //AP_6.020cd/
caturdaśasamā rāmo vane vasatu saṃyataḥ /AP_6.021ab/

:n

1 kathitamiti kha, ṅa, cihnitapustakadvayapāṭhaḥ
:p 13

sambhārair ebhiradyaiva bharatotrābhiṣecyatām //AP_6.021cd/
viṣaṃ pītvā mariṣyāmi dāsyasi tvaṃ na cennṛpa /AP_6.022ab/
tac chrutvā mūrchito bhūmau vajrāhata ivāpatat //AP_6.022cd/
muhūrtāccetanāṃ prāpya kaikeyīmidamabravīt /AP_6.023ab/
kiṃ kṛtaṃ tava rāmeṇa mayā vā pāpaniś caye //AP_6.023cd/
yanmāmevaṃ bravīṣi tvaṃ sarvalokāpriyaṅkari /AP_6.024ab/
kevalaṃ tvatpriyaṃ kṛtvā bhaviṣyāmi suninditaḥ //AP_6.024cd/
yā tvaṃ bhāryā(1) kālarātrī bharato nedṛśaḥ sutaḥ /AP_6.025ab/
praśādhi vidhavā rājyaṃ mṛte mayi gate sute //AP_6.025cd/
satyapāśanibaddhastu rāmamāhūya cābravīt /AP_6.026ab/
kaikeyyā vañcito rāma rājyaṃ kuru nigṛhya mām //AP_6.026cd/
tvayā vane tu vastavyaṃ kaikeyībharato nṛpaḥ /AP_6.027ab/
pitarañcaiva kaikeyīṃ namaskṛtya pradakṣiṇaṃ //AP_6.027cd/
kṛtvā natvā ca kauśalyāṃ samāśvasya salakṣmaṇaḥ /AP_6.028ab/
sītayā bhāryayā sārdhaṃ sarathaḥ sasumantrakaḥ //AP_6.028cd/
datvā dānāni viprebhyo dīnānāthebhya eva saḥ /AP_6.029ab/
mātṛbhiś caiva viprādyaiḥ śokārtair nirgataḥ purāt //AP_6.029cd/
uṣitvā tamasātīre rātrau paurān vihāya ca /AP_6.030ab/
prabhāte tamapaśyanto 'yodhyāṃ te punarāgatāḥ //AP_6.030cd/
rudan rājāpi kauśalyā- gṛhamāgāt suduḥkhitaḥ /AP_6.031ab/
paurā janā striyaḥ sarvā rurudū rājayoṣitaḥ //AP_6.031cd/
rāmo rathasthaścīrāḍhyaḥ śṛṅgaverapuraṃ yayau /AP_6.032ab/
guhena pūjitastatra iṅgudīmūlamāśritaḥ(2) //AP_6.032cd/

:n

1 na tvaṃ bhāryā iti ga, gha, cha, cihnitapustakatrayapāṭhaḥ

2 saṃśrita iti ga, gha, cihnitapustakadvayapāṭhaḥ
:p 14

lakṣmaṇaḥ sa guho rātrau cakraturjāgaraṃ hi tau /AP_6.033ab/
sumantraṃ sarathaṃ tyaktvā prātar nāvātha jāhnavīṃ //AP_6.033cd/
rāmalakṣmaṇasītāś ca tīrṇā āpuḥ prayāgakam /AP_6.034ab/
bharadvājaṃ namaskṛtya citrakūṭaṃ giriṃ yayuḥ //AP_6.034cd/
vāstupūjāntataḥ kṛtvā sthitā mandākinītaṭe /AP_6.035ab/
sītāyai darśayāmāsa citrakūṭañca rāghavaḥ //AP_6.035cd/
nakhair vidārayantantāṃ kākantaccakṣurākṣipat /AP_6.036ab/
aiṣikāstreṇa śaraṇaṃ prāpto devān vihāyasaḥ //AP_6.036cd/
rāme vanaṃ gate rājā ṣaṣṭhe 'hni niśi cābravīt /AP_6.037ab/
kauśalyāṃ sa kathāṃ paurvāṃ(1) yadajñānaddhataḥ purā //AP_6.037cd/
kaumāre śarayūtīre yajñadattakumārakaḥ /AP_6.038ab/
śabdabhedācca kumbhena śabdaṃ kurvaṃś ca tatpitā //AP_6.038cd/
śaśāpa vilapanmātrā śokaṃ kṛtvā rudanmuhuḥ /AP_6.039ab/
putraṃ vinā mariṣyāvas tvaṃ ca śokānmariṣyasi //AP_6.039cd/
putraṃ vinā smaran śokāt kauśalye maraṇaṃ mama /AP_6.040ab/
kathāmuktvātha hā rāmam uktvā rājā divaṅgataḥ //AP_6.040cd/
suptaṃ mattvātha kauśalyā suptā śokārtameva sā /AP_6.041ab/
suprabhāte gāyanāś ca sūtamāgadhavandinaḥ //AP_6.041cd/
prabodhakā bodhayanti na ca budhyatyasau mṛtaḥ(2) /AP_6.042ab/
kauśalyā taṃ mṛtaṃ jñātvā hā hatāsmīti cābravīt(3) //AP_6.042cd/
narā nāryo 'tha rurudur ānīto bharatastadā /AP_6.043ab/
vaśiṣṭhādyaiḥ saśatrughnaḥ śīghraṃ rājagṛhātpurīm //AP_6.043cd/

:n

1 pūrvāmiti ga, ṅa, cihnitapustakadvayapāṭhaḥ

2 nṛpa iti ṅa, cihnitapustakapāṭhaḥ

3 cāpataditi ṅa, cihnitapustakapāṭhaḥ
:p 15

dṛṣṭvā saśokāṃ kaikeyīṃ nindayāmāsa duḥkhitaḥ /AP_6.044ab/
akīrtiḥ pātitā mūrdhni kauśalyāṃ sa praśasya ca //AP_6.044cd/
pitarantailadroṇisthaṃ saṃskṛtya sarayūtaṭe /AP_6.045ab/
vaśiṣṭhādyair janair ukto rājyaṃ kurviti so 'bravīt //AP_6.045cd/
vrajāmi rāmamānetuṃ rāmo rājā mato balī(1) /AP_6.046ab/
śṛṅgaveraṃ prayāgañca bharadvājena bhojitaḥ //AP_6.046cd/
namaskṛtya bharadvājaṃ rāmaṃ lakṣmaṇamāgataḥ /AP_6.047ab/
pitā svargaṃ gato rāma ayodhyāyāṃ nṛpo bhava //AP_6.047cd/
ahaṃ vanaṃ prayāsyāmi tvadādeśapratīkṣakaḥ /AP_6.048ab/
rāmaḥ śrutvā jalaṃ datvā gṛhītvā pāduke vraja //AP_6.048cd/
rājyāyāhannayāsyāmi(2) satyāccīrajaṭādharaḥ /AP_6.049ab/
rāmokto bharataścāyān nandigrāme sthito balī //AP_6.049cd/
tyaktvāyodhyāṃ pāduke te pūjya rājyamapālayat //AP_6.049ef/

:e ity ādimahāpurāṇe āgneye rāmāyaṇe 'yodhyākāṇḍavarṇanaṃ nāma ṣaṣṭho 'dhyāyaḥ ||

% Chapter {7}


:ś atha saptamo 'dhyāyaḥ


rāmāyaṇavarṇanaṃ


nārada uvāca

rāmo vaśiṣṭhaṃ mātṝñca natvātiñca praṇamya saḥ /AP_7.001ab/
anasūyāñca tatpatnīṃ śarabhaṅgaṃ sutīkṣṇakam //AP_7.001cd/

:n

1 yato balī iti kha, ga, cihnitapustakadvayapāṭhaḥ gato balī iti kha, ṅa, cihnitapustakadvayapāṭhaḥ

2 nāhaṃ rājyaṃ prayāsyāmi iti kha, cihnitapustakapāṭhaḥ rājyaṃ nāhaṃ prayāsyāmi iti ṅa, cihnitapustakapāṭhaḥ
:p 16

agastyabhrātaraṃ natvā agastyantatprasādataḥ /AP_7.002ab/
dhanuḥkhaḍgañca samprāpya daṇḍakāraṇyamāgataḥ //AP_7.002cd/
janasthāne pañcavaṭyāṃ sthito godāvarītaṭe /AP_7.003ab/
tatra sūrpaṇakhāyātā bhakṣituṃ tān bhayaṅkarī //AP_7.003cd/
rāmaṃ surūpaṃ dṛṣṭvā sā kāminī vākyamabravīt /AP_7.004ab/
kastvaṃ kasmātsamāyāto bhartā me bhava cārthitaḥ //AP_7.004cd/
etau ca bhakṣayiṣyāmi ity uktvā taṃ samudyatā /AP_7.005ab/
tasyā nāsāñca karṇau ca rāmokto lakṣmaṇo 'cchinat //AP_7.005cd/
raktaṃ kṣarantī prayayau kharaṃ bhrātaramabravīt /AP_7.006ab/
mariṣyāmi vināsāhaṃ khara jīvāmi vai tadā //AP_7.006cd/
rāmasya bhāryā sītāsau tasyāsīllakṣmaṇo 'nujaḥ /AP_7.007ab/
teṣām yadrudhiraṃ(1) soṣṇaṃ pāyayiṣyasi māṃ yadi //AP_7.007cd/
kharastatheti tāmuktvā caturdaśasahasrakaiḥ /AP_7.008ab/
rakṣasāṃ dūṣaṇenāgād yoddhuṃ(2) triśirasā saha //AP_7.008cd/
rāmaṃ rāmo 'pi yuyudhe śarair vivyādha rākṣasān /AP_7.009ab/
hastyaśvarathapādātaṃ balaṃ ninye yamakṣayaṃ //AP_7.009cd/
triśīrṣāṇaṃ kharaṃ raudraṃ yudhyantañcaiva dūṣaṇam /AP_7.010ab/
yayau sūrpaṇakhā laṅkāṃ rāvaṇāgre 'patad bhuvi //AP_7.010cd/
abravīdrāvaṇaṃ kruddhā na tvaṃ rājā na rakṣakaḥ /AP_7.011ab/
kharādihantū rāmasya sītāṃ bhāryāṃ harasva ca //AP_7.011cd/
rāmalakṣmaṇaraktasya pānājjīvāmi nānyathā /AP_7.012ab/
tathetyāha ca tac chrutvā mārīcaṃ prāha vai vraja //AP_7.012cd/
svarṇacitramṛgo bhūtvā rāmalakṣmaṇakarṣakaḥ /AP_7.013ab/

:n

1 hṛdrudhiramiti kha, ga, ṅa, cihnitapustakatrayapāṭhaḥ

2 rakṣasāṃ sahasā prāyādyoddhumiti ga, cihnitapustakapāṭhaḥ
:p 17

sītāgre tāṃ hariṣyāmi anyathā maraṇaṃ tava //AP_7.013cd/
mārīco rāvaṇaṃ prāha rāmo mṛtyurdhanurdharaḥ(1) /AP_7.014ab/
rāvaṇādapi martavyaṃ martavyaṃ rāghavādapi //AP_7.014cd/
avaśyaṃ yadi martavyaṃ varaṃ rāmo na rāvaṇaḥ /AP_7.015ab/
iti matvā mṛgo bhūtvā sītāgre vyacaranmuhuḥ //AP_7.015cd/
sītayā prerito(2) rāmaḥ śareṇāthāvadhīcca taṃ /AP_7.016ab/
mriyamāṇo mṛgaḥ prāha hā sīte lakṣmaṇeti ca //AP_7.016cd/
saumitriḥ sītayokto 'tha viruddhaṃ rāmamāgataḥ /AP_7.017ab/
rāvaṇopyaharat sītāṃ hatvā gṛdhraṃ jaṭāyuṣaṃ //AP_7.017cd/
jaṭāyuṣā sa bhinnāṅgo(3) aṅkenādāya jānakīm /AP_7.018ab/
gato laṅkāmaśokākhye dhārayāmāsa cābravīt //AP_7.018cd/
bhava bhāryā mamāgryā tvaṃ rākṣasyo rakṣyatāmiyam /AP_7.019ab/
rāmo hatvā tu mārīcaṃ dṛṣṭvā lakṣmaṇamabravīt //AP_7.019cd/
māyāmṛgo 'sau saumitre yathā tvamiha cāgataḥ /AP_7.020ab/
tathā sītā hṛtā nūnaṃ nāpaśyat sa gato 'tha tām //AP_7.020cd/
śuśoca vilalāpārto māntyaktvā kva gatāsi vai /AP_7.021ab/
lakṣmaṇāśvāsito rāmo mārgayāmāsa(4) jānakīm //AP_7.021cd/
dṛṣṭvā jaṭāyustaṃ prāha rāvaṇo hṛtavāṃś ca tāṃ /AP_7.022ab/
mṛto 'tha saṃskṛtastena kabandhañcāvadhīttataḥ //AP_7.022cd/
śāpamukto 'bravīdrāmaṃ sa tvaṃ sugrīvamāvraja //AP_7.022ef/


:e ity ādimahāpurāṇe āgneye rāmāyaṇe āraṇyakakāṇḍavarṇanaṃ nāma saptamo 'dhyāyaḥ

:n

1 mṛtyurna tadvaramiti kha, ga, cihnitapustakadvayapāṭhaḥ

2 preṣita iti kha, cihnitapustakapāṭhaḥ

3 viratha iti kha, ga, ṅa, cihnitapustakatrayapāṭhaḥ

4 āhvayāmāsa iti ṅa, cihnitapustakapāṭhaḥ
:p 18

% Chapter {8}


:ś atha aṣṭamo 'dhyāyaḥ


śrīrāmāvatārakathanaṃ


nārada uvāca
rāmaḥ pampāsaro gatvā śocan sa śarvarīṃ tataḥ(1) /AP_8.001ab/
hanūmatā sa sugrīvaṃ(2) nīto mitrañcakāra ha //AP_8.001cd/
sapta tālān vinirbhidya śareṇaikena paśyataḥ /AP_8.002ab/
pādena dundubheḥ kāyañ cikṣepa daśayojanaṃ //AP_8.002cd/
tadripuṃ bālinaṃ hatvā bhrātaraṃ vairakāriṇam /AP_8.003ab/
kiṣkindhāṃ kapirājyañca rumāntārāṃ samarpayat //AP_8.003cd/
ṛṣyamūke harīśāya kiṣkindheśo 'bravītsa ca(3) /AP_8.004ab/
sītāṃ tvaṃ prāśyase yadvat(4) tathā rāma karomi te //AP_8.004cd/
tac chrutvā mālyavatpṛṣṭhe cāturmāsyaṃ cakāra saḥ /AP_8.005ab/
kiṣkindhāyāñca sugrīvo yadā nāyāti darśanaṃ //AP_8.005cd/
tadābravīttaṃ rāmoktaṃ lakṣmaṇo vraja rāghavam /AP_8.006ab/
na sa saṅkucitaḥ panthā yena bālī hato gataḥ //AP_8.006cd/
samaye tiṣṭha sugrīva mā bālipathamanvagāḥ /AP_8.007ab/
sugrīva āha saṃsakto(5) gataṃ kālaṃ na buddhavān //AP_8.007cd/
ityuktvā sa gato rāmaṃ natvovāca harīśvaraḥ /AP_8.008ab/
ānītā vānarāḥ sarve sītāyāś ca gaveṣaṇe //AP_8.008cd/

:n

1 gauravācchavarīnataḥ iti ṅa, cihnitapustakapāṭhaḥ / śavarīṃ tata iti kha, ga, cihnitapustakapāṭhaḥ

2 hanūmatā vānarendramiti ṅa, cihnitapustakapāṭhaḥ

3 abravīttat iti ga, cihnitapustakapāṭhaḥ

4 prāpsyasi yathā iti kha, cihnitapustakapāṭhaḥ

5 sugrīvamāha saṅkruddha iti kha, ga, cihnitapustakadvayapāṭhaḥ / sugrīva ṛddhisaṃsakta iti ṅa, cihnitapustakapāṭhaḥ
:p 19

tvanmatāt preṣayiṣyāmi vicinvantu ca jānakīm /AP_8.009ab/
pūrvādau māsamāyāntu māsādūrdhvaṃ nihanmi tān //AP_8.009cd/
ityuktā vānarāḥ pūrva- paścimottaramārgagāḥ /AP_8.010ab/
jagmū rāmaṃ sasugrīvam apaśyantas tu jānakīm //AP_8.010cd/
rāmāṅgulīyaṃ saṅgṛhya hanūmān vānaraiḥ saha /AP_8.011ab/
dakṣiṇe mārgayāmāsa suprabhāyā guhāntike //AP_8.011cd/
māsādūrdhvañca vinyastā apaśyantastu jānakīm /AP_8.012ab/
ūcurvṛthā mariṣyāmo jaṭāyurdhanya evasaḥ //AP_8.012cd/
sītārthe yo 'tyajat prāṇān rāvaṇena hato raṇe /AP_8.013ab/
tac chrutvā prāha sampātir vihāya kapibhakṣaṇaṃ //AP_8.013cd/
bhrātāsau me jaṭāyurvai mayoḍḍīno 'rkamaṇḍalam /AP_8.014ab/
arkatāpādrakṣito 'gāt dagdhapakṣo 'hamabbhragaḥ //AP_8.014cd/
rāmavārtāśravāt pakṣau jātau bhūyo 'tha jānakīm /AP_8.015ab/
paśyāmyaśokavanikā- gatāṃ laṅkāgatāṃ kila //AP_8.015cd/
śatayojanavistīrṇe lavaṇābdhau trikūṭake /AP_8.016ab/
jñātvā rāmaṃ sasugrīvaṃ vānarāḥ kathayantu vai //AP_8.016cd/


:e ity ādimahāpurāṇe āgneye rāmāyāṇe kiṣkindhākāṇḍavarṇanaṃ nāma aṣṭamo 'dhyāyaḥ

% Chapter {9}


:ś atha navamo 'dhyāyaḥ


śrīrāmāvatārakathanaṃ

nārada uvāca
sampātivacanaṃ śrutvā hanumānaṅgadādayaḥ /AP_9.001ab/
abdhiṃ dṛṣṭvābruvaṃste 'bdhiṃ laṅghayet ko nu jīvayet //AP_9.001cd/
:p 20

kapīnāṃ jīvanārthāya rāmakāryaprasiddhaye /AP_9.002ab/
śatayojanavistīrṇaṃ pupluve 'bdhiṃ sa mārutiḥ //AP_9.002cd/
dṛṣṭvotthitañca mainākaṃ siṃhikāṃ vinipātya ca /AP_9.003ab/
laṅkāṃ dṛṣṭvā rākṣasānāṃ gṛhāṇi vanitāgṛhe //AP_9.003cd/
daśagrīvasya kumbhasya kumbhakarṇasya rakṣasaḥ /AP_9.004ab/
vibhīṣaṇasyendrajito gṛhe 'nyeṣāṃ ca rakṣaso //AP_9.004cd/
nāpaśyat pānabhūmyādau sītāṃ cintāparāyaṇaḥ /AP_9.005ab/
aśokavanikāṃ gatvā dṛṣṭavāñchiṃśapātale //AP_9.005cd/
rākṣasīrakṣitāṃ sītāṃ bhava bhāryeti vādinaṃ /AP_9.006ab/
rāvaṇaṃ śiṃśapāstho 'tha neti sītāntu vādinīṃ //AP_9.006cd/
bhava bhāryā rāvaṇasya rākṣasīrvādinīḥ kapiḥ /AP_9.007ab/
gate tu rāvaṇe prāha rājā daśaratho 'bhavat //AP_9.007cd/
rāmo 'sya(1) lakṣmaṇaḥ putrau vanavāsaṅgatau varau /AP_9.008ab/
rāmapatnī jānakī tvaṃ rāvaṇena hṛtā balāt //AP_9.008cd/
rāmaḥ sugrīvamitras tvāṃ mārgayan preṣayacca mām(2) /AP_9.009ab/
sābhijñānañcāgulīyaṃ rāmadattaṃ gṛhāṇa vai //AP_9.009cd/
sītāṅgulīyaṃ jagrāha sāpaśyanmārūtintarau /AP_9.010ab/
bhūyo 'gre copaviṣṭaṃ tam uvāca yadi jīvati //AP_9.010cd/
rāmaḥ kathaṃ na nayati śṛṅkitāmabravīt kapiḥ /AP_9.011ab/
rāmaḥ sīte na jānīte jñātvā tvāṃ sa nayiṣyati //AP_9.011cd/
rāvaṇaṃ rākṣasaṃ hatvā sabalaṃ devi mā śuca /AP_9.012ab/
sābhijñānaṃ dehi me tvaṃ maṇiṃ sītādadatkapau //AP_9.012cd/
uvāca māṃ yathā rāmo nayecchīghraṃ tathā kuru /AP_9.013ab/

:n

1 rāmaś ca iti kha, cihnitapustakapāṭhaḥ

2 tvāṃ mārgayet preṣayecca māmiti gha, cihnitapustakapāṭhaḥ
:p 21

kākākṣipātanakathām pratiyāhi hi śokaha //AP_9.013cd/
maṇiṃ kathāṃ gṛhītvāha hanūmānneṣyate patiḥ /AP_9.014ab/
athavā te tvarā kācit pṛṣṭhamāruha me śubhe //AP_9.014cd/
adya tvāṃ darśayiṣyāmi sasugrīvañca rāghavam /AP_9.015ab/
sītābravīddhanūmantaṃ nayatāṃ māṃ hi rāghavaḥ //AP_9.015cd/
hanūmān sa daśagrīva darśanopāyamākarot /AP_9.016ab/
vanaṃ babhañja tatpālān hatvā dantanakhādibhiḥ //AP_9.016cd/
hatvātu kiṅkarān sarvān sapta mantrisutānapi /AP_9.017ab/
putramakṣaṃ kumārañca śakrajicca babandha tam //AP_9.017cd/
nāgapāśena piṅgākṣaṃ darśayāmāsa rāvaṇam /AP_9.018ab/
uvāca rāvaṇaḥ kastvaṃ mārutiḥ prāha rāvaṇam //AP_9.018cd/
rāmadūto rāghavāya sītāṃ dehi mariṣyasi /AP_9.019ab/
rāmabāṇair hataḥ sārdhaṃ laṅkāsthai rākṣasair dhruvam //AP_9.019cd/
rāvaṇo hantumudyukto vibhīṣaṇanivāritaḥ /AP_9.020ab/
dīpayāmāsa lāṅgalaṃ dīptapucchaḥ sa mārutiḥ //AP_9.020cd/
dagdhvā laṅkāṃ rākṣasāṃś ca dṛṣṭvā sītāṃ praṇamya tām /AP_9.021ab/
samudrapāramāgamya dṛṣṭā sīteti cābravīt //AP_9.021cd/
aṅgadādīnaṅgadādyaiḥ pītvā madhuvane madhu /AP_9.022ab/
jitvā dadhimukhādīṃś ca dṛṣṭvā rāmañca te 'bruvan //AP_9.022cd/
dṛṣṭā sīteti rāmo 'pi hṛṣṭaḥ papraccha mārutim /AP_9.023ab/
kathaṃ dṛṣṭvā tvayā sītā kimuvāca ca māmprati //AP_9.023cd/
sītākathāmṛtenaiva siñca māṃ kāmavahnigam /AP_9.024ab/
hanūmānabravīdrāmaṃ laṅghayitvābdhimāgataḥ //AP_9.024cd/
sītāṃ dṛṣṭvā purīṃ dagdhvā sītāmaṇiṃ gṛhāṇa vai /AP_9.025ab/
hatvā tvaṃ rāvaṇaṃ sītāṃ prāpsyase rāma mā śuca //AP_9.025cd/
gṛhītvā taṃ maṇiṃ rāmo ruroda virahāturaḥ /AP_9.026ab/
:p 22

maṇiṃ dṛṣṭvā jānakī me dṛṣṭā sītā nayasva mām //AP_9.026cd/
tayā vinā na jīvāmi sugrīvādyaiḥ prabodhitaḥ /AP_9.027ab/
samudratīraṃ gatavān tatra rāmaṃ vibhīṣaṇaḥ //AP_9.027cd/
gatastiraskṛto bhrātrā rāvaṇena durātmanā /AP_9.028ab/
rāmāya dehi sītāṃ tva mityuktenāsahāyavān //AP_9.028cd/
rāmo vibhīṣaṇaṃ mitraṃ laṅkaiśvarye 'bhyaṣecayat /AP_9.029ab/
samudraṃ prārthayanmārgaṃ yadā nāyāttadā śaraiḥ //AP_9.029cd/
bhedayāmāsa rāmañca uvācābdhiḥ samāgataḥ /AP_9.030ab/
nalena setuṃ badhvābdhau laṅkāṃ vraja gabhīrakaḥ //AP_9.030cd/
ahaṃ tvayā kṛtaḥ pūrvaṃ rāmo 'pi nalasetunā /AP_9.031ab/
kṛtena taruśailādyair gataḥ pāraṃ mahodadheḥ //AP_9.031cd/
vānaraiḥ sa suvelasthaḥ saha laṅkāṃ dadarśa vai //AP_9.031ef/


:e ity ādimahāpurāṇe āgneye rāmāyaṇe sundarakāṇḍavarṇanaṃ nāma navamo 'dhyāyaḥ

% Chapter {10}


:ś atha daśamo 'dhyāyaḥ


śrīrāmāvatāravarṇanaṃ


nārāda uvāca
rāmoktaścāṅgado gatvā rāvaṇaṃ prāha jānakī /AP_10.001ab/
dīyatāṃ rāghavāyāśu anyathā tvaṃ mariṣyasi //AP_10.001cd/
rāvaṇo hantumudyuktaḥ saṅgrāmoddhatarākṣasaḥ /AP_10.002ab/
rāmāyāha daśagrīvo yuddhamekaṃ tu manyate //AP_10.002cd/
rāmo yuddhāya tac chrutvā laṅkāṃ sakapirāyayau /AP_10.003ab/
vānaro hanūmān maindo dvivido jāmbavānnalaḥ //AP_10.003cd/
nīlastāroṅgado dhūmraḥ suṣeṇaḥ keśarī gayaḥ /AP_10.004ab/
:p 23

panaso vinato rambhaḥ śarabhaḥ krathano balī //AP_10.004cd/
gavākṣo dadhivaktraś ca gavayo gandhamādanaḥ /AP_10.005ab/
ete cānye ca sugrīva etair yukto hy asaṅkhyakaiḥ //AP_10.005cd/
rakṣasāṃ vānarāṇāñca yuddhaṃ saṅkulamābabhau /AP_10.006ab/
rākṣasā vānarān jaghnuḥ śaraśaktigadādibhiḥ //AP_10.006cd/
vānarā rākṣasāñ jaghnur nakhadantaśilādibhiḥ /AP_10.007ab/
hastyaśvarathapādātaṃ rākṣasānāṃ balaṃ hataṃ //AP_10.007cd/
hanūmān giriśṛṅgeṇa dhūmrākṣamabadhīdripum /AP_10.008ab/
akampanaṃ prahastañca yudhyantaṃ nīla ābadhīt //AP_10.008cd/
indrajicccharabandhācca vimuktau rāmalakṣmaṇau /AP_10.009ab/
tārkṣasandarśanādvāṇair jaghnatū rākṣasaṃ balam //AP_10.009cd/
rāmaḥ śarair jarjaritaṃ rāvaṇañcākarodraṇe /AP_10.010ab/
rāvanaḥ kumbhakarṇañca bodhayāmāsa duḥkhitaḥ //AP_10.010cd/
kumbhakarṇaḥ prabuddho 'tha pītvā ghaṭasahasrakam /AP_10.011ab/
madyasya mahiṣādīnāṃ bhakṣayitvāha rāvaṇam //AP_10.011cd/
sītāyā haraṇaṃ pāpaṃ kṛtantvaṃ hi gururyataḥ /AP_10.012ab/
ato gacchāmi yuddhāya rāmaṃ hanmi savānaram //AP_10.012cd/
ityuktvā vānarān sarvān kumbhakarṇo mamarda ha /AP_10.013ab/
gṛhītastena sugrīvaḥ karṇanāsaṃ cakarta saḥ //AP_10.013cd/
karṇanāsāvihīno 'sau bhakṣayāmāsa vānarān /AP_10.014ab/
rāmo 'tha kumbhakarṇasya bāhū ciccheda śāyakaiḥ //AP_10.014cd/
tataḥ pādau tataśchitvā śiro bhūmau vyapātayat /AP_10.015ab/
atha kumbho nikumbhaś ca makarākṣaś ca rākṣasaḥ //AP_10.015cd/
mahodaro mahāpārśvo matta unmattarākṣasaḥ /AP_10.016ab/
praghaso bhāsakarṇaś ca virūpākṣaś ca saṃyuge //AP_10.016cd/
devāntako narāntaś ca triśirāścātikāyakaḥ /AP_10.017ab/
:p 24

rāmeṇa lakṣmaṇenaite vānaraiḥ savibhīṣaṇaiḥ //AP_10.017cd/
yudhyamānāstayā hy anye rākṣasā bhuvi pātitāḥ /AP_10.018ab/
indrajinmāyayā yudhyan rāmādīn sambabandha ha //AP_10.018cd/
varadattair nāgabāṇaiḥ(1) oṣadhyā tau viśalyakau /AP_10.019ab/
viśalyayābraṇau kṛtvā mārutyānītaparvate //AP_10.019cd/
hanūmān dhārayāmāsa tatrāgaṃ yatra saṃsthitaḥ /AP_10.020ab/
nikumbhilāyāṃ homādi kurvantaṃ taṃ hi lakṣmaṇaḥ //AP_10.020cd/
śarair indrajitaṃ vīraṃ yuddhe taṃ tu vyaśātayat /AP_10.021ab/
rāvaṇaḥ śokasantaptaḥ sītāṃ hantuṃ samudyataḥ //AP_10.021cd/
avindhyavārito(2) rājā rathasthaḥ sabalo yayau /AP_10.022ab/
indrokto mātalī rāmaṃ rathasthaṃ pracakāra tam //AP_10.022cd/
rāmarāvaṇayoryuddhaṃ rāmarāvaṇayoriva /AP_10.023ab/
rāvaṇo vānarān hanti mārutyādyāś ca rāvaṇam //AP_10.023cd/
rāmaḥ śastraistamastraiś ca vavardha jalado yathā /AP_10.024ab/
tasya dhvajaṃ sa ciccheda rathamaśvāṃś ca sārathim //AP_10.024cd/
dhanurbāhūñchirāṃsyeva uttiṣṭhanti śirāṃsi hi /AP_10.025ab/
paitāmahena hṛdayaṃ bhitvā rāmeṇa rāvaṇaḥ //AP_10.025cd/
bhūtale pātitaḥ sarvai rākṣasai ruruduḥ striyaḥ /AP_10.026ab/
āśvāsya tañca saṃskṛtya rāmājñapto vibhīṣaṇaḥ //AP_10.026cd/
hanūmatānayadrāmaḥ sītāṃ śuddhāṃ gṛhītavān /AP_10.027ab/
rāmo vahnau praviṣṭāntāṃ śuddhāmindrādibhiḥ stutaḥ //AP_10.027cd/
brahmaṇā daśarathena tvaṃ viṣṇū rākṣasamardanaḥ /AP_10.028ab/
indrorcito 'mṛtavṛṣṭyā jīvayāmāsa vānarān //AP_10.028cd/

:n

1 nāgapaśair iti kha, cihnitapustakapāṭhaḥ

2 suhṛnnivārita iti kha, cihnitapustakapāṭhaḥ
:p 25

rāmeṇa pūjitā jagmur yuddhaṃ dṛṣṭvā divañca te /AP_10.029ab/
rāmo vibhīṣaṇāyādāl laṅkāmabhyarcya vānarān //AP_10.029cd/
sasītaḥ puṣpake sthitvā gatamārgeṇa vai gataḥ(1) /AP_10.030ab/
darśayan vanadurgāṇi sītāyai hṛṣṭamānasaḥ //AP_10.030cd/
bharadvājaṃ namaskṛtya nandigrāmaṃ samāgataḥ /AP_10.031ab/
bharatena nataścāgād ayodhyāntatra saṃsthitaḥ //AP_10.031cd/
vasiṣṭhādīnnamaskṛtya kauśalyāñcaiva kekayīm /AP_10.032ab/
sumitrāṃ prāptarājyo 'tha dvijādīn so 'bhyapūjayat //AP_10.032cd/
vāsudevaṃ svamātmānam aśvamedhair athāyajat /AP_10.033ab/
sarvadānāni sa dadau pālayāmāsa saḥ prajāḥ //AP_10.033cd/
putravaddharmakāmādīn duṣṭanigrahaṇe rataḥ /AP_10.034ab/
sarvadharmaparo lokaḥ sarvaśasyā ca medinī /AP_10.034cd/
nākālamaraṇañcāsīd rāme rājyaṃ praśāsati //AP_10.034ef/


:e ity ādimahāpurāṇe āgneye rāmāyaṇe yuddhakāṇḍavarṇanaṃ nāma daśamo 'dhyāyaḥ

% Chapter {11}


:ś atha ekādaśo 'dhyāyaḥ


śrīrāmāvatāravarṇanaṃ

nārada uvāca
rājyasthaṃ rāghavaṃ jagmur agastyādyāḥ supūjitāḥ /AP_11.001ab/
dhanyastvaṃ vijayī yasmād indrajidvinipātitaḥ //AP_11.001cd/
brahmātmajaḥ pulastyobhūt viśravāstasya naikaṣī /AP_11.002ab/
puṣpotkaṭābhūt prathamā tatputrobhūddhaneśvaraḥ //AP_11.002cd/
naikaṣyāṃ rāvaṇo jajñe viṃśadbāhurdaśānanaḥ /AP_11.003ab/

:n

1 svargamārgeṇa vai gata iti kha, cihnitapustakapāṭhaḥ
:p 26

tapasā brahmadattena vareṇa jitadaivataḥ //AP_11.003cd/
kumbhakarṇaḥ sanidro 'bhūd dharmiṣṭho 'bhūdvibhīṣaṇaḥ /AP_11.004ab/
svasā śūrpaṇakhā teṣāṃ rāvaṇānmeghanādakaḥ //AP_11.004cd/
indraṃ jitvendrajiccābhūd rāvaṇādadhiko balī /AP_11.005ab/
hatastvayā lakṣmaṇena devādeḥ kṣemamicchatā //AP_11.005cd/
ityuktvā te gatā viprā agastyādyā namaskṛtāḥ /AP_11.006ab/
devaprārthitarāmoktaḥ śatrughno lavaṇārdanaḥ //AP_11.006cd/
abhūt pūrmathurā kācit rāmokto bharato 'vadhīt /AP_11.007ab/
koṭitrayañca śailūṣa- putrāṇāṃ niśitaiḥ śaraiḥ //AP_11.007cd/
śailūṣaṃ duṣṭagandharvaṃ sindhutīranivāsinam /AP_11.008ab/
takṣañca puṣkaraṃ putraṃ sthāpayitvātha deśayoḥ //AP_11.008cd/
bharatogātsaśatrughno rāghavaṃ pūjayan sthitaḥ /AP_11.009ab/
rāmo duṣṭānnihatyājau śiṣṭān sampālya mānavaḥ //AP_11.009cd/
putrau kuśalavau jātau vālmīkerāśrame varau /AP_11.010ab/
lokāpavādāttyaktāyāṃ jñātau sucaritaśravāt //AP_11.010cd/
rājyebhiṣicya brahmāham asmīti dhyānatatparaḥ /AP_11.011ab/
daśavarṣasahasrāṇi daśavarṣaśatāni ca //AP_11.011cd/
rājyaṃ kṛtvā kratūn kṛtvā svargaṃ devārcito yayau /AP_11.012ab/
sapauraḥ sānujaḥ sītā- putro janapadānvitaḥ //AP_11.012cd/

agnir uvāca
vālmīkir nāradācchrutvā rāmāyaṇamakārayat /AP_11.013ab/
savistaraṃ yadetacca śṛṇuyātsa divaṃ vrajet //AP_11.013cd/


:e ity ādimahāpurāṇe āgneye rāmāyaṇe uttarakāṇḍavarṇanaṃ nāma ekādaśo 'dhyāyaḥ
:p 27

% Chapter {12}


:ś atha dvādaśo 'dhyāyaḥ


śrīharivaṃśavarṇanaṃ


agnir uvāca
harivaṃśampravakṣyāmi viṣṇunābhyambujādajaḥ(1) /AP_12.001ab/
brahmaṇotristataḥ somaḥ somājjātaḥ purūravāḥ //AP_12.001cd/
tasmādāyurabhūttasmān nahuṣo 'to yayātikaḥ /AP_12.002ab/
yaduñca turvasuntasmād devayānī vyajāyata //AP_12.002cd/
druhyaṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī /AP_12.003ab/
yadoḥ kule yādavāś ca vasudevastaduttamaḥ //AP_12.003cd/
bhuvo bhārāvatārārthaṃ devakyāṃ vasudevataḥ /AP_12.004ab/
hiraṇyakaśipoḥ putrāḥ ṣaḍgarbhā yoganidrayā //AP_12.004cd/
viṣṇuprayuktayā nītā devakījaṭharaṃ purā /AP_12.005ab/
abhūcca saptamo garbho devakyā jaṭharād balaḥ //AP_12.005cd/
saṅkrāmito 'bhūdrohiṇyāṃ rauhiṇeyastato hariḥ /AP_12.006ab/
kṛṣṇāṣṭamyāñca nabhasi ardharātre caturbhujaḥ //AP_12.006cd/
devakyā vasudevena stuto bālo dvibāhukaḥ /AP_12.007ab/
vasudevaḥ kaṃsabhayād yaśodāśayane 'nayat //AP_12.007cd/
yaśodābālikāṃ gṛhya devakīśayane 'nayat /AP_12.008ab/
kaṃso bāladhvaniṃ śrutvā tāñcikṣepa śilātale //AP_12.008cd/
vāritopi sa devakyā mṛtyurgarbhoṣṭamo mama /AP_12.009ab/
śrutvāśarīriṇīṃ vācaṃ matto garbhāstu māritāḥ //AP_12.009cd/
samarpitāstu devakyā vivāhasamayeritāḥ /AP_12.010ab/
sā kṣiptā bālikā kaṃsam ākāśasthābravīdidam //AP_12.010cd/
kiṃ mayā kṣiptayā kaṃsa jāto yastvāṃ badhiṣyati /AP_12.011ab/

:n

1 viṣṇunābhyabjādaja iti kha, cihnitapustakapāṭhaḥ
:p 28

sarvasvabhūto devānāṃ bhūbhāraharaṇāya saḥ //AP_12.011cd/
ityuktvā sā ca śumbhādīn hatvendreṇa ca saṃstutā /AP_12.012ab/
āryā durgā vedagarbhā ambikā bhadrakālyapi //AP_12.012cd/
bhadrā kṣemyā kṣemakarī naikabāhur namāmi tām /AP_12.013ab/
trisandhyaṃ yaḥ paṭhennāma sarvān kāmānavāpnuyāt //AP_12.013cd/
kaṃso 'pi pūtanādīṃś ca preṣayadbālanāśane /AP_12.014ab/
yaśodāpatinandāya vasudevena cārpitau //AP_12.014cd/
rakṣaṇāya ca kaṃsāder bhītenaiva hi gokule /AP_12.015ab/
rāmakṛṣṇau ceratustau gobhirgopālakaiḥ saha //AP_12.015cd/
sarvasya jagataḥ pālau gopālau tau babhūvatuḥ /AP_12.016ab/
kṛṣṇaścolūkhale baddho dāmnā vyagrayaśodayā //AP_12.016cd/
yamalārjunamadhye 'gād bhagnau ca yamalārjunau /AP_12.017ab/
parivṛttaś ca śakaṭaḥ pādakṣepāt stanārthinā //AP_12.017cd/
pūtanā stanapānena sā hatā hantumudyatā /AP_12.018ab/
vṛndāvanagataḥ kṛṣṇaḥ kāliyaṃ yamunāhradāt //AP_12.018cd/
jitvā niḥsārya cābdhisthañ cakāra balasaṃstutaḥ /AP_12.019ab/
kṣemaṃ tālavanaṃ cakre hatvā dhenukagardabhaṃ //AP_12.019cd/
ariṣṭavṛṣabhaṃ hatvā keśinaṃ hayarūpiṇam /AP_12.020ab/
śakrotsavaṃ parityajya kārito gotrayajñakaḥ //AP_12.020cd/
parvataṃ dhārayitvā ca śakrādvṛṣṭir nivāritā /AP_12.021ab/
namaskṛto mahendreṇa govindo 'thārjunorpitaḥ //AP_12.021cd/
indrotsavastu tuṣṭena bhūyaḥ kṛṣṇena kāritaḥ /AP_12.022ab/
rathastho mathurāñcāgāt kaṃsoktākrūrasaṃstutaḥ //AP_12.022cd/
gopībhiranuraktābhiḥ krīḍitābhir nirīkṣitaḥ /AP_12.023ab/
:p 29

rajakaṃ cāprayacchantaṃ(1) hatvā vastrāṇi cāgrahīt //AP_12.023cd/
saha rāmeṇa mālābhṛn mālākāre varandadau /AP_12.024ab/
dattānulepanāṃ kubjām ṛjuṃ cakre 'hanad gajaṃ //AP_12.024cd/
mattaṃ kuvalayāpīḍaṃ dvāri raṅgaṃ praviśya ca /AP_12.025ab/
kaṃsādīnāṃ paśyatāṃ ca mañcasthānāṃ niyuddhakaṃ //AP_12.025cd/
cakre cāṇūramallena muṣṭikena balo 'karot /AP_12.026ab/
cāṇūramuṣṭikau tābhyāṃ hatau mallau tathāpare //AP_12.026cd/
mathurādhipatiṃ kaṃsaṃ hatvā tatpitaraṃ hariḥ /AP_12.027ab/
cakre yādavarājānam astiprāptī ca kaṃsage //AP_12.027cd/
jarāsandhasya te putryau jarāsandhastadīritaḥ /AP_12.028ab/
cakre sa mathurārodhaṃ yādavair yuyudhe śaraiḥ //AP_12.028cd/
rāmakṛṣṇau ca mathurāṃ tyaktvā gomantamāgatau /AP_12.029ab/
jarāsandhaṃ vijityājau pauṇḍrakaṃ vāsudevakaṃ //AP_12.029cd/
purīṃ ca dvārakāṃ kṛtvā nyavasad yādavair vṛtaḥ /AP_12.030ab/
bhaumaṃ tu narakaṃ hatvā tenānītāś ca kanyakāḥ //AP_12.030cd/
devagandharvayakṣāṇāṃ tā uvāca janārdanaḥ /AP_12.031ab/
ṣodaśastrīsahasrāṇi rukmiṇyādyās tathāṣṭa ca //AP_12.031cd/
satyabhāmāsamāyukto garuḍe narakārdanaḥ /AP_12.032ab/
maṇiśailaṃ saratrañca indraṃ jitvā harirdivi //AP_12.032cd/
pārijātaṃ samānīya satyabhāmāgṛhe 'karot /AP_12.033ab/
sāndīpaneś ca śastrāstraṃ jñātvā tadbālakaṃ dadau //AP_12.033cd/
jitvā pañcajanaṃ daityaṃ yamena ca supūjitaḥ /AP_12.034ab/

:n

1 rajakañca prajalpantamiti kha, cihnitapustakapāṭhaḥ
:p 30

abadhīt kālayavanaṃ mucukundena pūjitaḥ //AP_12.034cd/
vasudevaṃ devakīñca bhaktaviprāṃś ca sorcyat /AP_12.035ab/
revatyāṃ balabhadrācca yajñāte niśaṭhonmukau //AP_12.035cd/
kṛṣṇāt śāmbo jāmbavatyāmanyāsvanye 'bhavan sutāḥ /AP_12.036ab/
taṃ matsyaṃ śambarāyādānmāyāvatyai ca śambaraḥ //AP_12.037cd/
māyāvatī matsyamadhye dṛṣṭvā svaṃ patimādarāt /AP_12.038ab/
papoṣa sā taṃ covāca ratiste 'haṃ patirmama //AP_12.038cd/
kāmastvaṃ śambhunānaṅgaḥ kṛtohaṃ śambareṇa ca /AP_12.039ab/
hṛtā na tasya patnī tvaṃ māyājñaḥ śambaraṃ jahi //AP_12.039cd/
tac chrutvā śambaraṃ hatvā pradyumnaḥ saha bhāryayā /AP_12.040ab/
māyāvatyā yayau kṛṣṇaṃ kṛṣṇo hṛṣṭo 'tha rukmiṇī //AP_12.040cd/
pradyumnādaniruddhobhūduṣāpatirudāradhīḥ /AP_12.041ab/
bāṇo balisutastasya sutoṣā śoṇitaṃ puraṃ //AP_12.041cd/
tapasā śivaputro 'bhūt māyūradhvajapātitaḥ /AP_12.042ab/
yuddhaṃ prāpsyasi vāṇa tvaṃ vāṇaṃ tuṣṭaḥ śivobhyadhāt //AP_12.042cd/
śivena krīḍatīṃ gaurīṃ dṛṣṭvoṣā saspṛhā patau /AP_12.043ab/
tāmāha gaurī bhartā te niśi supteti darśanāt //AP_12.043cd/
vaiśākhamāsadvādaśyāṃ puṃso bhartā bhaviṣyati /AP_12.044ab/
gauryuktā(1) harṣitā coṣā gṛhe suptā dadarśa taṃ //AP_12.044cd/
ātmanā saṅgataṃ jñātvā tatsakhyā citralekhayā /AP_12.045ab/
likhitādvai citrapaṭādaniruddhaṃ samānayat //AP_12.045cd/

:n

1 tac chrutvā iti ga, cihnitapustakapāṭhaḥ
:p 31

kṛṣṇapautraṃ dvārakāto duhitā vāṇamantriṇaḥ /AP_12.046ab/
kumbhāṇḍasyāniruddhogādrarāma hy uṣayā saha //AP_12.046cd/
vāṇadhvajasya sampātai rakṣibhiḥ sa niveditaḥ /AP_12.047ab/
aniruddhasya vāṇena yuddhamāsītsadāruṇam //AP_12.047cd/
śrutvā tu nāradāt kṛṣṇaḥ pradyumnabalabhadravān /AP_12.048ab/
garuḍasthotha jitvāgnīn jvaraṃ māheśvarantathā //AP_12.048cd/
hariśaṅkarayoryuddhaṃ babhūvātha śarāśari /AP_12.049ab/
nandivināyakaskandamukhāstārkṣādibhirjitāḥ //AP_12.049cd/
jṛmbhate śaṅkare naṣṭe jṛmbhaṇāstreṇa viṣṇunā /AP_12.050ab/
chinnaṃ sahasraṃ bāhūnāṃ rudreṇābhayamarthitam //AP_12.050cd/
viṣṇunā jīvito vāṇo dvibāhuḥ prābravīcchivam /AP_12.051ab/
tvayā yadabhayaṃ dattaṃ vāṇasyāsya mayā ca tat //AP_12.051cd/
āvayor nāsti bhedo vai bhedī narakamāpnuyāt /AP_12.052ab/
śivādyaiḥ pūjito viṣṇuḥ soniruddha uṣādiyuk //AP_12.052cd/
dvārakāntu gato reme ugrasenādiyādavaiḥ /AP_12.053ab/
aniruddhātmajo vajro mārkaṇḍeyāttu sarvavit //AP_12.053cd/
balabhadraḥ pralambaghno yamunākarṣaṇo(1) 'bhavat /AP_12.054ab/
dvividasya kaperbhettā kauravonmādanāśanaḥ //AP_12.054cd/
harī remenekamūrto rukmiṇyādibhirīśvaraḥ /AP_12.055ab/
putrānutpādayāmāsa tvasaṃkhyātān sa yādavān /AP_12.055cd/
harivaṃśaṃ paṭhet yaḥ sa prāptakāmo hariṃ vrajet //AP_12.055ef/


:e ity ādimahāpurāṇe āgneye harivaṃśavarṇanaṃ nāma dvādaśo 'dhyāyaḥ

:n

1 karṣaka iti kha, cihnitapustakapāṭhaḥ
:p 32

% Chapter {13}


:ś atha trayodaśo 'dhyāyaḥ


kurupāṇḍavotpattyādikathanaṃ


agnir uvāca
bhārataṃ sampravakṣyāmi kṛṣṇamāhātmyalakṣaṇam /AP_13.001ab/
bhūbhāramaharadviṣṇur nimittīkṛtya pāṇḍavān //AP_13.001cd/
viṣṇunābhyabjajo brahmā brahmaputro 'triratritaḥ /AP_13.002ab/
somaḥ somādbudhastasmādaila āsīt purūravāḥ //AP_13.002cd/
tasmādāyustato rājā nahuṣo 'to yayātikaḥ /AP_13.003ab/
tataḥ purustasya vaṃśe bharato 'tha nṛpaḥ kuruḥ //AP_13.003cd/
tadvaṃśe śāntanustasmādbhīṣmo gaṅgāsuto 'nujau /AP_13.004ab/
citrāṅgado vicitraś ca satyavayāñca śāntanoḥ //AP_13.004cd/
svargaṃ gate śāntanau ca bhīṣmo bhāryāvivarjitaḥ /AP_13.005ab/
apālayat bhrātṛrājyaṃ bālaścitrāṅgado hataḥ //AP_13.005cd/
citrāṅgadena dve kanye kāśirājasya cāmbikā /AP_13.006ab/
ambālikā ca bhīṣmeṇa ānīte vijitāriṇā //AP_13.006cd/
bhārye vicitravīryasya yakṣmaṇā sa divaṅgataḥ /AP_13.007ab/
satyavatyā hy anumatādambikāyāṃ nṛpobhavat //AP_13.007cd/
dhṛtarāṣṭro 'mbālikāyāṃ pāṇḍuś ca vyāsataḥ sutaḥ /AP_13.008ab/
gāndhāryāṃ dhṛtarāṣṭrācca duryodhanamukhaṃ śatam //AP_13.008cd/
śataśṛṅgāśramapade bhāryāyogād yato mṛtiḥ /AP_13.009ab/
ṛṣiśāpāttato dharmāt kuntyāṃ pāṇḍoryudhiṣṭhiraḥ //AP_13.009cd/
vātādbhīmo 'rjunaḥ śakrānmādryāmaśvikumārataḥ /AP_13.010ab/
nakulaḥ sahadevaś ca pāṇḍurmādrīyuto mṛtaḥ //AP_13.010cd/
karṇaḥ kuntyāṃ hi kanyāyāṃ jāto duryodhāśritaḥ /AP_13.011ab/
kurupāṇḍavayorvairandaivayogādbabhūva ha //AP_13.011cd/
:p 33

duryodhano jatugṛhe pāṇḍavānadahat kudhīḥ /AP_13.012ab/
dagdhāgārādviniṣkrāntā mātṛpṛṣṭāstu pāṇḍavāḥ //AP_13.012cd/
tatastu ekacakrāyāṃ brāhmaṇasya niveśane /AP_13.013ab/
muniveṣāḥ sthitāḥ sarve nihatya vakarākṣasam //AP_13.013cd/
yayauḥ pāñcālaviṣayaṃ draupadyāste svayamvare /AP_13.014ab/
samprāptā bāhuvedhena(1) draupadī pañcapāṇḍavaiḥ(2) //AP_13.014cd/
ardharājyaṃ tataḥ prāptā jñātā duryodhanādibhiḥ /AP_13.015ab/
gāṇḍīvañca dhanurdivyaṃ pāvakādrathamuttamam //AP_13.015cd/
sārathiñcārjunaḥ saṅkhye kṛṣṇamakṣayyaśāyakān /AP_13.016ab/
brahmāstrādīṃs tathā droṇātsarve śastraviśāradāḥ //AP_13.016cd/
kṛṣṇena so 'rjuno vahniṃ khāṇḍave samatarpayat /AP_13.017ab/
indravṛṣṭiṃ vārayaṃś ca śaravarṣeṇa pāṇḍavaḥ //AP_13.017cd/
jitā diśaḥ pāṇḍavaiś ca rājyañcakre yudhiṣṭhiraḥ /AP_13.018ab/
bahusvarṇaṃ(3) rājasūyaṃ na sehe taṃ suyodhanaḥ //AP_13.018cd/
bhrātrā duḥśāsanenoktaḥ karṇena prāptabhūtinā /AP_13.019ab/
dyūtakārye śakuninā dyūtena sa yudhiṣṭhiram //AP_13.019cd/
ajayattasya rājyañca sabhāstho māyayāhasat /AP_13.020ab/
jito yudhiṣṭhiro bhrātṛyuktaścāraṇyakaṃ yayau //AP_13.020cd/
vane dvādaśavarṣāṇi pratijñātāni so 'nayat /AP_13.021ab/
aṣṭāśītisahasrāṇi bhojayan pūrvavat dvijān //AP_13.021cd/
sadhaumyo draupadīṣaṣṭhastataḥ prāyādvirāṭakam /AP_13.022ab/
kaṅko dvijo hy avijñāto(4) rājā bhīmotha sūpakṛt //AP_13.022cd/

:n

1 bāhubhedena iti ga, cihnitapustakapāṭhaḥ

2 draupadīṃ pañca pāṇḍavā iti kha, ga, ṅa, cihnitapustakatrayapāṭhaḥ

3 vasupūrṇamiti kha, cihnitapustakapāṭhaḥ ratnapūrṇamiti gha, cihnitapustakapāṭhaḥ

4 kaṅko dvijo hy abhūcchreṣṭha iti kha,cihnitapustakapāṭhaḥ
:p 34

bṛhannalārjuno bhāryā sairindhrī yamajau tathā /AP_13.023ab/
anyanāmnā bhīmasenaḥ kīcakañcābadhīnniśi //AP_13.023cd/
draupadīṃ hartukāmaṃ taṃ arjunaścājayat kurūn /AP_13.024ab/
kurvato gograhādīṃś ca tair jñātāḥ pāṇḍavā atha //AP_13.024cd/
subhadrā kṛṣṇabhaginī arjunātsamajījanat /AP_13.025ab/
abhimanyundadau tasmai virāṭaścottarāṃ sutām //AP_13.025cd/
saptākṣauhiṇīśa āsīddharmarājo raṇāya saḥ /AP_13.026ab/
kṛṣṇo dūtobravīd gatvā duryodhanamamarṣaṇam //AP_13.026cd/
ekādaśākṣauhiṇīśaṃ nṛpaṃ duryodhanaṃ tadā /AP_13.027ab/
yudhiṣṭhirāyārdharājyaṃ dehi grāmāṃś ca pañca vā //AP_13.027cd/
yudhyasva vā vacaḥ śrutvā kṛṣṇamāha suyodhanaḥ /AP_13.028ab/
bhūsūcyagraṃ na dāsyāmi yotsye saṅgrahaṇodyataḥ //AP_13.028cd/
viśvarūpandarśayitvā adhṛṣyaṃ vidurārcitaḥ(1) /AP_13.029ab/
prāgādyudhiṣṭhiraṃ prāha yodhayainaṃ suyodhanam //AP_13.029cd/


:e ity ādimahāpurāṇe āgneye ādiparvādivarṇanaṃ nāma trayodaśo 'dhyāyaḥ

% Chapter {14}


:ś atha caturdaśo 'dhyāyaḥ


kurupāṇḍavasaṅgrāmavarṇanam


agnir uvāca
yaudhiṣṭhirī dauryodhanī kurukṣetraṃ yayau camūḥ /AP_14.001ab/
bhīṣmadroṇādikān dṛṣṭvā nāyudhyata gurūniti //AP_14.001cd/
pārthaṃ hy uvāca bhagavānnaśocyā bhīṣmamukhyakāḥ /AP_14.002ab/
śarīrāṇi vināśīni na śarīrī vinaśyati //AP_14.002cd/

:n

1 vidurānvita iti kha, cihnitapustakapāṭhaḥ
:p 35

ayamātmā paraṃ brahma ahaṃ brahmasmi viddhi tam /AP_14.003ab/
siddhyasiddhyoḥ samo yogī rājadharmaṃ prapālaya //AP_14.003cd/
kṛṣṇoktothārjuno 'yudhyadrathastho vādyaśabdavān /AP_14.004ab/
bhīṣmaḥ senāpatirabhūdādau dauryodhane bale //AP_14.004cd/
pāṇḍavānāṃ śikhaṇḍī ca tayoryuddhaṃ babhūva ha /AP_14.005ab/
dhārtarāṣṭrāḥ pāṇḍavāṃś ca jaghnuryuddhe sabhīṣmakāḥ //AP_14.005cd/
dhārtarāṣṭrān śikhaṇḍyādyāḥ pāṇḍavā jaghnurāhave /AP_14.006ab/
devāsurasaṃ yuddhaṃ kurupāṇdavasenayoḥ //AP_14.006cd/
babhūva svasthadevānāṃ paśyatāṃ prītivardhanaṃ /AP_14.007ab/
bhīṣmostraiḥ pāṇḍavaṃ sainyaṃ daśāhobhirnyapātayat //AP_14.007cd/
daśame hy arjuno vāṇair bhīṣmaṃ vīraṃ vavarṣa ha /AP_14.008ab/
śikhaṇḍī drupadokto 'strair vavarṣa jalado yathā //AP_14.008cd/
hastyaśvarathapādātamanyonyāstranipātitam(1) /AP_14.009ab/
bhīṣmaḥ svacchandamṛtyuś ca yuddhamārgaṃ pradarśya ca //AP_14.009cd/
vasūkto vasulokāya śaraśayyāgataḥ sthitaḥ /AP_14.010ab/
uttarāyaṇamīkṣaṃś ca dhyāyan viṣṇuṃ stavan sthitaḥ //AP_14.010cd/
duryodhane tu śokārte droṇaḥ senāpatistvabhut /AP_14.011ab/
pāṇdave harṣite sainye ḍhṛṣṭadyumnaś camūpatiḥ //AP_14.011cd/
tayoryuddhaṃ babhūvograṃ yamarāṣṭravivardhanam /AP_14.012ab/
virāṭadrupadādyāś ca nimagnā droṇasāgare //AP_14.012cd/
dauryodhanī mahāsenā hastyaśvarathapattinī /AP_14.013ab/
dhṛṣṭadyumnādhipatitā droṇaḥ kāla ivābabhau //AP_14.013cd/
hatośvatthāmā cetyukte droṇaḥ śastrāṇi cātyajat /AP_14.014ab/
dhṛṣṭadyumnaśarākrāntaḥ patitaḥ sa mahītale //AP_14.014cd/

:n

1 anyonyāstranipīḍitamiti kha, gha, cihnitapustakadvayapāṭhaḥ
:p 36

pañcamehani durdharṣaḥ sarvakṣatraṃ pramathya ca /AP_14.015ab/
duryodhane tu śokārte karṇaḥ senāpatistvabhūt //AP_14.015cd/
arjunaḥ pāṇḍavānāñca tayoryuddhaṃ babhūva ha /AP_14.016ab/
śastrāśastri mahāraudraṃ devāsuraraṇopamam //AP_14.016cd/
karṇārjunākhye saṅgrāme karṇorīnabadhīccharaiḥ /AP_14.017ab/
dvitīyāhani karṇastu arjunena nipātitaḥ //AP_14.017cd/
śalyo dinārdhaṃ yuyudhe hy abadhīttaṃ yudhiṣṭhiraḥ /AP_14.018ab/
yuyudhe bhīmasenena hatasainyaḥ suyodhanaḥ //AP_14.018cd/
bahūn hatvā narādīṃś ca bhīmasenamathābravīt /AP_14.019ab/
gadayā praharantaṃ tu bhīmastantu vyapātayat //AP_14.019cd/
gadayānyānujāṃstasya tasminnaṣṭādeśehani /AP_14.020ab/
rātrau suṣuptañca balaṃ pāṇḍavānāṃ nyapātayat //AP_14.020cd/
akṣauhiṇīpramāṇantu aśvatthāmā mahābalaḥ /AP_14.021ab/
draupadeyān sapāñcālān dhṛṣṭadyumnañca so 'badhīt //AP_14.021cd/
putrahīnāṃ draupadīṃ tāṃ rudantīmarjunastataḥ /AP_14.022ab/
śiromaṇiṃ tu jagrāha aiṣikāstreṇa tasya ca //AP_14.022cd/
aśvatthāmāstranirdagdhaṃ jīvayāmāsa vai hariḥ /AP_14.023ab/
uttarāyāstato garbhaṃ sa parīkṣidabhūnnṛpaḥ //AP_14.023cd/
kṛtavarmā kṛpo drauṇistrayo muktāstato raṇāt /AP_14.024ab/
pāṇḍavāḥ sātyakiḥ kṛṣṇaḥ sapta muktā na cāpare //AP_14.024cd/
striyaścārtāḥ samāśvāsya bhīmādyaiḥ sa yudhiṣṭhiraḥ /AP_14.025ab/
saṃskṛtya prahatān vīrān dattodakadhanādikaḥ //AP_14.025cd/
bhīṣmācchāntanavācchrutvā dharmān sarvāṃś ca śāntidām /AP_14.026ab/
rājadharmānmokṣadharmāndānadharmān nṛpo 'bhavat //AP_14.026cd/
aśvamedhe dadau dānaṃ brāhmaṇebhyorimardanaḥ /AP_14.027ab/
:p 37

śrutvārjunānmauṣaleyaṃ(1) yādavānāñca saṅkṣayam /AP_14.027cd/
rājye parīkṣitaṃ sthāpya sānujaḥ svargamāptavān (2) //AP_14.027ef/


:e ity ādimahāpurāṇe āgneye mahābhāratavarṇanaṃ nāma caturdaśo 'dhyāyaḥ

% Chapter {15}


:ś atha pañcadaśo 'dhyāyaḥ


pāṇḍavacaritavarṇanam

agnir uvāca
yudhiṣṭhire tu rājyasthe āśramādāśramāntaram /AP_15.001ab/
dhṛtarāṣṭro vanamagād gāndhārī ca pṛthā dvija //AP_15.001cd/
vidurastvagninā dagdho vanajena divaṅgataḥ /AP_15.002ab/
evaṃ viṣṇurbhuvo bhāramaharaddānavādikam //AP_15.002cd/
dharmāyādharmanāśāya nimittīkṛtya pāṇḍavān /AP_15.003ab/
sa vipraśāpavyājena muṣalenāharat kulam //AP_15.003cd/
yādavānāṃ bhārakaraṃ vajraṃ rājyebhyaṣecayat /AP_15.004ab/
devadeśāt prabhāse sa dehaṃ tyaktvā svayaṃ hariḥ //AP_15.004cd/
indraloke brahmaloke pūjyate svargavāsibhiḥ /AP_15.005ab/
balabhadronantamūrtiḥ pātālasvargamīyivān //AP_15.005cd/
avināśī harirdevo dhyānibhirdhyeya eva saḥ /AP_15.006ab/
vinā taṃ dvārakāsthānaṃ plāvayāmāsa sāgaraḥ //AP_15.006cd/
saṃskṛtya yādavān pārtho dattodakadhanādikaḥ /AP_15.007ab/
striyoṣṭāvakraśāpena bhāryā viṣṇoś ca yāḥ sthitāḥ //AP_15.007cd/
punastacchāpato nītā gopālair laguḍāyudhaiḥ /AP_15.008ab/
arjunaṃ hi tiraskṛtya pārthaḥ śokañcakāra ha //AP_15.008cd/
vyāsenāśvāsito mene balaṃ me kṛṣṇasannidhau /AP_15.009ab/

:n

1 mauṣaleneti kha, cihnitapustakapāṭhaḥ

2 svargamāpnuyāditi kha, ga, cihnitapustakadvayapāṭhaḥ
:p 38

hastināpuramāgatya pārthaḥ sarvaṃ nyavedayat //AP_15.009cd/
yudhiṣṭhirāya sa bhrātre pālakāya nṛṇāntadā /AP_15.010ab/
taddhanustāni cāstrāṇi sa rathaste ca vājinaḥ //AP_15.010cd/
vinā kṛṣṇena tannaṣṭaṃ dānañcāśrotriye yathā /AP_15.011ab/
tac chrutvā dharmarājastu rājye sthāpya parīkṣitam //AP_15.011cd/
prasthānaṃ prasthito dhīmān draupadyā bhrātṛbhiḥ saha /AP_15.012ab/
saṃsārānityatāṃ jñātvā japannaṣṭaśataṃ hareḥ //AP_15.012cd/
mahāpathe tu patitā draupadī sahadevakaḥ /AP_15.013ab/
nakulaḥ phālguno bhīmo rājā śokaparāyaṇaḥ //AP_15.013cd/
indrānītarathārūḍhaḥ sānujaḥ svargamāptavān /AP_15.014ab/
dṛṣṭvā duryodhanādīṃś ca vāsudevaṃ ca harṣitaḥ //AP_15.014cd/
etatte bhārataṃ proktaṃ yaḥ paṭhetsa divaṃ vrajet //AP_15.014ef/


:e ity ādimahāpurāṇe āgneye mahābhāratavarṇanaṃ nāma pañcadaśo 'dhyāyaḥ

% Chapter {16}


:ś atha ṣoḍaśo 'dhyāyaḥ


buddhādyavatārakathanam
agnir uvāca
vakṣye buddhāvatārañca paṭhataḥ śṛṇvatorthadam /AP_16.001ab/
purā devāsure yuddhe daityair devāḥ parājitāḥ //AP_16.001cd/
rakṣa rakṣeti śaraṇaṃ vadanto jagmurīśvaram /AP_16.002ab/
māyamohasvaruposau śuddhodanasuto 'bhavat //AP_16.002cd/
mohayāmāsa daityāṃstāṃstyājitā vedadharmakam /AP_16.003ab/
te ca bauddhā babhūvurhi tebhyonye vedavarjitāḥ //AP_16.003cd/
ārhataḥ so 'bhavat paścādārhatānakarot parān /AP_16.004ab/
evaṃ pāṣaṇḍino jātā vedadharmādivarjitāḥ //AP_16.004cd/
:p 39

narakārhaṃ karma cakrurgrahīṣyantyadhamādapi /AP_16.005ab/
sarve kaliyugānte tu bhaviṣyanti ca saṅkarāḥ //AP_16.005cd/
dasyavaḥ śīlahīnāś ca vedo vājasaneyakaḥ /AP_16.006ab/
daśa pañca ca śākhā vai pramāṇena bhaviṣyati //AP_16.006cd/
dharmakañcukasaṃvītā adharmarucayas tathā /AP_16.007ab/
mānuṣān bhakṣayiṣyanti mlecchāḥ pārthivarūpiṇaḥ //AP_16.007cd/
kalkī viṣṇuyaśaḥputro yājñavalkyapurohitaḥ /AP_16.008ab/
utsādayiṣyati mlecchān gṛhītāstraḥ kṛtāyudhaḥ //AP_16.008cd/
sthāpayiṣyati maryādāṃ cāturvarṇye yathocitām /AP_16.009ab/
āśrameṣu ca sarveṣu prajāḥ saddharmavartmani //AP_16.009cd/
kalkirūpaṃ parityajya hariḥ svargaṃ gamiṣyati /AP_16.010ab/
tataḥ kṛtayugānnāma purāvat sambhaviṣyati //AP_16.010cd/
varnāśramāś ca dharmeṣu sveṣu sthāsyanti sattama /AP_16.011ab/
evaṃ sarveṣu kalpeṣu sarvamanvantareṣu ca //AP_16.011cd/
avatārā asaṅkhyātā atītānāgatādayaḥ /AP_16.012ab/
viṣṇordaśāvatārākhyān yaḥ paṭhet śṛṇuyānnaraḥ //AP_16.012cd/
sovāptakāmo vimalaḥ sakulaḥ svargamāpnuyāt /AP_16.013ab/
dharmādharmavyavasthānamevaṃ vai kurute hariḥ /AP_16.013cd/
avatīrṇañca sa gataḥ sargādeḥ kāraṇaṃ hariḥ //AP_16.013ef/


:e ity ādimahāpurāṇe āgneye buddhakalkyavatāravarṇanaṃ nāma ṣoḍaśo 'dhyāyaḥ

% Chapter {17}


:ś atha saptadaśo 'dhyāyaḥ


sṛṣṭiviṣayakavarnanam

agniruvācca
jagatsargādikān krīḍān viṣṇorvakṣyedhunā śṛṇu /AP_17.001ab/
svargādikṛt sa sargādiḥ sṛṣṭyādiḥ saguṇoguṇaḥ //AP_17.001cd/
:p 40

brahmāvyaktaṃ sadāgre 'bhūt na khaṃ rātridinādikaṃ /AP_17.002ab/
prakṛtiṃ puruṣaṃ viṣṇuḥ(1) praviśyākṣobhayattataḥ //AP_17.002cd/
svargakāle mahattattvamahaṅkārastato 'bhavat /AP_17.003ab/.
vaikārikastaijasaś ca bhūtādiś caiva tāmasaḥ //AP_17.003cd/
ahaṅkārācchabdamātramākāśamabhavattataḥ /AP_17.004ab/
sparśamātro 'nilastasmādrūpamātro 'nalastataḥ //AP_17.004cd/
rasamātrā āpa ito gandhamātrā mahī smṛtā(2) /AP_17.005ab/
ahaṅkārāttāmasāttu taijasānīndriyāṇi ca //AP_17.005cd/
vaikārikā daśa devā mana ekādaśendriyam /AP_17.006ab/
tataḥ svayaṃbhūrbhagavān(3) sisṛkṣurvividhāḥ prajāḥ //AP_17.006cd/
apa eva sasarjādau tāsu vīryamavāsṛjat(4) /AP_17.007ab/
āpo nārā iti proktā āpo vai narasūnavaḥ //AP_17.007cd/
ayanantasya tāḥ pūrvantena nārāyaṇaḥ smṛtaḥ /AP_17.008ab/
hiraṇyavarṇamabhavat(5) tadaṇḍamudakeśayam //AP_17.008cd/
tasmin jajñe svayaṃ brahmā svayambhūriti naḥ śrutam /AP_17.009ab/
hiraṇyagarbho(6) bhagavānuṣitvā parivatsaram //AP_17.009cd/
tadaṇḍamakarot dvaidhandivaṃ bhuvamathāpi ca /AP_17.010ab/
tayoḥ śakalayormadhye ākāśamasṛjat prabhuḥ //AP_17.010cd/
apsu pāriplavāṃ pṛthivīṃ diśaś ca daśadhā dadhe /AP_17.011ab/
tatra kālaṃ mano vācaṃ kāmaṃ krodhamatho ratim //AP_17.011cd/

:n

1 viṣṇumiti kha, cihnitapustakapāṭhaḥ

2 gandhamātrā dharitryabhūditi kha, ga, gha, cihnitapustakatrayapāṭhaḥ

3 tataḥ svayambhūrbhagavānityārabhya sraṣṭumicchan prajāpatirityantapāṭhastu mahābhāratīyaharivaṃśaparvaṇa uddhṛta iti adhyavasīyate ubhayatra krameṇa pāṭhasāmyāt

4 tāsu bījamathāsṛjaditi kha, cihnitapustakapāṭhaḥ

5 hiraṇyagarbhamabhavaditi kha, cihnitapustakapāṭhaḥ

6 hiraṇyavarṇa iti ga, cihnitgapustakapāṭhaḥ
:p 41

sasarja sṛṣṭintadrūpāṃ sraṣṭumicchan prajāpatiḥ /AP_17.012ab/
vidyutośanimeghāṃś ca rohitendradhanūṃṣi ca //AP_17.012cd/
vayāṃsi ca sasarjādau parjanyañcātha vaktrataḥ /AP_17.013ab/
ṛco yajūṃṣi sāmāni nirmame yajñasiddhaye //AP_17.013cd/
sādhyāstair ayajandevān bhūtamuccāvacaṃ bhujāt(1) /AP_17.014ab/
sanatkumāraṃ rudrañca sasarja krodhasambhavam //AP_17.014cd/
marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum /AP_17.015ab/.
vasiṣṭhaṃ mānasāḥ sapta brahmāṇa iti niścitāḥ(2) //AP_17.015cd/
saptaite janayanti sma prajā rudrāś ca sattama /AP_17.016ab/
dvidhā kṛtvātmano dehamardhena puruṣo 'bhavat //AP_17.016cd/
ardhena nārī tasyāṃ sa brahmā vai cāsṛjat prajāḥ //AP_17.016ef/


:e ity ādimahāpurāṇe āgneye jagatsargavarṇanaṃ nāma saptadaśo 'dhyāyaḥ

% Chapter {18}


:ś atha aṣṭādaśo 'dhyāyaḥ


svāyambhuvavaṃśavarṇanam

agnir uvāca
priyavratottānapādau manoḥ svāyambhuvāt sutau /AP_18.001ab/
ajījanatsa tāṃ kanyāṃ śatarūpāṃ taponvitām(3) //AP_18.001cd/

:n

1 bhūtamuccāvacaṃ hy ajāditi kha, gha, cihnitapustakadvayapāṭhaḥ sāndhyāṃstair ayajan devān bhūtamuccāvacaṃ prajā iti ṅa, cihnitapustakapāṭhaḥ

2 niścitamiti kha,cihnitapustakapāṭhaḥ

3 ajījanat sutāṃ kanyāṃ sadrūpāñca taponvitāmiti ga, cihnitapustakapāṭhaḥ / ajījanat sutāṃ kanyāṃ śatarūpāṃ taponvitāmiti ṅa,cihnitapustakapāṭhaḥ
:p 42

kāmyāṃ(1) kardamabhāryātaḥ samrāṭ kukṣirvirāṭ prabhuḥ /AP_18.002ab/
surucyāmuttamo jajñe putra uttānapādataḥ //AP_18.002cd/
sunītyāntu dhruvaḥ putrastapastepe sa kīrtaye /AP_18.003ab/
dhruvo varṣasahasrāṇi trīṇi divyāni he mune //AP_18.003cd/
tasmai prīto hariḥ prādānmunyagre sthānakaṃ sthiram(2) /AP_18.004ab/
ślokaṃ papāṭha hy uśanā vṛddhiṃ dṛṣṭvā sa tasya ca //AP_18.004cd/
aho 'sya tapaso vīryamaho śrutamahodbhutam /AP_18.005ab/
yamadya(3) purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ //AP_18.005cd/
tasmāt śiṣṭiñca(4) bhavyañca dhruvācchambhurvyajāyata /AP_18.006ab/
śiṣṭerādhatta(5) suchāyā pañca putrānakalmaṣān //AP_18.006cd/
ripuṃ ripuñjayaṃ ripraṃ vṛkalaṃ vṛkatejasam /AP_18.007ab/
riporādhatta bṛhatī cākṣuṣaṃ sarvatejasam //AP_18.007cd/
ajījanat puṣkariṇyāṃ vīriṇyāṃ cākṣuṣo manum /AP_18.008ab/
manorajāyanta daśa naḍvalāyāṃ sutottamāḥ //AP_18.008cd/
ūruḥ(6) puruḥ śatadyumnastapasvī satyavākkaviḥ /AP_18.009ab/
agniṣṭuratirātraś ca sudyumnaścābhimanyukaḥ //AP_18.009cd/
ūrorajanayat putrān ṣaḍagneyī mahāprabhān /AP_18.010ab/
aṅgaṃ sumanasaṃ svātiṃ kratumaṅgirasaṅgayam //AP_18.010cd/
aṅgāt sunīthāpatyaṃ vai veṇamekaṃ vyajāyata /AP_18.011ab/

:n

1 kāmyā iti ga, ṅa, cihnitapustakadvayapāṭhaḥ

2 sthānamuttamamiti ṅa, cihnitapustakapāṭhaḥ

3 yadatra iti ṅa, cihnitapustakapāṭhaḥ

4 tasmāt śliṣṭiñca iti ga, gha, cihnitapustakadvayapāṭhaḥ

5 śliṣṭeārādhatta iti kha, gha, cihnitapustakadvayapāṭhaḥ

6 urūriti kha,ga, ṅa, cihnitapustakatrayapāṭhaḥ
:p 43

arakṣakaḥ pāparataḥ sa hato munibhiḥ kuśaiḥ //AP_18.011cd/
prajārthamṛṣayothāsya mamanthurdakṣiṇaṃ karaṃ /AP_18.012ab/
veṇasya mathito pāṇau sambabhūva pṛthur nṛpaḥ //AP_18.012cd/
taṃ dṛṣṭvā munayaḥ prāhureṣa vai muditāḥ prajāḥ /AP_18.013ab/
kariṣyati mahātejā yaśaś ca prāpsyate mahat //AP_18.013cd/
sa dhanvī kavacī jātastejasā nirdahanniva /AP_18.014ab/
pṛthurvaiṇyaḥ prajāḥ sarvā rarakṣa kṣetrapūrvajaḥ //AP_18.014cd/
rājasūyābhiṣiktānāmādyaḥ(1) sa pṛthivīpatiḥ /AP_18.015ab/
tasmāccaiva samutpannau nipuṇau sūtamāgadhau //AP_18.015cd/
tatstotrañcakraturvīrau rājābhūjjanarañjanāt /AP_18.016ab/
dugdhā gaustena śasyārthaṃ prajānāṃ jīvanāya ca //AP_18.016cd/
saha devair munigaṇair gandharvaiḥ sāpsarogaṇaiḥ /AP_18.017ab/
pitṛbhirdānavaiḥ sarpair vīrudbhiḥ parvatair janaiḥ //AP_18.017cd/
teṣu teṣu ca pātreṣu duhyamānā vasundharā /AP_18.018ab/
prādādyathepsitaṃ kṣīrantena prāṇānadhārayat //AP_18.018cd/
pṛthoḥ putrau tu dharmajñau jajñāte 'ntardvipālinau /AP_18.019ab/
śikhaṇḍī havirdhānamantardhānāt vyajāyata //AP_18.019cd/
havirdhānāt ṣaḍāgneyī dhīṣaṇājanayat sutān /AP_18.020ab/
prācīnavarhiṣaṃ śukraṃ(2) gayaṃ kṛṣṇaṃ vrajājinau //AP_18.020cd/
prācīnāgrāḥ kuśāstasya pṛthivyāṃ yajato yataḥ /AP_18.021ab/
prācīnavarhirbhagavān mahānāsītprajāpatiḥ //AP_18.021cd/
savarṇādhatta(3) sāmudrī daśa prācīnavarhiṣaḥ /AP_18.022ab/

:n

1 rājasūyābhivyaktānāmādya iti kha,cihnitapustakapāṭhaḥ

2 śubhramiti ga,cihnitapustakapāṭhaḥ

3 suvarṇādhatta iti ga, cihnitapustakapāṭhaḥ
:p 44

sarve pracetaso nāma dhanurvedasya pāragāḥ //AP_18.022cd/
apṛthagdharmacaraṇās te tapyanta mahattapaḥ /AP_18.023ab/
daśavarṣasahasrāṇi samudrasalileśayāḥ //AP_18.023cd/
prajāpatitvaṃ samprāpya tuṣṭā viṣṇoś ca nirgatāḥ /AP_18.024ab/
bhūḥ khaṃ vyāptaṃ hi tarubhistāṃstarūnadahaṃś ca te //AP_18.024cd/
mukhajāgnimarudbhyāṃ ca dṛṣṭvā cātha drumakṣayam /AP_18.025ab/
upagamyābravīdetān rājā somaḥ prajāpatīn //AP_18.025cd/
kopaṃ yacchata dāsyanti kanyāṃ vo māriṣāṃ varām /AP_18.026ab/
tapasvino muneḥ kaṇḍoḥ(2) pramlocāyāṃ mamaiva ca //AP_18.026cd/
bhaviṣyaṃ jānatā sṛṣṭā bhāryā vo 'stu kulaṅkarī /AP_18.027ab/
asyāmutpatsyate dakṣaḥ prajāḥ saṃvardhayiṣyati //AP_18.027cd/
pracetasastāṃ jagṛhurdakṣosyāñca tato 'bhavat /AP_18.028ab/
acarāṃś ca carāṃś caiva dvipadotha catuṣpadaḥ //AP_18.028cd/
sa sṛṣṭvā manasā(2) dakṣaḥ paścādasṛjata striyaḥ /AP_18.029ab/
dadau sa daśa dharmāya kaśyapāya trayodaśa //AP_18.029cd/
saptāviṃśati somāya catastro 'riṣṭanemine /AP_18.030ab/
dve caiva bahuputrāya dve caivāṅgirase adāt(3) //AP_18.030cd/
tāsu devāś ca nāgādyā maithunānmanasā purā /AP_18.031ab/
dharmasargampravakṣyāmi daśapatnīṣu dharmataḥ //AP_18.031cd/
viśvedevāstu viśvāyāḥ sādhyān sādhyā vyajāyata /AP_18.032ab/
maruttvayā maruttvanto vasostu vasavo 'bhavan //AP_18.032cd/
bhānostu bhānavaḥ putrā muhūrtāstu muhūrtajāḥ /AP_18.033ab/

:n

1 kaṇṭhoriti ga, cihnitapustakapāṭhaḥ karṇoriti ṅa,cihnitapustakapāṭhaḥ

2 sa dṛṣṭvā manasā iti kha, ga, cihnitapustakapāṭhaḥ

3 dve caiva bhāṇḍave tata iti ga, cihnitapustakapāṭhaḥ
:p 45

sambāyā(1) dharmato ghoṣo nāgavīthī(2) ca yāmijā //AP_18.033cd/
pṛthivīviṣayaṃ sarvamarundhatyāṃ vyajāyata /AP_18.034ab/
saṅkalpāyāstu saṅkalpā indor nakṣatrataḥ sutāḥ //AP_18.034cd/
āpo dhruvañca somañca dharaś caivānilonalaḥ(3) /AP_18.035ab/
pratyūṣaś ca prabhāvaś ca vasavoṣṭau ca nāmataḥ //AP_18.035cd/
āpasya putro vaitaṇḍyaḥ śramaḥ śānto munis tathā /AP_18.036ab/
dhruvasya kālo lokānto varcāḥ somasya vai sutaḥ //AP_18.036cd/
dharasya putro draviṇo(4) hutahavyavahas tathā /AP_18.037ab/
manoharāyāḥ śiśiraḥ prāṇotha ramaṇas tathā(5) //AP_18.037cd/
purojavonilasyāsīdavijñāto 'nalasya ca /AP_18.038ab/
agniputraḥ kumāraś ca śarastambe vyajāyata //AP_18.038cd/
tasya śākho viśākhaś ca naigameyaś ca pṛṣṭajaḥ /AP_18.039ab/
kṛttikātaḥ kārttikeyo yatiḥ sanatkumārakaḥ(6) //AP_18.039cd/
pratyūṣāddevalo jajñe viśvakarmā prabhāvataḥ /AP_18.040ab/
kartā śilpasahasrāṇāṃ tridaśānāñca vardhakiḥ //AP_18.040cd/
manuṣyāścopjīvanti śilpaṃ vai bhūṣaṇādikaṃ /AP_18.041ab/
surabhī(7) kaśyapādrudrānekādaśa vijajñuṣī //AP_18.041cd/
mahādevaprasādena tapasā bhāvitā satī /AP_18.042ab/

:n

1 lambāyā iti ga,cihnitapustakapāṭhaḥ

2 nagavīthī iti kha, cihnitapustakapāṭhaḥ

3 dharmaś caivānilonala iti kha, ga, cihnitapustakapāṭhaḥ

4 dhariṣa iti ga, cihnitapustakapāṭhaḥ

5 maraṇastatheti ga, cihnitapustakapāṭhaḥ

6 jātaḥ sanatkumārata iti ga, cihnitapustakapāṭhaḥ

7 yuvatī iti ga, cihnitapustakapāṭhaḥ
:p 46

ajaikapādahirbraghnastvaṣṭā rudrāś ca sattama(1) //AP_18.042cd/
tvaṣṭuś caivātmajaḥ śrīmānviśvarūpo mahāyaśāḥ /AP_18.043ab/
haraś ca bahurūpaś ca tryambakaścāparājitaḥ //AP_18.043cd/
vṛṣākapiś ca śambhuś ca kapardī raivatas tathā /AP_18.044ab/
mṛgavyādhasya sarpaś ca kapālī daśa caikakaḥ /AP_18.044cd/
rudrāṇāṃ ca śataṃ lakṣaṃ yair vyāptaṃ sacarācaraṃ //AP_18.044ef/


:e ity ādimāhāpurāṇe āgneye jagatsargavarṇanaṃ nāma aṣṭādaśo 'dhyāyaḥ

% Chapter {19}


:ś athonaviṃśatitamo 'dhyāyaḥ


kaśyapavaṃśavarṇanam

agnir uvāca
kaśyapasya vede sargamadityādiṣu he mune /AP_19.001ab/
cākṣuṣe tuṣitā devāste 'dityāṃ kaśyapātpunaḥ //AP_19.001cd/
āsan viṣṇuś ca śakraś ca tvaṣṭā dhātā tathāryamā /AP_19.002ab/
pūṣā vivasvān savitā mitrotha varuṇo bhagaḥ //AP_19.002cd/
aṃśuś ca dvādaśādityā āsan vaivasvatentare /AP_19.003ab/
ariṣṭanemipatrīnāmapatyānīha ṣoḍaśa //AP_19.003cd/
bahuputrastha viduṣaś catasro vidyutaḥ sutāḥ(2) /AP_19.004ab/
pratyaṅgirajāḥ śreṣṭhāḥ kṛśāśvasya surāyudhāḥ //AP_19.004cd/
udayāstamane sūrye tadvadete yuge yuge /AP_19.005ab/
hiraṇyakaśipurdityāṃ hiraṇyākṣaś ca kaśyapāt //AP_19.005cd/

:n

1 saptama iti kha ṅa, cihnitapustakapāṭhaḥ

2 smṛtā iti ga, cihnitapustakapāṭhaḥ
:p 47

siṃhikā cābhavat kanyā vipracitteḥ parigrahaḥ /AP_19.006ab/
rāhuprabhṛtayastasyāṃ saiṃhikeyā iti śrutāḥ //AP_19.006cd/
hiraṇyakaśipoḥ putrāś catvāraḥ prathitaujasaḥ /AP_19.007ab/
anuhrādaś ca hrādaś ca prahrādaścātivaiṣṇavaḥ //AP_19.007cd/
saṃhrādaś ca caturthobhūt hrādaputro hradas tathā /AP_19.008ab/
hradasya putra āyuṣmān(1) śibirvāskala eva ca //AP_19.008cd/
virovanastu prāhrādirbalirjajñe virocanāt /AP_19.009ab/
baleḥ putraśataṃ tvāsīdvāṇaśreṣṭhaṃ(2) mahāmune //AP_19.009cd/
purākalpe hi bāṇena prasādyomāpatiṃ varaḥ(3) /AP_19.010ab/
pārśvato vihariṣyāmītyevam prāptaś ca īśvarāt(4) //AP_19.010cd/
hiraṇyākṣasutāḥ pañca śambaraḥ śakunistviti(5) /AP_19.011ab/
dvimūrdhā śaṅkurāryaś ca(6) śatamāsan danoḥ sutāḥ //AP_19.011cd/
svarbhānostu prabhā kanyā pulomnastu śacī smṛtā /AP_19.012ab/
upadānavī hayaśirā śarmiṣṭhā vārṣaparvaṇī //AP_19.012cd/
pulomā kālakā caiva vaiśvānarasute ubhe /AP_19.013ab/
kaśyapasya tu bhārye dve tayoḥ putrāś ca koṭayaḥ //AP_19.013cd/
prahrādasya catuṣkoṭyo nivātakavacāḥ kule /AP_19.014ab/
tāmrāyāḥ ṣaṭ sutāḥ syuś ca kākī śvenī ca bhāsyapi //AP_19.014cd/
gṛdhrikā śuci sugrīvā(7) tābhyaḥ kākādayo 'bhavan /AP_19.015ab/

:n

1 saṃhrādaputra āyuṣmāniti kha, ga, cihnitapustakadvayapāṭhaḥ

2 vāṇajyeṣṭhamiti kha, ga, cihnitapustakadvayapāṭhaḥ

3 prabhumiti kha, cihnitapustakadvayapāṭhaḥ

4 ity evaṃ prāptamīśvarāditi kha, cihnitapustakapāṭhaḥ

5 jharjharaḥ śakunistvatīti kha, cihnitapustakapāṭhaḥ / śaknistvatheti ṅa, cihnitapustakapāṭhaḥ

6 dvimūrdhā śambarādyāś ca iti kha, cihnitapustakapāṭhaḥ

7 gṛdhrikā ca śucigrīvo iti kha, cihnitapustakapāṭhaḥ gṛdhrikāśucisugrīvo iti ga, cihnitapustakapāṭhaḥ
:p 48

aśvāścoṣṭrāś ca tāmrāyā aruṇo garuḍas tathā //AP_19.015cd/
vinatāyāḥ sahasrantu sarpāś ca surasābhavāḥ /AP_19.016ab/
kādraveyāḥ sahasrantu śeṣavāsukitakṣakāḥ //AP_19.016cd/
daṃṣṭriṇaḥ krodhavaśajā dharotthāḥ(1) pakṣiṇo jale /AP_19.017ab/
surabhyāṃ gomahiṣyādi irotpannāstṛṇādayaḥ //AP_19.017cd/
svasāyāṃ yakṣarakṣāṃsi muneraśvarasobhavan /AP_19.018ab/
ariṣṭāyāntu gandharvāḥ kaśyapāddhi sthirañcaraṃ(2) //AP_19.018cd/
eṣāṃ putrādayo 'saṅkhyā devair vai dānavā jitāḥ(3) /AP_19.019ab/
ditirvinaṣṭaputrā vai toṣayāmāsa kaśyapaṃ //AP_19.019cd/
putramindraprahartāramicchatī prāpa kaśyapāt /AP_19.020ab/
pādāprakṣālanāt suptā tasyā garbhaṃ jaghāna ha //AP_19.020cd/
chidramanviṣya cendrastu te devā maruto 'bhavan /AP_19.021ab/
śakrasyaikonapañcāśatsahāyā dīptatejasaḥ //AP_19.021cd/
etatsarvaṃ harirbrahmā abhiṣicya pṛthuṃ nṛpaṃ /AP_19.022ab/
dadau krameṇa rājyāni anyeṣāmadhipo hariḥ //AP_19.022cd/
dvijauṣadhīnāṃ candraś ca apāntu varuṇo nṛpaḥ /AP_19.023ab/
rājñāṃ vaiśravaṇo rājā sūryāṇāṃ viṣṇorīśvaraḥ //AP_19.023cd/
vasūnāṃ pāvako rājā marutāṃ vāsavaḥ prabhuḥ /AP_19.024ab/
prajāpatīnāṃ dakṣo 'tha prahlādo dānavādhipaḥ //AP_19.024cd/
pitṝṇāṃ ca yamo rājā bhūtādīnāṃ haraḥ(4) prabhuḥ /AP_19.025ab/
himavāṃś caiva śailānāṃ nadīnāṃ sāgaraḥ prabhuḥ //AP_19.025cd/

:n

1 dharaṇyā iti kha, cihnitapustakapāṭhaḥ

2 kaśyapādi parasparamiti kha, cihnitapustakapāṭhaḥ

3 devair dāityāḥ parājitā iti kha, cihnitapustakapāṭhaḥ

4 bhūtānāñca hara iti ga, ṅa, cihnitapustakadvayapāṭhaḥ
:p 49

gāndharvāṇāṃ citraratho nāgānāmatha vāsukiḥ /AP_19.026ab/
sarpāṇāṃ takṣako rājā garuḍaḥ pakṣiṇāmatha //AP_19.026cd/
airāvato gajendrāṇāṃ govṛṣotha gavāmapi /AP_19.027ab/
mṛgaṇāmatha śārdūlaḥ plakṣo vanaspatīśvaraḥ //AP_19.027cd/
uccaiḥśravās tathāśvānāṃ sudhanvā pūrvapālakaḥ /AP_19.028ab/
dakṣiṇasyāṃ śaṅkhapadaḥ ketumān pālako jale /AP_19.028cd/
hiraṇyaromakaḥ saumye pratisargoyamīritaḥ //AP_19.028ef/


:e ity ādimāhāpurāṇe āgneye pratisargavarṇanaṃ nāma ūnaviṃśatitamo 'dhyāyaḥ

% Chapter {20}


:ś atha viṃśatitamo 'dhyāyaḥ


sargaviṣayakavarṇanaṃ

agnir uvāca
prathamo mahataḥ sargo vijñeyo brahmaṇastu saḥ /AP_20.001ab/
tanmātrāṇāṃ dvitīyastu bhūtasargo hi sa smṛtaḥ //AP_20.001cd/
vaikārikastṛtīyastu sarga aindriyakaḥ smṛtaḥ /AP_20.002ab/
ityeṣa prākṛtaḥ sargaḥ sambhūto buddhipūrvakaḥ //AP_20.002cd/
mukhyaḥ sargaś caturthastu mukhyā vai sthāvarāḥ smṛtāḥ /AP_20.003ab/
tiryaksrotāstu yaḥ proktaḥ stairyagyonyastataḥ smṛtaḥ //AP_20.003cd/
tathordhvasrotasāṃ ṣaṣṭho devasargastu sa smṛtaḥ /AP_20.004ab/
tatorvāksrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ //AP_20.004cd/
aṣṭamonugrahaḥ sargaiḥ sātvikastāmasaś ca yaḥ /AP_20.005ab/
pañcaite vaikṛtāḥ sargāḥ prākṛtāś ca trayaḥ smṛtāḥ //AP_20.005cd/
prākṛto vaikṛtaś caiva kaumāro navamas tathā /AP_20.006ab/
:p 50

brahmato nava sargāstu jagato mūlahetavaḥ //AP_20.006cd/
khyātyādyā dakṣakanyāstu bhṛgvādyā upayemire /AP_20.007ab/
nityo naimittakaḥ sargastridhā prakathito janaiḥ //AP_20.007cd/
prākṛtā dainandinī syādantarapralayādanu /AP_20.008ab/
jāyate yatrānudinaṃ mityasargo hi sammataḥ //AP_20.008cd/
devau dhātāvidhātārau bhṛgoḥ khyātirasūyata /AP_20.009ab/
śriyañca patnī viṣṇoryā stutā śakreṇa vṛddhaye //AP_20.009cd/
dhāturvidhārturdvau putrau kramāt prāṇo mṛkaṇḍukaḥ /AP_20.010ab/
mārkaṇḍeyo mṛkaṇḍoś ca jajñe vedaśirāstataḥ //AP_20.010cd/
paurṇamāsaś ca sambhūtyāṃ marīcerabhavat sutaḥ /AP_20.011ab/
smṛtyāmaṅgirasaḥ putrāḥ sinīvālī kuhūs tathā //AP_20.011cd/
rākāścānumatiścātreranasūyāpyajījanat /AP_20.012ab/
somaṃ durvāsasaṃ putraṃ dattātreyañca yoginam //AP_20.012cd/
prītyāṃ pulastyabhāryāyāṃ dattolistatsutobhavat /AP_20.013ab/
kṣamāyāṃ(1) pulahājjātāḥ sahiṣṇuḥ karmapādikāḥ //AP_20.013cd/
sannatyāñca kratorāsan bālikhilyā mahaujasaḥ /AP_20.014ab/
aṅguṣṭhaparvamātrāste ye hi ṣaṣṭisahasviṇaḥ //AP_20.014cd/
urjāyāñca vaśiṣṭhācca rājā gātrordhvabāhukaḥ(2) /AP_20.015ab/
savanaścālaghuḥ śukraḥ(3) sutapāḥ sapta carṣayaḥ //AP_20.015cd/
pāvakaḥ pavamānobhūcchuciḥ svāhāgnijobhavat /AP_20.016ab/

:n

1 kumāryāmiti kha, cihnitapustakapāṭhaḥ

2 rajogotrordhvāhuka iti kha, cihnitapustakapāṭhaḥ rājā śātrordhvabālaka iti ga, cihnitapustakapāṭhaḥ, rajogotrordhvavāhaka iti ṅa, cihnitapustakapāṭhaḥ

3 sabalaścānaghaḥ śukra iti gha, cihnitapustakapāṭhaḥ
:p 51

agnisvāttā varhiṣado 'nagnayaḥ sāgnayo hy ajāt(1) //AP_20.016cd/
pitṛbhyaś ca svadhāyāñca menā vaidhāriṇī sute(2) /AP_20.017ab/
hiṃsābhāryā tvadharmasya tayorjajñe tathānṛtam //AP_20.017cd/
kanyā ca nikṛtistābhyāṃ bhayannarakemeva ca /AP_20.018ab/
māyā ca vedanā caiva mithunantvidametayoḥ //AP_20.018cd/
tayorjajñetha vai māyāṃ mṛtyuṃ bhūtāpahāriṇam /AP_20.019ab/
vedanā ca sutaṃ cāpi duḥkhaṃ jajñetha rauravāt //AP_20.019cd/
mṛtyorvyādhijarāśokatṛṣṇākrodhāś ca jajñire /AP_20.020ab/
brahmaṇaś ca rudan jāto rodanādrudranāmakaḥ //AP_20.020cd/
bhavaṃ śarvamatheśānaṃ tathā paśupatiṃ dvija /AP_20.021ab/
bhīmamugraṃ mahādevamuvāca sa pitāmahaḥ //AP_20.021cd/
dakṣakopācca tadbhāryā dehantatyāja sā satī /AP_20.022ab/
himavadduhitā bhūtvā patnī śambhorabhūt punaḥ //AP_20.022cd/
ṛṣibhyo nāradādyuktāḥ pūjāḥ snānādipūrvikāḥ /AP_20.023ab/
svāyambhuvādyāstāḥ kṛtvā viṣṇvāderbhuktimuktidāḥ //AP_20.023cd/


:e ity ādimahāpurāṇe āgneye jagatsargavarṇanaṃ nāma viṃśatitamo 'dhyāyaḥ

% Chapter {21}


:ś atha ekaviṃśo 'dhyāyaḥ


sāmānyapūjākathanaṃ

nārada uvāca
sāmānyapūjāṃ viṣṇvādervakṣye mantrāṃś ca sarvadān /AP_21.001ab/
samastaparivārāya acyutāya namo yajet //AP_21.001cd/

:n

1 sāgnayo hy agāditi kha, cihnitapustakapāṭhaḥ, agnipālā varhiṣado hy ājyapāḥ sāgnayo hy ajāditi gha, cihnitapustakapāṭhaḥ

2 vaisāraṇī sute iti kha, cihnitapustakapāṭhaḥ
:p 52

dhātre vidhātre gaṅgāyai yamunāyai nidhī tathā /AP_21.002ab/
dvāraśriyaṃ vastunavaṃ śaktiṃ kūrmamanantakam //AP_21.002cd/
pṛthivīṃ dharmakaṃ jñānaṃ vairāgyaiśvaryameva ca /AP_21.003ab/
adharmādīn kandanālapadmakeśarakarṇikāḥ //AP_21.003cd/
ṛgvedādyaṃ kṛtādyañca satvādyarkādimaṇḍalam /AP_21.004ab/
vimalotkarṣiṇī jñānā kriyā yogā ca tā yajet //AP_21.004cd/
prahvīṃ satyāṃ tatheśānānugrahāsanamūrtikām(1) /AP_21.005ab/
durgāṃ giraṅgaṇaṃ(2) kṣetraṃ vāsudevādikaṃ yajet //AP_21.005cd/
hṛdayañca śiraḥ śūlaṃ varmanetramathāstrakam /AP_21.006ab/
śaṅkhaṃ cakraṃ gadāṃ padmaṃ śrīvatsaṃ kaustubhaṃ yajet //AP_21.006cd/
vanamālāṃ śriyaṃ puṣṭiṃ garuḍaṃ gurumarcayet /AP_21.007ab/
indramagniṃ yamaṃ rakṣo jalaṃ vāyuṃ dhaneśvaram //AP_21.007cd/
īśānantamajaṃ cāstraṃ vāhanaṃ kumudādikam /AP_21.008ab/
viṣvaksenaṃ maṇḍalādau siddhiḥ pūjādinā bhavet //AP_21.008cd/
śivapūjātha sāmānyā pūrvaṃ nandinamarcayet /AP_21.009ab/
mahākālaṃ yajedgaṅgāṃ(3) yamunāñca gaṇādikam //AP_21.009cd/
giraṃ śriyaṃ(4) guruṃ vāstuṃ śakyādīn dharmakādikam (5) /AP_21.010ab/
vāmā jyeṣṭhā tathā raudrī kālī kalavikāriṇī //AP_21.010cd/
balavikariṇī cāpi balapramathinī kramāt /AP_21.011ab/

:n

1 prahvī sandhyā tatheśānānugrahāsanamūrtikā iti ga, cihnitapustakapāṭhaḥ

2 durgāṃ giriṃ gaṇamiti kha, cihnitapustakapāṭhaḥ durgāṃ śivaṃ gaṇamiti gha, cihnitapustakapāṭhaḥ

3 yajet durgāṃ iti kha, gha, cihnitapustakapāṭhaḥ

4 giriṃ śriyamiti kha, cihnitapustakapāṭhaḥ śivaṃ śriyatamiti gha, cihnitapustakapāṭhaḥ

5 gaurīṃ śriyaṃ guruṃ cāstraṃ śaktyādiṃ dharmakādikamiti ṅa, cihnitapustakapāṭhaḥ
:p 53

sarvabhūtadamanī ca madanonmādinī śivāsanaṃ //AP_21.011cd/
hāṃ huṃ hāṃ śivamūrtaye sāṅgavaktraṃ śivaṃ yajet /AP_21.012ab/
hauṃ śivāya hāmityādi hāmīśānādivaktrakaṃ //AP_21.012cd/
hrīṃ gaurīṃ gaṃ gaṇaḥ śakramukhāś caṇḍīhṛtādikāḥ /AP_21.013ab/
kramātsūryārcane mantrā daṇḍī pūjyaś ca piṅgalaḥ //AP_21.013cd/
uccaiḥśravāścāruṇaś ca prabhūtaṃ vimalaṃ yajet /AP_21.014ab/
sārādhyoparamasukhaṃ(1) skandādyaṃ madhyato yajet //AP_21.014cd/
dīptā sūkṣmā jayā bhadrā vibhūtirvimalā tathā /AP_21.015ab/
amoghā vidyutā caiva pūjyātha sarvatomukhī //AP_21.015cd/
arkāsanaṃ hi haṃ khaṃ kha solkāyeti ca mūrtikām /AP_21.016ab/
hrāṃ hrīṃ sa sūryāya nama āṃ namo hṛdāya ca //AP_21.016cd/
arkāya śirase tadvadagnīśāsuravāyugān(2) /AP_21.017ab/
bhūrbhuvaḥ svare jvālini śikhā huṃ kavacaṃ smṛtaṃ //AP_21.017cd/
bhāṃ netraṃ vas tathārkāstraṃ rājñī śaktiś ca niṣkubhā(3) /AP_21.018ab/
somo 'ṅgārakotha budho jīvaḥ śukraḥ śaniḥ kramāt //AP_21.018cd/
rāhuḥ ketustejaś caṇḍaḥ saṅkṣepādatha pūjanaṃ /AP_21.019ab/
āsanaṃ mūrtaye mūlaṃ hṛdādyaṃ paricārakaḥ //AP_21.019cd/
viṣṇvāsanaṃ viṣṇurmūrteroṃ śrīṃ śrīṃ śrīdharo hariḥ /AP_21.020ab/
hrīṃ sarvamūrtimantroyamiti trailokyamohanaḥ //AP_21.020cd/
hrīṃ hṛṣīkeśaḥ klīṃ viṣṇuḥ svarair dīrghair hṛdādikaṃ /AP_21.021ab/
samastaiḥ pañcamī pūjā saṅgrāmādau jayādidā //AP_21.021cd/

:n

1 sāvārādhyoparaṃ duḥkhamiti kha, cihnitapustakapāṭhaḥ

2 agnisāśrayavāyugāniti kha, cihnitapustakapāṭhaḥ / arkāya śirase tadvadagnijāyāyutañca taditi ṅa,cihnitapustakapāṭhaḥ

3 śaktiś ca nirgatā iti kha, cihnitapustakapāṭhaḥ
:p 54

cakraṃ gadāṃ kramācchaṅkhaṃ muṣalaṃ khaḍgaśārṅgakam /AP_21.022ab/
pāśāṅkuśau ca śrīvatsaṃ kaustubhaṃ vanamālayā //AP_21.022cd/
śrīṃ śrīrmahālakṣmītārkṣyo gururindrādayo 'rcanam /AP_21.023ab/
sarasvatyāsanaṃ mūrtirauṃ hrīṃ dadhī sarasvatī //AP_21.023cd/
hṛdādyā lakṣmīrmedhā ca kalātuṣṭiś ca puṣṭikā /AP_21.024ab/
gaurī prabhāmatī durgā gaṇo guruś ca kṣetrapaḥ //AP_21.024cd/
tathā gaṃ gaṇapataye ca hrīṃ gauryai ca śrīṃ śriyai /AP_21.025ab/
hrīṃ tvaritāyai hrīṃ sau tripurā(1) caturthyantanamontakāḥ //AP_21.025cd/
praṇavādyāś ca nāmādyamakṣaraṃ vindusaṃyutaṃ /AP_21.026ab/
oṃ yutaṃ vā sarvamantrapūjanājjapataḥ smṛtāḥ //AP_21.026cd/
homāttilaghṛtādyaiś ca dharmakāmārthamokṣadāḥ /AP_21.027ab/
pūjāmantrān paṭhedyastu bhuktabhogo divaṃ vrajet //AP_21.027cd/


:e ity ādimahāpurāṇe āgneye vāsudevādipūjākathanaṃ nāma ekaviṃśatitamo 'dhyāyaḥ

% Chapter {22}


:ś atha dvāviṃśo 'dhyāyaḥ


snānavidhikathanaṃ

nārada uvāca
vakṣye snānaṃ kriyādyarthaṃ nṛsiṃhena tu mṛttikāṃ /AP_22.001ab/
gṛhītvā tāṃ dvidhā kṛtvā manaḥsnānamathaikayā //AP_22.001cd/
nimajyācamya vinyasya siṃhena kṛtarakṣakaḥ(2) /AP_22.002ab/

:n

1 hrīṃ tvaritāyai, hrīṃ aiṃ klīṃ sau tripurā iti kha, cihnitapustakapāṭhaḥ

2 kṛtarakṣaṇa iti gha, cihnitapustakapāṭhaḥ
:p 55

vidhisnānaṃ tataḥ kuryāt prāṇāyāmapuraḥsaraṃ //AP_22.002cd/
hṛdi dhyāyan harijñānaṃ(1) mantreṇāṣṭākṣareṇa hi /AP_22.003ab/
tridhā pāṇitale mṛtsnāṃ digbandhaṃ siṃhajaptataḥ //AP_22.003cd/
vāsadevaprajaptena tīrthaṃ saṅkalpya cālabhet /AP_22.004ab/
gātraṃ vedādinā mantraiḥ sammārjyārādhya mūrtinā //AP_22.004cd/
kṛtvāghamarṣaṇaṃ vastraṃ paridhāya samācaret /AP_22.005ab/
vinyasya mantrair dvirmārjya pāṇisthaṃ jalameva ca //AP_22.005cd/
nārāyaṇena saṃyamya vāyumāghrāya cotsṛjet /AP_22.006ab/
jalaṃ dhyāyan hariṃ paścāddatvārghyaṃ dvādaśākṣaraṃ //AP_22.006cd/
japtvānyāñchataśastasya yogapīṭhāditaḥ kramāt /AP_22.007ab/
mantrān dikpālaparyantānṛṣīn pitṛgaṇānapi //AP_22.007cd/
manuṣyān sarvabhūtāni sthāvarāntānyathāvaset /AP_22.008ab/
nyasya cāṅgāni saṃhṛtya mantrānyāgagṛhaṃ vrajet //AP_22.008cd/
evamanyāsu pūjāsu mūlādyaiḥ snānamācaret //AP_22.008ef/


:e ity ādimahāpurāṇe āgneye snānavidhikathanaṃ nāma dvāviṃśodhyāyaḥ

% Chapter {23}


:ś atha trayoviṃśodhyāyaḥ

pūjāvidhikathanaṃ

nārada uvāca
vakṣye pūjāvidhiṃ viprā yat kṛtvā sarvamāpnuyāt /AP_23.001ab/
prakṣālitāṅghrirācamya vāgyataḥ kṛtarakṣakaḥ //AP_23.001cd/

:n

1 dhyāyaṃ hariṃ devamiti gha.cihnitapustakapāṭhaḥ
:p 56

prāṅmukhaḥ svastikaṃ baddhvā padmādyaparameva ca /AP_23.002ab/
yaṃ vījaṃ nābhimadhyasthaṃ dhūmraṃ caṇḍānilātmakaṃ //AP_23.002cd/
viśeṣayedaśeṣantu(1) dhyāyet kāyāttu kalmaṣaṃ /AP_23.003ab/
kṣauṃ hṛtpaṅkajamadhyasthaṃ vījaṃ tejonidhiṃ smaran //AP_23.003cd/
adhordhvatiryaggābhistu jvālābhiḥ kalmaṣaṃ dahet /AP_23.004ab/
śaśāṅkākṛtivaddhyāyedambarasthaṃ sudhāmbubhiḥ //AP_23.004cd/
hṛtpadmavyāpibhirdehaṃ svakamāplāvayetsudhīḥ(2) /AP_23.005ab/
susumnāyonimārgeṇa sarvanāḍīvisarpibhiḥ //AP_23.005cd/
śodhayitvā nyasettattvaṃ karaśuddhirathāstrakaṃ /AP_23.006ab/
vyāpakaṃ hastayorādau dakṣiṇāṅguṣṭhatoṅgakaṃ //AP_23.006cd/
mūlaṃ dehe dvādaśāṅgaṃ nyasenmantrair dviṣaṭkakaiḥ /AP_23.007ab/
hṛdayaṃ ca śiraś caiva śikhā varmāstralocane //AP_23.007cd/
udaraṃ ca tathā pṛṣṭhaṃ bāhurujānupādakaṃ /AP_23.008ab/
mudrāṃ dattvā smaret viṣṇuṃ japtvāṣṭaśatamarcayet //AP_23.008cd/
vāme tu vardhanīṃ nyasya pūjādravyaṃ tu dakṣiṇe /AP_23.009ab/
prakṣālyāstreṇa cārghyeṇa gandhapuṣpānvite nyaset //AP_23.009cd/
caitanyaṃ sarvagaṃ jyotiraṣṭajaptena vāriṇā /AP_23.010ab/
phaḍantena tu saṃsicya haste dhyātvā hariṃ pare(3) //AP_23.010cd/
dharmaṃ jñānaṃ ca vairāgyamaiśvaryaṃ vahnidiṅmukhāḥ /AP_23.011ab/
adharmādīni gātrāṇi pūrvādau yogapīṭhake //AP_23.011cd/
kūrmaṃ pīṭhe hy anantañca yamaṃ(4) sūryādimaṇḍalaṃ /AP_23.012ab/

:n

1 viśoṣayedaśeṣantu iti ṅa, cihnitapustakapāṭhaḥ

2 svakāmān dāhayet sudhīḥ iti kha, cihnitapustakapāṭhaḥ svakamāhlādayet sudhīriti ṅa, cihnitapustakapāṭhaḥ

3 sthalaṃ tena tu saṃsicya haste dhyātvā hariṃ paṭhediti ṅa, cihnitapustakapāṭhaḥ

4 padmamiti kha, ga, ṅa, cihnitapustakatrayapāṭhaḥ
:p 57

vimalādyāḥ keśarasthānugrahā karṇikā sthitā //AP_23.012cd/
pūrvaṃ svahṛdaye dhyātvā āvāhyārcaiś ca maṇḍale /AP_23.013ab/
arghyaṃ pādyaṃ tathācāmaṃ madhuparkaṃ punaś ca tat //AP_23.013cd/
snānaṃ vastropavītañca bhūṣaṇaṃ gandhapuṣpakaṃ /AP_23.014ab/
dhūpadīpanair vedyāni puṇḍarīkākṣavidyayā //AP_23.014cd/
yajedaṅgāni pūrvādau dvāri pūrve pareṇḍajaṃ /AP_23.015ab/
dakṣe cakraṃ gadāṃ saumye koṇe śaṅkhaṃ dhanurnyaset //AP_23.015cd/
devasya vāmato dakṣe ceṣudhī khaḍgameva ca /AP_23.016ab/
vāme carma śriyaṃ(1) dakṣe puṣṭiṃ vāmegrato nyaset //AP_23.016cd/
vanamālāñca śrīvatsakaustubhau dikpatīnvahiḥ /AP_23.017ab/
svamantraiḥ pūjayet sarvān viṣṇurarghovasānataḥ(2) //AP_23.017cd/
vyastena ca samastena aṅgair vījena vai yajet /AP_23.018ab/
japtvā pradakṣiṇīkṛtya stuttvārdhyañca samarpya ca //AP_23.018cd/
hṛdaye vinyaseddhyātvā ahaṃ brahma haristviti /AP_23.019ab/
āgacchāvāhane yojyaṃ kṣamasveti visarjane //AP_23.019cd/
evamaṣṭākṣarādyaiś ca pūjāṃ kṛtvā vimuktibhāk /AP_23.020ab/
ekamūrtyarcanaṃ proktaṃ navavyūhārcanaṃ śṛṇu //AP_23.020cd/
aṅguṣṭhakadvaye nyasya vāsudevaṃ balādikān /AP_23.021ab/
tarjanyādau śarīretha śirolalāṭavaktrake //AP_23.021cd/
hṛnnābhiguhyajānvaṅghrau madhye pūrvādikaṃ yajet(3) /AP_23.022ab/
ekapīṭhaṃ navavyūhaṃ navapīṭhañca pūrvavat //AP_23.022cd/

:n

1 vāme varma śriyamiti kha, cihnitapustakapāṭhaḥ

2 asmallabdhapustakeṣu viṣṇurarghovasānata iti viṣṇāvarghau ca mānataḥ iti ca pāṭho vartate / ayansvasamīcīna iva pratibhāti viṣṇumarghyāsanādibhiriti tu yuktaḥ pāṭhaḥ

3 madhyagulphāditaḥ pisphaca iti ṅa, cihnitapustakapāṭhaḥ
:p 58

navābje navamūrtyā ca navavyūhañca pūrvavat /AP_23.023ab/
iṣṭaṃ madhye tataḥ sthāne vāsudevañca pūjayet //AP_23.023cd/


:e ity ādimahāpurāṇe āgneye ādimūrtyādipūjāvidhirnāma trayoviṃśo 'dhyāyaḥ

% Chapter {24}


:ś atha caturviṃśo 'dhyāyaḥ

kuṇḍanirmāṇādividhiḥ

nārada uvāca
agnikāryaṃ pravakṣyāmi yena syātsarvakāmabhāk /AP_24.001ab/
caturabhyadhikaṃ viṃśamaṅgulaṃ caturasrakaṃ //AP_24.001cd/
sūtreṇa sūtrayitvā tu kṣetraṃ tāvat khanetsamaṃ /AP_24.002ab/
khātasya mekhalā kāryā tyaktvā caivāṅguladvayaṃ //AP_24.002cd/
sattvādisañjñā(1) pūrvāśā dvādaśāṅgulamucchritā /AP_24.003ab/
aṣṭāṅgulā dvyaṅulātha caturaṅgulavistṛtā //AP_24.003cd/
yonirdaśāṅgulā ramyā ṣaṭcaturdvyaṅgulāgragā /AP_24.004ab/
kramānnimnā tu kartavyā paścimāśāvyavasthitā //AP_24.004cd/
aśvatthapatrasadṛśī kiñcit kuṇḍe niveśitā /AP_24.005ab/
turyāṅgulāyatā nālaṃ pañcadaśāṅgulāyataṃ //AP_24.005cd/
mūlantu tryaṅgulaṃ(2) yonyā agraṃ tasyāḥ ṣaḍaṅgulaṃ /AP_24.006ab/
lakṣaṇañcaikahastasya dviguṇaṃ dvikarādiṣu //AP_24.006cd/
ekatrimekhalaṃ kuṇḍaṃ vartulādi vadāmyahaṃ /AP_24.007ab/

:n

1 sadmādisañjñā iti kha, cihnitapustakapāṭhaḥ

2 malantu dvyaṅgulamiti ga,cihnitapustakapāṭhaḥ
:p 59

kuṇḍārdhe tu sthitaṃ sūtraṃ koṇe yadatiricyate //AP_24.007cd/
tadardhaṃ diśi saṃsthāpya bhrāmitaṃ vartulaṃ bhavet /AP_24.008ab/
kuṇḍārdhaṃ koṇabhāgārdhaṃ diśiścottarato vahiḥ //AP_24.008cd/
pūrvapaścimato yatnāllāñchayitvā tu madhyataḥ /AP_24.009ab/
saṃsthāpya bhrāmitaṃ kuṇḍamardhacandraṃ bhavet śubhaṃ //AP_24.009cd/
padmākāre dalāni syurmekhalānāntu vartule /AP_24.010ab/
bāhudaṇḍapramāṇantu homārthaṃ kārayet srucaṃ //AP_24.010cd/
saptapañcāṅgulaṃ vāpi caturasrantu kārayet /AP_24.011ab/
tribhāgena bhavedgartaṃ madhye vṛttaṃ suśobhanam //AP_24.011cd/
tiryagūrdhvaṃ samaṃ khātādvahirardhantu śodhayet /AP_24.012ab/
aṅgulasya caturthāṃśaṃ śeṣārdhārdhaṃ tathāntataḥ //AP_24.012cd/
khātasya mekhalāṃ ramyāṃ śeṣārdhena tu kārayet /AP_24.013ab/
kaṇṭhaṃ tribhāgavistāraṃ aṅguṣṭhakasamāyataṃ //AP_24.013cd/
sārdhamaṅguṣṭhakaṃ vā syāttadagre tu mukhaṃ bhavet /AP_24.014ab/
caturaṅgulavistāraṃ pañcāṅgulamathāpi vā //AP_24.014cd/
trikaṃ dvyaṅgulakaṃ tat syānmadhyantasya suśobhanam /AP_24.015ab/
āyāmastatsamastasya madhyanimnaḥ suśobhanaḥ //AP_24.015cd/
śuṣiraṃ kaṇṭhadeśe syādviśed yāvat kanīyasī /AP_24.016ab/
śeṣakuṇḍantu kartavyaṃ yathāruci vicitritaṃ //AP_24.016cd/
sruvantu hastamātraṃ syāddaṇḍakena samanvitaṃ (1) /AP_24.017ab/
vaṭukaṃ dvyaṅgulaṃ(2) vṛttaṃ kartavyantu suśobhanaṃ //AP_24.017cd/

:n
1 kuṇḍakena samanvitamiti kha, cihnitapustakapāṭhaḥ

2 kaṇṭhakaṃ dvyaṅgulamiti kha, cihnitapustakapāṭhaḥ candrābhaṃ dvyaṅgulamiti ṅa, cihnitapustakapāṭhaḥ
:p 60

gopadantu yathā magnamalpapaṅke tathā bhavet /AP_24.018ab/
upalipya likhedrekhāmaṅgulāṃ vajranāsikāṃ(1) //AP_24.018cd/
saumyāgrā prathamā tasyāṃ rekhe pūrvamukhe tayoḥ /AP_24.019ab/
madhye tisras tathā kuryāddakṣiṇādikrameṇa tu //AP_24.019cd/
evamullikhya cābhyukṣya praṇavena tu mantravit /AP_24.020ab/
viṣṭaraṃ kalpayettena tasmin śaktintu vaiṣṇavīṃ //AP_24.020cd/
alaṃ kṛtvā mūrtimatīṃ kṣipedagniṃ hariṃ smaran /AP_24.021ab/
prādeśamātrāḥ samidho datvā parisamuhya taṃ //AP_24.021cd/
darbhaistridhā paristīrya pūrvādau tatra pātrakaṃ /AP_24.022ab/
āsādayedidhmavahnī bhūmau ca śrukśruvadvayaṃ //AP_24.022cd/
ājyasthālī carusthālī kuśājyañca praṇītayā /AP_24.023ab/
prokṣayitvā prokṣaṇīñca gṛhītvāpūrya vāriṇā //AP_24.023cd/
pavitrāntarhite haste pariśrāvya ca tajjalaṃ /AP_24.024ab/
prāṅnītvā prokṣaṇīpātraṇ jyotiragre nidhāya ca //AP_24.024cd/
tadadbhistriś ca samprokṣya iddhmaṃ vinyasya cāgrataḥ /AP_24.025ab/
praṇītāyāṃ supuṣpāyāṃ viṣṇuṃ dhyātvottareṇa ca //AP_24.025cd/
ājyasthālīmathājyena sampūryāgre nidhāya ca /AP_24.026ab/
samplavotpavanābhyāntu kuryādājyasya saṃskṛtiṃ //AP_24.026cd/
akhaṇḍitāgrau nirgarbhau kuśau prādeśamātrakau /AP_24.027ab/
tābhyāmuttānapāṇibhyāmaṅguṣṭhānāmikena tu //AP_24.027cd/
ājyaṃ tayostu saṅgṛhya dvirnītvā triravāṅkṣipet(2) /AP_24.028ab/
sruksruvau cāpi saṅgṛhya tābhyāṃ prakṣipya vāriṇa //AP_24.028cd/

:n

1 rudranāsikāmiti kha, cihnitapustakapāṭhaḥ vaktranāsikāmiti ṅa, cihnitapustakapāṭhaḥ

2 ādyaṃ tayostu sampūjya trīn vārānūrdhvamutkṣipediti ṅa, cihnitapustakapāṭhaḥ
:p 61

pratapya darbhaiḥ sammṛjya punaḥ prakṣyālya caiva hi /AP_24.029ab/
niṣṭapya sthāpayitvā(1) tu praṇavenaiva sādhakaḥ //AP_24.029cd/
praṇavādinamontena paścāddhomaṃ samācaret /AP_24.030ab/
garbhādhānādikarmāṇi yāvadaṃśavyavasthayā //AP_24.030cd/
nāmāntaṃ vratabandhāntaṃ samāvartāvasānakam /AP_24.031ab/
adhikārāvasānaṃ vā karyādaṅgānusārataḥ //AP_24.031cd/
praṇavenopacārantu kuryātsarvatra sādhakaḥ /AP_24.032ab/
aṅgair homastu kartavyo yathāvittānusārataḥ //AP_24.032cd/
garbhādānantu prathamaṃ tataḥ puṃsavanaṃ smṛtam /AP_24.033ab/
sīmantonnayanaṃ jātakarma nāmānnaprāśanam //AP_24.033cd/
cūḍakṛtiṃ vratabandhaṃ vedavratānyaśeṣataḥ(2) /AP_24.034ab/
samāvartanaṃ patnyā ca yogaścāthādhikārakaḥ(3) //AP_24.034cd/
hṛdādikramato dhyātvā ekaikaṃ karma pūjya ca /AP_24.035ab/
aṣṭāvaṣṭau tu juhuyāt pratikarmāhutīḥ punaḥ //AP_24.035cd/
pūrṇāhutiṃ tato dadyāt śrucā mūlena sādhakaḥ /AP_24.036ab/
vauṣaḍantena mantreṇa plutaṃ susvaramuccaran //AP_24.036cd/
viṣṇorvahnintu saṃskṛtya śrapayedvaiṣṇavañcarum /AP_24.037ab/
ārādhya sthiṇḍile viṣṇuṃ mantrān saṃsmṛtya saṃśrapet (4) //AP_24.037cd/
āsanādikrameṇaiva sāṅgāvaraṇamuttamam /AP_24.038ab/
gandhapuṣpaiḥ samabhyarcya dhyātā devaṃ surottamam //AP_24.038cd/
ādhāyedhmamathāghārāvājyāvagnīśasaṃsthitau /AP_24.039ab/

:n

1 niyujya sthāpayitveti kha, cihnitapustakapāṭhaḥ

2 devavratānyaśeṣata iti kha, cihnitapustakapāṭhaḥ

3 yogaścāthādhikārata iti kha, cihnitapustakapāṭhaḥ

4 mantrān santarpya saṃtrapet iti kha, gha, cihnitapustakadvayapāṭhaḥ
:p 62

vāyavyanairṛtāśādipravṛttau tu yathākramam //AP_24.039cd/
ājyabhāgau tato hutvā cakṣuṣī dakṣiṇottare /AP_24.040ab/
madhyetha juhuyātsarvamantrānarcākrameṇa tu //AP_24.040cd/
ājyena tarpayenmūrterdaśāṃśenāṅgahomakam /AP_24.041ab/
śataṃ sahasraṃ vājyādyaiḥ samidbhirvā tilaiḥ saha(1) //AP_24.041cd/
samāpyārcāntu homāntāṃ śucīn śiṣyānupoṣitān /AP_24.042ab/
āhūyāgre niveśyātha hy astreṇa prokṣayet paśūn //AP_24.042cd/
śiṣyānātmani saṃyojya avidyākarmabandhanaiḥ /AP_24.043ab/
liṅgānuvṛttaś caitanyaṃ saha liṅgena pāśitam(2) //AP_24.043cd/
dhyānamārgena samprokṣya vāyuvījena śodhayet /AP_24.044ab/
tato dahanavījena sṛṣṭiṃ brahmāṇḍasañjñikām //AP_24.044cd/
nirdagdhāṃ sakalāṃ dhyāyedbhasmakūṭanibhasthitām /AP_24.045ab/
plāvayedvāriṇā bhasma saṃsāraṃ vārmayaṃ smaret(3)AP_24.045cd/
tatra śaktiṃ nyaset paścāt pārthivīṃ bījasañjñikām /AP_24.046ab/
tanmātrābhiḥ samastābhiḥ saṃvṛtaṃ pārthivaṃ śubham //AP_24.046cd/
aṇḍantadudbhavandhyāyettadādhārantadātmakam /AP_24.047ab/
tanmadhye cintayenmūrtiṃ pauruṣīṃ praṇavātmikām //AP_24.047cd/
liṅgaṃ saṅkrāmayet paścādātmasthaṃ pūrvasaṃskṛtam (4) /AP_24.048ab/
vibhaktendriyasaṃsthānaṃ kramād vṛddhaṃ vicintayet //AP_24.048cd/
tatoṇḍamabdamekaṃ tu sthitvā dviśakalīkṛtam /AP_24.049ab/

:n

1 samidbhirvā tilais tathā iti gha, cihnitapustakapāṭhaḥ

2 saha liṅgena darśitamiti ṅa, cihnitapustakapāṭhaḥ

3 saṃsārañcākṣayaṃ smarediti kha, cihnitapustakapāṭhaḥ

4 sthaṇḍile pūrvasaṃskṛtamiti kha, cihnitapustakapāṭhaḥ
:p 63

dyāvāpṛthivyau śakale tayormadhye prajāpatim //AP_24.049cd/
jātaṃ dhyātvā punaḥ prokṣya praṇavena tu saṃśritam /AP_24.050ab/
mantrātmakatanuṃ kṛtvā yathānyāsaṃ puroditam //AP_24.050cd/
viṣṇurhastaṃ tato mūrdhni datvā dhyātvā tu vaiṣṇavam /AP_24.051ab/
evamekaṃ bahūn vāpi janitvā dhyānayogataḥ //AP_24.051cd/
karau saṅgṛhya mūlena netre baddhvā tu vāsasā /AP_24.052ab/
netramantreṇa mantrī tān sadanenāhatena tu //AP_24.052cd/
kṛtapūjo guruḥ samyak devadevasya tattvavān /AP_24.053ab/
śiṣyān puṣpāñjalibhṛtaḥ prāṅmukhānupaveśayet //AP_24.053cd/
arcayeyuś ca tepyevamprasūtā guruṇā harim /AP_24.054ab/
kṣiptvā puṣpāñjaliṃ tatra puṣpādibhiranantaram //AP_24.054cd/
amantramarcanaṃ kṛtvā(1) guroḥ pādārcanantataḥ /AP_24.055ab/
vidhāya dakṣiṇāṃ dadyāt sarvasvaṃ cārdhameva vā //AP_24.055cd/
guruḥ saṃśikṣayecchiṣyān taiḥ pūjyo nāmabhirhariḥ /AP_24.056ab/
viśvaksenaṃ yajedīśaṃ śaṅkhacakragadādharam //AP_24.056cd/
tajjapantañca tarjanyā maṇḍalasthaṃ visarjayet //57//AP_24.057ab/
viṣṇunirmālyamakhilaṃ viṣvaksenāya cārpayet /AP_24.058ab/
praṇītābhis tathātmānamabhiṣicya ca kuṇḍagaṃ //AP_24.058cd/
vahnimātmani saṃyojya viṣvaksenaṃ visarjayet /AP_24.059ab/
bubhukṣuḥ sarvamāpnoti mumukṣur līyate harau //AP_24.059cd/


:e ity ādimahāpurāṇe āgneye agnikāryādikathanaṃ nāma caturviṃśo 'dhyāyaḥ

:n

1 vāsudevārcanaṃ kṛtvā iti kha, cihnitapustakapāṭhaḥ
:p 64

% Chapter {25}


:ś atha pañcaviṃśo 'dhyāyaḥ


vāsudevādimantranirūpaṇaṃ

nārada uvāca
vāsudevādimantrāṇāṃ pūjānāṃ lakṣaṇaṃ vade /AP_25.001ab/
vāsudevaḥ saṅkarṣaṇaḥ pradyumnaścāniruddhakaḥ //AP_25.001cd/
namo bhagavate cādau a ā aṃ aḥ svavījakāḥ(1) /AP_25.002ab/
oṅkārādyā namontāś ca namo nārāyaṇastataḥ //AP_25.002cd/
oṃ tat sat brahmaṇe caiva oṃ namo viṣṇave namaḥ /AP_25.003ab/
oṃ kṣauṃ oṃ namo bhagavate narasiṃhāya vai namaḥ //AP_25.003cd/
oṃ bhūrnamo bhagavate varāhāya narādhipāḥ /AP_25.004ab/
javāruṇaharidrābhā nīlaśyāmalalohitāḥ //AP_25.004cd/
meghāgnimadhupiṅgābhā vallabhā nava nāyakāḥ /AP_25.005ab/
aṅgāni svaravījānāṃ svanāmāntair yathākramam //AP_25.005cd/
hṛdayādīni kalpeta vibhaktaistantravedibhiḥ /AP_25.006ab/
vyañjanādīni vījāni teṣāṃ lakṣaṇamanyathā //AP_25.006cd/
dīrghasvaraistu bhinnāni namontāntasthitāni tu /AP_25.007ab/
aṅgāni hrasvayuktāni upāṅgānīti varṇyate //AP_25.007cd/
vibhaktanāmavarṇāntasthitāni vījamuttamaṃ(2) /AP_25.008ab/
dīrghair hrasvaiś ca saṃyuktaṃ sāṅgopāṅgaṃsvaraiḥ kramāt(3) //AP_25.008cd/
vyañjanānāṃ kramo hy eṣa hṛdayādiprakḷptaye /AP_25.009ab/
svavījena svanāmāntair vibhaktānyaṅganāmabhiḥ //AP_25.009cd/

:n

1 dvādaśākṣaravījakā iti kha, cihnitapustakapāṭhaḥ

2 sthitavījārthamuttamamiti kha, cihnitapustakapāṭhaḥ

3 dīrghasvaraiś ca saṃyuktamaṅgopāṅgaṃ svaraiḥ kramāditi kha, cihnitapustakapāṭhaḥ

4 svaravījeṣu nāmāntair vibhaktānyaṅganāmabhiriti ṅa, cihnitapustakapāṭhaḥ
:p 65

yuktāni hṛdayādīni dvādaśāntāni pañcataḥ(1) /AP_25.010ab/
ārabhya kalpayitvā tu japet siddhyanurūpataḥ //AP_25.010cd/
hṛdayañca śiraścūḍā kavacaṃ netramastrakaṃ /AP_25.011ab/
ṣaḍaṅgāni tu vījānāṃ mūlasya dvādaśāṅgakaṃ //AP_25.011cd/
hṛcchiraś ca śikhā varma cāstranetrāntayodaraṃ /AP_25.012ab/
praṣṭabāhūrujānūṃś ca jaṅghā pādau kramānnyaset //AP_25.012cd/
kaṃ ṭaṃ paṃ śaṃ vainateyaḥ khaṃ ṭhaṃ phaṃ ghaṃ gadāmanuḥ(2) /AP_25.013ab/
gaṃ ḍaṃ baṃ saṃ puṣṭhimanto ghaṃ ḍhaṃ bhaṃ haṃ śriyai namaḥ //AP_25.013cd/
vaṃ śaṃ maṃ kṣaṃ(3) pāñcajanyaṃ chaṃ taṃ paṃ(4) kaustubhāya ca /AP_25.014ab/
jaṃ khaṃ vaṃ sudarśanāya śrīvatsāya saṃ vaṃ daṃ caṃ laṃ(5) //AP_25.014cd/
oṃ dhaṃ vaṃ vanamālāyai mahānantāya vai namaḥ(6) /AP_25.015ab/
nirvījapadamantrāṇāṃ padair aṅgāni kalpayet //AP_25.015cd/
jātyantair nāmasaṃyukterhṛdayādīni pañcadhā /AP_25.016ab/
praṇavaṃ hṛdayādīni tataḥ proktāni pañcadhā //AP_25.016cd/
praṇavaṃ hṛdayaṃ pūrvaṃ parāyeti śiraḥ śikhā /AP_25.017ab/
nāmnātmanā tu(7) kavacaṃ astraṃ nāmāntakaṃ bhavet //AP_25.017cd/

:n

1 dvādaśārṇāni yatnata iti ṅa, cihnitapustakapāṭhaḥ

2 mahāgadā iti ṅa,cihnitapustakapāṭhaḥ

3 ṭhaṃ ṇaṃ maṃ kṣaṃ iti ṅa, cihnitapustakapāṭhaḥ

4 daṃ bhaṃ pamiti kha, cihnitapustakapāṭhaḥ

5 śrīvatsāya ca pañcamamiti ṅa, cihnitapustkapāṭhaḥ śrīvatso vaṃ caṃ daṃ ṭhaṃ laṃ iti ga, cihnitapustakapāṭhaḥ

6 namonantāya vai nama iti ṅa, cihnitapustakapāṭhaḥ

7 nāmnāmunā tu iti kha, ṅa, cihnitapustkadvayapāṭhaḥ
:p 66

oṃ parāstrādisvanāmātmā(1) caturthyanto namontakaḥ /AP_25.018ab/
ekavyūhādiṣaḍviṃśavyūhāttasyātmano manuḥ(2) //AP_25.018cd/
kaniṣṭādikarāgreṣu prakṛtiṃ dehakercayet /AP_25.019ab/
parāya puruṣātmā syāt prakṛtyātmā dvirūpakaḥ //AP_25.019cd/
oṃ parayāmnyātmane caiva vāyvarkau ca dvirūpakaḥ /AP_25.020ab/
agniṃ trimūrtau(3) vinyasya vyāpakaṃ karadehayoḥ //AP_25.020cd/
vāyvarkau karaśākhāsu savyetarakaradvaye /AP_25.021ab/
hṛdi mūrto tanāveṣa trivyūhe turyarūpake //AP_25.021cd/
ṛgvedaṃ vyāpakaṃ haste aṅgulīṣu yajurnyaset /AP_25.022ab/
taladvayetharvarūpaṃ śirohṛccaraṇāntakaḥ //AP_25.022cd/
ākāśaṃ vyāpakaṃ nyasya kare dehe tu pūrvavat /AP_25.023ab/
aṅgulīṣu ca vāyvādi śirohṛdguhyapādake //AP_25.023cd/
vāyurjyotirjalaṃ pṛthvī pañcavyūhaḥ samīritaḥ /AP_25.024ab/
manaḥ śrotrantvagdṛgjihvā ghrāṇaṃ ṣaḍvyūha īritaḥ //AP_25.024cd/
vyāpakaṃ mānasaṃ nyasya tatoṅguṣṭāditaḥ kramāt /AP_25.025ab/
mūrdhāsyahṛdguhyapatsu kathitaḥ karuṇātmakaḥ //AP_25.025cd/
ādimūrtistu sarvatra vyāpako jīvasañjñitaḥ /AP_25.026ab/
bhūrbhuvaḥ svarmaharjanastapaḥ styañca saptadhā //AP_25.026cd/
kare dehe nyasedādyamaṅguṣṭādikrameṇa tu /AP_25.027ab/
talasaṃsthaḥ saptamaś ca(4) lokeśo dehake kramāt //AP_25.027cd/

:n

1 oṃ parāstrādityanāmātmā iti gha, cihnitapustakapāṭhaḥ

2 evaṃ vyūhādiṣaḍviṃśaṃ vyūhāttasyātmano manuriti kha, cihnitapustakapāṭhaḥ

3 agniṃ dvimūrtau iti kha, cihnitapustkapāṭhaḥ

4 talasthaḥ saptamaś caiva iti ṅa, cihnitapustakapāṭhaḥ
:p 67

dehe śirolalāṭāsyahṛdguhyāṅgriṣu saṃsthitaḥ /AP_25.028ab/
agniṣṭhomastathokthastu ṣoḍaśī vājapeyakaḥ //AP_25.028cd/
atirātrāptoryāmañca(1) yajñātmā saptarūpakaḥ /AP_25.029ab/
dhīrahaṃ manaḥ śabdaś ca sparśarūparasāstataḥ(2) //AP_25.029cd/
gandho buddhirvyāpakaṃ tu kare dehe nyaset kramāt /AP_25.030ab/
nyasedantyai ca(3) talayoḥ ke lalāṭe mukhe hṛdi //AP_25.030cd/
nābhau guhye ca pāde ca aṣṭavyūhaḥ pumān smṛtaḥ(4) /AP_25.031ab/
vījo buddhirahaṅkāro manaḥ śabdo guṇonilaḥ //AP_25.031cd/
rūpaṃ raso navātmāyaṃ jīva aṅguṣṭhakadvaye /AP_25.032ab/
tarjanyādikramāccheṣaṃ yāvadvāmapradeśinīṃ //AP_25.032cd/
dehe śirolalāṭāsyahṛnnābhiguhyajānuṣu /AP_25.033ab/
pādayoś ca daśātmāyaṃ indro vyāpī samāsthitaḥ //AP_25.033cd/
aṅguṣṭhakadvaye vahnistarjanyādau pareṣu ca /AP_25.034ab/
śirolalāṭavaktreṣu hṛnnābhiguhyajānuṣu //AP_25.034cd/
pādayorekadaśātmā manaḥ śrotraṃ tvageva ca /AP_25.035ab/
cakṣurjihvā tathā ghrāṇaṃ vākpāṇyaṅghriś ca pāyukaḥ //AP_25.035cd/
upasthaṃ mānaso vyāpī śrotramaṅguṣṭhakadvaye /AP_25.036ab/
tarjanyādikramādaṣṭau atiriktaṃ taladvaye //AP_25.036cd/
uttamāṅgulalalāṭāsyahṛnnābhāvatha guhyake /AP_25.037ab/
uruyugme tathā jaṅghe gulphapādeṣu ca kramāt //AP_25.037cd/

:n

1 atirātrāptayāmaś ca iti kha, cihnitapustkapāṭhaḥ

2 rasās tathā iti kha, cihnitapustakapāṭhaḥ

3 nyasedante ca iti kha, cihnitapustakapāṭhaḥ / nyasedaṣṭau ca iti ṅa, cihnitapustakapāṭhaḥ

4 kramāt smṛta iti ṅa, cihnitapustakapāṭḥaḥ
:p 68

viṣṇurmadhuharaś caiva trivikramakavāmanau /AP_25.038ab/
śrīdharotha hṛṣīkeśaḥ padmanābhastathaiva ca //AP_25.038cd/
dāmodaraḥ keśavaś ca nārāyaṇastataḥ paraḥ /AP_25.039ab/
mādhavaścātha govindo viṣṇuṃ vai vyāpakaṃ nyaset //AP_25.039cd/
aṅguṣṭhādau tale dvau ca pāde jānuni vai kaṭau /AP_25.040ab/
śiraḥśikharakaṭyāñca jānupādādiṣu nyaset //AP_25.040cd/
dvādaśātmā pañcaviṃśaḥ ṣaḍviṃśavyūhakas tathā /AP_25.041ab/
puruṣo dhīrahaṅkāro manaścittañca śabdakaḥ //AP_25.041cd/
tathā sparśo raso rūpaṃ gandhaḥ śrotraṃ tvacas tathā /AP_25.042ab/
cakṣurjihvā nāsikā ca vākpāṇyaṅghriś ca pāyavaḥ //AP_25.042cd/
upastho bhūrjalantejo vāyurākāśameva ca /AP_25.043ab/
puruṣaṃ vyāpakaṃ nyasya aṅguṣṭhādau daśa nyaset //AP_25.043cd/
śeṣān hastatale nyasya śirasyatha lalāṭake /AP_25.044ab/
mukhahṛnnābhiguhyorujānvaṅghrau karaṇodgatau //AP_25.044cd/
pāde jānvorupasthe ca hṛdaye mūrdhni ca kramāt /AP_25.045ab/
paraś ca puruṣātmādau ṣaḍviṃśe pūrvavatparaṃ //AP_25.045cd/
sañcintya maṇḍalaike tu prakṛtiṃ pūjayedbudhaḥ /AP_25.046ab/
pūrvayāmyāpyasaumyeṣu hṛdayādīni pūjayet //AP_25.046cd/
astramagnyādikoṇeṣu(1) vainateyādi pūrvavat /AP_25.047ab/
dikpālāṃś ca vidhistvanyaḥ(2) trivyūhegniś ca madhyataḥ //AP_25.047cd/
pūrvādidigbalāvasorājyādibhiralaṅkṛtaḥ /AP_25.048ab/
karṇikāyāṃ nābhasaś ca mānasaḥ karṇikāsthitaḥ //AP_25.048cd/

:n

1 astramagnyādipatreṣu iti kha, ṅa, cihnitapustakadvayapāṭhaḥ

2 dikpālāṃś ca vidhistasya iti ga, gha, cihnitapustakapāṭhaḥ dikpālādau vidhistulya iti ṅa, cihnitapustakapāṭhaḥ
:p 69

viśvarūpaṃ sarvasthityai(1) yajedrājyajayāya ca /AP_25.049ab/
sarvavyūhaiḥ samāyuktamaṅgair api ca pañcabhiḥ //AP_25.049cd/
garuḍādyaistathendrādyaiḥ sarvān kāmānavāpnuyāt /AP_25.050ab/
viśvaksenaṃ yajennāmnā vai vījaṃ vyomasaṃsthitaṃ(2) //AP_25.050cd/


:e ity ādimahāpurāṇe āgneye mantrapradarśanaṃ nāma pañcaviṃśo 'dhyāyaḥ

% Chapter {26}


:ś atha ṣaḍviṃśo 'dhyāyaḥ


mudrālakṣaṇakathanaṃ

nārada uvāca
mudrāṇāṃ lakṣaṇaṃ vakṣye sānnidhyādiprakārakaṃ /AP_26.001ab/
añjaliḥ prathamā mudrā vandanī hṛdayānugā //AP_26.001cd/
ūrdhvāṅguṣṭho vāmamuṣṭirdakṣiṇāṅguṣṭhabandhanaṃ /AP_26.002ab/
savyasya tasya cāṅguṣṭho yasya cordhve prakīrtitaḥ(3) //AP_26.002cd/
tisraḥ sādharaṇā vyūhe athāsādharaṇā imāḥ /AP_26.003ab/
kaniṣṭhādivimokena aṣṭo mudrā yathākramaṃ //AP_26.003cd/
aṣṭānāṃ pūrvavījānāṃ kramaśastvavadhārayet /AP_26.004ab/
aṅguṣṭhena kaniṣṭāntaṃ namayitvāṅgulitrayaṃ //AP_26.004cd/
ūrdhvaṃ kṛtvā sammukhañca vījāya navamāya vai /AP_26.005ab/
vāmahastamathottānaṃ kṛtvārdhaṃ nāmayecchanaiḥ //AP_26.005cd/

:n

1 sarvasiddhyai iti kha, ṅa, cihnitapustakadvayapāṭhaḥ

2 vairājaṃ nāgasaṃyutamiti kha, cihnitapustakapāṭḥaḥ / yau vījaṃ cāṅgasaṃyutamiti ṅa, cihnitapustakapāṭhaḥ

3 yaḥ savyerdhe prakīrtita iti kha, cihnitapustakapāṭhaḥ
:p 70

varāhasya smṛtā mudrā aṅganāñca kramādimāḥ /AP_26.006ab/
ekaikāṃ mocayedbaddhvā vāmamuṣṭo tathāgulīṃ //AP_26.006cd/
ākuñcayet pūrvamudrāṃ dakṣiṇepyevameva ca /AP_26.007ab/
ūrdhvāṅguṣṭho vāmamuṣṭhirmudrāsiddhistato bhavet //AP_26.007cd/


:e ity ādimahāpurāṇe āgneye mudrāpradarśanaṃ nāma ṣaḍviṃśo 'dhyāyaḥ

% Chapter {27}


:ś atha saptaviṃśo 'dhyāyaḥ


dīkṣāvidhikathanaṃ

nārada uvāca
vakṣye dīkṣāṃ sarvadāñca maṇḍalebje hariṃ yajet /AP_27.001ab/
daśamyāmupasaṃhṛtya yāgadravyaṃ samastakaṃ //AP_27.001cd/
vinyasya nārasiṃhena sammantrya śatavārakaṃ /AP_27.002ab/
sarṣapāṃstu phaḍantena(1) rakṣoghnān sarvataḥ kṣipet //AP_27.002cd/
śaktiṃ sarvātmakāṃ tatra nyaset prāsādarūpiṇīṃ /AP_27.003ab/
sarvauṣadhiṃ samāhṛtya vikirānabhimantrayet //AP_27.003cd/
śatavāraṃ śubhe pātre vāsudevena sādhakaḥ /AP_27.004ab/
saṃsādhya paṇjagavyantu pañcabhirmūlamūrtibhiḥ //AP_27.004cd/
nārāyaṇāntaiḥ samprokṣya kuśāgraistena tāṃ bhuvaṃ(3)/AP_27.005ab/
vikirānvāsudevena kṣipeduttānapāṇinā //AP_27.005cd/
tridhā pūrvamukhastiṣṭhan dhyāyet viṣṇuṃ tathā hṛdi /AP_27.006ab/
vardhanyā sahite kumbhe sāṅgaṃ viṣṇuṃ prapūjayet //AP_27.006cd/

:n

1 sarṣapāṃstadvadastreṇa iti ṅa, cihnitapustakapāṭhaḥ

2 kuśāgreṇaiva tāṃ bhuvamiti ṅa, cihnitapustakapāṭḥaḥ
:p 71

śatavāraṃ mantrayitvā tvastreṇaiva ca vardhanīṃ /AP_27.007ab/
acchinnadhārayā siñcan īśānāntaṃ nayecca taṃ //AP_27.007cd/
kalasaṃ pṛṣṭhato nītvā sthāpayedvikiropari /AP_27.008ab/
saṃhṛtya vikirān darbhaiḥ kumbheśaṃ karkarīṃ yajet //AP_27.008cd/
savastraṃ pañcaratnāḍhyaṃ khaṇḍile pūjayeddhariṃ /AP_27.009ab/
agnāvapi samabhyarcya mantrān sañjapya pūrvavat //AP_27.009cd/
prakṣālya puṇḍarīkena vilipyāntaḥ sugandhinā /AP_27.010ab/
ukhāmājyena(1) saṃpūrya gokṣīreṇa tu sādhakaḥ //AP_27.010cd/
ālokya vāsudevena(2) tataḥ saṅkarṣaṇena ca /AP_27.011ab/
taṇḍulānājyasaṃsṛṣṭān kṣipet kṣīre susaṃskṛte //AP_27.011cd/
pradyumnena smāloḍya darvyā saṅghaṭṭayecchanaiḥ /AP_27.012ab/
pakvamuttārayet paścādaniruddhena deśikaḥ //AP_27.012cd/
prakṣālyālipya tat kuryādūrdhvapuṇḍraṃ tu bhasmanā /AP_27.013ab/
nārāyaṇena pārśveṣu carumevaṃ susaṃskṛtaṃ //AP_27.013cd/
bhāgamekaṃ tu devāya kalaśāya dvitīyakaṃ /AP_27.014ab/
tṛtīyena tu bhāgena pradadyādāhutitrayaṃ //AP_27.014cd/
śiṣyaiḥ saha caturthaṃ tu gururadyādviśuddhaye(3) /AP_27.015ab/
nārāyaṇena sammantrya saptadhā kṣīravṛkṣajam //AP_27.015cd/
dantakāṣṭhaṃ bhakṣayitvā tyaktvā jñātvāsvapātakaṃ /AP_27.016ab/
aindrāgnyuttarakeśānīmukhaṃ patitamuttamaṃ //AP_27.016cd/
śubhaṃ siṃhaśataṃ hutvā(4) ācamyātha praviśya ca /AP_27.017ab/

:n

1 utthāyājyeneti kha, cihnitapustakapāṭhaḥ

2 āloḍya vāsudevena iti kha, cihnitapustakapāṭhaḥ

3 vivṛddhaye iti ṅa, cihnitapustakapāṭhaḥ

4 śubhaṃ siddhamiti jñātvā ṅa, cihnitapustakapāṭhaḥ
:p 72

pūjāgāraṃ nyasenmantrī prācyāṃ viṣṇuṃ pradakṣiṇaṃ //AP_27.017cd/
saṃsārārṇavamagnānāṃ paśūnāṃ pāśamuktaye /AP_27.018ab/
tvameva śaraṇaṃ deva sadā tvaṃ bhaktavatsala //AP_27.018cd/
devadevānujānīhi prākṛtaiḥ pāśabandhanaiḥ /AP_27.019ab/
pāśitānmocayiṣyāmi tvatprasādāt paśūnimān //AP_27.019cd/
iti vijñāpya deveśaṃ sampraviśya paśūṃstataḥ /AP_27.020ab/
dhāraṇābhistu saṃśodhya pūrvajjvalanādinā //AP_27.020cd/
saṃskṛtya mūrtyā saṃyojya(1) netre baddhvā pradarśayet /AP_27.021ab/
puṣpapūrṇāñjalīṃstatra kṣipettannāma yojayet //AP_27.021cd/
amantramarcanaṃ tatra pūrvavat kārayet kramāt /AP_27.022ab/
yasyāṃ mūrtau patet puṣpaṃ tasya tannāma nirdiśet //AP_27.022cd/
śikhāntasammitaṃ sūtraṃ pādāṅguṣṭhādi ṣaḍguṇaṃ /AP_27.023ab/
kanyāsu kartitaṃ raktaṃ(2) punastattriguṇīkṛtam //AP_27.023cd/
yasyāṃ saṃlīyate viśvaṃ yato viśvaṃ prasūyate /AP_27.024ab/
prakṛtiṃ prakriyābhedaiḥ saṃsthitāṃ tatra cintayet //AP_27.024cd/
tena prākṛtikān pāśān grathitvā tattvasaṅkhyayā(3) /AP_27.025ab/
kṛtvā śarāve tat sūtraṃ kuṇḍapārśve nidhāya tu(4) //AP_27.025cd/
tatastattvāni sarvāṇi dhyātvā śiṣyatanau nyaset /AP_27.026ab/
sṛṣṭikramāt prakṛtyādipṛthivyantāni deśikaḥ //AP_27.026cd/
tatraikadhā paṇcadhā syāddaśadvādaśadhāpi vā(4) /AP_27.027ab/

:n

1 mūrtyā samprokṣya iti ṅa, cihnitapustakapāṭhaḥ

2 sūtramiti ṅa, cihnitapustakapāṭhaḥ

3 tatra saṅkhyayā iti kha, ga, gha, cihnitapustakatrayapāṭhaḥ

4 nidhīyate iti gha, ṅa, cihnitapustakadvayapāṭhaḥ

5 tatrārcā pañcadhā yā syādaṅgair dvādaśadhāpi veti kha, cihnitapustakapāṭhaḥ / tatrātmā pañcadhā vā syāt daśadvadaśadhāpiveti gha, ṅa, cihnitapustakadvayapāṭhaḥ
:p 73

jñātavyaḥ sarvabhedena grathitastattvacintakaiḥ //AP_27.027cd/
aṅgaiḥ pañcabhiradhvānaṃ nikhilaṃ vikṛtikramāt /AP_27.028ab/
tanmātrātmani saṃhṛtya māyāsūtre paśostanau(1) //AP_27.028cd/
prakṛtirliṅgaśaktiś ca kartā buddhis tathā manaḥ /AP_27.029ab/
pañcatanmātrabuddhyākhyaṃ karmākhyaṃ bhūtapañcakaṃ //AP_27.029cd/
dhyāyecca dvādaśātmānaṃ sūtre dehe tathecchayā /AP_27.030ab/
hutvā sampātavidhinā sṛṣṭeḥ sṛṣṭikrameṇa tu //AP_27.030cd/
ekaikaṃ śatahomena dattvā pūrṇāhutiṃ tataḥ /AP_27.031ab/
śarāve sampuṭīkṛtya kumbheśāya nivedayet //AP_27.031cd/
adhivāsya yathā nyāyaṃ bhaktaṃ śiṣyaṃ tu dīkṣayet /AP_27.032ab/
karaṇīṃ kartarīṃ vāpi(2) rajāṃsi khaṭikāmapi //AP_27.032cd/
anyadapyupayogi syāt sarvaṃ tadvāyugocare /AP_27.033ab/
saṃsthāpya mūlamantreṇa parāmṛśyādhivādhivāsayet //AP_27.033cd/
namo bhūtebhyaś ca baliḥ kuśe śete smaran hariṃ /AP_27.034ab/
maṇḍapaṃ bhūṣayitvātha vitānaghaṭalaḍḍukaiḥ(3) //AP_27.034cd/
maṇḍaletha yajedviṣṇuṃ tataḥ santarpya pāvakaṃ /AP_27.035ab/
āhūya dīkṣayecchiṣyān baddhapadmāsanasthitān //AP_27.035cd/
sammokṣya viṣṇuṃ hastena mūrdhānaṃ spṛśya vai kramāt /AP_27.036ab/
prakṛtyādivikṛtyantāṃ sādhibhūtādhidaivatāṃ //AP_27.036cd/
sṛṣṭimādhyātmikīṃ kṛtvā hṛdi tāṃ saṃharet kramāt /AP_27.037ab/
tanmātrabhūtāṃ sakalāṃ jīvena samatāṃ gatāṃ //AP_27.037cd/
tataḥ samprārthya kambheśaṃ sūtraṃ saṃhṛtya deśikaḥ /AP_27.038ab/

:n

1 māyāsūtre suśobhane iti ṅa, cihnitapustakapāṭhaḥ

2 karālaṃ kartarīñcāpi iti kha, ga, cihnitapustakadvayapāṭhaḥ

3 vitānabhavagandhakair iti kha, cihnitapustakapāṭhaḥ / vitānapaṭakendriyair iti ga, gha, cihnitapustakadvayapāṭhaḥ
:p 74

agneḥ samīpamāgatya pārśve taṃ sanniveśya tu //AP_27.038cd/
mūlamantreṇa sṛṣṭīśamāhutīnāṃ śatena taṃ /AP_27.039ab/
udāsīnamathāsādya pūrṇāhutyā ca deśikaḥ //AP_27.039cd/
śuklaṃ rajaḥ samādāya mūlena śatamantritaṃ /AP_27.040ab/
santāḍya hṛdayantena huṃphaṭkārāntasaṃyutaiḥ //AP_27.040cd/
viyogapadasaṃyuktair vījaiḥ padādibhiḥ kramāt /AP_27.041ab/
pṛthivyādīni tattvāni viśliṣya juhuyāttataḥ //AP_27.041cd/
vahnāvakhilatattvānāmālaye vyāhṛte harau /AP_27.042ab/
nīyamānaṃ kramātsarvaṃ tatrādhvānaṃ smaredbudhaḥ //AP_27.042cd/
tāḍanena viyojyaivaṃ(1) ādāyāpādya śāmyatāṃ /AP_27.043ab/
prakṛtyāhṛtya juhuyādyathokte jātavedasi //AP_27.043cd/
garbhādhānaṃ jātakarma bhogañcaiva layantathā /AP_27.044ab/
śuddhaṃ tattvaṃ samuddhṛtya pūrṇāhutyā tu deśikaḥ /AP_27.045ab/
sannayeddvipare tattve yāvadavyāhṛtaṃ kramāt //AP_27.045cd/
tat paraṃ jñānayogena vilāpya paramātmani /AP_27.046ab/
vimuktabandhanaṃ jīvaṃ parasminnavyaye pade //AP_27.046cd/
nivṛttaṃ paramānande śuddhe buddhe smaredbudhaḥ /AP_27.047ab/
dadyāt pūrṇāhutiṃ paścādevaṃ dīkṣā samāpyate //AP_27.047cd/
prayogamantrān vakṣyāmi yair dīkṣā homasaṃlayaḥ /AP_27.048ab/

oṃ yaṃ bhūtāni viśuddhaṃ huṃ phaṭ
anena tāḍanaṃ kuryādviyojanamiha dvayaṃ //AP_27.048cd/

oṃ yaṃ bhūtānyāpātayehaṃ
ādānaṃ kṛtvā cānena prakṛtyā yojanaṃ śṛṇu /AP_27.049ab/

:n

1 tāḍanena vimokṣyaivamiti kha, cihnitapustakapāṭhaḥ
:p 75


oṃ yaṃ bhūtāni puṃścāho
homamantraṃ pravakṣyāmi tataḥ pūrṇāhutermanuṃ //AP_27.049cd/

oṃ bhūtāni saṃhara svāhā / oṃ aṃ oṃ namo bhagavate vāsudevāya vauṣaṭ
pūrṇāhutyanantare tu tadvai śiṣyantu sādhayet(1) /AP_27.050ab/
evaṃ tattvāni sarvāṇi kramātsaṃśodhayed budhaḥ //AP_27.050cd/
namontena svavījena tāḍanādipuraḥsaram /AP_27.051ab/

oṃ vāṃ varmendriyāṇi / oṃ deṃ buddhīndriyāṇi
yaṃ vījena samānantu tāḍanādiprayogakam //AP_27.051cd/

oṃ suṃgandhatanmātre viyuṅkṣva huṃ phaṭ / oṃ sampāhiṃ hā(2) // oṃ khaṃ khaṃ kṣa prakṛtyā(3) / oṃ suṃ huṃ gandhatanmātre saṃhara svāhā
tataḥ pūrṇāhutiś caivamuttareṣu prayujyate /AP_27.052ab/

oṃ rāṃ rasatanmātre / oṃ bheṃ rūpatanmātre / oṃ raṃ sparśatanmātre / oṃ eṃ śabdatanmātre / oṃ bhaṃ namaḥ / oṃ soṃ ahaṅkāraḥ / oṃ naṃ buddhe / oṃ oṃ prakṛte
ekamūrtāvayaṃ prokto dīkṣāyogaḥ samāsataḥ /AP_27.052cd/
evameva prayogastu navavyūhādike smṛtaḥ //AP_27.052ef/
dagdhāparasmin sandadhyānnirvāṇe prakṛtinnaraḥ /AP_27.053ab/
avikāre samādadhyādīśvare prakṛtinnaraḥ //AP_27.053cd/
śodhayitvātha bhutāni karmāṅgāni(4) viśodhayet /AP_27.054ab/
buddhyākhyānyatha tanmātramanojñānamahaṅkṛtiṃ //AP_27.054cd/
liṅgātmānaṃ viśodhyānte prakṛtiṃ śodhāyet punaḥ /AP_27.055ab/

:n

1 tadvai śiṣyantusannayediti kha, gha, ṅa, cihnitapustakatrayapāṭhaḥ

2 oṃ suṃ āyāhi hāmiti kha,cihnitapustakapāṭhaḥ oṃ saṃ pāhi svāhā iti ga, ṅa, cihnitapustakadvayapāṭhaḥ

3 aṃ duṃ stva prakṛtyā iti oṃ khaṃ khaṃ stva prakṛtyā iti ca kha, cihnitapustakapāṭhaḥ

4 karmākhyāni ca śodhayediti gha, ṅa, cihnitapustakadvayapāṭhaḥ
:p 76

puruṣaṃ prākṛtaṃ śuddhamīśvare dhāmni saṃsthitaṃ //AP_27.055cd/
svagocarīkṛtāśeṣabhogamuktau kṛtāspadaṃ /AP_27.056ab/
dhyāyan pūrṇāhutiṃ dadyāddīkṣeyaṃ tvadhikāriṇī //AP_27.056cd/
aṅgair ārādhya mantrasya nītvā tattvagaṇaṃ samaṃ /AP_27.057ab/
kramādevaṃ viśodhyānte sarvasiddhisamanvitaṃ //AP_27.057cd/
dhyāyan pūrṇāhitiṃ dadyātdīkṣeyaṃ sādhake smṛtā /AP_27.058ab/
dravyasya vā na sampattiraśaktirvātmano yadi //AP_27.058cd/
iṣṭvā devaṃ yathā pūrvaṃ sarvopakaraṇānvitaṃ /AP_27.059ab/
sadyodhivāsya dvādaśyāṃ dīkṣayeddeśikottamaḥ //AP_27.059cd/
bhakto vinītaḥ śārīrair guṇaiḥ sarvaiḥ samanvitaḥ /AP_27.060ab/
śiṣyo nātidhanī yastu sthaṇḍilebhyarcya dīkṣayet //AP_27.060cd/
adhvānaṃ nikhilaṃ daivaṃ(2) bhautaṃ vādhyātmikī kṛtaṃ /AP_27.061ab/
sṛṣṭikrameṇa śiṣyasya dehe dhyātvā tu deśikaḥ //AP_27.061cd/
aṣṭāṣṭāhutibhiḥ pūrvaṃ kramāt santarpya sṛṣṭimān /AP_27.062ab/
svamantrair vāsudevādīn jananādīn visarjayet(2) //AP_27.062cd/
homena śodhayet paścātsaṃhārakramayogataḥ /AP_27.063ab/
yonisūtrāṇi baddhāni muktvā karmāṇi deśikaḥ //AP_27.063cd/
śiṣyadehātsamāhṛtya kramāttattvāni śodhayet /AP_27.064ab/
agnau prākṛtike viṣṇau layaṃ nītvādhidaivake //AP_27.064cd/
śuddhaṃ tattvamaśuddhena pūrṇāhutyā tu sādhayet(3) /AP_27.065ab/
śiṣye prakṛtimāpanne dagdhvā prākṛtikān guṇān //AP_27.065cd/

:n

1 likhitaṃ daivamiti kha, cihnitapustakapāṭhaḥ

2 pūjāṃ kṛtvā visarjayediti gha, cihnitapustakapāṭhaḥ vimalādīn visarjayediti ṅa, cihnitapustakapāṭhaḥ

3 pūrṇāhutyā tu sannayediti kha, gha, cihnitapustakadvayapāṭhaḥ
:p 77

maucayedadhikāre vā niyuñjyāddeśikaḥ śiśūn(1) /AP_27.066ab/
athānyān śaktidīkṣāṃ vā kuryāt bhāve sthito guruḥ //AP_27.066cd/
bhaktyā samprātipannānāṃ yatīnāṃ nirdhanasya ca /AP_27.067ab/
sampūjya sthaṇḍile viṣṇuṃ pārśvasthaṃ sthāpya putrakaṃ //AP_27.067cd/
devatābhimukhaḥ śiṣyastiryagāsyaḥ svayaṃ sthitaḥ /AP_27.068ab/
adhvānaṃ nikhilaṃ dhyātvā parvabhiḥ svair vikalpitaṃ //AP_27.068cd/
śiṣyadehe tathā devamādhidaivikayācanaṃ /AP_27.069ab/
dhyānayogena sañcintya pūrvavattāḍanādinā //AP_27.069cd/
kramāttattvāni sarvāṇi śodhayet sthaṇḍile harau /AP_27.070ab/
tāḍanena viyojyātha gṛhītvātmani tatparaḥ(2) //AP_27.070cd/
deve saṃyojya saṃśodhya gṛhītvā tat svabhāvataḥ /AP_27.071ab/
ānīya śuddhabhāvena sandhayitvā krameṇa tu //AP_27.071cd/
śodhayeddhyānayogena sarvato jñānamudrayā /AP_27.072ab/
śuddheṣu sarvatattveṣu pradhāne ceśvare sthite //AP_27.072cd/
dagdhvā nirvāpayecchiṣyān pade caiśe niyojayet /AP_27.073ab/
ninayet siddhimārge vā sādhakaṃ deśikottamaḥ //AP_27.073cd/
evamevādhikārastho gṛhī karmaṇyatandritaḥ /AP_27.074ab/
ātmānaṃ śodhayaṃstiṣṭhed yāvadrāgakṣayo bhavet //AP_27.074cd/
kṣīṇarāgamathātmānaṃ jñātvā saṃśuddhikilviṣaḥ /AP_27.075ab/
āropya putre śiṣye vā hy adhikārantu saṃyamī //AP_27.075cd/
dagdhvā māyāmayaṃ pāśaṃ pravrajya svātmani sthitaḥ /AP_27.076ab/
śarīrapātamākāṅkṣannāsītāvyaktaliṅgavān //AP_27.076cd/


:e ity ādimahāpurāṇe āgneye sarvadīkṣākathanaṃ nāma saptaviṃśodhyāyaḥ

:n

1 paśūniti gha, cihnitapustakapāṭhaḥ

2 tat punariti kha, ga, gha, ṅa, cihnitapustakacatuṣṭayapāṭhaḥ
:p 78

% Chapter {28}


:ś atha aṣṭāviṃśodhyāyaḥ

abhiṣekavidhānaṃ

nārada uvāca
abhiṣekaṃ pravakṣyāmi yathācāryastu putrakaḥ /AP_28.001ab/
siddhibhāk sādhako yena rogī rogādvimucyate //AP_28.001cd/
rājyaṃ rājā sutaṃ strīñca prāpnuyānmalanāśanaṃ /AP_28.002ab/
mūrtikumbhān suratnāḍhyānmadhyapūrvādito nyaset //AP_28.002cd/
sahasrāvartitān kuryādathavā śatavartitān /AP_28.003ab/
maṇḍape maṇḍale viṣṇuṃ prācyaiśānyāñca pīṭhike //AP_28.003cd/
niveśya śakalīkṛtya putrakaṃ sādhakādikaṃ /AP_28.004ab/
abhiṣekaṃ samabhyarcya kuryādgītādipūrvakaṃ //AP_28.004cd/
dadyācca yogapīṭhādīṃstvanugrāhyāstvayā narāḥ /AP_28.005ab/
guruś ca samayān brūyādguptaḥ śiṣyotha sarvabhāk //AP_28.005cd/


:e ity ādimahāpurāṇe āgneye ācāryābhiṣeko nāma aṣṭāviṃśo 'dhyāyaḥ

% Chapter {29}


:ś atha ūnatriṃśo 'dhyāyaḥ


sarvatobhadramaṇḍalakathanaṃ

nārada uvāca
sādhakaḥ sādhayenmantraṃ devatāyatanādike /AP_29.001ab/
śuddhabhūmau gṛhe prārcya maṇḍale harimīśvaraṃ //AP_29.001cd/
caturastrīkṛte kṣetre maṇḍalādīni vai likhet /AP_29.002ab/
rasavāṇākṣikoṣṭheṣu sarvatobhadramālikhet //AP_29.002cd/
ṣaṭtriṃśatkoṣṭhakaiḥ padmaṃ pīṭhaṃ paṅktyā vahirbhavet /AP_29.003ab/
dvābhyāntu vīthikā tasmād dvābhyāṃ dvārāṇi dikṣu ca //AP_29.003cd/
:p 79

vartulaṃ bhrāmayitvā tu padmakṣetraṃ puroditam /AP_29.004ab/
padmārdhe bhāmayitvā tu bhāgaṃ dvādaśamaṃ vahiḥ //AP_29.004cd/
vibhajya bhrāmayeccheṣaṃ catuḥkṣetrantu vartulaṃ /AP_29.005ab/
prathamaṃ karṇikākṣetraṃ keśarāṇāṃ dvitīyakam //AP_29.005cd/
tṛtīyaṃ dalasandhīnāṃ dalāgrāṇāṃ caturthakam /AP_29.006ab/
prasārya koṇasūtrāṇi koṇadiṅmadhyamantataḥ //AP_29.006cd/
nidhāya keśarāgre tu dalasandhīṃstu lāñchayet /AP_29.007ab/
pātayitvātha sūtrāṇi tatra patrāṣṭakaṃ likhet //AP_29.007cd/
dalasandhyantarālantu mānaṃ madhye nidhāya tu /AP_29.008ab/
dalāgraṃ bhrāmayettena tadagraṃ tadanantaraṃ //AP_29.008cd/
tadantarālaṃ tatpārśve kṛtvā vāhyakrameṇa ca /AP_29.009ab/
keśare tu likheddvau dvau dalamadhye tataḥ punaḥ //AP_29.009cd/
padmalakṣmaitat sāmānyaṃ dviṣaṭkadalamucyate /AP_29.010ab/
karṇikārdhena mānena prāksaṃsthaṃ bhrāmayet kramāt //AP_29.010cd/
tatpārśve bhramayogena kuṇḍalyaḥ ṣaḍ bhavanti hi /AP_29.011ab/
evaṃ dvādaśa matsyāḥ syurdviṣaṭkadalakañca taiḥ //AP_29.011cd/
pañcapatrābhisiddhyarthaṃ matsyaṃ kṛtvaivamabjakam /AP_29.012ab/
vyomarekhāvahiḥ pīṭhantatra koṣṭāni mārjayet //AP_29.012cd/
trīṇi koṇeṣu pādārthaṃ dvidvikānyaparāṇi tu /AP_29.013ab/
caturdikṣu viliptāni gātrakāṇi bhavantyuta //AP_29.013cd/
tataḥ paṅktidvayaṃ dikṣu vīṭhyarthantu vilopayet(1) /AP_29.014ab/
dvārāṇyāśāsu kurvīta catvāri catasṛṣvapi //AP_29.014cd/
dvārāṇāṃ pārśvataḥ śobhā aṣṭau kuryādvicakṣaṇaḥ /AP_29.015ab/

:n

1 paṅktidvayaṃ dvayaṃ dikṣu vīthyarthaṃ viniyojayediti ṅa, cihnitapustakapāṭhaḥ
:p 80

tatpārśva upaśobhāstu tāvatyaḥ parikīrtitāḥ //AP_29.015cd/
samīpa upaśobhānāṃ koṇāstu parikīrtitāḥ(1) /AP_29.016ab/
caturdikṣu tato dve dve cintayenmadhyakoṣṭhakaiḥ //AP_29.016cd/
catvāri vāhyato mṛjyādekaikaṃ pārśvayorapi /AP_29.017ab/
śobhārthaṃ pārśvayostrīṇi trīṇi lumpaddalasya tu //AP_29.017cd/
tadvadviparyaye kuryādupaśobhāṃ tataḥ param /AP_29.018ab/
koṇasyāntarvahistrīṇi cintayeddvirvibhedataḥ //AP_29.018cd/
evaṃ ṣoḍaśakoṣṭhaṃ syādevamanyattu maṇḍalam /AP_29.019ab/
dviṣaṭkabhāge ṣaṭtriṃśatpadaṃ padmantu vīthikā //AP_29.019cd/
ekā paṅktiḥ prābhyāṃ tu dvāraśobhādi pūrvavat /AP_29.020ab/
dvādaśāṅgulibhiḥ padmamekahaste tu maṇḍale //AP_29.020cd/
dvihaste hastamātraṃ syādvṛddhyā dvāreṇa vācaret /AP_29.021ab/
apīṭhañcaturasraṃ syādvikarañcakrapaṅkajam //AP_29.021cd/
padmārdhaṃ navabhiḥ proktaṃ nābhistu tisṛbhiḥ smṛtā /AP_29.022ab/
aṣṭābhirdvārakān kuryānnemintu caturaṅgulaiḥ //AP_29.022cd/
tridhā(2) vibhajya ca kṣetramantardvābhyāmathāṅkayet /AP_29.023ab/
pañcāntasvarasiddhyarthaṃ(3) teṣvasphālya likhedarān //AP_29.023cd/
indīvaradalākārānathavā mātulāṅgavat /AP_29.024ab/
padmapatrāyatānvāpi likhedicchānurūpataḥ //AP_29.024cd/
bhrāmayitvā vahir nemāvarasandhyantare sthitaḥ /AP_29.025ab/
bhrāmayedaramūlantu sandhimadhye vyavasthitaḥ //AP_29.025cd/

:n

1 parimārjitā iti gha, cihnitapustakapāṭhaḥ

2 dvidhā iti kha, cihnitapustakapāṭhaḥ

3 pañcāntarastvasiddhyarthamiti kha, cihnitapustakapāṭhaḥ pañcottarastu siddhyarthamiti ṅa, cihnitapustakapāṭhaḥ
:p 81

aramadhye sthito madhamaraṇiṃ bhrāmayet samam /AP_29.026ab/
evaṃ siddhyantarāḥ samyak mātulāṅganibhāḥ samāḥ //AP_29.026cd/
vibhajya saptadhā kṣetraṃ caturdaśakaraṃ samam /AP_29.027ab/
dvidhā kṛte śataṃ hy atra ṣaṇnavatyadhikāni tu //AP_29.027cd/
koṣṭakāni caturbhistair madhye bhadraṃ samālikhet /AP_29.028ab/
parito visṛjedvīthyai tathā dikṣu samālikhet //AP_29.028cd/
kamalāni punarvīthyai paritaḥ parimṛjya tu /AP_29.029ab/
dve dve madhyamakoṣṭhe tu grīvārthaṃ dikṣu lopayet //AP_29.029cd/
catvāri vāhyataḥ paścāttrīṇi trīṇi tu lopayet /AP_29.030ab/
grīvāpārśve vahistvekā śobhā sā parikīrtitā //AP_29.030cd/
vimṛjya vāhyakoṇeṣu saptāntastrīṇi mārjayet /AP_29.031ab/
maṇḍalaṃ navabhāgaṃ syānnavavyūhaṃ hariṃ yajet //AP_29.031cd/
pañcaviṃśatikavyūhaṃ maṇḍalaṃ viśvarūpagaṃ /AP_29.032ab/
dvātriṃśaddhastakaṃ kṣetraṃ bhaktaṃ dvātriṃśatā samaṃ //AP_29.032cd/
evaṃ kṛte caturviṃśatyadhikantu sahasrakaṃ /AP_29.033ab/
koṣṭhakānāṃ samuddiṣṭaṃ madhye śoḍaśakoṣṭhakaiḥ //AP_29.033cd/
bhadrakaṃ parilikhyātha pārśve paṅktiṃ vimṛjya tu /AP_29.034ab/
tataḥ ṣoḍaśabhiḥ koṣṭair dikṣu bhadrāṣṭakaṃ likhet(1) //AP_29.034cd/
tatopi paṅktiṃ sammṛjya tadvat ṣoḍaśabhadrakaṃ /AP_29.035ab/
likhitvā paritaḥ paṅktiṃ vimṛjyātha prakalpayet //AP_29.035cd/
dvāradvādaśakaṃ dikṣu trīṇi trīṇi yathākramaṃ /AP_29.036ab/
ṣaḍbhiḥ parilupyāntarmadhye catvāri pārśvayoḥ //AP_29.036cd/
catvāryantarvahirdve tu śobhārthaṃ parimṛjya tu /AP_29.037ab/
upadvārasiddhyarthaṃ trīṇyantaḥ pañca vāhyataḥ //AP_29.037cd/

:n

1 dikṣu tatrāṣṭakaṃ likhediti kha, ga, gha, cihnitapustakapāṭhaḥ
:p 82

parimṛjya tathā śobhāṃ pūrvavat parikalpayet /AP_29.038ab/
vahiḥ koṇeṣu saptāntastrīṇi koṣṭhāni mārjayet //AP_29.038cd/
pañcaviṃśatikavyūhe paraṃ brahma yajet kaje(1) /AP_29.039ab/
madhye pūrvāditaḥ padme vāsudevādayaḥ kramāt //AP_29.039cd/
varāhaṃ pūjayitvā ca pūrvapadme tataḥ kramāt /AP_29.040ab/
vyūhān sampūjayettāvat yāvat ṣaḍviṃśamo bhavet //AP_29.040cd/
yathoktaṃ vyūhamakhilamekasmin paṅkaje kramāt /AP_29.041ab/
yaṣṭavyamiti yatnena(2) pracetā manyate 'dhvaraṃ(3) //AP_29.041cd/
satpantu mūrtibhedena vibhaktaṃ manyate 'cyutaṃ /AP_29.042ab/
catvāriṃśat karaṃ kṣetraṃ hy uttaraṃ(4) vibhajet kramāt //AP_29.042cd/
ekaikaṃ saptadhā bhūyastathaivaikaṃ dvidhā punaḥ /AP_29.043ab/
catuḥṣaṣṭyuttaraṃ saptaśatānyekaṃ sahasrakaṃ //AP_29.043cd/
koṣṭhakānāṃ bhadrakañca madhye ṣoḍaśakoṣṭhakaiḥ /AP_29.044ab/
pārśve vīthīṃ tataścāṣṭabhadrāṇyatha ca vīthikā //AP_29.044cd/
ṣoḍaśābjānyatho vīthī caturviṃśatipaṅkajaṃ /AP_29.045ab/
vīthīpadmāni dvātriṃśat paṅktivīthikajānyatha //AP_29.045cd/
catvāriṃśattato vīthī śeṣapaṅktitrayeṇa ca /AP_29.046ab/
dvāraśobhopaśobhāḥ syurdikṣu madhye vilopya ca //AP_29.046cd/
dvicatuḥṣaḍdvārasiddhyai caturdikṣu vilopayet /AP_29.047ab/
pañca trīṇyekakaṃ vāhye śobhopadvārasiddhaye //AP_29.047cd/

:n

1 śubhe iti ṅa, cihnitapustakapāṭhaḥ

2 yaṣṭavyamiti yajñena iti ga, gha, cihnitapustakadvayapāṭhaḥ yaṣṭavyamiti mantreṇa iti ṅa, cihnitapustakapāṭhaḥ

3 pracetā manyate dhruvamiti kha, cihnitapustakapāṭhaḥ

4 hyuttamamiti ṅa, cihnitapustakapāṭhaḥ
:p 83

dvārāṇāṃ pārśvayorantaḥ ṣaḍ vā catvāri madhyataḥ /AP_29.048ab/
dve dve lumpedevameva ṣaḍ bhavantyupaśobhikāḥ //AP_29.048cd/
ekasyāṃ diśi saṅkhyāḥ syuḥ catasraḥ prisaṅkhyayā //49//AP_29.049ab/
ekaikasyāṃ diśi trīṇi dvārāṇyapi bhavantyuta /AP_29.050ab/
pañca pañca tu koṇeṣu paṅktau paṅktau kramāt mṛjet /AP_29.050cd/
koṣṭakāni bhavedevaṃ martyeṣṭyaṃ maṇḍalaṃ śubhaṃ //AP_29.050ef/


:e ity ādimahāpurāṇe āgneye maṇḍalādilakṣaṇaṃ nāma ūnatriṃśo 'dhyāyaḥ

% Chapter {30}


:ś atha triṃśo 'dhyāyaḥ


maṇḍalavidhiḥ

nārada uvāca
madhye padme yajedbrahma sāṅgaṃ pūrvebjanābhakaṃ /AP_30.001ab/
āgneyebje ca prakṛtiṃ yāmyebje puruṣaṃ yajet //AP_29.001cd/
puruṣāddakṣiṇe ca vahniṃ nairṛte vāruṇenilaṃ /AP_29.002ab/
ādityamaindave padme ṛgyajuś caiśapadmake //AP_29.002cd/
indrādīṃś ca dvitīyāyāṃ padme ṣoḍaśake tathā /AP_29.003ab/
sāmātharvāṇamākāśaṃ vāyuṃ tejas tathā jalaṃ //AP_29.003cd/
pṛṭhivīñca manaś caiva śrotraṃ tvak cakṣurarcayet /AP_29.004ab/
rasanāñca tathā ghrāṇaṃ bhūrbhuvaś caiva ṣoḍaśaṃ //AP_29.004cd/
maharjanastapaḥ satyaṃ tathāgniṣṭomameva ca /AP_29.005ab/
atyagniṣṭomakaṃ(1) cokthaṃ ṣoḍaśīṃ vājapeyakaṃ //AP_29.005cd/
atirātrañca sampūjya tathāptoryāmamarcayet /AP_29.006ab/
mano buddhimahaṅkāraṃ śabdaṃ sparśañca rūpakaṃ //AP_29.006cd/
rasaṃ gandhañca padmeṣu caturviṃśatiṣu kramāt /AP_29.007ab/

:n

1 pratyagniṣṭomakamiti kha, cihnitapustakapāṭhaḥ jyotiṣṭomakamiti ṅa, cihnitapustakapāṭhaḥ
:p 84

jīvaṃ manodhipañcāhaṃ prakṛtiṃ śabdamātrakaṃ //AP_29.007cd/
vāsudevādimūrtīñca tathā caiva daśatmakaṃ /AP_29.008ab/
manaḥ śrotraṃ tvacaṃ prārcya cakṣuś ca rasanaṃ tathā //AP_29.008cd/
ghrāṇaṃ vākpāṇipādañca dvātriṃśadvārijeṣvimān /AP_29.009ab/
caturthāvaraṇe pūjyāḥ sāṅgāḥ saparivārakāḥ //AP_29.009cd/
pāyūpasthau ca sampūjya māsānāṃ dvādaśādhipān /AP_29.010ab/
puruṣottamādiṣaḍviṃśān vāhyāvaraṇake yajet //AP_29.010cd/
cakrābje teṣu sampūjyā māsānāṃ patayaḥ kramāt /AP_29.011ab/
aṣṭau prakṛtayaḥ ṣaḍvā pañcātha caturo 'pare //AP_29.011cd/
rajaḥ pātaṃ tataḥ kuryāllikhite maṇḍale śṛṇu /AP_29.012ab/
karṇikā pītavarṇā syādrekhāḥ sarvāḥ sitāḥ samāḥ //AP_29.012cd/
dvihaste 'ṅguṣṭamātrāḥ syurhaste cārdhasamāḥ sitāḥ /AP_29.013ab/
padmaṃ śuklena sandhīṃstu kṛṣṇena śyāmatothavā //AP_29.013cd/
keśarā raktapītāḥ syuḥ koṇān raktena pūrayet /AP_29.014ab/
bhūṣayedyogapīṭhantu yatheṣṭaṃ sārvavarṇikaiḥ //AP_29.014cd/
latāvitānapatrādyair vīthikāmupaśobhayet /AP_29.015ab/
pīṭhadvāre tu śuklena śobhāraktena pītataḥ //AP_29.015cd/
upaśobhāñca nīlena koṇaśaṅkhyāṃś ca vai sitān /AP_29.016ab/
bhadrake pūraṇaṃ proktamevamanyeṣu pūraṇaṃ //AP_29.016cd/
trikoṇaṃ sitaraktena kṛṣṇena ca vibhūṣayet /AP_29.017ab/
dvikoṇaṃ raktapītābhyāṃ nābhiṃ kṛṣṇena cakrake //AP_29.017cd/
arakān pītaraktābhiḥ śyāmān nemintu raktataḥ /AP_29.018ab/
sitaśyāmāruṇāḥ kṛṣṇāḥ pītā rekhāstu vāhyataḥ //AP_29.018cd/
śālipiṣṭādi śuklaṃ syādraktaṃ kausumbhakādikam /AP_29.019ab/
haridrayā ca hāridraṃ kṛṣṇaṃ syāddagdhadhānyataḥ //AP_29.019cd/
:p 85

śamīpatrādikaiḥ śyāmaṃ vījānāṃ lakṣajāpyataḥ /AP_29.020ab/
caturlakṣaistu mantrāṇāṃ vidyānāṃ lakṣasādhanam //AP_29.020cd/
ayutaṃ buddhividyānāṃ stotrāṇāñca sahasrakam /AP_29.021ab/
pūrvamevātha lakṣeṇa mantraśuddhis tathātmanaḥ //AP_29.021cd/
tathāpareṇa lakṣeṇa mantraḥ kṣetrīkṛto bhavet /AP_29.022ab/
pūrvamevāsamo homo vījānāṃ samprakīrtitaḥ //AP_29.022cd/
pūrvasevā daśāṃśena mantrādīnāṃ prakīrtitā /AP_29.023ab/
paraś carye tu mantre tu māsikaṃ vratamācaret //AP_29.023cd/
bhuvi nyasedvāmapādaṃ na gṛhṇīyāt pratigraham /AP_29.024ab/
evaṃ dvitriguṇenaiva madhyamottamasiddhayaḥ //AP_29.024cd/
mantradhyānaṃ pravakṣyāmi yena syānmantrajaṃ phalam /AP_29.025ab/
sthūlaṃ śabdamayaṃ rūpaṃ vigrahaṃ vāhyamiṣyate //AP_29.025cd/
sukṣmāṃ jyotirmayaṃ rūpaṃ hārdaṃ cintāmayaṃ bhavet /AP_29.026ab/
cintayā rahitaṃ yattu tat paraṃ prakīrtitam //AP_29.026cd/
varāhasiṃhaśaktīnāṃ sthūlarūpaṃ pradhānataḥ /AP_29.027ab/
cintayā rahitaṃ rūpaṃ vāsudevasya kīrtitam //AP_29.027cd/
itareṣāṃ smṛtaṃ rūpaṃ hārdaṃ cintāmayaṃ sadā /AP_29.028ab/
sthūlaṃ vairājamākhyātaṃ sūkṣmaṃ vai liṅgitaṃ bhavet //AP_29.028cd/
cintayā rahitaṃ rūpamaiśvaraṃ parikīrtitam /AP_29.029ab/
hṛtpuṇḍarīkanilayañcaitanyaṃ jyotiravyayam //AP_29.029cd/
vījaṃ vījātmakaṃ dhyāyet kadambakusumākṛtiṃ /AP_29.030ab/
kumbhāntaragato dīpo niruddhaprasavo yathā //AP_29.030cd/
saṃhataḥ kevalastiṣṭhedevaṃ mantreśvaro hṛdi /AP_29.031ab/
anekaśuṣire kumbhe tāvanmātrā gabhastayaḥ //AP_29.031cd/
prasaranti vahistadvannāḍībhirvījaraśmayaḥ /AP_29.032ab/
:p 86

athāvabhāsato daivīmātmīkṛtya tanuṃ sthitāḥ //AP_29.032cd/
hṛdayāt prasthitā nāḍyo darśanendriyagocarāḥ /AP_29.033ab/
agnīṣomātmake tāsāṃ nāḍyau nāsāgrasaṃsthite //AP_29.033cd/
samyagguhyena yogena jitvā dehasamīraṇam /AP_29.034ab/
japadhyānarato mantrī mantralakṣaṇamaśnute(1) //AP_29.034cd/
saṃśuddhabhūtatanmātraḥ sakāmo yogamabhyasan /AP_29.035ab/
aṇimādimavāpnoti viraktaḥ pravilaṅghya ca /AP_29.035cd/
devātmake bhūtamātrānmucyate cendriyagrahāt //AP_29.035ef/


:e ity ādimahāpurāṇe āgneye maṇḍalādivarṇanaṃ nāma triṃśo 'dhyāyaḥ

% Chapter {31}


:ś atha ekatriṃśo 'dhyāyaḥ


mārjanavidhānaṃ

agnir uvāca
rakṣāṃ svasya pareṣāñca vakṣye tāṃ mārjanāhvayāṃ /AP_31.001ab/
yayā vimucyate duḥkhaiḥ sukhañca prāpnuyānnaraḥ(2) //AP_31.001cd/
oṃ namaḥ paramārthāya puruṣāya mahātmane /AP_31.002ab/
arūpabahurūpāya vyāpine paramātmane //AP_31.002cd/
niṣkalmaṣāya śuddhāya dhyānayogaratāya ca /AP_31.003ab/
namaskṛtya pravakṣyāmi yat tatsidhyatu me vacaḥ //AP_31.003cd/
varāhāya nṛsiṃhāya vāmanāya mahāmune /AP_31.004ab/
namaskṛtya pravakṣyāmi yattatsidhyatu me vacaḥ //AP_31.004cd/

:n

1 mantrajaṃ phalamaśnute iti kha, cihnitapustakapāṭhaḥ

2 sukhaṃ brahmāpnuyānnaraḥ iti kha, cihnitapustakapāṭhaḥ
:p 87

trivikramāya rāmāya vaikuṇṭhāya narāya ca /AP_31.005ab/
namaskṛtya pravakṣyāmi yattat sidhyatu me vacaḥ //AP_31.005cd/
varāha narasiṃheśa vāmaneśa trivikrama /AP_31.006ab/
haragrīveśa sarveśa hṛṣīkeśa harāśubham //AP_31.006cd/
aparājitacakrādyaiś caturbhiḥ paramāyudhaiḥ /AP_31.007ab/
akhaṇḍitānubhāvaistvaṃ(1) sarvaduṣṭaharo bhava //AP_31.007cd/
harāmukasya duritaṃ sarvañca kuśalaṃ kuru /AP_31.008ab/
mṛtyubandhārtabhayadaṃ duritasya ca yat phalam //AP_31.008cd/
parābhidhyānasahitaiḥ prayuktañcābhicārakam /AP_31.009ab/
gadasparśamahārogaprayogaṃ jarayā jara //AP_31.009cd/
oṃ namo vāsudevāya namaḥ kṛṣṇāya khaḍgine /AP_31.010ab/
namaḥ puṣkaranetrāya keśavāyādicakriṇe //AP_31.010cd/
namaḥ kamalakiñjalkapītanirmalavāsase /AP_31.011ab/
mahāhararipuskandhasṛṣṭacakrāya cakriṇe //AP_31.011cd/
dṃṣṭroddhṛtakṣitibhṛte(2) trayīmūrtimate namaḥ /AP_31.012ab/
mahāyajñavarāhāya śeṣabhogāṅkaśāyine //AP_31.012cd/
taptahāṭakakeśāgrajvalatpāvakalocana /AP_31.013ab/
vajrādhikanakhasparśaṃ divyasiṃha namostu te //AP_31.013cd/
kāśyapāyātihrasvāya ṛgyajuḥsāmabhūṣita /AP_31.014ab/
tubhyaṃ vāmanarūpāyākramate gāṃ(3) namo namaḥ //AP_31.014cd/
varāhāśeṣaduṣṭāni sarvapāpaphalāni vai /AP_31.015ab/
marda marda mahādaṃṣṭra marda marda ca tatphalam //AP_31.015cd/

:n

1 akhaṇḍitātmabhāvaistvamiti kha, cihnitapustakapāṭhaḥ

2 daṃṣṭroddhṛtabhūmibhartre iti kha, cihnitapustakapāṭhaḥ

3 sṛjate gāmiti kha, cihnitapustakapāṭhaḥ
:p 88

narasiṃha karālākhya dantaprāntānalojjvala /AP_31.016ab/
bhañja bhañja ninādena duṣṭānyasyārtināśana //AP_31.016cd/
ṛgyajuḥsāmagarbhābhirvāgbhirvāmanarūpadhṛk /AP_31.017ab/
praśamaṃ sarvaduḥkhāni nayattvasya janārdanaḥ //AP_31.017cd/
aikāhikaṃ dvyāhikañca tathā tridivasaṃ jvaram /AP_31.018ab/
cāturthakantathātyugrantathaiva satatajvaram //AP_31.018cd/
doṣotthaṃ sannipātotthaṃ tathaivāgantukaṃ jvaram /AP_31.019ab/
śamaṃ nayāśu govinda cchindhi cchindhyasya vedanām(1) //AP_31.019cd/
netraduḥkhaṃ śiroduḥkhaṃ duḥkhañcodarasambhavam /AP_31.020ab/
antaḥśvāsamatiśvāsaṃ(2) paritāpaṃ savepathum //AP_31.020cd/
gudaghrāṇāṅghrirogāṃś ca kuṣṭharogāṃs tathā kṣayaṃ(3) /AP_31.021ab/
kāmalādīṃs tathā rogān pramehāṃścātidāruṇān //AP_31.021cd/
bhagandarātisārāṃś ca mukharogāṃś ca valgulīm /AP_31.022ab/
aśmarīṃ mūtrakṛcchrāṃś ca rogānanyāṃś ca dāruṇān //AP_31.022cd/
ye vātaprabhavā rogā ye ca pittasamudbhavāḥ /AP_31.023ab/
kaphodbhavāś ca ye kecit ye cānye sānnipātikāḥ //AP_31.023cd/
āgantukāś ca ye rogā lūtā visphoṭakādayaḥ /AP_31.024ab/
te sarve praśamaṃ yāntu vāsudevāpamārjitāḥ(5) //AP_31.024cd/
vilayaṃ yāntu te sarve viṣṇoruccāraṇena ca /AP_31.025ab/
kṣayaṃ gachhantu cāśeṣāste cakrābhihatā hareḥ //AP_31.025cd/

:n

1 chinda chindāsya vedanāmiti ga, cihnitapustakapāṭhaḥ

2 aniśvāsamatiśvāsamiti ga, cihnitapustakapāṭhaḥ

3 tathaiva ca iti ga, cihnitapustakapāṭhaḥ

4 ye rogāḥ pittasambhavā iti ga, cihnitapustakapāṭhaḥ

5 vāsudevaparājitā iti kha, cihnitapustakapāṭhaḥ
:p 89

acyutānantagovindanāmoccāraṇabhīṣitāḥ /AP_31.026ab/
naśyanti sakalā rogāḥ satyaṃ satyaṃ vadāmyaham //AP_31.026cd/
sthāvaraṃ jaṅgamaṃ vāpi kṛtrimaṃ cāpi yadviṣam /AP_31.027ab/
dantodbhavaṃ nakhabhavamākāśaprabhavaṃ viṣam //AP_31.027cd/
lūtādiprabhavaṃ yacca viṣamanyattu duḥkhadaṃ /AP_31.028ab/
śamaṃ nayatu tat sarvaṃ kīrtitosya janārdanaḥ //AP_31.028cd/
grahān pretagrahāṃścāpi tathā vai ḍākinīgrahān(1) /AP_31.029ab/
vetālāṃś ca piśācāṃś ca gandharvān yakṣarākṣasān(2) //AP_31.029cd/
śakunīpūtanādyāṃś ca tathā vaināyakān grahān /AP_31.030ab/
mukhamaṇḍīṃ tathā krūrāṃ revatīṃ vṛddharevatīm //AP_31.030cd/
vṛddhakākhyān grahāṃścogrāṃs tathā mātṛgrahānapi /AP_31.031ab/
bālasya viṣṇoś caritaṃ hantu bālagrahānimān //AP_31.031cd/
vṛddhāś ca ye grahāḥ kecidye ca bālagrahāḥ kvacit /AP_31.032ab/
narasiṃhasya te dṛṣṭyā dagdhā ye cāpi yauvane //AP_31.032cd/
sadā(3) karālavadano narasiṃho mahābalaḥ /AP_31.033ab/
grahānaśeṣānniḥśeṣān karotu jagato hitaḥ //AP_31.033cd/
narasiṃha mahāsiṃha jvālāmālojjvalānana /AP_31.034ab/
grahānaśeṣān sarveśa khāda khādāgnilocana //AP_31.034cd/
ye rogā ye mahotpātā yadviṣaṃ ye mahāgrahāḥ /AP_31.035ab/
yāni ca krūrabhṛtāni grahapīḍāś ca dāruṇāḥ //AP_31.035cd/
śastrakṣateṣu ye doṣā jvālāgardabhakādayaḥ /AP_31.036ab/
tāni sarvāṇi sarvātmā paramātmā janārdanaḥ //AP_31.036cd/

:n

1 tathā vetālikān grahāniti gha, cihnitapustakapāṭhaḥ

2 gandharvān rāksasānapi iti kha, cihnitapustakapāṭhaḥ

3 śaṭā iti kha, ṅa, cihnitapustakadvayapāṭhaḥ
:p 90

kiñcidrūpaṃ samāsyāya vāsudevāsya nāśaya //37//AP_31.037ab/
kṣiptvā sudarśanañ cakraṃ jvālāmālātibhīṣaṇam /AP_31.038ab/
sarvaduṣṭopaśamanaṃ kuru devavarācyuta //AP_31.038cd/
sudarśana mahājvāla cchindhi cchindhi mahārava(1) /AP_31.039ab/
sarvaduṣṭāni rakṣāṃsi kṣayaṃ yāntu vibhīṣaṇa //AP_31.039cd/
prācyāṃ pratīcyāṃ ca diśi dakṣiṇottaratas tathā /AP_31.040ab/
rakṣāṅkarotu sarvātmā narasiṃhaḥ sugarjitaḥ(2) //AP_31.040cd/
divi bhuvyantarīkṣe ca pṛṣṭhataḥ pārśvatogrataḥ /AP_31.041ab/
rakṣāṅkarotu bhagavān bahurūpī janārdanaḥ //AP_31.041cd/
yathā viṣṇurjagatsarvaṃ sadevāsuramānuṣaṃ /AP_31.042ab/
tena satyena duṣṭāni śamamasya vrajantu vai(3) //AP_31.042cd/
yathā viṣṇau smṛte sadyaḥ saṅkṣayaṃ yānti pātakāḥ /AP_31.043ab/
satyena tena sakalaṃ duṣṭamasya praśāmyatu //AP_31.043cd/
paramātmā yathā viṣṇurvedānteṣu ca gīyate /AP_31.044ab/
tena satyena sakalaṃ duṣṭamasya praśāmyatu //AP_31.044cd/
yathā yajñeśvaro viṣṇurdeveṣvapi hi gīyate /AP_31.045ab/
satyena tena sakalaṃ yanmayoktaṃ tathāstu tat //AP_31.045cd/
śāntirastu śivañcāstu duṣṭamasya praśāmyatu /AP_31.046ab/
vāsudevaśarīrotthaiḥ kuśair nirmathitaṃ mayā(4) //AP_31.046cd/
apamārjatu govindo naro nārāyaṇas tathā /AP_31.047ab/
tathāstu sarvaduḥkhānāṃ praśamo japanāddhareḥ //AP_31.047cd/

:n

1 mahābala iti kha, cihnitapustakapāṭhaḥ

2 svargarjitair iti ga, ṅa, cihnitapustakadvayapāṭhaḥ

3 prayāntu vai iti ga, cihnitapustakapāṭhaḥ

4 kuśair nirṇāśitamiti kha, ga, cihnitapustakadvayapāṭhaḥ
:p 91

apamārjanakaṃ śastraṃ sarvarogādivāraṇam /AP_31.048ab/
ayaṃ hariḥ kuśo viṣṇurhatā rogā mayā tava //AP_31.048cd/


:e ity ādimahāpurāṇe āgneye kuśāpamārjanaṃ nāma ekatriṃśo 'dhyāyaḥ

% Chapter {32}


:ś atha dvātiṃśo 'dhyāyaḥ


saṃskārakathanaṃ

agnir uvāca
nirvāṇādiṣu dīkṣāsu cattvāriṃśattathāṣṭa ca /AP_32.001ab/
saṃskārān kārayeddhīmān śṛṇutānyaiḥ suro bhavet //AP_32.001cd/
garbhādhānantu yonyāṃ vai tataḥ puṃsavanañcaret /AP_32.002ab/
sīmantonnayanañcaiva jātakarma ca nāma ca //AP_32.002cd/
annāśanaṃ tataścūḍā brahmacaryavratāni ca /AP_32.003ab/
catvāri vaiṣṇavī pārthī bhautikī śrotrikī tathā //AP_32.003cd/
godānaṃ sūtakatvañca pākayajñāś ca sapta te(1) /AP_32.004ab/
aṣṭakā pārvaṇaśrāddhaṃ śrāvaṇyagrāyaṇīti ca //AP_32.004cd/
caitrī cāśvayujī sapta haviryajñāṃś ca tān śṛṇu /AP_32.005ab/
ādhānañcāgnihotrañca darśo vai paurṇamāsakaḥ //AP_32.005cd/
cāturmāsyaṃ paśubandhaḥ sautrāmaṇirathāparaḥ /AP_32.006ab/
somasaṃsthāḥ sapta śṛṇu agniṣṭomaḥ kratūttamaḥ //AP_32.006cd/
atyagniṣṭoma ukthaś ca ṣoḍaśo vājapeyakaḥ /AP_32.007ab/
atirātrāptoryāmaś ca sahasreśāḥ savā ime //AP_32.007cd/
hiraṇyāṅghrirhiraṇyākṣo hiraṇyamitra ity ataḥ /AP_32.008ab/

:n

1 sapta ca iti ga, kha, cihnitapustkadvayapāṭhaḥ
:p 92

hiraṇyapāṇirhemākṣo hemāṅgo hemasūtrakaḥ //AP_32.008cd/
hiraṇyāsyo hiraṇyāṅgo hemajihvo hiraṇyavān /AP_32.009ab/
aśvamedho hi sarveśo guṇāścāṣṭātha tān śṛṇu //AP_32.009cd/
dayā ca sarvabhūteṣu kṣāntiś caiva tathārjavam /AP_32.010ab/
śaucaṃ caivamanāyāso maṅgalaṃ cāparo guṇaḥ //AP_32.010cd/
akārpaṇyañcāspṛhā ca mūlena juhuyācchatam /AP_32.011ab/
sauraśākteyaviṣṇvīśadīkṣāstvete samāḥ smṛtāḥ //AP_32.011cd/
saṃskāraiḥ saṃskṛtaś caitair bhuktimuktimavāpnuyāt /AP_32.012ab/
sarvarogādvinirmukto devavadvartate naraḥ /AP_32.012cd/
japyāddhomātpūjanācca dhyānāddevasya ceṣṭabhāk //AP_32.012ef/


:e ity ādimahāpurāṇe āgneye aṣṭacatvāriṃśatsaṃskārakathanaṃ nāma dvātriṃśo 'dhyāyaḥ

% Chapter {33}


:ś atha trayastriṃśo 'dhyāyaḥ


pavitrārohaṇavidhānaṃ

agnir uvāca
pavitrārohaṇaṃ vakṣye varṣapūjākalaṃ hareḥ /AP_33.001ab/
āṣāḍhādau kārtikānte pratipadvanadā tithiḥ(1) //AP_33.001cd/
śriyā gauryā gaṇeśasya sarasvatyā guhasya ca /AP_33.002ab/
mārtaṇḍamātṛdurgāṇāṃ nāgarṣiharimanmathaiḥ //AP_33.002cd/
śivasya brahmaṇastadvaddvitīyādititheḥ kramāt /AP_33.003ab/
yasya devasya yo bhaktaḥ pavitrā tasya sā tithiḥ //AP_33.003cd/
ārohaṇe tulyavidhiḥ pṛthak mantrādikaṃ yadi /AP_33.004ab/

:n

1 vardhate tithiriti kha, cihnitapustakapāṭhaḥ
:p 93

sauvarṇe rājataṃ tāmraṃ netrakārpāsikādikaṃ //AP_33.004cd/
brāhmaṇyā kartitaṃ sūtraṃ tadalābhe tu saṃskṛtaṃ /AP_33.005ab/
triguṇaṃ triguṇīkṛtya tena kuryāt pavitrakaṃ //AP_33.005cd/
aṣtottaraśatādūrdhvaṃ tadardhaṃ cottamādikaṃ /AP_33.006ab/
kriyālopāvighātārthaṃ yattvayābhihitaṃ prabho //AP_33.006cd/
mayā tat kriyate deva yathā yatra pāvitrakaṃ /AP_33.007ab/
avighnaṃ tu bhavedatra kuru nātha jayāvyaya //AP_33.007cd/
prārthya tanmaṇḍalāyādau gāyatryā bandhayennaraḥ /AP_33.008ab/
oṃ nārāyaṇāya vidmahe vāsudevāya dhīmahi //AP_33.008cd/
tanno viṣṇuḥ pracodayāt devadevānurūpataḥ /AP_33.009ab/
jānūrunābhināmāntaṃ pratimāsu pavitrakaṃ //AP_33.009cd/
pādāntā vanamālā syādaṣṭottrasahasrataḥ(1) /AP_33.010ab/
mālā tu kalpasādhyaṃ vā dviguṇaṃ ṣoḍaśāṅgulāt //AP_33.010cd/
karṇikā keśaraṃ patraṃ mantrādyaṃ(2) maṇḍalāntakaṃ /AP_33.011ab/
maṇḍalāṅgulamātraikacakrābjādyau(3) pavitrakaṃ //AP_33.011cd/
sthaṇḍile 'ṅgulamānena ātmanaḥ saptaviṃśatiḥ /AP_33.012ab/
ācāryāṇāṃ ca sūtrāṇi pitṛmātrādipustake //AP_33.012cd/
nābhyantaṃ dvādaśagranthiṃ tathā gandhapavitrake /AP_33.013ab/
dvyaṅgulāt kalpanādau dvirmālā cāṣṭottaraṃ śataṃ //AP_33.013cd/
athavārkacaturviṃśaṣaḍtriṃśanmālikā dvijaḥ /AP_33.014ab/
anāmāmadhyamāṅguṣṭhair mandādyaiḥ mālikārthibhiḥ (4) //AP_33.014cd/

:n

1 pādāntareṇa mālā syādaṣṭottarasahasraśaḥ iti ga, cihnitapustakapāṭhaḥ

2 gadādyamiti gha, cihnitapustakapāṭhaḥ

3 cakrāṅgadau pavitrake iti gha, cihnitaputakapāṭhaḥ

4 mandādau iti kha, ga, cihnitapustakadvayapāṭhaḥ mandrādyair iti gha, cihnitapustakapāṭhaḥ
:p 94

kaniṣṭādau dvādaśa vā granthayaḥ syuḥ pavitrake /AP_33.015ab/
raveḥ kumbhahutāśādeḥ sambhave viṣṇuvanmatam //AP_33.015cd/
pīṭhasya pīṭhamānaṃ syānmekhalānte ca kuṇḍakaṃ /AP_33.016ab/
yathāśakti sūtragranthiparicāretha vaiṣṇave //AP_33.016cd/
sūtrāṇi vā saptadaśa sūtreṇa trivibhaktake(1) /AP_33.017ab/
rocanāgurukarpūraharidrākuṅkumādibhiḥ //AP_33.017cd/
rañjayeccandanādyair vā snānasandhyādikṛnnaraḥ /AP_33.018ab/
ekādaśyāṃ yāgagṛhe bhagavantaṃ hariṃ jayet //AP_33.018cd/
samastaparivārāya baliṃ pīṭhe samarcayet /AP_33.019ab/
kṣyauṃ kṣetrapālāya dvārānte dvāropari tathā śriyaṃ //AP_33.019cd/
dhātre dakṣe vidhātre ca gaṅgāñca yamunāṃ tathā /AP_33.020ab/
śaṅkhapadmanidhī pūjya madhye vāstvapasāraṇaṃ //AP_33.020cd/
sāraṅgāyeti bhūtānāṃ bhūtaśuddhiṃ sthitaś caret //AP_33.020ef/
oṃ hrūṃ haḥ phaṭ hrūṃ(2) gandhatanmātraṃ saṃharāmi namaḥ ||

oṃ hrūṃ haḥ phaṭ hrūṃ(3) rasatanmātraṃ saṃharāmi namaḥ
oṃ hrūṃ haḥ phaṭ hrūṃ(4) rūpatanmātraṃ saṃharāmi namaḥ ||

oṃ hrūṃ haḥ phaṭ hrūṃ(5) sparśatanmātraṃ saṃharāmi namaḥ

:n

1 trisūtrāṇi ca bhadrake iti gha, cihnitapustakapāṭhaḥ

2 oṃ hūṃ haḥ phaṭ hūmiti ga, cihnitapustakapāṭhaḥ oṃ hrāṃ haḥ phaṭ hrūmiti ṅa, cihnitapustakapāṭhaḥ

2 oṃ hrīṃ haḥ phaṭ hrūniti ṅa, cihnitapustakapāṭhaḥ

3 oṃ hrāṃ haḥ hrūṃ iti ga, cihnitapustakapāṭhaḥ oṃ hrāṃ haḥ phaṭ hrīmiti ṅa, cihnitapustakapāṭhaḥ

4 oṃ hrāṃ haḥ phaṭ iti ga, cihnitapustakapāṭhaḥ
:p 95

oṃ hrūṃ haḥ phaṭ hrūṃ(1) śabdatanmātraṃ saṃharāmi namaḥ ||
pañcodghātair gandhatanmātrarūpaṃ bhūmimaṇḍalaṃ /AP_33.021ab/
caturasrañca pītañca kaṭhinaṃ vajralāñchitam //AP_33.021cd/
indrādhidaivataṃ pādayugmamadhyagataṃ smaret /AP_33.022ab/
śuddhañca rasatanmātraṃ pravilipyātha saṃharet //AP_33.022cd/
rasamātrarūpamātre krameṇānena pūjakaḥ //AP_33.022ef/

oṃ hrīṃ haḥ phaṭ hrūṃ(2) rasatanmātraṃ saṃharāmi namaḥ

oṃ hrūṃ haḥ phaṭ(3) rūpatanmātraṃ saṃharāmi namaḥ

oṃ hrīṃ haḥ phaṭ hrūṃ sparśatanmātraṃ saṃharāmi namaḥ

oṃ hrīṃ haḥ phaṭ hrūṃ(4) śabdatanmātraṃ saṃharāmi namaḥ
jānunābhimadhyagataṃ(5) śvetaṃ vai padmalāñchitaṃ /AP_33.023ab/
śuklavarṇaṃ cārdhacandraṃ dhyāyedvaruṇadaivataṃ //AP_33.023cd/
caturbhiś ca tadudghātaiḥ śuddhaṃ tadrasamātrakaṃ /AP_33.024ab/
saṃharedrūpatanmātrai rūpamātre ca saṃharet //AP_33.024cd/

oṃ hrūṃ haḥ phaṭ hrūṃ rūpatanmātraṃ saṃharāmi namaḥ

oṃ hrūṃ haḥ phaṭ hrūṃ sparśatanmātraṃ saṃharāmi namaḥ

oṃ hrūṃ haḥ phaṭ hrūṃ śabdatanmātraṃ saṃharāmi namaḥ
iti tribhistadudghātaistrikoṇaṃ vahnimaṇḍalam /AP_33.025ab/
nābhikaṇṭhamadhyagataṃ raktaṃ svastikalāñchitaṃ //AP_33.025cd/
dhyātvānalādhidaivantacchuddhaṃ sparśe layaṃ nayat /AP_33.026ab/

:n

1 oṃ hrāṃ haḥ phaṭ hamiti ga, cihnitapustakapāṭhḥ

2 oṃ hrīṃ phaṭ hamiti ga, cihnitapustakapāṭhaḥ oṃ hrūṃ haḥ phaṭ hūmiti ṅa, cihnitapustakapāṭhaḥ

3 oṃ hrīṃ haḥ phaṭ hrūṃ iti ṅa, cihnitapustakapāṭhaḥ

4 oṃ hraṃ haḥ phaṭ hūmiti ṅa, cihnitapustakapāṭhaḥ

5 padmāsanamadhyagatamiti ṅa, cihnitapustakapāṭhaḥ
:p 96


oṃ hrauṃ haḥ phaṭ hrūṃ(1) sparśatanmātraṃ saṃharāmi namaḥ
oṃ hrauṃ haḥ phaṭ hrūṃ(2) śabdatanmātraṃ saṃharāmi namaḥ ||
kaṇṭhanāsāmadhyagataṃ vṛttaṃ vai vāyumaṇḍalam //AP_33.026cd/
dvirudghātair dhūmravarṇaṃ dhyāyecchuddhendulāñchitam /AP_33.027ab/
sparśamātraṃ śabdamātraiḥ saṃhareddhyānayogataḥ //AP_33.027cd/

oṃ hrauṃ haḥ phaṭ hrūṃ śabdatanmātraṃ saṃharāmi namaḥ
ekodghātena cākāśaṃ śuddhasphaṭikasannibham /AP_33.028ab/
nāsāpuṭaśikhāntasthamākāśamupasaṃharet //AP_33.028cd/
śoṣaṇādyair dehaśuddhiṃ kuryādevam kramāttataḥ /AP_33.029ab/
śuṣkaṃ kalevaraṃ dhyāyet pādādyañca śikhāntakam //AP_33.029cd/
yaṃ vījena vaṃ vījena jvālāmālāsamāyutam(3) /AP_33.030ab/
dehaṃ ramityanenaiva brahmarandhrādvinirgatam //AP_33.030cd/
vindundhyātvā cāmṛtasya tena bhasmakalevaram /AP_33.031ab/
samplāvayellamityasmāt dehaṃ sampādya divyakam //AP_33.031cd/
nyāsaṃ kṛtvā kare dehe mānasaṃ yāgamācaret /AP_33.032ab/
viṣṇuṃ sāṅgaṃ hṛdi padme mānasaiḥ kusumādibhiḥ //AP_33.032cd/
mūlamantreṇa deveśamprārcayedbhuktimuktidam /AP_33.033ab/
svāgataṃ devadeveśa sannidhau bhava keśava //AP_33.033cd/
gṛhāṇa mānasīṃ pūjāṃ yathārthaṃ(4) paribhāvitām /AP_33.034ab/
ādhāraśaktiḥ kūrmātha pūjyonanto mahī tataḥ //AP_33.034cd/
madhyegnyādau ca dharmādyā adharmādīndramukhyagam(4) /AP_33.035ab/

:n

1 oṃ kṣauṃ haḥ phaṭ krūmiti ṅa, cihnitapustakapāṭhaḥ

2 oṃ kṣauṃ haḥ phaṭ krūmiti ṅa, cihnitapustakapāṭhaḥ

3 jvālāmālāsamaprabhamiti ṅa, cihnitapustakapāṭhaḥ

4 yathāsvamiti kha, cihnitapustakapāṭhaḥ

5 dharmādīnindrādau viparītakāniti ṅa, cihnitapustakapāṭhaḥ
:p 97

sattvādi madhye padmañca māyāvidyākhyatattvake //AP_33.035cd/
kālatattvañca sūryādimaṇḍalaṃ pakṣirājakaḥ /AP_33.036ab/
madhye tataś ca vāyavyādīśāntā gurupaṅktikāḥ //AP_33.036cd/
gaṇaḥ sarasvatī pūjyā(1) nārado nalakūvaraḥ /AP_33.037ab/
gururgurupādukā ca paro guruś ca pādukā //AP_33.037cd/
pūrvasiddhāḥ parasiddhāḥ keśareṣu ca śaktayaḥ /AP_33.038ab/
lakṣmīḥ sarasvatī prītiḥ kīrtiḥ śāntiś ca kāntikā //AP_33.038cd/
puṣṭistuṣṭirmahendrādyā madhye vācāhito hariḥ /AP_33.039ab/
dhṛtiḥ śrīratikāntyādyā mūlena sthāpito 'cyutaḥ //AP_33.039cd/
oṃ abhimukho bhaveti prārthya sannihito bhava /AP_33.040ab/
vinyasyārghyādikaṃ datvā gandhādyair mūlato yajet //AP_33.040cd/
oṃ bhīṣaya bhīṣaya hṛt śirastrāsaya vai punaḥ /AP_33.041ab/
mardaya mardaya śikhā agnyādau śastratostrakaṃ //AP_33.041cd/
rakṣa rakṣa pradhvaṃsaya pradhvaṃsaya kavacāya(2) namastataḥ /AP_33.042ab/
oṃ hrūṃ(3) phaṭ astrāya namo mūlavījena cāṅgakaṃ //AP_33.042cd/
pūrvadakṣāpyasaumyeṣu mūrtyāvaraṇamarcayet /AP_33.043ab/
vāsudevaḥ saṅkarṣaṇaḥ pradyumnaścāniruddhakaḥ //AP_33.043cd/
agnyādau śrīdhṛtiratikāntayo mūrtayo hareḥ /AP_33.044ab/
śaṅkhacakragadāpadmamagnyādau pūrvakādikaṃ //AP_33.044cd/
śārṅgañca muṣalaṃ khaḍgaṃ vanamālāñca tadvahiḥ /AP_33.045ab/
indrādyāś ca tayānanto nairṛtyāṃ varuṇastataḥ //AP_33.045cd/
brahmendreśānayormadhye astrāvaraṇakaṃ vahiḥ /AP_33.046ab/
airāvatastataśchāgo mahiṣo vānaro jhaṣaḥ //AP_33.046cd/

:n

1 gaṇaś ca tāsu pūjyo 'tha iti ṅa, cihnitapustakapāṭhaḥ

2 rakṣa rakṣa pradhvaṃsaya kavacāyeti ṅa, cihnitapustakapāṭhaḥ

3 oṃ hrīmiti kha, cihnitapustakapāṭhaḥ
:p 98

mṛgaḥ śaśo 'tha vṛṣabhaḥ kūrmo haṃsastato vahiḥ /AP_33.047ab/
pṛśnigarbhaḥ kumudādyā dvārapālā dvayaṃ dvayaṃ //AP_33.047cd/
pūrvādyuttaradvārāntaṃ hariṃ natvā baliṃ vahiḥ /AP_33.048ab/
viṣṇupārṣadebhyo namo balipīṭhe baliṃ dadet //AP_33.048cd/
viśvāya viśvaksenātmane īśānake yajet /AP_33.049ab/
devasya dakṣiṇe haste rakṣāsūtrañca bandhayet //AP_33.049cd/
saṃvatsarakṛtācāryāḥ sampūrṇaphaladāyine /AP_33.050ab/
pavitrārohaṇāyedaṃ kautukaṃ dhāraya oṃ namaḥ //AP_33.050cd/
upavāsādiniyamaṃ kuryādvai devasannidhau /AP_33.051ab/
upavāsādiniyato devaṃ santoṣayāmyaham //AP_33.051cd/
kāmakrodhādayaḥ sarve mā me tiṣṭhantu sarvathā /AP_33.052ab/
adyaprabhṛti deveśa yāvadvaiśeṣikaṃ dinam //AP_33.052cd/
yajamāno hy aśaktaścet kuryānnaktādikaṃ vratī /AP_33.053ab/
hutvā visarjayet stutvā śrīkarannityapūjanam //AP_33.053cd/
oṃ hrīṃ(1) śrīṃ śrīdharāya trailokyamohanāya namaḥ //AP_33.053ef/


:e ity ādimahāpurāṇe āgneye pavitrārohaṇe śrīdharanityapūjākathanaṃ nāma trayastriṃśodhyāyaḥ

% Chapter {34}


:ś atha catustriṃśo 'dhyāyaḥ


homādividhiḥ

agnir uvāca
viśedanena mantreṇa yāgasthānañca bhūṣayet /AP_34.001ab/
namo brahmaṇyadevāya śrīdharāyāvyayātmane //AP_34.001cd/

:n

1 oṃ krīmiti kha, cihnitapustakapāṭhaḥ
:p 99

ṛgyajuḥsāmarūpāya śabdadehāya /AP_34.002ab/
vilikhya maṇḍalaṃ sāyaṃ yāgadravyādi cāharet //AP_34.002cd/
prakṣālitakarāṅghriḥ san vinyasyārghyakaro naraḥ /AP_34.003ab/
arghyādibhistu śiraḥ prokṣya dvāradeśādikaṃ yathā //AP_34.003cd/
ārabhed dvārayāgañca toraṇeśān prapūjayet /AP_34.004ab/
aśvatthodumbaravaṭaprakṣāḥ pūrvādigā nagāḥ //AP_34.004cd/
ṛgindraśobhanaṃ prāsyāṃ yujuryamasubhadrakam /AP_34.005ab/
sāmāpaś ca sudhanvākhyaṃ somātharvasuhotrakam //AP_34.005cd/
toraṇāntaḥ patākāś ca kumudādyā ghaṭadvayam /AP_34.006ab/
dvāri dvāri svanāmnārcyāḥ pūrve pūrṇaś ca puṣkaraḥ //AP_34.006cd/
ānandanandanau dakṣe vīrasenaḥ suṣeṇakaḥ /AP_34.007ab/
sambhavaprabhavau saumye dvārapāṃś caiva pūjayet //AP_34.007cd/
astrajaptapuṣpakṣepādvighnānutsārya saṃviśet /AP_34.008ab/
bhūtaśuddhiṃ vidhāyātha vinyasya kṛtamudravaḥ //AP_34.008cd/
phaṭkārāntāṃ śikhāṃ japtvā sarṣapān dikṣu nikṣipet /AP_34.009ab/
vāsudevena gomūtraṃ saṅkarṣaṇena gomayam //AP_34.009cd/
pradyumnena payastajjāt dadhi nārāyaṇād ghṛtam /AP_34.010ab/
ekadvitryādivārāṇi ghṛtādvai bhāgatodhikam //AP_34.010cd/
ghṛtapātre tadekatra pañcagavyamudāhṛtam /AP_34.011ab/
maṇḍapaprokṣaṇāyaikañcāparamprāśanāya ca //AP_34.011cd/
ānīya daśakumbheṣu indrādyān lokapān yajet /AP_34.012ab/
pūjyājñāṃ śrāvayettāṃś ca sthātavyaṃ cājñayā hareḥ //AP_34.012cd/
yāgadravyādi saṃrakṣya vikirān vikirettataḥ /AP_34.013ab/
mūlāṣṭaśatasañjaptān kuśakūrcān hareś ca tān //AP_34.013cd/
aiśānyāṃ diśi tatrasthaṃ sthāpyaṃ kumbhañca vardhanīṃ /AP_34.014ab/
:p 100

kumbhe sāṅgaṃ hariṃ prārcya vardhanyāmastramarcayet //AP_34.014cd/
pradakṣiṇaṃ yāgagṛhaṃ vardhanyācchinnadhārayā /AP_34.015ab/
siñcannayettataḥ kumbhaṃ pūjayecca sthirāsane //AP_34.015cd/
sapañcaratnavastrāḍhyakumbhe gandhādibhirharim /AP_34.016ab/
vardhanyāṃ hemagarbhāyāṃ yajedastrañca vāmataḥ //AP_34.016cd/
tatsamīpe vāstulakṣmīṃ bhūvināyakamarcayet /AP_34.017ab/
srapanaṃ kalpayedviṣṇoḥ saṅkrāntyādau tathaiva ca //AP_34.017cd/
pūrṇakumbhān nava sthāpya navakoṇeṣu nirbraṇān //AP_34.018cd/
pūrvādikalasegnyādau pañcāmṛtajalādikam /AP_34.019ab/
dadhi kṣīraṃ madhūṣṇīdaṃ pādyaṃ syāccaturaṅgakam //AP_34.019cd/
padmaśyāmākadūrvāś ca viṣṇupatnī ca pādyakam /AP_34.020ab/
tathāṣṭāṅgārghyamākhyātaṃ yavagandhaphalākṣatam //AP_34.020cd/
kuśāḥ siddhārthapuṣpāni tilā dravyāṇi cārhaṇam(1) /AP_34.021ab/
lavaṅgakakkolayute dadyādācamanīyakam //AP_34.021cd/
snāpayenmūlamantreṇa devaṃ pañcāmṛtair api /AP_34.022ab/
śuddhodaṃ madhyakumbhena devamūrdhni viniḥkṣipet //AP_34.022cd/
kalaśānniḥsṛtaṃ toyaṃ kūrcāgraṃ(2) saṃspṛśennaraḥ /AP_34.023ab/
śuddhodakena pādyañca arghyamācamanandadet //AP_34.023cd/
parimṛjya paṭenāṅgaṃ savastraṃ maṇḍalaṃ nayet /AP_34.024ab/
tatrābhyarcyācareddhomaṃ kuṇḍādau prāṇasaṃyamī //AP_34.024cd/
prakṣālya hastau rekhāś ca tisraḥ pūrvāgragāminīḥ /AP_34.025ab/

:n

1 cārhaṇā iti kha, ṅa, cihnitapustakadvayapāṭhaḥ

2 dūrvāgramiti ṅa, cihnitapustakapāṭhaḥ
:p 101

dakṣiṇāduttarāś ca tisraś caivaottarāgragāḥ //AP_34.025cd/
arghyodakena samprokṣya yonimudrāmpradarśayet /AP_34.026ab/
dhyātvāgnirūpañcāgnintu yonyāṃ kuṇḍe kṣipennaraḥ //AP_34.026cd/
pātrāṇyāsādayet paścāddarbhaśrukśruvakādibhiḥ /AP_34.027ab/
bāhumātrāḥ paridhaya idhmavraś canameva ca //AP_34.027cd/
praṇītā prokṣaṇīpātramājyasthālī ghṛtādikam /AP_34.028ab/
prasthadvayaṃ taṇḍulānāṃ yugmaṃ yugmamadhomukham //AP_34.028cd/
praṇītāprokṣaṇīpātre nyaset prāgagragaṃ kuśam /AP_34.029ab/
adbhiḥ pūryapraṇītāntu dhyātvā devaṃ prapūjya ca //AP_34.029cd/
praṇītāṃ sthāpayedagre dravyāṇāñcaiva madhyataḥ /AP_34.030ab/
prokṣaṇīmadbhiḥ sampūrya prārcya dakṣe tu vinyaset //AP_34.030cd/
caruñca śrapayedagnau brahmāṇaṃ dakṣiṇe nyaset /AP_34.031ab/
kuśānāstīrya pūrvādau paridhīn sthāpayettataḥ //AP_34.031cd/
vaiṣṇavīkaraṇaṃ kuryād garbhādhānādinā naraḥ /AP_34.032ab/
garbhādhānaṃ puṃsavanaṃ sīmantonnayanañjaniḥ //AP_34.032cd/
nāmādisamāvartanāntaṃ juhuyādaṣṭa cāhutīḥ /AP_34.033ab/
pūrṇāhutīḥ pratikarma śrucā sruvasuyuktayā //AP_34.033cd/
kuṇḍamadhye ṛtumatīṃ lakṣmīṃ sañcintya homayet /AP_34.034ab/
kuṇḍalakṣmīḥ samākhyātā prakṛtistriguṇātmakā //AP_34.034cd/
sā yoniḥ sarvabhūtānāṃ vidyāmantragaṇasya ca /AP_34.035ab/
vimukteḥ kāraṇaṃ vahniḥ paramātmā ca muktidaḥ //AP_34.035cd/
prācyāṃ śiraḥ samākhyātaṃ bāhū koṇe vyavasthitau /AP_34.036ab/
īśānāgneyakoṇe tu jaṅghe vāyavyanairṛte //AP_34.036cd/
udaraṃ kuṇḍamityuktaṃ yoniryonirvidhīyate /AP_34.037ab/
guṇatrayaṃ mekhalāḥ syurdhyātvaivaṃ samidho daśa //AP_34.037cd/
:p 102

pañcādhikāṃstu juhuyāt praṇavānmuṣṭimudrayā(1) /AP_34.038ab/
punarāghārau juhuyādvāyvagnyantaṃ tataḥ śrapet //AP_34.038cd/
īśāntaṃ mūlamantreṇa ājyabhāgau tu homayet /AP_34.039ab/
uttare dvādaśāntena dakṣiṇe tena madhyataḥ //AP_34.039cd/
vyāhṛtyā padmamadhyasthaṃ dhyāyedvahnintu saṃskṛtam /AP_34.040ab/
vaiṣṇavaṃ saptajihvaṃ ca sūryakoṭisamaprabham //AP_34.040cd/
candravaktrañca(2) sūryākṣaṃ juhuyācchatamaṣṭa ca /AP_34.041ab/
tadardhañcāṣṭa mūlena aṅgānāñca daśāṃśataḥ //AP_34.041cd/

:e ity ādimahāpurāṇe āgneye agnikāryakathanaṃ nāma caturtriṃśo 'dhyāyaḥ ||

% Chapter {35}


:ś atha pañcatriṃśo 'dhyāyaḥ


pavitrādhivāsanādividhiḥ

agnir uvāca
sampātāhutināsicya(2) pavitrāṇyadhivāsayet /AP_35.001ab/
nṛsiṃhamantrajaptāni guptānyastreṇa tāni tu //AP_35.001cd/
vastrasaṃveṣṭitānyeva pātrasthānyabhimantrayet /AP_35.002ab/
vilvādyadbhiḥ prokṣitāni mantreṇa caikadhā dvidhā(4) //AP_35.002cd/
kumbhapārśve tu saṃsthāpya rakṣāṃ vijñāpya deśikaḥ /AP_35.003ab/
dantakāṣṭhañcāmarakaṃ pūrve saṅkarṣaṇena tu //AP_35.003cd/
pradyumnena bhasmatilān dakṣe gomayamṛttikāṃ /AP_35.004ab/

:n

1 svastimudrayeti ṅa, cihnitapustakapāṭhaḥ

2 pañcavaktraṃśceti ṅa, cihnitapustakapāṭhaḥ

3 saṅghātāhutināsicyeti ṅa, cihnitapustakapāṭhaḥ

4 mantrāṇāṃ caikadhā dvidheti kha, cihinitapustakapāṭhaḥ
:p 103

vāruṇena cāniruddhena saumye nārāyaṇena ca //AP_35.004cd/
darbhodakañcātha hṛdā agnau kuṅkumarocanaṃ /AP_35.005ab/
aiśānyāṃ śirasā dhūpaṃ śikhayā nairṛtepyatha //AP_35.005cd/
mūlapuṣpāṇi divyāni kavacenātha vāyave /AP_35.006ab/
candanāmbvakṣatadadhidūrvāś ca puṭikāsthitāḥ //AP_35.006cd/
gṛhaṃ trisūtreṇāveṣṭya punaḥ siddhārthakān kṣipet /AP_35.007ab/
dadyātpūjākrameṇātha svaiḥ svair gandhapavitrakaṃ //AP_35.007cd/
mantrair vai dvārapādibhyo viṣṇukumbhe tvanena ca /AP_35.008ab/
viṣṇutejobhavaṃ ramyaṃ sarvapātakanāśanaṃ //AP_35.008cd/
sarvakāmapradaṃ devaṃ tavāṅge dhārayāmyahaṃ /AP_35.009ab/
sampūjya dhūpadīpādyair vrajeddvārasamīpataḥ //AP_35.009cd/
gandhapuṣpākṣatopetaṃ pavitrañcākhilerpayet (1) /AP_35.010ab/
pavitraṃ vaiṣṇavaṃ tejo mahāpātakanāśanaṃ //AP_35.010cd/
dharmakāmārthasiddhyarthaṃ svakeṅge dhārayāmyahaṃ /AP_35.011ab/
āsane parivārādau gurau dadyāt pavitrakaṃ //AP_35.011cd/
gandhādibhiḥ samabhyarcya gandhapuṣpākṣatādimat /AP_35.012ab/
viṣṇutejobhavetyādimūlena harayerpayet //AP_35.012cd/
vahnisthāya tato datvā devaṃ samprārthayettataḥ /AP_35.013ab/
kṣīrodadhimahānāgaśayyāvasthitavigrahaḥ //AP_35.013cd/
prātastvāṃ pūjayiṣyāmi sannidhau bhava keśava /AP_35.014ab/
indrādibhastato datvā viṣṇupārṣadake baliṃ //AP_35.014cd/
tato devāgrataḥ kumbhaṃ vāsoyugasamanvitaṃ /AP_35.015ab/
rocanācandrakāśmīragandhādyudakasaṃyutaṃ //AP_35.015cd/
gandhapuṣpādinābhūṣya mūlamantreṇa pūjayet /AP_35.016ab/

:n

1 pavitraṃ pārśvato nayediti ṅa, cihnitapustakapāṭhaḥ
:p 104

maṇḍapādvahirāgatya vilipte maṇḍalatraye //AP_35.016cd/
pañcagavyañcarundantakāṣṭhañcaiva kramādbhavet /AP_35.017ab/
purāṇaśravaṇaṃ stotraṃ paṭhan jāgaraṇaṃ niśi //AP_35.017cd/
parapreṣakabālānāṃ strīṇāṃ bhogabhujāṃ tathā /AP_35.018ab/
sadyodhivāsanaṃ kuryādvinā gandhapavitrakaṃ //AP_35.018cd/

:e ity ādimahāpurāṇe āgneye pavitrādhivāsanaṃ nāma pañcatriṃśo 'dhyāyaḥ ||

% Chapter {36}


:ś atha ṣaṭtriṃśo 'dhyāyaḥ


pavitrāropaṇavidhānaṃ

agnir uvāca
prātaḥ snānaṃ kṛtvā dvārapālān(1) prapūjya ca /AP_36.001ab/
praviśya gupte deśe ca samākṛṣyātha dhārayet //AP_36.001cd/
pūrvādhivāsitaṃ dravyaṃ vastrābharaṇagandhakaṃ /AP_36.002ab/
nirasya sarvanirmālyaṃ devaṃ saṃsthāpya pūjayet //AP_36.002cd/
pañcāmṛtaiḥ kaṣāyaiś ca śuddhagandhodakaistataḥ /AP_36.003ab/
pūrvādhivāsitaṃ dadyādvastraṃ gandhaṃ ca puṣpakaṃ //AP_36.003cd/
agnau hutvā nityavacca devaṃ samprārthayennamet (2) /AP_36.004ab/
samarpya karma devāya pūjāṃ naimittikīṃ caret //AP_36.004cd/
dvārapālaviṣṇukumbhavardhanīḥ prārthayeddhariṃ /AP_36.005ab/
ato deveti mantreṇa mūlamantreṇa kumbhake //AP_36.005cd/
kṛṣṇa kṛṣṇa namastubhyaṃ gṛhṇīṣvedaṃ pavitrakaṃ /AP_36.006ab/

:n

1 lokapālāniti kha, cihnitapustakapāṭhaḥ

2 prārthayennyasediti ga, cihnitapustakapāṭhaḥ
:p 105

pavitrīkaraṇārthāya varṣapūjāphalapradaṃ //AP_36.006cd/
pavitrakaṃ kurudhvādya yanmayā duṣkṛtaṃ kṛtaṃ /AP_36.007ab/
śuddho bhavāmyahaṃ deva tvatprasādāt sureśvara //AP_36.007cd/
pavitrañca hṛdādyaistu ātmānamabhiṣicya ca /AP_36.008ab/
viṣṇukumbhañca samprokṣya vrajeddevasamīpataḥ //AP_36.008cd/
pavitramātmane dadyādrakṣābandhaṃ visṛjya ca(1) /AP_36.009ab/
gṛhāṇa brahmasūtrañca yanmayā kalpitaṃ prabho //AP_36.009cd/
karmaṇāṃ pūraṇārthāya yathā doṣo na me bhavet /AP_36.010ab/
dvārapālāsanagurumukhyānāñca pavitrakam //AP_36.010cd/
kaniṣṭādi ca devāya vanamālāñca mūlataḥ /AP_36.011ab/
hṛdādiviśvaksenānte pavitrāṇi samarpayet //AP_36.011cd/
vahnau hutvāgnivartibhyo viṣṇvādibhyaḥ pavitrakam /AP_36.012ab/
prārcya pūrṇāhutiṃ dadyāt prāyaścittāya mūlataḥ //AP_36.012cd/
aṣṭottaraśataṃ vāpi pañcopaniṣadaistataḥ /AP_36.013ab/
maṇividrumamālābhirmandārakusumādibhiḥ //AP_36.013cd/
iyaṃ sāṃvatsarī pūjā tavāstu garuḍadhvaja /AP_36.014ab/
vanamālā yathā deva kaustubhaṃ satataṃ hṛdi //AP_36.014cd/
tadvat pavitratantūṃś ca pūjāṃ ca hṛdaye vaha(2) /AP_36.015ab/
kāmato 'kāmato vāpi yatkṛtaṃ niyamārcane //AP_36.015cd/
vidhinā vighnalopena paripūrṇaṃ tadastu me /AP_36.016ab/
prārthya natvā kṣamāpyātha pavitraṃ mastake 'rpayet //AP_36.016cd/
datvā baliṃ dakṣiṇābhirvaiṣṇavantoṣayedguruṃ /AP_36.017ab/

:n

1 rakṣābandhaṃ vimucya ceti kha, cihnitapustakapāṭhaḥ / pavitraṃ mūlato dadyādrakṣārthaṃ tadvisṛjya ceti ṅa, cihnitapustakapāṭhaḥ

2 pavitrakaṃ tvañca pūjāyāṃ hṛdaye vaheti ṅa, cihnitapustakapāṭhaḥ
:p 106

viprān bhojanavastrādyair divasaṃ pakṣameva vā //AP_36.017cd/
pavitraṃ snānakāle ca avatārya samarpayet /AP_36.018ab/
anivāritamannādyaṃ dadyādbhuṅktetha ca svayaṃ //AP_36.018cd/
visarjane 'hni sampūjya pavitrāṇi visarjayet /AP_36.019ab/
sāṃvatsarīmimāṃ pūjāṃ sampādya vidhivanmama //AP_36.019cd/
vraja pavitrakedānīṃ viṣṇulokaṃ visarjitaḥ /AP_36.020ab/
madhye someśayoḥ prārcya viṣvaksenaṃ hi tasya ca //AP_36.020cd/
pavitrāṇi samabhyarcya brāhmaṇāya samarpayet /AP_36.021ab/
yāvantastantavastasmin pavitre parikalpitāḥ //AP_36.021cd/
tāvadyugasahasrāṇi viṣṇuloke mahīyate /AP_36.022ab/
kulānāṃ śatamuddhṛtya daśa pūrvān daśāparān /AP_36.022cd/
viṣṇulokaṃ tu saṃsthāpya svayaṃ muktimavāpnuyāt //AP_36.022ef/

:e ity ādimahāpurāṇe āgneye viṣṇupavitrārohaṇaṃ nāma ṣaṭtriṃśo 'dhyāyaḥ ||

% Chapter {37}


:ś atha saptatriṃśo 'dhyāyaḥ


sarvadevapavitrārohaṇavidhiḥ

agnir uvāca
saṅkṣepāt sarvadevānāṃ pavitrārohaṇaṃ(1) śṛṇu /AP_37.001ab/
pavitra sarvalakṣma syāt svarasānalagaṃ tvapi //AP_37.001cd/
jagadyone samāgaccha parivāragaṇaiḥ saha /AP_37.002ab/
nimantrayāmyahaṃ prātardadyāntubhyaṃ pavitrakaṃ ///AP_37.002cd/
jagatsṛje(2) namastubhyaṃ gṛhṇīṣvedaṃ pavitrakaṃ /AP_37.003ab/

:n

1 pavitrāropaṇamiti kha, cihnitapustakapāṭhaḥ

2 jagatsūte iti ṅa, cihnitapustakapāṭhaḥ
:p 107

pavitrīkaraṇārthāya varṣapūjāphalapradaṃ //AP_37.003cd/
śivadeva namastubhyaṃ gṛhṇīṣvedaṃ pavitrakaṃ /AP_37.004ab/
maṇividrumamālābhirmandārakusumādibhiḥ //AP_37.004cd/
iyaṃ sāṃvatsarī pūjā tavāstu vedavitpate /AP_37.005ab/
sāṃvatsarīmimāṃ pūjāṃ sampādya vidhimanmama //AP_37.005cd/
vraja pavitrakedānīṃ svargalokaṃ visarjitaḥ /AP_37.006ab/
sūryadeva namastubhyaṃ gṛhṇīṣvedaṃ pavitrakaṃ //AP_37.006cd/
pavitrīkaraṇārthāya varṣapūjāphalapradaṃ /AP_37.007ab/
śivadeva namastubhyaṃ gṛhṇīṣvedaṃ pavitrakaṃ //AP_37.007cd/
pavitrīkaraṇārthāya varṣapūjāphalapradaṃ /AP_37.008ab/
vāṇeśvara(1) namastubhyaṃ gṛhṇīṣvedaṃ pavitrakaṃ //AP_37.008cd/
pavitrīkaraṇārthāya varṣapūjāphalapradaṃ /AP_37.009ab/
śaktideva namastubhyaṃ gṛhṇīṣvedaṃ pavitrakaṃ //AP_37.009cd/
pavitrīkaraṇārthāya varṣapūjāphalapradaṃ /AP_37.010ab/
nārāyaṇamayaṃ sūtramaniruddhamayaṃ varaṃ(2) //AP_37.010cd/
dhanadhānyāyurārogyapradaṃ sampradadāmi te /AP_37.011ab/
kāmadevamayaṃ sūtraṃ saṅkarṣaṇamayaṃ varaṃ //AP_37.011cd/
vidyāsantatisaubhāgyapradaṃ sampradadāmi te /AP_37.012ab/
vāsudevamayaṃ sūtraṃ dharmakāmārthamokṣadaṃ //AP_37.012cd/
saṃsārasāgarottārakāraṇaṃ pradadāmi te /AP_37.013ab/
viśvarūpamayaṃ sūtraṃ sarvadaṃ pāpanāśanaṃ //AP_37.013cd/

:n

1 gaṇeśvara iti ga, gha, ṅa, cihnitapustakatrayapāṭhaḥ

2 paramiti ṅa, cihnitapustakapāṭhaḥ
:p 108

atītānāgatakulasamuddhāraṃ dadāmi te /AP_37.014ab/
kaniṣṭhādīni catvāri manubhistu kramāddade //AP_37.014cd/

:e ity ādimahāpurāṇe āgneye saṅkṣepapavitrārohaṇaṃ nāma saptatriṃśo 'dhyāyaḥ ||

% Chapter {38}

:ś atha aṣṭatriṃśo 'dhyāyaḥ


devālayanirmāṇaphalaṃ

agnir uvāca
vāsudevādyālayasya kṛtau vakṣye phalādikaṃ /AP_38.001ab/
cikīrṣordevadhāmādi sahasrajanipāpanut //AP_38.001cd/
manasā sadmakartṝṇāṃ śatajanmāghanāśanaṃ /AP_38.002ab/
yenumodanti kṛṣṇasya kriyamāṇaṃ narā gṛhaṃ(1) //AP_38.002cd/
tepi pāpair vinirmuktāḥ prayāntyacyutalokatāṃ /AP_38.003ab/
samatītaṃ bhaviṣyañca kulānāmayutaṃ naraḥ //AP_38.003cd/
viṣṇulokaṃ nayatyāśu kārayitvā harergṛhaṃ /AP_38.004ab/
vasanti(2) pitaro dṛṣṭvā(3) viṣṇuloke hy alaṅkṛtāḥ //AP_38.004cd/
vimuktā nārakair duḥkhaiḥ kartuḥ kṛṣṇasya mandiraṃ /AP_38.005ab/
brahmahatyādipāpaughaghātakaṃ devatālayaṃ //AP_38.005cd/
phalaṃ yannāpyate yajñair dhāma kṛtvā tadāpyate /AP_38.006ab/
devāgāre kṛte sarvatīrthasnānaphalaṃ labhet //AP_38.006cd/
devādyarthe hatānāñca raṇe yattatphalādikaṃ /AP_38.007ab/
śāṭhyena pāṃśunā vāpi kṛtaṃ dhāma ca nākadaṃ //AP_38.007cd/

:n

1 gṛhādikaṃ ga, gha, cihnitapustakadvayapāṭhaḥ

2 nandanti iti kha, ga, cihnitapustakadvayapāṭhaḥ / valganti iti ṅa, cihnitapustakapāṭhaḥ

3 hṛṣṭā iti kha, ga, cihnitapustakadvayapāṭhaḥ
:p 109

ekāyatanakṛt svargī tryagārī brahmalokabhāk /AP_38.008ab/
pañcāgārī śambhulokamaṣṭāgārāddharau sthitiḥ //AP_38.008cd/
ṣoḍaśālayakārī tu(1) bhuktimuktimavāpnuyāt /AP_38.009ab/
kaniṣṭhaṃ madhyamaṃ śreṣṭhaṃ kārayitvā harergṛhaṃ //AP_38.009cd/
svargaṃ ca vaiṣṇavaṃ lokaṃ mokṣamāpnoti ca kramāt /AP_38.010ab/
śreṣṭhamāyatanaṃ viṣṇoḥ kṛtvā yaddhanavān labhet //AP_38.010cd/
kaniṣṭhenaiva tat puṇyaṃ prāpnotyadhanavānnaraḥ /AP_38.011ab/
samutpādya dhanaṃ kṛtyā svalpenāpi(2) surālayaṃ //AP_38.011cd/
kārayitvā hareḥ puṇyaṃ samprāpnotyadhikaṃ varaṃ /AP_38.012ab/
lakṣaṇātha sahasreṇa śatenārdhena vā hareḥ //AP_38.012cd/
kārayan bhavanaṃ yāti yatrāste garuḍadhvajaḥ /AP_38.013ab/
bālye tu krīḍamāṇā ye pāṃśubhirbhavanaṃ hareḥ //AP_38.013cd/
vāsudevasya kurvanti tepi tallokagāminaḥ /AP_38.014ab/
tīrthe cāyatane puṇye saddhakṣetre tathāṣṭame //AP_38.014cd/
karturāyatanaṃ viṣṇoryathoktāttriguṇaṃ phalaṃ /AP_38.015ab/
bandhūkapuṣpavinyāsaiḥ sudhāpaṅkena vaiṣṇavaṃ //AP_38.015cd/
ye vilimpanti bhavanaṃ te yānti bhagavatpuraṃ /AP_38.016ab/
patitaṃ patamānantu tathārdhapatitaṃ naraḥ //AP_38.016cd/
samuddhṛtya harerdhāma prāpnoti dviguṇaṃ phalaṃ /AP_38.017ab/
patitasya tu yaḥ kartā patitasya ca rakṣitā //AP_38.017cd/
viṣṇorāyatanasyeha naro viṣṇulokabhāk /AP_38.018ab/
iṣṭakānicayastiṣṭhed yāvadāyatane hareḥ //AP_38.018cd/
sakulastasya vai kartā viṣṇuloke mahīyate /AP_38.019ab/

:n

1 ṣoḍaśāgārakārī tu iti ga, cihnitapustakapāṭhaḥ

2 svalpenaiveti kha, cihnitapustakapāṭhaḥ
:p 110

sa eva puṇyavān pūjya iha loke paratra ca //AP_38.019cd/
kṛṣṇasya vāsudevasya yaḥ kārayati ketanaṃ /AP_38.020ab/
jātaḥ sa eva sukṛtī kulantenaiva pāvitaṃ //AP_38.020cd/
viṣṇurudrārkadevyādergṛhakartā sa kīrtibhāk /AP_38.021ab/
kiṃ tasya vittanicayair mūḍhasya parirakṣitaḥ //AP_38.021cd/
duḥkhārjitair yaḥ kṛṣṇasya na kārayati ketanaṃ /AP_38.022ab/
nopabhogyaṃ dhanaṃ yasya pitṛvipradivaukasāṃ //AP_38.022cd/
nopabhogāya bandhūnāṃ vyarthastasya dhanāgamaḥ /AP_38.023ab/
yathā dhruvo nṛṇāṃ mṛtyurvittanāśas tathā dhruvaḥ //AP_38.023cd/
mūḍhastatrānubadhnāti jīvitetha cale ghane /AP_38.024ab/
yadā vittaṃ na dānāya nopabhogāya dehināṃ //AP_38.024cd/
nāpi kīrtyai na dharmāthaṃ tasya svāmyetha ko guṇaḥ /AP_38.025ab/
tasmādvittaṃ samāsādya daivādvā pauruṣādatha //AP_38.025cd/
dadyāt samyag dvijāgryebhyaḥ kīrtanāni ca kārayet /AP_38.026ab/
dānebhyaścādhikaṃ yasmāt kīrtanebhyo varaṃ yataḥ //AP_38.026cd/
atastatkārayeddhīmān viṣṇvādermandirādikaṃ /AP_38.027ab/
viniveśya harerdhāma bhaktimadbhir narottamaiḥ //AP_38.027cd/
niveśitaṃ bhavet kṛtsnaṃ trailokyaṃ sacarācaraṃ /AP_38.028ab/
bhūtaṃ bhavayam bhaviṣyañca sthūlaṃ sūkṣmaṃ tathetarat(1) //AP_38.028cd/
ābrāhmastambaparyantaṃ sarvaṃ viṣṇoḥ samudbhavaṃ /AP_38.029ab/
tasya devādidevasya sarvagasya(2) mahātmanaḥ //AP_38.029cd/
niveśya bhavanaṃ viṣṇor na bhūyo bhuvi jāyate /AP_38.030ab/
yathā viṣṇordhāmakṛtau phalaṃ tadvaddivaukasāṃ //AP_38.030cd/

:n

1 tathaiva ca iti ga, cihnitapustakapāṭhaḥ

2 sarveśasya iti kha, cihnitapustakapāṭhaḥ
:p 111

śivabrahmārkavighneśacaṇḍīlakṣmyādikātmanāṃ /AP_38.031ab/
devālayakṛteḥ puṇyaṃ pratimākaraṇedhikaṃ(3) //AP_38.031cd/
pratimāsthāpane yāge phalasyānto na vidyate /AP_38.032ab/
mṛṇmayāddāruje puṇyaṃ dārujādiṣṭkābhave //AP_38.032cd/
iṣṭakotthācchailaje syāddhemāderadhikaṃ phalaṃ /AP_38.033ab/
saptajanmakṛtaṃ pāpaṃ prārambhādeva naśyati //AP_38.033cd/
devālayasya svargī syānnarakaṃ na sa gacchati /AP_38.034ab/
kulānāṃ śatamuddhṛtya viṣṇulokaṃ nayennaraḥ //AP_38.034cd/
yamo yamabhaṭānāha devamandirakāriṇaḥ /AP_38.035ab/

yama uvāca
pratimāpūjādikṛto nāneyā narakaṃ narāḥ //AP_38.035cd/
devālayādyakartāra āneyāste tu gocare(1) /AP_38.036ab/
visāradhvaṃ yathānyāyanniyogo mama pālyatāṃ (2) //AP_38.036cd/
nājñābhaṅgaṃ kariṣyanti bhavatāṃ jantavaḥ kvacit /AP_38.037ab/
kevalaṃ te jagattātamanantaṃ samupāśritāḥ //AP_38.037cd/
bhavadbhiḥ parihartavyāsteṣāṃ nātrāsti saṃsthitiḥ /AP_38.038ab/
ye ca bhagavatā loke taccittāstatparāyaṇāḥ //AP_38.038cd/
pūjayanti sadā viṣṇuṃ te vastyājyāḥ sudūrataḥ /AP_38.039ab/
yastiṣṭhan prasvapan gacchannuttiṣṭhan skhalite sthite(4) //AP_38.039cd/
saṅkīrtayanti govindaṃ te vastyājyāḥ sudūrataḥ /AP_38.040ab/
nityanaimittikair devaṃ ye yajanti janārdanam //AP_38.040cd/
nāvalokyā bhavadbhiste tadgatā yānti tadgatim /AP_38.041ab/

:n

1 āneyāstvaviśeṣata iti ga, cihnitapustakapāṭhaḥ

2 niyamo me 'nupālyatāmiti kha, cihnitapustakapāṭhaḥ

3 jantavaḥ kvaciditi kha, cihnitapustakapāṭhaḥ
:p 112

ye puṣpadhūpavāsobhirbhūṣaṇaiścātivallabhaiḥ //AP_38.041cd/
arcayanti na te grāhyā narāḥ kṛṣṇālaye gatāḥ(1) /AP_38.042ab/
upalepanakartāraḥ sammārjanaparāś ca ye //AP_38.042cd/
kṛṣṇālaye parityajyāsteṣāṃ putrās tathā kulam /AP_38.043ab/
yena cāyatanaṃ viṣṇoḥ kāritaṃ tatkulodbhavam //AP_38.043cd/
puṃsāṃ śataṃ nāvalokyaṃ bhavadbhirduṣṭacetasā /AP_38.044ab/
yastu devālayaṃ viṣṇordāruśailamayaṃ tathā //AP_38.044cd/
kārayen mṛṇmayaṃ vāpi sarvapāpaiḥ pramucyate /AP_38.045ab/
ahanyahani yajñena yajato yan mahāphalam //AP_38.045cd/
prāpnoti tat phalaṃ viṣṇoryaḥ kārayati ketanaṃ /AP_38.046ab/
kulānāṃ śatamāgāmi samatītaṃ tathā śataṃ //AP_38.046cd/
kārayan bhagavaddhāma nayatyacyutalokatāṃ /AP_38.047ab/
saptalokamayo viṣṇustasya yaḥ kurute gṛhaṃ //AP_38.047cd/
tārayatyakṣayāṃllokānakṣayān pratipadyate /AP_38.048ab/
iṣṭakācayavinyāso yāvantyabdāni tiṣṭhati //AP_38.048cd/
tāvadvarṣasahasrāṇi tatkarturdivi saṃsthitiḥ /AP_38.049ab/
pratimākṛdviṣṇulokaṃ sthāpako līyate harau /AP_38.049cd/
devasadmapratikṛtipratiṣṭhākṛttu gocare //AP_38.049ef/

agnir uvāca
yamoktā nānayaṃstetha pratiṣṭhādikṛtaṃ hareḥ /AP_38.050ab/
hayaśīrṣaḥ pratiṣṭhārthaṃ(2) devānāṃ brahmaṇe 'bravīt //AP_38.050cd/

:e ity ādimahāpurāṇe āgneye devālayādimāhātmyavarṇanaṃ nāma aṣṭatriṃśodhyāyaḥ ||

:n

1 kṛṣṇāśraye gatā iti kha, gha, ṅa, cihnitapustakatrayapāṭhaḥ

2 pratiṣṭhādyamiti kha, ṅa, cihnitapustakadvayapāṭhaḥ
:p 113

% Chapter {39}


:ś athonacatvāriṃśo 'dhyāyaḥ


bhūparigrahavidhānaṃ

hayagrīva uvāca
viṣṇvādīnāṃ pratiṣṭhādi vakṣye brahman śṛṇuṣva me /AP_39.001ab/
proktāni pañcarātarāṇi saptarātrāṇi vai mayā //AP_39.001cd/
vyastāni munibhirloke pañcaviṃśatisaṅkhyayā /AP_39.002ab/
hayaśīrṣaṃ tantramādyaṃ tantraṃ trailokyamohanaṃ //AP_39.002cd/
vaibhavaṃ pauṣkaraṃ tantraṃ prahrādaṅgārgyagālavaṃ /AP_39.003ab/
nāradīyañca sampraśnaṃ śāṇḍilyaṃ vaiśvakaṃ(1) tathā //AP_39.003cd/
satyoktaṃ śaunakaṃ tantraṃ vāsiṣṭhaṃ jñānasāgaraṃ /AP_39.004ab/
svāyambhuvaṃ kapilañca tārkṣaṃ nārāyaṇīyakaṃ //AP_39.004cd/
ātreyaṃ nārasiṃhākhyamānandākhyaṃ tathāruṇaṃ /AP_39.005ab/
baudhāyanaṃ tathārṣaṃ tu(2) viśvoktaṃ tasya sārataḥ //AP_39.005cd/
pratiṣṭhāṃ hi dvijaḥ kuryānmadhyadeśādisambhavaḥ /AP_39.006ab/
nakacchadeśasambhūtaḥ kāverīkoṅkaṇodgataḥ //AP_39.006cd/
kāmarūpakaliṅgoptyaḥ kāñcīkāśmīrakośalaḥ(3) /AP_39.007ab/
ākāśavāyutejombu bhūretāḥ pañca rātrayaḥ //AP_39.007cd/
acaitanyāstamodriktāḥ pañcarātravivarjitaṃ /AP_39.008ab/
brahmāhaṃ viṣṇuramala iti vidyātsa deśikaḥ //AP_39.008cd/
sarvalakṣaṇahīṇopi sa gurustantrapāragaḥ /AP_39.009ab/

:n

1 caiśvaraṃ tatheti ga, ṅa, gha, cihnitapustakatrayapāṭhaḥ

2 tathāṣṭāṅgamiti kha, ṅa, cihnitapustakadvayapāṭhaḥ

3 kāśmīrake sthita iti ga, cihnitapustakapāṭhaḥ
:p 114

nagarābhimukhāḥ sthāpyā devā na ca parāṅmukhāḥ //AP_39.009cd/
kurukṣetre gayādau ca nadīnāntu(1) samīpataḥ /AP_39.010ab/
brahmā madhye tu nagare pūrve śakrasya śobhanaṃ //AP_39.010cd/
agnāvagneś ca mātṝṇāṃ bhūtānāñca yamasya ca /AP_39.011ab/
dakṣiṇe caṇḍikāyāś ca pitṛdaityādikasya ca //AP_39.011cd/
vairṛte mandiraṃ kuryāt varuṇādadeś ca vāruṇe /AP_39.012ab/
vāyor nāgasya vāyavye saumye yakṣaguhasya ca //AP_39.012cd/
caṇḍīśasya maheśasya aiśe viṣṇoś ca sarvaśaḥ /AP_39.013ab/
pūrvadevakulaṃ pīḍya prāsādaṃ svalpakaṃ tvatha //AP_39.013cd/
samaṃ vāpyadhikaṃ vāpi na kartavyaṃ vijānatā /AP_39.014ab/
ubhayordviguṇāṃ sīmāṃ tyaktvā cocchrayasammitāṃ //AP_39.014cd/
prāsādaṃ kārayedanyaṃ nobhayaṃ pīḍayedbudhaḥ /AP_39.015ab/
bhūmau tu śodhitāyāṃ tu kuryādbhumiparigrahaṃ //AP_39.015cd/
prākārasīmāparyantaṃ tato bhutabaliṃ haret /AP_39.016ab/
māṣaṃ haridrācūrṇantu salājaṃ dadhisaktubhiḥ //AP_39.016cd/
aṣṭākṣareṇa saktūṃś ca pātāyitvāṣṭadikṣu ca /AP_39.017ab/
rākṣasāś ca piśācāś ca yesmiṃstiṣṭhanti bhūtale //AP_39.017cd/
sarve te vyapagacchantu sthānaṃ kuryāmahaṃ hareḥ /AP_39.018ab/
halena vāhayitvā gāṃ gobhiś caivāvadārayet //AP_39.018cd/
pramāṇvaṣṭakenaiva trasareṇuḥ prakīrtyate //19//AP_39.019ab/
tair aṣṭabhistu bālāgraṃ likhyā tair aṣṭabhirmatā /AP_39.020ab/
tābhiryūkāṣṭabhiḥ khyātā tāścāṣṭau yavamadhyamaḥ //AP_39.020cd/

:n

1 nadyadriṣu iti kha, ga, ṅa, cihnitapustakatrayapāṭhaḥ
:p 115

yavāṣṭakair aṅgulaṃ syāccaturviṃśāṅgulaḥ karaḥ /AP_39.021ab/
caturaṅgulasaṃyuktaḥ sa hastaḥ(1) padmahastakaḥ //AP_39.021cd/

:e ity ādimahāpurāṇe āgneye pratiṣṭhāyāṃ bhūparigraho nāmonacatvāriṃśodhyāyaḥ ||

% Chapter {40}


:ś atha catvāriṃśo 'dhyāyaḥ


arghyadānavidhānaṃ

bhagavānuvāca
pūrvamāsit mahadbhūtaṃ sarvabhūtabhayaṅkaraṃ /AP_40.001ab/
taddevair nihitaṃ bhumau sa vāstupuruṣaḥ smṛtaḥ //AP_40.001cd/
catuḥṣaṣṭipade kṣetre īśaṃ koṇārdhasaṃsthitaṃ /AP_40.002ab/
ghṛtākṣataistarpayettaṃ parjanyaṃ padagataṃ tataḥ //AP_40.002cd/
utpalādibhirjayantañca dvipadasthaṃ patākayā /AP_40.003ab/
mahendrañcaikakoṣṭhasthaṃ sarvaraktaiḥ pade raviṃ //AP_40.003cd/
vitānenārdhapadagaṃ satyaṃ pade bhṛśaṃ ghṛtaiḥ /AP_40.004ab/
vyoma śākunamāṃsena(2) koṇārdhapadasaṃsthitaṃ //AP_40.004cd/
srucā cārdhapade vahniṃ pūṣāṇaṃ lājayaikataḥ /AP_40.005ab/
svarṇena vitathaṃ dviṣṭhaṃ mathanena gṛhākṣataṃ //AP_40.005cd/
māṃsaudanena dharmeśamekaikasmin sthitaṃ dvayaṃ /AP_40.006ab/
gandharvaṃ dvipadaṃ gandhair bhṛśaṃ śākunajihvayā //AP_40.006cd/
ekasthamūrdhvasaṃsthañca mṛgaṃ nīlapaṭais tathā /AP_40.007ab/
pitṝn kṛśarayārdhasthaṃ dantakāṣṭhaiḥ padasthitaṃ //AP_40.007cd/

:n

1 nṛhasta iti kha, cihnitapustakapāṭhaḥ

2 vyoma śākulamāṃseneti kha, cihnitapustakapāṭhaḥ
:p 116

dauvārikaṃ dvisaṃsthañca sugrīvaṃ yāvakena tu /AP_40.008ab/
puṣpadantaṃ kuśastambaiḥ padmair varuṇamekataḥ //AP_40.008cd/
asuraṃ surayā dviṣṭhaṃ pade śeṣaṃ ghṛtāmbhasā /AP_40.009ab/
yavaiḥ pāpaṃ padārdhasthaṃ rogamardhe ca maṇḍakaiḥ //AP_40.009cd/
nāgapuṣpaiḥ pade nāgaṃ mukhyaṃ bhakṣyair dvisaṃsthitaṃ /AP_40.010ab/
mudgaudanena bhallāṭaṃ pade somaṃ pade tathā //AP_40.010cd/
madhunā pāyasenātha śālūkena ṛṣiṃ dvaye /AP_40.011ab/
pade ditiṃ lopikābhirardhe ditimathāparaṃ //AP_40.011cd/
pūrikābhistataścāpamīśādhaḥ payasā pade /AP_40.012ab/
tatodhaścāpavatsantu dadhnā caikapade sthitaṃ //AP_40.012cd/
laḍḍukaiś ca marīcintu pūrvakoṣṭhacatuṣṭaye(1) /AP_40.013ab/
savitre raktapuṣpāṇi brahmādhaḥkoṇakoṣṭhake //AP_40.013cd/
tadadhaḥkoṣṭhake dadyāt sāvitryai ca kuśodakaṃ /AP_40.014ab/
vivaste 'ruṇaṃ dadyāccandanañcaturaṅghriṣu //AP_40.014cd/
rakṣodhaḥkoṇakoṣṭhe tu indrāyānnaṃ niśānvitaṃ /AP_40.015ab/
indrajayāya tasyādho ghṛtānnaṃ koṇakoṣṭhake //AP_40.015cd/
catuṣpadeṣu dātavyamindrāya guḍapāyasaṃ /AP_40.016ab/
vāyvadhaḥkoṇadeśe tu rudrāya pakvamāṃsakaṃ //AP_40.016cd/
tadadhaḥkoṇakoṣṭhe tu yakṣāyārdraṃ phalantathā /AP_40.017ab/
mahīdharāya māṃsānnaṃ māghañca caturaṅghriṣu //AP_40.017cd/
madhye catuṣpade sthāpyā brahmaṇe tilataṇḍulāḥ /AP_40.018ab/
carakīṃ māṣasarpibhyāṃ skandaṃ kṛśarayāsṛjā //AP_40.018cd/
raktapadmair vidārīñca kandarpañca palodanaiḥ /AP_40.019ab/
pūtanāṃ palapittābhyāṃ māṃsāsṛgbhyāñca jambhakaṃ //AP_40.019cd/

:n

1 madhyacatuṣṭaye iti kha, cihnitapustakapāṭhaḥ
:p 117

pittāsṛgasthibhiḥ pāpāṃ pilipiñjaṃ(1) srajāsṛjā /AP_40.020ab/
īśādyān raktamāṃsena abhāvādakṣatair yajet //AP_40.020cd/
rakṣomātṛgaṇebhyaś ca piśācādibhya eva ca /AP_40.021ab/
pitṛbhyaḥ kṣetrapālebhyo balīn dadyāt prakāmataḥ //AP_40.021cd/
āhutvaitānasantarpya prāsādādīnna kārayet /AP_40.022ab/
brahamasthāne hariṃ lakṣmīṃ gaṇaṃ paścāt samarcayet //AP_40.022cd/
mahīśvaraṃ vāstumayaṃ(2) vardhanyā sahitaṃ ghaṭaṃ /AP_40.023ab/
brahmāṇaṃ madhyataḥ kumbhe brahmādīṃś ca digīśvarān //AP_40.023cd/
dadyāt pūrṇāhutiṃ paścāt svasti vācya praṇamya ca /AP_40.024ab/
pragṛhya karkarīṃ samyak maṇḍalantu pradakṣiṇaṃ //AP_40.024cd/
sūtramārdeṇa he brahmaṃstoyadhārāñca bhrāmayet /AP_40.025ab/
pūrvavattena mārgeṇa sapta vījāni vāpayet //AP_40.025cd/
prārambhaṃ tena mārgeṇa tasya khātasya kārayet /AP_40.026ab/
tato gartaṃ khanenmadhye hastamātraṃ pramāṇataḥ //AP_40.026cd/
caturaṅgulakaṃ cādhaścopalipyārcayettataḥ /AP_40.027ab/
dhyātvā caturbhujaṃ viṣṇumarghyaṃ dadyāttu kumbhataḥ //AP_40.027cd/
karkaryā pūrayet śvabhraṃ śuklapuṣpāṇi ca nyaset /AP_40.028ab/
dakṣiṇāvartakaṃ śreṣṭhaṃ bījair mṛddbhiś ca pūrayet //AP_40.028cd/
arghyādānaṃ viniṣpādya govastrādīndadedgurau /AP_40.029ab/
kālajñāya sthapataye vaiṣṇavādibhya arcayet //AP_40.029cd/
tatastu khānayedyatnajjalāntaṃ yāvadeva tu /AP_40.030ab/
puruṣādhaḥsthitaṃ śalyaṃ(3) na gṛhe doṣadaṃ bhavet //AP_40.030cd/

:n

1 pilipicchamiti ṅa, cihnitapustakapāṭhaḥ

2 mahīdharaṃ vāstumayamiti kha, ṅa, cihnitapustakapāṭhaḥ

3 puruṣādhiṣṭhitaṃ śalyamiti ga, cihnitapustakapāṭhaḥ
:p 118

asthiśalye vidyate vai bhittirvai gṛhiṇo 'sukhaṃ /AP_40.031ab/
yannāmaśabdaṃ śṛṇuyāttatra śalyaṃ tadudbhavaṃ //AP_40.031cd/

:e ity ādimahāpurāṇe āgneye arghyadānakathanaṃ nāma catvāriṃśo 'dhyāyaḥ ||

% Chapter {41}


:ś athaikacatvāriṃśo 'dhyāyaḥ

śilāvinyāsavidhānaṃ

bhagavānuvāca
pādapratiṣṭhāṃ vakṣāmi śilāvinyāsalakṣaṇaṃ /AP_41.001ab/
agrato maṇḍapaḥ kāryaḥ kuṇḍalānāntu catuṣṭayaṃ //AP_41.001cd/
kumbhanyāseṣṭakānyāso dvārastambhocchrayaṃ śubhaṃ /AP_41.002ab/
pādonaṃ pūrayet khātaṃ tatra vāstuṃ yajet same //AP_41.002cd/
iṣṭakāś ca supakvāḥ syurdvādaśāṅgulasammitāḥ /AP_41.003ab/
savistāratribhāgena vaipulyena(1) samanvitāḥ //AP_41.003cd/
karapramāṇā śreṣṭhā syācchilāpyatha śilāmaye(2) /AP_41.004ab/
nava kumbhāṃstāmramayān sthāpayediṣṭakāghaṭān //AP_41.004cd/
adbhiḥ pañcakaṣāyeṇa sarvauṣadhijalena ca /AP_41.005ab/
gandhatoyena ca tathā kumbhaistoyasupūritaiḥ //AP_41.005cd/
hiraṇyavrīhisaṃyuktair gandhacandanacarcitaiḥ /AP_41.006ab/
āpo hi ṣṭheti tisṛbhiḥ śanno devīti cāpyatha //AP_41.006cd/
tarat samandīriti ca(3) pāvamānībhireva ca /AP_41.007ab/
uduttamaṃ varuṇamiti kathānaś ca tathaiva ca //AP_41.007cd/

:n

1 suvistāraṃ vibhāgena naipuṇyaneti kha, cihnitapustakapāṭhaḥ

2 śilā syānna śilāmaye iti ga, cihnitapustakapāṭhaḥ

3 bhavatatsamandīritīti kha, ga, ṅa, cihnitapustakadvayapāṭhaḥ
:p 119

varuṇasyeti mantreṇa haṃsaḥ śuciṣadityapi /AP_41.008ab/
śrīsūktena tathā śilāḥ saṃsthāpya saṃghaṭāḥ(1) //AP_41.008cd/
śayyāyāṃ maṇḍape prācyāṃ maṇḍale harimarcayet /AP_41.009ab/
juhuyājjanayitvāgniṃ samidho dvādaśīstataḥ //AP_41.009cd/
āghārāvājyabhāgau tu praṇavenaiva kārayet /AP_41.010ab/
aṣṭāhutīs tathāṣṭāntair ājyaṃ(2) vyāhṛtibhiḥ kramāt //AP_41.010cd/
lokeśānāmagnaye vai somāyāvagraheṣu ca(3) /AP_41.011ab/
puruṣottamāyeti ca vyāhṛtīrjuhuyāttataḥ //AP_41.011cd/
prāyaścittaṃ tataḥ pūrṇāṃ mūrtimāṃsaghṛtāṃstilān /AP_41.012ab/
vedādyair dvādaśāntena(4) kumbheṣu ca pṛthak pṛthak //AP_41.012cd/
prāṅmukhastu guruḥ kuryādaṣṭadikṣu vilipya ca /AP_41.013ab/
madhye caikāṃ śilāṃ kumbhaṃ nyasedetān surān kramāt //AP_41.013cd/
padmaṃ caiva mahāpadmaṃ makaraṃ kacchapaṃ tathā /AP_41.014ab/
kumudañca tathā nandaṃ padmaṃ śaṅkhañca padminīṃ //AP_41.014cd/
kumbhānna cālayetteṣu iṣṭakānāntu devatāḥ /AP_41.015ab/
īśānāntāś ca pūrvādāviṣṭakāṃ prathamaṃ nyaset //AP_41.015cd/
śaktayo vimalādyāstu iṣṭakānāntu devatāḥ /AP_41.016ab/
nyasanīyā yathā yogaṃ madhye nyasyā tvanugrahā //AP_41.016cd/
avyaṅge cākṣata pūrṇaṃ muneraṅgirasaḥ sute /AP_41.017ab/
iṣṭake tvaṃ prayaccheṣṭaṃ pratiṣṭhāṃ kārayāmyahaṃ //AP_41.017cd/
mantreṇānena vinyasya iṣṭakā deśakramottamaḥ /AP_41.018ab/

:n
1 samyutā iti ṅa, cihnitapustakapāṭhaḥ .|

2 aṣṭāhutīplathā pūrṇair ājyamiti ga, gha, ṅa, iti pustakatrayapāṭhaḥ

3 somāya ca grahāya ceti ṅa, cihnitapustakapāṭhaḥ

4 dvādaśārṇena iti kha, cihnitapustakapāṭhaḥ
:p 120

garbhādhānaṃ tataḥ kuryānmadhyasthāne samāhitaḥ //AP_41.018cd/
kumbhopariṣṭhādeveśaṃ padminīṃ nyasya devatāṃ /AP_41.019ab/
mṛttikāś caiva puṣpāṇi dhātavo ratnameva ca(1) //AP_41.019cd/
lauhāni dikpaterastraṃ yajedvai garbhabhājane /AP_41.020ab/
dvādaśāṅgulavistāre caturaṅgulakocchraye //AP_41.020cd/
padmākāre tāmramaye bhājane pṛthivīṃ yajet /AP_41.021ab/
ekānte sarvabhūteśe parvatāsanamaṇḍite //AP_41.021cd/
samudraparivāre tvaṃ devi garbhaṃ samāśraya /AP_41.022ab/
nande nandaya vāsiṣṭhe vasubhiḥ prajayā(2) saha //AP_41.022cd/
jaye bhārgavadāyāde prajānāṃ vijayāvahe /AP_41.023ab/
pūrṇeṅgirasadāyāde pūrṇakāmaṃ kuruṣva māṃ //AP_41.023cd/
bhadre kāśyapadāyāde kuru bhadrāṃ matiṃ mama /AP_41.024ab/
sarvavījasamāyukte sarvaratnauṣadhīvṛte //AP_41.024cd/
jaye surucire nande vāsiṣṭhe ramyatāmiha /AP_41.025ab/
prajāpatisute devi caturasre mahīyasi //AP_41.025cd/
subhage suprabhe bhadre gṛhe kāśyapi ramyatāṃ /AP_41.026ab/
pūjite paramāś carye gandhamālyair alaṅkṛte //AP_41.026cd/
bhavabhūtikarī devi gṛhe bhārgavi ramyatāṃ /AP_41.027ab/
deśasvāmipurasvāmigṛhasvāmiparigrahe //AP_41.027cd/
manuṣyādikatuṣṭyarthaṃ paśuvṛddhikarī bhava /AP_41.028ab/
evamuktvā tataḥ khātaṃ gomūtreṇa tu secayet //AP_41.028cd/
kṛtvā nidhāpayedgarbhaṃ garbhādhānaṃ bhavenniśi /AP_41.029ab/
govastrādi pradadyācca guravenyeṣu bhojanaṃ //AP_41.029cd/

:n

1 rasameva ceti ga. gha. ṅa. cihnitapustakadvayapāṭhaḥ

2 priyayeti ga, cihnitapustakapāṭhaḥ
:p 121

garbhaṃ nyasyeṣṭakā nyasya tato garbhaṃ prapūrayet /AP_41.030ab/
pīṭhabandhamataḥ kuryānmitaprāsādamānataḥ(1) //AP_41.030cd/
pīṭhottamañcocchrayeṇa prāsādasyārdhavistarāt /AP_41.031ab/
padahīnaṃ madhyamaṃ syāt kaniṣṭhaṃ cottamārdhataḥ //AP_41.031cd/
pīṭhabandhopariṣṭhāttu vāstuyāgaṃ punaryajet /AP_41.032ab/
pādapratiṣṭhākārī tu niṣpāpo divi modate //AP_41.032cd/
devāgāraṃ karomīti manasā yastu cintayet /AP_41.033ab/
tasya kāyagataṃ pāpaṃ tadahnā hi praṇaśyati //AP_41.033cd/
kṛte tu kiṃ punastasya prāsāde vidhinaiva tu /AP_41.034ab/
aṣṭeṣṭakasamāyuktaṃ yaḥ kuryāddevatālayaṃ //AP_41.034cd/
na tasya phalasampattirvaktuṃ śakyeta kenacit /AP_41.035ab/
anenaivānumeyaṃ hi phalaṃ prāsādavistarāt //AP_41.035cd/
grāmamadhye ca pūrve ca pratyagdvāraṃ prakalpayet /AP_41.036ab/
vidiśāsu ca sarvāsu grāme pratyaṅmukho bhavet /AP_41.036cd/
dakṣiṇe cottare caiva paścime prāṅmukho bhavet //AP_41.036ef/

:e ity ādimahāpurāṇe āgneye pātālayogakathanaṃ nāma ekacatvāriṃśo 'dhyāyaḥ ||

% Chapter {42}


:ś atha dvācatvāriṃśo 'dhyāyaḥ


prāsādalakṣaṇakathanaṃ

hayagrīva uvāca
prāsādaṃ sampravakṣyāmi sarvasādhāraṇaṃ śṛṇu /AP_42.001ab/
caturasrīkṛtaṃ kṣetraṃ bhajet ṣoḍaśadhā budhaḥ //AP_42.001cd/
madhye tasya caturbhistu kuryādāyasamanvitaṃ /AP_42.002ab/

:n

1 samaprāsādamānata iti ṅa, cihnitapustakapāṭhaḥ
:p 122

dvadaśaiva tu bhāgāni bhittyarthaṃ parikalpayet //AP_42.002cd/
jaṅghocchrāyantu kartavyaṃ caturbhāgeṇa cāyataṃ(1) /AP_42.003ab/
jaṅghāyāṃ dviguṇocchrāyaṃ mañjaryāḥ kalpayed budhaḥ //AP_42.003cd/
turyabhāgena mañjaryāḥ kāryaḥ samyak pradakṣiṇaḥ(2) /AP_42.004ab/
tanmānanirgamaṃ kāryamubhayoḥ pārśvayoḥ samaṃ //AP_42.004cd/
śikhareṇa samaṃ kāryamagre jagati vistaraṃ /AP_42.005ab/
dviguṇenāpi kartavyaṃ yathāśobhānurūpataḥ //AP_42.005cd/
vistārānmaṇḍapasyāgre garbhasūtradvayena tu /AP_42.006ab/
dairghyātpādādhikaṃ kuryānmadhyastambhair vibhūṣitaṃ //AP_42.006cd/
prāsādagarbhamānaṃ vā kurvīta mukhamaṇḍapaṃ /AP_42.007ab/
ekāśītipadair vyāstuṃ paścāt maṇḍapamārabhet //AP_42.007cd/
śukān prāgdvāravinyāse pādāntaḥsthān yajet surān /AP_42.008ab/
tathā prākāravinyāse yajed dvātriṃśadantagān(3) //AP_42.008cd/
sarvasādhāraṇaṃ caitat prāsādasya ca lakṣaṇaṃ /AP_42.009ab/
mānena pratimāyā vā prāsādamaparaṃ śṛṇu //AP_42.009cd/
pratimāyāḥ pramāṇana kartavyā piṇḍikā śubhā /AP_42.010ab/
garbhastu piṇḍikārdhena garbhamānāstu bhittayaḥ //AP_42.010cd/
bhitterāyāmamānena utsedhantu prakalpayet /AP_42.011ab/
bhittyucchrāyāttu dviguṇaṃ śikharaṃ kalpayed budhaḥ //AP_42.011cd/
śikharasya tu turyeṇa bhramaṇaṃ parikalpayet /AP_42.012ab/
śikharasya caturthena vyagrato mukhamaṇḍapaṃ //AP_42.012cd/

:n

1 catyurbhāgeṇa vā yutamiti kha, cihnitapustakapāṭhaḥ / caturbhāgeṇa saṃyutamiti ga, cihnitapustakapāṭhaḥ

2 samyak kuryāt pradakṣiṇamiti kha, cihnitapustakapāṭhaḥ

3 dvātriṃśadantare iti kha, cihnitapustakapāṭhaḥ
:p 123

aṣṭamāṃsena garbhasya rathakānāntu nirgamaḥ /AP_42.013ab/
paridherguṇabhāgena rathakāṃstatra kalpayet //AP_42.013cd/
tattṛtīyeṇa(4) vā kuryādrathakānāntu nirgamaṃ /AP_42.014ab/
vāmatrayaṃ sthāpanīyaṃ rathakatritaye sadā //AP_42.014cd/
śikharārthaṃ hi sūtrāṇi catvāri vinipātayet /AP_42.015ab/
śukanāśordhvataḥ sūtraṃ tiryagbhūtaṃ nipātayet //AP_42.015cd/
śikharasyārdhabhāgasthaṃ siṃhaṃ tatra tu kārayet /AP_42.016ab/
śukanāsāṃ sthirīkṛtya madhyasandhau nidhāpayet //AP_42.016cd/
apare ca tathā pārśvaṃ tadvat sūtraṃ nidhāpayet /AP_42.017ab/
tadūrdhvantu bhavedvedī sakaṇṭā manasārakaṃ //AP_42.017cd/
skandhabhagnaṃ na kartavyaṃ vikarālaṃ tathaiva ca /AP_42.018ab/
ūrdhvaṃ ca vedikāmānāt kalaśaṃ parikalpayet //AP_42.018cd/
vistārāddviguṇaṃ dvāraṃ kartavyaṃ tu suśobhanaṃ /AP_42.019ab/
udumbarau tadūrdhvañca nyasecchākhāṃ sumaṅgalaiḥ //AP_42.019cd/
dvārasya tu caturthāṃśe kāryau caṇḍapracaṇdakau /AP_42.020ab/
viśvaksenavatsadaṇḍau śikhordhvoḍumbare śriyaṃ //AP_42.020cd/
diggajaiḥ snāpyamānāntāṃ ghaṭeḥ sābjāṃ surūpikāṃ /AP_42.021ab/
prāsādasya caturthāṃśaiḥ prākārasyocchrayo bhavet //AP_42.021cd/
prāsādāt pādahīnastu gopurasyocchrayo bhavet /AP_42.022ab/
pañcahastasya devasya ekahastā tu pīṭhikā //AP_42.022cd/
gāruḍaṃ maṇḍapañcāgre ekaṃ bhaumādidhāma ca /AP_42.023ab/
kuryāddhi pratimāyāntu dikṣu cāṣṭamāsu copari //AP_42.023cd/
pūrve varāhaṃ dakṣe ca nṛsiṃhaṃ śrīdharaṃ jale /AP_42.024ab/
uttare tu hayagrīvanāgneyyāṃ jāmadagnyakaṃ //AP_42.024cd/

:n

1 tatturīyeṇeti kha, cihnitapustakapāṭhaḥ
:p 124

nairṛtyāṃ rāmakaṃ vāyau vāmanaṃ vāsudevakaṃ /AP_42.025ab/
īśe prāsādaracanā deyā vasvarkakādibhiḥ /AP_42.025cd/
dvārasya cāṣṭamādyaṃśaṃ tyatkā bedho na doṣabhāk //AP_42.025ef/


:e ity ādimahāpurāṇe āgneye prāsādalakṣaṇaṃ nāma dvācattvāriṃśo 'dhyāyaḥ

% Chapter {43}


:ś atha tricatvāriṃśo 'dhyāyaḥ


prāsādadevatāsthāpanaṃ

bhagavānuvāca
prāsāde devatāḥ sthāpyā vakṣye brahman śṛṇuṣva me /AP_43.001ab/
pañcāyatamadhye tu vāsudevaṃ niveśayet //AP_43.001cd/
vāmanaṃ nṛhariñcāśvaśīrṣaṃ tadvañca śūkaraṃ /AP_43.002ab/
āgneye nairṛte caiva vāyavye ceśagocare //AP_43.002cd/
atha nārāyaṇaṃ madhye āgneyyāmambikāṃ nyaset /AP_43.003ab/
nairṛtyāṃ bhāskaraṃ vāyau brahmāṇaṃ liṅgamīśake //AP_43.003cd/
athavā rudrarūpantu athavā navadhāmasu /AP_43.004ab/
vāsudevaṃ nyasenmadhye pūrvādau vāmavāmakān //AP_43.004cd/
indrādīn lokapālāṃś ca athavā navadhāmasu /AP_43.005ab/
pañcāyatanakaṃ kuryāt madhye tu puruṣottamaṃ //AP_43.005cd/
lakṣmīvaiśravaṇau pūrvaṃ dakṣe mātṛgaṇaṃ nyaset /AP_43.006ab/
skandaṃ gaṇeśamīśānaṃ sūryādīn paścime grahān //AP_43.006cd/
uttare daśa matsyādīnāgneyyāṃ caṇḍikāṃ tathā /AP_43.007ab/
nairṛtyāmambikāṃ sthāpya vāyavye tu sarasvatīṃ //AP_43.007cd/
padmāmaiśe vāsudevaṃ madhye nārāyaṇañca vā /AP_43.008ab/
trayodaśālaye madhye viśvarūpaṃ nyaseddhariṃ //AP_43.008cd/
:p 125

pūrvādau keśavādīn vā anyadhāmasvayaṃ hariṃ(1) /AP_43.009ab/
mṛṇmayī dārughaṭitā lohajā ratnajā tathā //AP_43.009cd/
śailajā gandhajā caiva kausumī(2) saptadhā smṛtā /AP_43.010ab/
kausumī gandhajā caiva mṛṇmayī pratimā tathā //AP_43.010cd/
tatkālapūjitāś caitāḥ sarvakāmaphalapradāḥ /AP_43.011ab/
atha śailamayīṃ vakṣye śilā yatra ca gṛhyate //AP_43.011cd/
parvatānāmabhāve ca gṛhṇīyādbhūgatāṃ śilāṃ /AP_43.012ab/
pāṇḍarā hy aruṇā pītā kṛṣṇā śastā tu vairṇināṃ //AP_43.012cd/
na yadā labhyate samyag varṇināṃ varṇataḥ śilā /AP_43.013ab/
varṇādyāpādānaṃ tatra juhyāt siṃhavidyayā //AP_43.013cd/
śilāyāṃ śuklarekhāgryā kṛṣṇāgryā siṃhahomataḥ /AP_43.014ab/
kāṃsyaghaṇṭāninādā syāt puṃliṅgā visphuliṅgikā //AP_43.014cd/
tanmandalakṣaṇā(3) strī syādrūpābhāvānnapuṃsakā /AP_43.015ab/
dṛśyate maṇḍalaṃ yasyāṃ sagarbhāṃ tāṃ vivarjayet //AP_43.015cd/
pratimārthaṃ vanaṃ gatvā vrajayāgaṃ samācaret /AP_43.016ab/
tatra khātvopalipyātha maṇḍape tu hariṃ yajet //AP_43.016cd/
baliṃ datvā karmaśastraṃ ṭaṅkādikamathārcayet /AP_43.017ab/
hutvātha śālitoyena astreṇa prokṣayecchilāṃ //AP_43.017cd/
rakṣāṃ kṛtvā nṛsiṃhena mūlamantreṇa pūjayet(4) /AP_43.018ab/
hutvā pūrṇāhutiṃ dadyāttato bhūtabaliṃ guruḥ //AP_43.018cd/

:n

1 anyadhāmasu yajñaviditi kha, cihnitapustakapāṭhaḥ / yugmadhāmasvayaṃ harimiti gha, cihnitapustakapāṭhaḥ

2 kaumudī iti kha, gha, cihnitapustakadvayapāṭhaḥ

3 unmattalakṣaṇā iti ṅa, cihnitapustakapāṭhaḥ

4 mantrayediti kha, cihnitapustakapāṭhaḥ
:p 126

atra ye saṃsthitāḥ sattvā yātudhānāś ca guhyakāḥ /AP_43.019ab/
siddhādayo vā ye cānye tān sampūjya kṣamāpayet //AP_43.019cd/
viṣṇubimbārthamasmākaṃ(1) yātraiṣā keśavājñayā /AP_43.020ab/
viṣṇvarthaṃ yadbhavet kāryaṃ yuṣmākamapi tadbhavet //AP_43.020cd/
anena balidānena prītā bhavata sarvathā /AP_43.021ab/
kṣameṇa gacchatānyatra muktvā sthānamidaṃ tvarāt //AP_43.021cde
evaṃ prabodhitāḥ sattvā yānti tṛptā yathāsukhaṃ /AP_43.022ab/
śilpibhiś ca caruṃ prāśya svapnamantraṃ japenniśi //AP_43.022cd/
oṃ namaḥ sakalalokāya viṣṇave prabhaviṣṇave /AP_43.023ab/
viśvāya viśvarūpāya svapnādhipataye(2) namaḥ //AP_43.023cd/
ācakṣva devadeveśa prasuptosmi(3) tavāntikaṃ /AP_43.024ab/
svapne sarvāṇi kāryāṇi hṛdisthāni tu yāni me //AP_43.024cd/

oṃ oṃ hrūṃ phaṭ viṣṇave svāhā(4)
śubhe svapne śubhaṃ sarvaṃ hy aśubhe siṃhahomataḥ /AP_43.025ab/
prātararghyaṃ śilāyāṃ tu datvāstreṇāstrakaṃ yajet //AP_43.025cd/
kuddālaṭaṅkaśastrādyaṃ madhvānyāktamukhañcaret /AP_43.026ab/
ātmānaṃ cintayedviṣṇuṃ śilpinaṃ viśvakarmakaṃ(5) //AP_43.026cd/
śastraṃ viṣṇvātmakaṃ(6) dadyāt mukhapṛṣṭhādi darśayet /AP_43.027ab/
jitendriyaḥ ṭaṅkahastaḥ śilpī tu caturasrakāṃ //AP_43.027cd/

:n

1 lokasiddhyarthamasmākamiti kha, cihnitapustakapāṭhaḥ

2 viśvādhipataye iti kha, cihnitapuatakapāṭhaḥ

3 prapanno 'smi iti kha, cihnitapustakapāṭhaḥ

4 oṃ oṃ hrīṃ phaḍiti ga, cihnitapustakapāṭhaḥ

5 viśvakarmaṇimiti kha, ga, cihnitapuatakapāṭhaḥ

6 viśvātmakamiti ga, gha, ṅa, cihnitapustakatrayapāṭhaḥ
:p 127

śilāṃ kṛtvā piṇḍikārthaṃ kiñcinnyūnāntu kalpayet /AP_43.028ab/
rathe sthāpya samānīya savastrāṃ kāruveśmani /AP_43.028cd/
pūjayitvātha ghaṭayet pratimāṃ sa tu karmakṛt //AP_43.028ef/

:e ity ādi mahāpurāṇe āgneye śāntyādivarṇanaṃ nāma tricatvāriṃśo 'dhyāyaḥ ||

% Chapter {44}


:ś atha catuś catvāriṃśo 'dhyāyaḥ


vāsudevādipratimālakṣaṇavidhiḥ

bhagavānuvāca
vāsudevādipratimālakṣaṇaṃ pravadāmi te /AP_44.001ab/
prāsādasyottare pūrvamukhīṃ vā cottarānanāṃ //AP_44.001cd/
saṃsthāpya pūjya ca baliṃ datvātho madhyasūcakaṃ /AP_44.002ab/
śilāṃ śilpī tu navadhā vibhajya navame 'ṃśake //AP_44.002cd/
sūrpabhaktaiḥ śilāyāṃ tu bhāgaṃ svāṅgulamucyate /AP_44.003ab/
dvyaṅgulaṃ golakaṃ nāmnā kālanetraṃ taducyate //AP_44.003cd/
bhāgamekaṃ tridhā bhaktvā pārṣṇibhāgaṃ prakalpayet /AP_44.004ab/
bhāgamekaṃ tathā jānau grīvāyāṃ bhāgameva ca //AP_44.004cd/
mukuṭaṃ tālamātraṃ syāttālamātraṃ tayā mukhaṃ /AP_44.005ab/
tālenaikena kaṇṭhantu tālena hṛdayaṃ tathā //AP_44.005cd/
nābhimeḍhrāntarantālaṃ dvitālāvūrukau tathā /AP_44.006ab/
tāladvayena jaṅghā syāt sūtrāṇi śṛṇu sāmprataṃ //AP_44.006cd/
kāryaṃ sūtradvayaṃ pāde jaṅghāmadhye tathāparaṃ /AP_44.007ab/
jānau sūtradvayaṃ kāryamūrūmadhye tathāparaṃ //AP_44.007cd/
meḍhre tathāparaṃ kāryaṃ kaṭyāṃ sūtrantathāparaṃ /AP_44.008ab/
mekhalābandhasiddhyarthaṃ nābhyāṃ caivāparantathā //AP_44.008cd/
:p 128

hṛdaye ca tathā kāryaṃ kaṇṭhe sūtradvayaṃ tathā /AP_44.009ab/
lalāte cāparaṃ kāryaṃ mastake ca tathāparaṃ //AP_44.009cd/
mukuṭopari kartavyaṃ sūtramekaṃ vicakṣaṇaiḥ /AP_44.010ab/
sūtrāṇyūrdhvaṃ pradeyāni saptaiva kamalodbhava(1) //AP_44.010cd/
kakṣātrikāntareṇaiva ghaṭ sūtrāṇi pradāpayet /AP_44.011ab/
madhyasūtraṃ tu santyajya sūtrāṇyeva nivedayet //AP_44.011cd/
lalāṭaṃ nāsikāvaktraṃ kartavyañcaturaṅgulaṃ /AP_44.012ab/
grīvākarṇau tu kartavyau āyāmāccaturaṅgulau //AP_44.012cd/
dvyaṅgule hanuke kārye vistārāccibukantathā /AP_44.013ab/
aṣṭāṅgulaṃ lalāṭantu vistāreṇa prakīrtitam //AP_44.013cd/
pareṇa dvyaṅgulau śaṅkhau kartavyāvalakānvitau /AP_44.014ab/
caturaṅgulamākhyātamantaraṃ karṇanetrayoḥ //AP_44.014cd/
dvyaṅgulau pṛthukau karṇau karṇāpāṅgārdhapañcame /AP_44.015ab/
bhrūsamena tu sūtreṇa karṇaśrotraṃ prakīrtitam //AP_44.015cd/
viddhaṃ ṣaḍaṅgulaṃ karṇamaviddhañcaturaṅgulam /AP_44.016ab/
civukena samaṃ viddhamaviddhaṃ vā ṣaḍaṅgulam //AP_44.016cd/
gandhapātraṃ tathāvartaṃ śaṣkulīṃ kalpayettathā /AP_44.017ab/
dvyaṅgulenādharaḥ kāryastasyārdhenottarādharaḥ //AP_44.017cd/
ardhāṅgulaṃ tathā netraṃ(2) vaktrantu caturaṅgulam /AP_44.018ab/
āyāmena tu vaipulyāt sārdhamaṅgulamucyate //AP_44.018cd/
avyāttamevaṃ syādvaktraṃ vyāttaṃ tryaṅgulamiṣyate /AP_44.019ab/
nāsāvaṃśasamucchrāyaṃ mūle tvekāṅgulaṃ matam //AP_44.019cd/
ucchrāyā dvyaṅgulaṃ cāgre karavīropamāḥ smṛtāḥ /AP_44.020ab/

:n

1 mukuṭopari iti kha, cihnitapustakapāṭhaḥ

2 tathā gojī iti kha, cihnitapustakapāṭhaḥ
:p 129

antaraṃ cakṣuṣoḥ kāryaṃ caturaṅgulamānataḥ //AP_44.020cd/
dvyaṅgulaṃ cākṣikoṇaṃ ca dvyaṅgulaṃ cāntaraṃ tayoḥ /AP_44.021ab/
tārā netratribhāgeṇa dṛktārā pañcamāṃśikā //AP_44.021cd/
tryaṅgulaṃ netravistāraṃ droṇī cārdhāṅgulā matā /AP_44.022ab/
tatsamāṇā bhruvorlekhā bhruvau caiva same mate //AP_44.022cd/
bhrūmadhyaṃ dvyaṅgulaṃ kāryaṃ bhrūdairghyaṃ caturāṅgulam(1) /AP_44.023ab/
ṣaṭtriṃśadaṅgulāyāmammastakasya tu veṣṭanam //AP_44.023cd/
mūrtīnāṃ keśavādīnāṃ dvātriṃśadveṣṭanaṃ bhavet /AP_44.024ab/
pañcanetrā tvadhogrīvā vistārādveṣṭanaṃ punaḥ //AP_44.024cd/
triguṇantu bhavedūrdhvaṃ vistṛtāṣṭāṅgulaṃ punaḥ /AP_44.025ab/
grīvātriguṇamāyāmaṃ grīvāvakṣontaraṃ bhavet //AP_44.025cd/
skandhāvaṣṭāṅgulau kāryau trikalāvaṃśakau śubhau /AP_44.026ab/
saptanetrau smṛtau bāhū prabāhū ṣoḍaśāṅgulau //AP_44.026cd/
trikalau vistṛtau bāhū prabāhū cāpi tatsamau /AP_44.027ab/
bāhudaṇḍordhvato jñeyaḥ pariṇāhaḥ kalā nava //AP_44.027cd/
saptadaśāṅgulo madhye kūrpārordhe ca ṣoḍaśa /AP_44.028ab/
kūrpārasya bhavennāhaḥ triguṇaḥ kamalodbhava //AP_44.028cd/
nāhaḥ prabāhumadhye tu ṣoḍaśāṅgula ucyate /AP_44.029ab/
agrahaste parīṇāho dvādaśāṅgula ucyate //AP_44.029cd/
vistareṇa karatalaṃ kīrtitaṃ tu ṣaḍaṅgulam /AP_44.030ab/
dairghyaṃ saptāṅgulaṃ kāryaṃ madhyā pajcāṅgulā matā //AP_44.030cd/
tarjanyanāmikā caiva tasmādardhāṅgulaṃ vinā /AP_44.031ab/
kaniṣṭhāṅguṣṭhakau kāryau caturaṅgulasammitau //AP_44.031cd/

:n

1 bhrūdairghyāccaturaṅgulā iti ṅa, cihnitapustakapāṭhaḥ
:p 130

dviparvoṅguṣṭhakaḥ kāryaḥ śeṣāgulyastriparvikāḥ /AP_44.032ab/
sarvāsāṃ parvaṇordhena nakhamānaṃ vidhīyate //AP_44.032cd/
vakṣaso yat pramāṇantu jaṭharaṃ tatpramāṇataḥ /AP_44.033ab/
aṅgulaikaṃ bhavennābhī vedhena ca pramāṇataḥ //AP_44.033cd/
tato meḍhrāntaraṃ kāryaṃ tālamātraṃ pramāṇataḥ /AP_44.034ab/
nābhimadhye prīṇāho dvicatvāriṃśadaṅgulaiḥ //AP_44.034cd/
antaraṃ stanayoḥ kāryaṃ tālamātraṃ pramāṇataḥ /AP_44.035ab/
civukau(1) yavamānau tu maṇḍalaṃ dvipadaṃ bhavet //AP_44.035cd/
catuḥṣaṣṭyaṅgulaṃ kāryaṃ veṣṭanaṃ vakṣasaḥ sphuṭam /AP_44.036ab/
caturmukhañca tadadhoveṣṭanaṃ parikīrtitam //AP_44.036cd/
pariṇāhas tathā kaṭyā catuḥpañcāśadaṅgulaiḥ /AP_44.037ab/
vistāraścorumūle tu procyate dvādaśaṅgulaḥ //AP_44.037cd/
tasmādabhyadhikaṃ madhye tato nimnataraṃ kramāt /AP_44.038ab/
vistṛtāṣṭāṅgulaṃ jānutriguṇā pariṇāhataḥ //AP_44.038cd/
jaṅghāmadhye tu vistāraḥ saptāṅgula udāhṛtaḥ /AP_44.039ab/
triguṇā paridhiścāsya jaṅghāgraṃ pañcavistarāt //AP_44.039cd/
triguṇā paridhiścāsya pādau tālapramāṇakau /AP_44.040ab/
āyāmādutthitau pādau caturaṅgulameva ca //AP_44.040cd/
gulphāt pūrvaṃ tu kartavyaṃ pramāṇāccaturaṅgulam /AP_44.041ab/
trikalaṃ vistṛtau pādau tryaṅgulo guhyakaḥ smṛtaḥ //AP_44.041cd/
pañcāṅgulastu nāhosya dīrghā tadvat pradeśinī /AP_44.042ab/
aṣṭamāṣṭāṃśatonyūnaḥ śeṣāṅgulyaḥ krameṇa tu //AP_44.042cd/
sapādāṅgulamutsedhamaṅguṣṭasya prakīrtitaṃ /AP_44.043ab/
yavonamaṅgulaṃ kāryamaṅguṣṭhasya nakhaṃ tathā //AP_44.043cd/

:n

1 cūcukau iti ṅa, cihnitapustakapāṭhaḥ
:p 131

ardhāṅgulaṃ tathānyāsāṃ(1) kramān nyūnaṃ tu kārayet /AP_44.044ab/
aṅgulau vṛṣaṇau kāryau meḍhraṃ tu caturaṅgulam //AP_44.044cd/
pariṇāhotra koṣāgraṃ kartavyañcaturaṅgulam /AP_44.045ab/
ṣaḍaṅgulaparīṇāhau vṛṣaṇau parikīrtitau //AP_44.045cd/
pratimā bhūṣaṇāḍhyā syādetaduddeśalakṣaṇam /AP_44.046ab/
anayaiva diśā kāryaṃ loke dṛṣṭvā tu lakṣaṇam //AP_44.046cd/
dakṣiṇe tu kare cakramadhastāt padmameva ca /AP_44.047ab/
vāme śaṅkhaṃ gadādhastādvāsudevasya lakṣaṇāt //AP_44.047cd/
śrīpuṣṭau vāpi kartavye padmavīṇākarānvite /AP_44.048ab/
ūrumātrocchitāyāme mālāvidyādharau(2) tathā //AP_44.048cd/
prabhāmaṇḍalasaṃsthau tau prabhā hastyādibhūṣaṇā /AP_44.049ab/
padmābhaṃ pādapīṭhantu pratimāsvevamācaret //AP_44.049cd/

:e ity ādimahāpurāṇe āgneye pratimālakṣaṇaṃ nāma catuś catvāriṃśodhyāyaḥ ||

% Chapter {45}


:ś atha pañcacatvāriṃśodhyāyaḥ


piṇḍikālakṣaṇakathanaṃ

bhagavānuvāca
piṇḍikālakṣaṇaṃ vakṣye dairghyeṇa pratimāsamā /AP_45.001ab/
ucchrāyaṃ pratimārdhantu catuḥṣaṣṭipuṭāṃ(2) ca tām //AP_45.001cd/
tyaktvā paṅktidvayaṃ cādhastadūrdhvaṃ yattu koṣṭhakam /AP_45.002ab/

:n

1 sārdhāṅgulaṃ tathāyāmamiti ṅa, cihnitapustakapāṭhaḥ

2 maṇividyādharāviti gha, cihnitapustakapāṭhaḥ

3 catuḥṣaṣṭipadāmiti ṅa, cihnitapustakapāṭhaḥ
:p 132

samantādubhayoḥ pārśve antasthaṃ parimārjayet //AP_45.002cd/
ūrdhvaṃ paṅgktidvayaṃ tyaktvā adhastād yattu koṣṭhakam /AP_45.003ab/
antaḥ sammārjayet yatnāt pārśvayorubhayoḥ samam //AP_45.003cd/
tayormadhyagatau tatra catuṣkau mārjayettataḥ /AP_45.004ab/
caturdhā bhājayitvā tu ūrdhvapaṅktidvayaṃ budhaḥ //AP_45.004cd/
mekhalā bhāgamātrā syāt khātaṃ tasyārdhamānataḥ /AP_45.005ab/
bhāgaṃ bhāgaṃ parityajya pārśvayorubhayoḥ samaṃ //AP_45.005cd/
datvā caikaṃ padaṃ vāhye pramāṇaṃ kārayed budhaḥ /AP_45.006ab/
tribhāgeṇa ca bhāgasyāgre syāttoyavinirgamaḥ //AP_45.006cd/
nānāprakārabhedena bhadreyaṃ(1) piṇḍikā śubhā /AP_45.007ab/
aṣṭatālā tu kartavyā devī lakṣmīstayā striyaḥ //AP_45.007cd/
bhruvau yavādhike kārye yavahīnā tu nāsikā /AP_45.008ab/
golakenādhikaṃ vaktramūrdhvaṃ tiryagvivarjitaṃ //AP_45.008cd/
āyate nayane kārye tribhāgonair yavaistribhiḥ /AP_45.009ab/
tadardhena tu vaipulyaṃ netrayoḥ parikalpayet //AP_45.009cd/
karṇapāśo .dhikaḥ kāryaḥ sṛkkaṇīsamasūtrataḥ /AP_45.010ab/
namraṃ kalāvihīnantu kuryādaṃśadvayaṃ tathā //AP_45.010cd/
grīvā sārdhakalā kāryā tadvistāropaśobhitā /AP_45.011ab/
netraṃ vinā tu vistārau ūrū jānū ca piṇḍikā //AP_45.011cd/
aṅghripṛṣṭhau sphicau kaṭyāṃ yathābhāgaṃ prakalpayet /AP_45.012ab/
saptāṃśonās tathāṅgulyo dīrghaṃ viṣkambhanāhataṃ //AP_45.012cd/
netraikavarjitāyāmā jaṅghorū ca tathā kaṭiḥ /AP_45.013ab/
madhyapārśvaṃ ca tadvṛttaṃ ghanaṃ pīnaṃ kucadvayaṃ //AP_45.013cd/

:n

1 tatreyamiti ṅa, cihnitapustakapāṭhaḥ
:p 133

tālamātrau stanau karyau kaṭiḥ sārdhakalādhikā /AP_45.015ab/
lakṣma śeṣaṃ purāvatsyāt dakṣiṇe cāmubujaṃ kare //AP_45.015cd/
vāme vittvaṃ striyau pārśve śubhe cāmarahastake /AP_45.016ab/
dīrghaghoṇastu garuḍaś cakrāṅgādyānatho vade //AP_45.016cd/


:e ity ādimahāpurāṇe āgneye piṇḍikālakṣmādilakṣaṇaṃ nāma pañcacatvāriṃśo 'dhyāyaḥ

% Chapter {46}


:ś atha ṣaṭcatvāriṃśo 'dhyāyaḥ


śālagrāmādimūrtilakṣaṇakathanaṃ

bhagavānuvāca
śālagrāmādimūrteś ca vakṣyehaṃ bhuktimuktidāḥ /AP_46.001ab/
vāsudevo 'sito dvāre śālagrāmadvicakrakaḥ //AP_46.001cd/
jñeyaḥ saṅkarṣaṇo lagnadvicakro rakta uttamaḥ /AP_46.002ab/
sūkṣmacakro bahucchidraḥ pradyumno nīladīghavaḥ //AP_46.002cd/
pīto niruddhaḥ padmāṅgo vartulo dvitrirekhavān /AP_46.003ab/
kṛṣṇo nārāyaṇo nābhyunnataḥ śuṣiradīrghavān //AP_46.003cd/
parameṣṭho sābjacakraḥ pṛṣṭhacchidrakaś ca(1) vindumān /AP_46.004ab/
sthūlacakro 'sito viṣṇurmadhye rekhā gadākṛtiḥ //AP_46.004cd/
nṛsiṃhaḥ kapikaḥ sthūlavakraḥ syāt pañcavindukaḥ /AP_46.005ab/
varāhaḥ śaktiliṅgaḥ syāt taccakrau viṣamau sṛtau //AP_46.005cd/
indranīlanibhaḥ sthūlastrirekhālāñchitaḥ śubhaḥ /AP_46.006ab/
kūrmastathonnataḥ pṛṣṭhe vartulāvartako 'sitaḥ //AP_46.006cd/
hayagrīvoṅkuśāvārarekho nīlaḥ savindukaḥ /AP_46.007ab/

:n

1 pṛthuśccchidraśceti ṅa, cihnitapustakapāṭhaḥ
:p 134

vaikuṇṭhaḥ ekacakro 'bjī maṇibhiḥ puccharekhakaḥ //AP_46.007cd/
matsyo dīrghastrivinduḥ syāt kācavarṇastu pūritaḥ /AP_46.008ab/
śrīdharo vanamālāṅkaḥ pañjarekhastu vartulaḥ //AP_46.008cd/
vāmano vartulaścātihrasvo nīlaḥ savindukaḥ /AP_46.009ab/
śyāmastrivikramo dakṣarekho vāmena vindukaḥ //AP_46.009cd/
ananto nāgabhogāṅgo naikābho naikamūrtimān /AP_46.010ab/
sthūlo dāmodaro madhyacakro dvāḥsūkṣmavindukaḥ(1) //AP_46.010cd/
sudarśanastvekacakro lakṣmīnārāyaṇo dvayāt /AP_46.011ab/
tricakraścācyuto devastricakrako vā trivikramaḥ //AP_46.011cd/
janārdanaś catuś cakro vāsudevaś ca pañcabhiḥ /AP_46.012ab/
ṣaṭvakraś caiva pradyumnaḥ saṅkarṣaṇañca saptabhiḥ //AP_46.012cd/
puruṣottamoṣṭacakro navavyūho navāṅkitaḥ /AP_46.013ab/
daśāvatāro daśabhirdaśaikenāniruddhakaḥ /AP_46.013cd/
dvādaśātmā dvādaśabhirata ūrdhvamanantakaḥ //AP_46.013ef/


:e ity ādimahāpurāṇe āgneye śālagrāmādimūrtilakṣaṇaṃ nāma ṣaṭcatvāriṃśo 'dhyāyaḥ

% Chapter {47}


:ś atha saptacatvāriṃśo 'dhyāyaḥ

śālagrāmādipūjākathanaṃ

bhagavānuvāca
śālagrāmādicakrāṅkapūjāḥ siddhyai vadāmi te /AP_47.001ab/
trividhā syāddhareḥ pūjā kāmyākāmyobhayātmikā //AP_47.001cd/
mīnādīnāntu pañcānāṃ kāmyātho vobhayātmikā(2) /AP_47.002ab/

:n

1 madhyacakrādhaḥ sūkṣmavinduka iti ṅa, cihnitapustakapāṭhaḥ

2 kāmyārthevobhayātmaketi gha, cihnitapustakapāṭhaḥ
:p 135

varāhasya nṛsiṃhasya vāmanasya ca muktaye //AP_47.002cd/
cakrādīnāṃ trayāṇāntu śālagrāmārcanaṃ śṛṇu /AP_47.003ab/
uttamā niṣphalā pūjā kaniṣṭhā saphalārcanā //AP_47.003cd/
madhyamā mūrtipūjā syāccakrābje caturasrake /AP_47.004ab/
praṇavaṃ hṛdi vinyasya ṣaḍaṅgaṅkaradehayoḥ //AP_47.004cd/
kṛtamudrātrayaś cakrād vahiḥ pūve guruṃ yajet /AP_47.005ab/
āpye gaṇaṃ vāyave ca dhātāraṃ nairṛte yajet //AP_47.005cd/
vidhātārañca kartāraṃ hartāraṃ dakṣasaumyayoḥ /AP_47.006ab/
viśvaksenaṃ yajedīśe āgneye kṣetrapālakam //AP_47.006cd/
ṛgādivedān prāgādau ādhārānantakaṃ bhuvaṃ /AP_47.007ab/
pīṭhaṃ padmaṃ cārkacandravahnyākhyaṃ maṇḍalatrayaṃ //AP_47.007cd/
āsanaṃ dvādaśārṇena tatra sthāpya śilāṃ yajet /AP_47.008ab/
astena ca samastena svavījena yajet kramāt //AP_47.008cd/
pūrvādāvatha vedādyair gāyatrībhyāṃ jitādinā /AP_47.009ab/
praṇavenārcayet pañcānmudrāstisraḥ pradarśayet //AP_47.009cd/
viśvaksenasya cakrasya kṣetrapālasya darśayet /AP_47.010ab/
śālagrāmasya prathamā pūjārtho niṣphalocyate //AP_47.010cd/
pūrvavat ṣoḍaśārañca sapadmaṃ maṇḍalaṃ likhet /AP_47.011ab/
śaṅkhacakragadākhaḍgair gurvādyaṃ pūrvavadyajet(1) //AP_47.011cd/
pūrve saumye dhanurvāṇān vedādyair āsanaṃ dadet /AP_47.012ab/
śilāṃ nyased dvādaśārṇaistṛtīyaṃ pūjanaṃ śṛṇu //AP_47.012cd/
aṣṭāramabjaṃ vilikhet gurvādyaṃ(2) pūrvavadyajayet /AP_47.013ab/

:n

1 caturbhiḥ pūrvavadyajediti ṅa, cihnitapustakapāṭhaḥ

2 gandhādyair iti ṅa, cihnitapustakapāṭhaḥ
:p 136

aṣṭārṇenāsanaṃ datvā tenaiva ca śilāṃ nyaset /AP_47.013cd/
pūjayeddaśadhā tena gāyatrībhyāṃ jitaṃ tathā(1) //AP_47.013ef/

:e ity ādimahāpurāṇe āgneye śālagrāmādipūjākathanaṃ nāma saptacatvāriṃśo 'dhyāyaḥ ||

% Chapter {48}


:ś athāṣṭācatvāriṃśo 'dhyāyaḥ


caturviṃśatimūrtistotrakathanaṃ

bhagavānuvāca
oṃrūpaḥ keśavaḥ padmaśaṅkhacakragadādharaḥ /AP_48.001ab/
nārāyaṇaḥ śaṅkhapadmagadācakrī pradakṣiṇaṃ //AP_48.001cd/
tato gado mādhavoriśaṅkhapadmī namāmi taṃ /AP_48.002ab/
cakrakaumodakīpadmaśaṅkhī govinda ūrjitaḥ //AP_48.002cd/
bhokṣadaḥ śrīgadī padmī śaṅkhī viṣṇuś ca cakradhṛk /AP_48.003ab/
śaṅkhacakrābjagadinaṃ madhusūdanamāname //AP_48.003cd/
bhaktyā trivikramaḥ padmagadī cakrī ca śaṅkhyapi /AP_48.004ab/
śaṅkhacakragadāpadmī vāmanaḥ pātu māṃ sadā //AP_48.004cd/
gaditaḥ śrīdharaḥ padmī cakraśārṅgī ca śaṅkhyapi(2) /AP_48.005ab/
hṛṣīkeśo gadācakrī padmī cakraśaṅkhī ca pātu naḥ //AP_48.005cd/
varadaḥ padmanābhastu śaṅkhābjārigadādharaḥ /AP_48.006ab/
dāmodaraḥ padmaśaṅkhagadācakrī namāmi taṃ //AP_48.006cd/
tene gadī śaṅkhacakrī vāsudevobjabhṛjjagat /AP_48.007ab/
saṅkarṣaṇo gadī śaṅkhī padmī cakrī ca pātu vaḥ //AP_48.007cd/

:n

1 jitaṃ tata iti kha, ga, ṅa, cihnitapustakatrayapāṭhaḥ

2 cakrī gadyatha śaṅkhyapi iti ṅa, cihnitapustakapāṭhaḥ
:p 137

gadī cakrī śaṅkhagadī (1) pradyumnaḥ padmabhṛt prabhuḥ /AP_48.008ab/
aniruddhaś cakragadī śaṅkhī padmī ca pātu naḥ //AP_48.008cd/
sureśoryabjaśaṅkhāḍhyaḥ śrīgadī puruṣottamaḥ /AP_48.009ab/
adhokṣajaḥ padmagadī śaṅkhī cakrī ca pātu vaḥ //AP_48.009cd/
devo nṛsiṃhaś cakrābjagadāśaṅkhī namāmi tam /AP_48.010ab/
acyutaḥ śrīgadī padmī cakrī śaṅkhī ca pātu vaḥ //AP_48.010cd/
bālarūpī śaṅkhagadī upendraś cakrapadmyapi /AP_48.011ab/
janārdanaḥ padmacakrī śaṅkhadhārī gadādharaḥ //AP_48.011cd/
śaṅkhī padmī ca cakrī ca hariḥ kaumodakīdharaḥ /AP_48.012ab/
kṛṣṇaḥ śaṅkhī gadī padmī cakrī me bhuktimuktidaḥ //AP_48.012cd/
ādimūttirvāsudevastasmāt saṅkarṣaṇobhavat /AP_48.013ab/
saṅkarṣaṇācca pradyumnaḥ pradyumnādaniruddhakaḥ //AP_48.013cd/
keśavādiprabhedena aikaikasya tridhā kramāt /AP_48.014ab/
dvādaśākṣarakaṃ stotraṃ caturviṃśatimūrtimat /AP_48.014cd/
yaḥ paṭhecchṛṇuyādvāpi nirmalaḥ sarvamāpnuyāt //AP_48.014ef/

:e ity ādimahāpurāṇe āgneye caturviṃśatimūrtistotraṃ nāma aṣṭācatvāriṃśo 'dhyāyaḥ ||

% Chapter {49}


:ś athonapañcāśo 'dhyāyaḥ


matsyādilakṣaṇavarṇanaṃ

bhagavānuvāca
daśāvatāraṃ matsyādilakṣaṇaṃ pravadāmi te /AP_49.001ab/
matsyākārastu matsyaḥ syāt kūrmaḥ kārmākṛlirbhavet //AP_49.001cd/

:n

1 śaṅkhapadmī iti ga, ṅa, cihnitapustakadvayapāṭhaḥ
:p 138

narāṅgo vātha kartavyo bhūvarāho gadādibhṛt /AP_49.002ab/
dakṣiṇe vāmake śaṅkhaṃ lakṣmīrvā padmameva vā //AP_49.002cd/
śrīvāmakūrparasthā tu kṣmānantau caraṇānugau /AP_49.003ab/
varāhasthāpanādrājyaṃ bhavābdhitaraṇaṃ bhavet //AP_49.003cd/
narasiṃho vivṛttāsyo vāmorukṣatadānavaḥ(1) /AP_49.004ab/
tadvakṣo dārayanmālī sphuraccakragadādharaḥ //AP_49.004cd/
chatrī daṇḍī vāmanaḥ syādathavā syāccaturbhujaḥ /AP_49.005ab/
rāmaścāpeṣuhastaḥ syāt kaḍgī paraśunānvitaḥ //AP_49.005cd/
rāmaścāpī śarī khaḍgī śaṅkhī vā dvibhujaḥ smṛtaḥ /AP_49.006ab/
gadālāṅgaladhārī ca rāmo vātha caturbhujaḥ //AP_49.006cd/
vāmordhve lāṅgalaṃ dadyādadhaḥ śaṅkhaṃ suśobhanaṃ /AP_49.007ab/
muṣalaṃ dakṣiṇordhve tu cakrañcādhaḥ suśobhanaṃ //AP_49.007cd/
śāntātmā lambakarṇaś ca gaurāṅgaścāmbarāvṛtaḥ(2) /AP_49.008ab/
ūrdhvapadmasthito buddho varadābhayadāyakaḥ //AP_49.008cd/
dhanustūṇānvitaḥ(3) kalkī mlecchotsādakaro dvijaḥ /AP_49.009ab/
athavāśvasthitaḥ khaḍgī śaṅkhacakraśarānvitaḥ //AP_49.009cd/
lakṣaṇaṃ vāsudevādinavakasya vadāmi te /AP_49.010ab/
dakṣiṇordhve gadā vāme vāmordhve cakramuttamaṃ //AP_49.010cd/
brahmeśau pārśvagau nityaṃ vāsudevosti pūrvavat /AP_49.011ab/
śaṅkhī sa varado vātha dvibhujo vā caturbhujaḥ //AP_49.011cd/
lāṅgalī muṣalī rāmo gadāpadmadharaḥ smṛtaḥ /AP_49.012ab/

:n

1 vāmoruhṛtadānava iti ṅa, cihnitapustakapāṭhaḥ

2 gaurāṅgaścāyudhāvṛta iti kha, ga, cihnitapustakadvayapāṭhaḥ

3 dhanurvāṇānvita iti ṅa, cihnitapustakapāṭhaḥ
:p 139

pradyumno dakṣiṇe vajraṃ(1) śaṅkhaṃ vāme dhanuḥ kare //AP_49.012cd/
gadānābhyāvṛtaḥ(2) pītyā pradyumno vā dhanuḥśarī /AP_49.013ab/
caturbhujo niruddhaḥ syāttathā nārāyaṇo vibhuḥ //AP_49.013cd/
caturmukhaś caturbāhurvṛhajjaṭharamaṇḍalaḥ /AP_49.014ab/
lambakūrco(3) jaṭāyukto vrahmā haṃsāgravāhanaḥ //AP_49.014cd/
dakṣiṇe cākṣasūtrañca sruvo vāme tu kuṇḍikā /AP_49.015ab/
ājyasthālī sarasvatī sāvitrī vāmadakṣiṇe //AP_49.015cd/
viṣṇuraṣṭabhujastārkṣe kare khaḍgastu dakṣiṇe /AP_49.016ab/
gadāśaraś ca varado vāme kārmukakheṭake //AP_49.016cd/
cakraśaṅkhau caturbāhur narasiṃhaś caturbhujaḥ /AP_49.017ab/
śaṅkhacakradharo vāpi vidāritamahāsuraḥ //AP_49.017cd/
acaturbāhurvarāhastu śeṣaḥ pāṇitale dhṛtaḥ /AP_49.018ab/
dhārayan bāhunā pṛthvīṃ vāmnena kamalādharaḥ(4) //AP_49.018cd/
pādalagnā dharā kāryā padā lakṣmīrvyavasthitā /AP_49.019ab/
trailokyamohanastārkṣye aṣṭabāhustu dakṣiṇe //AP_49.019cd/
cakraṃ khaḍgaṃ ca muṣalaṃ aṅkuśaṃ vāmake kare /AP_49.020ab/
śaṅkhaśārṅgagadāpāśān padmavīṇāsamanvite //AP_49.020cd/
lakṣmīḥ sarasvatī kārye viśvarūpo 'tha dakṣiṇe /AP_49.021ab/
mudgaraṃ ca tathā pāśaṃ śaktiśūlaṃ śaraṃ kare //AP_49.021cd/
vāme śaṅkhañca śārṅgañca gadāṃ pāśaṃ ca tomaraṃ /AP_49.022ab/

:n

1 dakṣiṇe cakramiti ṅa, cihnitapustakapāṭhaḥ

2 gadī ratyāvṛta iti ṅa, cihnitapustakapāṭhaḥ

3 lambabhruva iti ṅa, cihnitapustakapāṭaḥ

4 dhārayannākulāṃ pṛthvīṃ vāmena kamalāmadha iti ṅa, cihnitapustakapāṭhaḥ
:p 140

lāṅgalaṃ paraśuṃ daṇḍaṃ churikāṃ carmakṣepakaṃ(1) //AP_49.022cd/
viṃśadbāhuś caturvaktro dakṣiṇasthotha vāmake /AP_49.023ab/
trinetre vāmapārśve na śayito jalaśāyyapi //AP_49.023cd/
śriyā dhṛtaikacaraṇo vimalādyābhirīḍitaḥ /AP_49.024ab/
nābhipadmacaturvaktro hariśaṅkarako hariḥ //AP_49.024cd/
śūlarṣṭidhārī dakṣe ca gadācakradharo pade /AP_49.025ab/
rudrakeśavalakṣmāṅgo gaurīlakṣmīsamanvitaḥ //AP_49.025cd/
śaṅkhacakragadāvedapāṇiścāśvaśirā hariḥ /AP_49.026ab/
vāmapādo dhṛtaḥ śeṣe dakṣiṇaḥ kūrmapṛṣṭhagaḥ //AP_49.026cd/
dattātreyo dvibāhuḥ syādvāmotsaṅge śriyā saha /AP_49.027ab/
viśvaksenaś cakragadī halī śaṅkhī harergaṇaḥ //AP_49.027cd/

:e ity ādimahāpurāṇe āgneye pratimālakṣaṇaṃ nāma ūnapañcāśo 'dhyāyaḥ ||

% Chapter {50}


:ś atha pañcāśodhyāyaḥ

devīpratimālakṣaṇakathanaṃ
bhagavānuvāca
caṇḍī viṃśatibāhuḥ syādbibhratī dakṣiṇaiḥ karaḥ /AP_50.001ab/
śūlāsiśakticakrāṇi pāśaṃ kheṭāyudhābhayaṃ //AP_50.001cd/
ḍamaruṃ śaktikāṃ vāmair nāgapāśañca kheṭakaṃ /AP_50.002ab/
kuṭhāṅkuśacāpāṃś ca ghaṇṭādhvajagadāṃs tathā //AP_50.002cd/
ādarśamudgarān hastaiś caṇḍī vā daśabāhukā /AP_50.003ab/
tadadho mahiṣaśchinnamūrdhā patitamastakaḥ //AP_50.003cd/

:n

1 carma cottamamiti ṅa, cihnitapustakapāṭhaḥ
:p 141

śastrodyatakaraḥ kruddhastadgrīvāsambhavaḥ pumān /AP_50.004ab/
śūlahasto vamadrakto raktasraṅmūrdhajekṣaṇaḥ //AP_50.004cd/
siṃhenāsvādyamānastu pāśabaddho gale bhṛśaṃ /AP_50.005ab/
yāmyāṅghyrākrāntasiṃhā ca savyāṅghrirnīcagāsure //AP_50.005cd/
caṇḍikeyaṃ trinetrā ca saśastrā ripumardanī /AP_50.006ab/
navapadmātmake sthāne pūjyā durgā svamūrtitaḥ //AP_50.006cd/
ādau madhye tathendrādau navātattvātmabhiḥ(1) kramāt /AP_50.007ab/
aṣṭādaśabhujaikā tu dakṣe muṇḍaṃ ca kheṭakaṃ //AP_50.007cd/
ādarśatarjanīcāpaṃ dhvajaṃ ḍamarukaṃ tathā /AP_50.008ab/
pāśaṃ vāme bibhratī ca śaktimudgaraśūlakaṃ //AP_50.008cd/
vajrakhaḍgāṅkuśaśarān cakrandevī śalākayā /AP_50.009ab/
etair evāyudhair yuktā śeṣāḥ ṣoḍaśabahukāḥ //AP_50.009cd/
ḍamaruṃ tarjanīṃ tyaktvā rudracaṇḍādayo nava /AP_50.010ab/
rudracaṇḍā pracaṇḍā ca caṇḍogrā caṇḍanāyikā //AP_50.010cd/
caṇḍā caṇdavatī caiva caṇḍarūpāticaṇḍikā /AP_50.011ab/
ugracaṇḍā ca madhyasthā rocanābhāruṇāsitā //AP_50.011cd/
nīlā śuklā dhūmrikā ca pītā śvetā ca siṃhagāḥ /AP_50.012ab/
mahiṣotha pumān śastrī tatkacagrahamuṣṭikāḥ //AP_50.012cd/
ālīḍhā nava(2) durgāḥ syuḥ sthāpyāḥ putrādivṛddhaye /AP_50.013ab/
tathā gaurī ca caṇḍikādyā kuṇḍyakṣararadāgnidhṛk //AP_50.013cd/
saiva rambhā vane siddhāgnihīnā lalitā tathā /AP_50.014ab/
skandhamūrdhakarā vāme dvitīye dhṛtadarpaṇā //AP_50.014cd/

:n

1 navatatvādibhirirti ṅa,cihnitapustakapāṭhaḥ

2 śālāsu nava iti ṅa, cihnitapustakapāṭhaḥ
:p 142

yāmye phalāñjalihastā saubhāgyā tatra cordhvikā /AP_50.015ab/
lakṣmīryāmyakarāmbhojā vāme śrīphalasaṃyutā //AP_50.015cd/
pustākṣamālikāhastā vīṇāhastā sarasvatī /AP_50.016ab/
kumbhābjahastā śvetābhā makaropari jāhnavī (1)//AP_50.016cd/
kūrmagā yamunā kumbhakarā śyāmā ca pūjyate /AP_50.017ab/
savīṇastumburuḥ śuklaḥ śūlī mātragrato vṛṣe //AP_50.017cd/
gaurī caturmukhī brāhmī akṣamālāsurānvitā /AP_50.018ab/
kuṇḍakṣapātriṇī vāme haṃsagā śāṅkarī sitā //AP_50.018cd/
śaracāpau dakṣiṇe 'syā vāme cakraṃ(2) dhanurvṛṣe /AP_50.019ab/
kaumārī śikhigā raktā śaktihastā dvibāhukā //AP_50.019cd/
cakraśaṅkhadharā savye vāme lakṣmīrgadābjadhṛk /AP_50.020ab/
daṇḍaśaṅkhāsi(3) gadayā vārāho mahiṣasthitā //AP_50.020cd/
aindrī vāme vajrahastā sahasrākṣī tu siddhaye /AP_50.021ab/
cāmuṇḍā koṭarāghnī syānnirmāṃsā tu trilocanā //AP_50.021cd/
nirmāṃsā asthisārā vā ūrdhvakeśī kṛśodarī /AP_50.022ab/
dvīpacarmadharā vāme kapālaṃ paṭṭiśaṅkare //AP_50.022cd/
śūlaṃ kartrī dakṣaṇe 'syāḥ śavārūḍhāsthitabhūṣaṇā /AP_50.023ab/
vināyako narākāro vṛhatkukṣirgajānanaḥ //AP_50.023cd/
vṛhacchuṇḍo hy upavīto mukhaṃ saptakalaṃ bhavet /AP_50.024ab/
vistārāddairghyatacaiva śuṇḍaṃ ṣaṭtriṃśadaṅgulaṃ //AP_50.024cd/
kalā dvādaśa nāḍī tu grīvā sārdhakalocchritā /AP_50.025ab/
ṣaṭtriṃśadaṅgulaṃ kaṇṭhaṃ guhyamadhyardhamaṅgulaṃ //AP_50.025cd/

:n

1 makareddhari jāhnavīti kha, gha, ṅa, cihnitapustatrayakapāṭhaḥ

2 vāme vajramiti kha, ṅa, cihnitapustakadvayapāṭhaḥ

2 śaṅkhāri iti kha, cihnitapustakapāṭhaḥ
:p 143

nābhirūrū dvādaśañca jaṅghe pāde tu dakṣiṇe /AP_50.026ab/
svadantaṃ paraśuṃ vāme laḍḍukañcotpalaṃ śaye //AP_50.026cd/
sumukhī ca viḍālākṣī pārśve skando mayūragaḥ /AP_50.027ab/
svāmī śākho viśākhaś ca dvibhujo bālarūpadhṛk //AP_50.027cd/
dakṣe śaktiḥ kukkuṭotha ekavaktrotha ṣaṇmukhaḥ /AP_50.028ab/
ṣaḍbhujo vā dvādaśabhirgrāmeraṇye dvibāhukaḥ //AP_50.028cd/
śaktīṣupāśanistriṃśatotradostarjanīyutaḥ /AP_50.029ab/
śaktyā dākṣiṇahasteṣu ṣaṭsu vāme kare tathā //AP_50.029cd/
śikhipicchandhanuḥ kheṭaṃ patākābhayakukkuṭe /AP_50.030ab/
kapālakartarīśūlapāśabhṛdyāmyasaumyayoḥ //AP_50.030cd/
gajacarmabhṛdūrdhvāsyapādā syāt rudracarcikā /AP_50.031ab/
saiva cāṣṭabhujā devī śiroḍamarukānvitā //AP_50.031cd/
tena sā rudracāmuṇḍā nāṭeśvaryatha nṛtyatī /AP_50.032ab/
iyameva mahālakṣmīrupaviṣṭā caturmukhī //AP_50.032cd/
nṛvājimahiṣebhāṃś ca khādantī ca kare sthitān /AP_50.033ab/
daśabāhustrinetrā ca śastrāsiḍamarutrikaṃ //AP_50.033cd/
bibhratī dakṣiṇe haste vāme ghaṇṭāṃ ca kheṭakaṃ /AP_50.034ab/
khaṭvāṅgaṃ ca triśūlañca siddhacāmuṇḍakāhvayā //AP_50.034cd/
siddhayogeśvarī devī sarvasiddhapradāyikā /AP_50.035ab/
etadrūpā bhavedanyā pāśāṅkuśayutāruṇā //AP_50.035cd/
bhairavī rūpavidyā tu bhujair dvādaśabhiryutā /AP_50.036ab/
etāḥ śmaśānajā raudrā ambāṣṭakamidaṃ(1) smṛtaṃ //AP_50.036cd/

:n

1 ādyāṣṭakamidamiti kha, ga, gha, cihnitapustakatrayapāṭhaḥ
:p 144

kṣamā śivāvṛtā(1) vṛddhā dvibhujā vivṛtānanā /AP_50.037ab/
danturā kṣemakarī syādbhūmau jānukarā sthitā //AP_50.037cd/
yakṣiṇyastabdhadīrghākṣāḥ śākinyo vakradṛṣṭayaḥ(2) /AP_50.038ab/
piṅgākṣāḥ syurmahāramyā rūpiṇyopsarasaḥ(3) sadā //AP_50.038cd/
sākṣamālī triśūlī ca nandīśo dvārapālakaḥ /AP_50.039ab/
mahākālosimuṇḍī syācchūlakhaṭakavāṃs tathā //AP_50.039cd/
kṛśo bhaṅgī ca nṛtyan vai kuṣmāṇḍasthūlakharvavān /AP_50.040ab/
gajagokarṇavaktrādyā vīrabhadrādayo gaṇāḥ //AP_50.040cd/
ghaṇṭākarṇoṣṭadaśadoḥ pāparogaṃ vidārayan /AP_50.041ab/
vajrāsidaṇḍacakreṣumuṣalāṅkuśamudgarān //AP_50.041cd/
dakṣiṇe tarjanīṃ kheṭaṃ śaktiṃ muṇḍañca pāśakaṃ /AP_50.042ab/
cāpaṃ ghaṇṭāṃ kuṭhārañca dvābhyāñcaiva triśūlakaṃ /AP_50.042cd/
ghaṇṭāmālākulo devo visphoṭakavimardanaḥ(4) //AP_50.042ef/

:e ity ādimahāpurāṇe āgneye devīpratimālakṣaṇaṃ nāma pañcāśo 'dhyāyaḥ ||

% Chapter {51}


:ś atha ekapañcāśo 'dhyāyaḥ


sūryādipratimālakṣaṇaṃ

bhagavānuvāca
sasaptāśve saikacakre rathe sūryo dvipadmadhṛk /AP_51.001ab/
masībhājanalekhanyau bibhratkuṇḍī tu dakṣiṇe //AP_51.001cd/
vāme tu piṅgalo dvāri daṇḍabhṛt sa ravergaṇaḥ /AP_51.002ab/

:n

1 śivācyuteti kha, cihnitapustakapāṭhaḥ

2 vajradṛṣṭaya iti kha, cihnitapustakapāṭhaḥ

3 mahārathyo rūpiṇyo 'psarasa iti kha, cihnitapustakapāṭhaḥ

4 visphoṭakaruṇardana iti ga, ṅa, cihnitapustakapāṭhaḥ
:p 145

bālavyajanadhāriṇyau pārśve rājñī ca niṣprabhā //AP_51.002cd/
athavāśvārūḍhaḥ kārya ekastu bhāskaraḥ /AP_51.003ab/
varadā dvyabjanaḥ sarve dikpālāstrakarāḥ kramāt //AP_51.003cd/
mudgaraśūlacakrābjabhṛtognyādividiksthitāḥ /AP_51.004ab/
sūryāryamādirakṣontāś caturhastā dviṣaḍdale //AP_51.004cd/
varuṇaḥ sūryanāmā ca sahasrāṃśus tathāparaḥ /AP_51.005ab/
dhātā tapanasañjñaś ca savitātha gabhastikaḥ //AP_51.005cd/
raviś caivātha parjanyastvaṣṭā mitrotha viṣṇukaḥ /AP_51.006ab/
meṣādirāśisaṃsthāś ca mārgādikārttikāntakāḥ //AP_51.006cd/
kṛṣṇo rakto manāgraktaḥ pītaḥ pāṇḍarakaḥ sitaḥ /AP_51.007ab/
kapilaḥ pītavarṇaś ca śukābho dhavalas tathā //AP_51.007cd/
dhūmro nīlaḥ kramādvarṇāḥ śaktayaḥ keśarāgragāḥ /AP_51.008ab/
iḍā suṣumnā viśvārcirindusañjñā pramardinī(1) //AP_51.008cd/
praharṣiṇī mahākālī kapilā ca prabodhanī /AP_51.009ab/
nīlāmbarā ghanāntasthā amṛtākhyā ca śaktayaḥ //AP_51.009cd/
varuṇādeś ca tadvarṇāḥ keśarāgreṣu vinyaset /AP_51.010ab/
tejaś caṇḍo mahāvakro(2) dvibhujaḥ padmakhadgabhṛt(3) //AP_51.010cd/
kuṇḍikājapyāmālīnduḥ kujaḥ śaktyakṣamālikaḥ /AP_51.011ab/
budhaścāpākṣapāṇiḥ syājjīvaḥ kuṇḍyakṣamālikaḥ //AP_51.011cd/

:n

1 viśvācī vindusañjñāpravardhanī iti ṅa, cihnitapustakapāṭhaḥ

2 mahārakta iti kha, cihnitapustakapāṭhaḥ / mārtaṇḍaś ca mahārakta iti ṅa, cihnitapustakapāṭhaḥ

3 padmakhaḍgadhṛgiti ga, gha, cihnitapustakapustakapāṭhaḥ / khaḍgacarmabhṛditi ṅa, cihnitapustakapāṭhaḥ
:p 146

śukraḥ kuṇḍyakṣamālī syāt kiṇkiṇīsūtravāñchaniḥ(1) /AP_51.012ab/
ardhacandradharo rāhuḥ ketuḥ khaḍgī ca dīpabhṛt //AP_51.012cd/
anantastakṣakaḥ karkaḥ padmo mahābjaḥ śaṅkhakaḥ /AP_51.013ab/
kulikaḥ sūtriṇaḥ sarve phaṇavaktrā mahāprabhāḥ //AP_51.013cd/
indro vajrī gajārūḍhaśchāgagogniś ca śaktimān /AP_51.014ab/
yamo daṇḍī ca mahiṣe nairṛtaḥ khaḍgavān kare //AP_51.014cd/
makare varuṇaḥ pāśī vāyurdhvajadharo mṛge /AP_51.015ab/
gadī(2) kuvero meṣastha īśānaś ca jaṭī vṛṣe //AP_51.015cd/
dvibāhavo lokapālā viśvakarmākṣasūtrabhṛt /AP_51.016ab/
hanūmān vajrahastaḥ syāt padbhyāṃ sampīḍitāśrayaḥ //AP_51.016cd/
vīṇāhastāḥ kinnarāḥ syurmālāvidyādharāś ca khe(3) /AP_51.017ab/
durbalāṅgāḥ piśācāḥ syurvetālā vikṛtānanāḥ(4) /AP_51.017cd/
kṣetrapālāḥ śūlavantaḥ(5) pretā mahodarāḥ kṛśāḥ //AP_51.017ef/

:e ity ādimahāpurāṇe āgneye pratimālakṣaṇaṃ nāma ekapañcāśo 'dhyāyaḥ ||

% Chapter {52}


:ś atha dvipañcośo 'dhyāyaḥ


devīpratimālakṣaṇaṃ

bhagavānuvāca
yoginyaṣṭāṣṭakaṃ vakṣye aindrādīśāntataḥ kramāt /AP_52.001ab/

:n

1 śikhinīsūtravān śaniriti ga, gha, cihnitapustakadvayapāṭhaḥ

2 khaḍgo iti gha, cihnitapustakapāṭhaḥ

3 maṇividyādharāś ca khe iti kha, cihitapustakapāṭhaḥ

4 vistṛtānanā iti kha, cihnitapustakapāṭhaḥ

5 śūlayutā iti ga, gha, ṅa, cihnitapustakapāṭhaḥ
:p 147

akṣobhyā rūkṣakarṇo ca rākṣasī kṛpaṇākṣayā(1) //AP_52.001cd/
piṅgākṣī ca kṣayā kṣemā ilā līlālayā tathā /AP_52.002ab/
lolā laktā balākeśī(2) lālasā vimalā punaḥ(3) //AP_52.002cd/
hutāśā ca viśālākṣī huṅkārā vaḍavāmukhī /AP_52.003ab/
mahākrūrā krodhanā tu bhayaṅkarī mahānanā //AP_52.003cd/
sarvajñā taralā tārā ṛgvedā tu hayānanā /AP_52.004ab/
sārākhyā rudraśaṅgrāhī(4) sambarā tālajaṅghikā //AP_52.004cd/
raktākṣī suprasiddhā tu vidyujjihvā karaṅkiṇī /AP_52.005ab/
meghanādā pracaṇḍogrā kālakarṇī(5) varapradā //AP_52.005cd/
candrā candrāvalī(6) caiva prapañcā pralayāntikā /AP_52.006ab/
śiśuvaktrā piśācī ca piśitāśā ca lolupā //AP_52.006cd/
dhamanī tāpanī caiva rāgiṇī(7) vikṛtānanā /AP_52.007ab/
vāyuvegā vṛhatkukṣirvikṛtā viśvarūpikā //AP_52.007cd/
yamajihvā jayantī ca durjayā ca jayāntikā /AP_52.008ab/
viḍālī revatī caiva pūtanā vijayāntikā //AP_52.008cd/
aṣṭahastāś caturhastā icchāstrāḥ sarvasiddhidāḥ /AP_52.009ab/

:n

1 kṣapaṇā kṣamā iti kha, cihnitapustakapāṭhaḥ / kṣapaṇā kṣapā iti ga, gha, cihnitapustakadvayakapāṭhaḥ

2 lolā raktā ca lokeśo iti ga, gha, ṅa, cihniapustakatrayapāṭhaḥ

3 vimalā tata iti ga, gha, cihnitapustakadvayapāṭhaḥ

4 rasasaṅgrāhī iti kha, cihnitapustakapāṭhaḥ / vasusaṅgrāhī iti gha, cihnitapustakapāṭhaḥ

5 kālavarṇī iti ga, gha, cihnitapustakadvayapāṭhaḥ

6 caṇḍā caṇdavatīti ṅa, cihnitapustakapāṭhaḥ

7 vāmanī iti kha, ga, ṅa, cihnitapustakapāṭhaḥ
:p 148

bhairavaścārkahastaḥ syāt kūrparāsyo(1) jaṭendubhṛt //AP_52.009cd/
khaḍgāṅkuśakuṭhāreṣuviśvabhayabhṛdekataḥ /AP_52.010ab/
cāpatriśūlakhaṭvāṅgapāśakārdhavarodyataḥ //AP_52.010cd/
gajacarmadharo dvābhyāṃ kṛttivāsohibhūṣataḥ /AP_52.011ab/
pretāśano mātṛmadhye pūjyaḥ pañcānanothavā //AP_52.011cd/
avilomāgniparyantaṃ dīrghāṣṭakaikabheditaṃ /AP_52.012ab/
tatṣaḍaṅgāni jātyantair anvitaṃ ca kramād yajet //AP_52.012cd/
mandirāgnidalārūḍhaṃ(2) suvarṇarasakānvitaṃ /AP_52.013ab/
nādavindvandusaṃyuktaṃ mātṛnāthāṅgadīpitaṃ //AP_52.013cd/
vīrabhadro vṛṣārūḍho mātragre sa caturmukhaḥ /AP_52.014ab/
gaurīṃ tu dvibhujā tryakṣā śūlinī darpaṇānvitā //AP_52.014cd/
śūlaṃ galantikā kuṇḍī(3) varadā ca caturbhujā /AP_52.015ab/
abjasthā lalitā skandagaṇādarśaśalākayā(4) //AP_52.015cd/
caṇḍikā saśahastā syāt khaḍgaśūlāriśaktidhṛk /AP_52.016ab/
dakṣe vāme nāgapāśaṃ carmāgkuśakuṭhārakaṃ /AP_52.016cd/
dhanuḥ siṃhe ca mahiṣaḥ śūlena prahatogrataḥ //AP_52.016ef/

:e ity ādimahāpurāṇe āgneye pratimālakṣaṇaṃ nāma dvipañcāśattamo 'dhyāyaḥ ||

:n
1 danturāsya iti kha, gha, cihnitapustakadvayapāṭhaḥ

2 maṇḍalāgnidalārūḍhamiti ṅa, cihnitapustakapāṭhaḥ

3 śūlaṃ galantī kuṇḍī ceti kha, cihnitapustakapāṭhaḥ

4 skandagaṇā daśa vināyakā iti kha, cihinitapustakapāṭhaḥ

5 atra caṇḍikādaśahasteṣu khaḍgaśūlāriśaktidhṛgiti yuktaḥ pāṭhaḥ

asmallabdhapustakapañcakeṣu nāyaṃ pāṭhaḥ
:p 149

% Chapter {53}


:ś atha tripañcāśattamodhyāyaḥ


liṅgalakṣaṇaṃ

bhagavānuvāca
liṅgādilakṣaṇaṃ vakṣye kamalodbhava tacchṛṇu /AP_53.001ab/
dairghyārdhaṃ vasubhirbhaktvā tyaktvā bhāgatrayaṃ tataḥ //AP_53.001cd/
viṣkambhaṃ bhūtabhāgaistu caturasrantu kārayet /AP_53.002ab/
āyāmaṃ mūrtibhirbhaktvā ekadvitrikramān nyaset //AP_53.002cd/
brahmaviṣṇuśivāṃśeṣu vardhamānoyamucyate /AP_53.003ab/
caturasresya varṇārdhaṃ guhyakoṇeṣu lāñchayet //AP_53.003cd/
aṣṭāgraṃ vaiṣṇavaṃ bhāgaṃ sidhyatyeva na saṃśayaḥ /AP_53.004ab/
ṣoḍaśāsraṃ tataḥ kuryāddvātriṃśāsraṃ tataḥ punaḥ //AP_53.004cd/
catuḥṣaṣṭyasrakaṃ kṛtvā vartulaṃ sādhayettataḥ /AP_53.005ab/
kartayedatha liṅgasya śiro vai deśikottamaḥ //AP_53.005cd/
vistāramatha liṅgasya aṣṭadhā saṃvibhājayet /AP_53.006ab/
bhāgārdhārdhantu santyajya cchatrākāraṃ śiro bhavet //AP_53.006cd/
triṣu bhāgeṣu sadṛśamāyāmaṃ yasya cistaraḥ /AP_53.007ab/
tadvibhāgasamaṃ liṅgaṃ sarvakāmaphalapradaṃ //AP_53.007cd/
dairghyasya tu caturthena viṣkambhaṃ devapūjite /AP_53.008ab/
sarveṣāmeva liṅgānāṃ lakṣaṇaṃ śṛṇu sāmprataṃ //AP_53.008cd/
madhyasūtraṃ samāsādya brahmarudrāntikaṃ(1) budhaḥ /AP_53.009ab/
ṣoḍaśāṅgulaliṅgasya ṣaḍbhāgair bhājito yathā //AP_53.009cd/
tadvaiyamanasūtrābhyāṃ mānamantaramucyate /AP_53.010ab/
yavāṣṭamuttare kāryaṃ śeṣāṇāṃ yavahānitaḥ //AP_53.010cd/
adhobhāgaṃ tridhā kṛtvā tvardhamekaṃ parityajet /AP_53.011ab/

:n

1 vrajedātyantikamiti ga, cihnitapustakapāṭhaḥ
:p 150

aṣṭadhā taddvayaṃ kṛtvā ūrdhvabhāgatryaṃ tyajet //AP_53.011cd/
ūrdhvañca pañcamādbhāgād bhrāmya rekhāṃ pralambayet /AP_53.012ab/
bhāgamekaṃ parityajya saṅgaṃ kārayettayoḥ //AP_53.012cd/
etat sādhāraṇaṃ proktaṃ liṅgānāṃ lakṣaṇaṃ mayā /AP_53.013ab/
sarvasādhāraṇaṃ vakṣye piṇḍikāntānnibodha me //AP_53.013cd/
brahmabhāgapraveśañca jñātvā liṅgasya cocchrayaṃ /AP_53.014ab/
nyased brahmaśilāṃ vidvān samyakkarmaśilopari //AP_53.014cd/
tathā sumucchrayaṃ jñātvā piṇḍikāṃ pravibhājayet /AP_53.015ab/
dvibhāgamucchritaṃ pīṭhaṃ vistāraṃ liṅgasammitam //AP_53.015cd/
tribhāgaṃ madhyataḥ khātaṃ kṛtvā pīṭhaṃ(1) vibhājayet /AP_53.016ab/
svamānārdhatribhāgeṇa bāhulyaṃ parikalpayet //AP_53.016cd/
bāhulyasya tribhāgeṇa mekhalāmatha kalpayet /AP_53.017ab/
khātaṃ syānmekhalātulyaṃ kramānnimnantu kārayet //AP_53.017cd/
mekhalāṣoḍaśāṃśena khātaṃ vā tatpramāṇajñaḥ /AP_53.018ab/
ucchrāyaṃ tasya pīṭhasya vikārāṅgaṃ tu(2) kārayet //AP_53.018cd/
bhūmau praviṣṭamekaṃ tu bhāgaikena(3) piṇḍikā /AP_53.019ab/
kaṇṭhaṃ bhāgaistribhiḥ kāryaṃ bhāgenaikena paṭṭikā //AP_53.019cd/
dyaṃgena cordhvapaṭṭantu(4) ekāṃśāḥ śeṣapaṭṭikā /AP_53.020ab/
bhāgaṃ bhāgaṃ praviṣṭantu yāvat kaṇṭhaṃ tataḥ punaḥ //AP_53.020cd/
nirgamaṃ bhāgamekaṃ tu yāvadvai śeṣapaṭṭikā /AP_53.021ab/
praṇālasya tribhāgena nirgamastu tribhāgataḥ //AP_53.021cd/

:n

1 madhyataḥ kṛtvā tataḥ pīṭhamiti gha, cihnitapustakapāṭhaḥ

2 vikārāṃśāṃśceti gha, cihnitapustakapāṭhaḥ

3 bhāgenaikeneti ga, cihnitapustakapāṭhaḥ

4 cārdhapaṭṭantu iti kha, ga, cihnitapustakapāṭhaḥ
:p 151

mūleṅgulyagravistāramagre tryaṃśena cārdhataḥ /AP_53.022ab/
īṣannimnantu kurvīta khātaṃ taccottareṇa vai /AP_53.022cd/
piṇḍikāsahitaṃ liṅgametat sādhāraṇaṃ smṛtam //AP_53.022ef/

:e ity ādimahāpurāṇe āgneye liṅgalakṣaṇaṃ nāma tripañcāśattamodhyāyaḥ ||

% Chapter {54}


:ś atha catuḥpañcāśattamodhyāyaḥ


liṅgamānādikathanaṃ

bhagavānuvāca
vakṣyāmyanyaprakāreṇa(1) liṅgamānādikaṃ śṛṇu /AP_54.001ab/
vakṣye lavaṇajaṃ liṅgaṃ ghṛtajaṃ buddhivardhanam //AP_54.001cd/
bhūtaye vastraliṅgantu liṅgantātkālikaṃ viduḥ /AP_54.002ab/
pakvāpakvaṃ mṛṇmayaṃ syādapakvāt pakvajaṃ varaṃ //AP_54.002cd/
tato dārumayaṃ puṇyaṃ dārujāt śailajaṃ varaṃ /AP_54.003ab/
śailādvaraṃ tu muktājaṃ tato lauhaṃ suvarṇajaṃ //AP_54.003cd/
rājataṃ kīrtitaṃ tāmraṃ paittalaṃ bhuktimuktidaṃ /AP_54.004ab/
raṅgajaṃ (2) rasaliṅgañca bhuktimuktipradaṃ varaṃ //AP_54.004cd/
rasajaṃ rasalohādiratnagarbhantu vardhayet /AP_54.005ab/
mānādi neṣṭaṃ siddhādi sthāpitetha svayambhuvi //AP_54.005cd/
vāme ca svecchayā teṣāṃ pīṭhaprāsādakalpanā /AP_54.006ab/
pūjayet sūryavimbasthaṃ darpaṇe prativimbitaṃ //AP_54.006cd/
pūjye harastu sarvatra liṅge pūrṇārcanaṃ bhavet /AP_54.007ab/
hastottaravidhaṃ śailaṃ(3) dārujaṃ tadvadeva hi //AP_54.007cd/

:n

1 pravakṣye 'haṃ prakāreṇeti ga. cihnitapustakapāṭhaḥ

2 ratnajamiti kha, cihnitapustakapāṭhaḥ

3 haste tu vividhaṃ śailamiti ga. cihnitapustakapāṭhaḥ
:p 152

calamaṅgulamānena dvāragarbhakaraiḥ sthitam(1) /AP_54.008ab/
aṅgulād gṛhaliṅgaṃ syādyāvat pañcaśāṅgulaṃ //AP_54.008cd/
dvāramānāt trisaṅkhyākaṃ navadhā garbhamānataḥ /AP_54.009ab/
navadhā garbhamānena liṅgandhāmni ca pūjayet //AP_54.009cd/
evaṃ liṅgāni ṣaṭtriṃśat jñeyāni jyeṣṭhamānataḥ /AP_54.010ab/
madhyamānena ṣaṭtriṃśat ṣaṭtriṃśadadhamena ca //AP_54.010cd/
itthamaikyena liṅgānāṃ śatamaṣṭottaraṃ bhavet /AP_54.011ab/
ekāṅgulādipañcāntaṃ kanyasañcalamucyate //AP_54.011cd/
ṣadvādidaśaparyantañcalaṃ liṅgañca madhyamaṃ /AP_54.012ab/
ekādaśāṅgulādi syāt jyeṣṭhaṃ pañcadaśāntakam //AP_54.012cd/
ṣaḍaṅgulaṃ mahāratnai ratnair anyair navāṅgulam /AP_54.013ab/
ravibhirhemabhārotthaṃ liṅgaṃ śeṣaistripañcabhiḥ //AP_54.013cd/
ṣoḍaśāṃśe ca vedāṃśe yugaṃ luptvordhvadeśataḥ /AP_54.014ab/
dvātriṃśatṣoḍaśāṃśāṃś ca(2) koṇayostu vilopayet //AP_54.014cd/
caturniveśanāt kaṇṭho viṃśatistriyugais tathā(3) /AP_54.015ab/
pārśvābhyāṃ tu viluptābhyāṃ calaliṅgaṃ bhavedvaraṃ(4) //AP_54.015cd/
dhāmno yugartunāgāṃśair dvāraṃ hīnāditaḥ kramāt /AP_54.016ab/
liṅgadvārocchrayādarvāg bhavet pādonataḥ kramāt //AP_54.016cd/
garbhārdhenādhamaṃ liṅgaṃ bhūtāṃśaiḥ syāt tribhirvaraṃ /AP_54.017ab/
tayormadhye ca sūtrāṇi sapta sampātayet samaṃ //AP_54.017cd/

:n

1 vanamaṅgulamānena dvāragarbhakare sthitamiti ga, cihnitapustakapāṭhaḥ

2 dvātriṃśatṣoḍaśārdhañceti ga, gha, ṅa, cihnitapustakatrayapāṭhaḥ

3 viṃśatistriguṇaistatheti gha, cihnitapusutakapāṭhaḥ

4 vanaliṅgaṃ bhavedvaramiti ga, gha, cihnitapustakapāṭhaḥ / calaliṅgaṃ bhaved dhruvamiti kha, cihnitapustakapāṭhaḥ
:p 153

evaṃ syurnava sūtrāṇi bhūtasūtraiś ca madhyamaṃ /AP_54.018ab/
dvyantaro vāmavāmañca(1) liṅgānāṃ dīrghatā nava //AP_54.018cd/
hastādvivardhate hasto yāvatsyur nava pāṇayaḥ /AP_54.019ab/
hīnamadhyottamaṃ liṅgaṃ trividhaṃ trividhātmakam //AP_54.019cd/
ekaikaliṅgamadhyeṣu trīṇi trīṇi ca pādaśaḥ /AP_54.020ab/
liṅgāni ghaṭayeddhīmān ṣaṭsu cāṣṭottareṣu ca //AP_54.020cd/
sthiradīrghaprameyāttu dvāragarbhakarātmikā /AP_54.021ab/
bhāgeśañcāpyamīśañca devejyantulyasaṃjñitaṃ //AP_54.021cd/
catvāri liṅgarūpāṇi viṣkambheṇa tu lakṣayet /AP_54.022ab/
dīrghamāyānvitaṃ kṛtvā liṅgaṃ kuryāt trirūpakaṃ //AP_54.022cd/
caturaṣṭāṣṭavṛttañca tattvatrayaguṇātmakaṃ /AP_54.023ab/
liṅgānāmīpsitaṃ dairghyaṃ tena kṛtvāṅgulāni vai //AP_54.023cd/
dhvajādyāyaiḥ surair bhūtaiḥ śikhibhirvā haret kṛtiṃ /AP_54.024ab/
tānyaṅgulāni yaccheṣaṃ lakṣayecca śubhāśubhaṃ //AP_54.024cd/
dhvajādyā dhvajasiṃhebhavṛṣāḥ jyeṣṭhāḥ pare śubhāḥ /AP_54.025ab/
svareṣu ṣaḍjagāndhārapañcamāḥ śubhadāyakāḥ //AP_54.025cd/
bhūteṣu ca śubhā bhūḥ syādagniṣvāhavanīyakaḥ /AP_54.026ab/
uktāyāmasya cārdhāṃśe nāgāṃśair bhājite kramāt //AP_54.026cd/
rasabhūtāṃśaṣaṣṭhāṃśatryaṃśādhikaśarair bhavet /AP_54.027ab/
āḍhyānāḍhyasurejyārkatulyānāñcaturasratā //AP_54.027cd/
pañcamaṃ vardhamānākhyaṃ vyāsānnāhapravṛddhitaḥ /AP_54.028ab/
dvidhā bhedā bahūnyatra vakṣyante viśvakarmataḥ //AP_54.028cd/
āḍhyādīnāṃ tridhā sthaulyādyavadhūtaṃ tadaṣṭadhā(2) /AP_54.029ab/

:n

1 antare vāmavāme ceti ṅa, cihnitapustakapāṭhaḥ

2 sthaulyād yavavṛddhyā tadaṣṭadhā iti kha, cihnitapustakapāṭhaḥ
:p 154

tridhā hastājjinākhyañca yuktaṃ sarvasamena ca(1) //AP_54.029cd/
pañcaviṃśatiliṅgāni nādye(2) devārcite tathā /AP_54.030ab/
pañcasaptabhirekatvājjinair bhaktair bhavanti hi //AP_54.030cd/
caturdaśasahasrāṇi caturdaśaśatāni ca /AP_54.031ab/
evamaṣṭāṅgulavistāro(3) navaikakaragarbhataḥ //AP_54.031cd/
teṣāṃ koṇārdhakoṇasthaiścintyāt koṇāni(4) sūtrakaiḥ /AP_54.032ab/
vistāraṃ madhyamaḥ kṛtvā sthāpyaṃ vā madhyatastrayaṃ //AP_54.032cd/
vibhāgādūrdhvamaṣṭāsro(5) dvyaṣṭāsraḥ syācchivāṃśakaḥ /AP_54.033ab/
pādājjānvantako brahmā nābhyanto viṣṇurityataḥ //AP_54.033cd/
mūrdhvānto bhūtabhāgeśo vyakte 'vyakte ca tadvati /AP_54.034ab/
pañcaliṅgavyavasthāyāṃ śiro vartulamucyate //AP_54.034cd/
chatrābhaṃ kukkuṭābhaṃ vā bālendupratimākṛtiḥ(6) /AP_54.035ab/
ekaikasya caturbhedaiḥ(7) kāmyabhedāt phalaṃ vade //AP_54.035cd/
liṅgamastakavistāraṃ vasubhaktantu kārayet /AP_54.036ab/
ādyabhāgaṃ caturdhā tu(8) vistārocchrāyato bhajet //AP_54.036cd/
catvāri tatra sūtrāṇi(9) bhāgabhāgānupātanāt /AP_54.037ab/

:n

1 pūjayet sarvameva ceti ṅa, cihnitapustakapāṭhaḥ

2 nāḍhye devārcita iti kha, ga, cihnitapustakapāṭhaḥ

3 evamaṣṭāṅgualavinyāsa iti ga, gha, cihnitapustakapāṭhaḥ

4 chindyāt koṇānīti kha, cihnitapustakapāṭhaḥ / chindyāt koṣāṇi iti ṅa, cihnitapustakapāṭhaḥ

5 dvibhāgādūrdhavamaṣṭāsra iti kha, ṅa, cihnitapustakapāṭhaḥ

6 bālendutrapuṣākṛtiriti kha, ga, gha, cihnitapustakapāṭhaḥ

7 caturbhāgair iti kha, cihnitapustakapāṭhaḥ

8 antyabhāgamiti ga, gha, cihnitapustakapāṭhaḥ

9 catvāri tatra chatrāṇi iti ga, gha, ṅa, cihnitapustakacatuṣṭyapāṭhaḥ
:p 155

puṇḍarīkantu bhāgena viśālākhyaṃ vilopanāt //AP_54.037cd/
triśātanāttu śrīvatsaṃ śatrukṛdvedalopanāt /AP_54.038ab/
śiraḥ sarvasame śreṣṭhaṃ kukkuṭābhaṃ surāhvaye(1) //AP_54.038cd/
caturbhāgātmake liṅgetrapuṣaṃ dvayalopanāt /AP_54.039ab/
anādyasya śiraḥ proktamardhacandraṃ śiraḥ śṛṇu //AP_54.039cd/
aṃśāt prānte yugāṃśaiś ca tvekāhānyāmṛtākṣakaṃ(2) /AP_54.040ab/
pūrṇabālendukumudaṃ dvitrivedakṣayāt kramāt //AP_54.040cd/
catustrirekavadanaṃ mukhaliṅgamataḥ śṛṇu /AP_54.041ab/
pūjābhāgaṃ prakartavyaṃ mūrtyagnipadakalpitaṃ(3) //AP_54.041cd/
arkāṃśaṃ pūrvavat tyaktvā ṣaṭ sthānāni vivartayat /AP_54.042ab/
śironnatiḥ prakartavyā lalāṭaṃ nāsikā tataḥ //AP_54.042cd/
vadanaṃ civukaṃ grīvā yugabhāgair bhujākṣibhiḥ /AP_54.043ab/
karābhyāṃ mukulīkṛtya(4) pratimāyāḥ pramāṇataḥ //AP_54.043cd/
mukhaṃ prati samaḥ kāryo vistārādaṣṭamāṃśataḥ /AP_54.044ab/
caturmukhaṃ mayā proktaṃ trimukhañcocyate śṛṇu //AP_54.044cd/
karṇapādādhikāstasya lalāṭādīni nirdiśet /AP_54.045ab/
bhujau caturbhirbhāgaistu kartavyau paścimorjitaṃ //AP_54.045cd/
vistarādaṣṭamāṃśena mukhānāṃ pratinirgamaḥ /AP_54.046ab/
ekavaktraṃ tathā kāryaṃ pūrvasyāṃ saumyalocanaṃ //AP_54.046cd/
lalāṭanāsikāvaktragrīvāyāñca vivartayet /AP_54.047ab/

:n

1 kukkuṭāṇḍaṃ sudhādvaye iti kha, cihnitapustakapāṭhaḥ

2 dvaikahānyā sutāhvayamiti kha, cihnitapustakapāṭhaḥ

3 ṛtvagnipadakalpitamiti kha, cihnitapustakapāṭhaḥ, mukhabhāgaṃ prakartavyaṃ mūlāgnipadakalpitamiti ṅa, cihnitapustakapāṭhaḥ

4 karṇābhyāṃ kuṇḍalīkṛtveti ga, cihnitapustakapāṭhaḥ
:p 156

bhujācca pañcamāṃśena(1) bhujahīnaṃ vivartayet //AP_54.047cd/
vistārasya ṣaḍaṃśena mukhair nirgamanaṃ hitaṃ /AP_54.048ab/
sarveṣāṃ mukhaliṅgānāṃ trapuṣaṃ vātha kukkuṭaṃ //AP_54.048cd/


:e ity ādimahāpurāṇe āgneye vyaktāvyaktalakṣaṇaṃ nāma catuḥpañcāśattamo 'dhyāyaḥ

% Chapter {55}


:ś atha pañcapañcāśattamo 'dhyāyaḥ

piṇḍikālakṣaṇakathanaṃ

bhagavānuvāca
ataḥ paraṃpravakṣyāmi pratimānāntu piṇḍikām /AP_55.001ab/
dairghyeṇa pratimātulyā tadardhena tu vistṛtā //AP_55.001cd/
ucchritāyāmatordhena suvistārārdhabhāgataḥ /AP_55.002ab/
tṛtīyena tu vā tulyaṃ(2) tattribhāgeṇa mekhalā //AP_55.002cd/
khātaṃ ca tatpramāṇaṃ tu kiñciduttarato natam /AP_55.003ab/
vistārasya caturthena praṇālasya vinirgamaḥ //AP_55.003cd/
samūlasya vistāramagre kuryāttadardhataḥ /AP_55.004ab/
vistārasya tṛtīyena toyamārgantu kārayet //AP_55.004cd/
piṇḍikārdhena vā tulyaṃ(3) dairghyamīśasya(4) kīrtitam /AP_55.005ab/
īśaṃ vā(5) tulyadīrghañca jñātvā sūtraṃ prakalpayet //AP_55.005cd/

:n

1 bhujārdhapañcamāṃśeneti ṅa, cihnitapustakapāṭhaḥ

2 tribhāgena tu bāhulyamiti ṅa, cihnitapustakapāṭhaḥ

3 piṇḍikārdhena bāhulyamiti ṅa, cihnitapustakapāṭhaḥ

4 dairghyaṃ kuśasyeti ga, ṅa, cihnitapustakapāṭhaḥ

5 kuśambāhulyadīrghañceti ṅa, cihnitapustakapāṭhaḥ
:p 157

ucchrāyaṃ pūrvavat kuryādbhāgaṣoḍaśasaṅkhyayā /AP_55.006ab/
adhaḥ ṣaṭkaṃ dvibhāgantu kaṇṭhaṃ kuryāttribhāgakam //AP_55.006cd/
śeṣāstvekaikaśaḥ kāryāḥ pratiṣṭhānirgamās tathā /AP_55.007ab/
paṭṭikā piṇḍikā ceyaṃ sāmānyapratimāsu ca //AP_55.007cd/
prāsādadvāramānena pratimādvāramucyate(1) /AP_55.008ab/
gajavyālakasaṃyuktā prabhā syāt pratimāsu ca //AP_55.008cd/
piṇḍikāpi yathāśobhaṃ kartavyā satataṃ hareḥ /AP_55.009ab/
sarveṣāmeva devānāṃ śiṣṇūktaṃ mānamucyate /AP_55.009cd/
devīnāmapi sarvāsāṃ lakṣmyuktaṃ mānamucyate //AP_55.009ef/

:e ity ādimahāpurāṇe āgneye piṇḍikālakṣaṇaṃ nāma pañcapañcāśattamo 'dhyāyaḥ ||

% Chapter {56}


:ś atha ṣaṭpañcāśattamo 'dhyāyaḥ


dikpālayāgakathanaṃ

bhagavānuvāca
pratiṣṭhāpañcakaṃ vakṣye pratimātmā tu pūruṣaḥ /AP_56.001ab/
prakṛtiḥ piṇḍikā lakṣmīḥ pratiṣṭhā yogakastayoḥ //AP_56.001cd/
icchāphalārthibhistasmātpratiṣṭhā kriyate naraiḥ /AP_56.002ab/
garbhasūtraṃ tu niḥsārya(2) prāsādasyāgrato guruḥ //AP_56.002cd/
aṣṭaṣoḍaśaviṃśāntaṃ maṇḍapañcādhamādikam /AP_56.003ab/
snānaṃ kalaśārthañca yāgadravyārthamardhataḥ //AP_56.003cd/
tribhāgeṇārdhabhāgena vediṃ kuryāttu śobhanām /AP_56.004ab/

:n

1 pratimādravyamucyate iti kha, ṅa, cihnitapustakapāṭhaḥ

2 garbhasūtrantu nirmāyeti ṅa, cihnitapustakapāṭhaḥ
:p 158

kalaśair ghaṭikābhiś ca vitānādyaiś ca bhūṣayet //AP_56.004cd/
pañcagavyena samprokṣya sarvadravyāṇi dhārayet /AP_56.005ab/
alaṅkṛto gururviṣṇuṃ dhyātvātmānaṃ prapūjayet //AP_56.005cd/
aṅgulīyaprabhṛtibhirmūrtipān valayādibhiḥ /AP_56.006ab/
kuṇḍe kuṇḍe sthāpayecca mūrtipāṃstatra pāragān //AP_56.006cd/
catuṣkoṇe cārdhakoṇe vartule padmasannibhe /AP_56.007ab/
pūrvādau toraṇārthantu pippaloḍumbarau vaṭaṃ //AP_56.007cd/
plakṣaṃ suśobhanaṃ pūrvaṃ subhadrandakṣatoraṇaṃ /AP_56.008ab/
sukarma ca suhotrañca āpye saumye samucchrayam //AP_56.008cd/
pañcahastaṃ tu saṃsthāpya syonāpṛthvīti pūjayet /AP_56.009ab/
toraṇastambhamūle tu kalaśānmaṅgalāṅkurān //AP_56.009cd/
pradadyādupariṣṭācca kuryāccakraṃ sudarśanaṃ /AP_56.010ab/
pañcahastapramāṇantu dhvajaṃ kuryāddvicakṣaṇaḥ //AP_56.010cd/
vaipulyaṃ cāsya kurvīta ṣoḍaśāṅgulasanmitaṃ /AP_56.011ab/
saptahastocchritaṃ vāsya kuryāt kuṇḍaṃ surottama(1) //AP_56.011cd/
aruṇogninibhaś caiva kṛṣṇaḥ śuklotha pītakaḥ /AP_56.012ab/
raktavarṇas tathā śvetaḥ śvetavarṇādikakramāt(2) //AP_56.012cd/
kumudaḥ kumudākṣaś ca puṇḍarīkotha vāmanaḥ /AP_56.013ab/
śaṅkukarṇaḥ sarvanetraḥ sumukhaḥ supratiṣṭhitaḥ //AP_56.013cd/
pūjyā koṭiguṇair yuktāḥ pūrvādyā dhvajadevatāḥ /AP_56.014ab/
jalāḍhakasupūrāstu pakvavimbopamā ghaṭāḥ //AP_56.014cd/

:n

1 samāhita iti ṅa, cihnitapustakapāṭhaḥ

2 śvetavarnakramāt dhvajā iti ṅa, cihnitapustakapāṭhaḥ / kṛṣṇavarṇaḥ kramāddhvajā iti ṅa, cihnitapustakapāṭhaḥ
:p 159

aṣṭāviṃśādhikaśataṃ kālamaṇḍanavarjitāḥ /AP_56.015ab/
sahiraṇyā vastrakaṇṭhāḥ sodakāstoraṇādvahiḥ //AP_56.015cd/
ghaṭāḥ sthāpyāś ca pūrvādau vedikāyāś ca koṇagān /AP_56.016ab/
caturaḥ sthāpayet kumbhānājighreti ca mantrataḥ //AP_56.016cd/
kumbheṣvāvāhya śakrādīn pūrvādau pūjayet kramāt /AP_56.017ab/
indrāgaccha devarāja vajrahasta gajasthita //AP_56.017cd/
pūrvadvārañca me rakṣa devaiḥ saha namostu te /AP_56.018ab/
trātāramindramantreṇa arcayitvā yajed budhaḥ //AP_56.018cd/
āgacchāgre śaktiyuta(1) cchāgastha balasaṃyuta /AP_56.019ab/
rakṣāgneyīṃ diśaṃ devaiḥ pūjāṃ gṛha namostu te //AP_56.019cd/
agnimūrdhetimantreṇa(2) yajedvā āgneya namaḥ /AP_56.020ab/
mahiṣastha yamāgaccha daṇḍahasta mahābala //AP_56.020cd/
rakṣa tvaṃ dakṣiṇadvāraṃ vaivasvata namostu te /AP_56.021ab/
vaivasvataṃ saṅgamanamityanena yajedyamaṃ //AP_56.021cd/
nairṛtāgaccha khaḍgāḍhya balavāhanasaṃyuta(3) /AP_56.022ab/
idamarghyamidaṃ pādyaṃ rakṣa tvaṃ nairṛtīṃ diśaṃ //AP_56.022cd/
eṣa te nairṛte mantreṇa yajedarghyādibhir naraḥ /AP_56.023ab/
makarārūḍha varuṇa pāśahasta mahābala //AP_56.023cd/
āgaccha paścimaṃ dvāraṃ rakṣa rakṣa namostu te /AP_56.024ab/
uruṃ hi rājā varuṇaṃ yajedarghyādibhirguruḥ //AP_56.024cd/
āgaccha vāyo sabala dhvajahasta savāhana /AP_56.025ab/
vāyavyaṃ rakṣa devaistvaṃ samarudbhir namostu te //AP_56.025cd/

:n

1 śaktihasta iti ṅa, cihnitapustakapāṭhaḥ

2 agnimūrdhveti arghyādyair iti kha, cihnitapustakapāṭhaḥ

3 naravāhanasaṃyuta iti kha, ṅa, cihnitapustakapāṭhaḥ
:p 160

vāta ity ādibhiścārvedonnamo vāyavepi vā /AP_56.026ab/
āgaccha soma sabalā gadāhasta savāhana //AP_56.026cd/
rakṣa tvamuttaradvāraṃ sakuvera namostu te /AP_56.027ab/
somaṃ rājānamiti vā yajetsomāya vai namaḥ //AP_56.027cd/
āgaccheśāna sabala śūlahasta vṛṣasthita /AP_56.028ab/
yajñamaṇḍapasyaiśānīṃ diśaṃ rakṣa namostu te //AP_56.028cd/
īśānamasyeti yajedīśānāya namopi vā /AP_56.029ab/
brahmannāgaccha haṃsastha sruksruvavyagrahastaka //AP_56.029cd/
salokordhvāṃ diśaṃ rakṣa yajñasyāja namostu te /AP_56.030ab/
hiraṇyagarbheti yajennamaste brahmaṇepi vā //AP_56.030cd/
anantāgaccha cakrāḍhya kūrmasthāhigaṇeśvara /AP_56.031ab/
adhodiśaṃ rakṣa rakṣa ananteśa namostu te /AP_56.031cd/
namostu sarpeti yajedanantāya namopi vā //AP_56.031ef/

:e ity ādimahāpurāṇe āgneye dikpatiyāgo nāma ṣaṭpañcāśattamodhyāyaḥ ||

% Chapter {57}


:ś atha saptapañcāśodhyāyaḥ


kumbhādhivāsavidhiḥ

bhagavānuvāca
bhūmeḥ parigrahaṃ kuryāt kṣipedbrīhīṃś ca sarṣapān /AP_57.001ab/
nārasiṃhena rakṣoghnān prokṣoghnān prokṣayet pañcagavyataḥ //AP_57.001cd/
bhūmiṃ ghaṭe tu sampūjya saratne sāṅgakaṃ hariṃ /AP_57.002ab/
astramantreṇa karakaṃ(1) tatra cāṣṭaśataṃ yajet //AP_57.002cd/
acchinnadhārayā siñcan brīhīn saṃskṛtya dhārayet /AP_57.003ab/

:n

1 astramantreṇa kavacamiti ṅa, cihnitapustakapāṭhaḥ
:p 161

pradakṣiṇaṃ paribhrāmya kalaśaṃ vikiropari //AP_57.003cd/
savastre kalaśe bhūyaḥ pūjayedacyutaṃ śriyaṃ /AP_57.004ab/
yoge yogeti mantreṇa nyasecchayyāntu maṇḍale //AP_57.004cd/
kuśopari tūlikāñca śayyāyāṃ digvidikṣu ca /AP_57.005ab/
vidyādhipān yajedviṣṇuṃ madhughātaṃ trivikramaṃ //AP_57.005cd/
vāmanaṃ dikṣu vāyvādau(1) śrīdharañca hṛṣīkapaṃ /AP_57.006ab/
padmanābhaṃ dāmodaramaiśānyāṃ snānamaṇḍape //AP_57.006cd/
abhyarcya paścādaiśānyāṃ catuṣkumbhe(2) savedike /AP_57.007ab/
snānamaṇḍaṣake sarvadravyāṇyānīya nikṣipet //AP_57.007cd/
snānakumbheṣu kumbhāṃstāṃś caturdikṣvadhivāsayet /AP_57.008ab/
kalaśāḥ sthāpanīyāstu abhiṣekārthamādarāt //AP_57.008cd/
vaṭodumbarakāśvatthāṃś campakāśokaśrīdrumān(3) /AP_57.009ab/
palāśārjunaplakṣāṃstu kadambavakulāmrakān //AP_57.009cd/
pallavāṃstu samānīya pūrvakumbhe(4) vinikṣipet /AP_57.010ab/
padmakaṃ rocanāṃ dūrvāṃ darbhapiñjalameva ca //AP_57.010cd/
jātīpuṣpaṃ kundapuṣpacandanaṃ raktacandanaṃ /AP_57.011ab/
siddhārthaṃ tagarañcaiva taṇḍulaṃ dakṣiṇe nyaset //AP_57.011cd/
savarṇaṃ rajatañcaiva kūladvayamṛdantathā /AP_57.012ab/
nadyāḥ samudragāminyā viśeṣāt jāhnavīmṛdaṃ //AP_57.012cd/
gomayañca yavān śālīṃstilāṃś caivāpare nyaset /AP_57.013ab/
viṣṇuparṇīṃ śyāmalatāṃ bhṛṅgarājaṃ śatāvarīṃ //AP_57.013cd/

:n

1 dikṣu vahnyādāviti ṅa, cihnitapustakapāṭhaḥ

2 catustambhe iti ga, cihnitapustakapāṭhaḥ

3 padmakāśokaśrīdrumāniti ga, cihnitapustakapāṭhaḥ

4 parṇakumbha iti ṅa, cihnitapustakapāṭhaḥ
:p 162

sahadevāṃ mahādevīṃ(1) balāṃ vyaghrīṃ salakṣmaṇāṃ /AP_57.014ab/
aiśānyāmapare kumbhe maṅgalyānviniveśayet //AP_57.014cd/
valmīkamṛttikāṃ saptasthānotthāmapare nyaset /AP_57.015ab/
jāhnavīvālukātoyaṃ vinyasedapare ghaṭe //AP_57.015cd/
varāhavṛṣanāgendraviṣāṇoddhṛtamṛttikāṃ /AP_57.016ab/
mṛttikāṃ padmamūlasya kuśasya tvapare nyaset //AP_57.016cd/
tīrthaparvatamṛdbhiś ca yuktamapyapare nyaset /AP_57.017ab/
nāgakeśarapuṣpañca kāśmīramapare nyaset //AP_57.017cd/
candanāgurukarpūraiḥ puṣpaṃ caivāpare nyaset /AP_57.018ab/
vaidūryaṃ vidrumaṃ muktāṃ sphaṭikaṃ vajrameva ca //AP_57.018cd/
etānyekatra nikṣipya sthāpayeddevasattama /AP_57.019ab/
nadīnadataḍāgānāṃ salilair aparaṃ nyaset //AP_57.019cd/
ekāśītipade cānyānmaṇḍape kalaśān nyaset /AP_57.020ab/
gandhodakādyaiḥ sampūrṇān śrīsūktenābhimantrayet //AP_57.020cd/
yavaṃ siddhārthakaṃ gandhaṃ kuśāgraṃ cākṣataṃ tathā /AP_57.021ab/
tilān phalaṃ tathā puṣpamarghyārthaṃ pūrvato nyaset //AP_57.021cd/
padmaṃ śyāmalatāṃ dūrvāṃ viṣṇuparṇīṃ kuśāṃs tathā /AP_57.022ab/
pādyārthaṃ dakṣiṇe bhāge madhuparkaṃ tu dakṣiṇe(2) //AP_57.022cd/
kakkolakaṃ lavaṅgañca tathā jātīphalaṃ śubhaṃ /AP_57.023ab/
uttare hy ācamanāya agnau dūrvākṣatānvitaṃ //AP_57.023cd/
pātraṃ nīrājanārthaṃ ca tathodvartanamānile /AP_57.024ab/
gandhapuṣpānvitaṃ pātramaiśānyāṃ pātrake nyaset //AP_57.024cd/

:n

1 sahadevāṃ siṃhapucchīmiti kha, cihnitapustakapāṭhaḥ / sahadevāṃ javāṃ siṃhīmiti ṅa, cihnitapustakapāṭhaḥ

2 madhuparkantu paścime iti ṅa, cihnitapustakapāṭhaḥ
:p 163

murāmāṃsī cāmalakaṃ sahadevāṃ niśādikaṃ /AP_57.025ab/
ṣaṣṭidīpānnyasedaṣṭau nyasennīrājanāya ca //AP_57.025cd/
śaṅkhaṃ cakrañca śrīvatsaṃ kuliśaṃ paṅkajādikaṃ /AP_57.026ab/
hemādipātre kṛtvā tu nānāvarṇādipuṣpakaṃ //AP_57.026cd/

:e ity ādimahāpurāṇe āgneye kalaśādhivāso nāma saptapañcāśattamo 'dhyāyaḥ ||

% Chapter {58}


:ś atha aṣṭapañcāśattamo 'dhyāyaḥ


snānādividhiḥ

bhagavānuvāca
aiśānyāṃ janayet kuṇḍaṃ gururvahniñca vaiṣṇavaṃ /AP_58.001ab/
gāyatryaṣṭaśataṃ hutvā sampātavidhinā ghaṭān //AP_58.001cd/
prokṣayet kāruśālāyāṃ śilpibhirmūrtipair vrajet /AP_58.002ab/
tūryaśabdaiḥ kautukañca bandhayeddakṣiṇe kare //AP_58.002cd/
viṣṇave śipiviṣṭeti ūrṇāsūtreṇa sarṣapaiḥ /AP_58.003ab/
paṭṭavastreṇa kartavyaṃ deśikasyāpi kautukaṃ //AP_58.003cd/
maṇḍape(1) pratimāṃ sthāpya savastrāṃ pūjitān stuvan /AP_58.004ab/
namastercye sureśāni praṇīte viśvakarmaṇā //AP_58.004cd/
prabhāvitāśeṣajagaddhātri tubhyaṃ namo namaḥ /AP_58.005ab/
tvayi sampūjayāmīśe nārāyaṇamanāmayaṃ //AP_58.005cd/
rahitā śilpidoṣaistvamṛddhiyuktā sadā bhava /AP_58.006ab/
evaṃ vijñāpya pratimāṃ nayettāṃ snānamaṇḍapaṃ //AP_58.006cd/
śilpinantoṣayeddravyair gurave gāṃ pradāpayet /AP_58.007ab/
citraṃ deveti mantreṇa netre conmīlayettataḥ //AP_58.007cd/

:n

1 maṇḍale iti ga, cihnitapustakapāṭhaḥ
:p 164

agnirjyotīti dṛṣṭiñca dadyādvai bhadrapīṭhake /AP_58.008ab/
tataḥ śuklāni puṣpāṇi ghṛtaṃ siddhārthakaṃ tathā //AP_58.008cd/
dūrvāṃ kuśāgraṃ devasya dadyācchirasi deśikaḥ /AP_58.009ab/
madhuvāteti mantreṇa netre cābhyañjayedguruḥ //AP_58.009cd/
hiraṇyagarbhamantreṇa imaṃ meti ca kīrtayet /AP_58.010ab/
ghṛtenābhyañjayet paścāt paṭhan ghṛtavatīṃ punaḥ //AP_58.010cd/
masūrapiṣṭe nodvartya(1) ato deveti kīrtayan /AP_58.011ab/
kṣālayeduṣṇatoyena sapta te 'greti deśikaḥ //AP_58.011cd/
drupadādivetyanulimpedāpo hi ṣṭheti secayet /AP_58.012ab/
nadījaistīrthajaiḥ snānaṃ pāvamānīti ratnajaiḥ //AP_58.012cd/
samudraṃ gaccha candanaistīrthamṛtkalaśena ca /AP_58.013ab/
śanno devīḥ snāpayecca gāyatryāpyuṣṇavāriṇā(2) //AP_58.013cd/
pañcamṛddhirhiraṇyeti snāpayetparameśvaraṃ /AP_58.014ab/
sikatādbhirirmaṃ meti valmīkodaghaṭena ca //AP_58.014cd/
tadviṣṇoriti oṣadhyadbhiryā oṣadhīti mantrataḥ /AP_58.015ab/
yajñāyajñeti kāṣāyaiḥ pañcabhirgavyakaistataḥ //AP_58.015cd/
payaḥ pṛthivyāṃ mantreṇa yāḥ phalinī phalāmbubhiḥ /AP_58.016ab/
viśvataś cakṣuḥ saumyena pūrveṇa kalasena ca //AP_58.016cd/
somaṃ rājānamityevaṃ viṣṇo rarāṭaṃ dakṣataḥ /AP_58.017ab/
haṃsaḥ śuciḥ paścimena kuryādudvartanaṃ hareḥ //AP_58.017cd/
mūrdhānandivamantreṇa dhātrīṃ māṃsīṃ ca ke dadet(3) /AP_58.018ab/
mānastoketi mantreṇa gandhadvāreti gandhakaiḥ //AP_58.018cd/

:n

1 mayūrapicchenodvartya iti gha, cihnitapustakapāṭhaḥ

2 gāyatryā gandhavāriṇā iti ga, gha, ṅa, cihnitapustakatrayapāṭhaḥ

3 dhātrīmāṃsyudakena ceti gha, cihnitapustakapāṭhaḥ
:p 165

idamāpeti ca ghaṭair etāśītipadasthitaiḥ /AP_58.019ab/
ehyehi bhagavan viṣṇo lokānugrāhakāraka //AP_58.019cd/
yajñabhāgaṃ gṛhāṇemaṃ vāsudeva namostu te /AP_58.020ab/
anenāvāhya deveśaṃ kuryāt kautukamocanaṃ //AP_58.020cd/
muñcāmi tveti sūktena deśikasyāpi mocayet /AP_58.021ab/
hiraṇmayena pādyaṃ dadyādato deveti cārghyakaṃ //AP_58.021cd/
madhuvātā madhuparkaṃ mayi gṛhṇāmi cācamet /AP_58.022ab/
akṣannamīmadanteti kireddarvākṣataṃ budhaḥ //AP_58.022cd/
kāṇḍānnirmañchanaṃ kuryādgandhaṃ gandhavatīti ca /AP_58.023ab/
unnayāmīti(1) mālyañca idaṃ viṣṇuḥ pavitrakaṃ //AP_58.023cd/
vṛhaspate vastrayugmaṃ vedāhamityuttarīyakaṃ /AP_58.024ab/
mahāvratena sakalīpuṣpaṃ cauṣadhayaḥ kṣipet //AP_58.024cd/
dhūpaṃ dadyāddhūrasīti vibhrāṭsūktena cāñjanaṃ /AP_58.025ab/
yuñjantīti ca tilakaṃ dīrghāyuṣṭveti mālyakaṃ //AP_58.025cd/
indracchatreti chatrantu ādarśantu virājataḥ /AP_58.026ab/
cāmarantu vikarṇena bhūṣāṃ rathantareṇa ca //AP_58.026cd/
vyajanaṃ vāyudaivatyair muñcāmi tveti puṣpakaṃ /AP_58.027ab/
vedādyaiḥ saṃstutiṃ kuryāddhareḥ puruṣasūktataḥ //AP_58.027cd/
sarvametatsamaṃ kuryāt piṇḍikādau harādike /AP_58.028ab/
devasyotthānasamaye sauparṇaṃ sūktamuccaret //AP_58.028cd/
uttiṣṭheti samutthāpya śayyāyā maṇḍape nayet /AP_58.029ab/
śākunenaiva sūktena devaṃ brahmarathādinā //AP_58.029cd/
ato deveti sūktena prātimāṃ piṇḍikāṃ tathā /AP_58.030ab/
śrīsūktena ca śayyāyāṃ viṣṇostu śakalīkṛtiḥ //AP_58.030cd/

:n

1 tattvāyāmīti gha, cihnitapustakapāṭhaḥ
:p 166

mṛgarājaṃ vṛṣaṃ nāgaṃ vyajanaṃ kalaśaṃ tathā /AP_58.031ab/
vaijayantīṃ tathā bherīṃ dīpamityaṣṭamaṅgalaṃ //AP_58.031cd/
darśayedaśvasūktena pādadeśe tripāditi /AP_58.032ab/
ukhāṃ pidhānakaṃ pātramambikāṃ darvikāṃ dadet //AP_58.032cd/
muṣalolūkhalaṃ dadyācchilāṃ sammārjanīṃ tathā /AP_58.033ab/
tathā bhojanabhāṇḍāni gṛhopakāraṇāni ca //AP_58.033cd/
śirodeśe ca nidrākhyaṃ vastraratnayutaṃ ghaṭaṃ /AP_58.034ab/
khaṇḍakhādyaiḥ pūrayitvā snapanasya vidhiḥ smṛtaḥ //AP_58.034cd/

:e ity ādimahāpurāṇe āgneye snapanādividhānaṃ nāma aṣṭapañcāśo 'dhyāyaḥ ||

% Chapter {59}


:ś athonaṣaṣṭitamo 'dhyāyaḥ


adhivāsanakathanaṃ

bhagavānuvāca
hareḥ sānnidhyakaraṇamadhivāsanamucyate /AP_59.001ab/
sarvajñaṃ sarvagaṃ dhyātvā ātmānaṃ puruṣottamaṃ //AP_59.001cd/
oṃkāreṇa samāyojya cicchaktimabhimāninīṃ(1) /AP_59.002ab/
niḥsāryātmaikatāṃ kṛtvā svasmin(2) sarvagate vibhau //AP_59.002cd/
yojayenmarutāṃ pṛthvīṃ vahnivījena dīpayet /AP_59.003ab/
saṃharedvāyunā cāgniṃ vāyumākāśato nayet //AP_59.003cd/

:n

1 matiśālinīmiti kha, cihnitapustakapāṭhaḥ

2 kṛtvā puṃsīti ṅa, cihnitapustakapāṭhaḥ
:p 167

adhibhūtādidevaistu sādhyākhyair vibhavaiḥ(1) saha /AP_59.004ab/
tanmātrapātrakān kṛtvā saṃharettat kramād budhaḥ //AP_59.004cd/
ākāśaṃ manasāhatya manohaṅkaraṇe kuru(2) /AP_59.005ab/
ahaṅkārañca mahati tañcāpyavyākṛte nayet //AP_59.005cd/
avyākṛtaṃ jñānarūpe vāsudevaḥ sa īritaḥ(3) /AP_59.006ab/
sa tāmavyākṛtiṃ māyāmabhyaṣṭa sisṛkṣayā //AP_59.006cd/
saṅkarṣaṇaṃ saṃ śabdātmā sparśākhyamasṛjat prabhuḥ /AP_59.007ab/
kṣobhya māyāṃ sa pradyumnaṃ tejorūpaṃ sa cāsṛjat //AP_59.007cd/
aniruddhaṃ rasamātraṃ brahmāṇaṃ gandharūpakaṃ /AP_59.008ab/
aniruddhaḥ sa ca brahmā apa ādau sasarja ha //AP_59.008cd/
tasmin hiraṇmayañcāṇḍaṃ so 'sṛjat pañcabhūtavat /AP_59.009ab/
tasmin saṅkrāmite jīve(4) śaktirātmopasaṃhṛtā //AP_59.009cd/
prāṇo jīvena saṃyukto vṛttimāniti śabdyate /AP_59.010ab/
jīvovyāhṛtisañjñastu prāṇeṣvādhyātmikaḥ smṛtaḥ //AP_59.010cd/
prāṇair yuktā tato buddhiḥ sañjātā cāṣṭamūrtikī(5) /AP_59.011ab/
ahaṅkārastato jajñe manastasmādajāyata //AP_59.011cd/
arthāḥ prajajñire pañca saṅkalpādiyutāstataḥ /AP_59.012ab/
śabdaḥ sparśaś ca rūpañca raso gandha iti smṛtā //AP_59.012cd/
jñānaśaktiyutānyetair ārabdhānīndriyāṇi tu /AP_59.013ab/

:n

1 sādhyārthair vibhavair iti kha, ga, cihnitapustakapāṭhaḥ

sādhyādyair vibhavair iti ṅa, cihinitapustakapāṭhaḥ

2 manasāhṛtya mano 'haṅkaraṇe kṣare iti gha, cihnitapustakapāṭhaḥ

3 vāsudeve samāhita iti ṅa, iti cihnitapustakapāṭhaḥ

4 saṅkramate jīva iti kha, cihnitapustakapāṭhaḥ

5 cāṣṭavṛttikīti ṅa, cihnitapustakapāṭhaḥ
:p 168

tvakśrotraghrāṇacakṣūṃṣi jihvābuddhīndriyāṇi tu //AP_59.013cd/
pādau pāyuḥs tathā pāṇī vāgupasthaś ca pañcamaḥ /AP_59.014ab/
karmendriyāṇi caitāni pañcabhūtānyataḥ śṛṇu //AP_59.014cd/
ākāśavāyutejāṃsi salilaṃ pṛthivī tathā /AP_59.015ab/
sthūlamebhiḥ śarīrantu sarvādhāraṃ prajāyate //AP_59.015cd/
eteṣāṃ vācakā mantrā nyāsāyocyanta uttamāḥ /AP_59.016ab/
jīvabhūtaṃ makārantu devasya(1) vyāpakaṃ nyaset //AP_59.016cd/
prāṇatattvaṃ bhakārantu jīvopādhigataṃ nyaset /AP_59.017ab/
hṛdayasthaṃ bakārantu buddhitattvaṃ nyased budhaḥ //AP_59.017cd/
phakāramapi tatraiva ahaṅkāramayaṃ nyaset /AP_59.018ab/
manastattvaṃ pakārantu nyasetsaṅkalpasambhavaṃ //AP_59.018cd/
śabdatanmātratattvantu nakāraṃ mastake nyaset /AP_59.019ab/
sparśātmakaṃ dhakārantu vaktradeśe tu vinyaset //AP_59.019cd/
dakāraṃ rūpatattvantu hṛddeśe viniveśayet(2) /AP_59.020ab/
thakāraṃ vastideśe tu rasatanmātrakaṃ nyaset //AP_59.020cd/
takāraṃ gandhatanmātraṃ jaṅghayorviniveśayet /AP_59.021ab/
ṇakāraṃ śrotrayor nyasya ḍhakāraṃ vinyasettvaci //AP_59.021cd/
ḍakāraṃ netrayugme tu rasanāyāṃ ṭhakārakaṃ /AP_59.022ab/
ṭakāraṃ nāsikāyāntu ñakāraṃ vāci vinyaset //AP_59.022cd/
jhakāraṃ karayor nyasya pāṇitattvaṃ vicakṣaṇaḥ /AP_59.023ab/
jakāraṃ padayor nyasya chaṃ pāyau camupasthake //AP_59.023cd/
vinyaset pṛthivītattvaṃ ṅakāraṃ pādayugmake /AP_59.024ab/
vastau ghakāraṃ gaṃ tattvaṃ taijasaṃ hṛdi vinyaset //AP_59.024cd/

:n

1 makārantaddehasyeti ṅa, cihnitapustakapāṭhaḥ

2 viniyojayediti ṅa, cihnitapustakapāṭhaḥ
:p 169

khakāraṃ vāyutattvañca nāsikāyāṃ niveśayet /AP_59.025ab/
kakāraṃ vinyasennityaṃ khatattvaṃ mastake budhaḥ //AP_59.025cd/
hṛtpuṇḍarīke vinyasya yakāraṃ sūryadaivataṃ /AP_59.026ab/
dvāsaptatisahasrāṇi hṛdayādabhiniḥsṛtāḥ //AP_59.026cd/
kalāṣoḍaśasaṃyuktaṃ makāraṃ tatra vinyaset /AP_59.027ab/
tanmadhye cintayenmantrī vinduṃ vahnestu maṇḍalaṃ //AP_59.027cd/
hakāraṃ(1) vinyasettatra praṇavena surottamaḥ /AP_59.028ab/
oṃ āṃ parameṣṭhyātmane āṃ namaḥ puruṣātmane //AP_59.028cd/
oṃ vāṃ manonivṛttyātmane nāñca viśvātmane namaḥ /AP_59.029ab/
oṃ vaṃ namaḥ sarvātmane ity uktāḥ pañca śaktayaḥ(2) //AP_59.029cd/
sthāne tu prathamā yojyā dvitīyā āsane matā /AP_59.030ab/
tṛtīyā śayane tadvaccaturthī pānakarmaṇi(3) //AP_59.030cd/
pratyarcāyāṃ(4) pañcamī syātpañcopaniṣadaḥ smṛtāḥ /AP_59.031ab/
hūṅkāraṃ(5) vinyasenmadhye dhyātvā mantramayaṃ hariṃ //AP_59.031cd/
yāṃ mūrtiṃ sthāpayettasmāt(6) mūlamantraṃ nyasettataḥ /AP_59.032ab/
oṃ namo bhagavate vāsudevāya mūlakaṃ //AP_59.032cd/
śiroghrāṇalalāṭeṣu mukhakaṇṭhahṛdi kramāt /AP_59.033ab/
bhujayorjaṅghayoraṅghyroḥ keśavaṃ śirasi nyaset //AP_59.033cd/
nārāyaṇaṃ nyasedvaktre grīvāyāṃ mādhavaṃ nyaset /AP_59.034ab/

:n

1 krūṃkāramiti ṅa, cihnitaopustakapāṭhaḥ

2 oṃ ṣaṃ parameṣṭyātmane yannamaḥ puruṣātmane / laṃ namo viśvātmane namaḥ // naṃ namaḥ sarvātmane ity uktāḥ pañcaśaktayaḥ iti ṅa, cihnitapustakapāṭhaḥ

3 dānakarmaṇi iti ṅa, cihnitapustakapāṭhaḥ

4 abhyarcāyāmiti kha, cihnitapustakapāṭhaḥ

5 kṣakāramiti kha, cihnitapustakapāṭhaḥ

6 yā mūrtiḥ sthāpyate tasyāmiti kha, cihnitapustakapāṭhaḥ
:p 170

govindaṃ bhujayornyasya viṣṇuṃ ca hṛdaye nyaset //AP_59.034cd/
madhusūdanakaṃ pṛṣṭhe vāmanaṃ jaṭhare nyaset /AP_59.035ab/
kakṣyāntrivikramaṃ nyasya jaṅghāyāṃ śrīdharaṃ nyaset //AP_59.035cd/
hṛṣīkeśaṃ dakṣiṇāyāṃ padmanābhaṃ tu gulphake /AP_59.036ab/
dāmodaraṃ pādayoś ca hṛdayādiṣaḍaṅgakaṃ //AP_59.036cd/
etat sādhāraṇaṃ proktamādirmūrtestu sattama /AP_59.037ab/
athavā yasya devasya prārabdhaṃ sthāpanaṃ bhavet //AP_59.037cd/
tasyaiva mūlamantreṇa sajīvakaraṇaṃ bhavet /AP_59.038ab/
yasyā mūrtestu yannāma tasyādyaṃ cākṣaraṃ ca yat //AP_59.038cd/
tat svairair dvādaśair bhedya hy aṅgāni parikalpayet /AP_59.039ab/
hṛdayādīni deveśa mūlañca daśamākṣaraṃ //AP_59.039cd/
yathā deve tathā dehe(1) tattvāni viniyojayet /AP_59.040ab/
cakrābjamaṇdale viṣṇuṃ yajedgandhādinā tathā(2) //AP_59.040cd/
pūrvavaccāsanaṃ dhyāyetsagātraṃ(3) saparicchadaṃ /AP_59.041ab/
śubhañcakraṃ dvādaśāraṃ hy upariṣṭādvicintayet //AP_59.041cd/
trinābhicakraṃ dvinemi svaraistacca samanvitaṃ /AP_59.042ab/
pṛṣṭhadeśe tataḥ prājñaḥ prakṛtyādīnniveśayet //AP_59.042cd/
pūjayedārakāgreṣu(4) sūryaṃ dvādaśadhā punaḥ /AP_59.043ab/

:n

1 yathā tattve tathā dehe iti kha, ga, gha, ṅa, cihnitapustakapāṭhaḥ

2 yajed gandhādinā tata iti kha, cihnitapustakapāṭhaḥ / yajedāhutibhis tathā iti ga, cihnitapustakapāṭhaḥ

3 dhyāyet tanmātramiti ga, cihhnitapustakapāṭhaḥ / dhyāyet samātramiti kha, cihnitapustakapāṭhaḥ

4 pūjayed dvādaśāgreṣu iti kha, cihnitapustakapāṭhaḥ / pūjayed dvādaśāreṣu iti gha, cihnitapustakapāṭhaḥ
:p 171

kalāṣoḍaśasaṃyuktaṃ somantatra vicintayet //AP_59.043cd/
sabalaṃ tritayaṃ nābhau cintayeddeśikottamaḥ /AP_59.044ab/
padmañca dvādaśadalaṃ padmamadhye vicintayet //AP_59.044cd/
tanmadhye pauruṣīṃ śaktiṃ dhyātvābhyarcya ca diśikaḥ(1) /AP_59.045ab/
pratimāyāṃ hariṃ nyasya tatra taṃ pūjayet surān(2) //AP_59.045cd/
gandhapuṣpādibhiḥ samyak sāṅgaṃ sāvaraṇaṃ kramāt /AP_59.046ab/
dvādaśākṣaravījaistu keśavādīn samarcayet //AP_59.046cd/
dvādaśāre maṇḍale tu laukapālādikaṃ kramāt /AP_59.047ab/
pratimāmarcayet paścādgandhapuṣpādibhirdvijaḥ //AP_59.047cd/
pauruṣeṇa tu sūktena śriyāḥ sūktena piṇḍikāṃ /AP_59.048ab/
jananādikramāt paścājjanayedvaiṣṇavānalaṃ //AP_59.048cd/
hutvāgniṃ hutamiti kuṇḍegniṃ praṇayedbudhaḥ /AP_59.049ab/
agnipraṇayane mantrastvamagne hy agnirucyate //AP_59.049cd/
dakṣiṇegniṃ hutamiti kuṇḍegniṃ praṇayedbudhaḥ /AP_59.050ab/
agnimagnīti pūrve tu kuṇḍegniṃ praṇayedbudhaḥ //AP_59.050cd/
uttare praṇayedagnimagnimagnī havāmahe /AP_59.051ab/
agnipraṇayane mantrastvamagne hy agnirucyate //AP_59.051cd/
palāśasamidhānāntu aṣṭottarasahasrakaṃ /AP_59.052ab/
kuṇḍe kuṇḍe homayecca vrīhīn vedādikais tathā //AP_59.052cd/
sājyāṃstilān vyāhṛtibhirmūlamantreṇa vai ghṛtaṃ /AP_59.053ab/
kuryāttataḥ śāntihomaṃ madhuratritayena ca //AP_59.053cd/
dvādaśārṇaiḥ spṛśet pādau nābhiṃ hṛn mastakaṃ tataḥ /AP_59.054ab/
ghṛtaṃ dadhi payo hutvā spṛśenmūrdhanyatho tataḥ //AP_59.054cd/

:n

1 dhyātvā paścāttu deśika iti ṅa, cihnitapustakapāṭhaḥ

2 tatra tān pūjayet surāmiti ga, cihnitapustakapāṭhaḥ
:p 172

spṛṣṭvā śironābhipādāṃś catasraḥ sthāpayennadīḥ(1) /AP_59.055ab/
gaṅgā ca yamunā godā kramānnāmnā sarasvatī //AP_59.055cd/
dahettu viṣṇugāyatryā gāyatryā śrapayeccaruṃ /AP_59.056ab/
homayecca baliṃ dadyāduttare bhojayeddvijān //AP_59.056cd/
sāmādhipānāṃ tuṣṭyarthaṃ hemagāṃ gurave dadet /AP_59.057ab/
dikpatibhyo baliṃ dattvā rātrau kuryācca jāgaraṃ /AP_59.057cd/
brahmagītādiśabdena sarvabhāgadhivāsanāt //AP_59.057ef/

:e ity ādimahāpurāṇe āgneye adhivāsanaṃ nāma ūnaṣaṣṭitamo 'dhyāyaḥ ||

% Chapter {60}


:ś atha ṣaṣṭitamodhyāyaḥ

vāsudevapratiṣṭhādividhiḥ

bhagavānuvāca
piṇḍikāsthāpanārthantu garbhāgāraṃ tu saptadhā /AP_60.001ab/
vibhajed brahmabhāge tu pratimāṃ sthāpayed budhaḥ //AP_60.001cd/
devamanuṣapaiśācabhāgeṣu na kadācana /AP_60.002ab/
brahmabhāgaṃ parityajya kiñcidāśritya cāṇḍaja //AP_60.002cd/
devamānuṣabhāgābhyāṃ sthāpyā yatnāttu piṇḍikā(3) /AP_60.003ab/
napuṃsakakaśilāyāntu ratnanyāsaṃ samācaret //AP_60.003cd/
nārasiṃhena hutvā ratnanyāsaṃ(4) ca tena vai /AP_60.004ab/

:n

1 catasraḥ sthāpayecca gā iti ga, gha, ṅa, cihnitapustakatrayapaṭhaḥ

2 ghoṣayecca tato makhe iti ga, cihnitapustakapāṭhaḥ

3 sthāpayedāśu piṇḍikāmiti ṅa, cihnitapustakapāṭhaḥ

4 varṇanyāsamiti ga, cihnitapustakapāṭhaḥ
:p 173

vrīhīn ratnāṃstridhātūṃś ca lohādīṃś candanādikān //AP_60.004cd/
pūrvādinavagarteṣu nyasen madhye yathāruci /AP_60.005ab/
atha cendrādimantraiś ca garto guggulunāvṛtaḥ //AP_60.005cd/
ratnanyāsavidhiṃ kṛtvā pratimāmālabhedguruḥ /AP_60.006ab/
saśalākair darbhapuñjaiś ca sahadevaiḥ samanvitaiḥ //AP_60.006cd/
savāhyantaiś ca saṃskṛtya pañcagavyena śodhayet /AP_60.007ab/
prokṣayeddarbhatoyena(1) nadītīrthodakena ca //AP_60.007cd/
homārthe khaṇḍilaṃ kuryāt sikatābhiḥ samantataḥ /AP_60.008ab/
sārdhahastapramāṇaṃ tu caturasraṃ suśobhanaṃ //AP_60.008cd/
aṣṭadikṣu yathānyāsaṃ kalaśānapi vinyaset /AP_60.009ab/
pūrvādyānaṣṭavarṇena agnimānīya saṃskṛtaṃ //AP_60.009cd/
tvamagnedyubhiriti gāyatryā samidho hunet /AP_60.010ab/
aṣṭārṇenāṣṭaśatakaṃ(2) ājyaṃ pūrṇāṃ pradāpayet //AP_60.010cd/
śāntyudakaṃ āmrapatraiḥ(3) mūlena śatamantritaṃ /AP_60.011ab/
siñceddevasya tanmūrdhni śrīś ca te hy anayā ṛcā //AP_60.011cd/
brahmayānena(4) coddhṛtya uttiṣṭha brahmaṇaspate /AP_60.012ab/
tadviṣṇoriti mantreṇa prāsādābhimukhaṃ nayet //AP_60.012cd/
śivikāyāṃ hariṃ sthāpya bhrāmayīta purādikaṃ /AP_60.013ab/
gītavedādiśabdaiś ca(5) prāsādadvāri dhārayet //AP_60.013cd/

:n

1 prokṣayed gandhatoyeneti kha, gha, ṅa, cihnitapustakatrayapāṭhaḥ

2 aṣṭāntenāṣṭaśatakamiti kha, gha, cihnitapustakadvayapāṭhaḥ

3 śāntyudakamājyapātrair iti kha, cihnitapustakapāṭhaḥ

4 brahmapātreṇeti ṅa, cihnitapustakapāṭhaḥ

5 gītavādyādiśabdaiś ca iti ṅa, cihnitapustakapāṭhaḥ
:p 174

strībhirviprair maṅgalāṣṭaghaṭaiḥ(1) saṃsnāpayeddhariṃ /AP_60.014ab/
tato gandhādinābhyarcya mūlamantreṇa deśikaḥ //AP_60.014cd/
ato deveti vastrādyamaṣṭāṅgārghyaṃ nivedya ca /AP_60.015ab/
sthire lagne piṇḍikāyāṃ devasya tveti dhārayet //AP_60.015cd/
oṃ trailokyavikrāntāya namastestu trivikrama /AP_60.016ab/
saṃsthyāpya piṇḍikāyāntu sthiraṃ kuryādvicakṣaṇaḥ //AP_60.016cd/
dhruvā dyauriti mantreṇa viśvataś cakṣurityapi /AP_60.017ab/
pañcagavyena saṃsnāpya kṣālya gandhadakena ca //AP_60.017cd/
pūjayet sakalīkṛtya sāṅgaṃ sāvaraṇaṃ hariṃ /AP_60.018ab/
dhyāyet svaṃ tasya mūrtintu pṛthivī tasya pīṭhikā //AP_60.018cd/
kalpayedvigrahaṃ tasya taijasaiḥ paramāṇubhiḥ /AP_60.019ab/
jīvamāvāhayiṣyāmi pañcaviṃśatitattvagaṃ //AP_60.019cd/
caitanyaṃ paramānandaṃ jāgratsvapnavivarjitaṃ /AP_60.020ab/
dehendriyamanobuddhiprāṇāhaṅkāravarjitaṃ //AP_60.020cd/
brahmādistambaparyantaṃ hṛdayeṣu vyavasthitaṃ /AP_60.021ab/
hṛdayāt pratimāvimbe sthiro bhava pareśvara //AP_60.021cd/
sajīvaṃ kuru bimbaṃ tvaṃ savāhyābhyantarasthitaḥ /AP_60.022ab/
aṅguṣṭhamātraḥ puruṣo dehopādhiṣu saṃsthitaḥ //AP_60.022cd/
jyotirjñānaṃ paraṃ brahma ekamevādvitīyakaṃ /AP_60.023ab/
sajīvīkaraṇaṃ kṛtvā praṇavena nibodhayet //AP_60.023cd/
sānnidhyakaraṇannāma hṛdayaṃ spṛśya vai japet /AP_60.024ab/
sūktantu pauruṣaṃ dhyāyan idaṃ guhyamanuṃ japet //AP_60.024cd/
namastestu sureśāya santoṣavibhavātmane /AP_60.025ab/

:n

1 maṅgalāṣṭaghaṭe iti kha, ga, cihnitapustakadvayapāṭhaḥ
:p 175

jñānavijñānarūpāya brahmatejonuyāyine //AP_60.025cd/
guṇātikrāntaveśāya(1) puruṣāya mahātmane /AP_60.026ab/
akṣayāya purāṇāya viṣṇo sannihito bhava //AP_60.026cd/
yacca te paramaṃ tattvaṃ(2) yacca jñānamayaṃ vapuḥ /AP_60.027ab/
tat sarvamekato līnamasmindehe vibudhyatāṃ //AP_60.027cd/
ātmānaṃ sannidhīkṛtya brahmādiparivārakān /AP_60.028ab/
svanāmnā sthāpayedanyānāyudhān svamudrayā //AP_60.028cd/
yātrāvarṣādikaṃ dṛṣṭvā(3) jñeyaḥ sannihito hariḥ /AP_60.029ab/
natvā stutvā stavādyaiś ca japtvā cāṣṭākṣarādikaṃ //AP_60.029cd/
caṇḍapracaṇḍau dvārasthau nirgatyābhyarcayedguruḥ /AP_60.030ab/
agnimaṇḍapamāsādya garuḍaṃ sthāpya pūjayet //AP_60.030cd/
digīśān diśi devāṃś ca sthāpya sampūjya deśikaḥ /AP_60.031ab/
viśvaksenaṃ tu saṃsthāpya śaṅkhacakrādi pūjayet //AP_60.031cd/
sarvapārṣadakebhyaś ca baliṃ bhūtebhya arcayet /AP_60.032ab/
paramavastrasuvarṇādi gurave dakṣiṇāṃ dadet //AP_60.032cd/
yāgopayogidravyādyamācāryāya narorpayet /AP_60.033ab/
ācāryadakṣiṇārdhantu ṛtvigbhyo dakṣiṇāṃ dadet //AP_60.033cd/
anyebhyo dakṣiṇāṃ dadyādbhojayed brāhmaṇāṃstataḥ /AP_60.034ab/
avāritān phalān(4) dadyādyajamānāya vai guruḥ //AP_60.034cd/
viṣṇuṃ nayet pratiṣṭhātā(5) cātmanā sakalaṃ kulaṃ /AP_60.035ab/

:n

1 guṇātikrāntarūpāya iti kha, cihnitapustakapāṭhaḥ

2 yacca te paramaṃ guhyamiti ṅa, cihnitapustakapāṭhaḥ

3 yātrāvarṣādikaṃ kṛtveti kha, cihnitapustakapāṭhaḥ

4 avāritaphalamiti ṅa, cihnitapustakapāṭhaḥ

5 pratiṣṭhākṛditi kha, ga, gha, ṅa, cihnitapustakacatuṣṭayapāṭhaḥ
:p 176

sarveṣāmeva devānāmeṣa sādhāraṇo vidhiḥ /AP_60.035cd/
mūlamantrāḥ pṛthakteṣāṃ śeṣaṃ kāryaṃ samānakaṃ //AP_60.035ef/

:e ity ādimahāpurāṇe āgneye vāsudevapratiṣṭhādikathanaṃ nāma ṣaṣṭitamo 'dhyāyaḥ ||

% Chapter {61}


:ś atha ekaṣaṣṭitamo 'dhyāyaḥ


dvārapratiṣṭhādhvajārohāṇādividhiḥ

bhagavānuvāca
vakṣe cāvabhṛtasnānaṃ viṣṇor natveti(1) homayet /AP_61.001ab/
ekāśītipade kumbhān sthāpya saṃsthāpayeddhariṃ //AP_61.001cd/
pūjayed gandhapuṣpādyair baliṃ datvā guruṃ yajet /AP_61.002ab/
dvārapratiṣṭhāṃ vakṣyāmi dvārādho hema vai dadet //AP_61.002cd/
aṣṭabhiḥ kalaśaiḥ sthāpya śākhodumbarakau guruḥ /AP_61.003ab/
gandhādibhiḥ samabhyarcya mantrair vedādibhirguruḥ //AP_61.003cd/
kuṇḍeṣu homayedvahniṃ samillājatilādibhiḥ /AP_61.004ab/
datvā śayyādikañcādho dadyādādhāraśaktikāṃ //AP_61.004cd/
śākhayorvinyasenmūle devau caṇḍapracaṇdakau /AP_61.005ab/
ūrdhvodumbarake devīṃ lakṣmīṃ suragaṇārcitāṃ //AP_61.005cd/
nyasyābhyarcya(3) yathānyāyaṃ śrīsūktena caturmukhaṃ /AP_61.006ab/
datvā tu śrīphalādīni ācāryādestu dakṣiṇāṃ //AP_61.006cd/
pratiṣṭhāsiddhadvārasya tvācāryaḥ sthāpayeddhariṃ /AP_61.007ab/

:n

1 viṣṇurnuketi gha, ṅa, cihnitapurstakadvayapāṭhaḥ

2 samidājyatilādibhiriti ṅa, cihnitapustakapāṭhaḥ

3 athābhyarcyeti ṅa, cihnitapustakapāṭhaḥ
:p 177

prāsādādasya pratiṣṭhantu hṛtpratiṣṭheti tāṃ śṛṇu //AP_61.007cd/
samāptau śukanāśāyā(1) vedyāḥ prāgdarbhamastake /AP_61.008ab/
sauvarṇaṃ rājataṃ kumbhamathavā śuklanirmitaṃ(2) //AP_61.008cd/
aṣṭaratnauṣadhīdhātuvījalauhānvitaṃ śubhaṃ /AP_61.009ab/
savastraṃ pūritaṃ cādbhirmaṇḍale cādhivāsayet //AP_61.009cd/
sapallavaṃ nṛsiṃhena hutvā sampātasañcitaṃ /AP_61.010ab/
nārāyaṇākhyatattvena prāṇabhūtaṃ nyasettataḥ //AP_61.010cd/
vairājabhūtāntaṃ(3) dhyāyet prāsādasya sureśvara /AP_61.011ab/
tataḥ puruṣavatsarvaṃ prāsādaṃ cintayed budhaḥ //AP_61.011cd/
adho datvā suvarṇaṃ tu tadvavad bhūtaṃ(4) ghaṭaṃ nyaset /AP_61.012ab/
gurvādau dakṣiṇāṃ dadyād brāhmaṇādeś ca bhojanaṃ //AP_61.012cd/
tataḥ paścādvedibandhaṃ tadūrdhvaṃ kaṇṭhabandhanaṃ /AP_61.013ab/
kaṇṭhopariṣṭāt kartavyaṃ vimalāmalasārakaṃ //AP_61.013cd/
tadūrdhvaṃ vṛkalaṃ(5) kuryāccakrañcādyaṃ sudarśanaṃ /AP_61.014ab/
mūttiṃ śrīvāsudevasya grahaguptāṃ nivedayet //AP_61.014cd/
kalaśaṃ vātha kurvīta tadūrdhvaṃ cakramuttamaṃ /AP_61.015ab/
vedyāś ca paritaḥ sthāpyā aṣṭau vighneśvarāstvaja(6) //AP_61.015cd/

:n

1 vanamālāyāmiti ṅa, cihnitapustakapāṭhaḥ

2 śuktinirmalamiti ga, gha, cihnitapustakadvayapāṭhaḥ / śulvanirmitamiti ṅa, cihnitapustakapāṭhaḥ

3 vairājarūpaṃ tamiti ṅa, cihnitapustakapāṭhaḥ

4 tattvabhūtamiti gha, ṅa, cihnitapustakapāṭhaḥ

5 tadūrdhvaṃ cūrṇakaṃ kuryāditi ga, ṅa, cihnitapustakapāṭhaḥ / tadūrdhvaṃ culvakaṃ kuryāditi kha, gha, cihnitapustakadvayapāṭhaḥ

6 aṣṭau vedyeśvarāstvaja iti ga, gha, ṅa, cihnitapustakatrayapāṭhaḥ
:p 178

catvāro vā caturdikṣu sthāpanīyā garutmataḥ /AP_61.016ab/
dhvajārohaṃ ca vakṣyāmi yena bhūtādi naśyati //AP_61.016cd/
prāsādavimbadravyāṇāṃ yāvantaḥ paramāṇavaḥ /AP_61.017ab/
tāvadvarṣasahasrāṇi tatkartā viṣṇulokabhāk //AP_61.017cd/
kumbhāṇḍavedivimbānāṃ bhramaṇādvāyunānagha /AP_61.018ab/
kaṇṭhasyāveṣṭanāj jñeyaṃ phalaṃ koṭiguṇaṃ dhvajāt //AP_61.018cd/
patākānāṃ prakṛtiṃ viddhi daṇḍaṃ puruṣarūpiṇaṃ /AP_61.019ab/
prāsādaṃ vāsudevasya mūrtibhedaṃ(1) nibodha me //AP_61.019cd/
dhāraṇāddharaṇīṃ(2) viddhi ākāśaṃ śuṣirātmakaṃ /AP_61.020ab/
tejastat pāvakaṃ viddhi vāyuṃ sparśagataṃ tathā //AP_61.020cd/
pāṣāṇādiṣveva jalaṃ pārthivaṃ pṛthivīguṇaṃ(3) /AP_61.021ab/
pratiśabdodbhavaṃ śabdaṃ sparśaṃ syāt karkaśādikaṃ //AP_61.021cd/
śuklādikaṃ bhavedrūpaṃ rasamannādidarśanaṃ(4) /AP_61.022ab/
dhūpādigandhaṃ gandhantu vāg bheryādiṣu saṃsthitā //AP_61.022cd/
śukanāśāśritā nāsā bāhū tadrathakau smṛtau /AP_61.023ab/
śirastvaṇḍaṃ nigaditaṃ kalaśaṃ mūrdhajaṃ smṛtaṃ //AP_61.023cd/
kaṇṭhaṃ kaṇṭhamiti jñeyaṃ skandhaṃ vedī nigadyete /AP_61.024ab/
pāyūpasthe praṇāle tu tvak sudhā parikīrtitā //AP_61.024cd/
mukhaṃ dvāraṃ bhavedasya pratimā jīva ucyate /AP_61.025ab/
tacchaktiṃ piṇḍikāṃ viddhi prakṛtiṃ ca tadākṛtiṃ //AP_61.025cd/

:n

1 mūrtibhūtamiti kha, ṅa, cihnitapustakapāṭhaḥ

2 dharaṇādvāruṇīṃ viddhi iti kha, cihnitapustakapāṭhaḥ / dharaṇādvāruṇīṃ devīmiti ga, cihnitapustakapāṭhaḥ / dhāraṇīṃ dharaṇīṃ viddhi iti ṅa, cihnitapustakapāṭhaḥ

3 pārthivaṃ pṛthivītalamiti kha, cihnitapustakapāṭhaḥ / pārthivaṃ pṛthivījalamiti ga, cihnitapustakapāṭhaḥ

4 rasamāsthāya darśanaṃ rasamāhvādi darśanamiti kha, cihnitapsuatakapāṭhaḥ
:p 179

niś calatvañca garbhosyā adhiṣṭhātā tu keśavaḥ /AP_61.026ab/
evameva hariḥ sākṣātprāsādatvena saṃsthitaḥ //AP_61.026cd/
jaṅghā tvasya śivo jñeyaḥ skandhe dhātā vyavasthitaḥ /AP_61.027ab/
ūrdhvabhāge sthito viṣṇurevaṃ tasya sthitasya hi //AP_61.027cd/
prāsādasya pratiṣṭhāntu dhvajarūpeṇa me śṛṇu /AP_61.028ab/
dhvajaṃ kṛtvā surair daityā jitāḥ śastrādicihnitaṃ(1) //AP_61.028cd/
aṇḍordhvaṃ kalaśaṃ nyasya tadūrdhvaṃ vinyaseddhvajaṃ /AP_61.029ab/
vimbārdhamānaṃ daṇḍasya(2) tribhāgenātha kārayet //AP_61.029cd/
aṣṭāraṃ dvādaśāraṃ vā madhye mūrtimatānvitaṃ /AP_61.030ab/
nārasiṃhena tārkṣyeṇa dhvajadaṇḍastu nirbraṇaḥ //AP_61.030cd/
prāsādasya tu vistāro mānaṃ daṇḍasya kīrtitaṃ /AP_61.031ab/
śikharārdhena vā kuryāt tṛtīyārdhena vā punaḥ //AP_61.031cd/
dvārasya dairghyād dviguṇaṃ daṇḍaṃ vā parikalpayet /AP_61.032ab/
dhvajayaṣṭirdevagṛhe aiśānyāṃ vāyavethavā //AP_61.032cd/
kṣaumādyaiś ca dhvajaṃ kuryādvicitraṃ vaikavarṇakaṃ(3) /AP_61.033ab/
ghaṇṭācāmarakiṅkiṇyā bhūṣitaṃ pāpanāśanaṃ //AP_61.033cd/
daṇḍāgrāddharaṇīṃ yāvaddhastaikaṃ vistareṇa tu /AP_61.034ab/
mahādhvajaḥ sarvadaḥ syātturyāṃśāddhīnatorcitaḥ //AP_61.034cd/
dhvaje cārdhena vijñeyā patākā mānavarjitā /AP_61.035ab/
vistareṇa dhvajaḥ kāryo viṃśadaṅgulasannibhaḥ //AP_61.035cd/
adhivāsavidhānena cakraṃ daṇḍaṃ dhvajaṃ tathā /AP_61.036ab/

:n

1 jitāḥ śaktyādicihnitamiti kha, cihnitapustakapāṭhaḥ / jitāḥ śakrādicihnitamiti ga, cihnitapustakapāṭhaḥ

2 vimbārdhamānaṃ cakrantu iti kha, ṅa, cihnitapustakapāṭhaḥ

3 vicitrañcaiva varṇakamiti kha, cihnitapustakapāṭhaḥ
:p 180

devavat sakalaṃ kṛtvā maṇḍapasnapanādikaṃ //AP_61.036cd/
netronmīlanakaṃ tyaktā pūrvoktaṃ sarvamācaret /AP_61.037ab/
adhivāsayecca vidhinā śayyāyāṃ sthāpya deśikaḥ //AP_61.037cd/
tataḥ sahasraśīrṣeti sūktaṃ cakre nyased budhaḥ /AP_61.038ab/
tathā sudarśanaṃ mantraṃ manastattvaṃ niveśayet //AP_61.038cd/
manorūpeṇa tasyaiva sajīvakaraṇaṃ smṛtaṃ /AP_61.039ab/
areṣu mūrtayo nyasyāḥ keśavādyāḥ surottama //AP_61.039cd/
nābhyabjapratinemīṣu nyasettattvāni deśikaḥ /AP_61.040ab/
nṛsiṃhaṃ viśvarūpaṃ vā abjamadhye niveśayet //AP_61.040cd/
sakalaṃ vinyaseddaṇḍe sūtrātmānaṃ sajīvakaṃ /AP_61.041ab/
niṣkalaṃ paramātmānaṃ dhvaje dhyāyan nyaseddhariṃ //AP_61.041cd/
tacchaktiṃ vyāpinīṃ dhyāyed dhvajarūpāṃ balābalāṃ(1) /AP_61.042ab/
maṇḍape(2) sthāpya cābhyarcya homaṃ kuṇḍeṣu kārayet //AP_61.042cd/
kalaśe svarṇakalaśaṃ nyasya ratnāni pañca ca /AP_61.043ab/
sthāpayeccakramantreṇa svarṇacakramadhastataḥ(3) //AP_61.043cd/
pāradena tu samplāvya netrapaṭṭena cchādayet(4) /AP_61.044ab/
tato niveśayeccakraṃ tanmadhye nṛhariṃ smaret //AP_61.044cd/
oṃ kṣoṃ nṛsiṃhāya(5) namaḥ pūjayet sthāpayeddhariṃ /AP_61.045ab/
tato dhvajaṃ gṛhītvā tu yajamānaḥ sabāndhavaḥ //AP_61.045cd/

:n

1 calācalāmiti kha, ṅa, cihnitapustakapāṭhaḥ, sulocanamiti ga, cihnitapustakapāṭhaḥ

2 maṇḍale iti ga, ṅa, cihnitapustakadvayapāṭhaḥ

3 svarṇacakrantu madhyata iti ṅa, cihnitapustakapāṭhaḥ

4 netraṃ yatnena cchādayediti ṅa, cihnitapustakapāṭhaḥ

5 oṃ kṣauṃ nṛsiṃhāya nama iti kha, cihnitapustakapāṭhaḥ
:p 181

dadhibhaktayute pātre dhvajasyāgraṃ niveśayet /AP_61.046ab/
dhruvādyena phaḍantena dhvajaṃ mantreṇa pūjayet //AP_61.046cd/
śirasyādhāya tat pātraṃ nārāyanamanusmaran /AP_61.047ab/
pradakṣiṇaṃ tu kurvīta turyamaṅgalaniḥsvanaiḥ //AP_61.047cd/
tato niveśayet daṇḍaṃ mantreṇāṣṭākṣareṇa tu /AP_61.048ab/
muñcāmi tveti sūktena dhvajaṃ muñcedvicakṣaṇaḥ //AP_61.048cd/
pātraṃ dhvajaṃ kuñjarādi dadyādācāryake dvijaḥ /AP_61.049ab/
eṣa sādhāraṇaḥ prokto dhvajasyārohaṇe vidhiḥ //AP_61.049cd/
yasya devasya yaccihnaṃ tanmantreṇa sthiraṃ caret /AP_61.050ab/
svargatvā dhvajadānāttu rājā balī bhavet //AP_61.050cd/


:e ity ādimahāpurāṇe āgneye dhvajārohaṇaṃ nāma ekaṣaṣṭitamo 'dhyāyaḥ

% Chapter {62}


:ś atha dviṣaṣṭitamo 'dhyāyaḥ


lakṣmīpratiṣṭhāvidhiḥ

bhagavānuvāca
samudāyena devādeḥ pratiṣṭhāṃ pravadāmi te /AP_62.001ab/
lakṣmyāḥ pratiṣṭhā prathamaṃ tathā devīgaṇasya ca //AP_62.001cd/
pūrvavat sakalaṃ kuryānmaṇḍapasnapanādikaṃ(1) /AP_62.002ab/
bhadrapīṭhe śriyaṃ nyasya sthāpayedaṣṭa vai ghaṭān(2) //AP_62.002cd/
ghṛtenābhyajya mūlena snapayet pañcagavyakaiḥ /AP_62.003ab/
hiraṇyavarṇā hariṇī netre conmīlayecchriyāḥ //AP_62.003cd/

:n

1 maṇḍalasnapanādikamiti ṅa, cihnitapustakapāṭhaḥ

2 sthāpayedvaruṇe ghaṭāniti gha, ṅa, cihnitapustakapāṭhaḥ
:p 182

tanma āvaha(1) ity evaṃ pradadyānmadhuratrayam /AP_62.004ab/
aśvapūrveti pūrveṇa tāṃ kumbhenābhiṣecayet(2) //AP_62.004cd/
kāmosmiteti yāmyena paścimenābhiṣecayet /AP_62.005ab/
candraṃ prabhāsāmuccāryādityavarṇeti cottarāt //AP_62.005cd/
upaitu meti cāgneyāt kṣutpipāseti nairṛtāt /AP_62.006ab/
gandhadvāreti vāyavyāṃ manasaḥ kāmamākṛtim //AP_62.006cd/
īśānakalaśenaiva śiraḥ sauvarṇakardamāt /AP_62.007ab/
ekāśītighaṭaiḥ snānaṃ mantreṇāpaḥ sṛjan kṣitim(3) //AP_62.007cd/
ārdrāṃ puṣkariṇīṃ gandhair ārdrāmityādipuṣpakaiḥ /AP_62.008ab/
tanmayāvaha mantreṇa ya ānanda ṛcākhilaṃ(4) //AP_62.008cd/
śāyantīyena śayyāyāṃ śrīsūktena ca sannidhim /AP_62.009ab/
lakṣmīvījena cicchaktiṃ vinyasyābhyarcayet punaḥ //AP_62.009cd/
śrīsūktena maṇḍapetha kuṇḍeṣvabjāni homayet /AP_62.010ab/
karavīrāṇi vā hutvā sahasraṃ śatameva vā //AP_62.010cd/
gṛhopakaraṇāntādi śrīsūktenaiva cārpayet /AP_62.011ab/
tataḥ prāsādasaṃskāraṃ sarvaṃ kṛtvā tu pūrvavat //AP_62.011cd/
mantreṇa piṇḍikāṃ kṛtvā pratiṣṭhānaṃ tataḥ śriyaḥ(5) /AP_62.012ab/
śrīsūktena ca sānnidhyaṃ pūrvavat pratyṛcaṃ japet(6) //AP_62.012cd/
cicchaktiṃ bodhayitvā tu mālāt sānnidhyakaṃ caret /AP_62.013ab/

:n

1 asminnāvaha iti kha, cihnitapustakapāṭhaḥ

2 aśvamūrdheti mantreṇa tāṃ kumbhebhiniveśayediti ṅa, cihnitapustakapāṭhaḥ

3 mantreṇa cāsṛjat kṣitimiti kha, cihnatapustakapāṭhaḥ

4 ya ānandeti vāsasamiti ṅa, cihnitapustakapāṭhaḥ

5 mantreṇa piṇḍikāṃ kṛtvā pratimāṃ sthāpayan śriya iti ṅa, cihntapustakapāṭhaḥ

6 pratyṛcaṃ yajediti ṅa, cihnitapustakapāṭhaḥ
:p 183

bhūsvarṇavastragonnādi(1) gurave brahmaṇerpayet /AP_62.013cd/
evaṃ devyo 'khilāḥ sthāpyāvāhya svargādi bhāvayet //AP_62.013ef/


:e ity ādimahāpurāṇe āgneye lakṣmīsthāpanaṃ nāma dviṣaṣṭitamo 'dhyāyaḥ

% Chapter {63}


:ś atha triṣaṣṭitamo 'dhyāyaḥ


sudarśanacakrādipratiṣṭhākathanaṃ

bhagavānuvāca
evaṃ tārkṣyasya cakrasya brahmaṇo nṛhares tathā /AP_63.001ab/
pratiṣṭhā viṣṇuvat kāryā svasvamantreṇa tāṃ śṛṇu //AP_63.001cd/
sudarśana mahācakra śānta duṣṭabhayaṅkara /AP_63.002ab/
cchinda chinda bhinda bhinda vidāraya vidāraya paramantrān grasa grasa bhakṣaya bhakṣaya bhūtān trāyasa trāyasa hūṃ phaṭ sudarśanāya namaḥ ||
abhyarcya cakraṃ cānena raṇe dārayete ripūn //AP_63.002cd/
oṃ kṣauṃ narasiṃha ugrarūpa jvala jvala prajvala prajvala svāhā ||
narasiṃhasya mantroyaṃ pātālākhyasya vacmi te(2) /AP_63.003ab/
oṃ kṣauṃ namo bhagavate narasiṃhāya pradīptasūryakoṭisahasrasamatejase vajranakhadaṃṣṭrāyudhāyaṃ sphuṭavikaṭavikīrṇakesarasaṭāprakṣubhitamahārṇavāmbhodadundubhinirghoṣāya sarvamantrottāraṇāya ehyehi bhagavannarasiṃha puruṣaparāparabrahmasatyena sphura sphura vijṛmbha vijṛmbha ākrama garja garja muñca muñca siṃhanādān vidāraya vidāraya vidrāvaya vidrāvaya āviśa

:n

1 bhūsvarṇagavānnādi iti ṅa, cihnitapustakapāṭhaḥ

2 pātālākhyasya vakṣyate iti ṅa, cihnitapustakapāṭhaḥ
:p 184

āviśa sarvamantrarūpāṇi sarvamantrajātayaś ca hana hana chinda saṅkṣipa saṅkṣipa sara sara(1) dāraya dāraya sphuṭa sphuṭa sphoṭaya sphoṭaya jvālāmālāsaṅghātamaya sarvato 'nantajvālāvajrāśanicakreṇa sarvapātālān utsādaya utsādaya sarvato 'natajvālāvajraśarapañjareṇa sarvapātālān parivāraya parivāraya sarvapātālāsuravāsināṃ hṛdayānyākarṣaya ākarṣaya śīghraṃ daha daha paca paca matha matha śoṣaya śoṣaya nikṛntaya nikṛntaya tāvadyāvanme vaśamāgatāḥ pātālebhyaḥ phaṭ asurebhyaḥ phaṭ mantrarūpebhyaḥ phaṭ mantrajātibhyaḥ phaṭ saṃśayānmāṃ bhagavannarasiṃharūpa viṣṇo sarvāpadbhyaḥ sarvamantrarūpebhyo rakṣa rakṣa hrūṃ phaṭ(2) namo 'stu te ||
narasiṃhasya vidyeyaṃ harirūpārthasiddhidā(3) //AP_63.003cd/
trilokyamohanair mantraiḥ sthāpyastrailokyamohanaḥ /AP_63.004ab/
gado dakṣe śāntikaro dvibhujo vā caturbhujaḥ //AP_63.004cd/
vāmordhve kārayeccakraṃ pāñcajanyamatho hy adhaḥ /AP_63.005ab/
śrīpuṣṭisaṃyuktaṃ kuryād balena saha bhadrayā //AP_63.005cd/
prāsāde sthāpayedviṣṇuṃ gṛhe vā maṇḍape 'pi vā /AP_63.006ab/
vāmanaṃ caiva vaikuṇṭhaṃ hayāsyamaniruddhakaṃ //AP_63.006cd/
sthāpayejjalaśayyāsthaṃ matsyādīṃścāvatārakān /AP_63.007ab/
saṅkarṣaṇaṃ viśvarūpaṃ liṅgaṃ vai rudramūrtikaṃ //AP_63.007cd/
ardhanārīśvaraṃ tadvaddhariśaṅkaramātṛkāḥ /AP_63.008ab/
bhairavaṃ ca tathā sūryaṃ grahāṃstadvināyakam //AP_63.008cd/

:n

1 dara dara iti kha, ga, ṅa, iti cihnitapustakapāṭhaḥ

2 rakṣa rakṣa oṃ phaṭ iti kha, cihnitapustakapāṭhaḥ / rakṣa rakṣa hrīṃ phaḍiti ga, cihnitapustakapāṭhaḥ

3 harirūpā sumidvidā iti ga, ṅa, cihnitapustakadvayapāṭhaḥ
:p 185

gaurīmindrādikāṃ lepyāṃ(1) citrajāṃ ca balābalāṃ /AP_63.009ab/
pustakānāṃ pratiṣṭhāṃ ca vakṣye likhanatadvidhiṃ //AP_63.009cd/
svastike maṇḍale 'bhyarcya śarapatrāsane sthitaṃ(2) /AP_63.010ab/
lekhyañca likhitaṃ pustaṃ gururvidyāṃ hariṃ yajet //AP_63.010cd/
yajamāno guruṃ vidyāṃ hariṃ lipikṛtaṃ naraṃ /AP_63.011ab/
prāṅmukhaḥ padminīṃ dhyāyet likhitvā ślokapañcakaṃ //AP_63.011cd/
raupyasthamasyā haimyā ca lekhanyā nāgarākṣaraṃ(3) /AP_63.012ab/
brāhmaṇān bhojayecchakyā śaktyā dadyācca dakṣiṇāṃ(4) //AP_63.012cd/
guruṃ vidyāṃ hariṃ prārcya purāṇādi likhennaraḥ /AP_63.013ab/
pūrvavanmaṇḍalādye(5) ca aiśānyāṃ bhadrapīṭhake //AP_63.013cd/
darpaṇe pustakaṃ dṛṣṭvā secayet pūrvavad ghaṭaiḥ /AP_63.014ab/
netronmīlanakaṃ kṛtvā śayyāyāṃ tu nyasennaraḥ //AP_63.014cd/
nyasettu pauruṣaṃ sūktaṃ devādyaṃ tatra pustake /AP_63.015ab/
kṛtvā sajīvīkaraṇaṃ prārcya hutvā caruṃ tataḥ //AP_63.015cd/
samprāśya dakṣiṇābhistu gurvādīn bhojayeddvijān /AP_63.016ab/
rathena hastinā vāpi bhrāmyet pustakaṃ naraiḥ(6) //AP_63.016cd/
gṛhe devālayādau tu pustakaṃ sthāpya pūjayet /AP_63.017ab/
vastrādiveṣṭitaṃ pāṭhādādāvante samarcayet(7) //AP_63.017cd/

:n

1 indrādikāṃ japyamiti ga, gha, cihnitapustakapāṭhaḥ

2 śarayantrāsane sthitamiti kha, gha, cihnitapustakapāṭhaḥ

3 raupyamayyātha haimyā vā lekhanyatha varākṣaramiti ṅa, cihnitapustakapāṭhaḥ

4 prāṅmukhaḥ padminīṃ dhyāyet likhitvā ca pradāpayet / brāhmaṇān bhojayecchaktyā śaktyādadyācca dakṣiṇāmiti ga, cihnitapustakapāṭhaḥ

5 pūrvamaṇḍapapārśve iti ṅa, cihnitapustakapāṭhaḥ

6 pustakaṃ nara iti kha, cihnitapustakapāṭhaḥ

7 ante sadārcayediti kha, ga, cihnitapustakapāṭhaḥ
:p 186

jagacchāntiñcāvadhārya pustakaṃ vācayennaraḥ /AP_63.018ab/
adhyāyamekaṃ kumbhādbhiryajamānādi secayet //AP_63.018cd/
dvijāya pustakaṃ datvā phalasyānto na vidyate /AP_63.019ab/
trīṇyāhuratidānāni gāvaḥ pṛthvīṃ sarasvatī //AP_63.019cd/
vidyādānaphalaṃ datvā masyantaṃ patrasañcayaṃ /AP_63.020ab/
yāvattu patrasaṅkhyānamakṣarāṇāṃ tathānagha //AP_63.020cd/
tāvadvarṣasahasrāṇi viṣṇuloke mahīyate /AP_63.021ab/
pañcarātraṃ purāṇāni bhāratāni dadannaraḥ /AP_63.021cd/
kulaikaviṃśamuddhṛtya pare tattve tu līyate //AP_63.021ef/


:e ity ādimahāputrāṇe āgneye devādipratiṣṭhāpustakapratiṣṭhākathanaṃ nāma triṣaṣṭitamodhyāyaḥ

% Chapter {64}


:ś atha catuḥṣaṣṭitamodhyāyaḥ


kūpādipratiṣṭhākathanaṃ

bhagavānuvāca
kūpavāpītaḍāgānāṃ pratiṣṭhāṃ vacmi tāṃ śṛṇu /AP_64.001ab/
jalarūpeṇa hi hariḥ somo varuṇa uttama //AP_64.001cd/
agnīṣomamayaṃ viśvaṃ viṣṇurāpastu kāraṇaṃ /AP_64.002ab/
haimaṃ raupyaṃ ratnajaṃ vā varuṇaṃ kārayennaraḥ //AP_64.002cd/
dvibhujaṃ haṃsapṛṣṭhasthaṃ dakṣiṇenābhayapradaṃ /AP_64.003ab/
vāmena nāgapāśaṃ taṃ nadīnāgādisaṃyutaṃ //AP_64.003cd/
yāgamaṇḍapamadhye syādvedikā kuṇḍamaṇḍitā /AP_64.004ab/
toraṇaṃ vāruṇaṃ kumbhaṃ nyasecca karakānvitaṃ //AP_64.004cd/
bhadrake cārdhacandre vā svastike dvāri kumbhakān /AP_64.005ab/
agnyādhānaṃ cāpyakuṇḍe kṛtvā pūrṇāṃ pradāpayet //AP_64.005cd/
:p 187

varuṇaṃ snānapīṭhe tu ye te śateti saṃspṛśet /AP_64.006ab/
ghṛtenābhyañjayet paścānmūlamantreṇa deśikaḥ //AP_64.006cd/
śanno devīti prakṣālya śuddhavatyā śivodakaiḥ /AP_64.007ab/
adhivāsayedaṣṭakumbhān sāmudraṃ pūrvakumbhake //AP_64.007cd/
gāṅgamagnau varṣatoyaṃ dakṣe rakṣastu nairjharaṃ /AP_64.008ab/
nadītoyaṃ paścime tu vāyavye tu nadodakaṃ //AP_64.008cd/
audbhijjaṃ cottare sthāpya aiśānyāṃ tīrthasambhavaṃ /AP_64.009ab/
alābhe tu nadītoyaṃ(1) yāsāṃ rājeti mantrayet(2) //AP_64.009cd/
devaṃ nirmārjya nirmañchya durmitriyeti vicakṣaṇaḥ(3) /AP_64.010ab/
netre conmīlayeccitraṃ taccakṣurmadhuratrayaiḥ //AP_64.010cd/
jyotiḥ sampūrayeddhaimyāṃ gurave gāmathārpayet /AP_64.011ab/
samudrajyeṣṭhetyabhiṣiñcayedvaruṇaṃ pūrvakumbhataḥ //AP_64.011cd/
samudraṃ gaccha gāṅgeyāt somo dhenviti varṣakāt /AP_64.012ab/
devīrāpo nirjharādbhir nadādbhiḥ pañcanadyataḥ //AP_64.012cd/
udbhidadbhyaścodbhidena pāvamānyātha tīrthakaiḥ /AP_64.013ab/
āpo hi ṣṭhā pañcagavyāddhiraṇyavarṇeti svarṇajāt //AP_64.013cd/
āpo asmeti varṣoptyair vyāhṛtyā kūpasambhavaiḥ /AP_64.014ab/
varuṇañca taḍāgoptyair varuṇādbhistu vaśyataḥ //AP_64.014cd/
āpo devīti girijair ekāśīvighaṭaistataḥ /AP_64.015ab/
snāpayedvaruṇasyeti tvanno varuṇā cārghyakaṃ //AP_64.015cd/
vyāhṛtyā madhuparkantu vṛhaspateti vastrakaṃ /AP_64.016ab/
varuṇeti pavitrantu praṇavenottarīyakaṃ //AP_64.016cd/

:n

1 nadīkṣodamiti kha, cihnitapustakapāṭhaḥ

2 āsāṃ rudreti kīrtayediti ṅa, ga, cihnitapustakapāṭhaḥ

3 indriyeti vicakṣaṇa iti ga, gha, cihnitapustakapāṭhaḥ
:p 188

yadvāraṇyena puṣpādi pradadyādvaruṇāya tu /AP_64.017ab/
cāmaraṃ darpaṇaṃ chatraṃ vyajanaṃ vaijayantikāṃ //AP_64.017cd/
mūlenottiṣṭhetyutthāpya tāṃ rātrimadhivāsayet /AP_64.018ab/
varuṇañceti sānnidhyaṃ yadvāraṇyena pūjayet //AP_64.018cd/
sajīvīkaraṇaṃ mūlāt punargandhādinā yajet /AP_64.019ab/
maṇḍape(1) pūrvavat prārcya kuṇḍeṣu samidādikaṃ //AP_64.019cd/
vedādimantrair gandhādyāś catasro dhenavo duhet /AP_64.020ab/
dikṣvatho vai yavacaruṃ tataḥ saṃsthāpya homayet(2) //AP_64.020cd/
vyāhṛtyā vātha gāyatryā mūlenāmantrayettathā /AP_64.021ab/
sūryāya prajāpataye dyauḥ svāhā cāntarikṣakaḥ //AP_64.021cd/
tasyai pṛthivyai dehadhṛtyai iha svadhṛtaye tataḥ /AP_64.022ab/
iha ratyai ceha ramatyā ugro bhīmaś ca raudrakaḥ //AP_64.022cd/
viṣṇuś ca varuṇo dhātā rāyaspoṣo mahendrakaḥ(3) /AP_64.023ab/
agniryamo nairṛto 'tha varuṇo vāyureva ca //AP_64.023cd/
kuvera īśo 'nanto 'tha brahmā rājā jaleśvaraḥ /AP_64.024ab/
tasmai svāhedaṃ viṣṇuś ca tadviprāseti homayet //AP_64.024cd/
somo dhenviti ṣaḍ hutvā imaṃ meti ca homayet /AP_64.025ab/
āpo hi ṣṭheti tisṛbhirimā rudreti homayet //AP_64.025cd/
daśādikṣu baliṃ dadyāt gandhapuṣpādinārcayet /AP_64.026ab/
pratimāṃ tu samutthāpya maṇḍale vinyased budhaḥ //AP_64.026cd/
pūjayedgandhapuṣpādyair hemapuṣpādibhiḥ kramāt /AP_64.027ab/
:n

1 maṇḍale iti kha, ṅa, cihnitapustakadvayapāṭhaḥ

2 mūle tvagnau ca homayediti ṅa, cihnitapustakapāṭhaḥ

3 vāyuḥ somo mahendraka iti ṅa, cihnitapustakapāṭhaḥ
:p 189

jalāśayāṃstu digbhāge vitastidvayasammitān //AP_64.027cd/
kṛtvāṣṭau sthaṇḍilān ramyān saikatān deśikottamaḥ /AP_64.028ab/
varuṇasyeti mantreṇa sājyamaṣṭaśataṃ tataḥ //AP_64.028cd/
caruṃ yavamayaṃ hutvā(1) śāntitoyaṃ samācaret /AP_64.029ab/
secayenmūrdhni devaṃ tu sajīvakaraṇaṃ caret //AP_64.029cd/
dhyāyettu varuṇaṃ yuktaṃ gauryā nadanadīgaṇaiḥ /AP_64.030ab/
oṃ varuṇāya namo 'bhyarcya tataḥ sānnidhyamācaret //AP_64.030cd/
utthāpya(2) nāgapṛṣṭhādyair bhrāmayettaiḥ samaṅgalaiḥ /AP_64.031ab/
āpo hi ṣṭheti ca kṣipettrimadhvākte ghaṭe jale //AP_64.031cd/
jalāśaye madhyagataṃ suguptaṃ viniveśayet /AP_64.032ab/
snātvā dhyāyecca varuṇaṃ sṛṣṭiṃ brahmāṇḍasañjñikāṃ //AP_64.032cd/
agnivījena sandagddhya tadbhasma plāvayeddharāṃ /AP_64.033ab/
sarvamapomayaṃ lokaṃ dhyāyet tatra jaleśvaraṃ //AP_64.033cd/
toyamadhyasthitaṃ devaṃ tato yūpaṃ niveśayet /AP_64.034ab/
caturasramathāṣṭāsraṃ vartulaṃ vā pravartitaṃ(3) //AP_64.034cd/
ārādhya devatāliṅgaṃ daśahastaṃ tu kūpake /AP_64.035ab/
yūpaṃ yajñīyavṛkṣotthaṃ mūle haimaṃ phalaṃ nyaset //AP_64.035cd/
vāpyāṃ pañcadaśakaraṃ puṣkariṇyāṃ tu viṃśatikaṃ /AP_64.036ab/
taḍāge pañcaviṃśākhyaṃ jalamadhye niveśayet //AP_64.036cd/
yāgamaṇḍapāṅgeṇa vā yūpabrasketi mantrataḥ (4) /AP_64.037ab/
sthāpya tadveṣṭayedvastrair yūpopari patākikāṃ //AP_64.037cd/

:n

1 caruṃ sacamasaṃ hutveti kha, cihnitapustakapāṭhaḥ

2 utthāya iti kha, ga, gha, cihnitapustakapāṭhaḥ

3 suvartitamiti ṅa, cihnitapustakapāṭhaḥ

4 yūpasthāneti mantrata iti ga, gha, ṅa, cihnitapustakapāṭhaḥ
:p 190

tadabhyarcya ca gandhādyair jagacchāntiṃ samācaret /AP_64.038ab/
dakṣiṇāṃ gurave dadyādbhūgohemāmbupātrakaṃ //AP_64.038cd/
dvijebhyo dakṣiṇā deyā āgatān bhojayettathā /AP_64.039ab/
ābrahmastambaparyantā ye kecitsalilārthinaḥ //AP_64.039cd/
te tṛptimupagacchantu taḍāgasthena vāriṇā /AP_64.040ab/
toyamutsarjayedevaṃ(1) pañcagavyaṃ vinikṣipet //AP_64.040cd/
āpo hi ṣṭheti tisṛbhiḥ śāntitoyaṃ dvijaiḥ kṛtaṃ /AP_64.041ab/
tīrthatoyaṃ kṣipet puṇyaṃ gokulañcārpayedvijān(2) //AP_64.041cd/
anivāritamannādyaṃ sarvajanyañca kārayet /AP_64.042ab/
aśvamedhasahasrāṇāṃ sahasraṃ yaḥ samācaret //AP_64.042cd/
ekāhaṃ sthāpayettoyaṃ tatpuṇyamayutāyutaṃ /AP_64.043ab/.
vimāne modate svarge narakaṃ na sa gacchati //AP_64.043cd/
gavādi pivate yasmāttasmāt kartur na pātakaṃ /AP_64.044ab/
toyadānātsarvadānaphalaṃ prāpya divaṃ yajet //AP_64.044cd/

:e ity ādimahāpurāṇe āgneye kūpavāpītaḍāgādipratiṣṭhākathanaṃ nāma catuḥṣaṣṭitamo 'dhyāyaḥ ||

% Chapter {65}


:ś atha pañcaṣaṣṭitamo 'dhyāyaḥ


sabhāsthāpanakathanaṃ

bhagavānuvāca
sabhādisthānaṃ vakṣye tathaiva teṣāṃ pravartanaṃ /AP_65.001ab/
bhūmau parīkṣitāyāñca vāstuyāgaṃ samācaret //AP_65.001cd/
svecchayā tu sabhāṃ kṛtvā svecchayā sthāpayet surān /AP_65.002ab/

:n

1 toyaṃ samutsṛjedevamiti kha, cihnitapustakapāṭhaḥ

2 gokulaṃ pāyayed dvijāniti ṅa, cihnitapustakapāṭhaḥ
:p 191

catuṣpathe grāmādau(1) ca na śūnye kārayet sabhāṃ //AP_65.002cd/
nirmalaḥ kulamuddhṛtya kartā svarge vimodate /AP_65.003ab/
anena vidhinā kuryāt saptabhaumaṃ harergṛhaṃ //AP_65.003cd/
yathā rājñāṃ tathānyeṣāṃ pūrvādyāś ca dhvajādayaḥ /AP_65.004ab/
koṇabhujān varjayitvā catuḥśālaṃ tu vartayet //AP_65.004cd/
triśālaṃ vā dviśālaṃ vā ekaśālamathāpi vā /AP_65.005ab/
vyayādhikaṃ na kurvīta vyayadoṣakaraṃ hi tat //AP_65.005cd/
āyādhike bhavet pīḍā tasmāt kuryāt samaṃ dvayaṃ /AP_65.006ab/
kararāśiṃ samastantu kuryādvasuguṇaṃ guruḥ //AP_65.006cd/
saptārciṣā hṛte bhāge gargavidyāvicakṣaṇaḥ /AP_65.007ab/
aṣṭadhā bhājite tasmin yaccheṣaṃ sa vyayo gataḥ //AP_65.007cd/
athavā kararāśiṃ tu hanyāt saptārciṣā budhaḥ /AP_65.008ab/
vasubhiḥ saṃhṛte bhāge pṛthvyādi(2) parikalpayet //AP_65.008cd/
dhvajo dhūmras tathā siṃhaḥ śvā vṛṣastu kharo gajaḥ /AP_65.009ab/
tathā dhvāṅkṣastu pūrvādāvudbhavanti vikalpayet //AP_65.009cd/
triśālakatrayaṃ śastaṃ udakpūrvavivarjitaṃ /AP_65.010ab/
yāmyāṃ paragṛhopetaṃ dviśālaṃ labhyate sadā //AP_65.010cd/
yāmye śālaikaśālaṃ tu pratyakśālamathāpi vā /AP_65.011ab/
ekaśāladvayaṃ śastaṃ śeṣāstvanye bhayāvahāḥ //AP_65.011cd/
catuḥśālaṃ sadā śastaṃ sarvadoṣavivarjitaṃ /AP_65.012ab/
ekabhaumādi kurvīta bhavanaṃ saptabhaumakaṃ //AP_65.012cd/
dvāravedyādirahitaṃ pūraṇena vivarjitaṃ /AP_65.013ab/
devagṛhaṃ devatāyāḥ pratiṣṭhāvidhinā sadā //AP_65.013cd/

:n

1 pūś catuṣpathagrāmādāviti kha, cihnitapustakapāṭhaḥ

2 dhvajādi iti kha, cihnitapustakapāṭhaḥ
:p 192

saṃsthāpya manujānāñca samudāyoktakarmaṇā /AP_65.014ab/
prātaḥ sarvauṣadhīsnānaṃ kṛtvā śuciratandritaḥ //AP_65.014cd/
madhuraistu dvijān bhojya pūrṇakumbhādiśobhitaṃ /AP_65.015ab/
satoraṇaṃ svasti vācya dvijān goṣṭhahastakaḥ(1) //AP_65.015cd/
gṛhī gṛhaṃ praviśecca daivajñān prārcya(2) saṃviśet /AP_65.016ab/
gṛhe puṣṭikaraṃ mantraṃ paṭheccemaṃ samāhitaḥ //AP_65.016cd/
oṃ nande nandaya vāśiṣṭhe vasubhiḥ prajayā saha /AP_65.017ab/
jaye bhārgavadāyade prajānāṃ vijayāvahe //AP_65.017cd/
pūrṇe 'ṅgirasadāyāde pūrṇakāmaṃ kurudhva māṃ /AP_65.018ab/
bhadre kāśyapadāyāde kuru bhadrāṃ matiṃ mama //AP_65.018cd/
sarvavījauṣadhīyukte sarvaratnauṣadhīvṛte /AP_65.019ab/
rucire nandane nande vāsiṣṭhe ramyatāmiha //AP_65.019cd/
prajāpatisute devi caturasre mahīyasi /AP_65.020ab/
subhage suvrate devi gṛhe kāśyapi ramyatāṃ //AP_65.020cd/
pūjite paramācāryair gandhamālyair alaṅkṛte /AP_65.021ab/
bhavabhūtikare devi gṛhe bhārgavi ramyatāṃ //AP_65.021cd/
avyakte vyākṛte pūrṇe muneraṅgirasaḥ sute /AP_65.022ab/
iṣṭake tvaṃ prayaccheṣṭaṃ pratiṣṭhāṃ kārayāmyahaṃ //AP_65.022cd/
deśasvāmipurasvāmigṛhasvāmiparigrahe /AP_65.023ab/
manuṣyadhanahastyaśvapaśuvṛddhikarī bhava //AP_65.023cd/

:e ity ādimahāpurāṇe āgneye sabhāgṛhasthāpanaṃ nāma pañcaṣaṣṭitamo 'dhyāyaḥ ||

:n

1 gopucchahastaka iti gha, cihnitapustakapāṭhaḥ

2 devājñāṃ prāpya iti ga, cihnitapustakapāṭhaḥ
:p 193

% Chapter {66}


:ś atha ṣaṭṣaṣṭitamo 'dhyāyaḥ


sādhāraṇapratiṣṭhāvidhānaṃ

bhagavānuvāca
samudāyapratiṣṭhāñca vakṣye sā vāsudevavat /AP_66.001ab/
ādityā vasavo rudrāḥ sādhyā viśve 'śvinau tathā //AP_66.001cd/
ṛṣayaś ca tathā sarve vakṣye teṣāṃ viśeṣakaṃ /AP_66.002ab/
yasya devasya yannāma tasyādyaṃ gṛhya cākṣaraṃ //AP_66.002cd/
mātrābhirbhedayitvā tu dīrghāṇyaṅgāni bhedayet(1) /AP_66.003ab/
prathamaṃ kalpayedvījaṃ savinduṃ praṇavaṃ natiṃ(2) //AP_66.003cd/
sarveṣāṃ mūlamantreṇa pūjanaṃ sthāpanaṃ tathā /AP_66.004ab/
niyamavratakṛcchrāṇāṃ maṭhasaṅkramaveśmanāṃ //AP_66.004cd/
māsopavāsaṃ dvādaśyāṃ ity ādisthāpanaṃ vade /AP_66.005ab/
śilāṃ pūrṇaghaṭaṃ kāṃsyaṃ sambhāraṃ sthāpayettataḥ //AP_66.005cd/
brahmakūrcaṃ samāhṛtya śraped yavamayaṃ caruṃ /AP_66.006ab/
kṣīreṇa kapilāyāstu tadviṣṇoriti sādhakaḥ //AP_66.006cd/
praṇavenābhighāryaiva darvyā saṅghaṭṭayettataḥ /AP_66.007ab/
sādhayitvāvatāryātha viṣṇumabhyarcya homayet //AP_66.007cd/
vyāhṛtā caiva gāyatryā tadviprāseti homayet /AP_66.008ab/
viśvataś cakṣurvedyair bhūragnaye tathaiva ca //AP_66.008cd/
sūryāya prajāpataye antarikṣāya homayet /AP_66.009ab/
dyauḥ svāhā brahmaṇe svāhā pṛthivī mahārājakaḥ //AP_66.009cd/
tasmai somañca rājānaṃ indrādyair homamācaret /AP_66.010ab/

:n

1 aṅgāni kalpayediti kha, ṅa, cihnitapustakadvayapāṭhaḥ

2 praṇavaṃ gatimiti kha, cihnitapustakapāṭhaḥ
:p 194

evaṃ hutvā(1) carorbhāgān dadyāddigbalimādarāt //AP_66.010cd/
samidho 'ṣṭaśataṃ hutvā pālāśāṃścājyahomakaṃ /AP_66.011ab/
kuryāt puruṣasūktena irāvatī tilāṣṭakaṃ //AP_66.011cd/
hutvā tu brahmaviṣṇvīśadevānāmanuyāyināṃ /AP_66.012ab/
grahāṇāmāhutīrhutvā lokeśānāmatho punaḥ //AP_66.012cd/
parvatānāṃ nadīnāñca samudrāṇāṃ tathā.ahutīḥ /AP_66.013ab/
hutvā ca vyāhṛtīrdaddyāt sruvapūrṇāhutitrayaṃ //AP_66.013cd/
vauṣaḍantena mantreṇa vaiṣṇavena pitāmaha /AP_66.014ab/
pañcagavyaṃ caruṃ prāśya datvācāryāya dakṣiṇāṃ //AP_66.014cd/
tilapātraṃ hemayuktaṃ savastraṃ gāmalaṅkṛtāṃ /AP_66.015ab/
prīyatāṃ bhagavān viṣṇurityutsṛjedvrataṃ budhaḥ //AP_66.015cd/
māsopavāsāderanyāṃ pratiṣṭhāṃ vacmi pūrṇataḥ /AP_66.016ab/
yajñenātoṣya deveśaṃ śrapayedvaiṣṇavaṃ caruṃ //AP_66.016cd/
tilataṇḍulanīvāraiḥ śyāmākair athavā yavaiḥ /AP_66.017ab/
ājyenādhārya cottārya homayenmūrtimantrakaiḥ //AP_66.017cd/
viṣṇvādīnāṃ māsapānāṃ tadante homayet punaḥ /AP_66.018ab/

oṃ viṣṇave svāhā / oṃ viṣṇave(2) nibhūyapāya svāhā / oṃ viṣṇave śipiviṣṭāya svāhā / oṃ narasiṃhāya svāhā / oṃ puruṣottamāya svāhā
dvādaśāśvatthasamidho homayedghṛtasamplutāḥ //AP_66.018cd/
viṣṇo rarāṭamantreṇa tato dvādaśa cāhutīḥ /AP_66.019ab/

:n

1 evaṃ datvā iti kha, ṅa, cihnitapustakapāṭhaḥ / etān datvā iti gha, cihnitapustakapāṭhaḥ

2 oṃ viṣṇave pravṛṣāya svāhā iti gha, cihnitapustakapāṭhaḥ
:p 195

idaṃ viṣṇurirāvatī carordvādaśa āhutīḥ //AP_66.019cd/
hutvā cājyāhutīstadvattadviprāseti homayet /AP_66.020ab/
śeṣahomaṃ tataḥ kṛtvā dadyāt pūrṇāhutitrayaṃ //AP_66.020cd/
yuñjatetyanuvākantu(1) japtvā prāśīta vai caruṃ /AP_66.021ab/
praṇavena svaśabdānte kṛtvā pātre tu paippale //AP_66.021cd/
tato māsādhipānāntu viprān dvādaśa bhojayet /AP_66.022ab/
trayodaśa gurustatra tebhyo dadyāttrayodaśa //AP_66.022cd/
kumbhān svādvambusaṃyuktān(2) sacchatropānahānvitān /AP_66.023ab/
gāvaḥ prītiṃ samāyāntu pracarantu praharṣitāḥ /AP_66.024ab/
iti gopathamutsṛjya yūpaṃ tatra niveśayet //AP_66.024cd/
daśahastaṃ prapā.arāmamaṭhasaṅkramaṇādiṣu /AP_66.025ab/
gṛhe ca homamevantu kṛtvā sarvaṃ yathāvidhi //AP_66.025cd/
pūrvoktena vidhānena praviśecca gṛhaṃ gṛhī /AP_66.026ab/
anivāritamannādyaṃ sarveṣveteṣu kārayet //AP_66.026cd/
dvijebhyo dakṣiṇā deyā yathāśaktyā vicakṣaṇaiḥ /AP_66.027ab/
ārāmaṃ kārayedyastu nandane sa ciraṃ vaset //AP_66.027cd/
maṭhapradānāt svarloke śakraloke vasettataḥ /AP_66.028ab/
prapādānādvāruṇena saṅkrameṇa vaseddivi //AP_66.028cd/
iṣṭakāsetukārī ca goloke mārgakṛdgavāṃ /AP_66.029ab/
niyamavratakṛdviṣṇuḥ kṛcchrakṛtsarvapāpahā //AP_66.029cd/
gṛhaṃ datvā vasetsvarge yāvadābhūtasamplavaṃ /AP_66.030ab/

:n

1 añjatetyanuvākastu iti ga, ṅa, cihnitapustakapāṭhaḥ

2 svādvannasaṃyuktāniti kha, ga, gha, ṅa, cihnitapustakacatuṣṭayapāṭhaḥ
:p 196

samudāyapratiṣṭheṣṭā śivādīnāṃ gṛhātmanāṃ //AP_66.030cd/

:e ity ādimahāpurāṇe āgneye samudāyapratiṣṭhākathanaṃ nāma ṣaṭṣaṣṭitamo 'dhyāyaḥ ||

% Chapter {67}


:ś atha saptaṣaṣṭitamo 'dhyāyaḥ


jīrṇoddhāravidhānaṃ

bhagavānuvāca
jīrṇāddhāravidhiṃ vakṣye bhūṣitāṃ snapayedguruḥ(1) /AP_67.001ab/
acalāṃ vinyasedgehe atijīrṇāṃ parityajet //AP_67.001cd/
vyaṅgāṃ bhagnāṃ ca śailāḍhyāṃ nyasedanyāṃ ca pūrvavat /AP_67.002ab/
saṃhāravidhinā tatra tattvān saṃhṛtya deśikaḥ //AP_67.002cd/
sahasraṃ nārasiṃhena hutvā tāmuddhared guruḥ /AP_67.003ab/
dāravīṃ dārayedvahnau śailajāṃ prakṣipejjale //AP_67.003cd/
dhātujāṃ ratnajāṃ vāpi agādhe vā jale 'mbudhau /AP_67.004ab/
yānamāropya jīrṇāṅgaṃ chādya vastrādinā nayet //AP_67.004cd/
vāditraiḥ prakṣipettoye gurave dakṣiṇāṃ dadet /AP_67.005ab/
yatpramāṇā ca yaddravyā tanmānāṃ sthāpayeddine /AP_67.005cd/
kūpavāpītaḍāgāderjīrṇoddhāre mahāphalaṃ //AP_67.005ef/

:e ity ādimahāpurāṇe āgneye jīrṇoddhārakathanaṃ nāma saptaṣaṣṭitamo 'dhyāyaḥ ||

:n

1 bhūṣitāñca yajed gururiti gha, cihnitapustakapāṭhaḥ
:p 197

% Chapter {68}
:ś atha aṣṭaṣaṣṭitamo 'dhyāyaḥ


yātrotsavavidhikathanaṃ

bhagavānuvāca
vakṣye vidhiṃ cotsavasya sthāpite tu sure caret /AP_68.001ab/
tasminnabde caikarātraṃ trirātrañcāṣṭarātrakaṃ //AP_68.001cd/
utsavena vinā yasmāt sthāpanaṃ niṣphalaṃ bhavet /AP_68.002ab/
ayane viṣuve cāpi śayanopavane gṛhe(1) //AP_68.002cd/
kārakasyānukūle vā yātrāndevasya kārayet /AP_68.003ab/
maṅgalāṅkuraropaistu gītanṛtyādivādyakaiḥ //AP_68.003cd/
śarāvaghaṭikāpālīstvaṅkurārohaṇe hitāḥ /AP_68.004ab/
yavāñchālīṃstilān mudgān godhūmān sitasarṣapān //AP_68.004cd/
kulatthamāṣaniṣpāvān kṣālayitvā tu vāpayet /AP_68.005ab/
pūrvādau ca baliṃ dadyāt bhraman dīpaiḥ puraṃ niśi //AP_68.005cd/
indrādeḥ kumudādeś ca sarvabhūtebhya eva ca /AP_68.006ab/
anugacchanti te tatra pratirūpadharāḥ punaḥ //AP_68.006cd/
pade pade 'śvamedhasya phalaṃ teṣāṃ na saṃśayaḥ /AP_68.007ab/
āgatya devatāgāraṃ devaṃ vijñāpayed guruḥ //AP_68.007cd/
tīrthayātrā tu yā deva śvaḥ kartavyā surottama /AP_68.008ab/
tasyārambhamanujñātumarhase deva sarvathā //AP_68.008cd/
devamevantu vijñāpya tataḥ karma samārabhet(2) /AP_68.009ab/
prarohaghaṭikābhyāntu vedikāṃ bhūṣitāṃ vrajet //AP_68.009cd/

:n

1 śayanotthāpane gṛhe iti kha, cihnitapustakapāṭhaḥ / śayanotthāpane hareriti ṅa, cihnitapustakapāṭhaḥ

2 samācarediti ga, cihnitapustakapāṭhaḥ
:p 198

catuḥstambhāntu tanmadhye svastike pratimāṃ nyaset /AP_68.010ab/
kāmyārthāṃ lekhyacitreṣu sthāpya tatrādhivāsayet //AP_68.010cd/
vaiṣṇavaiḥ saha kurvīta ghṛtābhyaṅgantu mūlataḥ /AP_68.011ab/
ghṛtadhārābhiṣekaṃ vā sakalāṃ śarvarīṃ budhaḥ //AP_68.011cd/
darpaṇaṃ darśya nīrājaṃ gītavādyaiś ca maṅgalaṃ /AP_68.012ab/
vyajanaṃ pūjanaṃ dīpaṃ gandhapuṣpādibhiryajet //AP_68.012cd/
haridrāmudgakāśmīraśuklacūrṇādi mūrdhni /AP_68.013ab/
pratimāyāś ca bhaktānāṃ sarvatīrthaphalaṃ dhṛte //AP_68.013cd/
snāpayitvā samabhyarcya yātrāvimbaṃ rathe sthitaṃ /AP_68.014ab/
nayedgurur nadīrnādaiśchatrādyai rāṣṭrapālikāḥ //AP_68.014cd/
nimnagāyojanādarvāk tatra vedīntu kārayet /AP_68.015ab/
vāhanādavatāryainaṃ tasyāṃ vedyānniveśayet //AP_68.015cd/
caruṃ vai śrapayet tatra pāyasaṃ homayettataḥ /AP_68.016ab/
abliṅgaiḥ(1) vaidikair mantraistīrthānāvāhayettataḥ //AP_68.016cd/
āpo hiṣṭhopaniṣadaiḥ pūjayedarghyamukhyakaiḥ /AP_68.017ab/
punardevaṃ samādāya toye kṛtvāghamarṣaṇaṃ //AP_68.017cd/
snāyānmahājanair viprair vedyāmuttārya taṃ nyaset /AP_68.018ab/
pūjayitvā tadahnā ca prāsādaṃ tu nayettataḥ /AP_68.018cd/
pūjayet pāvakasthantu guruḥ syādbhuktimuktikṛt //AP_68.018ef/

:e ity ādimahāpurāṇe āgneye devayātrotsavakathanaṃ nāma aṣṭaṣaṣṭitamo 'dhyāyaḥ ||

:n

1 arcikair iti ga, cihnitapustakapāṭhaḥ
:p 199

% Chapter {69}


:ś athonasaptatitamo 'dhyāyaḥ


snānavidhānaṃ

agnir uvāca
brahman śṛṇu pravakṣāmi snapanotsavavistaraṃ /AP_69.001ab/
prāsādasyāgrataḥ kumbhānmaṇḍape maṇḍale nyaset //AP_69.001cd/
kuryād dhyānārcanaṃ homaṃ harerādau ca karmasu /AP_69.002ab/
sahasraṃ vā śataṃ vāpi homayet pūrṇayā saha //AP_69.002cd/
snānadravyāṇyathāhṛtya kalaśāṃścāpi vinyaset /AP_69.003ab/
adhivāsya sūtrakaṇṭhān dhārayenmaṇḍale ghaṭān //AP_69.003cd/
caturasraṃ puraṃ kṛtvā rudraistaṃ pravibhājyet(1) /AP_69.004ab/
madhyena tu caruṃ sthāpya pārśve paṅktiṃ pramārjayet //AP_69.004cd/
śālicūrṇādināpūrya pūrvādinavakeṣu ca /AP_69.005ab/
kumbhamudrāṃ tato badhvā ghaṭaṃ tatrānayed budhaḥ //AP_69.005cd/
puṇḍarīkākṣamantreṇa darbhāṃstāṃstu visarjayet /AP_69.006ab/
adbhiḥ pūrṇaṃ sarvaratnayutaṃ madhye nyased ghaṭaṃ //AP_69.006cd/
yavavrīhitilāṃś caiva nīvarān śyāmakān kramāt /AP_69.007ab/
kulatthamudgasiddhārthāṃstacchuktānaṣṭadikṣu ca //AP_69.007cd/
aindre tu navake madhye ghṛtapūrṇaṃ ghaṭaṃ nyaset /AP_69.008ab/
palāśāśvatthanyagrodhavilvodumbaraśīrṣāṃ //AP_69.008cd/
jambūśamīkapitthānāṃ tvakkaṣāyair ghaṭāṣṭakaṃ /AP_69.009ab/
āgneyanavake madhye madhupūrṇaṃ ghaṭaṃ nyaset //AP_69.009cd/
gośṛṅganaśvagaṅgāgajendradaśaneṣu ca /AP_69.010ab/
tīrthakṣetrakhaleṣvaṣṭau mṛttikāḥ syurghaṭāṣṭake //AP_69.010cd/

:n

1 pravibhāvayediti kha, ga, gha, cihnitapustakatrayapāṭhaḥ
:p 200

yāmye tu navake madhye tilatailaghaṭaṃ nyaset /AP_69.011ab/
nāraṅgamatha jambīraṃ kharjūraṃ mṛdvikāṃ kramāt //AP_69.011cd/
nārikelaṃ nyaset pūgaṃ dāḍimaṃ panasaṃ phalaṃ /AP_69.012ab/
nairṛte navake madhye kṣīrapūrṇaṃ ghaṭaṃ nyaset //AP_69.012cd/
kuṅkumaṃ nāgapuṣpañca campakaṃ mālatīṃ kramāt /AP_69.013ab/
mallikāmatha punnāgaṃ karavīraṃ mahotpalaṃ //AP_69.013cd/
puṣpāṇi cāpye navake madhye vai nārikelakam /AP_69.014ab/
nādayematha sāmudraṃ sārasaṃ kaupameva ca //AP_69.014cd/
varṣajaṃ himatoyañca nairjharaṅgāṅgameva ca /AP_69.015ab/
udakānyatha vāyavye navake kadalīphalaṃ //AP_69.015cd/
sahadevīṃ kumārīṃ ca siṃhīṃ vyāghrīṃ tathāmṛtāṃ /AP_69.016ab/
viṣṇuparṇīṃ śataśivāṃ vacāṃ divyauṣadhīrnyaset //AP_69.016cd/
pūrvādau saumyanavake madhye dadhighaṭaṃ nyaset /AP_69.017ab/
patramelāṃ tvacaṃ kuṣṭhaṃ bālakaṃ candanadvayaṃ //AP_69.017cd/
latāṃ kastūrikāṃ caiva kṛṣṇāgurumanukramāt /AP_69.018ab/
siddhadravyāṇi pūrvādau śāntitoyamathaikataḥ //AP_69.018cd/
candratāraṃ kramācchuklaṃ girisāraṃ trapu nyaset /AP_69.019ab/
ghanasāraṃ(1) tathā śīrṣaṃ pūrvādau ratnameva ca //AP_69.019cd/
ghṛtenābhyarjya codvartya snapayenmūlamantrataḥ /AP_69.020ab/
gandhādyaiḥ pūjayedvahnau hutvā pūrṇāhutiṃ caret //AP_69.020cd/
baliñca sarvabhūtebhyo bhojayeddattadakṣiṇaḥ /AP_69.021ab/
devaiś ca munibhirbhūpair devaṃ(2) saṃsthāpya ceśvarāḥ //AP_69.021cd/

:n

1 ghoṣasāramiti kha, ga, gha, cihnitapustakatrayapāṭhaḥ

2 devaiś ca munibhiḥ sārdhamiti ṅa, cihnitapustakapāṭhaḥ / divyaiś ca balibhirdhūpair devamiti gha, cihnitapustakapāṭhaḥ
:p 201

babhūvuḥ sthāpitvetthaṃ snapanotsavakaṃ caret /AP_69.022ab/
aṣṭottarasahasreṇa ghaṭānāṃ sarvabhāg bhavet //AP_69.022cd/
yajñāvabhṛthasnānena pūrṇasaṃsnāpanaṃ kṛtam /AP_69.023ab/
gaurīlakṣmīvivāhādi cotsavaṃ snānapūrvakam //AP_69.023cd/

:e ity ādimahāpurāṇe āgneye yajñāvabhṛtasnānaṃ nāma ūnasaptatitamo 'dhyāyaḥ ||

% Chapter {70}


:ś atha saptatitamo 'dhyāyaḥ


vṛkṣādipratiṣṭhākathanaṃ

bhagavānuvāca
pratiṣṭhāṃ pādapānāñca vakṣye 'haṃ bhuktimuktidāṃ /AP_70.001ab/
sarvauṣadhyudakair liptān piṣṭātakavibhūṣitān //AP_70.001cd/
vṛkṣānmālyair alaṅkṛtya vāsobhirabhiveṣṭayet /AP_70.002ab/
sūcyā sauvarṇayā kāryaṃ sarveṣāṃ karṇavedhanam //AP_70.002cd/
hemaśalākayāñjanañca vedyāntu phalasaptakam /AP_70.003ab/
adhivāsayecca pratyekaṃ ghaṭān balinivedanaṃ //AP_70.003cd/
indrāderadhivāso 'tha homaḥ kāryo vanaspateḥ /AP_70.004ab/
vṛkṣamadhyādutsṛjedgāṃ tato 'bhiṣekamantrataḥ //AP_70.004cd/
ṛgyajuḥsāmamantraiś ca vāruṇair maṅgalai ravaiḥ(1) /AP_70.005ab/
vṛkṣavedikakumbhakaiś ca(2) snapanaṃ dvijapuṅgavāḥ //AP_70.005cd/
tarūṇāṃ yajamānasya kuryuś ca yajamānakaḥ /AP_70.006ab/
bhūṣito dakṣiṇāṃ dadyādgobhūbhūṣaṇavastrakaṃ //AP_70.006cd/

:n

1 vāruṇamanumirvarariti ṅa, cihnitapustakapāṭhaḥ

2 vṛkṣavedīśakumbhaistu iti ṅa, cihnitapustakapāṭhaḥ
:p 202

kṣīreṇa bhojanaṃ dadyādyāvaddinacatuṣṭayaṃ /AP_70.007ab/
homastilādyaiḥ kāryastu palāśasamidhais tathā //AP_70.007cd/
ācārye dviguṇaṃ dadyāt pūrvavan maṇḍapādikam /AP_70.008ab/
pāpanāśaḥ parā siddhirvṛkṣārāmapratiṣṭhayā //AP_70.008cd/
skandāyeśo yathā prāha pratiṣṭhādyaṃ tathā śṛṇu /AP_70.009ab/
sūryeśagaṇaśaktyādeḥ parivārasya vai hareḥ //AP_70.009cd/

:e ity ādimāhāpurāṇe āgneye pādapārāmapratiṣṭhākathanaṃ nāma saptatitamo 'dhyāyaḥ ||

% Chapter {71}


:ś atha ekasaptatitamo 'dhyāyaḥ


gaṇeśapūjāvidhiḥ

aiśvara uvāca
gaṇapūjāṃ pravakṣyāmi nirvighnāmakhilārthadāṃ(1) /AP_71.001ab/
gaṇāya svāhā hṛdayamekadaṃṣṭrāya vai śiraḥ //AP_71.001cd/
gajakarṇine ca(2) śikhā gajavaktrāya varma ca /AP_71.002ab/
mahodarāya svadantahastāyākṣi(3) tathāstrakam //AP_71.002cd/
gaṇo guruḥ pādukā ca śaktyanantau ca dharmakaḥ /AP_71.003ab/
mukhyāsthimaṇḍalaṃ(4) cādhaścordhvacchadanamarcayet //AP_71.003cd/
padmakarṇikavījāṃś ca jvālinīṃ nandayārcayet /AP_71.004ab/
sūryeśā kāmarūpā ca udayā kāmavartinī //AP_71.004cd/

:n

1 nirvighnāṃ pāpanāśinīmiti ga, gha, cihnitapustakadvayapāṭhaḥ

2 balakarṇine ceti kha, ga, gha, ṅa, cihnitapustakapāṭhaḥ

3 mahodarāye daṇḍahastāyākṣi iti ṅa, cihnitapustakapāṭhaḥ

4 mukhyāstimaṇḍalamiti kha, ṅa, cihnitapustakadvayapāṭhaḥ
:p 203

satyāṃ ca vighnanāśā ca āsanaṃ gandhamṛttikā /AP_71.005ab/
yaṃ śoṣā raṃ ca dahanaṃ plavo laṃ vaṃ tathāmṛtam //AP_71.005cd/
lambodarāya vidmahe mahodarāya dhīmahi tanno dantī pracodayāt /AP_71.006ab/
gaṇapatirgaṇādhipo gaṇeśo gaṇanāyakaḥ /AP_71.006cd/
gaṇakrīḍo vakratuṇḍa ekadaṃṣṭro mahodaraḥ //AP_71.006ef/
gajavaktro lambuka kṣirvikaṭo vighnanāśanaḥ(1) /AP_71.007ab/
dhūmravarṇā mahendrādyāḥ pūjyā gaṇapateḥ smṛtāḥ //AP_71.007cd/

:e ity ādimahāpurāṇe āgneye vināyakapūjākathanaṃ nāma ekasaptatitamo 'dhyāyaḥ ||

% Chapter {72}


:ś atha dvisaptatitamo 'dhyāyaḥ


snānaviśeṣādikathanaṃ

īśvara uvāca
vakṣyāmi skanda nityādyaṃ snānaṃ pūjāṃ pratiṣṭhayā /AP_72.001ab/
khātvāsinā samuddhṛtya mṛdamaṣṭāṅgulāṃ tataḥ //AP_72.001cd/
sarvātmanā samuddhṛtya punastenaiva pūrayet /AP_72.002ab/
śirasā payasastīre nidhāyāstreṇa śodhayet(2) //AP_72.002cd/
tṛṇāni śikhayoddhṛtya varmaṇā vibhajettridhā /AP_72.003ab/
ekayā nābhipādāntaṃ prakṣālya punaranyayā //AP_72.003cd/
astrābhilabdhayālabhya dīptayā sarvavigrahaṃ /AP_72.004ab/
niruddhākṣāṇi pāṇibhyāṃ prāṇān saṃyamya vāriṇi //AP_72.004cd/
nimajyāsīta hṛdyastraṃ smaran kālānalaprabhaṃ /AP_72.005ab/

:n

1 vighnarājaka iti ṅa, cihnitapustakapāṭhaḥ

2 nijāstreṇa viśodhayediti kha, ga, cihnitapustakapāṭhaḥ
:p 204

malasnānaṃ viśodhayetthaṃ samutthāya jalāntarāt //AP_72.005cd/
astrasandhyāmupāsyātha vidhisnānaṃ samācaret /AP_72.006ab/
sārasvatāditīrthānāṃ ekamaṅkuśamudrayā //AP_72.006cd/
hṛdākṛṣya tathā snāpya punaḥ saṃhāramudrayā /AP_72.007ab/
śeṣaṃ mṛdbhāgamādāya praviśya nābhivāriṇi //AP_72.007cd/
vāmapāṇitale kuryādbhāgatrayamudaṅmukhaḥ /AP_72.008ab/
aṅgair dakṣiṇamekādyaṃ pūrvamastreṇa saptadhā //AP_72.008cd/
śivena daśadhā saumyaṃ japedbhāgatrayaṃ kramāt /AP_72.009ab/
sarvadikṣu kṣipet pūrvaṃ hūṃ phaḍantaśarātmanā(1) //AP_72.009cd/
kuryācchivena saumyena śivatīrthaṃ bhujakramāt /AP_72.010ab/
sarvāṅgamaṅgajaptena mūrdhādicaraṇāvadhi //AP_72.010cd/
dakṣiṇena samālabhya paṭhannaṅgacatuṣṭayam /AP_72.011ab/
pidhāya khāni sarvāṇi sammukhīkaraṇena ca //AP_72.011cd/
śivaṃ smarannimajjeta hariṃ gaṅgeti vā smaran /AP_72.012ab/
vauṣaḍantaṣaḍaṅgena ke kuryādabhiṣecanaṃ //AP_72.012cd/
kumbhamātreṇa rakṣārthaṃ pūrvādau nikṣipejjalaṃ /AP_72.013ab/
snātvā rajopacāreṇa sugandhāmalakādibhiḥ //AP_72.013cd/
snātvā cottīrya tattīrthaṃ saṃhāriṇyopasaṃharet /AP_72.014ab/
athāto vidhiśuddhena saṃhitāmantritena ca //AP_72.014cd/
nivṛtyādiviśuddhena bhasmanā snānamācaret /AP_72.015ab/
śirastaḥ pādaparyantaṃ hrūṃ phaḍantaśarātmanā(2) //AP_72.015cd/
tena kṛtvā malasnānaṃ vidhisnānaṃ samācaret /AP_72.016ab/

:n

1 krūṃ phaḍantaśarātmanā iti kha, ṅa, cihnitapustakadvayapāṭhaḥ

2 krūṃ phaḍantaśarātmanā iti kha, ṅa, cihnitapustakadvayapāṭhaḥ
:p 205

īśatatpuruṣāghoraguhyakājātasañcaraiḥ(1) //AP_72.016cd/
krameṇoddhūnayenmūrdhni vaktrahṛdguhyavigrahāt /AP_72.017ab/
sandhyātraye niśīthe ca varṣāpūrvāvasānayoḥ //AP_72.017cd/
suptvā bhuktvā payaḥ pītvā kṛtvā cāvaśyakādikam /AP_72.018ab/
strīpunnapuṃsakaṃ śūdraṃ viḍālaśaśamūṣikam //AP_72.018cd/
snānamāgneyakaṃ spṛṣṭvā śucā vuddhūlakaṃ caret /AP_72.019ab/
sūryāṃśuvarṣasamparkaiḥ prāṅmukhenordhvabāhunā //AP_72.019cd/
māhendraṃ snānamaiśena kāryaṃ saptapadāvadhi /AP_72.020ab/
gosaṅghamadhyagaḥ kuryāt khurotkhātakareṇubhiḥ(2) //AP_72.020cd/
pāvanaṃ navamantreṇa snānantadvarmaṇāthavā /AP_72.021ab/
sadyojātādibhirmantrair ambhobhirabhiṣecanam //AP_72.021cd/
mantrasnānaṃ bhavedevaṃ vāruṇāgneyayorapi /AP_72.022ab/
manasā mūlamantreṇa prāṇāyāmapuraḥsaram //AP_72.022cd/
kurvīta mānasaṃ snānaṃ sarvatra vihitaṃ ca yat /AP_72.023ab/
vaiṣṇavādau ca tanmantrair evaṃ snānādi kārayet //AP_72.023cd/
sandhyāvidhiṃ pravakṣyāmi mantrair bhinnaiḥ samaṃ guha /AP_72.024ab/
saṃvīkṣya triḥ pivedambu brahmatīrthena śaṅkaraiḥ //AP_72.024cd/
svadhāntair ātmatattvādyaistataḥ khāni spṛśeddhṛdā /AP_72.025ab/
śakalīkaraṇaṃ kṛtvā prāṇāyāmena saṃsthitaḥ //AP_72.025cd/
triḥ samāvartayen mantrī manasā śivasaṃhitāṃ /AP_72.026ab/
ācamya nyasya sandhyāñca brāhmīṃ prātaḥ smarennaraḥ(3) //AP_72.026cd/
haṃsapadmāsanāṃ raktāṃ caturvaktrāṃ caturbhujāṃ /AP_72.027ab/

:n

1 guhyakājātasaṃravair iti kha, cihnitapustakapāṭhaḥ

2 tatkharotkhātareṇubhiriti kha, cihnitapustakapāṭhaḥ

3 smarettata iti ga, cihnitapustakapāṭhaḥ
:p 206

praskandamālinīṃ dakṣe vāme daṇḍakamaṇḍaluṃ //AP_72.027cd/
tārkṣyapadmāsanāṃ dhyāyenmadhyāhne vaiṣṇavīṃ sitāṃ /AP_72.028ab/
śaṅkhacakradharāṃ vāme dakṣiṇe sagadābhayaṃ //AP_72.028cd/
raudrīṃ dhyāyed vṛṣābjasthāṃ trinetrāṃ śaśibhūṣitāṃ /AP_72.029ab/
triśūlākṣadharāṃ dakṣe vāme sābhayaśaktikāṃ //AP_72.029cd/
sākṣiṇīṃ karmaṇāṃ sandhyāṃ(1) ātmānaṃ tatprabhānugaṃ /AP_72.030ab/
caturthī jñāninaḥ sandhyā niśīthādau vibhāvyate //AP_72.030cd/
hṛdbindubrahmarandhreṣu arūpā tu pare sthitā /AP_72.031ab/
śivabodhaparā yā tu sā sandhyā maramocyate //AP_72.031cd/
paitryaṃ mūle pradeśinyāḥ kaniṣṭhāyāḥ prajāpateḥ /AP_72.032ab/
brāhmyamaṅguṣṭhamūlasthaṃ tīrthaṃ daivaṃ karāgrataḥ //AP_72.032cd/
savyapāṇitale vahnestīrthaṃ somasya vāmataḥ /AP_72.033ab/
ṛṣīṇāṃ tu samagreṣu aṅgulīparvasandhiṣu //AP_72.033cd/
tataḥ śivātmakair mantraiḥ kṛtvā tīrthaṃ śivātmakaṃ /AP_72.034ab/
mārjanaṃ saṃhitāmantraistattoyena samācaret //AP_72.034cd/
vāmapāṇipatattoyayojanaṃ savyapāṇinā /AP_72.035ab/
uttamāṅge kramānmantrair mārjanaṃ samudāhṛtaṃ //AP_72.035cd/
nītvā tadupanāsāgraṃ dakṣapāṇipuṭasthitaṃ /AP_72.036ab/
bodharūpaṃ sitaṃ toyaṃ vāmamākṛṣya stambhayet(2) //AP_72.036cd/
tatpāpaṃ kajjalābhāsampiṅgayāricya muṣṭinā /AP_72.037ab/
kṣipedvajraśilāyāntu tadbhavedaghamarṣaṇaṃ //AP_72.037cd/
svāhāntaśivamantreṇa kuśapuṣpākṣatānvitaṃ /AP_72.038ab/
śivāyārghyāñjalindatvā gāyatrīṃ śaktito japet //AP_72.038cd/

:n

1 dākṣiṇyaḥ karmaṇāṃ sandhyā iti kha, cihnitapustakapāṭhaḥ

2 kumbhayediti kha, ṅa, cihnitapustakapāṭhaḥ
:p 207

tarpaṇaṃ sampravakṣyāmi devatīrthena mantrakāt /AP_72.039ab/
tarpayeddhauṃ śivāyeti svāhānyān svāhayā yutān //AP_72.039cd/
hrāṃ hṛdyāya hrīṃ śirase hrūṃ śikhāyai hraiṃ kavacāya /AP_72.040ab/
astrāyāṣṭau devagaṇān hṛdādityebhya eva ca //AP_72.040cd/
hāṃ vasubhyo 'tha rudrebhyo viśvebhyaś caiva marudbhyaḥ /AP_72.041ab/
bhṛgubhyo hāmaṅgirobhya ṛṣīn kaṇṭhopavītyatha //AP_72.041cd/
atreye 'tha vasiṣṭhāya namaścātha pulastaye(1) /AP_72.042ab/
kṛtave bhāradvajāya viśvāmitrāya vai namaḥ //AP_72.042cd/
pracetase manuṣyāṃś ca sanakāya vaṣaṭ tathā /AP_72.043ab/
hāṃ sanandāya vaṣaṭ sanātanāya vai vaṣaṭ //AP_72.043cd/
sanatkumārāya vaṣaṭ kapilāya tathā vaṣaṭ /AP_72.044ab/
pañcaśikhāya dyubhave saṃlagnakaramūlataḥ //AP_72.044cd/
sarvebhyo bhūtebhyo vauṣaṭ bhūtān devapitṝnatha /AP_72.045ab/
dakṣaskandhopavītī ca kuśamūlāgratastilaiḥ //AP_72.045cd/
kavyabālānalāyātha somāya ca yamāya ca /AP_72.046ab/
aryamṇe cāgnisomāya varhiṣadbhyaḥ svadhāyutān //AP_72.046cd/
ājyapāya ca somāya viśeṣasuravat pitṝn /AP_72.047ab/
oṃ hāṃ īśānāya pitre svadhā dadyāt pitāmahe(2) //AP_72.047cd/
śāntaprapitāmahāya tathāpretapitṝṃs tathā /AP_72.048ab/
pitṛbhyaḥ pitāmahebhyaḥ svadhātha prapitāmahe //AP_72.048cd/
vṛddhaprapitāmahebhyo mātṛbhyaś ca svadhā tathā /AP_72.049ab/
hāṃ mātāmahebhyaḥ svadhā hāṃ pramātāmahebhyaś ca //AP_72.049cd/
vṛddhapramātāmahebhyaḥ sarvebhyaḥ pitṛbhyas tathā /AP_72.050ab/

:n

1 marīcaye pulastyāyeti ṅa, cihnitapustakapāṭhaḥ

2 hāṃ īśānāya pitre ca sadājyāya pitāmahāyeti kha, cihnitapustakapāṭhaḥ
:p 208

sarbhebhyaḥ svadhā jñātibhyaḥ sarvācāryebhya eva ca /AP_72.050cd/
diśāṃ dikpatisiddhānāṃ mātṝṇāṃ graharakṣasāṃ //AP_72.050ef/

:e ity ādimahāpurāṇe āgneye snānādividhirnāma dvisaptatitamo 'dhyāyaḥ ||

% Chapter {73}


:ś atha trisaptatitamo 'dhyāyaḥ


sūryapūjāvidhiḥ

īśvara uvāca
vakṣye sūryārcanaṃ skanda karāṅganyāsapūrvakaṃ /AP_73.001ab/
ahaṃ tejomayaḥ sūrya iti dhyātvārghyamarcayet //AP_73.001cd/
pūrayedraktavarṇena lalāṭākṛṣṭavindunā /AP_73.002ab/
taṃ saṃpūjya raveraṅgaiḥ kṛtvā rakṣāvaguṇṭhanaṃ //AP_73.002cd/
samprokṣya tajjalair dravyaṃ pūrvāsyo bhānumarcayet /AP_73.003ab/
oṃ aṃ hṛdvījādi(1) sarvatra pūjanaṃ daṇḍipiṅgalau //AP_73.003cd/
dvāri dakṣe vāmapārśve īśāne aṃ gaṇāya ca /AP_73.004ab/
agnau guruṃ pīṭhamadhye prabhūtaṃ cāsanaṃ yajet //AP_73.004cd/
agnyādau vimalaṃ sāramārādhyaṃ paramaṃ sukhaṃ /AP_73.005ab/
sitaraktapītanīlavarṇān siṃhanibhān yajet //AP_73.005cd/
padmamadhye rāṃ ca dīptāṃ rīṃ sūkṣmāṃ raṃ jayāṃ kramāt(2) /AP_73.006ab/
rūṃ bhadrāṃ reṃ vibhūtīś ca vimalāṃ raimamoghayā //AP_73.006cd/
roṃ rauṃ vidyutā śaktiṃ pūrvādyāḥ sarvatomukhāḥ /AP_73.007ab/

:n

1 oṃ hāṃ hṛdvījādīti kha, cihnitapustakapāṭhaḥ

2 ruṃ jayāṃ kramāditi kha, cihnitapustakapāṭhaḥ
:p 209

raṃ madhye arkāsanaṃ syāt sūryamūrtiṃ ṣaḍakṣaraṃ //AP_73.007cd/
oṃ haṃ khaṃ kholkayeti yajedāvāhya bhāskaraṃ /AP_73.008ab/
lalāṭākṛṣṭamañjalyāṃ dhyātvā raktaṃ nyasedraviṃ //AP_73.008cd/
hrāṃ hrīṃ saḥ(1) sūryāya namo mudrayāvāhanādikaṃ /AP_73.009ab/
vidhāya prītaye vimbamudrāṃ gandhādikaṃ dadet //AP_73.009cd/
padmamudrāṃ bilvamudrāṃ pradarśyāgnau hṛdīritaṃ /AP_73.010ab/
oṃ āṃ hṛdayāya namaḥ arkāya śirase tathā //AP_73.010cd/
bhūrbhuvaḥ svaḥ sureśāya śikhāyai(2) nairṛte yajet /AP_73.011ab/
huṃ kavacāya(3) vāyavye hāṃ netrāyeti(4) madhyataḥ //AP_73.011cd/
vaḥ astrāyeti pūrvādau tato mudrāḥ pradarśayet /AP_73.012ab/
dhenumudrā hṛdādīnāṃ goviṣāṇā ca netrayoḥ //AP_73.012cd/
astrasya trāsanī yojyā grahaṇāṃ ca namaskriyā /AP_73.013ab/
soṃ somaṃ buṃ budhaṃ vṛñca jīvaṃ bhaṃ bhārgavaṃ yajet //AP_73.013cd/
dale pūrvādike 'gnyādau aṃ bhaumaṃ śaṃ śanaiś caraṃ /AP_73.014ab/
raṃ rāhuṃ keṃ ketave ca gandhādyaiś ca khakholkayā //AP_73.014cd/
mūlaṃ japtvārghyapātrāmbu datvā sūryāya saṃstutiḥ /AP_73.015ab/
natvā parāṅmukhañcārkaṃ(5) kṣamasveti tato vadet //AP_73.015cd/
śarāṇunā phaḍantena samāhatyāṇusaṃhṛtiṃ(6) /AP_73.016ab/

:n

1 hrīṃ hraṃ hraiṃ sa iti gha, cihnitapustakapāṭhaḥ

2 sureśāya jvāliniśikhāyai iti kha, cihnitapustakapāṭhaḥ

3 krūṃ kavacāya iti kha, ṅa, cihnitapustakadvayapāṭhaḥ

4 hrīṃ netrāyetīti kha, cihnitapustakapāṭhaḥ / bhāṃ netrāyeti ga, cihnitapustakapāṭhaḥ

5 parāṅmukhañcārghyamiti kha, ga, cihnitapustakapāṭhaḥ

6 śavānunā phaḍantena samāhṛtyānusaṃhatimiti kha, cihnitapustakadvayapāṭhaḥ / śavāṇunā phaḍantena samahatyārthaṃ saṃhatimiti ga, cihnitapustakapāṭhaḥ
:p 210

hṛtpadme śivasūryetisaṃhāriṇyopasaṃskṛtiṃ(1) //AP_73.016cd/
yojayettejaś caṇḍāya ravinirmālyamarpayet /AP_73.017ab/
abhyarcyaiśe(2) japāddhyānāddhomātsarvaṃ raverbhavet //AP_73.017cd/

:e ity ādimahāpurāṇe āgneye sūryapūjā nāma trisaptatitamo 'dhyāyaḥ ||

% Chapter {74}


:ś atha catuḥsaptatitamo 'dhyāyaḥ


śivapūjākathanaṃ

īśvara uvāca
śivapūjāṃ pravakṣyāmi ācamya praṇavārghyavān /AP_74.001ab/
dvāramastrāmbunā prokṣya homādidvārapānyajet //AP_74.001cd/
gaṇaṃ sarasvatīṃ lakṣmīmūrdhvodumbarake yajet /AP_74.002ab/
nandigaṅge dakṣiṇe 'tha sthite(3) vāmagate yajet //AP_74.002cd/
mahākālaṃ ca yamunāṃ divyadṛṣṭinipātitaḥ /AP_74.003ab/
utsārya divyān vighnāṃś ca puṣpākṣepāntarikṣagān //AP_74.003cd/
dakṣapārṣṇitribhirghātaibhūmiṣṭhānyāgamandiraṃ /AP_74.004ab/
dehalīṃ laṅghayedvāmaśākhāmāśritya vai viśet //AP_74.004cd/
praviśya dakṣapādena vinyasyāstramudumbare /AP_74.005ab/
oṃ hāṃ vāstvadhipataye brahmaṇe madhyato yajet //AP_74.005cd/

:n

1 saṃhāriṇyopasaṃhatamiti kha, cihnitapustakapāṭhaḥ / saṃhāriṣṇopasaṃhṛtamiti ga, ṅa, cihnitapustakadvayapāṭhaḥ

2 abhyarcya ceti ṅa, cihnitapustakapāṭhaḥ

3 dakṣaśākhāsthite iti gha, ṅa, cihnitapustakadvayapāṭhaḥ
:p 211

nirīkṣaṇādibhiḥ śastraiḥ śuddhānādāya gaḍḍukān(1) /AP_74.006ab/
labdhānujñaḥ śivānmaunī gaṅgādikamanuvrajet //AP_74.006cd/
pavitrāṅgaḥ prajaptena vastrapūtena vāriṇā /AP_74.007ab/
pūrayedambudhau tāṃstān gayatryā hṛdayena vā //AP_74.007cd/
gandhakākṣata(2) puṣpādisarvadravyasamuccayaṃ /AP_74.008ab/
sannidhīkṛtya pūjārthaṃ bhūtaśuddhādi kārayet //AP_74.008cd/
devadakṣe tato nyasya saumyāsyaś ca śarīrataḥ(3) /AP_74.009ab/
saṃhāramudrayādāya mūrdhni mantreṇa(4) dhārayet //AP_74.009cd/
bhogyakarmopabhogārthaṃ pāṇikacchapikākhyayā /AP_74.010ab/
hṛdambuje nijātmānaṃ dvādaśāntapade 'thavā //AP_74.010cd/
śodhayet pañcabhūtāni sañcintya śuṣirantanau(5) /AP_74.011ab/
caraṇāṅguṣṭhayoryugmān śuṣirāntarvahiḥ smaret //AP_74.011cd/
śaktiṃ hṛdvyāpinīṃ paścāddhūṅkāre(6) pāvakaprabhe /AP_74.012ab/
randhramadhyasthite(7) kṛtvā prāṇarodhaṃ hi cintakaḥ //AP_74.012cd/
niveśayedrecakānte(8) phaḍantenātha tena ca /AP_74.013ab/
hṛtkaṇṭhatālubhrūmadhyabrahmarandhre vibhidya ca //AP_74.013cd/

:n

1 gandhakān iti ṅa, cihnitapustakapāṭhaḥ / luḍḍukāniti kha, cihnitapustakapāṭhaḥ

2 guḍḍukākṣateti ṅa, cihnitapustakapāṭhaḥ / gaṇḍūkākṣateti gha, cihnitapustakapāṭhaḥ

3 saumyāsyaḥ svaśarīrata iti gha, cihnitapustakapāṭhaḥ

4 mūrtimantreṇeti ga, gha, ṅa, cihinitapustakatrayapāṭhaḥ

5 svaśirastanau iti ṅa, cihnitapustakapāṭhaḥ

6 paścādoṅkāre iti ṅa, cihnitapustakapāṭhaḥ

7 candramadhyasthite iti kha, cihnitapustakapāṭhaḥ cakramadhyasthite iti ṅa, cihnitapustakapāṭhaḥ

8 nivodhayedrecakānte iti kha, cihnitapustakapāṭhaḥ
:p 212

granthīnnirbhidya hūṅkāraṃ mūrdhni vinyasya jīvanaṃ /AP_74.014ab/
sampuṭaṃ hṛdayenātha pūrakāhitacetanaṃ //AP_74.014cd/
hūṃ śikhopari vinyasya śuddhaṃ vindvātmakaṃ(1) smaret /AP_74.015ab/
kṛtvātha kumbhakaṃ śambhau ekodghātena yojayet //AP_74.015cd/
recakena vījavṛttyā śive līno 'tha śodhayet /AP_74.016ab/
pratilomaṃ svadehe tu(2) vindvantaṃ tatra vindukaṃ //AP_74.016cd/
layannītvā mahīvātau jalavahnī parasparaṃ /AP_74.017ab/
dvau dvau sādhyau tathākāśamavirodhena tacchṛṇu //AP_74.017cd/
pārthivaṃ maṇḍalaṃ pītaṃ kaṭhinaṃ vajralāñchitaṃ /AP_74.018ab/
haumityātmīyavījena(3) tannivṛttikalāmayaṃ //AP_74.018cd/
padādārabhya mūrdhānaṃ vicintya caturasrakaṃ /AP_74.019ab/
udghātapañcakenaiva vāyubhūtaṃ vicintayet //AP_74.019cd/
ardhacandraṃ dravaṃ saumyaṃ śubhrasambhojalāñchitaṃ(4) /AP_74.020ab/
hrīmityanena vījena pratiṣṭhārūpatāṃ gataṃ //AP_74.020cd/
saṃyuktaṃ rāmamantreṇa(5) puruṣāntamakāraṇaṃ /AP_74.021ab/
arghyañcaturbhirudghātair vahnibhūtaṃ viśodhayet //AP_74.021cd/
āgneyaṃ maṇḍalaṃ tryastraṃ raktaṃ svastikalāñchitaṃ /AP_74.022ab/
hūmityanena vījena vidyārūpaṃ vibhāvayet //AP_74.022cd/
ghorāṇutribhirudghātair jalabhūtaṃ viśodhayet /AP_74.023ab/

:n

1 viṣṇvātmakamiti kha, cihnitapustakapāṭhaḥ

2 svahetau tu iti kha, cihnitapustakapāṭhaḥ

3 haumityunnīya vījeneti kha, cihnitapustakapāṭhaḥ / haumityāgneyavījeneti gha, cihnitapustakapāṭhaḥ

4 ardhacandraṃ tataḥ saumye śivaṃ pūrveṇa yojayediti ṅa, cihnitapustakapāṭhaḥ

5 vāmaṃ mantreṇeti gha, cihnitapustakapāṭhaḥ / vā samantreṇeti kha, cihnitapustakapāṭhaḥ
:p 213

ṣaḍasraṃ maṇḍalaṃ vāyorvindubhiḥ ṣaḍbhiraṅkitaṃ //AP_74.023cd/
kṛṣṇaṃ hremiti vījena jātaṃ śāntikalāmayaṃ /AP_74.024ab/
sañcityodghātayugmena pṛthvībhūtaṃ viśodhayet //AP_74.024cd/
nabhovindumayaṃ vṛttaṃ vinduśaktivibhūṣitaṃ /AP_74.025ab/
vyomākāraṃ suvṛttañca śuddhasphaṭikanirmalaṃ //AP_74.025cd/
hauṅkāreṇa phaḍantena śāntyatītakalāmayaṃ /AP_74.026ab/
dhyātvaikodghātayogena suviśuddhaṃ vibhāvayet //AP_74.026cd/
āpyāyayettataḥ sarvaṃ mūlenāmṛtavarṣiṇā(1) /AP_74.027ab/
ādhārākhyāmanantañca dharmajñānādipaṅkajaṃ //AP_74.027cd/
hṛdāsanamidaṃ(2) dhyātvā mūrtimāvāhayettataḥ /AP_74.028ab/
sṛṣṭyā śivamayaṃ tasyāmātmānaṃ dvādaśāntataḥ //AP_74.028cd/
atha tāṃ śaktimantreṇa vauṣaḍantena sarvataḥ /AP_74.029ab/
divyāmṛtena samplāvya kurvīta sakalīkṛtaṃ //AP_74.029cd/
hṛdayādikarānteṣu(3) kaniṣṭhādyaṅgulīṣu ca /AP_74.030ab/
hṛdādimantravinyāsaḥ sakalīkaraṇaṃ mataṃ //AP_74.030cd/
astreṇa rakṣya prākāraṃ tanmantreṇātha tadvahiḥ /AP_74.031ab/
śaktijālamadhaścordhvaṃ mahāmudrāṃ pradarśayet //AP_74.031cd/
āpadamastakaṃ yāvad bhāvapuṣpaiḥ(4) śivaṃ hṛdi /AP_74.032ab/
padme yajet pūrakeṇa ākṛṣṭāmṛtasadghṛtaiḥ //AP_74.032cd/
śivamantrair nābhikuṇḍe tarpayeta śivānalaṃ /AP_74.033ab/

:n

1 mūlenāmṛtasecanāditi ṅa, cihnitapustakapāṭhaḥ

2 hṛdyāsanamidamiti ṅa, cihnitapustakapāṭhaḥ

3 hṛdayādiṣaḍaṅgena iti ṅa, cihnitapustakapāṭhaḥ

4 tāvat puṣpair iti ṅa, cihnitapustakapāṭhaḥ
:p 214

lalāṭe vindurūpañca cintayecchubhavigrahaṃ(1) //AP_74.033cd/
ekaṃ svarṇādipātrāṇāṃ pātramastrāmbuśodhitaṃ /AP_74.034ab/
vinduprasūtapīyūṣarūpatoyākṣatādinā //AP_74.034cd/
hṛdāpūrya ṣaḍaṅgena pūjayitvābhimantrayet /AP_74.035ab/
saṃrakṣya heti mantreṇa kavacena viguṇṭhayet //AP_74.035cd/
racayitvārghyamaṣṭāṅgaṃ secayeddhenumudrayā(2) /AP_74.036ab/
abhiṣiñcedathātmānaṃ mūrdhni tattoyavindunā //AP_74.036cd/
tatrasthaṃ yāgasambhāraṃ prokṣayedastravāriṇā /AP_74.037ab/
abhimantrya hṛdā piṇḍaistanutrāṇena veṣṭayet //AP_74.037cd/
darśayitvāmṛtāṃ mudrāṃ puṣpaṃ datvā nijāsane /AP_74.038ab/
vidhāya tilakaṃ mūrdhni puṣpaṃ mūlena yojayet //AP_74.038cd/
snāne devārcane home bhojane yāgayogayoḥ /AP_74.039ab/
āvaśyake jape dhīraḥ sadā vācaṃyamo bhavet //AP_74.039cd/
nādāntoccāraṇānmantraṃ śodhayitvā susaṃskṛtaṃ /AP_74.040ab/
pūjane 'bhyarcya gāyatryā sāmānyārghyamupāharet //AP_74.040cd/
brahmapañcakamāvartya mālyamādāya liṅgataḥ /AP_74.041ab/
aiśānyāndiśi caṇḍāya hṛdayena nivedayet //AP_74.041cd/
prakṣālya piṇdikāliṅge astratoye tato hṛdā /AP_74.042ab/
arghyapātrāmbunā siñcediti liṅgaviśodhanaṃ //AP_74.042cd/
ātamadravyamantraliṅgaśuddhau sarvān surānyajet /AP_74.043ab/
vāyavye gaṇapataye hāṃ gurubhyo 'rcayecchive //AP_74.043cd/

:n

1 cintayet saparigrahamiti ṅa, cihnitapustakapāṭhaḥ

2 rocayeddhenumudrayeti kha, cihnitapustakapāṭhaḥ
:p 215

ādhāraśaktimaṅkuranibhāṃ kūrmaśilāsthitāṃ /AP_74.044ab/
yajed brahmaśilārūḍhaṃ śivasyānantamāsanaṃ //AP_74.044cd/
vicitrakeśaprakhyānamanyonyaṃ pṛṣṭadarśinaḥ /AP_74.045ab/
kṛtatretādirūpeṇa śivasyāsanapādukāṃ //AP_74.045cd/
dharmaṃ jñānañca vairāgyamaiśvaryañcāgnidiṅmukhān /AP_74.046ab/
kūrpārakuṅkumasvarṇakajjalābhān yajet kramāt //AP_74.046cd/
padmañca karṇikāmadhye pūrvādau madhyato nava /AP_74.047ab/
varadābhayahastāś ca śaktayo dhṛtacāmarāḥ //AP_74.047cd/
vāmā jyeṣṭhā ca raudrī ca kālī kalavikāriṇī /AP_74.048ab/
balavikaraṇī pūjyā balapramathanī kramāt //AP_74.048cd/
hāṃ sarvabhūtadamanī keśarāgre manonmanī /AP_74.049ab/
kṣittyādi śuddhavidyāntu tattvavyāpakamāsanaṃ //AP_74.049cd/
nyaset siṃhāsane devaṃ śuklaṃ pañcamukhaṃ vibhuṃ /AP_74.050ab/
daśabāhuṃ ca khaṇḍenduṃ dadhānandakṣiṇaiḥ karaiḥ //AP_74.050cd/
śaktyṛṣṭiśūlakhaṭvāṅgavaradaṃ vāmakaiḥ karaiḥ /AP_74.051ab/
ḍamaruṃ vījapurañca nīlābjaṃ sūtrakotpalaṃ //AP_74.051cd/
dvātriṃśallakṣaṇopetāṃ śaivīṃ mūrtintu madhyataḥ /AP_74.052ab/
hāṃ haṃ hāṃ śivamūrtaye svaprakāśaṃ śivaṃ smaran //AP_74.052cd/
brahmādikāraṇatyāgānmantraṃ nītvā śivāspadaṃ /AP_74.053ab/
tato lalātamadhyasthaṃ sphurattārāpatiprabhaṃ //AP_74.053cd/
ṣaḍaṅgena samākīrṇaṃ vindurūpaṃ paraṃ śivaṃ /AP_74.054ab/
puṣpāñjaligataṃ dhyātvā lakṣmīmūrtau niveśayet //AP_74.054cd/
oṃ hāṃ hauṃ śivāya nama āvāhanyā hṛddā tataḥ /AP_74.055ab/
āvāhya sthāpya sthāpanyā sannidhāyāntikaṃ śivaṃ //AP_74.055cd/
nirodhayenniṣṭhurayā kālakāntyā phaḍantataḥ /AP_74.056ab/
:p 216

vighnānutsārya viṣṭhyātha(1) liṅgamudrāṃ namaskṛtiṃ //AP_74.056cd/
hṛdāvaguṇṭhayet paścādāvāhaḥ sammukhī tataḥ /AP_74.057ab/
niveśanaṃ sthāpanaṃ syātsannidhānaṃ tavāsmi bhoḥ //AP_74.057cd/
ākarmakāṇḍaparyantaṃ sannedheyoparikṣayaḥ /AP_74.058ab/
svabhakteś ca(2) prakāśoyastadbhavedavaguṇṭhanaṃ //AP_74.058cd/
sakalīkaraṇaṃ kṛtvā mantraiḥ ṣaḍbhirathaikatāṃ /AP_74.059ab/
aṅgānāmaṅginā sārdhaṃ vidadhyādamṛtīkṛtaṃ //AP_74.059cd/
cicchaktihṛdayaṃ śambhoḥ śiva aiśvaryamaṣṭadhā(3) /AP_74.060ab/
śikhāvaśitvaṃ cābhedyaṃ tejaḥ kavacamaiśvaraṃ //AP_74.060cd/
pratāpo duḥsahaścāstramantarāyāpahārakaṃ /AP_74.061ab/
namaḥ svadhā ca svāhā ca vauṣaṭ ceti yathākramaṃ //AP_74.061cd/
hṛtpuraḥsaramuccārya pādyādīni nivedayet /AP_74.062ab/
pādyaṃ pādāmbujadvandve vaktreṣvācamanīyakaṃ //AP_74.062cd/
arghyaṃ śirasi devasya dūrvāpuṣpākṣatāni ca /AP_74.063ab/
evaṃ saṃskṛtya saṃskārair daśabhiḥ parameśvaraṃ //AP_74.063cd/
yajet pañcopacāreṇa vidhinā kusumādibhiḥ /AP_74.064ab/
abhyukṣyoddhartya nirmbhañjya rājikālavaṇādibhiḥ //AP_74.064cd/
arghyodavindupuṣpādyair gaḍḍūkaiḥ(4) snāpayecchanaiḥ /AP_74.065ab/
payodadhighṛtakṣaudraśarkarādyair anukramāt //AP_74.065cd/
īśādimantritardravyair arcya teṣāṃ(5) viparyayaḥ /AP_74.066ab/

:n

1 choṭyātha iti kha, cihnitapustakapāṭhaḥ

2 abhuktejyā iti ga, cihnitapustakapāṭhaḥ

3 śivamaiśvaryamaṣṭadhā iti ga, gha, cihnitapustakadvayapāṭhaḥ

4 gandhakair iti kha, cihnitapustakapāṭhaḥ

5 ity ādimantritair bhakṣyaiś caiṣāmiti kha, cihnitapustakapāṭhaḥ
:p 217

toyadhūpāntaraiḥ sarvair mūlena snapayecchivaṃ //AP_74.066cd/
virūkṣya yavacūrṇena yatheṣṭaṃ śītalair jalaiḥ /AP_74.067ab/
svaśaktyā gandhatoyena saṃsnāpya śucivāsasā //AP_74.067cd/
nirmārjyārghyaṃ pradadyācca nopari bhrāmayet karaṃ /AP_74.068ab/
na śūnyamastakaṃ liṅgaṃ puṣpaiḥ kuryāttato dadet //AP_74.068cd/
candanādyaiḥ samālabhya puṣpaiḥ prārcya śivāṇunā(1) /AP_74.069ab/
dhūpabhājanamastreṇa prokṣyābhyarcya śivāṇunā(2) //AP_74.069cd/
astreṇa pūjitāṃ ghaṇṭāṃ cādāya guggulaṃ dadet /AP_74.070ab/
dadyādācamanaṃ paścāt svadhāntaṃ hṛdayāṇunā(3) //AP_74.070cd/
ārātrikaṃ samuttārya tathaivācāmayet punaḥ /AP_74.071ab/
praṇamyādāya devājñāṃ bhogāṅgāni prapūjayet //AP_74.071cd/
hṛdagnau candrabhaṃ caiśe śivaṃ cāmīkaraprabhaṃ /AP_74.072ab/
śikhāṃ raktāñca nairṛtye kṛṣṇaṃ varma ca vāyave //AP_74.072cd/
caturvaktraṃ caturbāhuṃ(4) dalasthān(5) pūjayedimān /AP_74.073ab/
daṃṣṭrākarālamapyastraṃ pūrvādau vajrasannibhaṃ //AP_74.073cd/
mūle hauṃ śivāya namaḥ oṃ hāṃ hūṃ hīṃ hoṃ śiraś ca /AP_74.074ab/
hṛṃ śikhāyai haiṃ varma haścāstraṃ parivārayutāya ca //AP_74.074cd/
śivāya dadyāt pādyañca ācāmañcārghyameva ca /AP_74.075ab/
gandhaṃ puṣpaṃ dhūpadīpaṃ naivedyācamanīyakaṃ //AP_74.075cd/
karodvartanatāmbūlaṃ mukhavāsañca darpaṇaṃ /AP_74.076ab/

:n

1 śivātmaneti kha, cihnitapustakapāṭhaḥ

2 śivātmaneti kha, cihnitapustakapāṭhaḥ

3 hṛdayātmaneti kha, cihnitapustakapāṭhaḥ

3 caturvaktrāṃś caturbāhūn iti gha, ṅa, cihnitapustakadvayapāṭhaḥ

5 dalāgre iti ṅa, cihnitapustakapāṭhaḥ
:p 218

śirasyāropya devasya dūrvākṣatapavitrakaṃ //AP_74.076cd/
mūlamaṣṭaśataṃ japtvā hṛdayenābhimantritaṃ /AP_74.077ab/
carmaṇāveṣṭitaṃ khaḍgaṃ rakṣitaṃ kuśapuṣpakaiḥ //AP_74.077cd/
akṣatair mudrāyā yuktaṃ śivamudbhavasañjñayā /AP_74.078ab/
guhyātiguhyaguptyarthaṃ(1) gṛhāṇāsmatkṛtaṃ japaṃ //AP_74.078cd/
siddhirbhavatu me yena(2) tvatprasādāttvayi sthite /AP_74.079ab/
bhogī ślokaṃ paṭhitvādyaṃ(3) dakṣahastena śambhave //AP_74.079cd/
mūlāṇunārghyatoyena varahaste(4) nivedayet /AP_74.080ab/
yatkiñcit kurmahe deva sadā sukṛtaduskṛtaṃ //AP_74.080cd/
tanme śivapadasthasya hūṃ kṣaḥ kṣepaya śaṅkara /AP_74.081ab/
śivo dātā śivo bhoktā śivaḥ sarvamidaṃ jagat //AP_74.081cd/
śivo jayati sarvatra yaḥ śivaḥ sohameva ca /AP_74.082ab/
ślokadvayamadhītyaivaṃ japaṃ devāya cārpayet //AP_74.082cd/
śivāṅgānāṃ(5) daśāṃśañca datvārghyaṃ stutimācaret /AP_74.083ab/
pradakṣiṇīkṛtya nameccāṣṭāṅgañcāṣṭamūrtaye(6) /AP_74.083cd/
natvā dhyānādibhiś caiva yajeccitre 'nalādiṣu //AP_74.083ef/

:e ity ādimahāpurāṇe āgneye śivapūjā nāma catuḥsaptatitamo 'dhyāyaḥ ||

:n

1 guhyātiguhyagoptā tvamiti ga, ṅa, cihnitapustakapāṭhaḥ

2 siddhirbhavatu me deveti kha, ga, cihnitapustakapāṭhaḥ

3 paṭhitvāmumiti kha, cihnitapustakapāṭhaḥ

4 harahaste iti ga, cihnitapustakapāṭhaḥ

5 śivajñānāmiti kha, cihnitapustakapāṭhaḥ

6 namedaṣtāṅgamūrtaye iti ṅa, cihnitapustakapāṭhaḥ
:p 219

% Chapter {75}


:ś atha pañcasaptatitamo 'dhyāyaḥ


agnisthāpanādividhiḥ

īśvara uvāca
arghapātrakaro yāyādagnyāgāraṃ susaṃvṛtaḥ /AP_75.001ab/
yāgopakaraṇaṃ sarvaṃ divyadṛṣṭyā ca kalpayet(1) //AP_75.001cd/
udaṅmukhaḥ kuṇḍamīkṣet praokṣaṇaṃ tāḍanaṃ kuśaiḥ /AP_75.002ab/
vidadhyādastramantreṇa varmaṇābhyukṣaṇaṃ mataṃ //AP_75.002cd/
khaḍgena khātamuddhāraṃ pūraṇaṃ samatāmapi /AP_75.003ab/
kurvīta varmaṇā sekaṃ kuṭṭanantu śarātmanā(2) //AP_75.003cd/
sammārjanaṃ samālepaṃ kalārūpaprakalpanaṃ /AP_75.004ab/
trisūtrīparidhānaṃ ca varmaṇābhyarcanaṃ sadā //AP_75.004cd/
rekhātrayamudak kuryādekāṃ pūrvānanāmadhaḥ /AP_75.005ab/
kuśena ca śivāstreṇa yadvā tāsāṃ viparyayaḥ //AP_75.005cd/
vajrīkaraṇamantreṇa hṛdā darbhaiś catuṣpathaṃ /AP_75.006ab/
akṣapātrantatanutreṇa vinyasedviṣṭaraṃ hṛdā //AP_75.006cd/
hṛdā vāgīśvarīṃ tatra īśāmāvāhya pūjayet /AP_75.007ab/
vahniṃ sadāśrayānītaṃ śuddhapātroparisthitaṃ //AP_75.007cd/
kravyādāṃśaṃ parityajya vīkṣaṇādiviśodhitaṃ /AP_75.008ab/
audaryaṃ caindavaṃ bhautaṃ ekīkṛtyānalatrayaṃ //AP_75.008cd/
oṃ hūṃ vahnicaitanyāya vahnivījena vinyaset /AP_75.009ab/
saṃhitāmantritaṃ vahniṃ dhenumudrāmṛtīkṛtaṃ //AP_75.009cd/
rakṣitaṃ hetimantreṇa kavacenāvaguṇṭhitaṃ /AP_75.010ab/
pūjitantriḥ paribhrāmya kuṇḍasyordhvaṃ pradakṣiṇaṃ //AP_75.010cd/

:n

1 divyadṛṣṭyā vilpkayediti gha, ṅa, cihnitapustakadvayapāṭhaḥ

2 śarāṇuneti ṅa, cihnitapustakapāṭhaḥ
:p 220

śivavījamiti dhyātvā vāgīśāgarbhagocare /AP_75.011ab/
vāgīśvareṇa devena kṣipyamānaṃ vibhāvayet //AP_75.011cd/
bhūmiṣṭhajānukko mantrī hṛdātmasammukhaṃ kṣipet /AP_75.012ab/
tato 'ntasthitavījasya(1) nābhideśe samūhanaṃ //AP_75.012cd/
sambhṛtiṃ paridhānasya śaucamācamanaṃ hṛdā /AP_75.013ab/
garbhāgneḥ pūjanaṃ kṛtvā tadrakṣārthaṃ śarāṇunā(2) //AP_75.013cd/
badhnīyādgarbhajaṃ devyāḥ kakaṅkaṇaṃ pāṇipallave /AP_75.014ab/
garbhādhānāya sampūjya sadyojātena pāvakaṃ //AP_75.014cd/
tato hṛdayamantreṇa juhuyādāhutitrayaṃ /AP_75.015ab/
puṃsavanāya vāmena tṛtīye yāsi pūjayet //AP_75.015cd/
āhutitritayaṃ dadyācchirasāmbukaṇānvitaṃ /AP_75.016ab/
sīmantonnayanaṃ ṣaṣṭhe māsi sampūjya rūpiṇā //AP_75.016cd/
juhuyādāhutīstisraḥ śikhayā śikhayaiva tu /AP_75.017ab/
vaktrāṅgakalpanāṃ kuryādvaktrodghāṭananiṣkṛtī //AP_75.017cd/
jātakarmanṛkarmabhyāṃ daśame māsi pūrvavat /AP_75.018ab/
vahniṃ sandhukṣya darbhādyaiḥ(3) snānaṃ garbhamalāpahaṃ //AP_75.018cd/
suvarṇabandhanaṃ devyā kṛtaṃ dhyātvā hṛdārcayet /AP_75.019ab/
sadyaḥsūtakanāśāya prokṣayedastravāriṇā //AP_75.019cd/
kumbhantu(4) vahirastreṇa tāḍayedvarmaṇokṣayet /AP_75.020ab/
astreṇottarapūrvāgrānmekhalāsu vahiḥ kuśān //AP_75.020cd/

:n

1 tatontasthitadevasya iti kha, cihnitapustakapāṭhaḥ

2 śarātmanā iti kha, cihnitapustakapāṭhaḥ

3 gandhādyair iti kha, cihnitapustakapāṭhaḥ

4 kuṇḍantu iti kha, ṅa, cihnitapustakadvayapāṭhaḥ
:p 221

āsthāpya(1) sthāpayetteṣu hṛdā paridhivistaraṃ /AP_75.021ab/
vaktāṇāmastramantreṇa tato nālāpannuttaye //AP_75.021cd/
samidhiḥ pañca hotavyāḥ prānte mūle ghṛtaplutāḥ /AP_75.022ab/
brahmāṇaṃ śaṅkaraṃ viṣṇumanantañca hṛdārcayet //AP_75.022cd/
dūrvākṣataiś ca paryantaṃ paridhisthānanukramāt /AP_75.023ab/
indrādīśānaparyantāntānviṣṭarasthānanukramāt //AP_75.023cd/
agnerabhimukhībhūtān nijadikṣu hṛdārcayet /AP_75.024ab/
nivārya vighnasaṅghātaṃ vālakaṃ pālayiṣyatha //AP_75.024cd/
śaivīmājñābhimānteṣāṃ śrāvayettadanantaraṃ /AP_75.025ab/
gṛhītvā sruksruvāvūrdhvavadanādhomukhaiḥ kramāt //AP_75.025cd/
pratāpyāgnau tridhā darbhamūlamadhyāgrakaiḥ spṛśet /AP_75.026ab/
kuśaspṛṣṭapradeśe tu ātmavidyāśivātmakaṃ //AP_75.026cd/
kramāttattvatrayaṃ nyasya hāṃ hīṃ hūṃ saṃ(2) ravaiḥ kramāt /AP_75.027ab/
sruvi śaktiṃ sruve śambhuṃ vinyasya hṛdayāṇunā //AP_75.027cd/
trisūtrīveṣṭitagrīvo pūjitau kusumādibhiḥ /AP_75.028ab/
kuśānāmupariṣṭāttau sthāpayitvā svadakṣiṇe //AP_75.028cd/
gavyamājyaṃ samādāya vīkṣaṇādiviśodhitaṃ /AP_75.029ab/
svakāṃ brahmamayīṃ mūrtiṃ sañcintyādāya tadghṛtaṃ //AP_75.029cd/
kuṇḍasyordhvaṃ hṛdāvartya bhrāmayitvāgnigocare /AP_75.030ab/
punarviṣṇumayīṃ dhyātvā ghṛtamīśānagocare //AP_75.030cd/
dhṛtvādāya kuśāgreṇa svāhāntaṃ śirasāṇunā(2) /AP_75.031ab/

:n

1 āstīryeti gha, ṅa, cihnitapustadvayapāṭhaḥ

2 hāṃ hrīṃ hraṃ samiti kha, cihnitapustakapāṭhaḥ / hūṃ hāṃ krūṃ samiti ṅa, cihnitapustakapāṭhaḥ

3 śirasātmanā iti kha, cihnitapustakapāṭhaḥ
:p 222

juhuyādviṣṇave vinduṃ rudrarūpamanantaraṃ //AP_75.031cd/
bhāvayannijamātmānaṃ nābhau dhṛtvāplavettataḥ /AP_75.032ab/
prādeśamātradarbhābhyāmaṅguṣṭānāmikāgrakaiḥ //AP_75.032cd/
dhṛtābhyāṃ sammukhaṃ vahnerastreṇāplavamācaret /AP_75.033ab/
hṛdātmasammukhaṃ tadvat kuryāt samplavanantataḥ //AP_75.033cd/
hṛdālabdhadagdhadarbhaṃ śastrakṣepāt pavitayet /AP_75.034ab/
dīptenāparadarbheṇa nivāhyānena dīpayet //AP_75.034cd/
astramantreṇa nirdagdhaṃ vahnau darbhaṃ punaḥ kṣipet /AP_75.035ab/
kṣiptvā ghṛte kṛtagranthikuśaṃ prādeśasammitaṃ //AP_75.035cd/
pakṣadvayamiḍādīnāṃ trayaṃ cājye vibhāvayet /AP_75.036ab/
krāmādbhāgatrayādājyaṃ sruveṇādāya homayet //AP_75.036cd/
svetyagnau hā ghṛte(1) bhāgaṃ śeṣamājyaṃ kṣipet kramāt /AP_75.037ab/

oṃ hāṃ agnaye svāhā / oṃ hāṃ somāya svāhā / oṃ hāṃ agnīṣomābhyāṃ svāhā
udghāṭanāya netrāṇāṃ agnernetratraye mukhe //AP_75.037cd/
sruveṇa ghṛtapūrṇena caturthīmāhutiṃ yajet /AP_75.038ab/

oṃ hāṃ agnaye sviṣṭakṛte svāhā
abhimantrya ṣaḍaṅgena bodhayeddhenumudrayā //AP_75.038cd/
avaguṇṭhya tanutreṇa rakṣedājyaṃ śarāṇunā(2) /AP_75.039ab/
hṛdājyavinduvikṣepāt kuryādabhyukṣya śodhanaṃ //AP_75.039cd/
vaktrābhighārasandhānāṃ vaktraikīkaraṇaṃ tathā /AP_75.040ab/
oṃ hāṃ sadyojātāya svāhā / oṃ hāṃ vāmadevāya svāhā / oṃ hāṃ

:n

1 svāhetyagnau ghṛte iti ṅa, cihnitapustakapāṭhaḥ

2 śarātmaneti ṇa, cihnitapustakapāṭhaḥ
:p 223


aghorāya svāhā / oṃ tatpuruṣāya svāhā / oṃ hāṃ īśānāya svāhā
ityekaikaghṛtāhutyā kuryādvaktrābhighārakaṃ //AP_75.040cd/

auṃ hāṃ sadyojātavāmadevābhyāṃ svāhā / oṃ hāṃ vāmadevāghorābhyāṃ svāhā / oṃ hāṃ aghoratatpuruṣābhyāṃ svāhā / oṃ hāṃ tatpuruṣeśānābhyāṃ svāhā
itivaktrānusandhānaṃ mantrair ebhiḥ kramāccaret /AP_75.041ab/
agrito gatayā vāyuṃ nirṛtādiśivāntayā //AP_75.041cd/
vaktrāṇāmekatāṃ kuryāt sruveṇa ghṛtaghārayā /AP_75.042ab/
oṃ hāṃ sadyojātavāmadevāghoratatpuruṣeśānebhyaḥ svāhā //AP_75.042cd/
itīṣṭavaktre vaktrāṇāmantarbhāvastadākṛtiḥ //AP_75.042ef/
īśena vahnimabhyarcya datvāstreṇāhutitrayaṃ /AP_75.043ab/
kuryāt sarvātmanā nāma śivāgnistvaṃ hutāśana //AP_75.043cd/
hṛdārcitau visṛṣṭāgnau pitarau vidhipūraṇīṃ /AP_75.044ab/
mūlena vauṣaḍantena dadyāt pūrṇāṃ yathāvidhi //AP_75.044cd/
tato hṛdambuje sāṅgaṃ sasenaṃ bhāsuraṃ paraṃ(1) /AP_75.045ab/
yajet pūrvavadāvāhya prārthyājñāntarpayecchivaṃ //AP_75.045cd/
yāgāgniśivayoḥ kṛtvā nāḍīsandhānamātmanā /AP_75.046ab/
śaktyā mūlāṇunā homaṃ kuryādaṅgair daśāṃśataḥ //AP_75.046cd/
ghṛtasya kārṣiko homaḥ kṣīrasya madhunas tathā /AP_75.047ab/
śaktimātrāhutirdadhnaḥ prasṛtiḥ pāyasyatu //AP_75.047cd/
yathāvat sarvabhakṣāṇāṃ lājānāṃ muṣṭisammitaṃ /AP_75.048ab/
khaṇḍatrayantu mūlānāṃ kalānāṃ svapramāṇataḥ //AP_75.048cd/

:n

1 sasenaṃ bhāskaraṃ paramiti kha, cihnitapustakapāṭhaḥ / śāsanaṃ bhāskaraṃ paramiti ga, cihnitapustakapāṭhaḥ / śāśanaṃ bhāsraṃ paramiti ṅa cihnitapustakapāṭhaḥ / śāsanaṃ tryakṣaraṃ paramiti gha, cihnitapustakapāṭhaḥ
:p 224

grāsārdhamātramannānāṃ sūkṣmāṇi pañca homayet /AP_75.049ab/
ikṣorāparvikaṃ mānaṃ latānāmaṅguladvayaṃ //AP_75.049cd/
puṣpaṃ patraṃ svamānena samidhāṃ tu daśāṅgulaṃ /AP_75.050ab/
candracandanakāśmīrakastūrīyakṣakardamān //AP_75.050cd/
kalāyasammitānenān guggulaṃ vadarāsthivat /AP_75.051ab/
kandānāmaṣṭamaṃ bhāgaṃ juhuyādvidhivat paraṃ //AP_75.051cd/
homaṃ nirvartayedevaṃ brahmavījapadaistataḥ /AP_75.052ab/
ghṛtena sruci pūrṇāyāṃ nidhāyādhomukhaṃ sruvaṃ //AP_75.052cd/
srugagre puṣpamāropya paścādvāmena pāṇinā /AP_75.053ab/
punaḥ savyena tau dhṛtvā śaṅkhasannibhamudrayā //AP_75.053cd/
samudgato ardhakāyaś ca samapādaḥ samitthitaḥ /AP_75.054ab/
nābhau tanmūlamādhāya srugagravyagralocanaḥ //AP_75.054cd/
brahmādikāraṇātyāgādviniḥsṛtya suṣumṇayā(1) /AP_75.055ab/
vāmastanāntamānīya tayormūlamatandritaḥ //AP_75.055cd/
mūlamantramavispaṣṭaṃ vauṣaḍantaṃ samuccaret /AP_75.056ab/
tadagnau juhuyādājyaṃ yavasammitadhārayā //AP_75.056cd/
ācāmaṃ candanaṃ datvā tāmbūlaprabhṛtīnapi /AP_75.057ab/
bhaktyā tadbhūtimāvandya vidadhyātpraṇatiṃ parāṃ //AP_75.057cd/
tato vahniṃ samabhyarcya paḍantāstreṇa saṃvarān /AP_75.058ab/
saṃhāramudrayāhṛtya kṣamasvetyabhidhāya ca //AP_75.058cd/
bhāsurān(2) paridhīstāṃś ca pūrakeṇa hṛdāṇunā(3) /AP_75.059ab/

:n

1 viniḥsṛtya svapṛṣṭayā iti kha, cihnitapustakapāṭhaḥ / viniḥsṛtya svapuṣṭayā iti ga, cihnitapustakapāṭhaḥ

2 bhāsvarāniti kha, ga, gha, ṅa, cihnitapustakapāṭhaḥ

3 hṛdātmaneti kha, ga, cihnitapustakapāṭhaḥ
:p 225

śraddhayā parayātmīye sthāpayeta hṛdambuje //AP_75.059cd/
sarvapākāgramādāya kṛtvā maṇḍalakadvayaṃ(1) /AP_75.060ab/
antarvahirbaliṃ dadyādāgneyyāṃ kuṇḍasannidhau //AP_75.060cd/
oṃ hāṃ rudrebhyaḥ svāhā pūrve mātṛbhyo dakṣiṇe tathā /AP_75.061ab/
vāruṇe hāṃ gaṇebhyaś ca svāhā tebhyastvayaṃ baliḥ //AP_75.061cd/
uttare hāñca yakṣebhya īśāne hāṃ grahebhya u(2) /AP_75.062ab/
agnau hāmasurebhyaś ca rakṣobhyo nairṛte baliḥ //AP_75.062cd/
vāyavye hāñca nāgebhyo nakṣatrebhyaś ca madhyataḥ /AP_75.063ab/
hāṃ rāśibhyaḥ(3) svāhā vahnau viśvebhyo nairṛte yathā //AP_75.063cd/
vāruṇyāṃ(4) kṣetrapālāya antarbalirudāhṛtaḥ /AP_75.064ab/
dvitīye maṇḍale vāhye indyāyāgniyamāya ca //AP_75.064cd/
nairṛtāya jaleśāya vāyave dhanarakṣiṇe /AP_75.065ab/
īśānāya ca pūrvādau hīśāne brahmaṇe namaḥ //AP_75.065cd/
nairṛte viṣṇave svāhā vāyasādervahirbaliḥ /AP_75.066ab/
balidvayagatānmantrān saṃhāramudrayā.atmani //AP_75.066cd/

:e ity ādimahāpurāṇe āgneye agnikāryaṃ nāma pañcasaptatitamo 'dhyāyaḥ ||

:n

1 kṛtvā ca maṇḍaladvayamiti kha, cihnitapustakapāṭhaḥ

2 gaṇebhya u iti ga, cihnitapustakapāṭhaḥ

3 hāṃ ṛpibhya iti ṅa, cihnitapustakapāṭhaḥ

4 vāyavyāmiti ga, cihnitapustakapāṭhaḥ / nairṛta iti ṅa, cihnitapustakapāṭhaḥ
:p 226

% Chapter {76}


:ś atha ṣaṭsaptatitamo 'dhyāyaḥ


caṇdapūjākathanaṃ

īśvara uvāca
tataḥ śivāntikaṅgatvā pūjāhomādikaṃ mama /AP_76.001ab/
gṛhāṇa bhagavan puṇyaphalamityabhidhāya ca //AP_76.001cd/
arghyodakena devāya mudrayodbhavasañjñayā /AP_76.002ab/
hṛdvījapūrvamūlena sthiracitto nivedayet //AP_76.002cd/
tataḥ pūrvavadabhyarcya stutvā stotraiḥ praṇamya ca /AP_76.003ab/
arghyaṃ parāṅmukhaṃ datvā kṣamasvetyabhidhāya ca //AP_76.003cd/
nārācamudrayāstreṇa phaḍantenātmasañcayaṃ /AP_76.004ab/
saṃhṛtya divyayā liṅgaṃ mūrtimantreṇa yojayet //AP_76.004cd/
sthaṇḍile tvarcite deve mantrasaṅghātamātmani /AP_76.005ab/
niyojya vidhinoktena vidadhyāccaṇḍapūjanaṃ //AP_76.005cd/
oṃ caṇḍeśānāya namo madhyataś caṇḍamūrtaye /AP_76.006ab/
oṃ dhūlicaṇḍeśvarāya(1) hūṃ phaṭ(2) svāhā tamāhṇayet //AP_76.006cd/
caṇḍahṛdayāya hūṃ phaṭ oṃ caṇḍaśirase tathā(3) /AP_76.007ab/
oṃ caṇḍaśikhāyai hūṃ phaṭ caṇḍāyuḥ(4) kavacāya ca //AP_76.007cd/
caṇḍastrāya tathā hūṃ phaṭ caṇḍaṃ rudrāgnijaṃ smaret /AP_76.008ab/
śūlaṭaṅkadharaṃ kṛṣṇaṃ sākṣasūtrakaṇḍaluṃ //AP_76.008cd/
ṭaṅkākare 'rdhacandre(5) vā caturvaktraṃ prapūjayet /AP_76.009ab/

:n

1 oṃ balicaṇḍeśvarāya iti ga, cihnitapustakapāṭhaḥ

2 krūṃ phaḍiti ṅa, cihnitapustakapāṭhaḥ

3 hūṃ caṇḍaśirase svāheti ga, cihnitapustakapāṭhaḥ

4 hūṃ phaṭ caṇdata iti ga, gha, cihnitapustakadvayapāṭhaḥ

5 ṭaṅkāreṇārdhacandre iti kha, cihnitapustakapāṭhaḥ
:p 227

yathāśakti japaṃ kuryādaṅgānāntu daśāṃśataḥ //AP_76.009cd/
gobhūhiraṇyavastrādimaṇihemādibhūṣaṇaṃ /AP_76.010ab/
vihāya śesanirmālyaṃ caṇḍeśāya nivedayet //AP_76.010cd/
lehyacoṣyādyanuvaraṃ tāmbūlaṃ sragvilepanaṃ /AP_76.011ab/
nirmālyaṃ bhojanaṃ tubhyaṃ pradattantu śivājñayā //AP_76.011cd/
sarvametat kriyākāṇḍaṃ mayā caṇḍa tavājñayā /AP_76.012ab/
nyūnādhikaṃ kṛtaṃ mohāt paripūrṇaṃ sadāstu me //AP_76.012cd/
iti vijñāpya deveśaṃ datvārghyaṃ tasya saṃsmaran /AP_76.013ab/
saṃhāramūrtimantreṇa śanaiḥ saṃhāramudrayā //AP_76.013cd/
pūrakānvitamūlena mantrānātmani yojayet /AP_76.014ab/
nirmālyāpanayasthānaṃ limpedgomayavāriṇā /AP_76.014cd/
prokṣyārghyādi visṛjyātha ācānto 'nyatsamācaret //AP_76.014ef/

:e ity ādimahāpurāṇe āgneye caṇḍapūjākathanaṃ nāma ṣaṭsaptatitamo 'dhyāyaḥ ||

% Chapter {77}


:ś atha saptasaptatitamo 'dhyāyaḥ


kapilādipūjāvidhanaṃ

īśvara uvāca
kapilāpūjanaṃ vakṣye ebhirmantrair yajecca gāṃ /AP_77.001ab/
oṃ kapile nande namaḥ oṃ kapile bhadrike namaḥ //AP_77.001cd/
oṃ kapile suśīle namaḥ kapile surabhiprabhe /AP_77.002ab/
oṃ kapile sumanase namaḥ oṃ bhuktimuktiprade namaḥ //AP_77.002cd/
saurabheyi jaganmātardevānāmamṛtaprade /AP_77.003ab/
gṛhāṇa varade grāsamīpsitārthañca dehi me //AP_77.003cd/
:p 228

vanditāsi vasiṣṭhena viśvāmitreṇa dhīmatā /AP_77.004ab/
kapile hara me pāpaṃ yanmayā duṣkṛtaṃ kṛtaṃ //AP_77.004cd/
gāvo mamāgrato nityaṃ gāvaḥ pṛṣṭhata eva ca /AP_77.005ab/
gāvo me hṛdaye cāpi gavāṃ madhye vasāmyahaṃ //AP_77.005cd/
dattaṃ gṛhṇantu(1) me grāsaṃ japtvā syāṃ nirmalaḥ śivaḥ /AP_77.006ab/
prārcya vidyāpustakāni gurupādau namennaraḥ //AP_77.006cd/
yajet snātvā tu madhyāhne aṣṭapuṣpikayā śivaṃ /AP_77.007ab/
pīṭhamūrtiśivāṅgānāṃ pūjā syādaṣṭapuṣpikā //AP_77.007cd/
madhyāhne bhojanāgāre sulipte pākamānayet /AP_77.008ab/
tato mṛtyuñjayenaiva vauṣaḍantena saptadhā //AP_77.008cd/
japtaiḥ sadarbhaśaṅkhasthaiḥ siñcettaṃ vārivindubhiḥ /AP_77.009ab/
sarvapākāgramuddhṛtya śivāya vinivedayet //AP_77.009cd/
athārdhaṃ(2) cullikāhome vidhānāyopakalpayet(3) /AP_77.010ab/
viśodhya vidhinā cullīṃ tadvahniṃ pūrakāhutiṃ //AP_77.010cd/
hutvā nābhyagninā caikaṃ tato recakavāyunā /AP_77.011ab/
vahnivījaṃ samādāya kādisthānagatikramāt(4) //AP_77.011cd/
śivāgnistvamiti dhyātvā cullikāgnau niveśayet /AP_77.012ab/
oṃ hāṃ agnaye namo vai hāṃ somāya vai namaḥ //AP_77.012cd/
sūryāya vṛhaspataye prajānāṃ pataye namaḥ /AP_77.013ab/
sarvebhyaś caiva devebhyaḥ sarvaviśvebhya eva ca //AP_77.013cd/

:n

1 dattaṃ gṛhāṇeti ga, gha, cihnitapustakadvayapāṭhaḥ

2 anyārdhamiti kha, cihnitapustakapāṭhaḥ / antyārdhamiti ṅa, cihnitapustakapāṭhaḥ

3 nidhānāyopakalpayediti ca, ṅa, cihnitapustakadvayapāṭhaḥ

4 hṛdi sthānamatikramediti ga, cihnitapustakapāṭhaḥ / kādisthānamatikramāditi kha, cihnitapustakapāṭhaḥ
:p 229

hāmagnaye khiṣṭikṛte pūrvādāvarcayedimān /AP_77.014ab/
svāhāntāmāhutiṃ datvā kṣamayitvā visarjayet //AP_77.014cd/
cullyā dakṣiṇabāhau ca yajeddharmāya vai namaḥ /AP_77.015ab/
vāmabāhāvadharmāya kāñjikādikabhāṇḍake //AP_77.015cd/
rasaparivartamānāya varuṇāya jalāgnaye(1) /AP_77.016ab/
vighnarājo gṛhadvāre peṣaṇyāṃ subhage namaḥ //AP_77.016cd/
oṃ raudrike namo girike(2) namaś caolūkhale yajet /AP_77.017ab/
balapriyāyāyudhāya namaste muṣale yajet //AP_77.017cd/
sammārjanyāṃ devatokte kāmāya śayanīyake /AP_77.018ab/
madhyastambhe ca skandāya datvā vāstubaliṃ tataḥ //AP_77.018cd/
bhuñjīta pātre sauvarṇe padminyādidalādike /AP_77.019ab/
ācāryaḥ sādhakaḥputra samayī maunamāsthitaḥ //AP_77.019cd/
vaṭāśvatthārkavātāvisarjabhallātakāṃstyajet /AP_77.020ab/
apośānaṃ purādāya prāṇādyaiḥ praṇavānvitaiḥ //AP_77.020cd/
svāhāntenāhutīḥ pañca datvādīpyodarānalaṃ /AP_77.021ab/
nāgaḥ kūrmo 'tha kṛkaro devadatto dhanañjayaḥ //AP_77.021cd/
etebhya upavāyubhyaḥ svāhāpoṣānavāriṇā /AP_77.022ab/
bhaktādikaṃ nivedyāya piveccheṣodakaṃ naraḥ //AP_77.022cd/
amṛtopastaraṇamasi prāṇāhutīstato dadet /AP_77.023ab/
prāṇāya svāhāpānāya samānāya tatas tathā //AP_77.023cd/
udānāya ca vyānāya bhuktvā cullakamācaret /AP_77.024ab/

:n

1 jalāśaye iti ṅa, cihnitapustakapāṭhaḥ

2 oṃ raudrakoṭigirike iti kha, ga, gha, ṅa, cihnitapustakacatuṣṭayapāṭhaḥ
:p 230

amṛtāpiścānamasīti śarīre 'nnādivāyavaḥ(1) //AP_77.024cd/

:e ity ādimahāpurāṇe āgneye vāstupūjākathanaṃ nāma saptasaptatitamo 'dhyāyaḥ ||

% Chapter {78}


:ś athoṣṭasaptatitamo 'dhyāyaḥ


pavitrārohaṇakathanaṃ

īśvara uvāca
pavitrārohaṇaṃ vakṣye kriyārcādiṣu pūraṇaṃ /AP_78.001ab/
nityaṃ tannityamuddiṣṭaṃ naimittikamathāparaṃ //AP_78.001cd/
āṣāḍhādicaturdaśyāmatha śrāvaṇabhādrayoḥ /AP_78.002ab/
sitāsitāsu kartavyaṃ caturdaśyaṣṭamīṣu tat //AP_78.002cd/
kuryādvā kārttikīṃ yāvattithau pratipādike /AP_78.003ab/
vahnibrahmāmbikebhāsyanāgaskandārkaśūlināṃ //AP_78.003cd/
durgāyamendragovindasmaraśambhusudhābhujāṃ(2) /AP_78.004ab/
sauvarṇaṃ rājataṃ tāmraṃ kṛtādiṣu yathākramaṃ //AP_78.004cd/
kalau kārpāsajaṃ cāpi paṭṭapadmādisūtrakaṃ /AP_78.005ab/
praṇavaś candramā vahnirbrahmā nāgo guho hariḥ(3) //AP_78.005cd/
sarveśaḥ(4) sarvadevāḥ syuḥ krameṇa navatantuṣu /AP_78.006ab/
aṣṭottaraśatānyardhaṃ tadardhaṃ cottamādikaṃ //AP_78.006cd/
ekāśītyāthavā sūtraistriṃśatāppaṣṭayuktayā /AP_78.007ab/

:n

1 śarīronmādavāyava iti gha, cihnitapustakapāṭhaḥ

2 svadhābhujāmiti kha, gha, ṅa, cihnitapustakatrayapāṭhaḥ

3 guho raviriti kha, ga, gha, ṅa, cihnitapustakacatuṣṭayapāṭhaḥ

4 sadeśa iti kha, ga, gha, ṅa, cihnitapustakapāṭhaḥ
:p 231

pañcāśatā vā kartavyaṃ tulyagranthyantarālakaṃ //AP_78.007cd/
dvādaśāṅgulamānāni vyāsādaṣṭāṅgulāni ca /AP_78.008ab/
liṅgavistāramānāni caturaṅgulakāni vā //AP_78.008cd/
tathaiva piṇḍikāsparśaṃ caturthaṃ sarvadaivataṃ /AP_78.009ab/
gaṅgāvatārakaṃ kāryaṃ sujātena sudhautakaṃ //AP_78.009cd/
granthiṃ kuryācca vāmena aghoraṇātha śodhayet /AP_78.010ab/
rañjayet puruṣeṇaiva raktacandanakuṅkumaiḥ //AP_78.010cd/
kastūrīrocanācandrair haridrāgair ikādibhiḥ /AP_78.011ab/
granthayo daśa kartavyā athavā tantusaṅkhyayā //AP_78.011cd/
antaraṃ vā yathāśobhamekadvicaturaṅgulaṃ /AP_78.012ab/
prakṛtiḥ pauruṣī vīrā caturthī tvaparājitā //AP_78.012cd/
jayānyā vijayā ṣaṣṭhī ajitā ca sadāśivā /AP_78.013ab/
manonmanī sarvamukhī granthayo 'bhyadhikāḥ śubhāḥ //AP_78.013cd/
kāryā vā candravahnyarkapavitraṃ(1) śivavaddhṛdi /AP_78.014ab/
ekaikaṃ nijamūrtau vā puptake guruke gaṇe(2) //AP_78.014cd/
syādekaikaṃ tathā dvāradikpālakalaśādiṣu /AP_78.015ab/
hastādinavahastāntaṃ liṅgānāṃ syātpavitrakaṃ //AP_78.015cd/
aṣṭāviṃśatito yuddhaṃ daśabhirdaśabhiḥ kramāt /AP_78.016ab/
dvyaṅgulābhyantarāstatra kramādekāṅgulāntarāḥ //AP_78.016cd/
granthayo mānamapyeṣāṃ liṅgavistārasasmitaṃ /AP_78.017ab/
saptamyāṃ vā trayodaśyāṃ kṛtanityakriyaḥ śuciḥ //AP_78.017cd/
bhūṣayet puṣpavastrādyaiḥ sāyāhne yāgamandiraṃ /AP_78.018ab/

:n

1 caṇḍavahnyarkapavitramiti kha, ga, ṅa. cihnitapustakatrayapāṭhaḥ

2 pustake gurave gaṇo iti kha, ṅa, cihnitapustakapāṭhaḥ
:p 232

kṛtvā naimittikīṃ sandhyāṃ viśeṣeṇa ca tarpaṇaṃ //AP_78.018cd/
parigṛhīte bhūbhāge pavitre sūryamarcayet(1) /AP_78.019ab/
ācamya sakalīkṛtya praṇavārghyakaro guruḥ //AP_78.019cd/
dvārāṇyastreṇa samprokṣya pūrvādikramato 'rcayet /AP_78.020ab/
hāṃ śāntikalādvārāya tathā vidyākalātmane //AP_78.020cd/
nivṛttikalādvārāya pratiṣṭhākhyakalātmane /AP_78.021ab/
tacchākhayoḥ pratidvāraṃ dvau dvau dvārādhipau yajet //AP_78.021cd/
nandine mahākālāya bhṛṅgiṇe 'tha gaṇāya ca /AP_78.022ab/
vṛṣabhāya ca skandāya devyai caṇḍāya ca kramāt //AP_78.022cd/
nityaṃ ca dvārapālādīn praviśya dvārapaścime /AP_78.023ab/
iṣṭvā vāstuṃ bhūtaśuddhiṃ viśeṣārghyakaraḥ śivaḥ //AP_78.023cd/
prokṣaṇādyaṃ(2) vidhāyātha yajñasambhārakṛnnaraḥ /AP_78.024ab/
mantrayeddarbhadūrvādyaiḥ puṣpādyaiś ca hṛdādibhiḥ //AP_78.024cd/
śivahastaṃ vidhāyetthaṃ(3) svaśirasyadhiropayet /AP_78.025ab/
śivo 'hamādiḥ sarvajño mama yajñapradhānatā //AP_78.025cd/
atyarthaṃ bhāvayeddevaṃ jñānakhadgakaro guruḥ /AP_78.026ab/
nairṛtīṃ diśamāsādya prakṣipedudagānanaḥ //AP_78.026cd/
arghyāmbu pañcagavyañca samastān makhamaṇḍape /AP_78.027ab/
catuṣpathāntasaṃskārair vīkṣaṇādyaiḥ(4) susaṃskṛtaiḥ //AP_78.027cd/
vikṣipya vikirāṃstatra kuśakūrcopasaṃharet(5) /AP_78.028ab/

:n

1 sūtrite sūryamarcayediti kha, ga, gha, ṅa, cihnitapustakacatuṣṭayapāṭhaḥ

2 prokṣaṇacceti ga, cihnitapustakapāṭhaḥ

3 vidhāyaikamiti ṅa, cihnitapustakapāṭhaḥ

4 brāhmaṇādyair iti ga, cihnitapustakapāṭhaḥ

5 daśakūrñcopasaṃharediti kha, cihnitapustakapāṭhaḥ
:p 233

tānīśadiśi(1) vardhanyāmāsanāyopakalpayet //AP_78.028cd/
nairṛte vāstugīrvāṇā dvāre lakṣmīṃ prapūjayet /AP_78.029ab/
paścimābhimukhaṃ kumbhaṃ sarvadhānyopari sthitaṃ //AP_78.029cd/
praṇavena vṛṣārūḍhaṃ siṃhasthāṃ vardhanīntataḥ /AP_78.030ab/
kumbhe sāṅgaṃ śivandevaṃ vardhanyāmarcayet(2) //AP_78.030cd/
dikṣu śakrādidikpālān viṣṇubrahmaśivādikān(3) /AP_78.031ab/
vardhanīṃ samyagādāya ghaṭapṛṣṭānugāminīṃ //AP_78.031cd/
śivājñāṃ śrāvayenmantrī pūrvādīśānagocaraṃ /AP_78.032ab/
avicchinnapayodhārāṃ mūlamantramudīrayet //AP_78.032cd/
samantād bhrāmayedenāṃ rakṣārthaṃ śastrarūpiṇīṃ /AP_78.033ab/
pūrvaṃ kalaśamāropya śastrārthantasya(4) vāmataḥ //AP_78.033cd/
samagrāsanake kumbhe yajeddevaṃ sthirāsane /AP_78.034ab/
vardhanyāṃ praṇavasthāyāmāyudhantadanu dvayoḥ //AP_78.034cd/
bhagaliṅgasamāyogaṃ vidadhyālliṅgamudrayā /AP_78.035ab/
kumbhe nivedya bodhāsiṃ mūlamantrajapantathā //AP_78.035cd/
taddaśāṃśena vardhanyāṃ rakṣāṃ vijñāpayedapi(5) /AP_78.036ab/
gaṇeśaṃ vāyave 'bhyarcya haraṃ pañcāmṛtādibhiḥ //AP_78.036cd/
snāpayet pūrvavat prārcya(6) kuṇḍe ca śivapāvakaṃ(7) /AP_78.037ab/

:n

1 anīśadiśi iti kha, ṅa, cihnitapustakadvayapāṭhaḥ

2 vardhanyāṃ śastramarcayediti ga, cihnitapustakapāṭhaḥ

3 viṣṇubrahmāvasānakāniti kha, ṅa, cihnitapustakadvayapāṭhaḥ

4 śastrālambhasyeti ka, ga, cihnitapustakadvayapāṭhaḥ

5 rakṣāṃ ca kārayet sadeti ga, cihnitapustakapāṭhaḥ

6 pūrvavat snāpayet prārcediti ga, cihnitapustakapāṭhaḥ / sthāpayet pūrvavaccāgnimiti ṅa, cihnitapustakapāṭhaḥ

7 kumbhe vā śivamarcayediti ga, cihnitaspustakapāṭhaḥ
:p 234

vidhivacca caruṃ kṛtvā sampātāhutiśodhitaṃ //AP_78.037cd/
devāgryātmavibhedena darṣyā taṃ vibhajet tridhā /AP_78.038ab/
datvā bhāgau śivāgnibhyāṃ saṃrakṣedbhāgamātmani //AP_78.038cd/
śareṇa carmaṇā deyaṃ pūrvato dantadhāvanaṃ /AP_78.039ab/
tasmādghoraśikhābhyāṃ vā dakṣiṇe paścime mṛdaṃ //AP_78.039cd/
sādyojātena ca hṛdā cottare vāmanīkṛtaṃ(1) /AP_78.040ab/
jalaṃ(2) vāmena śirasā īśe gandhānvitaṃ jalaṃ //AP_78.040cd/
pañcagavyaṃ palāśādipuṭakaṃ vai samantataḥ /AP_78.041ab/
aiśānyāṃ kusumaṃ dadyādāgneyyāṃ diśi rocanāṃ //AP_78.041cd/
aguruṃ nirṛtāśāyāṃ vāyavyāṃ ca catuḥsamaṃ /AP_78.042ab/
homadravyāṇi sarvāṇi sadyojātaiḥ kuśaiḥ saha //AP_78.042cd/
daṇḍākṣasūtrakaupīnabhikṣāpātrāṇi(3) rūpiṇe /AP_78.043ab/
kajjalaṃ kuṅkumantailaṃ śalākāṃ keśaśodhanīṃ //AP_78.043cd/
tāmbūlaṃ darpaṇaṃ dadyāduttare rocanāmapi /AP_78.044ab/
āsanaṃ pāduke pātraṃ yogapaṭṭātapatrakaṃ //AP_78.044cd/
aiśānyāmīśamantreṇa dadyādīśānatuṣṭaye /AP_78.045ab/
pūrvasyāñcarukaṃ sājyaṃ dadyādgandhādikaṃ nave //AP_78.045cd/
pūrvitrāṇi samādāya prokṣitānyarghyavāriṇā /AP_78.046ab/
saṃhitāmantrapūtāni nītvā pāvakasannidhiṃ //AP_78.046cd/
kṛṣṇājinādinā.acchādya smaran saṃvatsarātmakaṃ /AP_78.047ab/
sākṣiṇaṃ sarvakṛtyānāṃ goptāraṃ śivamavyayaṃ //AP_78.047cd/

:n

1 sadyojātena ca hṛdā cottare vāmanīyakamiti kha, cihnitapustakapāṭhaḥ / sadyojātena ca hṛdā cottare dhāma niṣphalamiti ga, cihnitapustakapāṭhaḥ

2 phalamiti kha, cihnitapustakapāṭhaḥ

3 daṇḍākṣasūtrakaupānatīrthapātrāṇi iti ṅa, cihnitapustakapāṭhaḥ
:p 235

sveti heti prayogeṇa mantrasaṃhitayā punaḥ /AP_78.048ab/
śodhayecca pavitrāṇi vārāṇāmekaviṃśatiṃ //AP_78.048cd/
gṛhādi veṣṭayetsūtrair gandhādyaṃ (1) ravaye dadet /AP_78.049ab/
pūjitāya samācamya(2) kṛtanyāsaḥ kṛtārghyakaḥ //AP_78.049cd/
nandyādibhyo 'tha(3) gandhākhyaṃ(4) vāstoścātha praviśya ca /AP_78.050ab/
śastrebhyo lokapālebhyaḥ svanāmnā śivakumbhake //AP_78.050cd/
vardhanyai vighnarājāya gurave hy ātmane yajet /AP_78.051ab/
atha sarvauṣadhīliptaṃ dhūpitaṃ puṣpadūrvayā //AP_78.051cd/
āmantrya ca pavitraṃ(5) tat vidhāyāñjalimadhyagaṃ /AP_78.052ab/
oṃ samastavidhicchidrapūraṇe ca vidhiṃ prati //AP_78.052cd/
prabhavamantrayāmi tvāṃ tvadicchāvāptikārikāṃ /AP_78.053ab/
tatsiddhimanujānīhi yajataścidacitpate //AP_78.053cd/
sarvathā sarvadā śambho namaste 'stu prasīda me /AP_78.054ab/
āmantrito 'si deveśa saha devyā gaṇeśvaraiḥ //AP_78.054cd/
mantreśair lokapālaiś ca sahitaḥ paricārakaiḥ(6) /AP_78.055ab/
nimantrayāmyahantubhyaṃ prabhāte tu pavitrakaṃ //AP_78.055cd/
niyamañca kariṣyāmi parameśa tavājñayā /AP_78.056ab/
ityevandevamāmantrya recakenāmṛtīkṛtaṃ //AP_78.056cd/
śivāntaṃ mūlamuccārya tacchivāya nivedayet /AP_78.057ab/

:n

1 gandhākhyamiti kha, ga, cihnitapustakadvayapaṭhaḥ

2 pūjanārthaṃ samācamya iti ṅa, cihnitapustakapāṭhaḥ

3 ravyādibhyo 'theti ga, cihnitapustakapāṭhaḥ

4 gandhādyamiti ṅa, cihnitapustakapāṭhaḥ

5 āmantraṇapavitramiti kha, cihnitapustakapāṭhaḥ

6 parivārakaiviti ga, ṅa, cihnitapustakapāṭhaḥ
:p 236

japaṃ stotraṃ pramāṇañca kṛtvā śambhuṃ kṣamāpayet //AP_78.057cd/
hutvā carostṛtīyāṃśaṃ taddaddīta śivāgnaye(1) /AP_78.058ab/
digvāsibhyo digīśebhyo bhūtamātṛgaṇebhya u(2) //AP_78.058cd/
rudrebhyo kṣetrapādibhyo(3) namaḥ svāhā balistvayaṃ /AP_78.059ab/
diṅnāgādyaiś ca pūrvādau kṣetrāya cāgnaye baliḥ //AP_78.059cd/
samācamya vidhicchidrapūrakaṃ homamācaret /AP_78.060ab/
pūrṇāṃ vyāhṛtihomañca kṛtvā rundhīta pāvakaṃ //AP_78.060cd/
tata omagnaye svāhā svāhā somāya caiva hi /AP_78.061ab/
omagnīṣomābhyāṃ svāhāgnaye sviṣṭakṛte tathā //AP_78.061cd/
ityāhuticatuṣkantu datvā kuryāttu yojanāṃ /AP_78.062ab/
vahnikuṇḍārcitaṃ devaṃ maṇḍalābhyarcite śive //AP_78.062cd/
nāḍīsandhānarūpeṇa vidhinā yojayettataḥ /AP_78.063ab/
vaṃśādipātre vinyasya astrañca hṛdayantataḥ //AP_78.063cd/
adhiropya pavitrāṇi kalābhirvātha mantrayet /AP_78.064ab/
ṣaḍaṅgaṃ brahmamūlair vā hṛddharmāstrañca yojayet //AP_78.064cd/
vidhāya sūtraiḥ saṃveṣṭya pūjayitvāṅgasambhavaiḥ(4) /AP_78.065ab/
rakṣārthaṃ jagadīśāya bhaktinamraḥ samarpayet //AP_78.065cd/
pūjite puṣpadhūpādyair datvā siddhāntapustake /AP_78.066ab/
guroḥ pādāntikaṃ gatvā bhaktyā dadyāt pavitrakaṃ //AP_78.066cd/
nirgatya vahirācamya gomaye maṇḍalatraye /AP_78.067ab/

:n

1 śivājñayā iti kha, cihnitapustakapāṭhaḥ

2 bhūtamātṛgaṇeṣu phaḍiti ṅa, cihnitapustakapāṭhaḥ

3 rudrebhyaḥ kṣetrapālebhya iti kha, cihnitapustakapāṭhaḥ

4 pūjayitvā tataḥ śivamiti ga, cihnitapustakapāṭhaḥ / pūjayitvātha sañcarair iti ṅa, cihnitapustakapāṭhaḥ
:p 237

pañcagavyañcarundantadhāvanañca kramād yajet //AP_78.067cd/
ācānto mantrasambaddhaḥ kṛtasaṅgītajāgaraḥ /AP_78.068ab/
svapedantaḥ smarannīśaṃ bubhukṣurdarbhasaṃstare //AP_78.068cd/
anenaiva prakāreṇa mumukṣurapi saṃviśet /AP_78.069ab/
kevalambhasmaśayyāyāṃ sopavāsaḥ samāhitaḥ //AP_78.069cd/

:e ity ādimahāpurāṇe āgneye pavitrādhivāsanavidhirnāma aṣṭasaptatitamo 'dhyāyaḥ ||

% Chapter {79}:


:ś athaikonāśītitamo 'dhyāyaḥ


pavitrārohaṇavidhiḥ

īśvara uvāca
atha prātaḥ samutthāya kṛtasnānaḥ samāhitaḥ /AP_79.001ab/
kṛtasandhyārcano mantrī praviśya makhamaṇḍapaṃ //AP_79.001cd/
samādāya pavitrāṇi avisarjitadaivataḥ /AP_79.002ab/
aiśānyāṃ bhājane śuddhe sthāpayet kṛtamaṇḍale //AP_79.002cd/
tato visarjya deveśaṃ nirmālyamapanīya ca /AP_79.003ab/
pūrvavad bhūtale śuddhekṛtvāhnikamatha dvayaṃ //AP_79.003cd/
ādityadvāradikpālakumbheśānau śive 'nale(1) /AP_79.004ab/
naimittikīṃ savistarāṃ kuryāt pūjāṃ viśeṣataḥ //AP_79.004cd/
mantrāṇāṃ tarpaṇaṃ prāyaścittahomaṃ śarātmanā(2) /AP_79.005ab/
aṣṭottaraśataṃ kṛtvā dadyāt pūrṇāhutiṃ śanaiḥ //AP_79.005cd/

:n

1 ādityadvāradikpālān skandeśānau śive 'nale iti ṅa, cihnitapustakapāṭhaḥ

2 śarāṇuneti gha, ṅa, cihnitapustakadvayapāṭhaḥ
:p 238

pavitraṃ bhānave datvā samācamya dadīta ca /AP_79.006ab/
dvāramālādidikpālakumbhavardhanikādiṣu //AP_79.006cd/
sannidhāne tataḥ śambhorupaviśya nijāsane /AP_79.007ab/
pavitramātmane dadyādgaṇāya guruvahnaye //AP_79.007cd/
oṃ kālātmanā tvayā deva yaddiṣṭaṃ māmake vidhau(1) /AP_79.008ab/
kṛtaṃ kliṣṭaṃ samutsṛṣṭaṃ kṛtaṃ guptañca yat kṛtaṃ //AP_79.008cd/
tadastu kliṣṭamakliṣṭaṃ kṛtaṃ kliṣṭamasaṃskṛtaṃ(2) /AP_79.009ab/
sarvātmanāmunā śambho pavitreṇa tvadicchayā //AP_79.009cd/
oṃ pūrayamakhavrataṃ niyameśvarāya svāhā /AP_79.010ab/
ātmatattve prakṛtyante pālite padmayoninā //AP_79.010cd/
mūlaṃ layāntamuccārya pavitreṇārcayecchivaṃ /AP_79.011ab/
vidyātattve ca vidyānte viṣṇukāraṇapālite //AP_79.011cd/
īśvarāntaṃ samuccārya pavitramadhiropayet /AP_79.012ab/
śivānte śivatattve ca rudrakāraṇapālite //AP_79.012cd/
śivāntaṃ mantramuccārya tasmai deyaṃ pavitrakaṃ /AP_79.013ab/
sarvakāraṇapāleṣu śivamuccārya suvrataḥ(3) //AP_79.013cd/
mūlaṃ layāntamuccārya dadyādgaṅgāvatārakaṃ(4) /AP_79.014ab/
ātmavidyāśivaiḥ proktaṃ mumukṣūṇāṃ pavitrakaṃ //AP_79.014cd/
vinirdiṣṭaṃ bubhukṣūṇāṃ śivatattvātmabhiḥ kramāt /AP_79.015ab/
svāhāntaṃ vā namo 'ntaṃ vā mantrameṣāmudīrayet //AP_79.015cd/

oṃ hāṃ ātmatattvādhipataye śivāya svāhā

:n

1 prabhustvaṃ māmakevidhau iti ṅa, cihnitapustakapāṭhaḥ

2 hutaṃ yatra vaṣaṭkṛtamiti ṅa, cihnitapustakapāṭhaḥ

3 sarvatattveṣu suvrata iti kha, ga, ṅa, cihnitapustakatrayapāṭhaḥ

4 dadyādaṅgāvatārakamiti kha, cihnitapustakapāṭhaḥ
:p 239


oṃ hāṃ vidyātattvādhipataye śivāya svāhā

oṃ hauṃ śivatattvādhipataye śivāya svāhā

oṃ hauṃ sarvatattvādhipataye śivāya svāhā
natvā gaṅgāvatārantu prārthayettaṃ kṛtāñjaliḥ /AP_79.016ab/
tvaṅgatiḥ sarvabhūtānāṃ saṃsthitistvañcarācare //AP_79.016cd/
antaścāreṇa bhūtānāṃ(1) draṣṭā tvaṃ parameśvara /AP_79.017ab/
karmaṇā manasā vācā tvatto nānyā gatirmama //AP_79.017cd/
mantrahīnaṃ kriyāhīnaṃ dravyahīnañca yat kṛtaṃ /AP_79.018ab/
japahomārcanair hīnaṃ kṛtaṃ nityaṃ mayā tava //AP_79.018cd/
akṛtaṃ vākyahīnaṃ ca tat pūraya maheśvaraṃ(2) /AP_79.019ab/
supūtastvaṃ pareśāna(3) pavitraṃ pāpanāśanaṃ //AP_79.019cd/
tvayā pavitritaṃ sarvaṃ jagat sthāvarajaṅgamaṃ /AP_79.020ab/
khaṇḍitaṃ yanmayā deva vrataṃ vaikalpayogataḥ //AP_79.020cd/
ekībhavatu tat sarvaṃ tavājñāsūtragumphitaṃ /AP_79.021ab/
japaṃ nivedya devasya bhaktyā stotraṃ vidhāya ca //AP_79.021cd/
natvā tu guruṇādiṣṭaṃ gṛhṇīyānniyamannaraḥ /AP_79.022ab/
caturmāsaṃ trimāsaṃ vā tryahamekāhameva ca //AP_79.022cd/
praṇamya kṣamayitveśaṃ gatvā kuṇḍāntikaṃ vratī /AP_79.023ab/
pāvakasthe śive 'pyevaṃ pavitrāṇāṃ catuṣṭayaṃ //AP_79.023cd/
samāropya samabhyarcya puṣpadhūpākṣatādibhiḥ /AP_79.024ab/
antarbaliṃ pavitrañca rudrādibhyo nivedayet //AP_79.024cd/
praviśyāntaḥ śivaṃ stutvā sapraṇāmaṃ kṣamāpayet /AP_79.025ab/

:n

1 antaś cara tvaṃ bhūtānāmiti ga, cihnitapustakapāṭhaḥ

2 paripūrṇaṃ karo tu me iti ga, cihitapustakapāṭhaḥ

3 amṛtastvaṃ pareśāna iti ga, cihnitapustakapāṭhaḥ
:p 240

prāyaścittakṛtaṃ homaṃ kṛtvā hutvā ca pāyasaṃ //AP_79.025cd/
śanaiḥ pūrṇāhutiṃ datvā vahnisthaṃ visṛjecchivaṃ /AP_79.026ab/
homaṃ vyāhṛtibhiḥ kṛtvā rundhyānniṣṭhurayānalaṃ //AP_79.026cd/
agnyādibhyastato dadyādāhutīnāṃ catuṣṭayaṃ /AP_79.027ab/
dikpatibhyastato dadyāt(1) sapavitraṃ vahirbaliṃ //AP_79.027cd/
siddhāntapustake dadyāt sapramāṇaṃ pavitrakaṃ /AP_79.028ab/

oṃ hāṃ bhūḥ svāhā / oṃ hāṃ bhuvaḥ svāhā / oṃ hāṃ svaḥ svāhā / oṃ hāṃ bhūrbhuvaḥ svaḥ svāhā
homaṃ vyāhṛtibhiḥ kṛtvā datvā.ahuticatuṣṭayaṃ //AP_79.028cd/

oṃ hāṃ agnaye svāhā / oṃ hāṃ somāya svāhā / oṃ hāṃ agnīṣomābhyāṃ svāhā / oṃ hāṃ agnaye sviṣṭakṛte svāhā
guruṃ śivamivābhyarcya vastrabhūṣādivistaraiḥ /AP_79.029ab/
samagraṃ saphalaṃ tasya kriyākāṇḍādi vārṣikaṃ //AP_79.029cd/
yasya tuṣṭo guruḥ samyagityāha parameśvaraḥ /AP_79.030ab/
itthaṃ guroḥ samāropya hṛdālambipavitrakaṃ //AP_79.030cd/
dvijātīn bhojayitvā tu bhaktyā vastrādikaṃ dadet /AP_79.031ab/
dānenānena deveśa prīyatāṃ me sadā śivaḥ //AP_79.031cd/
bhaktyā snānādikaṃ prātaḥ kṛtvā śambhoḥ samāharet /AP_79.032ab/
pavitrāṇyaṣṭapuṣpaistaṃ pūjayitvā visarjayet //AP_79.032cd/
nityaṃ naimittikaṃ kṛtvā vistareṇa yathā purā /AP_79.033ab/
pavitrāṇi samāropya praṇamyāgnau śivaṃ yajet //AP_79.033cd/
prāyaścittaṃ tato 'streṇa hutvā(2) pūrṇāhutiṃ yajet /AP_79.034ab/

:n

1 dikpālebhyastato datveti kha, cihnitapustakapāṭhaḥ

2 tato 'streṇa kṛtveti gha, cihnitapustakapāṭhaḥ
:p 241

bhuktikāmaḥ śivāyātha kuryāt karmasamarpaṇaṃ //AP_79.034cd/
tvatprasādena karmedaṃ māstu phalasādhakaṃ /AP_79.035ab/
muktikāmastu karmedaṃ māstu me nātha bandhakaṃ //AP_79.035cd/
vahnisthaṃ nāḍīyogena śivaṃ saṃyojayechive /AP_79.036ab/
hṛdi nyasyāgnisaṅghātaṃ pāvakaṃ ca visarjayet //AP_79.036cd/
samācamya praviśyāntaḥ kumbhānugatasaṃvarān /AP_79.037ab/
śive saṃyojya sākṣepaṃ kṣamasveti visarjayet //AP_79.037cd/
visṛjya lokapālādīnādāyeśāt pavitrakaṃ /AP_79.038ab/
sati caṇḍeśvare pūjāṃ kṛtvā datvā pavitrakaṃ //AP_79.038cd/
tannirmālyādikaṃ tasmai sapavitraṃ samarpayet /AP_79.039ab/
athavā sthaṇḍile caṇḍaṃ vidhinā pūrvavadyajet //AP_79.039cd/
yat kiñcidvārṣikaṃ karma kṛtaṃ nyūnādhikaṃ mayā /AP_79.040ab/
tadastu paripūrṇaṃ me caṇḍa nātha tavājñayā //AP_79.040cd/
iti vijñāpya deveśaṃ natvā stutvā visarjayet /AP_79.041ab/
tyaktanirmālyakaḥ śuddhaḥ snāpayitvā śivaṃ yajet /AP_79.041cd/
pañcayojanasaṃstho 'pi pavitraṃ gurusannidhau //AP_79.041ef/

:e ity ādimahāpurāṇe āgneye pavitrārohaṇaṃ nāma ekonāśītitamo 'dhyāyaḥ ||

% Chapter {80}


:ś atha aśītitamo 'dhyāyaḥ


damanakārohaṇavidhiḥ

īśvara uvāca
vakṣye damanakārohavidhiṃ pūrvavadācaret /AP_80.001ab/
harakopāt purā jāto bhairavo damitāḥ surāḥ //AP_80.001cd/
:p 242

tenātha śapto viṭapo bhaveti tripurāriṇā /AP_80.002ab/
prasanneneritaṃ cedaṃ pūjayiṣyanti ye narāḥ //AP_80.002cd/
paripūrṇaphalaṃ teṣāṃ nānyathā te bhaviṣyati /AP_80.003ab/
saptamyāṃ vā trayodaśyāṃ damanaṃ saṃhitātmabhiḥ //AP_80.003cd/
sampūjya bodhayedvṛkṣaṃ bhavavākyena mantravit /AP_80.004ab/
haraprasādasaṃbhūta tvamatra sannidhībhava //AP_80.004cd/
śivakāryaṃ samuddiśya netavyo 'si śivājñayā /AP_80.005ab/
gṛhe 'pyāmantraṇaṃ kuryāt sāyāhne cādhivāsanaṃ //AP_80.005cd/
yathāvidhi samabhyarcya sūryaśaṅkarapāvakān /AP_80.006ab/
devasya paścime mūlaṃ dadyāttasya mṛdā yutaṃ //AP_80.006cd/
vāmena śirasā vātha nālaṃ dhātrīṃ tathottare /AP_80.007ab/
dakṣiṇe bhagnapatrañca prācyāṃ puṣpañca dhāraṇaṃ //AP_80.007cd/
puṭikāsthaṃ phalaṃ mūlamathaiśānyāṃ yajecchivaṃ /AP_80.008ab/
pañcāṅgamañjalau kṛtvā āmantrya śirasi nyaset //AP_80.008cd/
āmantrito 'si deveśa prātaḥkāle(1) mayā prabho /AP_80.009ab/
kartavyastapaso lābhaḥ pūrṇaṃ sarvaṃ tavājñayā //AP_80.009cd/
mūlena śeṣaṃ pātrasthaṃ pidhāyātha pavitrakaṃ /AP_80.010ab/
prātaḥ snātvā jagannāthaṃ gandhapuṣpādibhiryajet(2) //AP_80.010cd/
nityaṃ naimittikaṃ kṛtvā damanaiḥ pūjayettataḥ /AP_80.011ab/
śeṣamañjalimādāya ātmavidyāśivātmabhiḥ //AP_80.011cd/
mūlādyair īśvarāntaiś ca caturthāñjalinā tataḥ /AP_80.012ab/
oṃ hauṃ makheśvarāya makhaṃ pūraya śūlapāṇaye namaḥ //AP_80.012cd/

:n

1 deveśa pūjākāle iti ga, cihnitapustakapāṭhaḥ

2 gandhapuṣpādinārcayediti kha, cihnitapustakapāṭhaḥ
:p 243

śivaṃ vahniṃ ca sampūjya guruṃ prārcyātha bodhayet //AP_80.012ef/
bhagavannatiriktaṃ vā hīnaṃ vā yanmayā kṛtaṃ /AP_80.013ab/
sarvaṃ tadastu sampūrṇaṃ yacca dāmanakaṃ mama /AP_80.013cd/
sakalaṃ caitramāsotthaṃ phalaṃ prāpya divaṃ vrajet //AP_80.013ef/

:e ity ādimahāpurāṇe āgneye damanakārohaṇavidhirnāma aśītitamo 'dhyāyaḥ ||

% Chapter {81}


:ś athaikāśītitamo 'dhyāyaḥ


samayadīkṣāvidhānaṃ

īśvara uvāca
vākṣyāmi bhogamokṣārthaṃ dīkṣāṃ pāpakṣayaṅkarīṃ /AP_81.001ab/
malamāyādipāśānāṃ viśleṣaḥ kriyate yayā //AP_81.001cd/
jñānañca janyate śiṣye sā dīkṣā bhuktimuktidā /AP_81.002ab/
vijñātakalanāmaiko dvitīyaḥ pralayākalaḥ(1) //AP_81.002cd/
tṛtīyaḥ sakalaḥ śāstre 'nugrāhyastrividho mataḥ /AP_81.003ab/
tatrādyo malamātreṇa mukto 'nyo malakarmabhiḥ //AP_81.003cd/
kalādibhūmiparyantaṃ stavaistu sakalo yataḥ /AP_81.004ab/
nirādhārātha sādhārā dīkṣāpi dvividhā matā //AP_81.004cd/
nirādhārā dvayosteṣāṃ sādhārā sakalasya tu /AP_81.005ab/
ādhāranirapekṣeṇa kriyate śambhucaryayā //AP_81.005cd/
tīvraśaktinipātena nirādhāreti sā smṛtā /AP_81.006ab/
ācāryamūrtimāsthāya māyātīvrādibhedayā //AP_81.006cd/
śaktyā yāṃ kurute śambhuḥ sā sādhikaraṇocyate /AP_81.007ab/

:n

1 pralayānala iti kha, cihnitapustakapāṭhaḥ / pralayātmaka iti ṅa, cihnitapustakapāṭhaḥ
:p 244

iyaṃ caturvidhā proktā savījā vījavarjitā //AP_81.007cd/
sādhikārānadhikārā yathā tadabhidhīyate /AP_81.008ab/
samayācārasaṃyuktā savījā jāyate nṛṇāṃ //AP_81.008cd/
nirvījā tvasamarthānāṃ samayācāravarjitā /AP_81.009ab/
nitye naimittike kāmye yataḥ syādadhikāritā //AP_81.009cd/
sādhikārā bhaveddīkṣā sādhakācāryayorataḥ /AP_81.010ab/
nirvījā dīkṣitānāntu yadāsa mama putrayoḥ //AP_81.010cd/
nityamātrādhikāratvaddīkṣā niradhikārikā /AP_81.011ab/
dvividheyaṃ dvirūpā hi pratyekamupajāyate //AP_81.011cd/
ekā kriyāvatī tatra kuṇḍamaṇḍalapūrvikā /AP_81.012ab/
manovyāpāramātreṇa yā sā jñānavatī matā //AP_81.012cd/
itthaṃ labdhādhikāreṇa dīkṣā.acāryeṇa sādhyate /AP_81.013ab/
skandadīkṣāṃ guruḥ kuryāt kṛtvā nityakriyāṃ tataḥ(1) //AP_81.013cd/
praṇavārgyakarāmbhojakṛtadvārādhipārcaṇaḥ /AP_81.014ab/
vighnānutsārya dehalyāṃ nyasyāstraṃ svāsane sthitaḥ //AP_81.014cd/
kurvīta bhūtasaṃśuddhiṃ mantrayogaṃ yathoditaṃ /AP_81.015ab/
tilataṇḍulasiddhārthakuśadūrvākṣatodakaṃ //AP_81.015cd/
sayavakṣīranīrañca viśeṣārghyamidantataḥ /AP_81.016ab/
tadambunā dravyaśuddhiṃ tilakaṃ svāsanātmanoḥ //AP_81.016cd/
pūjanaṃ mantraśiddhiñca pañcagavyañca pūrvavat /AP_81.017ab/
lājacandanasiddhārthabhasmadūrvākṣataṃ(2) kuśān //AP_81.017cd/
vikirān śuddhalājāṃstān sadhūpānastramantritān /AP_81.018ab/

:n

1 kṛtanityakriyādvaya iti kha, cihnitapustakapāṭhaḥ

2 bhasmadūrvākṣatāniti ṅa, cihnitapustakapāṭhaḥ
:p 245

śastrāmbu(1)prokṣitānetān kavacenāvaguṇṭhitān //AP_81.018cd/
nānāgrahaṇākārān vighnaughavinivārakān /AP_81.019ab/
darbhāṇāntālamānena kṛtvā ṣaṭtriṃśatā dalaiḥ //AP_81.019cd/
saptajaptaṃ śivāstreṇa veṇīṃ bodhāsimuttamaṃ /AP_81.020ab/
śivamātmani vinyasya sṛṣṭyādhāramabhīpsitaṃ //AP_81.020cd/
niṣkalaṃ ca śivaṃ nyasya śivo 'hamiti bhāvayet /AP_81.021ab/
uṣṇīṣaṃ śirasi nyasya alaṃ kuryātsvadehakaṃ //AP_81.021cd/
gandhamaṇḍanakaṃ svīye vidadhyāddakṣiṇe kare /AP_81.022ab/
vidhinātrārcayedīśamitthaṃ syācchivamastakaṃ //AP_81.022cd/
vinyasya śivamantreṇa bhāsvaraṃ nijamastake /AP_81.023ab/
śivādabhinnamātmānaṃ kartāraṃ bhāvayedyathā //AP_81.023cd/
maṇḍale karmaṇāṃ sākṣī kalaśe yajñarakṣakaḥ /AP_81.024ab/
homādhikaraṇaṃ vahnau śiṣye pāśavimocakaḥ(2) //AP_81.024cd/
svātmanyanugṛhīteti ṣaḍādhāro ya īśvaraḥ /AP_81.025ab/
so 'hameveti kurvīta bhāvaṃ sthirataraṃ punaḥ //AP_81.025cd/
jñānakhaḍgakaraḥ sthitvā nairṛtyābhimukho naraḥ /AP_81.026ab/
sārghyāmbupañcagavyābhyāṃ prokṣayedyāgamaṇḍapaṃ //AP_81.026cd/
catuṣpathāntasaṃskāraiḥ saṃskuryādīkṣaṇādibhiḥ /AP_81.027ab/
vikṣipya vikarāṃstatra kuśakūrcopasaṃharet //AP_81.027cd/
tānīśadiśi vardhanyāmāsanāyopakalpayet /AP_81.028ab/
nairṛte vāstugīrvāṇān dvāre lakṣmīṃ prapūjayet //AP_81.028cd/
āpye ratnaiḥ pūrayantīṃ hṛdā maṇḍaparūpiṇīṃ /AP_81.029ab/

:n

1 astrāmbu iti ṅa, cihnitapustakapāṭhaḥ
2 śiṣye pāpavimocaka iti ṅa, cihnitapustakapāṭhaḥ
:p 246

sāmbuvastre saratne ca dhānyasthe paścimānane //AP_81.029cd/
aiśe kumbhe yajecchambhuṃ śaktiṃ kumbhasya dakṣiṇe /AP_81.030ab/
paścimasyāntu siṃhasthāṃ vardhanīṃ khaḍgarūpiṇīṃ //AP_81.030cd/
dikṣu śakrādidikpālānviṣṇvantān praṇavāsanān /AP_81.031ab/
vāhanāyudhasaṃyuktān hṛdābhyarcya svanāmabhiḥ //AP_81.031cd/
prathamantāṃ samādāya kumbhasyāgrābhigāminīṃ /AP_81.032ab/
avicchinnapayodharāṃ bhrāmayitvā pradakṣiṇaṃ //AP_81.032cd/
śivājñāṃ lokapālānāṃ śrāvayenmūlamuccaran /AP_81.033ab/
saṃrakṣata yathāyogaṃ kumbhaṃ dhṛtvātha tāṃ dhāret //AP_81.033cd/
tataḥ sthirāsane kumbhe sāṅgaṃ sampūjya śaṅkaraṃ /AP_81.034ab/
vinyasya śodhyamadhvānaṃ vardhanyāmastramarcayet //AP_81.034cd/

oṃ haḥ astrāsanāya hūṃ phaṭ / oṃ oṃ astramūrtaye namaḥ / oṃ hūṃ phaṭ pāśupatāstrāya namaḥ / oṃ oṃ hṛdayāya hūṃ phaṭ namaḥ / oṃ śrīṃ śirase hūṃ phaṭ namaḥ / oṃ yaṃ śikhāyai hūṃ phaṭ namaḥ / oṃ gūṃ kavacāya hūṃ phaṭ namaḥ / oṃ phaṭ astrāya hūṃ phaṭ namaḥ(1)
caturvaktraṃ sadaṃṣṭrañca smaredastraṃ saśaktikaṃ /AP_81.035ab/
samudgaratriśūlāsiṃ sūryakoṭisamaprabhaṃ //AP_81.035cd/
bhagaliṅgasamāyogaṃ vidadhyālliṅgamudrayā /AP_81.036ab/

:n

1 oṃ aṃ haḥ astrāsanāya hraṃ phaṭ / oṃ aṃ astramūrtaye namaḥ / oṃ paśūṃ huṃ phaṭ pāśupatāstrāya namaḥ / oṃ hṛdayāya hraṃ phaṭ namaḥ / oṃ śrīṃ śirase hrūṃ phaṭ namaḥ / oṃ maṃ śikhāyai phaṭ namaḥ / oṃ astrāya phaṭ hūṃ phaṭ namaḥ / iti ga, cihnkitapustakapāṭhaḥ / oṃ haḥ astrāsanāya krūṃ phaṭ / oṃ oṃ astramūrtaye namaḥ / oṃ svāṃ svaṃ krūṃ phaṭ pāśupatāstrāya svāhā / oṃ oṃ hṛdayāya krūṃ phaṭ namaḥ / oṃ paṃ śikhāyai krūṃ phaṭ namaḥ / oṃ khaṃ kavacāya krūṃ phaṭ namaḥ / oṃ haṃ phaṭ astrāya phaṭ namaḥ / iti ṅa, cihnitapustakapāṭhaḥ
:p 247

agguṣṭhena spṛśet kumbhaṃ hṛdā muṣṭyāstravardhanīṃ //AP_81.036cd/
bhuktaye muktaye tvādau muṣṭinā vardhanīṃ spṛśet /AP_81.037ab/
kumbhasya mukharakṣārthaṃ jñānakhaḍgaṃ samarpayet //AP_81.037cd/
śastrañca mūlamantrasya śataṃ kumbhe niveśayet /AP_81.038ab/
taddaśāṃśena vardhanyāṃ rakṣāṃ vijñāpayettataḥ //AP_81.038cd/
yathedaṃ kṛtayatnena bhagavanmakhamandiraṃ /AP_81.039ab/
rakṣaṇīyaṃ jagannātha sarvādhvaradhara tvayā //AP_81.039cd/
praṇavasthaṃ caturbāhuṃ vāyavye gaṇamarcayet(1) /AP_81.040ab/
sthaṇḍile śivamabhyarcya sārghyakuṇḍaṃ vrajennaraḥ //AP_81.040cd/
niviṣṭo mantratṛptyarthamarghyagandhaghṛtādikaṃ /AP_81.041ab/
vāme 'savye tu vinyasya samiddarbhatilādikaṃ //AP_81.041cd/
kuṇḍavahnisrugājyādi prāgvat saṃskṛtya bhāvayet /AP_81.042ab/
mukhyatāmūrdhvavaktrasya hṛdi vahnau śivaṃ yajet //AP_81.042cd/
svamūrtau śivakumbhe ca sthaṇḍile tvagniśiṣyayoḥ /AP_81.043ab/
sṛṣṭinyāsena vinyasya śodhyādhvānaṃ yathāvidhi //AP_81.043cd/
kuṇḍamānaṃ mukhaṃ dhyātvā hṛdāhutibhirīpsitaṃ /AP_81.044ab/
vījāni saptajihvānāmagnerhomāya bhaṇyate //AP_81.044cd/
virephāvantimauvarṇau rephaṣaṣṭhasvarānvitau /AP_81.045ab/
induvinduśikhāyuktau jihvāvījānupakramāt //AP_81.045cd/
hiraṇyā vanakā raktā kṛṣṇā tadanu suprabhā /AP_81.046ab/
atiriktā bahurūpā rudrendrāgnyāpyadiṅmukhā //AP_81.046cd/
kṣīrādimadhurair homaṃ kuryācchāntikapauṣṭike /AP_81.047ab/
abhicāre tu piṇyākasaktukañcukakāñcikaiḥ //AP_81.047cd/
lavaṇair ājikātakrakaṭutailaiś ca kaṇṭakaiḥ /AP_81.048ab/

:n

1 vāyavye kālamarcayediti ga, cihnitapustakapāṭhaḥ
:p 248

samidbhirapi vakrābhiḥ kruddho bhāṣyāṇunā yajet //AP_81.048cd/
kadambakalikāhomādyakṣiṇī siddhyati dhruvaṃ /AP_81.049ab/
bandhūkakiṃśukādīni vaśyākarṣāya homayet //AP_81.049cd/
bilvaṃ rājyāya lakṣmārthaṃ pāṭalāṃś campakānapi /AP_81.050ab/
padmāni cakravartitve bhakṣyabhojyāni sampade //AP_81.050cd/
dūrvā vyādhivināśāya sarvasattvavaśīkṛte /AP_81.051ab/
priyaṅgupāṭalīpuṣpaṃ cūtapatraṃ jvarāntakaṃ //AP_81.051cd/
mṛtyuñjayo mṛtyujit syād vṛddhiḥ syāttilahomataḥ /AP_81.052ab/
rudraśāntiḥ sarvaśāntyai atha prastutamucyate //AP_81.052cd/
āhutyaṣṭaśatair mūlamaṅgāni tu daśāṃśataḥ /AP_81.053ab/
santarpayeta mūlena dadyāt pūrṇāṃ yathā purā //AP_81.053cd/
tathā śiṣyapraveśāya pratiśiṣyaṃ śataṃ japet /AP_81.054ab/
dur nimittāpasārāya sunimittakṛte tathā //AP_81.054cd/
śatadvayañca hotavyaṃ mūlamantreṇa pūrvavat /AP_81.055ab/
mūlādyaṣṭāstramantrāṇāṃ svāhāntaistarpaṇaṃ sakṛt //AP_81.055cd/
śikhāsampuṭitair vījair hrūṃ phaḍantaiś ca(1) dīpanaṃ /AP_81.056ab/
oṃ hauṃ śivāya svāhetyādimantraiś ca tarpaṇaṃ //AP_81.056cd/
oṃ hrūṃ hrauṃ hrīṃ śivāya hrūṃ(2) phaḍityādidīpanaṃ /AP_81.057ab/
tataḥ śivāmbhasā sthālīṃ kṣālitāṃ varmaguṇṭhitāṃ(3) //AP_81.057cd/
candanādisamālabdhāṃ badhnīyāt kaṭakaṃ gale /AP_81.058ab/
varmāstrajaptasaddarbhapatrābhyāṃ carusiddhaye //AP_81.058cd/

:n

1 huṃ phaḍantaiś ca kha, cihnitapustakapāṭhaḥ

2 oṃ hūṃ hauṃ hūṃ śivāya hūmiti kha, cihnitapustakapāṭhaḥ / oṃ kraṃ hauṃ kraṃ śivāya krūṃ iti ṅa, cihnitapustakapāṭhaḥ

3 dharmaguṇṭhitāmiti kha, cihnitapustakapāṭhaḥ
:p 249

varmādyair āsane(1) datte sārdhendukṛtamaṇḍale(2) /AP_81.059ab/
nyastāyāṃ mūrtibhūtāyāṃ bhāvapuṣpaiḥ śivaṃ yajet //AP_81.059cd/
vastrabaddhamukhāyāṃ vā sthālyāṃ puṣpair vahirbhavaiḥ /AP_81.060ab/
cullyāṃ paścimavaktrāyāṃ nyastāyāṃ mānuṣātmanā //AP_81.060cd/
nyastāhaṅkāravījāyāṃ śuddhāyāṃ vīkṣaṇādibhiḥ /AP_81.061ab/
dharmādharmaśarīrāyāṃ japtāyāṃ mānuṣātmanā //AP_81.061cd/
sthālīmāropayedastrajaptāṃ gavyāmbumārjitāṃ /AP_81.062ab/
gavyaṃ payo 'strasaṃśuddhaṃ prāsādaśatamantritaṃ //AP_81.062cd/
tuṇḍalān śyāmakādīnāṃ nikṣipettatra tadyathā /AP_81.063ab/
ekaśiṣyavidhānāya teṣāṃ prasṛtipañcakaṃ //AP_81.063cd/
prasṛtiṃ prasṛtiṃ paścādvardhayed dvyādiṣu kramāt /AP_81.064ab/
kuryāccānalamantreṇa pidhānaṃ kavacāṇunā //AP_81.064cd/
śivāgnau mūlamantreṇa pūrvāsyaś carukaṃ pacet /AP_81.065ab/
sukhinne tatra taccullyāṃ śruvamāpūrya sarpiṣā //AP_81.065cd/
svāhāntaiḥ saṃhitāmantrair datvā taptābhighāraṇaṃ /AP_81.066ab/
saṃsthāpya maṇḍale sthālīṃ saddarbhe 'strāṇunā kṛte //AP_81.066cd/
praṇavena pidhāyāsyāṃ taddehalepanaṃ hṛdā /AP_81.067ab/
suśītalo bhavatyevam prāpya śītābhighāraṇaṃ //AP_81.067cd/
vidadhyātsaṃhitāmantraiḥ śiṣyaṃ prati sakṛt sakṛt /AP_81.068ab/
dharmādyāsanake hutvā(3) kuṇḍamaṇḍalapaścime //AP_81.068cd/
sampātañca srucā hutvā śuddhiṃ saṃhitayā caret /AP_81.069ab/
carukaṃ sakṛdālabhya tayaiva vaṣaḍantayā //AP_81.069cd/

:n

1 dharmādyair āsane iti ka, cihnitapustakapāṭhaḥ

2 sārdāmbukṛtamaṇḍale iti kha, cihnitapustakapāṭhaḥ

3 dharmādyāsanake dhṛtveti kha, ga, cihnitapustakapāṭhaḥ
:p 250

dhenumudrāmṛtībhūtaṃ sthaṇḍileśāntikaṃ nayet(1) /AP_81.070ab/
sājyabhāgaṃ svaśiṣyāṇāṃ bhāgo devāya vahnaye //AP_81.070cd/
kuryāttu stokapālādeḥ samadhvājyamitidaṃ trayaṃ /AP_81.071ab/
namo 'ntena hṛdā dadyāttenaivācamanīyakaṃ(2) //AP_81.071cd/
sājyaṃ mantraśataṃ hutvā dadyāt pūrṇāṃ yathāvidhi /AP_81.072ab/
maṇḍalaṃ kuṇḍataḥ pūrve madhye vā śambhukumbhayoḥ //AP_81.072cd/
rudramātṛgaṇādīnāṃ nirvartyāntarbaliṃ hṛdā /AP_81.073ab/
śivamadhye 'pyalabdhājño vidhāyaikatvabhāvanaṃ //AP_81.073cd/
sarvajñatādiyukto 'haṃ samantāccopari sthitaḥ /AP_81.074ab/
mamāṃśo yojanāsthānamadhiṣṭhāhamadhvare //AP_81.074cd/
śivo 'hamityahaṅkārī niṣkramed yāgamaṇḍapāt /AP_81.075ab/
nyastapūrvāgrasandharbhe śastrāṇukṛtamaṇḍale //AP_81.075cd/
praṇavāsanake śiṣyaṃ śuklavastrottarīyakaṃ /AP_81.076ab/
snātañcodaṅmukhaṃ muktyai pūrvavaktrantu bhuktaye //AP_81.076cd/
ūrdhvaṃ kāyaṃ samāropya pūrvāsyaṃ pravilokayet /AP_81.077ab/
caraṇādiśikhāṃ yāvanmuktau bhuktau vilomataḥ //AP_81.077cd/
cakṣuṣā saprasādena śaivaṃ dhāma vivṛṇvatā /AP_81.078ab/
astrodakena sammokṣya mantrāmbusnānasiddaye //AP_81.078cd/
bhasmasnānāya vighnānāṃ śāntaye pāpabhittaye(3) /AP_81.079ab/
sṛṣṭisaṃhārayogena tāḍayedastrabhasmanā //AP_81.079cd/
punarastrāmbunā prokṣya sakalīkaraṇāya taṃ /AP_81.080ab/

:n

1 sthaṇḍilopāntikaṃ nayediti ṅa, cihnitapustakapāṭhaḥ

2 tenaivācamanīyamiti ka, kha, ga, cihnitapustakatrayapāṭhaḥ

3 pāśabhittaye iti ga, cihnitapustakapāṭhaḥ
:p 251

nābherūrdhvaṃ kuśāgreṇa mārjanīyāstramuccaran //AP_81.080cd/
tridhā.alabheta tanmūlair aghamarṣāya nābhyadhaḥ /AP_81.081ab/
dvaividhyāya ca pāśānāṃ ālabheta śarāṇunā //AP_81.081cd/
taccharīre śivaṃ sāṅgaṃ sāsanaṃ vinyasettataḥ /AP_81.082ab/
puṣpādipūjitasyāsya netre netreṇa vā hṛdā //AP_81.082cd/
badhvāmantritavastreṇa sitena sadaśena ca /.AP_81.083ab/
pradakṣiṇakramādenaṃ praveśya śivadakṣiṇaṃ //AP_81.083cd/
savastramāsanaṃ dadyāt yathāvarṇaṃ(1) nivedayet /AP_81.084ab/
saṃhāramudrayātmānaṃ mūrtyā tasya hṛdambuje //AP_81.084cd/
nirudhya śodhite kāye nyāsaṃ kṛtvā tamarcayet /AP_81.085ab/
pūrvānanasya śiṣyasya mūlamantreṇa mastake //AP_81.085cd/
śivahastaṃ pradātavyaṃ rudreśapadadāyakaṃ /AP_81.086ab/
śivasevāgrahopāyaṃ dattahastaṃ śivāṇunā(2) //AP_81.086cd/
śive prakṣepayet puṣpamapanīyārcakantāraṃ(3) /AP_81.087ab/
tatpātrasthānamantrāḍhyaṃ śivadevagaṇānugaṃ //AP_81.087cd/
viprādīnāṃ kramānnāma kuryādvā svecchayā guruḥ /AP_81.088ab/
praṇatiṃ kumbhavardhanyoḥ kārayitvānalāntikaṃ //AP_81.088cd/
sadakṣiṇāsane tadvat(4) saumyāsyamupaveśayet /AP_81.089ab/
śiṣyadehaviniṣkrāntāṃ suṣumṇāmiva cintayet //AP_81.089cd/
nijagrahalīnāñca darbhamūlena mantritaṃ /AP_81.090ab/

:n

1 suvarṇañceti ga, cihnitapustakapāṭhaḥ

2 śivātmaneti kha, ga, cihnitapustakadvayapāṭhaḥ

3 apanīyādhikāmbaraṃ iti gha, cihnitapustakapāṭhaḥ

4 sadakṣiṇāsana tatreti ṅa, cihnitapustakapāṭhaḥ
:p 252

darbhāgraṃ dakṣiṇe tasya vidhāya karapallave //AP_81.090cd/
tammūlamātmajaṅghāyāmagrañceti śikhidhvaje /AP_81.091ab/
śiṣyasya hṛdayaṃ gatvā recakena śivāṇunā(1) //AP_81.091cd/
purakeṇa samāgatya svakīyaṃ hṛdyāntaraṃ /AP_81.092ab/
śivāgninā punaḥ kṛtvā nāḍīsandhānamīdṛśaṃ //AP_81.092cd/
hṛdā tatsannidhānārthañjuhuyādāhutitrayaṃ /AP_81.093ab/
śivahastasthiratvārthaṃ(2) śataṃ mūlena homayet /AP_81.093cd/
itthaṃ samayadīkṣāyāṃ bhavedyogyo bhavārcane //AP_81.093ef/

:e ity ādimahāpurāṇe āgneye samayadīkṣākathanaṃ nāma ekāśītitamo 'dhyāyaḥ ||

% Chapter {82}


:ś atha dvyaśītitamo 'dhyāyaḥ


saṃskāradīkṣākathanaṃ

īśvara uvāca
vakṣye saṃskāradīkṣāyāṃ vidhānaṃ śṛṇu ṣaṇmukha /AP_82.001ab/
āvāhayenmaheśasya vahnisthasya śiro hṛdi //AP_82.001cd/
saṃśliṣṭau tau samabhyarcya santarpya hṛdayātmanā /AP_82.002ab/
tayoḥ sannidhaye dadyāttenaivāhutipañcakaṃ //AP_82.002cd/
kusumenāstraliptena(3) tāḍayettaṃ hṛdā śiśuṃ /AP_82.003ab/
prasphurattārakākāraṃ caitanyaṃ tatra bhāvayet //AP_82.003cd/

:n

1 śivātmaneti kha, ga, cihnitapustakadvayapāṭhaḥ

2 śivahaste ca sthityarthamiti ga, cihnitapustakapāṭhaḥ

3 kusumenāṣṭajapteneti ṅa, cihnitapustakapāṭhaḥ
:p 253

praviśya tatra huṅkāramuktaṃ recakayogataḥ /AP_82.004ab/
saṃhāriṇyā tadākṛṣya pūrakeṇa hṛdi nyaset //AP_82.004cd/
tato vāgīśvarīyaunau mudrayodbhavasañjñayā /AP_82.005ab/
hṛtsampuṭitamantreṇa(1) recakena vinikṣipet //AP_82.005cd/

oṃ hāṃ hāṃ hāṃ ātmane namaḥ(2)
jājvalyamāne nirdhūme juhuyādiṣṭasiddhaye /AP_82.006ab/
apravṛddhe sadhūme tu homo vahnau na siddhyati //AP_82.006cd/
snigdhaḥ pradakṣiṇāvartaḥ sugandhiḥ śasyate 'nalaḥ /AP_82.007ab/
viparītasphuliṅgī ca bhūmisparśaḥ praśasyate //AP_82.007cd/
ityevamādibhiścihnair hutvā śiṣyasya kalmaṣaṃ /AP_82.008ab/
pāpabhakṣaṇahomena(3) dahedvā taṃ bhavātmanā //AP_82.008cd/
dvijatvāpādanārthāya tathā rudrāṃśabhāvane /AP_82.009ab/
āhāravījasaṃśuddhau(4) garbhādhānāya saṃsthitau //AP_82.009cd/
sīmante janmato nāmakaraṇāya ca homayet /AP_82.010ab/
śatāni pañca mūlena vauṣaḍādidaśāṃśataḥ //AP_82.010cd/
śithilībhūtabandhasya śaktāvutkarṣaṇaṃ ca yat /AP_82.011ab/
ātmano rudraputtratve garbhādhānaṃ taducyate //AP_82.011cd/
svāntatryātmaguṇavyaktiriha puṃsavanaṃ mataṃ /AP_82.012ab/
māyātmanorvivekena jñānaṃ sīmantavardhanaṃ //AP_82.012cd/
śivāditattvaśuddhestu svīkāro jananaṃ mataṃ /AP_82.013ab/

:n

1 hṛtsampuṭātmamantreṇeti ṅa, cihnitapustakapāṭhaḥ

2 oṃ hāṃ hāṃ ātmane nama iti ga, gha, cihnitapustakapāṭhaḥ / oṃ hāṃ ātmane nama iti ṅa, cihnitapustakapāṭhaḥ

3 pāpakṣayeṇa homaneti ṅa, cihnitapustakapāṭhaḥ

4 vījasaṃsiddhau iti ṅa, cihnitapustakapāṭhaḥ
:p 254

bodhanaṃ yacchivatvena śivatvārhasya no mataṃ(1) //AP_82.013cd/
saṃhāramudrayātmānaṃ sphuradvahnikaṇopamaṃ /AP_82.014ab/
vidadhīta samādāya nije hṛdayapaṅkaje //AP_82.014cd/
tataḥ kumbhayogena mūlamantramudīrayet /AP_82.015ab/
kuryāt samavaśībhāvaṃ tadā ca śivayorhṛdi //AP_82.015cd/
brahmādikāraṇātyāgakramādrecakayogataḥ /AP_82.016ab/
nītvā śivāntamātmānamādāyodbhavamudrayā //AP_82.016cd/
hṛtsampuṭitamantreṇa recakena vidhānavit /AP_82.017ab/
śiṣyasya hṛdayāmbhojakarṇikāyāṃ vinikṣipet //AP_82.017cd/
pūjāṃ śivasya vahneś ca guruḥ kuryāttadocitāṃ /AP_82.018ab/
praṇatiñcātmane śiṣyaṃ samayān śrāvayettathā //AP_82.018cd/
devaṃ na nindecchāstrāṇi nirmālyādi na laṅghayet /AP_82.019ab/
śivāgnigurupūjā ca kartavyā jīvitāvadhi //AP_82.019cd/
bālabāliśavṛddhastrībhogabhugvyādhitātmanāṃ /AP_82.020ab/
yathāśakti dadītārthaṃ(2) samarthasya samagrakān //AP_82.020cd/
bhūtāṅgāni jaṭābhasmadaṇḍakaupīnasaṃyamān /AP_82.021ab/
īśānādyair hṛdādyair vā parijapya yathākramāt //AP_82.021cd/
svāhāntasaṃhitamantraiḥ pātreṣvāropya pūrvavat /AP_82.022ab/
sampāditadrutaṃ hutvā sthaṇḍileśāya darśayet //AP_82.022cd/
rakṣaṇāya ghaṭādhastādāropya kṣaṇamātrakaṃ /AP_82.023ab/
śivādājñāṃ samādāya dadīta yatine guruḥ //AP_82.023cd/
evaṃ samayadīkṣāyāṃ viśiṣṭāyāṃ viśeṣataḥ /AP_82.024ab/

:n

1 vardhanamiti gha, cihnitapustakapāṭhaḥ

2 dadītānnamiti gha, cihnitapustakapāṭhaḥ
:p 255

vahnihomāgamajñānayogyaḥ sañjāyate śiśruḥ //AP_82.024cd/

:e ity ādimahāpurāṇe āgneye samayadīkṣākathanaṃ nāma dvyaśītitamo 'dhyāyaḥ ||

% Chapter {83}


:ś atha tryaśītitamo 'dhyāyaḥ


nirvāṇadīkṣākathanaṃ

īśvara uvāca
atha nirvāṇadīkṣāyāṃ kuryānmūlādidīpanaṃ /AP_83.001ab/
pāśabandhanaśaktyarthaṃ tāḍanādikṛtena vā //AP_83.001cd/
ekaikayā tadāhutyā pratyekaṃ tattrayeṇa vā /AP_83.002ab/
vījagarbhaśikhārdhantu hūṃ phaḍantadhruvādinā //AP_83.002cd/
oṃ hrūṃ hrauṃ hauṃ hrūṃ phaḍiti(2) mūlamantrasya dīpanaṃ /AP_83.003ab/
oṃ hrūṃ hauṃ hauṃ hrūṃ phaḍiti(3) hṛdaya evaṃ śiromukhe //AP_83.003cd/
pratyekaṃ dīpanaṃ kuryāt sarvasmin krūrakarmaṇi /AP_83.004ab/
śāntike pauṣṭike cāsya vaṣaḍantādināṇunā(4) //AP_83.004cd/
vaṣaḍvauṣaṭsamopetaiḥ sarvakāmyopari sthitaiḥ /AP_83.005ab/
havanaṃ saṃvaraiḥ kuryāt sarvatrāpyāyanādiṣu //AP_83.005cd/
tataḥ svasavyabhāgasthaṃ maṇḍale śuddhavigrahaṃ /AP_83.006ab/

:n

1 hrīṃ phaḍantadhruvādinā iti kha, cihnitapustakapāṭhaḥ

2 oṃ hūṃ hauṃ hauṃ hūṃ phaḍiti kha, cihnitapustakapāṭhaḥ / oṃ hūṃ hoṃ hūṃ phaḍiti ga, cihnitapustakapāṭhaḥ

3 oṃ hūṃ hāṃ hāṃ hūṃ phaḍiti kha, cihnitapustakapāṭhaḥ / oṃ hraṃ hrīṃ hraṃ hraṃ phaḍiti ga, cihnitapustakapāṭhaḥ

4 vaṣaḍantādinātmaneti kha, ga, cihnitapustakapāṭhaḥ
:p 256

śiṣyaṃ sampūjya tat sūtraṃ suṣumṇeti vibhāvitaṃ //AP_83.006cd/
mūlena tacchikhābandhaṃ pādāṅguṣṭhāntamānayet /AP_83.007ab/
saṃhāreṇa mumukṣostu badhnīyācchiṣyakāyake //AP_83.007cd/
puṃsastu dakṣiṇe bhāge vāme nāryā niyojayet /AP_83.008ab/
śaktiṃ ca śaktimantreṇa pūjitāntasya mastake //AP_83.008cd/
saṃhāramudrayā.adāya sūtraṃ tenaiva yojayet /AP_83.009ab/
nāḍīntvādāya mūlena sūtre nyasya hṛdārcayet //AP_83.009cd/
avaguṇṭhya tu rudreṇa hṛdayenāhutitrayaṃ /AP_83.010ab/
pradadyātsannidhānārthaṃ śaktāvapyevameva hi //AP_83.010cd/
oṃ hāṃ varṇādhvane namo hāṃ bhavanādhvane namaḥ /AP_83.011ab/
oṃ hāṃ kālādhvane namaḥ(1) śodhyādhvānaṃ hi sūtrake //AP_83.011cd/
nyasyāstravāriṇā śiṣyaṃ prokṣyāstramantritena ca /AP_83.012ab/
puṣpeṇa hṛdi santāḍya śiṣyadehe praviśya ca //AP_83.012cd/
guruś ca tatra hūṅkārayuktaṃ recakayogataḥ /AP_83.013ab/
caitanyaṃ haṃsavījasthaṃ viśliṣyedāyudhātmanā //AP_83.013cd/

oṃ hauṃ hūṃ phaṭ(2)
āchidya śaktisūtreṇa hāṃ haṃ svāheti cāṇunā /AP_83.014ab/
saṃhāramudrayā sūtre nāḍībhūte niyojayet //AP_83.014cd/

oṃ hāṃ haṃ hāṃ ātmane namaḥ
vyāpakaṃ bhāvayedenaṃ tanutrāṇāvaguṇṭhayet(3) /AP_83.015ab/

:n

1 oṃ dvām padādhvane namaḥ / oṃ hāṃ varṇādhvane namaḥ / oṃ hāṃ bhavanādhvane namaḥ / oṃ hāṃ kalādhvane namaḥ / iti ga, cihnitapustakapāṭhaḥ / oṃ hāṃ padātmane namaḥ / oṃ hāṃ varṇātmane namaḥ / oṃ hāṃ mantrātmane namaḥ / oṃ hāṃ kālātmane nama iti ṅa, cihnitapustakapāṭhaḥ

2 oṃ hāṃ hauṃ hūṃ phaṭ iti ga, cihnitapustakapāṭhaḥ

3 tanmātreṇāvaguṇṭhayediti ga, cihnitapustakapāṭhaḥ
:p 257

āhutitritayaṃ dadyāt hṛdā sannidhihetave //AP_83.015cd/
vidyādehañca vinyasya śāntyatītāvalokanaṃ /AP_83.016ab/
tasyāmitaratattvādyaṃ mantrabhūtaṃ vicintayet //AP_83.016cd/

oṃ hāṃ hauṃ śāntyatītakalāpāśāya(1) nama ity anenāvalokayet
he tattve mantramapyekaṃ padaṃ varṇāś ca ṣoḍaśa /AP_83.017ab/
tathāṣṭau bhuvanānyasyāṃ vījanāḍīkathadvayaṃ //AP_83.017cd/
viṣayañca guṇañcaikaṃ kāraṇaṃ ca sadā śivaṃ /AP_83.018ab/
sitāyāṃ śāntyatītāyāmantarbhāvya prapīḍayet //AP_83.018cd/

oṃ hauṃ śāntyatītakalāpāśāya hūṃ phaṭ
saṃhāramudrayā.adāya vidadhyāt sūtramastake /AP_83.019ab/
pūjayedāhutīṃstisro dadyāt sannidhihetave //AP_83.019cd/
tattve dve akṣare dve ca vījanāḍīkathadvayaṃ /AP_83.020ab/
guṇau mantrau tathābjasthamekaṃ kāraṇamīśvaraṃ //AP_83.020cd/
padāni bhānusaṅkhyāni bhuvanāni daśa sapta ca /AP_83.021ab/
ekañca viṣayaṃ śāntau kṛṣṇāyāmacyutaṃ smaret //AP_83.021cd/
tāḍayitvā samādāya mukhasūtre niyojayet /AP_83.022ab/
juhuyānnijavījena sānnidhyāyāhutitrayaṃ //AP_83.022cd/
vidyāyāṃ sapta tattvāni pādānāmekaviṃśatiṃ /AP_83.023ab/
ṣaḍ varṇān sañcaraṃ caikaṃ lokānāṃ pañcaviṃśatiṃ //AP_83.023cd/
guṇānāntrayamekañca viṣayaṃ rudrakāraṇaṃ /AP_83.024ab/
antarbhāvyātiriktāyāṃ jīvanāḍīkathadvayaṃ //AP_83.024cd/
astramādāya dadhyācca padaṃ dvyadhikaviṃśatiṃ /AP_83.025ab/
lokānāñca kalānāñca ṣaṣṭiṃ guṇacatuṣṭayaṃ //AP_83.025cd/

:n

1 oṃ hāṃ hauṃ hoṃ śāntyatītakalāpāśāyeti ga, cihnitapustakapāṭhaḥ
:p 258

mantrāṇāṃ trayamekañca viṣayaṃ kāraṇaṃ hariṃ /AP_83.026ab/
antarbhāvya pratiṣṭhāyāṃ śuklayāntāḍanādikaṃ //AP_83.026cd/
vidhāya nābhisūtrasthāṃ sannidhāyāhutīryajet /AP_83.027ab/
hrīṃ bhuvanānāṃ(1) śataṃ sāgraṃ padānāmaṣṭaviṃśatiṃ(2) /AP_83.027cd/
vījanāḍīsamīrāṇāṃ dvayorindriyayorapi /AP_83.028ab/
varṇantattvañca viṣayamekaikaṃ guṇapañcakaṃ //AP_83.028cd/
hetuṃ brahmāṇḍamantrasthaṃ śambarāṇāṃ catuṣṭayaṃ /AP_83.029ab/
nivṛttau pītavarṇāyāmantarbhāvya pratāḍayet //AP_83.029cd/
ādau yattattvabhāgānte(3) sūtre vinyasyapūjayet /AP_83.030ab/
juhuyādāhutīstisraḥ sannidhāya pāvake //AP_83.030cd/
ityādāya kalāsūtre yojayecchiṣyavigrahāt /AP_83.031ab/
savījāyāntu dīkṣāyāṃ samayācārayāgataḥ //AP_83.031cd/
dehārambhakarakṣārthaṃ mantrasiddhiphalādapi /AP_83.032ab/
iṣṭāpūrtādidharmārthaṃ vyatiriktaṃ prabandhakaṃ //AP_83.032cd/
caitanyabodhakaṃ sūkṣmaṃ kalānāmantare smaret /AP_83.033ab/
amunaiva krameṇātha kuryāttarpaṇadīpane //AP_83.033cd/
āhutibhiḥ svamantreṇa tisṛbhistisṛbhis tathā /AP_83.034ab/

oṃ hauṃ śāntyatītakalāpāśāya svāhetyāditarpaṇaṃ

oṃ hāṃ haṃ hāṃ(4) śāntyatītakalāpāśāya hūmphaḍityādidīpanaṃ
tat sūtraṃ vyāptibodhāya kalāsthāneṣu pañcasu //AP_83.034cd/

:n

1 hrīṃ tribhuvanādhipānāmiti kha, cihnitapustakapāṭhaḥ

2 padānāmūnaviṃśatimiti ga, cihnitapustakapāṭhaḥ

3 ādau satattvabhāveneti ga, cihnitapustakapāṭhaḥ

4 oṃ hāṃ hauṃ hauṃ iti ga, cihnitapustakapāṭhaḥ
:p 259

saṅgṛhya kuṅkumājyena(1) tatra sāṅgaṃ śivaṃ yajet /AP_83.035ab/
hūmphaḍantaiḥ kalāmantrair bhittvā pāśānanukramāt //AP_83.035cd/
namo 'ntaiś ca praviśyāntaḥ kuryād grahaṇabandhane /AP_83.036ab/

oṃ hūṃ hāṃ hauṃ hāṃ hūṃ phaṭ śāntyatītakalāṃ gṛhṇāmi badhnāmi cetyādimantraiḥ kalānāṃ grahaṇabandhanādiprayogaḥ
pāśādīnāñca svīkāro grahaṇaṃ bandhanaṃ punaḥ //AP_83.036cd/
puruṣaṃ prati niḥśeṣavyāpārapratipattaye /AP_83.037ab/
upaveśyātha tat sūtraṃ śiṣyaskandhe niveśayet //AP_83.037cd/
vistṛtāghapramoṣāya śataṃ mūlena homayet /AP_83.038ab/
śarāvasampuṭe puṃsaḥ striyāś ca praṇitodare //AP_83.038cd/
hṛdastrasampuṭaṃ sūtraṃ vidhāyābhyarcayeddhṛdā(2) /AP_83.039ab/
sūtraṃ śivena sāṅgena kṛtvā sampātaśodhitaṃ //AP_83.039cd/
nidadhyāt kalaśasyādho rakṣāṃ vijñāpayediti /AP_83.040ab/
śiṣyaṃ puṣpaṃ kare datvā sampūjya kalaśādikaṃ //AP_83.040cd/
praṇamayya vahiryāyād yāgamandiramadhyataḥ /AP_83.041ab/
maṇḍalatritayaṃ kṛtvā mumukṣvanuttarānanān //AP_83.041cd/
bhuktaye pūrvavaktrāṃś ca śiṣyāṃstatra niveśayet /AP_83.042ab/
prathame pañcagavyasya prāśayeccullakatrayaṃ //AP_83.042cd/
pāṇinā kuśayuktena arcitānantarāntaraṃ /AP_83.043ab/
caruntatastṛtīye tu grāsatritayasammitaṃ //AP_83.043cd/
aṣṭagrāsapramāṇaṃ vā daśanasparśavarjitaṃ /AP_83.044ab/
pālāśapuṭake muktau bhuktau pippalapatrake //AP_83.044cd/

:n

1 kumbhamājyeneti ga, cihnitapustakapāṭhaḥ

2 nidadhyān pūrvavaddhṛdā iti ṅa, cihnitapustakapāṭhaḥ
:p 260

hṛdā sambhojanaṃ datvā pūtair ācāmayejjalaiḥ /AP_83.045ab/
dantakāṣṭhaṃ hṛdā kṛtvā prakṣipecchobhane śubhaṃ //AP_83.045cd/
nyūnādidoṣamoṣāya mūlenāṣṭottaraṃ śataṃ /AP_83.046ab/
vidhāya sthiṇḍileśāya sarvakarmasamarpaṇaṃ //AP_83.046cd/
pūjāvisarjanañcāsya caṇḍeśasya ca pūjanaṃ /AP_83.047ab/
nirmālyamapanīyātha śeṣamagnau yajeccaroḥ //AP_83.047cd/
kalaśaṃ lokapalāṃś ca pūjayitvā visṛjya ca /AP_83.048ab/
visṛjedgaṇamagniñca rakṣitaṃ yadi vāhyataḥ //AP_83.048cd/
vāhyato lokapālānāṃ datvā saṅkṣepato baliṃ /AP_83.049ab/
bhasmanā śuddhatoyair vā snātvā yā gālayaṃ viśet(1) //AP_83.049cd/
gṛhasthān darbhaśayyāyāṃ pūrvaśīrṣān surakṣitān /AP_83.050ab/
hṛdā sadbhasmaśayyāyāṃ yatīn dakṣiṇamastakān //AP_83.050cd/
śikhābaddhasikhānastrasaptamāṇavakānvitān /AP_83.051ab/
vijñāya snāpayecchiṣyāṃstato yāyāt punarvahiḥ //AP_83.051cd/

oṃ hili hili triśūlapāṇaye svāhā
pañcagavyañcaruṃ prāśya gṛhītvā dantadhāvanaṃ /AP_83.052ab/
samācamya śivaṃ dhyātvā śayyāmāsthāya pāvanīṃ(2) //AP_83.052cd/
dīkṣāgataṅkriyākāṇḍaṃ saṃsmaran saṃviśedguruḥ /AP_83.053ab/
iti saṅkṣepataḥ prokto vidhirdīkṣādhivāsane //AP_83.053cd/

:e ity ādimāhāpurāṇe āgneye nirvāṇadīkṣāyāmadhivāsanaṃ nāma tryaśītitamo 'dhyāyaḥ ||

:n

1 yāgālayaṃ vrajediti ṅa, cihnitapustakapāṭhaḥ

2 vidyāmāsthāya pāvanīmiti ṅa, cihnitapustakapāṭhaḥ
:p 261

% Chapter {84}


:ś caturaśītitamo 'dhyāyaḥ


nirvāṇadīkṣāvidhānaṃ

īśvara uvāca
atha prātaḥ samutthāya kṛtasnanādiko guruḥ /AP_84.001ab/
dadhyārdramāṃsamadyādeḥ praśastābhyavahāritā //AP_84.001cd/
gajāśvarohaṇaṃ svapne śubhaṃ śuklāṃśukādikaṃ(1) /AP_84.002ab/
tailābhyaṅgādikaṃ hīnaṃ homo ghoreṇa śāntaye(2) //AP_84.002cd/
nityakarmadvayaṃ kṛtvā praviśya makhamaṇḍapaṃ /AP_84.003ab/
svācānto nityavat karma kuryānnaimittike vidhau //AP_84.003cd/
tataḥ saṃśodhya cātmānaṃ śivahastaṃ tathātmani /AP_84.004ab/
vinyasya kumbhagaṃ prārcya indrādīnāmanukramāt //AP_84.004cd/
maṇḍale sthaṇḍile vāpi prakurvīta śivarcanaṃ /AP_84.005ab/
tarpaṇaṃ pūjanaṃ vahneḥ pūrṇāntaṃ mantratarpaṇaṃ //AP_84.005cd/
duḥkhapradoṣamoṣāya śastreṇāṣṭādhikaṃ śataṃ /AP_84.006ab/
hutvā hūṃ sampuṭenaiva vidadhyāt mantradīpanaṃ //AP_84.006cd/
antarbalividhānañca madhye sthaṇḍilakumbhayoḥ /AP_84.007ab/
kṛtvā śiṣyapraveśāya labdhānujño vahirvrajet //AP_84.007cd/
kuryātsamayavattatra maṇḍalāropaṇādikaṃ /AP_84.008ab/
sampātahomaṃ tannāḍīrūpadarbhakarānugaṃ //AP_84.008cd/
tatsannidhānāya tistro hutvā mūlāṇunā.ahutīḥ /AP_84.009ab/
kumbhasthaṃ śivamabhyarcya pāśasūtramupāharet(3) //AP_84.009cd/

:n

1 śuklāmbarādikamiti kha, cihnitapustakapāṭhaḥ

2 asmallabdhapañcapustakeṣu dadhyārdramāṃsamadyāderityārabhya homo ghoreṇa śāntaye ity antaḥ pāṭhaḥ pūrveṇānanvita iva pratibhāti

3 pāśasūtraṃ samāharediti ṅa, cihnitapustakapāṭhaḥ
:p 262

svadakṣiṇordhvakāyasya śiṣyasyābhyarcitasya ca /AP_84.010ab/
tacchikhāyāṃ nibadhnīyāt pādāṅguṣṭhāvalambitaṃ //AP_84.010cd/
taṃ niveśya nivṛttestu vyāptimālokya cetasā /AP_84.011ab/
jñeyāni bhuvanānyasyāṃ śatamaṣṭādhikaṃ tataḥ //AP_84.011cd/
kapālo 'jaś ca buddhaś ca vajradehaḥ pramardanaḥ(1) /AP_84.012ab/
vibhūtiravyayaḥ śāstā pinākī tridaśādhipaḥ //AP_84.012cd/
agnī rudro hutāśo ca piṅgalaḥ khādako haraḥ /AP_84.013ab/
jvalano dahano babhrurbhasmāntakakṣapāntakau //AP_84.013cd/
yāmyamṛtyuharo dhātā vidhātā kāryarañjakaḥ /AP_84.014ab/
kālo dharmo 'pyadharmaś ca saṃyoktā ca viyogakaḥ //AP_84.014cd/
nairṛto māraṇo(2) hantā krūradṛṣṭirbhayānakaḥ /AP_84.015ab/
ūrdhvāṃśako virūpākṣo dhūmralohitadaṃṣṭravān //AP_84.015cd/
balaścātibalaś caiva pāśahasto mahābalaḥ /AP_84.016ab/
śvetaś ca jayabhadraś ca dīrghabāhurjalāntakaḥ(3) //AP_84.016cd/
vaḍavāsyaś ca bhīmaś ca daśaite vāruṇāḥ smṛtāḥ /AP_84.017ab/
śīghro laghurvāyuvegaḥ sūkṣmastīkṣṇaḥ kṣapāntakaḥ //AP_84.017cd/
pañcāntakaḥ pañcaśikhaḥ kapardī meghavāhanaḥ /AP_84.018ab/
jaṭāmukuṭadhārī ca nānāratnadharas tathā //AP_84.018cd/
nidhīśo rūpavān dhanyo saumyadehaḥ prasādakṛt /AP_84.019ab/
prakāśo 'pyatha lakṣmīvān kāmarūpo daśottare //AP_84.019cd/
vidyādharo jñānadharaḥ sarvajño vedapāragaḥ /AP_84.020ab/
mātṛvṛttaś ca piṅgākṣo bhūtapālo balipriyaḥ //AP_84.020cd/
:n

1 pravardhana iti ṅa, cihnitapustakapāṭhaḥ

2 varuṇa iti kha, cihnitapustakapāṭhaḥ

3 janāntaka iti ṅa, cihnitapustakapāṭhaḥ
:p 263

sarvavidyāvidhatā ca sukhaduḥkhaharā daśa /AP_84.021ab/
anantaḥ pālako dhīraḥ(1) pātālādhipatis tathā //AP_84.021cd/
vṛṣo vṛṣadharo vīryo grasanaḥ(2) sarvatomukhaḥ /AP_84.022ab/
lohitaś caiva vijñeyā daśa rudrāḥ phaṇisthitāḥ //AP_84.022cd/
śambhurvibhurgaṇādhyakṣastryakṣastridaśavanditaḥ /AP_84.023ab/
saṃhāraś ca vihāraś ca lābho lipsurvicakṣaṇaḥ //AP_84.023cd/
attā kuhakakālāgnirudro(3) hāṭaka eva ca /AP_84.024ab/
kuṣmāṇḍaś caiva satyaś ca brahmā viṣṇuś ca saptamaḥ //AP_84.024cd/
rudraścāṣṭāvime rudrāḥ kaṭāhābhyantare sthitāḥ /AP_84.025ab/
eteṣāmeva nāmāni bhuvanānāmapi smaret //AP_84.025cd/
bhavodbhavaḥ sarvabhūtaḥ sarvabhūtasukhapradaḥ /AP_84.026ab/
sarvasānnidhyakṛd brahmaviṣṇurudraśarārcitaḥ //AP_84.026cd/

saṃstuta pūrvasthita oṃ sākṣin oṃ rudrāntaka oṃ pataṅga oṃ śabda oṃ sūkṣma oṃ śiva sarvasarvada sarvasānnidhyakara brahmaviṣṇurudrakara oṃ namaḥ śivāya oṃ namo namaḥ(4)
aṣṭāviṃśati pādāni vyomavyāpi mano guha /AP_84.027ab/
sadyohṛdastranetrāṇi mantravarṇāṣṭako mataḥ //AP_84.027cd/

:n

1 ghora iti ṅa, cihnitapustakapāṭhaḥ

2 vīryāprasanna iti kha, ga, cihnitapustakapāṭhaḥ

3 atha śuklakakālāgnirudra iti kha, cihnitapustakapāṭhaḥ

4 anarcita saṃstuta pūrvasthita sākṣin tuṅga 2 pataṅga 2 jñāna 2 śabda sūkṣma śiva sarvada sarvādhyakṣakara brahmaviṣṇurudra oṃ namaḥ śivāya oṃ namo namaḥ oṃ namaḥ śivāya oṃ namo namaḥ iti / anarcita saṃstuta pūrvavinda oṃ sākṣiṇa oṃ rudrāntaka oṃ pataṅga oṃ jñāna oṃ śabda oṃ sūkṣma oṃ śiva oṃ sarva oṃ sarvada oṃ sarvasānnidhyakara brahmaviṣṇu rudrakara oṃ namaḥ śivāya oṃ namo nama iti ca, cihnitapustakapāṭhaḥ
:p 264

vījākāro makāraś ca(1) nāḍyāviḍāpiṅgalāhvaye /AP_84.028ab/
prāṇāpānāvubhau vāyū ghrāṇopasthau tathendriye //AP_84.028cd/
gandhastu viṣayaḥ prokto gandhādiguṇapañcake /AP_84.029ab/
pārthivaṃ maṇḍalaṃ pītaṃ vajrāṅgaṃ caturasrakaṃ //AP_84.029cd/
vistāro yojanānāntu koṭirasya śatāhatā /AP_84.030ab/
atraivāntargatā jñeyā yonayo 'pi caturdaśa //AP_84.030cd/
prathamā sarvadevānāṃ manvādyā devayonayaḥ /AP_84.031ab/
mṛgapakṣī ca paśavaś caturdhā tu sarīsṛpāḥ //AP_84.031cd/
sthāvaraṃ pañcamaṃ sarvaṃ yoniḥ ṣaṣṭhī amānuṣī(2) /AP_84.032ab/
paiśācaṃ rākṣasaṃ yākṣaṃ gāndharvaṃ caindrameva ca //AP_84.032cd/
saumyaṃ prāṇeśvaraṃ(3) brāhmamaṣṭamaṃ parikīrtitaṃ /AP_84.033ab/
aṣṭānāṃ pārthivantattvamadhikārāspadaṃ mataṃ //AP_84.033cd/
layastu prakṛtau buddhau bhogo brahmā ca kāraṇaṃ /AP_84.034ab/
tato jāgradavasthānaiḥ samastair bhuvanādibhiḥ //AP_84.034cd/
nivṛttiṃ garbhitāṃ dhyātvā svamantreṇa niyojya ca /AP_84.035ab/
oṃ hāṃ hrūṃ hāṃ(4) nivṛttikalāpāśāya hūṃ phaṭ tata oṃ hāṃ hāṃ(5) nivṛttikalāpāśāya svāhetyanenāṅkuśamudrayā pūrakeṇākṛṣya oṃ hrūṃ hrāṃ hrūṃ(6) nivṛttikalāpāśāya hūṃ phaḍityanena saṃhāramudrayā kumbhakenādhaḥ-[!!!]

:n

1 vījoṅkāro makaraśceti ga, ṅa, cihnitapustakapāṭhaḥ

2 yoniḥ ṣaṣṭhī sumānuṣī iti kha, cihnitapustakapāṭhaḥ / yoniḥ ṣaṣṭīṣu mānuṣī iti ga, ṅa, cihnitapustakapāṭhaḥ

3 prajeśvaramiti ṅa, cihnitapustakapāṭhaḥ

4 oṃ hāṃ hūṃ hāmiti kha, cihnitapustakapāṭhaḥ

5 tata oṃ hāṃ hāṃ hāmiti kha, cihnitapustakapāṭhaḥ

6 oṃ hūṃ hrūṃ hūmiti kha, cihnitapustakapāṭhaḥ
:p 265


sthānādādāya oṃ oṃ hrāṃ hāṃ(1) nivṛttikalāpāśāya nama ity anenodbhavamudrayā recakena kumbhe saṃsthāpya oṃ hāṃ nivṛttikalāpāśāya nama ity anenārghyaṃ datvā sampūjya vimukhenaiva svāhāntenai sannidhānāyāhutitrayaṃ santarpaṇāhutitrayaṃ ca datvā oṃ hāṃ brahmaṇe nama iti brahmāṇamāvāhya sampūjya ca svāhāntena santarpya
brahman tavādhikāre 'smin mumukṣuṃ dokṣyayāmyahaṃ //AP_84.035cd/
bhāvyaṃ tvayānukūlena vidhiṃ vijñāpayediti /AP_84.036ab/
āvāhayettato devīṃ rakṣāṃ vāgīśvarīṃ hṛdā //AP_84.036cd/
icchājñānakriyārūpāṃ ṣaḍvidhāṃ hy ekakāraṇaṃ /AP_84.037ab/
pūjayettarpayeddevīṃ prakāreṇāmunā tataḥ //AP_84.037cd/
vāgīśvarīṃ viniḥśeṣayonivikṣobhakāraṇaṃ /AP_84.038ab/
hṛtsampuṭārthavījādihūṃ phaḍantaśarāṇunā //AP_84.038cd/
tāḍayeddhṛdaye tasya praviśetsa(2) vidhānavit /AP_84.039ab/
tataḥ śiṣyasya caitanyaṃ hṛdi vahnikaṇopamaṃ //AP_84.039cd/
nivṛttisthaṃ yutaṃ pāśair jyeṣṭhayā vibhajedyathā /AP_84.040ab/
oṃ hāṃ hūṃ haḥ hūṃ phaṭ
oṃ hāṃ svāhetyanenātha pūrakeṇāṅkuśamudrayā //AP_84.040cd/
tadākṛṣya svamantreṇa gṛhītvā.atmani yojayet /AP_84.041ab/

oṃ hāṃ hrūṃ hāṃ(3) ātmane namaḥ
pitrorvibhāvya saṃyogaṃ caitanyaṃ recakena tat //AP_84.041cd/
brahmādikāraṇatyāgakramānnītvā śivāspadaṃ /AP_84.042ab/

:n

1 oṃ hūṃ hrīṃ hāmiti kha, cihnitapustakapāṭhaḥ

2 praviśyecceti kha, ṅa, cihnitapustakapāṭhaḥ

3 oṃ hāṃ hāṃ kṣaṃ hāmiti kha, cihnitapustakapāṭhaḥ
:p 266

garbhādhānārthamādāya yugapat sarvayoniṣu //AP_84.042cd/
kṣipedvāgīśvarīyonau vāmayodbhavamudrayā /AP_84.043ab/

oṃ hāṃ hāṃ hāṃ ātmane namaḥ(1)
pūjayedapyanenaiva tarpayedapi pañcadhā //AP_84.043cd/
anyayoniṣu sarvāsu dehaśuddhiṃ hṛdā caret /AP_84.044ab/
nātra puṃsavanaṃ stryādiśarīrasyāpi sambhavāt //AP_84.044cd/
sīmantonnayanaṃ vāpi daivānyaṅgāni dehavat /AP_84.045ab/
śirasā janma kurvīta jugupsan sarvadehināṃ //AP_84.045cd/
tathaiva bhāvayedeṣāmadhikāraṃ śivāṇunā(2) /AP_84.046ab/
bhogaṃ kavacamantreṇa śastreṇa viṣayātmanā //AP_84.046cd/
moharūpamabhedaś ca layasajñaṃ vibhāvayet /AP_84.047ab/
śivena śrotasāṃ śuddhiṃ hṛdā tattvaviśodhanaṃ //AP_84.047cd/
pañca pañcāhutīḥ kuryāt(3) garbhādhānādiṣu kramāt /AP_84.048ab/
māyayā malakarmādipāśabandhanivṛttaye //AP_84.048cd/
niṣkṛtyaiva hṛdā paścād yajeta śatamāhutīḥ /AP_84.049ab/
malaśaktinirodhena pāśānāñca viyojanaṃ //AP_84.049cd/
svāhāntāyudhamantreṇa pañcapañcāhutīryajet /AP_84.050ab/
māyādyantasya pāśasya saptavārāstrajaptayā //AP_84.050cd/
kartaryā chedanaṃ kuryāt kalpaśastreṇa tadyathā /AP_84.051ab/

oṃ hūṃ nivṛttikalāpāśāya hūṃ phaṭ

:n

1 oṃ haṃ haṃ hāṃ ātmane nama iti kha, cihnitapustakapāṭhaḥ

2 śikhātmane kha, cihnitapustakapāṭhaḥ

3 pañcapañcāhutīrdadyāditi ga, ṅa, cihnitapustakapāṭhaḥ
:p 267

bandhakatvañca nirvartya hastābhyāñca śarāṇunā(1) //AP_84.051cd/
visṛjya vartulīkṛtya ghṛtapūrṇe sruve dharet /AP_84.052ab/
dahedanukalāstreṇa kevalāstreṇa bhasmasāt //AP_84.052cd/
kuryāt pañcāhutīrdatvā pāśāṅkuśanivṛttaye /AP_84.053ab/

oṃ haḥ astrāya hūṃ phaṭ
prāyaścittaṃ tataḥ kuryādastrāhutibhiraṣṭabhiḥ //AP_84.053cd/
athāvāhya vidhātāraṃ pūjayettarpayettathā /AP_84.054ab/

tata oṃ hāṃ śabdasparśaśuddhabrahman gṛhāṇa svāhetyāhutitrayeṇādhikāramasya samarpayet
dagdhaniḥśeṣapāpasya(2) brahmannasya paśostvayā //AP_84.054cd/
bandhāya na punaḥ stheyaṃ śivājñāṃ śrāvayediti /AP_84.055ab/
tato visṛjya dhātāraṃ nāḍyā dakṣiṇayā śanaiḥ //AP_84.055cd/
saṃhāramudrayātmānaṃ kumbhakena nijātmanā /AP_84.056ab/
rāhuyuktaikadeśena candravimbena sannibhaṃ //AP_84.056cd/
ādāya yojayet sūtre recakenodbhavākhyayā /AP_84.057ab/
pūjayitvārghyapātrasthatoyavindusudhopamaṃ //AP_84.057cd/
visṛjya pitarau dadyādvauṣaḍantaśivāṇunā /AP_84.058ab/
pūraṇāya vidhiḥ pūrṇā nivṛttiriti śodhitā //AP_84.058cd/

:e ity ādimahāpurāṇe āgneye nirvāṇadīkṣāyāṃ nivṛttikalāśodhanaṃ nāma caturaśītitamo 'dhyāyaḥ ||

:n

1 śivātmaneti kha, cihnitapustakapāṭhaḥ

2 dagdhaniḥśeṣapāśasya iti kha, ṅa, cihnitapustakapāṭhaḥ
:p 268

% Chapter {85}


:ś atha pañcāśītitamo 'dhyāyaḥ


pratiṣṭhākalāśodhanoktiḥ
īśvara uvāca
tattvayoratha sandhānaṃ kuryācchuddhaviśuddhayoḥ /AP_85.001ab/
hrasvadīrghaprayogeṇa nādanādāntasaṅginā //AP_85.001cd/
oṃ hāṃ hrūṃ hāṃ(1)
aptejo vāyurākāśaṃ tanmātrendriyabuddhayaḥ /AP_85.002ab/
guṇatrayamahaṅkāraś caturviṃśaḥ pumāniti //AP_85.002cd/
pratiṣṭhāyāṃ niviṣṭhāni tattvānyetāni bhāvayet /AP_85.003ab/
pañcaviṃśatisaṅkhyāni khādiyāntākṣarāṇi ca //AP_85.003cd/
pañcāśadadhikā ṣaṣṭirbhuvanaistulyasañjñitāḥ /AP_85.004ab/
tāvanta eva rudrāś ca vijñeyāstatra tadyathā //AP_85.004cd/
amareśaḥ prabhāvaś ca nemiṣaḥ puṣkaro 'pi ca /AP_85.005ab/
tathā pādiś ca daṇḍiś ca bhāvabhūtirathāṣṭamaḥ //AP_85.005cd/
nakulīśo hariś candraḥ śrīśailo daśamaḥ smṛtaḥ /AP_85.006ab/
anvīśo 'srātikeśaś ca(2) mahākālo 'tha madhyamaḥ //AP_85.006cd/
kedāro bhairavaś caiva dvitīyāṣṭakamīritaṃ /AP_85.007ab/
tato gayākurukṣetrakhalānādikanādike //AP_85.007cd/
vimalaścāṭṭahāsaś ca(3) mahendro bhāma eva ca /AP_85.008ab/
vasvāpadaṃ rudrakoṭiraviyukto mahāvantaḥ //AP_85.008cd/
gokarṇo bhadrakarṇaś ca svarṇākṣaḥ sthāṇureva ca /AP_85.009ab/
ajeśaś caiva sarvajño bhāsvaraḥ sūdanāntaraḥ //AP_85.009cd/
subāhurmattarūpī ca viśālo jaṭilas tathā /AP_85.010ab/

:n

1 oṃ hāṃ hūṃ hūṃ hāmiti kha, cihnitapustakapāṭhaḥ

2 alpīśo bhrāntikeśaśceti ṅa, cihnitapustakapāṭhaḥ

3 vimalaś caṇḍahāsaśceti ṅa, cihnitapustakapāṭhaḥ
:p 269

raudro 'tha piṅgalākṣaś ca kāladaṃṣṭrī bhavettataḥ //AP_85.010cd/
viduraś caiva ghoraś ca prājāpatyo hutāśanaḥ /AP_85.011ab/
kāmarūpī tathā kālaḥ karṇo 'pyatha bhayānakaḥ //AP_85.011cd/
mataṅgaḥ piṅgalaś caiva haro vai dhātṛsajñakaḥ /AP_85.012ab/
śaṅkukarṇo vidhānaś ca śrīkaṇṭhaś candraśekharaḥ //AP_85.012cd/
sahaitena ca paryantāḥ kathyante 'tha padānyapi /AP_85.013ab/

vyāpin oṃ arūpa oṃ pramatha oṃ tejaḥ oṃ jyotiḥ oṃ puruṣa oṃ agne oṃ adhūma oṃ abhasma oṃ anādi oṃ nānā oṃ dhūdhū oṃ bhūḥ oṃ bhuvaḥ oṃ svaḥ anidhana nidhanodbhava śiva śarva paramātman maheśvara mahādeva sadbhāveśvara mahātejaḥ yogādhipataye muñca prathama sarva sarvesarveti dvātriṃśat padāni
vījabhāve trayo mantrā vāmadevaḥ śivaḥ śikhā //AP_85.013cd/
gāndhārī ca suṣumṇā ca nāḍyau dvau mārutau tathā /AP_85.014ab/
samānodānanāmānau rasanāpāyurindriye //AP_85.014cd/
rasastu viṣayo rūpaśabdasparśarasā guṇāḥ /AP_85.015ab/
maṇḍalaṃ vartulaṃ tacca puṇḍarīkāṅkitaṃ sitaṃ //AP_85.015cd/
svapnāvasthāpratiṣṭhāyāṃ kāraṇaṃ garuḍadhvajaṃ /AP_85.016ab/
pratiṣṭhāntakṛtaṃ sarvaṃ sañcintya bhuvanādikaṃ //AP_85.016cd/
sūtraṃ dehe svamantreṇa praviśyaināṃ viyojayet /AP_85.017ab/
oṃ hāṃ khīṃ hāṃ pratiṣṭhākalāpāśāya oṃ phaṭ svāhāntenānainaiva pūrakeṇāṅkuśamudrayā samākarṣet tataḥ oṃ hāṃ hrūṃ hrāṃ hrūṃ(1) pratiṣṭhā kalāpāśāya hrūṃ phaḍityanena saṃhāramudrayā kumbhakena hṛdayādadho nāḍī-[!!!]

:n

1 oṃ hrīṃ hraṃ hāṃ hūṃ iti kha, cihnitapustakapāṭhaḥ
:p 270

sūtrādādāya oṃ hāṃ hrūṃ hrāṃ hāṃ(1) pratiṣṭhākalāpāśāya nama ity anenodbhavamudrayā recakena kumbhe samāropayet oṃ hāṃ hrīṃ pratiṣṭhākalāpāśāya nama ity anenārcayitvā sampūjya svāhāntenāhutīnāṃ trayeṇa sannidhāya tataḥ oṃ hāṃ viṣṇave nama iti viṣṇumāvāhya sampūjya santarpya
viṣṇo tavādhikāre 'smin mumukṣuṃ dīkṣayāmyahaṃ //AP_85.017cd/
bhāvyaṃ tvayānukūlena viṣṇuṃ vijñāpayediti /AP_85.018ab/
tato vāgīśvarīṃ devīṃ vāgīśamapi pūrvavat //AP_85.018cd/
āvāhyābhyarcya santarpya śiṣyaṃ vakṣasi tāḍayet /AP_85.019ab/
oṃ hāṃ hāṃ haṃ phaṭ(2)
praviśedapyanenaiva caitanyaṃ vibhajettataḥ //AP_85.019cd/
śastreṇa pāśasaṃyuktaṃ jyeṣṭayāṅkuśamudrayā /AP_85.020ab/

oṃ hāṃ haṃ hoṃ hrūṃ phaṭ(3)
svāhāntena hṛdākṛṣya tenaiva puṭitātmanā //AP_85.020cd/
gṛhītvā taṃ namontena nijātmani niyojayet(4) /AP_85.021ab/

oṃ hāṃ haṃ hoṃ (5) ātmane namaḥ
pūrvavat pitṛsaṃyogaṃ bhāvayitvodbhavākhyayā(6) //AP_85.021cd/
vāmayā tadanenaiva devīgarbhe vinikṣipet /AP_85.022ab/

oṃ hāṃ haṃ hāṃ ātmane namaḥ
dehotpattau hṛdā hy evaṃ śirasā janmanā tathā //AP_85.022cd/

:n

1 oṃ hūṃ hrāṃ hāṃ iti kha, cihnitapustakapāṭhaḥ

2 oṃ hāṃ haṃ hāṃ haḥ phaṭ iti kha, ṅa, cihnitapustakadvayapāṭhaḥ

3 oṃ hāṃ haṃ hāṃ hūṃ phaṭ iti kha, cihnitapustakapāṭhaḥ

4 nivedayediti kha, cihnitapustakapāṭhaḥ

5 oṃ hāṃ haṃ hāṃ iti kha, ṅa, cihnitapustakapāṭhaḥ

6 bhāvayitvā tu dakṣayeti kha, cihnitapustakapāṭhaḥ
:p 271

śikhayā vādhikārāya bhogāya kavacāṇunā /AP_85.023ab/
tattvaśuddhau hṛdā hy evaṃ garbhādhānāya pūrvavat //AP_85.023cd/
śirasā pāśaśaithilye niṣkṛtyaivaṃ śataṃ japet /AP_85.024ab/
evaṃ pāśaviyoge 'pi tataḥ śāstrajaptayā //AP_85.024cd/
chindyādastreṇa kartaryā kalāvījavatā yathā /AP_85.025ab/

oṃ hrīṃ pratiṣṭhākalāpāśāya haḥ phaṭ
visṛjya vartulīkṛtya(1) pāśamantreṇa pūrvavat //AP_85.025cd/
ghṛtapūrṇe śrave datvā kalāstreṇaiva homayet /AP_85.026ab/
astreṇa juhuyāt pañca pāśāṅkuranivṛttaye //AP_85.026cd/
prāyaścittaniṣedhārthaṃ dadyādaṣṭāhutīstataḥ /AP_85.027ab/
oṃ haḥ astrāya hrūṃ phaṭ
hṛdāvāhya hṛṣīkeśaṃ kṛtvā pūjatarpaṇe //AP_85.027cd/
pūrvoktavidhinā kuryādadhikārasamarpaṇaṃ /AP_85.028ab/

oṃ hāṃ rasaśulkaṃ gṛhāṇa svāhā
niḥśeṣadagdhapāśasya paśorasya hare tvayā //AP_85.028cd/
na stheyaṃ bandhakatvena śivājñāṃ śrāvayediti /AP_85.029ab/
tato visṛjya govindaṃ vidyātmānaṃ niyojya ca //AP_85.029cd/
bāhumuktārdhadṛśyena candravimbena sannibhaṃ /AP_85.030ab/
saṃhāramudrayā svasthaṃ(2) vidhāyodbhavamudrayā //AP_85.030cd/
sūtre saṃyojya vinyasya toyavinduṃ yathā purā /AP_85.031ab/
visṛjya pitarau vahneḥ pūjitau kusumādibhiḥ /AP_85.031cd/

:n

1 vardhanīkṛtyeti kha, cihnitapustakapāṭhaḥ

2 saṃhāramadrayātmasthaṃ iti kha, cihnitapustakapāṭhaḥ
:p 272

dadyāt pūrṇāṃ vidhānena pratiṣṭhāpi viśodhitā //AP_85.031ef/

:e ity ādimahāpurāṇe āgneye nirvāṇadīkṣāyāṃ pratiṣṭhākalāśodhanaṃ nāma pañcāśītitamo 'dhyāyaḥ ||

% Chapter {86}


:ś atha ṣaḍaśītitamo 'dhyāyaḥ


vidyāviśodhanavidhānaṃ

īśvara uvāca
sandhānamatha vidyāyāḥ prācīnakalayā saha /AP_86.001ab/
kurvīta pūrvavat kṛtvā(1) tattvaṃ varṇaya tadyathā //AP_86.001cd/

oṃ hoṃ kṣīmiti sandhānaṃ
rāgś ca śuddhavidyā ca niyatiḥ kalayā saha /AP_86.002ab/
kālo mayā tathāvidyā tattvānāmiti saptakaṃ //AP_86.002cd/
ralavāḥ śaṣasāḥ varṇāḥ ṣaḍ vidyāyāṃ prakīrtitāḥ /AP_86.003ab/
padāni praṇavādīni ekaviṃśatisaṅkhyayā //AP_86.003cd/

oṃ namaḥ śivāya sarvaprabhave haṃ śivāya(2) īśānamūrdhāya tatpuruṣavaktrāya aghorahṛdayāya vāmadevaguhyāya(3) sadyojātamūrtaye(4) oṃ namo namo guhyātiguhyāya goptre anidhāya sarvādhipāya(5) jyotirūpāya prameśvārāya bhavena oṃ vyoma

:n

1 pūrvavat dhṛtveti kha, cihnitapustakapāṭhaḥ

2 iṃ śivāya iti kha, cihnitapustakapāṭhaḥ

3 vacoguhyāya iti kha, cihnitapustakapāṭhaḥ

4 sadyojātāya mūrtaye iti kha, cihnitapustakapāṭhaḥ

5 atha nidhāya sarvādhipataya iti kha, cihnitapustakapāṭhaḥ
:p 273

oṃ rudrāṇāṃ bhuvanānāñca svarūpamatha kaśyape /AP_86.004ab/
prathamo vāmadevaḥ syāttataḥ sarvabhavodbhavaḥ //AP_86.004cd/
vajradehaḥ prabhurdhātā kravikramasuprabhāḥ /AP_86.005ab/
vaṭuḥ(1) praśāntanāmā ca paramākṣarasañjñakaḥ //AP_86.005cd/
śivaś ca saśivo babhrurakṣayaḥ śambhureva ca /AP_86.006ab/
adṛṣṭarūpanāmānau tathānyo rūpavardhanaḥ //AP_86.006cd/
manonmano mahāvīryaścitrāṅgastadanantaraṃ /AP_86.007ab/
kalyāṇa iti vijñeyāḥ pañcaviṃśatisaṅkhyayā //AP_86.007cd/
mantro ghorāmarau vīje nāḍyau dve tatra te yathā /AP_86.008ab/
pūṣā ca hastijihvā ca vyānanāgau prabhañjanau //AP_86.008cd/
viṣayo rūpamevaikamindriye pādacakṣuṣī /AP_86.009ab/
śabdaḥ sparśaś ca rūpañca traya ete guṇāḥ smṛtāḥ //AP_86.009cd/
avasthātra ṣuptiś ca rudro devastu kāraṇaṃ /AP_86.010ab/
vidyāmadhyagataṃ sarvaṃ bhāvayedbhavanādikaṃ //AP_86.010cd/
tāḍanaṃ chedanaṃ tatra praveśañcāpi yojanaṃ /AP_86.011ab/
ākṛṣya grahaṇaṃ kuryādvidyayā hṛtpradeśataḥ //AP_86.011cd/
ātmanyāropya saṅgṛhya kalāṃ kuṇḍe niveśayet /AP_86.012ab/
rudraṃ kāraṇamāvāhya vijñāpya ca śiśuṃ prati //AP_86.012cd/
pitrorāvahanaṃ kṛtvā(2) hṛdaye tāḍayecchiśuṃ /AP_86.013ab/
praviśya pūrvamantreṇa tadātmani niyojayet //AP_86.013cd/
ākṛṣyādāya pūrvoktavidhinā.atmani yojayet /AP_86.014ab/
vāmayā yojayet yonau gṛhītvā dvādaśāntataḥ //AP_86.014cd/

:n

1 buddha iti gha, ṅa, cihnitapustakapāṭhaḥ

2 āvāhanaṃ kuryāditi ga, gha, cihnitapustakapāṭhaḥ
:p 274

kurvīta dehasampattiṃ janmādhikārameva ca /AP_86.015ab/
bhogaṃ layantathā śrotaḥśuddhitattvaviśodhanaṃ //AP_86.015cd/
niḥśeṣamalakarmādipāśabandhanivṛttaye /AP_86.016ab/
niṣkṛtyaiva vidhānena yajeta śatamāhutīḥ //AP_86.016cd/
astreṇa pāśaśaithilyaṃ malaśaktiṃ tirohitāṃ /AP_86.017ab/
chedanaṃ mardanaṃ teṣāṃ vartulīkaraṇaṃ tathā(1) //AP_86.017cd/
dāhaṃ tadakṣarābhāvaṃ prāyaścittamathoditaṃ /AP_86.018ab/
rudrāṇyāvāhanaṃ pūjā rūpagandhasamarpaṇaṃ //AP_86.018cd/

oṃ hrīṃ rūpagandhau śulkaṃ rudra gṛhāṇa svāhā
saṃśrāvya śāmbhavīmājñāṃ rudraṃ visṛjya kāraṇaṃ /AP_86.019ab/
vidhāyātmani caitanyaṃ pāśasūtre niveśayet //AP_86.019cd/
vinduṃ śirasi vinyasya visṛjet pitarau tataḥ /AP_86.020ab/
dadyāt pūrṇāṃ vidhānena samastavidhipūraṇīṃ //AP_86.020cd/
pūrvoktavidhinā kāryaṃ vidyāyāṃ tāḍanādikaṃ /AP_86.021ab/
svavījantu viśeṣaḥ syāditi vidyā viśodhitā //AP_86.021cd/

:e ity ādimahāpurāṇe āgneye nirvāṇadīkṣāyāṃ vidyāviśodhanaṃ nāma ṣaḍaśītitamo 'dhyāyaḥ ||

% Chapter {87}


:ś atha saptāśītitamo 'dhyāyaḥ


śāntiśodhanakathanaṃ

īśvara uvāca
sandadhyādadhunā vidyāṃ śāntyā sārdhaṃ yathāvidhi /AP_87.001ab/
śāntau tattvadvayaṃ līnaṃ bhāveśvarasadāśivau //AP_87.001cd/

:n

1 chedanaṃ bhedanaṃ teṣāṃ bahulīkaraṇantathā iti ga, cihnitapustakapāṭhaḥ
:p 275

hakāraś ca kṣakāraś ca dvau varṇau parikīrtitau /AP_87.002ab/
rudrāḥ samānanāmāno bhuvanaiḥ saha tadyathā //AP_87.002cd/
prabhavaḥ samayaḥ kṣudro vimalaḥ śiva ity api /AP_87.003ab/
ghanau nirañjanākārau svaśivau dīptikāraṇau //AP_87.003cd/
tridaśeśvaranāmā ca tridaśaḥ kālasajjñakaḥ /AP_87.004ab/
sūkṣmāmbujeśvaraśceti(1) rudrāḥ śāntau pratiṣṭhitāḥ //AP_87.004cd/

vyomavyāpine vyomavyāpyarūpāya(2) sarvavyāpine śivāya anantāya anāthāya anāśritāya dhruvāya śāśvatāya yogapīṭhasaṃsthitāya nityayogine dhyānāhārāyeti(3) dvādaśapādāni
puruṣaḥ kavacau mantrau vīje vindūpakārakau /AP_87.005ab/
alambuṣāyasānāḍyau vāyū kṛkarakarmakau //AP_87.005cd/
indriye tvakkarāvasyā sparśastu viṣayo mataḥ /AP_87.006ab/
guṇau sparśaninādau dvāvekaḥ kāraṇamīśvaraḥ //AP_87.006cd/
turmyāvastheti śāntisthaṃ sambhāvya bhuvanādikaṃ /AP_87.007ab/
vidadhyāttāḍanaṃ bhedaṃ praveśañca viyojanaṃ //AP_87.007cd/
ākṛṣya grahaṇaṃ kuryācchāntervadanasūtrataḥ /AP_87.008ab/
ātmanyāropya saṅgṛhya kalāṃ kuṇḍe niveśayet //AP_87.008cd/
īśaṃ tavādhikāre 'smin mumukṣuṃ dīkṣayāmyahaṃ /AP_87.009ab/
bhavyaṃ tvayānukūlena(4) kuryāt vijñāpanāmiti //AP_87.009cd/
āvāhanādikaṃ pitroḥ śiṣyasya tāḍanādikaṃ /AP_87.010ab/

:n

1 sūkṣmāsūkṣmeśvaraś caiva iti ga, cihnitapustakapāṭhaḥ

2 vyomavyāpakarūpāya iti kha, cihnitapustakapāṭhaḥ / vyomarūpāyeti ga, cihnitapustakapāṭhaḥ

3 dhyāyaparāyeti kha, cihnitapustakapāṭhaḥ / vyānāhārāyeti ga, cihnitapustakapāṭhaḥ

4 bhāvyaṃ tvayā ca śuddhena iti ga, ṅa, cihnitapustakapāṭhaḥ
:p 276

vidhāyādāya caitanyaṃ vidhinā.atmani yojayet //AP_87.010cd/
pūrvavat pitṛsaṃyogaṃ bhāvayitvodbhavākhyayā /AP_87.011ab/
hṛtsampuṭātmavījena devīgarbhe niyojayet //AP_87.011cd/
dehotpattau hṛdā pañca śirasā janmahetave /AP_87.012ab/
śikhayā vādhikārāya bhogāya kavacāṇunā //AP_87.012cd/
layāya śastramantreṇa śrotaḥśuddhau śivena ca /AP_87.013ab/
tattvaśuddhau hṛdā hy evaṃ garbhādhānādi pūrvavat //AP_87.013cd/
varmaṇā pāśaśaithilyaṃ niṣkṛtyaivaṃ śataṃ japet /AP_87.014ab/
malaśaktitirodhane śastreṇāhutipañcakaṃ //AP_87.014cd/
evaṃ pāśaviyoge 'pi(1) tataḥ saptāstrajaptayā /AP_87.015ab/
chindyādastreṇa kartaryā pāśānvījavatā yathā //AP_87.015cd/

oṃ hauṃ(2) śāntikalāpāśāya haḥ hūṃ phaṭ
visṛjya vartulīkṛtya pāśamantreṇa pūrvavat /AP_87.016ab/
ghṛtapūrṇe śruve datvā kalāstreṇaiva homayet //AP_87.016cd/
astreṇa juhuyāt pañca pāśāṅkuśanivṛttaye /AP_87.017ab/
prāyaścittaniṣedhāya dadyādaṣṭāhutīratha //AP_87.017cd/

oṃ haḥ astrāya hūṃ phaṭ
hṛdeśvaraṃ samāvāhya kṛtvā pūjanatarpaṇe /AP_87.018ab/
vidadhīta vidhānena tasmai śulkasamarpaṇaṃ //AP_87.018cd/

oṃ hāṃ īśvara buddhyahaṅkārau śulkaṃ gṛhāṇa svāhā
niḥśeṣadagdhapāśasya paśorasyeśvara tvayā /AP_87.019ab/
na stheyaṃ bandhakatvena śivājñāṃ śrāvayediti //AP_87.019cd/

:n

1 ekaṃ pāśaviyogārthamiti ga, gha, cihnitapustakapāṭhaḥ

2 oṃ hy aimiti ka, ṅa, cihnitapustakapāṭhaḥ / oṃ omiti ga, cihnitapustakapāṭhaḥ / oṃ yaimiti gha, cihnitapustakapāṭhaḥ
:p 277

visṛjedīśvarandevaṃ raudrātmānaṃ niyojayet /AP_87.020ab/
īṣaccandramivātmānaṃ vidhinā.atmani yojayet //AP_87.020cd/
sūtre saṃyojayedenaṃ śuddhayodbhavamudrayā /AP_87.021ab/
dadyāt mūlena śiṣyasya śirasyamṛtavindukaṃ //AP_87.021cd/
visṛjya pitarau vahneḥ pūjitau kusumādibhiḥ /AP_87.022ab/
dadyāt pūrṇāṃ vidhānajño niḥśeṣavidhipūraṇīṃ //AP_87.022cd/
asyāmapi vidhātavyaṃ pūrvavattāḍanādiakaṃ /AP_87.023ab/
svavījantu viśeṣaḥ syācchuddhiḥ śānterapīḍitā //AP_87.023cd/

:e ity ādimahāpurāṇe āgneye nirvāṇadīkṣāyāṃ śāntiśodhanaṃ nāma saptaśītitamo 'dhyāyaḥ ||

% Chapter {88}


:ś athāṣṭāśītitamo 'dhyāyaḥ


nirvāṇadīkṣākathanaṃ

īśvara uvāca
sandhānaṃ śāntyatītāyāḥ śāntyā sārdhaṃ viśuddhayā /AP_88.001ab/
kurvīta pūrvavattatra tattvavarṇādi tad yathā //AP_88.001cd/

oṃ hīṃ kṣauṃ hauṃ hāṃ iti sandhānāni
ubhau śaktiśivau tattve bhuvanāṣṭakasiddhikaṃ /AP_88.002ab/
dīpakaṃ rocikañcaiva mocakaṃ cordhvagāmi ca //AP_88.002cd/
vyomarūpamanāthañca syādanāśritanaṣṭamaṃ /AP_88.003ab/
oṅkārapadamīśāne mantro varṇāś ca ṣoḍaśa //AP_88.003cd/
akārādivisargāntā vījena dehakārakau /AP_88.004ab/
kuhūś ca śaṅkhinī nāḍyau devadattadhanañjayau //AP_88.004cd/
marutau sparśanaṃ śrotraṃ indriye viṣayo nabhaḥ /AP_88.005ab/
:p 278

śabdo guṇo 'syāvasthā tu turyātītā tu pañcamī //AP_88.005cd/
hetuḥ sadāśivo deva iti tattvādisañcayaṃ /AP_88.006ab/
sañcintya śāntyatītākhyaṃ vidadhyāttāḍanādikaṃ //AP_88.006cd/
kalāpāśaṃ samātāḍya phaḍantena vibhidya ca /AP_88.007ab/
praviśyāntar namo 'ntena phaḍantena viyojayet //AP_88.007cd/
śikhāhṛtsampuṭībhūtaṃ svāhāntaṃ sṛṇimudrayā /AP_88.008ab/
pūrakeṇa samākṛṣya pāśaṃ mastakasūtrataḥ //AP_88.008cd/
kumbhakena samādāya recakenodbhavākhyayā /AP_88.009ab/
hṛtsampuṭanamo 'ntena vahniṃ kuṇḍe niveśayet //AP_88.009cd/
asyāḥ pūjādikaṃ sarvaṃ nivṛtteriva sādhayet /AP_88.010ab/
sadāśivaṃ samāvāhya pūjayitvā pratarpya ca //AP_88.010cd/
sadā khyāte 'dhikāre 'smin mumukṣuṃ dīkṣayāmyahaṃ /AP_88.011ab/
bhāvyaṃ tvayānukūlena bhaktyā vijñāpayediti //AP_88.011cd/
pitrorāvāhanaṃ pūjāṃ kṛtvā tarpaṇasannidhī /AP_88.012ab/
hṛtsampuṭātmavījena śiṣyaṃ vakṣasi tāḍayet //AP_88.012cd/

oṃ hāṃ hūṃ haṃ phaṭ
praviśya cāpyanenaiva caitanyaṃ vibhajettataḥ /AP_88.013ab/
śastreṇa pāśasaṃyuktaṃ jyeṣṭhayāṅkuśamudrayā //AP_88.013cd/

oṃ hāṃ hūṃ haṃ phaṭ(1)
svāhāntena tadākṛṣya tenaiva puṭitātmanā /AP_88.014ab/
gṛhītvā tannamo 'ntena nijātmani niyojayet //AP_88.014cd/

oṃ hāṃ haṃ hīṃ ātmane namaḥ(2)

:n

1 oṃ hāṃ huṃ haḥ phaṭ iti kha, cihnitapustakapāṭhaḥ

2 oṃ hāṃ haṃ hrīmātmane nama iti kha, cihnitapustakapāṭhaḥ
:p 279

pūrvavat pitṛsaṃyogaṃ bhāvayitvodbhavākhyayā /AP_88.015ab/
vāmayā tadanenaiva(1) devyā garbhe niyojayet //AP_88.015cd/
garbhādhānādikaṃ sarvaṃ pūrvoktavidhinā caret /AP_88.016ab/
mūlena pāśaśaithilye niṣkṛtyaiva śataṃ japet //AP_88.016cd/
malaśaktitirodhāne pāśānāñca viyojane /AP_88.017ab/
pañcapañcāhutīrdadyādāyudhena yathā purā //AP_88.017cd/
pāśānāyudhamantreṇa sapravārābhijaptayā /AP_88.018ab/
chindyādastreṇa kartaryā kalāvījayujā yathā //AP_88.018cd/

oṃ hāṃ śāntyatītakalāpāśāya haḥ hūṃ phaṭ
visṛjya vartulīkṛtya pāśānastreṇa pūrvavat /AP_88.019ab/
ghṛtapūrṇe śruve datvā kalāstreṇaiva homayet //AP_88.019cd/
astreṇa juhuyāt pajca pāśāṅkuśanivṛttaye /AP_88.020ab/
prāyaścittaniṣedhārthaṃ dadyādaṣṭāhutīstataḥ //AP_88.020cd/
sadāśivaṃ hṛdāvāhya kṛtvā pūjanatarpaṇe /AP_88.021ab/
pūrvoktavidhinā kuryādadhikārasamarpaṇaṃ //AP_88.021cd/

oṃ hāṃ sadāśiva manovindu śulkaṃ gṛhāṇa svāhā
niḥśeṣadagdhapāśasya paśorasya sadāśiva /AP_88.022ab/
bandhāya na tvayā stheyaṃ śivājñāṃ śrāvayediti //AP_88.022cd/
mūlena juhuyāt pūrṇāṃ visṛjettu sadāśivaṃ /AP_88.023ab/
tato viśuddhamātmānaṃ śaraccandramivoditaṃ //AP_88.023cd/
saṃhāramudrayā raudryā saṃyojya gururātmani /AP_88.024ab/
kurvīta śiṣyadehasthamuddhṛtyodbhavamudrayā //AP_88.024cd/
dadyādāpyāyanāyāsya mastake 'rghyāmbuvindukaṃ /AP_88.025ab/
kṣamayitvā mahābhaktyā pitarau visṛjettathā //AP_88.025cd/

:n

1 vāmayā hṛdayenaiveti ga, cihnitapustakapāṭhaḥ
:p 280

kheditau śiṣyadīkṣāyai yanmayā pitarau yuvāṃ /AP_88.026ab/
kāruṇyanānmokṣayitvā tadvraja tvaṃ sthānamātmanaḥ //AP_88.026cd/
śikhāmantritakartaryā bodhaśaktisvarūpiṇīṃ /AP_88.027ab/
śikhāṃ chidyācchivāstreṇa śiṣyasya caturaṅgulāṃ //AP_88.027cd/

oṃ klīṃ śikhāyai hūṃ phaṭ(1) oṃ haḥ astrāya hūṃ phaṭ
sruci tāṃ ghṛtapūrṇāyāṃ goviḍgolakamadhyagāṃ(2) /AP_88.028ab/
saṃvidhāyāstramantreṇa hūṃ phaḍantena homayet //AP_88.028cd/

oṃ hauṃ haḥ astrāya hūṃ phaṭ
prakṣālya sruksruvau śiṣyaṃ saṃsnāpyācamya ca svayaṃ /AP_88.029ab/
yojanikāsthānamātmānaṃ śastramantreṇa tāḍayet //AP_88.029cd/
viyojyākṛṣya sampūjya(3) pūrvavad dvādaśāntataḥ /AP_88.030ab/
ātmīyahṛdayāmbhojakarṇikāyāṃ niveśayet //AP_88.030cd/
pūritaṃ śruvamājyena vihitādhomukhaśrucā /AP_88.031ab/
nityoktavidhinā.adāya śaṅkhasannibhamudrayā //AP_88.031cd/
prasāritaśirogrīvo nādoccārānusārataḥ /AP_88.032ab/
samadṛṣṭiśivaścāntaḥ parabhāvasamanvitaḥ //AP_88.032cd/
kumbhamaṇḍalavahnibhyaḥ(4) śiṣyādapi nijātmanaḥ /AP_88.033ab/
gṛhītvā ṣaḍvidhavidhānaṃ śrugagre prāṇanāḍikaṃ //AP_88.033cd/
sañcintya vinduvad dhyātvā kramaśaḥ saptadhā yathā /AP_88.034ab/
prathamaṃ prāṇasaṃyogasvarūpamaparantataḥ //AP_88.034cd/

:n

1 oṃ hūṃ śikhāyai hūṃ phaṭ iti kha, ṅa, cihnitapustakapāṭhaḥ / oṃ hrīṃ śikhāyai hraṃ phaḍiti ga, cihnitapustakapāṭhaḥ

2 govindalokamadhyagāmiti kha, cihnitapustakapāṭhaḥ

3 viyojyākṛṣya saṅgṛhyeti kha, ṅa, cihnitapustakapāṭhaḥ

4 kuṇḍamaṇḍalavahnibhya iti kha, cihnitapustakapāṭhaḥ
:p 281

hṛdayādikramoccāravisṛṣṭaṃ mantrasañjñakaṃ /AP_88.035ab/
pūrakaṃ kumbhakaṃ kṛtvā vyādāya vadanaṃ manāk //AP_88.035cd/
suṣumṇānugataṃ nādasvarūpantu tṛtīyakaṃ /AP_88.036ab/
saptame kāraṇe tyāgātpraśāntavikharaṃ layaḥ //AP_88.036cd/
śaktinādordhvasañcārastacchaktivikharaṃ mataṃ /AP_88.037ab/
prāṇasya nikhilasyāpi śaktiprameyavarjitaṃ //AP_88.037cd/
tatkālavikharaṃ ṣaṣṭhaṃ śaktyatītañca saptamaṃ /AP_88.038ab/
tadetad yojanāsthānaṃ vikharantattvasañjñakaṃ //AP_88.038cd/
pūrakaṃ kumbhakaṃ kṛtvā vyādāya vadanaṃ manāk /AP_88.039ab/
śanair udīrayan mūlaṃ kṛtvā śiṣyātmano layaṃ //AP_88.039cd/
hakāre taḍidākāre ṣaḍadhvajaprāṇarūpiṇi /AP_88.040ab/
ukāraṃ parato nābhervitastiṃ vyāpya saṃsthitaṃ //AP_88.040cd/
tataḥ paraṃ makārantu hṛdayāccaturaṅgulaṃ /AP_88.041ab/
oṅkāraṃ vācakaṃ viṣṇostato 'ṣṭāṅgulakaṇṭhakaṃ //AP_88.041cd/
caturaṅgulatālusthaṃ makāraṃ rudravācakaṃ /AP_88.042ab/
tadvallalāṭamadhyasthaṃ vindumīśvaravācakaṃ //AP_88.042cd/
nādaṃ sadāśivaṃ devaṃ brahmarandhrāvasānakaṃ /AP_88.043ab/
śaktiṃ ca brahmarandhrasthāṃ tyajannityamanukramāt //AP_88.043cd/
divyaṃ pipīlikāsparśaṃ tasminnevānubhūya ca /AP_88.044ab/
dvādaśānte pare tattve paramānandalakṣaṇe //AP_88.044cd/
bhāvaśūnye mano 'tīte śive nityaguṇodaye /AP_88.045ab/
vilīya mānase tasmin śiṣyātmānaṃ vibhāvayet //AP_88.045cd/
vimuñcan sarpiṣo dhārāṃ jvālānte 'pi pare śive /AP_88.046ab/
yojanikāsthiratvāya vauṣaḍantaśivāṇunā(1) //AP_88.046cd/

:n

1 vauṣaḍantaśivātmaneti kha, cihnitapustakapāṭhaḥ
:p 282

datvā pūrṇāṃ vidhānena guṇāpadānamacaret /AP_88.047ab/

oṃ hāṃ ātmane(1) sarvajño bhava svāhā / oṃ hāṃ ātmane(2) paritṛpto bhava svāhā / oṃ hrūṃ ātmane(3) anādibodho bhava svāhā / oṃ hauṃ ātmane(4) svatantro bhava svāhā / oṃ hauṃ ātman(5) aluptaśaktirbhava svāhā / oṃ haḥ ātmane(6) anantaśaktirbhava svāhā
itthaṃ ṣaḍguṇamātmānaṃ gṛhītvā paramākṣarāt //AP_88.047cd/
vidhinā bhāvanopetaḥ śiṣyadehe niyojayet /AP_88.048ab/
tīvrāṇuśaktisampātajanitaśramaśāntaye //AP_88.048cd/
śiṣyamūrdhani vinyasyedarghyādamṛtavindukaṃ /AP_88.049ab/
praṇamayyeśakumbhādīn śivāddakṣiṇamaṇḍale(7) //AP_88.049cd/
saumyavaktraṃ vyavasthāpya śiṣyaṃ dakṣiṇamātmanaḥ /AP_88.050ab/
tvayaivānugṛhīto 'yaṃ mūrtimāsthāya māmakīṃ //AP_88.050cd/
deve vahnau gurau tasmādbhaktiṃ cāpyasya vardhaya(8) /AP_88.051ab/
iti vijñāpya deveśaṃ praṇamya ca guruḥ svayaṃ //AP_88.051cd/

:n

1 oṃ hrīṃ ātmanniti kha, cihnitapustakapāṭhaḥ / oṃ hauṃ ātmanniti gha, cihnitapustakapāṭhaḥ

2 oṃ hrīṃ ātmane iti kha, ga, cihnitapustakapāṭhaḥ / oṃ hīṃ ātmanniti ṅa, cihnitapustakapāṭhaḥ

3 oṃ hraiṃ ātmanniti kha, cihnitapustakapāṭhaḥ / oṃ ātmanniti ga, gha, cihnitapustakapāṭhaḥ

4 oṃ hraiṃ ātmanniti kha, cihnitapustakapāṭhaḥ / oṃ huṃ ātmanniti ga, cihnitapustakapāṭhaḥ / oṃ hauṃ ātmanniti gha, ṅa, cihnitapustakapāṭhaḥ

5 oṃ haiṃ ātmanniti kha, cihnitapustakapāṭhaḥ

7 śivadakṣiṇamaṇḍale iti ga, cihnitapustakapāṭhaḥ

8 bhaktiṃ nāthāsya vardhayeti kha, ṅa, cihnitapustakapāṭhaḥ
:p 283

śreyastavāstviti brūyādāśiṣaṃ śiṣyamādarāt /AP_88.052ab/
tataḥ paramayā bhaktyā datvā deve 'ṣṭapuṣpikāṃ /AP_88.052cd/
putrakaṃ śivakumbhena saṃsnāpya visṛjenmakhaṃ //AP_88.052ef/

:e ity ādimahāpurāṇe āgneye nirvāṇadīkṣāsamāpanaṃ nāma aṣṭāśītitamo 'dhyāyaḥ ||

% Chapter {89}


:ś athonanavatitamo 'dhyāyaḥ


ekatattvadīkṣākathanaṃ

īśvara uvāca
athaikatāttvikī dīkṣā laghutvādupadiśyate /AP_89.001ab/
sūtrabandhādi kurvīta yathāyogaṃ nijātmanā //AP_89.001cd/
kālāgnyādiśivāntāni tattvāni parabhāvayet /AP_89.002ab/
samatattve samagrāṇi sūtre maṇigaṇāniva //AP_89.002cd/
āvāhya śivatattvādi garbhādhānādi pūrvavat /AP_89.003ab/
mūlena kintu kurvīta sarvaśulkasamarpaṇaṃ //AP_89.003cd/
pradadīta tataḥ pūrṇāṃ tattvavātopagarbhitāṃ /AP_89.004ab/
ekayaiva yayā śiṣyo nirvāṇamadhigacchati //AP_89.004cd/
yojanāyai śive cānyāṃ sthiratvāpādanāya ca /AP_89.005ab/
datvā pūrṇāṃ prakurvīta śivakumbhābhiṣecanaṃ //AP_89.005cd/


:e ity ādimahapurāṇe āgneye ekatattvadīkṣākathanaṃ nāma ūnanavatitamo 'dhyāyaḥ
:p 284

% Chapter {90}


:ś atha navatitamo 'dhyāyaḥ


abhiṣekādikathanaṃ

īśvara uvāca
śivamabhyarcyābhiṣekaṃ kuryācchiṣyādike śriye /AP_90.001ab/
kumbhānīśādikāṣṭhāsu kramaśo nava vinyaset //AP_90.001cd/
teṣu kṣārodaṃ kṣīrodaṃ dadhyudaṃ ghṛtasāgaraṃ /AP_90.002ab/
ikṣukādambarīsvādumastūdānaṣṭasāgarān(1) //AP_90.002cd/
niveśayed yathāsaṅkhyamaṣṭau vidyeśvarānatha /AP_90.003ab/
ekaṃ śikhaṇḍinaṃ rudraṃ śrīkaṇṭhantu dvitīyakaṃ //AP_90.003cd/
trimūrtamekarudrākṣamekanetraṃ śivottamaṃ /AP_90.004ab/
saptamaṃ sūkṣmanāmānamanantaṃ rudramaṣṭamaṃ //AP_90.004cd/
madhye śivaṃ samudrañca śivamantraṃ ca vinyaset /AP_90.005ab/
yāgālayān digīśasya racite snānamaṇḍape //AP_90.005cd/
kuryāt karadvayāyāmāṃ vedīmaṣṭāṅgulocchritāṃ /AP_90.006ab/
śrīparṇādyāsane tatra vinyasyānantamānasaṃ //AP_90.006cd/
śiṣyaṃ niveśya pūrvāsyaṃ sakalīkṛtya pūjayet /AP_90.007ab/
kāñjikaudanamṛdbhasmadūrvāgomayagolakaiḥ //AP_90.007cd/
siddhārthadadhitoyaiś ca kuryānnirmañchanaṃ tataḥ /AP_90.008ab/
kṣārodānukrameṇātha hṛdā vidyeśaśambaraiḥ //AP_90.008cd/
kalasaiḥ snāpayecchiṣyaṃ svadhādhāraṇayānvitaṃ /AP_90.009ab/
paridhāpya site vastre niveśya śivadakṣiṇe //AP_90.009cd/
pūrvoditāsane śiṣyaṃ punaḥ pūrvavadarcayet /AP_90.010ab/
uṣṇīṣaṃ yogapaṭṭañca mukuṭaṃ kartarīṃ ghaṭīṃ //AP_90.010cd/
akṣamālāṃ pustakādi śivakādyadhikārakaṃ /AP_90.011ab/

:n

1 svādugargodānaṣṭasāgarāniti ka, kha, cihnitapustakapāṭhaḥ
:p 285

dīkṣāvyākhyāpratiṣṭhādyaṃ jñātvādyaprabhṛti tvayā //AP_90.011cd/
suparīkṣya(1) vidhātavyamājñāṃ saṃśrāvayediti /AP_90.012ab/
abhivādya tataḥ śiṣyaṃ praṇipatya maheśvaraṃ //AP_90.012cd/
vighnajvālāpanodārthaṃ kuryādvijñāpanāṃ yathā /AP_90.013ab/
abhiṣekārthamādiṣṭastvayāhaṃ gurumūrtinā //AP_90.013cd/
saṃhitāpāragaḥ so 'yamabhiṣikto mayā śiva /AP_90.014ab/
tṛptaye mantracakrasya pañcapañcāhutīryajet //AP_90.014cd/
dadyāt pūrṇāṃ tataḥ śiṣyaṃ sthāpayennijadakṣiṇe /AP_90.015ab/
śiṣyadakṣiṇapāṇisthā aṅguṣṭhādyaṅgulīḥ kramāt //AP_90.015cd/
lāñchayedupabaddhāya dagdhadarbhāgraśambaraiḥ /AP_90.016ab/
kusumāni kare datvā praṇāmaṃ kārayedamuṃ //AP_90.016cd/
kumbhe 'nale śive svasmisaṃstataskṛtyamāviśet /AP_90.017ab/
anugrāhyāstvayā śiṣyāḥ śāstreṇa suparīkṣitāḥ //AP_90.017cd/
bhūpavanmānavādīnāmabhiṣekādabhīpsitaṃ /AP_90.018ab/
āṃ śrāṃ śrauṃ paśuṃ hūṃ phaḍiti astrarājābhiṣekataḥ //AP_90.018cd/

:e ity ādimahāpurāṇe āgneye abhiṣekādikathanaṃ nāma navatitamo 'dhyāyaḥ ||

% Chapter {91}


:ś athaikanavatitamo 'dhyāyaḥ


vividhamantrādikathanaṃ

īśvara uvāca
abhiṣiktaḥ śivaṃ viṣṇuṃ pūjayedbhāskarādikān /AP_91.001ab/
śaṅkhabheryādinirghoṣaiḥ snāpayet pañcagavyakaiḥ //AP_91.001cd/

:n

1 svayaṃ vīkṣyeti ga, cihnitapustakapāṭhaḥ
:p 286

yo devāndevalokaṃ sa yāti svakulamuddharan /AP_91.002ab/
varṣakoṭisahasreṣu yat pāpaṃ smupārjitaṃ //AP_91.002cd/
ghṛtābhyaṅgena devānāṃ bhasmībhavati pāvake /AP_91.003ab/
āḍhakena ghṛtādyaiś ca devān snāpya suro bhavet //AP_91.003cd/
candanenānulipyātha gandhādyaiḥ pūjayettathā /AP_91.004ab/
alpāyāsanaṃ stutibhistutā devāstu sarvadā //AP_91.004cd/
atītānāgatajñānamantradhībhuktimuktidāḥ /AP_91.005ab/
gṛhītvā praśnasūkṣmārṇe hṛte dvābhyāṃ śubhāśubhaṃ //AP_91.005cd/
tribhirjīvo mūladhātuś caturbhirbrāhmaṇādidhīḥ /AP_91.006ab/
yañcādau bhūtatattvādi śeṣe caivaṃ japādikaṃ //AP_91.006cd/
ekatrikātitrikānte pade dvipamakāntake /AP_91.007ab/
aśubhaṃ madhyamaṃ madhyeṣvindrastriṣu nṛpaḥ śubhaḥ //AP_91.007cd/
saṅkhyāvṛnde jīvitābdaṃ yamo 'bdadaśahā dhruvaṃ /AP_91.008ab/
sūryebhāsyeśadurgāśrīviṣṇumantrair likhet kaje //AP_91.008cd/
kaṭhinyā japtayā spṛṣṭe gomūtrākṛtirekhayā /AP_91.009ab/
ārabhyaikaṃ trikaṃ yāvattricatuṣkāvasānakaṃ //AP_91.009cd/
marud vyoma marudvījaiś catuḥṣaṣṭipade tathā /AP_91.010ab/
akṣāṇāṃ patanāt sparśādviṣamādau śubhādikaṃ //AP_91.010cd/
ekatrikādimārabhya ante cāṣṭatrikaṃ tathā /AP_91.011ab/
dhvajādyāyāḥ samā hīnā viṣamāḥ śobhanādidāḥ(1) //AP_91.011cd/
āipallavitaiḥ kādyaiḥ ṣoḍaśasvarapūrvagaiḥ /AP_91.012ab/
ādyaistaiḥ sasvaraiḥ kādyaistripurānāmamantrakāḥ //AP_91.012cd/
hrīṃ vījāḥ praṇavādyāḥspur namo 'ntā yatra pūjane /AP_91.013ab/
mantrā viṃśatisāhasrāḥ śataṃ ṣaṣṭhyadhikaṃ tataḥ //AP_91.013cd/

:n

1 śobhanādikāḥ iti ṅa, cihnitapustakapāṭhaḥ
:p 287

āṃ hrīṃ mantrāḥ sarasvatyāś caṇḍikāyāstathaiva ca /AP_91.014ab/
tathā gauryāś ca durgāyā āṃ śrīṃ mantrāḥ śriyas tathā //AP_91.014cd/
tathākṣauṃ krauṃ mantrāḥ sūryasya(1) āṃ hauṃ mantrāḥ śivasya ca /AP_91.015ab/
āṃ gaṃ mantrā gaṇeśasya āṃ mantrāś ca tathā hareḥ //AP_91.015cd/
śatārdhaikādhikaiḥ kādyais tathā ṣoḍaśabhiḥ kharaiḥ /AP_91.016ab/
kādyaistaiḥ sasvaraisādyaiḥ kāntair mantrās tathākhilāḥ //AP_91.016cd/
ravīśadevīviṣṇūnāṃ svābdhidevendravartanāt /AP_91.017ab/
śatatrayaṃ ṣaṣṭyadhikaṃ pratyekaṃ maṇḍalaṃ kramāt /AP_91.017cd/
abhiṣikto japed dhyāyecchiṣyādīn dīkṣayedguruḥ //AP_91.017ef/

:e ity ādimahāpurāṇe āgneye nānāmantrādikathanaṃ nāma ekanavatitamo 'dhyāyaḥ ||

% Chapter {92}


:ś atha dvinavatitamo 'dhyāyaḥ


pratiṣṭhāvidhikathanaṃ

īśvara uvāca
pratiṣṭhāṃ sampravakṣyāmi kramāt saṅkṣepato guha /AP_92.001ab/
pīṭhaṃ śaktiṃ śivo liṅgaṃ tadyogaḥ sā śivāṇubhiḥ //AP_92.001cd/
pratiṣṭhāyāḥ pañca bhedāsteṣāṃ rūpaṃ vadāmi te /AP_92.002ab/
yatra brahmaśilāyogaḥ sā pratiṣṭhā viśeṣataḥ //AP_92.002cd/
sthāpanantu yathāyogaṃ pīṭha eva niveśanaṃ /AP_92.003ab/
pratiṣṭhābhinnapīṭhasya sthitasthāpanamucyate //AP_92.003cd/
utthāpanañca sā proktā liṅgoddhārapuraḥsarā /AP_92.004ab/
yasyāṃ tu liṅgamāropya saṃskāraḥ kriyate budhaiḥ //AP_92.004cd/

:n

1 tathā kṣau hrau mantrāḥ sūryasyeti ga, gha, cihnitapustakapāṭhaḥ
:p 288

āthāpanaṃ taduddiṣṭaṃ dvidhā viṣṇvādikasya ca(1) /AP_92.005ab/
āsu sarvāsu caitanyaṃ niyuñjīta paraṃ śivam //AP_92.005cd/
yadādhārādibhedena(2) prāsādeṣvapi pañcadhā /AP_92.006ab/
parīkṣamatha medinyāḥ kuryātprāsādakāmyayā //AP_92.006cd/
śuklājyagandhā raktā ca raktagandhā sugandhinī(3) /AP_92.007ab/
pītā kṛṣṇā surāgandhā viprādīnāṃ mahī kramāt //AP_92.007cd/
pūrveśottarasarvatra pūrvā caiṣāṃ viśiṣyate(4) /AP_92.008ab/
ākhāte hāstike yasyāḥ pūrṇe mṛdadhikā bhavet //AP_92.008cd/
uttamāntāṃ mahīṃ vidyāttoyādyair vā samukṣitāṃ /AP_92.009ab/
asthyaṅgārādibhirduṣṭāmatyantaṃ śodhayed guruḥ(5) //AP_92.009cd/
nagaragrāmadurgārthaṃ gṛhaprāsādakāraṇaṃ(6) /AP_92.010ab/
khananair gokulāvāsaiḥ karṣaṇair vā muhurmuhuḥ //AP_92.010cd/
maṇḍape dvārapūjādi mantratṛptyavasānakaṃ(7) /AP_92.011ab/
karma nirvartyāghorāstraṃ sahasraṃ(8) vidhinā yajet //AP_92.011cd/
samīkṛtyopaliptāyāṃ bhūmau saṃśodhayeddiśaḥ /AP_92.012ab/
svarṇadadhyakṣatai rekhāḥ prakurvīta(9) pradakṣiṇaṃ //AP_92.012cd/
madhyādīśānakoṣṭasthe pūrṇakumbhe(10) śivaṃ yajet /AP_92.013ab/
vāstumabhyarcya tattoyaiḥ siñcet kuddālakādikaṃ //AP_92.013cd/

:n

1 utthāpanaścetyādi, viṣṇvādikasya cetyetyantaḥ sārdhaikaślokātmakapāṭho ga.. pustake nāsti

2 yathādhārābhibhedeneti ga..

3 raktagandhānugandhīti kha..

4 praśasyate iti gha..

5 śodhayetdhruvamiti gha..

6 nagaragrāmetyardhaśloko gha. pustake nāsti

7 mantradīptyavasānakamiti ga.. / mantrabhūmyavasānakamiti gha..

8 nirvartya ghorāstraṃ mahāstramiti ga..

9 rekhāṃ prakurvīteti kha.. ,ga.. ca

10 svarṇakuṇḍe iti ga.. / svarṇakumbhe iti gha.. , ṅa.. , ca
:p 289

bāhye rakṣogaṇāniṣṭvā vidhinā digbalaṃ kṣipet /AP_92.014ab/
bhūmiṃ saṃsicya saṃsnāpya(1) kuddālādyaṃ(2) prapūjayet //AP_92.014cd/
anyaṃ vastrayugacchajñaṃ kumbhaṃ skandhe dvijanmanaḥ /AP_92.015ab/
nidhāya gītavādyādibrahmagoṣasamākulaṃ //AP_92.015cd/
pūjāṃ kumbhe samāhṛtya prāpte lagne 'gnikoṣṭhake /AP_92.016ab/
kuddālenābhiṣiktena madhvaktena tu khānayet //AP_92.016cd/
nairṛtyāṃ kṣepayenmṛtsnāṃ khāte kumbhajalaṃ kṣipet /AP_92.017ab/
purasya pūrvasīmantaṃ(3) nayed yāvadabhīpsitaṃ //AP_92.017cd/
atha tatra kṣaṇaṃ sthitvā bhrāmayet(4) paritaḥ puraṃ /AP_92.018ab/
siñcan sīmantacihnāni yāvadīśānagocaraṃ //AP_92.018cd/
arghyadānamidaṃ proktaṃ tatra kumbhaparibramāt /AP_92.019ab/
itthaṃ parigrahaṃ bhūmeḥ kurvīta tadanantaraṃ //AP_92.019cd/
karkarāntaṃ jalāntaṃ vā śalyadoṣajighāṃsayā /AP_92.020ab/
khānayed bhūḥ kumārīṃ ced vidhinā śalyamuddharet //AP_92.020cd/
akacaṭatapayaśahān mānavaścet praśnākṣarāṇi tu(5) /AP_92.021ab/
agnerdhvajādipātitāḥ svasthāne śalyamākhyānti //AP_92.021cd/
kartuścāṅgavikāreṇa jānīyāttatpramāṇataḥ /AP_92.022ab/
paśvādīnāṃ praveśena kīrtanair virutair diśaḥ //AP_92.022cd/
mātṛkāmaṣṭavargāḍhyāṃ phalake bhuvi vā likhet /AP_92.023ab/
śalyajñānaṃ vargavaśāt pūrvādīśāntataḥ(6) kramāt //AP_92.023cd/
avarge caiva lohantu kavarge 'ṅgāramagnitaḥ /AP_92.024ab/

:n

1 bhūmiṃ saṃsicya saṃsthāpyeti ga.. , gha.. , ṅa.. ca

2 kuddālākhyamiti ga..

3 pūrvamīśāntamiti kha..

4 srāvayet iti kha..

5 nava cet praśnākṣarāṇi bhāṣante iti ga.. , gha.. ca

6 pūrvādīnāṃ tata iti kha..
:p 290

cavarge bhasma dakṣe syāṭ ṭavarge 'sthi ca nairṛte //AP_92.024cd/
tavarge ceṣṭakā cāpye kapālañca pavargake /AP_92.025ab/
yavarge śavakītādi śavarge lohamādiśet //AP_92.025cd/
havarge rajataṃ tadvadavargāccānarthakarānapi /AP_92.026ab/
prīkṣyātmabhiḥ karāpūrair aṣṭāṅgulamṛdantaraiḥ //AP_92.026cd/
pādonaṃ khātamāpūrya sajalair mudgarāhataiḥ(1) /AP_92.027ab/
liptāṃ samaplavāṃ tatra kārayitvā bhuvaṃ guruḥ //AP_92.027cd/
sāmānyārghyakaro yāyānmaṇḍapaṃ vakṣyāmāṇakaṃ /AP_92.028ab/
toraṇadvāḥpatīniṣṭvā pratyagdvāreṇa saṃviśet //AP_92.028cd/
kuryāttatrātmaśuddhyādi kuṇḍamaṇḍapasaṃskṛtiṃ /AP_92.029ab/
kalasaṃ vardhanīsaktaṃ(2) lokapālaśivārcanaṃ //AP_92.029cd/
agnerjananapūjādi sarvaṃ pūrvavadācaret /AP_92.030ab/
yajamānānvito(3) yāyācchilānāṃ snānamaṇḍapaṃ //AP_92.030cd/
śilāḥ prāsādaliṅgasya pādadharmādisañjñakāḥ /AP_92.031ab/
aṣṭāṅgulocchritāḥ śastāś caturasrāḥ karāyatāḥ //AP_92.031cd/
pāṣāṇānāṃ śilāḥ kāryā iṣṭakānāṃ tadardhataḥ /AP_92.032ab/
prāsāde 'śmaśilāḥ śaile iṣṭakā iṣṭakāmaye //AP_92.032cd/
aṅkitā navavaktrādyaiḥ(4) paṅkajāḥ paṅkajāṅkitāḥ /AP_92.033ab/
nandā bhadrā jayā riktā pūrṇākhyā pañcamī matā(5) //AP_92.033cd/
āsāṃ padmo mahāpadmaḥ śaṅkho 'tha makaras tathā /AP_92.034ab/
samudraśceti pañcāmī nidhikumbhāḥ kramādhaḥ //AP_92.034cd/
nandā bhadrā jayā pūrṇā ajitā cāparājitā /AP_92.035ab/

:n

1 muśalair mudgarāhatair iti ṅa..

2 vardhanīyuktamiti ga.. , ṅa.. ca

3 yajamānārcita iti gha..

4 navarudrādyair iti gha..

5 pāṣāṇānāmityādiḥ, pañcamīrmatā ity antaḥ ślokadvayātmakapāṭho ga.. pustake nāsti
:p 291

vijayā maṅgalākhyā ca dharaṇī navamī śilā //AP_92.035cd/
subhadraś ca vibhadraś ca sunandaḥ puṣpanandakaḥ(1) /AP_92.036ab/
jayo 'tha vijayaś caiva kumbhaḥ pūrṇastathottaraḥ(2) //AP_92.036cd/
navānāntu yathāsaṅkhyaṃ nidhikumbhaḥ pūrṇastathottaraḥ(2) /AP_92.037ab/
āsanaṃ prathamaṃ dattvā(3) tāḍyollikhya śarāṇunā(4)//AP_92.037cd/
sarvāsāmaviśeṣeṇa tanutreṇāvaguṇṭhanaṃ(5) /AP_92.038ab/
mṛdbhirgomayayogāmūtrakaṣāyair gandhavāriṇā //AP_92.038cd/
astreṇa hūṃ phaḍantena(6) malasnānaṃ samācaret /AP_92.039ab/
vidhinā pañcagavyena snānaṃ pañcāmṛtena ca //AP_92.039cd/
gandhatoyāntaraṃ kuryānnijanāmāṅkitāṇunā(7) /AP_92.040ab/
phalaratnasuvarṇānāṃ gośṛṅgasalilaistataḥ //AP_92.040cd/
candanena samālabhya(8) vastrair ācchādayecchilāṃ /AP_92.041ab/
svarṇotthamāsanaṃ datvā nītvā yāgaṃ pradakṣiṇaṃ //AP_92.041cd/
śayyāyāṃ kuśatalpe vā hṛdayena niveśayet(9) /AP_92.042ab/
sampūjya nyasya buddhyādidharāntaṃ tattvasañcayaṃ //AP_92.042cd/
trikhaṇḍavyāpakaṃ tattvatrayañcānukramān nyaset /AP_92.043ab/
buddhyādau cittaparyante cintātanmātrakāvadhau(10) //AP_92.043cd/

:n

1 puṣpadantaka it kha.. , ga.. , gha.. , ṅa.. ca

2 pūrvastathottara iti gha..

3 praṇavaṃ datvā iti kha..

4 śarātmaneti kha.. , ga.. , ca

5 tanmātreṇāvaguṇṭhanamiti kha..

6 huṃ phaḍanteneti ga..

7 kuryād dvijanāmāṅkitātmaneti kha.. / kuryān nijanāmāṅkitātmaneti ga..

8 samālipyeti ga..

9 kuśatalpe vā hṝdayena viśeṣayet iti kha.. / kuśatalpe ca hṛdayena niveśayet iti ga..

10 buddhyādau cittaparyante cittatanmātrakāvadhau iti gha.. / sampacya ity ādiḥ tanmātrakāvadhāvityantaḥ sārdhaikaślokapāṭho ga.. pustake nāsti
:p 292

tanmātrādau dharānte ca śivavidyātmanāṃ sthitiḥ /AP_92.044ab/
tattvāni nijamantreṇa tattveśāṃś ca hṛdārcayet //AP_92.044cd/
sthāneṣu puṣpamālādicihniteṣu yathākramaṃ /AP_92.045ab/

oṃ hūṃ(1) śivatattvāya namaḥ / oṃ hūṃ(2) śivatattvādhipataye rudrāya namaḥ / oṃ hāṃ vidyātattvāya namaḥ / oṃ hāṃ(3) vidyātattvādhipāya(4) viṣṇave namaḥ / oṃ hāṃ ātmatattvāya namaḥ / oṃ hāṃ ātmatattvādhipataye brahmaṇe namaḥ(5)
kṣamāgniyajamānārkān jalavātendukhāni ca //AP_92.045cd/
pratitattvaṃ nyasedaṣṭau mūrtīḥ pratiśilāṃ śilāṃ /AP_92.046ab/
sarvaṃ paśupatiṃ cograṃ(6) rudraṃ bhavamatheśvaraṃ(7) //AP_92.046cd/
mahādevaṃ ca bhīmaṃ ca mūrtīśāṃś ca yathākramāt /AP_92.047ab/
oṃ dharāmūrtaye namaḥ, oṃ dharādhipataye namaḥ,
ityādimantrān lokapālān yathāsaṅkhyaṃ nijāṇubhiḥ(8) //AP_92.047cd/
vinyasya pūjayet kumbhāṃstanmantrair vā nijāṇubhiḥ(9) /AP_92.048ab/
indrādīnāṃ tu vījāni vakṣyamāṇakrameṇa tu //AP_92.048cd/

lūṃ rūṃ śūṃ pūṃ vūṃ yūṃ mūṃ hūṃ kṣūmiti(10)
ukto navaśilāpakṣaḥ śilā pañcapadā tathā /AP_92.049ab/

:n

1,2 oṃ hraṃ iti ga.. , gha.. ca

3 oṃ hīṃ iti gha..

4 vidyātattvādhipataye iti kha..

5 oṃ hūṃ śivatattvādhipataye ity ādiḥ, oṃ hāṃ ātmatattvādhipataye brahmaṇe nama ity antaḥ pāṭho ga.. pustake nāsti

6 paśupatiṃ bhīmamiti gha..

7 bhavamakheśvaram iti gha..

8,9 nijātmabhiriti kha.. , ga.. / vinyasyetyardhaśloko ga.. pustake nāsti

10 oṃ hūṃ ghūṃ būṃ yūṃ mūṃ haṃ kṣamitīti ga.. / oṃ kaṃ sūṃ pūṃ śūṃ hrūṃ kṣamitīti gha.. / lūṃ rūṃ śūṃ pūṃ vūṃ cūṃ mūṃ hūṃ kṣūmitīti kha..
:p 293

pratitattvaṃ nyasenmūrtīḥ sṛṣṭyā pañca dharādikāḥ //AP_92.049cd/
brahmā viṣṇus tathā rudra īśvaraś ca sadāśivaḥ /AP_92.050ab/
ete ca pañca mūrtīśā yaṣṭavyāstāsu(1) pūrvavat //AP_92.050cd/

oṃ pṛthvīmūrtaye namaḥ / oṃ pṛthvīmūrtyadhipataye brahmaṇe namaḥ / ity ādi mantrāḥ
sampūjya kalaśān pañca krameṇa nijanāmabhiḥ /AP_92.051ab/
nirundhīta(2) vidhānena nyāso madhyaśilākramāt //AP_92.051cd/
kuryāt prākāramantreṇa bhūtidarbhaistataḥ /AP_92.052ab/
kuṇḍeṣu dhārikāṃ śaktiṃ vinyasyābhyarcya tarpayet //AP_92.052cd/
tattvatattvādhipān mūrtīrmūrtīśāṃś ca(3) ghṛtādibhiḥ /AP_92.053ab/
tato brahmāṃśaśuddhyarthaṃ mūlāṅgaṃ brahmabhiḥ kramāt //AP_92.053cd/
kṛtvā śatādipūrṇāntaṃ prokṣyāḥ śāntijalaiḥ śilāḥ(4) /AP_92.054ab/
pūjayecca kuśaiḥ spṛṣṭvā pratitattvamanukramāt //AP_92.054cd/
sāṃnidhyamatha sandhānaṃ kṛtvā śuddhaṃ(5) punarnyaset(6) /AP_92.055ab/
evaṃ bhāgatraye karma gatvā gatvā samācaret //AP_92.055cd/
oṃ āṃ īṃ ātmatattvavidyātattvābhyāṃ namaḥ(7) iti /AP_92.056ab/

:n

1 nyastavystāsu iti kha..

2 nibadhnītīti kha.. , ga.. , ṅa.. ca

3 tatra tatrādhipān mūrtīrmūrtīśāṃśceti ṅa.. / tantratattvādhipān mūrtīrmūrtīśāṃsveti kha..

4 prokṣya śāntijalaiḥ śilāmiti kha.. / prokṣya śāntijalaiḥ śilā iti ga.. , gha.. ca

5 kṛtvā mantramiti ga..

6 sānnidhyamityarthaśloko ṅa.. pustake nāsti / sānnidhyamatha sandhānaṃ ity ataḥ paraṃ hrasvadīrghaprayogataḥ ity ataḥ prāṅmadhvagapāṭho gha.. pustake nāsti

7 oṃ āṃ hāṃ ātmatattvavidyātattvāya nama iti ga.. / oṃ āṃ iṃ uṃ vidyātattvaśivatattvābhyāṃ nama iti ḍa.. / oṃ āṃ iṃ ātmavidyātattvāya nama iti kha..
:p 294

saṃspṛśed darbhamūlādyair brahmāṅgāditrayaṃ kramāt /AP_92.056ab/
kuryāttattvānusandhānaṃ hrasvadīrghaprayogataḥ //AP_92.056cd/
oṃ hāṃ uṃ(1) vidyātattvaśivatattvābhyāṃ namaḥ /AP_92.057ab/
ghṛtena madhunā pūrṇāṃstāmrakumbhān saratnakān /AP_92.057cd/
pañcagavyārghyarsasiktān(2) lokapālādhidaivatān //AP_92.057ef/
pūjayitvā nijair mantraiḥ sannidhau homamācaret /AP_92.058ab/
śilānāmatha sarvāsāṃ saṃsmaredadhidaivatāḥ //AP_92.058cd/
vidyārūpāḥ kṛtasnānā hemavārṇāḥ śilāmbarāḥ /AP_92.059ab/
nyūnādidoṣamoṣārthaṃ(3) vāstubhūmeś ca śuddhaye /AP_92.059cd/
yajedastreṇa mūrdhāntamāhutīnāṃ(4) śataṃ śataṃ //AP_92.059ef/

:e ity ādimahāpurāṇe āgneye śilānyāsakathanaṃ nāma dvinavatitamo 'dhyāyaḥ ||

% Chapter {93}


:ś atha trinavatitamo 'dhyāyaḥ


vāstupūjādividhānam

īśvara uvāca
tataḥ prāsādamāsūtrya vartayedvāstumaṇḍapaṃ(5) /AP_93.001ab/
kuryāt koṣṭhacatuḥṣaṣṭiṃ kṣetre vedāsrake same //AP_93.001cd/
koṇeṣu vinyased vaṃśau(6) rajjavo 'ṣṭau vikoṇagāḥ /AP_93.002ab/

:n
1 oṃ iṃ uṃ iti gha.. , ṅ. ca

2 pañcagavyena saṃsiktān iti ga..

3 nyūnādidoṣanāśārthamiti gha..

4 yajedasreṇa śuddhyarthamāhutīnāmiti gha..

5 vāstumaṇḍalamiti ga. ṅa.. / tata iti ślokārdhaṃ gha.. pustake nāsti

6 vinyasedvaṃśamiti kha..
:p 295

dvipadāḥ ṣaṭpadāstāstu vāstuntatrārcayed yathā //AP_93.002cd/
ākuñcitakacaṃ(1) vāstumuttānamasurākṛtiṃ(2) /AP_93.003ab/
smaret pūjāsu kuḍyādiniveśe uttarānanaṃ //AP_93.003cd/
jānunī kūrparau śakthi diśi vātahutāśayoḥ /AP_93.004ab/
paitryāṃ pādapuṭe raudryāṃ śiro 'sya hṛdaye 'ñjaliḥ //AP_93.004cd/
asya dehe samārūḍhā devatāḥ pūjitāḥ śubhāḥ /AP_93.005ab/
aṣṭau koṇādhipāstatra koṇārdheṣvaṣṭasu sthitāḥ(3) //AP_93.005cd/
ṣaṭpadāstu marīcyādyā dikṣu pūrvādiṣu kramāt /AP_93.006ab/
madhye catuṣpado brahmā śeṣāstu padikāḥ(4) smṛtāḥ //AP_93.006cd/
samastanāḍīsaṃyoge mahāmarmānujaṃ phalaṃ /AP_93.007ab/
triśūlaṃ svastikaṃ vajraṃ(5) mahāsvastikasampuṭau //AP_93.007cd/
trikuṭuṃ(9) maṇibandhaṃ ca suviśuddhaṃ padaṃ tathā /AP_93.008ab/
iti dvādaśa marmāṇi vāstorbhittyādiṣu tyajet //AP_93.008cd/
sājyamakṣatamīśāya parjanyāyāmbujodakaṃ /AP_93.009ab/
dadītātha jayantāya patākāṃ kuṅkumojjvalāṃ(7) //AP_93.009cd/
ratnavāri mahendrāya ravau dhūmraṃ vitānakaṃ /AP_93.010ab/
satyāya ghṛtagodhūmamājyabhaktaṃ bhṛśāya ca //AP_93.010cd/
vimāṃsamantarīkṣāya śuktuntebhyastu pūrvataḥ /AP_93.011ab/
madhukṣīrājyasampūrṇāṃ pradadyādvahnaye śrucaṃ //AP_93.011cd/
lājān pūrṇaṃ suvarṇāmbu vitathāya nivedayet /AP_93.012ab/

:n

1 ākuñcitakaramiti gha..

2 kuryādityādiḥ muttānamasurākṛtimityantaḥ ślokadvayātmakapāṭho ga.. pustakake nāsti

3 koṇārdheṣu vyavasthitā iti gha..

4 pādikā iti kha..

5 muṣṭikaṃ vaktramiti kha..

6 trikoṣṭhamiti ga..

7 dadīteti ardhaśloko ga.. pustake nāsti
:p 296

dadyād gṛhakṣate kṣaudraṃ(1) yamarāje palaudanaṃ(2) //AP_93.012cd/
gandhaṃ gandharvanāthāya jihvāṃ bhṛṅgāya pakṣiṇaḥ /AP_93.013ab/
mṛgāya padmaparṇāni(3) yāmyāmityaṣṭadevatāḥ(4) //AP_93.013cd/
pitre tilodakaṃ kṣīraṃ vṛkṣajaṃ dantadhāvanaṃ /AP_93.014ab/
dauvārikāya devāya pradadyād dhenumudrayā(5) //AP_93.014cd/
sugrīvāya diśet pūpān puṣpadantāya darbhakaṃ /AP_93.015ab/
raktaṃ pracetase padmamasurāya(6) surāsavaṃ //AP_93.015cd/
ghṛtaṃ guḍaudanaṃ śeṣe rogāya ghṛtamaṇḍakān /AP_93.016ab/
lājān vā paścimāśāyāṃ devāṣṭakamitīritaṃ //AP_93.016cd/
mārutāya dhvajaṃ pītaṃ nāgāya nāgakeśaraṃ /AP_93.017ab/
mukhye bhakṣyāṇi bhallāṭe mudgasūpaṃ susaṃskṛtaṃ //AP_93.017cd/
somāya pāyasaṃ sājyaṃ śālūkamūṣaye(7) diśet /AP_93.018ab/
lopīmaditaye dityai purīmityuttarāṣṭakaṃ(8) //AP_93.018cd/
modakān brahmaṇaḥ prācyāṃ ṣaṭpādāya marīcaye /AP_93.019ab/
savitre raktapuṣpāṇi vahnyadhaḥkoṇakoṣṭhake //AP_93.019cd/
tadadhaḥkoṣṭhake dadyāt sāvitryai ca kuśodakaṃ(9) /AP_93.020ab/
dakṣiṇe candanaṃ(10) raktaṃ ṣaṭpadāya vivasvate //AP_93.020cd/
haridraudanamindrāya rakṣodhaḥkrīṇakoṣṭhake /AP_93.021ab/

:n

1 bhūtakṣaye raudramiti kha.. , cha.. ca / gṛhakṛte kṣaudramiti gha..

2 phalaudanamiti kha. gha.. ca

3 yavaparṇānīti gha.. / padmavarṇānīti kha.. cha.. ca

4 yāmyāmityaṣṭadevatā iti kha..

5 pradadyādaghamudrayeti kha.. / pradadyādvanamudrayeti gha.. , cha.. ca

6 padmaṃ sambarāyeti gha..

7 śālūkaṃ śṛṇayeti kha.. , cha.. ca

8 purīmityavarāṣṭakamiti ga..

9 savitre ca kuśodakamiti ga..

10 sāvitryai candanamiti ga..
:p 297

indrajayāya miśrānnamindrādhastānnivedayet //AP_93.021cd/
varuṇyāṃ ṣaṭpadāsīne mitre saṅuḍamodanaṃ /AP_93.022ab/
rudrāya ghṛtasiddhānnaṃ vāyukoṇādhare pade //AP_93.022cd/
tadadho rudradāsāya māsaṃ mārgamathottare /AP_93.023ab/
dadīta māṣanaivedyaṃ(1) ṣaṭpadasthe dharādhare(2) //AP_93.023cd/
āpāya śivakoṇādhaḥ tadvatsāya ca tatsthale(3) /AP_93.024ab/
kramāddadyāddadhikṣīraṃ pūjayitvā vidhānataḥ //AP_93.024cd/
catuṣpade niviṣṭāya brahmaṇe madhmadeśataḥ /AP_93.025ab/
pañcagavyākṣatopetañcaruṃ sājyaṃ nivedayet //AP_93.025cd/
īśādivāyuparyantakoṇeṣvatha yathākramaṃ /AP_93.026ab/
vāstuvāhye carakyādyāś catasraḥ pūjayed yathā //AP_93.026cd/
carakyai(4) saghṛtaṃ māṃsaṃ vidāryai(5) dadhipaṅkaje /AP_93.027ab/
pūtanāyai palaṃ pittaṃ rudhiraṃ ca nivedayet //AP_93.027cd/
asthīni pāparākṣasyai raktapittapalāni ca /AP_93.028ab/
tato māṣaudanaṃ(6) prācyāṃ skandāya vinivedayet //AP_93.028cd/
aryamṇe dakṣiṇāśāyāṃ pūpān kṛsarayā yutān /AP_93.029ab/
jambhakāya(7) ca vāruṇyāmāmiṣaṃ rudhirānvitaṃ //AP_93.029cd/
udīcyāṃ pilipiñjāya(8) raktānnaṃ kusumāni ca /AP_93.030ab/
yajedvā sakalaṃ vāstuṃ kuśadadhyakṣaterjalaiḥ //AP_93.030cd/

:n

1 māṃsanaivedyamiti kha.. , cha.. , ca

2 varādhare iti gha..

3 āpavatsacatuṣṭaye iti kha.. / tadvatsāyai ca tattale iti gha.. , ja.. ca

4 vārāhyai iti ṅa.. , cha.. ca

5 vipace iti kha.. , cha.. ca

6 tato māṃsaudanamiti kha. gha.. cha.. ca

7 kumbhakāyeti cha..

8 pilipicchāyeti ṅa.. / lipipiñjāyeti cha..
:p 298

gṛhe ca nagarādau ca ekāśītipadair yajet /AP_93.031ab/
tripadā rajjavaḥ kāryāḥ ṣaṭpadāś ca vikoṇake //AP_93.031cd/
īśādyāḥ pādikāstasminnāgadyāś ca dvikoṣṭhagāḥ(1) /AP_93.032ab/
ṣaṭpadasthā marīcyādyā brahmā navapadaḥ smṛtaḥ //AP_93.032cd/
nagaragrāmakheṭādau vāstuḥ śatapado 'pi(2) vā /AP_93.033ab/
vaṃśadvayaṃ koṇagataṃ durjayaṃ durdharaṃ sadā //AP_93.033cd/
yathā devālaye nyasas tathā śatapade hitaḥ /AP_93.034ab/
grahāḥ skandādayastatra vijñeyāś caiva ṣaṭpadāḥ //AP_93.034cd/
carakyādyā bhūtapadā rajjuvaṃśādi pūrvavat /AP_93.035ab/
deśasaṃsthāpane(3) vāstu catustriṃśacchataṃ(4) bhavet //AP_93.035cd/
catuḥṣaṣṭipado(5) brahmā marīcyādyāś ca devatāḥ /AP_93.036ab/
catuḥpañcāśatpadikā āpādyaṣṭau rasāgnibhiḥ //AP_93.036cd/
īśānādyā navapadāḥ skandādyāḥ śaktikāḥ(6) smṛtāḥ /AP_93.037ab/
carakyādyāstadvadeva rajjuvaṃśādi pūrvavat(7) //AP_93.037cd/
jñeyo vaṃśasahasraistu vāstumaṇḍalagaḥ padaiḥ /AP_93.038ab/
nyāso navaguṇastatra kartavyo deśavāstuvit //AP_93.038cd/
pañcaciṃśatpado vāsturvaitālākhyaścitau smṛtaḥ /AP_93.039ab/
anyo navapado vāstuḥ ṣoḍaśāṅghris tathāparaḥ //AP_93.039cd/
ṣaḍasratryasravṛttādermadhye syāccaturasrakaṃ /AP_93.040ab/

:n

1 nāgādyāścārdhakoṣṭagā iti kha.. , cha.. ca

2 śatapade 'pīti ga..

3 daśamaṃ sthāpane iti kha.. , ga.. , gha.. , ṅa.. , cha.. ca

4 caturviṃśacchatamiti ga..

5 catuḥṣaṣṭipade iti gha..

6 īśānādyāḥ śivapadā skandādyāḥ padikā iti gha..

7 samañca sthāpane vāstuś catustriṃśacchataṃ bhavediti gha.. pustake 'dhikaḥ pāṭhaḥ / catuḥṣaṣṭipado brahmā ity ādiḥ, rajjuvaṃśādi pūrvavat ity antaḥ pāṭho ga.. pustake nāsti
:p 299

khāte vāstoḥ samaṃ pṛṣṭhe(1) nyāse brahmaśilātmake //AP_93.040cd/
śāṣākasya niveśe ca(2) mūrtisaṃsthāpane tathā /AP_93.041ab/
pāyasena tu naivedyaṃ sarveṣāṃ vā pradāpayet //AP_93.041cd/
uktānukte tu vai vāstuḥ pañcahastapramāṇataḥ /AP_93.042ab/
gṛhaprāsādamānena vāstuḥ śreṣṭhastu sarvadā(4) //AP_93.042cd/

:e ity ādimahapurāṇe āgneye vāstupūjākathanaṃ nāma trinavatitamo 'dhyāyaḥ ||

% Chapter {94}


:ś atha caturṇavatitamo 'dhyāyaḥ


śilāvinyāsavidhānaṃ

īśvara uvāca
īśādiṣu carakyādyāḥ(5) pūrvavat pūjayedvahiḥ /AP_94.002ab/
āhutitritayaṃ dadyāt pratidevamanukramāt //AP_94.002cd/
datvā bhūtabaliṃ lagne śilānyāsamanukramāt /AP_94.003ab/
madhyasūtre(6) nyasecchaktiṃ kumbhañcānantamuttamaṃ(7) //AP_94.003cd/
nakārārūḍhamūlena kumbhe 'smin dhārayecchilāṃ /AP_94.004ab/
kumbhānaṣṭau sabhadrādīn dikṣu pūrvādiṣu kramāt //AP_94.004cd/
lokapālāṇubhirnyasya(8) śvabhreṣu(6) nyastaśaktiṣu /AP_94.005ab/

:n

1 khātārambhe samaṃ pṛṣṭhe iti ṅa.. / khāto bāloḥ samaḥ pṛṣṭhe iti cha..

2 niveśeneti kha.. , cha.. ca

3 paraṃ hastapramānata iti cha..

4 sarvada iti kha.. , gha.. , cha.. ca / sarvaśa iti ga.. , ca

5 īśādyādiṣu brahmādyā iti ga..

6 madhye śvabhra iti gha..

7 kumbhañcānantamantikamiti gha.. , cha.. ca / kumbhañcānantamantimamiti ṅa..

8 lokapālātmabhirnyasyediti kha.. , cha.. ca / lokapālāṇubhirnyasyediti ṅa..

9 sūtreṣviti ka.. / kumbheṣviti ga..
:p 300

śilāsteṣvatha(1) nandādyāḥ krameṇa(2) viniyojayet //AP_94.005cd/
śambarair mūrtināthānāṃ(3) yathā syurbhittimadhyataḥ /AP_94.006ab/
tāsu dharmādikānaṣṭau(4) koṇāt koṇaṃ vibhāgaśaḥ(5) //AP_94.006cd/
subhadrādiṣu nandādyāś catasro 'gnyādikoṇagāḥ /AP_94.007ab/
ajitādyāś ca pūrvādijayādiṣvatha(6) vinyaset //AP_94.007cd/
brahmāṇaṃ copari masya(7) vyāpakaṃ ca maheśvaraṃ /AP_94.008ab/
cintayedeṣu cādhānaṃ vyomaprasādamadhyagaṃ //AP_94.008cd/
balindattvā japedastraṃ vighnadoṣanivāraṇaṃ(8) /AP_94.009ab/
śilāpañcakapakṣe 'pi manāguddiśyate yathā //AP_94.009cd/
madhye pūrṇaśilānyāsaḥ(9) subhadrakalaśe 'rdhataḥ /AP_94.010ab/
padmādiṣu ca nandādyāḥ koṇeṣvagnyādiṣu kramāt //AP_94.010cd/
madhyabhāve(10) catasro 'pi mātṛvadbhāvasammatāḥ /AP_94.011ab/
oṃ pūrṇe tvaṃ mahāviśve(11) sarvasandohalakṣaṇe //AP_94.011cd/
sarvasampūrṇamevātra kuruṣvāṅgirasaḥ sute /AP_94.012ab/
oṃ nande tvaṃ nandinī puṃsāṃ tvāmatra sthāpayāmyahaṃ //AP_94.012cd/
prāsāde tiṣṭha santṛptā yāvaccandrārkatārakaṃ /AP_94.013ab/
āyuḥ kāmaṃ śriyannande dehi vāsiṣṭha dehināṃ(12) //AP_94.013cd/

:n

1 śilādyāstatheti ka..

2 kramaśa iti gha..

3 śambarair mūrtinādhānāmiti kha. cha.. ca / śambarair mūrtimādhānamiti ṅa..

4 tān sudharmādikānaṣṭau iti kha..

5 vibhāgata iti gha..

6 pūrvādijayādiṣu ceti ga..

7 brahmāṇaṃ copavinyasyeti kha.. , gha.. , ṅa.. , cha.. , ca

8 vighnadoṣanivārakamiti ga..

9 pūrvaśilānyāsa iti gha..

10 madhyābhāve iti kha.. , ga.. ca

11 mahābhāge iti ga..

12 dehi māmiti kha.. , cha.. ca / dehi na iti gha..
:p 301

asmin rakṣā sadā(1) kāryā prāsāde yatnatastvayā /AP_94.014ab/
oṃ bhadre tvaṃ sarvadā bhadraṃ lokānāṃ kuru kāśyapi //AP_94.014cd/
āyurdā kāmadā devi(2) śrīpradā ca sadā bhava /AP_94.015ab/
oṃ jaye 'tra sarvadā devi śrīdā.ayurdā ca sadā bhava(3) //AP_94.015cd/
oṃ jaye 'tra sarvadā(4) devi tiṣṭha tvaṃ sthāpitā maya(5) /AP_94.016ab/
nityañjayāya bhūtyai ca svāminī bhava bhārgavi //AP_94.016cd/
oṃ rikte 'tiriktadoṣaghne(6) siddhimuktiprade śubhaṃ /AP_94.017ab/
sarvadā sarvadeśasthe tiṣṭhāsmin viśvarūpiṇi(7) //AP_94.017cd/
gaganāyatanandhyātvā tatra tattvatrayaṃ(8) nyaset /AP_94.018ab/
prāyaścittantato hutvā vidhinā visṛjenmakhaṃ //AP_94.018cd/

:e ity ādimahāpurāṇe āgneye śilānyāsakathanaṃ nāma caturṇavatitamo 'dhyāyaḥ ||

% Chapter {95}


:ś atha pañcanavatitamo 'dhyāyaḥ


pratiṣṭhā sāmagrīvidhānaṃ

īśvara uvāca
vakṣye liṅgapratiṣṭhāṃ ca prāsāde bhuktimuktidāṃ /AP_95.001ab/
tāś caret sarvadā muktau bhuktau devadine sati //AP_95.001cd/
vinā caitreṇa māghādau pratiṣṭhā māsapañcake /AP_95.002ab/

:n

1 mudā iti kha.. cha.. ca

2 kāmade devīti gha..

3 jayetretyardhaślokaḥ cha.. pustake nāsti

4 oṃ jaya enaṃ sadeti kha.. cha.. ca

5 mama iti ṅa..

6 raktātiraktadoṣaghna iti cha.. / raktātriraktadoṣaghne iti kha..

7 santiṣṭhāsminnīśarūpiṇīti gha.. / śarparūpiṇīti ja..

8 tattve tattvatrayamiti gha..

9 sarvadā muktau devādeve grahe satīti gha.. / sarvadā muktyai bhuktyai daivadine satīti ṅa..
:p 302

guruśukrodaye kāryā prathame karaṇetraye //AP_95.002cd/
śuklapakṣe viśeṣeṇa kṛṣṇe vā pañcamandinaṃ(1) /AP_95.003ab/
caturthīṃ navamīṃ ṣaṣṭhīṃ varjayitvā caturdaśīṃ //AP_95.003cd/
śobhanāstithayaḥ śaṣāḥ krūravāravivarjitāḥ /AP_95.004ab/
śatabhiṣā dhaniṣṭhārdrā anurodhottaratrayaṃ(2) //AP_95.004cd/
rohiṇī śravaṇaśceti(3) sthirārambhe mahodayāḥ /AP_95.005ab/
lagnañca kumbhasiṃhālitulāstrīvṛṣadhanvināṃ //AP_95.005cd/
śasto jīvo navarkṣeṣu saptasthāneṣu sarvadā /AP_95.006ab/
budhaḥ ṣaḍaṣṭadiksaptaturyeṣu vinartuṃ(4) śitaḥ //AP_95.006cd/
saptartutridaśādisthaḥ(5) śaśāṅkobaladaḥ sadā(6) /AP_95.007ab/
ravirdaśatriṣaṭsaṃstho rāhustridaśaṣaḍgataḥ //AP_95.007cd/
ṣaṭtristhānagatāḥ śastā mandāṅgārārkaketavaḥ /AP_95.008ab/
śubhrāḥ krūraś ca pāpāś ca sarva ekādaśasthitāḥ //AP_95.008cd/
eṣāṃ dṛṣṭirmunau pūrṇā(7) tvārdhikī grahabhūtayoḥ /AP_95.009ab/
pādikī rāmadiksthāne caturaṣṭau(8) pādavarjitā //AP_95.009cd/
pādānyūnacaturnāḍī bhogaḥ syānmīnameṣayoḥ /AP_95.010ab/
vṛṣakumbhau ca bhuñjāte catasraḥ pādavarjitāḥ //AP_95.010cd/
makaro mithunaṃ pañca cāpāliharikarkaṭāḥ /AP_95.011ab/
pādīnāḥ ṣaṭ tulākanye ghaṭikāḥ sārdhapañca ca //AP_95.011cd/

:n

1 kṛṣṇepyāpañcamaṃ dinamiti kha.. , cha.. ca / kṛṣṇepyāpañcamāddināditi gha..

2 anurādhottarātrayamiti ca..

3 śravaṇaś caite iti ca..

4 budhaḥ ṣaḍṛtuturyeṣu diksaptāha vineti cha.. / budhaḥ ṣaḍdvyaṣṭaturṣeṣu diksaptaṣaḍ vineti kha..

5 saptāyatridaśādistha iti kha.. cha.. ca

6 budhaḥ ṣaḍaṣṭadigityādiḥ, baladaḥ sadā ity antaḥ pāṭho ga.. pustake nāsti

7 evaṃ dṛṣṭivale pūrṇāditi cha.. / evaṃ dṛṣṭivale pūrṇeti kha..

8 vasvaṣṭau iti kha.., cha.. ca
:p 303

keśarī vṛṣabhaḥ kumbhaḥ sthirāḥ syuḥ siddhidāyakāḥ /AP_95.012ab/
carā dhanustulāmeṣā dviḥsvabhāvāstṛtīyakāḥ(1) //AP_95.012cd/
śubhaḥ(2) śubhagrahair dṛṣṭaḥ śasto lagnaḥ śubhāśritaḥ(3) /AP_95.013ab/
guruśukrabudhe yukto lagno dadyādbalāyudhī(4) //AP_95.013cd/
rājyaṃ śauryaṃ(5) balaṃ putrān yaśodharmādikaṃ bahu /AP_95.014ab/
prathamaḥ saptamasturyo daśamaḥ kendra ucyate //AP_95.014cd/
guruśukrabudhāstatra sarvasiddhiprasādakāḥ /AP_95.015ab/
tryekādaśacaturthasthā(6) lagnāt pāpagrahāḥ śubhāḥ //AP_95.015cd/
atopyanīcakarmāthaṃ(7) yojyāstithyādayo budhaiḥ /AP_95.016ab/
dhāmnaḥ pañcaguṇāṃ bhūmiṃ tyaktvā vā dhānasammitāṃ(8) //AP_95.016cd/
hastād dvādaśasopānāt(9) kuryānmaṇḍamagrataḥ /AP_95.017ab/
caturasraṃ caturdvāraṃ snānārthantu(10) tadardhataḥ //AP_95.017cd/
ekāsyaṃ caturāsyaṃ vā raudryāṃ prācyuttarethavā(11) /AP_95.018ab/
hāstiko daśahasto vai maṇḍaporkakaro 'thavā //AP_95.018cd/
dvihastottarayā vṛddhyā(12) śeṣaṃ syānmaṇḍapāṣṭakaṃ /AP_95.019ab/

:n

1 karkaṭo makaro dvisthaḥ pravrajyākāryanāśakāḥ / guruśakrabudhāstatra sarvasiddhipradāyakā iti ga. gha.. pustake 'dhikaḥ pāṭhaḥ

2 sthira iti ga..

3 śubhānvita iti kha.. , cha.. ca

4 dhanāyuṣīti ga..

5 rājyaṃ saukhyamiti kha..

6 dvyekādaśacaturthasthā iti cha.. / tryekādaśetyardhaśloko ga.. pustake nāsti

7 atonyeniṣṭhakarmārthamiti kha.. , gha.. , cha.. ca

8 tyaktvā vā cāpasammitāmiti kha.. / tyaktvā vā rāmasammitāmiti cha..

9 hastādvā daśasopānāditi kha.. / hastān vā daśa sopānāditi kha..

10 snānārhaṃ ceti ṅa..

11 prācyutare tatheti ṅa..

12 dvihastottarayāvṛttyā iti gha..
:p 304

vedī catuṣkarā madhye koṇastambhena saṃyutā(1) //AP_95.019cd/
vedīpādāntaraṃ tyaktvā(2) kuṇḍāni nava pañca vā /AP_95.020ab/
ekaṃ vā śivakāṣṭhāyāṃ(3) prācyāṃ vā tadguroḥ paraṃ //AP_95.020cd/
muṣṭimātraṃ śatārdhe syācchate cāratrimātrakaṃ(4) /AP_95.021ab/
hastaṃ sahasrahome syānniyute tu dvihāstikaṃ(5) //AP_95.021cd/
lakṣe catuṣkāraṃ kuṇḍaṃ koṭihome 'ṣṭahastakaṃ /AP_95.022ab/
bhagābhamagnau(6) khaṇḍendu dakṣe tryasrañca nairṛte //AP_95.022cd/
ṣaḍasraṃ vāyave padmaṃ(7) saumye cāṣṭāsrakaṃ śive /AP_95.023ab/
tiryakpātaśivaṃ khātamūrdhvaṃ(8) mekhalayā saha //AP_95.023cd/
tadvahirmekhalāstisro vedavahniyamāṅgulaiḥ(9) /AP_95.024ab/
aṅgulaiḥ ṣaḍbhirekā vā kuṇḍākārāstu mekhalāḥ //AP_95.024cd/
tāsāmupari yoniḥ syānmadhye 'śvatthadalākṛtiḥ /AP_95.025ab/
ucchrāyeṇāṅgulaṃ tasmādvistāreṇāṅgulāṣṭakaṃ(10) //AP_95.025cd/
dairghyaṃ kuṇḍārdhamānena kuṇḍakaṇṭhasamo 'dharaḥ /AP_95.026ab/
pūrvāgniyāmyakuṇḍānāṃ yoniḥ syāduttarānanā //AP_95.026cd/
pūrvānanā tu śeṣāṇāmaiśānye 'nyatarā tayoḥ /AP_95.027ab/

:n

1 koṇastambheṣu saṃyuteti ka.. , ga.. , gha.. ca / koṇastambheṣu sanmateti ṅa.. / koṇastambhenusaṃyuteti kha.. , cha.. ca

2 vedī pādāntaraṃ tyakteti gha.. , ṅa.. , ca

3 śivakāṣṭādau iti ga..

4 śatārdhasya śate vahnimātrakamiti cha.. / śatārdhasya śate vāratrimātrakamiti gha.. / śatārdhasya śate vā vahnimātrakamiti ṅa..

5 dvihastakamiti kha..

6 khadgābhamagnau iti kha.. , ga.. , ṅa.. , cha.. ca

7 padme iti kha.. , gha.. ca

8 tiryak pātasamamūrdhvamiti kha.. , ga.. , gha.. ca

9 vedavahniyavāṅgulair iti gha..

10 tasya vistareṇāṅgulāṣṭakamiti gha..
:p 305

kuṇḍānāṃ yaś caturviṃśo bhāgaḥ soṅgula ity ataḥ //AP_95.027cd/
plakṣodumvarakāśvatthavaṭajāstoraṇāḥ kramāt /AP_95.028ab/
śāntibhūtibalārogyapūrvādyā nāmataḥ kramāt //AP_95.028cd/
pañcaṣaṭsaptahastāni hastakhātasthitāni ca /AP_95.029ab/
tadardhavistarāṇi syuryutānyāmradalādibhiḥ //AP_95.029cd/
indrāyudhopamā raktā kṛṣṇā dhūmrā śaśiprabhā /AP_95.030ab/
śuklābhā(1) hemavarṇā ca patākā sphāṭikopamā //AP_95.030cd/
pūrvāditobjaje(2) raktā nīlānantasya(3) nairṛte /AP_95.031ab/
pañcahastāstadardhāś ca dhvajā dīrghāś ca vistarāḥ //AP_95.031cd/
hastapradeśitā daṇḍā dhvajānāṃ pañcahastakāḥ /AP_95.032ab/
valmīkāddantidantāgrāttathā(4) vṛṣabhaśṛṅgataḥ //AP_95.032cd/
padmaṣaṇḍādvarāhāñca goṣṭhādapi catuṣpathāt /AP_95.033ab/
mṛttikā dvādaśa grāhyā vaikuṇṭheṣṭau pinākini //AP_95.033cd/
nyagrodhodumvarāśvatthacūtajamvutvagudbhavaṃ /AP_95.034ab/
kaṣāyapañcakaṃ grāhyamārtavañca phalāṣṭakaṃ //AP_95.034cd/
tīrthāmbhāṃsi sugandhīni(5) tathā sarvauṣadhījalaṃ /AP_95.035ab/
śastaṃ puṣpaphalaṃ vakṣye ratnagośṛṅgavāri(6) ca //AP_95.035cd/
snānāyāpāharet(7) pañca pañcagavyāmṛtaṃ tathā /AP_95.036ab/
piṣṭanirmitavastrādidravyaṃ nirmañjanāya(8) ca //AP_95.036cd/

:n

1 śukrābheti kha..

2 pūrvādino dhvaje iti ga..

3 nīlānante 'theti ga..

4 valmīkāddhastidantāgrāttayeti cha..

5 tīrthatoyasugandhīni iti ṅa..

6 varge gośṛṅgavāri ceti cha..

7 snānāyopaharediti kha.. , cha.. , gha.. ca

8 piṣṭanirmitarudrādidravyaṃ nirmañjanāyeti ga.. / piṣṭanirmitavajrādikaṃ nirmathanāyeti ja..
:p 306

sahasraśuṣiraṃ kumbhaṃ maṇḍalāya ca rocanā(1) /AP_95.037ab/
śatamoṣadhimūlānāṃ vijayā lakṣmaṇā balā //AP_95.037cd/
guḍūcyatibalā pāṭhā sahadevā śatāvarī /AP_95.038ab/
ṛddhiḥ(2) suvarcasā(3) vṛddhiḥ snāne proktā pṛthak pṛthak //AP_95.038cd/
rakṣāyai tiladarbhaugho(4) bhasmasnānantu kevalaṃ /AP_95.039ab/
yavagodhūmavilvānāṃ(5) cūrṇāni ca vicakṣaṇaḥ //AP_95.039cd/
vilepanaṃ(6) sakarpūraṃ snānārthaṃ kumbhagaṇḍakān(7) /AP_95.040ab/
khaṭvāñca tūlikāyugmaṃ sopadhānaṃ savastrakaṃ //AP_95.040cd/
kuryādvittānusāreṇa śayane lakṣyakalpane(8) /AP_95.041ab/
ghṛtakṣaudrayutaṃ pātraṃ kuryāt svarṇaśalākikāṃ //AP_95.041cd/
vardhanīṃ śivakumbhañca lokapālaghaṭānapi /AP_95.042ab/
ekaṃ nidrākṛte kumbhaṃ śāntyarthaṃ kuṇḍasaṅkhyayā(9) //AP_95.042cd/
dvārapālādidharmādipraśāntādighaṭānapi /AP_95.043ab/
vastulakṣmīgaṇeśānāṃ kalaśānaparānapi //AP_95.043cd/
dhānyapuñjakṛtādhārān savastrān(10) sragvibhūṣitān /AP_95.044ab/

:n

1 maṅgalāya ca rocaneti ga.. / maṅgalāya ca rocanamiti ja..

2 siddhiriti gha..

3 suvarcaleti ja..

4 tilagarbhādyamiti kha.. , gha.. , ṅa.. , cha.. ca / tiladarbhājyamiti ja..

5 yavagodhūmacūrṇānāmiti gha.. / pañcagodhūmavilvānāmiti cha..

6 lepanañceti ja..

7 kumbhamaṇḍakāniti kha.. / kumbhagaḍḍukāniti gha.. / kumbhaguṇḍukāniti ṅa..

kumbhasaṇḍakāniti cha.. / kumbhakhaṇḍakāniti ja..

8 prāyeṇa lakṣyakalpane iti ga.. / śayane lakṣyakaṃ pare iti ja..

9 kuṇḍasanmitamiti ja..

10 sarvāṃśceti gha.. , ja.. ca
:p 307

sahiraṇyān samālabdhān gandhapānīyapūritān //AP_95.044cd/
pūrṇapātraphalādhārān(1) pallavādyān(2) salakṣaṇān /AP_95.045ab/
vastrair ācchādayet kumbhānāharedgaurasarṣapān //AP_95.045cd/
vikirārthantathā lājān jñānakhaḍgañca pūrvavat /AP_95.046ab/
sāpidhānāṃ carusthālīṃ darvīṃ ca tāmranirmitāṃ(3) //AP_95.046cd/
ghṛtakṣaudrānvitaṃ pātraṃ pādābhyaṅgakṛte tathā /AP_95.047ab/
viṣṭarāṃstriśatādarbhadalair bāhupramāṇakān(4) //AP_95.047cd/
caturaś caturastadvat pālāśān paridhīnapi /AP_95.048ab/
tilapātraṃ haviḥpātramardhapātraṃ pavitrakaṃ //AP_95.048cd/
phalaviṃśāṣṭamānāni ghaṭo dhūpapradānakaṃ(5) /AP_95.049ab/
śrukśruvau piṭakaṃ pīṭhaṃ vyajanaṃ śuṣkamindhanaṃ //AP_95.049cd/
puṣpaṃ patraṃ gugglañca ghṛtair daupāṃś ca dhūpakaṃ /AP_95.050ab/
akṣatāni trisūtrīñca gavyamājyaṃ yavāṃstilān //AP_95.050cd/
kuśāḥ śāntyai trimadhuraṃ samidho daśaparvikāḥ /AP_95.051ab/
bāhumātraśruvaṃ hastam(6) arkādigrahaśāntaye //AP_95.051cd/
samidho 'rkapalāśotthāḥ khādirāmārgapippalāḥ(7) /AP_95.052ab/
udumvaraśamīdūrvākuśotthāḥ śatamaṣṭa ca //AP_95.052cd/
tadabhāve yavatilā gṛhopakaraṇaṃ tathā /AP_95.053ab/
sthālīdarvīpidhānādi devādibhyo 'ṃśukadvayaṃ //AP_95.053cd/
mudrāmukuṭavāsāṃsi hārakuṇḍalakaṅkaṇān /AP_95.054ab/

:n

1 pūrvapātraphalādhārāniti cha..

2 pallavāgrāniti kha.. , gha.. , ja.. ca

3 kurvīta tāmranirmitāmiti kha..

4 dalair bāhumātrapramāṇata iti ga..

5 ghaṇṭādhūpapradānakamiti gha.. , cha.. ca

6 bāhumātrāṃ srucaṃ hastānāmiti cha..

7 khādirāpāṅgapippalā iti kha.. , cha.. , ca / khādirāpāmārkapippalā iti gha..
:p 308

kuryādācāryapūjārthaṃ(1) vittaśāṭhyaṃ vivarjayet //AP_95.054cd/
tatpādapādahīnā ca mūrtibhṛdastrajāpināṃ(2) /AP_95.055ab/
pūjā syājjāpibhistulyā(3) vipradaivajñaśilpināṃ //AP_95.055cd/
vajrārkaśāntau(4) nīlātinīlamuktāphalāni ca(5) /AP_95.056ab/
puṣpapadmādirāgañca vaidūryaṃ ratnamaṣṭamaṃ(6) //AP_95.056cd/
uṣīramādhavakrāntāraktacandanakāguruṃ /AP_95.057ab/
śrīkhaṇḍaṃ sārikaṅkuṣṭhaṃ(7) śaṅkṣinī hy oṣadhīguṇaḥ(8) //AP_95.057cd/
hematāmramayaṃ raktaṃ rājatañca(9) sakāṃsyakaṃ /AP_95.058ab/
śīsakañceti lohāni haritālaṃ manaḥśilā //AP_95.058cd/
gairikaṃ hemamākṣīkaṃ pārado(10) vahnigairikaṃ /AP_95.059ab/
gandhakābhrakamityaṣṭau(11) dhātavo brīhayas tathā //AP_95.059cd/
godhūmān satilānmāṣānmudgānapyāharedyavān /AP_95.060ab/
nīvārān śyāmakānevaṃ brīhayo 'pyaṣṭa kīrtitāḥ //AP_95.060cd/

:e ity āgneye mahāpurāṇe pratiṣṭhāsāmagrī nāma pañcanavatitamo 'dhyāyaḥ ||

:n

1 kuryādācāryapūjādyamiti gha..

2 mūrtibhṛcchastrajāpināmiti gha..

3 pūjāsyāt pitṛbhistulyeti gha.. , ja.. ca

4 vastrārkakāntau iti ṅa.. , cha.. , ca

5 nīlābhaṃ nīlamuktāphalāni ceti kha.. / nīlādinīlamuktāphalāni ceti ga.. / nīlābhaṃ nīlaṃ muktāphalāni veti ja..

6 ratnamaṣṭakamiti gha.. , ṅa.. , ja.. ca

7 sārikā kuṣṭhamiti kha.. , cha.. , ca / sāvikaṃ kuṣṭhamiti ja..

8 śaṅkhinītyoṣadhīgaṇa iti ṅa.. , ja.. , ca

9 hematāmramayo raṅgarājajañceti kha..

10 pārade iti kha.. , cha.. ca

11 gandhakatrikamityaṣṭau iti gha..
:p 309

% Chapter {96}


:ś atha ṣaṇṇavatitamo 'dhyāyaḥ


adhivāsanavidhiḥ

īśvara uvāca
snātvā nityadvayaṃ kṛtvā(1) praṇavārghakaro guruḥ(2) /AP_96.001ab/
sahāyair mūrtipair vipraiḥ(3) saha gacchenmakhālayaṃ //AP_96.001cd/
kṣāntyāditoraṇāṃstatra pūrvavat pūjayet kramāt /AP_96.002ab/
pradakṣiṇakramādeṣāṃ śākhāyāṃ dvārapālakān //AP_96.002cd/
prāci nandimahākālau yāmye bhṛṅgivināyakau(4) /AP_96.003ab/
vāruṇe vṛṣabhaskandau devīcaṇḍau tatottare(5) //AP_96.003cd/
tacchākhāmūladeśasthau praśāntaśiśirau ghaṭau /AP_96.004ab/
parjanyāśokanāmānau bhūtaṃ sañjīvanāmṛtau(6) //AP_96.004cd/
dhanadaśrīpradau(7) dvau dvau pūjayedanupūrvaśaḥ(8) /AP_96.005ab/
svanāmabhiś caturthyantaiḥ praṇavādinamontagaiḥ //AP_96.005cd/
lokagrahavasudvāḥsthasravantīnāṃ(6) dvayaṃ dvayaṃ /AP_96.006ab/

:n
1 nityakriyāṃ kṛtveti ṅ.

2 praṇavārghyakaro muniriti ga.. / punararghyakaro muniriti ṅa..

3 sahāyair ṛtvigvipraiśceti kha.. , gha.. ca / sahāyair bhūpativiprair iti ja..

4 bhṛṅgavināyakāviti cha..

5 vṛṣottare iti ga.. , gha.. , ṅa.. ca

6 bhūtasañjīvanāsutau iti cha.. / bhūtasañjīvanāmṛtau iti kha.. , ja.. ca

7 dhanadadvipadau iti kha.. / dhanadau dvipadau iti gha.. / dhanadaścāpadau iti ja..

8 pūjayedatha pūrvaśa iti ga..

9 lokagrahavasudvāḥsthahastādīnāmiti ga..
:p 310

bhānutrayaṃ yugaṃ vedo lakṣmīrgaṇapatis tathā(1) //AP_96.006cd/
iti devāmakhāgāre(2) tiṣṭhanti pratitoraṇaṃ /AP_96.007ab/
vighnasaṅghāpanodāya kratoḥ saṃrakṣaṇāya ca //AP_96.007cd/
vajraṃ śaktiṃ tathā daṇḍaṃ(3) khaḍgaṃ(3) pāśaṃ dhvajaṃ gadāṃ /AP_96.008ab/
triśūlaṃ cakramambhojampatākāsvarcayet(4) kramāt //AP_96.008cd/

oṃ hrūṃ phaṭ namaḥ / oṃ hrūṃ phaṭ dvāḥsthaśaktaye hrūṃ phaṭ namaḥ(5) ity ādimantraiḥ
kumudaḥ kumudākṣaś ca puṇḍarīkotha vāmanaḥ /AP_96.009ab/
śaṅkukarṇaḥ sarvanetraḥ sumukhaḥ(6) supratiṣṭhitaḥ //AP_96.009cd/
dhvajāṣṭadevatāḥ(7) pūjyāḥ pūrvādau(8) bhūtakoṭibhiḥ /AP_96.010ab/
oṃ kauṃ kumudāya nama ity ādimantraiḥ //AP_96.010cd/
hetukaṃ tripuraghnañca śaktyākhyaṃ(9) yamajihvakaṃ(10) /AP_96.011ab/
kālaṃ karālinaṃ ṣaṣṭhamekāṅghrimbhīmamaṣṭakaṃ //AP_96.011cd/
tathaiva pūjayed dikṣu kṣetrapālānanukramāt /AP_96.012ab/

:n

1 bhānutrayaṃ yugaṃ vedo lakṣmīkulapatistatheti kha.. , ga.. , cha.. ca / bhānutrayayugaṃ vedo vedo lakṣmīpatistatheti ja..

2 devāmarāgare iti kha.. , ga.. , gha.. , ṅa.. , cha.. ca

3 tathā kuṇḍamiti kha.. , cha.. ca / tathā caṇḍamiti ja..

4 patākāmarcayediti ga.. / patākāsu yajediti ṅa..

5 huṃ phaṭ namaḥ, oṃ huṃ phaṭ dvāḥsthaśaktaye huṃ phaṭ nama iti kha.. / oṃ krūṃ phaṭ namaḥ / oṃ krūṃ phaṭ dvāḥsthaśaktaye krūṃ phaṭ nama iti cha./ oṃ huṃ phaṭ vakrāya huṃ phaṭ nama iti ga.. / oṃ huṃ phaṭ vajrāya huṃ phaṭ nama iti ṅa..

6 pramukha iti ja..

7 dhvajāś ca devatā iti ga..

8 pūjādau iti ṅa.. , ja.. ca

9 buddhākhyamiti ga.. / buddhyākhyamiti ja..

10 ajajihvakamiti ja..
:p 311

balibhiḥ kusumair dhūpaiḥ santuṣṭān paribhāvayet(1) //AP_96.012cd/
kambalāstṛteṣu varṇeṣu vaṃśasthūṇāsvanukramāt(2) /AP_96.013ab/
pañca kṣityāditattvāni sadyojātādibhiryajet //AP_96.013cd/
sadāśivapadavyāpi maṇḍapaṃ(3) dhāma śāṅkaraṃ /AP_96.014ab/
patākāśaktisaṃyuktaṃ(4) tattvadṛṣṭyāvalokayet(5) //AP_96.014cd/
divyāntarikṣabhūmiṣṭhavighnānutsārya pūrvavat /AP_96.015ab/
praviśet paścimadvārā śeṣadvārāṇi darśayet(6) //AP_96.015cd/
pradakṣiṇakramādgatvā niviṣṭovedidakṣiṇe /AP_96.016ab/
uttarābhimukhaḥ kuryād bhūtaśuddhiṃ yathā purā //AP_96.016cd/
antaryāgaṃ viśeṣārghyaṃ mantradravyādiśodhanaṃ /AP_96.017ab/
kurvīta ātmanaḥ(7) pūjāṃ pañcagavyādi pūrvavat //AP_96.017cd/
sādhāraṅkalasantasmin vinyasettadanantaraṃ /AP_96.018ab/
viśeṣācchivatattvāya tattvatrayamanukramāt //AP_96.018cd/
lalāṭaskandhapādāntaṃ śivavidyātmakaṃ paraṃ /AP_96.019ab/
rudranārāyaṇabrahmadaivataṃ nijasañcaraiḥ(8) //AP_96.019cd/

:n

1 pravibhāvayediti kha.. , cha.. ca

2 kākṣītṛṇeṣu vargeṣu vaṃśe sthūlānanukramāt iti kha.. / kāṣṭhātṛṇeṣu varṇeṣu vaṃśe sthūlānanukramāt iti cha.. / kākṣītṛṇeṣu vaṃśeṣu sthūṇāsvanyeṣvanukramāt iti gha.. / kakṣāṃ dṛśembarāṃśe ca tṛṇānanyeṣvānukramāditi ja.. / kanyātṛṇeṣu ratneṣu vaṃśesthūṇānanukramāditi ṅa..

3 maṇḍalamiti ṅa..

4 pinākaśaktisaṃyuktāmiti gha..

5 tattu dṛṣṭyāvalokayediti kha.. , cha.. ca

6 śeṣadvārāṇi caṅkramediti kha.. , cha.. ca / śeṣadvārāṇi pūjayediti cha..

7 svātmana iti kha.. , gha.. , cha.. , ja.. ca

8 nijasaṃvarair iti ga.. , ṅa.. ca / nijasañcayair iti gha..
:p 312


oṃ haṃ hāṃ(1)
mūrtīstadīśvarāṃstatra pūrvavadviniveśayet /AP_96.020ab/
tadvyāpakaṃ śivaṃ sāṅgaṃ śivahastañca mūrdhani //AP_96.020cd/
brahmarandhrapraviṣṭena tejasā vāhyasāntaraṃ(2) /AP_96.021ab/
tamaḥpaṭalamādhūya pradyotitadigantaraṃ(3) //AP_96.021cd/
ātmānaṃ mūrtipaiḥ sārdhaṃ sragvastrakusumādibhiḥ(4) /AP_96.022ab/
bhūṣayitvā śivosmīti dhyātvā boghāsimuddharet //AP_96.022cd/
catuṣpadāntasaṃskāraiḥ(5) saṃskuryānmakhamaṇḍapaṃ /AP_96.023ab/
vikṣipya vikirādīni kuśakūrcopasaṃharet(6) //AP_96.023cd/
āsanīkṛtya vardhanyāṃ vāstvādīn pūrvavadyajet /AP_96.024ab/
śivakumbhāstravardhanyau pūjayecca sthirāsane(7) //AP_96.024cd/
svadikṣu kalaśārūḍhāṃllokapālānanukramāt /AP_96.025ab/
vāhāyudhādisaṃyuktān pūjayedvidhinā yathā //AP_96.025cd/
airāvatagajārūḍhaṃ svarṇavarṇaṃ(8) kirīṭinaṃ /AP_96.026ab/
sahasranayanaṃ śakraṃ vajrapāṇiṃ vibhāvayet //AP_96.026cd/
saptārciṣaṃ ca vibhrāṇamakṣamālāṃ kamaṇḍaluṃ /AP_96.027ab/
jvālāmālākulaṃ raktaṃ(9) śaktihastamajāsanaṃ //AP_96.027cd/

:n

1 uṃ hāṃ hāṃ iti kha.. , ga.. , gha.. , ṅa.. , cha.. ca / oṃ īṃ āṃ iti gha.. , ja.. ca

2 tejasā vāhyamantaramiti kha.. / tejasā vāhyābhyantaramiti cha.. / tejasā vāhyamāntaramiti ga.. , gha.. , ṅa.. ca

3 praviṣṭonudigantaramiti gha.. , ja.. ca

4 sragvastramukuṭādibhiriti gha.. , ja.. ca

5 catuṣpathārṇasaṃskārair iti cha..

6 kuśadūrvopasaṃharediti ga..

7 śivakumbhāstravardhanyāṃ pūjayedasthirāsane iti gha.. , ja.. ca

8 varṇavastramiti ga.. / svarṇavastramiti kha.. , ja.. , ca

9 kālaṃ mālākulaṃ raktamiti kha.. , ga.. , ṅa.. , cha.. ca / kālaṃ mālākulaṃ, vyaktamiti ga.. / jvālāmālākulaṃ saktamiti gha..
:p 313

mahiṣasthaṃ daṇḍahastaṃ yamaṃ kālānalaṃ smaret /AP_96.028ab/
raktanetraṃ svarārūḍhaṃ(1) khaḍgahastañca nairṛtaṃ //AP_96.028cd/
varuṇaṃ makare śvetaṃ nāgapāśadharaṃ smaret /AP_96.029ab/
vāyuṃ ca hariṇe nīlaṃ kuveraṃ meghasaṃsthitaṃ(2) //AP_96.029cd/
triśūlinaṃ vṛṣe ceśaṃ kūrmenantantu cakriṇaṃ /AP_96.030ab/
brāhmāṇaṃ haṃsagaṃ dhyāyeccaturvaktraṃ caturbhujaṃ //AP_96.030cd/
stambhamūleṣu kumbheṣu vedyāṃ dharmādikān(3) yajet /AP_96.031ab/
dikṣu kumbheṣvanantādīn pūjayantyapi kecana //AP_96.031cd/
śivājñāṃ śrāvayet kumbhaṃ bhrāmayedātmapṛṣṭhagaṃ(4) /AP_96.032ab/
pūrvavat sthāpayedādau kumbhaṃ tadanu vardhanīṃ //AP_96.032cd/
śivaṃ sthirāsanaṃ(5) kumbhe śastrārthañca(6) dhruvāsanaṃ /AP_96.033ab/
pūjayitvā yathāpūrvaṃ spṛśedudbhavamudrayā //AP_96.033cd/
nijayāgaṃ(7) jagannātha rakṣa bhaktānukampayā /AP_96.034ab/
ebhiḥ saṃśrāvya rakṣārthaṃ kumbhe khaḍgaṃ niveśayet(8) //AP_96.034cd/
dīkṣāsthāpanayoḥ kumbhe sthaṇḍile maṇḍale 'thavā /AP_96.035ab/
maṇḍalebhyarcya deveśaṃ vrajedvai kuṇḍasannidhau //AP_96.035cd/
kuṇḍanābhiṃ puraskṛtya niniṣṭhā mūrtidhāriṇaḥ /AP_96.036ab/
gurorādeśataḥ kuryur nijakuṇḍeṣu(9) saṃskṛtiṃ //AP_96.036cd/

:n

1 śavārūḍhamiti ga.. , gha.. , ṅa.. , ja.. ca

2 mānuṣasthitamiti gha..

3 karmādikāniti ja..

4 bhrāmayedanupūjya tamiti ja.. / bhrāmayedanupṛṣṭhagamiti gha..

5 sthirāsane iti kha.. , gha.. ca

6 śastrāṇuñceti kha.. , ga.. , cha.. ca

7 imaṃ yāgamiti ṅa..

8 śaṅkhannivedayediti ga.. / khaḍgannivedayediti gha.. , ṅa.. ca

9 kuryur nijakumbheṣviti kha.. , gha.. , cha.. , ja.. ca
:p 314

japeyurjāpinaḥ saṅkhyaṃ(1) mantramanye tu saṃhitāṃ(2) /AP_96.037ab/
paṭheyurbrāhmaṇāḥ śāntiṃ svaśākhāvedapāragāḥ //AP_96.037cd/
śrīsūktaṃ pāvamānīś ca(3) maitrakañca vṛṣākapiṃ /AP_96.038ab/
ṛgvedī sarvadigbhāge sarvametat samuccaret(4) //AP_96.038cd/
devavratantu bhāruṇḍaṃ(5) jyeṣṭhasāma rathantaraṃ /AP_96.039ab/
puruṣaṃ gītimetāni sāmavedī tu dakṣiṇe //AP_96.039cd/
rudraṃ puruṣasūktañca ślokādhyāyaṃ viśeṣataḥ /AP_96.040ab/
brāhmaṇañca yajurvedī paścimāyāṃ samuccaret(6) //AP_96.040cd/
nīlarudraṃ tathātharvī sūkṣmāsūkṣmantathaiva ca /AP_96.041ab/
uttare 'tharvaśīrṣañca(7) tatparastu samuddharet //AP_96.041cd/
ācāryaścāgnimutpādya pratikuṇḍaṃ pradāpayet(8) /AP_96.042ab/
vahneḥ pūrvādikān bhāgān(9) pūrvakuṇḍāditaḥ(10) kramāt //AP_96.042cd/
dhūpadīpacarūṇāñca dadītāgniṃ samuddharet(11) /AP_96.043ab/
pūrvavacchivamabhyarcya śivāgnau mantratarpaṇaṃ //AP_96.043cd/
deśakālādisampattau(12) dur nimittapraśāntaye /AP_96.044ab/

:n

1 jāpinosaṅkhyamiti ka.. , ṅa.. , cha.. ca

2 astramanye tu saṃsthitamiti ga.. / astramanye tu saṃhitāmiti ṅa..

3 pāvamānīntu iti ja..

4 sarvametat samuddharediti kha.. , ga.. , gha.. , cha.. , ja.. ca / sarvamastraṃ samuddharediti ṅa..

5 bhāvajñamiti cha.. / śrīkuṇḍamiti ṅa..

6 samuddharediti kha.. , gha.. , ṅa.. , ja.. ca

7 uttaretharvasūktañceti ga..

8 pradīpayediti gha..

9 pūrvādidigbhāgāditi ja.. / pūrvādikādbhāgāditi gha..

10 sarvakuṇḍādita iti kha.. , cha.. , ca

11 ācāryaścāgnimutpādyetyādiḥ dadītāgniṃ samuddharedityantaḥ pāṭho ga.. pustake nāsti

12 deśakālādisaṅkhyāptau iti gha..
:p 315

homaṅkṛtvā tu mantrajñaḥ pūrṇāṃ dattvā śubhāvahāṃ //AP_96.044cd/
pūrvavaccarukaṃ kṛtvā pratikuṇḍaṃ nivedayet(1) /AP_96.045ab/
yajamānālaṅkṛtāstu vrajeyuḥ snānamaṇḍapaṃ //AP_96.045cd/
bhadrapīṭhe nidhāyeśaṃ(2) tāḍayitvāvaguṇṭhayet /AP_96.046ab/
snāpayet(3) pūjayitvā tu mṛdā kāṣāyavāriṇā //AP_96.046cd/
gomūtrair gomayenāpi vāriṇā cāntarāntarā /AP_96.047ab/
bhasmanā gandhatoyena phaḍantāstreṇa vāriṇā //AP_96.047cd/
deśiko mūrtipaiḥ sārdhaṃ kṛtvā kāraṇaśodhanaṃ(4) /AP_96.048ab/
dharmajaptena sañchāṭya(5) pītavarṇena vāsasā //AP_96.048cd/
sampūjya sitapuṣpaiś ca(6) nayeduttaravedikāṃ /AP_96.049ab/
tatra dattāsanāyāñca śayyāyāṃ sanniveśya ca(7) //AP_96.049cd/
kuṅkumāliptasūtreṇa vibhajya gururālikhet /AP_96.050ab/
śalākayā suvarṇasya akṣiṇī śastrakarmaṇā(8) //AP_96.050cd/
añjayellakṣmakṛt paścācchāstradṛṣṭena karmaṇā /AP_96.051ab/
kṛtakarmā ca śastreṇa lakṣmī śilpī samutkṣipet(9) //AP_96.051cd/
tryaṃśādardhotha(10) pādārdhādardhāyā /AP_96.052ab/

ardhayothavā(11)

:n

1 niveśayediti kha.. ,gha.. ca

2 bhadrapīṭhe nidhāyainamiti kha.. , cha.. , ca / tatra pīṭhe vidhāyeśamiti ṅa.. / bhadrapīṭhe vidhāyeśamiti gha..

3 snapayediti kha.. , ga.. , ṅa.. ca

4 kṛcā cākāraśodhanāmiti gha.. , ja.. ca

5 dharmajaptena saṃsthāpyeti ga.. / dharmajalena sañchādyeti ṅa..

6 sampūjya sitavastraiśceti ga.. / sampūjyasitapuṣpaistu iti gha..

7 sanniveśayediti cha..

8 śāstrakarmaṇeti kha.. , ga.. , cha.. , ja.. ca / śāstravarmaṇeti gha.. / śāstrakarmaṇi iti ḍa..

9 samutkiret iti gha.. , ja.. ca

10 tryaṃśādapyatheti gha.. / tryaṃśādadhotheti ja..

11 ardhato 'piveti ga.. / ardhato varamiti ja..
:p 316

sarvakāmaprasiddhyarthaṃ śubhaṃ lakṣmāvatāraṇaṃ(1) //AP_96.052cd/
liṅgadīrghavikārāṃśe tribhaktaṃ bhāgavarṇanāt(2) /AP_96.053ab/
vistāro lakṣma dehasya bhavelliṅgasya(3) sarvataḥ //AP_96.053cd/
yavasya navabhaktasya bhāgair aṣṭābhirāvṛtā(6) /AP_96.054ab/
hastike(5) lakṣmarekhā ca gāmbhīryād vistarādapi(7) //AP_96.054cd/
evamaṣṭāṃśavṛddhyā tu liṅge sārdhakarādike /AP_96.055ab/
bhavedaṣṭayavā(8) pṛthvī gambhīrātra ca hāstike //AP_96.055cd/
evamaṣṭāṃśa vṛddhyā tu liṅge sārdhakarādike /AP_96.056ab/
bhavedaṣṭayavā pṛthvī gambhīrānnavahāstike(6) //AP_96.056cd/
śāmbhaveṣu(10) ca liṅgeṣu pādavṛddheṣu sarvataḥ(11) /AP_96.057ab/
lakṣma dehasya viṣkambho bhavedvai yavavardhanāt //AP_96.057cd/
gambhīratvaṣṭayuvābhyāṃ rekhāpi tryaṃśavṛddhitaḥ(12) /AP_96.058ab/
sarveṣu ca bhavet sūkṣmāṃ liṅgamastakamastakaṃ //AP_96.058cd/

:n

1 lakṣmāvatārakamiti gha..

2 tribhukte bhāvavarṇanāditi ka.. / tribhukte bhāgavarjanāditi gha.. / tribhakte bhāgavarjanāditi ja.. / tribhukte bhāgavartanāditi ṅa.. / vibhakte bhāvavarṇanāditi cha..

3 bhavelliṅgeṣu sarvata iti kha.. , ga.. , ṅa. cha.. ca

4 navabhaktasya bhāgair aṣṭābhirāhateti kha.. , cha.. ca / bhavabhaktasya bhāgair aṣṭābhirāhateti ja.. / navabhaktasya bhāgair aṣṭābhirādṛteti gha..

5 hāstikaṃ iti ga.. , gha.. , ca

6 gambhīrā navahāstike iti gha..

7 liṅge vṛddhikarādike iti kha.. / liṅgeṣu dvikarādiṣu iti ga.. / liṅge vṛddhikarādiṣu iti kha.. , gha.. ca

8 bhavedaṣṭakareti gha..

9 gambhīrā navahāstike iti ga.. / gambhīrā navahastake iti ja..

10 sottareṣu iti ja..

11 yavasya navabhaktasyetyādiḥ / pādavṛddheṣu sarvata ity antaḥ pāṭho ṅa.. pustake nāsti

12 dvyaṃśavṛṃhiteti kha.. , gha.. , cha.. ca / tryaṃśavṛṃhiteti ṅa.. / dvyaṃśavṛddhita iti ja..
:p 317

lakṣmakṣetreṣṭadhābhakte mūrdhnibhāgadvaye śubhe(1) /AP_96.059ab/
ṣaḍbhāgaparivartanamuktvā bhāgadvayantvadhaḥ(2) //AP_96.059cd/
rekhātrayeṇa sambaddhaṃ(3) kārayet pṛṣṭadeśagaṃ /AP_96.060ab/
ratnaje lakṣaṇoddhāro yavau hemasamudbhave //AP_96.060cd/
svarūpaṃ lakṣaṇanteṣāṃ prabhā ratneṣu nirmalā /AP_96.061ab/
nayanonmīlanaṃ vaktre(4) sānnidhyāya ca lakṣma tat //AP_96.061cd/
lakṣmaṇoddhārarekhāñca ghṛtena madhunā tathā /AP_96.062ab/
mṛtyuñjayena(5) sampūjya śilpidoṣanivṛttaye //AP_96.062cd/
arcayecca(6) tato liṅgaṃ snāpayitvā mṛdādibhiḥ /AP_96.063ab/
śilpinantoṣayitvā tu dadyādgāṃ gurave tataḥ //AP_96.063cd/
liṅgaṃ dhūpādibhiḥ prācyaṃ gāyeyurbhartṛgāstrayaḥ /AP_96.064ab/
savyena cāpasavyena sūtreṇātha kuśena vā //AP_96.064cd/
smṛtvā ca rocanaṃ datvā kuryānnirmañjanādikaṃ(7) /AP_96.065ab/
guḍalavaṇadhānyākadānena visṛjecca tāḥ //AP_96.065cd/
gurumūrtidharaiḥ(8) sārdhaṃ hṛdā vā praṇavena vā /AP_96.066ab/
mṛtsnāgomayagomūtrabhasmabhiḥ(9) salilāntaraṃ //AP_96.066cd/
snāpayet pañcagavyena pañcāmṛtapuraḥsaraṃ(10) /AP_96.067ab/

:n

1 mūrtibhāgadvaye cyute iti ja.. / mūrtibhagadvaye yute iti ja..

2 muktvā bhāgadvayaṃ budha iti kha.. , ga.. , gha.. , ḍa.. , cha.. ca

3 sasiddhamiti ga.. , ja.. ca

4 vyakte iti ga.. , gha.. , ja.. ca

5 mṛtyuñjayañceti ga..

6 arcayettu iti ga.. , ja.. ca

7 puṣpāvarodhanaṃ datvā kuryānnirmanthanādikamiti ja.. / spṛṣṭvā ca rocanāṃ datvā kuryānnirmañjanādikamiti ṅa..

8 gurumūrtiryavair iti kha.. , ṅa.. , ja.. ca

9 tato mṛṇmayagomūtrabhasmabhiriti ga..

10 snāpayedityardhaśloko cha.. pustake nāsti
:p 318

virūkṣaṇaṃ kaṣāyaiś ca sarvauṣadhijalena vā //AP_96.067cd/
śubhrapuṣpaphalasvarṇaratnaśṛṅgayavodakaiḥ(1) /AP_96.068ab/
tathā dhārāsahasreṇa divyauṣadhijalena ca(2) //AP_96.068cd/
tīrthodakena gāṅgena candanena ca vāriṇā /AP_96.069ab/
kṣīrārṇavādibhiḥ(3) kumbhaiḥ śivakumbhajalena ca(4) //AP_96.069cd/
virūkṣaṇaṃ vilepañca(5) sugandhaiś candanādibhiḥ /AP_96.070ab/
sampūjya brahmabhiḥ(6) puṣpair varmaṇā raktacīvaraiḥ(7) //AP_96.070cd/
raktarūpeṇa(8) nīrājya rakṣātilakapūrvakaṃ /AP_96.071ab/
ghṛtauṣadhair jaladugdhaiś ca kuśādyair arghyasūcitaiḥ //AP_96.071cd/
dravyaiḥ stutyādibhistuṣṭamarcayet(9) puruṣāṇunā(10) /AP_96.072ab/
samācamya(11) hṛdā devaṃ brūyādutthīyatāṃ prabho //AP_96.072cd/
devaṃ brahmarathenaiva kṣipraṃ dravyāṇi tannayet(12) /AP_96.073ab/
maṇḍape paścimadvāre śayyāyāṃ viniveśayet //AP_96.073cd/
śaktyādiśaktiparyante(12) vinyasedāsane śubhe /AP_96.074ab/

:n

1 oḍrapuṣpaphalasvarṇaśṛṅgagavodakair iti ga..

2 divyauṣadhijalena vā iti ga..

3 kṣārārṇavādibhiriti ṅa.. , cha.. , ja.. ca

4 saraḥ kumbhajalena tu iti ja..

5 vikarṣaṇaṃ vilepañceti gha.. , ja.. ca

6 bahubhiriti ja..

7 brahmaṇā raktacandanair iti ga.. / brahmaṇā raktajīvakair iti ṅa..

8 bahurūpeṇa iti ga.. , gha.. , ja.. ca

9 stutyādibhistutyamarghayediti kha.. , cha.. ca

10 puruṣātmaneti kha.. , ga.. , gha.. , cha.. ca

11 samācaryeti ga..

12 tarpayediti kha.. , cha.. ca

13 śaktyādimūrtiparyante iti kha.. , gha.. , ja.. ca
:p 319

paścime piṇḍikāntasya nyasedbrahmaśalāntadā(1) //AP_96.074cd/
śastramastra(2) śatālabdhanidrākumbhadhruvāsanaṃ(3) /AP_96.075ab/
prakalpya śivakoṇe ca datvārghyaṃ hṛdayena tu //AP_96.075cd/
utthāpyoktāsane liṅgaṃ śirasā pūrvamastakaṃ /AP_96.076ab/
samāropya nyasettasmin(4) sṛṣṭyā dharmādivandanaṃ(5) //AP_96.076cd/
dadyāddhūpañca sampūjya tathā vāsāṃsi varmaṇā /AP_96.077ab/
gṛhopakṛtinaivedyaṃ hṛdā dadyāt svaśaktitaḥ(6) //AP_96.077cd/
ghṛtakṣaudrayutaṃ pātramabhyaṅgāya padāntike /AP_96.078ab/
deśikaś ca sthitastatra ṣaṭtriṃśattattvasañcayaṃ(7) //AP_96.078cd/
śaktyādibhūmiparyantaṃ svatattvādhipasaṃyutaṃ /AP_96.079ab/
vinyasya puṣpamālābhistrikhaṇḍaṃ(8) parikalpayet //AP_96.079cd/
māyāpadeśaśaktyantanturyāśāṣṭāṃśavartulaṃ(9) /AP_96.080ab/
tatrātmatattvavidyākhyaṃ(10) śivaṃ sṛṣṭikramaṇa tu(11) //AP_96.080cd/
ekaśaḥ pratibhāgeṣu brahmaviṣṇuharādhipān /AP_96.081ab/
vinyasya mūrtimūrtīśān pūrvādikramato yathā //AP_96.081cd/
kṣmāvahniryajamānārkajalavāyuniśākarān /AP_96.082ab/

:n

1 brahmaśilāntatheti kha.. , ṅa.. , cha.. , ja.. ca

2 śastramantreti kha.. , ga.. , gha.. , ṅa.. , cha.. ca

3 nidrākumbha dhruvāsanamiti ja..

4 vyasedasminniti ja..

5 sṛṣṭyā dharmādibandhanamiti kha.. / sṛṣṭyādirarghyādibandhanamiti cha..

6 gṛhopakṛtītyardhaśloko ga.. pustake nāsti

7 ṣaḍliṅgatanusañcayamiti ja.. / ṣaḍviṃśatattvasañcayamiti gha..

8 triśṛṅgamiti ga..

9 māyāśādaśaśaktyantatūryā grāhyā pravartanamiti ja.. / māyāpadeśeti ardhaśloko gha.. pustake nāsti

10 tatrānutattvavidhyākhyamiti ja..

11 sṛṣṭikrameṇa ceti ga..
:p 320

ākāśamūrtirūpāṃstān nyasettadadhināyakān //AP_96.082cd/
sarvaṃ paśupatiṃ(1) cograṃ rudraṃ bhavamakheśvaraṃ(2) /AP_96.083ab/
mahādevañca bhīmañca mantrāstadvācakā ime //AP_96.083cd/
lavaśaṣacayasāś ca hakāraś ca trimātrikaḥ /AP_96.084ab/
praṇavo hṛdayārṇurvā mūlamantro 'thavā kvacit //AP_96.084cd/
pañcakuṇḍātmake yāge(3) mūrtīḥ pañcāthavā nyaset /AP_96.085ab/
pṛthivījalatejāṃsi vāyumākāśameva ca //AP_96.085cd/
kramāttadadhipān pañca(4) brahmāṇaṃ dharaṇodharaṃ /AP_96.086ab/
rudramīśaṃ sadākhyañca sṛṣṭinyāyena mantravit(5) //AP_96.086cd/
mumukṣorvā nivṛttādyāḥ(6) ajātādyāstadīśvarāḥ(7) /AP_96.087ab/
tritattvaṃ vātha(8) sarvatra nyasedvyāptyātmakāraṇaṃ(9) //AP_96.087cd/
śuddhe cātmani vidyeśā aśuddhe lokanāyakāḥ /AP_96.088ab/
draṣṭavyā mūrtipāś caiva bhoginī mantranāyakāḥ //AP_96.088cd/
pañcaviṃśattathaivāṣṭapañcatrīṇi yathākramaṃ /AP_96.089ab/
eṣāntattvaṃ tadīśānāmindrādīnāṃ tato(10) yathā //AP_96.089cd/
oṃ hāṃ śaktitattvāya nama ity ādi(11) / oṃ hāṃ śaktitattvādhipāya(12) nama ity ādi / oṃ hāṃ kṣmāmūrtaye namaḥ / oṃ hāṃ kṣmāmūrtyadhīśāya(13)

:n

1 garbhe paśupatimiti ja..

2 bhavamatheśvaramiti ga.. ,cha.. , ja.. ca
3 pañcadaṇḍātmake mārge iti ja.. / pañcadaṇḍātmake yāge iti ṅa..

4 tadadhipālañceti kha..

5 sṛṣṭinyāsena mantraviditi kha.. , gha.. , ṅa.. ca / sṛṣṭinyāsena pūrvaviditi ja..
6 mumuñcorvinivṛttādyā iti kha..

7 ajātyādyāstadīśvarā iti kha..

8 tritattvaṃ cātheti gha.. , ja.. ca

9 vyāpyātmakāraṇamiti kha.. / vyāptyā svakāraṇamiti gha.. , ṅa.. ca

10 indrādīśāntata iti kha.. , gha.. , cha.. ca

11 nama itīti gha.. , ja.. ca

12 śabdatattvādhipataye iti kha.. , gha.. , cha.. ca

13 śūkṣmamūrtaye iti gha..
:p 321


śivāya nama ity ādi / oṃ hāṃ pṛthivīmūrtaye namaḥ / oṃ hāṃ mūrtyadhipāya(1) brahmaṇe nama ity ādi / oṃ hāṃ śivatattvādhipāya(2) rudrāya nama ity ādi
nābhikandātsamuccārya ghaṇṭānādavisarpaṇaṃ(3) /AP_96.090ab/
brahmādikāraṇatyāgād dvādaśāntasamāśritaṃ //AP_96.090cd/
mantrañca manasā bhinnaṃ prāptānandarasopamaṃ /AP_96.091ab/
dvādaśāntātsamānīya niṣkalaṃ(4) vyāpakaṃ śivaṃ //AP_96.091cd/
aṣṭatriṃśatkalopetaṃ sahasrakiraṇojjvalaṃ /AP_96.092ab/
sarvaśaktimayaṃ sāṅgaṃ dhyātvā liṅge(5) niveśayet //AP_96.092cd/
jīvanyāso bhavedevaṃ liṅge sarvārthasādhakaḥ /AP_96.093ab/
piṇḍikādiṣu tu nyāsaḥ(6) procyate sāmprataṃ yathā //AP_96.093cd/
piṇḍikāñca kṛtasnānāṃ(7) viliptāñcandanādibhiḥ /AP_96.094ab/
sadvastraiś ca samācchādya(8) randhre ca bhagalakṣaṇe //AP_96.094cd/
pañcaratnādisaṃyuktāṃ(9) liṅgasyottarataḥ sthitāṃ /AP_96.095ab/
liṅgavatkṛtavinyāsāṃ(10) vidhivatsamprapūjayet //AP_96.095cd/
kṛtasnānādikāntatra liṅgamūle śilāṃ(11) nyaset /AP_96.096ab/
kṛtasnānādisaṃskāraṃ śaktyantaṃ vṛṣabhaṃ tathā //AP_96.096cd/

:n

1 pṛthivīmūrtyadhipataye iti kha.. / pṛthivīmūrtyadhipāyeti ja.. , gha.. ca

2 śivatattvāyeti ja..

3 ghaṇṭānādavisarpiṇamiti gha.. , ja.. ca

4 niṣphalamiti kha.. , gha.. , ṅa.. ca

5 liṅgamiti ga.. , gha.. , ja.. ca

6 vinyāsa iti ga..

7 kṛtasnātāmiti kha.. , gha.. , ja.. ca

8 sahasraiḥ sāhamāsādyeti ja..

9 yavaratnādisaṃyuktāmiti gha.. , ja.. ca

10 liṅgavatkṛtavinyāsamiti kha.. , cha.. ca

11 kṛtasnānādikāmiti tadvalliṅgamūle śilāmiti kha.. , gha.. , ṅa.. ca / kṛtasnānādikaṃ tadvalliṅgamūle śivāmiti ja..
:p 322

praṇavapūrvaṃ huṃ pūṃ hrīṃ(1) madhyādanyatamena ca /AP_96.097ab/
kriyāśaktiyutāṃ piṇḍīṃ śilāmādhararūpiṇīṃ //AP_96.097cd/
bhasmadarbhatilaiḥ kuryāt prākāratritayantataḥ /AP_96.098ab/
rakṣāyai lokapālāṃś ca sāyudhānyājayedvahiḥ(2) //AP_96.098cd/

oṃ hūṃ hraṃ(3) kriyāśaktaye namaḥ / oṃ hūṃ hrāṃ haḥ(4) mahāgaurī rudradayite svāheti ca(5) piṇḍikāyāṃ / oṃ hāṃ(6) ādhāraśaktaye namaḥ / oṃ hāṃ vṛṣabhāya namaḥ
dhārikāṃ dīptimatyugrā jyotsnā caitā balotkaṭāḥ /AP_96.099ab/
tathā dhātrī vidhātrī ca nyasedvā pañcanāyikāḥ //AP_96.099cd/
vāmā jyeṣṭhā kriyā jñānā(7) bedhā tisrīthavā nyaset /AP_96.100ab/
kriyājñānā tathecchā ca(8) pūrvavacchāntimūrtiṣu //AP_96.100cd/
tamo mohā kṣamī niṣṭhā mṛtyurmāyābhavajvarāḥ(9) /AP_96.101ab/
pañca cātha mahāmohā ghorā ca tritayajvarā //AP_96.101cd/

:n

1 praṇavaṃ pūrvaṃ hūṃ prauṃ hrīṃ iti kha.. / praṇavapūrvaṃ hūṃ sūṃ iti ga.. / praṇavapūrvaṃ krūṃ sūṃ kloṃ krīṃ iti cha.. / praṇavaṃ pūrvahūṃ srīṃ sūṃ hrīṃ iti gha.. / praṇavapūrvaṃ hūṃ sūṃ hūṃ iti ja..

2 sāyudhān pūjayettata iti kha.. , cha.. ca / sāyudhān pūjayedvahiriti ga.. , ṅa.. ca / sāyudhāś ca tyajedvahiriti gha.. / sāyudhānyājagredvahiriti ja..

3 oṃ hūṃ hrīṃ iti ga.. , ṅa.. ca / oṃ hrīṃ iti gha.. / oṃ hrīṃ hrīṃ sa iti ga..

4 oṃ hūṃ hrīṃ sa iti kha.. / oṃ krūṃ hrīṃ sa iti gha.. / oṃ hrīṃ hrīṃ sa iti ga.. / oṃ hrīṃ sa iti gha.. , ṅa.. ca

5 svāheti kha.. , ga.. , ṅa.. , cha.. ca

6 oṃ hrīṃ iti kha.. , ga.. , ṅa.. , cha.. ca

7 kriyā medheti ṅa..

8 tathaivaiccheti ṅa..

9 tamā mohā kṣamā niṣṭhā mṛtyurmāya bhayā jvareti kha.. / umā mohā kṣamā nityā mṛtyurmāyābhayājvarā iti ja..
:p 323

tisrothavā kriyājñānā(1) tathā bādhādhināyikā /AP_96.0102ab/
ātmāditriṣu(2) tattveṣu tīvramūrtiṣu vinyaset //AP_96.0102cd/
atrāpi piṇḍikā brahmaśilādiṣu yathāvidhi /AP_96.0103ab/
gauryādisaṃvarair eva(3) pūrvavat sarvamācaret(4) //AP_96.0103cd/
evaṃ vidhāya vinyāsaṃ gatvā kuṇḍāntikaṃ tataḥ /AP_96.0104ab/
kuṇḍamadhye maheśānaṃ mekhalāsu maheśvaraṃ //AP_96.0104cd/
kriyāśaktiṃ tathānyāsu nādamoṣṭhe ca(5) vinyaset /AP_96.0105ab/
ghaṭaṃ sthaṇḍilavahnīśaiḥ(6) nāḍīsandhānakantataḥ(7) //AP_96.0105cd/
padmatantusamāṃ śaktimudvātena samudyatāṃ(8) /AP_96.0106ab/
viśantī sūryamārgeṇa niḥsarantīṃ samudgatāṃ(9) //AP_96.0106cd/
punaś ca śūnyamārgeṇa(10) viśatīṃ svasya cintayet /AP_96.0107ab/
evaṃ sarvatra sandheyaṃ mūrtipaiś ca parasparaṃ //AP_96.0107cd/
sampūjya dhārikāṃ śaktiṃ kuṇḍe santarpya ca kramāt /AP_96.0108ab/
tattvatattveśvarā murtīrmūrtīrśāṃś ca(11) ghṛtādibhiḥ(12) //AP_96.0108cd/
sampūjya tarpayitvā tu sannidhau saṃhitāṇubhiḥ(13) /AP_96.0109ab/

:n

1 kriyājñānīti ga.. , gha.. ca

2 ājñāditriṣu iti gha..

3 gauryādisañcarair eveti gha.. , ja.. ca

4 pūrvavat sarvamarcayediti kha.. , cha.. ca / pūrvavacca samācarediti ja.. / nyāsaṃ pūrvavadācare sadidi ḍa..

5 nādamadhye ceti ja..

6 ghaṭaṃ sthaṇḍilavargīśair iti kha.. , cha.. ca

7 nāḍīsambhārakaṃ tata iti ja..

8 tattvatattveśvarā mūrtiḥ svargyā tena samucyatāmiti kha.. , cha.. ca / pañcatattvasamāṃ śaktiṃ svadhā tena samudyatāmiti ṅa..

9 samudgamāniti ja..

10 sūryamārgeṇeti cha..

11 mūrti mūrtīśāṃśceti ja..

12 ghaṭasthaṇḍiletyādiḥ, ghṛtādibhiratyantaḥ pāṭho gha.. pustake nāsti

13 saṃhitātmabhiriti kha.. / sahitātmabhiriti cha.. / saṃghaṭāṇubhiriti ja..
:p 324

śataṃ sahasramardhaṃ vā pūrṇayā saha homayet(1) //AP_96.109cd/
tattvatattveśvarā mūrtirmūrtīśāṃś ca kareṇukān(2) /AP_96.110ab/
tathā santarpya sānnidhye juhuyurmūrtipā api //AP_96.110cd/
tato brahmabhiraṅgaiś ca(3) dravyakālānurodhataḥ /AP_96.111ab/
santarpya śaktiṃ kumbhāmbhaḥprokṣite(4) kuśamūlataḥ //AP_96.111cd/
liṅgamūlaṃ ca saṃspṛśya(5) japeyurhomasaṅkhyayā /AP_96.112ab/
sannidhānaṃ hṛdā kuryurvarmaṇā cāvaguṇṭhanaṃ //AP_96.112cd/
evaṃ saṃśodhya brahmādi(6) viṣṇvantādi viśuddhaye /AP_96.113ab/
vidhāya pūrvavatsarvaṃ homasaṅkhyājapādikam //AP_96.113cd/
kuśamadhyāgrayogena liṅgamadhyāgrakaṃ spṛśet /AP_96.114ab/
yathā yathā ca sandhānaṃ tadidānīmihocyate //AP_96.114cd/

oṃ hāṃ haṃ oṃ oṃ oṃ eṃ oṃ bhūṃ bhūṃ vāhyamūrtaye namaḥ(7)

:n

1 evaṃ vidhāyetyādiḥ, pūrṇayā saha homayedityantaḥ saptaślokātmakaḥ pāṭho ga.. pustake nāsti

2 mūrtipāṃś ca kareṇukān iti gha.. , ṅa.. ca

3 brahmabhiraṃśaiśceti kha.. , gha.. ca / brahmabhirajñaiśceti cha.. , ja.. ca

4 santarpya śaktikumbhāmbhaḥprokṣite iti ka.. / santarpyaśāntikumbhasthaiḥ prokṣite iti ja.. / santarpya śāntikumbhāmbhaḥ prokṣite iti gha..

5 sampūjyeti kha.. , cha.. ca

6 brahmādīniti kha.. , ga.. , gha.. , cha ca

7 oṃ hāṃ hāṃ oṃ oṃ oṃ bīṃ oṃ bhūṃ bhūṃ vāstumūrtaye nama iti kha.. , cha.. ca / oṃ hāṃ oṃ hāṃ oṃ oṃ vāṃ oṃ bhūṃ hāṃ vāṃ kṣmāmūrtaye nama iti ja.. / gha.. pustake bhūṃ bhūṃ vāṃ iti viśeṣaḥ / oṃ hāṃ hāṃ oṃ oṃ vāṃ oṃ oṃ hūṃ hūṃ vāhyamūrtaye nama iti ṅa..
:p 325


o hāṃ vāṃ āṃ oṃ āṃ ṣāṃ oṃ bhūṃ bhūṃ vā(1) vahnimūrtaye namaḥ
evañca yajamānādimūrtibhirabhisandheyaṃ(2) /AP_96.115ab/
pañcamūrtyātmakepyevaṃ sandhānaṃ hṛdayādibhiḥ //AP_96.115cd/
mūlena svīyavījair vā jñeyantattvatrayātmake(3) /AP_96.116ab/
śilāpiṇḍo vṛṣeṣvevaṃ pūrṇāchinnaṃ susaṃvaraiḥ(4) //AP_96.116cd/
bhāgābhāgaviśuddhyarthaṃ homaṃ kuryācchatādikaṃ(5) /AP_96.117ab/
nyūnādidoṣamoṣāya śivenāṣṭādhikaṃ śataṃ //AP_96.117cd/
hutvātha(6) yat kṛtaṃ karma śivaśrotre(7) nivedayet /AP_96.118ab/
etatsamanvitaṃ(8) karma tvacchaktau ca mayā prabho //AP_96.118cd/
oṃ namaḥ bhagavate rudrāya rudra namostu te(9)/AP_96.119ab/
vidhipūrṇamapūrṇaṃ vā svaśaktyāpūrya(10) gṛhyatāṃ //AP_96.119cd/
oṃ hrīṃ(11) śāṅkari pūraya(12) svāhā iti piṇḍikāyāṃ /AP_96.120ab/
atha liṅge nyasej jñānī kriyākhyaṃ pīṭhavigrahe //AP_96.120cd/
ādhārarūpiṇīṃ śaktiṃ nyased brahmaśilopari /AP_96.121ab/
nibadhya(13) saptarātraṃ vā pañcarātraṃ trirātrakaṃ //AP_96.121cd/

:n

1 oṃ hāṃ hāṃ vāṃ oṃ oṃ vāṃ oṃ bhūṃ bhūṃ vāṃ iti kha.. , ga.. , cha ca / oṃ hāṃ hāṃ vāṃ oṃ oṃ vāṃ oṃ oṃ oṃ vāṃ hūṃ hūṃ vāṃ iti ja / oṃ oṃ hāṃ vāṃ oṃ oṃ oṃ vāṃ oṃ hūṃ hūṃ iti ṅa..

2 mūrtibhirapi sandheyamiti gha.. , ja.. ca

3 jñeyaṃ tattu trayātmakamiti kha.. , cha.. ca / deyaṃ tatra trayātmake iti ṅa..

4 pūrṇācchinnātmakasaṃvarair iti kha.. , cha.. ca / pūrṇācchinnaṃ svayaṃvarair iti ṅa..

5 śatādhikamiti ga.. , gha.. ca

6 stutvātheti ṅa..

7 śivāgre taditi ṅa..

8 samarpitamiti kha.. , gha.. , ja.. ca

9 rudrāya rudro rudra namostu te iti ṅa.. , ja.. ca

10 svaśaktyāpūjyeti kha.. , cha.. ca

11 oṃ hrūṃ iti gha..

12 pūjayeti kha.. , cha.. , ṅa.. ca

13 nirudhyeti kha.. , ja.. , ṅa.. ca
:p 326

ekarātramatho vāpi yadvā sadyodhivāsanaṃ(1) /AP_96.122ab/
vinādhivāsanaṃ yāgaḥ kṛto 'pi phalapradaḥ //AP_96.122cd/
svamantraiḥ pratyahaṃ deyamāhutīnāṃ śataṃ śataṃ /AP_96.123ab/
śivakumbhādipūjāñca digbilañca nivedayet //AP_96.123cd/
gurvādisahito vāso(2) rātrau niyamapūrvakam /AP_96.124ab/
adhivāsaḥ sa vasatevadherbhāvaḥ samīritaḥ //AP_96.124cd/


:e ity āgneye mahāpurāṇe adhivāsanavidhirnāma ṣaṇṇavatitamo 'dhyāyaḥ

% Chapter {97}


:ś atha saptanavatitamo 'dhyāyaḥ


śivapratiṣṭhākathanaṃ

īśvara uvāca
(3)prātar nitpavidhiṃ kṛtvā dvārapālaprapūjanaṃ /AP_97.001ab/
praviśya pragvidhānena dehaśuddhyādimācaret //AP_97.001cd/
dikpatīṃś ca samabhyarcya śivakumbhañca vardhanīṃ /AP_97.002ab/

:n

1 satyādhivāsanamiti ja..

2 dīkṣāntañca samabhyarcyeti ja..

3 vāsudeva dayāśīla līlayā māṃ samuddhara / gharoddhāre samarthosi mamoddhāre kiyañchramaḥ // iti śloko kha.. , cha.. pustakedhikotrāsti
:p 327

aṣṭamuṣṭikayā(1) liṅgaṃ vahniṃ sanparpya ca kramāt //AP_97.002cd/
śivājñātastato gacchet prāsādaṃ śastramuccaran(2) /AP_97.003ab/
tadgatān prakṣipedvighnān humphaḍantaśarāṇunā(3) //AP_97.003cd/
na madhye sthāpayelliṅgaṃ bedhadoṣaviśaṅkayā /AP_97.004ab/
tasmān madhyaṃ parityajya yavārdhena yavena vā //AP_97.004cd/
kiñcidīśānamāśritya śilāṃ madhye niveśayet /AP_97.005ab/
mūlena tāmanantākhyāṃ sarvādhārasvarūpiṇīṃ(4) //AP_97.005cd/
sarvagāṃ sṛṣṭiyogena vinyasedacalāṃ śilāṃ /AP_97.006ab/
athavānena mantreṇa śivasyāsanarūpiṇīṃ //AP_97.006cd/
oṃ namo vyāpini bhagavati sthire 'cale dhruve /AP_97.007ab/

hraṃ laṃ hrīṃ svāhā(5)
tvayā śivājñayā śakte sthātavyamiha santataṃ //AP_97.007cd/
ityuktvā ca samabhyarcya(6) nirudhyādraudramudrayā(7) /AP_97.008ab/
vajrādīni ca ratnāni tathośīrādikauṣadhīḥ //AP_97.008cd/
lohān hemādikāṃsyantān haritālādikāṃs tathā /AP_97.009ab/
dhānyaprabhṛtiśastrāṃś ca pūrvamuktānanukramāt //AP_97.009cd/
prabhārāgatvadehatvavīryaśaktimayānimān(8) /AP_97.010ab/
bhāvayennekacittastu lokapāleśasaṃvaraiḥ(9) //AP_97.010cd/
pūrvādiṣu ca garteṣu(10) nyasedekaikaśaḥ kramāt(11) /AP_97.011ab/

:n

1 aṣṭaputriyeti kha.. , gha.. , cha.. ca / aṣṭapuṣpikayeti ga.. , ṅa.. , ca / aṣṭapuṣṭikayā iti ja..

2 prāsādamastramuccaran iti kha.. , ṅa.. ca / prasādaṃ śāstramuccaranniti ga.. , ja.. ca

3 huṃ phaḍantaśivātmaneti kha.. , ga.. , cha.. ca / huṃ phaḍantaśivāṇuneti ja..

4 sarvādhānasvarūpiṇīmiti ja..

5 hraṃ laṃ hraṃ svāheti kha.. , cha.. , ca / oṃ hrāṃ laṃ hāṃ svāheti ja..

6 ity uktvā taṃ samabhyarcyeti kha.. , cha.. ca / ity unmūlaṃ samabhyarceti ga.. / ity uccārya samabhyarcyeti ṅa..

7 virundhyādrodhamudrayeti kha.. , ga.. , ṅa.. ca

8 vīryāśaktimanukramāditi gha..

9 lokapāleśasañcarair iti gha..

10 pūrvādivatsvagarteṣu iti ṅa..

11 prabhārāgetyādiḥ nyasedekaikaśaḥ kramāditi pāṭhaḥ, chapustake nāsti
:p 328

hemajaṃ tārajaṃ kūrmaṃ vṛṣaṃ vā dvārasammukhaṃ(1) //AP_97.011cd/
sarittaṭamṛdā yuktaṃ parvatāgramṛdāthavā(2) /AP_97.012ab/
prakṣipenmadhyagartādau(3) yadvā meruṃ suvarṇajaṃ //AP_97.012cd/
madhūkākṣatasaṃyuktamañjanena samanvitaṃ /AP_97.013ab/
pṛthivīṃ rājatīṃ yadvā yadvā hemasamudbhavāṃ //AP_97.013cd/
sarvavījasuvarṇābhyāṃ samāyuktāṃ vinikṣipet(4) /AP_97.014ab/
svarṇajaṃ rājataṃ vāpi sarvalohasamudbhavaṃ(5) //AP_97.014cd/
suvarṇaṃ kṛśarāyuktaṃ padmanālaṃ(6) tato nyaset /AP_97.015ab/
devadevasya śaktyādimūrtiparyantamāsanaṃ //AP_97.015cd/
prakalpya pāyasenātha liptvā(7) guggulunāthavā /AP_97.016ab/
śvabhramācchādya vastreṇa tanutreṇāstrarakṣitaṃ(8) //AP_97.016cd/
dikpatibhyo baliṃ(9) datvā samācānto 'tha deśikaḥ /AP_97.017ab/
śevena vā śilāśvabhrasaṅgadoṣanivṛttaye(10) //AP_97.017cd/
śastreṇa vā śataṃ samyag juhuyāt pūrṇayā saha /AP_97.018ab/

:n
1 dvārasampuṭamiti ga.

2 mṛdā puna iti ga..

3 madhyagartāyāmiti kha.. , gha.. , ṅa.. ca

4 madhūkākṣatettyādiḥ, vinikṣipedityantaḥ pāṭho ga.. pustake nāsti

5 sarvalohasamanvitamiti ga..

6 pañcadhānyamiti kha.. , gha.. ca

7 lipteti gha.. , ṅa.. ca

8 śvabhramācchādya vastreṇa tanmātreṇa svarakṣitamiti kha.. , ṅa.. ca / yantramācchādya śastreṇa tanutreṇa svarakṣitamiti ja.. / śvabhrettyādipāṭho cha.. pustake nāsti

9 dikpālādibhyo balimiti ḍa..

10 śilāstatra saṅgadoṣanivṛttaye iti gha.. , ja.. ca / śilāśvabhramaṅgadoṣavṛttaye iti kha.. , cha.. ca
:p 329

ekaikāhutidānena santarpya vāstudevatāḥ //AP_97.018cd/
samutthāpya hṛdādevamāsanaṃ maṅgalādibhiḥ /AP_97.019ab/
gururdevāgrato gacchenmūrtipaiś ca diśi sthitaiḥ(1) //AP_97.019cd/
caturbhiḥ saha kartavyā devayajñasya(2) pṛṣṭhataḥ /AP_97.020ab/
prāsādādi(3) paribhramya bhadrākhyadvārasammukhaṃ //AP_97.020cd/
liṅgaṃ saṃsthāpya datvārghyaṃ prāsādaṃ sanniveśayet(4) /AP_97.021ab/
dvāreṇa dvārabandhena dvāradeśena tacchilā //AP_97.021cd/
dvārabandhe śikhāśūnye tadardhenātha tadṛte(5) /AP_97.022ab/
varjayan(6) dvārasaṃsparśaṃ dvāreṇaiva maheśvaraṃ //AP_97.022cd/
devagṛhasamārambhe koṇenāpi praveśayet /AP_97.023ab/
ayameva vidhirjñeyo vyaktaliṅge 'pi sarvataḥ //AP_97.023cd/
gṛhe praveśanaṃ dvāre lokair api samīritaṃ /AP_97.024ab/
apadvārapraveśena vidurgotrakṣayaṃ gṛhaṃ(7) //AP_97.024cd/
atha pīṭhe(8) ca saṃsthāpya liṅgaṃ dvārasya sammukhaṃ /AP_97.025ab/
tūryamaṅgalanirgheṣair dūrvākṣatasamanvitaṃ //AP_97.025cd/
samuttiṣṭhaṃ hṛdetyuktvā mahāpāśupataṃ paṭhet /AP_97.026ab/

:n

1 mūrtipaiḥ svadiśi sthitair iti ja..

2 bandhubhiḥ saha kartavyā devayānasyeti kha.. / bandhubhiḥ sahakāre ca devālayasya iti ga.. , ja.. ca

3 prāsādārdhamiti ja..

4 sampraveśayediti gha..

5 tadardhenātha ghātayet iti jha.. / tadardhenātha tatsute iti ga.. / tadardhenātha tadyatimiti gha.. / tadardhe vātha tatsutamiti ja.. / tadardhe nātha tadyute iti ṅa..

6 bandhane iti kha.. / bandhyan iti gha.. / rakṣayan iti jha.. / varjayediti cha..

7 vittagotrakṣayaṃ guhamiti ga..

8 atha caivaṃ iti ja.. , jha.. , gha.. ca
:p 330

apanīya ghaṭaṃ śvabhrād(1) deśiko mūrtipaiḥ saha //AP_97.026cd/
mantraṃ sandhārayitvā tu(2) viliptaṃ(3) kuṅkumādibhiḥ /AP_97.027ab/
śaktiśaktimatoraikyaṃ dhyātvā caiva tu rakṣitaṃ(4) //AP_97.027cd/
layāntaṃ(5) mūlamuccārya spṛṣṭvā śvabhre niveśayet(5) /AP_97.028ab/
aṃśena brahmabhāgasya yadvā aṃśadvayena ca //AP_97.028cd/
ardhena vāṣṭamāṃśena sarvasyātha praveśanaṃ(7) /AP_97.029ab/
vidhāya sīsakaṃ nābhidīrghābhiḥ(8) susamāhitaḥ //AP_97.029cd/
śvabhraṃ(9) vālukayāpurya brūyāt sthirībhaveti ca(10) /AP_97.030ab/
tato liṅge sthirībhūte dhyātvā(11) sakalarūpiṇaṃ //AP_97.030cd/
mūlamuccārya śaktyantaṃ sṛṣṭyā ca niṣkalaṃ(12) nyaset /AP_97.031ab/
sthāpyamānaṃ yadā liṅgaṃ yāmyāṃ diśamathāśrayet(13) //AP_97.031cd/
tattaddigīśamantreṇa pūrṇāntaṃ dakṣiṇānvitaṃ /AP_97.032ab/

:n

1 ghaṭaṃ tatra iti jha..

2 mantraṃ sandhārayitvātha iti kha.. / patrasthaṃ dhārayitvā tu, iti gha..

3 suliptamiti ga..

4 lakṣitamiti gha.. , ja.. , jha.. , ca

5 namontamiti ḍa..

6 śaktimudre niveśayediti ja..

7 ardhena cāṣṭamāṃśena sarvasyādhaḥ praveśanam iti ja..

8 sīsakaṃ vāgbhirdīrghābhiriti cha.. / sīsakaṃ cāpi dīrghāriti ja..

9 atheti ka.. , ṅa.. , cha.. ca

10 layāmantamityādiḥ, sthirībhaveti ca ity antaḥ sārdhaślokadvayātmakaḥ pāṭho jha.. pustake nāsti

11 dhyāyediti gha..

12 sṛṣṭyādivikalamiti jha.. / sṛṣṭyādiniṣphalamiti kha.. , gha.. , ca / sṛṣṭyādi niṣphalamiti ga.. , ḍa.. ca

13 tato liṅge ity ādiḥ, diśamathāśrayedityantaḥ pāṭho ja.. pustake nāsti
:p 331

savye sthāne ca vakre ca(1) calite sphuṭitepi vā //AP_97.032cd/
juhuyān mūlamantreṇa bahurūpeṇa(2) vā śataṃ /AP_97.033ab/
kuñcānyeṣvapi doṣeṣu śivaśāntiṃ samāśrayet(3) //AP_97.033cd/
yuktaṃ nyāsādibhirliṅgaṃ(4) kurvannevaṃ na doṣabhāk /AP_97.034ab/
pīṭhabandhamataḥ kṛtvā lakṣaṇasyāṃśalakṣaṇaṃ(5) //AP_97.034cd/
gaurīmantraṃ layaṃ nītvā sṛṣṭyā piṇḍīñca vinyaset /AP_97.035ab/
sampūrya pārśvasaṃsiddhiṃ vālukāvajralepanaṃ(6) //AP_97.035cd/
tato mūrtidharaiḥ sārdhaṃ guruḥ śāntiṃ ghaṭordhvataḥ /AP_97.036ab/
saṃsthāpya kalaśair anyaistadvat(7) pañcāmṛtādibhiḥ //AP_97.036cd/
vilipya candanādyaiś ca(8) sampūjya jagadīśvaraṃ /AP_97.037ab/
umāmaheśamantrābhyāṃ tau spṛśelliṅgamudrayā //AP_97.037cd/
tatastritattvavinyāsaṃ ṣaḍarcādipuraḥsaraṃ(9) /AP_97.038ab/
kṛtvā mūrtiṃ tadīśānāmaṅgānāṃ brahmaṇāmatha //AP_97.038cd/
jñānī liṅge(10) kriyāpīṭhe vināsya snāpayettataḥ /AP_97.039ab/
gandhair vilipya sandhūpya vyāpitve śive nyaset //AP_97.039cd/
sragdhūpadīpanaivedyair hṛdayena phalāni ca /AP_97.040ab/

:n

1 vakreṇeti kha..

2 catūrūpeṇa iti jha..

3 sthāpyamānamityādiḥ, śāntaṃ samāśrayat ity antaḥ pāṭhī ga.. , ṅa.. , pustake nāsti

4 uktanyāsavidhiṃ liṅge iti kha.. / uktanyāsavidhau liṅge iti ga..

5 pīṭha bandhamadhaḥ kṛtvā kurvanneva na doṣabhāk iti kha.. , ga.. ca / pīṭha bandhamataḥ kṛtvā lakṣaṇasyāṅgalakṣaṇamiti gha..

6 pārśvasiddhiṃ ca vālukāvrajalepanamiti ja..

7 saptāranyakalaśair anyaiḥ stutvā iti jha..

8 caturājyaiś ca iti jha..

9 ṣaḍarghādipuraḥsaramiti jha.. / ṣaḍagrādipuraḥsaramiti kha..

10 jñānaliṅge iti jha..
:p 332

vinivedya yathāśakti samācamya maheśvaraṃ //AP_97.040cd/
datvārghaṃ ca japaṃ kṛtvā(1) nivedya varade kare(2) /AP_97.041ab/
candrārkatārakaṃ yāvan mantreṇa śaivamūrtipaiḥ(3) //AP_97.041cd/
svecchayaiva tvayā nātha sthātavyamiha mandire /AP_97.042ab/
praṇamyeva vahirgatvā(4) hṛdā vā praṇavena vā //AP_97.042cd/
saṃsthāpya vṛṣabhaṃ paścāt pūrvavadvalimācaret /AP_97.043ab/
nyūnādidoṣamoṣāya(5) tato mṛtyujitā śataṃ //AP_97.043cd/
śivena saśivo hutvā śāntyarthaṃ pāyasena ca /AP_97.044ab/
jñānājñānakṛtaṃ yacca tat pūraya mahāvibho(6) //AP_97.044cd/
hiraṇyapaśubhūmyādi(7) gītavādyādihetave /AP_97.045ab/
ambikeśāya tad bhaktyā śaktyā sarvaṃ nivedayet //AP_97.045cd/
dānaṃ mahotsavaṃ paścāt kuryāddinacatuṣṭayaṃ /AP_97.046ab/
trisandhyaṃ tridinaṃ mantrī homayen mūrtipaiḥ saha //AP_97.046cd/
caturthehani pūrṇāñca carukaṃ bahurūpiṇā /AP_97.047ab/
nivedya sarvakuṇḍeṣu sampātāhutisodhitam(8) //AP_97.047cd/
dinacatuṣṭayaṃ yāvattannirmālyantadūrdhataḥ /AP_97.048ab/
nirmālyāpanayaṃ kṛtvā snāpayitvā tu(9) pūjayet //AP_97.048cd/
pūjā sāmānyaliṅgeṣu kāryā sādhāraṇāṇubhiḥ(10) /AP_97.049ab/

:n

1 jalaṃ hutvā iti ga..

2 nivedya varadevake iti ja..

3 mantreśair mūrtipaiḥ saha iti jha.. / mantreśair mūrtijaiḥ saha iti gha..

4 vahiṣkṛtvā iti jha.. / vahirhatvā iti gha..

5 nyūnādidoṣamokṣāyeti ja.. / nyānādidoṣanāśāyeti ṅa..

6 mahāprabho iti jha..

7 hiraṇyavastradhūpādi iti jha..

8 pāyasāhutisodhitamiti jha.. / sampātāhutiśodhanamiti ga..

9 snāpayitvā ca iti ga..

10 sādhāraṇāṃśubhiriti kha.. / sādhāraṇādikamiti ga..
:p 333

vihāya liṅgacaitanyaṃ kuryāt sthāṇuvisarjanaṃ //AP_97.049cd/
asādhāraṇaliṅgeṣu kṣamasveti visarjanaṃ /AP_97.050ab/
āvāhanamabhivyaktirvisargaḥ śaktirūpatā //AP_97.050cd/
pratiṣṭhānte kvacit proktaṃ sthirādyāhutisaptakaṃ /AP_97.051ab/
sthiras tathāprameyaścānādibodhastathaiva ca //AP_97.051cd/
nityotha sarvagaś caivāvināśī dṛṣṭa eva ca(1) /AP_97.052ab/
ete guṇā maheśasya sannidhānāya kīrtitāḥ(2) //AP_97.052cd/
oṃ namaḥ śivāya sthiro bhavetyāhutīnāṃ kramaḥ /AP_97.053ab/
evametañca sampādya vidhāya śivakumbhavat(3) //AP_97.053cd/
kumbhadvayañca tanmadhyādekakumbhāmbhasā bhavaṃ /AP_97.054ab/
saṃsnāpya tad dvitīyantu kartṛsnānāya dhārayet //AP_97.054cd/
datvā baliṃ samācamya vahirgacchet śivājñayā(4) /AP_97.055ab/
jagatīvāhyataś caṇḍamaiśānyāndiśi mandire //AP_97.055cd/
dhāmagarbhapramāṇe ca(5) supīṭhe(6) kalpitāsane /AP_97.056ab/
pūrvavan nyāsahomādi vidhāya dhyānapūrvakaṃ //AP_97.056cd/
saṃsthāpya vidhivattatra brahmāṅgaiḥ(7) pūjayettataḥ /AP_97.057ab/
aṅgāni pūrvayuktāni(8) brahmāṇī tvarcanā yathā(9) //AP_97.057cd/

:n

1 vilāsī tṛpta eva ca iti kha.. , ṅa.. , cha.. , ja.. ca / avināśī tṛpta eva ca iti ṅa..

2 sannidhāya prakīrtitā iti kha.. , cha.. ca

3 oṃ nama ity ādi, śivakumbhavat ity antaḥ pāṭho jha.. pustake nāsti / śivāya śivakumbhavat iti ga..

4 vahiḥ kumbhe śivājñayā iti jha..

5 vāmagarbhapramāṇena iti jha..

6 svapīṭhe iti ga..

7 brahmādyair iti ga.. , jha.. ca

8 pūrvamuktāni iti kha.. , ga.. , ṅa.. , cha.. ca / pūrvabhuktānīti ja..

9 tvadhunā yathā iti kha..
:p 334

evaṃ sadyojātāya oṃ hrūṃ phaṭ(1) namaḥ / oṃ viṃ vāmadevāya hrūṃ phaṭ namaḥ / oṃ buṃ(2) aghorāya hrūṃ phaṭ namaḥ / oṃ(3) tatpuruṣāya vaumīśānāya ca hrūṃ phaṭ ||
japaṃ vivedya(4) santarpya vijñāpya natipūrvakaṃ /AP_97.058ab/
devaḥ sannihito yāvattāvattvaṃ sannidho bhava //AP_97.058cd/
nyūnādhikañca yatkiñcit kṛtamajñānato mayā(5) /AP_97.059ab/
tavatprasādena caṇḍeśa tat sarvaṃ paripūraya //AP_97.059cd/
vāṇaliṅge vāṇarohe(6) siddhaliṅge svayambhuvi /AP_97.060ab/
pratimāsu ca sarvāsu na caṇḍo 'dhikṛto bhavet //AP_97.060cd/
advaitabhāvanāyukte sthaṇḍileśavidhāvapi(7) /AP_97.061ab/
abhyarcya caṇḍaṃ sasutaṃ yajamānaṃ hi bhāryayā //AP_97.061cd/
pūrvasthāpitakumbhe na snāpayet snāpakaḥ(8) svayaṃ /AP_97.062ab/
sthāpakaṃ yajamānopi sampūjya ca(9) maheśavat(10) //AP_97.062cd/
vittaśāṭhyaṃ vinā dadyād bhūhiraṇyādi(11) dakṣiṇāṃ /AP_97.063ab/

:n

1 oṃ sadyojātāya hūṃ phaṭ iti jha.. / evaṃ sadyojātāya oṃ hrūṃ phaṭ nama iti kha.. , cha.. ca / oṃ evaṃ sadyo jātāya hūṃ phaṭ nama iti ga.. , ja.. ca

2 oṃ vaṃ iti jha..

3 oṃ evaṃ ceti cha.. / oṃ evaṃ cediti ṅa.. / oṃ vai iti ja..

4 dhūpaṃ nivedya iti gha..

5 kṛtamajñānatopi vā iti ga..

6 bāṇaliṅge cale lohe iti ja..

7 sthaṇḍile sannidhāvapi iti ja.. , jha.. ca

8 sthāpaka iti ja..

9 prapūjya ca iti ja..

10 maheśvaramiti kha.. , cha.. ca

11 gohiraṇyādi iti ja.. , jha.. ca
:p 335

mūrtimān vidhivat paścāt jāpakān brāhmaṇāṃs tathā //AP_97.063cd/
devajñaṃ śilpinaṃ prārcya dīnānāthādi(1) bhojayet /AP_97.064ab/
yadatra sammukhībhāve svedito bhagavanmayā //AP_97.064cd/
kṣamasva nātha tat sarvaṃ kāruṇyāmbunidhaṃ mama(2) /AP_97.065ab/
iti vijñaptiyuktāya yajamānāya sadguruḥ //AP_97.065cd/
pratiṣṭhāpuṇyasadbhāvaṃ(3) sphurattārakasaprabhaṃ(4) /AP_97.066ab/
kuśapuṣpākṣatopetaṃ svakareṇa samarpayet //AP_97.066cd/
tataḥ pāśapatopetaṃ(5) praṇamya parameśvaraṃ /AP_97.067ab/
tato 'pi balibhirbhūtān sannidhāya nibodhayet //AP_97.067cd/
sthātavyaṃ bhavatā tāvad yāvat sannihito haraḥ(6) /AP_97.068ab/
gururvastrādisaṃyuktaṃ gṛhṇīyādyāgamaṇḍapaṃ //AP_97.068cd/
sarvopakaraṇaṃ śilpī tathā snāpanamaṇḍapaṃ(7) /AP_97.069ab/
anye devādayaḥ sthāpyā mantrair āgamasambhavaiḥ //AP_97.069cd/
ādivarṇasya bhedādvā(8) sutattvavyāptibhāvitāḥ(9) /AP_97.070ab/
sādhya(10) pramukhadevāś ca saridoṣadhayas tathā //AP_97.070cd/
kṣetrapāḥ kinnarādyāś ca pṛthivītattvamāśritāḥ /AP_97.071ab/

:n

1 dīnānāthāṃśceti ja..

2 deva tvaṃ nātha tat sarvaṃ kāruṇyān manave nama iti jha..

3 pratiṣṭhāyajñasambhāramiti ga..

4 sphurattārakasannibhamiti

5 tataḥ paśupatiṃ japtvā iti kha.. , ga.. ca

6 bhava iti kha.. , gha.. ca

7 gururvastrāṇītyādiḥ, snānamaṇḍapamityantaḥ pāṭho jha.. pustake nāsti

8 ādivarṇasya śeṣādvā iti jha..

9 svātantryā vyāptirīritā iti ga.. / svatattvavyāptibhāvitā iti cha.. / svatantravyāptibhedata iti ja..

10 jāpya iti jha..
:p 336

snānaṃ sarasvatīlakṣmīnadīnāmambhasi kvacit //AP_97.071cd/
bhuvanādhipatīnāñca sthānaṃ yatra vyavasthitiḥ /AP_97.072ab/
aṇḍavṛddhipradhānāntaṃ tritattvaṃ brahmaṇaḥ padaṃ //AP_97.072cd/
tanmātrādipradhānāntaṃ(1) padametat trikaṃ hareḥ(2) /AP_97.073ab/
nāṭyeśagaṇamātṝṇāṃ yakṣeśaśarajanmanāṃ //AP_97.073cd/
aṇḍajāḥ śuddhavidyāntaṃ padaṃ gaṇapates tathā /AP_97.074ab/
māyāṃśadeśaśaktyanataṃ śivā śivoptarociṣāṃ(3) //AP_97.074cd/
padamīśvaraparyantaṃ vyaktārcāsu ca kīrtitaṃ /AP_97.075ab/
kūrmādyaṃ kīrtitaṃ yacca yacca ratnādipañcakaṃ(4) //AP_97.075cd/
pratikṣipet pīṭhagarte ca pañcabrahmaśilāṃ vinā /AP_97.076ab/
ṣaḍbhirvibhājite garte(5) tyaktvā bhāvañca pṛṣṭhataḥ //AP_97.076cd/
sthāpanaṃ pañcamāṃśe ca yadi vā vasubhājite /AP_97.077ab/
sthāpanaṃ saptame bhāge pratimāsu sukhāvahaṃ //AP_97.077cd/
dhāraṇābhirviśuddhiḥ syāt sthāpane lepacitrayoḥ /AP_97.078ab/
snānādi mānasantatra śilāratnādiveśanaṃ(6) //AP_97.078cd/
netrodghāṭanamantreṣṭamāsanādiprakalpanaṃ /AP_97.079ab/
pūjā nirambubhiḥ puṣpair yathā citraṃ na duṣyati //AP_97.079cd/
vidhistu calaliṅgeṣu sampratyeva nigadyate /AP_97.080ab/

:n

1 tanmātrādiprayāṇāntamiti kha..

2 tattvamekaṃ citraṃ hareriti gha..

3 snānaṃ sarasvatītyādiḥ, rociṣāmityantaḥ pāṭho jha.. pustake nāsti

4 yadratnādikapañcakamiti ja..

5 ṣaḍabhirbhājite garbhe iti ṅa..

6 śilāvāhādiveśanaṃ iti jha.. / śilāratnaniveśanamiti kha..
:p 337

pañcabhirvā tribhirvāpi pṛthak kuryād(1) vibhājite(2) //AP_97.080cd/
bhagatrayeṇa bhāgāṃśo bhavedbhāgadvayena vā /AP_97.081ab/
svapīṭheṣvapi(3) tadvat syālliṅgeṣu tattvabhedataḥ //AP_97.081cd/
sṛṣṭimantreṇa saṃskāro vidhivat sphāṭikādiṣu /AP_97.082ab/
kiñca brahmaśilāratnaprabhūteścānivedanaṃ(4) //AP_97.082cd/
yojanaṃ piṇḍikāyāś ca manasā parikalpayet /AP_97.083ab/
svayambhūvāṇaliṅgādau(5) saṃskṛtau niyamo na hi //AP_97.083cd/
snāpanaṃ saṃhitāmantrair nyāsaṃ homañca kārayet /AP_97.084ab/
nadīsamudrarohāṇāṃ sthāpanaṃ pūrvavan mataṃ //AP_97.084cd/
aihikam mṛṇmayaṃ liṅgaṃ piṣṭakādi ca takṣaṇāt(6) /AP_97.085ab/
kṛtvā sampūjayecchuddhaṃ sīkṣaṇādividhānataḥ(7) //AP_97.085cd/
samādāya tato mantrānātmānaṃ sannidhāya ca /AP_97.086ab/
tajjale prakṣipelliṅgaṃ vatsarāt kāmadaṃ bhavet //AP_97.086cd/
viṣṇvādisthāpanaṃ caiva pṛyaṅmantraiḥ samācaret /AP_97.087ab/

:e ity āgneye mahāpurāṇe śivapratiṣṭhā(8) nāma saptanavatitamo 'dhyāyaḥ ||

:n

1 pṛthak pīṭhe iti kha.. , ga.. , gha.. ca

2 sthāpanamityādiḥ, kuryād vibhājite ity antaḥ pāṭho ṅa.pustake nāsti

3 svapīṭhe snapite iti kha..

4 prabhūtepyadhiveśanamiti gha..

5 vāṇaliṅgānāmiti ja..

6 piṣṭakādi ca tatkramāditi cha.. , ja.. ca

7 mṛṣṭimantreṇetyādiḥ dīkṣaṇādividhānata ity antaḥ pāṭho ga.. pustake nāsti

8 śivapūjā iti ka..
:p 338

% Chapter {98}

:ś athāṣṭanavatitamo 'dhyāyaḥ ||

gaurīpratiṣṭhākathanaṃ

īśvara uvāca
vakṣye gaurīpratiṣṭhāñca pūjayā sahitāṃ śṛṇu /AP_98.001ab/
maṇḍapādyaṃ puro yacca(1) saṃsthāpya cādhiropayet //AP_98.001cd/
śayyāyāntāṃś ca vinyasya mantrānmūrtyādikān guha /AP_98.002ab/
ātmavidyāśivāntañca(2) kuryādīśaniveśanaṃ //AP_98.002cd/
śaktiṃ parāṃ tato(3) nyasya hutvā(4) japtvā ca pūrvavat /AP_98.003ab/
sandhāya ca tathā piṇḍīṃ(5) kriyāśaktisvarūpiṇīṃ //AP_98.003cd/
sadeśavyāpikāṃ dhyātvā nyastaratnādikāṃ tathā /AP_98.004ab/
evaṃ saṃsthāpya tāṃ paścāddevīntasyānniyojayet //AP_98.004cd/
paraśaktisvarūpāntāṃ svāṇunā(6) śaktiyogataḥ /AP_98.005ab/
tato nyaset kriyāśaktiṃ pīṭhe jñānañca vigrahe //AP_98.005cd/
tatopi vyāpinīṃ śaktiṃ samāvāhya niyojayet /AP_98.006ab/
ambikāṃ śivanāmnīñca samālabhya(7) prapūjayet //AP_98.006cd/

oṃ ādhāraśaktaye namaḥ / oṃ kūrmāya namaḥ / oṃ skandāya ca tathā namaḥ / oṃ hrīṃ nārāyaṇāya namaḥ / oṃ aiśvaryāya namaḥ

:n

1 maṇḍapādyaṃ praviśecca iti ga..

2 śivāstraṃ ceti gha..

3 tathā śaktiṃ parāmiti kha..

4 stutveti ja..

5 caṇḍīmiti kha..

6 ātmaneti cha..

7 tryambakeśīti nāmnīñca samārabhyeti ja..
:p 339

oṃ aṃ adhaśchadanāya namaḥ / oṃ padmāsanāya namaḥ / oṃ ūrdhvacchadanāya namaḥ / oṃ padmāsanāya namaḥ / atha sampūjyāḥ keśavās tathā / oṃ hrīṃ karṇikāya namaḥ / oṃ kṣaṃ puṣkarākṣebhya(1) ihārcayet / oṃ hāṃ puṣṭyai hrīṃ ca jñānāyai hrūṃ kriyāyai tato namaḥ / oṃ nālāya namaḥ / ruṃ dharmāya namaḥ(2) / ruṃ jñānāya vai namaḥ(3) / oṃ vairāgyāya vai namaḥ / oṃ vai adharmāya namaḥ(4) / oṃ ruṃ ajñānāya vai namaḥ / oṃ avairāgyāya vai namaḥ / aṃ anaiśvaryāya namaḥ / huṃ vāce huṃ ca rāgiṇyai kraiṃ jvālinyai tato namaḥ / oṃ hrauṃ śamāyai(5) ca namaḥ / hruṃ jyeṣṭhāyai tato namaḥ / oṃ hrauṃ rauṃ krauṃ navaśaktyai gauṃ ca gauryāsanāya ca / gauṃ gaurīmūrtaye namaḥ / gauryā mūlamathocyate / oṃ hrīṃ saḥ(6) mahāgauri rudradayite svāhā / gauryai namaḥ / gāṃ hrūṃ hrīṃ śivo gūṃ syāt śivāyai kavacāya ca / goṃ netrāya ca goṃ astrāya oṃ gauṃ vijñānaśaktaye, oṃ gūṃ kriyāśaktaye namaḥ(7) / pūrvādau śākrādikān / oṃ suṃ subhāgāyai namaḥ / hrīṃ vījalalitā tataḥ / oṃ hrīṃ kāminyai ca namaḥ / oṃ hrūṃ syāt kāmaśālinīmantrair gaurīṃ pratiṣṭhāpya prārcya japtvātha sarvabhāk(8) ||


:e ity āgneye mahāpurāṇe gaurīpratiṣṭhā nāmāṣṭanavatitamo 'dhyāyaḥ

:n

1 oṃ khaṃ puṣkarebhya iti kha..

2 dhaṃ dharmāya nama iti kha..

3 vaṃ jñānāya nama iti kha..

4 ruṃ adharmāya nama iti ṅa..

5 vāmāyai iti kha.. , ga.. , gha.. , ṅa.. ca

6 oṃ hūṃ sa iti gha..

7 hrīṃ kriyāśaktaye nama iti jha.. / oṃ kriyāśaktaye nama iti gha..

8 japtvānurūpataḥ iti ga.. , cha.. , ca
:p 340

% Chapter {99}


:ś athonaśatatamo 'dhyāyaḥ


sūryapratiṣṭhākathanaṃ

īśvara uvāca
vakṣye sūryapratiṣṭhāñca pūrvavanmaṇḍapādikaṃ /AP_99.001ab/
snānādikañca samyādya(1) pūrvoktavidhinā tataḥ //AP_99.001cd/
vidyāmāsanaśayyāyāṃ sāṅgaṃ vinyasya bhāskaraṃ /AP_99.002ab/
tritattvaṃ vinyasettatra sasvaraṃ khādipañcakaṃ //AP_99.002cd/
śuddhyādi pūrvavat kṛtvā piṇḍīṃ saṃśodhya pūrvavat /AP_99.003ab/
sadeśapadaparyantaṃ vinyasya tattvapañcakaṃ(2) //AP_99.003cd/
śaktyā ca sarvatomukhyā saṃsthāpya vidhivatataḥ /AP_99.004ab/
svāṇunā(3) vidhivat sūryaṃ śaktyantaṃ(4) sthāpayedguruḥ //AP_99.004cd/
svāmyantamathavādityaṃ pādāntannāma dhārayet /AP_99.005ab/
sūryamantrāstu(5) pūrvoktā draṣṭavyāḥ sthāpanepi ca(6) //AP_99.005cd/

:e ity āgneye mahāpurāṇe sūryapratiṣṭhā nāmaikonaśatatamo 'dhyāyaḥ ||

:n

1 snānādikaṃ ca sampūjya iti kha.. , cha.. , ca

2 vinyasya padapañcakamiti cha.. / vinyasya ratnapañcakamiti ja..

3 ātmaneti cha..

4 śaktyarthamiti ṅa..

5 sūryamantrāśceti cha..

6 sthāpanepi veti ja..
:p 341

% Chapter {100}


:ś atha śatatamo 'dhyāyaḥ


dvārapratiṣṭhākathanaṃ

īśvara uvāca
dvārāśritapratiṣṭhāyā vakṣyāmi vidhimapyatha /AP_100.001ab/
dvārāṅgāni kaṣāyādyaiḥ saṃskṛtya śayane nyaset //AP_100.001cd/
mūlamadhyāgrabhāgeṣu trayamātmādiseśvaraṃ /AP_100.002ab/
vinyasya sanniveśyātha(1) hutvā japtvātra rūpataḥ(2) //AP_100.002cd/
dvārādatho yajedvāstuntatraivānantamantritaḥ /AP_100.003ab/
ratnādipañcakaṃ nyasya śāntihomaṃ vidhāya ca //AP_100.003cd/
yavasiddhārthakākrāntā ṛddhivṛddhimahātilāḥ /AP_100.004ab/
gomṛtsarṣaparāgendramohanīlakṣaṇāmṛtāḥ //AP_100.004cd/
rocanā rug vaco dūrvā prāsādadhaś ca poṭalīṃ /AP_100.005ab/
prakṛtyodumbare baddhvā rakṣārthaṃ praṇavena tu //AP_100.005cd/
dvāramuttarataḥ kiñcidāśritaṃ sanniveśayet /AP_100.006ab/
ātmatattvamadho nyasya vidyātattvañca śākhayoḥ //AP_100.006cd/
śivamakāśadeśe ca vyāpakaṃ sarvamaṅgale(3) /AP_100.007ab/
tato maheśanāthaṃ ca vinyasenmūlamantrataḥ //AP_100.007cd/

:n

1 vinyasya ca niveśayātha iti kha.. / vinyasya sannibodhyātheti ja..

2 ajaptvānurūpata iti ga..

3 sarvapuṣkalamiti kha.. , gha.. ca
:p 342

dvārāśritāṃś ca talpādīn(1) kṛtayuktaiḥ(2) svanāmabhiḥ /AP_100.008ab/
juhuyācchatamardhaṃ vā dviguṇaṃ śaktitothavā(3) //AP_100.008cd/
nyūnādidoṣamoṣārthaṃ hetito juhuyāccchataṃ(4) /AP_100.009ab/
digbalimpūrvavaddhutvā(5) pradadyāddakṣiṇādikaṃ //AP_100.009cd/

:e ity āgneye mahāpurāṇe dvārapratiṣṭhā nāma śatatamo 'dhyāyaḥ ||

% Chapter {101}

:ś athaikādhikaśatatamo 'dhyāyaḥ ||


prāsādapratiṣṭhā

īavara uvāca
prāsādasthāpanaṃ vakṣye taccaitanyaṃ svayogataḥ(6) /AP_101.001ab/
śukanāśāsamāptau tu pūrvavedyāś ca madhyataḥ //AP_101.001cd/
ādhāraśaktitaḥ padme vinyaste praṇavena ca(7) /AP_101.002ab/
svarṇādye katamoddbhataṃ pañcagavyena saṃyutaṃ //AP_101.002cd/
madhukṣīrayutaṃ kumbhaṃ nyastaratrādipañcakaṃ(8) /AP_101.003ab/
sragvastraṃ gandhaliptañca gandhavatpuṣpabhūṣitaṃ(9) //AP_101.003cd/
cūtādipallavānāñca kṛtī kṛtyañca vinyaset(10) /AP_101.004ab/

:n

1 nandyādīna iti kha..

2 kṛtyayuktair iti ja..

3 śaktito yathā iti ga..

4 bhāgatrayeṇetyādiḥ, juhuyācchatamityantaḥ pāṭho jha.. pustake nāsti / atra katipayaślokādhiko 'dhyāyatrayātmakaḥ pāṭhaḥ patitosti

5 pūrvavad datvā iti ga.. , gha ca

6 taccaitanyañca yogata iti ga.. / taccaitanyasvayogata iti cha..

7 vinyaste praṇavena tu iti kha.. , cha.. , ja.. , jha.. ca / vinyaset praṇavena tu iti ga..

8 madhukṣīrayutaṃ nyastaratnādipañcakaṃ tata iti ga..

9 gandhavatpuṣpadhūpitamiti ga.. , ṅa.. , cha.. ca

10 vahnikṛta padmaṃ vinyasediti kha.. / vahnikūpaṃ yavaṃ nyasediti ga.. / vahnikūpeṣu ca nyasediti ja..
:p 343

pūrakeṇa samādāya sakalīkṛtavigrahaḥ //AP_101.004cd/
sarvātmabhinnātmānaṃ svāṇunā(1) svāntamārutaḥ /AP_101.005ab/
ājñayā bodhayecchambhau(2) recakena tato guruḥ //AP_101.005cd/
dvādaśāntāt(3) samādāya sphuradvahnikaṇopamaṃ /AP_101.006ab/
nikṣipet kumbhagarbhe ca nyastatantrātivāhikaṃ(4) //AP_101.006cd/
vigrahantadguṇānāñca bodhakañca kalādikaṃ /AP_101.007ab/
kṣāntaṃ vāgīśvaraṃ(5) tattu brātaṃ tatra niveśayet //AP_101.007cd/
daśa nāḍīrdaśa prāṇānindriyāṇi trayodaśa /AP_101.008ab/
tadadhipāṃś ca saṃyojya praṇavādyaiḥ svanāmabhiḥ //AP_101.008cd/
svakāryakāraṇatvena(6) māyākāśaniyāmikāḥ(7) /AP_101.009ab/
vidyeśān prerakān śambhuṃ vyāpinañca susamvaraiḥ(8) //AP_101.009cd/
aṅgāni ca(9) vinikṣipya nirundhyādrodhamudrā(10) /AP_101.010ab/
suvarṇādyudbhavaṃ yadvā puruṣaṃ puruṣānugaṃ //AP_101.010cd/
pañcagavyakaṣāyādyaiḥ pūrvavat saṃskṛtantataḥ /AP_101.011ab/
śayyāyāṃ kumbhamāropya dhyātvā rudramumāpatiṃ //AP_101.011cd/

:n

1 sarvātmabhinnātmānaṃ svātmanā iti kha.. / sarvātmābhinnamātmā ca sthāṇuneti ja..

2 bodhayecchaktau iti kha.. , gha.. ca

3 dvādaśāntamiti ga.. , ja.. ca

4 nyasya tatra yathākramamiti ga.. / nyasya tatrābhivāhikamiti cha.. / nyasya tatrābhivādakamiti ja..

5 vāmeśvaramiti kha.. / bāṇeśvaramiti ṅa..

6 akāryakāraṇatve neti kha.. , cha.. ca

7 prayāmikā iti kha.. , cha.. ca

8 vyāpinañca svaśaktita iti jha.. / vyāpinañcāsya saṃsravair iti ṅa..

9 ajñāne ceti gha.. , jha.. ca / aṅkādi ceti ṅa..

10 nirmañchya droṇamudrayā iti ga.. / nirundhyād dravamudrayā iti jha..
:p 344

tasmiṃś ca śivamantreṇa vyāpakatvena viyaset /AP_101.012ab/
sannidhānāya homañca praokṣaṇaṃ sparśanaṃ japaṃ //AP_101.012cd/
sānnidhyābodhanaṃ(1) sarvambhāgatrayavibhāgataḥ /AP_101.013ab/
vidhāyaivaṃ(2) prakṛtyante(3) kumbhe taṃ viniveśayet //AP_101.013cd/


:e ity āgneye mahāpurāṇe prāsādakṛtyapratiṣṭhā nāmaikādhikaśatatamo 'dhyāyaḥ

% Chapter {102}


:ś atha dvyadhikaśatatamo 'dhyāyaḥ


dhvajāropaṇaṃ

īśvara uvāca
cūlake dhvajadaṇḍe ca(4) dhvaje devakule tathā /AP_102.001ab/
pratiṣṭhā ca yathoddiṣṭā(5) tathā skanda vadāmi te(6) //AP_102.001cd/
taḍāgārdhapraveśādvā yadvā savārdhaveśanāt /AP_102.002ab/
aiṣṭake dārujaḥ(7) śūlaḥ śailaje dhāmni śailajaḥ(8) //AP_102.002cd/
vaiṣṇavādau ca cakrāḍhyaḥ kumbhaḥ syānmūrtimānataḥ /AP_102.003ab/
sa ca triśūlayuktastu agracūlābhidho mataḥ(9) //AP_102.003cd/

:n

1 sannidhyābodhanamiti kha.. , cha.. , ja.. ca

2 vidhāyaiveti ja..

3 prakṛtyā tu iti kha..

4 cūḍake dhvajadaṇḍe vā iti ja..

5 yathādiṣṭā iti jha..

6 tathā hy ahaṃ vadāmi te iti ṅa..

7 aiṣṭe dārubhava iti gha.. , ja.. ca

8 taḍāgārdhetyādiḥ, śailaja ity antaḥ pāṭho jha.. pustake nāsti

9 agraṃ cūḍābhidho mata iti gha.. / asracūlādidoṣata iti cha.. / gṛhacūḍābhidho mata iti ṅa.. / agraṃ cūḍādidoṣata iti kha..
:p 345

īśaśūlaḥ(1) samākhyāto mūrdhni liṅgasamanvitaḥ /AP_102.004ab/
vījapūrakayukto vā śivaśāstreṣu tadvidhaḥ //AP_102.004cd/
citro dhvajaś ca jaṅghāto yathā jaṅgārdhato bhavet(2) /AP_102.005ab/
bhavedvā daṇḍamānastu yadi vā tadyadṛcchayā(3) //AP_102.005cd/
mahādhvajaḥ samākhyāto yastu pīṭhasya veṣṭakaḥ(4) /AP_102.006ab/
śakrair grahai rasaivāpi hastair daṇḍastu sambhitaḥ //AP_102.006cd/
uttamādikrameṇaiva vijñeyaḥ śūribhistataḥ /AP_102.007ab/
vaṃśajaḥ śālajātirvā sa daṇḍaḥ sarvakāmadaḥ //AP_102.007cd/
ayamāropyamāṇastu bhaṅgamāyāti vai yadi /AP_102.008ab/
rājñoniṣṭaṃ(5) vijānīyādyajamānasya vā tathā(6) //AP_102.008cd/
mantreṇa bahurūpeṇa pūrvavacchāntimācaret /AP_102.009ab/
dvārapālādipūjāñca mantrāṇāntarpyaṇantathā //AP_102.009cd/
vidhāya cūlakaṃ(7) daṇḍaṃ snāpayedastramantrataḥ /AP_102.010ab/
anenaiva tu mantreṇa dhvajaṃ samprokṣya deśikaḥ //AP_102.010cd/
mṛdu kaṣāyādibhiḥ(8) snānaṃ prāsādaṅkārayettataḥ /AP_102.011ab/
vilipya rasamācchādya(9) śayyāyāṃ nyasya pūrvavat //AP_102.011cd/
cūḍake(20) liṅgavaṇanyāso na ca jñānaṃ na ca kriyā /AP_102.012ab/

:n

1 īśaścūḍa iti iti ga.. / īśaścūla iti ṅa.. / īṣaścūla iti cha.. / śaśaḥ śūla iti ja..

2 jaṅghāto yadvā jaṅghārdhato bhavediti kha.. / saṅghāto yathā jaṅghārdhato yajediti gha..

3 yadi vā tadvidicchayā iti kha..

4 yastu syāt pīṭhaveṣṭaka iti ṅa..

5 rājñoriṣṭamiti ja..

6 vai tathā iti ja..

7 cūḍakamiti ja..

8 bhṛtkāṣāyādibhiriti kha.. , cha.. ca

9 vilipya rasamādāyeti ja..

10 cūlake iti gha.. , ṅa.. ca
:p 346

viśeṣārthā(1) caturthī ca na kuṇḍasya(2) kalpanā //AP_102.012cd/
daṇḍe tayārthatattvañca(3) vidyātattvaṃ dvitīyakaṃ /AP_102.013ab/
sadyojātāni vakrāṇi(4) śivatattvaṃ punardhvaje //AP_102.013cd/
niṣkalañca śivantatra nyasyāṅgāni prapūjayet /AP_102.014ab/
cūḍake ca(4) tato mantro sānnidhye sahitāṇubhiḥ(6) //AP_102.014cd/
homayet pratibhāgañca dhvaje taistu phaḍantikaiḥ(7) /AP_102.015ab/
anyathāpi kṛtaṃ yacca dhvajasaṃskāraṇaṃ(8) kvacit //AP_102.015cd/
astrayāgavidhāvevaṃ(9) tatsarvamupadarśitaṃ /AP_102.016ab/
prāsāde kārite sthāne(10) sragvastrādivibhūṣite //AP_102.016cd/
jaṅghā vedī tadūrdhve tu tritattvādi niveśya ca /AP_102.017ab/
homādikaṃ vidhāyātha śivaṃ sampūjya pūrvavat //AP_102.017cd/
sarvatattvamayaṃ dhyātvā śivañca vyāpakaṃ nyaset /AP_102.018ab/
anantaṃ kālarudrañca vibhāvya ca padāmbuje //AP_102.018cd/
kuṣmāṇḍahāṭakau pīṭhe pātālanarakaiḥ(11) saha /AP_102.019ab/
bhuvanair lokapālaiś ca śatarudrādibhirvṛtaṃ //AP_102.019cd/
brahmāṇdakamidaṃ dhyātvā jaṅghātāñca vibhāvayet /AP_102.020ab/
vāritejonilavyomapañcāṣṭakasamanvitaṃ(12) //AP_102.020cd/

:n

1 viśeṣādyā iti gha..

2 navadaṇḍasyeti jha..

3 tathātmatattvañceti ga.. , gha.. ca

4 sadyojātādi vakrāṇīti jha..

5 cūlake ca iti kha.. , ja.. ca

6 saṃhitātmabhiriti kha.. , ga.. ca

7 cūlake iti śloko jha.pustake nāsti

8 tacca dhvaje saṃharaṇamiti kha.. , cha.. , ca / yacca dhvajasaṃskaraṇamiti gha..

9 astrayāge vidhāne ceti ja..

10 prāsādakāritasthāne iti kha.. , jha.. ca / prāsāde kāritasthāne iti ja..

11 pātālanavakair iti ṅa.. , ja.. ca

12 pañcāggakasamanvitamiti ga..
:p 347

sarvāvaraṇasañjñañca vṛddhayonyavṛkānvitaṃ(1) /AP_102.021ab/
yogāṣṭakasamāyuktaṃ(2) nāśāvidhi guṇatrayaṃ //AP_102.021cd/
paṭasthaṃ puruṣaṃ siṃhaṃ vāmañca(3) paribhāvayet /AP_102.022ab/
mañjarīvedikāyāñca vidyādikacatuṣṭayaṃ //AP_102.022cd/
kaṇṭhe māyāṃ sarudrāñca(4) vidyāścāmalasārake(5) /AP_102.023ab/
kalase ceśvaraṃ vinduṃ vidyeśvarasamanvitaṃ(6) //AP_102.023cd/
jaṭājūṭañca taṃ vidyācchūlaṃ candrārdharūpakaṃ /AP_102.024ab/
śaktitrayaṃ ca tatraiva daṇḍe nādaṃ vibhāvya ca //AP_102.024cd/
dhvaje ca kuṇḍalīṃ śaktimiti dhāmni vibhāvayet /AP_102.025ab/
jagatyā vātha sandhāya liṅgaṃ piṇḍikayāthavā(7) //AP_102.025cd/
samutthāpya sumantraiś ca(8) vinyaste śaktipaṅkaje /AP_102.026ab/
nyastaratnādike tatra svādhāre viniveśayet //AP_102.026cd/
yajamāno dhvaje lagne bandhumitrādibhiḥ saha /AP_102.027ab/
dhāma pradakṣiṇīkṛtya labhate phalamīhitaṃ(9) //AP_102.027cd/
guruḥ pāśupataṃ dhyāyan(10) sthiramantrādhipair yutaṃ(11) /AP_102.028ab/
adhipān śastrayuktāṃś ca rakṣaṇāya nibodhayet(12) //AP_102.028cd/

:n

1 vuddhayonyantakānvitamiti ga..

2 yāgaṣṭakasamāyuktamiti jha..

3 rāgaśceti kha.. , ja.. ca

4 kaṇṭhe māyāṅgavaktrañceti jha..

5 vidyāścāmanasārake iti kha.. , ga.. ca / vidyādyā manasārake iti ja..

6 viśveśvarasamanvitamiti kha.. , gha.. , cha.. ca / vidyottarasamanvitamiti ga.. / sarvāvaraṇasañjñañcetyādiḥ, viśveśvarasamanvitamityantaḥ pāṭho ṅa.pustake nāsti

7 liṅgapiṇḍikayāthaveti gha.. , ṅa.. , ja.. ca
8 svamantraiśceti ga.. , ṅa.. , ca

9 labhate phalamīpsitamiti ṅa..

10 pāśupataṃ dhyāyediti kha.. , gha.. ca

11 śivamantrādhipair yutamiti gha.. , ṅa.. ca

12 rakṣaṇāya nivedayediti kha.. , cha.. ca
:p 348

nyūnādidoṣaśāntyarthaṃ hutvā(1) datvā ca digbaliṃ /AP_102.029ab/
gurave dakṣiṇāṃ dadyād yajamāno divaṃ vrajet //AP_102.029cd/
pratimāliṅgavedīnāṃ yāvantaḥ paramāṇavaḥ /AP_102.030ab/
tāvadyugasahasrāṇi karturbhogabhujaḥ(2) phalaṃ //AP_102.030cd/


:e ity āgneye mahāpurāṇe dhvajārohaṇādividhirnāma dvyadhikaśatatamo 'dhyāyaḥ

% Chapter {103}


:ś atha tryadhikaśatatamo 'dhyāyaḥ


jīrṇoddhāraḥ

īśvara uvāca
jīrṇādīnāñca liṅgānāmuddhāraṃ vidhinā vade /AP_103.001ab/
lakṣmojjhitañca bhagnañca sthūlaṃ vajrahataṃ tathā //AP_103.001cd/
saṃpuṭaṃ sphuṭitaṃ vyaṅgaṃ liṅgamityevamādikaṃ /AP_103.002ab/
ityādiduṣṭaliṅgānāṃ yojyā piṇḍī(3) tathā vṛṣaḥ //AP_103.002cd/
cālitañcalitaṃ liṅgamatyarthaṃ(4) viṣamasthitaṃ /AP_103.003ab/
diḍmūḍhaṃ pātitaṃ liṅgaṃ madhyasthaṃ patitaṃ tathā //AP_103.003cd/
evaṃvidhañca saṃsthāpya(5) nirbraṇañca bhavedyadi /AP_103.004ab/
nadyādikapravāhena tadapākriyate yadi //AP_103.004cd/
tato 'nyatrāpi saṃsthāpya vidhidṛṣṭena karmaṇā /AP_103.005ab/

:n

1 nyūnādidoṣanāśārthaṃ kṛtveti jha.. / nyūnādidoṣanāśāya hutveti gha.. , ja.. ca

2 kartarbhogavata iti kha.. , cha.. ca

3 tyājyā piṇḍīti gha..

4 nimnamityarthamiti ja..

5 santyājyamiti jha..
:p 349

susthitaṃ dusthitaṃ vāpi(1) śivaliṅgaṃ na cālayet //AP_103.005cd/
śatena sthāpanaṃ kuryāt sahasreṇa tu cālanaṃ(2) /AP_103.006ab/
pūjādibhiś ca saṃyuktaṃ jīrṇādyamapi susthitaṃ(3) //AP_103.006cd/
yāmye maṇḍapamīśe vā pratyagdvāraikatoraṇaṃ /AP_103.007ab/
vidhāya dvārapūjādi sthaṇḍile mantrapūjanaṃ(4) //AP_103.007cd/
mantrān santarpya sampūjya vāstudevātuṃ pūrvavat /AP_103.008ab/
digbaliṃ ca vahirdatvā samācamya svayaṃ guruḥ //AP_103.008cd/
brāhmaṇān bhojayitvā tu śambhuṃ(5) vijñāpayettataḥ /AP_103.009ab/
duṣṭaliṅgamidaṃ śaṃbhoḥ śāntiruddhāraṇasya cet(6) //AP_103.009cd/
rusistavādividhinā(7) adhitiṣṭhasva māṃ śiva /AP_103.010ab/
evaṃ vijñāpya deveśaṃ śāntihomaṃ samācaret //AP_103.010cd/
madhvājyakṣīradūrvābhirmūlenāṣṭādhikaṃ śataṃ /AP_103.011ab/
tato liṅgaṃ ca saṃsthāpya pūjayet sthiṇḍile(8) tathā //AP_103.011cd/
oṃ vyāpakeśvarāyeti nāṭyantaṃ śivavādinā(9) /AP_103.012ab/

:n

1 dusthitaṃ cāpīti ga..

2 sahasreṇa ca cālayediti ga..

3 jīrṇādyamapi saṃsthitamiti kha.. , cha.. ca / pūjayā rahitaṃ yattadanniṣṭhamapi duḥsthitamiti kha.. , gha.. , pustake 'dhikaḥ pāṭhaḥ

4 sthaṇḍileśaprapūjanamiti kha.. , ga.. , ṅa.. , cha.. , jha.. ca / sthaṇḍile samprapūjanamiti gha.. , ja.. ca

5 sarvamiti ka..

6 śāntiruddharaṇe nyasediti kha.. , ga.. , gha.. , cha.. ca

7 rucistavāsti vidhineti kha.. , ṅa.. , cha.. , ja.. ca

8 sthaṇḍilamiti kha.. , gha.. , cha.. , ja.. ca

9 oṃ vyāpakeśvarāyeti tattvenābhyantarādine iti kha.. / oṃ vyāpakeśvarāyeti nātyantaśivavācineti gha.. / oṃ vyāpakeśvarāyeti tattvenātyantavādine iti cha..
:p 350


oṃ vyāpakaṃ hṛdayeśvarāya namaḥ(1) / oṃ vyāpakeśvarāya śirase namaḥ(2) / ity ādyaṅgamantrāḥ(3)
tatastatrāśritaṃ tattvaṃ śrāvayedastramastataḥ(4) //AP_103.012cd/
sattvaḥ kopīha(5) yaḥ kopiliṅgamāśritya tiṣṭhati /AP_103.013ab/
liṅgantyaktvā śivājñābhiryatreṣṭaṃ tatra gacchatu //AP_103.013cd/
vidyāvidyeśvarair yuktaḥ sa bhavotra(6) bhaviṣyati /AP_103.014ab/
sahasraṃ pratibhāge ca tataḥ pāśupatāṇunā(7) //AP_103.014cd/
hutvā śāntyambunā prokṣya spṛṣṭvā kuśair japettataḥ(8) /AP_103.015ab/
datvārghaṃ ca vilomena tattvatattvādhipāṃs tathā //AP_103.015cd/
aṣṭamūrtīśvarān liṅga(9) piṇḍikāsaṃsthitān guruḥ /AP_103.016ab/
visṛjya svarṇapāśena vṛṣaskandhasthayā tathā //AP_103.016cd/
rajvā vadhvā tayā nītvā śivamantaṃ gṛṇan janaiḥ /AP_103.017ab/
tajjale nikṣipen mantrī puṣṭhyarthaṃ juhuyācchataṃ //AP_103.017cd/
tṛptaye dikpatīnāñca vāstuśuddhau(10) śataṃ śataṃ /AP_103.018ab/
rakṣāṃ vidhāya taddhāmni mahāpāśupatā tataḥ //AP_103.018cd/
liṅgamanyattatastatra vidhivat sthāpayed guruḥ /AP_103.019ab/
asurair munibhirgotrastantravidbhiḥ(11) pratiṣṭhitaṃ //AP_103.019cd/

:n

1 oṃ vyāpakeśvarāya hṛdayāya nama iti kha.. , ga.. ca / oṃ vyāpakeśvara hṛdayā nama iti jha.. , gha.. ca

2 śirase svāheti ja..

3 ity aṅgamantrā iti kha.. , ṅa.. , ca / ity ādimantrā iti cha..

4 snāpayedastramantrata iti cha.. / dhārayedastramantrata iti ja..

5 siddhvaḥ kopīheti gha..

6 śambhuratreti gha.. , ja.. ca / prabhuratreti kha.. , cha.. ca

7 pāśupatātmaneti kha.. , ga.. , cha.. ca

8 darbhair japettata iti ṅa..

9 mūrtimūrtīśvarān liṅge iti kha.. , gha.. , ṅa.. , cha.. ca

10 vāstumadhye gha..

11 tattvavidbhiriti kha.. , gha.. , cha.. , ja.. ca
:p 351

jīrṇaṃ vāpyathavā bhagnaṃ(1) vidhināpi nacālayet /AP_103.020ab/
eṣa eva vidhiḥ kāryojīrṇadhāmasamuddhṛtau //AP_103.020cd/
khaḍge mantragaṇaṃ nyasya kārayet mandirāntaraṃ /AP_103.021ab/
saṅkoce maraṇaṃ proktaṃ vistāro tu dhanakṣayaḥ //AP_103.021cd/

taddravyaṃ śreṣṭhadravyaṃ vā tat sakāryaṃ tatpramāṇakaṃ

:e ity āgneye mahapurāṇe jīrṇoddhāro nāma tryadhikaśatatamo 'dhyāyaḥ ||

% Chapter {104}


:ś atha caturadhikaśatatamodhyāyaḥ


prāsādalakṣaṇaṃ

īśvara uvāca
vakṣye prāsādasāmānyalakṣaṇaṃ te śikhadhvaja /AP_104.001ab/
caturbhāgīkṛte kṣetre bhitterbhāgena vistarāt //AP_104.001cd/
adribhāgena(3) garbhaḥ syāt piṇḍikā pādavistarāt /AP_104.002ab/
pañcabhāgīkṛte kṣetrentarbhāge(4) tu piṇḍikā //AP_104.002cd/
suṣiraṃ bhāgavistīrṇaṃ bhittayo bhāgavistarāt /AP_104.003ab/
bhāgau dvau madhyame garbhe jyeṣṭhabhāgadvayena tu(5) //AP_104.003cd/

:n

1 jīrṇe prāpya yathā magnamiti kha..

2 tatpramāṇata iti gha..

3 ardhabhāgeneti kha.. , gha.. , cha.. , ja.. ca

4 pañcabhāgīkṛte vāpi madhyabhāge iti gha.. , cha.. , ja.. ca

5 bhāgau dvau madhyamo garbho jyeṣṭho bhāgadvayena tu iti ṅa.. , cha.. , ja.. ca
:p 352

tribhistu kanyasāgarbhaḥ(1) śeṣo bhittiriti kvacit /AP_104.004ab/
ṣoḍhābhakyethavā kṣetre bhittirbhāgaikavistarāt //AP_104.004cd/
garbho bhāgena vistīrṇo bhāgadvayena piṇḍikā /AP_104.005ab/
vistārād dviguṇo vāpi sapādadviguṇo 'pi vā //AP_104.005cd/
ardhārdhadviguṇo vāpi(2) triguṇaḥ kvacittriducchrayaḥ /AP_104.006ab/
jagatī vistarārdhena tribhāgena kvacidbhavet //AP_104.006cd/
nemiḥ pādonaviestīrṇā(3) prāsādasya samantataḥ /AP_104.007ab/
paridhistrayaṃ śako madhye rathakāṃstatra kārayet //AP_104.007cd/
cāmuṇḍaṃ bhairavaṃ teṣu nāṭyeśaṃ ca niveśayet /AP_104.008ab/
prāsādārdhena devānāmaṣṭau vā caturo 'pi vā //AP_104.008cd/
pradakṣiṇāṃ vahiḥ kuryāt prāsādādiṣu(4) vā navā /AP_104.009ab/
ādityāḥ pūrvataḥ sthāpyāḥ skandognirvāyugocare(5) //AP_104.009cd/
evaṃ yamādayo nyasyāḥ svasyāḥ svasyāṃ diśi sthitāḥ /AP_104.010ab/
caturdhā śikharaṃ kṛtvā śukanāsā dvibhāgikā //AP_104.010cd/
tṛtīye vedikā tvagneḥ sakaṇṭho malasārakaḥ(6) /AP_104.011ab/
vairājaḥ puṣpakaścānyaḥ kailāso(7) maṇikas tathā //AP_104.011cd/
triviṣṭhapañca pañcaiva merumūrdhani saṃsthitāḥ(8) /AP_104.012ab/
caturasrastu tatrādyo dvitīyopi tadāyataḥ //AP_104.012cd/

:n

1 tribhistu kalaso garbha iti kha.. , cha.. ca

2 adhyardhadviguṇo vāpīti gha.. , ja.. ca

3 pādena vistīrṇā iti gha.. , ja.. ca

4 prāsādāddikṣu iti kha.. , gha.. , cha.. , ja.. ca / prāsāde dikṣu iti ṅa..

5 skandognirvāmagocare iti ka..

6 sakaṇṭhomavasāraka iti ṅa.. / sakaṇṭhomavasādhaka iti cha..

7 kailāsya iti ṅa.. , cha.. ca

8 caturdhetyādiḥ, merumūrdhni saṃsthitā ity antaḥ pāṭho ga.. pustake nāsti
:p 353

vṛtto vṛttāyataścānyo(1) hy aṣṭāsraścāpi pañcamaḥ /AP_104.013ab/
ekaiko navadhābhedaiś catvāriṃśacca pañca ca //AP_104.013cd/
prāsādaḥ prathamo merurdvitiyo mandaras tathā /AP_104.014ab/
vimānañca tathā bhadraḥ sarvatobhadra eva ca //AP_104.014cd/
caruko(2) nandiko nandirvardhamānas tathāparaḥ /AP_104.015ab/
śrīvatsaśceti vairājyānvavāye ca samutthitāḥ //AP_104.015cd/
balabhī gṛharājaś ca śālāgṛhañca mandiraṃ /AP_104.016ab/
viśālaś ca samo brahma(3) mandiraṃ bhuvanantathā //AP_104.016cd/
prabhavaḥ śivikā veśma navaite puṣpakodbhavāḥ(4) /AP_104.017ab/
balayo(5) dundubhiḥ padmo mahāpadmaka(6) evaca //AP_104.017cd/
vardhanī vānya uṣṇīṣaḥ(7) śaṅkhaś ca kalasas tathā /AP_104.018ab/
svavṛkṣaś ca tathāpyete vṛttāḥ kailāsasambhavāḥ(8) //AP_104.018cd/
gajotha vṛṣabho haṃso garutmānnṛkṣanāyakaḥ /AP_104.019ab/
bhūṣaṇo(9) bhūdharaścānnye śrījayaḥ pṛthavīdharaḥ(10) //AP_104.019cd/
vṛttāyatāt samudbhūtā navaite maṇikāhvayāt(11) /AP_104.020ab/
vajraṃ cakrantathā cānyat svastikaṃ vajrasvastikaṃ(12) //AP_104.020cd/

:n

1 caturvṛttāyataścānya iti gha..

2 rucakā iti ka..

3 viśālaś ca mano brahmeti kha.. , gha.. ca / viśālaś ca tathā brahmeti ga..

4 paṇava iti ja..

5 mahāpadmaś ca iti ka..

6 śakunī cāsya uṣṇīṣa iti ja..

8 vardhanītyādiḥ, kailāsasambhavā ity antaḥ pāṭho cha.. pustake nāsti

9 vṛṣaṇa iti ṅa..

10 khavṛkṣaścetyādiḥ, pṛthivīdhara ity antaḥ pāṭho ja.. pustake nāsti

11 maṇikākṣayāt iti ja..

12 vajrahastikamiti kha.. , ga.. , cha.. ca / vajramuṣṭikamiti ja..
:p 354

citraṃ svastikakhaḍgañca gadā śrīkaṇṭha eva ca /AP_104.021ab/
vijayo nāmataś caite(1) triviṣṭapasamudbhavāḥ //AP_104.021cd/
nagarāṇāmimāḥ sañjñā lāṭādīnāmimās tathā(2) /AP_104.022ab/
grīvārdhenonnatañcūlampṛthulañca vibhāgataḥ(3) //AP_104.022cd/
daśadhā vedikāṅkṛtvā pañcabhiḥ skandhavistaraḥ /AP_104.023ab/
tribhiḥ kaṇṭhaṃ tu kartavyaṃ caturbhistu pracaṇḍakaṃ(4) //AP_104.023cd/
dikṣu dvārāṇi kāryāṇi na vidikṣu kadācana /AP_104.024ab/
piṇḍikā koṇavistīrṇā madhyamāntā hy udāhṛtā //AP_104.024cd/
kvacit pañcamabhāgena mahatāṅgarbhapādataḥ /AP_104.025ab/
ucchrāyā dviguṇāsteṣāmanyathā vā nigadyate //AP_104.025cd/
ṣaṣṭyādhikāt samārabhya aṅgulānāṃ śatādiha(5) /AP_104.026ab/
uttamānyapi catvāri dvārāṇi daśahānitaḥ(6) //AP_104.026cd/
trīṇyeva madhyamāni syustrīṇyeva kanyasānyataḥ /AP_104.027ab/
ucchrāyārdhena vistāro hy ucchrāyo 'bhyadhikastridhā //AP_104.027cd/
caturbhiraṣṭabhirvāpi daśabhiraṅgulaistataḥ(7) /AP_104.028ab/
ucchrāyāt pādavistīrṇā viśākhāstaduduṃvare(8) //AP_104.028cd/
vistarārdhena bāhulyaṃ(9) sarveṣāmeva kīrtitam /AP_104.029ab/

:n

1 vijayo nāyakaś caite iti ga..

2 naṭādīnāmimāstatheti kha.. , ṅa.. ca / nāṭyādīnāmimāstatheti ga.. , gha.., cha.. ca / nādādīnāmimāstatheti ja..

3 pṛthulaṃ svatribhāgata iti kha.. , gha.. , cha.. ca / pṛthusamudrabhāgata iti ṅa..

4 caturbhistu tadaṇḍakamiti kha.. , ga.. ca / caturbhiḥ kṛtadaṇḍakamiti ja..

5 ṣaṣṭyādhikāṃśamārabhya aṅgulānāṃ śatādhikamiti ja..

6 uttamānyapi catvāri catvāri daśahānita iti ja..

7 daśabhirvā guṇaiḥ śubha iti cha..

8 viśākhāsthe tvaḍumbare iti cha.. ca

9 viśuddhena tu vāhulyamiti kha.. / vistarārdhena vā hanyāditi jha.. / vistarārdhena bahulyamiti ja..
:p 355

dvipañcasaptanavabhiḥ śākhābhirdvāramiṣṭadaṃ //AP_104.029cd/
adhaḥśākhācaturthāṃśe pratīhārau niveśayet /AP_104.030ab/
mithunaiḥ pādavarṇābhiḥ(1) śākhāśeṣaṃ vibhūṣayet //AP_104.030cd/
stambhabiddhe bhṛtyatā syāt vṛkṣabiddhe tvabhūtitā /AP_104.031ab/
kūpabiddhe bhayaṃ dvāre kṣetrabiddhe(2) dhanakṣayaḥ //AP_104.031cd/
prāsādagṛhaśilādimārgaviddheṣu(3) bandhanaṃ /AP_104.032ab/
sabhābiddhe na dāridryaṃ varṇabiddhe(4) nirākṛtiḥ //AP_104.032cd/
ulūkhalena dāridryaṃ śilābiddhena śatrutā(5) /AP_104.033ab/
chāyābiddhena dāridryaṃ bedhadoṣo na jāyate //AP_104.033cd/
chedādutpāṭanādvāpi tathā prākāralakṣaṇāt /AP_104.034ab/
sīmāyā dviguṇatyāgād bedhadoṣo na jāyate //AP_104.034cd/


:e ity āgneye mahāpurāṇe sāmānyaprāsādalakṣaṇaṃ nāma caturadhikaśatatamo 'dhyāyaḥ

% Chapter {105}


:ś atha pañcādhikaśatatamo 'dhyāyaḥ


nagarādivāstukathanaṃ

īśvara uvāca
nagaragrāmadurgādyā(6) gṛhaprāsādavṛddhaye /AP_105.001ab/

:n

1 mithunair atha vallībhiriti kha.. , cha.. ca

2 dvāre śvabhrabiddhe iti kha.. , gha.. , ṅa.. ca

3 mārgavedhaiś ca iti cha..

4 cullībiddhe iti kha.. , ṅa.. ca

5 śilābiddhena mūḍhatāṃ iti ga.. , ja.. ca

6 nagaragrāmadurgādau iti kha.. , cha.. , ja.. ca / nagaragrāmadurgākhyamiti gha..
:p 356

ekāśītipadair vastuṃ pūjayet siddhaye dhruvaṃ //AP_105.001cd/
prāgāsyā daśadhā nāḍyāstāsāṃ nāmāni ca bruve /AP_105.002ab/
śāntā yaśovatī kāntā viśālā prāṇavāhinī //AP_105.002cd/
satī vasumatī nandā subhadrātha(1) manoramā(2) /AP_105.003ab/
uttarā dvādaśānyāś ca(3) ekāśītyaṅghrikārikā //AP_105.003cd/
hariṇī suprabhā lakṣmīrvibhūtirvimalā priyā /AP_105.004ab/
jayā jvālā viśokā ca smṛtāstatrapādataḥ(4) //AP_105.004cd/
īśādyaṣṭāṣṭakaṃ dikṣu yajedīśaṃ dhanañjayaṃ /AP_105.005ab/
śakramarkaṃ tathā satyaṃ(5) bhṛśaṃ vyoma ca pūrvataḥ //AP_105.005cd/
havyavāhañca pūrvāṇi vitathaṃ bhaumameva ca /AP_105.006ab/
kṛtāntamatha gandharvaṃ bhṛgaṃ mṛgañca dakṣiṇe //AP_105.006cd/
pitaraṃ dvārapālañca sugrīvaṃ puṣpadantakaṃ /AP_105.007ab/
varuṇaṃ daityaśeṣau ca yakṣmāṇaṃ paścime sadā //AP_105.007cd/
rogāhimukhyo(6) bhallāṭaḥ saubhāgyamaditirditiḥ(7) /AP_105.008ab/
navāntaḥ padago brahmā pūjyordhe ca ṣaḍaṅghigāḥ(8) //AP_105.008cd/
brahmeśāntarakoṣṭhastha(9) māyākhyāntu paddvaye /AP_105.009ab/
tadadhaścāpavatsākhyaṃ kendrantareṣu ṣaṭpade //AP_105.009cd/

:n

1 subhadrā ceti ja..

2 manojavā iti ja..

3 uttarāsyā daśānyāśceti kha.. , ga.. , gha.. , ṅa.. , ja.. ca

4 sūtrapādata iti ga.. / sūtrapātata iti cha..

5 śakramekaṃ tathāpatyamiti jha..

6 rogāhimokṣeti kha.. , cha.. ca

7 somarūpyaditau ditimiti kha..

8 ṣaḍaṅgakā iti ga..

9 goṣṭhastha iti cha..
:p 357

marīcikāgnimadhye tu savitā dvipadasthitaḥ /AP_105.010ab/
sāvitrī tadadho dvyaṃśe vivasvān ṣaṭpade tvadhaḥ //AP_105.010cd/
pitṛbrahmāntare viṣṇumindumindraṃ tvadho jayaṃ /AP_105.011ab/
varuṇabrahmaṇormadhye mitrākhyaṃ ṣaṭpade yajet //AP_105.011cd/
rogabrahmāntare nityaṃ dvipañca(1) rudradāsakam /AP_105.012ab/
tadadho dvyaṅghrigaṃ yakṣma ṣaṭsaumyeṣu dharādharaṃ(2) //AP_105.012cd/
carakīṃ skandavikaṭaṃ vidārīṃ pūtanāṃ kramāt /AP_105.013ab/
jammaṃ pāpaṃ(3) pilipicchaṃ(4) yajedīśādivāhyataḥ(5) //AP_105.013cd/
ekāśīpadaṃ veśma maṇḍapaś ca śatāṅghrikaḥ(6) /AP_105.014ab/
pūrvavaddevatāḥ pūjyā brahmā tu ṣoḍaśāṃśake(7) //AP_105.014cd/
marīciś ca vivasvāṃś ca mitraṃ pṛthvīdharas tathā(8) /AP_105.015ab/
daśakoṣṭhasthitā dikṣu tvanye beśādikoṇagāḥ(9) //AP_105.015cd/
daityamātā tatheśāgnī(10) mṛgākhyau pitarau tathā /AP_105.016ab/
pāpayakṣmānilau devāḥ sarve sārdhāṃśake sthitāḥ //AP_105.016cd/
yatpādyokaḥ(11) pravakṣyāmi saṅkṣepeṇa kramād guha /AP_105.017ab/

:n

1 dvisthañceti kha.. , ga.. , ja.. ca

2 ṣaṭsaumyeṣu carācaramiti jha.. , gha.. ca

3 kumbhapālamiti cha..

4 pillipiñjamiti kha.. / piñjipiñchamiti cha..

5 carakīmityādiḥ, vāhyata ity antaḥ pāṭho jha.. pustake nāsti

6 śatārdhakamiti jha..

7 brahmāntaiḥ ṣoḍaśāṃtakair iti kha.. , cha.. ca / brahmāntāḥ ṣoḍaśāṃśake iti ga.. , ja.. ca

8 pṛthvīdharantatheti kha..

9 tvanyeveśādike gaṇā iti kha.. , cha.. ca

10 daityamātā bhaveśāgnī iti kha.. / daityamātā hareśāgnī iti gha.. , ja.. ca

11 yajñādyoka iti ṅa..
:p 358

sadigviṃśatkarair dairghyādaṣṭāviṃśati(1) vistarāt //AP_105.017cd/
śiśirāśrayaḥ śivākhyaś ca(2) rudrahīnaḥ sadobhayoḥ /AP_105.018ab/
rudradviguṇitā nāhāḥ pṛthuṣṇobhirvinā tribhiḥ //AP_105.018cd/
syādgrahadviguṇaṃ dairghyāttithibhiś caiva(3) vistarāt(4) /AP_105.019ab/
sāvitraḥ sālayaḥ kuḍyā(5) anyeṣāṃ pṛthak striṃśāṃśataḥ //AP_105.019cd/
kuḍyapṛthupajaṅghoccāt kuḍyantu triguṇocchayaṃ /AP_105.020ab/
kuḍyasūtrasamā pṛthvī vīthī bhedādanekadhā //AP_105.020cd/
bhadre tulyañca vīthībhirdvāravīthī vināgrataḥ /AP_105.021ab/
śrījayaṃ pṛṣṭhato hīnaṃ bhadroyaṃ pārś cayorvinā //AP_105.021cd/
garbhapṛthusamā(9) vīthī tadardhārdhena vā kvacit /AP_105.022ab/
vīthyardhenopavīthyādyamekadvitripurānvitam //AP_105.022cd/
sāmānyānātha gṛhaṃ vakṣye sarveṣāṃ sarvakāmadaṃ /AP_105.023ab/
ekadvitricatuḥśālamaṣṭaśālaṃ yathākramāt //AP_105.023cd/
ekaṃ yāmye ca saumāsyaṃ dve cet paścāt puromukham(7) /AP_105.024ab/
catuḥśālantu sāmmukhyāttayorindrendramuktayoḥ //AP_105.024cd/
śivāsyamambupāsyaiṣa indrāsye yamasūryakaṃ(8) /AP_105.025ab/

:n

1 sāṣṭāviṃśati iti kha.. , ṅa.. ca

2 śivāśramaḥ śivākhyasyeti kha.. , gha.. , jha.. ca / śivāgrakaśivākhyasyeti ga.. / śivāgragaḥ śivākhyasyeti ṅa.. , ja.. ca / śivāśrayaḥ śivākhyasyeti cha..

3 dairghyādṛṣibhibhiś caiveti gha..

4 dairghyāt sāṣṭāviṃśativistarāditi cha..

5 sāvitryālayaḥ kulā iti kha.. / sāvitra ity ādiḥ, triguṇocchrayamityantaḥ pāṭho jha.. pustake nāsti

6 garbhapīṭhasamā iti kha.. , gha.. , jha.. ca

7 saumyāsyaṃ dve dve paścātpuromukhamiti kha.. / saumyākhyaṃ dve ca paścādadhomukhamiti jha..
8 sāvitraḥ sālayaḥ koṭīnāṃ tapasā
:p 359

prāksaumyasthe ca daṇdākhyaṃ prāgyāmye vātasañjñakaṃ //AP_105.025cd/
āpyendau gṛhavalyākhyaṃ(1) triśūlaṃ tadvinardhikṛt /AP_105.026ab/
pūrvaśalāvihīnaṃ(2) syāt sukṣetraṃ vṛddhidāyakaṃ //AP_105.026cd/
yāmye hīne bhavecchūlī triśālaṃ vṛddhikṛt paraṃ(3) /AP_105.027ab/
yakṣaghnaṃ jalahīnaukaḥ sutaghnaṃ bahuśatrukṛt //AP_105.027cd/

:n

satyalokataḥ / apunarmārakā yatra brahmaloko hi smṛtaḥ / pādādyadhasturbhūloko bhuvaḥ sūryādvavaḥ smṛtaḥ / svarloko bhuvāntaś ca niyutāni caturdaśa / ekadaṇḍaṃ kaṭāhena vṛto brahmāṇḍavistaraḥ / vārivahnyānalāśaistato bhūtādināvadhi / vṛtaṃ daśaguṇair aṇḍaṃ bhūtādirmahatā tathā / daśottarāṇyaśeṣāṇi śukra kasmānmāmune / mahāntañca samāvṛtya pradhānaṃ samavasthitaṃ / anantasya na tasyāntaḥ saṃsthānaṃ na ca vidyate / hetubhūtamaśeṣasya prakṛtiḥ sā purā mune / asaṅkhyātāni cāṇḍāni tatra jātāni ca dṛśāṃ / daruṇyagniryathā tailaṃ tena tadvat pumāniti / pradhānevasthito vyāpī cetanātmātmavedanaḥ / pradhānaś ca pumāṃś caiva sarvabhūtātmabhūtātmabhūs tathā / viṣṇuśaktyā mahatprājñavṛttau saṃśrayadharmiṇau / tayoḥ saiva pṛthagbhāve karaṇaṃ saṃśayasya ca / mahākhyaṃ svatalaścākhyaṃ pātālaṃ cāpi sattama / kṛṣṇapītāruṇāḥ śukraśarkarāśailakāñcanāḥ / bhūmayasteṣu cānyeṣu santi daityādayaḥ sukhaṃ / pātālānāmadhaścānte śeṣo viṣṇoś ca tāmasaḥ / guṇānanyān sa cānantaḥ śirasā dhārayanmahīṃ / bhuvodho narakā lokaṃ nayate kṣatravaiṣṇavaḥ / vāriṇā bhāvitā pṛthvī yāvattāvannabho mataṃ / siddhāntamastuyābhyaiva, indrāsthe yamasūryakaṃ / mallabdheṣu ka.. , kha.. , ga.. , gha.. , ṅa.. , cha.. , jha.. cihnitapustakeṣu sāvitraḥ sālayaḥ ity ataḥ paraṃ naiṣa pāṭho vartate / teṣu tu mudritapāṭha eva vartate punaḥ ja.. cihnitapustake sāvitraḥ sālaya ity ataḥ paraṃ indrāsyeyamasūryakamityantaḥ pāṭho nāsti / ja.. cihnitapustake ya uktapāṭho dṛśyate tatra pūrvāparasaṅgatirnāsti / prakaraṇāntarīyapāthoyamatra lekhakabhramāt samāgata iti bhāti


1 gṛhaśalyākhyamiti kha..

2 pūrvaśākhāvihīnamiti ṅa..

3 yāmye hīne bhaveccullī triśāstraṃ dititatparamiti jha.. / yāmye hīne bhavecchatrī triśālaṃ vittahṛtparamiti ga..
:p 360

indrādikramato vacmi(1) dhvajādyaṣṭau gṛhāṇyahaṃ /AP_105.028ab/
prakṣālānusragāvāsamagnau(2) tasya mahānasaṃ //AP_105.028cd/
yāmye rasakriyā śayyā dhanuḥśastrāṇi rakṣasi /AP_105.029ab/
dhanamuktyamvupeśākhye(3) samyagandhau ca(4) mārute //AP_105.029cd/
saumye(5) dhanapaśū kuryādīśe dīkṣāvarālayaṃ(6) /AP_105.030ab/
svāmihastamitaṃ veśma vistārāyāmapiṇḍikaṃ //AP_105.030cd/
triguṇaṃ hastasaṃyuktaṃ kṛtvāṣṭāṃśaihṛtaṃ tathā(7) /AP_105.031ab/
taccheṣoyaṃ sthitastena vāyasāntaṃ dhvajādikaṃ //AP_105.031cd/
trayaḥ pakṣāgnivedeṣu rasarṣivasuto bhavet /AP_105.032ab/
sarvanāśakaraṃ veśma madhye cānte ca saṃsthitaṃ //AP_105.032cd/
tasmācca(8) navame bhāge śubhakṛnnilayo mataḥ /AP_105.033ab/
tanmadhe maṇḍapaḥ śastaḥ samo vā dviguṇāyataḥ //AP_105.033cd/
pratyagāpye cenduyame(9) haṭṭa eva gṛhāvalī /AP_105.034ab/
ekaikabhavanākhyāni dikṣvaṣṭāṣṭakasaṅkhyayā(10) //AP_105.034cd/
īśādyaditikāntāni phalānyeṣāṃ yathākramaṃ(11) /AP_105.035ab/
bhayaṃ nārī calatvaṃ ca jayo vṛddhiḥ pratāpakaḥ //AP_105.035cd/

:n

1 indrādikramato vahnīti kha.. , cha.. ca

2 prakṣālanātmabhāgāraḥ samagnau iti cha.. / prakṣālānugrahāvāsamagrau iti ja..

3 dhanabhktāmbupaśākhye iti kha.. , cha.. ca

4 śasyamañcau ceti jha..

5 yāmye iti jha..

6 dīkṣāsurālayamiti kha.. , ja.. , jha.. ca

7 kṛtvāṣṭāṃśair hataṃ tatheti ga.. / kṛtvāṣṭāṅgair hataṃ tatheti gha.. , ja.. ca / kṛtvāṣṭāṃśahatastatheti jha..

8 tasmāttu iti jha..

9 prāgīśe cenduyāmye veti kha.. / prāgāpye cenduyāmye iti cha.. , jha.. ca

10 sarvanāśakaramityādiḥ, yathākramamityantaḥ pāṭho ja.. pustake nāsti
:p 361

dharmaḥ kaliś ca naisvyañca prāgdvāreṣvaṣṭasu dhruvaṃ /AP_105.036ab/
dāho 'sukhaṃ suhṛnnāśo dhananāśo mṛtirdhanaṃ(1) //AP_105.036cd/
śilpitvaṃ tanayaḥ syācca yāmyadvāraphalāṣṭakam /AP_105.037ab/
āyuḥprāvrājyaśasyāni(2) dhanaśāntyarthasaṅkṣayāḥ //AP_105.037cd/
śoṣaṃ bhogaṃ cāpatyañca(3) jaladvāraphalāni ca /AP_105.038ab/
rogo madārtimukhyatvaṃ cārthāyuḥ kṛśatā matiḥ //AP_105.038cd/
mānaś ca dvārataḥ pūrva(4) ūtarasyāndiśi kramāt /AP_105.039ab/

:e ity āgneye mahāpurāṇe gṛhādivāsturnāma pañcādhikaśatatamo 'dhyāyaḥ ||

% Chapter {106}


:ś atha ṣaḍadhikaśatatamo 'dhyāyaḥ


nagarādivāstuḥ

īśvara uvāca
nagarādikavāstuś ca vakṣye rājyādivṛddhaye /AP_106.001ab/
yojanaṃ yojanārdhaṃ vā(5) tadarthaṃ sthānamāśrayet //AP_106.001cd/

:n

1 vanavāsī mṛtirdhanamiti gha.. / dharmaḥ kaliścetyādiḥ, mṛtirdhanamityantaḥ pāṭho jha.. pustake nāsti

2 āyuḥ prāvāhyaśasyānīti kha.. , cha.. ca

3 bhogaṃ ca patyaṃ ceti kha.. , cha.. ca

4 dvārataḥ prokta iti gha..
5 bhojanārdhantadardhaṃ ca iti gha.. , ṅa.. ca
:p 362

abhyarcya vāstu nagaraṃ prākārādyantu kārayet /AP_106.002ab/
īśāditriṃśatpadake pūrvadvāraṃ ca sūryake //AP_106.002cd/
gandharvābhyāṃ(1) dakṣiṇe syādvāruṇye paścime tathā /AP_106.003ab/
saumyadvāraṃ saumyapade kāryā haṭṭāstu vistarāḥ //AP_106.003cd/
yenebhādi sukhaṃ gacchet kuryād dvāraṃ tu ṣaṭkaraṃ /AP_106.004ab/
chinnakarṇaṃ vibhinnañca candrārdhābhaṃ puraṃ na hi //AP_106.004cd/
vajrasūcīmukhaṃ neṣṭaṃ(2) sakṛd dvitrisamāgamaṃ /AP_106.005ab/
cāpābhaṃ vajranāgābhaṃ(3) purārambhe hi śāntikṛt //AP_106.005cd/
prārcya viṣṇu harārkādīnnatvā dadyād baliṃ balī(4) /AP_106.006ab/
āgneye svarṇakarmārān(5) purasya viniveśayet //AP_106.006cd/
dakṣiṇe nṛtyavṛttīnāṃ(6) veśyāstrīṇāṃ gṛhāṇi ca /AP_106.007ab/
naṭānāñcakrikādīnāṃ(7) kaivartādeś ca nairṛte //AP_106.007cd/
rathānāmāyudhānāñca kṛpāṇāñca vāruṇe /AP_106.008ab/
śauṇḍikāḥ karmādhikṛtā vāyavye parikarmaṇaḥ(8) //AP_106.008cd/
brāhmaṇā yatayaḥ siddhāḥ puṇyavantaś ca cottare /AP_106.009ab/
phalādyādivikrayiṇa īśāne ca vaṇigjanāḥ //AP_106.009cd/
pūrvataś ca balādhyakṣā āgneye vividhaṃ balaṃ /AP_106.010ab/
strīṇāmādeśino dakṣe kāṇḍārānnairṛte nyaset //AP_106.010cd/
paścime ca mahāmātyān koṣapālāṃś ca kārukān /AP_106.011ab/

:n

1 gandharvādyā iti ga.. , ja.. ca

2 sūcīmukhaṃ naṣṭamiti jha.. , cha.. ca

3 vyāyataṃ vajranāsābhamiti gha.. / cāpābhaṃ cakranābhābhamiti ṅa..

4 stutvā natvā baliṃ balī iti ṅa..

5 āgneye tu karmakārāniti kha..

6 dakṣiṇe bhṛtyadhūrtānāmiti cha..

7 naṭānāṃ vāhlikādīnāmiti kha.. , ja.. ca

8 parikarmaṇa iti cha.. , ja.. ca
:p 363

uttare daṇḍanāthāṃś ca nāyakadvijasaṅkulān //AP_106.011cd/
pūrvataḥ kṣatriyān dakṣe vaiśyāñchūndrāṃś ca paścime /AP_106.012ab/
dikṣu vaidyān vājinaś ca balāni ca caturdiśaṃ //AP_106.012cd/
pūrveṇa caraliṅgyādīñchmaśānādīni dakṣiṇe /AP_106.013ab/
paścime godhanādyañca kṛṣikartṝṃstathottare //AP_106.013cd/
nyasenmlecchāṃś ca koṇeṣu grāmādiṣu tathā smṛtiṃ(1) /AP_106.014ab/
śriyaṃ vaiśravaṇaṃ dvāri(2) pūrve tau(3) paśyatāṃ śriyaṃ //AP_106.014cd/
devādīnāṃ paścimataḥ pūrvāsyāni gṛhāṇi hi /AP_106.015ab/
pūrvataḥ paścimāsyāni dakṣiṇe cottarānanān(4) //AP_106.015cd/
nākeśaviṣṇvādidhāmāni rakṣārthaṃ nagarasya ca(5) /AP_106.016ab/
nirdaivatantu nagaragrāmadurgagṛhādikaṃ //AP_106.016cd/
bhujyate tat piśācādyai rogādyaiḥ paribhūyate /AP_106.017ab/
nagarādi sadaivaṃ hi jayadaṃ bhuktimuktidaṃ //AP_106.017cd/
pūrvāyāṃ śrīgṛhaṃ proktamāgneyyāṃ vai mahānasaṃ /AP_106.018ab/
śanayaṃ dakṣiṇasyāntu(7) nairṛtyāmāyudhāśrayaṃ //AP_106.018cd/
bhojanaṃ paścimāyāntu vāyavyāṃ dhānyasaṅgrahaḥ /AP_106.019ab/
uttare dravyasaṃsthānamaiśānyāṃ devatāgṛhaṃ(8) //AP_106.019cd/
catuḥśālaṃ triśālaṃ vā dviśālaṃ caikaśālakaṃ /AP_106.020ab/
catuḥśālagṛhāṇāntu śālālindakabhedataḥ(9) //AP_106.020cd/

:n

1 tathā sthitamiti kha.. , gha.. , ṅa.. , cha.. ca / yathāsthitamiti ja..

2 vaiśravaṇaṃ vāpi iti ga..

3 pūrvata iti kha..

4 dakṣiṇe cottareṇa ceti kha.. , ga.. , gha.. ca

5 nagarasya hīti kha.. , cha.. ca

6 rogādyair abhibhūyate iti ja..

7 dakṣiṇāyāṃ tviti ga.. , gha.. , jha ca

8 devatālayamiti jha..

9 śālālindaprabhedata iti ka..
:p 364

śatadvayantu jāyante pañcāśat pañca teṣvapi /AP_106.021ab/
triśālāni tu catvāri dviśālāni tu pañcadhā //AP_106.021cd/
ekaśālāni catvāri ekālindāni vacmi ca /AP_106.022ab/
aṣṭāviṃśadalindāni gṛhāṇi nagarāṇi ca(1) //AP_106.022cd/
caturbhiḥ saprabhiś caiva pañcapañcāśadeva tu /AP_106.023ab/
ṣaḍalindāni viṃśaiva aṣṭābhirviṃśa eva hi(2) //AP_106.023cd/
aṣṭālindaṃ bhavedevaṃ(3) nagarādau gṛhāṇi hi /AP_106.024ab/

:e ity āgeneye mahāpurāṇe nagarādivāsturnāma ṣaḍadhikaśatatamo 'dhyāyaḥ ||

% Chapter {107}


:ś atha saptādhikaśatatamo 'dhyāyaḥ


svāyambhuvasargaḥ

agnir uvāca(4)
vakṣye bhuvanakoṣañca pṛthvīdvīpādilakṣaṇaṃ /AP_107.001ab/
agnidhraścāgnibāhuś ca vapuṣmāndyutimāṃs tathā //AP_107.001cd/
medhā medhātithirbhavyaḥ savanaḥ putra eva ca(5) /AP_107.002ab/

:n

1 gṛhāṇi nagarādiṣu iti jha.. / gṛhāṇi nagarāṇi tu iti kha..

2 viṃśa eva ceti kha.. , cha.. ca

3 aṣṭābhirvibhajedevamiti cha..

4 īśvara uvāceti kha.. , cha.. ca

5 savanaḥ kṣaya eva ca iti ka..
:p 365

jyotiṣmān daśamasteṣāṃ satyanāmā suto 'bhavat //AP_107.002cd/
priyabratasutāḥ khyātāḥ saptadvīpāndadau pitā /AP_107.003ab/
jambudvīpamathāgnīdhre plakṣaṃ medhātitherdadau //AP_107.003cd/
vapuṣmate śālmalañca jyotiṣmate kuśāhvayaṃ /AP_107.004ab/
krauñcadvīpaṃ dyutimate śākaṃ bhavyāya dattavān //AP_107.004cd/
puṣkaraṃ savanāyādādagnīdhre 'dāt sute śataṃ(1) /AP_107.005ab/
jambūdvīpaṃ pitā lakṣaṃ nābherdattaṃ himāhvayaṃ //AP_107.005cd/
hemakūṭaṃ kimpuruṣe harivarṣāya naiṣadhaṃ /AP_107.006ab/
ilāvṛte merumadhye ramye nīlācalaśritaṃ(2) //AP_107.006cd/
hiraṇvate śvetavarṣaṃ kurūṃstu kurave dadau /AP_107.007ab/
bhadrāśvāya ca bhadrāśvaṃ ketumālāya paścimaṃ //AP_107.007cd/
meroḥ priyavrataḥ putrānabhiṣicya yayau vanaṃ /AP_107.008ab/
śālagrāme tapastaptvā yayau viṣṇorlayaṃ nṛpaḥ //AP_107.008cd/
yāni kumpuruṣādyāni hy aṣṭavarṣāṇi sattama /AP_107.009ab/
teṣāṃ svābhāvikī siddhiḥ sukhaprāyā hy ayatnataḥ //AP_107.009cd/
jarāmṛtyubhayaṃ nāsti dharmādharmau yugādikaṃ /AP_107.010ab/
nādhamaṃ madhyamantulyā himāddeśāttu nābhitaḥ(3) //AP_107.010cd/
ṛṣabho merudevyāñca ṛṣabhād bharato 'bhavat /AP_107.011ab/
ṛṣabho dattaśrīḥ putre śālagrāme hariṅgataḥ //AP_107.011cd/
bharatād bhārataṃ varṣaṃ bharatāt sumatistvabhūt(4) /AP_107.012ab/
bharato dattalakṣmīkaḥ śālagrāme hariṃ gataḥ //AP_107.012cd/

:n

1 sutebhya u iti kha.. , cha.. ca

2 ramyenīlācalāśriyamiti kha.. , ṅa.. , jha.. ca / ramyaṃ nīlācale sthitamiti gha..

3 himāddeśāntanābhita iti cha..

4 sumatistata iti ga..
:p 366

sa yogī yogaprastāve(1) vakṣye taccaritaṃ punaḥ /AP_107.013ab/
sumatestejasastasmādindradyumno vyajāyata(2) //AP_107.013cd/
parameṣṭhī tatastasmāt pratīhārastadanvayaḥ /AP_107.014ab/
pratīhārāt pratīhartā pratiharturbhuvastataḥ //AP_107.014cd/
udgītotha ca prastāro vibhuḥ prastārataḥ sutaḥ(3) /AP_107.015ab/
pṛthuś caiva tato nakto naktasyāpi gayaḥ sutaḥ //AP_107.015cd/
naro gayasya tanayaḥ tatputro 'bhūdvirāṭ tataḥ /AP_107.016ab/
tasya putro mahāvīryo dhīmāṃstasmādajāyata //AP_107.016cd/
mahāntastatsutaścābhūnmanasyastasya cātmajaḥ /AP_107.017ab/
tvaṣṭā tvaṣṭuś ca virajā(4)rajastasyāpyabhūt sutaḥ //AP_107.017cd/
satyajidrajasastasya jajñe putraśataṃ mune /AP_107.018ab/
viśvajyotiḥpradhānāste bhāratantair vivardhitaṃ //AP_107.018cd/
kṛtatretādisargeṇa sargaḥ svāyambhuvaḥ smṛtaḥ /AP_107.019ab/

:e ity āgneye mahāpurāṇe svāyambhuvaḥ sargo nāma saptādhikaśatatamo 'dhyāyaḥ ||

% Chapter {108}


:ś athāṣṭādhikaśatatamo 'dhyāyaḥ


bhuvanakoṣaḥ

agnir uvāca
jambūplakṣāhvayau dvīpau śālmaliścāparo mahān /AP_108.001ab/
kuśaḥ krauñcas tathā śākaḥ puṣkaraśceti saptamaḥ //AP_108.001cd/

:n

1 yogaprastāre iti ga.. , ja.. , jha.. ca

2 indradyumnobhyajāyateti kha.. , cha.. ca

3 pratīhārādityādiḥ, prastārataḥ suta ity antaḥ pāṭho jha.. pustake nāsti

4 duṣṭāduṣṭaś ca virajā iti kha..
:p 367

ete dvīpāḥ samudraistu sapta saptabhirāvṛtāḥ /AP_108.002ab/
lavaṇekṣusurāsarpirdadhidugdhajalaiḥ samaṃ(1) //AP_108.002cd/
jambūdvīpo dvīpamadhye(2) tanmadhye merurucchritaḥ(3) /AP_108.003ab/
caturaśītisāhasro bhūyiṣṭhaḥ(4) ṣoḍaśādvirāṭ //AP_108.003cd/
dvātriṃśanmūrdhni vistarāt ṣoḍaśādhaḥ(5) sahasravān /AP_108.004ab/
bhūyastasyāsya(6) śailo 'sau karṇikākārasaṃsthitaḥ //AP_108.004cd/
himavān hemakūṭaś ca niṣadhaścāsya dakṣiṇe /AP_108.005ab/
nīlaḥ śvetaś ca śṛṅgo ca uttare varṣaparvatāḥ //AP_108.005cd/
lakṣapramāṇau dvau madhye daśahīnās tathāpare /AP_108.006ab/
sahasradvitayochrāyāstāvadvistāriṇaś ca te //AP_108.006cd/
bhārataṃ prathamaṃ varṣantataḥ kimpuruṣaṃ smṛtaṃ /AP_108.007ab/
harivarsantathaivānyanmerordakṣiṇato dvija //AP_108.007cd/
ramyakaṃ cottare varṣaṃ tathaivānyaddhiraṇmayaṃ(7) /AP_108.008ab/
uttarāḥ kuravaś caiva yathā vai bhārataṃ tathā //AP_108.008cd/
navasāhasramekaikameteṣāṃ munisattama /AP_108.009ab/
ilāvṛtañca tanmadhye sauvarṇā meruruchritaḥ //AP_108.009cd/
meroś caturdiśantatra navasāhasravistṛtaṃ(8) /AP_108.010ab/

:n

1 dadhidugdhajalāntakā iti kha.. , cha.. ca

2 jambūdvīpastasya madhye iti ja..

3 merurutthita iti jha..

4 bhūmiṣṭha iti gha.. , ja.. ca / bhuvistha iti ṅa..

5 ṣoḍaśāṃśa iti jha..

6 bhūpādmasyāsya iti kha.. , ga.. , cha.. ca

7 tathaivātra hiraṇmayamiti ga.. / tathaivātha hiraṇmayamiti ja..

8 ilāvṛtaścetyādiḥ, navasāhasravistṛtamityantaḥ pāṭho cha.. pustake nāsti
:p 368

ilāvṛtaṃ mahābhāga catvāraścātra parvatāḥ //AP_108.010cd/
viṣkambhā racitā meroryojanāyutavistṛtāḥ(1) /AP_108.011ab/
pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ //AP_108.011cd/
vipulaḥ paścime pārśve supārśvaścottare smṛtaḥ(2) /AP_108.012ab/
kadambasteṣu jambuś ca pippalo baṭa eva ca //AP_108.012cd/
ekādaśaśatāyāmāḥ pādapā giriketavaḥ /AP_108.013ab/
jambūdvīpeti sañjñā syāt phalaṃ jambā gajopamaṃ //AP_108.013cd/
jambūnadīrasenāsyāstvidaṃ jāmbūnadaṃ(3) paraṃ /AP_108.014ab/
supārśvaḥ pūrvato meroḥ ketumālastu paścime //AP_108.014cd/
vanaṃ caitrarathaṃ pūrve dakṣiṇe gandhamādanaḥ /AP_108.015ab/
vaibhrājaṃ paścime saumye nandanañca sarāṃsyatha //AP_108.015cd/
aruṇodaṃ mahābhadraṃ saṃśitodaṃ(5) samānasaṃ /AP_108.016ab/
śitābhaś cakramuñjādyāḥ pūrvataḥ keśarācalāḥ(5) //AP_108.016cd/
dakṣiṇendrestrikūṭādyāḥ śiśivāsamukhā jale(6) /AP_108.017ab/
śaṅkhakūṭādayaḥ saumye merau ca brahmaṇaḥ purī //AP_108.017cd/
caturdaśasahasrāṇi yojanānāñca dikṣu ca /AP_108.018ab/
indrādilokapālānāṃ samantāt brahmaṇaḥ puraḥ //AP_108.018cd/
viṣṇupādāt plāvayitvā candraṃ svargāt patantyapi /AP_108.019ab/
pūrveṇa śītā bhadrāśvācchailācchailādgatārṇavaṃ //AP_108.019cd/
tathaivālakanandāpi dakṣiṇenaiva bhārataṃ(7) /AP_108.020ab/

:n

1 yojanāyutamucchritā iti gha..

2 supārśvaścottare sthita iti gha..

3 rasanāsmāddhemajāmbunadamiti kha.. , ga.. , gha.. , ṅa.. , cha.. ca

4 asitodamiti ja..

5 pūrvataḥ śiśirācalā iti kha.. , ga.. , gha.. , ja.. ca

6 śaśivāmamukhā jale iti kha.. , gha.. , ṅa.. , cha.. ca

7 dakṣiṇena ca bhāratamiti kha.. / dakṣiṇenaiti bhāratamiti ga..
:p 369

prayāti sāgaraṃ kṛtvā saptabhedātha paścimaṃ //AP_108.020cd/
abdhiñca cakṣuḥsaumyābdhiṃ bhadrottarakurūnapi(1) /AP_108.021ab/
ānīlaniṣadhāyāmau(2) mālyavadgandhamādanau //AP_108.021cd/
tayormadhyagato meruḥ karṇikākārasaṃsthitaḥ /AP_108.022ab/
bhāratāḥ ketumālāś ca bhadrāśvāḥ kuravas tathā //AP_108.022cd/
patrāṇi lokapadmasya maryādāśailavāhyataḥ /AP_108.023ab/
jaṭharo devakūṭaś ca maryādāparvatāvubhau(3) //AP_108.023cd/
tau dakṣiṇottarāyāmāvānīlaniṣadhāyatau /AP_108.024ab/
gandhamādanakailāsau pūrvavacāyatāvubhau(4) //AP_108.024cd/
aśītiyojanāyāmāvarṇavāntarvyavasthitau /AP_108.025ab/
niṣadhaḥ pāripātraś ca maryādāparvatāvubhau //AP_108.025cd/
meroḥ paścimadigbhāge yathā pūrve tathā sthitau /AP_108.026ab/
triśṛṅgo rudhiraś caiva uttarau varṣaparvatau //AP_108.026cd/
pūrvapañcāyatāvetāvarṇavāntarvyavasthitau /AP_108.027ab/
jāṭharādyāś ca maryādāśailā meroś caturdiśaṃ //AP_108.027cd/
keśarādiṣu yā droṇyastāsu santi purāṇi hi /AP_108.028ab/
lakṣmīviṣṇvagnisūryādidevānāṃ munisattama //AP_108.028cd/
bhaumānāṃ svargadharmāṇāṃ na pāpāstatra yānti ca(5) /AP_108.029ab/

:n

1 bhadrodbhavakurūnapi iti kha..

2 alīnaniṣadhāyāmā iti kha.. , cha.. ca

3 ramyakamityādiḥ, maryādāparvatāvubhāvityanntaḥ pāṭho jha.. pustake nāsti

4 pūrvapaścāyatāvubhau iti gha.. , ṅa.. , ja.. ca

5 bhumāḥ svargā dharmiṇānte na pāpāstatra yānti ca iti cha.. , ṅa.. ca / maumānāṃ svargadharmāṇāṃ tanayā hy atra yānti ceti ga.. , gha.. ca / bhogināṃ svargadharmāṇāṃ tanayāstatra yānti ceti ja..
:p 370

bhadrāśve 'sti hayagrīvo varāhaḥ ketumālake //AP_108.029cd/
bhārate kūrmarūpī ca matsyarūpaḥ kuruṣvapi /AP_108.030ab/
viśvarūpeṇa sarvatra pūjyate bhagavān hariḥ //AP_108.030cd/
kimpuruṣādyaṣṭasu kṣudbhītiśokādikaṃ na ca /AP_108.031ab/
catturviṃśatisāhasraṃ prajā jīvantyanāmayāḥ //AP_108.031cd/
kṛtādikalpanā nāsti bhaumānyambhāṃsi nāmbudāḥ /AP_108.032ab/
sarveṣveteṣu varṣeṣu sapta sapta kulācalāḥ //AP_108.032cd/
nadyaś ca śataśastebhyastīrthabhūtāḥ prajajñire /AP_108.033ab/
bhārate yāni nīrthāni tāni tīrthāni vacmi te //AP_108.033cd/

% Chapter {109}


:ś atha navādhikaśatatamo 'dhyāyaḥ


tīrthamāhātmyaṃ

agnir uvāca
māhātmyaṃ sarvatīrthānāṃ vakṣye yadbhaktimuktidaṃ /AP_109.001ab/
yasya hastau ca pādau ca manaś caiva susaṃyataṃ(1) //AP_109.001cd/
vidyā tapaś ca kīrtiś ca sa tīrthaphalamaśnute /AP_109.002ab/

:n

1 svasaṃyatamiti gha..
:p 371

pratigrāhādupāvṛtto laghvāhāro jitendriyaḥ //AP_109.002cd/
niṣpapastīrthayātrī tu sarvayajñaphalaṃ labhet /AP_109.003ab/
anupoṣya trirātrīṇi tīrthānyanabhigamya ca //AP_109.003cd/
adatvā kāñcanaṃ gāś ca daridro nāma jāyate /AP_109.004ab/
tīrthābhiogamane(1) tat syādyadyajñenāpyate phalaṃ //AP_109.004cd/
puṣkaraṃ paramaṃ tīrthaṃ sānnidhyaṃ hi trisandhyakaṃ /AP_109.005ab/
daśakoṭisahasrāṇi tīrthānāṃ vipra puṣkare //AP_109.005cd/
brahmā saha surair āste munayaḥ sarvamicchavaḥ /AP_109.006ab/
devāḥ prāptāḥ siddhimatra snātāḥ pitṛsurārcakāḥ(2) //AP_109.006cd/
aśvamedhaphalaṃ prāpya(3) brahmalokaṃ prayānti te /AP_109.007ab/
kārttikyāmannadānācca nirmalo brahmalokabhāk(4) //AP_109.007cd/
puṣkare duṣkaraṃ gantuṃ(5) puṣkare duṣkaraṃ tapaḥ /AP_109.008ab/
duṣkaraṃ puṣkare dānaṃ vastuṃ caiva suduṣkaraṃ(6) //AP_109.008cd/
tatra vāsājjapacchrāddhāt kulānāṃ śatamuddharet /AP_109.009ab/
jambumārgaṃ ca tatraiva tīrthantaṇḍulikāśramaṃ //AP_109.009cd/
karṇāśramaṃ(7) koṭitīrthaṃ narmadā cārvudaṃ paraṃ /AP_109.010ab/
tīrthañcarmaṇvatī sindhuḥ somanāthaḥ prabhāsakaṃ //AP_109.010cd/
sarasvatyabdhisaṅgaś ca(8) sāgarantīrthamuttamaṃ /AP_109.011ab/

:n

1 tīrthādigamane iti gha..

2 pitṛsurārcitā iti kha..

3 aśvamedhaphalaścāsyeti kha.. , ga.. , cha.. ca / aśvamedhaphalaṃ cāpyeti gha..

4 brahmalokakamiti kha.. , ga.. , ṅa.. , cha.. ca

5 duṣkaraṃ gantumiti kha..

6 vastuṃ tatra suduṣkaramiti ja..

7 kaṇvāśramamiti gha..

8 sarasvatyabdhisañjñayeti ga.. , gha.. , ja.. ca
:p 372

piṇḍārakaṃ dvārakā ca gomatī sarvasiddhidā //AP_109.011cd/
bhūmitīrthaṃ brahmatuṅgaṃ(1) tīrthaṃ pañcanadaṃ paraṃ /AP_109.012ab/
bhīmatīrthaṃ(2) girīndrañca devikā pāpanāśinī //AP_109.012cd/
tīrthaṃ vinaśanaṃ puṇyaṃ nāgodbhedamaghārdanaṃ /AP_109.013ab/
tīrthaṃ kumārakoṭiś ca sarvadānīritāni ca //AP_109.013cd/
kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmyahaṃ /AP_109.014ab/
ya evaṃ satataṃ brūyātso 'malaḥ prāpnuyāddivaṃ //AP_109.014cd/
tatra viṣṇvādayo devāstatra vāsāddhariṃ vrajet(3) /AP_109.015ab/
sarasvatyāṃ sannihityāṃ snānakṛdbrahmalokabhāk(4) //AP_109.015cd/
pāṃśavopi kurukṣetre nayanti paramāṃ gatiṃ /AP_109.016ab/
dharmatīrthaṃ suvarṇākhyaṃ gaṅgādvāramanuttamaṃ //AP_109.016cd/
tīrthaṃ kaṇakhalaṃ puṇyaṃ bhadrakarṇahradantathā(5) /AP_109.017ab/
gaṅgāsasvatīsaṅgaṃ brahmāvartamaghārdanaṃ //AP_109.017cd/
bhṛgutuṅgañca kubjāmraṃ gaṅgodbhedamaghāntakaṃ(6) /AP_109.018ab/
vārāṇasī varantīrthamavimuktamanuttamaṃ //AP_109.018cd/
kapālamocanaṃ tīrthantīrtharājaṃ prayāgakaṃ /AP_109.019ab/
gomatīgaṅgayoḥ saṅgaṃ gaṅgā sarvatra nākadā //AP_109.019cd/
tīrthaṃ rājagṛhaṃ puṇyaṃ śālagrāmamaghāntakaṃ /AP_109.020ab/

:n

1 ṛṣitīrthaṃ brahmatuṅgamiti gha.. / bhūmitīrthaṃ brahmasañjñamiti cha..

2 bhīmātīrthamiti gha..

3 vāmāddivaṃ brajediti ja..

4 brahmalokaga iti kha.. , ga.. , gha.. , ṅa.. , cha.. , ja.. ca

5 tatra karṇahradaṃ tatheti kha.. / bhadrakaṃ tu hradaṃ tatheti ga.. , ṅa.. ca

6 gaṅgodbhedamavantikamiti ja..
:p 373

vaṭeśaṃ vāmanntīrthaṃ kālikāsaṅgamuttamaṃ(1) //AP_109.020cd/
lauhityaṃ karatoyākhyaṃ śoṇañcātharṣabhaṃ paraṃ /AP_109.021ab/
śrīparvataṃ kolvagiriṃ(2) sahyādrirmalayo giriḥ //AP_109.021cd/
godāvarī tuṅgabhadrā kāvero varadā nadī /AP_109.022ab/
tāpī payoṣṇī revā ca daṇḍakāraṇyamuttamaṃ //AP_109.022cd/
kālañjaraṃ muñjavaṭantīrthaṃ sūrpārakaṃ paraṃ /AP_109.023ab/
mandākinī citrakūṭaṃ śṛṅgaverapuraṃ paraṃ(3) //AP_109.023cd/
avantī paramaṃ tīrthamayodhyā pāpanāśanī /AP_109.024ab/
naimiṣaṃ paramaṃ tīrthaṃ bhuktimuktipradāyakaṃ(4) //AP_109.024cd/


:e ity āgneye mahāpurāṇe tīrthayātrā māhātmyaṃ nāma navādhikaśatatamo 'dhyāyaḥ

% Chapter {110}


:ś atha daśādhikaśatatamo 'dhyāyaḥ


gaṅāmāhātmyaṃ

agnir uvāca
gaṅāmāhātmyamākhyāsye sevyā sā bhuktimuktidā /AP_110.001ab/
yeṣāṃ madhye yāti gaṅgā te deśā pāvanā varāḥ //AP_110.001cd/

:n

1 tīrthaṃ kaṇakhalamityādiḥ, kālikāsaṅgamuttamamityantaḥ pāṭho cha.. pustake nāsti

2 śrīparvataṃ kondragiririti cha.. / śrīparvataṃ kolagirimiti ja..

3 śṛṅgaverapuaraṃ varamiti gha..

4 agnir uvāca / māhātmyaṃ sarvatīrthānāmityādiḥ, naimiṣaṃ paramantīrthaṃ bhuktimuktipradāyakaṃ / ity āgneye mahāpurāṇe tīrthayātrāmāhātmyamityantaḥ pāṭho jha.. pustake nāsti
:p 374

gatirgaṅgā tu(1) bhūtānāṃ gatimanveṣatāṃ(2)AP_110.002ab/

sadā
gaṅgā tārayate(3) cobhau vaṃśau nityaṃ hi sevitā //AP_110.002cd/
cāndrāyaṇasahasrācca gaṅgāmbhaḥpānamuttamaṃ /AP_110.003ab/
gaṅāṃ māsantu saṃsevya sarvayajñaphalaṃ labhet //AP_110.003cd/
sakalāghaharī devī svargalokapradāyinī /AP_110.004ab/
yāvadasthi ca gaṅgāyāṃ tāvat svarge sa tiṣṭhati //AP_110.004cd/
andhādayastu(4) tāṃ sevya devair gacchanti tulyatāṃ(5) /AP_110.005ab/
gaṅgātīrthasamudbhūtamṛddhārī so 'ghahārkavat(6) //AP_110.005cd/
darśanāt sparśanāt pānāttathā gaṅgetikīrtanāt /AP_110.006ab/
punāti puṇyapuruṣān śataśītha sahasraśaḥ //AP_110.006cd/


:e ity āgneye mahāpurāṇe gaṅgāmāhātmyaṃ nāma daśādhikaśatatamo 'dhyāyaḥ

% Chapter {111}


:ś atha ekādaśādhikaśatatamo 'dhyāyaḥ


prayāgamāhātmyaṃ

agnir uvāca
vakṣye prayāgamāhātmyaṃ bhuktimuktipradaṃ paraṃ(7) /AP_111.001ab/
prayāge brahmaviṣṇvādyā deva munivarāḥ sthitāḥ //AP_111.001cd/

:n

1 gatirgaṅgā hīti ga.. , ja.. ca

2 gatirgatimatāmiti jha..

3 gaṅgā pāvayate iti jha..

4 patitādayastu iti jha..

5 gacchanti sāmyatāmiti gha.. , jha.. ca

6 gaṅgātīrasamudbhūtamṛddhāro so 'ghahārkavaditi kha.. , ga.. , jha.. ca / gaṅgātīrasamudbhūtamṛdaṃ mūrdhā vibharti yaḥ / vibharti rūpaṃ sorkasya tamonāśāya kevalamiti ṅa..

7 bhaktimuktiphalapradamiti ga.. / bhuktimuktipradāyakamiti jha..
:p 375

saritaḥ sāgarāḥ siddhā gandharvasarāpsas tathā /AP_111.002ab/
tatra trīṇyagnikuṇḍāni teṣāṃ madhye tu jāhnavī //AP_111.002cd/
vegena samatikrāntā sarvatīrthatiraskṛtā /AP_111.003ab/
tapanasya sutā tatra triṣu lokeṣu viśrutā //AP_111.003cd/
gaṅgāyamunayormadhyaṃ(1) pṛthivyā jaghanaṃ smṛtaṃ /AP_111.004ab/
prayāgaṃ jaghanasyāntarupasthamṛṣayo viduḥ(2) //AP_111.004cd/
prayāgaṃ sapratiṣṭhānam kambalāśvatarāvubhau /AP_111.005ab/
tīrthaṃ bhogavatī caiva vedī proktā prajāpateḥ //AP_111.005cd/
tatra vedāś ca yajñāś ca mūrtimantaḥ prayāgake /AP_111.006ab/
stavanādasya(3) tīrthasya nāmasaṅkirtanādapi //AP_111.006cd/
mṛttikālambhanādvāpi sarvapāpaiḥ pramucyate /AP_111.007ab/
prayāge saṅgate dānaṃ śrāddhaṃ japyādi cākṣayaṃ(4) //AP_111.007cd/
na devavacanādvipra na lokavacanādapi /AP_111.008ab/
matirutkramaṇīyānte prayāge maraṇaṃ prati //AP_111.008cd/
daśatīrthasahasrāṇi ṣaṣṭikoṭyas tathāparāḥ /AP_111.009ab/
teṣāṃ sānnidhyamatraiva prayāgaṃ paramantataḥ //AP_111.009cd/
vāsukerbhogavatyatra haṃsaprapatanaṃ paraṃ /AP_111.010ab/
gavāṃ koṭipradānādyat tryahaṃ snānasya(5) tatphalaṃ //AP_111.010cd/
prayāge māghamāse tu evamāhurmanīṣiṇaḥ /AP_111.011ab/

:n

1 gaṅāyamunayormadhye iti kha..

2 saritaḥ sāgarā ity ādiḥ, upasthamṛṣayo vidurityantaḥ pāṭho ga.. pustake nāsti

3 śravaṇādasyeti kha.. , ga.. , gha.. , ṅa.. , ja.. ca

4 śrāddhadravyādi cākṣayamiti gha..

5 tryahaṃ snātasyeti gha..
:p 376

sarvatra sulabhā gaṅgā triṣu sthāneṣu durlabhā //AP_111.011cd/
gaṅādvāre prayāge ca gaṅgāsāgarasaṅgame /AP_111.012ab/
atra dānāddivaṃ(1) yāti rājendro jāyate 'tra ca //AP_111.012cd/
vaṭamūle saṅgamādau mṛto viṣṇupurīṃ vrajet /AP_111.013ab/
urvaśīpulinaṃ ramyaṃ tīrthaṃ sandhyāvatas tathā //AP_111.013cd/
koṭītīrthañcāśvamedhaṃ gaṅgāyamunamuttamaṃ /AP_111.014ab/
mānasaṃ rajasā hīnaṃ tīrthaṃ vāsarakaṃ paraṃ(2) //AP_111.014cd/

:e ity āgneye mahāpurāṇe prayāgamāhātmyaṃ nāma ekādaśādhikaśatatamo 'dhyāyaḥ ||

% Chapter {112}


:ś atha dvādaśādhikaśatatamo 'dhyāyaḥ


vārāṇasīmāhātmyam

agnir uvāca
vārāṇasī(3) paraṃ tīrthaṃ gauryai prāha maheśvaraḥ /AP_112.001ab/
bhuktimuktipradaṃ puṇyaṃ vasatāṃ gṛṇatāṃ hariṃ(4) //AP_112.001cd/

rudra uvāca
gaurīkṣetraṃ na muktaṃ vai avimuktaṃ tataḥ smṛtaṃ /AP_112.002ab/

:n
1 annadānāddivamiti kha.. , ga.. , gha.. , ṅa.. , cha.. , ja.. ca

2 tīrthaṃ vānarakaṃ paramiti kha.. , ga.. , gha.. , ṅa.. ca

3 vārāṇasīmiti kha.. , gha.. ca

4 vasatāṃ śṛṇutāṃ harimiti ga.. , gha.. , ṅa.. ca
:p 377

japtaṃ taptaṃ dattamamavimukte vilākṣayaṃ //AP_112.002cd/
aśmanā caraṇau hatvā vasetkāśīnna hi tyajet(1) /AP_112.003ab/
hariś candraṃ paraṃ guhyaṃ guhyamāmnātakeśvaraṃ(2) //AP_112.003cd/
japyeśvaraṃ paraṃ guhyaṃ(3) guhyaṃ śrīparvataṃ tathā /AP_112.004ab/
mahālayaṃ(4) paraṃ guhyaṃ bhṛguś caṇḍeśvaraṃ(5) tathā //AP_112.004cd/
kedāraṃ paramaṃ guhyamaṣṭau santyavimuktake /AP_112.005ab/
guhyānāṃ paramaṃ guhyamavimuktaṃ paraṃ mama //AP_112.005cd/
dviyojanantu pūrvaṃ syād yojanārdhaṃ tadanyathā(6) /AP_112.006ab/
varaṇā ca nadī cāsīt tayormadhye(7) vārāṇasī //AP_112.006cd/
atra snānaṃ japo homo maraṇaṃ devapūjanaṃ /AP_112.007ab/
śrāddhaṃ dānaṃ nivāsaś ca yadyat syādbhuktimuktidaṃ(8) //AP_112.007cd/

:e ity āgneye mahāpurāṇe vārāṇasīmāhātmyaṃ nāma dvādaśādhikaśatatamo 'dhyāyaḥ ||

:n

1 kāśīṃ tu na hi santyajediti ja..

2 paraṃ guhyamavimuktaṃ paraṃ mameti ja..

3 jayeśvaraṃ paraṃ guhyamiti kha..

4 mahābalamiti ka..

5 bhūmicaṇḍeśvaramiti ga..

6 tathānyatheti jha..

7 dvayormadhye iti kha..

8 yadvat syādbhuktimuktidamiti ṅa..
:p 378

% Chapter {113}


:ś atha trayodaśādhikaśatatamo 'dhyāyaḥ


narmadādimāhātmyam

agnir uvāca
narmadādikamāhātmyaṃ vakṣyehaṃ narmadāṃ parāṃ(1) /AP_113.001ab/
sadyaḥ punāti gāṅgeyaṃ darśanādvāri nārmadaṃ //AP_113.001cd/
vistarādyojanaśataṃ yojanadvayamāyatā /AP_113.002ab/
ṣaṣṭistīrthasahasrāṇi ṣaṣṭikoṭyas tathāparāḥ //AP_113.002cd/
parvatasya samantāttu tiṣṭhantyamarakaṇṭake(2) /AP_113.003ab/
kāverīsaṅgamaṃ puṇyaṃ śrīparvatamataḥ śṛṇu //AP_113.003cd/
gaurī śrīrūpiṇī tepe tapastāmabravīddhariḥ(3) /AP_113.004ab/
avāpsyasi tvamadhyātmyaṃ nāmnā śrīparvatastava //AP_113.004cd/
samantādyojanaśataṃ mahāpuṇyaṃ bhaviṣyati /AP_113.005ab/
atra dānantapo japyaṃ(4) śrāddhaṃ sarvamathākṣayaṃ(5) //AP_113.005cd/

:n

1 narmadāparamiti jha..

2 niryāntyamarakaṇṭake iti jha..

3 tapastāmabravīddhara iti ga..

4 atra dānaṃ tathā japyamiti jha..

5 sarvamathākṣaramiti kha.. , cha.. ca
:p 379

maraṇaṃ śivalokāya sarvadaṃ tīrthamuttamaṃ /AP_113.006ab/
haro 'tra krīḍate devyā hiraṇyakaśipus tathā //AP_113.006cd/
tapastaptvā balī cābhūnmunayaḥ siddhimāpnuvan(1) /AP_113.007ab/

:e ity āgneye mahāpurāṇe narmadāśrīparvatādimāhātmyaṃ nāma trayodaśādhikaśatatamo 'dhyāyaḥ ||

% Chapter {114}


:ś atha caturdaśādhikaśatatamo 'dhyāyaḥ


gayāmāhātmyam

agnir uvāca
gayāmāhātmyamākhyāsye gayātīrthottamottamaṃ /AP_114.001ab/
gayāsurastapastepe tattapastāpibhiḥ(2) suraiḥ //AP_114.001cd/
uktaḥ kṣīrābdhigo viṣṇuḥ pālayāsmān gayāsurāt /AP_114.002ab/
tathetyuktvā harirdaityaṃ varaṃ brūhīti cābravīt //AP_114.002cd/
daityo 'bravītpavitro 'haṃ bhaveyaṃ sarvatīrthataḥ /AP_114.003ab/
tathetyuktvā gato viṣṇurdaityaṃ dṛṣṭvā na vā hariṃ //AP_114.003cd/
gatāḥ śūnyā mahī svarge devā brahmādayaḥ surāḥ(3) /AP_114.004ab/

:n

1 siddhimāpnuyuriti jha..

2 tattapastāpitair iti ga.. , gha.. , jha.. ca

3 brahmādayaḥ punaḥ iti kha.. , ga.. , gha.. , ṅa.. , cha.. , ja. jha.. ca
:p 380

gatā ūcurhariṃ devāḥ śūnyā bhūstridivaṃ hare //AP_114.004cd/
daityasya darśanādeva brahmaṇañcābravīddhariḥ /AP_114.005ab/
yāgārthaṃ daityadehaṃ tvaṃ prārthaya tridaśaiḥ saha //AP_114.005cd/
tac chrutvā sasuro brahmā(1) gayāsuramathābravīt /AP_114.006ab/
atithiḥ prārthayāmi tvāndehaṃ yāgāya pāvanaṃ //AP_114.006cd/
gayāsurastathetyuktvāpatattasya śirasyatha(2) /AP_114.007ab/
yāgaṃ cakāra calite dehi pūrṇāhutiṃ(3) vibhuḥ //AP_114.007cd/
punarbrahmābravīdviṣṇuṃ pūrṇakāle 'suro 'calat /AP_114.008ab/
śiṣṇurdharmamathāhūya prāha devamayīṃ śilām //AP_114.008cd/
dhārayadhvaṃ surāḥ sarve yasyāmupari santu te /AP_114.009ab/
gadādharo madīyātha mūrtiḥ sthāsyati sāmaraiḥ //AP_114.009cd/
dharmaḥ śilāṃ devamayīṃ(4) tac chrutvādhārayat parāṃ /AP_114.010ab/
yā dharmāddharmavatyāñca jātā dharmavratā sutā //AP_114.010cd/
marīcirbrahmaṇaḥ putrastāmuvāha taponvitāṃ(5) /AP_114.011ab/
yathā hariḥ śriyā reme gauryā śambhus tathā tayā //AP_114.011cd/
kuśapuṣpādyaraṇyācca ānīyātiśramānvitaḥ(6) /AP_114.012ab/
bhuktvā dharmavratāṃ prāha pādasaṃvāhanaṃ kuru //AP_114.012cd/
viśrāntasya muneḥ pādau tathetyuktvā priyākarot /AP_114.013ab/
etasminnantare brahmā munau supte tathāgataḥ(7) //AP_114.013cd/
dharmavratācintayañca kiṃ brahmāṇaṃ samarcaye /AP_114.014ab/
pādasaṃvāhanaṃ kurve brahmā pūjyo gurorguruḥ(8) //AP_114.014cd/

:n

1 tac chrutvā satvaro brahmeti ṅa..

2 śirastatheti jha..

3 dehe pūrṇāhutimiti kha.. , cha.. , ja.. ca

4 dehamayīmiti ga.. , cha.. , ja.. ca

5 tapaścitāmiti jha..

6 samānīya śramānvita iti ja..

7 supte samāgata iti gha.. , ṅa.. , ja.. , jha.. ca

8 dharmavratetyādiḥ, gurorgururityantaḥ pāṭhaḥ cha.. pustake nāsti
:p 381

vicintya pūjayāmāsa brahmāṇaṃ cārhaṇādibhiḥ /AP_114.015ab/
marīcistāmapaśyat sa(1) śaśāpoktivyatikramāt //AP_114.015cd/
śilā bhaviṣyasi krodhāddharmavratābravīcca taṃ(2) /AP_114.016ab/
pādābhyaṅgaṃ parityajya tvadguruḥ pūjito mayā //AP_114.016cd/
adoṣāhaṃ yatastvaṃ hi śāpaṃ prāpsyasi śaṅkarāt /AP_114.017ab/
dharmavratā pṛthak śāpaṃ dhārayitvāgrimadhyagāt //AP_114.017cd/
tapaś cacāra varṣāṇāṃ sahasrāṇyayutāni ca /AP_114.018ab/
tato viṣṇvādayo devā varaṃ brūhīti cābruvan //AP_114.018cd/
dharmavratābravīddevān śāpannirvartayantu me /AP_114.019ab/

devā ūcuḥ
datto marīcinā śāpo bhaviṣyati na cānyathā //AP_114.019cd/
śilā pavitrā devāṅghrilakṣitā tvaṃ(3) bhaviṣyasi /AP_114.020ab/
devavratā devaśilā sarvadevādirūpiṇī //AP_114.020cd/
sarvadevamayī(4) puṇyā niś calāyārasusya hi /AP_114.021ab/

devavratovāca
yadi tuṣṭāstha me sarve mayi tiṣṭhantu sarvadā //AP_114.021cd/
brahmā viṣṇuś ca rudrādyā gaurīlakṣmīmukhāḥ surāḥ /AP_114.022ab/

agnir uvāca
devavratāvacaḥ śrutvā tathetyuktvā divaṅgatāḥ //AP_114.022cd/
sā dharmaṇāsurasyāsya dhṛtā devamayī śilā /AP_114.023ab/
saśilaś calito daityaḥ sthitā rudrādayastataḥ //AP_114.023cd/
sadevaś calito daityastato devaiḥ(5) prasāditaḥ /AP_114.024ab/
kṣīrābdhigo hariḥ prādāt svamūrtiṃ śrīgadādharaṃ //AP_114.024cd/
gacchantu bhoḥ svayaṃ yāsyaṃ(6) mūrtyā vai devagamyayā(7) /AP_114.025ab/

:n

1 marīcistāmapaśyadvai iti gha..

2 dharmavratābravīdvaca iti ja..

3 pavitrā devānāṃ vanditā tvamiti gha..

4 sarvatīrthamayī iti gha.. , jha.. ca

5 tadā devair iti ja..

6 gacchetyuktvā svayaṃ gacchediti jha.. / gacchantūktvā svayaṃ yāsye iti kha.. , cha.. ca

7 mūrtyā devaikagamyayā iti gha.. , ṅa.. ca
:p 382

sthito gadādharo devo vyaktāvyaktobhayātmakaḥ //AP_114.025cd/
niś calārthaṃ svayaṃ devaḥ sthita ādigadādharaḥ /AP_114.026ab/
gado nāmāsuro daityaḥ(1) sa hato viṣṇunā purā //AP_114.026cd/
tadasthinirmitā(2) cādyā gadā yā viśvakarmaṇā /AP_114.027ab/
ādyayā gadayā hetipramukhā rākṣasā hatāḥ //AP_114.027cd/
gadādhareṇa vidhivat(3) tasmādādigadhādharaḥ(4) /AP_114.028ab/
devamayyāṃ śilāyāṃ ca(5) sthite cādigadādhare //AP_114.028cd/
gayāsure niś caleya brahmā pūrṇāhutiṃ dadau /AP_114.029ab/
gayāsuro 'bravīddevān kimarthaṃ vañcito hy ahaṃ(6) //AP_114.029cd/
viṣṇorvacanamātreṇa kinnasyānniś calohyahaṃ /AP_114.030ab/
ākrānto yadyahaṃ devā dātumarhata(7) me varaṃ //AP_114.030cd/

devā ūcuḥ
tīrthasya karaṇe yat(8) tvamasmābhir niś calīkṛtaḥ /AP_114.031ab/
viṣṇoḥ śambhorbrahmaṇaś ca kṣetraṃ tava bhaviṣyati //AP_114.031cd/
prasiddhaṃ sarvatīrthebhyaḥ pitrāderbrahmalokadaṃ /AP_114.032ab/
ityuktvā te sthitā devā devyastīrthādayaḥ sthitāḥ //AP_114.032cd/
yāgaṃ kṛtvā dadau brahmā ṛtvigbhyo dakṣiṇāṃ tadā /AP_114.033ab/
pañcakrośaṃ gayākṣetraṃ pañcāśat pañca cārpayet //AP_114.033cd/
grāmān svarṇagirīn(9) kṛtvā nadīrdugdhamadhuśravāḥ /AP_114.034ab/
sarovarāṇi dadhyājyair bahūnannādiparvatān(10) //AP_114.034cd/

:n

1 nāmāsuro raudra iti gha.. , jha.. ca

2 tadaṅgānnirmitā iti jha.. / tadarthā nirmitā iti cha..

3 gadāvareṇa deveneti jha..

4 gado nāmāsura ity ādiḥ, tasmādādigadādhara ity antaḥ pāṭho ja.. pustake nāsti

5 śilāyāntu iti ja..

6 vāñchito hy ahamiti kha.. , cha.. ca

7 dātumarhatheti ṅa..

8 tīrthasya kāraṇāyeti gha.. , jha.. ca

9 grāmān puṇyagirīniti ṅa..

10 dadhyādyair bahūnannādiparvatāniti ja..
:p 383

kāmadhenuṃ kalpataruṃ svarṇarūpyagṛhāṇi ca /AP_114.035ab/
na yācayantu viprendrā alpānuktvā(1) dadau prabhuḥ //AP_114.035cd/
dharmayāge pralobhāttu pratigṛhya dhanādikaṃ /AP_114.036ab/
sthitā yadā gayāyānte śaptāte brahmaṇā tadā //AP_114.036cd/
vidyāvivarjitā(2) yūyaṃ tṛṣṇāyuktā bhaviṣyatha /AP_114.037ab/
dugdhādivarjitā nadyaḥ śailāḥ pāṣāṇarūpiṇaḥ //AP_114.037cd/
brahmāṇaṃ brāhmaṇaścocur naṣṭaṃ śāpena śākhilaṃ /AP_114.038ab/
jīvanāya prasādannaḥ kuru viprāṃś ca so 'bravīt //AP_114.038cd/
tīrthopajīvikā yūyaṃ sacandrārkaṃ(3) bhaviṣyatha /AP_114.039ab/
ye yuṣmān pūjayiṣyanti gayāyāmāgatā narāḥ //AP_114.039cd/
havyakavyair dhanaiḥ śraddhaisteṣāṃ kulaśataṃ vrajet(4) /AP_114.040ab/
narakāt svargalokāya(5) svargalokāt parāṅgatiṃ //AP_114.040cd/
gayopi cākarodyāgaṃ bahvannaṃ(6) bahudakṣiṇaṃ /AP_114.041ab/
gayā purī tena nāmnā pāṇḍavā ījire hariṃ //AP_114.041cd/


:e ity āgneye mahāpurāṇe gayāmāhātmyaṃ nāma caturdaśādhikaśatatamo 'dhyāyaḥ

:n

1 anyānatheti jha.. / kṣapānuktvā iti cha..
2 gandhādivarjitā iti gha..

3 tīrthopajīvakā yūyamācandrārkamiti kha.. , ga.. , gha.. , ṅa.. ca

4 kulaśataṃ mahaditi ja..

5 svargalokaṃ ceti gha.. , ja.. , jha.. ca
6 vahnathemiti kha.. , cha.. ca / bahulamiti jha..
:p 384


agnipurāṇam


maharṣiśrīmadvedavyāsena praṇītam

śrīlaśrī vaṅgadeśīyāsiyātik-samājānujñayā


śrīrājendralālamitreṇa pariśodhitam


kalikātārājadhānyāṃ gaṇeśayantre mudritañca
saṃvat 1933

:p 0


athāgnipurāṇasya dvitīyakhaṇḍasyānukramaṇikā



agnipurāṇaṃ

% Chapter {115}


:ś atha pañcadaśādhikaśatatamo 'dhyāyaḥ


gayāyātrāvidhiḥ

agnir uvāca
udyataścedgayāṃ yātuṃ(1) śrāddhaṃ kṛtvā vidhānataḥ /AP_115.001ab/
vidhāya kārpaṭīveśaṃ grāmasyāpi pradakṣiṇaṃ //AP_115.001cd/
kṛtvā pratidinaṅgacchet saṃyataścāpratigrahī /AP_115.002ab/
gṛhāccalitamātrasya gayayā gamanaṃ prati //AP_115.002cd/
svargārohaṇasopānaṃ pitṝṇāntu pade pade /AP_115.003ab/
brahmajñānena kiṃ kāryaṃ gogṛhe maraṇena kiṃ //AP_115.003cd/
kiṃ kurukṣetravāsena yadā(2) putro gayāṃ vrajet /AP_115.004ab/
gayāprāptaṃ sutaṃ dṛṣṭvā pitṝṇāmutsavo bhavet //AP_115.004cd/
padbhyāmapi jalaṃ spṛṣṭvā asmabhyaṃ kinna dāsyati /AP_115.005ab/
brahmajñānaṃ gayāśrāddhaṃ gogṛhe maraṇaṃ tathā //AP_115.005cd/
vāsaḥ puṃsāṃ kurukṣetre muktireṣā caturvidhā /AP_115.006ab/
kāṅkṣanti pitaraḥ putraṃ narakādbhayabhīravaḥ //AP_115.006cd/
gayāṃ yāsyati yaḥ putraḥ sa nastrātā bhaviṣyati /AP_115.007ab/
muṇḍanañcopavāsaś ca sarvatīrtheṣvayaṃ vidhiḥ //AP_115.007cd/
na kālādirgayātīrthe dadyāt piṇḍāṃś ca nityaśaḥ /AP_115.008ab/
pakṣatrayanivāsī ca punātyāsaptatamaṃ kulaṃ //AP_115.008cd/

:n

1 gantumiti kha.. , ga.. , gha.. , cha.. , ja.. ca

2 yadi iti gha.. , ga.. , jha.. ca
:p 1

aṣṭakāsu ca vṛddhauca(1) gayāyāṃ mṛtavāsare /AP_115.009ab/
atra mātuḥ pṛthak śrāddhamanyatra patinā saha //AP_115.009cd/
pitrādinavadaityaṃ tathā dvādaśadaivataṃ /AP_115.010ab/
prathame divase snāyāttīrthe hy uttaramānase //AP_115.010cd/
uttare mānase puṇye āyurārogyavṛddhaye /AP_115.011ab/
sarvāghaughavidhānāya(2) snānaṃ kuryād vimuktaye(3) //AP_115.011cd/
santarpya devapitrādīn śrāddhakṛt piṇḍado bhavet /AP_115.012ab/
divyāntarīkṣabhaumasthān(4) devān santarpayāmyahaṃ //AP_115.012cd/
divyāntarīkṣabhaumādi pitṛmātrādi tarpayet /AP_115.013ab/
pitā pitāmahaś caiva tathaiva prapitāmahaḥ //AP_115.013cd/
mātā pitāmahī caiva(5) tathaiva prapitāmahī /AP_115.014ab/
mātāmahaḥ pramātāmaho vṛddhapramātāmahaḥ(6) //AP_115.014cd/
tebhyo.nyebhya(7) imān piṇḍānuddhārāya dadāmyahaṃ /AP_115.015ab/
oṃ namaḥ sūryadevāya somabhaumajñarūpiṇe(8) //AP_115.015cd/
jīvaśukraśanaiścārirāhuketusvarūpiṇe /AP_115.016ab/
uttare mānase snātā(9) uddharetsakalaṃ kulaṃ //AP_115.016cd/
sūryaṃ natvā(10) vrajenmaunī naro dakṣiṇamānasaṃ(11) /AP_115.017ab/

:n

1 anvaṣṭakāsu vṛddhau ceti gha.. , ṅa.. ca

2 sarvāghaughavināśāyeti kha.. , gha.. , cha.. ca

3 snānaṃ sarvavimuktaye iti cha..

4 divyāntarīkṣagān bhaumāniti ga..

5 mātā mātāmahī caiveti ka.. , kha.. , ga.. , cha.. , ja.. ca

6 vṛddhapramātṛkāmaha iti ka.. , ga.. , cha.. , ja.. ca

7 tebhyastebhya iti gha.. , ja.. ca

8 somabhaumasvarūpiṇe iti gha..

9 snātveti ka..

10 sūryaṃ dṛṣṭvā iti ṅa..

11 tato dakṣiṇamānasamiti ga.. , gha.. , ja.. , jha.. ca
:p 2

dakṣiṇe mānase snānaṃ karomi pitṛtṛptaye(1) //AP_115.017cd/
gayāyāmāgataḥ svargaṃ yāntu me pitaro 'khilāḥ /AP_115.018ab/
śrāddhaṃ piṇḍantataḥ kṛtvā sūryaṃ natvā vadedidaṃ //AP_115.018cd/
oṃ namo bhānave bhartre(2) bhavāya bhava me vibho /AP_115.019ab/
bhuktimuktipradaḥ sarvapitṝṇāṃ bhavabhāvitaḥ //AP_115.019cd/
kavyavālānalaḥ somo yamaś caivāryamā tathā /AP_115.020ab/
agniṣvāttā varhiṣada ājyapāḥ pitṛdevatāḥ //AP_115.020cd/
āgacchantu mahābhāgā yuṣmābhī rakṣitāstviha /AP_115.021ab/
madīyāḥ pitaro ye ca mātṛmātāmahādayaḥ //AP_115.021cd/
teṣāṃ piṇḍapradātāhamāgato 'smi gayāmimāṃ /AP_115.022ab/
udīcyāṃ muṇḍapṛṣṭhasya devarṣigaṇapūjitaṃ(3) //AP_115.022cd/
nāmnā kanakhalaṃ tīrthaṃ triṣu lokeṣu viśrutaṃ /AP_115.023ab/
siddhānāṃ prītijananaiḥ pāpānāñca bhayaṅkaraiḥ //AP_115.023cd/
lelihānair mahānāgai rakṣyate caiva nityaśaḥ /AP_115.024ab/
tatra snātvā divaṃ(4) yānti krīḍante bhuvi mānavāḥ //AP_115.024cd/
phalgutīrthaṃ tato gacchenmahānadyāṃ sthitaṃ paraṃ /AP_115.025ab/
nāgājjanārdanāt kūpādvaṭāccottaramānasāt //AP_115.025cd/
etad gayāśiraḥ(5) proktaṃ phalgutīrthaṃ taducyate /AP_115.026ab/
muṇḍapṛṣṭhanāgādyāś ca sārāt sāramathāntaraṃ //AP_115.026cd/

:n

1 karomi pitṛdaivate iti ja..

2 bhānave tasmai iti ṅa..

3 devarṣigaṇasevitamiti gha.. , ja.. ca / devatāgaṇasevitamiti jha..

4 tatra snātā divamiti ja..

5 phalguṃ gayāśira iti kha.. , ṅa.. , cha.. ca
:p 3

yasmin phalati śrīrgaurvā kāmadhenurjalaṃ mahī /AP_115.027ab/
dṛṣṭiramyādikaṃ yasmāt phalgutīrthaṃ na phalguvat //AP_115.027cd/
phalgutīrthe naraḥ snātvā dṛṣṭvā devaṃ gadādharaṃ /AP_115.028ab/
etena kiṃ na paryāptaṃ nṛṇāṃ sukṛṭakāriṇāṃ //AP_115.028cd/
pṛthivyāṃ yāni tīrthāni āsamudrātsarāṃsi ca /AP_115.029ab/
phalgutīrthaṃ gamiṣyanti vāramekaṃ dine dine //AP_115.029cd/
phalgutīrthe tīrtharāje karoti snānamādṛtaḥ /AP_115.030ab/
pitṝṇāṃ brahmalokāptyai ātmano bhuktimuktaye //AP_115.030cd/
snātvā śrāddhī piṇḍado 'tha nameddevaṃ pitāmahaṃ /AP_115.031ab/
kalau māheśvarā lokā atra devī(1) gadādharaḥ //AP_115.031cd/
pitāmaho liṅgarūpī tannamāmi maheśvaraṃ /AP_115.032ab/
gadādharaṃ balaṃ kāmamaniruddhaṃ narāyaṇaṃ(2) //AP_115.032cd/
brahmaviṣṇunṛsiṃhākhyaṃ varāhādiṃ namāmyahaṃ /AP_115.033ab/
tato gadādharaṃ dṛṣṭvā kulānāṃ śatamuddharet //AP_115.033cd/
dharmāraṇyaṃ dvitīye 'hni mataṅgasyāśrame vare /AP_115.034ab/
mataṅgavāpyāṃ saṃsnāya śrāddhakṛt piṇḍado(3) bhavet //AP_115.034cd/
mataṅgeśaṃ suddheśaṃ(4) natvā cedamudīrayet /AP_115.035ab/
pramāṇaṃ devatāḥ santu lokapālāś ca sākṣiṇaḥ //AP_115.035cd/
mayāgatya mataṅge 'smin pitṝṇāṃ niṣkṛtiḥ kṛtā /AP_115.036ab/
snānatarpaṇaśrāddhādirbrahmatīrthe 'tha(5) kūpake //AP_115.036cd/

:n

1 ato deva iti kha.. , ga.. , gha.. , cha.. ca

2 nārāyaṇamiti kha.. , ga.. , ṅa.. ca

3 śrāddhadaḥ piṇḍada iti kha..

4 mataṅgeśañca siddheśamiti ja..

5 brahmatīrthetreti kha..
:p 4

tatkūrpayūpayormadhye śrāddhaṃ kulaśatoddhṛtau /AP_115.037ab/
mahābodhaturuṃ natvā dharmavān svargalokabhāk //AP_115.037cd/
tṛtīye brahmasarasi(1) snānaṃ kuryādyatavrataḥ(2) /AP_115.038ab/
snānaṃ brahmasarastīrthe(3) karomi brahmabhūtaye //AP_115.038cd/
pitṝṇāṃ brahmalokāya brahmarṣigaṇasevite /AP_115.039ab/
tarpaṇaṃ śrāddhakṛt piṇḍaṃ pradadyāttu prasecanaṃ(4) /AP_115.039cd/
kuryācca vājapeyārthī brahmayūpapradakṣiṇaṃ //AP_115.039ef/
eko muniḥ kumbhakuśāgrahasta āmrasya mūle salilandadāti /AP_115.040ab/
āmnāya siktāḥ pitaraś ca tṛptā ekā kriyā dvyarthakarī prasiddhā //AP_115.040cd/
brahmāṇañca namaskṛtya kulānāṃ śatamuddharet /AP_115.041ab/
phalgutīrthe caturthe 'hni snātvā devāditarpaṇaṃ //AP_115.041cd/
kṛtvā śrāddhaṃ sapiṇḍañca gayāśirasi kārayet /AP_115.042ab/
pañcakrośaṃ gayākṣetraṃ krośamekaṃ gayāśiraḥ //AP_115.042cd/
tatra piṇḍapradānena kulānāṃ śatamudharet /AP_115.043ab/
muṇḍapṛṣṭhe padaṃ nnyāstaṃ mahādevena dhīmatā //AP_115.043cd/
muṇḍapṛṣṭhe śiraḥ sākṣād gayāśira udāhṛtaṃ /AP_115.044ab/

:n

1 brahmasadasi iti kha.. , gha.. , ṅa.. , ja.. ca

2 mayāgatyetyādiḥ, snānaṃ kuryādyatavrata ity antaḥ pāṭhaścha.. pustake nāsti

3 brahmasadastīrthe iti gha.. / brahmaśirastīrthe iti kha..

4 tarpaṇaśrāddhakṛt piṇḍapradaścāpi prasecanamiti kha.. , cha.. ca / tarpaṇaśrāddhakṛt piṇḍapradaścāmraprasecanamiti ga.. , gha.. , ṅa.. , ja.. ca
:p 5

sākṣād gayāśirastatra phalgutīrthāśramaṃ(1) kṛtaṃ //AP_115.044cd/
amṛtaṃ tatra vahati pitṝṇāndattamakṣayaṃ /AP_115.045ab/
snātvā daśāśvamedhe tu dṛṣṭvā devaṃ pitāmahaṃ //AP_115.045cd/
rudrapādaṃ naraḥ spṛṣṭvā neha bhūyo 'bhijāyate /AP_115.046ab/
śamīpatrapramāṇena piṇḍaṃ datvā gayāśire(2) //AP_115.046cd/
narakasthā divaṃ yānti svargasthā mokṣamāpnuyuḥ /AP_115.047ab/
pāyasenātha piṣṭena śaktunā caruṇā tathā //AP_115.047cd/
piṇḍadānaṃ taṇḍulaiś ca godhūmaistilamiśritaiḥ /AP_115.048ab/
piṇḍaṃ datvā rudrapade kulānāṃ śatamuddharet //AP_115.048cd/
tathā viṣṇupade śrāddhapiṇḍado hy ṛṇamuktikṛt(3) /AP_115.049ab/
pitrādīnāṃ śatakulaṃ svātmānaṃ(4) tārayennaraḥ //AP_115.049cd/
tathā brahmapade śrāddhī(5) brahmalokaṃ nayetpitṝn /AP_115.050ab/
dakṣiṇāgnipade tadvadgārhapatyapade tathā //AP_115.050cd/
pade vāhavanīyasya śrāddhī yajñaphalaṃ labhet /AP_115.051ab/
āvasathyasya candrasya(6) sūryasya ca gaṇasya ca //AP_115.051cd/
agastyakārttikeyasya śrāddhī tārayate kulaṃ /AP_115.052ab/
ādityasya rathaṃ natvā(7) karṇādityaṃ namīnnaraḥ //AP_115.052cd/

:n

1 phalgutīrthāśrayamiti ga.. , gha.. , ja.. , jha.. ca

2 piṇḍaṃ dadyādgayāśire iti ja..

3 piṇḍadaḥ kulamuktikṛditi ga.. , ja.. ca / piṇḍado hy atimuktikṛditi gha..

4 svātmaneti ja..

5 brahmapade śrāddhamiti jha..

6 varuṇasyātha cendrasyeti ṅa.. / āvasathyasya cendrasyeti cha.. / āvasathyasya sendrasyeti ja..

7 rathaṃ dṛṣṭveti kha.. , cha.. ca
:p 6

kanakeśapadaṃ natvā gayākedārakaṃ namet /AP_115.053ab/
sarvapāpavinirmuktaḥ pitṝn brahmapuraṃ nayet //AP_115.053cd/
viśālo 'pi gayāśīrṣe piṇḍado 'bhūcca putravān /AP_115.054ab/
viśālāyāṃ viśālo 'bhūdrājaputro 'bravīd dvijān //AP_115.054cd/
kathaṃ putrādayaḥ syurme dvijā ūcurviśālakaṃ /AP_115.055ab/
gayāyāṃ piṇḍadānena tava sarvaṃ bhaviṣyati //AP_115.055cd/
viśālo 'pi gayāśīrṣe pitṛpiṇḍāndadau tataḥ(1) /AP_115.056ab/
dṛṣṭvākāśe sitaṃ raktaṃ puruṣāṃstāṃś ca pṛṣṭavān //AP_115.056cd/
ke yuyanteṣu caivaikaḥ sitaḥ proce viśālakaṃ /AP_115.057ab/
ahaṃ sitaste janaka indralokaṃ gataḥ śubhān //AP_115.057cd/
mama raktaḥ pitā putra kṛṣṇaś caiva pitāmahaḥ /AP_115.058ab/
abravīt narakaṃ prāptā tvayā muktīkṛtā vayaṃ //AP_115.058cd/
piṇḍadānād brahmalokaṃ brajāma iti te gatāḥ /AP_115.059ab/
viśālaḥ prāptaputādī rājyaṃ kṛtvā hariṃ yayau //AP_115.059cd/
pretarājaḥ svamuktyai ca vaṇijañcedamabravīt /AP_115.060ab/
pretaiḥ sarvaiḥ sahārtaḥ san sukṛtaṃ bhujyate phalaṃ //AP_115.060cd/
śravaṇadvādaśīyoge kumbhaḥ sānnaś ca sodakaḥ(2) /AP_115.061ab/
dattaḥ purā sa madhyāhne jīvanāyopatiṣṭhate //AP_115.061cd/
dhanaṃ gṛhītvā me gaccha gayāyāṃ piṇḍado bhava /AP_115.062ab/
vaṇigdhanaṃ gṛhītvā tu gayāyāṃ piṇḍado 'bhavat //AP_115.062cd/

:n

1 dadau gata iti kha.. , ga.. , gha.. , ṅa.. , cha.. , ja.. ca

2 sārthaś ca sodaka iti cha..
:p 7

pretarājaḥ saha pretair mukto nīto hareḥ puraṃ /AP_115.063ab/
gayāśīrṣe piṇḍadānādātmānaṃ svapitṝṃs tathā(1) //AP_115.063cd/
pitṛvaṃśe sutā ye ca mātṛvaṃśe tathaiva ca /AP_115.064ab/
guruśvaśurabandhūnāṃ ye cānye bāndhavā mṛtāḥ //AP_115.064cd/
ye me kule luptapiṇḍāḥ putradāravivarjitāḥ(2) /AP_115.065ab/
kriyālopagatā ye ca jātyandhāḥ puṅgavas tathā //AP_115.065cd/
virūpā āmagarbhā ye jñātājñātāḥ kule mama /AP_115.066ab/
teṣāṃ piṇḍo mayā datto hy akṣayyamupatiṣṭhatāṃ //AP_115.066cd/
ye kecit pretarūpeṇa tiṣṭhanti pitaro mama /AP_115.067ab/
te sarve tṛptimāyāntu piṇḍadānena(3) sarvadā //AP_115.067cd/
piṇḍo deyastu sarvebhyaḥ sarvair vai kulatārakaiḥ /AP_115.068ab/
ātmanastu tathā deyo hy akṣayaṃ lokamicchatā //AP_115.068cd/
pañcame 'hni gadālole snāyānmantreṇa buddhimān /AP_115.069ab/
gadāprakṣālane tīrthe gadālole 'tipāvane //AP_115.069cd/
snānaṃ karāmi saṃsāragadaśāntyai janārdana /AP_115.070ab/
namo 'kṣayavaṭāyaiva akṣayasvargadāyine //AP_115.070cd/
pitrādīnāmakṣayāya sarvapāpakṣayāya ca /AP_115.071ab/
śrāddhaṃ vaṭatale(4) kuryād brāhmaṇānāñca bhojanaṃ //AP_115.071cd/
ekasmin bhojite vipre koṭirbhavati bhojitā /AP_115.072ab/
kimpunarbahubhirbhuktaiḥ pitṝṇāṃ dattamakṣayaṃ //AP_115.072cd/

:n

1 pretarājetyādiḥ, svapitṝṃstathetyantaḥ pāṭho jha.. pustake nāsti

2 śubhakarmavivarjitā iti jha..

3 piṇḍenāneneti ṅa..

4 vaṭataṭe iti ja..
:p 8

gayāyāmannadātā yaḥ pitarastena putriṇaḥ /AP_115.073ab/
vaṭaṃ vaṭeśvaraṃ natvā pūjayet prapitāmahaṃ //AP_115.073cd/
akṣayāṃllabhate lokān kulānāṃ śatamuddharet /AP_115.074ab/
kramato 'kramato vāpi gayāyatrā mahāphalā //AP_115.074cd/

:e ity āgneye mahāpurāṇe gayāmāhātmye gayayātrā nāma pañcadaśādhikaśatatamo 'dhyāyaḥ ||

% Chapter {116}


:ś atha ṣoḍaśādhikaśatatamo 'dhyāyaḥ


gayāyātrāvidhiḥ

agnir uvāca
gāyatryaiva mahānadyāṃ snātaḥ(1) sandhyāṃ samācaret /AP_116.001ab/
gāyatryā agrataḥ prātaḥ śrāddhaṃ piṇḍamathākṣayaṃ //AP_116.001cd/
madhyāhne codyati(2) snātvā gītavādyair hyupāsya ca /AP_116.002ab/
sāvitrīpurataḥ sandhyāṃ piṇḍadānañca tatpade //AP_116.002cd/
agastyasya pade kuryādyonidvāraṃ praviśya ca /AP_116.003ab/
nirgato na punaryoniṃ praviśenmucyate bhavāt(3) //AP_116.003cd/

:n

1 prāta iti ka..

2 madhyāhne sarasīti ga..

3 mucyate bhayāditi cha.. , jha.. ca
:p 9

baliṃ kākaśilāyāñca kumārañca namettataḥ(1) /AP_116.004ab/
svargadvāryāṃ somakuṇḍe vāyutīrthe 'tha piṇḍadaḥ //AP_116.004cd/
bhavedākaśagaṅgāyāṃ kapilāyāñca piṇḍadaḥ /AP_116.005ab/
kapileśaṃ śivaṃ natvā rukmikuṇḍe ca piṇḍadaḥ //AP_116.005cd/
koṭītīrthe ca koṭīśaṃ natvāmoghapade naraḥ(2) /AP_116.006ab/
gadālole vānarake gopracāre ca piṇḍadaḥ(3) //AP_116.006cd/
natvā gāvaṃ vaitaraṇyāmekaviṃśakuloddhṛtiḥ /AP_116.007ab/
śrāddhapiṇḍapradātā(4) syāt krauñcapade ca piṇḍadaḥ(5) //AP_116.007cd/
tṛtīyāyāṃ viśālāyāṃ niścirāyāñca piṇḍadaḥ /AP_116.008ab/
ṛṇamokṣe pāpamokṣe bhasmakuṇḍe 'tha bhasmanā //AP_116.008cd/
snānakṛn mucyate pāpānnameddevaṃ janārdanam /AP_116.009ab/
eṣa piṇḍo mayā dattastava haste janārdana //AP_116.009cd/
paralokagate mahyamakṣyayyamupatiṣṭhatāṃ /AP_116.010ab/
gayāyāṃ pitṛrūpeṇa svayameva janārdanaḥ //AP_116.010cd/
taṃ dṛṣṭvā puṇḍarīkākṣaṃ mucyate vai ṛṇatrayāt /AP_116.011ab/
mārkaṇḍeyeśvaraṃ natvā namedgṛdhreśvaraṃ naraḥ(6) //AP_116.011cd/
mūlakṣetre maheśasya dhārāyāṃ piṇḍado bhavet /AP_116.012ab/

:n

1 namennara iti kha.. , ga.. , gha.. , ṅa.. , cha.. ca

2 māsapade 'nnada iti kha.. , gha.. ca

3 kapileśamityādiḥ, gopracāre ca piṇḍada ity antaḥ pāṭho ga.. pustake nāsti

4 śrāddhe piṇḍapradateti kha..

5 bhavedākāśagaṅgāyāmaityādiḥ, krauñcapāde ca piṇḍada ity antaḥ pāṭhaḥ cha.. pustake nāsti

6 namedbhūteśvaraṃ nara iti gha..
:p 10

(1)gṛdhrakūṭe gṛdhravaṭe dhautapāde ca piṇḍadaḥ //AP_116.012cd/
puṣkariṇyāṃ kardamāle rāmatīrthe ca piṇḍadaḥ /AP_116.013ab/
prabhāseśannamet pretaśilāyāṃ piṇḍado bhavet //AP_116.013cd/
divyāntarīkṣabhūmiṣṭhāḥ pitaro bāndhavādayaḥ /AP_116.014ab/
pretādirūpā muktāḥ(2) syuḥ piṇḍair dattair mayākhilāḥ //AP_116.014cd/
sthānatraye pretaśilā gayāśirasi pāvanī /AP_116.015ab/
prabhāse pretakuṇḍe ca piṇḍadastārayet kulam //AP_116.015cd/
vasiṣṭheśannamaskṛtya tadagre piṇḍado bhavet /AP_116.016ab/
gayānābhau suṣumṇāyāṃ mahākoṣṭyāñca piṇḍadaḥ //AP_116.016cd/
gadādharāgrato muṇḍapṛṣṭhe devyāś ca sannidhau /AP_116.017ab/
muṇdapṛṣṭhaṃ namedādau kṣetrapālādisaṃyutam //AP_116.017cd/
pūjayitvā bhayaṃ na syādviṣarogādināśanam /AP_116.018ab/
brahmāṇañca namaskṛtya brahmalokaṃ nayet kulam //AP_116.018cd/
subhadrāṃ balabhadrañca prapūjya puruṣottamam /AP_116.019ab/
sarvakāmasamāyuktaḥ kulamuddhṛtya nākabhāk(3) //AP_116.019cd/
hṛṣīkeśaṃ namaskṛtya tadagre piṇḍado bhavet /AP_116.020ab/
mādhavaṃ pūjayitvā ca devo vaimāniko(4) bhavet //AP_116.020cd/
mahālakṣmīṃ prārcya gaurīṃ maṅgalāñca sarasvatīm /AP_116.021ab/
pitṝnuddhṛtya svargastho bhuktabhogo 'tra śāstradhīḥ //AP_116.021cd/

:n

1 sarvakāmasamāyuktaḥ kulamuddhṛtya lokabhāgiti pāṭhotra jha.. pustake 'dhiko 'sti

2 pretādirūpamuktā iti kha.. , ga.. , gha.. , ṅa.. , ja.. ca

3 kulamuddhṛtya lokabhāgiti ga.. , ja.. ca / vaśiṣṭheśamityādiḥ, kulamuddhṛtya nākabhāgityantaḥ pāṭho jha.. pustake nāsti

4 devair vaimānika iti cha..
:p 11

dvādaśādityamabhyarya vahniṃ revantamindrakam /AP_116.022ab/
rogādimuktaḥ svargī syācchrīkapardivināyakam //AP_116.022cd/
prapūjya kārttikeyañca nirvighnaḥ siddhimāpnuyāt /AP_116.023ab/
somanāthañca kāleśaṅkedāraṃ prapitāmaham //AP_116.023cd/
siddheśvarañca rudreśaṃ rāmeśaṃ brahmakeśvaram /AP_116.024ab/
aṣṭaliṅgāni guhyāni pūjayitvā tu(1) sarvabhāk //AP_116.024cd/
nārāyaṇaṃ varāhañca nārasiṃhaṃ namecchriye /AP_116.025ab/
brahmaviṣṇumaheśākhyaṃ tripuraghnamaśeṣadam //AP_116.025cd/
sītāṃ rāmañca garuḍaṃ vāmanaṃ samprapūjya ca /AP_116.026ab/
sarvakāmānavāpnoti brahmalokaṃ nayet pitṝn //AP_116.026cd/
devaiḥ sārdhaṃ samprapūjya devamādigadādharam /AP_116.027ab/
ṛṇatrayavinirmuktastārayet sakalaṃ kulam //AP_116.027cd/
devarūpā śilā puṇyā tasmāddevamayī śilā /AP_116.028ab/
gayāyāṃ nahi tat sthānaṃ yatra tīrthaṃ na vidyate //AP_116.028cd/
yannāmnā pātayet piṇḍaṃ tannayedbrahma śāśvatam /AP_116.029ab/
phalgvīśaṃ phalgucaṇḍīṃ ca praṇamyāṅgārakeśvaram //AP_116.029cd/
mataṅgasya pade śrāddhī bharatāśramake bhavet /AP_116.030ab/
haṃsatīrthe koṭitīrthe yatra pāṇḍuśilānnadaḥ //AP_116.030cd/
tatra syādagnidhārāyāṃ madhusravasi piṇḍadaḥ /AP_116.031ab/
rudreśaṃ kilikileśaṃ namedvṛddhivināyakam(2) //AP_116.031cd/
piṇḍado dhenukāraṇye pade dhenor namecca gām /AP_116.032ab/

:n

1 pūjayitvātheti ka.. , gha.. , ṅa.. , ja.. ca

2 namedbuddhivināyakamiti kha.. , ga.. , cha.. ca / namedvṛddhavināyakamiti gha..
:p 12

sarvān pitṝṃstārayecca sarasvatyāñca piṇḍadaḥ //AP_116.032cd/
sandhyāmupāsya sāyāhne nameddevīṃ sarasvatīm /AP_116.033ab/
trisandhyākṛdbhavedvipro vedavedāṅgapāragaḥ //AP_116.033cd/
gayāṃ pradakṣiṇīkṛtya gayāviprān prapūjya ca /AP_116.034ab/
annadānādikaṃ sarvaṃ kṛtantatrākṣayaṃ bhavet //AP_116.034cd/
stutvā samprārthayedevamādidevaṃ gadādharam /AP_116.035ab/
gadādharaṃ gayāvāsaṃ pitrādīnāṃ gatipradam //AP_116.035cd/
dharmārthakāmamokṣārthaṃ yogadaṃ praṇamāmyaham /AP_116.036ab/
dehendriyamanobuddhiprāṇāhaṅkāravarjitam //AP_116.036cd/
nityaśuddhaṃ buddhiyuktaṃ(1) satyaṃ brahma namāmyaham /AP_116.037ab/
ānandamadvayaṃ devaṃ devadānavavanditam //AP_116.037cd/
devadevīvṛndayuktaṃ sarvadā praṇamāmyaham /AP_116.038ab/
kalikalmaṣakālārtidamanaṃ(2) vanamālinam //AP_116.038cd/
pālitākhilalokeśaṃ(3) kuloddharaṇamānasam /AP_116.039ab/
vyaktāvyaktavibhaktātmāvibhaktātmānamātmani //AP_116.039cd/
sthitaṃ sthirataraṃ(4) sāraṃ vande ghorāghamardanam(5) /AP_116.040ab/
āgato 'smi gayāṃ deva pitṛkārye gadādharaḥ //AP_116.040cd/
tvaṃ me sākṣī bhavādyeha anṛṇo 'hamṛṇatrayāt /AP_116.041ab/

:n

1 nityaśuddhabuddhiyuktamiti gha.. , cha.. ca

2 kālārtināśanamiti gha.. / kālārtidalanamiti ga.. , ṅa.. , gha.. , ja.. ca

3 pālitākhiladeveśamiti gha..

4 sthitataramiti ga.. , gha.. , ṅa.. ca

5 vandehamarimardanamiti ṅa.. / vande saṃsāramardanamiti ja..
:p 13

sākṣiṇaḥ santu me devā brahmeśānādayas tathā //AP_116.041cd/
mayā gayāṃ samāsādya pitṝṇāṃ niṣkṛtiḥ kṛtā /AP_116.042ab/
gayāmāhātmyapaṭhanācchrāddhādau brahmalokabhāk //AP_116.042cd/
pitṝṇāmakṣayaṃ śrāddhamakṣayaṃ brahmalokadam //43//AP_116.043ab/

:e ity āgneye mahāpurāṇe gayāmāhātmye gayāyātrā nāma ṣoḍaśādhikaśatatamo 'dhyāyaḥ ||

% Chapter {117}


:ś atha saptadaśādhikaśatatamo 'dhyāyaḥ


śrāddhakalpaḥ

agnir uvāca
kātyāyanī munīnāha yathā śrāddhaṃ tathā vade /AP_117.001ab/
gayādau śrāddhaṃ kurvīta saṅkrāntyādau viśeṣataḥ //AP_117.001cd/
kāle vāparapakṣe ca caturthyā ūrdhvameva va /AP_117.002ab/
samyādya ca padarkṣe ca(1) pūrvedyuś ca nimantrayet //AP_117.002cd/
yatīn gṛhasthasādhūn vā snātakāñchrotriyān dvijān /AP_117.003ab/
anavadyān karmaniṣṭhān śiṣṭānācārasaṃyutān(2) //AP_117.003cd/

:n

1 sampādya paramarkṣe ceti cha..

2 ācārasaṃskṛtāniti ga.. , ja.. ca
:p 14

varjayecchitrikuṣṭhyādīnna gṛhṇīyānnimantritān /AP_117.004ab/
snātāñchucīṃs tathā dāntān prāṅmukhān devakarmaṇi //AP_117.004cd/
upaveśayettrīn pitryādīnekaikamubhayatra vā /AP_117.005ab/
evaṃ mātāmahādeś ca śākair api ca kārayet //AP_117.005cd/
tadahni brahmacārī syādakopo 'tvarito mṛduḥ(1) /AP_117.006ab/
satyo 'pramatto 'nadhvanyo asvādhyāyaś ca(2) vāgyataḥ //AP_117.006cd/
sarvāṃś ca paṅktimūrdhanyān pṛcchet praśne tathāsane /AP_117.007ab/
darbhānāstīrya dviguṇān pitre devādikañcaret //AP_117.007cd/
viśvāndevānāvāhayiṣye pṛcchedāvāhayeti ca /AP_117.008ab/
viśvedevāsa āvāhya vikīryātha yavān japet //AP_117.008cd/
viśve devāḥ śṛṇutemaṃ pitṝnāvāhayiṣye ca /AP_117.009ab/
pṛcchedāvāhayetyukte uśantastvā samāhvayet //AP_117.009cd/
tilān vikīryātha japedāyāntvityādi pitrake /AP_117.010ab/
sapitritre niṣiñcedvā śanno devīrabhi tṛcā //AP_117.010cd/
yavo 'sīti yavān datvā pitre sarvatra vai tilān /AP_117.011ab/
tilo 'si somadevatyo gosavo devanirmitaḥ /AP_117.011cd/

pratnamadbhiḥ pṛktaḥ svadhayā pitṝn lokān prīṇāhi naḥ svadhā / iti
śrīś ca teti dadetpuṣpaṃ pātre haime 'tha rājate //AP_117.011ef/
audumvare vā khaḍge vā parṇapātre pradakṣiṇam /AP_117.012ab/
devānāmapasavyaṃ tu pitṝṇāṃ savyamācaret //AP_117.012cd/

:n

1 atvarito 'tyṛjuriti ṅa..

2 satye prapanno 'nadhvanyo hy asvādhyāyaśceti kha.. , gha.. ca
:p 15

ekaikasya ekaikena sapavitrakareṣu ca /AP_117.013ab/

yā divyā āpaḥ payasā sambabhūvuryā antarikṣā utapārthivīryāḥ
hiraṇyavarṇā yajñiyāstā na āpaḥ śivāḥ saṃśyonāḥ suhavā bhavantu ||
viśve devā eṣa vo 'rghaḥ svāhā ca pitareṣa te //AP_117.013cd/
avadhaivaṃ pitāmahadeḥ saṃsravāt prathame caret(1) /AP_117.014ab/
pitṛbhyaḥ sthānamasīti nyubjaṃ pātraṃ karotyadhaḥ //AP_117.014cd/
atra gandhapuṣpadhūpadīpācchādanadānakaṃ /AP_117.015ab/
ghṛtāktamannamuddhṛtya pṛcchatyagnau kariṣye ca //AP_117.015cd/
kuruṣvetyabhyanujñāto juhuyātsāgniko 'nale /AP_117.016ab/
anagnikaḥ pitṛhaste(2) sapavitre tu mantrataḥ //AP_117.016cd/
agnaye kavyavāhanāya svāheti(3) prathamāhutiḥ /AP_117.017ab/
somāya pitṛmate 'tha yamāyāṅgirase pare //AP_117.017cd/
hutaśeṣaṃ cānnapātre datvā pātraṃ samālabhet /AP_117.018ab/

pṛthivī te pātrandyauḥ pidhānaṃ brāhmaṇasya mukhe amṛte amṛtaṃ juhomi svāheti
japtvedaṃ viṣṇurityanne dvijāṅguṣṭhanniveśayet //AP_117.018cd/
apahateti ca tilān vikīryānnaṃ pradāyayet /AP_117.019ab/
juṣadhvamiti coktvātha gāyatryādi tato japet //AP_117.019cd/

:n

1 ekaikasyetyādiḥ, prathame caredityantaḥ pāṭho jha.. pustake nāsti

2 anagniko jale caiveti ṅa..
3 svadheti ka..
:p 16

devatābhyaḥ pitṛbhyaś ca mahāyogibhya eva ca /AP_117.020ab/
namaḥ svadhāyai svāhayai nityameva namo namaḥ(1) //AP_117.020cd/
tṛptān jñātvānnaṃ vikiredapo dadyāt sakṛt sakṛt /AP_117.021ab/
gāyatrīṃ pūrvavajjaptvā madhu madhviti vai japet //AP_117.021cd/
tṛptāḥ stha iti sampṛcchettṛptāḥ sma iti vai vadet /AP_117.022ab/
śeṣamannamanujñāpya sarvamannamathaikataḥ //AP_117.022cd/
uddhṛtyocchiṣṭapārśve tu kṛtvā caivāvanejanaṃ /AP_117.023ab/
dadyātkuśeṣu trīn piṇḍānācānteṣu pare jaguḥ //AP_117.023cd/
ācānteṣūdakaṃ puṣpāṇyakṣatāni pradāpayet /AP_117.024ab/
akṣayyodakamevātha āśiṣaḥ prārthayennaraḥ(2) //AP_117.024cd/
aghorāḥ pitaraḥ santu gotranno vardhatāṃ sadā /AP_117.025ab/
dātāro no 'bhivardhantāṃ vedāḥ santatireva ca //AP_117.025cd/
śraddhā ca no māvyagamadbahudeyaṃ ca no 'stviti /AP_117.026ab/
annañca no bahu bhavedatithīṃś ca labhemahi //AP_117.026cd/
yācitāraś ca naḥ santu mā ca yācisma kañcana /AP_117.027ab/
svadhāvācanīyān kuśānāstīrya sapavitrakān(3) //AP_117.027cd/
svadhāṃ vācayiṣye pṛcchedanujñātaś ca vācyatāṃ /AP_117.028ab/
pitṛbhyaḥ pitāmahebhyaḥ prapitāmahamukhyake //AP_117.028cd/
svadhocyatāmastu svadhā ucyamānastathaiva ca /AP_117.029ab/
apo niṣiñceduttānaṃ pātraṃ kṛtvātha dakṣiṇāṃ //AP_117.029cd/

:n

1 svāhāyai nityameva bhavantviti iti kha.. , cha.. ca

2 prārthayettata iti gha.. , ja.. , jha.. ca

3 aghorāḥ pitara ity ādiḥ, āstīrya sapavitrakānityantaḥ pāṭhaḥ kha.. , cha.. pustakadvaye nāsti
:p 17

yathāśakti pradadyācca daive paitre 'tha vācayet /AP_117.030ab/
viśve devāḥ prīyantāñca vāje visarjayet //AP_117.030cd/
āmāvājasyetyanuvrajya kṛtvā viprān pradakṣiṇaṃ /AP_117.031ab/
gṛhe viśedamāvāsyāṃ māsi māsi carettathā //AP_117.031cd/
ekoddiṣṭaṃ pravakṣyāmi śrāddhaṃ pūrvavadācaret /AP_117.032ab/
ekaṃ pavitramekārdhaṃ ekaṃ piṇḍampradāpayet //AP_117.032cd/
nāvāhanāgnaukaraṇaṃ viśve devā na cātra hi /AP_117.033ab/
tṛptipraśne svaditamiti vadetsukhaditaṃ dvijaḥ //AP_117.033cd/
upatiṣṭhatāmityakṣayye visarge cābhiramyatāṃ /AP_117.034ab/
abhiratāḥ sma ity apare śeṣaṃ pūrvavadācaret //AP_117.034cd/
sapiṇṭhīkaraṇaṃ vakṣye abdānte madhyato 'pi vā /AP_117.035ab/
pitṝṇāṃ trīṇi pātrāṇi ekampretasya pātrakaṃ //AP_117.035cd/
sapavitrāṇi catvāri tilapuṣpayutāni ca /AP_117.036ab/
gandhodakena yuktāni(1) pūrayitvābhiṣiñcati //AP_117.036cd/
pretapātraṃ pitṛpātre ye samanā iti dvayāt /AP_117.037ab/
pūrvavat piṇḍadānādi pretānāṃ pitṛtā bhavet //AP_117.037cd/
athābhyudayikaṃ śrāddhaṃ vakṣye sarvaṃ tu pūrvavat /AP_117.038ab/
japet pitṛmantravarjaṃ pūrvāhṇe tat pradakṣiṇaṃ //AP_117.038cd/
upacārā ṛjukuśāstilārthaiś ca yavair iha(2) /AP_117.039ab/
tṛptipraśnastu sampannaṃ susampannaṃ vadeddvijaḥ //AP_117.039cd/

:n

1 gandhodakena siktāni iti ja..

2 athābhyudayikamityādiḥ, yavair iha ity antaḥ pāṭho jha.. pustake nāsti
:p 18

dadhyakṣatavadarādyāḥ(1) piṇḍā nāndīmukhān pitṝn /AP_117.040ab/
āvāhayiṣye pṛcchecca prīyantāmiti cākṣaye //AP_117.040cd/
nāndīmukhāś ca pitaro vācayiṣye 'tha pṛcchati /AP_117.041ab/
nāndīmukhān pitṛgaṇān prīyantāmityatho vadet //AP_117.041cd/
nāndīmukhāś ca pitarastatpitā prapitāmahaḥ /AP_117.042ab/
mātāmahaḥ pramātāmaho vṛddhapramātṛkāmahaḥ //AP_117.042cd/
svadhākāranna yuñjīta yugmān viprāṃś ca bhojayet /AP_117.043ab/
tṛptiṃ vakṣye pitṝṇāṃ ca grāmyair oṣadhibhis tathā //AP_117.043cd/
māsantṛptis tathāraṇyaiḥ(2) kandamūlaphalādibhiḥ /AP_117.044ab/
matsyair māsadvayaṃ mārgaistrayaṃ vai śākunena ca //AP_117.044cd/
caturo rauraveṇātha(3) pañca ṣaṭ chāgalena tu(4) /AP_117.045ab/
kūrmeṇa sapta cāṣṭau ca vārāheṇa navaiva tu //AP_117.045cd/
meṣamāṃsena daśa ca māhiṣaiḥ pārṣataiḥ śivaiḥ /AP_117.046ab/
saṃvatsarantu gavyena payasā pāyasena vā //AP_117.046cd/
vārdhīnasasya māṃsena tṛptirdvādaśavārṣikī /AP_117.047ab/
khaḍgamāṃsaṃ kālaśākaṃ lohitacchāgalo(5) madhu //AP_117.047cd/
mahāśalkāś ca varṣāsu maghāśrāddhamathākṣayaṃ(6) /AP_117.048ab/
mantrādhyāyyagnihotrī ca śākhādhyāyī ṣaḍaṅgavit //AP_117.048cd/
tṛṇāciketaḥ trimadhurdharmadroṇasya(7) pāṭhakaḥ /AP_117.049ab/
triṣuparṇajyeṣṭhasāmajñānī syuḥ paṅktipāvanāḥ //AP_117.049cd/

:n

1 dadhyakṣatavadaryādyā iti ga.. , cha.. ca

2 tathā vanyair iti kha.. , ṅa.. ca

3 vatsaraṃ rauraveṇātheti gha..

4 pañcakaṃ chāgastena tu iti ṅa..

5 lohitacchāgaka iti ga.. , gha.. , ṅa.. ca

6 maghāśrāddhamihākṣayamiti jha..

7 jaladroṇasyeti jha..
:p 19

kamyānāṃ kalpamākhyāsye(1) pratipatsu dhanaṃ bahu /AP_117.050ab/
striyaḥ parā dvitīyāyāñcaturthyāṃ dharmakāmadaḥ //AP_117.050cd/
pañcamyāṃ putrakāmastu ṣaṣṭhyāñca śraiṣṭhyabhāgapi(2) /AP_117.051ab/
kṛṣibhāgī ca saptamyāmaṣṭamyāmarthalābhakaḥ //AP_117.051cd/
navamyāñca ekaśaphā(3) daśamyāṅgogaṇo bhavet /AP_117.052ab/
ekadaśyāṃ parīvāro dvādaśyāndhanadhānyakaṃ //AP_117.052cd/
jñātiśreṣṭhyaṃ trayodaśyāṃ caturdaśyāñca śastrataḥ(4) /AP_117.053ab/
mṛtānāṃ śrāddhaṃ sarvāptamamāvāsyāṃ samīritaṃ(5) //AP_117.053cd/
sapta vyādhā daśāraṇye(6) mṛgāḥ kālañjare girau /AP_117.054ab/
cakravākāḥ śaradvīpe haṃsāḥ sarasi mānse //AP_117.054cd/
te 'pi jātāḥ(7) kurukṣetre brāhmaṇā vedapāragāḥ /AP_117.055ab/
prasthitā dūramadhvānaṃ yūyantebhyo 'vasīdata //AP_117.055cd/
śrāddhādau paṭhite śrāddhaṃ pūrṇaṃ syādbrahmalokadaṃ /AP_117.056ab/
śrāddhaṃ kuryācca putrādiḥ(8) piturjīvati tatpituḥ //AP_117.056cd/
tatpitustatpituḥ kuryājjīvati prapitāmahe /AP_117.057ab/
pituḥ pitāmashasyātha parasya prapitāmāt(9) //AP_117.057cd/

:n

1 kālamākhyāsye iti jha.. ca

2 śreṣṭhabhāgyapi iti kha.. , ga.. , ṅa.. , cha.. ca / jyeṣṭhabhāgapi iti gha..

3 navamyāṃ vai śaphapatiriti ja..

4 caturdaśyāñca śāstrata iti kha.. , gha.. ca

5 mṛtānāṃ śrāddhaṃ sarvāptiramāvāsyā samīritā iti ka..

6 daśārṇeṣu iti kha.. , ga.. , ṅa.. , cha.. ca

7 te 'bhijātā iti kha.. , gha.. ca

8 kuryāt suputro 'pi iti cha..

9 tatpiturityādiḥ, prapitāmahādityantaḥ pāṭho jha.. pustake nāsti
:p 20

evaṃ mātrādikasyāpi tathā mātāmahādike /AP_117.058ab/
śrāddhakalpaṃ paṭhedyastu sa labhet śrāddhakṛtphalaṃ(1) //AP_117.058cd/
tīrthe yugādau manvādau śrāddhaṃ dattamathākṣayaṃ /AP_117.059ab/
aśvayucchuklanavamī dvādaśī kartike tathā //AP_117.059cd/
tṛtīyā caiva māghasya tathā bhādrapadasya ca /AP_117.060ab/
phālgunasyāpyamāvāsyā pauṣayaikādaśī tathā //AP_117.060cd/
āṣāḍhasyāpi daśamī māghamāsasya saptamī /AP_117.061ab/
śrāvaṇe cāṣṭamī kṛṣṇā tathāṣāḍhe ca pūrṇimā //AP_117.061cd/
kartikī phālgunī tadvaj jyaiṣṭhe pañcadaśī sitā /AP_117.062ab/
svāyambhuvādyā manavasteṣāmādyāḥ kilākṣayāḥ //AP_117.062cd/
gayā prayāgo gaṅgā ca kurukṣetraṃ ca narmadā /AP_117.063ab/
śrīparvataḥ prabhāsaś ca śālagrāmo varāṇasī(2) //AP_117.063cd/
godāvarī teṣu śrāddhaṃ strīpuruṣottamādiṣu //64//AP_117.064ab/

:e ity āgneye mahāpurāṇe śrāddhakalpo nāma saptadaśādhikaśatatamo 'dhyāyaḥ ||

% Chapter {118}


:ś athāṣṭādaśādhikaśatatamo 'dhyāyaḥ


bhāratavarṣaṃ

agnir uvāca
uttaraṃ yat samudrasya himādreś caiva dakṣiṇaṃ /AP_118.001ab/
varṣaṃ tad bhārataṃ nāma navasāhasravistṛtaṃ //AP_118.001cd/
karmabhūmiriyaṃ svargamapavargaṃ ca gacchatāṃ /AP_118.002ab/

:n

1 yastu labhecchrāddhakṛtaṃ phalamiti kha.. , cha.. , ja.. ca

2 vārāṇasī iti kha.. , ṅa.. , cha.. , ja.. ca
:p 21

mahendro malayaḥ sahyaḥ śuktimān hemaparvataḥ(1) //AP_118.002cd/
vindhyaś ca pāripātraś ca saptātra kulaparvatāḥ /AP_118.003ab/
indradvīpaḥ kaseruś ca tāmravarṇo gabhastimān //AP_118.003cd/
nāgadvīpas tathā saumyo gāndharvastvatha vāruṇaḥ /AP_118.004ab/
ayaṃ tu navamasteṣu dvīpaḥ sāgarasaṃvṛtaḥ //AP_118.004cd/
yojanānāṃ sahasrāṇi dvīpoyaṃ dakṣiṇottarāt /AP_118.005ab/
nava bhedā bhāratasya(2) madhyabhede 'tha pūrvataḥ //AP_118.005cd/
kirātā yavanāścāpi brāhmaṇādyāś ca madhyataḥ /AP_118.006ab/
vedasmṛtimukhā nadyaḥ pāripātrodbhavās tathā //AP_118.006cd/
vindhyācca narmadādyāḥ syuḥ sahyāttāpī payoṣṇikā /AP_118.007ab/
godāvarībhīmarathīkṛṣṇaveṇādikās tathā //AP_118.007cd/
malayāt kṛtamālādyāstrisāmādyā mahendrajāḥ /AP_118.008ab/
kumārādyāḥ śuktimato(3) himādreś candrabhāgakā //AP_118.008cd/
paścime kurupāñcālamadhyadeśādayaḥsthitāḥ //9//AP_118.009ab/

:e ity āgneye mahāpurāṇe bhāratavarṣaṃ nāmāṣṭādaśādhikaśatatamo 'dhyāyaḥ ||

% Chapter {119}


:ś athaikonaviṃśatyadhikaśatatamo 'dhyāyaḥ


mahādvīpādi

agnir uvāca
lakṣayojanavistāraṃ jambūdvīpaṃ samāvṛtam /AP_119.001ab/

:n

1 śaktimānṛkṣaparvata iti gha.. , cha.. ca / śuktimānṛkṣaparvata iti ja..

2 nava bhedā bhavantyasyeti jha..

3 śaktimata iti kha.. , ga.. , gha.. , jha.. ca
:p 22

lakṣyayojanamanena kṣīrodena samantataḥ //AP_119.001cd/
saṃveṣṭya kṣāramudadhiṃ plakṣadvīpas tathā sthitaḥ(1) /AP_119.002ab/
sapta medhātitheḥ putrāḥ plakṣadvīpeśvarās tathā //AP_119.002cd/
syācchāntabhayaḥ śiśiraḥ sukhodaya itaḥ paraḥ /AP_119.003ab/
ānandaś ca śivaḥ kṣemo dhruvastannāmavarṣakaṃ //AP_119.003cd/
maryādāśailo gomedhaś candro nāradadundbhī /AP_119.004ab/
somakaḥ sumanāḥ śailo vaibhrājāstajjanāḥ śubhāḥ //AP_119.004cd/
nadyaḥ pradhānāḥ saptātra plakṣācchākāntikeṣu ca /AP_119.005ab/
jīvanaṃ pañcasāsraṃ dharmo varṇāśramātmakaḥ(2) //AP_119.005cd/
āryakāḥ kuravaś caiva viviṃśā bhāvinaś ca te /AP_119.006ab/
viprādyāstaiś ca somo 'rcyo dvilakṣaścābdhilakṣakaḥ //AP_119.006cd/
mānenekṣurasodena vṛto dviguṇaśālmalaḥ /AP_119.007ab/
vapuṣmataḥ sapta putrāḥ śālmaleśās tathābhavan //AP_119.007cd/
śveto 'tha haritaś caiva jīmūto lohitaḥ kramāt /AP_119.008ab/
vaidyuto mānasaś caiva suprabho nāma varṣakaḥ //AP_119.008cd/
dviguṇo dviguṇenaiva surodena samāvṛtaḥ /AP_119.009ab/
kumudaścānalaś caiva(3) tṛtīyastu valāhakaḥ //AP_119.009cd/
droṇaḥ kaṃko 'tha(4) mahiṣaḥ kakudmān sapta nimnagāḥ /AP_119.010ab/
kapilāścāruṇāḥ pītāḥ kṛṣṇāḥ syurbrāhmaṇādayaḥ //AP_119.010cd/
vāyurūpaṃ yajanti sma surodenāyamāvṛtaḥ(5) /AP_119.011ab/

:n

1 dvīpas tathā smṛta iti jha..

2 varṇāśramātmaja iti kha.. , gha.. , ja.. ca

3 kumudaśconnataś caiveti kha.. , ga.. , gha.. , ṅa.. ca

4 karko 'theti ka..

5 surodena samāvṛta iti gha..
:p 23

jyotiṣmataḥ kuśeśāḥ syurudgijo dhenumān sutaḥ //AP_119.011cd/
dvairatho laṃvano dhairyaḥ kapilaś ca prabhākaraḥ /AP_119.012ab/
viprādyā dadhimukhyāstu brahmarūpaṃ yajanti te //AP_119.012cd/
vidrumo(1) hemaśailaś ca dyutimān puṣpavāṃs tathā /AP_119.013ab/
kuśeśayo hariḥ śailo varṣārthaṃ mandarācalaḥ //AP_119.013cd/
veṣṭito 'yaṃ ghṛtodena krauñcadvīpena so 'pyatha /AP_119.014ab/
krauñceśvarāḥ dyutimataḥ putrāstannāmavarṣakāḥ //AP_119.014cd/
kuśalo manonugaścoṣṇaḥ pradhāno 'thāndhakārakaḥ /AP_119.015ab/
muniś ca dundubhiḥ sapta sapta śailāś ca nimnagāḥ(2) //AP_119.015cd/
krauñcaś ca vāmnaś caiva tṛtīyaścāndhakārakaḥ(3) /AP_119.016ab/
devavṛt puṇḍarīkaś ca dundubhirdviguṇo mithaḥ //AP_119.016cd/
dvīpā dvīpeṣu ye śailā yathā dvīpāni te tathā /AP_119.017ab/
puṣkarāḥ puṣkalā dhanyāstīrthā(4) viprādayo harim //AP_119.017cd/
yajanti krauñcadvīpastu dadhimaṇḍodakāvṛtaḥ /AP_119.018ab/
saṃvṛtaḥ śākadvīpena havyācchākeśvarāḥ sutāḥ //AP_119.018cd/
jaladaś ca kumāraś ca sukumāro maṇīvakaḥ /AP_119.019ab/
kuśottaratho modākī drumastannāmavarṣakāḥ //AP_119.019cd/
udayākhyo jaladharo raivataḥ śyāmakodrakau /AP_119.020ab/
āmvikeyas tathā ramyaḥ keśarī sapta nimnagāḥ //AP_119.020cd/

:n

1 rudrābha iti ka.. / vikrama iti kha.. , cha.. ca

2 kuśala ity ādiḥ, nimnagā ity antaḥ pāṭho jha.. pustake nāsti

3 tṛtīyaścānukāraka iti gha.. , jha.. ca

4 puṣkalāvatyāṃ tīrthā iti gha..
:p 24

magā magadhamanasyā(1) mandagāś ca dvijātayaḥ(2) /AP_119.021ab/
yajanti sūryarūpaṃ tu(3) śākaḥ kṣīrābdhinā vṛtaḥ //AP_119.021cd/
puṣkareṇāvṛtaḥ so 'pi dvau putrau savanasya ca /AP_119.022ab/
masāvīto dhātakiś ca varṣe dve nāmacihnite(4) //AP_119.022cd/
eko 'drirmānasākhyo 'tra madhyato valayākṛtiḥ /AP_119.023ab/
yojanānāṃ sahasrāṇi vistārocchrāyataḥ samaḥ //AP_119.023cd/
jīvanaṃ daśasāhasraṃ surair brahmātra pūjyate /AP_119.024ab/
svādūdakenodadhinā veṣṭito dvīpamānataḥ //AP_119.024cd/
ūnātiriktatā cāpāṃ samudreṣu na jāyate /AP_119.025ab/
udayāstamaneṣvindoḥ pakṣayoḥ śuklakṛṣṇayoḥ //AP_119.025cd/
daśottarāṇi pañcaiva(5) aṅgulānāṃ śatāni vai /AP_119.026ab/
apāṃ vṛddhikṣayau dṛṣṭau sāmudrīṇāṃ(6) mahāmune //AP_119.026cd/
svādūdakā bahuguṇā(7) bhūrhaimī jantuvarjitā /AP_119.027ab/
lokālokastataḥ śailo yojanāyutavistṛtaḥ //AP_119.027cd/
lokālokastu tamasāvṛto 'thāṇḍakaṭāhataḥ /AP_119.028ab/
bhūmiḥ sāṇḍakaṭāhena pañcāśatkoṭivistarā(8) //AP_119.028cd/

:e ity āgneye mahapurāṇe dvīpādivarṇanaṃ nāmaikonaviṃśatyadhikaśatatamo 'dhyāyaḥ ||

:n

1 āgāmyagadhamālasyā iti kha.. , cha.. ca

2 dvijādaya iti ka.. , kha.. , ga.. , cha.. ca

3 sūryarūpante iti gha.. , ja.. ca

4 varṣe dve bhāgacihnite iti jha..

5 pañcātreti ga.. , ṅa.. ca

6 samudrāṇāmiti ga.. , ṅa.. , jha.. ca

7 svādūdakā dvitriguṇeti kha.. , cha.. ca / svādūdakā tu dviguṇeti gha.. , ja.. ca / svādūdakā tu dviguṇeti ga.. , ṅa.. ca

8 pañcāśatkoṭivistṛteti cha..
:p 25

% Chapter {120}


:ś atha viṃśatyadhikaśatatamo 'dhyāyaḥ


bhuvanakoṣaḥ

agnir uvāca
vistārastu smṛto bhūmeḥ sahasrāṇi ca saptatiḥ /AP_120.001ab/
ucchrāyo daśasāhasraṃ pātālañcaikamekakaṃ //AP_120.001cd/
atalaṃ vitalañcaiva nitalañca gabhastimat /AP_120.002ab/
mahākhyaṃ sutalañcāgryaṃ pātālañcāpi saptamaṃ //AP_120.002cd/
kṛṣṇapītāruṇāḥ śuklaśarkarāśailakāñcanāḥ /AP_120.003ab/
bhūmayasteṣu ramyeṣu santi daityādayaḥ sukhaṃ //AP_120.003cd/
pātālānāmadhaścāste śeṣo viṣṇuś ca tāmasaḥ /AP_120.004ab/
guṇānantyātsa cānantataḥ śirasā dhārayanmahīṃ //AP_120.004cd/
bhuvo 'dho narakā naike na patettatra vaiṣṇavaḥ /AP_120.005ab/
raviṇā bhāsitā pṛthvī yāvattāyannabho mataṃ //AP_120.005cd/
bhūmeryojanalakṣantu viśiṣṭharavimaṇḍalaṃ /AP_120.006ab/
raver lakṣeṇa candraś ca lakṣānnākṣatramindutaḥ //AP_120.006cd/
dvilakṣādbhādbudhaścāste budhācchukro dvilakṣataḥ /AP_120.007ab/
dvilakṣeṇa kujaḥ śukrādbhaumād dvilakṣato guruḥ //AP_120.007cd/
gurordvilakṣataḥ sauritllakṣātsaptarṣayaḥ śaneḥ /AP_120.008ab/
lakṣād dhruvo hy ṛṣibhyastu trailokyañcocchrayeṇa ca //AP_120.008cd/
dhruvāt koṭyā maharloko yatra te kalpavāsinaḥ /AP_120.009ab/
:p 26

jano dvikoṭitastasmādyatrāsan(1) sanakādayaḥ //AP_120.009cd/
janāttapaścāṣtakoṭyā vairājā yatra devatāḥ /AP_120.010ab/
ṣaṇavatyā tu koṭīnāntapasaḥ satyalokakaḥ //AP_120.010cd/
apunarmārakā yatra brahmaloko hi sa smṛtaḥ /AP_120.011ab/
pādagamyastu bhūlloko bhuvaḥ sūryāntaraḥ smṛtaḥ //AP_120.011cd/
svargaloko dhruvāntastu niyutāni(2) caturdaśa /AP_120.012ab/
etadaṇḍakaṭāhena vṛto brahmāṇḍavistaraḥ //AP_120.012cd/
vārivahnyanilākāśaistato bhūtādinā vahiḥ /AP_120.013ab/
vṛtaṃ daśaguṇair aṇḍaṃ bhūtādirmahatā tathā //AP_120.013cd/
daśottarāṇi śeṣāṇi ekaikasmānmāmune /AP_120.014ab/
mahāntañca samāvṛtya pradhānaṃ samavasthitaṃ //AP_120.014cd/
anantasya na tasyāntaḥ saṅkhyānaṃ nāpi vidyate(3) /AP_120.015ab/
hetubhūtamaśeṣasya prakṛtiḥ sā parā mune //AP_120.015cd/
asaṅkhyātāni śāṇḍāni tatra jātāni cedṛśāṃ /AP_120.016ab/
dāruṇyagniryathā tailaṃ tile tadvat pumāniti(4) //AP_120.016cd/
pradhāne ca sthito(5) vyāpī cetanātmātmavedanaḥ /AP_120.017ab/
pradhānañca pumāṃś caiva sarvabhūtātmabhṛtayā(6) //AP_120.017cd/
viṣṇuśaktyā mahāprājña vṛtau saṃśrayadharmiṇau /AP_120.018ab/
tayoḥ(7) saiva pṛthagbhāve kāraṇaṃ saṃśrayasya ca //AP_120.018cd/

:n

1 yatra vai iti ṅa..

2 ayutāni iti ja..

3 saṅkhyānaṃ naiva vidyate iti gha.. , jha.. ca / saṅkhyānaṃ na ca vidyate iti ga.

4 pumānapi iti gha.. , jha.. ca

5 pradhāne 'vasthitaṃ iti kha.. , ga.. , ṅa.. ca

6 sarvabhūtānubhūtayā iti ṅa..

7 dvayoriti jha..
:p 27

kṣobhakāraṇabhūtaś ca sargakāle mahāmune /AP_120.019ab/
yathā śaityaṃ jale vāto vibharti kaṇikāgataṃ //AP_120.019cd/
jagacchaktis tathā viṣṇoḥ pradhānapratipādikāṃ /AP_120.020ab/
viṣṇuśaktiṃ samāsādya devādyāḥ sambhavanti hi //AP_120.020cd/
sa ca viṣṇuḥ svayaṃ brahma yataḥ sarvamidaṃ jagat /AP_120.021ab/
yojanānāṃ sahasrāṇi bhāskarasya ratho nava //AP_120.021cd/
īśādaṇḍastathaivāsya dviguṇo munisattama /AP_120.022ab/
sārdhakoṭis tathā saptaniyutānyadhikāni vai //AP_120.022ce
yojanānāntu tasyākṣastatra cakraṃ pratiṣṭhitaṃ /AP_120.023ab/
trinābhimatipañcāraṃ ṣaṇṇemi dvyayanātmakaṃ //AP_120.023cd/
saṃvatsaramayaṃ kṛtsnaṃ kālacakraṃ pratiṣṭhitaṃ /AP_120.024ab/
catvāriṃśatsahasrāṇi dvitīyakṣo vivasvataḥ //AP_120.024cd/
pañcānyāni tu sārdhāni syandanasya mahāmate /AP_120.025ab/
akṣapramāṇamubhayoḥ pramāṇantadadyugārdhayoḥ //AP_120.025cd/
hrasvo 'kṣastadyugārdhañca dhruvādhāraṃ rathasya vai /AP_120.026ab/
hayāś ca sapta chandāṃsi gāyatryādīni suvrata //AP_120.026cd/
udayāstamanaṃ jñeyaṃ darśanādarśanaṃ raveḥ /AP_120.027ab/
yāvanmātrapradeśe tu vaśiṣṭho 'vasthito dhruvaḥ //AP_120.027cd/
svayamāyāti tāvattu bhūmerābhūtasamplave(1) /AP_120.028ab/
ūrdhottaramṛṣibhyastu dhruvo yatra vyavasthitaḥ //AP_120.028cd/
etadviṣṇupadaṃ divyaṃ tṛtīyaṃ vyomni bhāsvaraṃ /AP_120.029ab/
nirdhūtadoṣapaṅkānāṃ yatīnāṃ sthānamuttamaṃ //AP_120.029cd/

:n

1 bhūmerāhūtasamplave iti gha.. , ja.. ca
:p 28

tato gaṅgā prabhavati smaraṇāt pāśanāśanī(1) /AP_120.030ab/
divi rūpaṃ harerjñeyaṃ śiśumārākṛti prabho //AP_120.030cd/
sthitaḥ pucche dhruvastatra bhraman bhrāmayati grahān /AP_120.031ab/
sa ratho 'dhiṣṭhitā devair ādityair ṛṣibhirvaraiḥ(2) //AP_120.031cd/
gandharvair apsarobhiś ca grāmaṇīsarparākṣasaiḥ(3) /AP_120.032ab/
himoṣṇavārivarṣāṇāṃ kāraṇaṃ bhagavān raviḥ //AP_120.032cd/
ṛgvedādimayo viṣṇuḥ sa śubhāśubhakāraṇaṃ /AP_120.033ab/
rathastricakraḥ somasya kundābhāstasya vājinaḥ(4) //AP_120.033cd/
vāmadakṣiṇato yuktā daśa tena caratyasau /AP_120.034ab/
trayastriṃśatsahasrāṇi trayastriṃśacchatāni ca //AP_120.034cd/
trayastriṃśattathā devāḥ pivanti kṣaṇadākaraṃ(5) /AP_120.035ab/
ekāṃ kalāñca pitara ekāmāraśmisaṃsthitāḥ //AP_120.035cd/
vāyvagnidravyasambhūto rathaś candrasutasya ca /AP_120.036ab/
aṣṭābhisturagair yukto budhastena caratyapi //AP_120.036cd/
śukrasyāpi ratho 'ṣṭāśvo bhaumasyāpi rathas tathā /AP_120.037ab/
vṛhaspate ratho 'ṣṭāśvaḥ śaneraṣṭāśvako rathaḥ //AP_120.037cd/
svarbhānoś ca ratho 'ṣṭāśvaḥ ketoścāṣṭāśvako rathaḥ /AP_120.038ab/
yadadya vaiṣṇavaḥ kāyastato vipra vasundharā //AP_120.038cd/

:n

1 sarvapāpapraṇāśinīti ja..

2 ṛṣabho raveriti ga.. , gha.. , ṅa.. , ja.. ca

3 saratha ity ādiḥ, rākṣasair ityantaḥ pāṭhaḥ jha.. pustake nāsti

4 kundābhāstatra vājina iti ka.. , gha.. , ṅa.. ca

5 kṣaṇadācaramiti jha..
:p 29

padmākarā samudbhūtā parvatādyādisaṃyutā /AP_120.039ab/
jyotirbhuvananadyadrisamudravanakaṃ hariḥ //AP_120.039cd/
yadasti nāsti tadviṣṇurviṣṇujñānavijṛmbhitaṃ(1) /AP_120.040ab/
na vijñānamṛte kiñcij jñānaṃ viṣṇuḥ parampadaṃ //AP_120.040cd/
tat kuryād yena viṣṇuḥ syāt satyaṃ jñānamanantakaṃ /AP_120.041ab/
paṭhed bhuvanakoṣaṃ hi yaḥ so 'vāptasukhātmabhāk //AP_120.041cd/
jyotiḥśāstrādividhyāś ca śubhāśubhādhipo hariḥ(2) //24//AP_120.042ab/

:e ity āgneye mahāpurāṇe bhuvanakoṣo nāma viṃśatyadhikaśatatamo 'dhyāyaḥ ||

% Chapter {121}


:ś athaikaviṃśādhikaśatatamo 'dhyāyaḥ


jyotiḥśāstraṃ

agnir uvāca
jyotiḥśāstraṃ pravakṣyāmi śubhāśubhavivekadaṃ /AP_121.001ab/
cāturlakṣasya sāraṃ yat taj jñātvā sarvavidbhavet //AP_121.001cd/
ṣaḍaṣṭake(3) vivāho na na ca dvidvādaśe striyāḥ /AP_121.002ab/
na trikoṇe hy atha prītiḥ(4) śeṣe ca samasaptake //AP_121.002cd/

:n

1 jñānavijñānajṛmbhitamiti ja..

2 śubhāśubhāśayo haririti kha.. , cha.. ca

3 ṣaṭkāṣṭake iti kha.. , ga.. , gha.. , ṅa.. , ja.. ca

4 na trikoṇeṣu prītiḥ syāditi ja..
:p 30

dvidvādaśe trikoṇe ca maitrīkṣetrapayoryadi /AP_121.003ab/
bhavedekādhipatyañca tārāprītirathāpi vā //AP_121.003cd/
tathāpi kāryaḥ saṃyogo na tu ṣaṭkāṣṭake punaḥ /AP_121.004ab/
jīve bhṛgau cāstamite mriyate ca pumān striyā //AP_121.004cd/
gurukṣetragate sūrye sūryakṣetragate gurau /AP_121.005ab/
vivāhaṃ na praśaṃsanti kanyāvaidhavyakṛdbhavet //AP_121.005cd/
aticāre tripakṣaṃ syādvakre māsacatuṣṭayaṃ /AP_121.006ab/
vratodvāhau na kurvīta gurorvakrāticārayoḥ //AP_121.006cd/
caitre pauṣe na riktāsu harau supte kuje ravau /AP_121.007ab/
candrakṣaye cāśubhaṃ syāt sandhyākālaḥ śubhāvahaḥ //AP_121.007cd/
rohiṇī cottarā mūlaṃ svātī hasto 'tha revatī /AP_121.008ab/
tule na mithune śasto vivāhaḥ parikīrtitaḥ //AP_121.008cd/
vivāhe karṇabedhe ca vrate puṃsavane tathā /AP_121.009ab/
prāśane cādyacūḍāyāṃ biddharkṣañca vivarjayet(1) //AP_121.009cd/
śravaṇe mūlapuṣye ca sūryamaṅgalajīvake /AP_121.010ab/
kumbhe siṃhe ca mithune karma puṃsavanaṃ smṛtaṃ //AP_121.010cd/
haste mūle mṛge pauṣṇe budhe śukre ca niṣkṛtiḥ /AP_121.011ab/
arkendujīvabhṛguje mūle tāmbūlabhakṣaṇaṃ //AP_121.011cd/
annasya prāśanaṃ śukre jīve mṛge ca maunake(2) /AP_121.012ab/
hastādipañcake puṣpe kṛttikāditraye tathā //AP_121.012cd/

:n

1 viddhamṛkṣaṃ vivarjayet iti kha.. , ga.. , gha.. , ṅa.. , cha.. , ja.. ca

2 jīve makaramīnake iti jha..
:p 31

aśvinyāmatha revatyāṃ navānnaphalabhakṣaṇaṃ /AP_121.013ab/
puṣpā hastā tathā jyeṣṭhā rohiṇī śravaṇāśvinau //AP_121.013cd/
svātisaumye ca bhaiṣajyaṃ kuryādanyatra varjayet /AP_121.014ab/
pūrvātrayaṃ(1) maghā yāmyaṃ pāvanaṃ(2) śravaṇatrayaṃ //AP_121.014cd/
bhaumādityaśanervāre snātavyaṃ rogamuktitaḥ /AP_121.015ab/
pārthive cāṣṭahrīṃkāraṃ madhye nāma ca dikṣu ca //AP_121.015cd/
hrīṃ puṭaṃ pārthive dikṣu hrīṃ vidikṣu likhedvasūn /AP_121.016ab/
gorocanākuṅkumena bhūrje vastre gale dhṛtaṃ //AP_121.016cd/
śatravo vaśamāyānti mantreṇānena niścitaṃ /AP_121.017ab/
śrīṃ hrīṃ sampuṭaṃ nāma śrīṃ hrīṃ patrāṣṭake kramāt //AP_121.017cd/
gorocanākuṅkumena bhurje 'tha subhagāvṛte /AP_121.018ab/
gomadhyavāgamaḥ patre haridrāyā rasena ca //AP_121.018cd/
śilāpaṭṭe 'rīn stambhayati bhūmāvadhomukhīkṛṭaṃ /AP_121.019ab/
oṃ hūṃ saḥ(3) sampuṭannāma oṃ hūṃ saḥ(4) patrāṣṭake kramāt //AP_121.019cd/
gorocanākuṅkumena bhūrje mṛtyunivāraṇaṃ /AP_121.020ab/
ekapañcanavaprītyai(5) dviṣatdvādaśayogakāḥ //AP_121.020cd/
trisaptaikādaśe lābho vedāṣṭadvādaśe ripuḥ /AP_121.021ab/
tanurdhanañca sahajaḥ suhṛt suto ripus tathā //AP_121.021cd/
jāyā nidhanadharmau ca karmāyavyayakaṃ kramāt /AP_121.022ab/

:n

1 pūrvātrikamiti ja..

2 pāvakamiti ṅa..

3 oṃ hraṃ sa iti cha..

4 oṃ jūṃ sa iti kha.. / oṃ hraṃ sa iti cha..

5 ekapañcanavaśāntyai iti ja..
:p 32

sphuṭaṃ mesādilagneṣu navatārābalaṃ vadet //AP_121.022cd/
janma sampadvipat kṣemaṃ pratyariḥ sādhakaḥ kramāt /AP_121.023ab/
nidhanaṃ mitrapramamitraṃ tārābalaṃ viduḥ //AP_121.023cd/
dhāre jñaguruśukrāṇāṃ sūryācandramasos tathā /AP_121.024ab/
māghādimasāṣaṭke tu kṣīramādyaṃ praśasyate //AP_121.024cd/
karṇabedho budhe jīve puṣye śravaṇacitrayoḥ /AP_121.025ab/
pañcame 'bde cādhyayanaṃ ṣaṣṭhīṃ pratipadantyajet //AP_121.025cd/
riktāṃ pañcadaśīṃ bhaumaṃ prārcya vāṇīṃ hariṃ śriyaṃ /AP_121.026ab/
māghādimāsaṣatke tu(1) makhalābandhanaṃ śubhaṃ //AP_121.026cd/
cūḍākaraṇakādyañca śravaṇādau na śasyate /AP_121.027ab/
astaṃ yāte guro śukre kṣīṇe ca śaśalāñchane //AP_121.027cd/
upanītasya viprasya mṛtyuṃ jāḍyaṃ vinirdiśet /AP_121.028ab/
kṣaurarkṣe śubhavāre ca samāvartanamiṣyate //AP_121.028cd/
śubhakṣetre vilagneṣu śubhayuktekṣiteṣu ca /AP_121.029ab/
aśvinīmaghācitrāsu svātīyāmyottarāsu ca //AP_121.029cd/
punarvasau tathā puṣye dhanurvedaḥ praśasyate /AP_121.030ab/
bharaṇyārdrā maghāśleṣā vahnibhagarkṣayos tathā //AP_121.030cd/
jijīviṣur na kurvīta vastraprāvaraṇaṃ naraḥ /AP_121.031ab/
gurau śukre budhe vastraṃ vivāhādau na bhādikaṃ //AP_121.031cd/
revatyaśvidhaniṣṭhāsu hastādiṣu ca pañcasu /AP_121.032ab/
śaṅkhavidrumaratnānāṃ paridhānaṃ praśasyate //AP_121.032cd/

:n

1 māghādimāsaṣaṭkeṣu iti jha .
:p 33

yāmyasarpadhaniṣṭhāsu(1) triṣu pūrveṣu vāruṇe(2) /AP_121.033ab/
krītaṃ hānikaraṃ dravyaṃ vikrītaṃ lābhakṛdbhavet //AP_121.033cd/
aśvinīsvāticitrāsu revatyāṃ vāruṇe harau /AP_121.034ab/
krītaṃ lābhakaraṃ dravayaṃ vikrītaṃ hānikṛdbhavet //AP_121.034cd/
bharaṇī trīṇi pūrvāṇi ārdrāśleṣā maghānilāḥ /AP_121.035ab/
vahnijyeṣṭāviśākhāsu svāmino nopatiṣṭhate //AP_121.035cd/
dravyaṃ dattaṃ prayuktaṃ vā yatra nikṣipyate dhanaṃ /AP_121.036ab/
uttare śravaṇe śākre kuryādrājābhiṣecanaṃ //AP_121.036cd/
caitraṃ jyeṣṭhaṃ tathā bhādramāśvinaṃ pauṣameva ca /AP_121.037ab/
māghaṃ caiva parityajya śeṣamāse gṛhaṃ śubhaṃ //AP_121.037cd/
aśvinī rohiṇī mūlamuttarātrayamaindavaṃ /AP_121.038ab/
svātī hastānurādhā ca gṛhārambhe praśasyate //AP_121.038cd/
ādityabhaumavarjantu vāpīprāsādake tathā /AP_121.039ab/
siṃharāśigate jīve gurvāditye malimluce //AP_121.039cd/
bāle vṛddhe 'stage śukre gṛhakarma vivarjayet /AP_121.040ab/
agnidāho bhayaṃ rogo rājapīḍā dhanakṣatiḥ //AP_121.040cd/
saṅgrahe tṛṇakāṣṭhānāṃ kṛte śravaṇapañcake /AP_121.041ab/
gṛhapraveśanaṃ kuryāddhaniṣṭhottaravāruṇe //AP_121.041cd/
naukāyā ghaṭane dvitripañcasaptatrayodaśī /AP_121.042ab/
nṛpadarśī dhaniṣṭhāsu hastāpauṣṇāśvinīṣu ca //AP_121.042cd/
pūrvātrayandhaniṣṭhārdrā vahniḥ saumyaviśākhayoḥ /AP_121.043ab/

:n

1 yāmyasarpaviśākhāsu iti gha.. , ja.. ca

2 pūrveṣu cānale iti ga.. , gha.. , ṅa.. ca
:p 34

aśleṣā cāśvinī caiva yātrāsiddhistu sampadā(1) //AP_121.043cd/
triṣūttareṣu rohiṇyāṃ sinībālī caturdaśī /AP_121.044ab/
śravaṇā caiva hastā ca citrā ca vaiṣṇavī tathā //AP_121.044cd/
goṣṭhayātrāṃ na kurvīta praveśaṃ naiva kārayet /AP_121.045ab/
anilottararohiṇyāṃ mṛgamūlapunarvasau //AP_121.045cd/
puṣyaśravaṇahasteṣu kṛṣikarma samācaret(2) /AP_121.046ab/
punarvasūttarāsvātībhagamūlendravāruṇe(3) //AP_121.046cd/
guroḥ śukrasya vāre vā vāre ca(4) somabhāsvatoḥ /AP_121.047ab/
vṛṣalagne ca kartavyaṅkanyāyāṃ mithune tathā //AP_121.047cd/
dvipañca(5) daśamī sapta tṛtīyā ca trayodaśī /AP_121.048ab/
revatīrohiṇīndrāgnihastamaitrottareṣu(6) ca //AP_121.048cd/
mandāravarjaṃ vījāni vāpayet sampadarthyapi(7) /AP_121.049ab/
revatīhastamūleṣu śravaṇe bhagamaitrayoḥ //AP_121.049cd/
pitṛdaive tathā saumye dhānyacchedaṃ mṛgodaye /AP_121.050ab/
hastacitrāditisvātau revatyāṃ śravaṇatraye //AP_121.050cd/
sthire lagne(8) gurorvāre atha(9) bhārgavasaumyayoḥ /AP_121.051ab/
yāmyāditimaghājyeṣṭhāsūtareṣu praveśayet //AP_121.051cd/

:n

1 yātrāsiddhiṣu sampada iti ga.. , ja.. ca

2 samārabhediti gha.. , ṅa.. ca

3 bhagamūle ca vāruṇe iti kha.. , cha.. ca

4 vāre vā iti ja..

5 tripañceti ja..

6 hastamaitrottarāsu iti ja..

7 vāpayet saṃyato 'pi ceti kha.. , cha.. , ja.. ca

8 care lagne iti jha..

9 gurorvārethavā iti gha.. , ja.. ca
:p 35

oṃ dhanadāya(1) sarvadhaneśāya dehi me dhanaṃ svāhā(2) / oṃ nave varṣe ilādevi lokasaṃvardhani kāmarūpiṇi dehi me dhanaṃ svāhā ||
patrasthaṃ likhitaṃ dhānyarāśisthaṃ dhānyavardhanaṃ /AP_121.052ab/
tripūrvāsu viśākhāyāṃ dhaniṣṭhāvāruṇe 'pi ca //AP_121.052cd/
eteṣu ṣaṭsu vijñeyaṃ dhānyaniṣkramaṇaṃ budhaiḥ /AP_121.053ab/
devatārāmavāpyādipratiṣṭhodaṅmukhe ravau //AP_121.053cd/
mithunasthe ravau darśādyādi syād dvādaśī tithiḥ /AP_121.054ab/
sadā tatraiva kartavyaṃ śayanaṃ cakrapāṇinaḥ //AP_121.054cd/
siṃhatauliṅgate(3) cārke darśādyadvādaśīdvayaṃ /AP_121.055ab/
ādāvindrasamuptyānaṃ prabodhaś ca hareḥ kramāt //AP_121.055cd/
tathā kanyāgate bhānau(4) durgoptyāne tathāṣṭamī /AP_121.056ab/
tripādeṣu ca ṛkṣeṣu yadā bhadrā tithirbhavet //AP_121.056cd/
bhaumādityaśanaiścāri vijñeyaṃ tat tripuṣkaraṃ /AP_121.057ab/
sarvakarmaṇyupādeyā viśuddhiś candratarayoḥ(5) //AP_121.057cd/
janmāśritastriṣaṣṭhaś ca saptamo daśamas tathā /AP_121.058ab/
ekādaśaḥ śaśī yeṣānteṣāmeva śubhaṃ vadet //AP_121.058cd/
śuklapakṣe dvītīyaś ca pañcamo navamaḥ śubhaḥ /AP_121.059ab/
mitrātimitrasādhakasapatkṣemāditārakāḥ //AP_121.059cd/

:n

1 oṃ śrīṃ dhanadāyeti ja..

2 ``nave varṣe gurorvāre atha bhārgavasaumyayoḥ'' eṣa pāṭhotra cha.. pustakedhiko 'sti

3 siṃhatauligate iti kha..

4 kanyārāśigate bhānau iti gha..

5 viśuddhiś candrasūryayoriti ja..
:p 36

janmanā mṛtyumāpnoti vipadā dhanasaṅkṣayaṃ /AP_121.060ab/
pratyarau maraṇaṃ vidyānnidhane yāti pañcatāṃ //AP_121.060cd/
kṛṣṇāṣṭamīdinādūrdhvaṃ yāvacchuklāṣṭamīdinaṃ(1) /AP_121.061ab/
tāvat kālaṃ śaśī kṣīṇaḥ pūrṇastatropari smṛtaḥ //AP_121.061cd/
vṛṣe ca mithune bhānau jīve candrendradaivate(2) /AP_121.062ab/
paurṇamāsī gurorvāre mahājyauṣṭhī prakīrtitā //AP_121.062cd/
aindre guruḥ śaśī caiva prājāpatye ravis tathā /AP_121.063ab/
pūrṇimā jyeṣṭhamāsasya mahājyauṣṭhī prakīrtitā //AP_121.063cd/
svātyantare yantraniṣṭhe śakrasyotthāpayed dhvajaṃ /AP_121.064ab/
haryṛkṣapāde(3) cāśvinyāṃ saptāhānte visarjayet //AP_121.064cd/
sarvaṃ hemasamandānaṃ sarve brahmasamā dvijāḥ /AP_121.065ab/
sarvaṃ gaṅgāsamantoyaṃ rāhugraste divākare //AP_121.065cd/
dhvāṅkṣī mahodarī ghorā mandā mandākinī dvijāḥ(4) /AP_121.066ab/
rākṣasī ca krameṇārkātsaṅkrāntirnāmabhiḥ smṛtā //AP_121.066cd/
bālave kaulave nāge taitile karaṇe yadi /AP_121.067ab/
uttiṣṭhan saṅkramatyarkrastadā lokaḥ(5) sukhī bhavet //AP_121.067cd/
gare vave vaṇigviṣṭau kintughne śakunau vrajet /AP_121.068ab/
rājño doṣeṇa loko 'yampīḍyate sampadā samaṃ //AP_121.068cd/
catuṣpādviṣṭivāṇijye śayitaḥ saṅkramedraviḥ /AP_121.069ab/

:n

1 kṛṣṇāṣṭamīdalādūrdhvaṃ yāvacchuklāṣṭamīdalamiti ḍa..

2 jīve candrendradaivatamiti ja..

3 indrādyapāda iti kha.. , ga.. ca / haryādyapāde iti ḍa..

4 mandākinī tatheti kha.. , gha.. , cha.. ca / mandākinīti ceti jha..

5 tathā loka iti kha..
:p 37

durbhikṣaṃ rājasaṅgrāmo dampatyoḥ saṃśayo bhavet //AP_121.069cd/
ādhāne janmanakṣatre vyādhau kleśādikaṃ bhavet /AP_121.070ab/
kṛttikāyānnavadinantrirātraṃ rohiṇīṣu ca //AP_121.070cd/
mṛgaśiraḥpañcarātraṃ ārdrāsu(1) prāṇanāśanaṃ /AP_121.071ab/
punarvasau ca puṣye ca saptarātraṃ vidhīyate //AP_121.071cd/
navarātraṃ tathāśleṣā śmaśānāntaṃ maghāsu ca /AP_121.072ab/
dvau māsau pūrvaphālgunyāmuttarāsu tripañcakam(2) //AP_121.072cd/
haste tu dṛśyate citrā ardhamāsantu pīḍanam /AP_121.073ab/
māsadvayantathā svātirviśākhā viṃśatirdinaṃ //AP_121.073cd/
maitre caiva daśāhāni jyeṣṭhāsvevārdhamāsakam /AP_121.074ab/
mūle na jāyate mokṣaḥ pūrvāṣāḍhā tripañcakam(3) //AP_121.074cd/
uttarā dinaviṃśatyā dvau māsau śravaṇena ca /AP_121.075ab/
dhaniṣṭhā cārdhamāsañca vāruṇe ca daśāhakam //AP_121.075cd/
na ca bhādrapade mokṣa uttarāsu tripañcakam /AP_121.076ab/
revatī daśarātrañca ahorātrantathāśvinī //AP_121.076cd/
bharaṇyāṃ prāṇahāniḥ syād gāyatrīhomataḥ śubhaṃ /AP_121.077ab/
pañcadhānyatilājyādyair dhenudānandvije śamaṃ //AP_121.077cd/
daśā sūryasya ṣaṣṭhābdā indoḥ pañcadaśaiva tu /AP_121.078ab/
aṣṭau varṣāṇi bhaumasya daśasaptadaśā budhe //AP_121.078cd/

:n

1 ārdrāyāmiti ga.. , ja.. ca

2 uttarāsu trirātrakamiti jha..

3 pūrvāṣāḍhādinapañcakamiti ka.. / hastetu dṛśyante ity ādiḥ, pūrvāṣāḍhātripañcakamityantaḥ pāṭhaḥ ḍa.. , cha.. , pustakadvaye nāsti
:p 38

daśābdāni daśā paṅgorūnaviṃśadgurordṛśā /AP_121.076ab/
rāhordvādaśavarṣāṇi bhārgavasyaikaviṃśatiḥ //AP_121.076cd/

:e ity āgneye mahāpurāṇe jyotiḥśastrasāro nāma ekaviṃśatyadhikaśatatamo 'dhyāyaḥ ||

% Chapter {122}


:ś atha dvāviṃśatyadhikaśatatamo 'dhyāyaḥ


kālagaṇanaṃ

agnir uvāca
kālaḥ samāgaṇo vakṣye gaṇitaṃ kālabuddhaye /AP_122.001ab/
kālaḥ samāgaṇo 'rkaghno(1) māsaiś caitrādibhiryutaḥ //AP_122.001cd/
dvighno dvisṭḥaḥ savedaḥ syāt pañcāṅgaṣṭayuto guṇaḥ(2) /AP_122.002ab/
triṣṭho madhyo vasuguṇaḥ punarvedaguṇaś ca saḥ //AP_122.002cd/
aṣṭarandhrāgnihīnaḥ(3) syādadhaḥ saikarasāṣṭakaiḥ /AP_122.003ab/
madhyo hīnaḥ ṣaṣṭihato(4) labdhayuktastathopari //AP_122.003cd/
nyūnaḥ saptakṛto vārastadadhastithināḍayaḥ /AP_122.004ab/
saguṇo dviguṇaścoroddhvaṃ tribhirūno guṇaḥ punaḥ //AP_122.004cd/
adhaḥ svarāmasaṃyukto rasārkāṣṭaphalair yutaḥ /AP_122.005ab/
aṣṭāviṃśaccheṣapiṇḍastithināḍyā adhaḥ sthitaḥ //AP_122.005cd/

:n

1 samāgaṇorkābda iti kha.. , cha.. ca

2 pañcadaśayuto gaṇa iti ja..

3 aṣṭacandrāgnihīna iti ja..

4 ṣaṣṭihata iti ṅa..
:p 39

guṇastisṛbhirūnordhaṃ dvābhyāṃ ca guṇayet punaḥ /AP_122.006ab/
madhye rudraguṇaḥ kāryo hy adhaḥ saiko navāgnibhiḥ(1) //AP_122.006cd/
labdhahīno(2) bhavenmadhyo dvāviṃśativivarjitaḥ /AP_122.007ab/
ṣaṣṭiśeṣe ṛṇaṃ jñeyaṃ labdhamūrdhvaṃ vinikṣipet //AP_122.007cd/
saptaviṃśatiśeṣastu dhruvo nakṣatrayogayoḥ /AP_122.008ab/
māsi māsi kṣiped vārandvātriṃśadghaṭikāstithau //AP_122.008cd/
dve piṇḍe dve ca nakṣatre nāḍya ekādaśa hy ṛṇe /AP_122.009ab/
vārasthāne tithindadyāt saptabhirbhārgavamāharet //AP_122.009cd/
śeṣavārāś ca sūryādyā ghaṭikāsu ca pātayet /AP_122.010ab/
piṇḍikeṣu tithindadyāddhareccaiva caturdaśa //AP_122.010cd/
ṛṇaṃ dhanaṃ dhanamṛṇaṃ kramāj jñeyaṃ caturdaśe /AP_122.011ab/
prathame trayodaśe pañca dvitīyadvādaśe daśa //AP_122.011cd/
pañcadaśastṛtīye ca tathācaikādaśe smṛtāṃ /AP_122.012ab/
caturthe daśame caiva bhavedekonaviṃśatiḥ //AP_122.012cd/
pañcame navame caiva dvāviṃśatirudāhṛtāḥ /AP_122.013ab/
ṣaṣṭhāṣṭame tvakhaṇḍāḥ syuś caturviṃśatireva ca //AP_122.013cd/
saptame pañcaviṃśaḥ syāt khaṇḍaśaḥ piṇḍikād bhavet(3) /AP_122.014ab/
karkaṭādau haredrāśimṛtuvedatrayaiḥ kramāt //AP_122.014cd/
tulādau prātilomyena trayo vedarasāḥ kramāt /AP_122.015ab/

:n

1 saikena saptakair iti kha.. , ga.. ca

2 ṛtuhīna iti ṅa..

3 khaṇḍakaḥ piṇḍakādbhavediti kha.. , ga.. , gha.. , ṅa.. , cha.. , ja.. ca
:p 40

makarādau dīyate ca rasavedatrayaḥ kramāt /AP_122.015ab/
meṣādau prātilomyena trayo vedarasāḥ kramāt(1) /AP_122.016ab/
kheṣavaḥ khayugā maitraṃ meṣādau vikalā dhanam //AP_122.016cd/
karkaṭe prātilomyaṃ syādṛṇametat tulādike /AP_122.017ab/
caturguṇā tithirjñeyā vikalāśceha sarvadā //AP_122.017cd/
hanyālliptāgatāgāmipiṇḍasaṅkhyāphalantaraiḥ /AP_122.018ab/
ṣaṣṭyāptaṃ prathamoccārye hānau deyandhane dhanam //AP_122.018cd/
dvitīyoccarite varge vaiparītyamiti sthitiḥ /AP_122.019ab/
tithirdviguṇitā kāryā ṣaḍbhāgaparivarjitā //AP_122.019cd/
ravikarmaviparītā tithināḍīsamāyutā /AP_122.020ab/
ṛṇe śuddhe tu nāḍyaḥ syurṛṇaṃ śudhyeta no yadā //AP_122.020cd/
saṣaṣṭikaṃ pradeyantat ṣaṣṭyādhikye ca tattyajet(2) /AP_122.021ab/
nakṣatraṃ tithimiśraṃ syāccaturbhirguṇitā tithiḥ //AP_122.021cd/
tithistribhāgasaṃyuktā ṛṇena ca tathānvitā /AP_122.022ab/
tithiratra citā kāryā tadvedādyogaśodhanaṃ //AP_122.022cd/
ravicandrau samau kṛtvā yogo bhavati niś calaḥ /AP_122.023ab/
ekonā tithirdviguṇā saptabhinnā kṛtirdvidhā(3) //AP_122.023cd/
tithiś ca dviguṇaikonā kṛtāṅgaiḥ karaṇanniśi /AP_122.024ab/

:n

1 makarādau ity ādiḥ, vedarasāḥ kramādityantaḥ pāṭhaḥ cha.. pustake nāsti

2 santyajediti gha..

3 saptabhinnā gatirdvidheti kha.. / saptacchinnā kṛtirdvidheti gha.. , ja.. ca
:p 41

kṛṣṇacaturdaśyante śakuniḥ parvaṇīha catuṣpadaṃ //AP_122.024cd/
prathame tithyardhato hi kintughnaṃ pratipanmukhe //25//AP_122.025ab/

:e ity āgneye mahāpurāṇe kālagaṇanaṃ nāma dvāviṃśatyadhikaśatatamo 'dhyāyaḥ ||

% Chapter {123}


:ś atha trayoviṃśatyadhikaśatatamo 'dhyāyaḥ


yuddhajayārṇavīyanānāyogāḥ
vakṣye jayaśubhādyarthaṃ sāraṃ yuddhajayārṇave /AP_123.001ab/
a+i+u+e+o svarāḥ syuḥ kramānnandādikā tithiḥ //AP_123.001cd/
kādihāntā bhaumaravī jñasomau gurubhārgavau /AP_123.002ab/
śanirdakṣiṇanāḍyāntu bhaumārkaśanayaḥ pare //AP_123.002cd/
khārṇavaḥ khasasair guṇyo rudrair bhāgaṃ samāharet /AP_123.003ab/
rasāhatantu tat kṛtvā pūrvabhāgena bhājayet //AP_123.003cd/
vahnibhiścāhataṃ kṛtvā(1) rūpantatraiva nikṣipet /AP_123.004ab/
spandanaṃ nāḍyāḥ phalāni saprāṇaspandanaṃ punaḥ //AP_123.004cd/
anenaiva tu mānena udayanti dine dine /AP_123.005ab/
sphuraṇaisribhirucchvāsa ucchvāsaistu palaṃ smṛtam //AP_123.005cd/

:n

1 vahnibhiś ca hṛtaṃ kṛtvā iti gha..
:p 42

ṣaṣṭibhiś ca palair liptā liptāṣaṣṭistvaharniśaṃ /AP_123.006ab/
pañcamārdhodaye bālakumārayuvavṛddhakāḥ //AP_123.006cd/
mṛtyuryenodayastena cāstamekādaśāṃśakaiḥ /AP_123.007ab/
kulāgame bhavedbhaṅgaḥ samṛtyuḥ pañcamo 'pivā //AP_123.007cd/

svarodayañcakraṃ
śanicakre cārdhamāsaṅgrahāṇāmudayaḥ kramāt /AP_123.008ab/
vibhāgaiḥ pañcadaśabhiḥ śanibhāgastu mṛtyudaḥ //AP_123.008cd/

śanicakraṃ
daśakotisahasrāṇi arvudānyarvudaṃ haret(1) /AP_123.009ab/
trayodaśe ca lakṣāṇi pramāṇaṃ kūrmarūpiṇaḥ //AP_123.009cd/
maghādau kṛttikādyantastaddeśāntaḥ śanisthitau /AP_123.010ab/

kūrmacakraṃ
rāhucakre ca saptordhamadhaḥ sapta ca saṃlikhet(2) //AP_123.010cd/
vāyvagnyoś caiva nairṛtye pūrṇimāgneyabhāgataḥ /AP_123.011ab/
abhāvāsyāṃ vāyave ca rāhurvai tithirūpakaḥ //AP_123.011cd/
rakāraṃ dakṣabhāge tu hakāraṃ vāyave likhet /AP_123.012ab/
pratipadādau kakārādīn sakāraṃ nairṛte punaḥ //AP_123.012cd/
rāhoemukhe tu bhaṅgaḥ syāditi rāhurudāhṛtaḥ /AP_123.013ab/
viṣṭiragnau(3) paurṇamāsyāṃ karāṇīndre tṛtīyakaṃ //AP_123.013cd/
ghorā yāmyāntu saptamyāṃ daśamyāṃ raudrasaumyagā /AP_123.014ab/
caturdaśyāntu vāyavye caturthyāṃ varuṇāśraye //AP_123.014cd/

:n

1 arvudānyarvudaṃ kramāditi jha..

2 saptarasāṃllikhediti jha..

3 viṣtirvahnau iti ga..
:p 43

śuklāṣṭabhyāṃ dakṣiṇe ca ekādaśyāṃ bhṛśantyajet /AP_123.015ab/
raudraś caiva tathā śveto maitraḥ sārabhaṭas tathā //AP_123.015cd/
sāvitrī virocanaś ca jayadevo 'bhijittathā(1) /AP_123.016ab/
rāvaṇo vijayaś caiva nandī varuṇa eva ca //AP_123.016cd/
yamasaumyau bhavaścānte daśapañcamuhūrtakāḥ /AP_123.017ab/
raudre raudrāṇi kurvīta śvete snānādikaṃ caret //AP_123.017cd/
maitre kanyāvivāhādi śubhaṃ sārabhaṭe caret /AP_123.018ab/
sāvitre sthāpanādyaṃ vā virocane nṛpakriyā //AP_123.018cd/
jayadeve jayaṃ kuryād rāvaṇe raṇakarma ca(2) /AP_123.019ab/
vijaye kṛṣivāṇijyaṃ paṭabandhaṃ ca nandini //AP_123.019cd/
varuṇe ca taḍāgādi nāśakarma yame caret /AP_123.020ab/
saumye saumyādi kurvīta bhavellagnamahardivā //AP_123.020cd/
yogā nāmnā viruddhāḥ syuryogā nāmnaiva śobhanāḥ /AP_123.021ab/
rāhurindrātsamīrañca vāyordakṣaṃ yamācchivam(3) //AP_123.021cd/
śivādāpyañjalādagniragneḥ saumyantatastrayam /AP_123.022ab/
tataś ca saṅkramaṃ hanti catasro ghaṭikābhraman //AP_123.022cd/

rāhucakraṃ
caṇḍīndrāṇī vārāhī ca muśalī girikarṇikā /AP_123.023ab/
balā cātibalā kṣīrī mallikājātiyūthikāḥ //AP_123.023cd/
yathālābhaṃ dhārayettāḥ śvetārkaś ca śatāvarī /AP_123.024ab/
guḍūcī vāgurī divyā oṣadhyo dhāritā jaye //AP_123.024cd/

:n

1 spandanamityādiḥ, jayadevobhijittathetyantaḥ pāṭhaḥ gha.. pustake nāsti

2 jīvakarma ceti kha..

3 vāyoryāmyaṃ tataḥ śivamiti gha..
:p 44


oṃ namo bhairavāya(1) khaḍgaparaśuhastāya oṃ hrūṃ(2) vighnavināśāya oṃ hrūṃ(3) phaṭ
anenaiva tu mantreṇa śikhābandhādikṛjjaye /AP_123.025ab/
tilakañcāñjanañcaiva dhūpalepanameva ca //AP_123.025cd/
snānapānāni tailāni yogadhūlimataḥ śṛṇu /AP_123.026ab/
śubhagā manaḥśilā tālaṃ lākṣārasasamanvitaṃ //AP_123.026cd/
taruṇīkṣīrasaṃyukto lalāṭe tilako vaśe /AP_123.027ab/
viṣṇukrāntā ca sarpākṣī sahadevañca(4) rocanā //AP_123.027cd/
ajādugdhena saṃpiṣṭaṃ tilakovaśyakārakaḥ /AP_123.028ab/
priyaṅgukuṅkumaṃ kuṣṭhaṃ mohanī tagaraṃ ghṛtaṃ //AP_123.028cd/
tilako vaśyakṛttacca rocanā raktacandanaṃ /AP_123.029ab/
niśā manaḥśilā tālaṃ priyaṅgusarṣapās tathā //AP_123.029cd/
mohanī haritā krāntā sahadevī śikhā tathā /AP_123.030ab/
mātulaṅgarasaiḥ piṣṭaṃ lalāṭe tilako vaśe //AP_123.030cd/
sendrāḥ surā vaśaṃ yānti kiṃ punaḥ kṣudramānuṣāḥ /AP_123.031ab/
mañjiṣṭhā candanaṃ raktaṃ kaṭkandā vilāsinī //AP_123.031cd/
punarnavāsamāyukto lepo 'yaṃ bhāskaro vaśe /AP_123.032ab/
candanaṃ nāgapuṣpañca mañjiṣṭhā tagaraṃ vacā(5) //AP_123.032cd/
lodhnapriyaṅgurajanīmāṃsītailaṃ vaśaṅkaraṃ /AP_123.033ab/

:e ity āgneye mahāpurāṇe nānāyogā nāma trayoviṃśatyadhikaśatatamo 'dhyāyaḥ ||

:n

1 oṃ namo bhagavate bhairavāyeti kha.. , gha.. ca

2,3 oṃ hūmiti kha.. , ja.. ca

4 sahadevā ceti ṅa..

5 mañjiṣṭhā tagarantatheti ka.. / mañjiṣṭhā bhallakaṃ vaceti cha..
:p 45

% Chapter {124}


:ś atha caturviṃśatyadhikaśatatamo 'dhyāyaḥ


yuddhajayārṇavīyajyotiḥśāstrasāraḥ
agnir uvāca
jyotiḥśāstrādisārañca vakṣye yuddhajayārṇave /AP_124.001ab/
vinā mantroṣadhādyañca yathyomāmīśvaro 'bravīt(1) //AP_124.001cd/

devyuvāca
devair jitā dānavāś ca(2) yenopāyena tadvada /AP_124.002ab/
śubhāśubhavivekādyaṃ jñānaṃ yuddhajayārṇavaṃ //AP_124.002cd/

īśvara uvāca
mūladeveccayā jātā śaktiḥ pañcādaśākṣarā /AP_124.003ab/
carācaraṃ tato jātaṃ yāmārādhyākhilārthavit(3) //AP_124.003cd/
mantrapīṭhaṃ pravakṣyāmi pañcamantrasamudbhavaṃ /AP_124.004ab/
te mantrāḥ sarvamantrāṇāṃ jīvite maraṇe sthitāḥ //AP_124.004cd/
ṛgyajuḥsāmātharvākhyadevamantrāḥ krameṇa te /AP_124.005ab/
sadyojātādayo mantrā brahmā viṣṇuś ca rudrakaḥ //AP_124.005cd/
īśaḥ saptaśikhā devāḥ śakrādyāḥ pañca ca svarāḥ /AP_124.006ab/
a+i+u+e+o kalāś ca mūlaṃ brahmeti kīrtitaṃ //AP_124.006cd/
kāṣṭhamadhye tathā vahnirapravṛddho na dṛśyate /AP_124.007ab/
vidyamānā tathā dehe śivaśaktirna dṛśyate //AP_124.007cd/
ādau śaktiḥ samutpannā oṅkārasvarabhūṣitā /AP_124.008ab/
tato vindurmahādevi ekāreṇa vyavasthitaḥ //AP_124.008cd/

:n

1 īśvaro 'vadat iti gha..

2 dānavādyā iti ja..

3 yāmārādhyākhilātmaviditi kha.. , ga.. ca
:p 46

jāto nāda ukārastu nadate hṛdi saṃsthitaḥ /AP_124.009ab/
ardhacandra ikārastu mokṣamārgasya bodhakaḥ //AP_124.009cd/
akāro vyakta utpanno bhogamokṣapradaḥ paraḥ(1) /AP_124.010ab/
akāra aiśvare bhūmirnivṛttiś ca kalā smṛtā //AP_124.010cd/
gandhonavījaḥ prāṇākhya iḍāśaktiḥ sthirā smṛtā /AP_124.011ab/
ikāraś ca pratiṣṭhākhyo raso pālaś ca piṅgalā //AP_124.011cd/
krūrā śaktirīvījaḥ syāddharavījo 'gnirūpavān /AP_124.012ab/
vidyā samānā gāndhārī śaktiś ca dahanī smṛtā //AP_124.012cd/
praśāntirvāryupaspṛśo yaścodānaś calā kriyā /AP_124.013ab/
oṅkāraḥ śāntyatītākhyaḥ khaśabdayūthapāṇinaḥ //AP_124.013cd/
pañca vargāḥ svarā jātāḥ kujajñagurubhārgavāḥ /AP_124.014ab/
śaniḥ kramādakārādyāḥ kakārādyāstvadhaḥ sthitāḥ //AP_124.014cd/
etanmūlamataḥ sarvaṃ jñāyate sacarācaraṃ /AP_124.015ab/
vidyāpīṭhaṃ pravakṣyāmi praṇavaḥ śiva īritaḥ //AP_124.015cd/
umā somaḥ svayaṃ śaktirvāmā jyeṣṭhā ca raudrāpi /AP_124.016ab/
brahmā viṣṇuḥ kramādrudro guṇāḥ sargādayastrayaḥ //AP_124.016cd/
ratnanāḍītrayañcaiva(2) sthūlaḥ sūkṣmaḥ paro 'paraḥ /AP_124.017ab/
cintayecchvetavarṇantaṃ muñcamānaṃ parāmṛtaṃ //AP_124.017cd/
plavyamānaṃ yathātmānaṃ cintayettaṃ divāniśaṃ /AP_124.018ab/
ajaratvaṃ bhaveddevi śivatvamupagacchati(3) //AP_124.018cd/

:n

1 bhogamokṣapradaḥ śubha iti ja..

2 bahunāḍītrayañcaiveti ka.. , ṅa.. ca

3 śivatvamadhigacchatīti ja..
:p 47

aṅguṣṭhādau nyasedaṅgānnetraṃ madhye 'tha dehake /AP_124.019ab/
mṛtyuñayaṃ tataḥ prārcya raṇādau vijayī bhavet //AP_124.019cd/
śūnyo nirālayaḥ śabdaḥ sparśaṃ tiryaṅnataṃ spṛśet /AP_124.020ab/
rūpasyordhvagatiḥ proktā jalasyādhaḥ samāśritā //AP_124.020cd/
sarvasthānavinirmukto gandho madhye ca mūlakaṃ /AP_124.021ab/
nābhimūle(1) sthitaṃ kandaṃ śivarūpantu maṇḍitaṃ //AP_124.021cd/
śaktivyūhena somo 'rko haristatra vyavasthitaḥ /AP_124.022ab/
daśavāyusamopetaṃ pañcatanmātramaṇḍitaṃ //AP_124.022cd/
kālānalasamākāraṃ prasphurantaṃ śivātmakaṃ /AP_124.023ab/
tajjīvaṃ jīvalokasya(2) sthāvarasya carasya ca //AP_124.023cd/
tasminnaṣṭe(3) mṛtaṃ manye mantrapīṭhe 'nilātmakaṃ //24//AP_124.024ab/

:e ity āgneye mahāpurāṇe yuddhajayārṇave jyotiḥśāstrasāro nāma caturviṃśatyadhikaśatatamo 'dhyāyaḥ ||

% Chapter {125}


:ś atha pañcaviṃśatyadhikaśatatamo 'dhyāyaḥ


yuddhajayārṇavīyanānācakrāṇi

īśvara uvāca
oṃ hrīṃ karṇamoṭāni bahurūpe bahudaṃṣṭre hrūṃ

:n

1 nāḍīmūle iti kha..

2 tatra vījaṃ jīvanāyeti kha.. , cha.. ca / tatra jīvaṃ jīvaloka iti ṅa

3 tasminnaste iti gha..
:p 48


phaṭ(1) oṃ haḥ oṃ grasa grasa kṛnta kṛnta chaka chaka chaka hrūṃ phaṭ(2) namaḥ
paṭhyamāno hy ayaṃ mantraḥ kruddhaḥ saṃraktalocanaḥ /AP_125.001ab/
māraṇe pātane vāpi mohanoccāṭane bhavet //AP_125.001cd/
karṇamoṭī mahāvidyā sarvavarṇeṣu rakṣikā /AP_125.002ab/

nānāvidyā
pañcodayaṃ pravakṣyāmi svarodayasamaśritaṃ //AP_125.002cd/
nābhihṛdyantaraṃ yāvattāvaccarati mārutaḥ /AP_125.003ab/
uccāṭayedraṇādau tu karṇākṣīṇi prabhedayet //AP_125.003cd/
karoti sādhakaḥ kruddho japahomaparāyaṇaḥ /AP_125.004ab/
hṛdayātpāyukaṃ kaṇṭhaṃ jvaradāhārimāraṇe(3) //AP_125.004cd/
kaṇṭhodbhavo raso vāyuḥ śāntikaṃ pauṣṭikaṃ rasaṃ /AP_125.005ab/
divyaṃ stambhaṃ samākarṣaṃ gandho nāsāntiko bhruvaḥ //AP_125.005cd/
gandhalīnaṃ manaḥ kṛtvā stambhayennātra saṃśayaḥ /AP_125.006ab/
stambhanaṃ kīlanādyañca karotyeva hi sādhakaḥ //AP_125.006cd/
caṇḍaghaṇṭā karālī ca sumukhī durmukhī tathā /AP_125.007ab/
revatī prathamā ghorā vāyucakreṣu tā yajet //AP_125.007cd/
uccāṭakārikā devyaḥ sthitāstejasi saṃsthitāḥ /AP_125.008ab/
saumyā ca bhīṣaṇī devī jayā ca vijayā tathā //AP_125.008cd/
ajitā cāparājitā mahākoṭī ca raudrayā /AP_125.009ab/
śuṣkakāyā prāṇaharā rasacakre sthitā amūḥ //AP_125.009cd/

:n

1,2 oṃ huṃ phaḍiti kha..

3 jvaradāhanivāraṇe iti gha..
:p 49

virūpākṣī parā divyās tathā cākāśamātaraḥ /AP_125.010ab/
saṃhārī jātahārī ca daṃṣṭrālā śuṣkarevatī //AP_125.010cd/
pipīlikā puṣṭiharā mahāpuṣṭipravardhanā /AP_125.011ab/
bhadrakālī subhadrā ca hadrabhīmā subhadrikā //AP_125.011cd/
sthirā ca niṣṭhurā divyā niṣkampā gadinī tathā /AP_125.012ab/
dvātriṃśanmātaraś cakre aṣṭāṣṭakramaśaḥ sthitāḥ //AP_125.012cd/
eka eva raviś candra ekaś caikaikaśaktikā /AP_125.013ab/
bhūtabhedena tīrthāni(1) yathā toyaṃ mahītale //AP_125.013cd/
prāṇa eko maṇḍalaiś ca bhidyate bhūtapañjare /AP_125.014ab/
vāmadakṣiṇayogena daśadhā sampravartate //AP_125.014cd/
vindumuṇḍavicitrañca tattvavastreṇa veṣṭitaṃ /AP_125.015ab/
brahmāṇḍena(2) kapālena piveta paramāmṛtaṃ //AP_125.015cd/
pañcavargabalādyuddhe jayo bhavati tacchṛṇu /AP_125.016ab/
a+ākacaṭatapayāḥ śa āsyo varga īritaḥ //AP_125.016cd/
i+īkhachaṭhathapharāḥ ṣo vargaś ca dvitīyakaḥ /AP_125.017ab/
u+ūgajaḍadabalāḥ so vargaś ca tṛtīyakaḥ //AP_125.017cd/
e+aighajhaḍhadhabhavāḥ so vargaś ca caturthakaḥ /AP_125.018ab/
o au aṃ aḥ ṅañaṇanā mo vargaḥ pañcamo bhavet //AP_125.018cd/
varṇāścābhyudaye nṝṇāṃ catvāriṃśacca pañca ca /AP_125.020ab/
bālaḥ kumāro yuvā syādvṛddho mṛtyuś ca nāmataḥ //AP_125.020cd/

:n

1 bhūtabhedena bhinnāni iti ṅa./ tāni bhedena bhinnāni iti gha..

2 brahmadaṇḍe iti ṅa..
:p 50

ātmapīdā śoṣakaḥ syādudāsīnaś ca kālakaḥ /AP_125.020ab/
kṛttikā pratipadbhauma ātmano lābhadaḥ smṛtaḥ //AP_125.020cd/
ṣaṣṭhī bhaumo maghā pīḍā ārdrā caikādaśī kujaḥ /AP_125.021ab/
mṛtyurmaghā dvitīyā jño lābhaścārdrā ca saptamī //AP_125.021cd/
budhe hānirbharaṇī jñaḥ śravaṇaṃ kāla īdṛśaḥ /AP_125.022ab/
jīvo lābhāya ca bhavettṛtīyā pūrvaphalgunī //AP_125.022cd/
jīvo 'ṣṭamī(1) dhaniṣṭhārdrā jīvo 'śleṣā trayodaśī /AP_125.023ab/
mṛtyau śukraś caturthī syāt pūrvabhādrapadā śriye //AP_125.023cd/
pūrvāṣāḍhā ca navamī śukraḥ pīḍākaro bhavet /AP_125.024ab/
bharaṇī bhūtajā śukro yamadaṇḍo hi hānikṛt //AP_125.024cd/
kṛttikāṃ pañcamī mando lābhāya tithirīritā /AP_125.025ab/
aśleṣā daśamī mando yogaḥ pīḍākaro bhavet(2) //AP_125.025cd/
maghā śaniḥ pūrṇimā ca yogo bhṛtyukaraḥ smṛtaḥ /AP_125.026ab/

tithiyogaḥ
pūrvottarāgninairṛtyadakṣiṇānilacandramāḥ(3) //AP_125.026cd/
brahmādyāḥ syurdṛṣṭayaḥ syuḥ(4) pratipannavamīmukhāḥ /AP_125.027ab/
rāśibhiḥ sahitā dṛṣṭā grahādyāḥ siddhaye smṛtāḥ //AP_125.027cd/
meṣādyāś caturaḥ kumbhā jayaḥ pūrṇe 'nyathā mṛtiḥ /AP_125.028ab/
sūryādiriktā pūrṇā ca kramādevampradāpayet //AP_125.028cd/

:n

1 jīve 'ṣṭamīti kha..

2 bharaṇītyādiḥ, pīḍākaro bhavetyantaḥ pāṭhaḥ cha.. pustake nāsti

3 dakṣāgnyanilacandramā iti gha..

4 brahmādyāḥ syustridṛṣṭāḥ syuriti kha..
:p 51

raṇe sūrye phalaṃ nāsti some bhaṅgaḥ praśāmyati /AP_125.029ab/
kujena kalahaṃ vidyādbudhaḥ kāmāya vai guruḥ //AP_125.029cd/
jayāya manase(1) śukro mande bhaṅgo raṇe bhavet /AP_125.030ab/
deyāni piṅgalācakre sūryagāni ca bhāni hi //AP_125.030cd/
mukhe netre lalāṭe 'tha śirohastorupādake /AP_125.031ab/
pāde mṛtistriṛkṣe syāntrīṇi pakṣe 'rthanāśanam //AP_125.031cd/
mukhasthe ca bhavetyauḍā śirasthe kāryanāśanam /AP_125.032ab/
kukṣisthite phalaṃ syācca rāhucakraṃ vadāmyaham //AP_125.032cd/
indrācca nairṛtaṅgacchetrairṛtātsomameva ca /AP_125.033ab/
somāddhutāśanaṃ vahnerāpyamāpyācchivālayaṃ //AP_125.033cd/
rudrādyamaṃ yamādvāyuṃ vāyoś candraṃ vrajet punaḥ /AP_125.034ab/
bhuṅkte catasro nāḍyastu rāhupṛṣṭe jayo raṇe //AP_125.034cd/
agrato mṛtyumāpnoti tithirāhuṃ vadāmi te /AP_125.035ab/
āgneyādiśivāntaṃ ca pūrṇimāmāditaḥ priye //AP_125.035cd/
pūrve kṛṣṇāṣṭamīṃ yāvat rāhudṛṣṭau bhayo bhavet /AP_125.036ab/
aiśānyāgneyanairṛtyavāyavye phaṇirāhukaḥ //AP_125.036cd/
meṣādyā diśi pūrvādau yatrādityo 'grato mṛtiḥ /AP_125.037ab/
tṛtīyā kṛṣṇapakṣe tu saptamī daśamī tathā //AP_125.037cd/
caturdaśī tathā śukre caturthyekādaśī tithiḥ /AP_125.038ab/
pañcadaśī viṣṭayasyuḥ pūrṇimāgneyavāyave //AP_125.038cd/
akacaṭatapayaśā vargāḥ sūryādayo grahāḥ /AP_125.039ab/

:n

1 maṇaye iti kha.. , ṅa.. ca
:p 52

gṛdhrolukaśyenakāś ca piṅgalaḥ kauśikaḥ kramāt //AP_125.039cd/
sāsasaś ca mayūraś ca goraṅkuḥ pakṣiṇaḥ smṛtāḥ /AP_125.040ab/
ādau sādhyo huto mantra(1) uccāṭe pallavaḥ smṛtaḥ //AP_125.040cd/
vaśye jvare tathākarṣe prayogaḥ siddhikārakaḥ /AP_125.041ab/
śānto prīto namaskāro vauṣaṭ puṣṭo vaśādiṣu //AP_125.041cd/
huṃ mṛtyau(2) prītisannāśe vidveṣoccāṭane ca phaṭ /AP_125.042ab/
vaṣaṭ sute ca dīptyādau(3) mantrāṇāṃ jātayaś ca ṣaṭ //AP_125.042cd/
oṣadhīḥ sampravakṣyāmi mahārakṣāvidhāyinīḥ /AP_125.043ab/
mahākālī tathā caṇḍī vārāhī ceśvarī tathā //AP_125.043cd/
sudarśanā tathendrāṇī gātrasthā rakṣayanti tam /AP_125.044ab/
balā cātibalā bhīrurmusalī sahadevyapi //AP_125.044cd/
jātī ca mallikā yūthau gāruḍī bhṛṅgarājakaḥ /AP_125.045ab/
cakrarūpā mahoṣadhyo dhāritā vijayādidāḥ //AP_125.045cd/
grahaṇe ca mahādevi uddhṛtāḥ śubhadāyikāḥ /AP_125.046ab/
mṛdā tu kuñjaraṅkṛtvā sarvalakṣaṇalakṣitam //AP_125.046cd/
tasya pādatale kṛtvā stambhayecchatrumātmanaḥ /AP_125.047ab/
nagāgre caikavṛkṣe ca vajrāhatapradeśake //AP_125.047cd/
valmīkamṛdāmāhṛtya mātarau yojayettataḥ /AP_125.048ab/

oṃ namo mahābhairavāya vikṛtadaṃṣṭrograrūpāya piṅgalākṣāya triśūlakhaḍgadharāya(4) vauṣaṭ

:n

1 ādau hutāśano mantra iti kha..

2 huṃ mṛtau iti kha..

3 vaṣaṭ lābhe ca dīptyādāviti gha.. , cha.. ca

4 triśūlakhaṭvāṅgadharāyeti kha.. , ga.. , gha.. , cha.. ca / triśūline khaḍgakhaṭvāṅgadharāyeti ja..
:p 53

pūjayet kardamaṃ devi stambhayecchastrajālakam //AP_125.048cd/
agnikāryaṃ pravakṣyāmi raṇādau jayavardhanam /AP_125.049ab/
śmaśāne niśi kāṣṭhāgnau nagnī muktaśikho naraḥ //AP_125.049cd/
dakṣiṇāsyastu juhuyānnṛmāṃsaṃ rundhiraṃ viṣaṃ /AP_125.050ab/
tuṣāsthikhaṇḍamiśrantu śatrunāmnā śatāṣṭakam //AP_125.050cd/

oṃ namo bhagavati kaumāri lala lala lālaya lālaya ghaṇṭādevi amukaṃ māraya sahasā namo 'stu te bhagavati vidye svāhā
anayā vidyayā homādbandhatvañjāyate ripoḥ(1) /AP_125.051ab/

oṃ vajrakāya vajratuṇḍa kapilapiṅgala karālavadana ūrdhvakeśa mahābala raktamukha(2) taḍijjihva mahāraudra daṃṣṭrotkaṭa kaha karālina mahādṛḍhaprahāra laṅgeśvarasetubandha śailapravāha gaganacara ehyehi bhavaganmahābalaparākrama bhairavo jñāpayati ehyehi mahāraudra dīrghalāṅgūlena amukaṃ veṣṭaya veṣṭaya jambhaya jambhaya khana khana vaite hrūṃ phaṭ(3)
aṣṭatriṃśacchatandevi hanumān sarvakumbhakṛt //AP_125.051cd/
paṭe hanūmatsandarśanādbhaṅgamāyānti śatravaḥ //52//AP_125.052ab/

:e ity āgneye mahāpurāṇe yuddhajayārṇave nānācakrāṇi nāma pañcaviṃśatyadhikaśatatamo 'dhyāyaḥ ||

:n

1 dagdhatvaṃ jāyate kṣaṇāt iti gha.. , ja.. ca

2 vajramukha iti gha..

3 huṃphaḍiti kha..
:p 54

% Chapter {126}


:ś atha ṣaḍviṃśatyadhikaśatatamo 'dhyāyaḥ


nakṣatranirṇayaḥ

īśvara uvāca
vakṣyāmyṛkṣātmakaṃ piṇḍaṃ śubhāśubhavibuddhaye /AP_126.001ab/
yasminnṛkṣe bhavet sūryastadādau trīṇi mūrdhani(1) //AP_126.001cd/
ekammukhe dvayannetre hastapāde catuṣṭayaṃ /AP_126.002ab/
hṛdi pañca sute jānau āyurbuddhiṃ vicintayet //AP_126.002cd/
śirasthe tu bhavedrājyaṃ piṇḍato vaktrayogataḥ /AP_126.003ab/
netrayoḥ kāntasaubhāgyaṃ hṛdaye dravyasaṅgrahaḥ //AP_126.003cd/
haste dhṛtaṃ taskaratvaṅgatāsuradhvagaḥ(2) pade /AP_126.004ab/
kumbhāṣtake bhāni likhya(3) sūryakumbhastu riktakaḥ //AP_126.004cd/
aśubhaḥ sūryakumbhaḥ syācchubhaḥ pūrvādisaṃsthitaḥ /AP_126.005ab/
phaṇirāhuṃ(4) pravakṣyāmi jayājayavivekadaṃ //AP_126.005cd/
aṣṭāviṃśāṃllikhedvindūn punarbhājyastribhstribhiḥ /AP_126.006ab/
atha ṛkṣāṇi catvāri rekhāstatraiva dāpayet //AP_126.006cd/
yasminnṛkṣe sthito rāhustadṛkṣaṃ phaṇimūrdhani(5) /AP_126.007ab/
tadādi vinyased bhāni saptaviṃśakrameṇa tu //AP_126.007cd/
vaktre saptagate ṛkṣe mriyate sarva āhave /AP_126.008ab/

:n

1 trīṇi mastake iti ja..

2 gatāyuradhvagaḥ pade iti kha..

3 bhāni likhediti gha.. , ja.. ca

4 kālarāhumiti ṅa..

5 kālamūrdhanīti ṅa.. , ja, ca
:p 55

skandhe bhaṅgaṃ vijānīyātsaptameṣu ca madhyataḥ //AP_126.008cd/
udarasthena(1) pūjā ca jayaś caivātmanas tathā /AP_126.009ab/
kaṭideśe sthite yodhe āhave harate parān //AP_126.009cd/
pucchasthitena kīrtiḥ syādrāhudṛṣṭe ca bhe mṛtiḥ /AP_126.010ab/
punaranyaṃ pravakṣyāmi ravirāhubalantava //AP_126.010cd/
raviḥ śukro budhaś caiva somaḥ saurirgurus tathā(2) /AP_126.011ab/
lohitaḥ saṃhikaś caiva ete yāmārdhabhāginaḥ //AP_126.011cd/
sauriṃ raviñca rāhuñca kṛtvā yatnena pṛṣṭhataḥ /AP_126.012ab/
sa jayet sainyasaṅghātaṃ dyūtamadhvānamāhavaṃ //AP_126.012cd/
rohiṇī cottarāstisro mṛgaḥ pañca sthirāṇi hi /AP_126.013ab/
aśvinī revatī svātī dhaniṣṭhā śatatārakā //AP_126.013cd/
kṣiprāṇi pañcabhānyeva yātrārthī caiva(3) yojayet /AP_126.014ab/
anurādhāhastamūlaṃ mṛgaḥ puṣyaṃ punarvasuḥ //AP_126.014cd/
sarvakāryeṣu caitāni jyeṣṭhā citrā viśākhayā /AP_126.015ab/
purvāstisro 'gnirbharaṇī maghārdrāśleṣādāruṇāḥ //AP_126.015cd/
sthāvareṣu sthiraṃ hy ṛkṣaṃ yātrāyāṃ kṣipramuttamaṃ /AP_126.016ab/
saubhāgyārthe mṛdūnyeva ugreṣūgrantu kārayet //AP_126.016cd/
dāruṇe dāruṇaṃ kuryādvakṣye cādhomukhādikaṃ /AP_126.017ab/
kṛtrikā bharaṇyaśleṣā viśākhā pitṛnairṛtam //AP_126.017cd/

:n

1 udarasthe ceti kha..

2 kaṭideśa ity ādiḥ, saurirgurustathetyantaḥ pāṭhaḥ gha.. pustake nāsti

3 yātrādhvani ceti kha.. , gha.. ca
:p 56

pūrvātrayamadhovaktraṃ karma cādhomukhañcaret(1) /AP_126.018ab/
eṣu kūpataḍāgādi vidyākarma bhiṣakkriyā //AP_126.018cd/
sthāpanannaukābhūpādividhānaṃ(2) khananantathā /AP_126.019ab/
revatī cāśvinī citrā hastā svātī punarvasuḥ //AP_126.019cd/
anurādhā mṛgo jyeṣṭhā nava vai pārśvatomukhāḥ /AP_126.020ab/
eṣu rājyābhiṣekañca paṭṭabandhaṅgajāśvayoḥ //AP_126.020cd/
ārāmagṛhaprāsādaṃ prākāraṃ kṣetratoraṇaṃ /AP_126.021ab/
dhvajacihnapatākāś ca(3) sarvānetāṃś ca kārayet //AP_126.021cd/
dvādaśī sūryadagdhā tu candreṇaikadaśī tathā /AP_126.022ab/
bhaumena daśamī dagdhā tṛtīyā vai budhena ca //AP_126.022cd/
ṣaṣṭī ca guruṇā dagdhā dvitīyā bhṛguṇā tathā /AP_126.023ab/
saptamī sūryaputreṇa tripuṣkaramatho vade //AP_126.023cd/
dvitīyā dvādaśī caiva saptamī vai tṛtīyayā(4) /AP_126.024ab/
ravirbhaumas tathā(5) śauriḥ ṣaḍetāstu tripuṣkarāḥ(6) //AP_126.024cd/
viśākhā kṛttikā caiva uttare dve punarvasuḥ /AP_126.025ab/
pūrvabhādrapadā caiva ṣaḍete tu tripuṣkarāḥ //AP_126.025cd/
lābho hānirjayo vṛddhiḥ putrajanma tathaiva ca /AP_126.026ab/
naṣṭaṃ bhraṣṭaṃ vinaṣṭaṃ vā tatsarvantriguṇaṃ(7) bhavet //AP_126.026cd/

:n

1 cādhomukhaṃ bhavediti kha..

2 naukādyūtādividhānamiti ga.. , gha.. , ṅa.. ca

3 vajracihnapatākāśceti jha..

4 tṛtīyaketi ṅa.. , ja.. ca

5 gururbhaumastatheti ka.. , ga.. , gha.. , ṅa.. ca

6 ṣaḍetāstriṣu puṣkarā iti ka.. , kha.. , ṅa.. , cha.. ca

7 tatsarvaṃ dviguṇamiti kha.. , cha.. ca
:p 57

aśvinī bharaṇī caiva aśleṣā puṣyameva ca /AP_126.027ab/
khātiś caiva viśākhā ca śravaṇaṃ saptamaṃ punaḥ //AP_126.027cd/
etāni dṛḍhacakṣūṃṣi paśyanati ca diśo daśa /AP_126.028ab/
yātrāsu dūragasyāpi āgamaḥ puṇyagocare //AP_126.028cd/
āṣāḍhe revatī citrā kekarāṇi punarvasuḥ /AP_126.029ab/
eṣu pañcasu ṛkṣeṣu(1) nirgatasyāgamo bhavet //AP_126.029cd/
kṛttikā rohiṇī saumyaṃ phalgunī ca maghā tathā /AP_126.030ab/
mūlaṃ jyeṣṭhānurādhā ca dhaniṣṭhā śatatārakāḥ //AP_126.030cd/
pūrvabhādrapadā caiva cipiṭāni ca tāni hi(2) /AP_126.031ab/
adhvānaṃ vrajamānasya punarevāgamo bhavet //AP_126.031cd/
hasta uttarabhādraś ca ārdrāṣāḍhā tathaiva ca /AP_126.032ab/
naṣṭārthāś caiva dṛśyante saṅgrāmo naiva vidyate //AP_126.032cd/
punarvakṣyāmi gaṇḍāntamṛkṣamadhye yathā sthitam /AP_126.033ab/
revatyante caturnāḍī(3) aśvinyādicatuṣṭayam //AP_126.033cd/
ubhayoryāmamātrantu varjayettat prayatnataḥ /AP_126.034ab/
aśleṣānte maghādau tu ghaṭikānāṃ catuṣṭayam //AP_126.034cd/
dvitīyaṃ gaṇḍamākhyātaṃ tṛtīyaṃ bhairavi śṛṇu /AP_126.035ab/
jyeṣṭhābhamūlayormadhye ugrarūpantu yāmakam //AP_126.035cd/

:n

1 kekareṣu ca ṛkṣeṣu iti cha..

2 cipiṭāni ca bhāni hi iti ka.. , cha.. ca

3 revatyante catuṣkantu iti kha.. , ga.. , gha.. , ṅa.. , cha.. , ja.. ca
:p 58

na kuryācchubhakarmāṇi yadīcchedātmajīvitaṃ /AP_126.036ab/
dārake jātakāle ca(1) mriyete pitṛmātaro //AP_126.036cd/

:e ity āgneye mahāpurāṇe nakṣatranirṇayo nāma ṣaḍviṃśatyadhikaśatatamo 'dhyāyaḥ ||

% Chapter {127}


:ś atha saptaviṃśatyadhikaśatatamo 'dhyāyaḥ


nānābalāni

īśvara uvāca(2)
viṣkumbhe ghaṭikāstisraḥ śūle pañca vivarjayet(3) /AP_127.001ab/
ṣaṭ ṣaṭ(4) gaṇḍe 'nigaṇḍe ca nava vyādyātavajrayoḥ //AP_127.001cd/
parighe ca vyatīpāte ubhayorapi taddinam /AP_127.002ab/
vaidhṛte taddinañcaiva yātrāyuddhādikantyajet //AP_127.002cd/
grahaiḥ śubhāśubhaṃ vakṣye devi meṣādirāśitaḥ(5) /AP_127.003ab/
candraśukrau ca janmasthyau varjitau śubhadāyakau //AP_127.003cd/

:n

1 jātake cāpīti kha..

2 agniruvāceti cha..

3 pañca ca varjayediti kha.. , ga.. , gha.. , ṅa.. ca

4 ṣaṭ ca gaṇḍe 'tigaṇḍe ceti kha.. , gha.. , cha.. ca / sapta gaṇḍetigaṇḍe ceti ga.. , ṅa.. ca

5 meṣādirāśibhiriti ja..
:p 59

dvitīyo maṅgalo 'thārkaḥ sauriś caiva tu saiṃhikaḥ /AP_127.004ab/
dravyanāśamalābhañca āhave bhaṅgamādiśet //AP_127.004cd/
somo budho bhṛgurjīmo dvitīyasthāḥ śubhāvahāḥ /AP_127.005ab/
tṛtīyastho yadā bhānuḥ śanirbhaumo bhṛgus tathā //AP_127.005cd/
budhaś caivendū rāhuś ca sarve te phaladā grahāḥ /AP_127.006ab/
budhaśukrau caturthau tu śeṣāś caiva bhayāvahāḥ //AP_127.006cd/
pañcamastho yadā jīvaḥ śukraḥ saumyaś ca candramāḥ /AP_127.007ab/
dadeta(1) cepsitaṃ lābhaṃ ṣaṣṭhe sthāne śubho raviḥ //AP_127.007cd/
candraḥ saurirmaṅgalaś ca grahā devi svarāśitaḥ /AP_127.008ab/
budhaś ca śubhadaḥ ṣaṣṭhe tyajet ṣaṣṭhaṃ guruṃ bhṛguṃ //AP_127.008cd/
saptamo 'rkaḥ śanirbhaumo rāhurhānyai sukhāya ca /AP_127.009ab/
jīvo bhṛguś ca saumyaś ca jñaśukro cāṣṭamau śubhau //AP_127.009cd/
śeṣā grahās tathā hānyai jñabhṛgū navamau śubhau /AP_127.010ab/
śeṣā hānyai ca lābhāya daśamau bhṛgubhāskarau //AP_127.010cd/
śanirbhaumaś ca rāhuś ca candraḥ saumyaḥ śubhāvahaḥ /AP_127.011ab/
śubhāś caikādaśe sarve varjayeddaśame(2) gurum //AP_127.011cd/
budhaśukrau dvādaśasthau śeṣān dvādaśagāṃstyajet /AP_127.012ab/
ahorātre dvādaśa syū rāśayastān vadāmyaham //AP_127.012cd/
mīno meṣo 'tha mithunañcatasro nāḍayo vṛṣaḥ /AP_127.013ab/
ṣaṭ karkasiṃhakanyāś ca tulā pañca ca vṛścikaḥ //AP_127.013cd/
dhanurnakro ghaṭaś caiva sūryago rāśirādyakaḥ /AP_127.014ab/

:n

1 dadātīti kha..

2 varjayeddaśamiti kha.. , ga.. , gha.. , ṅa.. ca
:p 60

carasthiradviḥsvabhāvā meṣādyāḥ syuryathākramam //AP_127.014cd/
kulīro makaraś caiva tulāmeṣādayaś carāḥ /AP_127.015ab/
carakāryaṃ jayaṃ kāmamācarecca śubhaśubham //AP_127.015cd/
sthiro vṛṣo hariḥ kumbho vṛścikaḥ sthirakāryake /AP_127.016ab/
śīghraḥ samāgamo nāsti rogārto nauva mucyate //AP_127.016cd/
mithunaṃ kanyakā maunī dhanuś ca dviḥsvabhāvakaḥ /AP_127.017ab/
dviḥsvabhāvāḥ śubhāś caite sarvakāryeṣu nityaśaḥ //AP_127.017cd/
yātrāvāṇijyasaṅgrāme vivāhe rājadarśane /AP_127.018ab/
vṛddhiṃ jayantathā lābhaṃ yuddhe jayamavāpnuyāt //AP_127.018cd/
aśvinī viṃśatārāś ca turagasyākṛtiryathā /AP_127.019ab/
yadyatra kurute vṛṣṭimekarātraṃ pravarṣati //AP_127.019cd/
yamabhe tu yadā vṛṣṭiḥ pakṣamekantu varṣati //20//AP_127.020ab/

:e ity āgneye mahāpurāṇe yuddhajayārṇave nānābalāni nāma saptaviṃśatyadhikaśatatamo 'dhyāyaḥ ||

% Chapter {128}


:ś atha aṣṭāviṃśatyadhikaśatatamo 'dhyāyaḥ


koṭacakram

īavara uvāca
koṭacakraṃ pravakṣyāmi caturasraṃ puraṃ likhet /AP_128.001ab/
caturasraṃ punarmadhye tanmadhye caturasrakam //AP_128.001cd/
:p 61

nāḍītritayacihnāḍhyaṃ meṣādyāḥ pūrvadiṅmukhāḥ /AP_128.002ab/
kṛttikā pūrvabhāge tu aśleṣāgneyagocare //AP_128.002cd/
bharaṇī dakṣiṇe deyā viśākhāṃ nairṛte nyaset /AP_128.003ab/
anurādhāṃ paścime ca śravaṇaṃ vāyugocare //AP_128.003cd/
dhanbiṣṭhāñcottare nyasya aiśānyāṃ revatīṃ tathā /AP_128.004ab/
vāhyanāḍyāṃ sthitānyeva aṣṭau hy ṛkṣāṇi yatnataḥ //AP_128.004cd/
rohiṇīpuṣyaphalguṇyaḥ svātī jyeṣṭhā krameṇa tu /AP_128.005ab/
abhijicchatatārā tu aśvinī madhyanāḍikā //AP_128.005cd/
koṭamadhye tu yā nāḍī kathayāmi prayatnataḥ /AP_128.006ab/
mṛgaścābhyantare pūrvaṃ tasyāgneye punarvasuḥ //AP_128.006cd/
uttarāphalgunī yāmye citrā nairṛtasaṃsthitā /AP_128.007ab/
mūlantu paścime nyasyottarāṣāḍhāntu vāyave //AP_128.007cd/
pūrvabhādrapadā saumye revatī īśagocare /AP_128.008ab/
koṭasyābhyantare nāḍī hy ṛkṣāṣṭakasamanvitā //AP_128.008cd/
ārdrā hastā tathāṣāḍhā catuṣkañcottarātrikam /AP_128.009ab/
madhye stambhacatuṣkantu dadyāt koṭasya koṭare //AP_128.009cd/
evaṃ durgasya vinyāsaṃ vāhye sthānaṃ diśādhipāt /AP_128.010ab/
āgantuko yadā yoddhā ṛkṣavān syātphalānvitaḥ //AP_128.010cd/
koṭamadhye grahāḥ saumyā yadā ṛkṣānvitāḥ punaḥ /AP_128.011ab/
jayaṃ madhyasthitānāntu bhaṅgamāgāmino viduḥ //AP_128.011cd/
praveśabhe praveṣṭavyaṃ nirgamabhe ca nirgamet /AP_128.012ab/
bhṛguḥ saumyas tathā bhauma ṛkṣāntaṃ sakalaṃ yadā //AP_128.012cd/
tadā bhaṅgaṃ vijānīyājjayamāgantukasya ca /AP_128.013ab/
:p 62

praveśarkṣacatuṣke tu saṅgrāmañcārabhed yadā //AP_128.013cd/
tadā siddhyati taddurgaṃ na kuryāttatra vismayam //14//AP_128.014ab/

:e ity āgneye mahāpurāṇe yuddhajayārṇave koṭacakraṃ nāmāṣṭāviṃśatyadhikaśatatamo 'dhyāyaḥ ||

% Chapter {129}


:ś athonatriṃśadadhikaśatatamo 'dhyāyaḥ


arghakāṇḍam

īśvara uvāca
arghamānaṃ pravakṣyāmi ulkāpāto 'tha bhūś calā /AP_129.001ab/
nirghāto grahaṇaṃ veśo diśāṃ dāho bhavedyadā //AP_129.001cd/
lakṣayenmāsi māsyevaṃ yadyete syuś ca caitrake /AP_129.002ab/
alaṅkārādi saṅgṛhya ṣaḍbhirmāsaiś caturguṇam //AP_129.002cd/
vaiśākhe cāṣṭame māsi ṣaḍguṇaṃ sarvasaṅgrahaṃ /AP_129.003ab/
jyaiṣṭhe māsi tathāṣāḍhe yavagodhūmadhānyakaiḥ //AP_129.003cd/
śrāvaṇe ghṛtatailādyair āśvine vastradhānyakaiḥ /AP_129.004ab/
kārttike dhānyakaiḥ krītair māse syānmārgaśīrṣake //AP_129.004cd/
puṣye kuṅkumagandhādyair lābho dhānyaiś ca māghake /AP_129.005ab/
gandhādyaiḥ phālgune krītair arghakāṇḍamudāhṛtam //AP_129.005cd/

:e ity āgneye mahāpurāṇe arghakāṇḍaṃ nāma ūnatriṃśadadhikaśatatamo 'dhyāyaḥ ||
:p 63

% Chapter {130}


:ś atha triṃśadadhikaśatatamo 'dhyāyaḥ


ghātacakraṃ

īśvara uvāca
maṇḍalāni pravakṣyāmi caturdhā vijayāya hi /AP_130.001ab/
kṛttikā ca maghā puṣpaṃ pūrvā caiva tu phalgunī //AP_130.001cd/
viśākhā bharaṇī caiva pūrvabhādrapadā tathā /AP_130.002ab/
āgneyamaṇḍalaṃ bhadre tasya vakṣyāmi lakṣaṇaṃ //AP_130.002cd/
yadyatra calate vāyurveṣṭanaṃ śaśisūryayoḥ /AP_130.003ab/
bhūmikampo 'tha nirghāto grahaṇaṃ candrasūryayoḥ //AP_130.003cd/
dhūmajvālā diśāṃ dāhaḥ ketoś caiva pradarśanaṃ /AP_130.004ab/
raktavṛṣṭiścopatāpaḥ pāṣāṇapatanantathā //AP_130.004cd/
netrarogo 'tisāraś ca agniś ca prabalo bhavet /AP_130.005ab/
svalpakṣīrās tathā gāvaḥ svalpapuṣpaphalā drumāḥ //AP_130.005cd/
vināśaś caiva śasyānāṃ svalpavṛṣṭiṃ vinirdiśet /AP_130.006ab/
cāturvarṇāḥ prapīḍyante kṣudhārtā akhilā narāḥ //AP_130.006cd/
saindhavā yāmunāś caiva gurjakā bhojavāhṇikāḥ /AP_130.007ab/
jālandharaṃ ca kāśmīraṃ saptamañcottarāpatham //AP_130.007cd/
deśāś caite vinaśyanti tasminnutpātadarśane /AP_130.008ab/
hastā citrā maghā svātī mṛgo vātha punarvasuḥ //AP_130.008cd/
uttarāphalgunī caiva aśvinī ca tathaiva ca /AP_130.009ab/
:p 64

yadātra bhavate(1) kiñcidvāyavyantaṃ vinirdiśet //AP_130.009cd/
naṣṭadharmāḥ prajāḥ sarvā hāhābhūtā vicetasaḥ /AP_130.010ab/
ḍāhalaḥ kāmarūpañca kaliṅgaḥ kośalas tathā //AP_130.010cd/
ayodhyā ca avantī ca naśyante koṅkaṇāndhrakāḥ /AP_130.011ab/
aśleṣā caiva mūlantu pūrvāṣāḍhā tathaiva ca //AP_130.011cd/
revatī vāruṇaṃ hy ṛkṣantathā bhādrapadottarā /AP_130.012ab/
yadātra calate(2) kiñcidvāruṇaṃ taṃ vinirdiśet //AP_130.012cd/
bahukṣīraghṛtā gāvo bahupuṣpaphalā drumāḥ /AP_130.013ab/
ārogyaṃ tatra jāyeta bahuśasyā ca medinī //AP_130.013cd/
dhānyāni ca samarghāni sukhikṣaṃ pārthiva bhavet /AP_130.014ab/
pparasparaṃ narendrāṇāṃ saṅgrāmo dāruṇo bhavet //AP_130.014cd/
jyeṣṭhā ca rohiṇī caiva anurādhā ca vaiṣṇavam /AP_130.015ab/
dhaniṣṭhā cottarāṣāḍhā abhijit saptamantathā //AP_130.015cd/
yadātra śalate(3) kiñcin māhendraṃ taṃ vinirdiśet /AP_130.016ab/
prajāḥ samuditāstasmin sarvarogavivarjitāḥ //AP_130.016cd/
sandhiṃ kurvanti rājānaḥ subhikṣaṃ pārthivaṃ śubham /AP_130.017ab/
grāmastu dvividho jñeyo mukhapucchakaro mahān //AP_130.017cd/
candro rāhus tathāditya ekarāśau yadi sthitaḥ(4) /AP_130.018ab/
mukhagrāmastu vijñeyo yāmitre puccha ucyate //AP_130.018cd/

:n

1 yadyatra bhvate iti ja..

2,3 yadātra labhate iti cha..

4 yathā sthita iti kha.. , ga.. , gha.. , ṅa.. , ja.. ca / yadā sthita iti ja.. , jha.. ca
:p 65

bhānoḥ pañcadaśe hy ṛkṣe yadā carati candramāḥ /AP_130.019ab/
tithicchede(1) tu samprāpte somagrāmaṃ vinirdiśet //AP_130.019cd/

:e ity āgneye mahāpurāṇe yuddhajayārṇave maṇḍalaṃ nāma triṃśadadhikaśatatamo 'dhyāyaḥ ||

% Chapter {131}


:ś athaikatriṃśadadhikaśatatamo 'dhyāyaḥ


ghātacakrādiḥ

īśvara uvāca
pradakṣiṇamakārādīn svarān pūrvādito likhet /AP_131.001ab/
caitrādyaṃ bhramaṇāccakraṃ pratipat pūrṇimā tithiḥ //AP_131.001cd/
trayodaśī caturdaśī aṣṭamyekā ca saptamī /AP_131.002ab/
pratipattrayodaśyantāstithayo dvādaśa smṛtāḥ //AP_131.002cd/
caitracakre tu saṃsparśājjayalābhādikaṃ viduḥ /AP_131.003ab/
ciṣame tu śubhaṃ jñeyaṃ same cāśubhamīritam //AP_131.003cd/
yuddhakāle samutpatre yasya nama hy udāhṛtam /AP_131.004ab/
mātrārūḍhantu yannāma ādityo gurureva ca //AP_131.004cd/

:n

1 tithibhede iti jha..
:p 66

jayastasya sadākālaṃ saṅgrāme caiva bhīṣaṇe /AP_131.005ab/
hrasvanāma yadā yodho mriyate hy anivāritaḥ(1) //AP_131.005cd/
prathamo dīrgha ādistho dvitīyo madhye antakaḥ /AP_131.006ab/
dvau madhyena prathamāntau jāyete nātra saṃśayaḥ //AP_131.006cd/
punaścānte yadā cādau(2) svarārūḍhantu dṛśyate /AP_131.007ab/
hrasvasya maraṇaṃ vidyād dīrghasyaiva jayo bhavet //AP_131.007cd/
naracakraṃ pravakṣyāmi hy ṛkṣapiṇḍātmakaṃ yathā /AP_131.008ab/
pratimāmālikhet pūrvaṃ padyādṛkṣāṇi vinyaset //AP_131.008cd/
śīrṣe trīṇi mukhe caikaṃ dve ṛkṣe netrayornyaset /AP_131.009ab/
vedasaṅkhyāni hastābhyāṃ karṇe ṛkṣadvayaṃ punaḥ //AP_131.009cd/
hṛdaye bhūtasaṅkhyāni ṣaḍṛkṣāṇi tu pādayoḥ /AP_131.010ab/
nāma hy ṛkṣaṃ sphuṭaṃ kṛṭvā cakramadhye tu vinyaset //AP_131.010cd/
netre śirodakṣakarṇe yāmyahaste ca pādayoḥ /AP_131.011ab/
hṛdgrīvāvāmahaste tu punarguhye tu pādayoḥ //AP_131.011cd/
yasminnṛkṣe sthitaḥ sūryaḥ saurirbhaumastu saiṃhikaḥ /AP_131.012ab/
tasmin sthāne sthite vidyād ghātameva na saṃśayaḥ //AP_131.012cd/
jayacakraṃ pravakṣyāmi ādihāntāṃś ca vai likhet /AP_131.013ab/
rekhāstrayodaśālikhya ṣaḍrekhāstiryagālikhet //AP_131.013cd/
dig grahā munayaḥ sūryā ṛtvigrudrastithiḥ kramāt /AP_131.014ab/
mūrchanāsmṛtivedarkṣajinā(3) akaḍamā hy adhaḥ //AP_131.014cd/

:n

1 mriyate hy avicārita iti kha.. / mriyate hy avicārata iti ga.. , gha.. , ṅa.. ca

2 yathā cādau iti ka.. , ga.. , gha.. , ṅa.. ca

3 mūrchanāsmṛtivedāṅgajinā iti ña..
:p 67

ādityādyāḥ saptahṛte nāmānte balino grahāḥ /AP_131.015ab/
ādityasauribhaumākhyā jaye saumyāś ca sandhaye //AP_131.015cd/
rekhā dvādaśa coddhṛtya ṣaṭ ca yāsyāstathottarāḥ /AP_131.016ab/
manuś caiva tu(1) ṛkṣāṇi netre ca ravimaṇḍalaṃ //AP_131.016cd/
tithayaś ca rasā vedā agniḥ saptadaśāthavā /AP_131.017ab/
vasurandhrāḥ samākhyātā akaṭapānadho nyaset //AP_131.017cd/
ekaikamakṣarannyastvā śeṣāṇyevaṅkramān nyaset /AP_131.018ab/
nāmākṣarakṛtaṃ piṇḍaṃ vasubhirbhājayettataḥ //AP_131.018cd/
vāyasānmaṇḍalo 'tyagro maṇḍalādrāsabho varaḥ /AP_131.019ab/
rāsabhādvṛṣabhaḥ śreṣṭhā vṛṣabhāt kuñjaro varaḥ //AP_131.019cd/
kuñjarāccaiva punaḥ siṃhaḥ siṃhāś caiva kharurvaraḥ /AP_131.020ab/
kharoś caiva balī dhūmraḥ evamādi balābalaṃ //AP_131.020cd/

:e ity āgneye mahāpurāṇe ghātacakrādirnāmaikatriṃśadadhikaśatatamo 'dhyāyaḥ ||

% Chapter {132}


:ś atha dvātriṃśadadhikaśatatamo 'dhyāyaḥ


sevācakraṃ

īśvara uvāca
sevācakraṃ pravakṣyāmi lābhālābhānusūcakaṃ(2) /AP_132.001ab/
pitā mātā tathā bhrātā dampatī ca viśeṣataḥ //AP_132.001cd/

:n

1 mantraś caiva tu iti kha.. , gha.. , ja.. , ña.. ca

2 lābhālābhārthasūcakamiti jha.. , ña.. ca
:p 68

tasmiṃś cakre tu vijñeyaṃ yo yasmāllabhate phalaṃ /AP_132.002ab/
ṣaḍūrdhvāḥ sthāpayedrekhā bhinnāścāṣtau tu tiryagāḥ //AP_132.002cd/
koṣṭhakāḥ pañcatriṃśacca teṣu varṇān samālikhet /AP_132.003ab/
svarān pañca samuddhṛtya sparśān paścāt samālikhet //AP_132.003cd/
kakārādihakārāntān hīnāṅgāṃstrīnvivarjayet /AP_132.004ab/
siddhaḥ sādhyaḥ susiddhaś ca arirmṛtyuś ca nāmataḥ //AP_132.004cd/
arirmṛtyuaś ca dvāvetau varjayet sarvakarmasu /AP_132.005ab/
eṣāṃ madhye yadā nāma lakṣayettu prayatnataḥ //AP_132.005cd/
ātmapakṣe(1) sthitāḥ sattvāḥ sarve te śubhadāyakāḥ /AP_132.006ab/
dvitīyaḥ poṣakāś caiva tṛtīyaścārthadāyakaḥ //AP_132.006cd/
ātmanāśaś caturthastu(2) pañcamo mṛtyudāyakaḥ /AP_132.007ab/
sthānamevārthalābhāya mitrabhṛtyādivāndhavāḥ //AP_132.007cd/
siddhaḥ sādhyaḥ susiddhaś ca sarve te phaladāyakāḥ /AP_132.008ab/
arirbhṛtyaś ca dvāvetau varjayet sarvakarmasu(3) //AP_132.008cd/
akārāntaṃ yathā proktaṃ a+i+u+e+o vidus tathā /AP_132.009ab/
punaś caivāṃśakān vakṣye vargāṣṭakasusaṃskṛtān //AP_132.009cd/
devā akāravarge daityāḥ kavargamāśritāḥ /AP_132.010ab/
nāgāś caiva cavargāḥ syurgandhavāś ca ṭavargajāḥ //AP_132.010cd/

:n

1 svārthapakṣe iti kha.. , gha.. , ja.. , ña.. ca / svātmapakṣe iti jha..

2 svārthanāśaś caturthastu iti kha.. , gha.. , ṅa.. , ja.. , ña.. ca

3 arirmṛtyurityādiḥ, sarvakarmasu ity antaḥ pāṭhaḥ cha.. pustake nāsti
:p 69

tavarge ṛṣayaḥ proktāḥ pavarge rākṣasāḥ smṛtāḥ /AP_132.011ab/
piśācāś ca yavarge ca śavarge mānuṣāḥ smṛtāḥ //AP_132.011cd/
devebhyo balino daityā daityebhyaḥ pannagās tathā(1) /AP_132.012ab/
pannagebhyaś ca gandharvā gandharvādṛṣayo varāḥ //AP_132.012cd/
ṛṣibhyo rākṣasāḥ śūrā rākṣasebhyaḥ piśācakāḥ /AP_132.013ab/
piśācebhyo mānuṣāḥ syurdurbalaṃ varjayedbalī //AP_132.013cd/
punarmitravibhāgantu tārācakraṃ kramācchṛṇu /AP_132.014ab/
nāmādyakṣaramṛkṣantu sphuṭaṃ kṛtvā tu parvataḥ //AP_132.014cd/
ṛkṣe tu saṃsthitāstārā navatrikā yathākramāt /AP_132.015ab/
janma sampadvipat kṣemaṃ nāmarkṣāttārakā imāḥ //AP_132.015cd/
pratyarā dhanadā ṣaṣṭhī naidhanāmaitrake pare /AP_132.016ab/
paramaitrāntimā tārā janmatārā tvaśobhanā //AP_132.016cd/
sampattārā mahāśreṣṭhā vipattārā tu niṣphalā /AP_132.017ab/
kṣematārā sarvakārye pratparā arthanāśinī(2) //AP_132.017cd/
dhanadā rājyalābhādi naidhanā kāryanāśinī /AP_132.018ab/
maitratārā ca mitrāya paramitrā hitāvahā(3) //AP_132.018cd/
tārācakraṃ |
mātrā vai svarasañjñā syānnāmamadhye kṣipet priye /AP_132.019ab/
viṃśatyā ca haredbhāgaṃ yaccheṣaṃ tat phalaṃ bhavet //AP_132.019cd/
ubhayortrāsamadhye tu lakṣayecca dhanaṃ hy ṛṇaṃ /AP_132.020ab/
hīnamātrā hy ṛṇaṃ jñeyandhanaṃ mātrādhikaṃ punaḥ //AP_132.020cd/

:n

1 pannagāstatra iti ka.. , ga.. , gha.. , ṅa.. , ña.. ca / pannagāḥ smṛtā iti jha..

2 pratyarā cātmanāśinī iti cha..

3 hitāya ceti ṅa..
:p 70

dhanena mitratā nṝṇāṃ ṛṇenaiva hy udāsatā /AP_132.021ab/
sevācakramidaṃ proktaṃ lābhālābhādidarśakaṃ //AP_132.021cd/
meṣamithunayoḥ prītirmaitrī mithunasiṃhayoḥ /AP_132.022ab/
tulāsiṃhau mahāmaitrī evaṃ dhanurghaṭe punaḥ //AP_132.022cd/
mitrasevāṃ na kurvīta mitrau mīnavṛṣau matau /AP_132.023ab/
vṛṣakarkaṭayormaitrī kulīraghaṭayos tathā //AP_132.023cd/
kanyāvṛścikayorevantathā makarakīṭayoḥ /AP_132.024ab/
mīnamakarayormaitrī tṛtīyaikādaśe sthitā //AP_132.024cd/
tulāmeṣau mahāmaitrī vidviṣṭo vṛṣavṛścikau /AP_132.025ab/
mithunadhanuṣoḥ prītiḥ karkaṭamakarayos tathā //AP_132.025cd/
mṛgakumbhakayoḥ prītiḥ kanāmīnau tathaiva ca //26//AP_132.026ab/

:e ity āgneye mahāpurāṇe yuddhajayārṇave sevācakraṃ nāma dvātriṃśadadhikaśatatamo 'dhyāyaḥ ||

% Chapter {133}


:ś atha trayastriṃśadadhikaśatatamo 'dhyāyaḥ


nānābalāni

īśvara uvāca
garbhajātasya vakṣyāmi kṣetrādhipasvarūpakaṃ /AP_133.001ab/
nātidīrghaḥ kṛśaḥ sthūlaḥ samāṅgo gaurapaitikaḥ //AP_133.001cd/
:p 71

raktākṣo guṇavān śūro gṛhe sūryasya jāyate /AP_133.002ab/
saubhāgyo mṛdusāraś ca jātaś candragṛhodaye //AP_133.002cd/
vātādhiko 'tilubdhādirjāto bhūmibhuvo gṛhe /AP_133.003ab/
buddhimān subhago mānī jātaḥ saumyagṛhodaye //AP_133.003cd/
vṛhatkrodhaś ca śubhago jāto gurugṛhe naraḥ /AP_133.004ab/
tyāgo bhogo ca subhago jāto bhṛgugṛhodaye //AP_133.004cd/
buddhimāñchubhago mānī jātaścārkigṛhe naraḥ /AP_133.005ab/
saumyalagne tu saumyaḥ syāt krūraḥ syāt krūralagnake //AP_133.005cd/
daśāphalaṅgauri vakṣye nāmarāśau tu saṃsthitaṃ /AP_133.006ab/
gajāśvadhanadhānyāni rājyaśrīrvipulā bhavet //AP_133.006cd/
punardhanāgamaścāpi daśāyāṃ bhāskarasya tu /AP_133.007ab/
divyastrīdā candradaśā bhūmilābhaḥ sukhaṃ kuje //AP_133.007cd/
bhūmirdhānyaṃ dhanaṃ baudhe gajāśvādidhanaṃ gurau /AP_133.008ab/
khādyapānadhanaṃ dśukre śanau vyādhyādisaṃyutaḥ //AP_133.008cd/
snānasevādinādhvānaṃ vāṇijyaṃ rāhurdarśane /AP_133.009ab/
vāmanāḍīpravāhe syānnāma cedviṣamākṣaraṃ //AP_133.009cd/
tadā jayati saṅgrāme śanibhaumasasaiṃhikāḥ /AP_133.010ab/
dakṣanāḍīpravāherke vāṇijye caiva niṣphalā //AP_133.010cd/
saṅgrāme jayamāpnoti samanāmā naro dhruvaṃ /AP_133.011ab/
adhaścāre jayaṃ vidyādūrdhvacāre raṇe mṛtiṃ //AP_133.011cd/

oṃ hūṃ oṃ hrūṃ oṃ spheṃ astraṃ moṭaya(1) oṃ cūrṇaya 2 oṃ sarvaśatruṃ mardaya 2 oṃ hrūṃ oṃ hraḥ phaṭ

:n

1 mocayeti kha.. , cha.. ca
:p 72

saptavārannyasenmantraṃ dhyātvātmānantu bhair avaṃ /AP_133.012ab/
caturbhujandaśabhujaṃ viṃśadbāhvātmakaṃ śubhaṃ //AP_133.012cd/
śūlakhaṭvāṅgahastantu khaḍgakaṭṭārikodyataṃ /AP_133.013ab/
bhakṣaṇaṃ parasainyānāmātmasainyaparāṅmukhaṃ //AP_133.013cd/
sammukhaṃ śatrasainyasya śatamaṣṭottaraṃ japet /AP_133.014ab/
japāḍḍamarukācchabdācchastraṃ tyaktvā palāyate //AP_133.014cd/
parasainyaṃ śṛṇu bhaṅgaṃ prayogena punarvade /AP_133.015ab/
śmaśānāṅgāramādāya viṣṭāñcolūkakākayoḥ //AP_133.015cd/
karpaṭe pratimāṃ likhya sādhyastaivākṣaraṃ yathā /AP_133.016ab/
nāmātha navadhā likhya ripoś caiva yathākramaṃ //AP_133.016cd/
mūrdhni vaktre lalāṭe ca hṛdaye guhyapādayoḥ /AP_133.017ab/
pṛṣṭhe tu bāhumadhye tu(1) nāma vai navadhā likhet //AP_133.017cd/
moṭayedyuddhakāle tu(2) uccaritvā tu vidyaya /AP_133.018ab/
tārkṣyacakraṃ pravakṣyāmi jayārthaṃ trimukhākṣaraṃ(3) //AP_133.018cd/
kṣipa oṃ svāhā tārkṣātmā śatrurogaviṣādinut /AP_133.019ab/
duṣṭabhūtagrahārtasya vyādhitasyāturasya ca //AP_133.019cd/
karoti yādṛśaṅkarma tādṛśaṃ siddhyate khagāt /AP_133.020ab/
sthāvaraṃ jaṅgamañcaiva lūtāś ca kṛtrimaṃ viṣaṃ //AP_133.020cd/
tatsarvaṃ nāśamāyāti(4) sādhakasyāvalokanāt /AP_133.021ab/

:n

1 bāhumūle tu iti ga..

2 mocayedyuddhakāle tu iti ja.. , jha.. ca

3 jayārthaṃ bhūmukhākṣaramiti kha.. , ga.. , gha.. , ṅa.. , cha.. , ja.. ca

4 nāśamāpnotīti ja..
:p 73

punardhyāyenmahātārkṣyaṃ dvipakṣaṃ mānuṣākṛtiṃ //AP_133.021cd/
dvibhujaṃ vakracañcuṃ ca(1) gajakūrmadharaṃ prabhuṃ /AP_133.022ab/
asaṅkhyoragapādasthamāgacchantaṃ khamadhyataḥ //AP_133.022cd/
grasantañcaiva khādantaṃ tudantaṃ cāhave ripūn /AP_133.023ab/
cañcvāhatāś ca draṣṭavyāḥ kecitpādaiś ca cūrṇitāḥ //AP_133.023cd/
pakṣapātaiścūrṇitāś ca kecinnaṣṭā diśo daśa /AP_133.024ab/
tārkṣyadhyānānvito yaś ca trilokye hy ajayo bhavet(2) //AP_133.024cd/
picchikāntu pravakṣyāmi mantrasādhanajāṃ kriyāṃ /AP_133.025ab/

oṃ hrūṃ pakṣin kṣipa oṃ hūṃ saḥ mahābalaparākrama sarvasainyaṃ bhakṣaya 2 oṃ mardaya 2 oṃ cūrṇaya 2 oṃ vidrāvaya 2 oṃ hūṃ khaḥ oṃ bhairavo jñāpayati svāhā
amuñcandragrahaṇe tu japaṅkṛtvā tu picchikāṃ //AP_133.025cd/
mantrayed bhrāmayetsainyaṃ sammukhaṃ gajasiṃhayoḥ /AP_133.026ab/
dhyānādravān mardayecca siṃhārūḍho mṛgāvikān //AP_133.026cd/
śabdādbhaṅgaṃ pravakṣyāmi dūraṃ mantreṇa(3) bodhayet /AP_133.027ab/
mātṝṇāṃ carukaṃ dadyāt kālarātryā viśeṣataḥ //AP_133.027cd/
śmaśānabhasmasaṃyuktaṃ mālatī cāmarī tathā(4) /AP_133.028ab/
kārpāsamūlamātrantu tena dūrantu bodhayet //AP_133.028cd/

oṃ ahe he mahendri ahe mahendri bhañja hi oṃ jahi masānaṃhi khāhi khāhi kili kili kili oṃ huṃ phaṭ

:n

1 vajracañcuṃ ceti ga.. , gha.. , ṅa.. , ña.. ca

2 abhayo bhavediti ga.. , gha.. , ṅa.. ca

3 haramantreṇeti ka.. / mūlamantreṇeti kha.. , gha.. , ja.. , ña.. ca

4 mālatī vānarī tatheti cha.. , ña.. ca
:p 74

arer nāśaṃ dūraśabdājjaptayā bhaṅgavidyayā /AP_133.029ab/
aparājitā ca dhustūrastābhyāntu tilakena hi //AP_133.029cd/

oṃ kili kili vikili icchākili bhūtahani śaṅkhini ubhe daṇdahaste raudri māheśvari ulkāmukhi jvālāmukhi śaṅkukarṇe śuṣkajaṅghe alambuṣe hara oṃ sarvaduṣṭān khana oṃ yanmannirīkṣayeddevi tāṃstān mohaya oṃ rudrasya hṛdaye sthitā raudri saumyena bhāvena ātmarakṣāntataḥ kuru svāhā
vāhyato mātṝḥ saṃlikhya sakalākṛtiveṣṭitāḥ /AP_133.030ab/
nāgapatre(1) likhedvidyāṃ sarvakāmārthasādhanīṃ //AP_133.030cd/
hastādyair dhāritā pūrvaṃ brahmarudrendraviṣṇubhiḥ /AP_133.031ab/
gurusaṅgrāmakāle tu vidyayā rakṣitāḥ surāḥ //AP_133.031cd/
rakṣayā nārasiṃhyā ca bhairavyā śaktirūpayā /AP_133.032ab/
sarve trailokyamohinyā gauryā devāsure raṇe //AP_133.032cd/
vījasampuṭitaṃ nāma karṇikāyāṃ daleṣu ca /AP_133.033ab/
pūjākrameṇa cāṅgāni rakṣāyantraṃ(2) smṛtaṃ śubhe //AP_133.033cd/
mṛtyuñjayaṃ pravakṣyāmi nāmasaṃskāramadhyaga /AP_133.034ab/
kalābhiveṣṭitaṃ paścāt sakāreṇa nibodhitaṃ //AP_133.034cd/
jakāraṃ vindusaṃyuktaṃ oṅkāreṇa samanvitaṃ /AP_133.035ab/
dhakārodaramadhyasthaṃ vakāreṇa nibodhitaṃ(3) //AP_133.035cd/

:n

1 nāgayantre iti gha.. , ña.. ca

2 rakṣāmantramiti kha.. , ga.. , ṅa.. , ja.. ca

3 kakārodaramadhyasthaṃ cakāreṇeti kha.. / cakārodaramadhyasthaṃ cakāreṇeti ga.. , jha.. ca / vakārodaramadhyasthaṃ ṭhakāreṇeti ṅa.. , cha.. ca
:p 75

candrasampuṭamadhyasthaṃ sarvaduṣṭavimardakam(1) /AP_133.036ab/
athavā karṇikāyāñca likhennāma ca kāraṇam //AP_133.036cd/
pūrve dale tathoṅkāraṃ svadakṣe cottare likhet /AP_133.037ab/
āgneyyādau ca hūṅkārandale ṣoḍaśake svarān //AP_133.037cd/
catustriṃśaddale kādyān vāhye mantrañca mṛtyujit /AP_133.038ab/
likhedvaibhūrjapatre tu rocanākuṅgkumena ca //AP_133.038cd/
karpūracandanābhyāñca śvetasūteṇa veṣṭayet /AP_133.039ab/
sikthakena paricchādya kalaśopari pūjayet //AP_133.039cd/
yantrasya(2) dhāraṇādrāgāḥ śāmyanti ripavo mṛtiḥ /AP_133.040ab/
vidyāntu bhelakhīṃ vakṣye viprayogamṛterharīṃ(3) //AP_133.040cd/

oṃ vātale vitale viḍālamukhi indraputri udbhavo vāyudevena khīli ājī hājā mayi vāha ihādi duḥkhanityakaṇṭhoccair muhūrtānvayā aha māṃ yasmahaṃ upāḍi oṃ bhelakhi oṃ svāhā
navadurgāsaptajaptānmukhastambho mukhasthitāt /AP_133.041ab/

oṃ caṇḍi oṃ hūṃ phaṭ svāhā
gṛhītvā saptajaptaṃ tu khadgayuddhe 'parājitaḥ //AP_133.041cd/

:e ity āgneye mahāpurāṇe yuddhajayārṇave nānābalāni nāma trayastriṃśadadhikaśatatamo 'dhyāyaḥ ||

:n

1 sarvaduḥkhavimardakamiti jha..

2 mantrasyeti ka.. , kha.. , ga.. , cha.. ca

3 ripurogamṛterharīmiti ga.. , gha.. , ṅa.. , ja.. , jha. ña.. ca
:p 76

% Chapter {134}


:ś atha catustriṃśadadhikaśatatamo 'dhyāyaḥ


trailokyavijayavidyā

īśvara uvāca
trailokyavijayāṃ vakṣye sarvayantravimardanīṃ(1) /AP_134.001ab/

oṃ hūṃ kṣūṃ hrūṃ oṃ namo bhagavati daṃṣṭriṇi bhīmavaktre mahograrūpe hili hili raktanetre kili kili mahānisvane kulu oṃ vidyujjihve kulu oṃ nirmāṃse kaṭa kaṭa gonasābharaṇe cili cili śavamālādhāriṇi drāvaya oṃ mahāraudri sārdracarmakṛtācchade(2) vijṛmbha oṃ nṛtya asilatādhāriṇi bhṛkuṭīkṛtāpāṅge viṣamanetrakṛtānane vasāmedoviliptagātre kaha 2 oṃ hasa 2 kruddha 2 oṃ nīlajīmūtavarṇe oṃ hrām hrīṃ hrūṃ raudrarūpe hūṃ hrīṃ klīṃ oṃ hrīṃ hūṃ oṃ ākarṣa oṃ dhūna 2 oṃ he haḥ khaḥ vajriṇi hūṃ kṣūṃ kṣāṃ krodharūpiṇi prajvala 2 oṃ bhīmabhīṣaṇe bhinda oṃ mahākāye cchinda oṃ karālini kiṭi 2 mahābhūtamātaḥ sarvaduṣṭanivāriṇi jaye oṃ vijaye oṃ trailokyavijaye hūṃ phaṭ svāhā

:n

1 sarvamantravimardanīmiti kha..

2 sārdracarmakṛtāmbare iti jha..
:p 77

nīlavarṇāṃ pretasaṃsthāṃ viṃśahastāṃ yajejjaye //AP_134.001cd/
nyāsaṃ kṛtvā tu pañcāṅgaṃ raktapuṣpāṇi homayet /AP_134.002ab/
saṅgrāme sainyabhaṅgaḥ syāt trailokyatrijayāpāṭhāt //AP_134.002cd/

oṃ bahurūpāya stambhaya stambhaya oṃ mohaya oṃ sarvaśatrūn drāvaya oṃ brahmāṇamākarṣaya viṣṇumākarṣaya oṃ māheśvaramākarṣaya oṃ indraṃ ṭālaya oṃ parvatān cālaya oṃ saptasāgarān śoṣaya oṃ chinda chinda bahurūpāya namaḥ
bhujaṅgannāmamṛnmūrtisaṃsthaṃ vidyādarintataḥ //3//AP_134.003ab/

:e ity āgneye mahāpurāṇe yuddhajayārṇave trailokyavijayavidyā nāma caturtriṃśadadhikaśatatamo 'dhyāyaḥ ||

% Chapter {135}


:ś atha pañcatriṃśadadhikaśatatamo 'dhyāyaḥ


saṅgrāmavijayavidyā

īśvara uvāca
saṅgrāmavijayāṃ vidyāṃ padamālāṃ vadāmyahaṃ /AP_135.001ab/
oṃ hrīṃ cāmuṇḍe śmaśānavāsini khaṭvāṅgakapālahaste(1)

:n

1 khaḍgakapālahaste iti jha..
:p 78

mahapretasamārūḍhe mahāvimānasamākule kālarātri mahāgaṇaparivṛte mahāmukhe bahubhuje ghaṇṭāḍamarukiṅkaṇīaṭṭāṭṭahāse kili kili oṃ hūṃ phaṭ daṃṣṭrāghorāndhakāriṇi nādaśabdabahule gajacarmaprāvṛtaśarīre māṃsadigdhe lelihānograjihve mahārākṣasi raudradaṃṣṭrākarāle bhaumāṭṭāṭṭahāse sphuradvidyutprabhe cala cala oṃ cakoranetre cili cili oṃ lalajjihve oṃ bhīṃ bhrukuṭīmukhi huṅkārabhayatrāsanikapālamālāveṣṭitajaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kili kili oṃ hrūṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya 2 oṃ śīghraṃ kuru 2 oṃ phaṭ oṃ aṅkuśena śamaya praveśaya oṃ raṅga raṅga kampaya 2 oṃ cālaya oṃ rudhiramāṃsamadyapriye hana 2 oṃ kuṭṭa 2 oṃ chinda oṃ māraya oṃ anukramaya oṃ vajraśarīrampātaya(1) oṃ trailokyagatanduṣṭamaduṣṭaṃ vā gṛhītamagṛhītaṃ vā āveśaya oṃ nṛtya oṃ vanda oṃ koṭarākṣi ūrdhvakeśi ulūkavadane karaṅkiṇi oṃ karaṅkamālādhāriṇi daha oṃ paca 2 oṃ gṛhṇa oṃ maṇḍalamadhye praveśaya oṃ kiṃ vilambasi brahmasatyena viṣṇusatyena rudrasatyena ṛṣisatyena āveśaya oṃ kili kili oṃ khili khili vili vili oṃ vikṛtarūpadhāriṇi kṛṣṇabhujaṅgaveṣṭitaśarīre sarvagrahāveśani pralambauṣṭhini bhrūbhaṅgalagnanāsike vikaṭamukhi kapilajaṭe brāhmibhañja(2) oṃ jvalāmukhi(3)

:n

1 rudraśarīraṃ pānayeti kha.. / rudraśarīraṃ ghātayeti gha.. , ña.. ca

2 kapilajaṭādhāriṇi bhañja bhañjeti jha..

3 jvalajjvālamukhi iti ga.. , gha.. , ṅa.. , ña.. ca
:p 79


khana oṃ pātaya oṃ raktākṣi ghūrṇaya bhūmiṃ pātaya oṃ śiro gṛhṇa cakṣurmīlaya oṃ hastapādau gṛhṇa mudrāṃ sphoṭaya oṃ phaṭ oṃ vidāraya oṃ triśūlena cchedaya oṃ vajreṇa hana oṃ daṇḍena tāḍaya 2 oṃ cakreṇa cchedaya 2 oṃ śaktyā bhedaya daṃṣṭryā kīlaya oṃ karṇikayā pāṭaya oṃ aṅkuśena gṛhṇa oṃ śirokṣijvaramaikāhikaṃ dvyāhikaṃ tryāhikañcāturthikaṃ ḍākinīskandagrahān muñca muñca oṃ paca oṃ utsādaya oṃ bhūmiṃ pātaya oṃ gṛhṇa oṃ brahmāṇi ehi oṃ māheśvari ehi oṃ kaumāri ehi oṃ vaiṣṇavi ehi oṃ vārāhi ehi oṃ aindri ehi oṃ cāmuṇḍe ehi oṃ revati ehi oṃ ākāśarevati ehi oṃ himavaccāriṇi ehi oṃ rurumardini asurakṣayaṅkakari ākāśagāmini pāśena bandha bandha aṅkuśena kaṭa 2 samayaṃ tiṣṭha oṃ maṇḍalaṃ praveśaya oṃ gṛhṇa mukhambandha oṃ cakṣurbandha hastapādau ca bandha duṣṭagrahān sarvān bandha oṃ diśo bandha oṃ vidiśo bandha adhastādbandha oṃsarvaṃ bandha oṃ bhasmanā pānīyena vā mṛttikayā sarṣapair vā sarvānāveśaya oṃ pātaya oṃ cāmuṇḍe kili kili oṃ vicce huṃ phaṭ svāhā
padamālā jayākhyeyaṃ sarvakarmaprasādhikā //AP_135.001cd/
sarvadā homajapyādyaiḥ pāṭhādyaiś ca raṇe jayaḥ /AP_135.002ab/
aṣṭāviṃśabhujā dhyeyā asikheṭakavatkarau(1) //AP_135.002cd/
gadādaṇdayutau(2) cānyau śaracāpadharau parau /AP_135.003ab/

:n

1 asikheṭalasatkarāviti kha.. / asikheṭakadhṛkkarau iti ña..

2 gadāmuṇḍayutau iti ja..
:p 80

muṣṭimudgarayuktau ca(1) śaṅkakhaḍgayutau parau //AP_135.003cd/
dhvajavajradharau cānyau sacakraparaśū parau /AP_135.004ab/
ḍamarudarpaṇāḍhyau ca śaktikuntadharau parau //AP_135.004cd/
halena muṣalenāḍhyau pāśatomarasaṃyutau /AP_135.005ab/
ḍhakkāpaṇasaṃyuktau abhayamuṣṭikānvitau(2) //AP_135.005cd/
tarjayantī ca mahiṣaṃ ghātanī homato 'rijit /AP_135.006ab/
trimadhvāktatilair homo na deyā yasya kasya cit //AP_135.006cd/

:e ity āgneye mahāpurāṇe yuddhārṇave saṅgrāmavijayavidyā nāma pañcatriṃśadadhikaśatatamo 'dhyāyaḥ ||

% Chapter {136}


:ś atha ṣaṭtriṃśadadhikaśatatamo 'dhyāyaḥ


nakṣatracakraṃ

īśvara uvāca
atha cakraṃ pravakṣyāmi yātrādau ca phalapradam /AP_136.001ab/
aśvinyādau likheccakraṃ trināḍīparibhūṣitaṃ //AP_136.001cd/
aśvinyārdrādibhiḥ pūrvā tataścottaraphalgunī /AP_136.002ab/
hastā jyeṣṭhā tathā mūlaṃ vāruṇaṃ cāpyajaikapāt //AP_136.002cd/

:n

1 muṣṭimudgarasaṃyuktau iti ja.. / ṛṣṭimudgarayuktau ceti ña..

2 abhayasvastikānvitau iti kha.. , ga.. , ṅa.. , cha.. , jha.. ca / abhayastambhikāśvitau iti ja..
:p 81

nāḍīyaṃ prathamā cānyā yāmyaṃ mṛgaśiras tathā /AP_136.003ab/
puṣyaṃ bhāgyantathā citrā maitrañcāpyaṃ ca vāsavaṃ //AP_136.003cd/
ahirvradhraṃ tṛtīyātha kṛttikā rohiṇī hy ahiḥ /AP_136.004ab/
citrā svātī viśākhā ca śravaṇā revatī ca bhaṃ //AP_136.004cd/
nāḍītritayasaṃjuṣṭagrahāj jñeyaṃ śubhāśubhaṃ /AP_136.005ab/
cakramphaṇīśvarantattu(1) trināḍīparibhūṣitaṃ //AP_136.005cd/
ravibhaumārkarāhusthamaśubhaṃ syācchubhaṃ paraṃ /AP_136.006ab/
deśagrāmayutā bhrātṛbhāryādyā ekaśaḥ śubhāḥ //AP_136.006cd/

a, bha, kṛ, ro, mṛ, ā, pu, pu, a, ma, pū, u, ha, ci, svā, vi, a, jye, mū, pū, u, a, dha, śa, pū, u, re / atra saptaviṃśatinakṣatrāṇi jñeyāni

:e ity āgneye mahāpurāṇe yuddhajayārṇave nakṣatracakraṃ nāma ṣaṭtriṃśadadhikaśatatamo 'dhyāyaḥ ||

% Chapter {137}


:ś atha saptatriṃśadadhikaśatatamo 'dhyāyaḥ


mahāmārīvidyā

īśvara uvāca
mahāmārīṃ pravakṣyāmi vidyāṃ śatruvimardinīṃ /AP_137.001ab/

:n

1 cakramphaṇīśvarantadvat iti ga.. , gha.. , ṅa.. , jha.. , ña.. ca
:p 82


oṃ hrīṃ mahāmāri raktākṣi kṛṣṇavarṇe yamasyājñākariṇi sarvabhūtasaṃhārakāriṇi amukaṃ hana 2 oṃ daha 2 paca 2 oṃ chinda 2 oṃ māraya 2 oṃ utsādaya 2 oṃ sarvasattvavaśaṅkari sarvakāmike huṃ phaṭ svāheti

oṃ māri hṛdayāya namaḥ / oṃ mahāmāri śirase svāhā / oṃ kālarātri śikhāyai vauṣaṭ / oṃ kṛṣṇavarṇe khaḥ kavacāya huṃ / oṃ tārakākṣi vidyujjihve sarvasattvabhayaṅkari rakṣa 2 sarvakāryeṣu hraṃ trinetrāya caṣaṭ / oṃ mahāmāri sarvabhūtadamāni mahākāli astrāya huṃ phaṭ
eṣa nyāsī mahādevi kartavyaḥ sādhakena tu //AP_137.001cd/
śavādivastramādāya caturasrantrihastakaṃ /AP_137.002ab/
kṛṣṇavarṇāṃ trivaktrāñca caturbāhuṃ samālikhet //AP_137.002cd/
paṭe vicitravarṇaiś ca dhanuḥ śūlañca kartṛkāṃ(1) /AP_137.003ab/
khaṭvāṅgandhārayantīṃ ca kṛṣṇābhaṃ pūrvamānanaṃ //AP_137.003cd/
tasya dṛṣṭinipātena bhakṣayedagrato naraṃ /AP_137.004ab/
dvitīyaṃ yāmyabhāge tu raktajihvaṃ bhayānakaṃ //AP_137.004cd/
lelihānaṃ karālaṃ ca daṃṣṭrotkaṭabhayānakaṃ /AP_137.005ab/
tasya dṛṣṭinipātena bhakṣyamāṇaṃ hayādikaṃ //AP_137.005cd/
tṛtīyaṃ ca sukhaṃ devyāḥ śvetavarṇaṃ gajādinut /AP_137.006ab/
gandhapuṣpādimadhvājyaiḥ paścimābhimukhaṃ yajet //AP_137.006cd/

:n

1 sadhanuḥśūlakartṛkāmiti kha.. , ga.. , gha.. , ṅa.. , ja.. , ña.. ca
:p 83

mantrasmṛterakṣirogaśirorogādi naśyati /AP_137.007ab/
vaśyāḥ syuryakṣarakṣāś ca nāśamāyānti śatravaḥ //AP_137.007cd/
samidho nimbavṛkṣasya hy ajāraktavimiśritāḥ /AP_137.008ab/
mārayet krodhasaṃyukto homādeva na saṃśayaḥ //AP_137.008cd/
parasainyamukho bhūtvā saptāhaṃ juhuyādyadi /AP_137.009ab/
vyādhibhirgṛhyate sainyambhaṅgo bhavati vairiṇaḥ //AP_137.009cd/
samidho 'ṣṭasahasrantu yasya nāmnā tu homayet /AP_137.010ab/
acirān mriyate sopi brahmaṇā yadi rakṣitaḥ //AP_137.010cd/
unmattasamidho raktaviṣayuktasahasrakaṃ /AP_137.011ab/
dinatrayaṃ sasainyaś ca nāśamāyāti vai ripuḥ //AP_137.011cd/
rājikālavarṇair homādbhaṅgo 'reḥ syād dinatrayāt /AP_137.012ab/
khararaktasamāyuktahomāduccāṭayedripuṃ //AP_137.012cd/
kākaraktasamāyogāddhomādutsādanaṃ hy areḥ /AP_137.013ab/
badhāya kurute sarvaṃ yat kiñcinmanasepsitaṃ //AP_137.013cd/
atha saṅgrāmasamaye gajārūḍhastu sādhakaḥ /AP_137.014ab/
kumārīdvayasaṃyukto mantrasannaddhavigrahaḥ //AP_137.014cd/
dūraśaṅkhādivādyani vidyayā hy ābhimantrayet /AP_137.015ab/
mahāmāyāpaṭaṃ gṛhya ucchettavyaṃ raṇājire //AP_137.015cd/
parasainyamukho bhūtvā darśayettaṃ mahāpaṭaṃ /AP_137.016ab/
kumārīrbhojayettatra paścātpiṇḍīñca bhrāmayet //AP_137.016cd/
sādhakaścintayetsainyampāṣāṇamiva niś calaṃ /AP_137.017ab/
nirutsāhaṃ vibhagnañca muhyamānañca bhāvayet //AP_137.017cd/
eṣa stambho mayā prokto na deyo yasya kasya cit /AP_137.018ab/
:p 84

trailokyavijayā māyā durgaivaṃ bhairavī tathā //AP_137.018cd/
kubjikā bhairavo rudro nārasiṃhapaṭādinā //19//AP_137.019ab/

:e ity āgneye mahāopurāṇe yuddhajayārṇave mahāmārī nāma saptatriṃśadadhikaśatatamo 'dhyāyaḥ ||

% Chapter {138}


:ś athāṣṭatriṃśadadhikaśatatamo 'dhyāyaḥ


ṣaṭkarmāṇi

īśvara uvāca
ṣaṭkarmāṇi pravakṣyāmi sarvamantreṣu tacchṛṇu /AP_138.001ab/
ādau sādhyaṃ likhet pūrvaṃ cānte mantrasamanvitaṃ //AP_138.001cd/
pallavaḥ sa tu vijñeyo mahoccāṭakaraḥ paraḥ /AP_138.002ab/
ādau mantraḥ tataḥ sādhyo madhye sādhyaḥ punarmanuḥ //AP_138.002cd/
yogākhyaḥ sampradāyo 'yaṅkulotsādeṣu yojayet /AP_138.003ab/
ādau mantrapadandadyānmadhye sādhyaṃ niyojayet //AP_138.003cd/
punaścānte likhenmantraṃ sādhyaṃ mantrapadaṃ punaḥ /AP_138.004ab/
:p 85

rodhakaḥ sampradāyastu stambhanādiṣu yojayet //AP_138.004cd/
adhordhvaṃ yāmyavāme tu(1) madhye sādhyantu yojayet /AP_138.005ab/
sampuṭaḥ satu vijñeyo vaśyākarṣeṣu yojayet //AP_138.005cd/
mantrākṣaraṃ yadā sādhyaṃ prathitañcākṣarākṣaraṃ /AP_138.006ab/
prathamaḥ sampradāyaḥ syādākṛṣṭivaśakārakaḥ //AP_138.006cd/
mantrākṣaradvayaṃ likhya ekaṃ sādhyakṣaraṃ punaḥ /AP_138.007ab/
vidarbhaḥ satu vijñeyo vaśyākākarṣeṣu yojayet //AP_138.007cd/
ākarṣaṇād yat karma vasante caiva kārayet /AP_138.008ab/
tāpajvare tathā vaśye svāhā cākarṣaṇe śubhaṃ //AP_138.008cd/
namaskārapadañcaiva śāntivṛddhau prayojayet /AP_138.009ab/
pauṣṭikeṣu vaṣaṭkāramākarṣe vaśakarmaṇi //AP_138.009cd/
vidveṣoccāṭane mṛtyau phaṭ syāt khaṇḍīkṛtau śubhe /AP_138.010ab/
lābhādau mantradīkṣādau vaṣaṭkārastu siddhidaḥ //AP_138.010cd/
yamo 'si yamārājo 'si kālarūpo 'si dharmarāṭ /AP_138.011ab/
mayādattamimaṃ śatrumacireṇa nipātaya //AP_138.011cd/
nipātayāmi yatnena nivṛtto bhava sādhaka /AP_138.012ab/
saṃhṛṣṭamanasā(2) brūyāddeśiko 'riprasūdanaḥ //AP_138.012cd/
padme śukle yamaṃ prārcya homādetat prasiddhyati /AP_138.013ab/
ātmānambhairavaṃ dhyātvā tato madhye kuleśvarīṃ //AP_138.013cd/
rātrau vārtāṃ vijānāti ātmanaś ca parasya ca /AP_138.014ab/

:n

1 adha ūrdhvaṃ yāmyavāme iti kha..

2 saṃrambhamanseti cha..
:p 86

durge durge rakṣaṇīti durgāṃ prārcyārihā bhavet //AP_138.014cd/
japtvā hasakṣamalavarayumbhairavīṃ ghātayedariṃ //15//AP_138.015ab/

:e ity āgneye mahāpurāṇe yuddhajayārṇave ṣaṭkarmāṇi nāmāṣṭatriṃśadadhikaśatatamo 'dhyāyaḥ ||

% Chapter {139}


:ś athonacatvāriṃśadadhikaśatatamo 'dhyāyaḥ


ṣaṣṭisaṃvatsarāḥ

īśvara uvāca
ṣaṣṭyabdānāṃ pravakṣyāmi śubhāśubhamataḥ śṛṇu /AP_139.001ab/
prabhave yajñakarmāṇi vibhave sukhino janāḥ //AP_139.001cd/
śukle ca sarvaśasyāni pramodena pramoditāḥ /AP_139.002ab/
prajāpatau pravṛddhiḥ syādaṅgirā bhogavardhanaḥ //AP_139.002cd/
śrīmukhe vardhate loko bhāve bhāvaḥ pravardhate /AP_139.003ab/
pūraṇo pūrate śakro dhātā sarvauṣadhīkaraḥ //AP_139.003cd/
īśvaraḥ kṣema ārogyabahudhānyasubhikṣadaḥ /AP_139.004ab/
pramāthī madhyavarṣastu vikrame śasyasampadaḥ //AP_139.004cd/
vṛṣo vṛṣyati sarvāṃś ca citrabhānuś ca citratāṃ /AP_139.005ab/
:p 87

svarbhānuḥ kṣemamārogyaṃ tāraṇe jaladāḥ śubhāḥ //AP_139.005cd/
pārthive śasyasampattirativṛṣṭis tathā jayaḥ /AP_139.006ab/
sarvajityuttamā vṛṣṭiḥ sarvadhārī subhikṣadaḥ //AP_139.006cd/
virodhī jaladān hanti vikṛtaś ca bhayaṅkaraḥ /AP_139.007ab/
khare bhavet pumān vīro nandane nandate prajā //AP_139.007cd/
viṣayaḥ śatruhantā ca śatrurogādi mardayet /AP_139.008ab/
jvarārto manmathe loko duṣkare duṣkarā prajāḥ //AP_139.008cd/
durmukhe durmukho loko(1) hemalambe na sampadaḥ /AP_139.009ab/
saṃvatsaro mahādevi vilambastu subhikṣadaḥ //AP_139.009cd/
vikārī śatrukopāya vijaye sarvadā kvacit /AP_139.010ab/
plave plavanti toyāni śobhane śubhakṛtprajā //AP_139.010cd/
rākṣase niṣṭhuro loko vividhandhānyamānane /AP_139.011ab/
suvṛṣṭiḥ piṅgale kvāpi kāle hy ukto dhanakṣayaḥ //AP_139.011cd/
siddhārthe siddhyate sarvaṃ raudre raudraṃ pravartate /AP_139.012ab/
durmatau madhyamā vṛṣṭirdundubhiḥ kṣemadhānyakṛt //AP_139.012cd/
sravante rudhirodgārī raktākṣaḥ krodhane jayaḥ /AP_139.013ab/
kṣaye kṣīṇadhano lokaḥ(2) ṣaṣṭisaṃvatsarāṇi tu //AP_139.013cd/

:e ity āgneye mahāpurāṇe yuddhajayārṇave ṣaṣṭisaṃvatsarāṇi nāma ūnacatvāriṃśadadhikaśatatamo 'dhyāyaḥ ||

:n

1 durmukhe mukhro loka iti kha.. , gha.. , ṅa.. , ña.. ca

2 kṣīṇadhavo loka iti ka.. / kṣīṇajano loka iti ja..
:p 88

% Chapter {140}


:ś atha catvāriṃśadadhikaśatatamo 'dhyāyaḥ


vaśyādiyogāḥ

īśvara uvāca
vaśyādiyogān vakṣyāmi likhed dvyaṣṭapade tvimān /AP_140.001ab/
bhṛṅgarājaḥ sahadevī(1) mayūrasya śikhā tathā //AP_140.001cd/
putrañjīvakṛtañjalī hy adhaḥpuṣpā rudantikā /AP_140.002ab/
kumārī rudrajaṭā(2) syādviṣṇukrāntā śito 'rkakaḥ //AP_140.002cd/
lajjālukā mohalatā kṛṣṇadhustūrasañjñitā(3) /AP_140.003ab/
gorakṣaḥ karkaṭo caiva meṣaśṛṅgī snuhī tathā //AP_140.003cd/
ṛtvijo 16 vahnaye 3 nāgāḥ 8 pakṣau 2 muni 3 manū 14 śivaḥ 11 /AP_140.004ab/
vasavo 8 dik 10 rasā 6 vedā 4 graha 9 rtu6ravi 12 candramāḥ 1 //AP_140.004cd/
tithayaś ca 15 kramādbhāgā oṣadhīnāṃ pradakṣiṇaṃ /AP_140.005ab/
prathamena catuṣkeṇa dhūpaścodvartanaṃ paraṃ //AP_140.005cd/
tṛtīyenāñjanaṃ kuryāt snānaṃ kuryāccatuṣkataḥ /AP_140.006ab/
bhṛṅgarājānulomācca caturdhā lepanaṃ smṛtaṃ //AP_140.006cd/
munayo dakṣaṇe pārśve yugādyāścottarāḥ smṛtāḥ /AP_140.007ab/
bhujagāḥ pādasaṃsthāś ca īśvarā mūrdhni saṃsthitāḥ //AP_140.007cd/
madhyena sārkaśaśibhirdhūpaḥ syāt sarvakāryake /AP_140.008ab/
etair viliptadehastu tridaśair api pūjyate(4) //AP_140.008cd/

:n

1 sahadevā iti kha.. , gha.. , ṅa.. , cha.. ca

2 kumārī vajrajaṭā iti cha..

3 kṛṣṇadhustūrasañjiketi kha..

4 tridaśair api gṛhyate iti gha.. , ṅa.. ca
:p 89

dhūpastu ṣoḍaśādyastu gṛhādyudvartane smṛtaḥ /AP_140.009ab/
yugādyāścāñjane proktā vāṇādyāḥ snānakarmaṇi //AP_140.009cd/
rudrādyā bhakṣaṇe proktāḥ pakṣādyāḥ pānake smṛtāḥ /AP_140.010ab/
ṛtvigvedartunayanaistilakaṃ lokamohanaṃ //AP_140.010cd/
sūryatridaśapakṣaiś ca śailaiḥ strī lepato vaśā /AP_140.011ab/
candrendraphaṇirudraiś ca yonilepādvaśāḥ striyaḥ //AP_140.011cd/
tithidigyugavāṇaiś ca guṭikā tu vaśaṅkarī /AP_140.012ab/
bhakṣye bhojye tathā pāne dātavyā guṭikā vaśe //AP_140.012cd/
ṛtviggrahākṣiśailaiś ca śastrastambhe mukhe dhṛtā /AP_140.013ab/
śailendravedarandhraiś ca aṅgalepājjale vaset //AP_140.013cd/
vāṇākṣimanurudraiś ca guṭikā kṣuttṛṣādinut /AP_140.014ab/
triṣoḍaśadiśāvāṇair lepāt strī durbhagā śubhā //AP_140.014cd/
tridaśākṣidiśānetrair lepāt krīḍecca patragaiḥ /AP_140.015ab/
tridaśākṣeśabhujagair lepāt strī sūyate sukhaṃ //AP_140.015cd/
saptadiṅmunirandhraiś ca dyūtajihvastralepataḥ /AP_140.016ab/
tridaśākṣyabdhimunibhirdhvajalepāt(1) ratau sutaḥ //AP_140.016cd/
grahābdhisarpyatridaśair guṭikā syād vaśaṅkarī /AP_140.017ab/
ṛtvikpadasthitauṣadhyāḥ prabhāvaḥ pratipāditaḥ //AP_140.017cd/

:e ity āgneye mahāpurāṇe yuddhajayārṇave ṣoḍaśapadakā nāma catvāriṃśadadhikaśatatamo 'dhyāyaḥ ||

:n

1 tridaśākṣyandhimanubhirdhvajalepāditi ga.. , gha.. , ṅa.. , cha.. ca
:p 90

% Chapter {141}


:ś athaikacatvāriṃśadadhikaśatatamo 'dhyāyaḥ


ṣaṭtriṃśatpadakajñānaṃ

īśvara uvāca
ṣaṭtriṃśatpadasaṃsthānāmoṣadhīnāṃ vade phalaṃ /AP_141.001ab/
amarīkaraṇaṃ nṛṇāṃ brahmarudrendrasevitaṃ //AP_141.001cd/
harītakyakṣyadhātrāś ca marīcampippalīśiphā /AP_141.002ab/
vahniḥ śuṇṭhī pippalī ca guḍūcīvacanimbakāḥ(1) //AP_141.002cd/
vāsakaḥ śatamūlī ca saindhavaṃ sindhuvārakaṃ /AP_141.003ab/
kaṇṭakārī gokṣurakā vilvampaunarnavaṃ balā //AP_141.003cd/
eraṇḍamuṇḍī rucako bhṛṅgaḥ kṣāro 'tha parpaṭaḥ /AP_141.004ab/
dhanyāko jīrakaś caiva śatapuṣyī javānikā //AP_141.004cd/
viḍaṅgaḥ khadiraś caiva kṛtamālo haridrayā /AP_141.005ab/
vacā siddhārtha etāni ṣaṭtriṃśatpadagāni hi //AP_141.005cd/
kramādekādisañjñāni hy aupadhāni mahānti hi /AP_141.006ab/
sarvarogaharāṇi syuramarīkaraṇāni ca //AP_141.006cd/
balīpalitabhettṝṇi(2) sarvakoṣṭhagatāni tu /AP_141.007ab/
eṣāṃ cūrṇañca vaṭikā rasena paribhāvitā //AP_141.007cd/
avalehaḥ kaṣāyo vā modako guḍakhaṇḍakaḥ /AP_141.008ab/

:n

1 cavyanimbakā iti ja.. , jha.. ca

2 balīpalitabhedīnīti cha..
:p 91

madhuto dhṛtato vāpi ghṛtantailamathāpi vā //AP_141.008cd/
sarvātmanopayuktaṃ hi mṛtasañjīvanambhavet /AP_141.009ab/
karṣārdhaṃ karṣamekaṃ vā palārdhaṃ palamekakaṃ //AP_141.009cd/
yatheṣṭācāranirato(1) jīvedvarṣaśatatrayaṃ /AP_141.010ab/
mṛtasañjīvanīkalpe yogo nāsmāt paro 'sti hi //AP_141.010cd/
prathamānnavakādyogāt sarvarogaiḥ pramucyate /AP_141.011ab/
dvitīyācca tṛtīyācca caturthānmucyate rujaḥ //AP_141.011cd/
evaṃ ṣaṭkācca prathamād dvitīyācca tṛtīyataḥ /AP_141.012ab/
caturthātpañcamāt ṣaṣṭhāttathā navacatuṣkataḥ //AP_141.012cd/
ekaditricatuḥpañcaṣaṭsaptāṣṭamato 'nilāt /AP_141.013ab/
agnibhāskaraṣaḍviṃśasaptaviṃśaiś ca pittataḥ //AP_141.013cd/
vāṇartuśailavasubhistithibhirmucyate kaphāt /AP_141.014ab/
vedāgnibhirbāṇaguṇaiḥ ṣadguṇaiḥ syādvaśe dhṛte //AP_141.014cd/
grahādigrahaṇāntaiś ca sarvair eva vimucyate /AP_141.015ab/
ekadvitrirasaiḥ śailair vasugrahaśivaiḥ kramāt //AP_141.015cd/
dvātriṃśattithisūryaiś ca nātra kāryā vicāraṇā /AP_141.016ab/
ṣaṭtriṃśatpadakajñānaṃ na deyaṃ yasya kasya cit //AP_141.016cd/

:e ity āgneye mahāpurāṇe yuddhajayārṇave ṣaṭtriṃśatpadakajñānaṃ nāma ekacatvāriṃśadadhikaśatatamo 'dhyāyaḥ ||

:n

1 yathecchācāranirata iti ja..
:p 92

% Chapter {142}


:ś atha dvicatvāriṃśadadhikaśatatamo 'dhyāyaḥ


mantroṣadhādiḥ

īśvara uvāca
mantrauṣadhāni cakrāṇi(1) vakṣye sarvapradāni ca /AP_142.001ab/
cauranāmno varṇaguṇo dvighno mātrāś caturguṇāḥ //AP_142.001cd/
nāmnā hṛte bhaveccheṣadyauro 'tha jātakaṃ vade /AP_142.002ab/
praśne ye viṣamā varṇāste garbhe putrajanmadāḥ //AP_142.002cd/
nāmavarṇaiḥ samaiḥ kāṇo vāme 'kṣṇi viṣamaiḥ punaḥ /AP_142.003ab/
dakṣiṇākṣi bhavet kāṇaṃ strīpunnāmākṣarasya ca //AP_142.003cd/
mātrāvarṇāś caturnighanā varṇapiṇḍe guṇe kṛte /AP_142.004ab/
same strī viṣame nā syādviśeṣe ca(2) mṛtiḥ striyāḥ //AP_142.004cd/
prathamaṃ rūpaśūnye 'tha prathamaṃ mriyate pumān /AP_142.005ab/
praśnaṃ sūkṣmākṣarair gṛhya dravyair bhāge 'khile matam //AP_142.005cd/
śanicakraṃ pravakṣyāmi tasya dṛṣṭiṃ parityajet /AP_142.006ab/
rāśisthaḥ saptame dṛṣṭiś caturdaśaśaterdhikā //AP_142.006cd/
ekadvyaṣṭadvādaśamaḥ pādadṛṣṭiś ca taṃ tyajet /AP_142.007ab/
dinādhipaḥ praharabhāk śeṣā yāmārdhabhāginaḥ(3) //AP_142.007cd/

:n

1 mantrauṣadhādicakrāṇīti gha.. , ña.. ca

2 viśeṣeṇeti kha..

3 yāmārdhabhogina iti ka.. , ga.. , ṅa.. , ja.. ca
:p 93

śanibhāgantyajedyuddhe dinarāhuṃ vadāmi te /AP_142.008ab/
ravau pūrve 'nile mande gurau yāmye 'nale bhṛgau //AP_142.008cd/
agnau kuje bhavet somye sthite rāhurbudhe sadā /AP_142.009ab/
phaṇirāhustu praharamaiśe vahnau ca rākṣase //AP_142.009cd/
vāyau saṃveṣṭayitvā ca śatruṃ hantīśasanmukhaṃ /AP_142.010ab/
tithirāhuṃ pravakṣyāmi pūrṇimāgneyagocare //AP_142.010cd/
amāvāsyā vāyave ca rāhuḥ sammukhaśatruhā /AP_142.011ab/
kādyā jāntāḥ sammukhe syuḥ sādyā dāntāś ca dakṣiṇe //AP_142.011cd/
akle tyajet kujagaṇān dhādyā māntāś ca pūrvataḥ /AP_142.012ab/
yādyā hāntā uttare syustithidṛṣṭiṃ vivarjayet //AP_142.012cd/
pūrvāś ca dakṣiṇāstisro rekhā vai mūlabhedake /AP_142.013ab/
sūryarāśyādi saṃlikhya dṛṣṭau hānirjayo 'nyathā //AP_142.013cd/
viṣṭirāhuṃ pravakṣyāmi aṣṭau rekhāstu pātayet /AP_142.014ab/
śivādyamaṃ yamādvāyuṃ vāyorindraṃ tato 'mbupaṃ //AP_142.014cd/
nairṛtācca nayeccandraṃ candrādagniṃ tato jale /AP_142.015ab/
jalādīśe caredrāhurviṣṭyā saha mahābalaḥ //AP_142.015cd/
aiśānyāṃ ca tṛtīyādau saptamyādau ca yāmyake /AP_142.016ab/
evaṃ kṛṣṇe site pakṣe vāyau rāhuś ca hantyarīn //AP_142.016cd/
indrādīn bhairavādīṃś ca brahmāṇyādīn grahādikān /AP_142.017ab/
aṣṭāṣṭakañca pūrvādau yāmyādau vātayoginīṃ //AP_142.017cd/
yāndiśaṃ vahate vāyustatrastho ghātayedarīn /AP_142.018ab/
dṛḍhīkaraṇamākhyāsye kaṇṭhe bāhvādidhāritā //AP_142.018cd/
puṣyoddhṛtā kāṇḍalakṣyaṃ vārayet śarapuṅkhikā /AP_142.019ab/
:p 94

tathā parājitā pāṭhā dvābhyāṃ khaḍgaṃ nivārayet //AP_142.019cd/

oṃ namo bhagavati vajraśṛṅkhale hana 2 oṃ bhakṣa 2 oṃ khāda oṃ are raktaṃ piba kapālena raktākṣi raktapaṭe bhasmāṅgi bhasmaliptaśarīre vajrāyudhe vajrākāranicite pūrvāṃ diśaṃ bandha 2 oṃ dakṣiṇāṃ diśambandha 2 oṃ paścimāṃ diśambandha 2 uttarāṃ diśambandha 2 nāgān bandha 2 nāgapatnīrbandha 2 oṃ asurān bandha 2 oṃ yakṣarākṣasapiśācān bandha 2 oṃ pretabhūtagandharvādayo ye kecidupadravāstebhyo rakṣa 2 oṃ ūrdhavaṃ rakṣa 2 adhā rakṣa 2 oṃ kṣurika bandha 2 oṃ jvala mahābale ghaṭi 2 oṃ moṭi 2 saṭāvalivajjāgnivajraprākāre huṃ phaṭ hrīṃ hrūṃ śrīṃ phaṭ hrīṃ haḥ phūṃ pheṃ phaḥ sarvagrahebhyaḥ sarvavyādhibhyaḥ sarvaduṣṭopadravebhyo hrīṃ aśeṣebhyo rakṣa 2
grahajvarādibhūteṣu sarvakarmasu yojayet //20//AP_142.020ab/

:e ity āgneye mahāpurāṇe yuddhajayārṇave mantrauṣadhādirnāma hi catvāriṃśadadhikaśatatamo 'dhyāyaḥ ||

% Chapter {143}


:ś atha tricatvāriṃśadadhikaśatatamo 'dhyāyaḥ


kubjikāpūjā

īśvara uvāca
kubjikākramapūjāñca(1) vakṣye sarvārthasādhanīṃ /AP_143.001ab/
yayā jitāḥ surā devaiḥ śastrādyair ājyasaṃyutaiḥ //AP_143.001cd/

:n

1 kubjikācakrapūjācceti kha.. , cha.. ca
:p 95

māyābījaṃ ca guhyāṅge ṣaṭkamastraṃ kare nyaset /AP_143.002ab/
kālī kālīti hṛdayaṃ duṣṭacāṇḍālikā śiraḥ //AP_143.002cd/
hrauṃ spheṃ ha sa kha ka cha ḍa oṃ kāro bhairavaḥ śikhā /AP_143.003ab/
bhelakhī kavacaṃ dūtī netrākhyā raktacaṇḍikā //AP_143.003cd/
tato guhyakruñjikāstraṃ maṇḍale sthānake yajet /AP_143.004ab/
agnau kūrcaśiro rudre nairṛtye 'tha śikhānile //AP_143.004cd/
kavacammadhyato netraṃ astrandikṣu ca maṇḍale /AP_143.005ab/
dvātriṃśatā karṇikāyāṃ sroṃ hasakṣamalanavavaṣaḍasacātmamantravījakaṃ //AP_143.005cd/
brahmāṇī caiva māheśo kaumārī vaiṣṇavī tathā /AP_143.006ab/
vārāhī caiva māhendrī cāmuṇḍā caṇḍikendrakāt //AP_143.006cd/
yajedravalakasahān śivendāgniyame 'dnipe /AP_143.007ab/
jale tu kusumamālāmadrikāṇāṃ ca pañcakaṃ //AP_143.007cd/
jālandharaṃ pūrṇagiriṃ kāmarūpaṃ kramādyajet /AP_143.008ab/
marudeśāgninairṛtye madhye vai vajrakubjikāṃ //AP_143.008cd/
anādivimalaḥ pūjyaḥ sarvajñavimalastutaḥ /AP_143.009ab/
prasiddhavimalaścātha saṃyogavimalastutaḥ //AP_143.009cd/
samayākhyo 'tha vimala etadvimalapañcakaṃ /AP_143.010ab/
marudīśānanairṛtye vahnau cottaraśṛṅgake //AP_143.010cd/
kubjārthaṃ khiṃkhinī ṣaṣṭhā sopannā susthirā tathā /AP_143.011ab/
ratnasundarī caiśāne śṛṅge cāṣṭādināthakāḥ //AP_143.011cd/
mitra oḍīśaṣaṣṭhyākhyau varṣā agnyambupe 'nile /AP_143.012ab/
bhavedgaganaratnaṃ syāccāpye kavacaratnakaṃ //AP_143.012cd/
:p 96

bruṃ martyaḥ pañcanāmākhyo(1) marudīśānavahnigaḥ /AP_143.013ab/
yāmyāgneye pañcaratnaṃ jyeṣṭhā raudrī tathāntikā //AP_143.013cd/
tisro hy āsāṃ mahāvṛddhāḥ pañcapraṇavato 'khilāḥ /AP_143.014ab/
saptaviṃśatyaṣṭaviṃśabhedāt sampūjanaṃ dvidhā //AP_143.014cd/
oṃ aiṃ gūṃ kramagaṇapatiṃ praṇavaṃ vaṭukaṃ yajet /AP_143.015ab/
caturasre maṇḍale ca dakṣiṇe gaṇapaṃ yajet //AP_143.015cd/
vāme ca vaṭukaṃ koṇe gurūn soḍaśanāthakān /AP_143.016ab/
vāyavyādau cāṣṭa daśa pratiṣaṭkoṇake tataḥ //AP_143.016cd/
brahmādyāścāṣṭa paritastanmadhye ca navātmakaḥ /AP_143.017ab/
kubjikā kulaṭā caiva kramapūjā tu sarvadā //AP_143.017cd/

:e ity āgneye mahāpurāṇe yuddhajayārṇave kubjikākramapūjā nāma tricatvāriṃśadadhikaśatatamo 'dhyāyaḥ ||

% Chapter {144}


:ś atha catuś catvāriṃśadadhikaśatatamo 'dhyāyaḥ
kubjikāpūjā

īśvara uvāca
śrīmatīṃ kubjikāṃ vakṣye dharmārthādijayapradāṃ /AP_144.001ab/
pūjayenmūlamantreṇa parivārayutena vā //AP_144.001cd/
oṃ aiṃ hrauṃ śrīṃ khaiṃ hreṃ hasakṣamalacavayambhagavati ambike hrāṃ hrīṃ kṣrīṃ kṣauṃ kṣrūṃ krīṃ kubjike hrāṃ oṃ ṅañanaṇame aghoramukhi vrāṃ chrāṃ

:n

1 khaṃ mṛtyau vuñcanāmākhya iti ja..
:p 97


chīṃ kili 2 kṣauṃ vicce khyoṃ śrīṃ kroṃ oṃ hroṃ aiṃ vajrakubjini(1) strīṃ trailokyakarṣiṇi hrīṃ kāmāṅgadrāviṇi hrīṃ strīṃ mahākṣobhakāriṇi aiṃ hrīṃ kṣrīṃ aiṃ hroṃ śrīṃ pheṃ kṣauṃ namo bhagavati kṣrauṃ kubjike hroṃ hroṃ kraiṃ ṅañaṇaname aghoramukhi chrāṃchāṃ vicce oṃ kili 2
kṛtvā karāṅganyāsañca sandhyāvandanamācaret /AP_144.002ab/
vāmā jyeṣṭhā tathā raudrīṃ sandhyātrayamanukramāt //AP_144.002cd/

kulavāgīśi vidmahe mahākālīti dhīmahi / tannaḥ kaulī pracodayāt
mantrāḥ pañca praṇavādyāḥ pādukāṃ pūjayāmi ca /AP_144.003ab/
madhye nāma caturthyantaṃ dvinavātmakavījakāḥ //AP_144.003cd/
namontā vātha ṣaṣṭyā tu sarve jñeyā vadāmi tān /AP_144.004ab/
kaulīśanāthaḥ sukalā janmataḥ kubjikā tataḥ //AP_144.004cd/
śrīkaṇṭhanāthaḥ kauleśo gaganānandanāthakaḥ /AP_144.005ab/
caṭulā devī maitrīśī karālī tūrṇanāthakaḥ //AP_144.005cd/
ataladevī śrīcandrā devītyantāstatastvime /AP_144.006ab/
bhagātmapuṅgaṇadevamohanīṃ pādukāṃ yajet //AP_144.006cd/
atītabhuvanānandaratnāḍhyāṃ pādukāṃ yajet /AP_144.007ab/
brahmajñānātha kamalā paramā vidyayā saha //AP_144.007cd/
vidyādevīguruśuddhistriśuddhiṃ pravadāmi te /AP_144.008ab/
gaganaś caṭulī cātmā padmānando maṇiḥ kalā //AP_144.008cd/

:n

1 vahnikubjini iti kha.. , cha.. ca
:p 98

kamalo māṇikyakaṇṭho gaganaḥ kumudastataḥ /AP_144.009ab/
śrīpadmo bhairavānando devaḥ kamala ity ataḥ //AP_144.009cd/
śivo bhavo 'tha kṛṣṇaś ca navasiddhāś ca ṣoḍaśa /AP_144.010ab/
candrapūro 'tha gulmaś ca śubhaḥ kāmo 'timuktakaḥ(1) //AP_144.010cd/
kaṇṭho vīraḥ(2) prayogo 'tha kuśalo devabhogakaḥ /AP_144.011ab/
viśvadevaḥ khaḍgadevo rudro dhātāsireva ca //AP_144.011cd/
mudrāsphīṭī vaṃśapūro bhojaḥ ṣoḍaśa siddhakāḥ /AP_144.012ab/
samayānyastu dehastu ṣoḍhānyāsena yantritaḥ //AP_144.012cd/
prakṣipya maṇḍale puṣpaṃ maṇḍalānyatha pūjayet /AP_144.013ab/
anantañca mahāntañca sarvadā śivapādukāṃ //AP_144.013cd/
mahāvyāptiś ca śūnyañca pañcatattvātmamaṇḍalaṃ /AP_144.014ab/
śrīkaṇṭhanāthapādukāṃ śaṅkarānantakau yajet //AP_144.014cd/
sadāśivaḥ piṅgalaś ca bhṛgvānandaś ca nāthakaḥ /AP_144.015ab/
lāṅgūlānandasaṃvartau maṇḍalasthānake yajet //AP_144.015cd/
nairṛtye śrīmahakālaḥ pinākī ca mahendrakaḥ /AP_144.016ab/
khaḍgo bhujaṅgo vāṇaś ca aghāsiḥ śabdako vaśaḥ //AP_144.016cd/
ājñārūpo nandarūpo balindatvā kramaṃ yajet /AP_144.017ab/

hrīṃ khaṃ khaṃ hūṃ sauṃ vaṭukāya aru 2 arghaṃ puṣpaṃ dhūpaṃ dīpaṃgandhaṃ baliṃ pūjāṃ gṛhṇa 2 namastubhyaṃ / oṃ hrāṃ hrīṃ hrūṃ kṣeṃ kṣetrapālāya avatara 2 mahākapilajaṭābhāra bhāsvaratrinetrajvālāmukha ehyehi ganhdapuṣpabalipūjāṃ gṛhṇa 2 khaḥ khaḥ oṃ kaḥ oṃ laḥ oṃ mahāḍāmarādhipataye(3) svāhā

:n

1 kāmo 'tha muktaka iti ja.. , cha.. , ña.. ca

2 vaṭo vīra iti ja.. , cha.. ca

3 pramathādhipataye iti ṅa.. / mahāmāyādhipataye iti ja..
:p 99

baliśeṣe 'tha yajet hrīṃ hrūṃ hāṃ śrīṃ vai trikūṭakaṃ //AP_144.017cd/
vāme ca dakṣiṇe hy agre yāmye niśānāthapādukāḥ /AP_144.018ab/
dakṣe tamorināthasya hagre kālānalasya ca //AP_144.018cd/
uḍḍiyāṇaṃ jālandharaṃ pūrṇaṃ vai kāmarupakaṃ /AP_144.019ab/
gaganānandadevañca svargānandaṃ savargakaṃ(1) //AP_144.019cd/
paramānandadevañca(2) satyānandasya pādukāṃ(3) /AP_144.020ab/
nāgānandañca vargākhyamuktānte ratnapañcakaṃ //AP_144.020cd/
saumye śive yajet ṣaṭkaṃ suranāthasya pādukāṃ /AP_144.021ab/
śrīmatsamayakoṭīśaṃ vidyākoṭīśvaraṃ yajet //AP_144.021cd/
koṭīśaṃ vindukoṭīśaṃ siddhakoṭīśvarantathā /AP_144.022ab/
siddhacatuṣkamāgneyyāṃ amarīśeśvaraṃ yajet //AP_144.022cd/
cakrīśanāthaṃ kuruṅgeśaṃ vṛtreśañcandranāthakaṃ(4) /AP_144.023ab/
yajedgandhādibhiś caitān yāmye vimalapañcakaṃ //AP_144.023cd/
yajedanādivimalaṃ sarvajñavimalaṃ tataḥ /AP_144.024ab/
yajedyogīśavimalaṃ siddhākhyaṃ samayākhyakaṃ //AP_144.024cd/
naiṛtye caturo devān(5) jayet kandarpanāthakaṃ /AP_144.025ab/
pūrvāḥ śaktīś ca sarvāś ca(6) kubjikāpādukāṃ yajet //AP_144.025cd/

:n

1 svargānandañca devakamiti gha.. , ña.. ca

2 pannagānandadevañceti ña.. / pavanānandadevañceti ja..

3 martyānandasya pādukāmiti kha.. , ga.. , ṅa.. , jha.. , ja.. ca

4 bhūtośaṃ mantranāyakamiti ja.. / bhūtīśaṃ mantranāyakamiti ña..

5 caturo vedāniti kha.. , cha.. , ja.. ca

6 pūrvān saśaktīn sarvāṃśceti ja.. , ña.. ca
:p 100

navātamkena mantreṇa pañcapraṇavakena vā /AP_144.026ab/
sahasrākṣamanavadyaṃ viṣṇuṃ śivaṃ sadā yajet(1) //AP_144.026cd/
pūrvācchivāntaṃ brahmādi brahmāṇī ca maheśvarī /AP_144.027ab/
kaumārī vaiṣṇavī caiva vārāhī śakraśaktikā //AP_144.027cd/
cāmuṇḍā ca mahālakṣmīḥ pūrvādīśāntamarcayet /AP_144.028ab/
ḍākinī rākinī pūjyā lākinī kākinī tathā //AP_144.028cd/
śākinī yākinī pūjyā vāyavyādugraṣaṭṣu ca /AP_144.029ab/
yajed dhyātvā tato devīṃ dvātriṃśadvarṇakātmakāṃ //AP_144.029cd/
pañcapraṇavakenāpi hrīṃ kāreṇāthavā yajet /AP_144.030ab/
nīlotpaladalaśyāmā ṣaḍvaktrā(2) ṣaṭprakārikā //AP_144.030cd/
cicchaktiktiraṣṭādaśākhyā bāhudvādaśasaṃyutā /AP_144.031ab/
siṃhāsanasukhāsīnā pretapadmoparisthitā //AP_144.031cd/
kulakoṭisahasrāḍhyā karkoṭo mekhalāsthitaḥ /AP_144.032ab/
takṣakeṇopariṣṭācca gale hāraś ca vāsukiḥ //AP_144.032cd/
kulikaḥ karṇayoryasyāḥ kūrmaḥ kuṇḍalamaṇḍalahḥ /AP_144.033ab/
bhruvoḥ padmo makāpadmo vāme nāgaḥ kapālakaḥ //AP_144.033cd/
akṣasūtrañca khaṭvāṅgaṃ śaṅkaṃ pustañca dakṣiṇe /AP_144.034ab/
triśūlantadarpaṇaṃ khaḍgaṃ ratnamālāṅkuśandhanuḥ(3) //AP_144.034cd/
śvetamūrdhvamukhandevyā ūrdhvaśvetantathāparaṃ /AP_144.035ab/
pūrvāsyaṃ pāṇḍaraṃ krodhi dakṣiṇaṃ kṛṣṇavarṇakaṃ //AP_144.035cd/

:n

1 sadāśivaṃ svayaṃ yajediti ṅa.. , cha.. , ja.. ca

2 ṣaḍvarṇeti ja..

3 vanamālaṅkuśaṃ dhanuriti gha.. , ṅa.. ca
:p 101

himakundendabhaṃ saumyaṃ brahmā pādatale sthitaḥ /AP_144.036ab/
viṣṇustu jaghane rudro hṛdi kaṇṭhe tatheśvaraḥ //AP_144.036cd/
sadāśivo lalāṭe syācchivastasyordhvataḥ sthitaḥ /AP_144.037ab/
āghūrṇitā kubjikaivandhyeyā pūjādikarmasu //AP_144.037cd/

:e ity āgneye mahāpurāṇe yuddhajayārṇave kubjikāpūjā nāma catuś catvāriṃśadadhikaśatatamo 'dhyāyaḥ ||

% Chapter {145}


:ś atha pañcacatvāriṃśadadhikaśatatamo 'dhyāyaḥ


mālinīnānāmantrāḥ

īśvara uvāca
nānāmantrān pravakṣyāmi ṣoḍhānyāsapuraḥsaram /AP_145.001ab/
nyāsastridhā tu ṣoḍhā syuḥ śāktaśāmbhavayāmalāḥ //AP_145.001cd/
śāmbhave śabdarāśiḥ ṣaṭṣoḍaśagranthirūpavān(1) /AP_145.002ab/
trividyā tadgraho nyāsastritattvātmābhidhānakaḥ //AP_145.002cd/
caturtho vanamālāyāḥ ślokadvādaśarūpavān /AP_145.003ab/
pañcamo ratnapañcātmā navātmā ṣaṣṭha īritaḥ //AP_145.003cd/
śākte pakṣe ca mālinyāstrividyātmā dvitīyakaḥ /AP_145.004ab/

:n

1 ṣoḍaśapratirūpavāniti jha..
:p 102

adhoryaṣṭakarūpo 'nyo dvādaśāṅgaś caturthakaḥ /AP_145.004ab/
pañcamastu ṣaḍaṅgaḥ syācchaktiścānyāstracaṇḍikā(1) /AP_145.005ab/
krīṃ hrauṃ klīṃ śrīṃ krūṃ phaṭ trayaṃ syātturyākhyaṃ sarvasādhakaṃ(2) //AP_145.005cd/
mālinyā nādikāntaṃ syāt nādinī ca śikhā smṛtā /AP_145.006ab/
agrasenī(3) śirasi syāt śiromālānivṛttiḥ śaḥ //AP_145.006cd/
ṭa śāntiś ca śiro bhūyāc cāmuṇḍā ca trinetragā /AP_145.007ab/
ḍha priyadṛṣṭirdvinetre ca nāsāgā guhyaśaktinī //AP_145.007cd/
na nārāyaṇī dvikarṇe ca dakṣakarṇe ta mohanau /AP_145.008ab/
ja prajñā vāmakarnasthā vaktre ca vajriṇī smṛtā //AP_145.008cd/
ka karālī dakṣadaṃṣṭrā vāmāṃsā kha kapālinī /AP_145.009ab/
ga śivā ūrdhvadaṃṣṭrā syād gha ghorā vāmadaṃṣṭrikā //AP_145.009cd/
u śikhā dantavinyāsā ī māyā jihvayā smṛtā /AP_145.010ab/
a syānnāgeśvarī vāci va kaṇṭhe śikhivāhinī //AP_145.010cd/
bha bhīṣaṇī dakṣaskandhe vāyuvegā ma vāmake /AP_145.011ab/
ḍanāmā dakṣabāhau tu ḍha vāme ca vināyakā //AP_145.011cd/
pa pūrṇimā dvihaste tu okārādyaṅgulīyake /AP_145.012ab/
aṃ darśanī vāmāṅgulya aḥ syātsañjīvanī kare //AP_145.012cd/
ṭa kapālinī kapālaṃ śūladaṇḍe ta dīpanī /AP_145.013ab/
triśūle ja jayantī syādvṛddhiryaḥ sādhanī(4) smṛtā //AP_145.013cd/

:n

1 śaktiḥ syādyā vivarṇikā iti ja.. / śaktiścānyā trikhaṇḍiketi ña..

2 phaṭatrayaṃ syāt taryuddhe sarvasāddhakamiti kha.. , cha.. ca

3 khaśvasanīti kha.. , cha.. ca

4 pāvanīti ja.. , ña.. ca
:p 103

jīve śa paramākhyā syād ha prāṇe cāmbikā smṛtā /AP_145.014ab/
dakṣastane cha śarīrā na vāme pūtanā stane //AP_145.014cd/
a stanakṣīrā ā moṭo lambodaryudare ca tha /AP_145.015ab/
nābhau saṃhārikā kṣa syān mahākālī nitambama //AP_145.015cd/
guhye sa kusumamālā ṣa śukre śukradevikā /AP_145.016ab/
urudvaye ta tārāsyāha jñānā dakṣajānuni //AP_145.016cd/
vāme syādau kriyāśaktiro gāyatrī ca jaṅghagā /AP_145.017ab/
o sāvitrī vāmajaṅghā dakṣe do dohanī pade //AP_145.017cd/
pha phetkārī vāmapāde navātmā mālinī manuḥ /AP_145.018ab/
a śrīkaṇṭhaḥ śikhāyāṃ syādāvaktre syādanantakaḥ //AP_145.018cd/
i sūkṣmo dakṣanetre syādī trimūrtistu vāmake /AP_145.019ab/
u dakṣakarṇe 'marauśa ū karṇerghāṃśako 'pare //AP_145.019cd/
ṛ bhāṣabhūtirnāsāgre vāmanāsā tithīśa ṛ /AP_145.020ab/
ḷ sthāṇurdakṣagaṇḍe syādvāmagaṇḍe haraś ca ḹ //AP_145.020cd/
kaṭīśo dantapaṅktāve bhūtīśaścordhvadanta ai /AP_145.021ab/
sadyojāta o adhare ūrdhvauṣṭhe 'nugrahīśa au //AP_145.021cd/
aṃ krūro ghāṭakāyāṃ syādaḥ mahāsenajihvayā /AP_145.022ab/
ka krodhīśo dakṣaskandhe khaś caṇḍīśaś ca bāhuṣu //AP_145.022cd/
pañcāntakaḥ kūrpare go gha śikhī dakṣakaṅgaṇe /AP_145.023ab/
ṅa ekapādaścāṅgulyo tāmaskandhe ca kūrmakaḥ //AP_145.023cd/
cha ekanetro bāhau syāccaturvaktro ja kūrpare /AP_145.024ab/
jha rājasaḥ kaṅkaṇagaḥ ñaḥ sarvakāmado 'ṅgulī //AP_145.024cd/
ṭa spmeśo nitambe syāddakṣa ūrurṭha lāṅgalī /AP_145.025ab/
:p 104

ḍa dāruko dakṣajānau jaṅghā ḍho 'rdhajaleśvaraḥ //AP_145.025cd/
ṇa umākāntako 'ṅgulyasta āṣāḍho nitambake /AP_145.026ab/
tha daṇḍī vāma ūrau syādda bhido vāmajānuni //AP_145.026cd/
dha mīno vāmajaṅghāyānna meṣaś caraṇāṅgulī /AP_145.027ab/
pa lohito dakṣakukṣau pha śikhī vāmakukṣigaḥ //AP_145.027cd/
ba galaṇḍaḥ pṛṣṭhavaṃśe bho nābhau ca dviraṇḍakaḥ /AP_145.028ab/
ma mahākālo hṛdaye ya vāṇīśastvavismṛtaḥ(1) //AP_145.028cd/
ra rakte syādbhujaṅge śo la pinākī ca māṃsake /AP_145.029ab/
va khaḍgīśaḥ svātmani syādvakaścāthini śaḥ smṛtaḥ //AP_145.029cd/
ṣa śvetaś caiva majjāyāṃ sa bhṛguḥ śukradhātuke /AP_145.030ab/
prāṇe ho nakulīśaḥ syāt kṣa saṃvartaś ca koṣagaḥ //AP_145.030cd/
rudraśaktīḥ prapūjya hrīṃvījenākhilamāpnuyāt //31//AP_145.031ab/

:e ity āgneye mahāpurāṇe mālinīmantrādinyāso nāma pañcacatvāriṃśadadhikaśatatamo 'dhyāyaḥ ||

% Chapter {146}


:ś atha ṣaṭcatvāriṃśadadhikaśatatamo 'dhyāyaḥ


aṣṭāṣṭakadevyaḥ

īśvara uvāca
trikhaṇḍīṃ sampravakṣāmi brahmaviṣṇumaheśvarīṃ /AP_146.001ab/

:n

1 ya vāṇīśastu vistṛta iti ña..
:p 105


oṃ namo bhagavate rudrāya namaḥ / namaścāmuṇḍe namaścākāśamātṝṇāṃ sarvakāmārthasādhanīnāmajarāmarīṇāṃ sarvatrāpratihatagatīnāṃ svarūparūpaparivartinīnāṃ sarvasattvavaśīkaraṇotsādanīnmūlanasamastakarmapravṛttānāṃ sarvamātṛguhyaṃ hṛdayaṃ paramasiddhaṃ parakarmacchedanaṃ paramasiddhikarammātṝṇāṃ vacanaṃ śubhaṃ
brahmakhaṇḍapade rudrair ekaviṃśādhikaṃ śataṃ //AP_146.001cd/

tadyathā, oṃ namaścāmuṇḍe brahmāṇi aghore amoghe varade vicce svāhā / oṃ namaḥcāmuṇḍe māheśvari aghore amoghe varade vicce svāhā / oṃ namaścāmuṇḍe kaumāri aghore amoghe varade vicce svāhā /oṃ namaścāmuṇḍe vaiṣṇavi aghore amoghe varade vicce svāhā / oṃ namaścāmuṇḍe vārāhi aghore amoghe varade vicce svāhā / oṃ namaścāmuṇḍe indrāṇi aghore amoghe varade vicce svāhā / oṃ namaścāmuṇḍe caṇḍi agore amoghe varade vicce svāhā / oṃ namaścāmuṇḍe īśāni aghore amoghe varade vicce svāhā(1)
yathākṣarapadānāṃ hi viṣṇukhaṇḍandvitīyakaṃ /AP_146.002ab/
oṃ namaścāmuṇḍe ūrdhvakeśi jvalitaśikhare(2) vidyujjihve tārakākṣi piṇgalabhruve vikṛtadaṃṣṭre kruddhe oṃ māṃsaśoṇitasurāsavapriye hasa 2 oṃ nṛtya 2 oṃ vijṛmbhaya 2 oṃ māyatrailokyarūpasahasraparivartinīnāṃ oṃ bandha 2 oṃ kuṭṭa 2 ciri 2 hiri 2 bhiri 2 trāsani 2 bhrāmaṇi 2 oṃ drāviṇi 2 kṣobhaṇi 2

:n

1 oṃ namaścāmuṇḍe māheśvarītyādiḥ, vicce svāhetyantaḥ pāṭhaḥ cha.. pustake nāsti

2 jvalitaśikha iti kha.. , ṅa.. , gha.. , ña.. ca
:p 106


māriṇi 2 saṃjīvani 2 heri 2 geri 2 gheri 2 oṃ muri 2 oṃ namo mātṛgaṇāya namo namo vicce
ekatriṃśatpadaṃ śambhoḥ śatamantraikasaptatiḥ //AP_146.002cd/
he ghauṃ pañcapraṇavādyantāṃ trikhaṇḍīñca japed yajet /AP_146.003ab/
he ghauṃ śrīkubjikāhṛdayaṃ padasandhau tu yojayet //AP_146.003cd/
akuntāditrimadhyasthaṃ kulādeś ca trimadhyagaṃ /AP_146.004ab/
madhyamādi trimadhyasthaṃ piṇḍaṃ pāde trimadhyagaṃ //AP_146.004cd/
trayārdhamātrāsaṃyuktaṃ praṇavādyaṃ śikhāśivāṃ /AP_146.005ab/

oṃ kṣrauṃ śikhābhairavāya namaḥ / skhīṃ skhauṃ skheṃ savījatryakṣaraḥ
hrāṃ hrīṃ hraiṃ nirvījantryarṇaṃ dvātriṃśadvarṇakamparaṃ //AP_146.005cd/
kṣādayaś ca kakārāntā akulā ca kulakramāt /AP_146.006ab/
śaśinī bhānunī caiva pāvanī śiva ity ataḥ //AP_146.006cd/
gāndharī ṇaś ca piṇḍākṣī capalā gajajihvikā /AP_146.007ab/
ma mṛṣā bhayasārā syānmadhyamā pho 'jarāya ca //AP_146.007cd/
kumāro kālarātrī na saṅkaṭā da dha kālikā /AP_146.008ab/
pha śivā bhavaghorā ṇa ṭa vībhatsā ta vidyutā //AP_146.008cd/
ṭha viśvambharā śaṃśinyā ḍha jvālāmālayā tathā /AP_146.009ab/
karālī durjayā raṅgī vāmā jyeṣṭhā ca raudryapi //AP_146.009cd/
kha kālī ka kulālamvī anulomā da piṇḍinī /AP_146.010ab/
ā vedinī i rūpī vai śāntirmūrtiḥ kalākulā //AP_146.010cd/
ṛ khaḍginī u balitā ḷ kulā ḹ tathā yadi /AP_146.011ab/
subhagā vedanādinyā karālī aṃ ca madhyamā //AP_146.011cd/
:p 107

aḥ apetarayā pīṭhe pūjyāś ca kaktayaḥ kramāt /AP_146.012ab/
skhāṃ skhīṃ skhauṃ mahābhairavāya namaḥ /AP_146.012cd/
akṣodyā hy ṛkṣakarṇī ca rākṣasī kṣapaṇakṣayā //AP_146.012ef/
piṅgākṣī cākṣayā kṣemā brahmāṇyaṣṭakasaṃsthitāḥ /AP_146.013ab/
ilā līlāvatī nīlā laṅgā laṅkeśvarī tathā //AP_146.013cd/
lālasā vimalā mālā(1) māheśvarya.aṣṭake sthitāḥ /AP_146.014ab/
hutāśanā viśālākṣī hrūṅkārī vaḍavāmukhī //AP_146.014cd/
hāhāravā tathā krūrā krodhā bālā kharānanā /AP_146.015ab/
kaumāryā dehasambhūtāḥ pūjitāḥ sarvasiddhidāḥ //AP_146.015cd/
ssarvajñā taralā tārā ṛgvedā ca hayānanā /AP_146.016ab/
sārāsārasvayaṅgrāhā śāśvatī(2) vaiṣṇavīkule //AP_146.016cd/
tālujihvā ca raktākṣī vidyujjihvā karaṅkiṇī /AP_146.017ab/
meghanādā pracaṇḍogrā kālakarṇī kalipriyā //AP_146.017cd/
vārāhīkulasambhūtāḥ pūjanīyā jayārthinā /AP_146.018ab/
campā campāvatī caiva pracampā jvalitānanā //AP_146.018cd/
piśācī picuvaktrā ca lolupā aindrīsambhavāḥ /AP_146.019ab/
pāvanī yācanī caiva vāmanī damanī tathā //AP_146.019cd/
vinduvelā vṛhatkukṣī vidyutā viśvarūpiṇī /AP_146.020ab/
cāmuṇḍākulasambhūtā maṇḍale pūjitā jaye //AP_146.020cd/
yamajihvā jayantī ca durjayā ca yamāntikā(3) /AP_146.021ab/

:n

1 lolā iti ja..

2 sāttvikī iti ja..

3 jayantiketi kha..
:p 108

viḍālī revatī caiva jayā ca vijayā tathā //AP_146.021cd/
mahālakṣmīkule jātā aṣṭāṣṭakamudāhṛtaṃ //22//AP_146.022ab/

:e ity āgneye mahāpurāṇe aṣṭāṣṭakādirnāma ṣaṭcatvāriṃśadadhikaśatatamo 'dhyāyaḥ ||

% Chapter {147}


:ś atha saptacatvāriṃśadadhikaśatatamo 'dhyāyaḥ


tvaritāpūjādiḥ

īśvara uvāca / oṃ guhyakubjike huṃ phaṭ mama sarvopadravān yantramantratantracūrṇaprayogādikaṃ yena kṛtaṃ kāritaṃ kurute kariṣyati kārayiṣyati tān sarvān hana 2 daṃṣṭrākarālini hraiṃ hrīṃ huṃ guhyakubjikāyai dvāhā / hrauṃ oṃ khe(1) voṃ guhyakubjikāyai namaḥ
hrīṃ sarvajanakṣobhaṇī janānukarṣiṇī tataḥ /AP_147.001ab/
oṃ kheṃ khyāṃ(2), sarvajanavaśaṅkarī tathā syājjanamohinī //AP_147.001cd/
oṃ khyauṃ(3) sarvajanastambhanī aiṃ khaṃ khrāṃ kṣobhaṇī tathā /AP_147.002ab/

:n

1 krīṃ kha kha ye khrauṃ iti cha..

2 oṃ kha khyāṃ iti cha.. / oṃ sphūṃ iti ga..

3 oṃ kha khrauṃ iti cha.. / oṃ sphaiṃ iti jha..
:p 109

aiṃ tritattvaṃ vījaṃ śreṣṭhaṅkulaṃ pañcākṣarī tathā //AP_147.002cd/

phaṃ śrīṃ kṣīṃ śrīṃ hrīṃ kṣeṃ vacche kṣe kṣe hrūṃ phaṭ hrīṃ namaḥ / oṃ hrāṃ kṣe vacche kṣe kṣo hrīṃ phaṭ naveyaṃ tvaritā punarjñeyārcitā jaye
hrīṃ siṃhāyetyāsanaṃ syāt hrīṃ kṣe hṛdayamīritaṃ /AP_147.003ab/
vacche 'tha śirase svāhā tvaritāyāḥ śivaḥ smṛtaḥ //AP_147.003cd/
kṣeṃ hrīṃ śikhāyai vauṣaṭ syād bhavet kṣeṃ kavacāya huṃ /AP_147.004ab/
hrūṃ netratrayāya vauṣaṭ hrīmantañca phaḍantakaṃ //AP_147.004cd/
hrīṃ kārī(1) khecarī caṇḍā chedanī kṣobhaṇī kriyā /AP_147.005ab/
kṣemakārī ca hrīṃ kārī phaṭkārī navaśaktayaḥ //AP_147.005cd/
atha dūrīḥ pravakṣyāmi pūjyā indrādigāś ca tāḥ /AP_147.006ab/

hrīṃ nale bahutuṇḍe(2) ca khage hrīṃ(3) khecare jvalāni jvala kha khe cha che śavavibhīṣaṇe(4) ca che caṇḍe chedani karāli kha khe che kṣe kharahāṅgī hrīṃ / kṣe vakṣe kapile ha kṣe hrūṃ krūntejovati raudri mātaḥ hrīṃ phe ve phe phe vakre varī phe / puṭi puṭi ghore hrūṃ phaṭ(5) brahmavetāli madhye
guhyāṅgāni ca tattvāni tvaritāyāḥ punarvade //AP_147.006cd/
hrauṃ hrūṃ haḥ(6) hṛdaye proktaṃ hoṃ haś ca śiraḥ smṛtaṃ /AP_147.007ab/
phāṃ jvala jvaleti ca śikhā varma ile hraṃ huṃ huṃ //AP_147.007cd/

:n

1 krīṃ kāro iti cha..

2 hrīṃ nale vajratuṇḍe iti ja..

3 khage krīmiti cha..

4 śaravibhīṣaṇe iti ja..

5 krūṃ phaṭ iti cha..

6 krīṃ hrūṃ ha iti cha..
:p 110


kroṃ kṣūṃ śrīṃ netramityuktaṃ kṣauṃ astraṃ vai tataś ca phaṭ huṃ khe vacche kṣeḥ hrīṃ kṣeṃ huṃ phaṭ vā
huṃ śiraś caiva madhye syāt pūrvādau khe sadāśive /AP_147.008ab/
va īśaḥ che manonmānī makṣe tārkṣo hrīṃ ca mādhavaḥ //AP_147.008cd/
kṣeṃ brahmā huṃ tathādityo dāruṇaṃ phaṭ smṛtāḥ sadā //9//AP_147.009ab/
e: ity āgneye mahāpurāṇe yuddhajayārṇave tvaritāpūjādirnāma saptacatvāriṃśadadhikaśatatamo 'dhyāyaḥ ||

% Chapter {148}


:ś atha aṣṭacatvāriṃśadadhikaśatatamo 'dhyāyaḥ


saṅgramavijayapūjā

īśvara uvāca / oṃ ḍe kha khyāṃ sūryāya saṅgrāmavijayāya namaḥ / hrāṃ hroṃ hrūṃ hreṃ hrauṃ hraḥ
ṣaḍaṅgāni tu sūryasya saṅgrāme jayadasya hi /AP_148.001ab/

oṃ haṃ khaṃ khaśoklāya svāhā / spūṃ hrūṃ huṃ krūṃ oṃ hroṃ kreṃ
prabhūtaṃ vimalaṃ sārasārādhyaṃ paramaṃ mukhaṃ //AP_148.001cd/
dharmajñānañca vairāgyamaiśvaryādyaṣṭakaṃ yajet /AP_148.002ab/
anantāsanaṃ siṃhāsanaṃ padmāsanamataḥ paraṃ //AP_148.002cd/
:p 111

karṇikākeśaraṇyeva sūryasomāgnimaṇḍalaṃ /AP_148.003ab/
dīptā sūkṣmā(1) jayā bhadrā vibhūtirvimalā tathā //AP_148.003cd/
amoghā vidyutā pūjyā navamī sarvatomukhī /AP_148.004ab/
sattvaṃ rajastamaś caiva prakṛtiṃ puruṣaṃ tathā //AP_148.004cd/
ātmānañcāntarātmānaṃ paramātmānamarcayet /AP_148.005ab/
sarve vindusamāyuktā māyānilasamanvitāḥ //AP_148.005cd/
uṣā prabhā ca sandhyā ca sāyā māyā balānvitā /AP_148.006ab/
vinduviṣṇusamāyuktā(2) dvārapālās tathāṣṭakaṃ //AP_148.006cd/
sūryaṃ caṇḍaṃ pracaṇḍañca pūjayedgandhakādibhiḥ /AP_148.007ab/
pūjayā japahomādyair yuddhādau vijayo bhavet //AP_148.007cd/

:e ity āgneye mahāpurāṇe yuddhajayārṇave saṅgrāmavijayapūjā nāma aṣṭacatvāriṃśadadhikaśatatamo 'dhyāyaḥ ||

% Chapter {149}

:ś athonapañcāśadadhikaśatatamo 'dhyāyaḥ ||


lakṣakoṭihomaḥ

īśvara uvāca
homādraṇādau vijayo rājyāptirvighnanāśanaṃ /AP_149.001ab/
kṛcchreṇa śuddhimutpādya prāṇāyāmaśatena ca //AP_149.001cd/

:n

1 dīptā dhūmeti jha..

2 vindu vindu samāyuktā iti cha..
:p 112

antarjale ca gāyatrīṃ japtvā ṣoḍaśadhācaret /AP_149.002ab/
prāṇāyāmāṃś ca pūrvāhṇe juhuyāt pāvake haviḥ //AP_149.002cd/
bhaikṣyayāvakabhakṣī ca phalamūlāśano 'pi vā /AP_149.003ab/
kṣīraśaktughṛtāhāra ekamāhāramāśrayet //AP_149.003cd/
yāvatsamāptirbhavati lakṣahomasya pārvati /AP_149.004ab/
dakṣiṇā lakṣahomānte gāvo vastrāṇi kāñcanaṃ //AP_149.004cd/
sarvotpātasamutpattau pañcabhirdaśabhirdvijaiḥ /AP_149.005ab/
nāsti loke sa utpāto yo hy anena na śāmyati //AP_149.005cd/
maṅgalyaṃ paramaṃ nāsti yadasmādatiricyate /AP_149.006ab/
koṭihomantu yo rājā kārayet pūrvavaddvijaiḥ //AP_149.006cd/
na tasya śatravaḥ saṅkhye jātu tiṣṭhanti karhicit /AP_149.007ab/
na tasya mārako deśe vyādhirvā jāyate kvacit //AP_149.007cd/
ativṛṣṭiranāvṛṣṭirmūṣakāḥ śalabhāḥ śukāḥ /AP_149.008ab/
rākṣasādyāś ca śāmyanti sarve ca ripavo raṇe //AP_149.008cd/
koṭihome tu varayedbrāhmaṇānviṃśatiṃ tathā /AP_149.009ab/
śatañcātha sahasraṃ vā yatheṣṭāmbhūtimāpnuyāt //AP_149.009cd/
koṭihomantu yaḥ kuryād dvijo bhūpo 'thavā ca viṭ /AP_149.010ab/
yadicchet prāpnuyāttattat saśarīro divaṃ vrajet //AP_149.010cd/
gāyatryā grahamantrair vā kuṣmāṇḍījātavedasaiḥ /AP_149.011ab/
aindravāruṇavāyavyayāmyāgneyaiś ca vaiṣṇavaiḥ //AP_149.011cd/
śākteyaiś ca śāmbhavaiḥ saurair mantrair homārcanāttataḥ /AP_149.012ab/
ayutenālpasiddhiḥ syāllakṣahomo 'khilārtinut //AP_149.012cd/
sarvapīḍādinaśāya koṭihomo 'khilārthadaḥ /AP_149.013ab/
:p 113

yavavrīhitilakṣīraghṛtakuśapramātikāḥ //AP_149.013cd/
paṅkajośīravilvāmradalā home prakīrtitāḥ /AP_149.014ab/
aṣṭahastapramāṇena koṭihomeṣu khātakaṃ //AP_149.014cd/
tasmādardhapramāṇena lakṣahome vidhīyate /AP_149.015ab/
homo 'yutena lakṣeṇa kodyājyādyaiḥ prakīrtitaḥ //AP_149.015cd/

:e ity āgneye mahāpurāṇe yuddhajayārṇave ayutalakṣakoṭihomo nāmonapañcāśadadhikaśatatamo 'dhyāyaḥ ||

% Chapter {150}


:ś atha pañcāśadadhikaśatatamo 'dhyāyaḥ


manvantarāṇi

agnir uvāca
manvantarāṇi vakṣyāmi ādyāḥ svāyambhuvo manuḥ /AP_150.001ab/
agnīdhrādyāstasya sutā yamo nāma tadā surāḥ //AP_150.001cd/
aurvādyāś ca saptarṣaya indraś caiva śatakratuḥ /AP_150.002ab/
pārāvatāḥ satuṣitā devāḥ svārociṣe 'ntare //AP_150.002cd/
vipaścittatra devendra ūrjastambhādayo dvijāḥ /AP_150.003ab/
caitrakimpuruṣāḥ putrāstṛtīyaścottotamo manuḥ //AP_150.003cd/
suśāntirindro devāś ca sudhāmādyā vaśiṣṭhajāḥ /AP_150.004ab/
saptarṣayo 'jādyāḥ putrāś caturthastāmasī manuḥ //AP_150.004cd/
:p 114

svarūpādyāḥ suragaṇāḥ śikhirindraḥ sureśvaraḥ /AP_150.005ab/
jyotirdhāmādayo viprā nava khyātimukhāḥ sutāḥ //AP_150.005cd/
raivate vitathaścendro amitābhās tathā surāḥ /AP_150.006ab/
hiraṇyaromādyā munayo(1) balabandhādayaḥ sutāḥ //AP_150.006cd/
manojavaścākṣuṣe 'tha indraḥ svātyādayaḥ surāḥ /AP_150.007ab/
sumedhādyā maharṣayaḥ puruprabhṛtayaḥ sutāḥ //AP_150.007cd/
vivasvataḥ suto vipraḥ śrāddhadevo manustataḥ /AP_150.008ab/
ādityavasurudrādyā devā indraḥ purandaraḥ //AP_150.008cd/
vaśiṣṭhaḥ kāśyapo 'thātrirjamadagniḥ sagotamaḥ /AP_150.009ab/
viśvāmitrabharadvājau munayaḥ sapta sāmprataṃ //AP_150.009cd/
ikṣvākupramukhāḥ putrā aṃśena harirābhavat /AP_150.010ab/
svāyambhuve mānaso 'bhūdajitastadanantare //AP_150.010cd/
satyo harirdevadaro vaikuṇṭho vāmanaḥ kramāt /AP_150.011ab/
chāyājaḥ sūryaputrastu bhavitā cāṣṭamo manuḥ //AP_150.011cd/
pūrvasya ca savarṇo 'sau sāvarṇirbhavitāṣṭamaḥ /AP_150.012ab/
sutapādyā devagaṇā dīptimaddrauṇikādayaḥ //AP_150.012cd/
munayo balirindraś ca virajapramukhāḥ sutāḥ /AP_150.013ab/
navamo dakṣasāvarṇiḥ pārādyāś ca tadā surāḥ(2) //AP_150.013cd/
indraś caivādbhutasteṣāṃ savanādyā dvijottamāḥ /AP_150.014ab/
dhṛtaketvādayaḥ putrā brahmasāvarṇirityataḥ //AP_150.014cd/
sukhādayo devagaṇāsteṣāṃ śāntiḥ śatakratuḥ /AP_150.015ab/

:n

1 hiraṇyaromādyā ṛṣaya iti ña..

2 tathā surā iti cha..
:p 115

haviṣyādyāś ca munayaḥ sukṣetrādyāś ca tatsutāḥ //AP_150.015cd/
dharmasāvarṇikaścātha vihaṅgādyāstadā surāḥ /AP_150.016ab/
gaṇeśaścendro naś carādyā munayaḥ putrakāmayoḥ //AP_150.016cd/
sarvatragādyā rudrākhyaḥ sāvarṇibhavitā manuḥ /AP_150.017ab/
ṛtadhāmā surendraś ca haritādyāś ca devatāḥ //AP_150.017cd/
tapasyādyāḥ saptarṣayaḥ sutā vaidevavanmukhāḥ /AP_150.018ab/
manustrayodaśo raucyaḥ sūtrāmāṇādayaḥ surāḥ //AP_150.018cd/
indro divaspatisteṣāṃ dānavādivimardanaḥ /AP_150.019ab/
nirmohādyāḥ saptarṣayaścitrasenādayaḥ sutāḥ //AP_150.019cd/
manuś caturdaśo bhautyaḥ śucirindro bhaviṣyati /AP_150.020ab/
cākṣuṣādyāḥ suragaṇā agnibāhṇādayo dvijāḥ //AP_150.020cd/
caturdaśasya bhautyasya putrā ūrumukhā manoḥ /AP_150.021ab/
prayartayanti devāṃś ca bhuvi saptarṣayo divaḥ //AP_150.021cd/
devā yajñabhujaste tu bhūḥ putraiḥ paripālyate /AP_150.022ab/
brahmaṇo divase brahmanmanavastu caturdaśa //AP_150.022cd/
manvādyāś ca harirvedaṃ dvāparānte vibheda saḥ /AP_150.023ab/
ādyo vedaś catuṣpādaḥ śatasāhasrasammitaḥ //AP_150.023cd/
ekaścāsīd yajurvedastaṃ caturdhā vyakalpayat /AP_150.024ab/
ādhvaryavaṃ yajurbhistu ṛgbhirhotraṃ tathā muniḥ //AP_150.024cd/
audgātraṃ sāmabhioś cakre brahmatvañcāpyatharvabhiḥ /AP_150.025ab/
prathamaṃ vyāsaśiṣyastu pailo hy ṛgvedapāragaḥ //AP_150.025cd/
indraḥ pramataye prādādvāskalāya ca saṃhitāṃ /AP_150.026ab/
baudhyādibhyo dadau sopi caturdhā nijasaṃhitāṃ //AP_150.026cd/
:p 116
yajurvedataroḥ śākhāḥ saptaviṃśanmahāmatiḥ /AP_150.027ab/
vaiśampāyananāmāsau vyāsaśiṣyaś cakāra vai //AP_150.027cd/
kāṇvā vājasaneyādyā yājñavalkyādibhiḥ smṛtāḥ /AP_150.028ab/
sāmavedataroḥ śākhā vyāsaśiṣyaḥ sajaiminiḥ //AP_150.028cd/
sumantuś ca sukarmā ca ekaikāṃ saṃhitāṃ tataḥ /AP_150.029ab/
gṛhṇate ca sukarmākhyaḥ sahasraṃ saṃhitāṃ guruḥ //AP_150.029cd/
sumantuścātharvataruṃ vyāsaśiṣyo vibheda taṃ /AP_150.030ab/
śiṣyānadhyāpayāmāsa paipyalādān sahasraśaḥ //AP_150.030cd/
purāṇasaṃhitāṃ cakre suto vyāsaprasādataḥ //31//AP_150.031ab/

:e ity āgneye mahāpurāṇe manvantarāṇi nāma pañcāśadadhikaśatatamo 'dhyāyaḥ ||

% Chapter {151}


:ś athaikapañcāśadadhikaśatatano 'dhyāyaḥ


varṇetaradharmāḥ

agnir uvāca
manvādayo bhuktimuktidharmāṃścīrtvāpnuvanti yān /AP_151.001ab/
proce paraśurāmāya varuṇoktantu puṣkaraḥ //AP_151.001cd/

puṣkara uvāca
varṇāśrametarāṇānte dharmānvakṣyāmi sarvadān /AP_151.002ab/
manvādibhir nigaditān vāsudevādituṣṭidān //AP_151.002cd/
:p 117

ahiṃsā satyavacanandayā bhūteṣvanugrahaḥ /AP_151.003ab/
tīrthānusaraṇaṃ dānaṃ brahmacaryammatsaraḥ //AP_151.003cd/
devadvijātiśuśrūṣā gurūṇāñca bhṛgūttama /AP_151.004ab/
śravaṇaṃ sarvadharmāṇāṃ pitṝṇāṃ pūjanaṃ tathā //AP_151.004cd/
bhaktiś ca nṛpatau nityaṃ tathā sacchāstranetratā /AP_151.005ab/
ānṛśaṃṣyantitikṣā ca tathā cāstikyameva ca //AP_151.005cd/
varṇāśramāṇāṃ sāmānyaṃ dharmādharmaṃ(1) samīritaṃ /AP_151.006ab/
yajanaṃ yājanaṃ dānaṃ vedādyadhyāpanakriyā //AP_151.006cd/
pratigrahañcādhyayanaṃ viprakarmāṇi nirdiśet /AP_151.007ab/
dānamadhyayanañcaiva yajanañca yathāvidhiḥ //AP_151.007cd/
kṣatriyasya savaiśyasya karmedaṃ parikīrtitaṃ /AP_151.008ab/
kṣatriyasya viśeṣeṇa pālanaṃ duṣṭanigrahaḥ //AP_151.008cd/
kṛṣigorakṣyavāṇijyaṃ vaiśyasya parikīrtitaṃ /AP_151.009ab/
śūdrasya dvijaśuśrūṣā sarvaśilpāni vāpyatha //AP_151.009cd/
mauñjībandhanato janma viprādeś ca dvitīyakaṃ /AP_151.010ab/
ānulomyena varṇānāṃ jātirmātṛsamā smṛtā //AP_151.010cd/
caṇḍālo brāhmaṇīputraḥ śūdrācca pratilomataḥ /AP_151.011ab/
sūtastu kṣatriyājjāto vaiśyādvai devalas tathā //AP_151.011cd/
pukkasaḥ kṣatriyāputraḥ śūdrāt syāt pratilomajaḥ /AP_151.012ab/
māgadhaḥ syāttathā vaiśyācchūdrādayogavo bhavet //AP_151.012cd/
vaiśyāyāṃ pratilomebhyaḥ pratilomāḥ sahasraśaḥ /AP_151.013ab/

:n

1 dharmarūpamiti ga.. , gha.. , ṅa.. , ña.. ca
:p 118

vivāhaḥ sadṛśaisteṣāṃ nottamair nādhamais tathā //AP_151.013cd/
caṇḍālakarma nirdiṣṭaṃ badhyānāṃ ghātanaṃ tathā /AP_151.014ab/
strījīvantu tadrakṣāproktaṃ(1) vaidehakasya ca //AP_151.014cd/
sūtānāmaśvasārathyaṃ pukkasānāñca vyādhatā /AP_151.015ab/
stutikriyā māghdhānāṃ tathā cāyogaśasya ca //AP_151.015cd/
raṅgāvataraṇaṃ proktaṃ tathā śilpaiś ca jīvanaṃ /AP_151.016ab/
vahirgrāmanivāsaś ca mṛtacelasya dhāraṇaṃ //AP_151.016cd/
na saṃsparśastathaivānyaiś caṇḍālasya vidhīyate /AP_151.017ab/
brāhmaṇārthe gavārthe vā dehatyāgo 'tra yaḥ kṛtaḥ //AP_151.017cd/
strībālādyupapato vā vāhyāṇāṃ siddhikāraṇaṃ /AP_151.018ab/
saṅkare jātayo jñeyāḥ piturmātuś ca karmataḥ //AP_151.018cd/

:e ity āgneye mahāpurāṇe varṇāntaradharmā nāmaikapañcāśadadhikaśatatamo 'dhyāyaḥ ||

% Chapter {152}


:ś atha dvipañcāśadadhikaśatatamo 'dhyāyaḥ


gṛhasthavṛttiḥ

puṣkara uvāca
ājīvaṃstu yathoktena brāhmaṇaḥ svena karmaṇā /AP_152.001ab/
kṣatraviṭśūdradharmeṇa jīvennaiva tu śūdrajāt //AP_152.001cd/
kṛṣibāṇijyagorakṣyaṃ kuśīdañca dvijaś caret /AP_152.002ab/
gorasaṃ guḍalavaṇalākṣāmāṃsāni varjayet //AP_152.002cd/

:n

1 śrījīvanañca tatra syāt proktamiti ga.. , gha.. , ṅa.. , ña.. ca
:p 119

bhūmiṃ bhitvauṣadhīśchitvā hutvā koṭapipīlikān /AP_152.003ab/
punanti khalu yajñena karṣakā devapūjanāt //AP_152.003cd/
halamaṣṭagavaṃ dharmyaṃ ṣaḍgavaṃ jīvitārthināṃ /AP_152.004ab/
carturgavaṃ nṛśaṃsānāṃ dvigavaṃ dharmaghātināṃ //AP_152.004cd/
ṛtāmṛtābhyāṃ jīveta mṛtena pramṛtena vā /AP_152.005ab/
satyānṛtābhyāmapivā na svavṛttyā kadā ca na //AP_152.005cd/

:e ity āgneye mahāpurāṇe gṛhasthavṛttayo nāma vripañcāśadadhikaśatatamo 'dhyāyaḥ ||

% Chapter {153}


:ś atha tripañcāśadadhikaśatatamo 'dhyāyaḥ


brahmacaryāśramadharmaḥ

puṣkara uvāca
dharmamāśramiṇāṃ vakṣye bhuktimuktipradaṃ śṛṇu /AP_153.001ab/
ṣoḍaśartuniśā strīṇāmādyastisrastu garhitāḥ //AP_153.001cd/
vrajedyugmāsu putrārthī karmādhānikamiṣyate /AP_153.002ab/
garbhasya spaṣṭatājñāne savanaṃ spandanāt purā //AP_153.002cd/
ṣaṣṭhe 'ṣṭame vā sīmantaṃ putrīyaṃ nāmabhaṃ śubhaṃ /AP_153.003ab/
acchinnanāḍyāṃ kartavyaṃ jātakarma vicakṣaṇaiḥ //AP_153.003cd/
aśauce tu vyatikrānte nāmakarma vidhīyate /AP_153.004ab/
śarmāntaṃ brāhmasyoktaṃ varmāntaṃ kṣatriyasya tu //AP_153.004cd/
guptadāsātmakaṃ nāma praśastaṃ vaiśyaśūdrayoḥ /AP_153.005ab/
:p 120

śarmāntaṃ brahmaṇasyoktaṃ varmāntaṃ kṣatriyasya ca //AP_153.005cd/
guptadāsātmakaṃ nāma praśastaṃ vaiśyaśūdrayoḥ /AP_153.006ab/
bālaṃ nivedayedbhartre tava putro 'yamityuta //AP_153.006cd/
yathākulantu cūḍākṛd brāhmaṇasyopanāyanaṃ /AP_153.007ab/
garbhāṣṭame 'ṣṭame vābde garbhādekādaśe nṛpe //AP_153.007cd/
garbhāttu dvādaśe vaiśye ṣoḍaśābdādito na hi /AP_153.008ab/
muñjānāṃ valkalānāntu kramānmaujjyāḥ prakīrtitāḥ //AP_153.008cd/
mārgavaiyādhravāstāni carmāṇi vratacāriṇāṃ /AP_153.009ab/
parṇapippalavilvānāṃ kramāddaṇḍāḥ prakīrtitāḥ //AP_153.009cd/
keśadeśalalāṭāsyatulyāḥ proktāḥ krameṇa tu /AP_153.010ab/
avakrāḥ satvacaḥ sarve nāvipluṣṭāstu daṇḍakāḥ //AP_153.010cd/
vāsopavīte kārpāsakṣaumorṇānāṃ yathākramaṃ /AP_153.011ab/
ādimadhyāvasāneṣu bhavacchabdopalakṣitaṃ //AP_153.011cd/
prathamaṃ tatra bhhikṣeta yatra bhikṣā dhruvaṃ bhavet /AP_153.012ab/
strīṇāmamantratastāni vivāhastu samantrakaḥ //AP_153.012cd/
upanīya guruḥ śiṣyaṃ sikṣayecchaucamāditaḥ /AP_153.013ab/
ācāramagnikāryaṃ ca sandhyopāsanameva ca //AP_153.013cd/
āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ /AP_153.014ab/
śriyaṃ pratyaṅmukhī bhuṅkte ṛtaṃ bhuṅkte udaṅmukhaḥ //AP_153.014cd/
sāyaṃ prātaś ca juhuyān nāmedhyaṃ vyastahastakaṃ /AP_153.015ab/
madhu māṃsa janaiḥ sārdhaṃ gītaṃ nṛtyañca vai tyajet(1) //AP_153.015cd/

:n

1 nṛtyañca varjayediti kha.. , ga.. , gha.. , ṅa.. , cha.. , ña.. , ṭa.. ca / sāyaṃ prātaścetyādiḥ, nṛtyañca vai tyajedityantaḥ pāṭhaḥ ja.. pustake nāsti
:p 121

hiṃsāmparāpavādaṃ ca aślīlaṃ ca viśeṣataḥ /AP_153.016ab/
daṇḍādi dhārayennaṣṭamapsu kṣiptvānyadhāraṇaṃ //AP_153.016cd/
vedasvīkaraṇaṃ kṛtvā srāyādvai dattadakṣiṇaḥ /AP_153.017ab/
17cd /. naiṣṭhiko brahmacārī vā dehāntaṃ nivasedgurau //AP_153.0

:e ity āgneye mahāpurāṇe brahmacaryāśramo nāma tripañcāśadadhikaśatatamo 'dhyāyaḥ ||

% Chapter {154}


:ś atha catuḥpañcāśadadhikaśatatamo 'dhyāyaḥ


vivāhaḥ

puṣkara uvāca
vipraś catasro vindeta bhāryāstisrastu bhūmipaḥ /AP_154.001ab/
dve ca vaiśyo yathākāmaṃ bhāryaikāmapi cāntyajaḥ //AP_154.001cd/
dharmakāryāṇi sarvāṇi na kāryāṇyasavarṇayā /AP_154.002ab/
pāṇirgrāhyaḥ savarṇāsu gṛhṇīyāt ksatriyā śaraṃ //AP_154.002cd/
vaiśyā pratīdamādadyāddaśāṃ vai cāntyajā tathā /AP_154.003ab/
sakṛt kanyā pradātavyā haraṃstāṃ cauradaṇḍabhāk //AP_154.003cd/
apatyavikrayāsakte niṣkṛtir na vidhīyate /AP_154.004ab/
kanyādānaṃ śacīyogo(1) vivāho 'tha caturthikā //AP_154.004cd/

:n

1 satīyoga iti kha.. , cha.. ca
:p 122

vivāhametat kathitaṃ nāmakarmacatuṣṭayaṃ /AP_154.005ab/
naṣṭe mṛte pravrajite klīve ca patite patau //AP_154.005cd/
pañcasvāpatsu nārīṇāṃ patiranyo vidhīyate /AP_154.006ab/
mṛte tu devare deyāt tadabhāve yathecchayā //AP_154.006cd/
pūrvātritayamāgneyaṃ vāyavyaṃ cottarātrayaṃ /AP_154.007ab/
rohiṇau ceti caraṇe bhagaṇaḥ śasyate sadā //AP_154.007cd/
naikagotrāntu varayennaikārṣeyāñca bhārgava /AP_154.008ab/
pitṛtaḥ saptamādūrdhvaṃ mātṛtaḥ pañcamāttathā //AP_154.008cd/
āhūya dānaṃ brāhmaḥ syāt kulaśīlayutāya tu /AP_154.009ab/
puruṣāṃstārayettajjo nityaṃ kanyapradānataḥ //AP_154.009cd/
tathā gomithunādānādvivāhastvārṣa ucyate /AP_154.010ab/
prārthitā dīyate yasya prājāpatyaḥ sa dharmakṛt //AP_154.010cd/
śulkena cāsuro mando gāndharvo varaṇānmithaḥ /AP_154.011ab/
rākṣaso yuddhaharaṇāt paiśācaḥ kanyakācchalāt //AP_154.011cd/
vaivāhike 'hni(1) kurvīta kumbhakāramṛdā śucīṃ /AP_154.012ab/
jalāśaye tu tāṃ pūjya vādyādyaiḥ(2) strīṃ gṛhatrayet //AP_154.012cd/
praśupte keśave naiva vivāhaḥ kārya eva hi /AP_154.013ab/
poṣe caitre kujadine riktāviṣṭitatho na ca //AP_154.013cd/
na śukrajīve 'stamite na śaśāṅke grahārdite /AP_154.014ab/
arkārkabhaumayukte bhe vyatīpātahate na hi //AP_154.014cd/
somyaṃ pitryañca vāyavyaṃ sāvitraṃ rohiṇī tathā /AP_154.015ab/

:n

1 vaivāhikebde iti gha.. , ṅa.. , ña.. , ṭa.. ca

2 vādyaughair iti ga.. , gha.. , ña.. ca
:p 123

uttarātritayaṃ mūlaṃ maitraṃ pauṣṇaṃ vivāhabhaṃ //AP_154.015cd/
mānuṣākhyas tathā lagno mānuṣākhyāṃśakaḥ śubhaḥ /AP_154.016ab/
tṛtīye ca tathā ṣaṣṭhe daśamaikādaśe 'ṣṭame //AP_154.016cd/
arkārkicandatanayāḥ praśastā na kujo 'ṣṭamaḥ /AP_154.017ab/
saptāntyāṣṭamavargeṣu śeṣāḥ śastā grahottamāḥ //AP_154.017cd/
teṣāmapi tathā madhyāt ṣaṣṭhaḥ śukro na śasyate /AP_154.018ab/
vaivāhike bhe kartavyā tathaiva ca caturthikā //AP_154.018cd/
na dātavyā grahāstatra caturādyāstathaikagāḥ /AP_154.019ab/
parvavarjaṃ striyaṃ gacchet satyā dattā sadā ratiḥ //AP_154.019cd/

:e ity āgneye mahāpurāṇe vivāho nāma satuḥpañcāśadadhikaśatatamo 'dhyāyaḥ ||

% Chapter {155}


:ś atha pañcapañcāśadadhikaśatatamo 'dhyāyaḥ


ācāraḥ

puṣkara uvāca
brāhme muhūrte cotthāya viṣṇvādīn daivatān smaret /AP_155.001ab/
ubhe mūtrapurīṣe tu divā kuryādudaṅmukhaḥ //AP_155.001cd/
rātau ca dakṣiṇe kuryādubhe sandhye yathā divā /AP_155.002ab/
na mārgādau jale vīpyāṃ satṛṇāyāṃ sadācaret //AP_155.002cd/
:p 124

śaucaṃ kṛtvā mṛdācamya bhakṣayeddantadhāvanaṃ /AP_155.003ab/
nityaṃ naimittikaṃ kāmyaṃ kriyāṅgaṃ malakarṣaṇaṃ //AP_155.003cd/
kriyāsnānaṃ tathā ṣaṣṭhaṃ ṣoḍhāsnānaṃ prakīrtitaṃ /AP_155.004ab/
asnātasyāphalaṃ karma prātaḥsnānaṃ carettataḥ //AP_155.004cd/
bhūmiṣṭhamuddhṛtāt puṇyaṃ tataḥ prasravaṇodakaṃ /AP_155.005ab/
tato 'pi sārasaṃ puṇyaṃ tasmānnādeyamucyate //AP_155.005cd/
tīrthatoyaṃ tataḥ puṇyaṃ gāṅgaṃ puṇyantu sarvataḥ /AP_155.006ab/
saṃśodhitamalaḥ pūrvaṃ nimagnaś ca jalāśaye //AP_155.006cd/
upaspṛśya tataḥ kuryādambhasaḥ parimārjanaṃ /AP_155.007ab/
hiraṇyavarṇāstisṛbhiḥ śanno devīti cāpyatha //AP_155.007cd/
āpohiṣṭheti tisṛbhiridamāpastathaiva ca /AP_155.008ab/
tato jalāśaye magnaḥ kuryādantarjalaṃ japaṃ //AP_155.008cd/
tatrāghamarṣaṇaṃ sūktaṃ drupadāṃ vā tathā japet /AP_155.009ab/
yuñjate mana ity evaṃ sūktaṃ sūktaṃ vāpyatha pauruṣaṃ //AP_155.009cd/
gāyatrīṃ tu viśeṣeṇa aghamarṣaṇasūktake /AP_155.010ab/
devatā bhāvavṛttastu ṛṣiś caivāghamarṣaṇaḥ //AP_155.010cd/
chandaścānuṣṭubhaṃ tasya bhāvavṛtto hariḥ smṛtaḥ /AP_155.011ab/
āpīḍamānaḥ śāṭīṃ tu devatāpitṛtarpaṇaṃ(1) //AP_155.011cd/
pauruṣeṇa tu sūktena dadeccaivodakāñjaliṃ /AP_155.012ab/
tato 'gnihavanaṃ(2) kuryāddānaṃ datvā(3) tu śaktitaḥ //AP_155.012cd/

:n

1 tatrāghamarṣaṇamityādiḥ devatāpitṛtarpaṇamityantaḥ pāṭhaḥ jha.. pustake nāsti

2 tato 'gniharaṇamiti ṅa.. , cha.. ca

3 dīpaṃ datveti jha..
:p 125

tataḥ samabhigaccheta yogākṣemārthamīśvaraṃ /AP_155.013ab/
āsanaṃ śayanaṃ yānaṃ jāyāpatyaṅkamaṇḍaluḥ //AP_155.013cd/
ātmanaḥ śuciretāni pareṣāṃ na śucirbhavet /AP_155.014ab/
bhārākrāntasya gurviṇyāḥ panthā deyo guruṣvapi //AP_155.014cd/
na paśyeccārkamudyantannāstaṃ yāntaṃ na cāmbhasi /AP_155.015ab/
nekṣennagnāṃ striyaṃ kūpaṃ śūnāsthānamaghaughinaṃ //AP_155.015cd/
kārpāsāthi tayā bhasma nākrāmed yacca kutsitaṃ /AP_155.016ab/
antaḥpuraṃ vittigṛhaṃ paradautyaṃ brajenna hi(1) //AP_155.016cd/
nārohedviṣamānnāvanna vṛkṣaṃ na ca parvataṃ /AP_155.017ab/
arthāyatanaśāstreṣu tathaiva syāt kutūhalī //AP_155.017cd/
loṣṭamardo tṛṇacchedī nakhakhādī vinaśyati /AP_155.018ab/
mukhādivādanaṃ nehed vinā dīpaṃ na rātrigaḥ(2) //AP_155.018cd/
nādvāreṇa viśedveśma na ca vaktraṃ virāgayet /AP_155.019ab/
kathābhaṅgaṃ na kurvīta na ca vāsoviparyayaṃ //AP_155.019cd/
bhadraṃ bhadramiti brūyānnāniṣṭaṃ kīrtayet kvacit /AP_155.020ab/
pālāśamāsanaṃ varjyaṃ devādicchāyayā(3) vrajet //AP_155.020cd/
na madhye pūjyayoryāyāt nocchiṣṭastārakādidṛk /AP_155.021ab/
nadyānnānyāṃ nadīṃ brūyānna kaṇḍūyed dvihastakaṃ //AP_155.021cd/
asantarpya pitṝn devānnadīpārañca na vrajet /AP_155.022ab/
malādiprakṣipennāpsu(4) na nagnaḥ snānamācaret //AP_155.022cd/

:n

1 parabhṛto bhavenna hi iti jha..

2 loṣṭamaddītyādiḥ, na rātriga ity antaḥ pāṭhaḥ, ga.pustake nāsti

3 devādricchāyayeti kha.. , cha.. , ga.. ca

4 malādikṣepayennāpsu iti kha.. , ṭa.. ca
:p 126

tataḥ samabhigaccheta yogakṣemārthamīśvaraṃ /AP_155.023ab/
srajannātmanāppanayet kharādikarajastyajet //AP_155.023cd/
hīnānnāvahaset gacchennādeśe niyasecca taiḥ /AP_155.024ab/
vaidyarājanadīhīne mlecchastrībahunāyake //AP_155.024cd/
rajasvalādipatitair na bhāṣeta keśavaṃ smaret /AP_155.025ab/
nāsaṃvṛtamukhaḥ kuryāddhāsaṃ(1) jṛmbhāṃ tathā kṣutaṃ //AP_155.025cd/
prabhorapyavamanaṃ khadgopayedvacanaṃ budhaḥ /AP_155.026ab/
indriyāṇāṃ nānukūlī vedarodhaṃ na kārayet //AP_155.026cd/
nopekṣitavyo vyādhiḥ syādripuralpo 'pi(2) bhārgava /AP_155.027ab/
rathyātigaḥ sadācāmet(3) vibhṛyānnāgnivāriṇī //AP_155.027cd/
na huṅkuryācchivaṃ pūjyaṃ pādaṃ pādena nākramet /AP_155.028ab/
pratyakṣaṃ vā parokṣaṃ vā kasya cinnāpriyaṃ vadet //AP_155.028cd/
vedaśāstranarendrarṣidevanindāṃ vivarjayet /AP_155.029ab/
strīṇāmīrṣā(4) na kartavyā triśvāsantāsu varjayet //AP_155.029cd/
dharmaśrutiṃ devaratiṃ(5) kuryāddharmādi nityaśaḥ(6) /AP_155.030ab/
somasya pūjāṃ janmarkṣe vipradevādipūjanaṃ //AP_155.030cd/

:n

1 kuryāddhāsyamiti kha.. ,ṭa.. ca

2 ripurvatsopi iti ṅa..

3 samācāmediti cha..

4 strīṇāmiccheti ka..

5 devanatimiti ga.. , gha.. , ṅa.. , ña.. , ṭa.. ca / vedanatimiti kha.. ,cha.. ca

6 bhadraṃ bhadramiti brūyādityādiḥ, kuryāddharmādi nityaśa ity antaḥ pāṭhaḥ jha.. pustake nāsti
:p 127

ṣaṣṭhīcaturdaśyaṣṭamyāmabhyaṅgaṃ varjayettathā /AP_155.031ab/
dūrādgṛhān mūtraviṣṭhe nottamaivairamācaret //AP_155.031cd/

:e ity āgneye mahāpurāṇe ācārādhyāyo nāma pañcapañcāśadadhikaśatatamo 'dhyāyaḥ ||

% Chapter {156}


:ś atha ṣaṭpañcāśadadhikaśatatamo 'dhyāyaḥ


dravyacuddhiḥ

puṣkara uvāca
dravyaśuddhiṃ pravakṣyāmi punaḥpākena mṛṇmayaṃ /AP_156.001ab/
śuddhyen mūtrapurīṣādyaiḥ spṛṣṭāmraṃ suvarṇakaṃ //AP_156.001cd/
āvartitañcānyathā tu vāriṇāmllena tāmrakaṃ /AP_156.002ab/
kṣāreṇa kāṃsyalohānāṃ muktādeḥ kṣālanena tu //AP_156.002cd/
abjānāṃ(1) caiva bhāṇḍānāṃ sarvasyāśmamayasya ca /AP_156.003ab/
śākarajjumūlaphalavaidalānāṃ tathaiva ca //AP_156.003cd/
mārjanādyajñapātrāṇāṃ pāṇinā yajñakarmaṇi /AP_156.004ab/
uṣṇāmbunā sasnehānāṃ śuddhiḥ sammārjanādgṛhe //AP_156.004cd/

:n

1 duṣṭānāmiti ṭa..
:p 128

śodhanānmrakṣaṇādvastre(1) mṛttikādbhirviśodhanaṃ /AP_156.005ab/
bahuvastre prokṣaṇācca dāravāṇāñca takṣaṇāt //AP_156.005cd/
prokṣaṇāt saṃhatānāntu dravāṇāñca tathotplavāt /AP_156.006ab/
śayanāsanayānānāṃ śūrpasya śakaṭasya ca //AP_156.006cd/
śuddhiḥ samprokṣaṇāj jñeyā palālendhanayos tathā /AP_156.007ab/
śuddhārthakānāṅkalkena śṛṅgadantamayasya ca //AP_156.007cd/
gobālaiḥ palapātrāṇāmasthnāṃ syācchṛṅgavattathā /AP_156.008ab/
niryāsānāṃ guḍānāñca lavaṇānāṃ ca śoṣaṇāt //AP_156.008cd/
kuśumbhakusumānāñca ūrṇākārpāsayos tathā /AP_156.009ab/
śuddhannadīgataṃ toyaṃ puṇyantadvat prasāritaṃ //AP_156.009cd/
mukhavarjañca gauḥ śuddhā śuddhamaśvājayormukhaṃ /AP_156.010ab/
nārīṇāñcaiva vatsānāṃ śakunīnāṃ śuno mukhaṃ //AP_156.010cd/
mukhaiḥ prasravaṇe vṛtte mṛgayāyāṃ sadā śuci /AP_156.011ab/
bhuktvā kṣutvā tathā suptvā pītvā cāmbho vigāhya ca //AP_156.011cd/
rathyāmākramya cācāmedvāso viparidhāya ca /AP_156.012ab/
mārjāraś caṅkramācchuddhaś caturythe 'hni rajasvalā //AP_156.012cd/
snātā strī pañcame yogyā daive pitrye ca karmaṇi /AP_156.013ab/
pañcāpāne daśaikasminnubhayoḥ sapta mṛttikāḥ //AP_156.013cd/
ekāṃ liṅge mṛdaṃ dadyāt karayostridvimṛttikāḥ /AP_156.014ab/
brahmacārivanasthānāṃ yatīnāñca caturguṇaṃ //AP_156.014cd/
śrīphalair aṃśupaṭṭānāṃ kṣaumāṇāṅgaurasarṣapaiḥ /AP_156.015ab/

:n

1 śodhanābhyukṣaṇādvastre iti gha.. , ṅa.. ca
:p 129

śuddhiḥ paryukṣya toyena mṛgalomnāṃ prakīrtitā //AP_156.015cd/
puṣpāṇāñca phalānāñca prokṣaṇājjalato 'khilaṃ /AP_156.016ab/

:e ity āgneye mahāpurāṇe dravyaśuddhirnāma ṣaṭpañcāśadadhikaśatatamo 'dhyāyaḥ ||

% Chapter {157}


:ś atha saptapañcāśadadhikaśatatamo 'dhyāyaḥ


śāvāśaucādiḥ

puṣkara uvāca
pretaśuddhiṃ pravakṣyāmi sūtikāśudhhimeva ca /AP_157.001ab/
daśāhaṃ śāvamāśaucaṃ sapiṇdeṣu vidhīyate //AP_157.001cd/
janane ca tathā śuddhirbrāhmaṇānāṃ bhṛgūttama /AP_157.002ab/
dvādaśāhena rājanyaḥ pakṣādvaiśyo 'tha māsataḥ //AP_157.002cd/
śūdro 'nulomato dāse svāmitulyantvaśaucakaṃ /AP_157.003ab/
ṣaṭbhistribhirathaikena kṣatraviṭśūdrayoniṣu //AP_157.003cd/
brāhmaṇaḥ śuddhimāpnoti kṣatriyastu tathaiva ca /AP_157.004ab/
viṭśūdrayoneḥ śuddhiḥ syāt kramāt paraśurāmaka //AP_157.004cd/
ṣaḍrātreṇa trirātreṇa ṣaḍbhiḥ śūdre tathā viśaḥ /AP_157.005ab/
:p 130

ādantajananāt sadya ācūḍānnaiśikī śrutiḥ(1) //AP_157.005cd/
trirātramāvratādeśāddaśarātramataḥ paraṃ /AP_157.006ab/
ūnatraivārṣike śūdre pañcāhācchuddhiriṣyate //AP_157.006cd/
dvādaśāhene śuddhiḥ syādatīte vatsaratraye /AP_157.007ab/
gataiḥ saṃvatsaraiḥ ṣaḍbhiḥ śuddhirmāsena kīrtitā //AP_157.007cd/
strīṇāmakṛtacūḍānāṃ viśuddhir naiśikī smṛtā /AP_157.008ab/
tathā ca kṛtacuḍānāṃ tryahācchuddhyanti bāndhavāḥ //AP_157.008cd/
vivāhitāsu nāśaucaṃ pitṛpakṣe vidhīyate /AP_157.009ab/
piturgṛhe prasūtānāṃ viśuddhir naiśikī smṛtā //AP_157.009cd/
sūtikā daśarātreṇa śuddhimāpnoti nānyathā /AP_157.010ab/
vivāhitā hi cet kanyā mriyate pitṛveśmani //AP_157.010cd/
tasyāstrirātrācchuddhyanti bāndhavā nātra saṃśayaḥ /AP_157.011ab/
samānaṃ labdhaśaucantu prathamena samāpayet //AP_157.011cd/
asamānaṃ dvitīyena dharmarājavaco yathā /AP_157.012ab/
deśāntarasthaḥ śrutvā tu kulyāṇāṃ maraṇodbhavau //AP_157.012cd/
yaccheṣaṃ daśarātrasya tāvadevaśucirbhavet /AP_157.013ab/
atīte daśarātre tu trirātramaśucirbhavet //AP_157.013cd/
tathā saṃvatsare 'tīte snāta eva viśuddhyati /AP_157.014ab/
mātāmahe tathātīte ācārye ca tathā mṛte //AP_157.014cd/
rātribhirmāsatulyābhirgarbhasrāve viśodhanaṃ /AP_157.015ab/
sapiṇde brāhmaṇe varṇāḥ sarva evāviśeṣataḥ //AP_157.015cd/

:n

1 ācaḍānnaiśikī tatheti ṭa..
:p 131

daśarātreṇa śuddhyanti dvādaśāhena bhūmipaḥ /AP_157.016ab/
vaiśyāḥ pañcadaśāhena śūdrā māsena bhārgava //AP_157.016cd/
ucchiṣṭasannidhāvekaṃ tathā piṇḍaṃ nivedayet /AP_157.017ab/
kīrtayecca tathā tasya namagotre samāhitaḥ //AP_157.017cd/
bhuktavatsu dvijendreṣu pūjiteṣu dhanena ca(1) /AP_157.018ab/
visṛṣṭākṣatatoyeṣu gotranāmānukīrtanaiḥ //AP_157.018cd/
caturaṅgulavistāraṃ tatkhātantāvadantaraṃ /AP_157.019ab/
vitastidīrghaṃ kartavyaṃ vikarṣūṇāṃ tathā trayaṃ //AP_157.019cd/
vikarṣūṇāṃ samīpe ca jvālayej jvalanatrayaṃ /AP_157.020ab/
somāya vahnaye rāma yamāya ca samāsataḥ //AP_157.020cd/
juhuyādāhutīḥ samyak sarvatraiva catustrayaḥ /AP_157.021ab/
piṇḍanirvapaṇaṃ kuryāt prāgvadeva pṛthak pṛthak //AP_157.021cd/
annena dadhnā madhunā tathā māṃsena pūrayet /AP_157.022ab/
madhye cedadhimāsaḥ syāt kuryādabhyadhikantu tat //AP_157.022cd/
athavā dvādaśāhena sarvametat samāpayet /AP_157.023ab/
saṃvatsarasya madhye ca yadi syādadhimāsakaḥ //AP_157.023cd/
tadā dvādaśake śrāddhe kāryaṃ tadadhikaṃ bhavet /AP_157.024ab/
saṃvatsare samāpte tu śrāddhaṃ śrāddhavadācaret //AP_157.024cd/
pretāya tata ūrdhavaṃ ca tasyaiva puruṣatraye /AP_157.025ab/
piṇḍān vinirvapettadvaccaturastu samāhitaḥ //AP_157.025cd/
sampūjya datvā pṛthivī samānā iti cāpyatha /AP_157.026ab/

:n

1 dhaneṣu ceti ka.. , kha.. , gha.. , ṅa.. , cha.. , ja.. , ña.. ca
:p 132

yojayet pretapiṇḍaṃ tu piṇḍeṣvanyeṣu bhārgava //AP_157.026cd/
pretapātraṃ ca pātreṣu tathaiva viniyojayet /AP_157.027ab/
pṛthak pṛthak prakartavyaṃ karmaitat karmapātrake //AP_157.027cd/
mantravarjamidaṃ karma śūdrasya tu vidhīyate /AP_157.028ab/
sapiṇḍīkaraṇaṃ strīṇāṃ kāryamevaṃ tadā bhavet(1) //AP_157.028cd/
śrāddhaṃ kuryācca pratyabdaṃ prete kumbhānnamabdakaṃ /AP_157.029ab/
gaṅgāyāḥ sikatā dhārā yathā varṣati vāsave //AP_157.029cd/
śakyā gaṇayituṃ loke natvatītāḥ pitāmahāḥ /AP_157.030ab/
kāle satatage sthairyaṃ nāsti tasmāt kriyāṃ caret //AP_157.030cd/
devatve yātanāsthāne pretaḥ śrāddhaṃ kṛtaṃ labhet /AP_157.031ab/
nopakuryānnaraḥ śocan pretasyātmana eva vā //AP_157.031cd/
bhṛgvagnipāśakāmbhobhirmṛtānāmātmaghātināṃ /AP_157.032ab/
patitānāṃ ca nāśaucaṃ vidyucchastrahatāś ca ye //AP_157.032cd/
yatibratibrahmacārinṛpakārukadīkṣitāḥ /AP_157.033ab/
rājājñākāriṇo(2) ye ca snāyādvai pretagāmyapi //AP_157.033cd/
maithune kaṭadhūme ca sadyaḥ snānaṃ vidhīyate /AP_157.034ab/
dvijaṃ na nirharet(3) pretaṃ śūdreṇa tu kathañcana //AP_157.034cd/
na ca śūdraṃ dvijenāpi tayordoṣo hi jāyate(4) /AP_157.035ab/
anāthaviprapretasya vahanāt svaragalokabhāk //AP_157.035cd/

:n

1 kāryameva tathā bhavediti cha.. , ṅa.. , ña.. ca / kāryametattathā bhavediti jha..

2 rājājñākārakā iti ṭa..

3 na nirdahediti kha..

4 tayordoṣo 'bhijāyate iti ṅa..
:p 133

saṅgrāme jayamāpnoti prete 'nāthe ca kāṣṭhadaḥ /AP_157.036ab/
saṅkalpya bāndhavaṃ pretamapasavyena tāṃ citiṃ //AP_157.036cd/
parikramya tataḥ snānaṃ kuryuḥ sarve savāsasaḥ /AP_157.037ab/
pretāya ca tathā dadyustrīṃstrīṃś caivodakāñjalīn //AP_157.037cd/
dvāryaśmani padaṃ datvā praviśeyus tathā gṛhaṃ /AP_157.038ab/
akṣatānnikṣipedvahnau nimbapatraṃ vidaśya ca //AP_157.038cd/
pṛthak śayīran bhūmau ca krītalabdhāśano bhavet /AP_157.039ab/
ekaḥ piṇdo daśāhe tu śmaśrukarmakaraḥ śuciḥ //AP_157.039cd/
siddhārthakaistilair vidvān majjedvāsoparaṃ dadhat(1) /AP_157.040ab/
ajātadante tanaye śiśau garbhasrute tathā //AP_157.040cd/
kāryo naivāgnisaṃskāro naiva cāsyodakakriyā /AP_157.041ab/
caturthe ca dinekāryas tathāsthnāṃ caiva sañcayaḥ //AP_157.041cd/
asthisañcayanādūrdhvamaṅgasparśo vidhīyate //42//AP_157.042ab/

:e ity āgneye mahāpurāṇe śāvāśaucaṃ nāma saptapañcāśadādhikaśatatamo 'dhyāyaḥ ||

% Chapter {158}


:ś athāṣṭapañcāśadadhikaśatatamo 'dhyāyaḥ


srāvādyaśaucaṃ

puṣkara uvāca
srāvāśaucaṃ pravakṣyāmi manvādimunisammataṃ /AP_158.001ab/

:n

1 siddhārthakaistilair viprān yajadvāso 'paraṃ dadhaditi gha.. , ṅa.. , ña.. ca / siddhārthastilair vidvān snāyādvāso 'paraṃ dadhaditi ga.. , ṭa.. ca
:p 134

rātribhirmāsatulyābhirgarbhasrāve tryaheṇa yā //AP_158.001cd/
cāturmāsikapātānte daśāhaṃ pañcamāsataḥ /AP_158.002ab/
rājanye ca catūrātraṃ vaiśye pañcāhameva ca //AP_158.002cd/
aṣṭāhena tu śūdrasya dvādaśāhādataḥ paraṃ /AP_158.003ab/
strīṇāṃ viśuddhiruditā(1) snānamātreṇa vai pituḥ //AP_158.003cd/
na snānaṃ hi sapiṇḍe syāttrirātraṃ saptamāṣṭayoḥ /AP_158.004ab/
sadyaḥ śaucaṃ sapiṇḍānāmādantajananāttathā //AP_158.004cd/
ācūḍādekarātraṃ syādāvratācca trirātrakaṃ /AP_158.005ab/
daśarātraṃ bhavedasmānmātāpitrostrirātrakaṃ //AP_158.005cd/
ajātadante tu mṛte kṛtacūḍe 'rbhake tathā /AP_158.006ab/
prete nyūne tribhirvarṣair mṛte śuddhistu naiśilkī //AP_158.006cd/
dvyaheṇa kṣatriye śuddhistribhirvaiśye mṛte tathā /AP_158.007ab/
śuddhiḥ śūdre pañcabhiḥ syāt prāgvivāhad dviṣaṭtvahaḥ(2) //AP_158.007cd/
yatra trirātraṃ viprāṇāmaśaucaṃ sampradṛśyate /AP_158.008ab/
tatra śūdre dvādaśāhaḥ ṣaṇṇava kṣatravaiśayyoḥ //AP_158.008cd/
dvyabde naivāgnisaṃskāro mṛte tannikhaned bhuvi /AP_158.009ab/
na codakakriyā tasya nāmni cāpi kṛte sati //AP_158.009cd/
jātadantasya vā kāryā syādupanayanāddaśa /AP_158.010ab/
ekāhācchuddhyate vipro yo 'gnivedasamanvitaḥ //AP_158.010cd/
hīne hīnatare caiva tryahaś caturahas tathā /AP_158.011ab/
pañcāhenāgnihīnastu daśāhādbrāhmaṇavruvaḥ //AP_158.011cd/

:n

1 viśuddhiḥ kathiteti gha.. , ṅa.. , ña.. ca

2 dviṣaṭkakamiti ṭa..
:p 135

kṣatriyo navasaptāhacchuddhyedvipro guṇair yutaḥ /AP_158.012ab/
daśāhāt saguṇo vaiśyo viṃśāhācchūdra eva ca //AP_158.012cd/
daśāhācchuddhyate vipro dvādaśāhena bhūmipaḥ /AP_158.013ab/
vaiśyaḥ pañcadaśāhena śūdro māsena śuddhyati //AP_158.013cd/
guṇotkarṣe daśāhāptau tryahamekāhakaṃ tryahe /AP_158.014ab/
ekāhāptau sadyaḥ śaucaṃ sarvatraivaṃ samūhayet //AP_158.014cd/
dāsāntevāsibhṛtakāḥ śiṣyāś caivātra vāsinaḥ /AP_158.015ab/
svāmitulyamaśaucaṃ syānmṛte pṛthak pṛthagbhavet //AP_158.015cd/
maraṇādeva kartavyaṃ saṃyogo yasya nāgnibhiḥ /AP_158.016ab/
dāhādūrdhvamaśaucaṃ syādyasya vaitāniko vidhiḥ //AP_158.016cd/
sarveṣāmeva varṇānāntribhāgāt sparśanambhavet /AP_158.017ab/
tricatuḥpañcadaśabhiḥ spṛśyavarṇāḥ krameṇa tu //AP_158.017cd/
caturthe pañcame caiva saptame navame tathā /AP_158.018ab/
asthisañcayanaṃ kāryaṃ varṇānāmanupūrvaśaḥ //AP_158.018cd/
ahastvadattakanyāsu pradattāsu tryahaṃ bhavet /AP_158.019ab/
pakṣiṇī saṃskṛtāsveva svasrādiṣu vidhīyate //AP_158.019cd/
pitṛgotraṃ kumārīṇāṃ vyūḍhānāṃ bhartṛgotratā /AP_158.020ab/
jalapradānaṃ pitre ca udvāhe cobhayatra tu //AP_158.020cd/
daśāhopari pitroś ca duhiturmaraṇe tryahaṃ /AP_158.021ab/
sadyaḥ śaucaṃ sapiṇḍānāṃ pūrvaṃ cūḍākṛterdvija //AP_158.021cd/
ekāhato hy āvivihādūrdhvaṃ hastodakāt tryahaṃ /AP_158.022ab/
pakṣiṇī bhrātṛputrasya sapiṇḍānāṃ ca sadyataḥ //AP_158.022cd/
daśāhācchuddhyate vipro janmahānau svayoniṣu /AP_158.023ab/
:p 136

ṣadbhistribhirahaikena kṣatraviṭśūdrayoniṣu //AP_158.023cd/
etajjñeyaṃ sapiṇḍānāṃ vakṣye cānaurasādiṣu /AP_158.024ab/
anauraseṣu putreṣu bhāryāsvanyagatāsu ca //AP_158.024cd/
parapūrvāsu ca strīṣu trirātrācchuddhiriṣyate /AP_158.025ab/
vṛthāsaṅkarajātānāṃ pravrajyāsu ca tiṣṭhatāṃ //AP_158.025cd/
ātmanastyāgināñcaiva nivartetodakakriyā /AP_158.026ab/
mātraikayā dvipitarau bhratarāvanyagāminau //AP_158.026cd/
ekāhaḥ sūtake tatra mṛtake tu dvyaho bhavet(1) /AP_158.027ab/
sapiṇḍānāmaśaucaṃ hi samānodakatāṃ vade //AP_158.027cd/
bāle deśāntarasthe ca pṛthakpiṇḍe ca saṃsthite /AP_158.028ab/
savāsā jalamāplutya sadya eva viśuddhyati //AP_158.028cd/
daśāhena sapiṇḍāstu śuddhyanti pretasūtake /AP_158.029ab/
trirātreṇa sukulyāstu snānāt(2) śuddhyanti gotriṇaḥ //AP_158.029cd/
sapiṇḍatā tu puruṣe saptame vinivartate /AP_158.030ab/
samānodakabhāvastu nivartetācaturdaśāt //AP_158.030cd/
janmanāmasmṛte vaitat tatparaṃ gotramucyate /AP_158.031ab/
vigatantu videśasthaṃ śṛṇuyādyo hy anirdaśaṃ //AP_158.031cd/
yaccheṣaṃ daśarātrasya tāvadevāśucirbhavet /AP_158.032ab/
atikrānte daśāhe tu trirātramaśucirbhavet //AP_158.032cd/
saṃvatsare vyatīte tu spṛṣṭvaivāpo viśuddhyati /AP_158.033ab/

:n

1 mṛtake tu tryaho bhavediti gha.. , ṅa.. , ña.. ca / matake tu tathā bhavediti jha..

2 snātā iti kha.. , ga.. , gha.. , ṅa.. , cha.. , ja.. ca
:p 137

mātule pakṣiṇo rātriḥ śiṣyatvigbāndhaveṣu ca //AP_158.033cd/
mṛṭe jāmātari prete daihitre bhaginīsute(1) /AP_158.034ab/
śyālake tatsute caiva snānamātraṃ vidhīyate //AP_158.034cd/
mātāmahyāṃ tathācārye mṛte mātāmahe tryahaṃ /AP_158.035ab/
durbhikṣe rāṣṭrasampāte āgatāyāṃ tathāpadi //AP_158.035cd/
upasargamṛtānāñca dāhe brahmavidāntathā /AP_158.036ab/
satrivrati(2) brahmattārisaṅgrāme deśaviplave //AP_158.036cd/
dāne yajñe vivāhe ca sadyaḥ śaucaṃ vidhīyate /AP_158.037ab/
vipragonṛpahantṝṇāmanuktaṃ cātmaghātināṃ //AP_158.037cd/
asādhyavyādhiyuktasya svādhyāye cākṣamasya ca /AP_158.038ab/
prāyaścittamanujñātamagnitoyapraveśanaṃ //AP_158.038cd/
apamānāttathā(3) krodhāt snehātparibhavādbhayāt /AP_158.039ab/
udbadhya mriyate nārī puruṣo vā kathañcana //AP_158.039cd/
ātmaghātī caikalakṣaṃ vasetsa narake śucau /AP_158.040ab/
vṛddhaḥ śrautasmṛterluptaḥ parityajati yastvasūn //AP_158.040cd/
trirātraṃ tatra śāśaucaṃ dvitīye cāsthisañcayaṃ /AP_158.041ab/
tṛtīye tūdakaṃ kāryaṃ caturthe śrāddhamācaret //AP_158.041cd/
vidyudagnihatānāñca tryahaṃ śuddhiḥ sapiṇḍike(4) /AP_158.042ab/
pāṣaṇḍāśritā bhartṛghnyo nāśaucodakagāḥ striyaḥ //AP_158.042cd/
pitṛmātrādipāte tu ārdravāsā hy upoṣitaḥ /AP_158.043ab/

:n

1 prete, bhaginīsuta ity api iti ṭa..

2 yativratīti ja..

3 apamānādatheti kha.. , ga.. , gha.. , ṅa.. , cha.. , ja.. ca

4 vidyudādihatānāñca tryahācchuddhirvidhīyate iti ṭa..
:p 138

atītebde prakurvīta pretakāryaṃ yathāvidhi //AP_158.043cd/
yaḥ kaścittu haret pretamasapiṇḍaṃ kathañcana /AP_158.044ab/
snātvā scelaḥ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśuddhyati //AP_158.044cd/
yadyannamatti teṣāntu daśāhenaiva śuddhyati /AP_158.045ab/
anadannannamahnyeva na vai tasmin gṛhe vaset //AP_158.045cd/
anāthaṃ vrāhmaṇaṃ pretaṃ ye vahanti dvijātayaḥ /AP_158.046ab/
pade pade yajñaphalaṃ śuddhiḥ syāt snānamātrataḥ //AP_158.046cd/
pretībhūtaṃ dvijaḥ śūdramanugacchaṃstryahācchuciḥ /AP_158.047ab/
mṛtasya bāndhavaiḥ sārdhaṃ kṛtvā ca paridevanaṃ //AP_158.047cd/
varjayettadahorātraṃ dānaśrāddhādi kāmataḥ(1) /AP_158.048ab/
śūdrāyāḥ prasavo gehe śūdrasya maraṇaṃ tathā //AP_158.048cd/
bhāṇḍāni tu parityajya tryahādbhūlepataḥ śuciḥ /AP_158.049ab/
na vipraṃ sveṣu tiṣṭhatsu mṛtaṃ śūdreṇa nāyayet //AP_158.049cd/
nayet pretaṃ snāpitañca pūjitaṃ kusumair dahet /AP_158.050ab/
nagnadehaṃ dahen naiva kiñciddehaṃ parityajet //AP_158.050cd/
gotrajastu gṛhītvā tu citāṃ cāropayettadā /AP_158.051ab/
āhitāgniryathānyāyaṃ dagdhavyastibhiragnibhiḥ //AP_158.051cd/
anāhitāgnirekena laukikenāparas tathā /AP_158.052ab/
asmāt tvamabhijāto 'si tvadayaṃ jāyatāṃ punaḥ //AP_158.052cd/
asau svargāya lokāya sukhāgniṃ pradadetsutaḥ /AP_158.053ab/
sakṛtprasiñcantyudakaṃ nāmagotreṇa bāndhavāḥ //AP_158.053cd/

:n

1 dānaśrāddhādikarma ceti jha..
:p 139

evaṃ mātāmahācāryapretānāñcodakakriyā /AP_158.054ab/
kāmyodakaṃ sakhipretasvasrīyaśvaśrurartvijāṃ //AP_158.054cd/
apo naḥ śośucidayaṃ daśāhañca suto 'rpayet /AP_158.055ab/
brāhmaṇe daśapiṇḍāḥ syuḥ kṣatriye dvādaśa smṛtāḥ //AP_158.055cd/
vaiśye pañcadaśa proktāḥ śūdre triṃśat prakīrtitā /AP_158.056ab/
putro vā putrikānyo vā piṇḍaṃ dadyācca putravat //AP_158.056cd/
vidiśya nimbapatrāṇi niyato dvāri veśmanaḥ /AP_158.057ab/
ācamya cāgnimudakaṃ gomayaṃ gaurasarṣapān //AP_158.057cd/
praviśeyuḥ samālabhya kṛtvāśmani padaṃ śanaiḥ /AP_158.058ab/
akṣaralavaṇānnaḥ syur nirmāṃsā bhūmiśāyinaḥ //AP_158.058cd/
krītalabdhāśanāḥ snātā ādikartā daśāhakṛt /AP_158.059ab/
abhāve brahmacārī tu kuryātpiṇḍodakādikaṃ //AP_158.059cd/
yathedaṃ śāvamāśaucaṃ sapiṇḍeṣu vidhīyate /AP_158.060ab/
jananepyevaṃ syānnipuṇāṃ śuddhimicchatāṃ //AP_158.060cd/
sarveṣāṃ śāvamāśaucaṃ mātāpitroś ca sūtakaṃ /AP_158.061ab/
sūtakaṃ mātureva syādupaspṛśya pitā śuciḥ //AP_158.061cd/
putrajanmadine śrāddhaṃ kartavyamiti niścitaṃ /AP_158.062ab/
tadahastatpradānārthaṃ gohiraṇyādivāsasāṃ //AP_158.062cd/
maraṇaṃ maraṇenaiva sūtakaṃ sūtakena tu /AP_158.063ab/
ubhayorapi yat pūrvaṃ tenāśaucena śuddhyati //AP_158.063cd/
sūtake mṛtakaṃ cetsyān mṛtake tvatha sūtakaṃ /AP_158.064ab/
tatrādhikṛtya mṛtakaṃ śaucaṃ kuryānna sūtakaṃ //AP_158.064cd/
samānaṃ laghvaśaucantu prathamena samāpayet /AP_158.065ab/
:p 140

asamānaṃ dvitīyena dharmarājavaco yathā //AP_158.065cd/
śāvāntaḥ śāva āyāte(1) pūrvāśaucena śuddhyati /AP_158.066ab/
guruṇā laghu bādhyeta laghunā naiva tadguru //AP_158.066cd/
mṛtake sūtake vāpi rātrimadhye 'nyadāpatet /AP_158.067ab/
taccheṣeṇaiva suddhyeran rātriśeṣe dvyahādhikāt //AP_158.067cd/
prabhāte yadyaśaucaṃ syācchuddheraṃś ca tribhirdinaiḥ /AP_158.068ab/
ubhayatra daśāhāni kulasyānnaṃ na bhujyate //AP_158.068cd/
dānādi ninivarteta kulasyānnaṃ na bhujyate /AP_158.069ab/
ajñāte pātakaṃ nādye bhokturekamaho 'nyathā(2) //AP_158.069cd/

:e ity āgneye mahāpurāṇe srāvādyaśaucaṃ nāma aṣṭapañcāśadadhikaśatatamo 'dhyāyaḥ ||

% Chapter {159}


:ś athaikonaṣaṣṭyadhikaśatatamo 'dhyāyaḥ


asaṃskṛtādiśaucaṃ

puṣkara uvāca
saṃskṛtasyāsaṃskṛtasya svargo mokṣo harimmṛteḥ /AP_159.001ab/
asthnāṅgaṅgāmbhasi kṣepāt pretasyābhyudayo bhavet //AP_159.001cd/

:n

1 āpāta iti kha.. , cha.. ca

2 ananepyevamevaṃ syādityādiḥ, bhokturekamahonyathetyantaḥ pāṭhaḥ gha.. , jha.. , ña.. pustakatrayeṣu nāsti
:p 141

gaṅgātoye narasyāsthi yāvattāvaddivi sthatiḥ /AP_159.002ab/
ātmanastyāgināṃ nāsti patitānāṃ tathā kriyā //AP_159.002cd/
teṣāmapi tathā gāṅge toye 'sthnāṃ patanaṃ hitaṃ /AP_159.003ab/
teṣāṃ dattaṃ jalaṃ cānnaṃ gagane tat pralīyate //AP_159.003cd/
anugraheṇa mahatā pretasya patitasya ca /AP_159.004ab/
nārāyaṇabaliḥ kāryastenānugrahamaśnute //AP_159.004cd/
akṣayaḥ puṇḍarīkākṣastatra dattaṃ na naśyati /AP_159.005ab/
patanātrāyate yasmāt tasmāt pātraṃ janārdanaḥ //AP_159.005cd/
patatāṃ bhuktimuktyādiprada eko harirdhruvaṃ /AP_159.006ab/
dṛṣṭvā lokān mriyamāṇān sahāyaṃ dharmamācaret //AP_159.006cd/
mṛto 'pi bāndhavaḥ śakto nānugantuṃ naraṃ mṛtaṃ /AP_159.007ab/
jāyāvarjaṃ hi sarvasya yāmyaḥ panthā vibhidyate(1) //AP_159.007cd/
dharma eko(2) vrajatyenaṃ yatra kvacana gāminaṃ /AP_159.008ab/
śvaḥ kāryamadya kurvīta pūrvāhṇe cāparāhṇikaṃ //AP_159.008cd/
na hi pratīkṣate mṛtyuḥ kṛtaḥ vāsya na vā kṛtaṃ /AP_159.009ab/
kṣetrāpaṇagṛhāsaktamanyatragatamānasaṃ //AP_159.009cd/
vṛkīvīraṇamāsādya mṛtyurādāya gacchati /AP_159.010ab/
na kālasya priyaḥ kaścid dveṣyaścāsya na vidyate //AP_159.010cd/
āyuṣye karmaṇi kṣīṇe prasahya harite janaṃ /AP_159.011ab/
nāprāptakālo mriyate biddhaḥ śaraśatair api //AP_159.011cd/
kuśāgreṇāpi saṃspṛṣṭaḥ prāptakālo na jīvati /AP_159.012ab/

:n

1 panthā vibhajyate iti ga..

2 dharma eveti ja..
:p 142

auṣadhāni(1) na mantrādyāstrāyante mṛtyunānvitaṃ //AP_159.012cd/
vatsavat prākṛtaṃ karma kartāraṃ vindati dhruvaṃ /AP_159.013ab/
avyaktādi vyaktamadhyamavyaktanidhanaṃ jagat //AP_159.013cd/
kaumārādi yathā dehe tathā dehāntarāgamaḥ /AP_159.014ab/
navamanyadyathā vastraṃ gṛhṇātyevaṃ śarīrikaṃ //AP_159.014cd/
dehī nityamabadhyo 'yaṃ yataḥ śokaṃ tatastyajet //15//AP_159.015ab/

:e ity ādyāgneye mahāpurāṇe śaucaṃ nāmaikonaṣṭyadhikataśatatamo 'dhyāyaḥ ||

% Chapter {160}


:ś atha ṣaṣṭyadhikaśatatamo 'dhyāyaḥ


vānaprasthāśramaḥ

puṣkara uvāca
vānaprasthayatīnāñca(2) dharmaṃ vakṣye 'dhunā śṛṇu /AP_160.001ab/
jaṭitvamagnihotritvaṃ bhūśayyājinadhāraṇaṃ //AP_160.001cd/
vane vāsaḥ payomūlanīvāraphalavṛttitā /AP_160.002ab/
pratigrahanivṛttiś ca triḥsnānaṃ brahmacāritā //AP_160.002cd/
devātithīnāṃ pūjā ca dharmo 'yaṃ vanavāsinaḥ /AP_160.003ab/

:n

1 auṣadhādīti ka..

2 yatīnāntu iti ṅa..
:p 143

gṛhī hy apatyāpatyañca dṛṣṭvāraṇyaṃ(1) samāśrayet //AP_160.003cd/
tṛtīyamāyuṣo bhāgamekākī vā sabhāryakaḥ /AP_160.004ab/
grīṣme pañcatapā nityaṃ varṣāsvabhrāvikāśikaḥ //AP_160.004cd/
ārdravāsāś ca hemante tapaścograñcaredbalī(2) /AP_160.005ab/
aparāvṛttimāsthāya vrajeddiśamajihmagaḥ(3) //AP_160.005cd/

:e ity āgneye mahāpurāṇe vānaprasthāśramo nāma ṣaṣṭyadhikaśatatamo 'dhyāyaḥ ||

% Chapter {161}


:ś athaikaṣaṣṭyadhikaśatatamo 'dhyāyaḥ


yatidharmaḥ

puṣkara uvāca
yatirdharmaṃ pravakṣyāmi jñānamokṣādidarśakaṃ /AP_161.001ab/
caturdhamāyuṣo bhāgaṃ prāpya saṅgāt parivarjayet(4) //AP_161.001cd/
yadahni virajeddhīrastadahni(5) ca parivrajet /AP_161.002ab/
prajāpatyāṃ nirūpyeṣṭiṃ sarvadevasadakṣiṇāṃ //AP_161.002cd/
ātmanyagnīn samāropya pravrajedbrāhmaṇo gṛhāt /AP_161.003ab/

:n

1 dṛṣṭvāvaśyamiti ṅa..

2 tapaścograṃ vane carediti ṅa..

3 bhajeddiśamajimhaga iti ṅa..

4 saṅgān parityajediti ṅa..

5 virajedvāpi tadahni iti ṅa..
:p 144

eka eva carennityaṃ grāsamannāthamāśrayet //AP_161.003cd/
upekṣako 'siñcayiko munirjñānasamanvitaḥ /AP_161.004ab/
kapālaṃ vṛkṣamūlañca(1) kucelamasahāyātā //AP_161.004cd/
samatā caiva sarvasminnetanmuktasya(2) lakṣaṇaṃ /AP_161.005ab/
nābhinandena maraṇaṃ nābhinandeta jīvanaṃ(3) //AP_161.005cd/
kālameva pratīkṣeta nideśaṃ bhṛtako yathā /AP_161.006ab/
dṛṣṭipūtaṃ nyasetpādaṃ vastrapūtaṃ jalaṃ pivet //AP_161.006cd/
satyapūtāṃ vadedvācaṃ manaḥpūtaṃ samācaret /AP_161.007ab/
alāvudārupatrāṇi mṛṇmayaṃ vaiṣṇavaṃ yateḥ //AP_161.007cd/
vidhūme nyastamuṣale vyaṅgāre bhuktavajjane /AP_161.008ab/
vṛtte śarāvasampāte bhikṣāṃ nityaṃ yatiś caret //AP_161.008cd/
madhūkaramasaṅkliptaṃ prākpraṇītamayācitaṃ /AP_161.009ab/
tātkālikañcopapannaṃ bhaikṣaṃ pañcavidhaṃ smṛtaṃ //AP_161.009cd/
pāṇipātrī bhavedvāpi pātre pātrāt samācaret /AP_161.010ab/
avekṣeta gatiṃ nṝṇāṃ karmadoṣasamudbhavāṃ //AP_161.010cd/
śuddhabhāvaś caredbharmaṃ yatra tatrāśrame rataḥ /AP_161.011ab/
samaḥ sarveṣu bhūteṣu na liṅgaṃ dharmakāraṇaṃ //AP_161.011cd/
phalaṃ katakavṛkṣasya yadyapyambuprasādakaṃ /AP_161.012ab/
na nāmagrahaṇādeva tasya vāri prasīdati //AP_161.012cd/

:n

1 vṛkṣamūlāni kha.. , gha.. , cha.. , jha.. ca / vṛkṣamūlādi iti ṭa..

2 etacchuddhasyeti ṅa..

3 jīvitamiti kha.. , gha.. , ṅa.. , cha.. , ja.. ca
:p 145

ajihmaḥ paṇḍakaḥ paṅgurandho badhira eva ca /AP_161.013ab/
sadbhiś ca mucyate madbhirajñānāt saṃsṛto dvijaḥ //AP_161.013cd/
ahni rātryāñca yān jantūn hinastyajñānato yatiḥ /AP_161.014ab/
teṣāṃ snātvā viśuddhyarthaṃ prāṇāyāmān ṣaḍācaret(1) //AP_161.014cd/
asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanaṃ /AP_161.015ab/
carmāvanaddhaṃ durgandhaṃ pūrṇaṃ mūtrapurīṣayoḥ //AP_161.015cd/
jarāśokasamāviṣṭaṃ rogāyatanamāturaṃ /AP_161.016ab/
rajasvalamanityañca bhūtāvāsamimantyajet //AP_161.016cd/
dhṛtiḥ kṣamā damo 'steyaṃ(2) śaucamindriyanigrahaḥ /AP_161.017ab/
hrīrvidyā satyamakrodho daśakaṃ dharmalakṣaṇaṃ //AP_161.017cd/
caturvidhaṃ bhaikṣavastu kuṭīrakavahūdake /AP_161.018ab/
haṃsaḥ paramahaṃsaś ca yo yaḥ paścāt sa uttamaḥ //AP_161.018cd/
ekadaṇḍī tridaṇḍī vā(3) yogī mucyate bandhanāt /AP_161.019ab/
ahiṃsā satyamasteyaṃ brahmacaryāparigrahau //AP_161.019cd/
yamāḥ pañcātha niyamāḥ śaucaṃ santoṣaṇantapaḥ /AP_161.020ab/
svādhyāyeśvarapūjā ca padmakādyāsanaṃ yateḥ(4) //AP_161.020cd/
prāṇāyāmastu dvividhaḥ sa garbho 'garbha eva ca /AP_161.021ab/
japadhyānayuto garbho viparītastvagarbhakaḥ //AP_161.021cd/
pratyekaṃ trividhaṃ sopi pūrakumbhakarecakaiḥ /AP_161.022ab/
pūraṇāt pūrako vāyor niś calatvācca kumbhakaḥ //AP_161.022cd/

:n

1 samācarediti kha.. , cha.. ca

2 dayāsteyamiti ṅa..

3 tridaṇḍī ceti ṅa..

4 padmakādyāsanaṃ mahat iti ṭa..
:p 146

recanādrecakaḥ prokto mātrābhedena ca tridhā /AP_161.023ab/
dvādaśāttu caturviṃśaḥ ṣaṭtriṃśanmātriko 'paraḥ //AP_161.023cd/
tālo laghvakṣaro mātrā praṇavādi carecchanaiḥ /AP_161.024ab/
pratyāhāro jāpakānāṃ dhyānamīśvaracintanaṃ //AP_161.024cd/
manodhṛtirdhāraṇā syāt samādhirbrahmaṇi sthitiḥ /AP_161.025ab/
ayamātmā paraṃ brahma satyaṃ jñānamanantakaṃ //AP_161.025cd/
vijñānamānandaṃ brahma tattvamasya.ahamasmi tat /AP_161.026ab/
param brahma jyotirātmā vāsudevo vimukta oṃ //AP_161.026cd/
dehendriyamanobuddhiprāṇāhaṅkāravarjitaṃ /AP_161.027ab/
jāgratsvapnasusuptyādimuktaṃ(1) brahma turoyakaṃ //AP_161.027cd/
nityaśuddhabuddhayuktasatyamānandamadvayaṃ(2) /AP_161.028ab/
ahaṃ brahma paraṃ jyotirakṣaraṃ sarvagaṃ hariḥ //AP_161.028cd/
so 'sāvādityapuruṣaḥ so 'sāvahamakhaṇḍa oṃ /AP_161.029ab/
sarvārambhaparityāgī samaduḥkhasukhaṃ kṣamī //AP_161.029cd/
bhāvaśuddhaś ca brahmāṇḍaṃ bhittvā brahma bhavennaraḥ /AP_161.030ab/
āṣaḍhyāṃ paurṇamāsyāñca cāturmāsyaṃ vratañcaret //AP_161.030cd/
tato jrajet navamyādau hy ṛtusandhiṣu vāpayet /AP_161.031ab/
prāyaścittaṃ yatīnāñca dhyānaṃ vāyuyamas tathā //AP_161.031cd/

:e ity āgneye mahāpurāṇe yatirdharmā nāmaikaṣaṣṭyadhikaśatatamo 'dhyāyaḥ ||

:n

1 āgratsvapnasusuptyāntamuktamiti ṅa.. , cha.. , ña.. ca

2 ity āgneye aśaucanirṇaya ity ādiḥ, satyamānandamadvayamityantaḥ pāṭho ga.. pustake nāsti
:p 147

% Chapter {162}


:ś atha dviṣaṣṭyadhikaśatatamo 'dhyāyaḥ


dharmaśāstrakathanaṃ

puṣkara uvāca
manurviṣṇuryājñavalko hārīto 'triryamo 'ṅigirāḥ /AP_162.001ab/
vasiṣṭhadakṣasaṃvartaśātātapaparāśarāḥ //AP_162.001cd/
āpastambośanovyāsāḥ kātyayanabṛhaspatī /AP_162.002ab/
gotamaḥ śaṅkhalikhitau dharmamete yathābruvan //AP_162.002cd/
tathā vakṣye samāsena bhuktimuktipradaṃ śṛṇu /AP_162.003ab/
pravṛttañca nivṛttañca dvividhaṅkarma vaidikaṃ //AP_162.003cd/
kāmyaṃ karma pravṛttaṃ syānnivṛttaṃ jñānapūrvakaṃ /AP_162.004ab/
vedābhyāsastapo jñānamindiyāṇāñca saṃyamaḥ //AP_162.004cd/
ahiṃsā gurusevā ca niḥśreyasakaraṃ paraṃ /AP_162.005ab/
sarveṣāmapi caiteṣāmatmajñānaṃ paraṃ smṛtaṃ //AP_162.005cd/
taccagryaṃ sarvavidyānāṃ prāpyate hy amṛtaṃ tataḥ /AP_162.006ab/
sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani //AP_162.006cd/
samampaśyannātmayājī svārājyamadhigacchati /AP_162.007ab/
ātmajñāne same ca syādvedābhyāse ca yatnavān //AP_162.007cd/
etaddvijanmasāmarthyaṃ(1) brāhmaṇasya viśeṣataḥ /AP_162.008ab/

:n

1 etaddvijanmasāgryamiti kha.. , ṅa.. , jha.. , ña.. , ṭa.. ca / etaddvijanmasāmagrīti gha.
:p 148

vedaśāstrārthatattvajño yatra tatrāśrame vasan //AP_162.008cd/
ihaiva loke tiṣṭhan hi brahmabhūyāya kalpyate(1) /AP_162.009ab/
svādhyāyānāmupākarma śrāvaṇyāṃ śrāvaṇena tu //AP_162.009cd/
haste cauṣadhivāre ca pañcamyāṃ śrāvaṇasya vā /AP_162.010ab/
pauṣamāsasya rohiṇyāmaṣṭakāyāmathāpi vā //AP_162.010cd/
jalānte chandasāṅkuryādutsargaṃ vidhivadvahiḥ /AP_162.011ab/
tryahaṃ preteṣvanadhyāyaḥ śiṣyartviggurubandhuṣu //AP_162.011cd/
upākarmaṇi cotsargaṃ svaśākhāśrotriye tathā(2) /AP_162.012ab/
sandhyāgarjitanirghāte bhūkampolkānipātane //AP_162.012cd/
samāpya vedaṃ hy aniśamāraṇyakamadhītya ca /AP_162.013ab/
pañcadaśyāṃ caturdaśyāmaṣṭamyāṃ rāhusūtake //AP_162.013cd/
ṛtusandhiṣu bhuktvā vā śrādvikaṃ pratigṛhya ca /AP_162.014ab/
paśumaṇḍūkanakulaśvāhimārjāraśūkaraiḥ(3) //AP_162.014cd/
kṛtentare tvahorātraṃ śakrapāte tathocchriye /AP_162.015ab/
śvakroṣṭugardhabholūkamāsavāṇartunisvane //AP_162.015cd/
amedhyaśavaśūdrāntyaśmaśānapatitāntike /AP_162.016ab/
aśubhāsu ca tārāsu vidyutstanitasamplave //AP_162.016cd/
bhutkvārdrapāṇirambhontarardharātre 'timārute /AP_162.017ab/
pāṃśuvarṣe diśāndāhe sandhyānīhārabhītiṣu //AP_162.017cd/
dhāvataḥ prāṇibādhe ca viśiṣṭe gṛhamāgate /AP_162.018ab/

:n

1 brahmacaryāya kalpyate iti ṅa..

2 svaśākhāśrotriye mṛte iti gha.. , jha.. , ña.. , ṭa ca

3 śaśamārjāraśūkarair iti ṅa..
:p 149

kharoṣṭrayānahastyaśvanaukāvṛkṣādirohaṇe //AP_162.018cd/
saptatriṃśadanadhyāyānetāṃstātkālikānviduḥ //19//AP_162.019ab/

:e ity āgneye mahāpurāṇe dharmaśāstraṃ nāma dviṣaṣṭyadhikaśatatamo 'dhyāyaḥ ||

% Chapter {163}


:ś atha triṣaṣṭhyadhikaśatatamo 'dhyāyaḥ


śrāddhakalpakathanaṃ

puṣkara uvāca
śrāddhakalpaṃ pravakṣyāmi bhuktimuktipradaṃ śṛṇu /AP_163.001ab/
nimantrya viprān pūrvedyuḥ svāgatenāparāhṇataḥ //AP_163.001cd/
prācyopaveśayet pīṭhe yugmāndaive 'tha pitrake /AP_163.002ab/
ayugmān prāṅmukhāndaive trīn paitre caikameva vā //AP_163.002cd/
mātāmahānāmapyevantantraṃ vā vaiśyadevikaṃ /AP_163.003ab/
prāṇiprakṣālanaṃ dattvā viṣṭarārthaṃ kuśānapi //AP_163.003cd/
āvāhayedanujñāto viśve devāsa ity ṛcā /AP_163.004ab/
yavairanvavakīryātha(?) bhājane sapavitrake //AP_163.004cd/
śannodevyā payaḥ kṣiptvā yavosīti yavāṃs tathā /AP_163.005ab/
yādivyā itimantreṇa haste hy arghaṃ vinikṣipet //AP_163.005cd/
datvodakaṃ gandhamālyaṃ dhūpadānaṃ pradīpakaṃ /AP_163.006ab/
apasavyaṃ tataḥ kṛtvā pitṝṇāmapradakṣiṇaṃ //AP_163.006cd/
:p 150

dviguṇāṃstu kuśān kṛtvā hy uśantastvetyṛcā pitṝn /AP_163.007ab/
āvāhya tadanujñāto japedāyāntu nastataḥ //AP_163.007cd/
yavārthāstu tilaiḥ kāryāḥ kuryādarghyādi pūrvavat /AP_163.008ab/
dattvārghyaṃ saṃśravān śeṣān pātre kṛtvā vidhānataḥ //AP_163.008cd/
pitṛbhyaḥ sthānamasīti nyubjaṃ pātraṃ karotyadhaḥ /AP_163.009ab/
agnau kariṣya ādāya pṛcchatyannaṃ ghṛtaplutaṃ //AP_163.009cd/
kuruṣveti hy anujñāto hutvāgnau pitṛyajñavat /AP_163.010ab/
hutaśeṣaṃ pradadyāttu bhājaneṣu samāhitaḥ //AP_163.010cd/
yathālābhopapanneṣu raupyeṣu tu viśeṣataḥ /AP_163.011ab/
datvānnaṃ pṛthivīpātramiti pātrābhimantraṇaṃ //AP_163.011cd/
kṛtvedaṃ viṣṇurityanne dvijāṅguṣṭhaṃ niveśayet /AP_163.012ab/
savyāhṛtikāṃ gāyatrīṃ madhuvātā iti tyacaṃ //AP_163.012cd/
japtvā yathāsukhaṃ vācyaṃ bhuñjīraṃste 'pi vāgyatāḥ /AP_163.013ab/
annamiṣṭaṃ haviṣyañca dadyājjaptvā pavitrakaṃ //AP_163.013cd/
annamādāya tṛptāḥ stha śeṣaṃ caivānnamasya ca /AP_163.014ab/
tadannaṃ vikired bhūmau dadyāccāpaḥ sakṛt sakṛt //AP_163.014cd/
sarvamannamupādāya satilaṃ dakṣiṇāmukhaḥ /AP_163.015ab/
ucchiṣṭasannidhau piṇḍān pradadyāt pitṛyajñavat //AP_163.015cd/
mātāmahānāmapyevaṃ dadyādācamanaṃ tataḥ /AP_163.016ab/
svasti vācyaṃ tataḥ kuryādakṣayyodakameva ca //AP_163.016cd/
datvā tu dakṣiṇāṃ śaktyā svadhākāramudāharet /AP_163.017ab/
vācyatāmityanujñātaḥ svapitṛbhyaḥ svadhocyatāṃ(1) //AP_163.017cd/

:n

1 mātāmahānāmityādiḥ, svapitṛbhyaḥ svadhocyatāmityantaḥ pāṭhaḥ jha.. pustake nāsti
:p 151

kuryurastu svadhetyukte bhūmau siñcettato jalaṃ /AP_163.018ab/
prīyantāmiti vā daivaṃ viśve devā jalaṃ dadet //AP_163.018cd/
dātāro no 'bhivardhantāṃ vedāḥ santatireva ca /AP_163.019ab/
śraddhā ca no māvyagamadbahudeyaṃ ca no .stviti //AP_163.019cd/
ityuktvā tu priyā vācaḥ praṇipatya visarjayet /AP_163.020ab/
vāje vāja iti prītapitṛpūrvaṃ visarjanaṃ(1) //AP_163.020cd/
yasmiṃstu saṃśravāḥ pūrvamarghapātre nipātitāḥ /AP_163.021ab/
pitṛpātraṃ taduttānaṃ kṛtvā viprān visarjayet //AP_163.021cd/
pradakṣiṇamanubrajya bhaktvā tu pitṛsevitaṃ /AP_163.022ab/
brahmacārī bhavettāntu rajanīṃ brāhmaṇaiḥ saha //AP_163.022cd/
evaṃ pradakṣiṇaṃ kṛtvā vṛddhau nāndīmukhān pitṝn /AP_163.023ab/
yajeta dadhikarkandhumiśrān piṇḍān yavaiḥ kriyā //AP_163.023cd/
ekoddiṣṭaṃ daivahīnamekārghaikapavitrakaṃ /AP_163.024ab/
āvāhanāgnaukaraṇarahitaṃ hy apasavyavat //AP_163.024cd/
upatiṣṭhatāmityakṣayyasthāne pitṛvisarjane /AP_163.025ab/
abhiramyatāmiti vaded brūyuste 'bhiratāḥ sma ha //AP_163.025cd/
gandhodakatilair yuktaṃ kuryāt pātracatuṣṭayaṃ /AP_163.026ab/
arghārthapitṛpātreṣu pretapātraṃ prasecayet //AP_163.026cd/
ye samānā iti dvābhyāṃ śeṣaṃ pūrvavadācaret /AP_163.027ab/
etat sapiṇḍīkaraṇamekoddiṣṭaṃ stiyā saha(2) //AP_163.027cd/
arvāksapiṇḍīkaraṇaṃ yasya saṃvatsarād bhavet /AP_163.028ab/

:n

1 pitṛpūrvaṃ visarjayediti kha.. , cha.. , jha.. ca

2 stryā apīti kha.. , cha.. ca
:p 152

tasyāpyannaṃ sodakumbhaṃ dadyāt saṃvatsaraṃ dvije //AP_163.028cd/
mṛtāhani ca kartavyaṃ pratimāsantu vatsaraṃ /AP_163.029ab/
pratisaṃvatsaraṃ kāryaṃ śrāddhaṃ vai māsikānnavat //AP_163.029cd/
haviṣyānnena vai māsaṃ pāyasena tu vatsaraṃ /AP_163.030ab/
mātsyahāriṇakaurabhraśākunacchāgapārṣataiḥ(1) //AP_163.030cd/
aiṇarauravavārāhaśāśair māṃsair yathākramaṃ /AP_163.031ab/
māsavṛddhyābhitṛpyanti dattair eva(2) pitāmahāḥ //AP_163.031cd/
khaḍgāmiṣaṃ mahāśalkaṃ madhuyuktānnameva ca(3) /AP_163.032ab/
lohāmiṣaṃ kālaśākaṃ māṃsaṃ vārdhīnasasya ca //AP_163.032cd/
yaddadāti gayāsthañca sarvamānantyamucyate(4) /AP_163.033ab/
tathā varṣātrayodaśyāṃ maghāsu ca na saṃśayaḥ //AP_163.033cd/
kanyāṃ prajāṃ vandinaś ca paśūn mukhyān sutānapi /AP_163.034ab/
ghṛtaṃ kṛṣiṃ ca vāṇijyaṃ dviśaphaikaśaphaṃ tathā //AP_163.034cd/
brahmavarcasvinaḥ putrān svarṇarūpye sakupyake /AP_163.035ab/
jñātiśraiṣṭhyaṃ sarvakāmānāpnoti śrāddhadaḥ sadā //AP_163.035cd/
pratipatprabhṛtiṣvetānvarjayitvā caturdaśīṃ /AP_163.036ab/
śastreṇa tu hatā ye vai teṣāṃ tatra pradīyate //AP_163.036cd/
svargaṃ(5) hy apatyamojaś ca śauryaṃ kṣetraṃ balaṃ tathā /AP_163.037ab/
putraśraiṣṭhyaṃ sasaubhāgyamapatyaṃ mukhyatāṃ sutān //AP_163.037cd/

:n

1 mātsyāvihāriṇaurabhraśākunacchāgapārṣatair iti cha..

2 dattair iheti gha.. , ṅa.. , ña.. ca

3 madhumudgānnameva veti ṅa..

4 sarvamānantyamaśnute iti gha.. , ṅa.. ca

5 svarṇamiti kha.. , cha.. ca
:p 153

pravṛttacakratāṃ putrān vāṇijyaṃ prasutāṃ tathā /AP_163.038ab/
arogitvaṃ yaśo vītaśokatāṃ paramāṅgatiṃ //AP_163.038cd/
ghanaṃ vidyāṃ bhiṣakasiddhiṃ rūpyaṃ gāścāpyajāvikaṃ /AP_163.039ab/
aśvānāyuś ca vidhivat yaḥ śrāddhaṃ samprayacchati //AP_163.039cd/
kṛttikādibharaṇyante sa kāmānāpnuyādimān /AP_163.040ab/
vasurudrāditisutāḥ pitaraḥ śrāddhadevatāḥ //AP_163.040cd/
prīṇayanti manuṣyāṇāṃ(1) pitṝn śrāddhena tarpitāḥ /AP_163.041ab/
āyuḥ prajāṃ dhanaṃ(2) vidyāṃ svargaṃ mokṣaṃ sukhāni ca //AP_163.041cd/
prayacchanti tathā rājyaṃ prītā nṝṇāṃ pitāmahāḥ(3) //42//AP_163.042ab/

:e ity āgneye mahāpurāṇe śrāddhakalpo nāma triṣaṣṭyadhikaśatatamo 'dhyāyaḥ ||

% Chapter {164}


:ś atha catuḥṣaṣṭyadhikaśatatamo 'dhyāyaḥ


navagrahahomaḥ

puṣkara uvāca
śrīkāmaḥ śāntikāmo vā grahayajñaṃ samārabhet /AP_164.001ab/
vṛṣṭyāyuḥpuṣṭikāmo vā tathaivābhicaran punaḥ //AP_164.001cd/

:n

1 manuṣyādīniti kha.. , cha.. ca

2 āyuḥ prajñādhanamiti ja.. / āyuḥ prajāṃ balamiti gha..

3 prītāḥ pitṛpitāmahā iti ṅa..
:p 154

sūryaḥ somo maṅgalaś ca budhaścātha bṛhaspatiḥ /AP_164.002ab/
śukraḥ śanaiś caro rāhuḥ ketuśceti grahāḥ smṛtāḥ //AP_164.002cd/
tāmrakāt sphaṭikādraktacandanāt svarṇarkādubhau /AP_164.003ab/
rajatādayasaḥ śīśāt grahāḥ kāryāḥ kramādime //AP_164.003cd/
suvarṇair vāyajellikhya gandhamaṇḍalakeṣu vā /AP_164.004ab/
yathāvarṇaṃ pradeyāni vāsāṃsi kusumāni ca //AP_164.004cd/
gandhāś ca valayaś caiva dhūpo deyastu gugguluḥ /AP_164.005ab/
kartavyā mantrayantaś ca caravaḥ pratidaivataṃ //AP_164.005cd/
ākṛṣṇena imaṃ devā agnirmūrdhā divaḥ kakut /AP_164.006ab/
udbuddhyasveti ca ṛco yathāsaṅkhyaṃ prakīrtitāḥ //AP_164.006cd/
vṛhaspate atiyadaryastathaivālpāt pariśrutaḥ /AP_164.007ab/
śanno devīs tathā kāṇḍāt ketuṃ kṛnvannimās tathā //AP_164.007cd/
arkaḥ pālāśaḥ khadiro hy apāmārgotha(1) pippalaḥ /AP_164.008ab/
udumbaraḥ śamī durvā kuśāś ca samidhaḥ kramāt //AP_164.008cd/
ekaikasyātrāṣṭaśatamaṣṭāviṃśatireva vā /AP_164.009ab/
hotavyā madhusarpirbhyāṃ dadhnā caiva samanvitāḥ //AP_164.009cd/
guḍaudanaṃ pāyasaṃ ca haviṣyaṃ kṣīrayaṣṭikaṃ /AP_164.010ab/
dadhyodanaṃ haviḥ pūpān māṃsaṃ citrānnameva ca //AP_164.010cd/
dadyādgrahakramadetaddvijebhyo bhojanaṃ budhaḥ /AP_164.011ab/
śaktito vā yathālābhaṃ satkṛtya vidhipūrvakaṃ //AP_164.011cd/
dhenuḥ śaṅkhas tathānaḍvān hema vāso hayas tathā /AP_164.012ab/

:n

1 khadirastvapāmārgo 'theti ga.. , gha.. , ña.. ca
:p 155

kṛṣṇā gaurāyasaśchāga etā vai dakṣiṇāḥ kramāt //AP_164.012cd/
yaś ca yasya yadā dūṣyaḥ(1) sa taṃ yatnena pūjayet /AP_164.013ab/
brahmaṇaiṣāṃ varo dattaḥ pūjitāḥ pūjitasya ca //AP_164.013cd/
grahādhīnā narendrāṇā(2) muchrayāḥ patanāni ca /AP_164.014ab/
bhāvabhāvo ca jagatastasmāt pūjyatamā grahāḥ //AP_164.014cd/

:e ity āgneye mahāpurāṇe navagrahahomo nāma catuḥṣaṣṭyadhikaśatatamo 'dhyāyaḥ ||

% Chapter {165}


:ś atha pañcaṣaṣtyadhikaśatatamo 'dhyāyaḥ


nānādharmāḥ

agnir uvāca
dhyeya ātmā sthito yo 'sau hṛdaye dīpavat prabhuḥ /AP_165.001ab/
ananyaviṣayaṃ kṛtvā mano buddhismṛtīndriyaṃ //AP_165.001cd/
śrāddhantu dhyāyine deyaṃ(3) gavyaṃ dadhi ghṛtaṃ payaḥ /AP_165.002ab/
priyaṅgavo masūrāś ca vārtākuḥ kodravo na hi //AP_165.002cd/
saiṃhikayo yadā sūryaṃ grasate parvasandhiṣu /AP_165.003ab/
hasticchāyā tu sā jñeyā śrāddhadānādike 'kṣyā //AP_165.003cd/

:n

1 sadā duḥstha iti kha.. , cha.. ca

2 manuṣyāṇāmiti ṅa..

3 vyāpine deyamiti ṅa..
:p 156

pitre caiva yadā somo haṃse caiva kare sthite /AP_165.004ab/
tithirvaivasvato nāma sā chāyā kuñjarasya tu //AP_165.004cd/
agnaukaraṇaśeṣantu na dadyādvaiśvadevike /AP_165.005ab/
agnyabhāve tu viprasya haste dadyāttu dakṣiṇe //AP_165.005cd/
na strī duṣyati jāreṇa na vipro vedakarmaṇā /AP_165.006ab/
balātkāropabhuktā cedvairihastagatāpi vā(1) //AP_165.006cd/
santyajed dūṣitānnārīmṛtukāle na śuddhyati /AP_165.007ab/
ya ātmatryatirekeṇa dvitīyaṃ nātra paśyati(2) //AP_165.007cd/
brahmabhūtaḥ sa eveha yogī cātmarato 'malaḥ /AP_165.008ab/
viṣayendriyasaṃyogāt kecid yogaṃ vadanti vai //AP_165.008cd/
adharmo dharmabuddhyā tu gṛhītastair apaṇḍitaiḥ /AP_165.009ab/
ātmano manasaś caiva saṃyogañca tathā pare //AP_165.009cd/
vṛttihīnaṃ manaḥ kṛtvā kṣetrajñaṃ paramātmani /AP_165.010ab/
ekīkṛtya vimucyeta bandhādyogo 'yamuttamaḥ //AP_165.010cd/
kuṭumbaiḥ pañcabhiryāmaḥ ṣaṣṭhastatra mahattaraḥ /AP_165.011ab/
devāsuramanuṣyair vā sa jetuṃ naiva śakyate(3) //AP_165.011cd/
vahirmukhāni sarvāṇi kṛtvā cābhimukhāni vai /AP_165.012ab/
manasyevendriyagrāmaṃ manaścātmani yojayet //AP_165.012cd/
sarvabhāvavinirmuktaṃ kṣetrajñaṃ brahmaṇi nyaset /AP_165.013ab/
etajjñānañca dhyānañca śeṣo 'nyo granthavistaraḥ(4) //AP_165.013cd/

:n

1 caurahastagatāpi veti kha.. , gha.. , ña ca

2 dvitīyaṃ nānupaśyatīti gha.. , ṭa.. ca

3 sa jetuṃ na ca śakyata iti ga.. , ṅa.. ca

4 śeṣā ye granthavistarā iti ṅa
:p 157

yannāsti sarvalokasya tadastīti virudhyate /AP_165.014ab/
kathyamānaṃ tathānyasya hṛdaye nāvatiṣṭhate //AP_165.014cd/
asaṃvedyaṃ hi tad brahma(1) kumārī strīmukhaṃ yathā /AP_165.015ab/
ayogī naiva jānāti jātyandho hi ghaṭaṃ yathā //AP_165.015cd/
satryasantaṃ dvijaṃ dṛṣṭvā sthānāccalati bhāskaraḥ /AP_165.016ab/
eṣa me maṇḍalaṃ bhittvā paraṃ brahmādhigacchati //AP_165.016cd/
upavāsavratañcaiva snānantīrthaṃ phalantapaḥ /AP_165.017ab/
dvijasampādanañcaiva sampannantasya tat phalaṃ //AP_165.017cd/
ekākṣaraṃ paraṃ brahma prāṇāyāmaḥ parantapaḥ /AP_165.018ab/
sāvitryāstu paraṃ nāsti pāvanaṃ paramaṃ smṛtaḥ //AP_165.018cd/
pūrvaṃ striyaḥ surair bhuktāḥ somagandharvavahnibhiḥ /AP_165.019ab/
bhuñjate mānuṣāḥ paścānnaitā duṣyanti kenacit //AP_165.019cd/
asavarṇena yo garbhaḥ strīṇāṃ yonau niṣicyate /AP_165.020ab/
aśuddhā tu bhavennārī yāvatchalyaṃ na muñcati //AP_165.020cd/
niḥsṛte tu tataḥ śalye rajasā śuddhyate tataḥ /AP_165.021ab/
dhyānena sadṛśannāsti śodhanaṃ pāpakarmaṇāṃ //AP_165.021cd/
śvapākeṣvapi bhuñjāno dhyānena hi viśuddhyati /AP_165.022ab/
ātmā dhyātā mano dhyānaṃ dhyeyo viṣṇuḥ phalaṃ hariḥ //AP_165.022cd/
akṣayāya yatiḥ śrāddhe paṅktipāvanapāvanaḥ /AP_165.023ab/
ārūḍho naiṣṭhikandharmaṃ yastu pracyavate dvijaḥ //AP_165.023cd/

:n

1 svasaṃvedyaṃ hi tad brahma iti ga.. , ṅa.. ca / susaṃvedyaṃ hi tad brahma iti ja.. , ṭa.. ca / svayaṃ vedyaṃ hi tad brahma iti gha.. , ña.. ca
:p 158

prāyaścittaṃ na paśyāmi yena śuddhyetsa ātmahā /AP_165.024ab/
ye ca pravrajitāḥ patnyāṃ yā caiṣāṃ vījasantatiḥ //AP_165.024cd/
vidurā nāma caṇḍālā jāyante nātra saṃśayaḥ /AP_165.025ab/
śatiko mriyate gṛdhraḥ śvāsau dvādaśikas tathā //AP_165.025cd/
bhāso viṃśativarṣāṇi sūkaro daśabhis tathā /AP_165.026ab/
apuṣpo viphalo vṛkṣo jāyate kaṇṭakāvṛtaḥ //AP_165.026cd/
tato dāvāgnidagdhastu sthāṇurbhavati sānugaḥ /AP_165.027ab/
tato varṣaśatānyaṣṭau dve tiṣṭhatyacetanaḥ //AP_165.027cd/
pūrṇe varṣasahasre tu jāyate brahmarākṣasaḥ /AP_165.028ab/
plavena labhate mokṣaṃ kulasyotsādanena vā //AP_165.028cd/
yogameva niṣeveteta nānyaṃ mantramaghāpahaṃ //29//AP_165.029ab/

:e ity āgneye mahāpurāṇe nānādhamā nāma pañcaṣaṣṭyadhikaśatatamo 'dhyāyaḥ ||

% Chapter {166}


:ś atha ṣaṭṣaṣṭyadhikaśatatamo 'dhyāyaḥ


varṇadharmādikathanaṃ

puṣkara uvāca
vedasmārtaṃ pravakṣyāmi dharmaṃ vai pañcadhā smṛtaṃ(1) /AP_166.001ab/
varṇatvamekamāśritya yo 'dhikāraḥ pravartate //AP_166.001cd/

:n

1 dharmaṃ vai paramāmṛtamiti kha.. , cha.. ca
:p 159

varṇadharṃaḥ sa vijñyeyo yathopanayanantriṣu /AP_166.002ab/
yastvāśramaṃ samāśritya padārthaḥ saṃvidhīyate //AP_166.002cd/
ukta āśramadharmastu bhinnapiṇḍādiko yathā /AP_166.003ab/
ubhayena nimittena yo vidhiḥ sampravartate //AP_166.003cd/
naimittikaḥ sa vijñeyaḥ prāyaścittavidhiryathā /AP_166.004ab/
brahmacārī gṛhī cāpi vānaprastho yatir nṛpa //AP_166.004cd/
ukta āśramadharmastu dharmaḥ syāt pañcadhā paraḥ(1) /AP_166.005ab/
ṣāḍguṇyasyābhidhāne yo dṛṣṭārthaḥ sa udāhṛtaḥ //AP_166.005cd/
sa tredhā mantrayāgādyadṛṣṭārtha iti mānavāḥ /AP_166.006ab/
ubhayārtho vyavahārastu daṇḍadhāraṇameva ca //AP_166.006cd/
tulyārthānāṃ vikalpaḥ syād yāgamūlaḥ prakīrtitaḥ /AP_166.007ab/
vede tu vihito dharmaḥ smṛtau tādṛśa eva ca //AP_166.007cd/
anuvādaṃ smṛtiḥ sūte(2) kāryārthamiti mānavāḥ /AP_166.008ab/
guṇārthaḥ parisaṅkhyārtho vānuvādo viśeṣataḥ(3) //AP_166.008cd/
viśeṣadṛṣṭa evāsau phalārtha iti mānavāḥ /AP_166.009ab/
syādaṣṭacatvāriṃśadbhiḥ saṃskārair brahmalokagaḥ //AP_166.009cd/
garbhādhānaṃ puṃsavanaṃ sīmantonnayanaḥ tataḥ /AP_166.010ab/
jātakarma nāmakṛtirannaprāśanacūḍakaṃ //AP_166.010cd/
saṃskāraścopanayanaṃ vedavratacatuṣṭayaṃ /AP_166.011ab/
snānaṃ svadharmacāriṇyā yogaḥ syādyajñapañcakaṃ //AP_166.011cd/

:n

1 dharma eṣa sanātana iti ṅa..

2 arthavādaṃ smṛtiḥ sūta iti kha.. , cha.. ca

3 vārthavādo viśeṣata iti kha.. , cha.. ca
:p 160

devayajñaḥ pitṛyajño manuṣyabhūtayajñakau /AP_166.012ab/
brahmayajñaḥ saptapākayajñasaṃsthāḥ puro 'ṣṭakāḥ //AP_166.012cd/
pārvaṇaśrāddhaṃ śrāvaṇyāgrahāyaṇī ca caitryapi /AP_166.013ab/
āśvayujī saptahaviryajñasaṃsthāstataḥ smṛtāḥ //AP_166.013cd/
agnyādheyamagnihotraṃ(1) darśaḥ syāt paśubandhakaḥ /AP_166.014ab/
cāturmāsyāgrahāyeṣṭirnirūḍhaḥ paśubandhakaḥ //AP_166.014cd/
sautrāmaṇisaptasomasaṃsthāgniṣṭoma āditaḥ /AP_166.015ab/
atyagniṣṭoma ukthaś ca ṣoḍaśī vājapeyakaḥ //AP_166.015cd/
atirātrās tathā stoma aṣṭau cātmaguṇāstataḥ /AP_166.016ab/
dayā kṣamānasūyā ca anāyāso 'tha maṅgalaṃ //AP_166.016cd/
akārpaṇyāspṛhāśaucaṃ yasyaite sa paraṃ vrajet /AP_166.017ab/
pracāre maithune caiva prasrāve dantadhāvane //AP_166.017cd/
snānabhojanakāle ca paṭsu maunaṃ samācaret /AP_166.018ab/
punardānaṃ pṛthakpānamājyena yapasā niśi //AP_166.018cd/
dantacchedanamuṣṇaṃ ca sapta śaktuṣu varjayet /AP_166.019ab/
snātvā puṣpaṃ na gṛhṇīyād devāyogyantadīritaṃ //AP_166.019cd/
anyagotropyasambaddhaḥ(2) pretasyāgnindadāti yaḥ /AP_166.020ab/
piṇḍañcodakadānañca sa daśāhaṃ samāpayet //AP_166.020cd/
udakañca tṛṇaṃ bhasma dvārampanthāstathaiva ca /AP_166.021ab/

:n

1 agnyādhānamagnihotramiti kha.. , cha.. ca

2 anyagotro 'nyasambandha iti kha.. , gha.. , ña.. ca
:p 161

ebhirantaritaṃ kṛtvā paṅktidoṣo na vidyate //AP_166.021cd/
pañca prāṇāhutīrdadyādanāmāṅguṣṭhayogataḥ //22//AP_166.022ab/

:e ity āgneye mahāpurāṇe varṇadharmādirnāma ṣaṭṣaṣṭyadhikaśatatamo 'dhyāyaḥ ||

% Chapter {167}

:ś atha saptaṣaṣṭyadhikaśatatamo 'dhyāyaḥ ||

ayutalakṣakoṭihomāḥ

agnir uvāca
śrīśāntivijayādyarthaṃ grahayajñaṃ punarvade /AP_167.001ab/
grahayajño 'yutahomalakṣakoṭyātmakastridhā //AP_167.001cd/
vederaiśe hy agnikuṇḍād grahānāvāhya maṇḍale /AP_167.002ab/
saumye gururbudhaś caiśe śukraḥ pūrvadale śaśī //AP_167.002cd/
āgneye dakṣiṇe bhaumo madhye syādbhāskaras tathā /AP_167.003ab/
śanirāpye 'tha nairṛtye rāhuḥ ketuś ca vāyave //AP_167.003cd/
īśaścomā guho viṣṇurbrahmendrau yamakālakau /AP_167.004ab/
citraguptaścādhidevā agnirāpaḥ kṣitirhariḥ //AP_167.004cd/
indra aindrī devatā ca prajeśo 'hirvidhiḥ kramāt /AP_167.005ab/
ete pratyadhidevāś ca gaṇeśo durgayānilaḥ //AP_167.005cd/
khamaśvinau ca sampūjya yajedvījaiś ca vedajaiḥ /AP_167.006ab/
:p 162

arkaḥ palāśaḥ khadiro hy apāmārgaś ca pippalaḥ //AP_167.006cd/
udumbaraḥ śamī durvā kuśāś ca samidhaḥ kramāt /AP_167.007ab/
madhvājyadadhisaṃmiśrā hotavyāścāṣṭadhā śatam //AP_167.007cd/
ekāṣṭaśaturaḥ kumbhān pūrya pūrṇāhutintathā /AP_167.008ab/
vasordhārāntato dadyāddakṣiṇāñca tato dadet //AP_167.008cd/
yajamānaṃ caturbhistair abhiṣiñcet samantrakaiḥ /AP_167.009ab/
surāstvāmabhiṣiñcantu brahmaviṣṇumaheśvarāḥ //AP_167.009cd/
vāsudevo jagannāthas tathā saṅkarṣaṇaḥ prabhuḥ /AP_167.010ab/
pradyumnaścāniruddhaś ca bhavantu vijayāya te //AP_167.010cd/
ākhaṇḍalo 'gnirbhagavān yamo vai nairṛtas tathā /AP_167.011ab/
varuṇaḥ pavanaś caiva dhanādhyakṣas tathā śivaḥ //AP_167.011cd/
brahmaṇā sahitaḥ śeṣo dikpālāḥ pāntu vaḥ sadā /AP_167.012ab/
kīrtirlakṣmīrdhṛtirmedhā puṣṭiḥ śraddhā kriyā matiḥ //AP_167.012cd/
buddhir lajjā vapuḥ śāntistuṣṭiḥ kāntiś ca mātaraḥ /AP_167.013ab/
etāstvāmabhiṣiñcantu dharmapatnyāḥ samāgatāḥ //AP_167.013cd/
ādityaś candramā bhaumo budhajīvaśitārkajāḥ /AP_167.014ab/
grahāstvāmabhiṣiñcantu rāhuḥ ketuś ca tarpitāḥ //AP_167.014cd/
devadānavagandharvā yakṣarākṣasapannagāḥ /AP_167.015ab/
ṛṣayo manavo gāvo devamātara eva ca //AP_167.015cd/
devapatnyo drumā nāgā daityāścāpsarasāṅgaṇāḥ /AP_167.016ab/
astrāṇi sarvaśāstrāṇi rājāno vāhanāni ca //AP_167.016cd/
auṣadhāni ca ratnāni kālasyāvayavāś ca ye /AP_167.017ab/
saritaḥ sāgarāḥ śailāstīrthāni jaladā nadāḥ //AP_167.017cd/
:p 163

ete tvāmabhiṣiñcantu sarvakāmārthasiddhaye(1) /AP_167.018ab/
alaṅkṛtastato dadyāddhemagonnabhuvādikaṃ //AP_167.018cd/
kapile sarvadevānāṃ pūjanīyāsi rohiṇi /AP_167.019ab/
tīrthadevamayī yasmādataḥśāntiṃ prayaccha me //AP_167.019cd/
puṇyastvaṃ śaṅkha puṇyānāṃ maṅgalānāñca maṅgalaṃ /AP_167.020ab/
viṣṇunā vidhṛto nityamataḥ śāntiṃ prayaccha me //AP_167.020cd/
dharma tvaṃ vṛṣarūpeṇa jagadānandakārakaḥ /AP_167.021ab/
aṣṭamūrteradhiṣṭānamataḥ śāntiṃ prayaccha me //AP_167.021cd/
hiraṇyagarbhagarbhasthaṃ hemavījaṃ vibhāvasoḥ /AP_167.022ab/
anantapuṇyaphaladamataḥ śāntiṃ prayaccha me //AP_167.022cd/
pītavastrayugaṃ yasmādvāsudevasya vallabhaṃ /AP_167.023ab/
pradānāttasya vai viṣṇurataḥ śāntiṃ prayaccha me //AP_167.023cd/
viṣṇustvaṃ matsyarūpeṇa yasmādamṛtasambhavaḥ /AP_167.024ab/
candrārkavāhano nityamataḥ śāntiṃ prayaccha me //AP_167.024cd/
yasmāttvaṃ pṛthivī sarvā dhenuḥ keśavasannibhā /AP_167.025ab/
sarvapāpaharā nityamataḥ śāntiṃ prayaccha me //AP_167.025cd/
yasmādāyasakarmāṇi tavādhīnāni sarvadā /AP_167.026ab/
lāṅgalādyāyudhādīni ataḥ śāntiṃ prayaccha me //AP_167.026cd/
yasmāttvaṃ ssarvayajñānāmaṅgatvena vyavasthitaḥ /AP_167.027ab/
yonirvibhāvasornityamataḥ śāntiṃ prayaccha me //AP_167.027cd/
gavāmaṅgeṣu tiṣṭhanti bhuvanāni caturdaśa /AP_167.028ab/
yasmāttasmācchivaṃ me syādiha loke paratra ca //AP_167.028cd/

:n

1 dharmakāmārthasiddhaye iti kha..
:p 164

yasmādaśūnyaṃ śayanaṃ keśavasya śivasya ca /AP_167.029ab/
śayyā mamāpyaśūnyāstu dattā janmani janmani(1) //AP_167.029cd/
yathā ratneṣu sarveṣu sarve devāḥ pratiṣṭhitāḥ /AP_167.030ab/
tathā śāntiṃ prayacchantu ratnadānena me surāḥ //AP_167.030cd/
yathā bhūmipradānasya kalāṃ nārhanti ṣoḍaśīṃ /AP_167.031ab/
dānānyanyāni me śāntirbhūmidānādbhavatviha //AP_167.031cd/
grahayajño 'yutahomo dakṣiṇābhī raṇe jitiḥ /AP_167.032ab/
vivāhotsavayajñeṣu pratiṣṭhādiṣu karmaṣu //AP_167.032cd/
sarvakāmāptaye lakṣakoṭihomadvayaṃ mataṃ /AP_167.033ab/
gṛhadeśe maṇḍape 'tha(2) ayute hastamātrakaṃ //AP_167.033cd/
mekhalāyonisaṃyuktaṃ kuṇḍañcatvāra ṛtvijaḥ /AP_167.034ab/
svayameko 'pi vā lakṣe sarvaṃ daśaguṇaṃ hi tat //AP_167.034cd/
caturhastaṃ dvihastaṃ vā tārkṣañcātrādhikaṃ yajet /AP_167.035ab/
sāmadhvaniśīrastvaṃ vāhanaṃ pameṣṭhinaḥ //AP_167.035cd/
viṣayāpaharo nityamataḥ śāntiṃ prayaccha me /AP_167.036ab/
pūrvavat kuṇḍamāmantrya lakṣahomaṃ samācaret //AP_167.036cd/
vasordhārāṃ tato dadyācchayyābhūṣādikaṃ dadet /AP_167.037ab/
tatrāpi daśa cāṣṭau ca lakṣahome tathartvijaḥ //AP_167.037cd/
putrānnarājyavijayabhuktimuktyādi(3) cāpnuyāt /AP_167.038ab/
dakṣiṇābhiḥ phalenāsmācchatrughnaḥ koṭihomakaḥ //AP_167.038cd/

:n

1 tathā janmani janmanīti ṅa..

2 gṛhādau maṇḍape vātheti kha.. / gṛhādau maṇḍape caivamiti ña..

3 putrārtharājyavijayabhuktimuktyādīti kha.. , ṅa.. ca
:p 165

caturhastaṃ cāṣṭahastaṃ kuṇḍandvādaśa ca dvijāḥ /AP_167.039ab/
pañcaviṃśaṃ ṣoḍaśaṃ vā paṭe dvāre catuṣṭayaṃ //AP_167.039cd/
koṭihomī sarvakāmī viṣṇulokaṃ sa gacchati /AP_167.040ab/
homastu grahamantrair vā gāyatryā vaiṣṇavair api //AP_167.040cd/
jātavedomukhaiḥ śaivaiḥ(1) vaidikaiḥ prathitair api /AP_167.041ab/
tilair yavair ghṛtair aśvamedhaphalādibhāk //AP_167.041cd/
vidveṣaṇābhicāreṣu trikoṇaṃ kuṇḍamiṣyate /AP_167.042ab/
samidho vāmahastena śyenāsthyanalasaṃyutāḥ //AP_167.042cd/
raktabhūṣair muktakeśair dhyāyadbhiraśivaṃ ripoḥ /AP_167.043ab/
durmitriyāstasmai santu yo dveṣṭi huṃ phaḍiti ca //AP_167.043cd/
chindyāt kṣureṇa pratimāṃ piṣṭarūpaṃ ripuṃ hanet(2) /AP_167.044ab/
yajedekaṃ pīḍakaṃ vā yaḥ sa kṛtvā divaṃ vrajet //AP_167.044cd/

:e ity āgneye mahapurāṇe 'yutalakṣakoṭihomā nāma saptaṣaṣṭyadhikaśatatamo 'dhyāyaḥ ||

% Chapter {168}


:ś athāṣṭaṣaṣṭyadhikaśatatamo 'dhyāyaḥ


mahāpātakādikathanam

puṣkara uvāca
daṇḍaṃ kuryānnṛpo nṝṇāṃ prāyaścittamakurvatāṃ /AP_168.001ab/
kāmato 'kāmato vāpi prāyaścittaṃ kṛtaṃ caret //AP_168.001cd/

:n

1 jātavedomukhaiḥ saurair iti kha..

2 ripuṃ harediti ṅa.. , ña.. ca
:p 166

mattakruddhāturāṇāṃ ca na bhuñjīta kadācana /AP_168.002ab/
mahāpātakināṃ spṛṣṭaṃ yacca spṛṣṭamudakyayā //AP_168.002cd/
gaṇānnaṃ gaṇikānnaṃ ca(1) vārdhuṣergāyanasya ca /AP_168.003ab/
abhiśaptasya ṣaṇḍasya yasyāścopapatirgṛhe //AP_168.003cd/
rajakasya nṛśaṃsasya vandinaḥ kitavasya ca /AP_168.004ab/
mithyātapasvinaś caiva cauradaṇḍikayos tathā(2) //AP_168.004cd/
kuṇḍagolastrījitānāṃ vedavikrayiṇas tathā /AP_168.005ab/
śailūṣatantravāyānnaṃ kṛtaghnasyānnameva ca //AP_168.005cd/
karmārasya niṣādasya celanirṇejakasya ca /AP_168.006ab/
mithyāpravrajitasyānnampuṃś calyāstailikasya ca //AP_168.006cd/
ārūḍhapatitasyānnaṃ vidviṣṭānnaṃ ca varjayet /AP_168.007ab/
tathaiva brāhmaṇasyānnaṃ brāhmaṇenānimantritaḥ //AP_168.007cd/
brāhmaṇānnañca śūdreṇa nādyāccaiva nimantritaḥ /AP_168.008ab/
eṣāmanyatamasyānnamamatyā vā tryahaṃ kṣapet //AP_168.008cd/
matyā bhuktvā caret kṛcchraṃ retoviṇmūtrameva ca /AP_168.009ab/
caṇḍālaśvapacānnantu bhuktvā cāndrāyaṇaṃ caret //AP_168.009cd/
anirdiśaṃ ca pretānnaṃ gavāghrātaṃ tathaiva ca /AP_168.010ab/
śūdrocchiṣṭaṃ śunocchiṣṭaṃ patitānnaṃ tathaiva ca //AP_168.010cd/
taptakṛcchraṃ prakurvīta aśauce kṛcchramācaret /AP_168.011ab/
aśauce yasya yo bhuṅkte sopyaśuddhas tathā bhavet //AP_168.011cd/
mṛtapañcanakhāt kūpādamedhyena sakṛdyutāt /AP_168.012ab/

:n

1 gaṇānāṃ gaṇikānāñceti ṅa.. , ña.. ca

2 cauradāmbhikayostatheti ña..
:p 167

apaḥ pītvā tryahaṃ tiṣṭhet sopavāso dvijottamaḥ //AP_168.012cd/
sarvatra śūdre pādaḥ syād dvitrayaṃ vaiśyabhūpayoḥ(1) /AP_168.013ab/
viḍvarāhakharoṣṭrāṇāṃ gomāyoḥ kapikākayoḥ //AP_168.013cd/
prāśya mūtrapurīṣāṇi dvijaścāndrāyaṇaṃ caret /AP_168.014ab/
śuṣkāṇi jagdhvā māṃsāni(2) pretānnaṃ karakāṇi ca //AP_168.014cd/
kravyādaśūkaroṣṭrāṇāṃ gomāyoḥ kapikākayoḥ /AP_168.015ab/
gonarāśvakharoṣṭrāṇāṃ chatrākaṃ grāmakukkuṭaṃ //AP_168.015cd/
māṃsaṃ jagdhvā kuñjarasya taptakṛcchreṇa śuddhyati /AP_168.016ab/
āmaśrāddhe tathā bhuktvā brahmacārī madhu tvadan //AP_168.016cd/
laśunaṃ guñjanaṃ cādyāt prājāpatyādinā śuciḥ(3) /AP_168.017ab/
bhuktvā cāndrāyaṇaṃ kuryān māṃsañcātmakṛtantathā //AP_168.017cd/
pelugavyañca peyūṣaṃ tathā śleṣmātakaṃ mṛdaṃ /AP_168.018ab/
vṛthākṛśarasaṃyāvapāyasāpūpaśaṣkulīḥ //AP_168.018cd/
anupākṛṭamāṃsāni devānnāni havīṃṣi ca /AP_168.019ab/
gavāñca mahiṣīṇāṃ ca varjayitvā tathāpyajāṃ //AP_168.019cd/
sarvakṣīrāṇi varjyāṇi tāsāñcaivāpyannirdaśaṃ /AP_168.020ab/
śaśakaḥ śalyakī godhā khaḍgaḥ kūrmastathaiva ca //AP_168.020cd/
bhakṣyāḥ pañcanakhāḥ proktāḥ pariśeṣāś ca varjitāḥ /AP_168.021ab/
pāṭhīnarohitānmatsyān siṃhatuṇḍāṃś ca bhakṣayet //AP_168.021cd/
yavagodhūmajaṃ sarvaṃ payasaś caiva vikriyāḥ /AP_168.022ab/
vāgaṣāḍgavacakrādīn sasnehamuṣitaṃ tathā //AP_168.022cd/

:n

1 dvitīyaṃ vaiśyaśūdrayoreti ka.. , kha.. , ṅa.. , ña.. ca

2 śuṣkāṇi dagdhamaṃsāni iti ṅa..

3 prājāpatyāddvijaḥ śuciriti kha..
:p 168

agnihotraparīddhāgnirbrāhmaṇaḥ kāmacārataḥ /AP_168.023ab/
cāndrāyaṇaṃ carenmāsaṃ vīravadhvāsanaṃ hitaṃ //AP_168.023cd/
brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /AP_168.024ab/
mahānti pātakānyāhuḥ saṃyogaś caiva taiḥ saha //AP_168.024cd/
anṛte ca samutkarṣo rājagāmi ca paiśunaṃ /AP_168.025ab/
guroścālīkanirbandhaḥ samānaṃ brahmahatyayā(1) //AP_168.025cd/
brahmojjhyavedanindā ca kauṭasākṣyaṃ suhṛdbadhaḥ /AP_168.026ab/
garhitānnājyayorjagdhiḥ(2) surāpānasamāni ṣaṭ //AP_168.026cd/
nikṣepasyāpaharaṇaṃ narāśvarajatasya ca /AP_168.027ab/
bhūmivajramaṇīnāñca rukmasteyasamaṃ smṛtaṃ //AP_168.027cd/
retaḥsekaḥ svayonyāṣu kumārīṣvantyajāsu ca /AP_168.028ab/
sakhyuḥ putrasya ca(3) strīṣu gurutalpasamaṃ viduḥ //AP_168.028cd/
gobadho 'yājya saṃyājyaṃ pāradāryātmavikriyaḥ /AP_168.029ab/
gurumātṛpitṛtyāgaḥ svādhyayāgnyoḥ sutasya ca //AP_168.029cd/
parivittitānujena parivedanameva ca /AP_168.030ab/
tayordānañca kanyāyāstayoreva ca yājanaṃ //AP_168.030cd/
kanyāyā dūṣaṇañcaiva vārdhuṣyaṃ vratalopanaṃ /AP_168.031ab/
taḍāgārāmadārāṇāmapatyasya ca vikriyaḥ //AP_168.031cd/
vrātyatā bāndhavatyāgo bhṛtādhyāpanameva ca /AP_168.032ab/
bhṛtāccādhyayanādānamavikreyasya vikrayaḥ //AP_168.032cd/

:n

1 samāni brahmahatyayeti kha.. , ṅa.. , ña.. ca

2 garhitānāmannajagdhiriti ṅa..

3 sakhyuḥ sutasya ceti ṅa..
:p 169

sarvākāreṣvadhīkāro mahāyantrapravartanaṃ /AP_168.033ab/
hiṃsauṣadhīnāṃ stryājīvaḥ kriyālaṅganameva ca //AP_168.033cd/
indhanārthamaśuṣkāṇāṃ dumāṇāñcaiva pātanaṃ /AP_168.034ab/
yoṣitāṃ grahaṇañcaiva strīnindakasamāgamaḥ //AP_168.034cd/
ātmārthañca kriyārambho ninditānnadanantathā /AP_168.035ab/
anāhitāgnitāsteyamṛṇānāñcānapakriyā //AP_168.035cd/
asacchāstrādhigamanaṃ dauḥśīlyaṃ vyasanakriyā /AP_168.036ab/
dhānyakupyapaśusteyaṃ madyapastrīniṣevaṇaṃ //AP_168.036cd/
strīśūdraviṭkṣatrabadho nāstikyañcopapātakaṃ /AP_168.037ab/
brāhmaṇasya rujaḥ kṛtyaṃ ghrātiraghreyamadyayoḥ //AP_168.037cd/
jaiṃbhaṃ puṃsi ca maithunyaṃ jātibhraṃśakaraṃ smṛtaṃ /AP_168.038ab/
śvakharoṣṭramṛgendrāṇāmajāvyoś caiva māraṇaṃ(1) //AP_168.038cd/
saṅkīrṇakaraṇaṃ jñeyaṃ mīnāhinakulasya ca /AP_168.039ab/
ninditebhyo dhanādānaṃ bāṇijyaṃ śūdrasevanaṃ //AP_168.039cd/
apātrīkaraṇaṃ jñeyamasatyasya ca bhāṣaṇaṃ /AP_168.040ab/
kṛmikīṭavayohatyā madyānugatabhojanaṃ //AP_168.040cd/
phalaidhaḥkusumasteyamadhair yañca malāvahaṃ //41//AP_168.041ab/

:e ity āgneye mahāpurāṇe mahāpātakādikathanaṃ nāmāṣṭaṣaṣṭyadhikaśatatamo 'dhyāyaḥ ||

:n

1 mārjārasyaiva māraṇamiti ṅa..
:p 170

% Chapter {169}


:ś athaikonasaptatyadhikaśatatamo 'dhyāyaḥ


prāyaścittāni

puṣkara uvāca
etatprabhṛtipāpānāṃ prāyaścittaṃ vadāmi te /AP_169.001ab/
brahmahā dvādaśābdāni kuṭīṅkṛtvā vane vaset //AP_169.001cd/
bhikṣetātmaviśuddhyarthaṃ kṛtvā śavaśirodhvajaṃ /AP_169.002ab/
prāsyedātmānamagnau vā samiddhe triravākśirāḥ //AP_169.002cd/
yajeta vāśvamedhena svarjitā gosavena vā /AP_169.003ab/
japanvānyatamaṃ vedaṃ yojanānāṃ śataṃ brajet //AP_169.003cd/
sarvasvaṃ vā vedavide brāhmaṇāyopapādayet /AP_169.004ab/
vratair etair vyapohanti mahāpātakino malaṃ //AP_169.004cd/
upapātakasaṃyukto goghno māsaṃ yavān pivet /AP_169.005ab/
kṛtavāpo vasedgoṣṭhe carmaṇā tena saṃvṛtaḥ //AP_169.005cd/
caturthakālamaśrīyādakṣāralavaṇaṃ mitaṃ /AP_169.006ab/
gomūtreṇa caret snānaṃ dvau māsau niyatendriyaḥ //AP_169.006cd/
divānugacchedgāś caiva tiṣṭhannūrdhvaṃ rajaḥ pivet /AP_169.007ab/
vṛṣabhaikādaśā gāstu dadyādvicāritavrataḥ(1) //AP_169.007cd/
avidyamāne sarvasvaṃ vedavidbhyo nivedayet /AP_169.008ab/
pādamekañcaredrodhe dvau pādau bandhane caret //AP_169.008cd/

:n

1 dadyāt sucaritavrata iti ṅa..
:p 171

yojane pādahīnaṃ syāccaret sarvaṃ nipātane /AP_169.009ab/
kāntāreṣvatha durgeṣu viṣameṣu bhayeṣu ca //AP_169.009cd/
yadi tatra vipattiḥ syādekapādo vidhīyate /AP_169.010ab/
ghaṇṭābharaṇadoṣeṇa tathaivardhaṃ vinirdiśat //AP_169.010cd/
damane damane rodhe śakaṭasya niyojane /AP_169.011ab/
stambhaśṛṅkhalapāśeṣu mṛte pādonamācaret //AP_169.011cd/
śṛṅgabhaṅge 'sthibhaṅge ca lāṅgūlacchedane tathā /AP_169.012ab/
yāvakantu pivettāvadyāvat susthā tu gaurbhavet //AP_169.012cd/
gomatīñca japedvidyāṃ gostutiṃ gomatīṃ smaret /AP_169.013ab/
ekā cedbahubhirdaivād yatra vyāpāditā bhavet //AP_169.013cd/
pādaṃ pādantu hatyāyāś careyuste pṛthak pṛthak /AP_169.014ab/
upakāre kriyamāṇe vipattau nāsti pātakaṃ //AP_169.014cd/
etadeva vrataṃ kuryurupapātakinas tathā /AP_169.015ab/
avakīrṇavarjaṃ śuddhyarthañcāndrāyaṇamathāpi vā //AP_169.015cd/
avakīrṇī tu kālena gardhabhena catuṣpathe /AP_169.016ab/
pākayajñavidhānena yajeta nirṛtiṃ niśi //AP_169.016cd/
kṛtvāgniṃ vidhivaddhīmānantatastu samittṛcā /AP_169.017ab/
candrendraguruvahnīnāṃ juhuyāt sarpiṣāhutiṃ(1) //AP_169.017cd/
athavā gārdhabhañcarma vasitvābdañcarenmahīṃ /AP_169.018ab/
hatvā garbhamavijñātaṃ brahmahatyāvrataṃ caret //AP_169.018cd/

:n

1 juhuyātsarpiṣāhutīriti kha.. , ṅa.. , ja.. ca
:p 172

sarāṃ pītvā dvijo mohādagnivarṇāṃ surāṃ pivet /AP_169.019ab/
gomūtramagnivarṇaṃ vā pivedudakameva vā //AP_169.019cd/
suvarṇasteyakṛdvipro rājānamabhigamya tu /AP_169.020ab/
svakarma khyāpayan vrūyānmāṃ bhavānanuśāstviti //AP_169.020cd/
gṛhītvā muśalaṃ rājā sakṛddhanyāt svayaṅgataṃ /AP_169.021ab/
badhena śuddhyate steyo brāhmaṇastapasaiva vā //AP_169.021cd/
gurutalpo nikṛtyaiva śiśnañca vṛṣaṇaṃ svayaṃ /AP_169.022ab/
nidhāya cāñcalau gacchedānipātācca nairṛtiṃ //AP_169.022cd/
cāndrāyaṇān vā trīnmāsānabhyasenniyatendriyaḥ /AP_169.023ab/
jātibhraṃśakaraṃ karma kṛtvānyatamamicchayā //AP_169.023cd/
carecchāntapanaṃ kṛcchraṃ prājāpatyamanicchayā /AP_169.024ab/
saṅkarīpātrakṛtyāsu māsaṃ śodhanamaindavaṃ //AP_169.024cd/
malinīkaraṇīyeṣu taptaṃ syādyāvakaṃ tryahaṃ /AP_169.025ab/
turīyo brahmahatyāyāḥ kṣatriyasya badhe smṛtaḥ //AP_169.025cd/
vaiśye 'ṣṭamāṃśe vṛttasthe śūdre jñeyastu ṣoḍaśaḥ /AP_169.026ab/
mārjaranakulau hatvā cāsaṃ maṇḍūkameva ca //AP_169.026cd/
śvagodholūkakākāṃś ca śūdrahatyāvrataṃ caret /AP_169.027ab/
caturṇāmapi varṇānāṃ nārīṃ hatvānavasthitāṃ //AP_169.027cd/
amatyaiva pramāpya strīṃ śūdrahatyāvrataṃ caret /AP_169.028ab/
sarpādīnāṃ badhe naktamanasthnāṃ vāyusaṃyamaḥ //AP_169.028cd/
dravyāṇāmalpasārāṇāṃ steyaṃ kṛtvānyaveśmataḥ /AP_169.029ab/
carecchāntapanaṃ kṛcchaṃ vrataṃ nirvāpya siddhyati //AP_169.029cd/
:p 173

bhakṣabhojyāpaharaṇe yānaśayyāsanasya ca /AP_169.030ab/
puṣpamūlaphalānāñca pañcagavyaṃ viśodhanaṃ //AP_169.030cd/
tṛṇakāṣṭhadrumāṇāntu śuṣkānnasya guḍasya ca /AP_169.031ab/
celacarmāmiṣāṇāntu(1) trirātraṃ syādabhojanaṃ //AP_169.031cd/
maṇimuktāpravālānāṃ tāmrasya rajatasya ca /AP_169.032ab/
ayaḥkāṃsyopalānāñca dvādaśāhaṃ kaṇānnabhuk //AP_169.032cd/
kārpāsakīṭajīrṇānāṃ dviśaphaikaśaphasya ca /AP_169.033ab/
pakṣigandhauṣadhīnāntu rajvā caiva tryahampayaḥ //AP_169.033cd/
gurutalpavrataṃ kuryādretaḥ siktvā svayoniṣu /AP_169.034ab/
sakhyuḥ putrasya ca strīṣu kumāroṣvantyajāsu ca //AP_169.034cd/
pitṛsvasreyīṃ bhaginīṃ svasrīyāṃ mātureva ca /AP_169.035ab/
mātuś ca bhrāturāptasya gatvā cāndrāyaṇañcaret //AP_169.035cd/
amānuṣīṣu puruṣa udakyāyāmayoniṣu /AP_169.036ab/
retaḥ siktvā jale caiva kṛcchraṃ śāntapanañcaret //AP_169.036cd/
maithunantu samāsevya puṃsi yoṣiti vā dvijaḥ /AP_169.037ab/
goyāne 'psu divā caiva savāsāḥ snānamācaret //AP_169.037cd/
caṇḍālāntyastriyo gatvā bhuktvā ca pratigṛhya ca /AP_169.038ab/
patatyajñānato vipro jñānāt sāmyantu gacchati //AP_169.038cd/
vipraduṣṭāṃ striyaṃ bhartā nirundhyādekaveśmani /AP_169.039ab/
yat puṃsaḥ paradāreṣu tadenāñcārayedvrataṃ //AP_169.039cd/
sācetpunaḥ praduṣyeta sadṛśenopamantritā /AP_169.040ab/
kṛcchrañcādrāyaṇañcaiva tadasyāḥ pāvanaṃ smṛtaṃ //AP_169.040cd/

:n

1 veṇucarmāmiṣāṇāñceti jha..
:p 174

yat karotyekarātreṇa vṛṣalīsevanaṃ dvijaḥ /AP_169.041ab/
tadbhaikṣyabhuk japennityaṃ tribhirvaṣair vyapohati //AP_169.041cd/

:e ity āgneye mahāpurāṇe prāyaścittāni nāma ekonasaptatyadhikaśatatamo 'dhyāyaḥ ||

% Chapter {170}


:ś atha saptatyadhikaśatatamo 'dhyāyaḥ


prāyaścittāni

puṣkara uvāca
mahāpāpānuyuktānāṃ(1) prāyaścittāni(2) vacmite /AP_170.001ab/
saṃvatsareṇa patati patitena sahācaran //AP_170.001cd/
yājanāddhyāpanādyaunānna tu yānāśanāsanāt /AP_170.002ab/
yo yena patitenaiṣāṃ saṃsargaṃ yāti mānavaḥ //AP_170.002cd/
sa tasyaiva vrataṃ kuryāttatsaṃsargasya śuddhaye /AP_170.003ab/
patitasyodakaṃ kāryaṃ sapiṇḍair bāndhavaiḥ saha //AP_170.003cd/
nindite 'hani sāyāhṇe jñātyṛtvig gurusannidhau /AP_170.004ab/
dāso ghaṭamapāṃ pūrṇaṃ paryasyet pretavatpadā(3) //AP_170.004cd/
ahorātramupāsītannaśaucaṃ bāndhavaiḥ saha /AP_170.005ab/
nivartayeraṃstasmāttu jyeṣṭhāṃśambhāṣaṇādike //AP_170.005cd/
jyeṣṭhāṃśamprāpnuyāccāsya yavīyān guṇato 'dhikaḥ /AP_170.006ab/

:n

1 mahāpāpopapannānāmiti ṅa..

2 prāyaścittaṃ vadāmi ta iti jha..

3 pretavat sadeti kha.. , ga.. , gha.. , ṅa.. ca
:p 175

prāyaścitte tu carite pūrṇaṃ kumbhamapāṃ navaṃ //AP_170.006cd/
tenaiva sārdhaṃ prāśyeyuḥ snātvā puṇyajalāśaye /AP_170.007ab/
evameva vidhiṃ kuryuryoṣitsu papitāsvapi //AP_170.007cd/
vastrānnapānandeyantu vaseyuś ca gṛhāntike /AP_170.008ab/
teṣāṃ dvijānāṃ sāvitrī nānūdyeta(1) yathāvidhi //AP_170.008cd/
tāṃścārayitvā trīn kṛchrān yathāvidhyupanāyayet /AP_170.009ab/
vikarmasthāḥ parityaktāsteṣāṃ mapyetadādiśet //AP_170.009cd/
japitvā trīṇi sāvitryāḥ sahastrāṇi samāhitaḥ /AP_170.010ab/
māsaṅgoṣṭhe payaḥ pītvā mucyate 'satpratigrahāt //AP_170.010cd/
brātyānāṃ yājanaṃ kṛtvā pareṣāmantyakarma ca /AP_170.011ab/
abhicāramahīnānāntribhiḥ kṛcchair vyapohati(2) //AP_170.011cd/
śaraṇāgataṃ parityajya vedaṃ viplāvya ca dvijaḥ /AP_170.012ab/
saṃvatsaṃ yatāhārastatpāpamapasedhati //AP_170.012cd/
śvaśṛgālakharair daṣṭo grāmyaiḥ kravyādbhireva ca /AP_170.013ab/
naroṣṭrāśvair varāhaiś ca(3) prāṇāyāmena śuddhyati //AP_170.013cd/
snātakavratalope ca karmatyāge hy abhojanaṃ /AP_170.014ab/
huṅkāraṃ(4) brāhmaṇasyoktvā tvaṅkarañca garīyasaḥ //AP_170.014cd/
snātvānaśnannahaḥśeṣamabhivādya prasādayet /AP_170.015ab/
avagūrya carekṣacchramatikṛcchrannipātane //AP_170.015cd/
kṛcchrātikṛcchraṃ kurvīta viprasyotpādya śoṇitaṃ /AP_170.016ab/

:n

1 na yujyeteti kha..

2 kṛcchrair viśuddhyati iti ga.. , gha.. , ṅa.. ca

3 naroṣṭaviḍvarāhaiśceti ṅa..

4 krūṅkāramiti kha.. , gha.. , cha.. ca / oṅkāramiti ga.. , ṅa.. ca / haṅkārañceti kha..
:p 176

cāṇḍālādiravijñāto yasya tiṣṭheta veśmani //AP_170.016cd/
samyag jñātastu kālena tasya kurvīta śodhanaṃ /AP_170.017ab/
cāndrāyaṇaṃ parākaṃ vā dvijānāntu viśodhanaṃ //AP_170.017cd/
prājāpatyantu śūdrāṇāṃ śeṣantadanusārataḥ /AP_170.018ab/
guṃḍaṅkusumbhaṃ lavaṇaṃ tathā dhānyāni yāni ca //AP_170.018cd/
kṛtvā gṛhe tato dvāri teṣāndadyāddhutāśanaṃ /AP_170.019ab/
mṛṇamayānāntu bhāṇḍānāṃ tyāga eva vidhīyate //AP_170.019cd/
dravyāṇāṃ pariśeṣāṇāṃ dravyaśuddhirvidhīyate /AP_170.020ab/
kūpaikapānasaktā ye sparśātsaṅkalpadūṣitāḥ(1) //AP_170.020cd/
śuddhyeyurupavāsena pañcagavyena vāpyatha /AP_170.021ab/
yastu saṃspṛśya caṇḍālamaśnīyācca svakāmataḥ //AP_170.021cd/
dvijaścāndrāyaṇaṃ kuryāttaptakṛcchramathāpi vā /AP_170.022ab/
bhāṇḍasaṅkalasaṅkīrṇaścāṇḍālādijugupsitaiḥ //AP_170.022cd/
bhuktvāpītvā tathā teṣāṃ ṣaḍrātreṇa viśuddhyati /AP_170.023ab/
antyānāṃ bhuktaśeṣantu bhakṣayitvā dvijātayaḥ //AP_170.023cd/
vrataṃ cāndrāyaṇaṃ kuryustrirātraṃ śūdra eva tu /AP_170.024ab/
caṇḍālakūpabhāṇḍeṣu ajñānātpivate jalaṃ //AP_170.024cd/
dvijaḥ śāntapanaṃ kuryācchūdraścopavaseddinaṃ /AP_170.025ab/
caṇḍālena tu saṃspṛṣṭo(2) yastvapaḥ pivate dvijaḥ //AP_170.025cd/
trirātrantena kartavyaṃ śūdraścopavaseddinaṃ /AP_170.026ab/
ucchiṣṭena yadi(3) spṛṣṭaḥ śunā śūdreṇa vā dvijaḥ //AP_170.026cd/

:n

1 sparśasaṅkalpabhūṣitā iti jha..

2 saṃsṛṣṭa iti ka..

3 yadeti kha.. , ga.. , gha.. , ṅa.. , cha.. ca
:p 177

upoṣya rajanīmekāṃ pañcagavyena śuddhyati /AP_170.027ab/
vaiśyena kṣatriyeṇaiva snānaṃ naktaṃ samācaret //AP_170.027cd/
adhvānaṃ prasthito vipraḥ kāntāre yadyanūdake /AP_170.028ab/
pakvānnena gṛhītena mūtroccāraṅkaroti vai //AP_170.028cd/
anidhāyaiva taddravyaṃ aṅge kṛtvā tu saṃsthitaṃ /AP_170.029ab/
śaucaṃ kṛtvānnamabhyukṣya arkasyāgneyaś ca darśayet //AP_170.029cd/
mlecchair gatānāṃ caurair vā kāntāre vā pravāsināṃ /AP_170.030ab/
bhakṣyābhakṣyaviśuddhyarthaṃ(1) teṣāṃ vakṣyāmi niṣkṛtiṃ //AP_170.030cd/
punaḥ prāpya svadeśañca varṇānāmanupūrvaśaḥ /AP_170.031ab/
kṛcchrasyānte brāhmaṇastu punaḥ saṃskāramarhati //AP_170.031cd/
pādonānte kṣatriyaś ca ardhānte vaiśya eva ca /AP_170.032ab/
pādaṃ kṛtvā tathā śūdro dānaṃ datvā viśuddhyati //AP_170.032cd/
udakyā tu savarṇā yā spṛṣṭā cet syādudakyayā /AP_170.033ab/
tasminnevāhani snātā śuddhimāpnotyasaṃśayaṃ //AP_170.033cd/
rajasvalā tu nāśnīyāt saṃspṛṣṭā hīnavarṇayā /AP_170.034ab/
yāvanna śuddhimāpnoti śuddhasnānena śuddhyati //AP_170.034cd/
mūtraṃ kṛtvā vrajanvartma smṛtibhraṃśājjalaṃ pivet /AP_170.035ab/
ahorātroṣito bhūtvā pañcagavyena śuddhyati //AP_170.035cd/
mūtroccāraṃ dvijaḥ kṛtvā akṛtvā śaucamātmanaḥ /AP_170.036ab/
mohādbhuktvā(2) trirātrantu yavān pītvā viśuddhyati //AP_170.036cd/
ye pratyavasitā viprāḥ pravrajyādibalāttathā /AP_170.037ab/

:n

1 bhakṣyabhojyaviśuddhyarthamiti jha..

2 lobhādbhuktveti kha.. , ga.. , gha.. , ṅa.. , cha.. ca
:p 178

anāśakanivṛtāś ca teṣāṃ śuddhiḥ pracakṣyate //AP_170.037cd/
cārayettrīṇi kṛcchrāṇi cāndrāyaṇamathāpi vā /AP_170.038ab/
jātakarmādisaṃskāraiḥ saṃskuryāttaṃ tathā punaḥ //AP_170.038cd/
upānahamamedhyaṃ ca yasya saṃspṛśate mukhaṃ /AP_170.039ab/
mṛttikāgomayau tatra pañcagavyañca śodhanaṃ //AP_170.039cd/
vāpanaṃ vikrayañcaiva nīlavastrādidhāraṇaṃ /AP_170.040ab/
tapanīyaṃ hi viprasya tribhiḥ kṛchrair viśuddhyati //AP_170.040cd/
antyajātiśvapākena(1) saṃspṛṣṭā strī rajasvalā /AP_170.041ab/
caturthe 'hani śuddhā sā trirātraṃ tatra ācaret(2) //AP_170.041cd/
cāṇḍālaśvapacau spṛṣṭvā tathā pūyañca sūtikāṃ /AP_170.042ab/
śavaṃ tatsparśinaṃ spṛṣṭvā(3) sadyaḥ snānena śuddhyati //AP_170.042cd/
nāraṃ spṛṣṭvāsthi sasnehaṃ snātvā vipro viśuddhyati /AP_170.043ab/
rathyārkaddamatoyena adhīnābhermṛdodakaiḥ //AP_170.043cd/
vānto viviktaḥ snātvā tu ghṛtaṃ prāśya viśuddhyati /AP_170.044ab/
snānāt kṣurakarmakartā kṛcchrakṛdgrahaṇe 'nnabhuk //AP_170.044cd/
apāṅkteyāśī gavyāśī śunā daṣṭas tathā śuciḥ /AP_170.045ab/
kṛmidaṣṭaścātmaghātī kṛcchrājjapyācca homataḥ //AP_170.045cd/
homādyaiścānutāpena pūyante pāpino 'khilāḥ(4) //46///AP_170.046ab/

:e ity āgneye mahāpurāṇe prāyaścittāni nāma saptatyadhikaśatatamo 'dhyāyaḥ ||

:n
1 antyajaiś ca svapākeneti ṅa.

2 antyajātiśvapākenetyādiḥ, tatra ācaredityantaḥ pāṭhaḥ cha.. pustake nāsti

3 śavantatatsparśinaṃ śvānamiti kha.. / śavantatspṛṣṭinaṃ śvānamiti gha.. , ja.. ca

4 mūtroccāraṃ dvijaḥ kṛtvetyādiḥ, pūyante pāpino 'khilā ity antaḥ pāṭhaḥ ja.. , jha.. pustake nāsti
:p 179

% Chapter {171}


:ś atha ekasaptatyadhikaśatatamo 'dhyāyaḥ


prāyaścittāni

puṣkara uvāca
prāyaścittaṃ rahasyādi vakṣye śuddhikaraṃ para /AP_171.001ab/
pauruṣeṇa tu sūktena māsaṃ japyādināghahā //AP_171.001cd/
mucyate pātakaiḥ sarvair japtvā triraghamarṣaṇaṃ /AP_171.002ab/
vedajapyādvāyuyamād gāyatryā vratato 'dyahā(1) //AP_171.002cd/
muṇḍanaṃ sarvakṛcchreṣu snānaṃ homo hareryajiḥ /AP_171.003ab/
utthitastu divā tiṣṭhedupaviṣṭas tathā niśi //AP_171.003cd/
etadvīrāsanaṃ proktaṃ kṛcchrakṛttena pāpahā /AP_171.004ab/
aṣṭabhiḥ pratyahaṃ grāsair yaticāndrāyaṇaṃ smṛtaṃ //AP_171.004cd/
prātaś caturbhiḥ sāyañca śiśucāndrāyaṇaṃ smṛtaṃ /AP_171.005ab/
yathākathañcit piṇḍānām catvāriṃśacchatadvayaṃ //AP_171.005cd/
māsena bhakṣayedetat suracāndrāyaṇaṃ caret /AP_171.006ab/
tryahamuṣṇaṃ pivedāpastyahamuṣṇaṃ payaḥ pivet //AP_171.006cd/
tryāhamuṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryahaṃ /AP_171.007ab/
taptakṛcchramidaṃ proktaṃ śītaiḥ śītaṃ prakīrtitaṃ //AP_171.007cd/
kṛcchrātikṛcchraṃ payasā divasānekaviṃśatiṃ /AP_171.008ab/
gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakaṃ //AP_171.008cd/

:n

1 japato 'vadhaheti kha.. , gha.. , ja.. ca
:p 180

ekarātropavāsaś cakṛcchraṃ śāntapanaṃ smṛtaṃ /AP_171.009ab/
etacca pratyābhyastaṃ mahāśāntapanaṃ smṛtaṃ //AP_171.009cd/
tryahābhyastamathaikaikamatiśāntapanaṃ smṛtaṃ /AP_171.010ab/
kṛcchraṃ parākasañjñaṃ syāddvādaśāhamabhojanaṃ //AP_171.010cd/
ekabhaktaṃ tryahābhyastaṃ kramānnaktamayācitaṃ /AP_171.011ab/
prājāpatyamupoṣyānte pādaḥ syāt kṛcchrapādakaḥ //AP_171.011cd/
phalair māsaṃ phalaṃ kṛcchraṃ bilvaiḥ śrīkcchra īritaḥ /AP_171.012ab/
padmākṣaiḥ syādāmalakaiḥ puṣpakṛcchraṃ tu puṣpakaiḥ //AP_171.012cd/
patrakṛcchrantathā patraistoyakṛcchraṃ jalena tu /AP_171.013ab/
mūlakṛcchrantathā mūlair dṛdhna kṣīreṇa takrataḥ //AP_171.013cd/
māsaṃ vāyavyakṛcchraṃ syātpāṇipūrānnabhojanāt /AP_171.014ab/
tilair dvādaśarātreṇa kṛcchramāgneyamārtinut //AP_171.014cd/
pākṣaṃ prasṛtyā lājānāṃ brahmakūrcaṃ tathā bhavet /AP_171.015ab/
upoṣitaś caturdṛśyāṃ pañcadaśyāmanantaraṃ //AP_171.015cd/
pañcagavyaṃ samaśnīyāddhaviṣyāśītyanantaraṃ /AP_171.016ab/
māsena dvir naraḥ kṛtvā sarvapāpaiḥ pramucyate //AP_171.016cd/
śrīkāmaḥ puṣṭikāmaś ca svargakāmo 'ghanaṣṭaye /AP_171.017ab/
devatārādhanaparaḥ kṛcchrakārī sa sarvabhāk //AP_171.017cd/

:e ity āgneye mahāpureṇe rahasyādiprāyaśvittaṃ nāma ekasaptatyadhikaśatatamo 'dhyāyaḥ ||
:p 181

% Chapter {172}


:ś atha dvisaptatyadhikaśatatamo 'dhyāyaḥ


sarvapāpaprāyaścittāni

puṣkara uvāca
paradāraparadravyajīvahiṃsādike yadā /AP_172.001ab/
pravartate nṛṇāṃ cittaṃ prāyaścittaṃ stutistadā //AP_172.001cd/
viṣṇave viṣṇave nityaṃ viṣṇave viṣṇave(1) namaḥ /AP_172.002ab/
namāmi viṣṇuṃ cittasthamahaṅkāragatiṃ hariṃ //AP_172.002cd/
cittasthamīśamavyaktamanantamaparājitaṃ /AP_172.003ab/
viṣṇumīḍyamaśeṣeṇa anādinidhanaṃ vibhuṃ //AP_172.003cd/
viṣṇuścittagato yanme viṣṇurbuddhigataś ca yat /AP_172.004ab/
yaccāhaṅkārago viṣṇuryadviṣṇurmayi saṃsthitaḥ //AP_172.004cd/
karoti karmabhūto 'sau sthavarasya carasya ca /AP_172.005ab/
tat pāpannāśamāyātu tasminneva hi cintite //AP_172.005cd/
dhyāto harati yat pāpaṃ svapne dṛṣṭastu bhāvanāt /AP_172.006ab/
tamupendramahaṃ viṣṇuṃ praṇatārtiharaṃ hariṃ //AP_172.006cd/
jagatyasminnirādhāre majjamāne tamasyadhaḥ /AP_172.007ab/
hastāvalambanaṃ viṣṇuṃ praṇamāmi parāt paraṃ //AP_172.007cd/
sarveśvareśvara vibho paramātmannadhokṣaja /AP_172.008ab/
hṛṣīkeśa hṛṣīkeśa hṛṣīkeśa namo 'stu te //AP_172.008cd/
nṛsiṃhānanta govinda bhūtabhavana keśava /AP_172.009ab/

:n

1 viṣṇave viṣṇave iti ja.. , ña.. ca
:p 182

duruktaṃ duṣkṛtaṃ dhyātaṃ śamayāghannamo 'stu te //AP_172.009cd/
yanmayā cintitaṃ duṣṭaṃ svacittavaśavartinā /AP_172.010ab/
akāryamahadatyugrantacchamannaya keśava //AP_172.010cd/
brahmaṇyadeva govinda paramārthaparāyaṇa /AP_172.011ab/
jagannātha jagaddhātaḥ pāpaṃ praśamayācyuta //AP_172.011cd/
yathāparāhṇe sāyāhṇe madhyāhṇe ca tathā niśi /AP_172.012ab/
kāyena manasā vācā kṛtaṃ pāpamajānatā //AP_172.012cd/
jānatā ca hṛṣīkeśa puṇḍarīkākṣa mādhava /AP_172.013ab/
nāmatrayoccāraṇataḥ svapne yātu mama kṣayaṃ //AP_172.013cd/
śārīraṃ me hṛṣīkeśa puṇḍarīkākṣa mādhava /AP_172.014ab/
pāpaṃ praśamayādya tvaṃ(1) bākkṛtaṃ mama mādhava //AP_172.014cd/
yadbhuñjanyatsvapaṃstiṣṭhan gacchan jāgrad yadāsthitaḥ /AP_172.015ab/
kṛtavān pāpamadyāhaṃ kāyena manasā girā //AP_172.015cd/
yat svalpamapi yat sthūlaṃ kuyoninarakābahaṃ /AP_172.016ab/
tadyātu praśamaṃ sarvaṃ vāsudevānukīrtanāt //AP_172.016cd/
paraṃ brahma paraṃ dhāma pavitraṃ paramañca yat /AP_172.017ab/
tasmin(2) prakīrtite viṣṇau yat pāpaṃ tat praṇaśyatu //AP_172.017cd/
yat prāpya na nivartante gandhasparśadivarjitaṃ /AP_172.018ab/
sūrayastat padaṃ viṣṇostat sarvaṃ śamayatvaghaṃ(3) //AP_172.018cd/
pāpapraṇāśanaṃ stotraṃ yaḥ paṭhecchṛṇuyādapi(4) /AP_172.019ab/

:n

1 praśamātyarthamiti kha.. , gha.. , ja.. ca

2 asminniti gha..

3 sarvaṃ gamayatvaghamiti jha..

4 yaḥ paṭecchraddhayā nara iti ja.. , jha.. ca / yaḥ paṭhecchṛṇuyānnara iti ña..
:p 183

śārīrair mānasair vāgjaiḥ kṛtaiḥ papaiḥ pramucyate //AP_172.019cd/
sarvapāpagrahādibhyo yāti viṣṇoḥ paraṃ padaṃ /AP_172.020ab/
tasmāt pāpe kṛte japyaṃ stotraṃ sarvāghamardanaṃ //AP_172.020cd/
prāyaścittamaghaughānāṃ stotraṃ vratakṛte varaṃ /AP_172.021ab/
prāyaścittaiḥ stotrajapair vratair naśyati pātakaṃ //AP_172.021cd/
tataḥ kāryāṇi(1) saṃsiddhyai tāni vai bhuktimuktaye //22//AP_172.022ab/

:e ity āgneye mahāpurāṇe sarvapāpaprāyaścitte pāpanāśanastotraṃ nāma dvisaptatyadhikaśatatamo 'dhyāyaḥ ||

% Chapter {173}


:ś atha trisaptatyadhikaśatatamo 'dhyāyaḥ


prāyaścittaṃ

agnir uvāca
prāyaścittaṃ brahṇoktaṃ vakṣye pāpopaśāntidaṃ /AP_173.001ab/
syāt prāṇaviyogaphalo vyāpāro hananaṃ smṛtaṃ //AP_173.001cd/
rāgād dveṣāt pramādācca svataḥ parata eva vā /AP_173.002ab/
brāhmaṇaṃ ghātayedyastu sa bhavedbrahmaghātakaḥ //AP_173.002cd/
bahūnāmekakāryāṇāṃ sarveṣāṃ śastradhāriṇāṃ /AP_173.003ab/
yadyeko ghātakastatra sarve te ghātakāḥ smṛtāḥ //AP_173.003cd/
ākrośitastāḍito vā dhanaivvā paripīḍitaḥ /AP_173.004ab/

:n

1 tataḥ karmāṇīti kha.. , ga.. , gha.. , cha.. ca
:p 184

yamuddiśya tyajet prāṇāṃstamāhurbrahmaghātakaṃ //AP_173.004cd/
auṣadhādyupakāre tu na pāpaṃ syāt kṛte mṛte /AP_173.005ab/
putraṃ śiṣyantathā bhāryāṃ śāsate na mṛte hy aghaṃ //AP_173.005cd/
deśaṃ kālañca yaḥ śaktiṃ pāpañcāvekṣya yatnataḥ /AP_173.006ab/
prāyaścittaṃ prakalpyaṃ syādyatra coktā ba niṣkṛtiḥ(1) //AP_173.006cd/
gavārthe brāhmaṇārthe vā sadyaḥ prāṇān parityajet /AP_173.007ab/
prāsyedātmānamagnau vā mucyate brahmahatyayā //AP_173.007cd/
śiraḥkapālī dhvajavān bhaikṣāśī karma vedayan /AP_173.008ab/
brahmahā dvādaśābdāni mitabhuk śuddhimāpnuyāt //AP_173.008cd/
ṣaḍbhirvarṣaiḥ śuddhacārī brahmahā pūyate naraḥ /AP_173.009ab/
vihitaṃ yadakāmā māṃ kāmāttu dviguṇaṃ smṛtaṃ //AP_173.009cd/
prāyaścittaṃ pravṛttasya badhe syāttu(2) trivārṣikaṃ /AP_173.010ab/
brahmaghni kṣatre dviguṇaṃ viṭcchūdre dviguṇaṃ tridhā //AP_173.010cd/
anyatra vipre sakalaṃ pādonaṃ kṣatriye mataṃ /AP_173.011ab/
vaiśye 'rdhapādaṃ kṣatre syādvṛddhastrībālarogiṣu //AP_173.011cd/
turīyo brahmahatyāyāḥ kṣatriyasya badhe smṛtaṃ /AP_173.012ab/
vaiśye 'ṣṭamāṃśo vṛttasthe śūdre jñeyastu ṣoḍaśaḥ //AP_173.012cd/
apraduṣṭāṃ striyaṃ hatvā śūdrahatyāvrataṃ caret /AP_173.013ab/
pañcagavyaṃ pivedgoghno māsamāsīta saṃyataḥ //AP_173.013cd/
goṣṭhe śayo go 'nugāmī gopradānena śuddhyati /AP_173.014ab/
kṛcchrañcaivātikṛcchraṃ vā pādahrāso nṛpādiṣu //AP_173.014cd/
ativṛddhāmatikṛśāmatibālāñca rogiṇīṃ /AP_173.015ab/

:n

1 na saṃskṛtiriti cha..

2 badhe 'sya tu iti cha..
:p 185

hatvā pūrvavidhānena caredardhavrataṃ dvijaḥ //AP_173.015cd/
brāhmaṇān bhojayecchaktyā dadyāddhematiladikaṃ /AP_173.016ab/
muṣṭicapeṭakīlena tathā śṛṅgādimoṭane //AP_173.016cd/
laguḍādiprahāreṇa gobadhaṃ tatra nirdiśet /AP_173.017ab/
damena dāmane caiva śakaṭādau ca yojane //AP_173.017cd/
stambhaśṛṅkhalapāśair vā mṛte pādonamācaret /AP_173.018ab/
kāṣṭhe śāntapanaṃ kuryāt prājāpatyantu loṣṭhake //AP_173.018cd/
taptakṛcchrantu pāṣāṇe śastre cāpyatikṛcchrakaṃ /AP_173.019ab/
mārjāragodhānakulamaṇḍūkaśvapatatriṇaḥ //AP_173.019cd/
hatvā tryahaṃ pivet kṣīraṃ kṛcchraṃ cāndrāyaṇaṃ caret /AP_173.020ab/
vrataṃ rahasye rahasi prakāśe 'pi prakāśakaṃ //AP_173.020cd/
prāṇāyāmaśataṃ kāryaṃ sarvapāpāpanuttaye /AP_173.021ab/
pānakaṃ drākṣamadhukaṃ khārjarantālamaikṣavaṃ //AP_173.021cd/
madhvīkaṃ ṭaṅkamādhvīkaṃ maireyaṃ(?) nārikelajaṃ /AP_173.022ab/
na madyānyapi madyāni paiṣṭī mukhyā surā smṛtā //AP_173.022cd/
traivarṇasya niṣiddhāni pītvā taptvāpyapaḥ śuciḥ /AP_173.023ab/
kaṇān vā bhakṣayedabdaṃ piṇyākaṃ vā sakṛnniśi //AP_173.023cd/
surāpāṇāpanutyarthaṃ bālavāmā jaṭī dhvajī /AP_173.024ab/
ajñānāt prāśya viṇmūtraṃ surāsaṃspṛṣṭameva ca //AP_173.024cd/
punaḥ saṃskāramarhanti trayo varṇā dvijātayaḥ /AP_173.025ab/
madyamāṇḍasthitā āpaḥ pītvā saptadinaṃ vratī //AP_173.025cd/
cāṇḍālasya tu pānīyaṃ pītvā syāt ṣaḍdinaṃ vratī /AP_173.026ab/
caṇḍālakūpabhāṇḍeṣu pītvā śāntapanaṃ caret //AP_173.026cd/
:p 186

pañcagavyaṃ trirānte pītvā cāntyajalaṃ dvijaḥ /AP_173.027ab/
matsyakaṇṭakaśambūkaśaṅkhaśuktikapardakān //AP_173.027cd/
pītvā navodakaṃ caiva pañcagavyena śuddhyati /AP_173.028ab/
śavakūpodakaṃ pītvā trirātreṇa viśuddhyati //AP_173.028cd/
antyāvasāyināmannaṃ bhuktvā cāndrāyaṇaṃ caret /AP_173.029ab/
āpatkāle śūdragṛhe manastāpena śuddhyati //AP_173.029cd/
śūdrabhājanabhuk vipraḥ pañcagavyādupoṣitaḥ /AP_173.030ab/
kandupakvaṃ snehapakvaṃ snehaṃ ca dadhiśaktavaḥ //AP_173.030cd/
śūdrādanindyānyetāni guḍakṣīrarasādikaṃ /AP_173.031ab/
asnātabhuk copavāsī dinānte tu japācchuciḥ //AP_173.031cd/
mūtroccāryaśucirbhuktvā trirātreṇa viśuddhyati /AP_173.032ab/
keśakīṭāvapannaṃ ca pādaspṛṣṭañca kāmataḥ //AP_173.032cd/
bhrūṇaghnāvekṣittaṃ caiva saspṛṣṭaṃ vāpyudakyayā /AP_173.033ab/
kākādyair avalīḍhaṃ ca śunāsaṃspṛṣṭameva ca //AP_173.033cd/
gavādyair annamāghrātaṃ bhuktvā tryahamupāvaset /AP_173.034ab/
retoviṇmūtrabhakṣī tu prājāpatyaṃ samācaret //AP_173.034cd/
cāndrāyaṇa navaśrāddhe parāko māsike mataḥ /AP_173.035ab/
pakṣatraye 'tikṛcchraṃ syāt ṣaṇmāse kṛcchrameva ca //AP_173.035cd/
ābdike pādakṛcchraṃ syādekāhaḥ punarāvdike /AP_173.036ab/
pūrvedyurvārṣikaṃ śrāddhaṃ paredyuḥ punarāvdikaṃ //AP_173.036cd/
niṣiddhabhakṣaṇe bhukte prāyaścittamupoṣaṇaṃ /AP_173.037ab/
bhūstṛṇaṃ laśunaṃ bhuktvā(1) śiśukaṃ kṛcchramācaret(2) //AP_173.037cd/

:n

1 laśunaṃ gṛñjanaṃ bhuktveti ṅa..

2 śiśukṛcchraṃ samācarediti kha..
:p 187

abhojyānāntu bhuktvānnaṃ strīśūdrocchiṣṭameva ca /AP_173.038ab/
jagdhvā māṃsamabhakṣyañca saptarātraṃ payaḥ pivet //AP_173.038cd/
madhu māṃsañca yo 'śnīyācchāvaṃ sūtakameva vā /AP_173.039ab/
prājāpatyaṃ caret kṛcchraṃ brahmacārī yatirvratī //AP_173.039cd/
anyayena parasvāpaharaṇaṃ steyamucyate /AP_173.040ab/
musalena hato rājñā svarṇasteyī viśuddhyati //AP_173.040cd/
adhaḥśāyī jaṭādhārī parṇamūlaphalāśanaḥ /AP_173.041ab/
ekakālaṃ samaśnāno dvādaśābde viśuddhyati //AP_173.041cd/
rukmasteyī surāpaś ca brahmahā gurutalpagaḥ /AP_173.042ab/
steyaṃ kṛtvā surāṃ pītvā kṛcchrañcābdaṃ carennaraḥ //AP_173.042cd/
maṇimuktāpravālānāṃ tāmrasya rajatasya ca /AP_173.043ab/
ayaskāṃsyopalānāñca dvādaśāhaṃ kaṇānnabhuk //AP_173.043cd/
manuṣyāṇāntu haraṇe strīṇāṃ kṣetragṛhasya ca /AP_173.044ab/
vāpīkūpataḍāgānāṃ śuddhiścāndrāyaṇaṃ smṛtaṃ //AP_173.044cd/
bhakṣyabhojyāpaharaṇe yānaśayyāsanasya ca /AP_173.045ab/
puṣpamūlaphalānāñca pañcagavyaṃ viśodhanaṃ //AP_173.045cd/
tṛṇakāṣṭhadrumāṇāñca śuṣkānnasya guḍasya ca /AP_173.047ab/
celacarmāmiṣāṇāñca trirātraṃ syādabhojanaṃ //AP_173.047cd/
pituḥ patnīñca bhaginīmācāryatanayāntathā /AP_173.048ab/
ācāryāṇīṃ sutāṃ svāñca gacchaṃś ca gurutalpagaḥ //AP_173.048cd/
gurutalpe 'bhibhāṣyainastapte pacyādayomaye /AP_173.049ab/
śūmīṃ jvalantīñcāśliṣya mṛtunā sa viśuddhyati //AP_173.049cd/
cāndrāyaṇān vā trīnmāsānabhyasya gurutalpagaḥ /AP_173.050ab/
:p 188

evameva vidhiṃ kuryād yoṣitsu patitāsvapi //AP_173.050cd/
yat puṃsaḥ paradāreṣu taccaināṃ kārayedvrataṃ /AP_173.051ab/
retaḥ siktvā kumārīṣu cāṇḍālīṣu sutāsu ca //AP_173.051cd/
sapiṇḍāpatyadāreṣu prāṇatyāgo vidhīyate /AP_173.052ab/
yat karotyekarātreṇa vṛṣalīsevanaṃ dvijaḥ //AP_173.052cd/
tadbhaikṣyabhug(1) japannityaṃ tribhirvarṣair vyapohati /AP_173.053ab/
pitṛvyadāragamane bhrātṛbhāryāgame(2) tathā //AP_173.053cd/
cāṇḍālīṃ pukkasīṃ vāpi snuṣāñca bhaginīṃ sakhīṃ /AP_173.054ab/
mātuḥ pituḥ svasārañca nikṣiptāṃ śaraṇāgatāṃ //AP_173.054cd/
mātulānīṃ svasārañca sagotrāmanyamicchatīṃ /AP_173.055ab/
śiṣyabhāryāṃ gurorbhāryāṃ gatvā cāndrāyaṇañcaret //AP_173.055cd/

:e ity āgneye mahāpurāṇe prāyaścittāni nāma trisaptatyadhikaśatatamo 'dhyāyaḥ ||

:n

1 haviṣyabhugiti ga.. ,ṭa.. ca

2 mātṛjāyāgame iti ga.. , cha.. , ṭa.. ca
:p 189

% Chapter {174}

:ś atha catuḥsaptatyadhikaśatatamo 'dhyāyaḥ

prāyaścittāni

agnir uvāca
devāśramārcanādīnāṃ prāyaścittantu lopataḥ /AP_174.001ab/
pūjālope cāṣṭaśataṃ japeddviguṇapūjanaṃ //AP_174.001cd/
pañcopaniṣadair mantrair hutvā brāhmaṇabhojanaṃ /AP_174.002ab/
sūtikāntyajakodakyāspṛṣṭe deve śataṃ japet(1) //AP_174.002cd/
pañcopaniṣadaiḥ pūjāṃ dviguṇaṃ snānameva ca /AP_174.003ab/
viprabhojyaṃ homalope homasnānaṃ tathārcanaṃ //AP_174.003cd/
homadravye mūṣikādyair bhakṣite kīṭasaṃyute /AP_174.004ab/
tāvanmātraṃ parityajya prokṣya devādi pūjayet //AP_174.004cd/
aṅkurārpaṇamātrantu chinnaṃ bhinnaṃ parityajet /AP_174.005ab/
aspṛśyaiś caiva saṃspṛṣṭe anyapātre tadarpaṇaṃ //AP_174.005cd/
devamānuṣavighnaghnaṃ pūjākāle tathaiva ca /AP_174.006ab/
mantradravyādivyatyāse mūlaṃ japtvā punarjapet //AP_174.006cd/
kumbhenāṣṭaśatajapo deve tu patite karāt /AP_174.007ab/
bhinne naṣṭe copavāsaḥ śatahomācchubhaṃ bhavet(2) //AP_174.007cd/

:n

1 śataṃ śahunediti kha.. , cha.. ca

2 śatahomācchucirbhavediti kha.. , gha.. , ña.. ca
:p 190

kṛte pāpe 'nutāpo vai yasya puṃsaḥ prajāyate /AP_174.008ab/
prāyaścittantu tasyaikaṃ harisaṃsmaraṇaṃ paraṃ //AP_174.008cd/
cāndrāyaṇaṃ parāko vā prājāpatyamaghaughanut /AP_174.009ab/
sūryeśaśaktiśrīśadimantrajapyamaghaughanut //AP_174.009cd/
gāyatrīpraṇavastotramantrajapyamaghāntakaṃ /AP_174.010ab/
kādyair āvījasaṃyuktair ādyair ādyaistadantakaiḥ //AP_174.010cd/
sūryeśaśaktiśrīśādimantrāḥ koṭyadhikāḥ pṛthak /AP_174.011ab/
oṃhrīmādyāś caturthyantā namontāḥ sarvakāmadāḥ //AP_174.011cd/
nṛsiṃhadvādaśāṣṭārṇamālāmantrādyaghaughanut /AP_174.012ab/
āgneyasya purāṇasya paṭhanaṃ śravaṇādikaṃ //AP_174.012cd/
dvividyārūpako viṣṇuragnirūpastu gīyate /AP_174.013ab/
paramātmā devamukhaṃ sarvavedeṣu gīyate //AP_174.013cd/
pravṛttau tu nivṛttau tu ijyate bhuktimuktidaḥ(1) /AP_174.014ab/
agnirūpasya viṣṇorhi havanaṃ dhyānamarcanaṃ //AP_174.014cd/
japyaṃ stutiś ca praṇatiḥ śārīrāśeṣāghaughanut /AP_174.015ab/
daśasvarṇāni dānāni dhānyadvādaśameva ca //AP_174.015cd/
tulāpuruṣamukhyāni mahādānāni ṣoḍaśa /AP_174.016ab/
annadānāni mukhyāni sarvāṇyaghaharāṇi hi //AP_174.016cd/
tithivārarkṣasaṅkrāntiyogamanvādikālake /AP_174.018ab/
bratādi sūryeśaśaktiśrīśāderaghaghātanaṃ(2) //AP_174.018cd/
gaṅgā gayā prayāgaś ca kāśyayodhyā hy avamtikā /AP_174.019ab/

:n

1 pravṛttaistu nivṛttaistu ijyate bhuktimuktida iti gha.. , ṅa.. , jha.. , ña.. ca

2 aghanāśanamiti ga..
:p 191

kurukṣetraṃ puṣkarañca naimiṣaṃ puruṣottamaḥ //AP_174.019cd/
śālagrāmaprabhāsādyaṃ tīrthañcaghoghaghātakaṃ /AP_174.020ab/
ahaṃ brahma paraṃ jyotiriti dhyānamaghaughanut //AP_174.020cd/
purāṇaṃ brahma cāgneyaṃ brahmā viṣṇurmaheśvaraḥ /AP_174.021ab/
avatārāḥ sarvapūjāḥ pratiṣṭhāpratimādikaṃ //AP_174.021cd/
jyotiḥśāstrapurāṇāni smṛtayastu tapovrataṃ(1) /AP_174.022ab/
arthaśāstrañca sargādyā āyurvedo dhanurmatiḥ //AP_174.022cd/
śikṣā chando vyākaraṇaṃ niruktañcābhidhānakaṃ /AP_174.023ab/
kalpo nyāyaś ca mīmāṃsā hy anyat sarvaṃ hariḥ prabhuḥ //AP_174.023cd/
eke dvayoryato yasmin yaḥ sarvamiti veda yaḥ /AP_174.024ab/
taṃ dṛṣṭvānyasya pāpāni vinaśyanti hariś ca saḥ //AP_174.024cd/
vidyāṣṭādaśarūpaś ca sūkṣmaḥ sthūlo 'paro hariḥ /AP_174.025ab/
jyotiḥ sadakṣaraṃ brahma paraṃ viṣṇuś ca nirmalaḥ //AP_174.025cd/

:e ity āgneye mahāpurāṇe prāyaścittāni nāma catuḥsaptatyadhikaśatatamo 'dhyāyaḥ ||

% Chapter {175}


:ś atha pañcasaptyadhikaśatatamo 'dhyāyaḥ


vrataparibhāṣā

agnir uvāca
tithivārarkṣadivasamāsartvabdārkasaṅkrame /AP_175.001ab/
nṛstrīvratādi(2) vakṣyāmi vasiṣṭha śṛṇu tat kramāt //AP_175.001cd/

:n

1 smṛtayaḥ śrutayo vratamiti ka.. , gha.. , ṅa.. , ña.. ca / ahaṃ brahmetyādiḥ, tapovratamityantaḥ pāṭhaḥ ga.. pustake nāsti

2 puṃstrī vratādīti ṅa.. , ña.. ca
:p 192

śāstrodito hi niyamo vrataṃ tacca tapo mataṃ /AP_175.002ab/
niyamāstu viśeṣāstu vratasyaiva damādayaḥ //AP_175.002cd/
vrataṃ hi kartṛsantāpāttapa ity abhidhīyate /AP_175.003ab/
indriyagrāmaniyamānniyamaścābhidhīyate //AP_175.003cd/
anagnayastu ye viprāsteṣāṃ śreyo 'bhidhīyate /AP_175.004ab/
vratopavāsaniyamair nānādānais tathā dvijaḥ //AP_175.004cd/
te syurdevādayaḥ(1) prītā bhuktimuktipradāyakāḥ /AP_175.005ab/
upāvṛttasya pāpebhyo yastu vāso guṇaiḥ saha //AP_175.005cd/
upavāsaḥ sa vijñeyaḥ sarvabhogavivarjitaḥ(2) /AP_175.006ab/
kāṃsyaṃ māṃsaṃ masūrañca caṇakaṃ koradūṣakaṃ //AP_175.006cd/
śākaṃ madhu parānnañca(3) tyajedupavasan striyaṃ /AP_175.007ab/
puṣpālaṅkāravastrāṇi dhūpagandhanulepanaṃ //AP_175.007cd/
upavāse na śasyanti dantadhāvanamañjanaṃ /AP_175.008ab/
dantakāṣṭhaṃ pañcagavyaṃ kṛtvā prātarvratañcaret //AP_175.008cd/
asakṛjjalapānācca tāmbūlasya ca bhakṣaṇāt /AP_175.009ab/
upavāsaḥ praduṣyeta divāsvapnācca maithunāt //AP_175.009cd/
kṣamā satyandayā dānaṃ śaucamindriyanigrahaḥ /AP_175.010ab/
devapūjāgniharaṇaṃ(4) santoṣo 'steyameva ca //AP_175.010cd/
sarvavrateṣvayaṃ dharmaḥ sāmānyo daśadhā smṛtaḥ /AP_175.011ab/
pavitrāṇi japeccaiva juhuyāccaiva śaktitaḥ //AP_175.011cd/

:n

1 taiḥ syurdevādaya iti ga.. , cha.. ca

2 sarvapāpavivarjita iti ja.. , jha.. ca / sarvataḥ parivarjita iti cha..

3 śākaṃ dadhi parānnañceti kha.. , cha.. ca

4 devapūjāgnihavanamiti gha.. , ṭa.. ca

nityasnāyī mitāhāro(1) gurudevadvijārcakaḥ /AP_175.012ab/
kṣāraṃ kṣaudrañca lavaṇaṃ madhu māṃsāni varjayet //AP_175.012cd/
tilamudgādṛte śasyaṃ śasye godhūmakodravau /AP_175.013ab/
cīnakaṃ devadhānyañca śamīdhānyaṃ tathaikṣavaṃ(2) //AP_175.013cd/
śitadhānyaṃ tathā puṇyaṃ mūlaṃ kṣāragaṇaḥ smṛtaḥ /AP_175.014ab/
vrīhiṣaṣṭikamudgāś ca kalāyāḥ satilā yavāḥ //AP_175.014cd/
śyāmākāś caiva nīvārā godhūmādyā vrate hitāḥ /AP_175.015ab/
kuṣmāṇḍālāvuvārtākūn pālaṅkīmpūtikāntyajet //AP_175.015cd/
carubhaikṣyaṃ śaktukaṇāḥ śākandadhi ghṛtaṃ payaḥ /AP_175.016ab/
śyāmākaśālinīvārā yavakaṃ mūlataṇḍulaṃ //AP_175.016cd/
haviṣyaṃ vratanaktādāvagnikāryādike hitaṃ /AP_175.017ab/
madhu māṃsaṃ vihāyānyad vrate vā hitamīritaṃ //AP_175.017cd/
tryahaṃ prātastryahaṃ sāyaṃ tryahamadyādayācitaṃ /AP_175.018ab/
tryahamparañca nāśnīyāt prājāpatyañcaran dvijaḥ //AP_175.018cd/
ekaikaṃ grāsamaśnīyāt tryahāṇi trīṇi pūrvavat /AP_175.019ab/
tryahañcopavasedantyamatikṛcchraṃ caran dvijaḥ //AP_175.019cd/
gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakaṃ /AP_175.020ab/
ekarātropavāsaś ca kṛcchraṃ śāntapanaṃ smṛtaṃ //AP_175.020cd/
pṛthak śāntapanadravyaiḥ ṣaḍahaḥ sopavāsakaḥ /AP_175.021ab/
saptāhena tu kṛcchro 'yaṃ mahāśāntapano 'ghahā //AP_175.021cd/
dvādaśāhopavāsena parākaḥ sarvapāpahā /AP_175.022ab/

:n

1 yatāhāra iti gha..

2 śamīdhānyaṃ tathaiva ceti ga.. ,jha.. ca
:p 194

mahāparākastriguṇastvayameva prakīrtitaḥ //AP_175.022cd/
paurṇamāsyāṃ pañcadaśagrāsyamāvāsyabhojanaḥ /AP_175.023ab/
ekāpāye tato vṛddhau cāndrāyaṇamato 'nyathā //AP_175.023cd/
kapilāgoḥ palaṃ mūtraṃ ardhāṅguṣṭhañca gomayaṃ /AP_175.024ab/
kṣīraṃ saptapalandadyāt dadhnaś caiva paladvayaṃ(1) //AP_175.024cd/
ghṛtamekapalandadyāt palamekaṃ kuśodakaṃ /AP_175.025ab/
gayatryā gṛhya gomūtraṃ gandhadvāreti gomayaṃ //AP_175.025cd/
āpyāyasveti ca kṣīraṃ dadhikrāvṇeti vai dadhi /AP_175.026ab/
tejo 'sīti tathā cājyaṃ devasyeti kuśodakaṃ(2) //AP_175.026cd/
brahmakūrco bhavatyevaṃ āpo hiṣṭhetyṛcaṃ japet /AP_175.027ab/
aghamarṣaṇasūktena saṃyojya praṇavena vā //AP_175.027cd/
pītvā sarvāghanirmukto viṣṇulokī hy upoṣitaḥ /AP_175.028ab/
upavāsī sāyambhojī yatiḥ ṣaṣṭhātmakālavān //AP_175.028cd/
māṃsavarjī cāśvamedhī satyavādī divaṃ vrajet /AP_175.029ab/
agnyādheyaṃ pratiṣṭhāñca yajñadānavratāni ca //AP_175.029cd/
devavratavṛṣotsargacūḍākaraṇamekhalāḥ /AP_175.030ab/
māṅgalyamabhiṣekañca malamāse vivarjayet //AP_175.030cd/
darśāddarśastu cāndraḥ syāt triṃśāhaś caiva bhāvanaḥ /AP_175.031ab/
māsaḥ saurastu saṅkrānternākṣatro bhavivartanāt //AP_175.031cd/
sauro māso vivāhādau yajñādau sāvanaḥ smṛtaḥ(3) /AP_175.032ab/

:n

1 dadhnaś caiva palatrayamiti gha.. , ña.. , ṭa.. ca

2 gāyatryā ity ādiḥ, kuśodakamityantaḥ pāṭhaḥ cha.. pustake nāsti

3 sāvano mata iti cha..
:p 195

āvdhike pitṛkārye ca cāndro māsaḥ praśasyate //AP_175.032cd/
āṣāḍhīmavadhiṃ kṛtvā yaḥ syātpakṣastu pañcamaḥ /AP_175.033ab/
kuryācchrāddhantatra raviḥ kanyāṃ gacchatu vā na vā //AP_175.033cd/
māsi saṃvatsare caiva tithidvaidhaṃ yadā bhavet /AP_175.034ab/
tatrottarottamā jñeyā pūrvā tu syān malimlucā //AP_175.034cd/
upoṣitavyaṃ nakṣatraṃ yenāstaṃ yāti bhāskaraḥ /AP_175.035ab/
divā puṇyāstu tithayo rātrau naktavrate śubhāḥ //AP_175.035cd/
yugmāgnikṛtabhūtāni(1) ṣaṇmunyorvasurandhrayoḥ /AP_175.036ab/
rudreṇa dvādaśo yuktā caturdaśyātha(2) pūrṇimā //AP_175.036cd/
pratipadā tvamāvāsyā tithyoryugmaṃ mahāphalaṃ /AP_175.037ab/
etadvyastaṃ mahāghoraṃ hanti puṇyaṃ purākṛtaṃ //AP_175.037cd/
narendramantrivratināṃ(3) vivāhopadravādiṣu /AP_175.038ab/
sadyaḥ śaucaṃ samākhyātaṃ kāntārāpadi saṃṣadi //AP_175.038cd/
ārabdhadīrghatapasāṃ na rājā vratahā striyāḥ /AP_175.039ab/
garbhiṇī sūtikā naktaṃ kumārī ca rajasvalā //AP_175.039cd/
yadāśuddhā tadānyena kārayeta kriyāḥ sadā /AP_175.040ab/
krodhāt pramādāllobhādvā vratabhaṅgo bhavedyadi //AP_175.040cd/
dinatrayaṃ na bhuññīta muṇḍanaṃ śiraso 'tha vā /AP_175.041ab/
asāmarthye vratakṛtau patnīṃ vā kārayet sutaṃ //AP_175.041cd/
sūtake mṛtake kārtyaṃ prārabdhaṃ pūjanojjhitaṃ /AP_175.042ab/
vratasthaṃ mūrchitaṃ dugdhapānādyair uddhared guruḥ //AP_175.042cd/

:n

1 yugmāgniyugabhūtānīti ja.. , jha.. ca

2 caturdaśyā ceti ga..

3 narendrasatrivratināmiti kha.. , gha.. , ja.. , ña.. ca
:p 196

aṣtau tānyavrataghnāni āpo mūlaṃ phalaṃ payaḥ /AP_175.043ab/
havirbrāhmaṇakāmyā ca gurorvacanamauṣadhaṃ //AP_175.043cd/
kīrtisantatividyādisaubhāgyārogyavṛddhaye /AP_175.044ab/
nairmalyabhuktimuktyarthaṃ kurve vratapate vrataṃ //AP_175.044cd/
idaṃ vrataṃ mayā śreṣṭhaṃ gṛhītaṃ puratastava /AP_175.045ab/
nirvighnāṃ siddhimāyātu tvatprasādāt jagatpate //AP_175.045cd/
gṛhīte 'smin vratavare(1) yadyapūrṇe mriye hy ahaṃ /AP_175.046ab/
tatsarvaṃ pūrṇamevāstu prasanne tvayi satpatau //AP_175.046cd/
vratamūrtiṃ jagadbhūtiṃ maṇḍale sarvasiddhaye /AP_175.047ab/
āvahaye namastubhyaṃ sannidhībhava keśava //AP_175.047cd/
manasā kalpitair bhaktyā pañcagavyair jalaiḥ śubhaiḥ /AP_175.048ab/
pañcāmṛtaiḥ snāpayāmi tvaṃ me ca bhava pāpahā //AP_175.048cd/
gandhapuṣpodakair yuktamarghyamarghyapate śubhaṃ /AP_175.049ab/
gṛhāṇa pādyamācāmamarghyārhaṅkuru māṃ sadā //AP_175.049cd/
vastraṃ vastrapate puṇyaṃ gṛhāṇa kuru māṃ sadā /AP_175.050ab/
bhūṣaṇādyaiḥ suvastrādyaiśchāditaṃ vratasatpate //AP_175.050cd/
sugandhigandhaṃ vimalaṃ gandhamūrte gṛhāṇa vai /AP_175.051ab/
pāpagandhavihīnaṃ māṃ kuru tvaṃ hi sugandhikaṃ //AP_175.051cd/
puṣpaṃ gṛhāṇa puṣpādipūrṇa māṃ kuru sarvadā /AP_175.052ab/
puṣpagandhaṃ suvimalaṃ āyurārogyavṛddhaye //AP_175.052cd/
daśāṅgaṃ guggulughṛtayuktaṃ dhūpaṃ gṛhāṇa vai /AP_175.053ab/
sadhūpa dhūpita māṃ tvaṃ kuru dhūpitasatpate //AP_175.053cd/

:n

1 vrate deva iti ga.. , gha.. , ja.. , jha.. , ña.. , ṭa.. ca
:p 197

dīpamūrdhaśikhaṃ dīptaṃ gṛhāṇākhilabhāsakaṃ /AP_175.054ab/
dīpamūrte prakāśāḍhyaṃ sarvadordhvagatiṃ kuru //AP_175.054cd/
annādikañca naivedyaṃ gṛhāṇānnādi satpate /AP_175.055ab/
annādipūrṇaṃ kuru māmannadaṃ sarvadāyakaṃ //AP_175.055cd/
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ mayā prabho /AP_175.056ab/
yat pūjitaṃ vratapate paripūrṇantadasu me //AP_175.056cd/
dharmaṃ dehi dhanaṃ dehi saubhāgyaṃ guṇasantatiṃ /AP_175.057ab/
kīrtiṃ vidyāṃ(1) dehi cāyuḥ svargaṃ mokṣañca dehi me ///AP_175.057cd/
imāṃ pūjāṃ vratapate gṛhītvā vraja sāmprataṃ /AP_175.058ab/
punarāgamanāyaiva varadānāya vai prabho //AP_175.058cd/
snātvā vratavatā sarvavrateṣu vratamūrtayaḥ /AP_175.059ab/
pūjyāḥ suvarṇajāstā vai śaktyā vai bhūmiśāyinā //AP_175.059cd/
japo homaś ca sāmānyavratānte dānameva ca /AP_175.060ab/
caturviṃśā dvādaśa vā pañca vā traya ekakaḥ //AP_175.060cd/
viprāḥ prapūjyā guravo(2) bhojyāḥ śaktyā tu dakṣiṇā /AP_175.061ab/
deyā gāvaḥ suvarṇādyāḥ pādukopānahau pṛthak //AP_175.061cd/
jalapātrañcānnapātramṛttikācchatramāsanaṃ(3) /AP_175.062ab/
śayyā vastrayugaṃ kumbhāḥ paribhāṣeyamīritā //AP_175.062cd/

:e ity āgneye mahāpurāṇe vrataparibhāṣānāma pañcasaptatyadhikaśatatamo 'dhyāyaḥ ||

:n

1 kīrtiṃ vṛddhimiti kha.. , cha.. ca
2 viprāḥ pūjyāḥ sagarava iti gha.. , ja.. , ṭa.. ca

3 mudrikāchatramāsanamiti gha..
:p 198
% Chapter {176}


:ś atha ṣaṭsaptatyadhikaśatatamo 'dhyāyaḥ


pratipadvratāni

agnir uvāca
vakṣye pratipadādīni vratānyakhiladāni te /AP_176.001ab/
kārttikāśvayuje caitre pratipadbrahmaṇastithiḥ //AP_176.001cd/
pañcadaśyānnirāhāraḥ pratipadyarcayedajaṃ /AP_176.002ab/
oṃ tat sadbrahmaṇe namo gāyatryā vāvdamekakaṃ //AP_176.002cd/
akṣamālāśruvandakṣe(1) vāme śrucakamaṇḍalu(2) /AP_176.003ab/
lambakūrcañca jaṭilaṃ haimaṃ brahmāṇamarcayet //AP_176.003cd/
śaktyā kṣīraṃ pradadyāttu brahmā me prīyatāmiti /AP_176.004ab/
nirmalo bhogabhk svarge bhūmau vipro dhanī bhavet //AP_176.004cd/
dhanyaṃ vrataṃ pravakṣyāmi adhanyo dhanyatāṃ vrajet /AP_176.005ab/
mārgaśīrṣe pratipadi naktaṃ hutvā pyupoṣitaḥ(3) //AP_176.005cd/
agnaye nama ity agniṃ prārcyāvdaṃ sarvabhāg bhavet /AP_176.006ab/
pratipadyekabhaktāśī samāpte kapilāpradaḥ //AP_176.006cd/
vaiśvānarapadaṃ yāti śikhivratamidaṃ smṛtaṃ /AP_176.007ab/

:e ity āgneye mahāpurāṇe pratipadvratāni nāma ṣaṭsaptatyadhikaśatatamo 'dhyāyaḥ ||

:n

1 akṣamālāśrucaṃ dakṣe iti cha..

2 vāme daṇḍakamaṇḍalu iti cha.. , jha.. / vāme śruvakamaṇḍalu iti cha..

3 naktaṃ kṛccābhyupoṣita iti ga..
:p 199

% Chapter {177}


:ś atha saptasaptatyadhikaśatatamo 'dhyāyaḥ


dvitīyāvratāni

agnir uvāca
dvitīyāvratakaṃ vakṣye bhuktimuktidāyakaṃ /AP_177.001ab/
puṣpāhārī dvitīyāyāmaśvinau pūjayet surau //AP_177.001cd/
abdaṃ svarūpasaubhāgyaṃ svargabhāg jāyate vratī /AP_177.002ab/
kārttike śuktipakṣasya(1) ditīyāyāṃ yamaṃ yajet //AP_177.002cd/
abdamupoṣitaḥ svargaṃ gacchenna narakaṃ vratī /AP_177.003ab/
aśūnyaśayanaṃ vakṣye avaidhavyādidāyakaṃ //AP_177.003cd/
kṛṣṇapakṣe dvitīyāyāṃ śrāvaṇāsya caredidaṃ /AP_177.004ab/
śrīvatsadhārin śrikānta śrīdhāman śrīpate 'vyaya //AP_177.004cd/
gārhasthyaṃ mā praṇāśaṃ me yātu dharmārthakāmadaṃ /AP_177.005ab/
agnayī mā praṇaśyantu mā praṇaśyantu devatāḥ //AP_177.005cd/
pitaro mā praṇaśyantu matto dāmpatyabhedataḥ /AP_177.006ab/
lakṣmyā viyujyate devo na kadāśidyathā bhavān //AP_177.006cd/
tathā kalatrasambandho deva mā me vibhidyatāṃ /AP_177.007ab/
lakṣmyā na śūnyaṃ varada yathā te śayanaṃ vibho //AP_177.007cd/
śayyā mamāpyaśūnyāstu tathaiva madhusūdana /AP_177.008ab/
lakṣmīṃ viṣṇuṃ yajedavdaṃ dadyācchayyāṃ phalāni ca //AP_177.008cd/
pratimāsaṃ ca somāya dadyādarghyaṃ samantrakaṃ /AP_177.009ab/

:n

1 śuktapakṣe tu iti ga..
:p 200

gaganāṅgaṇasandīpa dugdhābdhimathanodbhava //AP_177.009cd/
bhābhāsitādigābhoga rāmānuja namo 'stu te /AP_177.010ab/
oṃ śrīṃ śrīdharāya namaḥ somātmānaṃ hariṃ yajet //AP_177.010cd/
ghaṃ ḍhaṃ bhaṃ haṃ śriyai namo daśarūpamahātmane /AP_177.011ab/
ghṛtena homo naktañca śayyāṃ dadyāddvijātaye(1) //AP_177.011cd/
dīpānnabhājanair yuktaṃ chatropānahamāsanaṃ /AP_177.012ab/
sodakumbhañca pratimāṃ viprāyātha ca pātrakaṃ(2) //AP_177.012cd/
patnyā ya evaṃ kurute bhuktimuktimavāpnuyāt /AP_177.013ab/
kāntivrataṃ pravakṣyāmi kārttikasya site caret //AP_177.013cd/
naktabhojī dvitīyāyāṃ pūjayed balakeśavau /AP_177.014ab/
varṣaṃ prāpnoti vai kāntimāyurārogyakādikaṃ //AP_177.014cd/
atha śiṣṇuvrataṃ vakṣye manovāñchitadāyakaṃ /AP_177.015ab/
pauṣaśukladvitīyādi kṛtvā dinacatuṣṭayaṃ //AP_177.015cd/
pūrvaṃ siddhārthakaiḥ snānaṃ tataḥ kṛṣṇatilaiḥ(3) smṛtaṃ /AP_177.016ab/
vacayā ca tṛtīye 'hni sarvauṣadhyā caturthake //AP_177.016cd/
murāmāṃṣī vacā kuṣṭhaṃ śaileyaṃ rajanīdvarya(4) /AP_177.017ab/
saṭī campakamustañca sarvauṣadhigaṇaḥ smṛtaḥ //AP_177.017cd/
nāmnā kṛṣṇācyutānanta hṛṣīkeśeti pūjayet /AP_177.018ab/
pāde nābhyāṃ cakṣuṣi ca kramācchirasi puṣpakaiḥ //AP_177.018cd/
śaśicandraśaśāṅkendusañjñābhiścārghyaṃ indave /AP_177.019ab/
naktaṃ bhuñjīta ca naro yāvattiṣṭhati candramāḥ //AP_177.019cd/

:n

1 śayyāṃ dadyāddvitīyake iti kha.. , ga.. , gha.. , ṅa.. , cha.. , ja.. , ña.. , ṭa.. ca

2 viprāyātha ca pānakamiti gha.. , ña.. ca

3 śuktatilair iti ga..

4 pūrvaṃ siddhārthakair ityādiḥ, rajanīdvayamityantaḥ pāṭhaḥ jha.. pustake nāsti
:p 201

ṣaṇmāsaṃ pāvanaṃ cābdaṃ prāpnuyāt sakalaṃ vratī /AP_177.020ab/
etad vrataṃ nṛpaiḥ strībhiḥ kṛtaṃ pūrvaṃ surādibhiḥ //AP_177.020cd/

:e ity āgneye mahāpurāṇe dvitīyāvratāni nāma saptasaptatyadhikaśatatamo 'dhyāyaḥ ||

% Chapter {178}


:ś athāṣṭasaptatyadhikaśatatamo 'dhyāyaḥ


tṛtīyāvratāni

agnir uvāca
tṛtīyāvratānyākhyāsye bhuktimuktipradāni te /AP_178.001ab/
lalitāyāṃ tṛtīyāyāṃ mūlagaurīvrataṃ śṛṇu //AP_178.001cd/
tṛtīyāyāṃ caitraśukle ūḍhā gaurī hareṇa hi /AP_178.002ab/
tilasnāto 'rcayecchambhuṃ gauryā haimaphalādibhiḥ //AP_178.002cd/
namo 'stu pāṭalāyaiva pādau devyāḥ śivasya ca /AP_178.003ab/
śivāyeti ca saṅkīrtya jayāyai gulphayoryajet //AP_178.003cd/
tripuraghnāya rudrāya bhānyai jaṅghayordvayaoḥ /AP_178.004ab/
śivaṃ rudrāyeśvarāya(1) vijayāyaiva jānunī //AP_178.004cd/
īśāyeti kaṭiṃ devyāḥ(2) śaṅkarāyeti śaṅkaram /AP_178.005ab/

:n

1 śivaṃ rudrāya viśvāyeti kha.. , cha.. ca / śivaṃ bhadrāyeśvarāyeti ja.. , jha.. , ña.. , ṭa.. ca

2 īśāya kaṭyāṃ devyāś ca iti ṅa.. / īśāyeti tāto devyā iti gha..
:p 202

kukṣidvayañca koṭavyai śūlinam śūlapāṇaye //AP_178.005cd/
maṅgalāyai namastubhyamudarañcābhipūjayet /AP_178.006ab/
sarvātmane namo rudramaiśānyai ca kucadvayaṃ //AP_178.006cd/
śivaṃ devātmane tadvat hrādinyai(1) kaṇṭhamarcayet /AP_178.007ab/
mahādevāya ca śivamanantāyai karadvayaṃ //AP_178.007cd/
trilocanāyeti haraṃ bāhuṃ kālānalapriye(2) /AP_178.008ab/
saubhāgyāyai maheśāya bhūṣaṇāni prapūjayet //AP_178.008cd/
aśokamadhuvāsinyai īśvarāyeti cauṣṭhakau /AP_178.009ab/
caturmukhapriyā cāsyaṃ harāya sthāṇave namaḥ //AP_178.009cd/
namo 'rdhanārīśaharamamitāṅgyai ca nāsikāṃ /AP_178.010ab/
nama ugrāya lokeśaṃ laliteti punarbhruvau //AP_178.010cd/
sarvāya purahantāraṃ(3) vāsantyai caiva tālukaṃ(4) /AP_178.011ab/
namaḥ śrīkaṇṭhanāthāyai śitikaṇṭhāya keśakaṃ //AP_178.011cd/
bhīmogrāya supūpiṇyai śiraḥ sarvātmane namaḥ /AP_178.012ab/
mallikāśokakamalakundantagaramālatī(5) //AP_178.012cd/
kadambakaravīrañca(6) vāṇamamlānakuṅkumaṃ /AP_178.013ab/
sindhuvārañca māseṣu sarveṣu kramaśaḥ smṛtaṃ //AP_178.013cd/
umāmaheśvarau pūjya saubhāgyāṣṭakamagrataḥ(7) /AP_178.014ab/

:n

1 śivaṃ vedātmane tadvadrūpiṇyai iti gha.. , ja.. , ña.. ca

2 harañcāntakālānalapriye iti kha.. , gha.. , ja.. , ña.. ca

3 purahartāramiti gha..

4 vāsanyai ca tathālakamiti cha.. , ṭa.. ca

5 mallikāśokakamalacchadaṃ tagaramālatī iti kha.. , gha.. , ja.. ca

6 kundañca karavīrañceti kha.. , gha.. , ja.. ca

7 mallikāśoketyādiḥ, saubhāgyāṣṭakamagrataḥ ity antaḥ cha.. pustake nāsti
:p 203

sthāpayed(1) ghṛtaniṣpāvakusumbhakṣīrajīvakaṃ //AP_178.014cd/
tarurājekṣulavaṇaṃ(2) kustumburumathāṣṭamaṃ /AP_178.015ab/
caitre śṛgodakaṃ prāśya devadevyagrataḥ svapet //AP_178.015cd/
prātaḥ snātvā samabhyarcya vipradāmpatyamarcayet(3) /AP_178.016ab/
tadaṣṭakaṃ dvije dadyāllalitā prīyatāṃ mama(4) //AP_178.016cd/
śṛṅgodakaṃ(5) gomayaṃ ca mandāraṃ bilvapatrakaṃ /AP_178.017ab/
kuśodakaṃ dadhi kṣīraṃ kārttike pṛṣadājyakam //AP_178.017cd/
gomūtrājyaṃ kṛṣṇatilaṃ pañcagavyaṃ kramāśanaṃ /AP_178.018ab/
lalitā vijayā bhadrā bhavānī kumudā śivā //AP_178.018cd/
vāsudevī tathā gaurī maṅgalā kamalā satī /AP_178.019ab/
caitrādau dānakāle ca prīyatāmiti vācayet //AP_178.019cd/
phalamekaṃ pavitrājyaṃ(6) vratānte śayānaṃ dadet /AP_178.020ab/
umāmaheśvaraṃ haimaṃ vṛṣabhañca gavā saha //AP_178.020cd/
guruñca mithunānyarcya(7) vastrādyair bhuktimuktibhāk(8) /AP_178.021ab/
saubhāgyārogyarūpāyuḥ saubhāgyaśayanavratān //AP_178.021cd/
nabhasye vātha vaiśākhe kuryānmārgaśirasyatha(9) /AP_178.022ab/

:n

1 arpayediti kha.. , cha.. ca

2 tṛṇarājekṣulavaṇamiti kha.. , cha.. , ṭa.. ca

3 dvijadāmpatyamarcayediti kha.. , gha.. , cha.. , ṭa.. ca

4 lalitā prīyatāmiti ṭa..

5 pṛṣṭhodakamiti ña.. / kūpodakamiti ja.. , jha.. ca

6 parityājyamiti ka.. , ja.. , ṭha.. ca / parityajyeti kha.. , cha.. ca / parigrāhyamiti ṅa..

7 guruṃ mithunamabharcyeti ṅa..

8 vastrādyaiḥ sarvamāpnuyāditi kha.. , gha.. , ṅa.. , cha.. , jha.. , ña.. , ṭa.. ca

9 kuryādvā mārgaśīrṣake iti ṅa.. , ña.. ca
:p 204

śuklapakṣe tṛtīyāyām lalitāyai namo yajet //AP_178.022cd/
pratipakṣaṃ tataḥ prārcya vratānte(1) mityunāni ca /AP_178.023ab/
caturviṃśatimabhyarcya vastrādyair bhuktimuktibhāk //AP_178.023cd/
ukto mārgo dvitīyo 'yaṃ saubhāgyavratamāvade /AP_178.024ab/
phālguṇāditṛtīyāyāṃ lavaṇaṃ yastu varjayet //AP_178.024cd/
samāpte śayanandadyādgṛhaścopaskarānvitaṃ /AP_178.025ab/
sampūjya vipramithunaṃ bhavānī prīyatāmiti(2) //AP_178.025cd/
saubhāgyārthaṃ tṛtīyoktā gaurīlokādidāyinī /AP_178.026ab/
māghe bhādre ca vaiśākhe tṛtīyāvratakṛttathā //AP_178.026cd/
damanakatṛtīyākṛt caitre damanakair yajet /AP_178.027ab/
ātmatṛtīyā mārgasya prārcyecchābhojanādinā //AP_178.027cd/
gaurī kālī umā bhadrā durgā kāntiḥ sarasvatī /AP_178.028ab/
vaiṣṇavī lakṣmīḥ prakṛtiḥ śivā nārāyaṇī kramāt(3) //AP_178.028cd/
mārgatṛtīyāmārabhya saubhāgyaṃ svargamāpnuyāt //29//AP_178.029ab/

:e ity āgneye mahāpurāṇe tṛtīyāvratāni nāma aṣṭasaptatyadhikaśatatamo 'dhyāyaḥ ||

:n

1 varṣānte iti kha.. , ṅa.. , ṭa.. ca

2 alaṅkārāṇi sarvāṇi bhavāno prīyatāmiti ṭa..

3 damanakatṛtīyākṛdityādiḥ nārāyaṇī kramādityantaḥ pāṭhaḥ ja.. pustake nāsti
:p 205

% Chapter {179}

:ś athaikonāśītyadhikaśatatamo 'dhyāyaḥ ||


caturthīvratāni

agnir uvāca
caturthī vratānyākhyāsye bhuktimuktipradāni te(1) /AP_179.001ab/
māghe śuklacaturthyāntu upavāsī yajed guṇaṃ //AP_179.001cd/
pañcamyāñca tilānnādī varṣānnirvighnataḥ(2) sukhī /AP_179.002ab/
gaṃ svāhā(3) mūlamantro 'yaṃ gāmādyaṃ hṛdayādikaṃ //AP_179.002cd/
āgaccholkāya cāvāhya gaccholkāya visarjanaṃ /AP_179.003ab/
ulkāntair gādigandhādyaiḥ pūjayenmodakādibhiḥ //AP_179.003cd/

oṃ maholkāya vidmahe vakratuṇḍāya(4) dhīmahi tanno dantī pracīdayāt
māsi bhādrapade cāpi caturthīkṛcchivaṃ vrajet /AP_179.004ab/
caturthyāṃ phālgune naktamavighnākhyā vrajet //AP_179.004cd/
caturthyāṃ phālgune naktamavighnākhyā caturthyapi /AP_179.005ab/
caturthyāṃ damanaiḥ pūjya caitre prārcya gaṇaṃ sukhī //AP_179.005cd/

:e ity āgneye mahapurāṇe caturthīvratāni nāma ekonāśītyadhikaśatatamo 'dhyāyaḥ ||

:n

1 caturthī vratakaṃ vakṣye bhuktimuktipradāyakamiti ṅa..

2 varṣannirvighnata iti ṅa.. , ña.. ca / varṣannirvighnavān iti ga..

3 hāṃ svāheti kha..

4 cakramuṇḍāyeti kha.. , gha.. ca / vakramuṇḍāyeti ṅa.. / raktatuṇḍāyeti ja.. , jha.. ca
:p 206

% Chapter {180}

:ś athāśītyadhikaśatatamo 'dhyāyaḥ


pañcamīvratāni

agnir uvāca
pañcamīvratakaṃ vakṣye ārogyasvargamokṣadaṃ(1) /AP_180.001ab/
nabhonabhasyāśvine ca kārttike śuklapakṣake //AP_180.001cd/
vāsukistakṣakaḥ pūjyaḥ kālīyo maṇibhadrakaḥ /AP_180.002ab/
airāvato dhṛtarāṣṭraḥ karkoṭakadhanañjayau //AP_180.002cd/
ete prayacchantyabhayamāyurvidyāyaśaḥ śriyaṃ //3//AP_180.003ab/

:e ity āgneye mahāpurāṇe pañcamīvratāni nāma aśītyadhikaśatatamo 'dhyāyaḥ ||

% Chapter {181}

:ś athaikāśītyadhikaśatatamo 'dhyāyaḥ ||


ṣaṣṭhīvratāni

agnir uvāca
ṣaṣṭhīvratāni vakṣyāmi kārttikādau samācaret(2) /AP_181.001ab/
ṣaṣṭyāṃ phalāśano(3) 'rghyādyair bhuktimuktimavāpnuyāt //AP_181.001cd/

:n

1 ārogyamukhamokṣadamiti ṅa..

2 airāvata ity ādiḥ, kārttakādau samācaredityantaḥ pāṭhaḥ jha.. pustake nāsti

3 ṣaṣṭyāṃ malāśano 'rghyādyair iti ṭa..
:p 207

skandaṣaṣṭhīvrataṃ proktaṃ bhādre ṣaṣṭyāmathākṣayaṃ /AP_181.002ab/
kṛṣṇaṣaṣṭhīvrataṃ vakṣye mārgaśīrṣe carecca tat(1) //AP_181.002cd/
anāhāro varṣamekaṃ bhuktimuktimavāpnuyāt /AP_181.003ab/

:e ity āgneye mahāpurāṇe ṣaṣṭhīvratāni nāma ekāśītyadhikaśatatamo 'dhyāyaḥ ||

% Chapter {182}

:ś atha dvyaśītyadhikaśatatamo 'dhyāyaḥ ||

saptamīvratāni

agnir uvāca
saptamīvratakaṃ vakṣye sarveṣāṃ bhuktimuktidaṃ(2) /AP_182.001ab/
māghamāse 'bjake śukle sūryaṃ prārcya viśokabhāk //AP_182.001cd/
sarvāvāptistu saptabhyāṃ māsi bhādre 'rkapūjanāt /AP_182.002ab/
pauṣe māsi site 'naśnan prārcyārkaṃ pāpanāśanaṃ //AP_182.002cd/
kṛṣṇapakṣe tu māghasya sarvāvāptistu saptamī /AP_182.003ab/
phālgune tu site nandā saptamī cārkapūjanāt //AP_182.003cd/
mārgaśīrṣe site prārcya saptamī cāparājitā /AP_182.004ab/
mārgaśīrṣe site cāvdaṃ putrīyā saptamī striyāḥ //AP_182.004cd/

:e ity āgneye mahāpurāṇe saptamīvratāni nāma dvyaśītyadhikaśatatamo 'dhyāyaḥ ||

:n

1 mārgaśīrṣe caredvratamiti gha.. , ja.. , jha.. , ṭa.. ca

2 sarvathā bhuktimuktidamiti gha.. , ja.. , jha.. ca
:p 208

% Chapter {183}


:ś atha tryaśītyadhikaśatatamo 'dhyāyaḥ


aṣṭamīvratāni

agnir uvāca
vakṣye vratāni cāṣṭamyāṃ rohiṇyāṃ prathamaṃ vrataṃ /AP_183.001ab/
māsi bhādrapade 'ṣṭabhyāṃ rohiṇyāmardharātrake //AP_183.001cd/
kṛṣṇo jāto yatastasyāṃ jayantī syāttato 'ṣṭamī /AP_183.002ab/
saptajanmakṛtāt pāpāt mucyate copavāsataḥ //AP_183.002cd/
kṛṣṇapakṣe bhādrapade aṣṭamyāṃ rohiṇīyute /AP_183.003ab/
upāṣitorcayet kṛṣṇaṃ(1) bhuktimuktipradāyakaṃ //AP_183.003cd/
āvāhayāmyahaṃ kṛṣṇaṃ balabhadrañca devakīṃ /AP_183.004ab/
vasudevaṃ yaśodāṅgāḥ(2) pūjayāmi namo 'stu te //AP_183.004cd/
yogāya yogapataye yogeśāya namo namaḥ /AP_183.005ab/
yogādisambhāvayaiva govindāya namo namaḥ //AP_183.005cd/
snānaṃ kṛṣṇāya dadyāttu arghyaṃ cānena dāpayet /AP_183.006ab/
yajñāya yajñeśvarāya yajñānāṃ pataye namaḥ //AP_183.006cd/
yajñādisaṃbhavāyaiva govindāya namo namaḥ /AP_183.007ab/
gṛhāṇa deva puṣpāṇi sugandhīni priyāṇi te //AP_183.007cd/
sarvakāmaprado deva bhava me devavandita /AP_183.008ab/
dhūpadhūpita dhūpaṃ tvaṃ dhūpitaistvaṃ gṛhāṇa me //AP_183.008cd/
sugandha dhūpagandhāḍhyaṃ kuru māṃ sarvadā hare /AP_183.009ab/

:n

1 viṣṇumiti ṭa..

2 yaśodāñceti ṅa.. , ja.. ca
:p 209

dīpadīpta mahādīpaṃ dīpadīptada sarvadā(1) //AP_183.009cd/
mayā dattaṃ gṛhāṇa tvaṃ kuru cordhvagatiṃ ca māṃ /AP_183.010ab/
viśvāya viśvapataye viśveśāya namo namaḥ(2) //AP_183.010cd/
viśvādisambhavāyaiva govindāya niveditaṃ /AP_183.011ab/
dharmāya dharmapataye darmeśāya namo namaḥ //AP_183.011cd/
dharmādisambhavāyaiva govindaśayanaṃ kuru /AP_183.012ab/
sarvāya sarvapataye sarveśāya namao namaḥ //AP_183.012cd/
sarvādisambhavāyaiva govindāya ca pāvanaṃ(3) /AP_183.013ab/
kṣīrodārṇavasambhūta atrinetrasamudbhava //AP_183.013cd/
gṛhāṇārghyaṃ śaśāṅkedaṃ rohiṇyā sahito mama /AP_183.014ab/
sthaṇḍile sthāpayeddevaṃ sacandrāṃ rohiṇīṃ yajet //AP_183.014cd/
devakīṃ vasudevaṃ ca yaśodāṃ nandakaṃ balaṃ /AP_183.015ab/
ardharātre parodhārāḥ pātayed guḍasarpiṣā //AP_183.015cd/
vastrahemādikaṃ dadyādbrāhmaṇān bhojayedvratī /AP_183.016ab/
janmāṣṭamīvratakaraḥ putravānviṣṇulokabhāk(4) //AP_183.016cd/
varṣe varṣe tu yaḥ kuryāt putrārthī vetti no bhayaṃ(5) /AP_183.017ab/
putrān dehi dhanaṃ dehi āyurārogyasantatiṃ //AP_183.017cd/
dharmaṃ kāmaṃ ca saubhāgyaṃ svargaṃ mokṣaṃ ca dehi me /AP_183.018ab/

:e ity āgneye mahāpurāṇe jayantyaṣṭamīvrataṃ nāma tryaśītyadhikaśatatamo 'dhyāyaḥ ||

:n

1 sarvadā iti gha.. , ṅa.. ca

2 viśveśāya namo 'stu te iti ja..

3 pāragamiti ga.. / sarvāyetyādiḥ. pāvanamityantaḥ pāṭhaḥ cha.. pustake nāsti

4 kṛṣṇalokabhāgiti cha..

5 putrārtho labhate sutamiti ja.. , ṭa.. ca
:p 210

% Chapter {184}


:ś atha caturaśityadhikaśatatamo 'dhyāyaḥ


aṣṭamīvratāni

agnir uvāca
brahmādimātṛyajanājjapen mātṛgaṇāṣṭamīṃ /AP_184.001ab/
kṛṣṇāṣṭābhyāṃ caitramāse pūjyābdaṃ kṛṣṇamarthabhāk //AP_184.001cd/
kṛṣṇāṣṭamīvrataṃ vakṣye māse mārgaśire caret /AP_184.002ab/
naktaṃ kṛtvā śucirbhūtvā gomūtraṃ prāśayenniśi //AP_184.002cd/
bhūmiśāyī niśāyāñca śaṅkaraṃ pujayed vratī /AP_184.003ab/
pauṣe śambhuṃ ghṛtaṃ prāśya māghe kṣīraṃ maheśvaram(1) //AP_184.003cd/
mahādevaṃ phālgune ca tilāśī(2) samupoṣitaḥ /AP_184.004ab/
caitre sthāṇuṃ yavāśī ca vaiśākhe 'tha śivaṃ yajet //AP_184.004cd/
kuśodaśī paśupatiṃ jyaiṣṭhe śṛṅgodakāśanaḥ /AP_184.005ab/
āṣāḍhe gomayāśyugraṃ śrāvaṇe sarvamarkabhuk //AP_184.005cd/
tryambakaṃ ca bhādrapade bilvapatrāśano niśi /AP_184.006ab/
taṇḍulāśī cāśvayuje īśaṃ rudantu kārttike //AP_184.006cd/
dadhyāśī homakārī syādvarṣānte maṇḍale yajet(3) /AP_184.007ab/
govastrahema gurave dadyādviprebhya īdṛśaṃ //AP_184.007cd/
prārthayitvā dvijān bhojya(4) bhuktimuktimavāpnuyāt /AP_184.008ab/

:n

1 māghe kṣīrī maheśvaramiti gha.. , cha.. , ña.. ca

2 tilādīti ja..

3 varṣe varṣe tu maṇḍale iti ña..

4 dvijān toṣya iti ja..
:p 211

naktāśī tvaṣṭamīṣu syād vatsarānte ca dhenudaḥ //AP_184.008cd/
paurandaraṃ padaṃ yāti svargativratamucyate(1) /AP_184.009ab/
aṣṭamī budhavāreṇa pakṣayorubhayoryadā //AP_184.009cd/
tadā vrataṃ prakurvīta athavā saguḍāśitā /AP_184.010ab/
tasyāṃ niyamakartāro na syuḥ khaṇḍitasampadaḥ //AP_184.010cd/
taṇḍulasyāṣṭamuṣṭīnāṃ varjayitvāṅgulīdvayaṃ /AP_184.011ab/
bhaktaṃ kṛtvā cāmrapuṭe sakuśe sakulāmbikāṃ //AP_184.011cd/
sāttvikaṃ pūjayitvāṅgaṃ bhuñjīta ca kathāśravāt /AP_184.012ab/
śaktito dakṣiṇāndadyāt karkaṭīntaṇḍulānvitāṃ(2) //AP_184.012cd/
dhīro dvijo 'sya(3) bhāryāsti rambhā putrastu kaiśikaḥ /AP_184.013ab/
duhitā vijayā tasya dhīrasya dhanado vṛṣaḥ(4) //AP_184.013cd/
kauśikastaṃ gṛhītvā tu gopālaiścārayan vṛṣaṃ /AP_184.014ab/
gaṅgāyāṃ snānakṛtye 'tha(5) nītaś caurair vṛṣastadā //AP_184.014cd/
snātvā vṛṣamapaśyan sa vṛṣaṃ mārgitumāgataḥ /AP_184.015ab/
vijayābhaginīyukto dadarśa sa sarovare //AP_184.015cd/
divyastrīyoṣitāṃ vṛndamavravīddehi bhojanaṃ /AP_184.016ab/
strīvṛndamūce vratakṛd bhuṅkṣva tvamatithiryataḥ //AP_184.016cd/
vrataṃ kṛtvā sa bubhuje prāptavān vanapālakaṃ /AP_184.017ab/

:n

1 sugativratamucyate iti kha.. , gha.. , cha.. , ja.. , ña.. , ṭa.. ca /suśāntivratamucyate iti ja..

2 karkarīntaṇḍulānvitāmiti kha.. , gha.. , ṅa.. ca / gargarīntaṇḍulānvitāmiti jha..

3 vīro dvijo 'syeti ga.. , gha.. , ṅa.. , ja.. , ña.. ca

4 vīrasya dhanapo vṛṣa iti kha.. , cha.. , ṭa.. ca / vīrasya dhanado vṛṣa iti gha.. , ṅa.. , ja.. , ña.. ca

5 snānakṛtyeṣu iti ṭa..
:p 212

gato dhīraḥ(1) savṛṣabho vijayāsahitastadā //AP_184.017cd/
dhīreṇa(2) vijayā dattā yamāyāntaritaḥ pitā /AP_184.018ab/
vratabhāvāt kauśiko 'pi hy ayodhyāyāṃ nṛpo 'bhavat //AP_184.018cd/
pitrostu narake dṛṣṭvā vijayārtiṃ yame gatā /AP_184.019ab/
mṛgayāmāgataṃ proce mucyate narakāt kathaṃ //AP_184.019cd/
vratadvayādyamaḥ proce prāpya tat kaiśiko dadau /AP_184.020ab/
budhāṣṭamīdvayaphalaṃ svargatau pitarau tataḥ(3) //AP_184.020cd/
vijayā harṣitā cakre vrataṃ bhuktyādisiddhaye /AP_184.021ab/
aśokakalikāścāṣtau ye pivanti punarvasau //AP_184.021cd/
caitre māsi sitāṣṭamyāṃ na te śokamavāpnuyuḥ /AP_184.022ab/
tvāmaśokaharābhīṣṭa madhumāsasamuḍgava //AP_184.022cd/
pivāmi śokasantapto māmaśokaṃ sadā kuru /AP_184.023ab/
caitrādau mātṛpūjākṛdaṣṭamyāṃ jayate ripūn //AP_184.023cd/

:e ity āgneye mahāpurāṇe aṣṭamīvratāni nāma caturaśītyadhikaśatatamo 'dhyāyaḥ ||

% Chapter {185}


:ś atha pañcāśītyadhikaśatatamo 'dhyāyaḥ

navamīvratāni ||

agnir uvāca
navamīvratakaṃ vakṣye bhuktimuktyādisiddhidaṃ /AP_185.001ab/
devī pūjyāśvine śukle gauryākhyānavamīvrataṃ //AP_185.001cd/

:n

1 gato vīra iti kha.. , ga.. , gha.. , ṅa.. , ja.. , ña.. ca

2 vīreṇeti ṭa..

3 pitarau tadeti kha..
:p 213

piṣṭakākhyā tu navamī piṣṭāśī devapūjanāt /AP_185.002ab/
aṣṭamyāmāśvine śukte kanyārkamūlabhe yadā //AP_185.002cd/
aghārdanā sarvadā vai mahatī navamī smṛtā /AP_185.003ab/
durgā tu navagehasthā ekāgārasthitāthavā //AP_185.003cd/
pūjitāṣṭādaśabhujā śeṣāḥ ṣoḍaśamatkarāḥ(1) /AP_185.004ab/
śeṣāḥ ṣoḍaśahastāḥ syurañjanaṃ ḍamaruntathā //AP_185.004cd/
rudracaṇḍā pracaṇḍā ca caṇḍogrā saṇḍanāyikā /AP_185.005ab/
caṇḍā caṇḍavatī pūjyā caṇḍarūpāticaṇḍikā //AP_185.005cd/
kramānmadhye cogracaṇḍā durgā mahiṣamardinī(2) /AP_185.006ab/
oṃ durge durge rakṣaṇi svāhā daśākṣāro mantraḥ //AP_185.006cd/
dīrghākārādimantrādir navanetro namo 'ntikaḥ /AP_185.007ab/
ṣaḍbhiḥ padair namaḥsvadhāvaṣaṭkārahṛdādikaṃ //AP_185.007cd/
aṅguṣṭhādikaniṣṭhāntaṃ nyasyāṅgāni japecchivāṃ(3) /AP_185.008ab/
etañjapati(4) yo guhyaṃ nāsau kenāpi bādhyate //AP_185.008cd/
kapālaṃ kheṭakaṃ ghaṇṭāṃ darpaṇantarjanīndhanuḥ /AP_185.009ab/
dhvajaṇḍamarukaṃ pāśaṃ vāmahasteṣu vibhratīṃ //AP_185.009cd/
śaktimudgaraśūlāni vajraṃ khaḍgañca kuntakaṃ /AP_185.010ab/
śaṅkhaṃ cakraṃ śalākāṃ ca āyudhāni ca pūjayet //AP_185.010cd/
paśuñca kālī kālīti japtvā khaḍgena ghātayet /AP_185.011ab/
kāli kāli vajreśvari lauhadaṇḍāyai namaḥ //AP_185.011cd/

:n

1 ṣoḍaśahastakā iti ṅa..

2 kramāt madhye copacaṇḍāṃ kṭtvā mahiṣamardinīmiti ga..

3 dīrghākārādītyādiḥ, japecchivāmityantaḥ pāṭhaḥ gha.. , ja.. , jha.. , ña.. pustake nāsti

4 evaṃ japatīti ja.. , jha.. ca
:p 214

tadutthaṃ rudhiraṃ māṃsaṃ pūtanāyai ca nairṛte /AP_185.012ab/
vāyavyāṃ pāparākṣasyai carakyai nama īśvare //AP_185.012cd/
vidārikāyai cāgneyyāṃ mahākauśikamagnaye(1) /AP_185.013ab/
tasyāgrato nṛpaḥ snāyācchatruṃ piṣṭamayaṃ haret(2) //AP_185.013cd/
dadyāt skandaviśākhābhyāṃ brāhmādyā niśi tā yajet /AP_185.014ab/
jayantī maṅgalā kālī bhadrakālī kapālinī //AP_185.014cd/
durgā śivā kṣamā dhātrī svāhā svadhā namo 'stu te /AP_185.015ab/
devīṃ pañcāmṛtaiḥ snāpya pūjayeccārhaṇādinā //AP_185.015cd/
dhvajādirathayātrādibalidānaṃ varādikṛt /AP_185.016ab/

:e ity āgneye mahāpurāṇe navamīvratāni nāma pañcāśītyadhikaśatatamo 'dhyāyaḥ ||

% Chapter {186}


:ś atha ṣaḍaśītyadhikaśatatamo 'dhyāyaḥ


daśamīvrataṃ

agnir uvāca
daśamīvratakaṃ vakṣye dharmakāmādidāyakaṃ /AP_186.001ab/
daśamyāmekabhaktāśī samāpte daśadhenudaḥ //AP_186.001cd/
diśaś ca kāñcanīrdadyādbrāhmaṇādhipatirbhavet /AP_186.002ab/

:e ity āgneye mahāpurāṇe daśamīvratāni nāma ṣaḍaśītyadhikaśatatamo 'dhyāyaḥ ||

:n

1 mahākauśikaṃ maṇḍape iti gha.. , ña.. ca

2 piṣṭamayaṃ hunoditi kha.. , cha.. ca
:p 215

% Chapter {187}


:ś atha saptāśītyadhikaśatatamo 'dhyāyaḥ


ekādaśīvrataṃ

agnir uvāca
ekādaśīvrataṃ vakṣye bhuktimuktipradāyākaṃ /AP_187.001ab/
daśamyānniyatāhāro māṃsamaithunavarjitaḥ(1) //AP_187.001cd/
ekadaśyāṃ na bhuñjīta pakṣayorubhayorapi /AP_187.002ab/
dvādaśyekādaśī yatra tatra sannihito hariḥ //AP_187.002cd/
tatra(2) kratuśataṃ puṇyaṃ trayodaśyāṃ tu pāraṇe /AP_187.003ab/
ekādaśī kalā yatra parato dvādaśo gatā(3) //AP_187.003cd/
tatra kratuśataṃ puṇyantrayodaśyāntu pāraṇe /AP_187.004ab/
daśamyekādaśīmiśrā nopoṣyā narakapradā //AP_187.004cd/
ekādaśyānnirāhāro bhuktvā caivāpare 'hani /AP_187.005ab/
bhokṣye 'haṃ puṇḍarīkākṣa śaraṇaṃ me bhavācyuta //AP_187.005cd/
ekādaśyāṃ site pakṣe puṣyarkṣantu yadā bhavet /AP_187.006ab/
sopoṣpākṣayyaphaladā proktā sā pāpanāśinī //AP_187.006cd/
ekādaśī dvādaśī yā śravaṇena ca saṃyutā /AP_187.007ab/
vijayā sā tithiḥ proktā bhaktānāṃ vijayapradā //AP_187.007cd/
eṣaiva phālgune māsi puṣyarkṣeṇa ca saṃyutā /AP_187.008ab/

:n

1 madhumāṃsair vivarjita iti ga..

2 atreti kha.. , cha.. , ja.. ca

3 dvādaśī mateti gha.. , ña.. ca / dvādaśī bhavediti ṅa.. , jha.. ca
:p 216

vijayā procyate sadbhiḥ koṭikoṭiguṇottarā(1) //AP_187.008cd/
ekādaśyāṃ viṣṇupūjā(2) kāryā sarvopakāriṇī(3) /AP_187.009ab/
dhanavān putravān loke viṣṇuloke mahīyate //AP_187.009cd/

:e ity āgnyeye mahāpurāṇe ekādaśīvrataṃ nāma saptāśītyadhikaśatatamo 'dhyāyaḥ ||

% Chapter {188}


:ś athāṣṭāśītyadhikaśatatamo 'dhyāyaḥ


dvādaśīvratāni

agnir uvāca
dvādaśīvratakaṃ vakṣye bhuktimuktipradāyakaṃ /AP_188.001ab/
ekabhaktena bhaktena tathaivāyācitena ca //AP_188.001cd/
upavāsena bhaikṣyeṇa caivaṃ dvādaśikavratī /AP_188.002ab/
caitre māsi site pakṣe dvādaśyāṃ madanaṃ hariṃ //AP_188.002cd/
pūjayedbhuktimuktyarthī(4) madanadvādaśaīvratī /AP_188.003ab/
māghaśukle tu dvādaśyāṃ bhīmadvādaśikavratī //AP_188.003cd/
namo nārāyaṇāyeti yajedviṣṇuṃ sa sarvabhāk /AP_188.004ab/
phālgune ca site pakṣe govindadvādaśīvratī //AP_188.004cd/
viśokadvādaśīkārī yajedāśvayuje hariṃ /AP_188.005ab/
lavaṇaṃ mārgaśīrṣe tu kṛṣṇamabhyarcya yo naraḥ //AP_188.005cd/
dadāti śukladvādaśyāṃ sa sarvarasadāyakaḥ /AP_188.006ab/

:n

1 kīṭikoṭiguṇottameti kha..

2 ekādaśyāmṛṣiṃ pūjyeti kha.. , cha.. ca / ekadaśyāmṛṣipūjeti ṅa..

3 kāryā sarvāghahāriṇīti jha.. , ña.. ca

4 bhuktimuktyarthamiti cha.. , ña.. ca
:p 217

govatsaṃ pūjayed bhādre govatsadvādaśīvratī //AP_188.006cd/
mādhyāntu samatītāyāṃ śravaṇena tu saṃyutā /AP_188.007ab/
dvādaśī yā bhavet kṛṣṇā proktā sā tiladvādaśī //AP_188.007cd/
tilaiḥ snānantilair homo naivedyantilamodakaṃ /AP_188.008ab/
dīpaś ca tilatailena tathā deyaṃ tilodakaṃ //AP_188.008cd/
tilāś ca deyā viprebhyaḥ phalaṃ homopavāsataḥ /AP_188.009ab/
oṃ namo bhagavate 'tho vāsudevāya vai yajet //AP_188.009cd/
sukalaḥ svargamāpnoti ṣaṭtiladvādaśīvratī /AP_188.010ab/
manorathadvādaśīkṛt phālgune tu site 'rcayet //AP_188.010cd/
nāmadvādaśīvratakṛt keśavādyaiś ca nāmabhiḥ /AP_188.011ab/
varṣaṃ yajeddhariṃ svargī na bhaven nārakī naraḥ //AP_188.011cd/
phālgunasya site 'bhyarcya sumatidvādaśīvratī /AP_188.012ab/
māsi bhādrapade śukte anantadvādaśīvratī(1) //AP_188.012cd/
aśleṣarkṣe tu mūle vā(2) māghe kṛṣṇāya vai namaḥ /AP_188.013ab/
yajettilāṃś ca juhuyāttiladvādaśīkṛnnaraḥ //AP_188.013cd/
sugatidvādaśīkārī phālgune tu site yajet /AP_188.014ab/
jaya kṛṣṇa namastubhyaṃ varṣaṃ syād bhuktimuktigaḥ(3) //AP_188.014cd/
pauṣaśukle tu dvādaśyāṃ samprāptidvādaśīvratī /AP_188.015ab/

:e ity āgneye mahāpurāṇe nānādvādaśīvratāni nāmāṣṭāśītyadhikaśatatamo 'dhyāyaḥ ||

:n

1 manorathadvādaśītyādiḥ, anantadvādaśīvratītyantaḥ pāṭhaḥ gha.. pustake nāsti

2 āṣāḍharkṣe tu mūle vā iti kha.. , ga.. , ja.. , ṭa.. ca

3 varṣe syād bhuktimuktida iti ga.. , gha.. ca
:p 218

% Chapter {189}


:ś athaikonanavatyadhikaśatatamo 'dhyāyaḥ


śravaṇadvādaśīvratam

agnir uvāca
śravaṇādaśīṃ vakṣye māsi bhādrapade site /AP_189.001ab/
śravaṇena yutā śreṣṭhā(1) mahatī sā hy upoṣitā //AP_189.001cd/
saṅgame saritāṃ snānācchravaṇadvādaśophalaṃ(2) /AP_189.002ab/
budhaśravaṇasaṃyuktā dānādau sumahāphalā //AP_189.002cd/
niṣiddhamapi kartavyantrayodaśyāntu pāraṇaṃ /AP_189.003ab/
dvādṛśyāñca nirāhāro vāmanaṃ pūjayāmyahaṃ //AP_189.003cd/
udakumbhe svarṇamayantrayodaśyāntu pāraṇaṃ /AP_189.004ab/
āvāhayāmyahaṃ viṣṇuṃ vāmanaṃ śaṅkhacakriṇaṃ //AP_189.004cd/
sitavastrayugacchanne ghaṭe sacchatrapāduke /AP_189.005ab/
snāpayāmi jalaiḥ śuddhair viṣṇuṃ(3) pañcāmṛtādibhiḥ //AP_189.005cd/
chatradaṇḍadharaṃ viṣṇuṃ vāmanāya namo namaḥ /AP_189.006ab/
arghyaṃ dadāmi deveśa arghyārhādyaiḥ sadārcitaḥ(4) //AP_189.006cd/
bhuktimuktiprajākīrtisarvaiśvaryayutaṃ kuru /AP_189.007ab/
vāmanāya namo gandhaṃ homo 'nenāṣṭakaṃ śataṃ //AP_189.007cd/

:n

1 śravaṇena samāyukteti gha..

2 dvādaśadvādaśīphalamiti kha.. , ga.. , gha.. , ṅa.. , cha.. , ña.. ca

3 śuddhair harimiti ga.. , ṭa.. ca

4 mudārcita iti ga..
:p 219

oṃ namo vāsudevāya śiraḥ sampūjayeddhareḥ /AP_189.008ab/
śrīdharāya mukhaṃ tadvat kaṇṭhe kṛṣṇāya vai namaḥ //AP_189.008cd/
namaḥ śrīpataye vakṣo bhujo sarvāstradhāriṇe /AP_189.009ab/
vyāpakāya namo nābhiṃ vāmanāya namaḥ kaṭiṃ //AP_189.009cd/
trailokyajayakāyeti(1) meḍhraṃ jaṅghe yajeddhareḥ /AP_189.010ab/
sarvādhipataye pādau viṣṇoḥ sarvātmane namaḥ //AP_189.010cd/
ghṛtapakvañca naivedyandadyād dadhyodanair ghaṭān /AP_189.011ab/
rātrau ca jāgaraṃ kṛtvā prātaḥ snātvā ca saṅgame //AP_189.011cd/
gandhapuṣpādibhiḥ pūjya vadet puṣpāñjalistvidaṃ /AP_189.012ab/
namo namaste govinda budhaśravaṇasañjñita //AP_189.012cd/
aghaughasaṅkṣayaṃ kṛtvā sarvasaukhyaprado bhava /AP_189.013ab/
prīyatāndeva deveśa mama nityañjanārdana //AP_189.013cd/
vāmano buddhido dātā dravyastho vāmanaḥ svayaṃ /AP_189.014ab/
vāmanaḥ pratigṛhṇāti vāmano me dadāti ca //AP_189.014cd/
dravyastho vāmano nityaṃ vāmanāya namo namaḥ /AP_189.015ab/
pradattadakṣiṇo viprān sambhojyānnaṃ svayañcaret //AP_189.015cd/

:e ity āgneye mahāpurāṇe śravaṇadvādaśīvrataṃ nāmaikonanavatyadhikaśatatmo 'dhyāyaḥ ||

:n

1 trailokyajananāyeti jha.. , ña.. ca / trailokyajanakāyeti ṅa.. , ṭa.. ca
:p 220

% Chapter {190}


:ś atha navatyadhikaśatatamo 'dhyāyaḥ


akhaṇḍadvādaśīvrataṃ

agnir uvāca
akhaṇḍadvādaśīṃ vakṣye vratasampūrṇatākṛtaṃ /AP_190.001ab/
mārgaśīrṣe site viṣṇuṃ dvādaśyāṃ samupoṣitaḥ //AP_190.001cd/
pañcagavyajale snāto yajettatprāśano vratī /AP_190.002ab/
yavavrīhiyutampātrandvādaśyāṃ hi dvije 'rpayet //AP_190.002cd/
saptajanmani yat kiñcinmayā khaṇḍaṃ vrataṃ kṛtaṃ /AP_190.003ab/
bhagavaṃstvatprasādena tadakhaṇḍamihāstu me //AP_190.003cd/
yathākhaṇḍaṃ jagat sarvaṃ tvameva puruṣottama /AP_190.004ab/
tathākhilānyakhaṇḍāni vratāni mama santu vai //AP_190.004cd/
evamevānumāsañca cāturmāsyo vidhiḥ smṛtaḥ /AP_190.005ab/
anyaccaitrādimāseṣu śaktupātrāṇi(1) cārpayet //AP_190.005cd/
śrāvaṇādiṣu cārabhya kārttikānteṣu pāraṇaṃ /AP_190.006ab/
saptajanmasu vaikalyaṃ vratānāṃ saphalaṃ kṛte //AP_190.006cd/
āyurārogyasaubhāgyarājyabhogādimāpnuyāt(2) /AP_190.007ab/

:e ity āgneye mahāpurāṇe akhaṇḍadvādaśīvrataṃ nāma navatyadhikaśatatamo 'dhyāyaḥ ||

:n

1 svarṇapātrāṇi iti kha.. , gha.. , ña.. ca

2 agnir uvāca / akhaṇḍadvādaśīṃ vakṣye ity ādiḥ, rājyabhogādimāpnuyādityantaḥ pāṭhaḥ jha.. pustake nāsti
:p 221

% Chapter {191}


:ś athaikanavatyadhikaśatatamo 'dhyāyaḥ


trayodaśīvratāni

agnir uvāca
trayodaśīvratānīha sarvadāni vadāmi te /AP_191.001ab/
anaṅgena kṛtāmādau vakṣye 'naṅgatrayodaśīṃ //AP_191.001cd/
trayodaśyāṃ mārgaśīrṣe śukle 'naṅgaṃ haraṃ yajet(1) /AP_191.002ab/
madha samprāśayedrātrau ghṛtahomastilākṣataiḥ //AP_191.002cd/
pauṣe yogeśvaraṃ prārcya candanāśī kṛtāhutiḥ /AP_191.003ab/
maheśvaraṃ mauktikāśī māghe 'bhyarcya divaṃ vrajet //AP_191.003cd/
kākolaṃ prāśya nīraṃ tu(2) phālgune pūjayedvratī /AP_191.004ab/
karpūrāśī svarūpaṃ ca caitre saubhāgyavān bhavet //AP_191.004cd/
mahārūpantu vaiśākhe yajejjātīphalāśyapi /AP_191.005ab/
lavaṅgāśī jyaiṣṭhadine(3) pradyumnaṃ pūjayed vratī //AP_191.005cd/
tilodāśī tathāṣāḍhe umābhartāramarcayet /AP_191.006ab/
śrāvaṇe gandhatoyāśī pūjayecchūlapāṇinaṃ //AP_191.006cd/
sadyojātaṃ bhādrapade prāśitā gurumarcayet /AP_191.007ab/
suvarṇavāri saṃprāśya āśvine tridaśādhipam //AP_191.007cd/

:n

1 hariṃ yajediti cha.. , ja.. , ña.. ca

2 kākolaṃ prāśya cīnañceti gha.. , ja.. , jha.. , ña.. ca

3 jyaiṣṭhamāse īt ga.. , gha.. , ṅa.. , ja.. , jha.. , ña.. ca
:p 222

viśveśvaraṃ kārttike tu madanāśī yajedvratī /AP_191.008ab/
śivaṃ haimantu varṣānte sañcchādyāmradalena tu //AP_191.008cd/
vastreṇa pūjayitvā tu dadyādviprāya gāntathā /AP_191.009ab/
śayanañchatrakalaśān pādukārasabhājanam //AP_191.009cd/
trayodaśyāṃ site caitre ratiprītiyutaṃ smaran /AP_191.010ab/
aśokākhyaṃ nagaṃ likhya sindūrarajanīmukhaiḥ //AP_191.010cd/
avdhaṃ yajettu kāmārthī kāmatrayodaśīvratam /AP_191.011ab/

:e ity āgneye mahāpurāṇe trayodaśī vratāni nāmaikanavatyadhikaśatatamo 'dhyāyaḥ ||

% Chapter {192}


:ś atha dvinavatyadhikaśatatamo 'dhyāyaḥ


caturdaśīvratāni

agnir uvāca
vrataṃ vakṣye caturdaśyāṃ bhuktimuktipradāyakaṃ(1) /AP_192.001ab/
kārttike tu caturdaśyāṃ nirāhāro yajecchivam //AP_192.001cd/
varṣabhogadhanāyuṣmān(2) kurvan śivacaturdaśīm /AP_192.002ab/
mārgaśīrṣe site 'ṣṭābhyāṃ tṛtīyāyāṃ munivrataḥ //AP_192.002cd/

:n

1 bhuktimuktipradaṃ śṛṇu iti kha.. , gha.. , ja.. , jha.. , ña.. , ṭa.. ca / bhuktimuktisukhapradamiti ṅa..

2 bhogabalāyuṣmāniti ṅa..
:p 223

dvādaśyāṃ vā caturdaśyāṃ phalāhāro yajet suraṃ(1) /AP_192.003ab/
tyaktvā phalāni dadyāttu kurvan phalacaturdaśīṃ //AP_192.003cd/
caturdaśyāṃ mathāṣṭamyāṃ pakṣayoḥ śuklakṛṣṇayoḥ /AP_192.004ab/
anaśnan pūjayecchambhuṃ svargyubhayacaturdaśīṃ //AP_192.004cd/
kṛṣṇāṣṭamyāntu naktena tathā kṛṣṇacaturdaśīṃ /AP_192.005ab/
iha bhogānavāpnoti paratra ca śubhāṅgatiṃ //AP_192.005cd/
kārtike ca caturdaśyāṃ kṛṣṇāyāṃ snānakṛt sukhī /AP_192.006ab/
ārādhite mahendre tu dhvajākārāsu yaṣṭiṣu(2) //AP_192.006cd/
tataḥ śuklacaturdaśyāmanantaṃ pūjayeddhariṃ /AP_192.007ab/
kṛtvādarbhamayaṃ caiva vāridhānī samanvitaṃ //AP_192.007cd/
śāliprasthasya piṣṭasya pūpanāmnaḥ kṛtasya ca /AP_192.008ab/
ardhaṃ viprāya dātavyamardhamātmani yojayet(3) //AP_192.008cd/
kartavyaṃ saritāṃ cānte kathāṃ kṛtvā(4) hareriti /AP_192.009ab/
anantasaṃsāramahāsamudre magnān samabhyuddhara vāsudeva //AP_192.009cd/
anantarūpe viniyojayasva anantarūpāya namo namaste /AP_192.010ab/
anena pūjayitvātha sūtraṃ baddhā tu mantritaṃ //AP_192.010cd/
svake kare vā kaṇṭhe vā tvanantavratakṛt sukhī //11//AP_192.011ab/

:e ity āgneye mahāpurāṇe nānācaturdaśīvratāni nāma dvinavatyadhikaśatatamo 'dhyāyaḥ ||

:n

1 yajet svayamiti gha..

2 varṣaṃ bhogadhanāyuṣmānityādiḥ dhvajākārāsu yaṣṭiṣu ity antaḥ pāṭhaḥ jha.. pustake nāsti

3 bhojanamiti gha.. , ṅa.. , ja.. , jha.. , ña.. , ṭa.. ca

4 kathāṃ śrutveti jha..
:p 224

% Chapter {193}


:ś atha trinavatyadhikaśatatamo 'dhyāyaḥ


śivarātrivratam

agnir uvāca
śivarātrivrataṃ vakṣye bhuktimuktipradaṃ śṛṇu(1) /AP_193.001ab/
māghaphālgunayormadhye kṛṣṇā yā tu caturdaśī //AP_193.001cd/
kāmayuktā tu sopoṣyā kurvan jāgaraṇaṃ vratī /AP_193.002ab/
śivarātrivrataṃ kurve caturdaśyāmabhojanaṃ //AP_193.002cd/
rātrijāgaraṇenaiva pūjayāmi śivaṃ vratī /AP_193.003ab/
āvāhayāmyahaṃ śambhuṃ bhuktimuktipradāyakaṃ //AP_193.003cd/
narakārṇavakottāranāvaṃ śiva namo 'stu te /AP_193.004ab/
namaḥ śivāya śāntāya prajārājyādidāyine //AP_193.004cd/
saubhāgyārogyavidyārthasvargamārgapradāyine(2) /AP_193.005ab/
dharmandehi dhanandehi kāmabhogādi dehi me //AP_193.005cd/
guṇakīrtisukhaṃ dehi svargaṃ mokṣaṃ ca dehi me /AP_193.006ab/
lubdhakaḥ prāptavān puṇyaṃ pāpī sundarasenakaḥ //AP_193.006cd/

:e ity āgneye mahāpurāṇe śivarātrivrataṃ nāma trinavatyadhikaśatatamo 'dhyāyaḥ ||

:n

1 bhuktimuktipradāyakamiti jha.. , ṭa.. ca

2 svargamokṣapradāyine iti ṅa..
:p 225

% Chapter {194}


:ś atha caturnavatyadhikaśatatamo 'dhyāyaḥ


aśokapūeṇimādivrataṃ

agnir uvāca
aśokapūrṇimāṃ vakṣye bhūdharaṃ ca bhuvaṃ yajet /AP_194.001ab/
phālgunyāṃ sitapakṣāyāṃ varṣaṃ syādbhuktimuktibhāk //AP_194.001cd/
kārttikyāntu vṛṣotsargaṃ kṛtvā naktaṃ samācaret /AP_194.002ab/
śaivaṃ padamavāpnoti vṛṣavratamidaṃ paraṃ //AP_194.002cd/
pitryā yāmāvasī tasyāṃ pitṝṇāṃ dattamakṣyaṃ /AP_194.003ab/
upoṣyābdaṃ pitṝniṣṭvā niṣpāpaḥ svargamāpnuyāt //AP_194.003cd/
pañcadaśyāṃ ca māghasya pūjyājaṃ sarvamāpnuyāt /AP_194.004ab/
vakṣye sāvitryamāvāsyāmbhuktimuktikarīṃ śubhāṃ //AP_194.004cd/
pañcadaśyāṃ vratī jyaiṣṭhe vaṭamūle mahāsatīṃ /AP_194.005ab/
trirātropoṣitā nārī saptadhānyaiḥ prapūjayet //AP_194.005cd/
prarūḍhaiḥ kaṇṭhasūtraiś ca rajanyāṃ kuṅkumādibhiḥ /AP_194.006ab/
vaṭāvalambanaṃ kṛtvā nṛtyagītaiḥ prabhātake //AP_194.006cd/
namaḥ sāvitryai satyavate naivedyaṃ cārpayed dvije /AP_194.007ab/
veśma gatvā dvijān bhojya svayaṃ bhuktvā visarjayet //AP_194.007cd/
sāvitrī prīyatāṃ devī saubhāgyādikamāpnuyāt //8//AP_194.008ab/

:e ity āgneye mahāpurāṇe tithivratāni nāma caturnavatyadhikataśatatamo 'dhyāyaḥ ||
:p 226

% Chapter {195}


:ś atha pañcanavatyadhikaśatatamo 'dhyāyaḥ


vāravratāni

agnir uvāca
vāravratāni vakṣyāmi bhuktimuktipradāni hi /AP_195.001ab/
karaṃ punarvasuḥ sūrye snāne sarvauṣadhī śubhā //AP_195.001cd/
śrādhhau cādityavāre tu saptajanmasvarogabhāk /AP_195.002ab/
saṅkrāntau sūryavāro yaḥ so 'rkasya hṛdayaḥ śubhaḥ //AP_195.002cd/
kṛtvā haste sūryavāraṃ naktenābdaṃ sa sarvabhāk /AP_195.003ab/
citrābhasomavārāṇi sapta kṛtvā sukhī bhavet //AP_195.003cd/
svātyāṃ gṛhītvā cāṅgāraṃ saptanaktyārtivarjitaḥ /AP_195.004ab/
viśākhāyāṃ budhaṃ gṛhya saptanaktī grahārtinut //AP_195.004cd/
anurādhe devaguruṃ saptanaktī grahārtinut(1) /AP_195.005ab/
śukraṃ jyeṣṭhāsu saṅgṛhya saptanaktī grahārtinut //AP_195.005cd/
mūle śanaiś caraṃ gṛhya saptanaktī grahārtinut //6 //AP_195.006ab/

:e ity āgneye mahāpurāṇe vāravratāni nāma pañcavanatyadhikaśatatamo 'dhyāyaḥ ||

:n

1 anurādhetyādiḥ grahārtinudityantaḥ pāṭhaḥ jha.. pustake nāsti
:p 227

% Chapter {196}


:ś atha ṣaṇṇavatyadhikaśatatamo 'dhyāyaḥ


nakṣatravratāni

agnir uvāca
nakṣatravratakaṃ vakṣye bhe hariḥ pūjito 'rthadaḥ(1) /AP_196.001ab/
nakṣatrapuruṣaṃ cādau caitramāse hariṃ yajet //AP_196.001cd/
mūle pādau yajejjaṅghe rohiṇīsvarcayeddhariṃ /AP_196.002ab/
jānunī cāśvinīyoge āṣāḍhāsūrusañjñake //AP_196.002cd/
meḍhraṃ pūrvottarāsveva kaṭiṃ vai kṛttikāsu ca /AP_196.003ab/
pārśve bhādrapadābhyāntu kukṣiṃ vai revatīṣu ca //AP_196.003cd/
stanau caivānurādhāsu dhaniṣṭhāsu ca pṛṣṭhakaṃ /AP_196.004ab/
bhujau pūjyau viśākhāsu punarvasvaṅgulīryajet //AP_196.004cd/
aśleṣāsu nakhān pūjya kaṇṭhaṃ jyeṣṭhāsu pūjayet /AP_196.005ab/
śrotre viṣṇoś ca śravaṇe mukhaṃ puṣye hareryajet //AP_196.005cd/
yajet svātiṣu dantāgramāsyaṃ vāruṇato 'rcayet /AP_196.006ab/
maghāsu nasāṃ nayane mṛgaśīrṣe lalāṭakaṃ //AP_196.006cd/
citrāsu cārdrāsu kacānabdānte svarṇakaṃ hariṃ /AP_196.007ab/
guḍapūrṇe ghaṭe 'bhyarcya śayyāgorthādi dakṣiṇā(2) //AP_196.007cd/
nakṣatrapuruṣo viṣṇuḥ pūjanīyaḥ śivātmakaḥ /AP_196.008ab/

:n

1 hariḥ sarvatra pūjita iti ga..

2 śayyāgoścādi dakṣiṇā iti kha.. , ṭa.. ca / śayyāgonnādi dakṣiṇā iti gha.. , ña.. , ja.. ca / śayyādhenvādi sakṣikā iti ṅa..
:p 228

śāmbhavāyanīyavratakṛnmāsabhe pūjayeddhariṃ //AP_196.008cd/
kārttike kṛttikāyāṃ ca mṛgaśīrṣe mṛgāsyake /AP_196.009ab/
nāmabhiḥ keśavādyaistu acyutāya namo 'pi vā //AP_196.009cd/
kārttike kṛttikābhe 'hni māsanakṣatragaṃ hariṃ /AP_196.010ab/
śāmbhavāyanīyavratakaṃ kariṣye bhuktimuktidaṃ //AP_196.010cd/
keśavādi mahāmūrtimacyutaṃ sarvadāyakaṃ(1) /AP_196.011ab/
āvāhayāmyahandevamāyurārogyavṛddhidaṃ //AP_196.011cd/
kārttikādau sakāsāramannaṃ(2) māsacatuṣṭayaṃ(3) /AP_196.012ab/
phālgunādau ca kuśaramāṣāḍhādau ca pāyasaṃ //AP_196.012cd/
devāya brāhmaṇebhyaś ca naktannaivedyamāśayet(4) /AP_196.013ab/
pañcagavyajalesnātastasyaiva prāśanācchuciḥ //AP_196.013cd/
arvāgvisarjanād dravyaṃ naivedyaṃ sarvamucyate /AP_196.014ab/
visarjite jagannāthe nirmālyanbhavati kṣaṇāt //AP_196.014cd/
namo namaste 'cyuta me kṣayostu pāpasya vṛddhiṃ samupaitu puṇyaṃ /AP_196.015ab/
aiśvaryavittādi sadākṣayaṃ me(5) kṣayañca mā santatirabhyapaitu //AP_196.015cd/
yathācyutastvamparataḥ parastāt sa brahmabhūtaḥ parataḥ parātman /AP_196.016ab/

:n

1 sarvapāpahamiti ṅa..

2 sarvasāramannamiti kha.. , ga.. , gha.. ca

3 māsacatuṣṭakamiti kha..

4 naktaṃ naivedyamarpayediti jha..

5 aiśvaryavittādi mahodayaṃ me iti jha..
:p 229

tathācyutaṃ tvaṃ kuru vāñchitaṃ me mayā kṛtampāpaharāprameya //AP_196.016cd/
acyutānanda govinda prasīda yadabhīpsitaṃ /AP_196.017ab/
akṣayaṃ māmameyātman kuruṣva puruṣottama //AP_196.017cd/
sapta varṣāṇi sampūjya bhuktimuktimavāpunuyāt /AP_196.018ab/
anantavratamākhyāsye nakṣatravratakerthadaṃ(1) //AP_196.018cd/
mārgaśīrṣe mṛgaśire gomūtrāśo yajeddhariṃ /AP_196.019ab/
anantaṃ sarvakāmānāmananto bhagavān phalaṃ //AP_196.019cd/
dadātyanantañca punastadevānyatra janmani /AP_196.020ab/
anantapunyopacayaṅkarotyetanmahāvrataṃ //AP_196.020cd/
yathābhilaṣitaprāptiṃ karotyakṣayameva ca /AP_196.021ab/
pādādi pūjya nakte tu bhuñjīyāttailavarjitaṃ //AP_196.021cd/
ghṛtenānantamuddiśya homo māsacatuṣṭayaṃ /AP_196.022ab/
caitrādau śālinā homaḥ payasā śrāvaṇādiṣu //AP_196.022cd/
māndhātābhūd yuvanāśvādanantavratakāt sutaḥ //23//AP_196.023ab/

:e ity āgneye mahāpurāṇe nakṣatravratakāni nāma ṣaṇṇavatyadhikaśatatamo 'dhyāyaḥ ||

:n

1 nakṣatravratakāmadamiti kha.. , ga.. , cha.. ca / nakṣatravratake 'nnadamiti gha.. , ṅa.. , ña.. ca
:p 230

% Chapter {197}


:ś atha saptanavatyadhikaśatatamo 'dhyāyaḥ


divasavratāni

agnir uvāca
divasavratakaṃ vakṣye hy ādau dhenuvrataṃ vade /AP_197.001ab/
yaścobhayamukhīndadyāt prabhūtakanakānvitāṃ //AP_197.001cd/
dinaṃ payovratastiṣṭhet sa yāti parasampadaṃ /AP_197.002ab/
tryahaṃ payovrataṃ kṛtvā kāñcanaṃ kalpapādapaṃ //AP_197.002cd/
datvā brahmapadaṃ yāti kalpavṛkṣapradaṃ smṛtaṃ /AP_197.003ab/
dadyādviṃśat palādūrdhvaṃ(1) mahīṅkṛtvā tu kāñcanīṃ //AP_197.003cd/
dinaṃ payovratastiṣṭhedrudragaḥ syāddivāvratī /AP_197.004ab/
pakṣe pakṣe trirātrantu bhaktenaikena yaḥ kṣapet(2) //AP_197.004cd/
vipulaṃ dhanamāpnoti trirātravratakṛddinaṃ /AP_197.005ab/
māse māse trirātrāśī ekabhaktī gaṇeśatāṃ //AP_197.005cd/
yastrirātravrataṃ(3) kuryāt samuhiśya janārdanaṃ /AP_197.006ab/
kulānāṃ śatamādāya sa yāti bhavanaṃ hareḥ //AP_197.006cd/
navamyāñca site pakṣe naro mārgaśirasyatha(4) /AP_197.007ab/
prārabheta trirātrāṇāṃ vratantu vidhivad vratī //AP_197.007cd/

:n

1 dadyāt triṃśatpalādūrdhvamiti gha.. , ja.. , ña.. ca

2 kṣipediti kha.. , ga.. , gha.. , ṅa.. , ña.. ca

3 yastrirātraśataṃ kuryāditi ga.. , gha.. , ña..

4 mārgaśirasya ceti kha.. , gha.. , ja.. , ña.. ca
:p 231

oṃ namo vāsudevāya sahasraṃ vā śataṃ japet /AP_197.008ab/
aṣṭamyāmekabhaktāśī dinatrayamupāvaset //AP_197.008cd/
dvādaśyāṃ pūjayed viṣṇuṃ kārttike kārayed vrataṃ /AP_197.009ab/
viprān sambhojya vastrāṇi śayanānyāsanāni ca //AP_197.009cd/
chatropavītapātrāṇi dadet samprārthayeddvijān /AP_197.010ab/
vrato 'smin duṣkare cāpi vikalaṃ yadabhūnmama //AP_197.010cd/
bhavadbhistadanujñātaṃ paripūrṇaṃ bhavatviti /AP_197.011ab/
bhuktabhogo vrajed viṣṇuṃ trirātravratakatratī(1) //AP_197.011cd/
kārttikavratakaṃ vakṣye bhuktimuktipradāyakaṃ /AP_197.012ab/
daśamyāṃ pañcagavyāśo ekādaśyāmupoṣitaḥ //AP_197.012cd/
kārttikasya site 'bhyarcya(2) viṣṇuṃ devavimānagaḥ /AP_197.013ab/
caitre trirātraṃ naktāśī ajāpañcapradaḥ sukhī //AP_197.013cd/
trirātraṃ payasaḥ pānamupavāsaparastryahaṃ /AP_197.014ab/
ṣaṣṭhyādi kārttike śukre kṛcchro māhendra ucyate //AP_197.014cd/
pañcarātraṃ payaḥ pītvā dadhyāhāro hy upoṣitaḥ /AP_197.015ab/
ekādaśyāṃ kārttike tu kṛcchro 'yaṃ bhāskarorthadaḥ(3) //AP_197.015cd/
yavāgūṃ yāvakaṃ śākaṃ dadhi kṣīraṃ ghṛtaṃ jalaṃ /AP_197.016ab/
pañcamyādi site pakṣe kṛcchraḥ śāntapanaḥ smṛtaḥ //AP_197.016cd/

:e ity āgneye mahapurāṇe divasavratāni nāma saptanavatyadhikaśatatamo 'dhyāyaḥ ||

:n

1 trirātraśatakavrato iti kha.. , gha.. , ña.. ca / trirātraśatakakṛd vrato iti ṅa..

2 kārttikasya site prārcya iti kha.. , ga.. , gha.. , ṅa.. , cha.. , ja.. , ña.. ca

3 bhāskaro 'nnada iti kha.. , ga.. , gha.. , ja.. , ña.. ca
:p 232

% Chapter {198}


:ś athāṣṭanavatyadhikaśatatamo 'dhyāyaḥ


māsavratāni
agnir uvāca
māsavratakamākhyāsye bhuktimuktipradāyakaṃ /AP_198.001ab/
āṣāḍhādicaturmāsamabhyaṅgaṃ varjayet sudhīḥ //AP_198.001cd/
vaiśākhe puṣpalavaṇantyaktvā godo nṛpo bhavet /AP_198.002ab/
godo māsopavāsī ca(1) bhīmavratakaro hariḥ(2) //AP_198.002cd/
āṣāḍhādicaturmāsaṃ prātaḥsnāyī ca viṣṇugaḥ /AP_198.003ab/
māghe māsyatha caitre vā guḍadhenuprado bhavet //AP_198.003cd/
guḍavratastṛtīyāyāṃ gaurīśaḥ syānmahāvratī /AP_198.004ab/
mārgaśīrṣādimāseṣu naktakṛdviṣṇulokabhāk //AP_198.004cd/
ekabhaktavratī tadvad dvādaśīvratakaṃ pṛṭhak(3) /AP_198.005ab/
phalavratī caturmāsaṃ phalaṃ tyaktvā pradāpayet //AP_198.005cd/
śrāvaṇādicaturmāsaṃ vrataiḥ sarvaṃ labhedvratī /AP_198.006ab/
āṣāḍhasya site pakṣe ekādaśyāmupoṣitaḥ //AP_198.006cd/
cāturmāsyavratānāntu kurvīta parikalpanaṃ /AP_198.007ab/
āṣāḍhyāñcātha saṅkrāntau karkaṭasya(4) hariṃ yajet //AP_198.007cd/
idaṃ vrataṃ mayā deva gṛhītaṃ puratastava /AP_198.008ab/

:n

1 māse yavāśo ceti kha..

2 bhīmavrataparo haririti ṅa..

3 dvādaśīvratakaṃ paramiti ṅa..

4 āṣāḍhagaṃ vṛṣasaṅkrāntyāṃ karkaṭe ceti jha..
:p 233

nirvighnāṃ siddhimāyātu prasanne tvayi keśava //AP_198.008cd/
gṛhīte 'smin vrate deva yadyapūrṇe mriye hy ahaṃ /AP_198.009ab/
tanme bhavatu sampūrṇaṃ tvatprasādājjanārdana //AP_198.009cd/
māṃsādi tyaktvā(1) vipraḥ syāttailatyāgī hariṃ yajet /AP_198.010ab/
ekāntaropavāsī ca trirātraṃ viṣṇulokabhāk //AP_198.010cd/
cāndrāyaṇī viṣṇulokī maunī syān muktibhājanaṃ /AP_198.011ab/
prājāpatyavratī svargī śaktuyāvakabhakṣakaḥ //AP_198.011cd/
gugdhādyāhāravān svargī pañcagavyāmbubhktathā /AP_198.012ab/
śākamūlaphalāhārī naro viṣṇupurīṃ vrajet(2) //AP_198.012cd/
māṃsavarjī yavāhāro rasavarjī hariṃ vrajet /AP_198.013ab/
kaumudavratamākhyāsye āśvine samupoṣitaḥ //AP_198.013cd/
dvādaśyāṃ pūjayedviṣṇuṃ pralipyābjotpalādibhiḥ /AP_198.014ab/
ghṛtena tilatailena dīpanaivedyamarpayet //AP_198.014cd/
oṃ namo vāsudevāya mālatyā mālayā yajet /AP_198.015ab/
dharmakāmārthamokṣāṃś ca prāpnuyāt kaumudavratī //AP_198.015cd/
sarvaṃ labheddhariṃ prārcya māsopavāsakavratī /AP_198.016ab/

:e ity āgneye mahāpurāṇe māsavratāni nāma aṣṭanavatyadhikaśatatamo 'dhyāyaḥ ||

:n
1 matsyādi tyaktveti kha.. , gha.. , cha.. ca / matsyatyāgī tu iti ṅa.

2 viṣṇupuraṃ vrajediti kha.. , ṭa.. ca
:p 234

% Chapter {199}


:ś athaikonaśatādhikaśatatamo 'dhyāyaḥ


nānāvratāni

agnir uvāca
ṛtuvratāntyahaṃ vakṣye bhuktimuktipradāni te /AP_199.001ab/
indhanāni tu yo dadyādvarṣādicaturo hy ṛtūn //AP_199.001cd/
ghṛtadhenupradaścānte brāhmaṇo 'gnivratī bhavet /AP_199.002ab/
kṛtvā maunantu sandhyāyāṃ māsānte ghṛtakumbhadaḥ //AP_199.002cd/
tilaghaṇṭāvastradātā sukhī sārasvatavratī(1) /AP_199.003ab/
pañcāmṛtena snapanaṃ kṛtvābdaṃ dhenudo nṛpaḥ //AP_199.003cd/
ekādaśyāntu naktāśī caitre bhaktaṃ nivedayet /AP_199.004ab/
haimaṃ viṣṇoḥ padaṃ yāti māsante viṣṇusadvratī //AP_199.004cd/
pāyasāśī goyugadaḥ śrībhāgdevīvratī bhavet /AP_199.005ab/
nivedya pitṛdevebhyo yo bhuṅkte sa bhavennṛpaḥ //AP_199.005cd/
varṣavratāni coktāni(2) saṅkrāntivratakaṃ vade /AP_199.006ab/
saṅkrāntau svargalokī syādrātrijāgaraṇānnaraḥ //AP_199.006cd/
amāvāsyāṃ tu saṅkrāntau śivārkayajanāttathā /AP_199.007ab/
uttare tvayane cājyaprasthasnānena keśave //AP_199.007cd/

:n

1 sudhīḥ sārasvatavratī iti kha.. , ga.. , gha.. , cha.. , ṭa.. ca

2 sarvavratāni coktānīti kha.. , cha.. , ja.. ca
:p 235

dvātriṃśatpalamānena sarvapāpaiḥ pramucyate /AP_199.008ab/
ghṛtakṣīrādinā snāpya prāpnoti viṣuvādiṣu //AP_199.008cd/
strīṇāmumāvrataṃ śrīdaṃ tṛtīyāsvaṣṭamīṣu ca /AP_199.009ab/
gaurīṃ maheśvaraṃ cāpi yajet saubhāgyamāpnuyāt //AP_199.009cd/
umāmaheśvarau prārcya aviyogādi cāpnuyāt /AP_199.010ab/
mūlavratakarī strī ca umeśavratakāriṇī //AP_199.010cd/
sūryabhaktā tu yā nārī dhruvaṃ sā puruṣo bhavet /AP_199.011ab/

:e ity āgneye mahāpurāṇe nānāvratāni nāma ekonaśatādhikaśatatamo 'dhyāyaḥ ||

% Chapter {200}


:ś atha dviśatatamo 'dhyāyaḥ


dīpadānavrataṃ

agnnir uvāca
dīpadānavrataṃ vakṣye bhuktimuktipradāyakaṃ /AP_200.001ab/
devadvijātikagṛhe dīpado 'bdaṃ sa sarvabhāk //AP_200.001cd/
caturmāsaṃ viṣṇulokī kārttike svargalokyapi /AP_200.002ab/
dīpadānāt paraṃ nāsti na bhūtaṃ na bhaviṣyati //AP_200.002cd/
dīpenāyuṣyacakṣuṣmāndīpāllakṣmīsutādikaṃ /AP_200.003ab/
saubhāgyaṃ dīpadaḥ prāpya svargaloke nahīyate //AP_200.003cd/
vidarbharājaduhitā lalitā dīpadātmabhāk /AP_200.004ab/
:p 236

cārudharmakṣmāpapatnī śatabhāryādhikābhavat //AP_200.004cd/
dadau dīpasahasraṃ sā viṣṇorāyatane satī /AP_200.005ab/
pṛṣṭā sā dīpamāhātmyaṃ sapatnībhya uvāca ha //AP_200.005cd/

lalitovāca
sauvīrarājasya purā maitreyo 'bhūt purohitaḥ /AP_200.006ab/
tena cāyatanaṃ viṣṇoḥ kāritaṃ devikātaṭe //AP_200.006cd/
kārttike dīpakastena dattaḥ samprerito mayā /AP_200.007ab/
vaktraprāntena naśyantyā mārjārasya tadā bhayāt //AP_200.007cd/
nirvāṇavān pradīpto 'bhūdvartyā mūṣikayā tadā /AP_200.008ab/
mṛtā rājātmajā jātā rājapatnī śatādhikā //AP_200.008cd/
asaṅkalpitamapyasya preraṇaṃ yat kṛtaṃ mayā /AP_200.009ab/
viṣṇāyatanadīpasya tasyedaṃ bhujyate phalaṃ //AP_200.009cd/
jātismarā hy ato dīpān prayacchāmi tvahar niśaṃ /AP_200.010ab/
ekadaśyāṃ dīpado vai vimāne divi modate //AP_200.010cd/
jāyate dīpahartā tu mūko vā jaḍa eva ca /AP_200.011ab/
andhe tamasi duṣpāre narake patate kila //AP_200.011cd/
vikrośamānāṃś ca narān yamakiṅkarāhatān /AP_200.012ab/
vilāpair alamatrāpi kiṃ vo vilapite phalaṃ //AP_200.012cd/
yadā pramādibhiḥ pūrvamatyantasamupekṣitaḥ /AP_200.013ab/
janturjanmasahasrebhyo hy ekasmin mānuṣo yadi //AP_200.013cd/
tatrāpyativimūḍhātmā kiṃ bhogānabhidhāvati /AP_200.014ab/
svahitaṃ(1) viṣayāsvādaiḥ krandanaṃ tadihāgataṃ //AP_200.014cd/

:n

1 harṣitamiti kha.. , ga.. , gha.. ca / dūṣitamiti ṅa..
:p 237

bhujyate ca kṛtaṃ pūrvametat kiṃ vo na cintitaṃ /AP_200.015ab/
parastrīṣu kucābhyaṅgaṃ prītaye duḥkhadaṃ hi vaḥ //AP_200.015cd/
muhūrtaviṣayāsvādo 'nekakoṭyavdaduḥkhadaḥ /AP_200.016ab/
parastrīhāriyadgītaṃ hā mātaḥ kiṃ vilapyate //AP_200.016cd/
ko 'tibhāro harernāmni jihvayā parikīrtane /AP_200.017ab/
vartitaile 'lpamūlye 'pi yadagnirlabhyate sadā //AP_200.017cd/
dānāśaktair harerdīpo hṛtastadvo 'sti duḥkhadaṃ /AP_200.018ab/
idānīṃ kiṃ vilāpena sahadhvaṃ yadupāgataṃ //AP_200.018cd/

agnir uvāca
lalitoktañca tāḥ śrutvā dīpadānāddivaṃ yayuḥ /AP_200.019ab/
tasmāddīpapradānena vratānāmadhikaṃ phalaṃ //AP_200.019cd/

:e ity āgneye mahāpurāṇe dīpadānavrataṃ nāma dviśatatamo 'dhyāyaḥ ||

% Chapter {201}


:ś athaikādhikadviśatatamo 'dhyāyaḥ


navavyūhārcanaṃ

agnir uvāca
navavyūhārcanaṃ vakṣye nāradāya harīritaṃ /AP_201.001ab/
maṇḍale 'bje 'rcayenmadhye avījaṃ vāsudevakaṃ //AP_201.001cd/
āvījañca saṅkarṣaṇam pradyumnaṃ ca dakṣiṇe /AP_201.002ab/
:p 238

aḥ anuruddhaṃ naiṛte oṃ nārāyaṇamapsu ca //AP_201.002cd/
tat sadbrahmāṇamanile huṃ viṣṇuṃ kṣauṃ nṛsiṃhakaṃ(1) /AP_201.003ab/
uttare bhūrvarāhañca īśe dvāri ca paścime //AP_201.003cd/
kaṃ ṭaṃ saṃ śaṃ garutmantaṃ pūrvavaktrañca dakṣiṇe(2) /AP_201.004ab/
khaṃ chaṃ vaṃ huṃ phaḍiti ca khaṃ ṭhaṃ phaṃ śaṃ gadāṃ vidhau //AP_201.004cd/
baṃ ṇaṃ maṃ kṣaṃ koṇeśañca ghaṃ daṃ bhaṃ haṃ śriyaṃ yajet /AP_201.005ab/
dakṣiṇe cottare puṣṭiṃ gaṃ ḍaṃ baṃ śaṃ svavījakaṃ //AP_201.005cd/
pīṭhasya paścime dhaṃ vaṃ vanamālāñca paścime /AP_201.006ab/
śrīvatsaṃ caiva saṃ haṃ laṃ chaṃ taṃ yaṃ kaustubhaṃ jale //AP_201.006cd/
daśamāṅgakramādviṣṇornamo 'nantamadho 'rcayet /AP_201.007ab/
daśāṅgādimahendrādīn pūrvādau caturo ghaṭān //AP_201.007cd/
toraṇāni vitānaṃ ca agnyanilenduvījakaiḥ /AP_201.008ab/
maṇḍalāni kramāddhyātvā tanuṃ vandya tataḥ plavet //AP_201.008cd/
amvarasthaṃ tato dhyātvā sūkṣmarūpamathātmanaḥ /AP_201.009ab/
sitāmṛte nimagnañca(3) candravimvāt srutena ca //AP_201.009cd/
tadeva cātmano vījamamṛtaṃ plavasaṃskṛtaṃ /AP_201.010ab/
utpādyamānaṃ puruṣamātmānamupakalpayet //AP_201.010cd/
utpanno 'smi svayaṃ viṣṇurvījaṃ dvādaśakaṃ nyaset /AP_201.011ab/
hṛcchirastu śikhā caiva kavacaṃ cāstrameva ca //AP_201.011cd/
vakṣomūrdhaśikhāpṛṣṭhalocaneṣu nyaseta punaḥ /AP_201.012ab/
astraṃ karadvaye nyasya tato divyatanurbhavet //AP_201.012cd/

:n

1 krūṃ viṣṇuṃ kṣauṃ nṛsiṃhakamiti kha.. , cha.. , ja.. ca

2 pakṣirājañca dakṣiṇe iti ṅa..

3 sitāsite nimagnañceti kha.. , ja.. ca
:p 239

yathātmani tathā deve śiṣyadehe nyasettathā /AP_201.013ab/
anirmālyā smṛtā pūjā yaddhareḥ pūjanaṃ hṛdi //AP_201.013cd/
sanirmālyā maṇḍalādau baddhanetrāś ca śiṣyakāḥ /AP_201.014ab/
puṣpaṃ kṣipeyuryanmūrtau tasya tannāma kārayet //AP_201.014cd/
niveśya vāmataḥ śiṣyāṃstilavrīhighṛtaṃ hunet /AP_201.015ab/
śatamaṣṭottaraṃ hutvā sahasraṃ kāyaśuddhaye //AP_201.015cd/
navavyūhasya mūrtīnāmaṅgānāṃ ca śatādhikaṃ /AP_201.016ab/
pūṛṇāndattvā dīkṣayettān guruḥ pūjyaś ca tair dhanaiḥ //AP_201.016cd/

:e ity āgneye mahāpurāṇe navavyūhārcanaṃ nāma ekādhikadviśatatamo 'dhyāyaḥ ||

% Chapter {202}


:ś atha dvyadhikadviśatatamo 'dhyāyaḥ


puṣpādhyāyakathanaṃ

agnir uvāca
puṣpagandhadhūpadīpanaivedyaistuṣyate hariḥ /AP_202.001ab/
puṣpāṇi devayogyāni hy ayogyāni vadāmi te //AP_202.001cd/
puṣpaṃ śreṣṭhaṃ mālatī ca tamālo bhuktimuktimān /AP_202.002ab/
mallikā sarvapāpaghnī yūthikā viṣṇulokadā //AP_202.002cd/
atimuktamayaṃ tadvat pāṭalā viṣṇulokadā /AP_202.003ab/
:p 240

karavīrair viṣṇulokī javāpuṣpaiś ca puṇyavān //AP_202.003cd/
pāvantīkubjakādyaiś ca tagarair viṣṇulokabhāk /AP_202.004ab/
karṇikārair viṣṇulokaḥ karuṇṭhaiḥ pāpanāśanaṃ //AP_202.004cd/
padmaiś ca ketakībhiś ca kundapuṣpaiḥ parā gatiḥ /AP_202.005ab/
vāṇapuṣpair varvarābhiḥ kṛṣṇābhirharilokabhāk //AP_202.005cd/
aśokaistilakaistadvadaṭarūṣabhavais tathā /AP_202.006ab/
muktibhāgī bilvapatraiḥ śamīpatraiḥ parā gatiḥ //AP_202.006cd/
viṣṇulokī bhṛṅgarājaistamālasya dalais tathā /AP_202.007ab/
tulasī kṛṣṇagaurākhyā kalhārotpalakāni ca //AP_202.007cd/
padmaṃ kokanadaṃ puṇyaṃ śatābjamālayā hariḥ /AP_202.008ab/
nīpārjunakadambaiś ca(1) vakulaiś ca sugandhibhiḥ //AP_202.008cd/
kiṃśukair munipuṣpaistu gokarṇair nāgakarṇakaiḥ /AP_202.009ab/
sandhyāpuṣpair bilvatakai rañjanīketakībhavaiḥ(2) //AP_202.009cd/
kuṣmāṇḍatimirotthaiś ca kuśakāśaśarodbhavaiḥ /AP_202.010ab/
dyūtādibhirmaruvakaiḥ patrairanyaiḥ sugandhikaiḥ //AP_202.010cd/
bhuktimuktiḥ pāpahānirbhaktyā sarvaistu tuṣyati /AP_202.011ab/
svarṇalakṣādhikaṃ puṣpaṃ mālā koṭiguṇādhikā //AP_202.011cd/
svavane 'nyavane puṣpaistriguṇaṃ vanajaiḥ phalaṃ(3) /AP_202.012ab/
viśīrṇairnārcayedviṣṇunnādhikāṅgairna moṭitaiḥ //AP_202.012cd/
kāñcanāraistathonmattairgirikarṇikayā tathā /AP_202.013ab/

:n

1 muktibhāgo kadambaiśceti ṅa..

2 rajanīketakībhavairiti kha.. , ṅa.. , cha.. , ja.. ca

3 jalajaiḥ phalamiti ṅa..
:p 241

kuṭajaiḥ śālmalīyaiś ca(1) śirīṣair narakādikaṃ //AP_202.013cd/
sugandhairbrahmapadmaiś ca(2) puṣpairnīlotpalairhariḥ(3) /AP_202.014ab/
arkamandāradhustūrakusumairarcyate haraḥ //AP_202.014cd/
kuṭajaiḥ karkaṭīpuṣpaiḥ ketakīnna śive dadet /AP_202.015ab/
kuṣmāṇḍanimbasambhūtaṃ paiśācaṃ gandhavarjitaṃ //AP_202.015cd/
ahiṃsā indriyajayaḥ(4) kṣāntirjñānaṃ(5) dayā śrutaṃ /AP_202.016ab/
bhāvāṣtapuṣpaiḥ sampūjya devān syād bhuktimuktibhāk //AP_202.016cd/
ahiṃsā prathamaṃ puṣpaṃ puṣpamindriyanigrahaḥ /AP_202.017ab/
sarvapuṣpaṃ dayā bhūte puṣpaṃ śāntirviśiṣyate //AP_202.017cd/
śamaḥ puṣpaṃ tapaḥ puṣpaṃ dhyānaṃ puṣpaṃ ca saptamaṃ /AP_202.018ab/
satyañcaivāṣṭamaṃ puṣpametaistuṣyati keśavaḥ //AP_202.018cd/
etairevāṣṭabhiḥ puṣpaistuṣyatyevārcito hariḥ /AP_202.019ab/
puṣpāntarāṇi santyatra vāhyāni manujottama //AP_202.019cd/
bhaktyā dayānvitairviṣṇuḥ pūjitaḥ parituṣyati(6) /AP_202.020ab/
vāruṇaṃ salilaṃ puṣpaṃ saumyaṃ ghṛtapayodadhi //AP_202.020cd/
prājāpatyaṃ tathānnādi āgneyaṃ dhūpadīpakaṃ /AP_202.021ab/
phalapuṣpādikañcaiva vānaspatyantu pañcamaṃ //AP_202.021cd/
pārthivaṃ kuśamūlādyaṃ vāyavyaṃ gandhacandanaṃ /AP_202.022ab/

:n

1 śālmalijaiśceti kha.. , ga.. , ṅa.. ca

2 sugandhaiḥ patrapuṣpaiśceti ṅa..

3 pūjyo nīlotpalairhaririti kha.. , ga.. , ṅa.. , ja.. ca

4 ahiṃsā indriyayayama iti ga..

5 kṣāntirdānamiti kha..

6 ahiṃsā prathamaṃ puṣpamityādiḥ, pūjitaḥ parituṣyati ity antaḥ pāṭhaḥ kha.. , ga.. , gha.. , ṅa.. , cha.. , ja.. , ña.. , ṭa.. pustakeṣu nāsti
:p 242

śraddhākhyaṃ viṣṇupuṣpañca sarvadā cāṣṭapuṣpikāḥ //AP_202.022cd/
āsanaṃ mūrtipañcāṅgaṃ(1) viṣṇurvā cāṣṭapuṣpikāḥ /AP_202.023ab/
viṣṇostu vāsudevādyairīśānādyaiḥ śivasya vā //AP_202.023cd/

:e ity āgneye mahāpurāṇe puṣpādhyāyo nāma dvyadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {203}


:ś atha tryadhikadviśatatamo 'dhyāyaḥ


narakasvarūpam

agnir uvāca
puṣpādyaiḥ pūjanādviṣṇor na yāti narakāndave /AP_203.001ab/
āyuṣo 'nte naraḥ prāṇairanicchannapi mucyate //AP_203.001cd/
jalamagnirviṣaṃ śastraṃ kṣudvyādhiḥ patanaṃ gireḥ /AP_203.002ab/
nimittaṃ kiñcidāsādya dehī prāṇairvimucyate //AP_203.002cd/
anyaccharīramādatte yātanīyaṃ svakarmabhiḥ /AP_203.003ab/
bhuṅkte 'tha pāpakṛt duḥkhaṃ sukhaṃ dharmāya saṅgataḥ //AP_203.003cd/
nīyate yamadūtaistu yamaṃ prāṇibhayaṅkaraiḥ /AP_203.004ab/
kupathe dakṣiṇadvāri dharmikaḥ paścimādibhiḥ //AP_203.004cd/
yamājñaptaiḥ kiṅkaraistu pātyate narakeṣu ca(2) /AP_203.005ab/

:n

1 āsanaṃ mūrtiṣoḍhāṅgamiti kha..

2 pātyate narakeṣvapi iti kha.. / pātyate narake sadā iti ṅa.. /pīḍyate narake 'dhuneti gha.. , cha.. ca
:p 243

svarge tu nīyate dharmād vasiṣṭhādyuktisaṃśrayāt //AP_203.005cd/
goghātī tu mahāvīcyāṃ varṣalakṣantu pīḍyate /AP_203.006ab/
āmakumbhe mahādīpte brahmahā bhūmihārakaḥ //AP_203.006cd/
mahāpralayakaṃ yāvadraurave pīḍyate śanaiḥ /AP_203.007ab/
strībālavṛddhahantā tu yāvadindrāś caturdaśa //AP_203.007cd/
mahārauravake raudre gṛhakṣetrādidīpakaḥ /AP_203.008ab/
dahyate kalpamekaṃ sa caurastāmisrake patet //AP_203.008cd/
naikakalpantu śūlādyairbhidyate yamakiṅkaraiḥ /AP_203.009ab/
mahātāmisrake sarpajalaukādyaiś ca pīḍyate //AP_203.009cd/
yāvadbhūmirmātṛhādyā asipatravane 'sibhiḥ(1) /AP_203.010ab/
naikakalpantu narake karambhavālukāsu ca //AP_203.010cd/
yena dagdho janastatra dahyate vālukādibhiḥ /AP_203.011ab/
kākole kṛmiviṣṭhāśī ekākī miṣṭabhojanaḥ //AP_203.011cd/
kuṭṭale mūtraraktāśī pañcayajñakriyojjhitaḥ /AP_203.012ab/
sudurgandhe raktabhojī bhaveccābhakṣyabhakṣyakaḥ //AP_203.012cd/
tailapāke tu tilavat pīḍyate parapīḍakaḥ /AP_203.013ab/
tailapāke tu pacyeta śaraṇāgataghātakaḥ //AP_203.013cd/
nirucchāse dānanāśī rasavikrayako 'dhvare /AP_203.014ab/
nāmnā vajrakavāṭena mahāpāte tadānṛtī //AP_203.014cd/
mahājvāle pāpabuddhiḥ krakace 'gamyagāminaḥ /AP_203.015ab/
saṅkarī guḍapāke ca(2) pratudet paramarmanut //AP_203.015cd/

:n

1 asipatravane 'gnibhiriti ṅa..

2 gurupāke ceti kha.. , ja.. ca
:p 244

kṣārahrade(1) prāṇihantā kṣuradhāre ca bhūmihṛt /AP_203.016ab/
ambarīṣe gosvarṇahṛd drumacchidvajraśastrake //AP_203.016cd/
madhuhartā parītāpe kālasūtre parārthahṛt /AP_203.017ab/
kaśmale 'tyantamāṃsāśī ugragandhe hy apiṇḍadaḥ //AP_203.017cd/
durdhare tu kācabhakṣī vandigrāharatāś ca ye /AP_203.018ab/
mañjuṣe narake lohe 'pratiṣṭhe śrutinindakaḥ //AP_203.018cd/
pūtivaktre kūṭasākṣī pariluṇṭhe dhanāpahā /AP_203.019ab/
bālastrīvṛddhaghātī ca karāle brāhmaṇārtikṛt //AP_203.019cd/
vilepe madyapo vipro mahātāmre tu medinaḥ(2) //20//AP_203.020ab/
tathākramya pāradārān jvalantīmāyasīṃ śilāṃ /AP_203.021ab/
śālmalākhye tamāliṅgen nārī bahunaraṅgamā //AP_203.021cd/
āsphoṭajihvoddharaṇaṃ strīkṣaṇān netrabhedanaṃ /AP_203.022ab/
aṅgārarāśau kṣipyante mātṛputryādigāminaḥ //AP_203.022cd/
caurāḥ kṣuraiś ca bhidyante svamāṃsāśī ca māṃsabhuk /AP_203.023ab/
māsopavāsakartā vai na yāti narakannaraḥ //AP_203.023cd/
ekādaśīvratakaro bhīṣmapañcakasad vratī /AP_203.024ab/

:e ity āgneye mahāpurāṇe narakasvarūpavarṇanaṃ nāma tryadhikadviśatatamo 'dhyāyaḥ ||

:n

1 kṣārakūpe iti kha.. , cha.. ca

2 mahāprete tu bhedana iti kha.. , ga.. , gha.. , ḍa.. , cha.. , ja.. ca
:p 245

% Chapter {204}


:ś atha caturadhikadviśatatamo 'dhyāyaḥ


māsopavāsavrataṃ

agnir uvāca
vrataṃ māsopavāsañca(1) sarvotkṛṣṭaṃ vadāmi te /AP_204.001ab/
kṛtvā tu vaiṣṇavaṃ yajñaṃ gurorājñāmavāpya ca //AP_204.001cd/
kṛcchrādyaiḥ svabalaṃ buddhvā kuryān māsopavāsakaṃ /AP_204.002ab/
vānaprastho yatirvātha nārī vā vidhavā mune //AP_204.002cd/
āśvinasyāmale pakṣe ekādaśyāmupoṣitaḥ /AP_204.003ab/
vratametattu gṛhṇīyādyāvattriṃśaddināni tu //AP_204.003cd/
adyaprabhṛtyahaṃ viṣṇo yāvadutthānakantava /AP_204.004ab/
arcayetvāmanaśnan hi yāvat triṃśaddināni tu //AP_204.004cd/
kārttikāśvinayorviṣṇoryāvadutthānakantava /AP_204.005ab/
mriye yadyantarāle 'haṃ vratabhaṅgo na me bhavet //AP_204.005cd/
trikālaṃ pūjayedviṣṇuṃ triḥsnāto gandhapuṣpakaiḥ /AP_204.006ab/
viṣṇorgītādikaṃ japyandhyānaṃ kuryād vratī naraḥ //AP_204.006cd/
vṛthāvādampariharedarthākāṅkṣāṃ vivarjayet(2) /AP_204.007ab/
nāvratasthaṃ spṛśet kañcidvikarmasthānna cālayet //AP_204.007cd/

:n

1 vrataṃ māsopavāsākhyamiti gha.. , ja.. ca

2 annākāṅkṣāṃ vivarjayediti gha.. , ṅa.. ca
:p 246

devatāyatane tiṣṭhedyāvat triṃśaddināni tu /AP_204.008ab/
dvādaśyāṃ pūjayitvā tu bhojayitvā dvijānvratī //AP_204.008cd/
samāpya dakṣiṇāṃ dattvā pāraṇantu samācaret /AP_204.009ab/
bhuktimuktimavāpnoti kalpāṃś caiva trayodaśa //AP_204.009cd/
kārayedvaiṣṇavaṃ yajñaṃ yajedviprāṃstrayodaśa /AP_204.010ab/
tāvanti vastrayugmāni bhājanānyāsanāni ca //AP_204.010cd/
chatrāṇi sapavitrāṇi tathopānadyugāni ca(1) /AP_204.011ab/
yogapaṭṭopavītāni dadyādviprāya tairmataḥ(2) //AP_204.011cd/
anyaviprāya śayyāyāṃ haimaṃ viṣṇuṃ prapūjya ca /AP_204.012ab/
ātmanaś ca tathāmūrtiṃ vastrādyaiś ca prapūjayet //AP_204.012cd/
sarvapāpavinirmukto vipro viṣṇuprasādataḥ /AP_204.013ab/
viṣṇulokaṃ gamiṣyāmi viṣṇureva bhavāmyahaṃ //AP_204.013cd/
vraja vraja devabuddhe viṣṇoḥ sthānamanāmayaṃ /AP_204.014ab/
vimānenāmalastatra tiṣṭhed viṣṇusvarūpadhṛk //AP_204.014cd/
dvijānuktvātha(3) tāṃ śayyāṃ gurave 'tha nivedayet /AP_204.015ab/
kulānāṃ śatamuddhṛtya viṣṇulokannayed vratī //AP_204.015cd/
māsopavāsī yaddeśe sa deśo nirmalo bhavet /AP_204.016ab/
kiṃ punastatkulaṃ sarvaṃ yatra māsopavāsakṛt //AP_204.016cd/
vratasthaṃ mūrchitaṃ dṛṣṭvā kṣīrājyañcaiva pāyayet /AP_204.017ab/
naite vrataṃ vinighranti havirviprānumoditaṃ //AP_204.017cd/

:n

1 tataḥ pānayutāni ceti kha..

2 vai nata iti gha..

3 dvijān natvātheti ṅa..
:p 247

kṣīraṃ gurorhitauṣadhva āpo mūlaphalāni ca /AP_204.018ab/
viṣṇurmahauṣadhaṃ kartā vratamasmāt samuddharet //AP_204.018cd/

:e ity āgneye mahāpurāṇe māsopavāsavrataṃ nāma caturadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {205}


:ś atha pañcādhikadviśatatamo 'dhyāyaḥ


bhīṣmapañcakavrataṃ

agnir uvāca
bhīṣmapañcakamākhyāsye vratarājantu sarvadaṃ /AP_205.001ab/
kārttikasyāmale pakṣe ekādaśyāṃ samacaret //AP_205.001cd/
dināni pañcatriḥsnātī pañcavrīhitilais tathā(1) /AP_205.002ab/
tarpayeddevapitrādīn maunī sampūjayeddhariṃ //AP_205.002cd/
pañcagavyena saṃsnāpya devaṃ pañcāmṛtena ca /AP_205.003ab/
candanādyaiḥ samālipya gugguluṃ saghṛtandahet //AP_205.003cd/
dīpaṃ dadyāddivārātrau naivedyaṃ paramānnakaṃ /AP_205.004ab/
oṃ namo vāsudevāya japedaṣṭottaraṃ śataṃ //AP_205.004cd/

:n

1 yavavrīhitilaistatheti gha.. , ṅa.. , cha.. , ja.. ca
:p 248

juhuyācca ghṛtābhyaktāṃstilavrīhīṃstato vratī /AP_205.005ab/
ṣaḍakṣareṇa mantreṇa svāhākārānvitena ca //AP_205.005cd/
kamalaiḥ pūjayet pādau dvitīye bilvapatrakaiḥ /AP_205.006ab/
jānu sakthi tṛtīye 'tha nābhiṃ bhṛṅgarajena tu //AP_205.006cd/
vāṇabilvajavābhistu caturthe pañcame 'hani /AP_205.007ab/
mālatyā bhūmiśāyī syādekādaśyāntu gomayaṃ //AP_205.007cd/
gomūtraṃ dadhi dugdhaṃ ca pañcame pañcagavyakaṃ /AP_205.008ab/
paurṇamāsyāñcarennaktaṃ bhuktiṃ muktiṃ labhedvratī //AP_205.008cd/
bhīṣmaḥ kṛtvā hariṃ prāptastenaiva(1) bhīṣmapañcakaṃ /AP_205.009ab/
brāhmaṇaḥ pūjanādyaiś ca upavāsādikaṃ vrataṃ(2) //AP_205.009cd/

:e ity āgneye mahāpurāṇe bhīṣmapañcakaṃ nāma pañcādhikadviśatatamo 'dhyāyaḥ ||

% Chapter {206}


:ś atha ṣaḍadhikadviśatatamo 'dhyāyaḥ


agastyārghyadānakathanaṃ

agnir uvāca
agastyo bhagavānviṣṇustamabhyarcyāpnuyāddhariṃ /AP_206.001ab/
aprāpte bhāskare kanyāṃ satribhāgaistribhirdinaiḥ //AP_206.001cd/

:n

1 hariṃ lebhe tenaitaditi ga.. / hariṃ prāpa tenaitaditi ṅa.. / hariṃ prāptastenaitaditi ja.. , ṭa.. ca
2 pūjanātpañca upavāsādajavratamiti ga.. , gha.. , ṅa.. , ja.. , ña.. , ḍa.. ca
:p 249

arghyaṃ dadyādagastyāya pūjayitvā hy upoṣitaḥ /AP_206.002ab/
kāśapuṣpamayīṃ mūrtiṃ pradoṣe vinyased ghaṭe //AP_206.002cd/
muneryajettāṃ kumbhasthāṃ rātrau kuryāt prajāgaraṃ /AP_206.003ab/
agastya miniśārdūla tejorāśe mahāmate(1) //AP_206.003cd/
imāṃ mama kṛtāṃ pūjāṃ gṛhṇīṣva priyayā saha /AP_206.004ab/
āvāhyārghye ca sammukhyaṃ prārcayeccandanādinā //AP_206.004cd/
jalāśayasamīpe tu prātarnītvārghyamarpayet /AP_206.005ab/
kāśapuṣpapratīkāśa agnimārutasambhava(2) //AP_206.005cd/
mitrāvaruṇayoḥ putra kumbhayone namo 'stu te /AP_206.006ab/
ātāpirbhakṣito yena vātāpiś ca mahāsuraḥ //AP_206.006cd/
samudraḥ śoṣito yena so 'gastyaḥ sammukho 'stu me /AP_206.007ab/
agastiṃ prārthayiṣyāmi karmaṇā manasā girā //AP_206.007cd/
arcayisyāmyahaṃ maitraṃ paralokābhikāṅkṣayā /AP_206.008ab/
dvīpāntarasamutpannaṃ devānāṃ paramaṃ priyaṃ //AP_206.008cd/
rājānaṃ sarvavṛkṣāṇāṃ candanaṃ pratigṛhyatāṃ(3) /AP_206.009ab/
dharmārthakāmamokṣāṇāṃ bhājanī pāpanāśanī //AP_206.009cd/
saubhāgyārogyalakṣmīdā puṣpamālā pragṛhyatāṃ /AP_206.010ab/
dhūpo 'yaṃ gṛhyatāṃ deva bhaktiṃ me hy acalāṅkuru //AP_206.010cd/
īpsitaṃ me varaṃ dehi paratra ca śubhāṅgatiṃ /AP_206.011ab/
surāsurairmuniśreṣṭha sarvakāmaphalaprada //AP_206.011cd/

:n

1 tejorāśe mahādyute iti ga.. , gha.. , cha.. , ja.. , jha.. , ña.. , ṭa.. ca / tejorāśe jagatpate iti ṅa..

2 vahnimārutasambhaveti jha..

3 candanaṃ me pragṛhyanāmiti ja.. , ña.. ca
:p 250

vastravrīhiphalairhemnā dattastvarghyo hy ayaṃ(1) mayā /AP_206.012ab/
agastyaṃ bodhayiṣyāmi yanmayā manasoddhṛtaṃ(2) //AP_206.012cd/
phalairarghyaṃ pradāsyāmi gṛhāṇārghyaṃ mahāmune /AP_206.013ab/
agastya evaṃ khanamānaḥ khanitraiḥ prajāmapatyaṃ balamīhamānaḥ /AP_206.013cd/
ubhau karṇāvṛṣirugratejāḥ pupoṣa satyā deveṣvāśiṣo jagāma //AP_206.013ef/
rājaputri namastubhyaṃ munipatnī mahāvrate /AP_206.014ab/
arghyaṃ gṛhṇīṣva deveśi lopāmudre yaśasvini //AP_206.014cd/
pañcaratnasamāyuktaṃ hemarūpyasamanvitaṃ /AP_206.015ab/
saptadhānyavṛtaṃ(3) pātraṃ dadhicandanasaṃyutaṃ //AP_206.015cd/
arghyaṃ dadyādagastyāya strīśūdrāṇāmavaidikaṃ /AP_206.016ab/
agastya muniśārdūla tejorāśe ca sarvada //AP_206.016cd/
imāṃ mama kṛtāṃ pūjāṃ gṛhītvā vraja śāntaye /AP_206.017ab/
tyajedagastryamuddiśya dhānyamekaṃ phalaṃ rasaṃ //AP_206.017cd/
tato 'nnaṃ bhojayedviprān ghṛtapāyasamodakān /AP_206.018ab/
gāṃ vāsāṃsi suvarṇañca(4) tebhyo dadyācca dakṣiṇāṃ //AP_206.018cd/
ghṛtapāyasayuktena pātreṇācchāditānanaṃ /AP_206.019ab/
sahiraṇyañca taṃ kumbhaṃ brāhmaṇāyopakalpayet(5) //AP_206.019cd/

:n

1 dattastvarghyo 'kṣaya iti ṅa..

2 manasepsitamiti ga.. , gha.. , jha.. ca / manasehitamiti ṅa..

3 saptadhānyayutamiti ja..

4 pratimāñca suvarṇañceti ka..

5 brāhmaṇāyopapādayediti gha.. , ṅa.. , ja.. , ña.. ca
:p 251

saptavarṣāṇi datvārghyaṃ sarve sarvamavāpnuyuḥ /AP_206.020ab/
nīrā putrāṃś ca saubhāgyaṃ patiṃ kanyā nṛpodbhavaṃ //AP_206.020cd/

:e ity āgneye mahāpurāṇe agastyārghyadānavrataṃ nāma ṣaḍadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {207}


:ś atha saptādhikadviśatatamo 'dhyāyaḥ


kaumudavrataṃ

agnir uvāca
kaumudākhyaṃ mayoktañca caredāśvayuje site /AP_207.001ab/
hariṃ yajet māsamekamekādaśyāmupoṣitaḥ //AP_207.001cd/
āśvine śuklapakṣehamekāhārī hariṃ japan /AP_207.002ab/
māsamekaṃ bhuktimuktyai kariṣye kaumudaṃ vrataṃ //AP_207.002cd/
upoṣya viṣṇuṃ dvādaśyāṃ yajeddevaṃ vilipya ca /AP_207.003ab/
candanāgurukāśmīraiḥ kamalotpalapuṣpakaiḥ //AP_207.003cd/
kalhārairvātha mālatyā dīpaṃ tailena vāgyataḥ /AP_207.004ab/
ahorātraṃ ca naivedyaṃ pāyasāpūpamodakaiḥ //AP_207.004cd/
oṃ namo vāsudevāya vijñāpyātha kṣamāpayet /AP_207.005ab/
:p 252

bhojanādi(1) dvije dadyādyāvad devaḥ prabuddhyate //AP_207.005cd/
tāvanmāsopavāsaḥ syādadhikaṃ phalamapyataḥ /AP_207.006ab/

:e ity āgneye mahāpurāṇe kaumudavrataṃ nāma saptādhikadviśatatamo 'dhyāyaḥ ||

% Chapter {208}


:ś athāṣṭādhikadviśatatamo 'dhyāyaḥ


vratadānādisamuccayaḥ

agnir uvāca
vratadānāni sāmānyaṃ pravadāmi samāsataḥ /AP_208.001ab/
tithau pratipadādau ca sūryādau kṛttikāsu ca //AP_208.001cd/
viṣkambhādau ca meṣādau kāle ca grahaṇādike /AP_208.002ab/
yat kāle yad vrataṃ dānaṃ yad dravyaṃ niyamādi yat //AP_208.002cd/
tad dravyākhyañca kālākhyaṃ sarvaṃ vai viṣṇudaivataṃ /AP_208.003ab/
ravīśabrahmalakṣmyādyāḥ(2) sarve viṣṇorvibhūtayaḥ //AP_208.003cd/
tamuddiśya vrataṃ dānaṃ pūjādi syāttu sarvadaṃ /AP_208.004ab/
jagatpate samāgaccha āsanaṃ pādyamarghyakaṃ //AP_208.004cd/
madhuparkaṃ tathācāmaṃ snānaṃ vastañca gandhakaṃ /AP_208.005ab/

:n

1 bhojanāni iti ga.. , ja.. ca

2 ravīśabrahmalokeśā iti ja..
:p 253

puṣpaṃ dhūpaś ca dīpaś ca naivedyādi namo 'stu te //AP_208.005cd/
iti pūjāvrate dāne dānavākyaṃ samaṃ śṛṇu /AP_208.006ab/
adyāmukasagotrāya viprāyāmukaśarmaṇe //AP_208.006cd/
etad dravyaṃ viṣṇudaivaṃ sarvapāpopaśāntaye/AP_208.007ab/
āyurārogyavṛddhyarthaṃ saubhāgyādivivṛddhaye(1) //AP_208.007cd/
gotrasantativṛddhyarthaṃ vijayāya dhanāya ca /AP_208.008ab/
dharmāyaiśvaryakāmāya tatpāpaśamanāya ca //AP_208.008cd/
saṃsāramuktaye dānantubhyaṃ sampradade hy ahaṃ /AP_208.009ab/
etaddānapratiṣṭhārthaṃ tubhyametad dadāmyahaṃ //AP_208.009cd/
etena prīyatāṃ nityaṃ sarvalokapatiḥ prabhuḥ /AP_208.010ab/
yajñadānavratapate vidyākīrtyādi dehi me //AP_208.010cd/
dharmakāmārthamokṣāṃś ca dehi me manasepsitaṃ /AP_208.011ab/
yaḥ paṭhecchṛṇuyānnityaṃ vratadānasamuccayaṃ //AP_208.011cd/
sa prāptakāmo vimalo bhuktimuktimavāpnuyāt /AP_208.012ab/
tithivārarkṣasaṅkrāntiyogamanvādikaṃ vrataṃ //AP_208.012cd/
naikadhā vāsudevāderniyamāt pūjanādbhavet /AP_208.013ab/

:e ity āgenye mahāpurāṇe vratadānasamuccayo nāma aṣṭādhikadviśatatamo 'dhyāyaḥ ||

:n

1 saubhāgyāya suṣṭadvaye iti ka.. , cha.. , ṭa, ca / saubhāgyāya subuddhaye iti gha.. , ja.. , ña.. ca
:p 254

% Chapter {209}


:ś atha navādhikadviśatatamo 'dhyāyaḥ


dānaparibhāṣākathanaṃ

agnir uvāca
dānadharmān pravakṣyāmi bhuktimuktidān śṛṇu /AP_209.001ab/
dānamiṣṭaṃ tathā pūrtaṃ dharmaṃ kurvan hi sarvabhāk //AP_209.001cd/
vāpīkūpataḍāgāni devatāyatanāni ca /AP_209.002ab/
annapradānamārāmāḥ pūrtaṃ dharmaṃ ca muktidaṃ //AP_209.002cd/
agnihotraṃ tapaḥ satyaṃ vedānāñcānupālanaṃ /AP_209.003ab/
ātithyaṃ vaiśvadevañca prāhuriṣṭañca nākadaṃ //AP_209.003cd/
grahoparāge yaddānaṃ sūryasaṅkramaṇeṣu ca /AP_209.004ab/
dvādaśyādau ca yaddānaṃ pūrtaṃ tadapi nākadaṃ //AP_209.004cd/
deśe kāle ca pātre ca dānaṃ koṭiguṇaṃ bhavet /AP_209.005ab/
ayane viṣuve puṇye vyatīpāte dinakṣaye //AP_209.005cd/
yugādiṣu ca saṅkrāntau caturdaśyaṣṭamīṣu ca /AP_209.006ab/
sitapañcadaśīsarvadvādaśīṣvaṣṭakāsu ca //AP_209.006cd/
yajñotsavavibāheṣu tathā manvantarādiṣu /AP_209.007ab/
vaidhṛte dṛṣṭaduḥkhapne dravyabrāhmaṇalābhataḥ //AP_209.007cd/
śraddhā vā yaddine tatra sadā vā dānamiṣyate /AP_209.008ab/
ayane dve vipuve dve catasraḥ ṣaḍaśītayaḥ //AP_209.008cd/
catasro viṣṇupadyaś ca saṅkrātyo dvādaśottamāḥ /AP_209.009ab/
:p 255

kanyāyāṃ mithune mīne dhanuṣyapi ravergatiḥ //AP_209.009cd/
ṣaḍaśītimukhāḥ proktāḥ ṣaḍaśītiguṇāḥ phalaiḥ /AP_209.010ab/
atītānāgate puṇye dve udagdakṣiṇāyane //AP_209.010cd/
triṃśat karkaṭake nāḍyo makare viṃśatiḥ smṛtāḥ /AP_209.011ab/
vartamāne tulāmeṣe nāḍyāstubhayato daśa //AP_209.011cd/
ṣaḍaśītyāṃ vyatītāyāṃ ṣaṣṭiruktāstu nāḍikāḥ /AP_209.012ab/
puṇyākhyā viṣṇupādyāñca prākpaścādapi ṣoḍaśa //AP_209.012cd/
śravaṇāśvidhaniṣṭhāsu nāgadaivatamastake /AP_209.013ab/
yadā syādravivāreṇa vyatīpātaḥ sa ucyate //AP_209.013cd/
navamyāṃ śuklapakṣasya kārttike niragāt kṛtaṃ /AP_209.014ab/
tretā sitatṛtīyāyāṃ vaiśākhe dvāparaṃ yugaṃ //AP_209.014cd/
darśe vai māghamāsasya trayodaśyāṃ nabhasyake /AP_209.015ab/
kṛṣṇe kaliṃ vijānīyāj jñeyā manvantarādayaḥ //AP_209.015cd/
aśvayukacchuklanavamī dvādaśī kārttike tathā /AP_209.016ab/
tṛtīyā caiva māghasya tathā bhādrapadasya ca //AP_209.016cd/
phālgunasyāpyamāvāsyā pauṣasyaikādaśī tathā /AP_209.017ab/
āṣāḍhasyāpi daśamī māghamāsasya saptamī //AP_209.017cd/
āvāṇe cāṣṭamī kṛṣṇā tathāṣāḍhe ca pūrṇimā /AP_209.018ab/
kārttike phālgune tadvaj jyaiṣṭhe pañcadaśī tathā //AP_209.018cd/
ūrdhve caivāgrahāyaṇyā aṣtakāstisra īritāḥ /AP_209.019ab/
aṣṭakākhyā cāṣṭamī syādāsu(1) dānāni cākṣyayaṃ //AP_209.019cd/

:n

1 syādatreti ga.. , gha.. , ja.. , ña.. ca
:p 256

gayāgaṅgāprayāgādau tīrthe devālayādiṣu /AP_209.020ab/
aprārthitāni dānāni vidyārthaṃ kanyakā na hi //AP_209.020cd/
dadyāt pūrvamukho dānaṃ gṛhṇīyāduttarāmukhaḥ /AP_209.021ab/
āyurvivardhate dāturgrahītuḥ kṣīyate na tat //AP_209.021cd/
nāma gotraṃ samuccārya sampradānasya cātmanaḥ /AP_209.022ab/
sampradeyaṃ prayacchanti kanyādāne punastrayaṃ //AP_209.022cd/
snātvābhyarcya vyāhṛtibhirdadyāddānantu sodakaṃ /AP_209.023ab/
kanakāśvatilā nāgā dāsīrathamahīgṛhāḥ //AP_209.023cd/
kanyā ca kapilā dhenurmahādānāni vai daśa /AP_209.024ab/
śrutaśauryatapaḥkanyāyājyaśiṣyādupagataṃ //AP_209.024cd/
śulkaṃ dhanaṃ hi sakalaṃ śulkaṃ śilpānuvṛttitaḥ /AP_209.025ab/
kuśīdakṛṣivāṇijyaprāptaṃ yadupakārataḥ //AP_209.025cd/
pāśakadyūtacauryādipratirūpakasāhasaiḥ /AP_209.026ab/
vyājenopāvarjitaṃ kṛtsnaṃ trividhaṃ trividhaṃ phalaṃ //AP_209.026cd/
adhyagnyadhyāvāhanikaṃ dattañca prītikarmaṇi /AP_209.027ab/
bhrātṛmātṛpitṛprāptaṃ ṣaḍvidhaṃ strīdhanaṃ smṛtaṃ(1) //AP_209.027cd/
brahmakṣatraviśāṃ dravyaṃ śūdrasyaiṣāmanugrahāt /AP_209.028ab/
bahubhyo na pradeyāni gaurgṛhaṃ śayanaṃ stryiyaḥ //AP_209.028cd/
kulānāntu śataṃ hanyādaprayacchan pratiśrutaṃ /AP_209.029ab/
devānāñca gurūṇāñca mātāpitrostathaiva ca //AP_209.029cd/
puṇyaṃ deyaṃ prayatnena yat puṇyañcārjitaṃ kvacit /AP_209.030ab/

:n

1 kuśodetyādiḥ strīdhanaṃ smṛtamityantaḥ pāṭhaḥ cha.. pustake nāsti
:p 257

pratilābhecchayā dattaṃ yaddhanaṃ tadapārthakaṃ //AP_209.030cd/
śraddhayā sādhyate dharmo dattaṃ vāryapi cākṣayaṃ /AP_209.031ab/
jñānaśīlaguṇopetaḥ parapīḍāvahiṣkṛtaḥ //AP_209.031cd/
ajñānāṃ pālanāttrāṇāttat pātraṃ paramaṃ smṛtaṃ /AP_209.032ab/
mātuḥ śataguṇaṃ dānaṃ sahasraṃ piturucyate //AP_209.032cd/
anantaṃ duhiturdānaṃ sodarye dattamakṣayaṃ /AP_209.033ab/
amanuṣye samaṃ dānaṃ pāpe jñeyaṃ mahāphalaṃ //AP_209.033cd/
varṇasaṅkare dviguṇaṃ śūdre dānaṃ caturguṇaṃ /AP_209.034ab/
vaiśye cāṣṭaguṇaṃ kṣatre ṣoḍaśatvaṃ dvijavruve //AP_209.034cd/
vedādhyāye śataguṇamantaṃ vedabodhake(1) /AP_209.035ab/
purohite yājakādau(2) dānamakṣayamucyate //AP_209.035cd/
śrīvihīneṣu yaddattaṃ tadanantaṃ ca yajavani /AP_209.036ab/
atapasvyanadhīyānaḥ pratigraharucirdvijaḥ //AP_209.036cd/
ambhasyaśmaplavenaiva saha tenaiva majjati /AP_209.037ab/
snātaḥ samyagupaspṛśya gṛhṇīyāt prayataḥ śuciḥ //AP_209.037cd/
pratigrahītā sāvitrīṃ sarvadaiva prakīrtayet(3) /AP_209.038ab/
tatastu kīrtayetsārdhaṃ dravyeṇa saha daivataṃ //AP_209.038cd/
pratigrāhī paṭheduccaiḥ pratigṛhya dvijottamāt /AP_209.039ab/
mandaṃ paṭhet kṣatriyāttu upāṃśu ca tathā viśaḥ //AP_209.039cd/

:n

1 brahmabodhake iti gha.. , ṅa.. , ja.. , ña.. , ṭa.. ca

2 purohite yācakādāviti kha.. , cha.. , ṭa.. ca

3 sarvatraiva prakīrtayediti kha.. , ga.. , gha.. , ṅa.. , ja.. , ña.. , ṭa.. ca
:p 258

manasā ca tathā śūdrāt svastivācanakaṃ tathā /AP_209.040ab/
abhayaṃ sarvadaivatyaṃ bhūmirvai viṣṇudevatā //AP_209.040cd/
kanyā dāsas tathā dāsī prājāpatyāḥ prakirtitāḥ /AP_209.041ab/
prājāpatyo gajaḥ proktasturago yamadaivataḥ //AP_209.041cd/
tathā caikaśaphaṃ sarvaṃ yāmyaś ca mahiṣas tathā /AP_209.042ab/
uṣṭraś ca nairṛto dhenū raudrī chāgo 'nalas tathā //AP_209.042cd/
āpyo meṣo hariḥ krīḍa āraṇyāḥ paśavo 'nilāḥ /AP_209.043ab/
jalāśayaṃ vāruṇaṃ syādvāridhānīghaṭādayaḥ //AP_209.043cd/
samudrajāni ratnāni hemalauhāni cānalaḥ /AP_209.044ab/
prājāpatyāni śasyāni pakvānnamapi sattama //AP_209.044cd/
gāndharvaṃ gandhamityāhurvastraṃ vārhaspataṃ smṛtaṃ /AP_209.045ab/
vāyavyāḥ pakṣiṇaḥ sarve vidyā brāhmī tathāṅgakaṃ //AP_209.045cd/
sārasvataṃ pustakādi viśvakarmā tu śilapke /AP_209.046ab/
vanaspatirdrumādīnāṃ dravyadevā harestanuḥ //AP_209.046cd/
chatraṃ kṛṣṇājinaṃ śayyā ratha āsanameva ca /AP_209.047ab/
upānahau tathā yānamuttānāṅgira īritaṃ //AP_209.047cd/
raṇopakaraṇaṃ śastraṃ dhvajādyaṃ sarvadaivataṃ /AP_209.048ab/
gṛhañca sarvadaivatyaṃ sarveṣāṃ viṣṇudevatā //AP_209.048cd/
śivo vā na tato dravyaṃ vyatiriktaṃ yato 'sti hi(1) /AP_209.049ab/
dravyasya nāma gṛhṇīyāddadānīti tathā vadet //AP_209.049cd/
toyaṃ dadyāttato haste dāne vidhirayaṃ smṛtaḥ /AP_209.050ab/

:n

1 yātotra hīti ja..
:p 259

viṣṇurdātā viṣṇurdravyaṃ pratigṛhṇāmi vai vadet //AP_209.050cd/
svasti pratigrahaṃ dharmaṃ bhuktimuktī phaladvayaṃ /AP_209.051ab/
gurūn bhṛtyānna jihīrṣurarciṣyan devatāḥ pitṝn //AP_209.051cd/
sarvataḥ pratigṛhṇīyānna tu tṛpyet svayantataḥ /AP_209.052ab/
śūdrīyanna tu yajñārthaṃ dhanaṃ śūdrasya tatphalaṃ //AP_209.052cd/
guḍatakrarasādyāś ca śūdrādgrāhyā nivartinā /AP_209.053ab/
sarvataḥ pratigṛhṇīyādavṛtyākarṣito dvijaḥ //AP_209.053cd/
nādhyāpanādyājanādvā garhitādvā pratigrahāt /AP_209.054ab/
doṣo bhavati viprāṇāṃ jvalanārkasamā hi te //AP_209.054cd/
kṛte tu dīyate gatvā tretāsvānīya dīyate /AP_209.055ab/
dvāpāre yācamānāya kalau tvanugamānvite //AP_209.055cd/
manasā pātramuddiśya jalaṃ bhūmau vinikṣipet /AP_209.056ab/
vidyate sāgarasyānto nānto dānasya vidyate(1) //AP_209.056cd/
adya somārkagrahaṇasaṅkrāntyādau ca kālake /AP_209.057ab/
gaṅgāgayāprayāgādau tīrthadeśe mahāguṇe //AP_209.057cd/
tathā cāmukagotrāya tathā cāmukaśarmaṇe /AP_209.058ab/
vedavedāṅgayuktāya pātrāya sumahātmane //AP_209.058cd/
yathānāma mahādravyaṃ viṣṇurudrādidaivataṃ /AP_209.059ab/
putrapautragṛhaiśvaryapatnīdharmārthasadguṇā //AP_209.059cd/
kīttividyāmahākāmasaubhāgyārogyavṛddhaye /AP_209.060ab/
sarvapāpopaśāntyarthaṃ svargārthaṃ bhuktimuktaye //AP_209.060cd/

:n

1 na taddānasya vidyate iti kha.. , ga.. , gha.. , ṅa.. , cha.. , ja.. , ña.. , ṭha.. ca
:p 260

etattubhyaṃ sampradade prīyatāṃ me hariḥ śivaḥ /AP_209.061ab/
divyāntarīkṣabhaumādisamutpātaughaghātakṛt(1) //AP_209.061cd/
dharmārthakāmamokṣāptyai brahmalokaprado 'stu me /AP_209.062ab/
yathānāmasagotrāya viprāyāmukaśarmaṇe //AP_209.062cd/
etaddānapratiṣṭhārthaṃ suvarṇaṃ dakṣiṇāṃ dade /AP_209.063ab/
anena dānavākyena sarvadānāni vai dadet //AP_209.063cd/

:e ity āgneye mahāpurāṇe dānaparibhāṣā nāma navādhikadviśatatamo 'dhyāyaḥ ||

% Chapter {210}


:ś atha daśādhikadviśatatamo 'dhyāyaḥ


mahādānāni

agnir uvāca
sarvadānāni vakṣyāmi mahādānāni ṣoḍaśa /AP_210.001ab/
tulāpuruṣa ādyantu hiraṇyagarbhadānakaṃ //AP_210.001cd/
brahmāṇḍaṃ kalpavṛkṣaś ca gosahasrañca pañcamaṃ /AP_210.002ab/
hiraṇyakāmadhenuś ca hiraṇyāśvaś ca saptamaṃ //AP_210.002cd/
hiraṇyāśvarathastadvaddhemahastirathas tathā /AP_210.003ab/
pañcalāṅgalakantadvaddharādānaṃ tathaiva ca //AP_210.003cd/

:n

1 samutpātādyapāpahṛt iti ṅa.. / samutpātādipāpahṛditi gha..
:p 261

viśvacakraṃ kalpalatā saptasāgarakaṃ paraṃ /AP_210.004ab/
ratnadhenurmahābhūtaghaṭaḥ śubhadine 'rpayet //AP_210.004cd/
maṇḍape maṇḍale dānaṃ devān prārcyārpayeddvije /AP_210.005ab/
merudānāni puṇyāni meravo daśa tān śṛṇu //AP_210.005cd/
dhānyadroṇasahasreṇa uttamo 'rdhārdhataḥ parau /AP_210.006ab/
uttamaḥ ṣoḍaśadroṇaḥ kartavyo lavaṇācalaḥ //AP_210.006cd/
daśabhārair guḍādriḥ syāduttamo 'rdhārdhataḥ parau /AP_210.007ab/
uttamaḥ palasāhasraiḥ svarṇamerus tathā parau //AP_210.007cd/
daśadroṇaistilādriḥ syāt pañcabhiś ca tribhiḥ kramāt /AP_210.008ab/
kārpāsaparvato viṃśabhāraiś ca daśapañcabhiḥ //AP_210.008cd/
viṃśatyā ghṛhakumbhānāmuttamaḥ syād ghṛtācalaḥ(1) /AP_210.009ab/
daśabhiḥ palasāhasrair uttamo rajatācalaḥ //AP_210.009cd/
aṣṭabhāraiḥ śarkarādrirmadhyomando 'rdhato 'rdhataḥ /AP_210.010ab/
daśa dhenūḥ pravakṣyāmi yā dattvā bhuktimuktibhāk //AP_210.010cd/
prathamā guḍadhenuḥ syād ghṛtadhenus tathāparā /AP_210.011ab/
tiladhenustṛtoyā ca caturthī jaladhenukā //AP_210.011cd/
kṣīradhenurmadhudhenuḥ śarkarādadhidhenuke /AP_210.012ab/
rasadhenuḥ svarūpeṇa daśamī vidhirucyate //AP_210.012cd/
kumbhāḥ syurdravadhenūnāmitarāsāntu rāśayaḥ /AP_210.013ab/
kṛṣṇājinañcaturhastaṃ prāggrīvaṃ vinyasedbhuvi //AP_210.013cd/
gomayenānuliptāyāṃ darbhānāstīrya sarvataḥ /AP_210.014ab/

:n

1 atra ratnācalabodhakapāṭhaḥ patitaḥ daśavidhācalavibhāgasya pratijñātatvāt matsyapurāṇīyasaptasaptatyadhyāye ratnaśailas tathāṣṭama ity anena ratnācalasya daśavidhācalāntargatatvenollekhanācca
:p 262

laghvaiṇakājinaṃ tadvadvatsasya parikalpayet //AP_210.014cd/
prāṅmukhīṃ kalpayeddhenumudakpādāṃ savatsakāṃ /AP_210.015ab/
uttamā guḍadhenuḥ syāt sadā bhāracatuṣṭayāt //AP_210.015cd/
vatsaṃ bhāreṇa kurvīta bhārābhyāṃ madhyamā smṛtā /AP_210.016ab/
ardhabhāreṇa vatsaḥ syāt kaniṣṭhā bhārakeṇa tu //AP_210.016cd/
caturthāṃśena vatsaḥ syād guḍavittānusārataḥ /AP_210.017ab/
pañca kṛṣṇalakā māṣaste suvarnastu ṣoḍaśa //AP_210.017cd/
palaṃ suvarṇāś catvārastulā palaśataṃ smṛtaṃ /AP_210.018ab/
syādbhāro viṃśatitulā droṇastu caturāḍhakaḥ //AP_210.018cd/
dhenuvatsau guḍasyobhau sitasūkṣmāmbarāvṛtau /AP_210.019ab/
śuktikarṇāvikṣupādau śucimuktāphalekṣaṇau //AP_210.019cd/
sitasūtraśirālau ca sitakambalakamvalau /AP_210.020ab/
tāmragaḍḍukapṛṣṭhau tau sitacāmararomakau //AP_210.020cd/
vidrumabhrūyugāvetau navanītastanānvitau /AP_210.021ab/
kṣaumapucchau kāṃsyadohāvindranīlakatārakau //AP_210.021cd/
suvarṇaśṛṅgābharaṇau rajatakṣurasaṃyutau /AP_210.022ab/
nānāphalamayā dantā gandhaghrāṇaprakalpitau //AP_210.022cd/
racayitvā yajeddhenumimair mantrair dvijottama /AP_210.023ab/
yā lakṣmīḥ sarvabhūtānāṃ yā ca deveṣvavasthitā //AP_210.023cd/
dhenurūpeṇa sā devī mama śāntiṃ prayacchatu /AP_210.024ab/
dehasthā yā ca rudrāṇī śaṅkarasya sadā priyā //AP_210.024cd/
dhenurūpeṇa sā devī mama pāpaṃ vyapohatu /AP_210.025ab/
viṣṇuvakṣasi yā lakṣmīḥ svāhā yā ca vibhāvasoḥ //AP_210.025cd/
:p 263

candrārkaṛkṣaśaktiryā dhenurūpāstu sā śriye /AP_210.026ab/
caturmukhasya yā lakṣmīryā lakṣmīrdhanadasya ca //AP_210.026cd/
lakṣmīryā lokapālānāṃ sa dhenurvaradāstu me /AP_210.027ab/
svadhā tvaṃ pitṛmukhyānāṃ svāhā yajñabhujāṃ yataḥ //AP_210.027cd/
sarvapāpaharā dhenustasmācchāntiṃ prayaccha me /AP_210.028ab/
evamāmantritāṃ dhenuṃ brāhmaṇāya nivedayet //AP_210.028cd/
samānaṃ sarvadhenūnāṃ vidhānaṃ caitadeva hi /AP_210.029ab/
sarvayajñaphalaṃ prāpya nirmalo bhuktimuktibhāk //AP_210.029cd/
svarṇaśṛṅgo śaphai raupyaiḥ suśīlā vastrasaṃyutā /AP_210.030ab/
kāṃsyopadohā dātavyā kṣoriṇau gauḥ sadakṣiṇā //AP_210.030cd/
dātāsyāḥ svargamāpnoti vatsarān somasammitān /AP_210.031ab/
kapilā cettārayati bhūyaścāsaptamaṃ kulaṃ //AP_210.031cd/
svarṇaśṛṅgīṃ raupyakhurāṃ kāṃsyadohanakānvitāṃ /AP_210.032ab/
śaktito dakṣiṇāyuktāṃ dattvā syādbhuktimuktibhāk //AP_210.032cd/
savatsaromatulyāni yugānyubhayatomukhīṃ /AP_210.033ab/
dattvā svargamavāpnoti pūrveṇa vidhinā dadet //AP_210.033cd/
āsannamṛtyunā deyā savatsā gaustu pūrvavat /AP_210.034ab/
yamadvāre mahāvīre taptā vaitaraṇī(1) nadī //AP_210.034cd/
tāntartuñca dadāmyenāṃ(2) kṛṣṇāṃ vaitaraṇīñca gāṃ /AP_210.035ab/

:e ity āgneye mahāpurāṇe mahādānāni nāma daśādhikadviśatatamo 'dhyāyaḥ ||

:n

1 kṛṣṇā vaitaraṇī iti ja.. , jha.. , ṭa.. ca

2 tāntartuṃ vai dadāmyenāmiti cha..
:p 264

% Chapter {211}


:ś athaikādaśādhikadviśatatamo 'dhyāyaḥ


nānādānāni

agnir uvāca
ekāṅgāṃ daśagurdadyāddaśa dadyācca gośatī /AP_211.001ab/
śataṃ sahasragurdadyāt sarve tulyaphalā hi te //AP_211.001cd/
prāsādā yatra sauvarṇā vasordhārā ca yatra sā /AP_211.002ab/
gandharvāpsaraso yatra tatra yānti sahasradāḥ //AP_211.002cd/
gavāṃ śatapradānena mucyate narakārṇavāt /AP_211.003ab/
dattvā vatsatarīṃ caiva svarhaloke mahīyate //AP_211.003cd/
godānādāyurārogyasaubhāgyasvargamāpnuyāt /AP_211.004ab/
indrādilokapālānāṃ yā rājamahiṣī śubhā //AP_211.004cd/
mahiṣīdānamāhātmyādastu me sarvakāmadā(1) /AP_211.005ab/
dharmarājasya sāhāyye(2) yasyāḥ putraḥ pratiṣṭhitaḥ //AP_211.005cd/
mahiṣāsurasya jananī yā sāstu varadā mama /AP_211.006ab/
mahiṣīdānācca saubhāgyaṃ vṛṣadānāddivaṃ vrajet //AP_211.006cd/
saṃyuktahalapaṅktyākhyaṃ dānaṃ sarvaphalapradaṃ /AP_211.007ab/
paṅktirdaśahalā proktā dārujā vṛṣasaṃyutā //AP_211.007cd/
sauvarṇapaṭṭasannaddhāndattvā svarge mahīyate /AP_211.008ab/

:n

1 gavāṃ śatapradānenetyādiḥ, sarvakāmadā ity antaḥ pāṭhaḥ jha.pustake nāsti

2 dharmarājasya māhātmye iti ja..
:p 265

daśānāṃ kapilānāṃ tu dattānāṃ jyeṣṭhapuṣkare //AP_211.008cd/
tat phalañcākṣayaṃ proktaṃ(1) vṛṣabhasya tu mokṣaṇe(2) /AP_211.009ab/
dharmo 'sitvañcatuṣpādaś catasraste priyā imāḥ //AP_211.009cd/
namo brahmaṇyadeveśa pitṛbhūtarṣipoṣaka /AP_211.010ab/
tvayi mukte 'kṣayā lokā mama santu nirāmayāḥ //AP_211.010cd/
mā me ṛṇo 'stu daivatyo(3) bhautaḥ paitro 'tha mānuṣaḥ /AP_211.011ab/
dharmastvaṃ tvatprapannasya yā gatiḥ sāstu me dhruvā //AP_211.011cd/
aṅgayeccakraśūlābhyāṃ mantreṇānena cotsṛjet /AP_211.012ab/
ekādaśāhe pretasya yasya cotsṛjyate vṛṣaḥ //AP_211.012cd/
mucyate pretalokāttu ṣaṇmāse cāvdikādiṣu /AP_211.013ab/
daśahastena kuṇḍena triṃśatkuṇḍānnivartanaṃ //AP_211.013cd/
tānyeva daśavistārādgocarme tatprado 'ghabhit(4) /AP_211.014ab/
gobhūhiraṇyasaṃyuktaṃ kṛṣṇājinantu yo 'rpayet(5) //AP_211.014cd/
sarvaduṣkṛtakarmāpi sāyujyaṃ brahmaṇo vrajet /AP_211.015ab/
bhājanantilasampūrṇaṃ madhunā pūrṇameva ca //AP_211.015cd/
dadyāt kṛṣṇatilānāñca prasthamekañca māgadhaṃ /AP_211.016ab/
śayyāṃ dattvā tu saguṇāṃ(6) bhuktimuktimavāpnuyāt //AP_211.016cd/
haimīṃ pratikṛtiṃ kṛtvā dattvā svargas tathātmanaḥ /AP_211.017ab/
vipulantu gṛhaṃ kṛtvā dattvā syādbhuktimuktibhāk //AP_211.017cd/

:n

1 tatphalaṃ cākṣayaṃ syādvai iti ṭa..

2 vṛṣabhasya vimokṣaṇe iti kha.. / vṛṣabhasya ca mokṣaṇāditi ja..

3 daivo 'theti kha.. , cha.. ca

4 tatprado 'ghanuditi śa.. / tatprado 'ghajiditi gha.. , ṅa.. ca

5 yastu kṛṣṇājinaṃ dadediti ṭa..

6 dattvottamaguṇāmiti gha..
:p 266

gṛhaṃ maṭhaṃ sabhāṃ svargī dattvā syācca pratiśriyaṃ /AP_211.018ab/
dattvā kṛtvā gogṛhañca niṣpāpaḥ svargamāpnuyāt //AP_211.018cd/
yamamāhiṣadānāttu niṣpāpaḥ svargamāpnuyāt /AP_211.019ab/
brahmā haro harirdevair madhye ca yamadūtakaḥ //AP_211.019cd/
pāśī(1) tasya śiraśchittvā taṃ dadyāt svargabhāgbhavet /AP_211.020ab/
trimukhākhyamidaṃ dānaṃ gṛhītvā tu dvijo 'ghabhāk //AP_211.020cd/
cakraṃ rūpyamayaṃ kṛtvā ke dhṛtvā tat pradāpayet /AP_211.021ab/
hemayuktaṃ dvijāyaitat kālacakramidammahat //AP_211.021cd/
ātmatulyantu yo lauhaṃ dadenna narakaṃ vrajet /AP_211.022ab/
pañcāśatpalasaṃyuktaṃ lauhadaṇḍaṃ tu yo 'rpayet //AP_211.022cd/
vastreṇācchādya viprāya yamadaṇḍo na vidyate /AP_211.023ab/
mūlaṃ phalādi vā dravyaṃ saṃhataṃ vātha caikaśaḥ //AP_211.023cd/
mṛtyujjayaṃ samuddiśya dadyādāyurvivardhaye /AP_211.024ab/
pumān kṛṣṇatilaiḥ kāryo raupyadantaḥ suvarṇadṛk //AP_211.024cd/
khaḍgodyatakaro dīrgho javākusumamaṇḍalaḥ /AP_211.025ab/
raktāmvaradharaḥ sragvī śaṅkamālāvibhūṣitaḥ //AP_211.025cd/
upānadyugayuktāṅghriḥ kṛṣṇakambalapārśvakaḥ /AP_211.026ab/
gṛhītamāṃsapiṇḍaś ca vāme vai kālapūruṣaḥ //AP_211.026cd/
sampūjya tañca gandhādyaiḥ(2) brāhmaṇāyopapādayet /AP_211.027ab/
maraṇavyādhihīnaḥ syādrājarājeśvaro bhavet //AP_211.027cd/
govṛṣau tu dvije dattvā bhuktimuktimavāpnuyāt /AP_211.028ab/

:n

1 pāpo iti kha.. , cha.. , ja.. ca

2 sampūjya vastragandhādyair iti ṅa..
:p 267

revantādhiṣṭhitañcāśvaṃ haimaṃ dattvā na mṛtybhāk //AP_211.028cd/
ghaṇṭādipūrṇamapyekaṃ dattvā syādbhuktimuktibhāk /AP_211.029ab/
sarvān kāmānavāpnoti yaḥ prayacchati kāñcanaṃ //AP_211.029cd/
suvarṇe dīyamāne tu rajataṃ dakṣiṇeṣyate /AP_211.030ab/
anyeṣāmapi dānānāṃ suvarṇaṃ(1) dakṣiṇā smṛtā //AP_211.030cd/
suvarṇaṃ rajataṃ tāmraṃ taṇḍulaṃ dhānyameva ca /AP_211.031ab/
nityaśrāddhaṃ devapūjā sarvametadadakṣiṇaṃ //AP_211.031cd/
rajataṃ dakṣiṇā pitre dharmakāmārthasādhanaṃ /AP_211.032ab/
suvarṇaṃ rajataṃ tāmraṃ maṇimuktāvasūni ca //AP_211.032cd/
sarvametanmahāprājño dadāti vasudhāndadat /AP_211.033ab/
pitṝṃś ca pitṛlokasthān devasthāne ca devatāḥ //AP_211.033cd/
santarpayati śāntātmā yo dadāti vasundharām /AP_211.034ab/
kharvaṭaṃ kheṭakaṃ vāpi grāmaṃ vā śasyaśālinaṃ //AP_211.034cd/
nivartanaśataṃ vāpi tadardhaṃ vā gṛhādikaṃ /AP_211.035ab/
api gocarmamātrāmbā dattvorvīṃ sarvabhāg bhavet //AP_211.035cd/
tailavinduryathā cāpsu prasarped bhūgataṃ tathā /AP_211.036ab/
sarveṣāmevadānānamekajanmānugaṃ phalaṃ //AP_211.036cd/
hāṭakakṣitigaurīṇāṃ saptajanmānugaṃ phalaṃ /AP_211.037ab/
trisaptakulamuddhṛtya kanyādo brahmalokabhāk //AP_211.037cd/
gajaṃ sadakṣiṇaṃ dattvā nirmalaḥ svargabhāg bhavet /AP_211.038ab/
aśvaṃ dattvāyurārogyasaubhāgyasvargamāpnuyāt //AP_211.038cd/

:n

1 hiraṇyamiti ṭa..
:p 268

dāsīṃ dattvā dvijendrāya apsarolokamāpnuyāt /AP_211.039ab/
dattvā tāmramayīṃ sthālīṃ palānāṃ pañcabhiḥ śataiḥ //AP_211.039cd/
ardhaistadardhair ardhair vā bhuktimuktimavāpnuyāt(1) /AP_211.040ab/
śakaṭaṃ vṛṣasaṃyuktaṃ dattvā yānena nākabhāk //AP_211.040cd/
vastradānāllabhedāyurārogyaṃ svargamakṣayaṃ /AP_211.041ab/
dhānyagodhūmakalamayavādīn svargabhāg dadat //AP_211.041cd/
āsanaṃ taijasaṃ pātraṃ lavaṇaṃ gandhacandanaṃ /AP_211.042ab/
dhūpaṃ dīpañca tāmvūlaṃ lohaṃ rūpyañca ratnakaṃ(2) //AP_211.042cd/
divyāni nānādravyāṇi dattvā syād bhuktimuktibhāk /AP_211.043ab/
tilāṃś ca tilapātrañca dattvā svargamavāpnuyāt //AP_211.043cd/
annadānāt paraṃ nāsti na bhūtaṃ na bhaviṣyati /AP_211.044ab/
hastyaśvarathadānāni dāsīdāsagṛhāṇi ca //AP_211.044cd/
annadānasya sarvāṇi kalāṃ nārhanti ṣoḍaśīṃ /AP_211.045ab/
kṛtvāpi sumahatpāpaṃ yaḥ paścādannado bhavet //AP_211.045cd/
sarvapāpavinirmukto lokānāpnoti cākṣayān /AP_211.046ab/
pānīyañca prapāndattvā bhuktimuktimavāpnuyāt //AP_211.046cd/
agniṃ kāṣṭhañca mārgādau dattvā dīptyādimāpnuyāt(3) /AP_211.047ab/
devagandharvanārībhirvimāne sevyate divi //AP_211.047cd/
ghṛtaṃ taikañca lavaṇaṃ dattvā sarvamavāpnuyāt /AP_211.048ab/

:n

1 tatordhvatastadardhārdhair yuktāṃ bhuktimavāpnuyāt iti cha..

2 dhūpadīpañca naivedyaṃ tāmvūlaṃ loharatnakamiti kha..

3 dīptāgnimāpnuyāditi ṅa..
:p 269

chatropānahakāṣṭhādi dattvā svarge sukhī vaset(1) //AP_211.048cd/
pratipattithimukhyeṣu viṣkumbhādikayogake /AP_211.049ab/
caitrādau vatsarādau ca aśvinyādau hariṃ haraṃ //AP_211.049cd/
brahmāṇaṃ lokapālādīn prārcya dānaṃ mahāphalaṃ /AP_211.050ab/
vṛkṣārāmān bhojanādīn mārgasaṃvāhanādikān //AP_211.050cd/
pādābhyaṅgādikaṃ dattvā bhuktimuktimavāpnuyāt /AP_211.051ab/
trīṇi tulyaphalānīha gāvaḥ pṛthvī sarasvatī //AP_211.051cd/
vrāhmīṃ sarasvatīndattvā nirmalo brahmalokabhāk /AP_211.052ab/
saptadvīpamahīdaḥ sa brahmajñānaṃ dadāti yaḥ //AP_211.052cd/
abhayaṃ sarvabhūtebhyo yo dadyāt sarvabhāṅ naraḥ /AP_211.053ab/
purāṇaṃ bhārataṃ vāpi rāmāyaṇamathāpi vā //AP_211.053cd/
likhitvā pustakaṃ dattvā bhuktimuktimavāpnuyāt /AP_211.054ab/
vedaśāstraṃ nṛtyagītaṃ yo 'dhyāpayati nākabhāk //AP_211.054cd/
vittaṃ dadyādupādhyāye chātrāṇāṃ bhojanādikaṃ /AP_211.055ab/
kimadattaṃ bhavettena dharmakāmādidarśinā //AP_211.055cd/
vājapeyasahasrasya samyagdattasya yat phalaṃ /AP_211.056ab/
tatphalaṃ sarvamāpnoti vidyādānanna saṃśayaḥ //AP_211.056cd/
śivālaye viṣṇugṛhe sūryasya bhavane tathā /AP_211.057ab/
sarvadānapradaḥ sa syāt pustakaṃ vācayettu yaḥ //AP_211.057cd/
trailokye caturo varṇāś catvāraścāśramāḥ pṛthak /AP_211.058ab/
brahmādyā devatāḥ sarvā vidyādāne pratiṣṭhatāḥ //AP_211.058cd/

:n

1 svarge mahīyate iti ga.. / svarge sukhī bhavedeti gha.. , ṅa.. ca
:p 270

vidyā kāmadughā dhenurvidyā cakṣuranuttamaṃ /AP_211.059ab/
upavedapradānena gandharvaiḥ saha modate //AP_211.059cd/
vedāṅgānāñca dānena svargalokamavāpnuyāt /AP_211.060ab/
dharmaśāstrapradānena dharmeṇa saha modate //AP_211.060cd/
siddhāntānāṃ pradānena mokṣamāpnotyasaṃśayaṃ /AP_211.061ab/
vidyādānamavāpnoti pradānāt pustakasya tu //AP_211.061cd/
śāstrāṇi ca purāṇāni dattvā sarvamavāpnuyāt /AP_211.062ab/
śiṣyāṃś ca śikṣayedyastu puṇḍalīkaphalaṃ labhet //AP_211.062cd/
yena jīvati taddattvā phalasyānto na vidyate /AP_211.063ab/
loke sreṣṭhatamaṃ sarvamātmanaścāpi yat priyaṃ //AP_211.063cd/
sarvaṃ pitṝṇāṃ dātavyaṃ teṣāmevākṣayārthinā /AP_211.064ab/
viṣṇuṃ rudraṃ padmayoniṃ devīvighneśvarādikān //AP_211.064cd/
pūjayitvā pradadyādyaḥ pūjādravyaṃ sa sarvabhāk /AP_211.065ab/
devālayaṃ ca pratimāṃ kārayat sarvamāpnuyāt //AP_211.065cd/
sammārjanaṃ copalepaṃ kurvan syānnirmalaḥ pumān /AP_211.066ab/
nānāmaṇḍalakāryagre maṇḍalādhipatirbhavet(1) //AP_211.066cd/
gandhaṃ puṣpaṃ dhūpadīpaṃ naivedyañca pradakṣiṇaṃ /AP_211.067ab/
ghaṇṭādhvajavitānañca prekṣaṇaṃ vādyagautakaṃ //AP_211.067cd/
vastrādidattvādevāya bhuktimuktimavāpnuyāt /AP_211.068ab/
kastūrikāṃ śihlakañca śrīkhaṇḍamagurūntathā //AP_211.068cd/
karpūrañca tathāmustaṃ gugguluṃ vijayaṃ dadet /AP_211.069ab/

:n

1 sammārjanamityādiḥ maṇḍalādhipatirbhavedityantaḥ pāṭhaḥ ja.. pustake nāsti
:p 271

ghṛtaprasthena saṃsthāpya saṅkrāntyādau sa sarvabhāk //AP_211.069cd/
snānaṃ palaśataṃ jñeyamabhyaṅgaṃ pañcaviṃśatiḥ /AP_211.070ab/
palānāntu sahasreṇa mahāsnānaṃ prakīrtitaṃ //AP_211.070cd/
daśāparādhāstoyena kṣīreṇa snāpanācchataṃ /AP_211.071ab/
sahasraṃ payasā dadhnā ghṛtenāyutamiṣyate //AP_211.071cd/
dāsīdāsamalaṅkāraṃ gobhūmyaśvagajādikaṃ /AP_211.072ab/
devāya dattvā saubhāgyaṃ dhanāyuṣmān vrajeddivaṃ //AP_211.072cd/

:e ity āgneye mahāpurāṇe nānādānāni nāmaikādaśādhikadviśatatamo 'dhyāyaḥ ||

% Chapter {212}


:ś atha dvādaśādhikadviśatatamo 'dhyāyaḥ


merudānāni

agnir uvāca
kāmyadānāni vakṣyāmi sarvakāma pradāni te /AP_212.001ab/
nityapūjāṃ māsi māsi kṛtvātho kāmyapūjanaṃ //AP_212.001cd/
vratārhaṇaṃ guroḥ pūjā vatsarānte mahārcanaṃ /AP_212.002ab/
aśvaṃ vai mārgaśairṣe tu kamalaṃ piṣṭasambhavaṃ //AP_212.002cd/
śivāya pūjya yo dadyāt sūryaloke ciraṃ vaset(1) /AP_212.003ab/

:n

1 svargaloke ciraṃ vasediti ga.. , gha.. , ṅa.. , ṭa.. ca / śivaloke ciraṃ vasediti jha..
:p 272

gajaṃ pauṣe piṣṭamayaṃ trisaptakulamuddharet //AP_212.003cd/
māghe cāśvarathaṃ paiṣṭhaṃ dattvā narakaṃ vrajet /AP_212.004ab/
phālgune tu vṛṣaṃ paiṣṭaṃ svargabhuk syānmahīpatiḥ //AP_212.004cd/
caitre cekṣumayīṃ gāvandāsadāsīsamanvitāṃ /AP_212.005ab/
dattvā svarge ciraṃ sthitvā tadante syānmahīpatiḥ //AP_212.005cd/
saptavrīhīṃś ca vaiśākhe dattvā śivamayo bhavet /AP_212.006ab/
balimaṇḍalakañcānnaiḥ kṛtvāṣāḍhe śivo bhavet //AP_212.006cd/
vimānaṃ śrāvaṇe pauṣpaṃ dattvā svargī tato nṛpaḥ /AP_212.007ab/
śatadvayaṃ phalānāntu dattvoddhṛtya kulaṃ nṛpaḥ //AP_212.007cd/
guggulādi dahedbhādre svargī sa syāttato nṛpaḥ /AP_212.008ab/
kṣīrasarpirbhṛtaṃ pātramāśvine svargadambhavet //AP_212.008cd/
kārttike guḍakhaṇḍājyaṃ dattvā svargī tato nṛpaḥ /AP_212.009ab/
merudānaṃ dvādaśakaṃ vakṣye 'haṃ bhuktimuktidaṃ //AP_212.009cd/
meruvrate tu kārttikyāṃ ratnamerundaded dvije /AP_212.010ab/
sarveṣāñcaiva merūṇāṃ pramāṇaṃ kramaśaḥ śṛṇu //AP_212.010cd/
vajrapadmamahānīlanīlasphaṭikasañjñitaḥ /AP_212.011ab/
puṣpaṃ marakataṃ muktā prasthamātreṇa cottamaḥ //AP_212.011cd/
madhyo 'rdhaḥ syāttadardho 'dho vittaśāṭhyaṃ vivarjayet /AP_212.012ab/
kārṇikāyāṃ nyasenmeruṃ brahmaviṣṇvīśadaivataṃ //AP_212.012cd/
mālyavān pūrvataḥ pūjyastatpūrve bhadarasañjñitaḥ /AP_212.013ab/
aśvarakṣastataḥ prokto niṣadho merudakṣiṇe //AP_212.013cd/
hemakūṭo 'tha himavān trayaṃ saumye tathā trayaṃ /AP_212.014ab/
nīlaḥ śvetaś ca śṛṅgī ca paścime gandhamādanaḥ //AP_212.014cd/
:p 273

vaikaṅkaḥ ketumālaḥ syānmerurdvādaśasaṃyutaḥ /AP_212.015ab/
sopavāso 'rcayedviṣṇuṃ śivaṃ vā snānapūrvakaṃ //AP_212.015cd/
devāgre cārcya meruñca mantrair viprāya vai dadet /AP_212.016ab/
viprāyāmukagotrāya merundravyamayamparaṃ //AP_212.016cd/
bhuktyai muktyai nirmalatve viṣṇudaivaṃ dadāmi te /AP_212.017ab/
indraloke brahmaloke śivaloke hareḥ pure //AP_212.017cd/
kulamuddhṛtya krīḍeta vimāne devapūjitaḥ /AP_212.018ab/
anyeṣvapi ca kāleṣu saṅkrāntyādau pradāpayet //AP_212.018cd/
palānāntu sahasreṇa hemamerumprakalpayet /AP_212.019ab/
śṛṅgatrayasamāyuktaṃ brahmaviṣṇuharānvitaṃ //AP_212.019cd/
ekaikaṃ parvatantasya śataikaikena kārayet /AP_212.020ab/
meruṇā saha śailāstu khyātāstatra trayodaśa //AP_212.020cd/
ayane grahaṇādau ca viṣṇvagre harimarcya ca /AP_212.021ab/
svarṇameruṃ dvijāyārpya viṣṇuloke ciraṃ vaset //AP_212.021cd/
paramāṇavo yāvanta iha rājā bhavecciraṃ /AP_212.022ab/
raupyameruṃ dvādaśādriyutaṃ saṅkalpato dadet(1) //AP_212.022cd/
prāguktaṃ ca phalaṃ tasya viṣṇuṃ vipraṃprapūjya ca /AP_212.023ab/
bhūmimeruñca viṣayaṃ maṇḍalaṃ grāmameva ca(2) //AP_212.023cd/
parikalpyāṣṭamāṃśena śeṣāṃśāḥ(3) pūrvavat phalaṃ /AP_212.024ab/
dvādaśādrisamāyuktaṃ hastimerusvarūpiṇaṃ //AP_212.024cd/

:n

1 saṅkalpya taddadediti ga.. , gha.. , ṅa.. , ña.. ca

2 maṇḍalaṃ grāmameveti ga.. , jha.. , ṭa.. ca

3 śeṣāṅgā iti kha..
:p 274

dadettripuruṣair yuktaṃ dattvānantaṃ phalaṃ labhet /AP_212.025ab/
tripañcāśvair aśvameruṃ hayayadvādaśasaṃyutaṃ //AP_212.025cd/
viṣṇvādīn pūjya taṃ dattvā bhuktabhogo nṛpo bhavet /AP_212.026ab/
aśvasaṅkhyāpramāṇena gomeruṃ pūrvavaddadet //AP_212.026cd/
paṭṭavastrair bhāramātrair vastrameruś ca madhyataḥ /AP_212.027ab/
śailair dvādaśavastraiś ca dattvā tañcākṣayaṃ phalaṃ //AP_212.027cd/
ghṛtapañcasahasraiś ca palānāmājyaparvataḥ /AP_212.028ab/
śataiḥ pañcabhirekaikaḥ pārvate 'smin hariṃ yajet //AP_212.028cd/
viṣṇvagre brāhmaṇāyārpya sarvaṃ prāpya hariṃ vrajet /AP_212.029ab/
evaṃ ca khaṇḍameruñca kṛtvā dattvāpnuyāt phalaṃ //AP_212.029cd/
dhānyameruḥ pañcakhāro 'para ekaikakhārakāḥ /AP_212.030ab/
svarṇatriśṛṅgakāḥ sarve brahmaviṣṇumaheśvarān //AP_212.030cd/
sarveṣu pūjya viṣṇuṃ vā viśeṣādakṣayaṃ phalaṃ /AP_212.031ab/
evaṃ daśāṃśamānena tilameruṃ prakalpayet //AP_212.031cd/
śṛṅgāṇi pūrvavattasya tathaivānyanageṣu ca /AP_212.032ab/
tilameruṃ pradāyātha bandhubhirviṣṇulokabhāk(1) //AP_212.032cd/
namo viṣṇusvarūpāya dharādharāya vai namaḥ /AP_212.033ab/
brahmaviṣṇvīśaśṛṅgāya dharānābhisthitāya ca //AP_212.033cd/
nagadvādaśanāthāya sarvapāpāpahāriṇe /AP_212.034ab/
viṣṇubhaktāya śāntāya trāṇaṃ me kuru sarvathā //AP_212.034cd/
niṣpāpaḥ pitṛbhiḥ sārdhaṃ viṣṇuṃ gacchāmi oṃ namaḥ /AP_212.035ab/

:n

1 bandhubhirbrahmalokabhāgiti jha..
:p 275

tvaṃ haristu hareragre ahaṃ viṣṇuś ca viṣṇave //AP_212.035cd/
nivedayāmi bhaktyā tu bhuktimuktyarthahetave /AP_212.036ab/

:e ity āgneye mahāpurāṇe merudānāni nāma dvādaśādhikadviśatatamo 'dhyāyaḥ ||

% Chapter {213}


:ś atha trayodaśādhikadviśatatamo 'dhyāyaḥ


pṛthvīdānāni

agnir uvāca
pṛthvīdānaṃ pravakṣyāmi pṛthivī trividhā matā /AP_213.001ab/
śatakoṭiryojanānāṃ saptadvīpā sasāgarā //AP_213.001cd/
jambudvīpāvadhiḥ sā ca uttamā medinīritā /AP_213.002ab/
uttamāṃ pañcabhirbhāraiḥ kāñcanaiś ca prakalpayet //AP_213.002cd/
tadardhāntarajaṃ kūrmaṃ tathā padmaṃ samādiśet /AP_213.003ab/
uttamā kathitā pṛthvī dvyaṃśenaiva tu madhyamā //AP_213.003cd/
kanyasā ca tribhāgena(1) trihānyā kūrmapaṅkaje /AP_213.004ab/
palānāntu sahasreṇa kalpayet kalpapādapaṃ //AP_213.004cd/
mūladaṇḍaṃ sapatrañca phalapuṣpasamanvitaṃ /AP_213.005ab/

:n

1 svalpā sā tu tribhāgeneti ṅa.. , ṭa.. ca
:p 276

pañcaskandhantu saṅkalpya pañcānāndāpayet sudhīḥ //AP_213.005cd/
etaddātā brahmaloke pitṛbhirmodate ciraṃ /AP_213.006ab/
viṣṇvagre kāmadhenuntu palānāṃ pañcabhiḥ śataiḥ //AP_213.006cd/
brahmaviṣṇumaheśādyā devā dhenau vyavasthitāḥ /AP_213.007ab/
dhenudānaṃ sarvadānaṃ sarvada brahmalokadaṃ //AP_213.007cd/
viṣṇvagre kapilāṃ dattvā tārayet sakalaṃ kulaṃ /AP_213.008ab/
alaṅkṛtya striyaṃ dadyādaśvamedhaphalaṃ labhet(1) //AP_213.008cd/
bhūmiṃ dattvā sarvabhāk syāt sarvaśasyaprarohiṇīm /AP_213.009ab/
grāmaṃ vātha puraṃ vāpi(2) kheṭakañca dadt sukhī //AP_213.009cd/
kārttikyādau(3) vṛṣotsargaṃ kurvaṃstārayate kulaṃ(4) //10//AP_213.010ab/

:e ity āgneye mahāpurāṇe pṛthvīdānāni nāma trayodaśādhikadviśatatamo 'dhyāyaḥ ||

% Chapter {214}


:ś atha caturdaśādhikadviśatatamo 'dhyāyaḥ


mantramāhatmyakathanaṃ

agnir uvāca
nāḍīcakraṃ pravakṣyāmi yajjñānāj jñāyate hariḥ /AP_214.001ab/
nābheradhastādyat kandamaṅkurāstatra nirgatāḥ //AP_214.001cd/
:n

1 naramedhaphalaṃ labhediti ga.. , ṅa.. , ña.. ca

2 purīṃ vāpīti kha..

3 kārttikādāviti kha.. , ṭa.. ca
4 kurvan santārayet kulamiti ga.. , gha.. , ṅa.. , ṭa.. ca
:p 277

dvāsaptatisahasrāṇi nābhimadhye vyavasthitāḥ /AP_214.002ab/
tiryagūrdhvamadhaś caiva vyāptantābhiḥ samantataḥ //AP_214.002cd/
cakravatsaṃsthitā hy etāḥ pradhānā daśanāḍayaḥ /AP_214.003ab/
iḍā ca piṅgalā caiva susumṇā ca tathaiva ca //AP_214.003cd/
gāndhārī hastijihvā ca pṛthā caiva yathā tathā /AP_214.004ab/
alambuṣā huhuś caiva śaṅkhinī daśamī smṛtā //AP_214.004cd/
daśa prāṇavahā hy etā nāḍayaḥ parikīrtitāḥ /AP_214.005ab/
prāṇo 'pānaḥ samānaś ca udāno vyāna eva ca //AP_214.005cd/
nāgaḥ kūrmo 'tha kṛkaro devadatto dhanañjayaḥ /AP_214.006ab/
prāṇastu prathamo vāyurdaśānāmapi sa prabhuḥ //AP_214.006cd/
prāṇaḥ prāṇayate prāṇaṃ visargāt pūraṇaṃ prati /AP_214.007ab/
nityamāpūrayatyeṣa prāṇināmurasi sthitaḥ //AP_214.007cd/
niḥśvāsocchvāsakāsaistu prāṇo jīvasamāśritaḥ /AP_214.008ab/
prayāṇaṃ kurute yasmāttasmāt prāṇaḥ prakīrtitaḥ //AP_214.008cd/
adho nayatyapānastu āhārañca nṛṇāmadhaḥ /AP_214.009ab/
mūtraśukravaho vāyurapānastena kīrtitaḥ //AP_214.009cd/
pītabhakṣitamāghrātaṃ raktapittakaphānilaṃ /AP_214.010ab/
samannayati gātreṣu samāno nāma mārutaḥ //AP_214.010cd/
spandayatyadharaṃ vaktraṃ netrarāgaprakopanaṃ /AP_214.011ab/
udvejayati marmāṇi udāno nāma mārutaḥ //AP_214.011cd/
vyāno vināmayatyaṅgaṃ vyāno vyādhiprakopanaḥ /AP_214.012ab/
pratidānaṃ tathā kaṇṭhādvyāpānādvyāna ucyate //AP_214.012cd/
udgāre nāga ity uktaḥ kūrmaśconmīlane sthitaḥ /AP_214.013ab/
:p 278

kṛkaro bhakṣaṇe caiva devadatto vijṛmbhite //AP_214.013cd/
dhanañjayaḥ sthito ghoṣe mṛtasyāpi na muñcati /AP_214.014ab/
jīvaḥ prayāti daśadhā nāḍīcakraṃ hi tena tat //AP_214.014cd/
saṅkrāntirviṣuvañcaiva ahorātrāyanāni ca /AP_214.015ab/
adhimāsa ṛṇañcaiva ūnarātra dhanantathā(1) //AP_214.015cd/
ūnarātraṃ bhaveddhikkā adhimāso vijṛmbhikā /AP_214.016ab/
ṛṇañcātra bhavet kāso niśvāso dhanamucyate(2) //AP_214.016cd/
uttaraṃ dakṣiṇaṃ jñeyaṃ vāmaṃ dakṣiṇasañjñitaṃ /AP_214.017ab/
madhye tu viṣuvaṃ proktaṃ puṭadvayaviniḥsmṛtaṃ //AP_214.017cd/
saṅkrāntiḥ punarasyaiva svasthānāt sthānayogataḥ /AP_214.018ab/
susumṇā madhyame hy aṅge iḍā vāme pratiṣṭhitā //AP_214.018cd/
piṅgalā dakṣiṇe vipra ūrdhvaṃ prāṇo hy ahaḥ smṛtaṃ /AP_214.019ab/
apāno rātrirevaṃ syādeko vāyurdaśātmakaḥ //AP_214.019cd/
āyāmo dehamadhyasthaḥ somagrahaṇamiṣyate /AP_214.020ab/
dehātitattvamāyāmaṃ ādityagrahaṇaṃ viduḥ //AP_214.020cd/
udaraṃ pūrayettāvadvāyunā yāvadīpsitaṃ /AP_214.021ab/
prāṇāyāmī bhavedeṣa pūrakā dehapūrakaḥ //AP_214.021cd/
pidhāya sarvadvārāṇi niśvāsocchvāsavarjitaḥ /AP_214.022ab/
sampūraṇakumbhavattiṣṭhet prāṇāyāmaḥ sa kumbhakaḥ //AP_214.022cd/
muñcedvāyuṃ tatastūrdhvaṃ śvāsenaikena mantravit /AP_214.023ab/
ucchvāsayogayuktaś ca vāyumūrdvaṃ virecayet //AP_214.023cd/

:n

1 balantatheti ña..

2 balamucyate iti ña.. , jha.. ca
:p 279

uccarati svayaṃ yasmāt svadehāvasthitaḥ śivaḥ /AP_214.024ab/
tasmāt tattvavidāñcaiva sa eva japa uccyate //AP_214.024cd/
ayute dve sahasraikaṃ ṣaṭśatāni tathaiva ca /AP_214.025ab/
ahorātreṇa yogīndro japasaṅkhyāṃ karoti saḥ //AP_214.025cd/
ajapā nāma gāyatrī brahmaviṣṇumaheśvarī /AP_214.026ab/
ajapāṃ japate yastāṃ punarjanma na vidyate //AP_214.026cd/
candrāgniravisaṃyuktā ādyā kuṇḍalinī matā /AP_214.027ab/
hṛtpradeśe tu sā jñeyā aṅkurākārasaṃsthitā //AP_214.027cd/
sṛṣṭinyāso bhavettatra sa vai sargāvalambanāt /AP_214.028ab/
sravantaṃ cintayettasminnamṛtaṃ sāttvikottamaḥ //AP_214.028cd/
dehasthaḥ sakalo jñeyo niṣphalo dehavarjitaḥ(1) /AP_214.029ab/
haṃsahaṃseti yo brūyāddhaṃso devaḥ sadāśivaḥ //AP_214.029cd/
tileṣu ca yathā tailaṃ puṣpe gandhaḥ samaśritaḥ /AP_214.030ab/
puruṣasya tathā dehe sa vāhyābhyantarāṃ sthitaḥ //AP_214.030cd/
brahmaṇo hṛdaye sthānaṃ kaṇṭhe viṣṇuḥ samāśritaḥ /AP_214.031ab/
tālumadhye(2) sthito rudro lalāṭe tu maheśvaraḥ //AP_214.031cd/
prāṇāgrantu śivaṃ vidyāttasyānte tu parāparaṃ /AP_214.032ab/
pañcadhā sakalaḥ prokto viparītastu niṣphalaḥ //AP_214.032cd/
prāsādaṃ nādamutthāpya śatatantu japedyadi /AP_214.033ab/
ṣaṇmāsātsiddhimāpnoti yogayukto na saṃśayaḥ //AP_214.033cd/
gamāgamasya jñānena sarvapāpakṣayo bhavet /AP_214.034ab/

:n

1 dehapūjita iti kha.. , gha.. , cha.. ca

2 tālumūle iti kha..
:p 280

aṇimādiguṇaiśvaryaṃ ṣaḍbhirmāsair avāpnuyāt //AP_214.034cd/
sthūlaḥ sūkṣmaḥ paraśceti prāsādaḥ kathito mayā /AP_214.035ab/
hrasvo dīrghaḥ plutaśceti prāsādaṃ lakṣayettridhā //AP_214.035cd/
hrasvo dahati pāpāni dīrgho mokṣaprado bhavet /AP_214.036ab/
āpyāyane plutaśceti mūrdhni vinduvibhūṣitaḥ //AP_214.036cd/
ādāvante ca hrasvasya phaṭkāro māraṇe hitaḥ /AP_214.037ab/
ādāvante ca hṛdayamākṛṣṭau samprakīrtitam //AP_214.037cd/
devasya dakṣiṇāṃ mūrtiṃ pañcalakṣaṃ sthito japet /AP_214.038ab/
japānte ghṛtahomastu daśasāhasriko bhavet //AP_214.038cd/
evamāpyāyito mantro vaśyoccāṭādi kārayet /AP_214.039ab/
ūrdhve śūnyamadhaḥ śūnyaṃ madhye śūnyaṃ nirāmayaṃ //AP_214.039cd/
triśūnyaṃ yo vijānāti mucyate 'sau dhruvaṃ dvijaḥ /AP_214.040ab/
prāsādaṃ yo na jānāti pañcamantramahātanuṃ //AP_214.040cd/
aṣṭatriṃśatkalāyuktaṃ na sa ācārya ucyate /AP_214.041ab/
tathoṅkārañca gāyatrīṃ rudrādīn vettya.asau guruḥ //AP_214.041cd/

:e ity āgneye mahāpurāṇe mantramāhātmyaṃ nāma caturdaśādhikadviśatatamo 'dhyāyaḥ ||
:p 281

% Chapter {215}


:ś atha pañcadaśādhikadviśatatamo 'dhyāyaḥ


sandhyāvidhiḥ

agnir uvāca
oṅkāraṃ yo vijānāti sa yogī sa hariḥ pumān /AP_215.001ab/
oṅkāramabhyasettasmānmṛnmantrasārantu sarvadaṃ //AP_215.001cd/
sarvamantraprayogeṣu praṇavaḥ prathamaḥ smṛtaḥ /AP_215.002ab/
tena samparipūrṇaṃ yattat pūrṇaṃ karma netarat //AP_215.002cd/
oṅkārapūrvikāstisro mahāvyāhṛtayo 'vyayāḥ /AP_215.003ab/
tripadā caiva sāvitrī vijñeyaṃ brahmaṇī mukhaṃ //AP_215.003cd/
yo 'dhīte 'hanyahanyetāstrīṇi varṣāṇyatantritaḥ /AP_215.004ab/
sa brahmaparamabhyeti vāyubhūtaḥ khamūrtimān //AP_215.004cd/
ekākṣaraṃ paraṃ brahma prāṇāyāmaparantapaḥ /AP_215.005ab/
sāvitryāstu parannāsti maunāt satyaṃ viśiṣyate //AP_215.005cd/
saptāvartā pāpaharā daśabhiḥ prāpayeddivaṃ /AP_215.006ab/
viṃśāvartā tu sā devī nayate hīśvarālayaṃ //AP_215.006cd/
aṣṭottaraśataṃ japtvā tīrṇaḥ saṃsārasāgarāt /AP_215.007ab/
rudrakuṣmāṇḍajapyebhyo gāyatrī tu viśiṣyate //AP_215.007cd/
na gāyatryāḥ parañjapyaṃ na vyāhṛtisamaṃ hutaṃ /AP_215.008ab/
gāyatryāḥ pādamapyardhamṛgardhamṛcameva vā //AP_215.008cd/
brahmahatyā surāpānaṃ suvarṇasteyameva ca /AP_215.009ab/
gurudārāgamaś caiva japyenaiva punāti sā //AP_215.009cd/
:p 282

pāpe kṛte tilair homo gāyatrījapa īritaḥ /AP_215.010ab/
japtvā sahasraṃ gāyatryā upavāsī sa pāpahā(1) //AP_215.010cd/
goghnaḥ pitṛghno mātṛghno brahmahā gurutalpagaḥ /AP_215.011ab/
brahmaghnaḥ svarṇahārī ca surāpo lakṣajapyataḥ //AP_215.011cd/
śudhyate vātha vā snātvā śatamantarjale japet /AP_215.012ab/
apaḥ śatena pītvā tu gāyatryāḥ pāpahā bhavet //AP_215.012cd/
śataṃ japtā tu gāyatrī pāpopaśamanī smṛtā /AP_215.013ab/
sahasraṃ śaptā sā devī upapātakanāśinī //AP_215.013cd/
abhīṣṭadā koṭijapyā devatvaṃ rājatāmiyāt /AP_215.014ab/
oṅkāraṃ pūrvamuccārya bhūrbhuvaḥ svastathaiva ca //AP_215.014cd/
gāyatrī praṇavaścānte jape caivamudāhṛtaṃ /AP_215.015ab/
viśvāmitra ṛṣicchando gāyatraṃ savitā tathā //AP_215.015cd/
devatopanaye japye viniyogo hute tathā /AP_215.016ab/
agnirvāyū ravirvidyut yamo jalapatirguruḥ //AP_215.016cd/
parjanya indro gandharvaḥ pūṣā ca tadanantaraṃ /AP_215.017ab/
mitro 'tha varuṇastvaṣṭā vasavo marutaḥ śaśī //AP_215.017cd/
aṅgirā viśvanāsatyau kas tathā sarvadevatāḥ /AP_215.018ab/
rudro brahmā ca viṣṇuś ca kramaśo 'kṣaradevatāḥ //AP_215.018cd/
gayatryā japakāle tu kathitāḥ pāpanāśanāḥ /AP_215.019ab/
pādāṅguṣṭhau ca gulphau ca nalakau jānunī tathā //AP_215.019cd/
jaṅghe śiśraś ca vṛṣaṇau kaṭir nābhistathodaraṃ /AP_215.020ab/

:n

1 upapātakapāpaheti ga.. , gha.. , ṅa.. ca
:p 283

stanau ca hṛdayaṃ grīvā mukhantālu ca nāsike //AP_215.020cd/
cakṣuṣī ca bhruvormadhyaṃ lalāṭaṃ pūrvamānanaṃ /AP_215.021ab/
dakṣiṇottarapārśve dve śira āsyamanukramāt //AP_215.021cd/
pītaḥ śyāmaś ca kapilo marakato 'gnisannibhaḥ /AP_215.022ab/
rukmavidyuddhūmrakṛṣṇaraktagaurendranīlabhāḥ //AP_215.022cd/
sphāṭikasvarṇapāṇḍvābhāḥ padmarāgo 'khiladyutiḥ(1) /AP_215.023ab/
hemadhūmraraktanīlaraktakṛṣṇasuvarṇabhāḥ //AP_215.023cd/
śuklakṛṣṇapālāśābhā(2) gāyatryā varṇakāḥ kramāt /AP_215.024ab/
dhyānakāle pāpaharā hutaiṣā sarvakāmadā //AP_215.024cd/
gāyatryā tu tilair homaḥ sarvapāpapraṇāśanaḥ /AP_215.025ab/
śāntikāmo yavaiḥ kuryādāyuṣkāmo ghṛtena ca //AP_215.025cd/
siddhārthakaiḥ karmasiddhyai payasā brahmavarcase /AP_215.026ab/
putrakāmas tathā dadhnā dhānyakāmastu śālibhiḥ //AP_215.026cd/
kṣīravṛkṣasamiddhistu grahapīḍopaśāntaye /AP_215.027ab/
dhanakāmas tathā bilvaiḥ śrīkāmaḥ kamalais tathā //AP_215.027cd/
ārogyakāmo dūrvābhirgurūtpāte sa eva hi /AP_215.028ab/
saubhāgyecchurguggulunā vidyārthī pāyasena ca //AP_215.028cd/
ayutenoktasiddhiḥ syāllakṣeṇa manasepsitaṃ /AP_215.029ab/
koṭyā brahmabadhān muktaḥ kuloddhārī harirbhavet //AP_215.029cd/
grahayajñamukho vāpi homo 'yutamukho 'rthakṛt /AP_215.030ab/

:n

1 padmarāgo 'maladyutiriti kha.. , cha.. , ja.. , ṭa.. ca

2 śuklapadmapalāśābheti ṅa.. , ña.. ca
:p 284

āvāhanañca gāyatryāstata oṅkāramabhyaset //AP_215.030cd/
smṛtvauṅkārantu gāyatryā nibadhnīyācchikhāntataḥ /AP_215.031ab/
punarācamya hṛḍayaṃ nābhiṃ skandhau ca saṃspṛśet //AP_215.031cd/
praṇavasya ṛṣirbrahmā gāyatrīcchanda eva ca /AP_215.032ab/
devo 'gniḥ paramātmā syādyogo vai sarvakarmasu //AP_215.032cd/
śuklā cāgnimukhī devyā kātyāyanasagotrajā /AP_215.033ab/
trailokyavaraṇā divyā pṛthivyādhārasaṃyutā //AP_215.033cd/
akṣarasūtradharā devī padmāsanagatā śubhā /AP_215.034ab/

oṃ tejo 'si maho 'si balamasi bhrājo 'si devānāndhāmanāmāsi / viśvamasi viśvāyuḥ sarvamasi sarvāyuḥ oṃ abhi bhūḥ
āgaccha varade devi japye me sannidhau bhava //AP_215.034cd/
vyāhṛtīnāntu sarvāsāmṛṣireva prajāpatiḥ /AP_215.035ab/
vyastāś caiva samastāś ca brāhmamakṣaramomiti //AP_215.035cd/
viśvāmitro yamadagnirbharadvājo 'tha gotamaḥ /AP_215.036ab/
ṛṣiratrirvaśiṣṭhaś ca kāśyapaś ca yathākramaṃ //AP_215.036cd/
agnirvāyū raviś caiva vākpatirvaruṇas tathā /AP_215.037ab/
indro viṣṇurvyāhṛtīnāṃ daivatāni yathākramaṃ //AP_215.037cd/
gāyatryaṣṭiganuṣṭup ca vṛhatī paṅktireva ca /AP_215.038ab/
triṣṭup ca jagatī ceti chandāṃsyāhuranuktāmāt //AP_215.038cd/
viniyoge vyāhṛtīnāṃ prāṇāyāme ca homake /AP_215.039ab/
āpohiṣṭhetyṛcā cāpāndrupadādīti vā smṛtā(1) //AP_215.039cd/

:n

1 drupadādīni vāpyṛcā iti ṅa.. , ja.. , ña.. ca
:p 285

tathā hiraṇyavarṇābhiḥ pāvamānībhirantataḥ /AP_215.040ab/
vipruṣo 'ṣṭau kṣipedūrdhvamājanmakṛtapāpajit //AP_215.040cd/
antarjale ṛtañceti upettriraghamarṣaṇaṃ /AP_215.041ab/
āpohiṣṭhetyṛco 'syāś ca sindhudvīpa ṛṣiḥ smṛtaḥ //AP_215.041cd/
brahmasnānāya chando 'sya gāyatrī devatā jalaṃ /AP_215.042ab/
mārjane viniyogasya hayāvabhṛthake kratoḥ //AP_215.042cd/
aghamarṣaṇasūktasya ṛṣirevāghamarṣaṇaṃ /AP_215.043ab/
anuṣṭup ca bhavecchando bhāvavṛttastu daivataṃ //AP_215.043cd/
āpījyorīrasa iti gāyatryāstu śiraḥ smṛtaṃ /AP_215.044ab/
ṛṣiḥ prajāpatistasya chandohīnaṃ yajuryataḥ //AP_215.044cd/
brahmāgnivāyusūryāś ca devatāḥ parikīrtitāḥ /AP_215.045ab/
prāṇarodhāttu vāyuḥ syādvāyoragniś ca jāyate //AP_215.045cd/
agnerāpastataḥ śuddhistataścācamanañcaret /AP_215.046ab/
antaś carati bhūteṣu guhāyāṃ viśvamūrtiṣu //AP_215.046cd/
tapoyajñavaṣaṭkāra āpo jyotī raso 'mṛtaṃ /AP_215.047ab/
udutyaṃ jātavedasamṛṣiḥ praṣkanna ucyate //AP_215.047cd/
gāyatrīcchanda ākhyātaṃ sūryaś caiva tu daivatam /AP_215.048ab/
atirātre niyogaḥ syādagnīṣomo niyogakaḥ //AP_215.048cd/
citraṃ deveti ṛcake ṛṣiḥ kautsa udāhṛtaḥ /AP_215.049ab/
triṣṭup chando daivatañca sūryo 'syāḥ parikīrtitaṃ //AP_215.049cd/

:e ity āgneye mahāpurāṇe sandhyāvidhirnāma pañcadaśādhikadviśatatamo 'dhyāyaḥ ||
:p 286

% Chapter {216}


:ś atha ṣoḍaśādhikadviśatatamo 'dhyāyaḥ


gāyatrīnirvāṇaṃ

agnir uvāca
evaṃ sandhyāvidhiṃ kṛtvā gāyatrīñca japet smaret /AP_216.001ab/
gāyañcchiṣyān yatastrāyet bhāryāṃ prāṇāṃstathaiva ca(1) //AP_216.001cd/
tataḥ smṛteyaṃ gāyatrī sāvitrīya tato yataḥ /AP_216.002ab/
prakāśanātsā saviturvāgrūpatvāt sarasvatī //AP_216.002cd/
taj jyotiḥ paramaṃ brahma bhargastejo yataḥ smṛtaṃ /AP_216.003ab/
bhā dīptāviti rūpaṃ hi bhrasjaḥ pāke 'tha tat smṛtaṃ //AP_216.003cd/
oṣadhyādikaṃ pacati bhrājṛ dīptau tathā bhavet /AP_216.004ab/
bhargaḥ syād bhrājata iti bahulaṃ chanda īritaṃ //AP_216.004cd/
vareṇyaṃ sarvatejobhyaḥ śreṣṭhaṃ vai paramaṃ padaṃ /AP_216.005ab/
svargāpavargakāmair vā varaṇīyaṃ sadaiva hi //AP_216.005cd/
vṛṇotervaraṇārthatvājjāgratsvapnādivarjitaṃ /AP_216.006ab/
nityaśuddhabuddhamekaṃ satyantaddhīmahīśvaraṃ //AP_216.006cd/
ahaṃ brahma paraṃ jyotirdhyayemahi vimuktaye /AP_216.007ab/
taj jyotirbhagavān viṣṇurjagajjanmādikāraṇaṃ //AP_216.007cd/
śivaṃ kecit paṭhanti sma śaktirūpaṃ paṭhanti ca /AP_216.008ab/
kecit sūryaṅkecidagniṃ vedagā agnihotriṇaḥ //AP_216.008cd/

:n

1 kāyān prāṇāṃstathaiva ceti ña..
:p 287

agnyādirūpo viṣṇurhi vedādau brahma gīyate /AP_216.009ab/
tat padaṃ paramaṃ viṣṇordevasya savituḥ smṛtaṃ //AP_216.009cd/
mahadājyaṃ sūyate hi svayaṃ jyotirhariḥ prabhuḥ /AP_216.010ab/
parjanyo vāyurādityaḥ śītoṣṇādyaiś ca pācayet //AP_216.010cd/
agnau prāstāhutiḥ samyagādityamupatiṣṭhate /AP_216.011ab/
ādityājjāyate vṛṣṭirvṛṣṭerannantataḥ prajāḥ //AP_216.011cd/
dadhātervā dhīmahīti manasā dhārayemahi /AP_216.012ab/
no 'smākaṃ yaś ca bhargaś ca sarveṣāṃ prāṇināṃ dhiyaḥ //AP_216.012cd/
codayāt prerayed buddhīrbhoktṝṇāṃ sarvakarmasu /AP_216.013ab/
dṛṣṭādṛṣṭavipākeṣu viṣṇusūryāgnirūpavān //AP_216.013cd/
īśvaraprerito gacchet svargaṃ vāśvabhrameva vā /AP_216.014ab/
īśāvāsyamidaṃ sarvaṃ mahadādijagaddhariḥ //AP_216.014cd/
svargādyaiḥ krīḍate devo yo 'haṃ sa puruṣaḥ prabhuḥ /AP_216.015ab/
ādityāntargataṃ yacca bhargākhyaṃ vai mumukṣubhiḥ //AP_216.015cd/
janmamṛtyuvināśāya duḥkhasya trividhasya ca /AP_216.016ab/
dhyānena puruṣo 'yañca draṣṭavyaḥ sūryamaṇḍale //AP_216.016cd/
tattvaṃ sadasi cidbrahma viṣṇoryat paramaṃ padaṃ /AP_216.017ab/
devasya saviturbhargo vareṇyaṃ hi turīyakaṃ //AP_216.017cd/
dehādijāgradābrahma ahaṃ brahmeti dhīmahi /AP_216.018ab/
yo 'sāvādityapuruṣaḥ so 'sāvahamananta oṃ //AP_216.018cd/
jñānāni śubhakarmādīn pravartayati yaḥ sadā //19//AP_216.019ab/

:e ity āgneye mahāpurāṇe gāyatrīnirvāṇaṃ nāma ṣoḍaśādhikadviśatatamo 'dhyāyaḥ ||
:p 288

% Chapter {217}


:ś atha saptadaśādhikadviśatatamo 'dhyāyaḥ


gāyatrīnirvāṇaṃ

agnir uvāca
liṅgamūrtiṃ śivaṃ stutvā gāyatryā yogamāptavān /AP_217.001ab/
nirvāṇaṃ(1) paramaṃ brahma vasiṣṭho 'nyaś ca śaṅkarāt(2) //AP_217.001cd/
namaḥ kanakaliṅgāya(3) vedaliṅgāya vai namaḥ /AP_217.002ab/
namaḥ paramaliṅgāya(4) vyomaliṅgāya vai namaḥ //AP_217.002cd/
namaḥ sahasraliṅgāya vahniliṅgāya vai namaḥ /AP_217.003ab/
namaḥ purāṇaliṅgāya śrutiliṅgāya vai namaḥ //AP_217.003cd/
namaḥ pātālaliṅgāya brahmaliṅgāya vai namaḥ /AP_217.004ab/
namo rahasyaliṅgāya saptadvīpordhaliṅgine //AP_217.004cd/
namaḥ sarvātmaliṅgāya sarvalokāṅgaliṅgine /AP_217.005ab/
namastvavyaktaliṅgāya buddhiliṅgāya vai namaḥ //AP_217.005cd/
namo 'haṅkārakiṅgāya bhūtaliṅgāya vai namaḥ /AP_217.006ab/
nama indriyaliṅgāya namastanmātraliṅgine //AP_217.006cd/
namaḥ puruṣaliṅgāya bhāvaliṅgāya vai namaḥ /AP_217.007ab/

:n

1 nirmalamiti kha..

2 vaśiṣtopyeva śaṅkarāditi kha.. , gha.. ca

3 kamalaliṅgāyeti ṭa..

4 namaḥ pavanaliṅgāyeti kha.. , ga.. , gha.. , ṅa.. , ṭa.. ca
:p 289

namo rajordhaliṅgāya sattvaliṅgāya(1) vai namaḥ(2) //AP_217.007cd/
namstebhavaliṅgāya namastraiguṇyaliṅgine /AP_217.008ab/
namo 'nāgataliṅgāya tejoliṅgāya vai namaḥ //AP_217.008cd/
namo vāyūrdhvaliṅgāya(3) śrutiliṅgāya vai namaḥ /AP_217.009ab/
namaste 'tharvaliṅgāya sāmaliṅgāya(4) vai namaḥ //AP_217.009cd/
namo yajñāṅgaliṅgāya yajñaliṅgāya vai namaḥ /AP_217.010ab/
namaste tattvaliṅgāya devānugataliṅgine(5) //AP_217.010cd/
diśa naḥ paramaṃ yogamapatyaṃ matsamantathā /AP_217.011ab/
brahma caivākṣayaṃ deva śamañcaiva paraṃ vibho(6) //AP_217.011cd/
akṣayantvañca vaṃśasya dharme ca matimakṣayāṃ /AP_217.012ab/

agnir uvāca
vasiṣṭhena stutaḥ śambhustuṣṭaḥ śrīparvate purā //AP_217.012cd/
vasiṣṭhāya varaṃ dattvā tatraivāntaradhīyata //13//AP_217.013ab/

:e ity āgneye mahāpurāṇe gāyatrīnirvāṇaṃ nāma saptadaśādhikadviśatatamo 'dhyāyaḥ ||

:n

1 tattvaliṅgāyeti kha.. , cha.. ca

2 nama indriyaliṅgāyetyādiḥ sattvaliṅgāya vai nama ity antaḥ pāṭhaḥ ja.. pustake nāsti

3 namo vāgūrdhvaliṅgāyeti gha..

4 namaste sarvaliṅgāya nāmaliṅgāyeti kha.. , cha.. ca

5 namo 'nāgataliṅgāyetyādiḥ devānugataliṅgine ity antaḥ pāṭhaḥ ja.. pustake nāsti

6 paramātmā paraṃvibho iti ja..
:p 290

% Chapter {218}


:ś athāṣṭādaśādhikadviśatatamo 'dhyāyaḥ


rājābhiṣekakathanaṃ

agnir uvāca
puṣkareṇa ca rāmāya rājadharmaṃ hi pṛcchate /AP_218.001ab/
yathādau kathitaṃ tadvadvaśiṣṭa kathayāmi te //AP_218.001cd/

puṣkara uvāca
rājadharmaṃ pravakṣyāmi sarvasmāt rājadharmataḥ /AP_218.002ab/
rājā bhavet(1) śatruhantā prajāpālaḥ sudaṇḍavān //AP_218.002cd/
pālayiṣyati vaḥ sarvān dharmasthān vratamācaret /AP_218.003ab/
saṃvatsaraṃ sa vṛṇuyāt purohitamatha dvijaṃ(2) //AP_218.003cd/
mantriṇaścākhilātmajñānmahiṣīṃ dharmalakṣaṇāṃ /AP_218.004ab/
saṃvatsaraṃ nṛpaḥ kāle sasambhāro 'bhiṣecanaṃ //AP_218.004cd/
kuryānmṛte nṛpe nātra kālasya niyamaḥ smṛtaḥ /AP_218.005ab/
tilaiḥ siddhārthakaiḥ snānaṃ sāṃvatsarapurohitau //AP_218.005cd/
ghoṣayitvā jayaṃ rājño rājā bhadrāsane sthitaḥ /AP_218.006ab/
abhayaṃ ghoṣayed durgānmocayedrājyapālake //AP_218.006cd/
purodhasābhiṣekāt prāk kāryaindrī śāntireva ca /AP_218.007ab/
upavāsyabhiṣekāhe vedyagnau juhuyānmanūn(3) //AP_218.007cd/

:n

1 rājā hariti cha.. , kha.. , gha.. , ja.. , ña.. , ṭa.. ca

2 purohitamathartvijamiti kha.. , gha.. , cha.. , ja.. , ṭa.. ca

3 juhuyādamūniti ṅa..
:p 291

vaiṣṇavānaindramantrāṃstu sāvitrīn vaiśvadaivatān /AP_218.008ab/
saumyān svastyayanaṃ śarmāyuṣyābhayadānmanūn //AP_218.008cd/
aparājitāñca kalasaṃ vahnerdakṣiṇapārśvagaṃ /AP_218.009ab/
sampātavantaṃ haimañca pūjayedgandhapuṣpakaiḥ //AP_218.009cd/
pradakṣiṇāvartaśikhastaptajāmbūnadaprabhaḥ /AP_218.010ab/
rathaughameghanirghoṣo vidhūmaś ca hutāśanaḥ //AP_218.010cd/
anulomaḥ sugandhaś ca svastikākārasannibhaḥ /AP_218.011ab/
prasannārcirmahājvālaḥ sphuliṅgarahito hitaḥ //AP_218.011cd/
na vrajeyuś ca madhyena mārjāramṛgapakṣiṇaḥ /AP_218.012ab/
parvatāgramṛdā tāvanmūrdhānaṃ śodhayennṛpaḥ //AP_218.012cd/
valmīkāgramṛdā karṇau vadanaṃ keśavālayāt /AP_218.013ab/
indrālayamṛdā(1) grīvāṃ hṛdayantu nṛpājirāt //AP_218.013cd/
karidantoddhṛtamṛdā dakṣiṇantu tathā bhujaṃ /AP_218.014ab/
vṛṣaśṛṅgoddhṛtamṛdā vāmañcaiva tathā bhujaṃ //AP_218.014cd/
saromṛdā tathā pṛṣṭhamudaraṃ saṅgamān mṛdā /AP_218.015ab/
nadītaṭadvayamṛdā pārśve saṃśodhayettathā(2) //AP_218.015cd/
veśyādvāramṛdā rājñaḥ kaṭiśaucaṃ vidhīyate /AP_218.016ab/
yajñasthānāttathaivorū gosthānājjānunī tathā //AP_218.016cd/
aśvasthānāttathā jaṅghe rathacakramṛdāṅghrike /AP_218.017ab/
mūrdhānaṃ pañcagavyena bhadrāsanagataṃ nṛpaṃ //AP_218.017cd/
abhiṣiñcedamātyānāṃ catuṣṭayamatho ghaṭaiḥ /AP_218.018ab/

:n

1 candrālayamṛdeti ja..

2 saromṛdetyādiḥ saṃśodhayettathetyantaḥ pāṭhaḥ ja.. pustake nāsti
:p 292

pūrvato hemakumbhena ghṛtapūrṇena brāhaṇaḥ //AP_218.018cd/
rūpyakumbhena yāmye ca kṣīrapūrṇena kṣatriyaḥ /AP_218.019ab/
dadhnā ca tāmrakumbhena vaiśyaḥ paścimagena ca //AP_218.019cd/
mṛṇmayena jalenodak śūdrāmātyo 'bhiṣicayet /AP_218.020ab/
tato 'bhiṣekaṃ nṛpaterbahvṛcapravaro dvijaḥ //AP_218.020cd/
kurvīta madhunā vipraśchandogaś ca kuśodakaiḥ /AP_218.021ab/
sampātavantaṃ kalaśaṃ tathā gatvā purohitaḥ //AP_218.021cd/
vidhāya vahnirakṣāntu sadasyeṣu yathāvidhi /AP_218.022ab/
rājaśriyābhiṣeke ca ye mantrāḥ parikīrtitāḥ //AP_218.022cd/
taistu dadyānmahābhāga brāhmaṇānāṃ svanais tathā /AP_218.023ab/
tataḥ purohito gacchedvedimūlantadeva tu(1) //AP_218.023cd/
śatacchidreṇa pātreṇa sauvarṇenābhiṣecayet /AP_218.024ab/
yā oṣadhītyoṣadhībhīrathetyuktveti gandhakaiḥ //AP_218.024cd/
puṣpaiḥ puṣpavatītyeva brāhmaṇeti ca vījakaiḥ(2) /AP_218.025ab/
ratnair āśuḥ śiśānaś ca ye devāś ca kuśodakaiḥ //AP_218.025cd/
yajurvedyatharvavedī(3) gandhadvāreti saṃspṛśet /AP_218.026ab/
śiraḥ kaṇṭhaṃ rocanayā sarvatīrthodakair dvijāḥ //AP_218.026cd/
gītavādyādinirghoṣaiścāmaravyajanādibhiḥ /AP_218.027ab/
sarvauṣadhimayaṃ kumbhaṃ dhārayeyurnṛpāgrataḥ //AP_218.027cd/
taṃ paśyeddarpaṇaṃ rājā ghṛtaṃ vai maṅgalādikaṃ /AP_218.028ab/
abhyarcya viṣṇuṃ brahmāṇamindrādīṃś ca graheśvarān(4) //AP_218.028cd/

:n

1 vedimūlantathaiva tu iri kha..

2 dīpakair iti ṅa..

3 yajurvedyatha ṛgvedī iti ṅa..

4 grahādikāniti kha.. , ga.. , gha.. ca
:p 293

vyāghracarmottarāṃ śayyāmupaviṣṭaḥ purohitaḥ /AP_218.029ab/
madhuparkādikaṃ dattvā paṭṭabandhaṃ prakārayet //AP_218.029cd/
rājñomukuṭabandhañca pañcacarmottaraṃ dadet /AP_218.030ab/
dhruvādyair iti ca viśed vṛṣajaṃ vṛṣadaṃśajaṃ //AP_218.030cd/
dvīpijaṃ siṃhajaṃ vyāghrajātañcarma tadāsane /AP_218.031ab/
amātyasacivādīṃś ca pratīhāraḥ pradarśayet //AP_218.031cd/
gojāvigṛhadānādyaiḥ sāṃvatsarapurohitau /AP_218.032ab/
pūjayitvā dvijān prārcya hy anyabhūgonnamukhyakaiḥ //AP_218.032cd/
vahniṃ pradakṣiṇīkṛtya guruṃ natvātha pṛṣṭhataḥ /AP_218.033ab/
vṛṣamālabhya gāṃ vatsāṃ pūjayitvātha mantritaṃ //AP_218.033cd/
aśvamāruhya nāgañca pūjayettaṃ samāruhet /AP_218.034ab/
paribhramedrājamārge balayuktaḥ pradakṣiṇaṃ //AP_218.034cd/
puraṃ viśecca dānādyaiḥ prārcya sarvān visarjayet //35//AP_218.035ab/

:e ity āgneye mahāpurāṇe rājābhiṣeko nāma aṣṭādaśādhikadviśatatamo 'dhyāyaḥ ||

% Chapter {219}


:ś athonaviṃśādhikadviśatatamo 'dhyāyaḥ


abhiṣekamantrāḥ

puṣkara uvāca
rājadevādyabhiṣekamantrānvakṣye 'ghamardanān /AP_219.001ab/
kumbhāt kuśodakaiḥ siñcettena sarvaṃ hi siddhyati //AP_219.001cd/
:p 294

surāstvāmabhiṣiñcantu brahmaviṣṇumaheśvarāḥ /AP_219.002ab/
vāsudevaḥ saṅkarṣaṇaḥ pradyumnaścāniruddhakaḥ //AP_219.002cd/
bhavantu vijayāyaite indrādyā daśadiggatāḥ /AP_219.003ab/
rudro dharmo manurdakṣo ruciḥ śraddhā ca sarvadā //AP_219.003cd/
bhṛguratrirvasiṣṭhaś ca sanakaś ca sanandanaḥ /AP_219.004ab/
sanatkumāro 'ṅgirāś ca pulastyaḥ pulahaḥ kratuḥ //AP_219.004cd/
marīciḥ kaśyapaḥ pāntu prajeśāḥ pṛthivīpatiḥ /AP_219.005ab/
prabhāsurā vahirṣada agniṣvāttāś ca pāntu te //AP_219.005cd/
kravyādāścopahūtāś ca ājyapāś ca sukālinaḥ /AP_219.006ab/
agnibhiścābhiṣiñcantu lakṣmyādyā dharmavallabhāḥ //AP_219.006cd/
ādityādyāḥ kaśyapasya bahuputrasya(1) vallabhāḥ /AP_219.007ab/
kṛśāśvasyāgniputrasya bhāryāścāriṣṭhaneminaḥ //AP_219.007cd/
aśvinyādyāś ca candrasya pulahasya(2) tathā priyāḥ /AP_219.008ab/
bhūtā ca kapiśā daṃṣṭrī surasā saramā danuḥ //AP_219.008cd/
śyenī bhāsī tathā krauñcī dhṛtarāṣṭrī śukī tathā /AP_219.009ab/
patnyastvāmabhiṣiñcantu aruṇaścārkasārathiḥ //AP_219.009cd/
āyatir niyatīrātrir nidrā lokasthitau sthitāḥ /AP_219.010ab/
umā menā śacī pāntu dhūmor nānirṛtirjaye //AP_219.010cd/
gaurī śivā ca ṛddhiś ca velā caiva naḍvalā /AP_219.011ab/
aśiknī ca(3) tathā jyotsnā devapatnyo vanaspatiḥ //AP_219.011cd/
mahākalpaś ca kalpaś ca manvantarayugāni ca /AP_219.012ab/

:n

1 devaputrasyeti ja..

2 pulastyasyeti ga.. , gha.. , ja.. ca

3 asitā ceti ṅa..
:p 295

saṃvatsarāṇi varṣāṇi pāntu tvāmayanadvayaṃ //AP_219.012cd/
ṛtavaś ca tathā māsā pakṣā rātryahanī tathā /AP_219.013ab/
sandhyātithimuhūrtācca kālasyāvayavākṛtiḥ //AP_219.013cd/
sūryādyāś ca grahāḥ pāntu manuḥ svāyambhuvādikaḥ /AP_219.014ab/
svāyambhuvaḥ svārociṣa auttamistāmaso manuḥ //AP_219.014cd/
raivataścākṣuṣaḥ ṣaṣṭho vaivasvata iheritaḥ /AP_219.015ab/
sāvarṇo brahmaputraś ca dharmaputraś ca rudrajaḥ //AP_219.015cd/
dakṣajo raucyabhautyau ca manavastu caturdaśa /AP_219.016ab/
viśvabhuk ca vipaścicca sucittiś ca śikhī vibhuḥ //AP_219.016cd/
manojavastathaujasvī baliradbhutaśāntayaḥ /AP_219.017ab/
vṛṣaś ca ṛtadhāmā ca divaspṛk kavirindrakaḥ //AP_219.017cd/
revantaś ca kumāraś ca tathā vatsavināyakaḥ /AP_219.018ab/
vīrabhadraś ca nandī ca viśvakarmā purojavaḥ //AP_219.018cb
ete tvāmabhiṣiñcantu suramukhyāḥ samāgatāḥ /AP_219.019ab/
nāsatyau devabhiṣajau dhruvādyā vasavo 'ṣṭa ca //AP_219.019cd/
daśa cāṅgiraso vedāstvābhiṣiñcantu siddhaye /AP_219.020ab/
ātmā hy āyurmano dakṣo madaḥ prāṇastathaiva ca //AP_219.020cd/
haviṣmāṃś ca gariṣṭhaś ca ṛtaḥ satyaś ca pāntu vaḥ /AP_219.021ab/
kraturdakṣo vasuḥ satyaḥ kālakāmo dhurirjaye //AP_219.021cd/
purūravā mādravāś ca viśvedevāś ca rocanaḥ /AP_219.022ab/
aṅgārakādyāḥ sūryastvānnirṛtiś ca tathā yamaḥ //AP_219.022cd/
ajaikapādahirvradhro dhūmaketuś ca rudrajāḥ(1) /AP_219.023ab/

:n

1 rudrakā iti ga.. , gha.. , ṅa.. , ña.. ca
:p 296

bharataś ca tathā mṛtyuḥ kāpāliratha kiṅkiṇiḥ //AP_219.023cd/
bhavano bhāvanaḥ pāntu svajanyaḥ svajanas tathā(1) /AP_219.024ab/
kratuśravāś ca mūrdhā ca yājano 'bhyuśanās tathā //AP_219.024cd/
prasavaścāvyayaś caiva dakṣaś ca bhṛgavaḥ surāḥ /AP_219.025ab/
mano 'numantā prāṇaś ca navopānaś ca vīryavān //AP_219.025cd/
vītihotro nayaḥ sādhyo haṃso nārāyaṇo 'vatu /AP_219.026ab/
vibhuś caiva prabhuś caiva devaśreṣṭhā jagaddhitāḥ //AP_219.026cd/
dhātā mitro 'ryamā pūṣā śakro 'tha varuṇo bhagaḥ /AP_219.027ab/
tvaṣṭā vivasvān savitā viṣṇurdvādaśa bhāskarāḥ //AP_219.027cd/
ekajyotiś ca dvijyotistriś caturjyotireva ca /AP_219.028ab/
ekaśakro dviśakraś ca triśakraś ca mahābalaḥ //AP_219.028cd/
indraś ca metyādiśatu tataḥ pratimakṛttathā /AP_219.029ab/
mitaś ca sammitaś caiva amitaś ca mahābalaḥ //AP_219.029cd/
ṛtajit satyajiccaiva suṣeṇaḥ senajittathā /AP_219.030ab/
atimitro 'numitraś ca purumitro 'parājitaḥ //AP_219.030cd/
ṛtaś ca ṛtavāg dhātā vidhātā(2) dhāraṇo dhruvaḥ /AP_219.031ab/
vidhāraṇo mahātejā vāsavasya paraḥ sakhā //AP_219.031cd/
īdṛkṣaścāpyadṛkṣaś ca(3) etādṛgamitāśanaḥ /AP_219.032ab/
krīḍitaś ca sadṛkṣaś ca sarabhaś ca mahātapāḥ //AP_219.032cd/

:n

1 sujanastatheti kha.. , gha.. ca

2 viśvātmeti ṅa..

3 īdṛkṣaścānyadṛkṣaśceti cha..
:p 297

dhartā dhuryo dhurirbhīma abhimuktaḥ kṣapātsaha(1) /AP_219.033ab/
dhṛtirvasuranādhṛṣyo(2) rāmaḥ kāmo jayo virāṭ //AP_219.033cd/
devā ekonapañcāśanmarutastvāmavantu te /AP_219.034ab/
citrāṅgadaścitrarathaḥ citrasenaś ca vai kaliḥ //AP_219.034cd/
urṇāyurugrasenaś ca dhṛtarāṣṭraś ca nandakaḥ /AP_219.035ab/
hāhā hūhūrnāradaś ca viśvāvasuś ca tumburuḥ //AP_219.035cd/
ete tvāmabhiṣiñcantu gandharvā vijayāya te /AP_219.036ab/
pāntu te kurupā mukhyā divyāścāpsarasāṅgaṇāḥ //AP_219.036cd/
anavadyā sukeśī ca menakāḥ saha janyayā(3) /AP_219.037ab/
kratusthalā ghṛtācī ca viśvācī puñjikasthalā //AP_219.037cd/
pramlocā corvaśī rambhā pañcacūḍā tilottamā /AP_219.038ab/
citralekhā lakṣmaṇā ca puṇḍarīkā ca vāruṇī //AP_219.038cd/
prahlādo virocano 'tha balirvāṇo 'tha tatsutāḥ /AP_219.039ab/
ete cānye 'bhiṣiñcantu dānavā rākṣasās tathā //AP_219.039cd/
hetiś caiva prahetiś ca vidyutsphurjathuragrakāḥ /AP_219.040ab/
yakṣaḥ siddhārmakaḥ pātu māṇibhadraś ca nandanaḥ //AP_219.040cd/
piṅgākṣo dyutimāṃś caiva puṣpavanto jayāvahaḥ /AP_219.041ab/
śaṅkhaḥ padmaś ca makaraḥ kacchapaś ca nidhirjaye //AP_219.041cd/
piśācā ūrdhvakeśādyā bhūtā bhūmyādivāsinaḥ /AP_219.042ab/
mahākālaṃ puraskṛtya narasiṃhañca mātaraḥ //AP_219.042cd/

:n

1 abhimuktaḥ kṣamāsaheti ṅa..

2 anādhṛṣta iti ga.. , gha.. ,ña.. ca

3 saha kanyayeti ja..
:p 298

guhaḥ skando viśākhastvānnaigameyo 'bhiṣiñcatu /AP_219.043ab/
ḍākinyo yāś ca yoginyaḥ khecarā bhūcarāś ca yāḥ //AP_219.043cd/
garuḍaścāruṇaḥ pāntu sampātipramukhāḥ khagāḥ /AP_219.044ab/
anantādyā mahānāgāḥ śeṣavāsukitakṣakāḥ //AP_219.044cd/
airāvato mahāpadmaḥ kambalāśvatarāvubhau /AP_219.045ab/
śaṅkhaḥ karkoṭakaś caiva dhṛtarāṣṭro dhanañjayaḥ //AP_219.045cd/
kumudair āvaṇau padmaḥ puṣpadanto 'tha vāmanaḥ /AP_219.046ab/
supratīko 'ñjano nāgāḥ pāntu tvāṃ sarvataḥ sadā //AP_219.046cd/
paitāmahas tathā haṃso vṛṣabhaḥ śaṅkarasya ca /AP_219.047ab/
durgāsiṃhaś ca pāntu tvāṃ yamasya mahiṣas tathā //AP_219.047cd/
uccaiḥśravāścāśvapatis tathā dhanvantariḥ sadā /AP_219.048ab/
kaustubhaḥ śaṅkarājaś ca vajraṃ śūlañca cakrakaṃ //AP_219.048cd/
nandako 'strāṇi rakṣantu dharmaś ca vyavasāyakaḥ /AP_219.049ab/
citraguptaś ca daṇḍaś ca piṅgalo mṛtyukālakau //AP_219.049cd/
bālakhilyādimunayo vyāsavālmīkimukhyakāḥ /AP_219.050ab/
pṛthurdilīpo bharato duṣyantaḥ śakrajidvalī(1) //AP_219.050cd/
mallaḥ kakutsthaścānena yuvanāśvo jayadrathaḥ /AP_219.051ab/
māndhātā mucukundaś ca pāntu tvāñca purūravāḥ //AP_219.051cd/
vāstudevāḥ pañcaviṃśattattvāni vijayāya te /AP_219.052ab/
rukmabhaumaḥ śilābhaumaḥ patālo nīlamūrtikaḥ(2) //AP_219.052cd/

:n

1 śatrujidvalo iti ka.. , kha.. ca

2 nīlamṛttika iti kha.. , gha.. , cha.. , ja.. , ña.. , ṭa.. ca / nīlamūrdhaja iti ṅa..
:p 299

pītaraktaḥ kṣitiś caiva śvetabhaumo rasātalaṃ /AP_219.053ab/
bhūlloko 'tha bhuvarmukhyā jamvūdvīpādayaḥ śriye //AP_219.053cd/
uttarāḥ kuravaḥ pāntu ramyā hiraṇyakas tathā(1) /AP_219.054ab/
bhadrāśvaḥ ketumālaś ca varṣaś caiva valāhakaḥ //AP_219.054cd/
harivarṣaḥ kimpuruṣa indradvīpaḥ kaśerumān /AP_219.055ab/
tāmravarṇo gabhastimān nāgadvīpaś ca saumyakaḥ //AP_219.055cd/
gandharvo varuṇo yaś ca navamaḥ pāntu rājyadāḥ /AP_219.056ab/
himavān hemakūṭaś ca niṣadho nīla eva ca //AP_219.056cd/
śvetaś ca śṛṅavān merurmālyavān gandhamādanaḥ /AP_219.057ab/
mahendro malayaḥ sahyaḥ śaktimānṛkṣavān giriḥ //AP_219.057cd/
vindhyaś ca pāripātraś ca girayaḥ śāntidāstu te /AP_219.058ab/
ṛgvedādyāḥ ṣaḍaṅgāni itihāsapurāṇakaṃ //AP_219.058cd/
āyurvedaś ca gandharvadhanurvedopavedakāḥ /AP_219.059ab/
śikṣā kalpo vyākaraṇaṃ niruktaṃ jyotiṣāṅgatiḥ //AP_219.059cd/
chandogāni ca vedāś ca mīmāṃsā nyāyavistaraḥ /AP_219.060ab/
dharmaśāstraṃ purāṇañca vidyā hy etāś caturdaśa //AP_219.060cd/
sāṅkhyaṃ yogaḥ pāśupataṃ vedā vai pañcarātrakaṃ /AP_219.061ab/
kṛtāntapañcakaṃ hy etad gāyatrī ca śivā tathā //AP_219.061cd/
durgā vidyā ca gāndhārī pāntu tvāṃ śāntidāś ca te /AP_219.062ab/
lavaṇekṣusurāsarpidadhidugdhajalābdhayaḥ //AP_219.062cd/
catvāraḥ sāgarāḥ pāntu tīrthāni vividhāni ca /AP_219.063ab/

:n

1 hairaṇyakastatheti gha.. , ṅa.. , ja.. ca / hiraṇmayaśtatheti cha..
:p 300

puṣkaraś ca prayāgaś ca prabhāso naimiṣaḥ paraḥ //AP_219.063cd/
gayāśīrṣo brahmaśirastīrthamuttramānasaṃ /AP_219.064ab/
kālodako nandikuṇḍastīrthaṃ pañcanadas tathā //AP_219.064cd/
bhṛgutīrthaṃ prabhāsañca tathā cāmarakaṇṭakaṃ /AP_219.065ab/
jambumārgaś ca vimalaḥ kapilasya tathāśramaḥ //AP_219.065cd/
gaṅgādvārakuśāvartau vindhyako nīlaparvataḥ /AP_219.066ab/
varāhaparvataś caiva tīrthaṅkaṇakhalaṃ tathā //AP_219.066cd/
kālañjaraś ca kedāro rudrakoṭistathaiva ca /AP_219.067ab/
vārāṇasī mahātīrthaṃ vadaryāśrama eva ca //AP_219.067cd/
dvārakā śrīgiristīrthaṃ tīrthañca puruṣottamaḥ /AP_219.068ab/
śālagrāmotha vārāhaḥ sindhusāgarasaṅgamaḥ //AP_219.068cd/
phalgutīrthaṃ vindusaraḥ karavīrāśramas tathā /AP_219.069ab/
nadyo gaṅgāsarasvatyaḥ śatadurgaṇḍakī tathā //AP_219.069cd/
acchodā ca vipāśā ca vitastā devikā nadī /AP_219.070ab/
kāverī varuṇā caiva niś carā gomatī nadī //AP_219.070cd/
pārā carmaṇvatī rūpā mandākinī mahānadī /AP_219.071ab/
tāpī payoṣṇī veṇā ca gaurī vaitaraṇī tathā //AP_219.071cd/
godāvarī bhīmarathī tuṅgabhadrā praṇī tathā /AP_219.072ab/
candrabhāgā śivā gaurī abhiṣiñcantu pāntu vaḥ(1) //AP_219.072cd/

:e ity āgneye mahāpurāṇe abhiṣekamantrā nāmonaviṃśatyadhikadviśatatamo 'dhyāyaḥ ||

:n

1 abhiṣiñcantu pānta ceti kha.. , ga.. , gha.. , ṅa.. , cha.. , ja.. , ña.. , ṭa.. ca
:p 301

% Chapter {220}


:ś atha viṃśatyadhikadviśatatamo 'dhyāyaḥ


sahāyasampattiḥ

puṣkara uvāca
so 'bhiṣiktaḥ sahāmātyo jayecchatrūnnṛpottamaḥ /AP_220.001ab/
rājñā senāpatiḥ kāryo brāhmaṇaḥ kṣatriyo 'tha vā //AP_220.001cd/
kulīno nītiśāstrajñaḥ pratīhāraś ca nītivit /AP_220.002ab/
dūtaś ca priyavādī syādakṣīṇo 'tibalānvitaḥ //AP_220.002cd/
tāmbūladhārī nā strī vā bhaktaḥ kleśasahapriyaḥ /AP_220.003ab/
sāndhivigrahikaḥ kāryaḥ ṣāḍguṇyādiviśāradaḥ //AP_220.003cd/
khaḍgadhārī rakṣakaḥ syātdārathiḥ syādbalādivit /AP_220.004ab/
sūdādhyakṣo hito vijño mahānasagato hi saḥ //AP_220.004cd/
sabhāsadastu dharmajñā lekhako 'kṣaraviddhitaḥ /AP_220.005ab/
āhvānakālavijñāḥ syurhitā dauvārikā janāḥ //AP_220.005cd/
ratnādijño dhanādhyakṣaḥ anudvāre hito naraḥ /AP_220.006ab/
syādāyurvedavidvaidyo gajadhyakṣo 'tha hayādivit //AP_220.006cd/
jitaśramo gajāroho hayādhyakṣo hayādivat /AP_220.007ab/
durgādhyakṣo hito dhīmān sthapatirvāstuvedavit //AP_220.007cd/
yantramukte pāṇimukte amukte muktadhārite /AP_220.008ab/
astrācāryo niyuddhe ca kuśalo nṛpaterhitaḥ //AP_220.008cd/
vṛddhaścāntaḥpurādhyakṣaḥ pañcāśadvārṣikāḥ striyaḥ /AP_220.009ab/
:p 302

saptatyavdāstu puruṣāś careyuḥ sarvakarmasu //AP_220.009cd/
jāgratsyādāyudhāgāre jñātvā vṛttirvidhīyate /AP_220.010ab/
uttamādhamamadhyāni buddhvā karmāṇi pārthivaḥ //AP_220.010cd/
uttamādhamamadhyāni puruṣāṇi niyojayet /AP_220.011ab/
jyecchuḥ pṛthivīṃ rājā sahāyānanayoddhitān //AP_220.011cd/
dharmiṣṭhān dharmakāyeṣu śūrān saṅgrāmakarmasu /AP_220.012ab/
nipuṇānarthakṛtyeṣu(1) sarvatra ca tathā śucīn //AP_220.012cd/
strīṣu ṣaṇḍānniyuñjīta tīkṣṇān dāruṇakarmasu /AP_220.013ab/
yo yatra vidito rājñā śucitvena tu tannaraṃ //AP_220.013cd/
dharme cārthe ca kāme ca niyuñjītādhame 'dhamān /AP_220.014ab/
rājā yathārhaṃ kuryācca upādhābhiḥ parīkṣitān //AP_220.014cd/
samantro ca yathānyāyāt kuryāddhastivanecarān /AP_220.015ab/
tatpadānveṣaṇe yattānadhyakṣāṃstatra kārayet //AP_220.015cd/
yasmin karmaṇi kauśalyaṃ yasya tasmin niyojayet /AP_220.016ab/
pitṛpaitāmahān bhṛtyān sarvakarmasu yojayet //AP_220.016cd/
vinā dāyādakṛtyeṣu tatra te hi samāgatāḥ /AP_220.017ab/
pararājagṛhāt prāptān janān saṃśrayakāmyayā(2) //AP_220.017cd/
duṣṭānapyatha vāduṣṭān saṃśrayeta prayatnataḥ /AP_220.018ab/
duṣṭaṃ jñātvā viśvasenna tadvṛttiṃ vartayedvaśe //AP_220.018cd/
deśāntarāgatān pārśve cāraijñātvā hi pūjayet /AP_220.019ab/
śatravo 'gnivarṣaṃ sarpo nistriṃśamapi caikataḥ //AP_220.019cd/

:n

1 ripananarthakṛtyeṣviti kha..

2 janānāśrayakāmyayeti kha..
:p 303

bhṛtyā vaśiṣṭaṃ vijñeyāḥ kubhṛṭyāś ca tathaikataḥ /AP_220.020ab/
cāracakṣurbhavedrājā niyuñjīta sadācarān //AP_220.020cd/
janasyāvihitān saumyāṃs tathājñātān parasparaṃ /AP_220.021ab/
vaṇijo mantrakuśalān sāṃvatsaracikitsakān //AP_220.021cd/
tathā pravrajitākārān balābalavivekinaḥ /AP_220.022ab/
naikasya rājā śraddadhyācchraddadhyād bahuvākyataḥ //AP_220.022cd/
rāgāparāgau bhṛtyānāṃ janasya ca guṇāguṇān /AP_220.023ab/
śubhānāmaśubhānāñca jñānaṅkuryādvaśāya ca //AP_220.023cd/
anurāgakaraṃ karma carejjahmādvirāgajaṃ /AP_220.024ab/
janānurāgayā lakṣmyā rājā syājjanarañjanāt //AP_220.024cd/

:e ity āgneye mahāpurāṇe sahāyasampattirnāma viṃśatyadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {221ā}


:ś atha ekaviṃśādhikadviśatatamo 'dhyāyaḥ


puṣkara uvāca
bhṛtyaḥ kuryāttu rājājñāṃ śiṣyavatsacchriyaḥ pateḥ /AP_221ā.001ab/
na kṣipedvacanaṃ rājño anukūlaṃ priyaṃ vadet //AP_221ā.001cd/
rahogatasya vaktavyamapriyaṃ yaddhitaṃ bhavet /AP_221ā.002ab/
na niyukto haredvittaṃ nopekṣettasya mānakaṃ //AP_221ā.002cd/
rājñaś ca na tathākāryaṃ veśabhāṣāviceṣṭitaṃ /AP_221ā.003ab/
antaḥpuracarādhyakṣo vairabhūtair nirākṛtaiḥ //AP_221ā.003cd/
:p 304

saṃsargaṃ na vrajedbhṛtyo rājño guhyañca gopayet /AP_221ā.004ab/
pradarśya kauśalaṃ kiñcidrājānantu viśeṣayet //AP_221ā.004cd/
rājñā yacchrāvitaṃ guhyaṃ na talloke prakāśayet /AP_221ā.005ab/
ājñāpyamāne vānyasmin kiṅkaromīti vā vadet //AP_221ā.005cd/
vastraṃ ratnamalaṅkāraṃ rājñā dattaṃ ca dhārayet(1) /AP_221ā.006ab/
nānirdiṣṭo(2) dvāri viśennāyogye bhuvi rājadṛk //AP_221ā.006cd/
jṛmbhānniṣṭhīvanaṅkāsaṃ kopaṃ paryantikāśrayaṃ /AP_221ā.007ab/
bhṛkuṭīṃ vātamudgāraṃ tatsamīpe visarjayet(3) //AP_221ā.007cd/
svaguṇākhyāpane yuktyā parāneva prayojayet(4) /AP_221ā.008ab/
śāṭhyaṃ laulyaṃ sapaiśūnyaṃ nāstikyaṃ kṣudratā tathā //AP_221ā.008cd/
cāpalyañca parityājyaṃ nityaṃ rājānujīvinā /AP_221ā.009ab/
śrutena vidyāśilpaiś ca saṃyojyātmānamātmanā //AP_221ā.009cd/
rājasevāntataḥ kuryādbhūtaye bhūtivardhanaḥ(5) /AP_221ā.010ab/
namaskāryāḥ sadā cāsya putravallabhamantriṇaḥ //AP_221ā.010cd/
sacivair nāsya viśvāso rājacittapriyañcaret /AP_221ā.011ab/
tyajedviraktaṃ raktāttu vṛttimīheta rājavit //AP_221ā.011cd/
apṛṣṭaścāsya na brūyāt kāmaṃ kuryāttathāpadi /AP_221ā.012ab/
prasanno vākyasaṅgrāhī rahasye na ca śaṅkate //AP_221ā.012cd/

:n

1 rājñādattaṃ na dhārayediti kha..

2 nānirdiṣte iti kha.. , ga.. , gha.. , ña.. ca

3 vivarjayediti ga.. , gha.. , ja.. , ṭa.. ca

4 niyojayediti ga.. , gha.. , ña.. ca

5 bhūtivardhanīmiti ga.. , ṭa.. ca
:p 305

kuśalādiparipraśnaṃ samprayacchati cāsanaṃ /AP_221ā.013ab/
tatkathāśravaṇāddhṛṣṭo apriyāṇyapi nandane //AP_221ā.013cd/
alpaṃ dattaṃ pragṛhṇāti smaret kathāntareṣvapi /AP_221ā.014ab/
iti raktasya kartavyaṃ sevāmanyasya varjayet //AP_221ā.014cd/

:e ity āgneye mahāpurāṇe anujīvivṛttaṃ nāma viṃśatyadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {221B}


:ś athaikaviṃśatyadhikadviśatatamo 'dhyāyaḥ


durgasampattiḥ

puṣkara uvāca
durgasampattimākhyāsye durgadeśe vasennṛpaḥ /AP_221B.001ab/
vaiśyaśūdrajanaprāyo 'hyanāhāryas tathāparaiḥ //AP_221B.001cd/
kiñcidbrāhmaṇasaṃyukto bahukarmakaras tathā /AP_221B.002ab/
adevamātṛko bhaktajalo deśaḥ praśasyate //AP_221B.002cd/
parair apīḍītaḥ puṣpaphaladhānyasanvitaḥ(1) /AP_221B.003ab/
agamyaḥ paracakrāṇāṃ vyālataskaravarjitaḥ //AP_221B.003cd/
ṣaṇṇāmekatamaṃ durgaṃ tatra kṛtvā vasedbalī /AP_221B.004ab/
dhanurdurgaṃ mahīdurgaṃ naradurgaṃ tathaiva ca //AP_221B.004cd/
vārkṣañcaivāmbudurgañca giridurgañca bhārgava /AP_221B.005ab/
sarvottamaṃ śailadurgamabhedyaṃ cānyabhedanaṃ //AP_221B.005cd/

:n

1 puṣpaphaladhānyadhanānvita iti ga.. , gha.. , ña.. , ṭa.. ca
:p 306

purantatra ca haṭṭādyadevatāyatanādikaṃ /AP_221B.006ab/
anuyantrāyudhopetaṃ sodakaṃ durgamuttamaṃ //AP_221B.006cd/
rājarakṣāṃ pravakṣyāmi rakṣyo bhūpo viṣāditaḥ /AP_221B.007ab/
pañcāṅgastu śirīṣaḥ syānmūtrapiṣṭo viṣārdanaḥ //AP_221B.007cd/
śatāvarī chinnaruhā viṣaghnī taṇḍulīyakaṃ /AP_221B.008ab/
koṣātakī ca kalhārī brāhmī citrapaṭolikā //AP_221B.008cd/
maṇḍūlaparṇī vārāhī dhātryānandakameva ca /AP_221B.009ab/
unmādinī somarājī viṣaghnaṃ ratnameva ca //AP_221B.009cd/
vāstulakṣaṇasaṃyukte vasan durge surānyajet /AP_221B.010ab/
prajāś ca pālayedduṣṭāñjayeddānāni dāpayet //AP_221B.010cd/
devadravyādiharaṇāt kalpantu narake vaset /AP_221B.011ab/
devālayāni kurvīta devapūjārato nṛpaḥ //AP_221B.011cd/
surālayāḥ pālanīyāḥ sthāpanīyāś ca devatāḥ /AP_221B.012ab/
mṛṇmayāddārujaṃ puṇyaṃ dārujādiṣṭakāmayaṃ //AP_221B.012cd/
aiṣṭakācchailajaṃ puṇyaṃ śailajāt svarṇaratnajaṃ /AP_221B.013ab/
krīḍan suragṛhaṃ kurvan bhuktimuktimavāpnuyāt //AP_221B.013cd/
citrakvad gītavādyādiprekṣaṇīyādidānakṛt /AP_221B.014ab/
tailājyamadhudugdhādyaiḥ snāpya devaṃ divaṃ vrajet //AP_221B.014cd/
pūjayet pālayedviprān dvijasvanna harennṛpaḥ /AP_221B.015ab/
suvarṇamekaṃ gāmekāṃ bhūmerapyekamaṅgulaṃ //AP_221B.015cd/
harannarakamāpnoti yāvadāhūtasamplavaṃ /AP_221B.016ab/
durācāranna dviṣecca sarvapāpeṣvapi sthitaṃ //AP_221B.016cd/
naivāsti brāhmaṇabadhāt pāpaṃ gurutaraṃ kvacit /AP_221B.017ab/
:p 307

adaivaṃ daivataṃ kuryuḥ kuryurdaivamadaivataṃ //AP_221B.017cd/
brāhmaṇā hi mahābhāgāstānnamasyetsadaiva tu(1) /AP_221B.018ab/
brāhmaṇī rudatī hanti kulaṃ rājyaṃ prajās tathā //AP_221B.018cd/
sādhvīstrīṇāṃ pālanañca rājā kuryācca dhārmikaḥ /AP_221B.019ab/
striyā prahṛṣṭayā bhāvyaṃ gṛhakāryaikadakṣayā //AP_221B.019cd/
susaṃskṛtopaskarayā vyaye cāmuktahastayā /AP_221B.020ab/
yasmai dadyātpitā tvenāṃ śuśrūṣettaṃ patiṃ sadā //AP_221B.020cd/
mṛte bhartari svaryāyāt brahmacarye sthitāṅganā /AP_221B.021ab/
paraveśmarucir nasyānna syāt kalahaśālinī //AP_221B.021cd/
maṇḍanaṃ varjayennārī tathā proṣitabhartṛkā /AP_221B.022ab/
devatārādhanaparā tiṣṭhedbhartṛhite ratā //AP_221B.022cd/
dhārayenmaṅgalārthāya kiñcidābharaṇantathā /AP_221B.023ab/
bhartrāgniṃ yā viśennārī sāpi svagamavāpnuyāt //AP_221B.023cd/
śriyaḥ sampūjanaṅkāryaṃ gṛhasammārjanādikaṃ /AP_221B.024ab/
dvādaśyāṃ kārttike viṣṇuṃ gāṃ savatsāṃ dadettathā //AP_221B.024cd/
sāvitryā rakṣito bhartā satyācāravratena ca(2) /AP_221B.025ab/
saptamyāṃ mārgaśīrṣe tu site 'bhyarcya divākaraṃ //AP_221B.025cd/
putrānāpnoti ca strīha nātra kāryā vicāraṇā //26//AP_221B.026ab/

:e ity āgneye mahāpurāṇe rājadharmo nāma ekaviṃśatyadhikadviśatatamo 'dhyāyaḥ ||

:n

1 tānna hiṃsyādyadaiva tu iti ja..

2 satyavān suvratena ceti gha.. , ña.. ca
:p 308

% Chapter {222}


:ś atha dvāviṃśatyadhikadviśatatamo 'dhyāyaḥ


rājadharmāḥ

puṣkara uvāca
grāmasyādhipatiṃ kuryāddaśagrāmādhipaṃ nṛpaḥ /AP_222.001ab/
śatagrāmādhipañcānyaṃ tathaiva viṣayeśvaraṃ //AP_222.001cd/
teṣāṃ bhogavibhāgaś ca bhavet karmānurūpataḥ /AP_222.002ab/
nityameva tathā kāryaṃ teṣāñcāraiḥ parīkṣaṇaṃ //AP_222.002cd/
grāme doṣān samutpannān grāmeśaḥ prasamaṃ nayet /AP_222.003ab/
aśakto daśapālasya sa tu gatvā nivedayet //AP_222.003cd/
śrutvāpi daśapālo 'pi tatra yuktimupācaret /AP_222.004ab/
vittādyāpnoti rājā vai viṣayāttu surakṣitāt //AP_222.004cd/
dhanavāndharmamāpnoti dhanavān kāmamaśnute /AP_222.005ab/
ucchidyante vinā hy arthaiḥ(1) kriyā grīṣme saridyathā //AP_222.005cd/
viśeṣo nāsti lokeṣe patitasyādhanasya ca /AP_222.006ab/
patitānna tu gṛhṇanti daridro na prayacchati //AP_222.006cd/
dhanahīnasya bhāryāpi naikā syādupavartinī(2) /AP_222.007ab/
rāṣṭrapīḍākaro rājā narake vasate ciraṃ //AP_222.007cd/
nityaṃ rājñā tathā bhāvyaṃ garbhiṇī sahadharmiṇī /AP_222.008ab/
yahā svaṃ sukhamutsṛjya garbhasya sukhamāvahet(3) //AP_222.008cd/

:n

1 vinā hy arthamiti gha.. , ña.. ca

2 naiva syādvaśavartinīti kha.. , ṭa.. ca / naiva syādvaśavartinīti gha.. , ja.. , ña.. ca

3 sukhamāharediti ja.. , ṭa.. ca
:p 309

kiṃ yajñaistapasā tasya prajā yasya na rakṣitāḥ /AP_222.009ab/
surakṣitāḥ prajā yasya svargastasya gṛhopamaḥ //AP_222.009cd/
arakṣitāḥ prajā yasya narakaṃ tasya mandiraṃ /AP_222.010ab/
rājā ṣaḍbhāgamādatte sukṛtādduṣkṛtādapi //AP_222.010cd/
dharmāgamo rakṣaṇācca pāpamāpnotyarakṣaṇāt /AP_222.011ab/
subhagā viṭabhīteva rājavallabhataskaraiḥ //AP_222.011cd/
bhakṣyamāṇāḥ prajā rakṣyāḥ kāyasthaiś ca viśeṣataḥ /AP_222.012ab/
rakṣitā tadbhayebhyastu rājño bhavati sā prajā(1)AP_222.012cd/
arakṣitā sā bhavati teṣāmeveha bhojanaṃ /AP_222.013ab/
duṣṭasammardanaṃ kuryācchāstroktaṃ karamādadet(2) //AP_222.013cd/
koṣe praveśayedardhaṃ nityañcārdhaṃ dvije dadet(3) /AP_222.014ab/
nidhiṃ dvijottamaḥ prāpya gṛhṇīyātsakalaṃ tathā //AP_222.014cd/
caturthamaṣṭamaṃ bhāgaṃ tathā ṣoḍaśamaṃ dvijaḥ /AP_222.015ab/
varṇakrameṇa dadyācca nidhiṃ pātre tu dharmataḥ //AP_222.015cd/
anṛtantu vadan daṇḍyaḥ(4) suvittasyāṃśamaṣṭamaṃ /AP_222.016ab/
praṇaṣṭasvāmikamṛkthaṃ rājātryabdaṃ nidhāpayet //AP_222.016cd/
arvāk tryabdāddharet svāmī pareṇa nṛpatirharet /AP_222.017ab/
mamedamiti yo brūyāt so 'rthayukto yathāvidhi //AP_222.017cd/
sampādya rūpasaṅkhyādīn svāmī tad dravyamarhati /AP_222.018ab/

:n

1 satprajā iti gha.. , ña.. ca

2 subhagā viṭabhītevetyādiḥ, karamādadedityantaḥ pāṭhaḥ jha.. pustake nāsti

3 dvije 'rpayediti ña.. , ṭa.. ca

4 amṛtaṃ vadato grāhyamiti ṭa..
:p 310

bāladāyādikamṛkthaṃ(1) tāvadrājānupālayet //AP_222.018cd/
yāvatsyātsa samāvṛtto yāvadvātītaśaiśavaḥ /AP_222.019ab/
bālaputrāsu caivaṃ syādrakṣaṇaṃ niṣkalāsu ca //AP_222.019cd/
pativratāsu ca strīṣu vidhabāsvāturāsu ca /AP_222.020ab/
jīvantīnāntu tāsāṃ ye saṃhareyuḥ svavāndhavāḥ //AP_222.020cd/
tāñchiṣyāccauradaṇḍena dhārmikaḥ pṛthivīpatiḥ /AP_222.021ab/
sāmānyato hṛtañcauraistadvai dadyāt svayaṃ nṛpaḥ //AP_222.021cd/
caurarakṣādhikāribhyo rājāpi hṛtamāpnuyāt /AP_222.022ab/
ahṛte yo hṛtaṃ brūyānniḥsāryo daṇḍya eva saḥ //AP_222.022cd/
na tadrājñā pradātavyaṃ gṛhe yad gṛhagair hṛtaṃ /AP_222.023ab/
svarāṣṭrapaṇyādādadyādrājā viṃśatimaṃ dvija //AP_222.023cd/
śulkāṃśaṃ paradeśācca kṣayavyayaprakāśakaṃ /AP_222.024ab/
jñātvā saṅkalpayecchulkaṃ lābhaṃ vaṇigyathāpnuyāt //AP_222.024cd/
viṃśāṃśaṃ lābhamādadyāddaṇḍanīyastato 'nyathā /AP_222.025ab/
strīṇāṃ pravrajitānāñca(2) taraśulkaṃ vivarjayet //AP_222.025cd/
tareṣu dāsadoṣeṇa naṣṭaṃ dāsāṃstu dāpayet /AP_222.026ab/
śūkadhānyeṣu ṣaḍbhāgaṃ śimbidhānye tathāṣṭamaṃ //AP_222.026cd/
rājā vanyārthamādadyāddeśakālānurūpakaṃ /AP_222.027ab/
pañcaṣaḍbhāgamādadyād rājā paśuhiraṇyayoḥ //AP_222.027cd/
gandhauṣadhirasānāñca puṣpamūlaphalasya ca /AP_222.028ab/

:n

1 bāladāyādikaṃ yuktamiti kha.. , ga.. , gha.. , ña.. ca

2 strīṇāñcaiva dvijātīnāmiti ṭa..
:p 311

patraśākatṛṇānāñca vaṃśavaiṇavacarmaṇāṃ //AP_222.028cd/
vaidalānāñca bhāṇḍānāṃ sarvasyāśmamayasya ca /AP_222.029ab/
ṣaḍbhāgameva cādadyān madhumāṃsasya sarpiṣaḥ //AP_222.029cd/
mriyannapi na cādadyād brāhmaṇebhyas tathā karaṃ /AP_222.030ab/
yasya rājñastu viṣaye śrotriyaḥ sīdati kṣudhā //AP_222.030cd/
tasya sīdati tadrāṣṭraṃ vyādhidurbhikṣataskaraiḥ /AP_222.031ab/
śrutaṃ vṛttantu vijñāya vṛttiṃ tasya prakalpayet //AP_222.031cd/
rakṣecca sarvatastvenaṃ pitā putramivaurasaṃ /AP_222.032ab/
saṃrakṣyamaṇo rājñā yaḥ kurute dharmamanvahaṃ //AP_222.032cd/
tenāyurvardhate rājño draviṇaṃ rāṣṭrameva ca /AP_222.033ab/
karma kuryur narendrasya māsenaikañca(1) śilpinaḥ //AP_222.033cd/
bhuktamātreṇa ye cānye svaśarīropajīyinaḥ //34//AP_222.034ab/

:e ity āgneye mahāpurāṇe rājadharmo nāma dvāviṃśatyadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {223}


:ś atha trayoviṃśatyadhikadviśatatamo 'dhyāyaḥ


rājadharmāḥ

puṣkara uvāca
vakṣye 'ntaḥpuracintāṃ ca dharmādyāḥ puruṣārthakāḥ /AP_223.001ab/
anyonyarakṣayā teṣāṃ sevā kāryā striyā nṛpaiḥ //AP_223.001cd/

:n

1 māsenaikeneti cha.. , ja.. ca
:p 312

dharmamūlo 'rthaviṭapas tathā karmaphalo mahān /AP_223.002ab/
trivargapādapastatra rakṣayā phalabhāgaṃ bhavet //AP_223.002cd/
kāmādhīnāḥ(1) striyo rāma tadarthaṃ ratnasaṅgrahaḥ /AP_223.003ab/
sevyāstā nātisevyāś ca bhūbhujā viṣayaiṣiṇā //AP_223.003cd/
āhāro maithunannidrā sevyā nāti hi rug bhavet /AP_223.004ab/
mañcādhikāre(2) kartavyāḥ striyaḥ sevyāḥ svarāmikāḥ(3) //AP_223.004cd/
duṣṭānyācarate(4) yā tu nābinandati tatkathāṃ /AP_223.005ab/
aikyaṃ dviṣadbhirvrajati garvaṃ vahati coddhatā //AP_223.005cd/
cumbitā mārṣṭi vadanaṃ dattanna bahu manyate /AP_223.006ab/
svapityādau prasuptāpi tathā paścādvibudhyate //AP_223.006cd/
spṛṣṭā dhunoti gātrāṇi gātrañca viruṇaddhi yā /AP_223.007ab/
īṣacchṛṇoti vākyāni priyāṇyapi parāṅmukhī //AP_223.007cd/
na paśyatyagradattantu jaghanañca nigūhati /AP_223.008ab/
dṛṣṭe vivarṇavadanā mitreṣvatha parāṅmukhī(5) //AP_223.008cd/
tatkāmitāsu ca strīsu madhyastheva ca lakṣyate /AP_223.009ab/
jñātamaṇḍanakālāpi na karoti ca maṇḍanaṃ //AP_223.009cd/
yā sā viraktā tāntyaktvā sānurāgāṃ striyambhajet(6) /AP_223.010ab/
dṛṣṭvaiva hṛṣṭā bhavati vīkṣite ca parāṅmukhī //AP_223.010cd/

:n

1 kāmādharā iti gha.. , ña.. ca

2 lajjādhikāre iti kha.. , cha.. ca

3 suvāsikā iti ka..

4 dviṣṭānyācakṣate iti ña..

5 na paśyatyagradattantvityādiḥ, mitreṣvatha parāṅmukhītyantaḥ pāṭhaḥ ja.. pustake nāsti

6 striyaṃ vrajediti gha.. , ña.. ca
:p 313

dṛśyamanā tathānyatra dṛṣṭiṃ kṣipati cañcalāṃ /AP_223.011ab/
tathāpyupāvartayituṃ naiva śaknotyaśeṣataḥ //AP_223.011cd/
vivṛṇīti tathāṅgāni svasyā guhyāni bhārgava /AP_223.012ab/
garhitañca tathaivāṅgaṃ prayatnena nigūhati //AP_223.012cd/
taddarśane ca kurute bālāliṅganacumbanaṃ /AP_223.013ab/
ābhāṣyamāṇā bhavati satyavākyā tathaiva ca //AP_223.013cd/
spṛṣṭā pulakitair aṅgaiḥ svedenaiva ca bhujyate /AP_223.014ab/
karoti ca tathā rāma sulabhadravyayācanaṃ //AP_223.014cd/
tataḥ svalpamapi prāpya karoti paramāṃ mudaṃ /AP_223.015ab/
nāmasaṅkīrtanādeva muditā bahu manyate //AP_223.015cd/
karajāṅkāṅkitānyasya phalāni preṣayatyapi /AP_223.016ab/
tatpreṣitañca hṛdaye vinyasatyapi cādarāt //AP_223.016cd/
āliṅganaiś ca gātrāṇi limpatīvāmṛtena yā /AP_223.017ab/
supte svapityathādau ca tathā tasya vibudhyate //AP_223.017cd/
urū spṛśati cātyarthaṃ suptañcainaṃ vibudhyate /AP_223.018ab/
kapitthacūrṇayogena tathā daghnaḥ srajā tathā //AP_223.018cd/
ghṛtaṃ sugandhi bhavati dugdhaiḥ kṣiptais tathā yavaiḥ /AP_223.019ab/
bhojyasya kalpanaivaṃ syādgandhamuktiḥ pradarśyate //AP_223.019cd/
śaucamācamanaṃ rāma tathaiva ca virecanaṃ /AP_223.020ab/
bhāvanā caiva pākaś ca bodhanaṃ dhūpanantathā //AP_223.020cd/
vāsanañcaiva nirdiṣṭaṃ karmāṣṭakamidaṃ smṛtaṃ /AP_223.021ab/
kapitthabilvajamvāmrakaravīrakapallavaiḥ //AP_223.021cd/
kṛtvodakantu yaddravyaṃ śaucitaṃ śaucanantu tat /AP_223.022ab/
:p 314

teṣāmabhāve śaucantu mṛgadarpāmbhasā bhavet //AP_223.022cd/
nakhaṃ kuṣṭhaṃ ghanaṃ māṃsī spṛkkaśaileyajaṃ jalaṃ /AP_223.023ab/
tathaiva kuṅkumaṃ lākṣā candanāgurunīradaṃ(1) //AP_223.023cd/
saralaṃ devakāṣṭhañca(2) karpūraṃ kāntayā saha /AP_223.024ab/
bālaḥ kundurukaś caiva gugguluḥ śrīnivāsakaḥ //AP_223.024cd/
saha sarjarasenaivaṃ dhūpadravyaikaviṃśatiḥ /AP_223.025ab/
dhūpadravyagaṇādasmādekaviṃśādyathecchayā //AP_223.025cd/
dve dve dravye samādāya sarjabhāgair niyojayet /AP_223.026ab/
nakhapiṇyākamalayaiḥ saṃyojya madhunā tathā //AP_223.026cd/
dhūpayogā bhavantīha yathāvat svecchayā kṛtāḥ /AP_223.027ab/
tvacannāḍīṃ phalantailaṃ kuṅkumaṃ granthi pravartakaṃ(3) //AP_223.027cd/
śaileyantagaraṃ krāntāṃ colaṅkarpūrameva ca(4) /AP_223.028ab/
māṃsīṃ surāñca kuṣṭhañca snānadravyāṇi nirdiśet //AP_223.028cd/
etebhyastu samādāya dravyatrayamathecchayā /AP_223.029ab/
mṛgadarpayutaṃ snānaṃ kāryaṃ kandarpavardhanaṃ //AP_223.029cd/
tvaṅmurānaladaistulyair vālakārdhasamāyutaiḥ /AP_223.030ab/
snānamutpalagandhi syāt satailaṃ kuṅkumāyate //AP_223.030cd/
jātīpuṣasugandhi syāt tagarārdhena yojitaṃ /AP_223.031ab/
saddhyāmakaṃ syādvakulaistulyagandhi manoharaṃ //AP_223.031cd/

:n

1 candanāguruśailajamiti kha.. , cha.. ca

2 devadāruśceti gha.. , ña.. ca

3 granthiparṇakamiti ga.. , gha.. , ña.. ca

4 saha sarjarasenetyādiḥ colaṃ karpūrameva cetyantaḥ pāṭhaḥ ṭa.. pustake nāsti
:p 315

mañjiṣṭhātagaraṃ colaṃ tvacaṃ vyaghranakhaṃ nakkhaṃ /AP_223.032ab/
gandhapatrañca vinyasya gandhatailaṃ bhavecchubhaṃ //AP_223.032cd/
tailaṃ nipīḍitaṃ rāma tilaiḥ puṣpādhivāsitaiḥ /AP_223.033ab/
vāsanāt puṣpasadṛśaṃ gandhena tu bhaved dhruvaṃ //AP_223.033cd/
elālavaṅgakakkolajātīphalaniśākarāḥ /AP_223.034ab/
jātīpatrikayā sārdhaṃ svatantrā mukhavāsakāḥ //AP_223.034cd/
karpūraṃ kuṅkumaṃ kāntā mṛgadarpaṃ hareṇukaṃ /AP_223.035ab/
kakkolailālavaṅgañca jātau kośakameva ca //AP_223.035cd/
tvakpatraṃ truṭimustau ca latāṃ kastūrikaṃ tathā /AP_223.036ab/
kaṇṭakāni lavaṅgasya phalapatre ca jātitaḥ //AP_223.036cd/
kaṭukañca(1) phalaṃ rāma kārṣikāṇyupakalpayet /AP_223.037ab/
taccūrṇe khadiraṃ sāraṃ dadyātturyaṃ tu vāsitaṃ(2) //AP_223.037cd/
sahakārarasenāsmāt kartavyā guṭikāḥ śubhāḥ(3) /AP_223.038ab/
mukha nyastāḥ sugandhāstā mukharogavināśanāḥ //AP_223.038cd/
pūgaṃ prakṣālitaṃ samyak pañcapallavavāriṇā /AP_223.039ab/
śaktyā tu guṭikādravyair vāsitaṃ mukhavāsakaṃ //AP_223.039cd/
kaṭukaṃ dantakāṣṭhañca gomūtre vāsitaṃ tryahaṃ /AP_223.040ab/
kṛtañca pūgavadrāma mukhasaugandhikārakaṃ //AP_223.040cd/
tvakpathyayoḥ samāvaṃśau śaśibhāgārdhasaṃyutau /AP_223.041ab/
nāgavallīsamo bhāti mukhavāso manoharaḥ //AP_223.041cd/

:n

1 kandukañceti kha.. , cha.. ca

2 dadyātturthaṃ tulonmitamiti ṭa.. , cha.. ca

3 kakkolailetyādiḥ guṭikāḥ śubhā ity antaḥ pāṭhaḥ gha.. , ja.. pustakadvaye nāsti
:p 316

evaṃ kuryāt sadā strīṇāṃ rakṣaṇaṃ pṛthivīpatiḥ /AP_223.042ab/
na cāsāṃ viśvasejjātu putramāturviśeṣataḥ //AP_223.042cd/
na svapet strīgṛhe rātrau viśvāsaḥ kṛtrimo bhavet //43//AP_223.043ab/

:e ity āgneye mahāopurāṇe strīrakṣādikāmaśāstraṃ nāma trayoviṃśatyadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {224}


:ś atha caturviṃśatyadhikadviśatatamo 'dhyāyaḥ


rājadharmāḥ

puṣkara uvāca
rājaputrasya rakṣā ca kartavyā pṛthivīkṣitā /AP_224.001ab/
dharmārthakāmaśāstrāṇi dhanurvedañca śikṣayet //AP_224.001cd/
śilpāni śikṣayeccaivamāptair mithyāpriyaṃvadaiḥ /AP_224.002ab/
śarīrarakṣāvyājena rakṣiṇo 'sya niyojayet //AP_224.002cd/
na cāsya saṅgo dātavyaḥ kruddhalubdhavimānitaiḥ /AP_224.003ab/
aśakyantu guṇādhānaṃ kartuṃ taṃ bandhayet mukhaiḥ //AP_224.003cd/
adhikāreṣu sarveṣu vinītaṃ viniyojayet /AP_224.004ab/
mṛgayāṃ pānamakṣāṃś ca rājyanāśaṃstyajennṛpaḥ //AP_224.004cd/
divāsvapnaṃ vṛthāṭyāñca vākpāruṣyaṃ vivarjayet /AP_224.005ab/
nindāñca daṇḍapāruṣyamarthadūṣaṇamutsṛjet //AP_224.005cd/
ākārāṇāṃ samuchedo durgādīnāmasatkriyā /AP_224.006ab/
:p 317

arthānāṃ dūṣaṇaṃ proktaṃ viprakīrṇatvameva ca //AP_224.006cd/
adeśakāle yaddānamapātre dānameva ca /AP_224.007ab/
artheṣu dūṣaṇaṃ proktamasatkarmapravartanaṃ //AP_224.007cd/
kāmaṃ krodhaṃ madaṃ mānaṃ lobhaṃ darpañca varjayet /AP_224.008ab/
tato bhṛtyajayaṅkṛtvā paurajānapadaṃ jayet //AP_224.008cd/
jayedvāhyānarīn paścādvāhyāś ca trividhārayaḥ /AP_224.009ab/
guravaste yathā pūrvaṃ kulyānantarakṛtrimāḥ //AP_224.009cd/
pitṛpaitāmahaṃ mitraṃ sāmantañca tathā ripoḥ /AP_224.010ab/
kṛtrimañca mahābhāga mitrantrividhamucyate //AP_224.010cd/
svāmyamātyañjanapadā durgaṃ daṇdastathaiva ca /AP_224.011ab/
koṣo mitrañca dharmajña saptāṅgaṃ rājyamucyate //AP_224.011cd/
mūlaṃ svāmī sa vai rakṣyastasmādrājyaṃ(1) viśeṣataḥ /AP_224.012ab/
rājyāṅgadrohiṇaṃ hanyātkāle tīkṣṇo mṛdurbhavet //AP_224.012cd/
evaṃ lokadvayaṃ rājño bhṛtyair hāsaṃ vivarjayet /AP_224.013ab/
bhṛtyāḥ paribhavantīha nṛpaṃ harṣaṇasatkathaṃ //AP_224.013cd/
lokasaṅgrahaṇārthāya kṛtakavyasano bhavet /AP_224.014ab/
smitapūrvābhibhāṣī syāt lokānāṃ rañjanaṃ caret //AP_224.014cd/
dīrghasūtrasya nṛpateḥ karmahānirdhruvaṃ bhavet /AP_224.015ab/
rāge darpe ca māne ca drohe pāpe ca karmaṇi //AP_224.015cd/
apriye caiva vaktavye dīrghasūtraḥ praśasyate /AP_224.016ab/
suptamantro bhavedrājā nāpado guptamantrataḥ //AP_224.016cd/

:n

1 tasmādrāṣṭramiti kha.. , ga.. , gha.. , cha.. , ja.. , ña.. , ṭa.. ca
:p 318

jñāyate hi kṛtaṃ karma nārabdhaṃ tasya rājyakaṃ(1) /AP_224.017ab/
ākārair iṅgitair gatyā ceṣṭayā bhāṣitena ca //AP_224.017cd/
netravaktavikārābhyāṃ gṛhyate 'ntargataṃ punaḥ /AP_224.018ab/
naikastu mantrayen mantraṃ na rājā bahubhiḥ saha //AP_224.018cd/
bahubhirmantrayet kāmaṃ rājā mantrān pṛthak pṛthak /AP_224.019ab/
mantriṇāmapi no kuryān mantrī mantraprakāśanaṃ //AP_224.019cd/
kvāpi kasyāpi(2) viśvāso bhavatīha sadā nṛṇāṃ /AP_224.020ab/
niś cayaś ca tathā mantre kārya ekena sūriṇā //AP_224.020cd/
naśyedavinayādrājā rājyañca vinayāllabhet /AP_224.021ab/
traividyebhyastrayīṃ vidyāṃ daṇḍanītiñca śāśvatīṃ //AP_224.021cd/
ānvīkṣikīñcārthavidyāṃ vārtārambhāṃś ca lokataḥ /AP_224.022ab/
jitendriyo hi śaknoti vaśe sthāpayituṃ prajāḥ //AP_224.022cd/
pūjyā devā dvijāḥ sarve dadyāddānāni teṣu ca /AP_224.023ab/
dvije dānañcākṣayo 'yaṃ nidhiḥ kaiścinna nāśyate //AP_224.023cd/
saṅgrāmeṣvanivartitvaṃ prajānāṃ paripālanaṃ /AP_224.024ab/
dānāni brāhmaṇānāñca rājño niḥśreyasamparaṃ //AP_224.024cd/
kṛpaṇānāthavṛddhānāṃ vidhavānāñca yoṣitāṃ /AP_224.025ab/
yogakṣemañca vṛttiñca tathaiva parikalpayet //AP_224.025cd/
varṇāśramavyavasthānaṃ kāryantāpasapūjanaṃ /AP_224.026ab/
na viśvasecca sarvatra tāpaseṣu ca viśvaset //AP_224.026cd/
viśvāsayeccāpi parantattvabhūtena hetunā /AP_224.027ab/

:n

1 tasya karmakamiti kha..

2 kvacit kasyāpi iti kha.. , ga.. , gha.. , ja.. , ṭa.. ca
:p 319

vakaviccintayedarthaṃ siṃhavacca parākramet //AP_224.027cd/
vṛkavaccāvalumpeta śaśavacca viniṣpatet /AP_224.028ab/
dṛḍhapraharī ca bhavet tathā śūkaravannṛpaḥ //AP_224.028cd/
citrakāraś ca śikhivad dṛḍhabhaktis tathāśvavat /AP_224.029ab/
bhavecca madhurābhāṣī tathā kokilavannṛpaḥ //AP_224.029cd/
kākaśaṅkī bhavennityamajñātāṃ vasatiṃ vaset /AP_224.030ab/
nāparīkṣitapūrvañca bhojanaṃ śayanaṃ spṛśet //AP_224.030cd/
nāvijñātāṃ striyaṃ gacchennājñātāṃ nāvamārudvet /AP_224.031ab/
rāṣṭrakarṣī bhrasyate ca rājyārthāccaiva jīvitāt //AP_224.031cd/
bhṛto vatso jātabalaḥ karmayogyo yathā bhavet /AP_224.032ab/
tathā rāṣṭraṃ mahābhāga bhṛtaṃ karmasahaṃ bhavet //AP_224.032cd/
sarvaṃ karmedamāyattaṃ vidhāne daivapauruṣe /AP_224.033ab/
tayordaivamacintyaṃ hi pauruṣe vidyate kriyā //AP_224.033cd/
janānurāgaprabhavā rājño rājyamahīśriyaḥ //34//AP_224.034ab/

:e ity āgneye mahāpurāṇe rājadharmo nāma caturviṃśatyadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {225}


:ś atha pañcaviṃśatyadhikadviśatatamo 'dhyāyaḥ


rājadharmāḥ

puṣkara uvāca
svayameva karma daivākhyaṃ viddhi dehāntarārjitaṃ /AP_225.001ab/
tasmāt pauruṣameveha śreṣṭhamāhurmanīṣiṇaḥ //AP_225.001cd/
:p 320

pratikūlaṃ tathā daivaṃ pauruṣeṇa vihanyate /AP_225.002ab/
sāttvikāt karmaṇaḥ pūrvāt siddhiḥ syātpauruṣaṃ vinā //AP_225.002cd/
pauruṣaṃ daivasampattyā kāle phalati bhārgava /AP_225.003ab/
daivaṃ puruṣakāraś ca dvayaṃ puṃsaḥ phalāvahaṃ //AP_225.003cd/
kṛṣervṛṣṭisamāyogāt kāle syuḥ phalasiddhayaḥ /AP_225.004ab/
sadharmaṃ pauruṣaṃ kuryānnālaso na ca daivavān //AP_225.004cd/
sāmādibhirupāyaistu sarve siddhyantyupakramāḥ /AP_225.005ab/
sāma copapradānañca bhedadaṇḍau tathāparau //AP_225.005cd/
māyopekṣendrajālañca upāyāḥ sapta tāñchṛṇu /AP_225.006ab/
dvividhaṃ kathitaṃ sāma tathyañcātathyameva ca //AP_225.006cd/
tatrāpyatathyaṃ sādhūnāmākrośāyaiva jāyate /AP_225.007ab/
mahākulīnā hy ṛjavo dharmanityā jitendriyāḥ //AP_225.007cd/
sāmasādhyā atathyaiś ca gṛhyante rākṣasā api /AP_225.008ab/
tathā taduprakārāṇāṃ kṛtānāñcaiva varṇanaṃ //AP_225.008cd/
parasparantu ye dviṣṭāḥ kruddhabhītāvamānitāḥ /AP_225.009ab/
teṣānbhedaṃ prayuñjīta paramaṃ darśayedbhayaṃ(1) //AP_225.009cd/
ātmīyān darśayedāśāṃ yena doṣeṇa bibhyati /AP_225.010ab/
parāstenaiva te bhedyā rakṣyo vai jñātibhedakaḥ //AP_225.010cd/
sāmantakoṣo vāhyastu mantrāmātyātmajādikaḥ(2) /AP_225.011ab/
antaḥkoṣañcopaśāmya kurvan śatroś ca taṃ jayet //AP_225.011cd/
upāyaśreṣṭhaṃ dānaṃ syāddānādubhayalokabhāk /AP_225.012ab/
na so 'sti nāma dānena vaśago yo na jāyate //AP_225.012cd/

:n

1 parasmādarśayedbhayamiti ña..

2 mantrāmātyānujādika iti ña..
:p 321

dānavāneva śaknoti saṃhatān bhedituṃ parān /AP_225.013ab/
trayāsādhyaṃ sādhayettaṃ daṇḍena ca kṛtena ca //AP_225.013cd/
daṇḍe sarvaṃ sthitaṃ daṇḍo nāśayedduṣpraṇīkṛtaḥ /AP_225.014ab/
adaṇḍyān daṇḍayannaśyeddaṇḍyānrājāpyadaṇḍayan //AP_225.014cd/
daivadaityoraganarāḥ siddhā bhūtāḥ patatriṇaḥ /AP_225.015ab/
utkrameyuḥ svamaryādāṃ yadi daṇḍān na pālayet //AP_225.015cd/
yasmādadāntān damayatyadaṇḍyāndaṇḍayatyapi /AP_225.016ab/
damanāddaṇḍanāccaiva tasmāddaṇḍa vidurbudhāḥ //AP_225.016cd/
tejasā dur nirīkṣyo hi rājā bhāskaravattataḥ /AP_225.017ab/
lokaprasādaṃ gaccheta darśanāccandravattataḥ //AP_225.017cd/
jagadvyāpnoti vai cārair ato rājā samīraṇaḥ /AP_225.018ab/
doṣanigrahakāritvādrājā vaivasvataḥ prabhuḥ //AP_225.018cd/
yadā dahati durbuddhiṃ tadā bhavati pāvakaḥ /AP_225.019ab/
yadā dānaṃ dvijātibhyo dadyāt tasmāddhaneśvaraḥ //AP_225.019cd/
dhanadhārāpravarṣitvāddevādau varuṇaḥ smṛtaḥ /AP_225.020ab/
kṣamayā dhārayaṃllekān pārthivaḥ pārthivo bhavet //AP_225.020cd/
utsāhamantraśaktyādyai rakṣedyasmāddharistataḥ //21//AP_225.021ab/

:e ity āgneye mahāpurāṇe sāmādyupāyo nāma pañcaviṃśatyadhikadviśatatamo 'dhyāyaḥ ||
:p 322

% Chapter {226}


:ś atha ṣaḍviṃśatyadhikadviśatatamo 'dhyāyaḥ


rājadharmāḥ

puṣkara uvāca
daṇḍapraṇayanaṃ vakṣye yena rājñaḥ parā gatiḥ /AP_226.001ab/
triyavaṃ kṛṣṇalaṃ viddhi pāpastatpañcakaṃ bhavet //AP_226.001cd/
kṛṣṇalānāṃ tathā ṣaṣṭyā(1) karṣārdhaṃ rāma kīrtitaṃ /AP_226.002ab/
suvarṇaś ca vinirdiṣṭo rāma ṣoḍaśamāpakaḥ //AP_226.002cd/
niṣkaḥ suvarṇāś catvāro dharaṇaṃ daśabhistu taiḥ /AP_226.003ab/
tāmrarūpyasuvarṇānāṃ manametat prakīrtitaṃ //AP_226.003cd/
tāmrakaiḥ kārṣiko rāma proktaḥ kārṣāpaṇo budhaiḥ /AP_226.004ab/
paṇānāṃ dve śate sārdhaṃ prathamaḥ sāhasaḥ smṛtaḥ(2) //AP_226.004cd/
madhyamaḥ pañca vijñeyaḥ sahasramapi cottamaḥ /AP_226.005ab/
caurair amūṣito yastu mūṣito 'smīti bhāṣate //AP_226.005cd/
tatpradātari bhāpāle sa daṇḍyastāvadeva tu /AP_226.006ab/
yo yāvadviparītārthaṃ mithyā vā yo vadettu taṃ //AP_226.006cd/
tau nṛpeṇa hy adharmajñau dāpyau taddviguṇaṃ damaṃ(3) /AP_226.007ab/
kūṭasākṣyantu kurvāṇāṃstrīn varṇāṃś ca pradāpayet //AP_226.007cd/
vivāsayedbrāhmaṇantu bhojyo vidhir na hīrataḥ /AP_226.008ab/
nikṣepasya samaṃ mūlyaṃ daṇḍyo nikṣepabhuk tathā //AP_226.008cd/

:n

1 tathācāṣṭau iti cha.. , ja.. ca
2 tāmrikaiḥ kārṣika ity ādiḥ, sāhasaḥ smṛta ity antaḥ pāṭhaḥ jha.. pustake nāsti

3 yo yāvadityādiḥ, taddviguṇaṃ damamityantaḥ pāṭhaḥ jha.. pustake nāsti
:p 323

vastrādikasya dharmajña tathā dharmo na hīyate /AP_226.009ab/
yo nikṣepaṃ ghātayati yaścānikṣipya yācate //AP_226.009cd/
tāvubhau cauravacchāsyau daṇḍyau vā dviguṇaṃ dama /AP_226.010ab/
ajñānādyaḥ pumān kuryāt paradravyasya vikrayaṃ //AP_226.010cd/
nirdoṣo jñānapūrvakantu cauravaddaṇḍamarhati(1) /AP_226.011ab/
mūlyamādāya yaḥ śilpaṃ na dadyād daṇḍya eva saḥ //AP_226.011cd/
pratiśrutyāpradātāraṃ suvarṇaṃ daṇḍayennṛpaḥ /AP_226.012ab/
bhṛtiṃ gṛhya na kuryādyaḥ karmāṣṭau kṛṣṇalā damaḥ //AP_226.012cd/
akāle tu tyajan bhṛtyaṃ daṇḍyaḥ syāttāvadeva tu /AP_226.013ab/
krītvā vikrīya vā kiñcidyasyehānuśayo bhavet //AP_226.013cd/
so 'ntardaśāhāttatsvāmī dadyāccaivādadīta ca /AP_226.014ab/
pareṇa tu daśāhasya nādadyānnaiva dāpayet //AP_226.014cd/
ādadaddhi dadaccaiva rājñā daṇḍyaḥ śatāni ṣaṭ /AP_226.015ab/
vare doṣānavikhyāpya yaḥ kanyāṃ varayediha(2) //AP_226.015cd/
dattāpyadattā sā tasya rājñā daṇḍyaḥ śatadvayaṃ /AP_226.016ab/
pradāya kanyāṃ yo 'nyasmai punastāṃ samprayacchati //AP_226.016cd/
daṇḍaḥ kāryo narendreṇa tasyāpyuttamasāhasaḥ /AP_226.017ab/
satyaṅkāreṇa vācā ca yuktaṃ puṇyamasaṃśayaṃ //AP_226.017cd/
lubdho 'nyatra ca vikretā ṣaṭśataṃ daṇḍamarhati /AP_226.018ab/
dadyāddhenuṃ na yaḥ pālo gṛhītvā bhaktavetanaṃ //AP_226.018cd/
sa tu daṇḍyaḥ śataṃ rājñā suvarṇaṃ vāpyarakṣitā /AP_226.019ab/

:n

1 cauravadvadhamarhatoti gha.. , ña.. ca

2 varayedyadi iti gha.. , ña.. ca
:p 324

dhanuḥśataṃ parīṇāho grāmasya tu samantataḥ //AP_226.019cd/
dviguṇaṃ triguṇaṃ vāpi nagarasya ca kalpayet /AP_226.020ab/
vṛtiṃ tatra prakurvīta yāmuṣṭro nāvalokayet //AP_226.020cd/
tatrāparivṛte dhānye hiṃsite naiva daṇḍanaṃ /AP_226.021ab/
gṛhantaḍāgamārāmaṃ kṣetraṃ vā bhīṣayā haran //AP_226.021cd/
śatāni pañca daṇḍyāḥ syādajñānād dviśato damaḥ /AP_226.022ab/
maryādābhedakāḥ sarve daṇḍyāḥ prathamasāhasaṃ //AP_226.022cd/
śataṃ brāhmaṇamākruśya kṣatriyo daṇḍamarhati /AP_226.023ab/
vaiśyaś ca dviśataṃ rāma śūdraś ca badhamarhati //AP_226.023cd/
pañcāśadbrāhmaṇo daṇḍyaḥ kṣatriyasyābhiśaṃsane /AP_226.024ab/
vaiśye vāpyardhapañcāśacchūdre dvādaśako damaḥ //AP_226.024cd/
kṣatriyasyāpnuyādvaiśyaḥ sāhasaṃ pūrvameva tu /AP_226.025ab/
śūdraḥ kṣatriyamākruśya jihvācchedanamāpnuyāt //AP_226.025cd/
dharmopadeśaṃ viprāṇāṃ śūdraḥ kurvaṃś ca daṇḍabhāk /AP_226.026ab/
śrutadeśādivitathī dāpyo dviguṇasāhasaṃ //AP_226.026cd/
uttamaḥ sāhasastasya yaḥ pāpair uttamān kṣipet /AP_226.027ab/
pramādādyair mayā proktaṃ prītyā daṇḍārdhamarhati //AP_226.027cd/
mātaraṃ pitaraṃ jyeṣṭhaṃ bhrātaraṃ śvaśuraṃ guruṃ /AP_226.028ab/
ākṣārayañcchataṃ daṇḍyaḥ panthānaṃ cādadadguroḥ //AP_226.028cd/
antyajātirdvijātintu yenāṅgenāparādhnuyāt /AP_226.029ab/
tadeva cchedayettasya kṣipramevāvicārayan //AP_226.029cd/
avaniṣṭhīvato darpād dvāvoṣṭhau chedayennṛpaḥ /AP_226.030ab/
apamūtrayato meḍhramapaśabdayato gudaṃ //AP_226.030cd/
:p 325

utkṛṣṭāsanasaṃsthasya nīcasyādhonikṛntanaṃ /AP_226.031ab/
yo yadaṅgaṃ ca rujayettadaṅgantasya kartayet //AP_226.031cd/
ardhapādakarāḥ kāryā gogajāśvoṣṭraghātakāḥ /AP_226.032ab/
vṛkṣantu viphalaṃ kṛttvā suvarṇaṃ daṇḍamarhati //AP_226.032cd/
dviguṇaṃ dāpayecchinne pathi sīmni jalāśaye /AP_226.033ab/
dravyāṇi yo haredyasya jñānato 'jñānato 'pivā //AP_226.033cd/
sa tasyotpādya tuṣṭintu rājñe dadyāttato damaṃ /AP_226.034ab/
yastu rajjuṃ ghaṭaṃ kūpāddharecchindyācca tāṃ prapāṃ //AP_226.034cd/
sa daṇḍaṃ prāpnuyān māsaṃ daṇḍyaḥ syāt prāṇitā.rane /AP_226.035ab/
dhānyaṃ daśabhyaḥ kumbhebhyo harato 'bhyadhikaṃ badhaḥ //AP_226.035cd/
śeṣe 'pyekādaśaguṇaṃ tasya daṇḍaṃ prakalpayet /AP_226.036ab/
suvarṇarajatādīnāṃ nṛstrīṇāṃ haraṇe badhaḥ //AP_226.036cd/
yena yena yathāṅgena steno nṛṣu viceṣṭate /AP_226.037ab/
tattadeva haredasy pratyādeśāya pārthivaḥ //AP_226.037cd/
brāhmaṇaḥ śākadhānyādi alpaṃ gṛhṇanna doṣabhāk /AP_226.038ab/
godevārthaṃ haraṃścāpi hanyādduṣṭaṃ badhīdyataṃ //AP_226.038cd/
gṛhakṣetrāpahartāraṃ tathā patnyabhigāminaṃ /AP_226.039ab/
agnidaṃ garadaṃ hanyāttathā cābhyudyatāyudhaṃ //AP_226.039cd/
rājā gavābhicārādyaṃ hanyāccaivātatāyinaḥ /AP_226.040ab/
parastriyaṃ na bhāṣeta pratiṣiddho viśenna hi //AP_226.040cd/
adaṇḍyā strī bhavedrājñā varayanto patiṃ svayaṃ /AP_226.041ab/
uttamāṃ sevamānaḥ strī jaghanyo badhamarhati //AP_226.041cd/
bhartāraṃ laṅghayedyā tāṃ śvabhiḥ saṅghātayet striyaṃ /AP_226.042ab/
:p 326

savarṇadūṣitāṃ kuryāt piṇḍamātropajīvinīṃ //AP_226.042cd/
jyāyasā dūṣitā nārī muṇḍanaṃ samavāpnuyāt /AP_226.043ab/
vaiśyāgame tu viprasya kṣatriyasyāntyajāgame //AP_226.043cd/
kṣatriyaḥ prathamaṃ vaiśyo daṇḍyaḥ śūdrāgame bhavet /AP_226.044ab/
gṛhītvā vetanaṃ veśyā lobhādanyatra gacchati //AP_226.044cd/
vetanandviguṇaṃ dadyāddaṇdañca dviguṇaṃ tathā /AP_226.045ab/
bhāryā putrāś ca dāsāś ca śiṣyo bhrātā ca sodaraḥ //AP_226.045cd/
kṛṭāparādhāstāḍyāḥ sūrajvā veṇudalena vā /AP_226.046ab/
pṛṣṭhe na mastake hanyāccaurasyāpnoti kilviṣaṃ //AP_226.046cd/
rakṣāsvadhikṛtaiyastu prajātyarthaṃ vilupyate /AP_226.047ab/
teṣāṃ sarvasvamādāya rājā kuryāt pravāsanaṃ //AP_226.047cd/
ye niyuktāḥ svakāryeṣu hanyuḥ kāryāṇi karmiṇāṃ /AP_226.048ab/
nirghṛṇāḥ krūramanasastānniḥsvān kārayennṛpaḥ //AP_226.048cd/
amātyaḥ prāḍvivāko vā yaḥ kuryāt kāryamanyathā /AP_226.049ab/
tasya sarvasvamādāya taṃ rājā vipravāsayet //AP_226.049cd/
gurutalpe bhayaḥ kāryaḥ surāpāṇe surādhvajaḥ /AP_226.050ab/
steyeṣu śvapadaṃ vidyād brahmahatyāśiraḥ pumān //AP_226.050cd/
śūdrādīn ghātayedrājā pāpān viprān pravāsayet /AP_226.051ab/
mahāpātakināṃ vittaṃ varuṇāyopapādayet //AP_226.051cd/
grāmeṣvapi ca ye keciccaurāṇāṃ bhaktadāyakāḥ /AP_226.052ab/
bhāṇḍārakoṣadāś caiva sarvāṃstānapi ghātayet //AP_226.052cd/
rāṣṭreṣu rāṣṭrādhikṛtān sāmantān pāpino haret /AP_226.053ab/
sandhiṃ kṛtvā tu ye cauryaṃ rātrau kurvanti taskarāḥ //AP_226.053cd/
:p 327

teṣāṃ cchitvā nṛpo hastau tīkṣṇe śūle niveśayet /AP_226.054ab/
taḍāgadevatāgārabhedakān ghātayennṛpaḥ //AP_226.054cd/
samutsṛjedrājamārge yastvamedhyamanāpadi /AP_226.055ab/
sa hi kārṣāpaṇandaṇḍyastamamedhyañca śodhayet //AP_226.055cd/
pratimāsaṅkramabhido dadyuḥ pañcaśatāni te /AP_226.056ab/
samaiś ca viṣamaṃ yo vā carate mūlyato 'pi vā //AP_226.056cd/
samāpnuyānnaraḥ pūrvaṃ damaṃ madhyamameva vā /AP_226.057ab/
dravyamādāya vaṇijāmanargheṇāvarundhatāṃ //AP_226.057cd/
rājā pṛthak pṛthak kuryāddaṇḍamuttamasāhasaṃ /AP_226.058ab/
dravyāṇāṃ dūṣako yaś ca praticchandakavikrayī //AP_226.058cd/
madhyamaṃ prāpnuyāddaṇḍaṃ kūṭakartā tathottamaṃ /AP_226.059ab/
kalahāpakṛtaṃ deyaṃ daṇḍaś ca dviguṇastataḥ //AP_226.059cd/
abhakṣyabhakṣye vipre vā śūdre vā kṛṣṇalo damaḥ /AP_226.060ab/
tulāśāsanakartā ca kūṭakṛnnāśakasya ca //AP_226.060cd/
ebhiś ca vyavahartā yaḥ sa dāpyo damamuttamaṃ /AP_226.061ab/
viṣāgnidāṃ patiguruviprāpatyapramāpiṇīṃ //AP_226.061cd/
vikarṇakaranāsauṣṭhī kṛtvā gobhiḥ pravāsayet /AP_226.062ab/
kṣetraveśmagrāmavanavidārakās tathā narāḥ //AP_226.062cd/
rājapatnyabhigāmī ca dagdhavyāstu kaṭāgninā /AP_226.063ab/
ūnaṃ vāpyadhikaṃ vāpi likhedyo rājaśāsanaṃ //AP_226.063cd/
pārajāyikacaurau ca muñcato daṇḍa uttamaḥ /AP_226.064ab/
rājayānāsanāroḍhurdaṇḍa uttamasāhasaḥ //AP_226.064cd/
yo manyetājito 'smīti nyāyenāpi parājitaḥ /AP_226.065ab/
:p 328

tamāyāntaṃ parājitya(1) daṇḍayed dviguṇaṃ damaṃ //AP_226.065cd/
āhvānakārī badhyaḥ syādanāhūtamathāhvayan /AP_226.066ab/
dāṇḍikasya ca yo hastādabhimuktaḥ palāyate //AP_226.066cd/
hīnaḥ puruṣakāreṇa tad dadyāddāṇḍiko dhanaṃ //67//AP_226.067ab/

:e ity āgneye mahāpurāṇe daṇḍapraṇayanaṃ nāma ṣaḍviṃśatyadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {227}


:ś atha saptaviṃśatyadhikadviśatatamo 'dhyāyaḥ


yuddhayātrā

puṣkara uvāca
yadā manyeta nṛpatirākrandena balīyasā /AP_227.001ab/
pārṣṇigrāho 'bhibhūto me tadā yātrāṃ prayojayet //AP_227.001cd/
puṣtā yodhā bhṛṭā bhṛtyāḥ prabhūtañca balaṃ mama /AP_227.002ab/
mūlarakṣāsamartho 'smi tair gatvā(2) śivire vrajet //AP_227.002cd/
śatrorvā vyasane yāyāt daivādyaiḥ pīḍitaṃ paraṃ /AP_227.003ab/
bhūkampo yāndiśaṃ yāti yāñca keturvyadūṣayat //AP_227.003cd/
vidviṣṭanāśakaṃ sainyaṃ sambhūtāntaḥprakopanaṃ(3) /AP_227.004ab/
śarīrasphuraṇe dhanye tathā susvapradarśane //AP_227.004cd/
nimitte śakune dhanye jāte śatrupuraṃ vrajet /AP_227.005ab/

:n

1 punarjitveti ga.. , gha.. , ja.. ca

2 tair vṛtvā iti sādhuḥ

3 sambhūtāntaḥkopadamiti kha.. , cha.. ca
:p 329

padātināgabahulāṃ senāṃ prāvṛṣi yojayet //AP_227.005cd/
hemante śiśire caiva rathavājisamākulāṃ /AP_227.006ab/
caturaṅgabalopetāṃ vasante vā śaranmmukhe(1) //AP_227.006cd/
senā padātibahulā śatrūn jayati sarvadā /AP_227.007ab/
aṅgasakṣiṇabhāge tu śastaṃ prasphuraṇaṃ bhavet //AP_227.007cd/
na śastantu tathā vāme pṛṣṭhasya hṛdayasya ca /AP_227.008ab/
lāñchanaṃ piṭakañcaiva vijñeyaṃ sphuraṇaṃ tathā //AP_227.008cd/
viparyayeṇābhihitaṃ savye strīṇāṃ śubhaṃ bhavet /AP_227.009ab/

:e ity āgneye mahāpurāṇe yātrā nāma saptaviṃśatyadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {228}


:ś athāṣṭāviṃśatyadhikaśatatamo 'dhyāyaḥ


svapnādhyāyaḥ

puṣkara uvāca
svapnaṃ śaubhāśubhaṃ vakṣye duḥkhapraharaṇantathā /AP_228.001ab/
nābhiṃ vinānyatra gātre tṛṇavṛkṣasamudbhavaḥ //AP_228.001cd/
cūrṇaṃ mūrdhni kāṃsyānāṃ muṇḍanaṃ nagnatā tathā /AP_228.002ab/
malināmbaradhāritvamabhyaṅgaḥ paṅkadigdhatā //AP_228.002cd/
uccāt prapatanañcaiva vivāho gītameva ca /AP_228.003ab/
tantrīvādyavinodaś ca dolārohaṇameva ca //AP_228.003cd/
arjanaṃ padmalohānāṃ sarpāṇāmatha māraṇaṃ /AP_228.004ab/

:n

1 śaradyaśceti ña.. , ṭa.. ca
:p 330

raktapuṣpadrumāṇāñca caṇḍālasya tathaiva ca //AP_228.004cd/
varāhāśvakharoṣṭrāṇāṃ tathā cārohaṇakriyā /AP_228.005ab/
bhakṣaṇaṃ pakṣimāṃsānāṃ tailasya kṛśarasya ca(1) //AP_228.005cd/
mātuḥ praveśo jaṭhare citārohaṇameva ca /AP_228.006ab/
śakradhvajābhipatanaṃ patanaṃ śaśisūryayoḥ //AP_228.006cd/
divyāntarīkṣabhaumānāmutpātānāñca darśanaṃ /AP_228.007ab/
devadvijātibhūpānāṃ gurūṇāṅkopa eva ca //AP_228.007cd/
nartanaṃ hasanañcaiva vivāho gītameva ca(2) /AP_228.008ab/
tantrīvādyavihīnānāṃ vādyānāmapi vādanaṃ //AP_228.008cd/
srotovahādhogamanaṃ snānaṃ gomayavāriṇā /AP_228.009ab/
paṅkodakena ca tathā maśītoyena vāpyatha //AP_228.009cd/
āliṅganaṃ kumārīṇāṃ puruṣāñca maithunaṃ(3) /AP_228.010ab/
hāniś caiva svagātrāṇāṃ vireko vamanakriyā //AP_228.010cd/
dakṣiṇāśāpragamanaṃ vyādhinābhibhavas tathā /AP_228.011ab/
phalānāmupahāniś ca dhātūnāṃ bhedanaṃ tathā //AP_228.011cd/
gṛhāṇāñcaiva patanaṃ gṛhasammārjanantathā /AP_228.012ab/
krīḍā piśācakravyādavānarāntyanarair api //AP_228.012cd/
parādabhibhavaś caiva tasmācca vyasanodbhavaḥ /AP_228.013ab/
kāṣāyavastradhāritvaṃ tadvastraiḥ krīḍanaṃ tathā(4) //AP_228.013cd/

:n

1 tantrīvādyavinodaścetyādiḥ, tailasya kṛśarasya cetyantaḥ pāṭhaḥ cha.. , jha.. pustakadvaye nāsti

2 vivāhotsava eva ceti ja..

3 tāsāmeva ca maithunamiti ja..

4 hāniś caivetyādiḥ. krīḍanaṃ tathetyantaḥ pāṭhaḥ ja.. pustake nāsti
:p 331

snehapānāvagāhau ca raktamālyānulepanaṃ /AP_228.014ab/
ityadhānyāni svapnāni teṣāmakathanaṃ śubhaṃ //AP_228.014cd/
bhūjaś ca svapanaṃ tadvat kāryāṃ snānaṃ dvijārcanaṃ /AP_228.015ab/
tilair homo haribrahmaśivārkagaṇapūjanaṃ //AP_228.015cd/
tathā stutiprapaṭhanaṃ puṃsūktādijapas tathā /AP_228.016ab/
svapnāstu prathame yāme(1) saṃvatsaravipākinaḥ //AP_228.016cd/
ṣaḍbhirmāsair dvitīye tu tribhirmāsair triyāmikāḥ /AP_228.017ab/
caturthe tvardhamāsena daśāhādaruṇodaye //AP_228.017cd/
ekasyāmatha cedrātrau śubhaṃ vā yadi vāśubhaṃ /AP_228.018ab/
paścādṛṣṭastu yastatra tasya pākaṃ vinirdiśet //AP_228.018cd/
tasmāttu śobhane svapne paścātsvāpo na śasyate /AP_228.019ab/
śailaprāsādanāgāśvavṛṣabhārohaṇaṃ hitaṃ //AP_228.019cd/
drumāṇāṃ śvetapuṣpāṇāṃ gagane ca tathā dvija /AP_228.020ab/
drumatṛṇodbhavo nābhau tathā ca bahubāhutā //AP_228.020cd/
tathā ca bahuśīrṣatvaṃ palitodbhava eva ca /AP_228.021ab/
suśukramālyadhāritvaṃ suśuklāmbaradhāritā //AP_228.021cd/
candrārkatārāgrahaṇaṃ parimārjanameva ca /AP_228.022ab/
śakradhvajāliṅganañca dhvajocchrāyakriyā tathā //AP_228.022cd/
bhūmyabudhārāgrahaṇaṃ(2) śatrūṇāñcaiva vikriyā /AP_228.023ab/
jayo vivāde dyūte ca saṅgrāme ca tathā dvija //AP_228.023cd/
bhakṣaṇañcārdramāṃsānāmpāyasasya ca bhakṣaṇaṃ /AP_228.024ab/
darśanaṃ rudhirasyāpi snānaṃ vā rudhireṇa ca //AP_228.024cd/

:n
1 prathame bhāge iti kha..

2 bhūmyambudhīnāṃ grahaṇamiti ka.. , cha.. , ña.. ca
:p 332

sarārudhiramadyānāṃ pānaṃ kṣīrasya vāpyatha /AP_228.025ab/
astrair viceṣṭanaṃ bhūmau nirmalaṃ gaganaṃ tathā //AP_228.025cd/
mukhena dohanaṃ śastaṃ mahiṣīṇāṃ tathā gavāṃ /AP_228.026ab/
siṃhīnāṃ hastinīnāñca baḍavānāṃ tathaiva ca //AP_228.026cd/
prasādo devaviprebhyo gurubhyaś ca tathā dvija /AP_228.027ab/
ambhasā cābhiṣekastu gavāṃ śṛṅgacyutena ca //AP_228.027cd/
candrād bhraṣṭena vā rāma jñeyaṃ rājyapradaṃ hi tat /AP_228.028ab/
rājyābhiṣekaś ca tathā chedanaṃ śiraso 'pyatha //AP_228.028cd/
maraṇaṃ vahnilābhaś ca vahnidāho gṛhādiṣu /AP_228.029ab/
labdheś ca rājaliṅgānāṃ tantrīvādyābhivādanaṃ //AP_228.029cd/
yastu paśyati svapnānte rājānaṃ kuñjaraṃ hayaṃ /AP_228.030ab/
hiraṇyaṃ vṛṣabhaṅgāñca kuṭumbastasya vardhate //AP_228.030cd/
vṛṣebhagṛhaśailāgravṛkṣārohaṇarodanaṃ /AP_228.031ab/
ghṛṭaviṣṭhānulepo vā agamyāgamanaṃ tathā //AP_228.031cd/
sitavastraṃ prasannāmbhaḥ phalī vṛkṣo nabho 'malaṃ //32//AP_228.032ab/

:e ity āgneye mahāpurāṇe svapnādhyāyī nāma aṣṭāviṃśatyadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {229}


:ś atha ekonatriṃśadadhikadviśatatamo 'dhyāyaḥ


śakunāni

puṣkara uvāca
auṣadhāni ca yuktāni dhānyaṃ kṛṣṇamaśobhanaṃ /AP_229.001ab/
kārpāsaṃ tṛṇaśuṣkañca gomayaṃ vai dhanāni ca //AP_229.001cd/
:p 333

aṅgāraṃ guḍasarjau ca(1) muṇḍābhyaktañca nagnakaṃ /AP_229.002ab/
ayaḥ paṅkaṃ carmakeśau unmattañca napuṃsakaṃ //AP_229.002cd/
caṇḍālaśvapacādyāni narā bandhanapālakāḥ /AP_229.003ab/
garbhiṇī strī ca vidhavāḥ piṇyakādīni vai mṛtaṃ //AP_229.003cd/
tuṣabhasmakapālāsthibhinnabhāṇḍamaśastakaṃ /AP_229.004ab/
aśasto vādyaśabdaś ca bhinnabhairavajharjharaḥ //AP_229.004cd/
ehīti purataḥ śabdaḥ śasyate na tu pṛṣṭhataḥ /AP_229.005ab/
gaccheti paścācchabdo 'gryaḥ purastāttu vigarhitaḥ //AP_229.005cd/
kva yāsi tiṣṭha mā gaccha kinte tatra gatasya ca /AP_229.006ab/
aniṣṭaśabdā mṛtyarthaṃ kravyādaś ca dhvajādigaḥ //AP_229.006cd/
skhalanaṃ vāhanānāñca śastrabhaṅgastathaiva ca /AP_229.007ab/
śiroghātaś ca dvārādyaiścchatravāsādipātanaṃ //AP_229.007cd/
harimabhyarcya saṃstutya syādamaṅgalyanāśanaṃ /AP_229.008ab/
dvitīyantu tato dṛṣṭvā viruddhaṃ praviśedgṛhaṃ //AP_229.008cd/
śvetāḥ sumanasaḥ śreṣṭhāḥ pūrṇakumbho mahottamaḥ /AP_229.009ab/
māṃsaṃ matsyā dūraśabdā vṛddha ekaḥ paśustvajaḥ //AP_229.009cd/
gāvastaraṅgamā nāgā devaś ca jvalito 'nalaḥ /AP_229.010ab/
dūrvārdragomayaṃ veśyā svarṇarūpyañca ratnakaṃ //AP_229.010cd/
vacāsiddhārthakauṣadhyo mudga āyudhakhaḍgakaṃ /AP_229.011ab/
chatraṃ pīṭhaṃ rājaliṅgaṃ śavaṃ ruditavarjitaṃ //AP_229.011cd/
phalaṃ ghṛṭaṃ dadhi payo akṣatādarśamākṣikaṃ /AP_229.012ab/
śaṅkhaṃ ikṣuḥ śubhaṃ vākyaṃ bhaktavāditagītakaṃ //AP_229.012cd/

:n

1 guḍasarpau ceti ga.. , gha.. , ña.. ca
:p 334

gambhīrameghastanitaṃ taḍittuṣṭiś ca mānasī /AP_229.013ab/
ekataḥ sarvaliṅgāni manasastuṣṭirekataḥ //AP_229.013cd/

:e ity āgneye mahāpurāṇe māṅgalyādhyāyo nāma ekonatriṃśadadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {230}


:ś atha triṃśadadhikadviśatatamo 'dhyāyaḥ


śakunāni

puṣkara uvāca
tiṣṭhato gamane praśne puruṣasya śubhāśubhaṃ /AP_230.001ab/
nivedayanti śakunā deśasya nagarasya ca //AP_230.001cd/
sarvaḥ pāpaphalo dīpto nirdiṣṭo daivacintikaiḥ /AP_230.002ab/
śāntaḥ śubhaphalaś caiva daivajñaiḥ samudāhṛtaḥ //AP_230.002cd/
ṣaṭprakārā vinirdiṣṭā śakunānāñca dīptayaḥ /AP_230.003ab/
velādigdeśakaraṇarutajātivibhedataḥ //AP_230.003cd/
pūrvā pūrvā ca vijñeyā sā teṣāṃ balavattarā /AP_230.004ab/
divācaro rātricaras tathā rātrau divācaraḥ //AP_230.004cd/
krūreṣu dīptā vijñeyā ṛkṣalagnagrahādiṣu /AP_230.005ab/
dhūmitā sā tu vijñeyā yāṅgamiṣyati bhāskaraḥ //AP_230.005cd/
yasyāṃ sthitaḥ sā jvalitā muktā cāṅgāriṇī matā /AP_230.006ab/
etāstisraḥ smṛtā dīptāḥ pañca śāntās tathāparāḥ //AP_230.006cd/
:p 335

dīptāyāndiśi digdīptaṃ śakunaṃ parikīrtitaṃ /AP_230.007ab/
grāmo 'raṇyā vane grāmyās tathā ninditapādapaḥ //AP_230.007cd/
deśe caivāśubhe jñeyo deśadīpto dvijottamaḥ /AP_230.008ab/
kriyādīpto vinirdiṣṭaḥ svajātyanucitakriyaḥ //AP_230.008cd/
rutadīptaś ca kathito bhinnabhairavanisvanaḥ /AP_230.009ab/
jātidīptas tathā jñeyaḥ kevalaṃ māṃsabhojanaḥ //AP_230.009cd/
dīptācchānto vinirdiṣṭaḥ sarvair bhedaiḥ prayatnataḥ /AP_230.010ab/
miśrair miśro vinirdiṣṭastasya vācyaṃ phalāphalaṃ //AP_230.010cd/
gośvoṣṭragardabhaśvānaḥ sārikā gṛhagodhikā /AP_230.011ab/
caṭakā bhāsakūrmādyāḥ kathitā grāmavāsinaḥ //AP_230.011cd/
ajāviśukanāgendrāḥ kolo mahiṣavāyasau /AP_230.012ab/
grāmyāraṇyā vinirdiṣṭāḥ sarve 'nye vanagocarāḥ(1) //AP_230.012cd/
mārjārakukkuṭau grāmyau tau caiva vanagocarau /AP_230.013ab/
tayorbhavati vijñānaṃ nityaṃ vai rūpabhedataḥ //AP_230.013cd/
gokarṇaśikhicakrāhvakharahārītavāyasāḥ /AP_230.014ab/
kulāhakukkubhaśyenapherukhañjanavānarāḥ //AP_230.014cd/
śataghnacaṭakaśyāmacāsaśyenakaliñjalāḥ /AP_230.015ab/
tittiraḥ śatapatrañca kapotaś ca tathā trayaḥ //AP_230.015cd/
khañjarīṭakadātyūhaśukarājīvakukkuṭāḥ /AP_230.016ab/
bhāradvājaś ca sāraṅga iti jñeyā divācarāḥ //AP_230.016cd/
vāguryulūkaśarabhakrauñcāḥ śaśakakacchapāḥ /AP_230.017ab/
lomāsikāḥ piṅgalikāḥ kathitā rātrigocarāḥ //AP_230.017cd/

:n

1 sarve 'nye ca vanecarā iti jha..
:p 336

haṃṣāś ca mṛgamārjāranakularkṣabhujaṅgamāḥ /AP_230.018ab/
vṛkārisiṃhavyāghroṣṭragrāmaśūkaramānuṣāḥ //AP_230.018cd/
śvāvidvṛṣabhagomāyuvṛkakokilasārasāḥ /AP_230.019ab/
turaṅgakaupīnanarā godhā hy ubhayacāriṇaḥ //AP_230.019cd/
balaprasthānayoḥ sarve purastātsaṅghacāriṇaḥ /AP_230.020ab/
jayāvahā vinirdiṣṭāḥ paścānnidhanakāriṇaḥ //AP_230.020cd/
gṛhādgamya yadā cāso vyāharet purutaḥ sthitaḥ /AP_230.021ab/
nṛpāvamānaṃ vadati vāmaḥ kalahabhojane //AP_230.021cd/
yāne taddarśanaṃ śastaṃ savyamaṅgasya vāpyatha /AP_230.022ab/
caurair moṣamathākhyāti mayūro bhinnanisvanaḥ //AP_230.022cd/
prayātasyāgrato rāma mṛgaḥ prāṇaharo bhavet /AP_230.023ab/
ṛkṣākhujambukavyāghrasiṃhamārjāragardabhāḥ //AP_230.023cd/
pratilomās tathā rāma kharaś ca vikṛtrasvanaḥ /AP_230.024ab/
vāmaḥ kapiñjalaḥ śreṣṭhas tathā dakṣiṇasaṃsthitaḥ //AP_230.024cd/
pṛṣṭhato ninditaphalastittiristu na śasyate /AP_230.025ab/
eṇā varāhāḥ pṛṣatā vāmā bhūtvā tu dakṣiṇāḥ //AP_230.025cd/
bhavantyarthakarā nityaṃ viparītā vigarhitāḥ /AP_230.026ab/
vṛṣāśvajambukavyāghrāḥ siṃhamārjāragardabhāḥ(1) //AP_230.026cd/
vāñchitārthakarā jñeyā dakṣiṇādvāmato gatāḥ /AP_230.027ab/
śivā śyāmānanācchūcchūḥ piṅgalā gṛhagodhikā //AP_230.027cd/
śūkarī parapuṣṭā ca punnāmānaś ca vāmataḥ /AP_230.028ab/

:n

1 pratilomāstathetyādiḥ, siṃhamārjāragardabhā ity antaḥ pāṭhaḥ ja.. bha.. pustakadvaye nāsti
:p 337

strīsañjñā bhāsakārūṣakapiśrīkarṇaśchitkarāḥ //AP_230.028cd/
kapiśrīkarṇapipyīkā(1) ruruśyenāś ca dakṣiṇāḥ /AP_230.029ab/
jātīkṣāhiśaśakroḍagodhānāṃ kīrtanaṃ śubhaṃ //AP_230.029cd/
tataḥ sandarśanaṃ neṣṭaṃ pratīpaṃ vānararkṣayoḥ /AP_230.030ab/
kāryakṛdbalī śakunaḥ prasthitasya hi yo 'nvahaṃ //AP_230.030cd/
bhavettasya phalaṃ vācyaṃ tadeva divasaṃ budhaiḥ /AP_230.031ab/
matā bhakṣyārthino bālā vairasaktāstathaiva ca //AP_230.031cd/
sīmāntamabhyantaritā vijñeyā niṣphalā dvija /AP_230.032ab/
ekadvitricaturbhistu śivā dhanyā rutair bhavet //AP_230.032cd/
pañcabhiś ca tathā ṣaḍbhiradhanyā parikīrtitā /AP_230.033ab/
saptabhiś ca tathā dhanyā niṣphalā parato bhavet //AP_230.033cd/
nṛṇāṃ romāñcajananī vāhanānāṃ bhayapradā /AP_230.034ab/
jvālānalā sūryamukhī vijñeyā bhayavardhanī //AP_230.034cd/
prathamaṃ sāraṅge dṛṣṭe śubhe deśe śubhaṃ vadet /AP_230.035ab/
saṃvatsaraṃ manuṣyasya aśubhe ca śubhaṃ tathā //AP_230.035cd/
tathāvidhannaraḥ paśyetsāraṅgaṃ prathame 'hani /AP_230.036ab/
ātmanaś ca tathātvena jñātavyaṃ vatsaraṃ phalaṃ //AP_230.036cd/

:e ity āgneye mahāpurāṇe śakunāni nāma triṃśadadhikadviśatatamo 'dhyāyaḥ ||

:n

1 punnāmāstathetyādiḥ, pippīkā ity antaḥ pāṭho 'smallabdheṣu navapustakeṣu prāyaḥ samāna eva / teṣāmekatamasyāpi sāhāyyena śodhituṃ na sa śakyate / abhidhānādiṣvapi tatratyaśabdo nopalabhyante / atastatra viratiḥ
:p 338

% Chapter {231}


:ś athaikatriṃśadadhikadviśatatamo 'dhyāyaḥ


śakunāni

puṣkara uvāca
viśanti yena mārgeṇa vāyasā bahavaḥ puraṃ /AP_231.001ab/
tena mārgeṇa ruddhasya purasya grahaṇaṃ bhavet //AP_231.001cd/
senāyāṃ yadi vāsārthe niviṣṭo vāyaso ruvan /AP_231.002ab/
vāmo bhayāturastrasto bhayaṃ vadati dustaraṃ(1) //AP_231.002cd/
chāyāṅgavāhanopānacchatravastrādikuṭṭane /AP_231.003ab/
mṛtyustatpūjane pūjā tadiṣṭakaraṇe śubhaṃ //AP_231.003cd/
proṣitāgamakṛtkākaḥ kurvan dvāri gatāgataṃ /AP_231.004ab/
raktaṃ dagdhaṃ gṛhe dravyaṃ kṣipanvahnivedakaḥ //AP_231.004cd/
nyasedraktaṃ purastācca nivedayati bandhanaṃ /AP_231.005ab/
pītaṃ dravyaṃ tathā rukma rūpyameva tu bhārgava //AP_231.005cd/
yaccaivopanayed dravyaṃ tasya labdhiṃ vinirdiśet /AP_231.006ab/
dravyaṃ vāpanayedyattu tasya hāniṃ vinirdiśet //AP_231.006cd/
purato dhanalabdhiḥ syādāmamāṃsasya chardane /AP_231.007ab/
bhūlabdhiḥ syān mṛdaḥ kṣepe rājyaṃ ratnārpaṇe mahat //AP_231.007cd/
yātuḥ kāko 'nukūlastu kṣemaḥ karmakṣamo bhavet /AP_231.008ab/
na tvarthasādhako jñeyaḥ pratikūlo bhayāvahaḥ //AP_231.008cd/
sammukhe 'bhyeti viruvan yātrāghātakaro bhavet /AP_231.009ab/
vāmaḥ kākaḥ smṛto dhanyo dakṣiṇo 'rthavināśakṛt(2) //AP_231.009cd/

:n

1 duṣkaramiti kha.. , cha ca

2 dakṣiṇo 'nnavināśakṛditi ga.. , gha.. , ña.. ca
:p 339

vāmo 'nulomagaḥ śreṣṭho madhyamo dakṣiṇaḥ smṛtaḥ /AP_231.010ab/
pratilomagatirvāmo gamanapratiṣedhakṛt //AP_231.010cd/
nivedayati yātrārthamabhipretaṃ gṛhe gataḥ(1) /AP_231.011ab/
ekākṣaracaraṇastvarkaṃ vīkṣamāṇo bhayāvahaḥ //AP_231.011cd/
koṭare vāsamānaś ca mahānarthakaro bhavet /AP_231.012ab/
na śubhastūṣare kākaḥ paṅkāṅkaḥ sa tu śasyate //AP_231.012cd/
amedhyapūrṇavadanaḥ kākaḥ sarvārthasādhakaḥ(2) /AP_231.013ab/
jñeyāḥ patatriṇo 'nye 'pi kākavad bhṛgunandana //AP_231.013cd/
skandhāvārāpasavyasthāḥ śvāno vipravināśakāḥ /AP_231.014ab/
indrasthāne narendrasya pureśasya tu gopure //AP_231.014cd/
antargṛhe gṛheśasya maraṇāya bhavedbhaṣan /AP_231.015ab/
yasya jighrati vāmāṅgaṃ tasya syādarthasiddhaye //AP_231.015cd/
bhayāya dakṣiṇaṃ cāṅgaṃ tathā bhujamadakṣiṇaṃ /AP_231.016ab/
yātrāghātakaro yāturbhavet pratimukhāgataḥ //AP_231.016cd/
mārgāvarodhako mārge caurān vadati bhārgava /AP_231.017ab/
alābho 'sthimukhaḥ pāpo rajjucīramukhas tathā //AP_231.017cd/
sopānatkamukho dhanyo māṃsapūrṇamukho 'pi ca /AP_231.018ab/
amaṅgalyamukhadravyaṃ keśañcaivāśubhaṃ tathā //AP_231.018cd/
avamūtryāgrato yāti yasya tasya bhayaṃ bhavet /AP_231.019ab/
yasyāvamūtrya vrajati śubhaṃ deśantathā drumaṃ //AP_231.019cd/

:n

1 nanvarthasādhaka ity ādiḥ, gṛhe gata ity antaḥḥ pāṭhaḥ ṭa.. pustake nāsti

2 koṭare ity ādiḥ sarvārthasādhaka ity antaḥ pāṭhaḥ ṭa..pustake nāsti
:p 340

maṅgalañca tathā dravyaṃ tasya syādarthasiddhaye /AP_231.020ab/
śvavacca rāma vijñeyās tathā vai jambukādayaḥ //AP_231.020cd/
bhayāya svāmini jñeyamanimittaṃ rutaṅgavāṃ /AP_231.021ab/
niśi caurabhayāya syādvikṛtaṃ mṛtyave tathā //AP_231.021cd/
śivāya svāmino rātrau balīvardo nadan bhavet /AP_231.022ab/
utsṛṣṭavṛṣabho rājño vijayaṃ samprayacchati //AP_231.022cd/
abhayaṃ bhakṣayantyaś ca gāvo dattās tathā svakāḥ /AP_231.023ab/
tyaktasnehāḥ svavatseṣu garbhakṣayakarā matāḥ //AP_231.023cd/
bhūmiṃ pādair vinighnantyo dīnā bhītā bhayāvahāḥ /AP_231.024ab/
ārdrāṅgyo hṛṣṭaromāś ca śṛgalagnamṛdaḥ śubhāḥ //AP_231.024cd/
mahiṣyādiṣu cāpyetat sarvaṃ vācyaṃ vijānatā /AP_231.025ab/
ārohaṇaṃ tathānyena saparyāṇasya(1) vājinaḥ //AP_231.025cd/
jalopaveśanaṃ neṣṭaṃ bhūmau ca parivartanaṃ /AP_231.026ab/
vipatkaranturaṅgasya suptaṃ vāpyanimittataḥ //AP_231.026cd/
yavamodakayordveṣastvakasmācca na śasyate /AP_231.027ab/
vadanādrudhirotpattirvepanaṃ na ca śasyate //AP_231.027cd/
krīḍan vaikaḥ kapotaiś ca sārikābhirmṛtiṃ vadet /AP_231.028ab/
sāśrunetro jihvayā ca pādalehī vinaṣṭaye(2) //AP_231.028cd/
vāmapādena ca tathā vilikhaṃś ca vasundharāṃ /AP_231.029ab/
svapedvā vāmapārśvena divā vā na śubhapradaḥ //AP_231.029cd/
bhayāya syāt sakṛnmūtrī tathā nidrāvilānanaḥ /AP_231.030ab/

:n

1 saparyārhasyeti sādhuḥ

2 vināśakṛditi ja.. , ṭa.. ca
:p 341

ārohaṇaṃ na ceddadyāt pratīpaṃ vā gṛhaṃ vrajet //AP_231.030cd/
yātrāvighātamācaṣṭe vāmapārśvaṃ tathā spṛśan /AP_231.031ab/
heṣamāṇaḥ śatruyodhaṃ pādasparśī jayāvahaḥ //AP_231.031cd/
grāme vrajati nāgaścen maithunaṃ deśahā bhavet /AP_231.032ab/
prasūtā nāgavanitā mattā cāntāya bhūpateḥ //AP_231.032cd/
ārohaṇaṃ na ceddadyāt pratīpaṃ vā gṛhaṃ vrajet /AP_231.033ab/
madaṃ vā vāraṇo jahyādrājaghātakaro bhavet //AP_231.033cd/
vāmaṃ dakṣiṇapādena pādamākramate śubhaḥ /AP_231.034ab/
dakṣiṇañca tathā dantaṃ parimārṣṭi kareṇa ca //AP_231.034cd/
vṛṣo 'śvaḥ kuñjaro vāpi ripusainyagato 'śubhaḥ /AP_231.035ab/
khaṇḍameghātivṛṣṭyā tu senā nāśamavāpnuyāt //AP_231.035cd/
pratikūlagraharkṣāttu tathā sammukhamārutāt(1) /AP_231.036ab/
yātrākāle raṇe vāpi chatrādipatanaṃ bhayaṃ //AP_231.036cd/
hṛṣṭā narāścānulomā grahā vai jayalakṣaṇaṃ /AP_231.037ab/
kākair yodhābhibhavanaṃ kravyādbhirmaṇḍalakṣayaḥ //AP_231.037cd/
prācīpaścimakaiśānī śaumyā preṣṭhā śubhā ca dik //38//AP_231.038ab/

:e ity āgneye mahāpurāṇe śakunāni nāma ekatriṃśadadhikadviśatatamo 'dhyāyaḥ ||

:n

1 vāmaṃ dakṣiṇetyādiḥ, sammukhamārutādityantaḥ pāṭhaḥ jha.. pustake nāsti
:p 342

% Chapter {232}


:ś atha dvātriṃśadadhikadviśatatamo 'dhyāyaḥ


yātrāmaṇḍalacintādiḥ

puṣkara uvāca
sarvayātrāṃ pravakṣyāmi rājadharmasamāśrayāt /AP_232.001ab/
astaṅgate nīcagate vikale ripurāśige //AP_232.001cd/
pratilome ca vidhvaste śukre yātrāṃ visarjayet(1) /AP_232.002ab/
pratilome budhe yātrāṃ dikpatau ca tathā ca grahe //AP_232.002cd/
vaidhṛtau ca vyatīpāte nāge ca śakunau tathā /AP_232.003ab/
catuṣpāde ca kintughne tathā yātrāṃ vivarjayet //AP_232.003cd/
vipattāre naidhane ca pratyarau cātha janmani /AP_232.004ab/
gaṇḍe vivarjayedyātrāṃ riktāyāñca tithāvapi //AP_232.004cd/
udīcī ca tathā prācī(2) tayoraikyaṃ prakīrtitaṃ /AP_232.005ab/
paścimā dakṣiṇā yā dik tayoraikyaṃ tathaiva ca //AP_232.005cd/
vāyvagnidiksamudbhūtaṃ parighanna tu laṅghayet /AP_232.006ab/
ādityacandraśaurāstu divasāś ca na śobhanāḥ //AP_232.006cd/
kṛttikādyāni pūrveṇa maghādyāni ca yāmyataḥ /AP_232.007ab/
maitrādyānyapare cātha vāsavādyāni vāpyudak //AP_232.007cd/
sarvadvārāṇi śastāni chāyāmānaṃ vadāmi te /AP_232.008ab/
āditye viṃśatirjñeyāś candre ṣoḍaśa kīrtitāḥ //AP_232.008cd/
bhaume pañcadaśaivoktāś caturdaśa tathā budhe /AP_232.009ab/

:n

1 vivarjayet iti kha.. , ga.. , gha.. , ña.. ca

2 dik pūrvā yā tathodīcīti ja..
:p 343

trayodaśa tathā jīye śukre dvādaśa kīrtitāḥ //AP_232.009cd/
ekādaśa tathā saure sarvakarmasu kīrtitāḥ /AP_232.010ab/
janmalagne śakracāpe sammukhe na vrajennaraḥ //AP_232.010cd/
śakunādau śubhe yāyājjayāya harimāsmaran /AP_232.011ab/
vakṣye maṇḍalacintānte kartavyaṃ rājarakṣaṇaṃ //AP_232.011cd/
svāmyamātyaṃ tathā durgaṃ koṣo daṇḍastathaiva ca /AP_232.012ab/
mitrañjanapadaś caiva rājyaṃ saptāṅgamucyate //AP_232.012cd/
saptāṅgasya tu rājyasya vighnakartṝn vināśayet /AP_232.013ab/
maṇḍaleṣu ca sarveṣu vṛddhiḥ kāryā mahīkṣitā //AP_232.013cd/
ātmamaṇḍalamevātra prathamaṃ maṇḍalaṃ bhavet /AP_232.014ab/
sāmantāstasya vijñeyā ripavo maṇḍalasya tu //AP_232.014cd/
upetastu suhṛj jñeyaḥ śatrumitramataḥ paraṃ /AP_232.015ab/
mitramitraṃ tato jñeyaṃ mitramitraripustataḥ //AP_232.015cd/
etatpurastāt kathitaṃ paścādapi nibodha me /AP_232.016ab/
pārṣṇigrāhastataḥ paścāttatastvākranda ucyate(1) //AP_232.016cd/
āsārastu tato 'nyaḥ syādākrandāsāra ucyate /AP_232.017ab/
jigīṣoḥ śatruyuktasya vimuktasya tathā dvija //AP_232.017cd/
nātrāpi niś cayaḥ śakyo vaktuṃ manujapuṅgava /AP_232.018ab/
nigrahānugrahe śakto madhyasthaḥ parikīrtitaḥ //AP_232.018cd/
nigrahānugrahe śaktaḥ sarveṣāmapi yo bhavet /AP_232.019ab/
udāsīnaḥ sa kathito balavān pṛthivīpatiḥ //AP_232.019cd/

:n

1 maṇḍaleṣu ca sarveṣu sureśvarasamā hi te ity ardhaśloka āsārastvityasya pūrvaṃ ṭa.. pustake vartate, parantvasaṃlagnaḥ
:p 344

na kasyacidripurmitraṅkāraṇācchatrumitrake /AP_232.020ab/
maṇḍalaṃ tava samproktametad dvādaśarājakaṃ //AP_232.020cd/
trividhā ripavo jñeyāḥ kulyānantarakṛtrimāḥ /AP_232.021ab/
pūrvapūrvo gurusteṣāṃ duścikitsyatamo mataḥ //AP_232.021cd/
anantaro 'pi yaḥ śatruḥ so 'pi me kṛtrimo mataḥ /AP_232.022ab/
pārṣṇigrāho bhavecchatrormitrāṇi ripavas tathā //AP_232.022cd/
pārṣṇigrāhamupāyaiś ca śamayecca tathā svakaṃ /AP_232.023ab/
mitreṇa śatrorucchedaṃ praśaṃsanti purātanāḥ //AP_232.023cd/
mitrañca śatrutāmeti sāmantatvādanantaraṃ /AP_232.024ab/
śatruṃ jigoṣurucchindyāt(1) svayaṃ śaknoti cedyadi //AP_232.024cd/
pratāpavṛddhau tenāpi nāmitrājjāyate bhayaṃ /AP_232.025ab/
yathāsya nodvijelloko viśvāsaś ca yathā bhavet //AP_232.025cd/
jigīṣurdharmavijayī tathā lokaṃ vaśannayet /AP_232.026ab/

:e ity āgneye mahāopurāṇe yātrāmaṇḍalacintādirnāma dvātriṃśadadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {233}


:ś atha trayastriṃśadadhikadviśatatamo 'dhyāyaḥ


ṣāḍguṇyaṃ

puṣkara uvāca
sāmabhedau mayā proktau dānadaṇḍau tathaiva ca /AP_233.001ab/
daṇḍaḥ svadeśe kathitaḥ paradeśe vravīmi te //AP_233.001cd/

:n

1 śatruṃ jihīrṣurucchindyāditi gha.. , ña.. ca
:p 345

prakāśaścāprakāśaś ca dvividho daṇḍa ucyate /AP_233.002ab/
luṇṭhanaṃ grāmaghātaś ca śasyaghāto 'gnidīpanaṃ //AP_233.002cd/
prakāśo 'tha viṣaṃ vahnirvividhaiḥ puruṣair badhaḥ /AP_233.003ab/
dūṣaṇañcaiva sādhūnāmudakānāñca dūṣaṇaṃ //AP_233.003cd/
daṇḍapraṇayaṇaṃ proktamupekṣāṃ śṛṇu bhārgava /AP_233.004ab/
yadā manyate nṛpatī raṇe na mama vigrahaḥ //AP_233.004cd/
anarthāyānubandhaḥ syāt sandhinā ca tathā bhavet /AP_233.005ab/
sāmalabdhāspadañcātra dānañcārthakṣayaṅkaraṃ //AP_233.005cd/
bhedadaṇḍānubandhaḥ syāttadopekṣāṃ samāśrayet /AP_233.006ab/
na cāyaṃ mama śaknoti kiñcit kartumupadravaṃ //AP_233.006cd/
na cāhamasya śaknomi tatropekṣāṃ samāśrayet /AP_233.007ab/
avajñopahatastatra rājñā kāryo ripurbhavet //AP_233.007cd/
māyopāyaṃ pravakṣyāmi utpātair anṛtaiś carat /AP_233.008ab/
śatrorudvejanaṃ śatroḥ śivirasthasya pakṣiṇaḥ //AP_233.008cd/
sthūlasya tasya pucchasthāṃ kṛtvolkāṃ vipulāṃ dvija /AP_233.009ab/
visṛjecca tataś caivamulkāpātaṃ pradarśayet //AP_233.009cd/
evamanye darśanīyā utpātā bahavo 'pi ca /AP_233.010ab/
udvejanaṃ tathā kuryāt kuhakair vividhair dviṣāṃ //AP_233.010cd/
sāṃvatsarāstāpasāś ca nāśaṃ brūyuḥ prarasya ca /AP_233.011ab/
jigīṣuḥ pṛthivīṃ rājā tena codvejayet parān //AP_233.011cd/
devatānāṃ prasādaś ca kīrtanīyaḥ parasya tu /AP_233.012ab/
āgatanno 'mitrabalaṃ praharadhvamabhītavat //AP_233.012cd/
evaṃ brūyādraṇe prāpte bhagnāḥ sarve pare iti /AP_233.013ab/
:p 346

kṣveḍāḥ kilakilāḥ kāryā vācyaḥ śatrurhatas tathā //AP_233.013cd/
devājñāvṛṃhito rājā sannaddhaḥ samaraṃ prati /AP_233.014ab/
indrajālaṃ pravakṣyāmi indraṃ kālena darśayet //AP_233.014cd/
caturaṅgaṃ balaṃ rājā sahāyārthaṃ divaukasāṃ /AP_233.015ab/
balantu darśayet prāptaṃ raktavṛṣṭiñcendrapau //AP_233.015cd/
chinnāni ripuśīrṣāṇi prāsādāgreṣu darśayet(1) /AP_233.016ab/
ṣāḍguṇyaṃ sampravakṣyāmi tadvarau sandhivigrahau //AP_233.016cd/
sandhiś ca vigrahaś caiva yānamāsanameva ca /AP_233.017ab/
dvaidhībhāvaḥ saṃśayaś ca ṣaḍguṇāḥ parikīrtitāḥ //AP_233.017cd/
paṇabandhaḥ smṛtaḥ sandhirapakārastu vigrahaḥ /AP_233.018ab/
jigīṣoḥ śatruviṣaye yānaṃ yātrābhidhīyate //AP_233.018cd/
vigraheṇa svake deśe sthitirāsanamucyate /AP_233.019ab/
balārdhena prayāṇantu dvaidhībhāvaḥ sa ucyate //AP_233.019cd/
udāsīno madhyago vā saṃśrayātsaṃśayaḥ smṛtaḥ /AP_233.020ab/
samena sandhiranveṣyo 'hīnena ca balīyasā //AP_233.020cd/
hīnena vigrahaḥ kāryaḥ svayaṃ rājñā balīyasā /AP_233.021ab/
tatrāpi śuddhapārṣṇistu balīyāṃsaṃ samāśrayet //AP_233.021cd/
āsīnaḥ karmavicchedaṃ śaktaḥ kartuṃ riporyadā /AP_233.022ab/
aśuddhapārṣṇiścāsīta vigṛhya vasudhādhipaḥ //AP_233.022cd/
aśuddhapārṣṇirbalavān dvaidhībhāvaṃ samāśrayet /AP_233.023ab/
balinā vigṛhītastu(2) yo 'sandehena pārthivaḥ //AP_233.023cd/
saṃśrayastena vaktavyo guṇānāmadhamo guṇaḥ /AP_233.024ab/

:n

1 prāsādāgre pradarśayediti ṭa..

2 vigṛhītastu iti kha..
:p 347

bahukṣayavyayāyāsaṃ(1) teṣāṃ yānaṃ prakīrtitaṃ //AP_233.024cd/
bahulābhakaraṃ paścāttadā rājā samāśrayet(2) /AP_233.025ab/
sarvaśaktivihīnastu tadā kuryāttu saṃśrayaṃ //AP_233.025cd/

:e ity āgneye mahāpurāṇe upāyaṣaḍguṇādirnāma trayastriṃśadadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {234}


:ś atha catustriṃśadadhikadviśatatamo 'dhyāyaḥ


prātyahikarājakarma

puṣkara uvāca
ajasraṃ karma vakṣyāmi dinaṃ prati yadācaret /AP_234.001ab/
dvimuhūrtāvaśeṣāyāṃ rātrau nidrāntyajennṛpaḥ //AP_234.001cd/
vādyavandisvanair gītaiḥ paśyed gūḍhāṃstato narān /AP_234.002ab/
vijñāyate na ye lokāstadīyā iti kenacit //AP_234.002cd/
āyavyayasya śravaṇaṃ tataḥ kāryaṃ yathāvidhi /AP_234.003ab/
vegotsargaṃ tataḥ kṛtvā rājā snānagṛhaṃ vrajet //AP_234.003cd/
snānaṃ kuryānnṛpaḥ paścāddantadhāvanapūrvakaṃ /AP_234.004ab/
kṛtvā sandhyāntato japyaṃ vāsudevaṃ prapūjayet //AP_234.004cd/
vahnau pavitrān juhuyāt tarpayedudakaiḥ pitṝn /AP_234.005ab/

:n

1 bahukṣayavyayāyāmiti kha.. , cha.. , ṭa.. ca

2 āsīnaḥ karmavicchedamityādiḥ, rājā samāśrayedityantaḥ pāṭhaḥ ja.. pustake nāsti
:p 348

dadyātsakāñcīṃ dhenuṃ dvijāśīrvādasaṃyutaḥ //AP_234.005cd/
anulipto 'laṅkṛtaś ca mukhaṃ paśyecca darpaṇe /AP_234.006ab/
sasuvarṇe dhṛte rājā śṛṇuyāddivasādikaṃ //AP_234.006cd/
auṣadhaṃ bhiṣajoktaṃ ca maṅgalālambhanañcaret /AP_234.007ab/
paśced guruṃ tena dattāśīrvado 'tha vrajetsabhāṃ //AP_234.007cd/
tatrastho brāhmaṇān paśyedamātyānmantriṇas tathā /AP_234.008ab/
prakṛtīś ca mahābhāga pratīhāraniveditāḥ //AP_234.008cd/
śrutvetihāsaṃ kāryāṇi kāryāṇāṃ kāryanirṇayam /AP_234.009ab/
vyavahārantataḥ paśyenmantraṃ kuryāttu mantribhiḥ //AP_234.009cd/
naikena sahitaḥ kuryānna kuryādbahubhiḥ saha /AP_234.010ab/
na ca mūrkhair nacānāptair guptaṃ na prakaṭaṃ caret(1) //AP_234.010cd/
mantraṃ svadhiṣṭhitaṃ kuryādyena rāṣṭraṃ na bādhate /AP_234.011ab/
ākāragrahaṇe rājño mantrarakṣā parā matā(2) //AP_234.011cd/
ākārair iṅgitaiḥ prajñā mantraṃ gṛhṇanti paṇḍitāḥ /AP_234.012ab/
sāṃvatsarāṇāṃ vaidyānāṃ mantriṇāṃ vacane rataḥ //AP_234.012cd/
rājā vibhūtimāpnoti(3) dhārayanti nṛpaṃ hi te /AP_234.013ab/
mantraṃ kṛtvātha vyāyāmañcakre yāne ca śastrake //AP_234.013cd/
niḥsattvādau nṛpaḥ snātaḥ paśyedviṣṇuṃ supūjitaṃ /AP_234.014ab/
hutañca pāvakaṃ paśyedviprān paśyetsupūjitān //AP_234.014cd/

:n

1 guptaṃ cāprakaṭaṃ carediti ga.. , ja.. , ṭa.. ca

2 ākāra grahaṇe rājño mantrarakṣā parā matā ity asya sthāne ākāreṅgitatattvajñaḥ kāryākāryavicakṣaṇa iti ṭa.. pustakapāṭhaḥ

3 rājādhibhūtimāpnotīti ja..
:p 349

bhūṣito bhojanaṅkuryād dānādyaiḥ suparīkṣitaṃ /AP_234.015ab/
bhuktvā gṛhītatāmbūlo vāmapārśvena saṃsthitaḥ(1) //AP_234.015cd/
śāstrāṇi cintayed dṛṣṭvā yodhān koṣṭhāyudhaṃ gṛhaṃ /AP_234.016ab/
anvāsya paścimāṃ sandhyāṃ kāryāṇi ca vicintya tu //AP_234.016cd/
carān sampreṣya bhuktānnamantaḥpuracaro bhavet /AP_234.017ab/
vādyagītair akṣito 'nyair evannityañcarennṛpaḥ //AP_234.017cd/

:e ity āgneye mahāpurāṇe ājasrikaṃ nāma catustriṃśadadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {235}


:ś atha pañcatriṃśadadhikadviśatatamo 'dhyāyaḥ


raṇadīkṣā

puṣkara uvāca
yātrāvidhānapūrvantu vakṣye sāṅgrāmikaṃ vidhiṃ /AP_235.001ab/
saptāhena yadā yātrā bhaviṣyati mahīpateḥ //AP_235.001cd/
pūjanīyo hariḥ śambhurmodakādyair vināyakaḥ /AP_235.002ab/
dvitīye 'hani dikpālān sampūjya śayanañcaret //AP_235.002cd/
śayyāyāṃ vā tadagre 'tha devān prārcya manuṃ smaret /AP_235.003ab/
namaḥ śambhoḥ trinetrāya rudrāya varadāya ca //AP_235.003cd/
vāmanāya virūpāya svapnādhipataye namaḥ /AP_235.004ab/

:n

1 saṃviśediti ja..
:p 350

bhagavandevadeveśa śūlabhṛdvṛṣavāhana //AP_235.004cd/
iṣṭāniṣṭe mamācakṣva svapne suptasya śāśvata /AP_235.005ab/
yajjāgrato dūramiti purodhā mantramuccaret //AP_235.005cd/
tṛtīye 'hani dikpālān rudrāṃstān dikpatīnyajet /AP_235.006ab/
grahān yajeccaturthe 'hni pañcame cāśvinau yajet //AP_235.006cd/
mārge yā devatāstāsānnadyādīnāñca pūjanaṃ /AP_235.007ab/
divyāntarīkṣabhaumasthadevānāñca tathā baliḥ //AP_235.007cd/
rātrau bhūtagaṇānāñca vāsudevādipūjanaṃ /AP_235.008ab/
bhadrakālyāḥ śriyaḥ kuryāt prārthayet sarvadevatāḥ //AP_235.008cd/
vāsudevaḥ saṅkarṣaṇaḥ pradyumnaścāniruddhakaḥ /AP_235.009ab/
nārāyaṇo 'bjajo viṣṇur nārasiṃho varāhakaḥ //AP_235.009cd/
śiva īśastatpuruṣo(1) hy aghoro rāma satyajaḥ(2) /AP_235.010ab/
sūryaḥ somaḥ kujaścāndrijīvaśukraśanaiś carāḥ //AP_235.010cd/
rāhuḥ keturgaṇapatiḥ senānī caṇḍikā hy umā /AP_235.011ab/
lakṣmīḥ sarasvatī durgā brahmāṇīpramukhā gaṇāḥ //AP_235.011cd/
rudrā indrādayo vahnir nāgāstārkṣyo 'pare surāḥ /AP_235.012ab/
divyāntarīkṣabhūmiṣṭhā vijayāya bhavantu me //AP_235.012cd/
mardayantu raṇe śatrūn(3) sampragṛhyopahārakaṃ /AP_235.013ab/
saputramātṛbhṛtyo 'haṃ(4) devā vaḥ śaraṇaṅgataḥ //AP_235.013cd/

:n
1 tatpurata iti kha..

2 rātrāvityādiḥ, satyaja ity antaḥ pāṭhaḥ ga.. pustake nāsti

3 mardayantu ca me śatrūniti gha.. , ña.. ca

4 avantu māṃ svabhṛtyo 'hamiti ja.. , ṭa.. ca
:p 351

cāmūnāṃ pṛṣṭhato gatvā ripunāśā namo 'stu vaḥ(1) /AP_235.014ab/
vinivṛttaḥ pradāsyāmi(2) dattādabhyadhikaṃ baliṃ //AP_235.014cd/
ṣaṣṭhe 'hni vijayasnānaṃ kartavyaṃ cābhiṣekavat /AP_235.015ab/
yātrādine saptame ca pūjayecca trivikramaṃ //AP_235.015cd/
nīrājanoktamantraiś ca āyudhaṃ vāhanaṃ yajet /AP_235.016ab/
puṇyāhajayaśabdena mantrametanniśāmayet //AP_235.016cd/
divyāntarīkṣabhūmiṣṭhāḥ santvāyurdāḥ surāś ca te /AP_235.017ab/
devasiddhiṃ prāpnuhi tvaṃ devayātrāstu(3) sā tava //AP_235.017cd/
rakṣantu devatāḥ sarvā iti śrutvā nṛpo vrajet /AP_235.018ab/
gṛhītvā saśarañcāpaṃ dhanurnāgeti mantrata //AP_235.018cd/
tadviṣṇoriti japtvātha dadyādripumukhe padaṃ /AP_235.019ab/
dakṣiṇaṃ padaṃ dvātriṃśaddikṣu prācyādiṣu kramāt //AP_235.019cd/
nāgaṃ rathaṃ hayañcaiva dhuryāṃś caivāruhet kramāt /AP_235.020ab/
āruhya vādyair gacchet pṛṣthato nāvalokayet //AP_235.020cd/
krośamātraṃ gatastiṣṭhet pūjayeddevatā dvijān /AP_235.021ab/
paradeśaṃ vrajet paścādātmasainyaṃ hi pālayan //AP_235.021cd/
rājā prāpya deveśantu(4) deśapālantu pālayet(5) /AP_235.022ab/
devānāṃ pūjanaṃ kuryānna chindyādāyamatra tu //AP_235.022cd/
nāvamānayettaddeśyānāgatya svapuraṃ punaḥ /AP_235.023ab/

:n
1 camūnāṃ pṛṣṭhaś caiva ripunāśo bhavedyatheti ṭa..

2 jitvā śatruṃ pradāsyāmīti ṭa..

3 jaitrā yātrāstviti ṭa..

4 prāptavideśastu iti ga.. , gha.. , ña.. ca

5 deśācārantu pālayediti kha.. / deśācāraṇeṇa pālayediti ga.. , gha.. , cha.. , ja.. , ña.. ca
:p 352

jayaṃ prāpyārcayeddevān dadyāddānāni pārthivaḥ //AP_235.023cd/
dvitīye ahani saṅgrāmo bhaviṣyati yadā tadā /AP_235.024ab/
snapayedgajamaśvādi yajeddevaṃ nṛpasiṃhakaṃ //AP_235.024cd/
chatrādirājaliṅgāni śastrāṇi niśi vai gaṇān /AP_235.025ab/
prātarnṛsiṃhakaṃ pūjya vāhanādyamaśeṣataḥ //AP_235.025cd/
purodhasā hutaṃ paśyedvahniṃ hutvā dvijānyajet /AP_235.026ab/
gṛhītvā saśarañcāpaṃ gajādyāruhya vai vrajet //AP_235.026cd/
deśe tvadṛśyaḥ śatrūṇāṃ kuryāt prakṛtikalpanāṃ /AP_235.027ab/
saṃhatān yodhayedalpān kāmaṃ vistārayedbahūn //AP_235.027cd/
sūcīmukhamanīkaṃ syādalpānāṃ bahubhiḥ saha /AP_235.028ab/
vyūhāḥ prāṇyaṅgarūpāś ca dravyarūpāś ca kīrtitāḥ //AP_235.028cd/
garuḍo makaravyūhaś cakraḥ śyenastathaiva ca /AP_235.029ab/
ardhacandraś ca vajraś ca śakaṭavyūha eva ca //AP_235.029cd/
maṇḍalaḥ sarvatobhadraḥ sūcīvyūhaś ca te narāḥ /AP_235.030ab/
vyūhānāmatha sarveṣāṃ pañcadhā sainyakalpanā //AP_235.030cd/
dvau pakṣāvanupakṣau dvāvaśyaṃ pañcamaṃ bhavet /AP_235.031ab/
ekena yadi vā dvābhyāṃ bhāgābhyāṃ yuddhamācaret //AP_235.031cd/
bhāgatrayaṃ sthāpayettu teṣāṃ rakṣārthameva ca /AP_235.032ab/
na vyūhakalpanā kāryā rājño bhavati karhicit //AP_235.032cd/
mūlacchede vināśaḥ syānna yudhyecca svayannṛpaḥ /AP_235.033ab/
sainyasya paścāttiṣṭhettu krośamātre mahīpatiḥ //AP_235.033cd/
bhagnasandhāraṇaṃ tatra yodhānāṃ parikīrtitaṃ /AP_235.034ab/
pradhānabhaṅge sainyasya nāśasthānaṃ vidhīyate //AP_235.034cd/
:p 353

na saṃhatānna viralānyodhān vyūhe prakalpayet /AP_235.035ab/
āyudhānāntu sammardo yathā na syāt parasparaṃ //AP_235.035cd/
bhettukāmaḥ parānīkaṃ saṃhatair eva bhedayet /AP_235.036ab/
bhedarakṣyāḥ pareṇāpi kartavyāḥ saṃhatās tathā //AP_235.036cd/
vyūhaṃ bhedāvahaṃ kuryāt paravyūheṣu cecchayā /AP_235.037ab/
gajasya pādarakṣārthāś catvārastu tathā dvija //AP_235.037cd/
rathasya cāśvāś catvāraḥ samāstasya ca carmiṇaḥ /AP_235.038ab/
dhanvinaś carmibhistulyāḥ purastāccarmiṇo raṇe //AP_235.038cd/
pṛṣṭhato dhanvinaḥ praścāddhanvinānturagā rathāḥ /AP_235.039ab/
rathānāṃ kuñjarāḥ paścāddātavyāḥ pṛthivīkṣitā //AP_235.039cd/
padātikuñjarāśvānāṃ dharmakāryaṃ prayatnataḥ /AP_235.040ab/
śūrāḥ pramukhato deyāḥ skandhamātrapradarśanaṃ //AP_235.040cd/
kartavyaṃ bhīrusaṅghena śatruvidrāvakārakaṃ(1) /AP_235.041ab/
dārayanti purastāttu na deyā bhīravaḥ puraḥ //AP_235.041cd/
protsāhantyeva raṇe bhīrūn śūrāḥ purasthitāḥ /AP_235.042ab/
prāṃśavaḥ śakunāśāś ca ye cājihmekṣaṇā(2) narāḥ //AP_235.042cd/
saṃhatabhrūyugāś caiva krodhanā kalahapriyāḥ /AP_235.043ab/
nityahṛṣṭāḥ prahṛṣṭāś ca śūrā jñeyāś ca kāminaḥ //AP_235.043cd/
saṃhatānāṃ hatānāṃ ca raṇāpanayanakriyā(3) /AP_235.044ab/
pratiyuddhaṃ gajānāñca toyadānādikañca yat //AP_235.044cd/

:n

1 śatrudrāvakāraṇamiti kha.. , ga.. , gha.. , ña.. ca

2 ye ca jihmekṣaṇā iti kha.. , ga.. , gha.. , ña.. ca

3 valāpanayanakriyeti ja..
:p 354

āyudhānayanaṃ caiva pattikarma vidhīyate /AP_235.045ab/
ripūṇāṃ bhettukāmānāṃ svasainyasya tu rakṣaṇaṃ //AP_235.045cd/
bhedanaṃ saṃhatānāñca carmiṇāṃ karma kīrtitaṃ /AP_235.046ab/
vimukhīkaraṇaṃ yuddhe dhanvināṃ ca tathocyate //AP_235.046cd/
dūrāpasaraṇaṃ yānaṃ suhatasya tathocyate /AP_235.047ab/
trāsanaṃ ripusainyānāṃ rathakarma tathocyate //AP_235.047cd/
bhedanaṃ saṃhatānāñca bhedānāmapi saṃhatiḥ /AP_235.048ab/
prākāratoraṇāṭṭāladrumabhaṅgaś ca saṅgate //AP_235.048cd/
pattibhūrviṣamā jñeyā rathāśvasya tathā samā /AP_235.049ab/
sakardamā ca nāgānāṃ yuddhabhūmirudāhṛtā //AP_235.049cd/
evaṃ viracitavyūhaḥ kṛtapṛṣṭhadivākaraḥ /AP_235.050ab/
tathānulomaśukrārkidikpālamṛdumārutāḥ //AP_235.050cd/
yodhānuttejayetsarvānnāmagotrāvadānataḥ /AP_235.051ab/
bhogaprāptyā ca vijaye svargaprāptyā mṛtasya ca //AP_235.051cd/
jitvārīn bhogasamprāptiḥ mṛtasya ca parā gatiḥ /AP_235.052ab/
niṣkṛtiḥ svāmipiṇḍasya nāsti yuddhasamā gatiḥ //AP_235.052cd/
śūrāṇāṃ raktamāyāti tena pāpantyajanti te /AP_235.053ab/
dhātādiduḥkhasahanaṃ raṇe tat paramantapaḥ //AP_235.053cd/
varāpsaraḥsahasrāṇi yānti śūraṃ raṇe mṛtaṃ /AP_235.054ab/
svāmī sukṛtamādatte bhagnānāṃ vinivartināṃ //AP_235.054cd/
brahmahatyāphalaṃ teṣāṃ tathā proktaṃ pade pade /AP_235.055ab/
tyaktvā sahāyān yo gaccheddevāstasya vinaṣṭaye //AP_235.055cd/
aśvamedhaphalaṃ proktaṃ śūrāṇāmanirvartināṃ /AP_235.056ab/
:p 355

dharmaniṣṭhe jayo rājñi(1) yoddhavyāś ca samāḥ samaiḥ //AP_235.056cd/
gajādyaiś ca gajādyāś ca na hantavyāḥ palāyinaḥ /AP_235.057ab/
na prekṣakāḥ praviṣṭāś ca aśastrāḥ pratitādayaḥ //AP_235.057cd/
śānte nidrābhibhūte ca ardhottīrṇe nadīvane /AP_235.058ab/
durdine kūṭayuddhāni śatrunāśārthamācaret //AP_235.058cd/
bāhū pragṛhya vikrośedbhagnā bhagnāḥ pare iti /AP_235.059ab/
prāptaṃ mitraṃ balaṃ bhūri nāyako 'tra nipātitaḥ //AP_235.059cd/
senānīrnihatāścāyaṃ bhūpatiścāpi viplutaḥ /AP_235.060ab/
vidrutānāntu yodhānāṃ mukhaṃ ghāto vidhīyate //AP_235.060cd/
dhūpāś ca deyā dharmajña tathā ca paramohanāḥ /AP_235.061ab/
patākāś caiva sambhāro vāditrāṇām bhayāvahaḥ //AP_235.061cd/
samprāpya vijayaṃ yuddhe devānviprāṃś ca saṃyajet(2) /AP_235.062ab/
ratnāni rājagāmīni amātyena kṛte raṇe //AP_235.062cd/
tasya striyo na kasyāpi rakṣyāstāś ca parasya ca /AP_235.063ab/
śatruṃ prāpya raṇe muktaṃ putravat paripālayet //AP_235.063cd/
punastena na yoddhavyaṃ deśācārādi pālayet /AP_235.064ab/
tataś ca svapuraṃ prāpya dhruve bhe praviśed gṛhaṃ //AP_235.064cd/
devādipūjanaṃ kuryādrakṣedyodhakuṭumbakaṃ /AP_235.065ab/
saṃvibhāgaṃ prāvāptaiḥ kuryād bhṛtyajanasya ca //AP_235.065cd/
raṇādīkṣā mayoktā te jayāya nṛpaterdhruvā /AP_235.066ab/

:e ity āgneye mahāpurāṇe raṇadīkṣā nāma pañcatriṃaśadhikadviśatatamo 'dhyāyaḥ ||

:n

1 dharmaniṣṭho jayo nitya iti kha.. , cha.. ca

2 devān viprān gurūn yajediti gha.. , ja.. , ña.. ca
:p 356

% Chapter {236}


:ś atha ṣaṭtriṃśadadhikadviśatatamo 'dhyāyaḥ


śrīstotraṃ

puṣkara uvāca
rājyalakṣmīsthiratvāya yathendreṇa purā śriyaḥ /AP_236.001ab/
stutiḥ kṛtā tathā rājā jayārthaṃ stutimācaret //AP_236.001cd/

indra uvāca
namasye sarvalokānāṃ(1) jananīmabdhisambhavāṃ(2) /AP_236.002ab/
śriyamunnindrapadmākṣīṃ viṣṇuvakṣaḥsthalasthitāṃ //AP_236.002cd/
tvaṃ siddhistvaṃ svadhā svāhā sudhā tvaṃ lokapāvani /AP_236.003ab/
sandhayā rātriḥ prabhā bhūtirmedhā śraddhā sarasvatī //AP_236.003cd/
yajñavidyā mahāvidyā guhyavidyā ca śobhane /AP_236.004ab/
ātmavidyā ca devi tvaṃ vimuktiphaladāyinī //AP_236.004cd/
ānvīkṣikī trayī vārtā daṇḍanītistvameva ca /AP_236.005ab/
saumyā saumyair jagadrūpaistvayaitaddevi pūritaṃ //AP_236.005cd/
kā tvanyā tvāmṛte devi sarvayajñamayaṃ vapuḥ /AP_236.006ab/
adhyāste deva devasya yogicintyaṃ gadābhṛtaḥ //AP_236.006cd/
tvayā devi parityaktaṃ sakalaṃ bhuvanatrayaṃ /AP_236.007ab/
vinaṣṭaprāyamabhavat tvayedānīṃ samedhitaṃ //AP_236.007cd/
dārāḥ putrās tathāgāraṃ suhṛddhānyadhanādikaṃ /AP_236.008ab/
bhavatyetanmahābhāge nityaṃ tvadvīkṣaṇān nṛṇāṃ //AP_236.008cd/

:n

1 sarvabhūtānāmiti gha.. , ja.. , ña.. ca

2 javanīmambusambhavāmiti ja..
:p 357

śarīrārogyamaiśvaryamaripakṣakṣayaḥ sukhaṃ(1) /AP_236.009ab/
devi tvaddṛṣṭidṛṣṭānāṃ puruṣāṇāṃ na durlabhaṃ //AP_236.009cd/
tvamambā sarvabhūtānāṃ devadevo hariḥ pitā /AP_236.010ab/
tvayaitadvoiṣṇunā cāmba jagadvyāptaṃ carācaraṃ //AP_236.010cd/
mānaṃ koṣaṃ tathā koṣṭhaṃ mā gṛhaṃ mā paricchadaṃ /AP_236.011ab/
mā śarīraṃ kalatrañca tyajethāḥ sarvapāvani //AP_236.011cd/
mā putrānmāsuhṛdvargānmā paśūnmā vibhūṣaṇaṃ /AP_236.012ab/
tyajethā mama devasya(2) viṣṇorvakṣaḥsthalālaye(3) //AP_236.012cd/
sattvena satyaśaucābhyāṃ tathā śīlādibhirguṇaiḥ /AP_236.013ab/
tyajante te narā sadyaḥ santyaktā ye tvayāmale //AP_236.013cd/
tvayāvalokitāḥ sadyaḥ śīlādyair akhilair guṇaiḥ /AP_236.014ab/
kulaiśvaryaiś ca yujyante puruṣā nirguṇā api //AP_236.014cd/
sa ślāghyaḥ sa guṇī dhanyaḥ sa kulīnaḥ sa buddhimān /AP_236.015ab/
sa śūraḥ sa ca vikrānto yastvayā devi vīkṣitaḥ //AP_236.015cd/
sadyo vaiguṇyamāyānti śīlādyāḥ sakalā guṇāḥ /AP_236.016ab/
parāṅmukhī jagaddhātrī yasya tvaṃ viṣṇuvallabhe //AP_236.016cd/
na te varṇayituṃ śaktā guṇān jihvāpi vedhasaḥ /AP_236.017ab/
prasīda devi padmākṣi nāsmāṃstyākṣīḥ kadācana //AP_236.017cd/

puṣkara uvāca
evaṃ stutā dadau śrīś ca varamindrāya cepsitaṃ /AP_236.018ab/
susthiratvaṃ ca rājyasya saṅgrāmavijayādikaṃ //AP_236.018cd/

:n

1 kṣayaḥ svayamiti kha.. , ga.. , gha.. , jha.. ca / kṣayaḥ śubhamiti cha..

2 devadevasyeti ṭa..

3 vakṣaḥsthalāśraye iti kha.. , ga.. , gha.. , ña.. ca
:p 358

svastotrapāṭhaśravaṇakartṝṇāṃ bhuktimuktidaṃ /AP_236.019ab/
śrīstotraṃ satataṃ tasmāt paṭhecca śṛṇuyānnaraḥ //AP_236.019cd/

:e ity agneye mahāpurāṇe śrīstotraṃ nāma ṣaṭtriṃśadadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {237}


:ś atha saptatriṃśadadhikadviśatatamo 'dhyāyaḥ


rāmoktanītiḥ

agnir uvāca
nītiste puṣkaroktā tu rāmoktā lakṣmaṇāya yā /AP_237.001ab/
jayāya tāṃ pravakṣyāmi śṛṇu dharmādivardhanīṃ //AP_237.001cd/

rāma uvāca
nyānenārjanamarthasya vardhanaṃ rakṣaṇaṃ caret /AP_237.002ab/
satpātrapratipattiś ca rājavṛttaṃ caturvidhaṃ //AP_237.002cd/
nayasya vinayo mūlaṃ vinayaḥ śāstraniś cayāt /AP_237.003ab/
vinayo hīndriyajayastair yuktaḥ pālayenmahīṃ //AP_237.003cd/
śāstraṃ prajñā dhṛtirdākṣyaṃ prāgalbhyaṃ dhārayiṣṇutā /AP_237.004ab/
utsāho vāgmitaudāryamāpatkālasahiṣṇutā(1) //AP_237.004cd/
prabhāvaḥ śucitā maitrī tyāgaḥ satyaṃ kṛtajñatā /AP_237.005ab/
kulaṃ śīlaṃ samaśceti guṇāḥ sampattihetavaḥ //AP_237.005cd/
prakīrṇaviṣayāraṇye dhāvantaṃ vipramāthinaṃ /AP_237.006ab/

:n

1 vāgimatā dārḍhyamāpatkālasahiṣṇuteti kha.. , gha.. , ja.. , jha.. ca
:p 359

jñānāṅkuśena kurvīta vaśyamindriyadantinaṃ //AP_237.006cd/
kāmaḥ krodhas tathā lobho harṣo māno madas tathā /AP_237.007ab/
ṣaḍvargamutsṛjedenamasmiṃstyakte sukhī nṛpaḥ //AP_237.007cd/
ānvīkṣikīṃ trayīṃ vārtāṃ daṇḍanītiṃ ca pārthivaḥ /AP_237.008ab/
tadvaidyaistatkriyopaitaiścintatayedvinayānvitaḥ //AP_237.008cd/
ānvīkṣikyārthavijñānaṃ dharmādharmau trayīsthitau /AP_237.009ab/
arthānarthau tu vārtāyāṃ daṇḍanītyāṃ nayānayau //AP_237.009cd/
ahiṃsā sūnṛtā vāṇī satyaṃ śaucaṃ dayā kṣamā /AP_237.010ab/
varṇināṃ liṅgināṃ caiva sāmānyo dharma ucyate //AP_237.010cd/
prajāḥ samanugṛhṇīyāt kuryādācārasaṃsthitiṃ /AP_237.011ab/
vāk sūnṛtā dayā dānaṃ hīnopagatarakṣaṇaṃ(1) //AP_237.011cd/
iti vṛttaṃ satāṃ sādhuhitaṃ satpuruṣavrataṃ /AP_237.012ab/
ādhivyādhiparītāya adya śvo vā vināśine //AP_237.012cd/
ko hi rājā śarīrāya dharmāpetaṃ samācaret /AP_237.013ab/
na hi svamukhamanvicchan(2) pīḍayet kṛpaṇaṃ janaṃ //AP_237.013cd/
kṛpaṇaḥ pīḍyamāno hi manyunā hanti pārthivaṃ /AP_237.014ab/
kriyate 'bhyarhaṇīyāya svajanāya yathāñjaliḥ //AP_237.014cd/
tataḥ sādhutaraḥ kāryo durjanāya śivarthinā /AP_237.015ab/
priyamevābhidhātavyaṃ satsu nityaṃ dviṣatsu ca //AP_237.015cd/
devāste priyavaktāraḥ paśavaḥ krūravādinaḥ /AP_237.016ab/
śucirāstikyapūtātmā pūjayeddevatāḥ sadā //AP_237.016cd/

:n

1 dīnopagatarakṣaṇamiti kha.. , gha.. , cha.. , ja.. , ña.. , ṭa.. ca

2 svamukhamanvicchuriti kha.. , cha.. ca
:p 360

devatāvat gurujanamātmavacca suhṛjjanaṃ /AP_237.017ab/
praṇipātena hi guruṃ sato 'mṛṣānuceṣṭitaiḥ //AP_237.017cd/
kurvītābhimukhān bhṛtyair devān sukṛtakarmaṇā /AP_237.018ab/
sadbhāvena harenmitraṃ sambhrameṇa ca bāndhavān //AP_237.018cd/
strībhṛtyān premadānābhyāṃ dākṣiṇyetaraṃ janaṃ /AP_237.019ab/
anindā parakṛtyeṣu svadharmaparipālanaṃ //AP_237.019cd/
kṛpaṇeṣu dayālutvaṃ sarvatra madhurā giraḥ /AP_237.020ab/
prāṇair apyupakāritvaṃ mitrāyāvyabhicāriṇe //AP_237.020cd/
gṛhāgate pariṣvaṅgaḥ śaktyā dānaṃ sahiṣṇutā /AP_237.021ab/
svasamṛddhiṣvanutsekaḥ paravṛddhiṣvamatsaraḥ //AP_237.021cd/
aparopatāpi vacanaṃ maunavratacariṣṇutā(1) /AP_237.022ab/
bandhabhirbaddhasaṃyogaḥ svajane caturaśratā //AP_237.022cd/
ucitānuvidhāyitvamiti vṛttaṃ mahātmanāṃ //23//AP_237.023ab/

:e ity āgneye mahāpurāṇe rāmoktanītirnāma saptatriṃśadadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {238}


:ś athāṣṭatriṃśadadhikaśatatamo 'dhyāyaḥ


rājadharmāḥ

rāma uvāca
svāmyamātyañca rāṣṭrañca durgaṃ koṣo balaṃ suhṛt /AP_238.001ab/
parasparopakārīdaṃ saptāṅgaṃ rājyamucyate //AP_238.001cd/

:n

1 svasamṛddhiṣvityādiḥ, mīnavratacariṣṇutetyantaḥ ja.. pustake nāsti
:p 361

rājyāṅgānāṃ varaṃ rāṣṭraṃ sādhanaṃ pālayet sadā(1) /AP_238.002ab/
kulaṃ śīlaṃ vayaḥ sattvaṃ dākṣiṇyaṃ kṣiprakāritā //AP_238.002cd/
avisaṃvāditā satyaṃ vṛddhasevā kṛtajñatā /AP_238.003ab/
daivasampannatā buddhirakṣudraparivāratā //AP_238.003cd/
śakyasāmantatā caiva tathā ca dṛḍhabhaktitā(2) /AP_238.004ab/
dīrghadarśitvamutsāhaḥ śucitā sthūlalakṣitā //AP_238.004cd/
vinītatvaṃ dhārmikatā sādhoś ca nṛpaterguṇāḥ /AP_238.005ab/
prakhyātavaṃśamakrūraṃ lokasaṅgrāhiṇaṃ śuciṃ //AP_238.005cd/
kurvītātsahitāṅkṣī paricāraṃ mahīpatiḥ /AP_238.006ab/
vāgmī pragalbhaḥ smṛtimānudagro balavān vaśī //AP_238.006cd/
netā daṇḍasya nipuṇaḥ kṛtaśilpaparigrahaḥ(3) /AP_238.007ab/
parābhiyogaprasahaḥ sarvaduṣṭapratikriyā(4) //AP_238.007cd/
pravṛttānvavekṣī ca(5) sandhivigrahatattvavit /AP_238.008ab/
gūḍhamantrapracārajño deśakālavibhāgavit //AP_238.008cd/
ādātā samyagarthānāṃ viniyoktā ca pātravit /AP_238.009ab/
krodhalobhabhayadrohadambhacāpalavarjitaḥ //AP_238.009cd/
paropatāpapaiśūnyamātsaryerṣānṛtātigaḥ /AP_238.010ab/
vṛddhopadeśasampannaḥ śakto madhuradarśanaḥ //AP_238.010cd/
guṇānurāgasthitimānātmasampadguṇāḥ smṛtāḥ /AP_238.011ab/
kulīnāḥ śucayaḥ śūrāḥ śrutavanto 'nurāgiṇaḥ(6) //AP_238.011cd/

:n

1 svāmyamātyetyādiḥ, pālayet sadetyantaḥ pāṭhaḥ ga.. pustake nāsti

2 tadvacca dṛḍhabhaktiteti ga..

3 kṛtaśilpaḥ svavagraha iti gha.. , ña.. ca

4 sarvaduṣṭapratigraha iti kha.. , gha.. , cha.. ca

5 paracchidrānvavekṣī ceti gha.. , ña.. ca

6 guṇavanto 'nugāmina iti ga..
:p 362

daṇḍanīteḥ prayoktāraḥ sacivāḥ syurmahīpateḥ /AP_238.012ab/
suvigraho jānapadaḥ kulaśīkakalānvitaḥ //AP_238.012cd/
vāgmī pragalbhaś cakṣuṣmānutsāhī pratipattimān /AP_238.013ab/
stambhacāpalahīnaś ca maitraḥ kleśasahaḥ śuciḥ //AP_238.013cd/
satyasattvadhṛtisthairyaprabhāvārogyasaṃyutaḥ /AP_238.014ab/
kṛtaśilpaś ca(1) dakṣaś ca prajñāvān dhāraṇānvitaḥ //AP_238.014cd/
dṛḍhabhaktirakartā ca vairāṇāṃ sacivo bhavet /AP_238.015ab/
smṛtistatparatārtheṣu cittajño jñānaniś cayaḥ(2) //AP_238.015cd/
dṛḍhatā mantraguptiś ca mantrisampat prakīrtitā /AP_238.016ab/
trayyāṃ ca daṇḍanītyāṃ ca kuśalaḥ syāt purohitaḥ //AP_238.016cd/
atharvadevavihitaṃ kuryācchāntikapauṣṭikaṃ /AP_238.017ab/
sādhutaiṣāmamātyānāṃ tadvidyaiḥ saha buddhimān //AP_238.017cd/
cakṣuṣmattāṃ ca śilpañca parīkṣeta guṇadvayaṃ(3) /AP_238.018ab/
svajanebhyo vijānīyāt kulaṃ sthānamavagrahaṃ //AP_238.018cd/
parikarmasu dakṣañca vijñānaṃ dhārayiṣṇutāṃ /AP_238.019ab/
guṇatrayaṃ parīkṣeta prāgalabhyaṃ prītitāṃ tathā(4) //AP_238.019cd/
kathāyogeṣu buddhyeta vāgmitvaṃ satyavāditāṃ /AP_238.020ab/
utasāhaṃ ca prabhāvaṃ ca tathā kleśasahiṣṇutāṃ(5) //AP_238.020cd/
dhṛtiṃ caivānurāgaṃ ca sthairyañcāpadi lakṣayet /AP_238.021ab/
bhaktiṃ maitrīṃ ca śaucaṃ ca jānīyādvyavahārataḥ //AP_238.021cd/

:n

1 kṛtaśīlaśceti ja..

2 cintako jñānaniś caya iti ga..

3 parīkṣeta guṇatrayamiti ja..

4 pratibhāṃ tatheti ja..

5 svajanebhya ity ādiḥ, kleśasahiṣṇutāmityantaḥ pāṭhaḥ cha.. pustake nāsti
:p 363

saṃvāsibhyo balaṃ sattvamārogyaṃ śīlameva ca(1) /AP_238.022ab/
astabdhatāmacāpalyaṃ vairāṇāṃ cāpyakīrtanaṃ //AP_238.022cd/
pratyakṣato vijānīyād bhadratāṃ kṣudratāmapi /AP_238.023ab/
phalānumeyāḥ sarvatra parokṣaguṇavṛttayaḥ //AP_238.023cd/
śasyākaravatī puṇyā khanidravyasamanvitā /AP_238.024ab/
gohitā bhūrisalilā puṇyair janapadair yutā //AP_238.024cd/
ramyā sakuñjarabalā vāristhalapathānvitā /AP_238.025ab/
adevamātṛkā ceti śasyate bhūribhūtaye //AP_238.025cd/
śūdrakāruvaṇikprāyo mahārambhaḥ kṛṣī balaḥ /AP_238.026ab/
sānurāgo ripudveṣī pīḍāsahakaraḥ pṛthuḥ //AP_238.026cd/
nānādeśyaiḥ samākīrṇo dhārmikaḥ paśumān balī /AP_238.027ab/
īdṛkjanapadaḥ śasto 'mūrkhavyasanināyakaḥ(2) //AP_238.027cd/
pṛthusīmaṃ mahākhātamuccaprākāratoraṇaṃ(3) /AP_238.028ab/
puraṃ samāvasecchailasarinmaruvanāśrayaṃ //AP_238.028cd/
jalavaddhānyadhanavaddurgaṃ kālasahaṃ mahat /AP_238.029ab/
audakaṃ pārvataṃ vārkṣamairiṇaṃ dhanvinaṃ ca ṣaṭ //AP_238.029cd/
īpsitadravyasampūrṇaḥ pitṛpaitāmahocitaḥ /AP_238.030ab/
dharmārjito vyayasahaḥ koṣo dharmādivṛddhaye //AP_238.030cd/
pitṛpaitāmaho vaśyaḥ saṃhato dattavetanaḥ /AP_238.031ab/
vikhyātapauruṣo janyaḥ kuśulaḥ śakunair vṛtaḥ //AP_238.031cd/
nānāprahaṇopeto nānāyuddhaviśāradaḥ /AP_238.032ab/

:n

1 sattvamārogyaṃ kulameva ceti ja..

2 makhyavyasananāyaka iti ga..

3 uccaprakāragopuramiti gha.. , ña.. ca
:p 364

nānāyodhasamākīrṇau nīrājitahayadvipaḥ //AP_238.032cd/
pravāsāyāsaduḥkheṣu yuddheṣu ca kṛtaśramaḥ /AP_238.033ab/
advaidhakṣatriyaprāyo daṇḍo daṇḍavatāṃ mataḥ //AP_238.033cd/
yogavijñānasattvārūḍhyaṃ mahāpakṣaṃ priyamvadaṃ /AP_238.034ab/
āyātikṣamamadvaidhaṃ mitraṃ kurvīta satkulaṃ(1) //AP_238.034cd/
dūrādevābhigamanaṃ spaṣṭārthahṛdayānugā /AP_238.035ab/
vāk satkṛtya pradānañca trividho mitrasaṅgrahaḥ //AP_238.035cd/
dharmakāmārthasaṃyogo mitrāttu trividhaṃ phalaṃ /AP_238.036ab/
aurasaṃ tatra sannaddhaṃ(2) tathā vaṃśakramāgataṃ //AP_238.036cd/
rakṣitaṃ vyasanebhyaś ca mitraṃ jñeyaṃ caturvidhaṃ /AP_238.037ab/
mitre guṇāḥ satyatādyāḥ samānasukhadukhatā //AP_238.037cd/
vakṣye 'nujīvināṃ vṛtte sevī seveta bhūpatiṃ /AP_238.038ab/
dakṣatā bhadratā dārḍhyaṃ kṣāntiḥ kleśasahiṣṇutā //AP_238.038cd/
santoṣaḥ śīlamutsāho maṇḍayatyanujīvinaṃ /AP_238.039ab/
yathākālamupāsīta rājānaṃ sevako nayāt //AP_238.039cd/
parasthānagamaṃ krauryamauddhatyaṃ matsarantyajet /AP_238.040ab/
vigṛhya kathanaṃ bhṛtyo na kuryāj jyāyasā saha //AP_238.040cd/
guhyaṃ marma ca mantrañca na ca bhartuḥ prakāśayet /AP_238.041ab/
raktād vṛttiṃ samīheta viraktaṃ santyajennṛpaṃ //AP_238.041cd/
akārye pratiṣedhaś ca kārye cāpi pravartanaṃ /AP_238.042ab/
saṅkṣepāditi sadvṛttaṃ bandhumitrānujīvināṃ //AP_238.042cd/

:n

1 mitraṃ kurvīta satkriyamiti ja..

2 tatra sambaddhamiti ga..
:p 365

ājīvyaḥ sarvasattvānāṃ rājā parjanyavadbhavet /AP_238.043ab/
āyadvāreṣu cāptyarthaṃ dhanaṃ cādadatīti ca //AP_238.043cd/
kuryādudyogasampannānadhyakṣān sarvakarmasu /AP_238.044ab/
kṛṣirvaṇikpatho durgaṃ setuḥ kuñjarabandhanaṃ //AP_238.044cd/
khanyākarabalādānaṃ śūnyānāṃ ca niveśanaṃ /AP_238.045ab/
aṣṭavargamimaṃ rājā sādhuvṛtto 'nupālayet //AP_238.045cd/
āmuktikebhyaś caurebhyaḥ paurebhyo rājavallabhāt /AP_238.046ab/
pṛthivīpatilobhācca prajānāṃ pañcadhā bhayaṃ //AP_238.046cd/
avekṣyaitadbhayaṃ kāle ādadīta karaṃ nṛpaḥ /AP_238.047ab/
abhyantaraṃ śarīraṃ svaṃ vāhyaṃ rāṣṭrañca(1) rakṣayet(2) //AP_238.047cd/
daṇḍāṃsta daṇḍayedrājā svaṃ rakṣecca viṣāditaḥ /AP_238.048ab/
striyaḥ putrāṃś ca śatrubhyo viśvasenna kadācana //AP_238.048cd/

:e ity āgneye mahāpurāṇe rājadharmo nāma aṣṭatriṃśadadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {239}


:ś athonacatvāriṃśadadhikadviśatatamo 'dhyāyaḥ


ṣāḍguṇyaṃ

rāma uvāca
maṇḍalaṃ cintayet mukhyaṃ rājā dvādaśarājakaṃ /AP_239.001ab/
arirmitramarermitraṃ mitramitramataḥ paraṃ //AP_239.001cd/

:n

1 rājyaṃ rāṣṭrañceti kha.. , cha.. , ña.. ca

2 lakṣayediti ña..
:p 366

tathārimitramitrañca vijigīṣoḥ puraḥ smṛtāḥ(1) /AP_239.002ab/
pārṣṇigrāhaḥ smṛtaḥ paścādākrandastadanantaraṃ //AP_239.002cd/
āsārāvanayoś caivaṃ vijagīṣāś ca maṇḍalaṃ /AP_239.003ab/
areś ca vijigīṣoś ca madhyamo bhūmyanantaraḥ //AP_239.003cd/
anugrahe saṃhatayor nigrahe vyastayoḥ prabhuḥ /AP_239.004ab/
maṇḍalādvahireteṣāmudāsīno balādhikaḥ //AP_239.004cd/
anugrahe saṃhatānāṃ vyastānāṃ ca budhe prabhuḥ /AP_239.005ab/
sandhiñca vigrahaṃ yānamāsānadi vadāmi te //AP_239.005cd/
balavadvigrahītena sandhiṃ kuryācchivāya ca /AP_239.006ab/
kapāla upahāraś ca santānaḥ saṅgatas tathā //AP_239.006cd/
upanyāsaḥ pratīkāraḥ saṃyogaḥ puruṣāntaraḥ /AP_239.007ab/
adṛṣṭanara ādiṣṭa ātmāpi sa upagrahaḥ //AP_239.007cd/
parikramas tathā chinnas tathā ca paradūṣaṇaṃ /AP_239.008ab/
skandhopayeyaḥ sandhiś ca sandhayaḥ ṣoḍaśeritāḥ //AP_239.008cd/
parasparopakāraś ca maitraḥ sambandhakas tathā(2) /AP_239.009ab/
upahārāś ca catvārasteṣu mukhyāś ca sandhayaḥ //AP_239.009cd/
bālo vṛddho dīrgharogas tathā bandhuvahiṣkṛtaḥ /AP_239.010ab/
mauruko bhīrukajano lubdho lubdhajanas tathā //AP_239.010cd/
viraktaprakṛtiś caiva viṣayeṣvatiśaktimān /AP_239.011ab/
anekacittamantraś ca devabrāhmaṇanindakaḥ //AP_239.011cd/
daivopahatakaś caiva daivanindaka eva ca /AP_239.012ab/
durbhikṣavyasanopeto balavyasanasaṅkulaḥ //AP_239.012cd/

:n

1 puraḥsthitā iti kha.. , cha.. ca

2 maitraḥ sukhakarastatheti ga..
:p 367

svadeśastho bahuripurmuktaḥ kālena yaś ca ha /AP_239.013ab/
satyadharmavyapetaś ca viṃśatiḥ puruṣā amī //AP_239.013cd/
ertaiḥ sandhiṃ na kurvīta vigṛhṇīyāttu kebalaṃ /AP_239.014ab/
parasparāpakāreṇa puṃsāṃ bhavati vigrahaḥ //AP_239.014cd/
ātmano 'bhyudayākāṅkṣī pīḍyamānaḥ pareṇa vā /AP_239.015ab/
deśakālabalopetaḥ prārabheteha vigrahaṃ(1) //AP_239.015cd/
rājyastrīsthānadeśānāṃ jñānasya ca balasya ca /AP_239.016ab/
apahārī(2) mado mānaḥ pīḍā vaiṣayikī tathā //AP_239.016cd/
jñānātmaśaktidharmāṇāṃ(3) vighāto daivameva ca /AP_239.017ab/
mitrārthañcāpamānaś ca tathā bandhuvināśanaṃ //AP_239.017cd/
bhūtānugrahavicchedas tathā maṇḍaladūṣaṇaṃ /AP_239.018ab/
ekārthābhiniveśatvamiti vigrahayonayaḥ //AP_239.018cd/
sāpatnyaṃ vāstujaṃ strījaṃ vāgjātamaparādhajaṃ /AP_239.019ab/
vairaṃ pañcavidhaṃ proktaṃ sādhanaiḥ praśamannayet //AP_239.019cd/
kiñcitphalaṃ niṣphalaṃ vā sandigdhaphalameva ca /AP_239.020ab/
tadātve doṣajananamāyatyāñcaiva niṣphalaṃ //AP_239.020cd/
āyatyāñca tadātve ca doṣasañjananaṃ tathā /AP_239.021ab/
aparijñātavīryeṇa pareṇa stobhito 'pi vā //AP_239.021cd/
parārthaṃ strīnimittañca dīrghakālaṃ dvijaiḥ saha /AP_239.022ab/
akāladaivayuktena baloddhatasakhena ca //AP_239.022cd/

:n

1 ātmana ity adiḥ, vigrahamityantaḥ pāṭhaḥ ga..pustake nāsti

2 avahāra iti gha..

3 jñānārthaśaktidharmāṇāmiti ña..
:p 368

tadātve phalasaṃyuktamāyatyāṃ phalavarjitaṃ /AP_239.023ab/
āyatyāṃ phalasaṃyuktaṃ tadātve niṣphalaṃ tathā //AP_239.023cd/
itīmaṃ ṣoḍaśavidhannakuryādeva vigrahaṃ /AP_239.024ab/
tadātvāyatisaṃśuddhaṃ karma rājā sadācaret //AP_239.024cd/
hṛṣṭaṃ puṣṭaṃ balaṃ matvā gṛhṇīyādviparītakaṃ /AP_239.025ab/
mitramākranda āsāro yadā syurdṛḍhabhaktayaḥ //AP_239.025cd/
parasya viparītañca tadā vigrahamācaret /AP_239.026ab/
vigṛhya sandhāya tathā sambhūyātha prasaṅgataḥ //AP_239.026cd/
upekṣayā ca nipuṇair yānaṃ pañcavidhaṃ smṛtaṃ /AP_239.027ab/
parasparasya sāmarthyavighātādāsanaṃ smṛtaṃ //AP_239.027cd/
areś ca vijagīṣoś ca yānavat pañcadhā smṛtam /AP_239.028ab/
balinīrdviṣatormadhye vācātmānaṃ samarpayan //AP_239.028cd/
dvaidhībhāvena tiṣṭheta kākākṣivadalakṣitaḥ /AP_239.029ab/
ubhayorapi sampāte seveta balavattaraṃ //AP_239.029cd/
yadā dvāvapi necchetāṃ saṃśleṣaṃ jātasaṃvidau /AP_239.030ab/
tadopasarpettacchatrumadhikaṃ vā svayaṃ vrajet(1) //AP_239.030cd/
ucchidyamāno balinā nirupāyapratikriyaḥ /AP_239.031ab/
kuloddhataṃ satyamāryamāseveta balotkaṭaṃ(2) //AP_239.031cd/
taddarśanopāstikatā nityantadbhāvabhāvitā /AP_239.032ab/
tatkāritapraśriyatā vṛttaṃ saṃśrayiṇaḥ śrutaṃ //AP_239.032cd/

:e ity āgneye mahāpurāṇe ṣāḍguṇyaṃ nāma ekonacatvārtiṃśadadhikadviśatatamo 'dhyāyaḥ ||

:n

1 ubhayorityādiḥ, svayaṃ vrajedityantaḥ pāṭhaḥ ja.. pustake nāsti

2 balotkaramiti ga.. , gha.. , ja.. , ña.. ca
:p 369

% Chapter {240}


:ś atha catvāriṃśadadhikadviśatatamo 'dhyāyaḥ


samādiḥ

rāma uvāca
prabhavotsāhaśaktibhyāṃ mantraśaktiḥ praśasyate /AP_240.001ab/
prabhāvotsāhavān kāvyo jito devapurodhasā //AP_240.001cd/
mantrayeteha kāryāṇi nānāptair nāvipaścitā /AP_240.002ab/
aśakyārambhavṛttīnāṃ kutaḥ kleśādṛte phalaṃ //AP_240.002cd/
avijñātasya vijñānaṃ vijñātasya ca niś cayaḥ /AP_240.003ab/
arthadvaidhasya sandehacchedanaṃ śeṣadarśanaṃ //AP_240.003cd/
sahāyāḥ sādhanopāyā vibhāgo deśakālayoḥ /AP_240.004ab/
vipatteś ca pratīkāraḥ pañcāṅgo mantra iṣyate(1) //AP_240.004cd/
manaḥprasādaḥ śraddhā ca tathā karaṇapāṭavaṃ /AP_240.005ab/
sahāyotthānasampacca karmaṇāṃ siddhilakṣaṇaṃ //AP_240.005cd/
madaḥ pramādaḥ kāmaś ca suptapralapitāni ca /AP_240.006ab/
bhindanti mantraṃ pracchannāḥ kāminyo ramatāntathā //AP_240.006cd/
pragalbhaḥ smṛtimānvāgmīśastre śāstre ca niṣṭhitaḥ /AP_240.007ab/
abhyastakarmā nṛpaterdūto bhaviturmarhati //AP_240.007cd/
nisṛṣṭārtho mitārthaś ca tathā śāsanahārakaḥ(2) /AP_240.008ab/
sāmarthyāt pādato hīno dūtastu trividhaḥ smṛtaḥ //AP_240.008cd/
nāvijñātaṃ puraṃ śatroḥ praviśecca na śaṃsadaṃ /AP_240.009ab/

:n

1 naya iṣyate iti kha.. , gha.. ca

2 śāsanaśāsaka iti kha.. , cha.. ca
:p 370

kālamīkṣeta kāryārthamanujñātaś ca niṣpatet //AP_240.009cd/
chidrañca śatrorjānīyāt koṣamitrabalāni ca /AP_240.010ab/
rāgāparāgau jānīyād dṛṣṭigātraviceṣṭitaiḥ(1) //AP_240.010cd/
kuryāccaturvidhaṃ stortraṃ pakṣayorubhayorapi /AP_240.011ab/
tapasvivyañjanopetaiḥ sucaraiḥ(2) saha saṃvaset //AP_240.011cd/
caraḥ prakāśo dūtaḥ syādaprakāśaś caro dvidhā /AP_240.012ab/
baṇik kṛṣībalo liṅgī bhikṣukādyātmakāś carāḥ //AP_240.012cd/
yāyādariṃ vyasaninaṃ niṣphale(3) dūtaceṣṭite /AP_240.013ab/
prakṛtavyasanaṃ yatsyāttat samīkṣya samutpatet //AP_240.013cd/
anayādvyasyati śreyastasmāttadvyasanaṃ smṛtaṃ /AP_240.014ab/
hutāśano jalaṃ vyādhirdurbhikṣaṃ marakaṃ tathā //AP_240.014cd/
iti pañcavidhaṃ daivaṃ vyasanaṃ mānuṣaṃ paraṃ /AP_240.015ab/
daivaṃ puruṣakāreṇa śāntyā ca praśamannayet //AP_240.015cd/
utthāpitena nītyā ca mānuṣaṃ vyasanaṃ haret /AP_240.016ab/
mantro mantraphalāvāptiḥ kāryānuṣṭhānamāyatiḥ //AP_240.016cd/
āyavyayau daṇḍanītiramitrapratiṣedhanaṃ /AP_240.017ab/
vyasanasya pratīkāro rājyarājābhirakṣaṇaṃ //AP_240.017cd/
ityamātyasya karmedaṃ hanti savyasanānvitaḥ /AP_240.018ab/
hiraṇyadhānyavastrāṇi vāhanaṃ prajayā bhavet //AP_240.018cd/
tathānye dravyanicayā danti savyasanā prajā /AP_240.019ab/
prajānāmāpadisthānāṃ rakṣaṇaṃ koṣadaṇḍayoḥ //AP_240.019cd/

:n

1 dṛṣṭivaktraviceṣṭitair iti ga.. , gha.. , cha.. , jha.. , ña.. ca

2 svacarair iti ja..

3 viphale iti gha.. , jha.. , ña.. ca
:p 371

paurādyāścopakurvanti saṃśrayādiha durdinaṃ /AP_240.020ab/
tūṣṇīṃ yuddhaṃ janatrāṇaṃ mitrāmitraparigrahaḥ //AP_240.020cd/
sāmantādi kṛte doṣe naśyettadvyasanācca tat /AP_240.021ab/
bhṛtyānāṃ bharaṇaṃ dānaṃ prajāmitraparigrahaḥ //AP_240.021cd/
dharmakāmādibhedaś ca durgasaṃskārabhūṣaṇaṃ /AP_240.022ab/
koṣāttadvyasanāddhanti koṣamūlo hi bhūpatiḥ //AP_240.022cd/
mitrāmitrāvanīhemasādhanaṃ ripumardanaṃ /AP_240.023ab/
dūrakāryāśukāritvaṃ daṇḍāttadvyasanāddharet //AP_240.023cd/
sastambhayati mitrāṇi amitraṃ nāśayatyapi /AP_240.024ab/
dhanādyair upakāritvaṃ mitrāttadvyasanāddharet(1) //AP_240.024cd/
rājā savyasanī hanyādrājakāryāṇi yāni ca /AP_240.025ab/
vāgdaṇḍayoś ca pāruṣyamarthadūṣaṇameva ca //AP_240.025cd/
pānaṃ strī mṛgayā dyūtaṃ vyasanāni mahīpateḥ /AP_240.026ab/
ālasyaṃ stabdhatā darpaḥ pramādo dvaidhakāritā //AP_240.026cd/
iti pūrvopadiṣṭañca sacivavyasanaṃ smṛtaṃ /AP_240.027ab/
anāvṛṣṭiś ca pīḍādau rāṣṭravyasanamucyate //AP_240.027cd/
viśīrṇayantraprākāraparikhātvamaśastratā /AP_240.028ab/
kṣīṇayā senayā naddhaṃ durgavyasanamucyate //AP_240.028cd/
vyayīkṛtaḥ parikṣipto 'prajito 'sañcitas tathā /AP_240.029ab/
daṣito darasaṃsthaś ca koṣavyasanamucyate //AP_240.029cd/
uparuddhaṃ parikṣiptamamānitavimānitaṃ /AP_240.030ab/

:n

1 saṃstambhayatītyādiḥ, mitrāttadvyasanāddharedityantaḥ pāṭhaḥ cha.puatake nāsti
:p 372

abhūtaṃ vyādhitaṃ śrāntaṃ dūrāyātannavāgataṃ //AP_240.030cd/
parikṣīṇaṃ pratihataṃ prahatāgratarantathā /AP_240.031ab/
āśānirvedabhūyiṣṭhamanṛtaprāptameva ca //AP_240.031cd/
kalatragarbhannikṣiptamantaḥśalpaṃ tathaiva ca /AP_240.032ab/
vicchinnavīvadhāsāraṃ śūnyamūlaṃ tathaiva ca //AP_240.032cd/
asvāmyasaṃhataṃ vāpi bhinnakūṭaṃ tathaiva ca /AP_240.033ab/
duṣpārṣṇigrāhamarthañca balavyasanamucyate //AP_240.033cd/
daivopapīḍitaṃ mitraṃ grastaṃ śatrubalena ca /AP_240.034ab/
kāmakrodhādisaṃyuktamutsāhādaribhirbhavet //AP_240.034cd/
arthasya dūṣaṇaṃ krodhāt pāruṣyaṃ vākyadaṇḍayoḥ /AP_240.035ab/
kāmajaṃ mṛgayā dyūtaṃ vyasanaṃ pānakaṃ striyaḥ //AP_240.035cd/
vākpāruṣyaṃ paraṃ loke udvejanamanarthakaṃ /AP_240.036ab/
asiddhasādhanaṃ daṇḍastaṃ yuktyānayennṛpaḥ //AP_240.036cd/
udvejayati bhūtāni daṇḍapāruṣyavān nṛpaḥ /AP_240.037ab/
bhūtānyudvejyamānāni dviṣatāṃ yānti saṃśrayaṃ //AP_240.037cd/
vivṛddhāḥ śatravaś caiva vināśāya bhavanti te /AP_240.038ab/
dūṣyasya dūṣaṇārthañca parityāgo mahīyasaḥ //AP_240.038cd/
arthasya nītitattvajñair arthadūṣaṇamucyate /AP_240.039ab/
pānāt kāryādino jñānaṃ mṛgayāto 'ritaḥ kṣayaḥ //AP_240.039cd/
jitaśramārthaṃ mṛgayāṃ vicaredrakṣite vane /AP_240.040ab/
dharmārthaprāṇamāśādi dyūte syāt kalahādikaṃ //AP_240.040cd/
kālātipāto dharmārthapī.rā strīvyasanādbhavet /AP_240.041ab/
pānadoṣāt prāṇanāśaḥ kāryākāryāviniś cayaḥ //AP_240.041cd/
:p 373

skandhāvāraniveśajño nimittajño ripuṃ jayet /AP_240.042ab/
skandhāvārasya madhye tu sakoṣaṃ nṛpatergṛhaṃ //AP_240.042cd/
maulībhūtaṃ śreṇisuhṛddviṣadāṭavikaṃ balaṃ /AP_240.043ab/
rājaharmyaṃ samāvṛtya krameṇa viniveśayet(1) //AP_240.043cd/
sainyaikadeśaḥ sannaddhaḥ senāpatipuraḥsaraḥ /AP_240.044ab/
paribhrameccatvarāṃś ca maṇḍalena vahir niśi //AP_240.044cd/
vārtāḥ svakā vijānīyāddarasīmāntacāriṇaḥ /AP_240.045ab/
nirgacchet praviśeccaiva sarva evopalakṣitaḥ //AP_240.045cd/
sāmadānaṃ ca bhedaś ca daṇḍopekṣendrajālakaṃ /AP_240.046ab/
māyopāyāḥ sapta pare nikṣipetsādhanāya tān //AP_240.046cd/
caturvidhaṃ smṛtaṃ sāma upakārānukīrtanāt /AP_240.047ab/
mithaḥsambanhdakathanaṃ mṛdupūrvaṃ ca bhāṣaṇaṃ //AP_240.047cd/
āyāte darśanaṃ vācā tavāhamiti cārpaṇaṃ /AP_240.048ab/
yaḥ samprāptadhanotsarga uttamādhamamadhyamaḥ //AP_240.048cd/
pratidānaṃ tadā tasya gṛhītasyānumodanaṃ /AP_240.049ab/
dravyadānamapūrvaṃ ca svayaṅgrāhapravartanaṃ(2) //AP_240.049cd/
deyaś ca pratimokṣaś ca dānaṃ pañcavidhaṃ smṛtaṃ /AP_240.050ab/
sneharāgāpanayanasaṃharṣotpādanaṃ tathā //AP_240.050cd/
mitho bhedaś ca bhedajñair bhedaś ca trividhaḥ smṛtaḥ /AP_240.051ab/
badho 'rthaharaṇaṃ caiva parikleśastridhā damaḥ //AP_240.051cd/
prakāśaścāprakāśaś ca lokadviṣṭān prakāśataḥ /AP_240.052ab/
udvijeta hatair lokasteṣu piṇḍaḥ praśasyate //AP_240.052cd/

:n

1 pariveśayediti kha..

2 tathaiva supravartanamiti ja.. , ṭa.. ca
:p 374

viśeṣeṇopaniṣidyogair hanyācchastrādinā dviṣaḥ /AP_240.053ab/
jātimātraṃ dvijaṃ naiva hanyāt sāmottaraṃ vaśe //AP_240.053cd/
pralimpanniva cetāṃsi dṛṣṭvāsādhu pibanniva /AP_240.054ab/
grasannivāmṛtaṃ sāma prayuñjīta priyaṃ vacaḥ //AP_240.054cd/
mithyābhiśastaḥ śrīkāma āhūyāpratimānitaḥ /AP_240.055ab/
rājadveṣī cātikara ātmasambhāvitas tathā //AP_240.055cd/
vicchinnadharmakāmārthaḥ kruddho mānī vimānitaḥ /AP_240.056ab/
akāraṇāt parityaktaḥ kṛtavairo 'pi sāntvitaḥ //AP_240.056cd/
hṛtadravyakalatraś ca pūjārho 'pratipūjitaḥ /AP_240.057ab/
etāṃstu bhedayecchatrau sthitānnityān suśaṅkitān //AP_240.057cd/
āgatān pūjayet kāmair nijāṃś ca praśamannayet /AP_240.058ab/
sāmadṛṣṭānusandhānamatyugrabhayadarśanaṃ //AP_240.058cd/
pradhānadānamānaṃ ca bhedopāyāḥ prakīrtitāḥ /AP_240.059ab/
mitraṃ hataṃ kāṣṭhamiva ghuṇajagdhaṃ viśīryate //AP_240.059cd/
triśaktirdeśakālajño daṇḍenāstaṃ nayedarīn /AP_240.060ab/
maitrīpradhānaṃ kalyāṇabuddhiṃ sāntvena sādhayet //AP_240.060cd/
lubdhaṃ kṣīṇañca dānena mitrānanyonyaśaṅkayā /AP_240.061ab/
daṇḍasya darśanādduṣṭān putrabhrātādi sāmataḥ //AP_240.061cd/
dānabhedaiś camūmukhyān yodhān(1) janapadadikān /AP_240.062ab/
sāmāntāṭavikān bhedadaṇḍābhyāmaparāddhakān //AP_240.062cd/
devatāpratimānantu pūjayāntargatair naraiḥ /AP_240.063ab/
pumān strīvastrasaṃvīto niśi cādbhutadarśanaḥ //AP_240.063cd/

:n

1 dānabhedaiś caiva mukhyān paurāniti ja..
:p 375

vetālolkāpiśācānāṃ śivānāṃ ca svarūpakī /AP_240.064ab/
kāmato rūpadhāritvaṃ śastrāgnyaśmāmbuvarṣaṇaṃ //AP_240.064cd/
tamo 'nilo 'nalo megha iti māyā hy amānuṣī /AP_240.065ab/
jaghāna kīcakaṃ bhīma āsthitaḥ strīrūpatāṃ //AP_240.065cd/
anyāye vyasane yuddhe pravṛttasyānivāraṇaṃ /AP_240.066ab/
upekṣeyaṃ smṛtā bhrātopekṣitaś ca hiḍimbayā //AP_240.066cd/
meghāndhakāravṛṣṭyagniparvatādbhutadarśanaṃ /AP_240.067ab/
darasthānaṃ ca sainyānāṃ darśanaṃ dhvajaśālināṃ //AP_240.067cd/
chinnapāṭitabhinnānāṃ saṃsṛtānāṃ ca darśanaṃ /AP_240.068ab/
itīndrajālaṃ dviṣatāmbhotyarthamupakalpayet //AP_240.068cd/

:e ity āgneye mahāpurāṇe sāmādirnāma catvāriṃśadadhkadviśatatamo 'dhyāyaḥ ||

% Chapter {241}


:ś atha ekacatvāriṃśadadhikadviśatatamo 'dhyāyaḥ


rājanītiḥ

rāma uvāca
ṣaḍvidhantu balaṃ vyūhya devān prārcya ripuṃ vrajet /AP_241.001ab/
maulaṃ bhūtaṃ śroṇisuhṛddviṣadāṭavikaṃ balaṃ //AP_241.001cd/
pūrvaṃ pūrvaṃ garīyastu balānāṃ vyasanaṃ tathā /AP_241.002ab/
ṣaḍaṅgaṃ mantrakoṣābhyāṃ padātyaśvarathadvipaiḥ //AP_241.002cd/
nadyadravanadurgeṣu yatra yatra bhayaṃ bhavet /AP_241.003ab/
:p 376

senāpatistatra tatra gacchedvyūhīkṛtair balaiḥ //AP_241.003cd/
nāyakaḥ purato yāyāt pravīrapuruṣāvṛtaḥ /AP_241.004ab/
madhye kalatraṃ svāmī ca koṣaḥ phalgu ca yadbalaṃ //AP_241.004cd/
pārśvayorubhayoraśvā vājināṃ pārśvayo rathāḥ /AP_241.005ab/
rathānāṃ pārśvayornāgā nāgānāṃ cāṭavībalaṃ //AP_241.005cd/
paścāt senāpatiḥ sarvaṃ puraskṛtya kṛtī svayaṃ /AP_241.006ab/
yāyātsannaddhasainyaughaḥ khinnānāśvāsayañcchanaiḥ //AP_241.006cd/
yāyādvyūhena mahatā makareṇa purobhaye /AP_241.007ab/
śyenenoddhṛtapakṣeṇa sūcyā vā vīravaktrayā //AP_241.007cd/
paścādbhaye tu śakaṭaṃ pārśvayorvajrasañjñitaṃ(1) /AP_241.008ab/
sarvataḥ sarvatobhadraṃ bhaye vyūhaṃ prakalpayet //AP_241.008cd/
kandare śailagahane nimnagāvanasaṅkaṭe /AP_241.009ab/
dīrghādhvani pariśrāntaṃ kṣutpipāsāhitaklamaṃ //AP_241.009cd/
vyādhidurbhikṣamarakapīḍitaṃ dasyuvidrutaṃ /AP_241.010ab/
paṅkāṃśujalaskandhaṃ vyastaṃ puñjīkṛtaṃ pathi //AP_241.010cd/
prasuptaṃ bhojanavyagramabhūmiṣṭhamasusthitaṃ /AP_241.011ab/
caurāgnibhayavitrastaṃ vṛṣṭivātasamāhataṃ //AP_241.011cd/
ityādau svacamūṃ rakṣet prasainyaṃ ca ghatayet /AP_241.012ab/
viśiṣṭo deśakālābhyāṃ bhinnaviprakṛtirbalī //AP_241.012cd/
kuryāt prakāśayuddhaṃ hi kūṭayuddhaṃ viparyaye /AP_241.013ab/
teṣvavaskandakāleṣu paraṃ hanyātsamākulaṃ //AP_241.013cd/

:n

1 vajrasaṅkaṭamiti kha.. , cha.. ca
:p 377

abhūmiṣṭhaṃ svabhūmiṣṭhaṃ svabhūmau copajāyataḥ /AP_241.014ab/
prakṛtipragrahākṛṣṭaṃ pāśair vanacarādibhiḥ //AP_241.014cd/
hanyāt pravīrapuruṣair bhaṅgadānāpakarṣaṇaiḥ /AP_241.015ab/
purastāddarśanaṃ datvā tallakṣakṛtaniś cayāt //AP_241.015cd/
hanyātpaścāt pravīreṇa balenopetya veginā /AP_241.016ab/
paścādvā saṅkulīkṛtya hanyācchūreṇa pūrvataḥ //AP_241.016cd/
ābhyāṃ pārśvābhighātau tu vyākhyātau kūṭayodhane /AP_241.017ab/
purastādviṣame deśe paścāddhanyāttu vegavān //AP_241.017cd/
puraḥ paścāttu viṣame evameva tu pārśvayoḥ /AP_241.018ab/
prathamaṃ yodhayitvā tu dūṣyāmitrāṭavībalau //AP_241.018cd/
śrāntaṃ mandannirākrandaṃ hanyādaśrāntavāhanaṃ /AP_241.019ab/
dūṣyāmitrabalair vāpi bhaṅgandatvā prayatnavān //AP_241.019cd/
jitamityeva viśvastaṃ hanyānmantravyapāśrayaḥ /AP_241.020ab/
skandhāvārapuragrāmaśasyasvāmiprajādiṣu //AP_241.020cd/
viśrabhyantaṃ parānīkamapramatto vināśayet /AP_241.021ab/
athavā gograhākṛṣṭaṃ tallakṣyaṃ mārgabandhanāt //AP_241.021cd/
avaskandabhayādrātripūjāgarakṛtaśramaḥ /AP_241.022ab/
divāsuptaṃ samāhanyānnidrāvyākulasainikaṃ //AP_241.022cd/
niśi viśrabdhasaṃsuptaṃ nāgair vā khaḍgapāṇibhiḥ /AP_241.023ab/
prayāne pūrvayāyitvaṃ vanadurgapraveśanaṃ //AP_241.023cd/
abhinnānāmanīkānāṃ bhedanaṃ bhinnasaṅgrahaḥ /AP_241.024ab/
vibhīṣakādvāraghātaṃ koṣarakṣebhakarma ca //AP_241.024cd/
abhinnabhedanaṃ mitrasandhānaṃ rathakarma ca /AP_241.025ab/
:p 378

vanadiṅmārgavicaye vīvadhāsāralakṣaṇaṃ //AP_241.025cd/
anuyānāpasaraṇe śīghrakāryopapādanaṃ /AP_241.026ab/
dīnānusaraṇaṃ ghātaḥ koṭīnāṃ jaghanasya ca //AP_241.026cd/
aśvakarmātha patteś ca sarvadā śastradhāraṇaṃ /AP_241.027ab/
śivirasya ca mārgādeḥ śodhanaṃ vastikarma ca //AP_241.027cd/
saṃsthūlasthāṇuvalmīkavṛkṣagulmāpakaṇṭakaṃ /AP_241.028ab/
sāpasārā padātīnāṃ bhūrnātiviṣamā matā //AP_241.028cd/
svalpavṛkṣopalā kṣipralaṅghanīyanagā sthirā /AP_241.029ab/
niḥśarkarā vipaṅkā ca sāpasārā ca vājibhūḥ //AP_241.029cd/
nisthāṇuvṛkṣakedārā rathabhūmirakardamā /AP_241.030ab/
mardanīyatarucchedyavratatīpaṅkavarjitā //AP_241.030cd/
nirjharāgamyaśailā(1) ca viṣamā gajamedinī /AP_241.031ab/
urasyādīni bhinnāni pratigṛhṇan balāni hi //AP_241.031cd/
pratigraha iti khyāto rājakāryāntarakṣamaḥ /AP_241.032ab/
tena śūnyastu yo vyūhaḥ sa bhinna iva lakṣyate //AP_241.032cd/
jayārthī na ca yuddhyeta matimānapratigrahaḥ /AP_241.033ab/
yatra rājā tatra koṣaḥ koṣādhīnā hi rājatā //AP_241.033cd/
yodhebhyastu tato dadyāt kiñciddātuṃ(2) na yujyate /AP_241.034ab/
dravyalakṣaṃ rājaghāte tadardhaṃ tatsutārdane //AP_241.034cd/
senāpatibadhe tadvaddadyāddhastyādimardane /AP_241.035ab/
athavā khalu yudhyeran pratyaśvarathadantinaḥ //AP_241.035cd/

:n

1 niḥśarkarā gamyaśaileti ja..

2 kiṃ hi dātumiti gha.. , ña.. ca
:p 379

yathā bhavedasaṃbādho vyāyāmavinivartane /AP_241.036ab/
asaṅkareṇa yuddheran saṅkaraḥ saṅkulāvahaḥ //AP_241.036cd/
mahāsaṅkulayuddheṣu saṃśrayeranmataṅgajaṃ /AP_241.037ab/
aśvasya pratiyoddhāro bhaveyuḥ puruṣāstrayaḥ //AP_241.037cd/
iti kalpyāstrayaścāśvā vidheyāḥ kuñjarasya tu /AP_241.038ab/
pādagopā bhaveyuś ca puruṣā daśa pañca ca //AP_241.038cd/
vidhānamiti nāgasya vihitaṃ syandanasya ca /AP_241.039ab/
anīkamiti vijñeyamiti kalpyā nava dvipāḥ //AP_241.039cd/
tathānīkasya randhrantu pañcadhā ca pracakṣate /AP_241.040ab/
ityanīkavibhagena sthāpayed vyūhasampadaḥ //AP_241.040cd/
urasyakakṣapakṣāṃstu kalpyānetān pracakṣate /AP_241.041ab/
uraḥkakṣau ca pakṣau ca madhyaṃ pṛṣṭhaṃ pratigrahaḥ //AP_241.041cd/
koṭī ca vyūhaśāstrajñaiḥ saptāṅgo vyūha ucyate /AP_241.042ab/
urasyakakṣapakṣāstu vyūho 'yaṃ sapratigrahaḥ //AP_241.042cd/
guroreṣa ca śukrasya kakṣābhyāṃ parivarjitaḥ /AP_241.043ab/
tiṣṭheyuḥ senāpatayaḥ pravīraiḥ puruṣair vṛtāḥ //AP_241.043cd/
abhedena ca yudhyeran rakṣeyuś ca parasparaṃ /AP_241.044ab/
madhyavyūhe phalgu sainyaṃ yuddhavastu jaghanyataḥ //AP_241.044cd/
yuddhaṃ hi nāyakaprāṇaṃ hanyate tadanāyakaṃ /AP_241.045ab/
urasi sthāpayennāgān pracaṇḍān kakṣayo rathān //AP_241.045cd/
hayāṃś ca pakṣayorvyūho madhyabhedī prakīrtitaḥ /AP_241.046ab/
madhyadeśe hayānīkaṃ rathānīkañca kakṣayoḥ //AP_241.046cd/
pakṣayoś ca gajānīkaṃ vyūhontarbhedyayaṃ smṛtaḥ /AP_241.047ab/
:p 380

rathasthāne hayān dadyāt padātīṃś ca hayaśrāye //AP_241.047cd/
rathābhāve tu dviradān vyūhe sarvatra dāpayet /AP_241.048ab/
yadi syāddaṇḍabāhulyamābādhaḥ samprakīrtitaḥ //AP_241.048cd/
maṇḍalāṃsaṃhato bhogo daṇḍāste bahudhā śṛṇu /AP_241.049ab/
tiryagvṛttistu daṇḍaḥ syād bhogo 'nyāvṛttireva ca //AP_241.049cd/
maṇḍalaḥ sarvatovṛttiḥ pṛthagvṛttirasaṃhataḥ /AP_241.050ab/
pradaro dṛḍhako 'sahyaḥ cāpo vai kukṣireva ca //AP_241.050cd/
pratiṣṭhaḥ supratiṣṭhaś ca śyeno vijayasañjayau /AP_241.051ab/
viśālo vijayaḥ śūcī sthūṇākarṇacamūmukhau //AP_241.051cd/
sarpāsyo valayaś caiva daṇḍa daṇḍabhedāś ca durjayāḥ /AP_241.052ab/
atikrāntaḥ pratikrāntaḥ kakṣābhyāñcaikakṣapakṣataḥ //AP_241.052cd/
atikrāntastu pakṣābhyāṃ trayo 'nye tadviparyaye /AP_241.053ab/
pakṣorasyair atikrāntaḥ pratiṣṭho 'nyo viparyayaḥ //AP_241.053cd/
sthūṇāpakṣo dhanuḥpakṣo dvisthūṇo daṇḍa ūrdhvagaḥ /AP_241.054ab/
dviguṇontastvatikrāntapakṣo 'nyasya viparyayaḥ //AP_241.054cd/
dvicaturdaṇḍa ity ete jñeyā lakṣaṇataḥ kramāt /AP_241.055ab/
gomūtrikāhisañcārīśakaṭo makaras tathā //AP_241.055cd/
bhogabhedāḥ samākhyātās tathā pariplavaṅgakaḥ /AP_241.056ab/
daṇḍapakṣau yugārasyaḥ śakaṭastadviparyaye //AP_241.056cd/
makaro vyatikīrṇaś ca śeṣaḥ kuñjararājibhiḥ /AP_241.057ab/
maṇḍalavyūhabhedau tu sarvatobhadradurjayau //AP_241.057cd/
aṣṭānīko dvitīyastu prathamaḥ sarvatomukhaḥ /AP_241.058ab/
ardhacandraka ūrdhvāṅgo vajrabhedāstu saṃhateḥ //AP_241.058cd/
:p 381

tathā karkaṭaśṛṅgī ca kākapādau ca godhikā /AP_241.059ab/
tricatuḥsainyānāṃ jñeyā ākārabhedataḥ //AP_241.059cd/
daṇḍasya syuḥ saptadaśa vyūhā dvau maṇḍalasya ca /AP_241.060ab/
asaṅghātasya ṣaṭ pañca bhogasyaiva tu saṅgare //AP_241.060cd/
pakṣādīnāmathaikena hatvā śeṣaiḥ parikṣipet /AP_241.061ab/
urasā vā samāhatya koṭibhyāṃ pariveṣṭayet(1) //AP_241.061cd/
pare koṭī samākramya pakṣābhyāmapratigrahāt /AP_241.062ab/
koṭibhyāñjaghanaṃ hanyādurasā ca prapīḍayet //AP_241.062cd/
yataḥ phalgu yato bhinnaṃ yataścānyair adhiṣṭhitaṃ /AP_241.063ab/
tataścāribalaṃ hanyādātmanaścopavṛṃhayet //AP_241.063cd/
sāraṃ dviguṇasāreṇa phalgusāreṇa pīḍayet /AP_241.064ab/
saṃhatañca gajānīkaiḥ pracaṇḍair dārayedbalaṃ //AP_241.064cd/
syāt kakṣapakṣorasyaś ca vartamānastu daṇḍakaḥ /AP_241.065ab/
tatra prayogo ḍaṇḍasya sthānanturyeṇa darśayet //AP_241.065cd/
syāddaṇḍasamapakṣābhyāmatikrānto dṛḍhaḥ smṛtaḥ /AP_241.066ab/
bhavetsa pakṣakakṣābhyāmatikrāntaḥ pradārakaḥ //AP_241.066cd/
kakṣābhyāñca pratikrāntavyūho 'sahyaḥ smṛto yathā /AP_241.067ab/
kakṣapakṣāvadhaḥ sthapyorasyaiḥ kāntaś ca khātakaḥ //AP_241.067cd/
dvau daṇḍau balayaḥ prokto kāntaś ca khātakaḥ /AP_241.068ab/
durjayaś caturvalayaḥ śatrorbalavimardanaḥ //AP_241.068cd/
kakṣapakṣaurasyair bhogo viṣayaṃ parivartayan /AP_241.069ab/

:n

1 koṭibhyāṃ parikalpayediti gha.. , ña.. ca
:p 382

sarpacārī gomūtrikā śarkaṭaḥ śakaṭākṛtiḥ //AP_241.069cd/
viparyayo 'maraḥ proktaḥ sarvaśatruvimardakaḥ /AP_241.070ab/
syāt kakṣapakṣorasyānāmekībhāvastu maṇḍalaḥ //AP_241.070cd/
cakrapadmādayo bhedā maṇḍalasya prabhedakāḥ /AP_241.071ab/
evañca sarvatobhadro vajrākṣavarakākavat //AP_241.071cd/
ardhacandraś ca śṛṅgāṭo hy acalo nāmarūpataḥ(1) /AP_241.072ab/
vyūhā yathāsukhaṃ karyāḥ śatrūṇāṃ balavāraṇāḥ //AP_241.072cd/
agnir uvāca
rāmastu rāvaṇaṃ hatvā ayodhyāṃ prāptavān dvija /AP_241.073ab/
rāmoktanītyendrajitaṃ hatavāṃllakṣmaṇaḥ purā //AP_241.073cd/

:e ity āgneye mahāpurāṇe rāmoktarājanītirnāma ekacatvāriṃśadadhikadviśatatamo 'dhyāyaḥ ||

:n
1 asmallabdhapustakanāṃ madhye ka.. ja.. cihnitapustrakadvaye daṇḍādikatipayavyūhānāṃ vinduvinyāsaistattannāmasamīpe ākṛtayaḥ pradarśitāḥ , parantu tā aśuddhā / tā yathā,daṇḍavyūhasya ??? / pradārakasya ??? / dṛḍhavyūhasya ??? / asahyavyūhasya ??? / khātakavyūhasya ??? / valayavyūhasya ??? / durjayavyūhasya ??? / bhogavyūhasya ??? / gomūtrikāvyūhasya ??? / śakaṭavyūhasya ??? / amaravyūhasya ??? / sarvatobhadravyūhasya ???||
:p 383

% Chapter {242}


:ś atha dvicatvāriṃśadadhikadviśatatamo 'dhyāyaḥ


puruṣalakṣaṇaṃ

agnir uvāca
rāmoktoktā mayā nītiḥ strīṇāṃ rājan nṛṇāṃ vade /AP_242.001ab/
lakṣaṇaṃ yadsamudreṇa gargāyoktaṃ yathā purā //AP_242.001cd/

samudra uvāca
puṃsāñca lakṣaṇaṃ vakṣye strīṇāñcaiva śubhāśubhaṃ /AP_242.002ab/
ekādhiko dviśukraś ca triganbhīrastathaiva ca //AP_242.002cd/
tritrikastripralambaś ca tribhirvyāpnoti yas tathā /AP_242.003ab/
tribalīmāṃstrivinatastrikālajñaś ca suvrata //AP_242.003cd/
puruṣaḥ syātsulakṣaṇyo vipulaś ca tathā triṣu /AP_242.004ab/
caturlekhas tathā yaś ca tathaiva ca catuḥsamaḥ //AP_242.004cd/
catuṣkiṣkuś caturdaṃṣṭraḥ śuklakṛṣṇastathaiva ca /AP_242.005ab/
caturgandhaś caturhrasvaḥ sūkṣmadīrghaś ca pañcasu //AP_242.005cd/
ṣaḍunnato 'ṣṭavaṃśaś ca saptasneho navāmalaḥ /AP_242.006ab/
daśapadmo daśavyūho nyagrodhaparimaṇḍalaḥ //AP_242.006cd/
caturdaśasamadvandvaḥ ṣoḍaśākṣayaś ca śasyate /AP_242.007ab/
dharmārthakāmasaṃyukto dharmo hy ekādhiko mataḥ //AP_242.007cd/
tārakābhyāṃ vinā netre śukradanto dviśuklakaḥ /AP_242.008ab/
gambhīrastriśravo nābhiḥ sattvañcaikaṃ trikaṃ smṛtaṃ //AP_242.008cd/
anasūyā dayā kṣāntirmaṅgalācārayuktatā /AP_242.009ab/
śaucaṃ spṛhā tvakārpaṇyamanāyāsaś ca śauryatā //AP_242.009cd/
:p 384

citrikastripralambaḥ syādvṛṣaṇe bhujayornaraḥ /AP_242.010ab/
digdeśajātivargāṃś ca tejasā yaśasā śriyā //AP_242.010cd/
vyāpnoti yastrikavyāpī tribalīmānnarastvasau /AP_242.011ab/
udare balayastisro narantrivinataṃ śṛṇu //AP_242.011cd/
devatānāṃ dvijānāñca gurūṇāṃ praṇatastu yaḥ /AP_242.012ab/
dharmārthakāmakālajñastrikālajño 'bhidhīyate //AP_242.012cd/
uro lalāṭaṃ vaktrañca trivistīrṇo vilekhavān /AP_242.013ab/
dvau pāṇī dvau tathā pādau dhvajacchatrādibhiryutau //AP_242.013cd/
aṅgulyo hṛdayaṃ pṛṣṭhaṃ kaṭiḥ śastaṃ catuḥsamaṃ /AP_242.014ab/
ṣaṇṇavatyaṅgulotsedhaś catuṣkiṣkupramāṇataḥ //AP_242.014cd/
draṃṣṭrāś catasraś candrābhāś catuḥkṛṣṇaṃ vadāmi te /AP_242.015ab/
netratārau bhruvau śmaśruḥ kṛṣṇāḥ keśāstathaiva ca //AP_242.015cd/
nāsāyāṃ vadane svede kakṣayorviḍagandhakaḥ /AP_242.016ab/
hrasvaṃ liṅgaṃ tathā grīvā jaṅghe syādvedahrasvakaṃ //AP_242.016cd/
sūkṣmāṇyaṅguliparvāṇi nakhakeśadvijatvacaḥ /AP_242.017ab/
hanū netre lalāṭe ca nāsā dīrghā stanāntaraṃ //AP_242.017cd/
vakṣaḥ kakṣau nakhā nāsonnataṃ vaktraṃ kṛkāṭikā /AP_242.018ab/
snigdhāstvakkeśadantāś ca loma dṛṣṭirnakhāś ca vāk //AP_242.018cd/
jānvorurvoś ca pṛṣṭhastha vaṃśau dvau karanāsayoḥ /AP_242.019ab/
netre nāsāpuṭau karṇau meḍhraṃ pāyumukhe 'malaṃ //AP_242.019cd/
jihvoṣṭhe tālunetre tu hastapādau nakhās tathā /AP_242.020ab/
śiśnāgravaktraṃ śasyante padmābhā daśa dehināṃ //AP_242.020cd/
pāṇipādaṃ mukhaṃ grīvā śravaṇe hṛdayaṃ śiraḥ /AP_242.021ab/
:p 385

lalāṭamudaraṃ pṛṣṭhaṃ vṛhantaḥ pūjitā daśa //AP_242.021cd/
prasāritabhujasyeha madhyamāgradvayāntaraṃ /AP_242.022ab/
ucchrāyeṇa samaṃ yasya nyagrodhaparimaṇḍalaḥ //AP_242.022cd/
pādau gulphau sphicau pārśvau vaṅkṣaṇau vṛṣaṇau kucau /AP_242.023ab/
karṇauṣṭhe sakthinī jaṅghe hastau bāhū tathākṣiṇī //AP_242.023cd/
caturdaśasamadvandva etatsāmānyato naraḥ /AP_242.024ab/
vidyāś caturdaśa dvyakṣaiḥ paśyedyaḥ ṣoḍaśākṣakaḥ //AP_242.024cd/
rūkṣaṃ śirātataṃ gātramaśubhaṃ māṃsavarjitaṃ /AP_242.025ab/
durgandhiviparītaṃ yacchastandṛṣṭyā prasannayā //AP_242.025cd/
dhanyasya madhurā vāṇī gatirmattebhasannibhā /AP_242.026ab/
ekakūpabhavaṃ roma bhaye rakṣā sakṛt sakṛt //AP_242.026cd/

:e ity āgneye mahāpurāṇe puruṣalakṣaṇaṃ nāma dvicatvāriṃśadadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {243}


:ś atha tricatvāriṃśadadhikadviśatatamo 'dhyāyaḥ


strīlakṣaṇaṃ

samudra uvāca
śastā strī(1) cārusarvāṅgī mattamātaṅgagāminī /AP_243.001ab/
gurūrujaghanā yā ca mattapārāvatekṣaṇā //AP_243.001cd/
sunīlakeśī tanvaṅgī vilomāṅgī manoharā /AP_243.002ab/

:n

1 śubhā strī iti ja..
:p 386

samabhūmispṛśau pādau saṃhatau ca tathā stanau //AP_243.002cd/
nābhiḥ pradakṣiṇāvartā guhyamaśvatthapatravat /AP_243.003ab/
gulphau nigūḍhau madhyena nābhiraṅguṣṭhamānikā //AP_243.003cd/
jaṭharanna pralambañca romarūkṣā na śobhanā /AP_243.004ab/
narkṣavṛkṣanadīnāmnī na sadā(1) kalahapriyā //AP_243.004cd/
na lolupā na durbhāṣā śubhā devādipūjitā /AP_243.005ab/
gaṇḍair madhūkapuṣpābhair na śirālā na lomaśā //AP_243.005cd/
na saṃhatabhrūkuṭilā patiprāṇā patipriyā /AP_243.006ab/
alakṣaṇāpi lakṣaṇyā yatrākārāstato guṇāḥ(2) //AP_243.006cd/
bhuvaṅkaniṣṭhikā yasyā na spṛśenmṛtyureva sā //7//AP_243.007ab/

:e ity āgneye mahāpurāṇe strīlakṣaṇaṃ nāma tricatvāriṃśadadhikadviśatatamo 'dhyāyaḥ ||
% Chapter {244}


:ś atha catuś catvāriṃśadadhikadviśatatamo 'dhyāyaḥ


cāmarādilakṣaṇam

agnir uvāca
cāmaro rukmādaṇḍo 'gryaḥ chatraṃ rājñaḥ praśasyate /AP_244.001ab/
haṃsapakṣair viracitaṃ mayūrasya śukasya ca //AP_244.001cd/
pakṣair vātha balākāyā na kāryaṃ miśrapakṣakaiḥ /AP_244.002ab/

:n
1 na śatheti cha..

2 jaṭharamityādiḥ, tato guṇā ity antaḥ pāṭhaḥ gha.. , ña.. , pustakadvaye nāsti
:p 387

caturasyaṃ brāhmaṇasya vṛttaṃ rājñaś ca śuklakaṃ //AP_244.002cd/
tricatuḥpañcaṣaṭsaptāṣṭaparvaś ca daṇḍakaḥ /AP_244.003ab/
bhadrāsanaṃ kṣīravṛkṣaiḥ pañcāśadaṅgulocchrayaiḥ(1) //AP_244.003cd/
vistāreṇa trihastaṃ(2) syāt suvarṇādyaiś ca citritaṃ /AP_244.004ab/
dhanurdravyatrayaṃ lohaṃ śṛṅgaṃ dāru dvijottama //AP_244.004cd/
jyādravyatritayañcaiva vaṃśabhaṅgatvacas tathā /AP_244.005ab/
dārucāpapramāṇantu śreṣṭhaṃ hastacatuṣṭayaṃ //AP_244.005cd/
tadeva samahīnantu proktaṃ madhyakanīyasi /AP_244.006ab/
muṣṭigrāhanimittāni madhye dravyāṇi kārayet //AP_244.006cd/
svalpakoṭistvacā śṛṅgaṃ śārṅgalohamaye dvija /AP_244.007ab/
kāminībhrūlatākārā koṭiḥ kāryā susaṃyutā //AP_244.007cd/
pṛthagvā vipra miśraṃ vā lauhaṃ śārṅgantu kārayet /AP_244.008ab/
śārṅgaṃ samucitaṃ kāryaṃ rukmavinduvibhūṣitaṃ //AP_244.008cd/
kuṭilaṃ sphuṭitañcāpaṃ sacchidrañca na śasyate /AP_244.009ab/
suvarṇaṃ rajataṃ tāmraṃ kṛṣṇāyo dhanuṣi smṛtaṃ //AP_244.009cd/
māhiṣaṃ śārabhaṃ śārṅgaṃ rauhiṣaṃ vā dhanuḥ śubhaṃ /AP_244.010ab/
candanaṃ vetasaṃ sālaṃ dhāvalaṅkakubhantaruḥ //AP_244.010cd/
sarvaśreṣṭhaṃ dhanurvaṃśair gṛhītaiḥ śaradi śritaiḥ /AP_244.011ab/
pūjayettu dhanuḥ(3) khaḍgamantraistrailokyamohanaiḥ //AP_244.011cd/
ayasaścātha vaṃśasya śarasyāpyaśarasya ca /AP_244.012ab/
ṛtvijo hemavārṇābhāḥ snāyuśliṣṭāḥ supatrakāḥ //AP_244.012cd/

:n

1 caturasramityādiḥ, pañcāśadaṅgulocchrayair ityantaḥ pāṭhaḥ ja..pustake nāsti

2 dvihastamiti ṭa..

3 pūjayettaddhanuriti ga.. , gha.. , ña.. ca
:p 388

rukmapuṅkhāḥ supaṅkāste tailadhautāḥ suvarṇakāḥ /AP_244.013ab/
yātrāyāmabhiṣekādau yajedvāṇadhanurmukhān //AP_244.013cd/
sapatākāstrasaṅgrāhasāṃvatsarakarānnṛpaḥ /AP_244.014ab/
brahmā vai meruśikhare svargagaṅgātaṭe 'yajat //AP_244.014cd/
lauhadaityaṃ sa dadṛśe vidhnaṃ yajñe tu cintayan /AP_244.015ab/
tasya cintayato vahneḥ puruṣo 'bhūdvalī mahān //AP_244.015cd/
vavande 'jañca tandevā abhyanandanta harṣitāḥ(1) /AP_244.016ab/
tasmātsa nandakaḥ(2) kaḍgo devokto hariragrahīt //AP_244.016cd/
taṃ jagrāha śanair devo(3) vikoṣaḥ so 'bhyapadyata /AP_244.017ab/
khaḍgo nīlo ratnamuṣṭistato 'bhūcchatabāhukaḥ //AP_244.017cd/
daityaḥ sa gadayā devān drāvayāmāsa vai raṇe /AP_244.018ab/
viṣṇunā khaḍgacchinnāni daityagātrāṇi bhūtale //AP_244.018cd/
patitāni tu saṃsparśānnandakasya ca tāni hi /AP_244.019ab/
lohabhūtāni sarvāṇi hatvā tasmai harirvaraṃ //AP_244.019cd/
dadau pavitramaṅgante āyudhāya bhavedbhuvi /AP_244.020ab/
hariprasādād brahmāpi vinā vighnaṃ hariṃ prabhuṃ //AP_244.020cd/
pūjayāmāsa yajñena vakṣye 'tho khaḍgalakṣaṇaṃ /AP_244.021ab/
khaṭīkhaṭṭarajātā ye daśanīyāstute smṛtāḥ //AP_244.021cd/
kāyacchidastvāṣikāḥ syurdṛḍhāḥ sūrpārakodbhavāḥ /AP_244.022ab/
tīkṣṇāśchedasahā vaṅgāstīkṣṇāḥ syuścāṅgadeśajāḥ //AP_244.022cd/
śatārdhamaṅgulānāñca śreṣṭhaṃ khadgaṃ prakīrtitaṃ /AP_244.023ab/

:n

1 lohadaityamityādiḥ, harṣitā ity antaḥ pāṭhaḥ ja.. pustake nāsti

2 tasmāttu nandaka iti gha.. , ña.. ca

3 mahādeva iti ja..
:p 389

tadardhaṃ madhyamaṃ jñeyaṃ tato hīnaṃ na dhārayet //AP_244.023cd/
dīrghaṃ sumadhuraṃ śabdaṃ yusya khaḍgasya sattama /AP_244.024ab/
kiṅkiṇīsadṛśantasya dhāraṇaṃ śreṣṭhamucyate //AP_244.024cd/
khaḍgaḥ padmapalāśāgro maṇḍalāgraś ca śasyate /AP_244.025ab/
karavīradalāgrābho ghṛtagandho viyatprabhaḥ //AP_244.025cd/
samāṅgulasthāḥ śasyante vraṇāḥ khadgeṣu liṅgavat /AP_244.026ab/
kākolūkasavarṇābhā viṣamāste na śobhanāḥ //AP_244.026cd/
khaḍge na paśyedvadanamucchiṣṭo na spṛśedasiṃ /AP_244.027ab/
mūlyaṃ jātiṃ na kathayenniśi kuryānna śīrṣake //AP_244.027cd/

:e ity āgneye mahāpurāṇe āyudhalakṣaṇādirnāma catuś catvāriṃśadadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {245}


:ś atha pañcacatvāriṃśadadhikadviśatatamo 'dhyāyaḥ


ratnaparīkṣā

agnir uvāca
ratnānāṃ lakṣaṇaṃ vakṣye ratnaṃ dhāryamidaṃ nṛpaiḥ /AP_245.001ab/
vajraṃ marakataṃ ratnaṃ padmarāgañca mauktikaṃ //AP_245.001cd/
indranīlaṃ mahānīlaṃ vaidūryaṃ gandhaśasyakaṃ /AP_245.002ab/
candrakāntaṃ sūryakāntaṃ sphaṭikaṃ pulakaṃ tathā //AP_245.002cd/
:p 390

karketanaṃ puṣparāgaṃ tathā jyotīrasaṃ dvija /AP_245.003ab/
spaṭikaṃ rājapaṭṭañca tathā rājamayaṃ śubhaṃ //AP_245.003cd/
saugandhikaṃ tathā gañjaṃ śaṅkhabrahmamayaṃ tathā /AP_245.004ab/
gomedaṃ rudhirākṣañca tathā bhallātakaṃ dvija //AP_245.004cd/
dhūlīṃ marakatañcaiva tuthakaṃ sīsameva ca /AP_245.005ab/
pīluṃ pravālakañcaiva girivajraṃ dvijottama //AP_245.005cd/
bhujaṅgamamaṇiñcaiva tathā vajramaṇiṃ śubhaṃ /AP_245.006ab/
ṭiṭṭibhañca tathā piṇḍaṃ bhrāmarañca tathotpalaṃ //AP_245.006cd/
suvarṇapratibaddhāni ratnāni śrījayādike /AP_245.007ab/
antaḥprabhatvaṃ vaimalyaṃ susaṃsthānatvameva ca //AP_245.007cd/
sudhāryā naiva dhāryāstu niṣprabhā malinās tathā /AP_245.008ab/
khaṇḍāḥ saśarkarā ye ca praśastaṃ vajradharaṇam //AP_245.008cd/
ambhastarati yadvajramabhedyaṃ vimalaṃ ca yat /AP_245.009ab/
ṣaṭkoṇaṃ śakracāpābhaṃ laghu cārkanibhaṃ śubham //AP_245.009cd/
śukapakṣanibhaḥ snigdhaḥ kāntimānvimalas tathā /AP_245.010ab/
svarṇacūrṇanibhaiḥ sūkṣmair marakataś ca vindubhiḥ //AP_245.010cd/
sphaṭikajāḥ padmarāgāḥ syū rāgavanto 'tinirmalāḥ /AP_245.011ab/
jātavaṅgā bhavantīha kuruvindasamudbhavāḥ //AP_245.011cd/
saugandhikotthā kāṣāyā muktāphalāstu śuktijāḥ /AP_245.012ab/
vimalāstebhya utkṛṣṭā ye ca śaṅkhodbhavā mune //AP_245.012cd/
nāgadantabhavāścāgryāḥ kumbhaśūkaramatsyajāḥ /AP_245.013ab/
veṇunāgabhavāḥ śreṣṭhā mauktikaṃ meghajaṃ varaṃ //AP_245.013cd/
vṛttatvaṃ śukratā svācchyaṃmahattvaṃ mauktike guṇāḥ /AP_245.014ab/
:p 391

indranīlaṃ śubhaṃ kṣīre rājate bhrājate 'dhikaṃ(1) //AP_245.014cd/
rañjayet svaprabhāveṇa tamamūlyaṃ vinirdiśet /AP_245.015ab/
nīlaraktantu vaidūryaṃ śreṣṭhaṃ hārādikaṃ bhajet(2) //AP_245.015cd/

:e ity āgneye mahāpurāṇe ratnaparīkṣā nāma pañcacatvāriṃśadadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {246}


:ś atha ṣaṭcatvāriṃśadadhikadviśatatamo 'dhyāyaḥ


vāstulakṣaṇaṃ

agnir uvāca
vāstulakṣma pravakṣyāmi viprādīnāṃ ca bhūriha /AP_246.001ab/
śvetā raktā tathā pītā kṛṣṇā caiva yathākramam //AP_246.001cd/
ghṛtaraktānnamadyānāṃ gandhāḍhyā vasataś ca bhūḥ /AP_246.002ab/
madhurā ca kaṣāyā ca amlādyuparasā kramāt //AP_246.002cd/
kuśaiḥ śarais tathākāśair dūrvābhiryā ca saṃśritā /AP_246.003ab/
prārcya viprāṃś ca śiḥśalpāṃ khātapūrvantu kalpayet //AP_246.003cd/
catuḥṣaṣṭipadaṃ kṛtvā madhye brahmā catuṣpadaḥ /AP_246.004ab/
prāk teṣāṃ vai gṛhasvāmī kathitastu tathāryamā //AP_246.004cd/
dakṣiṇena vivasvāṃś ca mitraḥ paścimatas tathā /AP_246.005ab/
udaṅmahīdharaś caiva āpavatsau ca vahnige //AP_246.005cd/
sāvitraś caiva savitā jayendrau nairṛte 'mbudhau /AP_246.006ab/

:n

1 bhrājate sthitamiti cha.. , ja.. ca

2 bhavediti ga.. , gha.. ca
:p 392

rudravyādhī ca vāyavye pūrvādau koṇagādvahiḥ //AP_246.006cd/
mahendraś ca raviḥ satyo bhṛśaḥ(1) pūrve 'tha dakṣiṇe /AP_246.007ab/
gṛhakṣato 'ryamadhṛtī gandharvāścātha vāruṇe //AP_246.007cd/
puṣpadanto 'surāś caiva varuṇo yakṣa eva ca /AP_246.008ab/
saumye bhallāṭasomau ca aditirdhanadas tathā //AP_246.008cd/
nāgaḥ karagrahaś caiśe aṣṭau diśi diśi smṛtāḥ /AP_246.009ab/
ādyantau tu tayordevau proktāvatra gṛheśvarau //AP_246.009cd/
parjanyaḥ prathamo devo dvitīyaś ca karagrahaḥ /AP_246.010ab/
mahendraravisatyāś ca bhṛśo 'tha gaganantathā //AP_246.010cd/
pavanaḥ pūrvataś caiva antarīkṣadhaneśvarau /AP_246.011ab/
āgneye cātha nairṛtye mṛgasugrīvakau surau //AP_246.011cd/
rogo mukhyaś ca vāyavye dakṣiṇe puṣpavittadau /AP_246.012ab/
gṛhakṣato yamabhṛśau gandharvo nāgapaitṛkaḥ //AP_246.012cd/
āpye dauvārikasugrīvau puṣpadanto 'suro jalaṃ /AP_246.013ab/
yakṣmā rogaś ca śoṣaś ca uttare nāgarājakaḥ //AP_246.013cd/
mukhyo bhallāṭaśaśinau aditiś ca kuverakaḥ /AP_246.014ab/
nāgo hutāśaḥ śreṣṭho vai(2) śakrasūryau ca pūrvataḥ //AP_246.014cd/
dakṣe gṛhakṣataḥ puṣpa āpye sugrīva uttamaḥ /AP_246.015ab/
puṣpadanto hy udagdvāri bhallāṭaḥ puṣpadantakaḥ //AP_246.015cd/
śileṣṭakādivinyāsaṃ mantraiḥ prārcya surāṃś caret /AP_246.016ab/
nande nandaya vāsiṣṭhe vasubhiḥ prajayā saha //AP_246.016cd/

:n

1 bhṛguriti ja..

2 nāgo hutāśanaḥ śreṣṭha iti kha.. , cha.. ca
:p 393

jaye bhārgavavadāyāde prajānāñjayamāhave(1) /AP_246.017ab/
pūrṇe 'ṅgirasadāyāde pūrṇakāmaṃ kurudhva māṃ //AP_246.017cd/
bhadre kāśyapadāyāde kuru bhadrāṃ matiṃ mama /AP_246.018ab/
sarvavījasamāyukte sarvaratnauṣadhair vṛte //AP_246.018cd/
rucire nandane nande vāsiṣṭhe ramyatāmiha /AP_246.019ab/
prajāpatisute devi caturasre mahīmaye //AP_246.019cd/
subhage suvrate bhadre gṛhe kaśyapi ramyatāṃ /AP_246.020ab/
pūjite paramācāryair gandhamālyair alaṅkṛte(2) //AP_246.020cd/
bhavabhūtikare devi gṛhe bhārgavi ramyatāṃ /AP_246.021ab/
avyaṅgye cākṣate pūrṇe muneraṅgirasaḥ sute //AP_246.021cd/
iṣṭake tvaṃ prayaccheṣṭaṃ pratiṣṭāṅkārayamyahaṃ /AP_246.022ab/
deśasvāmipurasvāmigṛhasvāmiparigrahe //AP_246.022cd/
manuṣyadhanahastyaśvapaśuvṛddhikarī bhava /AP_246.023ab/
gṛhapraveśe 'pi tathā śilānyāsaṃ samācaret //AP_246.023cd/
uttareṇa śubhaḥ plakṣo vaṭaḥ prāk syād gṛhāditaḥ /AP_246.024ab/
udumvaraś ca yāmyena paścime 'śvattha uttamaḥ //AP_246.024cd/
vāmabhāge tathodyānaṃ kuryādvāsaṃ gṛhe śubhaṃ /AP_246.025ab/
sāyaṃ prātastu gharmāptau śītakāle dināntare //AP_246.025cd/
varṣārātre bhuyaḥ śoṣe sektavyā ropitadrumāḥ /AP_246.026ab/
viḍaṅgaghṛṭasaṃyuktān secayecchītavāriṇā //AP_246.026cd/
phalanāśe kulatthaiś ca māṣair mudgaistilair yavaiḥ /AP_246.027ab/

:n

1 viprāṇāṃ jayamāvaheti kha..

2 gandhamālyair alaṅkṛtair iti ga.. , cha.. ca
:p 394

ghṛtaśītapayaḥsekaḥ phalapuṣpāya darvadā //AP_246.027cd/
matsyāmbhasā tu sekena vṛddhirbhavati śākhinaḥ /AP_246.028ab/
āvikājasakṛccūrṇaṃ yavacūrṇaṃ tilāni ca //AP_246.028cd/
gomāṃsamudakañceti saptarātraṃ nidhāpayet /AP_246.029ab/
utsekaṃ sarvavṛkṣāṇāṃ phalapuṣpādivṛddhidaṃ //AP_246.029cd/
matsyodakena śītena āmrāṇāṃ seka iṣyate(1) /AP_246.030ab/
praśastaṃ cāpyaśokānāṃ kāminīpādatāḍanaṃ //AP_246.030cd/
kharjūranārikelāderlavaṇādbhirvivardhanaṃ /AP_246.031ab/
viḍaṅgamatsyamāṃsādbhiḥ sarveṣu dohadaṃ śubhaṃ //AP_246.031cd/

:e ity āgneye mahāpurāṇe vāstvādirnāma ṣaṭtacatvāriṃśadadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {247}


:ś atha saptacatvāriṃśadadhikadviśatatamo 'dhyāyaḥ


puṣpādipūjāphalaṃ

agnir uvāca
puṣpaistu pūjanādviṣṇuḥ sarvakāryeṣu siddhidaḥ /AP_247.001ab/
mālatī mallikā yūthī pāṭalā karavīrakaṃ //AP_247.001cd/
pāvāntiratimuktaś ca(2) karṇikāraḥ kurāṇṭakaḥ /AP_247.002ab/

:n

1 sekaḥ ucyate iti kha..

2 pāvantikātimuktaśceti ga..
:p 395

kubjakastagaro nīpo vāṇo varvaramallikā //AP_247.002cd/
aśokastilakaḥ kundaḥ pūjāyai syāttamālajaṃ /AP_247.003ab/
bilvapatraṃ śamīpatraṃ patraṃ bhṛṅgarajasya tu //AP_247.003cd/
tulasīkālatulasīpatraṃ vāsakamarcane /AP_247.004ab/
ketakīpatrapuṣpaṃ ca padmaṃ raktotpalādikaṃ //AP_247.004cd/
nārkannonmattakaṅkāñcī pūjane girimallikā /AP_247.005ab/
kauṭajaṃ śālmalīpuṣpaṃ kaṇṭakārībhavannahi //AP_247.005cd/
ghṛtaprasthena viṣṇoś ca snānaṅgokoṭisatphalaṃ /AP_247.006ab/
āḍhakena tu rājā syāt ghṛtakṣīrair divaṃ vrajet //AP_247.006cd/
:e ity āgneye mahāpurāṇe puṣpādipūjāphalaṃ nāma saptacatvāriṃśadadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {248}


:ś athāṣṭacatvāriṃśadadhikadviśatatamo 'dhyāyaḥ


dhanurvedaḥ
agnir uvāca
catuṣpādaṃ dhanurvedaṃ vede pañcavidhaṃ dvija /AP_248.001ab/
rathanāgāśvapattīnāṃ yodhāṃścāśritya kīrtitaṃ //AP_248.001cd/
yanmuktaṃ pāṇimuktaṃ muktasandhāritaṃ tathā /AP_248.002ab/
amuktaṃ bāhuyuddhañca pañcadhā tyat prakīrtitaṃ //AP_248.002cd/
tatra śastrāstrasampattyā dvividhaṃ parikīrtitaṃ /AP_248.003ab/
:p 396

ṛjumāyāvibhedena bhūyo dvividhamucyate //AP_248.003cd/
kṣepiṇī cāpayantrādyair yantramuktaṃ prakīrtitaṃ /AP_248.004ab/
śilātomarayantrādyaṃ pāṇimuktaṃ prakīrtitaṃ //AP_248.004cd/
muktasandhāritaṃ jñeyaṃ prāsādyamapi yadbhavet /AP_248.005ab/
khaḍgādikamamuktañca niyuddhaṃ vigatāyudhaṃ //AP_248.005cd/
kuryādyogyāni prātrāṇi yoddhumicchurjitaśramaḥ /AP_248.006ab/
dhanuḥśreṣṭhāni yuddhāni prāsamadhyāni tāni ca //AP_248.006cd/
tāni khaḍgajaghanyāni bāhupratyavarāṇi ca /AP_248.007ab/
dhanurvede gururvipraḥ prokto varṇadvayasya ca //AP_248.007cd/
yuddhādhikāraḥ śūdrasya svayaṃ vyāpādi śikṣayā /AP_248.008ab/
deśasthaiḥ śaṅkarai rājñaḥ kāryā yuddhe sahāyatā //AP_248.008cd/
aṅguṣṭhagulphapāṇyaṅghyaḥ śliṣṭāḥ syuḥ sahitā yadi /AP_248.009ab/
dṛṣṭaṃ samapadaṃ sthānametallakṣaṇatas tathā //AP_248.009cd/
vāhyāṅgulisthitau pādau stabdhajānubalāvubhau /AP_248.010ba
trivitastyantarāsthānametadvaiśākhamucyate //AP_248.010cd/
haṃsapaṅktyākṛtisame dṛśyete yatra jānunī /AP_248.011ab/
caturvitastivicchinne tadetanmaṇḍalaṃ smṛtaṃ //AP_248.011cd/
halākṛtimayaṃ yacca stabdhajānūrudakṣiṇaṃ /AP_248.012ab/
vitastyaḥ pañca vistāre tadālīḍhaṃ prakīrtitaṃ //AP_248.012cd/
etadeva viparyastaṃ pratyālīḍhamiti smṛtaṃ(1) /AP_248.013ab/
tiryagbhūto bhavedvāmo dakṣiṇo 'pi bhavedṛjuḥ //AP_248.013cd/
gulphau pārṣṇigrahau caiva sthitau pañcāṅgulāntarau /AP_248.014ab/

:n

1 pratyālīḍhaṃ prakīrtitamiti ja..
:p 397

sthānaṃ jātaṃ bhavedetad dvādaśāṅgulamāyataṃ //AP_248.014cd/
ṛjujānurbhavedvāmo dakṣiṇaḥ suprasāritaḥ /AP_248.015ab/
athavā dakṣiṇañjānu kubjaṃ bhavati niś calaṃ //AP_248.015cd/
daṇḍāyato bhavedeṣa caraṇaḥ saha jānunā /AP_248.016ab/
evaṃ vikaṭamuddiṣṭaṃ dvihastāntaramāyataṃ //AP_248.016cd/
jānunī dviguṇe syātāmuttānau caraṇāvubhau /AP_248.017ab/
anena vidhiyogena sampuṭaṃ parikīrtitaṃ //AP_248.017cd/
kiñcidvivartitau pādau samadaṇḍāyatau sthirau /AP_248.018ab/
dṛṣṭameva yathānyāyaṃ ṣoḍaśāṅgulamāyataṃ //AP_248.018cd/
svastikenātra kurvīta praṇāmaṃ prathamaṃ dvija /AP_248.019ab/
kāmukaṃ gṛhya vāmena vāṇaṃ dakṣiṇakena tu //AP_248.019cd/
vaiśākhe yadi vā jāte sthitau vāpyathavāyatau /AP_248.020ab/
guṇāntantu tataḥ kṛtvā kārmuke priyakārmukaḥ //AP_248.020cd/
adhaḥkaṭintu dhanuṣaḥ phaladeśantu patriṇaḥ /AP_248.021ab/
dharaṇyāṃ sthāpayitvā tu tolayitvā tathaiva ca //AP_248.021cd/
bhujābhyāmatra kuñjābhyāṃ prakoṣṭhābhyāṃ śubhavrata /AP_248.022ab/
yasya vāṇaṃ dhanuḥ śreṣṭhaṃ puṅgadeśe ca patriṇaḥ //AP_248.022cd/
vinyāso dhanuś caiva dvādaśāṅgulamantaraṃ /AP_248.023ab/
jyayā viśiṣṭaḥ kartavyo nātihīno na cādhikaḥ //AP_248.023cd/
niveśya kārmukaṃ nabhyāṃ nitambe śarasaṅkaraṃ /AP_248.024ab/
utkṣipedutthitaṃ hastamantareṇākṣikarṇayoḥ //AP_248.024cd/
pūrveṇa muṣṭinā grāhyastanāgre dakṣiṇe śaraḥ /AP_248.025ab/
haraṇantu tataḥ kṛtvā śīghraṃ pūrvaṃ prasārayet //AP_248.025cd/
:p 398

nābhyantarā naiva vāhyā nordhvakā nādharā tathā /AP_248.026ab/
na ca kubjā na cottānā na calā nātiveṣṭitā //AP_248.026cd/
samā sthairyaguṇopetā pūrvadaṇḍamiva sthitā /AP_248.027ab/
chādayitvā tato lakṣyaṃ pūrveṇānena muṣṭinā //AP_248.027cd/
urasā tūtthito yantā trikoṇavinatasthitaḥ /AP_248.028ab/
srastāṃśe niś calagrīvo mayūrāñcitamastakaḥ //AP_248.028cd/
lalāṭanāsāvaktrāṃsāḥ kuryuraśvasamambhavet /AP_248.029ab/
antaraṃ tryaṅgulaṃ jñeyaṃ civukasyāṃsakasya ca //AP_248.029cd/
prathamantryaṅgulaṃ jñeyaṃ dvitīye dvyaṅgulaṃ smṛtaṃ /AP_248.030ab/
tṛtīye 'ṅgulamudiṣṭamāyatañcivukāṃsayoḥ //AP_248.030cd/
gṛhītvā sāyakaṃ puṅkhāttarjanyāṅguṣṭhakena tu /AP_248.031ab/
anāmayā punargṛhya tathā madhyamayāpi ca //AP_248.031cd/
tāvadākarṣayedvegādyāvadvāṇaḥ supūritaḥ /AP_248.032ab/
evaṃ vidhamupakramya moktavyaṃ vidhivat khagaṃ //AP_248.032cd/
dṛṣṭimuṣṭihataṃ lakṣyaṃ bhindyādvāṇena suvrataḥ /AP_248.033ab/
muktvā tu(1) paścimaṃ hastaṃ kṣipedvegena pṛṣṭhataḥ //AP_248.033cd/
etaducchedamicchanti jñātavyaṃ hi tvayā dvija /AP_248.034ab/
kūrparantadadhaḥ kāryamākṛṣya tu dhanuṣmatā //AP_248.034cd/
ūrdhvaṃ vimuktake kārye lakṣaśliṣṭantu madhyamaṃ /AP_248.035ab/
śreṣṭhaṃ prakṛṣṭaṃ vijñeyaṃ dhanuḥśāstraviśāradaiḥ //AP_248.035cd/
jyeṣṭhastu sāyako jñeyo bhaveddvādaśamuṣṭayaḥ /AP_248.036ab/

:n

1 tyaktvā iti ja..
:p 399

ekādaśa tathā kanīyāndaśamuṣṭayaḥ //AP_248.036cd/
caturhastaṃ dhanuḥ śreṣṭhaṃ trayaḥ sārdhantu madhyamaṃ /AP_248.037ab/
kanīyastu trayaḥ proktaṃ nityameva padātinaḥ //AP_248.037cd/
aśve rathe gaje śreṣṭhe tadeva parikīrtitaṃ //38//AP_248.038ab/

:e ity āgenye mahāpurāṇe dhanurvedo nāma aṣṭacatvāriṃśadadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {249}


:ś athonapañcāśadadhikadviśatatamo 'dhyāyaḥ


dhanurvedakathanaṃ

agnir uvāca
pūrṇāyataṃ dvijaḥ kṛtvā tato māṃsair gadāyudhān /AP_249.001ab/
sunirdhautaṃ dhanuḥ kṛtvā yajñabhūmau vidhāpayet //AP_249.001cd/
tato vāṇaṃ samāgṛhya daṃśitaḥ susamāhitaḥ /AP_249.002ab/
tūrṇamāsādya badhnīyādṛḍhāṃ kakṣāñca dakṣiṇām //AP_249.002cd/
vilakṣyamapi tadvāṇaṃ tatra caiva susaṃsthitaṃ /AP_249.003ab/
tataḥ samuddharedvāṇaṃ tūṇāddakṣiṇapāṇinā //AP_249.003cd/
tenaiva sahitaṃ madhye śaraṃ saṅgṛhya dhārayet /AP_249.004ab/
vāmahastena vai kakṣāṃ dhanustasmātsamuddharet //AP_249.004cd/
aviṣaṇṇamatirbhūtvā guṇe puṅkhaṃ niveśayet /AP_249.005ab/
sampīḍya siṃhakarṇena puṅkhenāpi same dṛḍhaṃ //AP_249.005cd/
:p 400

vāmakarṇopaviṣtañca phalaṃ vāmasya dhārayet /AP_249.006ab/
varṇān madhyamayā tatra vāmāṅgulyā ca dhārayet //AP_249.006cd/
mano lakṣyagataṃ kṛtvā muṣṭinā ca vidhānavit /AP_249.007ab/
dakṣiṇe gātrabhāge tu kṛtvā varṇaṃ vimokṣayet //AP_249.007cd/
lalāṭapuṭasaṃsthānaṃ daṇḍaṃ lakṣye niveśayet /AP_249.008ab/
ākṛṣya tāḍayettatra candrakaṃ ṣoḍaśāṅgulam //AP_249.008cd/
muktvā vāṇaṃ tataḥ paścādulkāśikṣastadā tayā /AP_249.009ab/
nigṛhṇīyān madhyamayā tato 'ṅgulyā punaḥ punaḥ //AP_249.009cd/
akṣilakṣyaṃ kṣipettūṇāccaturasrañca dakṣiṇam /AP_249.010ab/
caturasragataṃ vedhyamabhyaseccāditaḥ sthitaḥ //AP_249.010cd/
tasmādanantaraṃ tīkṣṇaṃ parāvṛttaṃ gatañca yat /AP_249.011ab/
nimnamunnatavedhañca abhyaset kṣiprakantataḥ //AP_249.011cd/
vedhyasthāneṣvathaiteṣu sattvasya puṭakāddhanuḥ /AP_249.012ab/
hastāvāpaśataiścitraistarjayeddustarair api //AP_249.012cd/
tasmin(1) vedhyagate vipra dve vedhye dṛḍhasañjñake /AP_249.013ab/
dve vedhye duṣkare vedhye dve tathā citraduṣkare //AP_249.013cd/
na tu nimnañca(2) tīkṣṇañca dṛḍhavedhye prakīrtite /AP_249.014ab/
nimnaṃ duṣkaramuddiṣṭaṃ vedhyamūrdhvagatañca yat //AP_249.014cd/
mastakāyanamadhye tu citraduṣkarasañjñake /AP_249.015ab/
evaṃ vedhyagaṇaṅkṛtvā dakṣiṇenetareṇa ca //AP_249.015cd/
ārohet prathamaṃ vīro jitalakṣastato naraḥ /AP_249.016ab/
eṣa eva vidhiḥ proktastatra dṛṣṭaḥ prayoktṛbhiḥ //AP_249.016cd/

:n

1 asminniti kha.. , cha.. , ja.. ca

2 namrañceti gha.. , ña.. ca
:p 401

adhikaṃ bhramaṇaṃ tasya tasmādvedhyāt prakīrtitam /AP_249.017ab/
lakṣyaṃ sa yojayettatra patripatragataṃ dṛḍham //AP_249.017cd/
bhrāntaṃ pracalitañcaiva sthiraṃ yacca bhavediti /AP_249.018ab/
samantāttāḍayed bhindyācchedayedvyathayedapi //AP_249.018cd/
karmayogavidhānajño jñātvaivaṃ vidhimācaret /AP_249.019ab/
manasā cakṣuṣā dṛṣṭyā yogaśikṣuryamaṃ jayet //AP_249.019cd/

:e ity āgneye mahāpurāṇe dhanurvede nāmonapañcāśadadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {250}


:ś atha pañcāśadadhikadviśatatamo 'dhyāyaḥ


dhanurvedakathanam

agnir uvāca
jitahasto jitamatirjitadṛglakṣyasādhakaḥ /AP_250.001ab/
niyatāṃ siddhimāsādya tato vāhanamāruhet //AP_250.001cd/
daśahasto bhavet pāśo vṛttaḥ karamukhas tathā /AP_250.002ab/
guṇakārpāsamuñjānāṃ bhaṅgasnāyvarkavarmiṇām //AP_250.002cd/
anyeṣāṃ sudṛḍhānāñca sukṛtaṃ pariveṣṭitam /AP_250.003ab/
tathā triṃśatsamaṃ pāśaṃ budhaḥ kuryāt suvartitam //AP_250.003cd/
kartavyaṃ śikṣakaistasya sthānaṃ kakṣāsu vai tadā /AP_250.004ab/
vāmahastena saṅgṛhya dakṣiṇenoddharettataḥ //AP_250.004cd/
kuṇḍalasyākṛtiṃ kṛtvā bhrāmyakaṃ mastakopari /AP_250.005ab/
:p 402

kṣipet tūrṇamaye tūrṇaṃ puruṣe carmaveṣṭite(1) //AP_250.005cd/
valgite ca plute caiva tathā pravrajiteṣu ca /AP_250.006ab/
samayogavidhiṃ kṛtvā(2) prayuñjīta suśikṣitam //AP_250.006cd/
vijitvā tu yathānyāyaṃ tato bandhaṃ samācaret /AP_250.007ab/
kaṭyāmbaddhvā tataḥ khaḍgaṃ vāmapārśvāvalambitam //AP_250.007cd/
dṛḍhaṃ vigṛhya vāmena niṣkarṣeddakṣiṇena tu /AP_250.008ab/
ṣaḍaṅgulaparīṇāhaṃ saptahastasamucchritaṃ //AP_250.008cd/
ayomayyaḥ śalākāś ca varmāṇi vividhāni ca /AP_250.009ab/
ardhahaste same caiva tiryagūrdhvagataṃ tathā //AP_250.009cd/
yojayedvidhinā yena tathātvaṅgadataḥ śṛṇu /AP_250.010ab/
tūṇacarmāvanaddhāṅgaṃ sthāpayitvā navaṃ dṛḍhaṃ //AP_250.010cd/
kareṇādāya lagūḍaṃ dakṣiṇāṅgulakaṃ navaṃ /AP_250.011ab/
udyamya ghātayedyasya nāśastena śiśordṛḍhaṃ //AP_250.011cd/
ubhābhyāmatha hastābhyāṃ kuryāttasya nipātanaṃ /AP_250.012ab/
akleśena tataḥ kurvan badhe siddhiḥ prakīrtitā //AP_250.012cd/
vāhānāṃ śramakaraṇaṃ pracārārthaṃ purā tava //13//AP_250.013ab/

:e ity āgneye mahāpurāṇe dhanurvedo nāma pañcāśadadhikadviśatatamo 'dhyāyaḥ ||

:n

1 varmaveṣṭite iti gha..

2 jñātveti ṭa..
:p 403

% Chapter {251}


:ś athaikapañcāśadadhikadviśatatamo 'dhyāyaḥ


dhanurvedakathanaṃ

agnir uvāca
bhrāntamudbhrāntamāviddhamāplutaṃ viplutaṃ sṛtaṃ /AP_251.001ab/
sampātaṃ samudīśañca śyenapātamathākulaṃ //AP_251.001cd/
uddhūtamavadhūtañca savyaṃ dakṣiṇameva ca /AP_251.002ab/
anālakṣitavisphoṭau karālendramahāsakhau(1) //AP_251.002cd/
vikarālanipātau ca vibhīṣaṇabhayānakau /AP_251.003ab/
samagrārdhatṛtīyāṃśapādapādardhavārijāḥ //AP_251.003cd/
pratyālīḍhamathālīḍhaṃ varāhaṃ lulitantathā /AP_251.004ab/
iti dvātriṃśato jñeyāḥ khaḍgacarmavidhau raṇe //AP_251.004cd/
parāvṛttamapāvṛttaṃ gṛhītaṃ laghusañjñitaṃ /AP_251.005ab/
ūrdhvāt kṣiptamadhaḥ kṣiptaṃ sandhāritavidhāritaṃ //AP_251.005cd/
śyenapātaṃ gajapātaṃ grāhagrāhyantathaiva ca /AP_251.006ab/
evamekādaśavidhā jñeyāḥ pāśavidhā narāḥ //AP_251.006cd/
ṛjvāyataṃ viśālañca tiryagbhrāmitameva ca /AP_251.007ab/
pañcakarma vinirdiṣṭaṃ vyaste pāśe mahātmabhiḥ //AP_251.007cd/
chedanaṃ bhedanaṃ pāto bhramaṇaṃ śayanaṃ(2) tathā /AP_251.008ab/
vikartanaṃ kartanañca cakrakarmedameva ca //AP_251.008cd/
āsphoṭaḥ kṣeḍanaṃ bhedastrāsāndolitakau tathā /AP_251.009ab/

:n

1 karālendramahāravāviti ka.. , ja.. , ṭa.. ca

2 śamanamiti gha.. , ja.. , ṭa.. ca
:p 404

śūlakarmāṇi jānīhi ṣaṣṭhamāghātasañjñitaṃ //AP_251.009cd/
dṛṣṭighātaṃ bhujāghātaṃ pārśvaghātaṃ dvijottama /AP_251.010ab/
ṛjupakṣeṣuṇā pātaṃ tomarasya prakīrtitaṃ //AP_251.010cd/
āhataṃ vipra gomūtraprabhūtaṅkamalāsanaṃ /AP_251.011ab/
tatordhvagātraṃ namitaṃ vāmadakṣiṇameva ca //AP_251.011cd/
āvṛttañca parāvṛttaṃ pādoddhūtamaplutaṃ /AP_251.012ab/
haṃsamardaṃ vimardañca(1) gadākarma prakīrtitaṃ //AP_251.012cd/
karālamavaghātañca daśopaplutameva ca /AP_251.013ab/
kṣiptahastaṃ sthitaṃ śūnyaṃ parāśostu vinirdiśet //AP_251.013cd/
tāḍanaṃ chedanaṃ vipra tathā cūrṇanameva ca /AP_251.014ab/
mudgarasya tu karmāṇi tathā plavanaghātanaṃ //AP_251.014cd/
saṃśrāntamatha viśrāntaṃ govisargaṃ sudurdharaṃ /AP_251.015ab/
bhindipālasya karmāṇi laguḍasya ca tānyapi //AP_251.015cd/
antyaṃ madhyaṃ parāvṛttaṃ nideśāntaṃ dvijottama /AP_251.016ab/
vajrasyetāni karmāṇi paṭṭiśasya ca tānyapi //AP_251.016cd/
haraṇaṃ chedanaṃ ghāto baloddhāraṇamāyataṃ /AP_251.017ab/
kṛpāṇakarma nirdiṣṭaṃ pātanaṃ sphoṭanaṃ tathā //AP_251.017cd/
trāsanaṃ rakṣaṇaṃ ghāto baloddharaṇamāyatam /AP_251.018ab/
kṣepaṇīkarma nirdiṣṭaṃ yantrakarmaitadeva tu //AP_251.018cd/
santyāgamavadaṃśaś ca varāhoddhūtakaṃ tathā /AP_251.019ab/
hastāvahastamālīnamekahastastāvahastake //AP_251.019cd/
dvihastavāhupāśe ca kaṭirecitakodgate /AP_251.020ab/

:n

1 haṃsamārgaṃ vimārgañceti gha.. , ña.. ca / samārgañca vimārgañceti ṭa..
:p 405

urolalāṭaghāte ca bhujāvidhamanantathā //AP_251.020cd/
karoddhūtaṃ vimānañca pādāhati vipādikaṃ /AP_251.021ab/
gātrasaṃśleṣaṇaṃ śāntaṃ tathā gātraviparyayaḥ //AP_251.021cd/
ūrdhvaprahāraṃ ghātañca gomūtraṃ savyadakṣiṇe /AP_251.022ab/
pārantārakaṃ daṇḍaṃ(1) karavīrandhamākulaṃ //AP_251.022cd/
tiryagbandhamapāmārgaṃ(2) bhīmavegaṃ sudarśanaṃ /AP_251.023ab/
siṃhākrāntaṃ gajākrāntaṃ gardabhākrāntameva ca //AP_251.023cd/
gadākarmāṇi jānīyānniyuddhasyātha karma ca /AP_251.024ab/
ākarṣaṇaṃ vikarṣaṇañca bāhūnāṃ mūlameva ca //AP_251.024cd/
grīvāviparivartañca pṛṣṭhabhaṅgaṃ sudāruṇaṃ /AP_251.025ab/
paryāsanaviparyāsau paśumāramajāvikaṃ //AP_251.025cd/
pādaprahāramāsphoṭaṃ kaṭirecitakantathā /AP_251.026ab/
gātrāśleṣaṃ skandhagataṃ mahīvyājanameva ca //AP_251.026cd/
urolalāṭaghātañca vispaṣṭakaraṇantathā /AP_251.027ab/
uddhūtamavadhūtañca tiryaṅmārgagataṃ tathā //AP_251.027cd/
gajaskandhamavakṣepamaparāṅmukhameva ca /AP_251.028ab/
devamārgamadhomārgamamārgagamanākulaṃ //AP_251.028cd/
yaṣṭighātamavakṣepo vasudhādāraṇantathā /AP_251.029ab/
jānubandhaṃ bhujābandhaṃ sudāruṇaṃ //AP_251.029cd/
vipṛṣṭhaṃ sodakaṃ śubhraṃ bhujāveṣṭitameva ca /AP_251.030ab/
sannaddhaiḥ saṃyuge bhāvyaṃ saśastraistair gajādibhiḥ //AP_251.030cd/
varāṅkuśadharau cobhau eko grīvāgato 'paraḥ /AP_251.031ab/

:n

1 pārakaṃ tārakaṃ gaṇḍamiti kha.. , gha.. ca

2 tiryagūrdhvamapāmārgamiti gha.. , ña.. ca
:p 406

skandhau dvau ca dhānuṣkau dvau ca khaḍgadharau gaje //AP_251.031cd/
rathe raṇe gaje caiva turagāṇāṃ trayaṃ bhavet /AP_251.032ab/
dhānuṣkāṇāntrayaṃ proktaṃ rakṣārthe turagasya ca //AP_251.032cd/
dhanvino rakṣaṇārthāya carmiṇantu(1) niyojayet /AP_251.033ab/
svamantraiḥ śastramabhyarcya śāstrantrailokyamohanaṃ //AP_251.033cd/
yo yuddhe yāti ca jayedarīn sampālayedbhuvaṃ //34//AP_251.034ab/

:e ity āgneye mahāpurāṇe dhanurvedo nāmaikapañcāśadadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {252}


:ś atha dvipañcāśadadhikadviśatatamo 'dhyāyaḥ


vyavahārakathanaṃ

agnir uvāca
vyavahāraṃ pravakṣyāmi nayānayavivekadaṃ /AP_252.001ab/
catuṣpācca catuḥsthānaś catuḥsādhana ucyate //AP_252.001cd/
caturhitaś caturvyāpī catuṣkārī ca kīrtyate /AP_252.002ab/
aṣṭāṅgo 'ṣṭādaśapadaḥ śataśākhastathaiva ca //AP_252.002cd/
triyonirdvyabhiyogaś ca dvidvāro dvigatis tathā /AP_252.003ab/
dharmaś ca vyavahāraś ca caritraṃ rājaśāsanaṃ //AP_252.003cd/
catuṣpādvyavahārāṇāmuttaraḥ pūrvasādhakaḥ /AP_252.004ab/
tatra satye sthito dharmo vyavahārastu sākṣiṣu //AP_252.004cd/

:n

1 varmiṇantviti gha.. , ña.. ca
:p 407

caritraṃ saṅgrahe puṃsāṃ rājājñāyāntu śāsanaṃ /AP_252.005ab/
sāmābhyupāyasādhyatvāccatuḥsādhana ucyate //AP_252.005cd/
caturṇāmāśramāṇāñca rakṣaṇātsa caturhitaḥ /AP_252.006ab/
kartāraṃ sākṣiṇaś caiva satyānrājānameva ca //AP_252.006cd/
vyāpnoti pādago yasmāccaturvyāpī tataḥ smṛtaḥ /AP_252.007ab/
dharmasyārthasya yaśaso lokapaṅktestathaiva ca //AP_252.007cd/
caturṇāṅkaraṇādeṣa catuṣkārī prakīrtitaḥ /AP_252.008ab/
rājā sapuruṣaḥ sabhyāḥ śāstraṃ gaṇakalekhakau //AP_252.008cd/
hiraṇyamagnirudakamaṣṭāṅgaḥ samudāhṛtaḥ /AP_252.009ab/
kāmāt krodhācca lobhācca tribhyo yasmāt pravartate //AP_252.009cd/
triyoniḥ kīrtyate tena trayametadvivādakṛt /AP_252.010ab/
dvyabhiyogastu vijñeyaḥ śaṅkātattvābhiyogataḥ //AP_252.010cd/
śaṅkāṣaḍbhistu saṃsargāttattvaṣoḍhādidarśaṇāt /AP_252.011ab/
pakṣadvayābhisambandhāddvidvāraḥ samudāhṛtaḥ //AP_252.011cd/
pūrvavādastayoḥ pakṣaḥ pratipakṣastvanantaraḥ /AP_252.012ab/
bhūtacchalānusāritvāddvigatiḥ samudāhṛtā //AP_252.012cd/
ṛṇandeyamadeyañca yena yatra yathā ca yat /AP_252.013ab/
dānagrahaṇadharmaś ca ṛṇādānamiti smṛtam //AP_252.013cd/
svadravyaṃ yatra viśrambhānnikṣipatyaviśaṅkitaḥ /AP_252.014ab/
nikṣepannāma tat proktaṃ vyavahārapadambudhaiḥ //AP_252.014cd/
vaṇikprabhṛtayo yatra karma sambhūya kurvate /AP_252.015ab/
tatsambhūyasamuptyānaṃ vyavahārapadaṃ viduḥ //AP_252.015cd/
dattvā dravyañca samyagyaḥ punarādātumicchati /AP_252.016ab/
:p 408

dattvāpradānikaṃ nāma tadvivādapadaṃ smṛtaṃ //AP_252.016cd/
abhyupetya ca śuśrūṣāṃ yastāṃ na pratipadyate /AP_252.017ab/
aśuśrūṣābhyupetyaitadvivādapadamucyate //AP_252.017cd/
bhṛtyānāṃ vetanasyoktādānādānavidhikriyā /AP_252.018ab/
vetanasyānapākarma tadvivādapadaṃ smṛtam //AP_252.018cd/
nikṣiptaṃ vā paradravyaṃ naṣṭaṃ labdhvā prahṛtya vā /AP_252.019ab/
kikrīyate parokṣaṃ yat sa jñeyo 'svāmivikrayaḥ //AP_252.019cd/
vikrīya paṇyaṃ mūlyena kretre yacca na dīyate /AP_252.020ab/
vikrīyāsampradānantadvivādapadamucyate //AP_252.020cd/
krītvā mūlyena yatpaṇyaṃ kretā na bahu manyate /AP_252.021ab/
krītvā mūlyena yat paṇyaṃ duṣkrītaṃ manyate krayī //AP_252.021cd/
pāṣaṇḍanaigamādīnāṃ sthitiḥ samaya ucyate /AP_252.022ab/
samayasyānapākarma tadvivādapadaṃ smṛtaṃ //AP_252.022cd/
setukedāramaryādāvikṛṣṭākṛṣṭaniś cayāḥ /AP_252.023ab/
kṣetrādhikāre yatra syurvivādaḥ kṣetrajastu saḥ //AP_252.023cd/
vaivāhiko vidhiḥ strīnāṃ yatra puṃsāñca kīrtyate /AP_252.024ab/
strīpuṃsayogasaṃjñantu tadvivādapadaṃ smṛtam //AP_252.024cd/
vibhāgorthasya paitrasya putrair yastu prakalpyate /AP_252.025ab/
dāyamāgamiti proktaṃ tadvivādapadaṃ budhaiḥ //AP_252.025cd/
sahasā kriyate karma yat kiñcit baladarpitaiḥ /AP_252.026ab/
tat sāhasamiti proktaṃ vivādapadamucyate //AP_252.026cd/
deśajātikulādīnāmākrośatyaṅgasaṃyutam /AP_252.027ab/
yadvacaḥ pratikūlārthaṃ vākpāruṣyaṃ taducyate //AP_252.027cd/
:p 409

paragātreṣvabhidrehī hastapādāyudhādibhiḥ /AP_252.028ab/
agnyādibhiś copaghātair(?) daṇḍapāruṣyamucyate //AP_252.028cd/
akṣavajjaśalākādyair daivataṃ dyūtamucyate /AP_252.029ab/
pañcakriḍāvayobhiś ca prāṇidyutasamāhvayaḥ //AP_252.029cd/
prakīrṇakaḥ punarjñeyo vyavahāro nirāśrayaḥ /AP_252.030ab/
rājñāmājñāpratoghātastatkarmākaraṇantathā //AP_252.030cd/
vyavahāro 'ṣṭādaśapadasteṣāṃ bhedo 'tha vai śatam /AP_252.031ab/
kriyābhedānmanuṣyānāṃ śataśākho nigadyate //AP_252.031cd/
vyavahārānnṛpaḥ paśyej jñāniviprair akopanaḥ /AP_252.032ab/
śatrumitrasamāḥ sabhyā alobhāḥ śrutivedinaḥ //AP_252.032cd/
apaśyatā(1) kāryavaśāt sabhyair vipraṃ niyojayet /AP_252.033ab/
rāgāllobhādbhayādvāpi smṛtyapetādikāriṇaḥ //AP_252.033cd/
sabhyāḥ pṛthak pṛthag daṇḍyā vivādādvdiguṇo damaḥ /AP_252.034ab/
smṛtyācāraeṣvyapetena mārgeṇa dharṣitaḥ paraiḥ //AP_252.034cd/
āvedayati yadrājñe vyavahārapadaṃ hi tat /AP_252.035ab/
pratyarthino 'grato lekhyaṃ yathā veditamarthinā //AP_252.035cd/
samāmāsatadardhāharnāmajātyādicihnitam /AP_252.036ab/
śrutārthasyottaraṃ lekhyaṃ pūrvāvedakasannidhau //AP_252.036cd/
tapto 'rthī lekhayetsadyaḥ pratijñātārthasādhanam /AP_252.037ab/
tatsiddhau siddhamāpnoti viparītamato 'nyathā //AP_252.037cd/
catuṣpādvyavahāroyaṃ vivādeṣūpadarśitaḥ /AP_252.038ab/

:n

1 apaśyatā ity ayaṃ pāṭho na sādhuḥ
:p 410

abhiyogamanistīrya nainaṃ pratyabhiyojayet //AP_252.038cd/
abhiyuktañca nānyena tyaktaṃ viprakṛtiṃ nayet /AP_252.039ab/
kuryāt pratyabhiyogantu kalahe sāhaseṣu ca //AP_252.039cd/
ubhayoḥ pratibhūrgrāhyaḥ samarthaḥ kāmyanirṇaye /AP_252.040ab/
nihnave bhāvito dadyāddhanaṃ rājñe tu tatsamam //AP_252.040cd/
mithyābhiyogād dviguṇamabhiyogāddhanaṃ haret /AP_252.041ab/
sāhasasteyapāruṣyeṣvabhiśāpātyaye striyāḥ //AP_252.041cd/
vicārayetsadyaḥ eva kālo 'nyatrecchayā smṛtaḥ /AP_252.042ab/
deśāddeśāntaraṃ yāti sṛkkaṇī parileḍhi ca //AP_252.042cd/
lalāṭaṃ svidyate cāsya mukhavaivarṇyameva ca /AP_252.043ab/
svabhāvādvikṛtaṃ gacchenmanovākkāyakarmabhiḥ //AP_252.043cd/
abhiyoge 'tha vā sākṣye vāgduṣṭaḥ parikīrtitaḥ /AP_252.044ab/
sandigdhārthaṃ svatantro yaḥ sādhayedyaś ca niṣpatet //AP_252.044cd/
na cāhūto vadet kiñciddhanī daṇḍyaś ca sa smṛtaḥ /AP_252.045ab/
sākṣiṣūbhayataḥ satsu sākṣiṇaḥ pūrvavādinaḥ //AP_252.045cd/
pūrvapakṣe 'dharībhūte bhavantyuttaravādinaḥ /AP_252.046ab/
sagaṇaścedvivādaḥ syāttatra hīnantu dāpayet //AP_252.046cd/
dattaṃ paṇaṃ vasañcaiva dhanino dhanameva ca /AP_252.047ab/
chalannirasya dūtena vyavahārānnayennṛpaḥ //AP_252.047cd/
bhūtamapyarthamapyastaṃ hīyate vyavahārataḥ /AP_252.048ab/
nihnute nikhilānekamekadeśavibhāvitam //AP_252.048cd/
dāpyaḥ sarvānnṛpeṇārthānna grāhyastvaniveditaḥ /AP_252.049ab/
smṛtyorvirodhe nyāyastu vallavān vyavahārataḥ //AP_252.049cd/
:p 411

arthaśāstrāddhi balavaddharmaśāstramiti sthitiḥ(1) /AP_252.050ab/
pramāṇaṃ likhitaṃ bhuktiḥ sākṣiṇaśceti kirtitam //AP_252.050cd/
eṣāmanyatamābhāve divyānyatamamucyate /AP_252.051ab/
sarveṣveva vivādeṣu balavatyuttarā kriyā //AP_252.051cd/
ādhau pratigrahe krīte pūrvā tu balavattarā /AP_252.052ab/
paśyato bruvato bhūmerhānirviṃśativārṣikī //AP_252.052cd/
pareṇa bhujyamānā yā dhanasya daśavārṣikī /AP_252.053ab/
ādhisaumopaniḥkṣepajaḍabāladhanair vinā //AP_252.053cd/
tathopanidhirājastrīśrotriyāṇāṃ dhanair api /AP_252.054ab/
ādhyādīnāṃ vihartāraṃ dhanine dāpayeddhanaṃ //AP_252.054cd/
daṇḍyaṃ ca tatsamaṃ rājñe śaktyapekṣyamathāpi vā /AP_252.055ab/
āgamopyadhiko bhuktiṃ vinā pūrvakramāgatāṃ //AP_252.055cd/
āgamopi balannaiva bhuktiḥ stokāpi yatra na /AP_252.056ab/
āgamena viśuddhena bhogo yāti pramāṇatām //AP_252.056cd/
aviśuddhāgamo bhogaḥ prāmāṇyaṃ nādhigacchati /AP_252.057ab/
āgamastu kṛto yena so 'bhiyuktastamuddharet //AP_252.057cd/
na tatsutastatsuto vā bhuktistatra garīyasī /AP_252.058ab/
yobhiyuktaḥ paretaḥ syāt tasya ṛkthāttamuddharet //AP_252.058cd/
na tatra kāraṇaṃ bhuktirāgamena vinākṛtā /AP_252.059ab/
balopādhivinirvṛttān vyavahārānnivartayet //AP_252.059cd/
strīnaktamantarāgāravahiḥśatrukṛtas tathā /AP_252.060ab/
mattonmattārtavyasanibālabhītaprayojitaḥ //AP_252.060cd/

:n

1 smṛtiriti gha.. , ña.. ca
:p 412

asambaddhakṛtaś caiva vyavahāro na siddhyati /AP_252.061ab/
pranaṣṭādhiśataṃ deyaṃ nṛpeṇa dhanine dhanaṃ //AP_252.061cd/
vibhāvayennacelliṅgaistatsamaṃ dātumarhati /AP_252.062ab/
deyañcaurahṛtaṃ dravyaṃ rājñā janapadāya tu //AP_252.062cd/
aśītibhāgo vṛddhiḥ syānmāsi māsi sabandhake /AP_252.063ab/
varṇakramācchataṃ dvitricatuṣpañcakamanyathā //AP_252.063cd/
saptatistu paśustrīṇāṃ rasasyāṣṭaguṇā parā /AP_252.064ab/
vastradhānyahiraṇyānāṃ catustridviguṇā tathā //AP_252.064cd/
grāmāntarāttu daśakaṃ sāmudrādapi viṃśatiṃ /AP_252.065ab/
dadyurvā svakṛtāṃ vṛddhiṃ sarve sarvāsu jātiṣu //AP_252.065cd/
prapanna sādhayannarthaṃ na vācyā nṛpatirbhavet /AP_252.066ab/
sādhyamāno nṛpaṃ gaccheddaṇḍyo dāpyaś ca taddhanaṃ //AP_252.066cd/

:e ity āgneye mahāpurāṇe vyavahāro nāma dvipañcāśadadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {253}


:ś atha tripañcāśadadhikadviśatatamo 'dhyāyaḥ


vyavahārakathanaṃ

agnir uvāca
gṛhītārthaḥ kramāddāpyo dhanināmadhamarṇikaḥ /AP_253.001ab/
datvā tu brāhmaṇāyādau nṛpatestadanantaram //AP_253.001cd/
:p 413

rājñādhamarṇiko dāpyaḥ sādhitāddaśakaṃ smṛtam /AP_253.002ab/
pañcakantu śataṃ dāpyaḥ prāptārtho hy uttamarṇakaḥ //AP_253.002cd/
hīnajātiṃ parikṣīṇamṛṇārthaṃ karma kārayet /AP_253.003ab/
brāhmaṇastu parikṣīṇaḥ śanair dāpyo yathodayam //AP_253.003cd/
dīyamānaṃ na gṛhṇāti prayuktaṃ yaḥ svakandhanam /AP_253.004ab/
madhyasthasthāpitaṃ tatsyādvardhate na tataḥ paraṃ //AP_253.004cd/
ṛkthagrāha ṛṇaṃ dāpyo yoṣidgrāhastathaiva ca /AP_253.005ab/
putro 'nanyāśritadravyaḥ putrahīnasya ṛkthinaḥ //AP_253.005cd/
avibhuktaiḥ kuṭumbārthaṃ yadṛṇantu kṛtambhavet /AP_253.006ab/
dadyustadṛkthinaḥ prete proṣite vā kuṭumbini //AP_253.006cd/
na yoṣit patiputrābhyāṃ na putreṇa kṛtaṃ pitā /AP_253.007ab/
dadyādṛte kuṭumbārthānna patiḥ strīkṛtaṃ tathā //AP_253.007cd/
gopaśauṇḍikaśainūṣarajakavyādhayoṣitāṃ /AP_253.008ab/
ṛṇaṃ dadyātpatistvāsāṃ yasmādvṛttistadāśrayā //AP_253.008cd/
pratipannaṃ striyā deyaṃ patyā vā saha yat kṛtaṃ /AP_253.009ab/
svayaṃ kṛtaṃ vā yadṛṇaṃ nānyastrī dātumarhati //AP_253.009cd/
pitari proṣite prete vyasābhiplute 'tha vā(1) /AP_253.010ab/
putrapautrair ṛṇandeyaṃ nihnave sākṣibhāvitam //AP_253.010cd/
surākāmadyūtakṛtandaṇḍaśulkāvaśiṣṭakam /AP_253.011ab/
vṛthā dānaṃ tathaiveha putro dadyānna paitṛkam //AP_253.011cd/
bhrātṝṇāmatha dampatyoḥ pituḥ putrasya caiva hi /AP_253.012ab/

:n

1 vyasanābhiplutepi veti kha.. , gha.. , ña.. ca
:p 414

pratibhāvyamṛṇaṃ grāhyamavibhaktena ca smṛtam(1) //AP_253.012cd/
darśane pratyaye dāne pratibhāvyaṃ vidhīyate /AP_253.013ab/
ādhau tu vitathe dāpyā vitathasya sutā api //AP_253.013cd/
darśanapratibhūryatra mṛtaḥ prātyayiko 'pi vā /AP_253.014ab/
na tatputrā dhanaṃ dadyurdadyurdānāya ye sthitāḥ //AP_253.014cd/
bahavaḥ syuryadi svāṃśair dadyuḥ pratibhuvo dhanam /AP_253.015ab/
ekacchāyāśriteṣveṣu dhanikasya yathā ruci //AP_253.015cd/
pratibhūrdāpito yatra prakāśaṃ dhanine dhanam /AP_253.016ab/
dviguṇaṃ pratidātavyamṛṇikaistasya tadbhavet //AP_253.016cd/
svasantatistrīpaśavyaṃ dhānyaṃ dviguṇameva ca /AP_253.017ab/
vastraṃ caturguṇaṃ proktaṃ rasaścāṣṭaguṇas tathā //AP_253.017cd/
ādhiḥ praṇaśyet dviguṇe dhane yadi na mokṣyate /AP_253.018ab/
kāle kālakṛtaṃ naśyet phalabhogyo na naśyati //AP_253.018cd/
gopyādhibhogyo nāvṛddhiḥ sopakāre 'tha bhāvite /AP_253.019ab/
naṣṭo deyo vinaṣṭaś ca daivarājakṛtādṛte //AP_253.019cd/
ādheḥ svīkaraṇātsiddhaurakṣamāṇopyasāratām /AP_253.020ab/
yātaścedanya ādheyo dhanabhāg vā dhanī bhavet //AP_253.020cd/
caritraṃ bandhakakṛtaṃ savṛddhaṃ dāpayedvanaṃ /AP_253.021ab/
satyaṅkārakṛtaṃ dravyaṃ dviguṇaṃ pratidāpayet //AP_253.021cd/
upasthitasya moktavya ādhirdaṇḍo 'nyathā bhavet /AP_253.022ab/
prayojake sati dhanaṃ kulenyasyādhimāpnuyāt //AP_253.022cd/
tatkālakṛtamūlyo vā tatra tiṣṭhedavṛddhikaḥ /AP_253.023ab/
:n

1 pratibhāvyamṛṇaṃ sākṣyamavibhaktena tat smṛtamiti kha.. , ga.. , gha.. , cha.. , ja.. , ṭa.. ca
:p 415

vinā dhāraṇakādvāpi vikrīṇīte sasākṣikam //AP_253.023cd/
yadā tu dviguṇībhūtamṛṇamādhau tadā khalu /AP_253.024ab/
mocyaścādhistadutpādya praviṣṭe dviguṇe dhane //AP_253.024cd/
vyasanasthamanākhyāya haste 'nyasya yadarpayet /AP_253.025ab/
dravyaṃ tadaupanidhikaṃ pratideyaṃ tathaiva tat //AP_253.025cd/
na dāpyo 'pahṛtaṃ tattu rājadaivakataskaraiḥ /AP_253.026ab/
preṣaścenmārgite datte dāpyo daṇḍaś ca tatsamam //AP_253.026cd/
ājīvan svecchayā daṇḍyo dāpyastaccāpi sodayaṃ /AP_253.027ab/
yācitāvāhitanyāse nikṣepeṣvapyayaṃ vidhiḥ //AP_253.027cd/

:e ity āgneye mahāpurāṇe vyavahāro nāma tripañcāśadadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {254}


:ś atha catuḥpañcāśadadhikadviśatatamo 'dhyāyaḥ


divyapramāṇakathanaṃ

agnir uvāca
tapasvino dānaśīlāḥ kulīnāḥ satyavādinaḥ /AP_254.001ab/
dharmapradhānā ṛjavaḥ putravanto dhanānvitāḥ //AP_254.001cd/
pañcayajñakriyāyuktāḥ sākṣiṇaḥ pañca vā trayaḥ /AP_254.002ab/
yathājāti yathāvarṇa sarve sarveṣu vā smṛtāḥ //AP_254.002cd/
strīvṛddhabālakitavamattonmattābhiśastakāḥ /AP_254.003ab/
:p 416

raṅgāvatāripāṣaṇḍikūṭakṛdvikalendriyāḥ //AP_254.003cd/
patitāptānnasambandhisahāyariputaskarāḥ /AP_254.004ab/
amākṣiṇaḥ sarvasākṣī cauryapāruṣyasāhase //AP_254.004cd/
ubhayānumataḥ sākṣī bhavatyekopi dharmavit /AP_254.005ab/
abruvan hi naraḥ sākṣyamṛṇaṃ sadaśabandhakam //AP_254.005cd/
rājñā sarvaṃ pradāpyaḥ syāt ṣaṭcatvāriṃśake 'hnani /AP_254.006ab/
na dadāti hi yaḥ sākṣyaṃ jānannapi narādhamaḥ //AP_254.006cd/
sa kūṭasākṣiṇāṃ pāpaistulyo daṇḍena caiva hi /AP_254.007ab/
sākṣiṇaḥ śrāvayedvādiprativādisamīpagān //AP_254.007cd/
ye pātakakṛtāṃ lokā mahāpātakināṃ tathā /AP_254.008ab/
agnidānāñca ye lokā ye ca strībālaghātināṃ //AP_254.008cd/
tān sarvān samavāpnoti yaḥ sākṣyamanṛtaṃ vadet /AP_254.009ab/
sukṛtaṃ yattvayā kiñcijjanmāntaraśataiḥ kṛtam //AP_254.009cd/
tatsarvaṃ tasya jānīhi yaṃ parājayase mṛṣā /AP_254.010ab/
dvaidhe bahūnāṃ vacanaṃ sameṣu guṇināntathā //AP_254.010cd/
guṇidvaidhe tu vacanaṃ grāhyaṃ ye guṇavattarāḥ /AP_254.011ab/
yasyocuḥ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet //AP_254.011cd/
anyathā vādino yasya dhrūvastasya parājayaḥ /AP_254.012ab/
ukte 'pi sākṣibhiḥ sākṣye yadyanye guṇavattarāḥ //AP_254.012cd/
dviguṇā vānyathā brūyuḥ kūṭāḥ syuḥ pūrvasākṣiṇaḥ /AP_254.013ab/
pṛthak pṛthagdaṇḍanīyāḥ kūṭakṛtsākṣiṇas tathā //AP_254.013cd/
vivādāddviguṇaṃ daṇḍaṃ vivāsyo brāhmaṇaḥ smṛtaḥ /AP_254.014ab/
yaḥ sākṣyaṃ śrāvito 'nyebhyo nihnute tattamovṛtaḥ //AP_254.014cd/
:p 417

sa dāpyo 'ṣṭaguṇam daṇḍaṃ brāhmaṇantu vivāsayet /AP_254.015ab/
varṇināṃ hi badho yatra tatra sākṣya.anṛtaṃ vadet //AP_254.015cd/
yaḥ kaścidartho 'bhimataḥ svarucyā tu parasparaṃ /AP_254.016ab/
lekhyaṃ tu sākṣimat kāryaṃ tasmin dhanikapūrvakam //AP_254.016cd/
samāmāsatadarhāhar nāmajātisvagotrajaiḥ /AP_254.017ab/
sabrahmacārikātmīyapitṛnāmādicihnitam //AP_254.017cd/
samāpte 'rthe ṛṇī nāma svahastena niveśayet /AP_254.018ab/
mataṃ me 'mukaputrasya yadatroparilekhitaṃ //AP_254.018cd/
sākṣiṇaś ca svahastena pitṛnāmakapūrvakam /AP_254.019ab/
atrāhamamukaḥ sākṣī likheyuriti te samāḥ //AP_254.019cd/
alipijña ṛṇī yaḥ syālekayet svamatantu saḥ /AP_254.020ab/
sākṣī vā sākṣiṇānyena sarvasākṣisamīpataḥ //AP_254.020cd/
ubhayābhyarthitenaitanmayā hy amukasūnunā /AP_254.021ab/
likhitaṃ hy amukeneti lekhako 'thāntato likhet //AP_254.021cd/
vināpi sākṣibhir lekhyaṃ svahastalikhitañca yat /AP_254.022ab/
tat pramāṇaṃ smṛtaṃ sarvaṃ balopadhikṛtādṛte //AP_254.022cd/
ṛṇaṃ lekhyakṛtaṃ deyaṃ puruṣaistribhireva tu /AP_254.023ab/
ādhistu bhujyate tāvadyāvattanna pradīyate //AP_254.023cd/
deśāntarasthe durlekhye naṣṭonmṛṣṭe hṛte tathā /AP_254.024ab/
bhinne cchinne tathā dagdhe lekhyamanyattu kārayet //AP_254.024cd/
sandigdhārthaviśuddhyarthaṃ svahastalikhitantu yat /AP_254.025ab/
yuktiprāptikriyācihnasambandhāgamahetubhiḥ //AP_254.025cd/
lekhyasya pṛṣṭhe 'bhilikhet praviṣṭamadhamarṇinaḥ /AP_254.026ab/
:p 418

dhanī copagataṃ dadyāt svahastaparicihnitam //AP_254.026cd/
datvarṇaṃ pāṭayellekhyaṃ śuddhyai cānyattu kārayet /AP_254.027ab/
sākṣimacca bhavedyattu taddātavyaṃ sasākṣikaṃ //AP_254.027cd/
tulāgnyāpo viṣaṃ koṣo divyānīha viśuddhaye /AP_254.028ab/
mahābhiyogeṣvetāni śīrṣakasthe 'bhiyoktari //AP_254.028cd/
rucyā vānyataraḥ kuryāditaro vartayecchiraḥ /AP_254.029ab/
vināpi śīrṣakāt kuryānnṛpadrohe 'tha pātake //AP_254.029cd/
nāsahasrāddharet phālaṃ na tulānna viṣantathā /AP_254.030ab/
nṛpārtheṣvabhiyogeṣu vaheyuḥ śucayaḥ sadā //AP_254.030cd/
sahasrārthe tulādīni koṣamalpe 'pi dāpayet /AP_254.031ab/
śatārdhaṃ dāpayecchuddhamaśuddho daṇḍabhāg bhavet //AP_254.031cd/
sacelasnātamāhūya sūryodaya upoṣitam /AP_254.032ab/
kārayetdarvadivyāni nṛpabrāhmaṇasannidhau //AP_254.032cd/
tulā strībālavṛddhāndhapaṅgubrāhmaṇarogiṇāṃ /AP_254.033ab/
agnirjvalaṃ vā śūdrasya yavāḥ sapta viṣasya vā //AP_254.033cd/
tulādhāraṇavidvadbhirabhiyuktastulāśritaḥ /AP_254.034ab/
pratimānasamībhūto rekhāṃ kṛtvāvatāritaḥ //AP_254.034cd/
ādityacandrāvanilo 'nalaś ca dyaurbhūmirāpohṛdayaṃ yamaś ca /AP_254.035ab/
ahaś ca rātriś ca ubhe ca sandhye dharmaś ca jānāti narasya vṛttam //AP_254.035cd/
tvaṃ tule satyadhāmāsi purā devair vinirmitā /AP_254.036ab/
satyaṃ vadasva kalyāṇi saṃśayānmāṃ vimocaya //AP_254.036cd/
:p 419

yadyasmi pāpakṛnmātastato māṃ tvamadho naya /AP_254.037ab/
śuddhaścedgamayordhvammāṃ tulāmityabhimantrayet //AP_254.037cd/
karau vimṛditavrīherlakṣayitvā tato nyaset /AP_254.038ab/
saptāśvaptyasya patrāṇi tāvat sūtreṇa veṣṭayet //AP_254.038cd/
tvameva sarvabhūtānāmantaś carasi pāvaka /AP_254.039ab/
sākṣivat puṇyapāpebhyo brūhi satyaṅgare mama //AP_254.039cd/
tasyetyuktavato lauhaṃ pañcāśatpalikaṃ samam /AP_254.040ab/
agnirvarṇaṃ nyaset piṇḍaṃ hastayorubhayorapi //AP_254.040cd/
sa tamādāya saptaiva maṇḍalāni śatair vrajet /AP_254.041ab/
ṣoḍaśāṅgulakaṃ jñeyaṃ maṇḍalaṃ tāvadantaram //AP_254.041cd/
muktvāgniṃ mṛditavrīhiradagdhaḥ śuddhimāpnuyāt /AP_254.042ab/
antarā patite piṇḍe sandehe vā punarharet //AP_254.042cd/
pavitrāṇāṃ pavitra tvaṃ śodhyaṃ śodhaya pāvana /AP_254.043ab/
satyena mābhirakṣasva varuṇetyabhiśastakam //AP_254.043cd/
nābhidaghnodakasthasya gṛhītvorū jalaṃ viśet /AP_254.044ab/
samakālamiṣuṃ muktamānīyānyo javo naraḥ //AP_254.044cd/
yadi tasminnimagnāṅgaṃ paśyecca śuddhimāpnuyāt /AP_254.045ab/
tvaṃ viṣa brahmaṇaḥ putra satyadharme vyavasthita //AP_254.045cd/
trāyasvāsmādabhīśāpāt satyena bhava me 'mṛtam /AP_254.046ab/
evamuktvā viṣaṃ sārṅgaṃ bhakṣayeddhimaśailajaṃ //AP_254.046cd/
yasya vegair vinā jīrṇaṃ śuddhiṃ tasya vinirdiśet /AP_254.047ab/
devānugrān samabhyarcya tatsnānodakamāharet //AP_254.047cd/
saṃśrāvya pāpayettasmājjalāttu prasṛtitrayam /AP_254.048ab/
:p 420

ācaturdaśamādahno yasya no rājadaivikam //AP_254.048cd/
vyasanaṃ jāyate ghoraṃ sa śuddhaḥ syādasaṃśayam /AP_254.049ab/
satyavāhanaśastrāṇi govījakanakāni ca //AP_254.049cd/
devatāgurupādāś ca iṣṭāpūrtakṛtāni ca /AP_254.050ab/
ityete sukarāḥ proktāḥ śapathāḥ svalpasaṃśaye //AP_254.050cd/

:e ity āgneye mahāpurāṇe divyāni pramāṇāni nāma catuḥpañcāśadadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {255}


:ś atha pañcapañcāśadadhikadviśatatamo 'dhyāyaḥ


dāyavibhāgakathanam

agnir uvāca
vibhāgañcet pitā kuryādicchayā vibhajet sutān /AP_255.001ab/
jyeṣṭhaṃ vā śreṣṭhabhāgena sarve vā syuḥ samāṃśinaḥ //AP_255.001cd/
yadi dadyāt samānaṃśān kāryāḥ patnyaḥ samāṃśikāḥ /AP_255.002ab/
na dattaṃ strīdhanaṃ yāsāṃ bhartrā vā śvaśurena vā //AP_255.002cd/
śaktasthānīhamānasya kiñciddatvā pṛthak kriyā /AP_255.003ab/
nyūnādhikavibhaktānāṃ dharmyaś ca pitṛnā kṛtaḥ //AP_255.003cd/
vibhajeyuḥ sutāḥ pitrorūrdhvamṛkthamṛṇaṃ samam /AP_255.004ab/
māturduhitaraḥ śeṣamṛṇāttābhya ṛte 'nnayaḥ //AP_255.004cd/
pitṛdravyāvināśena yadanyat svayamarjayet /AP_255.005ab/
maitramaudvāhikañcaiva dāyādānānna tadbhavet //AP_255.005cd/
sāmānyārthasamutthāne vibhāgastu samaḥ smṛtaḥ /AP_255.006ab/
:p 421

anekapitṛkāṇāntu pitṛto bhāgakalpanā //AP_255.006cd/
bhūryāpitā mahopāttā nibandho dravyameva vā /AP_255.007ab/
tatra syāt sadṛśaṃ svāmyaṃ pituḥ putrasya cobhayoḥ //AP_255.007cd/
vibhakteṣu suto jātaḥ savarṇāyāṃ vibhāgabhāk /AP_255.008ab/
dṛśyādvā tadvibhāgaḥ syādāyavyayaviśodhitāt //AP_255.008cd/
kramādabhyāgataṃ dravyaṃ hṛtamabhyuddharecca yaḥ /AP_255.009ab/
dāyādebhyo na taddadyādvidyayā labdhameva ca //AP_255.009cd/
pitṛbhyāṃ yasya yaddattaṃ tattasyaiva dhanaṃ bhavet /AP_255.010ab/
piturūrdhvaṃ vibhajatāṃ mātāpyaṃśaṃ samaṃ haret //AP_255.010cd/
asaṃskṛtāstu saṃskāryā bhrātṛbhiḥ pūrvasaṃskṛtaiḥ /AP_255.011ab/
bhāginyaś ca nijādaṃśāddatvāṃśantu turīyakaṃ //AP_255.011cd/
catuḥstridvyekabhāgāḥ syurvarṇaśo brāhmaṇātmajāḥ /AP_255.012ab/
kṣatrajāstridvyekabhāgā viḍjāstu dvyekabhāginaḥ //AP_255.012cd/
anyonyāpahṛtaṃ dravyaṃ vibhakte yattu dṛśyate /AP_255.013ab/
tat punaste samair aṃśair vibhajeranniti sthitiḥ //AP_255.013cd/
aputreṇa parakṣetre niyogotpāditaḥ sutaḥ /AP_255.014ab/
ubhayorapyasāvṛkthī piṇḍadātā ca dharmataḥ //AP_255.014cd/
auraso dharmapatnījastatsamaḥ putrikāsutaḥ /AP_255.015ab/
kṣetrajaḥ kṣetrajātastu sagotreṇetareṇa vā //AP_255.015cd/
gṛhe pracchanna utpanno gūḍhajastu sutaḥ smṛtaḥ /AP_255.016ab/
kānīnaḥ kanyakājāto mātāmahasuto mataḥ //AP_255.016cd/
kṣatāyāmakṣatāyāṃ vā jātaḥ paunarbhavaḥ sutaḥ /AP_255.017ab/
dadyānmātā pitā vā yaṃ sa putrī dattako bhavet //AP_255.017cd/
:p 422

krītaś ca tābhyāṃ vikrītaḥ kṛtrimaḥ syāt svyaṃ kṛtaḥ /AP_255.018ab/
dattātmā tu svayaṃ datto garbhe vittaḥ sahoḍhajaḥ //AP_255.018cd/
utsṛṣṭo gṛhyate yastu sopaviddho bhavet sutaḥ /AP_255.019ab/
piṇḍado 'ṃśaharaś caiṣāṃ pūrvābhāve paraḥ paraḥ //AP_255.019cd/
sajātīyeṣvayaṃ proktastanayeṣu mayā vidhiḥ /AP_255.020ab/
jāto 'pi dāsyāṃ śūdrasya kāmato 'ṃśaharo bhavet //AP_255.020cd/
mṛte pitari kuryustaṃ bhrātarastvardhabhāgikaṃ /AP_255.021ab/
abhrātṛko haret sarvaṃ duhitṝṇāṃ sutādṛte //AP_255.021cd/
patnī duhitaraś caiva pitaro bhrātaras tathā /AP_255.022ab/
tatsuto gotrajo bandhuḥ śiṣyaḥ sabrahmacāriṇaḥ //AP_255.022cd/
eṣāmabhāve pūvasya dhanabhāguttarottaraḥ /AP_255.023ab/
svaryātsya hy aputrasya sarvavarṇeṣvayaṃ vidhiḥ //AP_255.023cd/
vānaprasthayatibrahmacāriṇāmṛkthabhāginaḥ /AP_255.024ab/
krameṇācāryasacchiṣyadharmabhrātrekatīrthinaḥ //AP_255.024cd/
saṃsṛṣṭinastu saṃsṛṣṭī sodarasya tu sodaraḥ /AP_255.025ab/
dadyāccāpahereccāṃśaṃ jātasya ca mṛtasya ca //AP_255.025cd/
anyodaryastu saṃsṛṣṭī nānyodaryadhanaṃ haret /AP_255.026ab/
asaṃsṛṣtyapi cādadyātsodaryo nānyamānṛjaḥ //AP_255.026cd/
patitastatsutaḥ klīvaḥ paṅgurunmattako jaḍaḥ /AP_255.027ab/
andho 'cikitsyarogādyā bhartavyāstu niraṃśakāḥ //AP_255.027cd/
aurasāḥ kṣetrajāstveṣāṃ nirdoṣā bhāgahāriṇaḥ /AP_255.028ab/
sutāś caiṣāṃ prabhartavyā yāvadvai bhartṛsātkṛtāḥ //AP_255.028cd/
aputrā yoṣitaś caiṣāṃ bhartavyāḥ sādhuvṛttayaḥ /AP_255.029ab/
:p 423

nirvāsyā vyabhicāriṇyaḥ pratikūlāstathaiva ca //AP_255.029cd/
pitṛmātṛpatibhrātṛdattamadhyagnyupāgataṃ /AP_255.030ab/
ādhivedanikuñcaiva strīdhanaṃ parikīrtitaṃ //AP_255.030cd/
bandhudattaṃ tathā śulkamanvādheyakameva ca /AP_255.031ab/
aprajāyāmatītāyāṃ bāndhavāstadavāpnuyuḥ //AP_255.031cd/
aprajāstrīdhanaṃ bhratturbrāhmyādiṣu caturṣvapi /AP_255.032ab/
duhitṛṇāṃ prasūtā cecchreṣe tu pitṛgāmi tat //AP_255.032cd/
datvā kanyāṃ haran daṇḍyo vyayaṃ dadyācca sodayam /AP_255.033ab/
mṛtāyāṃ dattamādadyāt pariśodhyobhayavyayam //AP_255.033cd/
durbhikṣe dharmakārye ca vyādhau saṃpratirodhake /AP_255.034ab/
gṛhītaṃ strīdhanaṃ bhartā na striye dātumarhati //AP_255.034cd/
adhivittastriyai dadyādadhivedanikaṃ samam /AP_255.035ab/
na dattaṃ srīdhanaṃ yasyai datte tvardhaṃ prakīrtitam //AP_255.035cd/
vibhāganihnave jñātibandhusākṣyabhilekhitaiḥ /AP_255.036ab/
vibhāgabhāvanā jñeyā gṛhakṣetraiś ca yautikaiḥ //AP_255.036cd/

:e ity āgneye mahāpurāṇe dāyavibhāgo nāma pañcapañcāśadadhikadviśatatamo 'dhyāyaḥ ||
:p 424

% Chapter {256}


:ś atha ṣaṭpañcāśadadhikadviśatatamo 'dhyāyaḥ


sīmāvivādādinirṇayaḥ

agnir uvāca
sīmno vivāde kṣetrasya sāmantāḥ sthavirā gaṇāḥ /AP_256.001ab/
gopāḥ sīmākṛṣāṇā ye sarve ca vanagocarāḥ //AP_256.001cd/
nayeyurete sīmānaṃ sthalāṅgāratuṣadrumaiḥ /AP_256.002ab/
setuvalmīkanimnāsthicaityādyair upalakṣitām //AP_256.002cd/
sāmantā vā samaṃgrāmāś catvāro 'ṣṭau daśāpi vā(1) /AP_256.003ab/
raktasragvasanāḥ sīmānnayeyuḥ kṣitidhāriṇaḥ //AP_256.003cd/
anṛte tu pṛthagdaṇḍyā rājñā madhyamasāhasam /AP_256.004ab/
abhāve jñātṛcihnānāṃ rājā sīmnaḥ pravattakaḥ //AP_256.004cd/
ārāmāyatanagrāmanipānodyānaveśmasu /AP_256.005ab/
eṣa eva vidhirjñeyo varṣāmvupravaheṣu ca //AP_256.005cd/
maryādāyāḥ prabhedeṣu kṣetrasya haraṇe tathā /AP_256.006ab/
maryādāyāś ca daṇḍyāḥ syuradhamottamamadhyamāḥ //AP_256.006cd/
na niṣedhyo 'lpabādhastu setuḥ kalyāṇakārakaḥ /AP_256.007ab/
parabhūmiṃ haran kūpaḥ svalpakṣetro bahūdakaḥ //AP_256.007cd/
svāmine yo 'nivedyaiva kṣetre setuṃ prakalpayet /AP_256.008ab/
utpanne svāmino bhogastadabhāve mahīpateḥ //AP_256.008cd/
phālāhatamapi kṣetraṃ yo na kuryānna kārayet /AP_256.009ab/

:n

1 catvāro 'tha daśāpi veti kha.. , ga.. , ña.. ca
:p 425

sa pradāpyo 'kṛṣṭaphalaṃ kṣetramanyena kārayet //AP_256.009cd/
māsānaṣṭau tu mahiṣī satyaghātasya kāriṇī /AP_256.010ab/
daṇḍanīyā tadardhantu gaustadardhamajāvikaṃ //AP_256.010cd/
bhakṣayitvopaviṣṭānāṃ yathoktād dviguṇo damaḥ /AP_256.011ab/
samameṣāṃ vivītepi svarāṣṭraṃ mahiṣīsamam //AP_256.011cd/
yāvat satyaṃ vinaṣṭantu tāvat kṣetrī phalaṃ labhet /AP_256.012ab/
pālastāḍyo 'tha gosvāmī pūrvoktaṃ daṇḍamarhati //AP_256.012cd/
pathi grāmavivītānte kṣetre doṣo na vidyate /AP_256.013ab/
akāmataḥ kāmacāre cauravaddaṇḍamarhati //AP_256.013cd/
mahotkṣotsṛṣṭapaśavaḥ sūtikāgantukā ca gauḥ /AP_256.014ab/
pālo yeṣāntu mocyā daivarājapariplutāḥ //AP_256.014cd/
yathārpitān paśūn gopoḥ sāyaṃ pratyarpayettathā /AP_256.015ab/
pramādamṛtanaṣṭāṃś ca pradāpyaḥ kṛtavetanaḥ //AP_256.015cd/
pāladoṣavināśe tu pāle daṇḍo vidhīyate /AP_256.016ab/
ardhatrayodaśapaṇaḥ svāmino dravyameva ca //AP_256.016cd/
grāmecchayā gopracāro bhūmirājavaśena vā /AP_256.017ab/
dvijastṛṇaidhaḥpuṣpāṇi sarvataḥ svavadāharet //AP_256.017cd/
dhanuḥśataṃ parīṇāho grāmakṣetrāntaraṃ bhavet /AP_256.018ab/
dve śate kharvaṭasya syānnagarasya catuḥśatam //AP_256.018cd/
svaṃ labhetānyavikrītaṃ kreturdoṣo 'prakāśite /AP_256.019ab/
hīnādraho hīnamūlye velāhīne ca taskaraḥ //AP_256.019cd/
naṣṭāpahṛtamāsādya hartāraṃ grāhayennaram /AP_256.020ab/
deśakālātipattau vā gṛhītvā svayamarpayet //AP_256.020cd/
:p 426

vikreturdarśanācchuddhiḥ svāmī dravyaṃ nṛpo damam /AP_256.021ab/
kretā mūlyaṃ samāpnoti tasmādyastatra vikrayī //AP_256.021cd/
āgamenopabhogena naṣṭaṃ bhāvyamato 'nyathā /AP_256.022ab/
pañcabandho damastasya rājñe tenāpyabhāvite //AP_256.022cd/
hṛtaṃ pranaṣṭaṃ yo dravyaṃ parahastādavāpnuyāt /AP_256.023ab/
anivedya nṛpe daṇḍyaḥ sa tu ṣannayatiṃ paṇān //AP_256.023cd/
śaulkikaiḥ sthānapālair vā naṣṭāpahṛtamāhṛtaṃ /AP_256.024ab/
arvāk saṃvatsarāt svāmī labhate parato nṛpaḥ //AP_256.024cd/
paṇānekaśaphe dadyāccaturaḥ pañca mānuṣe /AP_256.025ab/
mahiṣoṣṭragavāṃ dvau dvau pādaṃ pādamajāvike //AP_256.025cd/
svakuṭumbāvirodhena deyaṃ dārasutādṛte /AP_256.026ab/
nānvaye sati sarvasvaṃ deyaṃ yaccānyasaṃśrutam //AP_256.026cd/
pratigrahaḥ prakāśaḥ syāt sthāvarasya viśeṣataḥ /AP_256.027ab/
deyaṃ pratiśrutañcaiva datvā nāpaharet punaḥ //AP_256.027cd/
daśaikapañcasaptāhamāsatryahārdhamāsikaṃ /AP_256.028ab/
vījāyovāhyaratnastrīdohyapuṃsāṃ pratīkṣaṇam //AP_256.028cd/
agnau suvarṇamakṣīṇaṃ dvipalaṃ rajate śate /AP_256.029ab/
aṣṭau trapuṇi sīse ca tāmre pañcadaśāyasi //AP_256.029cd/
śate daśapalāvṛddhiraurṇe kārpāsike tathā /AP_256.030ab/
madhye pañcapalā jñeyā sūkṣme tu tripalā matā //AP_256.030cd/
kārmike romabaddhe ca triṃśadbhāgaḥ kṣayo mataḥ /AP_256.031ab/
na kṣayo na ca vṛddhistu kauśeye valkaleṣu ca //AP_256.031cd/
deśaṃ kālañca bhogañca jñātvā naṣṭe balābalam /AP_256.032ab/
:p 427

dravyāṇāṃ kuśalā brūyuryattaddāpyamasaṃśayam //AP_256.032cd/
balāddāsīkṛtaś caurair vikrītaścāpi mucyate /AP_256.033ab/
svāmiprāṇaprado bhaktatyāgāttanniṣkrayādapi //AP_256.033cd/
pravrajyāvasito rājño dāsa āmaraṇāntikaḥ /AP_256.034ab/
varṇānāmānulomyena dāsyaṃ na pratilomataḥ //AP_256.034cd/
kṛtaśilpopi nivaset kṛtakālaṃ gurorgṛhe /AP_256.035ab/
antevāsī guruprāptabhojanastratphalaptadaḥ //AP_256.035cd/
rājā kṛtvā pure sthānaṃ brāhmaṇānnyasya tatra tu /AP_256.036ab/
traividyaṃ vṛttimadbrūyāt svadharmaḥ pālyatāmiti //AP_256.036cd/
nijadharmāvirodhena yastu sāmayiko bhavet /AP_256.037ab/
so 'pi yatnena saṃrakṣyo dharmo rājakṛtaś ca yaḥ //AP_256.037cd/
gaṇadravyaṃ haredyastu saṃvidaṃ laṅghayecca yaḥ /AP_256.038ab/
sarvasvaharaṇaṃ kṛtvā taṃ rāṣṭrādvipravāsayet //AP_256.038cd/
kartavyaṃ vacanaṃ sarvaiḥ samūhahitavādibhiḥ /AP_256.039ab/
yastatra viparītaḥ syātsa dāpyaḥ prathamaṃ damam //AP_256.039cd/
samūhakāryaprahito yallabhettattadarpayet /AP_256.040ab/
ekādaśaguṇaṃ dāpyo yadyasau nārpayet svayam //AP_256.040cd/
vedajñāḥ śucayo 'lubdhā bhaveyuḥ kāryacintakāḥ /AP_256.041ab/
kartavyaṃ vacanaṃ teṣāṃ samūhahitavādināṃ //AP_256.041cd/
śreṇinaigamapākhaṇḍigaṇānāmapyayaṃ vidhiḥ /AP_256.042ab/
bhedañcaiṣāṃ nṛpo rakṣet pūrvavṛttiñca pālayet //AP_256.042cd/
gṛhītavetanaḥ karma tyajan dviguṇamāvahet /AP_256.043ab/
agṛhīte samaṃ dāpyo bhṛtyai rakṣya upaskaraḥ //AP_256.043cd/
:p 428

dāpyastu daśamaṃ bhāgaṃ bāṇijyapaśusasyataḥ /AP_256.044ab/
aniścitya bhṛtiṃ yastu kārayetsa mahīkṣitā //AP_256.044cd/
deśaṃ kālañca yo 'tīyāt karma kuryācca yo 'nyathā /AP_256.045ab/
tatra tu svāminaśchando 'dhikaṃ deyaṃ kṛte 'dhike //AP_256.045cd/
yo yāvat kurute karma tāvattasya tu vetanam /AP_256.046ab/
ubhayorapyasādhyañcet sādhye kuryādyathāśrutam //AP_256.046cd/
arājadaivikannaṣṭaṃ bhāṇḍaṃ dāpyastu vāhakaḥ /AP_256.047ab/
prasthānavighnakṛccaiva pradāpyo dviguṇāṃ bhṛtim //AP_256.047cd/
prakrānte saptamaṃ bhāgaṃ caturthaṃ pathi saṃtyajan /AP_256.048ab/
bhṛtimardhapathe sarvāṃ pradāpyastyājakoapi ca //AP_256.048cd/
glahe śatikavṛddhestu sabhikaḥ pañcakaṃ gataṃ /AP_256.049ab/
gṛhṇīyāddhūrtakitavāditarāddaśakaṃ śataṃ //AP_256.049cd/
sa samyakpālito dadyādrājñe bhāgaṃ yathākṛtaṃ /AP_256.050ab/
jitamudgrāhayejjetre dadyātsatyaṃ vacaḥ kṣamī //AP_256.050cd/
prāpte nṛpatinā bhāge prasiddhe dhūrtamaṇḍale /AP_256.051ab/
jitaṃ saśabhike sthāne dāpayedanyathā na tu //AP_256.051cd/
draṣṭāro vyavahārāṇāṃ sākṣiṇaś ca ta eva hi /AP_256.052ab/
rājñā sacihnā nirvāsyāḥ kūṭākṣopadhidevinaḥ //AP_256.052cd/
dyūtamekamukhaṃ kāryaṃ taskarajñānakāraṇāt /AP_256.053ab/
eṣa eva vidhirjñeyaḥ prāṇidyūte samāhvaye //AP_256.053cd/

:e ity āgneye mahāpurāṇe sīmāvivādādinirṇayo nāma ṣaṭpañcāśadadhikadviśatatamo 'dhyāyaḥ ||
:p 429

% Chapter {257}


:ś atha saptapañcāśadadhikadviśatatamo 'dhyāyaḥ


vākpāruṣyādiprakaraṇam

agnir uvāca
satyāsatyānyathā stotrair nyūnāṅgendriyarogiṇāṃ /AP_257.001ab/
kṣepaṃ karoti ceddaṇḍyaḥ paṇānardhatrayodaśa //AP_257.001cd/
abhigantāsmi bhaginīmmātaraṃ vā taveti ca /AP_257.002ab/
śapantaṃ dāpayedrājā pañcaviṃśatikaṃ damaṃ //AP_257.002cd/
ardho 'dhameṣu dviguṇaḥ parastrīṣūttameṣu ca /AP_257.003ab/
daṇḍapraṇayanaṃ kāryaṃ varṇajātyuttarādharaiḥ //AP_257.003cd/
prātilomyāpavādeṣu dviguṇatriguṇā damāḥ /AP_257.004ab/
varṇānāmānulomyena tasmādevārdhahānitaḥ //AP_257.004cd/
vāhugrīvānetrasakthivināśe vācike damaḥ /AP_257.005ab/
śatyastato 'rdhikaḥ pādanāsākarṇikarādiṣu //AP_257.005cd/
aśaktastu vadannevandaṇḍanīyaḥ paṇān daśa /AP_257.006ab/
tathā śaktaḥ pratibhuvaṃ dadyāt kṣemāya tasya tu(1) //AP_257.006cd/
patanīyakṛte kṣepe daṇḍī madhyamasāhasaḥ /AP_257.007ab/
upapātakayukte tu dāpyaḥ prathamasāhasaṃ //AP_257.007cd/
traividyanṛpadevānāṃ kṣepa uttamasāhasaḥ /AP_257.008ab/

:n

1 dadyādityatra dāpya iti pāṭho bhavituṃ yuktaḥ
:p 430

madhyamo jñātipūgānāṃ prathamo grāmadeśayoḥ //AP_257.008cd/
asākṣikahate cihnair yuktibhinnāgamena ca /AP_257.009ab/
draṣṭavyo vyavahārastu kūṭacihnakṛtādbhayāt //AP_257.009cd/
bhasmapaṅkarajaḥsparśe daṇḍo daśapaṇaḥ smṛtaḥ /AP_257.010ab/
amedhyapārṣṇiniṣṭhyūtasparśane dviguṇaḥ smṛtaḥ //AP_257.010cd/
sameṣvevaṃ parastrīṣu dviguṇastūttameṣu ca /AP_257.011ab/
hīneṣvardhaṃ damo mohamadādibhiradaṇḍanam //AP_257.011cd/
viprapīḍākaraṃ cchedyamaṅgamabrāhmaṇasya tu /AP_257.012ab/
udgūrṇe prathamo daṇḍaḥ saṃsparśe tu tadardhikaḥ //AP_257.012cd/
udgūrṇe hastapāde tu daśaviṃśatikau damau /AP_257.013ab/
parasparantu sarveṣāṃ śāstre madhyamasāhasaḥ //AP_257.013cd/
pādakeśāṃśukakarolluñcaneṣu paṇān daśa /AP_257.014ab/
pīḍākarṣāṃ śukāveṣṭapādādhyāse śatandamaḥ //AP_257.014cd/
śoṇitena vinā duḥsvaṅkurvan kāṣṭhādibhirnaraḥ /AP_257.015ab/
dvātriṃśataṃ paṇān(1) dāpyo dviguṇaṃ darśane 'sṛjaḥ //AP_257.015cd/
karapādadato bhaṅge cchedane karṇanāsayoḥ /AP_257.016ab/
madhyo daṇḍo vraṇodbhede mṛtakalpahate tathā //AP_257.016cd/
ceṣṭābhojanavāgrodhe netrādipratibhedane /AP_257.017ab/
kandharābāhusakthyāñca bhaṅge madhyamasāhasaḥ //AP_257.017cd/
ekaṃ ghnatāṃ bahūnāñca yathoktāddviguṇā damāḥ /AP_257.018ab/
kalahāpahṛtaṃ deyaṃ daṇḍastu dviguṇaḥ smṛtaḥ //AP_257.018cd/
duḥkhamutpādayedyastu sa samutthānajaṃ vyayam /AP_257.019ab/

:n

1 dvāviṃśatipaṇāmiti kha..
:p 431

dāpyo daṇḍañca yo yasmin kalahe samudāhṛtaḥ //AP_257.019cd/
tarikaḥ sthalajaṃ śulkaṃ gṛhnan daṇḍyaḥ paṇāndaśa /AP_257.020ab/
brāhmaṇaprātiveśyānāmetadevānimantraṇe //AP_257.020cd/
abhighāte tathā bhede cchede buddhyāvapātane /AP_257.021ab/
paṇāndāpyaḥ pañcadaśaviṃśatiṃ tattrayantathā //AP_257.021cd/
duḥsvotpādigṛhe dravyaṃ kṣipan prāṇaharaṃ tathā /AP_257.022ab/
ṣāḍaśādyaṃ paṇāt dāpyo dvitīyo madhyamandamam //AP_257.022cd/
duḥkhe ca śoṇitotpāde śākhāṅgacchedane tathā /AP_257.023ab/
daṇḍaḥ kṣudrapaśūnāṃ syāddvipaṇaprabhṛtiḥ kramāt //AP_257.023cd/
liṅgasya cchedane mṛttau madhyamo mūlyameva ca /AP_257.024ab/
mahāpaśūnāmeteṣu sthāneṣu dviguṇā damāḥ //AP_257.024cd/
prarohiśākhināṃ śākhāskandhasarvavidāraṇe /AP_257.025ab/
upajīvyadrumāṇāntu viṃśaterdviguṇā damāḥ(1) //AP_257.025cd/
yaḥ sāhasaṅkārayati sa dāpyo dviguṇandamam /AP_257.026ab/
yastvevamuktvāhaṃ dātā kārayet sa caturguṇam //AP_257.026cd/
āryākrośātikramakṛdbhrātṛjāyāprahāradaḥ /AP_257.027ab/
sandiṣṭasyāpradātā ca samudragṛhabhedakaḥ //AP_257.027cd/
sāmantakulikādīnāmapakārasya kārakaḥ /AP_257.028ab/
pañcāśatpaṇiko daṇḍa eṣāmiti viniś cayaḥ //AP_257.028cd/
svacchandavidhavāgāmī vikruṣṭe nābhidhāvakaḥ /AP_257.029ab/
akāraṇe ca vikroṣṭā caṇḍālaścottamān spṛśan //AP_257.029cd/
śūdraḥ pravrajitānāñca daive paitrye ca bhojakaḥ /AP_257.030ab/

:n

1 prarohiśākhināmityādirviṃśaterdviguṇā damā ity antaḥ pāṭhaḥ kha.. pustake nāsti
:p 432

ayuktaṃ śapathaṃ kurvannayogyo yogyakarmakṛt //AP_257.030cd/
vṛṣakṣudrapaśūnāñca pūṃstvasya pratighātakṛt /AP_257.031ab/
sādhāraṇasyāpalopī dāsīgarbhavināśakṛt //AP_257.031cd/
pitāputrasvasṛbhrātṛdampatyācāryaśiṣyakāḥ /AP_257.032ab/
eṣāmapatitānyonyatyāgī ca śatadaṇḍabhāk //AP_257.032cd/
vasānastrīn paṇān daṇḍyo nejakastu parāṃśukam /AP_257.033ab/
vikrayāvakrayādhānayāciteṣu paṇān daśa //AP_257.033cd/
tulāśāsanamānānāṃ kūṭakṛnnāṇakasya ca /AP_257.034ab/
ebhiś ca vyavahartā yaḥ sa dāpyo daṇḍamuttamam //AP_257.034cd/
akūṭaṃ kūṭakaṃ brūte kūṭaṃ yaścāpyakūṭakam /AP_257.035ab/
sa nāṇakaparīkṣī tu dāpyaḥ prathamasāhasam //AP_257.035cd/
bhiṣaṅmithyācaran dāpyastiryakṣu prathamaṃ damam /AP_257.036ab/
mānuṣe madhyamaṃ rājamānuṣeṣūttamantathā //AP_257.036cd/
abadhyaṃ yaś ca badhnāti badhyaṃ yaś ca pramuñcati /AP_257.037ab/
aprāptavyavahārañca sa dāpyo damamuttamam //AP_257.037cd/
mānena tulayā vāpi yo 'ṃśamaṣṭamakaṃ haret /AP_257.038ab/
dvāviṃśatipaṇān dāpyo vṛddhau hānau ca kalpitam //AP_257.038cd/
bheṣajasnehalavaṇagandhānyaguḍādiṣu /AP_257.039ab/
paṇyeṣu prakṣipan hīnaṃ paṇāndāpyastu ṣoḍaśa //AP_257.039cd/
sambhūya kurvatāmarghaṃ sabādhaṃ kāruśilpināṃ /AP_257.040ab/
arthasya hrāsaḥ vṛddhiṃ vā sahasro daṇḍa ucyate //AP_257.040cd/
rājāni sthāpyate yo 'rthaḥ pratyahaṃ tena vikrayaḥ /AP_257.041ab/
krayo vā nisravastasmādbaṇijāṃ lābhakṛt smṛtaḥ //AP_257.041cd/
:p 433

svadeśapaṇye tu śataṃ baṇij gṛhṇīta pañcakaṃ /AP_257.042ab/
daśakaṃ pāradeśye tu yaḥ sadyaḥ krayavikrayau //AP_257.042cd/
paṇyasyopari saṃsthāpya vyayaṃ paṇyasamudbhavaṃ /AP_257.043ab/
artho 'nugrahakṛt kāryaḥ kreturvikretureva ca //AP_257.043cd/
gṛhītamūlyaṃ yaḥ paṇyaṃ kreturnaiva prayacchati /AP_257.044ab/
sodayantasya dāpyo 'sau diglābhaṃ vā digāgate //AP_257.044cd/
vikrītamapi vikreyaṃ pūrve kretaryagṛhṇati /AP_257.045ab/
hāniścet kretṛdoṣeṇa kretureva hi sā bhavet //AP_257.045cd/
rājadaivopaghātena paṇye doṣamupāgate /AP_257.046ab/
hānirvikreturevāsau yācitasyāprayacchataḥ //AP_257.046cd/
anyahaste ca vikrītaṃ duṣṭaṃ vā duṣṭavadyadi /AP_257.047ab/
vikrīnīte damastatra tanmūlyādadviguṇo bhavet //AP_257.047cd/
kṣayaṃ vṛddhiñca baṇijā paṇyānāmavijānatā /AP_257.048ab/
krītvā nānuśayaḥ kāryaḥ kurvan ṣaḍ bhāgadaṇḍabhāk //AP_257.048cd/
samavāyena baṇijāṃ lābhārthaṃ karma kurvatāṃ /AP_257.049ab/
labhālābhau yathā dravyaṃ yathā vā saṃvidā kṛtau //AP_257.049cd/
pratiṣiddhamanādiṣṭaṃ pramādādyacca nāśitaṃ /AP_257.050ab/
sa taddayādvipravācca rakṣitāddaśamāṃśabhāk //AP_257.050cd/
arthaprekṣapaṇādviṃśaṃ bhāgaṃ śulkaṃ nṛpā haret /AP_257.051ab/
vyāsiddhaṃ rājayogyañca vikrītaṃ rājagāmi tat //AP_257.051cd/
mithyā vadan parīmāṇaṃ śulkasthānādapakraman /AP_257.052ab/
dāpyastvaṣṭaguṇaṃ yaś ca savyājakrayavikrayau //AP_257.052cd/
deśantaragate prete dravyaṃ dāyādabāndhavāḥ /AP_257.053ab/
:p 434

jñātayo vā hareyustadāgatāstair vinā nṛpaḥ //AP_257.053cd/
jihmaṃ tyajeyurnirlobhamaśakto 'nyena kārayet /AP_257.054ab/
anena vidhirākhyāta ṛtvikkarṣakarmiṇāṃ //AP_257.054cd/
grāhakair gṛhyate cauro loptreṇātha padena vā /AP_257.055ab/
pūrvakarmāparādhī vā tathaivāśuddhavāsakaḥ //AP_257.055cd/
anye 'pi śaṅkayā grāhyā jātināmādinihnavaiḥ /AP_257.056ab/
dyūtastrīpānaśaktāś ca śuṣkabhinnamukhasvarāḥ //AP_257.056cd/
paradravyagṛhāṇāñca pṛcchakā gūḍhacāriṇaḥ /AP_257.057ab/
nirāyā vyayavantaś ca vinaṣṭa dravyavikrayāḥ //AP_257.057cd/
gṛhītaḥ śaṅkayā cauryenātmānañcedviśodhayet /AP_257.058ab/
dāpayitvā hṛtaṃ dravyaṃ cauradaṇḍena daṇḍayet //AP_257.058cd/
cauraṃ pradāpyāpahṛtaṃ ghātayedvividhair budhaiḥ /AP_257.059ab/
sacihnaṃ brāhmaṇaṃ kṛtvā svarāṣṭrādvipravāsayet //AP_257.059cd/
ghātite 'pahṛte doṣo grāmabharturanirgate /AP_257.060ab/
svasīmni dadyādgrāmastu padaṃ vā yatra gacchati //AP_257.060cd/
pañcagrāmī vahiḥ krośāddaśagrāmya.atha vā punaḥ /AP_257.061ab/
vandigrāhāṃs tathā vājikuñjarāṇāñca hāriṇaḥ //AP_257.061cd/
prasahya ghātinaś caiva śūlamāropayennarān /AP_257.062ab/
utkṣepakagranthibhedau karasandaṃśahīnakau //AP_257.062cd/
kāryau dvitīyāparādhe karapādaikahīnakau /AP_257.063ab/
bhaktāvakāśāgnyudakamantrāpakaraṇavyayān //AP_257.063cd/
dattvā caurasya hanturvā jānato dama uttamaḥ /AP_257.064ab/
śastrāvapāte garbhasya pātane cottamo damaḥ //AP_257.064cd/
:p 435
uttamo vādhamo vāpi puruṣastrīpramāpaṇe /AP_257.065ab/
śilāṃ baddhvā kṣipedapsu naraghnīṃ viṣadāṃ striyaṃ //AP_257.065cd/
viṣāgnidāṃ nijagurunijāpatyapramāpaṇīṃ /AP_257.066ab/
vikarṇakaranāsauṣṭhīṃ kṛtvā gobhiḥ pramāpayet //AP_257.066cd/
kṣetraveśmavanagrāmavivītakhaladāhakāḥ /AP_257.067ab/
rājapatny abhigāmī ca dagdhavyāstu kaṭāgninā //AP_257.067cd/
pumān saṃgrahaṇe grāhyaḥ keśākeśiparastriyāḥ /AP_257.068ab/
svajātāvuttamo daṇḍa ānulomye tu madhyamaḥ //AP_257.068cd/
prātilomye badhaḥ puṃsāṃ nāryāḥ karṇāvakartanam /AP_257.069ab/
nīvīstanaprāvaraṇanābhikeśāvamardanam //AP_257.069cd/
adeśakālasambhāṣaṃ sahāvasthānameva ca /AP_257.070ab/
strī niṣedhe śataṃ dadyād dviśatantu damaṃ pumān //AP_257.070cd/
pratiṣedhe tayordaṇḍo yathā saṃgrahaṇe tathā /AP_257.071ab/
paśūn gacchaṃśchataṃ dāpyo hīnāṃ strīṃ gāś ca madhyamam //AP_257.071cd/
avaruddhāsu dāsīṣu bhujiṣyāsu tathaiva ca /AP_257.072ab/
gamyāsvapi pumāndāpyaḥ pañcāśat paṇikandamam //AP_257.072cd/
prasahya dāsyabhigame daṇḍo daśapaṇaḥ smṛtaḥ /AP_257.073ab/
kubandhenāṅkya gamayedantyāpravrajitāgame //AP_257.073cd/
nyūnaṃ vāpyadhikaṃ vāpi likhedyo rājaśāsanam /AP_257.074ab/
pāradārikacauraṃ vā muñcato daṇḍa uttamaḥ //AP_257.074cd/
abhakṣair dūṣayan vipraṃ daṇḍa uttamasāhasam /AP_257.075ab/
kūṭasvarṇavyavahārī vimāṃsasya ca vikrayī //AP_257.075cd/
aṅgahīnaś ca kartavyo dāpyaścottamasāhasaṃ /AP_257.076ab/
:p 436

śakto hy amokṣayan svāmī daṃṣṭriṇaḥ śṛṅgiṇas tathā //AP_257.076cd/
prathamaṃ sāhasaṃ dadyādvikruṣṭe dviguṇaṃ tathā /AP_257.077ab/
acaurañcaure 'bhivadan dāpyaḥ pañcaśataṃ damaṃ //AP_257.077cd/
rājño 'niṣṭapravaktāraṃ tasyaivākrośakaṃ tathā /AP_257.078ab/
mṛtāṅgalagnavikreturgurostāḍayitus tathā //AP_257.078cd/
tanmantrasya ca bhettāraṃ chittvā jihvāṃ pravāsayet /AP_257.079ab/
rājayānāsanāroḍhurdaṇḍo madhyamasāhasaḥ //AP_257.079cd/
dvinetrabhedino rājadviṣṭādeśakṛtas tathā /AP_257.080ab/
vipratvena ca śūdrasya jīvato 'ṣṭaśato damaḥ //AP_257.080cd/
yo manyetājito 'smīti nyāyenābhiparājitaḥ /AP_257.081ab/
tamāyāntaṃ punarjitvā daṇḍayeddviguṇaṃ damaṃ //AP_257.081cd/
rājñānyāyena yo daṇḍo gṛhīto varuṇāyataṃ /AP_257.082ab/
vivedya dadyādviprebhyaḥ svayaṃ triṃśadguṇīkṛtaṃ //AP_257.082cd/
dharmaścārthaś ca kīrtiñca lokapaṅktirupagrahaḥ /AP_257.083ab/
prajābhyo bahumānañca svargasthānañca śāśvatam //AP_257.083cd/
paśyato vyavahārāṃś ca guṇāḥ syuḥ sapta bhūpateḥ //84//AP_257.084ab/

:e ity āgneye mahāpurāṇe vākpāruṣyādiprakaraṇaṃ nāma saptapañcāśadadhikadviśatatmo 'dhyāyaḥ ||
:p 437

% Chapter {258}


:ś athāṣṭapañcāśadadhikadviśatatamo 'dhyāyaḥ


ṛgvidhānaṃ

agnir uvāca
ṛgyajuḥsāmātharvavidhānaṃ puṣkaroditam /AP_258.001ab/
bhuktimuktikaraṃ japyāddhomādrāmāya tadvade //AP_258.001cd/

puṣkara uvāca
prativedantu karmāṇi kāryāṇi pravadāmi te /AP_258.002ab/
prathamaṃ ṛgvidhānaṃ vai śṛṇu tvaṃ bhuktimuktidam //AP_258.002cd/
antarjale tathā home japatī manasepsitam /AP_258.003ab/
kāmaṃ karoti gāyatrī prāṇāyāmādviśeṣataḥ //AP_258.003cd/
gāyatryā daśasāhasro japo naktāśano dvija /AP_258.004ab/
bahusnātasya tatraiva sarvakalmaṣanāśanaḥ //AP_258.004cd/
daśāyutāni japtvātha haviṣyāśī sa muktibhāk /AP_258.005ab/
praṇavo hi paraṃ brahma tajjapaḥ sarvapāpahā //AP_258.005cd/
oṃkāraśatajaptantu nābhimātrodake sthitaḥ /AP_258.006ab/
jalaṃ pivet sa sarvaistu pāpair vai(1) vipramucyate //AP_258.006cd/
mātrātrayaṃ trayo vedāstrayo devāstrayo 'gnayaḥ /AP_258.007ab/
mahāvyāhṛtayaḥ sapta lokā homo 'khilāghahā //AP_258.007cd/
gāyatrī paramā jāpyā mahāvyāhṛtayas tathā /AP_258.008ab/
antarjale tathā rāma proktaś caivāghamarṣaṇaḥ //AP_258.008cd/
agnimīle purohitaṃ sūtko 'yaṃ vahnidaivataḥ /AP_258.009ab/

:n

1 pāpair hi vipramucyata iti ga.. , gha.. , ña.. ca
:p 438

śirasā dhārayan vahniṃ yo japetparivatsaram //AP_258.009cd/
homaṃ triṣavaṇaṃ bhaikṣyamanagnijvalanañcaret /AP_258.010ab/
ataḥ paramṛcaḥ sapta vāyvādyā yāḥ prakīrtitāḥ //AP_258.010cd/
tā japan prayato nityamiṣṭān kāmān samaśnute /AP_258.011ab/
medhākāmo japennityaṃ sadasanyamiti tyacam //AP_258.011cd/
anvayo yannimāḥ proktāḥ navarco mṛtyunāśanāḥ /AP_258.012ab/
śunaḥśephamṛṣiṃ baddhaḥ sanniruddho 'tha vā(1) japet //AP_258.012cd/
mucyate sarvapāpebhyo gadī vāpyagado bhavet /AP_258.013ab/
ya icchecchāśvataṃ kāmaṃ mitraṃ prājñaṃ purandaraṃ //AP_258.013cd/
ṛgbhiḥ ṣoḍśabhiḥ kuryādindriyasyeti dine dine /AP_258.014ab/
hiraṇyastūpamityetajjapan śatrūn prabādhate //AP_258.014cd/
kṣemī bhavati cādhvāno ye te panthā japan naraḥ /AP_258.015ab/
raudrībhiḥṣaḍbhirīśānaṃ stūyādyo vai dine dine //AP_258.015cd/
caruṃ vā kalpayedraudraṃ tasya śāntiḥ parā bhavet /AP_258.016ab/
udityudantamādityamupatiṣṭhan dine dine //AP_258.016cd/
kṣipejjalāñjalīn sapta manoduḥkhavināśanaṃ /AP_258.017ab/
dviṣantamityathārdharcaṃ yadviprāntaṃ japan smaret //AP_258.017cd/
āgaskṛt saptarātreṇa vidveṣamadhigacchati /AP_258.018ab/
ārogyakāmī rogī vā praskannasyottamaṃ japet //AP_258.018cd/
uttamastasya cārdharco japedvai vividhāsane /AP_258.019ab/
udayatyāyurakṣyayyaṃ tejo madhyandine japet //AP_258.019cd/

:n

1 sannibaddho 'theti ka.. , kha.. , ja.. ca
:p 439

astaṃ pratigate sūrye dviṣantaṃ pratibādhate /AP_258.020ab/
na vayaśceti sūktāni japan śatrūnniyacchati //AP_258.020cd/
ekādaśa suparṇasya sarvakāmānvinirdiśet /AP_258.021ab/
ādhyātmikīḥ ka ity etā japanmokṣamavāpnuyāt //AP_258.021cd/
ā no bhadrā ity anena dīrghamāyuravāpnuyāt /AP_258.022ab/
tvaṃ someti ca sūktena navaṃ paśyenniśākaraṃ //AP_258.022cd/
upatiṣṭhet samitpāṇirvāsāṃsyāpnotyasaṃśayaṃ /AP_258.023ab/
āyurīpsannimamiti kautsa sūktaṃ sadā japet //AP_258.023cd/
āpanaḥ śośucaditi stutvā madhye divākaraṃ /AP_258.024ab/
yathā muñcati ceṣokāṃ tathā pāpaṃ pramuñcati //AP_258.024cd/
jātavedasa ity etajjapet svastyayanaṃ pathi /AP_258.025ab/
bhayair vimucyate sarvaiḥ svastimānāpnuyāt gṛhān //AP_258.025cd/
vyuṣṭāyāñca tathā rātryāmetadduḥsvapnanāśanaṃ /AP_258.026ab/
pramandineti sūyantyā japedgarbhavimocanaṃ //AP_258.026cd/
japannindramiti snāto vaiśyadevantu saptakaṃ /AP_258.027ab/
muñcatyājyaṃ tathā juhvat sakalaṃ kilviṣaṃ naraḥ //AP_258.027cd/
imāmiti japan śaśvat kāmānāpnotyabhīpsitān /AP_258.028ab/
mānastoka iti dvābhyāṃ trirātropoṣitaḥ śuciḥ //AP_258.028cd/
auḍumbarīś ca juhuyātsamidhaścājyasaṃskṛtāḥ /AP_258.029ab/
chittvā sarvānmṛtyupāśān jīvedrogavivarjitaḥ //AP_258.029cd/
ūrdhvabāhuranenaiva stutvā sambhuṃ tathaiva ca /AP_258.030ab/
mānastoketi ca ṛcā śikhābandhe kṛte naraḥ //AP_258.030cd/
aghṛṣyaḥ sarvabhūtānāṃ jāyate saṃśayaṃ vinā /AP_258.031ab/
:p 440

citramityupatiṣṭheta trisandhyaṃ bhāskaraṃ tathā //AP_258.031cd/
samitpāṇirnaro nityamīpsitaṃ dhanamāpnuyāt /AP_258.032ab/
atha svapneti ca japan prātarmadhyandine dine //AP_258.032cd/
duḥsvapnañcārhate kṛtsnaṃ bhojanañcāpnuyācchubham(1) /AP_258.033ab/
ubhe pumāniti tathā rakṣoghnaḥ parikīrtitaḥ //AP_258.033cd/
ubhe vāsā iti ṛco japan kāmānavāpnuyāt /AP_258.034ab/
na sāganniti ca japan mucyate cātatāyinaḥ //AP_258.034cd/
kayā śubheti ca japan jātiśraiṣṭhamavāpnuyāt /AP_258.035ab/
imannṛsomamityetat sarvān kāmānavāpnuyāt //AP_258.035cd/
pitarityupatiṣṭheta nityamarthamupasthitaṃ(2) /AP_258.036ab/
agne nayeti sūktena ghṛtahomaś ca mārgagaḥ //AP_258.036cd/
vīrānnayamavāpnoti suślokaṃ yo japet sadā /AP_258.037ab/
kaṅkato neti sūktena viṣān sarvān vyapohati //AP_258.037cd/
yo jāta iti sūktena sarvān kāmānavāpnuyāt /AP_258.038ab/
gaṇānāmiti sūktena śnigdhamāpnotyanuttamaṃ //AP_258.038cd/
yo me rājannitīmāntu duḥsvapnaśamanīmṛcaṃ /AP_258.039ab/
adhvani prasthito yastu paśyecchatrūṃ samutthitaṃ //AP_258.039cd/
apraśastaṃ praśastaṃ vā kuvidaṅga imaṃ japet /AP_258.040ab/
dvāviṃśakaṃ japan sūktamādhyātmikamanuttamaṃ //AP_258.040cd/
parvasu prayato nityamiṣṭān kāmān samaśnute /AP_258.041ab/
kṛṇuṣveti japan sūktaṃ juhvadājyaṃ samāhitaḥ //AP_258.041cd/

:n

1 bhojanañcāpnuyācchatamiti kha.. , ga.. , gha.. , ja.. ca

2 nityamannamupasthitamiti ka.. , cha.. ca
:p 441

ārātīnāṃ haret prāṇān rakṣāṃsyapi vināśayet /AP_258.042ab/
upatiṣṭhet svayaṃ vahniṃ parityṛcā dine dine //AP_258.042cd/
taṃ rakṣati svayaṃ vahnirviśvato viśvatomukhaḥ /AP_258.043ab/
haṃsaḥ śuciḥ sadityetacchucirīkṣeddivākaraṃ //AP_258.043cd/
kṛṣiṃ prapadyamānastu sthālīpākaṃ yathāvidhi /AP_258.044ab/
juhuyāt kṣetramadhye tu svanīsvāhāstu pañcabhiḥ //AP_258.044cd/
indrāya ca marudbhyastu parjanyāya bhagāya ca /AP_258.045ab/
yathāliṅgantu viharellāṅgalantu kṛṣībalaḥ //AP_258.045cd/
yukto dhānyāya sītāyai sunāsīramathottaraṃ /AP_258.046ab/
gandhamālyair namaskārair yajedetāś ca devatāḥ //AP_258.046cd/
pravāpane pralavane khalasītāpahārayoḥ /AP_258.047ab/
amoghaṅkarma bhavati vardhate sarvadā kṛṣiḥ //AP_258.047cd/
samudrāditi sūktena kāmānāpnoti pāvakāt /AP_258.048ab/
viśvānara iti dvābhyāṃ ya ṛgbhyāṃ vahnimarhati //AP_258.048cd/
sa taratyāpadaḥ sarvā yaśaḥ prāpnoti cākṣayaṃ /AP_258.049ab/
vipulāṃ śriyamāpnoti jayaṃ prāpnotyanuttamaṃ //AP_258.049cd/
agne tvamiti ca stutvā dhanamāpnoti vāñchitaṃ /AP_258.050ab/
prajākāmo japennityaṃ varuṇadaivatatrayaṃ //AP_258.050cd/
svastyā trayaṃ japet prātaḥ sadā svastyayanaṃ mahat /AP_258.051ab/
svasti panthā iti procya svastimān vrajate 'dhvani //AP_258.051cd/
vijigīṣurvanaspate śatrūṇāṃ vyādhitaṃ bhavet(1) /AP_258.052ab/
striyā garbhapramūḍhāyā garbhamokṣaṇamuttamaṃ //AP_258.052cd/

:n

1 vyādhikambhavaditi ṭa..
:p 442

acchāvadeti sūktañca vṛṣṭikāmaḥ prayiojayet /AP_258.053ab/
nirāhāraḥ klinnavāsā na cireṇa pravarṣati //AP_258.053cd/
manasaḥ kāma ity etāṃ paśukāmo naro japet /AP_258.054ab/
kardamena iti snāyātprajākāmaḥ śucivrataḥ //AP_258.054cd/
aśvapūrvā iti snāyādrājyakāmastu mānavaḥ /AP_258.055ab/
rāhite carmaṇi snāyāt brāhmaṇastu yathāvidhi //AP_258.055cd/
rājā carmaṇi vaiyāghre chāge vaiśyastathaiva ca /AP_258.056ab/
daśasāhasriko homaḥ pratyekaṃ parikīrtitaḥ //AP_258.056cd/
āgāra iti sūktena goṣṭhe gāṃ lokamātaraṃ /AP_258.057ab/
upatiṣṭhedvrajeccaiva yadicchettāḥ sadākṣayāḥ //AP_258.057cd/
upetitisṛbhīrājño dundubhimabhimantrayet /AP_258.058ab/
tejo bakañca prāpnoti śatruñcaiva niyacchati //AP_258.058cd/
tṛṇapāṇirjapetsūktuṃ rakṣoghnaṃ dasyunbhirvṛtaḥ /AP_258.059ab/
ye ke ca umetyṛcaṃ japtvā dīrghamāyurāpnuyāt(1) //AP_258.059cd/
jīmūtasūktena tathā senāṅgānyabhimantrayet /AP_258.060ab/
yadhā liṅgaṃ tato rājā vinihanti raṇe ripūn //AP_258.060cd/
āgneyeti tribhiḥsūktair dhanamāpnoti cākṣayaṃ /AP_258.061ab/
amīvaheti sūktena bhūtāni sthāpayenniśi //AP_258.061cd/
sabādhe viṣame durge bandhā vā nirgataḥ kvacit /AP_258.062ab/
palāyan vā gṛhīto vā sūktametattathā japet //AP_258.062cd/
trirātraṃ niyatopoṣya śrāpayet pāyasañcaruṃ /AP_258.063ab/
tenāhutiśataṃ pūrṇaṃ juhuyāt tryambaketyṛcā //AP_258.063cd/

:n

1 avāptavāniti ṭa..
:p 443

samuddiśya mahādevaṃ jīvedabdaśataṃ sukhaṃ /AP_258.064ab/
taccakṣurityṛcā snāta upatiṣṭheddivākaraṃ //AP_258.064cd/
udyantaṃ madhyagañcaiva dīrghamāyurjijīviṣuḥ /AP_258.065ab/
indrā someti sūktantu kathitaṃ śatrunāśanaṃ //AP_258.065cd/
yasya luptaṃ vrataṃ mohādvrātyair vā saṃsṛjetsaha /AP_258.066ab/
upoṣyājyaṃ sa juhuyāttvamagne vratapā iti //AP_258.066cd/
ādityetyṛk ca samrājaṃ(1) japtvā vāde jayī bhavet /AP_258.067ab/
mahīti ca catuṣkeṇa mucyate mahato bhayāt //AP_258.067cd/
ṛcaṃ mahīti japtvā yadi hy etat sarvakāmānavāpnuyāt /AP_258.068ab/
dvācatvāriṃśatiṃ caindraṃ japtvā nāśayate ripūn //AP_258.068cd/
vācaṃ mahīti japtvā ca prāpnotyārogyameva ca /AP_258.069ab/
śanno bhaveti dvābhyāntu bhuktvānnaṃ prayataḥ śuciḥ //AP_258.069cd/
hṛdayaṃ pāṇinā spṛṣṭvā vyādhibhir nābhibhūyate /AP_258.070ab/
uttamedamiti snāto huttvā śatruṃ pramāpayet //AP_258.070cd/
śannogna iti sūktena hutenānnamavāpnuyāt /AP_258.071ab/
kanyā vārarṣisūktena digdoṣādvipramucyate //AP_258.071cd/
yadatya kavyetyudite japte 'vaśyaṃ jagadbhavet /AP_258.072ab/
yadvāgiti ca japtena vāṇī bhavati saṃskṛtā(2) //AP_258.072cd/
vāco viditamiti tvetāṃ japan vācaṃ samaśnute /AP_258.073ab/
pavitrāṇāṃ pavitrantu pāvamānyetyṛco matāḥ //AP_258.073cd/
vaikhānasā ṛcastriṃśatpavitrāḥ paramā matāḥ /AP_258.074ab/

:n

1 ādityeti prasaṃmrājamiti ga.. , gha.. , ña..

2 saṃsthiteti ka.. , cha.. , ca..
:p 444

ṛco dviṣaṣṭiḥ proktāś ca parasvetyṛṣisattama //AP_258.074cd/
sarvakalmaṣanāśāya pāvanāya śivāya ca /AP_258.075ab/
svādiṣṭayetisūktānāṃ saptaṣaṣṭirudāhṛtā //AP_258.075cd/
daśottarāṇyṛcāñcaitāḥ pāvamānyaḥ śatāni ṣaṭ /AP_258.076ab/
etajjapaṃś ca juhvacca ghoraṃ mṛtyubhayaṃ jayet //AP_258.076cd/
āpohiṣṭeti vāristho japetpāpabhayārdane /AP_258.077ab/
pradevanneti niyato japecca marudhanvasu //AP_258.077cd/
prāṇāntike bhaye prāpte kṣipramāyustu vindati /AP_258.078ab/
prāveyāmityṛcamekāṃ japecca manasā niśi //AP_258.078cd/
vyuṣṭāyāmudite sūrye dyūte jayamavāpnuyāt /AP_258.079ab/
mā pragāmeti mūḍhaś ca panthānaṃ pathi vindati //AP_258.079cd/
kṣīṇāyuriti manyeta yaṅkañcit suhṛdaṃ priyaṃ /AP_258.080ab/
yatteyamiti tu snātastasya mūrdhānamālabhet //AP_258.080cd/
sahasrakṛtvaḥ pañcāhaṃ tenāyurvindate mahat /AP_258.081ab/
idaṃ medhyeti juhuyāt ghṛtaṃ prājñaḥ sahasraśaḥ //AP_258.081cd/
paśukāmo gavāṃ goṣṭhe arthakāmaś catuṣpathe /AP_258.082ab/
vayaḥ suparṇa ity etāṃ japan vai vindate śriyaṃ //AP_258.082cd/
haviṣyantīyamabhyasya sarvapāpaiḥ pramucyate /AP_258.083ab/
tasya rogā vinaśyanti kāyāgnirvardhate tathā //AP_258.083cd/
yā oṣadhayaḥ svastyayanaṃ sarvavyādhivināśanaṃ /AP_258.084ab/
vṛhaspate atītyetadvṛṣṭikāmaḥ prayojayet //AP_258.084cd/
sarvatreti parā śāntirjñeyā pratirathas tathā /AP_258.085ab/
sūta sāṃkāśyapannityaṃ prajākāmasya kīrtitaṃ //AP_258.085cd/
:p 445

ahaṃ rudreti etadvāgmī bhavati mānavaḥ /AP_258.086ab/
na yonau jāyate vidvān japanrātrīti rātriṣu //AP_258.086cd/
rātrisūktaṃ japannrātrī rātriṃ kṣemī jayennaraḥ /AP_258.087ab/
kalpayantīti ca japannityaṃ kṛttvārināśanaṃ //AP_258.087cd/
āyuṣyañcaiva varcasyaṃ sūktaṃ dākṣāyaṇaṃ mahat /AP_258.088ab/
uta devā iti japedāmayaghnaṃ dhṛtavrataḥ //AP_258.088cd/
ayamagne janityetajjapedagnibhaye sati /AP_258.089ab/
araṇyānītyaraṇyeṣu japettadbhayanāśanaṃ //AP_258.089cd/
brāhmnīmāsādya sūkte dve ṛcaṃ brāhmīṃ śatāvarīṃ /AP_258.090ab/
pṛthagadbhirghṛtair vātha medhāṃ lakṣmīñca vindati //AP_258.090cd/
māsa ity asapatnaghnaṃ saṃgrāmaṃ vijigīṣataḥ /AP_258.091ab/
brahmaṇo 'gniḥ saṃvidānaṃ garbhamṛtyunivāraṇaṃ //AP_258.091cd/
apahīti japetsūktaṃ śucirdusvapnanāśanaṃ /AP_258.092ab/
yenedamiti vaijaptvā samādhiṃ vindate paraṃ //AP_258.092cd/
mayo bhūrvāta ity etat gavāṃ svastyayanaṃ paraṃ /AP_258.093ab/
śāmbarīmindrajālaṃ vā māyāmetena vārayet //AP_258.093cd/
mahītrīṇāmavarostviti pathi svastyayanaṃ japet /AP_258.094ab/
agnaye vidviṣannevaṃ japecca ripunāśanaṃ //AP_258.094cd/
vāstoṣpatena mantreṇa yajeta gṛhadevatāḥ /AP_258.095ab/
japasyaiṣa vidhiḥ prokto hute jñeyo viśeṣataḥ //AP_258.095cd/
homānte dakṣiṇā deyā pāpaśāntirhutena tu /AP_258.096ab/
hutaṃ śāmyati cānnena annahemapradānataḥ //AP_258.096cd/
viprāśiṣastvamoghāḥ syurbahiḥsnānantu sarvataḥ /AP_258.097ab/
:p 446

siddhārthakā yavā dhānyaṃ payo ghṛtaṃ tathā //AP_258.097cd/
kṣīravṛkṣāstathedhmantu homā vai sarvakāmadāḥ /AP_258.098ab/
samidhaḥ kaṇṭhakinyaś ca rājikā rudhiraṃ viṣaṃ //AP_258.098cd/
abhicāre tathā śailaṃ aśanaṃ śaktavaḥ payaḥ /AP_258.099ab/
dadhi bhaikṣyaṃ phalaṃ mūlamṛgvidhānamudāhṛtaṃ //AP_258.099cd/

:e ity āgneye mahāpurāṇe ṛgvidhānaṃ nāmāṣṭapañcāśadadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {259}


:ś athonaṣaṣṭyadhikadviśatatamo 'dhyāyaḥ


yajurvidhānaṃ

puṣkara uvāca
yajurvidhānaṃ vakṣyāmi bhuktimuktipradaṃ śṛṇu /AP_259.001ab/
oṃkārapūrvikā rāma mahāvyāhṛtayo matāḥ //AP_259.001cd/
sarvakalmaṣanāśinyaḥ sarvakāmapradās tathā /AP_259.002ab/
ājyāhutisahasreṇa devānārādhayedbudhaḥ //AP_259.002cd/
manasaḥ kāṅkṣitaṃ rāma manasepsitakāmadaṃ /AP_259.003ab/
śāntikāmo yavaiḥ kuryāttilaiḥ pāpāpanuttaye //AP_259.003cd/
dhānyaiḥ siddhārthakaiś caiva sarvakāma karais tathā /AP_259.004ab/
audumbarībhiridhmābhiḥ pasukāmasya śasyate //AP_259.004cd/
dadhnā caivānnakāmasya payasā śāntimicchataḥ /AP_259.005ab/
apāmārgasamiddhastu kāmayan kanakaṃ bahu //AP_259.005cd/
:p 447

kanyākāmo ghṛtāktāni yugmaśo grathitāni tu /AP_259.006ab/
jātīpuṣpāṇi juhuyādgrāmārthī tilataṇḍulān //AP_259.006cd/
vaśyakarmaṇi śākhoḍhavāsāpāmārgameva ca /AP_259.007ab/
viṣāsṛṅmiśrasamidho vyādhighātasya bhārgava //AP_259.007cd/
kruddhastu juhuyātsamyak śatrūṇāṃ badhakāmyayā /AP_259.008ab/
sarvavrīhimayīṃ kṛtvā rājñaḥ pratikṛtiṃ dvija //AP_259.008cd/
sahasraśastu juhuyādrājā vaśagato bhavet /AP_259.009ab/
vastrakāmasya puṣpāṇi darvā vyādhivināśinī //AP_259.009cd/
brahmavarcasakāmasya vāsograñca vidhīyate /AP_259.010ab/
pratyaṅgireṣu juhuyāttuṣakaṇṭakabhasmabhiḥ //AP_259.010cd/
vidveṣaṇe ca pakṣmāṇi kākakauśikayos tathā /AP_259.011ab/
kāpilañca ghṛtaṃ hutvā tathā candragrahe dvija //AP_259.011cd/
vacācūrṇena sampātātsamānīya ca tāṃ vacāṃ /AP_259.012ab/
sahasramantritāṃ bhuktvā medhāvī jāyate naraḥ //AP_259.012cd/
ekādaśāṅgulaṃ śaṅku lauhaṃ khādirameva ca(1) /AP_259.013ab/
dviṣato badhosīti japannikhanedripuveśmani //AP_259.013cd/
uccāṭanamidaṃ karma śatrūṇāṃ kathitaṃ tava /AP_259.014ab/
cakṣuṣyā iti japtvā ca vinaṣṭañcakṣurāpnuyāt //AP_259.014cd/
upayuñjata ity edanuvākantathānnadaṃ /AP_259.015ab/
tanūnapāgne saditi dūrvāṃ hutvārtivarjitaḥ //AP_259.015cd/
bheṣajamasīti dadhyājyair homaḥ paśūpasarganut(2) /AP_259.016ab/

:n

1 khādirameva veti ga.. , gha.. , ña.. ca

2 paśūpasargaheti ka.. , cha.. ca
:p 448

tryamvakaṃ yajāmahe homaḥ saubhāgyavardhanaḥ //AP_259.016cd/
kanyānāma gṛhītvā tu kanyalābhakaraḥ paraḥ /AP_259.017ab/
bhayeṣu tu japannityaṃ bhayebhyo vipramucyate //AP_259.017cd/
dhustūrapuṣpaṃ saghṛtaṃ hutvā syāt sarvakāmabhāk /AP_259.018ab/
hutvā tu guggulaṃ rāma svapne paśyati śaṅkaraṃ //AP_259.018cd/
yuñjate mano 'nuvākaṃ japtvā dīrghāyurāpnuyāt /AP_259.019ab/
viṣṇoravāṭamityetat(1) sarvabādhāvināśanaṃ //AP_259.019cd/
rakṣoghnañca yaśasyañca tathaiva vijayapradaṃ /AP_259.020ab/
ayatno agnirityetat saṃgrāme vijayapradaṃ //AP_259.020cd/
idamāpaḥ pravahata snāne pāpāpanodanaṃ /AP_259.021ab/
viśvakarmannu haviṣā sūcīṃ lauhīndaśāṅgulām //AP_259.021cd/
kanyāyā nikhaneddvāri sānyasmai na pradīyate /AP_259.022ab/
deva savitaretena juhuyādbalakāmo dvijottama //AP_259.022cd/
agnau svāheti juhuyādbalakāmo dvijottama /AP_259.023ab/
tilair yavaiś ca dharmajña tathāpāmārgataṇḍulaiḥ //AP_259.023cd/
sahasramantritāṃ kṛtvā tathā gorocanāṃ dvija /AP_259.024ab/
tilakañca tathā kṛtvā janasya priyatāmiyāt //AP_259.024cd/
rudrāṇāñca tathā japyaṃ sarvāghavinisūdanaṃ /AP_259.025ab/
sarvakarmakaro homas tathā sarvatra śantidaḥ //AP_259.025cd/
ajāvikānāmaśvānāṃ kuñjarāṇāṃ tathā gavāṃ /AP_259.026ab/
manuṣyāṇānnarendrāṇāṃ bālānāṃ yoṣitāmapi //AP_259.026cd/
grāmāṇāṃ nagarānāñca deśānāmapi bhārgava /AP_259.027ab/

:n

1 viṣṇorvirāṭamityetaditi gha.. , ña.. ca / viṣṭorarāṭamityetaditi ka.. , ja.. , ṭa.. ca
:p 449

upadrutānāṃ dharmajña vyādhitānāṃ tathaiva ca //AP_259.027cd/
marake samanuprāpte ripuje ca tathā bhaye /AP_259.028ab/
rudrahomaḥ parā śāntiḥ pāyasena ghṛtena ca //AP_259.028cd/
kuṣmāṇḍaghṛtahomena sarvān pāpān vyapohati /AP_259.029ab/
śaktuyāvakabhaikṣāśī naktaṃ manujasattama //AP_259.029cd/
bahiḥsnānarato māsānmucyate brahmahatyayā /AP_259.030ab/
madhuvāteti mantreṇa homādito 'khilaṃ labhet //AP_259.030cd/
dadhi krāvneti hutvā tu putrān prāpnotyasaṃśayaṃ /AP_259.031ab/
tathā ghṛtavatītyetadāyuṣyaṃ syāt ghṛtena tu //AP_259.031cd/
svastina indra ity etatsarvabādhāvināśanaṃ /AP_259.032ab/
iha gāvaḥ prajyāyadhvamiti puṣṭivivardhanam //AP_259.032cd/
ghṛtāhutisahasreṇa tathā lakṣmīvināśanaṃ /AP_259.033ab/
śruveṇa devasya tveti hutvāpāmārgataṇḍulaṃ //AP_259.033cd/
mucyate vikṛtācchīghramabhicārānna saṃśayaḥ /AP_259.034ab/
rudra pātu palaśasya samidbhiḥ kanakaṃ labhet //AP_259.034cd/
śivo bhavetyagnyutpāte vrīhibhirjuhuyānnaraḥ /AP_259.035ab/
yāḥ senā iti caitacca taskarebhyo bhayāpaham //AP_259.035cd/
yo asmabhyamavātīyāddhutvā kṛṣṇatilānnaraḥ /AP_259.036ab/
sahasraśo 'bhicārācca mucyate vikṛtāddvija //AP_259.036cd/
annenānnapatetyevaṃ hutvā cānnamavāpnuyāt /AP_259.037ab/
haṃsaḥ śuciḥ sadityetajjaptantoye 'ghanāśanaṃ //AP_259.037cd/
catvāri bhaṅgetyetattu sarvapāpaharaṃ jale /AP_259.038ab/
devā yajñeti japtvā tu brahmaloke mahīyate //AP_259.038cd/
:p 450

vasanteti ca hutvājyaṃ ādityādvaramāpnuyāt /AP_259.039ab/
suparṇosīti cetyasya karmavyāhṛtivadbhavet //AP_259.039cd/
namaḥ svāheti trirjaptvā bandhanānmokṣamāpnuyāt /AP_259.040ab/
antarjale trirāvartya drupadā sarvapāpamuk //AP_259.040cd/
iha gāvaḥ prajāyadhvaṃ mantroyaṃ buddhivardhanaḥ /AP_259.041ab/
hutantu sarpiṣā dadhnā payasā pāyasena vā //AP_259.041cd/
śatam ya(1) iti caitena hutvā parṇaphalāṇi ca /AP_259.042ab/
ārogyaṃ śriyamāpnoti jīvitañca cirantathā //AP_259.042cd/
oṣadhīḥ pratimodagdhvaṃ(2) vapane lavane 'rthakṛt /AP_259.043ab/
aśvāvatī pāyasena homācchāntimavāpnuyāt //AP_259.043cd/
tasmā iti ca mantrena bandhanastho vimucyate /AP_259.044ab/
yuvā suvāsā ity eva vāsāṃsyāpnoti cottamam //AP_259.044cd/
muñcantu mā śapathyāni sarvāntakavināśanam(3) /AP_259.045ab/
mā māhiṃsīstilājyena hutaṃ ripuvināśanaṃ(4) //AP_259.045cd/
namo 'stu sarvasarpebhyo ghṛtena pāyasena tu /AP_259.046ab/
kṛṇudhavaṃ rāja ity etadabhicāravināśanaṃ //AP_259.046cd/
dūrvākāṇḍāyutaṃ hutvā kāṇḍāt kāṇḍeti mānavaḥ /AP_259.047ab/
grāme janapade vāpi marakantu śamannayet //AP_259.047cd/
rogārto mucyate rogāt tathā duḥkhāttu duḥkhitaḥ /AP_259.048ab/

:n

1 śatañceti ṭa.. / śataṃ veti ka..

2 auṣadhayaḥ pratimodadhyamiti ja..

3 sarvakilviṣanāśanamiti gha.. , ña.. ca

4 vighnavināśanamiti ka.. , cha.. ca
:p 451

auḍumbarīś ca samidho madhumānno vanaspatiḥ //AP_259.048cd/
hutvā sahasraśo rāma dhanamāpnoti mānavaḥ /AP_259.049ab/
saubhāgyaṃ mahadāpnoti vyavahāre tathā trayam //AP_259.049cd/
apāṃ garbhamiti hutvā devaṃ varṣāpayeddhruvam /AP_259.050ab/
apaḥ piveti ca tathā hutvā dadhi ghṛtaṃ madhu //AP_259.050cd/
pravartayati dharmajña mahāvṛṣṭimanantaraṃ /AP_259.051ab/
namaste rudra ity etat sarvopadravanāśanaṃ //AP_259.051cd/
sarvaśāntikaraṃ proktaṃ mahāpātakanāśanaṃ /AP_259.052ab/
adhyavocadityanena rakṣaṇaṃ vyādhitasya tu //AP_259.052cd/
rakṣoghnañca yaśasyañca cirāyuḥpuṣṭivardhanam /AP_259.053ab/
siddhārthakānāṃ kṣepeṇa pathi caitajjapan sukhī //AP_259.053cd/
asau yastāmra ity etat paṭhannityaṃ divākaraṃ /AP_259.054ab/
upatiṣṭheta dharmajña sāyaṃ prātaratandritaḥ //AP_259.054cd/
annamakṣayamāpnoti dīrghamāyuś ca vindati /AP_259.055ab/
pramuñca(1) dhanvannityetat ṣaḍbhirāyudhamantraṇaṃ //AP_259.055cd/
ripūṇāṃ bhayadaṃ yuddhenātrakāryā vicāraṇā /AP_259.056ab/
māno mahānta ity evaṃ bālānāṃ śāntikārakaṃ //AP_259.056cd/
namo hiraṇyavāhave ity anuvākasaptakam /AP_259.057ab/
rājikāṃ kaṭutailāktāṃ juhuyācchatrunāśanīṃ //AP_259.057cd/
namo vaḥ kirikebhyaś ca padmalakṣāhutair naraḥ /AP_259.058ab/
rājyalakṣmīmavāpnoti tathā bilvaiḥ suvarṇakam //AP_259.058cd/
imā rudrāyeti tilair homācca dhanamāpyate /AP_259.059ab/

:n

1 prayuñjeti ga.. , gha.. , ña.. ca
:p 452

dūrvāhomena cānyena sarvavyādhivivarjitaḥ //AP_259.059cd/
āśuḥ śiśāna ity etadāyudhānāñca rakṣaṇe /AP_259.060ab/
saṃgrāme kathitaṃ rāma sarvaśatrunivarhaṇaṃ //AP_259.060cd/
rājasāmeti juhuyāt sahasraṃ pañcabhirdvija /AP_259.061ab/
ājyāhutīnāṃ dharmajña cakṣūrogādvimucyate //AP_259.061cd/
śanno vanaspate gehe homaḥ syādvāstudoṣanut /AP_259.062ab/
agna āyūṃsi hutvājyaṃ dveṣaṃ nāpnoti kenacit //AP_259.062cd/
apāṃ pheneti lājābhirhutvā jayamavāpnuyāt /AP_259.063ab/
bhadrā itīndriyair hīno japan syāt sakalendriyaḥ //AP_259.063cd/
agniś ca pṛthivī ceti vaśīkaraṇamuttamam /AP_259.064ab/
adhvaneti japan mantraṃ vyavahāre jayī bhavet //AP_259.064cd/
brahma rājanyamiti ca karmārambhe tu siddhikṛt /AP_259.065ab/
saṃvatsarosīti dhṛtair lakṣahomādarogavān //AP_259.065cd/
ketuṃ kṛṇvannitītyetat saṃgrāme jayavardhanam /AP_259.066ab/
indrognirdharma ity etadraṇe dharmanibandhanam(1) //AP_259.066cd/
dhanvā nāgeti mantraś ca dhanurgrāhanikaḥ paraḥ /AP_259.067ab/
yajīteti tathā mantro vijñeyo hy abhimantraṇe //AP_259.067cd/
mantraścāhirathetyetaccharāṇāṃ(2) mantraṇe bhavet /AP_259.068ab/
vahnīnāṃ pitarityetattūrṇamantraḥ prakīrtitaḥ //AP_259.068cd/
yuñjantīti tathāśvānāṃ yojane mantra ucyate /AP_259.069ab/
āśuḥ śiśāna ity etadyatrārambhaṇamucyate //AP_259.069cd/

:n

1 dharmavivardhanamiti ja..

2 mantraś ca hi ratha hy etaccharāṇāmiti ka.. , cha.. ,ca
:p 453

viṣṇoḥ krameti mantraś ca rathārohaṇikaḥ paraḥ /AP_259.070ab/
ājaṅghetīti cāśvānāṃ tāḍanīyamudāhṛtaṃ //AP_259.070cd/
yāḥ senā abhitvarīti parasainyamukhe japet /AP_259.071ab/
dundubhya iti cāpyetaddundubhītāḍnaṃ bhavet //AP_259.071cd/
etaiḥ pūrvahutair mantraiḥ kṛtvaivaṃ vijayī bhavet /AP_259.072ab/
yamena dattamityasya koṭihomādvicakṣaṇaḥ //AP_259.072cd/
rathamutpādayecchīghraṃ saṃgrāme vijayapradam /AP_259.073ab/
ā kṛṣṇeti tathaitasya karmavyāhṛtivadbhavet //AP_259.073cd/
śivasaṃkalpajāpena(1) samādhiṃ manaso labhet /AP_259.074ab/
pañcanadyaḥ pañcalakṣaṃ hutvā lakṣmīmavāpnuyāt //AP_259.074cd/
yadā badhūndakṣāyaṇāṃ mantreṇānena mantritam /AP_259.075ab/
sahasrakṛtvaḥ kanakaṃ dhārayedripuvāraṇaṃ //AP_259.075cd/
imaṃ jīvebhya drati ca śilāṃ loṣṭrañcaturdiśaṃ /AP_259.076ab/
kṣipedgṛhe tadā tasya na syāccaurabhayaṃ niśi //AP_259.076cd/
parimegāmaneneti(2) vaśīkaraṇamuttamaṃ /AP_259.077ab/
hantumabhyāgatastatra vaśībhavati mānavaḥ //AP_259.077cd/
bhakṣyatāmvūlapuṣpādyaṃ mantritantu prayacchati /AP_259.078ab/
yasya dharmajña vaśagaḥ somya śīghraṃ bhaviṣyati //AP_259.078cd/
śanno mitra itītyetat sadā sarvatra śāntidaṃ /AP_259.079ab/
gaṇānāṃ tvā gaṇapatiṃ kṛtvā homañcatuṣpathe //AP_259.079cd/
vaśīkuryājjagatsarvam sarvadhānyair asaṃśayam /AP_259.080ab/

:n

1 śivasaṃkalpa ity etaditi gha.. , ja.. ca

2 parāṅne gāyanenetīti ka..
:p 454

hiraṇyavarṇāḥ śucayo mantroyamabhiṣecane //AP_259.080cd/
śanno devīrabhiṣṭaye tathā śāntikaraḥ paraḥ /AP_259.081ab/
ekacakreti mantreṇa hutenājyena bhāgaśaḥ(1) //AP_259.081cd/
grahebhyaḥ śāntimāpnoti prasādaṃ na ca saṃśayaḥ /AP_259.082ab/
gāvo bhaga iti dvābhyāṃ hutvājyaṅgā avāpnuyāt //AP_259.082cd/
pravādāṃśaḥ sopaditi(2) gṛhayajñe vidhīyate /AP_259.083ab/
devebhyo vanaspata iti drumayajñe vidhīyate //AP_259.083cd/
gāyatrī vaiṣṇavī jñeyā tadviṣṇoḥ paramampadaṃ /AP_259.084ab/
sarvapāpapraśamanaṃ sarvakāmakarantathā(3) //AP_259.084cd/
:e ity āgeneye mahāpurāṇe yajurvidhānaṃ nāmonaṣaṣṭyadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {260}


:ś atha ṣaṣṭhyadhikadviśatatamo 'dhyāyaḥ


sāmavidhānaṃ

puṣkara uvāca
yujurvidhānaṅkathitaṃ vakṣye sāmnāṃ vidhānakaṃ /AP_260.001ab/
saṃhitāṃ vaiṣṇavīñjaptvā hutvā syāt sarvakāmabhāk //AP_260.001cd/
saṃhitāñchāndasīṃ sādhu japtvā prīṇāti śaṅkaraṃ /AP_260.002ab/
skandīṃ paitryāṃ saṃhitāñca japtvā syāttu prasādavān //AP_260.002cd/

:n

1 bhāgata iti ka.. , ga.. , cha.. , ña.. ca

2 pravādīśaṃ sopaditīti kha.. , cha.. ca

3 sarvaśāntikarantatheti gha.. , ña.. ca
:p 455

yata indra bhajāmahe hiṃsādoṣavināśanaṃ /AP_260.003ab/
avakīrṇī mucyate ca agnistigmeti vai japan //AP_260.003cd/
sarvapāpaharaṃ jñeyaṃ paritoyañca tāsu ca(1) /AP_260.004ab/
avikreyañca vikrīya japedghṛtavatīti ca //AP_260.004cd/
ayāno deva saviturjñeyanduḥsvapnanāśanaṃ /AP_260.005ab/
abodhyagniritimantreṇa ghṛtaṃ rāma yathāvidhi //AP_260.005cd/
abhyukṣya ghṛtaśeṣeṇa mekhalābandha iṣyate /AP_260.006ab/
strīṇāṃ yāsāntu garbhāṇi patanti bhṛgusattama //AP_260.006cd/
maṇiṃ jātasya bālasya vadhnīyāttadanantaraṃ /AP_260.007ab/
somaṃ rājānametena vyādhibhirvipramucyate //AP_260.007cd/
sarpasāma prayuñjīno nāpnuyāt sarpajambhayaṃ /AP_260.008ab/
mādya tvā vādyatetyetaddhutvā vipraḥ sahasraśaḥ //AP_260.008cd/
śatāvarimaṇibaddhvā nāpnuyācchastrato bhayaṃ /AP_260.009ab/
dīrghatamasorka iti huttvānnaṃ prāpnuyādbahu //AP_260.009cd/
svamadhyāyantīti japanna mriyeta pipāsayā(2) /AP_260.010ab/
tvamimā oṣadhī hy etajjaptvā vyādhiṃ na vāpnuyāt //AP_260.010cd/
pathi devavratañjaptvā bhayebhyo vipramucyate /AP_260.011ab/
yadindro munaye tveti hutaṃ saubhāgyavardhanaṃ //AP_260.011cd/
bhago na citra ity evaṃ netrayo rañjanaṃ hitaṃ /AP_260.012ab/
saubhāgyavardhanaṃ rāma nātra kārya vicāraṇā //AP_260.012cd/
japendreti vargañca tathā saunbhāgyavardhanaṃ /AP_260.013ab/

:n

1 paritoyaṃ yutāyutamiti ja.. , ṭa.. ca

2 pipāsita iti gha.. , ña.. ca
:p 456

pari priyā hi vaḥ kāriḥ(1) kāmyāṃ saṃśrāvayet striyaṃ //AP_260.013cd/
sā taṅkāmayate rāma nātra kāryā vicāraṇā /AP_260.014ab/
rathantaraṃ vāmadevyaṃ brahmavarcasavardhanaṃ //AP_260.014cd/
prāśayedbālakaṃ nityaṃ vacācūrṇaṃ ghṛtaplutaṃ /AP_260.015ab/
indramidgāthinaṃ japtvā bhavecchrutidharastvasau //AP_260.015cd/
hutvā rathantarañjaptvā putramāpnotyasaṃśayaṃ /AP_260.016ab/
mayi śrīriti mantroyaṃ japtavyaḥ śrīvivardhanaḥ //AP_260.016cd/
vairūpyasyāṣṭakaṃ nityaṃ prayuñjānaḥ śriyaṃ labhet /AP_260.017ab/
saptāṣṭakaṃ prayuñjānaḥ sarvān kāmānavāpnuyāt //AP_260.017cd/
gavyeṣuṇeti yo nityaṃ sāyaṃ prātaratantritaḥ /AP_260.018ab/
upasthānaṃ gavāṃ kuryāttasya syustāḥ sadā gṛhe //AP_260.018cd/
ghṛtāktantu yavadroṇaṃ vāta āvātu bheṣajaṃ /AP_260.019ab/
anena vidhivat sarvāṃ māyāṃ vyapohati //AP_260.019cd/
pradevo dāsena tilān hutvā kārmaṇakṛntanaṃ /AP_260.020ab/
abhi tvā pūrvapītaye vaṣaṭkārasamanvitaṃ //AP_260.020cd/
vāsakedhmasahasrantu hutaṃ yuddhe jayapradaṃ /AP_260.021ab/
hastyaśvapuruṣān kuryādbudhaḥ piṣṭamayān śubhān //AP_260.021cd/
parakīyānathoddeśya pradhānapuruṣāṃs tathā /AP_260.022ab/
susvinnān piṣṭakavarān kṣureṇot kṛtya bhāgaśaḥ //AP_260.022cd/
abhi tvā śūra ṇonumo mantreṇānena mantravit /AP_260.023ab/
kṛtvā sarṣapatailāktān krodhena(2) juhuyāttataḥ //AP_260.023cd/

:n

1 paripriyādeva kāririti kha.. , cha.. ca / paripriyādeva kaviriti gha.. , ña.. ca

2 mantreṇeti kha.. , cha.. , ja.. ca
:p 457

etat kṛtvā budhaḥ karma saṃgrāme jayamāpnuyāt /AP_260.024ab/
gāruḍaṃ vāmadevyañca rathantaravṛhadrathau //AP_260.024cd/
sarvapāpapraśamanāḥ kathitāḥ saṃśayaṃ vinā //25//AP_260.025ab/

:e ity āgneye mahāpurāṇe sāmavidhānaṃ nāma ṣaṣṭyadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {261}


:ś athaikaṣaṣṭhyadhikadviśatatamo 'dhyāyaḥ


atharvavidhānaṃ

puṣkara uvāca
sāmnāṃ vidhānaṃ kathitaṃ vakṣye cātharvaṇāmatha /AP_261.001ab/
śāntātīyaṃ gaṇaṃ hutvā śāntimāpnoti mānavaḥ //AP_260.001cd/
bhaiṣajyañca gaṇaṃ hutvā sarvānrogān vyāpohati /AP_260.002ab/
trisaptīyaṃ gaṇaṃ hutvā sarvapāpaiḥ pramucyate //AP_260.002cd/
kvacinnāpnoti ca bhayaṃ hutvā caivābhayaṅgaṇaṃ /AP_260.003ab/
na kvacijjāyate rāma gaṇaṃ hutvā parājitaṃ //AP_260.003cd/
āyuṣyañca gaṇaṃ hutvā apamṛtyuṃ vyapohati /AP_260.004ab/
svastimāpnoti sarvatra hutvā svastyayanaṅgaṇaṃ //AP_260.004cd/
śreyasā yogamāpnoti śarmavarmagaṇantathā /AP_260.005ab/
vāstoṣpatyagaṇaṃ hutvā vāstudoṣān vyapohati //AP_260.005cd/
tathā raudragaṇaṃ hutvā sarvān doṣān vyapohati /AP_260.006ab/
etair daśaguṇair homī hy aṣṭādaśasu śāntiṣu //AP_260.006cd/
:p 458

vaiṣṇavī śāntiraindrī ca brāhmī raudrī tathaiva ca /AP_260.007ab/
vāyavyā vāruṇī caiva kauverī bhārgavī tathā //AP_260.007cd/
prājāpatyā tathā tvāṣṭrī kaumārī vahnidevatā /AP_260.008ab/
mārudgaṇā ca gāndhārī śāntair nairṛtakī tathā //AP_260.008cd/
śāntirāṅgirasī yāmyā pārthivī sarvakāmadā /AP_260.009ab/
yastvāṃ mṛtyuriti hy etajjaptaṃ mṛtyuvināśanaṃ //AP_260.009cd/
suparṇastveti hutvā ca bhujagair naiva bādhyate /AP_260.010ab/
indreṇa dattamityetat sarvakāmakarambhavet //AP_260.010cd/
indreṇa dattamityetat sarvabādhāvināśanaṃ /AP_260.011ab/
imā devīti mantraś ca sarvaśāntikaraḥ paraḥ //AP_260.011cd/
devā maruta ity etat sarvakāmakarambhavet /AP_260.012ab/
yamasya lokādityetat duḥsvapnaśamanamparaṃ //AP_260.012cd/
indraś ca pañcabaṇijeti(1) hutaṃ strīṇāṃ saubhāgyavardhanaṃ /AP_260.013ab/
kāmo me vājīti hutaṃ strīṇāṃ saubhāgyavardhanaṃ //AP_260.013cd/
tubhyameva javīmannityayutantu hutambhavet /AP_260.014ab/
agne gobhinna ity etat(2) medhāvṛddhikaramparaṃ //AP_260.014cd/
dhruvaṃ dhruveṇeti hutaṃ sthānalābhakaraṃ bhavet /AP_260.015ab/
alaktajīveti śunā kṛṣilābhakaraṃ bhavet //AP_260.015cd/
ahante bhagna ity etat bhavetsaubhāgyavardhanaṃ /AP_260.016ab/
ye me pāśas tathāpyetat bandhanāmnokṣakāraṇaṃ //AP_260.016cd/
śapantvahanniti ripūn nāśayeddhomajāpyataḥ /AP_260.017ab/

:n

1 indra vanaṃ vanik cetīti gha.. , ja.. ca

2 agne saubhāgya ity etaditi ja..
:p 459

tvamuttamamitītyetadyaśobuddhivivardhanaṃ //AP_260.017cd/
yathā mṛgamatītyetat strīṇāṃ saubhāgyavardhanaṃ /AP_260.018ab/
yena cehadidañcaiva garbhalābhakaraṃ bhavet //AP_260.018cd/
ayante yonirityetat putralābhakaraṃ bhavet /AP_260.019ab/
śivaḥ śivābhirityetat bhavetsaubhāgyavardhanaṃ(1) //AP_260.019cd/
vṛhaspatir naḥ paripātu pathi svastyayanaṃ bhavet /AP_260.020ab/
muñcāmi tveti kathitamapamṛtyunivāraṇaṃ //AP_260.020cd/
atharvaśiraso 'dhyetā sarvapāpaiḥ pramucyate /AP_260.021ab/
prādhānyena tu mantrāṇāṃ kiñcit karma taveritaṃ //AP_260.021cd/
vṛkṣāṇāṃ yajñiyānāntu samidhaḥ prathamaṃ haviḥ /AP_260.022ab/
ājyañca vrīhayaś caiva tathā vai gaurasarṣapāḥ //AP_260.022cd/
akṣatāni tilāś caiva dadhikṣīre ca bhārgava /AP_260.023ab/
darbhāstathaiva dūrvāś ca vilvāni kamalāni ca //AP_260.023cd/
śāntipuṣṭikarāṇyāhurdravyāṇyetāni sarvaśaḥ /AP_260.024ab/
tailaṅkaṇāni dharmajña rājikā rudhiraṃ viṣaṃ //AP_260.024cd/
samidhaḥ kaṇṭakopetā abhicāreṣu yojayet /AP_260.025ab/
ārṣaṃ vai daivataṃ chando viniyogajña ācaret //AP_260.025cd/


:e ity āgneye mahāpurāṇe atharvavidhānaṃ nāmaikaṣaṣṭyadhikadviśatatamo 'dhyāyaḥ

:n

1 kruddhaṃ bhūpaṃ prasādayediti gha.. , ja.. , jha.. ca
:p 460

% Chapter {262}


:ś atha dviṣaṣṭhyadhikadviśatatamo 'dhyāyaḥ


utpātaśāntiḥ

puṣkara uvāca
śrīsūktaṃ prativedañca jñeyaṃ lakṣmīvivardhanaṃ /AP_262.001ab/
hiraṇyavarṇā hariṇīmṛcaḥ pañcadaśa śriyaḥ //AP_262.001cd/
ratheṣvakṣeṣu vājeti catasro yajuṣi śriyaḥ /AP_262.002ab/
srāvantīyaṃ tathā sāma śrīsūktaṃ sāmavedake //AP_262.002cd/
śriyaṃ dhātarmayi dhehi prāktamātharvaṇe tathā /AP_262.003ab/
śrīsūktaṃ yo japedbhaktyā hutvā śrīstasya vai bhavet //AP_262.003cd/
padmāni cātha vilvāni hutvājyaṃ vā tilān śriyaḥ /AP_262.004ab/
ekantu pauruṣaṃ sūktaṃ prativedantu sarvadaṃ //AP_262.004cd/
sūktena ddadyānniṣpāpo hy ekaikayā(1) jalāñjaliṃ /AP_262.005ab/
snāta ekaikayā puṣpaṃ viṣṇordatvāghahā bhavet //AP_262.005cd/
snāta ekaikayā datvā phalaṃ syāt sarvakāmabhāk /AP_262.006ab/
mahāpāpopapānto bhavejjaptvā tu pauruṣaṃ //AP_262.006cd/
kṛcchrair viśuddho japtvā ca hutvā snātvātha sarvabhāk /AP_262.007ab/
aṣṭādaśabhyaḥ śāntibhyastisro 'nyāḥ śāntayo varāḥ //AP_262.007cd/
amṛtā cābhayavā saumyā sarvotpātavimardanāḥ /AP_262.008ab/
amṛtā sarvadavatyā abhayā brahmadaivatā //AP_262.008cd/
saumyā ca sarvadaivatyā ekā syātsarvakāmadā /AP_262.009ab/

:n

1 hy ekaikaśa iti ka.. , gha.. , cha.. , ña.. ca
:p 461

abhayāyā maṇiḥ kāryo varuṇasya bhṛgūttama //AP_262.009cd/
śatakāṇḍo 'mṛtāyāś ca saumyāyāḥ śaṅkajo maṇiḥ /AP_262.010ab/
taddaivatyās tathā mantrāḥ siddhau(1) syānmaṇibandhanaṃ //AP_262.010cd/
divyāntarīkṣabhaumādisamutpātārdanā imāḥ /AP_262.011ab/
divyāntarīkṣabhaumantu adbhutaṃ trividhaṃ śṛṇu //AP_262.011cd/
graharkṣavaikṛtaṃ divyamāntarīkṣannibodha me /AP_262.012ab/
ulkāpātaś ca digdāhaḥ pariveśastathaiva ca //AP_262.012cd/
gandharvanagarañcaiva vṛṣṭiś ca vikṛtā ca yā /AP_262.013ab/
carasthirabhavaṃ bhūmau bhūkampamapi bhūmijaṃ //AP_262.013cd/
saptāhābhyanatare vṛṣṭāvadbhutaṃ bhayakṛdbhavet /AP_262.014ab/
śāntiṃ vinā tribhirvaṣair adbhutaṃ bhayakṛdbhavet //AP_262.014cd/
devatārcāḥ(2) pranṛtyanti vepante prajvalanti ca /AP_262.015ab/
āraṭhanti(3) ca rodanti prasvidyante hasanti ca //AP_262.015cd/
arcāvikāropaśamo 'bhyarcya hutvā prajāpateḥ /AP_262.016ab/
anagnirdīpyate yatra rāṣṭre ca bhṛśanisvanaṃ //AP_262.016cd/
na dīpyate cendhanavāṃstadrāṣṭraṃ pāḍyate nṛpaiḥ /AP_262.017ab/
agnivaikṛtyaśamanamagnimantraiś ca bhārgava //AP_262.017cd/
akāle phalitā vṛkṣāḥ kṣīraṃ raktaṃ sravanti ca /AP_262.018ab/
vṛkṣotpātapraśamanaṃ śivaṃ pūjya ca kārayet //AP_262.018cd/
ativṛṣṭiranāvṛṣṭirdurbhikṣāyobhayaṃ mataṃ /AP_262.019ab/

:n
1 siddhyā iti gha.. , ña.. ca

2 devatāśceti kha.. , cha.. ca

3 āvaṭantīti kha.. , gha.. , cha.. , ña.. ca
:p 462

anṛtau tridinārabdhavṛṣṭirjñeyā bhayāya hi //AP_262.019cd/
vṛṣṭivaikṛtyanāśaḥ syātparjaṇyendvarkapūjanāt /AP_262.020ab/
nagarādapasarpante samīpamupayānti ca //AP_262.020cd/
nadyo hradapraśravaṇā virasāś ca bhavanti ca /AP_262.021ab/
śalilāśayavaikṛtye japtavyo vāruṇo manuḥ //AP_262.021cd/
akālaprasavā nāryaḥ kālato vāprajās tathā /AP_262.022ab/
vikṛtaprasavāś caiva yugmaprasavanādikaṃ //AP_262.022cd/
strīṇāṃ prasavavaikṛtye strīviprādiṃ prapūjayet /AP_262.023ab/
vaḍavā hastinī gaurvā yadi yugmaṃ prasūyate //AP_262.023cd/
vijātyaṃ vikṛtaṃ vāpi ṣaḍbhirmāsair mriyeta vai /AP_262.024ab/
vikṛtaṃ vā prasūyante paracakrabhayaṃ bhavet //AP_262.024cd/
homaḥ prasūtivaikṛtye japo viprādipūjanaṃ /AP_262.025ab/
yāni yānānyayuktāni yuktāni na vahanti ca //AP_262.025cd/
ākāśe tūryanādāś ca mahadbhayamupasthitaṃ /AP_262.026ab/
praviśanti yadā grāmamāraṇyā mṛgapakṣiṇaḥ //AP_262.026cd/
araṇyaṃ yānti vā grāmyāḥ jalaṃ yānti sthalodbhavāḥ /AP_262.027ab/
sthalaṃ vā jalajā yānti rājadvārādike śivāḥ //AP_262.027cd/
pradoṣe kukkuṭo vāse śivā cārkodaye bhavet /AP_262.028ab/
gṛhaṅkapotaḥ praviśet kravyāhā mūrdhni līyate //AP_262.028cd/
madhurāṃ makṣikāṃ kuryāt kāko maithunago dṛśi /AP_262.029ab/
prāsādatoraṇodyānadvāraprākāraveśmanāṃ //AP_262.029cd/
animittantu patanaṃ dṛḍhānāṃ rājamṛtyave /AP_262.030ab/
rajasā vātha dhūmena diśo yatra samākulāḥ //AP_262.030cd/
:p 463

ketūdayoparāgau ca chidratā śaśisūryayoḥ /AP_262.031ab/
graharkṣavikṛtiryatra tatrāpi bhayamādiśet //AP_262.031cd/
agniryatra ma dīpyeta sravante codakambhakāḥ /AP_262.032ab/
mṛtirbhayaṃ śūnyatādirutpātānāṃ phalambhavet //AP_262.032cd/
dvijadevādipūjābhyaḥ śāntirjapyaistu homataḥ //33//AP_262.033ab/

:e ity āgneye mahāpurāṇe utpātaśāntirnāma dviṣaṣṭyadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {263}


:ś atha triṣaṣṭyadhikadviśatatamo 'dhyāyaḥ

devapūjāvaiśvadevabaliḥ

puṣkara uvāca
devapūjādikaṃ karma vakṣye cotpātamardanam /AP_263.001ab/
āpohiṣṭeti tisṛbhiḥ snāto 'rghyaṃ vioṣṇaverpayet //AP_263.001cd/
hiraṇyavarṇā iti ca pādyañca tisṛbhirdvija /AP_263.002ab/
śanna āpo hy ācamanamidamāpo 'bhiṣecanaṃ //AP_263.002cd/
rathe akṣe ca tisṛbhirgandhaṃ yuveti(1) vastrakaṃ /AP_263.003ab/
puṣpaṃ puṣpavatītyevaṃ dhūpandhūposi cāpyatha //AP_263.003cd/
tejosi śukraṃ dīpaṃ syānmadhuparkaṃ dadhīti ca /AP_263.004ab/
hiraṇyagarbha ity aṣṭāvṛcaḥ proktā nivedane //AP_263.004cd/
annasya manujaśreṣṭha pānasya ca sugandhinaḥ /AP_263.005ab/
cāmaravyajanopānacchatraṃ yānāsane tathā //AP_263.005cd/

:n

1 gandhaṃ svadheti ka.. , ga.. ,gha.. , ja.. ca
:p 464

yat kiñcidevamādi syātsāvitreṇa nivedayet /AP_263.006ab/
pauruṣantu japet sūktaṃ tadeva juhuyāttathā //AP_263.006cd/
arcābhave tathā vedyāñjale pūrṇaghate tathā /AP_263.007ab/
nadītīre 'tha kamale śāntiḥ syādviṣṇupūjanāt //AP_263.007cd/
tato homaḥ prakartavyo dīpyamāne vibhāvasau /AP_263.008ab/
parisammṛjya paryukṣya paristīrya paristaraiḥ //AP_263.008cd/
sarvānnāgraṃ samuddhṛtya juhuyāt prayatastataḥ /AP_263.009ab/
vāsudevāya devāya prabhave cāvyayāya ca //AP_263.009cd/
agnaye caiva somāya mitrāya varuṇāya ca /AP_263.010ab/
indrāya ca mahābhāga indrāgnibhyāṃ tathaiva ca //AP_263.010cd/
viśvebhyaś caiva devebhyaḥ prajānāṃ pataye namaḥ /AP_263.011ab/
anumatyai tathā rāma dhanvantaraya eva ca //AP_263.011cd/
vāstoṣpatyai tato devyai tataḥ sviṣṭikṛte 'gnaye /AP_263.012ab/
sacaturthyantanāmnā(1) tu hutvaitebhyo baliṃ haret //AP_263.012cd/
takṣopatakṣamabhitaḥ pūrveṇāgnimataḥ param /AP_263.013ab/
aśvānāmapi dharmajña ūrṇānāmāni cāpyatha //AP_263.013cd/
nirundhī dhūmriṇīkā ca asvapantī(2) tathaiva ca /AP_263.014ab/
meghapatnī(3) ca nāmāni sarveṣāmeva bhārgava //AP_263.014cd/
āgneyādyāḥ krameṇātha tataḥ śaktiṣu nikṣipet /AP_263.015ab/
nandinyai ca subhāgyai ca sumaṅgalyai ca bhārgava //AP_263.015cd/

:n

1 sa caturthīkanāmneti pāṭhaḥ sādhuḥ

2 aśvaparṇīti ja..

3 meghaparṇīti ja..
:p 465

bhadrakālyai tato datvā sthūṇāyāñca tathā śriye /AP_263.016ab/
hiraṇyakeśyai ca tathā vanaspataya eva ca //AP_263.016cd/
dharmādharmamayau dvāre gṛhamadhye dhruvāya ca /AP_263.017ab/
mṛtyave ca vahirdadyādvaruṇāyodakāśaye //AP_263.017cd/
bhūtebhyaś ca bahirdadyāccharaṇe dhanadāya ca /AP_263.018ab/
indrāyendrapuruṣebhyo dadyāt pūrveṇa mānavaḥ //AP_263.018cd/
yamāya tatpuruṣebhyo dadyāddakṣiṇatas tathā /AP_263.019ab/
varuṇāya tatpuruṣebhyo dadyātpaścimatas tathā //AP_263.019cd/
somāya somapuruṣebhya udagdadyādanantaraṃ /AP_263.020ab/
brahmaṇe brahmapuruṣebhyo madhye dadyāttathaiva ca //AP_263.020cd/
ākāśe ca tathā cordhve sthaṇḍilāya kṣitau tathā /AP_263.021ab/
divā divācarebhyaś ca rātrau rātricareṣu ca //AP_263.021cd/
baliṃ vahis tathā dadyātsāyaṃ prātastu pratyahaṃ /AP_263.022ab/
piṇḍanirvapaṇaṃ kuryāt prātaḥ sāyanna kārayet //AP_263.022cd/
pitre tu prathamaṃ dadyāttatpitre tadanantaram /AP_263.023ab/
prapitāmahāya tanmātre pitṛmātre tato 'rpayet //AP_263.023cd/
tanmātre dakṣiṇāgreṣu kuśeṣvevaṃ yajet pitṝn /AP_263.024ab/
indravāruṇavāyavyā yāmyā vā nairṛtāya ye //AP_263.024cd/
te kākāḥ pitṛgṛhantu imaṃ piṇḍaṃ mayodvṛtam /AP_263.025ab/
kākapiṇḍantu mantreṇa śunaḥ piṇḍaṃ pradāpayet //AP_263.025cd/
vivasvataḥ kule jātau dvau śyāvaśabalau(1) śunau /AP_263.026ab/
teṣāṃ piṇḍaṃ pradāsyāmi pathi rakṣantu me sadā //AP_263.026cd/

:n

1 śyāmaśabalāviti ja.. , ña.. , ṭa.. ca
:p 466

saurabheyyaḥ(1) sarvahitāḥ pavitrāḥ pāpanāśanāḥ(2) /AP_263.027ab/
pratigṛhṇantu me grāsaṃ gāvastrailokyamātaraḥ //AP_263.027cd/
grogrāsañca svastyayanaṃ kṛtvā bhikṣāṃ pradāpayet /AP_263.028ab/
atithīndīnān pūjayitvā gṛhī bhuñjīta ca svayaṃ //AP_263.028cd/

oṃ bhūḥ svāhā oṃ bhūvaḥ svāhā oṃ svaḥ svāhā oṃ bhūrbhuvaḥ svaḥ svāhā
oṃ devakṛtasyainaso 'vayajanamasi svāhā oṃ pitṛkṛtasyainaso 'vayajanamasi svāhā oṃ ātmakṛtasyainaso 'vayajanamasi svāhā oṃ manuṣyakṛtasyainaso 'vayajanamasi svāhā oṃ enasa enaso 'vayajanamasi svāhā / yaccāhameno vidvāṃś cakāra yaccavidvāṃstasya sarvasyainaso 'vayajanamasi svāhā agnaye sviṣṭikṛte svāhā oṃ prajāpataye svāhā ||
viṣṇupūjāvaiśvadevabaliste kīrtito mayā //29//AP_263.029ab/

:e ity āgneye mahāpurāṇe devapūjāvaiśvadevabalirnāma triṣaṣṭyadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {264}


:ś atha catuḥṣaṣṭhyadhiakadviśatatamo 'dhyāyaḥ


dikpālādisnānaṃ

agnir uvāca
sarvārthasādhanaṃ snānaṃ vakṣye śāntikaraṃ śṛṇu /AP_264.001ab/
snāpayecca sarittīre grahān viṣṇuṃ vicakṣaṇaḥ //AP_264.001cd/

:n

1 saurabheyā iti ka.. , gha.. , cha.. , ña.. ca

2 puṣparāśaya iti ja.. , ṭa.. ca
:p 467

devālaye jvarārtyādau vināyakagrahārdite /AP_264.002ab/
vidyārthino hrade gehe jayakāmasya tīrthake //AP_264.002cd/
padminyāṃ snāpayennārīṃ garbho yasyāḥ sravettathā /AP_264.003ab/
aśokasannidhau snāyājjāto yasyā vinaśyati //AP_264.003cd/
puṣpārthināñca puṣpāḍhye putrārthināñca sāgare /AP_264.004ab/
gṛhasaubhāgyakāmānāṃ sarveṣāṃ viṣṇusannidhau //AP_264.004cd/
vaiṣṇave revatīpuṣye sarveṣāṃ snānamuttamaṃ /AP_264.005ab/
snānakāmasya saptāhampūrvamutsādanaṃ smṛtaṃ //AP_264.005cd/
punar navāṃ rocanāñca śatāṅgaṃ guruṇī tvacaṃ /AP_264.006ab/
madhūkaṃ rajanī dve ca tagarannāgakeśaram //AP_264.006cd/
ambarīñcaiva mañjiṣṭhāṃ māṃsīyāsakamardanaiḥ /AP_264.007ab/
priyaṅgusarṣapaṃ kuṣṭhambalāmbrāhmīñca kuṅkumaṃ //AP_264.007cd/
pañcagavyaṃ śaktumiśraṃ udvartya snānamācaret /AP_264.008ab/
maṇḍale karṇikāyāñca viṣṇuṃ brāhmaṇamarcayet //AP_264.008cd/
dakṣe vāme haraṃ pūrvaṃ patre pūrvādike kramāt /AP_264.009ab/
likhedindrādikāndevān sāyudhān sahabāndhavān(1) //AP_264.009cd/
snānamaṇḍalakān dikṣu kuryāccaiva vidikṣu ca /AP_264.010ab/
viṣṇubrahmeśaśakrādīṃstadastrāṇyarcya homayet //AP_264.010cd/
ekaikasya tvaṣṭaśataṃ samidhastu tilān dhṛtaṃ /AP_264.011ab/
bhadraḥ subhadraḥ siddhārthaḥ kalasāḥ puṣṭivardhanāḥ //AP_264.011cd/
amoghaścitrabhānuś ca parjanyo 'tha sudarśanaḥ /AP_264.012ab/
sthāpayettu vaṭānenān sāśvirudramarudgaṇān //AP_264.012cd/

:n

1 sahavāhanāniti gha.. , ja.. ca
:p 468

viśve devas tathā daityā vasavo munayas tathā /AP_264.013ab/
āveśayantu suprītās tathānyā api devatāḥ //AP_264.013cd/
oṣadhīr nikṣipet kumbhe jayantīṃ vijayāṃ jayāṃ /AP_264.014ab/
śatāvarīṃ śatapuṣpāṃ viṣṇukrāntāparājitām //AP_264.014cd/
jyotiṣmatīmatibalāñcandanośīrakeśaraṃ /AP_264.015ab/
kastūrikāñca karpūraṃ bālakaṃ patrakaṃ tvacaṃ //AP_264.015cd/
jātīphalaṃ lavaṅgañca mṛttikāṃ pañcagavyakaṃ /AP_264.016ab/
bhadrapīṭhe sthitaṃ sādhyaṃ snāpayeyurdvijā balāt //AP_264.016cd/
rājābhiṣekamantroktadevānāṃ homakāḥ pṛthak /AP_264.017ab/
pūrṇāhutintato datvā gurave dakṣiṇāṃ dadet //AP_264.017cd/
indro 'bhiṣikto guruṇā purā daityān jaghāna ha /AP_264.018ab/
dikpālasnānaṅkathitaṃ saṃgrāmādau jayādikaṃ //AP_264.018cd/

:e ity āgneye mahāpurāṇe dikpālādisnānaṃ nāma catuḥṣaṣṭhyadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {265}


:ś atha pañcaṣaṣṭyadhikadviśatatamo 'dhyāyaḥ


vināyakasnānaṃ

puṣkara uvāca
vināyakopasṛṣṭānāṃ snānaṃ sarvakaraṃ vade /AP_265.001ab/
vināyakaḥ karmavighnasiddhyarthaṃ viniyojitaḥ //AP_265.001cd/
gaṇānāmādhipatye ca keśaveśapitāmahaiḥ /AP_265.002ab/
svapnevagāhate 'tyarthaṃ jalaṃ muṇḍāṃś ca paśyati //AP_265.002cd/
:p 469

vināyakopasṛṣṭastu kravyādānadhirohati /AP_265.003ab/
vrajamānas tathātmānaṃ manyate 'nugatamparaiḥ //AP_265.003cd/
vimanā viphalārambhaḥ saṃsīdatyanimittataḥ /AP_265.004ab/
kanyā varaṃ na cāpnoti na cāpatyaṃ varāṅganā //AP_265.004cd/
ācāryatvaṃ śrotriyaś ca na śiṣyo 'dhyayanaṃ labhet /AP_265.005ab/
dhanī na lābhamāpnoti na kṛṣiñca kṛṣībalaḥ //AP_265.005cd/
rājā rājyaṃ na cāpnoti snapanantasya kārayet /AP_265.006ab/
hastapuṣyāśvayuksaumye vaiṣṇave bhadrapīṭhake(1) //AP_265.006cd/
gaurasarṣapakalkena sājyenotsāditasya ca(2) /AP_265.007ab/
sarvauṣadhaiḥ sarvagandhaiḥ praliptaśirasas tathā //AP_265.007cd/
caturbhiḥ kalasaiḥ snānanteṣu sarvauṣādhau kṣipet /AP_265.008ab/
aśvasthānādgajasthānādvalmīkāt saṅgamāddhradāt //AP_265.008cd/
mṛttikāṃ rocanāṅgandhaṅguggulunteṣu nikṣipet /AP_265.009ab/
sahasrākṣaṃ śatadhāramṛṣibhiḥ pāvanaṃ kṛtam //AP_265.009cd/
tena tvāmabhiṣiñcāmi pāvamānyaḥ(3) punantu te /AP_265.010ab/
bhagavante varuṇo rājā bhagaṃ sūryo vṛhaspatiḥ //AP_265.010cd/
bhagamindraś ca vāyuś ca bhagaṃ saptarṣayo daduḥ /AP_265.011ab/
yatte keśeṣu daurbhāgyaṃ sīmante yacca mūrdhani //AP_265.011cd/
lalāṭe karṇayorakṣṇorāpastadghnantu sarvadā /AP_265.012ab/
darbhapiñjalimādāya vāmahaste tato guruḥ //AP_265.012cd/

:n

1 hastapuṣyāśvayuksaumyavaiṣṇaveṣu śubheṣu ceti gha.. , ña.. ca

2 sājyenāsāditasya ceti ka.. , cha.. ca

3 imā āpa iti cha.. , ña..
:p 470

snātasya sārṣapantailaṃ śruveṇauḍumbareṇa ca /AP_265.013ab/
juhuyānmūrdhani kuśān savyena parigṛhya ca //AP_265.013cd/
mitaś ca sammitaś caiva tathā śālakakaṇṭakau /AP_265.014ab/
kuṣmāṇḍo rājaputraś ca etaiḥ svāhāsamanvitaiḥ //AP_265.014cd/
nāmabhirbalimantraiś ca namaskārasamanvitaiḥ(1) /AP_265.015ab/
dadyāccatuṣpathe śūrpe kuśānāstīrya sarvataḥ //AP_265.015cd/
kṛtākṛtāṃstaṇḍulāṃś ca palalaudanameva ca /AP_265.016ab/
matsyānpaṅkāṃstathaivāmān puṣpaṃ citraṃ surāṃ tridhā //AP_265.016cd/
mūlakaṃ pūrikāṃ pūpāṃstathaivaiṇḍavikāsrajaḥ /AP_265.017ab/
dadhyannaṃ pāyasaṃ piṣṭaṃ modakaṃ guḍamarpayet //AP_265.017cd/
vināyakasya jananīmupatiṣṭhettato 'mbikāṃ /AP_265.018ab/
dūrvāsarṣapapuṣpāṇāṃ datvārghyaṃ pūrṇamañjaliṃ //AP_265.018cd/
rūpaṃ dehi yaśo dehi saubhāgyaṃ subhage mama /AP_265.019ab/
putraṃ dehi dhanaṃ dehi sarvān kāmāṃś ca dehi me //AP_265.019cd/
bhojayedbrāhmaṇāndadyādvastrayugmaṃ gurorapi /AP_265.020ab/
vināyakaṃ grahānprārcya śriyaṃ karmaphalaṃ labhet //AP_265.020cd/

:e ity āgneye mahāpurāṇe vināyakasnānaṃ nāma pañcaṣaṣṭyadhikadviśatatamo 'dhyāyaḥ ||

:n

1 vaṣaṭkārasamanvitair iti gha.. , ja.. , ña.. , ṭa.. ca
:p 471

% Chapter {266}


:ś atha ṣaṭṣaṣṭhyadhikadviśatatamo 'dhyāyaḥ


māheśvarasnānalakṣakoṭihomādayaḥ

puṣkara uvāca
snānaṃ māheśvaraṃ vakṣye rājāderjayavardhanam /AP_266.001ab/
dānavendrāya balaye yajjagādośanāḥ purā //AP_266.001cd/
bhāskare 'nudite pīṭhe prātaḥ saṃsnāpayed ghaṭaiḥ /AP_266.002ab/
oṃ namo bhagavate rudrāya ca balāya ca pāṇḍarocitabhasmānuliptagātrāya / tadyathā jaya jaya sarvān śatrūnmūkasya kalahavigrahavivādeṣu bhañjaya / oṃ matha matha sarvapathikānyosau yugāntakāle didhakṣati imāṃ pūjāṃ raudramūrtiḥ sahasrāṃśuḥ śukraḥ sa te rakṣatu jīvitaṃ / sambartakāgnitulyaś ca tripurāntakaraḥ śivaḥ / sarvadevamayaḥ sopi tava rakṣatu jīvitaṃ likhi likhi khili svāhā ||
evaṃ snatastu mantreṇa juhuyāttilataṇḍulam //AP_266.002cd/
pañcāmṛtaistu saṃsnāpya pūjayecchūlapāṇinaṃ /AP_266.003ab/
snānānyanyāni vakṣyāmi sarvadā vijayāya te //AP_266.003cd/
snānaṃ ghṛtena kathitamāyuṣyavardhanaṃ param /AP_266.004ab/
gomayena ca lakṣmīḥ syādgomūtreṇāghamardanam //AP_266.004cd/
kṣīreṇa balabuddhiḥ syāddadhnā lakṣmīvivardhanaṃ /AP_266.005ab/
kuśodakena pāpāntaḥ pañcagavyena sarvabhāk //AP_266.005cd/
śatamūlena sarvāptirgośṛṅgodakato 'ghajit /AP_266.006ab/
:p 472

palāśabilvakamalakuśasnānantu sarvadaṃ //AP_266.006cd/
vacā haridre dve mustaṃ snānaṃ rakṣohaṇaṃ paraṃ /AP_266.007ab/
āyuṣyañca yaśasyañca dharmamedhāvivardhanam //AP_266.007cd/
haimādbhiś caiva māṅgalyaṃ rūpyatāmrodakais tathā /AP_266.008ab/
ratnodakaistu vijayaḥ saubhāgyaṃ sarvagandhakaiḥ //AP_266.008cd/
phalādbhiś ca tathārogyaṃ dhātryadbhiḥ paramāṃ śriyam /AP_266.009ab/
tilasiddhārthakair lakṣmīḥ saubhāgyañca priyaṅguṇā //AP_266.009cd/
padmotpalakadambaiś ca śrīrbalaṃ balādrumodakaiḥ /AP_266.010ab/
viṣṇupādodakasnānaṃ sarvasnānebhya uttamam //AP_266.010cd/
ekākī ekakāmāyetyekorkaṃ(1) vidhivaccaret /AP_266.011ab/
akrandayatisūktena prabadhnīyānmaṇiṃ kare //AP_266.011cd/
kuṣṭhapāṭhā vācā śuṇṭhī śaṅkhalohādiko maṇiḥ /AP_266.012ab/
sarveṣāmevakāmānāmīśvaro bhagavān hariḥ //AP_266.012cd/
tasya saṃpūjanādeva sarvānkāmānsamaśnute /AP_266.013ab/
snāpayitvā ghṛtakṣīraiḥ pūjayitvā ca pittahā //AP_266.013cd/
pañcamudgabalindatvā atisārāt pramucyate /AP_266.014ab/
pañcagavyena saṃsnāpya vātavyādhiṃ vināśayet //AP_266.014cd/
dvisnehasnapanāt śleṣmarogahā cātipūjayā /AP_266.015ab/
ghṛtaṃ tailaṃ tathā kṣaudraṃ snānantu trirasaṃ paraṃ //AP_266.015cd/
snānaṃ ghṛtāmbu dvisnehaṃ samalaṃ ghṛtatailakam /AP_266.016ab/
kṣaudramikṣurasaṃ kṣīraṃ snānaṃ trimadhuraṃ smṛtam //AP_266.016cd/
ghṛtamiśurasaṃ tailaṃ kṣaudrañca trirasaṃ śriye /AP_266.017ab/

:n
1 yavakāmāyetyekorkamiti ka.. , cha.. ca
:p 473

anulepastriśukrastu karpūrośīracandanaiḥ //AP_266.017cd/
candanāgurukarpūramṛgadarpaiḥ sakuṅkumaiḥ /AP_266.018ab/
pañcānulepanaṃ viṣṇoḥ sarvakāmaphalapradaṃ //AP_266.018cd/
trisugandhañca karpūraṃ tathā candanakuṅkumaiḥ /AP_266.019ab/
mṛgadarpaṃ sakarpūraṃ malayaṃ sarvakāmadam //AP_266.019cd/
jātīphalaṃ sakarpūraṃ candanañca triśītakam /AP_266.020ab/
pītāni śuklavarṇāni tathā śuklāni bhārgava //AP_266.020cd/
kṛṣṇāni caiva raktāni pañcavarṇāni nirdiśet /AP_266.021ab/
utpalaṃ padmajātī ca triśītaṃ haripūjane //AP_266.021cd/
kuṅkumaṃ raktapadmāni triraktamutpalaṃ /AP_266.022ab/
dhūpadīpādibhiḥ prārcya viṣṇuṃ śāntirbhavennṛṇāṃ //AP_266.022cd/
caturasrakare kuṇḍe brāhmaṇāścāṣṭa śoḍaśa /AP_266.023ab/
lakṣahomaṅkoṭihomantilājyayavadhānyakaiḥ //AP_266.023cd/
grahānabhyarcya gāyatryā sarvaśāntiḥ kramādbhavet //24//AP_266.024ab/

:e ity āgneye mahāpurāṇe maheśvarasnānalakṣakoṭihomādayo nāma ṣaṭṣaṣṭyadhikadviśatatamo 'dhyāyaḥ ||

% Chapter {267}


:ś atha saptaṣaṣṭyadhikadviśatatamo 'dhyāyaḥ


nīrājanavidhiḥ

puṣkara uvāca
karma sāṃvatsaraṃ rājñāṃ janmarkṣe pūjayecca taṃ /AP_267.001ab/
māsi māsi ca saṃkrāntau sūryasomādidevatāḥ //AP_267.001cd/
:p 474

agastyasyodaye 'gastyañcāturmāsyaṃ hariṃ yajet /AP_267.002ab/
śayanotthāpane pañcadinaṃ kuryātsamutsavam //AP_267.002cd/
proṣṭhapāde site pakṣe pratipatprabhṛtikramāt /AP_267.003ab/
śivirāt pūrvadigbhāge śakrārthaṃ bhavanañcaret //AP_267.003cd/
tatra śakradhvajaṃ sthāpya śacī śakrañca pūjayet /AP_267.004ab/
aṣṭamyāṃ vādyaghoṣeṇa tāntu yaṣṭiṃ praveśayet //AP_267.004cd/
ekādaśyāṃ sopavāso dvādaśyāṃ ketumutthitam /AP_267.005ab/
yajedvastrādisaṃvītaṃ ghaṭasthaṃ(1) surapaṃ śacīṃ //AP_267.005cd/
vardhasvendra jitāmitra vṛtrahan pākaśāsana /AP_267.006ab/
deva deva mahābhāga tvaṃ hi bhūmiṣṭhatāṃ gataḥ //AP_267.006cd/
tvaṃ prabhuḥ śāśvataś caiva sarvabhūtahite rataḥ /AP_267.007ab/
anantatejā vai rājo yaśojayavivardhanaḥ //AP_267.007cd/
tejaste vardhayantvete devāḥ śakraḥ suvṛṣṭikṛt /AP_267.008ab/
brahmaviṣṇumaheśāś ca kārttikeyo vināyakaḥ //AP_267.008cd/
ādityā vasavo rudrāḥ sādhyāś ca bhṛgavo diśaḥ /AP_267.009ab/
marudguṇā lokapālā grahā yakṣādrinimnagāḥ //AP_267.009cd/
samudrā śrīrmahī gaurī caṇḍikā ca sarasvatī /AP_267.010ab/
pravartayantu te tejo jaya śakra śacīpate //AP_267.010cd/
tava cāpi jayānnityaṃ mama sampaṭhyatāṃ śubhaṃ /AP_267.011ab/
prasīda rājñāṃ viprāṇāṃ prajānāmapi sarvaśaḥ //AP_267.011cd/
bhavatprasādāt pṛthivī nityaṃ śasyavatī bhavet /AP_267.012ab/
śivaṃ bhavatu nirvighnaṃ śāmyantāmītayo bhṛśaṃ //AP_267.012cd/

:n

1 paṭasthamiti ka.. , ga.. , cha.. , ja.. , ṭa.. ca
:p 475

mantreṇendraṃ samabhyarcya jitabhūḥ svargamāpnuyāt /AP_267.013ab/
bhadrakālīṃ paṭe likhya pūjayedāśvine jaye //AP_267.013cd/
śuklapakṣe tathāṣṭamyāmāyudhaṃ kārmukaṃ dhvajam /AP_267.014ab/
chatrañca rājaliṅgāni śastrādyaṃ kusumādibhiḥ //AP_267.014cd/
jāgranniśi balindadyāddvitīye 'hni punaryajet /AP_267.015ab/
bhadrakāli mahākāli durge durgārtihāriṇi //AP_267.015cd/
trailokyavijaye caṇḍi mama śāntau jaye bhava /AP_267.016ab/
nīrājanavidhiṃ vakṣye aiśānyānmandiraṃ caret //AP_267.016cd/
toraṇatritayaṃ tatra gṛhe devānyajet sadā /AP_267.017ab/
citrāntyaktvā yadā svātiṃ savitā pratipadyate //AP_267.017cd/
tataḥ prabhṛti kartavyaṃ yāvat svātau raviḥ sthitaḥ /AP_267.018ab/
brahmā viṣṇuś ca śambhuś ca śakraś caivānalānilau //AP_267.018cd/
vināyakaḥ kumāraś ca varuṇo dhanado yamaḥ /AP_267.019ab/
viśvedevā vaiśravaso gajāścāṣṭau ca tānyajet //AP_267.019cd/
kumudairāvaṇau padmaḥ puṣpadantaś ca vāmanaḥ /AP_267.020ab/
supratīko 'ñjano nīlaḥ pūjā kāryā gṛhādike //AP_267.020cd/
purodhā juhuyādājyaṃ samitsiddhārthakaṃ tilāḥ /AP_267.021ab/
kumbhā aṣṭau pūjitāś ca taiḥ snāpyāśvagajottamāḥ //AP_267.021cd/
aśvāḥ snāpyā dadet piṇḍān tato hi prathamaṃ gajān /AP_267.022ab/
niṣkrāmayettoraṇaistu gopurādi(1) na laṅghayet //AP_267.022cd/
vikrameyustataḥ sarve rājaliṅgaṃ gṛhe yajet /AP_267.023ab/

:n

1 śekharādīti ka..
:p 476

vāruṇe varuṇaṃ prārcya rātrau bhūtabaliṃ dadet //AP_267.023cd/
viśākhāyāṃ(1) gate sūrye āśrame nivasennṛpaḥ /AP_267.024ab/
alaṅkuryāddine tasmin vāhanantu viśeṣataḥ //AP_267.024cd/
pūjitā rājaliṅgāś ca kartavyā narahastagāḥ /AP_267.025ab/
hastinanturagaṃ chatraṃ khaḍgaṃ cāpañca dundubhim //AP_267.025cd/
dhvajaṃ patākāṃ dharmajña kālajñastvabhimantrayet /AP_267.026ab/
abhimantrya tataḥ sarvān kuryāt kuñjaradhūrgatān //AP_267.026cd/
kuñjaroparigau syātāṃ sāṃvatsarapurohitau /AP_267.027ab/
mantritāṃś ca samāruhya toraṇena vinirgamet //AP_267.027cd/
niṣkramya nāgamāruhya toraṇenātha nirgamet /AP_267.028ab/
baliṃ vibhajya vidhivadrājā kuñjaradhūrgataḥ //AP_267.028cd/
unmūkānāntu nicayamādīpitadigantaraṃ /AP_267.029ab/
rājā pradakṣiṇaṃ kuryāttrīn vārān susamāhitaḥ //AP_267.029cd/
caturaṅgabalopetaḥ sarvasainyena nādayan /AP_267.030ab/
evaṃ kṛtvā gṛhaṃ gacchedvisarjitajalāñjaliḥ //AP_267.030cd/
śāntir nīrājanākhyeyaṃ vṛddhaye ripumardanī //31//AP_267.031ab/

:e ity āgneye mahāpurāṇe nīrājanāvidhirnāma saptaṣaṣṭyadhikadviśatatamo 'dhyāyaḥ ||

:n

1 viśākhāntviti ka.. , cha.. ca
:p 477

% Chapter {268}


:ś athāṣṭaṣaṣṭyadhikadviśatatamo 'dhyāyaḥ


chatrādimantrādayaḥ

puṣkara uvāca
chatrādimantrānvakṣyāmi yaistat pūjya jayādikam /AP_268.001ab/
brahmaṇaḥ satyavākyena somasya varuṇasya ca //AP_268.001cd/
sūryasya ca prabhāvena vardhasva tvaṃ mahāmate /AP_268.002ab/
pāṇḍarābhapratīkāśa himakundendusuprabha //AP_268.002cd/
yathāmbudaśchādayate śivāyaināṃ vasundharāṃ /AP_268.003ab/
tathācchādaya rājānaṃ vijayārogyavṛddhaye //AP_268.003cd/
gandharvakulajātastvaṃ mābhūyāḥ kuladūṣakaḥ /AP_268.004ab/
brahmaṇaḥ satyavākyena somasya varuṇasya ca //AP_268.004cd/
prabhāvācca hutāśasya vardhasva tvaṃ turaṅgama /AP_268.005ab/
tejasā caiva sūryasya munīnāṃ tapasā tathā //AP_268.005cd/
rudrasya brahmacaryeṇa pavanasya balena ca /AP_268.006ab/
smara tvaṃ rājaputro 'si kaustubhantu maṇiṃ smara //AP_268.006cd/
yāṃ gatiṃ brahmahā gacchet pitṛhā mātṛhā tathā /AP_268.007ab/
bhūmyarthe 'nṛtavādī ca kṣatriyaś ca parāṅmukhaḥ //AP_268.007cd/
vrajestvantāṃ gatiṃ kṣipraṃ mā tat pāpaṃ bhavettava /AP_268.008ab/
vikṛtiṃ māpagacchestvaṃ yuddhe 'dhvani turaṅgama //AP_268.008cd/
ripūn vinighnansamare saha bhartrā sukhī bhava /AP_268.009ab/
śakraketo mahāvīryaḥ suvarṇastvāmupāśritaḥ //AP_268.009cd/
patatrirāḍvainateyas tathā nārāyaṇadhvajaḥ /AP_268.010ab/
:p 478

kāśyapeyo 'mṛtāhartā nāgārirviṣṇuvāhanaḥ //AP_268.010cd/
aprameyo durādharṣo raṇe devārisūdanaḥ /AP_268.011ab/
mahābalo māvego mahākāyo 'mṛtāśanaḥ //AP_268.011cd/
garutmānmārutagatistvayi sannihitaḥ sthitaḥ /AP_268.012ab/
viṣṇunā devadevena śakrārthaṃ sthāpito hy asi //AP_268.012cd/
jayāya bhava me nityaṃ vṛddhaye 'tha balasya ca /AP_268.013ab/
sāśvavarmāyudhānyodhānrakṣāsmākaṃ ripūndaha //AP_268.013cd/
kumudairāvaṇau padmaḥ puṣpadanto 'tha vāmanaḥ /AP_268.014ab/
supratīko 'ñjano nīla ete 'ṣṭau devayonayaḥ //AP_268.014cd/
teṣāṃ putrāś ca pautrāś ca balānyaṣṭau samāśritāḥ /AP_268.015ab/
bhadro mando mṛgaś caiva gajaḥ saṃkīrṇa eva ca //AP_268.015cd/
vane vane prasūtāste smarayoniṃ mahāgajāḥ /AP_268.016ab/
pāntu tvāṃ vasavo rudrā ādityāḥ samarudgaṇāḥ //AP_268.016cd/
bhartāraṃ rakṣa nāgendra samayaḥ paripālyatāṃ /AP_268.017ab/
airāvatādhirūḍhastu vajrahastaḥ śatakratuḥ //AP_268.017cd/
pṛṣṭhato 'nugatastveṣa rakṣatu tvāṃ sa devarāṭ /AP_268.018ab/
avāpnuhi jayaṃ yuddhe susthaś caiva sadā vraja //AP_268.018cd/
avāpnuhi balañcaiva airāvatasamaṃ yudhi /AP_268.019ab/
śrīste somādbalaṃ viṣṇostejaḥ sūryājjavo 'nilāt //AP_268.019cd/
sthairyaṃ girerjayaṃ rudrādyaśo devāt purandarāt /AP_268.020ab/
yuddhe rakṣantu nāgāstvāṃ diśaś ca saha daivataiḥ //AP_268.020cd/
aśvinau saha gandharvaiḥ pāntu tvāṃ sarvato diśaḥ /AP_268.021ab/
manvo vasavo rudrā vāyuḥ somo maharṣayaḥ //AP_268.021cd/
:p 479

nāgakinnaragandharvayakṣabhūtagaṇā grahāḥ /AP_268.022ab/
pramathāstu sahādityair bhūteśo mātṛbhiḥ saha //AP_268.022cd/
śakraḥ senāpatiḥ skando varuṇaścāśritastvayi /AP_268.023ab/
pradahantu ripūn sarvān rājā vijayamṛcchatu //AP_268.023cd/
yāni prayuktānyaribhirbhūṣaṇāni samantataḥ /AP_268.024ab/
patantu tava śatrūṇāṃ hatāni tava tejasā //AP_268.024cd/
kālanemibadhe yadvat yuddhe tripuraghātane /AP_268.025ab/
hiraṇyakaśiporyuddhe badhe sarvāsureṣu ca //AP_268.025cd/
śobhitāsi tathaivādya śobhasva samayaṃ smara /AP_268.026ab/
nīlasvetāmimāndṛṣṭvā naśyantvāśu nṛpārayaḥ //AP_268.026cd/
vyādhibhirvividhair ghoraiḥ śastraiś ca yudhi nirjitāḥ /AP_268.027ab/
pūtanā revatī lekhā kālarātrīti paṭhyate //AP_268.027cd/
dahantvāśu ripūn sarvānpatāke tvāmupāśritāḥ /AP_268.028ab/
sarvamedhe mahāyajñe devadevena śūlinā //AP_268.028cd/
śarveṇa jagataś caiva sāreṇa tvaṃ vinirmitaḥ /AP_268.029ab/
nandakasyāparāṃ mūrtiṃ smara śatrunivarhaṇa //AP_268.029cd/
nīlotpaladalaśyāma kṛṣṇa duḥsvapnanāśana /AP_268.030ab/
asirviśasanaḥ khaḍgastīkṣṇadhāro durāsadaḥ //AP_268.030cd/
augarbho vijayaś caiva dharmapālastathaiva ca /AP_268.031ab/
ityaṣṭau tava nāmāni puroktāni svayambhuvā //AP_268.031cd/
nakṣatraṃ kṛttikā tubhyaṃ gururdevo maheśvaraḥ /AP_268.032ab/
hiraṇyañca śarīrante daivatante janārdanaḥ //AP_268.032cd/
rājānaṃ rakṣa nistriṃśa sabalaṃ sapurantathā /AP_268.033ab/
:p 480

pitā pitāmaho devaḥ sa tvaṃ pālaya sarvadā //AP_268.033cd/
śarmapradastvaṃ samare varman sainye yaśo 'dya me /AP_268.034ab/
rakṣa māṃ rakṣaṇīyo 'hantavānagha namo 'stu te //AP_268.034cd/
dundubhe tvaṃ sapatnānāṃ ghoṣāddhṛdayakampanaḥ /AP_268.035ab/
bhava bhūmisainyānāṃ yathā vijayavardhanaḥ //AP_268.035cd/
yathā jīmūtaghoṣeṇa hṛṣyanti varavāraṇāḥ /AP_268.036ab/
tathāstu tava śabdena harṣo 'smākaṃ mudāvaha //AP_268.036cd/
yathā jīmūtaśabdena strīṇāṃ trāso 'bhijāyate /AP_268.037ab/
tathā tu tava śabdena trasyantvasmaddviṣo raṇe //AP_268.037cd/
mantraiḥ sadārcanīyāste yojanīyā jayādiṣu /AP_268.038ab/
ghṛtakambalaviṣṇādestvabhiṣekañca vatsare //AP_268.038cd/
rājño 'bhiṣekaḥ kartavyo daivajñena purodhasā //39//AP_268.039ab/

:e ity āgneye mahāpurāṇe chatrādimantrādayaḥ nāmāṣṭaṣaṣṭhyadhikadviśatatamo 'dhyāyaḥ ||
:p 481




agnipurāṇam


maharṣiśrīmadvedavyāsena praṇītam

śrīlaśrī vaṅgadeśīyāsiyātik-samājānujñayā


śrīrājendralālamitreṇa pariśodhitam


kalikātārājadhānyāṃ gaṇeśayantre mudritañca
saṃvat 1933



agnipurāṇam

% chapter {269}


:ś athonasaptatyadhikadviśatatamo 'dhyāyaḥ


viṣṇupañjaraṃ

puṣkara uvaca
tripurañjaghnuṣaḥ pūrvaṃ brahmaṇā viṣṇupañjaraṃ /AP_269.001ab/
śaṅkarasya dvijaśreṣtha rakṣaṇāya nirūpitaṃ //AP_269.001cd/
vāgīśena ca śakrasya balaṃ hantuṃ prayāsyataḥ /AP_269.002ab/
tasya svarūpaṃ vakṣyāmi tattvaṃ śṛṇu jayādimat //AP_269.002cd/
viṣṇuḥ prācyāṃ sthitaś cakrī harirdakṣinaṇato gadī /AP_269.003ab/
pratīcyāṃ śārṅgadhṛgviṣṇurjiṣṇuḥ khaḍgī mamottare //AP_269.003cd/
hṛṣīkeśo vikoṇeṣu tacchidreṣu janārdanaḥ /AP_269.004ab/
kroḍarūpī harirbhūmau narasiṃho 'mbare mama //AP_269.004cd/
kṣurāntamamalañcakraṃ bhramatyetat sudarśanaṃ /AP_269.005ab/
asyāṃśumālā duṣprekṣyā hantuṃ pretaniśācarān //AP_269.005cd/
gadā ceyaṃ sahasrārciḥpradīptapāvakojjvalā /AP_269.006ab/
rakṣobhūtapiśācānāṃ ḍākinīnāñca nāśanī //AP_269.006cd/
śārṅgavisphūrjitañcaiva vāsudevasya madripūn /AP_269.007ab/
tiryaṅmanuṣyakuṣmāṇḍapretādīn hantvaśeṣataḥ //AP_269.007cd/
:p 1

khaḍgadhārojjvalajjo 'tsnānirdhūtā ye samāhitāḥ /AP_269.008ab/
te yāntu śāmyatāṃ sadyo garuḍeneva pannagāḥ //AP_269.008cd/
ye kuṣmāṇḍāsthā yakṣā ye daityā ye niśācarāḥ /AP_269.009ab/
pretā vināyakāḥ krūrā manuṣyā jambhagāḥ khagāḥ //AP_269.009cd/
siṃhādayaś ca paśavo dandaśūkāś ca pannagāḥ /AP_269.010ab/
sarve bhavantu te saumyāḥ kṛṣṇaśaṅkharavāhatāḥ //AP_269.010cd/
cittavṛttiharā ye me ye janāḥ smṛtihārakāḥ /AP_269.011ab/
balaujasañca hartāraśchāyāvibhraṃśakāś ca ye //AP_269.011cd/
ye copabhogahartāro ye ca lakṣaṇanāśakāḥ /AP_269.012ab/
kuṣmāṇḍāste praṇaśyantu viṣṇucakraravāhatāḥ //AP_269.012cd/
buddhisvāsthyaṃ manaḥsvāsthyaṃ svāsthyamaindriyakaṃ tathā /AP_269.013ab/
mamāstu devadevasya vāsudevasya kīrtanāt //AP_269.013cd/
pṛṣṭhe purastānmama dakṣiṇottare vikoṇataścāstu janārdano hariḥ /AP_269.014ab/
tamīḍyamīśānamanantamacyutaṃ janārdanaṃ praṇipatito na sīdati //AP_269.014cd/
yathā paraṃ brahma haris tathā paraḥ jagatsvarūpaś ca sa eva keśavaḥ /AP_269.015ab/
satyena tenācyutanāmakīrtanāt praṇāśayettu trividhaṃ mamāśubhaṃ //AP_269.015cd/


:e ity āgneye mahāpurāṇe viṣṇupañjaraṃ nāmonasapratyadhikadviśatatamo 'dhyāyaḥ
:p 2

% chapter {270}


:ś atha saptatyadhikadviśatatamo 'dhyāyaḥ


vedaśākhadikīrtanaṃ

puṣkara uvāca
sarvānugrāhakā mantrāś caturvargaprasādhakāḥ /AP_270.001ab/
ṛgatharva tathā sāma yajuḥ saṃkhyā tu lakṣakaṃ //AP_270.001cd/
bhedaḥ sāṅkhyāyanaś caika āśvalāyano dvitīyakaḥ /AP_270.002ab/
śatāni daśa mantrāṇāṃ brāhmaṇā dvisahasrakaṃ //AP_270.002cd/
ṛgvedo hi pramāṇena smṛto dvaipāyanādibhiḥ /AP_270.003ab/
ekonidvisahasrantu mantrāṇāṃ yajuṣas tathā //AP_270.003cd/
śatāni daśa viprāṇāṃ ṣaḍaśītiś ca śākhikāḥ /AP_270.004ab/
kāṇvamādhyandinī saṃjñā kaṭhī mādhyakaṭhī tathā //AP_270.004cd/
maitrāyaṇī ca saṃjñā ca taittirīyābhidhānikā /AP_270.005ab/
vaiśampāyaniketyādyāḥ śākhā yajuṣi saṃsthitāḥ //AP_270.005cd/
sāmnaḥ kauthumasaṃjñaikā dvitīyātharvaṇāyanī /AP_270.006ab/
gānānyapi ca catvāri veda āraṇyakantathā //AP_270.006cd/
ukthā ūhacaturthañca mantrā navasahasrakāḥ /AP_270.007ab/
sacatuḥśatakāś caiva brahmasaṅghaṭakāḥ smṛtāḥ //AP_270.007cd/
pañcaviṃśatirevātra sāmamānaṃ prakīrtitaṃ /AP_270.008ab/
sumanturjājaliś caiva ślokāyaniratharvake //AP_270.008cd/
śaunakaḥ pippalādaś ca muñjakeśādayo 'pare /AP_270.009ab/
mantrāṇāmayutaṃ ṣaṣṭiśatañcopaniṣacchataṃ //AP_270.009cd/
vyāsarūpī sa bhagavān śākhābhedadyakārayat /AP_270.010ab/
:p 3

śākhābhedādayo viṣṇuritihāsaḥ purāṇakaṃ //AP_270.010cd/
prāpya vyāsāt purāṇādi sūto vai lomaharṣaṇaḥ /AP_270.011ab/
sumatiścāgnivarcāś ca mitrayuḥśiṃśapāyanaḥ //AP_270.011cd/
kṛtavratotha sāvarṇiḥ ṣaṭśiṣyāstasya cābhavan /AP_270.012ab/
śāṃśapāyanādayaś cakruḥ(1) purāṇānāntu saṃhitāḥ //AP_270.012cd/
brāhmādīni purāṇāni harividyā daśāṣṭa ca /AP_270.013ab/
mahāpurāṇe hy āgneye vidyārūpo hariḥ sthitaḥ //AP_270.013cd/
saprapañco niṣprapañco mūrtāmūrtasvarūpadhṛk /AP_270.014ab/
taṃ jñātvābhyarcya saṃstūya bhuktimuktimavāpnuyāt //AP_270.014cd/
viṣṇurjiṣṇurbhaviṣṇuś ca agnisūryādirūpavān /AP_270.015ab/
agnirūpeṇa devādermukhaṃ viṣṇuḥ parā gatiḥ //AP_270.015cd/
vedeṣu sapurāṇeṣu yajñamūrtiś ca gīyate /AP_270.016ab/
āgneyākhyaṃ purāṇantu rūpaṃ viṣṇormahattaraṃ //AP_270.016cd/
āgneyākhyapurāṇasya kartā śrotā janārdanaḥ /AP_270.017ab/
tasmātpurāṇamāgneyaṃ sarvavedamayaṃ mahat //AP_270.017cd/
sarvavidyāmayaṃ puṇyaṃ sarvajñānamayaṃ varam(2) /AP_270.018ab/
sarvātma harirūpaṃ hi paṭhatāṃ śṛṇvatāṃ nṛṇāṃ //AP_270.018cd/
vidyārthināñca vidyādamarthināṃ śrīdhanapradam(3) /AP_270.019ab/
rājyārthināṃ rājyadañca dharmadaṃ dharmakāminām //AP_270.019cd/
svargārthināṃ svargadañca putradaṃ putrakāmināṃ /AP_270.020ab/
gavādikāmināṅgodaṃ grāmadaṃ grāmakāmināṃ //AP_270.020cd/

:n

1 śiṃśapāyanādayaś cakruriti kha ..

2 paramiti ña ..

3 śrībalapradamiti ña ..
:p 4

kāmārthināṃ kāmadañca sarvasaubhāgyasampradam /AP_270.021ab/
guṇakīrtipradannṝṇāṃ jayadañjayakāminām //AP_270.021cd/
sarvepsūnāṃ sarvadantu muktidaṃ muktikāmināṃ /AP_270.022ab/
pāpaghnaṃ pāpakartṝṇāmāgneyaṃ hi purāṇakam //AP_270.022cd/


ityāgneye mahāpurāṇe vedaśākhādikīrtinaṃ nāma saptatyadhikadviśatatamo 'dhyāyaḥ

% chapter {271}


:ś athaikasaptatyadhikadviśatatamo 'dhyāyaḥ


dānādimāhatmyaṃ


puṣkara uvāca
brahmaṇābhihitaṃ pūrvaṃ yāvanmātraṃ marīcaye /AP_271.001ab/
lakṣārdhāddhantu tadbrāhmaṃ likhitvā sampradāpayet //AP_271.001cd/
vaiśākhyāmpaurṇamāsyāñca svargārthī jaladhenumat /AP_271.002ab/
pādmaṃ dvādaśasāhasraṃ dyaiṣṭhe dadyācca dhenumat //AP_271.002cd/
varāhakalpavṛttāntamadhikṛtya parāśaraḥ /AP_271.003ab/
trayoviṃśatisāhasraṃ vaiṣṇavaṃ prāha cārpayet //AP_271.003cd/
jaladhenumadāṣāḍhyāṃ viṣṇoḥ padamavāpnuyāt /AP_271.004ab/
caturdaśasahasrāṇi vāyavīyaṃ haripriyaṃ //AP_271.004cd/
śvetakalpaprasaṅgena dharmān vāyurihābravīt /AP_271.005ab/
dadyāllikhitvā tadvipre śrāvaṇyāṃ guḍadhenumat //AP_271.005cd/
yatrādhikṛtya gāyatrīṃ kīrtyate dharmavistaraḥ /AP_271.006ab/
:p 5

vṛtrāsurabadhopetaṃ tadbhāgavatamucyate //AP_271.006cd/
sārasvatasta kalpasya proṣṭhapadyāntu taddadet /AP_271.007ab/
aṣṭādaśasahasrāṇi hemasiṃhasamanvitaṃ //AP_271.007cd/
yatrāha nārado dharmān vṛhatkalpāśritānihaṃ /AP_271.008ab/
pañcaviṃśasahasrāṇi nāradīyaṃ taducyate //AP_271.008cd/
sadhenuñcāśvine dadyātsiddhimātyantikīṃ labhet /AP_271.009ab/
yatrādhikṛtya śatrūnāndharmādharmavicāraṇā //AP_271.009cd/
kārttikyāṃ navasāhasraṃ mārkaṇḍeyamathārpayet /AP_271.010ab/
agninā yadvaśiṣṭhāya proktañcāgneyameva tat //AP_271.010cd/
likhitvā pustakaṃ dadyānmārgaśīrṣyāṃ sa sarvadaḥ /AP_271.011ab/
dvādaśaiva sahasrāṇi sarvavidyāvabodhanaṃ(1) //AP_271.011cd/
caturdaśasahasrāṇi bhaviṣyaṃ sūryasambhavaṃ /AP_271.012ab/
bhavastu manave prāha dadyāt pauṣyāṃ guḍādimat //AP_271.012cd/
sāvarṇinā nāradāya brahmavaivartamīritaṃ /AP_271.013ab/
rathāntarasya vṛttāntamaṣṭādaśasahasrakaṃ //AP_271.013cd/
māghyāndadyādvarāhasya caritaṃ brahmalokabhāk /AP_271.014ab/
yatragniliṅgamadhyastho dharmānprāha maheśvaraḥ //AP_271.014cd/
āgneyakalpe talliṅgamekādaśasahasrakam /AP_271.015ab/
taddatvā śivamāpnoti phālgunyāṃ tiladhenumat //AP_271.015cd/
caturdaśasahasrāṇi vārāhaṃ viṣṇuṇeritam /AP_271.016ab/
bhūmau varāhacaritaṃ mānavasya pravṛttitaḥ //AP_271.016cd/
sahemagaruḍañcaitryāṃ padamāpnoti vaiṣṇavam /AP_271.017ab/

:n

1 sarvavidyāvadhāraṇamiti ña ..
:p 6

caturaśītisāhasraṃ skāndaṃ skanderitaṃ mahat //AP_271.017cd/
adhikṛtya sadharmāṃś ca kalpe tatpuruṣe 'rpayet /AP_271.018ab/
vāmanaṃ daśasāhasraṃ dhaumakalpe hareḥ kathāṃ //AP_271.018cd/
dadyāt śaradi viṣuve dharmārthādinibodhanam /AP_271.019ab/
kūrmañcāṣṭasahasrañca kūrmoktañca rasātale //AP_271.019cd/
indradyumnaprasaṅgena dadyāttaddhemakūrmavat /AP_271.020ab/
trayodaśasahasrāṇi mātsyaṃ kalpādito 'bravīt //AP_271.020cd/
matsyo hi manave dadyādviṣuve hemamatsyavat /AP_271.021ab/
gāruḍañcāṣṭasāhasraṃ viṣṇūktantārkṣakalpake //AP_271.021cd/
viśvāṇḍādgaruḍotpattiṃ taddadyāddhemahaṃsavat /AP_271.022ab/
brahmā brahmāṇḍamāhātmyamadhikṛtyābrabīttu yat //AP_271.022cd/
tacca dvādaśasāhasraṃ brahmāṇḍaṃ taddvije 'rpayet /AP_271.023ab/
bhārate parvasamāptau vastragandhasragādibhiḥ //AP_271.023cd/
vācakaṃ pūjayedādau bhojayet pāyasair dvijān /AP_271.024ab/
gobhūgrāmasuvarṇādi dadyātparvaṇi parvaṇi //AP_271.024cd/
samāpte bhārate vipraṃ saṃhitāpustakānyajet /AP_271.025ab/
śubhe deśe niveśyātha kṣaumavastrādināvṛtān //AP_271.025cd/
naranārayaṇau pūjyau pustakāḥ kusumādibhiḥ /AP_271.026ab/
go 'nnabhūhema dadvātha bhojayitvā kṣamāpayet //AP_271.026cd/
mahādānāni deyāni ratnāni vividhāni ca /AP_271.027ab/
māsakau dvau trayaś caiva māse māse pradāpayet //AP_271.027cd/
ayanādau śrābakasya dānamādau vidhīyate /AP_271.028ab/
śrotṛbhiḥ sakalaiḥ kāryaṃ śrāvake pūjanaṃ dvija //AP_271.028cd/
:p 7

itihāsapurāṇānāṃ pustakāni prayacchati /AP_271.029ab/
pūjayitvāyurārogyaṃ svargamokṣamavāpnuyāt //AP_271.029cd/


ityagneye mahapuraṇe dānādimāhatmyaṃ nāmaika saptatyadhikadviśatatamo 'dhyāyaḥ

% chapter {272}


:ś atha dvisaptatyadhikadviśatatamo 'dhyāyaḥ


sūryavaṃśakīrtanaṃ


agnir uvāca
sūryavaṃśaṃ somavaṃśaṃ rajñāṃ vaṃśaṃ vadami te /AP_272.001ab/
harerbrahmā padmago 'bhūnmarīcirbrahmaṇaḥ sutaḥ //AP_272.001cd/
marīceḥ kaśyapastasmādvivasvāṃstasya patnyapi /AP_272.002ab/
saṃjñā rājñī(1) prabhā tisro rājñī raivataputrikā //AP_272.002cd/
revantaṃ suṣuve putraṃ prabhātañca prabhā raveḥ /AP_272.003ab/
tvāṣṭrī saṃjñā manuṃ putraṃ yamalau yamunāṃ yamam //AP_272.003cd/
chāyā saṃjñā ca sāvarṇiṃ manuṃ vaivasvataṃ sutam /AP_272.004ab/
śaniñca tapatīṃ viṣṭiṃ saṃjñāyāñcāśvinau punaḥ //AP_272.004cd/
manorvaivasvatasyāsan putrā vai na ca tatsamāḥ /AP_272.005ab/
ikṣvākuś caiva nābhāgo dhṛṣṭaḥśaryātireva ca //AP_272.005cd/
nariṣyantas tathā prāṃśurnābhāgādiṣṭasattamāḥ /AP_272.006ab/
karuṣaś ca pṛṣadhraś ca ayodhyāyāṃ mahābalāḥ //AP_272.006cd/
kanyelā ca manorāsīdbudhāttasyāṃ purūravāḥ /AP_272.007ab/
purūravasamucpādya selā sudyumnatāṅgatā //AP_272.007cd/

:n

1 atra chāyetipāṭho yuktaḥ
:p 8

sudyumnādutkalagayau vinatāśvastrayo nṛpāḥ /AP_272.008ab/
utkalasyotkalaṃ rāṣṭraṃ vinatāśvasya paścimā //AP_272.008cd/
dik sarvā rājavaryasya gayasya tu gayāpurī /AP_272.009ab/
vaśiṣṭhavākyāt sudyumnaḥ pratiṣṭhānamavāpa ha //AP_272.009cd/
tat purūravase prādātsudyumno rājyamāpya tu /AP_272.010ab/
nariṣyataḥ śakāḥ putrā nābhāgasya ca vaiṣṇavaḥ //AP_272.010cd/
ambarīṣaḥ prajāpālo dhārṣṭakaṃ dhṛṣṭataḥ kulam /AP_272.011ab/
sukalpānartau śaryārtervairohyānartato nṛpaḥ //AP_272.011cd/
ānartaviṣayaścāsīt purī cāsīt kuśasthalī /AP_272.012ab/
revasya raivataḥ putraḥ kakudmī nāma dhārmikaḥ //AP_272.012cd/
jyeṣṭhaḥ putraśatasyāsīdrājyaṃ prāpya kuśasthalīm /AP_272.013ab/
sa kanyāsahitaḥ śrutvā gāndharvaṃ brahmaṇo 'ntike //AP_272.013cd/
muhūrtabhūtaṃ devasya martye bahuyugaṃ gatam /AP_272.014ab/
ājagāma javenātha svāṃ purīṃ yādavair vṛtām //AP_272.014cd/
kṛtāṃ dvāravatīṃ nāma bahudvārāṃ manoramām /AP_272.015ab/
bhojavṛṣṇyandhakair guptāṃ(?) vāsudevapurogamaiḥ //AP_272.015cd/
revatīṃ baladevāya dadau jñātvā hy aninditām /AP_272.016ab/
tapaḥ sumeruśikhare taptvā viṣṇvālayaṃ gataḥ //AP_272.016cd/
nābhāgasya ca putrau dvau vaiśyau brāhmaṇatāṃ gatau /AP_272.017ab/
karūṣasya tu kārūṣāḥ kṣatriyā yuddhadurmadāḥ //AP_272.017cd/
śūdratvañca pṛṣadhro 'gāddhiṃsayitvā guroś ca gām /AP_272.018ab/
manuputrādathekṣākorvikukṣirdevarāḍabhūt //AP_272.018cd/
vikukṣestu kakutstho 'bhūttasya putraḥ suyodhanaḥ /AP_272.019ab/
:p 9

tasya putraḥ pṛthur nāma viśvagaśvaḥ pṛthoḥ sutaḥ //AP_272.019cd/
āyustasya ca putro 'bhūdyuvanāśvas tathā sutaḥ /AP_272.020ab/
yuvanāśvācca śrāvantaḥ pūrve śrāvantikā purī //AP_272.020cd/
śrāvantād vṛhadaśvo 'bhūt kubalāśvastato nṛpaḥ /AP_272.021ab/
dhundhumāratvamagamaddhundhor nāmnā ca vai purā //AP_272.021cd/
dhundhumārāstrayo bhūpā dṛḍhāśvo daṇḍa eva ca /AP_272.022ab/
kapilo 'tha dṛḍhāśvāttu haryaśvaś ca pramodakaḥ //AP_272.022cd/
haryaśvācca nikumbho 'bhūt saṃhatāśvo nikumbhataḥ /AP_272.023ab/
akṛśāśvo raṇāśvaś ca saṃhatāśvasutāvubhau //AP_272.023cd/
yuvanāśvo raṇāśvasya māndhātā yuvanāśvataḥ /AP_272.024ab/
māndhātuḥ purukutso 'bhūnmucukundo dvitīyakaḥ //AP_272.024cd/
purukutsādasasyuś ca sambhūto narmadābhavaḥ /AP_272.025ab/
sambhūtasya sudhanvābhūttridhanvātha sudhanvanaḥ //AP_272.025cd/
tridhanvanastu taruṇastasya satyavrataḥ sutaḥ /AP_272.026ab/
satyavratātsatyaratho hariś candraś ca tatsutaḥ //AP_272.026cd/
hariś candrādrohitāśvo rohitāśvādvṛko 'bhavat /AP_272.027ab/
vṛkādvāhuś ca vāhoś ca sagarastasya ca priyā //AP_272.027cd/
prabhā ṣaṣṭisahasrāṇāṃ sutānāṃ jananī hy abhūt /AP_272.028ab/
tuṣṭādaurvānnṛpādekaṃ bhānumatyasamañjasam //AP_272.028cd/
khanantaḥ pṛthivīṃ dagdhā viṣṇunā(1) bahusāgarāḥ /AP_272.029ab/
asamañjaso 'ṃśrumāṃś ca dilīpo 'ṃśumato 'bhavat //AP_272.029cd/
bhagīratho dilīpāttu yena gaṅgāvatāritā /AP_272.030ab/

:n

1 munineti ja..
:p 10

bhagīrathāttu nābhāgo nābhāgādambarīṣakaḥ //AP_272.030cd/
sindhudvīpo 'mbarīṣāttu śrutāyustatsutaḥ smṛtaḥ /AP_272.031ab/
śrutāyorṛtaparṇo 'bhūttasya kalmāṣapādakaḥ //AP_272.031cd/
kalmāṣāṅghreḥ sarvakarmā(1) hy anaraṇyastato 'bhavat /AP_272.032ab/
anaraṇyāttu nighno 'tha anamitrastato raghuḥ //AP_272.032cd/
raghorabhuddilīpastu dilīpāccāpyajo nṛpaḥ /AP_272.033ab/
dīrghavāhurajāt kālastvajāpālastato 'bhavat //AP_272.033cd/
tatha daśaratho jātastasya putracatuṣṭayam /AP_272.034ab/
nārāyaṇātmakāḥ sarve rāmastasyāgrajo 'bhavat //AP_272.034cd/
rāvaṇāntakaro rājā hy ayodhyāyāṃ raghūttamaḥ /AP_272.035ab/
vālmīkiryasya caritaṃ cakre tannāradaśravāt //AP_272.035cd/
rāmaputrau kuśalavau sītāyāṃ kulavardhanau /AP_272.036ab/
atithiś ca kuśājjajñe niṣadhastasya cātmajaḥ //AP_272.036cd/
niṣadhāttu nalo jajñe nabho 'jāyata vai nalāt /AP_272.037ab/
nabhasaḥ puṇḍarīko 'bhūt sudhanvā ca tato 'bhavat //AP_272.037cd/
sudhanvano devānīko hy ahīnāśvaś ca tatsutaḥ /AP_272.038ab/
ahīnāśvāt sahasrāśvaś candrālokastato 'bhavat //AP_272.038cd/
candrāvalokatastārāpīḍo 'smāccandraparvataḥ /AP_272.039ab/
candragirerbhānurathaḥ śrutāyustasya cātmajaḥ /AP_272.039cd/
ikṣvākuvaṃśaprabhavāḥ sūryavaṃśadharāḥ smṛtāḥ //AP_272.039ef/


:e ity āgneye mahāpurāṇe suryavaṃśakīrtanaṃ nāma dvisaptatyadhikadviśatatamo 'dhyāyaḥ

:n

1 sakarmābhūditi kha.. , cha.. , ca
:p 11

% chapter {273}


:ś atha trisaptatyadhikadviśatatamo 'dhyāyaḥ


somavaṃśavarṇanaṃ


agnir uvāca
somavaṃśaṃ pravakṣyāmi paṭhitaṃ pāpanāśanam /AP_273.001ab/
viṣṇunābhyabjajo brahmā brahmaputro 'triratritaḥ //AP_273.001cd/
somaś cakre rājasūyaṃ trailokyaṃ dakṣiṇāndadau /AP_273.002ab/
samāpte 'vabhṛthe somaṃ tadrūpālokanecchavaḥ //AP_273.002cd/
kāmavāṇābhitaptāṅgyo naradevyaḥ siṣevire /AP_273.003ab/
lakṣmīr narāyaṇaṃ tyaktvā sinīvālī ca kardamama //AP_273.003cd/
dyutiṃ vibhāvasuntyaktvā puṣṭirdhātāramavyayam /AP_273.004ab/
prabhā prabhākarantyaktvā haviṣmantaṃ kuhūḥ svayam //AP_273.004cd/
kīrtirjayantambhartāraṃ vasurmārīcakaśyayam /AP_273.005ab/
dhṛtistyaktvā patiṃ nandīṃ somamevābhajattadā //AP_273.005cd/
svakīyā iva somo 'pi kāmayāmāsa tāstadā /AP_273.006ab/
evaṃ kṛtāpacārasya tāsāṃ bhartṛgaṇastadā //AP_273.006cd/
na śaśākāpacārāya(1) śāpaiḥ śastrādibhiḥ punaḥ /AP_273.007ab/
saptalokaikanāthatvamavāptastapasā hy uta //AP_273.007cd/
vivabhrāma matistasya vinayādanayā hatā /AP_273.008ab/
vṛhaspateḥ sa vai bhāryāṃ tārāṃ nāma yaśasvinīm //AP_273.008cd/
jahāra tarasā somo hy avamanyāṅgiraḥsutam /AP_273.009ab/
tatastadyuddhamabhavat prakhyātaṃ tārakāmayam //AP_273.009cd/

:n

1 na śaśākāpakārāyeti ña..
:p 12

devānāṃ dānavānāñca lokakṣayakaraṃ mahat /AP_273.010ab/
brahmā nivāryośanasantārāmaṅgirase dadau //AP_273.010cd/
tāmantaḥprasavāṃ dṛṣṭvā garbhaṃ tyajābravīdguruḥ /AP_273.011ab/
garbhastyaktaḥ pradīpto 'tha prāhāhaṃ somasanbhavaḥ //AP_273.011cd/
evaṃ somādbudhaḥ puttraḥ puttrastasya purūravāḥ /AP_273.012ab/
svargantyaktvorvaśī sā taṃ varayāmāsa cāpsarāḥ //AP_273.012cd/
tayā sahācaradrājā daśavarṣāṇi pañca ca /AP_273.013ab/
pañca ṣaṭ sapta cāṣṭau ca daśa cāṣṭau mahāmune //AP_273.013cd/
eko 'gnirabhavat pūrvaṃ tena tretā pravartitā /AP_273.014ab/
purūravā yogaśīlo gāndharvalokamīyivān //AP_273.014cd/
āyurdṛ.ḍhāyuraśvāyurdhanāyurdhṛtimān vasuḥ /AP_273.015ab/
divijātaḥ śatāyuś ca suṣuve corvaśī nṛpān //AP_273.015cd/
āyuṣo nahuṣaḥ putro vṛddhaśarmā rajis tathā /AP_273.016ab/
darbho vipāpmā pañcāgnyaṃ(1) rajeḥ putraśataṃ hy abhūt //AP_273.016cd/
rājeyā iti vikhyātā viṣṇudattavaro rajiḥ /AP_273.017ab/
devāsure raṇe daityānabadhītsurayācitaḥ //AP_273.017cd/
gatāyendrāya putratvaṃ datvā rājyaṃ divaṅgataḥ /AP_273.018ab/
rajeḥ putrair hṛtaṃ rājyaṃ śakrasyātha sudurmanāḥ //AP_273.018cd/
grahaśāntyādividhinā gururindrāya taddadau /AP_273.019ab/
mohayitvā rajisutānāsaṃste nijadharmagāḥ //AP_273.019cd/
nahuṣasya sutāḥ sapta yatiryayātiruttamaḥ /AP_273.020ab/
udbhavaḥ pañcakaś caiva śaryātimeghapālakau //AP_273.020cd/

:n

1 pañcāgnyā iti ja.. / pañcāgnyamiti ña..
:p 13

yatiḥ kumārabhāve 'pi viṣṇuṃ dhyātvā hariṃ gataḥ /AP_273.021ab/
devayānī śakrakanyā yayāteḥ patny abhūt tadā //AP_273.021cd/
vṛṣaparvajā śarmiṣṭhā yayāteḥ pañca tatsutāḥ /AP_273.022ab/
yaduñca turvasuñcaiva devayānī vyajāyata //AP_273.022cd/
druhyañcānūñca pūruñca śarmiṣṭhā vārṣaparvaṇī /AP_273.023ab/
yaduḥ pūruścābhavatānteṣāṃ vaṃśavivardhanau //AP_273.023cd/


:e ity āgneye mahāpurāṇe somavaṃśavarṇanaṃ nama trisaptatyadhikadviśatatamo 'dhyāyaḥ

% chapter {274}


atha catuḥsaptatyadhikadviśatatamo 'dhyāyaḥ


yaduvaṃśavarṇanaṃ

agnir uvāca
yadorāsanpañca putrā jyeṣṭhasteṣu sahasrajit /AP_274.001ab/
nīlāñjako radhuḥ kroṣṭuḥ śatajicca sahasrajit //AP_273.001cd/
śatajiddhaihayo reṇuhayo haya iti trayaḥ /AP_273.002ab/
dharmanetro haihayasya dharmanetrasya saṃhanaḥ //AP_274.002cd/
mahimā saṃhanasyāsīnmahimnao bhadrasenakaḥ /AP_274.003ab/
bhadrasenād durgamo 'bhūddurgamātkanako 'bhavat //AP_274.003cd/
kanakāt kṛtavīryastu kṛtāgniḥ karavīrakaḥ /AP_274.004ab/
kṛtaujāś ca caturtho 'bhūt kṛtavīryāttu so 'rjunaḥ //AP_274.004cd/
datto 'rjunāya tapate saptadvīpamahīśatām /AP_274.005ab/
dadau bāhusahasrañca ajeyatvaṃ raṇe 'riṇā //AP_274.005cd/
:p 14

adharme vartamānasya viṣṇuhastānmṛtirdhruvā /AP_274.006ab/
daśa yajñasahasrāṇi so 'rjunaḥ kṛtavānnṛpāḥ //AP_274.006cd/
anaṣṭadravyatā rāṣṭre tasya saṃsmaraṇādabhūt /AP_274.007ab/
na nūnaṃ kārttavīryasya gatiṃ yāsyanti vai nṛpaḥ //AP_274.007cd/
yajñair dānaistapobhiś ca vikrameṇa śrutena ca /AP_274.008ab/
kartavīryasya ca śataṃ putrāṇāṃ pañca vai parāḥ //AP_274.008cd/
sūrasenaś ca sūraś ca dhṛṣṭoktaḥ kṛṣṇa eva ca /AP_274.009ab/
jayadhvajaś ca nāmāsīdāvantyo nṛpatirmahān //AP_274.009cd/
jayadhvajāttālajaṅghastālajaṅghāttataḥ sutāḥ /AP_274.010ab/
haihayānāṃ kulāḥ pañca bhojāścāvantayas tathā //AP_274.010cd/
vītihotrāḥ svayaṃ jātāḥ śauṇḍikeyāstathaiva ca /AP_274.011ab/
vītihotrādananto 'bhudanantāddurjayo nṛpaḥ //AP_274.011cd/
kroṣṭorvaṃśaṃ pravakṣyāmi yatra jāto hariḥ svayam /AP_274.012ab/
kroṣṭostu vṛjinīvāṃś ca svāhābhūdvṛjinīvataḥ //AP_274.012cd/
svāhāputrao ruṣadguś ca(1) tasya citrarathaḥ sutaḥ /AP_274.013ab/
śaśavinduścitrarathāccakravartī harau rataḥ //AP_274.013cd/
śaśavindoś ca puttrāṇāṃ śatānāmabhavacchatam /AP_274.014ab/
dhīmatāṃ cārurūpāṇāṃ bhūridraviṇatejasām //AP_274.014cd/
pṛthuśravāḥ pradhāno 'bhūttasya putraḥ suyajñakaḥ /AP_274.015ab/
suyajñasyośanāḥ putrastitikṣuruśanaḥsutaḥ //AP_274.015cd/
titikṣostu marutto 'bhūttasmātkambalavarhiṣaḥ /AP_274.016ab/
pañcāśadrukmakavacādrukmeṣuḥ pṛthurukmakaḥ //AP_274.016cd/

:n

1 viṣāṃśuśceti ja..
:p 15

havirjyāmaghaḥ pāpaghno jyāmaghaḥ strījito 'bhavat /AP_274.017ab/
sevyāyāṃ jyāmaghādāsīdvidarbhastasya kauśikaḥ //AP_274.017cd/
lomapādaḥ krathaḥ śreṣṭhāt kṛtiḥ(1) syāllomapadataḥ /AP_274.018ab/
kauśikasya cidiḥ putrastasmāccaidyā nṛpāḥ smṛtāḥ //AP_274.018cd/
krathādvidarbhaputrāś ca kuntiḥ kuntestu dhṛṣṭakaḥ /AP_274.019ab/
dhṛṣṭasya nidhṛtistasya udarkākhyo vidūrathaḥ //AP_274.019cd/
daśārhaputro vyomastu vyomājjīmūta ucyate /AP_274.020ab/
jīmūtaputro vikalastasya bhīmarathaḥ sutaḥ //AP_274.020cd/
bhīmarathānnavarathastato dṛḍharatho 'bhavat /AP_274.021ab/
śakuntiś ca dṛḍharathāt śakunteś ca karambhakaḥ //AP_274.021cd/
karambhāddevalāto 'bhūt(2) devakṣetraś ca tatsutaḥ /AP_274.022ab/
devakṣetrānmadhurnāma madhordravaraso 'bhavat //AP_274.022cd/
dravarasāt puruhūto 'bhūjjanturāsīttu tatsutaḥ /AP_274.023ab/
guṇī tu yādavo rājā jantuputrastu sāttvataḥ //AP_274.023cd/
sāttvatādbhajamānastu vṛṣṇirandhaka eva ca /AP_274.024ab/
devāvṛdhaś ca catvārasteṣāṃ vaṃśāstu viśrutāḥ(3) //AP_274.024cd/
bhajamānasya vāhyo 'bhūdvṛṣṭiḥ kṛmirnimis tathā /AP_274.025ab/
devāvṛdhādvabhrurāsīttasya śloko 'tra gīyate //AP_274.025cd/
yathaiva śṛṇumo dūrāt guṇāṃstadvatsamantikāt /AP_274.026ab/
vabhruḥ śreṣṭho manuṣyāṇāṃ devair devāvṛdhaḥ samaḥ //AP_274.026cd/
catvāraś ca sutā vabhrorvāsudevaparā nṛpāḥ /AP_274.027ab/

:n

1 dhṛtiriti ña..

2 devarāto 'bhuditi kha.. , ga.. , gha.. , ja.. , ña.. , ṭa.. , ca

3 vistṛtā iti ka.. , cha.. , ca
:p 16

kuhuro bhajamānastu(1) śiniḥ kambalavarhiṣaḥ //AP_274.027cd/
kuhurasya(2) suto dhṛṣṇudhṛṣṇostu tanayo dhṛtiḥ /AP_274.028ab/
dhṛteḥ kapotaromābhūttasya putrastu tittiriḥ //AP_274.028cd/
tittirestu naraḥ putrastasya candanadundubhiḥ /AP_274.029ab/
punarvasustasya putra āhukaścāhukīsutaḥ //AP_274.029cd/
āhukāddevako jajñe ugrasenastato 'bhavat /AP_274.030ab/
devavānupadevaś ca devakasya sutāḥ smṛtāḥ //AP_274.030cd/
teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau /AP_274.031ab/
devakī śrutadevī ca mitradevī yathodharā //AP_274.031cd/
śrīdevī satyadevī ca surāpī ceti saptamī /AP_274.032ab/
navograsenasya sutāḥ kaṃsasteṣāñca pūrvajaḥ //AP_274.032cd/
nyagrodhaś ca sunāmā ca kaṅkaḥ śaṅkuś ca bhūmipaḥ /AP_274.033ab/
sutanūrāṣṭrapālaś ca yuddhamuṣṭiḥ sumuṣṭikaḥ //AP_274.033cd/
bhajamānasya putro 'tha rathamukhyo vidūrathaḥ /AP_274.034ab/
rājādhidevaḥ śūraś ca vidūrathasuto 'bhavat //AP_274.034cd/
rājādhidevaputrau dvau śoṇāś caḥ śvetavāhanaḥ /AP_274.035ab/
śoṇāśvasya sutāḥ pañca śamī śatrujidādayaḥ(3) //AP_274.035cd/
śamīputraḥ pratikṣetraḥ pratikṣetrasya bhojakaḥ /AP_274.036ab/
bhojasya hṛdikaḥ putro hy adikasya daśātmajāḥ //AP_274.036cd/
kṛtavarmā śatadhanvā devārho bhīṣaṇādayaḥ /AP_274.037ab/

:n

1 kukuro bhajamānastviti ka.. / sundaro bhajamānastviti ja..

2 kukurasyeti ka..

3 śakrajidādaya iti kha..
:p 17

devārhāt kambalavarhirasamaujāstato 'bhavat //AP_274.037cd/
sudaṃṣṭraś ca suvāsaś ca dhṛṣṭo 'bhūdasamaujasaḥ /AP_274.038ab/
gāndhārī caiva mādrī ca dhṛṣṭabhārye babhūvatuḥ //AP_274.038cd/
sumitro 'bhūcca gāndhāryāṃ mādrī jajñe yudhājitam(1) /AP_274.039ab/
anamitraḥ śinirdhṛṣṭāttato vai devamīḍhuṣaḥ //AP_274.039cd/
anamitrasuto nighno nighnasyāpi prasenakaḥ /AP_274.040ab/
satrājitaḥ praseno 'tha maṇiṃ sūryātsyamantakam //AP_274.040cd/
prāpyāraṇye carantantu siṃho hatvāgrahīnmaṇiṃ /AP_274.041ab/
hato jāmbavatā siṃho jāmbavān hariṇā jitaḥ //AP_274.041cd/
tasmānmaṇiṃ jāmbavatīṃ prāpyāgāddārakāṃ purīm /AP_274.042ab/
satrājitāya pradadau śatadhanvā jaghāna tam //AP_274.042cd/
hatvā śatadhanuṃ kṛṣṇo maṇimādāya kīrtibhāk /AP_274.043ab/
balayādavamukhyāgre akrūrānmaṇimarpayet //AP_274.043cd/
mithyābhiśastiṃ kṛṣṇasya tyaktvā svargī ca sampaṭhan /AP_274.044ab/
satrājito bhaṅgakāraḥ satyabhāmā hareḥ priyā //AP_274.044cd/
anamitrācchinirjajñe satyakastu śineḥ sutaḥ /AP_274.045ab/
satyakātsātyakirjajñe yuyudhānāddhunirhyabhūt //AP_274.045cd/
dhuneryugandharaḥ putraḥ svāhyo 'bhut(2) sa yudhājitaḥ /AP_274.046ab/
ṛṣabhakṣetrakau tasya hy ṛṣabhācca svaphalkakaḥ //AP_274.046cd/
svaphalkaputro hy akrūro akūrācca sudhanvakaḥ /AP_274.047ab/
śūrāttu vasudevādyāḥ pṛthā pāṇḍoḥ priyābhavat //AP_274.047cd/

:n

1 sudhājitamiti kha.. , cha.. ca

2 svāndhobhūditi kha.. , cha.. ca / sākṣo 'bhūditi ja..
:p 18

dharmādyudhiṣṭhiraḥ pāṇḍorvāyoḥ kuntyāṃ vṛkodaraḥ /AP_274.048ab/
indrāddhanañjayo mādryāṃ nakulaḥ sahadevakaḥ //AP_274.048cd/
vasudevācca rohiṇyāṃ rāmaḥ sāraṇadurgamau /AP_274.049ab/
vasudevācca devakyāmādau jātaḥ susenakaḥ //AP_274.049cd/
kīrtimān bhadrasenaś ca jārukhyo viṣṇudāsakaḥ /AP_274.050ab/
bhadradehaḥ kaṃśa etān ṣaḍgarbhānnijaghāna ha //AP_274.050cd/
tato balastataḥ kṛṣṇaḥ subhadrā bhadrabhāṣiṇī /AP_274.051ab/
cārudeṣṇaś ca śāmbādyāḥ kṛṣṇājjāmbavatīsutāḥ //AP_274.051cd/


:e ity āgneye mahāpurāṇe yaduvaṃśavarṇanaṃ nāma catuḥsaptatyadhikadviśatatamo 'dhyāyaḥ

% chapter {275}


:ś atha pañcasaptatyadhikadviśatatamo 'dhyāyaḥ


dvādaśasaṅgrāmāḥ

agnir uvāca
kaśyapo vasudevo 'bhūddevakī cāditirvarā /AP_275.001ab/
devakyāṃ vasudevāttu kṛṣṇo 'bhūttapasānvitaḥ //AP_275.001cd/
dharmasaṃrakṣaṇārthāya hy adharmaharaṇāya ca /AP_275.002ab/
surādeḥ pālanārthañca daityādermathanāya ca //AP_275.002cd/
rukmaṇī satyabhāmā ca satyā nagnajitī priyā /AP_275.003ab/
satyabhāmā hareḥ sevyā gāndhārī lakṣmaṇā tathā //AP_275.003cd/
mitravindā(1) ca kālindī devī jāmbavatī tathā /AP_275.004ab/
suśīlā ca tathā mādrī kauśalyā vijayā jayā //AP_275.004cd/

:n

1 citravindeti kha.. , cha.. ca
:p 19

evamādīni devīnāṃ sahasrāṇi tu ṣoḍaśa /AP_275.005ab/
pradyumnādyāś ca rukmiṇyāṃ bhīmādyāḥ satyabhāmayā //AP_275.005cd/
jāmbavatyāñca śāmbādyāḥ kṛṣṇasyāsaṃs tathāpare /AP_275.006ab/
śataṃ śatasahasrāṇāṃ putrāṇāṃ tasya dhīmataḥ //AP_275.006cd/
aśītiś ca sahasrāṇi yādavāḥ kṛṣṇarakṣitāḥ /AP_275.007ab/
pradyumnasya tu vaidarbhyāmaniruddho raṇapriyaḥ //AP_275.007cd/
aniruddhasya vajrādyā yādavāḥ sumahābalāḥ /AP_275.008ab/
tisraḥ koṭyo yādavānāṃ ṣaṣṭirlakṣāṇi dānavāḥ //AP_275.008cd/

manuṣye bādhakā ye tu tannāśāya babhūva saḥ /AP_275.009ab/
kartuṃ karmavyavasthānaṃ manuṣyo jāyate hariḥ //AP_275.009cd/
devāsurāṇāṃ saṅgrāmā dāyārthaṃ dvādaśābhavan /AP_275.010ab/
prathamo nārasiṃhastu dvitīyo vāmano raṇaḥ //AP_275.010cd/
saṅgrāmastvatha vārāhaś caturtho 'mṛtamanthanaḥ /AP_275.011ab/
tārakāmayasaṅgrāmaḥ ṣaṣṭho hy ājīvako raṇaḥ //AP_275.011cd/
traipuraścāndhakabadho navamo vṛtraghātakaḥ /AP_275.012ab/
jito hālāhalaścātha ghoraḥ kolāhalo raṇaḥ //AP_275.012cd/
hiraṇyakaśipoścoro vidārya ca nakhaiḥ purā /AP_275.013ab/
nārasiṃho devapālaḥ prahnādaṃ kṛtavān nṛpam //AP_275.013cd/
devāsure vāmanaś ca chalitvā balimūrjitam /AP_275.014ab/
mahendrāya dadau rājyaṃ kāśyapo 'ditisambhavaḥ //AP_275.014cd/
varāhastu hiraṇyākṣaṃ hatvā devānapālayat /AP_275.015ab/
ujjahāra bhuvaṃ devadevair abhiṣṭutaḥ //AP_275.015cd/
manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim /AP_275.016ab/
:p 20

surāsuraiś ca mathitaṃ(1) devebhyaścāmṛtaṃ dadau //AP_275.016cd/
tārakāmayasaṅgrāme tadā devāś ca pālitāḥ /AP_275.017ab/
nivāryendraṃ gurūn devān dānavānsomavaṃśakṛtam //AP_275.017cd/
viśvāmitravaśiṣṭhātrikavayaś ca raṇe surān /AP_275.018ab/
apālayante nirvārya rāgadveṣādidānavān //AP_275.018cd/
pṛthvīrathe brahmayanturīśasya śaraṇo hariḥ /AP_275.019ab/
dadāha tripuraṃ devapālako daityamardanaḥ //AP_275.019cd/
gaurīṃ jihīrṣuṇā rudramandhakenārditaṃ hariḥ /AP_275.020ab/
anuraktaś ca revatyāṃ cakrecāndhāsurārdanam //AP_275.020cd/
apāṃ phenamayo bhūtvā devāsuraraṇe haran(2) /AP_275.021ab/
vṛtraṃ devaharaṃ viṣṇurdevadharmānapālayat //AP_275.021cd/
śālvādīn dānavān jitvā hariḥ paraśurāmakaḥ /AP_275.022ab/
apālayat surādīṃś ca duṣṭakṣatraṃ nihatya ca //AP_275.022cd/
hālāhalaṃ viṣaṃ daityaṃ nirākṛtya maheśvarāt /AP_275.023ab/
bhayaṃ nirṇāśayāmāsa devānāṃ madhusūdanaḥ //AP_275.023cd/
devāsure raṇe yaś ca daityaḥ kolāhalo jitaḥ /AP_275.024ab/
pālitāś ca surāḥ sarve viṣṇunā dharmapālanāt //AP_275.024cd/
rājāno rājaputrāś ca munayo devatā hariḥ /AP_275.025ab/
yaduktaṃ yacca naivoktamavatārā harerime //AP_275.025cd/


:e ity āgneye mahāpurāṇe dvādaśasaṅgrāmā nāma pañcasaptatyadhikadviśatatamo 'dhyāyaḥ

:n

1 surāsurair amanthābdhimiti ka.. , cha.. ca..

2 devāsuraharo 'bhavaditi ka.. , gha.. , ña.. , ṭa.. ca..
:p 21

% chapter {276}


:ś atha ṣaṭsaptatyadhikadviśatatamo 'dhyāyaḥ


rājavaṃśavarṇanaṃ

agnir uvāca
turvasoś ca suto vargo gobhānustasya cātmajaḥ(1) /AP_276.001ab/
gobhānorāsīt(2) traiśānistraiśānestu karandhamaḥ //AP_276.001cd/
karandhamānmaruttobhūd duṣmantastasya cātmajaḥ /AP_276.002ab/
duṣmantasya varūtho 'bhūdgāṇḍīrastu varūthataḥ //AP_276.002cd/
gāṇḍīrāccaiva gāndhāraḥ pañca jānapadāstataḥ /AP_276.003ab/
gāndhārāḥ keralāścolāḥ pāṇḍyāḥ kolā(3) mahābalāḥ //AP_276.003cd/
druhyastu vabhrusetuś ca babhrusetoḥ purovasuḥ /AP_276.004ab/
tato gāndhārā gāndhārair dharmo dharmād ghṛto 'bhavat //AP_276.004cd/
ghṛtāttu viduṣastasmāt pracetāstasya vai śatam /AP_276.005ab/
ānadraś ca sabhānaraścākṣuṣaḥ parameṣukaḥ //AP_276.005cd/
sabhānarāt kālānalaḥ kālānalajasrṛñjayaḥ /AP_276.006ab/
purañjayaḥ sṛñjayasya tatputro janamejayaḥ //AP_276.006cd/
tatputrastu mahāśālastatputro 'bhunmahāmanāḥ /AP_276.007ab/
tasmāduśīnaro brahmannṛgāyāntu nṛgastataḥ //AP_276.007cd/
narāyāntu naraścāsīt kṛmistu kṛmitaḥ sutaḥ /AP_276.008ab/

:n

1 śobhānustasya cātmaja iti kha ..

2 śobhānorāsīditi kha ..

3 karṇā iti ja.. , ṭa.. ca ..
:p 22

daśāyāṃ subrato jajñe dṛśadvatyāṃ śivis tathā //AP_276.008cd/
śive putrāstu catvāraḥ pṛthudarbhaś ca vīrakaḥ /AP_276.009ab/
kaikeyo bhadrakasteṣāṃ nāmrā janapadāḥ śubhāḥ //AP_276.009cd/
titikṣuruśīnarajastitikṣoś ca ruṣadrathaḥ /AP_276.010ab/
ruṣadrathādabhūtpailaḥ pailācca sutapāḥ sutaḥ //AP_276.010cd/
mahāyogi balistasmādaṅgo vaṅgaś ca mukhyakaḥ /AP_276.011ab/
puṇḍraḥ kaliṅgo bāleyo baliryogī balānvitaḥ //AP_276.011cd/
aṅgāddadhivāhano 'bhūt(1) tasmāddiviratho nṛpaḥ /AP_276.012ab/
divirathāddharmarathastasya citrarathaḥ sutaḥ //AP_276.012cd/
citrarathātsatyaratho lomapadaś ca tatsutaḥ /AP_276.013ab/
lomapādāccaturaṅgaḥ pṛthulākṣaś ca tatsutaḥ //AP_276.013cd/
pṛthulākṣācca campo 'bhūccampāddharyaṅgako 'bhavat /AP_276.014ab/
haryaṅgācca bhadraratho bṛhatkarmā ca tatsutaḥ //AP_276.014cd/
tasmādabhūdvṝhadbhānurvṛhadbhānorbṛhātmavān /AP_276.015ab/
tasmājjayadratho hy āsījjayadrathādvṛhadrathaḥ //AP_276.015cd/
vṛhadrathādviśvajicca karṇo viśvajito 'bhavat /AP_276.016ab/
karṇasya vṛṣasenastu pṛthusenastadātmajaḥ /AP_276.016cd/
eto 'ṅgavaṃśajā bhūpāḥ pūrorvaṃśaṃ vibodha me //AP_276.016ef/


:e ity āgneye mahāpurāṇe rājavaṃśavarṇanaṃ nāma ṣaṭsaptatyadhikadviśatatamo 'dhyāyaḥ

:n

1 dadhivāmanobhūditi kha.. , cha.. , ña.. , ca..
:p 23

% chapter {277}


:ś atha saptasapratyadhikadviśatatamo 'dhyāyaḥ


puruvaṃśavarṇanaṃ

agnir uvāca
purorjanamejayo 'bhūtprācīnnantastu tatsutaḥ /AP_277.001ab/
prācīnnantānmanastyustu tasmādvītamayo nṛpaḥ //AP_277.001cd/
śundhurvītamayāccābhūcchundhorbahuvidhaḥ(1) sutaḥ /AP_277.002ab/
bahuvidhācca saṃyātirahovādī ca tatsutaḥ //AP_277.002cd/
tasya putro 'tha bhadrāśoa bhadrāśvasya daśātmajāḥ /AP_277.003ab/
ṛceyuś ca kṛṣeyuś ca sannateyus tathātmajaḥ //AP_277.003cd/
ghṛteyuś ca citeyuś ca sthaṇḍileyuś ca sattamaḥ /AP_277.004ab/
dharmeyuḥ sannateyuś ca kṛceyurmatinārakaḥ //AP_277.004cd/
taṃsuroghaḥ pratirathaḥ purasto matinārajāḥ /AP_277.005ab/
āsītpatirathātkaṇvaḥ kaṇvānmedhātithistvabhūt //AP_277.005cd/
taṃsuroghācca catvāro duṣmanto 'tha pravīrakaḥ /AP_277.006ab/
sumantaścānayo vīro duṣmantādbharato 'bhavat //AP_277.006cd/
śakuntalāyāntu balī yasya nāmnā tu bhāratāḥ /AP_277.007ab/
suteṣu mātṛkopena naṣṭeṣu bharatasya ca //AP_277.007cd/
tato marudbhirānīya putraḥ sa tu vṛhaspateḥ /AP_277.008ab/
saṃkrāmito bharadvājaḥ kratubhirvitatho 'bhavat //AP_277.008cd/
sa cāpi vitathaḥ putrān janayāmāsa pañca vai /AP_277.009ab/

:n

1 śagbhurvītamayāścābhūcchambhorbahuvidha iti kha.. , ja.. , ca..
:p 24

suhotrañca suhotāraṅgayaṅgarbhantathaiva ca //AP_277.009cd/
kapilaś ca mahātmānaṃ suketuñca sutadvayam /AP_277.010ab/
kauśikañca gṛtsapatiṃ tathā gṛtsapateḥ sutāḥ //AP_277.010cd/
brahmāṇāḥ kṣatriyā vaiśyāḥ kāśe dīrghatamāḥ(1) sutāḥ /AP_277.011ab/
tato dhanvantariścāsīttatsuto 'bhūcca ketumān //AP_277.011cd/
ketumato hemaratho divodāsa itiśrutaḥ /AP_277.012ab/
pratardano divodāsādbhargavatsau pratardanāt //AP_277.012cd/
vatsādanarka āsīcca anarkāt kṣemako 'bhavat /AP_277.013ab/
kṣemakadvarṣaketuś ca varṣaketorvibhuḥ smṛtaḥ(2) //AP_277.013cd/
vibhorānartaḥ putro 'bhūdvibhoś ca sukumārakaḥ /AP_277.014ab/
sukumārātsatyaketurvatsabhūmistu vatsakāt //AP_277.014cd/
suhotrasya vṛhatputro vṛhatastanayāstrayaḥ /AP_277.015ab/
ajamīḍho dvimīḍhaś ca purumīḍhaś ca vīryavān //AP_277.015cd/
ajamīḍhasya keśinyāṃ jajñe jahnuḥ pratāpavān(3) /AP_277.016ab/
jahnorabhūdajakāśvo balākāśvastadātmajaḥ //AP_277.016cd/
valākāśvasya kuśikaḥ kuśikāt gādhirindrakaḥ /AP_277.017ab/
gādheḥ satyavatī kanyā viśvāmitraḥ sūtottamaḥ //AP_277.017cd/
devarātaḥ katimukhā viśvāmitrasya te sutāḥ /AP_277.018ab/
śunaḥśepho 'ṣṭakaścānyo hy ajamīḍhāt suto 'bhavat //AP_277.018cd/
nīlinyāṃ śāntiraparaḥ purujātiḥ suśāntitaḥ /AP_277.019ab/

:n

1 kāśadīrghatamā iti ja..

2 suta iti kha.. , cha.. , ja.. , ca

3 prabhāvavāniti kha..
:p 25

purujātestu vāhyāśvo vāhyāścvāt pañca pārthivāḥ //AP_277.019cd/
mukulaḥ sṛñjayaś caiva rājā vṛhadiṣus tathā /AP_277.020ab/
yavīnaraś ca(1) kṛmilaḥ pāñcālā iti viśrutāḥ //AP_277.020cd/
mukulasya tu maukulyāḥ kṣetropetā dvijātayaḥ /AP_277.021ab/
cañcāśvo mukulājjajñe cañcāśvānmithunaṃ hy abhut //AP_277.021cd/
divodāso hy ahalyā ca ahalyāyāṃ śaradvatāt /AP_277.022ab/
śatānandaḥ śatānandāt satyadhṛnmithunantataḥ //AP_277.022cd/
kṛpaḥ kṛpī kivodāsānmaitreyaḥ somapastataḥ /AP_277.023ab/
sṛñjayāt pañcadhanuṣaḥ somadattaś ca tatsutaḥ //AP_277.023cd/
sahadevaḥ somadattāt sahadevāttu somakaḥ /AP_277.024ab/
āsīcca somakājjanturjantoś ca pṛṣataḥ sutaḥ //AP_277.024cd/
pṛṣatāddrupadastasmāddhṛṣṭadyumno 'tha tatsutaḥ /AP_277.025ab/
dhṛṣṭhaketuś ca dhūminyāmṛkṣo 'bhūdajamīḍhataḥ //AP_277.025cd/
ṛkṣātsamvaraṇo jajñe kuruḥ samvaraṇāttataḥ /AP_277.026ab/
yaḥ prayāgādapākramya kurukṣetrañcakāra ha //AP_277.026cd/
kuroḥ sudhanvā sudhanuḥ parikṣiccārimejayaḥ /AP_277.027ab/
sudhanvanaḥ suhotro 'bhūt suhotrāccyavano hy abhūt //AP_277.027cd/
vaśiṣṭhaparicārābhyāṃ saptāsan girikāsutāḥ /AP_277.028ab/
vṛhadrathaḥ kuśo vīro yaduḥ pratyagraho balaḥ //AP_277.028cd/
matsyakālī kuśāgro 'to hy āsīdrājño vṛhadrathāt /AP_277.029ab/
kuśāgrādvṛṣabho jajñe tasya satyahitaḥ sutaḥ //AP_277.029cd/
sudhanvā tatsutaścorja ūrjādāsīcca sambhavaḥ /AP_277.030ab/

:n

1 yavīnacaśceti kha.., cha.. , ña.. , ca
:p 26

sambhavācca jarāsandhaḥ sahadevaś ca tatsutaḥ //AP_277.030cd/
sahadevādudāpiś ca udāpeḥ śrutakarmakaḥ /AP_277.031ab/
parikṣitasya dāyādo dhārmiko janamejayaḥ //AP_277.031cd/
janamejayāttrasadasyurjahnostu surathaḥ sutaḥ /AP_277.032ab/
śrutasenograsenau ca bhīmasenaś ca nāmataḥ //AP_277.032cd/
janamejayasya putrau tu suratho mahimāṃs tathā /AP_277.033ab/
surathādvidūratho 'bhūdṛkṣa āsīdvidūrathāt //AP_277.033cd/
ṛkṣasya tu dvitīyasya bhīmaseno 'bhavatsutaḥ /AP_277.034ab/
pratīpo bhīmasenāttu pratīpasya tu śāntanuḥ //AP_277.034cd/
devāpirvāhlikaś caiva somadattastu śāntanoḥ /AP_277.035ab/
vāhlikātsomadatto 'bhudbhūrirbhūrisravāḥ śalaḥ //AP_277.035cd/
gaṅgāyāṃ śāntanorbhīṣmaḥ kālyāyāṃ vicitravīryakaḥ /AP_277.036ab/
kṛṣṇadvaipāyanaś caiva kṣetre vaicitravīryake //AP_277.036cd/
dhṛtaraṣṭrañca pāṇḍuñca vidurañcāpyajījanat /AP_277.037ab/
pāṇḍoryudhiṣṭhiraḥ kuntyāṃ bhīmaś caivārjunastrayaḥ //AP_277.037cd/
nakulaḥ sahadevaś ca pāṇḍormādyrāñca daivataḥ /AP_277.038ab/
arjunasya ca saubhadraḥ parikṣidabhimanyutaḥ //AP_277.038cd/
draupadī pāṇḍavānāñca priyā tasyāṃ yudhiṣṭhirāt /AP_277.039ab/
prativindhyo bhīmasenācchrutakīrtirdhanañjayāt(1) //AP_277.039cd/
sahadevācchrutakarmā śatānīkastu nākuliḥ /AP_277.040ab/
bhīmasenāddhiḍimbāyāmanya āsīd ghaṭītkacaḥ //AP_277.040cd/
ete bhūtā bhaviṣyāś ca nṛpāḥ saṃkhyā na vidyate /AP_277.041ab/

:n

1 atra pāṭhaḥ patitaḥ dhanañjayāt ka utpanna iti viśeṣāprāpteḥ
:p 27

gatāḥ kālena kālo hi haristaṃ pūjayeddvija //AP_277.041cd/
homamagnausamuddiśya kuru sarvapradaṃ yataḥ //AP_277.041ef/

:e ity āgneye mahāpurāṇe puruvaṃśavarṇanaṃ nāma saptasaptatyadhikadviśatatamo 'dhyāyaḥ ||

% chapter {278}


:ś athāṣṭasaptatyadhikadviśatatamo 'dhyāyaḥ


siddhauṣadhāni

agnir uvāca
āyurvedaṃ pravakṣyāmi suśrutāya yamabravīt /AP_278.001ab/
devo dhanvantariḥ sāraṃ mṛtasañjīvanīkaraṃ //AP_278.001cd/

suśruta uvāca
āyurvedaṃ mama brūhi narāśvebharugardanam /AP_278.002ab/
siddhayogānsiddhamantrānmṛtasañjīvanīkarān //AP_278.002cd/

dhanvantarir uvāca
rakṣan balaṃ hi jvaritaṃ laṅghitaṃ bhojayedbhiṣak /AP_278.003ab/
saviśvaṃ lājamaṇḍantu tṛḍjvarāntaṃ śṛtaṃ jalam //AP_278.003cd/
mustaparpaṭakośīracandanodīcyanāgaraiḥ /AP_278.004ab/
ṣaḍahe ca vyatikrānte tittakaṃ pāyayeddhruvaṃ //AP_278.004cd/
snehayettaktadoṣantu(1) tatastañca virecayet /AP_278.005ab/
jīrṇāḥ ṣaṣṭikanīvāraraktaśālipramodakāḥ //AP_278.005cd/
tadvidhāste jvareṣviṣṭā yavānāṃ vikṛtis tathā /AP_278.006ab/
mudgā masūrāś ca ṇakāḥ kulatthāś ca sakuṣṭhakāḥ //AP_278.006cd/

:n

1 pakvadoṣantviti ña..
:p 28

āṭakyo nārakādyāś ca karkoṭakakatolvakam /AP_278.007ab/
paṭolaṃ saphalaṃ nimbaṃ parpaṭaṃ dāḍimaṃ jvare //AP_278.007cd/
adhoge vamanaṃ śastamūrdhvage ca virecanam /AP_278.008ab/
raktapitte tathā pānaṃ ṣaḍaṅgaṃ śuṇṭhivarjitam //AP_278.008cd/
śaktugodhūmalājāś ca yavaśālimasūrakāḥ /AP_278.009ab/
sakuṣṭhacaṇakā mudgā bhakṣyā godhūmakā hitāḥ //AP_278.009cd/
sādhitā ghṛtadugdhābhyāṃ kṣaudraṃ vṛṣaraso madhu /AP_278.010ab/
atīsāre purāṇānāṃ śālīnāṃ bhakṣaṇaṃ hitaṃ //AP_278.010cd/
anabhiṣyandi yaccānnaṃ lodhravalkalasaṃyutam /AP_278.011ab/
mārutaṃ varjayed yatnaḥ kāryo gulmeṣu sarvathā //AP_278.011cd/
vāṭyaṃ kṣīreṇa cāśnīyādvāstūkaṃ ghṛtasādhitaṃ /AP_278.012ab/
godhūmaśālayastiktā hitā jaṭhariṇāmatha //AP_278.012cd/
godhūmaśālayo mudgā brahmarkṣakhadiro 'bhayā /AP_278.013ab/
pañcakolañjāṅgalāś ca nimbadhātryaḥ paṭolakāḥ //AP_278.013cd/
mātulaṅgarasājātiśuṣkamūlakasaindhavāḥ /AP_278.014ab/
kuṣṭhināñca tathā śastaṃ pānārthe khadirodakaṃ //AP_278.014cd/
masūrasudgau peyārthe bhojyā jirṇāś ca śālayaḥ /AP_278.015ab/
nimbaparpaṭakaiḥ śākair jāṅgalānāṃ tathā rasaḥ //AP_278.015cd/
viḍaṅgaṃ maricaṃ mustaṃ kuṣṭhaṃ lodhraṃ suvarcikā /AP_278.016ab/
manaḥśilā ca vāleyaḥ kuṣṭhahā mūtrapeṣitaḥ //AP_278.016cd/
apūpakuṣṭhakulmāṣayavādyā mehināṃ hitāḥ /AP_278.017ab/
yavānnavikṛtirmudgā kulatthā jīrṇaśālayaḥ //AP_278.017cd/
tiktarukṣāṇi śākāni tiktāni haritāni ca /AP_278.018ab/
:p 29

tailāni tilaśigrukavibhītakeṅgudāni ca //AP_278.018cd/
mudgāḥ sayavagodhūmā dhānyaṃ varṣasthatañca yat /AP_278.019ab/
jāṅgalasya rasaḥ śasto bhojane rājayakṣmiṇāṃ //AP_278.019cd/
kaulatthamaudgako rāsnāśuṣkamūlakajāṅgalaiḥ /AP_278.020ab/
pūpair vā viskaraiḥ siddhair dadhidāḍimasādhitaiḥ //AP_278.020cd/
mātulaṅgarasakṣaudradrākṣāvyoṣādisaṃskṛtaiḥ /AP_278.021ab/
yavagodhūmaśālyannair bhojayecchvāsakāsinaṃ //AP_278.021cd/
daṣamūlavalārāsnākulatthair upasādhitāḥ /AP_278.022ab/
peyāḥ pūparasāḥ kvāthāḥ śvāsahikkānivāraṇāḥ //AP_278.022cd/
śuṣkamūlakakaulatthamūlajāṅgalajairasaiḥ(?) /AP_278.023ab/
yavagodhūmaśālyannaṃ jīrṇam sośīramācaret //AP_278.023cd/
sothavān saguḍāṃ pathyāṃ khādedvā guḍanāgaram /AP_278.024ab/
takrañca citrakañcobhau grahaṇīroganāśanau //AP_278.024cd/
purāṇayavagodhūmaśālayo jaṅgalo rasaḥ /AP_278.025ab/
mudgāmalakakharjūramṛdvīkāvadarāṇi ca //AP_278.025cd/
madhu sarpiḥ payaḥ śakraṃ nimbaparpaṭakau vṛṣam /AP_278.026ab/
takrāriṣṭāś ca(1) śasyante satataṃ vātarogiṇām //AP_278.026cd/
hṛdrogiṇo virecyāstu pippalyo hikkināṃ hitāḥ /AP_278.027ab/
takrāvalālasindhūni muktāni śiśirāmbhasā //AP_278.027cd/
muktāḥ sauvarcalājādi madyaṃ śastaṃ madātyaye(2) /AP_278.028ab/
sakṣaudrapayasā lākṣāṃ pivecca kṣatavānnaraḥ //AP_278.028cd/

:n

1 bhadrāviṣṭāśceti kha..

2 sadāmaye iti ña.. / damātyaye iti ṭa..
:p 30

kṣayaṃ māṃsarasāhāro vahnisaṃrakṣaṇājjayet /AP_278.029ab/
śālayo bhojane raktā nīvārakalamādayaḥ //AP_278.029cd/
yavānnavikṛtirmāsaṃ śākaṃ sauvarcalaṃ śaṭī /AP_278.030ab/
pathyā tathaivārśasāṃ yanmaṇḍaṃ takrañca vāriṇā(1) //AP_278.030cd/
mustābhyāsas tathā lepaścitrakeṇa haridrayā /AP_278.031ab/
yavānnavikṛtiḥ śālirvāstūkaṃ sasuvarcalam //AP_278.031cd/
trapuṣarvārugodhūmāḥ kṣīrekṣughṛtasaṃyutāḥ /AP_278.032ab/
mūtrakṛcchre ca śastāḥ syuḥ pāne maṇḍasurādayaḥ //AP_278.032cd/
lājāḥ śaktus tathā kṣaudraṃ śūnyaṃ māṃsaṃ parūṣakam /AP_278.033ab/
vārtākulāvaśikhinaśchardighnāḥ pānakāni ca //AP_278.033cd/
śālyannantoyapayasī kevaloṣṇe śṛte 'pi vā /AP_278.034ab/
tṛṣṇāghne mustaguḍayorguṭikā vā mukhe dhṛtā //AP_278.034cd/
yavānnavikṛtiḥ pūpaṃ(2) śuṣkamūlakajantathā /AP_278.035ab/
śākaṃ paṭolavetrāgramurustambhavināśanam //AP_278.035cd/
mudgāḍhakamasūrāṇāṃ satilair jāṅgalairasaiḥ(?) /AP_278.036ab/
sasaindhavaghṛtadrākṣāśuṇṭhyāmalakakolajaiḥ //AP_278.036cd/
yūṣaiḥ purāṇagodhūmayavaśālyannamabhyaset /AP_278.037ab/
visarpī sasitākṣaudramṛdvīkādāḍimodakam //AP_278.037cd/
raktayaṣṭikagodhūmayavamudgādikaṃ laghu /AP_278.038ab/
kākamārī ca vetrāgraṃ vāstukañca suvarcalā //AP_278.038cd/
vātaśoṇitanāśāya toyaṃ śastaṃ sitaṃ madhu /AP_278.039ab/

:n

1 pathyā tathaiva kāśasya maṇḍaṃ takrañca vāruṇamiti kha.. , ña.. , ca

2 yūṣamiti kha.. , ja.. ca
:p 31

nāśārogeśu ca hitaṃ ghṛtaṃ durvāprasādhitam //AP_278.039cd/
bhṛṅgarājarase siddhaṃ tailaṃ dhātrīrase 'pi vā /AP_278.040ab/
naśyaṃ sarvāmayeṣviṣṭaṃ mūrdhajantūdbhaveṣu ca //AP_278.040cd/
śītatoyānnapānañca tilānāṃ vipra bhakṣaṇam /AP_278.041ab/
dvijadārḍhyakaraṃ proktaṃ tathā tuṣṭikaramparam //AP_278.041cd/
gaṇḍūṣaṃ tilatailena dvijadārḍhyakaraṃ paraṃ /AP_278.042ab/
viḍaṅgacūrṇaṃ gomūtraṃ sarvatra kṛmināśane //AP_278.042cd/
dhātrīphalānyathājyañca śirolepanamuttamam /AP_278.043ab/
śirorogavināśāya snigdhamuṣṇañca bhojanam //AP_278.043cd/
tailaṃ vā vastamūtrañca karṇapūraṇamuttamam /AP_278.044ab/
karṇaśūlavināśāya sarvaśuktāni(1) vā dvija //AP_278.044cd/
girimṛccandanaṃ lākṣā mālatī kalikā tathā /AP_278.045ab/
saṃyojyā yā kṛtā vartiḥ kṣataśukraharī tu sā //AP_278.045cd/
vyoṣaṃ triphalayā yuktaṃ tucchakañca tathā jalam /AP_278.046ab/
sarvākṣirogaśamanaṃ tathā caiva rasāñjanaṃ //AP_278.046cd/
ājyabhṛṣṭaṃ śilāpiṣṭaṃ lodhrakāñjikasaindhavaiḥ /AP_278.047ab/
āścyotanāvināśāya sarvanetrāmaye hitam //AP_278.047cd/
girimṛccandanair lepo vahirnetrasya śasyate /AP_278.048ab/
netrāmayavighātārthaṃ triphalāṃ śīlayet sadā //AP_278.048cd/
rātrau tu madhusarpirbhyāṃ dīrghamāyurjijīviṣuḥ /AP_278.049ab/
śatāvarīrase siddhau vṛṣyau kṣīraghṛtau smṛtau //AP_278.049cd/
kalambikāni māṣāś ca vṛṣyau kṣīraghṛtau tathā /AP_278.050ab/

:n

1 sarvaśuklānnīti kha..
:p 32

āyuṣyā triphalā jñeyā pūrvavanmadhukānvitā //AP_278.050cd/
madhukādirasopetā balīpalitanāśinī /AP_278.051ab/
vacāsiddhaghṛtaṃ vipra bhūtadoṣavināśanam //AP_278.051cd/
kavyaṃ buddhipradañcaiva(1) tathā sarvārthasādhanam /AP_278.052ab/
valākalkakaṣāyeṇa siddhamabhyañjane hitam //AP_278.052cd/
rāsnāsahacarair vāpi tailaṃ vātavikāriṇām /AP_278.053ab/
anabhiṣyandi yaccānnaṃ tadbraṇeṣu praśasyate //AP_278.053cd/
śaktupiṇḍī tathaivāmlā pācanāya praśasyate /AP_278.054ab/
pakvasya ca tathā bhede nimbacūrṇañca ropaṇe //AP_278.054cd/
tathā śūcyupacāraś ca(2) balikarma viśeṣataḥ /AP_278.055ab/
sūtikā ca tathā rakṣā prāṇināntu sadā hitā //AP_278.055cd/
bhakṣaṇaṃ nimbapatrāṇāṃ sarpadaṣṭasya bheṣajam /AP_278.056ab/
tālanimbadalaṅkeśyaṃ jīrṇantailaṃ yavāghṛtam //AP_278.056cd/
dhūpo vṛścikadaṣṭasya śikhipatraghṛtena vā /AP_278.057ab/
arkakṣīreṇa saṃpiṣṭaṃ lopā vījaṃ palāśajaṃ //AP_278.057cd/
vṛścikārtasya kṛṣṇā vā śivā ca phalasaṃyutā(3) /AP_278.058ab/
arkakṣīraṃ tilaṃ tailaṃ palalañca guḍaṃ samam //AP_278.058cd/
pānājjayati durvāraṃ śvaviṣaṃ śīghrameva tu /AP_278.059ab/
pītvā mūlaṃ trivṛttulyaṃ taṇḍulīyasya sarpiṣā //AP_278.059cd/
sarpakīṭaviṣāṇyāśu jayatyatibalānyapi /AP_278.060ab/
candanaṃ padmakaṅkuṣṭhaṃ latāmbūśīrapāṭalāḥ //AP_278.060cd/

:n

1 kanṭhyaṃ vṛddhipradañcaiveti kha..

2 pratyupacāraiśceti kha..

3 kalasaṃyuteti ka..
:p 33

nirguṇḍī śārivā selurlūtāviṣaharo gadaḥ /AP_278.061ab/
śirovirecanaṃ śastaṃ guḍanāgarakaṃ dvija //AP_278.061cd/
snehapāne tathā vastau tailaṃ dhṛtamanuttamam /AP_278.062ab/
svedanīyaḥ paro vahniḥ śītāmbhaḥstambhanaṃ param //AP_278.062cd/
trivṛddhi recane śreṣṭhā vamane madanaṃ tathā /AP_278.063ab/
vastirvireko vamanaṃ tailaṃ sarpis tathā madhu /AP_278.063cd/
vātapittabalāśānāṃ krameṇa paramauṣadhaṃ //AP_278.063ef/


:e ity āgneye mahāpurāṇe siddhauṣadhāni nāmāṣṭsaptatyadhikadviśatatamo 'dhyāyaḥ

% chapter {279}


:ś athaikonāśītyadhikadviśatatamo 'dhyāyaḥ


sarvarogaharāṇyauṣadhāni

dhanvantarir uvāca
śārīramānamāgantusahajā vyādhayo matāḥ /AP_279.001ab/
śārīrā jvarakuṣṭhādyā krodhādyā mānasā matāḥ //AP_279.001cd/
āgantavo vighātotthā sahajāḥ kṣujjarādayaḥ /AP_279.002ab/
śārīrāgantunāśāya sūryavāre ghṛtaṃ guḍam //AP_279.002cd/
lavaṇaṃ sahiraṇyañca viprāyāpūpamarpayet /AP_279.003ab/
candre cābhyaṅgado vipre sarvarogaiḥ pramucyate //AP_279.003cd/
tailaṃ śanaiś care dadyādāśvine gorasānnadaḥ /AP_279.004ab/
ghṛtena payasā liṅgaṃ saṃsnāpya syādrugujjhitaḥ //AP_279.004cd/
:p 34

gāyatryā hāvayedvahnau dūrvāntrimadhurāplutām /AP_279.005ab/
yasmin bhe vyādhimāpnoti tasmin snānaṃ baliḥ śubhe //AP_279.005cd/
mānasānāṃ rujādīnāṃ viṣṇoḥ stotraṃ haraṃ bhavet /AP_279.006ab/
vātapittakaphā doṣā dhātavaś ca tathā śṛṇu //AP_279.006cd/
bhuktaṃ pakvāśayādannaṃ dvidhā yāti ca suśruta /AP_279.007ab/
aṃśenaikena kiṭṭadvaṃ rasatāñcāpareṇa ca //AP_279.007cd/
kiṭṭabhāgo malastatra vinmūtrasvedadūṣikāḥ /AP_279.008ab/
nāsāmalaṅkarṇamalaṃ tathā dehamalañca yat //AP_279.008cd/
rasabhāgādrasastatra samācchoṇitatāṃ vrajet /AP_279.009ab/
māṃsaṃ raktattito medo medaso 'sthnaś ca sambhavaḥ //AP_279.009cd/
asthno majjā tataḥ śukraṃ śukādrāgastathaujasaḥ /AP_279.010ab/
deśamārtiṃ balaṃ śaktiṃ kālaṃ prakṛtimeva ca //AP_279.010cd/
jñātvā cikitsataṃ kuryādbheṣajasya tathā balam /AP_279.011ab/
tithiṃ riktāntyajed bhaumaṃ mandabhandāruṇograkam //AP_279.011cd/
harigodvijacandrārkasurādīn pratipūjya ca /AP_279.012ab/
śṛṇu mantramimaṃ vidvan bheṣajārambhamācaret //AP_279.012cd/
brahmadakṣāśvirudrendrabhūcandrārkānilānalāḥ /AP_279.013ab/
ṛṣayaś cauṣadhigrāmā bhūtasaṅghāś ca pāntu te //AP_279.013cd/
rasāyanamivarṣīṇāṃ devānāmamṛtaṃ yathā /AP_279.014ab/
sudhevottamanāgānāṃ bhaiṣajyamidamastu te //AP_279.014cd/
vātaśleṣmātako deśo bahuvṛkṣo bahūdakaḥ /AP_279.015ab/
anūpaḍtibikhyāto jāṅgalastadvivarjitaḥ //AP_279.015cd/
kiñcidvṛkṣodako deśas tathā sādhāraṇaḥ smṛtaḥ /AP_279.016ab/
:p 35

jāṅgalaḥ pittabahulo madhyaḥ sādhāraṇaḥ smṛtaḥ //AP_279.016cd/
rūkṣmaḥ śītaś calo vāyuḥ pittamuṣṇaṃ kaṭutrayam /AP_279.017ab/
sthirāmlasnigdhamadhuraṃ balāśañca pracakṣate //AP_279.017cd/
vṛddhiḥ samānair eteṣāṃ viparītair viparyayaḥ /AP_279.018ab/
rasāḥ svādvamlalavaṇāḥ śleṣmalā vāyunāśanāḥ //AP_279.018cd/
kaṭutiktakaṣāyāś ca vātalāḥ śleṣmanāśanāḥ /AP_279.019ab/
kaṭvamlalavaṇā jñeyās tathā pittavivardhanāḥ //AP_279.019cd/
tiktasvādukaṣāyāś ca tathā pittavināśanāḥ /AP_279.020ab/
rasasyaitadguṇaṃ nāsti vipākasyaitadiṣyate //AP_279.020cd/
vīryoṣṇāḥ kaphavātaghnāḥ śītāḥ pittavināśanāḥ /AP_279.021ab/
prabhāvatas tathā karma te kurvanti ca suśruta //AP_279.021cd/
śiśire ca vasante ca nidāghe ca tathā kramāt /AP_279.022ab/
cayaprakopapraśamāḥ kaphasya tu prakīrtitāḥ //AP_279.022cd/
nidāghavarṣārātrau ca tathā śaradi suśruta /AP_279.023ab/
cayaprakopapraśamāḥ pavanasya prakīrtitāḥ //AP_279.023cd/
meghakāle ca śaradi hemante ca yathākramāt /AP_279.024ab/
cayaprakopapraśamās tathā pittasya kīrtitāḥ //AP_279.024cd/
varṣādyo visargastu hemantādyās tathā trayaḥ /AP_279.025ab/
śiśirādyās tathādānaṃ grīṣmāntā ṛtavastrayaḥ //AP_279.025cd/
saumyo visargastvādānamāgneyaṃ parikīrtitam /AP_279.026ab/
varṣādīṃstrīnṛtūn somaś caran paryāyaśo rasān //AP_279.026cd/
janayatyamlalavaṇamadhurāṃstrīn yathākramam /AP_279.027ab/
śiśirādīnṛtūnarkaś caran paryayaśo rasān //AP_279.027cd/
:p 36

vivardhayettathā tiktakaṣāyakaṭukān kramāt /AP_279.028ab/
yathā rajanyo vardhante valamekaṃ hi vardhate //AP_279.028cd/
kramaśo 'tha manuṣyāṇāṃ hīyamānāsu hīyate /AP_279.029ab/
rātribhuktadinānāñca vayasaś ca tathaiva ca //AP_279.029cd/
ādimadhyāvasāneṣu kaphapittasamīraṇāḥ /AP_279.030ab/
prakopaṃ yānti kopādau kāle teṣāñcayaḥ smṛtaḥ //AP_279.030cd/
prakopottarake kāle śamasteṣāṃ prakīrtitaḥ /AP_279.031ab/
adibhojanato vipra tathā cābhojanena ca //AP_279.031cd/
rogā hi sarve jāyante vegodīraṇadhāraṇaiḥ /AP_279.032ab/
annena kukṣerdvāvaṃśāvekaṃ pānena pūrayet //AP_279.032cd/
āśrayaṃ pavanādīnāṃ tathaikamavaśeṣayet /AP_279.033ab/
vyādher nidānasya tathā viparītamathauṣadham //AP_279.033cd/
kartavyametadevātra mayā sāraṃ prakīrtitam /AP_279.034ab/
nābherūrdhvamadhaś caiva gudaśroṇyostathaiva ca //AP_279.034cd/
balāśapittavātānāṃ dehe sthānaṃ prakīrtitaṃ /AP_279.035ab/
tathāpi sarvagāś caite dehe vāyurviśeṣataḥ //AP_279.035cd/
dehasya madhye hṛdayaṃ sthānaṃ tanmanasaḥ smṛtam /AP_279.036ab/
kṛśo 'lpakeśaś capalo bahuvāgviṣamānalaḥ //AP_279.036cd/
vyomagaś ca tathā svapne vātaprakṛtirucyate /AP_279.037ab/
akālapalitaḥ krodhī prasvedī madhurapriyaḥ //AP_279.037cd/
svapne ca dīptimatprekṣī pittaprakṛtirucyate /AP_279.038ab/
dṛḍhāṅgaḥ sthiracittaś ca suprabhaḥ snigdhasūrdhajaḥ //AP_279.038cd/
śuddhāmbudarśī svapne ca kaphaprakṛtiko naraḥ /AP_279.039ab/
:p 37

tāmasā rājasāś caiva sātvikāś ca tathā smṛtāḥ //AP_279.039cd/
manuṣyā munirśādūla vātapittakaphātmakāḥ /AP_279.040ab/
raktapittaṃ vyavāyācca gurukarmapravartanaiḥ //AP_279.040cd/
kadannabhojanādvāyurdehe śokācca kupyati /AP_279.041ab/
vidāhināṃ tatholkānāmuṣṇānnādhvanisevināṃ(1) //AP_279.041cd/
pittaṃ prakopamāyāti bhayena ca tathā dvija /AP_279.042ab/
atyambupānagurvannabhojināṃ bhuktaśāyinām //AP_279.042cd/
ślekeṣmāprakopamāyāti tathā ye cālasā janāḥ /AP_279.043ab/
vātādyutthāni rogāṇi jñātvā śāmyāni lakṣaṇaiḥ //AP_279.043cd/
asthibhaṅgaḥ kaṣāyatvamāsye śuṣkāsyatā tathā /AP_279.044ab/
jṛmbhaṇaṃ lomaharṣaś ca vātikavyādhilakṣaṇam //AP_279.044cd/
nakhanetraśirāṇāntu pītatvaṃ kaṭutā mukhe /AP_279.045ab/
tṛṣṇā dāhoṣṇatā caiva pittavyādhinidarśanam //AP_279.045cd/
ālasyañca prasekaś ca gurutā madhurāsyatā /AP_279.046ab/
uṣṇābhilāṣitā ceti ślaiṣmikavyādhilakṣaṇam //AP_279.046cd/
snigdhoṣṇamannamabhyaṅgastailapānādi vātanut /AP_279.047ab/
ājyaṃ kṣīraṃ sitādyañca candraraśmyādi pittanut //AP_279.047cd/
sakṣaudraṃ triphalātailaṃ vyāyāmādi kaphāpaham /AP_279.048ab/
sarvarogapraśāntyai syadviṣṇordhyānañca pūjanam //AP_279.048cd/


:e ity āgneye mahāpurāṇe sarvarogaharāṇyauṣadhāni nāmonāśītyadhikadviśatatamo 'dhyāyaḥ

:n

tatholkānāmuṣmaṇāmadhvasevināmiti kha..
:p 38

% chapter {280}

:ś athāśītyadhikadviśatatamo 'dhyāyaḥ ||


rasādilakṣaṇaṃ

dhanvantarir uvāca
rasādilakṣaṇaṃ vakṣye bheṣajānāṃ guṇaṃ śṛṇu /AP_280.001ab/
rasavīryavipākajño nṛpādīnrakṣayennaraḥ //AP_280.001cd/
rasāḥ svādvamlalavaṇāḥ somajāḥ parikīrtitāḥ /AP_280.002ab/
kaṭutiktakaṣāyāni tathāgneyā mahābhuja //AP_280.002cd/
tridhā vipāko dravyasya kaṭvamlalavaṇātmakaḥ /AP_280.003ab/
dvidhā vīyya samuddiṣṭamuṣṇaṃ śītaṃ tathaiva ca //AP_280.003cd/
anirdeśyaprabhāvaś ca oṣadhīnāṃ dvijottama /AP_280.004ab/
madhuraś ca kaṣāyaś ca tiktaś caiva tathā rasaḥ //AP_280.004cd/
śītavīryāḥ samuddiṣṭāḥ śeṣāstūṣṇāḥ prakīrtitāḥ /AP_280.005ab/
guḍucī tatra tiktapi bhavatyuṣṇātivīryataḥ //AP_280.005cd/
uṣṇā kaṣāyāpi tathā pathyā bhavati mānada /AP_280.006ab/
madhuropi tathā māṃsa uṣṇa eva prakīrtitaḥ //AP_280.006cd/
lavaṇo madhraś caiva vipākamadhurau smṛtau /AP_280.007ab/
amloṣṇaś ca tathā proktaḥ śeṣāḥ kaṭuvipākinaḥ //AP_280.007cd/
vīryapāke viparyaste prabhāvāttatra niś cayaḥ /AP_280.008ab/
madhuro 'pi kaṭuḥ pāke yacca kṣaudraṃ(1) prakīrtitaṃ //AP_280.008cd/
kvāthayet ṣoḍaśaguṇaṃ viveddravyāccaturguṇam /AP_280.009ab/

:n

1 yavakṣaudramiti kha..
:p 39

kalpanaiṣā kaṣāyasya yatra nokto vidhirbhavet //AP_280.009cd/
kaṣāyantu bhavettoyaṃ snehapāke caturguṇaṃ(1) /AP_280.010ab/
dravyatulyaṃ samuddhṛtya dravyaṃ snehaṃ kṣipedbudhaḥ //AP_280.010cd/
tāvatpramāṇaṃ dravyasya snehapādaṃ tataḥ kṣipet /AP_280.011ab/
toyavarjantu yaddravyaṃ snehadravyaṃ tathā bhavet //AP_280.011cd/
saṃvartitauṣadhaḥ pākaḥ snehānāṃ parikīrtitaḥ /AP_280.012ab/
tattulyatā tu lehyasya tathā bhavati suśruta(2) //AP_280.012cd/
svacchamalpauṣadhaṃ kvāthaṃ kaṣāyañcoktavadbhavet /AP_280.013ab/
akṣaṃ cūrṇasya nirdiṣṭaṃ kaṣāyasya catuṣpalaṃ //AP_280.013cd/
madhyamaiṣā smṛtā mātrā nāsti mātrāvikalpanā /AP_280.014ab/
vayaḥ kālaṃ balaṃ vahniṃ deśaṃ dravyaṃ rujaṃ tathā //AP_280.014cd/
samavekṣya mahābhāga mātrāyāḥ kalpanā bhavet /AP_280.015ab/
saumyāstatra rasāḥ prāyo vijñeyā dhātuvardhanāḥ //AP_280.015cd/
madhurāstu viśeṣeṇa vijñeyā dhātuvardhanāḥ /AP_280.016ab/
doṣāṇāñcaiva dhātūnāṃ dravyaṃ samaguṇantu yat //AP_280.016cd/
tadeva vṛddhaye jñeyaṃ viparītaṃ kṣamāvaham /AP_280.017ab/
upastambhatrayaṃ proktaṃ dehe 'sminmanujottama //AP_280.017cd/
āhāro maithunaṃ nidrā teṣu yatnaḥ sadā bhavet /AP_280.018ab/
asevanāt sevanācca atyantaṃ nāśamāpnuyāt //AP_280.018cd/
kṣayasya bṛṃhaṇaṃ kāryaṃ sthuladehasya karṣaṇam /AP_280.019ab/
rakṣaṇaṃ madhyakāyasya dehabhedāstrayo matāḥ //AP_280.019cd/

:n

1 snehapāke ca tadguṇamiti kha..

2 tattulyatāpyasya tathā yathā bhavati suśruta iti kha..
:p 40

upakramadvayaṃ proktaṃ tarpaṇaṃ vāpyatarpaṇaṃ /AP_280.020ab/
hitāśī ca mitāśī ca jīrṇāśī ca tathā bhavet //AP_280.020cd/
oṣadhīnāṃ pañcavidhā tathā bhavati kalpanā /AP_280.021ab/
rasaḥ kalkaḥ śṛtaḥ śītaḥ phāṇḍaś ca manujottama //AP_280.021cd/
rasaś ca pīḍako jñeyaḥ kalka āloḍitād bhavet /AP_280.022ab/
kvathitaś ca śṛto jñeyaḥ śītaḥ paryuṣito niśāṃ //AP_280.022cd/
sadyobhiśṛtapūtaṃ yat tat phāṇṭamabhidhīyate /AP_280.023ab/
karaṇānāṃ śatañcaiva ṣaṣṭiś caivādhikā smṛtā //AP_280.023cd/
yo vetti sa hy ajeyaḥ sthātsambandhe vāhuśauṇḍikaḥ /AP_280.024ab/
āhāraśuddhiragnyarthamagnimūlaṃ balaṃ nṛṇāṃ //AP_280.024cd/
sasindhutriphalāñcādyātsurājñi abhivarṇadāṃ /AP_280.025ab/
jāṅgalañca rasaṃ sindhuyuktaṃ dadhi payaḥ kaṇāṃ //AP_280.025cd/
rasādhikaṃ samaṃ kuryānnaro vātādhiko 'pi vā /AP_280.026ab/
nidāghe mardanaṃ proktaṃ śiśire ca samaṃ bahu //AP_280.026cd/
vasante madhyamaṃ jñeyannidāghe mardanolvaṇaṃ /AP_280.027ab/
tvacantu prathamaṃ mardyamaṅgañca tadanantaraṃ //AP_280.027cd/
snāyurudhiradeheṣu asthi bhātīva māṃsalaṃ /AP_280.028ab/
skandhau bāhū tathaiveha tathā jaṅghe sajānunī //AP_280.028cd/
arivanmardayet prajño jatru vakṣaś ca pūrvavat /AP_280.029ab/
aṅgasandhiṣu sarveṣu niṣpīḍya bahulaṃ tathā //AP_280.029cd/
prasārayedaṅgasandhīnna ca kṣepeṇa cākramāt /AP_280.030ab/
nījīrṇe tu śramaṃ kuryānna bhuktvā pītavānnaraḥ //AP_280.030cd/
dinasya tu caturbhāga ūrdhvantu praharārdhake /AP_280.031ab/
:p 41

vyāyāmaṃ naiva kartavyaṃ snāyācchītāmbunā sakṛt //AP_280.031cd/
vāryuṣṇañca śramaṃ jahyāddhṛdā śvāsanna dhārayet /AP_280.032ab/
vyāyāmaś ca kaphaṃ hanyādvātaṃ hanyācca mardanaṃ //AP_280.032cd/
snānaṃ pittādhikaṃ hanyāttasyānte cātapāḥ priyāḥ /AP_280.033ab/
ātapakleśakarmādau kṣemavyāyāmino narāḥ //AP_280.033cd/

:e ity āgneye mahāpurāṇe rasādilakṣaṇaṃ nāmāśītyadhikadvisatatamo 'dhyāyaḥ ||

% chapter {281}


:ś athaikāśītyadhikadviśatatamo 'dhyāyaḥ


vṛkṣāyurvedaḥ

dhanvantarir uvāca
vṛkṣāyurvedamākhyāsye plakṣaścottarataḥ śubhaḥ /AP_281.001ab/
prāgvaṭo yāmyatastvāmra āpye 'śvatthaḥ karmeṇa tu //AP_281.001cd/
dakṣiṇāṃ diśamutpannāḥ samīpe kaṇṭakadrumāḥ /AP_281.002ab/
udyānaṃ gṛhavāse(1) syāt tilān vāpyatha puṣpitān //AP_281.002cd/
gṛhṇīyādropayedvṛkṣān dvijañcandraṃ prapūjya ca /AP_281.003ab/
dhruvāṇi pañca vāyavyaṃ hastaṃ prājeśavaiṣṇavaṃ //AP_281.003cd/
nakṣatrāṇi tathā mūlaṃ śasyante drumaropaṇe /AP_281.004ab/
praveśayennadīvāhān puṣkariṇyāntu(2) kārayet //AP_281.004cd/

:n

1 gṛhavāme iti ña..

2 puṣkariṇyāntviti pāṭho na samyak pratibhāti
:p 42

hastā maghā tathā maitramādyaṃ puṣyaṃ savāsavaṃ /AP_281.005ab/
jalāśayasamārambhe vāruṇañcottarātrayam //AP_281.005cd/
saṃpūjya varuṇaṃ viṣṇuṃ parjanyaṃ tat samācaret /AP_281.006ab/
ariṣṭāśokapunnāgaśirīṣāḥ sapriyaṅgavaḥ //AP_281.006cd/
aśokaḥ kadalī jambus tathā vakuladāḍimāḥ /AP_281.007ab/
sāyaṃ prātastu gharmartau śītakāle dināntare //AP_281.007cd/
varṣāratrau bhuvaḥ śoṣe sektavyā ropitā drumāḥ /AP_281.008ab/
uttamaṃ viṃśatirhastā madhyamaṃ ṣoḍaśāntaram //AP_281.008cd/
sthānāt sthānāntaraṃ kāryaṃ vṛkṣāṇāṃ dvādaśāvaraṃ /AP_281.009ab/
viphalāḥ syurghanā vṛkṣāḥ śastreṇādau hi śodhanam //AP_281.009cd/
viḍaṅgaghṛtapaṅkāktān secayecchītavāriṇā /AP_281.010ab/
phalanāśe kulathaiś ca māsair mudgair yavaistilaiḥ //AP_281.010cd/
ghṛtaśītapayaḥsekaḥ phalapuṣpāya sarvadā /AP_281.011ab/
āvikājaśakṛccūrṇam yavacūrṇaṃ tilāni ca //AP_281.011cd/
gomāṃsamudakañcaiva saptarātraṃ nidhāpayet /AP_281.012ab/
utsekaḥ sarvavṛkṣāṇāṃ phalapuṣpādivṛddhidaḥ //AP_281.012cd/
matsyāmbhasā tu sekena vṛddhirbhavati śākhinaḥ /AP_281.013ab/
viḍaṅgataṇḍulopetaṃ matsyaṃ māṃsaṃ hi dohadaṃ /AP_281.013cd/
sarveṣāmaviśeṣeṇa vṛkṣāṇāṃ rogamardanam //AP_281.013ef/

:e ity āgneye mahāpurāṇe vṛkṣāyurvedo nāmaikāśītyadhikadviśatatamo 'dhyāyaḥ ||
:p 43

% chapter {282}


:ś atha dvyaśītyadhikadviśatatamo 'dhyāyaḥ


nānārogaharāṇyauṣadhāni

dhanvantarir uvāca
siṃhī śaṭī(1) niśāyugmaṃ vatsakaṃ kvāthasevanaṃ /AP_282.001ab/
śiśoḥ sarvātisāreṣu stanyadoṣeṣu śasyate //AP_282.001cd/
śṛṅgīṃ sakṛṣṇātiviṣāṃ cūrṇitāṃ madhunā lihet /AP_282.002ab/
ekā cātiviśā kāśacchardijvaraharī śiśoḥ //AP_282.002cd/
bālaiḥ sevyā vacā sājyā sadugdhā vātha tailayuk /AP_282.003ab/
yaṣṭikāṃ śaṅkhapuṣpīṃ vā bālaḥ kṣīrānvitāṃ pivet //AP_282.003cd/
vāgrūpasampadyuktāyurmedhāśrīrvardhate śiśoḥ /AP_282.004ab/
vacāhyagniśikhāvāsāśuṇṭhīkṛṣṇāniśāgadaṃ //AP_282.004cd/
sayaṣṭisaindhavaṃ bālaḥ prātarmedhākaraṃ pivet /AP_282.005ab/
devadārumahāśigruphalatrayapayomucāṃ //AP_282.005cd/
kvāthaḥ sakṛṣṇā mṛdvīkā kalkaḥ sarvān kṛmīnharet /AP_282.006ab/
triphalābhṛṅgaviśvānāṃ raseṣu madhusarpiṣoḥ //AP_282.006cd/
meṣīkṣīre ca gomūtre siktaṃ roge hitaṃ śiśoḥ /AP_282.007ab/
nāsāraktaharo nasyāddurvārasa ihottamaḥ //AP_282.007cd/
laśunārdrakaśigrūṇāṃ rasaḥ karṇasya pūraṇam /AP_282.008ab/
tailamārdrakajātyaṃ vā śūlahā(2) cauṣṭharoganut(3) //AP_282.008cd/

:n

1 siṃhī ṣaṣṭīti kha..

2 śūlahā ity atra puṃstvanirdeśa ārṣaḥ

3 mūtrahā śoṣaroganuditi ña..
:p 44

jātīpatraṃ phalaṃ vyoṣaṃ kavalaṃ mūtrakaṃ niśā /AP_282.009ab/
dugdhakvāthe 'bhayākalke siddhaṃ tailaṃ dvijārtinut //AP_282.009cd/
dhānyāmbu nārikelaṃ gomūtraṃ kramūkaviśvayuk /AP_282.010ab/
kvāthitaṃ kabalaṃ kāryamadhijihvādhiśāntaye //AP_282.010cd/
sādhitaṃ lāṅgalīkalke tailaṃ nirguṇḍikārasaiḥ /AP_282.011ab/
gaṇḍamālāgalagaṇḍau nāśayennasyakarmaṇā //AP_282.011cd/
pallavair arkapūtīkasnuhīrugghātajātikaiḥ /AP_282.012ab/
udvartayet sagomūtraḥ sarvatvagdoṣanāśanaiḥ //AP_282.012cd/
vākucī satilā bhuktā vatsarāt kuṣṭhanāśanī /AP_282.013ab/
pathyā bhallātakī tailaguḍapiṇḍī tu kuṣṭhajit //AP_282.013cd/
pūtīkavahnirajanī triphalāvyoṣacūrṇayuk /AP_282.014ab/
takraṃ gudāṅkure peyaṃ bhakṣyā vā saguḍābhayā //AP_282.014cd/
phaladārvīviṣāṇāntu kvātho dhātrīraso 'thavā /AP_282.015ab/
pātavyo rajanīkalkaḥ kṣaudrākṣaudrapramehiṇā //AP_282.015cd/
vāsāgarbho vyādhighātakvātha eraṇḍatailayuk /AP_282.016ab/
vātaśoṇitahṛt pānāt pippalī syāt plīhāharī //AP_282.016cd/
sevyā jaṭhariṇā kṛṣṇā snukṣīravahubhāvitā /AP_282.017ab/
payo vā racyadantyāgniviḍaṅgavyoṣakalkayuk //AP_282.017cd/
granthikogrābhayā kṛṣṇā viḍaṅgāktā ghṛte sthitā /AP_282.018ab/
sāṃsantakraṃ grahaṇyarśaḥpāṇḍugulmakṛmīn haret //AP_282.018cd/
phalatrayāmṛtā vāsā tiktabhūnimbajas tathā /AP_282.019ab/
kvāthaḥ samākṣiko hanyāt pāṇḍurogaṃ sakāmalaṃ //AP_282.019cd/
raktapittī pivedvāsāsurasaṃ sasitaṃ madhu /AP_282.020ab/
:p 45

varīdrākṣābalāśuṇṭhīsādhitaṃ vā payaḥ pṛthak //AP_282.020cd/
varī vidārī pathyā balātrayaṃ savāsakaṃ /AP_282.021ab/
śvadaṃṣṭrāmadhusarpirbhyāmālihet kṣayarogavān //AP_282.021cd/
pathyāśigrukarañjārkatvaksāraṃ madhusindhumat /AP_282.022ab/
samūtraṃ vidradhiṃ hanti paripākāya tantrajit //AP_282.022cd/
trivṛtā jīvatī dantī mañjiṣṭhā śarvarīdvayaṃ /AP_282.023ab/
tārkṣajaṃ nimbapatrañca lepaḥ śasto bhagandare //AP_282.023cd/
rugghātajanīlākṣācūrṇājakṣaudrasaṃyutā /AP_282.024ab/
vāsovattirvraṇe yojyā śodhanī gatināśanī //AP_282.024cd/
śyāmāyaṣṭiniśālodhrapadmakotpalacandanaiḥ /AP_282.025ab/
samarīcaiḥ śṛtaṃ tailaṃ kṣīre syādbraṇarohaṇaṃ //AP_282.025cd/
śrīkārpāsadalair bhasmaphalopalavaṇā niśā /AP_282.026ab/
tatpiṇḍīsvedanaṃ tāmre satailaṃ syāt kṣatauṣadhaṃ //AP_282.026cd/
kumbhīsāraṃ payoyuktaṃ vahnidagdhaṃ vraṇe lipet /AP_282.027ab/
tadeva nāśayetsekānnārikelarajoghṛtam //AP_282.027cd/
viṣvājamodasindhūtthaciñcātvagbhiḥ samābhayā /AP_282.028ab/
takreṇoṣṇāmbunā vātha pītātīsāranāśanī //AP_282.028cd/
vatsakātiviṣāviśvavillamustaśṛtaṃ jalaṃ /AP_282.029ab/
sāme purāṇe 'tīsāre sāmṛkśūle ca pāyayet //AP_282.029cd/
aṅgāradagdhaṃ sugataṃ sindhumuṣṇāmbunā pivet /AP_282.030ab/
śūlavānatha vā taddhi sindhuhiṃgukaṇābhayā //AP_282.030cd/
kaṭurohotkaṇātaṅkalājacūrṇaṃ(1) madhuplutaṃ /AP_282.031ab/

:n

1 kaṭurohotpalātaṅkalājacūrṇamiti ṭa..
:p 46

vastracchidragataṃ vaktre nyastaṃ tṛṣṇāṃ vināśayet //AP_282.031cd/
pāṭhādārvījātidalaṃ drākṣāmūlaphalatrayaiḥ(1) /AP_282.032ab/
sādhitaṃ samadhu kvāthaṃ kavalaṃ mukhapāpahṛt //AP_282.032cd/
kṛṣṇātiviṣatiktendradārūpāṭhāpayomucāṃ /AP_282.033ab/
kvātho mūtre śṛtaḥ kṣaudrī sarvakaṇṭhagadāpahaḥ //AP_282.033cd/
pathyāgokṣuradusparśarājavṛkṣaśilābhidāṃ /AP_282.034ab/
kaṣāyaḥ samadhuḥ pīto mūtrakṛcchraṃ vyapohati //AP_282.034cd/
vaṃśatvagvaruṇakvāthaḥ śarkarāśmavighātanaḥ /AP_282.035ab/
śākhoṭakvāthasakṣaudrakṣīrāśī ślīpadī bhavet //AP_282.035cd/
māsārkatvakpayastailaṃ madhusiktañca saindhavaṃ /AP_282.036ab/
pādarogaṃ haretsarpirjālakukkuṭajaṃ tathā //AP_282.036cd/
śuṇṭhīsīvarcalāhiṅgucūrṇaṃ śūṇṭhīrasair ghṛtam /AP_282.037ab/
rujaṃ haredatha kvātho viddhi baddhāgnisādhane //AP_282.037cd/
sauvarcalāgnihiṅgūnāṃ sadīpyānāṃ rasair yutaṃ /AP_282.038ab/
viḍadīpyakayuktaṃ vā takraṃ gulmāturaḥ pivet //AP_282.038cd/
dhātrīpaṭolamudgānāṃ kvāthaḥ sājyo visarpahā /AP_282.039ab/
śuṇṭhīdārunavākṣīrakvātho mūtrānvito 'paraḥ //AP_282.039cd/
savyoṣāyorajaḥkṣāraḥ phalakvāthaś ca śothahṛt /AP_282.040ab/
guḍaśigrutrivṛddhiś ca saindhavānāṃ rajoyutaḥ //AP_282.040cd/
trivṛtāphalakakvāthaḥ saguḍaḥ syādvirecanaḥ /AP_282.041ab/
vacāphalakaṣāyotthaṃ payo vamanakṛbhavet //AP_282.041cd/
triphalāyāḥ palaśataṃ pṛthagbhṛṅgajabhāvitam /AP_282.042ab/

:n

1 drākṣāmṛtaphalatrayair iti ña.. , ṭa.. ca
:p 47

viḍaṅgaṃ lohacūrṇañca daśabhāgasamanvitam //AP_282.042cd/
śatāvarīguḍucyagnipalānāṃ śataviṃśatiḥ(1) /AP_282.043ab/
madhvājyatilajair lihyādbalīpalitavarjitaḥ //AP_282.043cd/
śatamabdaṃ hi jīveta sarvarogavivarjitaḥ /AP_282.044ab/
triphalā sarvarogaghnī samadhuḥ śarkvarānvitā //AP_282.044cd/
sitāmadhughṛtair yuktā sakṛṣṇā triphalā tathā /AP_282.045ab/
pathyācitrakaśuṇṭhāś ca guḍucīmuṣalīrajaḥ //AP_282.045cd/
saguḍaṃ bhakṣitaṃ rogaharaṃ triśatavarṣakṛt /AP_282.046ab/
kiñciccūrṇaṃ javāpuṣpaṃ piṇḍitaṃ visṛjejjale //AP_282.046cd/
tailaṃ bhaved ghṛtākāraṃ kiñciccūrṇaṃ jalānvitaṃ /AP_282.047ab/
dhūpārthaṃ dṛśyate citraṃ vṛṣadaṃśajarāyunā //AP_282.047cd/
punarmākṣikadhūpena dṛśyate tadyathā purā /AP_282.048ab/
karpūrajalakābhekatailaṃ(2) pāṭalimūlayuk //AP_282.048cd/
piṣṭvā lipya pade dve ca caredaṅgārake naraḥ /AP_282.049ab/
tṛṇautthānādikaṃ vyūhya darśayanvai kutūhalaṃ //AP_282.049cd/
viṣagraharujadhvaṃsakṣudranarma ca kāmikaṃ /AP_282.050ab/
tatte ṣaṭkarmakaṃ proktaṃ siddhidvayasamāśrayaṃ //AP_282.050cd/
mantradhyānauṣadhikathāmudrejyā yatra muṣṭayaḥ /AP_282.051ab/
caturvargaphalaṃ proktaṃ yaḥ paṭhetsa divaṃ vrajet //AP_282.051cd/

:e ity āgneye mahāpurāṇe nānārogaharāṇyauṣadhāni nāma dvyaśītyadhikadviśatatamo 'dhyāyaḥ ||

:n

1 pañcaviśatiriti ña.. , ṭa.. ca

2 karpūrajahukātailamiti kha.. / karpūrajānukātailamiti ja..
:p 48

% chapter {283}


:ś atha tryaśītyadhikadviśatatamo 'dhyāyaḥ


mantrarūpauṣadhakathanaṃ

dhanvantarir uvāca
āyurārogyakartara oṃkāradyāś ca nākadāḥ /AP_283.001ab/
oṃkāraḥ paramo mantrastaṃ japtvā cāmaro bhavet //AP_283.001cd/
gāyatrī paramo mantrastaṃ japtvā bhuktimuktibhāk /AP_283.002ab/
oṃ namo nārāyaṇāya mantraḥ sarvārthasādhakaḥ //AP_283.002cd/
oṃ namo bhagavate vāsudevāya sarvadaḥ /AP_283.003ab/
oṃ hūṃ namo viṣṇave mantroyañcauṣadhaṃ paraṃ //AP_283.003cd/
anena devā hy asurāḥ saśriyo nirujo 'bhavat /AP_283.004ab/
bhūtānāmupakāraś ca tathā dharmo mahauṣadham //AP_283.004cd/
dharmaḥ saddharmakṛddharmī etair dharmaiś ca nirmalaḥ /AP_283.005ab/
śrīdaḥ śrīṣaḥ śrīnivāsaḥ śrīdharaḥ śrīniketanaḥ //AP_283.005cd/
śriyaḥ patiḥ śrīparama etaiḥ śriyamavāpnuyāt /AP_283.006ab/
kāmī kāmapradaḥ kāmaḥ kāmapālas tathā hariḥ //AP_283.006cd/
ānando mādhavaś caiva nāma kāmāya vai hareḥ /AP_283.007ab/
rāmaḥ paraśurāmaś ca nṛsiṃho viṣṇureva ca //AP_283.007cd/
trivikramaś ca nāmāni japtavyāni jigīṣubhiḥ /AP_283.008ab/
vidyāmabhyasyatāṃ nityaṃ japtavyaḥ puruṣottamaḥ //AP_283.008cd/
dāmodaro bandhaharaḥ puṣkarākṣo 'kṣiroganut /AP_283.009ab/
hṛṣīkeśo bhayaharo japedauṣadhakarmaṇi //AP_283.009cd/
:p 49

acyutañcāmṛtaṃ mantraṃ saṅgrāme cāparājitaḥ /AP_283.010ab/
jalatāre nārasiṃhaṃ pūrvādau kṣemakāmavān //AP_283.010cd/
cakriṇaṅgadinañcaiva śārṅgiṇaṃ khaḍginaṃ smaret /AP_283.011ab/
nārāyaṇaṃ sarvakāle nṛsiṃho 'khilabhītinut //AP_283.011cd/
garuḍadhvajaś ca viṣahṛt vāsudevaṃ sadājapet /AP_283.012ab/
dhānyādisthāpane svapne anantācyutamīrayet //AP_283.012cd/
nārāyaṇañca duḥsvapne dāhādau jalaśāyinaṃ /AP_283.013ab/
hayagrīvañca vidyārthī jagatsūtiṃ sutāptaye /AP_283.013cd/
balabhadraṃ śaurakārye(1) ekaṃ nāmārthasādhakam(2) //AP_283.013ef/


:e ity āgneye mahāpurāṇe mantrarūpauṣadhakathanaṃ nāma tryaśītyadhikadviśatatamo 'dhyāyaḥ

% chapter {284}


:ś atha caturaśītyadhikadviśatatamo 'dhyāyaḥ


mṛtasañjīvanīkarasiddhayogaḥ

dhanvantarir uvāca
siddhayogān punarvakṣe mṛtasañjīvanīkarān/AP_284.001ab/
ātreyabhāṣitān divyān sarvavyādhivimardanān(3) //AP_284.001cd/

ātreya uvāca
vilvādipañcamūlasya kvāthaḥ syādvātike jvare /AP_284.002ab/
pāvanaṃ pippalīmūlaṃ guḍūcī viṣvajo 'tha vā //AP_284.002cd/

:n

1 vīrakārye iti kha..

2 ekanāmātha sarthakamiti kha.. , ña.. ca

3 sarvavyādhivināśakāniti kha..
:p 50

āmalakyabhayā kṛṣṇa vahniḥ sarvajvarāntakaḥ /AP_284.003ab/
vilvāgnimanthaśyonākakāśmaryaḥ pārlā sthirā //AP_284.003cd/
trikaṇṭakaṃ pṛśnaparṇī vṛhatī kaṇṭakārikāḥ /AP_284.004ab/
jvarāvipākapārśvārtikāśanut kuśamūlakam //AP_284.004cd/
guḍūcī parpaṭī mustaṃ kirātaṃ viśvabheṣajam /AP_284.005ab/
vātapittajvare deyaṃ pañcabhadramidaṃ smṛtam //AP_284.005cd/
trivṛdviśālakaṭukātriphalāragbadhaiḥ kṛtaḥ /AP_284.006ab/
sṃskāro bhedanakvāthaḥ peyaḥ sarvajvarāpahaḥ //AP_284.006cd/
devadārubalāvāsātriphalāvyopapadmakaiḥ(1) /AP_284.007ab/
saviḍaṅgaiḥ sitātulyaṃ taccurṇaṃ pañcakāśajit //AP_284.007cd/
daśamūlīśaṭīrāsnāpippalībilvapauṣkaraiḥ /AP_284.008ab/
śṛṅgītāmalakībhārgīguḍūcīnāgavallibhiḥ //AP_284.008cd/
yavāgraṃ vidhinā siddhaṃ kaśāyaṃ vā pivennaraḥ /AP_284.009ab/
kāśahṛdgrahaṇīpārśvahikvāśvāsapraśāntaye //AP_284.009cd/
madhukaṃ madhunā yuktaṃ vippalīṃ śarkarānvitāṃ /AP_284.010ab/
nāgaraṃ guḍasaṃyuktaṃ hikvāghnaṃ lāvaṇatrayam //AP_284.010cd/
kāravyajājīmaricaṃ drākṣā vṛkṣāmladāḍimam /AP_284.011ab/
sauvarcalaṃ guḍaṃ kṣaudraṃ sarvārocananāśanam //AP_284.011cd/
śṛṅgaverarasañcaiva madhunā saha pāyayet /AP_284.012ab/
aruciśvāsakāśaghnaṃ pratiśyāyakaphāntakam //AP_284.012cd/
vaṭaṃ śṛṅgī śilālodhradāḍimaṃ madhukaṃ madhu /AP_284.013ab/
pivet taṇḍulatoyena ccharditṛṣṇānivāraṇam //AP_284.013cd/

:n

1 devadārubalārāsnātriphalāvyoṣapadmakair iti kha..
:p 51

guḍucī vāsakaṃ lodhraṃ pippalīkṣaudrasaṃyutam /AP_284.014ab/
kaphānvitañjayedraktaṃ tṛṣṇākāsajvarāpaham //AP_284.014cd/
vāsakasya rasastadvat samadhustāmrajo rasaḥ /AP_284.015ab/
śirīṣapuṣpasurasabhāvitaṃ maricaṃ hitaṃ //AP_284.015cd/
sarvārtinunmasūro 'tha pittamuk taṇḍlīyakaṃ /AP_284.016ab/
nirguṇḍī śārivā śelu raṅgolaś ca(1) viṣāpahaḥ //AP_284.016cd/
mahauṣadhaṃ mṛtāṃ kṣudrāṃ puṣkaraṃ(2) granthikodbhavaṃ(3) /AP_284.017ab/
pivet kaṇāyutaṃ kvāthaṃ mūrchāyāñca madeṣu ca //AP_284.017cd/
hiṅgusaurcalavyoṣairdviplāṃśairghṛtāḍhakaṃ(?) /AP_284.018ab/
caturguṇe gavāṃ mūtre siddhamunmādanāśanaṃ //AP_284.018cd/
śaṅkhapuṣpīvattākuṣṭhaiḥ siddhaṃ brāhmīrasair yutaṃ /AP_284.019ab/
purāṇaṃ hantyapasmāraṃ sonmādaṃ medhyamuttamaṃ //AP_284.019cd/
pañcagavyaṃ ghṛtaṃ tadvat kuṣṭhanuccābhayāyutaṃ /AP_284.020ab/
paṭolatriphalānimbaguḍucīdhāvaṇīvṛṣaiḥ //AP_284.020cd/
sakarañjair ghṛtaṃ siddhaṃ kuṣṭhanudvajrakaṃ smṛtaṃ /AP_284.021ab/
nimbaṃ paṭolaṃ vyāghrī ca guḍūcī vāsakaṃ tathā //AP_284.021cd/
kuryāddaśapalān bhāgān ekaikasya sakuṭṭitān /AP_284.022ab/
jaladroṇe vipaktavyaṃ yāvatpādāvaśeṣitaṃ //AP_284.022cd/
ghṛtaprasthampacettena triphalāgarbhasaṃyutaṃ(4) /AP_284.023ab/
pañcatiktamiti khyātaṃ sarpiḥ kuṣṭhavināśanaṃ //AP_284.023cd/
aśītiṃ vātajānrogān catvāriṃśacca paittikān /AP_284.024ab/

:n

1 vaṅkolaśceti kha.. , ña.. , ca

2 puṣpakamiti ja..

3 granthilodbhavamiti kha..

4 triphalāśarkarāyutamiti kha.. , ña.. ca
:p 52

viṃśatiṃ ślaiṣmikān kāsapīnasārśovraṇādikān //AP_284.024cd/
hantyanyān yogarajo 'yaṃ yathārkastimiraṃ khalu /AP_284.025ab/
triphalāyāḥ kaṣāyena bhṛṅnarājarasena ca //AP_284.025cd/
vraṇaprakṣālanaṅkuryādupadaṃśapraśāntaye /AP_284.026ab/
paṭīladalacūrṇena dāḍimatvagrajo 'tha vā //AP_284.026cd/
guṇḍayecca gajenāpi(1) triphalācūrṇakena ca /AP_284.027ab/
triphalāyorajoyaṣṭhimārkavotpalamāricaiḥ //AP_284.027cd/
samaindhavaiḥ pacettailamabhyaṅgācchardikāpahaṃ /AP_284.028ab/
sakṣīrān mārkavarasān dviprasthamadhukotpalaiḥ //AP_284.028cd/
pacettu tailakuḍavaṃ tannasyaṃ palitāpahaṃ /AP_284.029ab/
nimbampaṭolaṃ triphalā guḍūcī svadiraṃ vṛṣaṃ //AP_284.029cd/
bhūnimbapāṭhātriphalāguḍūcīraktacandanaṃ /AP_284.030ab/
yogadvayaṃ jvaraṃ hanti kuṣṭhavisphoṭakādikaṃ //AP_284.030cd/
paṭolāmṛtabhūnimbavāsāriṣṭakaparpaṭaiḥ /AP_284.031ab/
khadirāntayutaiḥ kvātho visphoṭajvaraśāntikṛt //AP_284.031cd/
daśamūlī cchinnaruhā pathyā dāru punarnavā /AP_284.032ab/
jvaravidradhiśotheṣu śigruviśvajitā hitāḥ //AP_284.032cd/
madhūkaṃ nimbapatrāṇi lepaḥ syadvraṇaśodhanaḥ /AP_284.033ab/
triphalā khadiro dārvī nyagrodhātibalākuśāḥ //AP_284.033cd/
nimbamūlakapatrāṇāṃ kaṣāyāḥ śodhane hitāḥ /AP_284.034ab/
karañjāriṣṭanirguṇḍīraso hanyādvraṇakramīn //AP_284.034cd/

:n

1 guṇḍayennagajenāpīti kha.. , ña.. ca
:p 53

dhātakicandanabalāsamaṅgāmadhukotpalaiḥ /AP_284.035ab/
dārvīmedonvitair lepaḥ samarpirvraṇaropaṇaḥ //AP_284.035cd/
guggulutriphalāvyoṣasamāṃrśair ghṛtayogataḥ /AP_284.036ab/
nāḍī duṣṭavraṇaṃ śūlambhagandaramukhaṃ haret //AP_284.036cd/
haritakīṃ mūtrasiddhāṃ satailalavaṇānvitāṃ /AP_284.037ab/
prātaḥ prātaś ca seveta kaphavātāmayāpahāṃ(1) //AP_284.037cd/
trikaṭutriphalākvāthaṃ(2) sakṣāralavaṇaṃ pivet /AP_284.038ab/
kaphavātātmakeṣveva virekaḥ kaphavṛddhinut //AP_284.038cd/
pappalīpippalīmūlavacācitrakanāgaraiḥ /AP_284.039ab/
kvāthitaṃ vā pivetpeyamāmavātavināśanaṃ //AP_284.039cd/
rāsnāṃ guḍucīmeraṇḍadevadārumahauṣadhaṃ /AP_284.040ab/
pivet sarvāṅgike vāte sāme sandhyasthimajjage //AP_284.040cd/
daśamūlakaśāyaṃ vā piveddhā nāgarāmbhasā /AP_284.041ab/
śuṇṭhīgokṣurakakvāthaḥ prātaḥ prātir niṣevitaḥ //AP_284.041cd/
sāmavātakaṭīśūlapācano rukpraṇāśanaḥ /AP_284.042ab/
samūlapatraśākhāyāḥ prasāraṇyāś ca tailakaṃ //AP_284.042cd/
guḍucyāḥ surasaḥ kalkaḥ cūrṇaṃ vā kvāthameva ca /AP_284.043ab/
prabhūtakālamāsevya mucyate vātaśoṇitāt //AP_284.043cd/
pippalī vardhamānaṃ vā sevyaṃ pathyā guḍena vā /AP_284.044ab/
paṭolatriphalātīvrakaṭukāsṛtasādhitaṃ(3) //AP_284.044cd/
pakvaṃ pītvā jayatyāśu sadāhaṃ vātaśoṇitaṃ /AP_284.045ab/

:n

1 kaphavātavināśinīmiti ja..

2 trikaṭutriphalākuṣṭhamiti ña..

3 paṭolatriphalābhirukaṭukāmṛtasādhitamiti kha.. , cha.. , ña.. ca
:p 54

guggulaṃ koṣṇaśīte(1) tu guḍucī triphalāmbhasā //AP_284.045cd/
balāpunar navair aṇḍavṛhatīdvayagokṣuraiḥ /AP_284.046ab/
sahiṅgu lavanaiḥ pītaṃ sadyo vātarujāpahaṃ //AP_284.046cd/
kārṣikaṃ pippalīmūlaṃ pañcaiva lavaṇāni ca /AP_284.047ab/
pippalī citrakaṃ śuṇṭhī triphalā trivṛtā vacā //AP_284.047cd/
dvau kṣārau śādvalā dantī svarṇakṣīrī viṣāṇikā /AP_284.048ab/
kolapramāṇāṃ guṭikāṃ pivet sauvīrakāyutāṃ //AP_284.048cd/
śothāvapāke trivṛtā pravṛddhe codarādike /AP_284.049ab/
kṣīraṃ śothaharaṃ dāru varṣābhūrnāgaraiḥ śubham //AP_284.049cd/
sekas tathārkavarṣābhūnimbakvāthena śothajit /AP_284.050ab/
vyoṣagarbhaṃ palāśasya triguṇe bhasmavāriṇi //AP_284.050cd/
sādhitaṃ pivataḥ sarpiḥ patatyarśo na saṃśayaḥ /AP_284.051ab/
viśvaksenāvanirguṇḍīsādhitaṃ cāpi lāvaṇaṃ //AP_284.051cd/
viḍaṅgānalasindhūttharāsnāgrakṣāradārubhiḥ /AP_284.052ab/
tailañcaturguṇaṃ siddhaṃ kaṭudravyaṃ jalena vā //AP_284.052cd/
gaṇḍamālāpahaṃ tailamabhyaṅgāt galagaṇḍanut /AP_284.053ab/
śaṭīkunāgabalayakvāthaḥ kṣīrarase yutam //AP_284.053cd/
payasyāpippalīvāsākalkaṃ siddhaṃ kṣaye hitam /AP_284.054ab/
vacāviḍabhayāśuṇṭhīhiṅgukuṣṭhāgnidīpyakān //AP_284.054cd/
dvitriṣaṭcaturekāṃśasaptapañcāśikāḥ kramāt /AP_284.055ab/
cūrṇaṃ pītaṃ hanti gulmaṃ udaraṃ śūlakāsanut //AP_284.055cd/
pāṭhānikumbhatrikaṭutriphalāgniṣu sādhitam /AP_284.056ab/

:n

1 ktoṣṭuśīte 'theti kha..
:p 55

mūtreṇa cūrṇaguṭikā gulmaplīhādimardanī //AP_284.056cd/
vāsānimbapaṭīlāni triphalā vātapittanut(1) /AP_284.057ab/
lihyāt kṣaudreṇa viḍaṅgaṃ cūrṇaṃ kṛmivināśanam //AP_284.057cd/
viḍaṅgasaindhavakṣāramūtrenāpi harītakī /AP_284.058ab/
śallakīvadarījambupiyālāmrārjunatvacaḥ //AP_284.058cd/
pītāḥ kṣīreṇa madhvaktāḥ pṛthakśīṇitavāraṇāḥ /AP_284.059ab/
vilvāmraghātakīpāṭhāśuṇṭhīmocarasāḥ samāḥ //AP_284.059cd/
pītā rundhantyatīsāraṃ guḍatakreṇa durjayam /AP_284.060ab/
cāṅgerīkoladadhyambunāgarakṣārasaṃyutam //AP_284.060cd/
ghṛtayukkvāthitaṃ peyaṃ gudaṃbhrase rujāpaham /AP_284.061ab/
viḍaṅgātiviṣāmustaṃ dārupāthākaliṅgakam //AP_284.061cd/
marīcena samāyuktaṃ śothātīsāranāśanam /AP_284.062ab/
śarkarāsindhuśuṇṭhībhiḥ kṛṣṇāmadhuguḍena vā //AP_284.062cd/
dve dve khādeddharītakyau jīvedvarṣaśataṃ sukhī /AP_284.063ab/
triphalā pippalīyuktā samdhvājyā tathaiva sā //AP_284.063cd/
cūrnamāmalakaṃ tena surasena tu bhavitam /AP_284.064ab/
madhvājyaśarkarāyuktaṃ liḍhvā strīśaḥ payaḥ pivet //AP_284.064cd/
māsapippaliśālīnāṃ yavagodhūmayos tathā /AP_284.065ab/
cūrṇabhāgaiḥ samāṃśaiś ca pacet pippalīkāṃ śubhāṃ //AP_284.065cd/
tāṃ bhakṣayitvā ca pivet śarkarāmadhuraṃ payaḥ /AP_284.066ab/
navaś caṭakavajjambhed daśavārān striyaṃ dhruvam //AP_284.066cd/
samaṅgādhātakīpuṣpalodhranīlotpalāni ca /AP_284.067ab/

:n

1 tripalā cāmlapittanuditi kha.. , ña.. ca
:p 56

etat kṣīrena dātavyaṃ strīṇāṃ pradaranaśanaṃ //AP_284.067cd/
vījaṅkauraṇṭakañcāpi madhukaṃ śvetacandanaṃ /AP_284.068ab/
padmotpalasya mūlāni madhukaṃ śarkarātilān //AP_284.068cd/
dravamāṇeṣu garbheṣu garbhasyāpanamuttamaṃ /AP_284.069ab/
devadāru nabhaḥ kuṣṭhaṃ(1) naladaṃ viśvabheṣajaṃ //AP_284.069cd/
lepaḥ kāñcikamampaṣṭastailayuktaḥ śirortinut /AP_284.070ab/
vastrapūtaṃ kṣipet koṣṇaṃ mindhūtyaṃ karṇaśūlanut //AP_284.070cd/
laśunārdrakaśigrūṇāṃ kadalyā vā rasaḥpṛthak /AP_284.071ab/
balāśatāvarīrāsnāmṛtāḥ mairīyakeḥ pivet //AP_284.071cd/
triphalāsahitaṃ sarpistimiraghnamanuttamaṃ /AP_284.072ab/
triphalāvyoṣasindhūptyair ghṛtaṃ siddhaṃ pivennaraḥ //AP_284.072cd/
cākṣuṣyambhedanaṃ hṛdyaṃ(2) dīpanaṃ krapharoganut /AP_284.073ab/
nīlotpalasya kiñjalkaṃ gośakṛdrasasaṃyutaṃ //AP_284.073cd/
guṭikāñjanametat syāt dinarātryandhayorhitaṃ /AP_284.074ab/
yaṣṭīmadhuvacākṛṣṇāvījānāṃ kuṭajasya ca //AP_284.074cd/
kalkenāloḍya nimbasya kaṣāyo vamanāya saḥ /AP_284.075ab/
snigdhasvinnayavantoyaṃ pradātavyaṃ virecanam //AP_284.075cd/
anyathā yojitaṃ kuryāt mandāgniṃ gauravāruciṃ /AP_284.076ab/
pathyāsaindhavakṛṣṇānāṃ(3) cūrṇamuṣṇāmbunā pivet //AP_284.076cd/
virekaḥ sarvarogaghnaḥ śreṣṭho nārācasaṃjñakaḥ /AP_284.077ab/

:n

1 kṛṣṇamiti kha..

2 kuṣṭhamiti ña..

3 pathyāsaindhavakuṣṭhānāmiti kha..
:p 57

siddhayogā munibhyo ye ātreyeṇa pradarśitāḥ /AP_284.077cd/
sarvarogaharāḥ sarvayogāgryāḥ suśrutena hi //AP_284.077ef/


:e ity āgneye mahāpurāṇe mṛtasañjīvanīkarasiddhayogo nāma caturaśītyadhikadviśatatamo 'dhyāyaḥ

% chapter {285}


:ś atha pañcāśītyadhikadviśatatamo 'dhyāyaḥ


kalpasāgaraḥ

dhanvantarir uvāca
kalpāmmṛtyuñcayānvakṣye hy āyurdānrogasardanān /AP_285.001ab/
triśatī rogahā sevyā madhvājyatriphalāmṛtā //AP_285.001cd/
palaṃ palārdhaṃ karṣaṃ vā triphalāṃ sakalāṃ tathā /AP_285.002ab/
bilvatailasya nasyañca māsaṃ pañcaśatī kaviḥ //AP_285.002cd/
rogāpamṛtyubalijit tilaṃ(1) bhallātakaṃ tathā /AP_285.003ab/
pañcāṅgaṃ vākūcīcūṇaṃ ṣaṇmāsaṃ khadirodakaiḥ //AP_285.003cd/
kvāthaiḥ kuṣṭhañjayet sevyaṃ cūrṇaṃ nīlakuruṇṭajam /AP_285.004ab/
kṣireṇa madhunā vāpi śatāyuḥ khaṇḍadugdhabhuk //AP_285.004cd/
madhvājyaśuṇṭhīṃ saṃsevya palaṃ prātaḥ samṛdyujit /AP_285.005ab/
balīpalitajijjīvenmāṇḍakīcūrṇadugdhapāḥ //AP_285.005cd/
uccaṭāmadhunā karṣaṃ payaḥpā mṛtyujinnaraḥ /AP_285.006ab/
madhvājyaiḥ payasā vāpi nirguṇḍī rogamṛtyujit //AP_285.006cd/

:n

1 tailamiti ña..
:p 58

palāśatailaṃ karṣaikaṃ ṣaṇmāsaṃ madhunā pivet /AP_285.007ab/
dugdhabhojī pañcaśatī sahasrāyurbhavennaraḥ //AP_285.007cd/
jyotiṣmatīpatrarasaṃ payasā triphalāṃ pivet /AP_285.008ab/
madhunājyantatastadvat śatāvaryā rajaḥ palaṃ //AP_285.008cd/
kṣaudrājyaiḥ payasā vāpi nirguṇḍī rogamṛtyujit /AP_285.009ab/
pañcāṅgaṃ nimbacūrṇasya khadirakvāthabhāvitaṃ //AP_285.009cd/
karṣaṃ bhṛṅgarasenāpi rogajiccāmaro(1) bhavet /AP_285.010ab/
rudantikājyamadhubhuk dugdhabhojī ca mṛtyujit //AP_285.010cd/
karṣacūrṇaṃ harītakyā bhāvitaṃ bhṛṅgarāḍrasaiḥ /AP_285.011ab/
ghṛtena madhunā sevya triśatāyuś ca rogajit //AP_285.011cd/
vārāhikā bhṛṅgarasaṃ lohacūrṇaṃ śatāvarī /AP_285.012ab/
sājyaṃ karṣaṃ(2) pañcaśatī kartacūrṇaṃ śatāvarī //AP_285.012cd/
bhāvitaṃ bhṛṅgarājena madhvājyantriśatī bhavet /AP_285.013ab/
tāmraṃ mṛtaṃ(3) sṛtatulyaṃ(4) gandhakañca kumārikā //AP_285.013cd/
rasair vimṛjya dve guñje sājyaṃ pañcaśatābdavān /AP_285.014ab/
aśvagandhā palaṃ tailaṃ sājyaṃ khaṇḍaṃ śatābdavān //AP_285.014cd/
palampunar navācūrṇaṃ madhvājyapayasā pivam /AP_285.015ab/
aśokacūrṇasya palaṃ madhvājyaṃ payasārtinut //AP_285.015cd/
tilasya tailaṃ samadhu nasyāt kṛṣṇakacaḥ śatī /AP_285.016ab/
karṣamakṣaṃ samadhvājyaṃ śatāyuḥ payasā pivan //AP_285.016cd/

:n

1 roganuccāmaro bhavediti ña..

2 sājyaṃ sarvamiti kha..

3 tāmrāmṛtamiti kha..

4 suratusyamiti ja.. , ña.. ca
:p 59

abhayaṃ saguḍañcagdhvā ghṛtena madhurādibhiḥ /AP_285.017ab/
dugdhānnabhuk kṛṣṇakeśo 'rogī pañcaśatābdavān //AP_285.017cd/
palaṅkuṣmāṇḍikācūrṇaṃ madhvājyapayasā pivan /AP_285.018ab/
māsaṃ dugdhānnabhojī ca sahasrāyurvirogavān //AP_285.018cd/
śālūkacūrṇaṃ bhṛṅgājyaṃ samadhvājyaṃ śatābdakṛt /AP_285.019ab/
kaṭutumbītailanasyaṃ karṣaṃ śatadvayābdavān //AP_285.019cd/
triphalā pippalī śuṇṭhī sevitā triśatābdakṛt /AP_285.020ab/
śatāvaryāḥ pūrvayogaḥ sahasrāyurbalātikṛt //AP_285.020cd/
citrakena tathā purvas tathā śuṇṭhīviḍaṅgataḥ /AP_285.021ab/
lohena bhṛṅgarājena balayā nimbapañcakaiḥ //AP_285.021cd/
khadireṇa ca nirguṇḍyā kaṇṭakāryātha vāsakāt /AP_285.022ab/
varṣābhuvā tadrasair vā bhāvito vaṭikākṛtaḥ //AP_285.022cd/
cūrṇaṅghṛtair vā madhunā guḍādyair vāriṇā tathā /AP_285.023ab/
oṃ hrūṃ sa itimantreṇa mantrato yogarājakaḥ //AP_285.023cd/
mṛtasañjīvanīkalpo rogamṛtyuñjayo bhavet /AP_285.024ab/
surāsuraiś ca munibhiḥ sevitāḥ kalpasāgarāḥ //AP_285.024cd/
gajāyurvedaṃ provāca pālakāpye 'ṅgarājakaṃ //AP_285.024ef/


:e ity āgneye mahāpurāṇe kalpasāgaro nāma pañcāśītyadhikadviśatatamo 'dhyāyaḥ
:p 60

% chapter {286}


:ś atha ṣaḍaśītyadhikadviśatatamo 'dhyāyaḥ


gajacikitsā

pālakāpya uvāca(1)
gajalakṣma cikitsāñca lomapāda yadāmi te /AP_286.001ab/
dīrghahastā mahocchvāsāḥ prasastāste mahiṣṇavaḥ //AP_286.001cd/
viṃśatyaṣṭādaśanakhāḥ śītakālamadāś ca ye /AP_286.002ab/
dakṣiṇañconnatandantaṃ vṛṃhitaṃ jaladopamaṃ //AP_286.002cd/
karṇaur ca vipūlau yeṣāṃ sūkṣmavindvanvitatvacau /AP_286.003ab/
te dhāryā na tathā dhāryā vāmanā ye ca saṅkuśāḥ(2) //AP_286.003cd/
hastinyaḥ pārśvagarbhiṇyo ca mūḍhā mataṅgajāḥ /AP_286.004ab/
varṇaṃ satvaṃ balaṃ rūpaṃ kāntiḥ saṃhananañjavaḥ //AP_286.004cd/
saptasthito gajaścedṛk saṅgrāmerīñjayetsa ca /AP_286.005ab/
kuñjarāḥ paramā śobhā śivirasya balasya ca //AP_286.005cd/
āyattaṃ kuñjaraiś caiva vijayaṃ pṛthivīkṣitāṃ /AP_286.006ab/
pākaleṣu ca sarveṣu kartavyamanuvāsanaṃ //AP_286.006cd/
ghṛtatailaparīpākaṃ sthānaṃ vātavivarjitaṃ /AP_286.007ab/
skandheṣu ca kriyā karyā tathā pālakavannṛpāḥ //AP_286.007cd/
gomūtraṃ pāṇḍurogeṣu rajanībhyāṃ ghṛtandvija /AP_286.008ab/
ānāhe tailasiktasya niṣekastasya śasyate //AP_286.008cd/
lavaṇaiḥ pañcabhirmaśrā pratipānāya vāruṇī /AP_286.009ab/

:n

1 dhanvantariruvāceti ña..

2 mardanā iti ña..
:p 61

viḍaṅgatriphalāvyoṣasaindhavaiḥ kavalān kṛtān //AP_286.009cd/
mūrchāsu bhojayennāgaṃ kṣaudrantoyañca pāyayet /AP_286.010ab/
agyaṅgaḥ śirasaḥ śūle nasyañcaiva praśasyate //AP_286.010cd/
nāgānāṃ snehapuṭakaḥ pādarogānupakramet /AP_286.011ab/
paścāt kalkakaṣāyeṇa śodhanañca vidhīyate //AP_286.011cd/
śikhitittirilāvānāṃ pippalīmaricānvitaiḥ /AP_286.012ab/
rasaiḥ sambhojayennagaṃ vepathuryasya jāyate //AP_286.012cd/
bālabilvaṃ tathā lodhraṃ dhātakī sitayā saha /AP_286.013ab/
atīsāravināśāya piṇḍīṃ bhuñjīta kuñjaraḥ //AP_286.013cd/
nasyaṃ karagrahe deyaṃ ghṛtaṃ layaṇasaṃyutam /AP_286.014ab/
māgadhīnāgarājājīyavāgūrmustasādhitā //AP_286.014cd/
utkarṇake tu dātavyā vārāhañca tathā rasam /AP_286.015ab/
daśamūlakulatthāmlakākamācīvipācitam //AP_286.015cd/
tailamūṣaṇasaṃyuktaṃ galagrahagadāpaham /AP_286.016ab/
aṣṭabhirlavaṇaiḥ piṣṭhaiḥ prasannāḥ pāyayedghṛtam //AP_286.016cd/
mūtrabhaṅge 'tha vā vījaṃ kvathitaṃ trapūṣasya ca /AP_286.017ab/
tvagdoṣeṣu pivennimbaṃ vṛṣaṃ vā kvathitaṃ dvipaḥ //AP_286.017cd/
gavāṃ mūtraṃ viḍaṅgāni kṛmikoṣṭheṣu śasyate /AP_286.018ab/
śṛṅgaverakaṇādrākṣāśarkarābhiḥ śṛtaṃ payaḥ //AP_286.018cd/
kṣatakṣayakaraṃ pānaṃ tathā māṃsarasaḥ śubhaḥ /AP_286.019ab/
mudgodanaṃ vyoṣayutamarucau tu praśasyate //AP_286.019cd/
trivṛdvyoṣāgnidantyarkaśyāmākṣīrebhapippalī /AP_286.020ab/
etair gulmaharaḥ snehaḥ kṛtaś caiva tathāparaḥ //AP_286.020cd/
:p 62

bhedanadrāvaṇābhyaṅgasnehapānānuvāsanaiḥ /AP_286.021ab/
sarvāneva samutpannan vidravān samupāharet //AP_286.021cd/
yaṣṭikaṃ mudgasūpena(1) śāradena tathā pivet /AP_286.022ab/
bālabilvais tathā lepaḥ phaṭurogeṣu śasyate //AP_286.022cd/
viḍaṅgendrayavau hiṅgu saralaṃ rajanīdvayam /AP_286.023ab/
pūrvāhṇe pāyayet piṇḍān sarvaśūlopaśāntaye //AP_286.023cd/
pradhānabhojane teṣāṃ yaṣṭikavrīhiśālayaḥ /AP_286.024ab/
madhyamau yavagodhūmau śeṣā dantini cādhamāḥ //AP_286.024cd/
yavaś caiva tathaivekṣurnāgānāṃ balavardhanaḥ /AP_286.025ab/
nāgānāṃ yavasaṃ śuṣkaṃ tathā dhātuprakopaṇaṃ //AP_286.025cd/
madakṣiṇasya nāgasya payaḥpānaṃ praśasyate /AP_286.026ab/
dīpanīyais tathā dravyaiḥ śṛto māṃsarasaḥ śubhaḥ //AP_286.026cd/
vāyasaḥ kukkuraścobhau kākolūkakulo hariḥ /AP_286.027ab/
bhavet kṣaudreṇa saṃyuktaḥ piṇḍo yuddhe mahāpadi(2) //AP_286.027cd/
kaṭumatsyaviḍaṅgāni kṣāraḥ koṣātakī payaḥ /AP_286.028ab/
haridrā ceti dhūpoyaṃ kuñjarasya jayāvahaḥ //AP_286.028cd/
pippalītaṇḍulāstailaṃ mādhvīkaṃ mākṣikam tathā /AP_286.029ab/
netrayoḥ pariṣekoyaṃ dīpanīyaḥ praśasyate //AP_286.029cd/
pūrīṣañcaṭakāyāś ca tathā pārāvatasya ca /AP_286.030ab/
kṣīravṛkṣakarīṣāś ca(3) prasannayeṣṭamañjanaṃ //AP_286.030cd/

:n

1 mudgyūṣeṇeti ja.. , ña.. ca

2 madāya hīti ña..

3 kṣīravṛkṣakarīrāśceti ña..
:p 63

anenāñjitanetrastu karoti kadanaṃ raṇe /AP_286.031ab/
utpalāni ca nīlāni sustantagarameva ca //AP_286.031cd/
taṇḍulodakapiṣṭāni netranirvāpanaṃ param /AP_286.032ab/
nakhavṛddhau nakhacchedastailasekaś ca māsyapi //AP_286.032cd/
śayyāsthānaṃ bhaveccāsya karīṣaiḥ pāṃśubhis tathā /AP_286.033ab/
śarannidāghayoḥ sekaḥ sarpiṣā ca tatheṣyate //AP_286.033cd/


:e ity āgneye mahāpurāṇe gajacikitsā nāma ṣaḍaśītyadhikadviśatatamo 'dhyāyaḥ

% chapter {287}


:ś atha saptāśītyadhikadviśatatamo 'dhyāyaḥ


aśvavāhanasāraḥ

dhanvantarir uvāca
aśvavāhanasārañca vakṣye cāśvacikitsanam /AP_287.001ab/
vājināṃ saṃgrahaḥ kāryo dharmakamārthasiddhaye //AP_287.001cd/
aśvinī śraṇaṃ hastaṃ uttarātritayantathā /AP_287.002ab/
nakṣatrāṇi praśastāni hayānāmādivāhane //AP_287.002cd/
hemantaḥ śiśiraś caiva vasantaścāśvavāhane /AP_287.003ab/
grīṣmeśaradi varṣāsu niṣiddhaṃ vāhanaṃ haye //AP_287.003cd/
tīvrair na ca parair daṇḍair adeśe na ca tāḍayet /AP_287.004ab/
kīlāsthisaṃkule caiva viṣame kaṇṭakānvite //AP_287.004cd/
:p 64

vālukāpaṅgasaṃcchanne gartāgartapradūṣite /AP_287.005ab/
acittajño vinopāyair vāhanaṃ kurutetu haḥ //AP_287.005cd/
sa vāhyate hayenaiva pṛṣṭhasthaḥ kaṭikāṃ vinā(1)AP_287.006ab/
chandaṃ vijñāpayet kopi sakṛtī dhīmatāṃ varaḥ //AP_287.006cd/
abhyāsādabhiyogācca vināśāstraṃ svavāhakaḥ /AP_287.007ab/
snātasya praṅmukhasyātha devān vapuṣi yojayet //AP_287.007cd/
praṇavādinamontena svavījena yathākramam /AP_287.008ab/
brahmā citte vale viṣṇurvainateyaḥ parākrame //AP_287.008cd/
pārśve rudrā gururbuddhau viśvedevātha marmasu /AP_287.009ab/
dṛgāvarte dṛśīndvarkau karṇayoraśvinau tathā //AP_287.009cd/
jaṭhare 'gniḥ svadhā svede vagjihvāyāṃ jave 'nilaḥ /AP_287.010ab/
pṛṣṭhato nākapṛṣṭhastu khurāgre sarvaparvatāḥ //AP_287.010cd/
tārāś ca romakūpeṣu hṛdi cāndramasī kalā /AP_287.011ab/
tejasyagnīratiḥ śroṇyāṃ lalāṭe ca jagatpatiḥ //AP_287.011cd/
grahāś ca heṣite caiva tathaivorasi vāsukiḥ /AP_287.012ab/
upoṣito 'rcayet sādī hayaṃ dakṣaśrutau japet //AP_287.012cd/
haya gandharvarājastvaṃ śṛṇuṣva vacanaṃ gama /AP_287.013ab/
gandharvakulajātastvaṃ mābhūstvaṃ kuladūṣakaḥ //AP_287.013cd/
dvijānāṃ satyavākyena somasya garuḍasya ca /AP_287.014ab/
rudrasya varuṇasyaiva pavanasya balena ca //AP_287.014cd/
hutāśanasya dīptyā ca smara jātiṃ turaṅgama /AP_287.015ab/
smara rājendraputrastvaṃ satyavākyamanusmara //AP_287.015cd/

:n

1 kaṇikāṃ vineti ka.. , ña.. ca
:p 65

smara tvaṃ vāruṇīṃ kanyāṃ smara tvaṃ kaustubhaṃ maṇiṃ /AP_287.016ab/
kṣirodasāgare caiva mathyamāne surāsuraiḥ //AP_287.016cd/
tatra devakule jātaḥ svavākyaṃ paripālaya /AP_287.017ab/
kule jātastvamaśvānāṃ mitraṃ me bhava śāsvatam //AP_287.017cd/
śṛṇu mitra tvametacca siddho me bhava vāhana /AP_287.018ab/
vijayaṃ rakṣa māñcaiva samare siddhimāvaha //AP_287.018cd/
tava pṛṣṭhaṃ samāruhya hatā daityāḥ suraiḥ purā /AP_287.019ab/
adhunā tvāṃ samāruhya jeṣyāmi ripuvāhinīṃ //AP_287.019cd/
karṇajāpantataḥ kṛtvā vimuhya ca tathā pyarīn(1) /AP_287.020ab/
paryānayeddhayaṃ sādī vahayedyuddhato jayaḥ //AP_287.020cd/
sañjātāḥ svaśarīreṇa(2) doṣāḥ prāyeṇa vājināṃ /AP_287.021ab/
hanyante 'tiprayatnena guṇāḥ sādivaraiḥ punaḥ //AP_287.021cd/
sahajā iva dṛśyante guṇāḥ sādivarodbhavāḥ /AP_287.022ab/
nāśayanti guṇānanye sādinaḥ sahajānapi //AP_287.022cd/
guṇāneko vijānāti vetti doṣāṃs tathāparaḥ /AP_287.023ab/
dhanyo dhīmān hayaṃ vetti mandadhīḥ //AP_287.023cd/
akarmajño 'nupāyajño vegāsakto 'tikopanaḥ /AP_287.024ab/
ghanadaṇḍaraticchidre yaḥ mamopi na śasyate //AP_287.024cd/
upāyajño 'tha cittajño viśuddho doṣanāśanaḥ /AP_287.025ab/
guṇārjanaparo nityaṃ sarvakarmaviśāradaḥ //AP_287.025cd/
pragraheṇa gṛhītvātha praviṣṭo vāhabhūtalam /AP_287.026ab/
savyāpasavyabhedena vāhanīyaḥ svasādinā //AP_287.026cd/

:n

1 tathāsuraniti ja.. , ña.. , ṭa.. ca

2 saha jātāḥ śarīreṇeti ña..
:p 66

āruhya sahasā naiva tāḍnīyo hayottamaḥ /AP_287.027ab/
tāḍanādubhayamāpnoti bhayānmohaś ca jāyate //AP_287.027cd/
prātaḥ sādī plutenaiva valgāmuddhṛtya cālayet /AP_287.028ab/
mandaṃ mandaṃ vinā nālaṃ dhṛtavalgo dināntare //AP_287.028cd/
proktamāśvasanaṃ sāmabhedo 'śvena niyojyate /AP_287.029ab/
kaṣāditāḍnaṃ daṇḍo dānaṃ kālasahiṣṇutā //AP_287.029cd/
parvapūrvaviśuddhau tu vidadhyāduttarottaram /AP_287.030ab/
jihvātale vināyogaṃ vidadhyādvāhane haye //AP_287.030cd/
guṇetaraśatāṃ valgāṃ sṛkkaṇyā saha gāhayet /AP_287.031ab/
vismārya vāhanaṃ kuryācchithilānāṃ śanaiḥ śanaiḥ //AP_287.031cd/
hayaṃ jihvāṅgamāhīne jihvāgranthiṃ vimocayet /AP_287.032ab/
gāṭatāṃ mocayettāvadyāvat stobhaṃ na suñcati //AP_287.032cd/
kuryācchatamurastrāṇamavilālañca muñcati /AP_287.033ab/
ūrdhānanaḥ svabhādyastasyorastrāṇamaślatham //AP_287.033cd/
vidhāya vāhayeddṛṣṭyā līlayā sādisattamaḥ /AP_287.034ab/
tasya savyena pūrveṇa saṃyuktaṃ savyavalgayā //AP_287.034cd/
yaḥ kuryātpaścimaṃ pādaṃ gṛhītastena dakṣiṇaḥ /AP_287.035ab/
krameṇānena yo sevāṃ kurute vāmavalgayā //AP_287.035cd/
pādau tenāpi pādaḥ syādgṛhīto vāma eva hi /AP_287.036ab/
agre ceccaraṇe tyakte jāyate sudṛḍhāsanaṃ //AP_287.036cd/
yau hṛtau duṣkare caiva moṭake nāṭakāyanaṃ /AP_287.037ab/
savyahīnaṃ khalīkāro hanena guṇane tatha //AP_287.037cd/
svahāvaṃ hi turaṅgasya mukhavyāvartanaṃ puraḥ /AP_287.038ab/
:p 67

na caivetthaṃ turaṅgāṇāṃ pādagrahaṇahetavaḥ //AP_287.038cd/
viśvastaṃ hayamālokya gāḍhamāpīḍya cāsanaṃ /AP_287.039ab/
rokayitvā mukhe pādaṃ grāhyato lokanaṃ hitaṃ //AP_287.039cd/
gāḍhamāpīḍya rāgābhyāṃ valgāmākṛṣya gṛhyate /AP_287.040ab/
tadvandhanād yugmapādaṃ(1) tadvadvakvanamucyate //AP_287.040cd/
saṃyojya valgayā pādān valgāmāmocya vāñchitam /AP_287.041ab/
vāhyapārṣṇiprayogāttu(2) yatra tattāḍanaṃ matam //AP_287.041cd/
pralayāviplave jñātvā krameṇānena buddhimān /AP_287.042ab/
moṭanena caturthena vidhireṣa bidhīyate //AP_287.042cd/
nādhatte 'dhaś ca pādaṃ yo 'śvo laghuni maṇḍale /AP_287.043ab/
moṭanodvakkanābhyāntu grāhayet pādamīśitaṃ //AP_287.043cd/
vaṭayitvāsane(3) gāṭaṃ mandamādāya yo brajet /AP_287.044ab/
grāhyate saṃgrahādyatra tatsaṃgrahaṇamucyate //AP_287.044cd/
hatvā parśve prahāreṇa sthānastho vyagramānasam /AP_287.045ab/
valgāmākṛṣya pādena grāhyakaṇṭakapāyanam(4) //AP_287.045cd/
utthito yo 'ṅghraṇānena pārṣṇnipādātturaṅgamaḥ /AP_287.046ab/
gṛhyate yat khalīkṛtya khalīkāraḥ sa ceṣyate //AP_287.046cd/
gatitraye piyaḥ pādamādatte naiva vāñchitaḥ /AP_287.047ab/
hatvā tu yatra daṇḍena grāhyate gahanaṃ hi tat //AP_287.047cd/
khalīkṛtya catuṣkeṇa turaṅgo valgayānyayā /AP_287.048ab/
ucchāsya grāhyate 'nyatra tatsyāducchāsanaṃ punaḥ //AP_287.048cd/

:n

1 bhaṭhakālādyanutpādamiti ja..

2 bāhyapārśve prayogāttviti kha..

3 vaṇṭayitvāsane iti kha..

4 grāhakaṇṭakapāyanamiti kha..
:p 68

svabhāvaṃ bahirasyantaṃ tasyāṃ diśi padāyanaṃ /AP_287.049ab/
niyojya grāhayettattu mukhavyāpartanaṃ matam //AP_287.049cd/
grāhayitvā tataḥ pādaṃ trividhāsu yathākramam /AP_287.050ab/
sādhayet pañcadhārāsu kramaśo maṇḍalādiṣu //AP_287.050cd/
ājanordhānanaṃ vāhaṃ śithilaṃ vāhayet sudhīḥ /AP_287.051ab/
aṅgeṣu lāghavaṃ yāvattāvattaṃ vāhayeddhayaṃ //AP_287.051cd/
mṛduḥ skandhe laghurvaktre śithilaḥ sarvasandhiṣu /AP_287.052ab/
yadā sasādino vaśyaḥ saṅgṛhṇīyāttadā hayaṃ //AP_287.052cd/
na tyajet paścimaṃ pādaṃ yadā sādhurbhavettadā /AP_287.053ab/
tadākṛṣṭirvidhātavyā pāṇibhyāmiha balgayā //AP_287.053cd/
tatratriko yathā tiṣṭhedudgrīvośvaḥ samānanaḥ /AP_287.054ab/
dharāyāṃ paścimau pādau antarīkṣe yadāśrayau //AP_287.054cd/
tadā sandharaṇaṃ kuryādgāṭhavāhañca muṣṭinā /AP_287.055ab/
sahasaivaṃ samākṛṣṭo yasturaṅgo na tiṣṭhati //AP_287.055cd/
śarīraṃ vikṣipantañca sādhayenmaṇḍalabhramaiḥ /AP_287.056ab/
kṣipet skandhañca yo vāhaṃ sa ca sthāpyo hi valgayā //AP_287.056cd/
gomayaṃ lavaṇaṃ mūtraṃ kvathitaṃ mṛtsamanvitam /AP_287.057ab/
aṅgalepo makṣikādidaṃśaśramavināśanaḥ //AP_287.057cd/
madhye bhadrādijātīnāṃ maṇḍo deyo hi sādinā /AP_287.058ab/
darśanaṃ bhotatīkṣasya nirutsāhaḥ kṣudhā hayaḥ //AP_287.058cd/
yathā vaśyas tathā śikṣā vinaśyantyativāhitāḥ /AP_287.059ab/
avāhitā na midhyanti tuṅgavaktrāṃś ca vāhayet //AP_287.059cd/
sampīḍya jānuyugmena sthiramuṣṭisturaṅgamaṃ /AP_287.060ab/
:p 69

gomūtrākuṭilā veṇī padmamaṇḍalamālikā //AP_287.060cd/
pañcolūkhalikā kāryā garvitāste 'tikīrtitāḥ(1) /AP_287.061ab/
saṃkṣiptañcaiva vikṣiptaṃ kuñcitañca yathācitam(2) //AP_287.061cd/
valgitāvalgitau caiva ṣoṭā cetthamudāhṛtam /AP_287.062ab/
vīthīdhanuḥśataṃ yāvadaśītir navatis tathā //AP_287.062cd/
bhadraḥ susādhyo vājī syānmando daṇḍaikamānasaḥ /AP_287.063ab/
mṛgajaṅgho(3) mṛgo vājī saṅkīrṇastatsamanviyāt //AP_287.063cd/
śarkarāmadhulājādaḥ sugandho 'śvaḥ śucirdvijaḥ /AP_287.064ab/
tejasvī kṣatriyaścāśbo vinīto buddhimāṃś ca yaḥ //AP_287.064cd/
śūdro 'śuciś calo mando virūpo vimatiḥ khalaḥ /AP_287.065ab/
valgayā dhāryamāṇo 'śvo lālakaṃ yaś ca darśayet //AP_287.065cd/
dhārāsu yojanīyo 'sau pragrahagrahamokṣaṇaiḥ /AP_287.066ab/
aśvādilakṣaṇam vakṣye śālihotro yathāvadat //AP_287.066cd/

:e ity āgneye mahāpurāṇe aśvavāhanasāro nāma saptāśītyadhikadviśatatamo 'dhyāyaḥ ||

:n

1 gorjitāste 'tikīrtitā iti kha..

2 yathāñcitamiti ña..

3 mṛgañjaya iti kha.. , ña.. ca
:p 70

% chapter {288}


:ś athāṣṭāśītyadhikadviśatatamo 'dhyāyaḥ


aśvacikitsā

śālihotra uvāca
aśvānāṃ lakṣaṇaṃ vakṣye cikitsāñcaiva(1)suśrutaAP_288.001ab/
hīnadanto vidantaś cakarālī kṛṣṇatālukaḥ //AP_288.001cd/
kṛṣṇajihvaś ca yamajojātamuṣkaś ca yas tathā /AP_288.002ab/
dviśaphaś ca tathā śṛṅgī trivarṇo vyāghravarṇakaḥ //AP_288.002cd/
kharavarṇo bhasmavarṇo jātavarṇaś ca kākudī /AP_288.003ab/
śvitrī ca kākasādī ca kharasārastathaiva ca //AP_288.003cd/
vānarākṣaḥ kṛṣṇaśaṭaḥ kṛṣṇaguhyastathaiva ca /AP_288.004ab/
kṛṣṇaprothaś ca śūkaś ca yaś ca tittirisannibhaḥ //AP_288.004cd/
viṣamaḥ śvetapādaś ca dhruvāvartavivarjitaḥ /AP_288.005ab/
aśubhāvartasaṃyukto varjanīyasturaṅgamaḥ //AP_288.005cd/
randhroparandhrayordvau dvau dvau dvau mastakavakṣasoḥ /AP_288.006ab/
prayāṇe ca lalāṭe ca kaṇṭhāvartāḥ śubhā daśa //AP_288.006cd/
mṛkkaṇyāñca lalāṭe ca karṇamūle nigālake /AP_288.007ab/
bāhumūle gale śreṣṭhā āvartāstvaśubhāḥ pare //AP_288.007cd/
śukendragopacandrābhā ye ca vāyasasannibhāḥ /AP_288.008ab/
suvarṇavarṇāḥ snigdhāś ca praśasyāstu sadaiva hi //AP_288.008cd/
dīrghagrīvākṣikūṭāś ca hrasvakarṇāś ca śobhanāḥ /AP_288.009ab/

:n

1 cikitsantaveti ña..
:p 71

rākṣānturaṅgamā yatra(1) vijayaṃ varjayettataḥ //AP_288.009cd/
pālitastu hayo dantī śubhado duḥkhado 'nyathā /AP_288.010ab/
śriyaḥ putrāstu gandharvā vājino ratnamuttamam //AP_288.010cd/
aśvamedhe tu turagaḥ pavitratvāttu hūyate /AP_288.011ab/
vṛṣo nimbavṛhatyau ca guḍūcī ca samākṣikā //AP_288.011cd/
siṃhā gandhakārī piṇḍī svedaś ca śirasas tathā /AP_288.012ab/
hiṅgu puṣkaramūlañca nāgaraṃ sāmlavetasaṃ //AP_288.012cd/
pippalīsaindhavayutaṃ śūlaghnaṃ cīṣṇavāriṇā /AP_288.013ab/
nāgarātiviṣā mustā sānantā bilvamālikā //AP_288.013cd/
kvāthameṣāṃ pivedvājī sarvātīsāranāśanam /AP_288.014ab/
priyaṅgusārivābhyāñca yuktamājaṃ śṛtaṃ(2) payaḥ //AP_288.014cd/
paryāptaśarkaraṃ pītvā śramādvājī vimucyate /AP_288.015ab/
droṇikāyāntu dātavyā tailavastisturaṅgame //AP_288.015cd/
koṣṭhajā ca śirā vedhyā tena tasya sukhaṃ bhavet /AP_288.016ab/
dāṛimaṃ triphalā vyoṣaṃ guḍañca samabhāvikam //AP_288.016cd/
piṇḍametat pradātavyamaśvānāṃ kāśanāśanam /AP_288.017ab/
priyaṅgulodhramadhubhiḥ pivedvṛṣarasaṃ hayaḥ //AP_288.017cd/
kṣīraṃ vā pañcakolādyaṃ kāśanāddhi pramucyate /AP_288.018ab/
praskandheṣu ca sarveṣu śreya ādau viśodhaṇam //AP_288.018cd/
abhyaṅgodvartanaiḥ snehaṃ nasyavartikramaḥ smṛtaḥ /AP_288.019ab/
jvaritānāṃ turaṅgāṇāṃ payasaiva kriyākramaḥ //AP_288.019cd/
lodhrakandharayormūlaṃ mātulāṅgāgnināgarāḥ /AP_288.020ab/

:n

1 rājñīturaṅgamā yatreti kha..

2 ghṛtamiti kha..
:p 72

kuṣṭhahiṅguvacārāsnālepoyaṃ śothanāśanaḥ //AP_288.020cd/
mañjiṣṭhā madhukaṃ drākṣāvṛhatyau raktacandanam /AP_288.021ab/
trapuṣīvījamūlāni śṛṅgāṭakakaśerukam //AP_288.021cd/
ajāpayaḥśṛtamidaṃ suśītaṃ śarkarānvitaṃ /AP_288.022ab/
pītvā nīraśano vājī raktamehāt pramucyate //AP_288.022cd/
manyāhanunigālasthaśirāśotho galagrahaḥ /AP_288.023ab/
abhyaṅgaḥ kaṭutailena(1) tatra teṣveva śasyate //AP_288.023cd/
galagrahagado śothaḥ prāyaśo galadeśake /AP_288.024ab/
pratyakpuṣpī tathā bahniḥ saindhavaṃ sauraso rasaḥ //AP_288.024cd/
kṛṣṇāhiṅguyutair ebhiḥ kṛtvā nasyaṃ na sīdati /AP_288.025ab/
niśe jyotiṣmatī pāṭhā kṛṣṇā kuṣṭhaṃ vacā madhu //AP_288.025cd/
jihvāstambhe ca lepo 'yaṃ guḍamūtrayuto hitaḥ /AP_288.026ab/
tilair yaṣṭyā rajanyā ca nimbapatraiś ca yojitā //AP_288.026cd/
kṣaudreṇa śodhanī piṇḍī sarpiṣā vraṇaropaṇī /AP_288.027ab/
abhighātena khañjanti ye hy aścāstīvravedanāḥ //AP_288.027cd/
pariṣekakriyā teṣāṃ tailenāśu rujāpahā /AP_288.028ab/
doṣakopābhighātābhyāṃ pakvabhinne vraṇakramaḥ //AP_288.028cd/
aśvatthoḍumbaraplakṣamadhūkavaṭakalkanaiḥ //29//AP_288.029ab/
prabhūtasalilaḥ kvāthaḥ sukhoṣṇaḥ vraṇaśodhanaḥ /AP_288.030ab/
śatāhvā nāgaraṃ rāsnā mañjiṣṭhākuṣṭhasaindhavaiḥ //AP_288.030cd/
devadāruvacāyugmarajanīraktacandanaiḥ /AP_288.031ab/
tailasiddhaṃ kaṣāyeṇa guḍūcyāḥ payasā saha //AP_288.031cd/

:n

1 tilataileneti kha..
:p 73

mrakṣeṇa vastinaśye ca yojyaṃ sarvatra liṅgine /AP_288.032ab/
raktasrāvo jalaukābhir netrānte netrarogitaḥ //AP_288.032cd/
khāditoḍumbarāśvatthakaṣāyeṇa ca sādhanam /AP_288.033ab/
dhātrīdurālabhātiktāpriyaṅgukuṅkumaiḥ samaiḥ //AP_288.033cd/
guḍūcyā ca kṛtaḥ kalko hito yuktāvalambine /AP_288.034ab/
utpāte ca śile śrāvye śuṣkaśephe tathaiva ca //AP_288.034cd/
kṣiprakāriṇi doṣe ca sadyo vidalamiṣyate(1) /AP_288.035ab/
gośakṛnmañjikākuṣṭharajanītilamarṣapaiḥ //AP_288.035cd/
gavāṃ mūtreṇa piṣṭaiś ca mardanaṃ kaṇḍunāśanam /AP_288.036ab/
śīto madhuyutaḥ kvātho nāśikāyāṃ saśarkaraḥ //AP_288.036cd/
raktapittaharaḥ pānādaśvakarṇaistathaiva ca /AP_288.037ab/
saptame saptame deyamaśvānāṃ lavaṇaṃ dine //AP_288.037cd/
tathā bhuktavatāndeyā atipāne tu vāruṇī /AP_288.038ab/
jīvanīyaiḥ samadhurair mṛdvīkāśarkarāyutaiḥ //AP_288.038cd/
sapippalīkaiḥ śaradi pratipānaṃ sapadmakaiḥ /AP_288.039ab/
viḍaṅgāpippalīdhānyaśatāhvālodhrasaindhavaiḥ //AP_288.039cd/
macitrakaisturaṅgāṇāṃ pratipānaṃ himāgame /AP_288.040ab/
lodhrapriyaṅgukāmustāpippalīviśvabheṣajaiḥ //AP_288.040cd/
sakṣaudraiḥ pratipānaṃ syādvasante kaphanāśanam /AP_288.041ab/
priyaṅgupippalīlodhrayaṣṭyākṣaiḥ samahauṣadhaiḥ //AP_288.041cd/
nidāghe saguḍā deyā madirā pratipānake /AP_288.042ab/

:n

vedhanamisyata iti ja.. , ña.. ca
:p 74

lodhrakāṣṭhaṃ salavaṇaṃ pippalyo viśvabheṣajam //AP_288.042cd/
bhavettailayutair ebhiḥ pratipānaṃ ghanāgame /AP_288.043ab/
nidāghodvṛtapittārtāḥ śaratsu puṣṭaśoṇitāḥ //AP_288.043cd/
prāvṛḍbhinnapurīṣāś ca piveyurvājino ghṛtam /AP_288.044ab/
piveyurvājinastailaṃ kaphavāyvadhikāstu ye //AP_288.044cd/
snehavyāpadbhavo yeṣāṃ kāryaṃ teṣāṃ virūkṣaṇam /AP_288.045ab/
tryahaṃ yavāgūrūkṣā syād bhojanaṃ takrasaṃyutam //AP_288.045cd/
śarannidāghayoḥ sarpistailaṃ śītavasantayoḥ /AP_288.046ab/
varṣāsu śiśire caiva vastau yamakamiṣyate //AP_288.046cd/
gurvabhiṣyandibhaktāni vyāyāmaṃ snājamātapam /AP_288.047ab/
vāyuvarjañca vāhasya snehapītasya varjitam //AP_288.047cd/
snānaṃ pānaṃ śakṛtkrūṣṭhamaśvānāṃ salilāgame /AP_288.048ab/
atyarthaṃ durdine kāle pānamekaṃ praśasyate //AP_288.048cd/
yuktaśītātape kāle dviḥpānaṃ snapanaṃ sakṛt /AP_288.049ab/
grīṣme trisnānapānaṃ syacciraṃ tasyāyagāhanam //AP_288.049cd/
nistūṣāṇāṃ pradātavyā yavānāṃ caturāṭakī /AP_288.050ab/
caṇakavrīhimaudgāni kalāyaṃ vāpi dāpayet //AP_288.050cd/
ahorātreṇa cārdhasya yavasasya tulā daśa /AP_288.051ab/
aṣṭau śuṣkasya dātavyāś catasro 'tha vuṣasya vā //AP_288.051cd/
dūrvā pittaṃ yavaḥ kāsaṃ vuṣaś ca śloṣmasañcayam /AP_288.052ab/
nāśayatyarjunaḥ śvāsaṃ tathā māno balakṣayam //AP_288.052cd/
vātikāḥ paittikāś caiva śleṣmajāḥ sānnipātikāḥ /AP_288.053ab/
na rogāḥ pīḍayiṣyanti dūrvāhāranturaṅgamam //AP_288.053cd/
:p 75

dvau rajjubandhau duṣṭānāṃ pakṣayorubhayorapi /AP_288.054ab/
paścāddhanuś ca kartarvyo dūrakīlavyapāśrayaḥ //AP_288.054cd/
vāseyustvāstṛte sthāne kṛtadhūpanabhūmayaḥ /AP_288.055ab/
yatropanyastayavasāḥ sapradīpāḥ surakṣitāḥ /AP_288.055cd/
kṛkavākvajakapayo dhāryaścāśvagṛhe mṛgāḥ //AP_288.055ef/


:e ity āgneye mahāpurāṇe aśvāyurvedo nāmāṣṭāśītyadhikadviśatatamo 'dhyāyaḥ

% chapter {289}


:ś athonanavatyadhikadviśatatamo 'dhyāyaḥ


aśvaśāntiḥ

śālihotra uvāca
aśvaśāntiṃ pravakṣyāmi vajirogavimardanīṃ /AP_289.001ab/
nityāṃ naimittakīṃ kamyāṃ trividhāṃ śṛṇu suśruta //AP_289.001cd/
śubhe dine śrīdharañca śriyamuccaiḥśravāś ca taṃ /AP_289.002ab/
hayarājaṃ samabhyarcya sāvitrair jujuyādghṛtaṃ //AP_289.002cd/
dvijebhyo dakṣiṇāndadyādaśvavṛddhis tathā bhavet /AP_289.003ab/
aśvayuk śuklapakṣasya pañcadaśyāñca śāntikaṃ //AP_289.003cd/
vahiḥ kuryādviśeṣeṇa nāsatyau varuṇaṃ yajet /AP_289.004ab/
samullikhya tato devīṃ śākhābhiḥ parivārayet //AP_289.004cd/
ghatānsarvarasaiḥ pūrṇān dikṣu dadyātsavastrakān /AP_289.005ab/
yavājyaṃ juhuyāt prārcya yajedaśvāṃś ca sāśvinān //AP_289.005cd/
:p 76

viprebhyo dakṣiṇāndadyānnaimittikamataḥ śṛṇu /AP_289.006ab/
makarādau hayānāñca padmair viṣṇuṃ śriyaṃ yajet //AP_289.006cd/
brahmāṇaṃ śaṅkaraṃ somamādityañca tathāśvinau /AP_289.007ab/
revantamuccaiḥśravasandikpālāṃś ca daleṣvapi //AP_289.007cd/
pratyekaṃ pūrṇakumbhaiś ca vedyāntatsaumyataḥ sthale /AP_289.008ab/
tilākṣatājyasiddhārthān devatānāṃ śataṃ śataṃ /AP_289.008cd/
upoṣitena kartavyaṃ karma cāsvarujāpahaṃ //AP_289.008ef/

:e ity āgneye mahāpurāṇe aśvaśāntirnāmonanavatyadhikadviśatatamo 'dhyāyaḥ ||

% chapter {290}


:ś atha navatyadhikadviśatatamo 'dhyāyaḥ


gajaśāntiḥ

śālihotra uvāca
gajaśāntiṃ pravakṣyāmi gajarogavimardanīm /AP_290.001ab/
viṣṇuṃ śriyañca pañcamyāṃ nāgam airāvataṃ yajet //AP_290.001cd/
brahmāṇaṃ śaṅkaraṃ viṣṇuṃ śakraṃ vaiśnavaṇaṃ yamaṃ /AP_290.002ab/
candrārkau varuṇaṃ vāyumagniṃ pṛthvīṃ tathā ca khaṃ //AP_290.002cd/
śeṣaṃ śailān kuñjarāṃś ca ye te 'ṣṭau devayonayaḥ /AP_290.003ab/
virupākṣaṃ mahāpadmaṃ bhadraṃ sumanasantathā //AP_290.003cd/
kumudairāvaṇaḥ padmaḥ puṣpadanto 'tha vāmanaḥ /AP_290.004ab/
supratīkoñjano nāgā aṣṭau homo 'tha dakṣiṇāṃ //AP_290.004cd/
:p 77

gajāḥ śāntyudakāsiktā vṛddhau naimittikaṃ sṛṇu /AP_290.005ab/
gajānāmmakarādau ca aiśānyāṃ nagarādvahiḥ //AP_290.005cd/
sthaṇḍile kamale madhye viṣṇuṃ lakṣmīñca keśare /AP_290.006ab/
brahmāṇaṃ bhāskaraṃ pṛthvīṃ yajet skandaṃ hy anantakaṃ //AP_290.006cd/
khaṃ śivaṃ somamindrādīṃstadastrāṇi dale kramāt /AP_290.007ab/
vajraṃ śaktiñca daṇḍañca tomaraṃ pāśakaṃ gadāṃ //AP_290.007cd/
śūlaṃ padmambahirvṛnte cakre sūryantathāśvinau /AP_290.008ab/
vasūnaṣṭhau tathā sādhyān yāmye 'tha nairṛte dale //AP_290.008cd/
devānāṅgirasaścāśvibhṛgavo maruto 'nile(1) /AP_290.009ab/
viśvedevāṃs tathā dakṣe rudrā śaidre 'tha maṇḍale //AP_290.009cd/
tato vṛttayā rekhayā tu devān vai vāhyato yajet /AP_290.010ab/
sūtrakārānṛṣīn vāṇīṃ pūrvādau sarito girīn //AP_290.010cd/
mahābhūtāni koṇeṣu aiśānyādiṣu saṃyajet /AP_290.011ab/
padmaṃ cakraṃ gadāṃ śaṅkhaṃ caturaśrantu maṇḍalaṃ //AP_290.011cd/
caturdhāraṃ tataḥ kumbhāḥ(2) agnyādau ca patākikāḥ(3) /AP_290.012ab/
catvārastoraṇā dvāri nāgān airavatādikān //AP_290.012cd/
pūrvādau cauṣadhībhiś ca devānāṃ bhājanaṃ pṛthak /AP_290.013ab/
pṛthakśatāhutīścājyair gajānarcya pradakṣiṇaṃ //AP_290.013cd/
nāgaṃ vahniṃ devatādīn vāhyair jagmuḥ svakaṃ gṛham /AP_290.014ab/
dvijebhyo dikṣiṇāṃ dadyāt hayavaidyādikas tathā //AP_290.014cd/
kariṇīntu samāruhya vadet karṇantu kālavit /AP_290.015ab/

:n

1 maruto 'nala iti ja

2 catuḥkumbhā iti ña..

3 patākina iti ja..
:p 78

nāgarāje 'mṛte śāntiṃ kṛtvāmusmin(1) japenmanum //AP_290.015cd/
śrīgajastvaṃ kṛto rājñā bhavānasya gajāgraṇīḥ /AP_290.016ab/
prabhūrmālyāgrabhaktaistvāṃ pūjayiṣpati pārthivaḥ //AP_290.016cd/
lokastadājñayā pūjāṃ kariṣyati tadā tava /AP_290.017ab/
pālanīyastvayā rājā yuddhe 'dhvani tathā gṛhe //AP_290.017cd/
tiryagbhāvaṃ samutsṛjya divyaṃ bhāvamanusmara /AP_290.018ab/
devāsure purā yuddhe śrīgajastridaśaiḥ kṛtaḥ //AP_290.018cd/
airāvaṇasutaḥ śrīmānariṣṭo nāma vāraṇaḥ /AP_290.019ab/
śrīgajānāntu tat tejaḥ sarvamevopatiṣṭhate //AP_290.019cd/
tattejastava nāgendra divyabhāvasamanvitaṃ /AP_290.020ab/
upatiṣṭhatu bhadrante rakṣa rājānamāhave //AP_290.020cd/
ityevamabhiṣiktainamāroheta śubhe nṛpaḥ /AP_290.021ab/
tasyānugamanaṃ kuryuḥ saśastranavasadgajāḥ //AP_290.021cd/
śālāsvasau sthaṇḍile 'bje dikapālādīn yajedvahiḥ /AP_290.022ab/
keśareṣu balaṃ nāgaṃ bhuvañcaica sarasvatīṃ //AP_290.022cd/
madhyeṣu ḍiṇḍimaṃ prārcya gandhamālyānulepanaiḥ /AP_290.023ab/
hutvā deyastu kalaso rasapūrṇo dvijāya ca //AP_290.023cd/
gajādhyakṣaṃ hastipañca gaṇitajñañca pūjayet /AP_290.024ab/
gajādhyakṣāya tandadyāt ḍiṇḍimaṃ sopi vādayet /AP_290.024cd/
śubhagambhīraśabdaiḥ syājjaghanastho 'bhivādayet //AP_290.024ef/

:e ity āgneye mahāpurāṇe gajaśāntirnāma navatyadhikadviśatatamo 'dhyāyaḥ ||

:n

1 kṛdvānyasminniti kha.. , ja.. , ña.. ca
:p 79

% chapter {291}


:ś athaikanavatyadhikadviśatatamo 'dhyāyaḥ


śāntyāyurvedaḥ

dhanvantarir uvāca
goviprapālanaṃ karyaṃ rajñā gośāntimāvade /AP_291.001ab/
gāvaḥ pavitrā māṅgalyā goṣu lokāḥ pratiṣṭhitāḥ //AP_291.001cd/
śakṛnmūtraṃ paraṃ tāsāmalakṣmīnāśanaṃ paraṃ /AP_291.002ab/
gavāṃ kaṇḍūyanaṃ vāri śṛṅgasyāghaughamardanam //AP_291.002cd/
gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpaś ca rocanā /AP_291.003ab/
śaḍaṅgaṃ paramaṃ pāne duḥsvapnādyādivāraṇaṃ //AP_291.003cd/
rocanā viṣarakṣoghnī grāsadaḥ svargago gavāṃ /AP_291.004ab/
yadgṛhe duḥkhitā gāvaḥ sa yāti narakannaraḥ //AP_291.004cd/
paragogrāsadaḥ svargī gohito brahmalokabhāk /AP_291.005ab/
godānātkīrtanādrakṣāṃ kṛtvā coddharate kulam //AP_291.005cd/
gavāṃ śvāsāt pavitrā bhūḥ sparśanātkilviṣakṣayaḥ /AP_291.006ab/
gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam //AP_291.006cd/
ekarātropavāsaś ca śvapākamapi śodhayet /AP_291.007ab/
sarvāśubhavināśāya purācīratamīśvaraiḥ //AP_291.007cd/
pratyekañca tryahābhyamtaṃ mahāsāntapanaṃ smṛtaṃ /AP_291.008ab/
sarvakāmapradañcaitat sarvāśubhavimardanam //AP_291.008cd/
kṛcchrātikṛcchraṃ payasā divasānekaviṃśatiṃ /AP_291.009ab/
nirmalāḥ sarvakāmāptyā syurgagāḥ spur natottamāḥ //AP_291.009cd/
:p 80

tryahamuṣṇaṃ pivenmūtraṃ tryahamuṣṇaṃ ghṛtaṃ pivet /AP_291.010ab/
tryahamuṣṇaṃ payaḥ pītvā vāyubhakṣaḥ paraṃ tryaham //AP_291.010cd/
taptakṛcchravrataṃ sarvapāpaghnaṃ brahmalokadaṃ /AP_291.011ab/
śītaistu śītakṛcchraṃ syādbrahmoktaṃ brahmalokadaṃ //AP_291.011cd/
gomūtreṇācaretsnānaṃ vṛttiṃ kuryācca gorasaiḥ /AP_291.012ab/
gobhirvrajecca bhuktāsu bhuñjītātha ca govratī //AP_291.012cd/
māsenaikena niṣpāpo golokī svargago bhavet /AP_291.013ab/
vidyāñca gomatīṃ japtvā golokaṃ paramaṃ vrajet //AP_291.013cd/
gitair nṛtyair apsarobhirvimāne tatra modate /AP_291.014ab/
gāvaḥ surabhayo nityaṃ gāvo guggulagandhikāḥ //AP_291.014cd/
gāvaḥ pratiṣṭhā bhūtānāṃ gāvaḥ svastyayanaṃ paraṃ /AP_291.015ab/
annameva paraṃ gāvo devānāṃ haviruttamam //AP_291.015cd/
pāvanaṃ sarvabhūtānāṃ kṣaranti ca vadanti ca /AP_291.016ab/
haviṣā mantrapūtena tarpayantyamarāndivi //AP_291.016cd/
ṛṣīṇāmagnihotreṣu gāvo homeṣu yojitāḥ /AP_291.017ab/
sarveṣāmeva bhūtānāṃ gāvaḥ śaraṇamuttamaṃ //AP_291.017cd/
gāvaḥ pavitraṃ paramaṃ gāvo māṅgalyamuttamaṃ /AP_291.018ab/
gāvaḥ svargasya sopānaṃ gāvo dhanyāḥ sanātanāḥ //AP_291.018cd/
namo gobhyaḥ śrīmatībhyaḥ saurabheyībhya eva ca /AP_291.019ab/
namo brahmasutābhyaś ca pavitrābhyo namo namaḥ //AP_291.019cd/
brāhmaṇāś caiva gāvaś ca kulamekaṃ dvidhā kṛtam /AP_291.020ab/
ekatra mantrāstiṣṭhanti havirekatra tiṣṭhati //AP_291.020cd/
:p 81

devabrāhmaṇagosādhusādhvībhiḥ sakalaṃ jagat /AP_291.021ab/
dhāryate vai sadā tasmāt sarve pūjyatamā matāḥ //AP_291.021cd/
pivanti yatra tattīrthaṃ gaṅgādyā gāva eva hi /AP_291.022ab/
gavāṃ māhātmyamuktaṃ hi cikitsāñca tathā śṛṇu //AP_291.022cd/
śṛṅgāmayeṣu dhenūnāṃ tailaṃ dadyāt sasaindhavaṃ /AP_291.023ab/
śṛṅgaverabalāmāṃsakalkasiddhaṃ samākṣikaṃ //AP_291.023cd/
karṇaśūleṣu sarveṣu mañjiṣṭhāhiṅgusaindhavaiḥ /AP_291.024ab/
siddhaṃ tailaṃ pradātavyaṃ rasonenātha vā punaḥ //AP_291.024cd/
bilvamūlamapāmārgandhātakī casapāṭalā /AP_291.025ab/
kuṭajandantamūleṣu lepāttacchūlanāśanaṃ //AP_291.025cd/
dantaśūlaharair dravyair ghṛtaṃ rāma vipācitaṃ /AP_291.026ab/
mukharogaharaṃ jñeyaṃ jihvārogeṣu saindhavaṃ //AP_291.026cd/
śṛṅgaveraṃ haridre dve triphalā ca galagrahe /AP_291.027ab/
hṛcchūle vastiśūle ca vātaroge kṣaye tathā //AP_291.027cd/
triphalā ghṛtamiśrā ca gavāṃ pāne praśasyate /AP_291.028ab/
atīsāre haridre dve pāṭhāñcaiva pradāpayet //AP_291.028cd/
sarveṣu koṣṭharogeṣu tathāśākhāgadeṣu ca /AP_291.029ab/
śṛṅgaverañca bhārgīñca kāse śvāse pradāpayet //AP_291.029cd/
dātavyā bhagnasandhāne priyaṅgurlabaṇānvitā /AP_291.030ab/
tailaṃ vātaharaṃ pitte madhuyaṣṭīvipācitaṃ //AP_291.030cd/
kaphe vyoṣañca samadhu sapuṣṭakarajo 'sraje /AP_291.031ab/
tailājyaṃ haritālañca bhagnakṣatiśṛtandadet //AP_291.031cd/
māsāstilāḥ sagodhūmāḥ paśukṣīraṃ ghṛtaṃ tathā /AP_291.032ab/
:p 82

eṣāṃ piṇḍī salavaṇā vatsānāṃ puṣṭidātviyaṃ //AP_291.032cd/
balapradā viṣāṇāṃ syadgrahanāśāya dhūpakaḥ /AP_291.033ab/
devadāru vacā māṃsī guggulurhiṅgusarṣapāḥ //AP_291.033cd/
grahādigadanāśāya eṣa dhūpo gavāṃ hitaḥ /AP_291.034ab/
ghaṇṭhā caiva gavāṃ kāryā dhūpenānena bhūpitā //AP_291.034cd/
aśvagandhātilaiḥ śuklaṃ tena gauḥ kṣīriṇī bhavet /AP_291.035ab/
rasāyanañca pinyākaṃ matto yo dhāryate gṛhe //AP_291.035cd/
bhavāṃ purīṣe pañcabhyāṃ nityaṃ śāntyai śriyaṃ yajet /AP_291.036ab/
vāsudevañca gandhādyair aparā śāntirucyate //AP_291.036cd/
aśvayukśuklapakṣasya pañcadaśyāṃ yajeddhariṃ /AP_291.037ab/
harirudramajaṃ sūryaṃ śriyamagniṃ ghṛtena ca //AP_291.037cd/
dadhi samprāśya gāḥ pūjya kāryaṃ vāhnipradakṣiṇaṃ /AP_291.038ab/
vṛṣāṇāṃ yojeyed yuddhaṃ gītavādyaravair vahiḥ //AP_291.038cd/
gavāntu lavaṇandeyaṃ brāhmaṇānāñca dakṣiṇā /AP_291.039ab/
naimittike mākarādau yajedviṣṇuṃ saha śriyā //AP_291.039cd/
sthaṇḍilebje madhyagate dikṣu keśaragān surān /AP_291.040ab/
subhadrājo raviḥ pūjyo bahurūpo balirvahiḥ //AP_291.040cd/
khaṃ viśvarūpā siddhiś ca ṛddhiḥ śāntiś ca rohiṇī /AP_291.041ab/
digdhenavo hi pūrvādyāḥ kṛśaraiś candra īśvaraḥ //AP_291.041cd/
dikpālāḥ padmapatreṣu kumbheṣvagnau ca homayet /AP_291.042ab/
kṣīravṛkṣasya samidhaḥ sarṣapākṣatataṇḍulān //AP_291.042cd/
śataṃ śataṃ suvarṇañca kāṃsyādikaṃ dvije dadet /AP_291.043ab/
gāvaḥ pūjyā vimoktavyāḥ śāntyai kṣīrādisaṃyutāḥ //AP_291.043cd/
:p 83


agnir uvāca
śālihotraḥ suśrutāya hayāyurvedamuktavān /AP_291.044ab/
pālakāpyo 'ṅgarājāya gajāyurvedamabravīt //AP_291.044cd/


:e ity āgneye mahāpurāṇe śāntyāyurvedo nāmaikanavatyadhikadviśatatamo 'dhyāyaḥ

% chapter {292}


:ś atha dvinavatyadhikadviśatatamo 'dhyāyaḥ


mantraparibhāṣā

agnir uvāca
mantravidyāhariṃ vakṣye bhuktimuktipradaṃ śṛṇu /AP_292.001ab/
viṃśatyarṇādhikā mantrā mālāmantrāḥ smṛtā dvija //AP_292.001cd/
daśākṣarādhikā mantrāstadarvāgvījasaṃjñitāḥ /AP_292.002ab/
vardhakye siddhidā hy ete mālāmantrāstu yauvena //AP_292.002cd/
pañcākṣarādhikā mantrāḥ siddhidāḥ sarvadāpare /AP_292.003ab/
strīpuṃnapuṃsakatvena tridhāḥ syurmantrajātayaḥ //AP_292.003cd/
strīmantrā vahnijāyantā namontāś ca napuṃsakāḥ /AP_292.004ab/
śeṣāḥ pumāṃsaste śastā vakṣyoccāṭaviṣeṣu ca(1) //AP_292.004cd/
kṣudrakriyāmayadhvaṃse striyo 'nyatra(2) napuṃsakāḥ /AP_292.005ab/
mantrāvāgneyasaumyākhyau tārādyantārdvayorjapet //AP_292.005cd/
tārāntyāgniviyatprāyo mantra āgneya iṣyate /AP_292.006ab/
śiṣṭaḥ saumyaḥ praśastau tau karmaṇoḥ krūrasaumyayoḥ //AP_292.006cd/

:n

1 bandhoccāṭavaśeṣu ceti ja..

2 striyo nātreti kha..
:p 84

āgneyamantraḥ saumyaḥ syātprāyaśo 'nte namo 'nvitaḥ /AP_292.007ab/
saumyamantras tathāgneyaḥ phaṭkāreṇāntato yutaḥ //AP_292.007cd/
suptaḥ prabuddhamātro vā mantraḥ siddhiṃ na yacchati /AP_292.008ab/
śvāpakālo mahāvāho jāgaro dakṣiṇāvahaḥ //AP_292.008cd/
āgneyasya manoḥ saumyamantrasyaitadviparyayāt /AP_292.009ab/
prabodhakālaṃ jānīyādubhayorubhayorahaḥ //AP_292.009cd/
duṣṭarkṣarāśividveṣivarṇādīn varjayenmanūn /AP_292.010ab/
rājyalābhopakārāya prārabhyāriḥ svaraḥ kurūn //AP_292.010cd/
gopālakakuṭīṃ prāyāt pūrṇāmityuditā lipiḥ /AP_292.011ab/
nakṣetrekṣakramādyojyā svarāntyau revatīyujau //AP_292.011cd/
velā guruḥ svarāḥ śoṇaḥ karmaṇaivetibheditāḥ /AP_292.012ab/
lipyarṇā vaśiṣu jñeyā ṣaṣṭheśādīṃś ca yojayet //AP_292.012cd/
lipau catuṣpathasthāyāmākhyavarṇapadāntarāḥ /AP_292.013ab/
siddhāḥ sādhyā dvitīyasthāḥ susiddhā vairiṇaḥ pare //AP_292.013cd/
siddhādīn kalpayedevaṃ siddhātyantaguṇair api(1) /AP_292.014ab/
siddhe siddho japāt sādhyo japapūjāhutādinā(2) //AP_292.014cd/
susiddho dhyānamātreṇa sādhakaṃ nāśayedariḥ /AP_292.015ab/
duṣṭārṇapracuro yaḥ syānmantraḥ sarvavininditaḥ //AP_292.015cd/
praviśya vidhivaddīkṣāmabhiṣekāvasānikām /AP_292.016ab/
śrutvā tantraṃ guror labdhaṃ sādhayedīpsitaṃ manum //AP_292.016cd/
dhīro dakṣaḥ śucirbhakto japadhyānāditatparaḥ /AP_292.017ab/

:n

1 siddhadyantadalair apīti ja..

2 japapūrṇāhutādineti kha..
:p 85

siddhastapasvī kuśalastantrajñaḥ satyabhāṣaṇaḥ //AP_292.017cd/
nigrahānugrahe śakto gururityabhidhīyate /AP_292.018ab/
śānto dāntaḥ paṭuścīrṇabrahmacaryo haviṣyabhuk //AP_292.018cd/
kurvannācāryaśuśrūṣāṃ siddhotsāhī sa śiṣyakaḥ /AP_292.019ab/
sa tūpadeśyaḥ putraś ca vinayī vasudas tathā //AP_292.019cd/
mantrandadyāt susiddhau tu sahasraṃ deśikaṃ japet /AP_292.020ab/
yadṛcchayā śrutaṃ mantraṃ chalenātha balena vā //AP_292.020cd/
patre sthitañca gāthāñca janayedyadyanarthakam /AP_292.021ab/
mantraṃ yaḥ sādhayedekaṃ japahomārcanādibhiḥ //AP_292.021cd/
kriyābhirbhūribhistasya sidhyante svalpasādhanāt /AP_292.022ab/
samyaksiddhaikamantrasya nāsādhyamiha kiñcana //AP_292.022cd/
bahumantravataḥ puṃsaḥ kā kathā śiva eva saḥ /AP_292.023ab/
daśalakṣajapādeka varṇo mantraḥ prasidhyati //AP_292.023cd/
varṇavṛddhyā japahrāsastenānyeṣāṃ samūhayet /AP_292.024ab/
vījāddvitriguṇānmantrānmālāmantre japakriyā //AP_292.024cd/
saṅkhyānuktau śataṃ sāṣṭaṃ sahasraṃ vā japādiṣu /AP_292.025ab/
japāddaśāṃśaṃ sarvatra sābhiśekaṃ hutaṃ viduḥ //AP_292.025cd/
dravyānuktau ghṛtaṃ home japo 'śaktasya sarvataḥ /AP_292.026ab/
mūlamantrāddaśāṃśaḥ syādaṅgādīnāṃ japādikam //AP_292.026cd/
japātsaśaktimantrasya kāmadā mantradevatāḥ /AP_292.027ab/
sādhakasya bhavet tṛptā dhyānahomārcanādinā //AP_292.027cd/
uccairjapādviśiṣṭaḥ syādupāṃśurdaśabhirguṇaiḥ /AP_292.028ab/
jihvājape śataguṇaḥ sahasro mānasaḥ smṛtaḥ //AP_292.028cd/
:p 86

prāṅmukho 'vāṅmukho vāpi mantrakarma samārabhet /AP_292.029ab/
praṇavādyāḥ sarvamantrā vāgyato vihitāśanaḥ //AP_292.029cd/
āsīnastu japenmantrāndevatācāryatulyadṛk /AP_292.030ab/
kuṭīviviktā deśāḥ syurdevālayanadīhradāḥ //AP_292.030cd/
siddhau yavāgūpūpair vā payo bhakṣyaṃ haviṣyakam /AP_292.031ab/
mantrasya devatā tāvat(1) tithivāreṣu vai japet //AP_292.031cd/
kṛṣṇāṣṭamīcaturdaśyorgrahaṇādau ca sādhakaḥ /AP_292.032ab/
dasro yamo 'nalo dhātā śaśī rudro gururditiḥ //AP_292.032cd/
sarpāḥ pitaro 'tha bhago 'ryamā śotetaradyutiḥ /AP_292.033ab/
tvaṣṭā maruta indrāgnī mitrendrau nirṛtirjalam //AP_292.033cd/
viśvedevā hṛṣīkeśo vāyavaḥ salilādhipaḥ /AP_292.034ab/
ajaikapādahirvradhnaḥ pūṣāśvinyādidevatāḥ //AP_292.034cd/
agnidasrāvumā nighno nāgaś candro divākaraḥ /AP_292.035ab/
mātṛdurgā diśāmīśaḥ kṛṣṇo vaivasvataḥ śivaḥ //AP_292.035cd/
pañcadaśyāḥ śaśāṅkastu pitarastithidevatāḥ /AP_292.036ab/
haro durgā gururviṣṇurbrahmā lakṣmīrdhaneśvaraḥ //AP_292.036cd/
ete suryādivāreśā lipinyāso 'tha kathyate /AP_292.037ab/
keśānteṣu ca vṛtteṣu cakṣuṣoḥ śravaṇadvaye //AP_292.037cd/
nāsāgaṇḍauṣṭhadantānāṃ dve dve mūrdhasyayoḥ kramāt /AP_292.038ab/
varṇān pañcasuvargānāṃ(2) bāhucaraṇasandhiṣu //AP_292.038cd/
pārśvayoḥ pṛṣṭhato nābhau hṛdaye ca kramānnyaset /AP_292.039ab/

:n

1 tareti kha..

2 pañcasvaravargāṇāmiti kha..
:p 87

yādīṃś ca hṛdaye nyasyedeṣāṃ syuḥ saptadhātavaḥ //AP_292.039cd/
tvagasṛṅmāṃsakasnāyumedomajjāśukrāṇi dhātavaḥ /AP_292.040ab/
vasāḥ payo vāsako likhyante caiva lipīśvarāḥ //AP_292.040cd/
śrīkaṇṭho 'nantasūkṣmau ca trimūrtiramareśvaraḥ /AP_292.041ab/
agnīśo bhāvabhūtiś ca tithīśaḥ sthānuko haraḥ //AP_292.041cd/
daṇḍīśo bhautikaḥ sadyojātaścānugraheśvaraḥ /AP_292.042ab/
akrūraś ca mahāsenaḥ śaraṇyā devatā amūḥ //AP_292.042cd/
tataḥ krodhīśattaṇḍau ca pañcāntakaśivottamau /AP_292.043ab/
tathaiva rudrakūrmau ca trinetrau caturānanaḥ //AP_292.043cd/
ajeśaḥ śarmasoneśau tathā lāṅgalidārukau /AP_292.044ab/
ardhanārīśvaraścomā kāntaścāṣāḍhidaṇḍinau //AP_292.044cd/
atrirmonaś ca meṣaś ca lohitaś ca śikhī tathā /AP_292.045ab/
chagalaṇḍadviraṇḍau dvau samahākālavālinau //AP_292.045cd/
bhujaṅgaś ca pinākī ca khaḍgīśaś ca vakaḥ punaḥ /AP_292.046ab/
śveto bhṛgurlaguḍīśākṣaś ca sambartakaḥ smṛtaḥ //AP_292.046cd/
rudrātmaśaktān likhyādīn namontān vinyaset kramāt /AP_292.047ab/
aṅgāni vinyasetsarve mantrāḥ sāṅgāstu siddhidāḥ //AP_292.047cd/
hṛllekhāvyomasapūrvāṇyetānyaṅgāni vinyaset /AP_292.048ab/
hṛdādīnyaṅgamantrāntair yo japeddhṛdaye namaḥ //AP_292.048cd/
svāhā śirasyatha vaṣaṭśikhāyāṃ kavace c hūṃ /AP_292.049ab/
vauṣat netre 'strāya phaṭasyāt pañcāṅgaṃ netravarjitam //AP_292.049cd/
niraṅgasyātmanā cāṅgaṃ nyasyemānniyutaṃ japet /AP_292.050ab/
kramābhyāṃ devīṃ vāgīśīṃ yathoktāṃstu tilān hunet //AP_292.050cd/
:p 88

lipidevī sākṣasūtrakumbhapustakapadmadhṛk /AP_292.051ab/
kavitvādi prayaccheta karmādau siddhaye nyaset /AP_292.051cd/
niṣkavirnirmalaḥ sarve mantrāḥsidhyanti mātṛbhiḥ //AP_292.051ef/


:e ity āgneye mahāpurāṇe mantraparibhāṣā nāma dvinavatyadhikadviśatatamo 'dhyāyaḥ

% chapter {293}


:ś atha trinavatyadhikadviśatatamo 'dhyāyaḥ


nāgalakṣaṇāni

agnirucāca
nāgādayo 'tha bhāvādidaśasthānāni karma ca /AP_293.001ab/
sūtakaṃ daṣṭaceṣṭeti saptalakṣaṇamucyate //AP_293.001cd/
śeṣavāsukitakṣākhyāḥ karkaṭo 'bjo mahāmbujaḥ /AP_293.002ab/
śaṅkhapālaś ca kulika ity aṣṭaunāgavaryakāḥ //AP_293.002cd/
daśāṣṭapañcatriguṇaśatamūrdhānvitau kramāt /AP_293.003ab/
viprau nṛpo viśau śūdrau dvau dvau nāgeṣu kīrtitau //AP_293.003cd/
tadanvayāḥ pañcaśataṃ tebhyo jātā asaṃkhyakāḥ /AP_293.004ab/
phaṇimaṇḍalirājīlavātapittakaphātmakāḥ //AP_293.004cd/
vyantarā doṣamiśrāste sarpāṃ darvīkarāḥ smṛtāḥ /AP_293.005ab/
rathāṅgalāṅgalacchatrasvastikāṅkuśadhāriṇaḥ(1) //AP_293.005cd/
gonasā mandagā dīrghā maṇḍalair vidhaiścitāḥ(2) /AP_293.006ab/

:n

1 rathāṅgalāṅgalatramuṣṭikāṅkuśadhāriṇa iti kha..

2 sthitā iti kha..
:p 89

rājilāścitritāḥ snigdhāstiryagūrdhvañca vājibhiḥ //AP_293.006cd/
vyantarā miśracihnāś ca bhūvarṣāgneyavāyavaḥ /AP_293.007ab/
caturvidhāste ṣaḍviṃśabhedāḥ ṣoḍaśa gonasāḥ //AP_293.007cd/
trayodaśa ca rājīlā vyantarā ekaviṃśatiḥ /AP_293.008ab/
ye 'nuktakāle jāyante sarpāste vyantarāḥ smṛtāḥ //AP_293.008cd/
āṣāḍhāditrimāsaiḥ syādgarbho māṣacatuṣṭaye /AP_293.009ab/
aṇḍkānāṃ śate dve ca catvāriṃśat prasūyate //AP_293.009cd/
sarpā grasanti sūtaughān vinā strīpunnapuṃsakān /AP_293.010ab/
unmīlate 'kṣi saptāhāt kṛṣṇo māsādbhavedvahiḥ //AP_293.010cd/
dvādaśāhāt subodhaḥ syāt dantāḥ syuḥ sūryadarśanāt /AP_293.011ab/
dvātriṃśaddinaviṃśatyā catasrasteṣu daṃṣtrikāḥ //AP_293.011cd/
karālī makarī kālarātrī ca yamadūtikā /AP_293.012ab/
etāstāḥ saviṣā daṃṣṭrā vāmadakṣiṇapārśvagāḥ //AP_293.012cd/
ṣanmāsānmucyate kṛttiṃ jovetsaṣṭisamādvayaṃ /AP_293.013ab/
nāgāḥ sūryādivāreśāḥ sapta uktā divā niśi //AP_293.013cd/
sveṣāṃ ṣaṭ prativāreṣu kulikaḥ sarvasandhiṣu /AP_293.014ab/
śaṅkhena vā mahābjena saha tasyodayo 'thavā //AP_293.014cd/
dvayīrvā nāḍikāmantramantrakaṃ(1) kulikodayaḥ /AP_293.015ab/
duṣṭaḥ sa kālaḥ sarvatra sarpadaṃśe viśeṣataḥ(2) //AP_293.015cd/
kṛttikā bharaṇī svātī mūlaṃ pūrvatrayāśvanī /AP_293.016ab/
viśākhārdrā maghāśleṣā citrā śravaṇarohiṇī //AP_293.016cd/
hastā mandakujau vārau pañcamī cāṣṭamī tithiḥ /AP_293.017ab/

:n

1 nāḍikāmātrasantrakamiti ña..

2 vinirdiśediti ka.. , kha.. , ja.. , ṭa.. ca
:p 90

ṣaṣṭhī raiktā śivā nindyā pañcamī ca caturdaśī //AP_293.017cd/
sandhyācatuṣṭayaṃ duṣṭaṃ dagdhayogāś ca rāśayaḥ /AP_293.018ab/
ekadvibahavo daṃśā daṣṭaviddhañca khaṇḍitam //AP_293.018cd/
adaṃśamavaguptaṃ(1) syāddaṃśamevaṃ caturvidham /AP_293.019ab/
trayo dvyekakṣatā daṃśā vedanā rudhirolvaṇā //AP_293.019cd/
naktantvekāṅghrikūrmābhā daṃśāś ca yamacoditāḥ /AP_293.020ab/
dīhīpipīlikāsparśī kaṇṭhaśotharujānvitaḥ(2) //AP_293.020cd/
satodo ranthito daṃśaḥ saviṣo nyastanirviṣaḥ /AP_293.021ab/
devālaye śūnyagṛhe valmīkodyānakoṭare //AP_293.021cd/
rathyāsandhau śmaśāne ca nadyāñca sindhusaṅgame /AP_293.022ab/
dvīpe catuṣpathe saudhe gṛhe 'bje parvatāgrataḥ //AP_293.022cd/
vilahadvāre jīrṇakūpe jīrṇaveśmani kuḍyake /AP_293.023ab/
śigruśleṣmātakākṣeṣu jambū ḍumbareṇeṣu ca //AP_293.023cd/
vaṭe ca jīrṇaprākāre khāsyahṛtkakṣajatruṇi /AP_293.024ab/
tālau śaṅkhe gale mūrdhni civuke nābhipādayoḥ //AP_293.024cd/
daṃśo 'śubhaḥ śubho dūtaḥ puṣpahastaḥ suvāk sudhīḥ /AP_293.025ab/
liṅgavarṇasamānaś ca śuklavastro 'malaḥ śuciḥ //AP_293.025cd/
apadvāragataḥ śastrī pramādī bhūgatekṣaṇaḥ /AP_293.026ab/
vivarṇavāsāḥ pāśādihasto gadgadavarṇabhāk //AP_293.026cd/
śuṣkakāṣṭhāśritaḥ khinnastilāktakakarāṃśukaḥ /AP_293.027ab/
ārdravāsāḥ kṛṣṇaraktapuṣpayuktaśiroruhaḥ //AP_293.027cd/
kucamardī nakhacchedī gudaspṛk pādalekhakaḥ /AP_293.028ab/

:n

1 sadaṃśamavaluptamiti ña..

2 kaṇṭhaśoṣarujāntrita iti ña..
:p 91

keśamuñcī tṛṇacchedī duṣṭā dūtāstathaikaśaḥ //AP_293.028cd/
iḍānyā vā vaheddvedhā yadi dūtasya cātmanaḥ /AP_293.029ab/
ābhyāṃ dvābhyāṃ puṣṭayāsmān vidyāstrīpunnapuṃsakān //AP_293.029cd/
dūtaḥ spṛśati yadgātraṃ tasmin daṃśamudāharet /AP_293.030ab/
dūtāṅghricalanaṃ duṣṭhamutthitirniś calā śubhā //AP_293.030cd/
jīvapārśve śubho dūto duṣṭo 'nyatra sammāgataḥ /AP_293.031ab/
jīvo gatāgatair duṣṭaḥ śubho dūtanivedane //AP_293.031cd/
dūtasya vāk praduṣṭā sā pūrvāmajārdhaninditā /AP_293.032ab/
vibhaktaistasya vākyāntairviṣarnirviṣakālatā(?) //AP_293.032cd/
ādyaiḥ svaraiś ca kādyaś ca vargair bhinnalipirdvidhā /AP_293.033ab/
svarajo vasumānvargī itikṣepā ca mātṛkā //AP_293.033cd/
vātāgnīndrajalātmāno vargeṣu ca catuṣṭayam /AP_293.034ab/
napuṃsakāḥ pañcamāḥ syuḥ svarāḥ śakrāmbuyonayaḥ //AP_293.034cd/
duṣṭau dūtasya vākpādau vātāgnī madhyamo hariḥ /AP_293.035ab/
praśastā vāruṇā varṇā atiduṣṭā napuṃsakāḥ //AP_293.035cd/
prasthāne maṅgalaṃ vākyaṃ garjitaṃ meghahastinoḥ /AP_293.036ab/
pradakṣiṇaṃ phale vṛkṣe vāmasya ca rutaṃ jitaṃ //AP_293.036cd/
śubhā gītādiśabdāḥ syurīdṛśaṃ syādasiddhaye /AP_293.037ab/
anarthagīrathākrando dakṣiṇe virutaṃ kṣutam //AP_293.037cd/
veśyā kṣuto nṛpaḥ kanyā gaurdantī murajadhvajau /AP_293.038ab/
kṣīrājyadadhiśaṅkhāmbu chatraṃ bherī phalaṃ surāḥ //AP_293.038cd/
taṇḍulā hema rupyañca siddhaye 'bhimukhā amī /AP_293.039ab/
sakāṣṭhaḥ sānalaḥ kārurmalināmbarabhāvabhṛt //AP_293.039cd/
:p 92

galasthaṭaṅgo gomāyugṛdhrolūkakapardikāḥ /AP_293.040ab/
tailaṃ kapālakārpāsā niṣedhe bhasma naṣṭaye //AP_293.040cd/
viṣarogāś ca sapta syurdhātordhātvantarāptitaḥ /AP_293.041ab/
viṣadaṃśo lalāṭaṃ yātyatonetraṃ tatau sukham /AP_293.041cd/
āsyācca vacanīnāḍyau dhātūna prāpnoti hi kramāt //AP_293.041ef/


:e ity āgneye mahāpurāṇe nāgalakṣaṇadirnāma trinavatyadhikadviśatatamo 'dhyāyaḥ

% chapter {294}


:ś atha caturnavatyadhikadviśatatamo 'dhyāyaḥ


daṣṭacikitsā

agnir uvāca
mantradhyānauṣadhair daṣṭacikitsāṃ pravadāmi te /AP_294.001ab/
oṃ namo bhagavate nīlakaṇṭhāyeti /AP_294.001cd/
japanādviṣahāniḥ syadauṣadhaṃ jīvarakṣaṇaṃ //AP_294.001ef/
sājyaṃ sakṛdrasaṃ peyaṃ dvividhaṃ viṣamucyate /AP_294.002ab/
jaṅgamaṃ sarpabhūṣādi śṛṅgyādi sthāvaraṃ viṣaṃ //AP_294.002cd/
śāntasvarānvito brahmā lohitaṃ tārakaṃ(1) śivaḥ /AP_294.003ab/
viyaternāmamantro 'yaṃ tārkṣaḥ śabdamayaḥ smṛtaḥ //AP_294.003cd/
oṃ jvala mahāmate hṛdayāya garuḍavirālaśirase(2) garuḍaśikhāyai garuḍa viṣabhañjana prabhedana prabhedana vitrāsaya vitrāsaya vima-[!!!]

:n

1 tārakaḥ iti kha..

2 garuḍavilāsaśirase iti kha..
:p 93


rdaya vimardaya kavacāya apratihataśāmanaṃ vaṃ hūṃ phaṭ astrāya ugrarūpavāraka sarvabhayaṅkara bhīṣaya sarvaṃ daha daha bhasmīkuru kuru svāhā netrāya

saptavargāntayugmāṣṭadigdalasvara keśarādivarṇaruddhaṃ vahnirābhūtakarṇakaṃ mātṛkāmbujaṃ
kṛtvā hṛdisthaṃ tanmantrī vāmahastatale smaret /AP_294.004ab/
aṅgaṣṭhādau nyasedvarṇānviyaterbheditāḥ kalāḥ(1) //AP_294.004cd/
pītaṃ vajracatuṣkoṇaṃ pārthivaṃ śakradaivataṃ /AP_294.005ab/
vṛttārdhamāpyapadmārdhaṃ śuklaṃ varūṇadaivataṃ //AP_294.005cd/
tryastraṃ svastikayuktañca taijasaṃ vahnidaivataṃ /AP_294.006ab/
vṛttaṃ vinduvṛtaṃ vāyudaivataṃ kṛṣṇamālinam //AP_294.006cd/
aṅguṣṭhādyaṅgulīmadhye paryasteṣu svaveśmasu /AP_294.007ab/
suvarṇanāgavāhena veṣṭhiteṣu nyaset kramāt //AP_294.007cd/
viyateś caturo varṇān sumaṇḍalasamatviṣaḥ /AP_294.008ab/
arūpe ravatanmātre(2) ākāśeśivadevate //AP_294.008cd/
kaniṣṭhāmadhyaparvasthe nyasettasyādyamakṣaram /AP_294.009ab/
nāgānāmādivarṇāṃś ca svamaṇḍalagatānnyaset //AP_294.009cd/
bhūtādivarṇān vinyasedaṅguṣṭādyantaparvasu /AP_294.010ab/
tanmātrādiguṇābhyarṇānaṅgulīṣu nyasedbudhaḥ //AP_294.010cd/
sparśanādevatārkṣeṇa haste hanyādviṣadvayaṃ /AP_294.011ab/
maṇḍalādiṣu tān varṇān viyateḥ kavayo jitān //AP_294.011cd/
śreṣṭhadvyaṅgulibhirdehanābhisthāneṣu parvasu /AP_294.012ab/

:n

1 bhedikāstatheti kha..

2 varatanmatre iti kha..
:p 94

ājānutaḥ suvarṇābhamānābhestuhinaprabham //AP_294.012cd/
kuṅkumāruṇamākaṇṭhādākeśāntāt sitetaraṃ /AP_294.013ab/
brahmāṇḍavyāpinaṃ tārkṣañcandrākhyaṃ nāgabhūṣaṇam //AP_294.013cd/
nīlogranāśamātmānaṃ mahāpakṣaṃ smaredbudhaḥ /AP_294.014ab/
evantātkṣātmano vākyānmantraḥ syānmantriṇo viṣe //AP_294.014cd/
suṣṭistārkṣakarasyāntaḥsthitāṅguṣṭhaviṣāpahā /AP_294.015ab/
tārkṣaṃ hastaṃ samudyamya tatpañcāṅgulicālanāt //AP_294.015cd/
kuryādviṣasya stambhādīṃstaduktamadavīṣayā /AP_294.016ab/
ākāśādeṣa bhūvījaḥ pañcārṇādhipatirmanuḥ //AP_294.016cd/
saṃstambhayetiviṣato bhāṣayā stambhyedviṣam /AP_294.017ab/
vyatyastabhūṣayā vījo mantro 'yaṃ sādhusādhitaḥ //AP_294.017cd/
saṃplavaḥ plāvaya yamaḥ(1) śabdādyaḥ saṃharedviṣaṃ /AP_294.018ab/
daṇḍamutthāpayedeṣa sujaptāmbho 'bhiṣekataḥ //AP_294.018cd/
sujaptaśaṅkhabheryādinisvanaśravaṇena vā /AP_294.019ab/
saṃdahatyeva saṃyukto bhūtejovyatyayāt sthitaḥ //AP_294.019cd/
bhūvāyuvyatyayānmantro viṣaṃ saṃkrāmayatyasau /AP_294.020ab/
antastho nijaveśmastho vījāgnīndujalātmabhiḥ //AP_294.020cd/
etat karma nayenmantrī garuḍākṛtivigrahaḥ /AP_294.021ab/
tārkṣavarṇagehasthastajjapānnāśayedviṣam //AP_294.021cd/
jāmudaṇḍīdamuditaṃ svadhāśrīvījalāñchitaṃ /AP_294.022ab/
snānapānātsarvaviṣaṃ jvarātogāpamṛtyujit //AP_294.022cd/
pakṣi pakṣi mahāpakṣi mahāpakṣi vidhi svāhā /AP_294.023ab/

:n

1 yaśa iti ña..
:p 95

pakṣi pakṣi mahāpakṣi mahāpakṣi kṣi kṣi svāhā //AP_294.023cd/

dvāvetau pakṣirāḍmantrau viṣaghnāvabhimantraṇāt

pakṣirājāya vidhmahe pakṣidevāya dhīmahi tatro garuḍa pracodayāt
vahnisthau pārśvatatpūrvau dantaśrīkau ca daṇḍinau ||

sakālo lāṅgalī ceti nīlakaṇṭhādyamīritaṃ /AP_294.024ab/
vakṣaḥkaṇṭhaśikhāśvetaṃ nyasetstambhe susaṃskṛtau //AP_294.024cd/

hara hara hṛdayāya namaḥ kapardine ca śirase nīlakaṇṭhāya vai śikhāṃ kālakūṭaviṣabhakṣaṇāya svāhā

atha varma ca kaṇṭhe netraṃ kṛttivāsāstrinetraṃ pūrvādyair ānanair yuktaṃ śvetapītāruṇāsitaiḥ
abhayaṃ varadaṃ cāpaṃ vāsukiñca dadhadbhujaiḥ /AP_294.025ab/
yasyoparītapārśvasthagaurīrudro 'sya devatā //AP_294.025cd/
pādajānuguhānābhihṛtkaṇṭhānanamūrdhasu /AP_294.026ab/
mantrārṇānnyasya karayoraṅguṣṭhādyaṅgulīṣu ca //AP_294.026cd/
tarjanyāditadantāsu sarvamaṅguṣṭhayor nyaset /AP_294.027ab/
dhyātvaivaṃ saṃharet kṣipraṃ vaddhayā śūlamudrayā //AP_294.027cd/
kaniṣṭhā jyeṣṭhayā vaddhā tiśro 'nyāḥ prasṛterjavāḥ /AP_294.028ab/
viṣanāśe vāmahastamanyasmin dakṣiṇaṃ karaṃ //AP_294.028cd/

oṃ namo bhagavate nīlakaṇṭhāya ciḥ amalakaṇṭhāya ciḥ

sarvajñakaṇṭhāya ciḥ kṣipa oṃ svāhā

amalanīlakaṇṭhāya naikasarvaviṣāpahāya

namaste rudramanyava itisarmārjanādviṣaṃ vinaśyati na sandehaḥ karṇajāpyā upānahāvā
:p 96

yajedrudravidhānena nīlagrīvaṃ maheśvaram /AP_294.029ab/
viṣavyādhivināśaḥ syāt kṛtvā rudravidhānakaṃ //AP_294.029cd/

:e ity āgneye mahāpurāṇe daṣṭacikitsā nāma caturṇavatyadhikadviśatatamo 'dhyāyaḥ ||

% chapter {295}


:ś atha pañcanavatyadhikadviśatatamo 'dhyāyaḥ


pañcāṅgarudravidhānaṃ

agnir uvāca
vakṣye rudravidhānantu pañcāṅgaṃ sarvadaṃ paraṃ /AP_295.001ab/
hṛdayaṃ śivasaṅkalpaḥ śivaḥ sūktantu pauruṣam //AP_295.001cd/
śikhābhyaḥ sambhṛtaṃ sūktamāśuḥ kavacameva ca /AP_295.002ab/
śatarudriyamastrañca rudrasyāṅgāni pañca hi //AP_295.002cd/
pañcāṅgānnyasya taṃ dhyātvā japedrudrāṃstaḥ kramāt /AP_295.003ab/
yajjāgrata iti sūktaṃ yadṛcaṃ mānasaṃ viduḥ //AP_295.003cd/
ṛṣiḥ syācchivamaṅkalpaśchandastriṣṭuvudāhṛtaṃ /AP_295.004ab/
śivaḥ sahasraśīrṣeti tasya nārāyaṇo 'pyṛṣiḥ //AP_295.004cd/
devatā puruṣo 'nuṣṭupchando jñeyañca traiṣṭubham /AP_295.005ab/
abhyaśrasambhṛtaṃ sūktamṛṣiruttaragonaraḥ(1) //AP_295.005cd/
ādyānāntimṛṇāṃ triṣṭupchando 'nuṣṭhuvdvayorapi /AP_295.006ab/

:n

1 uttaragonasa iti ja.. , ṭa.. ca
:p 97

chandastriṣṭubhamantyāyāḥ puruṣo 'syāpi deṣatā //AP_295.006cd/
āśurintro dvādaśānāṃ chandastriṣṭuvudāhṛtaṃ /AP_295.007ab/
ṛṣiḥ proktaḥ pratirathaḥ sūkte saptadaśārcake //AP_295.007cd/
pṛthak pṛthak devatāḥ syuḥ puruvidaṅgadevatā /AP_295.008ab/
avaśiṣṭadaivateṣu chando 'nuṣṭuvudāhṛtaṃ //AP_295.008cd/
asau yamo bhavitrīndraḥ puruliṅgoktadevatāḥ(1) /AP_295.009ab/
paṅkticchando 'tha marmāṇi tvapaliṅgoktadevatāḥ //AP_295.009cd/
raudrādhyāye ca sarvasminnārṣaṃ syāt parameṣvapi /AP_295.010ab/
prajāpatirvā devānāṃ kutsasya tisṛṇām punaḥ //AP_295.010cd/
manodvayorumaikā syādrudro rudrāś ca devatāḥ /AP_295.011ab/
ādyonuvāko 'tha pūrva ekarudrākhyadaivataḥ //AP_295.011cd/
chando gāyatryamādyāyā anuṣṭup tisṛṇāmṛcām /AP_295.012ab/
tisṛṇāñca tathā paṅktiranuṣṭuvatha saṃsmṛtam //AP_295.012cd/
dvayoś ca jagatīchando rudrāṇāmapyaśītayaḥ /AP_295.013ab/
hiraṇyavāhavastisro namo vaḥ kirikāya ca //AP_295.013cd/
pañcarco rudradevāḥ syurmantre rudrānuvākakaḥ(2) /AP_295.014ab/
viṃśake rudradevāstāḥ prathamā vṛhatī smṛtā //AP_295.014cd/
ṛgdvitīyā trijagatī triṣṭuveva ca /AP_295.015ab/
anuṣṭubho yajustisra āryādijñaḥ susiddhibhāk //AP_295.015cd/
trailokyamohanenāpi viṣavyādhyarimardanaṃ(3) /AP_295.016ab/

:n

1 bhavitrīti triṣṭub liṅgoktadevateti kha..

2 rudrātmavācaka iti ja.. , ṭa.. ca

3 viṣavyādhivimardanamiti ja..
:p 98

iṃ śrīṃ hrīṃ hrauṃ hūṃ(1) trailokyamohanāya viṣṇave namaḥ /AP_295.016cd/
aguṣṭubhaṃ nṛsiṃhena viṣavyādhivināśanaṃ //AP_295.016ef/
oṃ iṃ iṃ(2) ugravīraṃ maṃhāviṣṇuṃ jvalantaṃ sarvatomukhaṃ /AP_295.017ab/
nṛsiṃhaṃ bhīṣaṇaṃ mṛtyumṛtyumnamāmyahaṃ //AP_295.017cd/
ayameva tu pañcāṅgo mantraḥ sarvārthasādhakaḥ /AP_295.018ab/
dvādaśāṣṭākṣarau mantrau viṣavyādhivimardanau //AP_295.018cd/
kubjikā tripurā gaurī candrikā(3) viṣahāriṇī /AP_295.019ab/
prasādamantro viṣahṛdāyurārogyavardhanaḥ //AP_295.019cd/
sauro vināyakastadvadrudramantrāḥ sadākhilāḥ //AP_295.019ef/

:e ity āgneye mahāpurāṇe pañcāṅgarudravidhānaṃnāma pañcanavatyadhikadviśatatamo 'dhyāyaḥ ||

% chapter {296}


:ś atha ṣannavatyadhikadviśatatamo 'dhyāyaḥ


viṣahṛnmantrauṣadhaṃ

agnir uvāca / oṃ namo bhagavate rudrāya chinda 2 viṣaṃ jvalitaparaśupāṇaye ca / namo bhagavate pakṣirudrāya daṣṭakaṃ utthapaya 2 daṣṭakaṃ kampaya 2 jalpaya 2 sarpadaṣṭamutthāpaya lala 2 bandha 2 gocaya 2 vararudra gaccha 2 badha 2 truṭa 2 bhīṣaya 2 muṣṭinā saṃhara viṣaṃ ṭha ṭha

:n

1 oṃ hrāṃ hrīṃ hrūmiti ña..

2 oṃ hauṃ haṃ iti ja..

3 caṇḍikā iti ña..
:p 99


pakṣirarudreṇa ha viṣaṃ nāśamāyāti mantraṇāt

oṃ namo bhagavate rudra nāśaya viṣaṃ sthāvarajaṅgamaṃ kṛtrimākṛtrimaviṣamupaviṣaṃ nāśaya nānāviṣaṃ daṣṭakaviṣaṃ nāśaya dhama 2 dama 2 vama 2 meghāndhakāradhārākarṣanirviṣayībhava saṃhara 2 gaccha 2 āveśaya 2 viṣotthāpanarūpaṃ mantrāntādviṣadhāraṇaṃ oṃ kṣipa oṃ kṣipa svāhā

oṃ hrīṃ khīṃ saḥ ṭhandrauṃ hrīṃ ṭhaḥ
japādinā sādhitastu sarpān badhnāti nityaśaḥ //1//AP_296.001ab/
ekadvitricaturvījaḥ kṛṣṇacakrāṅgapañcakaḥ /AP_296.002ab/
gopījanavallabhāya svāhā sarvārthasādhakaḥ //AP_296.002cd/

oṃ namo bhagavate rudrāya pretādhipataye guttva 2(1) garja 2 bhrāmaya 2 muñca 2 muhya 2 kaṭa 2 āviśa 2 suvarṇapataṅga rudro jñāpayati ṭha 2

pātālakṣobhamantroyaṃ mantraṇādviṣanāśanaḥ /AP_296.003ab/
daṃśakāhidaṃśe sadyo daṣṭaḥ kāṣṭhaśilādinā //AP_296.003cd/
viṣaśāntyai dehāddaṃśaṃ jvālakokanadādinā(2) /AP_296.004ab/
śirīṣavījapuṣpārkakṣīravījakaṭutrayaṃ //AP_296.004cd/
viṣaṃ vināśayet pānalepanenāñjanādinā /AP_296.005ab/
śirīṣapuśpasya rasabhāvitaṃ maricaṃ sitaṃ //AP_296.005cd/
pānanasyāñjanādyaiś ca viṣaṃ hanyānna saṃśayaḥ /AP_296.006ab/
koṣātakīvacāhiṅguśirīśārkapayoyutaṃ //AP_296.006cd/

:n

1 gulu 2 iti ña..

2 jvālako kaladālineti kha..
:p 100

kuṭutrayaṃ sameṣāmbho harennasyādinā viṣaṃ /AP_296.007ab/
rāmaṭhekṣvākusarvāṅgacūrṇaṃ nasyādviṣāpahaṃ //AP_296.007cd/
indrabalāgnikandroṇaṃ tulasī devikā sahā /AP_296.008ab/
tadrasāktaṃ trikaṭukaṃ cūrṇambhakṣyayiṣāpahaṃ /AP_296.008cd/
pañcāṅgaṃ kṛṣṇapañcabhyāṃ śirīṣasya viṣāpahaṃ //AP_296.008ef/


:e ity āgneye mahāpuraṇe viṣahṛnmantrauṣadhaṃ nāma ṣannavatyadhikadviśatatamo 'dhyāyaḥ

% chapter {297}


:ś atha saptanavatyadhikadviśatatamo 'dhyāyaḥ


gonasādicikitsā

agnirucāca
gonasādicikitsāñca vaśiṣṭha śṛṇu vacmi te /AP_297.001ab/

hrīṃ hrīṃ amalapakṣi svāhā
tāmbūlakhādanānmantrī harenmaṇḍalino viṣaṃ //AP_297.001cd/
laśunaṃ rāmaṭhaphalaṃ kuṣṭhāgnivyoṣakaṃ viṣe /AP_297.002ab/
snuhīkṣīraṃ gavyaghṛtaṃ pakṣaṃ pītvāhije viṣe //AP_297.002cd/
atha rājiladaṣṭe ca peyā kṛṣṇā samaindhavā /AP_297.003ab/
ājyakṣaudraśakṛttoyaṃ purītatyā viṣāpahaṃ //AP_297.003cd/
sakṛṣṇākhaṇḍadugdhājyaṃ pātavyantena mākṣikaṃ /AP_297.004ab/
vyoṣaṃ picchaṃ viḍālāsthi nakulāṅgaruhaiḥ samaiḥ //AP_297.004cd/
cūrṇitair meṣadugdhāktair dhūpaḥ sarvaviṣāpahaḥ /AP_297.005ab/
:p 101

romanirguṇḍikākokavarṇair vā laśunaṃ samaṃ //AP_297.005cd/
munipatraiḥ kṛtasvedaṃ daṣṭaṃ kāñcikapācitaiḥ /AP_297.006ab/
mūṣikāḥ ṣoḍaśa proktā rasaṅkārpāsajampivet //AP_297.006cd/
satailaṃ mūṣikārtighnaṃ phalinīkusumantathā /AP_297.007ab/
sanāgaraguḍambhakṣyaṃ tadviṣārocakāpahaṃ //AP_297.007cd/
cikitsā viṃṣatirbhūtā lūtāviṣaharo gaṇaḥ /AP_297.008ab/
padmakaṃ pāṭalī kuṣṭhaṃ natamūśīracandanaṃ //AP_297.008cd/
nirguṇḍī śārivā śelu lūtārtaṃ secayejjalaiḥ /AP_297.009ab/
guñjānirguṇḍikaṅkolaparṇaṃ śuṇṭhī niśādvayaṃ //AP_297.009cd/
karañjāsthi ca tatpaṅkaiḥ(1) vṛścikārtiharaṃ śṛṇu /AP_297.010ab/
mañjiṣṭhā candanaṃ vyoṣapuṣpaṃ śirīṣakaumudaṃ //AP_297.010cd/
saṃyojyāś caturo yogā lepādau vṛścikāpahāḥ /AP_297.011ab/

oṃ namo bhagavate rudrāya civi 2(2) chinda 2 kiri 2 bhinda 2 khaḍge na chedaya 2 śūlena bhedaya 2 cakreṇa dāraya 2 oṃ hrūṃ phaṭ
mantreṇa mantrito deyo gardhabhādīnnikṛntati //AP_297.011cd/
triphalośīramustāmbumāṃsīpadmakacandanaṃ /AP_297.012ab/
ajākṣīreṇa pānādergardhabhāderviṣaṃ haret //AP_297.012cd/
haret śirīṣapañcāṅgaṃ vyoṣaṃ śatapadīviṣaṃ /AP_297.013ab/
sakandharaṃ śirīṣāsthi haredundūrajaṃ viṣaṃ //AP_297.013cd/
vyoṣaṃ sasarpiḥ piṇḍītamūlamasya viṣaṃ haret /AP_297.014ab/

:n

1 tatpakṣair iti ja.. , ña.. , ṭa.. ca

2 ciri 2 iti ja..
:p 102

kṣāravyoṣavacāḍiṅguviḍaṅgaṃ saindhavannataṃ //AP_297.014cd/
ambaṣṭhātibalākuṣṭhaṃ sarvakīṭaviṣaṃ haret /AP_297.015ab/
yaṣṭivyoṣaguḍakṣīrayogaḥ(1) śūno viṣāpahaḥ //AP_297.015cd/
oṃ subhadrāyai namaḥ oṃ suprabhāyai namaḥ /AP_297.016ab/
yānyauṣadhāni gṛhyante vidhānena vinā janaiḥ //AP_297.016cd/
teṣāṃ vījantvyā grāhyamiti brahmābravīcca tām /AP_297.017ab/
tāmpraṇamyauṣadhīmpaścāt yavān prakṣipya muṣṭinā //AP_297.017cd/
daśa japtvā mantramidaṃ namaskuryāttadauṣadhaṃ /AP_297.018ab/
tvāmuddharāmyūrdhvanetrāmanenaiva ca bhakṣayet //AP_297.018cd/
namaḥ puruṣasiṃhāya namo gopālakāya ca /AP_297.019ab/
ātmanaivābhijānāti raṇe kṛṣṇaparājayaṃ //AP_297.019cd/
etena satyavākyena agado me 'stu sidhyatu /AP_297.020ab/

namo vaidūryamāte tanna 2 rakṣa māṃ sarvaviṣebhyo gauri gāndhāri cāṇḍāli mātaṅgini svāhā harimāye
auṣadhādau prayoktavyo mantro 'yaṃ sthāvare viṣe //AP_297.020cd/
bhuktamātre sthite jvāle padmaṃ śītāmbusevitaṃ /AP_297.021ab/
pāyayetsaghṛtaṃ kṣaudraṃ viṣañcettadanantaraṃ //AP_297.021cd/


:e ity āgneye mahāpurāṇe gonasādicikitsā nāma saptanavatyadhikadviśatatamo 'dhyāyaḥ

:n

1 ṣaṣṭivyoṣaguḍakṣīrayoga iti ka.. , ja.. , ña.. , ṭa ca
:p 103

% chapter {298}


:ś athāṣṭanavatyadhikadviśatatamo 'dhyāyaḥ


balagrahaharabālatantram

agnir uvāca
bālatantraṃ pravakṣyāmi bālādigrahamardanaṃ /AP_298.001ab/
atha jātadine vatsaṃ grahī gṛhṇāti pāpinī //AP_298.001cd/
gātrodvego nirāhāro nānāgrīvāvivartanaṃ /AP_298.002ab/
tacceṣṭitamidaṃ tasyānmātṝṇāñca balaṃ haret //AP_298.002cd/
satsyamāṃsasurābhakṣyagandhasragdhūpadīpakaiḥ /AP_298.003ab/
limpecca dhātakīlodhramañjiṣṭhātālacandanaiḥ //AP_298.003cd/
mahiṣākṣeṇa dhūpaś ca dvirātre bhauṣaṇī grahī /AP_298.004ab/
tacceṣṭā kāsaniśvāsau gātrasaṅkocanaṃ muhuḥ //AP_298.004cd/
ājamūtrair lipet kṛṣṇāsevyāpāmārgacandanaiḥ /AP_298.005ab/
gośṛṅgadantakeśaiś ca dhūpayet pūrvavadbaliḥ //AP_298.005cd/
grahī trirātre ghaṇṭhālī tacceṣṭā krandanaṃ muhuḥ /AP_298.006ab/
jṛmbhaṇaṃ svanitantrāso gātrodvegamarocanaṃ //AP_298.006cd/
keśarāñjanagohastidantaṃ sājapayo lipet /AP_298.007ab/
nakharājībilvadalair dhūpayecca baliṃ haret //AP_298.007cd/
grahī caturthī kākolī gātrodvegaprarocanaṃ /AP_298.008ab/
phenodgāro diśo dṛṣṭiḥ kulmāṣaiḥ sāsavair baliḥ //AP_298.008cd/
gajadantāhinirmokavājimūtrapralepanaṃ /AP_298.009ab/
sarājīnimbapatreṇa dhūtakeśena chūpayet //AP_298.009cd/
haṃsādhikā pañcamī syājjṛmbhāśvāsordhadhāriṇī /AP_298.010ab/
:p 104

muṣṭibandhaś ca tacceṣṭā baliṃ matsyādinā haret //AP_298.010cd/
meṣaśṛṅgabalālodhraśilātālaiḥ śiśuṃ lipet /AP_298.011ab/
phaṭkārī tu grahī ṣaṣṭhī bhayamohaprarodanaṃ //AP_298.011cd/
nirāhāro 'ṅgavikṣepo harenmatsyādinā baliṃ /AP_298.012ab/
rājīguggulukuṣṭhebhadantādyair dhūpalepanaiḥ //AP_298.012cd/
saptame muktakeśyārtaḥ pūtigandho vijṛmbhaṇaṃ /AP_298.013ab/
sādaḥ prarodanaṅkāso dhūpo vyāghranakhair lipet //AP_298.013cd/
vacāgomayagomūtraiḥ śrīdaṇḍī cāṣṭame grahī /AP_298.014ab/
diśo nirīkṣaṇaṃ jihvācālanaṅkāsarodanaṃ //AP_298.014cd/
baliḥ pūrvaiva matsyādyair dhūpalepe ca(1) hiṅgulā /AP_298.015ab/
vacāsiddharthalaśunaiścordhvagrāhī mahāgrahī //AP_298.015cd/
udvejanordhvaniḥśvāsaḥ svamuṣṭidvayakhādanaṃ /AP_298.016ab/
raktacandanakuṣṭhādyair dhūpayellepayecchiśuṃ //AP_298.016cd/
kapiromanakhair dhūpo daśamī rodanī grahī /AP_298.017ab/
tacceṣṭā rodanaṃ śaśvat sugandho nīlavarṇatā //AP_298.017cd/
dhūpo nimbena bhūtograrājīsarjarasair lipet /AP_298.018ab/
baliṃ vahirharellājakulmāṣakavakodanam(2) //AP_298.018cd/
yāvattrayodaśāhaṃ syādevaṃ dhūpādikā kriyā /AP_298.019ab/
gṛhnāti māsikaṃ vatsaṃ pūtanāsaṅkulī grahī //AP_298.019cd/
kākavadrodanaṃ śvāso mūtragandho 'kṣimīlanaṃ /AP_298.020ab/
gomūtrasnapanaṃ tasya godantena ca dhūpanam //AP_298.020cd/

:n

1 dhūpadīpe ceti ṭa..

2 karakodanamiti kha..
:p 105

pītavastraṃ dadedraktasraggandhau tailadīpakaḥ /AP_298.021ab/
trividhaṃ pāyasammadyaṃ tilamāsañcaturvidham //AP_298.021cd/
karañjādho yamadiśi saptāhaṃ tair baliṃ haret /AP_298.022ab/
dvimāsikañca mukuṭā vapuḥ śītañca śītalaṃ //AP_298.022cd/
chardhiḥ syānmukhaśoṣādipuṣpagandhāṃśukāni ca /AP_298.023ab/
apūpamodanaṃ dīpaḥ kṛṣṇaṃ nīrādi dhūpakam //AP_298.023cd/
tṛtīye gomukhī nidrā savinmūtraprarodanam /AP_298.024ab/
yavāḥ priyaṅguḥ palanaṃ kulmāṣaṃ śākamodanam //AP_298.024cd/
kṣīraṃ pūrve dadenmadhye 'hani dhūpaś ca sarpiṣā /AP_298.025ab/
pañcabhaṅgena tat snānaṃ caturthe piṅgalārtihṛt //AP_298.025cd/
tanuḥ śītā pūtigandhaḥ śoṣaḥ sa mriyate dhruvam /AP_298.026ab/
pañcamī lalanā gātrasādaḥ syānmukhaśoṣaṇaṃ //AP_298.026cd/
apānaḥ pītavarṇaś ca matsyādyair dakṣiṇe baliḥ /AP_298.027ab/
ṣaṇmāse paṅkajā ceṣṭā rodanaṃ vikṛtaḥ svaraḥ //AP_298.027cd/
matsyamāṃsasurābhaktapuṣpagandhādibhirbaliḥ /AP_298.028ab/
saprame tu nirāhārā pūtigandhādidantaruk //AP_298.028cd/
piṣṭamāṃsasurāmāṃsair baliḥ syādyamunāṣṭame /AP_298.029ab/
visphoṭaśoṣaṇādyaṃ syāt taccikitsānna kārayet //AP_298.029cd/
navame kumbhakarṇyārto jvarī cchardati pālakam /AP_298.030ab/
rodanaṃ māṃsakulmāṣamadyādyair vaiśvake baliḥ //AP_298.030cd/
daśame tāpasī ceṣṭā nirāhārokṣimīlanam /AP_298.031ab/
ghaṇṭā patākā piṣṭoktā surāmāṃsabaliḥ same //AP_298.031cd/
rākṣasyekādaśī pīḍā netrādyaṃ na cikitsanam /AP_298.032ab/
:p 106

cañcalā dvādaśe śvāsaḥ trāsādikaviceṣṭitam //AP_298.032cd/
baliḥ pūrve 'tha madhyāhne kulmāpādyaistilādibhiḥ /AP_298.033ab/
yātanā tu dvitīye 'bde yātanaṃ rodanādikam //AP_298.033cd/
tilamāṃsamadyamāṃsair baliḥ snānādi pūrvavat /AP_298.034ab/
tṛtīye rodanī kampo rodanaṃ raktamūtrakaṃ //AP_298.034cd/
guḍaudanaṃ tilāpūpaḥ pratimā tilapiṣṭajā /AP_298.035ab/
tilasnānaṃ pañcapatrair dhūpo rājaphalatvacā //AP_298.035cd/
caturthe caṭakāśopho jvaraḥ sarvāṅgasādanam /AP_298.036ab/

matsyamāṃsatilādyaiś ca baliḥ snānañca dhūpanam //AP_298.036cd/
cañcalā pañcame 'bde tu jvarastrāso 'ṅgasādanam /AP_298.037ab/
māṃsaudanādyaiś ca balirmeṣaśṛṅgeṇa dhūpanam //AP_298.037cd/

palāśodumbarāśvatthavaṭabilvadalāmbudhṛk /AP_298.038ab/
ṣaṣṭhe 'bde dhāvanīśoṣo vairasyaṃ(1) gātrasādanam //AP_298.038cd/
saptāhobhirbaliḥ pūrvair dhupasnānañca bhaṅgakaiḥ(2) /AP_298.039ab/
saptame yamunācchardiravacohāsarodanam //AP_298.039cd/
māṃsapādyasamadyādyair baliḥ snānañca dhūpanam /AP_298.040ab/
aṣṭame vā jātavedā nirāhāraṃ prarodanam //AP_298.040cd/
kṛśarāpūpadadhyādyair baliḥ snānañca dhūpanam /AP_298.041ab/
kālābde navame vāhvorāsphoṭo garjanaṃ bhayam //AP_298.041cd/
baliḥ syāt kṛśarāpūpaśaktukulmāsapāyasaiḥ /AP_298.042ab/
daśame 'bde kalahaṃsī dāho 'ṅgakṛśatā jvaraḥ //AP_298.042cd/

:n

1 vaivarṇyamiti ṭha..

2 bhāgakair iti kha..
:p 107

paulikāpūpadadhyannaiḥ pañcarātraṃ baliṃ haret /AP_298.043ab/
nimbadhūpakuṣṭhalepa ekādaśamake grahī //AP_298.043cd/
devadūtī niṣṭhuravāk balirlepādi pūrvavat /AP_298.044ab/
balikā dvādaśe balirlepādi pūrvavat //AP_298.044cd/
trayodaśe vāyavī ca mukhavāhyāṅgasādanam /AP_298.045ab/
raktānnagandhamālyādyair baliḥ pañcadalaiḥ snapet //AP_298.045cd/
rājīnisvadalair dhūpo yakṣiṇī ca caturdaśe /AP_298.046ab/
ceṣṭā śūlaṃ jvaro dāho māṃsabhakṣādikair baliḥ //AP_298.046cd/
snānādi pūrvavacchāntyai muṇḍikārtistripañcake /AP_298.047ab/
tacceṣṭāsṛkśravaḥ śaśvatkuryāmmātṛcikitsanam //AP_298.047cd/
vānarī ṣoḍaśī bhūmau patennidrā sadā jvaraḥ /AP_298.048ab/
pāyasādyaistrirātrañca valiḥ snānādi pūrvavat //AP_298.048cd/
gandhavatī saptadaśe gātrodvegaḥ prarodanam /AP_298.049ab/
kulmāṣādyair baliḥ snānadhūpalepādi pūrvavat //AP_298.049cd/
dineśāḥ pūtanā nāma varṣeśāḥ sukumārikāḥ /AP_298.050ab/

oṃ namaḥ sarvamātṛbhyo bālapīḍāsaṃyogaṃ bhuñja bhuñja cuṭa cuṭa sphoṭaya sphoṭaya sphura sphura gṛhṇa gṛhṇa ākaṭṭaya ākaṭṭaya evaṃ siddharūpo jñāpayati / hare hare nirdoṣaṃ kuru kuru bālikāṃ bālaṃ striyam puruṣaṃ vā sarvagrahāṇāmupakramāt

cāmuṇḍe namo devyai hrūṃ hrūṃ hrīṃ apasara apasara duṣṭagrahān hrūṃ tadyathā gacchantu gṛhyakāḥ anyatra panthānaṃ rudro jñāpayati
sarvabālagraheṣu syānmantro 'yaṃ sarvakāmikaḥ //AP_298.050cd/

oṃ namo bhagavati cāmuṇḍe muñca muñca baliṃ bālikāṃ vā
:p 108

baliṃ gṛhṇa gṛhṇa jaya jaya vasa vasa /AP_298.051ab/
sarvatra balidāne 'yaṃ rakṣākṛt paṭhyate manuḥ /AP_298.051cd/
rakṣantu ca jvarābhyāntaṃ muñcantu ca kumārakam /AP_298.051ef/
brahmā viṣṇuḥ śivaḥ skando gauro gaurī lakṣmīrgaṇādayaḥ //AP_298.051gh


:e ity āgnaye mahāpurāṇe bālagrahaharaṃ bālatantraṃ nāma aṣṭanavatyadhikadviṣatatamo 'dhyāyaḥ

% chapter {299}


:ś atha navanavatyadhikadviśatatamo 'dhyāyaḥ


grahahṛnmantrādikam

agnir uvāca
grahāpahāramantrādīn vakṣye grahavimardanān /AP_299.001ab/
harṣecchābhayaśokādiviruddhāśucibhojanāt //AP_299.001cd/
gurudevādikopācca pañconmādā bhavanty atha /AP_299.002ab/
tridoṣajāḥ sannipātā āganturiti te smṛtāḥ //AP_299.002cd/
devādayo grahā jātā rudrakrodhādanekadhā /AP_299.003ab/
saritsarastaḍāgādau śailopavanasetuṣu //AP_299.003cd/
nadīsaṅge śūnyagṛhe viladvāryekavṛkṣake /AP_299.004ab/
grahā gṛhṇanti puṃsaś ca śriyaḥ(1) suptāñca garbhiṇīm //AP_299.004cd/
āsannapuṣpānnagnāñca ṛtusnānaṃ karoti yā /AP_299.005ab/
avamānaṃ nṛṇāṃ vairaṃ vighnaṃ bhāgyaviparyayaḥ //AP_299.005cd/
devatāgurudharmādisadācārādilaṅghanam /AP_299.006ab/

:n

1 striya iti ña.. , ṭa.. ca
:p 109

patanaṃ śailavṛkṣādervidhunvanmūrdhajaṃ muhuḥ //AP_299.006cd/
rudannṛtyati raktākṣo hūṃrūpo 'nugrahī naraḥ /AP_299.007ab/
udvignaḥ śūladāhārtaḥ kṣuttṛṣṇārtaḥ śirortimān //AP_299.007cd/
dehi dahīti yāceta balikāmagrahī naraḥ /AP_299.008ab/
strīmālābhogasnānecchūratikāmagrahī naraḥ //AP_299.008cd/
mahāsudarśano vyomavyāpī viṭapanāsikaḥ(1) /AP_299.009ab/
pātālanārasiṃhādyā caṇḍīmantrā grahārdanāḥ //AP_299.009cd/
pṛśnīhiṅguvacācakraśirīṣadayitamparam /AP_299.010ab/
pāśāṅkuśadharaṃ devamakṣamālākapālinam //AP_299.010cd/
khaṭṭāṅgābjādiśiktiñca dadhānaṃ caturānanam /AP_299.011ab/
antarvāhyādikhaṭṭāṅgapadmasthaṃ ravimaṇḍale //AP_299.011cd/
ādityādiyutaṃ prārcya uditerke 'rghyakaṃ dadet /AP_299.012ab/
śvāsaviṣāgniviprakuṇḍīhṛllekhāsakalo bhṛguḥ //AP_299.012cd/
arkāya bhūrbhuvaḥsvaś ca jvālinīṃ kulamudgaram /AP_299.013ab/
padmāsano 'ruṇo raktavastrasadyutiviśvakaḥ //AP_299.013cd/
udāraḥ padmadhṛgdorbhyāṃ saumyaḥ sarvāṅgabhūṣitaḥ /AP_299.014ab/
raktā hṛdādayaḥ saumyā varadāḥ padmadhāriṇaḥ //AP_299.014cd/
vidyutpuñjanibhaṃ vastraṃ śvetaḥ saumyo 'ruṇaḥ kujaḥ /AP_299.015ab/
budhastadvadguruḥ pītaḥ śuklaḥ śukraḥ śanaiś caraḥ //AP_299.015cd/
kṛṣṇāṅgāranibho rāhurdhūmraḥ keturudāhṛtaḥ /AP_299.016ab/
vāmoruvāmahastānte dakṣahastābhayapradā //AP_299.016cd/
svanāmādyantu vījāste hastau saṃśodhya cāstrataḥ /AP_299.017ab/

:n

1 vipiṭanāsika iti ña..
:p 110

aṅguṣṭhādau tale netre hṛdādyaṃ vyāpakaṃ nyaset //AP_299.017cd/
mūlavījaistribhiḥ prāṇadhyāyakaṃ nyasya sāṅgakam /AP_299.018ab/
prakṣālya pātramastreṇa mūlenāpūrya vāriṇā //AP_299.018cd/
gandhapuṣpākṣataṃ nyasya dūrvāmarghyañca mantrayet /AP_299.019ab/
ātmānaṃ tena samprokṣya pūjādravyañca vai dhruvam //AP_299.019cd/
prabhūtaṃ vimalaṃ sāramārādhyaṃ paramaṃ sukham /AP_299.020ab/
pīṭhādyān kalpayedetān hṛdā madhye vidikṣu ca //AP_299.020cd/
pīṭhopari hṛdā madhye dikṣu caiva vidikṣu ca /AP_299.021ab/
pīṭhopari hṛdābjañca keśaveṣvaṣṭaśaktayaḥ //AP_299.021cd/
vāṃ dīptāṃ vīṃ tathā sukṣmāṃ vuñjayāṃ vūñca bhādrikāṃ /AP_299.022ab/
veṃ vibhūtīṃ vaiṃ vimalāṃ vomasighātavidyutām //AP_299.022cd/
vauṃ sarvatomukhīṃ vaṃ pīṭhaṃ vaḥ prārcya raviṃ yajet /AP_299.023ab/
āvāhya dadyāt pādyādi hṛtṣaḍaṅgena suvrata //AP_299.023cd/
khakārau daṇḍinau caṇḍau majjā daśanasaṃyutā /AP_299.024ab/
māṃsadīrghā jaradvāyuhṛdaitat sarvadaṃ raveḥ //AP_299.024cd/
vahnīśarakṣo marutām kikṣu pūjyā hṛdādayaḥ /AP_299.025ab/
svamantraiḥ karṇikāntasthā dikṣvastraṃ purataḥ sadṛk //AP_299.025cd/
pūrvādidikṣu sampūjyāś candrajñagurubhārgavāḥ /AP_299.026ab/
nasyāñjanādi kurvīta sājamūtrair grahāpahaiḥ //AP_299.026cd/
pāṭhāpathyāvacāśigrusindhūvyoṣaiḥ pṛthak phalaiḥ /AP_299.027ab/
ajākṣīrāḍhake pakvasarpiḥ sarvagrahān haret //AP_299.027cd/
vṛścikālīphalīkuṣṭhaṃ lavaṇāni ca śārṅgakam /AP_299.028ab/
apasmāravināśāya tajjalaṃ tvabhibhojayet //AP_299.028cd/
:p 111

vidārīkuśakāśekṣukvāthajaṃ pāyayet payaḥ /AP_299.029ab/
droṇe sayaṣṭikuṣmāṇḍarase sarpiś ca saṃskṛtau //AP_299.029cd/
pañcagavyaṃ ghṛtaṃ tadvadyogaṃ jvaraharaṃ śṛṇu /AP_299.030ab/

oṃ bhasmāstrāya vidmahe ekadaṃṣṭrāya dhīmahi tanno jvaraḥ pracodayāt
kṛṣṇoṣaṇaniśārāsnādrākṣātailaṃ guḍaṃ lihet //AP_299.030cd/
śvāsavānatha vā bhārgīṃ sayaṣṭimadhusarpiṣā /AP_299.031ab/
pāṭhā tiktā kaṇā bhārgī athavā madhunā lihet //AP_299.031cd/
dhātrī viśvasitā kṛṣṇā mustā kharjūramāgadhī /AP_299.032ab/
pivaraśceti hikkāghnaṃ tat trayaṃ madhunā lihet //AP_299.032cd/
kāmalī jīramāṇḍūkīniśādhātrīrasaṃ pivet /AP_299.033ab/
vyoṣapadmakatriphalākiḍaṅgadevadāravaḥ /AP_299.033cd/
rāsnācūrṇaṃ samaṃ khaṇḍair jagdhvā kāsaharaṃ dhruvam //AP_299.033ef/

:e ity āgneye mahāpurāṇe grahahṛnmantrādikaṃ nāma navanavatyadhikadviśatatamo 'dhyāyaḥ ||

% chapter {300}


:ś atha triśatatamo 'dhyāyaḥ


sūryārcanam

agnir uvāca
śayyā tu daṇḍisājeśapāvakaś caturānanaḥ /AP_300.001ab/
sarvārthasādhakamidaṃ vījaṃ piṇḍārthamucyate //AP_300.001cd/
svayaṃ dīrghasvarādyañca vījeṣvaṅgāni sarvaśaḥ /AP_300.002ab/
khātaṃ sādhu viṣañcaiva savinduṃ sakalaṃ tathā //AP_300.002cd/
:p 112

gaṇasya pañca vījāni pṛthagdṛṣṭaphalaṃ mahat /AP_300.003ab/

gaṇaṃ jayāya namaḥ ekadaṃṣṭrāya acalakarṇine gajavaktrāya mahoharahastāya
pañcāṅgaṃ sarvasāmānyaṃ siddhiḥ syāllakṣajāpyateḥ //AP_300.003cd/

gaṇādhipataye gaṇeśvarāya gaṇanāyakāya gaṇakrīḍāya
digdale pūjayenmūrtīḥ purāvaccāṅgapañcakam /AP_300.004ab/

vakratuṇḍāya ekadaṃṣṭrāya mahodarāya gajavaktrāya

vikaṭāya vighnarājāya dhūmravarṇāya
digvidikṣu yajedetāllokāṃśāṃś caiva mudrayā //AP_300.004cd/
madhyamātarjanīmadhyagatāṅguṣṭhau samuṣṭikau /AP_300.005ab/
caturbhujo modakāḍhyo daṇḍapāśāṅkuśānvitaḥ //AP_300.005cd/
dantabhakṣadharaṃ raktaṃ sābjaṃ pāśāḍkuśair vṛtam /AP_300.006ab/
pūjayettaṃ caturthyāñca viśeṣenātha nityaśaḥ //AP_300.006cd/
śvetārkamūlena kṛtaṃ sarvāptiḥ syāttilair ghṛtaiḥ /AP_300.007ab/
taṇḍulair dadhimadhvājyaiḥ saubhāgyaṃ vaśyatā bhavet //AP_300.007cd/
ghoṣāsṛkprāṇadhātvardī daṇḍī gārtaṇḍabhairavaḥ /AP_300.008ab/
dharmārthakāmamokṣāṇāṃ kartā vimbapuṭāvṛtaḥ //AP_300.008cd/
hrasvāḥ syurmūrtaryaḥ pañca dīrghā aṅgāni tasya ca /AP_300.009ab/
sindūrāruṇamīśāne vāmārdhadayitaṃ raviṃ //AP_300.009cd/
āgneyādiṣu koṇeṣu kujamandāhiketavaḥ /AP_300.010ab/
snātvā vidhivadādityamārādhyārghyapuraḥsaraṃ //AP_300.010cd/
kṛtāntamaiśe nirmālyaṃ tejaś caṇḍāya dīpitaṃ /AP_300.011ab/
rocanā kuṅkumaṃ vāri raktagandhākṣatāṅkurāḥ //AP_300.011cd/
:p 113

veṇuvījayavāḥśāliśyāmākatilarājikāḥ /AP_300.012ab/
javāpuṣpānvitāṃ datvā pātraiḥ śirasi dhārya tat(1) //AP_300.012cd/
jānubhyāmavanīṅgatvā sūryāyārghyaṃ nivedayet /AP_300.013ab/
svavidyāmantritaiḥ kumbhair navabhiḥ prārcya vai grahān //AP_300.013cd/
grahādiśāntaye snānaṃ japtvārkaṃ sarvamāpnuyāt /AP_300.014ab/
saṃgrāmavijayaṃ sāgniṃ vījadoṣaṃ savindukaṃ //AP_300.014cd/
nyasya mūrdhādipādāntaṃ mūlaṃ pūjya tu mudrayā /AP_300.015ab/
svāṅgāni ca yathānyāsamātmānaṃ bhāvayedraviṃ //AP_300.015cd/
dhyānañca māraṇastambhe pītagāpyāyane sitam /AP_300.016ab/
ripughātavidhau(2) kṛṣṇaṃ mohayecchakracāpavat //AP_300.016cd/
yo 'bhiṣekajapadhyānapūjāhomaparaḥ sadā /AP_300.017ab/
tejasvī hṛjayaḥ śrīmān samudrādau jayaṃ labhet //AP_300.017cd/
tāmbūlādāvidaṃ nyasya japtvā dadyāduśīrakaṃ /AP_300.018ab/
nyastuvījena hastena sparśanaṃ tadvaśe smṛtaṃ //AP_300.018cd/

:e ity āgneye mahāpurāṇe sūryārcanaṃ nāma triśatatamo 'dhyāyaḥ ||

% chapter {301}


:ś athaikādhikatriśatatamo 'dhyāyaḥ


nānāmantrāḥ

agnir uvāca
vākkarmapārśvayukśukratokakṛte mato plavaḥ /AP_301.001ab/
hutāntā deśavarṇeyaṃ vidyā mukhyā sarasvatī //AP_301.001cd/

:n

1 dhārya ceti kha..

2 vidyutpātavidhāviti gha.. , ja.. , ña.. , ṭa.. ca
:p 114

akṣārāśī varṇalakṣaṃ japet samatimān bhavet /AP_301.002ab/
atriḥ savahnirvāmākṣivindurindrāya hṛtparaḥ //AP_301.002cd/
vajrapadmadharaṃ śakraṃ pītamāvāhya pūjayet /AP_301.003ab/
niyutaṃ homayedājyatilāṃstenābhiṣecayet //AP_301.003cd/
nṛpādirbhraṣṭarajyādīnrājyaputrādimāpnuyāt /AP_301.004ab/
hṛllekhā śaktidevākhyā doṣāgnirdaṇḍidaṇḍavān //AP_301.004cd/
śivamiṣṭvā japecchaktimaṣṭamyādicaturdaśīṃ /AP_301.005ab/
cakrapāśāṅkuśadharāṃ sābhayāṃ varadāyikāṃ //AP_301.005cd/
homādinā ca saubhāgyaṃ kavitvaṃ puravān bhavet /AP_301.006ab/

oṃ hrīṃ oṃ namaḥ kāmāya sarvajanahitāya sarvajanamohanāya prajvalitāya sarvajanahṛdayaṃ mamātmagataṃ kuru 2 oṃ
etajjapādinā mantrao vaśayet sakalaṃ jagat //AP_301.006cd/

oṃ hrīṃ cāmuṇḍe amukandaha 2 paca 2 mama vaśamānaya 2 ṭha 2
vaśīkaraṇakṛnmantraścāmuṇḍāyāḥ prakīrtitaḥ /AP_301.007ab/
phalatrayakaṣāyeṇa varāṅgaṃ kṣālayedvaśe //AP_301.007cd/
aśvagandhāyavaiḥ strī tu niśākarpūrakādinā /AP_301.008ab/
pippalītaṇḍulānyaṣṭau maricāni ca viṃśatiḥ //AP_301.008cd/
vṛhatīrasalepaś ca vaśe syānmaraṇāntikaṃ /AP_301.009ab/
kaṭīramūlatrikaṭukṣaudralepas tathā bhavet //AP_301.009cd/
himaṃ kapitthakarabhaṃ māgadhī madhukaṃ madhu /AP_301.010ab/
teṣāṃ lepaḥ prayuktastu dampatyoḥ svastimāvahet //AP_301.010cd/
saśarkarayonilepāt kadambarasako madhu /AP_301.011ab/
sahadevī mahālakṣmīḥ putrajīvī kṛtāñjaliḥ //AP_301.011cd/
:p 115

etaccūrṇaṃ śiraḥkṣiptaṃ likasya vaśamuttamam /AP_301.012ab/
triphalācandanakvāthaprasthā dvikuḍavam pṛthak //AP_301.012cd/
bhṛṅgahemarasandoṣātāvatī cuñcukaṃ madhu /AP_301.013ab/
ghṛtaiḥ pakvā niśā chāyā śuṣkā lipyā tu rañjanī //AP_301.013cd/
vidārīṃ soccaṭāmāṣacūrṇībhhtāṃ saśarkarāṃ /AP_301.014ab/
gathitāṃ yaḥ vipet kṣīrair nityaṃ strīśatakaṃ vrajet //AP_301.014cd/
gulmamāṣatilavrīhicūrṇakṣīrasitānvitaṃ /AP_301.015ab/
aśvatthavaṃśadarbhāṇāṃ mūlaṃ vai vaiṣṇavīśniyoḥ //AP_301.015cd/
mūlaṃ dūrvāśvagandhotthaṃ pivet kṣīraiḥ sutārthinī /AP_301.016ab/
kauntīlakṣmyāḥ śiphā dhātrī vajraṃ loghnaṃ vaṭāṅkuram //AP_301.016cd/
ājyakṣīramṛtau peyaṃ putrārthaṃ tridivaṃ striyā /AP_301.017ab/
putrārthinī pivet kṣīraṃ śrīmūlaṃ savaṭāṅkuram //AP_301.017cd/
śrīvaḍāṅkuradevīnāṃ rasaṃ nasye vipecca sā /AP_301.018ab/
śrīpadmamūlamutkṣīramaśvatthottaramūlayuk //AP_301.018cd/
taralaṃ payasā yuktaṃ kārpāsaphalapallvaṃ /AP_301.019ab/
apāmārgasya puṣpāgraṃ navaṃ samahiṣīpayaḥ //AP_301.019cd/
putrārthañcārdhaṣaṭśākair yogāś catvāra īritāḥ /AP_301.020ab/
śarkarotpalapuṣpākṣalodhracandanasārivāḥ //AP_301.020cd/
sravamāṇe striyā garbhe dātavyāstaṇḍulāmbhasā /AP_301.021ab/
lājā yaṣṭisitādrākṣākṣaudrasarpīṃṣi vā lihet //AP_301.021cd/
aṭaruṣakalāṅgulyaḥ kākamācyāḥ śiphā pṛthak /AP_301.022ab/
nābheradhaḥ samālipya prasūte pramadā sukham //AP_301.022cd/
raktaṃ śuklaṃ jāvāpuṣpaṃ raktaśuklastrutau pivet /AP_301.023ab/
:p 116

keśaraṃ vṛhatīmūlaṃ gopīyaṣṭitṛṇotpalam //AP_301.023cd/
sājakṣīraṃ satailaṃ tadbhakṣaṇaṃ romajanmakṛt /AP_301.024ab/
śīryamāṇeṣu keśeṣu sthāpanañca bhavedidam //AP_301.024cd/
dhātrībhṛṅgarasaprasthatailañca kṣiramāḍhakam /AP_301.025ab/
oṃ namo bhagavate tryambakāya upaśamaya 2 culu 2 mili 2 bhida 2 gomānini cakriṇi hrūṃ phaṭ ||
asmin grāme gokulasya rakṣāṃ kuru 2 śāntiṃ kuru 2 //AP_301.025cd/
ghaṇḍākarṇo mahāseno vīraḥ prokto mahābalaḥ //AP_301.025ef/
mārīnirnāśanakaraḥ sa māṃ pātu jagatpatiḥ /AP_301.026ab/
ślokau caiva nyasedetau mantrau gorakṣakau pṛthak //AP_301.026cd/

:e ity āgneye mahāpurāṇe nānāmantrā nāmaikādhikatriśatatamo 'dhyāyaḥ ||
% chapter {302}


:ś atha dvyadhikatriśatatamo 'dhyāyaḥ


aṅgākṣarārcanam

agnir uvāca
yadā janmarkṣagaś candro bhānuḥ saptasarāśigaḥ /AP_302.001ab/
pauṣṇaḥ kālaḥ sa vijñeyastadā grāsaṃ parīkṣayet //AP_302.001cd/
kaṇṭoṣṭhau calataḥsthānādyasya vakrā ca nāsikā /AP_302.002ab/
kṛṣṇā ca jihvā saptāhaṃ jīvitaṃ tasya vai bhavet //AP_302.002cd/
tāro meṣo viṣaṃ dantī naro dīrgho vaṇā rasaḥ /AP_302.003ab/
krūddholkāya maholkāya vīrolkāya śikhā bhavet //AP_302.003cd/
:p 117

hyalkāya rāhasolkāya vaiṣṇavoṣṭākṣaro manuḥ /AP_302.004ab/
kaniṣṭhāditadaṣṭānāmaṅgulīnāñca parvasu //AP_302.004cd/
jyeṣṭhāgreṇa kramāttāvan mūrdhanyaṣṭākṣaraṃ nyaset /AP_302.005ab/
tarjanyāntāramaṅguṣṭhe lagne madhyamayā ca tat //AP_302.005cd/
taleṅguṣṭhe taduttāraṃ vījottāraṃ tato nyaset /AP_302.006ab/
raktagauradhūmraharijjātarūpāḥ sitāstrayaḥ //AP_302.006cd/
evaṃ rūpānimān varṇān bhāvabuddhānnyaset kramāt /AP_302.007ab/
hṛdāsyanetramūrdhāṅghritāluguhyakarādiṣu(1) //AP_302.007cd/
aṅgāni ca nyasedvījānnyasyātha karadehayoḥ /AP_302.008ab/
yathātmani tathā deve nyāsaḥ kāryaḥ karaṃ vinā //AP_302.008cd/
hṛdādisthānagān varṇān gandhapuṣpai samarcayet /AP_302.009ab/
dharmādyagnyādyadharmādi gātre pīṭhe 'mbuje nyaset //AP_302.009cd/
yatra keśarakiñjalkavyāpisūryendudāhināṃ /AP_302.010ab/
maṇḍalantritayantāvad bhedaistatra nyaset kramāt //AP_302.010cd/
guṇāś ca tantrasatvādyāḥ keśarasthāś ca śaktayaḥ /AP_302.011ab/
vimalotkarṣaṇījñānakriyāyogāś ca vai kramāt //AP_302.011cd/
prahvī satyā tatheśānānugrahā madhyatastataḥ /AP_302.012ab/
yogapīṭhaṃ samabhyarcya samāvahya hariṃ yajet //AP_302.012cd/
pādyārghyācamanīyañca pītavastravibhūṣaṇaṃ /AP_302.013ab/
etat pañcopacārañca sarvaṃ mūlena dīyate //AP_302.013cd/
vāsudevādayaḥ pūjyāś catvāro dikṣu mūrtayaḥ /AP_302.014ab/
vidikṣu śrīsarasvatyai ratiśāntyai ca pūjayet //AP_302.014cd/

:n

1 hṛdāsyanetramūrdhāṅghrijānuguhyakarādiṣviti kha..
:p 118

śaṅkhaṃ cakraṃ gadāṃ padmaṃ muṣalaṃ khaḍgaśārṅgike /AP_302.015ab/
vanamālānvitaṃ dikṣu vidikṣu ca yajet kramāt //AP_302.015cd/
abhyarcya ca vahistārkṣyaṃ devasya purato 'rcayet /AP_302.016ab/
viśvaksenañca someśaṃ madhye āvaraṇādvahiḥ(1) /AP_302.016cd/
indrādiparicāreṇa pūjya sarvamavāpnuyāt //AP_302.016ef/

:e ity āgneye mahāpurāṇe aṅgākṣarārcanaṃ nāma dvyadhikatriśatatamo 'dhyāyaḥ ||

% chapter {303}


:ś atha tryadhikatriśatatamo 'dhyāyaḥ


pañcākṣarādipūjāmantrāḥ

agnir uvāca
meṣaḥ saṃjñā viṣaṃ sādyamasti dīrghodakaṃ rasaḥ /AP_303.001ab/
etat pañcākṣaraṃ mantraṃ śivadañca śivātmakaṃ //AP_303.001cd/
tārakādi samabhyarcya devatvādi samāpnuyāt /AP_303.002ab/
jñānātmakaṃ paraṃ brahma paraṃ buddhiḥ śivo hṛdi //AP_303.002cd/
tacchaktibhūtaḥ sarveśo bhinno brahmādimūrtibhiḥ /AP_303.003ab/
mantrārṇāḥ pañca bhūtāni tanmantrā viṣayās tathā //AP_303.003cd/
prāṇādivāyavaḥ pañca jñānakarmendriyāṇi ca /AP_303.004ab/
sarvaṃ pañcākṣaraṃ brahma tadvadaṣṭākṣarāntakaḥ //AP_303.004cd/
gavyena prakṣayeddīkṣāsthānaṃ mantreṇa coditaṃ /AP_303.005ab/
tantrasambhūtasambhāvaḥ śivamiṣṭvā vidhānataḥ //AP_303.005cd/

:n

1 madhyeṣu toraṇadvahiriti kha.. , ja.. , ña.. ca
:p 119

mūlamūrtyaṅgavidyābhistaṇḍulakṣepaṇādikam /AP_303.006ab/
kṛtvā caruñca yat kṣīraṃ punastadvibhajet tridhā //AP_303.006cd/
nivedyaikaṃ paraṃ hutvā saśiṣyo 'nyadbhajedguruḥ /AP_303.007ab/
ācamya sakalīkṛtya dadyāccchiṣyāya deśikaḥ //AP_303.007cd/
dantakāṣṭhaṃ hṛdā japtaṃ kṣīravṛkṣādisambhavam /AP_303.008ab/
saṃśodhya dantān saṃkṣiptvā prajñālyaitat kṣipedbhuvi //AP_303.008cd/
pūrveṇa saumyavārīśagataṃ śubhamatau śubham /AP_303.009ab/
punastaṃ śiṣyamāyāntaṃ(1) śiśvābandhādirakṣitaṃ //AP_303.009cd/
kṛtvā vedyāṃ sahānena svapeddarbhāstare budhaḥ /AP_303.010ab/
suṣuptaṃ vīkṣya taṃ śiṣyaḥ prabhāte śrāvayedguruṃ //AP_303.010cd/
śubhaiḥ siddhipadair bhaktistaiḥ punarmaṇḍalārcanam /AP_303.011ab/
maṇḍalaṃ bhadrakādyuktaṃ pūjayetsarvasiddhidaṃ //AP_303.011cd/
snātvācamya mṛdā dehaṃ mantrair ālipya kalpyate /AP_303.012ab/
śivatīrthe naraḥ snāyādaghamarṣaṇapūrvakam //AP_303.012cd/
hastābhiṣekaṃ kṛtvātha prāyāt pūjādikaṃ budhaḥ /AP_303.013ab/
mūlenābjāsanaṃ kuryāttena pūrakakumbhakān //AP_303.013cd/
ātmānaṃ yojayitvordhvaṃ śikhānte dvādaśāṅgule /AP_303.014ab/
saṃśoṣya dagdhvā svatanuṃ plāvayedamṛtena ca //AP_303.014cd/
dhmātvā divyaṃ vapustasminnātmānañca punarnayet /AP_303.015ab/
kṛtvevaṃ cātmaśuddhiḥ syādvinyasyārcanamārabhet //AP_303.015cd/
kramāt kṛṣṇasitaśyāmaraktapītā nagādayaḥ /AP_303.016ab/
mantrārṇā daṇḍināṅgāni teṣu sarvāstu mūrtayaḥ //AP_303.016cd/

:n

1 śiṣyamācāntamiti ña..
:p 120

aṅguṣṭhādikaniṣṭhāntaṃ vinyasyāṅgāni sarvataḥ /AP_303.017ab/
nyasenmantrākṣaraṃ pādaguhyahṛdvaktramūrdhasu //AP_303.017cd/
vyāpakaṃ nyasya mūrdhādi mūlamaṅgāni vinyaset /AP_303.018ab/
raktapītaśyāmasitān pīṭhapādān svakālajān //AP_303.018cd/
svāṅgānmantrair nyasedgātrāṇyadharmādīni dikṣu ca /AP_303.019ab/
tatra padmañca suryādimaṇḍale tritayaṃ guṇān //AP_303.019cd/
pūrvādipatre kāmādyā navakaṃ karṇikopari /AP_303.020ab/
vāmā jyeṣṭhā kramādraudro kālī kalavikāriṇī //AP_303.020cd/
balavikāriṇī cārtha balapramathanī tathā /AP_303.021ab/
sarvabhūtadamanī ca navamī ca manonmanī //AP_303.021cd/
śvetā raktā sitā pītā śyāmā vahninibhāṣitā /AP_303.022ab/
kṛṣṇāruṇāś ca tāḥ śaktīrjvālārūpāḥ smaret kramāt //AP_303.022cd/
anantayogapīṭhāya āvāhyātha hṛdabjataḥ /AP_303.023ab/
sphaṭikābhaṃ caturvāhuṃ phalaśūladharaṃ śivam //AP_303.023cd/
sābhayaṃ varadaṃ pañcavadaṃnañca trilocanam /AP_303.024ab/
patreṣu murtayaḥ pañca sthāpyāstatpuruṣādayaḥ //AP_303.024cd/
pūrve tatpuruṣaḥ śveto aghoro 'ṣṭabhujo 'sitāḥ /AP_303.025ab/
caturvāhumukhaḥ pītāḥ sadyojātaś ca paścime //AP_303.025cd/
vāmadevaḥ strīvilāsī caturvaktrabhujo 'ruṇaḥ /AP_303.026ab/
saumye pañcāsya īśāne īśānaḥ sarvadaḥ sitaḥ //AP_303.026cd/
iṣṭāṅgāni yathānyāyamanantaṃ sūkṣmamarcayet /AP_303.027ab/
siddheśvaraṃ tvekanetraṃ pūrvādau diśa pūjayet //AP_303.027cd/
ekarudraṃ trinetrañca śrīkaṇṭhañca śikhaṇḍinam /AP_303.028ab/
:p 121

aiśānyādividikṣvete vidyeśāḥ kamalāsanāḥ(1) //AP_303.028cd/
śvetaḥ pītaḥ sito rakto dhūmro rakto 'ruṇaḥ śitaḥ /AP_303.029ab/
śūlāśaniśareśvāsavāhavaś caturānanāḥ //AP_303.029cd/
umā vaṇḍeśanandīśau mahākālo gaṇeśvaraḥ /AP_303.030ab/
vṛṣo bhṛṅgariṭiskandānuttarādau prapūjayet //AP_303.030cd/
kuliśaṃ śaktidaṇḍau ca khaḍgapāśadhvajau gadāṃ /AP_303.031ab/
śūlaṃ cakraṃ yajet padmaṃ pūvvādau devamarcya ca //AP_303.031cd/
tato 'dhivāsitaṃ śiṣyaṃ pāyayedgavyapañcakam /AP_303.032ab/
ācāntaṃ prokṣye netrāntair netre netreṇa bandhayet //AP_303.032cd/
dvāraṃ praveśayecchipyaṃ maṇḍapasyātha dakṣiṇe /AP_303.033ab/
sāsanādikuśāsīnaṃ tatra saṃśodhayedguruḥ //AP_303.033cd/
āditattvāni saṃhṛtya paramārthe layaḥ kramāt /AP_303.034ab/
punarutpādayecchiṣyaṃ sṛṣṭimārgeṇa deśikaḥ //AP_303.034cd/
nyāsaṃ śiṣye tataḥ kṛtvā taṃ pradakṣiṇamānayet /AP_303.035ab/
paścimadvāramānīya kṣepayet kusumāñjalim //AP_303.035cd/
yasmin patanti puṣpāṇi tannāmādyaṃ vinirdiśet /AP_303.036ab/
pārśveyāgabhuvaḥ khāte kuṇḍe sannabhimekhale(2) //AP_303.036cd/
śivāgniṃ janayitveṣṭvā punaḥ śiṣyeṇa cārcayet /AP_303.037ab/
dhyānenātmanibhaṃ śiṣyaṃ saṃhṛtya pralayaḥ kramāt //AP_303.037cd/
punarutpādya tatpāṇau dadyāddarbhāṃś ca mantritān /AP_303.038ab/
pṛthivyādīni tattvāni juhuyāddhṛdayādibhiḥ //AP_303.038cd/

:n

1 kamalānanā iti ña..

2 sandhādimekhale iti kha..
:p 122

ekaikasya śataṃ hutvā vyomamūlena homayet /AP_303.039ab/
hutvā pūrṇāhutiṃ kuryādastreṇāṣṭāhutīrhunet //AP_303.039cd/
prāyaścittaṃ viśuddhyarthaṃ tataḥ śeṣaṃ samāpayet /AP_303.040ab/
kumbhaṃ samantritaṃ prārcya śiśuṃ pīṭhe 'bhiṣecayet //AP_303.040cd/
śiṣye tu samayaṃ datvā svarṇādyaiḥ svaguruṃ yajet /AP_303.041ab/
dīkṣā pañcākṣarasyoktā viṣṇvāderevameva hi //AP_303.041cd/

:e ity āgneye mahāpurāṇe pañcākṣarādipūjāmantrā nāma tryadhikatriśatatamo 'dhyāyaḥ ||

% chapter {304}


:ś atha caturadhikatriśatatamo 'dhyāyaḥ


pañcapañcāśadviṣṇunāmāṇi

agnir uvāca
japan vai pañcapañcāśadviṣṇunāmāni yo naraḥ /AP_304.001ab/
mantrajapyādiphalabhāk tīrtheṣvarcādi cākṣayam //AP_304.001cd/
puṣkare puṇḍarīkākṣaṃ gayāyāñca gadādharam /AP_304.002ab/
rāghavañcitrakūṭe tu prabhāse daityasūdanam //AP_304.002cd/
jayaṃ jayantyāṃ tadvacca jayantaṃ hastināpure /AP_304.003ab/
vārāhaṃ vardhamāne ca kāśmīre cakrapāṇinam //AP_304.003cd/
janārdanañca kubjāmre mathurāyāñca keśavam /AP_304.004ab/
kubjāmrake hṛṣīkeśaṃ gaṅgādvāre jaṭādharam //AP_304.004cd/
śālagrāme mahāyogaṃ hariṃ gobardhanācale /AP_304.005ab/
:p 123

piṇḍārake caturvāhuṃ śaṅkhoddhāre ca śaṅkhinam //AP_304.005cd/
vāmanañca kurukṣetre yamunāyāṃ trivikramam /AP_304.006ab/
viśveśvaraṃ tathā śoṇe kapilaṃ pūrvasāgare //AP_304.006cd/
viṣṇuṃ mahodadhau vidyādgaṅgāsāgarasaṅgame /AP_304.007ab/
vanamālañca kiṣkindhyāṃ devaṃ raivatakaṃ viduḥ //AP_304.007cd/
kāśītaṭe mahāyogaṃ virajāyāṃ ripuñjayam /AP_304.008ab/
viśākhayūpe hy ajitannepāle lokabhāvanam //AP_304.008cd/
dvārakāyāṃ viddhi kṛṣṇaṃ mandare madhusūdanam /AP_304.009ab/
lokākule ripuharaṃ śālagrāme hariṃ smaret //AP_304.009cd/
puruṣaṃ pūruṣavaṭe vimale ca jagatprabhuṃ /AP_304.010ab/
anantaṃ saindhavāraṇye daṇḍake śārṅgadhāriṇam //AP_304.010cd/
utpalāvartake śaurīṃ narmadāyāṃ śriyaḥ patiṃ /AP_304.011ab/
dāmodaraṃ raivatake nandāyāṃ jalaśāyinaṃ //AP_304.011cd/
gopīśvarañca sindhvavdhau māhendre cācyutaṃ viṭuḥ /AP_304.012ab/
sahādrau devadeveśaṃ vaikuṇṭhaṃ māgadhe vane //AP_304.012cd/
sarvapāpaharaṃ vindhye auḍre tu puruṣottamam /AP_304.013ab/
ātmānaṃ hṛdaye viddhi japatāṃ bhuktimuktidam //AP_304.013cd/
vaṭe vaṭe vaiśravaṇaṃ catvare catvare śivam /AP_304.014ab/
parvate parvate rāmaṃ sarvatra madhusūdanaṃ //AP_304.014cd/
naraṃ bhūmau tathā vyomni vaśiṣṭhe garuḍadhvajam /AP_304.015ab/
vāsudevañca sarvatra saṃsmaran bhuktimuktibhāk //AP_304.015cd/
nāmānyetāni viṣṇīś ca japtvā sarvamavāpnuyāt /AP_304.016ab/
kṣetreṣveteṣu yat śrāddhaṃ dānaṃ japyañca tarpaṇam //AP_304.016cd/
:p 124

tatsarvaṃ koṭiguṇitaṃ mṛto brahmamayo bhavet /AP_304.017ab/
yaḥ paṭhet śṛṇuyādvāpi nirmalaḥ svargamāpnuyāt //AP_304.017cd/

:e ity āgneye mahāpurāṇe pañcapañcāśadviṣṇunāmāni nāma caturadhikatriśatatamo 'dhyāyaḥ ||

% chapter {305}


:ś atha pañcādhikatriśatatamo 'dhyāyaḥ


nārasiṃhādimantrāḥ

agnir uvāca
stambho vidveṣaṇoccāṭa utsādo bhramamāraṇe /AP_305.001ab/
vyādhiśceti smṛtaṃ kṣutraṃ tanmokṣo vakṣyate śṛṇu //AP_305.001cd/

oṃ namo bhagavate unmattarudrāya bhrama 2 bhrāmaya 2 amukaṃ vitrāsaya udbhrāmaya 2 raudreṇa rūpeṇa hūṃ phaṭh ṭha 2
śmaśāne niśi japtena trilakṣaṃ madhunā hunet /AP_305.002ab/
citāgnau dhūrtasamidubhirbhrāmyate satataṃ ripuḥ //AP_305.002cd/
hemagairikayā kṛṣṇā pratimā haimasūcibhiḥ /AP_305.003ab/
japtvā vidhyecca tatkaṇṭhe hṛdi vā miyate ripuḥ //AP_305.003cd/
kharabālacitābhasma brahmadaṇḍī ca markaṭī /AP_305.004ab/
gṛhe vā mūrdhni taccūrṇaṃ japtamutsādakṛta kṣipet //AP_305.004cd/
bhṛgvākāśau sadīptāgnirbhṛgurvahniś ca varma phaṭ /AP_305.005ab/

evaṃ sahasrāre hūṃ phaṭ ācakrāya svāhā hṛdayaṃ vicakrāya śivaḥ
śikhācakrāyātha kavacaṃ vicakrāyātha netrakam //AP_305.005cd/
:p 125

sañcakrāyāstramudiṣṭaṃ jyālācakrāya pūrvavat /AP_305.006ab/
śārṅgaṃ sudarśanaṃ kṣudragrahahṛt sarvasādhanam //AP_305.006cd/
mūrdhākṣimukhahṛdguhyapāde hy asyākṣarānnyaset /AP_305.007ab/
cakrābjāsanamagnyābhaṃ daṃṣṭraṇañca caturbhujam //AP_305.007cd/
śaṅkhacakragadāpadmaśalākāṅkuśapāṇinam /AP_305.008ab/
cāpinaṃ piṅgakeśākṣamaravyāptatripiṣṭapaṃ //AP_305.008cd/
nābhistenāgninā viddhā naśyante vyādhayo grahāḥ /AP_305.009ab/
pītañcakraṃ gadā raktāḥ svarāḥ śyāmamavāntaraṃ //AP_305.009cd/
nemiḥ śvetā vahiḥ kṛṣṇavarṇarekhā ca pārthivī /AP_305.010ab/
madhyetaremare varṇānevaṃ cakradvayaṃ(1) likhet //AP_305.010cd/
ādāvānīya kumbhodaṃ gocare sannidhāya ca /AP_305.011ab/
dattvā sudarśanaṃ tatra yāmye cakre hunet kramāt //AP_305.011cd/
ājyāpāmārgasamidho hy akṣataṃ tilasarṣapau /AP_305.012ab/
pāyasaṃ gavyamājyañca sahasrāṣṭakasaṃkhyayā //AP_305.012cd/
hutaśeṣaṃ kṣiptet kumbhe pratidravyaṃ vidhānavit /AP_305.013ab/
prasthānena kṛtaṃ piṇḍaṃ kumbhe tasminniveśayet //AP_305.013cd/
viṣṇādi sarvaṃ tatraiva nyaset tatraiva dakṣiṇe /AP_305.014ab/

namo viṣṇujanebhyaḥ sarvaśāntikarebhyaḥ pratigṛhṇantu śāntaye namaḥ
dadyādanena mantreṇa hutaśeṣāmbhasā baliṃ //AP_305.014cd/
phalake kalpite pātre palāśaṃ kṣīraśākhinaḥ /AP_305.015ab/
gavyapūrṇe niveśyaiva dikṣvevaṃ homayeddvijaiḥ //AP_305.015cd/
sadakṣiṇamidaṃ homadvayaṃ bhūtādināśanam /AP_305.016ab/

:n

1 varṇadvayamiti kha..
:p 126

gavyāktapatralikhitair niṣparṇaiḥ kṣudramuddhṛtam //AP_305.016cd/
dūrvābhirāyuṣe padmaiḥ śriye putrā uḍugbaraiḥ /AP_305.017ab/
gosiddhyai sarpiṣā goṣṭhe medhāyai sarvaśākhinā //AP_305.017cd/

oṃ kṣauṃ namo bhagavate nārasiṃhāya jvālāmāline dīptadaṃṣṭrāyāgninetrāya sarvarakṣoghnāya sarvabhūtavināśāya sarvajvaravināśāya daha 2 paca 2 rakṣa 2 hūṃ phaṭ
mantroyaṃ nārasiṃhasya makalāghnivāraṇaḥ /AP_305.018ab/
japyādinā haret kṣudragrahamārīviṣāmayān /AP_305.018cd/
cūrṇamaṇḍūkavayasā jalāgnistambhakṛdbhavet //AP_305.018ef/


:e ity āgneye mahāpurāṇe nārasiṃhādimantrā nāma pañcādhikatriśatatamo 'dhyāyaḥ

% chapter {306}


:ś atha ṣaṣṭhādhikatriśatatamo 'dhyāyaḥ


trailokyamohanamantrāḥ

agnir uvāca
vakṣye mantraṃ caturvargasiddhyai trailikyamohanam /AP_306.001ab/
oṃ śrīṃ hrīṃ hrūṃ oṃ namaḥ puruśottamaḥ puruṣottamapratirūpa lakṣmīnivāsa sakalajagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādakara suramanujasundarojanamanāṃsi tāpaya 2 dopaya 2 śoḍaya 2 māraya 2 stambhaya 2 drāvaya 2 ākarṣaya 2 paramasubhaga sarvasaumāgyakara kāmaprada amukaṃ hana 2 cakreṇa gadayā khaḍgeṇa sarva-[!!!]
:p 127


vāṇairbhida 2 pāśena haṭṭa 2 aṅkuśena tāḍya 2 turu 2 kintiṣṭhasiyāvattāvat samīhitaṃ me siddhaṃ bhavati hūṃ phaṭ namaḥ
oṃ puruṣottama tribhuvanamadonmādakara hūṃ phaṭ hṛdayāya namaḥ karṣaya mahābala hūṃ phaṭ astrāya tribhuvaneśvara sarvajanamanāṃsi hana 2 dāraya 2 mama vaśamānaya 2 hūṃ phaṭ netrāya trailokyamohana hṛṣīkeśāpratirūpa sarvastrīhṛdayākarṣaṇa āgaccha 2 namaḥ ||
saṅgākṣiṇyāyakena nyāsaṃ mūlavadīritaṃ //AP_306.001cd/
iṣṭvā sañjapya pañcāśatsahasramabhiṣicya ca /AP_306.002ab/
kuṇḍegnau devike vahnau kṛtvā śataṃ hunet //AP_306.002cd/
pṛthagdadhi ghṛtaṃ kṣīraṃ caruṃ sājyaṃ payaḥ śṛtaṃ /AP_306.003ab/
dvādaśāhutimūlena sahasrañcākṣatāṃstilān //AP_306.003cd/
yavaṃ madhutrayaṃ puṣpaṃ phalaṃ dadhi samicchataṃ /AP_306.004ab/
hutvā pūrṇāhutiṃ śiṣṭaṃ prāśayetsaghṛtaṃ caruṃ //AP_306.004cd/
sambhojya viprānācāryaṃ toṣayetsidhyate manuḥ /AP_306.005ab/
snātvā yathāvadācamya vāgyato yāgamandiraṃ //AP_306.005cd/
gatvā padmāsanaṃ baddhvā śoṣayedvidhinā vapuḥ /AP_306.006ab/
rakṣoghnavighnakṛddikṣu nyasedādau sudarśanam //AP_306.006cd/
pañcabījaṃ nābhimadhyasthaṃ dhūmraṃ caṇḍānilātmakam /AP_306.007ab/
aśeṣaṃ kalmaṣaṃ dehāt viśleṣayadanusmaret //AP_306.007cd/
raṃvījaṃ hṛdayābjasthaṃ smṛtvā jvālābhirādahet /AP_306.008ab/
urdhvādhastiryagābhistu mūrdhni saṃplāvayedvapuḥ //AP_306.008cd/
dhyātvāmṛtair vahiścāntaḥsuṣumnāmārgagāmibhiḥ /AP_306.009ab/
evaṃ śuddhavapuḥ prāṇānāyamya manunā tridhā //AP_306.009cd/
:p 128

vinyasennyastahastāntaḥ śaktiṃ mastakavaktrayoḥ /AP_306.010ab/
guhye gale dikṣu hṛdi kakṣau dehe ca sarvataḥ //AP_306.010cd/
āvāhya brahmarandhreṇa hṛtpadme sūryamaṇḍalāt /AP_306.011ab/
tāreṇa samparātmānaṃ smarettaṃ sarvalakṣaṇaṃ //AP_306.011cd/

trailokyamohanāya vidmahe smarāya dhīmahi tanno viṣṇuḥ pracodayāt
ātmārcanāt kratudravyaṃ prokṣayecchuddhapātrakaṃ /AP_306.012ab/
kṛtvātmapūjāṃ vidhinā sthaṇḍile taṃ samarcayet //AP_306.012cd/
karmādikalpite pīṭhe padmasthaṃ garuḍopari /AP_306.013ab/
marvāṅgasundaraṃ prāptavayolāvaṇyayauvanaṃ //AP_306.013cd/
madāghūrṇitatāmrākṣamudāraṃ smaravihvaliṃ /AP_306.014ab/
divyamālyāmvaralepabhūṣitaṃ sasmitānanaṃ //AP_306.014cd/
viṣṇuṃ nānāvidhānekaparivāraparicchadam /AP_306.015ab/
lokānugrahaṇaṃ saumyaṃ sahasrādityatejasaṃ //AP_306.015cd/
pañcavāṇadharaṃ prāptakāmaikṣaṃ dvicaturbhujam /AP_306.016ab/
devastrībhirvṛtaṃ devīmukhāsaktekṣaṇaṃ japet //AP_306.016cd/
cakraṃ śaṅkhaṃ dhanuḥ khaḍgaṃ gadāṃ muṣalamaṅkuśaṃ /AP_306.017ab/
pāśañca vibhrataṃ cārcedāvāhādivisargataḥ //AP_306.017cd/
śriyaṃ vāmorujaṅghāsthāṃ śliṣyantīṃ pāṇinā patiṃ /AP_306.018ab/
sābjacāmarakarāṃ pīnāṃ śrīvatsakaustubhānvitāṃ //AP_306.018cd/
mālinaṃ pītavastrañca cakrādyāḍhyaṃ hariṃ yajet /AP_306.019ab/
oṃ sudarśana mahācakrarāja duṣṭabhayaṅkara chida 2 chinda 2 vidāraya 2 paramamantrān grasa 2 bhakṣaya 2 bhūtāni cāśapa 2 hūṃ
:p 129


phaṭ oṃ jalacarāya svāhā / khaḍgatīkṣṇa chinda 2 khaḍgāya namaḥ / śāraṅgāya saśarāya hūṃ phaṭ / bhūtagrāmāya vidmahe caturvidhāya dhīmahi tanno brahma pracodayāt / sambartaka śvasana pothaya 2 hūṃ phaṭ svāhā / pāśa bandha 2 ākarṣaya 2 hūṃ phaṭ / aṅkuśena kaṭṭa hūṃ phaṭ
kramādbhujeṣu mantraiḥ svair ebhirastrāṇi pūjayet //AP_306.019cd/

oṃ pakṣirājāya hrūṃ phaṭ
tārkṣyaṃ yajet karṇikāyāmaṅgadevān yathāvidhi /AP_306.020ab/
śāktirindrādiyantreṣu tārkṣyādyā dhṛtacāmarāḥ //AP_306.020cd/
śaktayo 'nte prayojyādau sureśādyāś ca daṇḍinā /AP_306.021ab/
pīte lakṣmīsarasvatyau ratiprītijayāḥ sitāḥ //AP_306.021cd/
kīrtikāntyau site śyāme tuṣṭipuṣṭyau smarodite /AP_306.022ab/
lokeśāntaṃ yajeddevaṃ viṣṇumiṣṭārthasiddhaye //AP_306.022cd/
dhyāyenmantraṃ japitvainaṃ juhuyāttvabhiśecayet /AP_306.023ab/

oṃ śrīṃ krīṃ hrīṃ hūṃ trailokyamohanāya viṣṇave namaḥ
etatpūjādinā sarvān kāmānāpnoti pūrvavat //AP_306.023cd/
toyaiḥ sammohanī puṣpair nityantena ca tarpayet /AP_306.024ab/
brahmā saśakraśrīdaṇḍī vījaṃ trailokyamohanam //AP_306.024cd/
japtvā trilakṣaṃ hutvā ca lakṣaṃ bilvaiś ca sājyakaiḥ /AP_306.025ab/
taṇḍulaiḥ phalagandhādyaiḥ(1) dūrvābhistvāyurāpnuyāt //AP_306.025cd/
tayābhiṣekahomādikriyātuṣṭo hy abhīṣṭadaḥ /AP_306.026ab/

:n

1 phalapuṣpādyair iti ṭa..
:p 130


oṃ namo bhagavate varāhāya bhūrbhuvaḥ svaḥpataye bhūpatidvaṃ me dehi hṛdayāya svāha
pañcāṅgaṃ nityamayutaṃ japtvāyūrājyamāpnuyāt //AP_306.026cd/

:e ity āgneye mahāpurāṇe trailokyamohanamantro nāma ṣaṣṭhādhikatriśatatamo 'dhyāyaḥ ||

% chapter {307}


:ś atha saptādhikatriśatatamo 'dhyāyaḥ


trailokyamohanīlakṣmyādipūjā

agnir uvāca
vakṣaḥ savahniryāmākṣau daṇḍīḥ śrīḥ sarvasiddhidā /AP_307.001ab/
mahāśriye mahāsiddhe mahāvidyutprabhe namaḥ //AP_307.001cd/
śriye devi vijaye namaḥ / gauri mahābale bandha 2 namaḥ / hūṃ mahākāye padmahaste hūṃ phaṭ śriyai namaḥ / śriyai phaṭ śriyai namaḥ / śriyai phaṭ śrīṃ namaḥ / śriye śrīda namaḥ svāhā svāhā śrīphaṭ ||
asyāṅgāni navoktāni teṣvekañca samāśrayet /AP_307.002ab/
trilakṣamekalakṣaṃ vā japtvākṣābjaiś ca bhūtidaḥ //AP_307.002cd/
śrīgehe viṣṇugehe vā śriyaṃ pūjya dhanaṃ labhet /AP_307.003ab/
ājyāktaistaṇḍulair lakṣaṃ juhuyāt khādirānale //AP_307.003cd/
rājā vaśyo bhavedvṛddhiḥ śrīś ca syāduttarottaraṃ /AP_307.004ab/
sarṣapāmbhobhiṣekeṇa naśyante sakalā grahāḥ //AP_307.004cd/
bilvalakṣahutā lakṣmīrvittavṛddhiś ca jāyate /AP_307.005ab/
śakraveśma caturdvāraṃ hṛdaye cintayedatha //AP_307.005cd/
:p 131

balākāṃ vāmanāṃ śyāmāṃ śvetapaṅkajadhāriṇīm /AP_307.006ab/
ūrdhvavāhudvayaṃ dhyāyetkrīḍantīṃ dvāri pūrvavat //AP_307.006cd/
urdhvīkṛtena hastena raktapaṅkajadhāriṇīṃ /AP_307.007ab/
śvetāṅgīṃ dakṣiṇe dvāri cintayedvanamālinīm //AP_307.007cd/
haritāṃ dordvayenordhamudvahantīṃ sitāmbujam /AP_307.008ab/
dhyāyedvibhīṣikāṃ nāma śrīdūtīṃ dvāri paścime //AP_307.008cd/
śāṅkarīmukktare dvāri tanmadhye 'ṣṭadalapaṅkajaṃ /AP_307.009ab/
vāsudevaḥ saṅkarṣaṇaḥ pradyumnaścāniruddhakaḥ //AP_307.009cd/
dhyeyāste padmapatreṣu śaṅkhacakragadādharāḥ /AP_307.010ab/
añjanakṣīrakāśmīrahemābhāste suvāsasaḥ //AP_307.010cd/
āgneyādiṣu patreṣu gugguluś ca kuruṇṭakaḥ /AP_307.011ab/
damakaḥ salilaśceti hastinī rajataprabhāḥ //AP_307.011cd/
hemakumbhadharāś caite karṇikāyāṃ śriyaṃ smaret /AP_307.012ab/
caturbhujāṃ suvarṇābhāṃ sapadmordhvabhujadvayāṃ //AP_307.012cd/
dakṣiṇābhayahastābhāṃ vāmahastavarapradāṃ /AP_307.013ab/
śvetagandhāṃśukāmekaraumyamālāstradhāriṇīṃ //AP_307.013cd/
dhyātvā saparivārāntāmabhyarcya sakalaṃ labhet /AP_307.014ab/
droṇābjapuṣpaśrīvṛkṣaparṇaṃ mūrdhni na dhārayet //AP_307.014cd/
lavaṇāmalakaṃ varjyaṃ nāgādityatithau kramāt /AP_307.015ab/
pāyasāśī japet sūktaṃ śriyastenābhiṣecayet //AP_307.015cd/
āvāhādivisargāntāṃ mūrdhni dhyātvārcayet śriyam /AP_307.016ab/
vilvājyābjapāyasena pṛthak yogaḥ śriye bhavet //AP_307.016cd/
viṣaṃ mahiṣakāntāgnirudrijyotirvakadvayam /AP_307.017ab/
:p 132


oṃ hrīṃ mahāmahiṣamardini ṭha ṭha mūlamantraṃ bhahiṣahiṃsake namaḥ / mahiṣaśatruṃ bhrāmaya 2 hūṃ phaṭ ṭha ṭha mahiṣaṃ heṣaya 2 hūṃ mahiṣaṃ hana2 devi hūṃ mahiṣanisūdani phaṭ
durgāhṛdayamityuktaṃ sāṅgaṃ sarvārthasādhakam //AP_307.017cd/
yajedyathoktaṃ tāṃ devīṃ pīṭhañcaivāṅgamadhyagam /AP_307.018ab/
oṃ hrīṃ durge rakṣaṇi svāhā ceti durgāyai namaḥ / varavarṇyai namaḥ / āryāyai kanakaprabhāyai kṛttikāyai abhayapradāyai kanyakāyai surūpāyai ||
patrasthāḥ pūjayedetā mūrtīrādyaiḥ svaraiḥ kramāt //AP_307.018cd/
cakrāya śaṅkhāya gadāyai khaḍgāya dhanuṣe vāṇāya /AP_307.019ab/
aṣṭamyādyair imāṃ durgāṃ lokeśāntāṃ yajediti /AP_307.019cd/
durgāyogaḥ samāyuḥśrīsvāmiraktājayādikṛt //AP_307.019ef/
samādhyeśānamantreṇa tilahomo vaśīkaraḥ /AP_307.020ab/
jayaḥ padmaistu durvābhiḥ śāntiḥ kāmaḥ palāśajaiḥ //AP_307.020cd/
puṣṭiḥ syāt kākapakṣeṇa mṛtidveṣādikaṃ bhavet /AP_307.021ab/
brahmakṣudrabhayāpattiṃ sarvameva manurharet //AP_307.021cd/

oṃ durge durge rakṣaṇi svāhā
rakṣākarīyamuditā jayadurgāṅgasaṃyutā /AP_307.022ab/
śyāmāṃ trilicanāṃ devīṃ dhyātvātmānaṃ caturbhujam //AP_307.022cd/
śaṅkhacakrābjaśūlāditriśūlāṃ raudrarūpiṇīṃ /AP_307.023ab/
yuddhādau sañjayedetāṃ yajet khaḍgādike jaye //AP_307.023cd/


:e ity āgneye mahāpurāṇe trailokyamohanīlakṣmyādipūjā nāma saptādhikatriśatatamo 'dhyāyaḥ
:p 133

% chapter {308}


:ś athāṣṭādhikatriśatatamo 'dhyāyaḥ


tvaritāpūjā

agnir uvāca
tvaritāṅgānsamākhyāsye bhuktimuktipradāyakān /AP_308.001ab/

oṃ ādhāraśaktyai namaḥ / oṃ hrīṃ puru 2 mahāsiṃhāya namaḥ /oṃ padmāya namaḥ / oṃ hrīṃ hrūṃ khecachekṣaḥ / strīṃ oṃ hrūṃ kṣaiṃ hrūṃ phaṭ tvaritāyai namaḥ / khe ca hṛdayāya namaḥ /cache śirase namaḥ /chekṣaḥ śikhāyai namaḥ / kṣastrī kavacāya namaḥ / strīṃ hrūṃ netrāya namaḥ / hrūṃ khe astrāya phaṭ namaḥ / oṃ tvaritāvidyāṃ vidmahe tūrṇavidyāñca dhīmahi tanno devī pracodayāt / śrīpraṇitāyai namaḥ / hrūṃ kārāyai namaḥ / oṃ kheca hṛdayāya namaḥ / khecaryai namaḥ / oṃ caṇḍāyai namaḥ / chedanyai namaḥ kṣepaṇyai namaḥ /striyai hrūṃ kāryai namaḥ / kṣemaṅkaryai jayāyai kiṅkarāya rakṣa / oṃ tvaritājñayā sthiro bhava vaṣaṭ
totalā tvaritā tūrṇetyetyevaṃ vidyeyamīritā //AP_308.001cd/
śirobhrumastake kaṇṭhe hṛdi nābhau ca guhyake /AP_308.002ab/
urvoś ca jānujaṅghorudvaye caraṇayoḥ kramāt //AP_308.002cd/
nyastāṅgo nyastamantrastu samastaṃ vyāpakaṃ nyaset /AP_308.003ab/
pārvatī śavarī ceśā varadābhayahastikā //AP_308.003cd/
mayūrabalayā picchamauliḥ kisalayāṃśukā /AP_308.004ab/
siṃhāsanasthā māyūravarhacchatrasamanvitā //AP_308.004cd/
trinetrā śyāmalā devī vanamālāvibhūṣaṇā /AP_308.005ab/
:p 134

viprāhikaṇrābharaṇā catrakeyūrabhūṣaṇā //AP_308.005cd/
vaiśyanāgakaṭībandhā vṛṣalāhikṛtanūpurā /AP_308.006ab/
evaṃ rūpātmikā bhūtvā tanmantraṃ niyutaṃ japet //AP_308.006cd/
īśaḥ kirātarūpo 'bhūt purā gaurī ca tādṛśī /AP_308.007ab/
japeddhyāyet pūjayettāṃ sarvasiddhyaiviṣādihṛt //AP_308.007cd/
aṣṭasiṃhāsane pūjyā dale pūrvādike kramāt /AP_308.008ab/
aṅgagāyatrī praṇītā hūṅkārādyā dalāgrake //AP_308.008cd/
phaṭkārī cāgrato devyāḥ śrīvījenārcayedimāḥ /AP_308.009ab/
lokeśāyudhavarṇāstāḥ phaṭkārī tu dhanurdharā //AP_308.009cd/
jayā ca vijayā dvāsthe pūjye sauvarṇayaṣṭike /AP_308.010ab/
kiṅkarā varvarī muṇḍī laguḍī ca tayorvahiḥ //AP_308.010cd/
iṣṭvaivaṃ siddhayeddravyaiḥ kuṇḍe yonyākṛtau hunet /AP_308.011ab/
hemalābho 'rjunair dhānyair godhūmaiḥ puṣṭisampadaḥ //AP_308.011cd/
yavair dhānyaistilaiḥ sarvasiddhirītivināśanam /AP_308.012ab/
akṣair unmattatā śatroḥ śālmalībhiś ca māraṇam //AP_308.012cd/
jambubhirdhanadhānyāptistuṣṭirnīlotpalair api /AP_308.013ab/
raktātpalair mahāpuṣṭiḥ kundapuṣpair mahodayaḥ //AP_308.013cd/
mallikābhiḥ purakṣobhaḥ kumudair janavar labhaḥ /AP_308.014ab/
aśokaiḥ putralābhaḥ syāt pāṭalābhiḥ śubhāṅganā //AP_308.014cd/
āmrair āyustilair lakṣmīrbilvaiḥ śrīś campakair dhanam /AP_308.015ab/
iṣṭaṃ madhukapuṣpaiś ca bilvaiḥ sarvajṇatāṃ labhet //AP_308.015cd/
trilakṣajapyātsarvāptirhomāddhyānāttathejyayā /AP_308.016ab/
maṇḍale 'bhyarcya gāyatryā āhutīḥ pañcaviṃśatim //AP_308.016cd/
:p 135

dadyācchatatrayaṃ mūlāt pallavair dīkṣito bhavet /AP_308.017ab/
pañcagavyaṃ purā pītvā carukaṃ prāśayetsadā //AP_308.017cd/


:e ity āgneye mahāpurāṇe tvaritāpūjā nāmāṣṭādhikatriśatatamo 'dhyāyaḥ
% chapter {309}


:ś atha navādhikatriśatatamo 'dhyāyaḥ


tvaritāmantrādiḥ

agnir uvāca
aparāṃ tvaritāvidyāṃ vakṣye 'haṃ bhuktimuktidāṃ /AP_309.001ab/
pure vajrākule(1) devīṃ rajobhirlikhite yajet //AP_309.001cd/
padmagarbhe digvidikṣu cāṣṭau vajrāṇi vīthikāṃ /AP_309.002ab/
dvāraśobhopaśobhāñca likhecchrīghraṃ smarennaraḥ //AP_309.002cd/
aṣṭādaśabhujāṃ siṃhe vāmajaṅghā pratiṣṭhitā /AP_309.003ab/
dakṣiṇā dviguṇā tasyāḥ pādapīṭhe samarpitā //AP_309.003cd/
nāgabhūṣāṃ vajrakuṇḍe khaḍgaṃ cakraṃ gadāṃ karamāt /AP_309.004ab/
śūlaṃ śaraṃ tathā śaktiṃ varadaṃ dakṣiṇaiḥ karaiḥ //AP_309.004cd/
dhanuḥ pāśaṃ śaraṃ ghaṇṭāṃ tarjanīṃ śaṅkhamaṅkuśam /AP_309.005ab/
abhayañca tathā varjaṃ vāmapārśve dhṛtāyudham //AP_309.005cd/
pūjanācchatrunāśaḥ syādrāṣṭraṃ jayati līlayā /AP_309.006ab/
dīrghāyūrāṣṭrabhūtiḥ syāddivyādisiddhibhāk //AP_309.006cd/

:n

1 vajrārgale iti ña..
:p 136

taletisaptapātālāḥ kālāgnibhuvanāntakāḥ /AP_309.007ab/
oṃ kārādisvarārabhya yāvadbrahmāṇḍavācakam //AP_309.007cd/
oṃ kārādbhrāmayettoyantotalā tvaritā tataḥ /AP_309.008ab/
prastāvaṃ sampravakṣyāmi svaravargaṃ likhedbhuvi //AP_309.008cd/
tālurvargaḥ kavargaḥ syāttṛtīyo jihvatālukaḥ /AP_309.009ab/
caturthastālujihvāgro jihvādantastu pañcamaḥ //AP_309.009cd/
ṣaṣṭho 'ṣṭapuṭasampanno miśravargastu saptamaḥ /AP_309.010ab/
ūṣmāṇaḥ syācchvargastu uddharecca manuṃ tataḥ //AP_309.010cd/
ṣaṣṭhasvarasamārūḍhaṃ ūṣmaṇāntaṃ savindukam /AP_309.011ab/
tāluvargadvitīyantu svaraikādaśayojitam //AP_309.011cd/
jihvātālusamāyogaḥ prathamaṃ kevalaṃ bhavet /AP_309.012ab/
tadeva ca dvitīyantu adhastādviniyojayet //AP_309.012cd/
ekādaśasvarair yuktaṃ prathamaṃ tāluvargataḥ /AP_309.013ab/
ūṣmāṇasya(1) dvitīyantu adhastād dṛśya yojayet //AP_309.013cd/
ṣoḍaśasvarasaṃyuktamūṣmāṇasya dvitīyakam /AP_309.014ab/
jihvādantasamāyoge prathamaṃ yojayedadhaḥ //AP_309.014cd/
miśravargād dvitīyantu adhastāt punareva tu /AP_309.015ab/
caturthasvarasambhinnaṃ tāluvargādisaṃyutam //AP_309.015cd/
ūṣmaṇaś ca dvitīyantu adhastādviniyojayet /AP_309.016ab/
svaraikādaśabhinnantu ūṣmaṇāntaṃ savindukam //AP_309.016cd/
pañcasvarasamārūḍhaṃ oṣṭhasampuṭayogataḥ /AP_309.017ab/
dvitīyamakṣarañcānyajjihvāgre tāluyogataḥ //AP_309.017cd/

:n

1 ūṣmāṇasyetyayaṃ pāṭho na sādhuḥ
:p 137

prathamaṃ pañcame yojyaṃ svarārdhenoddhṛtā ime /AP_309.018ab/
oṃkārādyā namontāś ca japet svāhāgnikāryake //AP_309.018cd/

oṃ hrīṃ hrūṃ hraḥ hṛdayaṃ hāṃ hṛśceti śiraḥ / hrīṃ jvala jjalaśikhā syāt kavacaṃ hanudvayam / hrīṃ śrīṃ kṣūnnetratrayāya vidyānetraṃ prakīrtitam kṣauṃ haḥ khauṃ hūṃ phaḍastrāya guhyāṅgāni purā nyaset
tvaritāṅgāni vakṣyāmi vidyāṅgāni śṛṇuṣva me /AP_309.019ab/
ādidvihṛdayaṃ proktaṃ tricatuḥśira iṣyate //AP_309.019cd/
pañcaṣaṣṭhaḥ śikhā proktā kavacaṃ saptamāṣṭamam /AP_309.020ab/
tārakantu bhavennetraṃ navārdhākṣaralakṣaṇaṃ //AP_309.020cd/
totaleti samākhyātā vajratuṇḍe tato bhavet /AP_309.021ab/
kha kha hūṃ daśavījā syādvajratuṇḍendradrūtikā //AP_309.021cd/
khecari jvālinījvāle khakheti jvālinīdaśa /AP_309.022ab/
varce śaravibhīṣaṇi khakheti ca śavaryapi //AP_309.022cd/
che chedani karālini khakheti ca karālyapi /AP_309.023ab/
vakṣaḥśravadravaplavanī kha kha(1) dūtīplavaṃ khyapi //AP_309.023cd/
strībālakāre dhunani śāstrī vasanavegikā /AP_309.024ab/
kṣe pakṣe kapile hasa hasa kapilā nāma dūtikā //AP_309.024cd/
hrūṃ tejovati raudrī ca mātaṅgaraudridūtikā /AP_309.025ab/
puṭe puṭe kha kha khaḍge phaṭ brahmakadūtikā //AP_309.025cd/
vaitālini daśārṇāḥ syustyajānyahipalālavat /AP_309.026ab/
hṛdādikanyāsādau syān madhye netre nyasetsudhīḥ //AP_309.026cd/
pādādarabhya mūrdāntaṃ śira ārabhya pādayoḥ /AP_309.027ab/

:n

1 vakṣaḥśravadravaplavanīthatheti kha.. , cha.. ca
:p 138

aṅghrijānūruguhye ca nābhihṛtkaṇṭhadeśataḥ //AP_309.027cd/
vajramaṇḍalabūrdhe ca aghordhe cādivījataḥ /AP_309.028ab/
somarūpaṃ tato gāvaṃ dhārāmṛtasuvarṣiṇam //AP_309.028cd/
viśantaṃ brahmarandhreṇa sādhakastu vicintayet /AP_309.029ab/
mūrdhāsyakaṇṭhahṛnnābhau guhyorujānupādayoḥ //AP_309.029cd/
ādivījaṃ nyasenmantrī tarjanyādi punaḥ punaḥ /AP_309.030ab/
ūrdhaṃ somamadhaḥ padmaṃ śarīraṃ vījavigrahaṃ //AP_309.030cd/
yo jānāti na mṛtyuḥ syāttasya na vyādhayo jvarā /AP_309.031ab/
yajejjapettāṃ vinyasya dhyāyeddevīṃ śatāṣṭakam //AP_309.031cd/
mudrā vakṣye praṇītādyāḥ praṇītāḥ pañcadhā smṛtāḥ /AP_309.032ab/
grathitau tu karau kṛtvā madhye 'ṅguṣṭhau nipātayet //AP_309.032cd/
tarjanīṃ mūrdhnisaṃlagnāṃ vinyasettāṃ śiropari /AP_309.033ab/
praṇīteyaṃ samākhyātā hṛddeśe tāṃ samānayet //AP_309.033cd/
ūrdhantu kanyasāmadhye savījāntāṃ vidurdvijāḥ /AP_309.034ab/
niyojya tarjanīmadhye 'nekalagnāṃ parasparām //AP_309.034cd/
jyeṣṭāgraṃ nikṣipenmadhye bhedanī sā prakīrtitā /AP_309.035ab/
nābhideśe tu tāṃ baddhvā aṅguṣṭhāvutkṣipettataḥ //AP_309.035cd/
karālī tu mahāmudrā hṛdaye yojya mantriṇaḥ /AP_309.036ab/
punastu pūrvavad baddhalagnāṃ jyeṣṭhāṃ samutkṣipet //AP_309.036cd/
vajratuṇḍā samākhyātā vajradeśe tu bandhayet /AP_309.037ab/
ubhābhyāñcaiva hastābhyāṃ maṇibandhantu bandhayet //AP_309.037cd/
trīṇi trīṇi prasāryeti(1) vajramudrā prakīrtitā /AP_309.038ab/

:n

1 prasāryā ceti ṭa..
:p 139

daṇḍaḥ khaḍgañcakragadā mudrā cākārataḥ smṛtā //AP_309.038cd/
aṅguṣṭhenākramet trīṇi triśūlañcordhvato bhavet /AP_309.039ab/
ekā tu madhyamordhvā tu śaktireva vidhīyate //AP_309.039cd/
śarañca varadañcāpaṃ pāśaṃ bhārañca ghaṇṭayā /AP_309.040ab/
śaṅkhamaṅkuśamabhayaṃ padmamaṣṭa ca viṃśatiḥ //AP_309.040cd/
mohaṇī mokṣaṇī caiva jvālinī cāmṛtābhayā /AP_309.041ab/
praṇītāḥ pañcamudrāstu pūjāhome ca yojayet //AP_309.041cd/


:e ity āgneye mahāpurāṇe tvaritāmantrādirnāma navādhikatriśatatamo 'dhyāyaḥ

% chapter {310}


:ś atha daśādhikatriśatatamo 'dhyāyaḥ


tvaritāmūlamantrādiḥ

agnir uvāca
dīkṣādi vakṣye vinyasya siṃhavajrākule 'bjake /AP_310.001ab/

he 2 huti vajradanta puru 2 lulu 2 garja 2 iha siṃhāsanāya namaḥ
tiryagūrdhvagatā rekhāś catvāraś catvāraś caturo bhavet //AP_310.001cd/
navabhāgavibhāgena koṣṭhakān kārayedbudhaḥ /AP_310.002ab/
grāhyā diśāgatāḥ koṣṭhā vidiśāsu vināśayet //AP_310.002cd/
vāhye vai koṣṭhakoṇeṣu vāhyarekhāṣṭakaṃ smṛtam /AP_310.003ab/
vāhyakoṣṭhasya vāhye tu madhye yāvat samānayet //AP_310.003cd/
vajrasya madhyamaṃ śṛṅgaṃ vāhyarekhā dvidhārdhataḥ /AP_310.004ab/
vāhyarekhā bhavedvakrā dvibhaṅgā kārayedbudhaḥ //AP_310.004cd/
:p 140

madhyakoṣṭhaṃ bhavetpadmaṃ pītakarṇikamujjvalam /AP_310.005ab/
kṛṣṇena rajasā likhya kuliśāsiśitordhatā //AP_310.005cd/
vāhyataś caturasrantu vajrasampuṭalāñchitam /AP_310.006ab/
dvāre pradāpayenmantrī caturo vajrasampuṭān //AP_310.006cd/
padmanāma bhavedvāmavīthī caiva samā bhavet /AP_310.007ab/
garbhaṃ raktaṃ keśarāṇi maṇḍale dīkṣitāḥ striyaḥ //AP_310.007cd/
jayecca pararāṣṭrāṇi kṣipraṃ rājyamavāpnuyāt /AP_310.008ab/
mūrtiṃ praṇavasandīptāṃ hūṃkāreṇa niyojayet //AP_310.008cd/
mūlavidyāṃ samuccārya marudvyomagatāṃ dvija /AP_310.009ab/
prathamena punaś caiva karṇikāyāṃ prapūjayet //AP_310.009cd/
evaṃ pradakṣiṇaṃ pūjya ekaikaṃ vījamāditaḥ /AP_310.010ab/
dalamadhye tu vidyāṅgā āgneyyāṃ pañca nairṛtam(1) //AP_310.010cd/
madhye netraṃ diśāstrañca guhyakāṅge tu rakṣaṇam /AP_310.011ab/
hutayaḥ keśarasthāstu vāmadakṣiṇapārśvataḥ //AP_310.011cd/
pañca pañca prapūjyāstu svaiḥ svair mantraiḥ prapūjayet /AP_310.012ab/
lokapālānnyasedaṣṭau vāhyato garbhamaṇḍale //AP_310.012cd/
varṇāntamagnimārūṭaṃ ṣaṣṭhasvaravibheditaṃ(2) /AP_310.013ab/
pañcadaśena cākrāntaṃ svaiḥ svair nāmabhi yojayet(3) //AP_310.013cd/
śīghraṃ(4) siṃhe karṇikāyāṃ yajed gandhādibhiḥ śriye(5) /AP_310.014ab/

:n

1 āgneyāvannairṛtamiti ña..

2 jyeṣṭhasvaravibhūṣitamiti kha.. , cha.. ca

3 nāmabhiryojayedityayaṃ pāṭhaḥ samīcīno bhavitumarhati

4 nīleti ña..

5 śriyamiti ña..
:p 141

aṣṭābhir veṣṭayet kummair(?) mantrāṣṭaśatamantritaiḥ //AP_310.014cd/
mantramaṣṭasahasrantu japtvāṅgānāṃ daśāṃśakam /AP_310.015ab/
tomaṃ kuryādagnikuṇḍe vahnimantreṇa cālayet //AP_310.015cd/
nikṣiped hṛdayenāgniṃ śaktiṃ madhye 'gnigāṃ smaret /AP_310.016ab/
garbhādhānaṃ puṃsavanaṃ jātakarma ca homayet //AP_310.016cd/
hṛdayena śataṃ hy ekaṃ guhyekaṃ guhyāṅge janayecchikhim /AP_310.017ab/
pūrṇāhutyā tu vidyāyāḥ śivāgnirjvalito bhavet //AP_310.017cd/
homayemmūlamantreṇa śatañcāṅgaṃ daśāṃśataḥ /AP_310.018ab/
nivedayettato devyāstataḥ śiṣyaṃ praveśayet //AP_310.018cd/
astreṇa tāḍanaṃ kṛtvā guhyāṅgāni tato nyaset /AP_310.019ab/
vidyāṅgaiś caiva sannaddhaṃ vidyāṅgeṣu niyojayet //AP_310.019cd/
puṣpaṃ kṣipāyayecchiṣyamānayedagnikuṇḍakam /AP_310.020ab/
yavair dvānyaistilair ājyair mūlavidyāśataṃ hunet //AP_310.020cd/
sthāvaratvaṃ purā homaṃ sarīsṛpamataḥ paraṃ /AP_310.021ab/
pakṣimṛgapaśutvañca mānuṣaṃ brāhmameva ca //AP_310.021cd/
viṣṇutvañcaiva rudratvamante pūrṇāhutirbhavet /AP_310.022ab/
ekayā caiva hy āhtyā śiṣyaḥ syāddīkṣito bhavet //AP_310.022cd/
adhikāro bhavedevaṃ śṛṇu mokṣamataḥ param /AP_310.023ab/
sumerustho yadā mantrī sadāśivapade sthitaḥ //AP_310.023cd/
pare ca homayet svastho 'karmakarmaśatān daśa /AP_310.024ab/
pūrṇāhutyā tu tadyogī dharmādharmair na lipyate //AP_310.024cd/
mokṣaṃ yāti paraṃsthānaṃ yadgatvā na nivartate /AP_310.025ab/
yathā jale jalaṃ kṣiptaṃ jalaṃ dehī śiras tathā //AP_310.025cd/
:p 142

kumbhaiḥ kuryāccābhiṣekaṃ jayarājyādisarvabhāk /AP_310.026ab/
kumārī brāhmaṇī pūjyā gurvāderdakṣiṇāṃ dadet //AP_310.026cd/
yajet sahasramekantu pūjāṃ kṛtvā dine dine /AP_310.027ab/
tilājyapurahomena(1) devī śrīḥ kāmadā bhavet //AP_310.027cd/
dadāti vipulān bhogān yadanyacca samīhate /AP_310.028ab/
japtvā hy akṣaralakṣantu nidhānādhipatirbhavet //AP_310.028cd/
dviguṇena bhavedrājyaṃ triguṇena ca yakṣiṇī /AP_310.029ab/
caturguṇena brahmatvaṃ tato viṣṇupadaṃ bhavet //AP_310.029cd/
ṣaḍguṇena mahāsiddhir lakṣeṇaikena pāpahā /AP_310.030ab/
daśa japtvā dehaśuddhyai tīrthasnānaphalaṃ śatāt //AP_310.030cd/
paṭe vā pratimāyāṃ vā śīghrāṃ vai sthaṇḍile yajet /AP_310.031ab/
śataṃ sahasramayutaṃ jape home prakīrtitam //AP_310.031cd/
evaṃ vidhānato japtvā lakṣamekantu homayet /AP_310.032ab/
mahiṣājameṣamāṃsena narajena pureṇa(2) vā //AP_310.032cd/
tilair yavais tathā lājair vrīhigodhūmakāmrakaiḥ /AP_310.033ab/
śrīphalair ājyasaṃyuktair homayitvā vratañcaret //AP_310.033cd/
ardharātreṣu sannaddhaḥ khaḍgacāpaśarādimān /AP_310.034ab/
ekavāsā vicitreṇa raktapītāsitena vā //AP_310.034cd/
nīlena vātha vastreṇa devīṃ tair eva cārcayet /AP_310.035ab/
vrajeddakṣiṇadigbhāgaṃ dvāre dadyādbaliṃ budhaḥ //AP_310.035cd/

:n

1 tilājyaplavahomeneti kha.. , cha.. ca

2 plaveneti kha.. , cha.. ca
:p 143

dūtīmantreṇa dvārādau ekavṛkṣe śmaśānake /AP_310.036ab/
evañca sarvakāmāptirbhuṅkte sarvāṃ mahīṃ nṛpaḥ //AP_310.036cd/


:e ity āgneye mahāpurāṇe tvaritāmūlamantro nāma daśādhikatriśatatamo 'dhyāyaḥ

% chapter {311}


:ś athaikādaśādhikatriśatatamo 'dhyāyaḥ


tvaritāvidyā

agnir uvāca
vidyāprastāvamākhyāsye dharmakāmādisiddhidam /AP_311.001ab/
navakoṣṭhavibhāgena vidyābhedañca vindati //AP_311.001cd/
anulomavilomena samastavyastayogataḥ /AP_311.002ab/
karṇāvikarṇayogena ata ūrdhvaṃ vibhāgaśaḥ //AP_311.002cd/
tritrikeṇa ca yogena devyā sannaddhavigrahaḥ /AP_311.003ab/
jānāti siddhidānmantrān prastāvānnirgatān bahūn //AP_311.003cd/
śāstre śāstre smṛtā mantrāḥ prayogāstatra durlabhāḥ /AP_311.004ab/
guruḥ syāt prathamo varṇaḥ pūrvedyurna ca varṇyate //AP_311.004cd/
prastāve tatra caikārṇā dvyarṇāstryarṇādayo 'bhavan /AP_311.005ab/
tiryagūrdhvagatā rekhāś caturaś caturo bhajet //AP_311.005cd/
nava koṣṭhā bhavantyevaṃ madhyadeśe tathā imān /AP_311.006ab/
pradakṣiṇena saṃsthāpya prastāvaṃ bhedayettataḥ //AP_311.006cd/
prastāvakramayogena prastāvaṃ yastu vindati /AP_311.007ab/
karamuṣṭisthitāstasya sādhakasya hi siddhayaḥ //AP_311.007cd/
:p 144

trailokyaṃ pādamūle syānnavakhaṇḍāṃ bhuvaṃ labhet /AP_311.008ab/
kapāle tu samālikhya śivatattvaṃ samantataḥ //AP_311.008cd/
śmaśānakarpaṭe vātha vāhyaṃ niṣkramya mantravit /AP_311.009ab/
tasya madhye likhennāma karṇikopari saṃsthitam //AP_311.009cd/
tāpayetkhādirāṅgārair bhūrjamākramya pādayoḥ /AP_311.010ab/
saptāhādānayet sarvaṃ trelokyaṃ sacarācaram //AP_311.010cd/
vajrasampuṭagarbhe tu dvādaśāre tu lekhayet /AP_311.011ab/
madhye garbhagataṃ nāma sadāśivavidarbhitam //AP_311.011cd/
kuḍye(1) phalakake vātha śilāpaṭṭe haridrayā /AP_311.012ab/
mukhastambhaṃ gatistambhaṃ sainyastambhantu jāyate //AP_311.012cd/
viṣaraktena saṃlikhya śmaśāne karpare budhaḥ /AP_311.013ab/
ṣaṭkoṇaṃ daṇḍamākrāntaṃ samantācchaktiyojitam //AP_311.013cd/
mārayedacirādeṣa śmaśāne nihataṃ ripuṃ /AP_311.014ab/
chedaṃ karoti rāṣṭrasya cakramadhye nyasedripuṃ //AP_311.014cd/
cakradhārāṅgatāṃ śaktiṃ ripunāmnā ripuṃ haret /AP_311.015ab/
tārkṣyeṇaiva tu vījena khaḍgamadhye tu lekhayet //AP_311.015cd/
vidarbharipunāmātha śmaśānāṅgāralekhitam /AP_311.016ab/
saptāhātsādhayeddeśaṃ tāḍayet pretabhasmanā //AP_311.016cd/
bhedane chedane caiva māraṇeṣu śivo bhavet /AP_311.017ab/
tārakaṃ netramuddiṣṭaṃ śāntipuṣṭau niyojayet //AP_311.017cd/
dahanādiprayogoyaṃ śākinīñcaiva karpayet /AP_311.018ab/
madhyādivāruṇīṃ yāvadvakratuṇḍasamanvitaḥ(2) //AP_311.018cd/

:n

1 kuṇḍa iti ka..

2 vajratuṇdasamanvita iti ṭa..
:p 145

kuṣṭādyā vyādhayo ye tu nāśayettānna saṃśayaḥ /AP_311.019ab/
madhyādiuttarāntantu karālībandhanājjapet //AP_311.019cd/
rakṣayedātmano vidyāṃ prativādī yadā śivaḥ /AP_311.020ab/
vāruṇyādi tato nyasya jvarakāśavināśanam //AP_311.020cd/
saumyādi madhyamāntantu gurutvaṃ jāyate vaṭe /AP_311.021ab/
pūrvādi madhyamāntantu laghutvaṃ kurute kṣaṇāt //AP_311.021cd/
bhūrje rocanayā likhya etadvajrākulaṃ puram /AP_311.022ab/
kramasthair mantravījaistu rakṣāṃ deheṣu kārayet //AP_311.022cd/
veṣṭitā bhāvahemnā ca(1) rakṣeyaṃ mṛtyunāśinī /AP_311.023ab/
vighnapāpāridamanī saubhāgyāyuḥpradā dhṛtā //AP_311.023cd/
dyūte reṇe ca jayadā śakrasainye na saṃśayaḥ /AP_311.024ab/
bandhyānāṃ putradā hy eṣā cintāmaṇirivāparā //AP_311.024cd/
sādhayet pararāṣṭrāṇi rājyañca pṛthivīṃ jayet /AP_311.025ab/
phaṭ strīṃ kṣeṃ hūṃ lakṣajapyādyakṣādirvaśago bhavet //AP_311.025cd/


:e ity āgneye mahāpurāṇe tvaritāvidyā nāmaikādaśādhikatriśatatamo 'dhyāyaḥ

% chapter {312}


:ś atha dvādaśādhikatriśatatamo 'dhyāyaḥ


nānāmantrāḥ

agnir uvāca
oṃ vināyakārcanaṃ vakṣye yajedādhāraśaktikam /AP_312.001ab/
dharmādyaṣṭakakandañca nālaṃ padmañca karṇikām //AP_312.001cd/

:n

1 tārahemnā ceti kha..
:p 146

keśaraṃ trigunaṃ padmaṃ tīvrañca jvalinīṃ yajet /AP_312.002ab/
nandāñca suyaśāñcogrāṃ tejovatīṃ vindhyavāsinīṃ(1) //AP_312.002cd/
gaṇamūrtiṃ gaṇapattiṃ hṛdayaṃ syādgaṇaṃ jayaḥ /AP_312.003ab/
ekadantotkaṭaśiraḥśikhāyācalakarṇine //AP_312.003cd/
gajavaktrāya kavacaṃ hūṃ phaḍantaṃ tathāṣṭakaṃ /AP_312.004ab/
mahodaro daṇḍahastaḥ pūrvādau madhyato yajet //AP_312.004cd/
jayo gaṇādhipo gaṇanāyako 'tha gaṇeśvaraḥ /AP_312.005ab/
vakratuṇḍa ekadantotkaṭalambodaro gaja //AP_312.005cd/
vaktro vikaṭānano 'tha hūṃ pūrvo vighnanāśanaḥ /AP_312.006ab/
dhūmravarṇo mahendrādyo vāhye vighneśapūjanam //AP_312.006cd/
tripurāpūjanaṃ(2) vakṣye asitāṅgo rurus tathā /AP_312.007ab/
caṇḍaḥ krodhastathonmattaḥ kapālī bhīṣaṇaḥ kramāt //AP_312.007cd/
saṃhāro bhairavo brāhmīrmukhyā hrasvāstu bhairabāḥ /AP_312.008ab/
brahmāṇīṣaṇmukhā dīrghā agnyādau vaṭukāḥ kramāt //AP_312.008cd/
samayaputro vaṭuko yoginīputrakas tathā /AP_312.009ab/
siddhaputraś ca vaṭukaḥ kulaputraś caturthakaḥ //AP_312.009cd/
hetukaḥ kṣetrapālaś ca tripurānto dvitīyakaḥ /AP_312.010ab/
agnivetālo 'gnijihvaḥ karālī kālalocanaḥ //AP_312.010cd/
ekapādaś ca bhīmākṣa aiṃ kṣeṃ pretastayāsanaṃ /AP_312.011ab/
aiṃ hrīṃ dvauś ca tripurā padmāsanasamāsthitā //AP_312.011cd/
vibhratyabhayapustañca vāme varadamālikām /AP_312.012ab/

:n

1 vivāsinīmiti kha..

2 tripurāyajanamiti kha.. , cha.. , ja.. , ña.. , ṭa.. ca
:p 147

mūlena hṛdayādi syājjālapūrṇañca kāmakam //AP_312.012cd/
gomadhye nāma saṃlikhya cāṣṭapatre ca madhyataḥ /AP_312.013ab/
śmaśānādipaṭe śmaśānāṅgāreṇa vilekhayet //AP_312.013cd/
citāṅgārapiṣṭakena mūrtiṃ dhyātvā tu tasya ca /AP_312.014ab/
kṣiptvodare nīlasūtrair veṣṭya coccāṭhanaṃ bhavet //AP_312.014cd/

oṃ namo bhagavati jvālāmānini gṛdhragaṇaparivṛte svāhā
yuddhegacchan japanmantraṃ pumān sākṣājjayī bhavet /AP_312.015ab/

oṃ śrīṃ hrīṃ klīṃ śriyai namaḥ
uttarādau ca ghṛṇinī sūryā pujyā caturdale //AP_312.015cd/
ādityā prabhāvatī ca hemādrimadhurāśrayaḥ /AP_312.016ab/

oṃ hrīṃ gauryai namaḥ
gaurīmantraḥ sarvakaraḥ homāddhyānājjapārcanāt //AP_312.016cd/
raktā caturbhujā pāśavaradā dakṣiṇe kare /AP_312.017ab/
aṅkuśābhayayuktāntāṃ prārthya siddhātmanā pumān //AP_312.017cd/
jīvedvarṣaśataṃ dhīmānna caurāribhayaṃ bhavet /AP_312.018ab/
kruddhaḥ prasādī bhavati yudhi mantrāmbupānataḥ //AP_312.018cd/
añjanaṃ tilakaṃ vaśye jihvāgre kavitā bhavet /AP_312.019ab/
tajjapānmaithunaṃ vaśye tajjapādyonivīkṣaṇam //AP_312.019cd/
sparśādvaśī tilahomātsarvañcaiva tu sidhyati /AP_312.020ab/
saptābhimantritañcānnaṃ bhuñjaṃstasya śriyaḥ sadā //AP_312.020cd/
ardhanārīśarūpo 'yaṃ lakṣmyādivaiṣṇavādikaḥ /AP_312.021ab/
anaṅgarūpā śaktiś ca dvitīyā madanāturā //AP_312.021cd/
pavanavegā bhuvanapālā vai savvasiddhidā /AP_312.022ab/
:p 148

anaṅgamadanānaṅgamekhalāntāñcapecchriye //AP_312.022cd/
padmamadhyadaleṣu hrīṃ svarān kādīṃstitaḥ striyāḥ /AP_312.023ab/
ṣaṭkoṇe vā ghaṭe vātha likhitvā syādvaśīkaraṃ //AP_312.023cd/

oṃ hrīṃ chaṃ nityaklinne madadrave oṃ oṃ
mūlamantraḥ ṣaḍaṅgaoyaṃ raktavarṇe trikoṇake /AP_312.024ab/
dravaṇī hlādakāriṇī kṣobhiṇī guruśaktikā //AP_312.024cd/
īśānādau ca madhye tāṃ nityāṃ pāśāṅkuśau tathā /AP_312.025ab/
kapālakalpakataruṃ vīṇā raktā ca tadvatī //AP_312.025cd/
nityābhayā maṅgalā ca navavīrā ca maṅgalā /AP_312.026ab/
durbhagā manonmanī pūjyā drāvā pūrvāditaḥ sthitā //AP_312.026cd/

oṃ hrīṃ anaṅgāya namaḥ oṃ hrīṃ hrīṃ smarāya namaḥ
manmathāya ca mārāya kāmāyaivañca pañcadhā /AP_312.027ab/
kāmāḥ pāśāṅkuśau cāpavāṇāḥ dhyeyāś ca vibhrataḥ //AP_312.027cd/
ratiś ca viratiḥ prītirviprītiś ca matirdhṛtiḥ /AP_312.028ab/
vidhṛtiḥ puṣṭirebhiś ca kramāt kāmādikair yutāḥ /AP_312.028cd/

oṃ chaṃ nityaklinne madadrave oṃ oṃ / a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au aṃ aḥ / ka kha ga gha ṅa ca cha ja jha ña ṭa ṭha ḍa ḍha ṇa ta tha da dha na pa pha ba bha ma ya ra la va śa ṣa sa ha kṣa / oṃ chaṃ nityaklinne madadrave svāhā
ādhāraśaktiṃ padmañca siṃhe devīṃ hṛdādiṣu //AP_312.028ef/

oṃ hrīṃ gauri rudradayite yogeśvari hūṃ phaṭ svāhā

:e ity āgneye mahāpurāṇe nānāmantrā nāma dvādaśādhikatriśatatamo 'dhyāyaḥ ||
:p 149

% chapter {313}


:ś atha trayodaśādhikatriśatatamo 'dhyāyaḥ


tvaritājñānam

agnir uvāca

om hrīṃ hūṃ khe che kṣaḥ strīṃ hrūṃ kṣe hrīṃ phaṭ tvaritāyainamaḥ
tvaritāṃ pūjayennyasya dvibhujāñcāṣṭavāhukāṃ /AP_313.001ab/
ādhāraśaktiṃ padmañca siṃhe devīṃ hṛdādikam //AP_313.001cd/
pūrvādau gāyatrīṃ yajenmaṇḍale vai praṇītayā /AP_313.002ab/
huṃkārāṃ khecarīṃ caṇḍāṃ chedanīṃ kṣepaṇīṃ striyāḥ //AP_313.002cd/
huṃkārāṃ kṣemakārīñca phaṭkārīṃ madhyato yajet /AP_313.003ab/
jayāñca vijayāṃ dvāri kiṅkarañca tadagrataḥ //AP_313.003cd/
lilaihīmaiś ca sarvāptyai nāmavyāhṛtibhis tathā /AP_313.004ab/
anantāya namaḥ svāhā kulikāya namaḥ svadhā //AP_313.004cd/
svāhā vāsukirājāya śaṅkhapālāya vauṣaṭ /AP_313.005ab/
takṣakāya vaṣannityaṃ mahāpadmāya vai namaḥ //AP_313.005cd/
svāhā karkoṭanāgāya phaṭ padmāya ca vai namaḥ /AP_313.006ab/
likhennigrahacakrantu ekāśītipadair naraḥ //AP_313.006cd/
vaste paṭe tarau bhūrje śilāyāṃ yaṣṭikāsu ca /AP_313.007ab/
madhye koṣṭhe sādhyanāma pūrvādau paṭṭikāsu ca //AP_313.007cd/

oṃ hrīṃ kṣūṃ chanda chanda caturaḥ kaṇṭhakān kālarātrikāṃ
aiśādāvambupādau ca yamarājyañca vāhyataḥ /AP_313.008ab/
kālīnāravamālī kālīnāmākṣamālinī //AP_313.008cd/
:p 150

māmodetattadomomā rakṣata svasva bhakṣavā /AP_313.009ab/
yamapāṭaṭayāmaya maṭamo ṭaṭa moṭamā //AP_313.009cd/
vāmo bhūrivibhūmeyā ṭaṭa rīśva śvarī ṭaṭa /AP_313.010ab/
yamarājādvāhyato vaṃ taṃ toyaṃ māraṇātmakaṃ //AP_313.010cd/
kajjalaṃ nimbaniryāsamajjāsṛgviṣasaṃyutam /AP_313.011ab/
kākapakṣasya lekhanyā śmaśāne vā catuṣpathe //AP_313.011cd/
nidhāpayet kumbhādhastādvalmīke vātha nikṣipet /AP_313.012ab/
vibhītadrumaśāsvādho yantraṃ sarvārimardanam //AP_313.012cd/
likheccānugrahañcakraṃ śuklapatre 'tha bhūrjake /AP_313.013ab/
lākṣayā kuṅkumenātha sphaṭikācandanena vā //AP_313.013cd/
bhuvi bhittau pūrvadale(1) nāma madhyamakoṣṭhake /AP_313.014ab/
khaṇḍe tu vārimadhyasthaṃ oṃ haṃso vāpi paṭṭiśam //AP_313.014cd/
lakṣmīślokaṃ śivādau ca rākṣasādikramāllikhet /AP_313.015ab/
śrīḥsāmamomā sā śrīḥ sānau yājñe jñeyā nausā //AP_313.015cd/
māyā līlā lālī yāmā yājñe jñeyā nausā māyā /AP_313.016ab/
yatra jñeyā vahiḥ śīghrā dikṣuraṃ kalasaṃ vahiḥ //AP_313.016cd/
padmasthaṃ padmacakrañca bhṛtyujit svargagandhṛtiṃ /AP_313.017ab/
śāntīnāṃ paramā sāntiḥ saubhāgyādipradāyakam //AP_313.017cd/
rudre rudrasamāḥ kāryāḥ koṣṭhakāstatra tā likhet /AP_313.018ab/
omādyāhrūṃphaḍantā ca ādivarṇamathānutaḥ //AP_313.018cd/
vidyāvarṇakrameneva saṃjñāñca vaṣaḍantikāṃ /AP_313.019ab/

:n

1 pūrvapade iti ña..
:p 151

adhasthāt pratyaṅgiraiṣā sarvakāmārthasādhikā //AP_313.019cd/
ekāśītipade sarvāmādivarṇakrameṇa tu /AP_313.020ab/
ādimaṃ yāvadantaṃ syādvaṣaḍantañca nāma vai //AP_313.020cd/
eṣā pratyaṅgirā cānyā sarvakāryādisādhanī /AP_313.021ab/
nigrahānugrahañcakrañcatuḥṣaṣṭipadair likhet //AP_313.021cd/
amṛtī sā ca vidyā ca krīṃ saḥ hūṃ nāmātha madhyataḥ /AP_313.022ab/
phaṭkārādyāṃ patragatāṃ trihrīṃkāreṇa veṣṭayet //AP_313.022cd/
kumbhavavaddhāritā sarvaśatruhṛt sarvadāyikā /AP_313.023ab/
viṣannaśyet karṇajapādakṣarādyaiś ca daṇḍakaiḥ //AP_313.023cd/


:e ity āgneye mahāpurāṇe tvaritājñānaṃ nāma trayodaśādhikatriśatatamo 'dhyāyaḥ

% chapter {314}


:ś atha caturdaśādhikatriśatatamo 'dhyāyaḥ


stambhanādimantrāḥ

agnir uvāca
stambhanaṃ mohanaṃ vaśyaṃ vidveṣoccāṭanaṃ vade /AP_314.001ab/
viṣavyādhimarogañca māraṇaṃ śamanaṃ punaḥ //AP_314.001cd/
bhūrje kūrmaṃ samālikhya tāḍanena ṣaḍṅgulam /AP_314.002ab/
mukhapādacaturṣkeṣu tato mantraṃ nyaseddvijaḥ //AP_314.002cd/
catuṣpādeṣu krīṃ kāraṃ hrīṃ kāraṃ mukhamadhyataḥ /AP_314.003ab/
garbhe vidyāṃ tato likhya sādhakaṃ pṛṣṭhato likhet //AP_314.003cd/
:p 152

mālāmantraistu saṃveṣṭya iṣṭakopari sannyamet /AP_314.004ab/
vidhāya kūrmapṛṣṭhena karālenābhisampaṭhenat //AP_314.004cd/
mahākūrmaṃ pūjayitvā pādaprokṣantu nikṣipet /AP_314.005ab/
tāḍayedvāmapādena smṛtvā śatruñca saptadhā //AP_314.005cd/
tataḥ sañjāyate śatrostambhanaṃ mukharāgataḥ /AP_314.006ab/
kṛtvā tu bhairavaṃ rūpaṃ mālāmantraṃ samālikhet //AP_314.006cd/
oṃ śatrusukhastambhanī kāmarūpā ālīḍhakarī

hrīṃ pheṃ phetkāriṇī mama śatrūṇāṃ devadattānāṃ mukhaṃ stambhaya 2 mama sarvavidveṣiṇāṃ mukhastambhanaṃ kuru 2 oṃ hūṃ pheṃ phetkāriṇi svāhā
phaṭ hetuñca samālikhya tajjapāntaṃ mahābalaṃ /AP_314.007ab/
vāmenaiva nagaṃ śūlaṃ saṃlikheddakṣiṇe kare //AP_314.007cd/
likhenmantramaghorasya saṃgrāme stambhayedarīn /AP_314.008ab/
oṃ namo bhagavatyai bhagamālini visphura 2 spanda 2 nityaklinne drava 2 hūṃ saḥ krīṃ kārākṣare svāhā ||
etena rocanādyaistu tilakāmmohayejjagat //AP_314.008cd/

oṃ pheṃ hūṃ phaṭ phetkāriṇi hrīṃ jvala 2 trailokyaṃ mohaya 2 guhyakālike svāhā
anena tilakaṃ kṛtvā rājādīnāṃ vaśīkaraṃ /AP_314.009ab/
gardhabhasya rajo gṛhya kusumaṃ sūtakasya ca //AP_314.009cd/
nārīrajaḥ kṣipedrātrau śayyādau dveṣakṛdbhavet /AP_314.010ab/
gokhurañca tathā śṛṅgamaśvasya ca khuraṃ tathā //AP_314.010cd/
śiraḥ sarpasya saṃkṣiptaṃ hṛheṣūccāṭanaṃ bhavet /AP_314.011ab/
:p 153

karavīraśiphā pītā sasiddhārthā ca maraṇe //AP_314.011cd/
vyālachucchundarīraktaṃ karavīraṃ tadarthakṛt /AP_314.012ab/
saraṭaṃ ṣaṭpadañcāpi tathā karkaṭavṛścikam //AP_314.012cd/
cūrṇīkṛtya kṣipettaile tadabhyaṅgaś ca kuṣṭhakṛt /AP_314.013ab/

oṃ navarahāya sarvaśatrūn mama sādhaya 2 māraya 2 oṃ soṃ maṃ vuṃ cuṃ oṃ śaṃ vāṃ keṃ oṃ svahā
anenārkaśatair arcya śmaśāne tu nidhāpayet //AP_314.013cd/
bhūrje vā pratimāyāṃ vā māraṇāya riporgrahāḥ /AP_314.014ab/

oṃ kuñjarī brahmāṇī / oṃ mañjarī māheśvarī / oṃ vetālī kaumārī oṃ kālī vaiṣṇavī / oṃ aghorā vārāhi / oṃ vetālī intrāṇī urvaśī / oṃ jayānī yakṣiṇī / navamātaro he mama śatruṃ gṛhṇata 2
bhūrje nāma riporlikhya śmaśāne pūjite mriyet //AP_314.014cd/


:e ity āgneye mahāpurāṇe stambhanādimantrā nāma caturdaśādhikatriśatatamo 'dhyāyaḥ

% chapter {315}


:ś atha pañcadaśādhikatriśatatamo 'dhyāyaḥ


nānāmantrāḥ

agnir uvāca
ādau hūṃkārasaṃyuktā khecache padabhūṣitā /AP_315.001ab/
vargātītavisargeṇa hrīṃ hūṃkṣepaphaḍantakā //AP_315.001cd/
sarvakarmakarī vidyā viṣasandhādimardanī /AP_315.002ab/
:p 154

oṃ kṣecachetiprayogaś ca kāladaṣṭasya jīvane //AP_315.002cd/
oṃ hūṃ kekṣaḥ prayogoyaṃ viṣaśatrupramardanaḥ /AP_315.003ab/
strīṃ hūṃ phaḍitiyogoyaṃ pāparogādikaṃ jayet //AP_315.003cd/
khecheti ca prayogo 'yaṃ vighnaduṣṭādi vārayet(1) /AP_315.004ab/
hrūṃ strīṃ omitiyogo 'yaṃ yoṣidādivaśīkaraḥ //AP_315.004cd/
khe strīṃ khe ca prayogo 'yaṃ vaśāya vijayāya ca /AP_315.005ab/

aiṃ hrīṃ śrīṃ spheṃ kṣauṃ bhagavati ambike kubjike spheṃ oṃ bhaṃ taṃ vaśanamo aghorāya sukhe vrāṃ vrīṃ kili kili viccā sphrauṃ he sphraṃ śrīṃ hrīṃ aiṃ śrīmiti kubjikāvidyā sarvakarā smṛtā
bhūyaḥ skandāya yānāha mantrānīśaś ca tān vade //AP_315.005cd/


:e ity āgneye mahāpurāṇe nānāmantrā nāma pañcadaśādhikatriśatatamo 'dhyāyaḥ

% chapter {316}


:ś atha ṣoḍaśādhikatriśatatamo 'dhyāyaḥ


sakalādimantroddhāraḥ

īśvara uvāca
sakalaṃ niṣkalaṃ śūnyaṃ kalāḍhyaṃ svamalaṅkṛtam /AP_316.001ab/
kṣapaṇaṃ kṣayamantasthaṃ kaṇṭhoṣṭhaṃ cāṣṭamaṃ śivam //AP_316.001cd/
prāsādasya(2) parākhyasya smṛtaṃ rūpaṃ(3) guhāṣṭadhā /AP_316.002ab/

:n

1 ripuduṣṭādi vārayediti ka.. , ṭa.. ca

2 prasādasyeti kha..

3 smṛtirūpamiti kha..
:p 155

sadāśivasya śabdasya rūpasyākhilasiddhaye //AP_316.002cd/
amṛtaścāṃśubhāṃścenduśceśvaraścogra ūhakaḥ /AP_316.003ab/
ekapādena ojākhya auṣadhaścāṃśumān vaśī //AP_316.003cd/
akārādeḥ kṣakāraś ca kakārādeḥ kramādime /AP_316.004ab/
kāmadevaḥ śikhaṇḍī ca gaṇeśaḥ kālaśaṅkarau //AP_316.004cd/
ekanetro dvinetraś ca triśikho dīrghabāhukaḥ(1) /AP_316.005ab/
ekapādardhacandraś ca balapo yoginīpriyaḥ //AP_316.005cd/
śaktīśvaro mahāgranthistarpakaḥ sthāṇudanturau /AP_316.006ab/
nidhīśo nandī padmaś ca tathānyaḥ śākinīpriyaḥ //AP_316.006cd/
sukhavimbo bhīṣanaś ca kṛtāntaḥ prāṇasaṃjñakaḥ /AP_316.007ab/
tejasvī śakra udadhiḥ śrīkaṇṭhaḥ siṃha eva ca //AP_316.007cd/
śaśāṅko viśvarūpaś ca kṣaś ca syānnarasiṃhakaḥ /AP_316.008ab/
sūryamātrāsamākrāntaṃ viśvarūpantu kārayet //AP_316.008cd/
aṃśumatsaṃyutaṃ kṛtvā śaśivījaṃ vināyutam /AP_316.009ab/
īśānamojasākrāntaṃ prathamantu samuddharet //AP_316.009cd/
tṛtīyaṃ puruṣaṃ viddhi dakṣiṇaṃ pañcamaṃ tathā /AP_316.010ab/
saptamaṃ vāmadevantu sadyojātantataḥparaṃ //AP_316.010cd/
rasayuktantu navamaṃ brahmapañcapañcakamīritam /AP_316.011ab/
oṃkārādyāś caturthyantā namontāḥ sarvamantrakāḥ //AP_316.011cd/
sadyodevā dvitīyantu hṛdayañcāṅgasaṃyutam /AP_316.012ab/
caturthantu śiro viddhi īśvarannāmanāmataḥ //AP_316.012cd/
ūhakantu śikhā jñeyā viśvarūpasamanvitā /AP_316.013ab/

:n

1 triśikhī cordhvavāhuka iti kha.. , cha.. ca
:p 156

tanmantramaṣṭamaṃ khyātaṃ netrantu daśamaṃ matam //AP_316.013cd/
astraṃ śaśī samākhyātaṃ śivasaṃjñaṃ śikhidhyajaḥ /AP_316.014ab/
namaḥ svāhā tathā vauṣat hūṃ ca phatkakrameṇa tu //AP_316.014cd/
jātiphaṭkaṃ hṛdādīnāṃ prāsādaṃ mantramāvade(1) /AP_316.015ab/
īśānādrudrasaṃkhyātaṃ proddhareccāṃśurañjitam //AP_316.015cd/
auṣadhākrāntaśirasamūhakasyoparisthitaṃ /AP_316.016ab/
ardhacandrordhanādaś ca vindudvitayamadhyagaṃ //AP_316.016cd/
tadante viśvarūpantu kuṭilantu tridhā tataḥ /AP_316.017ab/
evaṃ prāsādamantraś ca sarvakarmakaro manuḥ //AP_316.017cd/
śikhāvījaṃ samuddhṛtya phaṭkārāntantu caiva phaṭ /AP_316.018ab/
ardhacandrāsanaṃ jñeyaṃ kāmadevaṃ sasarpakam //AP_316.018cd/
mahāpāśupatāstrantu sarvaduṣṭapramardanam /AP_316.019ab/
prāsādaḥ sakalaḥ prokto niṣkalaḥ procyate 'dhunā //AP_316.019cd/
auṣadhaṃ viśvarūpantu rudrākhyaṃ sūryamaṇḍalam /AP_316.020ab/
candrārdhaṃ nādasaṃyogaṃ(2) visaṃjñaṃ kuṭilantataḥ //AP_316.020cd/
niṣkalo bhuktimuktau syātpañcāṅgo 'yaṃ sadāśivaḥ /AP_316.021ab/
aṃśumān viśvarūpañca āvṛtaṃ śūnyarañjitam //AP_316.021cd/
brahmāṅgarahitaḥ śūnyastasya mūrtirasastaruḥ /AP_316.022ab/
vighnanāśāya bhavati pūjito bālabāliśaiḥ //AP_316.022cd/
aṃśumān viśvarūpākhyamūhakasyopari sthitam /AP_316.023ab/
kalāḍhyaṃ sakalasyaiva pūjāṅgādi ca sarvataḥ //AP_316.023cd/
narasiṃhaṃ kṛtāntasthaṃ tejasviprāṇamūrdhagam /AP_316.024ab/

:n

1 mantramādarediti ña..

2 candrārdhanādasaṃyuktamiti kha..
:p 157

aṃśumānūhakākrāntamadhordhaṃ svasalaṅghṛtam //AP_316.024cd/
candrārdhanādanādāntaṃ brahmaviṣṇuvibhūśita /AP_316.025ab/
udadhiṃ narasiṃhañca sūryamātrāvibheditam //AP_316.025cd/
yadā kṛtaṃ tadā tasya brahmāṇyaṅgāni pūrvavat /AP_316.026ab/
ojākhyamaṃśumadyuktaṃ prathamaṃ varṇamuddharet //AP_316.026cd/
aśumaccāṃśunākrāntaṃ dvitīyaṃ varṇanāyakam /AP_316.027ab/
aṃśumānīśvarantadvat tṛtīyaṃ muktidāyakam //AP_316.027cd/
ūhakañcāṃśunākrāntaṃ varuṇaprānataijasam /AP_316.028ab/
pañcamantu samākhyātaṃ kṛtāntantu tataḥ param //AP_316.028cd/
aṃśumānudakaprāṇaḥ saptamaṃ varṇamuddhṛtam /AP_316.029ab/
padmamindusamākrāntaṃ nandīśamekapādadhṛk //AP_316.029cd/
prathamañcāntato yojyaṃ kṣapaṇaṃ daśavījakam /AP_316.030ab/
asyārdhaṃ tṛtīyañcaiva pañcamaṃ saptamaṃ tathā //AP_316.030cd/
sadyojātantu navamaṃ dvitīyāddhṛdayādikam /AP_316.031ab/
daśārṇapraṇavaṃ yattu phaḍantañcāstramuddharet //AP_316.031cd/
namaskārayutānyatra brahmāṅgāni tu nānyathā /AP_316.032ab/
dvitīyādaṣṭau yāvadaṣṭau vidyeśvarā matāḥ //AP_316.032cd/
ananteśaś ca sūkṣmaś ca tṛtīyaś ca śivoktamaḥ /AP_316.033ab/
ekamūrcyekarūpastu trimūrtiraparas tathā //AP_316.033cd/
śrīkaṇṭhaś ca śikhaṇḍī ca aṣṭau vidyeśvarāḥsmṛtāḥ /AP_316.034ab/
śikhaṇḍino 'pyanantāntaṃ mantrāntaṃ mūrtirīritā //AP_316.034cd/


:e ity āgneye mahāpurāṇe sakalādimantroddhāro nāma ṣoḍaśādhikatriśatatamo 'dhyāyaḥ
:p 158

% chapter {317}


:ś atha saptadaśādhikatriśatatamo 'dhyāyaḥ


gaṇapūjā

iśvara uvāca
viśvarūpaṃ samuddhṛtya tejasyupari saṃsthitam /AP_317.001ab/
narasiṃhaṃ tato 'dhastāt kṛtāntaṃ tadadho nyaset //AP_317.001cd/
praṇavaṃ tadadhaḥkṛtvā ūhakaṃ tadadhaḥ punaḥ /AP_317.002ab/
aṃśumān viśvamūrtisthaṃ kaṇṭhoṣṭhapraṇavādikam //AP_317.002cd/
namo 'ntaḥ syāccaturvarṇo viśvarūpañca kāraṇam /AP_317.003ab/
sūryamātrāhataṃ brahmaṇyaṅgānīha tu pūrvavat(1) //AP_317.003cd/
uddharet praṇavaṃ pūrvaṃ prasphuradvayamuccaret /AP_317.004ab/
ghoraghorataraṃ paścāt tatra rūpamataḥ smaret //AP_317.004cd/
caṭaśabdaṃ dvidhā kṛtvā tataḥ pravaramuccaret /AP_317.005ab/
daheti ca dvidhā kāryaṃ vameti ca dvidhā gatam(2) //AP_317.005cd/
ghātayeti dvidhākṛtya hūṃphaḍantaṃ samuccaret /AP_317.006ab/
aghorāstrantu netraṃ syād gāyatrī cocyate 'dhunā //AP_317.006cd/
tanmaheśāya vidmahe mahādevāya dhīmahi /AP_317.006*1ab/
tatraḥ śivaḥ pracodayāt gāyatrī sarvasādhanī //AP_317.006*1cd/
yātrāyāṃ vijayādau ca yajet pūrvaṅgaṇaṃ śriye /AP_317.007ab/
turyāṃśe tu purā kṣetre samantādarkabhājite //AP_317.007cd/
catuṣpadaṃ trikoṇe tu tridalaṃ kamalaṃ likhet /AP_317.008ab/

:n

1 sarvata iti kha..

2 dvidhākṛtamiti kha..
:p 159

tatpṛṣṭhe padikāvithībhāgi tridalamaśvayuk //AP_317.008cd/
vasudevasutaiḥ sābjaistidalaiḥ pādapaṭṭikā /AP_317.009ab/
tadūrdhve vedikā deyā bhagamātrapramāṇataḥ //AP_317.009cd/
dvāraṃ padmamitaṃ koṣṭhādupadvāraṃ vivarṇitam /AP_317.010ab/
dvāropadvāraracitaṃ maṇḍalaṃ vighnasūdanam //AP_317.010cd/
āraktaṃ kamalaṃ madhye vāhyapadmāni tadvahiḥ /AP_317.011ab/
sitā tu vīthikā kāryā dvārāṇi tu yathecchayā //AP_317.011cd/
karṇikā pītavarṇā syāt keśarāṇi tathā punaḥ /AP_317.012ab/
maṇḍalaṃ vighnamardākhyaṃ madhye gaṇapatiṃ yajet //AP_317.012cd/
nāmādyaṃ savarākaṃ syāddevācchakrasamanvitam /AP_317.013ab/
śiro hataṃ tatpuruṣeṇa omādyañca namo 'ntakam //AP_317.013cd/
gajākhyaṃ gajaśīrṣañca gāṅgeyaṃ gaṇanāyakam /AP_317.014ab/
trirāvartaṅgaganagaṅgopatiṃ pūrvapaṅktigam //AP_317.014cd/
vicitrāṃśaṃ mahākāyaṃ lamboṣṭhaṃ lambakarṇakam /AP_317.015ab/
lambodaraṃ mahābhāgaṃ vikṛtaṃ pārvatīpriyam //AP_317.015cd/
bhayāvahañca bhadrañca bhagaṇaṃ bhayasūdanam /AP_317.016ab/
dvādaśaite daśapaṅktau devatrāsañca paścime //AP_317.016cd/
mahānādambhāsvarañca vighnarājaṃ gaṇādhipam /AP_317.017ab/
udbhaṭasvānabhaś caṇḍau mahāśuṇḍañca bhīmakam //AP_317.017cd/
manmathaṃ madhusūdañca sundaraṃ bhāvapuṣṭakam /AP_317.018ab/
saumye brahmeśvaraṃ brāhmaṃ manovṛttiñca saṃlayam //AP_317.018cd/
layaṃ dūtyapriyaṃ laulyaṃ vikarṇaṃ vatsalaṃ tathā /AP_317.019ab/
kṛtāntaṃ kāladaḍaṇca yajet kumbhañca pūrvavat //AP_317.019cd/
:p 160

śrayutañca japenmantraṃ homayettu daśāṃśataḥ /AP_317.020ab/
śeṣāṇāntu daśāhutyā japāddhomantu kārayet //AP_317.020cd/
pūrṇāṃ datvābhiṣekantu kuryātsarvantu sidhyati /AP_317.021ab/
bhūgo 'śvagajavastrādyair gurupūjāñcarennaraḥ //AP_317.021cd/


:e ity āgneye mahāpurāṇe gaṇapūjā nāma saptadaśādhikatriśatatamo 'dhyāyaḥ

% chapter {318}


:ś athāṣṭādaśādhikatriśatatamo 'dhyāyaḥ


vāgīśvarīpūjā

īśvara uvāca
vāgīśvarīpūjanañca pravadāmi samaṇḍalam /AP_318.001ab/
ūhakaṃ kālasaṃyuktaṃ manuṃ varṇasamāyutam(1) //AP_318.001cd/
niṣāda īśvaraṃ kāryaṃ manunā candrasūryavat /AP_318.002ab/
akṣaranna hi deyaṃ syāt dhyāyet kundendusannibhāṃ //AP_318.002cd/
pañcāśadvarṇamālāntu muktāsragdāmabhūṣitām /AP_318.003ab/
varadābhayākṣasūtrapustakāḍhyāṃ trilocanāṃ //AP_318.003cd/
lakṣaṃ japenmastakāntaṃ skandhāntaṃ varṇamālikāṃ /AP_318.004ab/
akārādikṣakārāntāṃ viśantīṃ mānavat smaret //AP_318.004cd/
kuryād guruś ca dīkṣārthaṃ mantragrāhe tu maṇḍalam /AP_318.005ab/
sūryāgramindubhaktantu bhāgābhyāṃ kamalaṃ hitaṃ(2) //AP_318.005cd/

:n

1 candramasāyutamiti ña..

2 kṛtamiti kha..
:p 161

vīthikā padikā karyā padmānyaṣṭau catuṣpade /AP_318.006ab/
vīthikā padikā vāhye dvārāṇi dvipadāni tu //AP_318.006cd/
upadvārāṇita dvacca koṇabāndhaṃ dvipaṭṭikam(1) /AP_318.007ab/
sidāni nava padmāni karṇikā kanakaprabhā //AP_318.007cd/
keśarāṇi vicitrāṇi koṇānraktena pūrayet /AP_318.008ab/
vyomarekhāntaraṃ kṛṣṇaṃ dvārāṇīndrebhamānataḥ //AP_318.008cd/
madhye sarasvatīṃ padme vāgīśī pūrvapadmake /AP_318.009ab/
hṛllekhā citravāgīśī gāyatrī viśvarūpayā //AP_318.009cd/
śāṅkarī matirdhṛtiś ca pūrvādyā hrīṃ svavījakāḥ /AP_318.010ab/
dhyeyā sarasvatīvacca kapilājyena homakaḥ /AP_318.010cd/
saṃskṛtaprākṛtakaviḥ kāvyaśāstrādividbhavet //AP_318.010ef/


:e ity āgneye mahāpurāṇe vāgīśvarīpūjā nāmāṣṭādaśādhikatriśatatamo 'dhyāyaḥ

% chapter {319}


:ś athonaviṃśatyadhikatriśatatamo 'dhyāyaḥ


maṇḍalāni
īśvara uvāca
sarvato bhadrakānyaṣṭamaṇḍalāni vade guha /AP_319.001ab/
śaktimāsādhayet prācīmiṣṭāyāṃ viṣuve sudhīḥ //AP_319.001cd/
citrāsvātyantareṇātha dṛṣṭasūtreṇa vā punaḥ /AP_319.002ab/
pūrvāparāyataṃ sūtramāsphālya madhyato 'ṅkayet //AP_319.002cd/

:n

1 dviparṇakamiti kha..
:p 162

koṭidvayantu tanmadhyādaṅkayeddakṣiṇottaram /AP_319.003ab/
madhye dvayaṃ prakartavya sphālayeddakṣinottaram //AP_319.003cd/
śatakṣetrārdhamānena koṇasampātamādiśet /AP_319.004ab/
evaṃ sūtracatuṣkasya sphālanāccaturasrakam //AP_319.004cd/
jāyate tatra kartavyaṃ bhadrasvedakaraṃ śubham /AP_319.005ab/
vasubhaktendu dvipade kṣetre vīthī ca bhāgikā //AP_319.005cd/
dvāraṃ dvipadikaṃ padmamānāddhai sakapolakam /AP_319.006ab/
kīṇabandhavicitrantu dvipadaṃ tatra vartayet //AP_319.006cd/
śuklaṃ padmaṃ karṇikā tu pītā citrantu keśaram /AP_319.007ab/
raktā vīthī tatra kalpyā dvāraṃ lokeśarūpakaṃ //AP_319.007cd/
raktakoṇaṃ vidhau nitye naimittikābjakaṃ śṛṇu /AP_319.008ab/
asaṃsaktantu saṃsaktaṃ dvidhābjaṃ bhuktimuktikṛt //AP_319.008cd/
asaṃsaktaṃ mumukṣūṇāṃ saṃsaktaṃ tattridhā pṛthak /AP_319.009ab/
bālo yuvā ca vṛddhaś ca nāmataḥ phalasiddhidāḥ //AP_319.009cd/
padmakṣetre tu sūtrāṇi digvidikṣu vinikṣipet /AP_319.010ab/
vṛttāni pañcakalpāni padmakṣetrasamāni tu //AP_319.010cd/
prathame karṇikā tatra puṣkarair navabhiryutā /AP_319.011ab/
keśarāṇi caturviṃśadvitīye 'tha tṛtīyake //AP_319.011cd/
dalasandhirgajakumbha nibhāntaryaddalāgrakam /AP_319.012ab/
pañcame vyomarūpantu saṃsaktaṃ kamalaṃ smṛtaṃ //AP_319.012cd/
asaṃsakte dalāgre tu digbhāgair vistarādbhajet /AP_319.013ab/
bhāgadvayaparityāgādvasvaṃśair vartayeddalam //AP_319.013cd/
sandhivistarasūtreṇa tanmūlādañjayeddalam /AP_319.014ab/
:p 163

savyāsavyakrameṇaiva vṛddhametadbhavettathā //AP_319.014cd/
atha vā sandhimadhyāttu bhrāmayedardhacandravat /AP_319.015ab/
sandhidvayāgrasūtraṃ vā bālapadmantathā bhavet //AP_319.015cd/
sandhisūtrārdhamānena pṛṣṭhataḥ parivartayet /AP_319.016ab/
tīkṣṇāgrantu suvātena kamalaṃ bhuktimuktidam //AP_319.016cd/
bhuktivṛddhau ca vaśyādau bālaṃ padmaṃ samānakaṃ /AP_319.017ab/
navanābhaṃ navahastaṃ bhāgair mantrātmakaiś ca tat //AP_319.017cd/
madhye 'bjaṃ paṭṭikāvījaṃ dvāreṇābjasya mānataḥ /AP_319.018ab/
kaṇṭhopakaṇṭhamuktāni tadvāhye vīthikā matā //AP_319.018cd/
pañcabhāgānvitā(1) sā tu samantāddaśabhāgikā /AP_319.019ab/
digvidikṣvaṣṭa padmāni dvārapadmaṃ savīthikam //AP_319.019cd/
tadvāhye pañca padikā vīthikā yatra bhūṣitā /AP_319.020ab/
padmavaddvārakaṇṭhantu padikañcauṣṭhakaṇṭhakaṃ //AP_319.020cd/
kapolaṃ padikaṃ kāryaṃ dikṣu dvāratrayaṃ spuṭam /AP_319.021ab/
koṇabandhaṃ tripattantu dvipaṭṭaṃ vajravadbhavet //AP_319.021cd/
madhyantu kamalaṃ śuklaṃ pītaṃ raktañca nīlakam /AP_319.022ab/
pītaśuklañca dhūmrañca raktaṃ pītañca muktidam //AP_319.022cd/
pūrvādau kamalānyaṣṭa śivaviṣṇvādikaṃ japet /AP_319.023ab/
prāsādamadhyato 'bhyarcya śakrādīnabjakādiṣu //AP_319.023cd/
astrāṇi vāhyavīthyāntu viṣṇvādīnaśvameghabhāk /AP_319.024ab/
pavitrārohaṇādau ca mahāmaṇḍalamālikhet //AP_319.024cd/
aṣṭahastaṃ purā kṣetraṃ rasapakṣair vivartayet /AP_319.025ab/

:n

1 pañcabhāgamiteti kha.. , cha.. ca
:p 164

dvipadaṃ kamalaṃ madhye vīthikā padikā tataḥ //AP_319.025cd/
digvidikṣu tato 'ṣṭau ca nīlābjāni vivartayet /AP_319.026ab/
madhyapadmapramāṇena triṃśatpadmāni tāni tu //AP_319.026cd/
dalasandhivihīnāni nīlendīvarakāni ca /AP_319.027ab/
tatpṛṣṭhe padikā vīthī svastikāni tadūrdhvataḥ //AP_319.027cd/
dvipadāni tathā cāṣṭau kṛtibhāgakṛtāni tu /AP_319.028ab/
vartayet svastikāṃstatra vīthikā pūrvavadvahiḥ //AP_319.028cd/
dvārāṇi kamalaṃ yadvadupakaṇṭhyutāni(1) tu /AP_319.029ab/
raktaṃ koṇaṃ pītavīthī nīlaṃ padmañcamaṇḍale //AP_319.029cd/
svastikādi vicitrañca sarvakāmapradaṃ guha /AP_319.030ab/
pañcābjaṃ pañcahastaṃ syāt samantāddaśabhājitam //AP_319.030cd/
dvipadaṃ kamalaṃ vīthī paṭṭikā dikṣu paṅkajam /AP_319.031ab/
catuṣkaṃ pṛṣṭhato vīthī padikā dvipadānyathā //AP_319.031cd/
kaṇṭhopakaṇṭhayuktāni dvārānyabjantu madhyataḥ /AP_319.032ab/
pañcābjamaṇḍale hy asmin sitaṃ pītañca pūrvakam //AP_319.032cd/
vaidūryābhaṃ dakṣiṇābjaṃ kundābhaṃ vāruṇaṃ kajam /AP_319.033ab/
uttarābjantu śaṅkhābhamanyat sarvaṃ vicitrakam //AP_319.033cd/
sarvakāmapradaṃ vakṣye daśahastantu maṇḍalam /AP_319.034ab/
vikārabhaktanturyāśraṃ dvārantu dvipadaṃ bhavet //AP_319.034cd/
madhye padmaṃ pūrvavacca vighnadhvaṃsaṃ vadāmyatha /AP_319.035ab/
caturhastaṃ puraṃ kṛtvā vṛtrañcaiva karadvayam //AP_319.035cd/
vīthīkā hastamātrantu svastikair vahubhirvṛtā /AP_319.036ab/

:n

1 tadvadupakaṇṭhayutānīti kha.. , ña.. ca
:p 165

hastamātrāṇi dvārāṇi vikṣu vṛttaṃ sapadmakam //AP_319.036cd/
padmāni pañca śuklāni madhye pūjyaś ca niṣkalaḥ /AP_319.037ab/
hṛdayādīni pūrvādau vidikṣvastrāṇi vai yajet //AP_319.037cd/
prāgvacca pañca brahmāṇi buddhyādhāramato vade /AP_319.038ab/
śatabhāge tithibhāge padmaṃ liṅgāṣṭakaṃ diśi //AP_319.038cd/
mekhalābhāgasaṃyuktaṃ kaṇṭhaṃ dvipadikaṃ bhavet /AP_319.039ab/
ācāryo buddhimāśritya kalpayecca latādikam //AP_319.039cd/
catuḥṣaṭpañcamāṣṭādi khāchikhādyādi maṇḍalam /AP_319.040ab/
khākṣīndusūryagaṃ sarvaṃ khākṣi caivenduvarṇanāt //AP_319.040cd/
catvāriṃśadadhikāni caturdaśaśatāni hi /AP_319.041ab/
maṇḍalāni hareḥ śambhordevyāḥ sūryasya santi ca //AP_319.041cd/
daśasaptavibhakte tu latāliṅgodbhavaṃ śṛṇu /AP_319.042ab/
dikṣu pañcatrayañcaikaṃ trayaṃ pañca ca lomayet(1) //AP_319.042cd/
ūrdhvage dvipade liṅgamandiraṃ pārśvakoṣṭhayoḥ /AP_319.043ab/
madhyena dbipadaṃ padmamatha caikañca paṅkajaṃ //AP_319.043cd/
liṅgasya pārśvayorbhadre padadvāramalopanāt /AP_319.044ab/
tatpārśvaśobhāḥ ṣaḍlopya latāḥ śeṣās tathā hareḥ //AP_319.044cd/
ūrdhvaṃ dvipadikaṃ lopya harerbhadrāṣṭakaṃ smṛtam /AP_319.045ab/
raśmimānasamāyuktavedalopācca śobhikam //AP_319.045cd/
pañcaviṃśatikaṃ padmaṃ tataḥ pīṭhamapīṭhakam /AP_319.046ab/
dvayaṃ dvayaṃ rakṣayitvā upaśobhās tathāṣṭa ca //AP_319.046cd/
devyādikhyāpakaṃ bhadraṃ vṛhanmadhye paraṃ laghu /AP_319.047ab/

:n

1 lopayediti ña.. / lopayediti ṭa
:p 166

madhye navapadaṃ padmaṃ koṇe bhadracatuṣṭayam //AP_319.047cd/
trayodaśapadaṃ śeṣaṃ buddhyādhārantu maṇḍalaṃ /AP_319.048ab/
śatapatraṃ ṣaṣṭyadhikaṃ buddhyādhāraṃ harādiṣu //AP_319.048cd/


:e ity āgneye mahāpurāṇe maṇḍalāni nāmonaviṃśatyadhikatriśatatamo 'dhyāyaḥ

% chapter {320}


:ś atha viṃśatyadhikatriśatatamo 'dhyāyaḥ


aghīrāstrādiśāntikalpaḥ

īśvara uvāca
astrayāgaḥ purā kāryaḥ sarvakarmasu siddhidaḥ /AP_320.001ab/
madhye pūjyaṃ śivādyastraṃ vajrādīn pūrvataḥ kramāt //AP_320.001cd/
pañcacakraṃ daśakaraṃ raṇādau pūjitaṃ jaye /AP_320.002ab/
grahapūjā ravirmadhye pūrvādyāḥ somakādayaḥ //AP_320.002cd/
sarva ekādaśasthāstu grahāḥ syuḥ grahapūjanāt /AP_320.003ab/
astraśāntiṃ pravakṣyāmi sarvotpātavināśinīṃ //AP_320.003cd/
graharogādiśamanīṃ mārīśatruvimardanīṃ /AP_320.004ab/
vināyakopataptighnamaghorāstraṃ japennaraḥ //AP_320.004cd/
lakṣaṃ grahādināśaḥ syādutpāte tilahomanam /AP_320.005ab/
divye lakṣaṃ tadardhena vyomajotpātanāśanaṃ //AP_320.005cd/
ghṛtena lakṣapātena utpāte bhumije hitam /AP_320.006ab/
ghṛtagugguluhome ca sarvotpātādimardanam //AP_320.006cd/
:p 167

dūrvākṣatājyahomena vyādhayo 'tha ghṛtena ca /AP_320.007ab/
sahasreṇa tu duḥkhasvapnā vinaśanti na saṃśayaḥ //AP_320.007cd/
ayutād grahadoṣaghno javāghṛtavimiśritāt /AP_320.008ab/
vināyakārtiśamanamayutena ghṛtasya ca //AP_320.008cd/
bhūtavedālaśāntistu guggulorayutena ca /AP_320.009ab/
mahāvṛkṣasya bhaṅgetu vyālakaṅke(1) gṛhe sthite //AP_320.009cd/
āraṇyānāṃ praveśe dūrvājyākṣatahāvanāt /AP_320.010ab/
ulkāpāte bhūmikampe tilājyenāhutācchivam //AP_320.010cd/
raktasrāve tu vṛkṣāṇāmayutād gugguloḥ śivaṃ /AP_320.011ab/
akāle phalapuṣpāṇāṃ rāṣṭrabhaṅge ca māraṇe //AP_320.011cd/
dvipadāderyadā māri lakṣārdhācca tilājyataḥ /AP_320.012ab/
hastimārīpraśāntyarthaṃ kariṇīdantavardhane //AP_320.012cd/
hastinyāṃ madadṛṣṭau ca ayutācchāntiriṣyate /AP_320.013ab/
akāle garbhapāte tu jātaṃ yatra vinaśyati //AP_320.013cd/
vikṛtā yatra jāyante yātrākāle 'yutaṃ hunet /AP_320.014ab/
tilājyalakṣahomantu uttamāsiddhisādhane //AP_320.014cd/
madhyamāyāṃ tadardhena tatpādādadhamāsu ca /AP_320.015ab/
yathā japas tathā homaḥ saṃgrāme vijayo bhavet /AP_320.015cd/
aghorāstraṃ japennyasya dhyātvā pañcāsyamūrjitam //AP_320.015ef/

:e ity āgneye mahāpurāṇe aghorāstrādiśāntikalpe nāma viṃśatyadhikatriśatatamo 'dhyāyaḥ ||

:n

1 vyālakāke iti kha..
:p 168

% chapter {321}


:ś athaikaviṃśatyadhikatriśatatamo 'dhyāyaḥ


pāśupataśāntiḥ

īśvara uvāca
vakṣye pāśupatāstreṇa śāntijāpādi pūrvataḥ /AP_321.001ab/
pādataḥpūrvanāśo hi phaḍantaṃ cāpadādinut //AP_321.001cd/
oṃ namo bhagavate mahāpāśupatāya atulabalavīryaparākramāya tripañcanayanāya nānārūpāya nānāpraharaṇodyatāya sarvāṅgaraktāya bhinnāñjanacayaprakhyāya śmaśānavetālapriyāya sarvavighnanikṛntaratāya sarvasiddhipradāya bhaktānukampine asaṃkhyavaktrabhujapādāya tasminsiddhāya vetālavitrāsine śākinīkṣobhajanakāya vyādhinigrahakāriṇe pāpabhañjanāya sūryasomāgninetrāya viṣṇukavacāya khaḍgavajrahastāya yamadaṇḍavaruṇapāśāya rudraśūlāya jvalajjihvāya sarvarogavidrāvaṇāya grahanigrahakāriṇe duṣṭanāgakṣayakāriṇe oṃ kṛṣṇapiṅgalāya phaṭ / hūṃkārāstrāya phaṭ / vajrahastāya phaṭ / śaktaye phaṭ / daṇḍāya phaṭ / yamāya phaṭ / khaḍgāya phaṭ / vāruṇāya phaṭ / pāśāya phaṭ / dhvajāya phaṭ / aṅkuśāya phaṭ / gadāyai phaṭ / kuverāya phaṭ / triśūlāya phaṭ / mudgarāya phaṭ / cakrāya phaṭ / padmāya phaṭ / nāgāstrāya phaṭ / īśānāya phaṭ / kheṭakāstrāya phaṭ / muṇḍāstrāya phaṭ / kaṅkālāstrāya phaṭ / picchikāstrāya phaṭ / kṣurikāstrāya phaṭ / brahmāstrāya phaṭ / śaktyastrāya phaṭ / gaṇāstrāya phaṭ / pilipicchāstrāya phaṭ / gandharvāstrāya phaṭ / mūrvāstrāya phaṭ / dakṣiṇāstrāya phaṭ / vāmāstrāya phaṭ / paścimāstrāya phaṭ / mantrāstrāya phaṭ / śākinyastrāya
:p 169

phaṭ / yoginyastrāya phaṭ / daṇḍāstraya phaṭ / sahādaṇḍāstrāya phaṭ / nānāstrāya phaṭ / śivāstrāya phaṭ / īśānāstrāya phaṭ / puruṣāstrāya phaṭ / aghorāstrāya phaṭ / sadyojātāstrāya phaṭ / hṛdayāstrāya phaṭ / mahāstrāya phaṭ / guruḍāstrāya phaṭ / rakṣasāstrāya phaṭ / dānavāstrāya phaṭ / kṣauṃ narasiṃhāstrāya phaṭ / tvaṣṭrastrāya phaṭ / sarvāstrāya phaṭ / naḥ phaṭ / vaḥ phaṭ / paḥ phaṭ / phaḥ phaṭ / maḥ phaṭ / śrī phaṭ / pheḥ phaṭ / bhūḥ phaṭ / bhuvaḥ phaṭ / svaḥ phaṭ / janaḥ phaṭ / tapaḥ phaṭ / sarvaloka phaṭ / sarvapātāla phaṭ / sarvatattva phaṭ / sarvaprāṇa phaṭ / sarvanāḍī phaṭ / sarvakāraṇa phaṭ / sarvadeva phaṭ / hrīṃ phaṭ / śrīṃ phaṭ / hūṃ phaṭ / struṃ phaṭ / svāṃ phaṭ / lāṃ phaṭ / vairāgyāya phaṭ / māyāstrāya phaṭ / kāmāstrāya phaṭ / kṣetrapālāstrāya phaṭ / hūṃkārāstrāya phaṭ / bhāskarāstrāya phaṭ / candrāstrāya phaṭ / vighneśvarāstrāya phaṭ / khroṃ khrauṃ phaṭ / hrauṃ hroṃ phaṭ / bhrāmaya 2 phaṭ / chādaya 2 phaṭ / unmūlaya 2 phaṭ / trāsaya 2 phaṭ / sañjīvaya 2 phaṭ / vidrāvaya 2 phaṭ / sarvaduritaṃ nāśaya 2 phaṭ ||
sakṛdāvartanādeva sarvavighnān vināśayet /AP_321.002ab/
śatāvartena cotpātānraṇādau vijayo bhavet //AP_321.002cd/
ghṛtagugguluhomācca asādhyānapi(1) sādhayet /AP_321.003ab/
paṭhanātsarvaśāntiḥ syacchastrapāśupatasya ca //AP_321.003cd/


:e ity āgneye mahāpurāṇe pāśupataśāntirnāmaikaviṃśatyadhikatriśatatamo 'dhyāyaḥ

:n

1 asādhyamapīti kha..
:p 170

% chapter {322}


:ś atha dvāviṃśatyadhikatriśatatamo 'dhyāyaḥ


ṣaḍaṅgānyaghorāstrāṇi

īśvara uvāca
oṃ hrūṃ haṃsa+iti mantreṇa mṛtyurogādi śāsyati /AP_322.001ab/
lakṣāhutibhirdūrvābhiḥ śāntiṃ puṣṭiṃ prasādhayet //AP_322.001cd/
atha vā praṇavenaiva māyayā vā ṣaḍānana /AP_322.002ab/
divyāntarīkṣabhaumānāṃ śāntirutpātavṛkṣake //AP_322.002cd/
oṃ namo bhagavati ganṅe kāli 2 mahākāli 2 māṃsaśoṇitabhojane raktakṛṣṇamukhi vaśamānaya mānuṣān svāhā ||
oṃ lakṣaṃ japtvā daśāṃśena hutvā syāt sarvakarmakṛt /AP_322.003ab/
vaśaṃ nayati śakrādīnmānuṣeṣveṣu ka kathā //AP_322.003cd/
antardhānakarī vidyā mohanī jṛmbhanī tathā /AP_322.004ab/
vaśannayati śatrūṇāṃ śatrubuddhipramohinī //AP_322.004cd/
kāmadhenuriyaṃ vidyā saptadhā parikīrtitā /AP_322.005ab/
mantrarājaṃ pravakṣyāmi śatrucaurādimohanam //AP_322.005cd/
mahābhayeṣu sarveṣu smartavyaṃ harapūjitaṃ /AP_322.006ab/
lakṣaṃ japtvā tilair homaḥ siddhyeduddharakaṃ śṛṇu //AP_322.006cd/
oṃ hale śūle ehi brahmasatyena viṣṇusatyena rudrasatyena rakṣa māṃ vāceśvarāya svāhā ||
durgāttārayate yasmāttena durgā śivā matā /AP_322.007ab/

oṃ caṇḍakapālini dantān kiṭi 2 kṣiṭi 2 guhye phaṭ hrīṃ
anena mantrarājena kṣālayitvā tu taṇḍulān //AP_322.007cd/
:p 171

triṃśadvārāni japtāni taccaureṣu pradāpayet /AP_322.008ab/
dantaiścūrṇāni śuklāni patitāni hi śuddhaye //AP_322.008cd/

oṃ jvalallocana kapilajaṭābhārabhāsvara vidrāvaṇa trailokyaḍāmara 2 dara 2 bhrama 2 ākaṭṭa 2 toṭaya 2 moṭaya 2 daha 2 paca 2 evaṃ siddhirudro jñāpayati yadi grahopagataḥ svargalokaṃ devalokaṃ vā ārāmavihārācalaṃ tathāpi tamāvartayiṣyāmi valiṃ gṛhṇa 2 dadāmi te svaheti
kṣetrapālabaliṃ datvā graho nyāsādhradaṃ vrajet /AP_322.009ab/
śatravo nāśamāyānti raṇe vairagaṇakṣayaḥ //AP_322.009cd/
haṃsabījantu vinyasya viṣantu(1) trividhaṃ haret /AP_322.010ab/
aguruñcandanaṃ kuṣṭhaṃ kuṅkumaṃ nāgakeśaram //AP_322.010cd/
nakhaṃ vai devadāruñca samaṃ kṛtvātha dūpakaḥ /AP_322.011ab/
mākṣikena samāyukto dehavastrādidhūpanāt //AP_322.011cd/
vivāde mohane strīṇāṃ bhaṇḍane kalahe śubhaḥ /AP_322.012ab/
kanyāyā varaṇe bhāgyemāyāmantreṇa mantritaḥ //AP_322.012cd/
hrīṃ rocanānāgapuṣpāṇi kuṅkumañca mahaḥśilā /AP_322.013ab/
lalāṭe tilakaṃ kṛtvā yaṃ paśyetsa vaśī bhavet //AP_322.013cd/
śatāvaryāstu cūrṇantu dugdhapītañca putrakṛt /AP_322.014ab/
nāgakeśaracūrṇantu ghṛtapakvantu putrakṛt //AP_322.014cd/
pālāśavījapānena lameta putrakantathā /AP_322.015ab/

oṃ uttiṣṭha cāmuṇḍe jambhaya 2 mohaya 2 amukaṃ vaśamānaya 2 svāhā

:n

1 nighnāntvati kha.. , cha.. ca
:p 172

ṣaḍviṃśā siddhavidyā sā nadītīramṛdā striyam //AP_322.015cd/
kṛtvonmattarasenaiva nāmālikhyārkapatrake /AP_322.016ab/
mūtrotsargantataḥ kṛtvā japettāmānayetstriyam //AP_322.016cd/

oṃ kṣuṃsaḥ vaṣaṭ
mahāmṛtyuñjayo mantro japyāddhomācca puṣṭikṛt /AP_322.017ab/

oṃ haṃsaḥ hrūṃ hūṃ sa hraḥ sauṃḥ
mṛtasañjīvanī vidyāṃ aṣṭārṇā jayakṛdraṇe //AP_322.017cd/
mantrā īśānamukhyāś ca dharmakāmādidāyakāḥ /AP_322.018ab/
īśānaḥ sarvavidyānāmīśvaraḥsarvabhūtānāṃ //AP_322.018cd/
brahmaṇaścādhipatirbrahma śivo me 'stu sadāśivaḥ /AP_322.019ab/

oṃ tatpuruṣāya vidmahe mahādevāya dhīmahi tanno rudraḥ pracodayāt
oṃ aghorebhyo 'tha ghorebhyo dhoraharebhyastu sarvataḥ //AP_322.019cd/

sarvebhyo namaste rudrarūpebhyaḥ / oṃ vāmadevāya namo jyeṣṭhāya namaḥ rudrāya namaḥ / kālāya namaḥ kalavikaraṇāya namo balavikaraṇāya namo balapramathanāya namaḥ / sarvabhūtadamanāya namo manonmānāya namaḥ
oṃ sadyojātaṃ pravakṣyāmi sadyojātāya vai namaḥ /AP_322.020ab/
bhave bhave 'nādibhave bhajasva māṃ bhavodbhava //AP_322.020cd/
pañcabrahmāṅgaṣaṭkañca(1) vakṣye 'haṃ bhuktimuktidaṃ /AP_322.021ab/
oṃ namaḥ paramātmane parāya kāmadāya parameśvarāya yogāya yogasambhavāya sarvakarāya kuru 2 satya 2 bhava 2 bhavodbhava vāmadeva sarvakāryakara pāpapraśamana sadāśiva prasanna namo 'stu te svāhā ||

:n

1 pañcabrahmāṅgaphaṭkāramiti ña..
:p 173

hṛdayaṃ sarvārthadantu saptatyakṣarasaṃyutaṃ /AP_322.021cd/

oṃ śivaḥ śivāya namaḥ śivaḥ / oṃ hṛdaye jvālini svāhā śikhā / oṃ śivātmaka mahātejaḥ sarvajña prabhurāvartaya mahāghora kavaca piṅgala namaḥ / mahākavaca śivājñayā hṛdayaṃ bandha 2 ghūrṇaya 2 cūrṇaya 2 sūkṣmavajradhara vajrapāśa dhanurvajrāśanivajraśarīra mama śarīramanupraviśya sarvaduṣṭān stambhaya 2 hūṃ
akṣarāṇāntu kavacaṃ śataṃ pañcākṣarādhikam //AP_322.021ef/
oṃ ojase netraṃ oṃ prasphura 2 tanurūpa 2 caṭa 2 pracaṭa 2 kaṭa 2 vama 2 ghātaya 2 hūṃ phaṭ aghorāstram ||


:e ity āgneye mahāpurāṇe ṣaḍaṅgānyaghorastrāṇi nāma dvāviṃśatyadhikatriśatatamo 'dhyāyaḥ

% chapter {323}


:ś atha trayoviṃśatyadhikatriśatatamo 'dhyāyaḥ


rudraśāntiḥ

īśvara uvāca
śivaśāntiṃ pravakṣyāmi kalpāghoraprapūrvakam /AP_323.001ab/
saptakoṭyadhipo ghoro brahmahatyādyaghārdanaḥ(1) //AP_323.001cd/
uttamādhamasiddhīṇāmālayo 'khilaroganut /AP_323.002ab/
divyāntarīkṣabhaumānāmutpātānāṃ vimardanaḥ //AP_323.002cd/
viṣagrahapiśācānāṃ grasanaḥ sarvakāmakṛt /AP_323.003ab/
prāyaścittamaghaughārtau daurbhāgyārtivināśanam //AP_323.003cd/
ekavīrantu vinyasya dhyeyaḥ pañcamukhaḥ sadā /AP_323.004ab/

:n

1 brahmaharyādimardana iti kha..
:p 174

śāntike pauṣṭike śuklo rakto vaśye 'tha pītakaḥ //AP_323.004cd/
stambhane dhūmra uccāṭamāraṇe kṛṣṇavarṇakaḥ /AP_323.005ab/
karṣaṇaḥ kapilo mohe dvātriṃśadvarṇamarcayet //AP_323.005cd/
triṃśallakṣaṃ japenmantraṃ homaṃ kuryāddaśāṃśataḥ /AP_323.006ab/
guggulāmṛtayuktena siddho 'siddho 'tha sarvakṛt //AP_323.006cd/
aghorānnāparo mantro vidyate bhuktimuktikṛt /AP_323.007ab/
abrahmacārī brahmacārī asnātaḥ snātako bhavet //AP_323.007cd/
aghorāstramaghorantu dvāvimau mantrarājakau /AP_323.008ab/
japahomārcanādyuddhe śatrusainyaṃ vimardayet //AP_323.008cd/
rudraśāntiṃ pravakṣyāmi śivāṃ sarvārthasādhanīṃ /AP_323.009ab/
putrarthaṃ grahanāśārthaṃ viṣavyādhivinaṣṭaye //AP_323.009cd/
durbhikṣamārīśāntyarthe duḥsvapnaharaṇāya ca /AP_323.010ab/
balādirājyaprāptyarthaṃ ripūṇāṃ nāśanāya ca //AP_323.010cd/
akālaphalite vṛkṣe sarvagrahavimardane /AP_323.011ab/
pūjane tu namaskāraḥ svāhānto havane tathā //AP_323.011cd/
āpyāyane vaṣaṭkāraṃ puṣṭau vauṣanniyojayet /AP_323.012ab/
cakāradvitayasthāne(1) jātiyogantu kārayet //AP_323.012cd/

oṃ rudrāya ca te oṃ vṛṣabhāya namaḥ avimuktāya asambhavāya puruṣāya ca pūjyāya īśānāya pauruṣāya pañca cottare viśvarūpāya karālāya vikṛtarūpāya avikṛtarūpāya
vikṛtau(2) cāpare kāle apsu māyā ca nairṛte /AP_323.013ab/

:n

1 dakāradvitayasthāna iti ña.. / ukāradvitayasthāna iti ṭa..

2 niyatāviti ña.. , ṭa.. ca
:p 175

ekāpiṅgalāya śvetapiṅgalāya kṛṣṇapiṅgalāya namaḥ madhupiṅgalāya namaḥ madhupiṅgalāya niyatau anantāya ādrārya śuṣkāya payogaṇāya / kālatattve / karālāya vikarālāya dvau māyātattve / sahasraśīrṣāya sahasravaktrāya sahasrakaracaraṇāya sahasraliṅgāya / vidyātattve / sahasrākṣādvinyased dakṣiṇe hale / ekajaṭāya dvijaṭāya trijaṭāya svāhā / kārāya svadhākārāya vaṣaṭkārāya vaṣaṭkārāya ṣaḍrudrāya / īśatattve tu vahnipatre sthitā guha / bhūtapataye paśupataye umāpataye kālādhipataye / sadāśivādhyakṣyatattve ṣaṭ pūjyāḥ pūrvadale sthitāḥ / umāyai kurūpadhāriṇi oṃ kuru 2 ruhiṇi 2 rudrosi devānāṃ devadevaviśākha hana 2 daha 2 paca 2 matha 2 turu 2 aru 2 suru 2(1) rudraśāntimanusmara kṛṣṇapiṅgala akālapiśācādhipativiśveśvarāya namaḥ / śivatattve karṇikāyāṃ pūjyau hy umāmaheśvarau / oṃ vyomavyāpine vyomarūpāya sarvavyāpine śivāya anantāya anāthāya anāśritāya śivāya / śivatattve nava padāni vyomavyāpyabhidhāsyahi / śāśvatāya yogapīṭhasaṃsthitāya nityaṃ yogine dhyānāhārāya namaḥ / oṃ namaḥśivāya sarvaprabhave śivāya īśānamūrdhāya tatpuruṣādipañcavaktrāya navapadaṃ pūrvadale sadākhye pūjayedguha / aghorahṛdayāya vamadevaguhyāya sadyojātamūrtaye / oṃ namo namaḥ / guhyātiguhyāya goptre anidhanāya sarvayogādhikṛtāya jyotīrūpāya agnipatre hīśatattve vidyātattve dve yāmyage parameśvarāya cetanācetana vyomana vyapina prathama tejastejaḥ māyātattve nairṛte kālatattve

:n

1 sūru 2 iti ña..
:p 176


.atha vāruṇe / oṃ dhṛ dhṛ nānā vāṃ vāṃ anidhāna nidhanodbhava śiva sarvaparamātman mahādeva sadbhāveśvara mahāteja yogādhipate muñca 2 pramatha 2 oṃ sarva 2 oṃ bhava 2 oṃ bhavodbhava / sarvabhūtasukhaprada vāyupatre 'tha niyatau puruṣe cottarena ca / sarvasānnidhyakara brahmaviṣṇurudrapara anarcita astutastu ca sākṣina 2 turu 2 pataṅga piṅga 2 jñāna 2 śabda 2 sūkṣma 2 śiva 2 sarvaprada 2 oṃ namaḥśivāya oṃ namo namaḥ śivāya oṃ namo namaḥ
īśāne prākṛte tattve pūjayejjuhuyājjapet /AP_323.013cd/
graharogādimāyārtiśamanī sarvasiddhikṛt //AP_323.013ef/

:e ity āgneye mahāpurāṇe rudraśāntirnāma trayoviṃśatyadhikatriśatatamo 'dhyāyaḥ ||

% chapter {324}


:ś atha caturviṃśatyadhikatriśatatamo 'dhyāyaḥ


aṃśakādiḥ

īśvara uvāca
rudrākṣakaṭakaṃ dhāryaṃ viṣamaṃ susamaṃ dṛḍam /AP_324.001ab/
ekatripañcavadanaṃ yathālābhantu dhārayet //AP_324.001cd/
dvicatuḥṣaṇmukhaṃ śastamavraṇaṃ tīvrakaṇṭhakaṃ /AP_324.002ab/
dakṣavāhau śikhādau ca dhārayeccaturānanaṃ //AP_324.002cd/
abrahmacārī brahmacārī asnātaḥ snātako bhavet /AP_324.003ab/
haimī vā mudrikā dhāryā(1) śivamantreṇa cārcya tu //AP_324.003cd/

:n

1 kāryeti kha..
:p 177

śivaḥ śikhā tathā jyotiḥ savitraścetigocarāḥ /AP_324.004ab/
gocarantu kulaṃ jñeyaṃ tena lakṣyastu dīkṣitaḥ //AP_324.004cd/
prājāpatyo mahīpālaḥ kapoto granthikaḥ śive /AP_324.005ab/
kuṭilāś caiva vetālāḥ padmahaṃsāḥ śikhākule //AP_324.005cd/
dhṛtarāṣṭrā vakāḥ kākā gopālā jyotisaṃjñake /AP_324.006ab/
kuṭikā sāṭharāś caiva guṭikā daṇḍino 'pare //AP_324.006cd/
sāvitrī gocare caivamekaikastu caturvidhaḥ /AP_324.007ab/
siddhādyaṃśakamākhyāsye yena mantraḥsusiddhidaḥ //AP_324.007cd/
bhūmau tu mātṛkā lekhyāḥ kūṭaṣaṇḍāvavarjitāḥ /AP_324.008ab/
mantrākṣarāṇi viśliṣya anusvāraṃ nayet pṛthak //AP_324.008cd/
sādhakasya tu yā saṃjñā tasyā viśleṣaṇaṃ caret /AP_324.009ab/
mantrasyādau tathā cānte sādhakārṇāni yojayet //AP_324.009cd/
siddhaḥ sādhyaḥ suśiddho 'riḥ saṃjñāto gaṇayet kramāt /AP_324.010ab/
mantrasyādau tathā cānte siddhidaḥ syācchatāṃśataḥ //AP_324.010cd/
siddhādiścāntasiddhaś ca tatkṣaṇādeva sidhyati /AP_324.011ab/
susiddhādiḥ susiddhantaḥsiddhavat parikalpayet //AP_324.011cd/
arimādau tathānte ca dūrataḥ parivarjayet /AP_324.012ab/
siddhaḥ susiddhaś caikārthe ariḥ sādhyastathaiva ca //AP_324.012cd/
ādau siddhaḥ sthito mantre tadante tadvadeva hi /AP_324.013ab/
madhye ripusahasrāṇi na doṣāya bhavanti hi //AP_324.013cd/
māyāprasādapraṇavenāṃśakaḥ khyātamantrake /AP_324.014ab/
brahmāṃśako brahmavidyā viṣṇvaṅgo(1) vaiṣṇavaḥ smṛtaḥ //AP_324.014cd/

:n

1 viṣṇvaṃśa iti ña..
:p 178

rudrāṃśako bhavedvīra indrāṃśaśceśvarapriyaḥ /AP_324.015ab/
nāgāṃśo nāgastabdhākṣo yakṣāṃśo bhūṣaṇapriyaḥ //AP_324.015cd/
gandharvāṃśo 'tigītādi bhīmāṃśo rākṣasāṃśakaḥ /AP_324.016ab/
dairyāṃśaḥ syād yuddhakāryo mānī vidyādharāṃśakaḥ //AP_324.016cd/
piśācāṃśo malākrānto mantraṃ dadyānnirīkṣya ca /AP_324.017ab/
mantra ekāt phaḍantaḥ syāt vidyāpañcāśatāvadhi //AP_324.017cd/
bālā viṃśākṣarāntā ca rudrā dvāviṃśagāyudhā /AP_324.018ab/
tata ūrdhvantu ye mantrā dṛddhā yāvacchatatrayaṃ //AP_324.018cd/
akārādihakārantāḥ kramāt pakṣau sitāsitau /AP_324.019ab/
anusvāravisargeṇa vinā caiva svarā daśa //AP_324.019cd/
hrasvāḥ śuklā dīrghāḥ śyāmāṃstithayaḥ pratipammukhāḥ /AP_324.020ab/
udite śāntikādīni bhramite vaśyakādikam //AP_324.020cd/
bhrāmite sandhayo dveṣoccāṭane stambhane 'stakam /AP_324.021ab/
ihāvāhe śāntikādyaṃ piṅgale karṣaṇādikam(1) //AP_324.021cd/
māraṇoccāṭanādīni viṣuve pañcadhā pṛthak /AP_324.022ab/
adharasya gṛhe pṛthvī ūrdhve tejo 'ntarā dravaḥ //AP_324.022cd/
randhrapārśve vahirvāyuḥ sarvaṃ vyāpya maheśvaraḥ /AP_324.023ab/
stambhanaṃ pārthive śāntirjale vaśyādi tejase /AP_324.023cd/
vāyau syād bhramaṇaṃ śūnye puṇyaṃ kālaṃ samabhyaset //AP_324.023ef/


:e ity āgneye mahāpurāṇe aṃśakādirnāma caturviṃśatyadhikatriśatatamo 'dhyāyaḥ

:n

1 karṣakādikamiti kha.. , cha.. ca
:p 179

% chapter {325}


:ś atha pañcaviṃśatyadhikatriśatatamo 'dhyāyaḥ


gauryādipūjā

īśvara uvāca
saubhāgyāderumāpūjāṃ vakṣye 'haṃ bhuktimuktidāṃ /AP_325.001ab/
mantradhyānaṃ maṇḍalañca mudrāṃ homādisādhanam //AP_325.001cd/
citrabhānuṃ śivaṃ kālaṃ mahāśaktisamanvitam /AP_325.002ab/
iḍādyaṃ paratodvṛtya sadevaḥ savikāraṇam //AP_325.002cd/
dvitīyaṃ dvārakākrāntaṃ gaurīprītipadānvitaṃ /AP_325.003ab/
caturthyantaṃ prakartavyaṃ gauyyā vai mūlavācakaṃ //AP_325.003cd/

oṃ hrīṃ saḥ śauṃ gauryai namaḥ
tatrārṇatritayenaiva jātiyuktaṃ ṣaḍaṅgulam /AP_325.004ab/
āsanaṃ praṇaveṇaiva mūrtiṃ vai hṛdayena tu //AP_325.004cd/
udakāñca tathā kālaṃ śivavījaṃ samuddharet /AP_325.005ab/
prāṇaṃ dīrghasvarākrāntaṃ ṣaḍaṅgaṃ jātisaṃyutam //AP_325.005cd/
āsanaṃ praṇavenātra mūrtinyāsaṃ hṛdācaret /AP_325.006ab/
yāmalaṃ kathitaṃ vatsa ekavīraṃ vadāmy atha //AP_325.006cd/
vyāpakaṃ sṛṣṭisaṃyuktaṃ vahnimāyākṛśānubhiḥ /AP_325.007ab/
śivaśaktimayaṃ vījaṃ vījaṃ hṛdayādivivarjitaṃ //AP_325.007cd/
gaurīṃ yajeddhemarūpyāṃ kāṣṭhajāṃ śailajādikāṃ /AP_325.008ab/
pañcapiṇḍāṃ tathāvyaktāṃ koṇe madhye tu pañcamaṃ(1) //AP_325.008cd/
lalitā subhagā gaurī kṣobhaṇī cāgnitaḥ kramāt /AP_325.009ab/

:n

1 pañcamī iti ña..
:p 180

vāmā jyeṣṭhā kriyā jñānā vṛtte pūrvādito yajet //AP_325.009cd/
sapīṭhe vāmabhāge tu śivasyāvyaktarūpakam /AP_325.010ab/
vyaktā dvinetrā tryakṣarā śuddhā vā śaṅkarānvitā //AP_325.010cd/
pīṭhapadmadvayaṃ tārā dvibhujā vā caturbhajā /AP_325.011ab/
siṃhasthā vā vṛkasthā(1) vā aṣṭāṣṭādaśasatkarā //AP_325.011cd/
sragakṣasūtrakalikā galakotpalapiṇḍikā /AP_325.012ab/
śaraṃ dhanurvā savyena pāṇinānyatamaṃ vahat //AP_325.012cd/
vāmena pustatāmbūladaṇḍābhayakamaṇḍalum /AP_325.013ab/
gaṇeśadarpaṇeṣvāsāndadyādekaikaśaḥ kramāt //AP_325.013cd/
vyaktāvyaktāthavā kāryā padmamudrā smṛtāsane /AP_325.014ab/
tiṅgamudrā śivasyoktā mudā cāvāhanī dvayoḥ //AP_325.014cd/
śaktimudrā tu yonyākhyā caturasrantu maṇḍalaṃ /AP_325.015ab/
caturasraṃ tripatrābjaṃ madhyakoṣṭhacatuṣṭaye //AP_325.015cd/
tryaśrordhe cārdhacandrastu dvipadaṃ dviguṇaṃ kramāt /AP_325.016ab/
dviguṇaṃ dvārakaṇṭhantu dviguṇādupakaṇṭhataḥ //AP_325.016cd/
dvāratrayaṃ trayaṃ dikṣu atha vā bhadrake yajet /AP_325.017ab/
sthaṇḍile vātha saṃsyāpya pañcagavyāmṛtādinā //AP_325.017cd/
raktapuṣpāṇi deyāni pūjayitvā hy udaṅmukhaḥ /AP_325.018ab/
śataṃ hutvāmṛtājyañca pūrṇādaḥ sarvasiddhibhāk //AP_325.018cd/
balindatvā kumārīś ca tisro vā cāṣṭa bhojayet(2) /AP_325.019ab/
naivedyaṃ śivabhakteṣu dadyānna svayamācaret //AP_325.019cd/

:n

1 siṃhasthāvāhyasiṃhastheti kha.. , cha.. , ña.. , ṭa.. ca

2 striyo vāṣṭa ca bhojayediti kha.. , cha.. ca
:p 181

kanyārthau labhate kanyāṃ aputraḥ putramāpnuyāt /AP_325.020ab/
durbhagā caiva saubhāgyaṃ rājā rājyaṃ jayaṃ raṇe //AP_325.020cd/
aṣṭalakṣaiś ca vāksiddhirdevādyā vaśamāpnuyuḥ /AP_325.021ab/
na nivedya na cāsnīyādvāmahastena cārcayet //AP_325.021cd/
aṣṭamyāñca caturdaśyāṃ tṛtīyāyāṃ viśeṣataḥ /AP_325.022ab/
mṛtyuñcayārcanaṃ vakṣye pūjayet kalasodare //AP_325.022cd/
hūyamānañca praṇavo mūrtirojasa īdṛśaṃ /AP_325.023ab/
mūlañca vauṣaḍantena kumbhamudrāṃ pradarśayet //AP_325.023cd/
homayet kṣīradurvājyamamṛtāñca punarnavām /AP_325.024ab/
pāyasañca purāḍāśamayutantu japenmanuṃ //AP_325.024cd/
caturmukhaṃ caturvāhuṃ dvābhyāñca kalasandadhat /AP_325.025ab/
varadābhayakaṃ dvābhyāṃ snāyādvaikumbhamudrayā //AP_325.025cd/
ārogyaiś caryadīrghāyurauṣadhaṃ mantritaṃ śubham /AP_325.026ab/
apamṛtyuharo dhyātaḥ pūjito 'dbhuta eva saḥ //AP_325.026cd/

:e ity āgneye mahāpurāṇe gauryādipūjā nāma pañcaviṃśatyadhikatriśatatamo 'dhyāyaḥ ||

% chapter {326}


:ś atha ṣaḍviṃśatyadhikatriśatatamo 'dhyāyaḥ


devālayamāhātmyam

īśvara+uvāca
vrateśvarāṃś ca satyādīniṣṭvā vratasamarpaṇam /AP_326.001ab/
ariṣṭaśamane śastamariṣṭaṃ sūtranāyakam //AP_326.001cd/
:p 182

hemaratramayaṃ bhūtyai mahāśaṅkhañca māraṇe /AP_326.002ab/
āpyāyane śaṅkhasūtraṃ mauktikaṃ putravardhanam //AP_326.002cd/
sphāṭikaṃ bhūtidaṃ kauśaṃ muktidaṃ(1) rudranetrajaṃ /AP_326.003ab/
dhādhīphalapramāṇena rudrākṣaṃ cottamantataḥ //AP_326.003cd/
sameruṃ meruhīnaṃ vā sūtraṃ japyantu mānasam /AP_326.004ab/
anāmāṅguṣṭhamākramya japaṃ bhāṣyantu kārayet //AP_326.004cd/
tarjanyaṅguṣṭhamākramya na meruṃ laṅghyejjape /AP_326.005ab/
pramādāt patite sūtre japtavyantu śatadvayam //AP_326.005cd/
sarvavādyamayī ghaṇṭā tasyā vādanamarthakṛt /AP_326.006ab/
gośakṛnmūtravalmīkamṛttikābhasmavāribhiḥ //AP_326.006cd/
vesmāyatanaliṅgādeḥ kāryamevaṃ viśodhanam /AP_326.007ab/
skando namaḥ śivāyeti mantraḥ sarvārthasādhakaḥ //AP_326.007cd/
gītaḥ pañcākṣaro vede loke gītaḥṣaḍakṣaraḥ /AP_326.008ab/
omityante sthitaḥ śambhurmudrārthaṃ vaṭavījavat //AP_326.008cd/
kramānnamaḥ śivāyeti īśānādyāni vai viduḥ /AP_326.009ab/
ṣaḍakṣarasya sūtrasya bhāṣyadvidyākadambakaṃ //AP_326.009cd/
yadoṃnamaḥ śivāyeti etāvat paramaṃ padam /AP_326.010ab/
anena pūjayelliṅgaṃ liṅge yasmāt sthitaḥ śivaḥ //AP_326.010cd/
anugrahāya lokānāṃ dharmakāmārthamuktidaḥ /AP_326.011ab/
yo na pūjayate liṅganna sa dharmādibhājanaṃ //AP_326.011cd/
liṅgārcanādbhuktimuktiryāvajjīvamato yajet /AP_326.012ab/
varaṃ prāṇaparityāgo bhuñjītāpūjya naiva taṃ //AP_326.012cd/

:n

1 bhaktidamiti kha..
:p 183

rudrasya pūjanādrudro viṣṇuḥ syādviṣṇupūjanāt /AP_326.013ab/
sūryaḥ syāt suryapūjātaḥ śaktyādiḥ śaktipūjanāt //AP_326.013cd/
sarvayajñatapodāne tīrthe vedeṣu yat phalaṃ /AP_326.014ab/
tat phalaṃ koṭiguṇitaṃ sthāpya liṅgaṃ labhennaraḥ //AP_326.014cd/
trisandhyaṃ yorcayelliṅgaṃ kṛtvā vilvena pārthivam /AP_326.015ab/
śataikādaśikaṃ yāvat kulamuddhṛtya nākabhāk //AP_326.015cd/
bhaktyā vittānusāreṇa kuryāt prasādasañcayam /AP_326.016ab/
alpe mahati vā tulyaphalamāḍhyadaridrayoḥ //AP_326.016cd/
bhāgadvayañca dharmārthaṃ kalpayejjīvanāya ca /AP_326.017ab/
dhanasya bhāgamekantu(1)anityaṃ jīvitaṃ yataḥ //AP_326.017cd/
trisaptakulamuddhṛtya devāgārakṛdarthabhāk /AP_326.018ab/
mṛtkāṣṭheṣṭakaśailādyaiḥ kramāt koṭiguṇaṃ phalam //AP_326.018cd/
aṣṭeṣṭakasurāgārakārī svargamavāpnuyāt /AP_326.019ab/
pāṃśunā krīḍamānopi devāgārakṛdarthabhāk //AP_326.019cd/


:e ity āgneye mahāpurāṇe devālayamāhatmyādirnāma ṣaḍviṃśatyadhikatriśatatamo 'dhyāyaḥ

% chapter {327}


:ś atha saptaviṃśatyadhikatriśatatamo 'dhyāyaḥ


chandaḥsāraḥ

agnir uvāca
chando vakṣye mūlajaistaiḥ piṅgaloktaṃ yathākramam /AP_327.001ab/
sarvādimadhyāntagaṇau mlau dvau jau stau trikau gaṇāḥ //AP_327.001cd/

:n

1 dhanasyānnāthamekantviti kha..
:p 184

hrasvo gururvā pādānte pūrvo yogād visargataḥ /AP_327.002ab/
anusvārādvyañjanāt sthāt jihvāmūlīyatas tathā //AP_327.002cd/
upādhmānīyato dīrgho gururglau nau gaṇāviha /AP_327.003ab/
vasavoṣṭau ca catvāro vedādityādilopataḥ //AP_327.003cd/


:e ity āgneye mahāpurāṇe chandaḥsāro nāma saptaviṃśatyadhikatriśatatamo 'dhyāyaḥ

% chapter {328}


:ś athāṣṭāviṃśatyadhikatriśatatamo 'dhyāyaḥ


chandaḥsāraḥ

agnir uvāca
chandodhikāre gāyatrī devī caikākṣarī bhavet /AP_328.001ab/
pañcadaśākṣarī sā syāt prājāpatyāṣṭavirṇikā //AP_328.001cd/
yajuṣāṃ ṣaḍarṇā gāyatrī sāmnāṃ syāddvādaśākṣarā /AP_328.002ab/
ṛcāmaṣṭādaśārṇā syātsāmnāṃ vardheta ca dvayaṃ //AP_328.002cd/
ṛcāṃ turyañca vardheta prājāpatyācatuṣṭayaṃ /AP_328.003ab/
vardhedekaikakaṃ śeṣe āturyādekramutsṛjet //AP_328.003cd/
uṣṇiganuṣṭub vṛhatī paṅktistriṣṭubjagatyapi /AP_328.004ab/
tāni jñeyāni kramaśo gāyatryo brahma eva tāḥ //AP_328.004cd/
tisrastisraḥ samānyaḥ syurekaikā ārya eva ca /AP_328.005ab/
ṛgyajuṣāṃ saṃjñāḥ syuś catuḥṣaṣṭipade likhet //AP_328.005cd/


:e ity āgneye mahāpurāṇe chandaḥsāro nāmāṣṭāviṃśatyadhikatriśatatamo 'dhyāyaḥ
:p 185

% chapter {329}


:ś athonatriṃśadadhikatriśatatamo 'dhyāyaḥ


chandaḥsāraḥ

agnir uvāca
pāda āpadapūraṇe gāyatryo vasavaḥ smṛtāḥ /AP_329.001ab/
jagatyā ādityāḥ pādo virājo diśa īritāḥ //AP_329.001cd/
viṣṇuto rudrāḥ pādaḥ syācchanda ekādipādakaṃ /AP_329.002ab/
ādyaṃ catuṣpāccaturbhistripāt saptākṣaraiḥ kvacit //AP_329.002cd/
sā gāyatrī pade nīvṛt tatpratiṣṭhādi ṣaṭ tripāt /AP_329.003ab/
bardhamānā ṣaḍaṣṭāṣṭā tripāt ṣaḍvasubhūdharaiḥ //AP_329.003cd/
gāyatrī tripadā nīvṛt nāgī navanavartubhiḥ /AP_329.004ab/
vārāhī rasadvirasā chandaścātha tṛtīyakam //AP_329.004cd/
dvipād ddvādaśavasvantaiḥ tripāttu traiṣṭubhaiḥ smṛtam /AP_329.005ab/
uṣṇik chando 'ṣṭavasukaiḥ pādair vede prakīrtitaḥ //AP_329.005cd/
kakubuṣṇigaṣṭasūryavasvarṇāṃ tribhireva saḥ /AP_329.006ab/
punaruṣṇik sūryavasuvasvarṇaiś ca tripādbhavet //AP_329.006cd/
paroṣṇik paratastasmāccatuṣpādāt tribhirbhavet /AP_329.007ab/
sāṣṭākṣarair anuṣṭup syāt catuṣpācca tripāt kvacit //AP_329.007cd/
aṣṭārkasūryavarṇaiḥ syāt madhye 'nte ca kvacidbhavet /AP_329.008ab/
vṛhatījagatyastrayo gāyatryāḥ pūrvako yadi //AP_329.008cd/
tṛtīyaḥ pathyā bhavati dvitīyānyaṃ kusāriṇī /AP_329.009ab/
skandhau grīvā krauṣṭuke syād yakṣe syadvo vṛhatyapi //AP_329.009cd/
:p 186

upariṣṭādvṛhatyante purastādvṛhatī punaḥ /AP_329.010ab/
kvacinnavakāś catvāro digvidikṣvaṣṭavarṇikāḥ //AP_329.010cd/
mahāvṛhatī jāgataiḥ syāt tribhiḥ sato vṛhatyapi /AP_329.011ab/
bhaṇḍilaḥ paṅkricchandaḥ syāt sūryārkāṣṭāṣṭavarṇakaiḥ //AP_329.011cd/
pūrvau vedayujau sataḥ paṅktiś ca viparītakau /AP_329.012ab/
prastārapaṅktiḥ purataḥ pavādāstārapaṅktikā //AP_329.012cd/
akṣarapaṅktiḥ pañcakāś catvāraścālpaśo dvayaṃ /AP_329.013ab/
padapaṅktiḥ pañca bhaveccatuṣkaṃ ṣaṭkakatrayam //AP_329.013cd/
ṣaṭkapañcabhirgāyatraiḥ ṣaḍbhiś ca jagatī bhavet /AP_329.014ab/
ekena triṣṭuvjyotiṣmatī tathaiva jagatīritā //AP_329.014cd/
purastājyotiḥ prathame madhye jyotiś ca madhyataḥ /AP_329.015ab/
upariṣṭājyotirantyādekasmin pañcake tathā //AP_329.015cd/
bhavecchandaḥ śaṅkumatī ṣaṭke chandaḥkakudmatī /AP_329.016ab/
tripādaśiśumadhyā syāt sā pipīlikamadhyamā(1) //AP_329.016cd/
viparītā yavamadhyā trivṛdekena varjitā /AP_329.017ab/
bhūmijaikenādhikena dvihīnā ca cirādbhavet //AP_329.017cd/
avarāṭsyāddvābhyāmadhikaṃ sandigdho daivatāditaḥ /AP_329.018ab/
ādipādānniś cayaḥ syācchandasaṃ devatā kramāt //AP_329.018cd/
agniḥ sūryaḥ śaśī jīvo varuṇaś candra eva ca /AP_329.019ab/
viśvedevāś ca ṣaḍjādyāḥ svarāḥ ṣaḍjo vṛṣaḥ kramāt //AP_329.019cd/
gāndhāro madhyamaś caiva pañcamo dhaivatas tathā /AP_329.020ab/
niṣādavarṇāḥ śvetaś ca sāraṅgaś ca pisaṅgakaḥ //AP_329.020cd/

:n

1 sapipīlikamadhyageti kha..
:p 187

kṛṣṇo nīlo lohitaś ca gaurī gāyatrimukhyake /AP_329.021ab/
gaurīcanābhāḥ kṛtayo jyotiśchando hi śyāmalaṃ //AP_329.021cd/
agnirvaiśyaḥ kāśyapaś ca gautamāṅgirasau kramāt /AP_329.022ab/
bhārgavaḥ kauśikaś caiva vāśiṣṭo gotramīritaṃ //AP_329.022cd/

:e ity āgneye mahāpurāṇe chandaḥsāro nāmonatriṃśadadhikatriśatatamo 'dhyāyaḥ ||

% chapter {330}


:ś atha triṃśadadhikatriśatatamo 'dhyāyaḥ


chandojātinirūpaṇam

agnir uvāca
catuḥśatamutkṛtiḥ syādukṛteś caturastyajet /AP_330.001ab/
abhisaṃvyā pratyakṛtistāni chandāṃśi vai pṛthak //AP_330.001cd/
kṛtiścātighṛtivṛtto(1) atyaṣṭiścāṣṭirityataḥ /AP_330.002ab/
atiśarkarī śakkarīti atijagatī jagatyapi //AP_330.002cd/
chando 'tra laukikaṃ syācca ārṣamātraiṣṭubhāt smṛtam /AP_330.003ab/
triṣuppaṅktivṛhatī anuṣṭuvuṣṇigīritam //AP_330.003cd/
gāyatrī syāt supratiṣṭā pratiṣṭhā madhyayā saha /AP_330.004ab/
atyuktātyukta ādiś ca ekaikākṣaravarjitam //AP_330.004cd/
caturbhāgo bhavet pādo gaṇacchandaḥ pradarśyate /AP_330.005ab/
tāvantaḥ samudrā gaṇā hy ādimadhyāntasarvagāḥ //AP_330.005cd/

:n

1 kṛtiścānighṛtirvṛttīti ña.. , ṭa.. ca
:p 188

caturṇaḥ pañca ca gaṇā āryālakṣanamucyate /AP_330.006ab/
svarārdhañcāryārdhaṃ syādāryāyāṃ viṣamena jaḥ //AP_330.006cd/
ṣaṣṭho jo nalapūrvā syāddvitīyādipadaṃ nale /AP_330.007ab/
saptame 'nte prathamā ca dvitīye pañcame nale //AP_330.007cd/
ārdhe padaṃ prathamādi ṣaṣṭha eko laghurbhavet /AP_330.008ab/
triṣu gaṇeṣu pādaḥ syādāryā pañcārdhake smṛtā //AP_330.008cd/
vipulānyātha capalā gurumadhyagatau ca jau /AP_330.009ab/
dvitīyacaturthau pūrve ca capalā mukhapūrvikā //AP_330.009cd/
dvitīye jaghanapūrvā capalāryā prakīrtitā /AP_330.010ab/
ubhayormahācapalā gītavādyārdhatulyakā //AP_330.010cd/
antyenārdhenopagītirudgītiścotkramāt smṛtā /AP_330.011ab/
ardhe rakṣagaṇā āryā gīṭacchando 'tha mātrayā //AP_330.011cd/
vaitālīyaṃ dvisvarā syādayuṣpāde same nalaḥ /AP_330.012ab/
vasavo 'nte vanagāś ca gopucchandaśakaṃ bhavet //AP_330.012cd/
bhagaṇāntā pāṭalikā śeṣe pare ca pūrvavat(1) /AP_330.013ab/
sākaṃ ṣaḍvā miśrāyuk prācyavṛttiḥ pradarśyate //AP_330.013cd/
pañcamena pūrvasākaṃ tṛtīyena sahasrayuk /AP_330.014ab/
udīcyavṛttirvācyāṃ syād yugapacca pravartakaṃ //AP_330.014cd/
ayukcāruhāsinī syādyugapaccāntikā bhavet //15//AP_330.015ab/
saptārcirvasavaś caiva mātrāsamakamīritam /AP_330.016ab/
bhavennalavamau laś ca dvādaśo vā navāsikā //AP_330.016cd/
viśvokaḥ pañcamāṣṭau mo citrā lavamakaś calaḥ /AP_330.017ab/

:n

1 pucchalamiti kha..
:p 189

parayuktenopacitrā pādākulakamityataḥ //AP_330.017cd/
gītāryā lopaścet saumyā laḥ pūrvaḥ(1) jyotirīritā /AP_330.018ab/
syācchikhā viparyāstārdhā tūlikā samudāhṛtā //AP_330.018cd/
ekonatriṃśadante gaḥ syājjñejanasamāvalā /AP_330.019ab/
gu ity ekaguruṃ(2) saṃkhyāvarṇāddaśaviparyayāt //AP_330.019cd/


:e ity āgneye mahāpurāṇe chandojātinirūpaṇaṃ nāma triṃśadadhikatriśatatamo 'dhyāyaḥ

% chapter {331}


:ś athaikatriṃśadadhikatriśatatamo 'dhyāyaḥ


viṣamakathanam

agnir uvāca
vṛttaṃ samañcārdhasamaṃ viṣamañca tridhā vade /AP_331.001ab/
samantāvat kṛtvakṛtamardhasamañca kārayet //AP_331.001cd/
viṣamañcaiva vāsyūnamativṛttaṃ samānyapi /AP_331.002ab/
glaucatuḥpramāṇī syādābhyāmanyadvitānakaṃ //AP_331.002cd/
pādasyādyantu vakraṃ syāt śanau na prathmāsmṛtau /AP_331.003ab/
vālyamuś caturthādvarṇāt pathyā varṇaṃ yujoyataḥ //AP_331.003cd/
viparītapathyānyāsāccapalā vā yujasvanaḥ /AP_331.004ab/
vipulāyugnasaptamaḥ sarvaṃ tasyaiva tasya ca //AP_331.004cd/

:n

1 naḥ pūrva iti kha..

2 hy a tiyekanurumiti ña..
:p 190

tauntau vā vipulānekā cakrajātiḥ samīritā /AP_331.005ab/
bhavet padacaturūddhvaṃ caturvṛddhyā padeṣu ca //AP_331.005cd/
gurudvayānta āpīḍaḥ pratyāpīḍo gaṇādikaḥ /AP_331.006ab/
prathamasya viparyāse mañjarī lavaṇī kramāt //AP_331.006cd/
bhavedamṛtadhārākhyā uddhatādyucyate 'dhunā /AP_331.007ab/
ekataḥ samajasānaḥsyurna sau jo go 'tha bhaunajau //AP_331.007cd/
nogo 'tha sajasā gogastṛtīyacaraṇasya ca /AP_331.008ab/
saurabhe kecanabhagā lalitañca namau jasau //AP_331.008cd/
upasthitaṃ pracupitaṃ prathamādyaṃ samau jasau /AP_331.009ab/
gogatho malajā rogaḥ samo nagarajayāḥ pade //AP_331.009cd/
vardhamānaṃ malau svau nasau atho bhojova iritā /AP_331.010ab/
śuddhavirāḍārṣabhākhyaṃ vakṣye cārdhasamantataḥ //AP_331.010cd/


:e ity āgneye mahāpurāṇe viṣamakathanaṃ nāmaikatriṃśadadhikatriśatatamo 'dhyāyaḥ

% chapter {332}


:ś atha dvātriṃśadadhikatriśatatamo 'dhyāyaḥ


ardhasamanirūpaṇam

agnir uvāca
upacitrakaṃ sasamanāmathabhojabhagāmatha(1) /AP_332.001ab/
drūtamadhyā tatabhagāgathonanajayāḥ smṛtāḥ //AP_332.001cd/
vegavatī sasamagā bhabhabhagogatho smṛtā /AP_332.002ab/

:n

1 sasamanāgathatobhayāgatha iti kha..
:p 191

rudravistārastosabhagāsamajāgogathā smṛtā //AP_332.002cd/
rajasāgogathodroṇaugogau vai ketumatyapi /AP_332.003ab/
ākhyānikī tatajagāgathotatajagāgatha //AP_332.003cd/
viparītākhyānikī ttau jayāgātau jagogatha /AP_332.004ab/
saumalau gathalabhabhāvau bhaveddhariṇavallabhā //AP_332.004cd/
lauvanaugāthanajajā yaḥ syādaparākramaṃ /AP_332.005ab/
puṣpitā nanavayānajajāvogatho rajau //AP_332.005cd/
vījatho javajavāgo mūle panamatī śikhā /AP_332.006ab/
aṣṭāviṃśatināgābhā triṃśannāgantato yuji /AP_332.006cd/
khañjā tadviparītā syāt samavṛttaṃ pradarśyate //AP_332.006ef/


:e ity āgneye mahāpurāṇe ardhasamanirūpaṇaṃ nāma dvātriṃśadadhikatriśatatamo 'dhyāyaḥ

% chapter {333}


:ś atha trayastriṃśadadhikatriśatatamo 'dhyāyaḥ


samavṛttanirūpaṇaṃ

agnir uvāca
yatirviccheda ity uktastattanmadhyāntayau gaṇau /AP_333.001ab/
yausaḥ kumāralālitā tau gau citrapadā smṛtā //AP_333.001cd/
vidyunmālā mamamāgaṇair bhūtagaṇair bhavet /AP_333.002ab/
māṇavakā krīḍitakaṃ vanau halamukhī vasaḥ //AP_333.002cd/
syādbhujaṅgaśiśusūtānau mehanaṃ marutaṃ nanau /AP_333.003ab/
bhavecchuddhavirāḍvṛttaṃ samau jagau //AP_333.003cd/
:p 192

paṇavomalayomaḥ(1) syājjau gau mayūrasāriṇī /AP_333.004ab/
sattāmabhasagā vṛttaṃ bhajatādyuparisthitā //AP_333.004cd/
rukmavatī bhasasagāvindrāvajrā tajau gajau /AP_333.005ab/
jatau jagau gūpapūrvāvādyantādyupajātayaḥ //AP_333.005cd/
dodhakaṃ bhagabhāgau syāt śālinī matabhāgagau /AP_333.006ab/
yatiḥ samudrā ṛṣayaḥ vātormī mabhatāgagau //AP_333.006cd/
catuḥsvarā syādbhramarī vilāsitā mabhaunalau /AP_333.007ab/
samudrā atha ṛṣayo vanau laugau rathoddhatā //AP_333.007cd/
sāmatādhanabhāgogovṛttānanasamāś ca saḥ /AP_333.008ab/
śyenī vajavanāgaḥ syādramyā naparagāgagaḥ //AP_333.008cd/
jagatī vaṃśasthā vṛttaṃ jatau jāvatha tau javau /AP_333.009ab/
indravaṃśā toṭakaṃ saiś caturbhiḥ pratipādataḥ //AP_333.009cd/
bhaveddrutavilambitā nabhau bhavāvathau nalau /AP_333.010ab/
syau śrīpuṭho vasuvedā jalogatijalau jamau //AP_333.010cd/
jasau vasarvavaścātha tataṃ nanamarāḥ smṛtaṃ /AP_333.011ab/
kusumavicitrā nyau dyau nau nau rau syāccalāmbikā(2) //AP_333.011cd/
bhujaṅgaprayātaṃ thaiḥ syāccaturbhiḥ sragvinībhavaiḥ /AP_333.012ab/
pramitākṣarā gajau sau kāntotpīḍā matau samau(3) //AP_333.012cd/
vaiśvadevī(4) mamayāyāḥ pañcāṅgā navamālinī /AP_333.013ab/

:n

1 malaghāga iti kha..

2 caraṇātmikā iti kha.. / cañcalāmbikā iti ṭa..

3 mamāviti kha..

4 viśvadevīti kha
:p 193

najau bhayau pratipādaṃ gaṇā yadi jagatyapi //AP_333.013cd/
praharṣaṇī mavajavā gopatirvahnidikṣu ca /AP_333.014ab/
rucirā jabhasajagā cchinnā vedair grahaiḥ smṛtā //AP_333.014cd/
mattamayūraṃ matayā sagau vedarahe yatiḥ /AP_333.015ab/
gaurīnalanasāgaḥ syādasambādhā natau nagau //AP_333.015cd/
goga indriyanavakau nanau vasanagāḥ svarāḥ /AP_333.016ab/
svarāścāparājitā syānnanabhānanagāḥ svarāḥ //AP_333.016cd/
dviḥpraharaṇakalitā(1) vasantatilakā nabhau /AP_333.017ab/
jau gau siṃhonnatā sā syānmuneruddharṣaṇī ca sā //AP_333.017cd/
candrāvartā nanau somāvartartunavakaḥ smṛtaḥ /AP_333.018ab/
maṇiguṇanikarā sau mālinau nau mayau yayaḥ //AP_333.018cd/
yatirvasusvarā bhau vau natalamitrasagrahāḥ(2) /AP_333.019ab/
ṛṣabhagajavilāsitaṃ jñeyā śikhariṇī jagau //AP_333.019cd/
rasabhālabhṛgurudrāḥ pṛthvījasajasā janau /AP_333.020ab/
govasugrahavicchinnā piṅgaleneritā purā //AP_333.020cd/
vaṃśapatrapatitaṃ syād bhavanā bhau nagau sadik /AP_333.021ab/
hariṇī nasamāraḥ so nagau rasacatuḥsvarāḥ //AP_333.021cd/
mandākrāntā nabhanataṃ tagaugachirasasvarāḥ /AP_333.022ab/
kusumitalatā vellitā yayayāḥ śarāḥ //AP_333.022cd/
rathāḥ svarāḥ pratirathasasajāḥ satatāś ca gaḥ /AP_333.023ab/
śārdūlavikrīḍitaṃ syādādityamunayo yatiḥ //AP_333.023cd/

:n

1 dviḥpraharaṇañcaliteti kha..

2 lananāgātrasagrahā iti ña..
:p 194

kṛtiḥ suvadanā moro bhanayā bhanagāḥ surāḥ /AP_333.024ab/
yatirmunirasāścātha iti vṛttaṃ kramāt smṛtam //AP_333.024cd/
snagdharā maratānomoyapau triḥsaptakā yatiḥ /AP_333.025ab/
samudrakaṃ bharajānovanago daśabhāskarāḥ //AP_333.025cd/
aśvalalitaṃ najabhā jabhajā bhanamīśataḥ /AP_333.026ab/
mattākrīḍā mamananā naunagnau goṣṭamātithiḥ //AP_333.026cd/
tanvī bhanatasābhobho layo vāṇasurārkakāḥ /AP_333.027ab/
krauñcapadā bhamatatā nau nau vāṇaśarāṣṭataḥ //AP_333.027cd/
bhujaṅgavijṛmbhitaṃ mamatanā nanavāsanau /AP_333.028ab/
goṣṭeśamunibhiśchedo hy upahārākhyamīdṛaśam //AP_333.028cd/
mananānatānaḥ so gagau graharaso rasāt(1) /AP_333.029ab/
nau saptarodaṇḍadaḥ syāccaṇḍavṛṣṭipraghātakaṃ(2) //AP_333.029cd/
rephavṛddhyā ṇaṇavā syurvyālajīmūtamukhyakāḥ /AP_333.030ab/
śeṣe vai pracitā jñeyā gāthāprastāra ucyate //AP_333.030ef/

:e ity āgneye mahāpurāṇe samavṛttanirūpaṇaṃ nāma trayastriṃśadadhikatriśatatamo 'dhyāyaḥ

% chapter {334}


:ś atha catustriṃśadadhikatriśatatamo 'dhyāyaḥ


prastāranirūpaṇam

agnir uvāca
chando 'tra siddhaṃ gāthā syāt pāde sarva gurau tathā /AP_334.001ab/
prastāra ādyagāthonaḥ paratulyo 'tha pūrvagaḥ //AP_334.001cd/

:n

1 grahavaso vasāditi ga..

2 caṇḍavṛṣṭiprayānaka iti ṭa..
:p 195

naṣṭamadhye same 'ṅkenaḥ same 'rdha viṣame guruḥ /AP_334.002ab/
pratilomaguṇaṃ nādyaṃ dviruddiṣṭaga ekanut //AP_334.002cd/
saṅkhyādvirardhe rūpe tu śūnyaṃ śūnye dvirīritaṃ /AP_334.003ab/
tāvadardhatadguṇitaṃ dvidvyūnañca tadantataḥ //AP_334.003cd/
pare pūrṇaṃ pare pūrṇaṃ meruprastārato bhavet /AP_334.004ab/
nagasaṃkhyā vṛttasaṃkhyā cādhvāṅgulamadhordhataḥ /AP_334.004cd/
saṅkhyaiva dviguṇaikonā chandaḥsāro 'yamīritaḥ //AP_334.004ef/


:e ity āgneye mahāpurāṇe prastāranirūpaṇaṃ nāma catustriṃśadadhikatriśatatamo 'dhyāyaḥ

% chapter {335}


:ś atha pañcatriṃśadadhikatriśatatamo 'dhyāyaḥ


śikṣānirūpaṇam

agnir uvāca
vakṣye śikṣāntriṣaṣṭiḥ syurvarṇā vā caturādhikāḥ /AP_335.001ab/
svarā viṃśatirekaś ca sparśānāṃ pañcaviṃśatiḥ //AP_335.001cd/
yādayaś ca smṛtā hy aṣṭau catvāraś ca samāḥ smṛtāḥ /AP_335.002ab/
anusvāro visargaś ca paukhyau cāpi parānvitau //AP_335.002cd/
duṣpṛṣṭaśceti vijñeyā ḷkāraḥ pluta eva ca /AP_335.003ab/
raṅgaś ca khe araṃ proktaṃ(1) hakāraḥ pañcamair yutaḥ //AP_335.003cd/
antasthābhiḥ samāyukta aurasyaḥ kaṇṭhya eva saḥ /AP_335.004ab/
ātmabuddhyā samasyarthaṃ manoyukte vivakṣayā //AP_335.004cd/
manaḥ kāyāgnimāhanti sa prerayati mārutam /AP_335.005ab/

:n

1 vargamukhe araṃ proktamiti kha..
:p 196

mārutastūrasi caran mantraṃ(1) janayati svaraṃ //AP_335.005cd/
prātaḥsavanayogastu chando gāyatramāśritam /AP_335.006ab/
kaṇṭhe mādhyandinayutaṃ madhyamantreṣu bhānugam //AP_335.006cd/
tārantārtīyasavanaṃ(2) śīrṣaṇyaṃ jāgatānugam /AP_335.007ab/
sodīrṇo mūrdhnyabhihito vakramāpadya mārutaḥ //AP_335.007cd/
varṇān janayate teṣāṃ vibhāgaḥ pañcadhā smṛtaḥ /AP_335.008ab/
svarataḥ kālataḥ sthānāt prayatnārthapradānataḥ //AP_335.008cd/
aṣṭau sthānāni varṇānāmuraḥ kaṇṭhaḥ śiras tathā /AP_335.009ab/
jihvāmūlañca dantāś ca nāsikauṣṭhau ca tālu ca //AP_335.009cd/
svabhāvaś ca vivṛttiś ca śaṣasā repha eva ca /AP_335.010ab/
jihvāmūlamupadhmā ca gatiraṣṭavidhoṣmaṇaḥ //AP_335.010cd/
padyo bhāvaprasandhānamukārādi parampadaṃ /AP_335.011ab/
svarāntaṃ tādṛśaṃ vidyādyadanyadvyaktamūṣmaṇaḥ //AP_335.011cd/
ūtīrthādāgataṃ(3) dagdhamapavarṇañca bhakṣitaṃ /AP_335.012ab/
evamuccāraṇaṃ pāpamevamuccāraṇaṃ śubham //AP_335.012cd/
atīrthādāgataṃ dravyaṃ sāmnāyaṃ suvyavasthitaṃ /AP_335.013ab/
susvareṇa suvaktreṇa prayuktaṃ brahmarājani //AP_335.013cd/
na karālo na lamvoṣṭho nāvyakto nānunāsikaḥ /AP_335.014ab/
gadgado bahujihvaś ca na varṇān vaktum arhati //AP_335.014cd/
evaṃ varṇāḥ prayoktavyā nāvyaktā na ca pīḍintāḥ /AP_335.015ab/

:n

1 mātramiti kha..

2 bhāvantārtīyasavanamiti kha..

3 kutīrthādāgatamiti ṭa.. / kṣatīrthadāgatamiti kha..
:p 197

samyagvarṇaprayogeṇa brahmaloke mahīyate //AP_335.015cd/
udāttaścānudāttaś ca svaritaś ca svarāstrayaḥ /AP_335.016ab/
hrasvo dīrghaḥ pluta iti kālato niyamāvadhi //AP_335.016cd/
kaṇṭhyā vahāvicuyaśāstālavyā oṣṭhajā vupu /AP_335.017ab/
syurmūrdhanyā ṛhurasāḥ(1) dantyāḥ ḷ+olasāḥ smṛtāḥ //AP_335.017cd/
jihvāmūle tu hvaḥ prokto dantyoṣṭho vaḥ smṛto budhaiḥ /AP_335.018ab/
edaitau kaṇṭatālavyau o au kaṇṭhyauṣṭhajau smṛtau //AP_335.018cd/
ardhamātrā tu kaṇṭhasya ekāraikārayorbhavet /AP_335.019ab/
ayogavāhā vijñeyā āśrayasthānabhāginaḥ //AP_335.019cd/
aco 'spṛṣṭāpaṇastvīṣannomāḥ spṛṣtā halaḥ smṛtāḥ /AP_335.020ab/
śeṣāḥ spṛṣṭā halaḥ proktā nibodhātra pradhānataḥ //AP_335.020cd/
amo 'nunāsikānakrau nādimau hasaṣaḥ smṛtāḥ /AP_335.021ab/
īṣannādopaṇayaśaḥ śvāsinaś ca thakādayaḥ /AP_335.021cd/
īṣacchāsaṃ svaraṃ vidyāddīrghametat pracakṣate //AP_335.021ef/


:e ity āgneye mahāpurāṇe śikṣānirūpaṇaṃ nāma pañcatriṃśadadhikatriśatatamo 'dhyāyaḥ

:n

1 khaṭavasā iti kha..
:p 198

% chapter {336}


:ś atha ṣaṭtriṃśadadhikatriśatatamo 'dhyāyaḥ


kāvyādilakṣaṇaṃ

agnir uvāca
kāvyasya nāṭakādeś ca alaṅkārān vadāmy atha /AP_336.001ab/
dhvanirvarṇāḥ padaṃ vākyamityetadvāṅmayaṃ mataṃ //AP_336.001cd/
śāstretihāsavākyānāṃ trayaṃ yatra samāpyate /AP_336.002ab/
śāstre śabdapradhānatvamitihāseṣu niṣṭhatā //AP_336.002cd/
abhidhāyāḥ pradhānatvāt kāvyaṃ tābhyāṃ vibhidyate /AP_336.003ab/
naratvaṃ durlabhaṃ loke vidyā tatra ca durlabhā //AP_336.003cd/
kavitvaṃ durlabhaṃ tatra śaktistatra ca durlabhā /AP_336.004ab/
vyutpātirdurlabhā tatra vivekastatra durlabhaḥ //AP_336.004cd/
sarvaṃ śāstramavidvadbhirmṛgyamāṇanna sidhyati /AP_336.005ab/
ādivarṇā dvitīyāś ca mahāprāṇasturīyakaḥ //AP_336.005cd/
vargeṣu varṇavṛndaṃ syāt padaṃ suptiḍprabhedataḥ /AP_336.006ab/
saṅkṣepādvākyamiṣṭārthavyavachinnā padābalī //AP_336.006cd/
kāvyaṃ sphuṭadalaṅkāraṃ guṇavaddoṣavarjitam /AP_336.007ab/
yonirvedaś ca lokaś ca siddhamannādayonijaṃ //AP_336.007cd/
devādīnām saṃskṛtaṃ syāt prākṛtaṃ trividhaṃ nṛṇāṃ /AP_336.008ab/
gadyaṃ padyañca miśrañca kāvyādi trividhaṃ smṛtam //AP_336.008cd/
apadaḥ padasantāno gadyantadapi gadyate /AP_336.009ab/
cūrṇakotkalikāgandhivṛttabhedāt trirūpakam //AP_336.009cd/
alpālpavigrahaṃ nātimṛdusandarbhanirbharaṃ /AP_336.010ab/
:p 199

cūrṇakaṃ nāmto dīrghasamāsāt kalikā bhavet //AP_336.010cd/
bhavenmadhyamasandarbhannātikutsitavigraham /AP_336.011ab/
vṛttacchāyāharaṃ vṛttaṃ gandhinaitat kilotkaṭam //AP_336.011cd/
ākhyāyikā kathā khaṇḍakathā parikathā tathā /AP_336.012ab/
kathāniketi manyante gadyakāvyañca pañcadhā //AP_336.012cd/
kartṛvaṃśapraśaṃsā syādyatra gadyena vistarāt /AP_336.013ab/
kanyāharaṇasaṃgrāmavipralambhavipattayaḥ //AP_336.013cd/
bhavanti yatra dīptāś ca rītivṛttipravṛttayaḥ /AP_336.014ab/
ucchāsaiś ca paricchedo yatra yā cūrṇakottarā //AP_336.014cd/
vaktraṃ vāparavaktraṃ vā yatra sākhyāyikā smṛtā /AP_336.015ab/
ślokaiḥ svavaṃśaṃ saṃkṣepāt kaviryatra praśaṃsati //AP_336.015cd/
sukhyasyārthāvatārāya bhavedyatra kathāntaram /AP_336.016ab/
paricchedo na yatra syādbhavedvālambhakaiḥ kvacit //AP_336.016cd/
sā kathā nāma tadgarbhe nibadhnīyāccatuṣpadīṃ /AP_336.017ab/
bhavet khaṇḍakathā yāsau yāsau parikathā tayoḥ //AP_336.017cd/
amātyaṃ sārthakaṃ vāpi dvijaṃ vā nāyakaṃ viduḥ /AP_336.018ab/
syāttayoḥ karuṇaṃ viddhi vipralambhaś caturvidhaḥ //AP_336.018cd/
samāpyate tayor nādyā sā kathāmanudhāvati /AP_336.019ab/
kathākhyāyikayormiśrabhāvāt parikathā smṛtā //AP_336.019cd/
bhayānakaṃ sukhaparaṃ garbhe ca karuṇo rasaḥ /AP_336.020ab/
adbhuto 'nte sukḷptārtho nodāttā sā kathānikā //AP_336.020cd/
padyaṃ catuṣpadī tacca vṛttaṃ jātirititridhā /AP_336.021ab/
vṛttamakṣarasaṃkhyeyamukthaṃ tat kṛtiśeṣajam //AP_336.021cd/
:p 200

mātrābhirgaṇanā sā jātiriti kāśyapaḥ(1) /AP_336.022ab/
samamardhasamaṃ vṛttaṃ viṣamaṃ paiṅgalaṃ tridhā //AP_336.022cd/
sā vidyā naustitīṣūrṇāṃ gabhīraṃ kāvyasāgaraṃ /AP_336.023ab/
mahākāvyaṃ kalāpaś ca paryābandho viśeṣakam //AP_336.023cd/
kulakaṃ muktakaṃ koṣa iti padyakuṭumbakam /AP_336.024ab/
sargabandho mahākāvyamārabdhaṃ saṃskṛtena yat //AP_336.024cd/
tādātmyamajahattatra(2) tatsamaṃ nāti duṣyati /AP_336.025ab/
itihāsakathodbhūtamitaradvā sadāśrayaṃ //AP_336.025cd/
mantradūtaprayāṇājiniyataṃ nātivistaram /AP_336.026ab/
śakkaryātijagatyātiśakkaryā triṣṭubhā(3) tathā //AP_336.026cd/
puṣpitāgrādibhirvakrābhijanaiścārubhiḥ samaiḥ /AP_336.027ab/
muktā(4) tu bhinnavṛttāntā nātisaṃkṣiptasargakam //AP_336.027cd/
atiśarkvarikāṣṭibhyāmekasaṅkīrṇakaiḥ paraḥ /AP_336.028ab/
mātrayāpyaparaḥ sargaḥ prāśastyeṣu ca paścimaḥ //AP_336.028cd/
kalpo 'tininditastasminviśeṣānādaraḥ satāṃ /AP_336.029ab/
nagarārṇavaśailartu candrārkāśramapādapaiḥ //AP_336.029cd/
udyānasalilakrīḍāmadhupānaratotsavaiḥ /AP_336.030ab/
dūtīvacanavinyāsair asatīcaritādbhūtaiḥ //AP_336.030cd/
tamasā marutāpyanyair vibhāvair atinirbharaiḥ /AP_336.031ab/

:n

1 kaśyapa iti ja.. , ña.. , ṭa.. ca

2 tādarthamajahattatreti ja..

3 anuṣṭubheti ja..

4 vyakteti ña..
:p 201

sarvavṛttipravṛttañca sarvabhāvaprabhāvitam //AP_336.031cd/
sarvarītirasaiḥ puṣṭaṃ(1) puṣṭaṅguṇavibhūṣaṇaiḥ /AP_336.032ab/
ata eva mahākāvyaṃ tatkartā ca mahākaviḥ //AP_336.032cd/
vāgvaidagdhyapradhānepi rasa evātra jīvitam /AP_336.033ab/
pṛthakprayatnanirvartyaṃ vāgvakrimni rasādvapuḥ //AP_336.033cd/
caturvargaphalaṃ viśvagvyākhyātaṃ nāyakākhyayā /AP_336.034ab/
samānavṛttinirvyūṭaḥ kauśikīvṛttikomalaḥ //AP_336.034cd/
kalāpo 'tra pravāsaḥ prāganurāgāhvayo rasaḥ /AP_336.035ab/
saviśeṣakañca prāptyādi saṃskṛtenetreṇa ca //AP_336.035cd/
ślokair anekaiḥ kulakaṃ syāt sandānitakāni tat /AP_336.036ab/
muktakaṃ śloka ekaikaś camatkārakṣamaḥ satā ṃ //AP_336.036cd/
sūktibhiḥ kavisiṃhānāṃ sundarībhiḥ samanvitaḥ /AP_336.037ab/
koṣo brahmāparicchinnaḥ sa vidagdhāya rocate //AP_336.037cd/
ābhāsopamaśaktiś ca sarge yadbhinnavṛttatā /AP_336.038ab/
miśraṃ vapuriti khyātaṃ prakīrṇamiti ca dvidhā /AP_336.038cd/
śravyañcaivābhineyañca prakīrṇaṃ sakaloktibhiḥ //AP_336.038ef/


:e ity āgneye mahāpurāṇe alaṅkāre kāvyādilakṣaṇaṃ nāma ṣaṭtriṃśadadhikatriśatatamo 'dhyāyaḥ

:n

1 juṣṭamiti ja.. , ṭa.. ca
:p 202

% chapter {337}


:ś atha saptatriṃśadadhikatriśatatamo 'dhyāyaḥ


nāṭakanirūpaṇam

agnir uvāca
nāṭakaṃ saprakaraṇaṃ ḍima īhāmṛgo 'pi vā /AP_337.001ab/
jñeyaḥ samavakāraś ca bhavet prahasanantathā //AP_337.001cd/
vyāyogabhāṇavīthyaṅkatroṭakānyatha nāṭikā /AP_337.002ab/
saṭṭakaṃ śilpakaḥ karṇā eko durmallikā tathā //AP_337.002cd/
prasthānaṃ bhāṇikā bhāṇī goṣṭhī hallīśakāni ca /AP_337.003ab/
kāvyaṃ śrīgaditaṃ nāṭyarāsakaṃ rāsakaṃ tathā //AP_337.003cd/
ullāpyakaṃ preṅkṣaṇañca saptaviṃśatireva tat /AP_337.004ab/
sāmānyañca viśeṣaś ca lakṣaṇasya dvayī gatiḥ //AP_337.004cd/
sāmānyaṃ sarvaviṣayaṃ śeṣaḥ kvāpi pravartate /AP_337.005ab/
pūrvaraṅge nivṛtte dvau deśakālāvubhāvapi //AP_337.005cd/
rasabhāvavibhāvānubhāvā abhinayās tathā /AP_337.006ab/
aṅkaḥ sthitiś ca sāmānyaṃ sarvatraivopasarpaṇāt //AP_337.006cd/
viśeṣo 'vasare vācyaḥ sāmānyaṃ pūrvamucyate /AP_337.007ab/
trivargasādhanannāṭyamityāhuḥ karaṇañca yat //AP_337.007cd/
itikartavyatā tasya pūrvaraṅgo yathāvidhi /AP_337.008ab/
nāndīmukhāni dvātriṃśadaṅgāni pūrvaraṅgake //AP_337.008cd/
devatānāṃ namaskāro gurūṇāmapi ca stutiḥ /AP_337.009ab/
gobrāhmaṇanṛpādīnāmāśīrvādādi gīyate //AP_337.009cd/
nāndyante sūtradhāro 'sau rūpakeṣu nibadhyate /AP_337.010ab/
gurupūrvakramaṃ vaṃśapraśaṃsā pauruṣaṃ kaveḥ //AP_337.010cd/
:p 203

sambandhārthau ca kāvyasya pañcaitāneṣa nirdiśet /AP_337.011ab/
naṭī vidūṣako vāpi pāripārśvika eva vā //AP_337.011cd/
sahitāḥ sūtradhāreṇa saṃlāpaṃ yatra kurvate /AP_337.012ab/
citrair vākyaiḥ svakāryotthaiḥ prastutākṣepibhirmithaḥ //AP_337.012cd/
āmukhaṃ tattu vijñeyaṃ budhaiḥ prastāvanāpi sā /AP_337.013ab/
pravṛttakaṃ kathodghātaḥ prayogātiśayas tathā //AP_337.013cd/
āmukhasya trayo bhedā vījāṃśeṣūpajāyate /AP_337.014ab/
kālaṃ pravṛttamāśritya sūtradhṛgyatra varṇayet //AP_337.014cd/
tadāśrayaś ca pātrasya praveśastat pravṛttakaṃ /AP_337.015ab/
sūtradhārasya vākyaṃ vā yatra vākyārthameva vā //AP_337.015cd/
gṛhītvā praviśet pātraṃ kathodghātaḥ sa ucyate /AP_337.016ab/
prayogeṣu prayogantu sūtradhṛgyatra varṇayet //AP_337.016cd/
tataś ca praviśet pātraṃ prayogātiśayo hi saḥ /AP_337.017ab/
śarīraṃ nāṭakādīnāmitivṛttaṃ pracakṣate //AP_337.017cd/
siddhamutprekṣitañceti tasya bhedābubhau smṛtau /AP_337.018ab/
siddhamāgamadṛṣṭañca sṛṣṭamutprekṣitaṃ kaveḥ //AP_337.018cd/
vījaṃ vinduḥ patākā ca prakarī kāryameva ca /AP_337.019ab/
arthaprakṛtayaḥ pañca pañca ceṣṭā api kramāt //AP_337.019cd/
prārambhaś ca prayatnaś ca prāptiḥ sadbhāva eva ca /AP_337.020ab/
niyatā ca phalaprāptiḥ phalayogaś ca pañcamaḥ //AP_337.020cd/
mukhaṃ pratimukhaṃ garbho vimarṣaś ca tathaiva ca /AP_337.021ab/
tathā nirvahaṇañceti kramāt pañcaiva sandhayaḥ //AP_337.021cd/
alpamātraṃ samuddiṣṭaṃ bahudhā yat prasarpati /AP_337.022ab/
:p 204

phalāvasānaṃ yaccaiva vījaṃ tadabhidhīyate //AP_337.022cd/
yatra vījasamutpattirnānārtharasasambhavā /AP_337.023ab/
kāvye śarīrānugataṃ tanmukhaṃ parikīrtitaṃ //AP_337.023cd/
iṣṭasyārthasya racanā vṛttāntasyānupakṣayaḥ /AP_337.024ab/
rāgaprāptiḥ prayogasya guhyānāñcaiva gūhanam //AP_337.024cd/
āś caryavadabhikhyātaṃ prakāśānāṃ prakāśanam /AP_337.025ab/
aṅgahīnaṃ naro yadvanna śreṣṭhaṃ kāvyameva ca //AP_337.025cd/
deśakālau vinā kiñcinnetivṛttaṃ pravartate /AP_337.026ab/
atastayorupādānaniyamāt padamucyate //AP_337.026cd/
deśeṣu bhārataṃ varṣaṃ kāle kṛtayugatrayaṃ /AP_337.027ab/
narte tābhyāṃ prāṇabhṛtāṃ sukhaduḥkhodayaḥ kvacit /AP_337.027cd/
sarge sargādivārtā ca prasajjantī na duṣyati //AP_337.027ef/


:e ity āgneye mahāpurāṇe alaṅkāre nāṭakanirūpaṇaṃ nāma saptatriṃśadadhikatriśatatamo 'dhyāyaḥ

% chapter {338}


:ś athāṣṭatriṃśadadhikatriśatatamo 'dhyāyaḥ


śṛṅgārādirasanirūpaṇam

agnir uvāca
akṣaraṃ paramaṃ brahma sanātanamajaṃ vibhuṃ /AP_338.001ab/
vedānteṣu vadantyekaṃ caitanyaṃ jyotirīśvaram //AP_338.001cd/
ānandaḥ sahajastasya vyajyate sa kadācana /AP_338.002ab/
vyaktiḥ sā tasya caitanyacamatkārarasāhvayā //AP_338.002cd/
:p 205

ādyastasya vikāro yaḥ so 'haṅkāra iti smṛtaḥ /AP_338.003ab/
tato 'bhimānastatredaṃ samāptaṃ bhuvanatrayaṃ //AP_338.003cd/
abhimānādratiḥ sā ca paripoṣamupeyuṣī /AP_338.004ab/
vyabhicāryādisāmānyāt śṛṅgāra iti gīyate //AP_338.004cd/
tadbhedāḥ kāmamitare hāsyādyā apyanekaśaḥ /AP_338.005ab/
svasvasthādiviśeṣotthaparighoṣasvalakṣaṇāḥ //AP_338.005cd/
sattvādiguṇasantānājjāyante paramātmanaḥ /AP_338.006ab/
rāgādbhavati śṛṅgāro raudrastaikṣṇāt prajāyate //AP_338.006cd/
vīro 'vaṣṭambhajaḥ saṅkocabhūrvībhatsa iṣyate /AP_338.007ab/
śṛṅgārājjyāyate hāso raudrāttu karuṇo rasaḥ //AP_338.007cd/
vīrāccādbhutaniṣpattiḥ syādvībhatsādbhayānakaḥ /AP_338.008ab/
śṛṅgārahāsyakaruṇā raudravīrabhayānakāḥ //AP_338.008cd/
vībhatsādbhutaśāntākhyāḥ svabhāvāccaturo rasāḥ /AP_338.009ab/
lakṣmīriva vinā tyāgānna vāṇī bhāti nīrasā //AP_338.009cd/
apāre kāvyasaṃsāre kavireva prajāpatiḥ /AP_338.010ab/
yathā vai rocate viśvaṃ tathedaṃ parivartate //AP_338.010cd/
śṛṅgārī cet kaviḥ kāvye jātaṃ rasamayaṃ jagat /AP_338.011ab/
sa cet kavirvītarāgo nīrasaṃ vyaktameva tat //AP_338.011cd/
na bhāvahīno 'sti raso na bhāvo rasavarjitaḥ /AP_338.012ab/
bhāvayanti rasānebhirbhāvyante ca rasā iti //AP_338.012cd/
sthāyino 'ṣṭau ratimukhāḥ stambhādyā vyabhicāriṇaḥ /AP_338.013ab/
mano 'nukūle 'nubhavaḥ sukhasya ratiriṣyate //AP_338.013cd/
harṣādibhiś ca manaso vikāśo hāsa ucyate /AP_338.014ab/
:p 206

citrādidarśanāccetovaiklavyaṃ bruvate bhayam //AP_338.014cd/
jugupsā ca padārthānāṃ nindā daurbhāgyavāhināṃ /AP_338.015ab/
vismayo 'tiśayenārthadarśanāccittavistṛtiḥ //AP_338.015cd/
aṣṭau stambhādayaḥ sattvādrajasastamasaḥ param /AP_338.016ab/
stambhaśceṣṭāpratīghāto bhayarāgādyupāhitaḥ(1) //AP_338.016cd/
śramarāgādyupetāntaḥkṣobhajanma vapurjalaṃ /AP_338.017ab/
svedo harṣādibhirdehocchāso 'ntaḥpulakodgamaḥ //AP_338.017cd/
harṣādijanmavāksaṅgaḥ svarabhedo bhayādibhiḥ /AP_338.018ab/
manovaiklavyamicchanti śokamiṣṭakṣayādibhiḥ //AP_338.018cd/
krodhastaikṣṇaprabodhaś ca pratikūlānukāriṇi /AP_338.019ab/
puruṣārthasamāptyārtho yaḥ sa utsāha ucyate //AP_338.019cd/
cittakṣobhabhavottambho vepathuḥ parikīrtitaḥ /AP_338.020ab/
vaivarṇyañca viṣādādijanmā kāntiviparyayaḥ //AP_338.020cd/
duḥkhānandādijannetrajalamaśru ca viśrutam /AP_338.021ab/
indrayāṇāmastamayaḥ pralayo laṅghanādibhiḥ //AP_338.021cd/
vairāgyādirmanaḥkhedo nirveda iti kathyate /AP_338.022ab/
manaḥpīḍādijanmā ca sādo glāniḥ śarīragā //AP_338.022cd/
śaṅkāniṣṭāgamotprekṣā syādasūyā ca matsaraḥ /AP_338.023ab/
madirādyupayogotthaṃ manaḥsaṃmohanaṃ madaḥ //AP_338.023cd/
kriyātiśayajanmāntaḥśarīrotthaklamaḥ śramaḥ /AP_338.024ab/
śṛṅgārādikriyādveṣaścittasyālasyamucyate //AP_338.024cd/

:n

1 bhayarāgādyupasthita iti kha..
:p 207

dainyaṃ sattvādapabhraṃśaścintārthaparibhāvanaṃ /AP_338.025ab/
itikartavyatopāyādraśanaṃ moha ucyate //AP_338.025cd/
smṛtiḥ syādanubhūtasya vastunaḥ prativimbanaṃ /AP_338.026ab/
matirarthaparicchedastattvajñānopanāyitaḥ //AP_338.026cd/
vrīḍānurāgādibhavaḥ saṅkocaḥ kopi cetasaḥ /AP_338.027ab/
bhaveccapalātāsthairyaṃ harṣaścittaprasannatā //AP_338.027cd/
āveśaś ca pratīkāraḥ śayo vaidhuryamātmanaḥ /AP_338.028ab/
kartavye pratibhābhraṃśo jaḍatetyabhidhīyate //AP_338.028cd/
iṣṭaprāpterūpacitaḥ sampadābhyudayo dhṛtiḥ /AP_338.029ab/
garvāḥ pareṣvavajñānamātmanyutkarṣabhāvanā //AP_338.029cd/
bhavedviṣādo daivādervighāto 'bhīṣṭavastuni /AP_338.030ab/
autsukyamīpsitāprāptervāñchayā taralā sthitiḥ //AP_338.030cd/
cittendriyāṇāṃ staimityamapasmāro 'calā sthitiḥ /AP_338.031ab/
yuddhe bādhādibhīstrāso vīpsā cittacamatkṛtiḥ //AP_338.031cd/
krodhasyāpraśamo 'marṣaḥ prabodhaścetanodayaḥ /AP_338.032ab/
avahitthaṃ bhavedguptiriṅgitākāragocarā //AP_338.032cd/
roṣato guruvāgdaṇḍapāruṣyaṃ vidurugratāṃ /AP_338.033ab/
ūho vitarkaḥsyādvyādhirmanovapuravagrahaḥ //AP_338.033cd/
anibaddhapralāpādirunmādo madanādibhiḥ /AP_338.034ab/
tattvajñānādinā cetaḥkaṣāyo paramaḥ śamaḥ //AP_338.034cd/
kavibhiryojanīyā vai bhāvāḥ kāvyādike rasāḥ /AP_338.035ab/
vibhāvyate hi ratyādiryatra yena vibhāvyate //AP_338.035cd/
vibhāvo nāma sadvedhālambanoddīpanātmakaḥ /AP_338.036ab/
:p 208

ratyādibhāvavargo 'yaṃ yamājīvyopajāyate //AP_338.036cd/
ālambanavibhāvo 'sau nāyakādibhavas tathā /AP_338.037ab/
dhīrodātto dhīroddhataḥ syāddhīralalitas tathā //AP_338.037cd/
dhīrapraśānta ity evaṃ caturdhā nāyakaḥ smṛtaḥ /AP_338.038ab/
anukūlo dakṣiṇaś ca śaṭho dhṛṣṭaḥ pravartitaḥ //AP_338.038cd/
pīṭhamardo viṭaś caiva vidūṣaka iti trayaḥ /AP_338.039ab/
śṛṅgāre narmasacivā nāyakasyānunāyakāḥ //AP_338.039cd/
pīṭhamardaḥ sambalakaḥ śrīmāṃstadveśajo viṭaḥ /AP_338.040ab/
vidūṣako vaihasikastvaṣṭanāyakanāyikāḥ //AP_338.040cd/
svakīyā parakīyā ca punarbhūriti kauśikāḥ /AP_338.041ab/
sāmānyā na punarbhūrirityādyā bahubhedataḥ //AP_338.041cd/
uddipanavibhāvāste saṃskārair vividhaiḥ sthitaiḥ /AP_338.042ab/
ālambanavibhāveṣu bhāvānudvīpayanti ye //AP_338.042cd/
catuḥṣaṣṭikalā dvedhā karmādyair gītikādibhiḥ /AP_338.043ab/
kuhakaṃ smṛtirapyeṣāṃ prāyo hāsopahārakaḥ //AP_338.043cd/
ālambanavibhāvasya bhāvair udbuddhasaṃskṛtaiḥ /AP_338.044ab/
manovāgbuddhivapuṣāṃ smṛtīchādveṣayatnataḥ //AP_338.044cd/
ārambha eva viduṣāmanubhāva iti smṛtaḥ /AP_338.045ab/
sa cānubhūyate cātra bhavatyuta nirucyate //AP_338.045cd/
manovyāpārabhūyiṣṭho mana ārambha ucyate /AP_338.046ab/
dvividhaḥ pauruṣastraiṇa īdṛśo 'pi prasidhyati //AP_338.046cd/
śobhā vilāso mādhuryaṃ sthairyaṃ gāmbhīryameva ca /AP_338.047ab/
lalitañca tathaudāryantejo 'ṣṭāviti pauruṣāḥ //AP_338.047cd/
:p 209

nīcanindottamaspardhā śauryaṃ dākṣādikāraṇaṃ /AP_338.048ab/
manodharme bhavecchobhā śobhate bhavanaṃ yathā //AP_338.048cd/
bhāvo hāvaś ca helā ca śobhā kāntistathaiva ca /AP_338.049ab/
dīptirmādhuryaśaurye ca prāgalbhyaṃ syādudāratā //AP_338.049cd/
sthairyaṃ gambhīratā strīṇāṃ vibhāvā dvādaśeritāḥ /AP_338.050ab/
bhāvo vilāso hāvaḥsyādbhāvaḥ kiñcicca harṣajaḥ //AP_338.050cd/
vāco yuktirbhavedvāgārambho dvādaśa eva saḥ /AP_338.051ab/
tatrābhāṣaṇamālāpaḥ pralāpo vacanaṃ vahu(1) //AP_338.051cd/
vilāpo duḥkhavacanamanulāpo 'sakṛdvacaḥ /AP_338.052ab/
saṃlāpa uktapratyuktamapalāpo 'nyathāvacaḥ //AP_338.052cd/
vārtāprayāṇaṃ sandeśo nirdeśaḥ pratipādanam /AP_338.053ab/
tattvadeśo 'tideśo 'yamapadeśo 'nyavarṇanam //AP_338.053cd/
upadeśaś ca śikṣāvāk vyājoktirvyapadeśakaḥ /AP_338.054ab/
bodhāya eṣa vyāpāraḥsubuddhyārambha iṣyate /AP_338.054cd/
tasya bhedāstrayaste ca rītivṛttipravṛttayaḥ //AP_338.054ef/

:e ity āgneye mahāpurāṇe alaṅkāre śṛṅgārādirasanirūpaṇaṃ nāmāṣṭatriṃśadadhikatriśatatamo 'dhyāyaḥ ||

:n

1 muhuriti kha..
:p 210

% chapter {339}


:ś athonacatvāriṃśadadhikatriśatatamo 'dhyāyaḥ


rītinirūpaṇaṃ

agnirucāca
vāgvidyāsampratijñāne rītiḥ sāpi caturvidhā /AP_339.001ab/
pāñcālī gauḍadeśīyā vaidarbhī lāṭajā tathā //AP_339.001cd/
upacārayutā mṛdvī pāñcālī hrasvavigrahā /AP_339.002ab/
anavasthitasandarbhā gauḍīyā dīrghavigrahā //AP_339.002cd/
upacārair na bahubhirupacārair vivarjitā /AP_339.003ab/
nātikomalasandarbhā vaidarbhī muktavigrahā //AP_339.003cd/
lāṭīyā sphuṭasandharbhā nātivisphuravigrahā /AP_339.004ab/
parityaktāpi bhūyobhirupacārair udāhṛtā //AP_339.004cd/
kriyāsvaviṣamā vṛttirbhāratyārabhaṭī tathā /AP_339.005ab/
kauśikī sātvatī ceti sā caturdhā pratiṣṭhitā //AP_339.005cd/
vākpradhānā naraprāyā strīyuktā prākṛtoktitā /AP_339.006ab/
bharatena praṇītatvād bhāratī rītirucyate //AP_339.006cd/
catvāryaṅgāni bhāratyā vīthī prahasanantathā /AP_339.007ab/
prastāvanā nāṭakādervīthyaṅgāś ca trayodaśa //AP_339.007cd/
udghātakaṃ tathaiva syāllapitaṃ syāddvitīyakam /AP_339.008ab/
asatpralāpo vākśreṇī(1) nālikā vipaṇantathā //AP_339.008cd/
vyāhārastimatañcaiva(2) chalāvaskandite tathā /AP_339.009ab/

:n

1 vāgveṇīti ka.. , ña.. , ṭa.. ca

2 vyāhārastrigatañcaiveti kha..
:p 211

gaṇḍo 'tha mṛdavaś caiva trayodaśamathācitam //AP_339.009cd/
tāpasādeḥ prahasanaṃ parihāsaparaṃ vacaḥ /AP_339.010ab/
māyendrajālayuddhādibahulārabhaṭī smṛtā /AP_339.010cd/
maṅkṣiptakārapātau ca(1) vastūtthāpanameva ca //AP_339.010ef/


:e ity āgneye mahāpurāṇe alaṅkāre rītinirūpaṇaṃ nāmonacatvāriṃśadadhikatriśatatamo 'dhyāyaḥ

% chapter {340}


:ś atha catvāriṃśadadhikatriśatatamo 'dhyāyaḥ


nṛtyādāvaṅgakarmanirūpaṇaṃ

agnir uvāca
ceṣṭāviśeṣamapyaṅgapratyaṅge karma cānayoḥ /AP_340.001ab/
śarīrārambhamicchanti prāyaḥ pūrvo 'valāśrayaḥ //AP_340.001cd/
līlā vilāso vichittirvibhramaṃ kilakiñcitaṃ /AP_340.002ab/
moṭṭāyitaṃ kuṭṭamitaṃ vivvoko lalitantathā //AP_340.002cd/
vikṛtaṃ krīḍitaṃ keliriti dvādaśadhaiva saḥ /AP_340.003ab/
līleṣṭajanaceṣṭānukaraṇaṃ saṃvṛtakṣaye //AP_340.003cd/
viśeṣān darśayan kiñcidvilāsaḥ sadbhiriṣyate /AP_340.004ab/
hasitakrānditādīnāṃ saṅkaraḥ kilakiñcitaṃ //AP_340.004cd/
vikāraḥ kopi vivvoko lalitaṃ saukumāryataḥ /AP_340.005ab/
śiraḥ pāṇiruraḥ pārśvaṅkaṭiraṅghririti kramāt //AP_340.005cd/
aṅgāni bhrūlatādīni pratyaṅgānyabhijānate /AP_340.006ab/

:n

1 saṅkṣiptakarapātau ceti ja..
:p 212

aṅgapratyaṅgayoḥ karma prayatnajanitaṃ vinā //AP_340.006cd/
na prayogaḥ kvacinmukhyantiraścīnañca tat kvacit /AP_340.007ab/
ākampitaṃ kampitañca(1) dhūtaṃ vidhūtameva ca //AP_340.007cd/
parivāhitamādhūtamavadhūtamathācitaṃ /AP_340.008ab/
nikuñcitaṃ parāvṛttamutkṣiptañcāpyadhogatam //AP_340.008cd/
lalitañceti vijñeyaṃ trayodaśavidhaṃ śiraḥ /AP_340.009ab/
bhrūkarma saptadhā jñeyaṃ pātanaṃ bhrūkuṭīmukhaṃ //AP_340.009cd/
dṛṣtistridhā ramasthāyisañcāripratibandhanā /AP_340.010ab/
ṣaṭtriṃśadbhedavidhurā rasajā tatra cāṣṭadhā //AP_340.010cd/
navadhā tārakākarma bhramaṇañcalanādikaṃ /AP_340.011ab/
ṣoḍhā ca nāsikā jñeyā niśvāso navadhā mataḥ //AP_340.011cd/
ṣoṭauṣṭhakarmakaṃ pāpaṃ saptadhā civukakriyā /AP_340.012ab/
kaluṣādimukhaṃ ṣoḍhā grīvā navavidhā smṛtā //AP_340.012cd/
asaṃyutaḥ saṃyutaś ca bhūmnā hastaḥ pramucyate /AP_340.013ab/
patākastripātākaś ca tathā vai kartarīmukhaḥ //AP_340.013cd/
ardhacandrotkarālaś ca śukatuṇḍastathaiva ca /AP_340.014ab/
suṣṭiś ca śikharaś caiva kapitthaḥ kheṭakāmukhaḥ //AP_340.014cd/
sūcyāsyaḥ padmakoṣo hi śirāḥ samṛgaśīrṣakāḥ /AP_340.015ab/
kāṃmūlakālapadmau(2)* ca caturabhramarau tathā //AP_340.015cd/
haṃsāsyahaṃsapakṣau ca sandaṃśamukulau tathā /AP_340.016ab/

:n

1 ākalpitaṃ kalpitañceti kha..

2 kāṅgūlakālapadmāviti ña..

kāṃmūlakālapadmau kāṅgūlakālapadmau etatpāṭhadvayaṃ na samīcīnaṃ
:p 213

urṇanābhastāmracūḍaś caturviṃśatirityamī //AP_340.016cd/
asaṃyutakarāḥ proktāḥ saṃyutāstu trayodaśa /AP_340.017ab/
añjaliś ca kapotaś ca karkaṭaḥ svastikas tathā //AP_340.017cd/
kaṭako vardhamānaścāpyasaṅgo niṣadhas tathā /AP_340.018ab/
dolaḥ puṣpapuṭaś caiva tathā makara eva ca //AP_340.018cd/
gajadanto vahistambho vardhamāno 'pare karāḥ /AP_340.019ab/
uraḥ pañcavidhaṃ syāttu ābhugnanartanādikam //AP_340.019cd/
udaranduratikṣāmaṃ khaṇḍaṃ pūrṇamiti tridhā /AP_340.020ab/
pārśvayoḥ pañcakarmāṇi jaṅghākarma ca pañcadhā /AP_340.020cd/
anekadhā pādakarma nṛtyādau nāṭake smṛtam //AP_340.020ef/

:e ity āgneye mahāpurāṇe alaṅkāre nṛtyādāvaṅgakarmanirūpaṇam nāma catvariṃśadadhikatriśatatamo 'dhyāyaḥ ||

% chapter {341}


:ś athaikacatvāriṃśadadhikatriśatatamo 'dhyāyaḥ


abhinayādinirūpaṇaṃ

agnir uvāca
ābhimukhyannayannarthānvijñeyo 'bhinayo budhaiḥ /AP_341.001ab/
caturdhā sambhavaḥ sattvavāgaṅgāharaṇāśrayaḥ //AP_341.001cd/
stambhādiḥ sāttviko vāgārambho vācika āṅgikaḥ /AP_341.002ab/
śarīrārambha āhāryo buddhyārambhapravṛttayaḥ //AP_341.002cd/
rasādiviniyogo 'tha kathyate hy abhimānataḥ /AP_341.003ab/
tamantareṇa sarve ṣāmapārthaiva svatantratā //AP_341.003cd/
sambhogo vipralambhaś ca śṛṅgāro dvividhaḥ smṛtaḥ /AP_341.004ab/
:p 214

pracchannaś ca prakāśaś ca tāvapi dvividhau punaḥ //AP_341.004cd/
vipralambhābhidhāno yaḥ śṛṅgāraḥ sa caturvidhaḥ /AP_341.005ab/
pūrvānurāgānākhyaḥ pravāmakaruṇātmakaḥ //AP_341.005cd/
etebhyo 'nyataraṃ jāyamānamambhogalakṣaṇam /AP_341.006ab/
vivartate caturdhaiva na ca prāgativartate //AP_341.006cd/
strīpuṃsayostadudayastasya nirvirtikā ratiḥ /AP_341.007ab/
nikhilāḥ sāttvikāstatra vaivarṇyapralayau vinā //AP_341.007cd/
dharmārthakāmamokṣaiś ca śṛṅgāra upacīyate /AP_341.008ab/
ālamvanaviśeṣaiś ca tadviśeṣair nirantaraḥ //AP_341.008cd/
śṛṅgāraṃ dvividhaṃ vidyādvāṅnepathyakriyātmakam /AP_341.009ab/
hāsaś ca turvidho 'lakṣyadantaḥ smita itīritaḥ //AP_341.009cd/
kiñcillakṣitadantāgraṃ hasitaṃ phullalocanam /AP_341.010ab/
vihasitaṃ sasvanaṃ syājjihmopahasitantu tat //AP_341.010cd/
saśabdaṃ pāpahasitamaśabdamatihāsitaṃ /AP_341.011ab/
yaścāsau karuṇo nāma sa rasastrividho bhavet //AP_341.011cd/
dharmopaghātajaścittavilāsajanitas tathā /AP_341.012ab/
śokaḥ śokādbhavet sthāyī kaḥ sthāyī pūrvajo mataḥ //AP_341.012cd/
aṅganepathyavākyaiś ca raudro 'pi trividho rasaḥ /AP_341.013ab/
tasya nirvartakaḥ krodhaḥ svedo romāñcavapathuḥ //AP_341.013cd/
dānavīro dharmavīro yuddhavīra iti trayam /AP_341.014ab/
vīrastasya ca niṣpattiheturutsāha iṣyate //AP_341.014cd/
ārambheṣu bhavedyatra vīramevānuvartate /AP_341.015ab/
:p 215

bhayānako nāma rasastasya nirvartakaṃ bhayaṃ //AP_341.015cd/
udvejanaḥ kṣobhaṇaś ca vībhatso dvividhaḥ smṛtaḥ /AP_341.016ab/
udvejanaḥ syāt plutyādyaiḥ kṣobhaṇo rudhirādibhiḥ //AP_341.016cd/
jagupsārambhikā tasya sāttvikāṃśo nivartate /AP_341.017ab/
kāvyaśobhākarān dharmānalaṅkārān pracakṣyate //AP_341.017cd/
alaṅkariṣṇavaste ca śabdamarthamubhau tridhā /AP_341.018ab/
ye vyutpattyādinā śabdamalaṅkartumiha kṣamāḥ //AP_341.018cd/
śabdālaṅkāramāhustān kāvyamīmāṃsakā vidaḥ /AP_341.019ab/
chāyā mudrā tathoktiś ca yuktirgumphanayā saha //AP_341.019cd/
vākovākyamanuprāsaścitraṃ duṣkarameva ca /AP_341.020ab/
jṇeyā navālaṅkṛtayaḥ śabdānāmityasaṅkarāt //AP_341.020cd/
tatrānyokteranukṛtiśchāyā sāpi catruvvidhā /AP_341.021ab/
lokacchekārbhakoktīnāmekokteranukārataḥ //AP_341.021cd/
ābhāṇakoktirlokoktiḥ sarvasāmānya eva tāḥ /AP_341.022ab/
yānudhāvati lokoktiśchāyāmicchanti tāṃ budhāḥ //AP_341.022cd/
chekā vidagdhā vaidagdhyaṃ kalāsu kuśalā matiḥ /AP_341.023ab/
tāmullikhantī chekoktiśchāyā kavibhiriṣyate //AP_341.023cd/
avyutpannoktirakhilair arbhakoktyopalakṣyate /AP_341.024ab/
tenārbhakoktiśchāyā tanmātroktimanukurvatī //AP_341.024cd/
viplutākṣaramaślīlaṃ vaco mattasya tādṛśī /AP_341.025ab/
yā sā bhavati mattoktiśchāyoktāpyatiśobhate //AP_341.025cd/
abhiprāyaviśeṣeṇa kaviśaktiṃ vivṛṇvatī /AP_341.026ab/
:p 216

mutpradāyinīti sā mudrā saiva śayyāpi no mate //AP_341.026cd/
uktiḥ sā kathyate yasyāmarthako 'pyupapattimān /AP_341.027ab/
lokayātrārthavidhinā dhinoti hṛdayaṃ satāṃ //AP_341.027cd/
ubhau vidhiniṣedhau ca niyamāniyamāvapi /AP_341.028ab/
vikalpaparisaṅkhye ca tadīyāḥ ṣaḍathoktayaḥ //AP_341.028cd/
ayuktayoriva mitho vācyavācakayordvayoḥ /AP_341.029ab/
yojanāyai kalpyamānā yuktiruktā manīṣibhiḥ //AP_341.029cd/
padañcaiva padārthaś ca vākyaṃ vākyarthameva ca /AP_341.030ab/
viṣayo 'styāḥ prakaraṇaṃ prapañcaśceti ṣaḍvidhaḥ //AP_341.030cd/
gumphanā racanācaryā śabdārthakramagocarā /AP_341.031ab/
śabdānukārādarthānupūrvārtheyaṃ kramāttridhā //AP_341.031cd/
uktipratyuktimadvākyaṃ vākovākyaṃ dvidhaiva tat /AP_341.032ab/
ṛjuvakroktibhedena tatrādyaṃ sahajaṃ vacaḥ //AP_341.032cd/
sā pūrvapraśnikā praśnapūrviketi dvidhā bhavet /AP_341.033ab/
vakroktistu bhaveḍbhaṅgyā kākustena kṛtā dvidhā //AP_341.033cd/


:e ity āgneye mahāpurāṇe alaṅkāre abhinayādinirūpaṇaṃ nāmaikacatvāriṃśadadhikatriśatatamo 'dhyāyaḥ
:p 217

% chapter {342}


:ś atha dvicatvāriṃśadadhikatriśatatamo 'dhyāyaḥ


śabdālaṅkārāḥ

agnirucāca
syādāvṛttiranuprāso varṇānāṃ padavākyayoḥ /AP_342.001ab/
ekavarṇānekavarṇāvṛttervarṇaguṇo dvidhā //AP_342.001cd/
ekavarṇagatāvṛtterjāyante pañca vṛttayaḥ /AP_342.002ab/
madhurā lalitā prauṭā bhadrā paruṣayā saha //AP_342.002cd/
madhurāyāś ca vargantādadho vargyā raṇau svanau(1) /AP_342.003ab/
hrasvasvareṇāntaritau saṃyuktatvaṃ nakārayoḥ //AP_342.003cd/
na kāryā vargyavarṇānāmāvṛttiḥ pañcamādhikā /AP_342.004ab/
mahāprāṇoṣmasaṃyogapravimuktalaghūttarau(2) //AP_342.004cd/
lalitā balabhūyiṣṭhā(3) prauṭā yā paṇavargajā /AP_342.005ab/
ūrdhvaṃ repheṇa yujyante naṭavargonapañcamāḥ //AP_342.005cd/
bhadrāyāṃ pariśiṣṭāḥ syuḥ paruṣā sābhidhīyate /AP_342.006ab/
bhavanti yasyāmūṣmāṇaḥ saṃyuktāstattadakṣaraiḥ //AP_342.006cd/
akāravarjamāvṛttiḥ svarāṇāmatibhūyasī /AP_342.007ab/
anusvāravisargau ca pāruṣyāya nirantarau //AP_342.007cd/
śaṣasā rephasaṃyuktāścākāraścāpi bhūyasā /AP_342.008ab/

:n

1 raśau ghanāviti ña..

2 mahāprāṇoṣmasaṃyogādaviyuktalaghūttarāviti ṭa..

3 lalitā vanabhūyiṣṭheti kha.. / lalitā vatsabhūyiṣṭheti ṭa..
:p 218

antasthābhinnamābhyāñca haḥ pāruṣyāya saṃyutaḥ //AP_342.008cd/
anyathāpi gururvarṇaḥ saṃyukteparipanthini /AP_342.009ab/
pāruṣyāyādimāṃstatra pūjitā na tu pañcamo //AP_342.009cd/
kṣepe śabdānukāre ca paruṣāpi prayujyate /AP_342.010ab/
karṇāṭī kauntalī kauntī kauṅkaṇī vāmanāsikā(1) //AP_342.010cd/
drāvaṇī mādhavī pañcavarṇāntasthoṣmabhiḥ kramāt /AP_342.011ab/
anekavarṇāvṛttiryā bhinnārthapratipādikā //AP_342.011cd/
yamakaṃ sāvyapetañca vyapetañceti taddvidhā /AP_342.012ab/
ānantaryādavyapetaṃ vyapetaṃ vyavadhānataḥ //AP_342.012cd/
dvaividhyenānayoḥ sthānapādabhedāccaturvidham /AP_342.013ab/
ādipādādimadhyānteṣvekadvitriniyogataḥ //AP_342.013cd/
saptadhā saptapūrveṇa(2) cet pādenottarottaraḥ /AP_342.014ab/
ekadvitripadārambhastulyaḥ ṣoḍhā tadāparaṃ //AP_342.014cd/
tṛtīyaṃ trividhaṃ pādasyādimadhyāntagocaram /AP_342.015ab/
pādāntayamakañcaiva kāñcīyamakameva ca //AP_342.015cd/
saṃsargayamakañcaiva(3) vikrāntayamakantathā /AP_342.016ab/
pādādiyamakañcaiva tathāmreḍitameva ca //AP_342.016cd/
caturvyavasitañcaiva mālāyamakameva ca /AP_342.017ab/
daśadhā yamakaṃ śreṣṭhaṃ tadbhedā bahavo 'pare //AP_342.017cd/
svatantrasyānyatantrasya padasyāvartanā dvidhā /AP_342.018ab/

:n

1 bālavāsiketi kha.. , ṭa.. ca / vanavāsiketi ña..

2 pūrvapūrveṇeti ja.. , ña.. , ṭa.. ca

3 sambandhayamakaś caiveti kha..
:p 219

bhinnaprayojanapadasyāvṛttiṃ manujā viduḥ //AP_342.018cd/
dvayorāvṛttapadayoḥ samastā syātsamāsataḥ /AP_342.019ab/
asamāsāttayorvyastā pāde tvekatra vigrahāt //AP_342.019cd/
vākyasyāvṛttirapyevaṃ yathāsambhavamiṣyate /AP_342.020ab/
alaṅkārādyanuprāso laghumadhyevamarhaṇāt(1) * //AP_342.020cd/
yayā kayācidvṛtyā yat samānamanubhūyate /AP_342.021ab/
tadrūpādipadāsattiḥ sānuprasā rasāvahā //AP_342.021cd/
goṣṭhyāṃ kutūhalādhyāyī vāgbandhaścitramucyate /AP_342.022ab/
praśnaḥ prahelikā guptaṃ cyutadatte tathobhayam //AP_342.022cd/
samasyā sapta tadbhedā nānārthasyānuyogataḥ /AP_342.023ab/
yatra pradīyate tulyavarṇavinyāsamuttaraṃ //AP_342.023cd/
sa praśnaḥ syādekapṛṣṭadvipṛṣṭottarabhedataḥ /AP_342.024ab/
dvidhaikapṛṣṭo dvividhaḥ samasto vyasta eva ca //AP_342.024cd/
dvayorapyarthayorguhyamānaśabdā prahelikā /AP_342.025ab/
sā dvidhārtho ca śābdī ca tatrārthī cārthabodhataḥ //AP_342.025cd/
śabdāvabodhataḥ śābdī prāhuḥ ṣoḍhā prahelikāṃ /AP_342.026ab/
yasmin gupte 'pi vākyāṅge bhāvyartho 'pāramārthikaḥ //AP_342.026cd/
tadaṅgavihitākāṅkṣastadguptaṃ gūḍhamapyadaḥ /AP_342.027ab/
yatrārthāntaranirbhāso vākyāṅgacyavanādibhiḥ //AP_342.027cd/
tadaṅgavihitākāṅkṣastaccutaṃ syāccaturvidham /AP_342.028ab/

:n

1 laghumapyevamarhaṇāditi ṭa.. / laghumadhyeva varhaṇāditi ja..

laghumadhyevamarhaṇāt, laghumapyevamarhaṇāt, laghumadhyeva varhaṇāt etat pāṭhatrayaṃ na samyak pratibhāti
:p 220

svaravyañjanavindūnāṃ visargasya ca vicyuteḥ //AP_342.028cd/
dattepi yatra vākyāṅge dvitīyorthaḥ pratīyate /AP_342.029ab/
dattantadāhustadbhedāḥ svarādyaiḥ pūrvavanmatāḥ //AP_342.029cd/
apanītākṣarasthāne nyaste varṇāntare 'pi ca /AP_342.030ab/
bhāsate 'rthāntaraṃ yatra cyutadattaṃ taducyate //AP_342.030cd/
suśliṣṭapadyamekaṃ yannānāślokāṃśanirmitam /AP_342.031ab/
sā mamasyā parasyātmaparayoḥ kṛtisaṅkarāt //AP_342.031cd/
duḥkhena kṛtamatyarthaṃ kavisāmarthyasūcakam /AP_342.032ab/
duṣkaraṃ nīrasatvepi vidagdhānāṃ mahotsavaḥ //AP_342.032cd/
niyamācca vidarbhāca bandhācca bhavati tridhā /AP_342.033ab/
kaveḥ pratijñā nirmāṇaramyasya niyamaḥ smṛtaḥ //AP_342.033cd/
sthānenāpi svareṇāpi vyañjanenāpi sa tridhā /AP_342.034ab/
vikalpaḥ prātilomyānulomyādevābhidhīyate //AP_342.034cd/
pratilomyānulomyañca śabdenārthena jāyate /AP_342.035ab/
anekadhāvṛttavarṇavinyāsaiḥ śilpakalpanā //AP_342.035cd/
tattatprasiddhavastūnāṃ bandha ity abhidhīyate /AP_342.036ab/
gomūtrikārdhabhramaṇe sarvatobhadramambujam //AP_342.036cd/
cakrañcakrābjakaṃ daṇḍo murajāśceti cāṣṭadhā /AP_342.037ab/
pratyardhaṃ pratipādaṃ syādekāntarasamākṣarā //AP_342.037cd/
dvidhā gomūtrikāṃ pūrvāmāhuraśvapadāṃ pare /AP_342.038ab/
antyāṅgomūtrikāṃ dhenuṃ jālabandhaṃ(1) vadanti hi //AP_342.038cd/
ardhābhyāmardhapādaiś ca kuryādvinyāsametayoḥ /AP_342.039ab/

:n

1 jānubandhamiti ka.. , kha.. ca
:p 221

nyastānāmiha varṇānāmadhodhaḥ kramabhāgināṃ //AP_342.039cd/
adhodhaḥsthitavarṇānāṃ yāvattūryapadannayet /AP_342.040ab/
turyapādānnayedūrdha pādārdhaṃ prātilomyataḥ //AP_342.040cd/
tadeva sarvatobhadraṃ trividhaṃ sarasīruhaṃ /AP_342.041ab/
catuṣpatraṃ tato vighnaṃ catuṣpatre ubhe api //AP_342.041cd/
atha prathamapādasya mūrdhanyastripadākṣaraṃ /AP_342.042ab/
sarveṣāmeva pādānāmante tadupajāyate //AP_342.042cd/
prākpadasyāntimaṃ pratyak pādādau prātilomyataḥ /AP_342.043ab/
antyapādāntimañcādyapādādāvakṣaradvayaṃ //AP_342.043cd/
catuśchade bhavedaṣṭacchade varṇatrayaṃ punaḥ /AP_342.044ab/
syāt ṣoḍaśacchade tvekāntarañcedekamakṣaraṃ //AP_342.044cd/
karṇikāṃ tolayedūrdhvaṃ patrākārākṣarāvaliṃ /AP_342.045ab/
praveśayet karṇikāyāñcatuṣpatrasaroruhe //AP_342.045cd/
karṇikāyāṃ likhedekaṃ dve dve dikṣu vidikṣu ca /AP_342.046ab/
praveśanirgamau dikṣu kuryādaṣṭacchade 'mbuje //AP_342.046cd/
viśvagviṣamavarṇānāṃ tāvat patrābalījuṣāṃ /AP_342.047ab/
madhye samākṣaranyāsaḥsaroje ṣoḍaśacchade //AP_342.047cd/
dvidhā cakraṃ caturaraṃ ṣaḍarantatra cādimaṃ /AP_342.048ab/
pūrvārdhe sadṛśā varṇāḥ pādaprathamapañcamāḥ //AP_342.048cd/
ayujo 'śvayujaś caiva turyāvapyaṣṭamāvapi /AP_342.049ab/
tasyopapādaprākpratyagareṣu ca yathākramaṃ //AP_342.049cd/
syātpādārdhacatuṣkantu nābhau tasyādyamakṣaraṃ /AP_342.050ab/
paścimārāvadhi nayennemau śeṣe padadvayī //AP_342.050cd/
:p 222

tṛtīyaṃ turyapādānte prathamau sadṛśāvubhau /AP_342.051ab/
varṇau pādatrayasyāpi daśamaḥ sadṛśo yadi //AP_342.051cd/
prathame carame tasya ṣaḍtarṇāḥ pathime yadi /AP_342.052ab/
bhavanti dvyantaraṃ tarhi vṛhacca kramudāhṛtaṃ //AP_342.052cd/
sammukhāradvaye pādamekaikaṃ kramaśo likhet /AP_342.053ab/
nābhau tu varṇaṃ daśamaṃ nemau tūryapadannayet //AP_342.053cd/
ślokasyādyantadaśamāḥ samā ādyantimau yujoḥ /AP_342.054ab/
ādau varṇaḥ samau turyapañcamāvādyataryayoḥ //AP_342.054cd/
dvitīyaprātilomyena tṛtīyaṃ jāyate yadi /AP_342.055ab/
padaṃ vidadhyāt patrasya daṇḍaś cakrābjakaṃ kṛteḥ //AP_342.055cd/
dvitīyau prāgdale tulyau saptamau ca tathāparau /AP_342.056ab/
sadṛśāvuttaradalau dvitīyābhyāmathārdhayoḥ //AP_342.056cd/
dvitīyaṣaṣṭhāḥ sadṛśāś caturthapañcamāvapi /AP_342.057ab/
ādyantapādayostulyau parārdhasaptamāvapi //AP_342.057cd/
samau turyaṃ pañcamantu krameṇa viniyojayet /AP_342.058ab/
turyau yojyau tu tadvacca dalāntāḥ kramapādayoḥ //AP_342.058cd/
ardhayorantimādyau tu muraje sadṛśāvabhau /AP_342.059ab/
pādārdhapatito varṇaḥ prātilomyānulomataḥ //AP_342.059cd/
antimaṃ paribadhnīyādyāvatturyamihādimat /AP_342.060ab/
pādātturyādyadevādyaṃ navamāt ṣoḍaśādapi //AP_342.060cd/
akṣarāt puṭake madhye madhye 'kṣaracatuṣṭayam /AP_342.061ab/
kṛtvā kuryādyathaitasya murajākāratā bhavet //AP_342.061cd/
dvitīyaṃ cakraśārdūlavikrīḍitakasampadam /AP_342.062ab/
:p 223
gomūtrikā sarvavṛttair anye bandhāstvanuṣṭubhā //AP_342.062cd/
nāmadheyaṃ yadi na cedamīṣu kavikāvyayoḥ /AP_342.063ab/
mitradheyābhituṣyanti nāmitraḥ khidyate tathā //AP_342.063cd/
vāṇavāṇāsanavyomakhaḍgamudgaraśaktayaḥ /AP_342.064ab/
dvicaturthatriśṛṅgāṭā dambholimuṣalāṅkuśāḥ //AP_342.064cd/
padaṃ rathasya nāgasya puṣkariṇyasiputrikā /AP_342.065ab/
ete bandhās tathā cānye evaṃ jñeyāḥ svayaṃ budhaiḥ //AP_342.065cd/


:e ity āgneye mahāpurāṇe alaṅkāre śabdālaṅkāranirūpaṇaṃ nāma dvicatvāriṃśadadhikatriśatatamo 'dhyāyaḥ

% chapter {343}


:ś atha tricatvāriṃśadadhikatriśatatamo 'dhyāyaḥ


arthālaṅkārāḥ

agnir uvāca
alaṅkaraṇamarthānāmarthālaṅkāra iṣyate /AP_343.001ab/
taṃ vinā śabdasaundaryamapi nāsti manoharam //AP_343.001cd/
arthālaṅkārarahitā vidhaveva(1) sarasvatī /AP_343.002ab/
svarūpamatha sādṛśyamutprekṣātiśayāvapi //AP_343.002cd/
vibhāvanā virodhaś ca hetuś ca samamaṣṭadhā /AP_343.003ab/
svabhāva eva bhāvānāṃ svarūpamabhidhīyate //AP_343.003cd/
nijamāgantukañceti dvividhaṃ tadudāhṛtam /AP_343.004ab/
sāṃsiddhikaṃ niyaṃ naimittikamāgantukaṃ tathā //AP_343.004cd/

:n

1 vidhureveti kha.. , ṭa.. ca
:p 224

sādṛśyaṃ dharmasāmānyamupamā rūpakaṃ tathā /AP_343.005ab/
mahoktyarthāntaranyāsāviti syāttu caturvidham //AP_343.005cd/
upamā nāma sā yasyāmupamānopameyayoḥ /AP_343.006ab/
sattā cāntarasāmānyayogitvepi vivakṣitaṃ //AP_343.006cd/
kiñcidādāya sārūpyaṃ lokayātrā pravartate /AP_343.007ab/
samāsenāsamāsena sā dvidhā pratiyoginaḥ //AP_343.007cd/
vigrahādabhidhānasya sasamāsānyathottarā /AP_343.008ab/
upamādyotakapadenopameyapadenaca //AP_343.008cd/
tābhyāñca vigrahāttredhā sasamāsāntimāt tridhā /AP_343.009ab/
viśiṣyamāṇā upamā bhavantyaṣṭādaśa sphuṭāḥ //AP_343.009cd/
yatra sādhāraṇo dharmaḥ kathyate gamyate 'pi vā /AP_343.010ab/
te dharmavastuprādhānyāddharmavastūpame ubhe //AP_343.010cd/
tulyamevopamīyete yatrānyonyena dharmiṇau /AP_343.011ab/
parasparopamā sā syāt prasiddheranyathā tayoḥ //AP_343.011cd/
viparītopamā sā syādvyāvṛtter niyamopamā /AP_343.012ab/
anyatrāpyanuvṛttestu bhavedaniyamopamā //AP_343.012cd/
samuccayopamāto 'nyadharmavāhulyakīrtanāt /AP_343.013ab/
vahordhammasya sāmyepi vailakṣṇyaṃ vivakṣitaṃ //AP_343.013cd/
yaducyate 'tiriktatvaṃ vyatirekopamā tu sā /AP_343.014ab/
yatropamā syādvahubhiḥ sadṛśaiḥ sā bahūpamā //AP_343.014cd/
dharmāḥ pratyupamānañcedanye mālopamaiva sāAP_343.015ab/
upamānavikāreṇa tulanā vikriyopamā //AP_343.015cd/
trilokyāsambhavi kimapyāropya pratiyogini /AP_343.016ab/
:p 225

kavinopamīyate yā prathate sādbhutopamā //AP_343.016cd/
pratiyoginamāropya tadabhedena kīrtanam /AP_343.017ab/
upameyasya sā mohopamāsau bhrāntimadvacaḥ //AP_343.017cd/
ubhayordharmiṇostathyāniś cayāt saṃśayopamā /AP_343.018ab/
upameyasya saṃśayya niś cayānniś cayopamā //AP_343.018cd/
vākyārthanaiva vākyārthopamā syādupamānataḥ /AP_343.019ab/
ātmanopamānādupamā sādhāraṇyatiśāyinī //AP_343.019cd/
upameyaṃ yadnyasya tadnyasyopamā matā /AP_343.020ab/
yadyuttarottaraṃ yāti tadāsau gaganopamā(1) //AP_343.020cd/
praśaṃsā caiva nindā ca kalpitā sadṛśī tathā /AP_343.021ab/
kiñcicca sadṛśī jñeyā upamā pañcadhā puraḥ //AP_343.021cd/
upamānena yattatvamupameyasya rūpyate /AP_343.022ab/
guṇānāṃ samatāṃ dṛṣṭvā rūpakaṃ nāma tadviduḥ //AP_343.022cd/
upamaiva tirobhūtabhedā rūpakameva vā /AP_343.023ab/
sahoktiḥ sahabhāvena kathanaṃ tulyadharmiṇāṃ //AP_343.023cd/
bhavedarthāntaranyāsaḥ sādṛśyenottareṇa saḥ /AP_343.024ab/
anyathopasthitā vṛttiścetanasyetarasya ca //AP_343.024cd/
anyathā manyate yatra tāmutprekṣāṃ pracakṣate /AP_343.025ab/
lokasīmānvṛttasya vastudharmasya kīrtanam //AP_343.025cd/
bhavedatiśayo nāma sambhavāsambhavāddvidhā /AP_343.026ab/
guṇajātikriyādīnāṃ yatra vaikalyardarśanaṃ //AP_343.026cd/
viśeṣadarśanāyaiva sā viśeṣoktirucyate /AP_343.027ab/

:n

1 pavanopameti kha.. / gamanopameti ka.. , ṭa.. ca
:p 226

prasiddhahetuvyāvṛtyā yat kiñcit kāraṇāntaram //AP_343.027cd/
yatra svābhāvikatvaṃ vā vibhāvyaṃ sā vibhāvanā /AP_343.028ab/
saṅgatīkaraṇaṃ yuktyā yadasaṃgacchamānayoḥ //AP_343.028cd/
virodhapūrvakatvena tadvirodha iti smṛtaṃ /AP_343.029ab/
sisādhayiṣitārthasya heturbhavati sādhakaḥ //AP_343.029cd/
kārako jñāpaka iti dvidhā so 'pyupajāyate /AP_343.030ab/
pravartate kārakākhyaḥ prāk paścāt kāryajanmanaḥ //AP_343.030cd/
pūrvaśeṣa iti khyātastayoreva viśeṣayoḥ /AP_343.031ab/
kāryakāraṇabhāvādvā svamāvādvā niyāmakāt //AP_343.031cd/
jñāpakākhyasya bhedo 'sti nadīpūrādidarśanāt /AP_343.032ab/
avinābhāvaniyamo hy avinābhāvadarśanāt //AP_343.032cd/


:e ity āgneye mahāpurāṇe alaṅkāre arthālaṅkāranirūpaṇaṃ nāma tricatvāriṃśadadhikatriśatatamo 'dhyāyaḥ

% chapter {344}


:ś atha catuś catvāriṃśadadhikatriśatatamo 'dhyāyaḥ


śabdārthālaṅkārāḥ

agnir uvāca
śabdārthayoralaṅkāro dvāvalaṅkurute samaṃ /AP_344.001ab/
ekatra nihito hāraḥ stanaṃ grīvāmiva striyāḥ //AP_344.001cd/
praśastiḥ kāntiraucityaṃ saṃkṣepo yāvadarthatā /AP_344.002ab/
abhivyaktiriti vyaktaṃ ṣaḍbhedāstasya jāgrati //AP_344.002cd/
praśastiḥ paravanmarmadravīkaraṇakarmaṇaḥ /AP_344.003ab/
vāco yuktirdvidhā sā ca premoktistutibhedataḥ //AP_344.003cd/
:p 227

premoktistutiparyāyau priyoktiguṇakīrtane /AP_344.004ab/
kāntiḥ sarvamanorucyavācyavāttakasaṅgatiḥ //AP_344.004cd/
yathā vastu tathā rītiryathā vṛttis tathā rasaḥ /AP_344.005ab/
ūrjasvimṛdusandarbhādaucityamupajāyate //AP_344.005cd/
saṃkṣepo vācakair alpair vahorarthasya saṃgrahaḥ /AP_344.006ab/
anyūnādhikatā śabdavastunoryāvadarthatā //AP_344.006cd/
prakaṭatvamabhivyaktiḥ śrutirākṣepa ity api /AP_344.007ab/
tasyā bhedau śrutistatra śabdaṃ svārthasamarpaṇam //AP_344.007cd/
bhavennaimittikī pāribhāṣikī dvividhaiva sā /AP_344.008ab/
saṅketaḥ paribhāṣeti tataḥ syāt pāribhāṣikī //AP_344.008cd/
mukhyaupacārikī ceti sā ca sā ca dvidhā dvidhā /AP_344.009ab/
svābhidheyaskhaladvṛttiramukhyārthasya vācakaḥ //AP_344.009cd/
yayā śabdo nimittena kenacitsaupacārikī /AP_344.010ab/
sā ca lākṣaṇikī gauṇī lakṣaṇāguṇayogataḥ //AP_344.010cd/
abhidheyāvinābhūtā pratītir lakṣaṇocyate /AP_344.011ab/
abhidheyena sambandhātsāmīpyātsamavāyataḥ //AP_344.011cd/
vaiparītyātkriyāyogāllakṣaṇā pañcadhā matā /AP_344.012ab/
gauṇīguṇānāmānantyādanantā tadvivakṣayā //AP_344.012cd/
anyadharmastato 'nyatra lokasīmānurodhinā /AP_344.013ab/
samyagādhīyate yatra sa samādhiriha smṛtaḥ //AP_344.013cd/
śrūteralabhyamāno 'rtho yasmādbhāti sacetanaḥ /AP_344.014ab/
sa ākṣepo dhaniḥ syācca dhvaninā vyajyate yataḥ //AP_344.014cd/
śabdenārthena yatrārthaḥ kṛtvā svayamupārjanam /AP_344.015ab/
:p 228

pratiṣedha iveṣṭasya yo viśeṣo 'bhidhitsayā //AP_344.015cd/
tamākṣepaṃ vruvantyatra stutaṃ stotramidaṃ punaḥ /AP_344.016ab/
adhikārādapetasya vastuno 'nyasya yā stutiḥ //AP_344.016cd/
yatroktaṃ gamyate nārthastatsamānaviśeṣaṇaṃ /AP_344.017ab/
sā samāsokitiruditā saṅkṣepārthatayā budhaiḥ //AP_344.017cd/
apahnutirapahnutya kiñcidanyārthasūcanam /AP_344.018ab/
paryāyoktaṃ yadanyena prakārenābhidhīyate /AP_344.018cd/
eṣāmekaṃtamasyeva samākhyā dhvanirityataḥ //AP_344.018ef/

:e ity āgneye mahāpurāṇe alaṅkāre śabdarthālaṅkāranirūpaṇaṃ nāma catuś catvāriṃśadadhikatriśatatamo 'dhyāyaḥ ||

% chapter {345}


:ś atha pañcacatvāriṃśadadhikatriśatatamo 'dhyāyaḥ


kāvyaguṇavivekaḥ

agnir uvāca
alaṃkṛtamapi prītyai na kāvyaṃ nirguṇaṃ bhavet /AP_345.001ab/
vapuṣyalalite strīṇāṃ hāro bhārāyate paraṃ //AP_345.001cd/
na ca vācyaṃ guṇo doṣo bhāva eva bhaviṣyati /AP_345.002ab/
guṇāḥ śleṣādayo doṣā gūḍārthādyāḥ pṛthak kṛtāḥ //AP_345.002cd/
yaḥ kāvye mahatīṃ chāyāmanugṛhṇātyasau guṇaiḥ /AP_345.003ab/
sambhavatyeṣa sāmānyo vaiśeṣika iti dvidhā //AP_345.003cd/
sarvasādhāraṇībhūtaḥ sāmanya iti manyate /AP_345.004ab/
śabdamarthamubhau prāptaḥ sāmānyo bhavati tridhā //AP_345.004cd/
śabdamāśrayate kāvyaṃ śarīraṃ yaḥ sa tadguṇaḥ /AP_345.005ab/
:p 229

śloṣo lālityāgāmbhīryasaukumāryamudāratā //AP_345.005cd/
satyeva yaugikī ceti guṇāḥ śabdasya saptadhā /AP_345.006ab/
suśliṣṭasanniveśatvaṃ śabdānāṃ śleṣa ucyate //AP_345.006cd/
guṇādeśādinā pūrvaṃ padasambaddhamakṣaraṃ /AP_345.007ab/
yatrasandhīyate naiva tallālityamudāhṛtaṃ //AP_345.007cd/
viśiṣṭalakṣaṇollekhalekhyamuttānaśabdakam /AP_345.008ab/
gāmbhīryaṃ kathayantyāryāstadevānyeṣu śabdatāṃ //AP_345.008cd/
aniṣṭhurākṣaraprāyaśabdatā sukumāratā /AP_345.009ab/
uttānapadataudaryayutaślāghyair viśeṣaṇaiḥ //AP_345.009cd/
ojaḥ samāsabhūyastvametatpadyādijīvitaṃ /AP_345.010ab/
ābrahma stambhaparyantamojasaikena pauruṣaṃ //AP_345.010cd/
ucyamānasya śabdena yena kenāpi vastunaḥ /AP_345.011ab/
utkarṣamāvahannartho guṇa ity abhidhīyate //AP_345.011cd/
mādhuryaṃ sambidhānañca komalatvamudāratā /AP_345.012ab/
prauḍhiḥ sāmayikatvañca tadbhedāḥ ṣaṭcakāśati //AP_345.012cd/
krodherṣyākāragāmbhīryātmādhuryaṃ dhairyagāhitā /AP_345.013ab/
sambidhānaṃ parikaraḥ syādapekṣitasiddhaye //AP_345.013cd/
yatkāṭhinyādinirmuktasanniveśaviśiṣṭatā /AP_345.014ab/
tiraskṛtyaiva mṛdutā bhāti komalateti sā //AP_345.014cd/
lakṣyate sthūlalakṣatvapravṛtteryatra lakṣaṇam /AP_345.015ab/
guṇasya tadudāratvamāśayasyātisauṣṭhavaṃ //AP_345.015cd/
abhipretaṃ prati yato nirvāhasyopapādikāḥ /AP_345.016ab/
yuktayo hetugarbhiṇyaḥ prauḍhāprauḍhirudāhṛtā //AP_345.016cd/
:p 230

svatantrasyānyatantrasya vāhyāntaḥsamayogataḥ /AP_345.017ab/
tatra vyutpattirarthasya yā sāmayikateti sā //AP_345.017cd/
śabdārthavupakurvāṇo nāmnobhayaguṇaḥ smṛtaḥ /AP_345.018ab/
tasya prasādaḥ saubhāgyaṃ yathāsaṅkhyaṃ praśastatā //AP_345.018cd/
pāko rāga iti prājñaiḥ ṣaṭprapañcavipañcitāḥ /AP_345.019ab/
suprasiddharthapadatā prasāda iti gīyate //AP_345.019cd/
utkarṣavān guṇaḥ kaścidyasminnukte pratīyate /AP_345.020ab/
tatsaubhāgyamudāratvaṃ pravadanti manīṣiṇaḥ //AP_345.020cd/
yathāsaṅkhyamanuddeśaḥ sāmanyamatidiśyate /AP_345.021ab/
samaye varṇanīyasya dāruṇasyāpi vastunaḥ //AP_345.021cd/
adāruṇena śabdena prāśastyamupavarṇanaṃ /AP_345.022ab/
uccaiḥ pariṇatiḥ kāpi pāka ity abhidhīyate //AP_345.022cd/
mṛdvīkānārikelāmbupākabhedāccaturvidhaḥ /AP_345.023ab/
ādāvante ca saurasyaṃ mṛdvīkāpāka eva saḥ //AP_345.023cd/
kāvyecchayā viśeṣo yaḥ sarāga iti gīyate /AP_345.024ab/
abhyāsopahitaḥ kāntiṃ sahajāmapi vartate //AP_345.024cd/
hāridraś caiva kausumbho nīlī rāgaś ca sa tridhā /AP_345.025ab/
vaiśeṣikaḥ parijñeyo yaḥ svalakṣaṇagocaraḥ //AP_345.025cd/


:e ity āgneye mahāpurāṇe kāvyaguṇaviveko nāma pañcacatvāriṃśadadhikatriśatatamo 'dhyāyaḥ
:p 231

% chapter {346}


:ś atha ṣaṭcatvāriṃśadadhikatriśatatamo 'dhyāyaḥ


kāvyadoṣavivekaḥ

agnir uvāca
udvegajanako doṣaḥ sabhyānāṃ sa ca saptadhā /AP_346.001ab/
vaktṛvācakavācyānāmekadvitriniyogataḥ //AP_346.001cd/
tatra vaktā kavirnāma prathate sa ca bhedataḥ /AP_346.002ab/
sandihāno 'vinītaḥ sannajño jñātā caturvidhaḥ //AP_346.002cd/
nimittaparibhāṣābhyāmarthasaṃsparśivācakam /AP_346.003ab/
tadbhedo padavākye dve kathitaṃ lakṣaṇaṃ dvayoḥ //AP_346.003cd/
asādhutvāprayuktve dvāveva padanigrahau /AP_346.004ab/
śabdaśāstraviruddhatvamasādhutvaṃ vidurbudhāḥ //AP_346.004cd/
vyutpannair anibadvatvamaprayuktatvamucyate /AP_346.005ab/
chāndasatvamavispaṣṭatvañca kaṣṭatvameva ca //AP_346.005cd/
tadasāmayikatvañca grāmyatvañceti pañcadhā /AP_346.006ab/
chāndasatvaṃ na bhāṣāyāmavispaṣṭamabodhataḥ //AP_346.006cd/
gūḍārthatā viparyastārthatā saṃśayitārthatā /AP_346.007ab/
aviṣpaṣṭārthatā bhedāstatra gūḍhārthateti sā //AP_346.007cd/
yatrārtho duḥkhasavedyo viparyastārthatā punaḥ /AP_346.008ab/
vivakṣitānyaśabdārthapratipātirmalīmasā(1) //AP_346.008cd/
anyārthatvāsamarthatve etāmevopasarpataḥ /AP_346.009ab/

:n

1 manīṣayeti ja..
:p 232

sandihyamānavācyatvamāhuḥ saṃśayitārthatāṃ //AP_346.009cd/
doṣatvamanubadhnāti sajjanodvejanādṛte /AP_346.010ab/
asukhoccāryamāṇatvaṃ kaṣṭatvaṃ samayācyutiḥ //AP_346.010cd/
asāmayikatā neyāmetāñca munayo jaguḥ /AP_346.011ab/
grāmyatā tu jaghanyārthapratipātiḥ khalīkṛtā //AP_346.011cd/
vaktavyagrāmyavācyasya vacanātsmaraṇādapi /AP_346.012ab/
tadvācakapadenābhisāmyādbhavati sā tridhā //AP_346.012cd/
doṣaḥ sādhāraṇaḥ prātisviko 'rthasya sa tu dvidhā /AP_346.013ab/
anekabhāgupālambhaḥ sādhāraṇa iti smṛtaḥ //AP_346.013cd/
kriyākārakayorbhraṃśo visandhiḥ punaruktā /AP_346.014ab/
vyastasambandhatā ceti pañca sādhāraṇā matāḥ(1) //AP_346.014cd/
akriyatvaṃ kriyābhraṃśo bhraṣṭakārakatā punaḥ /AP_346.015ab/
kartryādikārakābhāvo visandhiḥsandhidūṣaṇam //AP_346.015cd/
vigato vā viruddho vā sandhiḥ sa bhavati dvidhā /AP_346.016ab/
sandherviruddhatā kaṣṭapādādarthāntarāgamāt(2) //AP_346.016cd/
punaruktatvamābhīkṣṇyādabhidhānaṃ dvidhaiva tat /AP_346.017ab/
arthāvṛttiḥ padāvṛttirarthāvṛttirapi dvidhā //AP_346.017cd/
prayuktavaraśabdena(3) tathā śabdāntareṇa ca /AP_346.018ab/
nāvartate padāvṛttau vācyamāvartate padam //AP_346.018cd/
vyastasambandhatā suṣṭhusambandho vyavadhānataḥ /AP_346.019ab/
sambandhāntaranirbhāṣāt sambandhāntarajanmanaḥ //AP_346.019cd/

:n

1 malā iti ka.. , ja.. ca

2 kaṣṭapādādarthāntarakramāditi ṭa..

3 prayuktacaraśabdeneti ja.. , ña.. ca
:p 233

abhāvepi tayorantarvyavadhānāstridhaiva sā /AP_346.020ab/
antarā padavākyābhyāṃ pratibhedaṃ punardvidhā //AP_346.020cd/
vācyamarthārthyamānatvāttaddvidhā padavākyayoḥ /AP_346.021ab/
vyutpāditapūrvavācyaṃ vyutpādyañceti bhidyate //AP_346.021cd/
iṣṭavyāghātakāritvaṃ hetoḥ syādasamarthatā /AP_346.022ab/
asiddhatvaṃ viruddhatvamanaikāntikatā tathā //AP_346.022cd/
evaṃ satpratipakṣatvaṃ kālātītatvasaṅkaraḥ /AP_346.023ab/
pakṣe sapakṣenāstitatvaṃ vipakṣe 'stitvameva tat //AP_346.023cd/
kāvyeṣu pariṣadyānāṃ na bhavedapyaruntudam /AP_346.024ab/
ekādaśanirarthatvaṃ(1) duṣkarādau na duṣyati //AP_346.024cd/
duḥkhīkaroti doṣajñāngūḍhārthatvaṃ na duṣkare /AP_346.025ab/
na grāmyatodvegakārī prasiddher lokaśāstrayoḥ //AP_346.025cd/
kriyābhraṃśena lakṣmāsti kriyādhyāhārayogataḥ /AP_346.026ab/
bhraṣṭakārakatākṣepabalādhyāhṛtakārake //AP_346.026cd/
pragṛhye gṛhyate naiva kṣataṃ vigatasandhinā /AP_346.027ab/
kaṣṭapāṭhādvisandhitvaṃ durvacādau na durbhagam //AP_346.027cd/
anuprāse padāvṛttirvyastasambandhatā śubhā /AP_346.028ab/
nārthasaṃgrahaṇe doṣo vyutkramādyair na lipyate //AP_346.028cd/
vibhaktisaṃjñāliṅgānāṃ yatrodvego na dhīmatāṃ /AP_346.029ab/
saṃkhyāyāstatra bhinnatvamupamānopameyayoḥ //AP_346.029cd/
anekasya tathaikena bahūnāṃ bahubhiḥ śubhā /AP_346.030ab/
kavīmāṃ samudācāraḥ samayo nāma gīyate //AP_346.030cd/

:n

1 ekādaśanirastatvamiti ña..
:p 234

samānyaś ca viśiṣṭaś ca dharmavadbhavati dvidhā /AP_346.031ab/
siddhasaiddhāntikānāñca kavīnāñcāvivādataḥ //AP_346.031cd/
yaḥ prasidhyati sāmānya ity asau samayo mataḥ /AP_346.032ab/
sarvesiddhāntikā yena sañcaranti niratyayaṃ //AP_346.032cd/
kiyanta eva vā yena sāmānyastena sadvidhā /AP_346.033ab/
chedasiddhantato 'nyaḥ syāt keṣāñcidbhrāntito yathā //AP_346.033cd/
tarkajñānaṃ muneḥ kasya kasyacit kṣaṇabhaṅgikā /AP_346.034ab/
bhūtacaitanyatā kasya jñānasya suprakāśatā //AP_346.034cd/
prajñātasthūlatāśabdānekāntatvaṃ tathārhataḥ /AP_346.035ab/
śaivavaiṣṇavaśākteyasaurasiddhāntināṃ matiḥ //AP_346.035cd/
jagataḥ kāraṇaṃ brahma sāṅkhyānāṃ sapradhānakaṃ /AP_346.036ab/
asmin sarasvatīloke sañcarantaḥ parasparam //AP_346.036cd/
badhnanti vyatipaśyanto yadviśiṣṭaiḥ sa ucyate /AP_346.037ab/
parigrahādapyasatāṃ satāmevāparigrahāt //AP_346.037cd/
bhidyamānasya tasyāyaṃ dvaividhyamupagīyate /AP_346.038ab/
pratyakṣādipramāṇair yad bādhitaṃ tadasadviduḥ //AP_346.038cd/
kavibhistat pratigrāhyaṃ jñānasya dyotamānatā /AP_346.039ab/
yadevārthakriyākāri tadeva paramārthasat //AP_346.039cd/
ajñānājjñānatastvekaṃ brahmaiva paramārthasat /AP_346.040ab/
viṣṇuḥ svargādihetuḥ sa śabdālaṅkārarūpavān /AP_346.040cd/
aparā ca parā vidyā tāṃ jñātvā mucyate bhavāt //AP_346.040ef/


:e ity āgneye mahāpurāṇe alaṅkāre kāvyadoṣaviveko nāma ṣaṭcatvāriṃśadadhikatriśatatamo 'dhyāyaḥ
:p 235

% chapter {347}


:ś atha adhikatriśatatamo 'dhyāyaḥ


ekākṣarābhidhānaṃ

agnir uvāca
ekākṣarābhidhanañca mātṛkāntaṃ vadāmi te /AP_347.001ab/
a viṣṇuḥ pratiṣedhaḥ syādā pitāmahavākyayoḥ //AP_347.001cd/
sīmāyāmathāvyayaṃ ā bhavetsaṃkrodhapīḍayoḥ /AP_347.002ab/
iḥ kāme ratilakṣmyorī uḥ śive rakṣakādya ūḥ(1) //AP_347.002cd/
ṛ śabde cāditau ṛsyāt ḷ ḹ te vai ditau guhe /AP_347.003ab/
e devī ai yoginī syādo brahmā au maheśvaraḥ //AP_347.003cd/
aṅkāmaḥ aḥ praśastaḥ syāt(2) ko brahmādau ku kutsite /AP_347.004ab/
khaṃ śūnyendriyaṃ khaṅgo gandharve ca vināyake //AP_347.004cd/
gaṅgīte go gāyane syad gho ghaṇṭā kiṅkiṇīmukhe /AP_347.005ab/
tāḍane ṅaś ca viṣaye spṛhāyāñcaiva bhairave //AP_347.005cd/
co durjane nirmale chaśchede jirjayane tathā /AP_347.006ab/
jaṃ gīte jhaḥ praśaste syādbale(3) ño gāyane ca ṭaḥ //AP_347.006cd/
ṭhaś candramaṇḍale śūnye śive codbandhane mataḥ /AP_347.007ab/
ḍaś ca rudre dhvanau trāse ḍhakvāyāṃ ḍho dhvanau mataḥ //AP_347.007cd/
ṇo niṣkarṣe niś caye ca taś caure kroḍapucchake /AP_347.008ab/
bhakṣaṇe thaśchedane do dhāraṇe śobhane mataḥ //AP_347.008cd/

:n

1 brahmakādya ūriti kha..

2 praśāntaḥsyāditi kha..

3 dhane iti ña..
:p 236

dho dhātari cadhūstūre no vṛnde sugate tathā /AP_347.009ab/
pa upavane vikhyātaḥ phaś ca jhañjhānile mataḥ //AP_347.009cd/
phuḥ phutkāre niṣphale ca viḥ pakṣī bhañca tārake /AP_347.010ab/
mā śrīrmānañca mātā syādyāga yo yātṛvīraṇe //AP_347.010cd/
ro bahnau ca laḥ śakre ca lo vidhātari īritaḥ /AP_347.011ab/
viśleṣaṇe vo varuṇe śayane śaś ca śaṃ sukhe //AP_347.011cd/
ṣaḥ śreṣṭhe saḥ parokṣe ca sālakṣmīḥ saṃ kace mataḥ /AP_347.012ab/
dhāraṇe has tathā rudre kṣaḥ kṣattre cākṣare mataḥ //AP_347.012cd/
kṣo nṛsiṃhe harau tadvat kṣetrapālakayorapi /AP_347.013ab/
mantra ekākṣaro devo bhuktimuktipradāyakaḥ //AP_347.013cd/
haihayaśirase namaḥ sarvavidyāprado manuḥ /AP_347.014ab/
akārādyās tathā mantrā mātṛkāmantra uttamaḥ //AP_347.014cd/
ekapadme 'rcayedetānnava durgāś ca pūjayet /AP_347.015ab/
bhagavatī kātyāyanī kauśikī cātha caṇḍikā //AP_347.015cd/
pracaṇḍā suranāyikā ugrā pārvatī durgayā /AP_347.016ab/

oṃ caṇḍikāyai vidmahe bhagavatyai dhīmahi tanno durgā pracodayāt
kramādi tu ṣaḍaṅgaṃ syādgaṇo gururguruḥ kramāt //AP_347.016cd/
ajitāparājitā cātha jayā ca vijayā tataḥ /AP_347.017ab/
kātyāyanī bhadrakālī maṅgalā siddhirevatī //AP_347.017cd/
siddhādivaṭukāḥ pūjyā hetukaś ca kapālikaḥ /AP_347.018ab/
ekapādo bhīmarūpo dikpālānmadhyato nava //AP_347.018cd/
hrīṃ durge durge rakṣaṇi svāhāmantrārthasiddhaye /AP_347.019ab/
gaurī pūjyā ca dharmādyāḥ skandādyāḥ śaktayo yajet //AP_347.019cd/
:p 237

prajñā jñānā kriyā vācā vāgīśī jvālinī tathā /AP_347.020ab/
kāminī kāmamālā ca indrādyāḥ śaktipūjanaṃ //AP_347.020cd/
oṃgaṃ svāhā mūlamantro 'yaṃ gaṃ vā gaṇapataye namaḥ /AP_347.021ab/
ṣaḍaṅgo raktaśuklaś ca dantākṣaparaśūtakaṭaḥ //AP_347.021cd/
samodako 'tha(1) gandhādigandholkāyeti ca kramāt /AP_347.022ab/
gajo mahāgaṇapatirmaholkaḥ pūjya eva ca //AP_347.022cd/

kuṣmāṇḍāya ekadantatripurāntakāya śyāmadantavikaṭaharahāsāya

lambanāśānanāya padmadaṃṣṭrāya megholkāya dhūmolkāya

vakratuṇdāya vighneśvarāya vikaṭotkaṭāya gajendragamanāya

bhujagendrahārāya śaśāṅkadharāya gaṇādhipataye svāhā
etair manubhiḥ svāhāntaiḥ pūjya tilahomādinārthabhāk /AP_347.023ab/
kādyair vā vījasaṃyuktaistair ādyaiś ca namo 'ntakaiḥ //AP_347.023cd/
mantrāḥ pṛthak pṛthagvā syurdvirephadvirmukhākṣiṇaḥ(2)* /AP_347.024ab/
kātyāyanaṃ akanda āha yattadvyākaraṇaṃ vade //AP_347.024cd/


:e ity āgneye mahāpurāṇe ekākṣarābhidhānaṃ nāma saptacatvāriṃśadadhikatriśatatamo 'dhyāyaḥ

:n

same deśe 'theti ja..

2 dve dve rekhātha dakṣiṇā iti ja..

dvirephadvirmūkhākṣiṇa ity ayaṃ pātha ādarśadoṣeṇa samīcīno bhavituṃ nārhati
:p 238

% chapter {348}


:ś athāṣṭacatvāriṃśadadhikatriśatatamo 'dhyāyaḥ


vyākaraṇaṃ

skanda+uvāca
vakṣye vyākaraṇaṃ sāraṃ siddhaśabdasvarūpakam /AP_348.001ab/
kātyāyanavibodhāya bālānāṃ bodhanāya ca //AP_348.001cd/
pratyāhārādikāḥ saṃjñāḥ śāstrasaṃvyavahāragāḥ /AP_348.002ab/

a i u ṇa ṛ ḷ ka e ṅa ai au ca ha ya va ra ṭa ṇa na ña ma ṅa ṇa nama jha bha ña gha dha ṣa ja va ga ḍa da śa kha pha cha ṭha tha ca ṭa ta ka pa ya śa ṣa sa ra ha la iti pratyāhāraḥ
upadeśa iddhalantaṃ bhavedajanunāsikaḥ //AP_348.002cd/
ādivarṇo gṛhyamāṇo 'pyantyenetā sahaiva tu /AP_348.003ab/
tayormadhyagatānāṃ syādgrāhakaḥ svasya tadyathā //AP_348.003cd/

aṇ eṅ aṭ yaṅ chav jham bhaṣ ak ik aṇ iṇ yaṇ pareṇa ṇakāreṇa / am yam ṅam ac ic aic ay may jhay khay jav jhav khav cav śav as has vas bhas al hal bal ral jhal sal iti pratyāhāraḥ


:e ity āgneye mahāpurāṇe vyākaraṇe pratyāhāro nāmāṣṭacatvāriṃśadadhikatriśatatamo 'dhyāyaḥ
:p 239

% chapter {349}


:ś athonapañcāśadadhikatriśatatamo 'dhyāyaḥ


sandhisiddharūpaṃ

skanda+uvāca
vakṣye sandhisiddharūpaṃ svarasandhimathāditaḥ /AP_349.001ab/
daṇḍāgramaṃ sāgatā dadhīdaṃ nadīhate madhūdakaṃ //AP_349.001cd/
pitṛṣabhaḥ ḹkāraś ca tavedaṃ sakalodakaṃ /AP_349.002ab/
ardharco 'yaṃ tavalkāraḥ saiṣā saindrī tavaudanam //AP_349.002cd/
khaṭṭaugho 'bhavadityevaṃ vyasudhīrvasvalaṅkṛtaṃ /AP_349.003ab/
pitrarthopavanaṃ dātrī nāyako lāvako nayaḥ //AP_349.003cd/
ta+iha tayihetyādi te 'tra yo 'tra jale 'kajaṃ /AP_349.004ab/
prakṛtirno aho ehi a avehi i indrakaṃ //AP_349.004cd/
u uttiṣṭha kavī etau vāyu etau vane ime /AP_349.005ab/
amī ete yajñabhūte ehi deva imannaya //AP_349.005cd/
vakṣye sandhiṃ vyañjanāṇāṃ vāgyato 'jekamātṛkaḥ /AP_349.006ab/
ṣaḍete tadime vādivāṅnītiḥ ṣaṇmukhādikam //AP_349.006cd/
vāṅmanasaṃ vagbhāvādirvāk ślakṣṇaṃ taccharīrakaṃ /AP_349.007ab/
tallu nāti taccarecca kruṅṅāste ca sugaṇiha //AP_349.007cd/
bhavāṃś caran bhavāṃśchātro bhavāṃṣṭīkā bhavāṃṣṭhakaḥ /AP_349.008ab/
bhavāṃstīrthaṃ bhavāṃstheyāt bhavāṃllekhā bhavāñjayaḥ //AP_349.008cd/
bhavāñchete bhavāñcaśete bhavāñśete bhavāṇḍīnaḥ /AP_349.009ab/
svambhartā tvaṅkaroṣyādiḥ sandhirjñeyo visargajaḥ //AP_349.009cd/
:p 240

kaśchindyāt kaś caret kaṣṭaḥ kaṣṭhaḥ kasthaś ca kaś calet /AP_349.010ab/
ka .. khanet ka .. karoti sma ka ,, paṭhet ka ,, vā //AP_349.010cd/
kaśśvaśuraḥ kaḥśvaśuraḥ kassāvaraḥ kaḥsāvaraḥ /AP_349.011ab/
kaḥ phaleta kaḥ śayitā ko 'tra yodhaḥ ka uttamaḥ //AP_349.011cd/
devā ete bho iha sodarā yānti bhago vraja /AP_349.012ab/
supūḥ sudūrātriratra vāyuryāti punarna hi //AP_349.012cd/
punareti sa yātīha eṣa yāti ka īśvaraḥ /AP_349.013ab/
jyotīrūpaṃ tavacchatraṃ mlecchadhīśchidramacchidat //AP_349.013cd/


:e ity āgneye mahāpurāṇe vyākaraṇe sandhisiddharūpaṃ nāmonapañcāśadadhikatriśatatamo 'dhyāyaḥ

% chapter {350}


:ś atha pañcāśadadhikatriśatatamo 'dhyāyaḥ


subvibhaktasiddharūpaṃ

skanda+uvāca
vibhaktisiddharūpañca kātyāyana vadāmi te /AP_350.001ab/
dve vibhaktī suptiṅaś caya supaḥ sapta vibhaktayaḥ //AP_350.001cd/
su+aujasiti prathamā amauṭśaso dvitīyā /AP_350.002ab/
ṭābhyāṃ bhisiti tṛtīyā ṅebhyāṃbhyasaś caturthyapi //AP_350.002cd/
ṅasibhyāṃbhyasaḥ pañcamī syātṅasomiti ṣaṣṭhyapi /AP_350.003ab/
ṅi+ossuviti saptamī syāt syuḥ prātipadikātparāḥ //AP_350.003cd/
dvividhaṃ prātipadikaṃ hy ajantañca halantakaṃ /AP_350.004ab/
:p 241

pratyekaṃ trividhaṃ tat syāt pumāṃstrī ca napuṃsakaṃ //AP_350.004cd/
darśyante nāyakāsteṣāmanuktānāñca vīryataḥ /AP_350.005ab/
vṛkṣaḥ sarvo 'tha pūrvaś ca prathamaś ca dvitīyakaḥ //AP_350.005cd/
tṛtīyaḥ khaṇḍapā vahniḥ sakhāpatiraharpatiḥ /AP_350.006ab/
paṭurnīrgrāmanīndraś ca khalapūrmitrabhūḥ svabhūḥ //AP_350.006cd/
auśrīḥ sudhīḥ pitā bhrātā nā karta kroṣṭunaptṛnaptṛkau /AP_350.007ab/
surā rā gaus tathā dyaurglauḥ svarāntāḥ puṃsi nāyakāḥ //AP_350.007cd/
suvāk tvak pṛṣat samrāṭ janmabhāk ca aveḍapi /AP_350.008ab/
āpo marudbhavan dīvyan bhavāṃś ca maghavān pivan //AP_350.008cd/
bhagavānadhavānarvānvahnimat sarvitsupṛt /AP_350.009ab/
susīmā kuṇḍī rājā ca śvā yuvā maghavā tathā //AP_350.009cd/
pūṣā sukarmā yajvā ca suvarmā ca sudharmaṇā /AP_350.010ab/
aryamā vṛtrahā panthāḥ sukakudādipañca ca //AP_350.010cd/
praśān sutāṃś ca pañcādyāḥ sugīḥ surāḥ supūrapi /AP_350.011ab/
candramāḥ suvacāḥ śreyān vidvāṃśceśanasā saha //AP_350.011cd/
pecivān gauravānaḍvān godhūṅmitradruhau śvaliṭ /AP_350.012ab/
striyāṃ jāyā jarā bālā eḍkā saha vṛddhayā //AP_350.012cd/
kṣatriyā bahurājā ca bahudā mātha bālikā /AP_350.013ab/
māyā kaumudagandhā ca sarvā pūrvā sahānyayā //AP_350.013cd/
dvitīyā ca tṛtīyā ca buddhiḥ strī śrīr nadī sudhaiḥ /AP_350.014ab/
bhavantī caiva dīvyantī bhātī bhāntī ca yānyapi //AP_350.014cd/
śṛṇvatau tudatī kartrī tudantī kurvatī mahī /AP_350.015ab/
rundhatī krīḍtī dantī pālayantī surāṇyapi //AP_350.015cd/
:p 242

garurī putravatī nīś ca vadhūrdevatayā bhuvā /AP_350.016ab/
tisro dve kati varṣābhūḥ svasā mātā varā gauḥ //AP_350.016cd/
naurvāktvakprācyavākṣīti tiraścī samudīcyapi /AP_350.017ab/
śaradvidyut saridyoṣit agnivit saspadā dṛśat //AP_350.017cd/
yaiṣā sā vedavitsaṃvit bahvī rājñī tvayā mayā /AP_350.018ab/
somā pañcādayo rājī dhūḥ pūś caiva diśā(1) girā //AP_350.018cd/
catasro viduṣī caiva keyaṃ dik dṛkca tādṛśī /AP_350.019ab/
asau striyāṃ nāyakāś ca nāyakāś ca napuṃsake //AP_350.019cd/
kuṇḍaṃ sarvaṃ somapañca dadhi vāri khalapvatha /AP_350.020ab/
madhu trapu kartṛ bhaktṛ ativaktṛ payaḥ puraḥ //AP_350.020cd/
prākpratyak ca tiryagudak jagad jāgrattathā sakṛt /AP_350.021ab/
susampacca sudaṇḍīha ahaḥ kiñcedamityapi //AP_350.021cd/
ṣaṭsarpiḥ śreyaś catvāri ado 'nye hīdṛśāḥ pare /AP_350.022ab/
etebhyaḥ prathamādayaś ca syuḥ prātipadikātparāḥ //AP_350.022cd/
dhātupratyayahīnaṃ yatsyāt prātipadikantu tat /AP_350.023ab/
prātipadikāt svaliṅgārthavacane prathamā bhavet //AP_350.023cd/
sambodhane ca prathamā ukte karmaṇi kartari /AP_350.024ab/
karma yat kriyate tatsyāt dvitīyā karmaṇi smṛtā //AP_350.024cd/
kriyate yena karaṇaṃ kartā yaś ca karoti saḥ /AP_350.025ab/
anukte tiṅkṛttaddhitaistṛtīyā karaṇe bhavet //AP_350.025cd/
kārake kartari ca sā sampradāne caturthyapi /AP_350.026ab/
yasmai ditsā dhārayate sampradānaṃ tadoritaṃ //AP_350.026cd/

:n

1 diveti ja..
:p 243

apādānaṃ yato 'paiti ādatte ca bhayaṃ yataḥ /AP_350.027ab/
apādāne pañcamī syāt svasvāmyādau ca ṣaṣṭhyapi //AP_350.027cd/
ādhāro yo 'dhikaraṇaṃ vibhaktistatra saptamī /AP_350.028ab/
ekārthe caikavanacaṃ dvyarthe dvivacanaṃ bhavet //AP_350.028cd/
bahuṣu bahuvacanaṃ siddharūpāṇyatho vade /AP_350.029ab/
vṛkṣaḥ sūryo 'mbuvāho 'rka herave hedvijātayaḥ //AP_350.029cd/
viprau gajānmahendreṇa yamābhyāmanalaiḥ kṛtaṃ /AP_350.030ab/
rāmāya munivaryābhyāṃ kebhyo dharmāt harau ratiḥ //AP_350.030cd/
śarābhyāṃ pustakebhyaś ca arthasyeśvarayorgatiḥ /AP_350.031ab/
bālānāṃ sajjane prītirhaṃsayoḥ kamaleṣu ca //AP_350.031cd/
evaṃ kāmamaheśādyāḥ śabdā jñeyāñca vṛkṣavat /AP_350.032ab/
sarve viśve ca sarvasmai sarvasmātkataro mataḥ //AP_350.032cd/
sarveṣāṃ svañca viśvasmin śeṣaṃ rūpañca vṛkṣavat /AP_350.033ab/
evañcobhayakatarakatamānyatarādayaḥ //AP_350.033cd/
pūrve pūrvāś ca pūrvasmai pūrvasmāt susamāgataḥ /AP_350.034ab/
pūrve buddhiś ca pūrvasmin śeṣarūpantu sarvavat //AP_350.034cd/
evaṃ parāvarādyāś ca dakṣiṇottarakāntarāḥ /AP_350.035ab/
aparaścādharo nemāḥ prathamāḥ prathame 'rkavat //AP_350.035cd/
evaṃ caramāyatayā alpārdhā nema+ādayaḥ /AP_350.036ab/
dvitīyasmai dvitīyāya dvitīyasmāt dvitīyakāt //AP_350.036cd/
dvitīyasmin dvitīye ca tṛtīyaś ca tathārkavat /AP_350.037ab/
somapāḥ somapau jñeyau somapāḥ somapāṃ vraja //AP_350.037cd/
kīlālapau somapaś ca somapā somape dada /AP_350.038ab/
:p 244

somapābhyāṃ somapābhyaḥ somapaḥ somapoḥ kulaṃ //AP_350.038cd/
evaṃ kīlālapādyāḥ syuḥ kaviragnis tathārayaḥ /AP_350.039ab/
hekave kavimagnī tān harīn sātyakinā hṛtaṃ //AP_350.039cd/
ravibhyāṃ ravibhirdehi vahṇaye yaḥ samāgataḥ /AP_350.040ab/
agneragnyos tathāgnīnāṃ kavau kavyoḥ kaviṣv atha //AP_350.040cd/
evaṃ susṛtirabhrāntiḥ sukīrtiḥ sudhṛtis tathā /AP_350.041ab/
sakhā sakhāyau sakhāyaḥ hesakhe vraja satpatiṃ //AP_350.041cd/
sakhāyañca sakhāyau ca sakhīn sakhyā gato dada /AP_350.042ab/
sakhye sakhyuś ca sakhyuś ca sakhyoḥ śeṣaḥ kaveriva //AP_350.042cd/
patyā patye ca patyuś ca patyuḥ patyos tathāgnivat /AP_350.043ab/
dvau dvau dvābhyāṃ dvābhyāṃ dvitvādyarthe dvayordvayoḥ //AP_350.043cd/
trayastrīṃś ca tribhistribhyastrayāṇāñca triṣu kramāt /AP_350.044ab/
kavivat katikatītiśeṣaṃ vahuvacanaṃ smṛtam //AP_350.044cd/
nīrniyau ca niyo henīḥ niyaṃ niyo niyo niyā /AP_350.045ab/
nībhyāṃ nībhirniye nībhyaḥ niyānniyi niyos tathā //AP_350.045cd/
suśrīḥ sudhīḥ prabhṛtayo grāmaṇīḥ pūjayeddhariṃ /AP_350.046ab/
grāmaṇyau grāmaṇyo grāmaṇyaṃ grāmaṇyā grāmaṇībhiḥ //AP_350.046cd/
grāmaṇyo grāmaṇyāmevaṃ senānīpramukhāḥ subhūḥ /AP_350.047ab/
subhuvau ca svayambhuvaḥ svayambhuñca svayambhuvaḥ //AP_350.047cd/
svayambhuvā svayambhuvi evaṃ pratitebhuvādayaḥ /AP_350.048ab/
khalapūḥ khalapvau śreṣṭhau khalapvañca khalapvi ca //AP_350.048cd/
evaṃ śarapūmukhāḥ syuḥ kroṣṭā kroṣṭāra īritāḥ /AP_350.049ab/
kroṣṭūṃś ca kroṣṭunā kroṣṭrā kroṣṭūnāṃ kroṣṭarīddṛśaṃ //AP_350.049cd/
:p 245

pitā pitarau pitaraḥ hepitaḥ pitarau śubhau /AP_350.050ab/
pitṝn pituḥ pituḥ pitroḥ pitṝṇāṃ pitarīdṛśaṃ //AP_350.050cd/
evaṃ bhrātā ca jāmātṛmukhā nṝṇāṃ nṛṇāṃ tathā /AP_350.051ab/
kartā kartārau kartṝṃś ca kartṝṇāṃ kartarīdṛśaṃ //AP_350.051cd/
pitṛvaccaivamudgātā svasā naptrādayaḥ smṛtāḥ /AP_350.052ab/
surāḥ surāyau surāyaḥ surāyāñca surāyyapi //AP_350.052cd/
gauḥ gāvau gāṅgā gavā ca gorgavoś ca gavāṃ gavi /AP_350.053ab/
evaṃ dyaurlauścāpi tathā svarāntāḥ puṃsi nāyakāḥ //AP_350.053cd/
suvāk suvācau suvācā suvāgbhyāñca suvākṣvapi /AP_350.054ab/
evaṃ dikpramukhāḥ prāṅca prāñcau prāñcañca bho vraja //AP_350.054cd/
prāgbhyāṃ prāgbhiḥ prācāñca prāci ca prāṅsu prāṅkṣvapi /AP_350.055ab/
evaṃ hy udaṅudīcī vā samyaṅ pratyaksamīcyapi //AP_350.055cd/
tiryaṅtiraś ca sadhryaṅ ca viśvadryaṅ pūrvavat smṛtāḥ /AP_350.056ab/
adadryaṅadamuyaṅ syāt tathāmumuyaṅīritaḥ //AP_350.056cd/
adadryañco hy amudrīcaḥ adadryagbhyāñca pūrvavat /AP_350.057ab/
tattvatṛṭ tattvatṛṣau ca tattvatṛṅbhyāṃ samāgataḥ //AP_350.057cd/
tattvatṛṣi tattvatṛṭsu evaṃ kāṣṭhataḍādayaḥ /AP_350.058ab/
bhiṣak bhiṣagbhyāṃ bhiṣaji janmabhāgādayas tathā //AP_350.058cd/
marut marudbhyāṃ maruti evaṃ śutrujidādayaḥ /AP_350.059ab/
bhavān bhavantau bhavatāṃ bhavaṃś caiva bhavatyapi //AP_350.059cd/
mahānmahāntau mahatāmevaṃ bhagavadādayaḥ /AP_350.060ab/
evaṃ maghavānmaghavantau agniciccāgnicityapi //AP_350.060cd/
agnicitsvevamevānyat vedavittattvavittvapi /AP_350.061ab/
:p 246

vedavidāmevamanyat yaḥ samastena sarvavit //AP_350.061cd/
rājā rājānau rājñaḥ rajñi rājani rājan /AP_350.062ab/
yajvā yajvānastadvat karī daṇḍī ca danḍinā //AP_350.062cd/
panthāḥ panthānau ca pathaḥ pathibhyāṃ pathi cedṛśam /AP_350.063ab/
manthā ṛbhukṣāḥ pathyādyāḥ pañca pañca ca pañcabhiḥ //AP_350.063cd/
pratān pratānau pratānbhyāṃ hepratāṃś ca suśarmaṇaḥ /AP_350.064ab/
āpaḥ apaḥ adbhirapyevaṃ praśāṃś caiva praśāmyapi //AP_350.064cd/
kaḥ kena sarvavat keṣu ayaṃ ceme imānnayaḥ /AP_350.065ab/
anena cābhyāmebhiś ca asmai cebhyaḥ svamasya ca //AP_350.065cd/
anayoreṣāmeṣu syāccatvāraś caturs tathā /AP_350.066ab/
caturṇāñca caturṣv asti sugīḥ śreṣṭhaḥ sugiryapi //AP_350.066cd/
sudyauḥ sudivau sudyubhyāṃ diḍviṣau viṭsu yādṛśaḥ /AP_350.067ab/
yādṛgbhyāñcaiva viḍbhyāñca ṣaṭ ṣaṭ ṣaṇāñca ṣaṭsvapi //AP_350.067cd/
suvacāḥ suvacasā ca suvacobhyāmathedṛśam /AP_350.068ab/
he suvaco he uśanan uśanā vośanasyapi //AP_350.068cd/
puradaṃśā anehā hevidvan vidvāṃsa uttamāḥ /AP_350.069ab/
viduṣe namo vidvadbhyāṃ vidvatsu ca vabhūvivān //AP_350.069cd/
evañca pecivān śreyān śreyāṃsau śreyasas tathā /AP_350.070ab/
asau amū amī śreṣṭhā amuṃ amūnihāmunā //AP_350.070cd/
amībhiramusmai vāmusmādamusya vāmuyos tathā /AP_350.071ab/
amīṣāmamusminnityevaṃ godhuk godhugbhirāgataḥ //AP_350.071cd/
godhukṣvityevamanyepi mitradruho mitraduhā /AP_350.072ab/
mitradhrugbhyāṃ mitradhrugbharevaṃ cittadruhādayaḥ //AP_350.072cd/
:p 247

svaliṭ svaliḍbhyāṃ svalihi anaḍvānanaḍutsu ca /AP_350.073ab/
ajantāś ca halantāś ca puṃsyatho 'tha striyāṃ vade //AP_350.073cd/


:e ity āgneye mahāpurāṇe vyakaraṇe puṃliṅgaśabdasiddharūpaṃ nāma pañcāśadadhikatriśatatamo 'dhyāyaḥ

% chapter {351}


:ś athaikapañcāśadadhikatriśatatamo . adhyāyaḥ


strīliṅgaśabdasiddharūpam

skanda uvāca
ramā rame ramāḥ śubhā ramāṃ rame rasās tathā /AP_351.001ab/
ramayā ca ramābhyāñca ramābhiḥ kṛtamavyayaṃ //AP_351.001cd/
ramāyai ca ramābhyāś ca ramāyā ramayoḥ śubhaṃ /AP_351.002ab/
ramāṇāñca ramāyāñca ramāsvevaṃ kalādyaḥ //AP_351.002cd/
jarā jarasau jara iti jarasaś ca jarā jarāṃ /AP_351.003ab/
jarasañca jarāsvevaṃ sarvā sarve ca sarvayā //AP_351.003cd/
sarvasyai dehi sarvasyāḥ sarvasyāḥ sarvasyos tathā /AP_351.004ab/
śeṣaṃ ramāvadrūpaṃ syād dve dve tisraś ca tisṛṇāṃ //AP_351.004cd/
buddhīrbuddhyā buddhaye ca buddhyai buddheś ca hemate /AP_351.005ab/
kavivatsyānmunīnāñca nadī nadyau nadīṃ nadīḥ //AP_351.005cd/
nadyā nadībhirnadyai ca nadyāñcaiva nadīṣu ca /AP_351.006ab/
kumārī jṛmbhaṇītyevaṃ śrīḥ śriyau ca śriyaḥ śriyā //AP_351.006cd/
:p 248

śriyai śriye strīṃ striyañca strīś ca striyaḥ striyā striyai /AP_351.007ab/
striyāḥ strīṇāṃ striyāñca grāmaṇyāṃ dhenvai ca dhenave //AP_351.007cd/
jambūrjambvau ca jambūś ca jambūnāñca phalampiva /AP_351.008ab/
varṣābhvau ca punarbhvau ca mātṝrvāpi ca gauś ca nauḥ //AP_351.008cd/
vāgvācā vāgbhiś ca vākṣu śragbhyāṃ sraji strajos tathā /AP_351.009ab/
vidvadbhyāñcaiva vidvatsu bhavatī syād bhavantyapi //AP_351.009cd/
dīvyantī bhātī bhāntī ca tudantī ca tudatyapi /AP_351.010ab/
rudatī rundhatī devī gṛhnatī coryantyapi //AP_351.010cd/
dṛṣat dṛṣadbhyāṃ dṛṣadi viśesaviduṣī kṛtiḥ /AP_351.011ab/
samit samidbhyāṃ samidhi sīmā sīmni ca sīmani //AP_351.011cd/
dāmanībhyāṃ kakudbhyāñca keyamābhyāṃ tathāsu ca /AP_351.012ab/
gīrbhyāñcaiva girā gīrṣu subhūḥ supūḥ purā puri //AP_351.012cd/
dyaurdyubhyāṃ divi dyuṣu tādṛśyā tādṛśo diśaḥ /AP_351.013ab/
yādṛśyāṃ yādṛśī tadvat suvacobhyāṃ suvacaḥsvapi /AP_351.013cd/
asau cāmūmamū cāmūramūbhiramuyāmuyoḥ //AP_351.013ef/

:e ity āgneye mahāpurāṇe vyākaraṇe strīliṅgaśabdasiddharūpaṃ nāmaikapañcāśadadhikatriśatatamo 'dhyāyaḥ ||
:p 249

% chapter {352}


:ś atha dvipañcāśadadhikatriśatatamo . adhyāyaḥ


napuṃsakaśabdasiddharūpaṃ

skanda uvāca
napuṃsake kiṃ ke kāni kiṃ ke kāni tato jalaṃ /AP_352.001ab/
sarvaṃ sarve ca pūrvādyāḥ somapaṃ somapāni ca //AP_352.001cd/
grāmaṇi grāmaṇinī ca grāmaṇi grāmaṇīnyapi /AP_352.002ab/
vāri vāriṇī vārīṇi vāriṇāṃ vāriṇīdṛśaṃ //AP_352.002cd/
śucaye śucine dehi mṛdune mṛdave tathā /AP_352.003ab/
trapu trapuṇi trapuṇāñca khalapūni khalapvi ca //AP_352.003cd/
kartrā ca kartṛṇe kartre atiryatiriṇāntathā /AP_352.004ab/
abhinyabhininī caive suvacāṃsi suvacāṃsi suvākṣu ca //AP_352.004cd/
yadyattvime tat karmāṇi idañceme tvimāni ca /AP_352.005ab/
īdṛktvado 'munī amūni amunā syādamīṣu ca //AP_352.005cd/
ahamāvāṃ vayaṃ māṃ vai ābāmasmānmayā kṛtaṃ /AP_352.006ab/
āvābhyāñca tathāsmābhirmahyamasmabhyameva ca //AP_352.006cd/
madāvābhyāṃ madasmacca putro 'yaṃ mama cāvayoḥ /AP_352.007ab/
asmākamapi cāsmāsu tvaṃ yuvāṃ yūyamījire //AP_352.007cd/
tvāṃ yuvāñca yuṣmāṃś ca tvayā yuṣmābhirīritaṃ /AP_352.008ab/
tubhyaṃ yuvābhyāṃ yummabhyaṃ tvat yuvābhyāñca yuṣmat //AP_352.008cd/
tava yuvayoryuṣmākaṃ tvayi yuṣmāsu bhāratī /AP_352.009ab/
upalakṣaṇamatraiva ajjhalantāś ca te smṛtāḥ //AP_352.009cd/


:e ity āgneye mahāpurāṇe vyākaraṇe napuṃsakaśabdasiddharūpaṃ nāma dvipañcāśadadhikatriśatatamo 'dhyāyaḥ
:p 250

% chapter {353}


:ś atha tripañcāśadadhikatriśatatamo 'dhyāyaḥ


kārakaṃ

sukanda uvāca
kārakaṃ sampravakṣyāmi vibhaktyarthasamanvitaṃ /AP_353.001ab/
grāmo 'sti hemahārkeha naumi viṣṇuṃ śriyā saha //AP_353.001cd/
svatantraḥ kartā vidyāntaṃ kṛtinaḥ samupāsate /AP_353.002ab/
hetukartālambhayate hitaṃ vai karmakartari //AP_353.002cd/
svayaṃ bhidyet prākṛtadhīḥ svayañca chidyate taruḥ /AP_353.003ab/
kartābhihita uttamaḥ kartānabhihito 'dhamaḥ //AP_353.003cd/
kartānabhihito dharmaḥ śiṣye vyākhyāyate yathā /AP_353.004ab/
kartā pañcavidhaḥ proktaḥ karma saptavidhaṃ śṛṇu //AP_353.004cd/
īpsitaṃ karma ca yathā śraddadhāti hariṃ yatiḥ /AP_353.005ab/
anīpsitaṃ karma yathā ahiṃ laṅghayate bhṛśaṃ //AP_353.005cd/
naivepsitaṃ nānīpsitaṃ dugdhaṃ sambhakṣyanrajaḥ /AP_353.006ab/
bhakṣyedpyakathitaṃ gopālo dogdhi gāṃ payaḥ //AP_353.006cd/
kartṛkarmātha gamayecchiṣyaṃ grāmaṃ gururyathā /AP_353.007ab/
karma cābhihitaṃ pūjā kriyate vai śriye hareḥ //AP_353.007cd/
karmānabhihitaṃ stotraṃ hareḥ kuryāt sarvadaṃ /AP_353.008ab/
karaṇaṃ dvividhaṃ proktaṃ vāhyamabhyantaraṃ tathā //AP_353.008cd/
cakṣuṣā rūpaṃ gṛhṇīti vāhyaṃ dātreṇa tallunet /AP_353.009ab/
sampradānaṃ tridhā proktaṃ prerakaṃ brāhmaṇāya gāṃ //AP_353.009cd/
:p 251

naro dadāpi nṛpataye dāsantadanumantṛkaṃ /AP_353.010ab/
anirākartṛkaṃ bhartre dadyāt puṣpāṇi sajjanaḥ //AP_353.010cd/
apadānaṃ dvidhā proktaṃ calamaśvāttu dhāvataḥ /AP_353.011ab/
patitaścācalaṃ grāmādāgacchati sa vaiṣṇavaḥ //AP_353.011cd/
caturdhā cādhikaraṇaṃ vyāpakandadhni ghṛtam /AP_353.012ab/
tileṣu tailaṃ devārthamaupaśleṣikamucyate //AP_353.012cd/
gṛhe tiṣṭhet kapirvṛkṣe smṛtaṃ vaiṣayikaṃ yathā /AP_353.013ab/
jale matsyo vane siṃhaḥ smṛtaṃ sāmīpyakaṃ yathā //AP_353.013cd/
gaṅgāyāṃ gho ṣo vasati aupacārikamīdṛśaṃ /AP_353.014ab/
tṛtīyā vātha vā ṣaṣṭhī smṛtānabhihite tathā //AP_353.014cd/
viṣṇuḥ sampūjyate lokair gantavyantena tasya vā /AP_353.015ab/
prathamābhihitakartṛkarmaṇoḥ praṇameddharim //AP_353.015cd/
hetau tṛtīyā cānnena vasedvṛkṣāya vai jalaṃ /AP_353.016ab/
caturthī tādarthye 'bhihitā pañcamī paryupāṅmukhaiḥ //AP_353.016cd/
yoge vṛṣṭaḥ pari grāmāddevo 'yaṃ balavat purā /AP_353.017ab/
pūrvo grāmādṛte viṣṇorna muktiritaro hareḥ //AP_353.017cd/
pṛthagvinādyaistṛtīyā pañcamī ca tathā bhavet /AP_353.018ab/
pṛthaggrāmādvihāreṇa vinā śrīś ca śriyā śriyaḥ //AP_353.018cd/
karmapravacanīyākhyair dvitīyā yogato bhavet /AP_353.019ab/
anvarjunañca yoddhāro hy abhito grāmamīritaṃ //AP_353.019cd/
namaḥsvāhāsvadhāsvastivaṣaḍādyaiś caturthyapi /AP_353.020ab/
namo devāya te svasti tumarthādbhāvācinaḥ //AP_353.020cd/
pākāya paktaye yāti tṛtīyā sahayogake /AP_353.021ab/
:p 252

hetvarthe kutsite 'ṅge sā tṛtīyā ca viśeṣaṇe //AP_353.021cd/
pitāgātsaha putreṇa kāṇo 'kṣṇā gadayā hariḥ /AP_353.022ab/
arthena nivasedbhṛtyaḥ kāle bhāve ca saptamau //AP_353.022cd/
viṣṇau nate bhavenmuktirvasante sa gato harim /AP_353.023ab/
nṛṇāṃ svāmī nṛṣu svāmī nṛṇāmīśaḥ satāmpatiḥ //AP_353.023cd/
nṛṇāṃ sākṣī nṛṣu sākṣī goṣu nātho gavāmpatiḥ /AP_353.024ab/
goṣu sūto gavāṃ sūto rājñāṃ dāyādako 'stviha //AP_353.024cd/
annasya(1) hetorvasati ṣaṣṭhī smṛtyarthakarmaṇi /AP_353.025ab/
mātuḥ smarati goptāraṃ nityaṃ syāt kartṛkarmaṇoḥ /AP_353.025cd/
apāṃ bhettā tava kṛtirna niṣṭhādiṣu ṣaṣṭhyapi //AP_353.025ef/


:e ity āgneye mahāpurāṇe vyākaraṇe kārakaṃ nāma tripañcāśadadhikatriśatatamo 'dhyāyaḥ

% chapter {354}


:ś atha catuḥpañcaśadadhikatriśatatamo 'dhyāyaḥ


samāsaḥ

skanda uvāca
ṣoḍhā samāsaṃ vakṣyāmi aṣṭāviṃśatidhā punaḥ /AP_354.001ab/
nityānityavibhāgena luglopena ca dvidhā //AP_354.001cd/
kumbhakāraś ca nityaḥ syāddhemakārādikas tathā /AP_354.002ab/
rājñaḥ pumān rājapumān nityo 'yañca samāsakaḥ //AP_354.002cd/

:n

1 arthasyeti ja..
:p 253

kaṣṭaśrito luksamāsaḥ kaṇṭhekālādikastvaluk /AP_354.003ab/
syādaṣṭadhā tatpuruṣaḥ prathamādyasupā saha //AP_354.003cd/
prathamātatpuruṣo 'yaṃ pūrvaṃ kāyasya vigrahe /AP_354.004ab/
pūrvakāyo 'parakāyo hy adharottarakāyakaḥ //AP_354.004cd/
ardhaṃ kaṇāyā ardhakaṇā bhikṣātūryamathedṛśam /AP_354.005ab/
āpannajīvikastadvat dvitīyā cādharāśritaḥ //AP_354.005cd/
varṣambhogyo varṣabhogyo dhānyārthaś ca tṛtīyayā /AP_354.006ab/
caturthī syādviṣṇubalirvṛkabhītiś ca pañcamī //AP_354.006cd/
rājñaḥ pumān rājapumān ṣaṣṭhī vṛkṣaphalaṃ tathā /AP_354.007ab/
saptamī cākṣaśauṇḍo 'yamahito nañsamāsakaḥ //AP_354.007cd/
karmadhārayaḥ saptadhā nīlotpalamukhāḥ smṛtāḥ /AP_354.008ab/
viśeṣaṇapūrvapado viśeṣyottaratas tathā //AP_354.008cd/
vaiyākaraṇakhamūciḥ śītoṣṇaṃ dvipadaṃ śubham /AP_354.009ab/
upamānapūrvapadaḥ śaṅkhapāṇḍara ity api //AP_354.009cd/
upamānottarapadaḥ puruśavyāghra ity api /AP_354.010ab/
sambhāvanāpūrvapado guṇavṛddhiritīdṛśam //AP_354.010cd/
guṇa iti vṛddhirvācyā suhṛdeva suvandhukaḥ /AP_354.011ab/
avadhāraṇapūrvapado bahubrīhiś ca saptadhā //AP_354.011cd/
dvipadaś ca bahuvrīhirārūḍhbhavano naraḥ /AP_354.012ab/
arcitāśeṣapūrvoyaṃ bahvaṅghriḥ parikīrtitaḥ //AP_354.012cd/
ete viprāścopadaśāḥ saṅkhyottarapadastvayam /AP_354.013ab/
saṅkhyobhayapado yadvaddvitrā dvyekatrayo naraḥ //AP_354.013cd/
sahapūrvapado 'yaṃ syāt samūloddhṛtakastaruḥ /AP_354.014ab/
:p 254

vyatihāralakṣaṇārthaḥ keśākeśi nakhānakhi //AP_354.014cd/
diglakṣyā syāddakṣiṇapūrvā dvigurābhāṣito dvidhā /AP_354.015ab/
ekavadbhāvi dviśṛṅgaṃ pañcamūlī tvekadhā //AP_354.015cd/
dvandvaḥ samāso dvividho hītaretarayogakaḥ /AP_354.016ab/
rudraviṣṇū samāhāro bherīpaṭahamīdṛśam //AP_354.016cd/
dvidhākhyāto 'vyayībhāvo nāmapūrvapado yathā /AP_354.017ab/
śākasya mātrā śākaprati yathāvyayapūrvakaḥ //AP_354.017cd/
upakumbhañcoparathyaṃ prādhānyena caturvidhaḥ /AP_354.018ab/
uttarapadārthamukhyo dvandvaścobhayamukhyakaḥ /AP_354.018cd/
pūrvārtheśo 'vyayībhāvo bahuvrīhiś ca vāhyagaḥ //AP_354.018ef/


:e ity āgneye mahāpurāṇe vyākaraṇe samāso nāma catuḥpañcāśadadhikatriśatatamo 'dhyāyaḥ

% chapter {355}


:ś atha pañcapañcāśadadhikatriśatatamo 'dhyāyaḥ


taddhitaṃ

skanda uvāca
taddhitaṃ trividhaṃ vakṣye sāmānyavṛttirīdṛśī /AP_355.001ab/
le vyaṃsalo vatsalaḥ syādilaci syāttuphenilaṃ //AP_355.001cd/
lomaśaḥ śe pāmano ne ilaci syāttu picchilaṃ /AP_355.002ab/
aṇi prājña ārcakaḥ syāt dantāduraci danturaḥ //AP_355.002cd/
re syānmadhuraṃ suśiraṃ re syāt keśara īdṛśaḥ /AP_355.003ab/
:p 255

hiraṇyaṃ ye mālavo ve valaci syādrajasvalaḥ //AP_355.003cd/
inau dhanī karī hastī dhanikaṃ ṭikanīritaṃ /AP_355.004ab/
payasvī vini māyāvī ūrṇāyuryuci īritaṃ //AP_355.004cd/
vāgmo mini ālaci syādvācālaścāṭacīritaṃ /AP_355.005ab/
phalino varhiṇaḥ kekī vṛndārakas tathā kani //AP_355.005cd/
āluci śītanna sahate śītāluḥ śvālurīdṛśaḥ /AP_355.006ab/
himālurāluci syācca himaṃ na sahate tathā //AP_355.006cd/
rūpaṃ vātādulaci syād vātulaścānapatyake /AP_355.007ab/
vāśiṣṭhaḥ kauravo vāsaḥ pāñcālaḥ sosya vāsakaḥ //AP_355.007cd/
tatra vāso māthuraḥ syādvettyadhīte ca cāndrakaḥ /AP_355.008ab/
vyutkramaṃ vetti kramakaḥ naraś cakrāma kauśakaḥ //AP_355.008cd/
priyaṅgūnāṃ bhavaṃ kṣetraṃ praiyaṅgavīnakaṃ khañi /AP_355.009ab/
maudgīnaṃ kaudravīṇañca vaidehaścānapatyake //AP_355.009cd/
iñi dākṣirdāśarathiḥ kaci nārāyaṇādikaṃ /AP_355.010ab/
āśvāyanaḥ syācca phañi yaci gārgyaś ca vātsakaḥ //AP_355.010cd/
ḍhhaki syādvainateyādiścāṭakerastathairaki(?) /AP_355.011ab/
ḍhraki gaudherako rūpaṃ gaudhāraścārakīritaṃ //AP_355.011cd/
kṣatriyo ghe kulīnaḥ khe ṇye kairavyādayaḥ smṛtāḥ(?) /AP_355.012ab/
yati mūrdhanyamukhyādiḥ sugandhiriti rūpakaṃ //AP_355.012cd/
tārakādibhya itaci nabhastārakitādayaḥ /AP_355.013ab/
anaṅi syācca kuṇḍodhnī puṣpadhanvasudhanvanī //AP_355.013cd/
cañcupi vittavañcuḥ syādvittamasya ca śabdake /AP_355.014ab/
caṇapi syāt keśacaṇaḥ rūpe syāt paṭarūpakam //AP_355.014cd/
:p 256

īyasau ca paṭīyān syāt tarapyakṣatarādikam /AP_355.015ab/
pacatitarāñca tarapi tamapyaṭatitamāmapi //AP_355.015cd/
mṛdvītamā kalpapi syādindrakalpo 'rkakalpakaḥ /AP_355.016ab/
rājadeśīyo deśīye deśye deśyādirūpakam //AP_355.016cd/
paṭujātīyo jātīye jānumātrañca mātraci /AP_355.017ab/
ūrudvayaso dvayasaci urudaghnañca daghnaci //AP_355.017cd/
tayaṭi syāt pañcatayaḥ dauvārikaṣṭhakīritaṃ /AP_355.018ab/
sāmānyavṛttiruktātha avyayākhyaś ca taddhitaḥ //AP_355.018cd/
yasmādyatatasili ca yatra tatra tralīritaṃ /AP_355.019ab/
asmin kāle hy adhunāsyādidānīñcaiva dānyapi //AP_355.019cd/
sarvasmin sarvadā dāsyāttasminkāle rhilīritaṃ /AP_355.020ab/
tarhi ho 'min kāla iha karhi kasmiṃś ca kālake //AP_355.020cd/
yathā thāli thami kathaṃ pūrvasyāndiśi sañcayet /AP_355.021ab/
astāti caiva pūrvasyāḥ pūrvādigrāmaṇīyakāḥ //AP_355.021cd/
purastāt sañcared gacchet sadyastulye 'hanīritaṃ /AP_355.022ab/
uti pūrvābde ca parut pūrvatare parāryapi //AP_355.022cd/
aiṣamo 'smin saṃbatsare rūpaṃ samasi ceritaṃ /AP_355.023ab/
edyavau paredyavi syāt parasminnahanīritaṃ //AP_355.023cd/
adyāsminnahani dye syāt pūrvedyuś ca tathaidyusi /AP_355.024ab/
dakṣiṇasyāndiśi vaset dakṣiṇāddakṣiṇādyubhau //AP_355.024cd/
uttarasyāndiśi vaseduttarāduttarādyubhau /AP_355.025ab/
upari vasedupariṣṭād bhavedriṣṭāti ūrdhvakāt //AP_355.025cd/
uttareṇ ca pitroktaṃ āci ca syācca dakṣiṇā /AP_355.026ab/
:p 257

āhau dakṣiṇāhi vaseddviprakāraṃ dvidhā ca dhā //AP_355.026cd/
dhyamuñi caikadhyaṃ kuru tvaṃ dvaidhandhamuñi cedṛśaṃ /AP_355.027ab/
dvau prakārau dvidhā dhāci(1) āsusurataraṃ yathā(2)* //AP_355.027cd/
nipātāstaddhitāḥ proktāḥ taddhito bhāvavācakaḥ /AP_355.028ab/
paṭorbhāvaḥ paṭutvantve padutā taliceritaṃ //AP_355.028cd/
prathimā cemani pṛthoḥ saukhyaṃ sukhāt ṣyañīritam /AP_355.029ab/
steyaṃ yāti ca stenasya ye sakhyuḥ sakhyamīritaṃ //AP_355.029cd/
kaperbhāvaś ca kāpeyaṃ sainyaṃ pathyaṃ yakīritaṃ /AP_355.030ab/
āśvaṃ kaumārakaṃ cāṇi rūpaṃ cāṇi ca yauvanam /AP_355.030cd/
ācāryakaṃ kaṇi proktamevamanyepi taddhitāḥ //AP_355.030ef/


:e ity āgneye mahāpurāṇe vyakaraṇe taddhitasiddharūpaṃ nāma pañcapañcāśadadhikatriśatatamo 'dhyāyaḥ

% chapter {356}


:ś atha ṣaṭpañcāśadadhikatriśatatamo 'dhyāyaḥ


uṇādisiddharūpam

kumāra uvāca
uṇādayo 'bhidhāsyante pratyayā dhātutaḥ pare /AP_356.001ab/
uṇi kāruś ca śilpī syāt jāyurmāyuś ca pittakaṃ //AP_356.001cd/
gomāyurvāyurvedeṣu vahulaṃ syuruṇādayaḥ /AP_356.002ab/

:n

1 pāṭho 'yam paunaruktyadoṣeṇa duṣṭaḥ

2 khayaṃ suṣṭhutarā yatheti ja.. / amumuttarā yatheti ṭa..

pāṭho 'yaṃ, etatpāṭhasthalābhisiktapāṭhāntarañca na samyak pratibhāti
:p 258

āyuḥ svāduś ca hetvādyāḥ kiṃśārurdhānyaśūkakaḥ //AP_356.002cd/
kṛkavākuḥ kukkuṭaḥ syād gururbhartā marus tathā /AP_356.003ab/
śayuścājagaro jñeyaḥ sa harāyudhamucyate //AP_356.003cd/
svarurvaṃjñaṃ trapurusi samasāraṃ phalgurīritaṃ /AP_356.004ab/
gṛdhnaś ca krani kiraci mandiraṃ timiraṃ tamaḥ //AP_356.004cd/
ilaci salilaṃ vāri kalyāṇaṃ bhaṇḍilaṃ smṛtaṃ /AP_356.005ab/
budho vidvān kvasau syācca śiviraṃ guptasaṃsthitiḥ //AP_356.005cd/
oturviḍālaś ca tuni abhidhānādugādayaḥ /AP_356.006ab/
karṇaḥ kāmī ca gṛhabhūrvāsturjaivātṛkaḥ smṛtaḥ //AP_356.006cd/
anaḍvān vahatervini syājjātau jīvārṇavauṣadhaṃ /AP_356.007ab/
nau vahnirinani hariṇaḥ mṛgaḥ kāmī ca bhājanam(1) //AP_356.007cd/
kambojo bhājanambhāṇḍaṃ saraṇḍaś ca catuṣpadaḥ /AP_356.008ab/
tarureraṇḍaḥ saṅghāto varūḍaḥ sāma nirbharaṃ //AP_356.008cd/
sphāraṃ prabhūtaṃ syānnāntapratyaye cīravalkalaṃ /AP_356.009ab/
kātaro bhīrurugrastu pracaṇḍo javasaṃ tṛṇaṃ //AP_356.009cd/
jagaccaiva tu bhūrloko kṛśānurjyotirarkakaḥ /AP_356.010ab/
varvaraḥ kuṭilo dhūrtaś catvarañca catuṣpathaṃ //AP_356.010cd/
cīvaraṃ bhikṣuprāvṛttirādityo mitra īritaḥ /AP_356.011ab/
putra sūnuḥ pitā tātaḥ pṛdākurvyāghravṛścike /AP_356.011cd/
garto 'vaṭo 'tha bharato naṭo 'parepyuṇādayaḥ //AP_356.011ef/


:e ity āgneye mahāpurāṇe vyākaraṇe uṇādisiddharūpaṃ nāma ṣatpañcāśaṭadhikatriśatatamo 'dhyāyaḥ

:n

1 pāṭho 'yaṃ na sādhu saṅgacchate
:p 259

% chapter {357}


:ś atha saptapañcāśadadhikatriśatatamo 'dhyāyaḥ


tiṅvibhaktisiddharūpaṃ

kumāra uvāca
tiṅvibhaktiṃ pravakṣyāmi tathādeśaṃ samāsataḥ /AP_357.001ab/
tiṅstriṣvapi vartante bhāve karmaṇi kartari //AP_357.001cd/
sakarmakārmakācca kartari dvipade smṛtāḥ /AP_357.002ab/
sakarmakākarmaṇi ca tadādeśastatheritaḥ //AP_357.002cd/
vartamāne laḍākhyāto vidhyādyarthe liṅīritaḥ /AP_357.003ab/
vidhyādau loḍāśiṣi ca bhūtānadyatane ca laṅ //AP_357.003cd/
bhūte luṅliṭ parokṣe 'tha bhāvinyadyatane ca luṭ /AP_357.004ab/
liṅāśiṣi ca śeṣe 'rthe laḍbhaviṣyati ḷṅbhavet //AP_357.004cd/
liṅnimimitte kriyātipattau pare navātmanepadam /AP_357.005ab/
pūrvaṃ nava parasmaipadantiptasantīti prathamaḥ pumāna //AP_357.005cd/
sipthastha madhyamanaro mipvasmascottamaḥ pumān /AP_357.006ab/
ta ātāṃ antātmane mukhyaḥ thāsāthāṃ dhvañca madhyamaḥ //AP_357.006cd/
uttama i vahi mahi bhūvādyā dhātavaḥ smṛtāḥ /AP_357.007ab/
bhuviredhiḥ pacirnandirdhvaṃsiḥ śraṃsiḥ padistvadiḥ //AP_357.007cd/
śīṅaḥ krīḍo juhotiś ca jahātiś ca dadhātyapi /AP_357.008ab/
dīvyatiḥ svapitirnahiḥ sunotirvasireva ca //AP_357.008cd/
tudirmṛśatirmuñcatiḥ rudhirbhujistyajistaniḥ /AP_357.009ab/
śavādike vikaraṇe maniś caiva karotyapi //AP_357.009cd/
:p 260

krīḍtirvṛṅo grahiścoriḥ pā nīrarciś ca nāyakāḥ /AP_357.010ab/
bhuvi syāt tiṅ bhavati saḥ bhavatastau bhavanti te //AP_357.010cd/
bhavasi tvaṃ yuvāṃ bhavatho yūyaṃ bhavatha cāpyahaṃ /AP_357.011ab/
bhavāmyāvāṃ bhavāvaś ca bhavāmo hy edhate kulaṃ //AP_357.011cd/
edhete dve tathaidhante edhase tvaṃ hi medhayā /AP_357.012ab/
edhethe ca samedhadhve edhe hy edhāvahe dhiyā //AP_357.012cd/
edhāmahe harerbhaktyā pacatītyādi pūrvavat /AP_357.013ab/
bhūyate 'nubhūyate 'sau bhāve karmaṇi vai yaki //AP_357.013cd/
vubhūṣati samītyevaṃ ṇici bhāvayatīśvaraṃ /AP_357.014ab/
yaṅi vobhūyate vādyaṃ vobhotei syācca yaṅluki //AP_357.014cd/
putrīyati putrakāmyatyevaṃ paṭapaṭāyate /AP_357.015ab/
ghaṭayaty atha sani ṇici bubhūṣayati rūpakaṃ //AP_357.015cd/
bhavedbhavetāñca liṅi bhaveyuś ca bhaveḥ pare /AP_357.016ab/
bhavetañca bhavetaivaṃ bhaveyañca bhaveva ca bhavema ca //AP_357.016cd/
edheta edheyātāmedheran manasā śriyā /AP_357.017ab/
edhethāś ca edheyāthāmedhedhvamedheya edhevahi edhemahi //AP_357.017cd/
astu tāvadbhavatām loṭi bhavantu bhavatādbhava /AP_357.018ab/
bhavataṃ bhavata bhavāni bhavāva ca bhavāma ca //AP_357.018cd/
edhatāmedhetāmedhantāmedhai pacāvahai pacāmahai /AP_357.019ab/
abhyanandadapacatāmacannapacas tathā //AP_357.019cd/
abhavatamabhavatāpacamapacāvāpacāma ca /AP_357.020ab/
aidhatairdhetāmaidhadhvaṃ aidhe caidhāmahīritaṃ(?) //AP_357.020cd/
abhūdabhūtāmabhūvanabhūścābhūvameva luṅ /AP_357.021ab/
:p 261

aidhiṣṭaidhisātāṃ narāvaidhiṣṭhā eidhiṣīdṛśaṃ //AP_357.021cd/
liṭi babhūva babhūvatuḥ babhūvuś ca bavhūvitha /AP_357.022ab/
babhūvathurvabhūva ca babhūviva babhūvima //AP_357.022cd/
pece pecāte pecire tvamedhāñcakṛṣe tathā /AP_357.023ab/
edhāñcakrāthe pecidhve pece pecimahe tathā //AP_357.023cd/
luṭi bhavitā bhavitārau bhavitāro harādayaḥ /AP_357.024ab/
bhavitāsi bhavitāstho bhavitāsmas tathā vayaṃ //AP_357.024cd/
paktā paktārau paktāraḥ paktāse tvaṃ śubhaudanaṃ /AP_357.025ab/
paktādhve paktāhe cāhaṃ paktāsmahe hareś caruṃ //AP_357.025cd/
liṅāśiṣi sukhaṃ bhūyāt bhūyāstāṃ hariśaṅkarau /AP_357.026ab/
bhūyāsuste ca bhūyāstvaṃ yuvāṃ bhūyāstamīśvarau //AP_357.026cd/
bhūyāsta yūyaṃ bhūyāsamahaṃ bhūyāsma sarvadā /AP_357.027ab/
yakṣīṣṭa hy edhiṣīyāstāṃ yakṣīrannedhisīya ca //AP_357.027cd/
yakṣīvahyedhisīmahi liṅi cāyakṣyateti ḷṅ /AP_357.028ab/
ayakṣyetāmayakṣyantāyakṣye 'yakṣyethāṃ yuvāṃ //AP_357.028cd/
ayakṣyadhvamaidhiṣyāvahyaidhiṣyāmahyarervayam /AP_357.029ab/
ḷṭi syādbhaviṣyatīti edhiṣyāmaha īdṛśam //AP_357.029cd/
evaṃ vibhāvayiṣyanti bobhaviṣyati rūpakaṃ /AP_357.030ab/
ghaṭayet paṭayettadvat putrīyati ca kāmyati //AP_357.030cd/


:e ity āgneye mahāpurāṇe vyākaraṇe tiṅsiddharūpaṃ nāma saptapañcāśadadhikatriśatatamo 'dhyāyaḥ
:p 262

% chapter {358}


:ś athāṣaṭapañcāśadadhikatriśatatamo 'dhyāyaḥ


kṛtsiddharūpam

kumāra uvāca
kṛtastriṣvapi vijñeyā bhāve karmaṇi kartari /AP_358.001ab/
ajlyuṭ ktin ghaño bhāve yujakārata eva ca //AP_358.001cd/
aci dharmasya vinaya utkaraḥ prakaras tathā /AP_358.002ab/
devo bhadraḥ śrīkaraś ca lpuṭi rūpantu śobhanam //AP_358.002cd/
ktini vṛddhistutimatī ghañi bhāvo 'tha yucyapi /AP_358.003ab/
kāraṇā bhāvanetyādi akāre ca cikitsayā //AP_358.003cd/
tathā tavyo hy anīyaś ca kartavyaṃ karṇīyakam /AP_358.004ab/
deyaṃ dhyeyañcaiva yati ṇyati kāryañca kṛtyakāḥ //AP_358.004cd/
kartari ktādayo jñeyā bhāve karmaṇi ca kvacit /AP_358.005ab/
gato grāmaṃ gato grāma āśliṣṭaś ca gurustvayā //AP_358.005cd/
śatṛṅ śānacau bhavan edhamāno bhavantyapi /AP_358.006ab/
vuṇ tṛcau sarvadhātubhyo bhāvako bhavitā pathā //AP_358.006cd/
kvibantaś ca svayambhūś ca bhūte liṭaḥ kvansu kāna ca /AP_358.007ab/
babhūvivān pecivāṃś ca pecānaḥ śraddadhānakaḥ //AP_358.007cd/
aṇi syuḥ kumbhakārādyā bhūtepyuṇādayaḥ smṛtāḥ /AP_358.008ab/
vāyuḥ pāyuś ca kāruḥ syādvahulaṃ chandasīritaṃ //AP_358.008cd/


:e ity āgneye mahāpurāṇe vyākaraṇe kṛtsiddharūpaṃ nāmāṣṭapañcāśadadhikatriśatatamo 'dhyāyaḥ
:p 263

% chapter {359}


:ś athonaṣaṣṭyadhikatriśatatamo 'dhyāyaḥ


svargapātālādivargāḥ

agnir uvāca
svargādināmaliṅgo yo haristaṃ pravadāmi te /AP_359.001ab/
svaḥsvarganākatridivā dyodivau dvetripiṣṭapaṃ //AP_359.001cd/
devā vṛndārakā lekhā rudrādyā gaṇadevatāḥ /AP_359.002ab/
vidyādharo 'psaroyakṣarakṣogandharvakinnarāḥ //AP_359.002cd/
piśāco guhyakaḥ siddho bhūto 'mī devayonayaḥ /AP_359.003ab/
devadviṣo 'surā daityāḥ sugataḥ syāttathāgataḥ //AP_359.003cd/
brahmātmabhūḥ surajyeṣṭho viṣṇur nārāyaṇo hariḥ /AP_359.004ab/
revatīśo halī rāmaḥ kāmaḥ pañcaśaraḥ smaraḥ //AP_359.004cd/
lakṣmīḥ padmālayā padmā sarvaḥ sarveśvaraḥ śivaḥ /AP_359.005ab/
kapardo 'sya jaṭājūṭaḥ pināko 'jagavandhanuḥ //AP_359.005cd/
pramathāḥ syuḥ pāriṣadā mṛḍānī caṇḍikāmbikā /AP_359.006ab/
dvaimāturo gajāsyaś ca senānīragnibhūrguhaḥ //AP_359.006cd/
ākhāṇḍalaḥ sunāsīraḥ sūtrāmāṇo divaspatiḥ /AP_359.007ab/
pulomajā śacīndrāṇī devī tasya tu vallabhā //AP_359.007cd/
syāt prāsādo vaijayanto jayantaḥ pākaśāsaniḥ /AP_359.008ab/
airāvate 'bhramātaṅgairāvaṇābhramuvallabhāḥ(?) //AP_359.008cd/
hrīdinī vajramastrī syāt kuliśambhiduraṃ paviḥ /AP_359.009ab/
vyomayānaṃ vimāno 'strī pīyūṣamamṛtaṃ sudhā //AP_359.009cd/
:p 264

syāt sudharmā devasabhā svargaṅgā suradīrghikā /AP_359.010ab/
striyāṃ bahuṣvapsrasaḥ svarveśyā urvaśīmukhāḥ //AP_359.010cd/
hāhā hūhūś ca gandharvā agnirvahnirdhanañcayaḥ /AP_359.011ab/
jātavedāḥ kṛṣṇavartmā āśrayāśaś ca pāvakaḥ //AP_359.011cd/
hiraṇyaretāḥ saptārciḥ śukraś caivāśuśukṣaṇiḥ /AP_359.012ab/
śucirappittamaurvastu vāḍavo vaḍavānalaḥ //AP_359.012cd/
vahnerdvayorjvālakīlāvarcirhetiḥ śikhā striyāṃ /AP_359.013ab/
triṣu sphuliṅgo 'gnikaṇo dharmarājaḥ paretarāṭ //AP_359.013cd/
kālo 'ntako daṇḍadharaḥ śrāddhedevo 'tha rākṣasaḥ /AP_359.014ab/
kauṇapāsrapakravyādā yātudhānaś ca nairṛtiḥ //AP_359.014cd/
precetā varuṇaḥ pāśī śvasanaḥ sparśano 'nilaḥ /AP_359.015ab/
sadāgatirmātariśvā prāṇo marut samīraṇaḥ //AP_359.015cd/
javo raṃhastarasī tu laghukṣipramarandrutam /AP_359.016ab/
satvaraṃ capalaṃ tūrṇamavilambitamāśu ca //AP_359.016cd/
satate 'nāratāśrāntasantatāviratāniśaṃ /AP_359.017ab/
nityānavaratājasramapyathātiśayo bharaḥ //AP_359.017cd/
ativelabhṛśātyarthātimātrodgāṭanirbharam /AP_359.018ab/
tīvraikāntanitāntāni gāḍhavāḍhadṛḍhāni ca //AP_359.018cd/
guhyakeśo yakṣarājo rājarājo dhanādhipaḥ /AP_359.019ab/
syāt kinnaraḥ kiṃpuruṣasturaṅgavadano mayuḥ //AP_359.019cd/
nidhir nā sevadhirvyoma tvabhraṃ puṣkaramambaram /AP_359.020ab/
dyodivau cāntarīkṣaṃ khaṃ kāṣṭhāśākakubho diśaḥ //AP_359.020cd/
abhyantarantvantarālañcakravāḍantu manḍalaṃ /AP_359.021ab/
:p 265

taḍitvān vārido meghastanayitnurvalāhakaḥ //AP_359.021cd/
kādambanī meghamālā stanitaṃ garjitaṃ tathā /AP_359.022ab/
śampāśatahradāhrādinyairāvatyaḥ kṣaṇaprabhāḥ(?) //AP_359.022cd/
taḍitsaudāminī vidyuccañcalā capalāpi ca /AP_359.023ab/
sphurjathurvajraniṣpeṣo vṛṣṭighātastvavagrahaḥ //AP_359.023cd/
dhārā sampāta āśāraḥ śīkaro 'mbukaṇāḥ smṛtāḥ /AP_359.024ab/
varṣopalastu karakā meghachanne 'hni durdinaṃ //AP_359.024cd/
antardhā vyavadhā puṃsi tvantardhirapavāraṇaṃ /AP_359.025ab/
apidhānatirodhānapidhānacchadanāni ca //AP_359.025cd/
abjo jaivātṛkaḥ somo glaurmṛgāṅkaḥ kalānidhiḥ /AP_359.026ab/
vidhuḥ kumudavandhuś ca vimbo 'strī maṇḍalaṃ triṣu //AP_359.026cd/
kalā tu ṣoḍśo bhāgo bhittaṃ śakalakhaṇḍake /AP_359.027ab/
candrikā kaumudī jyotsnā prasādastu prasannatā //AP_359.027cd/
lakṣaṇaṃ lakṣmakaṃ cihnaṃ śobhā kāntirdyutiśchaviḥ /AP_359.028ab/
suṣamā parmā śobhā tuṣārastuhinaṃ himaṃ //AP_359.028cd/
avasyāyastu nīhāraḥ prāleyaḥ śiśiro himaḥ /AP_359.029ab/
nakṣatramṛkṣaṃ bhantārā tārakā pyuḍu vā striyāṃ //AP_359.029cd/
gururjīva āṅgirasa uśanā bhārgavaḥ kaviḥ /AP_359.030ab/
vidhuntudastamo rāhur lagnaṃ rāśyudayaḥ smṛtaḥ //AP_359.030cd/
saptarṣayo marīcyatrimukhāścitraśikhaṇḍinaḥ /AP_359.031ab/
haridaśvavraghmapūṣadyumaṇirmihiro raviḥ //AP_359.031cd/
pariveṣastu paridhirupasūryakabhaṇḍale /AP_359.032ab/
kiraṇo 'sramayūkhāṃśugabhastighṛṇidhṛṣṇayaḥ //AP_359.032cd/
:p 266

bhānuḥ karo marīciḥ strīpuṃsayordīdhitiḥ striyāṃ /AP_359.033ab/
syuḥ prabhā rugrucistviḍbhābhāśchavidyutidīptayaḥ //AP_359.033cd/
rociḥ śocirubhe klīve prakāśo dyota ātapaḥ /AP_359.034ab/
koṣṇaṃ kavoṣṇaṃ mandoṣṇaṃ kaduṣṇaṃ triṣu tadvati //AP_359.034cd/
tirmaṃ tīkṣṇaṃ kharaṃ tadvaddiṣṭo 'nehā ca kālakaḥ /AP_359.035ab/
ghasro dināhanī caiva sāyaṃsandhyā pitṛprasūḥ //AP_359.035cd/
pratyūṣo 'harmukhaṃ kalyamuṣaḥpratyūṣasī api /AP_359.036ab/
prāhṇāparāhṇamadhyāhṇāstrisandhyamatha śarvarī //AP_359.036cd/
yāmī tamī tamisrā ca jyotsnī candrakayānvitā /AP_359.037ab/
āgāmivartamānāharyuktāyāṃ niśi pakṣiṇī //AP_359.037cd/
ardharātraniśīthau pradoṣo rajanīmukhaṃ /AP_359.038ab/
sa parvasandhiḥ pratipatpañcadaśyorya dantaram //AP_359.038cd/
pakṣāntau pañcadaśyau dve paurṇamāsī tu pūrṇimā /AP_359.039ab/
kalāhīne sānumatiḥ pūrṇe rākā niśākare //AP_359.039cd/
amāvāsyā tvamāvasyā darśaḥ sūryendusaṅgamaḥ /AP_359.040ab/
sā dṛṣṭenduḥ sinīvālī sā naṣṭendukalā kuhūḥ //AP_359.040cd/
saṃvartaḥ pralayaḥ kalpaḥ kṣayaḥ kalpānta ity api /AP_359.041ab/
kaluṣaṃ vṛjinaino 'ghamaṃhoduritaduṣkṛtam //AP_359.041cd/
syāddharmamastriyāṃ puṇyaśreyasī sukṛtaṃ vṛṣaḥ /AP_359.042ab/
mutprītiḥ pramado harṣaḥ pramodāmodasammadāḥ //AP_359.042cd/
syādānandathurānandaḥ śarmaśātasukhāni ca /AP_359.043ab/
śvaḥ śreyasaṃ śivaṃ bhadraṃ kalyāṇaṃ maṅgalaṃ śubham //AP_359.043cd/
bhāvukaṃ bhavikaṃ bhavyaṃ kuśalaṃ kṣemamastriyāṃ /AP_359.044ab/
:p 267

daivaṃ diṣṭaṃ māgadheyaṃ bhāgyaṃ strī niyatirvidhiḥ //AP_359.044cd/
kṣetrajña ātmā puruṣaḥ pradhānaṃ prakṛtiḥ striyāṃ /AP_359.045ab/
heturnā kāraṇaṃ vījaṃ nidānaṃ tvādikāraṇam //AP_359.045cd/
cittantu ceto hṛdayaṃ svāntaṃ hṛnmānasammanaḥ /AP_359.046ab/
buddhirmanīṣā dhiṣaṇā dhīḥ prajñā śemuṣī matiḥ //AP_359.046cd/
prekṣopalibdhiścitsambitpratipajjñapticetanāḥ /AP_359.047ab/
dhīrdhāraṇāvatī medhā saṅkalpaḥ karma mānasaṃ //AP_359.047cd/
saṅkhyā vicāraṇā carcā vicikitsā tu saṃśayaḥ /AP_359.048ab/
adhyāhārastarka ūhaḥ samau nirṇayaniś cayau //AP_359.048cd/
mithyādṛṣṭirnāstikatā bhrāntirmithyāmatirbhramaḥ /AP_359.049ab/
aṅgīkārābhyupagamapratiśravasamādhayaḥ //AP_359.049cd/
mokṣe dhīrjñānamanyatra vijñānaṃ śilpaśāstrayoḥ /AP_359.050ab/
muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtaṃ //AP_359.050cd/
mokṣo 'pavargo 'thājñānamavidyāhammatiḥ striyāṃ /AP_359.051ab/
vimardotthe parimalo gandhe janamanohare //AP_359.051cd/
āmodaḥ so 'tinirhārī surabhirghrāṇatarpaṇaḥ /AP_359.052ab/
śuklaśubhraśuciśvetaviśadaśvetapāṇḍarāḥ //AP_359.052cd/
avadātaḥ sito gauro valakṣo dhavalo 'rjunaḥ /AP_359.053ab/
hariṇaḥ pāṇḍuraḥ pāṇḍurīṣatpāṇḍustu dhūsaraḥ //AP_359.053cd/
kṛṣṇe nīlāsitaśyāmakālaśyāmalamecakāḥ /AP_359.054ab/
pīto gauro haridrābhaḥ pālāśo harito harit //AP_359.054cd/
rohito lohito raktaḥ śoṇaḥ kokanadacchaviḥ /AP_359.055ab/
avyaktarāgastvaruṇaḥ śvetaraktastu pāṭalaḥ //AP_359.055cd/
:p 268

śyāvaḥ syātkapiśo dhūmradhūmalau kṛṣṇalohite /AP_359.056ab/
kaḍāraḥ kapilaḥ piṅgapiśaṅgaukadrupiṅgalau //AP_359.056cd/
citraṃ kirmīrakalmāṣaśavalaitātha karvure /AP_359.057ab/
vyāhara uktirlapitamapabhraṃśo 'paśabdakaḥ //AP_359.057cd/
tiṅsuvantacayo kāvyaṃ kriyā vā kārakānvitā /AP_359.058ab/
itihāsaḥ purāvṛttaṃ purāṇaṃ pañcalakṣaṇaṃ //AP_359.058cd/
ākhyāyikopalabdhārthā prabandhaḥ kalpanā kathā /AP_359.059ab/
samāhāraḥ saṃgrahastu pravahlikā prahelikā //AP_359.059cd/
samasyā tu samāsārthā smṛtistu dharmasaṃhitā /AP_359.060ab/
ākhyāhve cābhidhānañca vārtā vṛttānta īritaḥ //AP_359.060cd/
hūtirākāraṇāhvānamupanyāsastu vāṅmukhaṃ /AP_359.061ab/
vivādo vyavahāraḥ syāt prativākyottare same //AP_359.061cd/
upoddhāta udāhāro hy artha mithyābhisaṃśanam /AP_359.062ab/
abhiśāpo yaśaḥ kīrtiḥ praśnaḥ pṛcchānuyogakaḥ //AP_359.062cd/
āmreḍitaṃ dvistriruktaṃ kutsāninde ca garhaṇe /AP_359.063ab/
syādābhāṣaṇamālāpaḥ pralāpo 'narthakaṃ vacaḥ //AP_359.063cd/
anulāpo muhurbhāṣā volāpaḥ paridevanaṃ /AP_359.064ab/
vipralāpo virodhoktiḥ saṃlāpo bhāṣaṇaṃ mithaḥ //AP_359.064cd/
supralāpaḥ suvacanamapalāpastu nihnavaḥ /AP_359.065ab/
uṣatī vāgakalyāṇī saṅgataṃ hṛdayaṅgamaṃ //AP_359.065cd/
atyarthamadhuraṃ sāntvamabaddhaṃ syādanarthakaṃ /AP_359.066āab/
niṣṭhurāślīlaparuṣaṃ grāmyaṃ vai sunṛtaṃ priye //66ā//AP_359.066ācd/
satyaṃ tathyamṛtaṃ samyaṅnādanisvānanisvanāḥ /AP_359.067āab/
:p 269

āravārāvasaṃrāvavirāvā atha marmaraḥ //67ā//AP_359.067ācd/
svanite vastraparṇānāṃ bhūṣaṇānāntu śiñjitaṃ /AP_359.068āab/
vīṇāyā nikvaṇaḥ kvāṇaḥ tiraścāṃ vāśitaṃ rutaṃ //68ā//AP_359.068ācd/
kolāhalaḥ kalakalo gītaṃ gānamime same /AP_359.069āab/
strī pratiśrut pratidhvāne tantrīkaṇṭhānnisādakaḥ //69ā//AP_359.069ācd/
kākalī tu kale sūkṣme dhvanau tu madhurāsphuṭe /AP_359.070āab/
kalo mantrastu gambhīre tāro 'tyuccaistrayastriṣu //70ā//AP_359.070ācd/
samanvitalayastvekatālo vīṇā tu vallakī /AP_359.071āab/
vipañcī sā tu tantrībhiḥ saptabhiḥ parivādinī //71ā//AP_359.071ācd/
tataṃ vīṇādikaṃ vādyamānaddhaṃ murajādikaṃ /AP_359.072āab/
vaṃśyādikantu śuṣiraṃ kāṇsyatālādikaṃ ghanaṃ //72ā//AP_359.072ācd/
caturvidhamidaṃ vādyaṃ vāditrātodyanāmakaṃ /AP_359.073āab/
mṛdaṅgā murajā bhedāstvaṅkyāliṅgyo 'rdhakāstrayaḥ //73ā//AP_359.073ācd/
syādyaśaḥpaṭaho ṭakkā bheryāmānakadundubhiḥ /AP_359.074āab/
ānakaḥ paṭaho bhedā jharjharīḍiṇḍimādayaḥ //74ā//AP_359.074ācd/
mardalaḥ paṇavastulyau kriyāmānantu tālakaḥ /AP_359.075āab/
layaḥ sāmyaṃ tāṇḍavantu nāṭyaṃ lāsyañca nartanaṃ //75ā//AP_359.075ācd/
tauryatrikaṃ nṛtyagītavādyaṃ nāṭyamidaṃ trayam /AP_359.076āab/
rājā bhaṭṭārako devaḥ sābhiṣekā ca devyapi //76ā//AP_359.076ācd/
śṛṅgāravīrakaruṇādbhutahāsyabhayānakāḥ /AP_359.077āab/
vībhatsaraudre ca rasāḥ śṛṅgāraḥ śucirujjvalaḥ //77ā//AP_359.077ācd/
utsāhavardhano vīraḥ kāruṇyaṃ karuṇā ghṛṇā /AP_359.078āab/
kṛpā dayā cānukampāpyanukrośo 'pyatho hasaḥ //78ā//AP_359.078ācd/
:p 270

hāso hāsyañca vībhatsaṃ vikṛtaṃ triṣvidaṃ dvayaṃ /AP_359.066Bab/
vismayo 'dbhutamāś caryaṃ citramapyatha bhairavaṃ //66B//AP_359.066Bcd/
dāruṇaṃ bhīṣaṇaṃ bhīṣmaṃ ghoraṃ bhīmaṃ bhayānakaṃ /AP_359.067Bab/
bhayaṅkaraṃ pratibhayaṃ raudrantūgramamī triṣu //67B//AP_359.067Bcd/
caturdaśa daratrāsau bhītirbhīḥ sādhvasambhayaṃ /AP_359.068Bab/
vikāro mānaso bhāvo 'nubhāvo bhāvabodhanaḥ //68B//AP_359.068Bcd/
garvo 'bhimāno 'haṅkāro mānaścittasamunnatiḥ /AP_359.069Bab/
anādaraḥ paribhavaḥ paribhāvastiraskriyā //69B//AP_359.069Bcd/
vrīḍā lajjā trapā hrīḥ syādabhidhyānaṃ dhane spṛhā /AP_359.070Bab/
kautūhalaṃ kautukañca kutukañca kutūhalaṃ //70B//AP_359.070Bcd/
stroṇāṃ vilāsavivvokavibhramā lalitantathā /AP_359.071Bab/
helā līletyamī hāvāḥ kriyāḥ śṛṅgārabhāvajāḥ //71B//AP_359.071Bcd/
dravakeliparīhāsāḥ krīḍā līlā ca kūrdanaṃ /AP_359.072Bab/
syādāchuritakaṃ hāsaḥ sotprāsaḥ samanāksmitaṃ //72B//AP_359.072Bcd/
adhobhuvanapātālaṃ chidraṃ śvabhraṃ vapā śuṣiḥ /AP_359.073Bab/
gartāvaṭau bhuvi śvebhre tamiśrantimiraṃ tamaḥ //73B//AP_359.073Bcd/
sarpaḥ pṛdākurbhujago dandaśūko vileśayaḥ /AP_359.074Bab/
viṣaṃ kṣveḍaś ca garalaṃ nirayo durgatiḥ striyāṃ //74B//AP_359.074Bcd/
payaḥ kīlālamamṛtamudakaṃ bhuvanaṃ vanaṃ /AP_359.075Bab/
bhaṅgastaraṅga ūrmirvā kallolollolakau ca tau //75B//AP_359.075Bcd/
pṛṣantivindupṛṣatāḥ kūlaṃ rodhaś ca tīrakaṃ /AP_359.076Bab/
toyotthitaṃ tat pulinaṃ jambālaṃ paṅkakardamau //76B//AP_359.076Bcd/
jalocchāsāḥ parīvāhāḥ kūpakāstu vidārakāḥ /AP_359.077Bab/
:p 271

ātārastarapaṇyaṃ syāddroṇī kāṣṭhāmbuvāhinī //77B//AP_359.077Bcd/
kaluṣaścāvilo 'cchastu prasanno 'tha gabhīrakaṃ /AP_359.078Bab/
agādhaṃ dāsakaivartau śambūkā jalaśuktayaḥ //78B//AP_359.078Bcd/
saugandhikantu kahlāraṃ nīlamindīvaraṃ kajaṃ /AP_359.079ab/
syādutpalaṃ kuvalayaṃ site kumudakairave //AP_359.079cd/
śālūkameṣāṃ kandaḥ syāt padmaṃ tāmarasaṅkajaṃ /AP_359.080ab/
nīlotpalaṃ kuvalayaṃ raktaṃ kokanadaṃ smṛtam //AP_359.080cd/
karahāṭaḥ śiphā kandaṃ kiñjalkaḥ keśaro 'striyāṃ /AP_359.081ab/
khaniḥ striyāmākaraḥ syāt pādāḥ pratyantaparvatāḥ //AP_359.081cd/
upatyakādrerāsannā bhūmirūrdhvamadhityakā /AP_359.082ab/
svargapātālavargādyā uktā nānārthakān śṛṇu //AP_359.082cd/


:e ity āgneye mahāpurāṇe svargapātālādivargā nāmonaṣaṣṭyadhikatriśatatamo 'dhyāyaḥ

% chapter {360}


:ś atha ṣaṣṭyadhikatriśatatamo 'dhyāyaḥ


avyayavargāḥ

agnir uvāca
āṅīṣadarthe 'bhivyāptau sīmārthe dhātuyogaje /AP_360.001ab/
ā pragṛhyaḥ smṛtau vākye 'pyāstu syāt kopapīḍyoḥ //AP_360.001cd/
pāpakutseṣadarthe ku dhigjugupsananindayoḥ /AP_360.002ab/
cānvācayasamāhāretaretarasamuccaye //AP_360.002cd/
:p 272

svastyāśīḥ kṣemapuṇyādau prakarṣe laṅghane 'pyati /AP_360.003ab/
svitpraśne ca vitarke ca tu syādbhede 'vadhāraṇe //AP_360.003cd/
sakṛtsahaikavāre syādārāddūrasamīpayoḥ /AP_360.004ab/
pratīcyāṃ carame paścādutāpyarthavikalpayoḥ //AP_360.004cd/
punaḥsadārthayoḥ śaśvat sākṣāt pratyakṣatulyayoḥ /AP_360.005ab/
khedānukampāsantoṣavismayāmantraṇe vata //AP_360.005cd/
hanta harṣe 'nukampāyāṃ vākyārambhaviṣādayoḥ /AP_360.006ab/
prati pratinidhau vīpsālakṣaṇādau prayogataḥ //AP_360.006cd/
iti hetau prakaraṇe prakāśādisamāptiṣu /AP_360.007ab/
prācyāṃ purastāt prathame purārthe 'grata ity api //AP_360.007cd/
yāvattāvacca sākalye 'vadhau māne 'vadhāraṇe /AP_360.008ab/
maṅgalānantarārambhapraśnakārtsneṣv athotha ca //AP_360.008cd/
vṛthā nirarthakāvidhyornānānekobhayārthayoḥ /AP_360.009ab/
nu pṛcchāyāṃ vikalpe ca paścātsādṛśyayoranu //AP_360.009cd/
praśnāvadhāraṇānujñānunayāmantraṇe nanu /AP_360.010ab/
garhāsamuccayapraśnaśaṅkāsambhāvanāsv api //AP_360.010cd/
upamāyāṃ vikalpe vā sāmitvardhe jugupsite /AP_360.011ab/
amā saha samīpe ca kaṃ vāriṇi ca mūrdhani //AP_360.011cd/
ivetthamarthayorevaṃ nūnaṃ tarke 'rthaniś caye /AP_360.012ab/
tūṣṇīmarthe sukhe joṣaṃ kimpṛcchāyāṃ jugupsane //AP_360.012cd/
nāma prākāśyasambhāvyakrodhopagamakutsane /AP_360.013ab/
alaṃ bhūṣaṇaparyāptiśaktivāraṇavācakam //AP_360.013cd/
:p 273

hūṃ vitarke paripraśne samayāntikamadhyayoḥ /AP_360.014ab/
punaraprathame bhede nirniś cayaniṣedhayoḥ //AP_360.014cd/
syātprabandhe cirātīte nikaṭāgāmike purā /AP_360.015ab/
uraryurī corarī ca vistāre 'ṅgīkṛte trayam //AP_360.015cd/
svarge pare ca loke svarvārtāsambhāvayoḥ kila /AP_360.016ab/
niṣedhavākyālaṅkāre jijñāsāvasare(1) khalu //AP_360.016cd/
samīpobhayataḥśīghrasākalyābhimukhe 'bhitaḥ /AP_360.017ab/
nāmaprakāśayoḥ prādurmitho 'nyonyaṃ rahasyapi //AP_360.017cd/
tiro 'ntardhau tiryagarthe hā viṣādaśugartiṣu /AP_360.018ab/
ahahetyadbhute khede hi hetāvavadhāraṇe //AP_360.018cd/
cirāya cirarātrāya cirasyādyāścirārthakāḥ /AP_360.019ab/
muhuḥ punaḥ punaḥ śaśvadabhīkṣṇamasakṛt samāḥ //AP_360.019cd/
srāgjhaṭityañcasāhnāya sapadi drāṅmaṅkhu ca drute /AP_360.020ab/
balavat suṣṭhu kimuta vikalpe kiṃ kimūta ca //AP_360.020cd/
tu hi ca sma ha vai pādapūraṇe pūjanepyati /AP_360.021ab/
divāhnītyatha doṣā ca naktañca rajanāviti //AP_360.021cd/
tiryagarthe sāci tiro 'pyatha sambodhanārthakāḥ /AP_360.022ab/
syuḥ pyāṭpāḍṅga he hai bhoḥ samayā nikaṣā hiruk //AP_360.022cd/
atarkite tu sahasā syāt puraḥ purato 'grataḥ /AP_360.023ab/
svāhā devahavirdāne śrauṣaṭ vauṣaṭ vaṣaṭ svadhā //AP_360.023cd/
kiñcidīṣanmanāgalpe pretyāmutra bhavāntare /AP_360.024ab/

:n

1 jijñāsānunaya iti ña..
:p 274

yathā tathā caiva sāmye aho ho iti vismaye //AP_360.024cd/
maune tu tūṣṇīṃ tūṣṇīkaṃ sadyaḥ sapadi tatkṣaṇe /AP_360.025ab/
diṣṭyā śamupayoṣañcetyānande 'thāntare 'ntarā //AP_360.025cd/
antareṇa ca madhye syuḥ prasahya tu haṭārthakam /AP_360.026ab/
yukte dve sāmprataṃ sthāne 'bhīkṣṇaṃ śasvadanārate //AP_360.026cd/
abhāve nahyano nāpi māsma mālañca vāraṇe /AP_360.027ab/
pakṣāntare cedyadi ca tattve tv addhāñjasā dvayam //AP_360.027cd/
prākāśye prādurāviḥ syādomevaṃ paramaṃ mate /AP_360.028ab/
samantatastu paritaḥ sarvato viśvagityapi //AP_360.028cd/
akāmānumatau kāmamasūyopagame 'stu ca /AP_360.029ab/
nanu ca syādvirodhoktau kaccit kāmapravedane //AP_360.029cd/
niḥṣamaṃ duḥṣamaṃ garhye yathāsvantu yathāyathaṃ /AP_360.030ab/
mṛṣā mithyā ca vitathe yathārthantu yathātathaṃ //AP_360.030cd/
syurevantu punarvaivetyavadhāraṇavācakāḥ /AP_360.031ab/
prāgatītārthakaṃ nūnamavaśyaṃ niś caye dvayaṃ //AP_360.031cd/
saṃvadvarṣe 'vare tvarvāgāmevaṃ svayamātmanā /AP_360.032ab/
alpe nīcair mahatyuccaiḥ prāyobhūmny adrute śanaiḥ //AP_360.032cd/
sanā nitye vahirvāhye smātīte 'stamadarśane /AP_360.033ab/
asti sattve ruṣoktāvūmuṃ praśne 'nunaye tvayi //AP_360.033cd/
hūṃ tarke syāduṣā rātreravasāne namo natau /AP_360.034ab/
punararthe 'ṅganindāyāṃ duṣṭhu suṣṭhu praśaṃsane //AP_360.034cd/
sāyaṃ sāye prage prātaḥ prabhāte nikaṣāntike /AP_360.035ab/
parutparāryaisamo 'bde pūrve pūrvatare yati //AP_360.035cd/
:p 275

adyātrāhny atha pūrvehnītyādau pūrvottarā parāt /AP_360.036ab/
tathādharānyānyataretarātpūrvedyurādayaḥ //AP_360.036cd/
ubhayadyuścobhayedyuḥ pare tvahni paredyapi /AP_360.037ab/
hyo gate 'nāgate 'hni śvaḥ paraśvaḥ śvaḥpare 'hani //AP_360.037cd/
tadā tadānīṃ yugapadekadā sarvadā sadā /AP_360.038ab/
etarhi sampratīdānīmadhunā sāmpratantathā //AP_360.038cd/


:e ity āgneye mahāpurāṇe avyayavargā nāma ṣaṣṭyadhikatriśatatamo 'dhyāyaḥ

% chapter {361}


:ś athaikaṣaṣṭyadhikatriśatatamo 'dhyāyaḥ


nānārthavargāḥ

agnir uvāca
ākāśe tridive nāko lokastu bhavane jane /AP_361.001ab/
padye yaśasi ca ślokaḥśare khaḍge ca sāyakaḥ //AP_361.001cd/
ānakaḥ paṭaho bherī kalaṅko 'ṅkāpavādayoḥ /AP_361.002ab/
mārute vedhasi vradhne puṃsi kaḥ kaṃ śiro 'mbunoḥ //AP_361.002cd/
syāt pulākastucchadhānye saṃkṣepe bhaktasikthake /AP_361.003ab/
mahendraguggulūlūkavyālagrāhiṣu kauśikaḥ //AP_361.003cd/
śālāvṛkau kapiśvānau mānaṃ syānmitisādhanaṃ /AP_361.004ab/
sargaḥ svabhāvanirmokṣaniś cayādhyāyasmṛṣṭiṣu //AP_361.004cd/
yogaḥ sannahanopāyadhyānasaṅgatiyuktiṣu /AP_361.005ab/
:p 276

bhogaḥ sukhe stryādibhṛtāvabjau śaṅkaniśākarau //AP_361.005cd/
kāke bhagaṇḍau karaṭau duś carmā śipiviṣṭakaḥ /AP_361.006ab/
riṣṭaṃ kṣemāśubhābhāveṣvariṣṭe tu śubhāśubhe //AP_361.006cd/
vyuṣṭiḥ phale samṛddhau ca dṛṣṭirjñāne 'kṣṇi darśane /AP_361.007ab/
niṣṭhāniṣpattināśāntāḥ kāṣṭhotkarṣe sthitau diśi //AP_361.007cd/
bhūgovācastviḍā ilāḥ pragāḍhaṃ bhṛṣakṛcchrayoḥ /AP_361.008ab/
bhṛśapratijñayorvāḍhaṃ śaktasthūlau dṛḍhau triṣu //AP_361.008cd/
vinyastasaṃhatau vyūḍhau kṛṣṇo vyāse 'rjune harau /AP_361.009ab/
paṇo dūyatādiṣūtsṛṣṭe bhṛtau mūlye dhane 'pi ca //AP_361.009cd/
maurvyāṃ dravyāśrite satvaśuklasandhyādike guṇaḥ /AP_361.010ab/
śreṣṭhe 'dhipe grāmaṇīḥ syāt jugpsākaruṇe ghṛṇe //AP_361.010cd/
tṛṣṇā spṛhāpipāse dve vipaṇiḥ syādvaṇikpathe /AP_361.011ab/
viṣābhimaraloheṣu tīkṣṇaṃ klīve khare triṣu //AP_361.011cd/
pramāṇaṃ hetumaryādāśāstreyattāpramātṛṣu /AP_361.012ab/
karaṇaṃ kṣetragātrādāvīriṇaṃ śūnyamūṣaraṃ //AP_361.012cd/
yantā hastipake sūte vahnijvālā ca hetayaḥ /AP_361.013ab/
srutaṃ śāstrāvadhṛtayoryugaparyāptayoḥ kṛtaṃ //AP_361.013cd/
khyāte hṛṣṭe pratīto 'bhijātastu kulaje budhe /AP_361.014ab/
viviktau pūtavijanau mūrchitau mūḍsocchayau //AP_361.014cd/
artho 'bhidheyaraivastuprayojananivṛttiṣu /AP_361.015ab/
nidānāgamayostīrthamṛṣijuṣṭajale gurau //AP_361.015cd/
prādhānye rājaliṅge ca vṛṣāṅge kakudo 'striyāṃ /AP_361.016ab/
strī sambijjñānasambhāṣākriyākārājināmasu //AP_361.016cd/
:p 277

dharme rahasyupaniṣat syādṛtau vatsare śarat /AP_361.017ab/
padaṃ vyavasititrāṇasthānalakṣmāṅghrivastuṣu //AP_361.017cd/
triṣvaṣṭamadhurau svādū mṛdū cātīkṣṇakomalau /AP_361.018ab/
satye sādhau vidyamāne praśaste 'bhyarhite ca sat //AP_361.018cd/
vidhirvidhāne daive 'pi praṇidhiḥ prārthane care /AP_361.019ab/
vadhūrjāyā snuṣā ca sudhālepo 'mṛtaṃ snuhī //AP_361.019cd/
spṛhā sampratyayaḥ śraddhā paṇḍitammanyagarvitau /AP_361.020ab/
brahmabandhuradhikṣepe bhānū raṣmidivākarau //AP_361.020cd/
grāvāṇau śailapāṣānau mūrkhanīcau pṛthagjanau /AP_361.021ab/
taruśailau śikhariṇau tanustvagdehayorapi //AP_361.021cd/
ātmā yatno dhṛtirvuddhiḥ svabhāvo brahmavarṣma ca /AP_361.022ab/
utthānaṃ pauruṣe tantre vyutthānaṃ pratirodhane //AP_361.022cd/
niryātanaṃ vairaśuddhau dāne nyāsārpaṇe 'pi ca /AP_361.023ab/
vyasanaṃ vipadi bhraśe doṣe kāmajakopaje //AP_361.023cd/
mṛgayākṣo divāsvapnaḥ parivādaḥ striyo madaḥ /AP_361.024ab/
tauryatrikaṃ vṛthāṭyā ca kāmajo daśako gaṇaḥ //AP_361.024cd/
paiśūnyaṃ sāhasaṃ droha īrṣyāsūyārthadūṣaṇam /AP_361.025ab/
vāgdaṇḍaś caiva pāruṣyaṃ krodhajo 'pi gaṇo 'ṣṭakaḥ //AP_361.025cd/
akarmaguhye kaupīnaṃ maithunaṃ saṅgatau ratau /AP_361.026ab/
pradhānaṃ paramārthā dhīḥ prajñānaṃ buddhicihnayoḥ //AP_361.026cd/
krandane rodanāhvāne varṣma dehapramāṇayoḥ /AP_361.027ab/
ārādhanaṃ sādhane syādavāptau toṣaṇe 'pi ca //AP_361.027cd/
ratnaṃ svajātiśreṣṭhe 'pi lakṣma cihnapradhānayoḥ /AP_361.028ab/
:p 278

kalāpo bhūṣaṇe varhe tūṇīre saṃhate 'pi ca //AP_361.028cd/
talpaṃ śayyāṭṭāreṣu ḍimbhau tu śiśuvāliśau /AP_361.029ab/
stambhau sthūṇājaḍībhāvau sabhye saṃsadi vai sabhā //AP_361.029cd/
kiraṇapragrahau raśmī dharmāḥ puṇyayamādayaḥ /AP_361.030ab/
lalāmaṃ pucchapuṇḍrāśvabhūṣāprādhānyaketuṣu //AP_361.030cd/
pratyayo 'dhīnaśapathajñānaviśvāsahetuṣu /AP_361.031ab/
samayāḥ śapathācārakālasiddhāntasaṃvidaḥ //AP_361.031cd/
atyayo 'tikrame kṛcchre satyaṃ śapathatathyayoḥ /AP_361.032ab/
vīryaṃ balaprabhāvau ca rūpyaṃ rūpe praśastake //AP_361.032cd/
durodaro dyūtakāre paṇe dyūte durodaraṃ /AP_361.033ab/
mahāraṇye durgapathe kāntāraḥ punnapuṃsakaṃ //AP_361.033cd/
yamānilendracandrārkaviṣṇusiṃhādike hariḥ /AP_361.034ab/
daro 'striyāṃ bhaye śvabhre jaṭharaḥ kaṭhine 'pi ca //AP_361.034cd/
udāro dātṛmahatoritarastvanyanīcayoḥ /AP_361.035ab/
cūḍā kirīṭaṃ keśāś ca saṃyatā maulayastrayaḥ //AP_361.035cd/
baliḥ karopahārādau sainyasthair yādike balaṃ /AP_361.036ab/
strīkaṭīvastrabandhe 'pi nīvī paripaṇe 'pi ca //AP_361.036cd/
śukrale mūṣike śreṣṭhe sukṛte vṛṣabhe vṛṣaḥ /AP_361.037ab/
dyūtākṣe sāriphalake 'pyākarṣo 'thākṣamindriye //AP_361.037cd/
nā dyūtāṅge ca karṣe ca vyavahāre kalidrume /AP_361.038ab/
ūṣṇīṣaḥ syāt kirīṭādau karṣūḥ kulyābhidhāyinī //AP_361.038cd/
pratyakṣe 'dhikṛte 'dhyakṣaḥ sūryavahnī vibhāvasū /AP_361.039ab/
śṛṅgārādau viṣe vīrye guṇe rāge drave rasaḥ //AP_361.039cd/
:p 279

tejaḥpurīṣayorvarca āgaḥ pāpāparādhayoḥ /AP_361.040ab/
chandaḥ padye 'bhilāse ca sādhīyān sādhuvāḍhayoḥ /AP_361.040cd/
vyūho vṛnde 'pyahirvṛtre 'pyagnīndvarkāstamonudaḥ //AP_361.040ef/


:e ity āgneye mahāpurāṇe nānārthavargā namaikaṣaṣṭyadhikatriśatatamo 'dhyāyaḥ

% chapter {362}


:ś atha dviṣaṣṭyadhikatriśatatamo 'dhyāyaḥ


bhūmivanauṣadhyādivargāḥ

agnir uvāca
vakṣye bhūpurādrivanauṣadhisiṃhādinargakān /AP_362.001ab/
bhūranantā kakṣamā dhātrī kṣmāpyākuḥ syāddharitryapi //AP_362.001cd/
mṛnmṛttikā praśastā tu mṛtsā mṛtsnā ca mṛttikā /AP_362.002ab/
jagattrapiṣṭapaṃ lokaṃ bhuvanaṃ jagatī samā //AP_362.002cd/
ayanaṃ vartma mārgādhvapanthānaḥ padavī sṛtiḥ /AP_362.003ab/
saraṇiḥ paddhattiḥ padyā vartanyekapadīti ca //AP_362.003cd/
pūḥ strī purīnagaryau vā pāttanaṃ puṭabhedanam /AP_362.004ab/
sthānīyaṃ nigamo 'nyattu yanmūlanagarātpuram //AP_362.004cd/
tacchākhānagaraṃ veśo veśyājanasamāśrayaḥ /AP_362.005ab/
āpaṇastu niṣadyāyāṃ vipaṇiḥ paṇyavīthikā //AP_362.005cd/
rathyā pratolī viśikhā syāccayo vapramastriyāṃ /AP_362.006ab/
prākāro varaṇaḥ śālaḥ prācīraṃ prāntato vṛtiḥ //AP_362.006cd/
:p 280

bhittiḥ strī kuhyameḍūkaṃ yadantarnastakīkasaṃ /AP_362.007ab/
vāsaḥ kūṭo dvayoḥ śālā sabhā sañjavanantvidam //AP_362.007cd/
catuḥśālaṃ munīnāntu parṇaśāloṭajo 'striyāṃ /AP_362.008ab/
caityamāyatanantulye vājiśālā tu mandurā //AP_362.008cd/
harmyādi dhanināṃ vāsaḥprāsādo devabhūbhujāṃ /AP_362.009ab/
strī dvārdvāraṃ pratīhāraḥ syādvitardistu vedikā //AP_362.009cd/
kapotapālikāyantu viṭaṅkaṃ puṃ napuṃsakaṃ /AP_362.010ab/
kavāṭamavarantulye niḥśreṇistvadhirohiṇī //AP_362.010cd/
sammārjanī śodhanī syāt saṅkaro 'vakaras tathā /AP_362.011ab/
adrigotrigirigrāvā gahanaṃ kānanaṃ vanaṃ //AP_362.011cd/
ārāmaḥ syādupavanaṃ kṛtrimaṃ vanameva yat /AP_362.012ab/
syādetadeva pramadavanamantaḥpurocitaṃ //AP_362.012cd/
vīthyālirāvaliḥ paṅktiśreṇīlekhāstu rājayaḥ /AP_362.013ab/
vānaspatyaḥ phalaiḥ puṣpāttairapuṣpādvanaspatiḥ(?) //AP_362.013cd/
oṣadhyaḥ phalapākāntāḥ palāśī drudrumāgamāḥ /AP_362.014ab/
sthāṇu vā nā dhruvaḥ śaṅkuḥ praphullotphullasaṃsphuṭāḥ //AP_362.014cd/
palāśaṃ chadanaṃ parṇamidhmamedhaḥ samit striyāṃ /AP_362.015ab/
bodhidrumaś caladalo dadhitthagrāhimanmathāḥ //AP_362.015cd/
tasmin dadhiphalaḥ puṣpaphaladantaśaṭhāvapi /AP_362.016ab/
uḍumbare hemadugdhaḥ kovidāre dvipatrakaḥ //AP_362.016cd/
saptaparṇo viśālatvak kṛtamālaṃ suvarṇakaḥ /AP_362.017ab/
ārevatavyādhighātasampākacaturaṅgulāḥ //AP_362.017cd/
syājjambīre dantaśaṭho varuṇe tiktaśāvakaḥ /AP_362.018ab/
:p 281

putrāge puruṣastuṅgaḥ keśaro devavallabhaḥ //AP_362.018cd/
pāribhadre nimbatarurmandāraḥ pārijātakaḥ /AP_362.019ab/
vañjulaścitrakṛccātha dvau pītanakapītanau //AP_362.019cd/
āmrātake madhūke tu guḍapuṣpamadhudrumau /AP_362.020ab/
pīlau guḍaphalaḥ sraṃsī nādeyī cāmbuvetasaḥ //AP_362.020cd/
śobhāñjane śigrutīkṣṇagandhakākṣīramocakāḥ /AP_362.021ab/
rakto 'sau madhuśigruḥ syādariṣṭaḥ pheṇilaḥ samau //AP_362.021cd/
gālavaḥśāvaro lodhrastirīṭastilvamārjanau /AP_362.022ab/
śeluḥ śleṣmātakaḥ śīta uddālo bahuvārakaḥ //AP_362.022cd/
vaikaṅkataḥ śruvāvṛkṣo granthilo vyāghrapādapi /AP_362.023ab/
tindukaḥ sphūrjakaḥ kālo nādeyī bhūmijambukaḥ //AP_362.023cd/
kākatindau pīlukaḥ syāt pāṭalirmokṣamuṣkakau /AP_362.024ab/
kramukaḥ paṭṭikākhyaḥ syātkumbhī kaiṭaryakaṭphale //AP_362.024cd/
vīravṛkṣo 'ruṣkaro 'gnimukhī bhallātakīṃ triṣu /AP_362.025ab/
savarjakāsanajīvāś ca pītasāle 'tha mālake //AP_362.025cd/
sarjāśvakarṇau vīrendrau indradruḥ kakubho 'rjunaḥ /AP_362.026ab/
iṅgudī tāpasatarurmocā śālmalireva ca //AP_362.026cd/
ciravilvo naktamālaḥ karajaś ca karañjake /AP_362.027ab/
prakīryaḥ pūtikarajo markaṭyaṅgāravallarī //AP_362.027cd/
rohī rohitakaḥ plīhaśatrurdāḍimapuṣpakaḥ /AP_362.028ab/
gāyatrī bālatanayaḥ khadiro dantadhāvanaḥ //AP_362.028cd/
arimedo viṭkhadire kadaraḥ khadire site /AP_362.029ab/
pañcāṅgulo vardhamānaś cañcurgandharvahastakaḥ //AP_362.029cd/
:p 282

piṇḍītako maruvakaḥ pītadāru ca dāru ca /AP_362.030ab/
devadāruḥ pūtikāṣṭhaṃ śyāmā tu mahilāhvayā //AP_362.030cd/
latā govandanī gundā priyaṅguḥ phalinī phalī /AP_362.031ab/
maṇḍūkaparṇapatrorṇanaṭakaṭvaṅgaṭuṇṭukāḥ //AP_362.031cd/
śyonākaśukanāsarkṣadīrghavṛntakuṭannaṭāḥ /AP_362.032ab/
pītadruḥ saralaścātha niculo 'mbuja ijjalaḥ //AP_362.032cd/
kākoḍumbarikā phalgurariṣṭaḥ picumardakaḥ /AP_362.033ab/
sarvatobhadrako nimbe śirīṣastu kapītanaḥ //AP_362.033cd/
vakulo vañjulaḥ proktaḥ picchilāguruśiṃśapāḥ /AP_362.034ab/
jayā jayantī tarkārī kaṇikā gaṇikārikā //AP_362.034cd/
āparṇamagnamanthaḥ syādvatsako girimallikā /AP_362.035ab/
kālaskandhastamālaḥ syāt taṇḍulīyo 'lpamāriṣaḥ //AP_362.035cd/
sindhuvārastu nirguṇḍī saivāsphotā vanodbhavā /AP_362.036ab/
gaṇikā yūthikāmbaṣṭhā saptalā navamālikā //AP_362.036cd/
atimuktaḥ puṇḍrakaḥ syātkumārī taraṇiḥ sahā /AP_362.037ab/
tatra śoṇe kuruvakastatra pīte kuruṇṭakaḥ //AP_362.037cd/
nīlā jhiṇṭī dvayorvāṇā bhiṇṭī sairīyakas tathā /AP_362.038ab/
tasminrakte kuruvakaḥ pīte sahacarī dvayoḥ //AP_362.038cd/
dhustūraḥ kitavo dhūrto rucako mātulaṅgake /AP_362.039ab/
samīraṇo maruvakaḥ prasthapuṣpaḥ phaṇijjhakaḥ //AP_362.039cd/
kuṭherakastu parṇāse 'thāsphoto vasukārkake /AP_362.040ab/
śivamallī pāśupato vṛndā vṛkṣādanī tathā //AP_362.040cd/
jīvantikā vṛkṣaruhā guḍūcī tantrikāmṛtā /AP_362.041ab/
:p 283

somavallī madhurṇī mūrvā tu moraṭī tathā //AP_362.041cd/
madhulikā madhuśreṇī gokarṇī pīluparṇyapi /AP_362.042ab/
pāṭhāmbaṣṭhā viddhakarṇī prācīnā vanatiktikā //AP_362.042cd/
kaṭuḥ kaṭumbharā cātha cakrāṅgī śakulādanī /AP_362.043ab/
ātmaguptā prāvṛṣāyī kapikacchuś ca markaṭī //AP_362.043cd/
apāmārgaḥ śaikharikaḥ pratyakparṇī mayūrakaḥ /AP_362.044ab/
phañjikā brāhmaṇī bhārgī dravanti śambarī vṛṣā //AP_362.044cd/
maṇḍūkaparṇī bhaṇḍīrī samaṅgā kālameṣikā /AP_362.045ab/
rodanī kacchurānantā samudrāntā durālabhā //AP_362.045cd/
pṛśniparṇī pṛthakparṇī kalaśirdhāvanirguhā /AP_362.046ab/
nidigdhikā spṛśī vyāghrī kṣudrā dusparśayā saha //AP_362.046cd/
avalgujaḥ somarājī suvalliḥ somavallikā /AP_362.047ab/
kālameṣī kṛṣṇaphalā vakucī pūtiphaly api //AP_362.047cd/
kaṇoṣaṇopakulyā syācchreyasī gajapippalī /AP_362.048ab/
cavyantu cavikā kākaciñcī guñje tu kṛṣṇalā //AP_362.048cd/
viśvā viṣā prativiṣā vanaśṛṅgāṭagokṣurau /AP_362.049ab/
nārāyaṇī śatamūlī kāleyakaharidravaḥ //AP_362.049cd/
dārvī pacampacā dāru śuklā haimavatī vacā /AP_362.050ab/
vacogragandhā ṣaḍgranthā golomī śataparvikā //AP_362.050cd/
āsphotā girikarṇī syāt siṃhāsyo vāsako vṛṣaḥ /AP_362.051ab/
miśī madhurikācchatrā kokilākṣekṣurakṣurā //AP_362.051cd/
viḍaṅgo 'strī kṛmighnaḥ syāt vajradrusnuksnuhī sudhā /AP_362.052ab/
mṛdvīkā gostanī drākṣā valā vāṭyālakas tathā //AP_362.052cd/
:p 284

kālā masūravidalā tripuṭā trivṛtā trivṛt /AP_362.053ab/
madhukaṃ klītakaṃ yaṣṭimadhukā madhuyaṣṭikā //AP_362.053cd/
vidārī kṣīraśuklekṣugandhā kroṣṭrī ca yā sitā /AP_362.054ab/
gopī śyāmā śārivā syādanantotpalaśārivā //AP_362.054cd/
mocā rambhā ca kadalī bhaṇṭākī duṣpradharṣiṇī /AP_362.055ab/
sthirā dhruvā sālaparṇī śṛṅgī tu vṛṣabho vṛṣaḥ //AP_362.055cd/
gāṅgerukī nāgabalā muṣalī tālamūlikā /AP_362.056ab/
jyotsnī paṭolikā jālī ajaśṛṅgī viṣāṇikā //AP_362.056cd/
syāllāṅgalikyagniśikhā tāmbūlī nāgavallyapi /AP_362.057ab/
hareṇū reṇukā kauntī hrīvero divyanāgaraṃ //AP_362.057cd/
kālānusāryavṛddhāśmapuṣpaśītaśivāni tu /AP_362.058ab/
śaileyaṃ tālaparṇī tu daityā gandhakuṭī murā //AP_362.058cd/
granthiparṇaṃ śukaṃ varhi valā tu tripuṭā truṭiḥ /AP_362.059ab/
śivā tāmalakī cātha hanurhaṭṭavilāsinī //AP_362.059cd/
kuṭaṃ naṭaṃ daśapuraṃ vāneyaṃ paripelavam /AP_362.060ab/
tapasvanī jaṭāmāṃsī pṛkkā devī latā laśūḥ //AP_362.060cd/
karcurako drāviḍako gandhamūlī śaṭhī smṛtā /AP_362.061ab/
syaddṛkṣagandhā chagalāntrā vegī vṛddhadārakaḥ //AP_362.061cd/
tuṇḍikerī raktaphalā vimbikā pīluparṇy api /AP_362.062ab/
cāṅgerī cukrikāmbaṣṭā svarṇakṣīrī himāvatī //AP_362.062cd/
sahasravedhī cukro 'mlavetasaḥ śatavedhyapi /AP_362.063ab/
jīvantī jīvanī jīvā bhūminimvaḥ kirātakaḥ //AP_362.063cd/
kūrcaśīrṣo madhukaraś candraḥ kapivṛkas tathā /AP_362.064ab/
:p 285

dadrughnaḥ syādeḍagajo varṣābhūḥ śīthahāniṇī //AP_362.064cd/
kunandatī nikumbhastrā(1) yamānī vārṣikā tathā /AP_362.065ab/
laśunaṅgṛñcanāriṣṭamahākandarasonakāḥ //AP_362.065cd/
vārāhī vadarā gṛṣṭiḥ kākamācī tu vāyasī /AP_362.066ab/
śatapuṣpā sitacchatrāticchatrā madhurā misiḥ //AP_362.066cd/
avākpuṣpī kāravī ca saraṇā tu prasāraṇī /AP_362.067ab/
kaṭambharā bhadravalā karvūraś ca śaṭī hy atha //AP_362.067cd/
paṭolaḥ kulakastiktaḥ kāravellaḥ kaṭillakaḥ /AP_362.068ab/
kuṣmāṇḍakastu karkārurirvāruḥ karkaṭī striyau //AP_362.068cd/
ikṣvākuḥ kaṭutumbī syādviśālā tvindravāruṇī /AP_362.069ab/
arśeghnaḥ śūraṇaḥ kando mustakaḥ kuruvindakaḥ //AP_362.069cd/
vaṃśe tvaksārakarmāraveṇumaskaratejanāḥ /AP_362.070ab/
chatrāticchatrapālaghnau mālātṛṇakabhūstṛṇe //AP_362.070cd/
tṛṇarājāhvayastālo ghoṇṭā kramukapugakau /AP_362.071ab/
śārdūladvīpinau vyaghre haryakṣaḥ keśarī hariḥ //AP_362.071cd/
kolaḥ pautrī varāhaḥ syāt koka īhāmṛgo vṛkaḥ /AP_362.072ab/
lūtorṇanābhau tu samau tantuvāyaś ca markaṭe //AP_362.072cd/
vṛścikaḥ śūkakīṭaḥ syātsāraṅgastokakau samau /AP_362.073ab/
kṛkavākustāmracūḍaḥ pikaḥ kokila ity api //AP_362.073cd/
kake tu karaṭāriṣṭau vakaḥ kahva udāhṛtaḥ /AP_362.074ab/
kokaś cakraś cakravāko kādambaḥ kalahaṃsakaḥ //AP_362.074cd/
pataṅgikā puttikā syātsaraghā madhumakṣikā /AP_362.075ab/

:n

1 sakuladantī nirdaṃṣṭreti kha..
:p 286

dvirephapuṣpaliḍbhṛṅgaṣaṭpadabhramarā.alayaḥ //AP_362.075cd/
kekī śikhyasya vākkekā śakuntiśakunidvijāḥ /AP_362.076ab/
strī pakṣatiḥ pakṣamūlañcañcustoṭirubhe striyau //AP_362.076cd/
gatiruḍḍinasaṇḍīnau kulāyo nīḍamastriyāṃ /AP_362.077ab/
peśī koṣo dvihīne 'ṇḍaṃ pṛthukaḥ śāvakaḥ śiśuḥ //AP_362.077cd/
potaḥ pāko 'rbhako ḍimbhaḥ sandohavyūhako gaṇaḥ /AP_362.078ab/
stomaughanikaravrātā nikurambaṃ kadambakaṃ /AP_362.078cd/
saṅghātasañcayau vṛndaṃ puñjarāśī tu kūṭakaṃ //AP_362.078ef/


:e ity āgneye mahāpurāṇe bhūmivanauṣadhyādivargā nāma dviṣaṣṭyadhikatriśatatamo 'dhyāyaḥ

% chapter {363}


:ś atha triṣaṣṭyadhikatriśatatamo 'dhyāyaḥ


nṛbrahmakṣatraviṭśūdravargāḥ

agnir uvāca
nṛbrahmakṣatraviṭśūdravargānvakṣye 'tha nāmataḥ /AP_363.001ab/
naraḥ pañcajanā martya yadyoṣāvaṃlā vadhūḥ //AP_363.001cd/
kāntārthinī tu yā yāti saṅketaṃ sābhisārikā /AP_363.002ab/
kulaṭā puṃś calyasatī nagnikā strī ca koṭavī //AP_363.002cd/
kātyāyanyardhavṛddhā yā sairindhrī paraveśmagā /AP_363.003ab/
asikrī syādavṛddhā yā malinī tu rajasvalā //AP_363.003cd/
vārastrī gaṇikā veśyā bhrātṛjāyāstu yātaraḥ /AP_363.004ab/
nanāndā tu svasā patyuḥ sapiṇḍāstu sanābhayaḥ //AP_363.004cd/
:p 287

samānodaryasodaryasagarbhasahajāssamāḥ /AP_363.005ab/
sagotrabāndhavajñātibandhusvasvajanāḥ samāḥ //AP_363.005cd/
dampatī jampatī bhāryāpatī jāyāpatī ca tau /AP_363.006ab/
garbhāśayo jarāyuḥ syādulvañca kalalo 'striyāṃ //AP_363.006cd/
garbho bhruṇa imau tulyau klīvaṃ śaṇḍo napuṃsakam /AP_363.007ab/
syāduttānaśayā ḍimbhā bālo māṇavakaḥ smṛtaḥ //AP_363.007cd/
piciṇḍilo vṛhatkukṣiravabhraṭo natanāsike /AP_363.008ab/
vikalāṅgastu pogaṇḍa ārogyaṃ syādanāmayam //AP_363.008cd/
syādeḍe vadhiraḥ kubje gaḍulaḥ kukare kuniḥ /AP_363.009ab/
kṣayaḥ śoṣaś ca yakṣmā ca pratiśyāyustu pīnasaḥ //AP_363.009cd/
strī kṣutkṣutaṃ kṣayaṃ puṃsi kāsastu kṣavathuḥ pumān /AP_363.010ab/
śothastu śvayathuḥ śophaḥ pādasphoṭo vipādikā //AP_363.010cd/
kilāsaṃ sidhnakacchāntu pāma pāmā vicarcikā /AP_363.011ab/
koṭho maṇḍalakaṃ kuṣṭhaṃ śvitre drur nāmakārśasī //AP_363.011cd/
anāhastu vibandhaḥ syādgrahaṇī rukpravāhikā /AP_363.012ab/
vījavīryendrayaṃ śukraṃ palalaṃ kravyamāmiṣaṃ //AP_363.012cd/
vukkāgramāṃsaṃ hṛdayaṃ hanmedastu vapā vasā /AP_363.013ab/
paścādgrīvā śirā manyā nāḍī tu dhamaniḥ śirā //AP_363.013cd/
tilakaṃ ktoma mastiṣkaṃ drūṣikā netrayormalam /AP_363.014ab/
antraṃ purī tadgulmastu plīhā puṃsy atha vasnasā //AP_363.014cd/
snāyuḥ striyāṃ kālakhaṇḍayakṛtī tu same ime /AP_363.015ab/
syāt karpūraḥ kapālo 'strī kīkasaṅkulyamasthi ca //AP_363.015cd/
syāccharīrāsthni kaṅkālaḥ pṛṣṭhāsthni tu kaśerukā /AP_363.016ab/
:p 288

śiro 'sthani karoṭiḥ strī pārśvāsthani tu parśukā //AP_363.016cd/
aṅgaṃ pratīko 'vayavaḥ śarīraṃ varṣma vigrahaḥ /AP_363.017ab/
kaṭo nā śroṇiphalakaṃ kaṭiḥ śroṇiḥ kakudmatī //AP_363.017cd/
paścānnitambaḥ strīkaṭyāḥ klīve tu jaghanaṃ puraḥ /AP_363.018ab/
kūpakau tu nitambasthau dvayahīne kakundare //AP_363.018cd/
striyāṃ sphicau kaṭiprothāvupastho vakṣyamāṇayoḥ /AP_363.019ab/
bhagaṃ yonirdvayoḥ śiśno meḍhro mehanaśephasī //AP_363.019cd/
piciṇḍakukṣī jaṭharodaraṃ tundaṃ kucau stanau /AP_363.020ab/
cūcukantu kucāgraṃ syānna nā kroḍaṃ bhujāntaram //AP_363.020cd/
skandho bhujaśiro 'ṃśo 'strī sandhī tasyaiva jatruṇī /AP_363.021ab/
punarbhavaḥ kararuho nakho 'strī nakharo 'striyāṃ //AP_363.021cd/
pradeśatālagokarṇāstarjanyādiyute tate /AP_363.022ab/
aṅguṣṭhe sakaniṣṭhe syādvitastirdvādaśāṅgulaḥ //AP_363.022cd/
pāṇau ca peṭapratalaprahastā vistṛtāṅgulau /AP_363.023ab/
baddhamuṣṭikaro ratniraratniḥ sa kaniṣṭhavān //AP_363.023cd/
kambugrīvā trirekhā sāvaṭurghāṭā kṛkāṭikā /AP_363.024ab/
adhaḥ syāccivukañcauṣṭhādatha gaṇḍau galo hanuḥ //AP_363.024cd/
apāṅgau netrayorantau kaṭākṣo 'pāṅgadarśane /AP_363.025ab/
cikuraḥ kuntalo bālaḥ pratikarma prasādhanam //AP_363.025cd/
ākālpaveśau nepathyaṃ pratyakṣaṃ khelayogajam /AP_363.026ab/
cūḍāmaṇiḥ śiroratnaṃ taralo hāramadhyagaḥ //AP_363.026cd/
karṇikā tālapatraṃ syāllambanaṃ syāllalantikā /AP_363.027ab/
mañjīro nūpuraṃ pāde kiṅkiṇī kṣudraghaṇṭikā //AP_363.027cd/
:p 289

dairghyamāyāma ārohaḥ pariṇāho viśālatā /AP_363.028ab/
paṭaccaraṃ jīrṇavastraṃ saṃvyānañcottarīyakam //AP_363.028cd/
racanā syāt parispanda ābhogaḥ paripūrṇatā /AP_363.029ab/
samudgakaḥ sampuṭakaḥ pratigrāhaḥ patadgrahaḥ //AP_363.029cd/


:e ity āgneye mahāpurāṇe nṛvargo nāma triṣaṣṭyadhikatriśatatamo 'dhyāyaḥ

% chapter {364}


:ś atha catuḥṣaṣṭyadhikatriśatatamo 'dhyāyaḥ


brahmavargaḥ

agnir uvāca
vaṃśo 'nvavāyo gotraṃ syāt kulānyabhijanānvayau /AP_364.001ab/
mantravyākhyākṛdācārya ādeṣṭā tvadhvare vratī //AP_364.001cd/
yaṣṭā ca yajamānaḥ syāt jñātvārambha upakramaḥ /AP_364.002ab/
satīrthyāś caikaguravaḥ sabhyāḥ sāmājikās tathā //AP_364.002cd/
sabhāsadaḥ sabhāstārā ṛtvijo yājakāś ca te /AP_364.003ab/
adhvaryūdgātṛhotāro yajuḥsāmargvidaḥ kramāt //AP_364.003cd/
caṣālo yūpakaṭakaḥ same sthaṇḍilacatvare /AP_364.004ab/
āmikṣā sā śṛtoṣṇe yā kṣīre syāddadhiyogataḥ //AP_364.004cd/
pṛṣadājyaṃ sadadhyājye paramānnantu pāyasam /AP_364.005ab/
upākṛtaḥ paśurasau yo 'bhimantrya kratau hataḥ //AP_364.005cd/
paramparākaṃ samanaṃ prokṣaṇañca badhārthakam /AP_364.006ab/
:p 290

pūjā namasyāpicitiḥ saparyārcārhaṇāḥ samāḥ //AP_364.006cd/
varivasyā tu śuśrūṣā paricaryāpyupāsanam /AP_364.007ab/
niyamo bratamastrī taccopavāsādi puṇyakam //AP_364.007cd/
mukhyaḥ syāt prathamaḥ kalpo 'nukalpastu tato 'dhamaḥ /AP_364.008ab/
kalpe vidhikramau jñeyau vivekaḥ pṛthagātmatā //AP_364.008cd/
saṃskārapūrvaṃ grahaṇaṃ syādupākaraṇaṃ śruteḥ /AP_364.009ab/
bhikṣuḥ parivrāṭ karmandī pārāśaryapi maskarī //AP_364.009cd/
ṛṣayaḥ satyavacasaḥsnātakaścāplutavratī /AP_364.010ab/
ye nirjitendriyagrāmā yatino yatayaś ca te //AP_364.010cd/
śarīrasādhanāpekṣaṃ nityaṃ yat karma tadyamaḥ /AP_364.011ab/
niyamastu sa yat karmānityamāgantusādhanam /AP_364.011cd/
syād brahmabhūyaṃ brahmatvaṃ brahmasāyujyamityapi //AP_364.011ef/


:e ity āgneye mahāpurāṇe brahmavargo nāma catuḥṣaṣṭyadhikatriśatatamo 'dhyāyaḥ

% chapter {365}


:ś atha pañcaṣaṣṭyadhikatriśatatamo 'dhyāyaḥ


kṣatraviṭśūdravargāḥ

agnir uvāca
mūrdhābhiśikto rājanyo bāhujaḥ kṣatriyo virāṭ /AP_365.001ab/
rājā tu praṇatāśeṣasāmantaḥ syādadhīśvaraḥ //AP_365.001cd/
cakravartī sārvabhaumo nṛpo 'nyo maṇḍaleśvaraḥ /AP_365.002ab/
mantrī dhīsacivo 'mātyo mahāmātrāḥ pradhānakāḥ //AP_365.002cd/
:p 291

draṣṭari vyavahārāṇāṃ prāḍvivākākṣadarśakau /AP_365.003ab/
bhaurikaḥ kanakādhyakṣo 'thādhyakṣādhikṛtau samau //AP_365.003cd/
antaḥpure tvadhikṛtaḥ syādantarvaṃśiko janaḥ /AP_365.004ab/
sauvidallāḥ kañcukinaḥ sthāpatyāḥ sauvidāś ca te //AP_365.004cd/
ṣaṇḍo varṣavarastulyāḥ sevakārthyanujīvinaḥ /AP_365.005ab/
viṣayānantaro rājā śatrurmitramataḥ paraṃ //AP_365.005cd/
udāsīnaḥ parataraḥ pārṣṇigrāhastu pṛṣṭhataḥ /AP_365.006ab/
caraḥ sparśaḥ syātpraṇidhiruttaraḥ kāla āyatiḥ //AP_365.006cd/
tatkālastu tadātvaṃ syādudarkaḥ phalamuttaraṃ /AP_365.007ab/
adṛṣṭaṃ vahnitoyādi dṛṣṭaṃ svaparacakrajam //AP_365.007cd/
bhadrakumbhaḥ pūrṇakumbho bhṛṅgāraḥ kanakālukā /AP_365.008ab/
prabhinno garjito māto vamathuḥ karaśīkaraḥ //AP_365.008cd/
striyāṃ śṛṇistvaṅkuśo 'strī paristomaḥ kutho dvayoḥ /AP_365.009ab/
karṇīrathaḥ pravahaṇaṃ dolā preṅkhādikā striyāṃ //AP_365.009cd/
ādhoraṇā hastipakā hastyārohā niṣādinaḥ /AP_365.010ab/
bhaṭā yodhāś ca yoddhāraḥ kañcuko vāraṇo 'striyāṃ //AP_365.010cd/
śīrṣaṇyañca śirastre 'tha tanutraṃ varma daṃśanaṃ /AP_365.011ab/
āmuktaḥ pratimuktaś ca pinaddhaścāpinaddhavat //AP_365.011cd/
vyūhastu balavinyāsaś cakrañcānīkamastriyāṃ /AP_365.012ab/
ekebhaikarathā tryaśvāḥ pattiḥ pañcapadātikāḥ //AP_365.012cd/
pattyaṅgaistriguṇaiḥ sarvaiḥ kramādākhyā yathottaraṃ /AP_365.013ab/
senāmukhaṃ gulmagaṇau vāhinī pṛtanā camūḥ //AP_365.013cd/
anīkinī daśānīkinyo 'kṣohiṇyo gajādibhiḥ /AP_365.014ab/
:p 292

dhanuḥ kodaṇḍa+iṣvāsau koṭirasyāṭanī smṛtā //AP_365.014cd/
nastakastu dhanurmadhyaṃ maurvī jyā śiñjinī guṇaḥ /AP_365.015ab/
pṛṣatkavāṇaviśikhā ajihmagakhagāśugāḥ //AP_365.015cd/
tūṇopāsaṅgatūṇīraniṣaṅgā iṣudhirdvayoḥ /AP_365.016ab/
asirṛṣṭiś ca nistriṃśaḥ karavālaḥ kṛpālaḥ kṛpāṇavat //AP_365.016cd/
saruḥ khaḍgasya suṣṭau syādīlī tu karapālikā /AP_365.017ab/
dvayoḥ kuṭhāraḥ sudhitiḥ churikā cāsiputrikā //AP_365.017cd/
prāsastu kunto vijñeyaḥ sarvalā tomaro 'striyāṃ /AP_365.018ab/
vaitālikā bodhakarā māgadhā vandinastutau //AP_365.018cd/
saṃśaptakāstu samayātsaṅgrāmādanivartinaḥ /AP_365.019ab/
patākā vaijayantī syātketanaṃ dhajamistriyāṃ //AP_365.019cd/
ahaṃ pūrvamahaṃ pūrvamityahaṃpūrvikā striyāṃ /AP_365.020ab/
ahamahamikā sāsyādyo 'haṅkāraḥ parasparam //AP_365.020cd/
śaktiḥ parākramaḥ prāṇaḥ śauryaṃ sthānasahobalaṃ /AP_365.021ab/
mūrchā tu kaśmalaṃ moho 'pyavarmaddastu pīḍanaṃ //AP_365.021cd/
abhyavaskandanantvabhyāsādanaṃ vijayo jayaḥ /AP_365.022ab/
nirvāsanaṃ saṃjñapanaṃ sāraṇaṃ pratighātanaṃ //AP_365.022cd/
syātpañcatā kāladharmo diṣṭāntaḥ pralayo 'tyayaḥ /AP_365.023ab/
viśo bhūmispṛṣo vaiśyā vṛttirvartanajīvane //AP_365.023cd/
kṛṣyādivṛttayo jñeyāḥ kusīdaṃ vṛddhijīvikā /AP_365.024ab/
uddharo 'rthaprayogaḥ syātkaṇiśaṃ sasyamañjarī //AP_365.024cd/
kiṃśāruḥ sasyaśūkaṃ syāt stambo gutsastṛṇādinaḥ /AP_365.025ab/
dhāmyaṃ vrīhiḥ stambakariḥ kaḍaṅgaro vupaṃ smṛtaṃ //AP_365.025cd/
:p 293

māṣādayaḥ śamīdhānye śukadhānye yavādayaḥ /AP_365.026ab/
tṛṇadhānyāni nīvārāḥ śūrpaṃ prasphoṭanaṃ smṛtaṃ //AP_365.026cd/
syūtaprasevau kaṇḍolapiṭau kaṭakiniñjakau /AP_365.027ab/
samānau rasavatyāntu pākasthānamahānase //AP_365.027cd/
paurogavastadadhyakṣaḥ sūpakārāstu vallavāḥ /AP_365.028ab/
ārālikā āndhasikāḥ sūdā audanikā guṇāḥ //AP_365.028cd/
klīve 'mbarīṣaṃ bhrāṣṭo nā karkaryālurgalantikā /AP_365.029ab/
āliñjaraḥ syānmaṇikaṃ suṣavī kṛṣajīrake //AP_365.029cd/
āranālastu kulmāṣaṃ vāhlīkaṃ hiṅgu rāmaṭhaṃ /AP_365.030ab/
niśā haridrā pītā strī khaṇḍe matsyaṇḍiphāṇite //AP_365.030cd/
kūrcikā kṣiravikṛtiḥ snigdhaṃ masṛṇacikkaṇaṃ /AP_365.031ab/
pṛthukaḥ syāccipiṭako dhānā bhraṣṭayavāstriyaḥ //AP_365.031cd/
jemanaṃ lepa āhāro māheyī saurabhī ca gauḥ /AP_365.032ab/
yugādīnāñca boḍhāro yugyaprasāṅgyaśāṭakāḥ //AP_365.032cd/
cirasūtā vaṣkayaṇī dhenuḥ syānnavasūtikā /AP_365.033ab/
sandhinī vṛṣabhākrāntā vehadgarbhopaghātinī //AP_365.033cd/
paṇyājīvo hy āpaṇiko nyāsaścopanidhiḥ pumān /AP_365.034ab/
vipaṇo vikrayaḥ saṅkhyā saṅkhyeye hy ādaśa triṣu //AP_365.034cd/
viṃśatyādyāḥ sadaikatve sarvāḥ saṃkhyeyasaṃkhyayoḥ /AP_365.035ab/
saṃkhyārthe dvibahutve stastāsu cānavateḥ striyaḥ //AP_365.035cd/
paṅkteḥ śatasahasrādi kramāddaśaguṇottaraṃ /AP_365.036ab/
mānantu lāṅguliprasthair guñjāḥ pañcādyamāṣakaḥ //AP_365.036cd/
te ṣoḍaśākṣaḥ karṣo 'strī palaṃ karṣacatuṣṭayam /AP_365.037ab/
:p 294

suvarṇavistau hemno 'kṣe kuruvistastu tatpale //AP_365.037cd/
tulā striyāṃ palaśataṃ bhāraḥ syādviṃśatistulāḥ /AP_365.038ab/
kārṣāpaṇaḥ kārṣikaḥ syāt kārṣike tāmrike paṇaḥ //AP_365.038cd/
dravyaṃ vittaṃ svāpateyaṃ rikthamṛthakthaṃ dhanaṃ vasu /AP_365.039ab/
rītiḥ striyāmārakūṭo na striyāmatha tāmrakam //AP_365.039cd/
śulvamaudumbaraṃ lauhe tīkṣṇaṃ kālāṃyasāyasī /AP_365.040ab/
kṣāraḥ kāco 'tha capalo rasaḥ sūtaś ca pārade //AP_365.040cd/
garalaṃ māhiṣaṃ śṛṅgaṃ trapusīsakapiccaṭaṃ /AP_365.041ab/
hiṇḍīro 'bdhikaphaḥ pheṇo madhūcchiṣṭantu sikthakam //AP_365.041cd/
raṅgavaṅge picusthūlo kūlaṭī tu manaḥśilā /AP_365.042ab/
yavakṣāraś ca pākyaḥ syāt tvakkṣīrā vaṃśalocanāḥ //AP_365.042cd/
vṛṣalā jadhanyajāḥ śūdrāścāṇḍālāntyāś ca śaṅkarāḥ /AP_365.043ab/
kāruḥ śilpī saṃhataistair dvayoḥ śreṇiḥ sajātibhiḥ //AP_365.043cd/
raṅgājīvaścitrakarastvaṣṭā takṣā ca vardhakiḥ /AP_365.044ab/
nāḍindhamaḥ svarṇakāro nāpitāntāvasāyinaḥ //AP_365.044cd/
jāvālaḥ syādajājīvo devājīvastu devalaḥ /AP_365.045ab/
jāyājīvastu śailūṣā bhṛtako bhṛtibhuktathā //AP_365.045cd/
vivarṇaḥ pāmaro nīcaḥ prākṛtaś ca pṛthagjanaḥ /AP_365.046ab/
vihīnopasado jālmo bhṛtye dāseraceṭakāḥ //AP_365.046cd/
paṭustu peśalo dakṣo mṛgayurlubdhakaḥ smṛtaḥ /AP_365.047ab/
cāṇḍālastu divākīrtiḥ pustaṃ lepyādikarmaṇi //AP_365.047cd/
pañcālikā putrikā syādvarkarastaruṇaḥ paśuḥ /AP_365.048ab/
mañjūṣā peṭakaḥ peḍā tulyasādhāraṇau samau /AP_365.048cd/
:p 295

pratimā syāt pratikṛtirvargā brahmādayaḥ smṛtāḥ //AP_365.048ef/

:e ity āgneye mahāpurāṇe kṣatraviṭśīdravargā māma pañcaṣaṣṭyadhikatriśatatamo 'dhyāyaḥ ||

% chapter {366}


:ś atha ṣaṭṣaṣṭyadhikatriśatatamo 'dhyāyaḥ


sāmānyanāmaliṅgāni

agnir uvāca
sāmānyāny atha vakṣyāmi nāmaliṅgāni tacchṛṇu /AP_366.001ab/
sukṛtī puṇyavān dhnayo mahecchastu mahāśayaḥ //AP_366.001cd/
pravīṇanipuṇābhijñavijñaniṣṇātaśikṣitāḥ /AP_366.002ab/
syurvadānyasthūlalakṣadānaśauṇḍā bahuprade //AP_366.002cd/
kṛtī kṛtajñaḥ kuśala āsaktodyukta utsukaḥ /AP_366.003ab/
ibhya āḍhyaḥ parivṛḍho hy adhibhūrnāyako 'dhipaḥ //AP_366.003cd/
lakṣmīvān lakṣmaṇaḥ śrīlaḥ svatantraḥ svairy apāvṛtaḥ /AP_366.004ab/
khalapūḥ syādvahukaro dīrghasūtraścirakriyaḥ //AP_366.004cd/
jālmo 'samīkṣyakārī syāt kuṇṭho mandaḥ kriyāsu yaḥ /AP_366.005ab/
karmaśūraḥ karmaṭhaḥ syādbhakṣako ghasmaro 'dmaraḥ //AP_366.005cd/
lolupo gardhalo gṛdhrurvinītapraśritau tathā /AP_366.006ab/
dhṛṣṭe dhṛṣṇurviyātaś ca nibhṛtaḥ pratibhānvite //AP_366.006cd/
pragalbho bhīruko bhīrurvandārurabhivādake /AP_366.007ab/
bhūṣṇurbhaviṣṇurbhavitā jñātā vidurabindukau //AP_366.007cd/
mattaśauṇḍotkaṭakṣīvāś caṇḍastvatyantakopanaḥ /AP_366.008ab/
:p 296

devānañcati devadryaṅviśvadryaṅviśvagañcati //AP_366.008cd/
yaḥ sahāñcati sa sadhryaṅ sa tiryaṅ yastiro 'ñcati /AP_366.009ab/
vācoyuktiḥ paṭurvāgmī vāvadūkaś ca vaktari //AP_366.009cd/
syājjalpakastu vācālo vācāṭo bahugarhyavāk /AP_366.010ab/
apadhvasto dhikkṛtaḥ syādbaddhe kīlitasaṃyatau //AP_366.010cd/
varaṇaḥ śabdano nāndīvādī nānvīkaraḥ samāḥ /AP_366.011ab/
vyasanārtoparakrau dvau baddhe kīlitasaṃyatau(1) //AP_366.011cd/
vihistavyākulau tulyau nṛśaṃsakrūraghātukāḥ /AP_366.012ab/
pāpo dhūrto vañcakaḥ syānmūrkhe vaidehavāliśau //AP_366.012cd/
kadarye kṛpaṇakṣudrau mārgaṇo yācakārthinau /AP_366.013ab/
ahaṅkāravānahaṃyuḥ syācchubhaṃyustu śubhānvitaḥ //AP_366.013cd/
kāntaṃ manoramaṃ rucyaṃ hṛdyābhīṣṭe hy abhīpsite /AP_366.014ab/
asāraṃ phalgu śūnyaṃ vai mukhyavaryavareṇyakāḥ //AP_366.014cd/
śreyān śreṣṭhaḥ puṣkalaḥ syātprāgryāgryagrīyamagrimaṃ /AP_366.015ab/
vaḍroru vipulaṃ pīnapīvnī tu sthūlapīvare //AP_366.015cd/
stokālpakṣullakāḥ sūkṣmaṃ ślakṣṇaṃ dabhraṃ kṛśantanu /AP_366.016ab/
mātrākuṭīlavakaṇā bhūyiṣṭhaṃ puruhaṃ puru //AP_366.016cd/
akhaṇḍaṃ pūrṇasakalamupakaṇṭhāntikābhitaḥ /AP_366.017ab/
samīpe sannidhābhyāsau nediṣṭaṃ susamīpakaṃ //AP_366.017cd/
sudūre tu daviṣṭhaṃ syādvṛttaṃ nistalavartule /AP_366.018ab/
uccaprāṃśūnnatodagrā dhruvo nityaḥ sanātanaḥ //AP_366.018cd/
āviddhaṃ kuṭilaṃ bhugnaṃ vellitaṃ vakramityapi /AP_366.019ab/

:n

1 pāṭho 'yaṃ puraruktidoṣeṇa duṣṭaḥ
:p 297

cañcalaṃ taralañcaiva kaṭhoraṃ jaṭharaṃ dṛḍhaṃ //AP_366.019cd/
pratyagro 'bhinavo navyo navīno nūtano navaḥ /AP_366.020ab/
ekatāno 'nanyavṛttiruccaṇḍamavilambitaṃ //AP_366.020cd/
uccāvacaṃ naikabhedaṃ sambādhakalilaṃ tathā /AP_366.021ab/
timitaṃ stimitaṃ klinnamabhiyogatvabhigrahaḥ //AP_366.021cd/
sphātirvṛddhau prathā khyātau samāhāraḥ samuccayaḥ /AP_366.022ab/
apahārastvapacayo vihārastu parikramaḥ //AP_366.022cd/
pratyāhāra upādānaṃ nirhāro 'bhyavakarṣaṇaṃ /AP_366.023ab/
vighno 'ntarāyaḥ pratyūhaḥ syādāsyātvāsanā sthitiḥ //AP_366.023cd/
sannidhiḥ sannikarṣaḥ syātmaṃkramo durgasañcaraḥ /AP_366.024ab/
upalambhastvanubhavaḥ pratyādeśo nirākṛtiḥ //AP_366.024cd/
parirambhaḥpariṣvaṅgaḥ saṃśleṣa upagūhanaṃ /AP_366.025ab/
anumā pakṣahetvādyair ḍimbe bhramaraviplavau //AP_366.025cd/
asannikṛṣtārthajñānaṃ śabdāddhi śābdamīritaṃ /AP_366.026ab/
sādṛśyadarśanāttulye buddhiḥ syādupamānakaṃ //AP_366.026cd/
kāryaṃ dṛṣṭvā vinā nasyādarthāpattiḥ parārthadhīḥ /AP_366.027ab/
pratiyoginyāgṛhīte bhuvi nāstītyabhāvakaḥ /AP_366.027cd/
ityādināmaliṅgo hi harirukto nṛbuddhaye //AP_366.027ef/

:e ity āgneye mahāpurāṇe sāmānyanāmaliṅgāni nāma ṣaṭṣaṣṭyadhikatriśatatamo 'dhyāyaḥ ||
:p 298

% chapter {367}


:ś atha saptaṣaṣṭyadhikatriśatatamo 'dhyāyaḥ


nityanaimīttikaprākṛtapralayāḥ

agnir uvāca
caturvidhastu pralayo nityo yaḥ prāṇināṃ layaḥ /AP_367.001ab/
sadā vināśo jātānāṃ brāhmo naimittiko layaḥ //AP_367.001cd/
caturyugasahasrānte prākṛtaḥ prākṛto layaḥ /AP_367.002ab/
laya ātyantiko jñānādātmanaḥ paramātmani //AP_367.002cd/
naimittikasya kalpānte vakṣye rūpaṃ layasya te /AP_367.003ab/
caturyugasahasrānte kṣīṇaprāye mahītale //AP_367.003cd/
anāvṛṣṭiratīvogrā jāyate śatavārṣikī /AP_367.004ab/
tataḥ sattvakṣayaḥ syācca tato viṣṇurjagatpatiḥ //AP_367.004cd/
sthito jalāni pivati bhānoḥ saptasu raśmiṣu /AP_367.005ab/
bhūpātālasamudrāditoyaṃ nayati saṃkṣayaṃ //AP_367.005cd/
tatastasyānubhāvena toyāhāropavṛṃhitāḥ /AP_367.006ab/
ta eva raśmayaḥ sapta jāyante sapta bhāskarāḥ //AP_367.006cd/
dahanty aśeṣaṃ trailokyaṃ sapātālatalaṃ dvija /AP_367.007ab/
kūrmapṛṣṭhasamā bhūḥ syāttataḥ kālāgnirudrakaḥ //AP_367.007cd/
śeṣāhiśvāsasampātāt pātālāni dahatyadhaḥ /AP_367.008ab/
pātālebhyo bhuvaṃ viṣṇurbhuvaḥ svargaṃ dahatyataḥ //AP_367.008cd/
ambarīṣamivābhāti trailokyamakhilaṃ tathā /AP_367.009ab/
tatastāparītāstu lokadvayanivāsinaḥ //AP_367.009cd/
:p 299

gācanti te maharlokaṃ maharlokājjanaṃ tataḥ /AP_367.010ab/
rudrarūpī jagaddagdhvā mukhaniśvāsato hareḥ //AP_367.010cd/
uttiṣṭanti tato medhā nānārūpāḥ savidyutaḥ /AP_367.011ab/
śataṃ varṣāṇi varṣantaḥ śamayantyagnimutthitam //AP_367.011cd/
saptarṣisthānamākramya sthite 'mbhasi śataṃ marut /AP_367.012ab/
mukhaniśvāsato viṣṇornāśaṃ nayati tānghanān //AP_367.012cd/
vāyuṃ pītvā hariḥ śeṣe śete caikārṇave prabhuḥ /AP_367.013ab/
brahmarūpadharaḥ siddhair jalagair munibhistutaḥ //AP_367.013cd/
ātmamāyāmayīṃ divyāṃ yoganidrāṃ samāsthitaḥ /AP_367.014ab/
ātmānaṃ vasidevākhyaṃ cintayanmadhusūdanaḥ //AP_367.014cd/
kalpaṃ śete prabuddho 'tha brahmarūpī sṛjaty asau /AP_367.015ab/
dviparārdhantato vyaktaṃ prakṛtau līyate dvija //AP_367.015cd/
sthānāt sthānaṃ daśaguṇamekasmādguṇyate sthale /AP_367.016ab/
tato 'ṣṭādaśame bhāge parārdhamabhidhīyate //AP_367.016cd/
parārdhaṃ dviguṇaṃ yattu prākṛtaḥ pralayaḥ smṛtaḥ /AP_367.017ab/
anāvṛṣṭyāgnisamparkāt kṛte saṃjvalane dvija //AP_367.017cd/
mahadādervikārasya viśeṣāntasya saṃkṣaye /AP_367.018ab/
kṛṣṇecchākārite tasmin samprāpte pratisañcare //AP_367.018cd/
āpo grasanti vai pūrvaṃ bhūmirgandhādikaṃ guṇaṃ /AP_367.019ab/
ātmagandhāttato bhūmiḥ pralayatvāya kalpate //AP_367.019cd/
rasātmikāś ca tiṣṭhanti hy āpastāsāṃ raso guṇaḥ /AP_367.020ab/
pīyate jyotiṣā tāsu naṣṭāsvagniś ca dīpyate //AP_367.020cd/
jyotiṣo 'pi guṇaṃ rūpaṃ vāyurgrasati bhāskaraṃ /AP_367.021ab/
:p 300

naṣṭe jyotiṣi vāyuś cabalī dodhūyate mahān //AP_367.021cd/
vāyorapi guṇaṃ sparśamākāśaṃ grasate tataḥ /AP_367.022ab/
vāyau naṣṭe tu cākāśannīravaṃ tiṣṭhati dvija //AP_367.022cd/
ākāśasyātha vai śabdaṃ bhūtādirgrasate ca khaṃ /AP_367.023ab/
abhimānātmakaṃ khañca bhūtādiṃ grasate mahān //AP_367.023cd/
bhūmiryāti layañcāpsu āpo jyotiṣi tadbrajet /AP_367.024ab/
vāyau vāyuś ca khe khañca ahaṅkāre layaṃ sa ca //AP_367.024cd/
mahāttatve mahāntañca prakṛtirgrasate dvija /AP_367.025ab/
vyaktāvyaktā ca prakṛtirvyaktasyāvyaktake layaḥ //AP_367.025cd/
pumāne kākṣaraḥ śuddhaḥ so 'pyaṃśaḥ paramātmanaḥ /AP_367.026ab/
prakṛtiḥ puruṣaś caitau līyete paramātmani //AP_367.026cd/
na santi yatra sarveśe nāmajātyādikalpanāḥ /AP_367.027ab/
sattāmātrātmake jñeye jñānātmanyātmahaḥ pare //AP_367.027cd/


:e ity āgneye mahāpurāṇe nityanaimittikaprākṛtapralayā nāma saptaṣaṣṭyadhikatriśatatamo 'dhyāyaḥ

% chapter {368}


:ś athāṣṭaṣaṣṭyadhikatriśatatamo 'dhyāyaḥ


ātyantikalayagarbhotpattinirūpaṇaṃ

agnir uvāca
ātyantikaṃ layaṃ vakṣye jñānādātyantiko layaḥ /AP_368.001ab/
ādhyātmikādisantāpaṃ jñātvā svasya virāgataḥ //AP_368.001cd/
:p 301

ādhyātmikastu santāpaḥśārīro mānaso dvidhā /AP_368.002ab/
śārīro bahubhirbhedaistāpo 'sau śrūyatāṃ dvija //AP_368.002cd/
tyaktvā jīvo bhogadehaṃ garbhamāproti karmabhiḥ /AP_368.003ab/
ātivāhikasaṃjñastu deho bhavati vai dvija //AP_368.003cd/
kevalaṃ sa manuṣyāṇāṃ mṛtyukāla upasthite /AP_368.004ab/
yāmyaiḥ puṃbhirmanuṣyāṇāṃ taccharīraṃ dvijottamāḥ //AP_368.004cd/
nīyate yāmyamārgeṇa prāṇināṃ mune /AP_368.005ab/
tataḥ svaryāti narakaṃ sa bhramedghaṭayantravat //AP_368.005cd/
karmabhūmiriyaṃ brahman phalabhūmirasau smṛtā /AP_368.006ab/
yamo yonīś ca narakaṃ nirūpayati karmaṇā //AP_368.006cd/
pūraṇīyāś ca tenaiva yamañcaivānupaśyatāṃ /AP_368.007ab/
vāyubhūtāḥ prāṇinaś ca garbhante prāpnuvanti hi //AP_368.007cd/
yamadūtair manuṣyastu nīyate tañca paśyati /AP_368.008ab/
dharmī ca pūjyate tena pāpiṣṭhastāḍyate gṛhe //AP_368.008cd/
śubhāśubhaṃ karma tasya citragupto nirūpayet /AP_368.009ab/
bāndhavānāmaśauce tu dehe khalvātivāhike //AP_368.009cd/
tiṣṭhannayati dharmajña dattapiṇḍāśanantataḥ /AP_368.010ab/
tanyaktvā pretadehantu prāpyānyaṃ pretalokataḥ(1) //AP_368.010cd/
vaset kṣudhā tṛṣā yukta āmaśrāddhānnabhuṅnaraḥ /AP_368.011ab/
ātivāhikedehāttu pretapiṇḍair vinā naraḥ //AP_368.011cd/
na hi mokṣamavāpnoti piṇḍāṃstatraiva so 'śrute /AP_368.012ab/
kṛte sapiṇḍīkaraṇe naraḥ saṃvatsarātparaṃ //AP_368.012cd/

:n

1 pretalaukike iti kha..
:p 302

pretadehaṃ samutamṛjya bhogadehaṃ prapadyate /AP_368.013ab/
bhogadehāvubhau proktāvaśubhaśubhasaṃjñitau //AP_368.013cd/
bhuktvā tu bhogadehena karmabandhānnipātyate /AP_368.014ab/
taṃ dehaṃ paratastasmādbhakṣayanti niśācarāḥ //AP_368.014cd/
pāpe tiṣṭhati cet svargaṃ tena bhuktaṃ tadā dvija /AP_368.015ab/
tadā dvitīyaṃ gṛhṇāti bhogadehantu pāpināṃ //AP_368.015cd/
bhuktvā pāpantu vai paścādyena bhuktaṃ tripiṣṭapaṃ /AP_368.016ab/
śucīnāṃ śrīmatāṃ gehe svargabhraṣṭo 'bhijāyate //AP_368.016cd/
puṇye tiṣṭhati cetpāpantena bhuktaṃ tadā bhavet /AP_368.017ab/
tasmin sambhakṣite dehe śubhaṃ gṛhṇāti vigraham //AP_368.017cd/
karmaṇyalpāvaśeṣe tu narakādapi mucyate /AP_368.018ab/
muktastu narakādyāti tiryagyoniṃ na saṃśayaḥ //AP_368.018cd/
jīvaḥ praviṣṭo garbhantu kalale 'pyatra tiṣṭhati(2) /AP_368.019ab/
ghanībhūtaṃ dvitīye tu tṛtīye 'vayavāstataḥ //AP_368.019cd/
caturthe 'sthīni tvaṅmāṃsampañcame romasambhavaḥ /AP_368.020ab/
ṣaṣṭhe ceto 'tha jīvasya duḥkhaṃ vindati saptame //AP_368.020cd/
jarāyuveṣṭite dehe mūrdhni baddhāñjalis tathā /AP_368.021ab/
madhye klīvastu vāme strī dakṣiṇe puruṣasthitiḥ //AP_368.021cd/
tiṣṭhatyudarabhāge tu pṛṣṭhasyābhimukhas tathā /AP_368.022ab/
yasyāṃ tiṣṭhatyasau yonau tāṃ sa vetti na saṃśayaḥ //AP_368.022cd/
sarvañca vetti vṛttāntamārabhya narajammanaḥ /AP_368.023ab/

:n

1 gacchatīti ka..
:p 303

andhakārañca mahatīṃ pīḍāṃ vindati mānavaḥ //AP_368.023cd/
māturāhārapītantu saptame māsyupāśnute /AP_368.024ab/
aṣṭame navame māsi bhṛśamudvijata tathā //AP_368.024cd/
vyavāye pīḍāmāpnoti māturvyāyāmake tathā /AP_368.025ab/
vyādhiś ca vyādhitāyāṃ syānmuhūrtaṃ śatavarṣavat //AP_368.025cd/
santapyate karmabhistu kurute 'tha manorathān /AP_368.026ab/
garbhādvinirgato brahman mokṣajñānaṃ kariṣyati //AP_368.026cd/
sūtivātair adhībhūto niḥsaredyoniyantrataḥ /AP_368.027ab/
pīḍyamāno māsamātraṃ karasparśena duḥkhitaḥ //AP_368.027cd/
khaśabdāt kṣudraśrotāṃsi dehe śrotraṃ viviktatā /AP_368.028ab/
śvāsocchāsau gatirvāyorvakrasaṃsparśanaṃ tathā(1) //AP_368.028cd/
agnerūpaṃ darśanaṃ syādūṣmā paṅktiś ca pittakaṃ /AP_368.029ab/
medhā varṇaṃ balaṃ chāyā tejaḥ śauryaṃ śarīrake //AP_368.029cd/
jalātsvedaś ca rasanandehe vai saṃprajāyate /AP_368.030ab/
kledo vasā rasā takraṃ śukramūtrakaphādikaṃ //AP_368.030cd/
bhūmerdhrāṇaṃ keśanakhaṃ gauravaṃ sthirato 'sthitaḥ /AP_368.031ab/
mātṛjāni mṛdūnyatra tvaṅmāṃsahṛdayāni ca //AP_368.031cd/
nābhirmajjā(2) śakṛnmedaḥ kledānyāmāśayāni ca /AP_368.032ab/
pitṛjāni śirāsnāyuśukrañcaivātmajāni tu //AP_368.032cd/
kāmakrodhau bhayaṃ harṣo dharmādharmātmatā tathā /AP_368.033ab/
ākṛtiḥ svaravarṇau tu mehanādyaṃ tathā ca yat //AP_368.033cd/

:n

1 śvāsocchāsau sanirvāpau vāhyasaṃsparśanamiti ña..

2 nābhirmeḍamiti kha.. , ña.. ca
:p 304

??? /AP_368.034ab/
??? //AP_368.034cd/
tāmasāni tathājñānaṃ pramādālasyatṛṭkṣudhāḥ /AP_368.035ab/
mohamātsaryavaiguṇyaśokāyāsabhayāni ca //AP_368.035cd/
kāmakrodhau tathā śauryaṃ yajñepsā bahubhāṣitā /AP_368.036ab/
ahaṅkāraḥ parāvajñā rājasāni mahāmune //AP_368.036cd/
dharmepsā mokṣakāmitvaṃ parā bhaktiś ca keśave /AP_368.037ab/
dākṣiṇyaṃ vyavasāyitvaṃ sātvikāni vinirdiśet //AP_368.037cd/
capalaḥ krodhano bhīrurbahubhāṣo kalipriyaḥ /AP_368.038ab/
svapne gaganagaś caiva bahuvāto naro bhavet //AP_368.038cd/
akālapalitaḥ krordho mahāprājño raṇapriyaḥ /AP_368.039ab/
svapne ca dīptimatprekṣī bahupitto naro bhavet //AP_368.039cd/
sthiramitraḥ sthirotsāhaḥ sthirāṅgo draviṇānvitaḥ /AP_368.040ab/
svapne jalasitālokī bahuśle ṣmā naro bhavet //AP_368.040cd/
rasastu prāṇināṃ dehe jīvanaṃ rudhiraṃ tathā /AP_368.041ab/
lepanañca tathā māṃsamedhasnehakarantu tat //AP_368.041cd/
dhāraṇantv asthi majjā syātpūraṇaṃ vīryavardhanaṃ /AP_368.042ab/
śukravīryakaraṃ hy ojaḥ prāṇakṛjjīvasaṃsthitiḥ //AP_368.042cd/
ojaḥ śukrāt sārataramāpītaṃ hṛdayopagaṃ /AP_368.043ab/
ṣaḍaṅgaśakthinī bāhurmūrdhā jaṭharamīritaṃ //AP_368.043cd/
ṣaṭtvacā vāhyato yadvadanyā rudhiradhārikā /AP_368.044ab/
vilāsadhāriṇī cānyā caturthī kuṇḍadhāriṇī //AP_368.044cd/
pañcamī vidradhisthānaṃ ṣaṣṭhī prāṇadharā matā /AP_368.045ab/
kalāsaptamau māṃsadharā dvitīyā raktadhāriṇī //AP_368.045cd/
yakṛtplīhāśrayā cānyā medodharāsthidhāriṇī /AP_368.046ab/
:p 305

majjāśleṣmapurīṣāṇāṃ dharā pakvāśayasthitā /AP_368.046cd/
ṣaṣṭhī pittadharā śukradharā śukrāśayāparā //AP_368.046ef/


:e ity āgneye mahāpurāṇe ātyantikalayagarbhotpattinirūpaṇaṃ nāmāṣṭaṣṭyadhikatriśatatamo 'dhyāyaḥ

% chapter {369}


:ś athonasaptatyadhikatriśatatamo 'dhyāyaḥ


śarīrāvayavāḥ

agnir uvāca
śrotraṃ tvak cakṣuṣī jihvā ghrāṇaṃ dhīḥ khuñca bhūtagaṃ /AP_369.001ab/
śabdasparśarūparamagandhāḥ khādiṣu tadguṇāḥ //AP_369.001cd/
pāyūpasthau karau pādau vāgbhavet karmakhuntathā /AP_369.002ab/
utsargānandakādānagativāgādi karma tat //AP_369.002cd/
pañcakarmendriyānyatra pañcabuddhīndriyāṇi ca /AP_369.003ab/
indriyārthāś ca pañcaiva mahābhūtā mano 'dhipāḥ //AP_369.003cd/
ātmāvyaktaś caturviṃśatattvāni puruṣaḥ paraḥ /AP_369.004ab/
saṃyuktaś ca viyuktaś ca yathā matsyodake ubhe //AP_369.004cd/
avyaktamāsritānīha rajaḥsattvatamāṃsi ca /AP_369.005ab/
āntaraḥ puruṣo jīvaḥ sa paraṃ brahma kāraṇaṃ //AP_369.005cd/
sa yāti paramaṃ sthānaṃ yo vetti puruṣaṃ paraṃ /AP_369.006ab/
saptāśayāḥ smṛtā dehe rudhirasyaika āśayaḥ //AP_369.006cd/
śleṣmaṇaścāmapittābhyāṃ pakvāśayastu pañcamaḥ /AP_369.007ab/
:p 306

vāyumūtrāśayaḥ saptaḥ strīṇāṃ garbhāśayo 'ṣṭamaḥ //AP_369.007cd/
pittātpakvāśayo 'gneḥ syādyonirvikaśitā dyutau /AP_369.008ab/
padmavadgarbhāśayaḥ syāttatra ghatte saraktakaṃ //AP_369.008cd/
śukraṃ svaśukrataścāṅgaṃ kuntalānyatra kālataḥ /AP_369.009ab/
nyastaṃ śukramato yonau neti garbhāśayaṃ mune //AP_369.009cd/
ṛtāvapi ca yoniścedvātapittakaphāvṛtā /AP_369.010ab/
bhavettadā vikāśitvaṃ naiva tasyāṃ prajāyate //AP_369.010cd/
bukkātpukkasakaplīhakṛtakoṣṭhāṅgahṛdvraṇāḥ /AP_369.011ab/
taṇḍakaś ca mahābhāga nibaddhānyāśaye mataḥ //AP_369.011cd/
rasasya pacyamānasya sārādbhavati dehināṃ /AP_369.012ab/
plīhā yakṛcca dharmajña raktapheṇācca pukkasaḥ //AP_369.012cd/
raktaṃ pittañca bhavati tathā taṇḍakasaṃjñakaḥ /AP_369.013ab/
medoraktaprasārācca vukkāyāḥ sambhavaḥ smṛtaḥ //AP_369.013cd/
raktamāṃsaprasārācca bhavantyantrāṇi dehināṃ /AP_369.014ab/
sārdhatrivyāmasaṃkhyāni tāni nṝṇāṃ vinirdiśet //AP_369.014cd/
trivyāmāni tathā strīṇāṃ prāhurvedavido janaḥ /AP_369.015ab/
raktavāyusamāyogāt kāmeyasyodbhavaḥ smṛtaḥ //AP_369.015cd/
kaphaprasārādbhavati hṛdayaṃ padmasannibhaṃ /AP_369.016ab/
adhomukhaṃ tacchūṣiraṃ yatra jīvo vyavasthitaḥ //AP_369.016cd/
caitanyānugatā bhāvaḥsarve tatra vyavasthitāḥ /AP_369.017ab/
tasya vāme tathā plīhā dakṣiṇe ca tathā yakṛt //AP_369.017cd/
dakṣiṇe ca tathā kloma padmasyaivaṃ prakīrtitaṃ /AP_369.018ab/
śrotāṃsi yāni dehe 'smin kapharaktavahāni ca //AP_369.018cd/
:p 307

teṣāṃ bhūtānumānācca bhavatīndriyasambhavaḥ /AP_369.019ab/
netrayormaṇḍalaṃ śuklaṃ kaphādbhavati paitṛkaṃ //AP_369.019cd/
kṛṣṇañca maṇḍalaṃ vātāttathā mavati mātṛkaṃ /AP_369.020ab/
pittāttvaṅmaṇḍalaṃ jñeyaṃ mātāpitṛsamudbhavaṃ //AP_369.020cd/
māṃsāsṛkkaphajā jihvā medo 'sṛkkaphamāṃsajau /AP_369.021ab/
vṛṣāṇau daśa prāṇasya jñeyānyāyatanāni tu //AP_369.021cd/
mūrdhā hṛnnābhikaṇṭhāś ca jihvā śukrañca śoṇitaṃ /AP_369.022ab/
gudaṃ vastiś ca gulphañca kaṇḍurāḥ śoḍaśeritāḥ //AP_369.022cd/
dve kare dve ca caraṇe catasraḥ pṛṣṭhato gale /AP_369.023ab/
dehe pādādiśīrṣānte jālāni caiva ṣoḍaśa //AP_369.023cd/
māṃsasnāyuśirāsthinyaḥ catvāraś ca pṛthak pṛthak /AP_369.024ab/
maṇibandhanagulpheṣu nibaddhāni parasparaṃ //AP_369.024cd/
ṣaṭkūrcāni smṛtānīha hastayoḥ pādayoḥ pṛthak /AP_369.025ab/
grīvāyāñca tathā meḍhre kathitāni manīṣibhiḥ //AP_369.025cd/
pṛṣṭhavaṃśasyopagatāś catasro māṃsarajjavaḥ /AP_369.026ab/
navatyaś ca tathā peśyastāsāṃ bandhanakārikāḥ //AP_369.026cd/
sīraṇyaś ca tathā sapta pañca mūrdhānamāśritāḥ /AP_369.027ab/
ekaikā meḍhrajihvāstā asthi ṣaṣṭiśatatrayaṃ //AP_369.027cd/
sūkṣmaiḥ saha catuḥṣaṣṭhirdaśanā viṃśatirnakhāḥ /AP_369.028ab/
pāṇipādaśalākāś ca tāsāṃ sthānacatuṣṭayaṃ //AP_369.028cd/
ṣaṣṭyaṅgulīnāṃ dve pārṣṇyorgulpheṣu ca catuṣṭayaṃ /AP_369.029ab/
catvāryaratnyorasthīni jaṅghayostadvadeva tu //AP_369.029cd/
dve dve jānukapoloruphalakāṃśasamudbhavaṃ /AP_369.030ab/
:p 308

akṣasthānāṃśakaśroṇiphalake caivamādiśet //AP_369.030cd/
bhagāstokaṃ tathā pṛṣṭhe catvāriṃśacca pañca ca /AP_369.031ab/
grīvāyāñca tathāsthīni jatrukañca tathā hamuḥ //AP_369.031cd/
tanmūlaṃ dvelalāṭākṣigaṇḍanāsāṅghyravasthitāḥ /AP_369.032ab/
parśukāstālukaiḥ sārdhamarvudaiś ca dvisaptatiḥ //AP_369.032cd/
dveśaṅkhake kapālāni catvāryeva śiras tathā /AP_369.033ab/
uraḥ saptadaśāsthīni sandhīnāṃ dve śate daśa //AP_369.033cd/
aṣṭaṣaṣṭistu śākhāsu ṣaṣṭiś caikavivarjitā /AP_369.034ab/
antarā vai tryaśītiś ca snāyor navaśatāni ca //AP_369.034cd/
triṃśādhike dve śate tu antarādhau tu saptatiḥ /AP_369.035ab/
ūrdhvagāḥ ṣaṭśatānyeva śākhāstu kathitāni tu //AP_369.035cd/
pañcapeśīśatānyeva(1) catvāriṃśattathordhvagāḥ /AP_369.036ab/
catuḥśatantu śākhāsu antarādhau ca ṣaṣṭikā //AP_369.036cd/
strīṇām caikādhikā vai syādviṃśatiś caturuttarā /AP_369.037ab/
stanayordaśa yonau ca trayodaśa tathāśaye //AP_369.037cd/
garbhasya ca catasraḥ syuḥ śirāṇāñca śarīriṇāṃ /AP_369.038ab/
triṃśacchatasahasrāṇi tathānyāni navaiva tu //AP_369.038cd/
ṣaṭpañcāśatsahasrāṇi rasandehe vahanti tāḥ /AP_369.039ab/
kedāra iva kulyāś ca kledalepādikañca yat //AP_369.039cd/
dvāsaptatis tathā koṭyo vyomnāmiha mahāmune /AP_369.040ab/
majjāyā medasaś caiva vasāyāś ca tathā dvija //AP_369.040cd/
mūtrasya caiva pittasya śleṣmaṇaḥ śakṛtas tathā /AP_369.041ab/

:n

1 pañcapeśīśatānyatreti kha.. , ña.. ca
:p 309

raktasya sarasasyātra kramaśo 'ñjalayo matāḥ //AP_369.041cd/
ardhārdhābhyadhikāḥ sarvāḥ pūrvapūrvāñjalermatāḥ /AP_369.042ab/
ardhāñjaliś ca śukrasya tadardhañca tataujasaḥ //AP_369.042cd/
rajasastu tathā strīṇāñcatasraḥ kathitā budhaiḥ /AP_369.043ab/
śarīraṃ maladoṣādi piṇḍaṃ jñātvātmani tyajet(1) //AP_369.043cd/


:e ity āgneye mahāpurāṇe śarīrāvayavā nāmo na saptatyadhikatriśatatamo 'dhyāyaḥ

% chapter {370}


:ś athasapratyadhikatriśatatamo 'dhyāyaḥ


narakanirūpaṇam

agnir uvāca
uktāni yamamārgāṇi vakṣye 'tha maraṇe nṛṇāṃ /AP_370.001ab/
ūṣmā prakupitaḥ kāye tīvravāyusamīritaḥ //AP_370.001cd/
śarīramuparudhyātha kṛtsnāndoṣānruṇaddhi vai /AP_370.002ab/
chinatti prāṇasthānāni punarmarmāṇi caiva hi //AP_370.002cd/
śaityāt prakupito vāyuśchidramanviṣyate tataḥ /AP_370.003ab/
dve netre dvau tathā karṇau dvau tu nāsāpuṭau tathā //AP_370.003cd/
ūrdhvantu sapta cchidrāṇi aṣṭamaṃ vadanaṃ tathā /AP_370.004ab/
etaiḥ prāṇo viniryāti prāyaśaḥ śubhakarmaṇāṃ //AP_370.004cd/
adhaḥ pāyurupasthañca anenāśubhakāriṇāṃ /AP_370.005ab/

:n

1 piṇḍaṃ kṛtvā tuvnyasediti ña..
:p 310

mūrdhānaṃ yogino bhittvā jīvo yātyatha cecchayā //AP_370.005cd/
antakāle tu samprāpre prāṇe 'pānamupasthite /AP_370.006ab/
tamasā saṃvṛte jñāne saṃvṛteṣu ca marmasu //AP_370.006cd/
sa jivo nābhyadhiṣṭānaścālyate mātariśvanā /AP_370.007ab/
bādhyamāṇaścānayate aṣṭāṅgāḥ prāṇavṛttikāḥ //AP_370.007cd/
cyavantaṃ jāyamānaṃ vā praviśantañca yoniṣu /AP_370.008ab/
prapaśyanti ca taṃ siddhā devā divyena cakṣupā //AP_370.008cd/
gṛhṇāti tatkṣaṇādyoge śarīrañcātivāhikam /AP_370.009ab/
ākāśavāyutejāṃsi vigrahādūrdhvagāminaḥ //AP_370.009cd/
jalaṃ mahī ca pañcatvamāpannaḥ puruṣaḥ smṛtaḥ /AP_370.010ab/
ātivāhikadehantu yamadūtā nayanti taṃ //AP_370.010cd/
yāmyaṃ mārgaṃ mahāghoraṃ ṣaḍaśītisahasrakam /AP_370.011ab/
annodakaṃ nīyamāno bāndhavair dattamaśnute //AP_370.011cd/
yamaṃ dṛṣṭvā yamoktena citraguptena ceritān /AP_370.012ab/
prāpnoti narakānraudrāndharmī śubhapathair divam //AP_370.012cd/
bhujyante pāpibhirvakṣye narakāṃstāś ca yātanāḥ /AP_370.013ab/
aṣṭāviṃśatirevādhaḥkṣiternarakakoṭayaḥ //AP_370.013cd/
saptamasya talasyānte ghore tamasi saṃsthitāḥ /AP_370.014ab/
ghorākhyā prathamākoṭiḥ sughorā tadadhaḥsthitā //AP_370.014cd/
atighorā mahāghorā ghorarūpā ca pañcamī /AP_370.015ab/
ṣaṣṭhī taralatārākhyā saptamī ca bhayānakā //AP_370.015cd/
bhayotkaṭā kālarātrī mahācaṇḍā ca caṇḍayā /AP_370.016ab/
kolāhalā pracaṇḍākhyā padmā narakanāyikā //AP_370.016cd/
:p 311

padmāvatī bhīṣaṇā ca bhīmā caiva karālikā /AP_370.017ab/
vikarālā mahāvajrā trikoṇā pañcakoṇikā //AP_370.017cd/
sadīrghā vartulā saptabhūmā caiva subhūmikā /AP_370.018ab/
dīptamāyāṣṭāviṃśatayaḥ koṭayaḥ pāpiduḥkhadāḥ //AP_370.018cd/
aṣṭāviṃśatikoṭīnāṃ pañca pañca ca nāyakāḥ /AP_370.019ab/
rauravādyāḥ śatañcaikaṃ catvāriṃśaccatuṣṭayaṃ //AP_370.019cd/
tāmiśramandhatāmiśraṃ mahārauravarauravau /AP_370.020ab/
asipatraṃ vanañcaiva lohabhāraṃ tathaiva ca //AP_370.020cd/
narakaṃ kālasūtrañca mahānarakameva va /AP_370.021ab/
sañjīvanaṃ mahāvīci tapanaṃ sampratāpanaṃ //AP_370.021cd/
saṅghātañca sakākolaṃ kudmalaṃ pūtimṛttikaṃ /AP_370.022ab/
lohaśaṅkumṛjīṣañca pradhānaṃ śālmalīṃ nadīm //AP_370.022cd/
narakānviddhi koṭīśanāganvai ghoradarśanān /AP_370.023ab/
pātyante pāpakarmāṇa ekaikasminbahuṣvapi //AP_370.023cd/
mārjārolūkagomāyugṛghrādivadanāś ca te /AP_370.024ab/
tailadroṇyāṃ naraṃ kṣiptvā jvālayanti hutāśanaṃ //AP_370.024cd/
ambarīṣeṣu caivānyāṃstāmrapātreṣu cāparān /AP_370.025ab/
ayaḥpātreṣu caivānyān bahuvahnikaṇeṣu ca //AP_370.025cd/
śūlāgrāropitāścānye chidyante narake 'pare /AP_370.026ab/
tāḍyante ca kaśābhistu bhojyante cāpyayoguḍān //AP_370.026cd/
yamadūtair narāḥ pāṃśūnviṣṭhāraktakaphādikān /AP_370.027ab/
taptaṃ madyaṃ pāyayanti pāṭayanti punarnarān //AP_370.027cd/
yantreṣu pīḍayanti sma bhakṣyante vāyasādibhiḥ /AP_370.028ab/
:p 312

tailenoṣṇena sicyante chidyante naikaghā śiraḥ //AP_370.028cd/
hā tāteti krandamānāḥ svakannidanti karma te /AP_370.029ab/
mahāpātakajānghorānnarakānprāpya garhitān //AP_370.029cd/
karmakṣayātprajāyante mahāpātakinastviha /AP_370.030ab/
mṛgaśvaśūkaroṣṭrāṇāṃ brahmahā yonimṛcchati //AP_370.030cd/
kharapukkaśamlecchānāṃ madyapaḥ svarṇahāryapi /AP_370.031ab/
kṛmikīṭapataṅgatvaṃ gurugastṛṇagulmatāṃ //AP_370.031cd/
brahmahā kṣayarogī syāt surāpaḥ śyāvadantakaḥ /AP_370.032ab/
svarṇahārī tu kunakhī duś carmā gurutalpagaḥ //AP_370.032cd/
yo yena saṃspṛśatyeṣāṃ sa talliṅgo 'bhijāyate /AP_370.033ab/
annahartā māyāvī syānmūko vāgapahārakaḥ //AP_370.033cd/
dhānyaṃ hṛtvātiriktāṅgaḥ piśunaḥ pūtināsikaḥ /AP_370.034ab/
tailahṛttailapāyī syāt pūtivaktrastu sūcakaḥ //AP_370.034cd/
parasya yoṣitaṃ hṛtvā brahmasvamapahṛtya ca /AP_370.035ab/
araṇye nirjane deśe jāyate brahmarākṣasaḥ //AP_370.035cd/
ratnahārī hīnajātirgandhān chuchundarī śubhān /AP_370.036ab/
patraṃ śākaṃ śikhī hṛtvā mukharo dhānyahārakaḥ //AP_370.036cd/
ajaḥ paśuṃpayaḥ kāko yānamuṣṭraḥ(1) phalaṃ kapiḥ /AP_370.037ab/
madhu daṃśaḥ phalaṃ gṛdhro gṛhakāka upaskaraṃ //AP_370.037cd/
śivatrī vastraṃ sārasañca jhallī lavaṇahārakaḥ /AP_370.038ab/
ukta ādhyātmikastāpaḥ śastrādyair ādhibhautikaḥ //AP_370.038cd/
grahāgnidevapīḍādyair ādhikaivika īritaḥ /AP_370.039ab/

:n

1 yānaṃ vasta+iti kha..
:p 313

trithā tāpaṃ hi saṃsāraṃ jñānayogādvināśayet /AP_370.039cd/
kṛcchrair vrataiś ca dānādyair viṣṇupūjādibhirnaraḥ //AP_370.039ef/


:e ity āgneye mahāpurāṇe narakanirūpaṇaṃ nāma saptatyadhikatriśatatamo 'dhyāyaḥ

% chapter {371}


:ś athaikasaptatyadhikatriśatatamo 'dhyāyaḥ


yamaniyamāḥ

agnir uvāca
saṃsāratāpamuktyarthaṃ vakṣyāmy aṣṭāṅgayogakaṃ /AP_371.001ab/
brahmaprakāśakaṃ jñānaṃ(1) yogastatraikacittatā //AP_371.001cd/
cittavṛttirnirodhaś ca jīvabrahmātmanoḥ paraḥ /AP_371.002ab/
ahiṃsā satyamasteyaṃ brahmacaryāparigrahau //AP_371.002cd/
yamāḥ pañca smṛtā niyamādbhuktimuktidāḥ /AP_371.003ab/
śaucaṃ santoṣatapasī svādhyāyeśvarapūjane //AP_371.003cd/
bhūtāpīḍā hy ahiṃsā syādahiṃsā dharma uttamaḥ /AP_371.004ab/
yathā gajapade 'nyāni(2) padāni pathagāmināṃ(3) //AP_371.004cd/
evaṃ sarvamahiṃsāyāṃ dharmārthamabhidhīyate /AP_371.005ab/
udvegajananaṃ hiṃsā santāpakaraṇantathā //AP_371.005cd/
rukkṛtiḥ śonitakṛtiḥ paiśunyakaraṇantathā /AP_371.006ab/

:n

1 brahmaprakāśanaṃ jñānamiti ña..

2 yathā nāgapade 'nyānīti ka..

3 padagāmināmiti kha.. , ja.. ca
:p 314

hitasyātiniṣedhaś ca marmodghāṭanameva ca //AP_371.006cd/
sukhāpahnutiḥ saṃrodho badho daśavithā ca sā /AP_371.007ab/
yadbhūtahitamatyantaṃ vacaḥ satyasya lakṣaṇaṃ //AP_371.007cd/
satyaṃ brūyātpriyaṃ brūyānna brūyātsatyamapriyaṃ /AP_371.008ab/
priyañca nānṛtaṃ brūyādeṣa dharmaḥ sanātanaḥ //AP_371.008cd/
maithunasya parityāgo brahmacaryantadaṣṭadhā /AP_371.009ab/
smaraṇaṃ kīrtanaṃ keliḥ prekṣyaṇaṃ guhyabhāṣaṇaṃ //AP_371.009cd/
saṅkalpo 'dhyavasāyaś ca kriyānirvṛttireva ca /AP_371.010ab/
etanmaithunamaṣṭāṅgaṃ pravadanti manīṣiṇaḥ //AP_371.010cd/
brahmacaryaṃ kriyāmūlamanyathā viphalā kriyā /AP_371.011ab/
vasiṣṭhaś candramāḥ śukro devācāryaḥ pitāmahaḥ //AP_371.011cd/
tapovṛddhā vayovṛddhāste 'pi strībhirvimohitāḥ /AP_371.012ab/
gauḍī paiṣṭī ca mādhvī ca vijñeyāstrividhāḥ surāḥ //AP_371.012cd/
caturthī strī surā jñeyā yayedaṃ mohitaṃ jagat /AP_371.013ab/
mādyati pramadāṃ dṛṣṭvā surāṃ pītvā tu mādyati //AP_371.013cd/
yasmāddṛṣṭamadā nārī tasmāttānnāvalokayet /AP_371.014ab/
yadvā tadvāparadravyamapahṛtya balānnaraḥ //AP_371.014cd/
avaśyaṃ yāti tiryaktvaṃ jagdhvā caivāhutaṃ haviḥ /AP_371.015ab/
kaupīnācchādanaṃ vāsaḥ kanthāṃ śītanivāriṇīṃ //AP_371.015cd/
pāduke cāpi gṛhṇīyāt kuryānnānyasya saṃgrahaṃ /AP_371.016ab/
dehasthitinimittasya vastrādeḥ syātparigrahaḥ //AP_371.016cd/
śarīraṃ dharmasaṃyuktaṃ rakṣaṇīyaṃ prayatnataḥ /AP_371.017ab/
śaucantu dvividhaṃ proktaṃ vāhyamabhyantaraṃ tathā //AP_371.017cd/
:p 315

gṛjjalābhyāṃ smṛtaṃ vāhyaṃ bhāvaśuddherathāntaraṃ /AP_371.018ab/
ubhayena śuciryastu sa śucirnetaraḥ śuciḥ //AP_371.018cd/
yathā kathañcitprāptyā ca santoṣastuṣṭirucyate /AP_371.019ab/
manasaścendriyāṇāñca aikāgryaṃ tapa ucyate //AP_371.019cd/
tajjayaḥ sarvadharmebhyaḥ sa dharmaḥ para ucyate /AP_371.020ab/
vācikaṃ mantrajapyādi mānasaṃ rāgavarjanaṃ //AP_371.020cd/
śārīraṃ devapūjādi sarvadantu tridhā tapaḥ /AP_371.021ab/
praṇavādyāstato vedāḥ praṇave paryavasthitāḥ //AP_371.021cd/
vāṅmayaḥ praṇavaḥ sarvaṃ tasmātpraṇavamabhyaset /AP_371.022ab/
akāraś ca tathokāro makāraścārdhamātrayā //AP_371.022cd/
tisro mātrāstrayo vedāḥ lokā bhūrādayo guṇāḥ /AP_371.023ab/
jāgratsvapnaḥ suṣuptiś ca brahmaviṣṇumaheśvarāḥ //AP_371.023cd/
pradyumnaḥ śrīrvāsudevaḥ sarvamoṅgārakaḥ kramāt /AP_371.024ab/
amātro naṣṭamātraś ca dvaitasyāpagamaḥ śivaḥ //AP_371.024cd/
oṅkāro vidito yena sa munirnetaro muniḥ /AP_371.025ab/
caturthī mātrā gāndhārī prayuktā mūrdhnilakṣyate //AP_371.025cd/
tatturīyaṃ paraṃ brahma jyotirdīpo ghaṭe yathā /AP_371.026ab/
tathā hṛtpadmanilayaṃ dhyāyennityaṃ japennaraḥ //AP_371.026cd/
praṇavo dhanuḥ śaro hy ātmā brahma tallakṣyamucyate /AP_371.027ab/
apramattena veddhavyaṃ śaravattanmayo bhavet //AP_371.027cd/
etedekākṣaraṃ brahma etadekākṣaraṃ paraṃ /AP_371.028ab/
detadekākṣaraṃ jñātvā yo yadicchati tasya tat //AP_371.028cd/
chando 'sya devī gāyatrī antaryāmī ṛṣiḥ smṛtaḥ /AP_371.029ab/
:p 316

devatā paramātmāsya niyogo bhuktimuktaye //AP_371.029cd/
bhūragnyātmane hṛdayaṃ bhuvaḥ prājāpatyātmane /AP_371.030ab/
śiraḥ svaḥsūryātmane ca śikhā kavacamucyate //AP_371.030cd/
oṃbhūrbhuvaḥ svaḥkavacaṃ satyātmane tato 'strakaṃ /AP_371.031ab/
vinyasya pūjayedviṣṇuṃ japedvai bhuktimuktaye //AP_371.031cd/
juhuyācca tilājyādi sarvaṃ sampadyate nare /AP_371.032ab/
yastu dvādaśasāhasraṃ japamanvahamācaret //AP_371.032cd/
tasya dvādaśabhirmāsaiḥ paraṃ brahma prakāśate /AP_371.033ab/
animādi koṭijapyāllakṣātsārasvatādikaṃ //AP_371.033cd/
vaidikastāntriko miśro viṣṇārvai trividho makhaḥ /AP_371.034ab/
trayānāmīpsitenaikavidhinā harimarcayet //AP_371.034cd/
praṇamya daṇḍavadbhūmau namaskāreṇa yo 'rcayet /AP_371.035ab/
sa yāṅgatimavāpnoti na tāṃ kratuśatair api //AP_371.035cd/
yasya deve parā bhaktiryathā deve tathā gurau /AP_371.036ab/
tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ //AP_371.036cd/


:e ity āgneye mahāpurāṇe yamaniyamā nāmaikasaptatyadhikatriśatatamo 'dhyāyaḥ
:p 317

% chapter {372}


:ś atha dvisaptyadhikatriśatatamo 'dhyāyaḥ


āsanaprāṇāyāmapratyāhārāḥ

agnir uvāca
āsanaṃ kamalādyuktaṃ tadbaddhvā cintayetparaṃ /AP_372.001ab/
śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ //AP_372.001cd/
nātyucchritaṃ nātinīcaṃ celājinakuśottaraṃ /AP_372.002ab/
tatraikāgraṃ manaḥ kṛtvā yātacittendriyakriyaḥ //AP_372.002cd/
upaviśyāsane yuñjyādyogamātmaviśuddhaye /AP_372.003ab/
samakāyaśīragrīvaṃ dhārayannacalaṃ sthiraḥ //AP_372.003cd/
samprekṣya nāsikāgraṃ svandiśaścānavalokayan /AP_372.004ab/
pārṣṇibhyāṃ vṛṣaṇau rakṣaṃs tathā prajananaṃ punaḥ //AP_372.004cd/
urubhyāmuparisthāpya vāhū tiryak prayatnataḥ /AP_372.005ab/
dakṣiṇaṃ karapṛṣṭhañca nyaseddhāmatalopari //AP_372.005cd/
unnamya śanakair vakraṃ mukhaṃ viṣṭabhya cāgrataḥ /AP_372.006ab/
prāṇaḥ svadehajo vāyustasyāyāmo nirodhanaṃ //AP_372.006cd/
nāsikāpuṭamaṅgulyā pīḍyaiva ca pareṇa ca /AP_372.007ab/
ādaraṃ recayedvāyuṃ recanādrecakaḥ smṛtaḥ //AP_372.007cd/
vāhyena vāyunā dehaṃ dṛtivat pūrayedyathā /AP_372.008ab/
tathā purṇaś ca santiṣṭhet pūraṇāt pūrakaḥ smṛtaḥ //AP_372.008cd/
na bhuñcati na gṛhṇāti vāyumantarvāhiḥsthitam /AP_372.009ab/
sampūrṇakumbhavattiṣṭhedacalaḥ sa tu kumbhakaḥ //AP_372.009cd/
:p 318

kanyakaḥ(1) sakṛdudghātaḥ sa vai dvādaśamātrikaḥ /AP_372.010ab/
madhyamaś ca dvirudghātaś caturviṃśatimātrikaḥ //AP_372.010cd/
uttamaś ca trirudghātaḥ ṣaṭtriṃśattālamātrikaḥ /AP_372.011ab/
svedakampābhidhātānām jananaścottamottamaḥ //AP_372.011cd/
ajitānnāruhedbhūmiṃ hikkāśvāsādayas tathā /AP_372.012ab/
jite prāṇe khalpadojavinmūtrādi prajāyate //AP_372.012cd/
ārogyaṃ śīghragāmitvamutsāhaḥ svarasauṣṭhavam /AP_372.013ab/
balavarṇaprasādaś ca sarvadoṣakṣayaḥ phalaṃ //AP_372.013cd/
japadhyānaṃ vināgarbhaḥ sa garbhastatsamanvitaḥ /AP_372.014ab/
indriyāṇāṃ jayārthāya sa garbhaṃ dhārayetparaṃ //AP_372.014cd/
jñānavairāgyayuktābhyāṃ prāṇāyāmavaśena ca /AP_372.015ab/
indriyāṃś ca vinirjitya sarvameva jitaṃ bhavet //AP_372.015cd/
indriyāṇyeva tatsarvaṃ yat svarganarakāvubhau /AP_372.016ab/
nigṛhītavisṛṣṭāni svargāya narakāya ca //AP_372.016cd/
śarīraṃ rathamityāhurindriyāṇyasya vājinaḥ /AP_372.017ab/
manaś ca sārathiḥ proktaḥ prāṇāyāmaḥ kaśaḥ(2) smṛtaḥ //AP_372.017cd/
jñānavairāgyaraśmibhyāṃ sāyayā vidhṛtaṃ manaḥ /AP_372.018ab/
śanair niścalatām eti prāṇāyāmaikasaṃhitam //AP_372.018cd/
jalavinduṃ kuśāgreṇa māse māse pivettu yaḥ /AP_372.019ab/
saṃvatsaraśataṃ sāgraṃ prāṇayāmaś ca tatsamaḥ //AP_372.019cd/
indriyāṇi prasaktāni praviśya viṣayodadhau /AP_372.020ab/

:n

1 kanyasa iti ña..

2 prāṇāyāmo 'ṅkuśa iti jha..
:p 319

āhṛtya yo nigṛhṇāti pratyāhāraḥ sa ucyate //AP_372.020cd/
uddharedātmanātmānaṃ majjamānaṃ yathāmbhasi /AP_372.021ab/
bhoganadyativegena(1) jñānavṛkṣaṃ samāśrayet //AP_372.021cd/


:e ity āgneye mahāpurāṇe āsanaprāṇāyāmapratyāhārā nāma dvisaptatyadhikatriśatatamo 'dhyāyaḥ

% chapter {373}


:ś atha trisaptatyadhikatriśatatamo 'dhyāyaḥ


dhyānam

agnir uvāca
dhyai cintāyāṃ smṛto dhāturviṣṇucintā muhūrmuhuḥ /AP_373.001ab/
anākṣiptena manasā dhyānamityabhidhīyate //AP_373.001cd/
ātmanaḥ samanaskasya muktāśeṣopadhasya ca /AP_373.002ab/
brahmacintāsamā śaktirdhyānaṃ nāma taducyate //AP_373.002cd/
dhyeyālambanasaṃsthasya sadṛśapratyayasya ca /AP_373.003ab/
pratyāntaranirmuktaḥ pratyayo dhyānamucyate //AP_373.003cd/
dhyeyāvasthitacittasya pradeśe yatra kutricit /AP_373.004ab/
dhyānametatsamuddiṣṭaṃ pratyayasyaikabhāvanā //AP_373.004cd/
evaṃ dhyānasamāyuktaḥ khadehaṃ yaḥ parityajet /AP_373.005ab/
kulaṃ svajanamitrāṇi samuddhṛtya harirbhavet //AP_373.005cd/
evaṃ muhūrtamardhaṃ vā dhyāyed yaḥ śraddhayā hariṃ /AP_373.006ab/
sopi yāṃ gatimāpnoti na tāṃ sarvair mahāmakhaiḥ //AP_373.006cd/

:n

1 bhoganadyabhiveśeneti ña..
:p 320

dhyātā dhyānaṃ tathā dhyeyaṃ yacca dhyānaprayojanaṃ /AP_373.007ab/
etaccatuṣṭayaṃ jñātvā yogaṃ yuñjīta tattvavit //AP_373.007cd/
yogābhyāsādbhavenmūktiraiśvaryañcāṣṭadhā mahat /AP_373.008ab/
jñānavairāgyasampannaḥ śraddadhānaḥ kṣamānvitaḥ //AP_373.008cd/
viṣṇubhaktaḥ sadotsāhī dhyātetthaṃ puruṣaḥ smṛtaḥ /AP_373.009ab/
mūrtāmūrtaṃ parambrahma harerdhyānaṃ hi cintanam //AP_373.009cd/
sakalo niṣkalo jñeyaḥ sarvajñaḥ paramo hariḥ /AP_373.010ab/
aṇimādiguṇaiśvaryaṃ muktirdhyānaprayojanam //AP_373.010cd/
phalena yojako viṣṇurato dhyāyet pareśvaraṃ /AP_373.011ab/
gacchaṃstiṣṭhan svapan jāgradunmiṣan nimiṣannapi //AP_373.011cd/
śucirvāpyaśucirvāpi dhyāyet śatatamīśvaram /AP_373.012ab/
svadehāyatanasyānte manasi sthāpya keśavam //AP_373.012cd/
hṛtpadmapīṭhikāmadhye dhyānayogena(1) pūjayet /AP_373.013ab/
dhyānayajñaḥ paraḥ śuddhaḥ sarvadoṣavivarjitaḥ //AP_373.013cd/
teneṣṭvā muktimāpnoti vāhyaśuddhaiś ca nādhvaraiḥ /AP_373.014ab/
hiṃsādoṣavimuktitvādviśuddhiścittasādhanaḥ //AP_373.014cd/
dhyānayajñaḥ parastasmādapavargaphalapradaḥ /AP_373.015ab/
tasmādśuddhaṃ santyajya hy anityaṃ vāhyasādhanaṃ //AP_373.015cd/
yajñādyaṃ karma santyajya yogamatyarthamabhyaset /AP_373.016ab/
vikāramuktamavyaktaṃ bhogyabhogasamanvitaṃ //AP_373.016cd/
cintayeddhṛdaye pūrvaṃ kramādādau guṇatrayaṃ /AP_373.017ab/
tamaḥ pracchādya rajasā sattvena cchādayedrajaḥ //AP_373.017cd/

:n

1 dhyānamārgeṇeti kha.. , ja.. ca
:p 321

dhyāyettrimaṇḍalaṃ pūrvaṃ kṛṣṇaṃ raktaṃ sitaṃ kramāt /AP_373.018ab/
sattvopādhiguṇātītaḥ puruṣaḥ pañcaviṃśakaḥ(1) //AP_373.018cd/
dhyeyametadaśuddhañca tyaktvā śuddhaṃ vicintayet /AP_373.019ab/
aiśvaryaṃ paṅkajaṃ divyaṃ puruśopari saṃsthitaṃ //AP_373.019cd/
dvādaśāṅgulavistīrṇaṃ śuddhaṃ vikaśitaṃ sitaṃ /AP_373.020ab/
nālamaṣṭāṅṇūlaṃ tasya nābhikandasamudbhavaṃ //AP_373.020cd/
padmapatrāṣṭakaṃ jñeyamaṇimādiguṇāṣṭakam /AP_373.021ab/
karṇikākeśaraṃ nālaṃ jñānavairāgyamuttamam //AP_373.021cd/
viṣṇudharmaś ca tatkandamiti padmaṃ vicintayet /AP_373.022ab/
taddharmajñānavairāgyaṃ śivaiśvaryamayaṃ paraṃ //AP_373.022cd/
jñātvā padmāsanaṃ sarvaṃ sarvaduḥkhāntamāpnuyāt /AP_373.023ab/
tatpadmakarṇikāmadhye śuddhadīpaśikhākṛtiṃ(2) //AP_373.023cd/
aṅguṣṭhamātramamalaṃ dhyāyedoṅkāramīśvaraṃ /AP_373.024ab/
kadambagolakākāraṃ tāraṃ rūpamiva sthitaṃ //AP_373.024cd/
dhyāyedvā raśmijālena dīpyamānaṃ samantataḥ /AP_373.025ab/
pradhānaṃ puruṣātītaṃ sthitaṃ padmasthamīśvaraṃ //AP_373.025cd/
dhyāyejjapecca satatamoṅkāraṃ paramakṣaraṃ /AP_373.026ab/
manaḥsthityarthamicchānti sthūladhyānamanukramāt //AP_373.026cd/
tadbhūtaṃ niś calībhūtaṃ labhet sūkṣme 'pi saṃsthitaṃ /AP_373.027ab/
nābhikande sthitaṃ nālaṃ daśāṅgulasamāyataṃ //AP_373.027cd/
nālenāṣṭadalaṃ padmaṃ dvādaśāṅgulavistṛtaṃ /AP_373.028ab/

:n

1 sattvopādhisamāyuktaḥ sadā dhyeyaś ca keśava iti kha..

2 labdhadīpaśikhākṛtimiti kha.. , ña.. ca
:p 322

sakarṇike kesarāle sūryasomāgnimaṇḍalaṃ //AP_373.028cd/
agnimaṇḍalamadhyasthaḥ śaṅkhacakragadādharaḥ /AP_373.029ab/
padmī caturbhujo viṣṇuratha vāṣṭabhujo hariḥ //AP_373.029cd/
śārṅgākṣavalayadharaḥ pāśāṅkuśadharaḥ paraḥ /AP_373.030ab/
svarṇavarṇaḥ śvetavarṇaḥ saśrovatsaḥ sakaustubhaḥ //AP_373.030cd/
vanamālī svarṇahārī sphuranmakarakuṇḍalaḥ /AP_373.031ab/
ratnojjvalakirīṭaś ca pītāmbaradharo mahān //AP_373.031cd/
sarvābharaṇabhūṣāḍhyo vitastarvā yathecchayā /AP_373.032ab/
ahaṃ brahma jyotirātmā vāudevo bimukta oṃ //AP_373.032cd/
dhyānācchrānto japenmantraṃ japācchrāntaś ca cintayet /AP_373.033ab/
japadhyānādiyuktasya viṣṇuḥ śīghraṃ prasīdati //AP_373.033cd/
japayajñasya vai yajñāḥ kalāṃ nārhanti ṣoḍaśīṃ /AP_373.034ab/
japinaṃ nopasarpanti vyādhayaścādhayo grahāḥ /AP_373.034cd/
bhuktirmurktirmṛtyujayo japena prāpnuyāt phalaṃ(1) //AP_373.034ef/

:e ity āgneye mahāpurāṇe dhyānaṃ nāma trisaptatyadhikatriśatatamo 'dhyāyaḥ ||

:n

1 prāpnuyāddharimiti kha.. / prāpyate phalamiti ña..
:p 323

% chapter {374}


:ś atha catuḥsaptatyadhikatriśatatamo 'dhyāyaḥ


dhāraṇā

agnir uvāca
dhāraṇā manasodhyeye saṃsthitirdhyānavaddvidhā /AP_374.001ab/
mūrtāmūrtaharidhyānamanodhāraṇato hariḥ //AP_374.001cd/
yadvāhyāvasthitaṃ lakṣayaṃ tasmānna calate manaḥ /AP_374.002ab/
tāvat kālaṃ pradeśeṣu dhāraṇā manasi sthitiḥ //AP_374.002cd/
kālāvadhi paricchinnaṃ dehe saṃsthāpitaṃ manaḥ /AP_374.003ab/
na pracyavati yallakṣyāddhāraṇā sābhidhīyate //AP_374.003cd/
dhāraṇā dvādaśāyāmā dhyānaṃ dvadaśadhāraṇāḥ /AP_374.004ab/
dhyānaṃ dvādaśakaṃ yāvatsamādhirabhidhīyate //AP_374.004cd/
dhāraṇābhyāsayuktātmā yadi prāṇair vimucyate /AP_374.005ab/
kulaikaviṃśamuttārya svaryāti paramaṃ padaṃ(1) //AP_374.005cd/
yasmin yasmin bhavedaṅge yogināṃ vyādhisambhavaḥ /AP_374.006ab/
tattadaṅgaṃ dhiyā vyāpya dhārayettattvadhāraṇaṃ //AP_374.006cd/
āgneyī vāruṇī caiva aiśānī cāmṛtātmikā /AP_374.007ab/
sāgniḥ śikhā phaḍantā ca viṣṇoḥ kāryā dvijottama //AP_374.007cd/
nāḍībhirvikaṭaṃ divyaṃ śūlāgraṃ vedhayecchubham /AP_374.008ab/
pādāṅguṣṭhāt kapālāntaṃ raśmimaṇḍalamāvṛtaṃ //AP_374.008cd/

:n

1 svayaṃ yāti paraṃ padamiti kha..
:p 324

tiryakcādhordhvabhāgebhyaḥ prayāntyo 'tīva tejasā(1) /AP_374.009ab/
cintayet sādhakendrastaṃ yāvatsarvaṃ mahāmune //AP_374.009cd/
bhasprībhūtaṃ śarīraṃ svantataś caivīpasaṃharet /AP_374.010ab/
śītaśleṣmādayaḥ pāpaṃ vinaśyanti dvijātayaḥ //AP_374.010cd/
śiro dhīrañca(2) kārañca kaṇṭhaṃ cādhomukhe smaret /AP_374.011ab/
dhyāyedacchinnacintātmā bhuyo bhūtena cātmanā //AP_374.011cd/
sphuracchīkarasaṃsmarśaprabhūte himagāmibhiḥ /AP_374.012ab/
dhārābhirakhilaṃ viśvamāpūrya bhuvi cintayet //AP_374.012cd/
brahmarandhrācca saṃkṣobhādyāvadādhāramaṇḍalag /AP_374.013ab/
suṣumnāntargato bhūtvā saṃpūrṇendukṛtālayaṃ //AP_374.013cd/
saṃplāvya himasaṃsparśatoyenāmṛtamūrtinā /AP_374.014ab/
kṣutpipāsākramaprāyasantāpaparipīḍitaḥ //AP_374.014cd/
dhārayedvāruṇīṃ mantro tuṣṭyarthaṃ cāpyatantritaḥ /AP_374.015ab/
vāruṇīdhāraṇā proktā aiśānīdhāraṇāṃ śṛṇu //AP_374.015cd/
vyomni brahmamaye padme prāṇāpāṇe kṣayaṅgate /AP_374.016ab/
prasādaṃ cintayed viṣṇoryāvaccintā kṣayaṃ gatā //AP_374.016cd/
mahābhāvañjapet sarvaṃ tato vyāpaka īśvaraḥ /AP_374.017ab/
ardhenduṃ paramaṃ śāntaṃ nirābhāsannirañjanaṃ //AP_374.017cd/
asatyaṃ satyamābhāti tāvatsarvaṃ carācaraṃ /AP_374.018ab/
yāvat svasyandarūpantu na dṛṣṭaṃ guruvaktrataḥ //AP_374.018cd/
dṛṣṭhe tasmin pare tattve ābrahma sacarācaraṃ /AP_374.019ab/

:n

1 pāṭho 'yamādarśadoṣeṇa duṣṭaḥ

2 vīraśceti ña..
:p 325

pramātṛmānameyañca dhyānahṛtpadmakalpanaṃ //AP_374.019cd/
mātṛmodakavatsarvaṃ japahomārcanādikaṃ /AP_374.020ab/
viṣṇumantreṇa vā kuryādamṛtāṃ dhāraṇāṃ vade //AP_374.020cd/
saṃpūrṇendunibhaṃ dhyāyet kamalaṃ tantrimuṣṭigam /AP_374.021ab/
śiraḥsthaṃ cintayed yatnācchaśāṅkāyutavarcasaṃ //AP_374.021cd/
sampūrṇamaṇḍalaṃ vyomni śivakallolapūrṇitaṃ /AP_374.022ab/
tathā hṛtkamale dhyāyettanmadhye svatanuṃ smaret /AP_374.022cd/
sādhako vigatakleśo jāyate dhāraṇādihiḥ //AP_374.022ef/

:e ity āgneye mahāpurāṇe dhāraṇā nāma catuḥsaptatyadhikatriśatatamo 'dhyāyaḥ ||

% chapter {375}


:ś atha pañcasaptatyadhikatriśatatamo 'dhyāyaḥ


samādhiḥ

agnir uvāca
yadātmamātraṃ nirbhāsaṃ stimitodadhivat sthitaṃ /AP_375.001ab/
caitanyarūpavaddhyānaṃ tat samādhirihocyate //AP_375.001cd/
dhyāyanmanaḥ sanniveśya yastiṣṭhedacalasthiraḥ /AP_375.002ab/
nirvātānalavadyogī samādhisthaḥ prakīrtitaḥ //AP_375.002cd/
na śṛṇoti na cāghrāti na paśyati na vamyati /AP_375.003ab/
na ca sparśaṃ vijānāti na saṅkalpayate manaḥ //AP_375.003cd/
na cābhimanyate kiñcinna ca budhyati kāṣṭhavat /AP_375.004ab/
evamīśvarasaṃlīnaḥ samādhisthaḥ sa gīyate //AP_375.004cd/
:p 326

yathā dīpo nivātasyo neṅgate sopamā smṛtā /AP_375.005ab/
dhyāyato viṣṇumātmānaṃ samādhistasya yoginaḥ //AP_375.005cd/
upasargāḥ pravartante divyāḥ siddhiprasūcakāḥ /AP_375.006ab/
pātitaḥ śrāvaṇo dhāturdaśanasvāṅgavedanāḥ //AP_375.006cd/
prārthayanti ca taṃ devā bhogair divyaiś ca yoginaṃ /AP_375.007ab/
nṛpāś ca pṛthivīdānair dhanaiś ca sudhanādhipāḥ //AP_375.007cd/
vedādisarvaśāstrañca svayameva pravartate /AP_375.008ab/
abhīṣṭachandoviṣayaṃ kāvyañcāsya pravartate //AP_375.008cd/
rasāyanāni divyāni divyāś cauṣadhayas tathā /AP_375.009ab/
samastāni ca śilpāni kalāḥ sarvāś ca vindati //AP_375.009cd/
surendrakanyā ity ādyā guṇāś ca pratibhādayaḥ /AP_375.010ab/
tṛṇavattāntyajed yastu tasya viṣṇuḥ prasīdati //AP_375.010cd/
aṇimādiguṇaiśvaryaḥ śiṣye jñānaṃ prakāśya ca /AP_375.011ab/
bhuktvā bhogān yathecchātastanuntyaktvālayāttataḥ //AP_375.011cd/
tiṣṭhet svātmani vijñāna ānande brahmaṇīśvare/AP_375.012ab/
malino hi yathādarśa ātmajñānāya na kṣamaḥ //AP_375.012cd/
sarvāśrayannije dehe dehī vindati vedanāṃ /AP_375.013ab/
yogayuktastu sarveṣāṃ yogānnāpnoti vedanāṃ //AP_375.013cd/
ākāśamekaṃ hi yathā ghaṭādiṣu pṛthag bhavet /AP_375.014ab/
tathātmaiko hy anekeṣu jalādhāreṣvivāṃśumān //AP_375.014cd/
brahmakhānilatejāṃsi jalabhūkṣitidhātavaḥ /AP_375.015ab/
ime lokā eṣa cātmā tasmācca sacarācaraṃ //AP_375.015cd/
:p 327

gṛddaṇdacakrasaṃyogāt kumbhakāro yathā ghaṭaṃ /AP_375.016ab/
karoti tṛṇamṛtkāṣṭhair gṛhaṃ vā gṛhakārakaḥ //AP_375.016cd/
karaṇānyevamādāya tāsu tāsviha yoniṣu /AP_375.017ab/
mṛjatyātmānamātmaivaṃ sambhūya karaṇāni ca //AP_375.017cd/
karmaṇā doṣamohābhyāmicchayaiva sa badhyate /AP_375.018ab/
jñānādvimucyate jīvo dharmād yogī na rogabhāk //AP_375.018cd/
vartyādhārasnehayogād yathā dīpasya saṃsthitiḥ /AP_375.019ab/
vikriyāpi ca dṛṣṭvaivamakāle prāṇasaṃkṣayaḥ //AP_375.019cd/
anantā raśmayastasya dīpavad yaḥ sthito hṛdi /AP_375.020ab/
sitāsitāḥ kadrunīlāḥ kapilāḥ pītalohitāḥ //AP_375.020cd/
ūrdhvamekaḥ sthitasteṣāṃ yo bhittvā sūryamaṇḍalaṃ /AP_375.021ab/
brahmalokamatikramya tena yāti parāṅgatiṃ //AP_375.021cd/
yadasyānyadraśmiśatamūrdhvameva vyavasthitaṃ /AP_375.022ab/
tena devanikāyāni dhāmāni pratipadyate //AP_375.022cd/
ye naikarūpāścādhastādraśmayo 'sya mṛduprabhāḥ /AP_375.023ab/
iha karmopabhogāya taiś ca sañcarate hi saḥ //AP_375.023cd/
buddhīndriyāṇi sarvāṇi manaḥ karmendriyāṇi ca /AP_375.024ab/
ahaṅkāraś ca buddhiś ca pṛthivyādīni caiva hi //AP_375.024cd/
avyakta ātmā kṣetrajñaḥ kṣetrastyāsya nigadyate /AP_375.025ab/
īśvaraḥ sarvabhūtasya sannasan sadasacca saḥ //AP_375.025cd/
buddherutpattiravyaktā tato 'haṅkārasambhavaḥ /AP_375.026ab/
tasmāt khādīni jāyante ekottaraguṇāni tu //AP_375.026cd/
:p 328

śabdaḥ sparśaś ca rūpañca raso gandhaś ca tadguṇāḥ /AP_375.027ab/
yo yasminnāśritaś caiṣāṃ sa tasminneva līyate //AP_375.027cd/
sattvaṃ rajastamaś caiva guṇāstasyaiva kīrtitāḥ /AP_375.028ab/
rajastamobhyāmāviṣṭaś cakravadbhrābhyate hi saḥ //AP_375.028cd/
anādirādimān yaś ca sa eva puruṣaḥ paraḥ /AP_375.029ab/
liṅgendriyair upagrāhyāḥ sa vikāra udāhṛtaḥ //AP_375.029cd/
yato devāḥ purāṇāni vidyopaniṣadas tathā /AP_375.030ab/
ślokāḥ sūtrāṇi bhāṣyāṇi yaccānyadmāṅbhayaṃ bhavet //AP_375.030cd/
pitṛyānopavīthyāś ca yadagastyasya cāntaraṃ /AP_375.031ab/
tenāgnihotriṇo yānti prajākāmā divaṃ prati //AP_375.031cd/
ye ca dānaparāḥ samyagaṣṭābhiś ca guṇair yutāḥ /AP_375.032ab/
aṣṭāśītisahasrāṇi munayo gṛhamedhinaḥ //AP_375.032cd/
punarāvartane vījabhūtā dharmapravartakāḥ /AP_375.033ab/
saptarṣināgvīthyāś ca devalokaṃ samāśritāḥ //AP_375.033cd/
tāvanta eva munayaḥ sarvārambhavivarjitāḥ /AP_375.034ab/
tapasā brahmacaryeṇa saṅgatyāgena medhayā //AP_375.034cd/
yatra yatrāvatiṣṭhante yāvadāhūtasaṃplavaṃ /AP_375.035ab/
vedānuvacanaṃ yajñā brahmacaryaṃ tapo damaḥ //AP_375.035cd/
śraddhopavāsaḥ satyatvamātmano jñānahetavaḥ /AP_375.036ab/
sa tvāśramair nididhyāsyaḥ samastair evameva tu //AP_375.036cd/
draṣṭavyastvatha mantavyaḥ śrotavyaś ca dvijātibhiḥ /AP_375.037ab/
ya evamenaṃ vindanti ye cāraṇyakamāśritāḥ //AP_375.037cd/
upāsate dvijāḥ satyaṃ śraddhayā parayā yutāḥ /AP_375.038ab/
:p 329

kramātte sambhavantyarcirahaḥ śuklaṃ tathottaraṃ //AP_375.038cd/
ayanandevalokañca savitāraṃ savidyutaṃ /AP_375.039ab/
tatastān puruṣo 'bhyetya mānaso brahmalaukikān //AP_375.039cd/
karoti punarāvṛttisteṣāmiha na vidyate /AP_375.040ab/
yajñena tapasā dānair ye hi svargajito janāḥ //AP_375.040cd/
dhūmaṃ niśāṃ kṛṣṇapakṣaṃ dakṣiṇāyanameva ca /AP_375.041ab/
pitṛlokaṃ candramasaṃ nabho vāyuṃ jalaṃ mahīṃ //AP_375.041cd/
kramātte sambhavantīha punareva vrajanti ca /AP_375.042ab/
etadyo na vijānāti mārgadvitayamātmanaḥ //AP_375.042cd/
dandaśūkaḥ pataṅgo vā bhavedkīṭo 'thavā kṛmiḥ /AP_375.043ab/
hṛdaye dīpavadbrahma dhyānājjivo mṛto bhavet //AP_375.043cd/
nyāyāgatadhanastattvajñānaniṣṭho 'tithipriyaḥ /AP_375.044ab/
śrāddhakṛtsatyavādī ca gṛhastho 'pi vimucyate //AP_375.044cd/


:e ity āgneye mahāpurāṇe samādhirnāma pañcasaptatyadhikatriśatatamo 'dhyāyaḥ
:p 330

% chapter {376}


:ś atha ṣaṭsaptatyadhikatriśatatamo 'dhyāyaḥ


brahmajñānaṃ

agnir uvāca
brahmajñānaṃ pravakṣyāmi saṃsārājñānamuktaye /AP_376.001ab/
ayamātmā parṃ brahma ahamasmīti mucyate //AP_376.001cd/
deha ātmā na bhavati dṛsyatvācca ghaṭādivat /AP_376.002ab/
prasapte maraṇe dehādātmānyo jñāyate dhruvaṃ //AP_376.002cd/
dehaḥ sa cedavyavaharedvikāryādisannibhaḥ /AP_376.003ab/
cakṣurādīnīndriyāṇi nātmā vai karaṇaṃ tvataḥ //AP_376.003cd/
mano dhīrapi ātmā na dīpavat karaṇaṃ tvataḥ /AP_376.004ab/
prāṇo 'pyātmā na bhavati suṣupte citprabhāvataḥ //AP_376.004cd/
jāgratsvapne ca caitanyaṃ saṅkīrṇatvānna budhyate /AP_376.005ab/
vijñānarahitaḥ prāṇaḥ suṣupte jñāyate yataḥ //AP_376.005cd/
ato nātmendriyaṃ tasmādintriyādikamātmanaḥ /AP_376.006ab/
ahaṅkāro 'pi naivātmā dehavadvyabhicārataḥ //AP_376.006cd/
uktebhyo vyatirikto 'yamātmā sarvahṛdi sthitaḥ /AP_376.007ab/
sarvadraṣṭā ca bhoktā ca naktamujjvaladīpavat //AP_376.007cd/
samādhyārambhakāle ca evaṃ sañcintayenmuniḥ /AP_376.008ab/
yato brahmaṇa ākāśaṃ khādvāyurvāyuto 'nalaḥ //AP_376.008cd/
agnerāpo jalātpṛthvī tataḥ sūkṣmaṃ śarīrakaṃ /AP_376.009ab/
apañcīkṛtabhūtebhya āsan pañcīkṛtānyataḥ //AP_376.009cd/
:p 331

sthūlaṃ śarīraṃ dhyātvāsmāllayaṃ brahmaṇi cintayet /AP_376.010ab/
pañcīkṛtāni bhūtāni tatkāryañca virāṭsmṛtam //AP_376.010cd/
etat sthūlaṃ śarīraṃ hi ātmano jñānakalpitaṃ /AP_376.011ab/
indriyair atha vijñānaṃ dhīrā jāgaritaṃ viduḥ //AP_376.011cd/
viśvastadabhimānī syāt trayametadakārakaṃ /AP_376.012ab/
apañcīkṛtabhūtāni tatkāryaṃ liṅgamucyate //AP_376.012cd/
saṃyuktaṃ saptadaśabhirhiraṇyagarbhasaṃjñitaṃ /AP_376.013ab/
śarīramātmanaḥ sūkṣmaṃ liṅgamityabhidhīyate //AP_376.013cd/
jāgratsaṃskārajaḥ svapnaḥ pratyayo viṣayātmakaḥ /AP_376.014ab/
ātmā tadupamānī styāttaijaso hy aprapañcataḥ //AP_376.014cd/
sthūlasūkṣmaśarīrākhyadvayasyaikaṃ hi kāraṇaṃ /AP_376.015ab/
ātmā jñānañca sābhāsaṃ tadadhyāhṛtamucyate //AP_376.015cd/
na sannāsanna sadasadetatsāvayavaṃ na tat /AP_376.016ab/
nirgatāvayavaṃ neti nābhinnaṃ bhinnameva ca //AP_376.016cd/
bhinnābhinnaṃ hy anirvācyaṃ bandhasaṃsārakārakaṃ /AP_376.017ab/
ekaṃ sa brahma vijñānāt prāptaṃ naiva ca karmabhiḥ //AP_376.017cd/
sarvātmanā hīndriyāṇāṃ saṃhāraḥ kāraṇātmanāṃ /AP_376.018ab/
buddheḥ sthānaṃ suṣuptaṃ syāttaddvayasyābhimānavān //AP_376.018cd/
prājña ātmā trayañcaitat makāraḥ praṇavaḥ smṛtaḥ /AP_376.019ab/
akāraś ca ukāro 'sau makāro hy ayameva ca //AP_376.019cd/
ahaṃ sākṣī ca cinmātro jāgratsvapnādikasya ca /AP_376.020ab/
nājñānañcaiva tatkāryaṃ saṃsārādikabandhanaṃ //AP_376.020cd/
nityaśuddhabandhamuktasatyamānandamadvayaṃ /AP_376.021ab/
:p 332

brahmāhamasmyahaṃ brahma paraṃ jyotirvimukta oṃ //AP_376.021cd/
ahaṃ brahma paraṃ jñānaṃ samādhirbandhaghātakaḥ /AP_376.022ab/
ciramānandakaṃ brahma satyaṃ jñānamanantakaṃ //AP_376.022cd/
ayamātmā parambrahma tad brahma tvamasīti ca /AP_376.023ab/
guruṇā bodhito jīvo hy ahaṃ brahmāsmi vāhyataḥ //AP_376.023cd/
so 'sāvādityapuruṣaḥ so 'sāvahamakhaṇḍa oṃ /AP_376.024ab/
mucyate 'sārasaṃsārādbrahmajño brahma tadbhavet //AP_376.024cd/


:e ity āgneye mahāpurāṇe brahmajñānaṃ nāma ṣaṭsaptatyadhikatriśatatamo 'dhyāyaḥ

% chapter {377}


:ś atha saptasaptatyadhikatriśatatamo 'dhyāyaḥ


brahmajñānaṃ

agnir uvāca
ahaṃ brahma paraṃ jyotiḥ pṛthivyavanalojjhitaṃ /AP_377.001ab/
ahaṃ brahma paraṃ jyotirvāyvākāśavivarjitaṃ //AP_377.001cd/
ahaṃ brahma paraṃ jyotirādikāryavivarjitam /AP_377.002ab/
ahaṃ brahma paraṃ jyotirvirāḍātmavivarjitaṃ //AP_377.002cd/
ahaṃ brahma paraṃ jyotirjāgratsthānavivarjitam /AP_377.003ab/
ahaṃ brahma paraṃ jyotirviśvabhāvavivarjitam //AP_377.003cd/
ahaṃ brahma paraṃ jyotirākārākṣaravarjitaṃ /AP_377.004ab/
ahaṃ brahma paraṃ jyotirvākpāṇyaṅghrivivarjitam //AP_377.004cd/
:p 333

ahaṃ brahma paraṃ jyotiḥ pāyūpasthavivarjitaṃ /AP_377.005ab/
ahaṃ brahma paraṃ jyotiḥ śrotratvakcakṣurujjhitaṃ //AP_377.005cd/
ahaṃ brahma paraṃ jyotīrasarūpavivarjitam /AP_377.006ab/
ahaṃ brahma paraṃ jyotiḥ sarvagandhavivarjitam //AP_377.006cd/
ahaṃ brahma paraṃ jyotirjihvāghrāṇavivarjitaṃ /AP_377.007ab/
ahaṃ brahma paraṃ jyotiḥ sparśaśabdavivarjitaṃ //AP_377.007cd/
ahaṃ brahma paraṃ jyotirmanobuddhivivarjitaṃ /AP_377.008ab/
ahaṃ brahma paraṃ jyotiścittāhaṅkāravarjitaṃ //AP_377.008cd/
ahaṃ brahma paraṃ jyotiḥ prāṇāpānavivarjitaṃ /AP_377.009ab/
ahaṃ brahma paraṃ jyotirvyānodānavivarjitaṃ //AP_377.009cd/
ahaṃ brahma paraṃ jyotiḥ samānaparivarjitaṃ /AP_377.010ab/
ahaṃ brahma paraṃ jyotirjarāmaraṇavarjitaṃ //AP_377.010cd/
ahaṃ brahma paraṃ jyotiḥ śokamohavivarjitaṃ /AP_377.011ab/
ahaṃ brahma paraṃ jyotiḥ kṣutpipāsāvivarjitaṃ //AP_377.011cd/
ahaṃ brahma paraṃ jyotiḥ śabdodbhūtādivarjitaṃ /AP_377.012ab/
ahaṃ brahma paraṃ jyotirhiraṇyagarbhavarjitaṃ //AP_377.012cd/
ahaṃ brahma paraṃ jyotiḥ svapnāvasthāvivarjitaṃ /AP_377.013ab/
ahaṃ brahma paraṃ jyotistaijasādivivarjitaṃ //AP_377.013cd/
ahaṃ brahma paraṃ jyotirapakārādivarjitaṃ /AP_377.014ab/
ahaṃ brahma paraṃ jyotiḥ sabhājñānavivarjitaṃ //AP_377.014cd/
ahaṃ brahma paraṃ jyotiradhyāhṛtavivarjitaṃ /AP_377.015ab/
ahaṃ brahma paraṃ jyotiḥ sattvādiguṇavarjitaṃ //AP_377.015cd/
ahaṃ brahma paraṃ jyotiḥ sadasadbhāvavarjitaṃ /AP_377.016ab/
:p 334

ahaṃ brahma paraṃ jyotiḥ sarvāvayavavarjitaṃ //AP_377.016cd/
ahaṃ brahma paraṃ jyotirbhedābhedavivarjitaṃ /AP_377.017ab/
ahaṃ brahma paraṃ jyotiḥ suṣuptisthānavarjitam //AP_377.017cd/
ahaṃ brahma paraṃ jyotiḥ prājñabhāvavivarjitam /AP_377.018ab/
ahaṃ brahma paraṃ jyotirmakārādivivarjitam //AP_377.018cd/
ahaṃ brahma paraṃ jyotirmānameyavivarjitam /AP_377.019ab/
ahaṃ brahma paraṃ jyotirmitimāhṛvivarjitam //AP_377.019cd/
ahaṃ brahma paraṃ jyotiḥ sākṣitvādivivarjitam /AP_377.020ab/
ahaṃ brahma paraṃ jyotiḥ kāryakāraṇavarjitam //AP_377.020cd/
dehendriyamanobuddhiprāṇāhaṅkāravarjitaṃ /AP_377.021ab/
jāgrat sapnasuṣuptyādimuktaṃ brahma turīyakaṃ //AP_377.021cd/
nityaśuddhabuddhamuktaṃ satyamānandamadvayam /AP_377.022ab/
brahmāhamasmyahaṃ brahma savijñānaṃ vimukta oṃ /AP_377.022cd/
ahaṃ brahma paraṃ jyotiḥ samādhirmokṣadaḥ paraḥ //AP_377.022ef/

:e ity āgneye mahāpurāṇe samādhirnāma saptasaptatyadhikatriśatatamo 'dhyāyaḥ ||
:p 335

% chapter {378}


:ś athāṣṭasaptatyadhikatriśatatamo 'dhyāyaḥ


brahmajñānaṃ

agnir uvāca
yajñaiś ca devānāpnoti vairājaṃ tapasā padaṃ /AP_378.001ab/
brahmaṇaḥ karmasannyāsādvairāgyāt prakṛtau layaṃ //AP_378.001cd/
jñānāt prāpnoti kaivalyaṃ pañcaitā gatayaḥsmṛtāḥ /AP_378.002ab/
prītitāpaviṣādādervinivṛttirviraktatā //AP_378.002cd/
sannyāsaḥ karmaṇāntyāgaḥ kṛtānāmakṛtaiḥ saha /AP_378.003ab/
avyaktādau viśeṣānte vikāro 'sminnivartate //AP_378.003cd/
cetanācetanānyatvajñānena jñānamucyate /AP_378.004ab/
paramātmā ca sarveṣāmādhāraḥ parameśvaraḥ //AP_378.004cd/
viṣṇunāmnā ca deveṣu vedānteṣu ca gīyate /AP_378.005ab/
yajñeśvaro yajñapumān pravṛttair ijyate hy asau //AP_378.005cd/
nivṛttair jñānayogena jñānamūrtiḥ sa cekṣyate /AP_378.006ab/
hrasvadīrghaplutādyantu vacastatpuruṣottamaḥ //AP_378.006cd/
tatprāptiheturjñānañca karma coktaṃ mahāmune /AP_378.007ab/
āgamoktaṃ vivekācca dvidhā jñānaṃ tathocyate //AP_378.007cd/
śabdabrahmāgamamayaṃ paraṃ brahma vivekajam /AP_378.008ab/
dve brahmaṇī veditavye brahmaśabdaparañca yat //AP_378.008cd/
vedādividyā hy aparamakṣaraṃ brahmasatparam /AP_378.009ab/
tadetadbhagavadvācyamupacāre 'rcane 'nyataḥ //AP_378.009cd/
sambharteti tathā bhartā bhakāro 'rthadvayānvitaḥ /AP_378.010ab/
netā gamayitā sraṣṭā gakāro 'yaṃ mahamune //AP_378.010cd/
:p 336

aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ /AP_378.011ab/
jñānavairāgyayoś caiva ṣaṇāṃ bhaga itīṅganā //AP_378.011cd/
vasanti viṣṇau bhutāni sa ca dhātustridhātmakaḥ /AP_378.012ab/
evaṃ harau hi bhagavān śabdo 'nyatropacārataḥ //AP_378.012cd/
utpattiṃ pralayaś caiva bhūtānāmagatiṃ gatiṃ /AP_378.013ab/
vetti vidyāmavidyāñca sa vācyo bhagavāniti //AP_378.013cd/
jñānaśaktiḥ paraiśvaryaṃ vīryaṃ tejāṃsyaśeṣataḥ /AP_378.014ab/
bhagavacchabdavācyāni vinā heyair guṇādibhiḥ //AP_378.014cd/
khāṇḍikyajanakāyāha yogaṃ keśidhvajaḥ purā /AP_378.015ab/
anātmanyātmabuddhiryā ātmasvamiti yā matiḥ //AP_378.015cd/
avidyābhavambhūtirvījametaddvidhā sthiram /AP_378.016ab/
pañcabhūtātmake dehe dehī mohatamāśritaḥ //AP_378.016cd/
ahametaditītyuccaiḥ kurute kumatirmatiṃ /AP_378.017ab/
itthañca putrapautreṣu taddehotpātiteṣu ca //AP_378.017cd/
karoti paṇḍitaḥ sāmyamanātmani kalevare /AP_378.018ab/
sarvadehopakārāya kurute karma mānavaḥ //AP_378.018cd/
dehaścānyo yadā puṃsastadā bandhāya tatparaṃ /AP_378.019ab/
nirvāṇamaya evāyamātmā jñānamayo 'malaḥ //AP_378.019cd/
duḥkhajñānamayo 'dharmaḥ prakṛteḥ sa tu nātmanaḥ /AP_378.020ab/
jalasya nāgninā saṅgaḥ sthālīsaṅgāttathāpi hi //AP_378.020cd/
śabdāste kādikā dharmāstat kṛtā vai mahāmune /AP_378.021ab/
tathātmā prakṛtau saṅgādahaṃmānādibhūṣitaḥ //AP_378.021cd/
bhajate prākṛtāndharmān anyastebhyo hi so 'vyayaḥ /AP_378.022ab/
:p 337

vandhāya viṣayāsaṅgaṃ mano nirviṣayaṃ dhiye //AP_378.022cd/
viṣayāttatsamākṛṣya brahmabhūtaṃ hariṃ smaret /AP_378.023ab/
ātmabhāvaṃ nayatyenaṃ tadbrahmadhyāyinaṃ mune //AP_378.023cd/
vicārya svātmanaḥ śaktyā lauhamākarṣako yathā /AP_378.024ab/
ātmaprayatnasāpekṣā viśiṣṭā yā manogatiḥ //AP_378.024cd/
tasyā brahmaṇi saṃyogo yoga ity abhidhīyate /AP_378.025ab/
viniṣpandaḥ samādhisthaḥ paraṃ brahmādhigacchati //AP_378.025cd/
yamaiḥ sanniyamaiḥ sthityā pratyāhṛtyā marujjayaiḥ /AP_378.026ab/
prāṇāyāmena pavanaiḥ pratyāhāreṇa cendriyaiḥ //AP_378.026cd/
vaśīkṛtaistataḥ kuryāt sthitaṃ cetaḥ śubhāśraye /AP_378.027ab/
āśrayaścetaso brahma mūrtañcāmūrtakaṃ dvidhā //AP_378.027cd/
sanandanādayo brahmabhāvabhāvanayā yutāḥ /AP_378.028ab/
karmabhāvanayā cānye devādyāḥ sthāvarāntakāḥ //AP_378.028cd/
hiraṇyagarbhādiṣu ca jñānakarmātmikā dvidhā /AP_378.029ab/
trividhā bhāvanā proktā viśvaṃ brahma upāsyate //AP_378.029cd/
pratyastamitabhedaṃ yat sattāmātramagocaraṃ /AP_378.030ab/
vacasāmātmasaṃvedyaṃ tajjñānaṃ brahma saṃjñitam //AP_378.030cd/
tacca viṣṇoḥ paraṃ rūpamarūpasyājamakṣaraṃ /AP_378.031ab/
aśakyaṃ prathamaṃ dhyātumato mūrtādi cintayet //AP_378.031cd/
sadbhāvabhāvamāpannastato 'sau paramātmanā /AP_378.032ab/
bhavatyabhedī bhedaś ca tasyājñānakṛto bhavet //AP_378.032cd/

:e ity āgneye mahāpurāṇe brahmajñānaṃ nāmāṣṭasaptatyadhikatriśatatamo 'dhyāyaḥ ||
:p 338

% chapter {379}


:ś athonāśītyadhikatriśatatamo 'dhyāyaḥ


advaitabrahmavijñānaṃ

agnir uvāca
advaitabrahmavijñānaṃ vakṣye yadbhavato 'gadat /AP_379.001ab/
śālagrāne tapaś cakre vāsudevārcanādikṛt //AP_379.001cd/
mṛgasaṅgāmmṛgo bhūtvā hy antakāle smaran mṛgaṃ /AP_379.002ab/
jātismaro mṛgastyaktvā dehaṃ yogātsvato 'bhavat //AP_379.002cd/
advaitabrahmabhūtaś ca jaḍavallokamācarat /AP_379.003ab/
kṣattāsau vīrarājasya viṣṭiyogamamanyata //AP_379.003cd/
uvāha śivikrāmasya kṣatturvacanacoditaḥ /AP_379.004ab/
gṛhīto viṣṭinā jñānī uvāhātmakṣayāya taṃ //AP_379.004cd/
yayau jaḍagatiḥ paścāt ye tvanye tvaritaṃ yayuḥ /AP_379.005ab/
śīghrān śīghragatīn dṛṣṭvā aśīghraṃ taṃ nṛpo 'bravīt //AP_379.005cd/

rājovāca
kiṃ śrānto 'syalpamadhvānaṃ tvayoḍhā śivikā mama /AP_379.006ab/
kimāyāsasaho na tvaṃ pīvānasi nirīkṣyase //AP_379.006cd/

brāhmaṇa uvāca
nāhaṃ pīvānna vaiṣoḍhā śivikā bhavato mayā /AP_379.007ab/
na śrānto 'smi na vāyāso voḍhavyo 'si mahīpate //AP_379.007cd/
bhūmau pādayugantasthau jaṅghe pādadvaye sthite /AP_379.008ab/
urū jaṅghādvayāvasthau tadādhāraṃ tathodaram //AP_379.008cd/
vakṣaḥsthalaṃ tathā vāhū skandhau codarasaṃsthitau /AP_379.009ab/
skandhasthiteyaṃ śivikā mama bhāvo 'tra kiṃ kṛtaḥ //AP_379.009cd/
:p 339

śivikāyāṃ sthitañcedaṃ dehaṃ tvadupalakṣitaṃ /AP_379.010ab/
tatra tvamahamapyatra procyate cedamanyathā //AP_379.010cd/
ahaṃ tvañca tathānye ca bhūtairuhyāma(1) pārthiva /AP_379.011ab/
guṇapravāhapatito guṇavargo hi yātyayaṃ //AP_379.011cd/
karmavaśyā guṇāś caite sattvādyāḥ pṛthivīpate /AP_379.012ab/
avidyāsañcitaṃ karma taccāśeṣeṣu jantuṣu //AP_379.012cd/
ātmā śuddho 'kṣaraḥ śānto nirguṇaḥ prakṛteḥ paraḥ /AP_379.013ab/
pravṛddhyapacayau nāsya ekasyākhilajantuṣu //AP_379.013cd/
yadā nopacayastasya yadā nāpacayo nṛpa /AP_379.014ab/
tadā pīvānasīti tvaṃ kayā yuktyā tvayeritaṃ //AP_379.014cd/
bhūjaṅghāpādakaṭyūrujaṭharādiṣu saṃsthitā /AP_379.015ab/
śivikeyaṃ tathā skandhe tadā bhāvaḥsamastvayā //AP_379.015cd/
tadanyajantubhirbhūpa śivikotthānakarmaṇā /AP_379.016ab/
śailadravyagṛhotthopi pṛthivīsambhavopi vā //AP_379.016cd/
yathā puṃsaḥ pṛthagbhāvaḥ prākṛtaiḥ karaṇair nṛpa /AP_379.017ab/
soḍhavyaḥ sa mahābhāraḥ kataro nṛpate mayā //AP_379.017cd/
yaddravyā śivikā ceyaṃ taddravyo bhūtasaṃgrahaḥ /AP_379.018ab/
bhavato me 'khilasyāsya samatvenopavṛṃhitaḥ //AP_379.018cd/
tacchrutvovāca rājā taṃ gṛhītvāṅghrī kṣamāpya ca /AP_379.019ab/
prasādaṃ kuru tyaktvemāṃ śivikāṃ brūhi śṛṇvate /AP_379.019cd/
yo bhavān yannimittaṃ vā yadāgamanakāraṇam //AP_379.019ef/

brāhmaṇa uvāca
śrūyatāṃ kohamityetadvaktuṃ naiva ca śakyate /AP_379.020ab/

:n

1 pāṭho 'yaṃ na samīcīnaḥ
:p 340

upabhoganimittañca sarvatrāgamanakriyā //AP_379.020cd/
sukhaduḥkhopabhogau tu tau deśādyupapādakau /AP_379.021ab/
dharmādharmodbhavau bhoktuṃ janturdeśādimṛcchati //AP_379.021cd/

rajovāca
yo 'sti sohamiti brahman kathaṃ vaktuṃ na śakyate /AP_379.022ab/
ātmanyeṣu na doṣāya śabdohamiti yo dvija //AP_379.022cd/

brāhmaṇa uvāca
śabdohamiti doṣāya nātmanyeṣa tathaiva tat /AP_379.023ab/
anātmanyātmavijñānaṃ śabdo vā bhrāntilakṣaṇaḥ //AP_379.023cd/
yadā samastadeheṣu pumāneko vyavasthitaḥ /AP_379.024ab/
tadā hi ko bhavān kohamityetadviphalaṃ vacaḥ //AP_379.024cd/
tvaṃ rājā śivikā ceyaṃ vayaṃ vāhāḥ puraḥsarāḥ /AP_379.025ab/
ayañca bhavato loko na sadetannṛpocyate //AP_379.025cd/
vṛkṣāddāru tataśceyaṃ śivikā tvadadhiṣṭhitā /AP_379.026ab/
kā vṛkṣasaṃjñā jātasya dārusaṃjñātha vā nṛpa //AP_379.026cd/
vṛkṣārūḍho mahārājo nāyaṃ vadati cetanaḥ /AP_379.027ab/
na ca dāruṇi sarvastvāṃ bravīti śivikāgataṃ //AP_379.027cd/
śivikādārusaṅghāto racanāsthitisaṃsthitaḥ /AP_379.028ab/
anviṣyatāṃ nṛpaśreṣṭha tadbhede śivikā tvayā //AP_379.028cd/
pumān strī gaurayaṃ vājī kuñcaro vihagastaruḥ /AP_379.029ab/
deheṣu lokasaṃjñeyaṃ vijñeyā karmahetuṣu //AP_379.029cd/
jihvā bravītyahamiti dantauṣṭhau tālukaṃ nṛpa /AP_379.030ab/
ete nāhaṃ yataḥ sarve vāṅnipādanahetavaḥ //AP_379.030cd/
kiṃ hetubhirvadatyeṣā vāgevāhamiti svayaṃ /AP_379.031ab/
tathāpi vāṅnāhametaduktaṃ mithyā na yujyate //AP_379.031cd/
:p 341

piṇḍaḥ pṛthag yataḥ puṃsaḥ śiraḥpāyvādilakṣaṇaḥ /AP_379.032ab/
tato 'hamiti kutraitāṃ saṃjñāṃ rājan karomyahaṃ //AP_379.032cd/
yadanyo 'sti paraḥ kopi mattaḥ pārthivasattama /AP_379.033ab/
tadeṣohamayaṃ cānyo vaktum evamapīṣyate //AP_379.033cd/
paramārthabhedo na nago na paśurnaca pādapaḥ /AP_379.034ab/
śarīrāś ca vibhedāś ca ya ete karmayonayaḥ //AP_379.034cd/
yastu rājeti yalloke yacca rājabhaṭātmakam /AP_379.035ab/
taccānyacca nṛpetthantu na sat samyaganāmayaṃ //AP_379.035cd/
tvaṃ rājā sarvalokasya pituḥ putro riporipuḥ/AP_379.036ab/
patnyāḥ patiḥ pitā sūnoḥ kastvāṃ bhūpa vadāmyahaṃ //AP_379.036cd/
tvaṃ kimetacchiraḥ kinnu śirastava tathodaraṃ /AP_379.037ab/
kimu pādādikaṃ tvaṃ vai tavaitat kiṃ mahīpate //AP_379.037cd/
samastāvayebhyastvaṃ pṛthagbhūto vyavasthitaḥ /AP_379.038ab/
kohamityatra nipuṇaṃ bhūtvā cintaya pārthiva /AP_379.038cd/
tacchratvovāca rājā tamavadhūtaṃ dvijaṃ hariṃ //AP_379.038ef/

rajovāca
śreyo 'rthamudyataḥ praṣṭuṃ kapilarṣimahaṃ dvija /AP_379.039ab/
tasyāṃśaḥ kapilarṣestvaṃ mat kṛte jñānado bhuvi /AP_379.039cd/
jñānavīcyudacheryasmādyacchreyastacca me vada //AP_379.039ef/

brāhmaṇa uvāca
bhūyaḥ pṛcchasi kiṃ śreyaḥ paramārthanna pṛcchasi /AP_379.040ab/
śreyāṃsyaparamārthāni aśeṣāṇyeva bhūpate //AP_379.040cd/
devatārādhanaṃ kṛtvā dhanasampattimicchati /AP_379.041ab/
putrānicchati rājyañca śreyastasyaiva kiṃ nṛpa //AP_379.041cd/
vivekinastu saṃyogaḥ śreyo yaḥ paramātmanaḥ /AP_379.042ab/
:p 342

yajñādikā kriyā na syāt nāsti dravyopapattitā //AP_379.042cd/
paramārthātmanoryogaḥ paramārtha itīṣyate /AP_379.043ab/
eko vyāpī samaḥ śuddho nirguṇaḥ prakṛteḥ paraḥ //AP_379.043cd/
janmavṛddhyādirahita ātmā sarvagato 'vyayaḥ /AP_379.044ab/
paraṃ jñānamayo 'saṅgī guṇajātyādibhirvibhuḥ //AP_379.044cd/
nidādhaṛtusaṃvādaṃ vadāmi dvija taṃ śṛṇu(1) /AP_379.045ab/
ṛturbrahmasuto jñānī tacchiṣyo 'bhūt pulastyajaḥ //AP_379.045cd/
nidāghaḥ prāptavidyo 'smānnagare vai pure sthitaḥ /AP_379.046ab/
devikāyāstaṭe tañca tarkayāmāsa vai ṛtuḥ //AP_379.046cd/
divye varṣasahasre 'gānnidāghamavalokituṃ /AP_379.047ab/
nidāgho vaiśvadevānte bhuktvānnaṃ śiṣyamabravīt /AP_379.047cd/
bhuktante tṛptirutpannā tuṣṭidā sākṣayā yataḥ //AP_379.047ef/

ṛtur uvāca
kṣudasti yasya bhute 'nne tuṣṭirbrāhmaṇa jāyate /AP_379.048ab/
na me kṣudabhavattṛptiṃ kasmāttvaṃ paripṛcchasi //AP_379.048cd/
kṣuttṛṣṇe dehadharmākhye na mamaite yato dvija /AP_379.049ab/
pṛṣṭohaṃ yattvayā brūyāṃ(2) tṛptirastye va me sadā //AP_379.049cd/
pumān sarvagato vyāpī ākāśavadayaṃ yataḥ /AP_379.050ab/
ato 'haṃ pratyagātmāsmītyetadarthe bhavet kathaṃ(3) //AP_379.050cd/
so 'haṃ gantā(4) na cāgantā naikadeśaniketanaḥ /AP_379.051ab/
tvaṃ cānyo na bhavennāpi nānyastvatto 'smi vā pyahaṃ //AP_379.051cd/

:n

1 nidāghaṛtusaṃvādamadvaitabuddhaye śṛṇviti kha.. , ña.. ca

2 tataḥ kṣutsambhavābhāvāditi kha.. , ña.. ca

3 kutaḥ kutra kva gantāsītyetadapyarthavat kathamiti kha.. , ña.. ca

4 bhokteti ka..
:p 343

mṛṇmayaṃ hi gṛhaṃ yadvanmṛdāliptaṃ sthirībhavet /AP_379.052ab/
pārthivo 'yaṃ tathā dehaḥ pārthivaiḥ paramāṇubhiḥ //AP_379.052cd/
ṛturasmi tavācāryaḥ prajñādānāya te dvija /AP_379.053ab/
ihāgato 'haṃ yāsyāmi paramārthastavoditaḥ //AP_379.053cd/
ekamevamidaṃ viddhi na bhedaḥ sakalaṃ jagat /AP_379.054ab/
vāsudevābhidheyasya svarūpaṃ paramātmanaḥ //AP_379.054cd/
ṛturvarṣasahasrānte punastannagaraṃ yayau /AP_379.055ab/
nidāghaṃ nagaraprānte ekānte sthitamabravīt /AP_379.055cd/
ekānte sthīyate kasmānnidāghaṃ ṛturabravīt //AP_379.055ef/

nidāgha uvāca
bho vipra janasaṃvādo mahāneṣa nareśvara /AP_379.056ab/
pravivīkṣya puraṃ ramyaṃ tenātra sthīyate mayā //AP_379.056cd/

ṛtur uvāca
narādhipo 'tra katamaḥ katamaścetaro janaḥ /AP_379.057ab/
kathyatāṃ me dvijaśreṣṭha tvamabhijño dvijottama //AP_379.057cd/
yo 'yaṃ gajendramunmattamadriśṛṅgasamutthitaṃ /AP_379.058ab/
adhirūḍho narendro 'yaṃ parivārastathetaraḥ(1) //AP_379.058cd/
gajo yo 'yamadho brahmannuparyeṣa sa bhūpatiḥ /AP_379.059ab/
ṛturāha gajaḥ ko 'tra rājā cāha nidāghakaḥ //AP_379.059cd/
ṛturnidāgha ārūḍho dṛṣṭāntaṃ paśya vāhanaṃ /AP_379.060ab/
uparyahaṃ yathā rājā tvamadhaḥ kuñjaro yathā //AP_379.060cd/
ṛtuḥ(2) prāha nidāghantaṃ katamastvāmahaṃ vade /AP_379.061ab/
ukto nidāghastannatvā prāha me tvaṃ gururdhruvam //AP_379.061cd/

:n

1 ārūḍho 'yaṃ gajaṃ rājā paralokastathetara iti kha.. , ña.. ca

2 ka.. pustake sarvatra ṛbhuriti ṛtusthānīyaḥ pāṭhaḥ
:p 344

nānyasmāddvaitasaṃskārasaṃskṛtaṃ mānasaṃ tathā /AP_379.062ab/
ṛtuḥ prāha nidāghantaṃ brahmajñānāya cāgataḥ /AP_379.062cd/
paramārthaṃ sārabhūtamadvaitaṃ darśitaṃ mayā //AP_379.062ef/

brāhmaṇa uvāca
nidāgho 'pyupadeśena tenādvaitaparo 'bhavat /AP_379.063ab/
sarvabhūtānyabhedena dadṛśe sa tadātmani //AP_379.063cd/
avāpa muktiṃ jñānātsa tathā tvaṃ muktimāpsyasi /AP_379.064ab/
ekaḥ samastaṃ tvañcāhaṃ viṣṇuḥ sarvagato yataḥ //AP_379.064cd/
pītanīlādibhedena yathaikaṃ dṛśyate nabhaḥ /AP_379.065ab/
bhrāntidṛṣṭibhirātmāpi tathaikaḥ sa pṛthak pṛthak //AP_379.065cd/

agnir uvāca
muktiṃ hy avāpa bhavato jñānasāreṇa bhūpatiḥ(1) /AP_379.066ab/
saṃsārājñānavṛkṣārijñānaṃ brahmeti cintaya //AP_379.066cd/


:e ity āgneye mahāpurāṇe advaitavrahmavijñānaṃ namonāśītyadhikatriśatatamo 'dhyāyaḥ

% chapter {380}


:ś athāśītyadhikatriśatatamo 'dhyāyaḥ


gītāsāraḥ

agnir uvāca
gītāsāraṃ pravakṣyāmi sarvagītottamottamaṃ /AP_380.001ab/
kṛṣṇo 'rjunāya yamāha purā vai bhuktimuktidaṃ(2) //AP_380.001cd/

śrībhagavānuvāca
gatāsuragatāsurvā na śocyo dehavānajaḥ /AP_380.002ab/
ātmājaro 'maro 'bhedyastasmācchokādikaṃ tyajet //AP_380.002cd/

:n

1 jñānāt sauvīrabhūpatiriti kha.. , ña.. ca

2 paṭhatāṃ bhuktimuktidamiti kha..
:p 345

dhyāyato viṣayān puṃsaḥ saṅgasteṣūpajāyate /AP_380.003ab/
saṅgāt kāmastataḥ krodhaḥ krodhātsammoha eva ca //AP_380.003cd/
ammohāt smṛtivibhraṃśo buddhināśāt praṇaśyati /AP_380.004ab/
duḥsaṅgahāniḥ satsaṅgānmokṣakābhī ca kāmanut //AP_380.004cd/
kāmatyāgādātmaniṣṭhaḥ sthiraprajñastadocyate /AP_380.005ab/
yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī //AP_380.005cd/
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ /AP_380.006ab/
ātmanyeva ca santuṣṭastasya kāryaṃ na vidyate //AP_380.006cd/
naiva tasya kṛte nārtho nākṛte neha kaś canaḥ /AP_380.007ab/
tattvavittu mahāvaho guṇakarmavibhāgayoḥ //AP_380.007cd/
guṇā guneṣu vartante iti matvā na sajjate /AP_380.008ab/
sarvaṃ jñānaplavenaiva vṛjinaṃ santariṣyati //AP_380.008cd/
jñānāgniḥ sarvakarmāṇi bhasmasāt kurute 'rjuna /AP_380.009ab/
brahmaṇyādhāya karmāṇi saṅgantyaktvā karoti yaḥ //AP_380.009cd/
lipyate na sa pāpena padmapatramivāmbhasā /AP_380.010ab/
sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani //AP_380.010cd/
īkṣate yogayuktātmā sarvatra samadarśanaḥ /AP_380.011ab/
śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo 'bhijāyate //AP_380.011cd/
na hi kalyāṇakṛt kaściddurgatiṃ tāta gacchati /AP_380.012ab/
devī hy eṣā guṇamayī mama māyā duratyayā //AP_380.012cd/
māmeva ye prapadyante māyāmetāntaranti te /AP_380.013ab/
ārto jijñāsurarthārtho jñānī ca bharatarṣabha //AP_380.013cd/
caturvidhā bhajante māṃ jñānī caikatvamāsthitaḥ /AP_380.014ab/
:p 346

akṣaraṃ brahma paramaṃ svabhāvo 'dhyātmamucyate //AP_380.014cd/
bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ /AP_380.015ab/
adhibhūtaṃ kṣarobhāvaḥ puruṣaścādhidaivataṃ //AP_380.015cd/
adhiyajñohamevātra dehe dehabhṛtāṃ vara /AP_380.016ab/
antakāle smaranmāñca madbhāvaṃ yātyasaṃśayaḥ //AP_380.016cd/
yaṃ yaṃ bhāvaṃ smarannante tyajeddehantamāpnuyāt /AP_380.017ab/
prāṇaṃ nyasya bhruvormadhye ante prāpnoti matparam //AP_380.017cd/
omityekākṣaraṃ brahmavadan dehaṃ tyajantathā /AP_380.018ab/
brahmādistambhaparyantāḥ sarve mama vibhūtayaḥ //AP_380.018cd/
śrīmantaścorjitāḥ sarve mamāṃśāḥ(1) prāṇinaḥ smṛtāḥ /AP_380.019ab/
ahameko viśvarūpa iti jñātvā vimucyate //AP_380.019cd/
kṣetraṃ śarīraṃ yo vetti kṣetrajñaḥ sa prakortitaḥ /AP_380.020ab/
kṣetrakṣetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama //AP_380.020cd/
mahābhūtānyahaṅkāro buddhiravyaktameva ca /AP_380.021ab/
indrayāṇi deśaikañca pañca cendriyagocarāḥ //AP_380.021cd/
icchā dveṣaḥ sukhaṃ duḥkhaṃ saṅghātaścetanā dhṛtiḥ /AP_380.022ab/
etatkṣetraṃ samāsena savikāramudāhṛtaṃ //AP_380.022cd/
amānitvamadambhitvamahiṃsā kṣāntirārjavam /AP_380.023ab/
ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ //AP_380.023cd/
indriyārtheṣu vairāgyamanahaṅkāra eva ca /AP_380.024ab/
janmamṛtyujarāvyādhiduḥkhadoṣānudarśanaṃ //AP_380.024cd/
āsaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu /AP_380.025ab/

:n

1 mamāṅgā iti kha..
:p 347

nityañca samacittattvamiṣṭāniṣṭopapattiṣu //AP_380.025cd/
mayi cānanyayogena bhaktiravyabhicāriṇī /AP_380.026ab/
viviktadeśasevitvamaratirjanasaṃsadi //AP_380.026cd/
adhyātmajñānaniṣṭhatvantattvajñānānudarśanaṃ /AP_380.027ab/
etajjñānamiti proktamajñānaṃ yadato 'nyathā //AP_380.027cd/
jñeyaṃ yattat pravakṣyāmi yaṃ jñātvāmṛtamaśnute /AP_380.028ab/
anādi paramaṃ brahma sattvaṃ nāma taducyate //AP_380.028cd/
sarvataḥ pāṇipādāntaṃ sarvato 'kṣiśiromukham /AP_380.029ab/
sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati //AP_380.029cd/
sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam /AP_380.030ab/
asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca //AP_380.030cd/
vahirantaś ca bhūtānāmacarañcarameva ca /AP_380.031ab/
sūkṣmatvāttadavijñeyaṃ dūrasthañcāntike 'pi yat //AP_380.031cd/
avibhaktañca bhūteṣu vibhaktamiva ca sthitam /AP_380.032ab/
bhūtabhartṛ ca vijñeyaṃ grasiṣṇu prabhaviṣṇu ca //AP_380.032cd/
jyotiṣāmapi tajjyotistamasaḥ paramucyate /AP_380.033ab/
jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya dhiṣṭhitaṃ //AP_380.033cd/
dhyānenātmani paśyanti kecidātmānamātmanā /AP_380.034ab/
anye sāṅkhyena yogena karmayogena cāpare //AP_380.034cd/
anye tvevamajānanto śrutvānyebhya upāsate /AP_380.035ab/
tepi cāśu tarantyeva mṛtyuṃ śrutiparāyaṇāḥ //AP_380.035cd/
sattvātsañjāyate jñānaṃ rajaso lobha eva ca /AP_380.036ab/
pramādamohau tamaso bhavato jñānameva ca //AP_380.036cd/
:p 348

guṇā vartanta ity eva yo 'vatiṣṭhati neṅgate /AP_380.037ab/
mānāvamānamitrāritulyastyāgī sa nirguṇaḥ //AP_380.037cd/
ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayaṃ /AP_380.038ab/
chandāṃsi yasya parṇāni yastaṃ veda sa vedavit //AP_380.038cd/
dvau bhūtasargau loke 'smin daiva āsura eva ca /AP_380.039ab/
ahiṃsādiḥ kṣamā caiva daivīsampattito nṛṇāṃ //AP_380.039cd/
na śaucaṃ nāpi vācāro hy āsurīsampadoddhavaḥ /AP_380.040ab/
narakatvāt krodhalobhakāmastasmāttrayaṃ tyajet //AP_380.040cd/
yajñastapas tathā dānaṃ sattvādyaistrividhaṃ smṛtam /AP_380.041ab/
āyuḥ sattvaṃ balārogyasukhāyānnantu sāttvikaṃ //AP_380.041cd/
duḥkhaśokāmayāyānnaṃ tīkṣṇarūkṣantu rājasaṃ /AP_380.042ab/
amedhyocchiṣṭapūtyannaṃ tāmasaṃ nīrasādikaṃ //AP_380.042cd/
yaṣṭavyo vidhinā yajño niṣkāmāya sa sāttvikaḥ /AP_380.043ab/
yajñaḥ phalāya dambhātmī rājasastāmasaḥ kratuḥ //AP_380.043cd/
śraddhāmantrādividhyuktaṃ tapaḥ śārīramucyate /AP_380.044ab/
devādipūjāhiṃsādi vāṅmayaṃ tapa ucyate //AP_380.044cd/
anudvegakaraṃ vākyaṃ satyaṃ svādhyāyasajjapaḥ /AP_380.045ab/
mānasaṃ cittasaṃśuddhersaunamātsavinigrahaḥ //AP_380.045cd/
sāttvikañca tapo 'kāmaṃ phalādyarthantu rājasaṃ /AP_380.046ab/
tāmasaṃ parapīḍāyai sāttvikaṃ dānamucyate //AP_380.046cd/
deśādau caiva dātavyamupakārāya rājasaṃ /AP_380.047ab/
ādeśādāvavajñātaṃ tāmasaṃ dānamīritaṃ //AP_380.047cd/
:p 349

oṃtatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ /AP_380.048ab/
yajñadānādika karma buktimuktipradaṃ nṛṇāṃ //AP_380.048cd/
aniṣṭamiṣṭaṃ miśrañca trividhaṃ karmaṇaḥ phalaṃ /AP_380.049ab/
bhavatyatyāgināṃ(1) pretya na tu sannyāsināṃ kvacit //AP_380.049cd/
tāmasaḥ karmasaṃyogāt mohātkleśabhayādikāt /AP_380.050ab/
rājasaḥ sāttviko 'kāmāt pañcaite karmahetavaḥ //AP_380.050cd/
adhiṣṭhānaṃ tathā kartā karaṇañca pṛthagvidham /AP_380.051ab/
trividhāś ca pṛthak ceṣṭā daivañcaivātra pañcamaṃ //AP_380.051cd/
ekaṃ jñānaṃ sāttvikaṃ syāt pṛthag jñānantu rājasaṃ /AP_380.052ab/
atattvārthantāmasaṃ syāt karmākāmāya sāttvikaṃ //AP_380.052cd/
kāmāya rājasaṃ karma mohāt karma tu tāmasaṃ /AP_380.053ab/
sīdhyasiddhyoḥ samaḥ kartā sāttviko rājaso 'tyapi //AP_380.053cd/
śaṭho 'lasastāmasaḥ syāt kāryādidhīś ca sāttvikī /AP_380.054ab/
kāryārthaṃ sā rājasī syādviparītā tu tāmasī //AP_380.054cd/
manodhṛtiḥ sāttvikī syāt prītikāmeti rājasī /AP_380.055ab/
tāmasī tu praśokādau mukhaṃ sattvāttadantagaṃ //AP_380.055cd/
sukhaṃ tadrājasañcāgre ante duḥkhantu tāmasaṃ /AP_380.056ab/
ataḥ pravṛttirbhūtānāṃ yena sarvamidantataṃ //AP_380.056cd/
svakarmaṇā tamabhyarcya viṣṇuṃ siddhiñca vindati /AP_380.057ab/
karmaṇā manasā vācā sarvāvasthāsu sarvadā //AP_380.057cd/

:n

1 bhavatyayogināmiti kha..
:p 350

brahmādistambhaparyantaṃ jagadviṣṇuñca vetti yaḥ /AP_380.058ab/
siddhimāpnoti bhagavadbhakto bhāgavato dhruvaṃ //AP_380.058cd/

:e ity āgneye mahāpurāṇe gītāsāro nāmāśītyadhikatriśatatamo 'dhyāyaḥ ||

% chapter {381}


:ś athaikāśītyadhikatriśatatamo 'dhyāyaḥ


yamagītā

agnir uvāca
yamagītāṃ pravakṣyāmi uktā yā nāciketase /AP_381.001ab/
paṭhatāṃ śṛṇvatāṃ bhuktyai muktyai mokṣārthināṃ satāṃ //AP_381.001cd/

yama uvāca
āsanaṃ śayanaṃ yānaparidhānagṛhādikam /AP_381.002ab/
vāñchatyaho 'timohena susthiraṃ svayamasthiraḥ //AP_381.002cd/
bhogeṣu śaktiḥ satataṃ tathaivātmāvalokanaṃ /AP_381.003ab/
śreyaḥ paraṃ manuṣyānāṃ kapilodgītameva hi //AP_381.003cd/
sarvatra samadarśitvaṃ nirmasatvamasaṅgatā /AP_381.004ab/
śreyaḥ param manuṣyānāṃ gītaṃ pañcaśikhena hi //AP_381.004cd/
āgarbhajanmabālyādivayo 'vasthādivedanaṃ /AP_381.005ab/
śreyaḥ paraṃ manuṣyāṇām gaṅgāviṣṇupragītakaṃ //AP_381.005cd/
ādhyātmikādiduḥkhānāmādyantādipratikriyā /AP_381.006ab/
śreyaḥ paraṃ manṣyāṇāṃ janakodgītameva ca //AP_381.006cd/
abhinnayorbhedakaraḥ pratyayo yaḥ parātmanaḥ /AP_381.007ab/
tacchāntiparamaṃ śreyo brahmodgītamudāhṛtaṃ //AP_381.007cd/
:p 351

kartavyamiti yatkarma ṛgyajuḥsāmasaṃjñitaṃ /AP_381.008ab/
kurute śreyase saṅgān jaigīṣavyeṇa gīyate //AP_381.008cd/
hāniḥ sarvavidhitsānāmātmanaḥ sukhahaitukī /AP_381.009ab/
śreyaḥ paraṃ manuṣyāṇāṃ devalodgītamīritaṃ //AP_381.009cd/
kāmatyāgāttu vijñānaṃ sukhaṃ brahma paraṃ padaṃ /AP_381.010ab/
kāmināṃ na hi vijñānaṃ sanakodgītameva tat //AP_381.010cd/
pravṛttañca nivṛttañca kāryaṃ karmaparo 'bravīt /AP_381.011ab/
śreyasāṃ śreya etaddhi naiṣkarmyaṃ brahma taddhariḥ //AP_381.011cd/
pumāṃścādhigatajñāno bhedaṃ nāpnoti sattamaḥ /AP_381.012ab/
brahmaṇā viṣṇusaṃjñena parameṇāvyayena ca //AP_381.012cd/
jñānaṃ vijñānamāstikyaṃ saubhāgyaṃ rūpamuttamam /AP_381.013ab/
tapasā labhyate sarvaṃ manasā yadyadicchati //AP_381.013cd/
nāsti viṣṇusamandhyeyaṃ tapo nānaśanātparaṃ /AP_381.014ab/
nāstyārogyasamaṃ dhanyaṃ nāsti gaṅgāsamā sarit //AP_381.014cd/
na so 'sti bāndhavaḥ kaścidviṣṇuṃ muktvā jagadguruṃ /AP_381.015ab/
adhaścordhaṃ hariścāgre dehendriyamanomukhe //AP_381.015cd/
ityevaṃ saṃsmaran prāṇān yastyajetsa harirbhavet /AP_381.016ab/
yattad brahma yataḥ sarvaṃ yatsarvaṃ tasya saṃsthitam //AP_381.016cd/
agrāhyakamanirdeśyaṃ supratiṣṭhañca yatparaṃ /AP_381.017ab/
parāparasvarūpeṇa viṣṇuḥ sarvahṛdi sthitaḥ //AP_381.017cd/
yajñeśaṃ yajñapuruṣaṃ kecidicchanti tatparaṃ /AP_381.018ab/
kecidviṣṇuṃ haraṃ kecit kecid brahmāṇamīśvaraṃ //AP_381.018cd/
indrādināmabhiḥ kecit sūryaṃ somañca kālakam /AP_381.019ab/
:p 352

brahmādistambhaparyantaṃ jagadviṣṇuṃ vadanti ca //AP_381.019cd/
sa viṣṇuḥ paramaṃ brahma yato nāvartate punaḥ /AP_381.020ab/
suvarṇādimahādānapuṇyatīrthāvagāhanaiḥ //AP_381.020cd/
dhyānair vrataiḥ pūjayā ca dharmaśrutyā tadāpnuyāt /AP_381.021ab/
ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva tu //AP_381.021cd/
buddhintu sārathiṃ viddhi manaḥ pragrahameva ca /AP_381.022ab/
indrayāṇi hayānāhurviṣayāṃśceṣugocarān //AP_381.022cd/
ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ /AP_381.023ab/
yastvavijñānavān bhavatyayuktena manasā sadā //AP_381.023cd/
na satpadamavāpnoti saṃsārañcādhigacchati /AP_381.024ab/
yastu vijñānavān bhavati yuktena manasā sadā //AP_381.024cd/
sa tatpadamavāpnoti yasmādbhūyo na jāyate /AP_381.025ab/
vijñānasārathiryastu manaḥpragrahavānnaraḥ //AP_381.025cd/
so 'dhvānaṃ paramāpnoti tadviṣṇoḥ paramaṃ padam /AP_381.026ab/
indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ //AP_381.026cd/
manasastu parā buddhiḥ buddherātmā mahān paraḥ /AP_381.027ab/
mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ //AP_381.027cd/
puruṣānna paraṃ kiñcit sā kāṣṭhā sā parā gatiḥ /AP_381.028ab/
eṣu sarveṣu bhūteṣu gūḍhātmā na prakāśate //AP_381.028cd/
dṛśyate tvagryayā budhyā sūkṣmayā sūkṣmadarśibhiḥ /AP_381.029ab/
yacchedvāṅmanasī prājñaḥ tadyacchejjñānamātmani //AP_381.029cd/
jñānamātmani mahati niyacchecchānta ātmani /AP_381.030ab/
jñātvā brahmātmanoryogaṃ yamādyair brahma sadbhavet //AP_381.030cd/
:p 353

ahiṃsā satyamasteyaṃ brahmacaryāparigrahau /AP_381.031ab/
yamāś ca niyamāḥ pañca śaucaṃ santoṣasattapaḥ //AP_381.031cd/
svādhyāyeśvarapūjā ca āsanaṃ padmakādikaṃ /AP_381.032ab/
prāṇāyāmo vāyujayaḥ pratyāhāraḥ svanigrahaḥ //AP_381.032cd/
śubhe hy ekatra viṣaye cetaso yat pradhāraṇaṃ /AP_381.033ab/
niś calatvāttu dhīmadbhirdhāraṇā dvija kathyate //AP_381.033cd/
paunaḥpunyena tatraiva viṣayeṣveva dhāraṇā /AP_381.034ab/
dhyānaṃ smṛtaṃ samādhistu ahaṃ brahmātmasaṃsthitiḥ //AP_381.034cd/
ghaṭadhvaṃsādyathākāśamabhinnaṃ nabhasā bhavet /AP_381.035ab/
mukto jīvo brahmaṇaivaṃ sadbrahma brahma vai bhavet //AP_381.035cd/
ātmānaṃ manyate brahma jīvo jñānena nānyathā /AP_381.036ab/
jīvo hy ajñānatatkāryamuktaḥ syādajarāmaraḥ //AP_381.036cd/

agnir uvāca
vaśiṣṭha yamagītoktā paṭhatāṃ bhuktimuktidā /AP_381.037ab/
ātyantiko layaḥ prokto vedāntabrahmadhīmayaḥ //AP_381.037cd/

:e ity āgneye mahāpurāṇe yamagītā nāmaikāśītyadhikatriśatatamo 'dhyāyaḥ ||
:p 354

% chapter {382}


:ś atha dvyaśītyadhikatriśatatamo 'dhyāyaḥ


āgneyapurāṇamāhātmyaṃ

agnir uvāca
āgneyaṃ brahmarūpante purāṇaṃ kathataṃ mayā /AP_382.001ab/
saprapañcaṃ niṣprapañcaṃ vidyādvayamayaṃ mahat //AP_382.001cd/
ṛgyajuḥsāmātharvākhyā vidyā viṣṇurjagajjaniḥ /AP_382.002ab/
chandaḥ śikṣā vyākaraṇaṃ nighaṇṭujyotirākhyakāḥ //AP_382.002cd/
niruktadharmaśāstrādi mīmāṃsānyāyavistarāḥ /AP_382.003ab/
āyurvedapurāṇākhyā dhanurgandharvavistarāḥ //AP_382.003cd/
vidyā saivārthaśāstrākhyā devāntānyā harirmahān /AP_382.004ab/
ityeṣā cāparā vidyā parividyākṣaraṃ paraṃ //AP_382.004cd/
yasya bhāvo 'khilaṃ viṣṇustasya no bādhate kaliḥ /AP_382.005ab/
aniṣṭvā tu mahāyajñānakṛtvāpi pitṛsvadhāṃ //AP_382.005cd/
kṛṣṇamabhyarcayanbhaktyā nainaso bhājanaṃ bhavet /AP_382.006ab/
sarvakāraṇamatyantaṃ viṣṇuṃ dhyāyanna sīdati //AP_382.006cd/
anyatantrādidoṣottho viṣayākṛṣṭamānasaḥ /AP_382.007ab/
kṛtvāpi pāpaṃ govindaṃ dhyāyanpāpaiḥ pramucyate //AP_382.007cd/
taddhyānaṃ yatra govindaḥ sa kathā yatra keśavaḥ /AP_382.008ab/
tat karma yattadarthīyaṃ kimanyair bahubhāṣitaiḥ //AP_382.008cd/
na tat pitā tu putrāya na śiṣyāya gururdvija /AP_382.009ab/
paramārthaṃ paraṃ brūyādyadetatte mayoditaṃ //AP_382.009cd/
saṃsāre bhramatā labhyaṃ putradāradhanaṃ vasu /AP_382.010ab/
:p 355

suhṛdaś ca tathaivānye nopadeśo dvijedṛśaḥ //AP_382.010cd/
kiṃ putradārair mitrair vā kiṃ mitrakṣetravāndhavaiḥ /AP_382.011ab/
upadeśaḥ paro vandhurīdṛśo yo vimuktaye //AP_382.011cd/
dvividho bhūtamārgīyaṃ daiva āsura eva ca /AP_382.012ab/
viṣṇubhaktiparo daivo viparītas tathāsuraḥ //AP_382.012cd/
etat pavitramārogyaṃ dhanyaṃ duḥsvapnanāśanaṃ /AP_382.013ab/
sukhaprītikaraṃ nṝṇāṃ mokṣakṛdyattaveritaṃ //AP_382.013cd/
yeṣāṃ gṛheṣu likhitamāgneyaṃ hi purāṇakaṃ /AP_382.014ab/
pustakaṃ sthāsyati sadā tatra neśurupadravāḥ //AP_382.014cd/
kiṃ tīrthair gopradānair vā kiṃ yajñaiḥ kimupoṣitaiḥ /AP_382.015ab/
āgneyaṃ ye hi śṛṇvanti ahanyahani mānavāḥ //AP_382.015cd/
ye dadāti tilaprasthaṃ suvarṇasya ca māṣakaṃ /AP_382.016ab/
śṛṇoti ślokamekañca āgneyasya tadāpnuyāt //AP_382.016cd/
adhyāyapaṭhanañcāsya gopradānād viśiṣyate /AP_382.017ab/
ahorātrakṛtaṃ pāpaṃ śrotumicchoḥ praṇaśyati //AP_382.017cd/
kapilānāṃ śate datte yad bhavejjyeṣṭhapuṣkare /AP_382.018ab/
tadāgneyaṃ purāṇaṃ hi paṭhitvā phalamāpnuyāt //AP_382.018cd/
pravṛttañca nivṛttañca dharmaṃ vidyādvayātmakaṃ /AP_382.019ab/
āgneyasya purāṇasya śāstrasyāsya samaṃ na hi //AP_382.019cd/
paṭhannāgneyakaṃ nityaṃ śṛṇvan vāpi purāṇakaṃ /AP_382.020ab/
bhakto vaśiṣṭha manujaḥ sarvapāpaiḥ pramucyate //AP_382.020cd/
nopasargā na cānarthā na caurāribhayaṃ gṛhe /AP_382.021ab/
tasman syād yatra cāgneyapurāṇasya hi pustakaṃ //AP_382.021cd/
:p 356

na garbhahāriṇībhītirna ca bālagrahā gṛhe /AP_382.022ab/
yatrāgneyaṃ purāṇaṃ syānna piśācādikaṃ bhayaṃ //AP_382.022cd/
śṛṇvanvipro vedavit syāt kṣatriyaḥ pṛthivīpatiḥ /AP_382.023ab/
ṛddhiṃ prāpnoti vaiśyaś ca śūdraścārogyamṛcchati //AP_382.023cd/
yaḥ paṭhetśṛṇuyānnityaṃ samadṛgviṣṇumānasaḥ /AP_382.024ab/
brahmāgneyaṃ purāṇaṃ sattatra naśyantyupadravāḥ //AP_382.024cd/
divyāntarīkṣabhaumādyā duḥsvapnādyabhicārakāḥ /AP_382.025ab/
yaccānyadduritaṃ kiñcittatsarvaṃ hanti keśavaḥ //AP_382.025cd/
paṭhataḥ śṛṇvataḥ puṃsaḥ pustakaṃ yajato mahat /AP_382.026ab/
āgneyaṃ śrīpurāṇaṃ hi hemante yaḥ śṛṇoti vai //AP_382.026cd/
prapūjya gandhapuṣpādhyair agniṣṭomaphalaṃ labhet /AP_382.027ab/
śiśire puṇḍarīkasya vasante cāśvamedhajam //AP_382.027cd/
grīṣme tu vājapeyasya rājasūyasya varṣati /AP_382.028ab/
gosahasrasya śaradi phalaṃ tatpaṭhato hy ṛtau //AP_382.028cd/
āgneyaṃ hi purāṇaṃ yo bhaktyāgre paṭhete hareḥ /AP_382.029ab/
so 'rcayecca vasiṣṭheha jñānayajñena keśavam //AP_382.029cd/
yasyāgneyapurāṇasya pustakaṃ tasya vai jayaḥ /AP_382.030ab/
likhitaṃ pūjitaṃ gehe bhuktirmuktiḥ kare 'sti hi //AP_382.030cd/
iti kālāgnirūpeṇa gītaṃ me hariṇā purā /AP_382.031ab/
āgneyaṃ hi purāṇaṃ vai brahmavidyādvayāspadam /AP_382.031cd/
vidyādvayaṃ vasiṣṭhedaṃ bhaktebhyaḥ kathayiṣyasi //AP_382.031ef/

vasiṣṭha uvāca
vyāsāgneyapurāṇaṃ te rūpaṃ vidyādvayātmakaṃ /AP_382.032ab/
kathitaṃ brahmaṇo viṣṇoragninā kathitaṃ yathā //AP_382.032cd/
:p 357

sārdhaṃ devaiś ca munibhirmahyaṃ sarvāthadarśakaṃ /AP_382.033ab/
purāṇamagninā gautamāgneyaṃ brahmasanmitaṃ //AP_382.033cd/
yaḥ paṭhecchṛṇuyāddhyāsa likhedvā lekhayedapi /AP_382.034ab/
śrāvayetpāṭhayedvāpi pūjayeddhārayedapi //AP_382.034cd/
sarvapāpavinirmuktaḥ prāprakāmo divaṃ vrajet /AP_382.035ab/
lekhayitvā purāṇaṃ yo dadyādviprebhya uttamaṃ //AP_382.035cd/
sa brahmalokamāpnoti kulānāṃ śatamuddharet /AP_382.036ab/
ekaṃ ślokaṃ paṭhedyastu pāpapaṅkādvimucyate //AP_382.036cd/
tasmādvyāsa sadā śrāvyaṃ śiṣyebhyaḥ sarvadarśanaṃ /AP_382.037ab/
śukādyair munibhiḥ sardhaṃ śrotukāmaiḥ purāṇakaṃ //AP_382.037cd/
āgneyaṃ paṭhitaṃ dhyātaṃ śubhaṃ syād bhuktimuktidaṃ /AP_382.038ab/
agnaye tu namastasmai yena gītaṃ purānakaṃ //AP_382.038cd/

vyāsa uvāca
vasiṣṭhena purā gītaṃ sūtaitatte mayoditaṃ /AP_382.039ab/
parāvidyāparāvidyāsvarūpaṃ paramaṃ padam //AP_382.039cd/
āgneyaṃ durlabhaṃ rūpaṃ prāpyate bhāgyasaṃyutaiḥ /AP_382.040ab/
dhyāyanto brahma cāgneyaṃ purāṇaṃ harimāgatāḥ //AP_382.040cd/
vidyārthinas tathā vidyāṃ rājyaṃ rājyārthino gatāḥ /AP_382.041ab/
aputrāḥ putriṇaḥ santi nāśrayā āśrayaṃ gatāḥ //AP_382.041cd/
saubhāgyārthī ca saubhāgyaṃ mokṣaṃ mokṣārthino gatāḥ /AP_382.042ab/
likhanto lekhayantaś ca niṣpāpaś ca śriyaṃ gatāḥ //AP_382.042cd/
śukapailamukhaiḥ sūta āgneyantu purāṇakaṃ /AP_382.043ab/
rūpaṃ cintaya yātāsi bhuktiṃ muktiṃ na saṃśayaḥ //AP_382.043cd/
śrāvaya tvañca śiṣyebhyo bhaktebhyaś ca purāṇakam /AP_382.044ab/
:p 358


sūta uvāca
vyāsa prasādādāgneyaṃ purāṇaṃ śrutamādarāt //AP_382.044cd/
āgneyaṃ brahmarūpaṃ hi munayaḥ śaunakādayaḥ /AP_382.045ab/
bhavanto naimiṣāraṇye yajanto harimīśvaraṃ //AP_382.045cd/
tiṣṭhantaḥ śraddhayā yuktāstasmādvaḥ samudīritam /AP_382.046ab/
agninā proktamāgneyaṃ purāṇaṃ vedasammitaṃ //AP_382.046cd/
brahmavidyādvayopetaṃ bhuktidaṃ muktidaṃ mahat /AP_382.047ab/
nāsmātparataraḥ sāro nāsmātparataraḥ suhṛt //AP_382.047cd/
nāsmātparataro grantho nāsmātparataro gatiḥ /AP_382.048ab/
nāsmātparataraṃ śāstraṃ nāsmātparatarā śrutiḥ //AP_382.048cd/
nāsmātparataraṃ jñānaṃ nāsmātparatarā smṛtiḥ /AP_382.049ab/
nāsmātparo hy āgamo 'sti nāsmādvidyā parāsti hi //AP_382.049cd/
nāsmātparaḥ syātsiddhanto nāsmātparamamaṅgalam /AP_382.050ab/
nāsmātparo 'sti vedāntaḥ purāṇaṃ paramantvidaṃ //AP_382.050cd/
nāsmātparataraṃ bhūmau vidyate vastu durlabham /AP_382.051ab/
āgneye hi purāṇe 'smin sarvavidyāḥ pradarśitāḥ //AP_382.051cd/
sarve matsyāvatārādyā gītā rāmāyaṇantviha /AP_382.052ab/
harivaṃśo bhāratañca nava sargāḥ pradarśitāḥ //AP_382.052cd/
āgamo vaiṣṇavo gītaḥ pūjādīkṣāpratiṣṭhayā /AP_382.053ab/
pavitrārohaṇādīni pratimālakṣaṇādikaṃ //AP_382.053cd/
prāsādalakṣaṇādyañca mantrā vai bhuktimuktidāḥ /AP_382.054ab/
śaivāgamastadarthaś ca śākteyaḥ saura eva ca //AP_382.054cd/
maṇḍalāni ca vāstuś ca mantāṇi vividhāni ca /AP_382.055ab/
pratisargaścānugīto brahmāṇḍaparimaṇḍalaṃ //AP_382.055cd/
:p 359

gīto bhuvanakoṣaś ca dvīpavarṣādinimnagāḥ /AP_382.056ab/
gayāgaṅgāprayāgādi tīrthamāhātmyamīritaṃ //AP_382.056cd/
jyotiś cakraṃ jyotiṣādi gīto yuddhajayārṇavaḥ /AP_382.057ab/
manvantarādayo gītāḥ dharmā varṇādikasya ca //AP_382.057cd/
aśaucaṃ dravyaśuddhiś ca prāyaścittaṃ pradarśitaṃ /AP_382.058ab/
rājadharmā dānadharmā vratāni vividhāni ca //AP_382.058cd/
vyavahārāḥ śāntayaś ca ṛgvedādividhānakaṃ /AP_382.059ab/
sūryavaṃśaḥ somavaṃśo dhanurvedaś ca vaidyakaṃ //AP_382.059cd/
gāndharvavedo 'rthaśāstraṃ mīmāṃsā nyāyavistaraḥ /AP_382.060ab/
purāṇasaṃkhyāmāhatmyaṃ chando vyakaraṇaṃ smṛtaṃ //AP_382.060cd/
alaṅkāro vighaṇḍuś ca śikṣākalpa ihoditaḥ smṛtaḥ /AP_382.061ab/
naimittikaḥ prākṛtiko laya ātyantikaḥ //AP_382.061cd/
vedāntaṃ brahmavijñānaṃ yogo hy aṣṭāṅga īritaḥ /AP_382.062ab/
stotraṃ purāṇamāhātmyaṃ vidyā hy aṣṭādaśa smṛtāḥ //AP_382.062cd/
ṛgvedādyāḥ parā hy atra parāvidyākṣaraṃ paraṃ /AP_382.063ab/
saprapañcaṃ niṣprapañcaṃ brahmaṇo rūpamīritaṃ //AP_382.063cd/
idaṃ pañcadaśasohasraṃ śatakoṭipravistaraṃ /AP_382.064ab/
devaloke daivataiś ca purāṇaṃ paṭhyate sadā //AP_382.064cd/
lokānāṃ hitakāmena saṃkṣipyodgītamagninā /AP_382.065ab/
sarvaṃ brahmeti jānīdhvaṃ munayaḥ śaunakādayaḥ //AP_382.065cd/
śṛṇuyācchrāvayedvāpi yaḥ paṭhetpāṭhayedapi /AP_382.066ab/
likhellekhāpayedvāpi yujayetkīrtayedapi //AP_382.066cd/
purāṇapāṭhakañcaiva pūjayet prayato nṛpaḥ /AP_382.067ab/
:p 360

gobhūhiraṇyadānādyair vastrālaṅkāratarpaṇaiḥ //AP_382.067cd/
taṃ saṃpūjya labheccaiva purāṇaśravaṇāt phalaṃ /AP_382.068ab/
purāṇānte ca vai kuryādavaśyaṃ dvijabhojanaṃ //AP_382.068cd/
nirmalaḥ prāptasarvārthaḥ sakulaḥ svargamāpnuyāt /AP_382.069ab/
śarayantraṃ pustakāya sūtraṃ vai patrasañcayaṃ //AP_382.069cd/
paṭṭikābandhavastrādi dadyād yaḥ svargamāpnuyāt /AP_382.070ab/
yo dadyādbrahmalokī syāt pustakaṃ yasya vai gṛhe //AP_382.070cd/
tasyotpātabhayaṃ nāsti bhuktimuktimavāpnuyāt /AP_382.071ab/
yūyaṃ samarata cāgneyaṃ purāṇaṃ rūpamaiśvaraṃ /AP_382.071cd/
sūto gataḥ pujitastaiḥ śaunakādyā hariṃ yāyaḥ //AP_382.071ef/

:e ity āgneye mahāpurāṇe āgneyapurāṇamāhātmyaṃ nāma dvyaśītyadhikatriśatatamo 'dhyāyaḥ ||


samāptamāgneyaṃ purāṇaṃ
:p 361


athāgnipurāṇa pariśiṣṭam


agnipurāṇasya kakārādi-cihnita-daśasaṃkhyakādarśa-pustakānāṃ madhye navasu ādarśapustakeṣu yamagītādhyāyāt paraṃ purāṇa-māhātmyādhyāyena pustakaṃ sampūrṇaṃ / ga-cihnita-pustake tu yama-gītādhyāyāt paraṃ atiriktatrayastriṃśat saṃkhyakasṛṣṭiprakaraṇādyadhyāyā vartante / uktādhyāyānāṃ navasu ādarśapustakeṣu avidyamānatvāt pramāṇyaṃ sandigdhaṃ / prāmāṇyepi sthānaviśeṣe viluptākṣarapariśuddhaga-cihnitaikamātrādarśapustakamavalambya uktātiriktādhyāyātramudrāpaṇe samartho nābhūvaṃ / parantvetadvijñāpanāya gacihnitādarśapustakamātrasthitātirikta katipayādhyāyā yathāśakti pariśodhya pariśiṣṭarūpeṇa mudrāpitāḥ / gacihnitādarśapustakasya viluptākṣaratvādapariśuddhatvācca asya pariśiṣṭasya vahuṣu sthāneṣu asādhupāṭhā vartante iti

% chapter {1}


:ś prathamo 'dhyāyaḥ


sūta uvāca
brahmā bhūtva jagatsṛṣṭau narasiṃhaḥ pravartate /AP_*1.001ab/
tathā te kathayiṣyāmi bharadvāja nibodha me //AP_*1.001cd/
nārāyaṇākhyo bhagavān brahmā lokapitāmahaḥ /AP_*1.002ab/
utpannaḥ prohyate priyapriyāmaropacārataḥ(1) //AP_*1.002cd/

:n

1 pāṭho 'yam ādarśākṣaravilopena śīdhayitumaśakyaḥ
:p 362

nijena tasya mānena āyurvarṣaśataṃ smṛtaṃ /AP_*1.003ab/
kālaś ca viṣṇuryastena tasyāyuḥ parigaṇyate //AP_*1.003cd/
anyeṣāñcaiva bhūtānāṃ carāṇāmacarāś ca ye /AP_*1.004ab/
bhūmimṛtsāgarādīnāmaśeṣāṇāñca sattama //AP_*1.004cd/
aṣṭādaśa nimeṣāś ca kāṣṭhaikā parikīrtitā /AP_*1.005ab/
kāṣṭhāstriṃśat kalāstriṃśat kalā jñeyā muhūrtakaṃ //AP_*1.005cd/
tāvat saṃkhyair ahorātraṃ muhūrtair mānuṣaṃ smṛtaṃ /AP_*1.006ab/
ahorātrāṇi tāvanti māsaḥ pakṣadvayātmakaḥ //AP_*1.006cd/
taiḥ ṣaḍabhirayanaṃ māsair dve 'yane dakṣiṇottare /AP_*1.007ab/
ayanaṃ dakṣiṇaṃ rātrirdevānāmuttaraṃ dinaṃ //AP_*1.007cd/
ayanadvayañca varṣañca martyānāṃ parikīrtitaṃ /AP_*1.008ab/
nṛṇāṃ māsaḥ pitṝṇāntu ahorātramudāhṛtaṃ //AP_*1.008cd/
vasvādīnāmahorātraṃ mānuṣo vatsaraḥ smṛtaḥ /AP_*1.009ab/
divyair varṣasahasraistu kṛtatretādisaṃjñitaṃ //AP_*1.009cd/
caturdarśadvādaśabhistadvibhāgaṃ nibodha me /AP_*1.010ab/
catvāri trīṇi dve caikaṃ kṛtādiṣu yathākramaṃ //AP_*1.010cd/
divyābdānāṃ sahasrāṇi yugeṣvāhuḥ purāvidaḥ /AP_*1.011ab/
tatpramāṇaiḥ śataiḥ sandhyā pūrvā tatrābhidhīyate //AP_*1.011cd/
sandhyāṃśakaś ca tattulyo yugasyānantaro hi saḥ /AP_*1.012ab/
sandhyāsandhyāṃśayormadhye yaḥ kālo vartate dvija //AP_*1.012cd/
yugākhyaṃ sa tu vijñeyaḥ kṛtatre tādisaṃjñitaṃ /AP_*1.013ab/
kṛtaṃ tretā dvāparañca kaliśceti catuyugaṃ //AP_*1.013cd/
procyate tat sahasrañca brahmaṇo divasaṃ dvija /AP_*1.014ab/
:p 363

brahmaṇo divase brahmanmanavaś ca caturdaśa //AP_*1.014cd/
bhavanti pratimānañca teṣāṃ kālakṛtaṃ śubhaṃ /AP_*1.015ab/
saptarṣayaḥ surāḥ śakro manustatsūnavo nṛpāḥ //AP_*1.015cd/
ekakāle hi sṛjyante saṃkriyante ca pūrvavat /AP_*1.016ab/
caturyugānāṃ saṅkhyātā sāhyekāntekasaptatī //AP_*1.016cd/
manvantaraṃ manoḥ kālaḥ śakrādīnāmapi dvija /AP_*1.017ab/
aṣṭhau śatasahasrāṇi divyayā saṅkhyayā sūta(1) //AP_*1.017cd/
ekapañcāśattathānyāni sapta cānyāni vai mune /AP_*1.018ab/
viṃśatiś ca sahasrāṇi kāloyaṃ sādhikaḥ smṛtaḥ //AP_*1.018cd/
brāhmamevamaharjñeyametadevānukīrtitaṃ /AP_*1.019ab/
etasmin vai sa manasā sṛṣṭvā devāṃs tathā pitṝn //AP_*1.019cd/
gandharvān dānavān yakṣān rākṣasān guhyakāṃs tathā /AP_*1.020ab/
ṛṣīn vidyādharāṃś caiva manuṣyāṃś ca paśūṃs tathā //AP_*1.020cd/
pakṣiṇaḥ sthāvarāṃś caiva pipīlikabhujaṅgamān /AP_*1.021ab/
cāturvarṇyaṃ tathā sṛṣṭaṃ niyujyādharakarmaṇi //AP_*1.021cd/
punardinānte trailokyamapasaṃhṛtya sa prabhuḥ /AP_*1.022ab/
śete so 'nantaśayane tāvatīṃ rātrimavyayaḥ //AP_*1.022cd/
tasyānte 'bhūnmahākalpaḥ pādma ity abhiviśrutaḥ /AP_*1.023ab/
tasminmatsyāvatāro 'bhūnmanthanārthaṃ mahodadheḥ //AP_*1.023cd/
tadvadvarāhakalpaś ca tṛtīyaḥ parikalpitaḥ /AP_*1.024ab/
tatra viṣṇuḥ svayaṃ vārāhaṃ vapurāsthitaḥ //AP_*1.024cd/

:n

1 pāṭho 'yaṃ na sādhuḥ
:p 364

sṛṣṭvā jagadvyoma dharāntu toyaṃ prajāstu sṛṣṭvā sakalāstatheśaḥ /AP_*1.025ab/
naimittikākhye pralaye samastaṃ hṛtvāvaśete harirādidevaḥ //AP_*1.025cd/


:e ity āgneye mahāpurāṇe sṛṣṭi-prakaraṇaṃ nāma prathamo 'dhyāyaḥ

% chapter {2}


:ś atha dvitīyo 'dhyāyaḥ


sūta uvāca
atra suptasya devasya nābhau padmamajāyata /AP_*2.001ab/
tasmin padme mahābhāga vedavedāṅgapāragaḥ //AP_*2.001cd/
brahotpannaḥ sa tenoktaḥ prajāḥ sṛja mahāmate /AP_*2.002ab/
evamuktvā tirobhāvaṃ gato nārayaṇaḥ prabhuḥ //AP_*2.002cd/
tathetyuktaṃ gataṃ devaṃ viṣṇuṃ brahmā vicintayan /AP_*2.003ab/
āste kiñcijjagaddhetu nādhyagacchata kiñcana //AP_*2.003cd/
tāvattasya mahān krodho brahmaṇo 'bhūnmahātmanaḥ /AP_*2.004ab/
tato rudraḥ samutpannastasyāṅke roṣasammavaḥ //AP_*2.004cd/
rudan sa kathitastena brahmaṇāvyaktajanmanā /AP_*2.005ab/
nāma me dehi cedyuktantasya rudretyasau dadau //AP_*2.005cd/
so 'pi tena sṛjamveti prokto lokamimaṃ punaḥ /AP_*2.006ab/
asakṛcchrāntasalile sasarja tapase dhṛtaḥ //AP_*2.006cd/
:p 365

tasmin salilamagne tu punaranyaṃ prajāpatiṃ /AP_*2.007ab/
brahmā sasarja bhūteśo dakṣiṇāttiṣṭhato 'paraṃ //AP_*2.007cd/
dakṣaṃ vāme tatottiṣṭhet tasya patnīmajījanat /AP_*2.008ab/
sa tasyāṃ janayāmāsa manuṃ svāyambhuvaṃ prabhuṃ //AP_*2.008cd/
tasmāt sambhāvitā sṛṣṭiḥ prajānāṃ brahmaṇā tathā /AP_*2.009ab/
ityevaṃ kathitā sṛṣṭirmayā te munisattama /AP_*2.009cd/
sṛjato jagadīśasya kimbhūyaḥ śrotumicchasi //AP_*2.009ef/

bharadvāja uvāca
saṃkṣepeṇaitadākhyātaṃ tvayā me lomaharṣaṇa /AP_*2.010ab/
vistareṇa punarvrūhi ādisṛṣṭiṃ mahāmate //AP_*2.010cd/

sūta uvāca
tathaitadaṇḍāvasāne niśāsūptotthitaḥ prabhuḥ /AP_*2.011ab/
sattvodriktastadā brahmā śūnyaṃ lokamavaikṣata //AP_*2.011cd/
nārāyaṇaḥ pareṇārcyaḥ pūrveṣāmapi pūrvajaḥ /AP_*2.012ab/
brahmasvarūpo bhagavān anādiḥ sarvasambhavaḥ //AP_*2.012cd/
imañce dehavantohā(1) ślokaṃ nārāyaṇaṃ prati /AP_*2.013ab/
brahmasvarūpinaṃ devaṃ jagataḥ prabhavāvyayaṃ //AP_*2.013cd/
āpo nārā iti proktā āpo vai narasūnavaḥ /AP_*2.014ab/
ayanaṃ tasya tat pūrvaṃ tena nārāyaṇaḥ smṛtaḥ //AP_*2.014cd/
sṛṣṭiṃ cintayatastasya kalpādiṣu yathā purā /AP_*2.015ab/
avṛddhipūrvakantasya prādurbhūtamahomayaḥ //AP_*2.015cd/
tamo moho mahāmohastāmikhādyajasaṃjñakaḥ(2) /AP_*2.016ab/
avidyāḥ pañca pūrveṣāṃ prādurbhūtā mahātmanaḥ //AP_*2.016cd/

:n

1 ādarśākṣaravilopāt pāṭho 'yaṃ śodhayitumaśakyaḥ

2 pāṭho 'yaṃ na sādhuḥ
:p 366

pañcadhāvasthitaḥ sargo dhyāyataḥ pratibodhanāt /AP_*2.017ab/
mukhyasargaḥ sa vijñeyaḥ sargavidbhirvicakṣaṇaiḥ //AP_*2.017cd/
punaranyantathā tasya dhyāyataḥ sargamuttamaṃ /AP_*2.018ab/
tiryakśrotaḥ samutpannastiryakśrotaṃ ??? ??? smṛtaḥ //AP_*2.018cd/
paśvādayaste vikhyātā utpathagrāhiṇastu te /AP_*2.019ab/
tamapyasādhakaṃ matvā tiryakaśrotaś caturmukhaḥ //AP_*2.019cd/
ūrdhvaśrotastṛtīyastu pārthivordhvamavartata /AP_*2.020ab/
tatordhvacāriṇo devāḥ sahasargasamudbhavāḥ //AP_*2.020cd/
yadā tuṣṭo na sargañca tadā tasthau prajāpatiḥ /AP_*2.021ab/
asādhakāṃstu tānmatvā mukhyasargasamudbhavān //AP_*2.021cd/
tataḥ sa cintayan vipra ārvāk śrotastu sa smṛtaḥ /AP_*2.022ab/
arvākśrotastathotpannā manuṣyāḥ sādhakā matāḥ //AP_*2.022cd/
te ca prakāśavahanāstamodrijā rajodhikāḥ /AP_*2.023ab/
tasmātte duḥkhavahanā bhūyo bhūyaś ca kāriṇaḥ //AP_*2.023cd/
ityete kathitāḥ sargāḥ te tatra munisattama /AP_*2.024ab/
prathamo mahataḥ sargastanmātrāṇāṃ dvitīyakaḥ //AP_*2.024cd/
vaikārikastṛtīyastu samaha aintriyakaḥ smṛtaḥ /AP_*2.025ab/
mukhyasargaḥ caturthastu ??? ??? ??? sthāvarāḥ smṛtāḥ //AP_*2.025cd/
tiryak śrotastu yaḥ proktastiryagyoniḥ sa pañcamaḥ /AP_*2.026ab/
tatordhvaśrotaṣāṃ ṣaṣṭho devasargastu saptamaḥ //AP_*2.026cd/
tatorvāk śrotasaḥ śreṣṭhasaptamaḥ saptamānuṣaḥ /AP_*2.027ab/
aṣṭamonugrahaḥ sargaḥ sa sāttvikastāmaso hi saḥ //AP_*2.027cd/
navamo rudrasargastu navasargāḥ prajāpateḥ /AP_*2.028ab/
:p 367

pañcaite vaikṛtāḥ sargāḥ prākṛtāstu priyāḥ smṛtāḥ //AP_*2.028cd/
prākṛtāvaikṛtāś caiva jagatomūlahetavaḥ /AP_*2.029ab/
sṛjato brahmaṇaḥ sṛṣṭirutpannā ye mayeritāḥ //AP_*2.029cd/
tato vikārastu parāpaveśaḥ śaktyā praviśyātha sasarja sarvaṃ /AP_*2.030ab/
nārāyaṇaḥ sarvagaraikarūpaḥ brahmādirūpair jagadekanāthaḥ //AP_*2.030cd/


:e ity āgneye mahāpurāṇe sṛṣṭi-prakaraṇaṃ nāma dvitiyo 'dhyāyaḥ

% chapter {3}


:ś atha tṛtīyo 'dhyāyaḥ


sṛṣṭi-prakaraṇaṃ

bharadvāja uvāca
navadhā sṛṣṭirutpānā brahmano 'vyaktajanmanaḥ /AP_*3.001ab/
kathaṃ sā vavṛdhe sūta etatkathaya me 'dhunā //AP_*3.001cd/

sūta uvāca
prathamaṃ brahmaṇā sṛṣṭā rudrasyānu tapodhanāḥ /AP_*3.002ab/
sanakādayaś ca ye sṛṣṭā marīcyādaya eva ca //AP_*3.002cd/
marīciratriś ca tathā aṅgirāḥ pulahaḥkatuḥ /AP_*3.003ab/
punastyaś ca mahātejāḥ pracetā bhṛgureva ca //AP_*3.003cd/
nārado daśamaś caiva vasiṣṭhaś ca mahādyutiḥ /AP_*3.004ab/
sanakādayo nivṛttyākhye te ca charme niyojitāḥ //AP_*3.004cd/
:p 368

pravṛttyākhye marīcyādyā mokṣaike nārado muniḥ /AP_*3.005ab/
yo 'sau prajāpatisthasya dakṣo nāmāṅgasambhavaḥ //AP_*3.005cd/
tasya dauhitravaṃśena jagadetaccarācaraṃ /AP_*3.006ab/
devāś ca dānavāś caiva gandharvoragapakṣiṇaḥ //AP_*3.006cd/
sarve dakṣasya kanyāsu jātāḥ paramadhārmikāḥ /AP_*3.007ab/
caturvidhāni bhūtāni sthāvarāṇi carāṇi ca //AP_*3.007cd/
vṛddhiṃ gatāni tānyeva manusargodbhavāni ca /AP_*3.008ab/
manusargasya kartāro marīcyādyā maharṣayaḥ /AP_*3.008cd/
vasiṣṭhādyā mahābhāgā brahmaṇo mānasodbhavāḥ //AP_*3.008ef/
sargeṣu bhūtāni viyanmukhāni kālena cāsau sṛjate parātmā /AP_*3.009ab/
sa eva paścā ??? ??? rājyarūpī munisvarūpī ca sṛjatyanantaḥ //AP_*3.009cd/


:e ity āgneye mahāpurāṇe sṛṣṭi-prakaraṇaṃ nāma tritīyo 'dhyāyaḥ

% chapter {4}


:ś atha caturtho 'dhyāyaḥ


sṛṣṭi-prakaraṇaṃ

bharadvāja uvāca
rudrasargantu me bruhi vistareṇa mahāmate /AP_*4.001ab/
anusargaṃ marīcyādyāḥ sasṛjuste kathaṃ punaḥ //AP_*4.001cd/
:p 369

mitrāvaruṇaputratvaṃ vaśiṣṭhasya kathaṃ bhavet /AP_*4.002ab/
brahmaṇo manasaḥ pūrvamutpannasya mahāgate //AP_*4.002cd/

sūta uvāca
rudrasṛṣṭintu vakṣyāmi tatsargañcaiva sattaṃ /AP_*4.003ab/
pratisargaṃ munīnāntu vistarādgadataḥ śṛṇu //AP_*4.003cd/
kalpādāvātmanastulyaṃ sutaṃ pradhyāyatastataḥ /AP_*4.004ab/
prādurāsīt prabhoraṅge kumāro nīlalohitaḥ //AP_*4.004cd/
ardhanārīśvaravapuḥ pracaṇḍo 'ti śarīravān /AP_*4.005ab/
tejasā bhāsayan sarvā diśaś ca vidiśas tathā //AP_*4.005cd/
taṃ dṛṣṭvā tejasā dīptaṃ pratyuvāca prajāpatiḥ /AP_*4.006ab/
vibhajyātmānamadya tvaṃ mama vākyānmahāmate //AP_*4.006cd/
ityukto brahmaṇā tena rudrastatra pratāpavān /AP_*4.007ab/
strībhāvaṃ puruṣatvañca pṛthak pṛthagathākarot //AP_*4.007cd/
vibheda puruṣatvañca daśadhā vaikathā tu saḥ /AP_*4.008ab/
teṣāṃ nāmāni vakṣyāmi śṛṇu me dvijasattama //AP_*4.008cd/
ajaikapādahirvradhnaḥ kapālī rudra eva ca /AP_*4.009ab/
haraś ca vahurūpaś ca tryambakaścāparājitaḥ //AP_*4.009cd/
vṛṣākapiś ca śambhuś ca kapardo raivatas tathā /AP_*4.010ab/
ekādaśaite kathitā rudrāstribhuvaneśvarāḥ //AP_*4.010cd/
strītvañcaiva tathā rudro vibheda daśadhaikadhā /AP_*4.011ab/
tameva vahurūpeṇa patnītvena vyavasthitā //AP_*4.011cd/
tapastaptvā jale ghoramuttānaḥ sa yadā purā /AP_*4.012ab/
tadā sa sṛṣṭavāndevo rudrastatra pratāpavān //AP_*4.012cd/
tapobalena viprendra bhūtāni vividhāni ca /AP_*4.013ab/
:p 370

piśācān kaśmalāṃś caiva siṃhoṣṭramakarānanān //AP_*4.013cd/
vetālapramukhānanyānanyāṃś caiva sahasraśaḥ /AP_*4.014ab/
tena sṛṣṭāstu kailāse brahmabhūtāsthitanaha(1) //AP_*4.014cd/
vināyakānāṃ rudrāṇāṃ vriṃśatkoṭyardhameva ca /AP_*4.015ab/
nārakākhyavināśāya sṛṣṭavānskandameva ca //AP_*4.015cd/
evamprakāro rudro 'sau mayā te kīrtitaḥ prabhuḥ /AP_*4.016ab/
anusargaṃ marīcyādeḥ kathayāmi nibodha me //AP_*4.016cd/
devadyāḥ sthāvarāntāś ca prajāḥ sṛṣṭāḥ svayambhuvā /AP_*4.017ab/
yadāX syaX tāḥ sarvāḥ nābhyavardhanta dhīmataḥ //AP_*4.017cd/
tadā sa mānasān putrān sadṛśānātmano 'sṛjat /AP_*4.018ab/
marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratuṃ //AP_*4.018cd/
pracetasaṃ vaśiṣṭhañca ??? ??? ??? ??? mahāmatiṃ /AP_*4.019ab/
nava brahmaṇa ity ete purāṇe niś cayaṃ gatāḥ //AP_*4.019cd/
agninaś ca pitaraś caiva brahmaputro tu mānasau /AP_*4.020ab/
sṛṣṭikāle mahābhāga dharmaṃ svāyambhuvaṃ manuṃ //AP_*4.020cd/
śatarūpāñca sṛṣṭvā tu kanyāṃ sa manave dadau /AP_*4.021ab/
tasmācca puruṣāddevī śatarūpā vyajāyata //AP_*4.021cd/
priyavratottānapādau prasutīñcaiva kanyakāṃ /AP_*4.022ab/
dadau prasūtiṃ dakṣāya manuḥ khāyambhuvaḥ sūtāṃ //AP_*4.022cd/
prasūtiś ca tadā dakṣāccatvāro viṃśatis tathā /AP_*4.023ab/
sasarja kanyakāstāsāṃ śṛṇu nāmāni me 'dhunā //AP_*4.023cd/
śraddhā sūtirdhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā /AP_*4.024ab/

:n

1 pāṭho 'yaṃ na sādhuḥ
:p 371

buddhirlajjā vapuḥ śāntiḥ siddhiḥ kīrtistrayodaśa //AP_*4.024cd/
patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ /AP_*4.025ab/
śraddhādīnāntu patnīnāṃ jātāḥ kāmādayaḥ sutāḥ //AP_*4.025cd/
dharmasya putrapautrādyair dharmavaṃśo vivardhitaḥ /AP_*4.026ab/
tāsu śiṣṭā yavīyasyastāsāṃ nāmāni kīrtaye //AP_*4.026cd/
sambhūtiścānubhūyā ca smṛtiḥ prītiḥ kṣamā tathā /AP_*4.027ab/
sannatiścātha satyā ca urjā khyātirdvijottama //AP_*4.027cd/
svāhā ca daśamī jñeyā svadhā caikādaśī smṛtā /AP_*4.028ab/
etāś ca dattā dakṣeṇa ṛṣīṇāṃ bhāvitātmanāṃ //AP_*4.028cd/
marīcyādīnāñca ye putrāstānahaṃ kathayāmi te /AP_*4.029ab/
patrī marīceḥ sambhūtirjajñe sā kaśyapaṃ muniṃ //AP_*4.029cd/
smṛtiścāṅgirasaḥ patnī prasūtā kanyakās tathā /AP_*4.030ab/
sinīvālī kuhaś caiva rākā cānumatis tathā //AP_*4.030cd/
anasūyā tathaivātrerjajñe putrānakanmaṣān /AP_*4.031ab/
somaṃ durvāsasañcaiva dattātreyañca yoginaṃ //AP_*4.031cd/
prītyāṃ pulastyabhāryāyāṃ dādānistatsuto 'bhavat /AP_*4.032ab/
tasya vai viśravāḥ putrastatputrā rāvaṇādikāḥ //AP_*4.032cd/
??? ??? ??? rākṣasāḥ proktā laṅkāpuranivāsinaḥ /AP_*4.033ab/
yeṣāṃ badhāya lokeṣu viṣṇuḥ kṣīrodanīradhau //AP_*4.033cd/
brahmādyaiḥ prārthito devair avatāramihākarot /AP_*4.034ab/
kardamaścāmbarīṣaś ca sahiṣṇuśce sutatrayam //AP_*4.034cd/
kṣamā tu susuve bhāryā pulastyasya prajāpateḥ /AP_*4.035ab/
:p 372

kratostu satvatirbhāryā vālikhilvānasūyata //AP_*4.035cd/
ṣaṣṭi tāni sahasrāni ṛṣīṇāmūrdhvaretasāṃ /AP_*4.036ab/
aṅguṣṭhaparvamānānāṃ jvaladbhāskaratejasāṃ //AP_*4.036cd/
pracetaso 'tha satyāyāṃ satyasandhyāstrayaḥ sutāḥ /AP_*4.037ab/
jātāstatputrapautrāś ca śataśo 'tha sahasraśaḥ //AP_*4.037cd/
urjāyāñca vasiṣṭhasya saptājāyanta vai sutāḥ /AP_*4.038ab/
rājā cordhvavāhuś ca saranaścānaghantime(1) //AP_*4.038cd/
surrūpāḥ śukra ity ete sarve saptarṣayo 'bhavan /AP_*4.039ab/
bhṛgoḥkhyātyāṃ samutpannā lakṣmīrviṣṇuparigrahā //AP_*4.039cd/
tathā dhātāvidhātārrau khātyāṃ jātau sutau bhṛgoḥ /AP_*4.040ab/
āyatirniyatiś caiva meroḥ kanye suśobhane //AP_*4.040cd/
dhātāvidhātroste bhārye tayorjātau sutābubhau /AP_*4.041ab/
prāṇaś caivamṛkaṇḍuś ca mārkaṇḍeyo mṛkaṇḍujaḥ //AP_*4.041cd/
yena mṛtyurjito vipra purā nārāyaṇāya yā /AP_*4.042ab/
tato devaśivā jajñe prāṇasyāpi suto 'bhavat //AP_*4.042cd/
dyutimāniti vikhyātaḥ sañjayastatsuto 'bhavat /AP_*4.043ab/
tato vaṃśo mahābhāga bhārgavo vistaraṃ gataḥ //AP_*4.043cd/
yaścāsāvagnināmā ca brahmaṇastanayo 'grajaḥ /AP_*4.044ab/
tasmāt svāhā sutāllebhe trīnudāraujaso dvijāḥ //AP_*4.044cd/
pāvakaṃ pavamānañca śuciñcāpi jalāśinaṃ /AP_*4.045ab/
teṣāntu vaṃśajān vakṣye ṣaṭcatvāriṃśadīritān //AP_*4.045cd/

:n

1 pāṭho 'yaṃ ādarśadoṣeṇāpariśuddhaḥ
:p 373

kathyante vahuśaś caite pitā pautratrayañca yat /AP_*4.046ab/
evamekonapañcāśadanvayāt parikīrtitāḥ //AP_*4.046cd/
pitero brahmaṇā sṛṣṭā vyākhyātā ye mayā tava /AP_*4.047ab/
tebhyaḥ svadhā sute jajñe menā vai dharaṇīdharā //AP_*4.047cd/
prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayambhuvā /AP_*4.048ab/
yathā sasarja bhūtāni tathā me śṛṇu sattama //AP_*4.048cd/
bhūtāni manasā pūrvaṃ dakṣaX ??? asṛjansune /AP_*4.049ab/
devānṛṣīn sagandharvānasurān pannagāṃstadā //AP_*4.049cd/
padāsya sṛjamānasya na vyavardhanta vai prajāḥ /AP_*4.050ab/
tadā sañcintya sa muniḥ sṛṣṭihetoḥ prajāpatiḥ //AP_*4.050cd/
maithunenaiva dharmeṇa sisṛkṣurvividhāḥ prajāḥ /AP_*4.051ab/
asiknī yadvṛhatkanyā vīraṇasya prajāpateḥ //AP_*4.051cd/
ṣaṣṭi dakṣo 'sṛjat kanyā vairiṇyāmitiṃ naḥ śrutiḥ /AP_*4.052ab/
dadau sa daśa dharmāya kaśyapāya trayodaśa //AP_*4.052cd/
saptaviṃśati somāya catasro viṣṇunemine /AP_*4.053ab/
dve caiva buddhaputrāya dve caivāṅgirase tadā //AP_*4.053cd/
dve kṛśāśvāya viduṣe tadapatyāni me śṛṇu /AP_*4.054ab/
viśvedevāstu viśvāya sādhyāsādhyānasuyata //AP_*4.054cd/
marutyāntu marutvanto vaso 'stu vasavaḥ smṛtāḥ /AP_*4.055ab/
bhānostu bhānavo devā muhūrtāyāṃ muhūrtajāḥ //AP_*4.055cd/
nadyāyāñcaiva ghopākhyo nāgavīthyāñca jāmijāḥ /AP_*4.056ab/
pṛthivīviṣayaṃ pūrvamarundhatyāṃ vyajāyata //AP_*4.056cd/
:p 374

saṅkalpāyāntu saṅkalpaḥ putro yajñe mahāmate /AP_*4.057ab/
ye tvanekavasuprāṇā devajyotiḥpurogamāḥ //AP_*4.057cd/
vasavo 'ṣṭau samākhyātāsteṣāṃ nāmāni me śṛṇu /AP_*4.058ab/
āpo dhravaś ca somaś ca dharaś caivānilo 'nalaḥ //AP_*4.058cd/
pratyūṣaś ca prabhāṣaś ca vasavo 'ṣṭau prakīrtitāḥ /AP_*4.059ab/
teṣāṃ putrāś ca pautrāś ca śataśo 'tha sahasraśaḥ //AP_*4.059cd/
sādhyāś ca vahavaḥ proktāstatputrāś ca sahasraśaḥ /AP_*4.060ab/
aditirditirdanuś caiva ariṣṭā surasā tathā //AP_*4.060cd/
surabhirvinatā caiva tāmrā krodhā khasā irā /AP_*4.061ab/
kadrurmuniś ca dharmajña tadapatyāni me śṛṇu //AP_*4.061cd/
adityāṃ kaśyapājjātāḥ putrā dvādaśa śobhanāḥ /AP_*4.062ab/
tānahaṃ nāmato vakṣye śṛṇuṣva gadato mama //AP_*4.062cd/
margo 'ṃśuraryamān caiva mitro 'tha varuṇas tathā /AP_*4.063ab/
savitā caiva dhātā ca vivasvāṃś ca mahāmate //AP_*4.063cd/
tvaṣṭā pūṣā tathaivendro dvādaśa viṣṇurucyate /AP_*4.064ab/
dityāḥ putradvayaṃ jajñe kaśyapāditi naḥ śrutaṃ //AP_*4.064cd/
hiraṇyākṣo mahākāyo vārāheṇa tu yo hataḥ /AP_*4.065ab/
anye ca vahavo daityā ditiputrā mahābalāḥ //AP_*4.065cd/
ariṣṭāyāntu gandharvāj jajñire . . . . . /AP_*4.066ab/
surasāyāmathotpannā vidyādharagaṇā vahuḥ //AP_*4.066cd/
gāstu vai janayāmāsa surabhyāṃ kaśyapo muniḥ /AP_*4.067ab/
vinatāyāntu putrau dvau prakhyātau garuḍāruṇau //AP_*4.067cd/
:p 375

garuḍo devadevasya viṣṇoramitatejasaḥ /AP_*4.068ab/
vāhanatvaṃ gataḥ prītyā aruṇaḥ sūryāsārathiḥ //AP_*4.068cd/
tāmrāyāḥ kaśyapājjātāḥ ṣaṭputrāstān nibodha me /AP_*4.069ab/
aśva+uṣṭrā gardabhāś ca hastino gavayā mṛgāḥ //AP_*4.069cd/
krodhāyāṃ jajñire tadvat paśavo duṣṭajātayaḥ /AP_*4.070ab/
irā vṛkṣalatāvallītṛṇajātyaśvaputrikāḥ //AP_*4.070cd/
khasā tu yakṣarakṣāṃsi munerapsarasas tathā /AP_*4.071ab/
kadruputrā mahānāgā dandaśūkā viṣorvaṇāḥ //AP_*4.071cd/
saptaviṃśati yāḥ proktāḥ somapatnyo 'tha suvratāḥ /AP_*4.072ab/
tāsāṃ putrā mahāsatvā budhādyā abhavandvija //AP_*4.072cd/
ariṣṭanemipatnīnāmapatyānīha ṣoḍaśa /AP_*4.073ab/
vahuputrasya viduṣaḥ tāmrāyāṃ vidyudādayaḥ //AP_*4.073cd/
pratyaṅgiraḥsutāḥ śreṣṭhā ṛṣayo ṛṣisatkṛtāḥ /AP_*4.074ab/
kṛśāśvasya tu devarṣerdevapraharaṇāḥ sutāḥ //AP_*4.074cd/
ete yugasahasrānte jāyante punareva hi /AP_*4.075ab/
ete kaśyapadāyādāḥ kīrtitāḥ sthāṇujaṅgamāḥ //AP_*4.075cd/
eteṣāṃ putrapautrādyair vṛddhā sṛṣṭiḥ prajāpateḥ /AP_*4.076ab/
sthirau sthitasya devasya nārasiṃhasya dhīmataḥ //AP_*4.076cd/
etā vibhṛtayo vipra mayā te parikīrtitāḥ /AP_*4.077ab/
kathitā dakṣakanyānāṃ mayā te 'patyasantatiḥ /AP_*4.077cd/
śraddhāvān yaḥ smaredetān yaśaḥsantānavān bhavet //AP_*4.077ef/
sargānusargau kathitau mayā te samāsataḥ sṛṣṭivivṛddhihetoḥ /AP_*4.078ab/
:p 376

paṭhante ye viṣṇuparāḥ sadā narāḥ idaṃ dvijāste vimalā bhavanti ca //AP_*4.078cd/

:e ity āgneye mahāpurāṇe sṛṣṭiprakaraṇaṃ nāma caturtho 'dhyāyaḥ ||

% chapter {5}


:ś atha pañcamo 'dhyāyaḥ


vāsiṣṭhasya mitrāvaruṇaputratvakathanaṃ

sūta uvāca
sṛṣṭiste kathitā viṣṇormayā te jagato dvija /AP_*5.001ab/
devadānavayakṣādyā yathotpannā mahātmanā //AP_*5.001cd/
yamudiśya tvayā pṛṣṭhaḥ purāhamṛṣisannidhau /AP_*5.002ab/
mitrāvaruṇaputratvaṃ vasiṣṭhasya kathantviti //AP_*5.002cd/
tadahaṃ kathayiṣyāmi puṇyākhyānaṃ purātanaṃ /AP_*5.003ab/
śṛṇuṣvaikāgramanasā bharadvāja mayeritaṃ //AP_*5.003cd/
sarvadharmārthatatvajñaḥ sarvavedidāṃvaraḥ /AP_*5.004ab/
pārāgaḥ sarvavidyānāṃ dakṣo nāma prajāpatiḥ //AP_*5.004cd/
tena dattāḥ śubhāḥ kanyāḥ kaśyapāya trayodaśa /AP_*5.005ab/
tāsāṃ nāmāni vakṣyāmi nibodha ca mamādhunā //AP_*5.005cd/
aditirditirdanuḥ kāṣṭhā muhūrtā siṃhikā mune /AP_*5.006ab/
srutā kroṣṭā ca surabhirvinatā surasā--- //AP_*5.006cd/
kadruś ca surasā caiva yātudevī śunī smṛtā /AP_*5.007ab/
dakṣasyaitā duhitarastāḥ prādāt kaśyapāya saḥ //AP_*5.007cd/
:p 377

tāsāṃ jyeṣṭhā variṣṭhā ca aditirnāmanāmataḥ /AP_*5.008ab/
aditiḥ susuve putrān dvādaśāgnisamaprabhān //AP_*5.008cd/
teṣāṃ nāmāni vakṣyāmi śṛṇuta dvijasattamāḥ /AP_*5.009ab/
yair idaṃ vāsavaṃ naktaṃ vartate kramaśaḥ sadā //AP_*5.009cd/
bhargo 'ṃśuścāryamā caiva mitro 'tha varuṇas tathā /AP_*5.010ab/
savitā caiva dhātā ca vivasvāṃś ca mahāmata //AP_*5.010cd/
tvaṣṭā pūṣā tataivendro viṣṇurdvādaśamaḥ smṛtaḥ /AP_*5.011ab/
ete vai dvādaśādityā varṣanti---patanti ca //AP_*5.011cd/
tasyāstu madhyamaḥ putro varuṇo nāmanāmataḥ /AP_*5.012ab/
lokapāla itikhyāto vāruṇyāṃ diśi śabdyate //AP_*5.012cd/
paścimasya samudrasya pratīcyāṃ diśi rājate /AP_*5.013ab/
jātarūpamayaḥ śrīmānasto nāma śiloccayaḥ //AP_*5.013cd/
sarvaratnamayaiḥ śṛṅgaiḥ dhātuprasravaṇānvitaiḥ /AP_*5.014ab/
saṃyuktobhāti śailo 'sau nānāratnamayaḥ śubhaḥ //AP_*5.014cd/
mahodarīguhābhiś ca siṃhasārdūlanāditaḥ /AP_*5.015ab/
nānāviviktabhūmīṣu devagandharvasevitaḥ //AP_*5.015cd/
yasmin gate dinakare tamasā pūryate jagat /AP_*5.016ab/
tasya śṛṅge mahādivyā jāmbunadamayī śubhā //AP_*5.016cd/
ramyā maṇimayaistambhair vihitā viśvakarmaṇā /AP_*5.017ab/
purī sukhāvatī nāma samṛddhā bhogasādhanaiḥ //AP_*5.017cd/
tasyāṃ varuṇa ādityo dīpyamānaḥ svatejasā /AP_*5.018ab/
pāti sarvānimān lokānniyukto brahmaṇā svayaṃ //AP_*5.018cd/
:p 378

upāsyamānīgandharvaistathaivāpsarasāṅgaṇaiḥ /AP_*5.019ab/
divyagandhānudīptāṅgo divyābharaṇabhūṣitaḥ //AP_*5.019cd/
kadācidvaruṇo yāto mitreṇa sahito vanaṃ /AP_*5.020ab/
kurukṣetre śabhe 'raṇye sadā brahmarṣisevite //AP_*5.020cd/
nānāpuṣpaphalopete nānārtho --- samanvite /AP_*5.021ab/
āśramāyaX dṛśyante munīnāmūrdharetasāṃ //AP_*5.021cd/
tasmiṃstīrthe samāśritya vahupuṣpaphalodake /AP_*5.022ab/
cīrakṛṣṇājinadharau ceratustapa uttamaṃ //AP_*5.022cd/
tatraikasmin vanoddeśe vimalo 'tha hradaḥ śubhaḥ /AP_*5.023ab/
bahugulmalatākīrṇo nānāpakṣiniṣevitaḥ //AP_*5.023cd/
nānātaruvanacchanno nalinyā copaśobhitaḥ /AP_*5.024ab/
pauṇḍarīka itikhyāto mīnakacchapasevitaḥ //AP_*5.024cd/
ceraturmitrāvaruṇau bhrātarau brahmacāriṇau /AP_*5.025ab/
tantu deśaṃ gatau deśāt vicarantau yadṛcchayā //AP_*5.025cd/
tābhyāṃ tatra tadākṛṣṭā urvaśī tu varāpsarāḥ /AP_*5.026ab/
snāpayantī sahitānyābhiḥ sakhībhiḥ sā varānanā //AP_*5.026cd/
gāyantī dihasantī ca manojñā madhurasvanā /AP_*5.027ab/
gaurī kamalagarbhābhā snigdhā kṛṣṇaśiroruhā //AP_*5.027cd/
padmapatraviśālākṣī raktoṣṭhī mṛdubhāṣiṇī /AP_*5.028ab/
śaṅkhakundendusadṛśair dantair aviralaiḥ samaiḥ //AP_*5.028cd/
subhruḥ sunāsā sunakhā suranāṭā manasvinī /AP_*5.029ab/
karasammitamadhyāṅgī pīnorujaghanasthalī //AP_*5.029cd/
:p 379

tanvaṅgī madhurālāpā sumadhyā cāruhāsinī /AP_*5.030ab/
raktotpalakarāpādāmupadī vinayānvitā //AP_*5.030cd/
pūrṇacandranibhā bālā mattākuñjaragāminī /AP_*5.031ab/
dṛṣṭvā tanvyāstu tadrūpaṃ tau devau viṣayaṃgatau //AP_*5.031cd/
tasyā hāsyena lāsyena smitena lalitena ca /AP_*5.032ab/
mṛdunā vāmanācaiva(1) śītalena sugandhinā //AP_*5.032cd/
mattabhramaragītena puṃskokilarutena ca /AP_*5.033ab/
susvareṇa hi gītena urvaśyā madhureṇa ca /AP_*5.033cd/
īkṣitau ca kaṭākṣeṇa skandatustā vubhāvapi(2) //AP_*5.033ef/
vasiṣṭha mitrāvaruṇātmajo 'si tatrocurāgatya hi viśvadevāḥ /AP_*5.034ab/
retastrabhāgaṃ kamaleca vantau vasiṣṭha sevantu pitāmahojaṃ(3) //AP_*5.034cd/
tattridhā patitaṃ retaḥ kamale 'tha sthale jale /AP_*5.035ab/
kamale 'tha vasiṣṭhastu jāto hi munisattama /AP_*5.035cd/
sthale tvagastyaḥ sambhūto jale matsyo mahādyutiḥ //AP_*5.035ef/
sa tatra jāto mahimān vasiṣṭhaḥ /AP_*5.036ab/
kumbhetvagastyaḥ salile ca matsyaḥ //AP_*5.036cd/
sthale tāvapi tapyete punarugratarantapaḥ /AP_*5.037ab/

:n

1 pāṭho 'yaṃ na sādhuḥ

2 pāṭho 'yaṃ na samīconaḥ

3 śloky ayaṃ ādarśadoṣeṇa śodhayitumaśakyaḥ
:p 380

tapasā prāptakāmo 'sau paraṃ jyotiḥ sanātanaṃ //AP_*5.037cd/
tapasyantau suraśreṣṭhau brahmāgatyedamabravīt /AP_*5.038ab/
mitrāvaruṇau devau putravantau mahādyutī //AP_*5.038cd/
siddhirbhavatvatiśayā yuvayorvaiṣṇavī punaḥ /AP_*5.039ab/
khādhikāre tu sthīyetāmadhunā lokasākṣiṇau //AP_*5.039cd/
ityuktvāntardadhe brahmā tau sthitrau svādhikārake /AP_*5.040ab/
evaṃ te kathitaṃ vipra vasiṣṭhasya mahātmanaḥ //AP_*5.040cd/
mitrāvaruṇaputratvamagastyasya ca dhīmataḥ /AP_*5.041ab/
idaṃ puṃsīyamākhyānaṃ purāṇaṃ pāpanāśanaṃ //AP_*5.041cd/
sāmātyaputro nṛpatiḥ śrutvā pāpāt pramucyate /AP_*5.042ab/
putrakāmāś caye kecit śṛṇvantīdaṃ śucivratāḥ //AP_*5.042cd/
acirādeva putrāṃstu labhante nātra saṃśayaḥ /AP_*5.043ab/
yaś caitat paṭhate nityaṃ havyakavye dvijottama //AP_*5.043cd/
devāś ca pitarastasya tṛptā yānti yathāsukhaṃ /AP_*5.044ab/
yaś caitat paṭhate nityaṃ prātarutthāya mānavaḥ //AP_*5.044cd/
vindate sumahāputrān svargalokañca gacchati /AP_*5.045ab/
varaṃ mayeritaṃ purā vedaparair udīritaṃ //AP_*5.045cd/
paṭhiṣyate yastu śṛṇoti sarvadā /AP_*5.046ab/
sa yātiśuddho 'dhikalokamañjasā //AP_*5.046cd/

:e ity āgneye mahāpurāṇe vasiṣṭhasya mitrāvaruṇaputratvakathanaṃ nāma pañcamo 'dhyāyaḥ ||
:p 381

% chapter {6}


:ś atha ṣaṣṭho 'dhyāyaḥ


mārkaṇḍeyopākhyānaṃ

bharadvāja uvāca
mārkaṇḍeyena mininā kathaṃ mṛtyuḥ parājitaḥ /AP_*6.001ab/
etadākhyāhi me sūta tvayaitat suciraṃ purā //AP_*6.001cd/

sūta uvāca
idantu mahādākhyānaṃ bharadvāja śṛṇaṣva me /AP_*6.002ab/
śṛṇvantu ṛṣayaḥ sarve purāvṛttaṃ vravīmyahaṃ //AP_*6.002cd/
kurukṣetre mahāpuṇye vyāsapīṭhau varāśrame /AP_*6.003ab/
tatrāsīnaṃ muniśreṣṭhaṃ kṛṣṇadvaipāyaṇaṃ muniṃ //AP_*6.003cd/
kṛtasnānaṃ kṛtajapaṃ muniśiṣyaiḥ samāvṛtaṃ /AP_*6.004ab/
vedavedāṅgatattvajñaṃ sarvaśāstraviśāradaṃ //AP_*6.004cd/
praṇipatya yathānyāyaṃ śukaḥ paramadhārmikaḥ /AP_*6.005ab/
idameva samuddiśya tam papraccha kṛtāñjaliḥ //AP_*6.005cd/
yaduddiśya vayaṃ pṛṣṭāstvayātra munisannidhau /AP_*6.006ab/
narasiṃhasya bhaktena puṇyatīrthanivāsinā //AP_*6.006cd/

śuka uvāca
mārkaṇḍeyena muninā kathaṃ mṛtyuḥ parājitaḥ /AP_*6.007ab/
etadākhyāhi me tāta śrotumicchāmi te 'dhunā //AP_*6.007cd/

vyāsa uvāca
mārkaṇḍeyena muninā yathā mṛtyuḥ parājitaḥ /AP_*6.008ab/
tathā te kathayiṣyāmi śṛṇu vatsa samāhitaḥ //AP_*6.008cd/
śṛṇvantu munayaśceme kathyamānaṃ mayādhunā /AP_*6.009ab/
:p 382

mahiṣyāś caiva śṛnvantu mahadākhyānamuttamaṃ //AP_*6.009cd/
bhṛgoḥ khyātyāṃ mamutpanno mṛkaṇḍurnāma vai sutaḥ /AP_*6.010ab/
sumitrā nāma patrī ca mṛkaṇḍostu mahātmanaḥ //AP_*6.010cd/
dharmajñā dharmaniratāṃ patiśuśrūṣaṇe ratā /AP_*6.011ab/
tasyāṃ tasya suto jāto mārkaṇḍeyo mahāmatiḥ //AP_*6.011cd/
bhṛgoḥ pautro mahābhāgo vamotvaca(1) mahāmatiḥ /AP_*6.012ab/
bubudhe vallabho vālaḥ pitā tatra kṛtakriyaḥ //AP_*6.012cd/
tasmin vai jātamātre tu ādeśī kaścidabravīt /AP_*6.013ab/
varṣe dvādaśame putro mṛtvyārtaś ca bhaviṣyati //AP_*6.013cd/
śrutvā tanmātāpitarau duḥkhitau tau babhūvatuḥ /AP_*6.014ab/
paribhūyamānahṛdayau taṃ nirīkṣya mahāmatiṃ //AP_*6.014cd/
tathāpi tat pitā dhīmān yatnāt kālakriyāṃ tataḥ /AP_*6.015ab/
cakāra sarvāṃ medhāvī prahito 'sau gurorgṛhaṃ //AP_*6.015cd/
vevamevādyastrāste(2) guruśuśruṣanodyataḥ /AP_*6.016ab/
svīkṛtya vedaśāstrāṇi sa puṇyagṛhamāgataḥ //AP_*6.016cd/
mātāpitrornamaskṛtya pādayorvinayānvitaḥ /AP_*6.017ab/
tasthau tatra gṛhe dhīmān mārkaṇḍeyo mahādyutiḥ //AP_*6.017cd/
taṃ nirīkṣya mahātmānaṃ tatśraddhāñca vilakṣaṇāṃ /AP_*6.018ab/
duḥkhitau tau bhṛśaṃ tatra tanmātṛpitarau śuka //AP_*6.018cd/
tau dṛṣṭvā duḥkhamāpannau mārkaṇḍeyo mahādyutiḥ /AP_*6.019ab/

:n

1 pāṭho 'yaṃ na pariśuddhaḥ

2 pāṭho 'yaṃ na sādhuḥ
:p 383

uvāca vacanaṃ tatra kimarthaṃ duḥkhamīdṛśaṃ //AP_*6.019cd/
yadetat kuruṣe mātastātena saha dhīmatā /AP_*6.020ab/
vaktum arhasi duḥkhasya kāraṇaṃ mama pṛcchataḥ //AP_*6.020cd/
ityuktā putrakeṇātha mātā tasya mahātmanaḥ /AP_*6.021ab/
kathayāmāsa tatsarvaṃ ādeśī yad uvāca ha //AP_*6.021cd/
tac chrutvāsau suniścāha mātaraṃ pitaraṃ punaḥ /AP_*6.022ab/
pitrā sārdhaṃ tvayā mātarmarkāryaṃ duḥkhamanvapi //AP_*6.022cd/
apaneṣyāmi mṛtyuṃ X tapasā nātra saṃśayaḥ /AP_*6.023ab/
yathā cāhaṃ cirāyuḥsthāṃ kuryāṃ tathā mahattapaḥ //AP_*6.023cd/
ityuktvāsau samāśvāsan pitarau na sadyasāt(3) /AP_*6.024ab/
tyajanvīna(?) vanaṃ nāma nānāṛṣisamākulaṃ //AP_*6.024cd/
tatrāsau munibhiḥ sārdhaṃ svāsīnaṃ svapitāmahaṃ /AP_*6.025ab/
bhṛguṃ dadarśa dharmajñaṃ mārkaṇḍeyo mahāmatiḥ //AP_*6.025cd/
bhṛgurāha mahābhāgaṃ mārkaṇḍeyaṃ tadā śiśuṃ /AP_*6.026ab/
kimāgato 'si putrastu pituste kuśalaṃ punaḥ //AP_*6.026cd/
mātuś ca bāndhavānāñca kimāgamanakāraṇaṃ /AP_*6.027ab/
ityevamukto muninā mārkaṇḍeyo mahātmanā //AP_*6.027cd/
uvāca sakalaṃ tasmai ādeśivacanantadā /AP_*6.028ab/
pautrasya vacanaṃ śrutvā punastaṃ bhṛgurabravīt /AP_*6.028cd/
evaṃ matimahāvuddhe kiṃ tvaṃ karma cikīrṣasi //AP_*6.028ef/

mārkaṇḍeya uvāca
bhūtāpahāriṇaṃ mṛtyuṃ jetumicchāmi sāmprataṃ /AP_*6.029ab/

:n

1 pāṭho 'yamādarśadoṣaduṣṭaḥ
:p 384

tavaopadeśāttu guro tatropāyaṃ vadasva naḥ //AP_*6.029cd/

gurur uvāca
nārāyaṇamanabhyarcya tapasā manasā suta /AP_*6.030ab/
ko jetuṃ śaknuyān mṛtyuṃ tatastaṃ tapasārcaya //AP_*6.030cd/
tama ??? ntamajaṃ viṣṇuṃ acyutaṃ puruṣottamaṃ /AP_*6.031ab/
bhaktapriyaṃ suraśreṣṭhaṃ bhaktyā taṃ śaraṇaṃ vraja //AP_*6.031cd/
tameva śaraṇaṃ pūrvaṃ gatavānnārado muniḥ /AP_*6.032ab/
tapasā mahatā vatsa nārāyaṇamanāmayaṃ //AP_*6.032cd/
tatprasādānmahābhāga nārado brahmaṇaḥ sutaḥ /AP_*6.033ab/
jarāṃ mṛtyuṃ vijityāsau dīrghāyurvartate sukhaṃ //AP_*6.033cd/
tamṛte puṇḍarīkākṣaṃ nārasiṃhaṃ janārdanaṃ /AP_*6.034ab/
bhaktānāṃ vatsalaḥ kuryāt mṛtyusenānivāraṇaṃ //AP_*6.034cd/
tasmāt tvaṃ lokakartāraṃ viṣṇuṃ jiṣṇuṃ śriyaḥpatiṃ /AP_*6.035ab/
govindaṃ gopatiṃ devaṃ satataṃ śaraṇaṃ vraja //AP_*6.035cd/
nārasiṃhamajaṃ devaṃ yadi pūjayase sadā /AP_*6.036ab/
vatsa jetāsi mṛtyuṃ tvaṃ sasainyaṃ nātra saṃśayaḥ //AP_*6.036cd/

vyāsa uvāca
uktaḥ pitāmahenaivaṃ bhṛguṇātha tamabravīt /AP_*6.037ab/
mārkaṇḍeyo mahātejā vinayātsa pitāmahaṃ //AP_*6.037cd/
ārādhyaḥ kathitastāta viṣṇureveti niś cayāt /AP_*6.038ab/
ārādhitaś ca bhagavān mama mṛtyuṃ harediti //AP_*6.038cd/
kathamatra mayā kāmyamacyutārādhanaṃ guro /AP_*6.039ab/
yenāsau mama tuṣṭastu mṛtyuṃ sadyo 'paneṣyati //AP_*6.039cd/
bhṛgur uvāca
tuṅgā ca bhaginī bhadrā dve nadyau mantrasambhave /AP_*6.040ab/
:p 385