Agni-Purana Based on the edition by Rajendralal Mitra Calcutta : Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) Input by Jun TAKASHIMA Database copyright (C) Jun TAKASHIMA 2001 % Read ``license.txt'' for terms of permission of use. % mailto: tjun@aa.tufs.ac.jp ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ अग्निपुराणं । अथाग्निपुराणानुक्रमणिका । अध्याये विषयः पृष्ठे 1 पुराणप्रश्नः 1 2 मत्स्यावतारवर्णनम् 3 3 कूर्मावतारवर्णनम् 5 4 वराह-नृसिंह-वामन-परशुरामावतारवर्णनम् 8 5 रामावतारवर्णनम् 10 12 हरिवंशकथनम् 28 13 भारताख्यानम् 33 16 बुद्धकल्क्यवतारवर्णनम् 39 17 नवसर्गप्रदर्शनं 40 21 आगमोक्तविष्ण्वादिदेवतासामान्यपूजा 52 22 स्नानविधिः 55 23 वासुदेवादिपूजाविधिः 56 24 कुण्डनिर्माणाद्यग्निकार्यकथनम् 59 25 वासुदेवादिमन्त्रनिरूपणम् 65 26 मुद्रालक्षणकथनम् 70 27 सर्वदीक्षाकथनम् 71 28 आचार्याभिषेकः 79 29 सर्वतोभद्रमण्डलादिलक्षणम् 79 30 मण्डलविधिः 84 31 कुशापामर्जनकथनम् 87 32 दीक्षितसंस्कारः 92 33 विष्णुपवित्रारोहणादिविधानम् 93 37 सर्वदेवपवित्रारोहणविधिः 107 38 देवालयनिर्माणफलम् 109 39 भूमिपरिग्रहः 114 40 अर्घ्यदानविधिः 116 41 शिलाविन्यासः 119 42 प्रासादलक्षणकथनम् 122 43 प्रासाददेवतास्थापनादिकथनम् 125 44 वासुदेवादिप्रतिमालक्षणकथनम् 128 45 पिण्डिकालक्षणम् 132 46 शालग्रामादिमूर्तिलक्षणम् 134 47 शालग्रामादिपूजा 135 48 विष्णुचतुर्विंशतिमूर्तिस्तोत्रं 137 49 मत्स्यादिप्रतिमालक्षणम् 138 50 देवीप्रतिमालक्षणम् 145 51 सूर्यादिप्रतिमालक्षणम् 145 52 योगिनीप्रतिमालक्षणम् 147 53 लिङ्गलक्षणम् 150 54 व्यक्ताव्यक्तलिङ्गलक्षणम् 152 55 लिङ्गपिण्डिकालक्षणम् 157 56 दिक्पालयागकथनम् 158 57 कलशाधिवासः 161 58 देवस्नपनविधिः 164 59 देवाधिवासनविधिः 167 60 वासुदेवप्रतिष्ठा 173 61 द्वारप्रतिष्ठाध्वजारोहणादिकथनं 177 62 लक्ष्मीप्रतिष्ठा 182 63 सुदर्शनचक्रादिप्रतिष्ठा 187 64 कूपादिप्रतिष्ठा 183 65 सभागृहस्थापनम् 191 66 साधारणप्रतिष्ठा 194 67 जीर्णमूर्त्युद्धारः 197 68 देवयात्रोत्सवः 198 69 यज्ञावभृथस्नानं 200 70 वृक्षारामादिप्रतिष्ठा 202 71 विनायकपूजा 203 72 विशेषस्नानादिकथनम् 204 73 सूर्यार्चनं 209 74 शिवपूजा 211 75 अग्निस्थापनादिकथनम् 220 76 चण्डपूजा 227 77 कपिलादिपूजनम् 228 78 पवित्राधिवासनविधिः 231 79 पवित्रारोहणम् 238 80 दमनकारोहणविधिः 242 81 समयदीक्षा 244 82 संस्कारदीक्षा 253 83 निर्वाणदीक्षाधिवासनं 259 84 निर्वाणदीक्षा 262 89 एकतत्त्वदीक्षा 284 90 निर्वाणदीक्षाङ्गीभूताभिषेककथनं 285 91 नानामन्त्रकथनम् 286 92 पातालशिलान्यासः 288 93 वास्तुपूजा 295 94 प्रासादशिलान्यासः 300 95 शिवलिङ्गप्रतिष्ठासामग्री 302 96 शिवलिङ्गाधिवासनविधिः 310 97 शिवलिङ्गप्रतिष्ठाविधिः 327 98 गौरीप्रतिष्ठाविधिः 339 99 सूर्यप्रतिष्ठाविधिः 341 100 द्वारप्रतिष्ठा 342 101 प्रासादकृत्यप्रतिष्ठा 343 102 ध्वजारोहणम् 345 103 जीर्णशिवलिङ्गोद्धारः 349 104 प्रासादसामान्यलक्षणम् 352 105 गृहादिवास्तुकथनम् 356 106 नगरादिवास्तुकथनम् 392 107 स्वायम्भुवसर्गकथनम् 365 108 भुवनकोषवर्णनम् 367 109 तीर्थमाहात्म्यम् 371 110 गङ्गामाहत्म्यम् 374 111 प्रयागमाहत्म्यम् 375 112 वाराणसीमाहात्म्यकथनम् 377 113 नर्मदादिमाहात्म्यकथनम् 379 114 गयामाहात्म्यकथनम् 380 115-116 गयायात्रा 1 110 श्राद्धकल्पः 14 118 भारतवर्षवर्णनं 21 119 महाद्वीपादिवर्णनं 22 120 भुवनकोषवर्णनं 26 121 ज्योतिःशास्त्रं 30 122 कालगणनं 39 123 युद्धजयार्णवीयनानायोगाः 42 124 युद्धजयार्णवीयज्योतिःशास्त्रसारः 46 125 युद्धजयार्णवीयनानाचक्राणि 48 126 युद्धजयार्णवीयनक्षत्रनिर्णयः 55 127 युद्धजयार्णवीयनानाबलानि 59 128 युद्धजयार्णवीयकोटचक्रं 61 129 युद्धजयार्णवीयार्घ्यकाण्डं 63 130 युद्धजयार्णवीयमण्डलं 64 131 युद्धजयार्णवीयचक्रादिः 66 132 युद्धजयार्णवीयसेवाचक्रं 68 133 युद्धजयार्णवीयनानाबलानि 71 134 युद्धजयार्णवीयत्रैलोक्यविजयविद्या 77 135 युद्धजयार्णवीयसङ्ग्रामविजयविद्या 78 136 युद्धजयार्णवीयनक्षत्रचक्रं 81 137 युद्धजयार्णवीयमहामारीविद्या 82 138 युद्धजयार्णवीयषट्कर्माणि 85 139 युद्धजयार्णवीयषष्टिसंवत्सराणि 87 140 युद्धजयार्णवीयषोडशपदका 89 141 युद्धजयार्णवीयषट्विंशत्पदकज्ञानं 91 142 युद्धजयार्णवीयमन्त्रौषधादयः 93 143 युद्धजयार्णवीयकुब्जिकाक्रमपूजा 95 144 युद्धजयार्णवीयकुब्जिकापूजा 97 145 मालिनीमन्त्रादिन्यासः 102 146 a«ÂëÂakadevÅ 105 147 त्वरितापूजादिः 109 148 सङ्ग्रामविजयपूजा 111 149 अयुतलक्षकोटिहोमाः 112 150 मन्वन्तराणि 114 151 वर्णेतरधर्माः 117 152 गृहस्थवृत्तयः 119 153 ब्रह्मचर्याश्रमः 120 154 विवाहः 122 155 आचाराध्यायः 124 156 द्रव्यशुद्धिः 128 157 शावाशौचादिः 130 158 स्रावाद्यशौचं 134 159 असंस्कृतादिशौचं 141 160 वानप्रस्थाश्रमः 143 161 यतिधर्मः 144 162 धर्मशास्त्रं 148 163 श्राद्धकल्पः 150 164 नवग्रहहोमः 154 165 नानाधर्माः 156 166 वर्णधर्माः 159 167 अयुतलक्षकोटिहोमाः 163 165 महापातकादयः 166 166-174 प्रायश्चित्तानि 171 175 vrataparibhëà 192 176 प्रतिपद्व्रतानि 199 177 द्वितीयाव्रतानि 200 178 तृतीयाव्रतानि 202 179 चतुर्थीव्रतानि 206 180 पञ्चमीव्रतानि 207 181 षष्ठीव्रतानि 207 182 सप्तमीव्रतानि 208 183-184 अष्टमीव्रतानि 209 185 नवमीव्रतानि 213 186 दशमीव्रतानि 214 187 एकादशीव्रतानि 216 188 द्वादशीव्रतानि 217 189 श्रवणद्वादशीव्रतं 219 190 अखण्डद्वादशीव्रतं 221 191 त्रयोदशीव्रतानि 222 192 चतुर्दशीव्रतानि 223 193 शिवरात्रिव्रतं 225 194 अशोकपूर्णिमादिव्रतं 226 195 वारव्रतानि 230 196 नक्षत्रव्रतानि 228 197 दिवसव्रतानि 231 198 मासव्रतानि 233 199 नानाव्रतानि 235 200 दीपदानव्रतं 236 201 नवव्यूहार्चनं 238 202 पुष्पाध्यायः 240 203 नरकस्वरूपवर्णनं 243 204 मासोपवासव्रतं 246 205 भीष्मपञ्चकव्रतं 248 206 अगस्त्यार्घ्यदानव्रतं 249 207 कौमुदव्रतं 252 208 व्रतदानादिसमुच्चयः 253 209 dÃnaparibhëà 255 210 महादानानि 261 211 नानादानानि 265 212 भेरुदानानि 270 213 पृथ्वीदानानि 276 214 मन्त्रमाहात्म्यं 277 215 सन्ध्याविधिः 282 216-217 गायत्रीनिर्वाणं 287 218 राजाभिषेकः 291 219 अभिषेकमन्त्राः 294 220 शत्रुविजयसहायसम्पत्तिः अनुजीविवृत्तञ्च 302 221 दुर्गसम्पत्तिः 306 222-226 राजधर्माः 309 227 युद्धयात्रा 329 228 स्वप्नाध्यायः 330 229-230-231 शकुनफलं 333 232 यात्रामण्डलचिन्तादिः 343 233 षाड्गुण्यं 345 234 प्रात्यहिकराजकर्म 348 235 रणदीक्षा 350 236 श्रीस्तोत्रं 357 237 रामोक्तनीतिः 359 238 राज्याङ्गानि 361 239 द्वादशराजमण्डलानि सन्धिविग्रहादयश् च 366 240 सामाद्युपायाः 370 241 राजनीतिः 376 242 पुरुषलक्षणं 384 243 स्त्रीलक्षणं 386 244 आयुधलक्षणं 387 245 रत्नपरीक्षा 390 246 वास्तुलक्षणं 392 247 पुष्पादिपूजाफलं 395 248-249-250-251 धनुर्वेदाः 396 252-253 व्यवहाराः 407 254 दिव्यप्रमाणानि 416 255 दायविभागः 423 256 सीमाविवादादिनिर्णयः 425 257 वाक्पारुष्यादिप्रकरणं 430 258 ऋग्विधानं 438 259 यजुर्विधानं 447 260 सामविधानं 455 261 अथर्वविधानं 458 262 उत्पातशान्तिः 461 263 देवपूजावैश्वदेवादिबलिः 464 264 दिक्पालादिस्नानं 467 265 विनायकस्नानं 469 266 माहेश्वरस्नानलक्षकोटिहोमादयः 472 267 नारीजनाविधिः 474 268 छत्रादिमन्त्रादयः 478 269 विष्णुपञ्जरं 1 270 वेदशाखादयः 3 271 दानादिमाहात्म्यं 5 272 सूर्यवंशः 8 273 सोमवंशः 12 274 युदुवंशः 14 275 द्वादशसंग्रामाः 19 276 राजवंशः 22 277 पुरुवंशः 24 278 सिद्धौषधानि 28 279 सर्वरोगहराण्यौषधानि 34 280 रसादिलक्षणं 39 281 वृक्षायुर्वेदः 42 282 नानारोगहराण्यौषधानि 44 283 मन्त्ररूपौषधानि 49 284 मृतसञ्जीवनीकरसिद्धयोगः 50 285 कल्पसागरः 58 286 गजचिकित्सा 61 287 अश्ववाहनसारः 64 288 अश्वचिकित्सा 71 289 अश्वशान्तिः 76 290 गजशान्तिः 77 291 शान्त्यायुर्वेदः 80 292 mantraparibhëà 84 293 नागलक्षणानि 89 294 दष्टचिकित्सा 93 295 पञ्चाङ्गरुद्रविधानं 97 296 विषहृन्मन्त्रौषधं 99 297 गोनसादिचिकित्सा 101 298 बालग्रहहरबालतन्त्रं 104 299 ग्रहहृन्मन्त्रादिकं 109 300 मूर्यार्चनं 112 301 नानामन्त्राः 114 302 अङ्गाक्षरार्चनं 117 303 पञ्चाक्षरादिपूजामन्त्राः 119 304 पञ्चपञ्चाशद्विष्णुनामानि 123 305 नारसिंहादिमन्त्राः 125 306 त्रैलोक्यमोहनमन्त्राः 127 307 त्रैलोक्यमोहनीलक्ष्म्यादिपूजा 131 308 त्वरितापूजा 134 309 त्वरितामन्त्रादिः 136 310 त्वरितामूलमन्त्रादिः 140 311 त्वरिताविद्या 144 312 नानामन्त्राः 146 313 त्वरिताज्ञानं 150 314 स्तम्भनादिमन्त्राः 152 315 नानामन्त्राः 154 316 सकलादिमन्त्रोद्धारः 155 317 गणपूजा 159 318 वागीश्वरीपूजा 161 319 मण्डलानि 162 320 अघोरास्त्रादिशान्तिकल्पः 167 321 पाशुपतशान्तिः 169 322 षडङ्गान्यधोरास्त्राणि 171 323 रुद्रशान्तिः 174 324 अंशकादिः 177 325 गौर्यादिपूजा 180 326 देवालयमाहात्म्यं 182 327-328-329 छन्दःसारः 184 330 छन्दोजातिनिरूपनं 188 331 विषमकथनं 190 332 अर्धसमनिरूपणं 191 333 समवृत्तनिरूपणं 192 334 प्रस्तारनिरूपणं 195 335 शिक्षानिरूपणं 196 336 काव्यादिलक्षणं 199 337 नाटकनिरूपणं 203 338 शृङ्गारादिरसनिरूपणं 205 339 रीतिनिरूपणं 211 340 नृत्यादावङ्गकर्मनिरूपणं 212 341 अभिनयादिनिरूपणं 214 342 शब्दालङ्काराः 218 343 अर्थालङ्काराः 224 344 शब्दार्थालङ्काराः 227 345 काव्यगुणविवेकः 229 346 काव्यदोषविवेकः 233 347 एकाक्षराभिधानं 236 348 व्याकरणं 239 349 सन्धिसिद्धरूपं 240 350 पुंलिङ्गशब्दसिद्धरूपं 241 351 स्त्रीलिङ्गशब्दसिद्धरूपं 248 352 नपुंसकशब्दसिद्धरूपं 250 353 कारकं 251 354 समासः 253 355 तद्धितं 255 356 उनादिसिद्धरूपं 258 357 तिङ्विभक्तिसिद्धरूपं 260 358 कृत्सिद्धरूपं 263 359 स्वर्गपातालादिवर्गाः 264 360 अव्ययवर्गाः 272 361 नानार्थवर्गाः 276 362 भूमिवनौषध्यादिवर्गाः 280 363 नृवर्गाः 287 364 ब्रह्मवर्गाः 290 365 क्षत्रबिठ्शूद्रवर्गाः 291 366 सामान्यनामलिङ्गानि 296 367 नित्यनैमित्तिकप्राकृतप्रलयाः 299 368 आत्यन्तिकलयगर्भोत्पत्त्यादयः 301 369 शरीरावयवाः 306 370 नरकनिरूपनं 310 371 यमनियमाः 314 372 आसनप्राणायामप्रत्याहाराः 318 373 ध्यानं 320 374 धारणा 324 375 समाधिः 326 376 ब्रह्मज्ञानं 329 377 समाधिः 333 378 ब्रह्मज्ञानं 338 379 अद्वैतब्रह्मज्ञानं 339 380 गीतासारः 345 381 यमगीता 351 382 आग्नेयपुराणमाहात्म्यं 355 _____________________________________________________________________________ ओं नमो भगवते वासुदेवाय । अग्निपुराणम् । % छप्तेर् {1} :Ó अथ प्रथमो ऽध्यायः ग्रन्थप्रस्तावना श्रियं(1) सरस्वतीं गौरीं गणेशं स्कन्दमीश्वरम् /AP_1.001ab/ ब्रह्माणं वह्निमिन्द्रादीन् वासुदेवं नमाम्यहम् //AP_1.001cd/ नैमिषे हरिमीजाना ऋषयः शौनकादयः /AP_1.002ab/ तीर्थयात्राप्रसङ्गेन स्वागतं सूतमब्रुवन् //AP_1.002cd/ ऋषय ऊचुः सूत त्वं पूजितो ऽस्माभिः सारात्सारं वदस्व नः /AP_1.003ab/ येन विज्ञानमात्रेण(2) सर्वज्ञत्वं प्रजायते //AP_1.003cd/ सूत उवाच सारात्सारो हि भगवान् विष्णुः सर्गादिकृद्विभुः /AP_1.004ab/ ब्रह्माहमस्मि तं ज्ञात्वा सर्वज्ञत्वं प्रजायते //AP_1.004cd/ द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्(3) /AP_1.005ab/ द्वे विद्ये वेदितव्ये हि इति चाथर्वणी श्रुतिः //AP_1.005cd/ अहं शुकश् च पैलाद्या गत्वा वदरिकाश्रमम् /AP_1.006ab/ व्यासं नत्वा पृष्टवन्तः सो ऽस्मान् सारमथाब्रवीत् //AP_1.006cd/ व्यास उवाच शुकाद्यैः शृणु सूत त्वं वशिष्ठो मां यथाब्रवीत्(5) /AP_1.007ab/ ब्रह्मसारं हि पृच्छन्तं मुनिभिश् च परात्परम् //AP_1.007cd/ :n 1 लक्ष्मीमिति घ, चिह्नितपुस्तकपाठः 2 विज्ञातमात्रेण इति घ, चिह्नितपुस्तकपाठः 3 अपरञ्च परञ्च यदिति ख, चिह्नितपुस्तकपाठः 4 यदब्रवीदिति ख, घ, चिह्नितपुस्तकद्वयपाठः :p 1 वसिष्ठ उवाच द्वैविध्यं ब्रह्म(1) वक्ष्यामि शृणु व्यासाखिलानुगम्(2) /AP_1.008ab/ यथाग्निर्मां पुरा प्राह मुनिभिर्दैवतैः सह //AP_1.008cd/ पुराणं परमाग्नेयं ब्रह्मविद्याक्षरं परम् /AP_1.009ab/ ऋग्वेदाद्यपरं ब्रह्म सर्वदेवसुखावहम्(3) //AP_1.009cd/ अग्निनोक्तं पुराणम् यद् आग्नेयं ब्रह्मसम्मितम्(4) /AP_1.010ab/ भुक्तिमुक्तिप्रदं दिव्यं(5) पठतां शृण्वतां नृणाम् //AP_1.010cd/ कालाग्निरूपिणम् विष्णुं ज्योतिर्ब्रह्म परात्परम् /AP_1.011ab/ मुनिभिः पृष्टवान् देवं पूजितं ज्ञानकर्मभिः //AP_1.011cd/ वसिष्ठ उवाच संसारसागरोत्तार- नावं ब्रह्मेश्वरं वद /AP_1.012ab/ विद्यासारं यद्विदित्वा(6) सर्वज्ञो जायते नरः //AP_1.012cd/ अग्निर् उवाच विष्णुः कालाग्निरुद्रो ऽहं(7) विद्यासारं वदामि ते /AP_1.013ab/ विद्यासारं पुराणं(8) यत् सर्वं सर्वस्य कारणं //AP_1.013cd/ सर्गस्य प्रतिसर्गस्य वंशमन्वन्तरस्य च /AP_1.014ab/ वंशानुचरितादेश् च, मत्स्यकूर्मादिरूपधृक् //AP_1.014cd/ द्वे विद्ये भगवान् विष्णुः परा चैवापरा च ह /AP_1.015ab/ ऋग्यजुःसामाथर्वाख्या वेदाङ्गानि च षड् द्विज(9) //AP_1.015cd/ :n 1 द्वे विद्ये ब्रह्म इति घ, चिह्नितपुस्तकपाठः 2 अखिलात्मगमिति ख, चिह्नितपुस्तकपाठः 3 सर्ववेदमुखम् परमिति ख, चिह्नितपुस्तकपाठः 4 वेदसम्मितमिति ख, घ, चिह्नितपुस्तकद्वयपाठः 5 पुण्यमिति ख, चिह्नितपुस्तकपाठः 6 यद् गदित्वा इति ग, चिह्नितपुस्तकपाठः 7 ज्ञानसन्दीपनादेव इति ग, चिह्नितपुस्तकपाठः 8 ब्रह्माग्नेयं पुराणमिति ग, घ, चिह्नितपुस्तकद्वयपाठः 9 यद् द्विज इति ख, चिह्नितपुस्तकपाठः :p 2 शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषाङ्गतिः /AP_1.016ab/ छन्दो ऽभिधानं मीमांसा धर्मशास्त्रं पुराणकम् //AP_1.016cd/ न्यायवैद्यकगान्धर्वं धनुर्वेदो ऽर्थशास्त्रकम् /AP_1.017ab/ अपरेयं परा विद्या यया ब्रह्माभिगम्यते(1) //AP_1.017cd/ यत्तददृश्यमग्राह्यम् अगोत्रचरणम् ध्रुवम्(2) /AP_1.018ab/ विष्णुनोक्तं यथा मह्यं देवेभ्यो ब्रह्मणा पुरा /AP_1.018cd/ तथा ते कथयिष्यामि हेतुं मत्स्यादिरूपिणम् //AP_1.018ef/ :e इत्य् आदिमहापुराणे आग्नेये प्रश्नो नाम प्रथमोध्यायः ॥ % छप्तेर् {2} :Ó अथ द्वितीयो ऽध्यायः मत्स्यावतारवर्णनं वशिष्ठ उवाच मत्स्यादिरूपिणं विष्णुं ब्रूहि सर्गादिकारणम् /AP_2.001ab/ पुराणं ब्रह्म चाग्नेयं यथा विष्णोः पुरा श्रुतम् //AP_2.001cd/ अग्निर् उवाच मत्स्यावतारं वक्ष्ये ऽहं वसिष्ठ शृणु वै हरेः /AP_2.002ab/ अवतारक्रिया दुष्ट- नष्ट्यै सत्पालनाय हि //AP_2.002cd/ आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः /AP_2.003ab/ समुद्रोपप्लुतास्तत्र लोका भूरादिका मुने //AP_2.003cd/ मनुर्वैवस्वतस्तेपे तपो वै भुक्तिमुक्तये /AP_2.004ab/ एकदा कृतमालायां कुर्वतो जलतर्पणं //AP_2.004cd/ tasyäjalyudake मत्स्यः स्वल्प एको ऽभ्यपद्यत /AP_2.005ab/ क्षेप्तुकामं जले प्राह न मां क्षिप नरोत्तम(3) //AP_2.005cd/ :n 1 ब्रह्मावगम्यते इति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः 2 अगोत्रचरणं परमिति ग, चिह्नितपुस्तकपाठः 3 न मां क्षिप नृपोत्तम इति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः :p 3 ग्राहादिभ्यो भयं मे ऽद्य(1) तच् छ्रुत्वा कलशे ऽक्षिपत् /AP_2.006ab/ स तु वृद्धः पुनर्मत्स्यः प्राह तं देहि मे वृहत् //AP_2.006cd/ स्थानमेतद्वचः श्रुत्वा राजाथोदञ्चने ऽक्षिपत् /AP_2.007ab/ तत्र वृद्धो ऽब्रवीद्भूपं पृथु देहि पदं मनो //AP_2.007cd/ सरोवरे पुनः क्षिप्तो ववृधे तत्प्रमाणवान् /AP_2.008ab/ ऊचे देहि वृहत् स्थानं(2) प्राक्षिपच्चाम्बुधौ ततः(3) //AP_2.008cd/ लक्षयोजनविस्तीर्णः क्षणमात्रेण सो ऽभवत् /AP_2.009ab/ मत्स्यं तमद्भुतं दृष्ट्वा विस्मितः प्राब्रवीन् मनुः //AP_2.009cd/ को भवान् ननु वै विष्णुर्(4) नारायण नमोस्तुते /AP_2.010ab/ मायया मोहयसि मां किमर्थं त्वं जनार्दन //AP_2.010cd/ मनुनोक्तो ऽब्रवीन्मत्स्यो मनुं वै पालने रतम् /AP_2.011ab/ अवतीर्णो भवायास्य जगतो दुष्टनष्टये //AP_2.011cd/ सप्तमे दिवसे त्वब्धिः प्लावयिष्यति वै जगत् /AP_2.012ab/ उपस्थितायां नावि त्वं वीजादीनि विधाय च //AP_2.012cd/ सप्तर्षिभिः परिवृतो निशां ब्राह्मीं चरिष्यसि /AP_2.013ab/ उपस्थितस्य मे शृङ्गे निबध्नीहि महाहिना //AP_2.013cd/ इत्युक्त्वान्तर्दधे मत्स्यो(5) मनुः कालप्रतीक्षकः(6) /AP_2.014ab/ स्थितः समुद्र उद्वेले नावमारुरुहे तदा //AP_2.014cd/ एकशृङ्गधरो मत्स्यो हैमो नियुतयोजनः /AP_2.015ab/ :n 1 मे ऽत्र इति ख, चिह्नितपुस्तकपाठः 2 पुनः स्थानमिति ख, चिह्नितपुस्तकपाठः 3 अम्बुधौ मनुरिति ख, घ, चिह्नितपुस्तकद्वयपाठः 4 ननु विष्णुस्त्वमिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः 5 इत्य् उक्तान्तर्हितो मत्स्य इति घ, चिह्नितपुस्तकपाठः 6 इत्य् उक्त्वा देवमत्स्यात्मा बृहत्कारणसङ्गत इति ग, चिह्नितपुस्तकपाठः :p 4 नावम्बबन्ध तच्छृङ्गे(1) मत्स्याख्यं च पुराणकम् //AP_2.015cd/ शुश्राव मत्स्यात्पापघ्नं संस्तुवन् स्तुतिभिश् च तं(2) /AP_2.016ab/ ब्रह्मवेदप्रहर्तारं हयग्रीवञ्च दानवं //AP_2.016cd/ अवधीत्, वेदमत्स्याद्यान् पालयामास केशवः /AP_2.017ab/ प्राप्ते कल्पे ऽथ वाराहे कूर्मरूपो ऽभवद्धरिः //AP_2.017cd/ :e इत्य् आदिमहापुराणे आग्नेये मत्स्यावतारो नाम द्वितीयो ऽध्यायः ॥ % छप्तेर् {3} :Ó अथ तृतीयो ऽध्यायः कूर्मावतारवर्णनं अग्निर् उवाच वक्ष्ये कूर्मावतारञ्च श्रुत्वा पापप्रणाशनम्(3) /AP_3.001ab/ पुरा देवासुरे युद्धे दैत्यैर् देवाः पराजिताः //AP_3.001cd/ दुर्वाससश् च शापेन निश्रीकाश्चाभवंस्तदा /AP_3.002ab/ स्तुत्वा क्षीराब्धिगं(4) विष्णुम् ऊचुः पालय चासुरात् //AP_3.002cd/ ब्रह्मादिकान् हरिः प्राह सन्धिं कुर्वन्तु चासुरैः(5) /AP_3.003ab/ क्षीराब्धिमथनार्थं हि अमृतार्थं श्रिये ऽसुराः //AP_3.003cd/ अरयो ऽपि हि सन्धेयाः सति कार्यार्थगौरवे /AP_3.004ab/ युष्मानमृतभाजो हि कारयामि(6) न दानवान् //AP_3.004cd/ :n 1 नावं बध्वा तस्य शृङ्गे इति ख, घ, चिह्नितपुस्तकद्वयपाठः 2 स्तुतिभिर्मनुरिति ग, चिह्नितपुस्तकपाठः 3 संश्रुतं पापनाशनमिति ख, ग, घ चिह्नितपुस्तकत्रयपाठः 4 सुरा क्षीराब्धिगमिति ग, घ, चिह्नितपुस्त्कद्वयपाठः 5 सन्धिं कुरुत चासुररिति ग, चिह्नितपुस्तकपाठः 6 भाजो हि करिष्यामि इति ख, चिह्नितपुस्तकपाठः :p 5 मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु (1) वासुकिम् /AP_3.005ab/ क्षीराब्धिं मत्सहायेन निर्मथध्वमतन्द्रिताः //AP_3.005cd/ विष्णूक्तां संविदं कृत्वा दैत्यैः क्षीराब्धिमागताः /AP_3.006ab/ ततो मथितुमारब्धाः यतः पुच्छन्ततः सुराः //AP_3.006cd/ फणिनिःश्वाससन्तप्ता(2) हरिणाप्यायिताः सुराः /AP_3.007ab/ मथ्यमाने ऽर्णवे सो ऽद्रिर् अनाधारो ह्य् अपो ऽविशत् //AP_3.007cd/ कूर्मरूपं समास्थाय दध्रे विष्णुश् च मन्दरम् /AP_3.008ab/ क्षीराब्धेर्मथ्यमानाच्च विषं हालाहलं ह्य् अभूत् //AP_3.008cd/ हरेण धारितं कण्ठे नीलकण्ठस्ततो ऽभवत्(3) /AP_3.009ab/ ततो ऽभूद्वारुणी देवी पारिजातस्तु कौस्तुभः //AP_3.009cd/ गावश्चाप्सरसो दिव्या लक्ष्मीर्देवी हरिङ्गता /AP_3.010ab/ पश्यन्तः सर्वदेवास्तां स्तुवन्तः सश्रियो ऽभवन् //AP_3.010cd/ ततो धन्वन्तरिर्विष्णुर् आयुर्वेदप्रवर्तकः(4) /AP_3.011ab/ बिभ्रत् कमण्डलुम्पूर्णम् अमृतेन समुत्थितः //AP_3.011cd/ अमृतं तत्कराद्दैत्या सुरेभ्यो ऽर्धं प्रदाय च /AP_3.012ab/ गृहीत्वा जग्मुर्जन्माद्या विष्णुः स्त्रीरूपधृक् ततः //AP_3.012cd/ तां दृष्ट्वा रूपसम्पन्नां दैत्याः प्रोचुर्विमोहिताः /AP_3.013ab/ भव भार्यामृतं गृह्य पाययास्मान् वरानने //AP_3.013cd/ तथेत्युक्त्वा हरिस्तेभ्यो गृहीत्वापाययत्सुरान् /AP_3.014ab/ चन्द्ररूपधरो राहुः पिबंश्चार्केन्दुनार्पितः (5) //AP_3.014cd/ :n 1 रज्जं कृत्वा तु इति ख, चिह्नितपुस्तकपाठः 2 निःश्वाससंग्लाना इति ख, घ, चिह्नितपुस्तकद्वयपाठः 3 ततो हर इति ग, घ, चिह्नितपुस्तकद्वयपाठः 4 प्रदर्शक इति ख, ग, चिह्नितपुस्तकद्वयपाठः 5 अकन्दुसूचित इति ख, चिह्नितपुस्तकपाठः :p 6 हरिणाप्यरिणा च्छिन्नं(1) स राहुस्तच्छिरः पृथक् /AP_3.015ab/ कृपयामरतान्नीतं वरदं हरिमब्रवीत् //AP_3.015cd/ राहुर्मत्तस्तु चन्द्रार्कौ प्राप्स्येते ग्रहणं ग्रहः /AP_3.016ab/ तस्मिन् कले च यद्दानं दास्यन्ते स्यात् तदक्षयं(2) //AP_3.016cd/ तथेत्याहाथ तं विष्णुस् ततः सर्वैः सहामरैः /AP_3.017ab/ स्त्रीरूपं सम्परित्यज्य हरेणोक्तः प्रदर्शय //AP_3.017cd/ दर्शयामास रुद्राय स्त्रीरूपं भगवान् हरिः /AP_3.018ab/ मायया मोहितः शम्भुः गौरीं त्यक्त्वा स्त्रियं गतः //AP_3.018cd/ नग्न उन्मत्तरूपो ऽभूत् स्त्रियः केशानधारयत्(3) /AP_3.019ab/ अगाद्विमुच्य केशान् स्त्री अन्वधावच्च ताङ्गताम् //AP_3.019cd/ स्खलितं तस्य वीर्यं कौ यत्र यत्र हरस्य हि /AP_3.020ab/ तत्र तत्राभवत् क्षेत्रं लिङ्गानां कनकस्य च (4) //AP_3.020cd/ मायेयमिति तां ज्ञात्वा स्वरूपस्थो ऽभवद्धरः /AP_3.021ab/ शिवमाह हरी रुद्र जिता माया त्वया हि मे //AP_3.021cd/ न जेतुमेनां शक्तो मे त्वदृते ऽन्यः पुमान् भुवि /AP_3.022ab/ अप्राप्याथामृतं दैत्या देवैर् युद्धे निपातिताः /AP_3.022cd/ त्रिदिवस्थाः सुराश्चासन् यः पठेत् त्रिदिवं व्रजेत् //AP_3.022ef/ :e इत्य् आदिमहापुराणे आग्नेये कूर्मावतारो नाम तृतीयो ऽध्यायः ॥ :n 1 हरिणा चासिना च्छिन्नमिति ग, चिह्नितपुस्तकपाठः 2 भवेयं ये तदा दानं दास्यन्ते स्यात्तदक्षयमिति ख, चिह्नितपुस्तकपाठः 3 मायया मोहितो रुद्रस्तरसा तां जगाम ह । मोहिनीं प्राप्य मतिमान् स्त्रियः केशामधारयदिति ग, चिह्नितपुस्तकपाठः 4 तत्र तत्र महातीर्थं क्षेत्राणामुत्तमोत्तममिति ग, चिह्नितपुस्तकपाठः :p 7 % छप्तेर् {4} :Ó अथ चतुर्थो ऽध्यायः वराहाद्यवतारवर्णनं अग्निर् उवाच अवतारं वराहस्य वक्ष्ये ऽहं पापनाशनम् /AP_4.001ab/ हिरण्याक्षो ऽसुरेशो ऽभूत्(1) देवान् जित्वा(2) दिवि स्थितः //AP_4.001cd/ देवैर् गत्वा स्तुतो विष्णुर् यज्ञरूपो वराहकः /AP_4.002ab/ अभूत्, तं दानवं हत्वा दैत्यैः साकञ्च कण्टकम्(2) //AP_4.002cd/ धर्मदेवादिरक्षाकृत् ततः सो ऽन्तर्दधे हरिः /AP_4.003ab/ हिरण्याक्षस्य वै भ्राता हिरण्यकशिपुस् तथा(4) //AP_4.003cd/ जितदेवयज्ञभागः सर्वदेवाधिकारकृत् /AP_4.004ab/ नारसिंहवपुः कृत्वा तं जघान सुरैः सह //AP_4.004cd/ स्वपदस्थान् सुरांश् चक्रे नारसिंहः सुरैः स्तुतः /AP_4.005ab/ देवासुरे पुरा युद्धे बलिप्रभृतिभिः सुराः //AP_4.005cd/ जिताः स्वर्गात्परिभ्रष्टा हरिं वै(5) शरणं गताः /AP_4.006ab/ सुराणामभयं दत्वा अदित्या कश्यपेन च //AP_4.006cd/ स्तुतो ऽसौ वामनो भूत्वा ह्य् अदित्यां स क्रतुं ययौ /AP_4.007ab/ बलेः श्रीयजमानस्य, राजद्वारे ऽगृणात् श्रुतिं //AP_4.007cd/ देवान् पठन्तं तं श्रुत्वा वामनं वरदो ऽब्रवीत् /AP_4.008ab/ निवारितो ऽपि शुक्रेण बलिर् ब्रूहि यद् इच्छसि //AP_4.008cd/ तत्ते ऽहं सम्प्रदास्यामि, वामनो बलिमब्रवीत् /AP_4.009ab/ :n 1 सुरेन्द्रोभूदिति घ, चिह्नितपुस्तकपाठः 2 सुरान् जित्वेति ख, चिह्नितपुस्तकपाठः 3 सार्धन्तु कण्टकमिति ख, घ, चिह्नितपुस्तकद्वयपाठः 4 हिरण्यकशिपुस्तदेति घ, चिह्नितपुस्तकपाठः 5 हरिन्ते इति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः :p 8 पदत्रयं हि गुर्वर्थं(1) देहि दास्ये तमब्रवीत् //AP_4.009cd/ तोये तु पतिते हस्ते वामनो ऽभूदवामनः /AP_4.010ab/ भूर्लोकं स भुवर्लोकं स्वर्लोकञ्च पदत्रयं //AP_4.010cd/ चक्रे बलिञ्च सूतलं तच्छक्राय ददौ हरिः /AP_4.011ab/ शक्रो देवैर् हरिं स्तुत्वा भुवनेशः सुखी त्वभूत् //AP_4.011cd/ वक्ष्ये परशुरामस्य चावतारं शृणु द्विज /AP_4.012ab/ उद्धतान् क्षत्रियान् मत्वा भूभारहरणाय सः //AP_4.012cd/ अवतीर्णो हरिः शान्त्यै देवविप्रादिपालकः /AP_4.013ab/ जमदग्ने रेणुकायां भार्गवः शस्त्रपारगः //AP_4.013cd/ दत्तात्रेयप्रसादेन कार्त्तवीर्यो नृपस्त्वभृत् /AP_4.014ab/ सहस्रबाहुः सर्वोर्वी- पतिः स मृगयां गतः //AP_4.014cd/ श्रान्तो(2) निमन्त्रितो ऽरण्ये मुनिना जमदग्निना /AP_4.015ab/ कामधेनुप्रभावेण भोजितः सबलो नृपः //AP_4.015cd/ अप्रार्थयत् कामधेनुं(3) यदा स न ददौ तदा /AP_4.016ab/ हृतवानथ रामेण शिरश्छित्वा निपातितः //AP_4.016cd/ युद्धे परशुना राजा धेनुः स्वाश्रममाययौ(4) /AP_4.017ab/ कार्त्तवीर्यस्य पुत्रैस्तु जमदग्निर्निपातितः //AP_4.017cd/ रामे वनं गते वैराद् अथ रामः समागतः /AP_4.018ab/ पितरं निहतं दृष्ट्वा पितृनाशाभिमर्षितः //AP_4.018cd/ त्रिःसप्तकृत्वः पृथिवीं निःक्षत्रामकरोद्विभुः /AP_4.019ab/ कुरुक्षेत्रे पञ्च कुण्डान् कृत्वा सन्तर्प्य वै पितॄन् //AP_4.019cd/ :n 1 मे गुर्वर्थमिति ख, चिह्नितपुस्तकपाठः 2 भ्रान्त इति ख, चिह्नितपुस्तकपाठः 3 अप्रार्थयद्धोमधेनुमिति ख, ग, चिहिनितपुस्तकद्वयपाठः 4 सधेनुश्चाश्रमं ययौ इति ख, घ, ङ, चिह्नितपुस्तकत्रयपाठः :p 9 काश्यपाय महीं दत्वा महेन्द्रे पर्वते स्थितः /AP_4.020ab/ कूर्मस्य च वराहस्य नृसिंहस्य च वामनं /AP_4.020cd/ अवतारं च रामस्य श्रुत्वा याति दिवं नरः //AP_4.020ef/ :e इत्य् आदिमहापुराणे आग्नेये वराहनृसिंहाद्यवतारो नाम चतुर्थो ऽध्यायः % छप्तेर् {5} :Ó अथ पञ्चमो ऽध्यायः श्रीरामावतारवर्णनम् अग्निर् उवाच रामायणमहं वक्ष्ये नारदेनोदितं पुरा /AP_5.001ab/ वाल्मीकये यथा तद्वत् पठितं भुक्तिमुक्तिदम् //AP_5.001cd/ नारद उवाच विष्णुनाभ्यब्जजो ब्रह्मा मरीचिर्ब्रह्मणः सुतः /AP_5.002ab/ मरीचेः कश्यपस्तस्मात् सूर्यो वैवस्वतो मनुः //AP_5.002cd/ ततस्तस्मात्तथेक्ष्वाकुस् तस्य वंशे ककुत्स्थकः /AP_5.003ab/ ककुत्स्थस्य रघुस्तस्माद् अजो दशरथस्ततः //AP_5.003cd/ रावणादेर्बधार्थाय चतुर्धाभूत् स्वयं हरिः /AP_5.004ab/ राज्ञो दशरथाद्रामः कौशल्यायां बभूव ह //AP_5.004cd/ कैकेय्यां भरतः पुत्रः sumitrÃyäca लक्ष्मणः /AP_5.005ab/ शत्रुघ्न ऋष्यशृङ्गेण तासु सन्दत्तपायसात् //AP_5.005cd/ प्राशिताद्यज्ञसंसिद्धाद् रामाद्याश् च समाः पितुः /AP_5.006ab/ यज्ञविघ्नविनाशाय विश्वामित्रार्थितो नृपः //AP_5.006cd/ रामं सम्प्रेषयामास लक्ष्मणं मुनिना सह /AP_5.007ab/ :p 10 रामो गतो ऽस्त्रशस्त्राणि Óik«itastìakÃntak­t(1) //AP_5.007cd/ मारीचं मानवास्त्रेण मोहितं दूरतो ऽनयत् /AP_5.008ab/ सुबाहुं यज्ञहन्तारं सबलञ्चावधीत् बली //AP_5.008cd/ सिद्धाश्रमनिवासी च विश्वामित्रादिभिः सह /AP_5.009ab/ गतः क्रतुं मैथिलस्य द्रष्टुञ्चापं सहानुजः //AP_5.009cd/ शतानन्दनिमित्तेन विश्वामित्रप्रभावितः /AP_5.010ab/ रामाय कथितो राज्ञा समुनिः पूजितः क्रतौ //AP_5.010cd/ धनुरापूरयामास लीलया स बभञ्ज तत्(2) /AP_5.011ab/ vÅryaÓukläca जनकः सीतां कन्यान्त्वयोनिजाम् //AP_5.011cd/ ददौ रामाय रामो ऽपि पित्रादौ हि समागते /AP_5.012ab/ उपयेमे जानकीन्ताम् उर्मिलां लक्ष्मणस् तथा(3) //AP_5.012cd/ श्रुतकीर्तिं mÃï¬avŤca कुशध्वजसुते तथा /AP_5.013ab/ जनकस्यानुजस्यैते शत्रुघ्नभरतावुभौ //AP_5.013cd/ कन्ये द्वे उपयेमाते जनकेन सुपूजितः /AP_5.014ab/ रामो ऽगात्सवशिष्ठाद्यैर् जामदग्न्यं विजित्य च /AP_5.014cd/ अयोध्यां भरतोभ्यागात्(4) सशत्रुघ्नो युधाजितः //AP_5.014ef/ :e इत्य् आदिमहापुराणे आग्नेये रामायणे बालकाण्डवर्णनं नाम पञ्चमो ऽध्यायः :n 1 tìakÃpah­diti ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः 2 बभञ्ज तद्दृढं धनुरिति ग, चिह्नितपुस्तकपाठः 3 तदा इति ख, घ, ङ, चिह्नितपुस्तकत्रयपाठः 4 भरतोथागात् इति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः :p 11 % छप्तेर् {6} :Ó अथ षष्ठो ऽध्यायः श्रीरामावतारवर्णनं नारद उवाच भरते ऽथ गते रामः पित्रादीनभ्यपूजयत् /AP_6.001ab/ राजा दशरथो रामम् उवाच शृणु राघव //AP_6.001cd/ गुणानुरागाद्राज्ये त्वं प्रजाभिरभिषेचितः /AP_6.002ab/ मनसाहं प्रभाते ते यौवराज्यं ददामि ह //AP_6.002cd/ रात्रौ त्वं सीतया सार्धं संयतः सुव्रतो भव /AP_6.003ab/ राज्ञश् च mantriïaÓcëÂau सवसिष्ठास् तथाब्रुवन् //AP_6.003cd/ सृष्टिर्जयन्तो विजयः सिद्धार्थो rëÂravardhana÷(1) /AP_6.004ab/ अशोको धर्मपालश् च सुमन्त्रः सवसिष्ठकः(2) //AP_6.004cd/ पित्रादिवचनं श्रुत्वा तथेत्युक्त्वा स राघवः /AP_6.005ab/ स्थितो देवार्चनं कृत्वा कौशल्यायै निवेद्य तत् //AP_6.005cd/ राजोवाच वसिष्ठादीन् रामराज्याभिषेचने /AP_6.006ab/ सम्भारान् सम्भवन्तु स्म इत्य् उक्त्वा कैकेयीङ्गतः //AP_6.006cd/ अयोध्यालङ्कृतिं दृष्ट्वा ज्ञात्वा रामाभिषेचनं /AP_6.007ab/ भविष्यतीत्याचचक्षे कैकेयीं मन्थरा सखी(3) //AP_6.007cd/ पादौ गृहीत्वा रामेण कर्षिता सापराधतः /AP_6.008ab/ तेन वैरेण सा राम- वनवासञ्च काङ्क्षति //AP_6.008cd/ कैकेयि त्वं समुत्तिष्ठ रामराज्याभिषेचनं /AP_6.009ab/ मरणं तव पुत्रस्य मम ते नात्र संशयः //AP_6.009cd/ :n 1 राज्यवर्धन इति ख, ग, घ चिह्नितपुस्तकत्रयपाठः 2 सुमन्त्रश् च वशिष्ठक इति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः 3 मन्थरासती इति ख, ङ, चिह्नितपुस्तकद्वयपाठः मन्थरा सतीमिति ग, चिह्नितपुस्तकपाठः :p 12 कब्जयोक्तञ्च तच् छ्रुत्वा एकमाभरणं ददौ /AP_6.010ab/ उवाच मे यथा रामस् तथा मे भरतः सुतः //AP_6.010cd/ उपायन्तु न पश्यामि भरतो येन राज्यभाक् /AP_6.011ab/ कैकेयीमब्रवीत् क्रुद्धा हारं त्यक्त्वाथ मन्थरा //AP_6.011cd/ बालिशे रक्ष भरतम् आत्मानं mäca राघवात् /AP_6.012ab/ भविता राघवो राजा राघवस्य ततः सुतः //AP_6.012cd/ राजवंशस्तु कैकेयि भरतात् परिहास्यते /AP_6.013ab/ देवासुरे पुरा युद्धे शम्बरेण हताः सुराः //AP_6.013cd/ रात्रौ भर्ता गतस्तत्र रक्षितो विद्यया त्वया /AP_6.014ab/ वरद्वयन्तदा प्रादाद् याचेदानीं नृपञ्च तत् //AP_6.014cd/ रामस्य च वनेवासं नव वर्षाणि पञ्च च /AP_6.015ab/ यौवराज्यञ्च भरते तदिदानीं प्रदास्यति //AP_6.015cd/ प्रोत्साहिता कुब्जया सा अनर्थे चार्थदर्शिनी /AP_6.016ab/ उवाच सदुपायं मे कच्चित्तं(1) कारयिष्यति //AP_6.016cd/ क्रोधागारं प्रविष्टाथ पतिता भुवि मूर्छिता /AP_6.017ab/ द्विजादीनर्चयित्वाथ राजा दशरथस्तदा //AP_6.017cd/ ददर्श केकयीं रुष्टाम् उवाच कथमीदृशी /AP_6.018ab/ रोगार्ता किं भयोद्विग्ना किमिच्छसि करोमि तत् //AP_6.018cd/ येन रामेण हि विना न जीवामि मुहूर्तकम् /AP_6.019ab/ शपामि तेन कुर्यां वै vächitaæ तव सुन्दरि //AP_6.019cd/ सत्यं ब्रूहीति सोवाच नृपं मह्यं ददासि चेत् /AP_6.020ab/ वरद्वयं पूर्वदत्तं सत्यात् त्वं देहि मे नृप //AP_6.020cd/ चतुर्दशसमा रामो वने वसतु संयतः /AP_6.021ab/ :n 1 कथितमिति ख, ङ, चिह्नितपुस्तकद्वयपाठः :p 13 सम्भारैर् एभिरद्यैव भरतोत्राभिषेच्यताम् //AP_6.021cd/ विषं पीत्वा मरिष्यामि दास्यसि त्वं न चेन्नृप /AP_6.022ab/ तच् छ्रुत्वा मूर्छितो भूमौ वज्राहत इवापतत् //AP_6.022cd/ मुहूर्ताच्चेतनां प्राप्य कैकेयीमिदमब्रवीत् /AP_6.023ab/ किं कृतं तव रामेण मया वा पापनिश् चये //AP_6.023cd/ यन्मामेवं ब्रवीषि त्वं सर्वलोकाप्रियङ्करि /AP_6.024ab/ केवलं त्वत्प्रियं कृत्वा भविष्यामि सुनिन्दितः //AP_6.024cd/ या त्वं भार्या(1) कालरात्री भरतो नेदृशः सुतः /AP_6.025ab/ प्रशाधि विधवा राज्यं मृते मयि गते सुते //AP_6.025cd/ सत्यपाशनिबद्धस्तु राममाहूय चाब्रवीत् /AP_6.026ab/ कैकेय्या वञ्चितो राम राज्यं कुरु निगृह्य माम् //AP_6.026cd/ त्वया वने तु वस्तव्यं कैकेयीभरतो नृपः /AP_6.027ab/ पितरञ्चैव कैकेयीं नमस्कृत्य प्रदक्षिणं //AP_6.027cd/ कृत्वा नत्वा च कौशल्यां समाश्वस्य सलक्ष्मणः /AP_6.028ab/ सीतया भार्यया सार्धं सरथः ससुमन्त्रकः //AP_6.028cd/ दत्वा दानानि विप्रेभ्यो दीनानाथेभ्य एव सः /AP_6.029ab/ मातृभिश् चैव विप्राद्यैः शोकार्तैर् निर्गतः पुरात् //AP_6.029cd/ उषित्वा तमसातीरे रात्रौ पौरान् विहाय च /AP_6.030ab/ प्रभाते तमपश्यन्तो ऽयोध्यां ते पुनरागताः //AP_6.030cd/ रुदन् राजापि कौशल्या- गृहमागात् सुदुःखितः /AP_6.031ab/ पौरा जना स्त्रियः सर्वा रुरुदू राजयोषितः //AP_6.031cd/ रामो rathasthaÓcÅrìhya÷ शृङ्गवेरपुरं ययौ /AP_6.032ab/ गुहेन पूजितस्तत्र इङ्गुदीमूलमाश्रितः(2) //AP_6.032cd/ :n 1 न त्वं भार्या इति ग, घ, छ, चिह्नितपुस्तकत्रयपाठः 2 संश्रित इति ग, घ, चिह्नितपुस्तकद्वयपाठः :p 14 लक्ष्मणः स गुहो रात्रौ चक्रतुर्जागरं हि तौ /AP_6.033ab/ सुमन्त्रं सरथं त्यक्त्वा प्रातर् नावाथ जाह्नवीं //AP_6.033cd/ रामलक्ष्मणसीताश् च तीर्णा आपुः प्रयागकम् /AP_6.034ab/ भरद्वाजं नमस्कृत्य चित्रकूटं गिरिं ययुः //AP_6.034cd/ वास्तुपूजान्ततः कृत्वा स्थिता मन्दाकिनीतटे /AP_6.035ab/ सीतायै दर्शयामास चित्रकूटञ्च राघवः //AP_6.035cd/ नखैर् विदारयन्तन्तां काकन्तच्चक्षुराक्षिपत् /AP_6.036ab/ ऐषिकास्त्रेण शरणं प्राप्तो देवान् विहायसः //AP_6.036cd/ रामे वनं गते राजा षष्ठे ऽह्नि निशि चाब्रवीत् /AP_6.037ab/ कौशल्यां स कथां पौर्वां(1) यदज्ञानद्धतः पुरा //AP_6.037cd/ कौमारे शरयूतीरे यज्ञदत्तकुमारकः /AP_6.038ab/ शब्दभेदाच्च कुम्भेन शब्दं कुर्वंश् च तत्पिता //AP_6.038cd/ शशाप विलपन्मात्रा शोकं कृत्वा रुदन्मुहुः /AP_6.039ab/ पुत्रं विना मरिष्यावस् त्वं च शोकान्मरिष्यसि //AP_6.039cd/ पुत्रं विना स्मरन् शोकात् कौशल्ये मरणं मम /AP_6.040ab/ कथामुक्त्वाथ हा रामम् उक्त्वा राजा दिवङ्गतः //AP_6.040cd/ सुप्तं मत्त्वाथ कौशल्या सुप्ता शोकार्तमेव सा /AP_6.041ab/ सुप्रभाते गायनाश् च सूतमागधवन्दिनः //AP_6.041cd/ प्रबोधका बोधयन्ति न च बुध्यत्यसौ मृतः(2) /AP_6.042ab/ कौशल्या तं मृतं ज्ञात्वा हा हतास्मीति चाब्रवीत्(3) //AP_6.042cd/ नरा नार्यो ऽथ रुरुदुर् आनीतो भरतस्तदा /AP_6.043ab/ वशिष्ठाद्यैः सशत्रुघ्नः शीघ्रं राजगृहात्पुरीम् //AP_6.043cd/ :n 1 पूर्वामिति ग, ङ, चिह्नितपुस्तकद्वयपाठः 2 नृप इति ङ, चिह्नितपुस्तकपाठः 3 चापतदिति ङ, चिह्नितपुस्तकपाठः :p 15 दृष्ट्वा सशोकां कैकेयीं निन्दयामास दुःखितः /AP_6.044ab/ अकीर्तिः पातिता मूर्ध्नि कौशल्यां स प्रशस्य च //AP_6.044cd/ पितरन्तैलद्रोणिस्थं संस्कृत्य सरयूतटे /AP_6.045ab/ वशिष्ठाद्यैर् जनैर् उक्तो राज्यं कुर्विति सो ऽब्रवीत् //AP_6.045cd/ व्रजामि राममानेतुं रामो राजा मतो बली(1) /AP_6.046ab/ शृङ्गवेरं प्रयागञ्च भरद्वाजेन भोजितः //AP_6.046cd/ नमस्कृत्य भरद्वाजं रामं लक्ष्मणमागतः /AP_6.047ab/ पिता स्वर्गं गतो राम अयोध्यायां नृपो भव //AP_6.047cd/ अहं वनं प्रयास्यामि त्वदादेशप्रतीक्षकः /AP_6.048ab/ रामः श्रुत्वा जलं दत्वा गृहीत्वा पादुके व्रज //AP_6.048cd/ राज्यायाहन्नयास्यामि(2) सत्याच्चीरजटाधरः /AP_6.049ab/ रामोक्तो भरतश्चायान् नन्दिग्रामे स्थितो बली //AP_6.049cd/ त्यक्त्वायोध्यां पादुके ते पूज्य राज्यमपालयत् //AP_6.049ef/ :e इत्य् आदिमहापुराणे आग्नेये रामायणे ऽयोध्याकाण्डवर्णनं नाम षष्ठो ऽध्यायः ॥ % छप्तेर् {7} :Ó अथ सप्तमो ऽध्यायः रामायणवर्णनं नारद उवाच रामो वशिष्ठं mÃt̤ca नत्वातिञ्च प्रणम्य सः /AP_7.001ab/ anasÆyäca तत्पत्नीं शरभङ्गं सुतीक्ष्णकम् //AP_7.001cd/ :n 1 यतो बली इति ख, ग, चिह्नितपुस्तकद्वयपाठः गतो बली इति ख, ङ, चिह्नितपुस्तकद्वयपाठः 2 नाहं राज्यं प्रयास्यामि इति ख, चिह्नितपुस्तकपाठः राज्यं नाहं प्रयास्यामि इति ङ, चिह्नितपुस्तकपाठः :p 16 अगस्त्यभ्रातरं नत्वा अगस्त्यन्तत्प्रसादतः /AP_7.002ab/ धनुःखड्गञ्च सम्प्राप्य दण्डकारण्यमागतः //AP_7.002cd/ जनस्थाने पञ्चवट्यां स्थितो गोदावरीतटे /AP_7.003ab/ तत्र सूर्पणखायाता भक्षितुं तान् भयङ्करी //AP_7.003cd/ रामं सुरूपं दृष्ट्वा सा कामिनी वाक्यमब्रवीत् /AP_7.004ab/ कस्त्वं कस्मात्समायातो भर्ता मे भव चार्थितः //AP_7.004cd/ एतौ च भक्षयिष्यामि इत्य् उक्त्वा तं समुद्यता /AP_7.005ab/ तस्या nÃsäca कर्णौ च रामोक्तो लक्ष्मणो ऽच्छिनत् //AP_7.005cd/ रक्तं क्षरन्ती प्रययौ खरं भ्रातरमब्रवीत् /AP_7.006ab/ मरिष्यामि विनासाहं खर जीवामि वै तदा //AP_7.006cd/ रामस्य भार्या सीतासौ तस्यासील्लक्ष्मणो ऽनुजः /AP_7.007ab/ तेषाम् यद्रुधिरं(1) सोष्णं पाययिष्यसि मां यदि //AP_7.007cd/ खरस्तथेति तामुक्त्वा चतुर्दशसहस्रकैः /AP_7.008ab/ रक्षसां दूषणेनागाद् योद्धुं(2) त्रिशिरसा सह //AP_7.008cd/ रामं रामो ऽपि युयुधे शरैर् विव्याध राक्षसान् /AP_7.009ab/ हस्त्यश्वरथपादातं बलं निन्ये यमक्षयं //AP_7.009cd/ त्रिशीर्षाणं खरं रौद्रं युध्यन्तञ्चैव दूषणम् /AP_7.010ab/ ययौ सूर्पणखा लङ्कां रावणाग्रे ऽपतद् भुवि //AP_7.010cd/ अब्रवीद्रावणं क्रुद्धा न त्वं राजा न रक्षकः /AP_7.011ab/ खरादिहन्तू रामस्य सीतां भार्यां हरस्व च //AP_7.011cd/ रामलक्ष्मणरक्तस्य पानाज्जीवामि नान्यथा /AP_7.012ab/ तथेत्याह च तच् छ्रुत्वा मारीचं प्राह वै व्रज //AP_7.012cd/ स्वर्णचित्रमृगो भूत्वा रामलक्ष्मणकर्षकः /AP_7.013ab/ :n 1 हृद्रुधिरमिति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः 2 रक्षसां सहसा प्रायाद्योद्धुमिति ग, चिह्नितपुस्तकपाठः :p 17 सीताग्रे तां हरिष्यामि अन्यथा मरणं तव //AP_7.013cd/ मारीचो रावणं प्राह रामो मृत्युर्धनुर्धरः(1) /AP_7.014ab/ रावणादपि मर्तव्यं मर्तव्यं राघवादपि //AP_7.014cd/ अवश्यं यदि मर्तव्यं वरं रामो न रावणः /AP_7.015ab/ इति मत्वा मृगो भूत्वा सीताग्रे व्यचरन्मुहुः //AP_7.015cd/ सीतया प्रेरितो(2) रामः शरेणाथावधीच्च तं /AP_7.016ab/ म्रियमाणो मृगः प्राह हा सीते लक्ष्मणेति च //AP_7.016cd/ सौमित्रिः सीतयोक्तो ऽथ विरुद्धं राममागतः /AP_7.017ab/ रावणोप्यहरत् सीतां हत्वा गृध्रं जटायुषं //AP_7.017cd/ जटायुषा स भिन्नाङ्गो(3) अङ्केनादाय जानकीम् /AP_7.018ab/ गतो लङ्कामशोकाख्ये धारयामास चाब्रवीत् //AP_7.018cd/ भव भार्या ममाग्र्या त्वं राक्षस्यो रक्ष्यतामियम् /AP_7.019ab/ रामो हत्वा तु मारीचं दृष्ट्वा लक्ष्मणमब्रवीत् //AP_7.019cd/ मायामृगो ऽसौ सौमित्रे यथा त्वमिह चागतः /AP_7.020ab/ तथा सीता हृता नूनं नापश्यत् स गतो ऽथ ताम् //AP_7.020cd/ शुशोच विललापार्तो मान्त्यक्त्वा क्व गतासि वै /AP_7.021ab/ लक्ष्मणाश्वासितो रामो मार्गयामास(4) जानकीम् //AP_7.021cd/ दृष्ट्वा जटायुस्तं प्राह रावणो हृतवांश् च तां /AP_7.022ab/ मृतो ऽथ संस्कृतस्तेन कबन्धञ्चावधीत्ततः //AP_7.022cd/ शापमुक्तो ऽब्रवीद्रामं स त्वं सुग्रीवमाव्रज //AP_7.022ef/ :e इत्य् आदिमहापुराणे आग्नेये रामायणे आरण्यककाण्डवर्णनं नाम सप्तमो ऽध्यायः :n 1 मृत्युर्न तद्वरमिति ख, ग, चिह्नितपुस्तकद्वयपाठः 2 प्रेषित इति ख, चिह्नितपुस्तकपाठः 3 विरथ इति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः 4 आह्वयामास इति ङ, चिह्नितपुस्तकपाठः :p 18 % छप्तेर् {8} :Ó अथ अष्टमो ऽध्यायः श्रीरामावतारकथनं नारद उवाच रामः पम्पासरो गत्वा शोचन् स शर्वरीं ततः(1) /AP_8.001ab/ हनूमता स सुग्रीवं(2) नीतो मित्रञ्चकार ह //AP_8.001cd/ सप्त तालान् विनिर्भिद्य शरेणैकेन पश्यतः /AP_8.002ab/ पादेन दुन्दुभेः कायञ् चिक्षेप दशयोजनं //AP_8.002cd/ तद्रिपुं बालिनं हत्वा भ्रातरं वैरकारिणम् /AP_8.003ab/ किष्किन्धां कपिराज्यञ्च रुमान्तारां समर्पयत् //AP_8.003cd/ ऋष्यमूके हरीशाय किष्किन्धेशो ऽब्रवीत्स च(3) /AP_8.004ab/ सीतां त्वं प्राश्यसे यद्वत्(4) तथा राम करोमि ते //AP_8.004cd/ तच् छ्रुत्वा माल्यवत्पृष्ठे चातुर्मास्यं चकार सः /AP_8.005ab/ ki«kindhÃyäca सुग्रीवो यदा नायाति दर्शनं //AP_8.005cd/ तदाब्रवीत्तं रामोक्तं लक्ष्मणो व्रज राघवम् /AP_8.006ab/ न स सङ्कुचितः पन्था येन बाली हतो गतः //AP_8.006cd/ समये तिष्ठ सुग्रीव मा बालिपथमन्वगाः /AP_8.007ab/ सुग्रीव आह संसक्तो(5) गतं कालं न बुद्धवान् //AP_8.007cd/ इत्युक्त्वा स गतो रामं नत्वोवाच हरीश्वरः /AP_8.008ab/ आनीता वानराः सर्वे सीतायाश् च गवेषणे //AP_8.008cd/ :n 1 गौरवाच्छवरीनतः इति ङ, चिह्नितपुस्तकपाठः । शवरीं तत इति ख, ग, चिह्नितपुस्तकपाठः 2 हनूमता वानरेन्द्रमिति ङ, चिह्नितपुस्तकपाठः 3 अब्रवीत्तत् इति ग, चिह्नितपुस्तकपाठः 4 प्राप्स्यसि यथा इति ख, चिह्नितपुस्तकपाठः 5 सुग्रीवमाह सङ्क्रुद्ध इति ख, ग, चिह्नितपुस्तकद्वयपाठः । सुग्रीव ऋद्धिसंसक्त इति ङ, चिह्नितपुस्तकपाठः :p 19 त्वन्मतात् प्रेषयिष्यामि विचिन्वन्तु च जानकीम् /AP_8.009ab/ पूर्वादौ मासमायान्तु मासादूर्ध्वं निहन्मि तान् //AP_8.009cd/ इत्युक्ता वानराः पूर्व- पश्चिमोत्तरमार्गगाः /AP_8.010ab/ जग्मू रामं ससुग्रीवम् अपश्यन्तस् तु जानकीम् //AP_8.010cd/ रामाङ्गुलीयं सङ्गृह्य हनूमान् वानरैः सह /AP_8.011ab/ दक्षिणे मार्गयामास सुप्रभाया गुहान्तिके //AP_8.011cd/ मासादूर्ध्वञ्च विन्यस्ता अपश्यन्तस्तु जानकीम् /AP_8.012ab/ ऊचुर्वृथा मरिष्यामो जटायुर्धन्य एवसः //AP_8.012cd/ सीतार्थे यो ऽत्यजत् प्राणान् रावणेन हतो रणे /AP_8.013ab/ तच् छ्रुत्वा प्राह सम्पातिर् विहाय कपिभक्षणं //AP_8.013cd/ भ्रातासौ मे जटायुर्वै मयोड्डीनो ऽर्कमण्डलम् /AP_8.014ab/ अर्कतापाद्रक्षितो ऽगात् दग्धपक्षो ऽहमब्भ्रगः //AP_8.014cd/ रामवार्ताश्रवात् पक्षौ जातौ भूयो ऽथ जानकीम् /AP_8.015ab/ पश्याम्यशोकवनिका- गतां लङ्कागतां किल //AP_8.015cd/ शतयोजनविस्तीर्णे लवणाब्धौ त्रिकूटके /AP_8.016ab/ ज्ञात्वा रामं ससुग्रीवं वानराः कथयन्तु वै //AP_8.016cd/ :e इत्य् आदिमहापुराणे आग्नेये रामायाणे किष्किन्धाकाण्डवर्णनं नाम अष्टमो ऽध्यायः % छप्तेर् {9} :Ó अथ नवमो ऽध्यायः श्रीरामावतारकथनं नारद उवाच सम्पातिवचनं श्रुत्वा हनुमानङ्गदादयः /AP_9.001ab/ अब्धिं दृष्ट्वाब्रुवंस्ते ऽब्धिं लङ्घयेत् को नु जीवयेत् //AP_9.001cd/ :p 20 कपीनां जीवनार्थाय रामकार्यप्रसिद्धये /AP_9.002ab/ शतयोजनविस्तीर्णं पुप्लुवे ऽब्धिं स मारुतिः //AP_9.002cd/ दृष्ट्वोत्थितञ्च मैनाकं सिंहिकां विनिपात्य च /AP_9.003ab/ लङ्कां दृष्ट्वा राक्षसानां गृहाणि वनितागृहे //AP_9.003cd/ दशग्रीवस्य कुम्भस्य कुम्भकर्णस्य रक्षसः /AP_9.004ab/ विभीषणस्येन्द्रजितो गृहे ऽन्येषां च रक्षसो //AP_9.004cd/ नापश्यत् पानभूम्यादौ सीतां चिन्तापरायणः /AP_9.005ab/ अशोकवनिकां गत्वा d­«ÂavächiæÓapÃtale //AP_9.005cd/ राक्षसीरक्षितां सीतां भव भार्येति वादिनं /AP_9.006ab/ रावणं शिंशपास्थो ऽथ नेति सीतान्तु वादिनीं //AP_9.006cd/ भव भार्या रावणस्य राक्षसीर्वादिनीः कपिः /AP_9.007ab/ गते तु रावणे प्राह राजा दशरथो ऽभवत् //AP_9.007cd/ रामो ऽस्य(1) लक्ष्मणः पुत्रौ वनवासङ्गतौ वरौ /AP_9.008ab/ रामपत्नी जानकी त्वं रावणेन हृता बलात् //AP_9.008cd/ रामः सुग्रीवमित्रस् त्वां मार्गयन् प्रेषयच्च माम्(2) /AP_9.009ab/ साभिज्ञानञ्चागुलीयं रामदत्तं गृहाण वै //AP_9.009cd/ सीताङ्गुलीयं जग्राह सापश्यन्मारूतिन्तरौ /AP_9.010ab/ भूयो ऽग्रे चोपविष्टं तम् उवाच यदि जीवति //AP_9.010cd/ रामः कथं न नयति शृङ्कितामब्रवीत् कपिः /AP_9.011ab/ रामः सीते न जानीते ज्ञात्वा त्वां स नयिष्यति //AP_9.011cd/ रावणं राक्षसं हत्वा सबलं देवि मा शुच /AP_9.012ab/ साभिज्ञानं देहि मे त्वं मणिं सीताददत्कपौ //AP_9.012cd/ उवाच मां यथा रामो नयेच्छीघ्रं तथा कुरु /AP_9.013ab/ :n 1 रामश् च इति ख, चिह्नितपुस्तकपाठः 2 त्वां मार्गयेत् प्रेषयेच्च मामिति घ, चिह्नितपुस्तकपाठः :p 21 काकाक्षिपातनकथाम् प्रतियाहि हि शोकह //AP_9.013cd/ मणिं कथां गृहीत्वाह हनूमान्नेष्यते पतिः /AP_9.014ab/ अथवा ते त्वरा काचित् पृष्ठमारुह मे शुभे //AP_9.014cd/ अद्य त्वां दर्शयिष्यामि ससुग्रीवञ्च राघवम् /AP_9.015ab/ सीताब्रवीद्धनूमन्तं नयतां मां हि राघवः //AP_9.015cd/ हनूमान् स दशग्रीव दर्शनोपायमाकरोत् /AP_9.016ab/ वनं बभञ्ज तत्पालान् हत्वा दन्तनखादिभिः //AP_9.016cd/ हत्वातु किङ्करान् सर्वान् सप्त मन्त्रिसुतानपि /AP_9.017ab/ पुत्रमक्षं कुमारञ्च शक्रजिच्च बबन्ध तम् //AP_9.017cd/ नागपाशेन पिङ्गाक्षं दर्शयामास रावणम् /AP_9.018ab/ उवाच रावणः कस्त्वं मारुतिः प्राह रावणम् //AP_9.018cd/ रामदूतो राघवाय सीतां देहि मरिष्यसि /AP_9.019ab/ रामबाणैर् हतः सार्धं लङ्कास्थै राक्षसैर् ध्रुवम् //AP_9.019cd/ रावणो हन्तुमुद्युक्तो विभीषणनिवारितः /AP_9.020ab/ दीपयामास लाङ्गलं दीप्तपुच्छः स मारुतिः //AP_9.020cd/ दग्ध्वा लङ्कां राक्षसांश् च दृष्ट्वा सीतां प्रणम्य ताम् /AP_9.021ab/ समुद्रपारमागम्य दृष्टा सीतेति चाब्रवीत् //AP_9.021cd/ अङ्गदादीनङ्गदाद्यैः पीत्वा मधुवने मधु /AP_9.022ab/ जित्वा दधिमुखादींश् च दृष्ट्वा रामञ्च ते ऽब्रुवन् //AP_9.022cd/ दृष्टा सीतेति रामो ऽपि हृष्टः पप्रच्छ मारुतिम् /AP_9.023ab/ कथं दृष्ट्वा त्वया सीता किमुवाच च माम्प्रति //AP_9.023cd/ सीताकथामृतेनैव सिञ्च मां कामवह्निगम् /AP_9.024ab/ हनूमानब्रवीद्रामं लङ्घयित्वाब्धिमागतः //AP_9.024cd/ सीतां दृष्ट्वा पुरीं दग्ध्वा सीतामणिं गृहाण वै /AP_9.025ab/ हत्वा त्वं रावणं सीतां प्राप्स्यसे राम मा शुच //AP_9.025cd/ गृहीत्वा तं मणिं रामो रुरोद विरहातुरः /AP_9.026ab/ :p 22 मणिं दृष्ट्वा जानकी मे दृष्टा सीता नयस्व माम् //AP_9.026cd/ तया विना न जीवामि सुग्रीवाद्यैः प्रबोधितः /AP_9.027ab/ समुद्रतीरं गतवान् तत्र रामं विभीषणः //AP_9.027cd/ गतस्तिरस्कृतो भ्रात्रा रावणेन दुरात्मना /AP_9.028ab/ रामाय देहि सीतां त्व मित्युक्तेनासहायवान् //AP_9.028cd/ रामो विभीषणं मित्रं लङ्कैश्वर्ये ऽभ्यषेचयत् /AP_9.029ab/ समुद्रं प्रार्थयन्मार्गं यदा नायात्तदा शरैः //AP_9.029cd/ भेदयामास रामञ्च उवाचाब्धिः समागतः /AP_9.030ab/ नलेन सेतुं बध्वाब्धौ लङ्कां व्रज गभीरकः //AP_9.030cd/ अहं त्वया कृतः पूर्वं रामो ऽपि नलसेतुना /AP_9.031ab/ कृतेन तरुशैलाद्यैर् गतः पारं महोदधेः //AP_9.031cd/ वानरैः स सुवेलस्थः सह लङ्कां ददर्श वै //AP_9.031ef/ :e इत्य् आदिमहापुराणे आग्नेये रामायणे सुन्दरकाण्डवर्णनं नाम नवमो ऽध्यायः % छप्तेर् {10} :Ó अथ दशमो ऽध्यायः श्रीरामावतारवर्णनं नाराद उवाच रामोक्तश्चाङ्गदो गत्वा रावणं प्राह जानकी /AP_10.001ab/ दीयतां राघवायाशु अन्यथा त्वं मरिष्यसि //AP_10.001cd/ रावणो हन्तुमुद्युक्तः सङ्ग्रामोद्धतराक्षसः /AP_10.002ab/ रामायाह दशग्रीवो युद्धमेकं तु मन्यते //AP_10.002cd/ रामो युद्धाय तच् छ्रुत्वा लङ्कां सकपिराययौ /AP_10.003ab/ वानरो हनूमान् मैन्दो द्विविदो जाम्बवान्नलः //AP_10.003cd/ नीलस्तारोङ्गदो धूम्रः सुषेणः केशरी गयः /AP_10.004ab/ :p 23 पनसो विनतो रम्भः शरभः क्रथनो बली //AP_10.004cd/ गवाक्षो दधिवक्त्रश् च गवयो गन्धमादनः /AP_10.005ab/ एते चान्ये च सुग्रीव एतैर् युक्तो ह्य् असङ्ख्यकैः //AP_10.005cd/ रक्षसां vÃnarÃïäca युद्धं सङ्कुलमाबभौ /AP_10.006ab/ राक्षसा वानरान् जघ्नुः शरशक्तिगदादिभिः //AP_10.006cd/ वानरा rÃk«asä जघ्नुर् नखदन्तशिलादिभिः /AP_10.007ab/ हस्त्यश्वरथपादातं राक्षसानां बलं हतं //AP_10.007cd/ हनूमान् गिरिशृङ्गेण धूम्राक्षमबधीद्रिपुम् /AP_10.008ab/ अकम्पनं प्रहस्तञ्च युध्यन्तं नील आबधीत् //AP_10.008cd/ इन्द्रजिच्च्छरबन्धाच्च विमुक्तौ रामलक्ष्मणौ /AP_10.009ab/ तार्क्षसन्दर्शनाद्वाणैर् जघ्नतू राक्षसं बलम् //AP_10.009cd/ रामः शरैर् जर्जरितं रावणञ्चाकरोद्रणे /AP_10.010ab/ रावनः कुम्भकर्णञ्च बोधयामास दुःखितः //AP_10.010cd/ कुम्भकर्णः प्रबुद्धो ऽथ पीत्वा घटसहस्रकम् /AP_10.011ab/ मद्यस्य महिषादीनां भक्षयित्वाह रावणम् //AP_10.011cd/ सीताया हरणं पापं कृतन्त्वं हि गुरुर्यतः /AP_10.012ab/ अतो गच्छामि युद्धाय रामं हन्मि सवानरम् //AP_10.012cd/ इत्युक्त्वा वानरान् सर्वान् कुम्भकर्णो ममर्द ह /AP_10.013ab/ गृहीतस्तेन सुग्रीवः कर्णनासं चकर्त सः //AP_10.013cd/ कर्णनासाविहीनो ऽसौ भक्षयामास वानरान् /AP_10.014ab/ रामो ऽथ कुम्भकर्णस्य बाहू चिच्छेद शायकैः //AP_10.014cd/ ततः पादौ ततश्छित्वा शिरो भूमौ व्यपातयत् /AP_10.015ab/ अथ कुम्भो निकुम्भश् च मकराक्षश् च राक्षसः //AP_10.015cd/ महोदरो महापार्श्वो मत्त उन्मत्तराक्षसः /AP_10.016ab/ प्रघसो भासकर्णश् च विरूपाक्षश् च संयुगे //AP_10.016cd/ देवान्तको नरान्तश् च त्रिशिराश्चातिकायकः /AP_10.017ab/ :p 24 रामेण लक्ष्मणेनैते वानरैः सविभीषणैः //AP_10.017cd/ युध्यमानास्तया ह्य् अन्ये राक्षसा भुवि पातिताः /AP_10.018ab/ इन्द्रजिन्मायया युध्यन् रामादीन् सम्बबन्ध ह //AP_10.018cd/ वरदत्तैर् नागबाणैः(1) ओषध्या तौ विशल्यकौ /AP_10.019ab/ विशल्ययाब्रणौ कृत्वा मारुत्यानीतपर्वते //AP_10.019cd/ हनूमान् धारयामास तत्रागं यत्र संस्थितः /AP_10.020ab/ निकुम्भिलायां होमादि कुर्वन्तं तं हि लक्ष्मणः //AP_10.020cd/ शरैर् इन्द्रजितं वीरं युद्धे तं तु व्यशातयत् /AP_10.021ab/ रावणः शोकसन्तप्तः सीतां हन्तुं समुद्यतः //AP_10.021cd/ अविन्ध्यवारितो(2) राजा रथस्थः सबलो ययौ /AP_10.022ab/ इन्द्रोक्तो मातली रामं रथस्थं प्रचकार तम् //AP_10.022cd/ रामरावणयोर्युद्धं रामरावणयोरिव /AP_10.023ab/ रावणो वानरान् हन्ति मारुत्याद्याश् च रावणम् //AP_10.023cd/ रामः शस्त्रैस्तमस्त्रैश् च ववर्ध जलदो यथा /AP_10.024ab/ तस्य ध्वजं स चिच्छेद रथमश्वांश् च सारथिम् //AP_10.024cd/ dhanurbÃhƤchirÃæsyeva उत्तिष्ठन्ति शिरांसि हि /AP_10.025ab/ पैतामहेन हृदयं भित्वा रामेण रावणः //AP_10.025cd/ भूतले पातितः सर्वै राक्षसइ रुरुदुः स्त्रियः /AP_10.026ab/ आश्वास्य तञ्च संस्कृत्य रामाज्ञप्तो विभीषणः //AP_10.026cd/ हनूमतानयद्रामः सीतां शुद्धां गृहीतवान् /AP_10.027ab/ रामो वह्नौ प्रविष्टान्तां शुद्धामिन्द्रादिभिः स्तुतः //AP_10.027cd/ ब्रह्मणा दशरथेन त्वं विष्णू राक्षसमर्दनः /AP_10.028ab/ इन्द्रोर्चितो ऽमृतवृष्ट्या जीवयामास वानरान् //AP_10.028cd/ :n 1 नागपशैर् इति ख, चिह्नितपुस्तकपाठः 2 सुहृन्निवारित इति ख, चिह्नितपुस्तकपाठः :p 25 रामेण पूजिता जग्मुर् युद्धं दृष्ट्वा दिवञ्च ते /AP_10.029ab/ रामो विभीषणायादाल् लङ्कामभ्यर्च्य वानरान् //AP_10.029cd/ ससीतः पुष्पके स्थित्वा गतमार्गेण वै गतः(1) /AP_10.030ab/ दर्शयन् वनदुर्गाणि सीतायै हृष्टमानसः //AP_10.030cd/ भरद्वाजं नमस्कृत्य नन्दिग्रामं समागतः /AP_10.031ab/ भरतेन नतश्चागाद् अयोध्यान्तत्र संस्थितः //AP_10.031cd/ वसिष्ठादीन्नमस्कृत्य kauÓalyäcaiva केकयीम् /AP_10.032ab/ सुमित्रां प्राप्तराज्यो ऽथ द्विजादीन् सो ऽभ्यपूजयत् //AP_10.032cd/ वासुदेवं स्वमात्मानम् अश्वमेधैर् अथायजत् /AP_10.033ab/ सर्वदानानि स ददौ पालयामास सः प्रजाः //AP_10.033cd/ पुत्रवद्धर्मकामादीन् दुष्टनिग्रहणे रतः /AP_10.034ab/ सर्वधर्मपरो लोकः सर्वशस्या च मेदिनी /AP_10.034cd/ नाकालमरणञ्चासीद् रामे राज्यं प्रशासति //AP_10.034ef/ :e इत्य् आदिमहापुराणे आग्नेये रामायणे युद्धकाण्डवर्णनं नाम दशमो ऽध्यायः % छप्तेर् {11} :Ó अथ एकादशो ऽध्यायः श्रीरामावतारवर्णनं नारद उवाच राज्यस्थं राघवं जग्मुर् अगस्त्याद्याः सुपूजिताः /AP_11.001ab/ धन्यस्त्वं विजयी यस्माद् इन्द्रजिद्विनिपातितः //AP_11.001cd/ ब्रह्मात्मजः पुलस्त्योभूत् विश्रवास्तस्य नैकषी /AP_11.002ab/ पुष्पोत्कटाभूत् प्रथमा तत्पुत्रोभूद्धनेश्वरः //AP_11.002cd/ नैकष्यां रावणो जज्ञे विंशद्बाहुर्दशाननः /AP_11.003ab/ :n 1 स्वर्गमार्गेण वै गत इति ख, चिह्नितपुस्तकपाठः :p 26 तपसा ब्रह्मदत्तेन वरेण जितदैवतः //AP_11.003cd/ कुम्भकर्णः सनिद्रो ऽभूद् धर्मिष्ठो ऽभूद्विभीषणः /AP_11.004ab/ स्वसा शूर्पणखा तेषां रावणान्मेघनादकः //AP_11.004cd/ इन्द्रं जित्वेन्द्रजिच्चाभूद् रावणादधिको बली /AP_11.005ab/ हतस्त्वया लक्ष्मणेन देवादेः क्षेममिच्छता //AP_11.005cd/ इत्युक्त्वा ते गता विप्रा अगस्त्याद्या नमस्कृताः /AP_11.006ab/ देवप्रार्थितरामोक्तः शत्रुघ्नो लवणार्दनः //AP_11.006cd/ अभूत् पूर्मथुरा काचित् रामोक्तो भरतो ऽवधीत् /AP_11.007ab/ कोटित्रयञ्च शैलूष- पुत्राणां निशितैः शरैः //AP_11.007cd/ शैलूषं दुष्टगन्धर्वं सिन्धुतीरनिवासिनम् /AP_11.008ab/ तक्षञ्च पुष्करं पुत्रं स्थापयित्वाथ देशयोः //AP_11.008cd/ भरतोगात्सशत्रुघ्नो राघवं पूजयन् स्थितः /AP_11.009ab/ रामो दुष्टान्निहत्याजौ शिष्टान् सम्पाल्य मानवः //AP_11.009cd/ पुत्रौ कुशलवौ जातौ वाल्मीकेराश्रमे वरौ /AP_11.010ab/ लोकापवादात्त्यक्तायां ज्ञातौ सुचरितश्रवात् //AP_11.010cd/ राज्येभिषिच्य ब्रह्माहम् अस्मीति ध्यानतत्परः /AP_11.011ab/ दशवर्षसहस्राणि दशवर्षशतानि च //AP_11.011cd/ राज्यं कृत्वा क्रतून् कृत्वा स्वर्गं देवार्चितो ययौ /AP_11.012ab/ सपौरः सानुजः सीता- पुत्रो जनपदान्वितः //AP_11.012cd/ अग्निर् उवाच वाल्मीकिर् नारदाच्छ्रुत्वा रामायणमकारयत् /AP_11.013ab/ सविस्तरं यदेतच्च शृणुयात्स दिवं व्रजेत् //AP_11.013cd/ :e इत्य् आदिमहापुराणे आग्नेये रामायणे उत्तरकाण्डवर्णनं नाम एकादशो ऽध्यायः :p 27 % छप्तेर् {12} :Ó अथ द्वादशो ऽध्यायः श्रीहरिवंशवर्णनं अग्निर् उवाच हरिवंशम्प्रवक्ष्यामि विष्णुनाभ्यम्बुजादजः(1) /AP_12.001ab/ ब्रह्मणोत्रिस्ततः सोमः सोमाज्जातः पुरूरवाः //AP_12.001cd/ तस्मादायुरभूत्तस्मान् नहुषो ऽतो ययातिकः /AP_12.002ab/ यदुञ्च तुर्वसुन्तस्माद् देवयानी व्यजायत //AP_12.002cd/ द्रुह्यं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी /AP_12.003ab/ यदोः कुले यादवाश् च वसुदेवस्तदुत्तमः //AP_12.003cd/ भुवो भारावतारार्थं देवक्यां वसुदेवतः /AP_12.004ab/ हिरण्यकशिपोः पुत्राः षड्गर्भा योगनिद्रया //AP_12.004cd/ विष्णुप्रयुक्तया नीता देवकीजठरं पुरा /AP_12.005ab/ अभूच्च सप्तमो गर्भो देवक्या जठराद् बलः //AP_12.005cd/ सङ्क्रामितो ऽभूद्रोहिण्यां रौहिणेयस्ततो हरिः /AP_12.006ab/ k­«ïëÂamyäca नभसि अर्धरात्रे चतुर्भुजः //AP_12.006cd/ देवक्या वसुदेवेन स्तुतो बालो द्विबाहुकः /AP_12.007ab/ वसुदेवः कंसभयाद् यशोदाशयने ऽनयत् //AP_12.007cd/ यशोदाबालिकां गृह्य देवकीशयने ऽनयत् /AP_12.008ab/ कंसो बालध्वनिं श्रुत्वा täcik«epa शिलातले //AP_12.008cd/ वारितोपि स देवक्या मृत्युर्गर्भोष्टमो मम /AP_12.009ab/ श्रुत्वाशरीरिणीं वाचं मत्तो गर्भास्तु मारिताः //AP_12.009cd/ समर्पितास्तु देवक्या विवाहसमयेरिताः /AP_12.010ab/ सा क्षिप्ता बालिका कंसम् आकाशस्थाब्रवीदिदम् //AP_12.010cd/ किं मया क्षिप्तया कंस जातो यस्त्वां बधिष्यति /AP_12.011ab/ :n 1 विष्णुनाभ्यब्जादज इति ख, चिह्नितपुस्तकपाठः :p 28 सर्वस्वभूतो देवानां भूभारहरणाय सः //AP_12.011cd/ इत्युक्त्वा सा च शुम्भादीन् हत्वेन्द्रेण च संस्तुता /AP_12.012ab/ आर्या दुर्गा वेदगर्भा अम्बिका भद्रकाल्यपि //AP_12.012cd/ भद्रा क्षेम्या क्षेमकरी नैकबाहुर् नमामि ताम् /AP_12.013ab/ त्रिसन्ध्यं यः पठेन्नाम सर्वान् कामानवाप्नुयात् //AP_12.013cd/ कंसो ऽपि पूतनादींश् च प्रेषयद्बालनाशने /AP_12.014ab/ यशोदापतिनन्दाय वसुदेवेन चार्पितौ //AP_12.014cd/ रक्षणाय च कंसादेर् भीतेनैव हि गोकुले /AP_12.015ab/ रामकृष्णौ चेरतुस्तौ गोभिर्गोपालकैः सह //AP_12.015cd/ सर्वस्य जगतः पालौ गोपालौ तौ बभूवतुः /AP_12.016ab/ कृष्णश्चोलूखले बद्धो दाम्ना व्यग्रयशोदया //AP_12.016cd/ यमलार्जुनमध्ये ऽगाद् भग्नौ च यमलार्जुनौ /AP_12.017ab/ परिवृत्तश् च शकटः पादक्षेपात् स्तनार्थिना //AP_12.017cd/ पूतना स्तनपानेन सा हता हन्तुमुद्यता /AP_12.018ab/ वृन्दावनगतः कृष्णः कालियं यमुनाह्रदात् //AP_12.018cd/ जित्वा निःसार्य चाब्धिस्थञ् चकार बलसंस्तुतः /AP_12.019ab/ क्षेमं तालवनं चक्रे हत्वा धेनुकगर्दभं //AP_12.019cd/ अरिष्टवृषभं हत्वा केशिनं हयरूपिणम् /AP_12.020ab/ शक्रोत्सवं परित्यज्य कारितो गोत्रयज्ञकः //AP_12.020cd/ पर्वतं धारयित्वा च शक्राद्वृष्टिर् निवारिता /AP_12.021ab/ नमस्कृतो महेन्द्रेण गोविन्दो ऽथार्जुनोर्पितः //AP_12.021cd/ इन्द्रोत्सवस्तु तुष्टेन भूयः कृष्णेन कारितः /AP_12.022ab/ रथस्थो mathuräcÃgÃt कंसोक्ताक्रूरसंस्तुतः //AP_12.022cd/ गोपीभिरनुरक्ताभिः krŬitÃbhir निरीक्षितः /AP_12.023ab/ :p 29 रजकं चाप्रयच्छन्तं(1) हत्वा वस्त्राणि चाग्रहीत् //AP_12.023cd/ सह रामेण मालाभृन् मालाकारे वरन्ददौ /AP_12.024ab/ दत्तानुलेपनां कुब्जाम् ऋजुं चक्रे ऽहनद् गजं //AP_12.024cd/ मत्तं kuvalayÃpŬaæ द्वारि रङ्गं प्रविश्य च /AP_12.025ab/ कंसादीनां पश्यतां च मञ्चस्थानां नियुद्धकं //AP_12.025cd/ चक्रे चाणूरमल्लेन मुष्टिकेन बलो ऽकरोत् /AP_12.026ab/ चाणूरमुष्टिकौ ताभ्यां हतौ मल्लौ तथापरे //AP_12.026cd/ मथुराधिपतिं कंसं हत्वा तत्पितरं हरिः /AP_12.027ab/ चक्रे यादवराजानम् अस्तिप्राप्ती च कंसगे //AP_12.027cd/ जरासन्धस्य ते पुत्र्यौ जरासन्धस्तदीरितः /AP_12.028ab/ चक्रे स मथुरारोधं यादवैर् युयुधे शरैः //AP_12.028cd/ रामकृष्णौ च मथुरां त्यक्त्वा गोमन्तमागतौ /AP_12.029ab/ जरासन्धं विजित्याजौ पौण्ड्रकं वासुदेवकं //AP_12.029cd/ पुरीं च द्वारकां कृत्वा न्यवसद् यादवैर् वृतः /AP_12.030ab/ भौमं तु नरकं हत्वा तेनानीताश् च कन्यकाः //AP_12.030cd/ देवगन्धर्वयक्षाणां ता उवाच जनार्दनः /AP_12.031ab/ षोदशस्त्रीसहस्राणि रुक्मिण्याद्यास् tathëÂa च //AP_12.031cd/ सत्यभामासमायुक्तो गरुडे नरकार्दनः /AP_12.032ab/ मणिशैलं सरत्रञ्च इन्द्रं जित्वा हरिर्दिवि //AP_12.032cd/ पारिजातं समानीय सत्यभामागृहे ऽकरोत् /AP_12.033ab/ सान्दीपनेश् च शस्त्रास्त्रं ज्ञात्वा तद्बालकं ददौ //AP_12.033cd/ जित्वा पञ्चजनं दैत्यं यमेन च सुपूजितः /AP_12.034ab/ :n 1 रजकञ्च प्रजल्पन्तमिति ख, चिह्नितपुस्तकपाठः :p 30 अबधीत् कालयवनं मुचुकुन्देन पूजितः //AP_12.034cd/ वसुदेवं devakŤca भक्तविप्रांश् च सोर्च्यत् /AP_12.035ab/ रेवत्यां बलभद्राच्च यज्ञाते निशठोन्मुकौ //AP_12.035cd/ कृष्णात् शाम्बो जाम्बवत्यामन्यास्वन्ये ऽभवन् सुताः /AP_12.036ab/ तं मत्स्यं शम्बरायादान्मायावत्यै च शम्बरः //AP_12.037cd/ मायावती मत्स्यमध्ये दृष्ट्वा स्वं पतिमादरात् /AP_12.038ab/ पपोष सा तं चोवाच रतिस्ते ऽहं पतिर्मम //AP_12.038cd/ कामस्त्वं शम्भुनानङ्गः कृतोहं शम्बरेण च /AP_12.039ab/ हृता न तस्य पत्नी त्वं मायाज्ञः शम्बरं जहि //AP_12.039cd/ तच् छ्रुत्वा शम्बरं हत्वा प्रद्युम्नः सह भार्यया /AP_12.040ab/ मायावत्या ययौ कृष्णं कृष्णो हृष्टो ऽथ रुक्मिणी //AP_12.040cd/ प्रद्युम्नादनिरुद्धोभूदुषापतिरुदारधीः /AP_12.041ab/ बाणो बलिसुतस्तस्य सुतोषा शोणितं पुरं //AP_12.041cd/ तपसा शिवपुत्रो ऽभूत् मायूरध्वजपातितः /AP_12.042ab/ युद्धं प्राप्स्यसि वाण त्वं वाणं तुष्टः शिवोभ्यधात् //AP_12.042cd/ शिवेन krŬatÅæ गौरीं दृष्ट्वोषा सस्पृहा पतौ /AP_12.043ab/ तामाह गौरी भर्ता ते निशि सुप्तेति दर्शनात् //AP_12.043cd/ वैशाखमासद्वादश्यां पुंसो भर्ता भविष्यति /AP_12.044ab/ गौर्युक्ता(1) हर्षिता चोषा गृहे सुप्ता ददर्श तं //AP_12.044cd/ आत्मना सङ्गतं ज्ञात्वा तत्सख्या चित्रलेखया /AP_12.045ab/ लिखिताद्वै चित्रपटादनिरुद्धं समानयत् //AP_12.045cd/ :n 1 तच् छ्रुत्वा इति ग, चिह्नितपुस्तकपाठः :p 31 कृष्णपौत्रं द्वारकातो दुहिता वाणमन्त्रिणः /AP_12.046ab/ कुम्भाण्डस्यानिरुद्धोगाद्रराम ह्य् उषया सह //AP_12.046cd/ वाणध्वजस्य सम्पातै रक्षिभिः स निवेदितः /AP_12.047ab/ अनिरुद्धस्य वाणेन युद्धमासीत्सदारुणम् //AP_12.047cd/ श्रुत्वा तु नारदात् कृष्णः प्रद्युम्नबलभद्रवान् /AP_12.048ab/ गरुडस्थोथ जित्वाग्नीन् ज्वरं माहेश्वरन्तथा //AP_12.048cd/ हरिशङ्करयोर्युद्धं बभूवाथ शराशरि /AP_12.049ab/ नन्दिविनायकस्कन्दमुखास्तार्क्षादिभिर्जिताः //AP_12.049cd/ जृम्भते शङ्करे नष्टे जृम्भणास्त्रेण विष्णुना /AP_12.050ab/ छिन्नं सहस्रं बाहूनां रुद्रेणाभयमर्थितम् //AP_12.050cd/ विष्णुना जीवितो वाणो द्विबाहुः प्राब्रवीच्छिवम् /AP_12.051ab/ त्वया यदभयं दत्तं वाणस्यास्य मया च तत् //AP_12.051cd/ आवयोर् नास्ति भेदो वै भेदी नरकमाप्नुयात् /AP_12.052ab/ शिवाद्यैः पूजितो विष्णुः सोनिरुद्ध उषादियुक् //AP_12.052cd/ द्वारकान्तु गतो रेमे उग्रसेनादियादवैः /AP_12.053ab/ अनिरुद्धात्मजो वज्रो मार्कण्डेयात्तु सर्ववित् //AP_12.053cd/ बलभद्रः प्रलम्बघ्नो यमुनाकर्षणो(1) 'भवत् /AP_12.054ab/ द्विविदस्य कपेर्भेत्ता कौरवोन्मादनाशनः //AP_12.054cd/ हरी रेमेनेकमूर्तो रुक्मिण्यादिभिरीश्वरः /AP_12.055ab/ पुत्रानुत्पादयामास त्वसंख्यातान् स यादवान् /AP_12.055cd/ हरिवंशं पठेत् यः स प्राप्तकामो हरिं व्रजेत् //AP_12.055ef/ :e इत्य् आदिमहापुराणे आग्नेये हरिवंशवर्णनं नाम द्वादशो ऽध्यायः :n 1 कर्षक इति ख, चिह्नितपुस्तकपाठः :p 32 % छप्तेर् {13} :Ó अथ त्रयोदशो ऽध्यायः कुरुपाण्डवोत्पत्त्यादिकथनं अग्निर् उवाच भारतं सम्प्रवक्ष्यामि कृष्णमाहात्म्यलक्षणम् /AP_13.001ab/ भूभारमहरद्विष्णुर् निमित्तीकृत्य पाण्डवान् //AP_13.001cd/ विष्णुनाभ्यब्जजो ब्रह्मा ब्रह्मपुत्रो ऽत्रिरत्रितः /AP_13.002ab/ सोमः सोमाद्बुधस्तस्मादैल आसीत् पुरूरवाः //AP_13.002cd/ तस्मादायुस्ततो राजा नहुषो ऽतो ययातिकः /AP_13.003ab/ ततः पुरुस्तस्य वंशे भरतो ऽथ नृपः कुरुः //AP_13.003cd/ तद्वंशे शान्तनुस्तस्माद्भीष्मो गङ्गासुतो ऽनुजौ /AP_13.004ab/ चित्राङ्गदो विचित्रश् च satyavayäca शान्तनोः //AP_13.004cd/ स्वर्गं गते शान्तनौ च भीष्मो भार्याविवर्जितः /AP_13.005ab/ अपालयत् भ्रातृराज्यं बालश्चित्राङ्गदो हतः //AP_13.005cd/ चित्राङ्गदेन द्वे कन्ये काशिराजस्य चाम्बिका /AP_13.006ab/ अम्बालिका च भीष्मेण आनीते विजितारिणा //AP_13.006cd/ भार्ये विचित्रवीर्यस्य यक्ष्मणा स दिवङ्गतः /AP_13.007ab/ सत्यवत्या ह्य् अनुमतादम्बिकायां नृपोभवत् //AP_13.007cd/ dh­tarëÂro ऽम्बालिकायां पाण्डुश् च व्यासतः सुतः /AP_13.008ab/ गान्धार्यां dh­tarëÂrÃcca दुर्योधनमुखं शतम् //AP_13.008cd/ शतशृङ्गाश्रमपदे भार्यायोगाद् यतो मृतिः /AP_13.009ab/ ऋषिशापात्ततो धर्मात् कुन्त्यां पाण्डोर्युधिष्ठिरः //AP_13.009cd/ वाताद्भीमो ऽर्जुनः शक्रान्माद्र्यामश्विकुमारतः /AP_13.010ab/ नकुलः सहदेवश् च पाण्डुर्माद्रीयुतो मृतः //AP_13.010cd/ कर्णः कुन्त्यां हि कन्यायां जातो दुर्योधाश्रितः /AP_13.011ab/ कुरुपाण्डवयोर्वैरन्दैवयोगाद्बभूव ह //AP_13.011cd/ :p 33 दुर्योधनो जतुगृहे पाण्डवानदहत् कुधीः /AP_13.012ab/ दग्धागाराद्विनिष्क्रान्ता मातृपृष्टास्तु पाण्डवाः //AP_13.012cd/ ततस्तु एकचक्रायां ब्राह्मणस्य निवेशने /AP_13.013ab/ मुनिवेषाः स्थिताः सर्वे निहत्य वकराक्षसम् //AP_13.013cd/ ययौः päcÃlavi«ayaæ द्रौपद्यास्ते स्वयम्वरे /AP_13.014ab/ सम्प्राप्ता बाहुवेधेन(1) द्रौपदी पञ्चपाण्डवैः(2) //AP_13.014cd/ अर्धराज्यं ततः प्राप्ता ज्ञाता दुर्योधनादिभिः /AP_13.015ab/ गाण्डीवञ्च धनुर्दिव्यं पावकाद्रथमुत्तमम् //AP_13.015cd/ सारथिञ्चार्जुनः सङ्ख्ये कृष्णमक्षय्यशायकान् /AP_13.016ab/ ब्रह्मास्त्रादींस् तथा द्रोणात्सर्वे शस्त्रविशारदाः //AP_13.016cd/ कृष्णेन सो ऽर्जुनो वह्निं खाण्डवे समतर्पयत् /AP_13.017ab/ इन्द्रवृष्टिं वारयंश् च शरवर्षेण पाण्डवः //AP_13.017cd/ जिता दिशः पाण्डवैश् च राज्यञ्चक्रे युधिष्ठिरः /AP_13.018ab/ बहुस्वर्णं(3) राजसूयं न सेहे तं सुयोधनः //AP_13.018cd/ भ्रात्रा दुःशासनेनोक्तः कर्णेन प्राप्तभूतिना /AP_13.019ab/ द्यूतकार्ये शकुनिना द्यूतेन स युधिष्ठिरम् //AP_13.019cd/ अजयत्तस्य राज्यञ्च सभास्थो माययाहसत् /AP_13.020ab/ जितो युधिष्ठिरो भ्रातृयुक्तश्चारण्यकं ययौ //AP_13.020cd/ वने द्वादशवर्षाणि प्रतिज्ञातानि सो ऽनयत् /AP_13.021ab/ अष्टाशीतिसहस्राणि भोजयन् पूर्ववत् द्विजान् //AP_13.021cd/ सधौम्यो द्रौपदीषष्ठस्ततः प्रायाद्विराटकम् /AP_13.022ab/ कङ्को द्विजो ह्य् अविज्ञातो(4) राजा भीमोथ सूपकृत् //AP_13.022cd/ :n 1 बाहुभेदेन इति ग, चिह्नितपुस्तकपाठः 2 द्रौपदीं पञ्च पाण्डवा इति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः 3 वसुपूर्णमिति ख, चिह्नितपुस्तकपाठः रत्नपूर्णमिति घ, चिह्नितपुस्तकपाठः 4 कङ्को द्विजो ह्य् अभूच्छ्रेष्ठ इति ख,चिह्नितपुस्तकपाठः :p 34 बृहन्नलार्जुनो भार्या सैरिन्ध्री यमजौ तथा /AP_13.023ab/ अन्यनाम्ना भीमसेनः कीचकञ्चाबधीन्निशि //AP_13.023cd/ द्रौपदीं हर्तुकामं तं अर्जुनश्चाजयत् कुरून् /AP_13.024ab/ कुर्वतो गोग्रहादींश् च तैर् ज्ञाताः पाण्डवा अथ //AP_13.024cd/ सुभद्रा कृष्णभगिनी अर्जुनात्समजीजनत् /AP_13.025ab/ अभिमन्युन्ददौ तस्मै विराटश्चोत्तरां सुताम् //AP_13.025cd/ सप्ताक्षौहिणीश आसीद्धर्मराजो रणाय सः /AP_13.026ab/ कृष्णो दूतोब्रवीद् गत्वा दुर्योधनममर्षणम् //AP_13.026cd/ एकादशाक्षौहिणीशं नृपं दुर्योधनं तदा /AP_13.027ab/ युधिष्ठिरायार्धराज्यं देहि ग्रामांश् च पञ्च वा //AP_13.027cd/ युध्यस्व वा वचः श्रुत्वा कृष्णमाह सुयोधनः /AP_13.028ab/ भूसूच्यग्रं न दास्यामि योत्स्ये सङ्ग्रहणोद्यतः //AP_13.028cd/ विश्वरूपन्दर्शयित्वा अधृष्यं विदुरार्चितः(1) /AP_13.029ab/ प्रागाद्युधिष्ठिरं प्राह योधयैनं सुयोधनम् //AP_13.029cd/ :e इत्य् आदिमहापुराणे आग्नेये आदिपर्वादिवर्णनं नाम त्रयोदशो ऽध्यायः % छप्तेर् {14} :Ó अथ चतुर्दशो ऽध्यायः कुरुपाण्डवसङ्ग्रामवर्णनम् अग्निर् उवाच यौधिष्ठिरी दौर्योधनी कुरुक्षेत्रं ययौ चमूः /AP_14.001ab/ भीष्मद्रोणादिकान् दृष्ट्वा नायुध्यत गुरूनिति //AP_14.001cd/ पार्थं ह्य् उवाच भगवान्नशोच्या भीष्ममुख्यकाः /AP_14.002ab/ शरीराणि विनाशीनि न शरीरी विनश्यति //AP_14.002cd/ :n 1 विदुरान्वित इति ख, चिह्नितपुस्तकपाठः :p 35 अयमात्मा परं ब्रह्म अहं ब्रह्मस्मि विद्धि तम् /AP_14.003ab/ सिद्ध्यसिद्ध्योः समो योगी राजधर्मं प्रपालय //AP_14.003cd/ कृष्णोक्तोथार्जुनो ऽयुध्यद्रथस्थो वाद्यशब्दवान् /AP_14.004ab/ भीष्मः सेनापतिरभूदादौ दौर्योधने बले //AP_14.004cd/ पाण्डवानां शिखण्डी च तयोर्युद्धं बभूव ह /AP_14.005ab/ dhÃrtarëÂrÃ÷ पाण्डवांश् च जघ्नुर्युद्धे सभीष्मकाः //AP_14.005cd/ dhÃrtarëÂrÃn शिखण्ड्याद्याः पाण्डवा जघ्नुराहवे /AP_14.006ab/ देवासुरसं युद्धं कुरुपाण्दवसेनयोः //AP_14.006cd/ बभूव स्वस्थदेवानां पश्यतां प्रीतिवर्धनं /AP_14.007ab/ भीष्मोस्त्रैः पाण्डवं सैन्यं दशाहोभिर्न्यपातयत् //AP_14.007cd/ दशमे ह्य् अर्जुनो वाणैर् भीष्मं वीरं ववर्ष ह /AP_14.008ab/ शिखण्डी द्रुपदोक्तो ऽस्त्रैर् ववर्ष जलदो यथा //AP_14.008cd/ हस्त्यश्वरथपादातमन्योन्यास्त्रनिपातितम्(1) /AP_14.009ab/ भीष्मः स्वच्छन्दमृत्युश् च युद्धमार्गं प्रदर्श्य च //AP_14.009cd/ वसूक्तो वसुलोकाय शरशय्यागतः स्थितः /AP_14.010ab/ उत्तरायणमीक्षंश् च ध्यायन् विष्णुं स्तवन् स्थितः //AP_14.010cd/ दुर्योधने तु शोकार्ते द्रोणः सेनापतिस्त्वभुत् /AP_14.011ab/ पाण्दवे हर्षिते सैन्ये ढृष्टद्युम्नश् चमूपतिः //AP_14.011cd/ तयोर्युद्धं बभूवोग्रं yamarëÂravivardhanam /AP_14.012ab/ विराटद्रुपदाद्याश् च निमग्ना द्रोणसागरे //AP_14.012cd/ दौर्योधनी महासेना हस्त्यश्वरथपत्तिनी /AP_14.013ab/ धृष्टद्युम्नाधिपतिता द्रोणः काल इवाबभौ //AP_14.013cd/ हतोश्वत्थामा चेत्युक्ते द्रोणः शस्त्राणि चात्यजत् /AP_14.014ab/ धृष्टद्युम्नशराक्रान्तः पतितः स महीतले //AP_14.014cd/ :n 1 anyonyÃstranipŬitamiti ख, घ, चिह्नितपुस्तकद्वयपाठः :p 36 पञ्चमेहनि दुर्धर्षः सर्वक्षत्रं प्रमथ्य च /AP_14.015ab/ दुर्योधने तु शोकार्ते कर्णः सेनापतिस्त्वभूत् //AP_14.015cd/ अर्जुनः pÃï¬avÃnäca तयोर्युद्धं बभूव ह /AP_14.016ab/ शस्त्राशस्त्रि महारौद्रं देवासुररणोपमम् //AP_14.016cd/ कर्णार्जुनाख्ये सङ्ग्रामे कर्णोरीनबधीच्छरैः /AP_14.017ab/ द्वितीयाहनि कर्णस्तु अर्जुनेन निपातितः //AP_14.017cd/ शल्यो दिनार्धं युयुधे ह्य् अबधीत्तं युधिष्ठिरः /AP_14.018ab/ युयुधे भीमसेनेन हतसैन्यः सुयोधनः //AP_14.018cd/ बहून् हत्वा नरादींश् च भीमसेनमथाब्रवीत् /AP_14.019ab/ गदया प्रहरन्तं तु भीमस्तन्तु व्यपातयत् //AP_14.019cd/ गदयान्यानुजांस्तस्य तस्मिन्नष्टादेशेहनि /AP_14.020ab/ रात्रौ सुषुप्तञ्च बलं पाण्डवानां न्यपातयत् //AP_14.020cd/ अक्षौहिणीप्रमाणन्तु अश्वत्थामा महाबलः /AP_14.021ab/ द्रौपदेयान् sapäcÃlÃn धृष्टद्युम्नञ्च सो ऽबधीत् //AP_14.021cd/ पुत्रहीनां द्रौपदीं तां रुदन्तीमर्जुनस्ततः /AP_14.022ab/ शिरोमणिं तु जग्राह ऐषिकास्त्रेण तस्य च //AP_14.022cd/ अश्वत्थामास्त्रनिर्दग्धं जीवयामास वै हरिः /AP_14.023ab/ उत्तरायास्ततो गर्भं स परीक्षिदभून्नृपः //AP_14.023cd/ कृतवर्मा कृपो द्रौणिस्त्रयो मुक्तास्ततो रणात् /AP_14.024ab/ पाण्डवाः सात्यकिः कृष्णः सप्त मुक्ता न चापरे //AP_14.024cd/ स्त्रियश्चार्ताः समाश्वास्य भीमाद्यैः स युधिष्ठिरः /AP_14.025ab/ संस्कृत्य प्रहतान् वीरान् दत्तोदकधनादिकः //AP_14.025cd/ भीष्माच्छान्तनवाच्छ्रुत्वा धर्मान् सर्वांश् च शान्तिदाम् /AP_14.026ab/ राजधर्मान्मोक्षधर्मान्दानधर्मान् नृपो ऽभवत् //AP_14.026cd/ अश्वमेधे ददौ दानं ब्राह्मणेभ्योरिमर्दनः /AP_14.027ab/ :p 37 श्रुत्वार्जुनान्मौषलेयं(1) yÃdavÃnäca सङ्क्षयम् /AP_14.027cd/ राज्ये परीक्षितं स्थाप्य सानुजः स्वर्गमाप्तवान् (2) //AP_14.027ef/ :e इत्य् आदिमहापुराणे आग्नेये महाभारतवर्णनं नाम चतुर्दशो ऽध्यायः % छप्तेर् {15} :Ó अथ पञ्चदशो ऽध्यायः पाण्डवचरितवर्णनम् अग्निर् उवाच युधिष्ठिरे तु राज्यस्थे आश्रमादाश्रमान्तरम् /AP_15.001ab/ dh­tarëÂro वनमगाद् गान्धारी च पृथा द्विज //AP_15.001cd/ विदुरस्त्वग्निना दग्धो वनजेन दिवङ्गतः /AP_15.002ab/ एवं विष्णुर्भुवो भारमहरद्दानवादिकम् //AP_15.002cd/ धर्मायाधर्मनाशाय निमित्तीकृत्य पाण्डवान् /AP_15.003ab/ स विप्रशापव्याजेन मुषलेनाहरत् कुलम् //AP_15.003cd/ यादवानां भारकरं वज्रं राज्येभ्यषेचयत् /AP_15.004ab/ देवदेशात् प्रभासे स देहं त्यक्त्वा स्वयं हरिः //AP_15.004cd/ इन्द्रलोके ब्रह्मलोके पूज्यते स्वर्गवासिभिः /AP_15.005ab/ बलभद्रोनन्तमूर्तिः पातालस्वर्गमीयिवान् //AP_15.005cd/ अविनाशी हरिर्देवो ध्यानिभिर्ध्येय एव सः /AP_15.006ab/ विना तं द्वारकास्थानं प्लावयामास सागरः //AP_15.006cd/ संस्कृत्य यादवान् पार्थो दत्तोदकधनादिकः /AP_15.007ab/ स्त्रियोष्टावक्रशापेन भार्या विष्णोश् च याः स्थिताः //AP_15.007cd/ पुनस्तच्छापतो नीता गोपालैर् लगुडायुधैः /AP_15.008ab/ अर्जुनं हि तिरस्कृत्य पार्थः शोकञ्चकार ह //AP_15.008cd/ व्यासेनाश्वासितो मेने बलं मे कृष्णसन्निधौ /AP_15.009ab/ :n 1 मौषलेनेति ख, चिह्नितपुस्तकपाठः 2 स्वर्गमाप्नुयादिति ख, ग, चिह्नितपुस्तकद्वयपाठः :p 38 हस्तिनापुरमागत्य पार्थः सर्वं न्यवेदयत् //AP_15.009cd/ युधिष्ठिराय स भ्रात्रे पालकाय नृणान्तदा /AP_15.010ab/ तद्धनुस्तानि चास्त्राणि स रथस्ते च वाजिनः //AP_15.010cd/ विना कृष्णेन तन्नष्टं दानञ्चाश्रोत्रिये यथा /AP_15.011ab/ तच् छ्रुत्वा धर्मराजस्तु राज्ये स्थाप्य परीक्षितम् //AP_15.011cd/ प्रस्थानं प्रस्थितो धीमान् द्रौपद्या भ्रातृभिः सह /AP_15.012ab/ संसारानित्यतां ज्ञात्वा जपन्नष्टशतं हरेः //AP_15.012cd/ महापथे तु पतिता द्रौपदी सहदेवकः /AP_15.013ab/ नकुलः फाल्गुनो भीमो राजा शोकपरायणः //AP_15.013cd/ indrÃnÅtarathÃrƬha÷ सानुजः स्वर्गमाप्तवान् /AP_15.014ab/ दृष्ट्वा दुर्योधनादींश् च वासुदेवं च हर्षितः //AP_15.014cd/ एतत्ते भारतं प्रोक्तं यः पठेत्स दिवं व्रजेत् //AP_15.014ef/ :e इत्य् आदिमहापुराणे आग्नेये महाभारतवर्णनं नाम पञ्चदशो ऽध्यायः % छप्तेर् {16} :Ó अथ षोडशो ऽध्यायः बुद्धाद्यवतारकथनम् अग्निर् उवाच वक्ष्ये बुद्धावतारञ्च पठतः शृण्वतोर्थदम् /AP_16.001ab/ पुरा देवासुरे युद्धे दैत्यैर् देवाः पराजिताः //AP_16.001cd/ रक्ष रक्षेति शरणं वदन्तो जग्मुरीश्वरम् /AP_16.002ab/ मायमोहस्वरुपोसौ शुद्धोदनसुतो ऽभवत् //AP_16.002cd/ मोहयामास दैत्यांस्तांस्त्याजिता वेदधर्मकम् /AP_16.003ab/ ते च बौद्धा बभूवुर्हि तेभ्योन्ये वेदवर्जिताः //AP_16.003cd/ आर्हतः सो ऽभवत् पश्चादार्हतानकरोत् परान् /AP_16.004ab/ एवं pëaï¬ino जाता वेदधर्मादिवर्जिताः //AP_16.004cd/ :p 39 नरकार्हं कर्म चक्रुर्ग्रहीष्यन्त्यधमादपि /AP_16.005ab/ सर्वे कलियुगान्ते तु भविष्यन्ति च सङ्कराः //AP_16.005cd/ दस्यवः शीलहीनाश् च वेदो वाजसनेयकः /AP_16.006ab/ दश पञ्च च शाखा वै प्रमाणेन भविष्यति //AP_16.006cd/ धर्मकञ्चुकसंवीता अधर्मरुचयस् तथा /AP_16.007ab/ मानुषान् भक्षयिष्यन्ति म्लेच्छाः पार्थिवरूपिणः //AP_16.007cd/ कल्की विष्णुयशःपुत्रो याज्ञवल्क्यपुरोहितः /AP_16.008ab/ उत्सादयिष्यति म्लेच्छान् गृहीतास्त्रः कृतायुधः //AP_16.008cd/ स्थापयिष्यति मर्यादां चातुर्वर्ण्ये यथोचिताम् /AP_16.009ab/ आश्रमेषु च सर्वेषु प्रजाः सद्धर्मवर्त्मनि //AP_16.009cd/ कल्किरूपं परित्यज्य हरिः स्वर्गं गमिष्यति /AP_16.010ab/ ततः कृतयुगान्नाम पुरावत् सम्भविष्यति //AP_16.010cd/ वर्नाश्रमाश् च धर्मेषु स्वेषु स्थास्यन्ति सत्तम /AP_16.011ab/ एवं सर्वेषु कल्पेषु सर्वमन्वन्तरेषु च //AP_16.011cd/ अवतारा असङ्ख्याता अतीतानागतादयः /AP_16.012ab/ विष्णोर्दशावताराख्यान् यः पठेत् शृणुयान्नरः //AP_16.012cd/ सोवाप्तकामो विमलः सकुलः स्वर्गमाप्नुयात् /AP_16.013ab/ धर्माधर्मव्यवस्थानमेवं वै कुरुते हरिः /AP_16.013cd/ अवतीर्णञ्च स गतः सर्गादेः कारणं हरिः //AP_16.013ef/ :e इत्य् आदिमहापुराणे आग्नेये बुद्धकल्क्यवतारवर्णनं नाम षोडशो ऽध्यायः % छप्तेर् {17} :Ó अथ सप्तदशो ऽध्यायः सृष्टिविषयकवर्ननम् अग्निरुवाच्च जगत्सर्गादिकान् krŬÃn विष्णोर्वक्ष्येधुना ӭणु /AP_17.001ab/ स्वर्गादिकृत् स सर्गादिः सृष्ट्यादिः सगुणोगुणः //AP_17.001cd/ :p 40 ब्रह्माव्यक्तं सदाग्रे ऽभूत् न खं रात्रिदिनादिकं /AP_17.002ab/ प्रकृतिं पुरुषं विष्णुः(1) प्रविश्याक्षोभयत्ततः //AP_17.002cd/ स्वर्गकाले महत्तत्त्वमहङ्कारस्ततो ऽभवत् /AP_17.003ab/. वैकारिकस्तैजसश् च भूतादिश् चैव तामसः //AP_17.003cd/ अहङ्काराच्छब्दमात्रमाकाशमभवत्ततः /AP_17.004ab/ स्पर्शमात्रो ऽनिलस्तस्माद्रूपमात्रो ऽनलस्ततः //AP_17.004cd/ रसमात्रा आप इतो गन्धमात्रा मही स्मृता(2) /AP_17.005ab/ अहङ्कारात्तामसात्तु तैजसानीन्द्रियाणि च //AP_17.005cd/ वैकारिका दश देवा मन एकादशेन्द्रियम् /AP_17.006ab/ ततः स्वयंभूर्भगवान्(3) सिसृक्षुर्विविधाः प्रजाः //AP_17.006cd/ अप एव ससर्जादौ तासु वीर्यमवासृजत्(4) /AP_17.007ab/ आपो नारा इति प्रोक्ता आपो वै नरसूनवः //AP_17.007cd/ अयनन्तस्य ताः पूर्वन्तेन नारायणः स्मृतः /AP_17.008ab/ हिरण्यवर्णमभवत्(5) तदण्डमुदकेशयम् //AP_17.008cd/ तस्मिन् जज्ञे स्वयं ब्रह्मा स्वयम्भूरिति नः श्रुतम् /AP_17.009ab/ हिरण्यगर्भो(6) भगवानुषित्वा परिवत्सरम् //AP_17.009cd/ तदण्डमकरोत् द्वैधन्दिवं भुवमथापि च /AP_17.010ab/ तयोः शकलयोर्मध्ये आकाशमसृजत् प्रभुः //AP_17.010cd/ अप्सु पारिप्लवां पृथिवीं दिशश् च दशधा दधे /AP_17.011ab/ तत्र कालं मनो वाचं कामं क्रोधमथो रतिम् //AP_17.011cd/ :n 1 विष्णुमिति ख, चिह्नितपुस्तकपाठः 2 गन्धमात्रा धरित्र्यभूदिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः 3 ततः स्वयम्भूर्भगवानित्यारभ्य स्रष्टुमिच्छन् प्रजापतिरित्यन्तपाठस्तु महाभारतीयहरिवंशपर्वण उद्धृत इति अध्यवसीयते उभयत्र क्रमेण पाठसाम्यात् 4 तासु बीजमथासृजदिति ख, चिह्नितपुस्तकपाठः 5 हिरण्यगर्भमभवदिति ख, चिह्नितपुस्तकपाठः 6 हिरण्यवर्ण इति ग, चिह्नित्गपुस्तकपाठः :p 41 ससर्ज सृष्टिन्तद्रूपां स्रष्टुमिच्छन् प्रजापतिः /AP_17.012ab/ विद्युतोशनिमेघांश् च रोहितेन्द्रधनूंषि च //AP_17.012cd/ वयांसि च ससर्जादौ पर्जन्यञ्चाथ वक्त्रतः /AP_17.013ab/ ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये //AP_17.013cd/ साध्यास्तैर् अयजन्देवान् भूतमुच्चावचं भुजात्(1) /AP_17.014ab/ सनत्कुमारं रुद्रञ्च ससर्ज क्रोधसम्भवम् //AP_17.014cd/ मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम् /AP_17.015ab/. वसिष्ठं मानसाः सप्त ब्रह्माण इति निश्चिताः(2) //AP_17.015cd/ सप्तैते जनयन्ति स्म प्रजा रुद्राश् च सत्तम /AP_17.016ab/ द्विधा कृत्वात्मनो देहमर्धेन पुरुषो ऽभवत् //AP_17.016cd/ अर्धेन नारी तस्यां स ब्रह्मा वै चासृजत् प्रजाः //AP_17.016ef/ :e इत्य् आदिमहापुराणे आग्नेये जगत्सर्गवर्णनं नाम सप्तदशो ऽध्यायः % छप्तेर् {18} :Ó अथ अष्टादशो ऽध्यायः स्वायम्भुववंशवर्णनम् अग्निर् उवाच प्रियव्रतोत्तानपादौ मनोः स्वायम्भुवात् सुतौ /AP_18.001ab/ अजीजनत्स तां कन्यां शतरूपां तपोन्विताम्(3) //AP_18.001cd/ :n 1 भूतमुच्चावचं ह्य् अजादिति ख, घ, चिह्नितपुस्तकद्वयपाठः सान्ध्यांस्तैर् अयजन् देवान् भूतमुच्चावचं प्रजा इति ङ, चिह्नितपुस्तकपाठः 2 निश्चितमिति ख,चिह्नितपुस्तकपाठः 3 अजीजनत् सुतां कन्यां sadrÆpäca तपोन्वितामिति ग, चिह्नितपुस्तकपाठः । अजीजनत् सुतां कन्यां शतरूपां तपोन्वितामिति ङ,चिह्नितपुस्तकपाठः :p 42 काम्यां(1) कर्दमभार्यातः सम्राकुक्षिर्विराप्रभुः /AP_18.002ab/ सुरुच्यामुत्तमो जज्ञे पुत्र उत्तानपादतः //AP_18.002cd/ सुनीत्यान्तु ध्रुवः पुत्रस्तपस्तेपे स कीर्तये /AP_18.003ab/ ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि हे मुने //AP_18.003cd/ तस्मै प्रीतो हरिः प्रादान्मुन्यग्रे स्थानकं स्थिरम्(2) /AP_18.004ab/ श्लोकं पपाठ ह्य् उशना वृद्धिं दृष्ट्वा स तस्य च //AP_18.004cd/ अहो ऽस्य तपसो वीर्यमहो श्रुतमहोद्भुतम् /AP_18.005ab/ यमद्य(3) पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः //AP_18.005cd/ तस्मात् शिष्टिञ्च(4) भव्यञ्च ध्रुवाच्छम्भुर्व्यजायत /AP_18.006ab/ शिष्टेराधत्त(5) सुछाया पञ्च पुत्रानकल्मषान् //AP_18.006cd/ रिपुं रिपुञ्जयं रिप्रं वृकलं वृकतेजसम् /AP_18.007ab/ रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम् //AP_18.007cd/ अजीजनत् पुष्करिण्यां वीरिण्यां चाक्षुषो मनुम् /AP_18.008ab/ मनोरजायन्त दश नड्वलायां सुतोत्तमाः //AP_18.008cd/ ऊरुः(6) पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कविः /AP_18.009ab/ अग्निष्टुरतिरात्रश् च सुद्युम्नश्चाभिमन्युकः //AP_18.009cd/ ऊरोरजनयत् पुत्रान् षडग्नेयी महाप्रभान् /AP_18.010ab/ अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसङ्गयम् //AP_18.010cd/ अङ्गात् सुनीथापत्यं वै वेणमेकं व्यजायत /AP_18.011ab/ :n 1 काम्या इति ग, ङ, चिह्नितपुस्तकद्वयपाठः 2 स्थानमुत्तममिति ङ, चिह्नितपुस्तकपाठः 3 यदत्र इति ङ, चिह्नितपुस्तकपाठः 4 तस्मात् श्लिष्टिञ्च इति ग, घ, चिह्नितपुस्तकद्वयपाठः 5 श्लिष्टेआराधत्त इति ख, घ, चिह्नितपुस्तकद्वयपाठः 6 उरूरिति ख,ग, ङ, चिह्नितपुस्तकत्रयपाठः :p 43 अरक्षकः पापरतः स हतो मुनिभिः कुशैः //AP_18.011cd/ प्रजार्थमृषयोथास्य ममन्थुर्दक्षिणं करं /AP_18.012ab/ वेणस्य मथितो पाणौ सम्बभूव पृथुर् नृपः //AP_18.012cd/ तं दृष्ट्वा मुनयः प्राहुरेष वै मुदिताः प्रजाः /AP_18.013ab/ करिष्यति महातेजा यशश् च प्राप्स्यते महत् //AP_18.013cd/ स धन्वी कवची जातस्तेजसा निर्दहन्निव /AP_18.014ab/ पृथुर्वैण्यः प्रजाः सर्वा ररक्ष क्षेत्रपूर्वजः //AP_18.014cd/ राजसूयाभिषिक्तानामाद्यः(1) स पृथिवीपतिः /AP_18.015ab/ तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ //AP_18.015cd/ तत्स्तोत्रञ्चक्रतुर्वीरौ राजाभूज्जनरञ्जनात् /AP_18.016ab/ दुग्धा गौस्तेन शस्यार्थं प्रजानां जीवनाय च //AP_18.016cd/ सह देवैर् मुनिगणैर् गन्धर्वैः साप्सरोगणैः /AP_18.017ab/ पितृभिर्दानवैः सर्पैर् वीरुद्भिः पर्वतैर् जनैः //AP_18.017cd/ तेषु तेषु च पात्रेषु दुह्यमाना वसुन्धरा /AP_18.018ab/ प्रादाद्यथेप्सितं क्षीरन्तेन प्राणानधारयत् //AP_18.018cd/ पृथोः पुत्रौ तु धर्मज्ञौ जज्ञाते ऽन्तर्द्विपालिनौ /AP_18.019ab/ शिखण्डी हविर्धानमन्तर्धानात् व्यजायत //AP_18.019cd/ हविर्धानात् षडाग्नेयी धीषणाजनयत् सुतान् /AP_18.020ab/ प्राचीनवर्हिषं शुक्रं(2) गयं कृष्णं व्रजाजिनौ //AP_18.020cd/ प्राचीनाग्राः कुशास्तस्य पृथिव्यां यजतो यतः /AP_18.021ab/ प्राचीनवर्हिर्भगवान् महानासीत्प्रजापतिः //AP_18.021cd/ सवर्णाधत्त(3) सामुद्री दश प्राचीनवर्हिषः /AP_18.022ab/ :n 1 राजसूयाभिव्यक्तानामाद्य इति ख,चिह्नितपुस्तकपाठः 2 शुभ्रमिति ग,चिह्नितपुस्तकपाठः 3 सुवर्णाधत्त इति ग, चिह्नितपुस्तकपाठः :p 44 सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः //AP_18.022cd/ अपृथग्धर्मचरणास् ते तप्यन्त महत्तपः /AP_18.023ab/ दशवर्षसहस्राणि समुद्रसलिलेशयाः //AP_18.023cd/ प्रजापतित्वं सम्प्राप्य तुष्टा विष्णोश् च निर्गताः /AP_18.024ab/ भूः खं व्याप्तं हि तरुभिस्तांस्तरूनदहंश् च ते //AP_18.024cd/ मुखजाग्निमरुद्भ्यां च दृष्ट्वा चाथ द्रुमक्षयम् /AP_18.025ab/ उपगम्याब्रवीदेतान् राजा सोमः प्रजापतीन् //AP_18.025cd/ कोपं यच्छत दास्यन्ति कन्यां वो मारिषां वराम् /AP_18.026ab/ तपस्विनो मुनेः कण्डोः(2) प्रम्लोचायां ममैव च //AP_18.026cd/ भविष्यं जानता सृष्टा भार्या वो ऽस्तु कुलङ्करी /AP_18.027ab/ अस्यामुत्पत्स्यते दक्षः प्रजाः संवर्धयिष्यति //AP_18.027cd/ प्रचेतसस्तां jag­hurdak«osyäca ततो ऽभवत् /AP_18.028ab/ अचरांश् च चरांश् चैव द्विपदोथ चतुष्पदः //AP_18.028cd/ स सृष्ट्वा मनसा(2) दक्षः पश्चादसृजत स्त्रियः /AP_18.029ab/ ददौ स दश धर्माय कश्यपाय त्रयोदश //AP_18.029cd/ सप्ताविंशति सोमाय चतस्त्रो ऽरिष्टनेमिने /AP_18.030ab/ द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे अदात्(3) //AP_18.030cd/ तासु देवाश् च नागाद्या मैथुनान्मनसा पुरा /AP_18.031ab/ धर्मसर्गम्प्रवक्ष्यामि दशपत्नीषु धर्मतः //AP_18.031cd/ विश्वेदेवास्तु विश्वायाः साध्यान् साध्या व्यजायत /AP_18.032ab/ मरुत्त्वया मरुत्त्वन्तो वसोस्तु वसवो ऽभवन् //AP_18.032cd/ भानोस्तु भानवः पुत्रा मुहूर्तास्तु मुहूर्तजाः /AP_18.033ab/ :n 1 कण्ठोरिति ग, चिह्नितपुस्तकपाठः कर्णोरिति ङ,चिह्नितपुस्तकपाठः 2 स दृष्ट्वा मनसा इति ख, ग, चिह्नितपुस्तकपाठः 3 द्वे चैव भाण्डवे तत इति ग, चिह्नितपुस्तकपाठः :p 45 सम्बाया(1) धर्मतो घोषो नागवीथी(2) च यामिजा //AP_18.033cd/ पृथिवीविषयं सर्वमरुन्धत्यां व्यजायत /AP_18.034ab/ सङ्कल्पायास्तु सङ्कल्पा इन्दोर् नक्षत्रतः सुताः //AP_18.034cd/ आपो ध्रुवञ्च सोमञ्च धरश् चैवानिलोनलः(3) /AP_18.035ab/ प्रत्यूषश् च प्रभावश् च वसवोष्टौ च नामतः //AP_18.035cd/ आपस्य पुत्रो वैतण्ड्यः श्रमः शान्तो मुनिस् तथा /AP_18.036ab/ ध्रुवस्य कालो लोकान्तो वर्चाः सोमस्य वै सुतः //AP_18.036cd/ धरस्य पुत्रो द्रविणो(4) हुतहव्यवहस् तथा /AP_18.037ab/ मनोहरायाः शिशिरः प्राणोथ रमणस् तथा(5) //AP_18.037cd/ पुरोजवोनिलस्यासीदविज्ञातो ऽनलस्य च /AP_18.038ab/ अग्निपुत्रः कुमारश् च शरस्तम्बे व्यजायत //AP_18.038cd/ तस्य शाखो विशाखश् च नैगमेयश् च पृष्टजः /AP_18.039ab/ कृत्तिकातः कार्त्तिकेयो यतिः सनत्कुमारकः(6) //AP_18.039cd/ प्रत्यूषाद्देवलो जज्ञे विश्वकर्मा प्रभावतः /AP_18.040ab/ कर्ता शिल्पसहस्राणां tridaÓÃnäca वर्धकिः //AP_18.040cd/ मनुष्याश्चोप्जीवन्ति शिल्पं वै भूषणादिकं /AP_18.041ab/ सुरभी(7) कश्यपाद्रुद्रानेकादश विजज्ञुषी //AP_18.041cd/ महादेवप्रसादेन तपसा भाविता सती /AP_18.042ab/ :n 1 लम्बाया इति ग,चिह्नितपुस्तकपाठः 2 नगवीथी इति ख, चिह्नितपुस्तकपाठः 3 धर्मश् चैवानिलोनल इति ख, ग, चिह्नितपुस्तकपाठः 4 धरिष इति ग, चिह्नितपुस्तकपाठः 5 मरणस्तथेति ग, चिह्नितपुस्तकपाठः 6 जातः सनत्कुमारत इति ग, चिह्नितपुस्तकपाठः 7 युवती इति ग, चिह्नितपुस्तकपाठः :p 46 अजैकपादहिर्ब्रघ्नस्त्वष्टा रुद्राश् च सत्तम(1) //AP_18.042cd/ त्वष्टुश् चैवात्मजः श्रीमान्विश्वरूपो महायशाः /AP_18.043ab/ हरश् च बहुरूपश् च त्र्यम्बकश्चापराजितः //AP_18.043cd/ वृषाकपिश् च शम्भुश् च कपर्दी रैवतस् तथा /AP_18.044ab/ मृगव्याधस्य सर्पश् च कपाली दश चैककः /AP_18.044cd/ रुद्राणां च शतं लक्षं यैर् व्याप्तं सचराचरं //AP_18.044ef/ :e इत्य् आदिमाहापुराणे आग्नेये जगत्सर्गवर्णनं नाम अष्टादशो ऽध्यायः % छप्तेर् {19} :Ó अथोनविंशतितमो ऽध्यायः कश्यपवंशवर्णनम् अग्निर् उवाच कश्यपस्य वेदे सर्गमदित्यादिषु हे मुने /AP_19.001ab/ चाक्षुषे तुषिता देवास्ते ऽदित्यां कश्यपात्पुनः //AP_19.001cd/ आसन् विष्णुश् च शक्रश् च त्वष्टा धाता तथार्यमा /AP_19.002ab/ पूषा विवस्वान् सविता मित्रोथ वरुणो भगः //AP_19.002cd/ अंशुश् च द्वादशादित्या आसन् वैवस्वतेन्तरे /AP_19.003ab/ अरिष्टनेमिपत्रीनामपत्यानीह षोडश //AP_19.003cd/ बहुपुत्रस्थ विदुषश् चतस्रो विद्युतः सुताः(2) /AP_19.004ab/ प्रत्यङ्गिरजाः श्रेष्ठाः कृशाश्वस्य सुरायुधाः //AP_19.004cd/ उदयास्तमने सूर्ये तद्वदेते युगे युगे /AP_19.005ab/ हिरण्यकशिपुर्दित्यां हिरण्याक्षश् च कश्यपात् //AP_19.005cd/ :n 1 सप्तम इति ख ङ, चिह्नितपुस्तकपाठः 2 स्मृता इति ग, चिह्नितपुस्तकपाठः :p 47 सिंहिका चाभवत् कन्या विप्रचित्तेः परिग्रहः /AP_19.006ab/ राहुप्रभृतयस्तस्यां सइंहिकेया इति श्रुताः //AP_19.006cd/ हिरण्यकशिपोः पुत्राश् चत्वारः प्रथितौजसः /AP_19.007ab/ अनुह्रादश् च ह्रादश् च प्रह्रादश्चातिवैष्णवः //AP_19.007cd/ संह्रादश् च चतुर्थोभूत् ह्रादपुत्रो ह्रदस् तथा /AP_19.008ab/ ह्रदस्य पुत्र आयुष्मान्(1) शिबिर्वास्कल एव च //AP_19.008cd/ विरोवनस्तु प्राह्रादिर्बलिर्जज्ञे विरोचनात् /AP_19.009ab/ बलेः पुत्रशतं त्वासीद्वाणश्रेष्ठं(2) महामुने //AP_19.009cd/ पुराकल्पे हि बाणेन प्रसाद्योमापतिं वरः(3) /AP_19.010ab/ पार्श्वतो विहरिष्यामीत्येवम् प्राप्तश् च ईश्वरात्(4) //AP_19.010cd/ हिरण्याक्षसुताः पञ्च शम्बरः शकुनिस्त्विति(5) /AP_19.011ab/ द्विमूर्धा शङ्कुरार्यश् च(6) शतमासन् दनोः सुताः //AP_19.011cd/ स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु शची स्मृता /AP_19.012ab/ उपदानवी हयशिरा शर्मिष्ठा वार्षपर्वणी //AP_19.012cd/ पुलोमा कालका चैव वैश्वानरसुते उभे /AP_19.013ab/ कश्यपस्य तु भार्ये द्वे तयोः पुत्राश् च कोटयः //AP_19.013cd/ प्रह्रादस्य चतुष्कोट्यो निवातकवचाः कुले /AP_19.014ab/ ताम्रायाः ष सुताः स्युश् च काकी श्वेनी च भास्यपि //AP_19.014cd/ गृध्रिका शुचि सुग्रीवा(7) ताभ्यः काकादयो ऽभवन् /AP_19.015ab/ :n 1 संह्रादपुत्र आयुष्मानिति ख, ग, चिह्नितपुस्तकद्वयपाठः 2 वाणज्येष्ठमिति ख, ग, चिह्नितपुस्तकद्वयपाठः 3 प्रभुमिति ख, चिह्नितपुस्तकद्वयपाठः 4 इत्य् एवं प्राप्तमीश्वरादिति ख, चिह्नितपुस्तकपाठः 5 झर्झरः शकुनिस्त्वतीति ख, चिह्नितपुस्तकपाठः । शक्निस्त्वथेति ङ, चिह्नितपुस्तकपाठः 6 द्विमूर्धा शम्बराद्याश् च इति ख, चिह्नितपुस्तकपाठः 7 गृध्रिका च शुचिग्रीवो इति ख, चिह्नितपुस्तकपाठः गृध्रिकाशुचिसुग्रीवो इति ग, चिह्नितपुस्तकपाठः :p 48 अश्वाश्चोष्ट्राश् च ताम्राया अरुणो गरुडस् तथा //AP_19.015cd/ विनतायाः सहस्रन्तु सर्पाश् च सुरसाभवाः /AP_19.016ab/ काद्रवेयाः सहस्रन्तु शेषवासुकितक्षकाः //AP_19.016cd/ दंष्ट्रिणः क्रोधवशजा धरोत्थाः(1) पक्षिणो जले /AP_19.017ab/ सुरभ्यां गोमहिष्यादि इरोत्पन्नास्तृणादयः //AP_19.017cd/ स्वसायां यक्षरक्षांसि मुनेरश्वरसोभवन् /AP_19.018ab/ अरिष्टायान्तु गन्धर्वाः कश्यपाद्धि स्थिरञ्चरं(2) //AP_19.018cd/ एषां पुत्रादयो ऽसङ्ख्या देवैर् वै दानवा जिताः(3) /AP_19.019ab/ दितिर्विनष्टपुत्रा वै तोषयामास कश्यपं //AP_19.019cd/ पुत्रमिन्द्रप्रहर्तारमिच्छती प्राप कश्यपात् /AP_19.020ab/ पादाप्रक्षालनात् सुप्ता तस्या गर्भं जघान ह //AP_19.020cd/ छिद्रमन्विष्य चेन्द्रस्तु ते देवा मरुतो ऽभवन् /AP_19.021ab/ शक्रस्यैकोनपञ्चाशत्सहाया दीप्ततेजसः //AP_19.021cd/ एतत्सर्वं हरिर्ब्रह्मा अभिषिच्य पृथुं नृपं /AP_19.022ab/ ददौ क्रमेण राज्यानि अन्येषामधिपो हरिः //AP_19.022cd/ द्विजौषधीनां चन्द्रश् च अपान्तु वरुणो नृपः /AP_19.023ab/ राज्ञां वैश्रवणो राजा सूर्याणां विष्णोरीश्वरः //AP_19.023cd/ वसूनां पावको राजा मरुतां वासवः प्रभुः /AP_19.024ab/ प्रजापतीनां दक्षो ऽथ प्रह्लादो दानवाधिपः //AP_19.024cd/ पितॄणां च यमो राजा भूतादीनां हरः(4) प्रभुः /AP_19.025ab/ हिमवांश् चैव शैलानां नदीनां सागरः प्रभुः //AP_19.025cd/ :n 1 धरण्या इति ख, चिह्नितपुस्तकपाठः 2 कश्यपादि परस्परमिति ख, चिह्नितपुस्तकपाठः 3 देवैर् दाइत्याः पराजिता इति ख, चिह्नितपुस्तकपाठः 4 bhÆtÃnäca हर इति ग, ङ, चिह्नितपुस्तकद्वयपाठः :p 49 गान्धर्वाणां चित्ररथो नागानामथ वासुकिः /AP_19.026ab/ सर्पाणां तक्षको राजा गरुडः पक्षिणामथ //AP_19.026cd/ ऐरावतो गजेन्द्राणां गोवृषोथ गवामपि /AP_19.027ab/ मृगणामथ शार्दूलः प्लक्षो वनस्पतीश्वरः //AP_19.027cd/ उच्चैःश्रवास् तथाश्वानां सुधन्वा पूर्वपालकः /AP_19.028ab/ दक्षिणस्यां शङ्खपदः केतुमान् पालको जले /AP_19.028cd/ हिरण्यरोमकः सौम्ये प्रतिसर्गोयमीरितः //AP_19.028ef/ :e इत्य् आदिमाहापुराणे आग्नेये प्रतिसर्गवर्णनं नाम ऊनविंशतितमो ऽध्यायः % छप्तेर् {20} :Ó अथ विंशतितमो ऽध्यायः सर्गविषयकवर्णनं अग्निर् उवाच प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः /AP_20.001ab/ तन्मात्राणां द्वितीयस्तु भूतसर्गो हि स स्मृतः //AP_20.001cd/ वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः /AP_20.002ab/ इत्येष प्राकृतः सर्गः सम्भूतो बुद्धिपूर्वकः //AP_20.002cd/ मुख्यः सर्गश् चतुर्थस्तु मुख्या वै स्थावराः स्मृताः /AP_20.003ab/ तिर्यक्स्रोतास्तु यः प्रोक्तः स्तैर्यग्योन्यस्ततः स्मृतः //AP_20.003cd/ तथोर्ध्वस्रोतसां षष्ठो देवसर्गस्तु स स्मृतः /AP_20.004ab/ ततोर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः //AP_20.004cd/ अष्टमोनुग्रहः सर्गैः सात्विकस्तामसश् च यः /AP_20.005ab/ पञ्चैते वैकृताः सर्गाः प्राकृताश् च त्रयः स्मृताः //AP_20.005cd/ प्राकृतो वैकृतश् चैव कौमारो नवमस् तथा /AP_20.006ab/ :p 50 ब्रह्मतो नव सर्गास्तु जगतो मूलहेतवः //AP_20.006cd/ ख्यात्याद्या दक्षकन्यास्तु भृग्वाद्या उपयेमिरे /AP_20.007ab/ नित्यो नैमित्तकः सर्गस्त्रिधा प्रकथितो जनैः //AP_20.007cd/ प्राकृता दैनन्दिनी स्यादन्तरप्रलयादनु /AP_20.008ab/ जायते यत्रानुदिनं मित्यसर्गो हि सम्मतः //AP_20.008cd/ देवौ धाताविधातारौ भृगोः ख्यातिरसूयत /AP_20.009ab/ श्रियञ्च पत्नी विष्णोर्या स्तुता शक्रेण वृद्धये //AP_20.009cd/ धातुर्विधार्तुर्द्वौ पुत्रौ क्रमात् प्राणो मृकण्डुकः /AP_20.010ab/ मार्कण्डेयो मृकण्डोश् च जज्ञे वेदशिरास्ततः //AP_20.010cd/ पौर्णमासश् च सम्भूत्यां मरीचेरभवत् सुतः /AP_20.011ab/ स्मृत्यामङ्गिरसः पुत्राः सिनीवाली कुहूस् तथा //AP_20.011cd/ राकाश्चानुमतिश्चात्रेरनसूयाप्यजीजनत् /AP_20.012ab/ सोमं दुर्वाससं पुत्रं दत्तात्रेयञ्च योगिनम् //AP_20.012cd/ प्रीत्यां पुलस्त्यभार्यायां दत्तोलिस्तत्सुतोभवत् /AP_20.013ab/ क्षमायां(1) पुलहाज्जाताः सहिष्णुः कर्मपादिकाः //AP_20.013cd/ sannatyäca क्रतोरासन् बालिखिल्या महौजसः /AP_20.014ab/ अङ्गुष्ठपर्वमात्रास्ते ये हि षष्टिसहस्विणः //AP_20.014cd/ urjÃyäca वशिष्ठाच्च राजा गात्रोर्ध्वबाहुकः(2) /AP_20.015ab/ सवनश्चालघुः शुक्रः(3) सुतपाः सप्त चर्षयः //AP_20.015cd/ पावकः पवमानोभूच्छुचिः स्वाहाग्निजोभवत् /AP_20.016ab/ :n 1 कुमार्यामिति ख, चिह्नितपुस्तकपाठः 2 रजोगोत्रोर्ध्वाहुक इति ख, चिह्नितपुस्तकपाठः राजा शात्रोर्ध्वबालक इति ग, चिह्नितपुस्तकपाठः, रजोगोत्रोर्ध्ववाहक इति ङ, चिह्नितपुस्तकपाठः 3 सबलश्चानघः शुक्र इति घ, चिह्नितपुस्तकपाठः :p 51 अग्निस्वात्ता वर्हिषदो ऽनग्नयः साग्नयो ह्य् अजात्(1) //AP_20.016cd/ पितृभ्यश् च svadhÃyäca मेना वैधारिणी सुते(2) /AP_20.017ab/ हिंसाभार्या त्वधर्मस्य तयोर्जज्ञे तथानृतम् //AP_20.017cd/ कन्या च निकृतिस्ताभ्यां भयन्नरकेमेव च /AP_20.018ab/ माया च वेदना चैव मिथुनन्त्विदमेतयोः //AP_20.018cd/ तयोर्जज्ञेथ वै मायां मृत्युं भूतापहारिणम् /AP_20.019ab/ वेदना च सुतं चापि दुःखं जज्ञेथ रौरवात् //AP_20.019cd/ मृत्योर्व्याधिजराशोकतृष्णाक्रोधाश् च जज्ञिरे /AP_20.020ab/ ब्रह्मणश् च रुदन् जातो रोदनाद्रुद्रनामकः //AP_20.020cd/ भवं शर्वमथेशानं तथा पशुपतिं द्विज /AP_20.021ab/ भीममुग्रं महादेवमुवाच स पितामहः //AP_20.021cd/ दक्षकोपाच्च तद्भार्या देहन्तत्याज सा सती /AP_20.022ab/ हिमवद्दुहिता भूत्वा पत्नी शम्भोरभूत् पुनः //AP_20.022cd/ ऋषिभ्यो नारदाद्युक्ताः पूजाः स्नानादिपूर्विकाः /AP_20.023ab/ स्वायम्भुवाद्यास्ताः कृत्वा विष्ण्वादेर्भुक्तिमुक्तिदाः //AP_20.023cd/ :e इत्य् आदिमहापुराणे आग्नेये जगत्सर्गवर्णनं नाम विंशतितमो ऽध्यायः % छप्तेर् {21} :Ó अथ एकविंशो ऽध्यायः सामान्यपूजाकथनं नारद उवाच सामान्यपूजां विष्ण्वादेर्वक्ष्ये मन्त्रांश् च सर्वदान् /AP_21.001ab/ समस्तपरिवाराय अच्युताय नमो यजेत् //AP_21.001cd/ :n 1 साग्नयो ह्य् अगादिति ख, चिह्नितपुस्तकपाठः, अग्निपाला वर्हिषदो ह्य् आज्यपाः साग्नयो ह्य् अजादिति घ, चिह्नितपुस्तकपाठः 2 वैसारणी सुते इति ख, चिह्नितपुस्तकपाठः :p 52 धात्रे विधात्रे गङ्गायै यमुनायै निधी तथा /AP_21.002ab/ द्वारश्रियं वस्तुनवं शक्तिं कूर्ममनन्तकम् //AP_21.002cd/ पृथिवीं धर्मकं ज्ञानं वैराग्यैश्वर्यमेव च /AP_21.003ab/ अधर्मादीन् कन्दनालपद्मकेशरकर्णिकाः //AP_21.003cd/ ऋग्वेदाद्यं कृताद्यञ्च सत्वाद्यर्कादिमण्डलम् /AP_21.004ab/ विमलोत्कर्षिणी ज्ञाना क्रिया योगा च ता यजेत् //AP_21.004cd/ प्रह्वीं सत्यां तथेशानानुग्रहासनमूर्तिकाम्(1) /AP_21.005ab/ दुर्गां गिरङ्गणं(2) क्षेत्रं वासुदेवादिकं यजेत् //AP_21.005cd/ हृदयञ्च शिरः शूलं वर्मनेत्रमथास्त्रकम् /AP_21.006ab/ शङ्खं चक्रं गदां पद्मं श्रीवत्सं कौस्तुभं यजेत् //AP_21.006cd/ वनमालां श्रियं पुष्टिं गरुडं गुरुमर्चयेत् /AP_21.007ab/ इन्द्रमग्निं यमं रक्षो जलं वायुं धनेश्वरम् //AP_21.007cd/ ईशानन्तमजं चास्त्रं वाहनं कुमुदादिकम् /AP_21.008ab/ विष्वक्सेनं मण्डलादौ सिद्धिः पूजादिना भवेत् //AP_21.008cd/ शिवपूजाथ सामान्या पूर्वं नन्दिनमर्चयेत् /AP_21.009ab/ महाकालं यजेद्गङ्गां(3) yamunäca गणादिकम् //AP_21.009cd/ गिरं श्रियं(4) गुरुं वास्तुं शक्यादीन् धर्मकादिकम् (5) /AP_21.010ab/ वामा ज्येष्ठा तथा रौद्री काली कलविकारिणी //AP_21.010cd/ बलविकरिणी चापि बलप्रमथिनी क्रमात् /AP_21.011ab/ :n 1 प्रह्वी सन्ध्या तथेशानानुग्रहासनमूर्तिका इति ग, चिह्नितपुस्तकपाठः 2 दुर्गां गिरिं गणमिति ख, चिह्नितपुस्तकपाठः दुर्गां शिवं गणमिति घ, चिह्नितपुस्तकपाठः 3 यजेत् दुर्गां इति ख, घ, चिह्नितपुस्तकपाठः 4 गिरिं श्रियमिति ख, चिह्नितपुस्तकपाठः शिवं श्रियतमिति घ, चिह्नितपुस्तकपाठः 5 गौरीं श्रियं गुरुं चास्त्रं शक्त्यादिं धर्मकादिकमिति ङ, चिह्नितपुस्तकपाठः :p 53 सर्वभूतदमनी च मदनोन्मादिनी शिवासनं //AP_21.011cd/ हां हुं हां शिवमूर्तये साङ्गवक्त्रं शिवं यजेत् /AP_21.012ab/ हौं शिवाय हामित्यादि हामीशानादिवक्त्रकं //AP_21.012cd/ ह्रीं गौरीं गं गणः शक्रमुखाश् चण्डीहृतादिकाः /AP_21.013ab/ क्रमात्सूर्यार्चने मन्त्रा दण्डी पूज्यश् च पिङ्गलः //AP_21.013cd/ उच्चैःश्रवाश्चारुणश् च प्रभूतं विमलं यजेत् /AP_21.014ab/ साराध्योपरमसुखं(1) स्कन्दाद्यं मध्यतो यजेत् //AP_21.014cd/ दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा /AP_21.015ab/ अमोघा विद्युता चैव पूज्याथ सर्वतोमुखी //AP_21.015cd/ अर्कासनं हि हं खं ख सोल्कायेति च मूर्तिकाम् /AP_21.016ab/ ह्रां ह्रीं स सूर्याय नम आं नमो हृदाय च //AP_21.016cd/ अर्काय शिरसे तद्वदग्नीशासुरवायुगान्(2) /AP_21.017ab/ भूर्भुवः स्वरे ज्वालिनि शिखा हुं कवचं स्मृतं //AP_21.017cd/ भां नेत्रं वस् तथार्कास्त्रं राज्ञी शक्तिश् च निष्कुभा(3) /AP_21.018ab/ सोमो ऽङ्गारकोथ बुधो जीवः शुक्रः शनिः क्रमात् //AP_21.018cd/ राहुः केतुस्तेजश् चण्डः सङ्क्षेपादथ पूजनं /AP_21.019ab/ आसनं मूर्तये मूलं हृदाद्यं परिचारकः //AP_21.019cd/ विष्ण्वासनं विष्णुर्मूर्तेरों श्रीं श्रीं श्रीधरो हरिः /AP_21.020ab/ ह्रीं सर्वमूर्तिमन्त्रोयमिति त्रैलोक्यमोहनः //AP_21.020cd/ ह्रीं हृषीकेशः क्लीं विष्णुः स्वरैर् दीर्घैर् हृदादिकं /AP_21.021ab/ समस्तैः पञ्चमी पूजा सङ्ग्रामादौ जयादिदा //AP_21.021cd/ :n 1 सावाराध्योपरं दुःखमिति ख, चिह्नितपुस्तकपाठः 2 अग्निसाश्रयवायुगानिति ख, चिह्नितपुस्तकपाठः । अर्काय शिरसे तद्वदग्निजायायुतञ्च तदिति ङ,चिह्नितपुस्तकपाठः 3 शक्तिश् च निर्गता इति ख, चिह्नितपुस्तकपाठः :p 54 चक्रं गदां क्रमाच्छङ्खं मुषलं खड्गशार्ङ्गकम् /AP_21.022ab/ पाशाङ्कुशौ च श्रीवत्सं कौस्तुभं वनमालया //AP_21.022cd/ श्रीं श्रीर्महालक्ष्मीतार्क्ष्यो गुरुरिन्द्रादयो ऽर्चनम् /AP_21.023ab/ सरस्वत्यासनं मूर्तिरौं ह्रीं दधी सरस्वती //AP_21.023cd/ हृदाद्या लक्ष्मीर्मेधा च कलातुष्टिश् च पुष्टिका /AP_21.024ab/ गौरी प्रभामती दुर्गा गणो गुरुश् च क्षेत्रपः //AP_21.024cd/ तथा गं गणपतये च ह्रीं गौर्यै च श्रीं श्रियै /AP_21.025ab/ ह्रीं त्वरितायै ह्रीं सौ त्रिपुरा(1) चतुर्थ्यन्तनमोन्तकाः //AP_21.025cd/ प्रणवाद्याश् च नामाद्यमक्षरं विन्दुसंयुतं /AP_21.026ab/ ओं युतं वा सर्वमन्त्रपूजनाज्जपतः स्मृताः //AP_21.026cd/ होमात्तिलघृताद्यैश् च धर्मकामार्थमोक्षदाः /AP_21.027ab/ पूजामन्त्रान् पठेद्यस्तु भुक्तभोगो दिवं व्रजेत् //AP_21.027cd/ :e इत्य् आदिमहापुराणे आग्नेये वासुदेवादिपूजाकथनं नाम एकविंशतितमो ऽध्यायः % छप्तेर् {22} :Ó अथ द्वाविंशो ऽध्यायः स्नानविधिकथनं नारद उवाच वक्ष्ये स्नानं क्रियाद्यर्थं नृसिंहेन तु मृत्तिकां /AP_22.001ab/ गृहीत्वा तां द्विधा कृत्वा मनःस्नानमथैकया //AP_22.001cd/ निमज्याचम्य विन्यस्य सिंहेन कृतरक्षकः(2) /AP_22.002ab/ :n 1 ह्रीं त्वरितायै, ह्रीं ऐं क्लीं सौ त्रिपुरा इति ख, चिह्नितपुस्तकपाठः 2 कृतरक्षण इति घ, चिह्नितपुस्तकपाठः :p 55 विधिस्नानं ततः कुर्यात् प्राणायामपुरःसरं //AP_22.002cd/ हृदि ध्यायन् हरिज्ञानं(1) mantreïëÂÃk«areïa हि /AP_22.003ab/ त्रिधा पाणितले मृत्स्नां दिग्बन्धं सिंहजप्ततः //AP_22.003cd/ वासदेवप्रजप्तेन तीर्थं सङ्कल्प्य चालभेत् /AP_22.004ab/ गात्रं वेदादिना मन्त्रैः सम्मार्ज्याराध्य मूर्तिना //AP_22.004cd/ कृत्वाघमर्षणं वस्त्रं परिधाय समाचरेत् /AP_22.005ab/ विन्यस्य मन्त्रैर् द्विर्मार्ज्य पाणिस्थं जलमेव च //AP_22.005cd/ नारायणेन संयम्य वायुमाघ्राय चोत्सृजेत् /AP_22.006ab/ जलं ध्यायन् हरिं पश्चाद्दत्वार्घ्यं द्वादशाक्षरं //AP_22.006cd/ japtvÃnyächataÓastasya योगपीठादितः क्रमात् /AP_22.007ab/ मन्त्रान् दिक्पालपर्यन्तानृषीन् पितृगणानपि //AP_22.007cd/ मनुष्यान् सर्वभूतानि स्थावरान्तान्यथावसेत् /AP_22.008ab/ न्यस्य चाङ्गानि संहृत्य मन्त्रान्यागगृहं व्रजेत् //AP_22.008cd/ एवमन्यासु पूजासु मूलाद्यैः स्नानमाचरेत् //AP_22.008ef/ :e इत्य् आदिमहापुराणे आग्नेये स्नानविधिकथनं नाम द्वाविंशोध्यायः % छप्तेर् {23} :Ó अथ त्रयोविंशोध्यायः पूजाविधिकथनं नारद उवाच वक्ष्ये पूजाविधिं विप्रा यत् कृत्वा सर्वमाप्नुयात् /AP_23.001ab/ प्रक्षालिताङ्घ्रिराचम्य वाग्यतः कृतरक्षकः //AP_23.001cd/ :n 1 ध्यायं हरिं देवमिति घ.चिह्नितपुस्तकपाठः :p 56 प्राङ्मुखः स्वस्तिकं बद्ध्वा पद्माद्यपरमेव च /AP_23.002ab/ यं वीजं नाभिमध्यस्थं धूम्रं चण्डानिलात्मकं //AP_23.002cd/ विशेषयेदशेषन्तु(1) ध्यायेत् कायात्तु कल्मषं /AP_23.003ab/ क्षौं हृत्पङ्कजमध्यस्थं वीजं तेजोनिधिं स्मरन् //AP_23.003cd/ अधोर्ध्वतिर्यग्गाभिस्तु ज्वालाभिः कल्मषं दहेत् /AP_23.004ab/ शशाङ्काकृतिवद्ध्यायेदम्बरस्थं सुधाम्बुभिः //AP_23.004cd/ हृत्पद्मव्यापिभिर्देहं स्वकमाप्लावयेत्सुधीः(2) /AP_23.005ab/ सुसुम्नायोनिमार्गेण sarvanìÅvisarpibhi÷ //AP_23.005cd/ शोधयित्वा न्यसेत्तत्त्वं करशुद्धिरथास्त्रकं /AP_23.006ab/ व्यापकं हस्तयोरादौ दक्षिणाङ्गुष्ठतोङ्गकं //AP_23.006cd/ मूलं देहे द्वादशाङ्गं न्यसेन्मन्त्रैर् द्विषट्ककैः /AP_23.007ab/ हृदयं च शिरश् चैव शिखा वर्मास्त्रलोचने //AP_23.007cd/ उदरं च तथा पृष्ठं बाहुरुजानुपादकं /AP_23.008ab/ मुद्रां दत्त्वा स्मरेत् विष्णुं japtvëÂaÓatamarcayet //AP_23.008cd/ वामे तु वर्धनीं न्यस्य पूजाद्रव्यं तु दक्षिणे /AP_23.009ab/ प्रक्षाल्यास्त्रेण चार्घ्येण गन्धपुष्पान्विते न्यसेत् //AP_23.009cd/ चैतन्यं सर्वगं ज्योतिरष्टजप्तेन वारिणा /AP_23.010ab/ फडन्तेन तु संसिच्य हस्ते ध्यात्वा हरिं परे(3) //AP_23.010cd/ धर्मं ज्ञानं च वैराग्यमैश्वर्यं वह्निदिङ्मुखाः /AP_23.011ab/ अधर्मादीनि गात्राणि पूर्वादौ योगपीठके //AP_23.011cd/ कूर्मं पीठे ह्य् अनन्तञ्च यमं(4) सूर्यादिमण्डलं /AP_23.012ab/ :n 1 विशोषयेदशेषन्तु इति ङ, चिह्नितपुस्तकपाठः 2 स्वकामान् दाहयेत् सुधीः इति ख, चिह्नितपुस्तकपाठः स्वकमाह्लादयेत् सुधीरिति ङ, चिह्नितपुस्तकपाठः 3 स्थलं तेन तु संसिच्य हस्ते ध्यात्वा हरिं पठेदिति ङ, चिह्नितपुस्तकपाठः 4 पद्ममिति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः :p 57 विमलाद्याः केशरस्थानुग्रहा कर्णिका स्थिता //AP_23.012cd/ पूर्वं स्वहृदये ध्यात्वा आवाह्यार्चैश् च मण्डले /AP_23.013ab/ अर्घ्यं पाद्यं तथाचामं मधुपर्कं पुनश् च तत् //AP_23.013cd/ स्नानं वस्त्रोपवीतञ्च भूषणं गन्धपुष्पकं /AP_23.014ab/ धूपदीपनैर् वेद्यानि पुण्डरीकाक्षविद्यया //AP_23.014cd/ यजेदङ्गानि पूर्वादौ द्वारि पूर्वे परेण्डजं /AP_23.015ab/ दक्षे चक्रं गदां सौम्ये कोणे शङ्खं धनुर्न्यसेत् //AP_23.015cd/ देवस्य वामतो दक्षे चेषुधी खड्गमेव च /AP_23.016ab/ वामे चर्म श्रियं(1) दक्षे पुष्टिं वामेग्रतो न्यसेत् //AP_23.016cd/ vanamÃläca श्रीवत्सकौस्तुभौ दिक्पतीन्वहिः /AP_23.017ab/ स्वमन्त्रैः पूजयेत् सर्वान् विष्णुरर्घोवसानतः(2) //AP_23.017cd/ व्यस्तेन च समस्तेन अङ्गैर् वीजेन वै यजेत् /AP_23.018ab/ जप्त्वा प्रदक्षिणीकृत्य स्तुत्त्वार्ध्यञ्च समर्प्य च //AP_23.018cd/ हृदये विन्यसेद्ध्यात्वा अहं ब्रह्म हरिस्त्विति /AP_23.019ab/ आगच्छावाहने योज्यं क्षमस्वेति विसर्जने //AP_23.019cd/ एवमष्टाक्षराद्यैश् च पूजां कृत्वा विमुक्तिभाक् /AP_23.020ab/ एकमूर्त्यर्चनं प्रोक्तं नवव्यूहार्चनं शृणु //AP_23.020cd/ अङ्गुष्ठकद्वये न्यस्य वासुदेवं बलादिकान् /AP_23.021ab/ तर्जन्यादौ शरीरेथ शिरोललाटवक्त्रके //AP_23.021cd/ हृन्नाभिगुह्यजान्वङ्घ्रौ मध्ये पूर्वादिकं यजेत्(3) /AP_23.022ab/ एकपीठं नवव्यूहं नवपीठञ्च पूर्ववत् //AP_23.022cd/ :n 1 वामे वर्म श्रियमिति ख, चिह्नितपुस्तकपाठः 2 अस्मल्लब्धपुस्तकेषु विष्णुरर्घोवसानत इति विष्णावर्घौ च मानतः इति च पाठो वर्तते । अयन्स्वसमीचीन इव प्रतिभाति विष्णुमर्घ्यासनादिभिरिति तु युक्तः पाठः 3 मध्यगुल्फादितः पिस्फच इति ङ, चिह्नितपुस्तकपाठः :p 58 नवाब्जे नवमूर्त्या च नवव्यूहञ्च पूर्ववत् /AP_23.023ab/ इष्टं मध्ये ततः स्थाने वासुदेवञ्च पूजयेत् //AP_23.023cd/ :e इत्य् आदिमहापुराणे आग्नेये आदिमूर्त्यादिपूजाविधिर्नाम त्रयोविंशो ऽध्यायः % छप्तेर् {24} :Ó अथ चतुर्विंशो ऽध्यायः कुण्डनिर्माणादिविधिः नारद उवाच अग्निकार्यं प्रवक्ष्यामि येन स्यात्सर्वकामभाक् /AP_24.001ab/ चतुरभ्यधिकं विंशमङ्गुलं चतुरस्रकं //AP_24.001cd/ सूत्रेण सूत्रयित्वा तु क्षेत्रं तावत् खनेत्समं /AP_24.002ab/ खातस्य मेखला कार्या त्यक्त्वा चैवाङ्गुलद्वयं //AP_24.002cd/ सत्त्वादिसञ्ज्ञा(1) पूर्वाशा द्वादशाङ्गुलमुच्छ्रिता /AP_24.003ab/ अष्टाङ्गुला द्व्यङुलाथ चतुरङ्गुलविस्तृता //AP_24.003cd/ योनिर्दशाङ्गुला रम्या षट्चतुर्द्व्यङ्गुलाग्रगा /AP_24.004ab/ क्रमान्निम्ना तु कर्तव्या पश्चिमाशाव्यवस्थिता //AP_24.004cd/ अश्वत्थपत्रसदृशी किञ्चित् कुण्डे निवेशिता /AP_24.005ab/ तुर्याङ्गुलायता नालं पञ्चदशाङ्गुलायतं //AP_24.005cd/ मूलन्तु त्र्यङ्गुलं(2) योन्या अग्रं तस्याः षडङ्गुलं /AP_24.006ab/ लक्षणञ्चैकहस्तस्य द्विगुणं द्विकरादिषु //AP_24.006cd/ एकत्रिमेखलं कुण्डं वर्तुलादि वदाम्यहं /AP_24.007ab/ :n 1 सद्मादिसञ्ज्ञा इति ख, चिह्नितपुस्तकपाठः 2 मलन्तु द्व्यङ्गुलमिति ग,चिह्नितपुस्तकपाठः :p 59 कुण्डार्धे तु स्थितं सूत्रं कोणे यदतिरिच्यते //AP_24.007cd/ तदर्धं दिशि संस्थाप्य भ्रामितं वर्तुलं भवेत् /AP_24.008ab/ कुण्डार्धं कोणभागार्धं दिशिश्चोत्तरतो वहिः //AP_24.008cd/ पूर्वपश्चिमतो yatnÃllächayitvà तु मध्यतः /AP_24.009ab/ संस्थाप्य भ्रामितं कुण्डमर्धचन्द्रं भवेत् शुभं //AP_24.009cd/ पद्माकारे दलानि स्युर्मेखलानान्तु वर्तुले /AP_24.010ab/ बाहुदण्डप्रमाणन्तु होमार्थं कारयेत् स्रुचं //AP_24.010cd/ सप्तपञ्चाङ्गुलं वापि चतुरस्रन्तु कारयेत् /AP_24.011ab/ त्रिभागेन भवेद्गर्तं मध्ये वृत्तं सुशोभनम् //AP_24.011cd/ तिर्यगूर्ध्वं समं खाताद्वहिरर्धन्तु शोधयेत् /AP_24.012ab/ अङ्गुलस्य चतुर्थांशं शेषार्धार्धं तथान्ततः //AP_24.012cd/ खातस्य मेखलां रम्यां शेषार्धेन तु कारयेत् /AP_24.013ab/ कण्ठं त्रिभागविस्तारं अङ्गुष्ठकसमायतं //AP_24.013cd/ सार्धमङ्गुष्ठकं वा स्यात्तदग्रे तु मुखं भवेत् /AP_24.014ab/ चतुरङ्गुलविस्तारं पञ्चाङ्गुलमथापि वा //AP_24.014cd/ त्रिकं द्व्यङ्गुलकं तत् स्यान्मध्यन्तस्य सुशोभनम् /AP_24.015ab/ आयामस्तत्समस्तस्य मध्यनिम्नः सुशोभनः //AP_24.015cd/ शुषिरं कण्ठदेशे स्याद्विशेद् यावत् कनीयसी /AP_24.016ab/ शेषकुण्डन्तु कर्तव्यं यथारुचि विचित्रितं //AP_24.016cd/ स्रुवन्तु हस्तमात्रं स्याद्दण्डकेन समन्वितं (1) /AP_24.017ab/ वटुकं द्व्यङ्गुलं(2) वृत्तं कर्तव्यन्तु सुशोभनं //AP_24.017cd/ :n 1 कुण्डकेन समन्वितमिति ख, चिह्नितपुस्तकपाठः 2 कण्ठकं द्व्यङ्गुलमिति ख, चिह्नितपुस्तकपाठः चन्द्राभं द्व्यङ्गुलमिति ङ, चिह्नितपुस्तकपाठः :p 60 गोपदन्तु यथा मग्नमल्पपङ्के तथा भवेत् /AP_24.018ab/ उपलिप्य लिखेद्रेखामङ्गुलां वज्रनासिकां(1) //AP_24.018cd/ सौम्याग्रा प्रथमा तस्यां रेखे पूर्वमुखे तयोः /AP_24.019ab/ मध्ये तिस्रस् तथा कुर्याद्दक्षिणादिक्रमेण तु //AP_24.019cd/ एवमुल्लिख्य चाभ्युक्ष्य प्रणवेन तु मन्त्रवित् /AP_24.020ab/ विष्टरं कल्पयेत्तेन तस्मिन् शक्तिन्तु वैष्णवीं //AP_24.020cd/ अलं कृत्वा मूर्तिमतीं क्षिपेदग्निं हरिं स्मरन् /AP_24.021ab/ प्रादेशमात्राः समिधो दत्वा परिसमुह्य तं //AP_24.021cd/ दर्भैस्त्रिधा परिस्तीर्य पूर्वादौ तत्र पात्रकं /AP_24.022ab/ आसादयेदिध्मवह्नी भूमौ च श्रुक्श्रुवद्वयं //AP_24.022cd/ आज्यस्थाली चरुस्थाली कुशाज्यञ्च प्रणीतया /AP_24.023ab/ प्रोक्षयित्वा prok«aïŤca गृहीत्वापूर्य वारिणा //AP_24.023cd/ पवित्रान्तर्हिते हस्ते परिश्राव्य च तज्जलं /AP_24.024ab/ प्राङ्नीत्वा प्रोक्षणीपात्रण् ज्योतिरग्रे निधाय च //AP_24.024cd/ तदद्भिस्त्रिश् च सम्प्रोक्ष्य इद्ध्मं विन्यस्य चाग्रतः /AP_24.025ab/ प्रणीतायां सुपुष्पायां विष्णुं ध्यात्वोत्तरेण च //AP_24.025cd/ आज्यस्थालीमथाज्येन सम्पूर्याग्रे निधाय च /AP_24.026ab/ सम्प्लवोत्पवनाभ्यान्तु कुर्यादाज्यस्य संस्कृतिं //AP_24.026cd/ अखण्डिताग्रौ निर्गर्भौ कुशौ प्रादेशमात्रकौ /AP_24.027ab/ ताभ्यामुत्तानपाणिभ्यामङ्गुष्ठानामिकेन तु //AP_24.027cd/ आज्यं तयोस्तु सङ्गृह्य द्विर्नीत्वा त्रिरवाङ्क्षिपेत्(2) /AP_24.028ab/ स्रुक्स्रुवौ चापि सङ्गृह्य ताभ्यां प्रक्षिप्य वारिण //AP_24.028cd/ :n 1 रुद्रनासिकामिति ख, चिह्नितपुस्तकपाठः वक्त्रनासिकामिति ङ, चिह्नितपुस्तकपाठः 2 आद्यं तयोस्तु सम्पूज्य त्रीन् वारानूर्ध्वमुत्क्षिपेदिति ङ, चिह्नितपुस्तकपाठः :p 61 प्रतप्य दर्भैः सम्मृज्य पुनः प्रक्ष्याल्य चैव हि /AP_24.029ab/ निष्टप्य स्थापयित्वा(1) तु प्रणवेनैव साधकः //AP_24.029cd/ प्रणवादिनमोन्तेन पश्चाद्धोमं समाचरेत् /AP_24.030ab/ गर्भाधानादिकर्माणि यावदंशव्यवस्थया //AP_24.030cd/ नामान्तं व्रतबन्धान्तं समावर्तावसानकम् /AP_24.031ab/ अधिकारावसानं वा कर्यादङ्गानुसारतः //AP_24.031cd/ प्रणवेनोपचारन्तु कुर्यात्सर्वत्र साधकः /AP_24.032ab/ अङ्गैर् होमस्तु कर्तव्यो यथावित्तानुसारतः //AP_24.032cd/ गर्भादानन्तु प्रथमं ततः पुंसवनं स्मृतम् /AP_24.033ab/ सीमन्तोन्नयनं जातकर्म नामान्नप्राशनम् //AP_24.033cd/ cƬak­tiæ व्रतबन्धं वेदव्रतान्यशेषतः(2) /AP_24.034ab/ समावर्तनं पत्न्या च योगश्चाथाधिकारकः(3) //AP_24.034cd/ हृदादिक्रमतो ध्यात्वा एकैकं कर्म पूज्य च /AP_24.035ab/ अष्टावष्टौ तु जुहुयात् प्रतिकर्माहुतीः पुनः //AP_24.035cd/ पूर्णाहुतिं ततो दद्यात् श्रुचा मूलेन साधकः /AP_24.036ab/ वौषडन्तेन मन्त्रेण प्लुतं सुस्वरमुच्चरन् //AP_24.036cd/ विष्णोर्वह्निन्तु संस्कृत्य श्रपयेद्वैष्णवञ्चरुम् /AP_24.037ab/ आराध्य स्थिण्डिले विष्णुं मन्त्रान् संस्मृत्य संश्रपेत् (4) //AP_24.037cd/ आसनादिक्रमेणैव साङ्गावरणमुत्तमम् /AP_24.038ab/ गन्धपुष्पैः समभ्यर्च्य ध्याता देवं सुरोत्तमम् //AP_24.038cd/ आधायेध्ममथाघारावाज्यावग्नीशसंस्थितौ /AP_24.039ab/ :n 1 नियुज्य स्थापयित्वेति ख, चिह्नितपुस्तकपाठः 2 देवव्रतान्यशेषत इति ख, चिह्नितपुस्तकपाठः 3 योगश्चाथाधिकारत इति ख, चिह्नितपुस्तकपाठः 4 मन्त्रान् सन्तर्प्य संत्रपेत् इति ख, घ, चिह्नितपुस्तकद्वयपाठः :p 62 वायव्यनैरृताशादिप्रवृत्तौ तु यथाक्रमम् //AP_24.039cd/ आज्यभागौ ततो हुत्वा चक्षुषी दक्षिणोत्तरे /AP_24.040ab/ मध्येथ जुहुयात्सर्वमन्त्रानर्चाक्रमेण तु //AP_24.040cd/ आज्येन तर्पयेन्मूर्तेर्दशांशेनाङ्गहोमकम् /AP_24.041ab/ शतं सहस्रं वाज्याद्यैः समिद्भिर्वा तिलैः सह(1) //AP_24.041cd/ समाप्यार्चान्तु होमान्तां शुचीन् शिष्यानुपोषितान् /AP_24.042ab/ आहूयाग्रे निवेश्याथ ह्य् अस्त्रेण प्रोक्षयेत् पशून् //AP_24.042cd/ शिष्यानात्मनि संयोज्य अविद्याकर्मबन्धनैः /AP_24.043ab/ लिङ्गानुवृत्तश् चैतन्यं सह लिङ्गेन पाशितम्(2) //AP_24.043cd/ ध्यानमार्गेन सम्प्रोक्ष्य वायुवीजेन शोधयेत् /AP_24.044ab/ ततो दहनवीजेन सृष्टिं ब्रह्माण्डसञ्ज्ञिकाम् //AP_24.044cd/ निर्दग्धां सकलां ध्यायेद्भस्मकूटनिभस्थिताम् /AP_24.045ab/ प्लावयेद्वारिणा भस्म संसारं वार्मयं स्मरेत्(3)AP_24.045cd/ तत्र शक्तिं न्यसेत् पश्चात् पार्थिवीं बीजसञ्ज्ञिकाम् /AP_24.046ab/ तन्मात्राभिः समस्ताभिः संवृतं पार्थिवं शुभम् //AP_24.046cd/ अण्डन्तदुद्भवन्ध्यायेत्तदाधारन्तदात्मकम् /AP_24.047ab/ तन्मध्ये चिन्तयेन्मूर्तिं पौरुषीं प्रणवात्मिकाम् //AP_24.047cd/ लिङ्गं सङ्क्रामयेत् पश्चादात्मस्थं पूर्वसंस्कृतम् (4) /AP_24.048ab/ विभक्तेन्द्रियसंस्थानं क्रमाद् वृद्धं विचिन्तयेत् //AP_24.048cd/ ततोण्डमब्दमेकं तु स्थित्वा द्विशकलीकृतम् /AP_24.049ab/ :n 1 समिद्भिर्वा तिलैस् तथा इति घ, चिह्नितपुस्तकपाठः 2 सह लिङ्गेन दर्शितमिति ङ, चिह्नितपुस्तकपाठः 3 संसारञ्चाक्षयं स्मरेदिति ख, चिह्नितपुस्तकपाठः 4 स्थण्डिले पूर्वसंस्कृतमिति ख, चिह्नितपुस्तकपाठः :p 63 द्यावापृथिव्यौ शकले तयोर्मध्ये प्रजापतिम् //AP_24.049cd/ जातं ध्यात्वा पुनः प्रोक्ष्य प्रणवेन तु संश्रितम् /AP_24.050ab/ मन्त्रात्मकतनुं कृत्वा यथान्यासं पुरोदितम् //AP_24.050cd/ विष्णुर्हस्तं ततो मूर्ध्नि दत्वा ध्यात्वा तु वैष्णवम् /AP_24.051ab/ एवमेकं बहून् वापि जनित्वा ध्यानयोगतः //AP_24.051cd/ करौ सङ्गृह्य मूलेन नेत्रे बद्ध्वा तु वाससा /AP_24.052ab/ नेत्रमन्त्रेण मन्त्री तान् सदनेनाहतेन तु //AP_24.052cd/ कृतपूजो गुरुः सम्यक् देवदेवस्य तत्त्ववान् /AP_24.053ab/ शिष्यान् pu«päjalibh­ta÷ प्राङ्मुखानुपवेशयेत् //AP_24.053cd/ अर्चयेयुश् च तेप्येवम्प्रसूता गुरुणा हरिम् /AP_24.054ab/ क्षिप्त्वा pu«päjaliæ तत्र पुष्पादिभिरनन्तरम् //AP_24.054cd/ अमन्त्रमर्चनं कृत्वा(1) गुरोः पादार्चनन्ततः /AP_24.055ab/ विधाय दक्षिणां दद्यात् सर्वस्वं चार्धमेव वा //AP_24.055cd/ गुरुः संशिक्षयेच्छिष्यान् तैः पूज्यो नामभिर्हरिः /AP_24.056ab/ विश्वक्सेनं यजेदीशं शङ्खचक्रगदाधरम् //AP_24.056cd/ तज्जपन्तञ्च तर्जन्या मण्डलस्थं विसर्जयेत् ॥57//AP_24.057ab/ विष्णुनिर्माल्यमखिलं विष्वक्सेनाय चार्पयेत् /AP_24.058ab/ प्रणीताभिस् तथात्मानमभिषिच्य च कुण्डगं //AP_24.058cd/ वह्निमात्मनि संयोज्य विष्वक्सेनं विसर्जयेत् /AP_24.059ab/ बुभुक्षुः सर्वमाप्नोति मुमुक्षुर् लीयते हरौ //AP_24.059cd/ :e इत्य् आदिमहापुराणे आग्नेये अग्निकार्यादिकथनं नाम चतुर्विंशो ऽध्यायः :n 1 वासुदेवार्चनं कृत्वा इति ख, चिह्नितपुस्तकपाठः :p 64 % छप्तेर् {25} :Ó अथ पञ्चविंशो ऽध्यायः वासुदेवादिमन्त्रनिरूपणं नारद उवाच वासुदेवादिमन्त्राणां पूजानां लक्षणं वदे /AP_25.001ab/ वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः //AP_25.001cd/ नमो भगवते चादौ अ आ अं अः स्ववीजकाः(1) /AP_25.002ab/ ओङ्काराद्या नमोन्ताश् च नमो नारायणस्ततः //AP_25.002cd/ ओं तत् सत् ब्रह्मणे चैव ओं नमो विष्णवे नमः /AP_25.003ab/ ओं क्षौं ओं नमो भगवते नरसिंहाय वै नमः //AP_25.003cd/ ओं भूर्नमो भगवते वराहाय नराधिपाः /AP_25.004ab/ जवारुणहरिद्राभा नीलश्यामललोहिताः //AP_25.004cd/ मेघाग्निमधुपिङ्गाभा वल्लभा नव नायकाः /AP_25.005ab/ अङ्गानि स्वरवीजानां स्वनामान्तैर् यथाक्रमम् //AP_25.005cd/ हृदयादीनि कल्पेत विभक्तैस्तन्त्रवेदिभिः /AP_25.006ab/ व्यञ्जनादीनि वीजानि तेषां लक्षणमन्यथा //AP_25.006cd/ दीर्घस्वरैस्तु भिन्नानि नमोन्तान्तस्थितानि तु /AP_25.007ab/ अङ्गानि ह्रस्वयुक्तानि उपाङ्गानीति वर्ण्यते //AP_25.007cd/ विभक्तनामवर्णान्तस्थितानि वीजमुत्तमं(2) /AP_25.008ab/ दीर्घैर् ह्रस्वैश् च संयुक्तं साङ्गोपाङ्गंस्वरैः क्रमात्(3) //AP_25.008cd/ व्यञ्जनानां क्रमो ह्य् एष हृदयादिप्रकॢप्तये /AP_25.009ab/ स्ववीजेन स्वनामान्तैर् विभक्तान्यङ्गनामभिः //AP_25.009cd/ :n 1 द्वादशाक्षरवीजका इति ख, चिह्नितपुस्तकपाठः 2 स्थितवीजार्थमुत्तममिति ख, चिह्नितपुस्तकपाठः 3 दीर्घस्वरैश् च संयुक्तमङ्गोपाङ्गं स्वरैः क्रमादिति ख, चिह्नितपुस्तकपाठः 4 स्वरवीजेषु नामान्तैर् विभक्तान्यङ्गनामभिरिति ङ, चिह्नितपुस्तकपाठः :p 65 युक्तानि हृदयादीनि द्वादशान्तानि पञ्चतः(1) /AP_25.010ab/ आरभ्य कल्पयित्वा तु जपेत् सिद्ध्यनुरूपतः //AP_25.010cd/ हृदयञ्च ÓiraÓcƬà कवचं नेत्रमस्त्रकं /AP_25.011ab/ षडङ्गानि तु वीजानां मूलस्य द्वादशाङ्गकं //AP_25.011cd/ हृच्छिरश् च शिखा वर्म चास्त्रनेत्रान्तयोदरं /AP_25.012ab/ प्रष्टबाहूरुजानूंश् च जङ्घा पादौ क्रमान्न्यसेत् //AP_25.012cd/ कं टं पं शं वैनतेयः खं ठं फं घं गदामनुः(2) /AP_25.013ab/ गं डं बं सं पुष्ठिमन्तो घं ढं भं हं श्रियै नमः //AP_25.013cd/ वं शं मं क्षं(3) päcajanyaæ छं तं पं(4) कौस्तुभाय च /AP_25.014ab/ जं खं वं सुदर्शनाय श्रीवत्साय सं वं दं चं लं(5) //AP_25.014cd/ ओं धं वं वनमालायै महानन्ताय वै नमः(6) /AP_25.015ab/ निर्वीजपदमन्त्राणां पदैर् अङ्गानि कल्पयेत् //AP_25.015cd/ जात्यन्तैर् नामसंयुक्तेर्हृदयादीनि पञ्चधा /AP_25.016ab/ प्रणवं हृदयादीनि ततः प्रोक्तानि पञ्चधा //AP_25.016cd/ प्रणवं हृदयं पूर्वं परायेति शिरः शिखा /AP_25.017ab/ नाम्नात्मना तु(7) कवचं अस्त्रं नामान्तकं भवेत् //AP_25.017cd/ :n 1 द्वादशार्णानि यत्नत इति ङ, चिह्नितपुस्तकपाठः 2 महागदा इति ङ,चिह्नितपुस्तकपाठः 3 ठं णं मं क्षं इति ङ, चिह्नितपुस्तकपाठः 4 दं भं पमिति ख, चिह्नितपुस्तकपाठः 5 श्रीवत्साय च पञ्चममिति ङ, चिह्नितपुस्त्कपाठः श्रीवत्सो वं चं दं ठं लं इति ग, चिह्नितपुस्तकपाठः 6 नमोनन्ताय वै नम इति ङ, चिह्नितपुस्तकपाठः 7 नाम्नामुना तु इति ख, ङ, चिह्नितपुस्त्कद्वयपाठः :p 66 ओं परास्त्रादिस्वनामात्मा(1) चतुर्थ्यन्तो नमोन्तकः /AP_25.018ab/ एकव्यूहादिषड्विंशव्यूहात्तस्यात्मनो मनुः(2) //AP_25.018cd/ कनिष्टादिकराग्रेषु प्रकृतिं देहकेर्चयेत् /AP_25.019ab/ पराय पुरुषात्मा स्यात् प्रकृत्यात्मा द्विरूपकः //AP_25.019cd/ ओं परयाम्न्यात्मने चैव वाय्वर्कौ च द्विरूपकः /AP_25.020ab/ अग्निं त्रिमूर्तौ(3) विन्यस्य व्यापकं करदेहयोः //AP_25.020cd/ वाय्वर्कौ करशाखासु सव्येतरकरद्वये /AP_25.021ab/ हृदि मूर्तो तनावेष त्रिव्यूहे तुर्यरूपके //AP_25.021cd/ ऋग्वेदं व्यापकं हस्ते अङ्गुलीषु यजुर्न्यसेत् /AP_25.022ab/ तलद्वयेथर्वरूपं शिरोहृच्चरणान्तकः //AP_25.022cd/ आकाशं व्यापकं न्यस्य करे देहे तु पूर्ववत् /AP_25.023ab/ अङ्गुलीषु च वाय्वादि शिरोहृद्गुह्यपादके //AP_25.023cd/ वायुर्ज्योतिर्जलं पृथ्वी पञ्चव्यूहः समीरितः /AP_25.024ab/ मनः श्रोत्रन्त्वग्दृग्जिह्वा घ्राणं षड्व्यूह ईरितः //AP_25.024cd/ व्यापकं मानसं न्यस्य ततोङ्गुष्टादितः क्रमात् /AP_25.025ab/ मूर्धास्यहृद्गुह्यपत्सु कथितः करुणात्मकः //AP_25.025cd/ आदिमूर्तिस्तु सर्वत्र व्यापको जीवसञ्ज्ञितः /AP_25.026ab/ भूर्भुवः स्वर्महर्जनस्तपः स्त्यञ्च सप्तधा //AP_25.026cd/ करे देहे न्यसेदाद्यमङ्गुष्टादिक्रमेण तु /AP_25.027ab/ तलसंस्थः सप्तमश् च(4) लोकेशो देहके क्रमात् //AP_25.027cd/ :n 1 ओं परास्त्रादित्यनामात्मा इति घ, चिह्नितपुस्तकपाठः 2 एवं व्यूहादिषड्विंशं व्यूहात्तस्यात्मनो मनुरिति ख, चिह्नितपुस्तकपाठः 3 अग्निं द्विमूर्तौ इति ख, चिह्नितपुस्त्कपाठः 4 तलस्थः सप्तमश् चैव इति ङ, चिह्नितपुस्तकपाठः :p 67 देहे शिरोललाटास्यहृद्गुह्याङ्ग्रिषु संस्थितः /AP_25.028ab/ अग्निष्ठोमस्तथोक्थस्तु षोडशी वाजपेयकः //AP_25.028cd/ अतिरात्राप्तोर्यामञ्च(1) यज्ञात्मा सप्तरूपकः /AP_25.029ab/ धीरहं मनः शब्दश् च स्पर्शरूपरसास्ततः(2) //AP_25.029cd/ गन्धो बुद्धिर्व्यापकं तु करे देहे न्यसेत् क्रमात् /AP_25.030ab/ न्यसेदन्त्यै च(3) तलयोः के ललाटे मुखे हृदि //AP_25.030cd/ नाभौ गुह्ये च पादे च अष्टव्यूहः पुमान् स्मृतः(4) /AP_25.031ab/ वीजो बुद्धिरहङ्कारो मनः शब्दो गुणोनिलः //AP_25.031cd/ रूपं रसो नवात्मायं जीव अङ्गुष्ठकद्वये /AP_25.032ab/ तर्जन्यादिक्रमाच्छेषं यावद्वामप्रदेशिनीं //AP_25.032cd/ देहे शिरोललाटास्यहृन्नाभिगुह्यजानुषु /AP_25.033ab/ पादयोश् च दशात्मायं इन्द्रो व्यापी समास्थितः //AP_25.033cd/ अङ्गुष्ठकद्वये वह्निस्तर्जन्यादौ परेषु च /AP_25.034ab/ शिरोललाटवक्त्रेषु हृन्नाभिगुह्यजानुषु //AP_25.034cd/ पादयोरेकदशात्मा मनः श्रोत्रं त्वगेव च /AP_25.035ab/ चक्षुर्जिह्वा तथा घ्राणं वाक्पाण्यङ्घ्रिश् च पायुकः //AP_25.035cd/ उपस्थं मानसो व्यापी श्रोत्रमङ्गुष्ठकद्वये /AP_25.036ab/ तर्जन्यादिक्रमादष्टौ अतिरिक्तं तलद्वये //AP_25.036cd/ उत्तमाङ्गुलललाटास्यहृन्नाभावथ गुह्यके /AP_25.037ab/ उरुयुग्मे तथा जङ्घे गुल्फपादेषु च क्रमात् //AP_25.037cd/ :n 1 अतिरात्राप्तयामश् च इति ख, चिह्नितपुस्त्कपाठः 2 रसास् तथा इति ख, चिह्नितपुस्तकपाठः 3 न्यसेदन्ते च इति ख, चिह्नितपुस्तकपाठः । न्यसेदष्टौ च इति ङ, चिह्नितपुस्तकपाठः 4 क्रमात् स्मृत इति ङ, चिह्नितपुस्तकपाट्ःअः :p 68 विष्णुर्मधुहरश् चैव त्रिविक्रमकवामनौ /AP_25.038ab/ श्रीधरोथ हृषीकेशः पद्मनाभस्तथैव च //AP_25.038cd/ दामोदरः केशवश् च नारायणस्ततः परः /AP_25.039ab/ माधवश्चाथ गोविन्दो विष्णुं वै व्यापकं न्यसेत् //AP_25.039cd/ अङ्गुष्ठादौ तले द्वौ च पादे जानुनि वै कटौ /AP_25.040ab/ Óira÷ÓikharakaÂyäca जानुपादादिषु न्यसेत् //AP_25.040cd/ द्वादशात्मा पञ्चविंशः षड्विंशव्यूहकस् तथा /AP_25.041ab/ पुरुषो धीरहङ्कारो मनश्चित्तञ्च शब्दकः //AP_25.041cd/ तथा स्पर्शो रसो रूपं गन्धः श्रोत्रं त्वचस् तथा /AP_25.042ab/ चक्षुर्जिह्वा नासिका च वाक्पाण्यङ्घ्रिश् च पायवः //AP_25.042cd/ उपस्थो भूर्जलन्तेजो वायुराकाशमेव च /AP_25.043ab/ पुरुषं व्यापकं न्यस्य अङ्गुष्ठादौ दश न्यसेत् //AP_25.043cd/ शेषान् हस्ततले न्यस्य शिरस्यथ ललाटके /AP_25.044ab/ मुखहृन्नाभिगुह्योरुजान्वङ्घ्रौ करणोद्गतौ //AP_25.044cd/ पादे जान्वोरुपस्थे च हृदये मूर्ध्नि च क्रमात् /AP_25.045ab/ परश् च पुरुषात्मादौ षड्विंशे पूर्ववत्परं //AP_25.045cd/ सञ्चिन्त्य मण्डलैके तु प्रकृतिं पूजयेद्बुधः /AP_25.046ab/ पूर्वयाम्याप्यसौम्येषु हृदयादीनि पूजयेत् //AP_25.046cd/ अस्त्रमग्न्यादिकोणेषु(1) वैनतेयादि पूर्ववत् /AP_25.047ab/ दिक्पालांश् च विधिस्त्वन्यः(2) त्रिव्यूहेग्निश् च मध्यतः //AP_25.047cd/ पूर्वादिदिग्बलावसोराज्यादिभिरलङ्कृतः /AP_25.048ab/ कर्णिकायां नाभसश् च मानसः कर्णिकास्थितः //AP_25.048cd/ :n 1 अस्त्रमग्न्यादिपत्रेषु इति ख, ङ, चिह्नितपुस्तकद्वयपाठः 2 दिक्पालांश् च विधिस्तस्य इति ग, घ, चिह्नितपुस्तकपाठः दिक्पालादौ विधिस्तुल्य इति ङ, चिह्नितपुस्तकपाठः :p 69 विश्वरूपं सर्वस्थित्यै(1) यजेद्राज्यजयाय च /AP_25.049ab/ सर्वव्यूहैः समायुक्तमङ्गैर् अपि च पञ्चभिः //AP_25.049cd/ गरुडाद्यैस्तथेन्द्राद्यैः सर्वान् कामानवाप्नुयात् /AP_25.050ab/ विश्वक्सेनं यजेन्नाम्ना वै वीजं व्योमसंस्थितं(2) //AP_25.050cd/ :e इत्य् आदिमहापुराणे आग्नेये मन्त्रप्रदर्शनं नाम पञ्चविंशो ऽध्यायः % छप्तेर् {26} :Ó अथ षड्विंशो ऽध्यायः मुद्रालक्षणकथनं नारद उवाच मुद्राणां लक्षणं वक्ष्ये सान्निध्यादिप्रकारकं /AP_26.001ab/ अञ्जलिः प्रथमा मुद्रा वन्दनी हृदयानुगा //AP_26.001cd/ ऊर्ध्वाङ्गुष्ठो वाममुष्टिर्दक्षिणाङ्गुष्ठबन्धनं /AP_26.002ab/ सव्यस्य तस्य चाङ्गुष्ठो यस्य चोर्ध्वे प्रकीर्तितः(3) //AP_26.002cd/ तिस्रः साधरणा व्यूहे अथासाधरणा इमाः /AP_26.003ab/ कनिष्ठादिविमोकेन अष्टो मुद्रा यथाक्रमं //AP_26.003cd/ अष्टानां पूर्ववीजानां क्रमशस्त्ववधारयेत् /AP_26.004ab/ अङ्गुष्ठेन कनिष्टान्तं नमयित्वाङ्गुलित्रयं //AP_26.004cd/ ऊर्ध्वं कृत्वा सम्मुखञ्च वीजाय नवमाय वै /AP_26.005ab/ वामहस्तमथोत्तानं कृत्वार्धं नामयेच्छनैः //AP_26.005cd/ :n 1 सर्वसिद्ध्यै इति ख, ङ, चिह्नितपुस्तकद्वयपाठः 2 वैराजं नागसंयुतमिति ख, चिह्नितपुस्तकपाट्ःअः । यौ वीजं चाङ्गसंयुतमिति ङ, चिह्नितपुस्तकपाठः 3 यः सव्येर्धे प्रकीर्तित इति ख, चिह्नितपुस्तकपाठः :p 70 वराहस्य स्मृता मुद्रा aÇganäca क्रमादिमाः /AP_26.006ab/ एकैकां मोचयेद्बद्ध्वा वाममुष्टो तथागुलीं //AP_26.006cd/ आकुञ्चयेत् पूर्वमुद्रां दक्षिणेप्येवमेव च /AP_26.007ab/ ऊर्ध्वाङ्गुष्ठो वाममुष्ठिर्मुद्रासिद्धिस्ततो भवेत् //AP_26.007cd/ :e इत्य् आदिमहापुराणे आग्नेये मुद्राप्रदर्शनं नाम षड्विंशो ऽध्यायः % छप्तेर् {27} :Ó अथ सप्तविंशो ऽध्यायः दीक्षाविधिकथनं नारद उवाच वक्ष्ये दीक्षां sarvadäca मण्डलेब्जे हरिं यजेत् /AP_27.001ab/ दशम्यामुपसंहृत्य यागद्रव्यं समस्तकं //AP_27.001cd/ विन्यस्य नारसिंहेन सम्मन्त्र्य शतवारकं /AP_27.002ab/ सर्षपांस्तु फडन्तेन(1) रक्षोघ्नान् सर्वतः क्षिपेत् //AP_27.002cd/ शक्तिं सर्वात्मकां तत्र न्यसेत् प्रासादरूपिणीं /AP_27.003ab/ सर्वौषधिं समाहृत्य विकिरानभिमन्त्रयेत् //AP_27.003cd/ शतवारं शुभे पात्रे वासुदेवेन साधकः /AP_27.004ab/ संसाध्य पण्जगव्यन्तु पञ्चभिर्मूलमूर्तिभिः //AP_27.004cd/ नारायणान्तैः सम्प्रोक्ष्य कुशाग्रैस्तेन तां भुवं(3)/AP_27.005ab/ विकिरान्वासुदेवेन क्षिपेदुत्तानपाणिना //AP_27.005cd/ त्रिधा पूर्वमुखस्तिष्ठन् ध्यायेत् विष्णुं तथा हृदि /AP_27.006ab/ वर्धन्या सहिते कुम्भे साङ्गं विष्णुं प्रपूजयेत् //AP_27.006cd/ :n 1 सर्षपांस्तद्वदस्त्रेण इति ङ, चिह्नितपुस्तकपाठः 2 कुशाग्रेणैव तां भुवमिति ङ, चिह्नितपुस्तकपाट्ःअः :p 71 शतवारं मन्त्रयित्वा त्वस्त्रेणैव च वर्धनीं /AP_27.007ab/ अच्छिन्नधारया सिञ्चन् ईशानान्तं नयेच्च तं //AP_27.007cd/ कलसं पृष्ठतो नीत्वा स्थापयेद्विकिरोपरि /AP_27.008ab/ संहृत्य विकिरान् दर्भैः कुम्भेशं कर्करीं यजेत् //AP_27.008cd/ सवस्त्रं pa¤caratnìhyaæ खण्डिले पूजयेद्धरिं /AP_27.009ab/ अग्नावपि समभ्यर्च्य मन्त्रान् सञ्जप्य पूर्ववत् //AP_27.009cd/ प्रक्षाल्य पुण्डरीकेन विलिप्यान्तः सुगन्धिना /AP_27.010ab/ उखामाज्येन(1) संपूर्य गोक्षीरेण तु साधकः //AP_27.010cd/ आलोक्य वासुदेवेन(2) ततः सङ्कर्षणेन च /AP_27.011ab/ तण्डुलानाज्यसंसृष्टान् क्षिपेत् क्षीरे सुसंस्कृते //AP_27.011cd/ प्रद्युम्नेन स्मालोड्य दर्व्या सङ्घट्टयेच्छनैः /AP_27.012ab/ पक्वमुत्तारयेत् पश्चादनिरुद्धेन देशिकः //AP_27.012cd/ प्रक्षाल्यालिप्य तत् कुर्यादूर्ध्वपुण्ड्रं तु भस्मना /AP_27.013ab/ नारायणेन पार्श्वेषु चरुमेवं सुसंस्कृतं //AP_27.013cd/ भागमेकं तु देवाय कलशाय द्वितीयकं /AP_27.014ab/ तृतीयेन तु भागेन प्रदद्यादाहुतित्रयं //AP_27.014cd/ शिष्यैः सह चतुर्थं तु गुरुरद्याद्विशुद्धये(3) /AP_27.015ab/ नारायणेन सम्मन्त्र्य सप्तधा क्षीरवृक्षजम् //AP_27.015cd/ dantakëÂhaæ भक्षयित्वा त्यक्त्वा ज्ञात्वास्वपातकं /AP_27.016ab/ ऐन्द्राग्न्युत्तरकेशानीमुखं पतितमुत्तमं //AP_27.016cd/ शुभं सिंहशतं हुत्वा(4) आचम्याथ प्रविश्य च /AP_27.017ab/ :n 1 उत्थायाज्येनेति ख, चिह्नितपुस्तकपाठः 2 आलोड्य वासुदेवेन इति ख, चिह्नितपुस्तकपाठः 3 विवृद्धये इति ङ, चिह्नितपुस्तकपाठः 4 शुभं सिद्धमिति ज्ञात्वा ङ, चिह्नितपुस्तकपाठः :p 72 पूजागारं न्यसेन्मन्त्री प्राच्यां विष्णुं प्रदक्षिणं //AP_27.017cd/ संसारार्णवमग्नानां पशूनां पाशमुक्तये /AP_27.018ab/ त्वमेव शरणं देव सदा त्वं भक्तवत्सल //AP_27.018cd/ देवदेवानुजानीहि प्राकृतैः पाशबन्धनैः /AP_27.019ab/ पाशितान्मोचयिष्यामि त्वत्प्रसादात् पशूनिमान् //AP_27.019cd/ इति विज्ञाप्य देवेशं सम्प्रविश्य पशूंस्ततः /AP_27.020ab/ धारणाभिस्तु संशोध्य पूर्वज्ज्वलनादिना //AP_27.020cd/ संस्कृत्य मूर्त्या संयोज्य(1) नेत्रे बद्ध्वा प्रदर्शयेत् /AP_27.021ab/ pu«papÆrïäjalÅæstatra क्षिपेत्तन्नाम योजयेत् //AP_27.021cd/ अमन्त्रमर्चनं तत्र पूर्ववत् कारयेत् क्रमात् /AP_27.022ab/ यस्यां मूर्तौ पतेत् पुष्पं तस्य तन्नाम निर्दिशेत् //AP_27.022cd/ शिखान्तसम्मितं सूत्रं पादाङ्गुष्ठादि षड्गुणं /AP_27.023ab/ कन्यासु कर्तितं रक्तं(2) पुनस्तत्त्रिगुणीकृतम् //AP_27.023cd/ यस्यां संलीयते विश्वं यतो विश्वं प्रसूयते /AP_27.024ab/ प्रकृतिं प्रक्रियाभेदैः संस्थितां तत्र चिन्तयेत् //AP_27.024cd/ तेन प्राकृतिकान् पाशान् ग्रथित्वा तत्त्वसङ्ख्यया(3) /AP_27.025ab/ कृत्वा शरावे तत् सूत्रं कुण्डपार्श्वे निधाय तु(4) //AP_27.025cd/ ततस्तत्त्वानि सर्वाणि ध्यात्वा शिष्यतनौ न्यसेत् /AP_27.026ab/ सृष्टिक्रमात् प्रकृत्यादिपृथिव्यन्तानि देशिकः //AP_27.026cd/ तत्रैकधा पण्चधा स्याद्दशद्वादशधापि वा(4) /AP_27.027ab/ :n 1 मूर्त्या सम्प्रोक्ष्य इति ङ, चिह्नितपुस्तकपाठः 2 सूत्रमिति ङ, चिह्नितपुस्तकपाठः 3 तत्र सङ्ख्यया इति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः 4 निधीयते इति घ, ङ, चिह्नितपुस्तकद्वयपाठः 5 तत्रार्चा पञ्चधा या स्यादङ्गैर् द्वादशधापि वेति ख, चिह्नितपुस्तकपाठः । तत्रात्मा पञ्चधा वा स्यात् दशद्वदशधापिवेति घ, ङ, चिह्नितपुस्तकद्वयपाठः :p 73 ज्ञातव्यः सर्वभेदेन ग्रथितस्तत्त्वचिन्तकैः //AP_27.027cd/ अङ्गैः पञ्चभिरध्वानं निखिलं विकृतिक्रमात् /AP_27.028ab/ तन्मात्रात्मनि संहृत्य मायासूत्रे पशोस्तनौ(1) //AP_27.028cd/ प्रकृतिर्लिङ्गशक्तिश् च कर्ता बुद्धिस् तथा मनः /AP_27.029ab/ पञ्चतन्मात्रबुद्ध्याख्यं कर्माख्यं भूतपञ्चकं //AP_27.029cd/ ध्यायेच्च द्वादशात्मानं सूत्रे देहे तथेच्छया /AP_27.030ab/ हुत्वा सम्पातविधिना सृष्टेः सृष्टिक्रमेण तु //AP_27.030cd/ एकैकं शतहोमेन दत्त्वा पूर्णाहुतिं ततः /AP_27.031ab/ शरावे सम्पुटीकृत्य कुम्भेशाय निवेदयेत् //AP_27.031cd/ अधिवास्य यथा न्यायं भक्तं शिष्यं तु दीक्षयेत् /AP_27.032ab/ करणीं कर्तरीं वापि(2) रजांसि खटिकामपि //AP_27.032cd/ अन्यदप्युपयोगि स्यात् सर्वं तद्वायुगोचरे /AP_27.033ab/ संस्थाप्य मूलमन्त्रेण परामृश्याधिवाधिवासयेत् //AP_27.033cd/ नमो भूतेभ्यश् च बलिः कुशे शेते स्मरन् हरिं /AP_27.034ab/ मण्डपं भूषयित्वाथ वितानघटलड्डुकैः(3) //AP_27.034cd/ मण्डलेथ यजेद्विष्णुं ततः सन्तर्प्य पावकं /AP_27.035ab/ आहूय दीक्षयेच्छिष्यान् बद्धपद्मासनस्थितान् //AP_27.035cd/ सम्मोक्ष्य विष्णुं हस्तेन मूर्धानं स्पृश्य वै क्रमात् /AP_27.036ab/ प्रकृत्यादिविकृत्यन्तां साधिभूताधिदैवतां //AP_27.036cd/ सृष्टिमाध्यात्मिकीं कृत्वा हृदि तां संहरेत् क्रमात् /AP_27.037ab/ तन्मात्रभूतां सकलां जीवेन समतां गतां //AP_27.037cd/ ततः सम्प्रार्थ्य कम्भेशं सूत्रं संहृत्य देशिकः /AP_27.038ab/ :n 1 मायासूत्रे सुशोभने इति ङ, चिह्नितपुस्तकपाठः 2 करालं kartarŤcÃpi इति ख, ग, चिह्नितपुस्तकद्वयपाठः 3 वितानभवगन्धकैर् इति ख, चिह्नितपुस्तकपाठः । वितानपटकेन्द्रियैर् इति ग, घ, चिह्नितपुस्तकद्वयपाठः :p 74 अग्नेः समीपमागत्य पार्श्वे तं सन्निवेश्य तु //AP_27.038cd/ मूलमन्त्रेण सृष्टीशमाहुतीनां शतेन तं /AP_27.039ab/ उदासीनमथासाद्य पूर्णाहुत्या च देशिकः //AP_27.039cd/ शुक्लं रजः समादाय मूलेन शतमन्त्रितं /AP_27.040ab/ santìya हृदयन्तेन हुंफट्कारान्तसंयुतैः //AP_27.040cd/ वियोगपदसंयुक्तैर् वीजैः पदादिभिः क्रमात् /AP_27.041ab/ पृथिव्यादीनि तत्त्वानि विश्लिष्य जुहुयात्ततः //AP_27.041cd/ वह्नावखिलतत्त्वानामालये व्याहृते हरौ /AP_27.042ab/ नीयमानं क्रमात्सर्वं तत्राध्वानं स्मरेद्बुधः //AP_27.042cd/ tìanena वियोज्यैवं(1) आदायापाद्य शाम्यतां /AP_27.043ab/ प्रकृत्याहृत्य जुहुयाद्यथोक्ते जातवेदसि //AP_27.043cd/ गर्भाधानं जातकर्म भोगञ्चैव लयन्तथा /AP_27.044ab/ शुद्धं तत्त्वं समुद्धृत्य पूर्णाहुत्या तु देशिकः /AP_27.045ab/ सन्नयेद्द्विपरे तत्त्वे यावदव्याहृतं क्रमात् //AP_27.045cd/ तत् परं ज्ञानयोगेन विलाप्य परमात्मनि /AP_27.046ab/ विमुक्तबन्धनं जीवं परस्मिन्नव्यये पदे //AP_27.046cd/ निवृत्तं परमानन्दे शुद्धे बुद्धे स्मरेद्बुधः /AP_27.047ab/ दद्यात् पूर्णाहुतिं पश्चादेवं दीक्षा समाप्यते //AP_27.047cd/ प्रयोगमन्त्रान् वक्ष्यामि यैर् दीक्षा होमसंलयः /AP_27.048ab/ ओं यं भूतानि विशुद्धं हुं फ अनेन tìanaæ कुर्याद्वियोजनमिह द्वयं //AP_27.048cd/ ओं यं भूतान्यापातयेहं आदानं कृत्वा चानेन प्रकृत्या योजनं शृणु /AP_27.049ab/ :n 1 tìanena विमोक्ष्यैवमिति ख, चिह्नितपुस्तकपाठः :p 75 ओं यं भूतानि पुंश्चाहो होममन्त्रं प्रवक्ष्यामि ततः पूर्णाहुतेर्मनुं //AP_27.049cd/ ओं भूतानि संहर स्वाहा । ओं अं ओं नमो भगवते वासुदेवाय वौष पूर्णाहुत्यनन्तरे तु तद्वै शिष्यन्तु साधयेत्(1) /AP_27.050ab/ एवं तत्त्वानि सर्वाणि क्रमात्संशोधयेद् बुधः //AP_27.050cd/ नमोन्तेन स्ववीजेन tìanÃdipura÷saram /AP_27.051ab/ ओं वां वर्मेन्द्रियाणि । ओं दें बुद्धीन्द्रियाणि यं वीजेन समानन्तु tìanÃdiprayogakam //AP_27.051cd/ ओं सुंगन्धतन्मात्रे वियुङ्क्ष्व हुं फ / ओं सम्पाहिं हा(2) ॥ ओं खं खं क्ष प्रकृत्या(3) / ओं सुं हुं गन्धतन्मात्रे संहर स्वाहा ततः पूर्णाहुतिश् चैवमुत्तरेषु प्रयुज्यते /AP_27.052ab/ ओं रां रसतन्मात्रे । ओं भें रूपतन्मात्रे । ओं रं स्पर्शतन्मात्रे । ओं एं शब्दतन्मात्रे । ओं भं नमः । ओं सों अहङ्कारः । ओं नं बुद्धे । ओं ओं प्रकृते एकमूर्तावयं प्रोक्तो दीक्षायोगः समासतः /AP_27.052cd/ एवमेव प्रयोगस्तु नवव्यूहादिके स्मृतः //AP_27.052ef/ दग्धापरस्मिन् सन्दध्यान्निर्वाणे प्रकृतिन्नरः /AP_27.053ab/ अविकारे समादध्यादीश्वरे प्रकृतिन्नरः //AP_27.053cd/ शोधयित्वाथ भुतानि कर्माङ्गानि(4) विशोधयेत् /AP_27.054ab/ बुद्ध्याख्यान्यथ तन्मात्रमनोज्ञानमहङ्कृतिं //AP_27.054cd/ लिङ्गात्मानं विशोध्यान्ते प्रकृतिं शोधायेत् पुनः /AP_27.055ab/ :n 1 तद्वै शिष्यन्तुसन्नयेदिति ख, घ, ङ, चिह्नितपुस्तकत्रयपाठः 2 ओं सुं आयाहि हामिति ख,चिह्नितपुस्तकपाठः ओं सं पाहि स्वाहा इति ग, ङ, चिह्नितपुस्तकद्वयपाठः 3 अं दुं स्त्व प्रकृत्या इति ओं खं खं स्त्व प्रकृत्या इति च ख, चिह्नितपुस्तकपाठः 4 कर्माख्यानि च शोधयेदिति घ, ङ, चिह्नितपुस्तकद्वयपाठः :p 76 पुरुषं प्राकृतं शुद्धमीश्वरे धाम्नि संस्थितं //AP_27.055cd/ स्वगोचरीकृताशेषभोगमुक्तौ कृतास्पदं /AP_27.056ab/ ध्यायन् पूर्णाहुतिं दद्याद्दीक्षेयं त्वधिकारिणी //AP_27.056cd/ अङ्गैर् आराध्य मन्त्रस्य नीत्वा तत्त्वगणं समं /AP_27.057ab/ क्रमादेवं विशोध्यान्ते सर्वसिद्धिसमन्वितं //AP_27.057cd/ ध्यायन् पूर्णाहितिं दद्यात्दीक्षेयं साधके स्मृता /AP_27.058ab/ द्रव्यस्य वा न सम्पत्तिरशक्तिर्वात्मनो यदि //AP_27.058cd/ इष्ट्वा देवं यथा पूर्वं सर्वोपकरणान्वितं /AP_27.059ab/ सद्योधिवास्य द्वादश्यां दीक्षयेद्देशिकोत्तमः //AP_27.059cd/ भक्तो विनीतः शारीरैर् गुणैः सर्वैः समन्वितः /AP_27.060ab/ शिष्यो नातिधनी यस्तु स्थण्डिलेभ्यर्च्य दीक्षयेत् //AP_27.060cd/ अध्वानं निखिलं दैवं(2) भौतं वाध्यात्मिकी कृतं /AP_27.061ab/ सृष्टिक्रमेण शिष्यस्य देहे ध्यात्वा तु देशिकः //AP_27.061cd/ a«ÂëÂÃhutibhi÷ पूर्वं क्रमात् सन्तर्प्य सृष्टिमान् /AP_27.062ab/ स्वमन्त्रैर् वासुदेवादीन् जननादीन् विसर्जयेत्(2) //AP_27.062cd/ होमेन शोधयेत् पश्चात्संहारक्रमयोगतः /AP_27.063ab/ योनिसूत्राणि बद्धानि मुक्त्वा कर्माणि देशिकः //AP_27.063cd/ शिष्यदेहात्समाहृत्य क्रमात्तत्त्वानि शोधयेत् /AP_27.064ab/ अग्नौ प्राकृतिके विष्णौ लयं नीत्वाधिदैवके //AP_27.064cd/ शुद्धं तत्त्वमशुद्धेन पूर्णाहुत्या तु साधयेत्(3) /AP_27.065ab/ शिष्ये प्रकृतिमापन्ने दग्ध्वा प्राकृतिकान् गुणान् //AP_27.065cd/ :n 1 लिखितं दैवमिति ख, चिह्नितपुस्तकपाठः 2 पूजां कृत्वा विसर्जयेदिति घ, चिह्नितपुस्तकपाठः विमलादीन् विसर्जयेदिति ङ, चिह्नितपुस्तकपाठः 3 पूर्णाहुत्या तु सन्नयेदिति ख, घ, चिह्नितपुस्तकद्वयपाठः :p 77 मौचयेदधिकारे वा नियुञ्ज्याद्देशिकः शिशून्(1) /AP_27.066ab/ अथान्यान् शक्तिदीक्षां वा कुर्यात् भावे स्थितो गुरुः //AP_27.066cd/ भक्त्या सम्प्रातिपन्नानां यतीनां निर्धनस्य च /AP_27.067ab/ सम्पूज्य स्थण्डिले विष्णुं पार्श्वस्थं स्थाप्य पुत्रकं //AP_27.067cd/ देवताभिमुखः शिष्यस्तिर्यगास्यः स्वयं स्थितः /AP_27.068ab/ अध्वानं निखिलं ध्यात्वा पर्वभिः स्वैर् विकल्पितं //AP_27.068cd/ शिष्यदेहे तथा देवमाधिदैविकयाचनं /AP_27.069ab/ ध्यानयोगेन सञ्चिन्त्य pÆrvavattìanÃdinà //AP_27.069cd/ क्रमात्तत्त्वानि सर्वाणि शोधयेत् स्थण्डिले हरौ /AP_27.070ab/ tìanena वियोज्याथ गृहीत्वात्मनि तत्परः(2) //AP_27.070cd/ देवे संयोज्य संशोध्य गृहीत्वा तत् स्वभावतः /AP_27.071ab/ आनीय शुद्धभावेन सन्धयित्वा क्रमेण तु //AP_27.071cd/ शोधयेद्ध्यानयोगेन सर्वतो ज्ञानमुद्रया /AP_27.072ab/ शुद्धेषु सर्वतत्त्वेषु प्रधाने चेश्वरे स्थिते //AP_27.072cd/ दग्ध्वा निर्वापयेच्छिष्यान् पदे चैशे नियोजयेत् /AP_27.073ab/ निनयेत् सिद्धिमार्गे वा साधकं देशिकोत्तमः //AP_27.073cd/ एवमेवाधिकारस्थो गृही कर्मण्यतन्द्रितः /AP_27.074ab/ आत्मानं शोधयंस्तिष्ठेद् यावद्रागक्षयो भवेत् //AP_27.074cd/ क्षीणरागमथात्मानं ज्ञात्वा संशुद्धिकिल्विषः /AP_27.075ab/ आरोप्य पुत्रे शिष्ये वा ह्य् अधिकारन्तु संयमी //AP_27.075cd/ दग्ध्वा मायामयं पाशं प्रव्रज्य स्वात्मनि स्थितः /AP_27.076ab/ शरीरपातमाकाङ्क्षन्नासीताव्यक्तलिङ्गवान् //AP_27.076cd/ :e इत्य् आदिमहापुराणे आग्नेये सर्वदीक्षाकथनं नाम सप्तविंशोध्यायः :n 1 पशूनिति घ, चिह्नितपुस्तकपाठः 2 तत् पुनरिति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः :p 78 % छप्तेर् {28} :Ó अथ अष्टाविंशोध्यायः अभिषेकविधानं नारद उवाच अभिषेकं प्रवक्ष्यामि यथाचार्यस्तु पुत्रकः /AP_28.001ab/ सिद्धिभाक् साधको येन रोगी रोगाद्विमुच्यते //AP_28.001cd/ राज्यं राजा सुतं strŤca प्राप्नुयान्मलनाशनं /AP_28.002ab/ मूर्तिकुम्भान् suratnìhyÃnmadhyapÆrvÃdito न्यसेत् //AP_28.002cd/ सहस्रावर्तितान् कुर्यादथवा शतवर्तितान् /AP_28.003ab/ मण्डपे मण्डले विष्णुं prÃcyaiÓÃnyäca पीठिके //AP_28.003cd/ निवेश्य शकलीकृत्य पुत्रकं साधकादिकं /AP_28.004ab/ अभिषेकं समभ्यर्च्य कुर्याद्गीतादिपूर्वकं //AP_28.004cd/ दद्याच्च योगपीठादींस्त्वनुग्राह्यास्त्वया नराः /AP_28.005ab/ गुरुश् च समयान् ब्रूयाद्गुप्तः शिष्योथ सर्वभाक् //AP_28.005cd/ :e इत्य् आदिमहापुराणे आग्नेये आचार्याभिषेको नाम अष्टाविंशो ऽध्यायः % छप्तेर् {29} :Ó अथ ऊनत्रिंशो ऽध्यायः सर्वतोभद्रमण्डलकथनं नारद उवाच साधकः साधयेन्मन्त्रं देवतायतनादिके /AP_29.001ab/ शुद्धभूमौ गृहे प्रार्च्य मण्डले हरिमीश्वरं //AP_29.001cd/ चतुरस्त्रीकृते क्षेत्रे मण्डलादीनि वै लिखेत् /AP_29.002ab/ रसवाणाक्षिकोष्ठेषु सर्वतोभद्रमालिखेत् //AP_29.002cd/ षट्त्रिंशत्कोष्ठकैः पद्मं पीठं पङ्क्त्या वहिर्भवेत् /AP_29.003ab/ द्वाभ्यान्तु वीथिका तस्माद् द्वाभ्यां द्वाराणि दिक्षु च //AP_29.003cd/ :p 79 वर्तुलं भ्रामयित्वा तु पद्मक्षेत्रं पुरोदितम् /AP_29.004ab/ पद्मार्धे भामयित्वा तु भागं द्वादशमं वहिः //AP_29.004cd/ विभज्य भ्रामयेच्छेषं चतुःक्षेत्रन्तु वर्तुलं /AP_29.005ab/ प्रथमं कर्णिकाक्षेत्रं केशराणां द्वितीयकम् //AP_29.005cd/ तृतीयं दलसन्धीनां दलाग्राणां चतुर्थकम् /AP_29.006ab/ प्रसार्य कोणसूत्राणि कोणदिङ्मध्यमन्ततः //AP_29.006cd/ निधाय केशराग्रे तु दलसन्धींस्तु lächayet /AP_29.007ab/ पातयित्वाथ सूत्राणि तत्र patrëÂakaæ लिखेत् //AP_29.007cd/ दलसन्ध्यन्तरालन्तु मानं मध्ये निधाय तु /AP_29.008ab/ दलाग्रं भ्रामयेत्तेन तदग्रं तदनन्तरं //AP_29.008cd/ तदन्तरालं तत्पार्श्वे कृत्वा वाह्यक्रमेण च /AP_29.009ab/ केशरे तु लिखेद्द्वौ द्वौ दलमध्ये ततः पुनः //AP_29.009cd/ पद्मलक्ष्मैतत् सामान्यं द्विषट्कदलमुच्यते /AP_29.010ab/ कर्णिकार्धेन मानेन प्राक्संस्थं भ्रामयेत् क्रमात् //AP_29.010cd/ तत्पार्श्वे भ्रमयोगेन कुण्डल्यः षड् भवन्ति हि /AP_29.011ab/ एवं द्वादश मत्स्याः स्युर्द्विषट्कदलकञ्च तैः //AP_29.011cd/ पञ्चपत्राभिसिद्ध्यर्थं मत्स्यं कृत्वैवमब्जकम् /AP_29.012ab/ व्योमरेखावहिः पीठन्तत्र कोष्टानि मार्जयेत् //AP_29.012cd/ त्रीणि कोणेषु पादार्थं द्विद्विकान्यपराणि तु /AP_29.013ab/ चतुर्दिक्षु विलिप्तानि गात्रकाणि भवन्त्युत //AP_29.013cd/ ततः पङ्क्तिद्वयं दिक्षु वीठ्यर्थन्तु विलोपयेत्(1) /AP_29.014ab/ द्वाराण्याशासु कुर्वीत चत्वारि चतसृष्वपि //AP_29.014cd/ द्वाराणां पार्श्वतः शोभा अष्टौ कुर्याद्विचक्षणः /AP_29.015ab/ :n 1 पङ्क्तिद्वयं द्वयं दिक्षु वीथ्यर्थं विनियोजयेदिति ङ, चिह्नितपुस्तकपाठः :p 80 तत्पार्श्व उपशोभास्तु तावत्यः परिकीर्तिताः //AP_29.015cd/ समीप उपशोभानां कोणास्तु परिकीर्तिताः(1) /AP_29.016ab/ चतुर्दिक्षु ततो द्वे द्वे चिन्तयेन्मध्यकोष्ठकैः //AP_29.016cd/ चत्वारि वाह्यतो मृज्यादेकैकं पार्श्वयोरपि /AP_29.017ab/ शोभार्थं पार्श्वयोस्त्रीणि त्रीणि लुम्पद्दलस्य तु //AP_29.017cd/ तद्वद्विपर्यये कुर्यादुपशोभां ततः परम् /AP_29.018ab/ कोणस्यान्तर्वहिस्त्रीणि चिन्तयेद्द्विर्विभेदतः //AP_29.018cd/ एवं षोडशकोष्ठं स्यादेवमन्यत्तु मण्डलम् /AP_29.019ab/ द्विषट्कभागे षट्त्रिंशत्पदं पद्मन्तु वीथिका //AP_29.019cd/ एका पङ्क्तिः प्राभ्यां तु द्वारशोभादि पूर्ववत् /AP_29.020ab/ द्वादशाङ्गुलिभिः पद्ममेकहस्ते तु मण्डले //AP_29.020cd/ द्विहस्ते हस्तमात्रं स्याद्वृद्ध्या द्वारेण वाचरेत् /AP_29.021ab/ अपीठञ्चतुरस्रं स्याद्विकरञ्चक्रपङ्कजम् //AP_29.021cd/ पद्मार्धं नवभिः प्रोक्तं नाभिस्तु तिसृभिः स्मृता /AP_29.022ab/ अष्टाभिर्द्वारकान् कुर्यान्नेमिन्तु चतुरङ्गुलैः //AP_29.022cd/ त्रिधा(2) विभज्य च क्षेत्रमन्तर्द्वाभ्यामथाङ्कयेत् /AP_29.023ab/ पञ्चान्तस्वरसिद्ध्यर्थं(3) तेष्वस्फाल्य लिखेदरान् //AP_29.023cd/ इन्दीवरदलाकारानथवा मातुलाङ्गवत् /AP_29.024ab/ पद्मपत्रायतान्वापि लिखेदिच्छानुरूपतः //AP_29.024cd/ भ्रामयित्वा वहिर् नेमावरसन्ध्यन्तरे स्थितः /AP_29.025ab/ भ्रामयेदरमूलन्तु सन्धिमध्ये व्यवस्थितः //AP_29.025cd/ :n 1 परिमार्जिता इति घ, चिह्नितपुस्तकपाठः 2 द्विधा इति ख, चिह्नितपुस्तकपाठः 3 पञ्चान्तरस्त्वसिद्ध्यर्थमिति ख, चिह्नितपुस्तकपाठः पञ्चोत्तरस्तु सिद्ध्यर्थमिति ङ, चिह्नितपुस्तकपाठः :p 81 अरमध्ये स्थितो मधमरणिं भ्रामयेत् समम् /AP_29.026ab/ एवं सिद्ध्यन्तराः सम्यक् मातुलाङ्गनिभाः समाः //AP_29.026cd/ विभज्य सप्तधा क्षेत्रं चतुर्दशकरं समम् /AP_29.027ab/ द्विधा कृते शतं ह्य् अत्र षण्नवत्यधिकानि तु //AP_29.027cd/ कोष्टकानि चतुर्भिस्तैर् मध्ये भद्रं समालिखेत् /AP_29.028ab/ परितो विसृजेद्वीथ्यै तथा दिक्षु समालिखेत् //AP_29.028cd/ कमलानि पुनर्वीथ्यै परितः परिमृज्य तु /AP_29.029ab/ द्वे द्वे मध्यमकोष्ठे तु ग्रीवार्थं दिक्षु लोपयेत् //AP_29.029cd/ चत्वारि वाह्यतः पश्चात्त्रीणि त्रीणि तु लोपयेत् /AP_29.030ab/ ग्रीवापार्श्वे वहिस्त्वेका शोभा सा परिकीर्तिता //AP_29.030cd/ विमृज्य वाह्यकोणेषु सप्तान्तस्त्रीणि मार्जयेत् /AP_29.031ab/ मण्डलं नवभागं स्यान्नवव्यूहं हरिं यजेत् //AP_29.031cd/ पञ्चविंशतिकव्यूहं मण्डलं विश्वरूपगं /AP_29.032ab/ द्वात्रिंशद्धस्तकं क्षेत्रं भक्तं द्वात्रिंशता समं //AP_29.032cd/ एवं कृते चतुर्विंशत्यधिकन्तु सहस्रकं /AP_29.033ab/ कोष्ठकानां समुद्दिष्टं मध्ये शोडशकोष्ठकैः //AP_29.033cd/ भद्रकं परिलिख्याथ पार्श्वे पङ्क्तिं विमृज्य तु /AP_29.034ab/ ततः षोडशभिः कोष्टैर् दिक्षु bhadrëÂakaæ लिखेत्(1) //AP_29.034cd/ ततोपि पङ्क्तिं सम्मृज्य तद्वत् षोडशभद्रकं /AP_29.035ab/ लिखित्वा परितः पङ्क्तिं विमृज्याथ प्रकल्पयेत् //AP_29.035cd/ द्वारद्वादशकं दिक्षु त्रीणि त्रीणि यथाक्रमं /AP_29.036ab/ षड्भिः परिलुप्यान्तर्मध्ये चत्वारि पार्श्वयोः //AP_29.036cd/ चत्वार्यन्तर्वहिर्द्वे तु शोभार्थं परिमृज्य तु /AP_29.037ab/ उपद्वारसिद्ध्यर्थं त्रीण्यन्तः पञ्च वाह्यतः //AP_29.037cd/ :n 1 दिक्षु tatrëÂakaæ लिखेदिति ख, ग, घ, चिह्नितपुस्तकपाठः :p 82 परिमृज्य तथा शोभां पूर्ववत् परिकल्पयेत् /AP_29.038ab/ वहिः कोणेषु सप्तान्तस्त्रीणि कोष्ठानि मार्जयेत् //AP_29.038cd/ पञ्चविंशतिकव्यूहे परं ब्रह्म यजेत् कजे(1) /AP_29.039ab/ मध्ये पूर्वादितः पद्मे वासुदेवादयः क्रमात् //AP_29.039cd/ वराहं पूजयित्वा च पूर्वपद्मे ततः क्रमात् /AP_29.040ab/ व्यूहान् सम्पूजयेत्तावत् यावत् षड्विंशमो भवेत् //AP_29.040cd/ यथोक्तं व्यूहमखिलमेकस्मिन् पङ्कजे क्रमात् /AP_29.041ab/ यष्टव्यमिति यत्नेन(2) प्रचेता मन्यते ऽध्वरं(3) //AP_29.041cd/ सत्पन्तु मूर्तिभेदेन विभक्तं मन्यते ऽच्युतं /AP_29.042ab/ चत्वारिंशत् करं क्षेत्रं ह्य् उत्तरं(4) विभजेत् क्रमात् //AP_29.042cd/ एकैकं सप्तधा भूयस्तथैवैकं द्विधा पुनः /AP_29.043ab/ चतुःषष्ट्युत्तरं सप्तशतान्येकं सहस्रकं //AP_29.043cd/ कोष्ठकानां भद्रकञ्च मध्ये षोडशकोष्ठकैः /AP_29.044ab/ पार्श्वे वीथीं tataÓcëÂabhadrÃïyatha च वीथिका //AP_29.044cd/ षोडशाब्जान्यथो वीथी चतुर्विंशतिपङ्कजं /AP_29.045ab/ वीथीपद्मानि द्वात्रिंशत् पङ्क्तिवीथिकजान्यथ //AP_29.045cd/ चत्वारिंशत्ततो वीथी शेषपङ्क्तित्रयेण च /AP_29.046ab/ द्वारशोभोपशोभाः स्युर्दिक्षु मध्ये विलोप्य च //AP_29.046cd/ द्विचतुःषड्द्वारसिद्ध्यै चतुर्दिक्षु विलोपयेत् /AP_29.047ab/ पञ्च त्रीण्येककं वाह्ये शोभोपद्वारसिद्धये //AP_29.047cd/ :n 1 शुभे इति ङ, चिह्नितपुस्तकपाठः 2 यष्टव्यमिति यज्ञेन इति ग, घ, चिह्नितपुस्तकद्वयपाठः यष्टव्यमिति मन्त्रेण इति ङ, चिह्नितपुस्तकपाठः 3 प्रचेता मन्यते ध्रुवमिति ख, चिह्नितपुस्तकपाठः 4 ह्युत्तममिति ङ, चिह्नितपुस्तकपाठः :p 83 द्वाराणां पार्श्वयोरन्तः षड् वा चत्वारि मध्यतः /AP_29.048ab/ द्वे द्वे लुम्पेदेवमेव षड् भवन्त्युपशोभिकाः //AP_29.048cd/ एकस्यां दिशि सङ्ख्याः स्युः चतस्रः प्रिसङ्ख्यया ॥49//AP_29.049ab/ एकैकस्यां दिशि त्रीणि द्वाराण्यपि भवन्त्युत /AP_29.050ab/ पञ्च पञ्च तु कोणेषु पङ्क्तौ पङ्क्तौ क्रमात् मृजेत् /AP_29.050cd/ कोष्टकानि भवेदेवं मर्त्येष्ट्यं मण्डलं शुभं //AP_29.050ef/ :e इत्य् आदिमहापुराणे आग्नेये मण्डलादिलक्षणं नाम ऊनत्रिंशो ऽध्यायः % छप्तेर् {30} :Ó अथ त्रिंशो ऽध्यायः मण्डलविधिः नारद उवाच मध्ये पद्मे यजेद्ब्रह्म साङ्गं पूर्वेब्जनाभकं /AP_30.001ab/ आग्नेयेब्जे च प्रकृतिं याम्येब्जे पुरुषं यजेत् //AP_29.001cd/ पुरुषाद्दक्षिणे च वह्निं नैरृते वारुणेनिलं /AP_29.002ab/ आदित्यमैन्दवे पद्मे ऋग्यजुश् चैशपद्मके //AP_29.002cd/ इन्द्रादींश् च द्वितीयायां पद्मे षोडशके तथा /AP_29.003ab/ सामाथर्वाणमाकाशं वायुं तेजस् तथा जलं //AP_29.003cd/ p­ÂhivŤca मनश् चैव श्रोत्रं त्वक् चक्षुरर्चयेत् /AP_29.004ab/ rasanäca तथा घ्राणं भूर्भुवश् चैव षोडशं //AP_29.004cd/ महर्जनस्तपः सत्यं तथाग्निष्टोममेव च /AP_29.005ab/ अत्यग्निष्टोमकं(1) चोक्थं षोडशीं वाजपेयकं //AP_29.005cd/ अतिरात्रञ्च सम्पूज्य तथाप्तोर्याममर्चयेत् /AP_29.006ab/ मनो बुद्धिमहङ्कारं शब्दं स्पर्शञ्च रूपकं //AP_29.006cd/ रसं गन्धञ्च पद्मेषु चतुर्विंशतिषु क्रमात् /AP_29.007ab/ :n 1 प्रत्यग्निष्टोमकमिति ख, चिह्नितपुस्तकपाठः ज्योतिष्टोमकमिति ङ, चिह्नितपुस्तकपाठः :p 84 जीवं मनोधिपञ्चाहं प्रकृतिं शब्दमात्रकं //AP_29.007cd/ vÃsudevÃdimÆrtŤca तथा चैव दशत्मकं /AP_29.008ab/ मनः श्रोत्रं त्वचं प्रार्च्य चक्षुश् च रसनं तथा //AP_29.008cd/ घ्राणं वाक्पाणिपादञ्च द्वात्रिंशद्वारिजेष्विमान् /AP_29.009ab/ चतुर्थावरणे पूज्याः साङ्गाः सपरिवारकाः //AP_29.009cd/ पायूपस्थौ च सम्पूज्य मासानां द्वादशाधिपान् /AP_29.010ab/ पुरुषोत्तमादिषड्विंशान् वाह्यावरणके यजेत् //AP_29.010cd/ चक्राब्जे तेषु सम्पूज्या मासानां पतयः क्रमात् /AP_29.011ab/ अष्टौ प्रकृतयः षड्वा पञ्चाथ चतुरो ऽपरे //AP_29.011cd/ रजः पातं ततः कुर्याल्लिखिते मण्डले शृणु /AP_29.012ab/ कर्णिका पीतवर्णा स्याद्रेखाः सर्वाः सिताः समाः //AP_29.012cd/ द्विहस्ते ऽङ्गुष्टमात्राः स्युर्हस्ते चार्धसमाः सिताः /AP_29.013ab/ पद्मं शुक्लेन सन्धींस्तु कृष्णेन श्यामतोथवा //AP_29.013cd/ केशरा रक्तपीताः स्युः कोणान् रक्तेन पूरयेत् /AP_29.014ab/ भूषयेद्योगपीठन्तु यथेष्टं सार्ववर्णिकैः //AP_29.014cd/ लतावितानपत्राद्यैर् वीथिकामुपशोभयेत् /AP_29.015ab/ पीठद्वारे तु शुक्लेन शोभारक्तेन पीततः //AP_29.015cd/ upaÓobhäca नीलेन कोणशङ्ख्यांश् च वै सितान् /AP_29.016ab/ भद्रके पूरणं प्रोक्तमेवमन्येषु पूरणं //AP_29.016cd/ त्रिकोणं सितरक्तेन कृष्णेन च विभूषयेत् /AP_29.017ab/ द्विकोणं रक्तपीताभ्यां नाभिं कृष्णेन चक्रके //AP_29.017cd/ अरकान् पीतरक्ताभिः श्यामान् नेमिन्तु रक्ततः /AP_29.018ab/ सितश्यामारुणाः कृष्णाः पीता रेखास्तु वाह्यतः //AP_29.018cd/ शालिपिष्टादि शुक्लं स्याद्रक्तं कौसुम्भकादिकम् /AP_29.019ab/ हरिद्रया च हारिद्रं कृष्णं स्याद्दग्धधान्यतः //AP_29.019cd/ :p 85 शमीपत्रादिकैः श्यामं वीजानां लक्षजाप्यतः /AP_29.020ab/ चतुर्लक्षैस्तु मन्त्राणां विद्यानां लक्षसाधनम् //AP_29.020cd/ अयुतं बुद्धिविद्यानां stotrÃïäca सहस्रकम् /AP_29.021ab/ पूर्वमेवाथ लक्षेण मन्त्रशुद्धिस् तथात्मनः //AP_29.021cd/ तथापरेण लक्षेण मन्त्रः क्षेत्रीकृतो भवेत् /AP_29.022ab/ पूर्वमेवासमो होमो वीजानां सम्प्रकीर्तितः //AP_29.022cd/ पूर्वसेवा दशांशेन मन्त्रादीनां प्रकीर्तिता /AP_29.023ab/ परश् चर्ये तु मन्त्रे तु मासिकं व्रतमाचरेत् //AP_29.023cd/ भुवि न्यसेद्वामपादं न गृह्णीयात् प्रतिग्रहम् /AP_29.024ab/ एवं द्वित्रिगुणेनैव मध्यमोत्तमसिद्धयः //AP_29.024cd/ मन्त्रध्यानं प्रवक्ष्यामि येन स्यान्मन्त्रजं फलम् /AP_29.025ab/ स्थूलं शब्दमयं रूपं विग्रहं वाह्यमिष्यते //AP_29.025cd/ सुक्ष्मां ज्योतिर्मयं रूपं हार्दं चिन्तामयं भवेत् /AP_29.026ab/ चिन्तया रहितं यत्तु तत् परं प्रकीर्तितम् //AP_29.026cd/ वराहसिंहशक्तीनां स्थूलरूपं प्रधानतः /AP_29.027ab/ चिन्तया रहितं रूपं वासुदेवस्य कीर्तितम् //AP_29.027cd/ इतरेषां स्मृतं रूपं हार्दं चिन्तामयं सदा /AP_29.028ab/ स्थूलं वैराजमाख्यातं सूक्ष्मं वै लिङ्गितं भवेत् //AP_29.028cd/ चिन्तया रहितं रूपमैश्वरं परिकीर्तितम् /AP_29.029ab/ हृत्पुण्डरीकनिलयञ्चैतन्यं ज्योतिरव्ययम् //AP_29.029cd/ वीजं वीजात्मकं ध्यायेत् कदम्बकुसुमाकृतिं /AP_29.030ab/ कुम्भान्तरगतो दीपो निरुद्धप्रसवो यथा //AP_29.030cd/ संहतः केवलस्तिष्ठेदेवं मन्त्रेश्वरो हृदि /AP_29.031ab/ अनेकशुषिरे कुम्भे तावन्मात्रा गभस्तयः //AP_29.031cd/ प्रसरन्ति vahistadvannìÅbhirvÅjaraÓmaya÷ /AP_29.032ab/ :p 86 अथावभासतो दैवीमात्मीकृत्य तनुं स्थिताः //AP_29.032cd/ हृदयात् प्रस्थिता nìyo दर्शनेन्द्रियगोचराः /AP_29.033ab/ अग्नीषोमात्मके तासां nìyau नासाग्रसंस्थिते //AP_29.033cd/ सम्यग्गुह्येन योगेन जित्वा देहसमीरणम् /AP_29.034ab/ जपध्यानरतो मन्त्री मन्त्रलक्षणमश्नुते(1) //AP_29.034cd/ संशुद्धभूततन्मात्रः सकामो योगमभ्यसन् /AP_29.035ab/ अणिमादिमवाप्नोति विरक्तः प्रविलङ्घ्य च /AP_29.035cd/ देवात्मके भूतमात्रान्मुच्यते चेन्द्रियग्रहात् //AP_29.035ef/ :e इत्य् आदिमहापुराणे आग्नेये मण्डलादिवर्णनं नाम त्रिंशो ऽध्यायः % छप्तेर् {31} :Ó अथ एकत्रिंशो ऽध्यायः मार्जनविधानं अग्निर् उवाच रक्षां स्वस्य परेषाञ्च वक्ष्ये तां मार्जनाह्वयां /AP_31.001ab/ यया विमुच्यते दुःखैः सुखञ्च प्राप्नुयान्नरः(2) //AP_31.001cd/ ओं नमः परमार्थाय पुरुषाय महात्मने /AP_31.002ab/ अरूपबहुरूपाय व्यापिने परमात्मने //AP_31.002cd/ निष्कल्मषाय शुद्धाय ध्यानयोगरताय च /AP_31.003ab/ नमस्कृत्य प्रवक्ष्यामि यत् तत्सिध्यतु मे वचः //AP_31.003cd/ वराहाय नृसिंहाय वामनाय महामुने /AP_31.004ab/ नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः //AP_31.004cd/ :n 1 मन्त्रजं फलमश्नुते इति ख, चिह्नितपुस्तकपाठः 2 सुखं ब्रह्माप्नुयान्नरः इति ख, चिह्नितपुस्तकपाठः :p 87 त्रिविक्रमाय रामाय वैकुण्ठाय नराय च /AP_31.005ab/ नमस्कृत्य प्रवक्ष्यामि यत्तत् सिध्यतु मे वचः //AP_31.005cd/ वराह नरसिंहेश वामनेश त्रिविक्रम /AP_31.006ab/ हरग्रीवेश सर्वेश हृषीकेश हराशुभम् //AP_31.006cd/ अपराजितचक्राद्यैश् चतुर्भिः परमायुधैः /AP_31.007ab/ अखण्डितानुभावैस्त्वं(1) सर्वदुष्टहरो भव //AP_31.007cd/ हरामुकस्य दुरितं सर्वञ्च कुशलं कुरु /AP_31.008ab/ मृत्युबन्धार्तभयदं दुरितस्य च यत् फलम् //AP_31.008cd/ पराभिध्यानसहितैः प्रयुक्तञ्चाभिचारकम् /AP_31.009ab/ गदस्पर्शमहारोगप्रयोगं जरया जर //AP_31.009cd/ ओं नमो वासुदेवाय नमः कृष्णाय खड्गिने /AP_31.010ab/ नमः पुष्करनेत्राय केशवायादिचक्रिणे //AP_31.010cd/ नमः कमलकिञ्जल्कपीतनिर्मलवाससे /AP_31.011ab/ महाहररिपुस्कन्धसृष्टचक्राय चक्रिणे //AP_31.011cd/ द्ंष्ट्रोद्धृतक्षितिभृते(2) त्रयीमूर्तिमते नमः /AP_31.012ab/ महायज्ञवराहाय शेषभोगाङ्कशायिने //AP_31.012cd/ तप्तहाटककेशाग्रज्वलत्पावकलोचन /AP_31.013ab/ वज्राधिकनखस्पर्शं दिव्यसिंह नमोस्तु ते //AP_31.013cd/ काश्यपायातिह्रस्वाय ऋग्यजुःसामभूषित /AP_31.014ab/ तुभ्यं वामनरूपायाक्रमते गां(3) नमो नमः //AP_31.014cd/ वराहाशेषदुष्टानि सर्वपापफलानि वै /AP_31.015ab/ मर्द मर्द महादंष्ट्र मर्द मर्द च तत्फलम् //AP_31.015cd/ :n 1 अखण्डितात्मभावैस्त्वमिति ख, चिह्नितपुस्तकपाठः 2 दंष्ट्रोद्धृतभूमिभर्त्रे इति ख, चिह्नितपुस्तकपाठः 3 सृजते गामिति ख, चिह्नितपुस्तकपाठः :p 88 नरसिंह करालाख्य दन्तप्रान्तानलोज्ज्वल /AP_31.016ab/ भञ्ज भञ्ज निनादेन दुष्टान्यस्यार्तिनाशन //AP_31.016cd/ ऋग्यजुःसामगर्भाभिर्वाग्भिर्वामनरूपधृक् /AP_31.017ab/ प्रशमं सर्वदुःखानि नयत्त्वस्य जनार्दनः //AP_31.017cd/ ऐकाहिकं द्व्याहिकञ्च तथा त्रिदिवसं ज्वरम् /AP_31.018ab/ चातुर्थकन्तथात्युग्रन्तथैव सततज्वरम् //AP_31.018cd/ दोषोत्थं सन्निपातोत्थं तथैवागन्तुकं ज्वरम् /AP_31.019ab/ शमं नयाशु गोविन्द च्छिन्धि च्छिन्ध्यस्य वेदनाम्(1) //AP_31.019cd/ नेत्रदुःखं शिरोदुःखं दुःखञ्चोदरसम्भवम् /AP_31.020ab/ अन्तःश्वासमतिश्वासं(2) परितापं सवेपथुम् //AP_31.020cd/ गुदघ्राणाङ्घ्रिरोगांश् च कुष्ठरोगांस् तथा क्षयं(3) /AP_31.021ab/ कामलादींस् तथा रोगान् प्रमेहांश्चातिदारुणान् //AP_31.021cd/ भगन्दरातिसारांश् च मुखरोगांश् च वल्गुलीम् /AP_31.022ab/ अश्मरीं मूत्रकृच्छ्रांश् च रोगानन्यांश् च दारुणान् //AP_31.022cd/ ये वातप्रभवा रोगा ये च पित्तसमुद्भवाः /AP_31.023ab/ कफोद्भवाश् च ये केचित् ये चान्ये सान्निपातिकाः //AP_31.023cd/ आगन्तुकाश् च ये रोगा लूता विस्फोटकादयः /AP_31.024ab/ ते सर्वे प्रशमं यान्तु वासुदेवापमार्जिताः(5) //AP_31.024cd/ विलयं यान्तु ते सर्वे विष्णोरुच्चारणेन च /AP_31.025ab/ क्षयं गछ्हन्तु चाशेषास्ते चक्राभिहता हरेः //AP_31.025cd/ :n 1 छिन्द छिन्दास्य वेदनामिति ग, चिह्नितपुस्तकपाठः 2 अनिश्वासमतिश्वासमिति ग, चिह्नितपुस्तकपाठः 3 तथैव च इति ग, चिह्नितपुस्तकपाठः 4 ये रोगाः पित्तसम्भवा इति ग, चिह्नितपुस्तकपाठः 5 वासुदेवपराजिता इति ख, चिह्नितपुस्तकपाठः :p 89 अच्युतानन्तगोविन्दनामोच्चारणभीषिताः /AP_31.026ab/ नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् //AP_31.026cd/ स्थावरं जङ्गमं वापि कृत्रिमं चापि यद्विषम् /AP_31.027ab/ दन्तोद्भवं नखभवमाकाशप्रभवं विषम् //AP_31.027cd/ लूतादिप्रभवं यच्च विषमन्यत्तु दुःखदं /AP_31.028ab/ शमं नयतु तत् सर्वं कीर्तितोस्य जनार्दनः //AP_31.028cd/ ग्रहान् प्रेतग्रहांश्चापि तथा वै डाकिनीग्रहान्(1) /AP_31.029ab/ वेतालांश् च पिशाचांश् च गन्धर्वान् यक्षराक्षसान्(2) //AP_31.029cd/ शकुनीपूतनाद्यांश् च तथा वैनायकान् ग्रहान् /AP_31.030ab/ मुखमण्डीं तथा क्रूरां रेवतीं वृद्धरेवतीम् //AP_31.030cd/ वृद्धकाख्यान् ग्रहांश्चोग्रांस् तथा मातृग्रहानपि /AP_31.031ab/ बालस्य विष्णोश् चरितं हन्तु बालग्रहानिमान् //AP_31.031cd/ वृद्धाश् च ये ग्रहाः केचिद्ये च बालग्रहाः क्वचित् /AP_31.032ab/ नरसिंहस्य ते दृष्ट्या दग्धा ये चापि यौवने //AP_31.032cd/ सदा(3) करालवदनो नरसिंहो महाबलः /AP_31.033ab/ ग्रहानशेषान्निःशेषान् करोतु जगतो हितः //AP_31.033cd/ नरसिंह महासिंह ज्वालामालोज्ज्वलानन /AP_31.034ab/ ग्रहानशेषान् सर्वेश खाद खादाग्निलोचन //AP_31.034cd/ ये रोगा ये महोत्पाता यद्विषं ये महाग्रहाः /AP_31.035ab/ यानि च क्रूरभृतानि grahapŬÃÓ च दारुणाः //AP_31.035cd/ शस्त्रक्षतेषु ये दोषा ज्वालागर्दभकादयः /AP_31.036ab/ तानि सर्वाणि सर्वात्मा परमात्मा जनार्दनः //AP_31.036cd/ :n 1 तथा वेतालिकान् ग्रहानिति घ, चिह्नितपुस्तकपाठः 2 गन्धर्वान् राक्ससानपि इति ख, चिह्नितपुस्तकपाठः 3 शटा इति ख, ङ, चिह्नितपुस्तकद्वयपाठः :p 90 किञ्चिद्रूपं समास्याय वासुदेवास्य नाशय ॥37//AP_31.037ab/ क्षिप्त्वा सुदर्शनञ् चक्रं ज्वालामालातिभीषणम् /AP_31.038ab/ सर्वदुष्टोपशमनं कुरु देववराच्युत //AP_31.038cd/ सुदर्शन महाज्वाल च्छिन्धि च्छिन्धि महारव(1) /AP_31.039ab/ सर्वदुष्टानि रक्षांसि क्षयं यान्तु विभीषण //AP_31.039cd/ प्राच्यां प्रतीच्यां च दिशि दक्षिणोत्तरतस् तथा /AP_31.040ab/ रक्षाङ्करोतु सर्वात्मा नरसिंहः सुगर्जितः(2) //AP_31.040cd/ दिवि भुव्यन्तरीक्षे च पृष्ठतः पार्श्वतोग्रतः /AP_31.041ab/ रक्षाङ्करोतु भगवान् बहुरूपी जनार्दनः //AP_31.041cd/ यथा विष्णुर्जगत्सर्वं सदेवासुरमानुषं /AP_31.042ab/ तेन सत्येन दुष्टानि शममस्य व्रजन्तु वै(3) //AP_31.042cd/ यथा विष्णौ स्मृते सद्यः सङ्क्षयं यान्ति पातकाः /AP_31.043ab/ सत्येन तेन सकलं दुष्टमस्य प्रशाम्यतु //AP_31.043cd/ परमात्मा यथा विष्णुर्वेदान्तेषु च गीयते /AP_31.044ab/ तेन सत्येन सकलं दुष्टमस्य प्रशाम्यतु //AP_31.044cd/ यथा यज्ञेश्वरो विष्णुर्देवेष्वपि हि गीयते /AP_31.045ab/ सत्येन तेन सकलं यन्मयोक्तं तथास्तु तत् //AP_31.045cd/ शान्तिरस्तु शिवञ्चास्तु दुष्टमस्य प्रशाम्यतु /AP_31.046ab/ वासुदेवशरीरोत्थैः कुशैर् निर्मथितं मया(4) //AP_31.046cd/ अपमार्जतु गोविन्दो नरो नारायणस् तथा /AP_31.047ab/ तथास्तु सर्वदुःखानां प्रशमो जपनाद्धरेः //AP_31.047cd/ :n 1 महाबल इति ख, चिह्नितपुस्तकपाठः 2 स्वर्गर्जितैर् इति ग, ङ, चिह्नितपुस्तकद्वयपाठः 3 प्रयान्तु वै इति ग, चिह्नितपुस्तकपाठः 4 कुशैर् निर्णाशितमिति ख, ग, चिह्नितपुस्तकद्वयपाठः :p 91 अपमार्जनकं शस्त्रं सर्वरोगादिवारणम् /AP_31.048ab/ अयं हरिः कुशो विष्णुर्हता रोगा मया तव //AP_31.048cd/ :e इत्य् आदिमहापुराणे आग्नेये कुशापमार्जनं नाम एकत्रिंशो ऽध्यायः % छप्तेर् {32} :Ó अथ द्वातिंशो ऽध्यायः संस्कारकथनं अग्निर् उवाच निर्वाणादिषु दीक्षासु cattvÃriæÓattathëÂa च /AP_32.001ab/ संस्कारान् कारयेद्धीमान् शृणुतान्यैः सुरो भवेत् //AP_32.001cd/ गर्भाधानन्तु योन्यां वै ततः पुंसवनञ्चरेत् /AP_32.002ab/ सीमन्तोन्नयनञ्चैव जातकर्म च नाम च //AP_32.002cd/ अन्नाशनं tataÓcƬà ब्रह्मचर्यव्रतानि च /AP_32.003ab/ चत्वारि वैष्णवी पार्थी भौतिकी श्रोत्रिकी तथा //AP_32.003cd/ गोदानं सूतकत्वञ्च पाकयज्ञाश् च सप्त ते(1) /AP_32.004ab/ अष्टका पार्वणश्राद्धं श्रावण्यग्रायणीति च //AP_32.004cd/ चैत्री चाश्वयुजी सप्त हविर्यज्ञांश् च तान् शृणु /AP_32.005ab/ आधानञ्चाग्निहोत्रञ्च दर्शो वै पौर्णमासकः //AP_32.005cd/ चातुर्मास्यं पशुबन्धः सौत्रामणिरथापरः /AP_32.006ab/ सोमसंस्थाः सप्त शृणु अग्निष्टोमः क्रतूत्तमः //AP_32.006cd/ अत्यग्निष्टोम उक्थश् च षोडशो वाजपेयकः /AP_32.007ab/ अतिरात्राप्तोर्यामश् च सहस्रेशाः सवा इमे //AP_32.007cd/ हिरण्याङ्घ्रिर्हिरण्याक्षो हिरण्यमित्र इत्य् अतः /AP_32.008ab/ :n 1 सप्त च इति ग, ख, चिह्नितपुस्त्कद्वयपाठः :p 92 हिरण्यपाणिर्हेमाक्षो हेमाङ्गो हेमसूत्रकः //AP_32.008cd/ हिरण्यास्यो हिरण्याङ्गो हेमजिह्वो हिरण्यवान् /AP_32.009ab/ अश्वमेधो हि सर्वेशो guïÃÓcëÂÃtha तान् शृणु //AP_32.009cd/ दया च सर्वभूतेषु क्षान्तिश् चैव तथार्जवम् /AP_32.010ab/ शौचं चैवमनायासो मङ्गलं चापरो गुणः //AP_32.010cd/ अकार्पण्यञ्चास्पृहा च मूलेन जुहुयाच्छतम् /AP_32.011ab/ सौरशाक्तेयविष्ण्वीशदीक्षास्त्वेते समाः स्मृताः //AP_32.011cd/ संस्कारैः संस्कृतश् चैतैर् भुक्तिमुक्तिमवाप्नुयात् /AP_32.012ab/ सर्वरोगाद्विनिर्मुक्तो देववद्वर्तते नरः /AP_32.012cd/ जप्याद्धोमात्पूजनाच्च ध्यानाद्देवस्य चेष्टभाक् //AP_32.012ef/ :e इत्य् आदिमहापुराणे आग्नेये अष्टचत्वारिंशत्संस्कारकथनं नाम द्वात्रिंशो ऽध्यायः % छप्तेर् {33} :Ó अथ त्रयस्त्रिंशो ऽध्यायः पवित्रारोहणविधानं अग्निर् उवाच पवित्रारोहणं वक्ष्ये वर्षपूजाकलं हरेः /AP_33.001ab/ ëìhÃdau कार्तिकान्ते प्रतिपद्वनदा तिथिः(1) //AP_33.001cd/ श्रिया गौर्या गणेशस्य सरस्वत्या गुहस्य च /AP_33.002ab/ मार्तण्डमातृदुर्गाणां नागर्षिहरिमन्मथैः //AP_33.002cd/ शिवस्य ब्रह्मणस्तद्वद्द्वितीयादितिथेः क्रमात् /AP_33.003ab/ यस्य देवस्य यो भक्तः पवित्रा तस्य सा तिथिः //AP_33.003cd/ आरोहणे तुल्यविधिः पृथक् मन्त्रादिकं यदि /AP_33.004ab/ :n 1 वर्धते तिथिरिति ख, चिह्नितपुस्तकपाठः :p 93 सौवर्णे राजतं ताम्रं नेत्रकार्पासिकादिकं //AP_33.004cd/ ब्राह्मण्या कर्तितं सूत्रं तदलाभे तु संस्कृतं /AP_33.005ab/ त्रिगुणं त्रिगुणीकृत्य तेन कुर्यात् पवित्रकं //AP_33.005cd/ अष्तोत्तरशतादूर्ध्वं तदर्धं चोत्तमादिकं /AP_33.006ab/ क्रियालोपाविघातार्थं यत्त्वयाभिहितं प्रभो //AP_33.006cd/ मया तत् क्रियते देव यथा यत्र पावित्रकं /AP_33.007ab/ अविघ्नं तु भवेदत्र कुरु नाथ जयाव्यय //AP_33.007cd/ प्रार्थ्य तन्मण्डलायादौ गायत्र्या बन्धयेन्नरः /AP_33.008ab/ ओं नारायणाय विद्महे वासुदेवाय धीमहि //AP_33.008cd/ तन्नो विष्णुः प्रचोदयात् देवदेवानुरूपतः /AP_33.009ab/ जानूरुनाभिनामान्तं प्रतिमासु पवित्रकं //AP_33.009cd/ पादान्ता वनमाला स्यादष्टोत्त्रसहस्रतः(1) /AP_33.010ab/ माला तु कल्पसाध्यं वा द्विगुणं षोडशाङ्गुलात् //AP_33.010cd/ कर्णिका केशरं पत्रं मन्त्राद्यं(2) मण्डलान्तकं /AP_33.011ab/ मण्डलाङ्गुलमात्रैकचक्राब्जाद्यौ(3) पवित्रकं //AP_33.011cd/ स्थण्डिले ऽङ्गुलमानेन आत्मनः सप्तविंशतिः /AP_33.012ab/ आचार्याणां च सूत्राणि पितृमात्रादिपुस्तके //AP_33.012cd/ नाभ्यन्तं द्वादशग्रन्थिं तथा गन्धपवित्रके /AP_33.013ab/ द्व्यङ्गुलात् कल्पनादौ द्विर्माला cëÂottaraæ शतं //AP_33.013cd/ अथवार्कचतुर्विंशषड्त्रिंशन्मालिका द्विजः /AP_33.014ab/ अनामामध्यमाङ्गुष्ठैर् मन्दाद्यैः मालिकार्थिभिः (4) //AP_33.014cd/ :n 1 पादान्तरेण माला स्यादष्टोत्तरसहस्रशः इति ग, चिह्नितपुस्तकपाठः 2 गदाद्यमिति घ, चिह्नितपुस्तकपाठः 3 चक्राङ्गदौ पवित्रके इति घ, चिह्नितपुतकपाठः 4 मन्दादौ इति ख, ग, चिह्नितपुस्तकद्वयपाठः मन्द्राद्यैर् इति घ, चिह्नितपुस्तकपाठः :p 94 कनिष्टादौ द्वादश वा ग्रन्थयः स्युः पवित्रके /AP_33.015ab/ रवेः कुम्भहुताशादेः सम्भवे विष्णुवन्मतम् //AP_33.015cd/ पीठस्य पीठमानं स्यान्मेखलान्ते च कुण्डकं /AP_33.016ab/ यथाशक्ति सूत्रग्रन्थिपरिचारेथ वैष्णवे //AP_33.016cd/ सूत्राणि वा सप्तदश सूत्रेण त्रिविभक्तके(1) /AP_33.017ab/ रोचनागुरुकर्पूरहरिद्राकुङ्कुमादिभिः //AP_33.017cd/ रञ्जयेच्चन्दनाद्यैर् वा स्नानसन्ध्यादिकृन्नरः /AP_33.018ab/ एकादश्यां यागगृहे भगवन्तं हरिं जयेत् //AP_33.018cd/ समस्तपरिवाराय बलिं पीठे समर्चयेत् /AP_33.019ab/ क्ष्यौं क्षेत्रपालाय द्वारान्ते द्वारोपरि तथा श्रियं //AP_33.019cd/ धात्रे दक्षे विधात्रे च gaÇgäca यमुनां तथा /AP_33.020ab/ शङ्खपद्मनिधी पूज्य मध्ये वास्त्वपसारणं //AP_33.020cd/ सारङ्गायेति भूतानां भूतशुद्धिं स्थितश् चरेत् //AP_33.020ef/ ओं ह्रूं हः फ ह्रूं(2) गन्धतन्मात्रं संहरामि नमः ॥ ओं ह्रूं हः फ ह्रूं(3) रसतन्मात्रं संहरामि नमः ओं ह्रूं हः फ ह्रूं(4) रूपतन्मात्रं संहरामि नमः ॥ ओं ह्रूं हः फ ह्रूं(5) स्पर्शतन्मात्रं संहरामि नमः :n 1 त्रिसूत्राणि च भद्रके इति घ, चिह्नितपुस्तकपाठः 2 ओं हूं हः फ हूमिति ग, चिह्नितपुस्तकपाठः ओं ह्रां हः फ ह्रूमिति ङ, चिह्नितपुस्तकपाठः 2 ओं ह्रीं हः फ ह्रूनिति ङ, चिह्नितपुस्तकपाठः 3 ओं ह्रां हः ह्रूं इति ग, चिह्नितपुस्तकपाठः ओं ह्रां हः फ ह्रीमिति ङ, चिह्नितपुस्तकपाठः 4 ओं ह्रां हः फ इति ग, चिह्नितपुस्तकपाठः :p 95 ओं ह्रूं हः फ ह्रूं(1) शब्दतन्मात्रं संहरामि नमः ॥ पञ्चोद्घातैर् गन्धतन्मात्ररूपं भूमिमण्डलं /AP_33.021ab/ चतुरस्रञ्च पीतञ्च कठिनं vajralächitam //AP_33.021cd/ इन्द्राधिदैवतं पादयुग्ममध्यगतं स्मरेत् /AP_33.022ab/ शुद्धञ्च रसतन्मात्रं प्रविलिप्याथ संहरेत् //AP_33.022cd/ रसमात्ररूपमात्रे क्रमेणानेन पूजकः //AP_33.022ef/ ओं ह्रीं हः फ ह्रूं(2) रसतन्मात्रं संहरामि नमः ओं ह्रूं हः फट्(3) रूपतन्मात्रं संहरामि नमः ओं ह्रीं हः फ ह्रूं स्पर्शतन्मात्रं संहरामि नमः ओं ह्रीं हः फ ह्रूं(4) शब्दतन्मात्रं संहरामि नमः जानुनाभिमध्यगतं(5) श्वेतं वै padmalächitaæ /AP_33.023ab/ शुक्लवर्णं चार्धचन्द्रं ध्यायेद्वरुणदैवतं //AP_33.023cd/ चतुर्भिश् च तदुद्घातैः शुद्धं तद्रसमात्रकं /AP_33.024ab/ संहरेद्रूपतन्मात्रै रूपमात्रे च संहरेत् //AP_33.024cd/ ओं ह्रूं हः फ ह्रूं रूपतन्मात्रं संहरामि नमः ओं ह्रूं हः फ ह्रूं स्पर्शतन्मात्रं संहरामि नमः ओं ह्रूं हः फ ह्रूं शब्दतन्मात्रं संहरामि नमः इति त्रिभिस्तदुद्घातैस्त्रिकोणं वह्निमण्डलम् /AP_33.025ab/ नाभिकण्ठमध्यगतं रक्तं svastikalächitaæ //AP_33.025cd/ ध्यात्वानलाधिदैवन्तच्छुद्धं स्पर्शे लयं नयत् /AP_33.026ab/ :n 1 ओं ह्रां हः फ हमिति ग, चिह्नितपुस्तकपाठ्ः 2 ओं ह्रीं फ हमिति ग, चिह्नितपुस्तकपाठः ओं ह्रूं हः फ हूमिति ङ, चिह्नितपुस्तकपाठः 3 ओं ह्रीं हः फ ह्रूं इति ङ, चिह्नितपुस्तकपाठः 4 ओं ह्रं हः फ हूमिति ङ, चिह्नितपुस्तकपाठः 5 पद्मासनमध्यगतमिति ङ, चिह्नितपुस्तकपाठः :p 96 ओं ह्रौं हः फ ह्रूं(1) स्पर्शतन्मात्रं संहरामि नमः ओं ह्रौं हः फ ह्रूं(2) शब्दतन्मात्रं संहरामि नमः ॥ कण्ठनासामध्यगतं वृत्तं वै वायुमण्डलम् //AP_33.026cd/ द्विरुद्घातैर् धूम्रवर्णं dhyÃyecchuddhendulächitam /AP_33.027ab/ स्पर्शमात्रं शब्दमात्रैः संहरेद्ध्यानयोगतः //AP_33.027cd/ ओं ह्रौं हः फ ह्रूं शब्दतन्मात्रं संहरामि नमः एकोद्घातेन चाकाशं शुद्धस्फटिकसन्निभम् /AP_33.028ab/ नासापुटशिखान्तस्थमाकाशमुपसंहरेत् //AP_33.028cd/ शोषणाद्यैर् देहशुद्धिं कुर्यादेवम् क्रमात्ततः /AP_33.029ab/ शुष्कं कलेवरं ध्यायेत् पादाद्यञ्च शिखान्तकम् //AP_33.029cd/ यं वीजेन वं वीजेन ज्वालामालासमायुतम्(3) /AP_33.030ab/ देहं रमित्यनेनैव ब्रह्मरन्ध्राद्विनिर्गतम् //AP_33.030cd/ विन्दुन्ध्यात्वा चामृतस्य तेन भस्मकलेवरम् /AP_33.031ab/ सम्प्लावयेल्लमित्यस्मात् देहं सम्पाद्य दिव्यकम् //AP_33.031cd/ न्यासं कृत्वा करे देहे मानसं यागमाचरेत् /AP_33.032ab/ विष्णुं साङ्गं हृदि पद्मे मानसैः कुसुमादिभिः //AP_33.032cd/ मूलमन्त्रेण देवेशम्प्रार्चयेद्भुक्तिमुक्तिदम् /AP_33.033ab/ स्वागतं देवदेवेश सन्निधौ भव केशव //AP_33.033cd/ गृहाण मानसीं पूजां यथार्थं(4) परिभाविताम् /AP_33.034ab/ आधारशक्तिः कूर्माथ पूज्योनन्तो मही ततः //AP_33.034cd/ मध्येग्न्यादौ च धर्माद्या अधर्मादीन्द्रमुख्यगम्(4) /AP_33.035ab/ :n 1 ओं क्षौं हः फ क्रूमिति ङ, चिह्नितपुस्तकपाठः 2 ओं क्षौं हः फ क्रूमिति ङ, चिह्नितपुस्तकपाठः 3 ज्वालामालासमप्रभमिति ङ, चिह्नितपुस्तकपाठः 4 यथास्वमिति ख, चिह्नितपुस्तकपाठः 5 धर्मादीनिन्द्रादौ विपरीतकानिति ङ, चिह्नितपुस्तकपाठः :p 97 सत्त्वादि मध्ये पद्मञ्च मायाविद्याख्यतत्त्वके //AP_33.035cd/ कालतत्त्वञ्च सूर्यादिमण्डलं पक्षिराजकः /AP_33.036ab/ मध्ये ततश् च वायव्यादीशान्ता गुरुपङ्क्तिकाः //AP_33.036cd/ गणः सरस्वती पूज्या(1) नारदो नलकूवरः /AP_33.037ab/ गुरुर्गुरुपादुका च परो गुरुश् च पादुका //AP_33.037cd/ पूर्वसिद्धाः परसिद्धाः केशरेषु च शक्तयः /AP_33.038ab/ लक्ष्मीः सरस्वती प्रीतिः कीर्तिः शान्तिश् च कान्तिका //AP_33.038cd/ पुष्टिस्तुष्टिर्महेन्द्राद्या मध्ये वाचाहितो हरिः /AP_33.039ab/ धृतिः श्रीरतिकान्त्याद्या मूलेन स्थापितो ऽच्युतः //AP_33.039cd/ ओं अभिमुखो भवेति प्रार्थ्य सन्निहितो भव /AP_33.040ab/ विन्यस्यार्घ्यादिकं दत्वा गन्धाद्यैर् मूलतो यजेत् //AP_33.040cd/ ओं भीषय भीषय हृत् शिरस्त्रासय वै पुनः /AP_33.041ab/ मर्दय मर्दय शिखा अग्न्यादौ शस्त्रतोस्त्रकं //AP_33.041cd/ रक्ष रक्ष प्रध्वंसय प्रध्वंसय कवचाय(2) नमस्ततः /AP_33.042ab/ ओं ह्रूं(3) फ अस्त्राय नमो मूलवीजेन चाङ्गकं //AP_33.042cd/ पूर्वदक्षाप्यसौम्येषु मूर्त्यावरणमर्चयेत् /AP_33.043ab/ वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः //AP_33.043cd/ अग्न्यादौ श्रीधृतिरतिकान्तयो मूर्तयो हरेः /AP_33.044ab/ शङ्खचक्रगदापद्ममग्न्यादौ पूर्वकादिकं //AP_33.044cd/ शार्ङ्गञ्च मुषलं खड्गं vanamÃläca तद्वहिः /AP_33.045ab/ इन्द्राद्याश् च तयानन्तो नैरृत्यां वरुणस्ततः //AP_33.045cd/ ब्रह्मेन्द्रेशानयोर्मध्ये अस्त्रावरणकं वहिः /AP_33.046ab/ ऐरावतस्ततश्छागो महिषो वानरो झषः //AP_33.046cd/ :n 1 गणश् च तासु पूज्यो ऽथ इति ङ, चिह्नितपुस्तकपाठः 2 रक्ष रक्ष प्रध्वंसय कवचायेति ङ, चिह्नितपुस्तकपाठः 3 ओं ह्रीमिति ख, चिह्नितपुस्तकपाठः :p 98 मृगः शशो ऽथ वृषभः कूर्मो हंसस्ततो वहिः /AP_33.047ab/ पृश्निगर्भः कुमुदाद्या द्वारपाला द्वयं द्वयं //AP_33.047cd/ पूर्वाद्युत्तरद्वारान्तं हरिं नत्वा बलिं वहिः /AP_33.048ab/ विष्णुपार्षदेभ्यो नमो बलिपीठे बलिं ददेत् //AP_33.048cd/ विश्वाय विश्वक्सेनात्मने ईशानके यजेत् /AP_33.049ab/ देवस्य दक्षिणे हस्ते रक्षासूत्रञ्च बन्धयेत् //AP_33.049cd/ संवत्सरकृताचार्याः सम्पूर्णफलदायिने /AP_33.050ab/ पवित्रारोहणायेदं कौतुकं धारय ओं नमः //AP_33.050cd/ उपवासादिनियमं कुर्याद्वै देवसन्निधौ /AP_33.051ab/ उपवासादिनियतो देवं सन्तोषयाम्यहम् //AP_33.051cd/ कामक्रोधादयः सर्वे मा मे तिष्ठन्तु सर्वथा /AP_33.052ab/ अद्यप्रभृति देवेश यावद्वैशेषिकं दिनम् //AP_33.052cd/ यजमानो ह्य् अशक्तश्चेत् कुर्यान्नक्तादिकं व्रती /AP_33.053ab/ हुत्वा विसर्जयेत् स्तुत्वा श्रीकरन्नित्यपूजनम् //AP_33.053cd/ ओं ह्रीं(1) श्रीं श्रीधराय त्रैलोक्यमोहनाय नमः //AP_33.053ef/ :e इत्य् आदिमहापुराणे आग्नेये पवित्रारोहणे श्रीधरनित्यपूजाकथनं नाम त्रयस्त्रिंशोध्यायः % छप्तेर् {34} :Ó अथ चतुस्त्रिंशो ऽध्यायः होमादिविधिः अग्निर् उवाच विशेदनेन मन्त्रेण यागस्थानञ्च भूषयेत् /AP_34.001ab/ नमो ब्रह्मण्यदेवाय श्रीधरायाव्ययात्मने //AP_34.001cd/ :n 1 ओं क्रीमिति ख, चिह्नितपुस्तकपाठः :p 99 ऋग्यजुःसामरूपाय शब्ददेहाय /AP_34.002ab/ विलिख्य मण्डलं सायं यागद्रव्यादि चाहरेत् //AP_34.002cd/ प्रक्षालितकराङ्घ्रिः सन् विन्यस्यार्घ्यकरो नरः /AP_34.003ab/ अर्घ्यादिभिस्तु शिरः प्रोक्ष्य द्वारदेशादिकं यथा //AP_34.003cd/ आरभेद् द्वारयागञ्च तोरणेशान् प्रपूजयेत् /AP_34.004ab/ अश्वत्थोदुम्बरवटप्रक्षाः पूर्वादिगा नगाः //AP_34.004cd/ ऋगिन्द्रशोभनं प्रास्यां युजुर्यमसुभद्रकम् /AP_34.005ab/ सामापश् च सुधन्वाख्यं सोमाथर्वसुहोत्रकम् //AP_34.005cd/ तोरणान्तः पताकाश् च कुमुदाद्या घटद्वयम् /AP_34.006ab/ द्वारि द्वारि स्वनाम्नार्च्याः पूर्वे पूर्णश् च पुष्करः //AP_34.006cd/ आनन्दनन्दनौ दक्षे वीरसेनः सुषेणकः /AP_34.007ab/ सम्भवप्रभवौ सौम्ये द्वारपांश् चैव पूजयेत् //AP_34.007cd/ अस्त्रजप्तपुष्पक्षेपाद्विघ्नानुत्सार्य संविशेत् /AP_34.008ab/ भूतशुद्धिं विधायाथ विन्यस्य कृतमुद्रवः //AP_34.008cd/ फट्कारान्तां शिखां जप्त्वा सर्षपान् दिक्षु निक्षिपेत् /AP_34.009ab/ वासुदेवेन गोमूत्रं सङ्कर्षणेन गोमयम् //AP_34.009cd/ प्रद्युम्नेन पयस्तज्जात् दधि नारायणाद् घृतम् /AP_34.010ab/ एकद्वित्र्यादिवाराणि घृताद्वै भागतोधिकम् //AP_34.010cd/ घृतपात्रे तदेकत्र पञ्चगव्यमुदाहृतम् /AP_34.011ab/ मण्डपप्रोक्षणायैकञ्चापरम्प्राशनाय च //AP_34.011cd/ आनीय दशकुम्भेषु इन्द्राद्यान् लोकपान् यजेत् /AP_34.012ab/ पूज्याज्ञां श्रावयेत्तांश् च स्थातव्यं चाज्ञया हरेः //AP_34.012cd/ यागद्रव्यादि संरक्ष्य विकिरान् विकिरेत्ततः /AP_34.013ab/ mÆlëÂaÓatasa¤japtÃn कुशकूर्चान् हरेश् च तान् //AP_34.013cd/ ऐशान्यां दिशि तत्रस्थं स्थाप्यं कुम्भञ्च वर्धनीं /AP_34.014ab/ :p 100 कुम्भे साङ्गं हरिं प्रार्च्य वर्धन्यामस्त्रमर्चयेत् //AP_34.014cd/ प्रदक्षिणं यागगृहं वर्धन्याच्छिन्नधारया /AP_34.015ab/ सिञ्चन्नयेत्ततः कुम्भं पूजयेच्च स्थिरासने //AP_34.015cd/ sapa¤caratnavastrìhyakumbhe गन्धादिभिर्हरिम् /AP_34.016ab/ वर्धन्यां हेमगर्भायां यजेदस्त्रञ्च वामतः //AP_34.016cd/ तत्समीपे वास्तुलक्ष्मीं भूविनायकमर्चयेत् /AP_34.017ab/ स्रपनं कल्पयेद्विष्णोः सङ्क्रान्त्यादौ तथैव च //AP_34.017cd/ पूर्णकुम्भान् नव स्थाप्य नवकोणेषु निर्ब्रणान् //AP_34.018cd/ पूर्वादिकलसेग्न्यादौ पञ्चामृतजलादिकम् /AP_34.019ab/ दधि क्षीरं मधूष्णीदं पाद्यं स्याच्चतुरङ्गकम् //AP_34.019cd/ पद्मश्यामाकदूर्वाश् च विष्णुपत्नी च पाद्यकम् /AP_34.020ab/ tathëÂÃÇgÃrghyamÃkhyÃtaæ यवगन्धफलाक्षतम् //AP_34.020cd/ कुशाः सिद्धार्थपुष्पानि तिला द्रव्याणि चार्हणम्(1) /AP_34.021ab/ लवङ्गकक्कोलयुते दद्यादाचमनीयकम् //AP_34.021cd/ स्नापयेन्मूलमन्त्रेण देवं पञ्चामृतैर् अपि /AP_34.022ab/ शुद्धोदं मध्यकुम्भेन देवमूर्ध्नि विनिःक्षिपेत् //AP_34.022cd/ कलशान्निःसृतं तोयं कूर्चाग्रं(2) संस्पृशेन्नरः /AP_34.023ab/ शुद्धोदकेन पाद्यञ्च अर्घ्यमाचमनन्ददेत् //AP_34.023cd/ परिमृज्य पटेनाङ्गं सवस्त्रं मण्डलं नयेत् /AP_34.024ab/ तत्राभ्यर्च्याचरेद्धोमं कुण्डादौ प्राणसंयमी //AP_34.024cd/ प्रक्षाल्य हस्तौ रेखाश् च तिस्रः पूर्वाग्रगामिनीः /AP_34.025ab/ :n 1 चार्हणा इति ख, ङ, चिह्नितपुस्तकद्वयपाठः 2 दूर्वाग्रमिति ङ, चिह्नितपुस्तकपाठः :p 101 दक्षिणादुत्तराश् च तिस्रश् चैवओत्तराग्रगाः //AP_34.025cd/ अर्घ्योदकेन सम्प्रोक्ष्य योनिमुद्राम्प्रदर्शयेत् /AP_34.026ab/ ध्यात्वाग्निरूपञ्चाग्निन्तु योन्यां कुण्डे क्षिपेन्नरः //AP_34.026cd/ पात्राण्यासादयेत् पश्चाद्दर्भश्रुक्श्रुवकादिभिः /AP_34.027ab/ बाहुमात्राः परिधय इध्मव्रश् चनमेव च //AP_34.027cd/ प्रणीता प्रोक्षणीपात्रमाज्यस्थाली घृतादिकम् /AP_34.028ab/ प्रस्थद्वयं तण्डुलानां युग्मं युग्ममधोमुखम् //AP_34.028cd/ प्रणीताप्रोक्षणीपात्रे न्यसेत् प्रागग्रगं कुशम् /AP_34.029ab/ अद्भिः पूर्यप्रणीतान्तु ध्यात्वा देवं प्रपूज्य च //AP_34.029cd/ प्रणीतां स्थापयेदग्रे dravyÃïäcaiva मध्यतः /AP_34.030ab/ प्रोक्षणीमद्भिः सम्पूर्य प्रार्च्य दक्षे तु विन्यसेत् //AP_34.030cd/ चरुञ्च श्रपयेदग्नौ ब्रह्माणं दक्षिणे न्यसेत् /AP_34.031ab/ कुशानास्तीर्य पूर्वादौ परिधीन् स्थापयेत्ततः //AP_34.031cd/ वैष्णवीकरणं कुर्याद् गर्भाधानादिना नरः /AP_34.032ab/ गर्भाधानं पुंसवनं सीमन्तोन्नयनञ्जनिः //AP_34.032cd/ नामादिसमावर्तनान्तं जुहुयादष्ट चाहुतीः /AP_34.033ab/ पूर्णाहुतीः प्रतिकर्म श्रुचा स्रुवसुयुक्तया //AP_34.033cd/ कुण्डमध्ये ऋतुमतीं लक्ष्मीं सञ्चिन्त्य होमयेत् /AP_34.034ab/ कुण्डलक्ष्मीः समाख्याता प्रकृतिस्त्रिगुणात्मका //AP_34.034cd/ सा योनिः सर्वभूतानां विद्यामन्त्रगणस्य च /AP_34.035ab/ विमुक्तेः कारणं वह्निः परमात्मा च मुक्तिदः //AP_34.035cd/ प्राच्यां शिरः समाख्यातं बाहू कोणे व्यवस्थितौ /AP_34.036ab/ ईशानाग्नेयकोणे तु जङ्घे वायव्यनैरृते //AP_34.036cd/ उदरं कुण्डमित्युक्तं योनिर्योनिर्विधीयते /AP_34.037ab/ गुणत्रयं मेखलाः स्युर्ध्यात्वैवं समिधो दश //AP_34.037cd/ :p 102 पञ्चाधिकांस्तु जुहुयात् प्रणवान्मुष्टिमुद्रया(1) /AP_34.038ab/ पुनराघारौ जुहुयाद्वाय्वग्न्यन्तं ततः श्रपेत् //AP_34.038cd/ ईशान्तं मूलमन्त्रेण आज्यभागौ तु होमयेत् /AP_34.039ab/ उत्तरे द्वादशान्तेन दक्षिणे तेन मध्यतः //AP_34.039cd/ व्याहृत्या पद्ममध्यस्थं ध्यायेद्वह्निन्तु संस्कृतम् /AP_34.040ab/ वैष्णवं सप्तजिह्वं च सूर्यकोटिसमप्रभम् //AP_34.040cd/ चन्द्रवक्त्रञ्च(2) सूर्याक्षं जुहुयाच्छतमष्ट च /AP_34.041ab/ tadardha¤cëÂa मूलेन aÇgÃnäca दशांशतः //AP_34.041cd/ :e इत्य् आदिमहापुराणे आग्नेये अग्निकार्यकथनं नाम चतुर्त्रिंशो ऽध्यायः ॥ % छप्तेर् {35} :Ó अथ पञ्चत्रिंशो ऽध्यायः पवित्राधिवासनादिविधिः अग्निर् उवाच सम्पाताहुतिनासिच्य(2) पवित्राण्यधिवासयेत् /AP_35.001ab/ नृसिंहमन्त्रजप्तानि गुप्तान्यस्त्रेण तानि तु //AP_35.001cd/ वस्त्रसंवेष्टितान्येव पात्रस्थान्यभिमन्त्रयेत् /AP_35.002ab/ विल्वाद्यद्भिः प्रोक्षितानि मन्त्रेण चैकधा द्विधा(4) //AP_35.002cd/ कुम्भपार्श्वे तु संस्थाप्य रक्षां विज्ञाप्य देशिकः /AP_35.003ab/ dantakëÂha¤cÃmarakaæ पूर्वे सङ्कर्षणेन तु //AP_35.003cd/ प्रद्युम्नेन भस्मतिलान् दक्षे गोमयमृत्तिकां /AP_35.004ab/ :n 1 स्वस्तिमुद्रयेति ङ, चिह्नितपुस्तकपाठः 2 पञ्चवक्त्रंश्चेति ङ, चिह्नितपुस्तकपाठः 3 सङ्घाताहुतिनासिच्येति ङ, चिह्नितपुस्तकपाठः 4 मन्त्राणां चैकधा द्विधेति ख, चिहिनितपुस्तकपाठः :p 103 वारुणेन चानिरुद्धेन सौम्ये नारायणेन च //AP_35.004cd/ दर्भोदकञ्चाथ हृदा अग्नौ कुङ्कुमरोचनं /AP_35.005ab/ ऐशान्यां शिरसा धूपं शिखया नैरृतेप्यथ //AP_35.005cd/ मूलपुष्पाणि दिव्यानि कवचेनाथ वायवे /AP_35.006ab/ चन्दनाम्ब्वक्षतदधिदूर्वाश् च पुटिकास्थिताः //AP_35.006cd/ गृहं त्रिसूत्रेणावेष्ट्य पुनः सिद्धार्थकान् क्षिपेत् /AP_35.007ab/ दद्यात्पूजाक्रमेणाथ स्वैः स्वैर् गन्धपवित्रकं //AP_35.007cd/ मन्त्रैर् वै द्वारपादिभ्यो विष्णुकुम्भे त्वनेन च /AP_35.008ab/ विष्णुतेजोभवं रम्यं सर्वपातकनाशनं //AP_35.008cd/ सर्वकामप्रदं देवं तवाङ्गे धारयाम्यहं /AP_35.009ab/ सम्पूज्य धूपदीपाद्यैर् व्रजेद्द्वारसमीपतः //AP_35.009cd/ गन्धपुष्पाक्षतोपेतं पवित्रञ्चाखिलेर्पयेत् (1) /AP_35.010ab/ पवित्रं वैष्णवं तेजो महापातकनाशनं //AP_35.010cd/ धर्मकामार्थसिद्ध्यर्थं स्वकेङ्गे धारयाम्यहं /AP_35.011ab/ आसने परिवारादौ गुरौ दद्यात् पवित्रकं //AP_35.011cd/ गन्धादिभिः समभ्यर्च्य गन्धपुष्पाक्षतादिमत् /AP_35.012ab/ विष्णुतेजोभवेत्यादिमूलेन हरयेर्पयेत् //AP_35.012cd/ वह्निस्थाय ततो दत्वा देवं सम्प्रार्थयेत्ततः /AP_35.013ab/ क्षीरोदधिमहानागशय्यावस्थितविग्रहः //AP_35.013cd/ प्रातस्त्वां पूजयिष्यामि सन्निधौ भव केशव /AP_35.014ab/ इन्द्रादिभस्ततो दत्वा विष्णुपार्षदके बलिं //AP_35.014cd/ ततो देवाग्रतः कुम्भं वासोयुगसमन्वितं /AP_35.015ab/ रोचनाचन्द्रकाश्मीरगन्धाद्युदकसंयुतं //AP_35.015cd/ गन्धपुष्पादिनाभूष्य मूलमन्त्रेण पूजयेत् /AP_35.016ab/ :n 1 पवित्रं पार्श्वतो नयेदिति ङ, चिह्नितपुस्तकपाठः :p 104 मण्डपाद्वहिरागत्य विलिप्ते मण्डलत्रये //AP_35.016cd/ pa¤cagavya¤carundantakëÂha¤caiva क्रमाद्भवेत् /AP_35.017ab/ पुराणश्रवणं स्तोत्रं पठन् जागरणं निशि //AP_35.017cd/ परप्रेषकबालानां स्त्रीणां भोगभुजां तथा /AP_35.018ab/ सद्योधिवासनं कुर्याद्विना गन्धपवित्रकं //AP_35.018cd/ :e इत्य् आदिमहापुराणे आग्नेये पवित्राधिवासनं नाम पञ्चत्रिंशो ऽध्यायः ॥ % छप्तेर् {36} :Ó अथ षट्त्रिंशो ऽध्यायः पवित्रारोपणविधानं अग्निर् उवाच प्रातः स्नानं कृत्वा द्वारपालान्(1) प्रपूज्य च /AP_36.001ab/ प्रविश्य गुप्ते देशे च समाकृष्याथ धारयेत् //AP_36.001cd/ पूर्वाधिवासितं द्रव्यं वस्त्राभरणगन्धकं /AP_36.002ab/ निरस्य सर्वनिर्माल्यं देवं संस्थाप्य पूजयेत् //AP_36.002cd/ पञ्चामृतैः कषायैश् च शुद्धगन्धोदकैस्ततः /AP_36.003ab/ पूर्वाधिवासितं दद्याद्वस्त्रं गन्धं च पुष्पकं //AP_36.003cd/ अग्नौ हुत्वा नित्यवच्च देवं सम्प्रार्थयेन्नमेत् (2) /AP_36.004ab/ समर्प्य कर्म देवाय पूजां नैमित्तिकीं चरेत् //AP_36.004cd/ द्वारपालविष्णुकुम्भवर्धनीः प्रार्थयेद्धरिं /AP_36.005ab/ अतो देवेति मन्त्रेण मूलमन्त्रेण कुम्भके //AP_36.005cd/ कृष्ण कृष्ण नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं /AP_36.006ab/ :n 1 लोकपालानिति ख, चिह्नितपुस्तकपाठः 2 प्रार्थयेन्न्यसेदिति ग, चिह्नितपुस्तकपाठः :p 105 पवित्रीकरणार्थाय वर्षपूजाफलप्रदं //AP_36.006cd/ पवित्रकं कुरुध्वाद्य यन्मया दुष्कृतं कृतं /AP_36.007ab/ शुद्धो भवाम्यहं देव त्वत्प्रसादात् सुरेश्वर //AP_36.007cd/ पवित्रञ्च हृदाद्यैस्तु आत्मानमभिषिच्य च /AP_36.008ab/ विष्णुकुम्भञ्च सम्प्रोक्ष्य व्रजेद्देवसमीपतः //AP_36.008cd/ पवित्रमात्मने दद्याद्रक्षाबन्धं विसृज्य च(1) /AP_36.009ab/ गृहाण ब्रह्मसूत्रञ्च यन्मया कल्पितं प्रभो //AP_36.009cd/ कर्मणां पूरणार्थाय यथा दोषो न मे भवेत् /AP_36.010ab/ dvÃrapÃlÃsanagurumukhyÃnäca पवित्रकम् //AP_36.010cd/ कनिष्टादि च देवाय vanamÃläca मूलतः /AP_36.011ab/ हृदादिविश्वक्सेनान्ते पवित्राणि समर्पयेत् //AP_36.011cd/ वह्नौ हुत्वाग्निवर्तिभ्यो विष्ण्वादिभ्यः पवित्रकम् /AP_36.012ab/ प्रार्च्य पूर्णाहुतिं दद्यात् प्रायश्चित्ताय मूलतः //AP_36.012cd/ अष्टोत्तरशतं वापि पञ्चोपनिषदैस्ततः /AP_36.013ab/ मणिविद्रुममालाभिर्मन्दारकुसुमादिभिः //AP_36.013cd/ इयं सांवत्सरी पूजा तवास्तु गरुडध्वज /AP_36.014ab/ वनमाला यथा देव कौस्तुभं सततं हृदि //AP_36.014cd/ तद्वत् पवित्रतन्तूंश् च पूजां च हृदये वह(2) /AP_36.015ab/ कामतो ऽकामतो वापि यत्कृतं नियमार्चने //AP_36.015cd/ विधिना विघ्नलोपेन परिपूर्णं तदस्तु मे /AP_36.016ab/ प्रार्थ्य नत्वा क्षमाप्याथ पवित्रं मस्तके ऽर्पयेत् //AP_36.016cd/ दत्वा बलिं दक्षिणाभिर्वैष्णवन्तोषयेद्गुरुं /AP_36.017ab/ :n 1 रक्षाबन्धं विमुच्य चेति ख, चिह्नितपुस्तकपाठः । पवित्रं मूलतो दद्याद्रक्षार्थं तद्विसृज्य चेति ङ, चिह्नितपुस्तकपाठः 2 पवित्रकं त्वञ्च पूजायां हृदये वहेति ङ, चिह्नितपुस्तकपाठः :p 106 विप्रान् भोजनवस्त्राद्यैर् दिवसं पक्षमेव वा //AP_36.017cd/ पवित्रं स्नानकाले च अवतार्य समर्पयेत् /AP_36.018ab/ अनिवारितमन्नाद्यं दद्याद्भुङ्क्तेथ च स्वयं //AP_36.018cd/ विसर्जने ऽह्नि सम्पूज्य पवित्राणि विसर्जयेत् /AP_36.019ab/ सांवत्सरीमिमां पूजां सम्पाद्य विधिवन्मम //AP_36.019cd/ व्रज पवित्रकेदानीं विष्णुलोकं विसर्जितः /AP_36.020ab/ मध्ये सोमेशयोः प्रार्च्य विष्वक्सेनं हि तस्य च //AP_36.020cd/ पवित्राणि समभ्यर्च्य ब्राह्मणाय समर्पयेत् /AP_36.021ab/ यावन्तस्तन्तवस्तस्मिन् पवित्रे परिकल्पिताः //AP_36.021cd/ तावद्युगसहस्राणि विष्णुलोके महीयते /AP_36.022ab/ कुलानां शतमुद्धृत्य दश पूर्वान् दशापरान् /AP_36.022cd/ विष्णुलोकं तु संस्थाप्य स्वयं मुक्तिमवाप्नुयात् //AP_36.022ef/ :e इत्य् आदिमहापुराणे आग्नेये विष्णुपवित्रारोहणं नाम षट्त्रिंशो ऽध्यायः ॥ % छप्तेर् {37} :Ó अथ सप्तत्रिंशो ऽध्यायः सर्वदेवपवित्रारोहणविधिः अग्निर् उवाच सङ्क्षेपात् सर्वदेवानां पवित्रारोहणं(1) शृणु /AP_37.001ab/ पवित्र सर्वलक्ष्म स्यात् स्वरसानलगं त्वपि //AP_37.001cd/ जगद्योने समागच्छ परिवारगणैः सह /AP_37.002ab/ निमन्त्रयाम्यहं प्रातर्दद्यान्तुभ्यं पवित्रकं ///AP_37.002cd/ जगत्सृजे(2) नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं /AP_37.003ab/ :n 1 पवित्रारोपणमिति ख, चिह्नितपुस्तकपाठः 2 जगत्सूते इति ङ, चिह्नितपुस्तकपाठः :p 107 पवित्रीकरणार्थाय वर्षपूजाफलप्रदं //AP_37.003cd/ शिवदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं /AP_37.004ab/ मणिविद्रुममालाभिर्मन्दारकुसुमादिभिः //AP_37.004cd/ इयं सांवत्सरी पूजा तवास्तु वेदवित्पते /AP_37.005ab/ सांवत्सरीमिमां पूजां सम्पाद्य विधिमन्मम //AP_37.005cd/ व्रज पवित्रकेदानीं स्वर्गलोकं विसर्जितः /AP_37.006ab/ सूर्यदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं //AP_37.006cd/ पवित्रीकरणार्थाय वर्षपूजाफलप्रदं /AP_37.007ab/ शिवदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं //AP_37.007cd/ पवित्रीकरणार्थाय वर्षपूजाफलप्रदं /AP_37.008ab/ वाणेश्वर(1) नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं //AP_37.008cd/ पवित्रीकरणार्थाय वर्षपूजाफलप्रदं /AP_37.009ab/ शक्तिदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं //AP_37.009cd/ पवित्रीकरणार्थाय वर्षपूजाफलप्रदं /AP_37.010ab/ नारायणमयं सूत्रमनिरुद्धमयं वरं(2) //AP_37.010cd/ धनधान्यायुरारोग्यप्रदं सम्प्रददामि ते /AP_37.011ab/ कामदेवमयं सूत्रं सङ्कर्षणमयं वरं //AP_37.011cd/ विद्यासन्ततिसौभाग्यप्रदं सम्प्रददामि ते /AP_37.012ab/ वासुदेवमयं सूत्रं धर्मकामार्थमोक्षदं //AP_37.012cd/ संसारसागरोत्तारकारणं प्रददामि ते /AP_37.013ab/ विश्वरूपमयं सूत्रं सर्वदं पापनाशनं //AP_37.013cd/ :n 1 गणेश्वर इति ग, घ, ङ, चिह्नितपुस्तकत्रयपाठः 2 परमिति ङ, चिह्नितपुस्तकपाठः :p 108 अतीतानागतकुलसमुद्धारं ददामि ते /AP_37.014ab/ कनिष्ठादीनि चत्वारि मनुभिस्तु क्रमाद्ददे //AP_37.014cd/ :e इत्य् आदिमहापुराणे आग्नेये सङ्क्षेपपवित्रारोहणं नाम सप्तत्रिंशो ऽध्यायः ॥ % छप्तेर् {38} :Ó अथ अष्टत्रिंशो ऽध्यायः देवालयनिर्माणफलं अग्निर् उवाच वासुदेवाद्यालयस्य कृतौ वक्ष्ये फलादिकं /AP_38.001ab/ चिकीर्षोर्देवधामादि सहस्रजनिपापनुत् //AP_38.001cd/ मनसा सद्मकर्तॄणां शतजन्माघनाशनं /AP_38.002ab/ येनुमोदन्ति कृष्णस्य क्रियमाणं नरा गृहं(1) //AP_38.002cd/ तेपि पापैर् विनिर्मुक्ताः प्रयान्त्यच्युतलोकतां /AP_38.003ab/ समतीतं भविष्यञ्च कुलानामयुतं नरः //AP_38.003cd/ विष्णुलोकं नयत्याशु कारयित्वा हरेर्गृहं /AP_38.004ab/ वसन्ति(2) पितरो दृष्ट्वा(3) विष्णुलोके ह्य् अलङ्कृताः //AP_38.004cd/ विमुक्ता नारकैर् दुःखैः कर्तुः कृष्णस्य मन्दिरं /AP_38.005ab/ ब्रह्महत्यादिपापौघघातकं देवतालयं //AP_38.005cd/ फलं यन्नाप्यते यज्ञैर् धाम कृत्वा तदाप्यते /AP_38.006ab/ देवागारे कृते सर्वतीर्थस्नानफलं लभेत् //AP_38.006cd/ देवाद्यर्थे hatÃnäca रणे यत्तत्फलादिकं /AP_38.007ab/ शाठ्येन पांशुना वापि कृतं धाम च नाकदं //AP_38.007cd/ :n 1 गृहादिकं ग, घ, चिह्नितपुस्तकद्वयपाठः 2 नन्दन्ति इति ख, ग, चिह्नितपुस्तकद्वयपाठः । वल्गन्ति इति ङ, चिह्नितपुस्तकपाठः 3 हृष्टा इति ख, ग, चिह्नितपुस्तकद्वयपाठः :p 109 एकायतनकृत् स्वर्गी त्र्यगारी ब्रह्मलोकभाक् /AP_38.008ab/ पञ्चागारी शम्भुलोकमष्टागाराद्धरौ स्थितिः //AP_38.008cd/ षोडशालयकारी तु(1) भुक्तिमुक्तिमवाप्नुयात् /AP_38.009ab/ कनिष्ठं मध्यमं श्रेष्ठं कारयित्वा हरेर्गृहं //AP_38.009cd/ स्वर्गं च वैष्णवं लोकं मोक्षमाप्नोति च क्रमात् /AP_38.010ab/ श्रेष्ठमायतनं विष्णोः कृत्वा यद्धनवान् लभेत् //AP_38.010cd/ कनिष्ठेनैव तत् पुण्यं प्राप्नोत्यधनवान्नरः /AP_38.011ab/ समुत्पाद्य धनं कृत्या स्वल्पेनापि(2) सुरालयं //AP_38.011cd/ कारयित्वा हरेः पुण्यं सम्प्राप्नोत्यधिकं वरं /AP_38.012ab/ लक्षणाथ सहस्रेण शतेनार्धेन वा हरेः //AP_38.012cd/ कारयन् भवनं याति यत्रास्ते गरुडध्वजः /AP_38.013ab/ बाल्ये तु krŬamÃïà ये पांशुभिर्भवनं हरेः //AP_38.013cd/ वासुदेवस्य कुर्वन्ति तेपि तल्लोकगामिनः /AP_38.014ab/ तीर्थे चायतने पुण्ये सद्धक्षेत्रे tathëÂame //AP_38.014cd/ कर्तुरायतनं विष्णोर्यथोक्तात्त्रिगुणं फलं /AP_38.015ab/ बन्धूकपुष्पविन्यासैः सुधापङ्केन वैष्णवं //AP_38.015cd/ ये विलिम्पन्ति भवनं ते यान्ति भगवत्पुरं /AP_38.016ab/ पतितं पतमानन्तु तथार्धपतितं नरः //AP_38.016cd/ समुद्धृत्य हरेर्धाम प्राप्नोति द्विगुणं फलं /AP_38.017ab/ पतितस्य तु यः कर्ता पतितस्य च रक्षिता //AP_38.017cd/ विष्णोरायतनस्येह नरो विष्णुलोकभाक् /AP_38.018ab/ इष्टकानिचयस्तिष्ठेद् यावदायतने हरेः //AP_38.018cd/ सकुलस्तस्य वै कर्ता विष्णुलोके महीयते /AP_38.019ab/ :n 1 षोडशागारकारी तु इति ग, चिह्नितपुस्तकपाठः 2 स्वल्पेनैवेति ख, चिह्नितपुस्तकपाठः :p 110 स एव पुण्यवान् पूज्य इह लोके परत्र च //AP_38.019cd/ कृष्णस्य वासुदेवस्य यः कारयति केतनं /AP_38.020ab/ जातः स एव सुकृती कुलन्तेनैव पावितं //AP_38.020cd/ विष्णुरुद्रार्कदेव्यादेर्गृहकर्ता स कीर्तिभाक् /AP_38.021ab/ किं तस्य वित्तनिचयैर् mƬhasya परिरक्षितः //AP_38.021cd/ दुःखार्जितैर् यः कृष्णस्य न कारयति केतनं /AP_38.022ab/ नोपभोग्यं धनं यस्य पितृविप्रदिवौकसां //AP_38.022cd/ नोपभोगाय बन्धूनां व्यर्थस्तस्य धनागमः /AP_38.023ab/ यथा ध्रुवो नृणां मृत्युर्वित्तनाशस् तथा ध्रुवः //AP_38.023cd/ mƬhastatrÃnubadhnÃti जीवितेथ चले घने /AP_38.024ab/ यदा वित्तं न दानाय नोपभोगाय देहिनां //AP_38.024cd/ नापि कीर्त्यै न धर्माथं तस्य स्वाम्येथ को गुणः /AP_38.025ab/ तस्माद्वित्तं समासाद्य दैवाद्वा पौरुषादथ //AP_38.025cd/ दद्यात् सम्यग् द्विजाग्र्येभ्यः कीर्तनानि च कारयेत् /AP_38.026ab/ दानेभ्यश्चाधिकं यस्मात् कीर्तनेभ्यो वरं यतः //AP_38.026cd/ अतस्तत्कारयेद्धीमान् विष्ण्वादेर्मन्दिरादिकं /AP_38.027ab/ विनिवेश्य हरेर्धाम भक्तिमद्भिर् नरोत्तमैः //AP_38.027cd/ निवेशितं भवेत् कृत्स्नं त्रैलोक्यं सचराचरं /AP_38.028ab/ भूतं भवयम् भविष्यञ्च स्थूलं सूक्ष्मं तथेतरत्(1) //AP_38.028cd/ आब्राह्मस्तम्बपर्यन्तं सर्वं विष्णोः समुद्भवं /AP_38.029ab/ तस्य देवादिदेवस्य सर्वगस्य(2) महात्मनः //AP_38.029cd/ निवेश्य भवनं विष्णोर् न भूयो भुवि जायते /AP_38.030ab/ यथा विष्णोर्धामकृतौ फलं तद्वद्दिवौकसां //AP_38.030cd/ :n 1 तथैव च इति ग, चिह्नितपुस्तकपाठः 2 सर्वेशस्य इति ख, चिह्नितपुस्तकपाठः :p 111 शिवब्रह्मार्कविघ्नेशचण्डीलक्ष्म्यादिकात्मनां /AP_38.031ab/ देवालयकृतेः पुण्यं प्रतिमाकरणेधिकं(3) //AP_38.031cd/ प्रतिमास्थापने यागे फलस्यान्तो न विद्यते /AP_38.032ab/ मृण्मयाद्दारुजे पुण्यं दारुजादिष्ट्काभवे //AP_38.032cd/ इष्टकोत्थाच्छैलजे स्याद्धेमादेरधिकं फलं /AP_38.033ab/ सप्तजन्मकृतं पापं प्रारम्भादेव नश्यति //AP_38.033cd/ देवालयस्य स्वर्गी स्यान्नरकं न स गच्छति /AP_38.034ab/ कुलानां शतमुद्धृत्य विष्णुलोकं नयेन्नरः //AP_38.034cd/ यमो यमभटानाह देवमन्दिरकारिणः /AP_38.035ab/ यम उवाच प्रतिमापूजादिकृतो नानेया नरकं नराः //AP_38.035cd/ देवालयाद्यकर्तार आनेयास्ते तु गोचरे(1) /AP_38.036ab/ विसारध्वं यथान्यायन्नियोगो मम पाल्यतां (2) //AP_38.036cd/ नाज्ञाभङ्गं करिष्यन्ति भवतां जन्तवः क्वचित् /AP_38.037ab/ केवलं ते जगत्तातमनन्तं समुपाश्रिताः //AP_38.037cd/ भवद्भिः परिहर्तव्यास्तेषां नात्रास्ति संस्थितिः /AP_38.038ab/ ये च भगवता लोके तच्चित्तास्तत्परायणाः //AP_38.038cd/ पूजयन्ति सदा विष्णुं ते वस्त्याज्याः सुदूरतः /AP_38.039ab/ यस्तिष्ठन् प्रस्वपन् गच्छन्नुत्तिष्ठन् स्खलिते स्थिते(4) //AP_38.039cd/ सङ्कीर्तयन्ति गोविन्दं ते वस्त्याज्याः सुदूरतः /AP_38.040ab/ नित्यनैमित्तिकैर् देवं ये यजन्ति जनार्दनम् //AP_38.040cd/ नावलोक्या भवद्भिस्ते तद्गता यान्ति तद्गतिम् /AP_38.041ab/ :n 1 आनेयास्त्वविशेषत इति ग, चिह्नितपुस्तकपाठः 2 नियमो मे ऽनुपाल्यतामिति ख, चिह्नितपुस्तकपाठः 3 जन्तवः क्वचिदिति ख, चिह्नितपुस्तकपाठः :p 112 ये पुष्पधूपवासोभिर्भूषणैश्चातिवल्लभैः //AP_38.041cd/ अर्चयन्ति न ते ग्राह्या नराः कृष्णालये गताः(1) /AP_38.042ab/ उपलेपनकर्तारः सम्मार्जनपराश् च ये //AP_38.042cd/ कृष्णालये परित्यज्यास्तेषां पुत्रास् तथा कुलम् /AP_38.043ab/ येन चायतनं विष्णोः कारितं तत्कुलोद्भवम् //AP_38.043cd/ पुंसां शतं नावलोक्यं भवद्भिर्दुष्टचेतसा /AP_38.044ab/ यस्तु देवालयं विष्णोर्दारुशैलमयं तथा //AP_38.044cd/ कारयेन् मृण्मयं वापि सर्वपापैः प्रमुच्यते /AP_38.045ab/ अहन्यहनि यज्ञेन यजतो यन् महाफलम् //AP_38.045cd/ प्राप्नोति तत् फलं विष्णोर्यः कारयति केतनं /AP_38.046ab/ कुलानां शतमागामि समतीतं तथा शतं //AP_38.046cd/ कारयन् भगवद्धाम नयत्यच्युतलोकतां /AP_38.047ab/ सप्तलोकमयो विष्णुस्तस्य यः कुरुते गृहं //AP_38.047cd/ तारयत्यक्षयांल्लोकानक्षयान् प्रतिपद्यते /AP_38.048ab/ इष्टकाचयविन्यासो यावन्त्यब्दानि तिष्ठति //AP_38.048cd/ तावद्वर्षसहस्राणि तत्कर्तुर्दिवि संस्थितिः /AP_38.049ab/ प्रतिमाकृद्विष्णुलोकं स्थापको लीयते हरौ /AP_38.049cd/ देवसद्मप्रतिकृतिप्रतिष्ठाकृत्तु गोचरे //AP_38.049ef/ अग्निर् उवाच यमोक्ता नानयंस्तेथ प्रतिष्ठादिकृतं हरेः /AP_38.050ab/ हयशीर्षः प्रतिष्ठार्थं(2) देवानां ब्रह्मणे ऽब्रवीत् //AP_38.050cd/ :e इत्य् आदिमहापुराणे आग्नेये देवालयादिमाहात्म्यवर्णनं नाम अष्टत्रिंशोध्यायः ॥ :n 1 कृष्णाश्रये गता इति ख, घ, ङ, चिह्नितपुस्तकत्रयपाठः 2 प्रतिष्ठाद्यमिति ख, ङ, चिह्नितपुस्तकद्वयपाठः :p 113 % छप्तेर् {39} :Ó अथोनचत्वारिंशो ऽध्यायः भूपरिग्रहविधानं हयग्रीव उवाच विष्ण्वादीनां प्रतिष्ठादि वक्ष्ये ब्रह्मन् शृणुष्व मे /AP_39.001ab/ प्रोक्तानि पञ्चरातराणि सप्तरात्राणि वै मया //AP_39.001cd/ व्यस्तानि मुनिभिर्लोके पञ्चविंशतिसङ्ख्यया /AP_39.002ab/ हयशीर्षं तन्त्रमाद्यं तन्त्रं त्रैलोक्यमोहनं //AP_39.002cd/ वैभवं पौष्करं तन्त्रं प्रह्रादङ्गार्ग्यगालवं /AP_39.003ab/ नारदीयञ्च सम्प्रश्नं शाण्डिल्यं वैश्वकं(1) तथा //AP_39.003cd/ सत्योक्तं शौनकं तन्त्रं वासिष्ठं ज्ञानसागरं /AP_39.004ab/ स्वायम्भुवं कपिलञ्च तार्क्षं नारायणीयकं //AP_39.004cd/ आत्रेयं नारसिंहाख्यमानन्दाख्यं तथारुणं /AP_39.005ab/ बौधायनं तथार्षं तु(2) विश्वोक्तं तस्य सारतः //AP_39.005cd/ प्रतिष्ठां हि द्विजः कुर्यान्मध्यदेशादिसम्भवः /AP_39.006ab/ नकच्छदेशसम्भूतः कावेरीकोङ्कणोद्गतः //AP_39.006cd/ कामरूपकलिङ्गोप्त्यः käcÅkÃÓmÅrakoÓala÷(3) /AP_39.007ab/ आकाशवायुतेजोम्बु भूरेताः पञ्च रात्रयः //AP_39.007cd/ अचैतन्यास्तमोद्रिक्ताः पञ्चरात्रविवर्जितं /AP_39.008ab/ ब्रह्माहं विष्णुरमल इति विद्यात्स देशिकः //AP_39.008cd/ सर्वलक्षणहीणोपि स गुरुस्तन्त्रपारगः /AP_39.009ab/ :n 1 चैश्वरं तथेति ग, ङ, घ, चिह्नितपुस्तकत्रयपाठः 2 tathëÂÃÇgamiti ख, ङ, चिह्नितपुस्तकद्वयपाठः 3 काश्मीरके स्थित इति ग, चिह्नितपुस्तकपाठः :p 114 नगराभिमुखाः स्थाप्या देवा न च पराङ्मुखाः //AP_39.009cd/ कुरुक्षेत्रे गयादौ च नदीनान्तु(1) समीपतः /AP_39.010ab/ ब्रह्मा मध्ये तु नगरे पूर्वे शक्रस्य शोभनं //AP_39.010cd/ अग्नावग्नेश् च मातॄणां bhÆtÃnäca यमस्य च /AP_39.011ab/ दक्षिणे चण्डिकायाश् च पितृदैत्यादिकस्य च //AP_39.011cd/ वैरृते मन्दिरं कुर्यात् वरुणाददेश् च वारुणे /AP_39.012ab/ वायोर् नागस्य वायव्ये सौम्ये यक्षगुहस्य च //AP_39.012cd/ चण्डीशस्य महेशस्य ऐशे विष्णोश् च सर्वशः /AP_39.013ab/ पूर्वदेवकुलं pŬya प्रासादं स्वल्पकं त्वथ //AP_39.013cd/ समं वाप्यधिकं वापि न कर्तव्यं विजानता /AP_39.014ab/ उभयोर्द्विगुणां सीमां त्यक्त्वा चोच्छ्रयसम्मितां //AP_39.014cd/ प्रासादं कारयेदन्यं नोभयं pŬayedbudha÷ /AP_39.015ab/ भूमौ तु शोधितायां तु कुर्याद्भुमिपरिग्रहं //AP_39.015cd/ प्राकारसीमापर्यन्तं ततो भुतबलिं हरेत् /AP_39.016ab/ mëaæ हरिद्राचूर्णन्तु सलाजं दधिसक्तुभिः //AP_39.016cd/ अष्टाक्षरेण सक्तूंश् च pÃtÃyitvëÂadik«u च /AP_39.017ab/ राक्षसाश् च पिशाचाश् च येस्मिंस्तिष्ठन्ति भूतले //AP_39.017cd/ सर्वे ते व्यपगच्छन्तु स्थानं कुर्यामहं हरेः /AP_39.018ab/ हलेन वाहयित्वा गां गोभिश् चैवावदारयेत् //AP_39.018cd/ प्रमाण्वष्टकेनैव त्रसरेणुः प्रकीर्त्यते ॥19//AP_39.019ab/ तैर् अष्टभिस्तु बालाग्रं लिख्या तैर् अष्टभिर्मता /AP_39.020ab/ tÃbhiryÆkëÂabhi÷ ख्याता tÃÓcëÂau यवमध्यमः //AP_39.020cd/ :n 1 नद्यद्रिषु इति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः :p 115 yavëÂakair अङ्गुलं स्याच्चतुर्विंशाङ्गुलः करः /AP_39.021ab/ चतुरङ्गुलसंयुक्तः स हस्तः(1) पद्महस्तकः //AP_39.021cd/ :e इत्य् आदिमहापुराणे आग्नेये प्रतिष्ठायां भूपरिग्रहो नामोनचत्वारिंशोध्यायः ॥ % छप्तेर् {40} :Ó अथ चत्वारिंशो ऽध्यायः अर्घ्यदानविधानं भगवानुवाच पूर्वमासित् महद्भूतं सर्वभूतभयङ्करं /AP_40.001ab/ तद्देवैर् निहितं भुमौ स वास्तुपुरुषः स्मृतः //AP_40.001cd/ चतुःषष्टिपदे क्षेत्रे ईशं कोणार्धसंस्थितं /AP_40.002ab/ घृताक्षतैस्तर्पयेत्तं पर्जन्यं पदगतं ततः //AP_40.002cd/ उत्पलादिभिर्जयन्तञ्च द्विपदस्थं पताकया /AP_40.003ab/ महेन्द्रञ्चैककोष्ठस्थं सर्वरक्तैः पदे रविं //AP_40.003cd/ वितानेनार्धपदगं सत्यं पदे भृशं घृतैः /AP_40.004ab/ व्योम शाकुनमांसेन(2) कोणार्धपदसंस्थितं //AP_40.004cd/ स्रुचा चार्धपदे वह्निं पूषाणं लाजयैकतः /AP_40.005ab/ स्वर्णेन वितथं द्विष्ठं मथनेन गृहाक्षतं //AP_40.005cd/ मांसौदनेन धर्मेशमेकैकस्मिन् स्थितं द्वयं /AP_40.006ab/ गन्धर्वं द्विपदं गन्धैर् भृशं शाकुनजिह्वया //AP_40.006cd/ एकस्थमूर्ध्वसंस्थञ्च मृगं नीलपटैस् तथा /AP_40.007ab/ पितॄन् कृशरयार्धस्थं dantakëÂhai÷ पदस्थितं //AP_40.007cd/ :n 1 नृहस्त इति ख, चिह्नितपुस्तकपाठः 2 व्योम शाकुलमांसेनेति ख, चिह्नितपुस्तकपाठः :p 116 दौवारिकं द्विसंस्थञ्च सुग्रीवं यावकेन तु /AP_40.008ab/ पुष्पदन्तं कुशस्तम्बैः पद्मैर् वरुणमेकतः //AP_40.008cd/ असुरं सुरया द्विष्ठं पदे शेषं घृताम्भसा /AP_40.009ab/ यवैः पापं पदार्धस्थं रोगमर्धे च मण्डकैः //AP_40.009cd/ नागपुष्पैः पदे नागं मुख्यं भक्ष्यैर् द्विसंस्थितं /AP_40.010ab/ मुद्गौदनेन भल्लाटं पदे सोमं पदे तथा //AP_40.010cd/ मधुना पायसेनाथ शालूकेन ऋषिं द्वये /AP_40.011ab/ पदे दितिं लोपिकाभिरर्धे दितिमथापरं //AP_40.011cd/ पूरिकाभिस्ततश्चापमीशाधः पयसा पदे /AP_40.012ab/ ततोधश्चापवत्सन्तु दध्ना चैकपदे स्थितं //AP_40.012cd/ लड्डुकैश् च मरीचिन्तु पूर्वकोष्ठचतुष्टये(1) /AP_40.013ab/ सवित्रे रक्तपुष्पाणि ब्रह्माधःकोणकोष्ठके //AP_40.013cd/ तदधःकोष्ठके दद्यात् सावित्र्यै च कुशोदकं /AP_40.014ab/ विवस्ते ऽरुणं दद्याच्चन्दनञ्चतुरङ्घ्रिषु //AP_40.014cd/ रक्षोधःकोणकोष्ठे तु इन्द्रायान्नं निशान्वितं /AP_40.015ab/ इन्द्रजयाय तस्याधो घृतान्नं कोणकोष्ठके //AP_40.015cd/ चतुष्पदेषु दातव्यमिन्द्राय गुडपायसं /AP_40.016ab/ वाय्वधःकोणदेशे तु रुद्राय पक्वमांसकं //AP_40.016cd/ तदधःकोणकोष्ठे तु यक्षायार्द्रं फलन्तथा /AP_40.017ab/ महीधराय मांसान्नं माघञ्च चतुरङ्घ्रिषु //AP_40.017cd/ मध्ये चतुष्पदे स्थाप्या ब्रह्मणे तिलतण्डुलाः /AP_40.018ab/ चरकीं mëasarpibhyÃæ स्कन्दं कृशरयासृजा //AP_40.018cd/ रक्तपद्मैर् vidÃrŤca कन्दर्पञ्च पलोदनैः /AP_40.019ab/ पूतनां पलपित्ताभ्यां mÃæsÃs­gbhyäca जम्भकं //AP_40.019cd/ :n 1 मध्यचतुष्टये इति ख, चिह्नितपुस्तकपाठः :p 117 पित्तासृगस्थिभिः पापां पिलिपिञ्जं(1) स्रजासृजा /AP_40.020ab/ ईशाद्यान् रक्तमांसेन अभावादक्षतैर् यजेत् //AP_40.020cd/ रक्षोमातृगणेभ्यश् च पिशाचादिभ्य एव च /AP_40.021ab/ पितृभ्यः क्षेत्रपालेभ्यो बलीन् दद्यात् प्रकामतः //AP_40.021cd/ आहुत्वैतानसन्तर्प्य प्रासादादीन्न कारयेत् /AP_40.022ab/ ब्रहमस्थाने हरिं लक्ष्मीं गणं पश्चात् समर्चयेत् //AP_40.022cd/ महीश्वरं वास्तुमयं(2) वर्धन्या सहितं घटं /AP_40.023ab/ ब्रह्माणं मध्यतः कुम्भे ब्रह्मादींश् च दिगीश्वरान् //AP_40.023cd/ दद्यात् पूर्णाहुतिं पश्चात् स्वस्ति वाच्य प्रणम्य च /AP_40.024ab/ प्रगृह्य कर्करीं सम्यक् मण्डलन्तु प्रदक्षिणं //AP_40.024cd/ सूत्रमार्देण हे brahmaæstoyadhÃräca भ्रामयेत् /AP_40.025ab/ पूर्ववत्तेन मार्गेण सप्त वीजानि वापयेत् //AP_40.025cd/ प्रारम्भं तेन मार्गेण तस्य खातस्य कारयेत् /AP_40.026ab/ ततो गर्तं खनेन्मध्ये हस्तमात्रं प्रमाणतः //AP_40.026cd/ चतुरङ्गुलकं चाधश्चोपलिप्यार्चयेत्ततः /AP_40.027ab/ ध्यात्वा चतुर्भुजं विष्णुमर्घ्यं दद्यात्तु कुम्भतः //AP_40.027cd/ कर्कर्या पूरयेत् श्वभ्रं शुक्लपुष्पाणि च न्यसेत् /AP_40.028ab/ दक्षिणावर्तकं श्रेष्ठं बीजैर् मृद्द्भिश् च पूरयेत् //AP_40.028cd/ अर्घ्यादानं विनिष्पाद्य गोवस्त्रादीन्ददेद्गुरौ /AP_40.029ab/ कालज्ञाय स्थपतये वैष्णवादिभ्य अर्चयेत् //AP_40.029cd/ ततस्तु खानयेद्यत्नज्जलान्तं यावदेव तु /AP_40.030ab/ पुरुषाधःस्थितं शल्यं(3) न गृहे दोषदं भवेत् //AP_40.030cd/ :n 1 पिलिपिच्छमिति ङ, चिह्नितपुस्तकपाठः 2 महीधरं वास्तुमयमिति ख, ङ, चिह्नितपुस्तकपाठः 3 पुरुषाधिष्ठितं शल्यमिति ग, चिह्नितपुस्तकपाठः :p 118 अस्थिशल्ये विद्यते वै भित्तिर्वै गृहिणो ऽसुखं /AP_40.031ab/ यन्नामशब्दं शृणुयात्तत्र शल्यं तदुद्भवं //AP_40.031cd/ :e इत्य् आदिमहापुराणे आग्नेये अर्घ्यदानकथनं नाम चत्वारिंशो ऽध्यायः ॥ % छप्तेर् {41} :Ó अथैकचत्वारिंशो ऽध्यायः शिलाविन्यासविधानं भगवानुवाच पादप्रतिष्ठां वक्षामि शिलाविन्यासलक्षणं /AP_41.001ab/ अग्रतो मण्डपः कार्यः कुण्डलानान्तु चतुष्टयं //AP_41.001cd/ कुम्भन्यासेष्टकान्यासो द्वारस्तम्भोच्छ्रयं शुभं /AP_41.002ab/ पादोनं पूरयेत् खातं तत्र वास्तुं यजेत् समे //AP_41.002cd/ इष्टकाश् च सुपक्वाः स्युर्द्वादशाङ्गुलसम्मिताः /AP_41.003ab/ सविस्तारत्रिभागेन वैपुल्येन(1) समन्विताः //AP_41.003cd/ करप्रमाणा श्रेष्ठा स्याच्छिलाप्यथ शिलामये(2) /AP_41.004ab/ नव कुम्भांस्ताम्रमयान् स्थापयेदिष्टकाघटान् //AP_41.004cd/ अद्भिः पञ्चकषायेण सर्वौषधिजलेन च /AP_41.005ab/ गन्धतोयेन च तथा कुम्भैस्तोयसुपूरितैः //AP_41.005cd/ हिरण्यव्रीहिसंयुक्तैर् गन्धचन्दनचर्चितैः /AP_41.006ab/ आपो हि ष्ठेति तिसृभिः शन्नो देवीति चाप्यथ //AP_41.006cd/ तरत् समन्दीरिति च(3) पावमानीभिरेव च /AP_41.007ab/ उदुत्तमं वरुणमिति कथानश् च तथैव च //AP_41.007cd/ :n 1 सुविस्तारं विभागेन नैपुण्यनेति ख, चिह्नितपुस्तकपाठः 2 शिला स्यान्न शिलामये इति ग, चिह्नितपुस्तकपाठः 3 भवतत्समन्दीरितीति ख, ग, ङ, चिह्नितपुस्तकद्वयपाठः :p 119 वरुणस्येति मन्त्रेण हंसः शुचिषदित्यपि /AP_41.008ab/ श्रीसूक्तेन तथा शिलाः संस्थाप्य संघटाः(1) //AP_41.008cd/ शय्यायां मण्डपे प्राच्यां मण्डले हरिमर्चयेत् /AP_41.009ab/ जुहुयाज्जनयित्वाग्निं समिधो द्वादशीस्ततः //AP_41.009cd/ आघारावाज्यभागौ तु प्रणवेनैव कारयेत् /AP_41.010ab/ अष्टाहुतीस् tathëÂÃntair आज्यं(2) व्याहृतिभिः क्रमात् //AP_41.010cd/ लोकेशानामग्नये वै सोमायावग्रहेषु च(3) /AP_41.011ab/ पुरुषोत्तमायेति च व्याहृतीर्जुहुयात्ततः //AP_41.011cd/ प्रायश्चित्तं ततः पूर्णां मूर्तिमांसघृतांस्तिलान् /AP_41.012ab/ वेदाद्यैर् द्वादशान्तेन(4) कुम्भेषु च पृथक् पृथक् //AP_41.012cd/ प्राङ्मुखस्तु गुरुः कुर्यादष्टदिक्षु विलिप्य च /AP_41.013ab/ मध्ये चैकां शिलां कुम्भं न्यसेदेतान् सुरान् क्रमात् //AP_41.013cd/ पद्मं चैव महापद्मं मकरं कच्छपं तथा /AP_41.014ab/ कुमुदञ्च तथा नन्दं पद्मं शङ्खञ्च पद्मिनीं //AP_41.014cd/ कुम्भान्न चालयेत्तेषु इष्टकानान्तु देवताः /AP_41.015ab/ ईशानान्ताश् च पूर्वादाविष्टकां प्रथमं न्यसेत् //AP_41.015cd/ शक्तयो विमलाद्यास्तु इष्टकानान्तु देवताः /AP_41.016ab/ न्यसनीया यथा योगं मध्ये न्यस्या त्वनुग्रहा //AP_41.016cd/ अव्यङ्गे चाक्षत पूर्णं मुनेरङ्गिरसः सुते /AP_41.017ab/ इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कारयाम्यहं //AP_41.017cd/ मन्त्रेणानेन विन्यस्य इष्टका देशक्रमोत्तमः /AP_41.018ab/ :n 1 सम्युता इति ङ, चिह्नितपुस्तकपाठः .| 2 अष्टाहुतीप्लथा पूर्णैर् आज्यमिति ग, घ, ङ, इति पुस्तकत्रयपाठः 3 सोमाय च ग्रहाय चेति ङ, चिह्नितपुस्तकपाठः 4 द्वादशार्णेन इति ख, चिह्नितपुस्तकपाठः :p 120 गर्भाधानं ततः कुर्यान्मध्यस्थाने समाहितः //AP_41.018cd/ कुम्भोपरिष्ठादेवेशं पद्मिनीं न्यस्य देवतां /AP_41.019ab/ मृत्तिकाश् चैव पुष्पाणि धातवो रत्नमेव च(1) //AP_41.019cd/ लौहानि दिक्पतेरस्त्रं यजेद्वै गर्भभाजने /AP_41.020ab/ द्वादशाङ्गुलविस्तारे चतुरङ्गुलकोच्छ्रये //AP_41.020cd/ पद्माकारे ताम्रमये भाजने पृथिवीं यजेत् /AP_41.021ab/ एकान्ते सर्वभूतेशे पर्वतासनमण्डिते //AP_41.021cd/ समुद्रपरिवारे त्वं देवि गर्भं समाश्रय /AP_41.022ab/ नन्दे नन्दय वासिष्ठे वसुभिः प्रजया(2) सह //AP_41.022cd/ जये भार्गवदायादे प्रजानां विजयावहे /AP_41.023ab/ पूर्णेङ्गिरसदायादे पूर्णकामं कुरुष्व मां //AP_41.023cd/ भद्रे काश्यपदायादे कुरु भद्रां मतिं मम /AP_41.024ab/ सर्ववीजसमायुक्ते सर्वरत्नौषधीवृते //AP_41.024cd/ जये सुरुचिरे नन्दे वासिष्ठे रम्यतामिह /AP_41.025ab/ प्रजापतिसुते देवि चतुरस्रे महीयसि //AP_41.025cd/ सुभगे सुप्रभे भद्रे गृहे काश्यपि रम्यतां /AP_41.026ab/ पूजिते परमाश् चर्ये गन्धमाल्यैर् अलङ्कृते //AP_41.026cd/ भवभूतिकरी देवि गृहे भार्गवि रम्यतां /AP_41.027ab/ देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे //AP_41.027cd/ मनुष्यादिकतुष्ट्यर्थं पशुवृद्धिकरी भव /AP_41.028ab/ एवमुक्त्वा ततः खातं गोमूत्रेण तु सेचयेत् //AP_41.028cd/ कृत्वा निधापयेद्गर्भं गर्भाधानं भवेन्निशि /AP_41.029ab/ गोवस्त्रादि प्रदद्याच्च गुरवेन्येषु भोजनं //AP_41.029cd/ :n 1 रसमेव चेति ग. घ. ङ. चिह्नितपुस्तकद्वयपाठः 2 प्रिययेति ग, चिह्नितपुस्तकपाठः :p 121 गर्भं न्यस्येष्टका न्यस्य ततो गर्भं प्रपूरयेत् /AP_41.030ab/ पीठबन्धमतः कुर्यान्मितप्रासादमानतः(1) //AP_41.030cd/ पीठोत्तमञ्चोच्छ्रयेण प्रासादस्यार्धविस्तरात् /AP_41.031ab/ पदहीनं मध्यमं स्यात् कनिष्ठं चोत्तमार्धतः //AP_41.031cd/ पीठबन्धोपरिष्ठात्तु वास्तुयागं पुनर्यजेत् /AP_41.032ab/ पादप्रतिष्ठाकारी तु निष्पापो दिवि मोदते //AP_41.032cd/ देवागारं करोमीति मनसा यस्तु चिन्तयेत् /AP_41.033ab/ तस्य कायगतं पापं तदह्ना हि प्रणश्यति //AP_41.033cd/ कृते तु किं पुनस्तस्य प्रासादे विधिनैव तु /AP_41.034ab/ अष्टेष्टकसमायुक्तं यः कुर्याद्देवतालयं //AP_41.034cd/ न तस्य फलसम्पत्तिर्वक्तुं शक्येत केनचित् /AP_41.035ab/ अनेनैवानुमेयं हि फलं प्रासादविस्तरात् //AP_41.035cd/ ग्राममध्ये च पूर्वे च प्रत्यग्द्वारं प्रकल्पयेत् /AP_41.036ab/ विदिशासु च सर्वासु ग्रामे प्रत्यङ्मुखो भवेत् /AP_41.036cd/ दक्षिणे चोत्तरे चैव पश्चिमे प्राङ्मुखो भवेत् //AP_41.036ef/ :e इत्य् आदिमहापुराणे आग्नेये पातालयोगकथनं नाम एकचत्वारिंशो ऽध्यायः ॥ % छप्तेर् {42} :Ó अथ द्वाचत्वारिंशो ऽध्यायः प्रासादलक्षणकथनं हयग्रीव उवाच प्रासादं सम्प्रवक्ष्यामि सर्वसाधारणं शृणु /AP_42.001ab/ चतुरस्रीकृतं क्षेत्रं भजेत् षोडशधा बुधः //AP_42.001cd/ मध्ये तस्य चतुर्भिस्तु कुर्यादायसमन्वितं /AP_42.002ab/ :n 1 समप्रासादमानत इति ङ, चिह्नितपुस्तकपाठः :p 122 द्वदशैव तु भागानि भित्त्यर्थं परिकल्पयेत् //AP_42.002cd/ जङ्घोच्छ्रायन्तु कर्तव्यं चतुर्भागेण चायतं(1) /AP_42.003ab/ जङ्घायां द्विगुणोच्छ्रायं मञ्जर्याः कल्पयेद् बुधः //AP_42.003cd/ तुर्यभागेन मञ्जर्याः कार्यः सम्यक् प्रदक्षिणः(2) /AP_42.004ab/ तन्माननिर्गमं कार्यमुभयोः पार्श्वयोः समं //AP_42.004cd/ शिखरेण समं कार्यमग्रे जगति विस्तरं /AP_42.005ab/ द्विगुणेनापि कर्तव्यं यथाशोभानुरूपतः //AP_42.005cd/ विस्तारान्मण्डपस्याग्रे गर्भसूत्रद्वयेन तु /AP_42.006ab/ दैर्घ्यात्पादाधिकं कुर्यान्मध्यस्तम्भैर् विभूषितं //AP_42.006cd/ प्रासादगर्भमानं वा कुर्वीत मुखमण्डपं /AP_42.007ab/ एकाशीतिपदैर् व्यास्तुं पश्चात् मण्डपमारभेत् //AP_42.007cd/ शुकान् प्राग्द्वारविन्यासे पादान्तःस्थान् यजेत् सुरान् /AP_42.008ab/ तथा प्राकारविन्यासे यजेद् द्वात्रिंशदन्तगान्(3) //AP_42.008cd/ सर्वसाधारणं चैतत् प्रासादस्य च लक्षणं /AP_42.009ab/ मानेन प्रतिमाया वा प्रासादमपरं शृणु //AP_42.009cd/ प्रतिमायाः प्रमाणन कर्तव्या पिण्डिका शुभा /AP_42.010ab/ गर्भस्तु पिण्डिकार्धेन गर्भमानास्तु भित्तयः //AP_42.010cd/ भित्तेरायाममानेन उत्सेधन्तु प्रकल्पयेत् /AP_42.011ab/ भित्त्युच्छ्रायात्तु द्विगुणं शिखरं कल्पयेद् बुधः //AP_42.011cd/ शिखरस्य तु तुर्येण भ्रमणं परिकल्पयेत् /AP_42.012ab/ शिखरस्य चतुर्थेन व्यग्रतो मुखमण्डपं //AP_42.012cd/ :n 1 चत्युर्भागेण वा युतमिति ख, चिह्नितपुस्तकपाठः । चतुर्भागेण संयुतमिति ग, चिह्नितपुस्तकपाठः 2 सम्यक् कुर्यात् प्रदक्षिणमिति ख, चिह्नितपुस्तकपाठः 3 द्वात्रिंशदन्तरे इति ख, चिह्नितपुस्तकपाठः :p 123 अष्टमांसेन गर्भस्य रथकानान्तु निर्गमः /AP_42.013ab/ परिधेर्गुणभागेन रथकांस्तत्र कल्पयेत् //AP_42.013cd/ तत्तृतीयेण(4) वा कुर्याद्रथकानान्तु निर्गमं /AP_42.014ab/ वामत्रयं स्थापनीयं रथकत्रितये सदा //AP_42.014cd/ शिखरार्थं हि सूत्राणि चत्वारि विनिपातयेत् /AP_42.015ab/ शुकनाशोर्ध्वतः सूत्रं तिर्यग्भूतं निपातयेत् //AP_42.015cd/ शिखरस्यार्धभागस्थं सिंहं तत्र तु कारयेत् /AP_42.016ab/ शुकनासां स्थिरीकृत्य मध्यसन्धौ निधापयेत् //AP_42.016cd/ अपरे च तथा पार्श्वं तद्वत् सूत्रं निधापयेत् /AP_42.017ab/ तदूर्ध्वन्तु भवेद्वेदी सकण्टा मनसारकं //AP_42.017cd/ स्कन्धभग्नं न कर्तव्यं विकरालं तथैव च /AP_42.018ab/ ऊर्ध्वं च वेदिकामानात् कलशं परिकल्पयेत् //AP_42.018cd/ विस्ताराद्द्विगुणं द्वारं कर्तव्यं तु सुशोभनं /AP_42.019ab/ उदुम्बरौ तदूर्ध्वञ्च न्यसेच्छाखां सुमङ्गलैः //AP_42.019cd/ द्वारस्य तु चतुर्थांशे कार्यौ चण्डप्रचण्दकौ /AP_42.020ab/ विश्वक्सेनवत्सदण्डौ शिखोर्ध्वोडुम्बरे श्रियं //AP_42.020cd/ दिग्गजैः स्नाप्यमानान्तां घटेः साब्जां सुरूपिकां /AP_42.021ab/ प्रासादस्य चतुर्थांशैः प्राकारस्योच्छ्रयो भवेत् //AP_42.021cd/ प्रासादात् पादहीनस्तु गोपुरस्योच्छ्रयो भवेत् /AP_42.022ab/ पञ्चहस्तस्य देवस्य एकहस्ता तु पीठिका //AP_42.022cd/ गारुडं मण्डपञ्चाग्रे एकं भौमादिधाम च /AP_42.023ab/ कुर्याद्धि प्रतिमायान्तु दिक्षु cëÂamÃsu चोपरि //AP_42.023cd/ पूर्वे वराहं दक्षे च नृसिंहं श्रीधरं जले /AP_42.024ab/ उत्तरे तु हयग्रीवनाग्नेय्यां जामदग्न्यकं //AP_42.024cd/ :n 1 तत्तुरीयेणेति ख, चिह्नितपुस्तकपाठः :p 124 नैरृत्यां रामकं वायौ वामनं वासुदेवकं /AP_42.025ab/ ईशे प्रासादरचना देया वस्वर्ककादिभिः /AP_42.025cd/ द्वारस्य cëÂamÃdyaæÓaæ त्यत्का बेधो न दोषभाक् //AP_42.025ef/ :e इत्य् आदिमहापुराणे आग्नेये प्रासादलक्षणं नाम द्वाचत्त्वारिंशो ऽध्यायः % छप्तेर् {43} :Ó अथ त्रिचत्वारिंशो ऽध्यायः प्रासाददेवतास्थापनं भगवानुवाच प्रासादे देवताः स्थाप्या वक्ष्ये ब्रह्मन् शृणुष्व मे /AP_43.001ab/ पञ्चायतमध्ये तु वासुदेवं निवेशयेत् //AP_43.001cd/ वामनं नृहरिञ्चाश्वशीर्षं तद्वञ्च शूकरं /AP_43.002ab/ आग्नेये नैरृते चैव वायव्ये चेशगोचरे //AP_43.002cd/ अथ नारायणं मध्ये आग्नेय्यामम्बिकां न्यसेत् /AP_43.003ab/ नैरृत्यां भास्करं वायौ ब्रह्माणं लिङ्गमीशके //AP_43.003cd/ अथवा रुद्ररूपन्तु अथवा नवधामसु /AP_43.004ab/ वासुदेवं न्यसेन्मध्ये पूर्वादौ वामवामकान् //AP_43.004cd/ इन्द्रादीन् लोकपालांश् च अथवा नवधामसु /AP_43.005ab/ पञ्चायतनकं कुर्यात् मध्ये तु पुरुषोत्तमं //AP_43.005cd/ लक्ष्मीवैश्रवणौ पूर्वं दक्षे मातृगणं न्यसेत् /AP_43.006ab/ स्कन्दं गणेशमीशानं सूर्यादीन् पश्चिमे ग्रहान् //AP_43.006cd/ उत्तरे दश मत्स्यादीनाग्नेय्यां चण्डिकां तथा /AP_43.007ab/ नैरृत्यामम्बिकां स्थाप्य वायव्ये तु सरस्वतीं //AP_43.007cd/ पद्मामैशे वासुदेवं मध्ये नारायणञ्च वा /AP_43.008ab/ त्रयोदशालये मध्ये विश्वरूपं न्यसेद्धरिं //AP_43.008cd/ :p 125 पूर्वादौ केशवादीन् वा अन्यधामस्वयं हरिं(1) /AP_43.009ab/ मृण्मयी दारुघटिता लोहजा रत्नजा तथा //AP_43.009cd/ शैलजा गन्धजा चैव कौसुमी(2) सप्तधा स्मृता /AP_43.010ab/ कौसुमी गन्धजा चैव मृण्मयी प्रतिमा तथा //AP_43.010cd/ तत्कालपूजिताश् चैताः सर्वकामफलप्रदाः /AP_43.011ab/ अथ शैलमयीं वक्ष्ये शिला यत्र च गृह्यते //AP_43.011cd/ पर्वतानामभावे च गृह्णीयाद्भूगतां शिलां /AP_43.012ab/ पाण्डरा ह्य् अरुणा पीता कृष्णा शस्ता तु वैर्णिनां //AP_43.012cd/ न यदा लभ्यते सम्यग् वर्णिनां वर्णतः शिला /AP_43.013ab/ वर्णाद्यापादानं तत्र जुह्यात् सिंहविद्यया //AP_43.013cd/ शिलायां शुक्लरेखाग्र्या कृष्णाग्र्या सिंहहोमतः /AP_43.014ab/ कांस्यघण्टानिनादा स्यात् पुंलिङ्गा विस्फुलिङ्गिका //AP_43.014cd/ तन्मन्दलक्षणा(3) स्त्री स्याद्रूपाभावान्नपुंसका /AP_43.015ab/ दृश्यते मण्डलं यस्यां सगर्भां तां विवर्जयेत् //AP_43.015cd/ प्रतिमार्थं वनं गत्वा व्रजयागं समाचरेत् /AP_43.016ab/ तत्र खात्वोपलिप्याथ मण्डपे तु हरिं यजेत् //AP_43.016cd/ बलिं दत्वा कर्मशस्त्रं टङ्कादिकमथार्चयेत् /AP_43.017ab/ हुत्वाथ शालितोयेन अस्त्रेण प्रोक्षयेच्छिलां //AP_43.017cd/ रक्षां कृत्वा नृसिंहेन मूलमन्त्रेण पूजयेत्(4) /AP_43.018ab/ हुत्वा पूर्णाहुतिं दद्यात्ततो भूतबलिं गुरुः //AP_43.018cd/ :n 1 अन्यधामसु यज्ञविदिति ख, चिह्नितपुस्तकपाठः । युग्मधामस्वयं हरिमिति घ, चिह्नितपुस्तकपाठः 2 कौमुदी इति ख, घ, चिह्नितपुस्तकद्वयपाठः 3 उन्मत्तलक्षणा इति ङ, चिह्नितपुस्तकपाठः 4 मन्त्रयेदिति ख, चिह्नितपुस्तकपाठः :p 126 अत्र ये संस्थिताः सत्त्वा यातुधानाश् च गुह्यकाः /AP_43.019ab/ सिद्धादयो वा ये चान्ये तान् सम्पूज्य क्षमापयेत् //AP_43.019cd/ विष्णुबिम्बार्थमस्माकं(1) यात्रैषा केशवाज्ञया /AP_43.020ab/ विष्ण्वर्थं यद्भवेत् कार्यं युष्माकमपि तद्भवेत् //AP_43.020cd/ अनेन बलिदानेन प्रीता भवत सर्वथा /AP_43.021ab/ क्षमेण गच्छतान्यत्र मुक्त्वा स्थानमिदं त्वरात् //AP_43.021च्दे एवं प्रबोधिताः सत्त्वा यान्ति तृप्ता यथासुखं /AP_43.022ab/ शिल्पिभिश् च चरुं प्राश्य स्वप्नमन्त्रं जपेन्निशि //AP_43.022cd/ ओं नमः सकललोकाय विष्णवे प्रभविष्णवे /AP_43.023ab/ विश्वाय विश्वरूपाय स्वप्नाधिपतये(2) नमः //AP_43.023cd/ आचक्ष्व देवदेवेश प्रसुप्तोस्मि(3) तवान्तिकं /AP_43.024ab/ स्वप्ने सर्वाणि कार्याणि हृदिस्थानि तु यानि मे //AP_43.024cd/ ओं ओं ह्रूं फ विष्णवे स्वाहा(4) शुभे स्वप्ने शुभं सर्वं ह्य् अशुभे सिंहहोमतः /AP_43.025ab/ प्रातरर्घ्यं शिलायां तु दत्वास्त्रेणास्त्रकं यजेत् //AP_43.025cd/ कुद्दालटङ्कशस्त्राद्यं मध्वान्याक्तमुखञ्चरेत् /AP_43.026ab/ आत्मानं चिन्तयेद्विष्णुं शिल्पिनं विश्वकर्मकं(5) //AP_43.026cd/ शस्त्रं विष्ण्वात्मकं(6) दद्यात् मुखपृष्ठादि दर्शयेत् /AP_43.027ab/ जितेन्द्रियः टङ्कहस्तः शिल्पी तु चतुरस्रकां //AP_43.027cd/ :n 1 लोकसिद्ध्यर्थमस्माकमिति ख, चिह्नितपुस्तकपाठः 2 विश्वाधिपतये इति ख, चिह्नितपुअतकपाठः 3 प्रपन्नो ऽस्मि इति ख, चिह्नितपुस्तकपाठः 4 ओं ओं ह्रीं फडिति ग, चिह्नितपुस्तकपाठः 5 विश्वकर्मणिमिति ख, ग, चिह्नितपुअतकपाठः 6 विश्वात्मकमिति ग, घ, ङ, चिह्नितपुस्तकत्रयपाठः :p 127 शिलां कृत्वा पिण्डिकार्थं किञ्चिन्न्यूनान्तु कल्पयेत् /AP_43.028ab/ रथे स्थाप्य समानीय सवस्त्रां कारुवेश्मनि /AP_43.028cd/ पूजयित्वाथ घटयेत् प्रतिमां स तु कर्मकृत् //AP_43.028ef/ :e इत्य् आदि महापुराणे आग्नेये शान्त्यादिवर्णनं नाम त्रिचत्वारिंशो ऽध्यायः ॥ % छप्तेर् {44} :Ó अथ चतुश् चत्वारिंशो ऽध्यायः वासुदेवादिप्रतिमालक्षणविधिः भगवानुवाच वासुदेवादिप्रतिमालक्षणं प्रवदामि ते /AP_44.001ab/ प्रासादस्योत्तरे पूर्वमुखीं वा चोत्तराननां //AP_44.001cd/ संस्थाप्य पूज्य च बलिं दत्वाथो मध्यसूचकं /AP_44.002ab/ शिलां शिल्पी तु नवधा विभज्य नवमे ऽंशके //AP_44.002cd/ सूर्पभक्तैः शिलायां तु भागं स्वाङ्गुलमुच्यते /AP_44.003ab/ द्व्यङ्गुलं गोलकं नाम्ना कालनेत्रं तदुच्यते //AP_44.003cd/ भागमेकं त्रिधा भक्त्वा पार्ष्णिभागं प्रकल्पयेत् /AP_44.004ab/ भागमेकं तथा जानौ ग्रीवायां भागमेव च //AP_44.004cd/ मुकुटं तालमात्रं स्यात्तालमात्रं तया मुखं /AP_44.005ab/ तालेनैकेन कण्ठन्तु तालेन हृदयं तथा //AP_44.005cd/ नाभिमेढ्रान्तरन्तालं द्वितालावूरुकौ तथा /AP_44.006ab/ तालद्वयेन जङ्घा स्यात् सूत्राणि शृणु साम्प्रतं //AP_44.006cd/ कार्यं सूत्रद्वयं पादे जङ्घामध्ये तथापरं /AP_44.007ab/ जानौ सूत्रद्वयं कार्यमूरूमध्ये तथापरं //AP_44.007cd/ मेढ्रे तथापरं कार्यं कट्यां सूत्रन्तथापरं /AP_44.008ab/ मेखलाबन्धसिद्ध्यर्थं नाभ्यां चैवापरन्तथा //AP_44.008cd/ :p 128 हृदये च तथा कार्यं कण्ठे सूत्रद्वयं तथा /AP_44.009ab/ ललाते चापरं कार्यं मस्तके च तथापरं //AP_44.009cd/ मुकुटोपरि कर्तव्यं सूत्रमेकं विचक्षणैः /AP_44.010ab/ सूत्राण्यूर्ध्वं प्रदेयानि सप्तैव कमलोद्भव(1) //AP_44.010cd/ कक्षात्रिकान्तरेणैव घ सूत्राणि प्रदापयेत् /AP_44.011ab/ मध्यसूत्रं तु सन्त्यज्य सूत्राण्येव निवेदयेत् //AP_44.011cd/ ललाटं नासिकावक्त्रं कर्तव्यञ्चतुरङ्गुलं /AP_44.012ab/ ग्रीवाकर्णौ तु कर्तव्यौ आयामाच्चतुरङ्गुलौ //AP_44.012cd/ द्व्यङ्गुले हनुके कार्ये विस्ताराच्चिबुकन्तथा /AP_44.013ab/ अष्टाङ्गुलं ललाटन्तु विस्तारेण प्रकीर्तितम् //AP_44.013cd/ परेण द्व्यङ्गुलौ शङ्खौ कर्तव्यावलकान्वितौ /AP_44.014ab/ चतुरङ्गुलमाख्यातमन्तरं कर्णनेत्रयोः //AP_44.014cd/ द्व्यङ्गुलौ पृथुकौ कर्णौ कर्णापाङ्गार्धपञ्चमे /AP_44.015ab/ भ्रूसमेन तु सूत्रेण कर्णश्रोत्रं प्रकीर्तितम् //AP_44.015cd/ विद्धं षडङ्गुलं कर्णमविद्धञ्चतुरङ्गुलम् /AP_44.016ab/ चिवुकेन समं विद्धमविद्धं वा षडङ्गुलम् //AP_44.016cd/ गन्धपात्रं तथावर्तं शष्कुलीं कल्पयेत्तथा /AP_44.017ab/ द्व्यङ्गुलेनाधरः कार्यस्तस्यार्धेनोत्तराधरः //AP_44.017cd/ अर्धाङ्गुलं तथा नेत्रं(2) वक्त्रन्तु चतुरङ्गुलम् /AP_44.018ab/ आयामेन तु वैपुल्यात् सार्धमङ्गुलमुच्यते //AP_44.018cd/ अव्यात्तमेवं स्याद्वक्त्रं व्यात्तं त्र्यङ्गुलमिष्यते /AP_44.019ab/ नासावंशसमुच्छ्रायं मूले त्वेकाङ्गुलं मतम् //AP_44.019cd/ उच्छ्राया द्व्यङ्गुलं चाग्रे करवीरोपमाः स्मृताः /AP_44.020ab/ :n 1 मुकुटोपरि इति ख, चिह्नितपुस्तकपाठः 2 तथा गोजी इति ख, चिह्नितपुस्तकपाठः :p 129 अन्तरं चक्षुषोः कार्यं चतुरङ्गुलमानतः //AP_44.020cd/ द्व्यङ्गुलं चाक्षिकोणं च द्व्यङ्गुलं चान्तरं तयोः /AP_44.021ab/ तारा नेत्रत्रिभागेण दृक्तारा पञ्चमांशिका //AP_44.021cd/ त्र्यङ्गुलं नेत्रविस्तारं द्रोणी चार्धाङ्गुला मता /AP_44.022ab/ तत्समाणा भ्रुवोर्लेखा भ्रुवौ चैव समे मते //AP_44.022cd/ भ्रूमध्यं द्व्यङ्गुलं कार्यं भ्रूदैर्घ्यं चतुराङ्गुलम्(1) /AP_44.023ab/ षट्त्रिंशदङ्गुलायामम्मस्तकस्य तु वेष्टनम् //AP_44.023cd/ मूर्तीनां केशवादीनां द्वात्रिंशद्वेष्टनं भवेत् /AP_44.024ab/ पञ्चनेत्रा त्वधोग्रीवा विस्ताराद्वेष्टनं पुनः //AP_44.024cd/ त्रिगुणन्तु भवेदूर्ध्वं vist­tëÂÃÇgulaæ पुनः /AP_44.025ab/ ग्रीवात्रिगुणमायामं ग्रीवावक्षोन्तरं भवेत् //AP_44.025cd/ स्कन्धावष्टाङ्गुलौ कार्यौ त्रिकलावंशकौ शुभौ /AP_44.026ab/ सप्तनेत्रौ स्मृतौ बाहू प्रबाहू षोडशाङ्गुलौ //AP_44.026cd/ त्रिकलौ विस्तृतौ बाहू प्रबाहू चापि तत्समौ /AP_44.027ab/ बाहुदण्डोर्ध्वतो ज्ञेयः परिणाहः कला नव //AP_44.027cd/ सप्तदशाङ्गुलो मध्ये कूर्पारोर्धे च षोडश /AP_44.028ab/ कूर्पारस्य भवेन्नाहः त्रिगुणः कमलोद्भव //AP_44.028cd/ नाहः प्रबाहुमध्ये तु षोडशाङ्गुल उच्यते /AP_44.029ab/ अग्रहस्ते परीणाहो द्वादशाङ्गुल उच्यते //AP_44.029cd/ विस्तरेण करतलं कीर्तितं तु षडङ्गुलम् /AP_44.030ab/ दैर्घ्यं सप्ताङ्गुलं कार्यं मध्या पज्चाङ्गुला मता //AP_44.030cd/ तर्जन्यनामिका चैव तस्मादर्धाङ्गुलं विना /AP_44.031ab/ कनिष्ठाङ्गुष्ठकौ कार्यौ चतुरङ्गुलसम्मितौ //AP_44.031cd/ :n 1 भ्रूदैर्घ्याच्चतुरङ्गुला इति ङ, चिह्नितपुस्तकपाठः :p 130 द्विपर्वोङ्गुष्ठकः कार्यः शेषागुल्यस्त्रिपर्विकाः /AP_44.032ab/ सर्वासां पर्वणोर्धेन नखमानं विधीयते //AP_44.032cd/ वक्षसो यत् प्रमाणन्तु जठरं तत्प्रमाणतः /AP_44.033ab/ अङ्गुलैकं भवेन्नाभी वेधेन च प्रमाणतः //AP_44.033cd/ ततो मेढ्रान्तरं कार्यं तालमात्रं प्रमाणतः /AP_44.034ab/ नाभिमध्ये प्रीणाहो द्विचत्वारिंशदङ्गुलैः //AP_44.034cd/ अन्तरं स्तनयोः कार्यं तालमात्रं प्रमाणतः /AP_44.035ab/ चिवुकौ(1) यवमानौ तु मण्डलं द्विपदं भवेत् //AP_44.035cd/ चतुःषष्ट्यङ्गुलं कार्यं वेष्टनं वक्षसः स्फुटम् /AP_44.036ab/ चतुर्मुखञ्च तदधोवेष्टनं परिकीर्तितम् //AP_44.036cd/ परिणाहस् तथा कट्या चतुःपञ्चाशदङ्गुलैः /AP_44.037ab/ विस्तारश्चोरुमूले तु प्रोच्यते द्वादशङ्गुलः //AP_44.037cd/ तस्मादभ्यधिकं मध्ये ततो निम्नतरं क्रमात् /AP_44.038ab/ vist­tëÂÃÇgulaæ जानुत्रिगुणा परिणाहतः //AP_44.038cd/ जङ्घामध्ये तु विस्तारः सप्ताङ्गुल उदाहृतः /AP_44.039ab/ त्रिगुणा परिधिश्चास्य जङ्घाग्रं पञ्चविस्तरात् //AP_44.039cd/ त्रिगुणा परिधिश्चास्य पादौ तालप्रमाणकौ /AP_44.040ab/ आयामादुत्थितौ पादौ चतुरङ्गुलमेव च //AP_44.040cd/ गुल्फात् पूर्वं तु कर्तव्यं प्रमाणाच्चतुरङ्गुलम् /AP_44.041ab/ त्रिकलं विस्तृतौ पादौ त्र्यङ्गुलो गुह्यकः स्मृतः //AP_44.041cd/ पञ्चाङ्गुलस्तु नाहोस्य दीर्घा तद्वत् प्रदेशिनी /AP_44.042ab/ a«ÂamëÂÃæÓatonyÆna÷ शेषाङ्गुल्यः क्रमेण तु //AP_44.042cd/ सपादाङ्गुलमुत्सेधमङ्गुष्टस्य प्रकीर्तितं /AP_44.043ab/ यवोनमङ्गुलं कार्यमङ्गुष्ठस्य नखं तथा //AP_44.043cd/ :n 1 चूचुकौ इति ङ, चिह्नितपुस्तकपाठः :p 131 अर्धाङ्गुलं तथान्यासां(1) क्रमान् न्यूनं तु कारयेत् /AP_44.044ab/ अङ्गुलौ वृषणौ कार्यौ मेढ्रं तु चतुरङ्गुलम् //AP_44.044cd/ परिणाहोत्र कोषाग्रं कर्तव्यञ्चतुरङ्गुलम् /AP_44.045ab/ षडङ्गुलपरीणाहौ वृषणौ परिकीर्तितौ //AP_44.045cd/ प्रतिमा bhÆ«aïìhyà स्यादेतदुद्देशलक्षणम् /AP_44.046ab/ अनयैव दिशा कार्यं लोके दृष्ट्वा तु लक्षणम् //AP_44.046cd/ दक्षिणे तु करे चक्रमधस्तात् पद्ममेव च /AP_44.047ab/ वामे शङ्खं गदाधस्ताद्वासुदेवस्य लक्षणात् //AP_44.047cd/ श्रीपुष्टौ वापि कर्तव्ये पद्मवीणाकरान्विते /AP_44.048ab/ ऊरुमात्रोच्छितायामे मालाविद्याधरौ(2) तथा //AP_44.048cd/ प्रभामण्डलसंस्थौ तौ प्रभा हस्त्यादिभूषणा /AP_44.049ab/ पद्माभं पादपीठन्तु प्रतिमास्वेवमाचरेत् //AP_44.049cd/ :e इत्य् आदिमहापुराणे आग्नेये प्रतिमालक्षणं नाम चतुश् चत्वारिंशोध्यायः ॥ % छप्तेर् {45} :Ó अथ पञ्चचत्वारिंशोध्यायः पिण्डिकालक्षणकथनं भगवानुवाच पिण्डिकालक्षणं वक्ष्ये दैर्घ्येण प्रतिमासमा /AP_45.001ab/ उच्छ्रायं प्रतिमार्धन्तु चतुःषष्टिपुटां(2) च ताम् //AP_45.001cd/ त्यक्त्वा पङ्क्तिद्वयं चाधस्तदूर्ध्वं यत्तु कोष्ठकम् /AP_45.002ab/ :n 1 सार्धाङ्गुलं तथायाममिति ङ, चिह्नितपुस्तकपाठः 2 मणिविद्याधराविति घ, चिह्नितपुस्तकपाठः 3 चतुःषष्टिपदामिति ङ, चिह्नितपुस्तकपाठः :p 132 समन्तादुभयोः पार्श्वे अन्तस्थं परिमार्जयेत् //AP_45.002cd/ ऊर्ध्वं पङ्ग्क्तिद्वयं त्यक्त्वा अधस्ताद् यत्तु कोष्ठकम् /AP_45.003ab/ अन्तः सम्मार्जयेत् यत्नात् पार्श्वयोरुभयोः समम् //AP_45.003cd/ तयोर्मध्यगतौ तत्र चतुष्कौ मार्जयेत्ततः /AP_45.004ab/ चतुर्धा भाजयित्वा तु ऊर्ध्वपङ्क्तिद्वयं बुधः //AP_45.004cd/ मेखला भागमात्रा स्यात् खातं तस्यार्धमानतः /AP_45.005ab/ भागं भागं परित्यज्य पार्श्वयोरुभयोः समं //AP_45.005cd/ दत्वा चैकं पदं वाह्ये प्रमाणं कारयेद् बुधः /AP_45.006ab/ त्रिभागेण च भागस्याग्रे स्यात्तोयविनिर्गमः //AP_45.006cd/ नानाप्रकारभेदेन भद्रेयं(1) पिण्डिका शुभा /AP_45.007ab/ अष्टताला तु कर्तव्या देवी लक्ष्मीस्तया स्त्रियः //AP_45.007cd/ भ्रुवौ यवाधिके कार्ये यवहीना तु नासिका /AP_45.008ab/ गोलकेनाधिकं वक्त्रमूर्ध्वं तिर्यग्विवर्जितं //AP_45.008cd/ आयते नयने कार्ये त्रिभागोनैर् यवैस्त्रिभिः /AP_45.009ab/ तदर्धेन तु वैपुल्यं नेत्रयोः परिकल्पयेत् //AP_45.009cd/ कर्णपाशो .धिकः कार्यः सृक्कणीसमसूत्रतः /AP_45.010ab/ नम्रं कलाविहीनन्तु कुर्यादंशद्वयं तथा //AP_45.010cd/ ग्रीवा सार्धकला कार्या तद्विस्तारोपशोभिता /AP_45.011ab/ नेत्रं विना तु विस्तारौ ऊरू जानू च पिण्डिका //AP_45.011cd/ अङ्घ्रिपृष्ठौ स्फिचौ कट्यां यथाभागं प्रकल्पयेत् /AP_45.012ab/ सप्तांशोनास् तथाङ्गुल्यो दीर्घं विष्कम्भनाहतं //AP_45.012cd/ नेत्रैकवर्जितायामा जङ्घोरू च तथा कटिः /AP_45.013ab/ मध्यपार्श्वं च तद्वृत्तं घनं पीनं कुचद्वयं //AP_45.013cd/ :n 1 तत्रेयमिति ङ, चिह्नितपुस्तकपाठः :p 133 तालमात्रौ स्तनौ कर्यौ कटिः सार्धकलाधिका /AP_45.015ab/ लक्ष्म शेषं पुरावत्स्यात् दक्षिणे चामुबुजं करे //AP_45.015cd/ वामे वित्त्वं स्त्रियौ पार्श्वे शुभे चामरहस्तके /AP_45.016ab/ दीर्घघोणस्तु गरुडश् चक्राङ्गाद्यानथो वदे //AP_45.016cd/ :e इत्य् आदिमहापुराणे आग्नेये पिण्डिकालक्ष्मादिलक्षणं नाम पञ्चचत्वारिंशो ऽध्यायः % छप्तेर् {46} :Ó अथ षट्चत्वारिंशो ऽध्यायः शालग्रामादिमूर्तिलक्षणकथनं भगवानुवाच शालग्रामादिमूर्तेश् च वक्ष्येहं भुक्तिमुक्तिदाः /AP_46.001ab/ वासुदेवो ऽसितो द्वारे शालग्रामद्विचक्रकः //AP_46.001cd/ ज्ञेयः सङ्कर्षणो लग्नद्विचक्रो रक्त उत्तमः /AP_46.002ab/ सूक्ष्मचक्रो बहुच्छिद्रः प्रद्युम्नो नीलदीघवः //AP_46.002cd/ पीतो निरुद्धः पद्माङ्गो वर्तुलो द्वित्रिरेखवान् /AP_46.003ab/ कृष्णो नारायणो नाभ्युन्नतः शुषिरदीर्घवान् //AP_46.003cd/ परमेष्ठो साब्जचक्रः पृष्ठच्छिद्रकश् च(1) विन्दुमान् /AP_46.004ab/ स्थूलचक्रो ऽसितो विष्णुर्मध्ये रेखा गदाकृतिः //AP_46.004cd/ नृसिंहः कपिकः स्थूलवक्रः स्यात् पञ्चविन्दुकः /AP_46.005ab/ वराहः शक्तिलिङ्गः स्यात् तच्चक्रौ विषमौ सृतौ //AP_46.005cd/ इन्द्रनीलनिभः sthÆlastrirekhÃlächita÷ शुभः /AP_46.006ab/ कूर्मस्तथोन्नतः पृष्ठे वर्तुलावर्तको ऽसितः //AP_46.006cd/ हयग्रीवोङ्कुशावाररेखो नीलः सविन्दुकः /AP_46.007ab/ :n 1 पृथुश्च्च्छिद्रश्चेति ङ, चिह्नितपुस्तकपाठः :p 134 वैकुण्ठः एकचक्रो ऽब्जी मणिभिः पुच्छरेखकः //AP_46.007cd/ मत्स्यो दीर्घस्त्रिविन्दुः स्यात् काचवर्णस्तु पूरितः /AP_46.008ab/ श्रीधरो वनमालाङ्कः पञ्जरेखस्तु वर्तुलः //AP_46.008cd/ वामनो वर्तुलश्चातिह्रस्वो नीलः सविन्दुकः /AP_46.009ab/ श्यामस्त्रिविक्रमो दक्षरेखो वामेन विन्दुकः //AP_46.009cd/ अनन्तो नागभोगाङ्गो नैकाभो नैकमूर्तिमान् /AP_46.010ab/ स्थूलो दामोदरो मध्यचक्रो द्वाःसूक्ष्मविन्दुकः(1) //AP_46.010cd/ सुदर्शनस्त्वेकचक्रो लक्ष्मीनारायणो द्वयात् /AP_46.011ab/ त्रिचक्रश्चाच्युतो देवस्त्रिचक्रको वा त्रिविक्रमः //AP_46.011cd/ जनार्दनश् चतुश् चक्रो वासुदेवश् च पञ्चभिः /AP_46.012ab/ षट्वक्रश् चैव प्रद्युम्नः सङ्कर्षणञ्च सप्तभिः //AP_46.012cd/ पुरुषोत्तमोष्टचक्रो नवव्यूहो नवाङ्कितः /AP_46.013ab/ दशावतारो दशभिर्दशैकेनानिरुद्धकः /AP_46.013cd/ द्वादशात्मा द्वादशभिरत ऊर्ध्वमनन्तकः //AP_46.013ef/ :e इत्य् आदिमहापुराणे आग्नेये शालग्रामादिमूर्तिलक्षणं नाम षट्चत्वारिंशो ऽध्यायः % छप्तेर् {47} :Ó अथ सप्तचत्वारिंशो ऽध्यायः शालग्रामादिपूजाकथनं भगवानुवाच शालग्रामादिचक्राङ्कपूजाः सिद्ध्यै वदामि ते /AP_47.001ab/ त्रिविधा स्याद्धरेः पूजा काम्याकाम्योभयात्मिका //AP_47.001cd/ मीनादीनान्तु पञ्चानां काम्याथो वोभयात्मिका(2) /AP_47.002ab/ :n 1 मध्यचक्राधः सूक्ष्मविन्दुक इति ङ, चिह्नितपुस्तकपाठः 2 काम्यार्थेवोभयात्मकेति घ, चिह्नितपुस्तकपाठः :p 135 वराहस्य नृसिंहस्य वामनस्य च मुक्तये //AP_47.002cd/ चक्रादीनां त्रयाणान्तु शालग्रामार्चनं शृणु /AP_47.003ab/ उत्तमा निष्फला पूजा कनिष्ठा सफलार्चना //AP_47.003cd/ मध्यमा मूर्तिपूजा स्याच्चक्राब्जे चतुरस्रके /AP_47.004ab/ प्रणवं हृदि विन्यस्य षडङ्गङ्करदेहयोः //AP_47.004cd/ कृतमुद्रात्रयश् चक्राद् वहिः पूवे गुरुं यजेत् /AP_47.005ab/ आप्ये गणं वायवे च धातारं नैरृते यजेत् //AP_47.005cd/ विधातारञ्च कर्तारं हर्तारं दक्षसौम्ययोः /AP_47.006ab/ विश्वक्सेनं यजेदीशे आग्नेये क्षेत्रपालकम् //AP_47.006cd/ ऋगादिवेदान् प्रागादौ आधारानन्तकं भुवं /AP_47.007ab/ पीठं पद्मं चार्कचन्द्रवह्न्याख्यं मण्डलत्रयं //AP_47.007cd/ आसनं द्वादशार्णेन तत्र स्थाप्य शिलां यजेत् /AP_47.008ab/ अस्तेन च समस्तेन स्ववीजेन यजेत् क्रमात् //AP_47.008cd/ पूर्वादावथ वेदाद्यैर् गायत्रीभ्यां जितादिना /AP_47.009ab/ प्रणवेनार्चयेत् पञ्चान्मुद्रास्तिस्रः प्रदर्शयेत् //AP_47.009cd/ विश्वक्सेनस्य चक्रस्य क्षेत्रपालस्य दर्शयेत् /AP_47.010ab/ शालग्रामस्य प्रथमा पूजार्थो निष्फलोच्यते //AP_47.010cd/ पूर्ववत् षोडशारञ्च सपद्मं मण्डलं लिखेत् /AP_47.011ab/ शङ्खचक्रगदाखड्गैर् गुर्वाद्यं पूर्ववद्यजेत्(1) //AP_47.011cd/ पूर्वे सौम्ये धनुर्वाणान् वेदाद्यैर् आसनं ददेत् /AP_47.012ab/ शिलां न्यसेद् द्वादशार्णैस्तृतीयं पूजनं शृणु //AP_47.012cd/ अष्टारमब्जं विलिखेत् गुर्वाद्यं(2) पूर्ववद्यजयेत् /AP_47.013ab/ :n 1 चतुर्भिः पूर्ववद्यजेदिति ङ, चिह्नितपुस्तकपाठः 2 गन्धाद्यैर् इति ङ, चिह्नितपुस्तकपाठः :p 136 अष्टार्णेनासनं दत्वा तेनैव च शिलां न्यसेत् /AP_47.013cd/ पूजयेद्दशधा तेन गायत्रीभ्यां जितं तथा(1) //AP_47.013ef/ :e इत्य् आदिमहापुराणे आग्नेये शालग्रामादिपूजाकथनं नाम सप्तचत्वारिंशो ऽध्यायः ॥ % छप्तेर् {48} :Ó athëÂÃcatvÃriæÓo ऽध्यायः चतुर्विंशतिमूर्तिस्तोत्रकथनं भगवानुवाच ओंरूपः केशवः पद्मशङ्खचक्रगदाधरः /AP_48.001ab/ नारायणः शङ्खपद्मगदाचक्री प्रदक्षिणं //AP_48.001cd/ ततो गदो माधवोरिशङ्खपद्मी नमामि तं /AP_48.002ab/ चक्रकौमोदकीपद्मशङ्खी गोविन्द ऊर्जितः //AP_48.002cd/ भोक्षदः श्रीगदी पद्मी शङ्खी विष्णुश् च चक्रधृक् /AP_48.003ab/ शङ्खचक्राब्जगदिनं मधुसूदनमानमे //AP_48.003cd/ भक्त्या त्रिविक्रमः पद्मगदी चक्री च शङ्ख्यपि /AP_48.004ab/ शङ्खचक्रगदापद्मी वामनः पातु मां सदा //AP_48.004cd/ गदितः श्रीधरः पद्मी चक्रशार्ङ्गी च शङ्ख्यपि(2) /AP_48.005ab/ हृषीकेशो गदाचक्री पद्मी चक्रशङ्खी च पातु नः //AP_48.005cd/ वरदः पद्मनाभस्तु शङ्खाब्जारिगदाधरः /AP_48.006ab/ दामोदरः पद्मशङ्खगदाचक्री नमामि तं //AP_48.006cd/ तेने गदी शङ्खचक्री वासुदेवोब्जभृज्जगत् /AP_48.007ab/ सङ्कर्षणो गदी शङ्खी पद्मी चक्री च पातु वः //AP_48.007cd/ :n 1 जितं तत इति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः 2 चक्री गद्यथ शङ्ख्यपि इति ङ, चिह्नितपुस्तकपाठः :p 137 गदी चक्री शङ्खगदी (1) प्रद्युम्नः पद्मभृत् प्रभुः /AP_48.008ab/ अनिरुद्धश् चक्रगदी शङ्खी पद्मी च पातु नः //AP_48.008cd/ sureÓoryabjaÓaÇkhìhya÷ श्रीगदी पुरुषोत्तमः /AP_48.009ab/ अधोक्षजः पद्मगदी शङ्खी चक्री च पातु वः //AP_48.009cd/ देवो नृसिंहश् चक्राब्जगदाशङ्खी नमामि तम् /AP_48.010ab/ अच्युतः श्रीगदी पद्मी चक्री शङ्खी च पातु वः //AP_48.010cd/ बालरूपी शङ्खगदी उपेन्द्रश् चक्रपद्म्यपि /AP_48.011ab/ जनार्दनः पद्मचक्री शङ्खधारी गदाधरः //AP_48.011cd/ शङ्खी पद्मी च चक्री च हरिः कौमोदकीधरः /AP_48.012ab/ कृष्णः शङ्खी गदी पद्मी चक्री मे भुक्तिमुक्तिदः //AP_48.012cd/ आदिमूत्तिर्वासुदेवस्तस्मात् सङ्कर्षणोभवत् /AP_48.013ab/ सङ्कर्षणाच्च प्रद्युम्नः प्रद्युम्नादनिरुद्धकः //AP_48.013cd/ केशवादिप्रभेदेन ऐकैकस्य त्रिधा क्रमात् /AP_48.014ab/ द्वादशाक्षरकं स्तोत्रं चतुर्विंशतिमूर्तिमत् /AP_48.014cd/ यः पठेच्छृणुयाद्वापि निर्मलः सर्वमाप्नुयात् //AP_48.014ef/ :e इत्य् आदिमहापुराणे आग्नेये चतुर्विंशतिमूर्तिस्तोत्रं नाम अष्टाचत्वारिंशो ऽध्यायः ॥ % छप्तेर् {49} :Ó अथोनपञ्चाशो ऽध्यायः मत्स्यादिलक्षणवर्णनं भगवानुवाच दशावतारं मत्स्यादिलक्षणं प्रवदामि ते /AP_49.001ab/ मत्स्याकारस्तु मत्स्यः स्यात् कूर्मः कार्माकृलिर्भवेत् //AP_49.001cd/ :n 1 शङ्खपद्मी इति ग, ङ, चिह्नितपुस्तकद्वयपाठः :p 138 नराङ्गो वाथ कर्तव्यो भूवराहो गदादिभृत् /AP_49.002ab/ दक्षिणे वामके शङ्खं लक्ष्मीर्वा पद्ममेव वा //AP_49.002cd/ श्रीवामकूर्परस्था तु क्ष्मानन्तौ चरणानुगौ /AP_49.003ab/ वराहस्थापनाद्राज्यं भवाब्धितरणं भवेत् //AP_49.003cd/ नरसिंहो विवृत्तास्यो वामोरुक्षतदानवः(1) /AP_49.004ab/ तद्वक्षो दारयन्माली स्फुरच्चक्रगदाधरः //AP_49.004cd/ छत्री दण्डी वामनः स्यादथवा स्याच्चतुर्भुजः /AP_49.005ab/ रामश्चापेषुहस्तः स्यात् कड्गी परशुनान्वितः //AP_49.005cd/ रामश्चापी शरी खड्गी शङ्खी वा द्विभुजः स्मृतः /AP_49.006ab/ गदालाङ्गलधारी च रामो वाथ चतुर्भुजः //AP_49.006cd/ वामोर्ध्वे लाङ्गलं दद्यादधः शङ्खं सुशोभनं /AP_49.007ab/ मुषलं दक्षिणोर्ध्वे तु चक्रञ्चाधः सुशोभनं //AP_49.007cd/ शान्तात्मा लम्बकर्णश् च गौराङ्गश्चाम्बरावृतः(2) /AP_49.008ab/ ऊर्ध्वपद्मस्थितो बुद्धो वरदाभयदायकः //AP_49.008cd/ धनुस्तूणान्वितः(3) कल्की म्लेच्छोत्सादकरो द्विजः /AP_49.009ab/ अथवाश्वस्थितः खड्गी शङ्खचक्रशरान्वितः //AP_49.009cd/ लक्षणं वासुदेवादिनवकस्य वदामि ते /AP_49.010ab/ दक्षिणोर्ध्वे गदा वामे वामोर्ध्वे चक्रमुत्तमं //AP_49.010cd/ ब्रह्मेशौ पार्श्वगौ नित्यं वासुदेवोस्ति पूर्ववत् /AP_49.011ab/ शङ्खी स वरदो वाथ द्विभुजो वा चतुर्भुजः //AP_49.011cd/ लाङ्गली मुषली रामो गदापद्मधरः स्मृतः /AP_49.012ab/ :n 1 वामोरुहृतदानव इति ङ, चिह्नितपुस्तकपाठः 2 गौराङ्गश्चायुधावृत इति ख, ग, चिह्नितपुस्तकद्वयपाठः 3 धनुर्वाणान्वित इति ङ, चिह्नितपुस्तकपाठः :p 139 प्रद्युम्नो दक्षिणे वज्रं(1) शङ्खं वामे धनुः करे //AP_49.012cd/ गदानाभ्यावृतः(2) पीत्या प्रद्युम्नो वा धनुःशरी /AP_49.013ab/ चतुर्भुजो निरुद्धः स्यात्तथा नारायणो विभुः //AP_49.013cd/ चतुर्मुखश् चतुर्बाहुर्वृहज्जठरमण्डलः /AP_49.014ab/ लम्बकूर्चो(3) जटायुक्तो व्रह्मा हंसाग्रवाहनः //AP_49.014cd/ दक्षिणे चाक्षसूत्रञ्च स्रुवो वामे तु कुण्डिका /AP_49.015ab/ आज्यस्थाली सरस्वती सावित्री वामदक्षिणे //AP_49.015cd/ विष्णुरष्टभुजस्तार्क्षे करे खड्गस्तु दक्षिणे /AP_49.016ab/ गदाशरश् च वरदो वामे कार्मुकखेटके //AP_49.016cd/ चक्रशङ्खौ चतुर्बाहुर् नरसिंहश् चतुर्भुजः /AP_49.017ab/ शङ्खचक्रधरो वापि विदारितमहासुरः //AP_49.017cd/ अचतुर्बाहुर्वराहस्तु शेषः पाणितले धृतः /AP_49.018ab/ धारयन् बाहुना पृथ्वीं वाम्नेन कमलाधरः(4) //AP_49.018cd/ पादलग्ना धरा कार्या पदा लक्ष्मीर्व्यवस्थिता /AP_49.019ab/ त्रैलोक्यमोहनस्तार्क्ष्ये अष्टबाहुस्तु दक्षिणे //AP_49.019cd/ चक्रं खड्गं च मुषलं अङ्कुशं वामके करे /AP_49.020ab/ शङ्खशार्ङ्गगदापाशान् पद्मवीणासमन्विते //AP_49.020cd/ लक्ष्मीः सरस्वती कार्ये विश्वरूपो ऽथ दक्षिणे /AP_49.021ab/ मुद्गरं च तथा पाशं शक्तिशूलं शरं करे //AP_49.021cd/ वामे शङ्खञ्च शार्ङ्गञ्च गदां पाशं च तोमरं /AP_49.022ab/ :n 1 दक्षिणे चक्रमिति ङ, चिह्नितपुस्तकपाठः 2 गदी रत्यावृत इति ङ, चिह्नितपुस्तकपाठः 3 लम्बभ्रुव इति ङ, चिह्नितपुस्तकपाटः 4 धारयन्नाकुलां पृथ्वीं वामेन कमलामध इति ङ, चिह्नितपुस्तकपाठः :p 140 लाङ्गलं परशुं दण्डं छुरिकां चर्मक्षेपकं(1) //AP_49.022cd/ विंशद्बाहुश् चतुर्वक्त्रो दक्षिणस्थोथ वामके /AP_49.023ab/ त्रिनेत्रे वामपार्श्वे न शयितो जलशाय्यपि //AP_49.023cd/ श्रिया धृतैकचरणो vimalÃdyÃbhirŬita÷ /AP_49.024ab/ नाभिपद्मचतुर्वक्त्रो हरिशङ्करको हरिः //AP_49.024cd/ शूलर्ष्टिधारी दक्षे च गदाचक्रधरो पदे /AP_49.025ab/ रुद्रकेशवलक्ष्माङ्गो गौरीलक्ष्मीसमन्वितः //AP_49.025cd/ शङ्खचक्रगदावेदपाणिश्चाश्वशिरा हरिः /AP_49.026ab/ वामपादो धृतः शेषे दक्षिणः कूर्मपृष्ठगः //AP_49.026cd/ दत्तात्रेयो द्विबाहुः स्याद्वामोत्सङ्गे श्रिया सह /AP_49.027ab/ विश्वक्सेनश् चक्रगदी हली शङ्खी हरेर्गणः //AP_49.027cd/ :e इत्य् आदिमहापुराणे आग्नेये प्रतिमालक्षणं नाम ऊनपञ्चाशो ऽध्यायः ॥ % छप्तेर् {50} :Ó अथ पञ्चाशोध्यायः देवीप्रतिमालक्षणकथनं भगवानुवाच चण्डी विंशतिबाहुः स्याद्बिभ्रती दक्षिणैः करः /AP_50.001ab/ शूलासिशक्तिचक्राणि पाशं खेटायुधाभयं //AP_50.001cd/ डमरुं शक्तिकां वामैर् नागपाशञ्च खेटकं /AP_50.002ab/ कुठाङ्कुशचापांश् च घण्टाध्वजगदांस् तथा //AP_50.002cd/ आदर्शमुद्गरान् हस्तैश् चण्डी वा दशबाहुका /AP_50.003ab/ तदधो महिषश्छिन्नमूर्धा पतितमस्तकः //AP_50.003cd/ :n 1 चर्म चोत्तममिति ङ, चिह्नितपुस्तकपाठः :p 141 शस्त्रोद्यतकरः क्रुद्धस्तद्ग्रीवासम्भवः पुमान् /AP_50.004ab/ शूलहस्तो वमद्रक्तो रक्तस्रङ्मूर्धजेक्षणः //AP_50.004cd/ सिंहेनास्वाद्यमानस्तु पाशबद्धो गले भृशं /AP_50.005ab/ याम्याङ्घ्य्राक्रान्तसिंहा च सव्याङ्घ्रिर्नीचगासुरे //AP_50.005cd/ चण्डिकेयं त्रिनेत्रा च सशस्त्रा रिपुमर्दनी /AP_50.006ab/ नवपद्मात्मके स्थाने पूज्या दुर्गा स्वमूर्तितः //AP_50.006cd/ आदौ मध्ये तथेन्द्रादौ नवातत्त्वात्मभिः(1) क्रमात् /AP_50.007ab/ अष्टादशभुजैका तु दक्षे मुण्डं च खेटकं //AP_50.007cd/ आदर्शतर्जनीचापं ध्वजं डमरुकं तथा /AP_50.008ab/ पाशं वामे बिभ्रती च शक्तिमुद्गरशूलकं //AP_50.008cd/ वज्रखड्गाङ्कुशशरान् चक्रन्देवी शलाकया /AP_50.009ab/ एतैर् एवायुधैर् युक्ता शेषाः षोडशबहुकाः //AP_50.009cd/ डमरुं तर्जनीं त्यक्त्वा रुद्रचण्डादयो नव /AP_50.010ab/ रुद्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका //AP_50.010cd/ चण्डा चण्दवती चैव चण्डरूपातिचण्डिका /AP_50.011ab/ उग्रचण्डा च मध्यस्था रोचनाभारुणासिता //AP_50.011cd/ नीला शुक्ला धूम्रिका च पीता श्वेता च सिंहगाः /AP_50.012ab/ महिषोथ पुमान् शस्त्री तत्कचग्रहमुष्टिकाः //AP_50.012cd/ ÃlŬhà नव(2) दुर्गाः स्युः स्थाप्याः पुत्रादिवृद्धये /AP_50.013ab/ तथा गौरी च चण्डिकाद्या कुण्ड्यक्षररदाग्निधृक् //AP_50.013cd/ सैव रम्भा वने सिद्धाग्निहीना ललिता तथा /AP_50.014ab/ स्कन्धमूर्धकरा वामे द्वितीये धृतदर्पणा //AP_50.014cd/ :n 1 नवतत्वादिभिरिर्ति ङ,चिह्नितपुस्तकपाठः 2 शालासु नव इति ङ, चिह्नितपुस्तकपाठः :p 142 याम्ये phaläjalihastà सौभाग्या तत्र चोर्ध्विका /AP_50.015ab/ लक्ष्मीर्याम्यकराम्भोजा वामे श्रीफलसंयुता //AP_50.015cd/ पुस्ताक्षमालिकाहस्ता वीणाहस्ता सरस्वती /AP_50.016ab/ कुम्भाब्जहस्ता श्वेताभा मकरोपरि जाह्नवी (1)//AP_50.016cd/ कूर्मगा यमुना कुम्भकरा श्यामा च पूज्यते /AP_50.017ab/ सवीणस्तुम्बुरुः शुक्लः शूली मात्रग्रतो वृषे //AP_50.017cd/ गौरी चतुर्मुखी ब्राह्मी अक्षमालासुरान्विता /AP_50.018ab/ कुण्डक्षपात्रिणी वामे हंसगा शाङ्करी सिता //AP_50.018cd/ शरचापौ दक्षिणे ऽस्या वामे चक्रं(2) धनुर्वृषे /AP_50.019ab/ कौमारी शिखिगा रक्ता शक्तिहस्ता द्विबाहुका //AP_50.019cd/ चक्रशङ्खधरा सव्ये वामे लक्ष्मीर्गदाब्जधृक् /AP_50.020ab/ दण्डशङ्खासि(3) गदया वाराहो महिषस्थिता //AP_50.020cd/ ऐन्द्री वामे वज्रहस्ता सहस्राक्षी तु सिद्धये /AP_50.021ab/ चामुण्डा कोटराघ्नी स्यान्निर्मांसा तु त्रिलोचना //AP_50.021cd/ निर्मांसा अस्थिसारा वा ऊर्ध्वकेशी कृशोदरी /AP_50.022ab/ द्वीपचर्मधरा वामे कपालं पट्टिशङ्करे //AP_50.022cd/ शूलं कर्त्री दक्षणे ऽस्याः ÓavÃrƬhÃsthitabhÆ«aïà /AP_50.023ab/ विनायको नराकारो वृहत्कुक्षिर्गजाननः //AP_50.023cd/ वृहच्छुण्डो ह्य् उपवीतो मुखं सप्तकलं भवेत् /AP_50.024ab/ विस्ताराद्दैर्घ्यतचैव शुण्डं षट्त्रिंशदङ्गुलं //AP_50.024cd/ कला द्वादश nìŠtu ग्रीवा सार्धकलोच्छ्रिता /AP_50.025ab/ षट्त्रिंशदङ्गुलं कण्ठं गुह्यमध्यर्धमङ्गुलं //AP_50.025cd/ :n 1 मकरेद्धरि जाह्नवीति ख, घ, ङ, चिह्नितपुस्तत्रयकपाठः 2 वामे वज्रमिति ख, ङ, चिह्नितपुस्तकद्वयपाठः 2 शङ्खारि इति ख, चिह्नितपुस्तकपाठः :p 143 नाभिरूरू द्वादशञ्च जङ्घे पादे तु दक्षिणे /AP_50.026ab/ स्वदन्तं परशुं वामे लड्डुकञ्चोत्पलं शये //AP_50.026cd/ सुमुखी च विडालाक्षी पार्श्वे स्कन्दो मयूरगः /AP_50.027ab/ स्वामी शाखो विशाखश् च द्विभुजो बालरूपधृक् //AP_50.027cd/ दक्षे शक्तिः कुक्कुटोथ एकवक्त्रोथ षण्मुखः /AP_50.028ab/ षड्भुजो वा द्वादशभिर्ग्रामेरण्ये द्विबाहुकः //AP_50.028cd/ शक्तीषुपाशनिस्त्रिंशतोत्रदोस्तर्जनीयुतः /AP_50.029ab/ शक्त्या दाक्षिणहस्तेषु षट्सु वामे करे तथा //AP_50.029cd/ शिखिपिच्छन्धनुः खेटं पताकाभयकुक्कुटे /AP_50.030ab/ कपालकर्तरीशूलपाशभृद्याम्यसौम्ययोः //AP_50.030cd/ गजचर्मभृदूर्ध्वास्यपादा स्यात् रुद्रचर्चिका /AP_50.031ab/ सैव cëÂabhujà देवी शिरोडमरुकान्विता //AP_50.031cd/ तेन सा रुद्रचामुण्डा नाटेश्वर्यथ नृत्यती /AP_50.032ab/ इयमेव महालक्ष्मीरुपविष्टा चतुर्मुखी //AP_50.032cd/ नृवाजिमहिषेभांश् च खादन्ती च करे स्थितान् /AP_50.033ab/ दशबाहुस्त्रिनेत्रा च शस्त्रासिडमरुत्रिकं //AP_50.033cd/ बिभ्रती दक्षिणे हस्ते वामे घण्टां च खेटकं /AP_50.034ab/ खट्वाङ्गं च त्रिशूलञ्च सिद्धचामुण्डकाह्वया //AP_50.034cd/ सिद्धयोगेश्वरी देवी सर्वसिद्धप्रदायिका /AP_50.035ab/ एतद्रूपा भवेदन्या पाशाङ्कुशयुतारुणा //AP_50.035cd/ भैरवी रूपविद्या तु भुजैर् द्वादशभिर्युता /AP_50.036ab/ एताः श्मशानजा रौद्रा ambëÂakamidaæ(1) स्मृतं //AP_50.036cd/ :n 1 ÃdyëÂakamidamiti ख, ग, घ, चिह्नितपुस्तकत्रयपाठः :p 144 क्षमा शिवावृता(1) वृद्धा द्विभुजा विवृतानना /AP_50.037ab/ दन्तुरा क्षेमकरी स्याद्भूमौ जानुकरा स्थिता //AP_50.037cd/ यक्षिण्यस्तब्धदीर्घाक्षाः शाकिन्यो वक्रदृष्टयः(2) /AP_50.038ab/ पिङ्गाक्षाः स्युर्महारम्या रूपिण्योप्सरसः(3) सदा //AP_50.038cd/ साक्षमाली त्रिशूली च नन्दीशो द्वारपालकः /AP_50.039ab/ महाकालोसिमुण्डी स्याच्छूलखटकवांस् तथा //AP_50.039cd/ कृशो भङ्गी च नृत्यन् वै कुष्माण्डस्थूलखर्ववान् /AP_50.040ab/ गजगोकर्णवक्त्राद्या वीरभद्रादयो गणाः //AP_50.040cd/ घण्टाकर्णोष्टदशदोः पापरोगं विदारयन् /AP_50.041ab/ वज्रासिदण्डचक्रेषुमुषलाङ्कुशमुद्गरान् //AP_50.041cd/ दक्षिणे तर्जनीं खेटं शक्तिं मुण्डञ्च पाशकं /AP_50.042ab/ चापं घण्टां कुठारञ्च dvÃbhyäcaiva त्रिशूलकं /AP_50.042cd/ घण्टामालाकुलो देवो विस्फोटकविमर्दनः(4) //AP_50.042ef/ :e इत्य् आदिमहापुराणे आग्नेये देवीप्रतिमालक्षणं नाम पञ्चाशो ऽध्यायः ॥ % छप्तेर् {51} :Ó अथ एकपञ्चाशो ऽध्यायः सूर्यादिप्रतिमालक्षणं भगवानुवाच ससप्ताश्वे सैकचक्रे रथे सूर्यो द्विपद्मधृक् /AP_51.001ab/ मसीभाजनलेखन्यौ बिभ्रत्कुण्डी तु दक्षिणे //AP_51.001cd/ वामे तु पिङ्गलो द्वारि दण्डभृत् स रवेर्गणः /AP_51.002ab/ :n 1 शिवाच्युतेति ख, चिह्नितपुस्तकपाठः 2 वज्रदृष्टय इति ख, चिह्नितपुस्तकपाठः 3 महारथ्यो रूपिण्यो ऽप्सरस इति ख, चिह्नितपुस्तकपाठः 4 विस्फोटकरुणर्दन इति ग, ङ, चिह्नितपुस्तकपाठः :p 145 बालव्यजनधारिण्यौ पार्श्वे राज्ञी च निष्प्रभा //AP_51.002cd/ athavÃÓvÃrƬha÷ कार्य एकस्तु भास्करः /AP_51.003ab/ वरदा द्व्यब्जनः सर्वे दिक्पालास्त्रकराः क्रमात् //AP_51.003cd/ मुद्गरशूलचक्राब्जभृतोग्न्यादिविदिक्स्थिताः /AP_51.004ab/ सूर्यार्यमादिरक्षोन्ताश् चतुर्हस्ता द्विषड्दले //AP_51.004cd/ वरुणः सूर्यनामा च सहस्रांशुस् तथापरः /AP_51.005ab/ धाता तपनसञ्ज्ञश् च सविताथ गभस्तिकः //AP_51.005cd/ रविश् चैवाथ पर्जन्यस्त्वष्टा मित्रोथ विष्णुकः /AP_51.006ab/ मेषादिराशिसंस्थाश् च मार्गादिकार्त्तिकान्तकाः //AP_51.006cd/ कृष्णो रक्तो मनाग्रक्तः पीतः पाण्डरकः सितः /AP_51.007ab/ कपिलः पीतवर्णश् च शुकाभो धवलस् तथा //AP_51.007cd/ धूम्रो नीलः क्रमाद्वर्णाः शक्तयः केशराग्रगाः /AP_51.008ab/ इडा सुषुम्ना विश्वार्चिरिन्दुसञ्ज्ञा प्रमर्दिनी(1) //AP_51.008cd/ प्रहर्षिणी महाकाली कपिला च प्रबोधनी /AP_51.009ab/ नीलाम्बरा घनान्तस्था अमृताख्या च शक्तयः //AP_51.009cd/ वरुणादेश् च तद्वर्णाः केशराग्रेषु विन्यसेत् /AP_51.010ab/ तेजश् चण्डो महावक्रो(2) द्विभुजः पद्मखद्गभृत्(3) //AP_51.010cd/ कुण्डिकाजप्यामालीन्दुः कुजः शक्त्यक्षमालिकः /AP_51.011ab/ बुधश्चापाक्षपाणिः स्याज्जीवः कुण्ड्यक्षमालिकः //AP_51.011cd/ :n 1 विश्वाची विन्दुसञ्ज्ञाप्रवर्धनी इति ङ, चिह्नितपुस्तकपाठः 2 महारक्त इति ख, चिह्नितपुस्तकपाठः । मार्तण्डश् च महारक्त इति ङ, चिह्नितपुस्तकपाठः 3 पद्मखड्गधृगिति ग, घ, चिह्नितपुस्तकपुस्तकपाठः । खड्गचर्मभृदिति ङ, चिह्नितपुस्तकपाठः :p 146 शुक्रः कुण्ड्यक्षमाली स्यात् kiïkiïÅsÆtravächani÷(1) /AP_51.012ab/ अर्धचन्द्रधरो राहुः केतुः खड्गी च दीपभृत् //AP_51.012cd/ अनन्तस्तक्षकः कर्कः पद्मो महाब्जः शङ्खकः /AP_51.013ab/ कुलिकः सूत्रिणः सर्वे फणवक्त्रा महाप्रभाः //AP_51.013cd/ इन्द्रो वज्री gajÃrƬhaÓchÃgagogniÓ च शक्तिमान् /AP_51.014ab/ यमो दण्डी च महिषे नैरृतः खड्गवान् करे //AP_51.014cd/ मकरे वरुणः पाशी वायुर्ध्वजधरो मृगे /AP_51.015ab/ गदी(2) कुवेरो मेषस्थ ईशानश् च जटी वृषे //AP_51.015cd/ द्विबाहवो लोकपाला विश्वकर्माक्षसूत्रभृत् /AP_51.016ab/ हनूमान् वज्रहस्तः स्यात् पद्भ्यां sampŬitÃÓraya÷ //AP_51.016cd/ वीणाहस्ताः किन्नराः स्युर्मालाविद्याधराश् च खे(3) /AP_51.017ab/ दुर्बलाङ्गाः पिशाचाः स्युर्वेताला विकृताननाः(4) /AP_51.017cd/ क्षेत्रपालाः शूलवन्तः(5) प्रेता महोदराः कृशाः //AP_51.017ef/ :e इत्य् आदिमहापुराणे आग्नेये प्रतिमालक्षणं नाम एकपञ्चाशो ऽध्यायः ॥ % छप्तेर् {52} :Ó अथ द्विपञ्चोशो ऽध्यायः देवीप्रतिमालक्षणं भगवानुवाच yoginya«ÂëÂakaæ वक्ष्ये ऐन्द्रादीशान्ततः क्रमात् /AP_52.001ab/ :n 1 शिखिनीसूत्रवान् शनिरिति ग, घ, चिह्नितपुस्तकद्वयपाठः 2 खड्गो इति घ, चिह्नितपुस्तकपाठः 3 मणिविद्याधराश् च खे इति ख, चिहितपुस्तकपाठः 4 विस्तृतानना इति ख, चिह्नितपुस्तकपाठः 5 शूलयुता इति ग, घ, ङ, चिह्नितपुस्तकपाठः :p 147 अक्षोभ्या रूक्षकर्णो च राक्षसी कृपणाक्षया(1) //AP_52.001cd/ पिङ्गाक्षी च क्षया क्षेमा इला लीलालया तथा /AP_52.002ab/ लोला लक्ता बलाकेशी(2) लालसा विमला पुनः(3) //AP_52.002cd/ हुताशा च विशालाक्षी हुङ्कारा वडवामुखी /AP_52.003ab/ महाक्रूरा क्रोधना तु भयङ्करी महानना //AP_52.003cd/ सर्वज्ञा तरला तारा ऋग्वेदा तु हयानना /AP_52.004ab/ साराख्या रुद्रशङ्ग्राही(4) सम्बरा तालजङ्घिका //AP_52.004cd/ रक्ताक्षी सुप्रसिद्धा तु विद्युज्जिह्वा करङ्किणी /AP_52.005ab/ मेघनादा प्रचण्डोग्रा कालकर्णी(5) वरप्रदा //AP_52.005cd/ चन्द्रा चन्द्रावली(6) चैव प्रपञ्चा प्रलयान्तिका /AP_52.006ab/ शिशुवक्त्रा पिशाची च पिशिताशा च लोलुपा //AP_52.006cd/ धमनी तापनी चैव रागिणी(7) विकृतानना /AP_52.007ab/ वायुवेगा वृहत्कुक्षिर्विकृता विश्वरूपिका //AP_52.007cd/ यमजिह्वा जयन्ती च दुर्जया च जयान्तिका /AP_52.008ab/ विडाली रेवती चैव पूतना विजयान्तिका //AP_52.008cd/ अष्टहस्ताश् चतुर्हस्ता इच्छास्त्राः सर्वसिद्धिदाः /AP_52.009ab/ :n 1 क्षपणा क्षमा इति ख, चिह्नितपुस्तकपाठः । क्षपणा क्षपा इति ग, घ, चिह्नितपुस्तकद्वयकपाठः 2 लोला रक्ता च लोकेशो इति ग, घ, ङ, चिह्निअपुस्तकत्रयपाठः 3 विमला तत इति ग, घ, चिह्नितपुस्तकद्वयपाठः 4 रससङ्ग्राही इति ख, चिह्नितपुस्तकपाठः । वसुसङ्ग्राही इति घ, चिह्नितपुस्तकपाठः 5 कालवर्णी इति ग, घ, चिह्नितपुस्तकद्वयपाठः 6 चण्डा चण्दवतीति ङ, चिह्नितपुस्तकपाठः 7 वामनी इति ख, ग, ङ, चिह्नितपुस्तकपाठः :p 148 भैरवश्चार्कहस्तः स्यात् कूर्परास्यो(1) जटेन्दुभृत् //AP_52.009cd/ खड्गाङ्कुशकुठारेषुविश्वभयभृदेकतः /AP_52.010ab/ चापत्रिशूलखट्वाङ्गपाशकार्धवरोद्यतः //AP_52.010cd/ गजचर्मधरो द्वाभ्यां कृत्तिवासोहिभूषतः /AP_52.011ab/ प्रेताशनो मातृमध्ये पूज्यः पञ्चाननोथवा //AP_52.011cd/ अविलोमाग्निपर्यन्तं dÅrghëÂakaikabheditaæ /AP_52.012ab/ तत्षडङ्गानि जात्यन्तैर् अन्वितं च क्रमाद् यजेत् //AP_52.012cd/ mandirÃgnidalÃrƬhaæ(2) सुवर्णरसकान्वितं /AP_52.013ab/ नादविन्द्वन्दुसंयुक्तं मातृनाथाङ्गदीपितं //AP_52.013cd/ वीरभद्रो v­«ÃrƬho मात्रग्रे स चतुर्मुखः /AP_52.014ab/ गौरीं तु द्विभुजा त्र्यक्षा शूलिनी दर्पणान्विता //AP_52.014cd/ शूलं गलन्तिका कुण्डी(3) वरदा च चतुर्भुजा /AP_52.015ab/ अब्जस्था ललिता स्कन्दगणादर्शशलाकया(4) //AP_52.015cd/ चण्डिका सशहस्ता स्यात् खड्गशूलारिशक्तिधृक् /AP_52.016ab/ दक्षे वामे नागपाशं चर्माग्कुशकुठारकं /AP_52.016cd/ धनुः सिंहे च महिषः शूलेन प्रहतोग्रतः //AP_52.016ef/ :e इत्य् आदिमहापुराणे आग्नेये प्रतिमालक्षणं नाम द्विपञ्चाशत्तमो ऽध्यायः ॥ :n 1 दन्तुरास्य इति ख, घ, चिह्नितपुस्तकद्वयपाठः 2 maï¬alÃgnidalÃrƬhamiti ङ, चिह्नितपुस्तकपाठः 3 शूलं गलन्ती कुण्डी चेति ख, चिह्नितपुस्तकपाठः 4 स्कन्दगणा दश विनायका इति ख, चिहिनितपुस्तकपाठः 5 अत्र चण्डिकादशहस्तेषु खड्गशूलारिशक्तिधृगिति युक्तः पाठः अस्मल्लब्धपुस्तकपञ्चकेषु नायं पाठः :p 149 % छप्तेर् {53} :Ó अथ त्रिपञ्चाशत्तमोध्यायः लिङ्गलक्षणं भगवानुवाच लिङ्गादिलक्षणं वक्ष्ये कमलोद्भव तच्छृणु /AP_53.001ab/ दैर्घ्यार्धं वसुभिर्भक्त्वा त्यक्त्वा भागत्रयं ततः //AP_53.001cd/ विष्कम्भं भूतभागैस्तु चतुरस्रन्तु कारयेत् /AP_53.002ab/ आयामं मूर्तिभिर्भक्त्वा एकद्वित्रिक्रमान् न्यसेत् //AP_53.002cd/ ब्रह्मविष्णुशिवांशेषु वर्धमानोयमुच्यते /AP_53.003ab/ चतुरस्रेस्य वर्णार्धं गुह्यकोणेषु lächayet //AP_53.003cd/ अष्टाग्रं वैष्णवं भागं सिध्यत्येव न संशयः /AP_53.004ab/ षोडशास्रं ततः कुर्याद्द्वात्रिंशास्रं ततः पुनः //AP_53.004cd/ चतुःषष्ट्यस्रकं कृत्वा वर्तुलं साधयेत्ततः /AP_53.005ab/ कर्तयेदथ लिङ्गस्य शिरो वै देशिकोत्तमः //AP_53.005cd/ विस्तारमथ लिङ्गस्य अष्टधा संविभाजयेत् /AP_53.006ab/ भागार्धार्धन्तु सन्त्यज्य च्छत्राकारं शिरो भवेत् //AP_53.006cd/ त्रिषु भागेषु सदृशमायामं यस्य चिस्तरः /AP_53.007ab/ तद्विभागसमं लिङ्गं सर्वकामफलप्रदं //AP_53.007cd/ दैर्घ्यस्य तु चतुर्थेन विष्कम्भं देवपूजिते /AP_53.008ab/ सर्वेषामेव लिङ्गानां लक्षणं शृणु साम्प्रतं //AP_53.008cd/ मध्यसूत्रं समासाद्य ब्रह्मरुद्रान्तिकं(1) बुधः /AP_53.009ab/ षोडशाङ्गुललिङ्गस्य षड्भागैर् भाजितो यथा //AP_53.009cd/ तद्वैयमनसूत्राभ्यां मानमन्तरमुच्यते /AP_53.010ab/ yavëÂamuttare कार्यं शेषाणां यवहानितः //AP_53.010cd/ अधोभागं त्रिधा कृत्वा त्वर्धमेकं परित्यजेत् /AP_53.011ab/ :n 1 व्रजेदात्यन्तिकमिति ग, चिह्नितपुस्तकपाठः :p 150 अष्टधा तद्द्वयं कृत्वा ऊर्ध्वभागत्र्यं त्यजेत् //AP_53.011cd/ ऊर्ध्वञ्च पञ्चमाद्भागाद् भ्राम्य रेखां प्रलम्बयेत् /AP_53.012ab/ भागमेकं परित्यज्य सङ्गं कारयेत्तयोः //AP_53.012cd/ एतत् साधारणं प्रोक्तं लिङ्गानां लक्षणं मया /AP_53.013ab/ सर्वसाधारणं वक्ष्ये पिण्डिकान्तान्निबोध मे //AP_53.013cd/ ब्रह्मभागप्रवेशञ्च ज्ञात्वा लिङ्गस्य चोच्छ्रयं /AP_53.014ab/ न्यसेद् ब्रह्मशिलां विद्वान् सम्यक्कर्मशिलोपरि //AP_53.014cd/ तथा सुमुच्छ्रयं ज्ञात्वा पिण्डिकां प्रविभाजयेत् /AP_53.015ab/ द्विभागमुच्छ्रितं पीठं विस्तारं लिङ्गसम्मितम् //AP_53.015cd/ त्रिभागं मध्यतः खातं कृत्वा पीठं(1) विभाजयेत् /AP_53.016ab/ स्वमानार्धत्रिभागेण बाहुल्यं परिकल्पयेत् //AP_53.016cd/ बाहुल्यस्य त्रिभागेण मेखलामथ कल्पयेत् /AP_53.017ab/ खातं स्यान्मेखलातुल्यं क्रमान्निम्नन्तु कारयेत् //AP_53.017cd/ mekhalëo¬aÓÃæÓena खातं वा तत्प्रमाणज्ञः /AP_53.018ab/ उच्छ्रायं तस्य पीठस्य विकाराङ्गं तु(2) कारयेत् //AP_53.018cd/ भूमौ प्रविष्टमेकं तु भागैकेन(3) पिण्डिका /AP_53.019ab/ कण्ठं भागैस्त्रिभिः कार्यं भागेनैकेन पट्टिका //AP_53.019cd/ द्यंगेन चोर्ध्वपट्टन्तु(4) एकांशाः शेषपट्टिका /AP_53.020ab/ भागं भागं प्रविष्टन्तु यावत् कण्ठं ततः पुनः //AP_53.020cd/ निर्गमं भागमेकं तु यावद्वै शेषपट्टिका /AP_53.021ab/ प्रणालस्य त्रिभागेन निर्गमस्तु त्रिभागतः //AP_53.021cd/ :n 1 मध्यतः कृत्वा ततः पीठमिति घ, चिह्नितपुस्तकपाठः 2 विकारांशांश्चेति घ, चिह्नितपुस्तकपाठः 3 भागेनैकेनेति ग, चिह्नितपुस्तकपाठः 4 चार्धपट्टन्तु इति ख, ग, चिह्नितपुस्तकपाठः :p 151 मूलेङ्गुल्यग्रविस्तारमग्रे त्र्यंशेन चार्धतः /AP_53.022ab/ ईषन्निम्नन्तु कुर्वीत खातं तच्चोत्तरेण वै /AP_53.022cd/ पिण्डिकासहितं लिङ्गमेतत् साधारणं स्मृतम् //AP_53.022ef/ :e इत्य् आदिमहापुराणे आग्नेये लिङ्गलक्षणं नाम त्रिपञ्चाशत्तमोध्यायः ॥ % छप्तेर् {54} :Ó अथ चतुःपञ्चाशत्तमोध्यायः लिङ्गमानादिकथनं भगवानुवाच वक्ष्याम्यन्यप्रकारेण(1) लिङ्गमानादिकं शृणु /AP_54.001ab/ वक्ष्ये लवणजं लिङ्गं घृतजं बुद्धिवर्धनम् //AP_54.001cd/ भूतये वस्त्रलिङ्गन्तु लिङ्गन्तात्कालिकं विदुः /AP_54.002ab/ पक्वापक्वं मृण्मयं स्यादपक्वात् पक्वजं वरं //AP_54.002cd/ ततो दारुमयं पुण्यं दारुजात् शैलजं वरं /AP_54.003ab/ शैलाद्वरं तु मुक्ताजं ततो लौहं सुवर्णजं //AP_54.003cd/ राजतं कीर्तितं ताम्रं पैत्तलं भुक्तिमुक्तिदं /AP_54.004ab/ रङ्गजं (2) रसलिङ्गञ्च भुक्तिमुक्तिप्रदं वरं //AP_54.004cd/ रसजं रसलोहादिरत्नगर्भन्तु वर्धयेत् /AP_54.005ab/ मानादि नेष्टं सिद्धादि स्थापितेथ स्वयम्भुवि //AP_54.005cd/ वामे च स्वेच्छया तेषां पीठप्रासादकल्पना /AP_54.006ab/ पूजयेत् सूर्यविम्बस्थं दर्पणे प्रतिविम्बितं //AP_54.006cd/ पूज्ये हरस्तु सर्वत्र लिङ्गे पूर्णार्चनं भवेत् /AP_54.007ab/ हस्तोत्तरविधं शैलं(3) दारुजं तद्वदेव हि //AP_54.007cd/ :n 1 प्रवक्ष्ये ऽहं प्रकारेणेति ग. चिह्नितपुस्तकपाठः 2 रत्नजमिति ख, चिह्नितपुस्तकपाठः 3 हस्ते तु विविधं शैलमिति ग. चिह्नितपुस्तकपाठः :p 152 चलमङ्गुलमानेन द्वारगर्भकरैः स्थितम्(1) /AP_54.008ab/ अङ्गुलाद् गृहलिङ्गं स्याद्यावत् पञ्चशाङ्गुलं //AP_54.008cd/ द्वारमानात् त्रिसङ्ख्याकं नवधा गर्भमानतः /AP_54.009ab/ नवधा गर्भमानेन लिङ्गन्धाम्नि च पूजयेत् //AP_54.009cd/ एवं लिङ्गानि षट्त्रिंशत् ज्ञेयानि ज्येष्ठमानतः /AP_54.010ab/ मध्यमानेन षट्त्रिंशत् षट्त्रिंशदधमेन च //AP_54.010cd/ इत्थमैक्येन लिङ्गानां शतमष्टोत्तरं भवेत् /AP_54.011ab/ एकाङ्गुलादिपञ्चान्तं कन्यसञ्चलमुच्यते //AP_54.011cd/ षद्वादिदशपर्यन्तञ्चलं लिङ्गञ्च मध्यमं /AP_54.012ab/ एकादशाङ्गुलादि स्यात् ज्येष्ठं पञ्चदशान्तकम् //AP_54.012cd/ षडङ्गुलं महारत्नै रत्नैर् अन्यैर् नवाङ्गुलम् /AP_54.013ab/ रविभिर्हेमभारोत्थं लिङ्गं शेषैस्त्रिपञ्चभिः //AP_54.013cd/ षोडशांशे च वेदांशे युगं लुप्त्वोर्ध्वदेशतः /AP_54.014ab/ द्वात्रिंशत्षोडशांशांश् च(2) कोणयोस्तु विलोपयेत् //AP_54.014cd/ चतुर्निवेशनात् कण्ठो विंशतिस्त्रियुगैस् तथा(3) /AP_54.015ab/ पार्श्वाभ्यां तु विलुप्ताभ्यां चललिङ्गं भवेद्वरं(4) //AP_54.015cd/ धाम्नो युगर्तुनागांशैर् द्वारं हीनादितः क्रमात् /AP_54.016ab/ लिङ्गद्वारोच्छ्रयादर्वाग् भवेत् पादोनतः क्रमात् //AP_54.016cd/ गर्भार्धेनाधमं लिङ्गं भूतांशैः स्यात् त्रिभिर्वरं /AP_54.017ab/ तयोर्मध्ये च सूत्राणि सप्त सम्पातयेत् समं //AP_54.017cd/ :n 1 वनमङ्गुलमानेन द्वारगर्भकरे स्थितमिति ग, चिह्नितपुस्तकपाठः 2 द्वात्रिंशत्षोडशार्धञ्चेति ग, घ, ङ, चिह्नितपुस्तकत्रयपाठः 3 विंशतिस्त्रिगुणैस्तथेति घ, चिह्नितपुसुतकपाठः 4 वनलिङ्गं भवेद्वरमिति ग, घ, चिह्नितपुस्तकपाठः । चललिङ्गं भवेद् ध्रुवमिति ख, चिह्नितपुस्तकपाठः :p 153 एवं स्युर्नव सूत्राणि भूतसूत्रैश् च मध्यमं /AP_54.018ab/ द्व्यन्तरो वामवामञ्च(1) लिङ्गानां दीर्घता नव //AP_54.018cd/ हस्ताद्विवर्धते हस्तो यावत्स्युर् नव पाणयः /AP_54.019ab/ हीनमध्योत्तमं लिङ्गं त्रिविधं त्रिविधात्मकम् //AP_54.019cd/ एकैकलिङ्गमध्येषु त्रीणि त्रीणि च पादशः /AP_54.020ab/ लिङ्गानि घटयेद्धीमान् षट्सु cëÂottare«u च //AP_54.020cd/ स्थिरदीर्घप्रमेयात्तु द्वारगर्भकरात्मिका /AP_54.021ab/ भागेशञ्चाप्यमीशञ्च देवेज्यन्तुल्यसंज्ञितं //AP_54.021cd/ चत्वारि लिङ्गरूपाणि विष्कम्भेण तु लक्षयेत् /AP_54.022ab/ दीर्घमायान्वितं कृत्वा लिङ्गं कुर्यात् त्रिरूपकं //AP_54.022cd/ catura«ÂëÂav­tta¤ca तत्त्वत्रयगुणात्मकं /AP_54.023ab/ लिङ्गानामीप्सितं दैर्घ्यं तेन कृत्वाङ्गुलानि वै //AP_54.023cd/ ध्वजाद्यायैः सुरैर् भूतैः शिखिभिर्वा हरेत् कृतिं /AP_54.024ab/ तान्यङ्गुलानि यच्छेषं लक्षयेच्च शुभाशुभं //AP_54.024cd/ ध्वजाद्या ध्वजसिंहेभवृषाः ज्येष्ठाः परे शुभाः /AP_54.025ab/ स्वरेषु षड्जगान्धारपञ्चमाः शुभदायकाः //AP_54.025cd/ भूतेषु च शुभा भूः स्यादग्निष्वाहवनीयकः /AP_54.026ab/ उक्तायामस्य चार्धांशे नागांशैर् भाजिते क्रमात् //AP_54.026cd/ रसभूतांशषष्ठांशत्र्यंशाधिकशरैर् भवेत् /AP_54.027ab/ ìhyÃnìhyasurejyÃrkatulyÃnäcaturasratà //AP_54.027cd/ पञ्चमं वर्धमानाख्यं व्यासान्नाहप्रवृद्धितः /AP_54.028ab/ द्विधा भेदा बहून्यत्र वक्ष्यन्ते विश्वकर्मतः //AP_54.028cd/ ìhyÃdÅnÃæ त्रिधा स्थौल्याद्यवधूतं तदष्टधा(2) /AP_54.029ab/ :n 1 अन्तरे वामवामे चेति ङ, चिह्नितपुस्तकपाठः 2 स्थौल्याद् यववृद्ध्या तदष्टधा इति ख, चिह्नितपुस्तकपाठः :p 154 त्रिधा हस्ताज्जिनाख्यञ्च युक्तं सर्वसमेन च(1) //AP_54.029cd/ पञ्चविंशतिलिङ्गानि नाद्ये(2) देवार्चिते तथा /AP_54.030ab/ पञ्चसप्तभिरेकत्वाज्जिनैर् भक्तैर् भवन्ति हि //AP_54.030cd/ चतुर्दशसहस्राणि चतुर्दशशतानि च /AP_54.031ab/ एवमष्टाङ्गुलविस्तारो(3) नवैककरगर्भतः //AP_54.031cd/ तेषां कोणार्धकोणस्थैश्चिन्त्यात् कोणानि(4) सूत्रकैः /AP_54.032ab/ विस्तारं मध्यमः कृत्वा स्थाप्यं वा मध्यतस्त्रयं //AP_54.032cd/ विभागादूर्ध्वमष्टास्रो(5) द्व्यष्टास्रः स्याच्छिवांशकः /AP_54.033ab/ पादाज्जान्वन्तको ब्रह्मा नाभ्यन्तो विष्णुरित्यतः //AP_54.033cd/ मूर्ध्वान्तो भूतभागेशो व्यक्ते ऽव्यक्ते च तद्वति /AP_54.034ab/ पञ्चलिङ्गव्यवस्थायां शिरो वर्तुलमुच्यते //AP_54.034cd/ छत्राभं कुक्कुटाभं वा बालेन्दुप्रतिमाकृतिः(6) /AP_54.035ab/ एकैकस्य चतुर्भेदैः(7) काम्यभेदात् फलं वदे //AP_54.035cd/ लिङ्गमस्तकविस्तारं वसुभक्तन्तु कारयेत् /AP_54.036ab/ आद्यभागं चतुर्धा तु(8) विस्तारोच्छ्रायतो भजेत् //AP_54.036cd/ चत्वारि तत्र सूत्राणि(9) भागभागानुपातनात् /AP_54.037ab/ :n 1 पूजयेत् सर्वमेव चेति ङ, चिह्नितपुस्तकपाठः 2 nìhye देवार्चित इति ख, ग, चिह्नितपुस्तकपाठः 3 एवमष्टाङ्गुअलविन्यास इति ग, घ, चिह्नितपुस्तकपाठः 4 छिन्द्यात् कोणानीति ख, चिह्नितपुस्तकपाठः । छिन्द्यात् कोषाणि इति ङ, चिह्नितपुस्तकपाठः 5 द्विभागादूर्धवमष्टास्र इति ख, ङ, चिह्नितपुस्तकपाठः 6 बालेन्दुत्रपुषाकृतिरिति ख, ग, घ, चिह्नितपुस्तकपाठः 7 चतुर्भागैर् इति ख, चिह्नितपुस्तकपाठः 8 अन्त्यभागमिति ग, घ, चिह्नितपुस्तकपाठः 9 चत्वारि तत्र छत्राणि इति ग, घ, ङ, चिह्नितपुस्तकचतुष्ट्यपाठः :p 155 पुण्डरीकन्तु भागेन विशालाख्यं विलोपनात् //AP_54.037cd/ त्रिशातनात्तु श्रीवत्सं शत्रुकृद्वेदलोपनात् /AP_54.038ab/ शिरः सर्वसमे श्रेष्ठं कुक्कुटाभं सुराह्वये(1) //AP_54.038cd/ चतुर्भागात्मके लिङ्गेत्रपुषं द्वयलोपनात् /AP_54.039ab/ अनाद्यस्य शिरः प्रोक्तमर्धचन्द्रं शिरः शृणु //AP_54.039cd/ अंशात् प्रान्ते युगांशैश् च त्वेकाहान्यामृताक्षकं(2) /AP_54.040ab/ पूर्णबालेन्दुकुमुदं द्वित्रिवेदक्षयात् क्रमात् //AP_54.040cd/ चतुस्त्रिरेकवदनं मुखलिङ्गमतः शृणु /AP_54.041ab/ पूजाभागं प्रकर्तव्यं मूर्त्यग्निपदकल्पितं(3) //AP_54.041cd/ अर्कांशं पूर्ववत् त्यक्त्वा ष स्थानानि विवर्तयत् /AP_54.042ab/ शिरोन्नतिः प्रकर्तव्या ललाटं नासिका ततः //AP_54.042cd/ वदनं चिवुकं ग्रीवा युगभागैर् भुजाक्षिभिः /AP_54.043ab/ कराभ्यां मुकुलीकृत्य(4) प्रतिमायाः प्रमाणतः //AP_54.043cd/ मुखं प्रति समः कार्यो विस्तारादष्टमांशतः /AP_54.044ab/ चतुर्मुखं मया प्रोक्तं त्रिमुखञ्चोच्यते शृणु //AP_54.044cd/ कर्णपादाधिकास्तस्य ललाटादीनि निर्दिशेत् /AP_54.045ab/ भुजौ चतुर्भिर्भागैस्तु कर्तव्यौ पश्चिमोर्जितं //AP_54.045cd/ विस्तरादष्टमांशेन मुखानां प्रतिनिर्गमः /AP_54.046ab/ एकवक्त्रं तथा कार्यं पूर्वस्यां सौम्यलोचनं //AP_54.046cd/ lalÃÂanÃsikÃvaktragrÅvÃyäca विवर्तयेत् /AP_54.047ab/ :n 1 कुक्कुटाण्डं सुधाद्वये इति ख, चिह्नितपुस्तकपाठः 2 द्वैकहान्या सुताह्वयमिति ख, चिह्नितपुस्तकपाठः 3 ऋत्वग्निपदकल्पितमिति ख, चिह्नितपुस्तकपाठः, मुखभागं प्रकर्तव्यं मूलाग्निपदकल्पितमिति ङ, चिह्नितपुस्तकपाठः 4 कर्णाभ्यां कुण्डलीकृत्वेति ग, चिह्नितपुस्तकपाठः :p 156 भुजाच्च पञ्चमांशेन(1) भुजहीनं विवर्तयेत् //AP_54.047cd/ विस्तारस्य षडंशेन मुखैर् निर्गमनं हितं /AP_54.048ab/ सर्वेषां मुखलिङ्गानां त्रपुषं वाथ कुक्कुटं //AP_54.048cd/ :e इत्य् आदिमहापुराणे आग्नेये व्यक्ताव्यक्तलक्षणं नाम चतुःपञ्चाशत्तमो ऽध्यायः % छप्तेर् {55} :Ó अथ पञ्चपञ्चाशत्तमो ऽध्यायः पिण्डिकालक्षणकथनं भगवानुवाच अतः परंप्रवक्ष्यामि प्रतिमानान्तु पिण्डिकाम् /AP_55.001ab/ दैर्घ्येण प्रतिमातुल्या तदर्धेन तु विस्तृता //AP_55.001cd/ उच्छ्रितायामतोर्धेन सुविस्तारार्धभागतः /AP_55.002ab/ तृतीयेन तु वा तुल्यं(2) तत्त्रिभागेण मेखला //AP_55.002cd/ खातं च तत्प्रमाणं तु किञ्चिदुत्तरतो नतम् /AP_55.003ab/ विस्तारस्य चतुर्थेन प्रणालस्य विनिर्गमः //AP_55.003cd/ समूलस्य विस्तारमग्रे कुर्यात्तदर्धतः /AP_55.004ab/ विस्तारस्य तृतीयेन तोयमार्गन्तु कारयेत् //AP_55.004cd/ पिण्डिकार्धेन वा तुल्यं(3) दैर्घ्यमीशस्य(4) कीर्तितम् /AP_55.005ab/ ईशं वा(5) तुल्यदीर्घञ्च ज्ञात्वा सूत्रं प्रकल्पयेत् //AP_55.005cd/ :n 1 भुजार्धपञ्चमांशेनेति ङ, चिह्नितपुस्तकपाठः 2 त्रिभागेन तु बाहुल्यमिति ङ, चिह्नितपुस्तकपाठः 3 पिण्डिकार्धेन बाहुल्यमिति ङ, चिह्नितपुस्तकपाठः 4 दैर्घ्यं कुशस्येति ग, ङ, चिह्नितपुस्तकपाठः 5 कुशम्बाहुल्यदीर्घञ्चेति ङ, चिह्नितपुस्तकपाठः :p 157 उच्छ्रायं पूर्ववत् कुर्याद्भागषोडशसङ्ख्यया /AP_55.006ab/ अधः षट्कं द्विभागन्तु कण्ठं कुर्यात्त्रिभागकम् //AP_55.006cd/ शेषास्त्वेकैकशः कार्याः प्रतिष्ठानिर्गमास् तथा /AP_55.007ab/ पट्टिका पिण्डिका चेयं सामान्यप्रतिमासु च //AP_55.007cd/ प्रासादद्वारमानेन प्रतिमाद्वारमुच्यते(1) /AP_55.008ab/ गजव्यालकसंयुक्ता प्रभा स्यात् प्रतिमासु च //AP_55.008cd/ पिण्डिकापि यथाशोभं कर्तव्या सततं हरेः /AP_55.009ab/ सर्वेषामेव देवानां शिष्णूक्तं मानमुच्यते /AP_55.009cd/ देवीनामपि सर्वासां लक्ष्म्युक्तं मानमुच्यते //AP_55.009ef/ :e इत्य् आदिमहापुराणे आग्नेये पिण्डिकालक्षणं नाम पञ्चपञ्चाशत्तमो ऽध्यायः ॥ % छप्तेर् {56} :Ó अथ षट्पञ्चाशत्तमो ऽध्यायः दिक्पालयागकथनं भगवानुवाच प्रतिष्ठापञ्चकं वक्ष्ये प्रतिमात्मा तु पूरुषः /AP_56.001ab/ प्रकृतिः पिण्डिका लक्ष्मीः प्रतिष्ठा योगकस्तयोः //AP_56.001cd/ इच्छाफलार्थिभिस्तस्मात्प्रतिष्ठा क्रियते नरैः /AP_56.002ab/ गर्भसूत्रं तु निःसार्य(2) प्रासादस्याग्रतो गुरुः //AP_56.002cd/ अष्टषोडशविंशान्तं मण्डपञ्चाधमादिकम् /AP_56.003ab/ स्नानं कलशार्थञ्च यागद्रव्यार्थमर्धतः //AP_56.003cd/ त्रिभागेणार्धभागेन वेदिं कुर्यात्तु शोभनाम् /AP_56.004ab/ :n 1 प्रतिमाद्रव्यमुच्यते इति ख, ङ, चिह्नितपुस्तकपाठः 2 गर्भसूत्रन्तु निर्मायेति ङ, चिह्नितपुस्तकपाठः :p 158 कलशैर् घटिकाभिश् च वितानाद्यैश् च भूषयेत् //AP_56.004cd/ पञ्चगव्येन सम्प्रोक्ष्य सर्वद्रव्याणि धारयेत् /AP_56.005ab/ अलङ्कृतो गुरुर्विष्णुं ध्यात्वात्मानं प्रपूजयेत् //AP_56.005cd/ अङ्गुलीयप्रभृतिभिर्मूर्तिपान् वलयादिभिः /AP_56.006ab/ कुण्डे कुण्डे स्थापयेच्च मूर्तिपांस्तत्र पारगान् //AP_56.006cd/ चतुष्कोणे चार्धकोणे वर्तुले पद्मसन्निभे /AP_56.007ab/ पूर्वादौ तोरणार्थन्तु पिप्पलोडुम्बरौ वटं //AP_56.007cd/ प्लक्षं सुशोभनं पूर्वं सुभद्रन्दक्षतोरणं /AP_56.008ab/ सुकर्म च सुहोत्रञ्च आप्ये सौम्ये समुच्छ्रयम् //AP_56.008cd/ पञ्चहस्तं तु संस्थाप्य स्योनापृथ्वीति पूजयेत् /AP_56.009ab/ तोरणस्तम्भमूले तु कलशान्मङ्गलाङ्कुरान् //AP_56.009cd/ प्रदद्यादुपरिष्टाच्च कुर्याच्चक्रं सुदर्शनं /AP_56.010ab/ पञ्चहस्तप्रमाणन्तु ध्वजं कुर्याद्द्विचक्षणः //AP_56.010cd/ वैपुल्यं चास्य कुर्वीत षोडशाङ्गुलसन्मितं /AP_56.011ab/ सप्तहस्तोच्छ्रितं वास्य कुर्यात् कुण्डं सुरोत्तम(1) //AP_56.011cd/ अरुणोग्निनिभश् चैव कृष्णः शुक्लोथ पीतकः /AP_56.012ab/ रक्तवर्णस् तथा श्वेतः श्वेतवर्णादिकक्रमात्(2) //AP_56.012cd/ कुमुदः कुमुदाक्षश् च पुण्डरीकोथ वामनः /AP_56.013ab/ शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः //AP_56.013cd/ पूज्या कोटिगुणैर् युक्ताः पूर्वाद्या ध्वजदेवताः /AP_56.014ab/ jalìhakasupÆrÃstu पक्वविम्बोपमा घटाः //AP_56.014cd/ :n 1 समाहित इति ङ, चिह्नितपुस्तकपाठः 2 श्वेतवर्नक्रमात् ध्वजा इति ङ, चिह्नितपुस्तकपाठः । कृष्णवर्णः क्रमाद्ध्वजा इति ङ, चिह्नितपुस्तकपाठः :p 159 अष्टाविंशाधिकशतं कालमण्डनवर्जिताः /AP_56.015ab/ सहिरण्या वस्त्रकण्ठाः सोदकास्तोरणाद्वहिः //AP_56.015cd/ घटाः स्थाप्याश् च पूर्वादौ वेदिकायाश् च कोणगान् /AP_56.016ab/ चतुरः स्थापयेत् कुम्भानाजिघ्रेति च मन्त्रतः //AP_56.016cd/ कुम्भेष्वावाह्य शक्रादीन् पूर्वादौ पूजयेत् क्रमात् /AP_56.017ab/ इन्द्रागच्छ देवराज वज्रहस्त गजस्थित //AP_56.017cd/ पूर्वद्वारञ्च मे रक्ष देवैः सह नमोस्तु ते /AP_56.018ab/ त्रातारमिन्द्रमन्त्रेण अर्चयित्वा यजेद् बुधः //AP_56.018cd/ आगच्छाग्रे शक्तियुत(1) च्छागस्थ बलसंयुत /AP_56.019ab/ रक्षाग्नेयीं दिशं देवैः पूजां गृह नमोस्तु ते //AP_56.019cd/ अग्निमूर्धेतिमन्त्रेण(2) यजेद्वा आग्नेय नमः /AP_56.020ab/ महिषस्थ यमागच्छ दण्डहस्त महाबल //AP_56.020cd/ रक्ष त्वं दक्षिणद्वारं वैवस्वत नमोस्तु ते /AP_56.021ab/ वैवस्वतं सङ्गमनमित्यनेन यजेद्यमं //AP_56.021cd/ नैरृतागच्छ kha¬gìhya बलवाहनसंयुत(3) /AP_56.022ab/ इदमर्घ्यमिदं पाद्यं रक्ष त्वं नैरृतीं दिशं //AP_56.022cd/ एष ते नैरृते मन्त्रेण यजेदर्घ्यादिभिर् नरः /AP_56.023ab/ makarÃrƬha वरुण पाशहस्त महाबल //AP_56.023cd/ आगच्छ पश्चिमं द्वारं रक्ष रक्ष नमोस्तु ते /AP_56.024ab/ उरुं हि राजा वरुणं यजेदर्घ्यादिभिर्गुरुः //AP_56.024cd/ आगच्छ वायो सबल ध्वजहस्त सवाहन /AP_56.025ab/ वायव्यं रक्ष देवैस्त्वं समरुद्भिर् नमोस्तु ते //AP_56.025cd/ :n 1 शक्तिहस्त इति ङ, चिह्नितपुस्तकपाठः 2 अग्निमूर्ध्वेति अर्घ्याद्यैर् इति ख, चिह्नितपुस्तकपाठः 3 नरवाहनसंयुत इति ख, ङ, चिह्नितपुस्तकपाठः :p 160 वात इत्य् आदिभिश्चार्वेदोन्नमो वायवेपि वा /AP_56.026ab/ आगच्छ सोम सबला गदाहस्त सवाहन //AP_56.026cd/ रक्ष त्वमुत्तरद्वारं सकुवेर नमोस्तु ते /AP_56.027ab/ सोमं राजानमिति वा यजेत्सोमाय वै नमः //AP_56.027cd/ आगच्छेशान सबल शूलहस्त वृषस्थित /AP_56.028ab/ यज्ञमण्डपस्यैशानीं दिशं रक्ष नमोस्तु ते //AP_56.028cd/ ईशानमस्येति यजेदीशानाय नमोपि वा /AP_56.029ab/ ब्रह्मन्नागच्छ हंसस्थ स्रुक्स्रुवव्यग्रहस्तक //AP_56.029cd/ सलोकोर्ध्वां दिशं रक्ष यज्ञस्याज नमोस्तु ते /AP_56.030ab/ हिरण्यगर्भेति यजेन्नमस्ते ब्रह्मणेपि वा //AP_56.030cd/ अनन्तागच्छ cakrìhya कूर्मस्थाहिगणेश्वर /AP_56.031ab/ अधोदिशं रक्ष रक्ष अनन्तेश नमोस्तु ते /AP_56.031cd/ नमोस्तु सर्पेति यजेदनन्ताय नमोपि वा //AP_56.031ef/ :e इत्य् आदिमहापुराणे आग्नेये दिक्पतियागो नाम षट्पञ्चाशत्तमोध्यायः ॥ % छप्तेर् {57} :Ó अथ सप्तपञ्चाशोध्यायः कुम्भाधिवासविधिः भगवानुवाच भूमेः परिग्रहं कुर्यात् क्षिपेद्ब्रीहींश् च सर्षपान् /AP_57.001ab/ नारसिंहेन रक्षोघ्नान् प्रोक्षोघ्नान् प्रोक्षयेत् पञ्चगव्यतः //AP_57.001cd/ भूमिं घटे तु सम्पूज्य सरत्ने साङ्गकं हरिं /AP_57.002ab/ अस्त्रमन्त्रेण करकं(1) तत्र cëÂaÓataæ यजेत् //AP_57.002cd/ अच्छिन्नधारया सिञ्चन् ब्रीहीन् संस्कृत्य धारयेत् /AP_57.003ab/ :n 1 अस्त्रमन्त्रेण कवचमिति ङ, चिह्नितपुस्तकपाठः :p 161 प्रदक्षिणं परिभ्राम्य कलशं विकिरोपरि //AP_57.003cd/ सवस्त्रे कलशे भूयः पूजयेदच्युतं श्रियं /AP_57.004ab/ योगे योगेति मन्त्रेण न्यसेच्छय्यान्तु मण्डले //AP_57.004cd/ कुशोपरि tÆlikäca शय्यायां दिग्विदिक्षु च /AP_57.005ab/ विद्याधिपान् यजेद्विष्णुं मधुघातं त्रिविक्रमं //AP_57.005cd/ वामनं दिक्षु वाय्वादौ(1) श्रीधरञ्च हृषीकपं /AP_57.006ab/ पद्मनाभं दामोदरमैशान्यां स्नानमण्डपे //AP_57.006cd/ अभ्यर्च्य पश्चादैशान्यां चतुष्कुम्भे(2) सवेदिके /AP_57.007ab/ स्नानमण्डषके सर्वद्रव्याण्यानीय निक्षिपेत् //AP_57.007cd/ स्नानकुम्भेषु कुम्भांस्तांश् चतुर्दिक्ष्वधिवासयेत् /AP_57.008ab/ कलशाः स्थापनीयास्तु अभिषेकार्थमादरात् //AP_57.008cd/ वटोदुम्बरकाश्वत्थांश् चम्पकाशोकश्रीद्रुमान्(3) /AP_57.009ab/ पलाशार्जुनप्लक्षांस्तु कदम्बवकुलाम्रकान् //AP_57.009cd/ पल्लवांस्तु समानीय पूर्वकुम्भे(4) विनिक्षिपेत् /AP_57.010ab/ पद्मकं रोचनां दूर्वां दर्भपिञ्जलमेव च //AP_57.010cd/ जातीपुष्पं कुन्दपुष्पचन्दनं रक्तचन्दनं /AP_57.011ab/ सिद्धार्थं तगरञ्चैव तण्डुलं दक्षिणे न्यसेत् //AP_57.011cd/ सवर्णं रजतञ्चैव कूलद्वयमृदन्तथा /AP_57.012ab/ नद्याः समुद्रगामिन्या विशेषात् जाह्नवीमृदं //AP_57.012cd/ गोमयञ्च यवान् शालींस्तिलांश् चैवापरे न्यसेत् /AP_57.013ab/ विष्णुपर्णीं श्यामलतां भृङ्गराजं शतावरीं //AP_57.013cd/ :n 1 दिक्षु वह्न्यादाविति ङ, चिह्नितपुस्तकपाठः 2 चतुस्तम्भे इति ग, चिह्नितपुस्तकपाठः 3 पद्मकाशोकश्रीद्रुमानिति ग, चिह्नितपुस्तकपाठः 4 पर्णकुम्भ इति ङ, चिह्नितपुस्तकपाठः :p 162 सहदेवां महादेवीं(1) बलां व्यघ्रीं सलक्ष्मणां /AP_57.014ab/ ऐशान्यामपरे कुम्भे मङ्गल्यान्विनिवेशयेत् //AP_57.014cd/ वल्मीकमृत्तिकां सप्तस्थानोत्थामपरे न्यसेत् /AP_57.015ab/ जाह्नवीवालुकातोयं विन्यसेदपरे घटे //AP_57.015cd/ वराहवृषनागेन्द्रविषाणोद्धृतमृत्तिकां /AP_57.016ab/ मृत्तिकां पद्ममूलस्य कुशस्य त्वपरे न्यसेत् //AP_57.016cd/ तीर्थपर्वतमृद्भिश् च युक्तमप्यपरे न्यसेत् /AP_57.017ab/ नागकेशरपुष्पञ्च काश्मीरमपरे न्यसेत् //AP_57.017cd/ चन्दनागुरुकर्पूरैः पुष्पं चैवापरे न्यसेत् /AP_57.018ab/ वैदूर्यं विद्रुमं मुक्तां स्फटिकं वज्रमेव च //AP_57.018cd/ एतान्येकत्र निक्षिप्य स्थापयेद्देवसत्तम /AP_57.019ab/ नदीनदतडागानां सलिलैर् अपरं न्यसेत् //AP_57.019cd/ एकाशीतिपदे चान्यान्मण्डपे कलशान् न्यसेत् /AP_57.020ab/ गन्धोदकाद्यैः सम्पूर्णान् श्रीसूक्तेनाभिमन्त्रयेत् //AP_57.020cd/ यवं सिद्धार्थकं गन्धं कुशाग्रं चाक्षतं तथा /AP_57.021ab/ तिलान् फलं तथा पुष्पमर्घ्यार्थं पूर्वतो न्यसेत् //AP_57.021cd/ पद्मं श्यामलतां दूर्वां विष्णुपर्णीं कुशांस् तथा /AP_57.022ab/ पाद्यार्थं दक्षिणे भागे मधुपर्कं तु दक्षिणे(2) //AP_57.022cd/ कक्कोलकं लवङ्गञ्च तथा जातीफलं शुभं /AP_57.023ab/ उत्तरे ह्य् आचमनाय अग्नौ दूर्वाक्षतान्वितं //AP_57.023cd/ पात्रं नीराजनार्थं च तथोद्वर्तनमानिले /AP_57.024ab/ गन्धपुष्पान्वितं पात्रमैशान्यां पात्रके न्यसेत् //AP_57.024cd/ :n 1 सहदेवां सिंहपुच्छीमिति ख, चिह्नितपुस्तकपाठः । सहदेवां जवां सिंहीमिति ङ, चिह्नितपुस्तकपाठः 2 मधुपर्कन्तु पश्चिमे इति ङ, चिह्नितपुस्तकपाठः :p 163 मुरामांसी चामलकं सहदेवां निशादिकं /AP_57.025ab/ षष्टिदीपान्न्यसेदष्टौ न्यसेन्नीराजनाय च //AP_57.025cd/ शङ्खं चक्रञ्च श्रीवत्सं कुलिशं पङ्कजादिकं /AP_57.026ab/ हेमादिपात्रे कृत्वा तु नानावर्णादिपुष्पकं //AP_57.026cd/ :e इत्य् आदिमहापुराणे आग्नेये कलशाधिवासो नाम सप्तपञ्चाशत्तमो ऽध्यायः ॥ % छप्तेर् {58} :Ó अथ अष्टपञ्चाशत्तमो ऽध्यायः स्नानादिविधिः भगवानुवाच ऐशान्यां जनयेत् कुण्डं गुरुर्वह्निञ्च वैष्णवं /AP_58.001ab/ गायत्र्यष्टशतं हुत्वा सम्पातविधिना घटान् //AP_58.001cd/ प्रोक्षयेत् कारुशालायां शिल्पिभिर्मूर्तिपैर् व्रजेत् /AP_58.002ab/ तूर्यशब्दैः कौतुकञ्च बन्धयेद्दक्षिणे करे //AP_58.002cd/ विष्णवे शिपिविष्टेति ऊर्णासूत्रेण सर्षपैः /AP_58.003ab/ पट्टवस्त्रेण कर्तव्यं देशिकस्यापि कौतुकं //AP_58.003cd/ मण्डपे(1) प्रतिमां स्थाप्य सवस्त्रां पूजितान् स्तुवन् /AP_58.004ab/ नमस्तेर्च्ये सुरेशानि प्रणीते विश्वकर्मणा //AP_58.004cd/ प्रभाविताशेषजगद्धात्रि तुभ्यं नमो नमः /AP_58.005ab/ त्वयि सम्पूजयामीशे नारायणमनामयं //AP_58.005cd/ रहिता शिल्पिदोषैस्त्वमृद्धियुक्ता सदा भव /AP_58.006ab/ एवं विज्ञाप्य प्रतिमां नयेत्तां स्नानमण्डपं //AP_58.006cd/ शिल्पिनन्तोषयेद्द्रव्यैर् गुरवे गां प्रदापयेत् /AP_58.007ab/ चित्रं देवेति मन्त्रेण नेत्रे चोन्मीलयेत्ततः //AP_58.007cd/ :n 1 मण्डले इति ग, चिह्नितपुस्तकपाठः :p 164 अग्निर्ज्योतीति दृष्टिञ्च दद्याद्वै भद्रपीठके /AP_58.008ab/ ततः शुक्लानि पुष्पाणि घृतं सिद्धार्थकं तथा //AP_58.008cd/ दूर्वां कुशाग्रं देवस्य दद्याच्छिरसि देशिकः /AP_58.009ab/ मधुवातेति मन्त्रेण नेत्रे चाभ्यञ्जयेद्गुरुः //AP_58.009cd/ हिरण्यगर्भमन्त्रेण इमं मेति च कीर्तयेत् /AP_58.010ab/ घृतेनाभ्यञ्जयेत् पश्चात् पठन् घृतवतीं पुनः //AP_58.010cd/ मसूरपिष्टे नोद्वर्त्य(1) अतो देवेति कीर्तयन् /AP_58.011ab/ क्षालयेदुष्णतोयेन सप्त ते ऽग्रेति देशिकः //AP_58.011cd/ द्रुपदादिवेत्यनुलिम्पेदापो हि ष्ठेति सेचयेत् /AP_58.012ab/ नदीजैस्तीर्थजैः स्नानं पावमानीति रत्नजैः //AP_58.012cd/ समुद्रं गच्छ चन्दनैस्तीर्थमृत्कलशेन च /AP_58.013ab/ शन्नो देवीः स्नापयेच्च गायत्र्याप्युष्णवारिणा(2) //AP_58.013cd/ पञ्चमृद्धिर्हिरण्येति स्नापयेत्परमेश्वरं /AP_58.014ab/ सिकताद्भिरिर्मं मेति वल्मीकोदघटेन च //AP_58.014cd/ तद्विष्णोरिति ओषध्यद्भिर्या ओषधीति मन्त्रतः /AP_58.015ab/ यज्ञायज्ञेति këÃyai÷ पञ्चभिर्गव्यकैस्ततः //AP_58.015cd/ पयः पृथिव्यां मन्त्रेण याः फलिनी फलाम्बुभिः /AP_58.016ab/ विश्वतश् चक्षुः सौम्येन पूर्वेण कलसेन च //AP_58.016cd/ सोमं राजानमित्येवं विष्णो रराटं दक्षतः /AP_58.017ab/ हंसः शुचिः पश्चिमेन कुर्यादुद्वर्तनं हरेः //AP_58.017cd/ मूर्धानन्दिवमन्त्रेण धात्रीं मांसीं च के ददेत्(3) /AP_58.018ab/ मानस्तोकेति मन्त्रेण गन्धद्वारेति गन्धकैः //AP_58.018cd/ :n 1 मयूरपिच्छेनोद्वर्त्य इति घ, चिह्नितपुस्तकपाठः 2 गायत्र्या गन्धवारिणा इति ग, घ, ङ, चिह्नितपुस्तकत्रयपाठः 3 धात्रीमांस्युदकेन चेति घ, चिह्नितपुस्तकपाठः :p 165 इदमापेति च घटैर् एताशीतिपदस्थितैः /AP_58.019ab/ एह्येहि भगवन् विष्णो लोकानुग्राहकारक //AP_58.019cd/ यज्ञभागं गृहाणेमं वासुदेव नमोस्तु ते /AP_58.020ab/ अनेनावाह्य देवेशं कुर्यात् कौतुकमोचनं //AP_58.020cd/ मुञ्चामि त्वेति सूक्तेन देशिकस्यापि मोचयेत् /AP_58.021ab/ हिरण्मयेन पाद्यं दद्यादतो देवेति चार्घ्यकं //AP_58.021cd/ मधुवाता मधुपर्कं मयि गृह्णामि चाचमेत् /AP_58.022ab/ अक्षन्नमीमदन्तेति किरेद्दर्वाक्षतं बुधः //AP_58.022cd/ काण्डान्निर्मञ्छनं कुर्याद्गन्धं गन्धवतीति च /AP_58.023ab/ उन्नयामीति(1) माल्यञ्च इदं विष्णुः पवित्रकं //AP_58.023cd/ वृहस्पते वस्त्रयुग्मं वेदाहमित्युत्तरीयकं /AP_58.024ab/ महाव्रतेन सकलीपुष्पं चौषधयः क्षिपेत् //AP_58.024cd/ धूपं दद्याद्धूरसीति विभ्राट्सूक्तेन cäjanaæ /AP_58.025ab/ युञ्जन्तीति च तिलकं दीर्घायुष्ट्वेति माल्यकं //AP_58.025cd/ इन्द्रच्छत्रेति छत्रन्तु आदर्शन्तु विराजतः /AP_58.026ab/ चामरन्तु विकर्णेन भूषां रथन्तरेण च //AP_58.026cd/ व्यजनं वायुदैवत्यैर् मुञ्चामि त्वेति पुष्पकं /AP_58.027ab/ वेदाद्यैः संस्तुतिं कुर्याद्धरेः पुरुषसूक्ततः //AP_58.027cd/ सर्वमेतत्समं कुर्यात् पिण्डिकादौ हरादिके /AP_58.028ab/ देवस्योत्थानसमये सौपर्णं सूक्तमुच्चरेत् //AP_58.028cd/ उत्तिष्ठेति समुत्थाप्य शय्याया मण्डपे नयेत् /AP_58.029ab/ शाकुनेनैव सूक्तेन देवं ब्रह्मरथादिना //AP_58.029cd/ अतो देवेति सूक्तेन प्रातिमां पिण्डिकां तथा /AP_58.030ab/ श्रीसूक्तेन च शय्यायां विष्णोस्तु शकलीकृतिः //AP_58.030cd/ :n 1 तत्त्वायामीति घ, चिह्नितपुस्तकपाठः :p 166 मृगराजं वृषं नागं व्यजनं कलशं तथा /AP_58.031ab/ वैजयन्तीं तथा भेरीं दीपमित्यष्टमङ्गलं //AP_58.031cd/ दर्शयेदश्वसूक्तेन पाददेशे त्रिपादिति /AP_58.032ab/ उखां पिधानकं पात्रमम्बिकां दर्विकां ददेत् //AP_58.032cd/ मुषलोलूखलं दद्याच्छिलां सम्मार्जनीं तथा /AP_58.033ab/ तथा भोजनभाण्डानि गृहोपकारणानि च //AP_58.033cd/ शिरोदेशे च निद्राख्यं वस्त्ररत्नयुतं घटं /AP_58.034ab/ खण्डखाद्यैः पूरयित्वा स्नपनस्य विधिः स्मृतः //AP_58.034cd/ :e इत्य् आदिमहापुराणे आग्नेये स्नपनादिविधानं नाम अष्टपञ्चाशो ऽध्यायः ॥ % छप्तेर् {59} :Ó अथोनषष्टितमो ऽध्यायः अधिवासनकथनं भगवानुवाच हरेः सान्निध्यकरणमधिवासनमुच्यते /AP_59.001ab/ सर्वज्ञं सर्वगं ध्यात्वा आत्मानं पुरुषोत्तमं //AP_59.001cd/ ओंकारेण समायोज्य चिच्छक्तिमभिमानिनीं(1) /AP_59.002ab/ निःसार्यात्मैकतां कृत्वा स्वस्मिन्(2) सर्वगते विभौ //AP_59.002cd/ योजयेन्मरुतां पृथ्वीं वह्निवीजेन दीपयेत् /AP_59.003ab/ संहरेद्वायुना चाग्निं वायुमाकाशतो नयेत् //AP_59.003cd/ :n 1 मतिशालिनीमिति ख, चिह्नितपुस्तकपाठः 2 कृत्वा पुंसीति ङ, चिह्नितपुस्तकपाठः :p 167 अधिभूतादिदेवैस्तु साध्याख्यैर् विभवैः(1) सह /AP_59.004ab/ तन्मात्रपात्रकान् कृत्वा संहरेत्तत् क्रमाद् बुधः //AP_59.004cd/ आकाशं मनसाहत्य मनोहङ्करणे कुरु(2) /AP_59.005ab/ अहङ्कारञ्च महति तञ्चाप्यव्याकृते नयेत् //AP_59.005cd/ अव्याकृतं ज्ञानरूपे वासुदेवः स ईरितः(3) /AP_59.006ab/ स तामव्याकृतिं मायामभ्यष्ट सिसृक्षया //AP_59.006cd/ सङ्कर्षणं सं शब्दात्मा स्पर्शाख्यमसृजत् प्रभुः /AP_59.007ab/ क्षोभ्य मायां स प्रद्युम्नं तेजोरूपं स चासृजत् //AP_59.007cd/ अनिरुद्धं रसमात्रं ब्रह्माणं गन्धरूपकं /AP_59.008ab/ अनिरुद्धः स च ब्रह्मा अप आदौ ससर्ज ह //AP_59.008cd/ तस्मिन् हिरण्मयञ्चाण्डं सो ऽसृजत् पञ्चभूतवत् /AP_59.009ab/ तस्मिन् सङ्क्रामिते जीवे(4) शक्तिरात्मोपसंहृता //AP_59.009cd/ प्राणो जीवेन संयुक्तो वृत्तिमानिति शब्द्यते /AP_59.010ab/ जीवोव्याहृतिसञ्ज्ञस्तु प्राणेष्वाध्यात्मिकः स्मृतः //AP_59.010cd/ प्राणैर् युक्ता ततो बुद्धिः सञ्जाता cëÂamÆrtikÅ(5) /AP_59.011ab/ अहङ्कारस्ततो जज्ञे मनस्तस्मादजायत //AP_59.011cd/ अर्थाः प्रजज्ञिरे पञ्च सङ्कल्पादियुतास्ततः /AP_59.012ab/ शब्दः स्पर्शश् च रूपञ्च रसो गन्ध इति स्मृता //AP_59.012cd/ ज्ञानशक्तियुतान्येतैर् आरब्धानीन्द्रियाणि तु /AP_59.013ab/ :n 1 साध्यार्थैर् विभवैर् इति ख, ग, चिह्नितपुस्तकपाठः साध्याद्यैर् विभवैर् इति ङ, चिहिनितपुस्तकपाठः 2 मनसाहृत्य मनो ऽहङ्करणे क्षरे इति घ, चिह्नितपुस्तकपाठः 3 वासुदेवे समाहित इति ङ, इति चिह्नितपुस्तकपाठः 4 सङ्क्रमते जीव इति ख, चिह्नितपुस्तकपाठः 5 cëÂav­ttikÅti ङ, चिह्नितपुस्तकपाठः :p 168 त्वक्श्रोत्रघ्राणचक्षूंषि जिह्वाबुद्धीन्द्रियाणि तु //AP_59.013cd/ पादौ पायुःस् तथा पाणी वागुपस्थश् च पञ्चमः /AP_59.014ab/ कर्मेन्द्रियाणि चैतानि पञ्चभूतान्यतः शृणु //AP_59.014cd/ आकाशवायुतेजांसि सलिलं पृथिवी तथा /AP_59.015ab/ स्थूलमेभिः शरीरन्तु सर्वाधारं प्रजायते //AP_59.015cd/ एतेषां वाचका मन्त्रा न्यासायोच्यन्त उत्तमाः /AP_59.016ab/ जीवभूतं मकारन्तु देवस्य(1) व्यापकं न्यसेत् //AP_59.016cd/ प्राणतत्त्वं भकारन्तु जीवोपाधिगतं न्यसेत् /AP_59.017ab/ हृदयस्थं बकारन्तु बुद्धितत्त्वं न्यसेद् बुधः //AP_59.017cd/ फकारमपि तत्रैव अहङ्कारमयं न्यसेत् /AP_59.018ab/ मनस्तत्त्वं पकारन्तु न्यसेत्सङ्कल्पसम्भवं //AP_59.018cd/ शब्दतन्मात्रतत्त्वन्तु नकारं मस्तके न्यसेत् /AP_59.019ab/ स्पर्शात्मकं धकारन्तु वक्त्रदेशे तु विन्यसेत् //AP_59.019cd/ दकारं रूपतत्त्वन्तु हृद्देशे विनिवेशयेत्(2) /AP_59.020ab/ थकारं वस्तिदेशे तु रसतन्मात्रकं न्यसेत् //AP_59.020cd/ तकारं गन्धतन्मात्रं जङ्घयोर्विनिवेशयेत् /AP_59.021ab/ णकारं श्रोत्रयोर् न्यस्य ढकारं विन्यसेत्त्वचि //AP_59.021cd/ डकारं नेत्रयुग्मे तु रसनायां ठकारकं /AP_59.022ab/ टकारं नासिकायान्तु ञकारं वाचि विन्यसेत् //AP_59.022cd/ झकारं करयोर् न्यस्य पाणितत्त्वं विचक्षणः /AP_59.023ab/ जकारं पदयोर् न्यस्य छं पायौ चमुपस्थके //AP_59.023cd/ विन्यसेत् पृथिवीतत्त्वं ङकारं पादयुग्मके /AP_59.024ab/ वस्तौ घकारं गं तत्त्वं तैजसं हृदि विन्यसेत् //AP_59.024cd/ :n 1 मकारन्तद्देहस्येति ङ, चिह्नितपुस्तकपाठः 2 विनियोजयेदिति ङ, चिह्नितपुस्तकपाठः :p 169 खकारं वायुतत्त्वञ्च नासिकायां निवेशयेत् /AP_59.025ab/ ककारं विन्यसेन्नित्यं खतत्त्वं मस्तके बुधः //AP_59.025cd/ हृत्पुण्डरीके विन्यस्य यकारं सूर्यदैवतं /AP_59.026ab/ द्वासप्ततिसहस्राणि हृदयादभिनिःसृताः //AP_59.026cd/ kalëo¬aÓasaæyuktaæ मकारं तत्र विन्यसेत् /AP_59.027ab/ तन्मध्ये चिन्तयेन्मन्त्री विन्दुं वह्नेस्तु मण्डलं //AP_59.027cd/ हकारं(1) विन्यसेत्तत्र प्रणवेन सुरोत्तमः /AP_59.028ab/ ओं आं परमेष्ठ्यात्मने आं नमः पुरुषात्मने //AP_59.028cd/ ओं वां मनोनिवृत्त्यात्मने näca विश्वात्मने नमः /AP_59.029ab/ ओं वं नमः सर्वात्मने इत्य् उक्ताः पञ्च शक्तयः(2) //AP_59.029cd/ स्थाने तु प्रथमा योज्या द्वितीया आसने मता /AP_59.030ab/ तृतीया शयने तद्वच्चतुर्थी पानकर्मणि(3) //AP_59.030cd/ प्रत्यर्चायां(4) पञ्चमी स्यात्पञ्चोपनिषदः स्मृताः /AP_59.031ab/ हूङ्कारं(5) विन्यसेन्मध्ये ध्यात्वा मन्त्रमयं हरिं //AP_59.031cd/ यां मूर्तिं स्थापयेत्तस्मात्(6) मूलमन्त्रं न्यसेत्ततः /AP_59.032ab/ ओं नमो भगवते वासुदेवाय मूलकं //AP_59.032cd/ शिरोघ्राणललाटेषु मुखकण्ठहृदि क्रमात् /AP_59.033ab/ भुजयोर्जङ्घयोरङ्घ्य्रोः केशवं शिरसि न्यसेत् //AP_59.033cd/ नारायणं न्यसेद्वक्त्रे ग्रीवायां माधवं न्यसेत् /AP_59.034ab/ :n 1 क्रूंकारमिति ङ, चिह्नितओपुस्तकपाठः 2 ओं षं परमेष्ट्यात्मने यन्नमः पुरुषात्मने । लं नमो विश्वात्मने नमः ॥ नं नमः सर्वात्मने इत्य् उक्ताः पञ्चशक्तयः इति ङ, चिह्नितपुस्तकपाठः 3 दानकर्मणि इति ङ, चिह्नितपुस्तकपाठः 4 अभ्यर्चायामिति ख, चिह्नितपुस्तकपाठः 5 क्षकारमिति ख, चिह्नितपुस्तकपाठः 6 या मूर्तिः स्थाप्यते तस्यामिति ख, चिह्नितपुस्तकपाठः :p 170 गोविन्दं भुजयोर्न्यस्य विष्णुं च हृदये न्यसेत् //AP_59.034cd/ मधुसूदनकं पृष्ठे वामनं जठरे न्यसेत् /AP_59.035ab/ कक्ष्यान्त्रिविक्रमं न्यस्य जङ्घायां श्रीधरं न्यसेत् //AP_59.035cd/ हृषीकेशं दक्षिणायां पद्मनाभं तु गुल्फके /AP_59.036ab/ दामोदरं पादयोश् च हृदयादिषडङ्गकं //AP_59.036cd/ एतत् साधारणं प्रोक्तमादिर्मूर्तेस्तु सत्तम /AP_59.037ab/ अथवा यस्य देवस्य प्रारब्धं स्थापनं भवेत् //AP_59.037cd/ तस्यैव मूलमन्त्रेण सजीवकरणं भवेत् /AP_59.038ab/ यस्या मूर्तेस्तु यन्नाम तस्याद्यं चाक्षरं च यत् //AP_59.038cd/ तत् स्वैरैर् द्वादशैर् भेद्य ह्य् अङ्गानि परिकल्पयेत् /AP_59.039ab/ हृदयादीनि देवेश मूलञ्च दशमाक्षरं //AP_59.039cd/ यथा देवे तथा देहे(1) तत्त्वानि विनियोजयेत् /AP_59.040ab/ चक्राब्जमण्दले विष्णुं यजेद्गन्धादिना तथा(2) //AP_59.040cd/ पूर्ववच्चासनं ध्यायेत्सगात्रं(3) सपरिच्छदं /AP_59.041ab/ शुभञ्चक्रं द्वादशारं ह्य् उपरिष्टाद्विचिन्तयेत् //AP_59.041cd/ त्रिनाभिचक्रं द्विनेमि स्वरैस्तच्च समन्वितं /AP_59.042ab/ पृष्ठदेशे ततः प्राज्ञः प्रकृत्यादीन्निवेशयेत् //AP_59.042cd/ पूजयेदारकाग्रेषु(4) सूर्यं द्वादशधा पुनः /AP_59.043ab/ :n 1 यथा तत्त्वे तथा देहे इति ख, ग, घ, ङ, चिह्नितपुस्तकपाठः 2 यजेद् गन्धादिना तत इति ख, चिह्नितपुस्तकपाठः । यजेदाहुतिभिस् तथा इति ग, चिह्नितपुस्तकपाठः 3 ध्यायेत् तन्मात्रमिति ग, चिह्ह्नितपुस्तकपाठः । ध्यायेत् समात्रमिति ख, चिह्नितपुस्तकपाठः 4 पूजयेद् द्वादशाग्रेषु इति ख, चिह्नितपुस्तकपाठः । पूजयेद् द्वादशारेषु इति घ, चिह्नितपुस्तकपाठः :p 171 kalëo¬aÓasaæyuktaæ सोमन्तत्र विचिन्तयेत् //AP_59.043cd/ सबलं त्रितयं नाभौ चिन्तयेद्देशिकोत्तमः /AP_59.044ab/ पद्मञ्च द्वादशदलं पद्ममध्ये विचिन्तयेत् //AP_59.044cd/ तन्मध्ये पौरुषीं शक्तिं ध्यात्वाभ्यर्च्य च दिशिकः(1) /AP_59.045ab/ प्रतिमायां हरिं न्यस्य तत्र तं पूजयेत् सुरान्(2) //AP_59.045cd/ गन्धपुष्पादिभिः सम्यक् साङ्गं सावरणं क्रमात् /AP_59.046ab/ द्वादशाक्षरवीजैस्तु केशवादीन् समर्चयेत् //AP_59.046cd/ द्वादशारे मण्डले तु लौकपालादिकं क्रमात् /AP_59.047ab/ प्रतिमामर्चयेत् पश्चाद्गन्धपुष्पादिभिर्द्विजः //AP_59.047cd/ पौरुषेण तु सूक्तेन श्रियाः सूक्तेन पिण्डिकां /AP_59.048ab/ जननादिक्रमात् पश्चाज्जनयेद्वैष्णवानलं //AP_59.048cd/ हुत्वाग्निं हुतमिति कुण्डेग्निं प्रणयेद्बुधः /AP_59.049ab/ अग्निप्रणयने मन्त्रस्त्वमग्ने ह्य् अग्निरुच्यते //AP_59.049cd/ दक्षिणेग्निं हुतमिति कुण्डेग्निं प्रणयेद्बुधः /AP_59.050ab/ अग्निमग्नीति पूर्वे तु कुण्डेग्निं प्रणयेद्बुधः //AP_59.050cd/ उत्तरे प्रणयेदग्निमग्निमग्नी हवामहे /AP_59.051ab/ अग्निप्रणयने मन्त्रस्त्वमग्ने ह्य् अग्निरुच्यते //AP_59.051cd/ पलाशसमिधानान्तु अष्टोत्तरसहस्रकं /AP_59.052ab/ कुण्डे कुण्डे होमयेच्च व्रीहीन् वेदादिकैस् तथा //AP_59.052cd/ साज्यांस्तिलान् व्याहृतिभिर्मूलमन्त्रेण वै घृतं /AP_59.053ab/ कुर्यात्ततः शान्तिहोमं मधुरत्रितयेन च //AP_59.053cd/ द्वादशार्णैः स्पृशेत् पादौ नाभिं हृन् मस्तकं ततः /AP_59.054ab/ घृतं दधि पयो हुत्वा स्पृशेन्मूर्धन्यथो ततः //AP_59.054cd/ :n 1 ध्यात्वा पश्चात्तु देशिक इति ङ, चिह्नितपुस्तकपाठः 2 तत्र तान् पूजयेत् सुरामिति ग, चिह्नितपुस्तकपाठः :p 172 स्पृष्ट्वा शिरोनाभिपादांश् चतस्रः स्थापयेन्नदीः(1) /AP_59.055ab/ गङ्गा च यमुना गोदा क्रमान्नाम्ना सरस्वती //AP_59.055cd/ दहेत्तु विष्णुगायत्र्या गायत्र्या श्रपयेच्चरुं /AP_59.056ab/ होमयेच्च बलिं दद्यादुत्तरे भोजयेद्द्विजान् //AP_59.056cd/ सामाधिपानां तुष्ट्यर्थं हेमगां गुरवे ददेत् /AP_59.057ab/ दिक्पतिभ्यो बलिं दत्त्वा रात्रौ कुर्याच्च जागरं /AP_59.057cd/ ब्रह्मगीतादिशब्देन सर्वभागधिवासनात् //AP_59.057ef/ :e इत्य् आदिमहापुराणे आग्नेये अधिवासनं नाम ऊनषष्टितमो ऽध्यायः ॥ % छप्तेर् {60} :Ó अथ षष्टितमोध्यायः वासुदेवप्रतिष्ठादिविधिः भगवानुवाच पिण्डिकास्थापनार्थन्तु गर्भागारं तु सप्तधा /AP_60.001ab/ विभजेद् ब्रह्मभागे तु प्रतिमां स्थापयेद् बुधः //AP_60.001cd/ देवमनुषपैशाचभागेषु न कदाचन /AP_60.002ab/ ब्रह्मभागं परित्यज्य किञ्चिदाश्रित्य चाण्डज //AP_60.002cd/ देवमानुषभागाभ्यां स्थाप्या यत्नात्तु पिण्डिका(3) /AP_60.003ab/ नपुंसककशिलायान्तु रत्नन्यासं समाचरेत् //AP_60.003cd/ नारसिंहेन हुत्वा रत्नन्यासं(4) च तेन वै /AP_60.004ab/ :n 1 चतस्रः स्थापयेच्च गा इति ग, घ, ङ, चिह्नितपुस्तकत्रयपठः 2 घोषयेच्च ततो मखे इति ग, चिह्नितपुस्तकपाठः 3 स्थापयेदाशु पिण्डिकामिति ङ, चिह्नितपुस्तकपाठः 4 वर्णन्यासमिति ग, चिह्नितपुस्तकपाठः :p 173 व्रीहीन् रत्नांस्त्रिधातूंश् च लोहादींश् चन्दनादिकान् //AP_60.004cd/ पूर्वादिनवगर्तेषु न्यसेन् मध्ये यथारुचि /AP_60.005ab/ अथ चेन्द्रादिमन्त्रैश् च गर्तो गुग्गुलुनावृतः //AP_60.005cd/ रत्नन्यासविधिं कृत्वा प्रतिमामालभेद्गुरुः /AP_60.006ab/ सशलाकैर् दर्भपुञ्जैश् च सहदेवैः समन्वितैः //AP_60.006cd/ सवाह्यन्तैश् च संस्कृत्य पञ्चगव्येन शोधयेत् /AP_60.007ab/ प्रोक्षयेद्दर्भतोयेन(1) नदीतीर्थोदकेन च //AP_60.007cd/ होमार्थे खण्डिलं कुर्यात् सिकताभिः समन्ततः /AP_60.008ab/ सार्धहस्तप्रमाणं तु चतुरस्रं सुशोभनं //AP_60.008cd/ अष्टदिक्षु यथान्यासं कलशानपि विन्यसेत् /AP_60.009ab/ पूर्वाद्यानष्टवर्णेन अग्निमानीय संस्कृतं //AP_60.009cd/ त्वमग्नेद्युभिरिति गायत्र्या समिधो हुनेत् /AP_60.010ab/ a«ÂÃrïenëÂaÓatakaæ(2) आज्यं पूर्णां प्रदापयेत् //AP_60.010cd/ शान्त्युदकं आम्रपत्रैः(3) मूलेन शतमन्त्रितं /AP_60.011ab/ सिञ्चेद्देवस्य तन्मूर्ध्नि श्रीश् च ते ह्य् अनया ऋचा //AP_60.011cd/ ब्रह्मयानेन(4) चोद्धृत्य उत्तिष्ठ ब्रह्मणस्पते /AP_60.012ab/ तद्विष्णोरिति मन्त्रेण प्रासादाभिमुखं नयेत् //AP_60.012cd/ शिविकायां हरिं स्थाप्य भ्रामयीत पुरादिकं /AP_60.013ab/ गीतवेदादिशब्दैश् च(5) प्रासादद्वारि धारयेत् //AP_60.013cd/ :n 1 प्रोक्षयेद् गन्धतोयेनेति ख, घ, ङ, चिह्नितपुस्तकत्रयपाठः 2 a«ÂÃntenëÂaÓatakamiti ख, घ, चिह्नितपुस्तकद्वयपाठः 3 शान्त्युदकमाज्यपात्रैर् इति ख, चिह्नितपुस्तकपाठः 4 ब्रह्मपात्रेणेति ङ, चिह्नितपुस्तकपाठः 5 गीतवाद्यादिशब्दैश् च इति ङ, चिह्नितपुस्तकपाठः :p 174 स्त्रीभिर्विप्रैर् maÇgalëÂaghaÂai÷(1) संस्नापयेद्धरिं /AP_60.014ab/ ततो गन्धादिनाभ्यर्च्य मूलमन्त्रेण देशिकः //AP_60.014cd/ अतो देवेति वस्त्राद्यमष्टाङ्गार्घ्यं निवेद्य च /AP_60.015ab/ स्थिरे लग्ने पिण्डिकायां देवस्य त्वेति धारयेत् //AP_60.015cd/ ओं त्रैलोक्यविक्रान्ताय नमस्तेस्तु त्रिविक्रम /AP_60.016ab/ संस्थ्याप्य पिण्डिकायान्तु स्थिरं कुर्याद्विचक्षणः //AP_60.016cd/ ध्रुवा द्यौरिति मन्त्रेण विश्वतश् चक्षुरित्यपि /AP_60.017ab/ पञ्चगव्येन संस्नाप्य क्षाल्य गन्धदकेन च //AP_60.017cd/ पूजयेत् सकलीकृत्य साङ्गं सावरणं हरिं /AP_60.018ab/ ध्यायेत् स्वं तस्य मूर्तिन्तु पृथिवी तस्य पीठिका //AP_60.018cd/ कल्पयेद्विग्रहं तस्य तैजसैः परमाणुभिः /AP_60.019ab/ जीवमावाहयिष्यामि पञ्चविंशतितत्त्वगं //AP_60.019cd/ चैतन्यं परमानन्दं जाग्रत्स्वप्नविवर्जितं /AP_60.020ab/ देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितं //AP_60.020cd/ ब्रह्मादिस्तम्बपर्यन्तं हृदयेषु व्यवस्थितं /AP_60.021ab/ हृदयात् प्रतिमाविम्बे स्थिरो भव परेश्वर //AP_60.021cd/ सजीवं कुरु बिम्बं त्वं सवाह्याभ्यन्तरस्थितः /AP_60.022ab/ अङ्गुष्ठमात्रः पुरुषो देहोपाधिषु संस्थितः //AP_60.022cd/ ज्योतिर्ज्ञानं परं ब्रह्म एकमेवाद्वितीयकं /AP_60.023ab/ सजीवीकरणं कृत्वा प्रणवेन निबोधयेत् //AP_60.023cd/ सान्निध्यकरणन्नाम हृदयं स्पृश्य वै जपेत् /AP_60.024ab/ सूक्तन्तु पौरुषं ध्यायन् इदं गुह्यमनुं जपेत् //AP_60.024cd/ नमस्तेस्तु सुरेशाय सन्तोषविभवात्मने /AP_60.025ab/ :n 1 maÇgalëÂaghaÂe इति ख, ग, चिह्नितपुस्तकद्वयपाठः :p 175 ज्ञानविज्ञानरूपाय ब्रह्मतेजोनुयायिने //AP_60.025cd/ गुणातिक्रान्तवेशाय(1) पुरुषाय महात्मने /AP_60.026ab/ अक्षयाय पुराणाय विष्णो सन्निहितो भव //AP_60.026cd/ यच्च ते परमं तत्त्वं(2) यच्च ज्ञानमयं वपुः /AP_60.027ab/ तत् सर्वमेकतो लीनमस्मिन्देहे विबुध्यतां //AP_60.027cd/ आत्मानं सन्निधीकृत्य ब्रह्मादिपरिवारकान् /AP_60.028ab/ स्वनाम्ना स्थापयेदन्यानायुधान् स्वमुद्रया //AP_60.028cd/ यात्रावर्षादिकं दृष्ट्वा(3) ज्ञेयः सन्निहितो हरिः /AP_60.029ab/ नत्वा स्तुत्वा स्तवाद्यैश् च जप्त्वा cëÂÃk«arÃdikaæ //AP_60.029cd/ चण्डप्रचण्डौ द्वारस्थौ निर्गत्याभ्यर्चयेद्गुरुः /AP_60.030ab/ अग्निमण्डपमासाद्य गरुडं स्थाप्य पूजयेत् //AP_60.030cd/ दिगीशान् दिशि देवांश् च स्थाप्य सम्पूज्य देशिकः /AP_60.031ab/ विश्वक्सेनं तु संस्थाप्य शङ्खचक्रादि पूजयेत् //AP_60.031cd/ सर्वपार्षदकेभ्यश् च बलिं भूतेभ्य अर्चयेत् /AP_60.032ab/ परमवस्त्रसुवर्णादि गुरवे दक्षिणां ददेत् //AP_60.032cd/ यागोपयोगिद्रव्याद्यमाचार्याय नरोर्पयेत् /AP_60.033ab/ आचार्यदक्षिणार्धन्तु ऋत्विग्भ्यो दक्षिणां ददेत् //AP_60.033cd/ अन्येभ्यो दक्षिणां दद्याद्भोजयेद् ब्राह्मणांस्ततः /AP_60.034ab/ अवारितान् फलान्(4) दद्याद्यजमानाय वै गुरुः //AP_60.034cd/ विष्णुं नयेत् प्रतिष्ठाता(5) चात्मना सकलं कुलं /AP_60.035ab/ :n 1 गुणातिक्रान्तरूपाय इति ख, चिह्नितपुस्तकपाठः 2 यच्च ते परमं गुह्यमिति ङ, चिह्नितपुस्तकपाठः 3 यात्रावर्षादिकं कृत्वेति ख, चिह्नितपुस्तकपाठः 4 अवारितफलमिति ङ, चिह्नितपुस्तकपाठः 5 प्रतिष्ठाकृदिति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः :p 176 सर्वेषामेव देवानामेष साधारणो विधिः /AP_60.035cd/ मूलमन्त्राः पृथक्तेषां शेषं कार्यं समानकं //AP_60.035ef/ :e इत्य् आदिमहापुराणे आग्नेये वासुदेवप्रतिष्ठादिकथनं नाम षष्टितमो ऽध्यायः ॥ % छप्तेर् {61} :Ó अथ एकषष्टितमो ऽध्यायः द्वारप्रतिष्ठाध्वजारोहाणादिविधिः भगवानुवाच वक्षे चावभृतस्नानं विष्णोर् नत्वेति(1) होमयेत् /AP_61.001ab/ एकाशीतिपदे कुम्भान् स्थाप्य संस्थापयेद्धरिं //AP_61.001cd/ पूजयेद् गन्धपुष्पाद्यैर् बलिं दत्वा गुरुं यजेत् /AP_61.002ab/ द्वारप्रतिष्ठां वक्ष्यामि द्वाराधो हेम वै ददेत् //AP_61.002cd/ अष्टभिः कलशैः स्थाप्य शाखोदुम्बरकौ गुरुः /AP_61.003ab/ गन्धादिभिः समभ्यर्च्य मन्त्रैर् वेदादिभिर्गुरुः //AP_61.003cd/ कुण्डेषु होमयेद्वह्निं समिल्लाजतिलादिभिः /AP_61.004ab/ दत्वा शय्यादिकञ्चाधो दद्यादाधारशक्तिकां //AP_61.004cd/ शाखयोर्विन्यसेन्मूले देवौ चण्डप्रचण्दकौ /AP_61.005ab/ ऊर्ध्वोदुम्बरके देवीं लक्ष्मीं सुरगणार्चितां //AP_61.005cd/ न्यस्याभ्यर्च्य(3) यथान्यायं श्रीसूक्तेन चतुर्मुखं /AP_61.006ab/ दत्वा तु श्रीफलादीनि आचार्यादेस्तु दक्षिणां //AP_61.006cd/ प्रतिष्ठासिद्धद्वारस्य त्वाचार्यः स्थापयेद्धरिं /AP_61.007ab/ :n 1 विष्णुर्नुकेति घ, ङ, चिह्नितपुर्स्तकद्वयपाठः 2 समिदाज्यतिलादिभिरिति ङ, चिह्नितपुस्तकपाठः 3 अथाभ्यर्च्येति ङ, चिह्नितपुस्तकपाठः :p 177 प्रासादादस्य प्रतिष्ठन्तु हृत्प्रतिष्ठेति तां शृणु //AP_61.007cd/ समाप्तौ शुकनाशाया(1) वेद्याः प्राग्दर्भमस्तके /AP_61.008ab/ सौवर्णं राजतं कुम्भमथवा शुक्लनिर्मितं(2) //AP_61.008cd/ अष्टरत्नौषधीधातुवीजलौहान्वितं शुभं /AP_61.009ab/ सवस्त्रं पूरितं चाद्भिर्मण्डले चाधिवासयेत् //AP_61.009cd/ सपल्लवं नृसिंहेन हुत्वा सम्पातसञ्चितं /AP_61.010ab/ नारायणाख्यतत्त्वेन प्राणभूतं न्यसेत्ततः //AP_61.010cd/ वैराजभूतान्तं(3) ध्यायेत् प्रासादस्य सुरेश्वर /AP_61.011ab/ ततः पुरुषवत्सर्वं प्रासादं चिन्तयेद् बुधः //AP_61.011cd/ अधो दत्वा सुवर्णं तु तद्ववद् भूतं(4) घटं न्यसेत् /AP_61.012ab/ गुर्वादौ दक्षिणां दद्याद् ब्राह्मणादेश् च भोजनं //AP_61.012cd/ ततः पश्चाद्वेदिबन्धं तदूर्ध्वं कण्ठबन्धनं /AP_61.013ab/ कण्ठोपरिष्टात् कर्तव्यं विमलामलसारकं //AP_61.013cd/ तदूर्ध्वं वृकलं(5) कुर्याच्चक्रञ्चाद्यं सुदर्शनं /AP_61.014ab/ मूत्तिं श्रीवासुदेवस्य ग्रहगुप्तां निवेदयेत् //AP_61.014cd/ कलशं वाथ कुर्वीत तदूर्ध्वं चक्रमुत्तमं /AP_61.015ab/ वेद्याश् च परितः स्थाप्या अष्टौ विघ्नेश्वरास्त्वज(6) //AP_61.015cd/ :n 1 वनमालायामिति ङ, चिह्नितपुस्तकपाठः 2 शुक्तिनिर्मलमिति ग, घ, चिह्नितपुस्तकद्वयपाठः । शुल्वनिर्मितमिति ङ, चिह्नितपुस्तकपाठः 3 वैराजरूपं तमिति ङ, चिह्नितपुस्तकपाठः 4 तत्त्वभूतमिति घ, ङ, चिह्नितपुस्तकपाठः 5 तदूर्ध्वं चूर्णकं कुर्यादिति ग, ङ, चिह्नितपुस्तकपाठः । तदूर्ध्वं चुल्वकं कुर्यादिति ख, घ, चिह्नितपुस्तकद्वयपाठः 6 अष्टौ वेद्येश्वरास्त्वज इति ग, घ, ङ, चिह्नितपुस्तकत्रयपाठः :p 178 चत्वारो वा चतुर्दिक्षु स्थापनीया गरुत्मतः /AP_61.016ab/ ध्वजारोहं च वक्ष्यामि येन भूतादि नश्यति //AP_61.016cd/ प्रासादविम्बद्रव्याणां यावन्तः परमाणवः /AP_61.017ab/ तावद्वर्षसहस्राणि तत्कर्ता विष्णुलोकभाक् //AP_61.017cd/ कुम्भाण्डवेदिविम्बानां भ्रमणाद्वायुनानघ /AP_61.018ab/ कण्ठस्यावेष्टनाज् ज्ञेयं फलं कोटिगुणं ध्वजात् //AP_61.018cd/ पताकानां प्रकृतिं विद्धि दण्डं पुरुषरूपिणं /AP_61.019ab/ प्रासादं वासुदेवस्य मूर्तिभेदं(1) निबोध मे //AP_61.019cd/ धारणाद्धरणीं(2) विद्धि आकाशं शुषिरात्मकं /AP_61.020ab/ तेजस्तत् पावकं विद्धि वायुं स्पर्शगतं तथा //AP_61.020cd/ pëÃïÃdi«veva जलं पार्थिवं पृथिवीगुणं(3) /AP_61.021ab/ प्रतिशब्दोद्भवं शब्दं स्पर्शं स्यात् कर्कशादिकं //AP_61.021cd/ शुक्लादिकं भवेद्रूपं रसमन्नादिदर्शनं(4) /AP_61.022ab/ धूपादिगन्धं गन्धन्तु वाग् भेर्यादिषु संस्थिता //AP_61.022cd/ शुकनाशाश्रिता नासा बाहू तद्रथकौ स्मृतौ /AP_61.023ab/ शिरस्त्वण्डं निगदितं कलशं मूर्धजं स्मृतं //AP_61.023cd/ कण्ठं कण्ठमिति ज्ञेयं स्कन्धं वेदी निगद्येते /AP_61.024ab/ पायूपस्थे प्रणाले तु त्वक् सुधा परिकीर्तिता //AP_61.024cd/ मुखं द्वारं भवेदस्य प्रतिमा जीव उच्यते /AP_61.025ab/ तच्छक्तिं पिण्डिकां विद्धि प्रकृतिं च तदाकृतिं //AP_61.025cd/ :n 1 मूर्तिभूतमिति ख, ङ, चिह्नितपुस्तकपाठः 2 धरणाद्वारुणीं विद्धि इति ख, चिह्नितपुस्तकपाठः । धरणाद्वारुणीं देवीमिति ग, चिह्नितपुस्तकपाठः । धारणीं धरणीं विद्धि इति ङ, चिह्नितपुस्तकपाठः 3 पार्थिवं पृथिवीतलमिति ख, चिह्नितपुस्तकपाठः । पार्थिवं पृथिवीजलमिति ग, चिह्नितपुस्तकपाठः 4 रसमास्थाय दर्शनं रसमाह्वादि दर्शनमिति ख, चिह्नितप्सुअतकपाठः :p 179 निश् चलत्वञ्च गर्भोस्या अधिष्ठाता तु केशवः /AP_61.026ab/ एवमेव हरिः साक्षात्प्रासादत्वेन संस्थितः //AP_61.026cd/ जङ्घा त्वस्य शिवो ज्ञेयः स्कन्धे धाता व्यवस्थितः /AP_61.027ab/ ऊर्ध्वभागे स्थितो विष्णुरेवं तस्य स्थितस्य हि //AP_61.027cd/ प्रासादस्य प्रतिष्ठान्तु ध्वजरूपेण मे शृणु /AP_61.028ab/ ध्वजं कृत्वा सुरैर् दैत्या जिताः शस्त्रादिचिह्नितं(1) //AP_61.028cd/ अण्डोर्ध्वं कलशं न्यस्य तदूर्ध्वं विन्यसेद्ध्वजं /AP_61.029ab/ विम्बार्धमानं दण्डस्य(2) त्रिभागेनाथ कारयेत् //AP_61.029cd/ अष्टारं द्वादशारं वा मध्ये मूर्तिमतान्वितं /AP_61.030ab/ नारसिंहेन तार्क्ष्येण ध्वजदण्डस्तु निर्ब्रणः //AP_61.030cd/ प्रासादस्य तु विस्तारो मानं दण्डस्य कीर्तितं /AP_61.031ab/ शिखरार्धेन वा कुर्यात् तृतीयार्धेन वा पुनः //AP_61.031cd/ द्वारस्य दैर्घ्याद् द्विगुणं दण्डं वा परिकल्पयेत् /AP_61.032ab/ ध्वजयष्टिर्देवगृहे ऐशान्यां वायवेथवा //AP_61.032cd/ क्षौमाद्यैश् च ध्वजं कुर्याद्विचित्रं वैकवर्णकं(3) /AP_61.033ab/ घण्टाचामरकिङ्किण्या भूषितं पापनाशनं //AP_61.033cd/ दण्डाग्राद्धरणीं यावद्धस्तैकं विस्तरेण तु /AP_61.034ab/ महाध्वजः सर्वदः स्यात्तुर्यांशाद्धीनतोर्चितः //AP_61.034cd/ ध्वजे चार्धेन विज्ञेया पताका मानवर्जिता /AP_61.035ab/ विस्तरेण ध्वजः कार्यो विंशदङ्गुलसन्निभः //AP_61.035cd/ अधिवासविधानेन चक्रं दण्डं ध्वजं तथा /AP_61.036ab/ :n 1 जिताः शक्त्यादिचिह्नितमिति ख, चिह्नितपुस्तकपाठः । जिताः शक्रादिचिह्नितमिति ग, चिह्नितपुस्तकपाठः 2 विम्बार्धमानं चक्रन्तु इति ख, ङ, चिह्नितपुस्तकपाठः 3 विचित्रञ्चैव वर्णकमिति ख, चिह्नितपुस्तकपाठः :p 180 देववत् सकलं कृत्वा मण्डपस्नपनादिकं //AP_61.036cd/ नेत्रोन्मीलनकं त्यक्ता पूर्वोक्तं सर्वमाचरेत् /AP_61.037ab/ अधिवासयेच्च विधिना शय्यायां स्थाप्य देशिकः //AP_61.037cd/ ततः सहस्रशीर्षेति सूक्तं चक्रे न्यसेद् बुधः /AP_61.038ab/ तथा सुदर्शनं मन्त्रं मनस्तत्त्वं निवेशयेत् //AP_61.038cd/ मनोरूपेण तस्यैव सजीवकरणं स्मृतं /AP_61.039ab/ अरेषु मूर्तयो न्यस्याः केशवाद्याः सुरोत्तम //AP_61.039cd/ नाभ्यब्जप्रतिनेमीषु न्यसेत्तत्त्वानि देशिकः /AP_61.040ab/ नृसिंहं विश्वरूपं वा अब्जमध्ये निवेशयेत् //AP_61.040cd/ सकलं विन्यसेद्दण्डे सूत्रात्मानं सजीवकं /AP_61.041ab/ निष्कलं परमात्मानं ध्वजे ध्यायन् न्यसेद्धरिं //AP_61.041cd/ तच्छक्तिं व्यापिनीं ध्यायेद् ध्वजरूपां बलाबलां(1) /AP_61.042ab/ मण्डपे(2) स्थाप्य चाभ्यर्च्य होमं कुण्डेषु कारयेत् //AP_61.042cd/ कलशे स्वर्णकलशं न्यस्य रत्नानि पञ्च च /AP_61.043ab/ स्थापयेच्चक्रमन्त्रेण स्वर्णचक्रमधस्ततः(3) //AP_61.043cd/ पारदेन तु सम्प्लाव्य नेत्रपट्टेन च्छादयेत्(4) /AP_61.044ab/ ततो निवेशयेच्चक्रं तन्मध्ये नृहरिं स्मरेत् //AP_61.044cd/ ओं क्षों नृसिंहाय(5) नमः पूजयेत् स्थापयेद्धरिं /AP_61.045ab/ ततो ध्वजं गृहीत्वा तु यजमानः सबान्धवः //AP_61.045cd/ :n 1 चलाचलामिति ख, ङ, चिह्नितपुस्तकपाठः, सुलोचनमिति ग, चिह्नितपुस्तकपाठः 2 मण्डले इति ग, ङ, चिह्नितपुस्तकद्वयपाठः 3 स्वर्णचक्रन्तु मध्यत इति ङ, चिह्नितपुस्तकपाठः 4 नेत्रं यत्नेन च्छादयेदिति ङ, चिह्नितपुस्तकपाठः 5 ओं क्षौं नृसिंहाय नम इति ख, चिह्नितपुस्तकपाठः :p 181 दधिभक्तयुते पात्रे ध्वजस्याग्रं निवेशयेत् /AP_61.046ab/ ध्रुवाद्येन फडन्तेन ध्वजं मन्त्रेण पूजयेत् //AP_61.046cd/ शिरस्याधाय तत् पात्रं नारायनमनुस्मरन् /AP_61.047ab/ प्रदक्षिणं तु कुर्वीत तुर्यमङ्गलनिःस्वनैः //AP_61.047cd/ ततो निवेशयेत् दण्डं mantreïëÂÃk«areïa तु /AP_61.048ab/ मुञ्चामि त्वेति सूक्तेन ध्वजं मुञ्चेद्विचक्षणः //AP_61.048cd/ पात्रं ध्वजं कुञ्जरादि दद्यादाचार्यके द्विजः /AP_61.049ab/ एष साधारणः प्रोक्तो ध्वजस्यारोहणे विधिः //AP_61.049cd/ यस्य देवस्य यच्चिह्नं तन्मन्त्रेण स्थिरं चरेत् /AP_61.050ab/ स्वर्गत्वा ध्वजदानात्तु राजा बली भवेत् //AP_61.050cd/ :e इत्य् आदिमहापुराणे आग्नेये ध्वजारोहणं नाम एकषष्टितमो ऽध्यायः % छप्तेर् {62} :Ó अथ द्विषष्टितमो ऽध्यायः लक्ष्मीप्रतिष्ठाविधिः भगवानुवाच समुदायेन देवादेः प्रतिष्ठां प्रवदामि ते /AP_62.001ab/ लक्ष्म्याः प्रतिष्ठा प्रथमं तथा देवीगणस्य च //AP_62.001cd/ पूर्ववत् सकलं कुर्यान्मण्डपस्नपनादिकं(1) /AP_62.002ab/ भद्रपीठे श्रियं न्यस्य स्थापयेदष्ट वै घटान्(2) //AP_62.002cd/ घृतेनाभ्यज्य मूलेन स्नपयेत् पञ्चगव्यकैः /AP_62.003ab/ हिरण्यवर्णा हरिणी नेत्रे चोन्मीलयेच्छ्रियाः //AP_62.003cd/ :n 1 मण्डलस्नपनादिकमिति ङ, चिह्नितपुस्तकपाठः 2 स्थापयेद्वरुणे घटानिति घ, ङ, चिह्नितपुस्तकपाठः :p 182 तन्म आवह(1) इत्य् एवं प्रदद्यान्मधुरत्रयम् /AP_62.004ab/ अश्वपूर्वेति पूर्वेण तां कुम्भेनाभिषेचयेत्(2) //AP_62.004cd/ कामोस्मितेति याम्येन पश्चिमेनाभिषेचयेत् /AP_62.005ab/ चन्द्रं प्रभासामुच्चार्यादित्यवर्णेति चोत्तरात् //AP_62.005cd/ उपैतु मेति चाग्नेयात् क्षुत्पिपासेति नैरृतात् /AP_62.006ab/ गन्धद्वारेति वायव्यां मनसः काममाकृतिम् //AP_62.006cd/ ईशानकलशेनैव शिरः सौवर्णकर्दमात् /AP_62.007ab/ एकाशीतिघटैः स्नानं मन्त्रेणापः सृजन् क्षितिम्(3) //AP_62.007cd/ आर्द्रां पुष्करिणीं गन्धैर् आर्द्रामित्यादिपुष्पकैः /AP_62.008ab/ तन्मयावह मन्त्रेण य आनन्द ऋचाखिलं(4) //AP_62.008cd/ शायन्तीयेन शय्यायां श्रीसूक्तेन च सन्निधिम् /AP_62.009ab/ लक्ष्मीवीजेन चिच्छक्तिं विन्यस्याभ्यर्चयेत् पुनः //AP_62.009cd/ श्रीसूक्तेन मण्डपेथ कुण्डेष्वब्जानि होमयेत् /AP_62.010ab/ करवीराणि वा हुत्वा सहस्रं शतमेव वा //AP_62.010cd/ गृहोपकरणान्तादि श्रीसूक्तेनैव चार्पयेत् /AP_62.011ab/ ततः प्रासादसंस्कारं सर्वं कृत्वा तु पूर्ववत् //AP_62.011cd/ मन्त्रेण पिण्डिकां कृत्वा प्रतिष्ठानं ततः श्रियः(5) /AP_62.012ab/ श्रीसूक्तेन च सान्निध्यं पूर्ववत् प्रत्यृचं जपेत्(6) //AP_62.012cd/ चिच्छक्तिं बोधयित्वा तु मालात् सान्निध्यकं चरेत् /AP_62.013ab/ :n 1 अस्मिन्नावह इति ख, चिह्नितपुस्तकपाठः 2 अश्वमूर्धेति मन्त्रेण तां कुम्भेभिनिवेशयेदिति ङ, चिह्नितपुस्तकपाठः 3 मन्त्रेण चासृजत् क्षितिमिति ख, चिह्नतपुस्तकपाठः 4 य आनन्देति वाससमिति ङ, चिह्नितपुस्तकपाठः 5 मन्त्रेण पिण्डिकां कृत्वा प्रतिमां स्थापयन् श्रिय इति ङ, चिह्न्तपुस्तकपाठः 6 प्रत्यृचं यजेदिति ङ, चिह्नितपुस्तकपाठः :p 183 भूस्वर्णवस्त्रगोन्नादि(1) गुरवे ब्रह्मणेर्पयेत् /AP_62.013cd/ एवं देव्यो ऽखिलाः स्थाप्यावाह्य स्वर्गादि भावयेत् //AP_62.013ef/ :e इत्य् आदिमहापुराणे आग्नेये लक्ष्मीस्थापनं नाम द्विषष्टितमो ऽध्यायः % छप्तेर् {63} :Ó अथ त्रिषष्टितमो ऽध्यायः सुदर्शनचक्रादिप्रतिष्ठाकथनं भगवानुवाच एवं तार्क्ष्यस्य चक्रस्य ब्रह्मणो नृहरेस् तथा /AP_63.001ab/ प्रतिष्ठा विष्णुवत् कार्या स्वस्वमन्त्रेण तां शृणु //AP_63.001cd/ सुदर्शन महाचक्र शान्त दुष्टभयङ्कर /AP_63.002ab/ च्छिन्द छिन्द भिन्द भिन्द विदारय विदारय परमन्त्रान् ग्रस ग्रस भक्षय भक्षय भूतान् त्रायस त्रायस हूं फ सुदर्शनाय नमः ॥ अभ्यर्च्य चक्रं चानेन रणे दारयेते रिपून् //AP_63.002cd/ ओं क्षौं नरसिंह उग्ररूप ज्वल ज्वल प्रज्वल प्रज्वल स्वाहा ॥ नरसिंहस्य मन्त्रोयं पातालाख्यस्य वच्मि ते(2) /AP_63.003ab/ ओं क्षौं नमो भगवते नरसिंहाय प्रदीप्तसूर्यकोटिसहस्रसमतेजसे वज्रनखदंष्ट्रायुधायं स्फुटविकटविकीर्णकेसरसटाप्रक्षुभितमहार्णवाम्भोददुन्दुभिनिर्घोषाय सर्वमन्त्रोत्तारणाय एह्येहि भगवन्नरसिंह पुरुषपरापरब्रह्मसत्येन स्फुर स्फुर विजृम्भ विजृम्भ आक्रम गर्ज गर्ज मुञ्च मुञ्च सिंहनादान् विदारय विदारय विद्रावय विद्रावय आविश :n 1 भूस्वर्णगवान्नादि इति ङ, चिह्नितपुस्तकपाठः 2 पातालाख्यस्य वक्ष्यते इति ङ, चिह्नितपुस्तकपाठः :p 184 आविश सर्वमन्त्ररूपाणि सर्वमन्त्रजातयश् च हन हन छिन्द सङ्क्षिप सङ्क्षिप सर सर(1) दारय दारय स्फुट स्फुट स्फोटय स्फोटय ज्वालामालासङ्घातमय सर्वतो ऽनन्तज्वालावज्राशनिचक्रेण सर्वपातालान् उत्सादय उत्सादय सर्वतो ऽनतज्वालावज्रशरपञ्जरेण सर्वपातालान् परिवारय परिवारय सर्वपातालासुरवासिनां हृदयान्याकर्षय आकर्षय शीघ्रं दह दह पच पच मथ मथ शोषय शोषय निकृन्तय निकृन्तय तावद्यावन्मे वशमागताः पातालेभ्यः फ असुरेभ्यः फ मन्त्ररूपेभ्यः फ मन्त्रजातिभ्यः फ संशयान्मां भगवन्नरसिंहरूप विष्णो सर्वापद्भ्यः सर्वमन्त्ररूपेभ्यो रक्ष रक्ष ह्रूं फट्(2) नमो ऽस्तु ते ॥ नरसिंहस्य विद्येयं हरिरूपार्थसिद्धिदा(3) //AP_63.003cd/ त्रिलोक्यमोहनैर् मन्त्रैः स्थाप्यस्त्रैलोक्यमोहनः /AP_63.004ab/ गदो दक्षे शान्तिकरो द्विभुजो वा चतुर्भुजः //AP_63.004cd/ वामोर्ध्वे कारयेच्चक्रं päcajanyamatho ह्य् अधः /AP_63.005ab/ श्रीपुष्टिसंयुक्तं कुर्याद् बलेन सह भद्रया //AP_63.005cd/ प्रासादे स्थापयेद्विष्णुं गृहे वा मण्डपे ऽपि वा /AP_63.006ab/ वामनं चैव वैकुण्ठं हयास्यमनिरुद्धकं //AP_63.006cd/ स्थापयेज्जलशय्यास्थं मत्स्यादींश्चावतारकान् /AP_63.007ab/ सङ्कर्षणं विश्वरूपं लिङ्गं वै रुद्रमूर्तिकं //AP_63.007cd/ अर्धनारीश्वरं तद्वद्धरिशङ्करमातृकाः /AP_63.008ab/ भैरवं च तथा सूर्यं ग्रहांस्तद्विनायकम् //AP_63.008cd/ :n 1 दर दर इति ख, ग, ङ, इति चिह्नितपुस्तकपाठः 2 रक्ष रक्ष ओं फ इति ख, चिह्नितपुस्तकपाठः । रक्ष रक्ष ह्रीं फडिति ग, चिह्नितपुस्तकपाठः 3 हरिरूपा सुमिद्विदा इति ग, ङ, चिह्नितपुस्तकद्वयपाठः :p 185 गौरीमिन्द्रादिकां लेप्यां(1) चित्रजां च बलाबलां /AP_63.009ab/ पुस्तकानां प्रतिष्ठां च वक्ष्ये लिखनतद्विधिं //AP_63.009cd/ स्वस्तिके मण्डले ऽभ्यर्च्य शरपत्रासने स्थितं(2) /AP_63.010ab/ लेख्यञ्च लिखितं पुस्तं गुरुर्विद्यां हरिं यजेत् //AP_63.010cd/ यजमानो गुरुं विद्यां हरिं लिपिकृतं नरं /AP_63.011ab/ प्राङ्मुखः पद्मिनीं ध्यायेत् लिखित्वा श्लोकपञ्चकं //AP_63.011cd/ रौप्यस्थमस्या हैम्या च लेखन्या नागराक्षरं(3) /AP_63.012ab/ ब्राह्मणान् भोजयेच्छक्या शक्त्या दद्याच्च दक्षिणां(4) //AP_63.012cd/ गुरुं विद्यां हरिं प्रार्च्य पुराणादि लिखेन्नरः /AP_63.013ab/ पूर्ववन्मण्डलाद्ये(5) च ऐशान्यां भद्रपीठके //AP_63.013cd/ दर्पणे पुस्तकं दृष्ट्वा सेचयेत् पूर्ववद् घटैः /AP_63.014ab/ नेत्रोन्मीलनकं कृत्वा शय्यायां तु न्यसेन्नरः //AP_63.014cd/ न्यसेत्तु पौरुषं सूक्तं देवाद्यं तत्र पुस्तके /AP_63.015ab/ कृत्वा सजीवीकरणं प्रार्च्य हुत्वा चरुं ततः //AP_63.015cd/ सम्प्राश्य दक्षिणाभिस्तु गुर्वादीन् भोजयेद्द्विजान् /AP_63.016ab/ रथेन हस्तिना वापि भ्राम्येत् पुस्तकं नरैः(6) //AP_63.016cd/ गृहे देवालयादौ तु पुस्तकं स्थाप्य पूजयेत् /AP_63.017ab/ वस्त्रादिवेष्टितं पाठादादावन्ते समर्चयेत्(7) //AP_63.017cd/ :n 1 इन्द्रादिकां जप्यमिति ग, घ, चिह्नितपुस्तकपाठः 2 शरयन्त्रासने स्थितमिति ख, घ, चिह्नितपुस्तकपाठः 3 रौप्यमय्याथ हैम्या वा लेखन्यथ वराक्षरमिति ङ, चिह्नितपुस्तकपाठः 4 प्राङ्मुखः पद्मिनीं ध्यायेत् लिखित्वा च प्रदापयेत् । ब्राह्मणान् भोजयेच्छक्त्या शक्त्यादद्याच्च दक्षिणामिति ग, चिह्नितपुस्तकपाठः 5 पूर्वमण्डपपार्श्वे इति ङ, चिह्नितपुस्तकपाठः 6 पुस्तकं नर इति ख, चिह्नितपुस्तकपाठः 7 अन्ते सदार्चयेदिति ख, ग, चिह्नितपुस्तकपाठः :p 186 जगच्छान्तिञ्चावधार्य पुस्तकं वाचयेन्नरः /AP_63.018ab/ अध्यायमेकं कुम्भाद्भिर्यजमानादि सेचयेत् //AP_63.018cd/ द्विजाय पुस्तकं दत्वा फलस्यान्तो न विद्यते /AP_63.019ab/ त्रीण्याहुरतिदानानि गावः पृथ्वीं सरस्वती //AP_63.019cd/ विद्यादानफलं दत्वा मस्यन्तं पत्रसञ्चयं /AP_63.020ab/ यावत्तु पत्रसङ्ख्यानमक्षराणां तथानघ //AP_63.020cd/ तावद्वर्षसहस्राणि विष्णुलोके महीयते /AP_63.021ab/ पञ्चरात्रं पुराणानि भारतानि ददन्नरः /AP_63.021cd/ कुलैकविंशमुद्धृत्य परे तत्त्वे तु लीयते //AP_63.021ef/ :e इत्य् आदिमहापुत्राणे आग्नेये देवादिप्रतिष्ठापुस्तकप्रतिष्ठाकथनं नाम त्रिषष्टितमोध्यायः % छप्तेर् {64} :Ó अथ चतुःषष्टितमोध्यायः कूपादिप्रतिष्ठाकथनं भगवानुवाच कूपवापीतडागानां प्रतिष्ठां वच्मि तां शृणु /AP_64.001ab/ जलरूपेण हि हरिः सोमो वरुण उत्तम //AP_64.001cd/ अग्नीषोममयं विश्वं विष्णुरापस्तु कारणं /AP_64.002ab/ हैमं रौप्यं रत्नजं वा वरुणं कारयेन्नरः //AP_64.002cd/ द्विभुजं हंसपृष्ठस्थं दक्षिणेनाभयप्रदं /AP_64.003ab/ वामेन नागपाशं तं नदीनागादिसंयुतं //AP_64.003cd/ यागमण्डपमध्ये स्याद्वेदिका कुण्डमण्डिता /AP_64.004ab/ तोरणं वारुणं कुम्भं न्यसेच्च करकान्वितं //AP_64.004cd/ भद्रके चार्धचन्द्रे वा स्वस्तिके द्वारि कुम्भकान् /AP_64.005ab/ अग्न्याधानं चाप्यकुण्डे कृत्वा पूर्णां प्रदापयेत् //AP_64.005cd/ :p 187 वरुणं स्नानपीठे तु ये ते शतेति संस्पृशेत् /AP_64.006ab/ घृतेनाभ्यञ्जयेत् पश्चान्मूलमन्त्रेण देशिकः //AP_64.006cd/ शन्नो देवीति प्रक्षाल्य शुद्धवत्या शिवोदकैः /AP_64.007ab/ अधिवासयेदष्टकुम्भान् सामुद्रं पूर्वकुम्भके //AP_64.007cd/ गाङ्गमग्नौ वर्षतोयं दक्षे रक्षस्तु नैर्झरं /AP_64.008ab/ नदीतोयं पश्चिमे तु वायव्ये तु नदोदकं //AP_64.008cd/ औद्भिज्जं चोत्तरे स्थाप्य ऐशान्यां तीर्थसम्भवं /AP_64.009ab/ अलाभे तु नदीतोयं(1) यासां राजेति मन्त्रयेत्(2) //AP_64.009cd/ देवं निर्मार्ज्य निर्मञ्छ्य दुर्मित्रियेति विचक्षणः(3) /AP_64.010ab/ नेत्रे चोन्मीलयेच्चित्रं तच्चक्षुर्मधुरत्रयैः //AP_64.010cd/ ज्योतिः सम्पूरयेद्धैम्यां गुरवे गामथार्पयेत् /AP_64.011ab/ समुद्रज्येष्ठेत्यभिषिञ्चयेद्वरुणं पूर्वकुम्भतः //AP_64.011cd/ समुद्रं गच्छ गाङ्गेयात् सोमो धेन्विति वर्षकात् /AP_64.012ab/ देवीरापो निर्झराद्भिर् नदाद्भिः पञ्चनद्यतः //AP_64.012cd/ उद्भिदद्भ्यश्चोद्भिदेन पावमान्याथ तीर्थकैः /AP_64.013ab/ आपो हि ष्ठा पञ्चगव्याद्धिरण्यवर्णेति स्वर्णजात् //AP_64.013cd/ आपो अस्मेति वर्षोप्त्यैर् व्याहृत्या कूपसम्भवैः /AP_64.014ab/ वरुणञ्च तडागोप्त्यैर् वरुणाद्भिस्तु वश्यतः //AP_64.014cd/ आपो देवीति गिरिजैर् एकाशीविघटैस्ततः /AP_64.015ab/ स्नापयेद्वरुणस्येति त्वन्नो वरुणा चार्घ्यकं //AP_64.015cd/ व्याहृत्या मधुपर्कन्तु वृहस्पतेति वस्त्रकं /AP_64.016ab/ वरुणेति पवित्रन्तु प्रणवेनोत्तरीयकं //AP_64.016cd/ :n 1 नदीक्षोदमिति ख, चिह्नितपुस्तकपाठः 2 आसां रुद्रेति कीर्तयेदिति ङ, ग, चिह्नितपुस्तकपाठः 3 इन्द्रियेति विचक्षण इति ग, घ, चिह्नितपुस्तकपाठः :p 188 यद्वारण्येन पुष्पादि प्रदद्याद्वरुणाय तु /AP_64.017ab/ चामरं दर्पणं छत्रं व्यजनं वैजयन्तिकां //AP_64.017cd/ मूलेनोत्तिष्ठेत्युत्थाप्य तां रात्रिमधिवासयेत् /AP_64.018ab/ वरुणञ्चेति सान्निध्यं यद्वारण्येन पूजयेत् //AP_64.018cd/ सजीवीकरणं मूलात् पुनर्गन्धादिना यजेत् /AP_64.019ab/ मण्डपे(1) पूर्ववत् प्रार्च्य कुण्डेषु समिदादिकं //AP_64.019cd/ वेदादिमन्त्रैर् गन्धाद्याश् चतस्रो धेनवो दुहेत् /AP_64.020ab/ दिक्ष्वथो वै यवचरुं ततः संस्थाप्य होमयेत्(2) //AP_64.020cd/ व्याहृत्या वाथ गायत्र्या मूलेनामन्त्रयेत्तथा /AP_64.021ab/ सूर्याय प्रजापतये द्यौः स्वाहा चान्तरिक्षकः //AP_64.021cd/ तस्यै पृथिव्यै देहधृत्यै इह स्वधृतये ततः /AP_64.022ab/ इह रत्यै चेह रमत्या उग्रो भीमश् च रौद्रकः //AP_64.022cd/ विष्णुश् च वरुणो धाता रायस्पोषो महेन्द्रकः(3) /AP_64.023ab/ अग्निर्यमो नैरृतो ऽथ वरुणो वायुरेव च //AP_64.023cd/ कुवेर ईशो ऽनन्तो ऽथ ब्रह्मा राजा जलेश्वरः /AP_64.024ab/ तस्मै स्वाहेदं विष्णुश् च तद्विप्रासेति होमयेत् //AP_64.024cd/ सोमो धेन्विति षड् हुत्वा इमं मेति च होमयेत् /AP_64.025ab/ आपो हि ष्ठेति तिसृभिरिमा रुद्रेति होमयेत् //AP_64.025cd/ दशादिक्षु बलिं दद्यात् गन्धपुष्पादिनार्चयेत् /AP_64.026ab/ प्रतिमां तु समुत्थाप्य मण्डले विन्यसेद् बुधः //AP_64.026cd/ पूजयेद्गन्धपुष्पाद्यैर् हेमपुष्पादिभिः क्रमात् /AP_64.027ab/ :n 1 मण्डले इति ख, ङ, चिह्नितपुस्तकद्वयपाठः 2 मूले त्वग्नौ च होमयेदिति ङ, चिह्नितपुस्तकपाठः 3 वायुः सोमो महेन्द्रक इति ङ, चिह्नितपुस्तकपाठः :p 189 जलाशयांस्तु दिग्भागे वितस्तिद्वयसम्मितान् //AP_64.027cd/ k­tvëÂau स्थण्डिलान् रम्यान् सैकतान् देशिकोत्तमः /AP_64.028ab/ वरुणस्येति मन्त्रेण साज्यमष्टशतं ततः //AP_64.028cd/ चरुं यवमयं हुत्वा(1) शान्तितोयं समाचरेत् /AP_64.029ab/ सेचयेन्मूर्ध्नि देवं तु सजीवकरणं चरेत् //AP_64.029cd/ ध्यायेत्तु वरुणं युक्तं गौर्या नदनदीगणैः /AP_64.030ab/ ओं वरुणाय नमो ऽभ्यर्च्य ततः सान्निध्यमाचरेत् //AP_64.030cd/ उत्थाप्य(2) नागपृष्ठाद्यैर् भ्रामयेत्तैः समङ्गलैः /AP_64.031ab/ आपो हि ष्ठेति च क्षिपेत्त्रिमध्वाक्ते घटे जले //AP_64.031cd/ जलाशये मध्यगतं सुगुप्तं विनिवेशयेत् /AP_64.032ab/ स्नात्वा ध्यायेच्च वरुणं सृष्टिं ब्रह्माण्डसञ्ज्ञिकां //AP_64.032cd/ अग्निवीजेन सन्दग्द्ध्य तद्भस्म प्लावयेद्धरां /AP_64.033ab/ सर्वमपोमयं लोकं ध्यायेत् तत्र जलेश्वरं //AP_64.033cd/ तोयमध्यस्थितं देवं ततो यूपं निवेशयेत् /AP_64.034ab/ caturasramathëÂÃsraæ वर्तुलं वा प्रवर्तितं(3) //AP_64.034cd/ आराध्य देवतालिङ्गं दशहस्तं तु कूपके /AP_64.035ab/ यूपं यज्ञीयवृक्षोत्थं मूले हैमं फलं न्यसेत् //AP_64.035cd/ वाप्यां पञ्चदशकरं पुष्करिण्यां तु विंशतिकं /AP_64.036ab/ तडागे पञ्चविंशाख्यं जलमध्ये निवेशयेत् //AP_64.036cd/ यागमण्डपाङ्गेण वा यूपब्रस्केति मन्त्रतः (4) /AP_64.037ab/ स्थाप्य तद्वेष्टयेद्वस्त्रैर् यूपोपरि पताकिकां //AP_64.037cd/ :n 1 चरुं सचमसं हुत्वेति ख, चिह्नितपुस्तकपाठः 2 उत्थाय इति ख, ग, घ, चिह्नितपुस्तकपाठः 3 सुवर्तितमिति ङ, चिह्नितपुस्तकपाठः 4 यूपस्थानेति मन्त्रत इति ग, घ, ङ, चिह्नितपुस्तकपाठः :p 190 तदभ्यर्च्य च गन्धाद्यैर् जगच्छान्तिं समाचरेत् /AP_64.038ab/ दक्षिणां गुरवे दद्याद्भूगोहेमाम्बुपात्रकं //AP_64.038cd/ द्विजेभ्यो दक्षिणा देया आगतान् भोजयेत्तथा /AP_64.039ab/ आब्रह्मस्तम्बपर्यन्ता ये केचित्सलिलार्थिनः //AP_64.039cd/ ते तृप्तिमुपगच्छन्तु तडागस्थेन वारिणा /AP_64.040ab/ तोयमुत्सर्जयेदेवं(1) पञ्चगव्यं विनिक्षिपेत् //AP_64.040cd/ आपो हि ष्ठेति तिसृभिः शान्तितोयं द्विजैः कृतं /AP_64.041ab/ तीर्थतोयं क्षिपेत् पुण्यं गोकुलञ्चार्पयेद्विजान्(2) //AP_64.041cd/ अनिवारितमन्नाद्यं सर्वजन्यञ्च कारयेत् /AP_64.042ab/ अश्वमेधसहस्राणां सहस्रं यः समाचरेत् //AP_64.042cd/ एकाहं स्थापयेत्तोयं तत्पुण्यमयुतायुतं /AP_64.043ab/. विमाने मोदते स्वर्गे नरकं न स गच्छति //AP_64.043cd/ गवादि पिवते यस्मात्तस्मात् कर्तुर् न पातकं /AP_64.044ab/ तोयदानात्सर्वदानफलं प्राप्य दिवं यजेत् //AP_64.044cd/ :e इत्य् आदिमहापुराणे आग्नेये कूपवापीतडागादिप्रतिष्ठाकथनं नाम चतुःषष्टितमो ऽध्यायः ॥ % छप्तेर् {65} :Ó अथ पञ्चषष्टितमो ऽध्यायः सभास्थापनकथनं भगवानुवाच सभादिस्थानं वक्ष्ये तथैव तेषां प्रवर्तनं /AP_65.001ab/ भूमौ parÅk«itÃyäca वास्तुयागं समाचरेत् //AP_65.001cd/ स्वेच्छया तु सभां कृत्वा स्वेच्छया स्थापयेत् सुरान् /AP_65.002ab/ :n 1 तोयं समुत्सृजेदेवमिति ख, चिह्नितपुस्तकपाठः 2 गोकुलं पाययेद् द्विजानिति ङ, चिह्नितपुस्तकपाठः :p 191 चतुष्पथे ग्रामादौ(1) च न शून्ये कारयेत् सभां //AP_65.002cd/ निर्मलः कुलमुद्धृत्य कर्ता स्वर्गे विमोदते /AP_65.003ab/ अनेन विधिना कुर्यात् सप्तभौमं हरेर्गृहं //AP_65.003cd/ यथा राज्ञां तथान्येषां पूर्वाद्याश् च ध्वजादयः /AP_65.004ab/ कोणभुजान् वर्जयित्वा चतुःशालं तु वर्तयेत् //AP_65.004cd/ त्रिशालं वा द्विशालं वा एकशालमथापि वा /AP_65.005ab/ व्ययाधिकं न कुर्वीत व्ययदोषकरं हि तत् //AP_65.005cd/ आयाधिके भवेत् pŬà तस्मात् कुर्यात् समं द्वयं /AP_65.006ab/ करराशिं समस्तन्तु कुर्याद्वसुगुणं गुरुः //AP_65.006cd/ सप्तार्चिषा हृते भागे गर्गविद्याविचक्षणः /AP_65.007ab/ अष्टधा भाजिते तस्मिन् यच्छेषं स व्ययो गतः //AP_65.007cd/ अथवा करराशिं तु हन्यात् सप्तार्चिषा बुधः /AP_65.008ab/ वसुभिः संहृते भागे पृथ्व्यादि(2) परिकल्पयेत् //AP_65.008cd/ ध्वजो धूम्रस् तथा सिंहः श्वा वृषस्तु खरो गजः /AP_65.009ab/ तथा ध्वाङ्क्षस्तु पूर्वादावुद्भवन्ति विकल्पयेत् //AP_65.009cd/ त्रिशालकत्रयं शस्तं उदक्पूर्वविवर्जितं /AP_65.010ab/ याम्यां परगृहोपेतं द्विशालं लभ्यते सदा //AP_65.010cd/ याम्ये शालैकशालं तु प्रत्यक्शालमथापि वा /AP_65.011ab/ एकशालद्वयं शस्तं शेषास्त्वन्ये भयावहाः //AP_65.011cd/ चतुःशालं सदा शस्तं सर्वदोषविवर्जितं /AP_65.012ab/ एकभौमादि कुर्वीत भवनं सप्तभौमकं //AP_65.012cd/ द्वारवेद्यादिरहितं पूरणेन विवर्जितं /AP_65.013ab/ देवगृहं देवतायाः प्रतिष्ठाविधिना सदा //AP_65.013cd/ :n 1 पूश् चतुष्पथग्रामादाविति ख, चिह्नितपुस्तकपाठः 2 ध्वजादि इति ख, चिह्नितपुस्तकपाठः :p 192 संस्थाप्य manujÃnäca समुदायोक्तकर्मणा /AP_65.014ab/ प्रातः सर्वौषधीस्नानं कृत्वा शुचिरतन्द्रितः //AP_65.014cd/ मधुरैस्तु द्विजान् भोज्य पूर्णकुम्भादिशोभितं /AP_65.015ab/ सतोरणं स्वस्ति वाच्य द्विजान् गोष्ठहस्तकः(1) //AP_65.015cd/ गृही गृहं प्रविशेच्च दैवज्ञान् प्रार्च्य(2) संविशेत् /AP_65.016ab/ गृहे पुष्टिकरं मन्त्रं पठेच्चेमं समाहितः //AP_65.016cd/ ओं नन्दे नन्दय वाशिष्ठे वसुभिः प्रजया सह /AP_65.017ab/ जये भार्गवदायदे प्रजानां विजयावहे //AP_65.017cd/ पूर्णे ऽङ्गिरसदायादे पूर्णकामं कुरुध्व मां /AP_65.018ab/ भद्रे काश्यपदायादे कुरु भद्रां मतिं मम //AP_65.018cd/ सर्ववीजौषधीयुक्ते सर्वरत्नौषधीवृते /AP_65.019ab/ रुचिरे नन्दने नन्दे वासिष्ठे रम्यतामिह //AP_65.019cd/ प्रजापतिसुते देवि चतुरस्रे महीयसि /AP_65.020ab/ सुभगे सुव्रते देवि गृहे काश्यपि रम्यतां //AP_65.020cd/ पूजिते परमाचार्यैर् गन्धमाल्यैर् अलङ्कृते /AP_65.021ab/ भवभूतिकरे देवि गृहे भार्गवि रम्यतां //AP_65.021cd/ अव्यक्ते व्याकृते पूर्णे मुनेरङ्गिरसः सुते /AP_65.022ab/ इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कारयाम्यहं //AP_65.022cd/ देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे /AP_65.023ab/ मनुष्यधनहस्त्यश्वपशुवृद्धिकरी भव //AP_65.023cd/ :e इत्य् आदिमहापुराणे आग्नेये सभागृहस्थापनं नाम पञ्चषष्टितमो ऽध्यायः ॥ :n 1 गोपुच्छहस्तक इति घ, चिह्नितपुस्तकपाठः 2 देवाज्ञां प्राप्य इति ग, चिह्नितपुस्तकपाठः :p 193 % छप्तेर् {66} :Ó अथ षषष्टितमो ऽध्यायः साधारणप्रतिष्ठाविधानं भगवानुवाच samudÃyaprati«Âhäca वक्ष्ये सा वासुदेववत् /AP_66.001ab/ आदित्या वसवो रुद्राः साध्या विश्वे ऽश्विनौ तथा //AP_66.001cd/ ऋषयश् च तथा सर्वे वक्ष्ये तेषां विशेषकं /AP_66.002ab/ यस्य देवस्य यन्नाम तस्याद्यं गृह्य चाक्षरं //AP_66.002cd/ मात्राभिर्भेदयित्वा तु दीर्घाण्यङ्गानि भेदयेत्(1) /AP_66.003ab/ प्रथमं कल्पयेद्वीजं सविन्दुं प्रणवं नतिं(2) //AP_66.003cd/ सर्वेषां मूलमन्त्रेण पूजनं स्थापनं तथा /AP_66.004ab/ नियमव्रतकृच्छ्राणां मठसङ्क्रमवेश्मनां //AP_66.004cd/ मासोपवासं द्वादश्यां इत्य् आदिस्थापनं वदे /AP_66.005ab/ शिलां पूर्णघटं कांस्यं सम्भारं स्थापयेत्ततः //AP_66.005cd/ ब्रह्मकूर्चं समाहृत्य श्रपेद् यवमयं चरुं /AP_66.006ab/ क्षीरेण कपिलायास्तु तद्विष्णोरिति साधकः //AP_66.006cd/ प्रणवेनाभिघार्यैव दर्व्या सङ्घट्टयेत्ततः /AP_66.007ab/ साधयित्वावतार्याथ विष्णुमभ्यर्च्य होमयेत् //AP_66.007cd/ व्याहृता चैव गायत्र्या तद्विप्रासेति होमयेत् /AP_66.008ab/ विश्वतश् चक्षुर्वेद्यैर् भूरग्नये तथैव च //AP_66.008cd/ सूर्याय प्रजापतये अन्तरिक्षाय होमयेत् /AP_66.009ab/ द्यौः स्वाहा ब्रह्मणे स्वाहा पृथिवी महाराजकः //AP_66.009cd/ तस्मै सोमञ्च राजानं इन्द्राद्यैर् होममाचरेत् /AP_66.010ab/ :n 1 अङ्गानि कल्पयेदिति ख, ङ, चिह्नितपुस्तकद्वयपाठः 2 प्रणवं गतिमिति ख, चिह्नितपुस्तकपाठः :p 194 एवं हुत्वा(1) चरोर्भागान् दद्याद्दिग्बलिमादरात् //AP_66.010cd/ समिधो ऽष्टशतं हुत्वा पालाशांश्चाज्यहोमकं /AP_66.011ab/ कुर्यात् पुरुषसूक्तेन इरावती tilëÂakaæ //AP_66.011cd/ हुत्वा तु ब्रह्मविष्ण्वीशदेवानामनुयायिनां /AP_66.012ab/ ग्रहाणामाहुतीर्हुत्वा लोकेशानामथो पुनः //AP_66.012cd/ पर्वतानां nadÅnäca समुद्राणां तथा.अहुतीः /AP_66.013ab/ हुत्वा च व्याहृतीर्दद्द्यात् स्रुवपूर्णाहुतित्रयं //AP_66.013cd/ वौषडन्तेन मन्त्रेण वैष्णवेन पितामह /AP_66.014ab/ पञ्चगव्यं चरुं प्राश्य दत्वाचार्याय दक्षिणां //AP_66.014cd/ तिलपात्रं हेमयुक्तं सवस्त्रं गामलङ्कृतां /AP_66.015ab/ प्रीयतां भगवान् विष्णुरित्युत्सृजेद्व्रतं बुधः //AP_66.015cd/ मासोपवासादेरन्यां प्रतिष्ठां वच्मि पूर्णतः /AP_66.016ab/ यज्ञेनातोष्य देवेशं श्रपयेद्वैष्णवं चरुं //AP_66.016cd/ तिलतण्डुलनीवारैः श्यामाकैर् अथवा यवैः /AP_66.017ab/ आज्येनाधार्य चोत्तार्य होमयेन्मूर्तिमन्त्रकैः //AP_66.017cd/ विष्ण्वादीनां मासपानां तदन्ते होमयेत् पुनः /AP_66.018ab/ ओं विष्णवे स्वाहा । ओं विष्णवे(2) निभूयपाय स्वाहा । ओं विष्णवे शिपिविष्टाय स्वाहा । ओं नरसिंहाय स्वाहा । ओं पुरुषोत्तमाय स्वाहा द्वादशाश्वत्थसमिधो होमयेद्घृतसम्प्लुताः //AP_66.018cd/ विष्णो रराटमन्त्रेण ततो द्वादश चाहुतीः /AP_66.019ab/ :n 1 एवं दत्वा इति ख, ङ, चिह्नितपुस्तकपाठः । एतान् दत्वा इति घ, चिह्नितपुस्तकपाठः 2 ओं विष्णवे प्रवृषाय स्वाहा इति घ, चिह्नितपुस्तकपाठः :p 195 इदं विष्णुरिरावती चरोर्द्वादश आहुतीः //AP_66.019cd/ हुत्वा चाज्याहुतीस्तद्वत्तद्विप्रासेति होमयेत् /AP_66.020ab/ शेषहोमं ततः कृत्वा दद्यात् पूर्णाहुतित्रयं //AP_66.020cd/ युञ्जतेत्यनुवाकन्तु(1) जप्त्वा प्राशीत वै चरुं /AP_66.021ab/ प्रणवेन स्वशब्दान्ते कृत्वा पात्रे तु पैप्पले //AP_66.021cd/ ततो मासाधिपानान्तु विप्रान् द्वादश भोजयेत् /AP_66.022ab/ त्रयोदश गुरुस्तत्र तेभ्यो दद्यात्त्रयोदश //AP_66.022cd/ कुम्भान् स्वाद्वम्बुसंयुक्तान्(2) सच्छत्रोपानहान्वितान् /AP_66.023ab/ गावः प्रीतिं समायान्तु प्रचरन्तु प्रहर्षिताः /AP_66.024ab/ इति गोपथमुत्सृज्य यूपं तत्र निवेशयेत् //AP_66.024cd/ दशहस्तं प्रपा.अराममठसङ्क्रमणादिषु /AP_66.025ab/ गृहे च होममेवन्तु कृत्वा सर्वं यथाविधि //AP_66.025cd/ पूर्वोक्तेन विधानेन प्रविशेच्च गृहं गृही /AP_66.026ab/ अनिवारितमन्नाद्यं सर्वेष्वेतेषु कारयेत् //AP_66.026cd/ द्विजेभ्यो दक्षिणा देया यथाशक्त्या विचक्षणैः /AP_66.027ab/ आरामं कारयेद्यस्तु नन्दने स चिरं वसेत् //AP_66.027cd/ मठप्रदानात् स्वर्लोके शक्रलोके वसेत्ततः /AP_66.028ab/ प्रपादानाद्वारुणेन सङ्क्रमेण वसेद्दिवि //AP_66.028cd/ इष्टकासेतुकारी च गोलोके मार्गकृद्गवां /AP_66.029ab/ नियमव्रतकृद्विष्णुः कृच्छ्रकृत्सर्वपापहा //AP_66.029cd/ गृहं दत्वा वसेत्स्वर्गे यावदाभूतसम्प्लवं /AP_66.030ab/ :n 1 अञ्जतेत्यनुवाकस्तु इति ग, ङ, चिह्नितपुस्तकपाठः 2 स्वाद्वन्नसंयुक्तानिति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः :p 196 समुदायप्रतिष्ठेष्टा शिवादीनां गृहात्मनां //AP_66.030cd/ :e इत्य् आदिमहापुराणे आग्नेये समुदायप्रतिष्ठाकथनं नाम षषष्टितमो ऽध्यायः ॥ % छप्तेर् {67} :Ó अथ सप्तषष्टितमो ऽध्यायः जीर्णोद्धारविधानं भगवानुवाच जीर्णाद्धारविधिं वक्ष्ये भूषितां स्नपयेद्गुरुः(1) /AP_67.001ab/ अचलां विन्यसेद्गेहे अतिजीर्णां परित्यजेत् //AP_67.001cd/ व्यङ्गां भग्नां च ÓailìhyÃæ न्यसेदन्यां च पूर्ववत् /AP_67.002ab/ संहारविधिना तत्र तत्त्वान् संहृत्य देशिकः //AP_67.002cd/ सहस्रं नारसिंहेन हुत्वा तामुद्धरेद् गुरुः /AP_67.003ab/ दारवीं दारयेद्वह्नौ शैलजां प्रक्षिपेज्जले //AP_67.003cd/ धातुजां रत्नजां वापि अगाधे वा जले ऽम्बुधौ /AP_67.004ab/ यानमारोप्य जीर्णाङ्गं छाद्य वस्त्रादिना नयेत् //AP_67.004cd/ वादित्रैः प्रक्षिपेत्तोये गुरवे दक्षिणां ददेत् /AP_67.005ab/ यत्प्रमाणा च यद्द्रव्या तन्मानां स्थापयेद्दिने /AP_67.005cd/ कूपवापीतडागादेर्जीर्णोद्धारे महाफलं //AP_67.005ef/ :e इत्य् आदिमहापुराणे आग्नेये जीर्णोद्धारकथनं नाम सप्तषष्टितमो ऽध्यायः ॥ :n 1 bhÆ«itäca यजेद् गुरुरिति घ, चिह्नितपुस्तकपाठः :p 197 % छप्तेर् {68} :Ó अथ अष्टषष्टितमो ऽध्यायः यात्रोत्सवविधिकथनं भगवानुवाच वक्ष्ये विधिं चोत्सवस्य स्थापिते तु सुरे चरेत् /AP_68.001ab/ तस्मिन्नब्दे चैकरात्रं trirÃtra¤cëÂarÃtrakaæ //AP_68.001cd/ उत्सवेन विना यस्मात् स्थापनं निष्फलं भवेत् /AP_68.002ab/ अयने विषुवे चापि शयनोपवने गृहे(1) //AP_68.002cd/ कारकस्यानुकूले वा यात्रान्देवस्य कारयेत् /AP_68.003ab/ मङ्गलाङ्कुररोपैस्तु गीतनृत्यादिवाद्यकैः //AP_68.003cd/ शरावघटिकापालीस्त्वङ्कुरारोहणे हिताः /AP_68.004ab/ yavächÃlÅæstilÃn मुद्गान् गोधूमान् सितसर्षपान् //AP_68.004cd/ kulatthamëani«pÃvÃn क्षालयित्वा तु वापयेत् /AP_68.005ab/ पूर्वादौ च बलिं दद्यात् भ्रमन् दीपैः पुरं निशि //AP_68.005cd/ इन्द्रादेः कुमुदादेश् च सर्वभूतेभ्य एव च /AP_68.006ab/ अनुगच्छन्ति ते तत्र प्रतिरूपधराः पुनः //AP_68.006cd/ पदे पदे ऽश्वमेधस्य फलं तेषां न संशयः /AP_68.007ab/ आगत्य देवतागारं देवं विज्ञापयेद् गुरुः //AP_68.007cd/ तीर्थयात्रा तु या देव श्वः कर्तव्या सुरोत्तम /AP_68.008ab/ तस्यारम्भमनुज्ञातुमर्हसे देव सर्वथा //AP_68.008cd/ देवमेवन्तु विज्ञाप्य ततः कर्म समारभेत्(2) /AP_68.009ab/ प्ररोहघटिकाभ्यान्तु वेदिकां भूषितां व्रजेत् //AP_68.009cd/ :n 1 शयनोत्थापने गृहे इति ख, चिह्नितपुस्तकपाठः । शयनोत्थापने हरेरिति ङ, चिह्नितपुस्तकपाठः 2 समाचरेदिति ग, चिह्नितपुस्तकपाठः :p 198 चतुःस्तम्भान्तु तन्मध्ये स्वस्तिके प्रतिमां न्यसेत् /AP_68.010ab/ काम्यार्थां लेख्यचित्रेषु स्थाप्य तत्राधिवासयेत् //AP_68.010cd/ वैष्णवैः सह कुर्वीत घृताभ्यङ्गन्तु मूलतः /AP_68.011ab/ घृतधाराभिषेकं वा सकलां शर्वरीं बुधः //AP_68.011cd/ दर्पणं दर्श्य नीराजं गीतवाद्यैश् च मङ्गलं /AP_68.012ab/ व्यजनं पूजनं दीपं गन्धपुष्पादिभिर्यजेत् //AP_68.012cd/ हरिद्रामुद्गकाश्मीरशुक्लचूर्णादि मूर्ध्नि /AP_68.013ab/ प्रतिमायाश् च भक्तानां सर्वतीर्थफलं धृते //AP_68.013cd/ स्नापयित्वा समभ्यर्च्य यात्राविम्बं रथे स्थितं /AP_68.014ab/ नयेद्गुरुर् नदीर्नादैश्छत्राद्यै rëÂrapÃlikÃ÷ //AP_68.014cd/ निम्नगायोजनादर्वाक् तत्र वेदीन्तु कारयेत् /AP_68.015ab/ वाहनादवतार्यैनं तस्यां वेद्यान्निवेशयेत् //AP_68.015cd/ चरुं वै श्रपयेत् तत्र पायसं होमयेत्ततः /AP_68.016ab/ अब्लिङ्गैः(1) वैदिकैर् मन्त्रैस्तीर्थानावाहयेत्ततः //AP_68.016cd/ आपो हिष्ठोपनिषदैः पूजयेदर्घ्यमुख्यकैः /AP_68.017ab/ पुनर्देवं समादाय तोये कृत्वाघमर्षणं //AP_68.017cd/ स्नायान्महाजनैर् विप्रैर् वेद्यामुत्तार्य तं न्यसेत् /AP_68.018ab/ पूजयित्वा तदह्ना च प्रासादं तु नयेत्ततः /AP_68.018cd/ पूजयेत् पावकस्थन्तु गुरुः स्याद्भुक्तिमुक्तिकृत् //AP_68.018ef/ :e इत्य् आदिमहापुराणे आग्नेये देवयात्रोत्सवकथनं नाम अष्टषष्टितमो ऽध्यायः ॥ :n 1 अर्चिकैर् इति ग, चिह्नितपुस्तकपाठः :p 199 % छप्तेर् {69} :Ó अथोनसप्ततितमो ऽध्यायः स्नानविधानं अग्निर् उवाच ब्रह्मन् शृणु प्रवक्षामि स्नपनोत्सवविस्तरं /AP_69.001ab/ प्रासादस्याग्रतः कुम्भान्मण्डपे मण्डले न्यसेत् //AP_69.001cd/ कुर्याद् ध्यानार्चनं होमं हरेरादौ च कर्मसु /AP_69.002ab/ सहस्रं वा शतं वापि होमयेत् पूर्णया सह //AP_69.002cd/ स्नानद्रव्याण्यथाहृत्य कलशांश्चापि विन्यसेत् /AP_69.003ab/ अधिवास्य सूत्रकण्ठान् धारयेन्मण्डले घटान् //AP_69.003cd/ चतुरस्रं पुरं कृत्वा रुद्रैस्तं प्रविभाज्येत्(1) /AP_69.004ab/ मध्येन तु चरुं स्थाप्य पार्श्वे पङ्क्तिं प्रमार्जयेत् //AP_69.004cd/ शालिचूर्णादिनापूर्य पूर्वादिनवकेषु च /AP_69.005ab/ कुम्भमुद्रां ततो बध्वा घटं तत्रानयेद् बुधः //AP_69.005cd/ पुण्डरीकाक्षमन्त्रेण दर्भांस्तांस्तु विसर्जयेत् /AP_69.006ab/ अद्भिः पूर्णं सर्वरत्नयुतं मध्ये न्यसेद् घटं //AP_69.006cd/ यवव्रीहितिलांश् चैव नीवरान् श्यामकान् क्रमात् /AP_69.007ab/ कुलत्थमुद्गसिद्धार्थांस्तच्छुक्तानष्टदिक्षु च //AP_69.007cd/ ऐन्द्रे तु नवके मध्ये घृतपूर्णं घटं न्यसेत् /AP_69.008ab/ पलाशाश्वत्थन्यग्रोधविल्वोदुम्बरशीर्षां //AP_69.008cd/ जम्बूशमीकपित्थानां त्वक्कषायैर् ghaÂëÂakaæ /AP_69.009ab/ आग्नेयनवके मध्ये मधुपूर्णं घटं न्यसेत् //AP_69.009cd/ गोशृङ्गनश्वगङ्गागजेन्द्रदशनेषु च /AP_69.010ab/ तीर्थक्षेत्रखलेष्वष्टौ मृत्तिकाः syurghaÂëÂake //AP_69.010cd/ :n 1 प्रविभावयेदिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः :p 200 याम्ये तु नवके मध्ये तिलतैलघटं न्यसेत् /AP_69.011ab/ नारङ्गमथ जम्बीरं खर्जूरं मृद्विकां क्रमात् //AP_69.011cd/ नारिकेलं न्यसेत् पूगं dìimaæ पनसं फलं /AP_69.012ab/ नैरृते नवके मध्ये क्षीरपूर्णं घटं न्यसेत् //AP_69.012cd/ कुङ्कुमं नागपुष्पञ्च चम्पकं मालतीं क्रमात् /AP_69.013ab/ मल्लिकामथ पुन्नागं करवीरं महोत्पलं //AP_69.013cd/ पुष्पाणि चाप्ये नवके मध्ये वै नारिकेलकम् /AP_69.014ab/ नादयेमथ सामुद्रं सारसं कौपमेव च //AP_69.014cd/ वर्षजं हिमतोयञ्च नैर्झरङ्गाङ्गमेव च /AP_69.015ab/ उदकान्यथ वायव्ये नवके कदलीफलं //AP_69.015cd/ सहदेवीं कुमारीं च सिंहीं व्याघ्रीं तथामृतां /AP_69.016ab/ विष्णुपर्णीं शतशिवां वचां दिव्यौषधीर्न्यसेत् //AP_69.016cd/ पूर्वादौ सौम्यनवके मध्ये दधिघटं न्यसेत् /AP_69.017ab/ पत्रमेलां त्वचं कुष्ठं बालकं चन्दनद्वयं //AP_69.017cd/ लतां कस्तूरिकां चैव कृष्णागुरुमनुक्रमात् /AP_69.018ab/ सिद्धद्रव्याणि पूर्वादौ शान्तितोयमथैकतः //AP_69.018cd/ चन्द्रतारं क्रमाच्छुक्लं गिरिसारं त्रपु न्यसेत् /AP_69.019ab/ घनसारं(1) तथा शीर्षं पूर्वादौ रत्नमेव च //AP_69.019cd/ घृतेनाभ्यर्ज्य चोद्वर्त्य स्नपयेन्मूलमन्त्रतः /AP_69.020ab/ गन्धाद्यैः पूजयेद्वह्नौ हुत्वा पूर्णाहुतिं चरेत् //AP_69.020cd/ बलिञ्च सर्वभूतेभ्यो भोजयेद्दत्तदक्षिणः /AP_69.021ab/ देवैश् च मुनिभिर्भूपैर् देवं(2) संस्थाप्य चेश्वराः //AP_69.021cd/ :n 1 घोषसारमिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः 2 देवैश् च मुनिभिः सार्धमिति ङ, चिह्नितपुस्तकपाठः । दिव्यैश् च बलिभिर्धूपैर् देवमिति घ, चिह्नितपुस्तकपाठः :p 201 बभूवुः स्थापित्वेत्थं स्नपनोत्सवकं चरेत् /AP_69.022ab/ अष्टोत्तरसहस्रेण घटानां सर्वभाग् भवेत् //AP_69.022cd/ यज्ञावभृथस्नानेन पूर्णसंस्नापनं कृतम् /AP_69.023ab/ गौरीलक्ष्मीविवाहादि चोत्सवं स्नानपूर्वकम् //AP_69.023cd/ :e इत्य् आदिमहापुराणे आग्नेये यज्ञावभृतस्नानं नाम ऊनसप्ततितमो ऽध्यायः ॥ % छप्तेर् {70} :Ó अथ सप्ततितमो ऽध्यायः वृक्षादिप्रतिष्ठाकथनं भगवानुवाच प्रतिष्ठां pÃdapÃnäca वक्ष्ये ऽहं भुक्तिमुक्तिदां /AP_70.001ab/ सर्वौषध्युदकैर् लिप्तान् पिष्टातकविभूषितान् //AP_70.001cd/ वृक्षान्माल्यैर् अलङ्कृत्य वासोभिरभिवेष्टयेत् /AP_70.002ab/ सूच्या सौवर्णया कार्यं सर्वेषां कर्णवेधनम् //AP_70.002cd/ hemaÓalÃkayäjana¤ca वेद्यान्तु फलसप्तकम् /AP_70.003ab/ अधिवासयेच्च प्रत्येकं घटान् बलिनिवेदनं //AP_70.003cd/ इन्द्रादेरधिवासो ऽथ होमः कार्यो वनस्पतेः /AP_70.004ab/ वृक्षमध्यादुत्सृजेद्गां ततो ऽभिषेकमन्त्रतः //AP_70.004cd/ ऋग्यजुःसाममन्त्रैश् च वारुणैर् मङ्गलै रवैः(1) /AP_70.005ab/ वृक्षवेदिककुम्भकैश् च(2) स्नपनं द्विजपुङ्गवाः //AP_70.005cd/ तरूणां यजमानस्य कुर्युश् च यजमानकः /AP_70.006ab/ भूषितो दक्षिणां दद्याद्गोभूभूषणवस्त्रकं //AP_70.006cd/ :n 1 वारुणमनुमिर्वररिति ङ, चिह्नितपुस्तकपाठः 2 वृक्षवेदीशकुम्भैस्तु इति ङ, चिह्नितपुस्तकपाठः :p 202 क्षीरेण भोजनं दद्याद्यावद्दिनचतुष्टयं /AP_70.007ab/ होमस्तिलाद्यैः कार्यस्तु पलाशसमिधैस् तथा //AP_70.007cd/ आचार्ये द्विगुणं दद्यात् पूर्ववन् मण्डपादिकम् /AP_70.008ab/ पापनाशः परा सिद्धिर्वृक्षारामप्रतिष्ठया //AP_70.008cd/ स्कन्दायेशो यथा प्राह प्रतिष्ठाद्यं तथा ӭणु /AP_70.009ab/ सूर्येशगणशक्त्यादेः परिवारस्य वै हरेः //AP_70.009cd/ :e इत्य् आदिमाहापुराणे आग्नेये पादपारामप्रतिष्ठाकथनं नाम सप्ततितमो ऽध्यायः ॥ % छप्तेर् {71} :Ó अथ एकसप्ततितमो ऽध्यायः गणेशपूजाविधिः ऐश्वर उवाच गणपूजां प्रवक्ष्यामि निर्विघ्नामखिलार्थदां(1) /AP_71.001ab/ गणाय स्वाहा हृदयमेकदंष्ट्राय वै शिरः //AP_71.001cd/ गजकर्णिने च(2) शिखा गजवक्त्राय वर्म च /AP_71.002ab/ महोदराय स्वदन्तहस्तायाक्षि(3) तथास्त्रकम् //AP_71.002cd/ गणो गुरुः पादुका च शक्त्यनन्तौ च धर्मकः /AP_71.003ab/ मुख्यास्थिमण्डलं(4) चाधश्चोर्ध्वच्छदनमर्चयेत् //AP_71.003cd/ पद्मकर्णिकवीजांश् च ज्वालिनीं नन्दयार्चयेत् /AP_71.004ab/ सूर्येशा कामरूपा च उदया कामवर्तिनी //AP_71.004cd/ :n 1 निर्विघ्नां पापनाशिनीमिति ग, घ, चिह्नितपुस्तकद्वयपाठः 2 बलकर्णिने चेति ख, ग, घ, ङ, चिह्नितपुस्तकपाठः 3 महोदराये दण्डहस्तायाक्षि इति ङ, चिह्नितपुस्तकपाठः 4 मुख्यास्तिमण्डलमिति ख, ङ, चिह्नितपुस्तकद्वयपाठः :p 203 सत्यां च विघ्ननाशा च आसनं गन्धमृत्तिका /AP_71.005ab/ यं शोषा रं च दहनं प्लवो लं वं तथामृतम् //AP_71.005cd/ लम्बोदराय विद्महे महोदराय धीमहि तन्नो दन्ती प्रचोदयात् /AP_71.006ab/ गणपतिर्गणाधिपो गणेशो गणनायकः /AP_71.006cd/ gaïakrŬo वक्रतुण्ड एकदंष्ट्रो महोदरः //AP_71.006ef/ गजवक्त्रो लम्बुक क्षिर्विकटो विघ्ननाशनः(1) /AP_71.007ab/ धूम्रवर्णा महेन्द्राद्याः पूज्या गणपतेः स्मृताः //AP_71.007cd/ :e इत्य् आदिमहापुराणे आग्नेये विनायकपूजाकथनं नाम एकसप्ततितमो ऽध्यायः ॥ % छप्तेर् {72} :Ó अथ द्विसप्ततितमो ऽध्यायः स्नानविशेषादिकथनं ईश्वर उवाच वक्ष्यामि स्कन्द नित्याद्यं स्नानं पूजां प्रतिष्ठया /AP_72.001ab/ खात्वासिना समुद्धृत्य मृदमष्टाङ्गुलां ततः //AP_72.001cd/ सर्वात्मना समुद्धृत्य पुनस्तेनैव पूरयेत् /AP_72.002ab/ शिरसा पयसस्तीरे निधायास्त्रेण शोधयेत्(2) //AP_72.002cd/ तृणानि शिखयोद्धृत्य वर्मणा विभजेत्त्रिधा /AP_72.003ab/ एकया नाभिपादान्तं प्रक्षाल्य पुनरन्यया //AP_72.003cd/ अस्त्राभिलब्धयालभ्य दीप्तया सर्वविग्रहं /AP_72.004ab/ निरुद्धाक्षाणि पाणिभ्यां प्राणान् संयम्य वारिणि //AP_72.004cd/ निमज्यासीत हृद्यस्त्रं स्मरन् कालानलप्रभं /AP_72.005ab/ :n 1 विघ्नराजक इति ङ, चिह्नितपुस्तकपाठः 2 निजास्त्रेण विशोधयेदिति ख, ग, चिह्नितपुस्तकपाठः :p 204 मलस्नानं विशोधयेत्थं समुत्थाय जलान्तरात् //AP_72.005cd/ अस्त्रसन्ध्यामुपास्याथ विधिस्नानं समाचरेत् /AP_72.006ab/ सारस्वतादितीर्थानां एकमङ्कुशमुद्रया //AP_72.006cd/ हृदाकृष्य तथा स्नाप्य पुनः संहारमुद्रया /AP_72.007ab/ शेषं मृद्भागमादाय प्रविश्य नाभिवारिणि //AP_72.007cd/ वामपाणितले कुर्याद्भागत्रयमुदङ्मुखः /AP_72.008ab/ अङ्गैर् दक्षिणमेकाद्यं पूर्वमस्त्रेण सप्तधा //AP_72.008cd/ शिवेन दशधा सौम्यं जपेद्भागत्रयं क्रमात् /AP_72.009ab/ सर्वदिक्षु क्षिपेत् पूर्वं हूं फडन्तशरात्मना(1) //AP_72.009cd/ कुर्याच्छिवेन सौम्येन शिवतीर्थं भुजक्रमात् /AP_72.010ab/ सर्वाङ्गमङ्गजप्तेन मूर्धादिचरणावधि //AP_72.010cd/ दक्षिणेन समालभ्य पठन्नङ्गचतुष्टयम् /AP_72.011ab/ पिधाय खानि सर्वाणि सम्मुखीकरणेन च //AP_72.011cd/ शिवं स्मरन्निमज्जेत हरिं गङ्गेति वा स्मरन् /AP_72.012ab/ वौषडन्तषडङ्गेन के कुर्यादभिषेचनं //AP_72.012cd/ कुम्भमात्रेण रक्षार्थं पूर्वादौ निक्षिपेज्जलं /AP_72.013ab/ स्नात्वा रजोपचारेण सुगन्धामलकादिभिः //AP_72.013cd/ स्नात्वा चोत्तीर्य तत्तीर्थं संहारिण्योपसंहरेत् /AP_72.014ab/ अथातो विधिशुद्धेन संहितामन्त्रितेन च //AP_72.014cd/ निवृत्यादिविशुद्धेन भस्मना स्नानमाचरेत् /AP_72.015ab/ शिरस्तः पादपर्यन्तं ह्रूं फडन्तशरात्मना(2) //AP_72.015cd/ तेन कृत्वा मलस्नानं विधिस्नानं समाचरेत् /AP_72.016ab/ :n 1 क्रूं फडन्तशरात्मना इति ख, ङ, चिह्नितपुस्तकद्वयपाठः 2 क्रूं फडन्तशरात्मना इति ख, ङ, चिह्नितपुस्तकद्वयपाठः :p 205 ईशतत्पुरुषाघोरगुह्यकाजातसञ्चरैः(1) //AP_72.016cd/ क्रमेणोद्धूनयेन्मूर्ध्नि वक्त्रहृद्गुह्यविग्रहात् /AP_72.017ab/ सन्ध्यात्रये निशीथे च वर्षापूर्वावसानयोः //AP_72.017cd/ सुप्त्वा भुक्त्वा पयः पीत्वा कृत्वा चावश्यकादिकम् /AP_72.018ab/ स्त्रीपुन्नपुंसकं शूद्रं विडालशशमूषिकम् //AP_72.018cd/ स्नानमाग्नेयकं स्पृष्ट्वा शुचा वुद्धूलकं चरेत् /AP_72.019ab/ सूर्यांशुवर्षसम्पर्कैः प्राङ्मुखेनोर्ध्वबाहुना //AP_72.019cd/ माहेन्द्रं स्नानमैशेन कार्यं सप्तपदावधि /AP_72.020ab/ गोसङ्घमध्यगः कुर्यात् खुरोत्खातकरेणुभिः(2) //AP_72.020cd/ पावनं नवमन्त्रेण स्नानन्तद्वर्मणाथवा /AP_72.021ab/ सद्योजातादिभिर्मन्त्रैर् अम्भोभिरभिषेचनम् //AP_72.021cd/ मन्त्रस्नानं भवेदेवं वारुणाग्नेययोरपि /AP_72.022ab/ मनसा मूलमन्त्रेण प्राणायामपुरःसरम् //AP_72.022cd/ कुर्वीत मानसं स्नानं सर्वत्र विहितं च यत् /AP_72.023ab/ वैष्णवादौ च तन्मन्त्रैर् एवं स्नानादि कारयेत् //AP_72.023cd/ सन्ध्याविधिं प्रवक्ष्यामि मन्त्रैर् भिन्नैः समं गुह /AP_72.024ab/ संवीक्ष्य त्रिः पिवेदम्बु ब्रह्मतीर्थेन शङ्करैः //AP_72.024cd/ स्वधान्तैर् आत्मतत्त्वाद्यैस्ततः खानि स्पृशेद्धृदा /AP_72.025ab/ शकलीकरणं कृत्वा प्राणायामेन संस्थितः //AP_72.025cd/ त्रिः समावर्तयेन् मन्त्री मनसा शिवसंहितां /AP_72.026ab/ आचम्य न्यस्य sandhyäca ब्राह्मीं प्रातः स्मरेन्नरः(3) //AP_72.026cd/ हंसपद्मासनां रक्तां चतुर्वक्त्रां चतुर्भुजां /AP_72.027ab/ :n 1 गुह्यकाजातसंरवैर् इति ख, चिह्नितपुस्तकपाठः 2 तत्खरोत्खातरेणुभिरिति ख, चिह्नितपुस्तकपाठः 3 स्मरेत्तत इति ग, चिह्नितपुस्तकपाठः :p 206 प्रस्कन्दमालिनीं दक्षे वामे दण्डकमण्डलुं //AP_72.027cd/ तार्क्ष्यपद्मासनां ध्यायेन्मध्याह्ने वैष्णवीं सितां /AP_72.028ab/ शङ्खचक्रधरां वामे दक्षिणे सगदाभयं //AP_72.028cd/ रौद्रीं ध्यायेद् वृषाब्जस्थां त्रिनेत्रां शशिभूषितां /AP_72.029ab/ त्रिशूलाक्षधरां दक्षे वामे साभयशक्तिकां //AP_72.029cd/ साक्षिणीं कर्मणां सन्ध्यां(1) आत्मानं तत्प्रभानुगं /AP_72.030ab/ चतुर्थी ज्ञानिनः सन्ध्या निशीथादौ विभाव्यते //AP_72.030cd/ हृद्बिन्दुब्रह्मरन्ध्रेषु अरूपा तु परे स्थिता /AP_72.031ab/ शिवबोधपरा या तु सा सन्ध्या मरमोच्यते //AP_72.031cd/ पैत्र्यं मूले प्रदेशिन्याः कनिष्ठायाः प्रजापतेः /AP_72.032ab/ ब्राह्म्यमङ्गुष्ठमूलस्थं तीर्थं दैवं कराग्रतः //AP_72.032cd/ सव्यपाणितले वह्नेस्तीर्थं सोमस्य वामतः /AP_72.033ab/ ऋषीणां तु समग्रेषु अङ्गुलीपर्वसन्धिषु //AP_72.033cd/ ततः शिवात्मकैर् मन्त्रैः कृत्वा तीर्थं शिवात्मकं /AP_72.034ab/ मार्जनं संहितामन्त्रैस्तत्तोयेन समाचरेत् //AP_72.034cd/ वामपाणिपतत्तोययोजनं सव्यपाणिना /AP_72.035ab/ उत्तमाङ्गे क्रमान्मन्त्रैर् मार्जनं समुदाहृतं //AP_72.035cd/ नीत्वा तदुपनासाग्रं दक्षपाणिपुटस्थितं /AP_72.036ab/ बोधरूपं सितं तोयं वाममाकृष्य स्तम्भयेत्(2) //AP_72.036cd/ तत्पापं कज्जलाभासम्पिङ्गयारिच्य मुष्टिना /AP_72.037ab/ क्षिपेद्वज्रशिलायान्तु तद्भवेदघमर्षणं //AP_72.037cd/ स्वाहान्तशिवमन्त्रेण कुशपुष्पाक्षतान्वितं /AP_72.038ab/ ÓivÃyÃrghyäjalindatvà गायत्रीं शक्तितो जपेत् //AP_72.038cd/ :n 1 दाक्षिण्यः कर्मणां सन्ध्या इति ख, चिह्नितपुस्तकपाठः 2 कुम्भयेदिति ख, ङ, चिह्नितपुस्तकपाठः :p 207 तर्पणं सम्प्रवक्ष्यामि देवतीर्थेन मन्त्रकात् /AP_72.039ab/ तर्पयेद्धौं शिवायेति स्वाहान्यान् स्वाहया युतान् //AP_72.039cd/ ह्रां हृद्याय ह्रीं शिरसे ह्रूं शिखायै ह्रैं कवचाय /AP_72.040ab/ astrÃyëÂau देवगणान् हृदादित्येभ्य एव च //AP_72.040cd/ हां वसुभ्यो ऽथ रुद्रेभ्यो विश्वेभ्यश् चैव मरुद्भ्यः /AP_72.041ab/ भृगुभ्यो हामङ्गिरोभ्य ऋषीन् कण्ठोपवीत्यथ //AP_72.041cd/ अत्रेये ऽथ वसिष्ठाय नमश्चाथ पुलस्तये(1) /AP_72.042ab/ कृतवे भारद्वजाय विश्वामित्राय वै नमः //AP_72.042cd/ प्रचेतसे मनुष्यांश् च सनकाय वष तथा /AP_72.043ab/ हां सनन्दाय वष सनातनाय वै वष //AP_72.043cd/ सनत्कुमाराय वष कपिलाय तथा वष /AP_72.044ab/ पञ्चशिखाय द्युभवे संलग्नकरमूलतः //AP_72.044cd/ सर्वेभ्यो भूतेभ्यो वौष भूतान् देवपितॄनथ /AP_72.045ab/ दक्षस्कन्धोपवीती च कुशमूलाग्रतस्तिलैः //AP_72.045cd/ कव्यबालानलायाथ सोमाय च यमाय च /AP_72.046ab/ अर्यम्णे चाग्निसोमाय वर्हिषद्भ्यः स्वधायुतान् //AP_72.046cd/ आज्यपाय च सोमाय विशेषसुरवत् पितॄन् /AP_72.047ab/ ओं हां ईशानाय पित्रे स्वधा दद्यात् पितामहे(2) //AP_72.047cd/ शान्तप्रपितामहाय तथाप्रेतपितॄंस् तथा /AP_72.048ab/ पितृभ्यः पितामहेभ्यः स्वधाथ प्रपितामहे //AP_72.048cd/ वृद्धप्रपितामहेभ्यो मातृभ्यश् च स्वधा तथा /AP_72.049ab/ हां मातामहेभ्यः स्वधा हां प्रमातामहेभ्यश् च //AP_72.049cd/ वृद्धप्रमातामहेभ्यः सर्वेभ्यः पितृभ्यस् तथा /AP_72.050ab/ :n 1 मरीचये पुलस्त्यायेति ङ, चिह्नितपुस्तकपाठः 2 हां ईशानाय पित्रे च सदाज्याय पितामहायेति ख, चिह्नितपुस्तकपाठः :p 208 सर्भेभ्यः स्वधा ज्ञातिभ्यः सर्वाचार्येभ्य एव च /AP_72.050cd/ दिशां दिक्पतिसिद्धानां मातॄणां ग्रहरक्षसां //AP_72.050ef/ :e इत्य् आदिमहापुराणे आग्नेये स्नानादिविधिर्नाम द्विसप्ततितमो ऽध्यायः ॥ % छप्तेर् {73} :Ó अथ त्रिसप्ततितमो ऽध्यायः सूर्यपूजाविधिः ईश्वर उवाच वक्ष्ये सूर्यार्चनं स्कन्द कराङ्गन्यासपूर्वकं /AP_73.001ab/ अहं तेजोमयः सूर्य इति ध्यात्वार्घ्यमर्चयेत् //AP_73.001cd/ पूरयेद्रक्तवर्णेन ललाटाकृष्टविन्दुना /AP_73.002ab/ तं संपूज्य रवेरङ्गैः कृत्वा रक्षावगुण्ठनं //AP_73.002cd/ सम्प्रोक्ष्य तज्जलैर् द्रव्यं पूर्वास्यो भानुमर्चयेत् /AP_73.003ab/ ओं अं हृद्वीजादि(1) सर्वत्र पूजनं दण्डिपिङ्गलौ //AP_73.003cd/ द्वारि दक्षे वामपार्श्वे ईशाने अं गणाय च /AP_73.004ab/ अग्नौ गुरुं पीठमध्ये प्रभूतं चासनं यजेत् //AP_73.004cd/ अग्न्यादौ विमलं सारमाराध्यं परमं सुखं /AP_73.005ab/ सितरक्तपीतनीलवर्णान् सिंहनिभान् यजेत् //AP_73.005cd/ पद्ममध्ये रां च दीप्तां रीं सूक्ष्मां रं जयां क्रमात्(2) /AP_73.006ab/ रूं भद्रां रें विभूतीश् च विमलां रैममोघया //AP_73.006cd/ रों रौं विद्युता शक्तिं पूर्वाद्याः सर्वतोमुखाः /AP_73.007ab/ :n 1 ओं हां हृद्वीजादीति ख, चिह्नितपुस्तकपाठः 2 रुं जयां क्रमादिति ख, चिह्नितपुस्तकपाठः :p 209 रं मध्ये अर्कासनं स्यात् सूर्यमूर्तिं षडक्षरं //AP_73.007cd/ ओं हं खं खोल्कयेति यजेदावाह्य भास्करं /AP_73.008ab/ ललाटाकृष्टमञ्जल्यां ध्यात्वा रक्तं न्यसेद्रविं //AP_73.008cd/ ह्रां ह्रीं सः(1) सूर्याय नमो मुद्रयावाहनादिकं /AP_73.009ab/ विधाय प्रीतये विम्बमुद्रां गन्धादिकं ददेत् //AP_73.009cd/ पद्ममुद्रां बिल्वमुद्रां प्रदर्श्याग्नौ हृदीरितं /AP_73.010ab/ ओं आं हृदयाय नमः अर्काय शिरसे तथा //AP_73.010cd/ भूर्भुवः स्वः सुरेशाय शिखायै(2) नैरृते यजेत् /AP_73.011ab/ हुं कवचाय(3) वायव्ये हां नेत्रायेति(4) मध्यतः //AP_73.011cd/ वः अस्त्रायेति पूर्वादौ ततो मुद्राः प्रदर्शयेत् /AP_73.012ab/ धेनुमुद्रा हृदादीनां गोविषाणा च नेत्रयोः //AP_73.012cd/ अस्त्रस्य त्रासनी योज्या ग्रहणां च नमस्क्रिया /AP_73.013ab/ सों सोमं बुं बुधं वृञ्च जीवं भं भार्गवं यजेत् //AP_73.013cd/ दले पूर्वादिके ऽग्न्यादौ अं भौमं शं शनैश् चरं /AP_73.014ab/ रं राहुं कें केतवे च गन्धाद्यैश् च खखोल्कया //AP_73.014cd/ मूलं जप्त्वार्घ्यपात्राम्बु दत्वा सूर्याय संस्तुतिः /AP_73.015ab/ नत्वा पराङ्मुखञ्चार्कं(5) क्षमस्वेति ततो वदेत् //AP_73.015cd/ शराणुना फडन्तेन समाहत्याणुसंहृतिं(6) /AP_73.016ab/ :n 1 ह्रीं ह्रं ह्रैं स इति घ, चिह्नितपुस्तकपाठः 2 सुरेशाय ज्वालिनिशिखायै इति ख, चिह्नितपुस्तकपाठः 3 क्रूं कवचाय इति ख, ङ, चिह्नितपुस्तकद्वयपाठः 4 ह्रीं नेत्रायेतीति ख, चिह्नितपुस्तकपाठः । भां नेत्रायेति ग, चिह्नितपुस्तकपाठः 5 पराङ्मुखञ्चार्घ्यमिति ख, ग, चिह्नितपुस्तकपाठः 6 शवानुना फडन्तेन समाहृत्यानुसंहतिमिति ख, चिह्नितपुस्तकद्वयपाठः । शवाणुना फडन्तेन समहत्यार्थं संहतिमिति ग, चिह्नितपुस्तकपाठः :p 210 हृत्पद्मे शिवसूर्येतिसंहारिण्योपसंस्कृतिं(1) //AP_73.016cd/ योजयेत्तेजश् चण्डाय रविनिर्माल्यमर्पयेत् /AP_73.017ab/ अभ्यर्च्यैशे(2) जपाद्ध्यानाद्धोमात्सर्वं रवेर्भवेत् //AP_73.017cd/ :e इत्य् आदिमहापुराणे आग्नेये सूर्यपूजा नाम त्रिसप्ततितमो ऽध्यायः ॥ % छप्तेर् {74} :Ó अथ चतुःसप्ततितमो ऽध्यायः शिवपूजाकथनं ईश्वर उवाच शिवपूजां प्रवक्ष्यामि आचम्य प्रणवार्घ्यवान् /AP_74.001ab/ द्वारमस्त्राम्बुना प्रोक्ष्य होमादिद्वारपान्यजेत् //AP_74.001cd/ गणं सरस्वतीं लक्ष्मीमूर्ध्वोदुम्बरके यजेत् /AP_74.002ab/ नन्दिगङ्गे दक्षिणे ऽथ स्थिते(3) वामगते यजेत् //AP_74.002cd/ महाकालं च यमुनां दिव्यदृष्टिनिपातितः /AP_74.003ab/ उत्सार्य दिव्यान् विघ्नांश् च पुष्पाक्षेपान्तरिक्षगान् //AP_74.003cd/ दक्षपार्ष्णित्रिभिर्घातइभूमिष्ठान्यागमन्दिरं /AP_74.004ab/ देहलीं लङ्घयेद्वामशाखामाश्रित्य वै विशेत् //AP_74.004cd/ प्रविश्य दक्षपादेन विन्यस्यास्त्रमुदुम्बरे /AP_74.005ab/ ओं हां वास्त्वधिपतये ब्रह्मणे मध्यतो यजेत् //AP_74.005cd/ :n 1 संहारिण्योपसंहतमिति ख, चिह्नितपुस्तकपाठः । संहारिष्णोपसंहृतमिति ग, ङ, चिह्नितपुस्तकद्वयपाठः 2 अभ्यर्च्य चेति ङ, चिह्नितपुस्तकपाठः 3 दक्षशाखास्थिते इति घ, ङ, चिह्नितपुस्तकद्वयपाठः :p 211 निरीक्षणादिभिः शस्त्रैः शुद्धानादाय गड्डुकान्(1) /AP_74.006ab/ लब्धानुज्ञः शिवान्मौनी गङ्गादिकमनुव्रजेत् //AP_74.006cd/ पवित्राङ्गः प्रजप्तेन वस्त्रपूतेन वारिणा /AP_74.007ab/ पूरयेदम्बुधौ तांस्तान् गयत्र्या हृदयेन वा //AP_74.007cd/ गन्धकाक्षत(2) पुष्पादिसर्वद्रव्यसमुच्चयं /AP_74.008ab/ सन्निधीकृत्य पूजार्थं भूतशुद्धादि कारयेत् //AP_74.008cd/ देवदक्षे ततो न्यस्य सौम्यास्यश् च शरीरतः(3) /AP_74.009ab/ संहारमुद्रयादाय मूर्ध्नि मन्त्रेण(4) धारयेत् //AP_74.009cd/ भोग्यकर्मोपभोगार्थं पाणिकच्छपिकाख्यया /AP_74.010ab/ हृदम्बुजे निजात्मानं द्वादशान्तपदे ऽथवा //AP_74.010cd/ शोधयेत् पञ्चभूतानि सञ्चिन्त्य शुषिरन्तनौ(5) /AP_74.011ab/ चरणाङ्गुष्ठयोर्युग्मान् शुषिरान्तर्वहिः स्मरेत् //AP_74.011cd/ शक्तिं हृद्व्यापिनीं पश्चाद्धूङ्कारे(6) पावकप्रभे /AP_74.012ab/ रन्ध्रमध्यस्थिते(7) कृत्वा प्राणरोधं हि चिन्तकः //AP_74.012cd/ निवेशयेद्रेचकान्ते(8) फडन्तेनाथ तेन च /AP_74.013ab/ हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रे विभिद्य च //AP_74.013cd/ :n 1 गन्धकान् इति ङ, चिह्नितपुस्तकपाठः । लुड्डुकानिति ख, चिह्नितपुस्तकपाठः 2 गुड्डुकाक्षतेति ङ, चिह्नितपुस्तकपाठः । गण्डूकाक्षतेति घ, चिह्नितपुस्तकपाठः 3 सौम्यास्यः स्वशरीरत इति घ, चिह्नितपुस्तकपाठः 4 मूर्तिमन्त्रेणेति ग, घ, ङ, चिहिनितपुस्तकत्रयपाठः 5 स्वशिरस्तनौ इति ङ, चिह्नितपुस्तकपाठः 6 पश्चादोङ्कारे इति ङ, चिह्नितपुस्तकपाठः 7 चन्द्रमध्यस्थिते इति ख, चिह्नितपुस्तकपाठः चक्रमध्यस्थिते इति ङ, चिह्नितपुस्तकपाठः 8 निवोधयेद्रेचकान्ते इति ख, चिह्नितपुस्तकपाठः :p 212 ग्रन्थीन्निर्भिद्य हूङ्कारं मूर्ध्नि विन्यस्य जीवनं /AP_74.014ab/ सम्पुटं हृदयेनाथ पूरकाहितचेतनं //AP_74.014cd/ हूं शिखोपरि विन्यस्य शुद्धं विन्द्वात्मकं(1) स्मरेत् /AP_74.015ab/ कृत्वाथ कुम्भकं शम्भौ एकोद्घातेन योजयेत् //AP_74.015cd/ रेचकेन वीजवृत्त्या शिवे लीनो ऽथ शोधयेत् /AP_74.016ab/ प्रतिलोमं स्वदेहे तु(2) विन्द्वन्तं तत्र विन्दुकं //AP_74.016cd/ लयन्नीत्वा महीवातौ जलवह्नी परस्परं /AP_74.017ab/ द्वौ द्वौ साध्यौ तथाकाशमविरोधेन तच्छृणु //AP_74.017cd/ पार्थिवं मण्डलं पीतं कठिनं vajralächitaæ /AP_74.018ab/ हौमित्यात्मीयवीजेन(3) तन्निवृत्तिकलामयं //AP_74.018cd/ पदादारभ्य मूर्धानं विचिन्त्य चतुरस्रकं /AP_74.019ab/ उद्घातपञ्चकेनैव वायुभूतं विचिन्तयेत् //AP_74.019cd/ अर्धचन्द्रं द्रवं सौम्यं Óubhrasambhojalächitaæ(4) /AP_74.020ab/ ह्रीमित्यनेन वीजेन प्रतिष्ठारूपतां गतं //AP_74.020cd/ संयुक्तं राममन्त्रेण(5) पुरुषान्तमकारणं /AP_74.021ab/ अर्घ्यञ्चतुर्भिरुद्घातैर् वह्निभूतं विशोधयेत् //AP_74.021cd/ आग्नेयं मण्डलं त्र्यस्त्रं रक्तं svastikalächitaæ /AP_74.022ab/ हूमित्यनेन वीजेन विद्यारूपं विभावयेत् //AP_74.022cd/ घोराणुत्रिभिरुद्घातैर् जलभूतं विशोधयेत् /AP_74.023ab/ :n 1 विष्ण्वात्मकमिति ख, चिह्नितपुस्तकपाठः 2 स्वहेतौ तु इति ख, चिह्नितपुस्तकपाठः 3 हौमित्युन्नीय वीजेनेति ख, चिह्नितपुस्तकपाठः । हौमित्याग्नेयवीजेनेति घ, चिह्नितपुस्तकपाठः 4 अर्धचन्द्रं ततः सौम्ये शिवं पूर्वेण योजयेदिति ङ, चिह्नितपुस्तकपाठः 5 वामं मन्त्रेणेति घ, चिह्नितपुस्तकपाठः । वा समन्त्रेणेति ख, चिह्नितपुस्तकपाठः :p 213 षडस्रं मण्डलं वायोर्विन्दुभिः षड्भिरङ्कितं //AP_74.023cd/ कृष्णं ह्रेमिति वीजेन जातं शान्तिकलामयं /AP_74.024ab/ सञ्चित्योद्घातयुग्मेन पृथ्वीभूतं विशोधयेत् //AP_74.024cd/ नभोविन्दुमयं वृत्तं विन्दुशक्तिविभूषितं /AP_74.025ab/ व्योमाकारं सुवृत्तञ्च शुद्धस्फटिकनिर्मलं //AP_74.025cd/ हौङ्कारेण फडन्तेन शान्त्यतीतकलामयं /AP_74.026ab/ ध्यात्वैकोद्घातयोगेन सुविशुद्धं विभावयेत् //AP_74.026cd/ आप्याययेत्ततः सर्वं मूलेनामृतवर्षिणा(1) /AP_74.027ab/ आधाराख्यामनन्तञ्च धर्मज्ञानादिपङ्कजं //AP_74.027cd/ हृदासनमिदं(2) ध्यात्वा मूर्तिमावाहयेत्ततः /AP_74.028ab/ सृष्ट्या शिवमयं तस्यामात्मानं द्वादशान्ततः //AP_74.028cd/ अथ तां शक्तिमन्त्रेण वौषडन्तेन सर्वतः /AP_74.029ab/ दिव्यामृतेन सम्प्लाव्य कुर्वीत सकलीकृतं //AP_74.029cd/ हृदयादिकरान्तेषु(3) कनिष्ठाद्यङ्गुलीषु च /AP_74.030ab/ हृदादिमन्त्रविन्यासः सकलीकरणं मतं //AP_74.030cd/ अस्त्रेण रक्ष्य प्राकारं तन्मन्त्रेणाथ तद्वहिः /AP_74.031ab/ शक्तिजालमधश्चोर्ध्वं महामुद्रां प्रदर्शयेत् //AP_74.031cd/ आपदमस्तकं यावद् भावपुष्पैः(4) शिवं हृदि /AP_74.032ab/ पद्मे यजेत् पूरकेण आकृष्टामृतसद्घृतैः //AP_74.032cd/ शिवमन्त्रैर् नाभिकुण्डे तर्पयेत शिवानलं /AP_74.033ab/ :n 1 मूलेनामृतसेचनादिति ङ, चिह्नितपुस्तकपाठः 2 हृद्यासनमिदमिति ङ, चिह्नितपुस्तकपाठः 3 हृदयादिषडङ्गेन इति ङ, चिह्नितपुस्तकपाठः 4 तावत् पुष्पैर् इति ङ, चिह्नितपुस्तकपाठः :p 214 ललाटे विन्दुरूपञ्च चिन्तयेच्छुभविग्रहं(1) //AP_74.033cd/ एकं स्वर्णादिपात्राणां पात्रमस्त्राम्बुशोधितं /AP_74.034ab/ विन्दुप्रसूतपीयूषरूपतोयाक्षतादिना //AP_74.034cd/ हृदापूर्य षडङ्गेन पूजयित्वाभिमन्त्रयेत् /AP_74.035ab/ संरक्ष्य हेति मन्त्रेण कवचेन विगुण्ठयेत् //AP_74.035cd/ रचयित्वार्घ्यमष्टाङ्गं सेचयेद्धेनुमुद्रया(2) /AP_74.036ab/ अभिषिञ्चेदथात्मानं मूर्ध्नि तत्तोयविन्दुना //AP_74.036cd/ तत्रस्थं यागसम्भारं प्रोक्षयेदस्त्रवारिणा /AP_74.037ab/ अभिमन्त्र्य हृदा पिण्डैस्तनुत्राणेन वेष्टयेत् //AP_74.037cd/ दर्शयित्वामृतां मुद्रां पुष्पं दत्वा निजासने /AP_74.038ab/ विधाय तिलकं मूर्ध्नि पुष्पं मूलेन योजयेत् //AP_74.038cd/ स्नाने देवार्चने होमे भोजने यागयोगयोः /AP_74.039ab/ आवश्यके जपे धीरः सदा वाचंयमो भवेत् //AP_74.039cd/ नादान्तोच्चारणान्मन्त्रं शोधयित्वा सुसंस्कृतं /AP_74.040ab/ पूजने ऽभ्यर्च्य गायत्र्या सामान्यार्घ्यमुपाहरेत् //AP_74.040cd/ ब्रह्मपञ्चकमावर्त्य माल्यमादाय लिङ्गतः /AP_74.041ab/ ऐशान्यान्दिशि चण्डाय हृदयेन निवेदयेत् //AP_74.041cd/ प्रक्षाल्य पिण्दिकालिङ्गे अस्त्रतोये ततो हृदा /AP_74.042ab/ अर्घ्यपात्राम्बुना सिञ्चेदिति लिङ्गविशोधनं //AP_74.042cd/ आतमद्रव्यमन्त्रलिङ्गशुद्धौ सर्वान् सुरान्यजेत् /AP_74.043ab/ वायव्ये गणपतये हां गुरुभ्यो ऽर्चयेच्छिवे //AP_74.043cd/ :n 1 चिन्तयेत् सपरिग्रहमिति ङ, चिह्नितपुस्तकपाठः 2 रोचयेद्धेनुमुद्रयेति ख, चिह्नितपुस्तकपाठः :p 215 आधारशक्तिमङ्कुरनिभां कूर्मशिलास्थितां /AP_74.044ab/ यजेद् brahmaÓilÃrƬhaæ शिवस्यानन्तमासनं //AP_74.044cd/ विचित्रकेशप्रख्यानमन्योन्यं पृष्टदर्शिनः /AP_74.045ab/ कृतत्रेतादिरूपेण शिवस्यासनपादुकां //AP_74.045cd/ धर्मं ज्ञानञ्च वैराग्यमैश्वर्यञ्चाग्निदिङ्मुखान् /AP_74.046ab/ कूर्पारकुङ्कुमस्वर्णकज्जलाभान् यजेत् क्रमात् //AP_74.046cd/ पद्मञ्च कर्णिकामध्ये पूर्वादौ मध्यतो नव /AP_74.047ab/ वरदाभयहस्ताश् च शक्तयो धृतचामराः //AP_74.047cd/ वामा ज्येष्ठा च रौद्री च काली कलविकारिणी /AP_74.048ab/ बलविकरणी पूज्या बलप्रमथनी क्रमात् //AP_74.048cd/ हां सर्वभूतदमनी केशराग्रे मनोन्मनी /AP_74.049ab/ क्षित्त्यादि शुद्धविद्यान्तु तत्त्वव्यापकमासनं //AP_74.049cd/ न्यसेत् सिंहासने देवं शुक्लं पञ्चमुखं विभुं /AP_74.050ab/ दशबाहुं च खण्डेन्दुं दधानन्दक्षिणैः करैः //AP_74.050cd/ शक्त्यृष्टिशूलखट्वाङ्गवरदं वामकैः करैः /AP_74.051ab/ डमरुं वीजपुरञ्च नीलाब्जं सूत्रकोत्पलं //AP_74.051cd/ द्वात्रिंशल्लक्षणोपेतां शैवीं मूर्तिन्तु मध्यतः /AP_74.052ab/ हां हं हां शिवमूर्तये स्वप्रकाशं शिवं स्मरन् //AP_74.052cd/ ब्रह्मादिकारणत्यागान्मन्त्रं नीत्वा शिवास्पदं /AP_74.053ab/ ततो ललातमध्यस्थं स्फुरत्तारापतिप्रभं //AP_74.053cd/ षडङ्गेन समाकीर्णं विन्दुरूपं परं शिवं /AP_74.054ab/ pu«päjaligataæ ध्यात्वा लक्ष्मीमूर्तौ निवेशयेत् //AP_74.054cd/ ओं हां हौं शिवाय नम आवाहन्या हृद्दा ततः /AP_74.055ab/ आवाह्य स्थाप्य स्थापन्या सन्निधायान्तिकं शिवं //AP_74.055cd/ निरोधयेन्निष्ठुरया कालकान्त्या फडन्ततः /AP_74.056ab/ :p 216 विघ्नानुत्सार्य विष्ठ्याथ(1) लिङ्गमुद्रां नमस्कृतिं //AP_74.056cd/ हृदावगुण्ठयेत् पश्चादावाहः सम्मुखी ततः /AP_74.057ab/ निवेशनं स्थापनं स्यात्सन्निधानं तवास्मि भोः //AP_74.057cd/ आकर्मकाण्डपर्यन्तं सन्नेधेयोपरिक्षयः /AP_74.058ab/ स्वभक्तेश् च(2) प्रकाशोयस्तद्भवेदवगुण्ठनं //AP_74.058cd/ सकलीकरणं कृत्वा मन्त्रैः षड्भिरथैकतां /AP_74.059ab/ अङ्गानामङ्गिना सार्धं विदध्यादमृतीकृतं //AP_74.059cd/ चिच्छक्तिहृदयं शम्भोः शिव ऐश्वर्यमष्टधा(3) /AP_74.060ab/ शिखावशित्वं चाभेद्यं तेजः कवचमैश्वरं //AP_74.060cd/ प्रतापो दुःसहश्चास्त्रमन्तरायापहारकं /AP_74.061ab/ नमः स्वधा च स्वाहा च वौष चेति यथाक्रमं //AP_74.061cd/ हृत्पुरःसरमुच्चार्य पाद्यादीनि निवेदयेत् /AP_74.062ab/ पाद्यं पादाम्बुजद्वन्द्वे वक्त्रेष्वाचमनीयकं //AP_74.062cd/ अर्घ्यं शिरसि देवस्य दूर्वापुष्पाक्षतानि च /AP_74.063ab/ एवं संस्कृत्य संस्कारैर् दशभिः परमेश्वरं //AP_74.063cd/ यजेत् पञ्चोपचारेण विधिना कुसुमादिभिः /AP_74.064ab/ अभ्युक्ष्योद्धर्त्य निर्म्भञ्ज्य राजिकालवणादिभिः //AP_74.064cd/ अर्घ्योदविन्दुपुष्पाद्यैर् गड्डूकैः(4) स्नापयेच्छनैः /AP_74.065ab/ पयोदधिघृतक्षौद्रशर्कराद्यैर् अनुक्रमात् //AP_74.065cd/ ईशादिमन्त्रितर्द्रव्यैर् अर्च्य तेषां(5) विपर्ययः /AP_74.066ab/ :n 1 छोट्याथ इति ख, चिह्नितपुस्तकपाठः 2 अभुक्तेज्या इति ग, चिह्नितपुस्तकपाठः 3 शिवमैश्वर्यमष्टधा इति ग, घ, चिह्नितपुस्तकद्वयपाठः 4 गन्धकैर् इति ख, चिह्नितपुस्तकपाठः 5 इत्य् आदिमन्त्रितैर् भक्ष्यैश् चैषामिति ख, चिह्नितपुस्तकपाठः :p 217 तोयधूपान्तरैः सर्वैर् मूलेन स्नपयेच्छिवं //AP_74.066cd/ विरूक्ष्य यवचूर्णेन यथेष्टं शीतलैर् जलैः /AP_74.067ab/ स्वशक्त्या गन्धतोयेन संस्नाप्य शुचिवाससा //AP_74.067cd/ निर्मार्ज्यार्घ्यं प्रदद्याच्च नोपरि भ्रामयेत् करं /AP_74.068ab/ न शून्यमस्तकं लिङ्गं पुष्पैः कुर्यात्ततो ददेत् //AP_74.068cd/ चन्दनाद्यैः समालभ्य पुष्पैः प्रार्च्य शिवाणुना(1) /AP_74.069ab/ धूपभाजनमस्त्रेण प्रोक्ष्याभ्यर्च्य शिवाणुना(2) //AP_74.069cd/ अस्त्रेण पूजितां घण्टां चादाय गुग्गुलं ददेत् /AP_74.070ab/ दद्यादाचमनं पश्चात् स्वधान्तं हृदयाणुना(3) //AP_74.070cd/ आरात्रिकं समुत्तार्य तथैवाचामयेत् पुनः /AP_74.071ab/ प्रणम्यादाय देवाज्ञां भोगाङ्गानि प्रपूजयेत् //AP_74.071cd/ हृदग्नौ चन्द्रभं चैशे शिवं चामीकरप्रभं /AP_74.072ab/ शिखां raktäca नैरृत्ये कृष्णं वर्म च वायवे //AP_74.072cd/ चतुर्वक्त्रं चतुर्बाहुं(4) दलस्थान्(5) पूजयेदिमान् /AP_74.073ab/ दंष्ट्राकरालमप्यस्त्रं पूर्वादौ वज्रसन्निभं //AP_74.073cd/ मूले हौं शिवाय नमः ओं हां हूं हीं हों शिरश् च /AP_74.074ab/ हृं शिखायै हैं वर्म हश्चास्त्रं परिवारयुताय च //AP_74.074cd/ शिवाय दद्यात् पाद्यञ्च आचामञ्चार्घ्यमेव च /AP_74.075ab/ गन्धं पुष्पं धूपदीपं नैवेद्याचमनीयकं //AP_74.075cd/ करोद्वर्तनताम्बूलं मुखवासञ्च दर्पणं /AP_74.076ab/ :n 1 शिवात्मनेति ख, चिह्नितपुस्तकपाठः 2 शिवात्मनेति ख, चिह्नितपुस्तकपाठः 3 हृदयात्मनेति ख, चिह्नितपुस्तकपाठः 3 चतुर्वक्त्रांश् चतुर्बाहून् इति घ, ङ, चिह्नितपुस्तकद्वयपाठः 5 दलाग्रे इति ङ, चिह्नितपुस्तकपाठः :p 218 शिरस्यारोप्य देवस्य दूर्वाक्षतपवित्रकं //AP_74.076cd/ मूलमष्टशतं जप्त्वा हृदयेनाभिमन्त्रितं /AP_74.077ab/ चर्मणावेष्टितं खड्गं रक्षितं कुशपुष्पकैः //AP_74.077cd/ अक्षतैर् मुद्राया युक्तं शिवमुद्भवसञ्ज्ञया /AP_74.078ab/ गुह्यातिगुह्यगुप्त्यर्थं(1) गृहाणास्मत्कृतं जपं //AP_74.078cd/ सिद्धिर्भवतु मे येन(2) त्वत्प्रसादात्त्वयि स्थिते /AP_74.079ab/ भोगी श्लोकं पठित्वाद्यं(3) दक्षहस्तेन शम्भवे //AP_74.079cd/ मूलाणुनार्घ्यतोयेन वरहस्ते(4) निवेदयेत् /AP_74.080ab/ यत्किञ्चित् कुर्महे देव सदा सुकृतदुस्कृतं //AP_74.080cd/ तन्मे शिवपदस्थस्य हूं क्षः क्षेपय शङ्कर /AP_74.081ab/ शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत् //AP_74.081cd/ शिवो जयति सर्वत्र यः शिवः सोहमेव च /AP_74.082ab/ श्लोकद्वयमधीत्यैवं जपं देवाय चार्पयेत् //AP_74.082cd/ शिवाङ्गानां(5) दशांशञ्च दत्वार्घ्यं स्तुतिमाचरेत् /AP_74.083ab/ प्रदक्षिणीकृत्य nameccëÂÃÇga¤cëÂamÆrtaye(6) /AP_74.083cd/ नत्वा ध्यानादिभिश् चैव यजेच्चित्रे ऽनलादिषु //AP_74.083ef/ :e इत्य् आदिमहापुराणे आग्नेये शिवपूजा नाम चतुःसप्ततितमो ऽध्यायः ॥ :n 1 गुह्यातिगुह्यगोप्ता त्वमिति ग, ङ, चिह्नितपुस्तकपाठः 2 सिद्धिर्भवतु मे देवेति ख, ग, चिह्नितपुस्तकपाठः 3 पठित्वामुमिति ख, चिह्नितपुस्तकपाठः 4 हरहस्ते इति ग, चिह्नितपुस्तकपाठः 5 शिवज्ञानामिति ख, चिह्नितपुस्तकपाठः 6 नमेदष्ताङ्गमूर्तये इति ङ, चिह्नितपुस्तकपाठः :p 219 % छप्तेर् {75} :Ó अथ पञ्चसप्ततितमो ऽध्यायः अग्निस्थापनादिविधिः ईश्वर उवाच अर्घपात्रकरो यायादग्न्यागारं सुसंवृतः /AP_75.001ab/ यागोपकरणं सर्वं दिव्यदृष्ट्या च कल्पयेत्(1) //AP_75.001cd/ उदङ्मुखः कुण्डमीक्षेत् प्रओक्षणं tìanaæ कुशैः /AP_75.002ab/ विदध्यादस्त्रमन्त्रेण वर्मणाभ्युक्षणं मतं //AP_75.002cd/ खड्गेन खातमुद्धारं पूरणं समतामपि /AP_75.003ab/ कुर्वीत वर्मणा सेकं कुट्टनन्तु शरात्मना(2) //AP_75.003cd/ सम्मार्जनं समालेपं कलारूपप्रकल्पनं /AP_75.004ab/ त्रिसूत्रीपरिधानं च वर्मणाभ्यर्चनं सदा //AP_75.004cd/ रेखात्रयमुदक् कुर्यादेकां पूर्वाननामधः /AP_75.005ab/ कुशेन च शिवास्त्रेण यद्वा तासां विपर्ययः //AP_75.005cd/ वज्रीकरणमन्त्रेण हृदा दर्भैश् चतुष्पथं /AP_75.006ab/ अक्षपात्रन्ततनुत्रेण विन्यसेद्विष्टरं हृदा //AP_75.006cd/ हृदा वागीश्वरीं तत्र ईशामावाह्य पूजयेत् /AP_75.007ab/ वह्निं सदाश्रयानीतं शुद्धपात्रोपरिस्थितं //AP_75.007cd/ क्रव्यादांशं परित्यज्य वीक्षणादिविशोधितं /AP_75.008ab/ औदर्यं चैन्दवं भौतं एकीकृत्यानलत्रयं //AP_75.008cd/ ओं हूं वह्निचैतन्याय वह्निवीजेन विन्यसेत् /AP_75.009ab/ संहितामन्त्रितं वह्निं धेनुमुद्रामृतीकृतं //AP_75.009cd/ रक्षितं हेतिमन्त्रेण कवचेनावगुण्ठितं /AP_75.010ab/ पूजितन्त्रिः परिभ्राम्य कुण्डस्योर्ध्वं प्रदक्षिणं //AP_75.010cd/ :n 1 दिव्यदृष्ट्या विल्प्कयेदिति घ, ङ, चिह्नितपुस्तकद्वयपाठः 2 शराणुनेति ङ, चिह्नितपुस्तकपाठः :p 220 शिववीजमिति ध्यात्वा वागीशागर्भगोचरे /AP_75.011ab/ वागीश्वरेण देवेन क्षिप्यमानं विभावयेत् //AP_75.011cd/ भूमिष्ठजानुक्को मन्त्री हृदात्मसम्मुखं क्षिपेत् /AP_75.012ab/ ततो ऽन्तस्थितवीजस्य(1) नाभिदेशे समूहनं //AP_75.012cd/ सम्भृतिं परिधानस्य शौचमाचमनं हृदा /AP_75.013ab/ गर्भाग्नेः पूजनं कृत्वा तद्रक्षार्थं शराणुना(2) //AP_75.013cd/ बध्नीयाद्गर्भजं देव्याः ककङ्कणं पाणिपल्लवे /AP_75.014ab/ गर्भाधानाय सम्पूज्य सद्योजातेन पावकं //AP_75.014cd/ ततो हृदयमन्त्रेण जुहुयादाहुतित्रयं /AP_75.015ab/ पुंसवनाय वामेन तृतीये यासि पूजयेत् //AP_75.015cd/ आहुतित्रितयं दद्याच्छिरसाम्बुकणान्वितं /AP_75.016ab/ सीमन्तोन्नयनं षष्ठे मासि सम्पूज्य रूपिणा //AP_75.016cd/ जुहुयादाहुतीस्तिस्रः शिखया शिखयैव तु /AP_75.017ab/ वक्त्राङ्गकल्पनां कुर्याद्वक्त्रोद्घाटननिष्कृती //AP_75.017cd/ जातकर्मनृकर्मभ्यां दशमे मासि पूर्ववत् /AP_75.018ab/ वह्निं सन्धुक्ष्य दर्भाद्यैः(3) स्नानं गर्भमलापहं //AP_75.018cd/ सुवर्णबन्धनं देव्या कृतं ध्यात्वा हृदार्चयेत् /AP_75.019ab/ सद्यःसूतकनाशाय प्रोक्षयेदस्त्रवारिणा //AP_75.019cd/ कुम्भन्तु(4) वहिरस्त्रेण tìayedvarmaïok«ayet /AP_75.020ab/ अस्त्रेणोत्तरपूर्वाग्रान्मेखलासु वहिः कुशान् //AP_75.020cd/ :n 1 ततोन्तस्थितदेवस्य इति ख, चिह्नितपुस्तकपाठः 2 शरात्मना इति ख, चिह्नितपुस्तकपाठः 3 गन्धाद्यैर् इति ख, चिह्नितपुस्तकपाठः 4 कुण्डन्तु इति ख, ङ, चिह्नितपुस्तकद्वयपाठः :p 221 आस्थाप्य(1) स्थापयेत्तेषु हृदा परिधिविस्तरं /AP_75.021ab/ वक्ताणामस्त्रमन्त्रेण ततो नालापन्नुत्तये //AP_75.021cd/ समिधिः पञ्च होतव्याः प्रान्ते मूले घृतप्लुताः /AP_75.022ab/ ब्रह्माणं शङ्करं विष्णुमनन्तञ्च हृदार्चयेत् //AP_75.022cd/ दूर्वाक्षतैश् च पर्यन्तं परिधिस्थाननुक्रमात् /AP_75.023ab/ इन्द्रादीशानपर्यन्तान्तान्विष्टरस्थाननुक्रमात् //AP_75.023cd/ अग्नेरभिमुखीभूतान् निजदिक्षु हृदार्चयेत् /AP_75.024ab/ निवार्य विघ्नसङ्घातं वालकं पालयिष्यथ //AP_75.024cd/ शैवीमाज्ञाभिमान्तेषां श्रावयेत्तदनन्तरं /AP_75.025ab/ गृहीत्वा स्रुक्स्रुवावूर्ध्ववदनाधोमुखैः क्रमात् //AP_75.025cd/ प्रताप्याग्नौ त्रिधा दर्भमूलमध्याग्रकैः स्पृशेत् /AP_75.026ab/ कुशस्पृष्टप्रदेशे तु आत्मविद्याशिवात्मकं //AP_75.026cd/ क्रमात्तत्त्वत्रयं न्यस्य हां हीं हूं सं(2) रवैः क्रमात् /AP_75.027ab/ स्रुवि शक्तिं स्रुवे शम्भुं विन्यस्य हृदयाणुना //AP_75.027cd/ त्रिसूत्रीवेष्टितग्रीवो पूजितौ कुसुमादिभिः /AP_75.028ab/ कुशानामुपरिष्टात्तौ स्थापयित्वा स्वदक्षिणे //AP_75.028cd/ गव्यमाज्यं समादाय वीक्षणादिविशोधितं /AP_75.029ab/ स्वकां ब्रह्ममयीं मूर्तिं सञ्चिन्त्यादाय तद्घृतं //AP_75.029cd/ कुण्डस्योर्ध्वं हृदावर्त्य भ्रामयित्वाग्निगोचरे /AP_75.030ab/ पुनर्विष्णुमयीं ध्यात्वा घृतमीशानगोचरे //AP_75.030cd/ धृत्वादाय कुशाग्रेण स्वाहान्तं शिरसाणुना(2) /AP_75.031ab/ :n 1 आस्तीर्येति घ, ङ, चिह्नितपुस्तद्वयपाठः 2 हां ह्रीं ह्रं समिति ख, चिह्नितपुस्तकपाठः । हूं हां क्रूं समिति ङ, चिह्नितपुस्तकपाठः 3 शिरसात्मना इति ख, चिह्नितपुस्तकपाठः :p 222 जुहुयाद्विष्णवे विन्दुं रुद्ररूपमनन्तरं //AP_75.031cd/ भावयन्निजमात्मानं नाभौ धृत्वाप्लवेत्ततः /AP_75.032ab/ प्रादेशमात्रदर्भाभ्यामङ्गुष्टानामिकाग्रकैः //AP_75.032cd/ धृताभ्यां सम्मुखं वह्नेरस्त्रेणाप्लवमाचरेत् /AP_75.033ab/ हृदात्मसम्मुखं तद्वत् कुर्यात् सम्प्लवनन्ततः //AP_75.033cd/ हृदालब्धदग्धदर्भं शस्त्रक्षेपात् पवितयेत् /AP_75.034ab/ दीप्तेनापरदर्भेण निवाह्यानेन दीपयेत् //AP_75.034cd/ अस्त्रमन्त्रेण निर्दग्धं वह्नौ दर्भं पुनः क्षिपेत् /AP_75.035ab/ क्षिप्त्वा घृते कृतग्रन्थिकुशं प्रादेशसम्मितं //AP_75.035cd/ पक्षद्वयमिडादीनां त्रयं चाज्ये विभावयेत् /AP_75.036ab/ क्रामाद्भागत्रयादाज्यं स्रुवेणादाय होमयेत् //AP_75.036cd/ स्वेत्यग्नौ हा घृते(1) भागं शेषमाज्यं क्षिपेत् क्रमात् /AP_75.037ab/ ओं हां अग्नये स्वाहा । ओं हां सोमाय स्वाहा । ओं हां अग्नीषोमाभ्यां स्वाहा उद्घाटनाय नेत्राणां अग्नेर्नेत्रत्रये मुखे //AP_75.037cd/ स्रुवेण घृतपूर्णेन चतुर्थीमाहुतिं यजेत् /AP_75.038ab/ ओं हां अग्नये स्विष्टकृते स्वाहा अभिमन्त्र्य षडङ्गेन बोधयेद्धेनुमुद्रया //AP_75.038cd/ अवगुण्ठ्य तनुत्रेण रक्षेदाज्यं शराणुना(2) /AP_75.039ab/ हृदाज्यविन्दुविक्षेपात् कुर्यादभ्युक्ष्य शोधनं //AP_75.039cd/ वक्त्राभिघारसन्धानां वक्त्रैकीकरणं तथा /AP_75.040ab/ ओं हां सद्योजाताय स्वाहा । ओं हां वामदेवाय स्वाहा । ओं हां :n 1 स्वाहेत्यग्नौ घृते इति ङ, चिह्नितपुस्तकपाठः 2 शरात्मनेति ण, चिह्नितपुस्तकपाठः :p 223 अघोराय स्वाहा । ओं तत्पुरुषाय स्वाहा । ओं हां ईशानाय स्वाहा इत्येकैकघृताहुत्या कुर्याद्वक्त्राभिघारकं //AP_75.040cd/ औं हां सद्योजातवामदेवाभ्यां स्वाहा । ओं हां वामदेवाघोराभ्यां स्वाहा । ओं हां अघोरतत्पुरुषाभ्यां स्वाहा । ओं हां तत्पुरुषेशानाभ्यां स्वाहा इतिवक्त्रानुसन्धानं मन्त्रैर् एभिः क्रमाच्चरेत् /AP_75.041ab/ अग्रितो गतया वायुं निरृतादिशिवान्तया //AP_75.041cd/ वक्त्राणामेकतां कुर्यात् स्रुवेण घृतघारया /AP_75.042ab/ ओं हां सद्योजातवामदेवाघोरतत्पुरुषेशानेभ्यः स्वाहा //AP_75.042cd/ इतीष्टवक्त्रे वक्त्राणामन्तर्भावस्तदाकृतिः //AP_75.042ef/ ईशेन वह्निमभ्यर्च्य दत्वास्त्रेणाहुतित्रयं /AP_75.043ab/ कुर्यात् सर्वात्मना नाम शिवाग्निस्त्वं हुताशन //AP_75.043cd/ हृदार्चितौ विसृष्टाग्नौ पितरौ विधिपूरणीं /AP_75.044ab/ मूलेन वौषडन्तेन दद्यात् पूर्णां यथाविधि //AP_75.044cd/ ततो हृदम्बुजे साङ्गं ससेनं भासुरं परं(1) /AP_75.045ab/ यजेत् पूर्ववदावाह्य प्रार्थ्याज्ञान्तर्पयेच्छिवं //AP_75.045cd/ यागाग्निशिवयोः कृत्वा nìÅsandhÃnamÃtmanà /AP_75.046ab/ शक्त्या मूलाणुना होमं कुर्यादङ्गैर् दशांशतः //AP_75.046cd/ घृतस्य कार्षिको होमः क्षीरस्य मधुनस् तथा /AP_75.047ab/ शक्तिमात्राहुतिर्दध्नः प्रसृतिः पायस्यतु //AP_75.047cd/ यथावत् सर्वभक्षाणां लाजानां मुष्टिसम्मितं /AP_75.048ab/ खण्डत्रयन्तु मूलानां कलानां स्वप्रमाणतः //AP_75.048cd/ :n 1 ससेनं भास्करं परमिति ख, चिह्नितपुस्तकपाठः । शासनं भास्करं परमिति ग, चिह्नितपुस्तकपाठः । शाशनं भास्रं परमिति ङ चिह्नितपुस्तकपाठः । शासनं त्र्यक्षरं परमिति घ, चिह्नितपुस्तकपाठः :p 224 ग्रासार्धमात्रमन्नानां सूक्ष्माणि पञ्च होमयेत् /AP_75.049ab/ इक्षोरापर्विकं मानं लतानामङ्गुलद्वयं //AP_75.049cd/ पुष्पं पत्रं स्वमानेन समिधां तु दशाङ्गुलं /AP_75.050ab/ चन्द्रचन्दनकाश्मीरकस्तूरीयक्षकर्दमान् //AP_75.050cd/ कलायसम्मितानेनान् गुग्गुलं वदरास्थिवत् /AP_75.051ab/ कन्दानामष्टमं भागं जुहुयाद्विधिवत् परं //AP_75.051cd/ होमं निर्वर्तयेदेवं ब्रह्मवीजपदैस्ततः /AP_75.052ab/ घृतेन स्रुचि पूर्णायां निधायाधोमुखं स्रुवं //AP_75.052cd/ स्रुगग्रे पुष्पमारोप्य पश्चाद्वामेन पाणिना /AP_75.053ab/ पुनः सव्येन तौ धृत्वा शङ्खसन्निभमुद्रया //AP_75.053cd/ समुद्गतो अर्धकायश् च समपादः समित्थितः /AP_75.054ab/ नाभौ तन्मूलमाधाय स्रुगग्रव्यग्रलोचनः //AP_75.054cd/ ब्रह्मादिकारणात्यागाद्विनिःसृत्य सुषुम्णया(1) /AP_75.055ab/ वामस्तनान्तमानीय तयोर्मूलमतन्द्रितः //AP_75.055cd/ मूलमन्त्रमविस्पष्टं वौषडन्तं समुच्चरेत् /AP_75.056ab/ तदग्नौ जुहुयादाज्यं यवसम्मितधारया //AP_75.056cd/ आचामं चन्दनं दत्वा ताम्बूलप्रभृतीनपि /AP_75.057ab/ भक्त्या तद्भूतिमावन्द्य विदध्यात्प्रणतिं परां //AP_75.057cd/ ततो वह्निं समभ्यर्च्य पडन्तास्त्रेण संवरान् /AP_75.058ab/ संहारमुद्रयाहृत्य क्षमस्वेत्यभिधाय च //AP_75.058cd/ भासुरान्(2) परिधीस्तांश् च पूरकेण हृदाणुना(3) /AP_75.059ab/ :n 1 विनिःसृत्य स्वपृष्टया इति ख, चिह्नितपुस्तकपाठः । विनिःसृत्य स्वपुष्टया इति ग, चिह्नितपुस्तकपाठः 2 भास्वरानिति ख, ग, घ, ङ, चिह्नितपुस्तकपाठः 3 हृदात्मनेति ख, ग, चिह्नितपुस्तकपाठः :p 225 श्रद्धया परयात्मीये स्थापयेत हृदम्बुजे //AP_75.059cd/ सर्वपाकाग्रमादाय कृत्वा मण्डलकद्वयं(1) /AP_75.060ab/ अन्तर्वहिर्बलिं दद्यादाग्नेय्यां कुण्डसन्निधौ //AP_75.060cd/ ओं हां रुद्रेभ्यः स्वाहा पूर्वे मातृभ्यो दक्षिणे तथा /AP_75.061ab/ वारुणे हां गणेभ्यश् च स्वाहा तेभ्यस्त्वयं बलिः //AP_75.061cd/ उत्तरे häca यक्षेभ्य ईशाने हां ग्रहेभ्य u(2) /AP_75.062ab/ अग्नौ हामसुरेभ्यश् च रक्षोभ्यो नैरृते बलिः //AP_75.062cd/ वायव्ये häca नागेभ्यो नक्षत्रेभ्यश् च मध्यतः /AP_75.063ab/ हां राशिभ्यः(3) स्वाहा वह्नौ विश्वेभ्यो नैरृते यथा //AP_75.063cd/ वारुण्यां(4) क्षेत्रपालाय अन्तर्बलिरुदाहृतः /AP_75.064ab/ द्वितीये मण्डले वाह्ये इन्द्यायाग्नियमाय च //AP_75.064cd/ नैरृताय जलेशाय वायवे धनरक्षिणे /AP_75.065ab/ ईशानाय च पूर्वादौ हीशाने ब्रह्मणे नमः //AP_75.065cd/ नैरृते विष्णवे स्वाहा वायसादेर्वहिर्बलिः /AP_75.066ab/ बलिद्वयगतान्मन्त्रान् संहारमुद्रया.अत्मनि //AP_75.066cd/ :e इत्य् आदिमहापुराणे आग्नेये अग्निकार्यं नाम पञ्चसप्ततितमो ऽध्यायः ॥ :n 1 कृत्वा च मण्डलद्वयमिति ख, चिह्नितपुस्तकपाठः 2 गणेभ्य उ इति ग, चिह्नितपुस्तकपाठः 3 हां ऋपिभ्य इति ङ, चिह्नितपुस्तकपाठः 4 वायव्यामिति ग, चिह्नितपुस्तकपाठः । नैरृत इति ङ, चिह्नितपुस्तकपाठः :p 226 % छप्तेर् {76} :Ó अथ षट्सप्ततितमो ऽध्यायः चण्दपूजाकथनं ईश्वर उवाच ततः शिवान्तिकङ्गत्वा पूजाहोमादिकं मम /AP_76.001ab/ गृहाण भगवन् पुण्यफलमित्यभिधाय च //AP_76.001cd/ अर्घ्योदकेन देवाय मुद्रयोद्भवसञ्ज्ञया /AP_76.002ab/ हृद्वीजपूर्वमूलेन स्थिरचित्तो निवेदयेत् //AP_76.002cd/ ततः पूर्ववदभ्यर्च्य स्तुत्वा स्तोत्रैः प्रणम्य च /AP_76.003ab/ अर्घ्यं पराङ्मुखं दत्वा क्षमस्वेत्यभिधाय च //AP_76.003cd/ नाराचमुद्रयास्त्रेण फडन्तेनात्मसञ्चयं /AP_76.004ab/ संहृत्य दिव्यया लिङ्गं मूर्तिमन्त्रेण योजयेत् //AP_76.004cd/ स्थण्डिले त्वर्चिते देवे मन्त्रसङ्घातमात्मनि /AP_76.005ab/ नियोज्य विधिनोक्तेन विदध्याच्चण्डपूजनं //AP_76.005cd/ ओं चण्डेशानाय नमो मध्यतश् चण्डमूर्तये /AP_76.006ab/ ओं धूलिचण्डेश्वराय(1) हूं फट्(2) स्वाहा तमाह्णयेत् //AP_76.006cd/ चण्डहृदयाय हूं फ ओं चण्डशिरसे तथा(3) /AP_76.007ab/ ओं चण्डशिखायै हूं फ चण्डायुः(4) कवचाय च //AP_76.007cd/ चण्डस्त्राय तथा हूं फ चण्डं रुद्राग्निजं स्मरेत् /AP_76.008ab/ शूलटङ्कधरं कृष्णं साक्षसूत्रकण्डलुं //AP_76.008cd/ टङ्काकरे ऽर्धचन्द्रे(5) वा चतुर्वक्त्रं प्रपूजयेत् /AP_76.009ab/ :n 1 ओं बलिचण्डेश्वराय इति ग, चिह्नितपुस्तकपाठः 2 क्रूं फडिति ङ, चिह्नितपुस्तकपाठः 3 हूं चण्डशिरसे स्वाहेति ग, चिह्नितपुस्तकपाठः 4 हूं फ चण्दत इति ग, घ, चिह्नितपुस्तकद्वयपाठः 5 टङ्कारेणार्धचन्द्रे इति ख, चिह्नितपुस्तकपाठः :p 227 यथाशक्ति जपं कुर्यादङ्गानान्तु दशांशतः //AP_76.009cd/ गोभूहिरण्यवस्त्रादिमणिहेमादिभूषणं /AP_76.010ab/ विहाय शेसनिर्माल्यं चण्डेशाय निवेदयेत् //AP_76.010cd/ लेह्यचोष्याद्यनुवरं ताम्बूलं स्रग्विलेपनं /AP_76.011ab/ निर्माल्यं भोजनं तुभ्यं प्रदत्तन्तु शिवाज्ञया //AP_76.011cd/ सर्वमेतत् क्रियाकाण्डं मया चण्ड तवाज्ञया /AP_76.012ab/ न्यूनाधिकं कृतं मोहात् परिपूर्णं सदास्तु मे //AP_76.012cd/ इति विज्ञाप्य देवेशं दत्वार्घ्यं तस्य संस्मरन् /AP_76.013ab/ संहारमूर्तिमन्त्रेण शनैः संहारमुद्रया //AP_76.013cd/ पूरकान्वितमूलेन मन्त्रानात्मनि योजयेत् /AP_76.014ab/ निर्माल्यापनयस्थानं लिम्पेद्गोमयवारिणा /AP_76.014cd/ प्रोक्ष्यार्घ्यादि विसृज्याथ आचान्तो ऽन्यत्समाचरेत् //AP_76.014ef/ :e इत्य् आदिमहापुराणे आग्नेये चण्डपूजाकथनं नाम षट्सप्ततितमो ऽध्यायः ॥ % छप्तेर् {77} :Ó अथ सप्तसप्ततितमो ऽध्यायः कपिलादिपूजाविधनं ईश्वर उवाच कपिलापूजनं वक्ष्ये एभिर्मन्त्रैर् यजेच्च गां /AP_77.001ab/ ओं कपिले नन्दे नमः ओं कपिले भद्रिके नमः //AP_77.001cd/ ओं कपिले सुशीले नमः कपिले सुरभिप्रभे /AP_77.002ab/ ओं कपिले सुमनसे नमः ओं भुक्तिमुक्तिप्रदे नमः //AP_77.002cd/ सौरभेयि जगन्मातर्देवानाममृतप्रदे /AP_77.003ab/ गृहाण वरदे ग्रासमीप्सितार्थञ्च देहि मे //AP_77.003cd/ :p 228 वन्दितासि वसिष्ठेन विश्वामित्रेण धीमता /AP_77.004ab/ कपिले हर मे पापं यन्मया दुष्कृतं कृतं //AP_77.004cd/ गावो ममाग्रतो नित्यं गावः पृष्ठत एव च /AP_77.005ab/ गावो मे हृदये चापि गवां मध्ये वसाम्यहं //AP_77.005cd/ दत्तं गृह्णन्तु(1) मे ग्रासं जप्त्वा स्यां निर्मलः शिवः /AP_77.006ab/ प्रार्च्य विद्यापुस्तकानि गुरुपादौ नमेन्नरः //AP_77.006cd/ यजेत् स्नात्वा तु मध्याह्ने अष्टपुष्पिकया शिवं /AP_77.007ab/ पीठमूर्तिशिवाङ्गानां पूजा स्यादष्टपुष्पिका //AP_77.007cd/ मध्याह्ने भोजनागारे सुलिप्ते पाकमानयेत् /AP_77.008ab/ ततो मृत्युञ्जयेनैव वौषडन्तेन सप्तधा //AP_77.008cd/ जप्तैः सदर्भशङ्खस्थैः सिञ्चेत्तं वारिविन्दुभिः /AP_77.009ab/ सर्वपाकाग्रमुद्धृत्य शिवाय विनिवेदयेत् //AP_77.009cd/ अथार्धं(2) चुल्लिकाहोमे विधानायोपकल्पयेत्(3) /AP_77.010ab/ विशोध्य विधिना चुल्लीं तद्वह्निं पूरकाहुतिं //AP_77.010cd/ हुत्वा नाभ्यग्निना चैकं ततो रेचकवायुना /AP_77.011ab/ वह्निवीजं समादाय कादिस्थानगतिक्रमात्(4) //AP_77.011cd/ शिवाग्निस्त्वमिति ध्यात्वा चुल्लिकाग्नौ निवेशयेत् /AP_77.012ab/ ओं हां अग्नये नमो वै हां सोमाय वै नमः //AP_77.012cd/ सूर्याय वृहस्पतये प्रजानां पतये नमः /AP_77.013ab/ सर्वेभ्यश् चैव देवेभ्यः सर्वविश्वेभ्य एव च //AP_77.013cd/ :n 1 दत्तं गृहाणेति ग, घ, चिह्नितपुस्तकद्वयपाठः 2 अन्यार्धमिति ख, चिह्नितपुस्तकपाठः । अन्त्यार्धमिति ङ, चिह्नितपुस्तकपाठः 3 निधानायोपकल्पयेदिति च, ङ, चिह्नितपुस्तकद्वयपाठः 4 हृदि स्थानमतिक्रमेदिति ग, चिह्नितपुस्तकपाठः । कादिस्थानमतिक्रमादिति ख, चिह्नितपुस्तकपाठः :p 229 हामग्नये खिष्टिकृते पूर्वादावर्चयेदिमान् /AP_77.014ab/ स्वाहान्तामाहुतिं दत्वा क्षमयित्वा विसर्जयेत् //AP_77.014cd/ चुल्ल्या दक्षिणबाहौ च यजेद्धर्माय वै नमः /AP_77.015ab/ वामबाहावधर्माय käjikÃdikabhÃï¬ake //AP_77.015cd/ रसपरिवर्तमानाय वरुणाय जलाग्नये(1) /AP_77.016ab/ विघ्नराजो गृहद्वारे पेषण्यां सुभगे नमः //AP_77.016cd/ ओं रौद्रिके नमो गिरिके(2) नमश् चओलूखले यजेत् /AP_77.017ab/ बलप्रियायायुधाय नमस्ते मुषले यजेत् //AP_77.017cd/ सम्मार्जन्यां देवतोक्ते कामाय शयनीयके /AP_77.018ab/ मध्यस्तम्भे च स्कन्दाय दत्वा वास्तुबलिं ततः //AP_77.018cd/ भुञ्जीत पात्रे सौवर्णे पद्मिन्यादिदलादिके /AP_77.019ab/ आचार्यः साधकःपुत्र समयी मौनमास्थितः //AP_77.019cd/ वटाश्वत्थार्कवाताविसर्जभल्लातकांस्त्यजेत् /AP_77.020ab/ अपोशानं पुरादाय प्राणाद्यैः प्रणवान्वितैः //AP_77.020cd/ स्वाहान्तेनाहुतीः पञ्च दत्वादीप्योदरानलं /AP_77.021ab/ नागः कूर्मो ऽथ कृकरो देवदत्तो धनञ्जयः //AP_77.021cd/ एतेभ्य उपवायुभ्यः स्वाहापोषानवारिणा /AP_77.022ab/ भक्तादिकं निवेद्याय पिवेच्छेषोदकं नरः //AP_77.022cd/ अमृतोपस्तरणमसि प्राणाहुतीस्ततो ददेत् /AP_77.023ab/ प्राणाय स्वाहापानाय समानाय ततस् तथा //AP_77.023cd/ उदानाय च व्यानाय भुक्त्वा चुल्लकमाचरेत् /AP_77.024ab/ :n 1 जलाशये इति ङ, चिह्नितपुस्तकपाठः 2 ओं रौद्रकोटिगिरिके इति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः :p 230 अमृतापिश्चानमसीति शरीरे ऽन्नादिवायवः(1) //AP_77.024cd/ :e इत्य् आदिमहापुराणे आग्नेये वास्तुपूजाकथनं नाम सप्तसप्ततितमो ऽध्यायः ॥ % छप्तेर् {78} :Ó अथोष्टसप्ततितमो ऽध्यायः पवित्रारोहणकथनं ईश्वर उवाच पवित्रारोहणं वक्ष्ये क्रियार्चादिषु पूरणं /AP_78.001ab/ नित्यं तन्नित्यमुद्दिष्टं नैमित्तिकमथापरं //AP_78.001cd/ ëìhÃdicaturdaÓyÃmatha श्रावणभाद्रयोः /AP_78.002ab/ सितासितासु कर्तव्यं चतुर्दश्यष्टमीषु तत् //AP_78.002cd/ कुर्याद्वा कार्त्तिकीं यावत्तिथौ प्रतिपादिके /AP_78.003ab/ वह्निब्रह्माम्बिकेभास्यनागस्कन्दार्कशूलिनां //AP_78.003cd/ दुर्गायमेन्द्रगोविन्दस्मरशम्भुसुधाभुजां(2) /AP_78.004ab/ सौवर्णं राजतं ताम्रं कृतादिषु यथाक्रमं //AP_78.004cd/ कलौ कार्पासजं चापि पट्टपद्मादिसूत्रकं /AP_78.005ab/ प्रणवश् चन्द्रमा वह्निर्ब्रह्मा नागो गुहो हरिः(3) //AP_78.005cd/ सर्वेशः(4) सर्वदेवाः स्युः क्रमेण नवतन्तुषु /AP_78.006ab/ अष्टोत्तरशतान्यर्धं तदर्धं चोत्तमादिकं //AP_78.006cd/ एकाशीत्याथवा सूत्रैस्त्रिंशताप्पष्टयुक्तया /AP_78.007ab/ :n 1 शरीरोन्मादवायव इति घ, चिह्नितपुस्तकपाठः 2 स्वधाभुजामिति ख, घ, ङ, चिह्नितपुस्तकत्रयपाठः 3 गुहो रविरिति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः 4 सदेश इति ख, ग, घ, ङ, चिह्नितपुस्तकपाठः :p 231 पञ्चाशता वा कर्तव्यं तुल्यग्रन्थ्यन्तरालकं //AP_78.007cd/ द्वादशाङ्गुलमानानि व्यासादष्टाङ्गुलानि च /AP_78.008ab/ लिङ्गविस्तारमानानि चतुरङ्गुलकानि वा //AP_78.008cd/ तथैव पिण्डिकास्पर्शं चतुर्थं सर्वदैवतं /AP_78.009ab/ गङ्गावतारकं कार्यं सुजातेन सुधौतकं //AP_78.009cd/ ग्रन्थिं कुर्याच्च वामेन अघोरणाथ शोधयेत् /AP_78.010ab/ रञ्जयेत् पुरुषेणैव रक्तचन्दनकुङ्कुमैः //AP_78.010cd/ कस्तूरीरोचनाचन्द्रैर् हरिद्रागैर् इकादिभिः /AP_78.011ab/ ग्रन्थयो दश कर्तव्या अथवा तन्तुसङ्ख्यया //AP_78.011cd/ अन्तरं वा यथाशोभमेकद्विचतुरङ्गुलं /AP_78.012ab/ प्रकृतिः पौरुषी वीरा चतुर्थी त्वपराजिता //AP_78.012cd/ जयान्या विजया षष्ठी अजिता च सदाशिवा /AP_78.013ab/ मनोन्मनी सर्वमुखी ग्रन्थयो ऽभ्यधिकाः शुभाः //AP_78.013cd/ कार्या वा चन्द्रवह्न्यर्कपवित्रं(1) शिववद्धृदि /AP_78.014ab/ एकैकं निजमूर्तौ वा पुप्तके गुरुके गणे(2) //AP_78.014cd/ स्यादेकैकं तथा द्वारदिक्पालकलशादिषु /AP_78.015ab/ हस्तादिनवहस्तान्तं लिङ्गानां स्यात्पवित्रकं //AP_78.015cd/ अष्टाविंशतितो युद्धं दशभिर्दशभिः क्रमात् /AP_78.016ab/ द्व्यङ्गुलाभ्यन्तरास्तत्र क्रमादेकाङ्गुलान्तराः //AP_78.016cd/ ग्रन्थयो मानमप्येषां लिङ्गविस्तारसस्मितं /AP_78.017ab/ सप्तम्यां वा त्रयोदश्यां कृतनित्यक्रियः शुचिः //AP_78.017cd/ भूषयेत् पुष्पवस्त्राद्यैः सायाह्ने यागमन्दिरं /AP_78.018ab/ :n 1 चण्डवह्न्यर्कपवित्रमिति ख, ग, ङ. चिह्नितपुस्तकत्रयपाठः 2 पुस्तके गुरवे गणो इति ख, ङ, चिह्नितपुस्तकपाठः :p 232 कृत्वा नैमित्तिकीं सन्ध्यां विशेषेण च तर्पणं //AP_78.018cd/ परिगृहीते भूभागे पवित्रे सूर्यमर्चयेत्(1) /AP_78.019ab/ आचम्य सकलीकृत्य प्रणवार्घ्यकरो गुरुः //AP_78.019cd/ द्वाराण्यस्त्रेण सम्प्रोक्ष्य पूर्वादिक्रमतो ऽर्चयेत् /AP_78.020ab/ हां शान्तिकलाद्वाराय तथा विद्याकलात्मने //AP_78.020cd/ निवृत्तिकलाद्वाराय प्रतिष्ठाख्यकलात्मने /AP_78.021ab/ तच्छाखयोः प्रतिद्वारं द्वौ द्वौ द्वाराधिपौ यजेत् //AP_78.021cd/ नन्दिने महाकालाय भृङ्गिणे ऽथ गणाय च /AP_78.022ab/ वृषभाय च स्कन्दाय देव्यै चण्डाय च क्रमात् //AP_78.022cd/ नित्यं च द्वारपालादीन् प्रविश्य द्वारपश्चिमे /AP_78.023ab/ इष्ट्वा वास्तुं भूतशुद्धिं विशेषार्घ्यकरः शिवः //AP_78.023cd/ प्रोक्षणाद्यं(2) विधायाथ यज्ञसम्भारकृन्नरः /AP_78.024ab/ मन्त्रयेद्दर्भदूर्वाद्यैः पुष्पाद्यैश् च हृदादिभिः //AP_78.024cd/ शिवहस्तं विधायेत्थं(3) स्वशिरस्यधिरोपयेत् /AP_78.025ab/ शिवो ऽहमादिः सर्वज्ञो मम यज्ञप्रधानता //AP_78.025cd/ अत्यर्थं भावयेद्देवं ज्ञानखद्गकरो गुरुः /AP_78.026ab/ नैरृतीं दिशमासाद्य प्रक्षिपेदुदगाननः //AP_78.026cd/ अर्घ्याम्बु पञ्चगव्यञ्च समस्तान् मखमण्डपे /AP_78.027ab/ चतुष्पथान्तसंस्कारैर् वीक्षणाद्यैः(4) सुसंस्कृतैः //AP_78.027cd/ विक्षिप्य विकिरांस्तत्र कुशकूर्चोपसंहरेत्(5) /AP_78.028ab/ :n 1 सूत्रिते सूर्यमर्चयेदिति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः 2 प्रोक्षणच्चेति ग, चिह्नितपुस्तकपाठः 3 विधायैकमिति ङ, चिह्नितपुस्तकपाठः 4 ब्राह्मणाद्यैर् इति ग, चिह्नितपुस्तकपाठः 5 दशकूर्ञ्चोपसंहरेदिति ख, चिह्नितपुस्तकपाठः :p 233 तानीशदिशि(1) वर्धन्यामासनायोपकल्पयेत् //AP_78.028cd/ नैरृते वास्तुगीर्वाणा द्वारे लक्ष्मीं प्रपूजयेत् /AP_78.029ab/ पश्चिमाभिमुखं कुम्भं सर्वधान्योपरि स्थितं //AP_78.029cd/ प्रणवेन v­«ÃrƬhaæ सिंहस्थां वर्धनीन्ततः /AP_78.030ab/ कुम्भे साङ्गं शिवन्देवं वर्धन्यामर्चयेत्(2) //AP_78.030cd/ दिक्षु शक्रादिदिक्पालान् विष्णुब्रह्मशिवादिकान्(3) /AP_78.031ab/ वर्धनीं सम्यगादाय घटपृष्टानुगामिनीं //AP_78.031cd/ शिवाज्ञां श्रावयेन्मन्त्री पूर्वादीशानगोचरं /AP_78.032ab/ अविच्छिन्नपयोधारां मूलमन्त्रमुदीरयेत् //AP_78.032cd/ समन्ताद् भ्रामयेदेनां रक्षार्थं शस्त्ररूपिणीं /AP_78.033ab/ पूर्वं कलशमारोप्य शस्त्रार्थन्तस्य(4) वामतः //AP_78.033cd/ समग्रासनके कुम्भे यजेद्देवं स्थिरासने /AP_78.034ab/ वर्धन्यां प्रणवस्थायामायुधन्तदनु द्वयोः //AP_78.034cd/ भगलिङ्गसमायोगं विदध्याल्लिङ्गमुद्रया /AP_78.035ab/ कुम्भे निवेद्य बोधासिं मूलमन्त्रजपन्तथा //AP_78.035cd/ तद्दशांशेन वर्धन्यां रक्षां विज्ञापयेदपि(5) /AP_78.036ab/ गणेशं वायवे ऽभ्यर्च्य हरं पञ्चामृतादिभिः //AP_78.036cd/ स्नापयेत् पूर्ववत् प्रार्च्य(6) कुण्डे च शिवपावकं(7) /AP_78.037ab/ :n 1 अनीशदिशि इति ख, ङ, चिह्नितपुस्तकद्वयपाठः 2 वर्धन्यां शस्त्रमर्चयेदिति ग, चिह्नितपुस्तकपाठः 3 विष्णुब्रह्मावसानकानिति ख, ङ, चिह्नितपुस्तकद्वयपाठः 4 शस्त्रालम्भस्येति क, ग, चिह्नितपुस्तकद्वयपाठः 5 रक्षां च कारयेत् सदेति ग, चिह्नितपुस्तकपाठः 6 पूर्ववत् स्नापयेत् प्रार्चेदिति ग, चिह्नितपुस्तकपाठः । स्थापयेत् पूर्ववच्चाग्निमिति ङ, चिह्नितपुस्तकपाठः 7 कुम्भे वा शिवमर्चयेदिति ग, चिह्नितस्पुस्तकपाठः :p 234 विधिवच्च चरुं कृत्वा सम्पाताहुतिशोधितं //AP_78.037cd/ देवाग्र्यात्मविभेदेन दर्ष्या तं विभजेत् त्रिधा /AP_78.038ab/ दत्वा भागौ शिवाग्निभ्यां संरक्षेद्भागमात्मनि //AP_78.038cd/ शरेण चर्मणा देयं पूर्वतो दन्तधावनं /AP_78.039ab/ तस्माद्घोरशिखाभ्यां वा दक्षिणे पश्चिमे मृदं //AP_78.039cd/ साद्योजातेन च हृदा चोत्तरे वामनीकृतं(1) /AP_78.040ab/ जलं(2) वामेन शिरसा ईशे गन्धान्वितं जलं //AP_78.040cd/ पञ्चगव्यं पलाशादिपुटकं वै समन्ततः /AP_78.041ab/ ऐशान्यां कुसुमं दद्यादाग्नेय्यां दिशि रोचनां //AP_78.041cd/ अगुरुं निरृताशायां वायव्यां च चतुःसमं /AP_78.042ab/ होमद्रव्याणि सर्वाणि सद्योजातैः कुशैः सह //AP_78.042cd/ दण्डाक्षसूत्रकौपीनभिक्षापात्राणि(3) रूपिणे /AP_78.043ab/ कज्जलं कुङ्कुमन्तैलं शलाकां केशशोधनीं //AP_78.043cd/ ताम्बूलं दर्पणं दद्यादुत्तरे रोचनामपि /AP_78.044ab/ आसनं पादुके पात्रं योगपट्टातपत्रकं //AP_78.044cd/ ऐशान्यामीशमन्त्रेण दद्यादीशानतुष्टये /AP_78.045ab/ pÆrvasyäcarukaæ साज्यं दद्याद्गन्धादिकं नवे //AP_78.045cd/ पूर्वित्राणि समादाय प्रोक्षितान्यर्घ्यवारिणा /AP_78.046ab/ संहितामन्त्रपूतानि नीत्वा पावकसन्निधिं //AP_78.046cd/ कृष्णाजिनादिना.अच्छाद्य स्मरन् संवत्सरात्मकं /AP_78.047ab/ साक्षिणं सर्वकृत्यानां गोप्तारं शिवमव्ययं //AP_78.047cd/ :n 1 सद्योजातेन च हृदा चोत्तरे वामनीयकमिति ख, चिह्नितपुस्तकपाठः । सद्योजातेन च हृदा चोत्तरे धाम निष्फलमिति ग, चिह्नितपुस्तकपाठः 2 फलमिति ख, चिह्नितपुस्तकपाठः 3 दण्डाक्षसूत्रकौपानतीर्थपात्राणि इति ङ, चिह्नितपुस्तकपाठः :p 235 स्वेति हेति प्रयोगेण मन्त्रसंहितया पुनः /AP_78.048ab/ शोधयेच्च पवित्राणि वाराणामेकविंशतिं //AP_78.048cd/ गृहादि वेष्टयेत्सूत्रैर् गन्धाद्यं (1) रवये ददेत् /AP_78.049ab/ पूजिताय समाचम्य(2) कृतन्यासः कृतार्घ्यकः //AP_78.049cd/ नन्द्यादिभ्यो ऽथ(3) गन्धाख्यं(4) वास्तोश्चाथ प्रविश्य च /AP_78.050ab/ शस्त्रेभ्यो लोकपालेभ्यः स्वनाम्ना शिवकुम्भके //AP_78.050cd/ वर्धन्यै विघ्नराजाय गुरवे ह्य् आत्मने यजेत् /AP_78.051ab/ अथ सर्वौषधीलिप्तं धूपितं पुष्पदूर्वया //AP_78.051cd/ आमन्त्र्य च पवित्रं(5) तत् vidhÃyäjalimadhyagaæ /AP_78.052ab/ ओं समस्तविधिच्छिद्रपूरणे च विधिं प्रति //AP_78.052cd/ प्रभवमन्त्रयामि त्वां त्वदिच्छावाप्तिकारिकां /AP_78.053ab/ तत्सिद्धिमनुजानीहि यजतश्चिदचित्पते //AP_78.053cd/ सर्वथा सर्वदा शम्भो नमस्ते ऽस्तु प्रसीद मे /AP_78.054ab/ आमन्त्रितो ऽसि देवेश सह देव्या गणेश्वरैः //AP_78.054cd/ मन्त्रेशैर् लोकपालैश् च सहितः परिचारकैः(6) /AP_78.055ab/ निमन्त्रयाम्यहन्तुभ्यं प्रभाते तु पवित्रकं //AP_78.055cd/ नियमञ्च करिष्यामि परमेश तवाज्ञया /AP_78.056ab/ इत्येवन्देवमामन्त्र्य रेचकेनामृतीकृतं //AP_78.056cd/ शिवान्तं मूलमुच्चार्य तच्छिवाय निवेदयेत् /AP_78.057ab/ :n 1 गन्धाख्यमिति ख, ग, चिह्नितपुस्तकद्वयपठः 2 पूजनार्थं समाचम्य इति ङ, चिह्नितपुस्तकपाठः 3 रव्यादिभ्यो ऽथेति ग, चिह्नितपुस्तकपाठः 4 गन्धाद्यमिति ङ, चिह्नितपुस्तकपाठः 5 आमन्त्रणपवित्रमिति ख, चिह्नितपुस्तकपाठः 6 परिवारकैविति ग, ङ, चिह्नितपुस्तकपाठः :p 236 जपं स्तोत्रं प्रमाणञ्च कृत्वा शम्भुं क्षमापयेत् //AP_78.057cd/ हुत्वा चरोस्तृतीयांशं तद्दद्दीत शिवाग्नये(1) /AP_78.058ab/ दिग्वासिभ्यो दिगीशेभ्यो भूतमातृगणेभ्य u(2) //AP_78.058cd/ रुद्रेभ्यो क्षेत्रपादिभ्यो(3) नमः स्वाहा बलिस्त्वयं /AP_78.059ab/ दिङ्नागाद्यैश् च पूर्वादौ क्षेत्राय चाग्नये बलिः //AP_78.059cd/ समाचम्य विधिच्छिद्रपूरकं होममाचरेत् /AP_78.060ab/ पूर्णां व्याहृतिहोमञ्च कृत्वा रुन्धीत पावकं //AP_78.060cd/ तत ओमग्नये स्वाहा स्वाहा सोमाय चैव हि /AP_78.061ab/ ओमग्नीषोमाभ्यां स्वाहाग्नये स्विष्टकृते तथा //AP_78.061cd/ इत्याहुतिचतुष्कन्तु दत्वा कुर्यात्तु योजनां /AP_78.062ab/ वह्निकुण्डार्चितं देवं मण्डलाभ्यर्चिते शिवे //AP_78.062cd/ nìÅsandhÃnarÆpeïa विधिना योजयेत्ततः /AP_78.063ab/ वंशादिपात्रे विन्यस्य अस्त्रञ्च हृदयन्ततः //AP_78.063cd/ अधिरोप्य पवित्राणि कलाभिर्वाथ मन्त्रयेत् /AP_78.064ab/ षडङ्गं ब्रह्ममूलैर् वा हृद्धर्मास्त्रञ्च योजयेत् //AP_78.064cd/ विधाय सूत्रैः संवेष्ट्य पूजयित्वाङ्गसम्भवैः(4) /AP_78.065ab/ रक्षार्थं जगदीशाय भक्तिनम्रः समर्पयेत् //AP_78.065cd/ पूजिते पुष्पधूपाद्यैर् दत्वा सिद्धान्तपुस्तके /AP_78.066ab/ गुरोः पादान्तिकं गत्वा भक्त्या दद्यात् पवित्रकं //AP_78.066cd/ निर्गत्य वहिराचम्य गोमये मण्डलत्रये /AP_78.067ab/ :n 1 शिवाज्ञया इति ख, चिह्नितपुस्तकपाठः 2 भूतमातृगणेषु फडिति ङ, चिह्नितपुस्तकपाठः 3 रुद्रेभ्यः क्षेत्रपालेभ्य इति ख, चिह्नितपुस्तकपाठः 4 पूजयित्वा ततः शिवमिति ग, चिह्नितपुस्तकपाठः । पूजयित्वाथ सञ्चरैर् इति ङ, चिह्नितपुस्तकपाठः :p 237 पञ्चगव्यञ्चरुन्दन्तधावनञ्च क्रमाद् यजेत् //AP_78.067cd/ आचान्तो मन्त्रसम्बद्धः कृतसङ्गीतजागरः /AP_78.068ab/ स्वपेदन्तः स्मरन्नीशं बुभुक्षुर्दर्भसंस्तरे //AP_78.068cd/ अनेनैव प्रकारेण मुमुक्षुरपि संविशेत् /AP_78.069ab/ केवलम्भस्मशय्यायां सोपवासः समाहितः //AP_78.069cd/ :e इत्य् आदिमहापुराणे आग्नेये पवित्राधिवासनविधिर्नाम अष्टसप्ततितमो ऽध्यायः ॥ % छप्तेर् {79}: :Ó अथैकोनाशीतितमो ऽध्यायः पवित्रारोहणविधिः ईश्वर उवाच अथ प्रातः समुत्थाय कृतस्नानः समाहितः /AP_79.001ab/ कृतसन्ध्यार्चनो मन्त्री प्रविश्य मखमण्डपं //AP_79.001cd/ समादाय पवित्राणि अविसर्जितदैवतः /AP_79.002ab/ ऐशान्यां भाजने शुद्धे स्थापयेत् कृतमण्डले //AP_79.002cd/ ततो विसर्ज्य देवेशं निर्माल्यमपनीय च /AP_79.003ab/ पूर्ववद् भूतले शुद्धेकृत्वाह्निकमथ द्वयं //AP_79.003cd/ आदित्यद्वारदिक्पालकुम्भेशानौ शिवे ऽनले(1) /AP_79.004ab/ नैमित्तिकीं सविस्तरां कुर्यात् पूजां विशेषतः //AP_79.004cd/ मन्त्राणां तर्पणं प्रायश्चित्तहोमं शरात्मना(2) /AP_79.005ab/ अष्टोत्तरशतं कृत्वा दद्यात् पूर्णाहुतिं शनैः //AP_79.005cd/ :n 1 आदित्यद्वारदिक्पालान् स्कन्देशानौ शिवे ऽनले इति ङ, चिह्नितपुस्तकपाठः 2 शराणुनेति घ, ङ, चिह्नितपुस्तकद्वयपाठः :p 238 पवित्रं भानवे दत्वा समाचम्य ददीत च /AP_79.006ab/ द्वारमालादिदिक्पालकुम्भवर्धनिकादिषु //AP_79.006cd/ सन्निधाने ततः शम्भोरुपविश्य निजासने /AP_79.007ab/ पवित्रमात्मने दद्याद्गणाय गुरुवह्नये //AP_79.007cd/ ओं कालात्मना त्वया देव यद्दिष्टं मामके विधौ(1) /AP_79.008ab/ कृतं क्लिष्टं समुत्सृष्टं कृतं गुप्तञ्च यत् कृतं //AP_79.008cd/ तदस्तु क्लिष्टमक्लिष्टं कृतं क्लिष्टमसंस्कृतं(2) /AP_79.009ab/ सर्वात्मनामुना शम्भो पवित्रेण त्वदिच्छया //AP_79.009cd/ ओं पूरयमखव्रतं नियमेश्वराय स्वाहा /AP_79.010ab/ आत्मतत्त्वे प्रकृत्यन्ते पालिते पद्मयोनिना //AP_79.010cd/ मूलं लयान्तमुच्चार्य पवित्रेणार्चयेच्छिवं /AP_79.011ab/ विद्यातत्त्वे च विद्यान्ते विष्णुकारणपालिते //AP_79.011cd/ ईश्वरान्तं समुच्चार्य पवित्रमधिरोपयेत् /AP_79.012ab/ शिवान्ते शिवतत्त्वे च रुद्रकारणपालिते //AP_79.012cd/ शिवान्तं मन्त्रमुच्चार्य तस्मै देयं पवित्रकं /AP_79.013ab/ सर्वकारणपालेषु शिवमुच्चार्य सुव्रतः(3) //AP_79.013cd/ मूलं लयान्तमुच्चार्य दद्याद्गङ्गावतारकं(4) /AP_79.014ab/ आत्मविद्याशिवैः प्रोक्तं मुमुक्षूणां पवित्रकं //AP_79.014cd/ विनिर्दिष्टं बुभुक्षूणां शिवतत्त्वात्मभिः क्रमात् /AP_79.015ab/ स्वाहान्तं वा नमो ऽन्तं वा मन्त्रमेषामुदीरयेत् //AP_79.015cd/ ओं हां आत्मतत्त्वाधिपतये शिवाय स्वाहा :n 1 प्रभुस्त्वं मामकेविधौ इति ङ, चिह्नितपुस्तकपाठः 2 हुतं यत्र वषट्कृतमिति ङ, चिह्नितपुस्तकपाठः 3 सर्वतत्त्वेषु सुव्रत इति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः 4 दद्यादङ्गावतारकमिति ख, चिह्नितपुस्तकपाठः :p 239 ओं हां विद्यातत्त्वाधिपतये शिवाय स्वाहा ओं हौं शिवतत्त्वाधिपतये शिवाय स्वाहा ओं हौं सर्वतत्त्वाधिपतये शिवाय स्वाहा नत्वा गङ्गावतारन्तु प्रार्थयेत्तं k­täjali÷ /AP_79.016ab/ त्वङ्गतिः सर्वभूतानां संस्थितिस्त्वञ्चराचरे //AP_79.016cd/ अन्तश्चारेण भूतानां(1) द्रष्टा त्वं परमेश्वर /AP_79.017ab/ कर्मणा मनसा वाचा त्वत्तो नान्या गतिर्मम //AP_79.017cd/ मन्त्रहीनं क्रियाहीनं द्रव्यहीनञ्च यत् कृतं /AP_79.018ab/ जपहोमार्चनैर् हीनं कृतं नित्यं मया तव //AP_79.018cd/ अकृतं वाक्यहीनं च तत् पूरय महेश्वरं(2) /AP_79.019ab/ सुपूतस्त्वं परेशान(3) पवित्रं पापनाशनं //AP_79.019cd/ त्वया पवित्रितं सर्वं जगत् स्थावरजङ्गमं /AP_79.020ab/ खण्डितं यन्मया देव व्रतं वैकल्पयोगतः //AP_79.020cd/ एकीभवतु तत् सर्वं तवाज्ञासूत्रगुम्फितं /AP_79.021ab/ जपं निवेद्य देवस्य भक्त्या स्तोत्रं विधाय च //AP_79.021cd/ नत्वा तु गुरुणादिष्टं गृह्णीयान्नियमन्नरः /AP_79.022ab/ चतुर्मासं त्रिमासं वा त्र्यहमेकाहमेव च //AP_79.022cd/ प्रणम्य क्षमयित्वेशं गत्वा कुण्डान्तिकं व्रती /AP_79.023ab/ पावकस्थे शिवे ऽप्येवं पवित्राणां चतुष्टयं //AP_79.023cd/ समारोप्य समभ्यर्च्य पुष्पधूपाक्षतादिभिः /AP_79.024ab/ अन्तर्बलिं पवित्रञ्च रुद्रादिभ्यो निवेदयेत् //AP_79.024cd/ प्रविश्यान्तः शिवं स्तुत्वा सप्रणामं क्षमापयेत् /AP_79.025ab/ :n 1 अन्तश् चर त्वं भूतानामिति ग, चिह्नितपुस्तकपाठः 2 परिपूर्णं करो तु मे इति ग, चिहितपुस्तकपाठः 3 अमृतस्त्वं परेशान इति ग, चिह्नितपुस्तकपाठः :p 240 प्रायश्चित्तकृतं होमं कृत्वा हुत्वा च पायसं //AP_79.025cd/ शनैः पूर्णाहुतिं दत्वा वह्निस्थं विसृजेच्छिवं /AP_79.026ab/ होमं व्याहृतिभिः कृत्वा रुन्ध्यान्निष्ठुरयानलं //AP_79.026cd/ अग्न्यादिभ्यस्ततो दद्यादाहुतीनां चतुष्टयं /AP_79.027ab/ दिक्पतिभ्यस्ततो दद्यात्(1) सपवित्रं वहिर्बलिं //AP_79.027cd/ सिद्धान्तपुस्तके दद्यात् सप्रमाणं पवित्रकं /AP_79.028ab/ ओं हां भूः स्वाहा । ओं हां भुवः स्वाहा । ओं हां स्वः स्वाहा । ओं हां भूर्भुवः स्वः स्वाहा होमं व्याहृतिभिः कृत्वा दत्वा.अहुतिचतुष्टयं //AP_79.028cd/ ओं हां अग्नये स्वाहा । ओं हां सोमाय स्वाहा । ओं हां अग्नीषोमाभ्यां स्वाहा । ओं हां अग्नये स्विष्टकृते स्वाहा गुरुं शिवमिवाभ्यर्च्य वस्त्रभूषादिविस्तरैः /AP_79.029ab/ समग्रं सफलं तस्य क्रियाकाण्डादि वार्षिकं //AP_79.029cd/ यस्य तुष्टो गुरुः सम्यगित्याह परमेश्वरः /AP_79.030ab/ इत्थं गुरोः समारोप्य हृदालम्बिपवित्रकं //AP_79.030cd/ द्विजातीन् भोजयित्वा तु भक्त्या वस्त्रादिकं ददेत् /AP_79.031ab/ दानेनानेन देवेश प्रीयतां मे सदा शिवः //AP_79.031cd/ भक्त्या स्नानादिकं प्रातः कृत्वा शम्भोः समाहरेत् /AP_79.032ab/ पवित्राण्यष्टपुष्पैस्तं पूजयित्वा विसर्जयेत् //AP_79.032cd/ नित्यं नैमित्तिकं कृत्वा विस्तरेण यथा पुरा /AP_79.033ab/ पवित्राणि समारोप्य प्रणम्याग्नौ शिवं यजेत् //AP_79.033cd/ प्रायश्चित्तं ततो ऽस्त्रेण हुत्वा(2) पूर्णाहुतिं यजेत् /AP_79.034ab/ :n 1 दिक्पालेभ्यस्ततो दत्वेति ख, चिह्नितपुस्तकपाठः 2 ततो ऽस्त्रेण कृत्वेति घ, चिह्नितपुस्तकपाठः :p 241 भुक्तिकामः शिवायाथ कुर्यात् कर्मसमर्पणं //AP_79.034cd/ त्वत्प्रसादेन कर्मेदं मास्तु फलसाधकं /AP_79.035ab/ मुक्तिकामस्तु कर्मेदं मास्तु मे नाथ बन्धकं //AP_79.035cd/ वह्निस्थं nìÅyogena शिवं संयोजयेछिवे /AP_79.036ab/ हृदि न्यस्याग्निसङ्घातं पावकं च विसर्जयेत् //AP_79.036cd/ समाचम्य प्रविश्यान्तः कुम्भानुगतसंवरान् /AP_79.037ab/ शिवे संयोज्य साक्षेपं क्षमस्वेति विसर्जयेत् //AP_79.037cd/ विसृज्य लोकपालादीनादायेशात् पवित्रकं /AP_79.038ab/ सति चण्डेश्वरे पूजां कृत्वा दत्वा पवित्रकं //AP_79.038cd/ तन्निर्माल्यादिकं तस्मै सपवित्रं समर्पयेत् /AP_79.039ab/ अथवा स्थण्डिले चण्डं विधिना पूर्ववद्यजेत् //AP_79.039cd/ यत् किञ्चिद्वार्षिकं कर्म कृतं न्यूनाधिकं मया /AP_79.040ab/ तदस्तु परिपूर्णं मे चण्ड नाथ तवाज्ञया //AP_79.040cd/ इति विज्ञाप्य देवेशं नत्वा स्तुत्वा विसर्जयेत् /AP_79.041ab/ त्यक्तनिर्माल्यकः शुद्धः स्नापयित्वा शिवं यजेत् /AP_79.041cd/ पञ्चयोजनसंस्थो ऽपि पवित्रं गुरुसन्निधौ //AP_79.041ef/ :e इत्य् आदिमहापुराणे आग्नेये पवित्रारोहणं नाम एकोनाशीतितमो ऽध्यायः ॥ % छप्तेर् {80} :Ó अथ अशीतितमो ऽध्यायः दमनकारोहणविधिः ईश्वर उवाच वक्ष्ये दमनकारोहविधिं पूर्ववदाचरेत् /AP_80.001ab/ हरकोपात् पुरा जातो भैरवो दमिताः सुराः //AP_80.001cd/ :p 242 तेनाथ शप्तो विटपो भवेति त्रिपुरारिणा /AP_80.002ab/ प्रसन्नेनेरितं चेदं पूजयिष्यन्ति ये नराः //AP_80.002cd/ परिपूर्णफलं तेषां नान्यथा ते भविष्यति /AP_80.003ab/ सप्तम्यां वा त्रयोदश्यां दमनं संहितात्मभिः //AP_80.003cd/ सम्पूज्य बोधयेद्वृक्षं भववाक्येन मन्त्रवित् /AP_80.004ab/ हरप्रसादसंभूत त्वमत्र सन्निधीभव //AP_80.004cd/ शिवकार्यं समुद्दिश्य नेतव्यो ऽसि शिवाज्ञया /AP_80.005ab/ गृहे ऽप्यामन्त्रणं कुर्यात् सायाह्ने चाधिवासनं //AP_80.005cd/ यथाविधि समभ्यर्च्य सूर्यशङ्करपावकान् /AP_80.006ab/ देवस्य पश्चिमे मूलं दद्यात्तस्य मृदा युतं //AP_80.006cd/ वामेन शिरसा वाथ नालं धात्रीं तथोत्तरे /AP_80.007ab/ दक्षिणे भग्नपत्रञ्च प्राच्यां पुष्पञ्च धारणं //AP_80.007cd/ पुटिकास्थं फलं मूलमथैशान्यां यजेच्छिवं /AP_80.008ab/ पञ्चाङ्गमञ्जलौ कृत्वा आमन्त्र्य शिरसि न्यसेत् //AP_80.008cd/ आमन्त्रितो ऽसि देवेश प्रातःकाले(1) मया प्रभो /AP_80.009ab/ कर्तव्यस्तपसो लाभः पूर्णं सर्वं तवाज्ञया //AP_80.009cd/ मूलेन शेषं पात्रस्थं पिधायाथ पवित्रकं /AP_80.010ab/ प्रातः स्नात्वा जगन्नाथं गन्धपुष्पादिभिर्यजेत्(2) //AP_80.010cd/ नित्यं नैमित्तिकं कृत्वा दमनैः पूजयेत्ततः /AP_80.011ab/ शेषमञ्जलिमादाय आत्मविद्याशिवात्मभिः //AP_80.011cd/ मूलाद्यैर् ईश्वरान्तैश् च caturthäjalinà ततः /AP_80.012ab/ ओं हौं मखेश्वराय मखं पूरय शूलपाणये नमः //AP_80.012cd/ :n 1 देवेश पूजाकाले इति ग, चिह्नितपुस्तकपाठः 2 गन्धपुष्पादिनार्चयेदिति ख, चिह्नितपुस्तकपाठः :p 243 शिवं वह्निं च सम्पूज्य गुरुं प्रार्च्याथ बोधयेत् //AP_80.012ef/ भगवन्नतिरिक्तं वा हीनं वा यन्मया कृतं /AP_80.013ab/ सर्वं तदस्तु सम्पूर्णं यच्च दामनकं मम /AP_80.013cd/ सकलं चैत्रमासोत्थं फलं प्राप्य दिवं व्रजेत् //AP_80.013ef/ :e इत्य् आदिमहापुराणे आग्नेये दमनकारोहणविधिर्नाम अशीतितमो ऽध्यायः ॥ % छप्तेर् {81} :Ó अथैकाशीतितमो ऽध्यायः समयदीक्षाविधानं ईश्वर उवाच वाक्ष्यामि भोगमोक्षार्थं दीक्षां पापक्षयङ्करीं /AP_81.001ab/ मलमायादिपाशानां विश्लेषः क्रियते यया //AP_81.001cd/ ज्ञानञ्च जन्यते शिष्ये सा दीक्षा भुक्तिमुक्तिदा /AP_81.002ab/ विज्ञातकलनामैको द्वितीयः प्रलयाकलः(1) //AP_81.002cd/ तृतीयः सकलः शास्त्रे ऽनुग्राह्यस्त्रिविधो मतः /AP_81.003ab/ तत्राद्यो मलमात्रेण मुक्तो ऽन्यो मलकर्मभिः //AP_81.003cd/ कलादिभूमिपर्यन्तं स्तवैस्तु सकलो यतः /AP_81.004ab/ निराधाराथ साधारा दीक्षापि द्विविधा मता //AP_81.004cd/ निराधारा द्वयोस्तेषां साधारा सकलस्य तु /AP_81.005ab/ आधारनिरपेक्षेण क्रियते शम्भुचर्यया //AP_81.005cd/ तीव्रशक्तिनिपातेन निराधारेति सा स्मृता /AP_81.006ab/ आचार्यमूर्तिमास्थाय मायातीव्रादिभेदया //AP_81.006cd/ शक्त्या यां कुरुते शम्भुः सा साधिकरणोच्यते /AP_81.007ab/ :n 1 प्रलयानल इति ख, चिह्नितपुस्तकपाठः । प्रलयात्मक इति ङ, चिह्नितपुस्तकपाठः :p 244 इयं चतुर्विधा प्रोक्ता सवीजा वीजवर्जिता //AP_81.007cd/ साधिकारानधिकारा यथा तदभिधीयते /AP_81.008ab/ समयाचारसंयुक्ता सवीजा जायते नृणां //AP_81.008cd/ निर्वीजा त्वसमर्थानां समयाचारवर्जिता /AP_81.009ab/ नित्ये नैमित्तिके काम्ये यतः स्यादधिकारिता //AP_81.009cd/ साधिकारा भवेद्दीक्षा साधकाचार्ययोरतः /AP_81.010ab/ निर्वीजा दीक्षितानान्तु यदास मम पुत्रयोः //AP_81.010cd/ नित्यमात्राधिकारत्वद्दीक्षा निरधिकारिका /AP_81.011ab/ द्विविधेयं द्विरूपा हि प्रत्येकमुपजायते //AP_81.011cd/ एका क्रियावती तत्र कुण्डमण्डलपूर्विका /AP_81.012ab/ मनोव्यापारमात्रेण या सा ज्ञानवती मता //AP_81.012cd/ इत्थं लब्धाधिकारेण दीक्षा.acÃryeïa साध्यते /AP_81.013ab/ स्कन्ददीक्षां गुरुः कुर्यात् कृत्वा नित्यक्रियां ततः(1) //AP_81.013cd/ प्रणवार्ग्यकराम्भोजकृतद्वाराधिपार्चणः /AP_81.014ab/ विघ्नानुत्सार्य देहल्यां न्यस्यास्त्रं स्वासने स्थितः //AP_81.014cd/ कुर्वीत भूतसंशुद्धिं मन्त्रयोगं यथोदितं /AP_81.015ab/ तिलतण्डुलसिद्धार्थकुशदूर्वाक्षतोदकं //AP_81.015cd/ सयवक्षीरनीरञ्च विशेषार्घ्यमिदन्ततः /AP_81.016ab/ तदम्बुना द्रव्यशुद्धिं तिलकं स्वासनात्मनोः //AP_81.016cd/ पूजनं मन्त्रशिद्धिञ्च पञ्चगव्यञ्च पूर्ववत् /AP_81.017ab/ लाजचन्दनसिद्धार्थभस्मदूर्वाक्षतं(2) कुशान् //AP_81.017cd/ विकिरान् शुद्धलाजांस्तान् सधूपानस्त्रमन्त्रितान् /AP_81.018ab/ :n 1 कृतनित्यक्रियाद्वय इति ख, चिह्नितपुस्तकपाठः 2 भस्मदूर्वाक्षतानिति ङ, चिह्नितपुस्तकपाठः :p 245 शस्त्राम्बु(1)प्रोक्षितानेतान् कवचेनावगुण्ठितान् //AP_81.018cd/ नानाग्रहणाकारान् विघ्नौघविनिवारकान् /AP_81.019ab/ दर्भाणान्तालमानेन कृत्वा षट्त्रिंशता दलैः //AP_81.019cd/ सप्तजप्तं शिवास्त्रेण वेणीं बोधासिमुत्तमं /AP_81.020ab/ शिवमात्मनि विन्यस्य सृष्ट्याधारमभीप्सितं //AP_81.020cd/ निष्कलं च शिवं न्यस्य शिवो ऽहमिति भावयेत् /AP_81.021ab/ उष्णीषं शिरसि न्यस्य अलं कुर्यात्स्वदेहकं //AP_81.021cd/ गन्धमण्डनकं स्वीये विदध्याद्दक्षिणे करे /AP_81.022ab/ विधिनात्रार्चयेदीशमित्थं स्याच्छिवमस्तकं //AP_81.022cd/ विन्यस्य शिवमन्त्रेण भास्वरं निजमस्तके /AP_81.023ab/ शिवादभिन्नमात्मानं कर्तारं भावयेद्यथा //AP_81.023cd/ मण्डले कर्मणां साक्षी कलशे यज्ञरक्षकः /AP_81.024ab/ होमाधिकरणं वह्नौ शिष्ये पाशविमोचकः(2) //AP_81.024cd/ स्वात्मन्यनुगृहीतेति षडाधारो य ईश्वरः /AP_81.025ab/ सो ऽहमेवेति कुर्वीत भावं स्थिरतरं पुनः //AP_81.025cd/ ज्ञानखड्गकरः स्थित्वा नैरृत्याभिमुखो नरः /AP_81.026ab/ सार्घ्याम्बुपञ्चगव्याभ्यां प्रोक्षयेद्यागमण्डपं //AP_81.026cd/ चतुष्पथान्तसंस्कारैः संस्कुर्यादीक्षणादिभिः /AP_81.027ab/ विक्षिप्य विकरांस्तत्र कुशकूर्चोपसंहरेत् //AP_81.027cd/ तानीशदिशि वर्धन्यामासनायोपकल्पयेत् /AP_81.028ab/ नैरृते वास्तुगीर्वाणान् द्वारे लक्ष्मीं प्रपूजयेत् //AP_81.028cd/ आप्ये रत्नैः पूरयन्तीं हृदा मण्डपरूपिणीं /AP_81.029ab/ :n 1 अस्त्राम्बु इति ङ, चिह्नितपुस्तकपाठः 2 शिष्ये पापविमोचक इति ङ, चिह्नितपुस्तकपाठः :p 246 साम्बुवस्त्रे सरत्ने च धान्यस्थे पश्चिमानने //AP_81.029cd/ ऐशे कुम्भे यजेच्छम्भुं शक्तिं कुम्भस्य दक्षिणे /AP_81.030ab/ पश्चिमस्यान्तु सिंहस्थां वर्धनीं खड्गरूपिणीं //AP_81.030cd/ दिक्षु शक्रादिदिक्पालान्विष्ण्वन्तान् प्रणवासनान् /AP_81.031ab/ वाहनायुधसंयुक्तान् हृदाभ्यर्च्य स्वनामभिः //AP_81.031cd/ प्रथमन्तां समादाय कुम्भस्याग्राभिगामिनीं /AP_81.032ab/ अविच्छिन्नपयोधरां भ्रामयित्वा प्रदक्षिणं //AP_81.032cd/ शिवाज्ञां लोकपालानां श्रावयेन्मूलमुच्चरन् /AP_81.033ab/ संरक्षत यथायोगं कुम्भं धृत्वाथ तां धारेत् //AP_81.033cd/ ततः स्थिरासने कुम्भे साङ्गं सम्पूज्य शङ्करं /AP_81.034ab/ विन्यस्य शोध्यमध्वानं वर्धन्यामस्त्रमर्चयेत् //AP_81.034cd/ ओं हः अस्त्रासनाय हूं फ / ओं ओं अस्त्रमूर्तये नमः । ओं हूं फ पाशुपतास्त्राय नमः । ओं ओं हृदयाय हूं फ नमः । ओं श्रीं शिरसे हूं फ नमः । ओं यं शिखायै हूं फ नमः । ओं गूं कवचाय हूं फ नमः । ओं फ अस्त्राय हूं फ नमः(1) चतुर्वक्त्रं सदंष्ट्रञ्च स्मरेदस्त्रं सशक्तिकं /AP_81.035ab/ समुद्गरत्रिशूलासिं सूर्यकोटिसमप्रभं //AP_81.035cd/ भगलिङ्गसमायोगं विदध्याल्लिङ्गमुद्रया /AP_81.036ab/ :n 1 ओं अं हः अस्त्रासनाय ह्रं फ / ओं अं अस्त्रमूर्तये नमः । ओं पशूं हुं फ पाशुपतास्त्राय नमः । ओं हृदयाय ह्रं फ नमः । ओं श्रीं शिरसे ह्रूं फ नमः । ओं मं शिखायै फ नमः । ओं अस्त्राय फ हूं फ नमः । इति ग, चिह्न्कितपुस्तकपाठः । ओं हः अस्त्रासनाय क्रूं फ / ओं ओं अस्त्रमूर्तये नमः । ओं स्वां स्वं क्रूं फ पाशुपतास्त्राय स्वाहा । ओं ओं हृदयाय क्रूं फ नमः । ओं पं शिखायै क्रूं फ नमः । ओं खं कवचाय क्रूं फ नमः । ओं हं फ अस्त्राय फ नमः । इति ङ, चिह्नितपुस्तकपाठः :p 247 अग्गुष्ठेन स्पृशेत् कुम्भं हृदा मुष्ट्यास्त्रवर्धनीं //AP_81.036cd/ भुक्तये मुक्तये त्वादौ मुष्टिना वर्धनीं स्पृशेत् /AP_81.037ab/ कुम्भस्य मुखरक्षार्थं ज्ञानखड्गं समर्पयेत् //AP_81.037cd/ शस्त्रञ्च मूलमन्त्रस्य शतं कुम्भे निवेशयेत् /AP_81.038ab/ तद्दशांशेन वर्धन्यां रक्षां विज्ञापयेत्ततः //AP_81.038cd/ यथेदं कृतयत्नेन भगवन्मखमन्दिरं /AP_81.039ab/ रक्षणीयं जगन्नाथ सर्वाध्वरधर त्वया //AP_81.039cd/ प्रणवस्थं चतुर्बाहुं वायव्ये गणमर्चयेत्(1) /AP_81.040ab/ स्थण्डिले शिवमभ्यर्च्य सार्घ्यकुण्डं व्रजेन्नरः //AP_81.040cd/ निविष्टो मन्त्रतृप्त्यर्थमर्घ्यगन्धघृतादिकं /AP_81.041ab/ वामे ऽसव्ये तु विन्यस्य समिद्दर्भतिलादिकं //AP_81.041cd/ कुण्डवह्निस्रुगाज्यादि प्राग्वत् संस्कृत्य भावयेत् /AP_81.042ab/ मुख्यतामूर्ध्ववक्त्रस्य हृदि वह्नौ शिवं यजेत् //AP_81.042cd/ स्वमूर्तौ शिवकुम्भे च स्थण्डिले त्वग्निशिष्ययोः /AP_81.043ab/ सृष्टिन्यासेन विन्यस्य शोध्याध्वानं यथाविधि //AP_81.043cd/ कुण्डमानं मुखं ध्यात्वा हृदाहुतिभिरीप्सितं /AP_81.044ab/ वीजानि सप्तजिह्वानामग्नेर्होमाय भण्यते //AP_81.044cd/ विरेफावन्तिमौवर्णौ रेफषष्ठस्वरान्वितौ /AP_81.045ab/ इन्दुविन्दुशिखायुक्तौ जिह्वावीजानुपक्रमात् //AP_81.045cd/ हिरण्या वनका रक्ता कृष्णा तदनु सुप्रभा /AP_81.046ab/ अतिरिक्ता बहुरूपा रुद्रेन्द्राग्न्याप्यदिङ्मुखा //AP_81.046cd/ क्षीरादिमधुरैर् होमं कुर्याच्छान्तिकपौष्टिके /AP_81.047ab/ अभिचारे तु piïyÃkasaktuka¤cukakäcikai÷ //AP_81.047cd/ लवणैर् आजिकातक्रकटुतैलैश् च कण्टकैः /AP_81.048ab/ :n 1 वायव्ये कालमर्चयेदिति ग, चिह्नितपुस्तकपाठः :p 248 समिद्भिरपि वक्राभिः क्रुद्धो bhëyÃïunà यजेत् //AP_81.048cd/ कदम्बकलिकाहोमाद्यक्षिणी सिद्ध्यति ध्रुवं /AP_81.049ab/ बन्धूककिंशुकादीनि वश्याकर्षाय होमयेत् //AP_81.049cd/ बिल्वं राज्याय लक्ष्मार्थं पाटलांश् चम्पकानपि /AP_81.050ab/ पद्मानि चक्रवर्तित्वे भक्ष्यभोज्यानि सम्पदे //AP_81.050cd/ दूर्वा व्याधिविनाशाय सर्वसत्त्ववशीकृते /AP_81.051ab/ प्रियङ्गुपाटलीपुष्पं चूतपत्रं ज्वरान्तकं //AP_81.051cd/ मृत्युञ्जयो मृत्युजित् स्याद् वृद्धिः स्यात्तिलहोमतः /AP_81.052ab/ रुद्रशान्तिः सर्वशान्त्यै अथ प्रस्तुतमुच्यते //AP_81.052cd/ आहुत्यष्टशतैर् मूलमङ्गानि तु दशांशतः /AP_81.053ab/ सन्तर्पयेत मूलेन दद्यात् पूर्णां यथा पुरा //AP_81.053cd/ तथा शिष्यप्रवेशाय प्रतिशिष्यं शतं जपेत् /AP_81.054ab/ दुर् निमित्तापसाराय सुनिमित्तकृते तथा //AP_81.054cd/ शतद्वयञ्च होतव्यं मूलमन्त्रेण पूर्ववत् /AP_81.055ab/ मूलाद्यष्टास्त्रमन्त्राणां स्वाहान्तैस्तर्पणं सकृत् //AP_81.055cd/ शिखासम्पुटितैर् वीजैर् ह्रूं फडन्तैश् च(1) दीपनं /AP_81.056ab/ ओं हौं शिवाय स्वाहेत्यादिमन्त्रैश् च तर्पणं //AP_81.056cd/ ओं ह्रूं ह्रौं ह्रीं शिवाय ह्रूं(2) फडित्यादिदीपनं /AP_81.057ab/ ततः शिवाम्भसा स्थालीं क्षालितां वर्मगुण्ठितां(3) //AP_81.057cd/ चन्दनादिसमालब्धां बध्नीयात् कटकं गले /AP_81.058ab/ वर्मास्त्रजप्तसद्दर्भपत्राभ्यां चरुसिद्धये //AP_81.058cd/ :n 1 हुं फडन्तैश् च ख, चिह्नितपुस्तकपाठः 2 ओं हूं हौं हूं शिवाय हूमिति ख, चिह्नितपुस्तकपाठः । ओं क्रं हौं क्रं शिवाय क्रूं इति ङ, चिह्नितपुस्तकपाठः 3 धर्मगुण्ठितामिति ख, चिह्नितपुस्तकपाठः :p 249 वर्माद्यैर् आसने(1) दत्ते सार्धेन्दुकृतमण्डले(2) /AP_81.059ab/ न्यस्तायां मूर्तिभूतायां भावपुष्पैः शिवं यजेत् //AP_81.059cd/ वस्त्रबद्धमुखायां वा स्थाल्यां पुष्पैर् वहिर्भवैः /AP_81.060ab/ चुल्ल्यां पश्चिमवक्त्रायां न्यस्तायां मानुषात्मना //AP_81.060cd/ न्यस्ताहङ्कारवीजायां शुद्धायां वीक्षणादिभिः /AP_81.061ab/ धर्माधर्मशरीरायां जप्तायां मानुषात्मना //AP_81.061cd/ स्थालीमारोपयेदस्त्रजप्तां गव्याम्बुमार्जितां /AP_81.062ab/ गव्यं पयो ऽस्त्रसंशुद्धं प्रासादशतमन्त्रितं //AP_81.062cd/ तुण्डलान् श्यामकादीनां निक्षिपेत्तत्र तद्यथा /AP_81.063ab/ एकशिष्यविधानाय तेषां प्रसृतिपञ्चकं //AP_81.063cd/ प्रसृतिं प्रसृतिं पश्चाद्वर्धयेद् द्व्यादिषु क्रमात् /AP_81.064ab/ कुर्याच्चानलमन्त्रेण पिधानं कवचाणुना //AP_81.064cd/ शिवाग्नौ मूलमन्त्रेण पूर्वास्यश् चरुकं पचेत् /AP_81.065ab/ सुखिन्ने तत्र तच्चुल्ल्यां श्रुवमापूर्य सर्पिषा //AP_81.065cd/ स्वाहान्तैः संहितामन्त्रैर् दत्वा तप्ताभिघारणं /AP_81.066ab/ संस्थाप्य मण्डले स्थालीं सद्दर्भे ऽस्त्राणुना कृते //AP_81.066cd/ प्रणवेन पिधायास्यां तद्देहलेपनं हृदा /AP_81.067ab/ सुशीतलो भवत्येवम् प्राप्य शीताभिघारणं //AP_81.067cd/ विदध्यात्संहितामन्त्रैः शिष्यं प्रति सकृत् सकृत् /AP_81.068ab/ धर्माद्यासनके हुत्वा(3) कुण्डमण्डलपश्चिमे //AP_81.068cd/ सम्पातञ्च स्रुचा हुत्वा शुद्धिं संहितया चरेत् /AP_81.069ab/ चरुकं सकृदालभ्य तयैव वषडन्तया //AP_81.069cd/ :n 1 धर्माद्यैर् आसने इति क, चिह्नितपुस्तकपाठः 2 सार्दाम्बुकृतमण्डले इति ख, चिह्नितपुस्तकपाठः 3 धर्माद्यासनके धृत्वेति ख, ग, चिह्नितपुस्तकपाठः :p 250 धेनुमुद्रामृतीभूतं स्थण्डिलेशान्तिकं नयेत्(1) /AP_81.070ab/ साज्यभागं स्वशिष्याणां भागो देवाय वह्नये //AP_81.070cd/ कुर्यात्तु स्तोकपालादेः समध्वाज्यमितिदं त्रयं /AP_81.071ab/ नमो ऽन्तेन हृदा दद्यात्तेनैवाचमनीयकं(2) //AP_81.071cd/ साज्यं मन्त्रशतं हुत्वा दद्यात् पूर्णां यथाविधि /AP_81.072ab/ मण्डलं कुण्डतः पूर्वे मध्ये वा शम्भुकुम्भयोः //AP_81.072cd/ रुद्रमातृगणादीनां निर्वर्त्यान्तर्बलिं हृदा /AP_81.073ab/ शिवमध्ये ऽप्यलब्धाज्ञो विधायैकत्वभावनं //AP_81.073cd/ सर्वज्ञतादियुक्तो ऽहं समन्ताच्चोपरि स्थितः /AP_81.074ab/ ममांशो योजनास्थानमधिष्ठाहमध्वरे //AP_81.074cd/ शिवो ऽहमित्यहङ्कारी निष्क्रमेद् यागमण्डपात् /AP_81.075ab/ न्यस्तपूर्वाग्रसन्धर्भे शस्त्राणुकृतमण्डले //AP_81.075cd/ प्रणवासनके शिष्यं शुक्लवस्त्रोत्तरीयकं /AP_81.076ab/ स्नातञ्चोदङ्मुखं मुक्त्यै पूर्ववक्त्रन्तु भुक्तये //AP_81.076cd/ ऊर्ध्वं कायं समारोप्य पूर्वास्यं प्रविलोकयेत् /AP_81.077ab/ चरणादिशिखां यावन्मुक्तौ भुक्तौ विलोमतः //AP_81.077cd/ चक्षुषा सप्रसादेन शैवं धाम विवृण्वता /AP_81.078ab/ अस्त्रोदकेन सम्मोक्ष्य मन्त्राम्बुस्नानसिद्दये //AP_81.078cd/ भस्मस्नानाय विघ्नानां शान्तये पापभित्तये(3) /AP_81.079ab/ सृष्टिसंहारयोगेन tìayedastrabhasmanà //AP_81.079cd/ पुनरस्त्राम्बुना प्रोक्ष्य सकलीकरणाय तं /AP_81.080ab/ :n 1 स्थण्डिलोपान्तिकं नयेदिति ङ, चिह्नितपुस्तकपाठः 2 तेनैवाचमनीयमिति क, ख, ग, चिह्नितपुस्तकत्रयपाठः 3 पाशभित्तये इति ग, चिह्नितपुस्तकपाठः :p 251 नाभेरूर्ध्वं कुशाग्रेण मार्जनीयास्त्रमुच्चरन् //AP_81.080cd/ त्रिधा.अलभेत तन्मूलैर् अघमर्षाय नाभ्यधः /AP_81.081ab/ द्वैविध्याय च पाशानां आलभेत शराणुना //AP_81.081cd/ तच्छरीरे शिवं साङ्गं सासनं विन्यसेत्ततः /AP_81.082ab/ पुष्पादिपूजितस्यास्य नेत्रे नेत्रेण वा हृदा //AP_81.082cd/ बध्वामन्त्रितवस्त्रेण सितेन सदशेन च /.AP_81.083ab/ प्रदक्षिणक्रमादेनं प्रवेश्य शिवदक्षिणं //AP_81.083cd/ सवस्त्रमासनं दद्यात् यथावर्णं(1) निवेदयेत् /AP_81.084ab/ संहारमुद्रयात्मानं मूर्त्या तस्य हृदम्बुजे //AP_81.084cd/ निरुध्य शोधिते काये न्यासं कृत्वा तमर्चयेत् /AP_81.085ab/ पूर्वाननस्य शिष्यस्य मूलमन्त्रेण मस्तके //AP_81.085cd/ शिवहस्तं प्रदातव्यं रुद्रेशपददायकं /AP_81.086ab/ शिवसेवाग्रहोपायं दत्तहस्तं शिवाणुना(2) //AP_81.086cd/ शिवे प्रक्षेपयेत् पुष्पमपनीयार्चकन्तारं(3) /AP_81.087ab/ tatpÃtrasthÃnamantrìhyaæ शिवदेवगणानुगं //AP_81.087cd/ विप्रादीनां क्रमान्नाम कुर्याद्वा स्वेच्छया गुरुः /AP_81.088ab/ प्रणतिं कुम्भवर्धन्योः कारयित्वानलान्तिकं //AP_81.088cd/ सदक्षिणासने तद्वत्(4) सौम्यास्यमुपवेशयेत् /AP_81.089ab/ शिष्यदेहविनिष्क्रान्तां सुषुम्णामिव चिन्तयेत् //AP_81.089cd/ nijagrahalÅnäca दर्भमूलेन मन्त्रितं /AP_81.090ab/ :n 1 सुवर्णञ्चेति ग, चिह्नितपुस्तकपाठः 2 शिवात्मनेति ख, ग, चिह्नितपुस्तकद्वयपाठः 3 अपनीयाधिकाम्बरं इति घ, चिह्नितपुस्तकपाठः 4 सदक्षिणासन तत्रेति ङ, चिह्नितपुस्तकपाठः :p 252 दर्भाग्रं दक्षिणे तस्य विधाय करपल्लवे //AP_81.090cd/ तम्मूलमात्मजङ्घायामग्रञ्चेति शिखिध्वजे /AP_81.091ab/ शिष्यस्य हृदयं गत्वा रेचकेन शिवाणुना(1) //AP_81.091cd/ पुरकेण समागत्य स्वकीयं हृद्यान्तरं /AP_81.092ab/ शिवाग्निना पुनः कृत्वा nìÅsandhÃnamÅd­Óaæ //AP_81.092cd/ हृदा तत्सन्निधानार्थञ्जुहुयादाहुतित्रयं /AP_81.093ab/ शिवहस्तस्थिरत्वार्थं(2) शतं मूलेन होमयेत् /AP_81.093cd/ इत्थं समयदीक्षायां भवेद्योग्यो भवार्चने //AP_81.093ef/ :e इत्य् आदिमहापुराणे आग्नेये समयदीक्षाकथनं नाम एकाशीतितमो ऽध्यायः ॥ % छप्तेर् {82} :Ó अथ द्व्यशीतितमो ऽध्यायः संस्कारदीक्षाकथनं ईश्वर उवाच वक्ष्ये संस्कारदीक्षायां विधानं शृणु षण्मुख /AP_82.001ab/ आवाहयेन्महेशस्य वह्निस्थस्य शिरो हृदि //AP_82.001cd/ संश्लिष्टौ तौ समभ्यर्च्य सन्तर्प्य हृदयात्मना /AP_82.002ab/ तयोः सन्निधये दद्यात्तेनैवाहुतिपञ्चकं //AP_82.002cd/ कुसुमेनास्त्रलिप्तेन(3) tìayettaæ हृदा शिशुं /AP_82.003ab/ प्रस्फुरत्तारकाकारं चैतन्यं तत्र भावयेत् //AP_82.003cd/ :n 1 शिवात्मनेति ख, ग, चिह्नितपुस्तकद्वयपाठः 2 शिवहस्ते च स्थित्यर्थमिति ग, चिह्नितपुस्तकपाठः 3 kusumenëÂajapteneti ङ, चिह्नितपुस्तकपाठः :p 253 प्रविश्य तत्र हुङ्कारमुक्तं रेचकयोगतः /AP_82.004ab/ संहारिण्या तदाकृष्य पूरकेण हृदि न्यसेत् //AP_82.004cd/ ततो वागीश्वरीयौनौ मुद्रयोद्भवसञ्ज्ञया /AP_82.005ab/ हृत्सम्पुटितमन्त्रेण(1) रेचकेन विनिक्षिपेत् //AP_82.005cd/ ओं हां हां हां आत्मने नमः(2) जाज्वल्यमाने निर्धूमे जुहुयादिष्टसिद्धये /AP_82.006ab/ अप्रवृद्धे सधूमे तु होमो वह्नौ न सिद्ध्यति //AP_82.006cd/ स्निग्धः प्रदक्षिणावर्तः सुगन्धिः शस्यते ऽनलः /AP_82.007ab/ विपरीतस्फुलिङ्गी च भूमिस्पर्शः प्रशस्यते //AP_82.007cd/ इत्येवमादिभिश्चिह्नैर् हुत्वा शिष्यस्य कल्मषं /AP_82.008ab/ पापभक्षणहोमेन(3) दहेद्वा तं भवात्मना //AP_82.008cd/ द्विजत्वापादनार्थाय तथा रुद्रांशभावने /AP_82.009ab/ आहारवीजसंशुद्धौ(4) गर्भाधानाय संस्थितौ //AP_82.009cd/ सीमन्ते जन्मतो नामकरणाय च होमयेत् /AP_82.010ab/ शतानि पञ्च मूलेन वौषडादिदशांशतः //AP_82.010cd/ शिथिलीभूतबन्धस्य शक्तावुत्कर्षणं च यत् /AP_82.011ab/ आत्मनो रुद्रपुत्त्रत्वे गर्भाधानं तदुच्यते //AP_82.011cd/ स्वान्तत्र्यात्मगुणव्यक्तिरिह पुंसवनं मतं /AP_82.012ab/ मायात्मनोर्विवेकेन ज्ञानं सीमन्तवर्धनं //AP_82.012cd/ शिवादितत्त्वशुद्धेस्तु स्वीकारो जननं मतं /AP_82.013ab/ :n 1 हृत्सम्पुटात्ममन्त्रेणेति ङ, चिह्नितपुस्तकपाठः 2 ओं हां हां आत्मने नम इति ग, घ, चिह्नितपुस्तकपाठः । ओं हां आत्मने नम इति ङ, चिह्नितपुस्तकपाठः 3 पापक्षयेण होमनेति ङ, चिह्नितपुस्तकपाठः 4 वीजसंसिद्धौ इति ङ, चिह्नितपुस्तकपाठः :p 254 बोधनं यच्छिवत्वेन शिवत्वार्हस्य नो मतं(1) //AP_82.013cd/ संहारमुद्रयात्मानं स्फुरद्वह्निकणोपमं /AP_82.014ab/ विदधीत समादाय निजे हृदयपङ्कजे //AP_82.014cd/ ततः कुम्भयोगेन मूलमन्त्रमुदीरयेत् /AP_82.015ab/ कुर्यात् समवशीभावं तदा च शिवयोर्हृदि //AP_82.015cd/ ब्रह्मादिकारणात्यागक्रमाद्रेचकयोगतः /AP_82.016ab/ नीत्वा शिवान्तमात्मानमादायोद्भवमुद्रया //AP_82.016cd/ हृत्सम्पुटितमन्त्रेण रेचकेन विधानवित् /AP_82.017ab/ शिष्यस्य हृदयाम्भोजकर्णिकायां विनिक्षिपेत् //AP_82.017cd/ पूजां शिवस्य वह्नेश् च गुरुः कुर्यात्तदोचितां /AP_82.018ab/ प्रणतिञ्चात्मने शिष्यं समयान् श्रावयेत्तथा //AP_82.018cd/ देवं न निन्देच्छास्त्राणि निर्माल्यादि न लङ्घयेत् /AP_82.019ab/ शिवाग्निगुरुपूजा च कर्तव्या जीवितावधि //AP_82.019cd/ बालबालिशवृद्धस्त्रीभोगभुग्व्याधितात्मनां /AP_82.020ab/ यथाशक्ति ददीतार्थं(2) समर्थस्य समग्रकान् //AP_82.020cd/ भूताङ्गानि जटाभस्मदण्डकौपीनसंयमान् /AP_82.021ab/ ईशानाद्यैर् हृदाद्यैर् वा परिजप्य यथाक्रमात् //AP_82.021cd/ स्वाहान्तसंहितमन्त्रैः पात्रेष्वारोप्य पूर्ववत् /AP_82.022ab/ सम्पादितद्रुतं हुत्वा स्थण्डिलेशाय दर्शयेत् //AP_82.022cd/ रक्षणाय घटाधस्तादारोप्य क्षणमात्रकं /AP_82.023ab/ शिवादाज्ञां समादाय ददीत यतिने गुरुः //AP_82.023cd/ एवं समयदीक्षायां विशिष्टायां विशेषतः /AP_82.024ab/ :n 1 वर्धनमिति घ, चिह्नितपुस्तकपाठः 2 ददीतान्नमिति घ, चिह्नितपुस्तकपाठः :p 255 वह्निहोमागमज्ञानयोग्यः सञ्जायते शिश्रुः //AP_82.024cd/ :e इत्य् आदिमहापुराणे आग्नेये समयदीक्षाकथनं नाम द्व्यशीतितमो ऽध्यायः ॥ % छप्तेर् {83} :Ó अथ त्र्यशीतितमो ऽध्यायः निर्वाणदीक्षाकथनं ईश्वर उवाच अथ निर्वाणदीक्षायां कुर्यान्मूलादिदीपनं /AP_83.001ab/ पाशबन्धनशक्त्यर्थं tìanÃdik­tena वा //AP_83.001cd/ एकैकया तदाहुत्या प्रत्येकं तत्त्रयेण वा /AP_83.002ab/ वीजगर्भशिखार्धन्तु हूं फडन्तध्रुवादिना //AP_83.002cd/ ओं ह्रूं ह्रौं हौं ह्रूं फडिति(2) मूलमन्त्रस्य दीपनं /AP_83.003ab/ ओं ह्रूं हौं हौं ह्रूं फडिति(3) हृदय एवं शिरोमुखे //AP_83.003cd/ प्रत्येकं दीपनं कुर्यात् सर्वस्मिन् क्रूरकर्मणि /AP_83.004ab/ शान्तिके पौष्टिके चास्य वषडन्तादिनाणुना(4) //AP_83.004cd/ वषड्वौषट्समोपेतैः सर्वकाम्योपरि स्थितैः /AP_83.005ab/ हवनं संवरैः कुर्यात् सर्वत्राप्यायनादिषु //AP_83.005cd/ ततः स्वसव्यभागस्थं मण्डले शुद्धविग्रहं /AP_83.006ab/ :n 1 ह्रीं फडन्तध्रुवादिना इति ख, चिह्नितपुस्तकपाठः 2 ओं हूं हौं हौं हूं फडिति ख, चिह्नितपुस्तकपाठः । ओं हूं हों हूं फडिति ग, चिह्नितपुस्तकपाठः 3 ओं हूं हां हां हूं फडिति ख, चिह्नितपुस्तकपाठः । ओं ह्रं ह्रीं ह्रं ह्रं फडिति ग, चिह्नितपुस्तकपाठः 4 वषडन्तादिनात्मनेति ख, ग, चिह्नितपुस्तकपाठः :p 256 शिष्यं सम्पूज्य तत् सूत्रं सुषुम्णेति विभावितं //AP_83.006cd/ मूलेन तच्छिखाबन्धं पादाङ्गुष्ठान्तमानयेत् /AP_83.007ab/ संहारेण मुमुक्षोस्तु बध्नीयाच्छिष्यकायके //AP_83.007cd/ पुंसस्तु दक्षिणे भागे वामे नार्या नियोजयेत् /AP_83.008ab/ शक्तिं च शक्तिमन्त्रेण पूजितान्तस्य मस्तके //AP_83.008cd/ संहारमुद्रया.अदाय सूत्रं तेनैव योजयेत् /AP_83.009ab/ nìÅntvÃdÃya मूलेन सूत्रे न्यस्य हृदार्चयेत् //AP_83.009cd/ अवगुण्ठ्य तु रुद्रेण हृदयेनाहुतित्रयं /AP_83.010ab/ प्रदद्यात्सन्निधानार्थं शक्तावप्येवमेव हि //AP_83.010cd/ ओं हां वर्णाध्वने नमो हां भवनाध्वने नमः /AP_83.011ab/ ओं हां कालाध्वने नमः(1) शोध्याध्वानं हि सूत्रके //AP_83.011cd/ न्यस्यास्त्रवारिणा शिष्यं प्रोक्ष्यास्त्रमन्त्रितेन च /AP_83.012ab/ पुष्पेण हृदि santìya शिष्यदेहे प्रविश्य च //AP_83.012cd/ गुरुश् च तत्र हूङ्कारयुक्तं रेचकयोगतः /AP_83.013ab/ चैतन्यं हंसवीजस्थं विश्लिष्येदायुधात्मना //AP_83.013cd/ ओं हौं हूं फट्(2) आछिद्य शक्तिसूत्रेण हां हं स्वाहेति चाणुना /AP_83.014ab/ संहारमुद्रया सूत्रे nìÅbhÆte नियोजयेत् //AP_83.014cd/ ओं हां हं हां आत्मने नमः व्यापकं भावयेदेनं तनुत्राणावगुण्ठयेत्(3) /AP_83.015ab/ :n 1 ओं द्वाम् पदाध्वने नमः । ओं हां वर्णाध्वने नमः । ओं हां भवनाध्वने नमः । ओं हां कलाध्वने नमः । इति ग, चिह्नितपुस्तकपाठः । ओं हां पदात्मने नमः । ओं हां वर्णात्मने नमः । ओं हां मन्त्रात्मने नमः । ओं हां कालात्मने नम इति ङ, चिह्नितपुस्तकपाठः 2 ओं हां हौं हूं फ इति ग, चिह्नितपुस्तकपाठः 3 तन्मात्रेणावगुण्ठयेदिति ग, चिह्नितपुस्तकपाठः :p 257 आहुतित्रितयं दद्यात् हृदा सन्निधिहेतवे //AP_83.015cd/ विद्यादेहञ्च विन्यस्य शान्त्यतीतावलोकनं /AP_83.016ab/ तस्यामितरतत्त्वाद्यं मन्त्रभूतं विचिन्तयेत् //AP_83.016cd/ ओं हां हौं शान्त्यतीतकलापाशाय(1) नम इत्य् अनेनावलोकयेत् हे तत्त्वे मन्त्रमप्येकं पदं वर्णाश् च षोडश /AP_83.017ab/ tathëÂau भुवनान्यस्यां vÅjanìÅkathadvayaæ //AP_83.017cd/ विषयञ्च गुणञ्चैकं कारणं च सदा शिवं /AP_83.018ab/ सितायां शान्त्यतीतायामन्तर्भाव्य prapŬayet //AP_83.018cd/ ओं हौं शान्त्यतीतकलापाशाय हूं फ संहारमुद्रया.अदाय विदध्यात् सूत्रमस्तके /AP_83.019ab/ पूजयेदाहुतींस्तिस्रो दद्यात् सन्निधिहेतवे //AP_83.019cd/ तत्त्वे द्वे अक्षरे द्वे च vÅjanìÅkathadvayaæ /AP_83.020ab/ गुणौ मन्त्रौ तथाब्जस्थमेकं कारणमीश्वरं //AP_83.020cd/ पदानि भानुसङ्ख्यानि भुवनानि दश सप्त च /AP_83.021ab/ एकञ्च विषयं शान्तौ कृष्णायामच्युतं स्मरेत् //AP_83.021cd/ tìayitvà समादाय मुखसूत्रे नियोजयेत् /AP_83.022ab/ जुहुयान्निजवीजेन सान्निध्यायाहुतित्रयं //AP_83.022cd/ विद्यायां सप्त तत्त्वानि पादानामेकविंशतिं /AP_83.023ab/ षड् वर्णान् सञ्चरं चैकं लोकानां पञ्चविंशतिं //AP_83.023cd/ गुणानान्त्रयमेकञ्च विषयं रुद्रकारणं /AP_83.024ab/ अन्तर्भाव्यातिरिक्तायां jÅvanìÅkathadvayaæ //AP_83.024cd/ अस्त्रमादाय दध्याच्च पदं द्व्यधिकविंशतिं /AP_83.025ab/ lokÃnäca kalÃnäca षष्टिं गुणचतुष्टयं //AP_83.025cd/ :n 1 ओं हां हौं हों शान्त्यतीतकलापाशायेति ग, चिह्नितपुस्तकपाठः :p 258 मन्त्राणां त्रयमेकञ्च विषयं कारणं हरिं /AP_83.026ab/ अन्तर्भाव्य प्रतिष्ठायां ÓuklayÃntìanÃdikaæ //AP_83.026cd/ विधाय नाभिसूत्रस्थां सन्निधायाहुतीर्यजेत् /AP_83.027ab/ ह्रीं भुवनानां(1) शतं साग्रं पदानामष्टविंशतिं(2) /AP_83.027cd/ vÅjanìÅsamÅrÃïÃæ द्वयोरिन्द्रिययोरपि /AP_83.028ab/ वर्णन्तत्त्वञ्च विषयमेकैकं गुणपञ्चकं //AP_83.028cd/ हेतुं ब्रह्माण्डमन्त्रस्थं शम्बराणां चतुष्टयं /AP_83.029ab/ निवृत्तौ पीतवर्णायामन्तर्भाव्य pratìayet //AP_83.029cd/ आदौ यत्तत्त्वभागान्ते(3) सूत्रे विन्यस्यपूजयेत् /AP_83.030ab/ जुहुयादाहुतीस्तिस्रः सन्निधाय पावके //AP_83.030cd/ इत्यादाय कलासूत्रे योजयेच्छिष्यविग्रहात् /AP_83.031ab/ सवीजायान्तु दीक्षायां समयाचारयागतः //AP_83.031cd/ देहारम्भकरक्षार्थं मन्त्रसिद्धिफलादपि /AP_83.032ab/ इष्टापूर्तादिधर्मार्थं व्यतिरिक्तं प्रबन्धकं //AP_83.032cd/ चैतन्यबोधकं सूक्ष्मं कलानामन्तरे स्मरेत् /AP_83.033ab/ अमुनैव क्रमेणाथ कुर्यात्तर्पणदीपने //AP_83.033cd/ आहुतिभिः स्वमन्त्रेण तिसृभिस्तिसृभिस् तथा /AP_83.034ab/ ओं हौं शान्त्यतीतकलापाशाय स्वाहेत्यादितर्पणं ओं हां हं हां(4) शान्त्यतीतकलापाशाय हूम्फडित्यादिदीपनं तत् सूत्रं व्याप्तिबोधाय कलास्थानेषु पञ्चसु //AP_83.034cd/ :n 1 ह्रीं त्रिभुवनाधिपानामिति ख, चिह्नितपुस्तकपाठः 2 पदानामूनविंशतिमिति ग, चिह्नितपुस्तकपाठः 3 आदौ सतत्त्वभावेनेति ग, चिह्नितपुस्तकपाठः 4 ओं हां हौं हौं इति ग, चिह्नितपुस्तकपाठः :p 259 सङ्गृह्य कुङ्कुमाज्येन(1) तत्र साङ्गं शिवं यजेत् /AP_83.035ab/ हूम्फडन्तैः कलामन्त्रैर् भित्त्वा पाशाननुक्रमात् //AP_83.035cd/ नमो ऽन्तैश् च प्रविश्यान्तः कुर्याद् ग्रहणबन्धने /AP_83.036ab/ ओं हूं हां हौं हां हूं फ शान्त्यतीतकलां गृह्णामि बध्नामि चेत्यादिमन्त्रैः कलानां ग्रहणबन्धनादिप्रयोगः pÃÓÃdÅnäca स्वीकारो ग्रहणं बन्धनं पुनः //AP_83.036cd/ पुरुषं प्रति निःशेषव्यापारप्रतिपत्तये /AP_83.037ab/ उपवेश्याथ तत् सूत्रं शिष्यस्कन्धे निवेशयेत् //AP_83.037cd/ विस्तृताघप्रमोषाय शतं मूलेन होमयेत् /AP_83.038ab/ शरावसम्पुटे पुंसः स्त्रियाश् च प्रणितोदरे //AP_83.038cd/ हृदस्त्रसम्पुटं सूत्रं विधायाभ्यर्चयेद्धृदा(2) /AP_83.039ab/ सूत्रं शिवेन साङ्गेन कृत्वा सम्पातशोधितं //AP_83.039cd/ निदध्यात् कलशस्याधो रक्षां विज्ञापयेदिति /AP_83.040ab/ शिष्यं पुष्पं करे दत्वा सम्पूज्य कलशादिकं //AP_83.040cd/ प्रणमय्य वहिर्यायाद् यागमन्दिरमध्यतः /AP_83.041ab/ मण्डलत्रितयं कृत्वा मुमुक्ष्वनुत्तराननान् //AP_83.041cd/ भुक्तये पूर्ववक्त्रांश् च शिष्यांस्तत्र निवेशयेत् /AP_83.042ab/ प्रथमे पञ्चगव्यस्य प्राशयेच्चुल्लकत्रयं //AP_83.042cd/ पाणिना कुशयुक्तेन अर्चितानन्तरान्तरं /AP_83.043ab/ चरुन्ततस्तृतीये तु ग्रासत्रितयसम्मितं //AP_83.043cd/ अष्टग्रासप्रमाणं वा दशनस्पर्शवर्जितं /AP_83.044ab/ पालाशपुटके मुक्तौ भुक्तौ पिप्पलपत्रके //AP_83.044cd/ :n 1 कुम्भमाज्येनेति ग, चिह्नितपुस्तकपाठः 2 निदध्यान् पूर्ववद्धृदा इति ङ, चिह्नितपुस्तकपाठः :p 260 हृदा सम्भोजनं दत्वा पूतैर् आचामयेज्जलैः /AP_83.045ab/ dantakëÂhaæ हृदा कृत्वा प्रक्षिपेच्छोभने शुभं //AP_83.045cd/ न्यूनादिदोषमोषाय mÆlenëÂottaraæ शतं /AP_83.046ab/ विधाय स्थिण्डिलेशाय सर्वकर्मसमर्पणं //AP_83.046cd/ पूजाविसर्जनञ्चास्य चण्डेशस्य च पूजनं /AP_83.047ab/ निर्माल्यमपनीयाथ शेषमग्नौ यजेच्चरोः //AP_83.047cd/ कलशं लोकपलांश् च पूजयित्वा विसृज्य च /AP_83.048ab/ विसृजेद्गणमग्निञ्च रक्षितं यदि वाह्यतः //AP_83.048cd/ वाह्यतो लोकपालानां दत्वा सङ्क्षेपतो बलिं /AP_83.049ab/ भस्मना शुद्धतोयैर् वा स्नात्वा या गालयं विशेत्(1) //AP_83.049cd/ गृहस्थान् दर्भशय्यायां पूर्वशीर्षान् सुरक्षितान् /AP_83.050ab/ हृदा सद्भस्मशय्यायां यतीन् दक्षिणमस्तकान् //AP_83.050cd/ शिखाबद्धसिखानस्त्रसप्तमाणवकान्वितान् /AP_83.051ab/ विज्ञाय स्नापयेच्छिष्यांस्ततो यायात् पुनर्वहिः //AP_83.051cd/ ओं हिलि हिलि त्रिशूलपाणये स्वाहा पञ्चगव्यञ्चरुं प्राश्य गृहीत्वा दन्तधावनं /AP_83.052ab/ समाचम्य शिवं ध्यात्वा शय्यामास्थाय पावनीं(2) //AP_83.052cd/ दीक्षागतङ्क्रियाकाण्डं संस्मरन् संविशेद्गुरुः /AP_83.053ab/ इति सङ्क्षेपतः प्रोक्तो विधिर्दीक्षाधिवासने //AP_83.053cd/ :e इत्य् आदिमाहापुराणे आग्नेये निर्वाणदीक्षायामधिवासनं नाम त्र्यशीतितमो ऽध्यायः ॥ :n 1 यागालयं व्रजेदिति ङ, चिह्नितपुस्तकपाठः 2 विद्यामास्थाय पावनीमिति ङ, चिह्नितपुस्तकपाठः :p 261 % छप्तेर् {84} :Ó चतुरशीतितमो ऽध्यायः निर्वाणदीक्षाविधानं ईश्वर उवाच अथ प्रातः समुत्थाय कृतस्ननादिको गुरुः /AP_84.001ab/ दध्यार्द्रमांसमद्यादेः प्रशस्ताभ्यवहारिता //AP_84.001cd/ गजाश्वरोहणं स्वप्ने शुभं शुक्लांशुकादिकं(1) /AP_84.002ab/ तैलाभ्यङ्गादिकं हीनं होमो घोरेण शान्तये(2) //AP_84.002cd/ नित्यकर्मद्वयं कृत्वा प्रविश्य मखमण्डपं /AP_84.003ab/ स्वाचान्तो नित्यवत् कर्म कुर्यान्नैमित्तिके विधौ //AP_84.003cd/ ततः संशोध्य चात्मानं शिवहस्तं तथात्मनि /AP_84.004ab/ विन्यस्य कुम्भगं प्रार्च्य इन्द्रादीनामनुक्रमात् //AP_84.004cd/ मण्डले स्थण्डिले वापि प्रकुर्वीत शिवर्चनं /AP_84.005ab/ तर्पणं पूजनं वह्नेः पूर्णान्तं मन्त्रतर्पणं //AP_84.005cd/ दुःखप्रदोषमोषाय ÓastreïëÂÃdhikaæ शतं /AP_84.006ab/ हुत्वा हूं सम्पुटेनैव विदध्यात् मन्त्रदीपनं //AP_84.006cd/ अन्तर्बलिविधानञ्च मध्ये स्थण्डिलकुम्भयोः /AP_84.007ab/ कृत्वा शिष्यप्रवेशाय लब्धानुज्ञो वहिर्व्रजेत् //AP_84.007cd/ कुर्यात्समयवत्तत्र मण्डलारोपणादिकं /AP_84.008ab/ सम्पातहोमं tannìÅrÆpadarbhakarÃnugaæ //AP_84.008cd/ तत्सन्निधानाय तिस्त्रो हुत्वा मूलाणुना.अहुतीः /AP_84.009ab/ कुम्भस्थं शिवमभ्यर्च्य पाशसूत्रमुपाहरेत्(3) //AP_84.009cd/ :n 1 शुक्लाम्बरादिकमिति ख, चिह्नितपुस्तकपाठः 2 अस्मल्लब्धपञ्चपुस्तकेषु दध्यार्द्रमांसमद्यादेरित्यारभ्य होमो घोरेण शान्तये इत्य् अन्तः पाठः पूर्वेणानन्वित इव प्रतिभाति 3 पाशसूत्रं समाहरेदिति ङ, चिह्नितपुस्तकपाठः :p 262 स्वदक्षिणोर्ध्वकायस्य शिष्यस्याभ्यर्चितस्य च /AP_84.010ab/ तच्छिखायां निबध्नीयात् पादाङ्गुष्ठावलम्बितं //AP_84.010cd/ तं निवेश्य निवृत्तेस्तु व्याप्तिमालोक्य चेतसा /AP_84.011ab/ ज्ञेयानि भुवनान्यस्यां शतमष्टाधिकं ततः //AP_84.011cd/ कपालो ऽजश् च बुद्धश् च वज्रदेहः प्रमर्दनः(1) /AP_84.012ab/ विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः //AP_84.012cd/ अग्नी रुद्रो हुताशो च पिङ्गलः खादको हरः /AP_84.013ab/ ज्वलनो दहनो बभ्रुर्भस्मान्तकक्षपान्तकौ //AP_84.013cd/ याम्यमृत्युहरो धाता विधाता कार्यरञ्जकः /AP_84.014ab/ कालो धर्मो ऽप्यधर्मश् च संयोक्ता च वियोगकः //AP_84.014cd/ नैरृतो मारणो(2) हन्ता क्रूरदृष्टिर्भयानकः /AP_84.015ab/ ऊर्ध्वांशको विरूपाक्षो धूम्रलोहितदंष्ट्रवान् //AP_84.015cd/ बलश्चातिबलश् चैव पाशहस्तो महाबलः /AP_84.016ab/ श्वेतश् च जयभद्रश् च दीर्घबाहुर्जलान्तकः(3) //AP_84.016cd/ वडवास्यश् च भीमश् च दशैते वारुणाः स्मृताः /AP_84.017ab/ शीघ्रो लघुर्वायुवेगः सूक्ष्मस्तीक्ष्णः क्षपान्तकः //AP_84.017cd/ पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः /AP_84.018ab/ जटामुकुटधारी च नानारत्नधरस् तथा //AP_84.018cd/ निधीशो रूपवान् धन्यो सौम्यदेहः प्रसादकृत् /AP_84.019ab/ प्रकाशो ऽप्यथ लक्ष्मीवान् कामरूपो दशोत्तरे //AP_84.019cd/ विद्याधरो ज्ञानधरः सर्वज्ञो वेदपारगः /AP_84.020ab/ मातृवृत्तश् च पिङ्गाक्षो भूतपालो बलिप्रियः //AP_84.020cd/ :n 1 प्रवर्धन इति ङ, चिह्नितपुस्तकपाठः 2 वरुण इति ख, चिह्नितपुस्तकपाठः 3 जनान्तक इति ङ, चिह्नितपुस्तकपाठः :p 263 सर्वविद्याविधता च सुखदुःखहरा दश /AP_84.021ab/ अनन्तः पालको धीरः(1) पातालाधिपतिस् तथा //AP_84.021cd/ वृषो वृषधरो वीर्यो ग्रसनः(2) सर्वतोमुखः /AP_84.022ab/ लोहितश् चैव विज्ञेया दश रुद्राः फणिस्थिताः //AP_84.022cd/ शम्भुर्विभुर्गणाध्यक्षस्त्र्यक्षस्त्रिदशवन्दितः /AP_84.023ab/ संहारश् च विहारश् च लाभो लिप्सुर्विचक्षणः //AP_84.023cd/ अत्ता कुहककालाग्निरुद्रो(3) हाटक एव च /AP_84.024ab/ कुष्माण्डश् चैव सत्यश् च ब्रह्मा विष्णुश् च सप्तमः //AP_84.024cd/ rudraÓcëÂÃvime रुद्राः कटाहाभ्यन्तरे स्थिताः /AP_84.025ab/ एतेषामेव नामानि भुवनानामपि स्मरेत् //AP_84.025cd/ भवोद्भवः सर्वभूतः सर्वभूतसुखप्रदः /AP_84.026ab/ सर्वसान्निध्यकृद् ब्रह्मविष्णुरुद्रशरार्चितः //AP_84.026cd/ संस्तुत पूर्वस्थित ओं साक्षिन् ओं रुद्रान्तक ओं पतङ्ग ओं शब्द ओं सूक्ष्म ओं शिव सर्वसर्वद सर्वसान्निध्यकर ब्रह्मविष्णुरुद्रकर ओं नमः शिवाय ओं नमो नमः(4) अष्टाविंशति पादानि व्योमव्यापि मनो गुह /AP_84.027ab/ सद्योहृदस्त्रनेत्राणि mantravarïëÂako मतः //AP_84.027cd/ :n 1 घोर इति ङ, चिह्नितपुस्तकपाठः 2 वीर्याप्रसन्न इति ख, ग, चिह्नितपुस्तकपाठः 3 अथ शुक्लककालाग्निरुद्र इति ख, चिह्नितपुस्तकपाठः 4 अनर्चित संस्तुत पूर्वस्थित साक्षिन् तुङ्ग 2 पतङ्ग 2 ज्ञान 2 शब्द सूक्ष्म शिव सर्वद सर्वाध्यक्षकर ब्रह्मविष्णुरुद्र ओं नमः शिवाय ओं नमो नमः ओं नमः शिवाय ओं नमो नमः इति । अनर्चित संस्तुत पूर्वविन्द ओं साक्षिण ओं रुद्रान्तक ओं पतङ्ग ओं ज्ञान ओं शब्द ओं सूक्ष्म ओं शिव ओं सर्व ओं सर्वद ओं सर्वसान्निध्यकर ब्रह्मविष्णु रुद्रकर ओं नमः शिवाय ओं नमो नम इति च, चिह्नितपुस्तकपाठः :p 264 वीजाकारो मकारश् च(1) nìyÃvi¬ÃpiÇgalÃhvaye /AP_84.028ab/ प्राणापानावुभौ वायू घ्राणोपस्थौ तथेन्द्रिये //AP_84.028cd/ गन्धस्तु विषयः प्रोक्तो गन्धादिगुणपञ्चके /AP_84.029ab/ पार्थिवं मण्डलं पीतं वज्राङ्गं चतुरस्रकं //AP_84.029cd/ विस्तारो योजनानान्तु कोटिरस्य शताहता /AP_84.030ab/ अत्रैवान्तर्गता ज्ञेया योनयो ऽपि चतुर्दश //AP_84.030cd/ प्रथमा सर्वदेवानां मन्वाद्या देवयोनयः /AP_84.031ab/ मृगपक्षी च पशवश् चतुर्धा तु सरीसृपाः //AP_84.031cd/ स्थावरं पञ्चमं सर्वं योनिः षष्ठी अमानुषी(2) /AP_84.032ab/ पैशाचं राक्षसं याक्षं गान्धर्वं चैन्द्रमेव च //AP_84.032cd/ सौम्यं प्राणेश्वरं(3) ब्राह्ममष्टमं परिकीर्तितं /AP_84.033ab/ अष्टानां पार्थिवन्तत्त्वमधिकारास्पदं मतं //AP_84.033cd/ लयस्तु प्रकृतौ बुद्धौ भोगो ब्रह्मा च कारणं /AP_84.034ab/ ततो जाग्रदवस्थानैः समस्तैर् भुवनादिभिः //AP_84.034cd/ निवृत्तिं गर्भितां ध्यात्वा स्वमन्त्रेण नियोज्य च /AP_84.035ab/ ओं हां ह्रूं हां(4) निवृत्तिकलापाशाय हूं फ तत ओं हां हां(5) निवृत्तिकलापाशाय स्वाहेत्यनेनाङ्कुशमुद्रया पूरकेणाकृष्य ओं ह्रूं ह्रां ह्रूं(6) निवृत्तिकलापाशाय हूं फडित्यनेन संहारमुद्रया कुम्भकेनाधः-[!!!] :n 1 वीजोङ्कारो मकरश्चेति ग, ङ, चिह्नितपुस्तकपाठः 2 योनिः षष्ठी सुमानुषी इति ख, चिह्नितपुस्तकपाठः । योनिः षष्टीषु मानुषी इति ग, ङ, चिह्नितपुस्तकपाठः 3 प्रजेश्वरमिति ङ, चिह्नितपुस्तकपाठः 4 ओं हां हूं हामिति ख, चिह्नितपुस्तकपाठः 5 तत ओं हां हां हामिति ख, चिह्नितपुस्तकपाठः 6 ओं हूं ह्रूं हूमिति ख, चिह्नितपुस्तकपाठः :p 265 स्थानादादाय ओं ओं ह्रां हां(1) निवृत्तिकलापाशाय नम इत्य् अनेनोद्भवमुद्रया रेचकेन कुम्भे संस्थाप्य ओं हां निवृत्तिकलापाशाय नम इत्य् अनेनार्घ्यं दत्वा सम्पूज्य विमुखेनैव स्वाहान्तेनै सन्निधानायाहुतित्रयं सन्तर्पणाहुतित्रयं च दत्वा ओं हां ब्रह्मणे नम इति ब्रह्माणमावाह्य सम्पूज्य च स्वाहान्तेन सन्तर्प्य ब्रह्मन् तवाधिकारे ऽस्मिन् मुमुक्षुं दोक्ष्ययाम्यहं //AP_84.035cd/ भाव्यं त्वयानुकूलेन विधिं विज्ञापयेदिति /AP_84.036ab/ आवाहयेत्ततो देवीं रक्षां वागीश्वरीं हृदा //AP_84.036cd/ इच्छाज्ञानक्रियारूपां षड्विधां ह्य् एककारणं /AP_84.037ab/ पूजयेत्तर्पयेद्देवीं प्रकारेणामुना ततः //AP_84.037cd/ वागीश्वरीं विनिःशेषयोनिविक्षोभकारणं /AP_84.038ab/ हृत्सम्पुटार्थवीजादिहूं फडन्तशराणुना //AP_84.038cd/ tìayeddh­daye तस्य प्रविशेत्स(2) विधानवित् /AP_84.039ab/ ततः शिष्यस्य चैतन्यं हृदि वह्निकणोपमं //AP_84.039cd/ निवृत्तिस्थं युतं पाशैर् ज्येष्ठया विभजेद्यथा /AP_84.040ab/ ओं हां हूं हः हूं फ ओं हां स्वाहेत्यनेनाथ पूरकेणाङ्कुशमुद्रया //AP_84.040cd/ तदाकृष्य स्वमन्त्रेण गृहीत्वा.अत्मनि योजयेत् /AP_84.041ab/ ओं हां ह्रूं हां(3) आत्मने नमः पित्रोर्विभाव्य संयोगं चैतन्यं रेचकेन तत् //AP_84.041cd/ ब्रह्मादिकारणत्यागक्रमान्नीत्वा शिवास्पदं /AP_84.042ab/ :n 1 ओं हूं ह्रीं हामिति ख, चिह्नितपुस्तकपाठः 2 प्रविश्येच्चेति ख, ङ, चिह्नितपुस्तकपाठः 3 ओं हां हां क्षं हामिति ख, चिह्नितपुस्तकपाठः :p 266 गर्भाधानार्थमादाय युगपत् सर्वयोनिषु //AP_84.042cd/ क्षिपेद्वागीश्वरीयोनौ वामयोद्भवमुद्रया /AP_84.043ab/ ओं हां हां हां आत्मने नमः(1) पूजयेदप्यनेनैव तर्पयेदपि पञ्चधा //AP_84.043cd/ अन्ययोनिषु सर्वासु देहशुद्धिं हृदा चरेत् /AP_84.044ab/ नात्र पुंसवनं स्त्र्यादिशरीरस्यापि सम्भवात् //AP_84.044cd/ सीमन्तोन्नयनं वापि दैवान्यङ्गानि देहवत् /AP_84.045ab/ शिरसा जन्म कुर्वीत जुगुप्सन् सर्वदेहिनां //AP_84.045cd/ तथैव भावयेदेषामधिकारं शिवाणुना(2) /AP_84.046ab/ भोगं कवचमन्त्रेण शस्त्रेण विषयात्मना //AP_84.046cd/ मोहरूपमभेदश् च लयसज्ञं विभावयेत् /AP_84.047ab/ शिवेन श्रोतसां शुद्धिं हृदा तत्त्वविशोधनं //AP_84.047cd/ पञ्च पञ्चाहुतीः कुर्यात्(3) गर्भाधानादिषु क्रमात् /AP_84.048ab/ मायया मलकर्मादिपाशबन्धनिवृत्तये //AP_84.048cd/ निष्कृत्यैव हृदा पश्चाद् यजेत शतमाहुतीः /AP_84.049ab/ मलशक्तिनिरोधेन pÃÓÃnäca वियोजनं //AP_84.049cd/ स्वाहान्तायुधमन्त्रेण पञ्चपञ्चाहुतीर्यजेत् /AP_84.050ab/ मायाद्यन्तस्य पाशस्य सप्तवारास्त्रजप्तया //AP_84.050cd/ कर्तर्या छेदनं कुर्यात् कल्पशस्त्रेण तद्यथा /AP_84.051ab/ ओं हूं निवृत्तिकलापाशाय हूं फ :n 1 ओं हं हं हां आत्मने नम इति ख, चिह्नितपुस्तकपाठः 2 शिखात्मने ख, चिह्नितपुस्तकपाठः 3 पञ्चपञ्चाहुतीर्दद्यादिति ग, ङ, चिह्नितपुस्तकपाठः :p 267 बन्धकत्वञ्च निर्वर्त्य hastÃbhyäca शराणुना(1) //AP_84.051cd/ विसृज्य वर्तुलीकृत्य घृतपूर्णे स्रुवे धरेत् /AP_84.052ab/ दहेदनुकलास्त्रेण केवलास्त्रेण भस्मसात् //AP_84.052cd/ कुर्यात् पञ्चाहुतीर्दत्वा पाशाङ्कुशनिवृत्तये /AP_84.053ab/ ओं हः अस्त्राय हूं फ प्रायश्चित्तं ततः कुर्यादस्त्राहुतिभिरष्टभिः //AP_84.053cd/ अथावाह्य विधातारं पूजयेत्तर्पयेत्तथा /AP_84.054ab/ तत ओं हां शब्दस्पर्शशुद्धब्रह्मन् गृहाण स्वाहेत्याहुतित्रयेणाधिकारमस्य समर्पयेत् दग्धनिःशेषपापस्य(2) ब्रह्मन्नस्य पशोस्त्वया //AP_84.054cd/ बन्धाय न पुनः स्थेयं शिवाज्ञां श्रावयेदिति /AP_84.055ab/ ततो विसृज्य धातारं nìyà दक्षिणया शनैः //AP_84.055cd/ संहारमुद्रयात्मानं कुम्भकेन निजात्मना /AP_84.056ab/ राहुयुक्तैकदेशेन चन्द्रविम्बेन सन्निभं //AP_84.056cd/ आदाय योजयेत् सूत्रे रेचकेनोद्भवाख्यया /AP_84.057ab/ पूजयित्वार्घ्यपात्रस्थतोयविन्दुसुधोपमं //AP_84.057cd/ विसृज्य पितरौ दद्याद्वौषडन्तशिवाणुना /AP_84.058ab/ पूरणाय विधिः पूर्णा निवृत्तिरिति शोधिता //AP_84.058cd/ :e इत्य् आदिमहापुराणे आग्नेये निर्वाणदीक्षायां निवृत्तिकलाशोधनं नाम चतुरशीतितमो ऽध्यायः ॥ :n 1 शिवात्मनेति ख, चिह्नितपुस्तकपाठः 2 दग्धनिःशेषपाशस्य इति ख, ङ, चिह्नितपुस्तकपाठः :p 268 % छप्तेर् {85} :Ó अथ पञ्चाशीतितमो ऽध्यायः प्रतिष्ठाकलाशोधनोक्तिः ईश्वर उवाच तत्त्वयोरथ सन्धानं कुर्याच्छुद्धविशुद्धयोः /AP_85.001ab/ ह्रस्वदीर्घप्रयोगेण नादनादान्तसङ्गिना //AP_85.001cd/ ओं हां ह्रूं हां(1) अप्तेजो वायुराकाशं तन्मात्रेन्द्रियबुद्धयः /AP_85.002ab/ गुणत्रयमहङ्कारश् चतुर्विंशः पुमानिति //AP_85.002cd/ प्रतिष्ठायां निविष्ठानि तत्त्वान्येतानि भावयेत् /AP_85.003ab/ पञ्चविंशतिसङ्ख्यानि खादियान्ताक्षराणि च //AP_85.003cd/ पञ्चाशदधिका षष्टिर्भुवनैस्तुल्यसञ्ज्ञिताः /AP_85.004ab/ तावन्त एव रुद्राश् च विज्ञेयास्तत्र तद्यथा //AP_85.004cd/ अमरेशः प्रभावश् च नेमिषः पुष्करो ऽपि च /AP_85.005ab/ तथा पादिश् च दण्डिश् च bhÃvabhÆtirathëÂama÷ //AP_85.005cd/ नकुलीशो हरिश् चन्द्रः श्रीशैलो दशमः स्मृतः /AP_85.006ab/ अन्वीशो ऽस्रातिकेशश् च(2) महाकालो ऽथ मध्यमः //AP_85.006cd/ केदारो भैरवश् चैव dvitÅyëÂakamÅritaæ /AP_85.007ab/ ततो गयाकुरुक्षेत्रखलानादिकनादिके //AP_85.007cd/ विमलश्चाट्टहासश् च(3) महेन्द्रो भाम एव च /AP_85.008ab/ वस्वापदं रुद्रकोटिरवियुक्तो महावन्तः //AP_85.008cd/ गोकर्णो भद्रकर्णश् च स्वर्णाक्षः स्थाणुरेव च /AP_85.009ab/ अजेशश् चैव सर्वज्ञो भास्वरः सूदनान्तरः //AP_85.009cd/ सुबाहुर्मत्तरूपी च विशालो जटिलस् तथा /AP_85.010ab/ :n 1 ओं हां हूं हूं हामिति ख, चिह्नितपुस्तकपाठः 2 अल्पीशो भ्रान्तिकेशश्चेति ङ, चिह्नितपुस्तकपाठः 3 विमलश् चण्डहासश्चेति ङ, चिह्नितपुस्तकपाठः :p 269 रौद्रो ऽथ पिङ्गलाक्षश् च कालदंष्ट्री भवेत्ततः //AP_85.010cd/ विदुरश् चैव घोरश् च प्राजापत्यो हुताशनः /AP_85.011ab/ कामरूपी तथा कालः कर्णो ऽप्यथ भयानकः //AP_85.011cd/ मतङ्गः पिङ्गलश् चैव हरो वै धातृसज्ञकः /AP_85.012ab/ शङ्कुकर्णो विधानश् च श्रीकण्ठश् चन्द्रशेखरः //AP_85.012cd/ सहैतेन च पर्यन्ताः कथ्यन्ते ऽथ पदान्यपि /AP_85.013ab/ व्यापिन् ओं अरूप ओं प्रमथ ओं तेजः ओं ज्योतिः ओं पुरुष ओं अग्ने ओं अधूम ओं अभस्म ओं अनादि ओं नाना ओं धूधू ओं भूः ओं भुवः ओं स्वः अनिधन निधनोद्भव शिव शर्व परमात्मन् महेश्वर महादेव सद्भावेश्वर महातेजः योगाधिपतये मुञ्च प्रथम सर्व सर्वेसर्वेति द्वात्रिंशत् पदानि वीजभावे त्रयो मन्त्रा वामदेवः शिवः शिखा //AP_85.013cd/ गान्धारी च सुषुम्णा च nìyau द्वौ मारुतौ तथा /AP_85.014ab/ समानोदाननामानौ रसनापायुरिन्द्रिये //AP_85.014cd/ रसस्तु विषयो रूपशब्दस्पर्शरसा गुणाः /AP_85.015ab/ मण्डलं वर्तुलं तच्च पुण्डरीकाङ्कितं सितं //AP_85.015cd/ स्वप्नावस्थाप्रतिष्ठायां कारणं गरुडध्वजं /AP_85.016ab/ प्रतिष्ठान्तकृतं सर्वं सञ्चिन्त्य भुवनादिकं //AP_85.016cd/ सूत्रं देहे स्वमन्त्रेण प्रविश्यैनां वियोजयेत् /AP_85.017ab/ ओं हां खीं हां प्रतिष्ठाकलापाशाय ओं फ स्वाहान्तेनानैनैव पूरकेणाङ्कुशमुद्रया समाकर्षेत् ततः ओं हां ह्रूं ह्रां ह्रूं(1) प्रतिष्ठा कलापाशाय ह्रूं फडित्यनेन संहारमुद्रया कुम्भकेन हृदयादधो nìÅ-[!!!] :n 1 ओं ह्रीं ह्रं हां हूं इति ख, चिह्नितपुस्तकपाठः :p 270 सूत्रादादाय ओं हां ह्रूं ह्रां हां(1) प्रतिष्ठाकलापाशाय नम इत्य् अनेनोद्भवमुद्रया रेचकेन कुम्भे समारोपयेत् ओं हां ह्रीं प्रतिष्ठाकलापाशाय नम इत्य् अनेनार्चयित्वा सम्पूज्य स्वाहान्तेनाहुतीनां त्रयेण सन्निधाय ततः ओं हां विष्णवे नम इति विष्णुमावाह्य सम्पूज्य सन्तर्प्य विष्णो तवाधिकारे ऽस्मिन् मुमुक्षुं दीक्षयाम्यहं //AP_85.017cd/ भाव्यं त्वयानुकूलेन विष्णुं विज्ञापयेदिति /AP_85.018ab/ ततो वागीश्वरीं देवीं वागीशमपि पूर्ववत् //AP_85.018cd/ आवाह्याभ्यर्च्य सन्तर्प्य शिष्यं वक्षसि tìayet /AP_85.019ab/ ओं हां हां हं फट्(2) प्रविशेदप्यनेनैव चैतन्यं विभजेत्ततः //AP_85.019cd/ शस्त्रेण पाशसंयुक्तं ज्येष्टयाङ्कुशमुद्रया /AP_85.020ab/ ओं हां हं हों ह्रूं फट्(3) स्वाहान्तेन हृदाकृष्य तेनैव पुटितात्मना //AP_85.020cd/ गृहीत्वा तं नमोन्तेन निजात्मनि नियोजयेत्(4) /AP_85.021ab/ ओं हां हं हों (5) आत्मने नमः पूर्ववत् पितृसंयोगं भावयित्वोद्भवाख्यया(6) //AP_85.021cd/ वामया तदनेनैव देवीगर्भे विनिक्षिपेत् /AP_85.022ab/ ओं हां हं हां आत्मने नमः देहोत्पत्तौ हृदा ह्य् एवं शिरसा जन्मना तथा //AP_85.022cd/ :n 1 ओं हूं ह्रां हां इति ख, चिह्नितपुस्तकपाठः 2 ओं हां हं हां हः फ इति ख, ङ, चिह्नितपुस्तकद्वयपाठः 3 ओं हां हं हां हूं फ इति ख, चिह्नितपुस्तकपाठः 4 निवेदयेदिति ख, चिह्नितपुस्तकपाठः 5 ओं हां हं हां इति ख, ङ, चिह्नितपुस्तकपाठः 6 भावयित्वा तु दक्षयेति ख, चिह्नितपुस्तकपाठः :p 271 शिखया वाधिकाराय भोगाय कवचाणुना /AP_85.023ab/ तत्त्वशुद्धौ हृदा ह्य् एवं गर्भाधानाय पूर्ववत् //AP_85.023cd/ शिरसा पाशशैथिल्ये निष्कृत्यैवं शतं जपेत् /AP_85.024ab/ एवं पाशवियोगे ऽपि ततः शास्त्रजप्तया //AP_85.024cd/ छिन्द्यादस्त्रेण कर्तर्या कलावीजवता यथा /AP_85.025ab/ ओं ह्रीं प्रतिष्ठाकलापाशाय हः फ विसृज्य वर्तुलीकृत्य(1) पाशमन्त्रेण पूर्ववत् //AP_85.025cd/ घृतपूर्णे श्रवे दत्वा कलास्त्रेणैव होमयेत् /AP_85.026ab/ अस्त्रेण जुहुयात् पञ्च पाशाङ्कुरनिवृत्तये //AP_85.026cd/ प्रायश्चित्तनिषेधार्थं दद्यादष्टाहुतीस्ततः /AP_85.027ab/ ओं हः अस्त्राय ह्रूं फ हृदावाह्य हृषीकेशं कृत्वा पूजतर्पणे //AP_85.027cd/ पूर्वोक्तविधिना कुर्यादधिकारसमर्पणं /AP_85.028ab/ ओं हां रसशुल्कं गृहाण स्वाहा निःशेषदग्धपाशस्य पशोरस्य हरे त्वया //AP_85.028cd/ न स्थेयं बन्धकत्वेन शिवाज्ञां श्रावयेदिति /AP_85.029ab/ ततो विसृज्य गोविन्दं विद्यात्मानं नियोज्य च //AP_85.029cd/ बाहुमुक्तार्धदृश्येन चन्द्रविम्बेन सन्निभं /AP_85.030ab/ संहारमुद्रया स्वस्थं(2) विधायोद्भवमुद्रया //AP_85.030cd/ सूत्रे संयोज्य विन्यस्य तोयविन्दुं यथा पुरा /AP_85.031ab/ विसृज्य पितरौ वह्नेः पूजितौ कुसुमादिभिः /AP_85.031cd/ :n 1 वर्धनीकृत्येति ख, चिह्नितपुस्तकपाठः 2 संहारमद्रयात्मस्थं इति ख, चिह्नितपुस्तकपाठः :p 272 दद्यात् पूर्णां विधानेन प्रतिष्ठापि विशोधिता //AP_85.031ef/ :e इत्य् आदिमहापुराणे आग्नेये निर्वाणदीक्षायां प्रतिष्ठाकलाशोधनं नाम पञ्चाशीतितमो ऽध्यायः ॥ % छप्तेर् {86} :Ó अथ षडशीतितमो ऽध्यायः विद्याविशोधनविधानं ईश्वर उवाच सन्धानमथ विद्यायाः प्राचीनकलया सह /AP_86.001ab/ कुर्वीत पूर्ववत् कृत्वा(1) तत्त्वं वर्णय तद्यथा //AP_86.001cd/ ओं हों क्षीमिति सन्धानं राग्श् च शुद्धविद्या च नियतिः कलया सह /AP_86.002ab/ कालो मया तथाविद्या तत्त्वानामिति सप्तकं //AP_86.002cd/ रलवाः शषसाः वर्णाः षड् विद्यायां प्रकीर्तिताः /AP_86.003ab/ पदानि प्रणवादीनि एकविंशतिसङ्ख्यया //AP_86.003cd/ ओं नमः शिवाय सर्वप्रभवे हं शिवाय(2) ईशानमूर्धाय तत्पुरुषवक्त्राय अघोरहृदयाय वामदेवगुह्याय(3) सद्योजातमूर्तये(4) ओं नमो नमो गुह्यातिगुह्याय गोप्त्रे अनिधाय सर्वाधिपाय(5) ज्योतिरूपाय प्रमेश्वाराय भवेन ओं व्योम :n 1 पूर्ववत् धृत्वेति ख, चिह्नितपुस्तकपाठः 2 इं शिवाय इति ख, चिह्नितपुस्तकपाठः 3 वचोगुह्याय इति ख, चिह्नितपुस्तकपाठः 4 सद्योजाताय मूर्तये इति ख, चिह्नितपुस्तकपाठः 5 अथ निधाय सर्वाधिपतय इति ख, चिह्नितपुस्तकपाठः :p 273 ओं रुद्राणां bhuvanÃnäca स्वरूपमथ कश्यपे /AP_86.004ab/ प्रथमो वामदेवः स्यात्ततः सर्वभवोद्भवः //AP_86.004cd/ वज्रदेहः प्रभुर्धाता क्रविक्रमसुप्रभाः /AP_86.005ab/ वटुः(1) प्रशान्तनामा च परमाक्षरसञ्ज्ञकः //AP_86.005cd/ शिवश् च सशिवो बभ्रुरक्षयः शम्भुरेव च /AP_86.006ab/ अदृष्टरूपनामानौ तथान्यो रूपवर्धनः //AP_86.006cd/ मनोन्मनो महावीर्यश्चित्राङ्गस्तदनन्तरं /AP_86.007ab/ कल्याण इति विज्ञेयाः पञ्चविंशतिसङ्ख्यया //AP_86.007cd/ मन्त्रो घोरामरौ वीजे nìyau द्वे तत्र ते यथा /AP_86.008ab/ पूषा च हस्तिजिह्वा च व्याननागौ प्रभञ्जनौ //AP_86.008cd/ विषयो रूपमेवैकमिन्द्रिये पादचक्षुषी /AP_86.009ab/ शब्दः स्पर्शश् च रूपञ्च त्रय एते गुणाः स्मृताः //AP_86.009cd/ अवस्थात्र षुप्तिश् च रुद्रो देवस्तु कारणं /AP_86.010ab/ विद्यामध्यगतं सर्वं भावयेद्भवनादिकं //AP_86.010cd/ tìanaæ छेदनं तत्र प्रवेशञ्चापि योजनं /AP_86.011ab/ आकृष्य ग्रहणं कुर्याद्विद्यया हृत्प्रदेशतः //AP_86.011cd/ आत्मन्यारोप्य सङ्गृह्य कलां कुण्डे निवेशयेत् /AP_86.012ab/ रुद्रं कारणमावाह्य विज्ञाप्य च शिशुं प्रति //AP_86.012cd/ पित्रोरावहनं कृत्वा(2) हृदये tìayecchiÓuæ /AP_86.013ab/ प्रविश्य पूर्वमन्त्रेण तदात्मनि नियोजयेत् //AP_86.013cd/ आकृष्यादाय पूर्वोक्तविधिना.अत्मनि योजयेत् /AP_86.014ab/ वामया योजयेत् योनौ गृहीत्वा द्वादशान्ततः //AP_86.014cd/ :n 1 बुद्ध इति घ, ङ, चिह्नितपुस्तकपाठः 2 आवाहनं कुर्यादिति ग, घ, चिह्नितपुस्तकपाठः :p 274 कुर्वीत देहसम्पत्तिं जन्माधिकारमेव च /AP_86.015ab/ भोगं लयन्तथा श्रोतःशुद्धितत्त्वविशोधनं //AP_86.015cd/ निःशेषमलकर्मादिपाशबन्धनिवृत्तये /AP_86.016ab/ निष्कृत्यैव विधानेन यजेत शतमाहुतीः //AP_86.016cd/ अस्त्रेण पाशशैथिल्यं मलशक्तिं तिरोहितां /AP_86.017ab/ छेदनं मर्दनं तेषां वर्तुलीकरणं तथा(1) //AP_86.017cd/ दाहं तदक्षराभावं प्रायश्चित्तमथोदितं /AP_86.018ab/ रुद्राण्यावाहनं पूजा रूपगन्धसमर्पणं //AP_86.018cd/ ओं ह्रीं रूपगन्धौ शुल्कं रुद्र गृहाण स्वाहा संश्राव्य शाम्भवीमाज्ञां रुद्रं विसृज्य कारणं /AP_86.019ab/ विधायात्मनि चैतन्यं पाशसूत्रे निवेशयेत् //AP_86.019cd/ विन्दुं शिरसि विन्यस्य विसृजेत् पितरौ ततः /AP_86.020ab/ दद्यात् पूर्णां विधानेन समस्तविधिपूरणीं //AP_86.020cd/ पूर्वोक्तविधिना कार्यं विद्यायां tìanÃdikaæ /AP_86.021ab/ स्ववीजन्तु विशेषः स्यादिति विद्या विशोधिता //AP_86.021cd/ :e इत्य् आदिमहापुराणे आग्नेये निर्वाणदीक्षायां विद्याविशोधनं नाम षडशीतितमो ऽध्यायः ॥ % छप्तेर् {87} :Ó अथ सप्ताशीतितमो ऽध्यायः शान्तिशोधनकथनं ईश्वर उवाच सन्दध्यादधुना विद्यां शान्त्या सार्धं यथाविधि /AP_87.001ab/ शान्तौ तत्त्वद्वयं लीनं भावेश्वरसदाशिवौ //AP_87.001cd/ :n 1 छेदनं भेदनं तेषां बहुलीकरणन्तथा इति ग, चिह्नितपुस्तकपाठः :p 275 हकारश् च क्षकारश् च द्वौ वर्णौ परिकीर्तितौ /AP_87.002ab/ रुद्राः समाननामानो भुवनैः सह तद्यथा //AP_87.002cd/ प्रभवः समयः क्षुद्रो विमलः शिव इत्य् अपि /AP_87.003ab/ घनौ निरञ्जनाकारौ स्वशिवौ दीप्तिकारणौ //AP_87.003cd/ त्रिदशेश्वरनामा च त्रिदशः कालसज्ज्ञकः /AP_87.004ab/ सूक्ष्माम्बुजेश्वरश्चेति(1) रुद्राः शान्तौ प्रतिष्ठिताः //AP_87.004cd/ व्योमव्यापिने व्योमव्याप्यरूपाय(2) सर्वव्यापिने शिवाय अनन्ताय अनाथाय अनाश्रिताय ध्रुवाय शाश्वताय योगपीठसंस्थिताय नित्ययोगिने ध्यानाहारायेति(3) द्वादशपादानि पुरुषः कवचौ मन्त्रौ वीजे विन्दूपकारकौ /AP_87.005ab/ alambu«ÃyasÃnìyau वायू कृकरकर्मकौ //AP_87.005cd/ इन्द्रिये त्वक्करावस्या स्पर्शस्तु विषयो मतः /AP_87.006ab/ गुणौ स्पर्शनिनादौ द्वावेकः कारणमीश्वरः //AP_87.006cd/ तुर्म्यावस्थेति शान्तिस्थं सम्भाव्य भुवनादिकं /AP_87.007ab/ vidadhyÃttìanaæ भेदं प्रवेशञ्च वियोजनं //AP_87.007cd/ आकृष्य ग्रहणं कुर्याच्छान्तेर्वदनसूत्रतः /AP_87.008ab/ आत्मन्यारोप्य सङ्गृह्य कलां कुण्डे निवेशयेत् //AP_87.008cd/ ईशं तवाधिकारे ऽस्मिन् मुमुक्षुं दीक्षयाम्यहं /AP_87.009ab/ भव्यं त्वयानुकूलेन(4) कुर्यात् विज्ञापनामिति //AP_87.009cd/ आवाहनादिकं पित्रोः शिष्यस्य tìanÃdikaæ /AP_87.010ab/ :n 1 सूक्ष्मासूक्ष्मेश्वरश् चैव इति ग, चिह्नितपुस्तकपाठः 2 व्योमव्यापकरूपाय इति ख, चिह्नितपुस्तकपाठः । व्योमरूपायेति ग, चिह्नितपुस्तकपाठः 3 ध्यायपरायेति ख, चिह्नितपुस्तकपाठः । व्यानाहारायेति ग, चिह्नितपुस्तकपाठः 4 भाव्यं त्वया च शुद्धेन इति ग, ङ, चिह्नितपुस्तकपाठः :p 276 विधायादाय चैतन्यं विधिना.अत्मनि योजयेत् //AP_87.010cd/ पूर्ववत् पितृसंयोगं भावयित्वोद्भवाख्यया /AP_87.011ab/ हृत्सम्पुटात्मवीजेन देवीगर्भे नियोजयेत् //AP_87.011cd/ देहोत्पत्तौ हृदा पञ्च शिरसा जन्महेतवे /AP_87.012ab/ शिखया वाधिकाराय भोगाय कवचाणुना //AP_87.012cd/ लयाय शस्त्रमन्त्रेण श्रोतःशुद्धौ शिवेन च /AP_87.013ab/ तत्त्वशुद्धौ हृदा ह्य् एवं गर्भाधानादि पूर्ववत् //AP_87.013cd/ वर्मणा पाशशैथिल्यं निष्कृत्यैवं शतं जपेत् /AP_87.014ab/ मलशक्तितिरोधने शस्त्रेणाहुतिपञ्चकं //AP_87.014cd/ एवं पाशवियोगे ऽपि(1) ततः सप्तास्त्रजप्तया /AP_87.015ab/ छिन्द्यादस्त्रेण कर्तर्या पाशान्वीजवता यथा //AP_87.015cd/ ओं हौं(2) शान्तिकलापाशाय हः हूं फ विसृज्य वर्तुलीकृत्य पाशमन्त्रेण पूर्ववत् /AP_87.016ab/ घृतपूर्णे श्रुवे दत्वा कलास्त्रेणैव होमयेत् //AP_87.016cd/ अस्त्रेण जुहुयात् पञ्च पाशाङ्कुशनिवृत्तये /AP_87.017ab/ प्रायश्चित्तनिषेधाय दद्यादष्टाहुतीरथ //AP_87.017cd/ ओं हः अस्त्राय हूं फ हृदेश्वरं समावाह्य कृत्वा पूजनतर्पणे /AP_87.018ab/ विदधीत विधानेन तस्मै शुल्कसमर्पणं //AP_87.018cd/ ओं हां ईश्वर बुद्ध्यहङ्कारौ शुल्कं गृहाण स्वाहा निःशेषदग्धपाशस्य पशोरस्येश्वर त्वया /AP_87.019ab/ न स्थेयं बन्धकत्वेन शिवाज्ञां श्रावयेदिति //AP_87.019cd/ :n 1 एकं पाशवियोगार्थमिति ग, घ, चिह्नितपुस्तकपाठः 2 ओं ह्य् ऐमिति क, ङ, चिह्नितपुस्तकपाठः । ओं ओमिति ग, चिह्नितपुस्तकपाठः । ओं यैमिति घ, चिह्नितपुस्तकपाठः :p 277 विसृजेदीश्वरन्देवं रौद्रात्मानं नियोजयेत् /AP_87.020ab/ ईषच्चन्द्रमिवात्मानं विधिना.अत्मनि योजयेत् //AP_87.020cd/ सूत्रे संयोजयेदेनं शुद्धयोद्भवमुद्रया /AP_87.021ab/ दद्यात् मूलेन शिष्यस्य शिरस्यमृतविन्दुकं //AP_87.021cd/ विसृज्य पितरौ वह्नेः पूजितौ कुसुमादिभिः /AP_87.022ab/ दद्यात् पूर्णां विधानज्ञो निःशेषविधिपूरणीं //AP_87.022cd/ अस्यामपि विधातव्यं pÆrvavattìanÃdiakaæ /AP_87.023ab/ स्ववीजन्तु विशेषः स्याच्छुद्धिः ÓÃnterapŬità //AP_87.023cd/ :e इत्य् आदिमहापुराणे आग्नेये निर्वाणदीक्षायां शान्तिशोधनं नाम सप्तशीतितमो ऽध्यायः ॥ % छप्तेर् {88} :Ó athëÂÃÓÅtitamo ऽध्यायः निर्वाणदीक्षाकथनं ईश्वर उवाच सन्धानं शान्त्यतीतायाः शान्त्या सार्धं विशुद्धया /AP_88.001ab/ कुर्वीत पूर्ववत्तत्र तत्त्ववर्णादि तद् यथा //AP_88.001cd/ ओं हीं क्षौं हौं हां इति सन्धानानि उभौ शक्तिशिवौ तत्त्वे bhuvanëÂakasiddhikaæ /AP_88.002ab/ दीपकं रोचिकञ्चैव मोचकं चोर्ध्वगामि च //AP_88.002cd/ व्योमरूपमनाथञ्च स्यादनाश्रितनष्टमं /AP_88.003ab/ ओङ्कारपदमीशाने मन्त्रो वर्णाश् च षोडश //AP_88.003cd/ अकारादिविसर्गान्ता वीजेन देहकारकौ /AP_88.004ab/ कुहूश् च शङ्खिनी nìyau देवदत्तधनञ्जयौ //AP_88.004cd/ मरुतौ स्पर्शनं श्रोत्रं इन्द्रिये विषयो नभः /AP_88.005ab/ :p 278 शब्दो गुणो ऽस्यावस्था तु तुर्यातीता तु पञ्चमी //AP_88.005cd/ हेतुः सदाशिवो देव इति तत्त्वादिसञ्चयं /AP_88.006ab/ सञ्चिन्त्य शान्त्यतीताख्यं vidadhyÃttìanÃdikaæ //AP_88.006cd/ कलापाशं samÃtìya फडन्तेन विभिद्य च /AP_88.007ab/ प्रविश्यान्तर् नमो ऽन्तेन फडन्तेन वियोजयेत् //AP_88.007cd/ शिखाहृत्सम्पुटीभूतं स्वाहान्तं सृणिमुद्रया /AP_88.008ab/ पूरकेण समाकृष्य पाशं मस्तकसूत्रतः //AP_88.008cd/ कुम्भकेन समादाय रेचकेनोद्भवाख्यया /AP_88.009ab/ हृत्सम्पुटनमो ऽन्तेन वह्निं कुण्डे निवेशयेत् //AP_88.009cd/ अस्याः पूजादिकं सर्वं निवृत्तेरिव साधयेत् /AP_88.010ab/ सदाशिवं समावाह्य पूजयित्वा प्रतर्प्य च //AP_88.010cd/ सदा ख्याते ऽधिकारे ऽस्मिन् मुमुक्षुं दीक्षयाम्यहं /AP_88.011ab/ भाव्यं त्वयानुकूलेन भक्त्या विज्ञापयेदिति //AP_88.011cd/ पित्रोरावाहनं पूजां कृत्वा तर्पणसन्निधी /AP_88.012ab/ हृत्सम्पुटात्मवीजेन शिष्यं वक्षसि tìayet //AP_88.012cd/ ओं हां हूं हं फ प्रविश्य चाप्यनेनैव चैतन्यं विभजेत्ततः /AP_88.013ab/ शस्त्रेण पाशसंयुक्तं ज्येष्ठयाङ्कुशमुद्रया //AP_88.013cd/ ओं हां हूं हं फट्(1) स्वाहान्तेन तदाकृष्य तेनैव पुटितात्मना /AP_88.014ab/ गृहीत्वा तन्नमो ऽन्तेन निजात्मनि नियोजयेत् //AP_88.014cd/ ओं हां हं हीं आत्मने नमः(2) :n 1 ओं हां हुं हः फ इति ख, चिह्नितपुस्तकपाठः 2 ओं हां हं ह्रीमात्मने नम इति ख, चिह्नितपुस्तकपाठः :p 279 पूर्ववत् पितृसंयोगं भावयित्वोद्भवाख्यया /AP_88.015ab/ वामया तदनेनैव(1) देव्या गर्भे नियोजयेत् //AP_88.015cd/ गर्भाधानादिकं सर्वं पूर्वोक्तविधिना चरेत् /AP_88.016ab/ मूलेन पाशशैथिल्ये निष्कृत्यैव शतं जपेत् //AP_88.016cd/ मलशक्तितिरोधाने pÃÓÃnäca वियोजने /AP_88.017ab/ पञ्चपञ्चाहुतीर्दद्यादायुधेन यथा पुरा //AP_88.017cd/ पाशानायुधमन्त्रेण सप्रवाराभिजप्तया /AP_88.018ab/ छिन्द्यादस्त्रेण कर्तर्या कलावीजयुजा यथा //AP_88.018cd/ ओं हां शान्त्यतीतकलापाशाय हः हूं फ विसृज्य वर्तुलीकृत्य पाशानस्त्रेण पूर्ववत् /AP_88.019ab/ घृतपूर्णे श्रुवे दत्वा कलास्त्रेणैव होमयेत् //AP_88.019cd/ अस्त्रेण जुहुयात् पज्च पाशाङ्कुशनिवृत्तये /AP_88.020ab/ प्रायश्चित्तनिषेधार्थं दद्यादष्टाहुतीस्ततः //AP_88.020cd/ सदाशिवं हृदावाह्य कृत्वा पूजनतर्पणे /AP_88.021ab/ पूर्वोक्तविधिना कुर्यादधिकारसमर्पणं //AP_88.021cd/ ओं हां सदाशिव मनोविन्दु शुल्कं गृहाण स्वाहा निःशेषदग्धपाशस्य पशोरस्य सदाशिव /AP_88.022ab/ बन्धाय न त्वया स्थेयं शिवाज्ञां श्रावयेदिति //AP_88.022cd/ मूलेन जुहुयात् पूर्णां विसृजेत्तु सदाशिवं /AP_88.023ab/ ततो विशुद्धमात्मानं शरच्चन्द्रमिवोदितं //AP_88.023cd/ संहारमुद्रया रौद्र्या संयोज्य गुरुरात्मनि /AP_88.024ab/ कुर्वीत शिष्यदेहस्थमुद्धृत्योद्भवमुद्रया //AP_88.024cd/ दद्यादाप्यायनायास्य मस्तके ऽर्घ्याम्बुविन्दुकं /AP_88.025ab/ क्षमयित्वा महाभक्त्या पितरौ विसृजेत्तथा //AP_88.025cd/ :n 1 वामया हृदयेनैवेति ग, चिह्नितपुस्तकपाठः :p 280 खेदितौ शिष्यदीक्षायै यन्मया पितरौ युवां /AP_88.026ab/ कारुण्यनान्मोक्षयित्वा तद्व्रज त्वं स्थानमात्मनः //AP_88.026cd/ शिखामन्त्रितकर्तर्या बोधशक्तिस्वरूपिणीं /AP_88.027ab/ शिखां छिद्याच्छिवास्त्रेण शिष्यस्य चतुरङ्गुलां //AP_88.027cd/ ओं क्लीं शिखायै हूं फट्(1) ओं हः अस्त्राय हूं फ स्रुचि तां घृतपूर्णायां गोविड्गोलकमध्यगां(2) /AP_88.028ab/ संविधायास्त्रमन्त्रेण हूं फडन्तेन होमयेत् //AP_88.028cd/ ओं हौं हः अस्त्राय हूं फ प्रक्षाल्य स्रुक्स्रुवौ शिष्यं संस्नाप्याचम्य च स्वयं /AP_88.029ab/ योजनिकास्थानमात्मानं शस्त्रमन्त्रेण tìayet //AP_88.029cd/ वियोज्याकृष्य सम्पूज्य(3) पूर्ववद् द्वादशान्ततः /AP_88.030ab/ आत्मीयहृदयाम्भोजकर्णिकायां निवेशयेत् //AP_88.030cd/ पूरितं श्रुवमाज्येन विहिताधोमुखश्रुचा /AP_88.031ab/ नित्योक्तविधिना.अदाय शङ्खसन्निभमुद्रया //AP_88.031cd/ प्रसारितशिरोग्रीवो नादोच्चारानुसारतः /AP_88.032ab/ समदृष्टिशिवश्चान्तः परभावसमन्वितः //AP_88.032cd/ कुम्भमण्डलवह्निभ्यः(4) शिष्यादपि निजात्मनः /AP_88.033ab/ गृहीत्वा षड्विधविधानं श्रुगग्रे prÃïanìikaæ //AP_88.033cd/ सञ्चिन्त्य विन्दुवद् ध्यात्वा क्रमशः सप्तधा यथा /AP_88.034ab/ प्रथमं प्राणसंयोगस्वरूपमपरन्ततः //AP_88.034cd/ :n 1 ओं हूं शिखायै हूं फ इति ख, ङ, चिह्नितपुस्तकपाठः । ओं ह्रीं शिखायै ह्रं फडिति ग, चिह्नितपुस्तकपाठः 2 गोविन्दलोकमध्यगामिति ख, चिह्नितपुस्तकपाठः 3 वियोज्याकृष्य सङ्गृह्येति ख, ङ, चिह्नितपुस्तकपाठः 4 कुण्डमण्डलवह्निभ्य इति ख, चिह्नितपुस्तकपाठः :p 281 हृदयादिक्रमोच्चारविसृष्टं मन्त्रसञ्ज्ञकं /AP_88.035ab/ पूरकं कुम्भकं कृत्वा व्यादाय वदनं मनाक् //AP_88.035cd/ सुषुम्णानुगतं नादस्वरूपन्तु तृतीयकं /AP_88.036ab/ सप्तमे कारणे त्यागात्प्रशान्तविखरं लयः //AP_88.036cd/ शक्तिनादोर्ध्वसञ्चारस्तच्छक्तिविखरं मतं /AP_88.037ab/ प्राणस्य निखिलस्यापि शक्तिप्रमेयवर्जितं //AP_88.037cd/ तत्कालविखरं षष्ठं शक्त्यतीतञ्च सप्तमं /AP_88.038ab/ तदेतद् योजनास्थानं विखरन्तत्त्वसञ्ज्ञकं //AP_88.038cd/ पूरकं कुम्भकं कृत्वा व्यादाय वदनं मनाक् /AP_88.039ab/ शनैर् उदीरयन् मूलं कृत्वा शिष्यात्मनो लयं //AP_88.039cd/ हकारे तडिदाकारे षडध्वजप्राणरूपिणि /AP_88.040ab/ उकारं परतो नाभेर्वितस्तिं व्याप्य संस्थितं //AP_88.040cd/ ततः परं मकारन्तु हृदयाच्चतुरङ्गुलं /AP_88.041ab/ ओङ्कारं वाचकं विष्णोस्ततो ऽष्टाङ्गुलकण्ठकं //AP_88.041cd/ चतुरङ्गुलतालुस्थं मकारं रुद्रवाचकं /AP_88.042ab/ तद्वल्ललाटमध्यस्थं विन्दुमीश्वरवाचकं //AP_88.042cd/ नादं सदाशिवं देवं ब्रह्मरन्ध्रावसानकं /AP_88.043ab/ शक्तिं च ब्रह्मरन्ध्रस्थां त्यजन्नित्यमनुक्रमात् //AP_88.043cd/ दिव्यं पिपीलिकास्पर्शं तस्मिन्नेवानुभूय च /AP_88.044ab/ द्वादशान्ते परे तत्त्वे परमानन्दलक्षणे //AP_88.044cd/ भावशून्ये मनो ऽतीते शिवे नित्यगुणोदये /AP_88.045ab/ विलीय मानसे तस्मिन् शिष्यात्मानं विभावयेत् //AP_88.045cd/ विमुञ्चन् सर्पिषो धारां ज्वालान्ते ऽपि परे शिवे /AP_88.046ab/ योजनिकास्थिरत्वाय वौषडन्तशिवाणुना(1) //AP_88.046cd/ :n 1 वौषडन्तशिवात्मनेति ख, चिह्नितपुस्तकपाठः :p 282 दत्वा पूर्णां विधानेन गुणापदानमचरेत् /AP_88.047ab/ ओं हां आत्मने(1) सर्वज्ञो भव स्वाहा । ओं हां आत्मने(2) परितृप्तो भव स्वाहा । ओं ह्रूं आत्मने(3) अनादिबोधो भव स्वाहा । ओं हौं आत्मने(4) स्वतन्त्रो भव स्वाहा । ओं हौं आत्मन्(5) अलुप्तशक्तिर्भव स्वाहा । ओं हः आत्मने(6) अनन्तशक्तिर्भव स्वाहा इत्थं षड्गुणमात्मानं गृहीत्वा परमाक्षरात् //AP_88.047cd/ विधिना भावनोपेतः शिष्यदेहे नियोजयेत् /AP_88.048ab/ तीव्राणुशक्तिसम्पातजनितश्रमशान्तये //AP_88.048cd/ शिष्यमूर्धनि विन्यस्येदर्घ्यादमृतविन्दुकं /AP_88.049ab/ प्रणमय्येशकुम्भादीन् शिवाद्दक्षिणमण्डले(7) //AP_88.049cd/ सौम्यवक्त्रं व्यवस्थाप्य शिष्यं दक्षिणमात्मनः /AP_88.050ab/ त्वयैवानुगृहीतो ऽयं मूर्तिमास्थाय मामकीं //AP_88.050cd/ देवे वह्नौ गुरौ तस्माद्भक्तिं चाप्यस्य वर्धय(8) /AP_88.051ab/ इति विज्ञाप्य देवेशं प्रणम्य च गुरुः स्वयं //AP_88.051cd/ :n 1 ओं ह्रीं आत्मन्निति ख, चिह्नितपुस्तकपाठः । ओं हौं आत्मन्निति घ, चिह्नितपुस्तकपाठः 2 ओं ह्रीं आत्मने इति ख, ग, चिह्नितपुस्तकपाठः । ओं हीं आत्मन्निति ङ, चिह्नितपुस्तकपाठः 3 ओं ह्रैं आत्मन्निति ख, चिह्नितपुस्तकपाठः । ओं आत्मन्निति ग, घ, चिह्नितपुस्तकपाठः 4 ओं ह्रैं आत्मन्निति ख, चिह्नितपुस्तकपाठः । ओं हुं आत्मन्निति ग, चिह्नितपुस्तकपाठः । ओं हौं आत्मन्निति घ, ङ, चिह्नितपुस्तकपाठः 5 ओं हैं आत्मन्निति ख, चिह्नितपुस्तकपाठः 7 शिवदक्षिणमण्डले इति ग, चिह्नितपुस्तकपाठः 8 भक्तिं नाथास्य वर्धयेति ख, ङ, चिह्नितपुस्तकपाठः :p 283 श्रेयस्तवास्त्विति ब्रूयादाशिषं शिष्यमादरात् /AP_88.052ab/ ततः परमया भक्त्या दत्वा देवे ऽष्टपुष्पिकां /AP_88.052cd/ पुत्रकं शिवकुम्भेन संस्नाप्य विसृजेन्मखं //AP_88.052ef/ :e इत्य् आदिमहापुराणे आग्नेये निर्वाणदीक्षासमापनं नाम अष्टाशीतितमो ऽध्यायः ॥ % छप्तेर् {89} :Ó अथोननवतितमो ऽध्यायः एकतत्त्वदीक्षाकथनं ईश्वर उवाच अथैकतात्त्विकी दीक्षा लघुत्वादुपदिश्यते /AP_89.001ab/ सूत्रबन्धादि कुर्वीत यथायोगं निजात्मना //AP_89.001cd/ कालाग्न्यादिशिवान्तानि तत्त्वानि परभावयेत् /AP_89.002ab/ समतत्त्वे समग्राणि सूत्रे मणिगणानिव //AP_89.002cd/ आवाह्य शिवतत्त्वादि गर्भाधानादि पूर्ववत् /AP_89.003ab/ मूलेन किन्तु कुर्वीत सर्वशुल्कसमर्पणं //AP_89.003cd/ प्रददीत ततः पूर्णां तत्त्ववातोपगर्भितां /AP_89.004ab/ एकयैव यया शिष्यो निर्वाणमधिगच्छति //AP_89.004cd/ योजनायै शिवे चान्यां स्थिरत्वापादनाय च /AP_89.005ab/ दत्वा पूर्णां प्रकुर्वीत शिवकुम्भाभिषेचनं //AP_89.005cd/ :e इत्य् आदिमहपुराणे आग्नेये एकतत्त्वदीक्षाकथनं नाम ऊननवतितमो ऽध्यायः :p 284 % छप्तेर् {90} :Ó अथ नवतितमो ऽध्यायः अभिषेकादिकथनं ईश्वर उवाच शिवमभ्यर्च्याभिषेकं कुर्याच्छिष्यादिके श्रिये /AP_90.001ab/ kumbhÃnÅÓÃdikëÂhÃsu क्रमशो नव विन्यसेत् //AP_90.001cd/ तेषु क्षारोदं क्षीरोदं दध्युदं घृतसागरं /AP_90.002ab/ इक्षुकादम्बरीस्वादुमस्तूदानष्टसागरान्(1) //AP_90.002cd/ निवेशयेद् यथासङ्ख्यमष्टौ विद्येश्वरानथ /AP_90.003ab/ एकं शिखण्डिनं रुद्रं श्रीकण्ठन्तु द्वितीयकं //AP_90.003cd/ त्रिमूर्तमेकरुद्राक्षमेकनेत्रं शिवोत्तमं /AP_90.004ab/ सप्तमं सूक्ष्मनामानमनन्तं रुद्रमष्टमं //AP_90.004cd/ मध्ये शिवं समुद्रञ्च शिवमन्त्रं च विन्यसेत् /AP_90.005ab/ यागालयान् दिगीशस्य रचिते स्नानमण्डपे //AP_90.005cd/ कुर्यात् करद्वयायामां वेदीमष्टाङ्गुलोच्छ्रितां /AP_90.006ab/ श्रीपर्णाद्यासने तत्र विन्यस्यानन्तमानसं //AP_90.006cd/ शिष्यं निवेश्य पूर्वास्यं सकलीकृत्य पूजयेत् /AP_90.007ab/ käjikaudanam­dbhasmadÆrvÃgomayagolakai÷ //AP_90.007cd/ सिद्धार्थदधितोयैश् च कुर्यान्निर्मञ्छनं ततः /AP_90.008ab/ क्षारोदानुक्रमेणाथ हृदा विद्येशशम्बरैः //AP_90.008cd/ कलसैः स्नापयेच्छिष्यं स्वधाधारणयान्वितं /AP_90.009ab/ परिधाप्य सिते वस्त्रे निवेश्य शिवदक्षिणे //AP_90.009cd/ पूर्वोदितासने शिष्यं पुनः पूर्ववदर्चयेत् /AP_90.010ab/ उष्णीषं योगपट्टञ्च मुकुटं कर्तरीं घटीं //AP_90.010cd/ अक्षमालां पुस्तकादि शिवकाद्यधिकारकं /AP_90.011ab/ :n 1 स्वादुगर्गोदानष्टसागरानिति क, ख, चिह्नितपुस्तकपाठः :p 285 दीक्षाव्याख्याप्रतिष्ठाद्यं ज्ञात्वाद्यप्रभृति त्वया //AP_90.011cd/ सुपरीक्ष्य(1) विधातव्यमाज्ञां संश्रावयेदिति /AP_90.012ab/ अभिवाद्य ततः शिष्यं प्रणिपत्य महेश्वरं //AP_90.012cd/ विघ्नज्वालापनोदार्थं कुर्याद्विज्ञापनां यथा /AP_90.013ab/ अभिषेकार्थमादिष्टस्त्वयाहं गुरुमूर्तिना //AP_90.013cd/ संहितापारगः सो ऽयमभिषिक्तो मया शिव /AP_90.014ab/ तृप्तये मन्त्रचक्रस्य पञ्चपञ्चाहुतीर्यजेत् //AP_90.014cd/ दद्यात् पूर्णां ततः शिष्यं स्थापयेन्निजदक्षिणे /AP_90.015ab/ शिष्यदक्षिणपाणिस्था अङ्गुष्ठाद्यङ्गुलीः क्रमात् //AP_90.015cd/ lächayedupabaddhÃya दग्धदर्भाग्रशम्बरैः /AP_90.016ab/ कुसुमानि करे दत्वा प्रणामं कारयेदमुं //AP_90.016cd/ कुम्भे ऽनले शिवे स्वस्मिसंस्ततस्कृत्यमाविशेत् /AP_90.017ab/ अनुग्राह्यास्त्वया शिष्याः शास्त्रेण सुपरीक्षिताः //AP_90.017cd/ भूपवन्मानवादीनामभिषेकादभीप्सितं /AP_90.018ab/ आं श्रां श्रौं पशुं हूं फडिति अस्त्रराजाभिषेकतः //AP_90.018cd/ :e इत्य् आदिमहापुराणे आग्नेये अभिषेकादिकथनं नाम नवतितमो ऽध्यायः ॥ % छप्तेर् {91} :Ó अथैकनवतितमो ऽध्यायः विविधमन्त्रादिकथनं ईश्वर उवाच अभिषिक्तः शिवं विष्णुं पूजयेद्भास्करादिकान् /AP_91.001ab/ शङ्खभेर्यादिनिर्घोषैः स्नापयेत् पञ्चगव्यकैः //AP_91.001cd/ :n 1 स्वयं वीक्ष्येति ग, चिह्नितपुस्तकपाठः :p 286 यो देवान्देवलोकं स याति स्वकुलमुद्धरन् /AP_91.002ab/ वर्षकोटिसहस्रेषु यत् पापं स्मुपार्जितं //AP_91.002cd/ घृताभ्यङ्गेन देवानां भस्मीभवति पावके /AP_91.003ab/ ìhakena घृताद्यैश् च देवान् स्नाप्य सुरो भवेत् //AP_91.003cd/ चन्दनेनानुलिप्याथ गन्धाद्यैः पूजयेत्तथा /AP_91.004ab/ अल्पायासनं स्तुतिभिस्तुता देवास्तु सर्वदा //AP_91.004cd/ अतीतानागतज्ञानमन्त्रधीभुक्तिमुक्तिदाः /AP_91.005ab/ गृहीत्वा प्रश्नसूक्ष्मार्णे हृते द्वाभ्यां शुभाशुभं //AP_91.005cd/ त्रिभिर्जीवो मूलधातुश् चतुर्भिर्ब्राह्मणादिधीः /AP_91.006ab/ यञ्चादौ भूततत्त्वादि शेषे चैवं जपादिकं //AP_91.006cd/ एकत्रिकातित्रिकान्ते पदे द्विपमकान्तके /AP_91.007ab/ अशुभं मध्यमं मध्येष्विन्द्रस्त्रिषु नृपः शुभः //AP_91.007cd/ सङ्ख्यावृन्दे जीविताब्दं यमो ऽब्ददशहा ध्रुवं /AP_91.008ab/ सूर्येभास्येशदुर्गाश्रीविष्णुमन्त्रैर् लिखेत् कजे //AP_91.008cd/ कठिन्या जप्तया स्पृष्टे गोमूत्राकृतिरेखया /AP_91.009ab/ आरभ्यैकं त्रिकं यावत्त्रिचतुष्कावसानकं //AP_91.009cd/ मरुद् व्योम मरुद्वीजैश् चतुःषष्टिपदे तथा /AP_91.010ab/ अक्षाणां पतनात् स्पर्शाद्विषमादौ शुभादिकं //AP_91.010cd/ एकत्रिकादिमारभ्य अन्ते cëÂatrikaæ तथा /AP_91.011ab/ ध्वजाद्यायाः समा हीना विषमाः शोभनादिदाः(1) //AP_91.011cd/ आइपल्लवितैः काद्यैः षोडशस्वरपूर्वगैः /AP_91.012ab/ आद्यैस्तैः सस्वरैः काद्यैस्त्रिपुरानाममन्त्रकाः //AP_91.012cd/ ह्रीं वीजाः प्रणवाद्याःस्पुर् नमो ऽन्ता यत्र पूजने /AP_91.013ab/ मन्त्रा विंशतिसाहस्राः शतं षष्ठ्यधिकं ततः //AP_91.013cd/ :n 1 शोभनादिकाः इति ङ, चिह्नितपुस्तकपाठः :p 287 आं ह्रीं मन्त्राः सरस्वत्याश् चण्डिकायास्तथैव च /AP_91.014ab/ तथा गौर्याश् च दुर्गाया आं श्रीं मन्त्राः श्रियस् तथा //AP_91.014cd/ तथाक्षौं क्रौं मन्त्राः सूर्यस्य(1) आं हौं मन्त्राः शिवस्य च /AP_91.015ab/ आं गं मन्त्रा गणेशस्य आं मन्त्राश् च तथा हरेः //AP_91.015cd/ शतार्धैकाधिकैः काद्यैस् तथा षोडशभिः खरैः /AP_91.016ab/ काद्यैस्तैः सस्वरैसाद्यैः कान्तैर् मन्त्रास् तथाखिलाः //AP_91.016cd/ रवीशदेवीविष्णूनां स्वाब्धिदेवेन्द्रवर्तनात् /AP_91.017ab/ शतत्रयं षष्ट्यधिकं प्रत्येकं मण्डलं क्रमात् /AP_91.017cd/ अभिषिक्तो जपेद् ध्यायेच्छिष्यादीन् दीक्षयेद्गुरुः //AP_91.017ef/ :e इत्य् आदिमहापुराणे आग्नेये नानामन्त्रादिकथनं नाम एकनवतितमो ऽध्यायः ॥ % छप्तेर् {92} :Ó अथ द्विनवतितमो ऽध्यायः प्रतिष्ठाविधिकथनं ईश्वर उवाच प्रतिष्ठां सम्प्रवक्ष्यामि क्रमात् सङ्क्षेपतो गुह /AP_92.001ab/ पीठं शक्तिं शिवो लिङ्गं तद्योगः सा शिवाणुभिः //AP_92.001cd/ प्रतिष्ठायाः पञ्च भेदास्तेषां रूपं वदामि ते /AP_92.002ab/ यत्र ब्रह्मशिलायोगः सा प्रतिष्ठा विशेषतः //AP_92.002cd/ स्थापनन्तु यथायोगं पीठ एव निवेशनं /AP_92.003ab/ प्रतिष्ठाभिन्नपीठस्य स्थितस्थापनमुच्यते //AP_92.003cd/ उत्थापनञ्च सा प्रोक्ता लिङ्गोद्धारपुरःसरा /AP_92.004ab/ यस्यां तु लिङ्गमारोप्य संस्कारः क्रियते बुधैः //AP_92.004cd/ :n 1 तथा क्षौ ह्रौ मन्त्राः सूर्यस्येति ग, घ, चिह्नितपुस्तकपाठः :p 288 आथापनं तदुद्दिष्टं द्विधा विष्ण्वादिकस्य च(1) /AP_92.005ab/ आसु सर्वासु चैतन्यं नियुञ्जीत परं शिवम् //AP_92.005cd/ यदाधारादिभेदेन(2) प्रासादेष्वपि पञ्चधा /AP_92.006ab/ परीक्षमथ मेदिन्याः कुर्यात्प्रासादकाम्यया //AP_92.006cd/ शुक्लाज्यगन्धा रक्ता च रक्तगन्धा सुगन्धिनी(3) /AP_92.007ab/ पीता कृष्णा सुरागन्धा विप्रादीनां मही क्रमात् //AP_92.007cd/ पूर्वेशोत्तरसर्वत्र पूर्वा चैषां विशिष्यते(4) /AP_92.008ab/ आखाते हास्तिके यस्याः पूर्णे मृदधिका भवेत् //AP_92.008cd/ उत्तमान्तां महीं विद्यात्तोयाद्यैर् वा समुक्षितां /AP_92.009ab/ अस्थ्यङ्गारादिभिर्दुष्टामत्यन्तं शोधयेद् गुरुः(5) //AP_92.009cd/ नगरग्रामदुर्गार्थं गृहप्रासादकारणं(6) /AP_92.010ab/ खननैर् गोकुलावासैः कर्षणैर् वा मुहुर्मुहुः //AP_92.010cd/ मण्डपे द्वारपूजादि मन्त्रतृप्त्यवसानकं(7) /AP_92.011ab/ कर्म निर्वर्त्याघोरास्त्रं सहस्रं(8) विधिना यजेत् //AP_92.011cd/ समीकृत्योपलिप्तायां भूमौ संशोधयेद्दिशः /AP_92.012ab/ स्वर्णदध्यक्षतै रेखाः प्रकुर्वीत(9) प्रदक्षिणं //AP_92.012cd/ मध्यादीशानकोष्टस्थे पूर्णकुम्भे(10) शिवं यजेत् /AP_92.013ab/ वास्तुमभ्यर्च्य तत्तोयैः सिञ्चेत् कुद्दालकादिकं //AP_92.013cd/ :n 1 उत्थापनश्चेत्यादि, विष्ण्वादिकस्य चेत्येत्यन्तः सार्धैकश्लोकात्मकपाठो ग.. पुस्तके नास्ति 2 यथाधाराभिभेदेनेति ग.. 3 रक्तगन्धानुगन्धीति ख.. 4 प्रशस्यते इति घ.. 5 शोधयेत्ध्रुवमिति घ.. 6 नगरग्रामेत्यर्धश्लोको घ. पुस्तके नास्ति 7 मन्त्रदीप्त्यवसानकमिति ग.. / मन्त्रभूम्यवसानकमिति घ.. 8 निर्वर्त्य घोरास्त्रं महास्त्रमिति ग.. 9 रेखां प्रकुर्वीतेति ख.. ,ग.. च 10 स्वर्णकुण्डे इति ग.. / स्वर्णकुम्भे इति घ.. , ङ.. , च :p 289 बाह्ये रक्षोगणानिष्ट्वा विधिना दिग्बलं क्षिपेत् /AP_92.014ab/ भूमिं संसिच्य संस्नाप्य(1) कुद्दालाद्यं(2) प्रपूजयेत् //AP_92.014cd/ अन्यं वस्त्रयुगच्छज्ञं कुम्भं स्कन्धे द्विजन्मनः /AP_92.015ab/ निधाय गीतवाद्यादिब्रह्मगोषसमाकुलं //AP_92.015cd/ पूजां कुम्भे समाहृत्य प्राप्ते लग्ने ऽग्निकोष्ठके /AP_92.016ab/ कुद्दालेनाभिषिक्तेन मध्वक्तेन तु खानयेत् //AP_92.016cd/ नैरृत्यां क्षेपयेन्मृत्स्नां खाते कुम्भजलं क्षिपेत् /AP_92.017ab/ पुरस्य पूर्वसीमन्तं(3) नयेद् यावदभीप्सितं //AP_92.017cd/ अथ तत्र क्षणं स्थित्वा भ्रामयेत्(4) परितः पुरं /AP_92.018ab/ सिञ्चन् सीमन्तचिह्नानि यावदीशानगोचरं //AP_92.018cd/ अर्घ्यदानमिदं प्रोक्तं तत्र कुम्भपरिब्रमात् /AP_92.019ab/ इत्थं परिग्रहं भूमेः कुर्वीत तदनन्तरं //AP_92.019cd/ कर्करान्तं जलान्तं वा शल्यदोषजिघांसया /AP_92.020ab/ खानयेद् भूः कुमारीं चेद् विधिना शल्यमुद्धरेत् //AP_92.020cd/ अकचटतपयशहान् मानवश्चेत् प्रश्नाक्षराणि तु(5) /AP_92.021ab/ अग्नेर्ध्वजादिपातिताः स्वस्थाने शल्यमाख्यान्ति //AP_92.021cd/ कर्तुश्चाङ्गविकारेण जानीयात्तत्प्रमाणतः /AP_92.022ab/ पश्वादीनां प्रवेशेन कीर्तनैर् विरुतैर् दिशः //AP_92.022cd/ mÃt­kÃma«ÂavargìhyÃæ फलके भुवि वा लिखेत् /AP_92.023ab/ शल्यज्ञानं वर्गवशात् पूर्वादीशान्ततः(6) क्रमात् //AP_92.023cd/ अवर्गे चैव लोहन्तु कवर्गे ऽङ्गारमग्नितः /AP_92.024ab/ :n 1 भूमिं संसिच्य संस्थाप्येति ग.. , घ.. , ङ.. च 2 कुद्दालाख्यमिति ग.. 3 पूर्वमीशान्तमिति ख.. 4 स्रावयेत् इति ख.. 5 नव चेत् प्रश्नाक्षराणि bhëante इति ग.. , घ.. च 6 पूर्वादीनां तत इति ख.. :p 290 चवर्गे भस्म दक्षे स्याटवर्गे ऽस्थि च नैरृते //AP_92.024cd/ तवर्गे चेष्टका चाप्ये कपालञ्च पवर्गके /AP_92.025ab/ यवर्गे शवकीतादि शवर्गे लोहमादिशेत् //AP_92.025cd/ हवर्गे रजतं तद्वदवर्गाच्चानर्थकरानपि /AP_92.026ab/ प्रीक्ष्यात्मभिः करापूरैर् अष्टाङ्गुलमृदन्तरैः //AP_92.026cd/ पादोनं खातमापूर्य सजलैर् मुद्गराहतैः(1) /AP_92.027ab/ लिप्तां समप्लवां तत्र कारयित्वा भुवं गुरुः //AP_92.027cd/ सामान्यार्घ्यकरो यायान्मण्डपं वक्ष्यामाणकं /AP_92.028ab/ तोरणद्वाःपतीनिष्ट्वा प्रत्यग्द्वारेण संविशेत् //AP_92.028cd/ कुर्यात्तत्रात्मशुद्ध्यादि कुण्डमण्डपसंस्कृतिं /AP_92.029ab/ कलसं वर्धनीसक्तं(2) लोकपालशिवार्चनं //AP_92.029cd/ अग्नेर्जननपूजादि सर्वं पूर्ववदाचरेत् /AP_92.030ab/ यजमानान्वितो(3) यायाच्छिलानां स्नानमण्डपं //AP_92.030cd/ शिलाः प्रासादलिङ्गस्य पादधर्मादिसञ्ज्ञकाः /AP_92.031ab/ अष्टाङ्गुलोच्छ्रिताः शस्ताश् चतुरस्राः करायताः //AP_92.031cd/ pëÃïÃnÃæ शिलाः कार्या इष्टकानां तदर्धतः /AP_92.032ab/ प्रासादे ऽश्मशिलाः शैले इष्टका इष्टकामये //AP_92.032cd/ अङ्किता नववक्त्राद्यैः(4) पङ्कजाः पङ्कजाङ्किताः /AP_92.033ab/ नन्दा भद्रा जया रिक्ता पूर्णाख्या पञ्चमी मता(5) //AP_92.033cd/ आसां पद्मो महापद्मः शङ्खो ऽथ मकरस् तथा /AP_92.034ab/ समुद्रश्चेति पञ्चामी निधिकुम्भाः क्रमाधः //AP_92.034cd/ नन्दा भद्रा जया पूर्णा अजिता चापराजिता /AP_92.035ab/ :n 1 मुशलैर् मुद्गराहतैर् इति ङ.. 2 वर्धनीयुक्तमिति ग.. , ङ.. च 3 यजमानार्चित इति घ.. 4 नवरुद्राद्यैर् इति घ.. 5 pëÃïÃnÃmityÃdi÷, पञ्चमीर्मता इत्य् अन्तः श्लोकद्वयात्मकपाठो ग.. पुस्तके नास्ति :p 291 विजया मङ्गलाख्या च धरणी नवमी शिला //AP_92.035cd/ सुभद्रश् च विभद्रश् च सुनन्दः पुष्पनन्दकः(1) /AP_92.036ab/ जयो ऽथ विजयश् चैव कुम्भः पूर्णस्तथोत्तरः(2) //AP_92.036cd/ नवानान्तु यथासङ्ख्यं निधिकुम्भः पूर्णस्तथोत्तरः(2) /AP_92.037ab/ आसनं प्रथमं दत्त्वा(3) tìyollikhya शराणुना(4)//AP_92.037cd/ सर्वासामविशेषेण तनुत्रेणावगुण्ठनं(5) /AP_92.038ab/ मृद्भिर्गोमययोगामूत्रकषायैर् गन्धवारिणा //AP_92.038cd/ अस्त्रेण हूं फडन्तेन(6) मलस्नानं समाचरेत् /AP_92.039ab/ विधिना पञ्चगव्येन स्नानं पञ्चामृतेन च //AP_92.039cd/ गन्धतोयान्तरं कुर्यान्निजनामाङ्किताणुना(7) /AP_92.040ab/ फलरत्नसुवर्णानां गोशृङ्गसलिलैस्ततः //AP_92.040cd/ चन्दनेन समालभ्य(8) वस्त्रैर् आच्छादयेच्छिलां /AP_92.041ab/ स्वर्णोत्थमासनं दत्वा नीत्वा यागं प्रदक्षिणं //AP_92.041cd/ शय्यायां कुशतल्पे वा हृदयेन निवेशयेत्(9) /AP_92.042ab/ सम्पूज्य न्यस्य बुद्ध्यादिधरान्तं तत्त्वसञ्चयं //AP_92.042cd/ त्रिखण्डव्यापकं तत्त्वत्रयञ्चानुक्रमान् न्यसेत् /AP_92.043ab/ बुद्ध्यादौ चित्तपर्यन्ते चिन्तातन्मात्रकावधौ(10) //AP_92.043cd/ :n 1 पुष्पदन्तक इत् ख.. , ग.. , घ.. , ङ.. च 2 पूर्वस्तथोत्तर इति घ.. 3 प्रणवं दत्वा इति ख.. 4 शरात्मनेति ख.. , ग.. , च 5 तन्मात्रेणावगुण्ठनमिति ख.. 6 हुं फडन्तेनेति ग.. 7 कुर्याद् द्विजनामाङ्कितात्मनेति ख.. / कुर्यान् निजनामाङ्कितात्मनेति ग.. 8 समालिप्येति ग.. 9 कुशतल्पे वा हॄदयेन विशेषयेत् इति ख.. / कुशतल्पे च हृदयेन निवेशयेत् इति ग.. 10 बुद्ध्यादौ चित्तपर्यन्ते चित्ततन्मात्रकावधौ इति घ.. / सम्पच्य इत्य् आदिः तन्मात्रकावधावित्यन्तः सार्धैकश्लोकपाठो ग.. पुस्तके नास्ति :p 292 तन्मात्रादौ धरान्ते च शिवविद्यात्मनां स्थितिः /AP_92.044ab/ तत्त्वानि निजमन्त्रेण तत्त्वेशांश् च हृदार्चयेत् //AP_92.044cd/ स्थानेषु पुष्पमालादिचिह्नितेषु यथाक्रमं /AP_92.045ab/ ओं हूं(1) शिवतत्त्वाय नमः । ओं हूं(2) शिवतत्त्वाधिपतये रुद्राय नमः । ओं हां विद्यातत्त्वाय नमः । ओं हां(3) विद्यातत्त्वाधिपाय(4) विष्णवे नमः । ओं हां आत्मतत्त्वाय नमः । ओं हां आत्मतत्त्वाधिपतये ब्रह्मणे नमः(5) क्षमाग्नियजमानार्कान् जलवातेन्दुखानि च //AP_92.045cd/ प्रतितत्त्वं न्यसेदष्टौ मूर्तीः प्रतिशिलां शिलां /AP_92.046ab/ सर्वं पशुपतिं चोग्रं(6) रुद्रं भवमथेश्वरं(7) //AP_92.046cd/ महादेवं च भीमं च मूर्तीशांश् च यथाक्रमात् /AP_92.047ab/ ओं धरामूर्तये नमः, ओं धराधिपतये नमः, इत्यादिमन्त्रान् लोकपालान् यथासङ्ख्यं निजाणुभिः(8) //AP_92.047cd/ विन्यस्य पूजयेत् कुम्भांस्तन्मन्त्रैर् वा निजाणुभिः(9) /AP_92.048ab/ इन्द्रादीनां तु वीजानि वक्ष्यमाणक्रमेण तु //AP_92.048cd/ लूं रूं शूं पूं वूं यूं मूं हूं क्षूमिति(10) उक्तो नवशिलापक्षः शिला पञ्चपदा तथा /AP_92.049ab/ :n 1,2 ओं ह्रं इति ग.. , घ.. च 3 ओं हीं इति घ.. 4 विद्यातत्त्वाधिपतये इति ख.. 5 ओं हूं शिवतत्त्वाधिपतये इत्य् आदिः, ओं हां आत्मतत्त्वाधिपतये ब्रह्मणे नम इत्य् अन्तः पाठो ग.. पुस्तके नास्ति 6 पशुपतिं भीममिति घ.. 7 भवमखेश्वरम् इति घ.. 8,9 निजात्मभिरिति ख.. , ग.. / विन्यस्येत्यर्धश्लोको ग.. पुस्तके नास्ति 10 ओं हूं घूं बूं यूं मूं हं क्षमितीति ग.. / ओं कं सूं पूं शूं ह्रूं क्षमितीति घ.. / लूं रूं शूं पूं वूं चूं मूं हूं क्षूमितीति ख.. :p 293 प्रतितत्त्वं न्यसेन्मूर्तीः सृष्ट्या पञ्च धरादिकाः //AP_92.049cd/ ब्रह्मा विष्णुस् तथा रुद्र ईश्वरश् च सदाशिवः /AP_92.050ab/ एते च पञ्च मूर्तीशा यष्टव्यास्तासु(1) पूर्ववत् //AP_92.050cd/ ओं पृथ्वीमूर्तये नमः । ओं पृथ्वीमूर्त्यधिपतये ब्रह्मणे नमः । इत्य् आदि मन्त्राः सम्पूज्य कलशान् पञ्च क्रमेण निजनामभिः /AP_92.051ab/ निरुन्धीत(2) विधानेन न्यासो मध्यशिलाक्रमात् //AP_92.051cd/ कुर्यात् प्राकारमन्त्रेण भूतिदर्भैस्ततः /AP_92.052ab/ कुण्डेषु धारिकां शक्तिं विन्यस्याभ्यर्च्य तर्पयेत् //AP_92.052cd/ तत्त्वतत्त्वाधिपान् मूर्तीर्मूर्तीशांश् च(3) घृतादिभिः /AP_92.053ab/ ततो ब्रह्मांशशुद्ध्यर्थं मूलाङ्गं ब्रह्मभिः क्रमात् //AP_92.053cd/ कृत्वा शतादिपूर्णान्तं प्रोक्ष्याः शान्तिजलैः शिलाः(4) /AP_92.054ab/ पूजयेच्च कुशैः स्पृष्ट्वा प्रतितत्त्वमनुक्रमात् //AP_92.054cd/ सांनिध्यमथ सन्धानं कृत्वा शुद्धं(5) पुनर्न्यसेत्(6) /AP_92.055ab/ एवं भागत्रये कर्म गत्वा गत्वा समाचरेत् //AP_92.055cd/ ओं आं ईं आत्मतत्त्वविद्यातत्त्वाभ्यां नमः(7) इति /AP_92.056ab/ :n 1 न्यस्तव्य्स्तासु इति ख.. 2 निबध्नीतीति ख.. , ग.. , ङ.. च 3 तत्र तत्राधिपान् मूर्तीर्मूर्तीशांश्चेति ङ.. / तन्त्रतत्त्वाधिपान् मूर्तीर्मूर्तीशांस्वेति ख.. 4 प्रोक्ष्य शान्तिजलैः शिलामिति ख.. / प्रोक्ष्य शान्तिजलैः शिला इति ग.. , घ.. च 5 कृत्वा मन्त्रमिति ग.. 6 सान्निध्यमित्यर्थश्लोको ङ.. पुस्तके नास्ति । सान्निध्यमथ सन्धानं इत्य् अतः परं ह्रस्वदीर्घप्रयोगतः इत्य् अतः प्राङ्मध्वगपाठो घ.. पुस्तके नास्ति 7 ओं आं हां आत्मतत्त्वविद्यातत्त्वाय नम इति ग.. / ओं आं इं उं विद्यातत्त्वशिवतत्त्वाभ्यां नम इति ड.. / ओं आं इं आत्मविद्यातत्त्वाय नम इति ख.. :p 294 संस्पृशेद् दर्भमूलाद्यैर् ब्रह्माङ्गादित्रयं क्रमात् /AP_92.056ab/ कुर्यात्तत्त्वानुसन्धानं ह्रस्वदीर्घप्रयोगतः //AP_92.056cd/ ओं हां उं(1) विद्यातत्त्वशिवतत्त्वाभ्यां नमः /AP_92.057ab/ घृतेन मधुना पूर्णांस्ताम्रकुम्भान् सरत्नकान् /AP_92.057cd/ पञ्चगव्यार्घ्यर्ससिक्तान्(2) लोकपालाधिदैवतान् //AP_92.057ef/ पूजयित्वा निजैर् मन्त्रैः सन्निधौ होममाचरेत् /AP_92.058ab/ शिलानामथ सर्वासां संस्मरेदधिदैवताः //AP_92.058cd/ विद्यारूपाः कृतस्नाना हेमवार्णाः शिलाम्बराः /AP_92.059ab/ न्यूनादिदोषमोषार्थं(3) वास्तुभूमेश् च शुद्धये /AP_92.059cd/ यजेदस्त्रेण मूर्धान्तमाहुतीनां(4) शतं शतं //AP_92.059ef/ :e इत्य् आदिमहापुराणे आग्नेये शिलान्यासकथनं नाम द्विनवतितमो ऽध्यायः ॥ % छप्तेर् {93} :Ó अथ त्रिनवतितमो ऽध्यायः वास्तुपूजादिविधानम् ईश्वर उवाच ततः प्रासादमासूत्र्य वर्तयेद्वास्तुमण्डपं(5) /AP_93.001ab/ कुर्यात् कोष्ठचतुःषष्टिं क्षेत्रे वेदास्रके समे //AP_93.001cd/ कोणेषु विन्यसेद् वंशौ(6) रज्जवो ऽष्टौ विकोणगाः /AP_93.002ab/ :n 1 ओं इं उं इति घ.. , Ç. च 2 पञ्चगव्येन संसिक्तान् इति ग.. 3 न्यूनादिदोषनाशार्थमिति घ.. 4 यजेदस्रेण शुद्ध्यर्थमाहुतीनामिति घ.. 5 वास्तुमण्डलमिति ग. ङ.. / तत इति श्लोकार्धं घ.. पुस्तके नास्ति 6 विन्यसेद्वंशमिति ख.. :p 295 द्विपदाः षट्पदास्तास्तु वास्तुन्तत्रार्चयेद् यथा //AP_93.002cd/ आकुञ्चितकचं(1) वास्तुमुत्तानमसुराकृतिं(2) /AP_93.003ab/ स्मरेत् पूजासु कुड्यादिनिवेशे उत्तराननं //AP_93.003cd/ जानुनी कूर्परौ शक्थि दिशि वातहुताशयोः /AP_93.004ab/ पैत्र्यां पादपुटे रौद्र्यां शिरो ऽस्य हृदये ऽञ्जलिः //AP_93.004cd/ अस्य देहे samÃrƬhà देवताः पूजिताः शुभाः /AP_93.005ab/ अष्टौ कोणाधिपास्तत्र कोणार्धेष्वष्टसु स्थिताः(3) //AP_93.005cd/ षट्पदास्तु मरीच्याद्या दिक्षु पूर्वादिषु क्रमात् /AP_93.006ab/ मध्ये चतुष्पदो ब्रह्मा शेषास्तु पदिकाः(4) स्मृताः //AP_93.006cd/ samastanìÅsaæyoge महामर्मानुजं फलं /AP_93.007ab/ त्रिशूलं स्वस्तिकं वज्रं(5) महास्वस्तिकसम्पुटौ //AP_93.007cd/ त्रिकुटुं(9) मणिबन्धं च सुविशुद्धं पदं तथा /AP_93.008ab/ इति द्वादश मर्माणि वास्तोर्भित्त्यादिषु त्यजेत् //AP_93.008cd/ साज्यमक्षतमीशाय पर्जन्यायाम्बुजोदकं /AP_93.009ab/ ददीताथ जयन्ताय पताकां कुङ्कुमोज्ज्वलां(7) //AP_93.009cd/ रत्नवारि महेन्द्राय रवौ धूम्रं वितानकं /AP_93.010ab/ सत्याय घृतगोधूममाज्यभक्तं भृशाय च //AP_93.010cd/ विमांसमन्तरीक्षाय शुक्तुन्तेभ्यस्तु पूर्वतः /AP_93.011ab/ मधुक्षीराज्यसम्पूर्णां प्रदद्याद्वह्नये श्रुचं //AP_93.011cd/ लाजान् पूर्णं सुवर्णाम्बु वितथाय निवेदयेत् /AP_93.012ab/ :n 1 आकुञ्चितकरमिति घ.. 2 कुर्यादित्यादिः मुत्तानमसुराकृतिमित्यन्तः श्लोकद्वयात्मकपाठो ग.. पुस्तकके नास्ति 3 कोणार्धेषु व्यवस्थिता इति घ.. 4 पादिका इति ख.. 5 मुष्टिकं वक्त्रमिति ख.. 6 त्रिकोष्ठमिति ग.. 7 ददीतेति अर्धश्लोको ग.. पुस्तके नास्ति :p 296 दद्याद् गृहक्षते क्षौद्रं(1) यमराजे पलौदनं(2) //AP_93.012cd/ गन्धं गन्धर्वनाथाय जिह्वां भृङ्गाय पक्षिणः /AP_93.013ab/ मृगाय पद्मपर्णानि(3) याम्यामित्यष्टदेवताः(4) //AP_93.013cd/ पित्रे तिलोदकं क्षीरं वृक्षजं दन्तधावनं /AP_93.014ab/ दौवारिकाय देवाय प्रदद्याद् धेनुमुद्रया(5) //AP_93.014cd/ सुग्रीवाय दिशेत् पूपान् पुष्पदन्ताय दर्भकं /AP_93.015ab/ रक्तं प्रचेतसे पद्ममसुराय(6) सुरासवं //AP_93.015cd/ घृतं गुडौदनं शेषे रोगाय घृतमण्डकान् /AP_93.016ab/ लाजान् वा पश्चिमाशायां devëÂakamitÅritaæ //AP_93.016cd/ मारुताय ध्वजं पीतं नागाय नागकेशरं /AP_93.017ab/ मुख्ये भक्ष्याणि भल्लाटे मुद्गसूपं सुसंस्कृतं //AP_93.017cd/ सोमाय पायसं साज्यं शालूकमूषये(7) दिशेत् /AP_93.018ab/ लोपीमदितये दित्यै purÅmityuttarëÂakaæ(8) //AP_93.018cd/ मोदकान् ब्रह्मणः प्राच्यां षट्पादाय मरीचये /AP_93.019ab/ सवित्रे रक्तपुष्पाणि वह्न्यधःकोणकोष्ठके //AP_93.019cd/ तदधःकोष्ठके दद्यात् सावित्र्यै च कुशोदकं(9) /AP_93.020ab/ दक्षिणे चन्दनं(10) रक्तं षट्पदाय विवस्वते //AP_93.020cd/ हरिद्रौदनमिन्द्राय रक्षोधःक्रीणकोष्ठके /AP_93.021ab/ :n 1 भूतक्षये रौद्रमिति ख.. , छ.. च । गृहकृते क्षौद्रमिति घ.. 2 फलौदनमिति ख. घ.. च 3 यवपर्णानीति घ.. / पद्मवर्णानीति ख.. छ.. च 4 याम्यामित्यष्टदेवता इति ख.. 5 प्रदद्यादघमुद्रयेति ख.. / प्रदद्याद्वनमुद्रयेति घ.. , छ.. च 6 पद्मं सम्बरायेति घ.. 7 शालूकं शृणयेति ख.. , छ.. च 8 purÅmityavarëÂakamiti ग.. 9 सवित्रे च कुशोदकमिति ग.. 10 सावित्र्यै चन्दनमिति ग.. :p 297 इन्द्रजयाय मिश्रान्नमिन्द्राधस्तान्निवेदयेत् //AP_93.021cd/ वरुण्यां षट्पदासीने मित्रे सङुडमोदनं /AP_93.022ab/ रुद्राय घृतसिद्धान्नं वायुकोणाधरे पदे //AP_93.022cd/ तदधो रुद्रदासाय मासं मार्गमथोत्तरे /AP_93.023ab/ ददीत mëanaivedyaæ(1) षट्पदस्थे धराधरे(2) //AP_93.023cd/ आपाय शिवकोणाधः तद्वत्साय च तत्स्थले(3) /AP_93.024ab/ क्रमाद्दद्याद्दधिक्षीरं पूजयित्वा विधानतः //AP_93.024cd/ चतुष्पदे निविष्टाय ब्रह्मणे मध्मदेशतः /AP_93.025ab/ पञ्चगव्याक्षतोपेतञ्चरुं साज्यं निवेदयेत् //AP_93.025cd/ ईशादिवायुपर्यन्तकोणेष्वथ यथाक्रमं /AP_93.026ab/ वास्तुवाह्ये चरक्याद्याश् चतस्रः पूजयेद् यथा //AP_93.026cd/ चरक्यै(4) सघृतं मांसं विदार्यै(5) दधिपङ्कजे /AP_93.027ab/ पूतनायै पलं पित्तं रुधिरं च निवेदयेत् //AP_93.027cd/ अस्थीनि पापराक्षस्यै रक्तपित्तपलानि च /AP_93.028ab/ ततो mëaudanaæ(6) प्राच्यां स्कन्दाय विनिवेदयेत् //AP_93.028cd/ अर्यम्णे दक्षिणाशायां पूपान् कृसरया युतान् /AP_93.029ab/ जम्भकाय(7) च वारुण्यामामिषं रुधिरान्वितं //AP_93.029cd/ उदीच्यां पिलिपिञ्जाय(8) रक्तान्नं कुसुमानि च /AP_93.030ab/ यजेद्वा सकलं वास्तुं कुशदध्यक्षतेर्जलैः //AP_93.030cd/ :n 1 मांसनैवेद्यमिति ख.. , छ.. , च 2 वराधरे इति घ.. 3 आपवत्सचतुष्टये इति ख.. / तद्वत्सायै च तत्तले इति घ.. , ज.. च 4 वाराह्यै इति ङ.. , छ.. च 5 विपचे इति ख.. , छ.. च 6 ततो मांसौदनमिति ख. घ.. छ.. च 7 कुम्भकायेति छ.. 8 पिलिपिच्छायेति ङ.. / लिपिपिञ्जायेति छ.. :p 298 गृहे च नगरादौ च एकाशीतिपदैर् यजेत् /AP_93.031ab/ त्रिपदा रज्जवः कार्याः षट्पदाश् च विकोणके //AP_93.031cd/ ईशाद्याः पादिकास्तस्मिन्नागद्याश् च द्विकोष्ठगाः(1) /AP_93.032ab/ षट्पदस्था मरीच्याद्या ब्रह्मा नवपदः स्मृतः //AP_93.032cd/ नगरग्रामखेटादौ वास्तुः शतपदो ऽपि(2) वा /AP_93.033ab/ वंशद्वयं कोणगतं दुर्जयं दुर्धरं सदा //AP_93.033cd/ यथा देवालये न्यसस् तथा शतपदे हितः /AP_93.034ab/ ग्रहाः स्कन्दादयस्तत्र विज्ञेयाश् चैव षट्पदाः //AP_93.034cd/ चरक्याद्या भूतपदा रज्जुवंशादि पूर्ववत् /AP_93.035ab/ देशसंस्थापने(3) वास्तु चतुस्त्रिंशच्छतं(4) भवेत् //AP_93.035cd/ चतुःषष्टिपदो(5) ब्रह्मा मरीच्याद्याश् च देवताः /AP_93.036ab/ चतुःपञ्चाशत्पदिका आपाद्यष्टौ रसाग्निभिः //AP_93.036cd/ ईशानाद्या नवपदाः स्कन्दाद्याः शक्तिकाः(6) स्मृताः /AP_93.037ab/ चरक्याद्यास्तद्वदेव रज्जुवंशादि पूर्ववत्(7) //AP_93.037cd/ ज्ञेयो वंशसहस्रैस्तु वास्तुमण्डलगः पदैः /AP_93.038ab/ न्यासो नवगुणस्तत्र कर्तव्यो देशवास्तुवित् //AP_93.038cd/ पञ्चचिंशत्पदो वास्तुर्वैतालाख्यश्चितौ स्मृतः /AP_93.039ab/ अन्यो नवपदो वास्तुः षोडशाङ्घ्रिस् तथापरः //AP_93.039cd/ षडस्रत्र्यस्रवृत्तादेर्मध्ये स्याच्चतुरस्रकं /AP_93.040ab/ :n 1 नागाद्याश्चार्धकोष्टगा इति ख.. , छ.. च 2 शतपदे ऽपीति ग.. 3 दशमं स्थापने इति ख.. , ग.. , घ.. , ङ.. , छ.. च 4 चतुर्विंशच्छतमिति ग.. 5 चतुःषष्टिपदे इति घ.. 6 ईशानाद्याः शिवपदा स्कन्दाद्याः पदिका इति घ.. 7 समञ्च स्थापने वास्तुश् चतुस्त्रिंशच्छतं भवेदिति घ.. पुस्तके ऽधिकः पाठः । चतुःषष्टिपदो ब्रह्मा इत्य् आदिः, रज्जुवंशादि पूर्ववत् इत्य् अन्तः पाठो ग.. पुस्तके नास्ति :p 299 खाते वास्तोः समं पृष्ठे(1) न्यासे ब्रह्मशिलात्मके //AP_93.040cd/ ÓëÃkasya निवेशे च(2) मूर्तिसंस्थापने तथा /AP_93.041ab/ पायसेन तु नैवेद्यं सर्वेषां वा प्रदापयेत् //AP_93.041cd/ उक्तानुक्ते तु वै वास्तुः पञ्चहस्तप्रमाणतः /AP_93.042ab/ गृहप्रासादमानेन वास्तुः श्रेष्ठस्तु सर्वदा(4) //AP_93.042cd/ :e इत्य् आदिमहपुराणे आग्नेये वास्तुपूजाकथनं नाम त्रिनवतितमो ऽध्यायः ॥ % छप्तेर् {94} :Ó अथ चतुर्णवतितमो ऽध्यायः शिलाविन्यासविधानं ईश्वर उवाच ईशादिषु चरक्याद्याः(5) पूर्ववत् पूजयेद्वहिः /AP_94.002ab/ आहुतित्रितयं दद्यात् प्रतिदेवमनुक्रमात् //AP_94.002cd/ दत्वा भूतबलिं लग्ने शिलान्यासमनुक्रमात् /AP_94.003ab/ मध्यसूत्रे(6) न्यसेच्छक्तिं कुम्भञ्चानन्तमुत्तमं(7) //AP_94.003cd/ nakÃrÃrƬhamÆlena कुम्भे ऽस्मिन् धारयेच्छिलां /AP_94.004ab/ कुम्भानष्टौ सभद्रादीन् दिक्षु पूर्वादिषु क्रमात् //AP_94.004cd/ लोकपालाणुभिर्न्यस्य(8) श्वभ्रेषु(6) न्यस्तशक्तिषु /AP_94.005ab/ :n 1 खातारम्भे समं पृष्ठे इति ङ.. / खातो बालोः समः पृष्ठे इति छ.. 2 निवेशेनेति ख.. , छ.. च 3 परं हस्तप्रमानत इति छ.. 4 सर्वद इति ख.. , घ.. , छ.. च । सर्वश इति ग.. , च 5 ईशाद्यादिषु ब्रह्माद्या इति ग.. 6 मध्ये श्वभ्र इति घ.. 7 कुम्भञ्चानन्तमन्तिकमिति घ.. , छ.. च । कुम्भञ्चानन्तमन्तिममिति ङ.. 8 लोकपालात्मभिर्न्यस्येदिति ख.. , छ.. च । लोकपालाणुभिर्न्यस्येदिति ङ.. 9 सूत्रेष्विति क.. / कुम्भेष्विति ग.. :p 300 शिलास्तेष्वथ(1) नन्दाद्याः क्रमेण(2) विनियोजयेत् //AP_94.005cd/ शम्बरैर् मूर्तिनाथानां(3) यथा स्युर्भित्तिमध्यतः /AP_94.006ab/ तासु धर्मादिकानष्टौ(4) कोणात् कोणं विभागशः(5) //AP_94.006cd/ सुभद्रादिषु नन्दाद्याश् चतस्रो ऽग्न्यादिकोणगाः /AP_94.007ab/ अजिताद्याश् च पूर्वादिजयादिष्वथ(6) विन्यसेत् //AP_94.007cd/ ब्रह्माणं चोपरि मस्य(7) व्यापकं च महेश्वरं /AP_94.008ab/ चिन्तयेदेषु चाधानं व्योमप्रसादमध्यगं //AP_94.008cd/ बलिन्दत्त्वा जपेदस्त्रं विघ्नदोषनिवारणं(8) /AP_94.009ab/ शिलापञ्चकपक्षे ऽपि मनागुद्दिश्यते यथा //AP_94.009cd/ मध्ये पूर्णशिलान्यासः(9) सुभद्रकलशे ऽर्धतः /AP_94.010ab/ पद्मादिषु च नन्दाद्याः कोणेष्वग्न्यादिषु क्रमात् //AP_94.010cd/ मध्यभावे(10) चतस्रो ऽपि मातृवद्भावसम्मताः /AP_94.011ab/ ओं पूर्णे त्वं महाविश्वे(11) सर्वसन्दोहलक्षणे //AP_94.011cd/ सर्वसम्पूर्णमेवात्र कुरुष्वाङ्गिरसः सुते /AP_94.012ab/ ओं नन्दे त्वं नन्दिनी पुंसां त्वामत्र स्थापयाम्यहं //AP_94.012cd/ प्रासादे तिष्ठ सन्तृप्ता यावच्चन्द्रार्कतारकं /AP_94.013ab/ आयुः कामं श्रियन्नन्दे देहि वासिष्ठ देहिनां(12) //AP_94.013cd/ :n 1 शिलाद्यास्तथेति क.. 2 क्रमश इति घ.. 3 शम्बरैर् मूर्तिनाधानामिति ख. छ.. च । शम्बरैर् मूर्तिमाधानमिति ङ.. 4 तान् सुधर्मादिकानष्टौ इति ख.. 5 विभागत इति घ.. 6 पूर्वादिजयादिषु चेति ग.. 7 ब्रह्माणं चोपविन्यस्येति ख.. , घ.. , ङ.. , छ.. , च 8 विघ्नदोषनिवारकमिति ग.. 9 पूर्वशिलान्यास इति घ.. 10 मध्याभावे इति ख.. , ग.. च 11 महाभागे इति ग.. 12 देहि मामिति ख.. , छ.. च । देहि न इति घ.. :p 301 अस्मिन् रक्षा सदा(1) कार्या प्रासादे यत्नतस्त्वया /AP_94.014ab/ ओं भद्रे त्वं सर्वदा भद्रं लोकानां कुरु काश्यपि //AP_94.014cd/ आयुर्दा कामदा देवि(2) श्रीप्रदा च सदा भव /AP_94.015ab/ ओं जये ऽत्र सर्वदा देवि श्रीदा.अयुर्दा च सदा भव(3) //AP_94.015cd/ ओं जये ऽत्र सर्वदा(4) देवि तिष्ठ त्वं स्थापिता मय(5) /AP_94.016ab/ नित्यञ्जयाय भूत्यै च स्वामिनी भव भार्गवि //AP_94.016cd/ ओं रिक्ते ऽतिरिक्तदोषघ्ने(6) सिद्धिमुक्तिप्रदे शुभं /AP_94.017ab/ सर्वदा सर्वदेशस्थे तिष्ठास्मिन् विश्वरूपिणि(7) //AP_94.017cd/ गगनायतनन्ध्यात्वा तत्र तत्त्वत्रयं(8) न्यसेत् /AP_94.018ab/ प्रायश्चित्तन्ततो हुत्वा विधिना विसृजेन्मखं //AP_94.018cd/ :e इत्य् आदिमहापुराणे आग्नेये शिलान्यासकथनं नाम चतुर्णवतितमो ऽध्यायः ॥ % छप्तेर् {95} :Ó अथ पञ्चनवतितमो ऽध्यायः प्रतिष्ठा सामग्रीविधानं ईश्वर उवाच वक्ष्ये लिङ्गप्रतिष्ठां च प्रासादे भुक्तिमुक्तिदां /AP_95.001ab/ ताश् चरेत् सर्वदा मुक्तौ भुक्तौ देवदिने सति //AP_95.001cd/ विना चैत्रेण माघादौ प्रतिष्ठा मासपञ्चके /AP_95.002ab/ :n 1 मुदा इति ख.. छ.. च 2 कामदे देवीति घ.. 3 जयेत्रेत्यर्धश्लोकः छ.. पुस्तके नास्ति 4 ओं जय एनं सदेति ख.. छ.. च 5 मम इति ङ.. 6 रक्तातिरक्तदोषघ्न इति छ.. / रक्तात्रिरक्तदोषघ्ने इति ख.. 7 सन्तिष्ठास्मिन्नीशरूपिणीति घ.. / शर्परूपिणीति ज.. 8 तत्त्वे तत्त्वत्रयमिति घ.. 9 सर्वदा मुक्तौ देवादेवे ग्रहे सतीति घ.. / सर्वदा मुक्त्यै भुक्त्यै दैवदिने सतीति ङ.. :p 302 गुरुशुक्रोदये कार्या प्रथमे करणेत्रये //AP_95.002cd/ शुक्लपक्षे विशेषेण कृष्णे वा पञ्चमन्दिनं(1) /AP_95.003ab/ चतुर्थीं नवमीं षष्ठीं वर्जयित्वा चतुर्दशीं //AP_95.003cd/ शोभनास्तिथयः शषाः क्रूरवारविवर्जिताः /AP_95.004ab/ शतभिषा धनिष्ठार्द्रा अनुरोधोत्तरत्रयं(2) //AP_95.004cd/ रोहिणी श्रवणश्चेति(3) स्थिरारम्भे महोदयाः /AP_95.005ab/ लग्नञ्च कुम्भसिंहालितुलास्त्रीवृषधन्विनां //AP_95.005cd/ शस्तो जीवो नवर्क्षेषु सप्तस्थानेषु सर्वदा /AP_95.006ab/ बुधः षडष्टदिक्सप्ततुर्येषु विनर्तुं(4) शितः //AP_95.006cd/ सप्तर्तुत्रिदशादिस्थः(5) शशाङ्कोबलदः सदा(6) /AP_95.007ab/ रविर्दशत्रिषट्संस्थो राहुस्त्रिदशषड्गतः //AP_95.007cd/ षट्त्रिस्थानगताः शस्ता मन्दाङ्गारार्ककेतवः /AP_95.008ab/ शुभ्राः क्रूरश् च पापाश् च सर्व एकादशस्थिताः //AP_95.008cd/ एषां दृष्टिर्मुनौ पूर्णा(7) त्वार्धिकी ग्रहभूतयोः /AP_95.009ab/ पादिकी रामदिक्स्थाने चतुरष्टौ(8) पादवर्जिता //AP_95.009cd/ pÃdÃnyÆnacaturnìŠbhoga÷ स्यान्मीनमेषयोः /AP_95.010ab/ वृषकुम्भौ च भुञ्जाते चतस्रः पादवर्जिताः //AP_95.010cd/ मकरो मिथुनं पञ्च चापालिहरिकर्कटाः /AP_95.011ab/ पादीनाः ष तुलाकन्ये घटिकाः सार्धपञ्च च //AP_95.011cd/ :n 1 कृष्णेप्यापञ्चमं दिनमिति ख.. , छ.. च । कृष्णेप्यापञ्चमाद्दिनादिति घ.. 2 अनुराधोत्तरात्रयमिति च.. 3 श्रवणश् चैते इति च.. 4 बुधः षडृतुतुर्येषु दिक्सप्ताह विनेति छ.. / बुधः षड्द्व्यष्टतुर्षेषु दिक्सप्तषड् विनेति ख.. 5 सप्तायत्रिदशादिस्थ इति ख.. छ.. च 6 बुधः षडष्टदिगित्यादिः, बलदः सदा इत्य् अन्तः पाठो ग.. पुस्तके नास्ति 7 एवं दृष्टिवले पूर्णादिति छ.. / एवं दृष्टिवले पूर्णेति ख.. 8 वस्वष्टौ इति ख.., छ.. च :p 303 केशरी वृषभः कुम्भः स्थिराः स्युः सिद्धिदायकाः /AP_95.012ab/ चरा धनुस्तुलामेषा द्विःस्वभावास्तृतीयकाः(1) //AP_95.012cd/ शुभः(2) शुभग्रहैर् दृष्टः शस्तो लग्नः शुभाश्रितः(3) /AP_95.013ab/ गुरुशुक्रबुधे युक्तो लग्नो दद्याद्बलायुधी(4) //AP_95.013cd/ राज्यं शौर्यं(5) बलं पुत्रान् यशोधर्मादिकं बहु /AP_95.014ab/ प्रथमः सप्तमस्तुर्यो दशमः केन्द्र उच्यते //AP_95.014cd/ गुरुशुक्रबुधास्तत्र सर्वसिद्धिप्रसादकाः /AP_95.015ab/ त्र्येकादशचतुर्थस्था(6) लग्नात् पापग्रहाः शुभाः //AP_95.015cd/ अतोप्यनीचकर्माथं(7) योज्यास्तिथ्यादयो बुधैः /AP_95.016ab/ धाम्नः पञ्चगुणां भूमिं त्यक्त्वा वा धानसम्मितां(8) //AP_95.016cd/ हस्ताद् द्वादशसोपानात्(9) कुर्यान्मण्डमग्रतः /AP_95.017ab/ चतुरस्रं चतुर्द्वारं स्नानार्थन्तु(10) तदर्धतः //AP_95.017cd/ एकास्यं चतुरास्यं वा रौद्र्यां प्राच्युत्तरेथवा(11) /AP_95.018ab/ हास्तिको दशहस्तो वै मण्डपोर्ककरो ऽथवा //AP_95.018cd/ द्विहस्तोत्तरया वृद्ध्या(12) शेषं syÃnmaï¬apëÂakaæ /AP_95.019ab/ :n 1 कर्कटो मकरो द्विस्थः प्रव्रज्याकार्यनाशकाः । गुरुशक्रबुधास्तत्र सर्वसिद्धिप्रदायका इति ग. घ.. पुस्तके ऽधिकः पाठः 2 स्थिर इति ग.. 3 शुभान्वित इति ख.. , छ.. च 4 धनायुषीति ग.. 5 राज्यं सौख्यमिति ख.. 6 द्व्येकादशचतुर्थस्था इति छ.. / त्र्येकादशेत्यर्धश्लोको ग.. पुस्तके नास्ति 7 अतोन्येनिष्ठकर्मार्थमिति ख.. , घ.. , छ.. च 8 त्यक्त्वा वा चापसम्मितामिति ख.. / त्यक्त्वा वा रामसम्मितामिति छ.. 9 हस्ताद्वा दशसोपानादिति ख.. / हस्तान् वा दश सोपानादिति ख.. 10 स्नानार्हं चेति ङ.. 11 प्राच्युतरे तथेति ङ.. 12 द्विहस्तोत्तरयावृत्त्या इति घ.. :p 304 वेदी चतुष्करा मध्ये कोणस्तम्भेन संयुता(1) //AP_95.019cd/ वेदीपादान्तरं त्यक्त्वा(2) कुण्डानि नव पञ्च वा /AP_95.020ab/ एकं वा ÓivakëÂhÃyÃæ(3) प्राच्यां वा तद्गुरोः परं //AP_95.020cd/ मुष्टिमात्रं शतार्धे स्याच्छते चारत्रिमात्रकं(4) /AP_95.021ab/ हस्तं सहस्रहोमे स्यान्नियुते तु द्विहास्तिकं(5) //AP_95.021cd/ लक्षे चतुष्कारं कुण्डं कोटिहोमे ऽष्टहस्तकं /AP_95.022ab/ भगाभमग्नौ(6) खण्डेन्दु दक्षे त्र्यस्रञ्च नैरृते //AP_95.022cd/ षडस्रं वायवे पद्मं(7) सौम्ये cëÂÃsrakaæ शिवे /AP_95.023ab/ तिर्यक्पातशिवं खातमूर्ध्वं(8) मेखलया सह //AP_95.023cd/ तद्वहिर्मेखलास्तिस्रो वेदवह्नियमाङ्गुलैः(9) /AP_95.024ab/ अङ्गुलैः षड्भिरेका वा कुण्डाकारास्तु मेखलाः //AP_95.024cd/ तासामुपरि योनिः स्यान्मध्ये ऽश्वत्थदलाकृतिः /AP_95.025ab/ उच्छ्रायेणाङ्गुलं tasmÃdvistÃreïÃÇgulëÂakaæ(10) //AP_95.025cd/ दैर्घ्यं कुण्डार्धमानेन कुण्डकण्ठसमो ऽधरः /AP_95.026ab/ पूर्वाग्नियाम्यकुण्डानां योनिः स्यादुत्तरानना //AP_95.026cd/ पूर्वानना तु शेषाणामैशान्ये ऽन्यतरा तयोः /AP_95.027ab/ :n 1 कोणस्तम्भेषु संयुतेति क.. , ग.. , घ.. च । कोणस्तम्भेषु सन्मतेति ङ.. / कोणस्तम्भेनुसंयुतेति ख.. , छ.. च 2 वेदी पादान्तरं त्यक्तेति घ.. , ङ.. , च 3 ÓivakëÂÃdau इति ग.. 4 शतार्धस्य शते वह्निमात्रकमिति छ.. / शतार्धस्य शते वारत्रिमात्रकमिति घ.. / शतार्धस्य शते वा वह्निमात्रकमिति ङ.. 5 द्विहस्तकमिति ख.. 6 खद्गाभमग्नौ इति ख.. , ग.. , ङ.. , छ.. च 7 पद्मे इति ख.. , घ.. च 8 तिर्यक् पातसममूर्ध्वमिति ख.. , ग.. , घ.. च 9 वेदवह्नियवाङ्गुलैर् इति घ.. 10 तस्य vistareïÃÇgulëÂakamiti घ.. :p 305 कुण्डानां यश् चतुर्विंशो भागः सोङ्गुल इत्य् अतः //AP_95.027cd/ प्लक्षोदुम्वरकाश्वत्थवटजास्तोरणाः क्रमात् /AP_95.028ab/ शान्तिभूतिबलारोग्यपूर्वाद्या नामतः क्रमात् //AP_95.028cd/ पञ्चषट्सप्तहस्तानि हस्तखातस्थितानि च /AP_95.029ab/ तदर्धविस्तराणि स्युर्युतान्याम्रदलादिभिः //AP_95.029cd/ इन्द्रायुधोपमा रक्ता कृष्णा धूम्रा शशिप्रभा /AP_95.030ab/ शुक्लाभा(1) हेमवर्णा च पताका स्फाटिकोपमा //AP_95.030cd/ पूर्वादितोब्जजे(2) रक्ता नीलानन्तस्य(3) नैरृते /AP_95.031ab/ पञ्चहस्तास्तदर्धाश् च ध्वजा दीर्घाश् च विस्तराः //AP_95.031cd/ हस्तप्रदेशिता दण्डा ध्वजानां पञ्चहस्तकाः /AP_95.032ab/ वल्मीकाद्दन्तिदन्ताग्रात्तथा(4) वृषभशृङ्गतः //AP_95.032cd/ padma«aï¬ÃdvarÃhäca गोष्ठादपि चतुष्पथात् /AP_95.033ab/ मृत्तिका द्वादश ग्राह्या वैकुण्ठेष्टौ पिनाकिनि //AP_95.033cd/ न्यग्रोधोदुम्वराश्वत्थचूतजम्वुत्वगुद्भवं /AP_95.034ab/ कषायपञ्चकं ग्राह्यमार्तवञ्च phalëÂakaæ //AP_95.034cd/ तीर्थाम्भांसि सुगन्धीनि(5) तथा सर्वौषधीजलं /AP_95.035ab/ शस्तं पुष्पफलं वक्ष्ये रत्नगोशृङ्गवारि(6) च //AP_95.035cd/ स्नानायापाहरेत्(7) पञ्च पञ्चगव्यामृतं तथा /AP_95.036ab/ पिष्टनिर्मितवस्त्रादिद्रव्यं निर्मञ्जनाय(8) च //AP_95.036cd/ :n 1 शुक्राभेति ख.. 2 पूर्वादिनो ध्वजे इति ग.. 3 नीलानन्ते ऽथेति ग.. 4 वल्मीकाद्धस्तिदन्ताग्रात्तयेति छ.. 5 तीर्थतोयसुगन्धीनि इति ङ.. 6 वर्गे गोशृङ्गवारि चेति छ.. 7 स्नानायोपहरेदिति ख.. , छ.. , घ.. च 8 पिष्टनिर्मितरुद्रादिद्रव्यं निर्मञ्जनायेति ग.. / पिष्टनिर्मितवज्रादिकं निर्मथनायेति ज.. :p 306 सहस्रशुषिरं कुम्भं मण्डलाय च रोचना(1) /AP_95.037ab/ शतमोषधिमूलानां विजया लक्ष्मणा बला //AP_95.037cd/ गुडूच्यतिबला पाठा सहदेवा शतावरी /AP_95.038ab/ ऋद्धिः(2) सुवर्चसा(3) वृद्धिः स्नाने प्रोक्ता पृथक् पृथक् //AP_95.038cd/ रक्षायै तिलदर्भौघो(4) भस्मस्नानन्तु केवलं /AP_95.039ab/ यवगोधूमविल्वानां(5) चूर्णानि च विचक्षणः //AP_95.039cd/ विलेपनं(6) सकर्पूरं स्नानार्थं कुम्भगण्डकान्(7) /AP_95.040ab/ khaÂväca तूलिकायुग्मं सोपधानं सवस्त्रकं //AP_95.040cd/ कुर्याद्वित्तानुसारेण शयने लक्ष्यकल्पने(8) /AP_95.041ab/ घृतक्षौद्रयुतं पात्रं कुर्यात् स्वर्णशलाकिकां //AP_95.041cd/ वर्धनीं शिवकुम्भञ्च लोकपालघटानपि /AP_95.042ab/ एकं निद्राकृते कुम्भं शान्त्यर्थं कुण्डसङ्ख्यया(9) //AP_95.042cd/ द्वारपालादिधर्मादिप्रशान्तादिघटानपि /AP_95.043ab/ वस्तुलक्ष्मीगणेशानां कलशानपरानपि //AP_95.043cd/ धान्यपुञ्जकृताधारान् सवस्त्रान्(10) स्रग्विभूषितान् /AP_95.044ab/ :n 1 मङ्गलाय च रोचनेति ग.. / मङ्गलाय च रोचनमिति ज.. 2 सिद्धिरिति घ.. 3 सुवर्चलेति ज.. 4 तिलगर्भाद्यमिति ख.. , घ.. , ङ.. , छ.. च । तिलदर्भाज्यमिति ज.. 5 यवगोधूमचूर्णानामिति घ.. / पञ्चगोधूमविल्वानामिति छ.. 6 लेपनञ्चेति ज.. 7 कुम्भमण्डकानिति ख.. / कुम्भगड्डुकानिति घ.. / कुम्भगुण्डुकानिति ङ.. कुम्भसण्डकानिति छ.. / कुम्भखण्डकानिति ज.. 8 प्रायेण लक्ष्यकल्पने इति ग.. / शयने लक्ष्यकं परे इति ज.. 9 कुण्डसन्मितमिति ज.. 10 सर्वांश्चेति घ.. , ज.. च :p 307 सहिरण्यान् समालब्धान् गन्धपानीयपूरितान् //AP_95.044cd/ पूर्णपात्रफलाधारान्(1) पल्लवाद्यान्(2) सलक्षणान् /AP_95.045ab/ वस्त्रैर् आच्छादयेत् कुम्भानाहरेद्गौरसर्षपान् //AP_95.045cd/ विकिरार्थन्तथा लाजान् ज्ञानखड्गञ्च पूर्ववत् /AP_95.046ab/ सापिधानां चरुस्थालीं दर्वीं च ताम्रनिर्मितां(3) //AP_95.046cd/ घृतक्षौद्रान्वितं पात्रं पादाभ्यङ्गकृते तथा /AP_95.047ab/ विष्टरांस्त्रिशतादर्भदलैर् बाहुप्रमाणकान्(4) //AP_95.047cd/ चतुरश् चतुरस्तद्वत् पालाशान् परिधीनपि /AP_95.048ab/ तिलपात्रं हविःपात्रमर्धपात्रं पवित्रकं //AP_95.048cd/ phalaviæÓëÂamÃnÃni घटो धूपप्रदानकं(5) /AP_95.049ab/ श्रुक्श्रुवौ पिटकं पीठं व्यजनं शुष्कमिन्धनं //AP_95.049cd/ पुष्पं पत्रं गुग्ग्लञ्च घृतैर् दौपांश् च धूपकं /AP_95.050ab/ अक्षतानि trisÆtrŤca गव्यमाज्यं यवांस्तिलान् //AP_95.050cd/ कुशाः शान्त्यै त्रिमधुरं समिधो दशपर्विकाः /AP_95.051ab/ बाहुमात्रश्रुवं हस्तम्(6) अर्कादिग्रहशान्तये //AP_95.051cd/ समिधो ऽर्कपलाशोत्थाः खादिरामार्गपिप्पलाः(7) /AP_95.052ab/ उदुम्वरशमीदूर्वाकुशोत्थाः शतमष्ट च //AP_95.052cd/ तदभावे यवतिला गृहोपकरणं तथा /AP_95.053ab/ स्थालीदर्वीपिधानादि देवादिभ्यो ऽंशुकद्वयं //AP_95.053cd/ मुद्रामुकुटवासांसि हारकुण्डलकङ्कणान् /AP_95.054ab/ :n 1 पूर्वपात्रफलाधारानिति छ.. 2 पल्लवाग्रानिति ख.. , घ.. , ज.. च 3 कुर्वीत ताम्रनिर्मितामिति ख.. 4 दलैर् बाहुमात्रप्रमाणत इति ग.. 5 घण्टाधूपप्रदानकमिति घ.. , छ.. च 6 बाहुमात्रां स्रुचं हस्तानामिति छ.. 7 खादिरापाङ्गपिप्पला इति ख.. , छ.. , च । खादिरापामार्कपिप्पला इति घ.. :p 308 कुर्यादाचार्यपूजार्थं(1) वित्तशाठ्यं विवर्जयेत् //AP_95.054cd/ तत्पादपादहीना च मूर्तिभृदस्त्रजापिनां(2) /AP_95.055ab/ पूजा स्याज्जापिभिस्तुल्या(3) विप्रदैवज्ञशिल्पिनां //AP_95.055cd/ वज्रार्कशान्तौ(4) नीलातिनीलमुक्ताफलानि च(5) /AP_95.056ab/ पुष्पपद्मादिरागञ्च वैदूर्यं रत्नमष्टमं(6) //AP_95.056cd/ उषीरमाधवक्रान्तारक्तचन्दनकागुरुं /AP_95.057ab/ श्रीखण्डं सारिकङ्कुष्ठं(7) शङ्क्षिनी ह्य् ओषधीगुणः(8) //AP_95.057cd/ हेमताम्रमयं रक्तं राजतञ्च(9) सकांस्यकं /AP_95.058ab/ शीसकञ्चेति लोहानि हरितालं मनःशिला //AP_95.058cd/ गैरिकं हेममाक्षीकं पारदो(10) वह्निगैरिकं /AP_95.059ab/ गन्धकाभ्रकमित्यष्टौ(11) धातवो ब्रीहयस् तथा //AP_95.059cd/ गोधूमान् satilÃnmëÃnmudgÃnapyÃharedyavÃn /AP_95.060ab/ नीवारान् श्यामकानेवं ब्रीहयो ऽप्यष्ट कीर्तिताः //AP_95.060cd/ :e इत्य् आग्नेये महापुराणे प्रतिष्ठासामग्री नाम पञ्चनवतितमो ऽध्यायः ॥ :n 1 कुर्यादाचार्यपूजाद्यमिति घ.. 2 मूर्तिभृच्छस्त्रजापिनामिति घ.. 3 पूजास्यात् पितृभिस्तुल्येति घ.. , ज.. च 4 वस्त्रार्ककान्तौ इति ङ.. , छ.. , च 5 नीलाभं नीलमुक्ताफलानि चेति ख.. / नीलादिनीलमुक्ताफलानि चेति ग.. / नीलाभं नीलं मुक्ताफलानि वेति ज.. 6 रत्नमष्टकमिति घ.. , ङ.. , ज.. च 7 सारिका कुष्ठमिति ख.. , छ.. , च । साविकं कुष्ठमिति ज.. 8 शङ्खिनीत्योषधीगण इति ङ.. , ज.. , च 9 हेमताम्रमयो रङ्गराजजञ्चेति ख.. 10 पारदे इति ख.. , छ.. च 11 गन्धकत्रिकमित्यष्टौ इति घ.. :p 309 % छप्तेर् {96} :Ó अथ षण्णवतितमो ऽध्यायः अधिवासनविधिः ईश्वर उवाच स्नात्वा नित्यद्वयं कृत्वा(1) प्रणवार्घकरो गुरुः(2) /AP_96.001ab/ सहायैर् मूर्तिपैर् विप्रैः(3) सह गच्छेन्मखालयं //AP_96.001cd/ क्षान्त्यादितोरणांस्तत्र पूर्ववत् पूजयेत् क्रमात् /AP_96.002ab/ प्रदक्षिणक्रमादेषां शाखायां द्वारपालकान् //AP_96.002cd/ प्राचि नन्दिमहाकालौ याम्ये भृङ्गिविनायकौ(4) /AP_96.003ab/ वारुणे वृषभस्कन्दौ देवीचण्डौ ततोत्तरे(5) //AP_96.003cd/ तच्छाखामूलदेशस्थौ प्रशान्तशिशिरौ घटौ /AP_96.004ab/ पर्जन्याशोकनामानौ भूतं सञ्जीवनामृतौ(6) //AP_96.004cd/ धनदश्रीप्रदौ(7) द्वौ द्वौ पूजयेदनुपूर्वशः(8) /AP_96.005ab/ स्वनामभिश् चतुर्थ्यन्तैः प्रणवादिनमोन्तगैः //AP_96.005cd/ लोकग्रहवसुद्वाःस्थस्रवन्तीनां(6) द्वयं द्वयं /AP_96.006ab/ :n 1 नित्यक्रियां कृत्वेति Ç. 2 प्रणवार्घ्यकरो मुनिरिति ग.. / पुनरर्घ्यकरो मुनिरिति ङ.. 3 सहायैर् ऋत्विग्विप्रैश्चेति ख.. , घ.. च । सहायैर् भूपतिविप्रैर् इति ज.. 4 भृङ्गविनायकाविति छ.. 5 वृषोत्तरे इति ग.. , घ.. , ङ.. च 6 भूतसञ्जीवनासुतौ इति छ.. / भूतसञ्जीवनामृतौ इति ख.. , ज.. च 7 धनदद्विपदौ इति ख.. / धनदौ द्विपदौ इति घ.. / धनदश्चापदौ इति ज.. 8 पूजयेदथ पूर्वश इति ग.. 9 लोकग्रहवसुद्वाःस्थहस्तादीनामिति ग.. :p 310 भानुत्रयं युगं वेदो लक्ष्मीर्गणपतिस् तथा(1) //AP_96.006cd/ इति देवामखागारे(2) तिष्ठन्ति प्रतितोरणं /AP_96.007ab/ विघ्नसङ्घापनोदाय क्रतोः संरक्षणाय च //AP_96.007cd/ वज्रं शक्तिं तथा दण्डं(3) खड्गं(3) पाशं ध्वजं गदां /AP_96.008ab/ त्रिशूलं चक्रमम्भोजम्पताकास्वर्चयेत्(4) क्रमात् //AP_96.008cd/ ओं ह्रूं फ नमः । ओं ह्रूं फ द्वाःस्थशक्तये ह्रूं फ नमः(5) इत्य् आदिमन्त्रैः कुमुदः कुमुदाक्षश् च पुण्डरीकोथ वामनः /AP_96.009ab/ शङ्कुकर्णः सर्वनेत्रः सुमुखः(6) सुप्रतिष्ठितः //AP_96.009cd/ dhvajëÂadevatÃ÷(7) पूज्याः पूर्वादौ(8) भूतकोटिभिः /AP_96.010ab/ ओं कौं कुमुदाय नम इत्य् आदिमन्त्रैः //AP_96.010cd/ हेतुकं त्रिपुरघ्नञ्च शक्त्याख्यं(9) यमजिह्वकं(10) /AP_96.011ab/ कालं करालिनं षष्ठमेकाङ्घ्रिम्भीममष्टकं //AP_96.011cd/ तथैव पूजयेद् दिक्षु क्षेत्रपालाननुक्रमात् /AP_96.012ab/ :n 1 भानुत्रयं युगं वेदो लक्ष्मीकुलपतिस्तथेति ख.. , ग.. , छ.. च । भानुत्रययुगं वेदो वेदो लक्ष्मीपतिस्तथेति ज.. 2 देवामरागरे इति ख.. , ग.. , घ.. , ङ.. , छ.. च 3 तथा कुण्डमिति ख.. , छ.. च । तथा चण्डमिति ज.. 4 पताकामर्चयेदिति ग.. / पताकासु यजेदिति ङ.. 5 हुं फ नमः, ओं हुं फ द्वाःस्थशक्तये हुं फ नम इति ख.. / ओं क्रूं फ नमः । ओं क्रूं फ द्वाःस्थशक्तये क्रूं फ नम इति छ./ ओं हुं फ वक्राय हुं फ नम इति ग.. / ओं हुं फ वज्राय हुं फ नम इति ङ.. 6 प्रमुख इति ज.. 7 ध्वजाश् च देवता इति ग.. 8 पूजादौ इति ङ.. , ज.. च 9 बुद्धाख्यमिति ग.. / बुद्ध्याख्यमिति ज.. 10 अजजिह्वकमिति ज.. :p 311 बलिभिः कुसुमैर् धूपैः सन्तुष्टान् परिभावयेत्(1) //AP_96.012cd/ कम्बलास्तृतेषु वर्णेषु वंशस्थूणास्वनुक्रमात्(2) /AP_96.013ab/ पञ्च क्षित्यादितत्त्वानि सद्योजातादिभिर्यजेत् //AP_96.013cd/ सदाशिवपदव्यापि मण्डपं(3) धाम शाङ्करं /AP_96.014ab/ पताकाशक्तिसंयुक्तं(4) तत्त्वदृष्ट्यावलोकयेत्(5) //AP_96.014cd/ दिव्यान्तरिक्षभूमिष्ठविघ्नानुत्सार्य पूर्ववत् /AP_96.015ab/ प्रविशेत् पश्चिमद्वारा शेषद्वाराणि दर्शयेत्(6) //AP_96.015cd/ प्रदक्षिणक्रमाद्गत्वा निविष्टोवेदिदक्षिणे /AP_96.016ab/ उत्तराभिमुखः कुर्याद् भूतशुद्धिं यथा पुरा //AP_96.016cd/ अन्तर्यागं विशेषार्घ्यं मन्त्रद्रव्यादिशोधनं /AP_96.017ab/ कुर्वीत आत्मनः(7) पूजां पञ्चगव्यादि पूर्ववत् //AP_96.017cd/ साधारङ्कलसन्तस्मिन् विन्यसेत्तदनन्तरं /AP_96.018ab/ विशेषाच्छिवतत्त्वाय तत्त्वत्रयमनुक्रमात् //AP_96.018cd/ ललाटस्कन्धपादान्तं शिवविद्यात्मकं परं /AP_96.019ab/ रुद्रनारायणब्रह्मदैवतं निजसञ्चरैः(8) //AP_96.019cd/ :n 1 प्रविभावयेदिति ख.. , छ.. च 2 काक्षीतृणेषु वर्गेषु वंशे स्थूलाननुक्रमात् इति ख.. / këÂhÃt­ïe«u वर्णेषु वंशे स्थूलाननुक्रमात् इति छ.. / काक्षीतृणेषु वंशेषु स्थूणास्वन्येष्वनुक्रमात् इति घ.. / कक्षां दृशेम्बरांशे च तृणानन्येष्वानुक्रमादिति ज.. / कन्यातृणेषु रत्नेषु वंशेस्थूणाननुक्रमादिति ङ.. 3 मण्डलमिति ङ.. 4 पिनाकशक्तिसंयुक्तामिति घ.. 5 तत्तु दृष्ट्यावलोकयेदिति ख.. , छ.. च 6 शेषद्वाराणि चङ्क्रमेदिति ख.. , छ.. च । शेषद्वाराणि पूजयेदिति छ.. 7 स्वात्मन इति ख.. , घ.. , छ.. , ज.. च 8 निजसंवरैर् इति ग.. , ङ.. च । निजसञ्चयैर् इति घ.. :p 312 ओं हं हां(1) मूर्तीस्तदीश्वरांस्तत्र पूर्ववद्विनिवेशयेत् /AP_96.020ab/ तद्व्यापकं शिवं साङ्गं शिवहस्तञ्च मूर्धनि //AP_96.020cd/ ब्रह्मरन्ध्रप्रविष्टेन तेजसा वाह्यसान्तरं(2) /AP_96.021ab/ तमःपटलमाधूय प्रद्योतितदिगन्तरं(3) //AP_96.021cd/ आत्मानं मूर्तिपैः सार्धं स्रग्वस्त्रकुसुमादिभिः(4) /AP_96.022ab/ भूषयित्वा शिवोस्मीति ध्यात्वा बोघासिमुद्धरेत् //AP_96.022cd/ चतुष्पदान्तसंस्कारैः(5) संस्कुर्यान्मखमण्डपं /AP_96.023ab/ विक्षिप्य विकिरादीनि कुशकूर्चोपसंहरेत्(6) //AP_96.023cd/ आसनीकृत्य वर्धन्यां वास्त्वादीन् पूर्ववद्यजेत् /AP_96.024ab/ शिवकुम्भास्त्रवर्धन्यौ पूजयेच्च स्थिरासने(7) //AP_96.024cd/ स्वदिक्षु kalaÓÃrƬhÃællokapÃlÃnanukramÃt /AP_96.025ab/ वाहायुधादिसंयुक्तान् पूजयेद्विधिना यथा //AP_96.025cd/ airÃvatagajÃrƬhaæ स्वर्णवर्णं(8) किरीटिनं /AP_96.026ab/ सहस्रनयनं शक्रं वज्रपाणिं विभावयेत् //AP_96.026cd/ सप्तार्चिषं च विभ्राणमक्षमालां कमण्डलुं /AP_96.027ab/ ज्वालामालाकुलं रक्तं(9) शक्तिहस्तमजासनं //AP_96.027cd/ :n 1 उं हां हां इति ख.. , ग.. , घ.. , ङ.. , छ.. च । ओं ईं आं इति घ.. , ज.. च 2 तेजसा वाह्यमन्तरमिति ख.. / तेजसा वाह्याभ्यन्तरमिति छ.. / तेजसा वाह्यमान्तरमिति ग.. , घ.. , ङ.. च 3 प्रविष्टोनुदिगन्तरमिति घ.. , ज.. च 4 स्रग्वस्त्रमुकुटादिभिरिति घ.. , ज.. च 5 चतुष्पथार्णसंस्कारैर् इति छ.. 6 कुशदूर्वोपसंहरेदिति ग.. 7 शिवकुम्भास्त्रवर्धन्यां पूजयेदस्थिरासने इति घ.. , ज.. च 8 वर्णवस्त्रमिति ग.. / स्वर्णवस्त्रमिति ख.. , ज.. , च 9 कालं मालाकुलं रक्तमिति ख.. , ग.. , ङ.. , छ.. च । कालं मालाकुलं, व्यक्तमिति ग.. / ज्वालामालाकुलं सक्तमिति घ.. :p 313 महिषस्थं दण्डहस्तं यमं कालानलं स्मरेत् /AP_96.028ab/ रक्तनेत्रं svarÃrƬhaæ(1) खड्गहस्तञ्च नैरृतं //AP_96.028cd/ वरुणं मकरे श्वेतं नागपाशधरं स्मरेत् /AP_96.029ab/ वायुं च हरिणे नीलं कुवेरं मेघसंस्थितं(2) //AP_96.029cd/ त्रिशूलिनं वृषे चेशं कूर्मेनन्तन्तु चक्रिणं /AP_96.030ab/ ब्राह्माणं हंसगं ध्यायेच्चतुर्वक्त्रं चतुर्भुजं //AP_96.030cd/ स्तम्भमूलेषु कुम्भेषु वेद्यां धर्मादिकान्(3) यजेत् /AP_96.031ab/ दिक्षु कुम्भेष्वनन्तादीन् पूजयन्त्यपि केचन //AP_96.031cd/ शिवाज्ञां श्रावयेत् कुम्भं भ्रामयेदात्मपृष्ठगं(4) /AP_96.032ab/ पूर्ववत् स्थापयेदादौ कुम्भं तदनु वर्धनीं //AP_96.032cd/ शिवं स्थिरासनं(5) कुम्भे शस्त्रार्थञ्च(6) ध्रुवासनं /AP_96.033ab/ पूजयित्वा यथापूर्वं स्पृशेदुद्भवमुद्रया //AP_96.033cd/ निजयागं(7) जगन्नाथ रक्ष भक्तानुकम्पया /AP_96.034ab/ एभिः संश्राव्य रक्षार्थं कुम्भे खड्गं निवेशयेत्(8) //AP_96.034cd/ दीक्षास्थापनयोः कुम्भे स्थण्डिले मण्डले ऽथवा /AP_96.035ab/ मण्डलेभ्यर्च्य देवेशं व्रजेद्वै कुण्डसन्निधौ //AP_96.035cd/ कुण्डनाभिं पुरस्कृत्य निनिष्ठा मूर्तिधारिणः /AP_96.036ab/ गुरोरादेशतः कुर्युर् निजकुण्डेषु(9) संस्कृतिं //AP_96.036cd/ :n 1 ÓavÃrƬhamiti ग.. , घ.. , ङ.. , ज.. च 2 मानुषस्थितमिति घ.. 3 कर्मादिकानिति ज.. 4 भ्रामयेदनुपूज्य तमिति ज.. / भ्रामयेदनुपृष्ठगमिति घ.. 5 स्थिरासने इति ख.. , घ.. च 6 शस्त्राणुञ्चेति ख.. , ग.. , छ.. च 7 इमं यागमिति ङ.. 8 शङ्खन्निवेदयेदिति ग.. / खड्गन्निवेदयेदिति घ.. , ङ.. च 9 कुर्युर् निजकुम्भेष्विति ख.. , घ.. , छ.. , ज.. च :p 314 जपेयुर्जापिनः सङ्ख्यं(1) मन्त्रमन्ये तु संहितां(2) /AP_96.037ab/ पठेयुर्ब्राह्मणाः शान्तिं स्वशाखावेदपारगाः //AP_96.037cd/ श्रीसूक्तं पावमानीश् च(3) मैत्रकञ्च वृषाकपिं /AP_96.038ab/ ऋग्वेदी सर्वदिग्भागे सर्वमेतत् समुच्चरेत्(4) //AP_96.038cd/ देवव्रतन्तु भारुण्डं(5) ज्येष्ठसाम रथन्तरं /AP_96.039ab/ पुरुषं गीतिमेतानि सामवेदी तु दक्षिणे //AP_96.039cd/ रुद्रं पुरुषसूक्तञ्च श्लोकाध्यायं विशेषतः /AP_96.040ab/ ब्राह्मणञ्च यजुर्वेदी पश्चिमायां समुच्चरेत्(6) //AP_96.040cd/ नीलरुद्रं तथाथर्वी सूक्ष्मासूक्ष्मन्तथैव च /AP_96.041ab/ उत्तरे ऽथर्वशीर्षञ्च(7) तत्परस्तु समुद्धरेत् //AP_96.041cd/ आचार्यश्चाग्निमुत्पाद्य प्रतिकुण्डं प्रदापयेत्(8) /AP_96.042ab/ वह्नेः पूर्वादिकान् भागान्(9) पूर्वकुण्डादितः(10) क्रमात् //AP_96.042cd/ dhÆpadÅpacarÆïäca ददीताग्निं समुद्धरेत्(11) /AP_96.043ab/ पूर्ववच्छिवमभ्यर्च्य शिवाग्नौ मन्त्रतर्पणं //AP_96.043cd/ देशकालादिसम्पत्तौ(12) दुर् निमित्तप्रशान्तये /AP_96.044ab/ :n 1 जापिनोसङ्ख्यमिति क.. , ङ.. , छ.. च 2 अस्त्रमन्ये तु संस्थितमिति ग.. / अस्त्रमन्ये तु संहितामिति ङ.. 3 पावमानीन्तु इति ज.. 4 सर्वमेतत् समुद्धरेदिति ख.. , ग.. , घ.. , छ.. , ज.. च । सर्वमस्त्रं समुद्धरेदिति ङ.. 5 भावज्ञमिति छ.. / श्रीकुण्डमिति ङ.. 6 समुद्धरेदिति ख.. , घ.. , ङ.. , ज.. च 7 उत्तरेथर्वसूक्तञ्चेति ग.. 8 प्रदीपयेदिति घ.. 9 पूर्वादिदिग्भागादिति ज.. / पूर्वादिकाद्भागादिति घ.. 10 सर्वकुण्डादित इति ख.. , छ.. , च 11 आचार्यश्चाग्निमुत्पाद्येत्यादिः ददीताग्निं समुद्धरेदित्यन्तः पाठो ग.. पुस्तके नास्ति 12 देशकालादिसङ्ख्याप्तौ इति घ.. :p 315 होमङ्कृत्वा तु मन्त्रज्ञः पूर्णां दत्त्वा शुभावहां //AP_96.044cd/ पूर्ववच्चरुकं कृत्वा प्रतिकुण्डं निवेदयेत्(1) /AP_96.045ab/ यजमानालङ्कृतास्तु व्रजेयुः स्नानमण्डपं //AP_96.045cd/ भद्रपीठे निधायेशं(2) tìayitvÃvaguïÂhayet /AP_96.046ab/ स्नापयेत्(3) पूजयित्वा तु मृदा këÃyavÃriïà //AP_96.046cd/ गोमूत्रैर् गोमयेनापि वारिणा चान्तरान्तरा /AP_96.047ab/ भस्मना गन्धतोयेन फडन्तास्त्रेण वारिणा //AP_96.047cd/ देशिको मूर्तिपैः सार्धं कृत्वा कारणशोधनं(4) /AP_96.048ab/ धर्मजप्तेन सञ्छाट्य(5) पीतवर्णेन वाससा //AP_96.048cd/ सम्पूज्य सितपुष्पैश् च(6) नयेदुत्तरवेदिकां /AP_96.049ab/ तत्र dattÃsanÃyäca शय्यायां सन्निवेश्य च(7) //AP_96.049cd/ कुङ्कुमालिप्तसूत्रेण विभज्य गुरुरालिखेत् /AP_96.050ab/ शलाकया सुवर्णस्य अक्षिणी शस्त्रकर्मणा(8) //AP_96.050cd/ अञ्जयेल्लक्ष्मकृत् पश्चाच्छास्त्रदृष्टेन कर्मणा /AP_96.051ab/ कृतकर्मा च शस्त्रेण लक्ष्मी शिल्पी समुत्क्षिपेत्(9) //AP_96.051cd/ त्र्यंशादर्धोथ(10) पादार्धादर्धाया /AP_96.052ab/ अर्धयोथवा(11) :n 1 निवेशयेदिति ख.. ,घ.. च 2 भद्रपीठे निधायैनमिति ख.. , छ.. , च । तत्र पीठे विधायेशमिति ङ.. / भद्रपीठे विधायेशमिति घ.. 3 स्नपयेदिति ख.. , ग.. , ङ.. च 4 कृचा चाकारशोधनामिति घ.. , ज.. च 5 धर्मजप्तेन संस्थाप्येति ग.. / धर्मजलेन सञ्छाद्येति ङ.. 6 सम्पूज्य सितवस्त्रैश्चेति ग.. / सम्पूज्यसितपुष्पैस्तु इति घ.. 7 सन्निवेशयेदिति छ.. 8 शास्त्रकर्मणेति ख.. , ग.. , छ.. , ज.. च । शास्त्रवर्मणेति घ.. / शास्त्रकर्मणि इति ड.. 9 समुत्किरेत् इति घ.. , ज.. च 10 त्र्यंशादप्यथेति घ.. / त्र्यंशादधोथेति ज.. 11 अर्धतो ऽपिवेति ग.. / अर्धतो वरमिति ज.. :p 316 सर्वकामप्रसिद्ध्यर्थं शुभं लक्ष्मावतारणं(1) //AP_96.052cd/ लिङ्गदीर्घविकारांशे त्रिभक्तं भागवर्णनात्(2) /AP_96.053ab/ विस्तारो लक्ष्म देहस्य भवेल्लिङ्गस्य(3) सर्वतः //AP_96.053cd/ यवस्य नवभक्तस्य भागैर् अष्टाभिरावृता(6) /AP_96.054ab/ हस्तिके(5) लक्ष्मरेखा च गाम्भीर्याद् विस्तरादपि(7) //AP_96.054cd/ एवमष्टांशवृद्ध्या तु लिङ्गे सार्धकरादिके /AP_96.055ab/ भवेदष्टयवा(8) पृथ्वी गम्भीरात्र च हास्तिके //AP_96.055cd/ एवमष्टांश वृद्ध्या तु लिङ्गे सार्धकरादिके /AP_96.056ab/ भवेदष्टयवा पृथ्वी गम्भीरान्नवहास्तिके(6) //AP_96.056cd/ शाम्भवेषु(10) च लिङ्गेषु पादवृद्धेषु सर्वतः(11) /AP_96.057ab/ लक्ष्म देहस्य विष्कम्भो भवेद्वै यववर्धनात् //AP_96.057cd/ गम्भीरत्वष्टयुवाभ्यां रेखापि त्र्यंशवृद्धितः(12) /AP_96.058ab/ सर्वेषु च भवेत् सूक्ष्मां लिङ्गमस्तकमस्तकं //AP_96.058cd/ :n 1 लक्ष्मावतारकमिति घ.. 2 त्रिभुक्ते भाववर्णनादिति क.. / त्रिभुक्ते भागवर्जनादिति घ.. / त्रिभक्ते भागवर्जनादिति ज.. / त्रिभुक्ते भागवर्तनादिति ङ.. / विभक्ते भाववर्णनादिति छ.. 3 भवेल्लिङ्गेषु सर्वत इति ख.. , ग.. , ङ. छ.. च 4 नवभक्तस्य भागैर् अष्टाभिराहतेति ख.. , छ.. च । भवभक्तस्य भागैर् अष्टाभिराहतेति ज.. / नवभक्तस्य भागैर् अष्टाभिरादृतेति घ.. 5 हास्तिकं इति ग.. , घ.. , च 6 गम्भीरा नवहास्तिके इति घ.. 7 लिङ्गे वृद्धिकरादिके इति ख.. / लिङ्गेषु द्विकरादिषु इति ग.. / लिङ्गे वृद्धिकरादिषु इति ख.. , घ.. च 8 भवेदष्टकरेति घ.. 9 गम्भीरा नवहास्तिके इति ग.. / गम्भीरा नवहस्तके इति ज.. 10 सोत्तरेषु इति ज.. 11 यवस्य नवभक्तस्येत्यादिः । पादवृद्धेषु सर्वत इत्य् अन्तः पाठो ङ.. पुस्तके नास्ति 12 द्व्यंशवृंहितेति ख.. , घ.. , छ.. च । त्र्यंशवृंहितेति ङ.. / द्व्यंशवृद्धित इति ज.. :p 317 लक्ष्मक्षेत्रेष्टधाभक्ते मूर्ध्निभागद्वये शुभे(1) /AP_96.059ab/ षड्भागपरिवर्तनमुक्त्वा भागद्वयन्त्वधः(2) //AP_96.059cd/ रेखात्रयेण सम्बद्धं(3) कारयेत् पृष्टदेशगं /AP_96.060ab/ रत्नजे लक्षणोद्धारो यवौ हेमसमुद्भवे //AP_96.060cd/ स्वरूपं लक्षणन्तेषां प्रभा रत्नेषु निर्मला /AP_96.061ab/ नयनोन्मीलनं वक्त्रे(4) सान्निध्याय च लक्ष्म तत् //AP_96.061cd/ lak«maïoddhÃrarekhäca घृतेन मधुना तथा /AP_96.062ab/ मृत्युञ्जयेन(5) सम्पूज्य शिल्पिदोषनिवृत्तये //AP_96.062cd/ अर्चयेच्च(6) ततो लिङ्गं स्नापयित्वा मृदादिभिः /AP_96.063ab/ शिल्पिनन्तोषयित्वा तु दद्याद्गां गुरवे ततः //AP_96.063cd/ लिङ्गं धूपादिभिः प्राच्यं गायेयुर्भर्तृगास्त्रयः /AP_96.064ab/ सव्येन चापसव्येन सूत्रेणाथ कुशेन वा //AP_96.064cd/ स्मृत्वा च रोचनं दत्वा कुर्यान्निर्मञ्जनादिकं(7) /AP_96.065ab/ गुडलवणधान्याकदानेन विसृजेच्च ताः //AP_96.065cd/ गुरुमूर्तिधरैः(8) सार्धं हृदा वा प्रणवेन वा /AP_96.066ab/ मृत्स्नागोमयगोमूत्रभस्मभिः(9) सलिलान्तरं //AP_96.066cd/ स्नापयेत् पञ्चगव्येन पञ्चामृतपुरःसरं(10) /AP_96.067ab/ :n 1 मूर्तिभागद्वये च्युते इति ज.. / मूर्तिभगद्वये युते इति ज.. 2 मुक्त्वा भागद्वयं बुध इति ख.. , ग.. , घ.. , ड.. , छ.. च 3 ससिद्धमिति ग.. , ज.. च 4 व्यक्ते इति ग.. , घ.. , ज.. च 5 मृत्युञ्जयञ्चेति ग.. 6 अर्चयेत्तु इति ग.. , ज.. च 7 पुष्पावरोधनं दत्वा कुर्यान्निर्मन्थनादिकमिति ज.. / स्पृष्ट्वा च रोचनां दत्वा कुर्यान्निर्मञ्जनादिकमिति ङ.. 8 गुरुमूर्तिर्यवैर् इति ख.. , ङ.. , ज.. च 9 ततो मृण्मयगोमूत्रभस्मभिरिति ग.. 10 स्नापयेदित्यर्धश्लोको छ.. पुस्तके नास्ति :p 318 विरूक्षणं कषायैश् च सर्वौषधिजलेन वा //AP_96.067cd/ शुभ्रपुष्पफलस्वर्णरत्नशृङ्गयवोदकैः(1) /AP_96.068ab/ तथा धारासहस्रेण दिव्यौषधिजलेन च(2) //AP_96.068cd/ तीर्थोदकेन गाङ्गेन चन्दनेन च वारिणा /AP_96.069ab/ क्षीरार्णवादिभिः(3) कुम्भैः शिवकुम्भजलेन च(4) //AP_96.069cd/ विरूक्षणं विलेपञ्च(5) सुगन्धैश् चन्दनादिभिः /AP_96.070ab/ सम्पूज्य ब्रह्मभिः(6) पुष्पैर् वर्मणा रक्तचीवरैः(7) //AP_96.070cd/ रक्तरूपेण(8) नीराज्य रक्षातिलकपूर्वकं /AP_96.071ab/ घृतौषधैर् जलदुग्धैश् च कुशाद्यैर् अर्घ्यसूचितैः //AP_96.071cd/ द्रव्यैः स्तुत्यादिभिस्तुष्टमर्चयेत्(9) पुरुषाणुना(10) /AP_96.072ab/ समाचम्य(11) हृदा देवं ब्रूयादुत्थीयतां प्रभो //AP_96.072cd/ देवं ब्रह्मरथेनैव क्षिप्रं द्रव्याणि तन्नयेत्(12) /AP_96.073ab/ मण्डपे पश्चिमद्वारे शय्यायां विनिवेशयेत् //AP_96.073cd/ शक्त्यादिशक्तिपर्यन्ते(12) विन्यसेदासने शुभे /AP_96.074ab/ :n 1 ओड्रपुष्पफलस्वर्णशृङ्गगवोदकैर् इति ग.. 2 दिव्यौषधिजलेन वा इति ग.. 3 क्षारार्णवादिभिरिति ङ.. , छ.. , ज.. च 4 सरः कुम्भजलेन तु इति ज.. 5 विकर्षणं विलेपञ्चेति घ.. , ज.. च 6 बहुभिरिति ज.. 7 ब्रह्मणा रक्तचन्दनैर् इति ग.. / ब्रह्मणा रक्तजीवकैर् इति ङ.. 8 बहुरूपेण इति ग.. , घ.. , ज.. च 9 स्तुत्यादिभिस्तुत्यमर्घयेदिति ख.. , छ.. च 10 पुरुषात्मनेति ख.. , ग.. , घ.. , छ.. च 11 समाचर्येति ग.. 12 तर्पयेदिति ख.. , छ.. च 13 शक्त्यादिमूर्तिपर्यन्ते इति ख.. , घ.. , ज.. च :p 319 पश्चिमे पिण्डिकान्तस्य न्यसेद्ब्रह्मशलान्तदा(1) //AP_96.074cd/ शस्त्रमस्त्र(2) शतालब्धनिद्राकुम्भध्रुवासनं(3) /AP_96.075ab/ प्रकल्प्य शिवकोणे च दत्वार्घ्यं हृदयेन तु //AP_96.075cd/ उत्थाप्योक्तासने लिङ्गं शिरसा पूर्वमस्तकं /AP_96.076ab/ समारोप्य न्यसेत्तस्मिन्(4) सृष्ट्या धर्मादिवन्दनं(5) //AP_96.076cd/ दद्याद्धूपञ्च सम्पूज्य तथा वासांसि वर्मणा /AP_96.077ab/ गृहोपकृतिनैवेद्यं हृदा दद्यात् स्वशक्तितः(6) //AP_96.077cd/ घृतक्षौद्रयुतं पात्रमभ्यङ्गाय पदान्तिके /AP_96.078ab/ देशिकश् च स्थितस्तत्र षट्त्रिंशत्तत्त्वसञ्चयं(7) //AP_96.078cd/ शक्त्यादिभूमिपर्यन्तं स्वतत्त्वाधिपसंयुतं /AP_96.079ab/ विन्यस्य पुष्पमालाभिस्त्रिखण्डं(8) परिकल्पयेत् //AP_96.079cd/ mÃyÃpadeÓaÓaktyantanturyÃÓëÂÃæÓavartulaæ(9) /AP_96.080ab/ तत्रात्मतत्त्वविद्याख्यं(10) शिवं सृष्टिक्रमण तु(11) //AP_96.080cd/ एकशः प्रतिभागेषु ब्रह्मविष्णुहराधिपान् /AP_96.081ab/ विन्यस्य मूर्तिमूर्तीशान् पूर्वादिक्रमतो यथा //AP_96.081cd/ क्ष्मावह्निर्यजमानार्कजलवायुनिशाकरान् /AP_96.082ab/ :n 1 ब्रह्मशिलान्तथेति ख.. , ङ.. , छ.. , ज.. च 2 शस्त्रमन्त्रेति ख.. , ग.. , घ.. , ङ.. , छ.. च 3 निद्राकुम्भ ध्रुवासनमिति ज.. 4 व्यसेदस्मिन्निति ज.. 5 सृष्ट्या धर्मादिबन्धनमिति ख.. / सृष्ट्यादिरर्घ्यादिबन्धनमिति छ.. 6 गृहोपकृतीत्यर्धश्लोको ग.. पुस्तके नास्ति 7 षड्लिङ्गतनुसञ्चयमिति ज.. / षड्विंशतत्त्वसञ्चयमिति घ.. 8 त्रिशृङ्गमिति ग.. 9 मायाशादशशक्त्यन्ततूर्या ग्राह्या प्रवर्तनमिति ज.. / मायापदेशेति अर्धश्लोको घ.. पुस्तके नास्ति 10 तत्रानुतत्त्वविध्याख्यमिति ज.. 11 सृष्टिक्रमेण चेति ग.. :p 320 आकाशमूर्तिरूपांस्तान् न्यसेत्तदधिनायकान् //AP_96.082cd/ सर्वं पशुपतिं(1) चोग्रं रुद्रं भवमखेश्वरं(2) /AP_96.083ab/ महादेवञ्च भीमञ्च मन्त्रास्तद्वाचका इमे //AP_96.083cd/ लवशषचयसाश् च हकारश् च त्रिमात्रिकः /AP_96.084ab/ प्रणवो हृदयार्णुर्वा मूलमन्त्रो ऽथवा क्वचित् //AP_96.084cd/ पञ्चकुण्डात्मके यागे(3) मूर्तीः पञ्चाथवा न्यसेत् /AP_96.085ab/ पृथिवीजलतेजांसि वायुमाकाशमेव च //AP_96.085cd/ क्रमात्तदधिपान् पञ्च(4) ब्रह्माणं धरणोधरं /AP_96.086ab/ रुद्रमीशं सदाख्यञ्च सृष्टिन्यायेन मन्त्रवित्(5) //AP_96.086cd/ मुमुक्षोर्वा निवृत्ताद्याः(6) अजाताद्यास्तदीश्वराः(7) /AP_96.087ab/ त्रितत्त्वं वाथ(8) सर्वत्र न्यसेद्व्याप्त्यात्मकारणं(9) //AP_96.087cd/ शुद्धे चात्मनि विद्येशा अशुद्धे लोकनायकाः /AP_96.088ab/ द्रष्टव्या मूर्तिपाश् चैव भोगिनी मन्त्रनायकाः //AP_96.088cd/ pa¤caviæÓattathaivëÂapa¤catrÅïi यथाक्रमं /AP_96.089ab/ एषान्तत्त्वं तदीशानामिन्द्रादीनां ततो(10) यथा //AP_96.089cd/ ओं हां शक्तितत्त्वाय नम इत्य् आदि(11) / ओं हां शक्तितत्त्वाधिपाय(12) नम इत्य् आदि । ओं हां क्ष्मामूर्तये नमः । ओं हां क्ष्मामूर्त्यधीशाय(13) :n 1 गर्भे पशुपतिमिति ज.. 2 भवमथेश्वरमिति ग.. ,छ.. , ज.. च 3 पञ्चदण्डात्मके मार्गे इति ज.. / पञ्चदण्डात्मके यागे इति ङ.. 4 तदधिपालञ्चेति ख.. 5 सृष्टिन्यासेन मन्त्रविदिति ख.. , घ.. , ङ.. च । सृष्टिन्यासेन पूर्वविदिति ज.. 6 मुमुञ्चोर्विनिवृत्ताद्या इति ख.. 7 अजात्याद्यास्तदीश्वरा इति ख.. 8 त्रितत्त्वं चाथेति घ.. , ज.. च 9 व्याप्यात्मकारणमिति ख.. / व्याप्त्या स्वकारणमिति घ.. , ङ.. च 10 इन्द्रादीशान्तत इति ख.. , घ.. , छ.. च 11 नम इतीति घ.. , ज.. च 12 शब्दतत्त्वाधिपतये इति ख.. , घ.. , छ.. च 13 शूक्ष्ममूर्तये इति घ.. :p 321 शिवाय नम इत्य् आदि । ओं हां पृथिवीमूर्तये नमः । ओं हां मूर्त्यधिपाय(1) ब्रह्मणे नम इत्य् आदि । ओं हां शिवतत्त्वाधिपाय(2) रुद्राय नम इत्य् आदि नाभिकन्दात्समुच्चार्य घण्टानादविसर्पणं(3) /AP_96.090ab/ ब्रह्मादिकारणत्यागाद् द्वादशान्तसमाश्रितं //AP_96.090cd/ मन्त्रञ्च मनसा भिन्नं प्राप्तानन्दरसोपमं /AP_96.091ab/ द्वादशान्तात्समानीय निष्कलं(4) व्यापकं शिवं //AP_96.091cd/ अष्टत्रिंशत्कलोपेतं सहस्रकिरणोज्ज्वलं /AP_96.092ab/ सर्वशक्तिमयं साङ्गं ध्यात्वा लिङ्गे(5) निवेशयेत् //AP_96.092cd/ जीवन्यासो भवेदेवं लिङ्गे सर्वार्थसाधकः /AP_96.093ab/ पिण्डिकादिषु तु न्यासः(6) प्रोच्यते साम्प्रतं यथा //AP_96.093cd/ piï¬ikäca कृतस्नानां(7) viliptäcandanÃdibhi÷ /AP_96.094ab/ सद्वस्त्रैश् च समाच्छाद्य(8) रन्ध्रे च भगलक्षणे //AP_96.094cd/ पञ्चरत्नादिसंयुक्तां(9) लिङ्गस्योत्तरतः स्थितां /AP_96.095ab/ लिङ्गवत्कृतविन्यासां(10) विधिवत्सम्प्रपूजयेत् //AP_96.095cd/ कृतस्नानादिकान्तत्र लिङ्गमूले शिलां(11) न्यसेत् /AP_96.096ab/ कृतस्नानादिसंस्कारं शक्त्यन्तं वृषभं तथा //AP_96.096cd/ :n 1 पृथिवीमूर्त्यधिपतये इति ख.. / पृथिवीमूर्त्यधिपायेति ज.. , घ.. च 2 शिवतत्त्वायेति ज.. 3 घण्टानादविसर्पिणमिति घ.. , ज.. च 4 निष्फलमिति ख.. , घ.. , ङ.. च 5 लिङ्गमिति ग.. , घ.. , ज.. च 6 विन्यास इति ग.. 7 कृतस्नातामिति ख.. , घ.. , ज.. च 8 सहस्रैः साहमासाद्येति ज.. 9 यवरत्नादिसंयुक्तामिति घ.. , ज.. च 10 लिङ्गवत्कृतविन्यासमिति ख.. , छ.. च 11 कृतस्नानादिकामिति तद्वल्लिङ्गमूले शिलामिति ख.. , घ.. , ङ.. च । कृतस्नानादिकं तद्वल्लिङ्गमूले शिवामिति ज.. :p 322 प्रणवपूर्वं हुं पूं ह्रीं(1) मध्यादन्यतमेन च /AP_96.097ab/ क्रियाशक्तियुतां पिण्डीं शिलामाधररूपिणीं //AP_96.097cd/ भस्मदर्भतिलैः कुर्यात् प्राकारत्रितयन्ततः /AP_96.098ab/ रक्षायै लोकपालांश् च सायुधान्याजयेद्वहिः(2) //AP_96.098cd/ ओं हूं ह्रं(3) क्रियाशक्तये नमः । ओं हूं ह्रां हः(4) महागौरी रुद्रदयिते स्वाहेति च(5) पिण्डिकायां । ओं हां(6) आधारशक्तये नमः । ओं हां वृषभाय नमः धारिकां दीप्तिमत्युग्रा ज्योत्स्ना चैता बलोत्कटाः /AP_96.099ab/ तथा धात्री विधात्री च न्यसेद्वा पञ्चनायिकाः //AP_96.099cd/ वामा ज्येष्ठा क्रिया ज्ञाना(7) बेधा तिस्रीथवा न्यसेत् /AP_96.100ab/ क्रियाज्ञाना तथेच्छा च(8) पूर्ववच्छान्तिमूर्तिषु //AP_96.100cd/ तमो मोहा क्षमी निष्ठा मृत्युर्मायाभवज्वराः(9) /AP_96.101ab/ पञ्च चाथ महामोहा घोरा च त्रितयज्वरा //AP_96.101cd/ :n 1 प्रणवं पूर्वं हूं प्रौं ह्रीं इति ख.. / प्रणवपूर्वं हूं सूं इति ग.. / प्रणवपूर्वं क्रूं सूं क्लों क्रीं इति छ.. / प्रणवं पूर्वहूं स्रीं सूं ह्रीं इति घ.. / प्रणवपूर्वं हूं सूं हूं इति ज.. 2 सायुधान् पूजयेत्तत इति ख.. , छ.. च । सायुधान् पूजयेद्वहिरिति ग.. , ङ.. च । सायुधाश् च त्यजेद्वहिरिति घ.. / सायुधान्याजग्रेद्वहिरिति ज.. 3 ओं हूं ह्रीं इति ग.. , ङ.. च । ओं ह्रीं इति घ.. / ओं ह्रीं ह्रीं स इति ग.. 4 ओं हूं ह्रीं स इति ख.. / ओं क्रूं ह्रीं स इति घ.. / ओं ह्रीं ह्रीं स इति ग.. / ओं ह्रीं स इति घ.. , ङ.. च 5 स्वाहेति ख.. , ग.. , ङ.. , छ.. च 6 ओं ह्रीं इति ख.. , ग.. , ङ.. , छ.. च 7 क्रिया मेधेति ङ.. 8 तथैवैच्छेति ङ.. 9 तमा मोहा क्षमा निष्ठा मृत्युर्माय भया ज्वरेति ख.. / उमा मोहा क्षमा नित्या मृत्युर्मायाभयाज्वरा इति ज.. :p 323 तिस्रोथवा क्रियाज्ञाना(1) तथा बाधाधिनायिका /AP_96.0102ab/ आत्मादित्रिषु(2) तत्त्वेषु तीव्रमूर्तिषु विन्यसेत् //AP_96.0102cd/ अत्रापि पिण्डिका ब्रह्मशिलादिषु यथाविधि /AP_96.0103ab/ गौर्यादिसंवरैर् एव(3) पूर्ववत् सर्वमाचरेत्(4) //AP_96.0103cd/ एवं विधाय विन्यासं गत्वा कुण्डान्तिकं ततः /AP_96.0104ab/ कुण्डमध्ये महेशानं मेखलासु महेश्वरं //AP_96.0104cd/ क्रियाशक्तिं तथान्यासु नादमोष्ठे च(5) विन्यसेत् /AP_96.0105ab/ घटं स्थण्डिलवह्नीशैः(6) nìÅsandhÃnakantata÷(7) //AP_96.0105cd/ पद्मतन्तुसमां शक्तिमुद्वातेन समुद्यतां(8) /AP_96.0106ab/ विशन्ती सूर्यमार्गेण निःसरन्तीं समुद्गतां(9) //AP_96.0106cd/ पुनश् च शून्यमार्गेण(10) विशतीं स्वस्य चिन्तयेत् /AP_96.0107ab/ एवं सर्वत्र सन्धेयं मूर्तिपैश् च परस्परं //AP_96.0107cd/ सम्पूज्य धारिकां शक्तिं कुण्डे सन्तर्प्य च क्रमात् /AP_96.0108ab/ तत्त्वतत्त्वेश्वरा murtÅrmÆrtÅrÓÃæÓ ca(11) घृतादिभिः(12) //AP_96.0108cd/ सम्पूज्य तर्पयित्वा तु सन्निधौ संहिताणुभिः(13) /AP_96.0109ab/ :n 1 क्रियाज्ञानीति ग.. , घ.. च 2 आज्ञादित्रिषु इति घ.. 3 गौर्यादिसञ्चरैर् एवेति घ.. , ज.. च 4 पूर्ववत् सर्वमर्चयेदिति ख.. , छ.. च । पूर्ववच्च समाचरेदिति ज.. / न्यासं पूर्ववदाचरे सदिदि ड.. 5 नादमध्ये चेति ज.. 6 घटं स्थण्डिलवर्गीशैर् इति ख.. , छ.. च 7 nìÅsambhÃrakaæ तत इति ज.. 8 तत्त्वतत्त्वेश्वरा मूर्तिः स्वर्ग्या तेन समुच्यतामिति ख.. , छ.. च । पञ्चतत्त्वसमां शक्तिं स्वधा तेन समुद्यतामिति ङ.. 9 समुद्गमानिति ज.. 10 सूर्यमार्गेणेति छ.. 11 मूर्ति मूर्तीशांश्चेति ज.. 12 घटस्थण्डिलेत्यादिः, घृतादिभिरत्यन्तः पाठो घ.. पुस्तके नास्ति 13 संहितात्मभिरिति ख.. / सहितात्मभिरिति छ.. / संघटाणुभिरिति ज.. :p 324 शतं सहस्रमर्धं वा पूर्णया सह होमयेत्(1) //AP_96.109cd/ तत्त्वतत्त्वेश्वरा मूर्तिर्मूर्तीशांश् च करेणुकान्(2) /AP_96.110ab/ तथा सन्तर्प्य सान्निध्ये जुहुयुर्मूर्तिपा अपि //AP_96.110cd/ ततो ब्रह्मभिरङ्गैश् च(3) द्रव्यकालानुरोधतः /AP_96.111ab/ सन्तर्प्य शक्तिं कुम्भाम्भःप्रोक्षिते(4) कुशमूलतः //AP_96.111cd/ लिङ्गमूलं च संस्पृश्य(5) जपेयुर्होमसङ्ख्यया /AP_96.112ab/ सन्निधानं हृदा कुर्युर्वर्मणा चावगुण्ठनं //AP_96.112cd/ एवं संशोध्य ब्रह्मादि(6) विष्ण्वन्तादि विशुद्धये /AP_96.113ab/ विधाय पूर्ववत्सर्वं होमसङ्ख्याजपादिकम् //AP_96.113cd/ कुशमध्याग्रयोगेन लिङ्गमध्याग्रकं स्पृशेत् /AP_96.114ab/ यथा यथा च सन्धानं तदिदानीमिहोच्यते //AP_96.114cd/ ओं हां हं ओं ओं ओं एं ओं भूं भूं वाह्यमूर्तये नमः(7) :n 1 एवं विधायेत्यादिः, पूर्णया सह होमयेदित्यन्तः सप्तश्लोकात्मकः पाठो ग.. पुस्तके नास्ति 2 मूर्तिपांश् च करेणुकान् इति घ.. , ङ.. च 3 ब्रह्मभिरंशैश्चेति ख.. , घ.. च । ब्रह्मभिरज्ञैश्चेति छ.. , ज.. च 4 सन्तर्प्य शक्तिकुम्भाम्भःप्रोक्षिते इति क.. / सन्तर्प्यशान्तिकुम्भस्थैः प्रोक्षिते इति ज.. / सन्तर्प्य शान्तिकुम्भाम्भः प्रोक्षिते इति घ.. 5 सम्पूज्येति ख.. , छ.. च 6 ब्रह्मादीनिति ख.. , ग.. , घ.. , छ च 7 ओं हां हां ओं ओं ओं बीं ओं भूं भूं वास्तुमूर्तये नम इति ख.. , छ.. च । ओं हां ओं हां ओं ओं वां ओं भूं हां वां क्ष्मामूर्तये नम इति ज.. / घ.. पुस्तके भूं भूं वां इति विशेषः । ओं हां हां ओं ओं वां ओं ओं हूं हूं वाह्यमूर्तये नम इति ङ.. :p 325 ओ हां वां आं ओं आं षां ओं भूं भूं वा(1) वह्निमूर्तये नमः एवञ्च यजमानादिमूर्तिभिरभिसन्धेयं(2) /AP_96.115ab/ पञ्चमूर्त्यात्मकेप्येवं सन्धानं हृदयादिभिः //AP_96.115cd/ मूलेन स्वीयवीजैर् वा ज्ञेयन्तत्त्वत्रयात्मके(3) /AP_96.116ab/ शिलापिण्डो वृषेष्वेवं पूर्णाछिन्नं सुसंवरैः(4) //AP_96.116cd/ भागाभागविशुद्ध्यर्थं होमं कुर्याच्छतादिकं(5) /AP_96.117ab/ न्यूनादिदोषमोषाय ÓivenëÂÃdhikaæ शतं //AP_96.117cd/ हुत्वाथ(6) यत् कृतं कर्म शिवश्रोत्रे(7) निवेदयेत् /AP_96.118ab/ एतत्समन्वितं(8) कर्म त्वच्छक्तौ च मया प्रभो //AP_96.118cd/ ओं नमः भगवते रुद्राय रुद्र नमोस्तु ते(9)/AP_96.119ab/ विधिपूर्णमपूर्णं वा स्वशक्त्यापूर्य(10) गृह्यतां //AP_96.119cd/ ओं ह्रीं(11) शाङ्करि पूरय(12) स्वाहा इति पिण्डिकायां /AP_96.120ab/ अथ लिङ्गे न्यसेज् ज्ञानी क्रियाख्यं पीठविग्रहे //AP_96.120cd/ आधाररूपिणीं शक्तिं न्यसेद् ब्रह्मशिलोपरि /AP_96.121ab/ निबध्य(13) सप्तरात्रं वा पञ्चरात्रं त्रिरात्रकं //AP_96.121cd/ :n 1 ओं हां हां वां ओं ओं वां ओं भूं भूं वां इति ख.. , ग.. , छ च । ओं हां हां वां ओं ओं वां ओं ओं ओं वां हूं हूं वां इति ज । ओं ओं हां वां ओं ओं ओं वां ओं हूं हूं इति ङ.. 2 मूर्तिभिरपि सन्धेयमिति घ.. , ज.. च 3 ज्ञेयं तत्तु त्रयात्मकमिति ख.. , छ.. च । देयं तत्र त्रयात्मके इति ङ.. 4 पूर्णाच्छिन्नात्मकसंवरैर् इति ख.. , छ.. च । पूर्णाच्छिन्नं स्वयंवरैर् इति ङ.. 5 शताधिकमिति ग.. , घ.. च 6 स्तुत्वाथेति ङ.. 7 शिवाग्रे तदिति ङ.. 8 समर्पितमिति ख.. , घ.. , ज.. च 9 रुद्राय रुद्रो रुद्र नमोस्तु ते इति ङ.. , ज.. च 10 स्वशक्त्यापूज्येति ख.. , छ.. च 11 ओं ह्रूं इति घ.. 12 पूजयेति ख.. , छ.. , ङ.. च 13 निरुध्येति ख.. , ज.. , ङ.. च :p 326 एकरात्रमथो वापि यद्वा सद्योधिवासनं(1) /AP_96.122ab/ विनाधिवासनं यागः कृतो ऽपि फलप्रदः //AP_96.122cd/ स्वमन्त्रैः प्रत्यहं देयमाहुतीनां शतं शतं /AP_96.123ab/ ÓivakumbhÃdipÆjäca दिग्बिलञ्च निवेदयेत् //AP_96.123cd/ गुर्वादिसहितो वासो(2) रात्रौ नियमपूर्वकम् /AP_96.124ab/ अधिवासः स वसतेवधेर्भावः समीरितः //AP_96.124cd/ :e इत्य् आग्नेये महापुराणे अधिवासनविधिर्नाम षण्णवतितमो ऽध्यायः % छप्तेर् {97} :Ó अथ सप्तनवतितमो ऽध्यायः शिवप्रतिष्ठाकथनं ईश्वर उवाच (3)प्रातर् नित्पविधिं कृत्वा द्वारपालप्रपूजनं /AP_97.001ab/ प्रविश्य प्रग्विधानेन देहशुद्ध्यादिमाचरेत् //AP_97.001cd/ दिक्पतींश् च समभ्यर्च्य शिवकुम्भञ्च वर्धनीं /AP_97.002ab/ :n 1 सत्याधिवासनमिति ज.. 2 दीक्षान्तञ्च समभ्यर्च्येति ज.. 3 वासुदेव दयाशील लीलया मां समुद्धर । घरोद्धारे समर्थोसि ममोद्धारे कियञ्छ्रमः ॥ इति श्लोको ख.. , छ.. पुस्तकेधिकोत्रास्ति :p 327 अष्टमुष्टिकया(1) लिङ्गं वह्निं सन्पर्प्य च क्रमात् //AP_97.002cd/ शिवाज्ञातस्ततो गच्छेत् प्रासादं शस्त्रमुच्चरन्(2) /AP_97.003ab/ तद्गतान् प्रक्षिपेद्विघ्नान् हुम्फडन्तशराणुना(3) //AP_97.003cd/ न मध्ये स्थापयेल्लिङ्गं बेधदोषविशङ्कया /AP_97.004ab/ तस्मान् मध्यं परित्यज्य यवार्धेन यवेन वा //AP_97.004cd/ किञ्चिदीशानमाश्रित्य शिलां मध्ये निवेशयेत् /AP_97.005ab/ मूलेन तामनन्ताख्यां सर्वाधारस्वरूपिणीं(4) //AP_97.005cd/ सर्वगां सृष्टियोगेन विन्यसेदचलां शिलां /AP_97.006ab/ अथवानेन मन्त्रेण शिवस्यासनरूपिणीं //AP_97.006cd/ ओं नमो व्यापिनि भगवति स्थिरे ऽचले ध्रुवे /AP_97.007ab/ ह्रं लं ह्रीं स्वाहा(5) त्वया शिवाज्ञया शक्ते स्थातव्यमिह सन्ततं //AP_97.007cd/ इत्युक्त्वा च समभ्यर्च्य(6) निरुध्याद्रौद्रमुद्रया(7) /AP_97.008ab/ वज्रादीनि च रत्नानि तथोशीरादिकौषधीः //AP_97.008cd/ लोहान् हेमादिकांस्यन्तान् हरितालादिकांस् तथा /AP_97.009ab/ धान्यप्रभृतिशस्त्रांश् च पूर्वमुक्ताननुक्रमात् //AP_97.009cd/ प्रभारागत्वदेहत्ववीर्यशक्तिमयानिमान्(8) /AP_97.010ab/ भावयेन्नेकचित्तस्तु लोकपालेशसंवरैः(9) //AP_97.010cd/ पूर्वादिषु च गर्तेषु(10) न्यसेदेकैकशः क्रमात्(11) /AP_97.011ab/ :n 1 अष्टपुत्रियेति ख.. , घ.. , छ.. च । अष्टपुष्पिकयेति ग.. , ङ.. , च । अष्टपुष्टिकया इति ज.. 2 प्रासादमस्त्रमुच्चरन् इति ख.. , ङ.. च । प्रसादं शास्त्रमुच्चरन्निति ग.. , ज.. च 3 हुं फडन्तशिवात्मनेति ख.. , ग.. , छ.. च । हुं फडन्तशिवाणुनेति ज.. 4 सर्वाधानस्वरूपिणीमिति ज.. 5 ह्रं लं ह्रं स्वाहेति ख.. , छ.. , च । ओं ह्रां लं हां स्वाहेति ज.. 6 इत्य् उक्त्वा तं समभ्यर्च्येति ख.. , छ.. च । इत्य् उन्मूलं समभ्यर्चेति ग.. / इत्य् उच्चार्य समभ्यर्च्येति ङ.. 7 विरुन्ध्याद्रोधमुद्रयेति ख.. , ग.. , ङ.. च 8 वीर्याशक्तिमनुक्रमादिति घ.. 9 लोकपालेशसञ्चरैर् इति घ.. 10 पूर्वादिवत्स्वगर्तेषु इति ङ.. 11 प्रभारागेत्यादिः न्यसेदेकैकशः क्रमादिति पाठः, छपुस्तके नास्ति :p 328 हेमजं तारजं कूर्मं वृषं वा द्वारसम्मुखं(1) //AP_97.011cd/ सरित्तटमृदा युक्तं पर्वताग्रमृदाथवा(2) /AP_97.012ab/ प्रक्षिपेन्मध्यगर्तादौ(3) यद्वा मेरुं सुवर्णजं //AP_97.012cd/ मधूकाक्षतसंयुक्तमञ्जनेन समन्वितं /AP_97.013ab/ पृथिवीं राजतीं यद्वा यद्वा हेमसमुद्भवां //AP_97.013cd/ सर्ववीजसुवर्णाभ्यां समायुक्तां विनिक्षिपेत्(4) /AP_97.014ab/ स्वर्णजं राजतं वापि सर्वलोहसमुद्भवं(5) //AP_97.014cd/ सुवर्णं कृशरायुक्तं पद्मनालं(6) ततो न्यसेत् /AP_97.015ab/ देवदेवस्य शक्त्यादिमूर्तिपर्यन्तमासनं //AP_97.015cd/ प्रकल्प्य पायसेनाथ लिप्त्वा(7) गुग्गुलुनाथवा /AP_97.016ab/ श्वभ्रमाच्छाद्य वस्त्रेण तनुत्रेणास्त्ररक्षितं(8) //AP_97.016cd/ दिक्पतिभ्यो बलिं(9) दत्वा समाचान्तो ऽथ देशिकः /AP_97.017ab/ शेवेन वा शिलाश्वभ्रसङ्गदोषनिवृत्तये(10) //AP_97.017cd/ शस्त्रेण वा शतं सम्यग् जुहुयात् पूर्णया सह /AP_97.018ab/ :n 1 द्वारसम्पुटमिति ग. 2 मृदा पुन इति ग.. 3 मध्यगर्तायामिति ख.. , घ.. , ङ.. च 4 मधूकाक्षतेत्त्यादिः, विनिक्षिपेदित्यन्तः पाठो ग.. पुस्तके नास्ति 5 सर्वलोहसमन्वितमिति ग.. 6 पञ्चधान्यमिति ख.. , घ.. च 7 लिप्तेति घ.. , ङ.. च 8 श्वभ्रमाच्छाद्य वस्त्रेण तन्मात्रेण स्वरक्षितमिति ख.. , ङ.. च । यन्त्रमाच्छाद्य शस्त्रेण तनुत्रेण स्वरक्षितमिति ज.. / श्वभ्रेत्त्यादिपाठो छ.. पुस्तके नास्ति 9 दिक्पालादिभ्यो बलिमिति ड.. 10 शिलास्तत्र सङ्गदोषनिवृत्तये इति घ.. , ज.. च । शिलाश्वभ्रमङ्गदोषवृत्तये इति ख.. , छ.. च :p 329 एकैकाहुतिदानेन सन्तर्प्य वास्तुदेवताः //AP_97.018cd/ समुत्थाप्य हृदादेवमासनं मङ्गलादिभिः /AP_97.019ab/ गुरुर्देवाग्रतो गच्छेन्मूर्तिपैश् च दिशि स्थितैः(1) //AP_97.019cd/ चतुर्भिः सह कर्तव्या देवयज्ञस्य(2) पृष्ठतः /AP_97.020ab/ प्रासादादि(3) परिभ्रम्य भद्राख्यद्वारसम्मुखं //AP_97.020cd/ लिङ्गं संस्थाप्य दत्वार्घ्यं प्रासादं सन्निवेशयेत्(4) /AP_97.021ab/ द्वारेण द्वारबन्धेन द्वारदेशेन तच्छिला //AP_97.021cd/ द्वारबन्धे शिखाशून्ये तदर्धेनाथ तदृते(5) /AP_97.022ab/ वर्जयन्(6) द्वारसंस्पर्शं द्वारेणैव महेश्वरं //AP_97.022cd/ देवगृहसमारम्भे कोणेनापि प्रवेशयेत् /AP_97.023ab/ अयमेव विधिर्ज्ञेयो व्यक्तलिङ्गे ऽपि सर्वतः //AP_97.023cd/ गृहे प्रवेशनं द्वारे लोकैर् अपि समीरितं /AP_97.024ab/ अपद्वारप्रवेशेन विदुर्गोत्रक्षयं गृहं(7) //AP_97.024cd/ अथ पीठे(8) च संस्थाप्य लिङ्गं द्वारस्य सम्मुखं /AP_97.025ab/ तूर्यमङ्गलनिर्घेषैर् दूर्वाक्षतसमन्वितं //AP_97.025cd/ समुत्तिष्ठं हृदेत्युक्त्वा महापाशुपतं पठेत् /AP_97.026ab/ :n 1 मूर्तिपैः स्वदिशि स्थितैर् इति ज.. 2 बन्धुभिः सह कर्तव्या देवयानस्येति ख.. / बन्धुभिः सहकारे च देवालयस्य इति ग.. , ज.. च 3 प्रासादार्धमिति ज.. 4 सम्प्रवेशयेदिति घ.. 5 तदर्धेनाथ घातयेत् इति झ.. / तदर्धेनाथ तत्सुते इति ग.. / तदर्धेनाथ तद्यतिमिति घ.. / तदर्धे वाथ तत्सुतमिति ज.. / तदर्धे नाथ तद्युते इति ङ.. 6 बन्धने इति ख.. / बन्ध्यन् इति घ.. / रक्षयन् इति झ.. / वर्जयेदिति छ.. 7 वित्तगोत्रक्षयं गुहमिति ग.. 8 अथ चैवं इति ज.. , झ.. , घ.. च :p 330 अपनीय घटं श्वभ्राद्(1) देशिको मूर्तिपैः सह //AP_97.026cd/ मन्त्रं सन्धारयित्वा तु(2) विलिप्तं(3) कुङ्कुमादिभिः /AP_97.027ab/ शक्तिशक्तिमतोरैक्यं ध्यात्वा चैव तु रक्षितं(4) //AP_97.027cd/ लयान्तं(5) मूलमुच्चार्य स्पृष्ट्वा श्वभ्रे निवेशयेत्(5) /AP_97.028ab/ अंशेन ब्रह्मभागस्य यद्वा अंशद्वयेन च //AP_97.028cd/ अर्धेन vëÂamÃæÓena सर्वस्याथ प्रवेशनं(7) /AP_97.029ab/ विधाय सीसकं नाभिदीर्घाभिः(8) सुसमाहितः //AP_97.029cd/ श्वभ्रं(9) वालुकयापुर्य ब्रूयात् स्थिरीभवेति च(10) /AP_97.030ab/ ततो लिङ्गे स्थिरीभूते ध्यात्वा(11) सकलरूपिणं //AP_97.030cd/ मूलमुच्चार्य शक्त्यन्तं सृष्ट्या च निष्कलं(12) न्यसेत् /AP_97.031ab/ स्थाप्यमानं यदा लिङ्गं याम्यां दिशमथाश्रयेत्(13) //AP_97.031cd/ तत्तद्दिगीशमन्त्रेण पूर्णान्तं दक्षिणान्वितं /AP_97.032ab/ :n 1 घटं तत्र इति झ.. 2 मन्त्रं सन्धारयित्वाथ इति ख.. / पत्रस्थं धारयित्वा तु, इति घ.. 3 सुलिप्तमिति ग.. 4 लक्षितमिति घ.. , ज.. , झ.. , च 5 नमोन्तमिति ड.. 6 शक्तिमुद्रे निवेशयेदिति ज.. 7 अर्धेन cëÂamÃæÓena सर्वस्याधः प्रवेशनम् इति ज.. 8 सीसकं वाग्भिर्दीर्घाभिरिति छ.. / सीसकं चापि दीर्घारिति ज.. 9 अथेति क.. , ङ.. , छ.. च 10 लयामन्तमित्यादिः, स्थिरीभवेति च इत्य् अन्तः सार्धश्लोकद्वयात्मकः पाठो झ.. पुस्तके नास्ति 11 ध्यायेदिति घ.. 12 सृष्ट्यादिविकलमिति झ.. / सृष्ट्यादिनिष्फलमिति ख.. , घ.. , च । सृष्ट्यादि निष्फलमिति ग.. , ड.. च 13 ततो लिङ्गे इत्य् आदिः, दिशमथाश्रयेदित्यन्तः पाठो ज.. पुस्तके नास्ति :p 331 सव्ये स्थाने च वक्रे च(1) चलिते स्फुटितेपि वा //AP_97.032cd/ जुहुयान् मूलमन्त्रेण बहुरूपेण(2) वा शतं /AP_97.033ab/ कुञ्चान्येष्वपि दोषेषु शिवशान्तिं समाश्रयेत्(3) //AP_97.033cd/ युक्तं न्यासादिभिर्लिङ्गं(4) कुर्वन्नेवं न दोषभाक् /AP_97.034ab/ पीठबन्धमतः कृत्वा लक्षणस्यांशलक्षणं(5) //AP_97.034cd/ गौरीमन्त्रं लयं नीत्वा सृष्ट्या पिण्डीञ्च विन्यसेत् /AP_97.035ab/ सम्पूर्य पार्श्वसंसिद्धिं वालुकावज्रलेपनं(6) //AP_97.035cd/ ततो मूर्तिधरैः सार्धं गुरुः शान्तिं घटोर्ध्वतः /AP_97.036ab/ संस्थाप्य कलशैर् अन्यैस्तद्वत्(7) पञ्चामृतादिभिः //AP_97.036cd/ विलिप्य चन्दनाद्यैश् च(8) सम्पूज्य जगदीश्वरं /AP_97.037ab/ उमामहेशमन्त्राभ्यां तौ स्पृशेल्लिङ्गमुद्रया //AP_97.037cd/ ततस्त्रितत्त्वविन्यासं षडर्चादिपुरःसरं(9) /AP_97.038ab/ कृत्वा मूर्तिं तदीशानामङ्गानां ब्रह्मणामथ //AP_97.038cd/ ज्ञानी लिङ्गे(10) क्रियापीठे विनास्य स्नापयेत्ततः /AP_97.039ab/ गन्धैर् विलिप्य सन्धूप्य व्यापित्वे शिवे न्यसेत् //AP_97.039cd/ स्रग्धूपदीपनैवेद्यैर् हृदयेन फलानि च /AP_97.040ab/ :n 1 वक्रेणेति ख.. 2 चतूरूपेण इति झ.. 3 स्थाप्यमानमित्यादिः, शान्तं समाश्रयत् इत्य् अन्तः पाठी ग.. , ङ.. , पुस्तके नास्ति 4 उक्तन्यासविधिं लिङ्गे इति ख.. / उक्तन्यासविधौ लिङ्गे इति ग.. 5 पीठ बन्धमधः कृत्वा कुर्वन्नेव न दोषभाक् इति ख.. , ग.. च । पीठ बन्धमतः कृत्वा लक्षणस्याङ्गलक्षणमिति घ.. 6 पार्श्वसिद्धिं च वालुकाव्रजलेपनमिति ज.. 7 सप्तारन्यकलशैर् अन्यैः स्तुत्वा इति झ.. 8 चतुराज्यैश् च इति झ.. 9 षडर्घादिपुरःसरमिति झ.. / षडग्रादिपुरःसरमिति ख.. 10 ज्ञानलिङ्गे इति झ.. :p 332 विनिवेद्य यथाशक्ति समाचम्य महेश्वरं //AP_97.040cd/ दत्वार्घं च जपं कृत्वा(1) निवेद्य वरदे करे(2) /AP_97.041ab/ चन्द्रार्कतारकं यावन् मन्त्रेण शैवमूर्तिपैः(3) //AP_97.041cd/ स्वेच्छयैव त्वया नाथ स्थातव्यमिह मन्दिरे /AP_97.042ab/ प्रणम्येव वहिर्गत्वा(4) हृदा वा प्रणवेन वा //AP_97.042cd/ संस्थाप्य वृषभं पश्चात् पूर्ववद्वलिमाचरेत् /AP_97.043ab/ न्यूनादिदोषमोषाय(5) ततो मृत्युजिता शतं //AP_97.043cd/ शिवेन सशिवो हुत्वा शान्त्यर्थं पायसेन च /AP_97.044ab/ ज्ञानाज्ञानकृतं यच्च तत् पूरय महाविभो(6) //AP_97.044cd/ हिरण्यपशुभूम्यादि(7) गीतवाद्यादिहेतवे /AP_97.045ab/ अम्बिकेशाय तद् भक्त्या शक्त्या सर्वं निवेदयेत् //AP_97.045cd/ दानं महोत्सवं पश्चात् कुर्याद्दिनचतुष्टयं /AP_97.046ab/ त्रिसन्ध्यं त्रिदिनं मन्त्री होमयेन् मूर्तिपैः सह //AP_97.046cd/ चतुर्थेहनि pÆrïäca चरुकं बहुरूपिणा /AP_97.047ab/ निवेद्य सर्वकुण्डेषु सम्पाताहुतिसोधितम्(8) //AP_97.047cd/ दिनचतुष्टयं यावत्तन्निर्माल्यन्तदूर्धतः /AP_97.048ab/ निर्माल्यापनयं कृत्वा स्नापयित्वा तु(9) पूजयेत् //AP_97.048cd/ पूजा सामान्यलिङ्गेषु कार्या साधारणाणुभिः(10) /AP_97.049ab/ :n 1 जलं हुत्वा इति ग.. 2 निवेद्य वरदेवके इति ज.. 3 मन्त्रेशैर् मूर्तिपैः सह इति झ.. / मन्त्रेशैर् मूर्तिजैः सह इति घ.. 4 वहिष्कृत्वा इति झ.. / वहिर्हत्वा इति घ.. 5 न्यूनादिदोषमोक्षायेति ज.. / न्यानादिदोषनाशायेति ङ.. 6 महाप्रभो इति झ.. 7 हिरण्यवस्त्रधूपादि इति झ.. 8 पायसाहुतिसोधितमिति झ.. / सम्पाताहुतिशोधनमिति ग.. 9 स्नापयित्वा च इति ग.. 10 साधारणांशुभिरिति ख.. / साधारणादिकमिति ग.. :p 333 विहाय लिङ्गचैतन्यं कुर्यात् स्थाणुविसर्जनं //AP_97.049cd/ असाधारणलिङ्गेषु क्षमस्वेति विसर्जनं /AP_97.050ab/ आवाहनमभिव्यक्तिर्विसर्गः शक्तिरूपता //AP_97.050cd/ प्रतिष्ठान्ते क्वचित् प्रोक्तं स्थिराद्याहुतिसप्तकं /AP_97.051ab/ स्थिरस् तथाप्रमेयश्चानादिबोधस्तथैव च //AP_97.051cd/ नित्योथ सर्वगश् चैवाविनाशी दृष्ट एव च(1) /AP_97.052ab/ एते गुणा महेशस्य सन्निधानाय कीर्तिताः(2) //AP_97.052cd/ ओं नमः शिवाय स्थिरो भवेत्याहुतीनां क्रमः /AP_97.053ab/ एवमेतञ्च सम्पाद्य विधाय शिवकुम्भवत्(3) //AP_97.053cd/ कुम्भद्वयञ्च तन्मध्यादेककुम्भाम्भसा भवं /AP_97.054ab/ संस्नाप्य तद् द्वितीयन्तु कर्तृस्नानाय धारयेत् //AP_97.054cd/ दत्वा बलिं समाचम्य वहिर्गच्छेत् शिवाज्ञया(4) /AP_97.055ab/ जगतीवाह्यतश् चण्डमैशान्यान्दिशि मन्दिरे //AP_97.055cd/ धामगर्भप्रमाणे च(5) सुपीठे(6) कल्पितासने /AP_97.056ab/ पूर्ववन् न्यासहोमादि विधाय ध्यानपूर्वकं //AP_97.056cd/ संस्थाप्य विधिवत्तत्र ब्रह्माङ्गैः(7) पूजयेत्ततः /AP_97.057ab/ अङ्गानि पूर्वयुक्तानि(8) ब्रह्माणी त्वर्चना यथा(9) //AP_97.057cd/ :n 1 विलासी तृप्त एव च इति ख.. , ङ.. , छ.. , ज.. च । अविनाशी तृप्त एव च इति ङ.. 2 सन्निधाय प्रकीर्तिता इति ख.. , छ.. च 3 ओं नम इत्य् आदि, शिवकुम्भवत् इत्य् अन्तः पाठो झ.. पुस्तके नास्ति । शिवाय शिवकुम्भवत् इति ग.. 4 वहिः कुम्भे शिवाज्ञया इति झ.. 5 वामगर्भप्रमाणेन इति झ.. 6 स्वपीठे इति ग.. 7 ब्रह्माद्यैर् इति ग.. , झ.. च 8 पूर्वमुक्तानि इति ख.. , ग.. , ङ.. , छ.. च । पूर्वभुक्तानीति ज.. 9 त्वधुना यथा इति ख.. :p 334 एवं सद्योजाताय ओं ह्रूं फट्(1) नमः । ओं विं वामदेवाय ह्रूं फ नमः । ओं बुं(2) अघोराय ह्रूं फ नमः । ओं(3) तत्पुरुषाय वउमीशानाय च ह्रूं फ ॥ जपं विवेद्य(4) सन्तर्प्य विज्ञाप्य नतिपूर्वकं /AP_97.058ab/ देवः सन्निहितो यावत्तावत्त्वं सन्निधो भव //AP_97.058cd/ न्यूनाधिकञ्च यत्किञ्चित् कृतमज्ञानतो मया(5) /AP_97.059ab/ तवत्प्रसादेन चण्डेश तत् सर्वं परिपूरय //AP_97.059cd/ वाणलिङ्गे वाणरोहे(6) सिद्धलिङ्गे स्वयम्भुवि /AP_97.060ab/ प्रतिमासु च सर्वासु न चण्डो ऽधिकृतो भवेत् //AP_97.060cd/ अद्वैतभावनायुक्ते स्थण्डिलेशविधावपि(7) /AP_97.061ab/ अभ्यर्च्य चण्डं ससुतं यजमानं हि भार्यया //AP_97.061cd/ पूर्वस्थापितकुम्भे न स्नापयेत् स्नापकः(8) स्वयं /AP_97.062ab/ स्थापकं यजमानोपि सम्पूज्य च(9) महेशवत्(10) //AP_97.062cd/ वित्तशाठ्यं विना दद्याद् भूहिरण्यादि(11) दक्षिणां /AP_97.063ab/ :n 1 ओं सद्योजाताय हूं फ इति झ.. / एवं सद्योजाताय ओं ह्रूं फ नम इति ख.. , छ.. च । ओं एवं सद्यो जाताय हूं फ नम इति ग.. , ज.. च 2 ओं वं इति झ.. 3 ओं एवं चेति छ.. / ओं एवं चेदिति ङ.. / ओं वै इति ज.. 4 धूपं निवेद्य इति घ.. 5 कृतमज्ञानतोपि वा इति ग.. 6 बाणलिङ्गे चले लोहे इति ज.. 7 स्थण्डिले सन्निधावपि इति ज.. , झ.. च 8 स्थापक इति ज.. 9 प्रपूज्य च इति ज.. 10 महेश्वरमिति ख.. , छ.. च 11 गोहिरण्यादि इति ज.. , झ.. च :p 335 मूर्तिमान् विधिवत् पश्चात् जापकान् ब्राह्मणांस् तथा //AP_97.063cd/ देवज्ञं शिल्पिनं प्रार्च्य दीनानाथादि(1) भोजयेत् /AP_97.064ab/ यदत्र सम्मुखीभावे स्वेदितो भगवन्मया //AP_97.064cd/ क्षमस्व नाथ तत् सर्वं कारुण्याम्बुनिधं मम(2) /AP_97.065ab/ इति विज्ञप्तियुक्ताय यजमानाय सद्गुरुः //AP_97.065cd/ प्रतिष्ठापुण्यसद्भावं(3) स्फुरत्तारकसप्रभं(4) /AP_97.066ab/ कुशपुष्पाक्षतोपेतं स्वकरेण समर्पयेत् //AP_97.066cd/ ततः पाशपतोपेतं(5) प्रणम्य परमेश्वरं /AP_97.067ab/ ततो ऽपि बलिभिर्भूतान् सन्निधाय निबोधयेत् //AP_97.067cd/ स्थातव्यं भवता तावद् यावत् सन्निहितो हरः(6) /AP_97.068ab/ गुरुर्वस्त्रादिसंयुक्तं गृह्णीयाद्यागमण्डपं //AP_97.068cd/ सर्वोपकरणं शिल्पी तथा स्नापनमण्डपं(7) /AP_97.069ab/ अन्ये देवादयः स्थाप्या मन्त्रैर् आगमसम्भवैः //AP_97.069cd/ आदिवर्णस्य भेदाद्वा(8) सुतत्त्वव्याप्तिभाविताः(9) /AP_97.070ab/ साध्य(10) प्रमुखदेवाश् च सरिदोषधयस् तथा //AP_97.070cd/ क्षेत्रपाः किन्नराद्याश् च पृथिवीतत्त्वमाश्रिताः /AP_97.071ab/ :n 1 दीनानाथांश्चेति ज.. 2 देव त्वं नाथ तत् सर्वं कारुण्यान् मनवे नम इति झ.. 3 प्रतिष्ठायज्ञसम्भारमिति ग.. 4 स्फुरत्तारकसन्निभमिति 5 ततः पशुपतिं जप्त्वा इति ख.. , ग.. च 6 भव इति ख.. , घ.. च 7 गुरुर्वस्त्राणीत्यादिः, स्नानमण्डपमित्यन्तः पाठो झ.. पुस्तके नास्ति 8 आदिवर्णस्य शेषाद्वा इति झ.. 9 स्वातन्त्र्या व्याप्तिरीरिता इति ग.. / स्वतत्त्वव्याप्तिभाविता इति छ.. / स्वतन्त्रव्याप्तिभेदत इति ज.. 10 जाप्य इति झ.. :p 336 स्नानं सरस्वतीलक्ष्मीनदीनामम्भसि क्वचित् //AP_97.071cd/ bhuvanÃdhipatÅnäca स्थानं यत्र व्यवस्थितिः /AP_97.072ab/ अण्डवृद्धिप्रधानान्तं त्रितत्त्वं ब्रह्मणः पदं //AP_97.072cd/ तन्मात्रादिप्रधानान्तं(1) पदमेतत् त्रिकं हरेः(2) /AP_97.073ab/ नाट्येशगणमातॄणां यक्षेशशरजन्मनां //AP_97.073cd/ अण्डजाः शुद्धविद्यान्तं पदं गणपतेस् तथा /AP_97.074ab/ मायांशदेशशक्त्यनतं शिवा शिवोप्तरोचिषां(3) //AP_97.074cd/ पदमीश्वरपर्यन्तं व्यक्तार्चासु च कीर्तितं /AP_97.075ab/ कूर्माद्यं कीर्तितं यच्च यच्च रत्नादिपञ्चकं(4) //AP_97.075cd/ प्रतिक्षिपेत् पीठगर्ते च पञ्चब्रह्मशिलां विना /AP_97.076ab/ षड्भिर्विभाजिते गर्ते(5) त्यक्त्वा भावञ्च पृष्ठतः //AP_97.076cd/ स्थापनं पञ्चमांशे च यदि वा वसुभाजिते /AP_97.077ab/ स्थापनं सप्तमे भागे प्रतिमासु सुखावहं //AP_97.077cd/ धारणाभिर्विशुद्धिः स्यात् स्थापने लेपचित्रयोः /AP_97.078ab/ स्नानादि मानसन्तत्र शिलारत्नादिवेशनं(6) //AP_97.078cd/ नेत्रोद्घाटनमन्त्रेष्टमासनादिप्रकल्पनं /AP_97.079ab/ पूजा निरम्बुभिः पुष्पैर् यथा चित्रं न दुष्यति //AP_97.079cd/ विधिस्तु चललिङ्गेषु सम्प्रत्येव निगद्यते /AP_97.080ab/ :n 1 तन्मात्रादिप्रयाणान्तमिति ख.. 2 तत्त्वमेकं चित्रं हरेरिति घ.. 3 स्नानं सरस्वतीत्यादिः, रोचिषामित्यन्तः पाठो झ.. पुस्तके नास्ति 4 यद्रत्नादिकपञ्चकमिति ज.. 5 षडभिर्भाजिते गर्भे इति ङ.. 6 शिलावाहादिवेशनं इति झ.. / शिलारत्ननिवेशनमिति ख.. :p 337 पञ्चभिर्वा त्रिभिर्वापि पृथक् कुर्याद्(1) विभाजिते(2) //AP_97.080cd/ भगत्रयेण भागांशो भवेद्भागद्वयेन वा /AP_97.081ab/ स्वपीठेष्वपि(3) तद्वत् स्याल्लिङ्गेषु तत्त्वभेदतः //AP_97.081cd/ सृष्टिमन्त्रेण संस्कारो विधिवत् स्फाटिकादिषु /AP_97.082ab/ किञ्च ब्रह्मशिलारत्नप्रभूतेश्चानिवेदनं(4) //AP_97.082cd/ योजनं पिण्डिकायाश् च मनसा परिकल्पयेत् /AP_97.083ab/ स्वयम्भूवाणलिङ्गादौ(5) संस्कृतौ नियमो न हि //AP_97.083cd/ स्नापनं संहितामन्त्रैर् न्यासं होमञ्च कारयेत् /AP_97.084ab/ नदीसमुद्ररोहाणां स्थापनं पूर्ववन् मतं //AP_97.084cd/ ऐहिकम् मृण्मयं लिङ्गं पिष्टकादि च तक्षणात्(6) /AP_97.085ab/ कृत्वा सम्पूजयेच्छुद्धं सीक्षणादिविधानतः(7) //AP_97.085cd/ समादाय ततो मन्त्रानात्मानं सन्निधाय च /AP_97.086ab/ तज्जले प्रक्षिपेल्लिङ्गं वत्सरात् कामदं भवेत् //AP_97.086cd/ विष्ण्वादिस्थापनं चैव पृयङ्मन्त्रैः समाचरेत् /AP_97.087ab/ :e इत्य् आग्नेये महापुराणे शिवप्रतिष्ठा(8) नाम सप्तनवतितमो ऽध्यायः ॥ :n 1 पृथक् पीठे इति ख.. , ग.. , घ.. च 2 स्थापनमित्यादिः, कुर्याद् विभाजिते इत्य् अन्तः पाठो ङ.पुस्तके नास्ति 3 स्वपीठे स्नपिते इति ख.. 4 प्रभूतेप्यधिवेशनमिति घ.. 5 वाणलिङ्गानामिति ज.. 6 पिष्टकादि च तत्क्रमादिति छ.. , ज.. च 7 मृष्टिमन्त्रेणेत्यादिः दीक्षणादिविधानत इत्य् अन्तः पाठो ग.. पुस्तके नास्ति 8 शिवपूजा इति क.. :p 338 % छप्तेर् {98} :Ó athëÂanavatitamo ऽध्यायः ॥ गौरीप्रतिष्ठाकथनं ईश्वर उवाच वक्ष्ये gaurÅprati«Âhäca पूजया सहितां शृणु /AP_98.001ab/ मण्डपाद्यं पुरो यच्च(1) संस्थाप्य चाधिरोपयेत् //AP_98.001cd/ शय्यायान्तांश् च विन्यस्य मन्त्रान्मूर्त्यादिकान् गुह /AP_98.002ab/ आत्मविद्याशिवान्तञ्च(2) कुर्यादीशनिवेशनं //AP_98.002cd/ शक्तिं परां ततो(3) न्यस्य हुत्वा(4) जप्त्वा च पूर्ववत् /AP_98.003ab/ सन्धाय च तथा पिण्डीं(5) क्रियाशक्तिस्वरूपिणीं //AP_98.003cd/ सदेशव्यापिकां ध्यात्वा न्यस्तरत्नादिकां तथा /AP_98.004ab/ एवं संस्थाप्य तां पश्चाद्देवीन्तस्यान्नियोजयेत् //AP_98.004cd/ परशक्तिस्वरूपान्तां स्वाणुना(6) शक्तियोगतः /AP_98.005ab/ ततो न्यसेत् क्रियाशक्तिं पीठे ज्ञानञ्च विग्रहे //AP_98.005cd/ ततोपि व्यापिनीं शक्तिं समावाह्य नियोजयेत् /AP_98.006ab/ अम्बिकां ÓivanÃmnŤca समालभ्य(7) प्रपूजयेत् //AP_98.006cd/ ओं आधारशक्तये नमः । ओं कूर्माय नमः । ओं स्कन्दाय च तथा नमः । ओं ह्रीं नारायणाय नमः । ओं ऐश्वर्याय नमः :n 1 मण्डपाद्यं प्रविशेच्च इति ग.. 2 शिवास्त्रं चेति घ.. 3 तथा शक्तिं परामिति ख.. 4 स्तुत्वेति ज.. 5 चण्डीमिति ख.. 6 आत्मनेति छ.. 7 त्र्यम्बकेशीति nÃmnŤca समारभ्येति ज.. :p 339 ओं अं अधश्छदनाय नमः । ओं पद्मासनाय नमः । ओं ऊर्ध्वच्छदनाय नमः । ओं पद्मासनाय नमः । अथ सम्पूज्याः केशवास् तथा । ओं ह्रीं कर्णिकाय नमः । ओं क्षं पुष्कराक्षेभ्य(1) इहार्चयेत् । ओं हां पुष्ट्यै ह्रीं च ज्ञानायै ह्रूं क्रियायै ततो नमः । ओं नालाय नमः । रुं धर्माय नमः(2) / रुं ज्ञानाय वै नमः(3) / ओं वैराग्याय वै नमः । ओं वै अधर्माय नमः(4) / ओं रुं अज्ञानाय वै नमः । ओं अवैराग्याय वै नमः । अं अनैश्वर्याय नमः । हुं वाचे हुं च रागिण्यै क्रैं ज्वालिन्यै ततो नमः । ओं ह्रौं शमायै(5) च नमः । ह्रुं ज्येष्ठायै ततो नमः । ओं ह्रौं रौं क्रौं नवशक्त्यै गौं च गौर्यासनाय च । गौं गौरीमूर्तये नमः । गौर्या मूलमथोच्यते । ओं ह्रीं सः(6) महागौरि रुद्रदयिते स्वाहा । गौर्यै नमः । गां ह्रूं ह्रीं शिवो गूं स्यात् शिवायै कवचाय च । गों नेत्राय च गों अस्त्राय ओं गौं विज्ञानशक्तये, ओं गूं क्रियाशक्तये नमः(7) / पूर्वादौ शाक्रादिकान् । ओं सुं सुभागायै नमः । ह्रीं वीजललिता ततः । ओं ह्रीं कामिन्यै च नमः । ओं ह्रूं स्यात् कामशालिनीमन्त्रैर् गौरीं प्रतिष्ठाप्य प्रार्च्य जप्त्वाथ सर्वभाक्(8) ॥ :e इत्य् आग्नेये महापुराणे गौरीप्रतिष्ठा nÃmëÂanavatitamo ऽध्यायः :n 1 ओं खं पुष्करेभ्य इति ख.. 2 धं धर्माय नम इति ख.. 3 वं ज्ञानाय नम इति ख.. 4 रुं अधर्माय नम इति ङ.. 5 वामायै इति ख.. , ग.. , घ.. , ङ.. च 6 ओं हूं स इति घ.. 7 ह्रीं क्रियाशक्तये नम इति झ.. / ओं क्रियाशक्तये नम इति घ.. 8 जप्त्वानुरूपतः इति ग.. , छ.. , च :p 340 % छप्तेर् {99} :Ó अथोनशततमो ऽध्यायः सूर्यप्रतिष्ठाकथनं ईश्वर उवाच वक्ष्ये sÆryaprati«Âhäca पूर्ववन्मण्डपादिकं /AP_99.001ab/ स्नानादिकञ्च सम्याद्य(1) पूर्वोक्तविधिना ततः //AP_99.001cd/ विद्यामासनशय्यायां साङ्गं विन्यस्य भास्करं /AP_99.002ab/ त्रितत्त्वं विन्यसेत्तत्र सस्वरं खादिपञ्चकं //AP_99.002cd/ शुद्ध्यादि पूर्ववत् कृत्वा पिण्डीं संशोध्य पूर्ववत् /AP_99.003ab/ सदेशपदपर्यन्तं विन्यस्य तत्त्वपञ्चकं(2) //AP_99.003cd/ शक्त्या च सर्वतोमुख्या संस्थाप्य विधिवततः /AP_99.004ab/ स्वाणुना(3) विधिवत् सूर्यं शक्त्यन्तं(4) स्थापयेद्गुरुः //AP_99.004cd/ स्वाम्यन्तमथवादित्यं पादान्तन्नाम धारयेत् /AP_99.005ab/ सूर्यमन्त्रास्तु(5) पूर्वोक्ता द्रष्टव्याः स्थापनेपि च(6) //AP_99.005cd/ :e इत्य् आग्नेये महापुराणे सूर्यप्रतिष्ठा नामैकोनशततमो ऽध्यायः ॥ :n 1 स्नानादिकं च सम्पूज्य इति ख.. , छ.. , च 2 विन्यस्य पदपञ्चकमिति छ.. / विन्यस्य रत्नपञ्चकमिति ज.. 3 आत्मनेति छ.. 4 शक्त्यर्थमिति ङ.. 5 सूर्यमन्त्राश्चेति छ.. 6 स्थापनेपि वेति ज.. :p 341 % छप्तेर् {100} :Ó अथ शततमो ऽध्यायः द्वारप्रतिष्ठाकथनं ईश्वर उवाच द्वाराश्रितप्रतिष्ठाया वक्ष्यामि विधिमप्यथ /AP_100.001ab/ द्वाराङ्गानि कषायाद्यैः संस्कृत्य शयने न्यसेत् //AP_100.001cd/ मूलमध्याग्रभागेषु त्रयमात्मादिसेश्वरं /AP_100.002ab/ विन्यस्य सन्निवेश्याथ(1) हुत्वा जप्त्वात्र रूपतः(2) //AP_100.002cd/ द्वारादथो यजेद्वास्तुन्तत्रैवानन्तमन्त्रितः /AP_100.003ab/ रत्नादिपञ्चकं न्यस्य शान्तिहोमं विधाय च //AP_100.003cd/ यवसिद्धार्थकाक्रान्ता ऋद्धिवृद्धिमहातिलाः /AP_100.004ab/ गोमृत्सर्षपरागेन्द्रमोहनीलक्षणामृताः //AP_100.004cd/ रोचना रुग् वचो दूर्वा प्रासादधश् च पोटलीं /AP_100.005ab/ प्रकृत्योदुम्बरे बद्ध्वा रक्षार्थं प्रणवेन तु //AP_100.005cd/ द्वारमुत्तरतः किञ्चिदाश्रितं सन्निवेशयेत् /AP_100.006ab/ आत्मतत्त्वमधो न्यस्य विद्यातत्त्वञ्च शाखयोः //AP_100.006cd/ शिवमकाशदेशे च व्यापकं सर्वमङ्गले(3) /AP_100.007ab/ ततो महेशनाथं च विन्यसेन्मूलमन्त्रतः //AP_100.007cd/ :n 1 विन्यस्य च निवेशयाथ इति ख.. / विन्यस्य सन्निबोध्याथेति ज.. 2 अजप्त्वानुरूपत इति ग.. 3 सर्वपुष्कलमिति ख.. , घ.. च :p 342 द्वाराश्रितांश् च तल्पादीन्(1) कृतयुक्तैः(2) स्वनामभिः /AP_100.008ab/ जुहुयाच्छतमर्धं वा द्विगुणं शक्तितोथवा(3) //AP_100.008cd/ न्यूनादिदोषमोषार्थं हेतितो जुहुयाच्च्छतं(4) /AP_100.009ab/ दिग्बलिम्पूर्ववद्धुत्वा(5) प्रदद्याद्दक्षिणादिकं //AP_100.009cd/ :e इत्य् आग्नेये महापुराणे द्वारप्रतिष्ठा नाम शततमो ऽध्यायः ॥ % छप्तेर् {101} :Ó अथैकाधिकशततमो ऽध्यायः ॥ प्रासादप्रतिष्ठा ईअवर उवाच प्रासादस्थापनं वक्ष्ये तच्चैतन्यं स्वयोगतः(6) /AP_101.001ab/ शुकनाशासमाप्तौ तु पूर्ववेद्याश् च मध्यतः //AP_101.001cd/ आधारशक्तितः पद्मे विन्यस्ते प्रणवेन च(7) /AP_101.002ab/ स्वर्णाद्ये कतमोद्द्भतं पञ्चगव्येन संयुतं //AP_101.002cd/ मधुक्षीरयुतं कुम्भं न्यस्तरत्रादिपञ्चकं(8) /AP_101.003ab/ स्रग्वस्त्रं गन्धलिप्तञ्च गन्धवत्पुष्पभूषितं(9) //AP_101.003cd/ cÆtÃdipallavÃnäca कृती कृत्यञ्च विन्यसेत्(10) /AP_101.004ab/ :n 1 नन्द्यादीन इति ख.. 2 कृत्ययुक्तैर् इति ज.. 3 शक्तितो यथा इति ग.. 4 भागत्रयेणेत्यादिः, जुहुयाच्छतमित्यन्तः पाठो झ.. पुस्तके नास्ति । अत्र कतिपयश्लोकाधिको ऽध्यायत्रयात्मकः पाठः पतितोस्ति 5 पूर्ववद् दत्वा इति ग.. , घ च 6 तच्चैतन्यञ्च योगत इति ग.. / तच्चैतन्यस्वयोगत इति छ.. 7 विन्यस्ते प्रणवेन तु इति ख.. , छ.. , ज.. , झ.. च । विन्यसेत् प्रणवेन तु इति ग.. 8 मधुक्षीरयुतं न्यस्तरत्नादिपञ्चकं तत इति ग.. 9 गन्धवत्पुष्पधूपितमिति ग.. , ङ.. , छ.. च 10 वह्निकृत पद्मं विन्यसेदिति ख.. / वह्निकूपं यवं न्यसेदिति ग.. / वह्निकूपेषु च न्यसेदिति ज.. :p 343 पूरकेण समादाय सकलीकृतविग्रहः //AP_101.004cd/ सर्वात्मभिन्नात्मानं स्वाणुना(1) स्वान्तमारुतः /AP_101.005ab/ आज्ञया बोधयेच्छम्भौ(2) रेचकेन ततो गुरुः //AP_101.005cd/ द्वादशान्तात्(3) समादाय स्फुरद्वह्निकणोपमं /AP_101.006ab/ निक्षिपेत् कुम्भगर्भे च न्यस्ततन्त्रातिवाहिकं(4) //AP_101.006cd/ vigrahantadguïÃnäca बोधकञ्च कलादिकं /AP_101.007ab/ क्षान्तं वागीश्वरं(5) तत्तु ब्रातं तत्र निवेशयेत् //AP_101.007cd/ दश nìÅrdaÓa प्राणानिन्द्रियाणि त्रयोदश /AP_101.008ab/ तदधिपांश् च संयोज्य प्रणवाद्यैः स्वनामभिः //AP_101.008cd/ स्वकार्यकारणत्वेन(6) मायाकाशनियामिकाः(7) /AP_101.009ab/ विद्येशान् प्रेरकान् शम्भुं व्यापिनञ्च सुसम्वरैः(8) //AP_101.009cd/ अङ्गानि च(9) विनिक्षिप्य निरुन्ध्याद्रोधमुद्रा(10) /AP_101.010ab/ सुवर्णाद्युद्भवं यद्वा पुरुषं पुरुषानुगं //AP_101.010cd/ पञ्चगव्यकषायाद्यैः पूर्ववत् संस्कृतन्ततः /AP_101.011ab/ शय्यायां कुम्भमारोप्य ध्यात्वा रुद्रमुमापतिं //AP_101.011cd/ :n 1 सर्वात्मभिन्नात्मानं स्वात्मना इति ख.. / सर्वात्माभिन्नमात्मा च स्थाणुनेति ज.. 2 बोधयेच्छक्तौ इति ख.. , घ.. च 3 द्वादशान्तमिति ग.. , ज.. च 4 न्यस्य तत्र यथाक्रममिति ग.. / न्यस्य तत्राभिवाहिकमिति छ.. / न्यस्य तत्राभिवादकमिति ज.. 5 वामेश्वरमिति ख.. / बाणेश्वरमिति ङ.. 6 अकार्यकारणत्वे नेति ख.. , छ.. च 7 प्रयामिका इति ख.. , छ.. च 8 व्यापिनञ्च स्वशक्तित इति झ.. / व्यापिनञ्चास्य संस्रवैर् इति ङ.. 9 अज्ञाने चेति घ.. , झ.. च । अङ्कादि चेति ङ.. 10 निर्मञ्छ्य द्रोणमुद्रया इति ग.. / निरुन्ध्याद् द्रवमुद्रया इति झ.. :p 344 तस्मिंश् च शिवमन्त्रेण व्यापकत्वेन वियसेत् /AP_101.012ab/ सन्निधानाय होमञ्च प्रओक्षणं स्पर्शनं जपं //AP_101.012cd/ सान्निध्याबोधनं(1) सर्वम्भागत्रयविभागतः /AP_101.013ab/ विधायैवं(2) प्रकृत्यन्ते(3) कुम्भे तं विनिवेशयेत् //AP_101.013cd/ :e इत्य् आग्नेये महापुराणे प्रासादकृत्यप्रतिष्ठा नामैकाधिकशततमो ऽध्यायः % छप्तेर् {102} :Ó अथ द्व्यधिकशततमो ऽध्यायः ध्वजारोपणं ईश्वर उवाच चूलके ध्वजदण्डे च(4) ध्वजे देवकुले तथा /AP_102.001ab/ प्रतिष्ठा च यथोद्दिष्टा(5) तथा स्कन्द वदामि ते(6) //AP_102.001cd/ तडागार्धप्रवेशाद्वा यद्वा सवार्धवेशनात् /AP_102.002ab/ ऐष्टके दारुजः(7) शूलः शैलजे धाम्नि शैलजः(8) //AP_102.002cd/ वैष्णवादौ च cakrìhya÷ कुम्भः स्यान्मूर्तिमानतः /AP_102.003ab/ स च त्रिशूलयुक्तस्तु अग्रचूलाभिधो मतः(9) //AP_102.003cd/ :n 1 सन्निध्याबोधनमिति ख.. , छ.. , ज.. च 2 विधायैवेति ज.. 3 प्रकृत्या तु इति ख.. 4 cƬake ध्वजदण्डे वा इति ज.. 5 यथादिष्टा इति झ.. 6 तथा ह्य् अहं वदामि ते इति ङ.. 7 ऐष्टे दारुभव इति घ.. , ज.. च 8 तडागार्धेत्यादिः, शैलज इत्य् अन्तः पाठो झ.. पुस्तके नास्ति 9 अग्रं cƬÃbhidho मत इति घ.. / अस्रचूलादिदोषत इति छ.. / g­hacƬÃbhidho मत इति ङ.. / अग्रं cƬÃdido«ata इति ख.. :p 345 ईशशूलः(1) समाख्यातो मूर्ध्नि लिङ्गसमन्वितः /AP_102.004ab/ वीजपूरकयुक्तो वा शिवशास्त्रेषु तद्विधः //AP_102.004cd/ चित्रो ध्वजश् च जङ्घातो यथा जङ्गार्धतो भवेत्(2) /AP_102.005ab/ भवेद्वा दण्डमानस्तु यदि वा तद्यदृच्छया(3) //AP_102.005cd/ महाध्वजः समाख्यातो यस्तु पीठस्य वेष्टकः(4) /AP_102.006ab/ शक्रैर् ग्रहै रसैवापि हस्तैर् दण्डस्तु सम्भितः //AP_102.006cd/ उत्तमादिक्रमेणैव विज्ञेयः शूरिभिस्ततः /AP_102.007ab/ वंशजः शालजातिर्वा स दण्डः सर्वकामदः //AP_102.007cd/ अयमारोप्यमाणस्तु भङ्गमायाति वै यदि /AP_102.008ab/ राज्ञोनिष्टं(5) विजानीयाद्यजमानस्य वा तथा(6) //AP_102.008cd/ मन्त्रेण बहुरूपेण पूर्ववच्छान्तिमाचरेत् /AP_102.009ab/ dvÃrapÃlÃdipÆjäca मन्त्राणान्तर्प्यणन्तथा //AP_102.009cd/ विधाय चूलकं(7) दण्डं स्नापयेदस्त्रमन्त्रतः /AP_102.010ab/ अनेनैव तु मन्त्रेण ध्वजं सम्प्रोक्ष्य देशिकः //AP_102.010cd/ मृदु कषायादिभिः(8) स्नानं प्रासादङ्कारयेत्ततः /AP_102.011ab/ विलिप्य रसमाच्छाद्य(9) शय्यायां न्यस्य पूर्ववत् //AP_102.011cd/ cƬake(20) लिङ्गवणन्यासो न च ज्ञानं न च क्रिया /AP_102.012ab/ :n 1 ÅÓaÓcƬa इति इति ग.. / ईशश्चूल इति ङ.. / ईषश्चूल इति छ.. / शशः शूल इति ज.. 2 जङ्घातो यद्वा जङ्घार्धतो भवेदिति ख.. / सङ्घातो यथा जङ्घार्धतो यजेदिति घ.. 3 यदि वा तद्विदिच्छया इति ख.. 4 यस्तु स्यात् पीठवेष्टक इति ङ.. 5 राज्ञोरिष्टमिति ज.. 6 वै तथा इति ज.. 7 cƬakamiti ज.. 8 bh­tkëÃyÃdibhiriti ख.. , छ.. च 9 विलिप्य रसमादायेति ज.. 10 चूलके इति घ.. , ङ.. च :p 346 विशेषार्था(1) चतुर्थी च न कुण्डस्य(2) कल्पना //AP_102.012cd/ दण्डे तयार्थतत्त्वञ्च(3) विद्यातत्त्वं द्वितीयकं /AP_102.013ab/ सद्योजातानि वक्राणि(4) शिवतत्त्वं पुनर्ध्वजे //AP_102.013cd/ निष्कलञ्च शिवन्तत्र न्यस्याङ्गानि प्रपूजयेत् /AP_102.014ab/ cƬake च(4) ततो मन्त्रो सान्निध्ये सहिताणुभिः(6) //AP_102.014cd/ होमयेत् प्रतिभागञ्च ध्वजे तैस्तु फडन्तिकैः(7) /AP_102.015ab/ अन्यथापि कृतं यच्च ध्वजसंस्कारणं(8) क्वचित् //AP_102.015cd/ अस्त्रयागविधावेवं(9) तत्सर्वमुपदर्शितं /AP_102.016ab/ प्रासादे कारिते स्थाने(10) स्रग्वस्त्रादिविभूषिते //AP_102.016cd/ जङ्घा वेदी तदूर्ध्वे तु त्रितत्त्वादि निवेश्य च /AP_102.017ab/ होमादिकं विधायाथ शिवं सम्पूज्य पूर्ववत् //AP_102.017cd/ सर्वतत्त्वमयं ध्यात्वा शिवञ्च व्यापकं न्यसेत् /AP_102.018ab/ अनन्तं कालरुद्रञ्च विभाव्य च पदाम्बुजे //AP_102.018cd/ कुष्माण्डहाटकौ पीठे पातालनरकैः(11) सह /AP_102.019ab/ भुवनैर् लोकपालैश् च शतरुद्रादिभिर्वृतं //AP_102.019cd/ ब्रह्माण्दकमिदं ध्यात्वा jaÇghÃtäca विभावयेत् /AP_102.020ab/ vÃritejonilavyomapa¤cëÂakasamanvitaæ(12) //AP_102.020cd/ :n 1 विशेषाद्या इति घ.. 2 नवदण्डस्येति झ.. 3 तथात्मतत्त्वञ्चेति ग.. , घ.. च 4 सद्योजातादि वक्राणीति झ.. 5 चूलके च इति ख.. , ज.. च 6 संहितात्मभिरिति ख.. , ग.. च 7 चूलके इति श्लोको झ.पुस्तके नास्ति 8 तच्च ध्वजे संहरणमिति ख.. , छ.. , च । यच्च ध्वजसंस्करणमिति घ.. 9 अस्त्रयागे विधाने चेति ज.. 10 प्रासादकारितस्थाने इति ख.. , झ.. च । प्रासादे कारितस्थाने इति ज.. 11 पातालनवकैर् इति ङ.. , ज.. च 12 पञ्चाग्गकसमन्वितमिति ग.. :p 347 सर्वावरणसञ्ज्ञञ्च वृद्धयोन्यवृकान्वितं(1) /AP_102.021ab/ yogëÂakasamÃyuktaæ(2) नाशाविधि गुणत्रयं //AP_102.021cd/ पटस्थं पुरुषं सिंहं वामञ्च(3) परिभावयेत् /AP_102.022ab/ ma¤jarÅvedikÃyäca विद्यादिकचतुष्टयं //AP_102.022cd/ कण्ठे मायां sarudräca(4) विद्याश्चामलसारके(5) /AP_102.023ab/ कलसे चेश्वरं विन्दुं विद्येश्वरसमन्वितं(6) //AP_102.023cd/ जटाजूटञ्च तं विद्याच्छूलं चन्द्रार्धरूपकं /AP_102.024ab/ शक्तित्रयं च तत्रैव दण्डे नादं विभाव्य च //AP_102.024cd/ ध्वजे च कुण्डलीं शक्तिमिति धाम्नि विभावयेत् /AP_102.025ab/ जगत्या वाथ सन्धाय लिङ्गं पिण्डिकयाथवा(7) //AP_102.025cd/ समुत्थाप्य सुमन्त्रैश् च(8) विन्यस्ते शक्तिपङ्कजे /AP_102.026ab/ न्यस्तरत्नादिके तत्र स्वाधारे विनिवेशयेत् //AP_102.026cd/ यजमानो ध्वजे लग्ने बन्धुमित्रादिभिः सह /AP_102.027ab/ धाम प्रदक्षिणीकृत्य लभते फलमीहितं(9) //AP_102.027cd/ गुरुः पाशुपतं ध्यायन्(10) स्थिरमन्त्राधिपैर् युतं(11) /AP_102.028ab/ अधिपान् शस्त्रयुक्तांश् च रक्षणाय निबोधयेत्(12) //AP_102.028cd/ :n 1 वुद्धयोन्यन्तकान्वितमिति ग.. 2 यागष्टकसमायुक्तमिति झ.. 3 रागश्चेति ख.. , ज.. च 4 कण्ठे मायाङ्गवक्त्रञ्चेति झ.. 5 विद्याश्चामनसारके इति ख.. , ग.. च । विद्याद्या मनसारके इति ज.. 6 विश्वेश्वरसमन्वितमिति ख.. , घ.. , छ.. च । विद्योत्तरसमन्वितमिति ग.. / सर्वावरणसञ्ज्ञञ्चेत्यादिः, विश्वेश्वरसमन्वितमित्यन्तः पाठो ङ.पुस्तके नास्ति 7 लिङ्गपिण्डिकयाथवेति घ.. , ङ.. , ज.. च 8 स्वमन्त्रैश्चेति ग.. , ङ.. , च 9 लभते फलमीप्सितमिति ङ.. 10 पाशुपतं ध्यायेदिति ख.. , घ.. च 11 शिवमन्त्राधिपैर् युतमिति घ.. , ङ.. च 12 रक्षणाय निवेदयेदिति ख.. , छ.. च :p 348 न्यूनादिदोषशान्त्यर्थं हुत्वा(1) दत्वा च दिग्बलिं /AP_102.029ab/ गुरवे दक्षिणां दद्याद् यजमानो दिवं व्रजेत् //AP_102.029cd/ प्रतिमालिङ्गवेदीनां यावन्तः परमाणवः /AP_102.030ab/ तावद्युगसहस्राणि कर्तुर्भोगभुजः(2) फलं //AP_102.030cd/ :e इत्य् आग्नेये महापुराणे ध्वजारोहणादिविधिर्नाम द्व्यधिकशततमो ऽध्यायः % छप्तेर् {103} :Ó अथ त्र्यधिकशततमो ऽध्यायः जीर्णोद्धारः ईश्वर उवाच jÅrïÃdÅnäca लिङ्गानामुद्धारं विधिना वदे /AP_103.001ab/ लक्ष्मोज्झितञ्च भग्नञ्च स्थूलं वज्रहतं तथा //AP_103.001cd/ संपुटं स्फुटितं व्यङ्गं लिङ्गमित्येवमादिकं /AP_103.002ab/ इत्यादिदुष्टलिङ्गानां योज्या पिण्डी(3) तथा वृषः //AP_103.002cd/ चालितञ्चलितं लिङ्गमत्यर्थं(4) विषमस्थितं /AP_103.003ab/ di¬mƬhaæ पातितं लिङ्गं मध्यस्थं पतितं तथा //AP_103.003cd/ एवंविधञ्च संस्थाप्य(5) निर्ब्रणञ्च भवेद्यदि /AP_103.004ab/ नद्यादिकप्रवाहेन तदपाक्रियते यदि //AP_103.004cd/ ततो ऽन्यत्रापि संस्थाप्य विधिदृष्टेन कर्मणा /AP_103.005ab/ :n 1 न्यूनादिदोषनाशार्थं कृत्वेति झ.. / न्यूनादिदोषनाशाय हुत्वेति घ.. , ज.. च 2 कर्तर्भोगवत इति ख.. , छ.. च 3 त्याज्या पिण्डीति घ.. 4 निम्नमित्यर्थमिति ज.. 5 सन्त्याज्यमिति झ.. :p 349 सुस्थितं दुस्थितं वापि(1) शिवलिङ्गं न चालयेत् //AP_103.005cd/ शतेन स्थापनं कुर्यात् सहस्रेण तु चालनं(2) /AP_103.006ab/ पूजादिभिश् च संयुक्तं जीर्णाद्यमपि सुस्थितं(3) //AP_103.006cd/ याम्ये मण्डपमीशे वा प्रत्यग्द्वारैकतोरणं /AP_103.007ab/ विधाय द्वारपूजादि स्थण्डिले मन्त्रपूजनं(4) //AP_103.007cd/ मन्त्रान् सन्तर्प्य सम्पूज्य वास्तुदेवातुं पूर्ववत् /AP_103.008ab/ दिग्बलिं च वहिर्दत्वा समाचम्य स्वयं गुरुः //AP_103.008cd/ ब्राह्मणान् भोजयित्वा तु शम्भुं(5) विज्ञापयेत्ततः /AP_103.009ab/ दुष्टलिङ्गमिदं शंभोः शान्तिरुद्धारणस्य चेत्(6) //AP_103.009cd/ रुसिस्तवादिविधिना(7) अधितिष्ठस्व मां शिव /AP_103.010ab/ एवं विज्ञाप्य देवेशं शान्तिहोमं समाचरेत् //AP_103.010cd/ madhvÃjyak«ÅradÆrvÃbhirmÆlenëÂÃdhikaæ शतं /AP_103.011ab/ ततो लिङ्गं च संस्थाप्य पूजयेत् स्थिण्डिले(8) तथा //AP_103.011cd/ ओं व्यापकेश्वरायेति नाट्यन्तं शिववादिना(9) /AP_103.012ab/ :n 1 दुस्थितं चापीति ग.. 2 सहस्रेण च चालयेदिति ग.. 3 जीर्णाद्यमपि संस्थितमिति ख.. , छ.. च । पूजया रहितं यत्तदन्निष्ठमपि दुःस्थितमिति ख.. , घ.. , पुस्तके ऽधिकः पाठः 4 स्थण्डिलेशप्रपूजनमिति ख.. , ग.. , ङ.. , छ.. , झ.. च । स्थण्डिले सम्प्रपूजनमिति घ.. , ज.. च 5 सर्वमिति क.. 6 शान्तिरुद्धरणे न्यसेदिति ख.. , ग.. , घ.. , छ.. च 7 रुचिस्तवास्ति विधिनेति ख.. , ङ.. , छ.. , ज.. च 8 स्थण्डिलमिति ख.. , घ.. , छ.. , ज.. च 9 ओं व्यापकेश्वरायेति तत्त्वेनाभ्यन्तरादिने इति ख.. / ओं व्यापकेश्वरायेति नात्यन्तशिववाचिनेति घ.. / ओं व्यापकेश्वरायेति तत्त्वेनात्यन्तवादिने इति छ.. :p 350 ओं व्यापकं हृदयेश्वराय नमः(1) / ओं व्यापकेश्वराय शिरसे नमः(2) / इत्य् आद्यङ्गमन्त्राः(3) ततस्तत्राश्रितं तत्त्वं श्रावयेदस्त्रमस्ततः(4) //AP_103.012cd/ सत्त्वः कोपीह(5) यः कोपिलिङ्गमाश्रित्य तिष्ठति /AP_103.013ab/ लिङ्गन्त्यक्त्वा शिवाज्ञाभिर्यत्रेष्टं तत्र गच्छतु //AP_103.013cd/ विद्याविद्येश्वरैर् युक्तः स भवोत्र(6) भविष्यति /AP_103.014ab/ सहस्रं प्रतिभागे च ततः पाशुपताणुना(7) //AP_103.014cd/ हुत्वा शान्त्यम्बुना प्रोक्ष्य स्पृष्ट्वा कुशैर् जपेत्ततः(8) /AP_103.015ab/ दत्वार्घं च विलोमेन तत्त्वतत्त्वाधिपांस् तथा //AP_103.015cd/ अष्टमूर्तीश्वरान् लिङ्ग(9) पिण्डिकासंस्थितान् गुरुः /AP_103.016ab/ विसृज्य स्वर्णपाशेन वृषस्कन्धस्थया तथा //AP_103.016cd/ रज्वा वध्वा तया नीत्वा शिवमन्तं गृणन् जनैः /AP_103.017ab/ तज्जले निक्षिपेन् मन्त्री पुष्ठ्यर्थं जुहुयाच्छतं //AP_103.017cd/ तृप्तये dikpatÅnäca वास्तुशुद्धौ(10) शतं शतं /AP_103.018ab/ रक्षां विधाय तद्धाम्नि महापाशुपता ततः //AP_103.018cd/ लिङ्गमन्यत्ततस्तत्र विधिवत् स्थापयेद् गुरुः /AP_103.019ab/ असुरैर् मुनिभिर्गोत्रस्तन्त्रविद्भिः(11) प्रतिष्ठितं //AP_103.019cd/ :n 1 ओं व्यापकेश्वराय हृदयाय नम इति ख.. , ग.. च । ओं व्यापकेश्वर हृदया नम इति झ.. , घ.. च 2 शिरसे स्वाहेति ज.. 3 इत्य् अङ्गमन्त्रा इति ख.. , ङ.. , च । इत्य् आदिमन्त्रा इति छ.. 4 स्नापयेदस्त्रमन्त्रत इति छ.. / धारयेदस्त्रमन्त्रत इति ज.. 5 सिद्ध्वः कोपीहेति घ.. 6 शम्भुरत्रेति घ.. , ज.. च । प्रभुरत्रेति ख.. , छ.. च 7 पाशुपतात्मनेति ख.. , ग.. , छ.. च 8 दर्भैर् जपेत्तत इति ङ.. 9 मूर्तिमूर्तीश्वरान् लिङ्गे इति ख.. , घ.. , ङ.. , छ.. च 10 वास्तुमध्ये घ.. 11 तत्त्वविद्भिरिति ख.. , घ.. , छ.. , ज.. च :p 351 जीर्णं वाप्यथवा भग्नं(1) विधिनापि नचालयेत् /AP_103.020ab/ एष एव विधिः कार्योजीर्णधामसमुद्धृतौ //AP_103.020cd/ खड्गे मन्त्रगणं न्यस्य कारयेत् मन्दिरान्तरं /AP_103.021ab/ सङ्कोचे मरणं प्रोक्तं विस्तारो तु धनक्षयः //AP_103.021cd/ तद्द्रव्यं श्रेष्ठद्रव्यं वा तत् सकार्यं तत्प्रमाणकं :e इत्य् आग्नेये महपुराणे जीर्णोद्धारो नाम त्र्यधिकशततमो ऽध्यायः ॥ % छप्तेर् {104} :Ó अथ चतुरधिकशततमोध्यायः प्रासादलक्षणं ईश्वर उवाच वक्ष्ये प्रासादसामान्यलक्षणं ते शिखध्वज /AP_104.001ab/ चतुर्भागीकृते क्षेत्रे भित्तेर्भागेन विस्तरात् //AP_104.001cd/ अद्रिभागेन(3) गर्भः स्यात् पिण्डिका पादविस्तरात् /AP_104.002ab/ पञ्चभागीकृते क्षेत्रेन्तर्भागे(4) तु पिण्डिका //AP_104.002cd/ सुषिरं भागविस्तीर्णं भित्तयो भागविस्तरात् /AP_104.003ab/ भागौ द्वौ मध्यमे गर्भे ज्येष्ठभागद्वयेन तु(5) //AP_104.003cd/ :n 1 जीर्णे प्राप्य यथा मग्नमिति ख.. 2 तत्प्रमाणत इति घ.. 3 अर्धभागेनेति ख.. , घ.. , छ.. , ज.. च 4 पञ्चभागीकृते वापि मध्यभागे इति घ.. , छ.. , ज.. च 5 भागौ द्वौ मध्यमो गर्भो ज्येष्ठो भागद्वयेन तु इति ङ.. , छ.. , ज.. च :p 352 त्रिभिस्तु कन्यसागर्भः(1) शेषो भित्तिरिति क्वचित् /AP_104.004ab/ षोढाभक्येथवा क्षेत्रे भित्तिर्भागैकविस्तरात् //AP_104.004cd/ गर्भो भागेन विस्तीर्णो भागद्वयेन पिण्डिका /AP_104.005ab/ विस्ताराद् द्विगुणो वापि सपादद्विगुणो ऽपि वा //AP_104.005cd/ अर्धार्धद्विगुणो वापि(2) त्रिगुणः क्वचित्त्रिदुच्छ्रयः /AP_104.006ab/ जगती विस्तरार्धेन त्रिभागेन क्वचिद्भवेत् //AP_104.006cd/ नेमिः पादोनविएस्तीर्णा(3) प्रासादस्य समन्ततः /AP_104.007ab/ परिधिस्त्रयं शको मध्ये रथकांस्तत्र कारयेत् //AP_104.007cd/ चामुण्डं भैरवं तेषु नाट्येशं च निवेशयेत् /AP_104.008ab/ प्रासादार्धेन देवानामष्टौ वा चतुरो ऽपि वा //AP_104.008cd/ प्रदक्षिणां वहिः कुर्यात् प्रासादादिषु(4) वा नवा /AP_104.009ab/ आदित्याः पूर्वतः स्थाप्याः स्कन्दोग्निर्वायुगोचरे(5) //AP_104.009cd/ एवं यमादयो न्यस्याः स्वस्याः स्वस्यां दिशि स्थिताः /AP_104.010ab/ चतुर्धा शिखरं कृत्वा शुकनासा द्विभागिका //AP_104.010cd/ तृतीये वेदिका त्वग्नेः सकण्ठो मलसारकः(6) /AP_104.011ab/ वैराजः पुष्पकश्चान्यः कैलासो(7) मणिकस् तथा //AP_104.011cd/ त्रिविष्ठपञ्च पञ्चैव मेरुमूर्धनि संस्थिताः(8) /AP_104.012ab/ चतुरस्रस्तु तत्राद्यो द्वितीयोपि तदायतः //AP_104.012cd/ :n 1 त्रिभिस्तु कलसो गर्भ इति ख.. , छ.. च 2 अध्यर्धद्विगुणो वापीति घ.. , ज.. च 3 पादेन विस्तीर्णा इति घ.. , ज.. च 4 प्रासादाद्दिक्षु इति ख.. , घ.. , छ.. , ज.. च । प्रासादे दिक्षु इति ङ.. 5 स्कन्दोग्निर्वामगोचरे इति क.. 6 सकण्ठोमवसारक इति ङ.. / सकण्ठोमवसाधक इति छ.. 7 कैलास्य इति ङ.. , छ.. च 8 चतुर्धेत्यादिः, मेरुमूर्ध्नि संस्थिता इत्य् अन्तः पाठो ग.. पुस्तके नास्ति :p 353 वृत्तो वृत्तायतश्चान्यो(1) ह्य् अष्टास्रश्चापि पञ्चमः /AP_104.013ab/ एकैको नवधाभेदैश् चत्वारिंशच्च पञ्च च //AP_104.013cd/ प्रासादः प्रथमो मेरुर्द्वितियो मन्दरस् तथा /AP_104.014ab/ विमानञ्च तथा भद्रः सर्वतोभद्र एव च //AP_104.014cd/ चरुको(2) नन्दिको नन्दिर्वर्धमानस् तथापरः /AP_104.015ab/ श्रीवत्सश्चेति वैराज्यान्ववाये च समुत्थिताः //AP_104.015cd/ बलभी गृहराजश् च शालागृहञ्च मन्दिरं /AP_104.016ab/ विशालश् च समो ब्रह्म(3) मन्दिरं भुवनन्तथा //AP_104.016cd/ प्रभवः शिविका वेश्म नवैते पुष्पकोद्भवाः(4) /AP_104.017ab/ बलयो(5) दुन्दुभिः पद्मो महापद्मक(6) एवच //AP_104.017cd/ वर्धनी वान्य उष्णीषः(7) शङ्खश् च कलसस् तथा /AP_104.018ab/ स्ववृक्षश् च तथाप्येते वृत्ताः कैलाससम्भवाः(8) //AP_104.018cd/ गजोथ वृषभो हंसो गरुत्मान्नृक्षनायकः /AP_104.019ab/ भूषणो(9) भूधरश्चान्न्ये श्रीजयः पृथवीधरः(10) //AP_104.019cd/ वृत्तायतात् समुद्भूता नवैते मणिकाह्वयात्(11) /AP_104.020ab/ वज्रं चक्रन्तथा चान्यत् स्वस्तिकं वज्रस्वस्तिकं(12) //AP_104.020cd/ :n 1 चतुर्वृत्तायतश्चान्य इति घ.. 2 रुचका इति क.. 3 विशालश् च मनो ब्रह्मेति ख.. , घ.. च । विशालश् च तथा ब्रह्मेति ग.. 4 पणव इति ज.. 5 महापद्मश् च इति क.. 6 शकुनी चास्य उष्णीष इति ज.. 8 वर्धनीत्यादिः, कैलाससम्भवा इत्य् अन्तः पाठो छ.. पुस्तके नास्ति 9 वृषण इति ङ.. 10 खवृक्षश्चेत्यादिः, पृथिवीधर इत्य् अन्तः पाठो ज.. पुस्तके नास्ति 11 मणिकाक्षयात् इति ज.. 12 वज्रहस्तिकमिति ख.. , ग.. , छ.. च । वज्रमुष्टिकमिति ज.. :p 354 चित्रं स्वस्तिकखड्गञ्च गदा श्रीकण्ठ एव च /AP_104.021ab/ विजयो नामतश् चैते(1) त्रिविष्टपसमुद्भवाः //AP_104.021cd/ नगराणामिमाः सञ्ज्ञा लाटादीनामिमास् तथा(2) /AP_104.022ab/ ग्रीवार्धेनोन्नतञ्चूलम्पृथुलञ्च विभागतः(3) //AP_104.022cd/ दशधा वेदिकाङ्कृत्वा पञ्चभिः स्कन्धविस्तरः /AP_104.023ab/ त्रिभिः कण्ठं तु कर्तव्यं चतुर्भिस्तु प्रचण्डकं(4) //AP_104.023cd/ दिक्षु द्वाराणि कार्याणि न विदिक्षु कदाचन /AP_104.024ab/ पिण्डिका कोणविस्तीर्णा मध्यमान्ता ह्य् उदाहृता //AP_104.024cd/ क्वचित् पञ्चमभागेन महताङ्गर्भपादतः /AP_104.025ab/ उच्छ्राया द्विगुणास्तेषामन्यथा वा निगद्यते //AP_104.025cd/ षष्ट्याधिकात् समारभ्य अङ्गुलानां शतादिह(5) /AP_104.026ab/ उत्तमान्यपि चत्वारि द्वाराणि दशहानितः(6) //AP_104.026cd/ त्रीण्येव मध्यमानि स्युस्त्रीण्येव कन्यसान्यतः /AP_104.027ab/ उच्छ्रायार्धेन विस्तारो ह्य् उच्छ्रायो ऽभ्यधिकस्त्रिधा //AP_104.027cd/ चतुर्भिरष्टभिर्वापि दशभिरङ्गुलैस्ततः(7) /AP_104.028ab/ उच्छ्रायात् पादविस्तीर्णा विशाखास्तदुदुंवरे(8) //AP_104.028cd/ विस्तरार्धेन बाहुल्यं(9) सर्वेषामेव कीर्तितम् /AP_104.029ab/ :n 1 विजयो नायकश् चैते इति ग.. 2 नटादीनामिमास्तथेति ख.. , ङ.. च । नाट्यादीनामिमास्तथेति ग.. , घ.., छ.. च । नादादीनामिमास्तथेति ज.. 3 पृथुलं स्वत्रिभागत इति ख.. , घ.. , छ.. च । पृथुसमुद्रभागत इति ङ.. 4 चतुर्भिस्तु तदण्डकमिति ख.. , ग.. च । चतुर्भिः कृतदण्डकमिति ज.. 5 षष्ट्याधिकांशमारभ्य अङ्गुलानां शताधिकमिति ज.. 6 उत्तमान्यपि चत्वारि चत्वारि दशहानित इति ज.. 7 दशभिर्वा गुणैः शुभ इति छ.. 8 विशाखास्थे त्वडुम्बरे इति छ.. च 9 विशुद्धेन तु वाहुल्यमिति ख.. / विस्तरार्धेन वा हन्यादिति झ.. / विस्तरार्धेन बहुल्यमिति ज.. :p 355 द्विपञ्चसप्तनवभिः शाखाभिर्द्वारमिष्टदं //AP_104.029cd/ अधःशाखाचतुर्थांशे प्रतीहारौ निवेशयेत् /AP_104.030ab/ मिथुनैः पादवर्णाभिः(1) शाखाशेषं विभूषयेत् //AP_104.030cd/ स्तम्भबिद्धे भृत्यता स्यात् वृक्षबिद्धे त्वभूतिता /AP_104.031ab/ कूपबिद्धे भयं द्वारे क्षेत्रबिद्धे(2) धनक्षयः //AP_104.031cd/ प्रासादगृहशिलादिमार्गविद्धेषु(3) बन्धनं /AP_104.032ab/ सभाबिद्धे न दारिद्र्यं वर्णबिद्धे(4) निराकृतिः //AP_104.032cd/ उलूखलेन दारिद्र्यं शिलाबिद्धेन शत्रुता(5) /AP_104.033ab/ छायाबिद्धेन दारिद्र्यं बेधदोषो न जायते //AP_104.033cd/ छेदादुत्पाटनाद्वापि तथा प्राकारलक्षणात् /AP_104.034ab/ सीमाया द्विगुणत्यागाद् बेधदोषो न जायते //AP_104.034cd/ :e इत्य् आग्नेये महापुराणे सामान्यप्रासादलक्षणं नाम चतुरधिकशततमो ऽध्यायः % छप्तेर् {105} :Ó अथ पञ्चाधिकशततमो ऽध्यायः नगरादिवास्तुकथनं ईश्वर उवाच नगरग्रामदुर्गाद्या(6) गृहप्रासादवृद्धये /AP_105.001ab/ :n 1 मिथुनैर् अथ वल्लीभिरिति ख.. , छ.. च 2 द्वारे श्वभ्रबिद्धे इति ख.. , घ.. , ङ.. च 3 मार्गवेधैश् च इति छ.. 4 चुल्लीबिद्धे इति ख.. , ङ.. च 5 शिलाबिद्धेन mƬhatÃæ इति ग.. , ज.. च 6 नगरग्रामदुर्गादौ इति ख.. , छ.. , ज.. च । नगरग्रामदुर्गाख्यमिति घ.. :p 356 एकाशीतिपदैर् वस्तुं पूजयेत् सिद्धये ध्रुवं //AP_105.001cd/ प्रागास्या दशधा nìyÃstÃsÃæ नामानि च ब्रुवे /AP_105.002ab/ शान्ता यशोवती कान्ता विशाला प्राणवाहिनी //AP_105.002cd/ सती वसुमती नन्दा सुभद्राथ(1) मनोरमा(2) /AP_105.003ab/ उत्तरा द्वादशान्याश् च(3) एकाशीत्यङ्घ्रिकारिका //AP_105.003cd/ हरिणी सुप्रभा लक्ष्मीर्विभूतिर्विमला प्रिया /AP_105.004ab/ जया ज्वाला विशोका च स्मृतास्तत्रपादतः(4) //AP_105.004cd/ ÅÓÃdya«ÂëÂakaæ दिक्षु यजेदीशं धनञ्जयं /AP_105.005ab/ शक्रमर्कं तथा सत्यं(5) भृशं व्योम च पूर्वतः //AP_105.005cd/ हव्यवाहञ्च पूर्वाणि वितथं भौममेव च /AP_105.006ab/ कृतान्तमथ गन्धर्वं भृगं मृगञ्च दक्षिणे //AP_105.006cd/ पितरं द्वारपालञ्च सुग्रीवं पुष्पदन्तकं /AP_105.007ab/ वरुणं दैत्यशेषौ च यक्ष्माणं पश्चिमे सदा //AP_105.007cd/ रोगाहिमुख्यो(6) भल्लाटः सौभाग्यमदितिर्दितिः(7) /AP_105.008ab/ नवान्तः पदगो ब्रह्मा पूज्योर्धे च षडङ्घिगाः(8) //AP_105.008cd/ ब्रह्मेशान्तरकोष्ठस्थ(9) मायाख्यान्तु पद्द्वये /AP_105.009ab/ तदधश्चापवत्साख्यं केन्द्रन्तरेषु षट्पदे //AP_105.009cd/ :n 1 सुभद्रा चेति ज.. 2 मनोजवा इति ज.. 3 उत्तरास्या दशान्याश्चेति ख.. , ग.. , घ.. , ङ.. , ज.. च 4 सूत्रपादत इति ग.. / सूत्रपातत इति छ.. 5 शक्रमेकं तथापत्यमिति झ.. 6 रोगाहिमोक्षेति ख.. , छ.. च 7 सोमरूप्यदितौ दितिमिति ख.. 8 षडङ्गका इति ग.. 9 गोष्ठस्थ इति छ.. :p 357 मरीचिकाग्निमध्ये तु सविता द्विपदस्थितः /AP_105.010ab/ सावित्री तदधो द्व्यंशे विवस्वान् षट्पदे त्वधः //AP_105.010cd/ पितृब्रह्मान्तरे विष्णुमिन्दुमिन्द्रं त्वधो जयं /AP_105.011ab/ वरुणब्रह्मणोर्मध्ये मित्राख्यं षट्पदे यजेत् //AP_105.011cd/ रोगब्रह्मान्तरे नित्यं द्विपञ्च(1) रुद्रदासकम् /AP_105.012ab/ तदधो द्व्यङ्घ्रिगं यक्ष्म षट्सौम्येषु धराधरं(2) //AP_105.012cd/ चरकीं स्कन्दविकटं विदारीं पूतनां क्रमात् /AP_105.013ab/ जम्मं पापं(3) पिलिपिच्छं(4) यजेदीशादिवाह्यतः(5) //AP_105.013cd/ एकाशीपदं वेश्म मण्डपश् च शताङ्घ्रिकः(6) /AP_105.014ab/ पूर्ववद्देवताः पूज्या ब्रह्मा तु षोडशांशके(7) //AP_105.014cd/ मरीचिश् च विवस्वांश् च मित्रं पृथ्वीधरस् तथा(8) /AP_105.015ab/ दशकोष्ठस्थिता दिक्षु त्वन्ये बेशादिकोणगाः(9) //AP_105.015cd/ दैत्यमाता तथेशाग्नी(10) मृगाख्यौ पितरौ तथा /AP_105.016ab/ पापयक्ष्मानिलौ देवाः सर्वे सार्धांशके स्थिताः //AP_105.016cd/ यत्पाद्योकः(11) प्रवक्ष्यामि सङ्क्षेपेण क्रमाद् गुह /AP_105.017ab/ :n 1 द्विस्थञ्चेति ख.. , ग.. , ज.. च 2 षट्सौम्येषु चराचरमिति झ.. , घ.. च 3 कुम्भपालमिति छ.. 4 पिल्लिपिञ्जमिति ख.. / पिञ्जिपिञ्छमिति छ.. 5 चरकीमित्यादिः, वाह्यत इत्य् अन्तः पाठो झ.. पुस्तके नास्ति 6 शतार्धकमिति झ.. 7 ब्रह्मान्तैः षोडशांतकैर् इति ख.. , छ.. च । ब्रह्मान्ताः षोडशांशके इति ग.. , ज.. च 8 पृथ्वीधरन्तथेति ख.. 9 त्वन्येवेशादिके गणा इति ख.. , छ.. च 10 दैत्यमाता भवेशाग्नी इति ख.. / दैत्यमाता हरेशाग्नी इति घ.. , ज.. च 11 यज्ञाद्योक इति ङ.. :p 358 सदिग्विंशत्करैर् दैर्घ्यादष्टाविंशति(1) विस्तरात् //AP_105.017cd/ शिशिराश्रयः शिवाख्यश् च(2) रुद्रहीनः सदोभयोः /AP_105.018ab/ रुद्रद्विगुणिता नाहाः पृथुष्णोभिर्विना त्रिभिः //AP_105.018cd/ स्याद्ग्रहद्विगुणं दैर्घ्यात्तिथिभिश् चैव(3) विस्तरात्(4) /AP_105.019ab/ सावित्रः सालयः कुड्या(5) अन्येषां पृथक् स्त्रिंशांशतः //AP_105.019cd/ कुड्यपृथुपजङ्घोच्चात् कुड्यन्तु त्रिगुणोच्छयं /AP_105.020ab/ कुड्यसूत्रसमा पृथ्वी वीथी भेदादनेकधा //AP_105.020cd/ भद्रे तुल्यञ्च वीथीभिर्द्वारवीथी विनाग्रतः /AP_105.021ab/ श्रीजयं पृष्ठतो हीनं भद्रोयं पार्श् चयोर्विना //AP_105.021cd/ गर्भपृथुसमा(9) वीथी तदर्धार्धेन वा क्वचित् /AP_105.022ab/ वीथ्यर्धेनोपवीथ्याद्यमेकद्वित्रिपुरान्वितम् //AP_105.022cd/ सामान्यानाथ गृहं वक्ष्ये सर्वेषां सर्वकामदं /AP_105.023ab/ एकद्वित्रिचतुःशालमष्टशालं यथाक्रमात् //AP_105.023cd/ एकं याम्ये च सौमास्यं द्वे चेत् पश्चात् पुरोमुखम्(7) /AP_105.024ab/ चतुःशालन्तु साम्मुख्यात्तयोरिन्द्रेन्द्रमुक्तयोः //AP_105.024cd/ शिवास्यमम्बुपास्यैष इन्द्रास्ये यमसूर्यकं(8) /AP_105.025ab/ :n 1 sëÂÃviæÓati इति ख.. , ङ.. च 2 शिवाश्रमः शिवाख्यस्येति ख.. , घ.. , झ.. च । शिवाग्रकशिवाख्यस्येति ग.. / शिवाग्रगः शिवाख्यस्येति ङ.. , ज.. च । शिवाश्रयः शिवाख्यस्येति छ.. 3 दैर्घ्यादृषिभिभिश् चैवेति घ.. 4 दैर्घ्यात् sëÂÃviæÓativistarÃditi छ.. 5 सावित्र्यालयः कुला इति ख.. / सावित्र इत्य् आदिः, त्रिगुणोच्छ्रयमित्यन्तः पाठो झ.. पुस्तके नास्ति 6 गर्भपीठसमा इति ख.. , घ.. , झ.. च 7 सौम्यास्यं द्वे द्वे पश्चात्पुरोमुखमिति ख.. / सौम्याख्यं द्वे च पश्चादधोमुखमिति झ.. 8 सावित्रः सालयः कोटीनां तपसा :p 359 प्राक्सौम्यस्थे च दण्दाख्यं प्राग्याम्ये वातसञ्ज्ञकं //AP_105.025cd/ आप्येन्दौ गृहवल्याख्यं(1) त्रिशूलं तद्विनर्धिकृत् /AP_105.026ab/ पूर्वशलाविहीनं(2) स्यात् सुक्षेत्रं वृद्धिदायकं //AP_105.026cd/ याम्ये हीने भवेच्छूली त्रिशालं वृद्धिकृत् परं(3) /AP_105.027ab/ यक्षघ्नं जलहीनौकः सुतघ्नं बहुशत्रुकृत् //AP_105.027cd/ :n सत्यलोकतः । अपुनर्मारका यत्र ब्रह्मलोको हि स्मृतः । पादाद्यधस्तुर्भूलोको भुवः सूर्याद्ववः स्मृतः । स्वर्लोको भुवान्तश् च नियुतानि चतुर्दश । एकदण्डं कटाहेन वृतो ब्रह्माण्डविस्तरः । वारिवह्न्यानलाशैस्ततो भूतादिनावधि । वृतं दशगुणैर् अण्डं भूतादिर्महता तथा । दशोत्तराण्यशेषाणि शुक्र कस्मान्मामुने । महान्तञ्च समावृत्य प्रधानं समवस्थितं । अनन्तस्य न तस्यान्तः संस्थानं न च विद्यते । हेतुभूतमशेषस्य प्रकृतिः सा पुरा मुने । असङ्ख्यातानि चाण्डानि तत्र जातानि च दृशां । दरुण्यग्निर्यथा तैलं तेन तद्वत् पुमानिति । प्रधानेवस्थितो व्यापी चेतनात्मात्मवेदनः । प्रधानश् च पुमांश् चैव सर्वभूतात्मभूतात्मभूस् तथा । विष्णुशक्त्या महत्प्राज्ञवृत्तौ संश्रयधर्मिणौ । तयोः सैव पृथग्भावे करणं संशयस्य च । महाख्यं स्वतलश्चाख्यं पातालं चापि सत्तम । कृष्णपीतारुणाः ÓukraÓarkarÃÓailakäcanÃ÷ / भूमयस्तेषु चान्येषु सन्ति दैत्यादयः सुखं । पातालानामधश्चान्ते शेषो विष्णोश् च तामसः । गुणानन्यान् स चानन्तः शिरसा धारयन्महीं । भुवोधो नरका लोकं नयते क्षत्रवैष्णवः । वारिणा भाविता पृथ्वी यावत्तावन्नभो मतं । सिद्धान्तमस्तुयाभ्यैव, इन्द्रास्थे यमसूर्यकं । मल्लब्धेषु क.. , ख.. , ग.. , घ.. , ङ.. , छ.. , झ.. चिह्नितपुस्तकेषु सावित्रः सालयः इत्य् अतः परं नैष पाठो वर्तते । तेषु तु मुद्रितपाठ एव वर्तते पुनः ज.. चिह्नितपुस्तके सावित्रः सालय इत्य् अतः परं इन्द्रास्येयमसूर्यकमित्यन्तः पाठो नास्ति । ज.. चिह्नितपुस्तके य उक्तपाठो दृश्यते तत्र पूर्वापरसङ्गतिर्नास्ति । प्रकरणान्तरीयपाथोयमत्र लेखकभ्रमात् समागत इति भाति 1 गृहशल्याख्यमिति ख.. 2 पूर्वशाखाविहीनमिति ङ.. 3 याम्ये हीने भवेच्चुल्ली त्रिशास्त्रं दितितत्परमिति झ.. / याम्ये हीने भवेच्छत्री त्रिशालं वित्तहृत्परमिति ग.. :p 360 इन्द्रादिक्रमतो वच्मि(1) ध्वजाद्यष्टौ गृहाण्यहं /AP_105.028ab/ प्रक्षालानुस्रगावासमग्नौ(2) तस्य महानसं //AP_105.028cd/ याम्ये रसक्रिया शय्या धनुःशस्त्राणि रक्षसि /AP_105.029ab/ धनमुक्त्यम्वुपेशाख्ये(3) सम्यगन्धौ च(4) मारुते //AP_105.029cd/ सौम्ये(5) धनपशू कुर्यादीशे दीक्षावरालयं(6) /AP_105.030ab/ स्वामिहस्तमितं वेश्म विस्तारायामपिण्डिकं //AP_105.030cd/ त्रिगुणं हस्तसंयुक्तं k­tvëÂÃæÓaih­taæ तथा(7) /AP_105.031ab/ तच्छेषोयं स्थितस्तेन वायसान्तं ध्वजादिकं //AP_105.031cd/ त्रयः पक्षाग्निवेदेषु रसर्षिवसुतो भवेत् /AP_105.032ab/ सर्वनाशकरं वेश्म मध्ये चान्ते च संस्थितं //AP_105.032cd/ तस्माच्च(8) नवमे भागे शुभकृन्निलयो मतः /AP_105.033ab/ तन्मधे मण्डपः शस्तः समो वा द्विगुणायतः //AP_105.033cd/ प्रत्यगाप्ये चेन्दुयमे(9) हट्ट एव गृहावली /AP_105.034ab/ एकैकभवनाख्यानि dik«va«ÂëÂakasaÇkhyayÃ(10) //AP_105.034cd/ ईशाद्यदितिकान्तानि फलान्येषां यथाक्रमं(11) /AP_105.035ab/ भयं नारी चलत्वं च जयो वृद्धिः प्रतापकः //AP_105.035cd/ :n 1 इन्द्रादिक्रमतो वह्नीति ख.. , छ.. च 2 प्रक्षालनात्मभागारः समग्नौ इति छ.. / प्रक्षालानुग्रहावासमग्रौ इति ज.. 3 धनभ्क्ताम्बुपशाख्ये इति ख.. , छ.. च 4 शस्यमञ्चौ चेति झ.. 5 याम्ये इति झ.. 6 दीक्षासुरालयमिति ख.. , ज.. , झ.. च 7 k­tvëÂÃæÓair हतं तथेति ग.. / k­tvëÂÃÇgair हतं तथेति घ.. , ज.. च । k­tvëÂÃæÓahatastatheti झ.. 8 तस्मात्तु इति झ.. 9 प्रागीशे चेन्दुयाम्ये वेति ख.. / प्रागाप्ये चेन्दुयाम्ये इति छ.. , झ.. च 10 सर्वनाशकरमित्यादिः, यथाक्रममित्यन्तः पाठो ज.. पुस्तके नास्ति :p 361 धर्मः कलिश् च नैस्व्यञ्च प्राग्द्वारेष्वष्टसु ध्रुवं /AP_105.036ab/ दाहो ऽसुखं सुहृन्नाशो धननाशो मृतिर्धनं(1) //AP_105.036cd/ शिल्पित्वं तनयः स्याच्च yÃmyadvÃraphalëÂakam /AP_105.037ab/ आयुःप्राव्राज्यशस्यानि(2) धनशान्त्यर्थसङ्क्षयाः //AP_105.037cd/ शोषं भोगं चापत्यञ्च(3) जलद्वारफलानि च /AP_105.038ab/ रोगो मदार्तिमुख्यत्वं चार्थायुः कृशता मतिः //AP_105.038cd/ मानश् च द्वारतः पूर्व(4) ऊतरस्यान्दिशि क्रमात् /AP_105.039ab/ :e इत्य् आग्नेये महापुराणे गृहादिवास्तुर्नाम पञ्चाधिकशततमो ऽध्यायः ॥ % छप्तेर् {106} :Ó अथ षडधिकशततमो ऽध्यायः नगरादिवास्तुः ईश्वर उवाच नगरादिकवास्तुश् च वक्ष्ये राज्यादिवृद्धये /AP_106.001ab/ योजनं योजनार्धं वा(5) तदर्थं स्थानमाश्रयेत् //AP_106.001cd/ :n 1 वनवासी मृतिर्धनमिति घ.. / धर्मः कलिश्चेत्यादिः, मृतिर्धनमित्यन्तः पाठो झ.. पुस्तके नास्ति 2 आयुः प्रावाह्यशस्यानीति ख.. , छ.. च 3 भोगं च पत्यं चेति ख.. , छ.. च 4 द्वारतः प्रोक्त इति घ.. 5 भोजनार्धन्तदर्धं च इति घ.. , ङ.. च :p 362 अभ्यर्च्य वास्तु नगरं प्राकाराद्यन्तु कारयेत् /AP_106.002ab/ ईशादित्रिंशत्पदके पूर्वद्वारं च सूर्यके //AP_106.002cd/ गन्धर्वाभ्यां(1) दक्षिणे स्याद्वारुण्ये पश्चिमे तथा /AP_106.003ab/ सौम्यद्वारं सौम्यपदे कार्या हट्टास्तु विस्तराः //AP_106.003cd/ येनेभादि सुखं गच्छेत् कुर्याद् द्वारं तु षट्करं /AP_106.004ab/ छिन्नकर्णं विभिन्नञ्च चन्द्रार्धाभं पुरं न हि //AP_106.004cd/ वज्रसूचीमुखं नेष्टं(2) सकृद् द्वित्रिसमागमं /AP_106.005ab/ चापाभं वज्रनागाभं(3) पुरारम्भे हि शान्तिकृत् //AP_106.005cd/ प्रार्च्य विष्णु हरार्कादीन्नत्वा दद्याद् बलिं बली(4) /AP_106.006ab/ आग्नेये स्वर्णकर्मारान्(5) पुरस्य विनिवेशयेत् //AP_106.006cd/ दक्षिणे नृत्यवृत्तीनां(6) वेश्यास्त्रीणां गृहाणि च /AP_106.007ab/ naÂÃnäcakrikÃdÅnÃæ(7) कैवर्तादेश् च नैरृते //AP_106.007cd/ rathÃnÃmÃyudhÃnäca k­pÃïäca वारुणे /AP_106.008ab/ शौण्डिकाः कर्माधिकृता वायव्ये परिकर्मणः(8) //AP_106.008cd/ ब्राह्मणा यतयः सिद्धाः पुण्यवन्तश् च चोत्तरे /AP_106.009ab/ फलाद्यादिविक्रयिण ईशाने च वणिग्जनाः //AP_106.009cd/ पूर्वतश् च बलाध्यक्षा आग्नेये विविधं बलं /AP_106.010ab/ स्त्रीणामादेशिनो दक्षे काण्डारान्नैरृते न्यसेत् //AP_106.010cd/ पश्चिमे च महामात्यान् कोषपालांश् च कारुकान् /AP_106.011ab/ :n 1 गन्धर्वाद्या इति ग.. , ज.. च 2 सूचीमुखं नष्टमिति झ.. , छ.. च 3 व्यायतं वज्रनासाभमिति घ.. / चापाभं चक्रनाभाभमिति ङ.. 4 स्तुत्वा नत्वा बलिं बली इति ङ.. 5 आग्नेये तु कर्मकारानिति ख.. 6 दक्षिणे भृत्यधूर्तानामिति छ.. 7 नटानां वाह्लिकादीनामिति ख.. , ज.. च 8 परिकर्मण इति छ.. , ज.. च :p 363 उत्तरे दण्डनाथांश् च नायकद्विजसङ्कुलान् //AP_106.011cd/ पूर्वतः क्षत्रियान् दक्षे vaiÓyächÆndrÃæÓ च पश्चिमे /AP_106.012ab/ दिक्षु वैद्यान् वाजिनश् च बलानि च चतुर्दिशं //AP_106.012cd/ पूर्वेण caraliÇgyÃdŤchmaÓÃnÃdÅni दक्षिणे /AP_106.013ab/ पश्चिमे गोधनाद्यञ्च कृषिकर्तॄंस्तथोत्तरे //AP_106.013cd/ न्यसेन्म्लेच्छांश् च कोणेषु ग्रामादिषु तथा स्मृतिं(1) /AP_106.014ab/ श्रियं वैश्रवणं द्वारि(2) पूर्वे तौ(3) पश्यतां श्रियं //AP_106.014cd/ देवादीनां पश्चिमतः पूर्वास्यानि गृहाणि हि /AP_106.015ab/ पूर्वतः पश्चिमास्यानि दक्षिणे चोत्तराननान्(4) //AP_106.015cd/ नाकेशविष्ण्वादिधामानि रक्षार्थं नगरस्य च(5) /AP_106.016ab/ निर्दैवतन्तु नगरग्रामदुर्गगृहादिकं //AP_106.016cd/ भुज्यते तत् पिशाचाद्यै रोगाद्यैः परिभूयते /AP_106.017ab/ नगरादि सदैवं हि जयदं भुक्तिमुक्तिदं //AP_106.017cd/ पूर्वायां श्रीगृहं प्रोक्तमाग्नेय्यां वै महानसं /AP_106.018ab/ शनयं दक्षिणस्यान्तु(7) नैरृत्यामायुधाश्रयं //AP_106.018cd/ भोजनं पश्चिमायान्तु वायव्यां धान्यसङ्ग्रहः /AP_106.019ab/ उत्तरे द्रव्यसंस्थानमैशान्यां देवतागृहं(8) //AP_106.019cd/ चतुःशालं त्रिशालं वा द्विशालं चैकशालकं /AP_106.020ab/ चतुःशालगृहाणान्तु शालालिन्दकभेदतः(9) //AP_106.020cd/ :n 1 तथा स्थितमिति ख.. , घ.. , ङ.. , छ.. च । यथास्थितमिति ज.. 2 वैश्रवणं वापि इति ग.. 3 पूर्वत इति ख.. 4 दक्षिणे चोत्तरेण चेति ख.. , ग.. , घ.. च 5 नगरस्य हीति ख.. , छ.. च 6 रोगाद्यैर् अभिभूयते इति ज.. 7 दक्षिणायां त्विति ग.. , घ.. , झ च 8 देवतालयमिति झ.. 9 शालालिन्दप्रभेदत इति क.. :p 364 शतद्वयन्तु जायन्ते पञ्चाशत् पञ्च तेष्वपि /AP_106.021ab/ त्रिशालानि तु चत्वारि द्विशालानि तु पञ्चधा //AP_106.021cd/ एकशालानि चत्वारि एकालिन्दानि वच्मि च /AP_106.022ab/ अष्टाविंशदलिन्दानि गृहाणि नगराणि च(1) //AP_106.022cd/ चतुर्भिः सप्रभिश् चैव पञ्चपञ्चाशदेव तु /AP_106.023ab/ षडलिन्दानि विंशैव अष्टाभिर्विंश एव हि(2) //AP_106.023cd/ अष्टालिन्दं भवेदेवं(3) नगरादौ गृहाणि हि /AP_106.024ab/ :e इत्य् आगेनेये महापुराणे नगरादिवास्तुर्नाम षडधिकशततमो ऽध्यायः ॥ % छप्तेर् {107} :Ó अथ सप्ताधिकशततमो ऽध्यायः स्वायम्भुवसर्गः अग्निर् उवाच(4) वक्ष्ये भुवनकोषञ्च पृथ्वीद्वीपादिलक्षणं /AP_107.001ab/ अग्निध्रश्चाग्निबाहुश् च वपुष्मान्द्युतिमांस् तथा //AP_107.001cd/ मेधा मेधातिथिर्भव्यः सवनः पुत्र एव च(5) /AP_107.002ab/ :n 1 गृहाणि नगरादिषु इति झ.. / गृहाणि नगराणि तु इति ख.. 2 विंश एव चेति ख.. , छ.. च 3 अष्टाभिर्विभजेदेवमिति छ.. 4 ईश्वर उवाचेति ख.. , छ.. च 5 सवनः क्षय एव च इति क.. :p 365 ज्योतिष्मान् दशमस्तेषां सत्यनामा सुतो ऽभवत् //AP_107.002cd/ प्रियब्रतसुताः ख्याताः सप्तद्वीपान्ददौ पिता /AP_107.003ab/ जम्बुद्वीपमथाग्नीध्रे प्लक्षं मेधातिथेर्ददौ //AP_107.003cd/ वपुष्मते शाल्मलञ्च ज्योतिष्मते कुशाह्वयं /AP_107.004ab/ क्रौञ्चद्वीपं द्युतिमते शाकं भव्याय दत्तवान् //AP_107.004cd/ पुष्करं सवनायादादग्नीध्रे ऽदात् सुते शतं(1) /AP_107.005ab/ जम्बूद्वीपं पिता लक्षं नाभेर्दत्तं हिमाह्वयं //AP_107.005cd/ हेमकूटं किम्पुरुषे हरिवर्षाय नैषधं /AP_107.006ab/ इलावृते मेरुमध्ये रम्ये नीलाचलश्रितं(2) //AP_107.006cd/ हिरण्वते श्वेतवर्षं कुरूंस्तु कुरवे ददौ /AP_107.007ab/ भद्राश्वाय च भद्राश्वं केतुमालाय पश्चिमं //AP_107.007cd/ मेरोः प्रियव्रतः पुत्रानभिषिच्य ययौ वनं /AP_107.008ab/ शालग्रामे तपस्तप्त्वा ययौ विष्णोर्लयं नृपः //AP_107.008cd/ यानि कुम्पुरुषाद्यानि ह्य् अष्टवर्षाणि सत्तम /AP_107.009ab/ तेषां स्वाभाविकी सिद्धिः सुखप्राया ह्य् अयत्नतः //AP_107.009cd/ जरामृत्युभयं नास्ति धर्माधर्मौ युगादिकं /AP_107.010ab/ नाधमं मध्यमन्तुल्या हिमाद्देशात्तु नाभितः(3) //AP_107.010cd/ ऋषभो merudevyäca ऋषभाद् भरतो ऽभवत् /AP_107.011ab/ ऋषभो दत्तश्रीः पुत्रे शालग्रामे हरिङ्गतः //AP_107.011cd/ भरताद् भारतं वर्षं भरतात् सुमतिस्त्वभूत्(4) /AP_107.012ab/ भरतो दत्तलक्ष्मीकः शालग्रामे हरिं गतः //AP_107.012cd/ :n 1 सुतेभ्य उ इति ख.. , छ.. च 2 रम्येनीलाचलाश्रियमिति ख.. , ङ.. , झ.. च । रम्यं नीलाचले स्थितमिति घ.. 3 हिमाद्देशान्तनाभित इति छ.. 4 सुमतिस्तत इति ग.. :p 366 स योगी योगप्रस्तावे(1) वक्ष्ये तच्चरितं पुनः /AP_107.013ab/ सुमतेस्तेजसस्तस्मादिन्द्रद्युम्नो व्यजायत(2) //AP_107.013cd/ परमेष्ठी ततस्तस्मात् प्रतीहारस्तदन्वयः /AP_107.014ab/ प्रतीहारात् प्रतीहर्ता प्रतिहर्तुर्भुवस्ततः //AP_107.014cd/ उद्गीतोथ च प्रस्तारो विभुः प्रस्तारतः सुतः(3) /AP_107.015ab/ पृथुश् चैव ततो नक्तो नक्तस्यापि गयः सुतः //AP_107.015cd/ नरो गयस्य तनयः तत्पुत्रो ऽभूद्विराततः /AP_107.016ab/ तस्य पुत्रो महावीर्यो धीमांस्तस्मादजायत //AP_107.016cd/ महान्तस्तत्सुतश्चाभून्मनस्यस्तस्य चात्मजः /AP_107.017ab/ त्वष्टा त्वष्टुश् च विरजा(4)रजस्तस्याप्यभूत् सुतः //AP_107.017cd/ सत्यजिद्रजसस्तस्य जज्ञे पुत्रशतं मुने /AP_107.018ab/ विश्वज्योतिःप्रधानास्ते भारतन्तैर् विवर्धितं //AP_107.018cd/ कृतत्रेतादिसर्गेण सर्गः स्वायम्भुवः स्मृतः /AP_107.019ab/ :e इत्य् आग्नेये महापुराणे स्वायम्भुवः सर्गो नाम सप्ताधिकशततमो ऽध्यायः ॥ % छप्तेर् {108} :Ó athëÂÃdhikaÓatatamo ऽध्यायः भुवनकोषः अग्निर् उवाच जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलिश्चापरो महान् /AP_108.001ab/ कुशः क्रौञ्चस् तथा शाकः पुष्करश्चेति सप्तमः //AP_108.001cd/ :n 1 योगप्रस्तारे इति ग.. , ज.. , झ.. च 2 इन्द्रद्युम्नोभ्यजायतेति ख.. , छ.. च 3 प्रतीहारादित्यादिः, प्रस्तारतः सुत इत्य् अन्तः पाठो झ.. पुस्तके नास्ति 4 दुष्टादुष्टश् च विरजा इति ख.. :p 367 एते द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः /AP_108.002ab/ लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समं(1) //AP_108.002cd/ जम्बूद्वीपो द्वीपमध्ये(2) तन्मध्ये मेरुरुच्छ्रितः(3) /AP_108.003ab/ चतुरशीतिसाहस्रो भूयिष्ठः(4) षोडशाद्विरा//AP_108.003cd/ द्वात्रिंशन्मूर्ध्नि विस्तरात् षोडशाधः(5) सहस्रवान् /AP_108.004ab/ भूयस्तस्यास्य(6) शैलो ऽसौ कर्णिकाकारसंस्थितः //AP_108.004cd/ हिमवान् हेमकूटश् च निषधश्चास्य दक्षिणे /AP_108.005ab/ नीलः श्वेतश् च शृङ्गो च उत्तरे वर्षपर्वताः //AP_108.005cd/ लक्षप्रमाणौ द्वौ मध्ये दशहीनास् तथापरे /AP_108.006ab/ सहस्रद्वितयोछ्रायास्तावद्विस्तारिणश् च ते //AP_108.006cd/ भारतं प्रथमं वर्षन्ततः किम्पुरुषं स्मृतं /AP_108.007ab/ हरिवर्सन्तथैवान्यन्मेरोर्दक्षिणतो द्विज //AP_108.007cd/ रम्यकं चोत्तरे वर्षं तथैवान्यद्धिरण्मयं(7) /AP_108.008ab/ उत्तराः कुरवश् चैव यथा वै भारतं तथा //AP_108.008cd/ नवसाहस्रमेकैकमेतेषां मुनिसत्तम /AP_108.009ab/ इलावृतञ्च तन्मध्ये सौवर्णा मेरुरुछ्रितः //AP_108.009cd/ मेरोश् चतुर्दिशन्तत्र नवसाहस्रविस्तृतं(8) /AP_108.010ab/ :n 1 दधिदुग्धजलान्तका इति ख.. , छ.. च 2 जम्बूद्वीपस्तस्य मध्ये इति ज.. 3 मेरुरुत्थित इति झ.. 4 भूमिष्ठ इति घ.. , ज.. च । भुविस्थ इति ङ.. 5 षोडशांश इति झ.. 6 भूपाद्मस्यास्य इति ख.. , ग.. , छ.. च 7 तथैवात्र हिरण्मयमिति ग.. / तथैवाथ हिरण्मयमिति ज.. 8 इलावृतश्चेत्यादिः, नवसाहस्रविस्तृतमित्यन्तः पाठो छ.. पुस्तके नास्ति :p 368 इलावृतं महाभाग चत्वारश्चात्र पर्वताः //AP_108.010cd/ विष्कम्भा रचिता मेरोर्योजनायुतविस्तृताः(1) /AP_108.011ab/ पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः //AP_108.011cd/ विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्मृतः(2) /AP_108.012ab/ कदम्बस्तेषु जम्बुश् च पिप्पलो बट एव च //AP_108.012cd/ एकादशशतायामाः पादपा गिरिकेतवः /AP_108.013ab/ जम्बूद्वीपेति सञ्ज्ञा स्यात् फलं जम्बा गजोपमं //AP_108.013cd/ जम्बूनदीरसेनास्यास्त्विदं जाम्बूनदं(3) परं /AP_108.014ab/ सुपार्श्वः पूर्वतो मेरोः केतुमालस्तु पश्चिमे //AP_108.014cd/ वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनः /AP_108.015ab/ वैभ्राजं पश्चिमे सौम्ये नन्दनञ्च सरांस्यथ //AP_108.015cd/ अरुणोदं महाभद्रं संशितोदं(5) समानसं /AP_108.016ab/ शिताभश् चक्रमुञ्जाद्याः पूर्वतः केशराचलाः(5) //AP_108.016cd/ दक्षिणेन्द्रेस्त्रिकूटाद्याः शिशिवासमुखा जले(6) /AP_108.017ab/ शङ्खकूटादयः सौम्ये मेरौ च ब्रह्मणः पुरी //AP_108.017cd/ चतुर्दशसहस्राणि yojanÃnäca दिक्षु च /AP_108.018ab/ इन्द्रादिलोकपालानां समन्तात् ब्रह्मणः पुरः //AP_108.018cd/ विष्णुपादात् प्लावयित्वा चन्द्रं स्वर्गात् पतन्त्यपि /AP_108.019ab/ पूर्वेण शीता भद्राश्वाच्छैलाच्छैलाद्गतार्णवं //AP_108.019cd/ तथैवालकनन्दापि दक्षिणेनैव भारतं(7) /AP_108.020ab/ :n 1 योजनायुतमुच्छ्रिता इति घ.. 2 सुपार्श्वश्चोत्तरे स्थित इति घ.. 3 रसनास्माद्धेमजाम्बुनदमिति ख.. , ग.. , घ.. , ङ.. , छ.. च 4 असितोदमिति ज.. 5 पूर्वतः शिशिराचला इति ख.. , ग.. , घ.. , ज.. च 6 शशिवाममुखा जले इति ख.. , घ.. , ङ.. , छ.. च 7 दक्षिणेन च भारतमिति ख.. / दक्षिणेनैति भारतमिति ग.. :p 369 प्रयाति सागरं कृत्वा सप्तभेदाथ पश्चिमं //AP_108.020cd/ अब्धिञ्च चक्षुःसौम्याब्धिं भद्रोत्तरकुरूनपि(1) /AP_108.021ab/ आनीलनिषधायामौ(2) माल्यवद्गन्धमादनौ //AP_108.021cd/ तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः /AP_108.022ab/ भारताः केतुमालाश् च भद्राश्वाः कुरवस् तथा //AP_108.022cd/ पत्राणि लोकपद्मस्य मर्यादाशैलवाह्यतः /AP_108.023ab/ जठरो देवकूटश् च मर्यादापर्वतावुभौ(3) //AP_108.023cd/ तौ दक्षिणोत्तरायामावानीलनिषधायतौ /AP_108.024ab/ गन्धमादनकैलासौ पूर्ववचायतावुभौ(4) //AP_108.024cd/ अशीतियोजनायामावर्णवान्तर्व्यवस्थितौ /AP_108.025ab/ निषधः पारिपात्रश् च मर्यादापर्वतावुभौ //AP_108.025cd/ मेरोः पश्चिमदिग्भागे यथा पूर्वे तथा स्थितौ /AP_108.026ab/ त्रिशृङ्गो रुधिरश् चैव उत्तरौ वर्षपर्वतौ //AP_108.026cd/ पूर्वपञ्चायतावेतावर्णवान्तर्व्यवस्थितौ /AP_108.027ab/ जाठराद्याश् च मर्यादाशैला मेरोश् चतुर्दिशं //AP_108.027cd/ केशरादिषु या द्रोण्यस्तासु सन्ति पुराणि हि /AP_108.028ab/ लक्ष्मीविष्ण्वग्निसूर्यादिदेवानां मुनिसत्तम //AP_108.028cd/ भौमानां स्वर्गधर्माणां न पापास्तत्र यान्ति च(5) /AP_108.029ab/ :n 1 भद्रोद्भवकुरूनपि इति ख.. 2 अलीननिषधायामा इति ख.. , छ.. च 3 रम्यकमित्यादिः, मर्यादापर्वतावुभावित्यन्न्तः पाठो झ.. पुस्तके नास्ति 4 पूर्वपश्चायतावुभौ इति घ.. , ङ.. , ज.. च 5 भुमाः स्वर्गा धर्मिणान्ते न पापास्तत्र यान्ति च इति छ.. , ङ.. च । मौमानां स्वर्गधर्माणां तनया ह्य् अत्र यान्ति चेति ग.. , घ.. च । भोगिनां स्वर्गधर्माणां तनयास्तत्र यान्ति चेति ज.. :p 370 भद्राश्वे ऽस्ति हयग्रीवो वराहः केतुमालके //AP_108.029cd/ भारते कूर्मरूपी च मत्स्यरूपः कुरुष्वपि /AP_108.030ab/ विश्वरूपेण सर्वत्र पूज्यते भगवान् हरिः //AP_108.030cd/ किम्पुरुषाद्यष्टसु क्षुद्भीतिशोकादिकं न च /AP_108.031ab/ चत्तुर्विंशतिसाहस्रं प्रजा जीवन्त्यनामयाः //AP_108.031cd/ कृतादिकल्पना नास्ति भौमान्यम्भांसि नाम्बुदाः /AP_108.032ab/ सर्वेष्वेतेषु वर्षेषु सप्त सप्त कुलाचलाः //AP_108.032cd/ नद्यश् च शतशस्तेभ्यस्तीर्थभूताः प्रजज्ञिरे /AP_108.033ab/ भारते यानि नीर्थानि तानि तीर्थानि वच्मि ते //AP_108.033cd/ % छप्तेर् {109} :Ó अथ नवाधिकशततमो ऽध्यायः तीर्थमाहात्म्यं अग्निर् उवाच माहात्म्यं सर्वतीर्थानां वक्ष्ये यद्भक्तिमुक्तिदं /AP_109.001ab/ यस्य हस्तौ च पादौ च मनश् चैव सुसंयतं(1) //AP_109.001cd/ विद्या तपश् च कीर्तिश् च स तीर्थफलमश्नुते /AP_109.002ab/ :n 1 स्वसंयतमिति घ.. :p 371 प्रतिग्राहादुपावृत्तो लघ्वाहारो जितेन्द्रियः //AP_109.002cd/ निष्पपस्तीर्थयात्री तु सर्वयज्ञफलं लभेत् /AP_109.003ab/ अनुपोष्य त्रिरात्रीणि तीर्थान्यनभिगम्य च //AP_109.003cd/ अदत्वा käcanaæ गाश् च दरिद्रो नाम जायते /AP_109.004ab/ तीर्थाभिओगमने(1) तत् स्याद्यद्यज्ञेनाप्यते फलं //AP_109.004cd/ पुष्करं परमं तीर्थं सान्निध्यं हि त्रिसन्ध्यकं /AP_109.005ab/ दशकोटिसहस्राणि तीर्थानां विप्र पुष्करे //AP_109.005cd/ ब्रह्मा सह सुरैर् आस्ते मुनयः सर्वमिच्छवः /AP_109.006ab/ देवाः प्राप्ताः सिद्धिमत्र स्नाताः पितृसुरार्चकाः(2) //AP_109.006cd/ अश्वमेधफलं प्राप्य(3) ब्रह्मलोकं प्रयान्ति ते /AP_109.007ab/ कार्त्तिक्यामन्नदानाच्च निर्मलो ब्रह्मलोकभाक्(4) //AP_109.007cd/ पुष्करे दुष्करं गन्तुं(5) पुष्करे दुष्करं तपः /AP_109.008ab/ दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करं(6) //AP_109.008cd/ तत्र वासाज्जपच्छ्राद्धात् कुलानां शतमुद्धरेत् /AP_109.009ab/ जम्बुमार्गं च तत्रैव तीर्थन्तण्डुलिकाश्रमं //AP_109.009cd/ कर्णाश्रमं(7) कोटितीर्थं नर्मदा चार्वुदं परं /AP_109.010ab/ तीर्थञ्चर्मण्वती सिन्धुः सोमनाथः प्रभासकं //AP_109.010cd/ सरस्वत्यब्धिसङ्गश् च(8) सागरन्तीर्थमुत्तमं /AP_109.011ab/ :n 1 तीर्थादिगमने इति घ.. 2 पितृसुरार्चिता इति ख.. 3 अश्वमेधफलश्चास्येति ख.. , ग.. , छ.. च । अश्वमेधफलं चाप्येति घ.. 4 ब्रह्मलोककमिति ख.. , ग.. , ङ.. , छ.. च 5 दुष्करं गन्तुमिति ख.. 6 वस्तुं तत्र सुदुष्करमिति ज.. 7 कण्वाश्रममिति घ.. 8 सरस्वत्यब्धिसञ्ज्ञयेति ग.. , घ.. , ज.. च :p 372 पिण्डारकं द्वारका च गोमती सर्वसिद्धिदा //AP_109.011cd/ भूमितीर्थं ब्रह्मतुङ्गं(1) तीर्थं पञ्चनदं परं /AP_109.012ab/ भीमतीर्थं(2) गिरीन्द्रञ्च देविका पापनाशिनी //AP_109.012cd/ तीर्थं विनशनं पुण्यं नागोद्भेदमघार्दनं /AP_109.013ab/ तीर्थं कुमारकोटिश् च सर्वदानीरितानि च //AP_109.013cd/ कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहं /AP_109.014ab/ य एवं सततं ब्रूयात्सो ऽमलः प्राप्नुयाद्दिवं //AP_109.014cd/ तत्र विष्ण्वादयो देवास्तत्र वासाद्धरिं व्रजेत्(3) /AP_109.015ab/ सरस्वत्यां सन्निहित्यां स्नानकृद्ब्रह्मलोकभाक्(4) //AP_109.015cd/ पांशवोपि कुरुक्षेत्रे नयन्ति परमां गतिं /AP_109.016ab/ धर्मतीर्थं सुवर्णाख्यं गङ्गाद्वारमनुत्तमं //AP_109.016cd/ तीर्थं कणखलं पुण्यं भद्रकर्णह्रदन्तथा(5) /AP_109.017ab/ गङ्गासस्वतीसङ्गं ब्रह्मावर्तमघार्दनं //AP_109.017cd/ भृगुतुङ्गञ्च कुब्जाम्रं गङ्गोद्भेदमघान्तकं(6) /AP_109.018ab/ वाराणसी वरन्तीर्थमविमुक्तमनुत्तमं //AP_109.018cd/ कपालमोचनं तीर्थन्तीर्थराजं प्रयागकं /AP_109.019ab/ गोमतीगङ्गयोः सङ्गं गङ्गा सर्वत्र नाकदा //AP_109.019cd/ तीर्थं राजगृहं पुण्यं शालग्राममघान्तकं /AP_109.020ab/ :n 1 ऋषितीर्थं ब्रह्मतुङ्गमिति घ.. / भूमितीर्थं ब्रह्मसञ्ज्ञमिति छ.. 2 भीमातीर्थमिति घ.. 3 वामाद्दिवं ब्रजेदिति ज.. 4 ब्रह्मलोकग इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च 5 तत्र कर्णह्रदं तथेति ख.. / भद्रकं तु ह्रदं तथेति ग.. , ङ.. च 6 गङ्गोद्भेदमवन्तिकमिति ज.. :p 373 वटेशं वामन्न्तीर्थं कालिकासङ्गमुत्तमं(1) //AP_109.020cd/ लौहित्यं करतोयाख्यं शोणञ्चाथर्षभं परं /AP_109.021ab/ श्रीपर्वतं कोल्वगिरिं(2) सह्याद्रिर्मलयो गिरिः //AP_109.021cd/ गोदावरी तुङ्गभद्रा कावेरो वरदा नदी /AP_109.022ab/ तापी पयोष्णी रेवा च दण्डकारण्यमुत्तमं //AP_109.022cd/ कालञ्जरं मुञ्जवटन्तीर्थं सूर्पारकं परं /AP_109.023ab/ मन्दाकिनी चित्रकूटं शृङ्गवेरपुरं परं(3) //AP_109.023cd/ अवन्ती परमं तीर्थमयोध्या पापनाशनी /AP_109.024ab/ नैमिषं परमं तीर्थं भुक्तिमुक्तिप्रदायकं(4) //AP_109.024cd/ :e इत्य् आग्नेये महापुराणे तीर्थयात्रा माहात्म्यं नाम नवाधिकशततमो ऽध्यायः % छप्तेर् {110} :Ó अथ दशाधिकशततमो ऽध्यायः गङामाहात्म्यं अग्निर् उवाच गङामाहात्म्यमाख्यास्ये सेव्या सा भुक्तिमुक्तिदा /AP_110.001ab/ येषां मध्ये याति गङ्गा ते देशा पावना वराः //AP_110.001cd/ :n 1 तीर्थं कणखलमित्यादिः, कालिकासङ्गमुत्तममित्यन्तः पाठो छ.. पुस्तके नास्ति 2 श्रीपर्वतं कोन्द्रगिरिरिति छ.. / श्रीपर्वतं कोलगिरिमिति ज.. 3 शृङ्गवेरपुअरं वरमिति घ.. 4 अग्निर् उवाच । माहात्म्यं सर्वतीर्थानामित्यादिः, नैमिषं परमन्तीर्थं भुक्तिमुक्तिप्रदायकं । इत्य् आग्नेये महापुराणे तीर्थयात्रामाहात्म्यमित्यन्तः पाठो झ.. पुस्तके नास्ति :p 374 गतिर्गङ्गा तु(1) भूतानां गतिमन्वेषतां(2)AP_110.002ab/ सदा गङ्गा तारयते(3) चोभौ वंशौ नित्यं हि सेविता //AP_110.002cd/ चान्द्रायणसहस्राच्च गङ्गाम्भःपानमुत्तमं /AP_110.003ab/ गङां मासन्तु संसेव्य सर्वयज्ञफलं लभेत् //AP_110.003cd/ सकलाघहरी देवी स्वर्गलोकप्रदायिनी /AP_110.004ab/ यावदस्थि च गङ्गायां तावत् स्वर्गे स तिष्ठति //AP_110.004cd/ अन्धादयस्तु(4) तां सेव्य देवैर् गच्छन्ति तुल्यतां(5) /AP_110.005ab/ गङ्गातीर्थसमुद्भूतमृद्धारी सो ऽघहार्कवत्(6) //AP_110.005cd/ दर्शनात् स्पर्शनात् पानात्तथा गङ्गेतिकीर्तनात् /AP_110.006ab/ पुनाति पुण्यपुरुषान् शतशीथ सहस्रशः //AP_110.006cd/ :e इत्य् आग्नेये महापुराणे गङ्गामाहात्म्यं नाम दशाधिकशततमो ऽध्यायः % छप्तेर् {111} :Ó अथ एकादशाधिकशततमो ऽध्यायः प्रयागमाहात्म्यं अग्निर् उवाच वक्ष्ये प्रयागमाहात्म्यं भुक्तिमुक्तिप्रदं परं(7) /AP_111.001ab/ प्रयागे ब्रह्मविष्ण्वाद्या देव मुनिवराः स्थिताः //AP_111.001cd/ :n 1 गतिर्गङ्गा हीति ग.. , ज.. च 2 गतिर्गतिमतामिति झ.. 3 गङ्गा पावयते इति झ.. 4 पतितादयस्तु इति झ.. 5 गच्छन्ति साम्यतामिति घ.. , झ.. च 6 गङ्गातीरसमुद्भूतमृद्धारो सो ऽघहार्कवदिति ख.. , ग.. , झ.. च । गङ्गातीरसमुद्भूतमृदं मूर्धा विभर्ति यः । विभर्ति रूपं सोर्कस्य तमोनाशाय केवलमिति ङ.. 7 भक्तिमुक्तिफलप्रदमिति ग.. / भुक्तिमुक्तिप्रदायकमिति झ.. :p 375 सरितः सागराः सिद्धा गन्धर्वसराप्सस् तथा /AP_111.002ab/ तत्र त्रीण्यग्निकुण्डानि तेषां मध्ये तु जाह्नवी //AP_111.002cd/ वेगेन समतिक्रान्ता सर्वतीर्थतिरस्कृता /AP_111.003ab/ तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता //AP_111.003cd/ गङ्गायमुनयोर्मध्यं(1) पृथिव्या जघनं स्मृतं /AP_111.004ab/ प्रयागं जघनस्यान्तरुपस्थमृषयो विदुः(2) //AP_111.004cd/ प्रयागं सप्रतिष्ठानम् कम्बलाश्वतरावुभौ /AP_111.005ab/ तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः //AP_111.005cd/ तत्र वेदाश् च यज्ञाश् च मूर्तिमन्तः प्रयागके /AP_111.006ab/ स्तवनादस्य(3) तीर्थस्य नामसङ्किर्तनादपि //AP_111.006cd/ मृत्तिकालम्भनाद्वापि सर्वपापैः प्रमुच्यते /AP_111.007ab/ प्रयागे सङ्गते दानं श्राद्धं जप्यादि चाक्षयं(4) //AP_111.007cd/ न देववचनाद्विप्र न लोकवचनादपि /AP_111.008ab/ मतिरुत्क्रमणीयान्ते प्रयागे मरणं प्रति //AP_111.008cd/ दशतीर्थसहस्राणि षष्टिकोट्यस् तथापराः /AP_111.009ab/ तेषां सान्निध्यमत्रैव प्रयागं परमन्ततः //AP_111.009cd/ वासुकेर्भोगवत्यत्र हंसप्रपतनं परं /AP_111.010ab/ गवां कोटिप्रदानाद्यत् त्र्यहं स्नानस्य(5) तत्फलं //AP_111.010cd/ प्रयागे माघमासे तु एवमाहुर्मनीषिणः /AP_111.011ab/ :n 1 गङायमुनयोर्मध्ये इति ख.. 2 सरितः सागरा इत्य् आदिः, उपस्थमृषयो विदुरित्यन्तः पाठो ग.. पुस्तके नास्ति 3 श्रवणादस्येति ख.. , ग.. , घ.. , ङ.. , ज.. च 4 श्राद्धद्रव्यादि चाक्षयमिति घ.. 5 त्र्यहं स्नातस्येति घ.. :p 376 सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा //AP_111.011cd/ गङाद्वारे प्रयागे च गङ्गासागरसङ्गमे /AP_111.012ab/ अत्र दानाद्दिवं(1) याति राजेन्द्रो जायते ऽत्र च //AP_111.012cd/ वटमूले सङ्गमादौ मृतो विष्णुपुरीं व्रजेत् /AP_111.013ab/ उर्वशीपुलिनं रम्यं तीर्थं सन्ध्यावतस् तथा //AP_111.013cd/ कोटीतीर्थञ्चाश्वमेधं गङ्गायमुनमुत्तमं /AP_111.014ab/ मानसं रजसा हीनं तीर्थं वासरकं परं(2) //AP_111.014cd/ :e इत्य् आग्नेये महापुराणे प्रयागमाहात्म्यं नाम एकादशाधिकशततमो ऽध्यायः ॥ % छप्तेर् {112} :Ó अथ द्वादशाधिकशततमो ऽध्यायः वाराणसीमाहात्म्यम् अग्निर् उवाच वाराणसी(3) परं तीर्थं गौर्यै प्राह महेश्वरः /AP_112.001ab/ भुक्तिमुक्तिप्रदं पुण्यं वसतां गृणतां हरिं(4) //AP_112.001cd/ रुद्र उवाच गौरीक्षेत्रं न मुक्तं वै अविमुक्तं ततः स्मृतं /AP_112.002ab/ :n 1 अन्नदानाद्दिवमिति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च 2 तीर्थं वानरकं परमिति ख.. , ग.. , घ.. , ङ.. च 3 वाराणसीमिति ख.. , घ.. च 4 वसतां शृणुतां हरिमिति ग.. , घ.. , ङ.. च :p 377 जप्तं तप्तं दत्तममविमुक्ते विलाक्षयं //AP_112.002cd/ अश्मना चरणौ हत्वा वसेत्काशीन्न हि त्यजेत्(1) /AP_112.003ab/ हरिश् चन्द्रं परं गुह्यं गुह्यमाम्नातकेश्वरं(2) //AP_112.003cd/ जप्येश्वरं परं गुह्यं(3) गुह्यं श्रीपर्वतं तथा /AP_112.004ab/ महालयं(4) परं गुह्यं भृगुश् चण्डेश्वरं(5) तथा //AP_112.004cd/ केदारं परमं गुह्यमष्टौ सन्त्यविमुक्तके /AP_112.005ab/ गुह्यानां परमं गुह्यमविमुक्तं परं मम //AP_112.005cd/ द्वियोजनन्तु पूर्वं स्याद् योजनार्धं तदन्यथा(6) /AP_112.006ab/ वरणा च नदी चासीत् तयोर्मध्ये(7) वाराणसी //AP_112.006cd/ अत्र स्नानं जपो होमो मरणं देवपूजनं /AP_112.007ab/ श्राद्धं दानं निवासश् च यद्यत् स्याद्भुक्तिमुक्तिदं(8) //AP_112.007cd/ :e इत्य् आग्नेये महापुराणे वाराणसीमाहात्म्यं नाम द्वादशाधिकशततमो ऽध्यायः ॥ :n 1 काशीं तु न हि सन्त्यजेदिति ज.. 2 परं गुह्यमविमुक्तं परं ममेति ज.. 3 जयेश्वरं परं गुह्यमिति ख.. 4 महाबलमिति क.. 5 भूमिचण्डेश्वरमिति ग.. 6 तथान्यथेति झ.. 7 द्वयोर्मध्ये इति ख.. 8 यद्वत् स्याद्भुक्तिमुक्तिदमिति ङ.. :p 378 % छप्तेर् {113} :Ó अथ त्रयोदशाधिकशततमो ऽध्यायः नर्मदादिमाहात्म्यम् अग्निर् उवाच नर्मदादिकमाहात्म्यं वक्ष्येहं नर्मदां परां(1) /AP_113.001ab/ सद्यः पुनाति गाङ्गेयं दर्शनाद्वारि नार्मदं //AP_113.001cd/ विस्तराद्योजनशतं योजनद्वयमायता /AP_113.002ab/ षष्टिस्तीर्थसहस्राणि षष्टिकोट्यस् तथापराः //AP_113.002cd/ पर्वतस्य समन्तात्तु तिष्ठन्त्यमरकण्टके(2) /AP_113.003ab/ कावेरीसङ्गमं पुण्यं श्रीपर्वतमतः शृणु //AP_113.003cd/ गौरी श्रीरूपिणी तेपे तपस्तामब्रवीद्धरिः(3) /AP_113.004ab/ अवाप्स्यसि त्वमध्यात्म्यं नाम्ना श्रीपर्वतस्तव //AP_113.004cd/ समन्ताद्योजनशतं महापुण्यं भविष्यति /AP_113.005ab/ अत्र दानन्तपो जप्यं(4) श्राद्धं सर्वमथाक्षयं(5) //AP_113.005cd/ :n 1 नर्मदापरमिति झ.. 2 निर्यान्त्यमरकण्टके इति झ.. 3 तपस्तामब्रवीद्धर इति ग.. 4 अत्र दानं तथा जप्यमिति झ.. 5 सर्वमथाक्षरमिति ख.. , छ.. च :p 379 मरणं शिवलोकाय सर्वदं तीर्थमुत्तमं /AP_113.006ab/ हरो ऽत्र krŬate देव्या हिरण्यकशिपुस् तथा //AP_113.006cd/ तपस्तप्त्वा बली चाभून्मुनयः सिद्धिमाप्नुवन्(1) /AP_113.007ab/ :e इत्य् आग्नेये महापुराणे नर्मदाश्रीपर्वतादिमाहात्म्यं नाम त्रयोदशाधिकशततमो ऽध्यायः ॥ % छप्तेर् {114} :Ó अथ चतुर्दशाधिकशततमो ऽध्यायः गयामाहात्म्यम् अग्निर् उवाच गयामाहात्म्यमाख्यास्ये गयातीर्थोत्तमोत्तमं /AP_114.001ab/ गयासुरस्तपस्तेपे तत्तपस्तापिभिः(2) सुरैः //AP_114.001cd/ उक्तः क्षीराब्धिगो विष्णुः पालयास्मान् गयासुरात् /AP_114.002ab/ तथेत्युक्त्वा हरिर्दैत्यं वरं ब्रूहीति चाब्रवीत् //AP_114.002cd/ दैत्यो ऽब्रवीत्पवित्रो ऽहं भवेयं सर्वतीर्थतः /AP_114.003ab/ तथेत्युक्त्वा गतो विष्णुर्दैत्यं दृष्ट्वा न वा हरिं //AP_114.003cd/ गताः शून्या मही स्वर्गे देवा ब्रह्मादयः सुराः(3) /AP_114.004ab/ :n 1 सिद्धिमाप्नुयुरिति झ.. 2 तत्तपस्तापितैर् इति ग.. , घ.. , झ.. च 3 ब्रह्मादयः पुनः इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज. झ.. च :p 380 गता ऊचुर्हरिं देवाः शून्या भूस्त्रिदिवं हरे //AP_114.004cd/ दैत्यस्य दर्शनादेव ब्रह्मणञ्चाब्रवीद्धरिः /AP_114.005ab/ यागार्थं दैत्यदेहं त्वं प्रार्थय त्रिदशैः सह //AP_114.005cd/ तच् छ्रुत्वा ससुरो ब्रह्मा(1) गयासुरमथाब्रवीत् /AP_114.006ab/ अतिथिः प्रार्थयामि त्वान्देहं यागाय पावनं //AP_114.006cd/ गयासुरस्तथेत्युक्त्वापतत्तस्य शिरस्यथ(2) /AP_114.007ab/ यागं चकार चलिते देहि पूर्णाहुतिं(3) विभुः //AP_114.007cd/ पुनर्ब्रह्माब्रवीद्विष्णुं पूर्णकाले ऽसुरो ऽचलत् /AP_114.008ab/ शिष्णुर्धर्ममथाहूय प्राह देवमयीं शिलाम् //AP_114.008cd/ धारयध्वं सुराः सर्वे यस्यामुपरि सन्तु ते /AP_114.009ab/ गदाधरो मदीयाथ मूर्तिः स्थास्यति सामरैः //AP_114.009cd/ धर्मः शिलां देवमयीं(4) तच् छ्रुत्वाधारयत् परां /AP_114.010ab/ या dharmÃddharmavatyäca जाता धर्मव्रता सुता //AP_114.010cd/ मरीचिर्ब्रह्मणः पुत्रस्तामुवाह तपोन्वितां(5) /AP_114.011ab/ यथा हरिः श्रिया रेमे गौर्या शम्भुस् तथा तया //AP_114.011cd/ कुशपुष्पाद्यरण्याच्च आनीयातिश्रमान्वितः(6) /AP_114.012ab/ भुक्त्वा धर्मव्रतां प्राह पादसंवाहनं कुरु //AP_114.012cd/ विश्रान्तस्य मुनेः पादौ तथेत्युक्त्वा प्रियाकरोत् /AP_114.013ab/ एतस्मिन्नन्तरे ब्रह्मा मुनौ सुप्ते तथागतः(7) //AP_114.013cd/ धर्मव्रताचिन्तयञ्च किं ब्रह्माणं समर्चये /AP_114.014ab/ पादसंवाहनं कुर्वे ब्रह्मा पूज्यो गुरोर्गुरुः(8) //AP_114.014cd/ :n 1 तच् छ्रुत्वा सत्वरो ब्रह्मेति ङ.. 2 शिरस्तथेति झ.. 3 देहे पूर्णाहुतिमिति ख.. , छ.. , ज.. च 4 देहमयीमिति ग.. , छ.. , ज.. च 5 तपश्चितामिति झ.. 6 समानीय श्रमान्वित इति ज.. 7 सुप्ते समागत इति घ.. , ङ.. , ज.. , झ.. च 8 धर्मव्रतेत्यादिः, गुरोर्गुरुरित्यन्तः पाठः छ.. पुस्तके नास्ति :p 381 विचिन्त्य पूजयामास ब्रह्माणं चार्हणादिभिः /AP_114.015ab/ मरीचिस्तामपश्यत् स(1) शशापोक्तिव्यतिक्रमात् //AP_114.015cd/ शिला भविष्यसि क्रोधाद्धर्मव्रताब्रवीच्च तं(2) /AP_114.016ab/ पादाभ्यङ्गं परित्यज्य त्वद्गुरुः पूजितो मया //AP_114.016cd/ अदोषाहं यतस्त्वं हि शापं प्राप्स्यसि शङ्करात् /AP_114.017ab/ धर्मव्रता पृथक् शापं धारयित्वाग्रिमध्यगात् //AP_114.017cd/ तपश् चचार वर्षाणां सहस्राण्ययुतानि च /AP_114.018ab/ ततो विष्ण्वादयो देवा वरं ब्रूहीति चाब्रुवन् //AP_114.018cd/ धर्मव्रताब्रवीद्देवान् शापन्निर्वर्तयन्तु मे /AP_114.019ab/ देवा ऊचुः दत्तो मरीचिना शापो भविष्यति न चान्यथा //AP_114.019cd/ शिला पवित्रा देवाङ्घ्रिलक्षिता त्वं(3) भविष्यसि /AP_114.020ab/ देवव्रता देवशिला सर्वदेवादिरूपिणी //AP_114.020cd/ सर्वदेवमयी(4) पुण्या निश् चलायारसुस्य हि /AP_114.021ab/ देवव्रतोवाच यदि तुष्टास्थ मे सर्वे मयि तिष्ठन्तु सर्वदा //AP_114.021cd/ ब्रह्मा विष्णुश् च रुद्राद्या गौरीलक्ष्मीमुखाः सुराः /AP_114.022ab/ अग्निर् उवाच देवव्रतावचः श्रुत्वा तथेत्युक्त्वा दिवङ्गताः //AP_114.022cd/ सा धर्मणासुरस्यास्य धृता देवमयी शिला /AP_114.023ab/ सशिलश् चलितो दैत्यः स्थिता रुद्रादयस्ततः //AP_114.023cd/ सदेवश् चलितो दैत्यस्ततो देवैः(5) प्रसादितः /AP_114.024ab/ क्षीराब्धिगो हरिः प्रादात् स्वमूर्तिं श्रीगदाधरं //AP_114.024cd/ गच्छन्तु भोः स्वयं यास्यं(6) मूर्त्या वै देवगम्यया(7) /AP_114.025ab/ :n 1 मरीचिस्तामपश्यद्वै इति घ.. 2 धर्मव्रताब्रवीद्वच इति ज.. 3 पवित्रा देवानां वन्दिता त्वमिति घ.. 4 सर्वतीर्थमयी इति घ.. , झ.. च 5 तदा देवैर् इति ज.. 6 गच्छेत्युक्त्वा स्वयं गच्छेदिति झ.. / गच्छन्तूक्त्वा स्वयं यास्ये इति ख.. , छ.. च 7 मूर्त्या देवैकगम्यया इति घ.. , ङ.. च :p 382 स्थितो गदाधरो देवो व्यक्ताव्यक्तोभयात्मकः //AP_114.025cd/ निश् चलार्थं स्वयं देवः स्थित आदिगदाधरः /AP_114.026ab/ गदो नामासुरो दैत्यः(1) स हतो विष्णुना पुरा //AP_114.026cd/ तदस्थिनिर्मिता(2) चाद्या गदा या विश्वकर्मणा /AP_114.027ab/ आद्यया गदया हेतिप्रमुखा राक्षसा हताः //AP_114.027cd/ गदाधरेण विधिवत्(3) तस्मादादिगधाधरः(4) /AP_114.028ab/ देवमय्यां शिलायां च(5) स्थिते चादिगदाधरे //AP_114.028cd/ गयासुरे निश् चलेय ब्रह्मा पूर्णाहुतिं ददौ /AP_114.029ab/ गयासुरो ऽब्रवीद्देवान् किमर्थं वञ्चितो ह्य् अहं(6) //AP_114.029cd/ विष्णोर्वचनमात्रेण किन्नस्यान्निश् चलोह्यहं /AP_114.030ab/ आक्रान्तो यद्यहं देवा दातुमर्हत(7) मे वरं //AP_114.030cd/ देवा ऊचुः तीर्थस्य करणे यत्(8) त्वमस्माभिर् निश् चलीकृतः /AP_114.031ab/ विष्णोः शम्भोर्ब्रह्मणश् च क्षेत्रं तव भविष्यति //AP_114.031cd/ प्रसिद्धं सर्वतीर्थेभ्यः पित्रादेर्ब्रह्मलोकदं /AP_114.032ab/ इत्युक्त्वा ते स्थिता देवा देव्यस्तीर्थादयः स्थिताः //AP_114.032cd/ यागं कृत्वा ददौ ब्रह्मा ऋत्विग्भ्यो दक्षिणां तदा /AP_114.033ab/ पञ्चक्रोशं गयाक्षेत्रं पञ्चाशत् पञ्च चार्पयेत् //AP_114.033cd/ ग्रामान् स्वर्णगिरीन्(9) कृत्वा नदीर्दुग्धमधुश्रवाः /AP_114.034ab/ सरोवराणि दध्याज्यैर् बहूनन्नादिपर्वतान्(10) //AP_114.034cd/ :n 1 नामासुरो रौद्र इति घ.. , झ.. च 2 तदङ्गान्निर्मिता इति झ.. / तदर्था निर्मिता इति छ.. 3 गदावरेण देवेनेति झ.. 4 गदो नामासुर इत्य् आदिः, तस्मादादिगदाधर इत्य् अन्तः पाठो ज.. पुस्तके नास्ति 5 शिलायान्तु इति ज.. 6 vächito ह्य् अहमिति ख.. , छ.. च 7 दातुमर्हथेति ङ.. 8 तीर्थस्य कारणायेति घ.. , झ.. च 9 ग्रामान् पुण्यगिरीनिति ङ.. 10 दध्याद्यैर् बहूनन्नादिपर्वतानिति ज.. :p 383 कामधेनुं कल्पतरुं स्वर्णरूप्यगृहाणि च /AP_114.035ab/ न याचयन्तु विप्रेन्द्रा अल्पानुक्त्वा(1) ददौ प्रभुः //AP_114.035cd/ धर्मयागे प्रलोभात्तु प्रतिगृह्य धनादिकं /AP_114.036ab/ स्थिता यदा गयायान्ते शप्ताते ब्रह्मणा तदा //AP_114.036cd/ विद्याविवर्जिता(2) यूयं तृष्णायुक्ता भविष्यथ /AP_114.037ab/ दुग्धादिवर्जिता नद्यः शैलाः pëÃïarÆpiïa÷ //AP_114.037cd/ ब्रह्माणं ब्राह्मणश्चोचुर् नष्टं शापेन शाखिलं /AP_114.038ab/ जीवनाय प्रसादन्नः कुरु विप्रांश् च सो ऽब्रवीत् //AP_114.038cd/ तीर्थोपजीविका यूयं सचन्द्रार्कं(3) भविष्यथ /AP_114.039ab/ ये युष्मान् पूजयिष्यन्ति गयायामागता नराः //AP_114.039cd/ हव्यकव्यैर् धनैः श्रद्धैस्तेषां कुलशतं व्रजेत्(4) /AP_114.040ab/ नरकात् स्वर्गलोकाय(5) स्वर्गलोकात् पराङ्गतिं //AP_114.040cd/ गयोपि चाकरोद्यागं बह्वन्नं(6) बहुदक्षिणं /AP_114.041ab/ गया पुरी तेन नाम्ना पाण्डवा ईजिरे हरिं //AP_114.041cd/ :e इत्य् आग्नेये महापुराणे गयामाहात्म्यं नाम चतुर्दशाधिकशततमो ऽध्यायः :n 1 अन्यानथेति झ.. / क्षपानुक्त्वा इति छ.. 2 गन्धादिवर्जिता इति घ.. 3 तीर्थोपजीवका यूयमाचन्द्रार्कमिति ख.. , ग.. , घ.. , ङ.. च 4 कुलशतं महदिति ज.. 5 स्वर्गलोकं चेति घ.. , ज.. , झ.. च 6 वह्नथेमिति ख.. , छ.. च । बहुलमिति झ.. :p 384 अग्निपुराणम् महर्षिश्रीमद्वेदव्यासेन प्रणीतम् श्रीलश्री वङ्गदेशीयासियातिक्-समाजानुज्ञया श्रीराजेन्द्रलालमित्रेण परिशोधितम् कलिकाताराजधान्यां गणेशयन्त्रे मुद्रितञ्च संवत् 1933 :p 0 अथाग्निपुराणस्य द्वितीयखण्डस्यानुक्रमणिका अग्निपुराणं % छप्तेर् {115} :Ó अथ पञ्चदशाधिकशततमो ऽध्यायः गयायात्राविधिः अग्निर् उवाच उद्यतश्चेद्गयां यातुं(1) श्राद्धं कृत्वा विधानतः /AP_115.001ab/ विधाय कार्पटीवेशं ग्रामस्यापि प्रदक्षिणं //AP_115.001cd/ कृत्वा प्रतिदिनङ्गच्छेत् संयतश्चाप्रतिग्रही /AP_115.002ab/ गृहाच्चलितमात्रस्य गयया गमनं प्रति //AP_115.002cd/ स्वर्गारोहणसोपानं पितॄणान्तु पदे पदे /AP_115.003ab/ ब्रह्मज्ञानेन किं कार्यं गोगृहे मरणेन किं //AP_115.003cd/ किं कुरुक्षेत्रवासेन यदा(2) पुत्रो गयां व्रजेत् /AP_115.004ab/ गयाप्राप्तं सुतं दृष्ट्वा पितॄणामुत्सवो भवेत् //AP_115.004cd/ पद्भ्यामपि जलं स्पृष्ट्वा अस्मभ्यं किन्न दास्यति /AP_115.005ab/ ब्रह्मज्ञानं गयाश्राद्धं गोगृहे मरणं तथा //AP_115.005cd/ वासः पुंसां कुरुक्षेत्रे मुक्तिरेषा चतुर्विधा /AP_115.006ab/ काङ्क्षन्ति पितरः पुत्रं नरकाद्भयभीरवः //AP_115.006cd/ गयां यास्यति यः पुत्रः स नस्त्राता भविष्यति /AP_115.007ab/ मुण्डनञ्चोपवासश् च सर्वतीर्थेष्वयं विधिः //AP_115.007cd/ न कालादिर्गयातीर्थे दद्यात् पिण्डांश् च नित्यशः /AP_115.008ab/ पक्षत्रयनिवासी च पुनात्यासप्ततमं कुलं //AP_115.008cd/ :n 1 गन्तुमिति ख.. , ग.. , घ.. , छ.. , ज.. च 2 यदि इति घ.. , ग.. , झ.. च :p 1 अष्टकासु च वृद्धौच(1) गयायां मृतवासरे /AP_115.009ab/ अत्र मातुः पृथक् श्राद्धमन्यत्र पतिना सह //AP_115.009cd/ पित्रादिनवदैत्यं तथा द्वादशदैवतं /AP_115.010ab/ प्रथमे दिवसे स्नायात्तीर्थे ह्य् उत्तरमानसे //AP_115.010cd/ उत्तरे मानसे पुण्ये आयुरारोग्यवृद्धये /AP_115.011ab/ सर्वाघौघविधानाय(2) स्नानं कुर्याद् विमुक्तये(3) //AP_115.011cd/ सन्तर्प्य देवपित्रादीन् श्राद्धकृत् पिण्डदो भवेत् /AP_115.012ab/ दिव्यान्तरीक्षभौमस्थान्(4) देवान् सन्तर्पयाम्यहं //AP_115.012cd/ दिव्यान्तरीक्षभौमादि पितृमात्रादि तर्पयेत् /AP_115.013ab/ पिता पितामहश् चैव तथैव प्रपितामहः //AP_115.013cd/ माता पितामही चैव(5) तथैव प्रपितामही /AP_115.014ab/ मातामहः प्रमातामहो वृद्धप्रमातामहः(6) //AP_115.014cd/ तेभ्यो.न्येभ्य(7) इमान् पिण्डानुद्धाराय ददाम्यहं /AP_115.015ab/ ओं नमः सूर्यदेवाय सोमभौमज्ञरूपिणे(8) //AP_115.015cd/ जीवशुक्रशनैश्चारिराहुकेतुस्वरूपिणे /AP_115.016ab/ उत्तरे मानसे स्नाता(9) उद्धरेत्सकलं कुलं //AP_115.016cd/ सूर्यं नत्वा(10) व्रजेन्मौनी नरो दक्षिणमानसं(11) /AP_115.017ab/ :n 1 अन्वष्टकासु वृद्धौ चेति घ.. , ङ.. च 2 सर्वाघौघविनाशायेति ख.. , घ.. , छ.. च 3 स्नानं सर्वविमुक्तये इति छ.. 4 दिव्यान्तरीक्षगान् भौमानिति ग.. 5 माता मातामही चैवेति क.. , ख.. , ग.. , छ.. , ज.. च 6 वृद्धप्रमातृकामह इति क.. , ग.. , छ.. , ज.. च 7 तेभ्यस्तेभ्य इति घ.. , ज.. च 8 सोमभौमस्वरूपिणे इति घ.. 9 स्नात्वेति क.. 10 सूर्यं दृष्ट्वा इति ङ.. 11 ततो दक्षिणमानसमिति ग.. , घ.. , ज.. , झ.. च :p 2 दक्षिणे मानसे स्नानं करोमि पितृतृप्तये(1) //AP_115.017cd/ गयायामागतः स्वर्गं यान्तु मे पितरो ऽखिलाः /AP_115.018ab/ श्राद्धं पिण्डन्ततः कृत्वा सूर्यं नत्वा वदेदिदं //AP_115.018cd/ ओं नमो भानवे भर्त्रे(2) भवाय भव मे विभो /AP_115.019ab/ भुक्तिमुक्तिप्रदः सर्वपितॄणां भवभावितः //AP_115.019cd/ कव्यवालानलः सोमो यमश् चैवार्यमा तथा /AP_115.020ab/ अग्निष्वात्ता वर्हिषद आज्यपाः पितृदेवताः //AP_115.020cd/ आगच्छन्तु महाभागा युष्माभी रक्षितास्त्विह /AP_115.021ab/ मदीयाः पितरो ये च मातृमातामहादयः //AP_115.021cd/ तेषां पिण्डप्रदाताहमागतो ऽस्मि गयामिमां /AP_115.022ab/ उदीच्यां मुण्डपृष्ठस्य देवर्षिगणपूजितं(3) //AP_115.022cd/ नाम्ना कनखलं तीर्थं त्रिषु लोकेषु विश्रुतं /AP_115.023ab/ सिद्धानां प्रीतिजननैः pÃpÃnäca भयङ्करैः //AP_115.023cd/ लेलिहानैर् महानागै रक्ष्यते चैव नित्यशः /AP_115.024ab/ तत्र स्नात्वा दिवं(4) यान्ति krŬante भुवि मानवाः //AP_115.024cd/ फल्गुतीर्थं ततो गच्छेन्महानद्यां स्थितं परं /AP_115.025ab/ नागाज्जनार्दनात् कूपाद्वटाच्चोत्तरमानसात् //AP_115.025cd/ एतद् गयाशिरः(5) प्रोक्तं फल्गुतीर्थं तदुच्यते /AP_115.026ab/ मुण्डपृष्ठनागाद्याश् च सारात् सारमथान्तरं //AP_115.026cd/ :n 1 करोमि पितृदैवते इति ज.. 2 भानवे तस्मै इति ङ.. 3 देवर्षिगणसेवितमिति घ.. , ज.. च । देवतागणसेवितमिति झ.. 4 तत्र स्नाता दिवमिति ज.. 5 फल्गुं गयाशिर इति ख.. , ङ.. , छ.. च :p 3 यस्मिन् फलति श्रीर्गौर्वा कामधेनुर्जलं मही /AP_115.027ab/ दृष्टिरम्यादिकं यस्मात् फल्गुतीर्थं न फल्गुवत् //AP_115.027cd/ फल्गुतीर्थे नरः स्नात्वा दृष्ट्वा देवं गदाधरं /AP_115.028ab/ एतेन किं न पर्याप्तं नृणां सुकृटकारिणां //AP_115.028cd/ पृथिव्यां यानि तीर्थानि आसमुद्रात्सरांसि च /AP_115.029ab/ फल्गुतीर्थं गमिष्यन्ति वारमेकं दिने दिने //AP_115.029cd/ फल्गुतीर्थे तीर्थराजे करोति स्नानमादृतः /AP_115.030ab/ पितॄणां ब्रह्मलोकाप्त्यै आत्मनो भुक्तिमुक्तये //AP_115.030cd/ स्नात्वा श्राद्धी पिण्डदो ऽथ नमेद्देवं पितामहं /AP_115.031ab/ कलौ माहेश्वरा लोका अत्र देवी(1) गदाधरः //AP_115.031cd/ पितामहो लिङ्गरूपी तन्नमामि महेश्वरं /AP_115.032ab/ गदाधरं बलं काममनिरुद्धं नरायणं(2) //AP_115.032cd/ ब्रह्मविष्णुनृसिंहाख्यं वराहादिं नमाम्यहं /AP_115.033ab/ ततो गदाधरं दृष्ट्वा कुलानां शतमुद्धरेत् //AP_115.033cd/ धर्मारण्यं द्वितीये ऽह्नि मतङ्गस्याश्रमे वरे /AP_115.034ab/ मतङ्गवाप्यां संस्नाय श्राद्धकृत् पिण्डदो(3) भवेत् //AP_115.034cd/ मतङ्गेशं सुद्धेशं(4) नत्वा चेदमुदीरयेत् /AP_115.035ab/ प्रमाणं देवताः सन्तु लोकपालाश् च साक्षिणः //AP_115.035cd/ मयागत्य मतङ्गे ऽस्मिन् पितॄणां निष्कृतिः कृता /AP_115.036ab/ स्नानतर्पणश्राद्धादिर्ब्रह्मतीर्थे ऽथ(5) कूपके //AP_115.036cd/ :n 1 अतो देव इति ख.. , ग.. , घ.. , छ.. च 2 नारायणमिति ख.. , ग.. , ङ.. च 3 श्राद्धदः पिण्डद इति ख.. 4 मतङ्गेशञ्च सिद्धेशमिति ज.. 5 ब्रह्मतीर्थेत्रेति ख.. :p 4 तत्कूर्पयूपयोर्मध्ये श्राद्धं कुलशतोद्धृतौ /AP_115.037ab/ महाबोधतुरुं नत्वा धर्मवान् स्वर्गलोकभाक् //AP_115.037cd/ तृतीये ब्रह्मसरसि(1) स्नानं कुर्याद्यतव्रतः(2) /AP_115.038ab/ स्नानं ब्रह्मसरस्तीर्थे(3) करोमि ब्रह्मभूतये //AP_115.038cd/ पितॄणां ब्रह्मलोकाय ब्रह्मर्षिगणसेविते /AP_115.039ab/ तर्पणं श्राद्धकृत् पिण्डं प्रदद्यात्तु प्रसेचनं(4) /AP_115.039cd/ कुर्याच्च वाजपेयार्थी ब्रह्मयूपप्रदक्षिणं //AP_115.039ef/ एको मुनिः कुम्भकुशाग्रहस्त आम्रस्य मूले सलिलन्ददाति /AP_115.040ab/ आम्नाय सिक्ताः पितरश् च तृप्ता एका क्रिया द्व्यर्थकरी प्रसिद्धा //AP_115.040cd/ ब्रह्माणञ्च नमस्कृत्य कुलानां शतमुद्धरेत् /AP_115.041ab/ फल्गुतीर्थे चतुर्थे ऽह्नि स्नात्वा देवादितर्पणं //AP_115.041cd/ कृत्वा श्राद्धं सपिण्डञ्च गयाशिरसि कारयेत् /AP_115.042ab/ पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः //AP_115.042cd/ तत्र पिण्डप्रदानेन कुलानां शतमुधरेत् /AP_115.043ab/ मुण्डपृष्ठे पदं न्न्यास्तं महादेवेन धीमता //AP_115.043cd/ मुण्डपृष्ठे शिरः साक्षाद् गयाशिर उदाहृतं /AP_115.044ab/ :n 1 ब्रह्मसदसि इति ख.. , घ.. , ङ.. , ज.. च 2 मयागत्येत्यादिः, स्नानं कुर्याद्यतव्रत इत्य् अन्तः पाठश्छ.. पुस्तके नास्ति 3 ब्रह्मसदस्तीर्थे इति घ.. / ब्रह्मशिरस्तीर्थे इति ख.. 4 तर्पणश्राद्धकृत् पिण्डप्रदश्चापि प्रसेचनमिति ख.. , छ.. च । तर्पणश्राद्धकृत् पिण्डप्रदश्चाम्रप्रसेचनमिति ग.. , घ.. , ङ.. , ज.. च :p 5 साक्षाद् गयाशिरस्तत्र फल्गुतीर्थाश्रमं(1) कृतं //AP_115.044cd/ अमृतं तत्र वहति पितॄणान्दत्तमक्षयं /AP_115.045ab/ स्नात्वा दशाश्वमेधे तु दृष्ट्वा देवं पितामहं //AP_115.045cd/ रुद्रपादं नरः स्पृष्ट्वा नेह भूयो ऽभिजायते /AP_115.046ab/ शमीपत्रप्रमाणेन पिण्डं दत्वा गयाशिरे(2) //AP_115.046cd/ नरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः /AP_115.047ab/ पायसेनाथ पिष्टेन शक्तुना चरुणा तथा //AP_115.047cd/ पिण्डदानं तण्डुलैश् च गोधूमैस्तिलमिश्रितैः /AP_115.048ab/ पिण्डं दत्वा रुद्रपदे कुलानां शतमुद्धरेत् //AP_115.048cd/ तथा विष्णुपदे श्राद्धपिण्डदो ह्य् ऋणमुक्तिकृत्(3) /AP_115.049ab/ पित्रादीनां शतकुलं स्वात्मानं(4) तारयेन्नरः //AP_115.049cd/ तथा ब्रह्मपदे श्राद्धी(5) ब्रह्मलोकं नयेत्पितॄन् /AP_115.050ab/ दक्षिणाग्निपदे तद्वद्गार्हपत्यपदे तथा //AP_115.050cd/ पदे वाहवनीयस्य श्राद्धी यज्ञफलं लभेत् /AP_115.051ab/ आवसथ्यस्य चन्द्रस्य(6) सूर्यस्य च गणस्य च //AP_115.051cd/ अगस्त्यकार्त्तिकेयस्य श्राद्धी तारयते कुलं /AP_115.052ab/ आदित्यस्य रथं नत्वा(7) कर्णादित्यं नमीन्नरः //AP_115.052cd/ :n 1 फल्गुतीर्थाश्रयमिति ग.. , घ.. , ज.. , झ.. च 2 पिण्डं दद्याद्गयाशिरे इति ज.. 3 पिण्डदः कुलमुक्तिकृदिति ग.. , ज.. च । पिण्डदो ह्य् अतिमुक्तिकृदिति घ.. 4 स्वात्मनेति ज.. 5 ब्रह्मपदे श्राद्धमिति झ.. 6 वरुणस्याथ चेन्द्रस्येति ङ.. / आवसथ्यस्य चेन्द्रस्येति छ.. / आवसथ्यस्य सेन्द्रस्येति ज.. 7 रथं दृष्ट्वेति ख.. , छ.. च :p 6 कनकेशपदं नत्वा गयाकेदारकं नमेत् /AP_115.053ab/ सर्वपापविनिर्मुक्तः पितॄन् ब्रह्मपुरं नयेत् //AP_115.053cd/ विशालो ऽपि गयाशीर्षे पिण्डदो ऽभूच्च पुत्रवान् /AP_115.054ab/ विशालायां विशालो ऽभूद्राजपुत्रो ऽब्रवीद् द्विजान् //AP_115.054cd/ कथं पुत्रादयः स्युर्मे द्विजा ऊचुर्विशालकं /AP_115.055ab/ गयायां पिण्डदानेन तव सर्वं भविष्यति //AP_115.055cd/ विशालो ऽपि गयाशीर्षे पितृपिण्डान्ददौ ततः(1) /AP_115.056ab/ दृष्ट्वाकाशे सितं रक्तं पुरुषांस्तांश् च पृष्टवान् //AP_115.056cd/ के युयन्तेषु चैवैकः सितः प्रोचे विशालकं /AP_115.057ab/ अहं सितस्ते जनक इन्द्रलोकं गतः शुभान् //AP_115.057cd/ मम रक्तः पिता पुत्र कृष्णश् चैव पितामहः /AP_115.058ab/ अब्रवीत् नरकं प्राप्ता त्वया मुक्तीकृता वयं //AP_115.058cd/ पिण्डदानाद् ब्रह्मलोकं ब्रजाम इति ते गताः /AP_115.059ab/ विशालः प्राप्तपुतादी राज्यं कृत्वा हरिं ययौ //AP_115.059cd/ प्रेतराजः स्वमुक्त्यै च वणिजञ्चेदमब्रवीत् /AP_115.060ab/ प्रेतैः सर्वैः सहार्तः सन् सुकृतं भुज्यते फलं //AP_115.060cd/ श्रवणद्वादशीयोगे कुम्भः सान्नश् च सोदकः(2) /AP_115.061ab/ दत्तः पुरा स मध्याह्ने जीवनायोपतिष्ठते //AP_115.061cd/ धनं गृहीत्वा मे गच्छ गयायां पिण्डदो भव /AP_115.062ab/ वणिग्धनं गृहीत्वा तु गयायां पिण्डदो ऽभवत् //AP_115.062cd/ :n 1 ददौ गत इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च 2 सार्थश् च सोदक इति छ.. :p 7 प्रेतराजः सह प्रेतैर् मुक्तो नीतो हरेः पुरं /AP_115.063ab/ गयाशीर्षे पिण्डदानादात्मानं स्वपितॄंस् तथा(1) //AP_115.063cd/ पितृवंशे सुता ये च मातृवंशे तथैव च /AP_115.064ab/ गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः //AP_115.064cd/ ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः(2) /AP_115.065ab/ क्रियालोपगता ये च जात्यन्धाः पुङ्गवस् तथा //AP_115.065cd/ विरूपा आमगर्भा ये ज्ञाताज्ञाताः कुले मम /AP_115.066ab/ तेषां पिण्डो मया दत्तो ह्य् अक्षय्यमुपतिष्ठतां //AP_115.066cd/ ये केचित् प्रेतरूपेण तिष्ठन्ति पितरो मम /AP_115.067ab/ ते सर्वे तृप्तिमायान्तु पिण्डदानेन(3) सर्वदा //AP_115.067cd/ पिण्डो देयस्तु सर्वेभ्यः सर्वैर् वै कुलतारकैः /AP_115.068ab/ आत्मनस्तु तथा देयो ह्य् अक्षयं लोकमिच्छता //AP_115.068cd/ पञ्चमे ऽह्नि गदालोले स्नायान्मन्त्रेण बुद्धिमान् /AP_115.069ab/ गदाप्रक्षालने तीर्थे गदालोले ऽतिपावने //AP_115.069cd/ स्नानं करामि संसारगदशान्त्यै जनार्दन /AP_115.070ab/ नमो ऽक्षयवटायैव अक्षयस्वर्गदायिने //AP_115.070cd/ पित्रादीनामक्षयाय सर्वपापक्षयाय च /AP_115.071ab/ श्राद्धं वटतले(4) कुर्याद् brÃhmaïÃnäca भोजनं //AP_115.071cd/ एकस्मिन् भोजिते विप्रे कोटिर्भवति भोजिता /AP_115.072ab/ किम्पुनर्बहुभिर्भुक्तैः पितॄणां दत्तमक्षयं //AP_115.072cd/ :n 1 प्रेतराजेत्यादिः, स्वपितॄंस्तथेत्यन्तः पाठो झ.. पुस्तके नास्ति 2 शुभकर्मविवर्जिता इति झ.. 3 पिण्डेनानेनेति ङ.. 4 वटतटे इति ज.. :p 8 गयायामन्नदाता यः पितरस्तेन पुत्रिणः /AP_115.073ab/ वटं वटेश्वरं नत्वा पूजयेत् प्रपितामहं //AP_115.073cd/ अक्षयांल्लभते लोकान् कुलानां शतमुद्धरेत् /AP_115.074ab/ क्रमतो ऽक्रमतो वापि गयायत्रा महाफला //AP_115.074cd/ :e इत्य् आग्नेये महापुराणे गयामाहात्म्ये गययात्रा नाम पञ्चदशाधिकशततमो ऽध्यायः ॥ % छप्तेर् {116} :Ó अथ षोडशाधिकशततमो ऽध्यायः गयायात्राविधिः अग्निर् उवाच गायत्र्यैव महानद्यां स्नातः(1) सन्ध्यां समाचरेत् /AP_116.001ab/ गायत्र्या अग्रतः प्रातः श्राद्धं पिण्डमथाक्षयं //AP_116.001cd/ मध्याह्ने चोद्यति(2) स्नात्वा गीतवाद्यैर् ह्युपास्य च /AP_116.002ab/ सावित्रीपुरतः सन्ध्यां पिण्डदानञ्च तत्पदे //AP_116.002cd/ अगस्त्यस्य पदे कुर्याद्योनिद्वारं प्रविश्य च /AP_116.003ab/ निर्गतो न पुनर्योनिं प्रविशेन्मुच्यते भवात्(3) //AP_116.003cd/ :n 1 प्रात इति क.. 2 मध्याह्ने सरसीति ग.. 3 मुच्यते भयादिति छ.. , झ.. च :p 9 बलिं kÃkaÓilÃyäca कुमारञ्च नमेत्ततः(1) /AP_116.004ab/ स्वर्गद्वार्यां सोमकुण्डे वायुतीर्थे ऽथ पिण्डदः //AP_116.004cd/ भवेदाकशगङ्गायां kapilÃyäca पिण्डदः /AP_116.005ab/ कपिलेशं शिवं नत्वा रुक्मिकुण्डे च पिण्डदः //AP_116.005cd/ कोटीतीर्थे च कोटीशं नत्वामोघपदे नरः(2) /AP_116.006ab/ गदालोले वानरके गोप्रचारे च पिण्डदः(3) //AP_116.006cd/ नत्वा गावं वैतरण्यामेकविंशकुलोद्धृतिः /AP_116.007ab/ श्राद्धपिण्डप्रदाता(4) स्यात् क्रौञ्चपदे च पिण्डदः(5) //AP_116.007cd/ तृतीयायां विशालायां niÓcirÃyäca पिण्डदः /AP_116.008ab/ ऋणमोक्षे पापमोक्षे भस्मकुण्डे ऽथ भस्मना //AP_116.008cd/ स्नानकृन् मुच्यते पापान्नमेद्देवं जनार्दनम् /AP_116.009ab/ एष पिण्डो मया दत्तस्तव हस्ते जनार्दन //AP_116.009cd/ परलोकगते मह्यमक्ष्यय्यमुपतिष्ठतां /AP_116.010ab/ गयायां पितृरूपेण स्वयमेव जनार्दनः //AP_116.010cd/ तं दृष्ट्वा पुण्डरीकाक्षं मुच्यते वै ऋणत्रयात् /AP_116.011ab/ मार्कण्डेयेश्वरं नत्वा नमेद्गृध्रेश्वरं नरः(6) //AP_116.011cd/ मूलक्षेत्रे महेशस्य धारायां पिण्डदो भवेत् /AP_116.012ab/ :n 1 नमेन्नर इति ख.. , ग.. , घ.. , ङ.. , छ.. च 2 मासपदे ऽन्नद इति ख.. , घ.. च 3 कपिलेशमित्यादिः, गोप्रचारे च पिण्डद इत्य् अन्तः पाठो ग.. पुस्तके नास्ति 4 श्राद्धे पिण्डप्रदतेति ख.. 5 भवेदाकाशगङ्गायामैत्यादिः, क्रौञ्चपादे च पिण्डद इत्य् अन्तः पाठः छ.. पुस्तके नास्ति 6 नमेद्भूतेश्वरं नर इति घ.. :p 10 (1)गृध्रकूटे गृध्रवटे धौतपादे च पिण्डदः //AP_116.012cd/ पुष्करिण्यां कर्दमाले रामतीर्थे च पिण्डदः /AP_116.013ab/ प्रभासेशन्नमेत् प्रेतशिलायां पिण्डदो भवेत् //AP_116.013cd/ दिव्यान्तरीक्षभूमिष्ठाः पितरो बान्धवादयः /AP_116.014ab/ प्रेतादिरूपा मुक्ताः(2) स्युः पिण्डैर् दत्तैर् मयाखिलाः //AP_116.014cd/ स्थानत्रये प्रेतशिला गयाशिरसि पावनी /AP_116.015ab/ प्रभासे प्रेतकुण्डे च पिण्डदस्तारयेत् कुलम् //AP_116.015cd/ वसिष्ठेशन्नमस्कृत्य तदग्रे पिण्डदो भवेत् /AP_116.016ab/ गयानाभौ सुषुम्णायां mahÃko«Âyäca पिण्डदः //AP_116.016cd/ गदाधराग्रतो मुण्डपृष्ठे देव्याश् च सन्निधौ /AP_116.017ab/ मुण्दपृष्ठं नमेदादौ क्षेत्रपालादिसंयुतम् //AP_116.017cd/ पूजयित्वा भयं न स्याद्विषरोगादिनाशनम् /AP_116.018ab/ ब्रह्माणञ्च नमस्कृत्य ब्रह्मलोकं नयेत् कुलम् //AP_116.018cd/ सुभद्रां बलभद्रञ्च प्रपूज्य पुरुषोत्तमम् /AP_116.019ab/ सर्वकामसमायुक्तः कुलमुद्धृत्य नाकभाक्(3) //AP_116.019cd/ हृषीकेशं नमस्कृत्य तदग्रे पिण्डदो भवेत् /AP_116.020ab/ माधवं पूजयित्वा च देवो वैमानिको(4) भवेत् //AP_116.020cd/ महालक्ष्मीं प्रार्च्य गौरीं maÇgaläca सरस्वतीम् /AP_116.021ab/ पितॄनुद्धृत्य स्वर्गस्थो भुक्तभोगो ऽत्र शास्त्रधीः //AP_116.021cd/ :n 1 सर्वकामसमायुक्तः कुलमुद्धृत्य लोकभागिति पाठोत्र झ.. पुस्तके ऽधिको ऽस्ति 2 प्रेतादिरूपमुक्ता इति ख.. , ग.. , घ.. , ङ.. , ज.. च 3 कुलमुद्धृत्य लोकभागिति ग.. , ज.. च । वशिष्ठेशमित्यादिः, कुलमुद्धृत्य नाकभागित्यन्तः पाठो झ.. पुस्तके नास्ति 4 देवैर् वैमानिक इति छ.. :p 11 द्वादशादित्यमभ्यर्य वह्निं रेवन्तमिन्द्रकम् /AP_116.022ab/ रोगादिमुक्तः स्वर्गी स्याच्छ्रीकपर्दिविनायकम् //AP_116.022cd/ प्रपूज्य कार्त्तिकेयञ्च निर्विघ्नः सिद्धिमाप्नुयात् /AP_116.023ab/ सोमनाथञ्च कालेशङ्केदारं प्रपितामहम् //AP_116.023cd/ सिद्धेश्वरञ्च रुद्रेशं रामेशं ब्रह्मकेश्वरम् /AP_116.024ab/ अष्टलिङ्गानि गुह्यानि पूजयित्वा तु(1) सर्वभाक् //AP_116.024cd/ नारायणं वराहञ्च नारसिंहं नमेच्छ्रिये /AP_116.025ab/ ब्रह्मविष्णुमहेशाख्यं त्रिपुरघ्नमशेषदम् //AP_116.025cd/ सीतां रामञ्च गरुडं वामनं सम्प्रपूज्य च /AP_116.026ab/ सर्वकामानवाप्नोति ब्रह्मलोकं नयेत् पितॄन् //AP_116.026cd/ देवैः सार्धं सम्प्रपूज्य देवमादिगदाधरम् /AP_116.027ab/ ऋणत्रयविनिर्मुक्तस्तारयेत् सकलं कुलम् //AP_116.027cd/ देवरूपा शिला पुण्या तस्माद्देवमयी शिला /AP_116.028ab/ गयायां नहि तत् स्थानं यत्र तीर्थं न विद्यते //AP_116.028cd/ यन्नाम्ना पातयेत् पिण्डं तन्नयेद्ब्रह्म शाश्वतम् /AP_116.029ab/ फल्ग्वीशं फल्गुचण्डीं च प्रणम्याङ्गारकेश्वरम् //AP_116.029cd/ मतङ्गस्य पदे श्राद्धी भरताश्रमके भवेत् /AP_116.030ab/ हंसतीर्थे कोटितीर्थे यत्र पाण्डुशिलान्नदः //AP_116.030cd/ तत्र स्यादग्निधारायां मधुस्रवसि पिण्डदः /AP_116.031ab/ रुद्रेशं किलिकिलेशं नमेद्वृद्धिविनायकम्(2) //AP_116.031cd/ पिण्डदो धेनुकारण्ये पदे धेनोर् नमेच्च गाम् /AP_116.032ab/ :n 1 पूजयित्वाथेति क.. , घ.. , ङ.. , ज.. च 2 नमेद्बुद्धिविनायकमिति ख.. , ग.. , छ.. च । नमेद्वृद्धविनायकमिति घ.. :p 12 सर्वान् पितॄंस्तारयेच्च sarasvatyäca पिण्डदः //AP_116.032cd/ सन्ध्यामुपास्य सायाह्ने नमेद्देवीं सरस्वतीम् /AP_116.033ab/ त्रिसन्ध्याकृद्भवेद्विप्रो वेदवेदाङ्गपारगः //AP_116.033cd/ गयां प्रदक्षिणीकृत्य गयाविप्रान् प्रपूज्य च /AP_116.034ab/ अन्नदानादिकं सर्वं कृतन्तत्राक्षयं भवेत् //AP_116.034cd/ स्तुत्वा सम्प्रार्थयेदेवमादिदेवं गदाधरम् /AP_116.035ab/ गदाधरं गयावासं पित्रादीनां गतिप्रदम् //AP_116.035cd/ धर्मार्थकाममोक्षार्थं योगदं प्रणमाम्यहम् /AP_116.036ab/ देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम् //AP_116.036cd/ नित्यशुद्धं बुद्धियुक्तं(1) सत्यं ब्रह्म नमाम्यहम् /AP_116.037ab/ आनन्दमद्वयं देवं देवदानववन्दितम् //AP_116.037cd/ देवदेवीवृन्दयुक्तं सर्वदा प्रणमाम्यहम् /AP_116.038ab/ कलिकल्मषकालार्तिदमनं(2) वनमालिनम् //AP_116.038cd/ पालिताखिललोकेशं(3) कुलोद्धरणमानसम् /AP_116.039ab/ व्यक्ताव्यक्तविभक्तात्माविभक्तात्मानमात्मनि //AP_116.039cd/ स्थितं स्थिरतरं(4) सारं वन्दे घोराघमर्दनम्(5) /AP_116.040ab/ आगतो ऽस्मि गयां देव पितृकार्ये गदाधरः //AP_116.040cd/ त्वं मे साक्षी भवाद्येह अनृणो ऽहमृणत्रयात् /AP_116.041ab/ :n 1 नित्यशुद्धबुद्धियुक्तमिति घ.. , छ.. च 2 कालार्तिनाशनमिति घ.. / कालार्तिदलनमिति ग.. , ङ.. , घ.. , ज.. च 3 पालिताखिलदेवेशमिति घ.. 4 स्थिततरमिति ग.. , घ.. , ङ.. च 5 वन्देहमरिमर्दनमिति ङ.. / वन्दे संसारमर्दनमिति ज.. :p 13 साक्षिणः सन्तु मे देवा ब्रह्मेशानादयस् तथा //AP_116.041cd/ मया गयां समासाद्य पितॄणां निष्कृतिः कृता /AP_116.042ab/ गयामाहात्म्यपठनाच्छ्राद्धादौ ब्रह्मलोकभाक् //AP_116.042cd/ पितॄणामक्षयं श्राद्धमक्षयं ब्रह्मलोकदम् ॥43//AP_116.043ab/ :e इत्य् आग्नेये महापुराणे गयामाहात्म्ये गयायात्रा नाम षोडशाधिकशततमो ऽध्यायः ॥ % छप्तेर् {117} :Ó अथ सप्तदशाधिकशततमो ऽध्यायः श्राद्धकल्पः अग्निर् उवाच कात्यायनी मुनीनाह यथा श्राद्धं तथा वदे /AP_117.001ab/ गयादौ श्राद्धं कुर्वीत सङ्क्रान्त्यादौ विशेषतः //AP_117.001cd/ काले वापरपक्षे च चतुर्थ्या ऊर्ध्वमेव व /AP_117.002ab/ सम्याद्य च पदर्क्षे च(1) पूर्वेद्युश् च निमन्त्रयेत् //AP_117.002cd/ यतीन् गृहस्थसाधून् वा snÃtakächrotriyÃn द्विजान् /AP_117.003ab/ अनवद्यान् कर्मनिष्ठान् शिष्टानाचारसंयुतान्(2) //AP_117.003cd/ :n 1 सम्पाद्य परमर्क्षे चेति छ.. 2 आचारसंस्कृतानिति ग.. , ज.. च :p 14 वर्जयेच्छित्रिकुष्ठ्यादीन्न गृह्णीयान्निमन्त्रितान् /AP_117.004ab/ snÃtächucÅæs तथा दान्तान् प्राङ्मुखान् देवकर्मणि //AP_117.004cd/ उपवेशयेत्त्रीन् पित्र्यादीनेकैकमुभयत्र वा /AP_117.005ab/ एवं मातामहादेश् च शाकैर् अपि च कारयेत् //AP_117.005cd/ तदह्नि ब्रह्मचारी स्यादकोपो ऽत्वरितो मृदुः(1) /AP_117.006ab/ सत्यो ऽप्रमत्तो ऽनध्वन्यो अस्वाध्यायश् च(2) वाग्यतः //AP_117.006cd/ सर्वांश् च पङ्क्तिमूर्धन्यान् पृच्छेत् प्रश्ने तथासने /AP_117.007ab/ दर्भानास्तीर्य द्विगुणान् पित्रे देवादिकञ्चरेत् //AP_117.007cd/ विश्वान्देवानावाहयिष्ये पृच्छेदावाहयेति च /AP_117.008ab/ विश्वेदेवास आवाह्य विकीर्याथ यवान् जपेत् //AP_117.008cd/ विश्वे देवाः शृणुतेमं पितॄनावाहयिष्ये च /AP_117.009ab/ पृच्छेदावाहयेत्युक्ते उशन्तस्त्वा समाह्वयेत् //AP_117.009cd/ तिलान् विकीर्याथ जपेदायान्त्वित्यादि पित्रके /AP_117.010ab/ सपित्रित्रे निषिञ्चेद्वा शन्नो देवीरभि तृचा //AP_117.010cd/ यवो ऽसीति यवान् दत्वा पित्रे सर्वत्र वै तिलान् /AP_117.011ab/ तिलो ऽसि सोमदेवत्यो गोसवो देवनिर्मितः /AP_117.011cd/ प्रत्नमद्भिः पृक्तः स्वधया पितॄन् लोकान् प्रीणाहि नः स्वधा । इति श्रीश् च तेति ददेत्पुष्पं पात्रे हैमे ऽथ राजते //AP_117.011ef/ औदुम्वरे वा खड्गे वा पर्णपात्रे प्रदक्षिणम् /AP_117.012ab/ देवानामपसव्यं तु पितॄणां सव्यमाचरेत् //AP_117.012cd/ :n 1 अत्वरितो ऽत्यृजुरिति ङ.. 2 सत्ये प्रपन्नो ऽनध्वन्यो ह्य् अस्वाध्यायश्चेति ख.. , घ.. च :p 15 एकैकस्य एकैकेन सपवित्रकरेषु च /AP_117.013ab/ या दिव्या आपः पयसा सम्बभूवुर्या अन्तरिक्षा उतपार्थिवीर्याः हिरण्यवर्णा यज्ञियास्ता न आपः शिवाः संश्योनाः सुहवा भवन्तु ॥ विश्वे देवा एष वो ऽर्घः स्वाहा च पितरेष ते //AP_117.013cd/ अवधैवं पितामहदेः संस्रवात् प्रथमे चरेत्(1) /AP_117.014ab/ पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः //AP_117.014cd/ अत्र गन्धपुष्पधूपदीपाच्छादनदानकं /AP_117.015ab/ घृताक्तमन्नमुद्धृत्य पृच्छत्यग्नौ करिष्ये च //AP_117.015cd/ कुरुष्वेत्यभ्यनुज्ञातो जुहुयात्साग्निको ऽनले /AP_117.016ab/ अनग्निकः पितृहस्ते(2) सपवित्रे तु मन्त्रतः //AP_117.016cd/ अग्नये कव्यवाहनाय स्वाहेति(3) प्रथमाहुतिः /AP_117.017ab/ सोमाय पितृमते ऽथ यमायाङ्गिरसे परे //AP_117.017cd/ हुतशेषं चान्नपात्रे दत्वा पात्रं समालभेत् /AP_117.018ab/ पृथिवी ते पात्रन्द्यौः पिधानं ब्राह्मणस्य मुखे अमृते अमृतं जुहोमि स्वाहेति जप्त्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठन्निवेशयेत् //AP_117.018cd/ अपहतेति च तिलान् विकीर्यान्नं प्रदाययेत् /AP_117.019ab/ जुषध्वमिति चोक्त्वाथ गायत्र्यादि ततो जपेत् //AP_117.019cd/ :n 1 एकैकस्येत्यादिः, प्रथमे चरेदित्यन्तः पाठो झ.. पुस्तके नास्ति 2 अनग्निको जले चैवेति ङ.. 3 स्वधेति क.. :p 16 देवताभ्यः पितृभ्यश् च महायोगिभ्य एव च /AP_117.020ab/ नमः स्वधायै स्वाहयै नित्यमेव नमो नमः(1) //AP_117.020cd/ तृप्तान् ज्ञात्वान्नं विकिरेदपो दद्यात् सकृत् सकृत् /AP_117.021ab/ गायत्रीं पूर्ववज्जप्त्वा मधु मध्विति वै जपेत् //AP_117.021cd/ तृप्ताः स्थ इति सम्पृच्छेत्तृप्ताः स्म इति वै वदेत् /AP_117.022ab/ शेषमन्नमनुज्ञाप्य सर्वमन्नमथैकतः //AP_117.022cd/ उद्धृत्योच्छिष्टपार्श्वे तु कृत्वा चैवावनेजनं /AP_117.023ab/ दद्यात्कुशेषु त्रीन् पिण्डानाचान्तेषु परे जगुः //AP_117.023cd/ आचान्तेषूदकं पुष्पाण्यक्षतानि प्रदापयेत् /AP_117.024ab/ अक्षय्योदकमेवाथ आशिषः प्रार्थयेन्नरः(2) //AP_117.024cd/ अघोराः पितरः सन्तु गोत्रन्नो वर्धतां सदा /AP_117.025ab/ दातारो नो ऽभिवर्धन्तां वेदाः सन्ततिरेव च //AP_117.025cd/ श्रद्धा च नो माव्यगमद्बहुदेयं च नो ऽस्त्विति /AP_117.026ab/ अन्नञ्च नो बहु भवेदतिथींश् च लभेमहि //AP_117.026cd/ याचितारश् च नः सन्तु मा च याचिस्म कञ्चन /AP_117.027ab/ स्वधावाचनीयान् कुशानास्तीर्य सपवित्रकान्(3) //AP_117.027cd/ स्वधां वाचयिष्ये पृच्छेदनुज्ञातश् च वाच्यतां /AP_117.028ab/ पितृभ्यः पितामहेभ्यः प्रपितामहमुख्यके //AP_117.028cd/ स्वधोच्यतामस्तु स्वधा उच्यमानस्तथैव च /AP_117.029ab/ अपो निषिञ्चेदुत्तानं पात्रं कृत्वाथ दक्षिणां //AP_117.029cd/ :n 1 स्वाहायै नित्यमेव भवन्त्विति इति ख.. , छ.. च 2 प्रार्थयेत्तत इति घ.. , ज.. , झ.. च 3 अघोराः पितर इत्य् आदिः, आस्तीर्य सपवित्रकानित्यन्तः पाठः ख.. , छ.. पुस्तकद्वये नास्ति :p 17 यथाशक्ति प्रदद्याच्च दैवे पैत्रे ऽथ वाचयेत् /AP_117.030ab/ विश्वे देवाः prÅyantäca वाजे विसर्जयेत् //AP_117.030cd/ आमावाजस्येत्यनुव्रज्य कृत्वा विप्रान् प्रदक्षिणं /AP_117.031ab/ गृहे विशेदमावास्यां मासि मासि चरेत्तथा //AP_117.031cd/ एकोद्दिष्टं प्रवक्ष्यामि श्राद्धं पूर्ववदाचरेत् /AP_117.032ab/ एकं पवित्रमेकार्धं एकं पिण्डम्प्रदापयेत् //AP_117.032cd/ नावाहनाग्नौकरणं विश्वे देवा न चात्र हि /AP_117.033ab/ तृप्तिप्रश्ने स्वदितमिति वदेत्सुखदितं द्विजः //AP_117.033cd/ उपतिष्ठतामित्यक्षय्ये विसर्गे चाभिरम्यतां /AP_117.034ab/ अभिरताः स्म इत्य् अपरे शेषं पूर्ववदाचरेत् //AP_117.034cd/ सपिण्ठीकरणं वक्ष्ये अब्दान्ते मध्यतो ऽपि वा /AP_117.035ab/ पितॄणां त्रीणि पात्राणि एकम्प्रेतस्य पात्रकं //AP_117.035cd/ सपवित्राणि चत्वारि तिलपुष्पयुतानि च /AP_117.036ab/ गन्धोदकेन युक्तानि(1) पूरयित्वाभिषिञ्चति //AP_117.036cd/ प्रेतपात्रं पितृपात्रे ये समना इति द्वयात् /AP_117.037ab/ पूर्ववत् पिण्डदानादि प्रेतानां पितृता भवेत् //AP_117.037cd/ अथाभ्युदयिकं श्राद्धं वक्ष्ये सर्वं तु पूर्ववत् /AP_117.038ab/ जपेत् पितृमन्त्रवर्जं पूर्वाह्णे तत् प्रदक्षिणं //AP_117.038cd/ उपचारा ऋजुकुशास्तिलार्थैश् च यवैर् इह(2) /AP_117.039ab/ तृप्तिप्रश्नस्तु सम्पन्नं सुसम्पन्नं वदेद्द्विजः //AP_117.039cd/ :n 1 गन्धोदकेन सिक्तानि इति ज.. 2 अथाभ्युदयिकमित्यादिः, यवैर् इह इत्य् अन्तः पाठो झ.. पुस्तके नास्ति :p 18 दध्यक्षतवदराद्याः(1) पिण्डा नान्दीमुखान् पितॄन् /AP_117.040ab/ आवाहयिष्ये पृच्छेच्च प्रीयन्तामिति चाक्षये //AP_117.040cd/ नान्दीमुखाश् च पितरो वाचयिष्ये ऽथ पृच्छति /AP_117.041ab/ नान्दीमुखान् पितृगणान् प्रीयन्तामित्यथो वदेत् //AP_117.041cd/ नान्दीमुखाश् च पितरस्तत्पिता प्रपितामहः /AP_117.042ab/ मातामहः प्रमातामहो वृद्धप्रमातृकामहः //AP_117.042cd/ स्वधाकारन्न युञ्जीत युग्मान् विप्रांश् च भोजयेत् /AP_117.043ab/ तृप्तिं वक्ष्ये पितॄणां च ग्राम्यैर् ओषधिभिस् तथा //AP_117.043cd/ मासन्तृप्तिस् तथारण्यैः(2) कन्दमूलफलादिभिः /AP_117.044ab/ मत्स्यैर् मासद्वयं मार्गैस्त्रयं वै शाकुनेन च //AP_117.044cd/ चतुरो रौरवेणाथ(3) पञ्च ष छागलेन तु(4) /AP_117.045ab/ कूर्मेण सप्त cëÂau च वाराहेण नवैव तु //AP_117.045cd/ मेषमांसेन दश च माहिषैः पार्षतैः शिवैः /AP_117.046ab/ संवत्सरन्तु गव्येन पयसा पायसेन वा //AP_117.046cd/ वार्धीनसस्य मांसेन तृप्तिर्द्वादशवार्षिकी /AP_117.047ab/ खड्गमांसं कालशाकं लोहितच्छागलो(5) मधु //AP_117.047cd/ महाशल्काश् च वर्षासु मघाश्राद्धमथाक्षयं(6) /AP_117.048ab/ मन्त्राध्याय्यग्निहोत्री च शाखाध्यायी षडङ्गवित् //AP_117.048cd/ तृणाचिकेतः त्रिमधुर्धर्मद्रोणस्य(7) पाठकः /AP_117.049ab/ त्रिषुपर्णज्येष्ठसामज्ञानी स्युः पङ्क्तिपावनाः //AP_117.049cd/ :n 1 दध्यक्षतवदर्याद्या इति ग.. , छ.. च 2 तथा वन्यैर् इति ख.. , ङ.. च 3 वत्सरं रौरवेणाथेति घ.. 4 पञ्चकं छागस्तेन तु इति ङ.. 5 लोहितच्छागक इति ग.. , घ.. , ङ.. च 6 मघाश्राद्धमिहाक्षयमिति झ.. 7 जलद्रोणस्येति झ.. :p 19 कम्यानां कल्पमाख्यास्ये(1) प्रतिपत्सु धनं बहु /AP_117.050ab/ स्त्रियः परा dvitÅyÃyäcaturthyÃæ धर्मकामदः //AP_117.050cd/ पञ्चम्यां पुत्रकामस्तु «a«Âhyäca श्रैष्ठ्यभागपि(2) /AP_117.051ab/ कृषिभागी च सप्तम्यामष्टम्यामर्थलाभकः //AP_117.051cd/ navamyäca एकशफा(3) दशम्याङ्गोगणो भवेत् /AP_117.052ab/ एकदश्यां परीवारो द्वादश्यान्धनधान्यकं //AP_117.052cd/ ज्ञातिश्रेष्ठ्यं त्रयोदश्यां caturdaÓyäca शस्त्रतः(4) /AP_117.053ab/ मृतानां श्राद्धं सर्वाप्तममावास्यां समीरितं(5) //AP_117.053cd/ सप्त व्याधा दशारण्ये(6) मृगाः कालञ्जरे गिरौ /AP_117.054ab/ चक्रवाकाः शरद्वीपे हंसाः सरसि मान्से //AP_117.054cd/ ते ऽपि जाताः(7) कुरुक्षेत्रे ब्राह्मणा वेदपारगाः /AP_117.055ab/ प्रस्थिता दूरमध्वानं यूयन्तेभ्यो ऽवसीदत //AP_117.055cd/ श्राद्धादौ पठिते श्राद्धं पूर्णं स्याद्ब्रह्मलोकदं /AP_117.056ab/ श्राद्धं कुर्याच्च पुत्रादिः(8) पितुर्जीवति तत्पितुः //AP_117.056cd/ तत्पितुस्तत्पितुः कुर्याज्जीवति प्रपितामहे /AP_117.057ab/ पितुः पितामस्हस्याथ परस्य प्रपितामात्(9) //AP_117.057cd/ :n 1 कालमाख्यास्ये इति झ.. च 2 श्रेष्ठभाग्यपि इति ख.. , ग.. , ङ.. , छ.. च । ज्येष्ठभागपि इति घ.. 3 नवम्यां वै शफपतिरिति ज.. 4 caturdaÓyäca शास्त्रत इति ख.. , घ.. च 5 मृतानां श्राद्धं सर्वाप्तिरमावास्या समीरिता इति क.. 6 दशार्णेषु इति ख.. , ग.. , ङ.. , छ.. च 7 ते ऽभिजाता इति ख.. , घ.. च 8 कुर्यात् सुपुत्रो ऽपि इति छ.. 9 तत्पितुरित्यादिः, प्रपितामहादित्यन्तः पाठो झ.. पुस्तके नास्ति :p 20 एवं मात्रादिकस्यापि तथा मातामहादिके /AP_117.058ab/ श्राद्धकल्पं पठेद्यस्तु स लभेत् श्राद्धकृत्फलं(1) //AP_117.058cd/ तीर्थे युगादौ मन्वादौ श्राद्धं दत्तमथाक्षयं /AP_117.059ab/ अश्वयुच्छुक्लनवमी द्वादशी कर्तिके तथा //AP_117.059cd/ तृतीया चैव माघस्य तथा भाद्रपदस्य च /AP_117.060ab/ फाल्गुनस्याप्यमावास्या पौषयैकादशी तथा //AP_117.060cd/ ëìhasyÃpi दशमी माघमासस्य सप्तमी /AP_117.061ab/ श्रावणे cëÂamÅ कृष्णा tathëìhe च पूर्णिमा //AP_117.061cd/ कर्तिकी फाल्गुनी तद्वज् ज्यैष्ठे पञ्चदशी सिता /AP_117.062ab/ स्वायम्भुवाद्या मनवस्तेषामाद्याः किलाक्षयाः //AP_117.062cd/ गया प्रयागो गङ्गा च कुरुक्षेत्रं च नर्मदा /AP_117.063ab/ श्रीपर्वतः प्रभासश् च शालग्रामो वराणसी(2) //AP_117.063cd/ गोदावरी तेषु श्राद्धं स्त्रीपुरुषोत्तमादिषु ॥64//AP_117.064ab/ :e इत्य् आग्नेये महापुराणे श्राद्धकल्पो नाम सप्तदशाधिकशततमो ऽध्यायः ॥ % छप्तेर् {118} :Ó athëÂÃdaÓÃdhikaÓatatamo ऽध्यायः भारतवर्षं अग्निर् उवाच उत्तरं यत् समुद्रस्य हिमाद्रेश् चैव दक्षिणं /AP_118.001ab/ वर्षं तद् भारतं नाम नवसाहस्रविस्तृतं //AP_118.001cd/ कर्मभूमिरियं स्वर्गमपवर्गं च गच्छतां /AP_118.002ab/ :n 1 यस्तु लभेच्छ्राद्धकृतं फलमिति ख.. , छ.. , ज.. च 2 वाराणसी इति ख.. , ङ.. , छ.. , ज.. च :p 21 महेन्द्रो मलयः सह्यः शुक्तिमान् हेमपर्वतः(1) //AP_118.002cd/ विन्ध्यश् च पारिपात्रश् च सप्तात्र कुलपर्वताः /AP_118.003ab/ इन्द्रद्वीपः कसेरुश् च ताम्रवर्णो गभस्तिमान् //AP_118.003cd/ नागद्वीपस् तथा सौम्यो गान्धर्वस्त्वथ वारुणः /AP_118.004ab/ अयं तु नवमस्तेषु द्वीपः सागरसंवृतः //AP_118.004cd/ योजनानां सहस्राणि द्वीपोयं दक्षिणोत्तरात् /AP_118.005ab/ नव भेदा भारतस्य(2) मध्यभेदे ऽथ पूर्वतः //AP_118.005cd/ किराता यवनाश्चापि ब्राह्मणाद्याश् च मध्यतः /AP_118.006ab/ वेदस्मृतिमुखा नद्यः पारिपात्रोद्भवास् तथा //AP_118.006cd/ विन्ध्याच्च नर्मदाद्याः स्युः सह्यात्तापी पयोष्णिका /AP_118.007ab/ गोदावरीभीमरथीकृष्णवेणादिकास् तथा //AP_118.007cd/ मलयात् कृतमालाद्यास्त्रिसामाद्या महेन्द्रजाः /AP_118.008ab/ कुमाराद्याः शुक्तिमतो(3) हिमाद्रेश् चन्द्रभागका //AP_118.008cd/ पश्चिमे kurupäcÃlamadhyadeÓÃdaya÷sthitÃ÷ //9//AP_118.009ab/ :e इत्य् आग्नेये महापुराणे भारतवर्षं nÃmëÂÃdaÓÃdhikaÓatatamo ऽध्यायः ॥ % छप्तेर् {119} :Ó अथैकोनविंशत्यधिकशततमो ऽध्यायः महाद्वीपादि अग्निर् उवाच लक्षयोजनविस्तारं जम्बूद्वीपं समावृतम् /AP_119.001ab/ :n 1 शक्तिमानृक्षपर्वत इति घ.. , छ.. च । शुक्तिमानृक्षपर्वत इति ज.. 2 नव भेदा भवन्त्यस्येति झ.. 3 शक्तिमत इति ख.. , ग.. , घ.. , झ.. च :p 22 लक्ष्ययोजनमनेन क्षीरोदेन समन्ततः //AP_119.001cd/ संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस् तथा स्थितः(1) /AP_119.002ab/ सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरास् तथा //AP_119.002cd/ स्याच्छान्तभयः शिशिरः सुखोदय इतः परः /AP_119.003ab/ आनन्दश् च शिवः क्षेमो ध्रुवस्तन्नामवर्षकं //AP_119.003cd/ मर्यादाशैलो गोमेधश् चन्द्रो नारददुन्द्भी /AP_119.004ab/ सोमकः सुमनाः शैलो वैभ्राजास्तज्जनाः शुभाः //AP_119.004cd/ नद्यः प्रधानाः सप्तात्र प्लक्षाच्छाकान्तिकेषु च /AP_119.005ab/ जीवनं पञ्चसास्रं धर्मो वर्णाश्रमात्मकः(2) //AP_119.005cd/ आर्यकाः कुरवश् चैव विविंशा भाविनश् च ते /AP_119.006ab/ विप्राद्यास्तैश् च सोमो ऽर्च्यो द्विलक्षश्चाब्धिलक्षकः //AP_119.006cd/ मानेनेक्षुरसोदेन वृतो द्विगुणशाल्मलः /AP_119.007ab/ वपुष्मतः सप्त पुत्राः शाल्मलेशास् तथाभवन् //AP_119.007cd/ श्वेतो ऽथ हरितश् चैव जीमूतो लोहितः क्रमात् /AP_119.008ab/ वैद्युतो मानसश् चैव सुप्रभो नाम वर्षकः //AP_119.008cd/ द्विगुणो द्विगुणेनैव सुरोदेन समावृतः /AP_119.009ab/ कुमुदश्चानलश् चैव(3) तृतीयस्तु वलाहकः //AP_119.009cd/ द्रोणः कंको ऽथ(4) महिषः ककुद्मान् सप्त निम्नगाः /AP_119.010ab/ कपिलाश्चारुणाः पीताः कृष्णाः स्युर्ब्राह्मणादयः //AP_119.010cd/ वायुरूपं यजन्ति स्म सुरोदेनायमावृतः(5) /AP_119.011ab/ :n 1 द्वीपस् तथा स्मृत इति झ.. 2 वर्णाश्रमात्मज इति ख.. , घ.. , ज.. च 3 कुमुदश्चोन्नतश् चैवेति ख.. , ग.. , घ.. , ङ.. च 4 कर्को ऽथेति क.. 5 सुरोदेन समावृत इति घ.. :p 23 ज्योतिष्मतः कुशेशाः स्युरुद्गिजो धेनुमान् सुतः //AP_119.011cd/ द्वैरथो लंवनो धैर्यः कपिलश् च प्रभाकरः /AP_119.012ab/ विप्राद्या दधिमुख्यास्तु ब्रह्मरूपं यजन्ति ते //AP_119.012cd/ विद्रुमो(1) हेमशैलश् च द्युतिमान् पुष्पवांस् तथा /AP_119.013ab/ कुशेशयो हरिः शैलो वर्षार्थं मन्दराचलः //AP_119.013cd/ वेष्टितो ऽयं घृतोदेन क्रौञ्चद्वीपेन सो ऽप्यथ /AP_119.014ab/ क्रौञ्चेश्वराः द्युतिमतः पुत्रास्तन्नामवर्षकाः //AP_119.014cd/ कुशलो मनोनुगश्चोष्णः प्रधानो ऽथान्धकारकः /AP_119.015ab/ मुनिश् च दुन्दुभिः सप्त सप्त शैलाश् च निम्नगाः(2) //AP_119.015cd/ क्रौञ्चश् च वाम्नश् चैव तृतीयश्चान्धकारकः(3) /AP_119.016ab/ देववृत् पुण्डरीकश् च दुन्दुभिर्द्विगुणो मिथः //AP_119.016cd/ द्वीपा द्वीपेषु ये शैला यथा द्वीपानि ते तथा /AP_119.017ab/ पुष्कराः पुष्कला धन्यास्तीर्था(4) विप्रादयो हरिम् //AP_119.017cd/ यजन्ति क्रौञ्चद्वीपस्तु दधिमण्डोदकावृतः /AP_119.018ab/ संवृतः शाकद्वीपेन हव्याच्छाकेश्वराः सुताः //AP_119.018cd/ जलदश् च कुमारश् च सुकुमारो मणीवकः /AP_119.019ab/ कुशोत्तरथो मोदाकी द्रुमस्तन्नामवर्षकाः //AP_119.019cd/ उदयाख्यो जलधरो रैवतः श्यामकोद्रकौ /AP_119.020ab/ आम्विकेयस् तथा रम्यः केशरी सप्त निम्नगाः //AP_119.020cd/ :n 1 रुद्राभ इति क.. / विक्रम इति ख.. , छ.. च 2 कुशल इत्य् आदिः, निम्नगा इत्य् अन्तः पाठो झ.. पुस्तके नास्ति 3 तृतीयश्चानुकारक इति घ.. , झ.. च 4 पुष्कलावत्यां तीर्था इति घ.. :p 24 मगा मगधमनस्या(1) मन्दगाश् च द्विजातयः(2) /AP_119.021ab/ यजन्ति सूर्यरूपं तु(3) शाकः क्षीराब्धिना वृतः //AP_119.021cd/ पुष्करेणावृतः सो ऽपि द्वौ पुत्रौ सवनस्य च /AP_119.022ab/ मसावीतो धातकिश् च वर्षे द्वे नामचिह्निते(4) //AP_119.022cd/ एको ऽद्रिर्मानसाख्यो ऽत्र मध्यतो वलयाकृतिः /AP_119.023ab/ योजनानां सहस्राणि विस्तारोच्छ्रायतः समः //AP_119.023cd/ जीवनं दशसाहस्रं सुरैर् ब्रह्मात्र पूज्यते /AP_119.024ab/ स्वादूदकेनोदधिना वेष्टितो द्वीपमानतः //AP_119.024cd/ ऊनातिरिक्तता चापां समुद्रेषु न जायते /AP_119.025ab/ उदयास्तमनेष्विन्दोः पक्षयोः शुक्लकृष्णयोः //AP_119.025cd/ दशोत्तराणि पञ्चैव(5) अङ्गुलानां शतानि वै /AP_119.026ab/ अपां वृद्धिक्षयौ दृष्टौ सामुद्रीणां(6) महामुने //AP_119.026cd/ स्वादूदका बहुगुणा(7) भूर्हैमी जन्तुवर्जिता /AP_119.027ab/ लोकालोकस्ततः शैलो योजनायुतविस्तृतः //AP_119.027cd/ लोकालोकस्तु तमसावृतो ऽथाण्डकटाहतः /AP_119.028ab/ भूमिः साण्डकटाहेन पञ्चाशत्कोटिविस्तरा(8) //AP_119.028cd/ :e इत्य् आग्नेये महपुराणे द्वीपादिवर्णनं नामैकोनविंशत्यधिकशततमो ऽध्यायः ॥ :n 1 आगाम्यगधमालस्या इति ख.. , छ.. च 2 द्विजादय इति क.. , ख.. , ग.. , छ.. च 3 सूर्यरूपन्ते इति घ.. , ज.. च 4 वर्षे द्वे भागचिह्निते इति झ.. 5 पञ्चात्रेति ग.. , ङ.. च 6 समुद्राणामिति ग.. , ङ.. , झ.. च 7 स्वादूदका द्वित्रिगुणेति ख.. , छ.. च । स्वादूदका तु द्विगुणेति घ.. , ज.. च । स्वादूदका तु द्विगुणेति ग.. , ङ.. च 8 पञ्चाशत्कोटिविस्तृतेति छ.. :p 25 % छप्तेर् {120} :Ó अथ विंशत्यधिकशततमो ऽध्यायः भुवनकोषः अग्निर् उवाच विस्तारस्तु स्मृतो भूमेः सहस्राणि च सप्ततिः /AP_120.001ab/ उच्छ्रायो दशसाहस्रं पातालञ्चैकमेककं //AP_120.001cd/ अतलं वितलञ्चैव नितलञ्च गभस्तिमत् /AP_120.002ab/ महाख्यं सुतलञ्चाग्र्यं पातालञ्चापि सप्तमं //AP_120.002cd/ कृष्णपीतारुणाः ÓuklaÓarkarÃÓailakäcanÃ÷ /AP_120.003ab/ भूमयस्तेषु रम्येषु सन्ति दैत्यादयः सुखं //AP_120.003cd/ पातालानामधश्चास्ते शेषो विष्णुश् च तामसः /AP_120.004ab/ गुणानन्त्यात्स चानन्ततः शिरसा धारयन्महीं //AP_120.004cd/ भुवो ऽधो नरका नैके न पतेत्तत्र वैष्णवः /AP_120.005ab/ रविणा भासिता पृथ्वी यावत्तायन्नभो मतं //AP_120.005cd/ भूमेर्योजनलक्षन्तु विशिष्ठरविमण्डलं /AP_120.006ab/ रवेर् लक्षेण चन्द्रश् च लक्षान्नाक्षत्रमिन्दुतः //AP_120.006cd/ द्विलक्षाद्भाद्बुधश्चास्ते बुधाच्छुक्रो द्विलक्षतः /AP_120.007ab/ द्विलक्षेण कुजः शुक्राद्भौमाद् द्विलक्षतो गुरुः //AP_120.007cd/ गुरोर्द्विलक्षतः सौरित्ल्लक्षात्सप्तर्षयः शनेः /AP_120.008ab/ लक्षाद् ध्रुवो ह्य् ऋषिभ्यस्तु त्रैलोक्यञ्चोच्छ्रयेण च //AP_120.008cd/ ध्रुवात् कोट्या महर्लोको यत्र ते कल्पवासिनः /AP_120.009ab/ :p 26 जनो द्विकोटितस्तस्माद्यत्रासन्(1) सनकादयः //AP_120.009cd/ janÃttapaÓcëtakoÂyà वैराजा यत्र देवताः /AP_120.010ab/ षणवत्या तु कोटीनान्तपसः सत्यलोककः //AP_120.010cd/ अपुनर्मारका यत्र ब्रह्मलोको हि स स्मृतः /AP_120.011ab/ पादगम्यस्तु भूल्लोको भुवः सूर्यान्तरः स्मृतः //AP_120.011cd/ स्वर्गलोको ध्रुवान्तस्तु नियुतानि(2) चतुर्दश /AP_120.012ab/ एतदण्डकटाहेन वृतो ब्रह्माण्डविस्तरः //AP_120.012cd/ वारिवह्न्यनिलाकाशैस्ततो भूतादिना वहिः /AP_120.013ab/ वृतं दशगुणैर् अण्डं भूतादिर्महता तथा //AP_120.013cd/ दशोत्तराणि शेषाणि एकैकस्मान्मामुने /AP_120.014ab/ महान्तञ्च समावृत्य प्रधानं समवस्थितं //AP_120.014cd/ अनन्तस्य न तस्यान्तः सङ्ख्यानं नापि विद्यते(3) /AP_120.015ab/ हेतुभूतमशेषस्य प्रकृतिः सा परा मुने //AP_120.015cd/ असङ्ख्यातानि शाण्डानि तत्र जातानि चेदृशां /AP_120.016ab/ दारुण्यग्निर्यथा तैलं तिले तद्वत् पुमानिति(4) //AP_120.016cd/ प्रधाने च स्थितो(5) व्यापी चेतनात्मात्मवेदनः /AP_120.017ab/ प्रधानञ्च पुमांश् चैव सर्वभूतात्मभृतया(6) //AP_120.017cd/ विष्णुशक्त्या महाप्राज्ञ वृतौ संश्रयधर्मिणौ /AP_120.018ab/ तयोः(7) सैव पृथग्भावे कारणं संश्रयस्य च //AP_120.018cd/ :n 1 यत्र वै इति ङ.. 2 अयुतानि इति ज.. 3 सङ्ख्यानं नैव विद्यते इति घ.. , झ.. च । सङ्ख्यानं न च विद्यते इति ग. 4 पुमानपि इति घ.. , झ.. च 5 प्रधाने ऽवस्थितं इति ख.. , ग.. , ङ.. च 6 सर्वभूतानुभूतया इति ङ.. 7 द्वयोरिति झ.. :p 27 क्षोभकारणभूतश् च सर्गकाले महामुने /AP_120.019ab/ यथा शैत्यं जले वातो विभर्ति कणिकागतं //AP_120.019cd/ जगच्छक्तिस् तथा विष्णोः प्रधानप्रतिपादिकां /AP_120.020ab/ विष्णुशक्तिं समासाद्य देवाद्याः सम्भवन्ति हि //AP_120.020cd/ स च विष्णुः स्वयं ब्रह्म यतः सर्वमिदं जगत् /AP_120.021ab/ योजनानां सहस्राणि भास्करस्य रथो नव //AP_120.021cd/ ईशादण्डस्तथैवास्य द्विगुणो मुनिसत्तम /AP_120.022ab/ सार्धकोटिस् तथा सप्तनियुतान्यधिकानि वै //AP_120.022ce योजनानान्तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितं /AP_120.023ab/ त्रिनाभिमतिपञ्चारं षण्णेमि द्व्ययनात्मकं //AP_120.023cd/ संवत्सरमयं कृत्स्नं कालचक्रं प्रतिष्ठितं /AP_120.024ab/ चत्वारिंशत्सहस्राणि द्वितीयक्षो विवस्वतः //AP_120.024cd/ पञ्चान्यानि तु सार्धानि स्यन्दनस्य महामते /AP_120.025ab/ अक्षप्रमाणमुभयोः प्रमाणन्तदद्युगार्धयोः //AP_120.025cd/ ह्रस्वो ऽक्षस्तद्युगार्धञ्च ध्रुवाधारं रथस्य वै /AP_120.026ab/ हयाश् च सप्त छन्दांसि गायत्र्यादीनि सुव्रत //AP_120.026cd/ उदयास्तमनं ज्ञेयं दर्शनादर्शनं रवेः /AP_120.027ab/ यावन्मात्रप्रदेशे तु वशिष्ठो ऽवस्थितो ध्रुवः //AP_120.027cd/ स्वयमायाति तावत्तु भूमेराभूतसम्प्लवे(1) /AP_120.028ab/ ऊर्धोत्तरमृषिभ्यस्तु ध्रुवो यत्र व्यवस्थितः //AP_120.028cd/ एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरं /AP_120.029ab/ निर्धूतदोषपङ्कानां यतीनां स्थानमुत्तमं //AP_120.029cd/ :n 1 भूमेराहूतसम्प्लवे इति घ.. , ज.. च :p 28 ततो गङ्गा प्रभवति स्मरणात् पाशनाशनी(1) /AP_120.030ab/ दिवि रूपं हरेर्ज्ञेयं शिशुमाराकृति प्रभो //AP_120.030cd/ स्थितः पुच्छे ध्रुवस्तत्र भ्रमन् भ्रामयति ग्रहान् /AP_120.031ab/ स रथो ऽधिष्ठिता देवैर् आदित्यैर् ऋषिभिर्वरैः(2) //AP_120.031cd/ गन्धर्वैर् अप्सरोभिश् च ग्रामणीसर्पराक्षसैः(3) /AP_120.032ab/ हिमोष्णवारिवर्षाणां कारणं भगवान् रविः //AP_120.032cd/ ऋग्वेदादिमयो विष्णुः स शुभाशुभकारणं /AP_120.033ab/ रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः(4) //AP_120.033cd/ वामदक्षिणतो युक्ता दश तेन चरत्यसौ /AP_120.034ab/ त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च //AP_120.034cd/ त्रयस्त्रिंशत्तथा देवाः पिवन्ति क्षणदाकरं(5) /AP_120.035ab/ एकां kaläca पितर एकामारश्मिसंस्थिताः //AP_120.035cd/ वाय्वग्निद्रव्यसम्भूतो रथश् चन्द्रसुतस्य च /AP_120.036ab/ अष्टाभिस्तुरगैर् युक्तो बुधस्तेन चरत्यपि //AP_120.036cd/ शुक्रस्यापि रथो ऽष्टाश्वो भौमस्यापि रथस् तथा /AP_120.037ab/ वृहस्पते रथो ऽष्टाश्वः शनेरष्टाश्वको रथः //AP_120.037cd/ स्वर्भानोश् च रथो ऽष्टाश्वः ketoÓcëÂÃÓvako रथः /AP_120.038ab/ यदद्य वैष्णवः कायस्ततो विप्र वसुन्धरा //AP_120.038cd/ :n 1 सर्वपापप्रणाशिनीति ज.. 2 ऋषभो रवेरिति ग.. , घ.. , ङ.. , ज.. च 3 सरथ इत्य् आदिः, राक्षसैर् इत्यन्तः पाठः झ.. पुस्तके नास्ति 4 कुन्दाभास्तत्र वाजिन इति क.. , घ.. , ङ.. च 5 क्षणदाचरमिति झ.. :p 29 पद्माकरा समुद्भूता पर्वताद्यादिसंयुता /AP_120.039ab/ ज्योतिर्भुवननद्यद्रिसमुद्रवनकं हरिः //AP_120.039cd/ यदस्ति नास्ति तद्विष्णुर्विष्णुज्ञानविजृम्भितं(1) /AP_120.040ab/ न विज्ञानमृते किञ्चिज् ज्ञानं विष्णुः परम्पदं //AP_120.040cd/ तत् कुर्याद् येन विष्णुः स्यात् सत्यं ज्ञानमनन्तकं /AP_120.041ab/ पठेद् भुवनकोषं हि यः सो ऽवाप्तसुखात्मभाक् //AP_120.041cd/ ज्योतिःशास्त्रादिविध्याश् च शुभाशुभाधिपो हरिः(2) ॥24//AP_120.042ab/ :e इत्य् आग्नेये महापुराणे भुवनकोषो नाम विंशत्यधिकशततमो ऽध्यायः ॥ % छप्तेर् {121} :Ó अथैकविंशाधिकशततमो ऽध्यायः ज्योतिःशास्त्रं अग्निर् उवाच ज्योतिःशास्त्रं प्रवक्ष्यामि शुभाशुभविवेकदं /AP_121.001ab/ चातुर्लक्षस्य सारं यत् तज् ज्ञात्वा सर्वविद्भवेत् //AP_121.001cd/ षडष्टके(3) विवाहो न न च द्विद्वादशे स्त्रियाः /AP_121.002ab/ न त्रिकोणे ह्य् अथ प्रीतिः(4) शेषे च समसप्तके //AP_121.002cd/ :n 1 ज्ञानविज्ञानजृम्भितमिति ज.. 2 शुभाशुभाशयो हरिरिति ख.. , छ.. च 3 «aÂkëÂake इति ख.. , ग.. , घ.. , ङ.. , ज.. च 4 न त्रिकोणेषु प्रीतिः स्यादिति ज.. :p 30 द्विद्वादशे त्रिकोणे च मैत्रीक्षेत्रपयोर्यदि /AP_121.003ab/ भवेदेकाधिपत्यञ्च ताराप्रीतिरथापि वा //AP_121.003cd/ तथापि कार्यः संयोगो न तु «aÂkëÂake पुनः /AP_121.004ab/ जीवे भृगौ चास्तमिते म्रियते च पुमान् स्त्रिया //AP_121.004cd/ गुरुक्षेत्रगते सूर्ये सूर्यक्षेत्रगते गुरौ /AP_121.005ab/ विवाहं न प्रशंसन्ति कन्यावैधव्यकृद्भवेत् //AP_121.005cd/ अतिचारे त्रिपक्षं स्याद्वक्रे मासचतुष्टयं /AP_121.006ab/ व्रतोद्वाहौ न कुर्वीत गुरोर्वक्रातिचारयोः //AP_121.006cd/ चैत्रे पौषे न रिक्तासु हरौ सुप्ते कुजे रवौ /AP_121.007ab/ चन्द्रक्षये चाशुभं स्यात् सन्ध्याकालः शुभावहः //AP_121.007cd/ रोहिणी चोत्तरा मूलं स्वाती हस्तो ऽथ रेवती /AP_121.008ab/ तुले न मिथुने शस्तो विवाहः परिकीर्तितः //AP_121.008cd/ विवाहे कर्णबेधे च व्रते पुंसवने तथा /AP_121.009ab/ प्राशने cÃdyacƬÃyÃæ बिद्धर्क्षञ्च विवर्जयेत्(1) //AP_121.009cd/ श्रवणे मूलपुष्ये च सूर्यमङ्गलजीवके /AP_121.010ab/ कुम्भे सिंहे च मिथुने कर्म पुंसवनं स्मृतं //AP_121.010cd/ हस्ते मूले मृगे पौष्णे बुधे शुक्रे च निष्कृतिः /AP_121.011ab/ अर्केन्दुजीवभृगुजे मूले ताम्बूलभक्षणं //AP_121.011cd/ अन्नस्य प्राशनं शुक्रे जीवे मृगे च मौनके(2) /AP_121.012ab/ हस्तादिपञ्चके पुष्पे कृत्तिकादित्रये तथा //AP_121.012cd/ :n 1 विद्धमृक्षं विवर्जयेत् इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च 2 जीवे मकरमीनके इति झ.. :p 31 अश्विन्यामथ रेवत्यां नवान्नफलभक्षणं /AP_121.013ab/ पुष्पा हस्ता तथा ज्येष्ठा रोहिणी श्रवणाश्विनौ //AP_121.013cd/ स्वातिसौम्ये च भैषज्यं कुर्यादन्यत्र वर्जयेत् /AP_121.014ab/ पूर्वात्रयं(1) मघा याम्यं पावनं(2) श्रवणत्रयं //AP_121.014cd/ भौमादित्यशनेर्वारे स्नातव्यं रोगमुक्तितः /AP_121.015ab/ पार्थिवे cëÂahrÅækÃraæ मध्ये नाम च दिक्षु च //AP_121.015cd/ ह्रीं पुटं पार्थिवे दिक्षु ह्रीं विदिक्षु लिखेद्वसून् /AP_121.016ab/ गोरोचनाकुङ्कुमेन भूर्जे वस्त्रे गले धृतं //AP_121.016cd/ शत्रवो वशमायान्ति मन्त्रेणानेन निश्चितं /AP_121.017ab/ श्रीं ह्रीं सम्पुटं नाम श्रीं ह्रीं patrëÂake क्रमात् //AP_121.017cd/ गोरोचनाकुङ्कुमेन भुर्जे ऽथ सुभगावृते /AP_121.018ab/ गोमध्यवागमः पत्रे हरिद्राया रसेन च //AP_121.018cd/ शिलापट्टे ऽरीन् स्तम्भयति भूमावधोमुखीकृटं /AP_121.019ab/ ओं हूं सः(3) सम्पुटन्नाम ओं हूं सः(4) patrëÂake क्रमात् //AP_121.019cd/ गोरोचनाकुङ्कुमेन भूर्जे मृत्युनिवारणं /AP_121.020ab/ एकपञ्चनवप्रीत्यै(5) द्विषत्द्वादशयोगकाः //AP_121.020cd/ त्रिसप्तैकादशे लाभो vedëÂadvÃdaÓe रिपुः /AP_121.021ab/ तनुर्धनञ्च सहजः सुहृत् सुतो रिपुस् तथा //AP_121.021cd/ जाया निधनधर्मौ च कर्मायव्ययकं क्रमात् /AP_121.022ab/ :n 1 पूर्वात्रिकमिति ज.. 2 पावकमिति ङ.. 3 ओं ह्रं स इति छ.. 4 ओं जूं स इति ख.. / ओं ह्रं स इति छ.. 5 एकपञ्चनवशान्त्यै इति ज.. :p 32 स्फुटं मेसादिलग्नेषु नवताराबलं वदेत् //AP_121.022cd/ जन्म सम्पद्विपत् क्षेमं प्रत्यरिः साधकः क्रमात् /AP_121.023ab/ निधनं मित्रप्रममित्रं ताराबलं विदुः //AP_121.023cd/ धारे ज्ञगुरुशुक्राणां सूर्याचन्द्रमसोस् तथा /AP_121.024ab/ mÃghÃdimasëaÂke तु क्षीरमाद्यं प्रशस्यते //AP_121.024cd/ कर्णबेधो बुधे जीवे पुष्ये श्रवणचित्रयोः /AP_121.025ab/ पञ्चमे ऽब्दे चाध्ययनं षष्ठीं प्रतिपदन्त्यजेत् //AP_121.025cd/ रिक्तां पञ्चदशीं भौमं प्रार्च्य वाणीं हरिं श्रियं /AP_121.026ab/ माघादिमासषत्के तु(1) मखलाबन्धनं शुभं //AP_121.026cd/ cƬÃkaraïakÃdya¤ca श्रवणादौ न शस्यते /AP_121.027ab/ अस्तं याते गुरो शुक्रे क्षीणे च ÓaÓalächane //AP_121.027cd/ उपनीतस्य विप्रस्य मृत्युं jìyaæ विनिर्दिशेत् /AP_121.028ab/ क्षौरर्क्षे शुभवारे च समावर्तनमिष्यते //AP_121.028cd/ शुभक्षेत्रे विलग्नेषु शुभयुक्तेक्षितेषु च /AP_121.029ab/ अश्विनीमघाचित्रासु स्वातीयाम्योत्तरासु च //AP_121.029cd/ पुनर्वसौ तथा पुष्ये धनुर्वेदः प्रशस्यते /AP_121.030ab/ भरण्यार्द्रा मघाश्लेषा वह्निभगर्क्षयोस् तथा //AP_121.030cd/ जिजीविषुर् न कुर्वीत वस्त्रप्रावरणं नरः /AP_121.031ab/ गुरौ शुक्रे बुधे वस्त्रं विवाहादौ न भादिकं //AP_121.031cd/ रेवत्यश्विधनिष्ठासु हस्तादिषु च पञ्चसु /AP_121.032ab/ शङ्खविद्रुमरत्नानां परिधानं प्रशस्यते //AP_121.032cd/ :n 1 माघादिमासषट्केषु इति झ . :p 33 याम्यसर्पधनिष्ठासु(1) त्रिषु पूर्वेषु वारुणे(2) /AP_121.033ab/ क्रीतं हानिकरं द्रव्यं विक्रीतं लाभकृद्भवेत् //AP_121.033cd/ अश्विनीस्वातिचित्रासु रेवत्यां वारुणे हरौ /AP_121.034ab/ क्रीतं लाभकरं द्रवयं विक्रीतं हानिकृद्भवेत् //AP_121.034cd/ भरणी त्रीणि पूर्वाणि आर्द्राश्लेषा मघानिलाः /AP_121.035ab/ वह्निज्येष्टाविशाखासु स्वामिनो नोपतिष्ठते //AP_121.035cd/ द्रव्यं दत्तं प्रयुक्तं वा यत्र निक्षिप्यते धनं /AP_121.036ab/ उत्तरे श्रवणे शाक्रे कुर्याद्राजाभिषेचनं //AP_121.036cd/ चैत्रं ज्येष्ठं तथा भाद्रमाश्विनं पौषमेव च /AP_121.037ab/ माघं चैव परित्यज्य शेषमासे गृहं शुभं //AP_121.037cd/ अश्विनी रोहिणी मूलमुत्तरात्रयमैन्दवं /AP_121.038ab/ स्वाती हस्तानुराधा च गृहारम्भे प्रशस्यते //AP_121.038cd/ आदित्यभौमवर्जन्तु वापीप्रासादके तथा /AP_121.039ab/ सिंहराशिगते जीवे गुर्वादित्ये मलिम्लुचे //AP_121.039cd/ बाले वृद्धे ऽस्तगे शुक्रे गृहकर्म विवर्जयेत् /AP_121.040ab/ अग्निदाहो भयं रोगो rÃjapŬà धनक्षतिः //AP_121.040cd/ सङ्ग्रहे t­ïakëÂhÃnÃæ कृते श्रवणपञ्चके /AP_121.041ab/ गृहप्रवेशनं कुर्याद्धनिष्ठोत्तरवारुणे //AP_121.041cd/ नौकाया घटने द्वित्रिपञ्चसप्तत्रयोदशी /AP_121.042ab/ नृपदर्शी धनिष्ठासु हस्तापौष्णाश्विनीषु च //AP_121.042cd/ पूर्वात्रयन्धनिष्ठार्द्रा वह्निः सौम्यविशाखयोः /AP_121.043ab/ :n 1 याम्यसर्पविशाखासु इति घ.. , ज.. च 2 पूर्वेषु चानले इति ग.. , घ.. , ङ.. च :p 34 अश्लेषा चाश्विनी चैव यात्रासिद्धिस्तु सम्पदा(1) //AP_121.043cd/ त्रिषूत्तरेषु रोहिण्यां सिनीबाली चतुर्दशी /AP_121.044ab/ श्रवणा चैव हस्ता च चित्रा च वैष्णवी तथा //AP_121.044cd/ गोष्ठयात्रां न कुर्वीत प्रवेशं नैव कारयेत् /AP_121.045ab/ अनिलोत्तररोहिण्यां मृगमूलपुनर्वसौ //AP_121.045cd/ पुष्यश्रवणहस्तेषु कृषिकर्म समाचरेत्(2) /AP_121.046ab/ पुनर्वसूत्तरास्वातीभगमूलेन्द्रवारुणे(3) //AP_121.046cd/ गुरोः शुक्रस्य वारे वा वारे च(4) सोमभास्वतोः /AP_121.047ab/ वृषलग्ने च कर्तव्यङ्कन्यायां मिथुने तथा //AP_121.047cd/ द्विपञ्च(5) दशमी सप्त तृतीया च त्रयोदशी /AP_121.048ab/ रेवतीरोहिणीन्द्राग्निहस्तमैत्रोत्तरेषु(6) च //AP_121.048cd/ मन्दारवर्जं वीजानि वापयेत् सम्पदर्थ्यपि(7) /AP_121.049ab/ रेवतीहस्तमूलेषु श्रवणे भगमैत्रयोः //AP_121.049cd/ पितृदैवे तथा सौम्ये धान्यच्छेदं मृगोदये /AP_121.050ab/ हस्तचित्रादितिस्वातौ रेवत्यां श्रवणत्रये //AP_121.050cd/ स्थिरे लग्ने(8) गुरोर्वारे अथ(9) भार्गवसौम्ययोः /AP_121.051ab/ याम्यादितिमघाज्येष्ठासूतरेषु प्रवेशयेत् //AP_121.051cd/ :n 1 यात्रासिद्धिषु सम्पद इति ग.. , ज.. च 2 समारभेदिति घ.. , ङ.. च 3 भगमूले च वारुणे इति ख.. , छ.. च 4 वारे वा इति ज.. 5 त्रिपञ्चेति ज.. 6 हस्तमैत्रोत्तरासु इति ज.. 7 वापयेत् संयतो ऽपि चेति ख.. , छ.. , ज.. च 8 चरे लग्ने इति झ.. 9 गुरोर्वारेथवा इति घ.. , ज.. च :p 35 ओं धनदाय(1) सर्वधनेशाय देहि मे धनं स्वाहा(2) / ओं नवे वर्षे इलादेवि लोकसंवर्धनि कामरूपिणि देहि मे धनं स्वाहा ॥ पत्रस्थं लिखितं धान्यराशिस्थं धान्यवर्धनं /AP_121.052ab/ त्रिपूर्वासु विशाखायां धनिष्ठावारुणे ऽपि च //AP_121.052cd/ एतेषु षट्सु विज्ञेयं धान्यनिष्क्रमणं बुधैः /AP_121.053ab/ देवतारामवाप्यादिप्रतिष्ठोदङ्मुखे रवौ //AP_121.053cd/ मिथुनस्थे रवौ दर्शाद्यादि स्याद् द्वादशी तिथिः /AP_121.054ab/ सदा तत्रैव कर्तव्यं शयनं चक्रपाणिनः //AP_121.054cd/ सिंहतौलिङ्गते(3) चार्के दर्शाद्यद्वादशीद्वयं /AP_121.055ab/ आदाविन्द्रसमुप्त्यानं प्रबोधश् च हरेः क्रमात् //AP_121.055cd/ तथा कन्यागते भानौ(4) दुर्गोप्त्याने tathëÂamÅ /AP_121.056ab/ त्रिपादेषु च ऋक्षेषु यदा भद्रा तिथिर्भवेत् //AP_121.056cd/ भौमादित्यशनैश्चारि विज्ञेयं तत् त्रिपुष्करं /AP_121.057ab/ सर्वकर्मण्युपादेया विशुद्धिश् चन्द्रतरयोः(5) //AP_121.057cd/ जन्माश्रितस्त्रिषष्ठश् च सप्तमो दशमस् तथा /AP_121.058ab/ एकादशः शशी येषान्तेषामेव शुभं वदेत् //AP_121.058cd/ शुक्लपक्षे द्वीतीयश् च पञ्चमो नवमः शुभः /AP_121.059ab/ मित्रातिमित्रसाधकसपत्क्षेमादितारकाः //AP_121.059cd/ :n 1 ओं श्रीं धनदायेति ज.. 2 ``नवे वर्षे गुरोर्वारे अथ भार्गवसौम्ययोः'' एष पाठोत्र छ.. पुस्तकेधिको ऽस्ति 3 सिंहतौलिगते इति ख.. 4 कन्याराशिगते भानौ इति घ.. 5 विशुद्धिश् चन्द्रसूर्ययोरिति ज.. :p 36 जन्मना मृत्युमाप्नोति विपदा धनसङ्क्षयं /AP_121.060ab/ प्रत्यरौ मरणं विद्यान्निधने याति पञ्चतां //AP_121.060cd/ k­«ïëÂamÅdinÃdÆrdhvaæ yÃvacchuklëÂamÅdinaæ(1) /AP_121.061ab/ तावत् कालं शशी क्षीणः पूर्णस्तत्रोपरि स्मृतः //AP_121.061cd/ वृषे च मिथुने भानौ जीवे चन्द्रेन्द्रदैवते(2) /AP_121.062ab/ पौर्णमासी गुरोर्वारे महाज्यौष्ठी प्रकीर्तिता //AP_121.062cd/ ऐन्द्रे गुरुः शशी चैव प्राजापत्ये रविस् तथा /AP_121.063ab/ पूर्णिमा ज्येष्ठमासस्य महाज्यौष्ठी प्रकीर्तिता //AP_121.063cd/ स्वात्यन्तरे यन्त्रनिष्ठे शक्रस्योत्थापयेद् ध्वजं /AP_121.064ab/ हर्यृक्षपादे(3) चाश्विन्यां सप्ताहान्ते विसर्जयेत् //AP_121.064cd/ सर्वं हेमसमन्दानं सर्वे ब्रह्मसमा द्विजाः /AP_121.065ab/ सर्वं गङ्गासमन्तोयं राहुग्रस्ते दिवाकरे //AP_121.065cd/ ध्वाङ्क्षी महोदरी घोरा मन्दा मन्दाकिनी द्विजाः(4) /AP_121.066ab/ राक्षसी च क्रमेणार्कात्सङ्क्रान्तिर्नामभिः स्मृता //AP_121.066cd/ बालवे कौलवे नागे तैतिले करणे यदि /AP_121.067ab/ उत्तिष्ठन् सङ्क्रमत्यर्क्रस्तदा लोकः(5) सुखी भवेत् //AP_121.067cd/ गरे ववे वणिग्विष्टौ किन्तुघ्ने शकुनौ व्रजेत् /AP_121.068ab/ राज्ञो दोषेण लोको 'yampŬyate सम्पदा समं //AP_121.068cd/ चतुष्पाद्विष्टिवाणिज्ये शयितः सङ्क्रमेद्रविः /AP_121.069ab/ :n 1 k­«ïëÂamÅdalÃdÆrdhvaæ yÃvacchuklëÂamÅdalamiti ड.. 2 जीवे चन्द्रेन्द्रदैवतमिति ज.. 3 इन्द्राद्यपाद इति ख.. , ग.. च । हर्याद्यपादे इति ड.. 4 मन्दाकिनी तथेति ख.. , घ.. , छ.. च । मन्दाकिनीति चेति झ.. 5 तथा लोक इति ख.. :p 37 दुर्भिक्षं राजसङ्ग्रामो दम्पत्योः संशयो भवेत् //AP_121.069cd/ आधाने जन्मनक्षत्रे व्याधौ क्लेशादिकं भवेत् /AP_121.070ab/ कृत्तिकायान्नवदिनन्त्रिरात्रं रोहिणीषु च //AP_121.070cd/ मृगशिरःपञ्चरात्रं आर्द्रासु(1) प्राणनाशनं /AP_121.071ab/ पुनर्वसौ च पुष्ये च सप्तरात्रं विधीयते //AP_121.071cd/ नवरात्रं तथाश्लेषा श्मशानान्तं मघासु च /AP_121.072ab/ द्वौ मासौ पूर्वफाल्गुन्यामुत्तरासु त्रिपञ्चकम्(2) //AP_121.072cd/ हस्ते तु दृश्यते चित्रा अर्धमासन्तु pŬanam /AP_121.073ab/ मासद्वयन्तथा स्वातिर्विशाखा विंशतिर्दिनं //AP_121.073cd/ मैत्रे चैव दशाहानि ज्येष्ठास्वेवार्धमासकम् /AP_121.074ab/ मूले न जायते मोक्षः pÆrvëìhà त्रिपञ्चकम्(3) //AP_121.074cd/ उत्तरा दिनविंशत्या द्वौ मासौ श्रवणेन च /AP_121.075ab/ धनिष्ठा चार्धमासञ्च वारुणे च दशाहकम् //AP_121.075cd/ न च भाद्रपदे मोक्ष उत्तरासु त्रिपञ्चकम् /AP_121.076ab/ रेवती दशरात्रञ्च अहोरात्रन्तथाश्विनी //AP_121.076cd/ भरण्यां प्राणहानिः स्याद् गायत्रीहोमतः शुभं /AP_121.077ab/ पञ्चधान्यतिलाज्याद्यैर् धेनुदानन्द्विजे शमं //AP_121.077cd/ दशा सूर्यस्य षष्ठाब्दा इन्दोः पञ्चदशैव तु /AP_121.078ab/ अष्टौ वर्षाणि भौमस्य दशसप्तदशा बुधे //AP_121.078cd/ :n 1 आर्द्रायामिति ग.. , ज.. च 2 उत्तरासु त्रिरात्रकमिति झ.. 3 pÆrvëìhÃdinapa¤cakamiti क.. / हस्तेतु दृश्यन्ते इत्य् आदिः, pÆrvëìhÃtripa¤cakamityanta÷ पाठः ड.. , छ.. , पुस्तकद्वये नास्ति :p 38 दशाब्दानि दशा पङ्गोरूनविंशद्गुरोर्दृशा /AP_121.076ab/ राहोर्द्वादशवर्षाणि भार्गवस्यैकविंशतिः //AP_121.076cd/ :e इत्य् आग्नेये महापुराणे ज्योतिःशस्त्रसारो नाम एकविंशत्यधिकशततमो ऽध्यायः ॥ % छप्तेर् {122} :Ó अथ द्वाविंशत्यधिकशततमो ऽध्यायः कालगणनं अग्निर् उवाच कालः समागणो वक्ष्ये गणितं कालबुद्धये /AP_122.001ab/ कालः समागणो ऽर्कघ्नो(1) मासैश् चैत्रादिभिर्युतः //AP_122.001cd/ द्विघ्नो द्विस्ट्ःअः सवेदः स्यात् पञ्चाङ्गष्टयुतो गुणः(2) /AP_122.002ab/ त्रिष्ठो मध्यो वसुगुणः पुनर्वेदगुणश् च सः //AP_122.002cd/ अष्टरन्ध्राग्निहीनः(3) स्यादधः saikarasëÂakai÷ /AP_122.003ab/ मध्यो हीनः षष्टिहतो(4) लब्धयुक्तस्तथोपरि //AP_122.003cd/ न्यूनः सप्तकृतो vÃrastadadhastithinìaya÷ /AP_122.004ab/ सगुणो द्विगुणश्चोरोद्ध्वं त्रिभिरूनो गुणः पुनः //AP_122.004cd/ अधः स्वरामसंयुक्तो rasÃrkëÂaphalair युतः /AP_122.005ab/ a«ÂÃviæÓacche«apiï¬astithinìyà अधः स्थितः //AP_122.005cd/ :n 1 समागणोर्काब्द इति ख.. , छ.. च 2 पञ्चदशयुतो गण इति ज.. 3 अष्टचन्द्राग्निहीन इति ज.. 4 षष्टिहत इति ङ.. :p 39 गुणस्तिसृभिरूनोर्धं द्वाभ्यां च गुणयेत् पुनः /AP_122.006ab/ मध्ये रुद्रगुणः कार्यो ह्य् अधः सैको नवाग्निभिः(1) //AP_122.006cd/ लब्धहीनो(2) भवेन्मध्यो द्वाविंशतिविवर्जितः /AP_122.007ab/ षष्टिशेषे ऋणं ज्ञेयं लब्धमूर्ध्वं विनिक्षिपेत् //AP_122.007cd/ सप्तविंशतिशेषस्तु ध्रुवो नक्षत्रयोगयोः /AP_122.008ab/ मासि मासि क्षिपेद् वारन्द्वात्रिंशद्घटिकास्तिथौ //AP_122.008cd/ द्वे पिण्डे द्वे च नक्षत्रे nìya एकादश ह्य् ऋणे /AP_122.009ab/ वारस्थाने तिथिन्दद्यात् सप्तभिर्भार्गवमाहरेत् //AP_122.009cd/ शेषवाराश् च सूर्याद्या घटिकासु च पातयेत् /AP_122.010ab/ पिण्डिकेषु तिथिन्दद्याद्धरेच्चैव चतुर्दश //AP_122.010cd/ ऋणं धनं धनमृणं क्रमाज् ज्ञेयं चतुर्दशे /AP_122.011ab/ प्रथमे त्रयोदशे पञ्च द्वितीयद्वादशे दश //AP_122.011cd/ पञ्चदशस्तृतीये च तथाचैकादशे स्मृतां /AP_122.012ab/ चतुर्थे दशमे चैव भवेदेकोनविंशतिः //AP_122.012cd/ पञ्चमे नवमे चैव द्वाविंशतिरुदाहृताः /AP_122.013ab/ «a«ÂhëÂame त्वखण्डाः स्युश् चतुर्विंशतिरेव च //AP_122.013cd/ सप्तमे पञ्चविंशः स्यात् खण्डशः पिण्डिकाद् भवेत्(3) /AP_122.014ab/ कर्कटादौ हरेद्राशिमृतुवेदत्रयैः क्रमात् //AP_122.014cd/ तुलादौ प्रातिलोम्येन त्रयो वेदरसाः क्रमात् /AP_122.015ab/ :n 1 सैकेन सप्तकैर् इति ख.. , ग.. च 2 ऋतुहीन इति ङ.. 3 खण्डकः पिण्डकाद्भवेदिति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च :p 40 मकरादौ दीयते च रसवेदत्रयः क्रमात् /AP_122.015ab/ मेषादौ प्रातिलोम्येन त्रयो वेदरसाः क्रमात्(1) /AP_122.016ab/ खेषवः खयुगा मैत्रं मेषादौ विकला धनम् //AP_122.016cd/ कर्कटे प्रातिलोम्यं स्यादृणमेतत् तुलादिके /AP_122.017ab/ चतुर्गुणा तिथिर्ज्ञेया विकलाश्चेह सर्वदा //AP_122.017cd/ हन्याल्लिप्तागतागामिपिण्डसङ्ख्याफलन्तरैः /AP_122.018ab/ षष्ट्याप्तं प्रथमोच्चार्ये हानौ देयन्धने धनम् //AP_122.018cd/ द्वितीयोच्चरिते वर्गे वैपरीत्यमिति स्थितिः /AP_122.019ab/ तिथिर्द्विगुणिता कार्या षड्भागपरिवर्जिता //AP_122.019cd/ रविकर्मविपरीता tithinìÅsamÃyutà /AP_122.020ab/ ऋणे शुद्धे तु nìya÷ स्युरृणं शुध्येत नो यदा //AP_122.020cd/ सषष्टिकं प्रदेयन्तत् षष्ट्याधिक्ये च तत्त्यजेत्(2) /AP_122.021ab/ नक्षत्रं तिथिमिश्रं स्याच्चतुर्भिर्गुणिता तिथिः //AP_122.021cd/ तिथिस्त्रिभागसंयुक्ता ऋणेन च तथान्विता /AP_122.022ab/ तिथिरत्र चिता कार्या तद्वेदाद्योगशोधनं //AP_122.022cd/ रविचन्द्रौ समौ कृत्वा योगो भवति निश् चलः /AP_122.023ab/ एकोना तिथिर्द्विगुणा सप्तभिन्ना कृतिर्द्विधा(3) //AP_122.023cd/ तिथिश् च द्विगुणैकोना कृताङ्गैः करणन्निशि /AP_122.024ab/ :n 1 मकरादौ इत्य् आदिः, वेदरसाः क्रमादित्यन्तः पाठः छ.. पुस्तके नास्ति 2 सन्त्यजेदिति घ.. 3 सप्तभिन्ना गतिर्द्विधेति ख.. / सप्तच्छिन्ना कृतिर्द्विधेति घ.. , ज.. च :p 41 कृष्णचतुर्दश्यन्ते शकुनिः पर्वणीह चतुष्पदं //AP_122.024cd/ प्रथमे तिथ्यर्धतो हि किन्तुघ्नं प्रतिपन्मुखे ॥25//AP_122.025ab/ :e इत्य् आग्नेये महापुराणे कालगणनं नाम द्वाविंशत्यधिकशततमो ऽध्यायः ॥ % छप्तेर् {123} :Ó अथ त्रयोविंशत्यधिकशततमो ऽध्यायः युद्धजयार्णवीयनानायोगाः वक्ष्ये जयशुभाद्यर्थं सारं युद्धजयार्णवे /AP_123.001ab/ a+i+u+e+o स्वराः स्युः क्रमान्नन्दादिका तिथिः //AP_123.001cd/ कादिहान्ता भौमरवी ज्ञसोमौ गुरुभार्गवौ /AP_123.002ab/ Óanirdak«iïanìyÃntu भौमार्कशनयः परे //AP_123.002cd/ खार्णवः खससैर् गुण्यो रुद्रैर् भागं समाहरेत् /AP_123.003ab/ रसाहतन्तु तत् कृत्वा पूर्वभागेन भाजयेत् //AP_123.003cd/ वह्निभिश्चाहतं कृत्वा(1) रूपन्तत्रैव निक्षिपेत् /AP_123.004ab/ स्पन्दनं nìyÃ÷ फलानि सप्राणस्पन्दनं पुनः //AP_123.004cd/ अनेनैव तु मानेन उदयन्ति दिने दिने /AP_123.005ab/ स्फुरणइस्रिभिरुच्छ्वास उच्छ्वासैस्तु पलं स्मृतम् //AP_123.005cd/ :n 1 वह्निभिश् च हृतं कृत्वा इति घ.. :p 42 षष्टिभिश् च पलैर् लिप्ता liptëa«ÂistvaharniÓaæ /AP_123.006ab/ पञ्चमार्धोदये बालकुमारयुववृद्धकाः //AP_123.006cd/ मृत्युर्येनोदयस्तेन चास्तमेकादशांशकैः /AP_123.007ab/ कुलागमे भवेद्भङ्गः समृत्युः पञ्चमो ऽपिवा //AP_123.007cd/ स्वरोदयञ्चक्रं शनिचक्रे चार्धमासङ्ग्रहाणामुदयः क्रमात् /AP_123.008ab/ विभागैः पञ्चदशभिः शनिभागस्तु मृत्युदः //AP_123.008cd/ शनिचक्रं दशकोतिसहस्राणि अर्वुदान्यर्वुदं हरेत्(1) /AP_123.009ab/ त्रयोदशे च लक्षाणि प्रमाणं कूर्मरूपिणः //AP_123.009cd/ मघादौ कृत्तिकाद्यन्तस्तद्देशान्तः शनिस्थितौ /AP_123.010ab/ कूर्मचक्रं राहुचक्रे च सप्तोर्धमधः सप्त च संलिखेत्(2) //AP_123.010cd/ वाय्वग्न्योश् चैव नैरृत्ये पूर्णिमाग्नेयभागतः /AP_123.011ab/ अभावास्यां वायवे च राहुर्वै तिथिरूपकः //AP_123.011cd/ रकारं दक्षभागे तु हकारं वायवे लिखेत् /AP_123.012ab/ प्रतिपदादौ ककारादीन् सकारं नैरृते पुनः //AP_123.012cd/ राहोएमुखे तु भङ्गः स्यादिति राहुरुदाहृतः /AP_123.013ab/ विष्टिरग्नौ(3) पौर्णमास्यां कराणीन्द्रे तृतीयकं //AP_123.013cd/ घोरा याम्यान्तु सप्तम्यां दशम्यां रौद्रसौम्यगा /AP_123.014ab/ चतुर्दश्यान्तु वायव्ये चतुर्थ्यां वरुणाश्रये //AP_123.014cd/ :n 1 अर्वुदान्यर्वुदं क्रमादिति झ.. 2 सप्तरसांल्लिखेदिति झ.. 3 विष्तिर्वह्नौ इति ग.. :p 43 ÓuklëÂabhyÃæ दक्षिणे च एकादश्यां भृशन्त्यजेत् /AP_123.015ab/ रौद्रश् चैव तथा श्वेतो मैत्रः सारभटस् तथा //AP_123.015cd/ सावित्री विरोचनश् च जयदेवो ऽभिजित्तथा(1) /AP_123.016ab/ रावणो विजयश् चैव नन्दी वरुण एव च //AP_123.016cd/ यमसौम्यौ भवश्चान्ते दशपञ्चमुहूर्तकाः /AP_123.017ab/ रौद्रे रौद्राणि कुर्वीत श्वेते स्नानादिकं चरेत् //AP_123.017cd/ मैत्रे कन्याविवाहादि शुभं सारभटे चरेत् /AP_123.018ab/ सावित्रे स्थापनाद्यं वा विरोचने नृपक्रिया //AP_123.018cd/ जयदेवे जयं कुर्याद् रावणे रणकर्म च(2) /AP_123.019ab/ विजये कृषिवाणिज्यं पटबन्धं च नन्दिनि //AP_123.019cd/ वरुणे च तडागादि नाशकर्म यमे चरेत् /AP_123.020ab/ सौम्ये सौम्यादि कुर्वीत भवेल्लग्नमहर्दिवा //AP_123.020cd/ योगा नाम्ना विरुद्धाः स्युर्योगा नाम्नैव शोभनाः /AP_123.021ab/ राहुरिन्द्रात्समीरञ्च वायोर्दक्षं यमाच्छिवम्(3) //AP_123.021cd/ शिवादाप्यञ्जलादग्निरग्नेः सौम्यन्ततस्त्रयम् /AP_123.022ab/ ततश् च सङ्क्रमं हन्ति चतस्रो घटिकाभ्रमन् //AP_123.022cd/ राहुचक्रं चण्डीन्द्राणी वाराही च मुशली गिरिकर्णिका /AP_123.023ab/ बला चातिबला क्षीरी मल्लिकाजातियूथिकाः //AP_123.023cd/ यथालाभं धारयेत्ताः श्वेतार्कश् च शतावरी /AP_123.024ab/ गुडूची वागुरी दिव्या ओषध्यो धारिता जये //AP_123.024cd/ :n 1 स्पन्दनमित्यादिः, जयदेवोभिजित्तथेत्यन्तः पाठः घ.. पुस्तके नास्ति 2 जीवकर्म चेति ख.. 3 वायोर्याम्यं ततः शिवमिति घ.. :p 44 ओं नमो भैरवाय(1) खड्गपरशुहस्ताय ओं ह्रूं(2) विघ्नविनाशाय ओं ह्रूं(3) फ अनेनैव तु मन्त्रेण शिखाबन्धादिकृज्जये /AP_123.025ab/ tilaka¤cäjana¤caiva धूपलेपनमेव च //AP_123.025cd/ स्नानपानानि तैलानि योगधूलिमतः शृणु /AP_123.026ab/ शुभगा मनःशिला तालं लाक्षारससमन्वितं //AP_123.026cd/ तरुणीक्षीरसंयुक्तो ललाटे तिलको वशे /AP_123.027ab/ विष्णुक्रान्ता च सर्पाक्षी सहदेवञ्च(4) रोचना //AP_123.027cd/ अजादुग्धेन संपिष्टं तिलकोवश्यकारकः /AP_123.028ab/ प्रियङ्गुकुङ्कुमं कुष्ठं मोहनी तगरं घृतं //AP_123.028cd/ तिलको वश्यकृत्तच्च रोचना रक्तचन्दनं /AP_123.029ab/ निशा मनःशिला तालं प्रियङ्गुसर्षपास् तथा //AP_123.029cd/ मोहनी हरिता क्रान्ता सहदेवी शिखा तथा /AP_123.030ab/ मातुलङ्गरसैः पिष्टं ललाटे तिलको वशे //AP_123.030cd/ सेन्द्राः सुरा वशं यान्ति किं पुनः क्षुद्रमानुषाः /AP_123.031ab/ मञ्जिष्ठा चन्दनं रक्तं कट्कन्दा विलासिनी //AP_123.031cd/ पुनर्नवासमायुक्तो लेपो ऽयं भास्करो वशे /AP_123.032ab/ चन्दनं नागपुष्पञ्च मञ्जिष्ठा तगरं वचा(5) //AP_123.032cd/ लोध्नप्रियङ्गुरजनीमांसीतैलं वशङ्करं /AP_123.033ab/ :e इत्य् आग्नेये महापुराणे नानायोगा नाम त्रयोविंशत्यधिकशततमो ऽध्यायः ॥ :n 1 ओं नमो भगवते भैरवायेति ख.. , घ.. च 2,3 ओं हूमिति ख.. , ज.. च 4 सहदेवा चेति ङ.. 5 मञ्जिष्ठा तगरन्तथेति क.. / मञ्जिष्ठा भल्लकं वचेति छ.. :p 45 % छप्तेर् {124} :Ó अथ चतुर्विंशत्यधिकशततमो ऽध्यायः युद्धजयार्णवीयज्योतिःशास्त्रसारः अग्निर् उवाच ज्योतिःशास्त्रादिसारञ्च वक्ष्ये युद्धजयार्णवे /AP_124.001ab/ विना मन्त्रोषधाद्यञ्च यथ्योमामीश्वरो ऽब्रवीत्(1) //AP_124.001cd/ देव्युवाच देवैर् जिता दानवाश् च(2) येनोपायेन तद्वद /AP_124.002ab/ शुभाशुभविवेकाद्यं ज्ञानं युद्धजयार्णवं //AP_124.002cd/ ईश्वर उवाच मूलदेवेच्चया जाता शक्तिः पञ्चादशाक्षरा /AP_124.003ab/ चराचरं ततो जातं यामाराध्याखिलार्थवित्(3) //AP_124.003cd/ मन्त्रपीठं प्रवक्ष्यामि पञ्चमन्त्रसमुद्भवं /AP_124.004ab/ ते मन्त्राः सर्वमन्त्राणां जीविते मरणे स्थिताः //AP_124.004cd/ ऋग्यजुःसामाथर्वाख्यदेवमन्त्राः क्रमेण ते /AP_124.005ab/ सद्योजातादयो मन्त्रा ब्रह्मा विष्णुश् च रुद्रकः //AP_124.005cd/ ईशः सप्तशिखा देवाः शक्राद्याः पञ्च च स्वराः /AP_124.006ab/ a+i+u+e+o कलाश् च मूलं ब्रह्मेति कीर्तितं //AP_124.006cd/ këÂhamadhye तथा वह्निरप्रवृद्धो न दृश्यते /AP_124.007ab/ विद्यमाना तथा देहे शिवशक्तिर्न दृश्यते //AP_124.007cd/ आदौ शक्तिः समुत्पन्ना ओङ्कारस्वरभूषिता /AP_124.008ab/ ततो विन्दुर्महादेवि एकारेण व्यवस्थितः //AP_124.008cd/ :n 1 ईश्वरो ऽवदत् इति घ.. 2 दानवाद्या इति ज.. 3 यामाराध्याखिलात्मविदिति ख.. , ग.. च :p 46 जातो नाद उकारस्तु नदते हृदि संस्थितः /AP_124.009ab/ अर्धचन्द्र इकारस्तु मोक्षमार्गस्य बोधकः //AP_124.009cd/ अकारो व्यक्त उत्पन्नो भोगमोक्षप्रदः परः(1) /AP_124.010ab/ अकार ऐश्वरे भूमिर्निवृत्तिश् च कला स्मृता //AP_124.010cd/ गन्धोनवीजः प्राणाख्य इडाशक्तिः स्थिरा स्मृता /AP_124.011ab/ इकारश् च प्रतिष्ठाख्यो रसो पालश् च पिङ्गला //AP_124.011cd/ क्रूरा शक्तिरीवीजः स्याद्धरवीजो ऽग्निरूपवान् /AP_124.012ab/ विद्या समाना गान्धारी शक्तिश् च दहनी स्मृता //AP_124.012cd/ प्रशान्तिर्वार्युपस्पृशो यश्चोदानश् चला क्रिया /AP_124.013ab/ ओङ्कारः शान्त्यतीताख्यः खशब्दयूथपाणिनः //AP_124.013cd/ पञ्च वर्गाः स्वरा जाताः कुजज्ञगुरुभार्गवाः /AP_124.014ab/ शनिः क्रमादकाराद्याः ककाराद्यास्त्वधः स्थिताः //AP_124.014cd/ एतन्मूलमतः सर्वं ज्ञायते सचराचरं /AP_124.015ab/ विद्यापीठं प्रवक्ष्यामि प्रणवः शिव ईरितः //AP_124.015cd/ उमा सोमः स्वयं शक्तिर्वामा ज्येष्ठा च रौद्रापि /AP_124.016ab/ ब्रह्मा विष्णुः क्रमाद्रुद्रो गुणाः सर्गादयस्त्रयः //AP_124.016cd/ ratnanìÅtraya¤caiva(2) स्थूलः सूक्ष्मः परो ऽपरः /AP_124.017ab/ चिन्तयेच्छ्वेतवर्णन्तं मुञ्चमानं परामृतं //AP_124.017cd/ प्लव्यमानं यथात्मानं चिन्तयेत्तं दिवानिशं /AP_124.018ab/ अजरत्वं भवेद्देवि शिवत्वमुपगच्छति(3) //AP_124.018cd/ :n 1 भोगमोक्षप्रदः शुभ इति ज.. 2 bahunìÅtraya¤caiveti क.. , ङ.. च 3 शिवत्वमधिगच्छतीति ज.. :p 47 अङ्गुष्ठादौ न्यसेदङ्गान्नेत्रं मध्ये ऽथ देहके /AP_124.019ab/ मृत्युञयं ततः प्रार्च्य रणादौ विजयी भवेत् //AP_124.019cd/ शून्यो निरालयः शब्दः स्पर्शं तिर्यङ्नतं स्पृशेत् /AP_124.020ab/ रूपस्योर्ध्वगतिः प्रोक्ता जलस्याधः समाश्रिता //AP_124.020cd/ सर्वस्थानविनिर्मुक्तो गन्धो मध्ये च मूलकं /AP_124.021ab/ नाभिमूले(1) स्थितं कन्दं शिवरूपन्तु मण्डितं //AP_124.021cd/ शक्तिव्यूहेन सोमो ऽर्को हरिस्तत्र व्यवस्थितः /AP_124.022ab/ दशवायुसमोपेतं पञ्चतन्मात्रमण्डितं //AP_124.022cd/ कालानलसमाकारं प्रस्फुरन्तं शिवात्मकं /AP_124.023ab/ तज्जीवं जीवलोकस्य(2) स्थावरस्य चरस्य च //AP_124.023cd/ तस्मिन्नष्टे(3) मृतं मन्ये मन्त्रपीठे ऽनिलात्मकं ॥24//AP_124.024ab/ :e इत्य् आग्नेये महापुराणे युद्धजयार्णवे ज्योतिःशास्त्रसारो नाम चतुर्विंशत्यधिकशततमो ऽध्यायः ॥ % छप्तेर् {125} :Ó अथ पञ्चविंशत्यधिकशततमो ऽध्यायः युद्धजयार्णवीयनानाचक्राणि ईश्वर उवाच ओं ह्रीं कर्णमोटानि बहुरूपे बहुदंष्ट्रे ह्रूं :n 1 nìÅmÆle इति ख.. 2 तत्र वीजं जीवनायेति ख.. , छ.. च । तत्र जीवं जीवलोक इति ङ 3 तस्मिन्नस्ते इति घ.. :p 48 फट्(1) ओं हः ओं ग्रस ग्रस कृन्त कृन्त छक छक छक ह्रूं फट्(2) नमः पठ्यमानो ह्य् अयं मन्त्रः क्रुद्धः संरक्तलोचनः /AP_125.001ab/ मारणे पातने वापि मोहनोच्चाटने भवेत् //AP_125.001cd/ कर्णमोटी महाविद्या सर्ववर्णेषु रक्षिका /AP_125.002ab/ नानाविद्या पञ्चोदयं प्रवक्ष्यामि स्वरोदयसमश्रितं //AP_125.002cd/ नाभिहृद्यन्तरं यावत्तावच्चरति मारुतः /AP_125.003ab/ उच्चाटयेद्रणादौ तु कर्णाक्षीणि प्रभेदयेत् //AP_125.003cd/ करोति साधकः क्रुद्धो जपहोमपरायणः /AP_125.004ab/ हृदयात्पायुकं कण्ठं ज्वरदाहारिमारणे(3) //AP_125.004cd/ कण्ठोद्भवो रसो वायुः शान्तिकं पौष्टिकं रसं /AP_125.005ab/ दिव्यं स्तम्भं समाकर्षं गन्धो नासान्तिको भ्रुवः //AP_125.005cd/ गन्धलीनं मनः कृत्वा स्तम्भयेन्नात्र संशयः /AP_125.006ab/ स्तम्भनं कीलनाद्यञ्च करोत्येव हि साधकः //AP_125.006cd/ चण्डघण्टा कराली च सुमुखी दुर्मुखी तथा /AP_125.007ab/ रेवती प्रथमा घोरा वायुचक्रेषु ता यजेत् //AP_125.007cd/ उच्चाटकारिका देव्यः स्थितास्तेजसि संस्थिताः /AP_125.008ab/ सौम्या च भीषणी देवी जया च विजया तथा //AP_125.008cd/ अजिता चापराजिता महाकोटी च रौद्रया /AP_125.009ab/ शुष्ककाया प्राणहरा रसचक्रे स्थिता अमूः //AP_125.009cd/ :n 1,2 ओं हुं फडिति ख.. 3 ज्वरदाहनिवारणे इति घ.. :p 49 विरूपाक्षी परा दिव्यास् तथा चाकाशमातरः /AP_125.010ab/ संहारी जातहारी च दंष्ट्राला शुष्करेवती //AP_125.010cd/ पिपीलिका पुष्टिहरा महापुष्टिप्रवर्धना /AP_125.011ab/ भद्रकाली सुभद्रा च हद्रभीमा सुभद्रिका //AP_125.011cd/ स्थिरा च निष्ठुरा दिव्या निष्कम्पा गदिनी तथा /AP_125.012ab/ द्वात्रिंशन्मातरश् चक्रे a«ÂëÂakramaÓa÷ स्थिताः //AP_125.012cd/ एक एव रविश् चन्द्र एकश् चैकैकशक्तिका /AP_125.013ab/ भूतभेदेन तीर्थानि(1) यथा तोयं महीतले //AP_125.013cd/ प्राण एको मण्डलैश् च भिद्यते भूतपञ्जरे /AP_125.014ab/ वामदक्षिणयोगेन दशधा सम्प्रवर्तते //AP_125.014cd/ विन्दुमुण्डविचित्रञ्च तत्त्ववस्त्रेण वेष्टितं /AP_125.015ab/ ब्रह्माण्डेन(2) कपालेन पिवेत परमामृतं //AP_125.015cd/ पञ्चवर्गबलाद्युद्धे जयो भवति तच्छृणु /AP_125.016ab/ a+आकचटतपयाः श आस्यो वर्ग ईरितः //AP_125.016cd/ i+ईखछठथफराः षो वर्गश् च द्वितीयकः /AP_125.017ab/ u+ऊगजडदबलाः सो वर्गश् च तृतीयकः //AP_125.017cd/ e+ऐघझढधभवाः सो वर्गश् च चतुर्थकः /AP_125.018ab/ ओ औ अं अः ङञणना मो वर्गः पञ्चमो भवेत् //AP_125.018cd/ वर्णाश्चाभ्युदये नॄणां चत्वारिंशच्च पञ्च च /AP_125.020ab/ बालः कुमारो युवा स्याद्वृद्धो मृत्युश् च नामतः //AP_125.020cd/ :n 1 भूतभेदेन भिन्नानि इति ङ./ तानि भेदेन भिन्नानि इति घ.. 2 ब्रह्मदण्डे इति ङ.. :p 50 आत्मपीदा शोषकः स्यादुदासीनश् च कालकः /AP_125.020ab/ कृत्तिका प्रतिपद्भौम आत्मनो लाभदः स्मृतः //AP_125.020cd/ षष्ठी भौमो मघा pŬà आर्द्रा चैकादशी कुजः /AP_125.021ab/ मृत्युर्मघा द्वितीया ज्ञो लाभश्चार्द्रा च सप्तमी //AP_125.021cd/ बुधे हानिर्भरणी ज्ञः श्रवणं काल ईदृशः /AP_125.022ab/ जीवो लाभाय च भवेत्तृतीया पूर्वफल्गुनी //AP_125.022cd/ जीवो ऽष्टमी(1) धनिष्ठार्द्रा जीवो ऽश्लेषा त्रयोदशी /AP_125.023ab/ मृत्यौ शुक्रश् चतुर्थी स्यात् पूर्वभाद्रपदा श्रिये //AP_125.023cd/ pÆrvëìhà च नवमी शुक्रः pŬÃkaro भवेत् /AP_125.024ab/ भरणी भूतजा शुक्रो यमदण्डो हि हानिकृत् //AP_125.024cd/ कृत्तिकां पञ्चमी मन्दो लाभाय तिथिरीरिता /AP_125.025ab/ अश्लेषा दशमी मन्दो योगः pŬÃkaro भवेत्(2) //AP_125.025cd/ मघा शनिः पूर्णिमा च योगो भृत्युकरः स्मृतः /AP_125.026ab/ तिथियोगः पूर्वोत्तराग्निनैरृत्यदक्षिणानिलचन्द्रमाः(3) //AP_125.026cd/ ब्रह्माद्याः स्युर्दृष्टयः स्युः(4) प्रतिपन्नवमीमुखाः /AP_125.027ab/ राशिभिः सहिता दृष्टा ग्रहाद्याः सिद्धये स्मृताः //AP_125.027cd/ मेषाद्याश् चतुरः कुम्भा जयः पूर्णे ऽन्यथा मृतिः /AP_125.028ab/ सूर्यादिरिक्ता पूर्णा च क्रमादेवम्प्रदापयेत् //AP_125.028cd/ :n 1 जीवे ऽष्टमीति ख.. 2 भरणीत्यादिः, pŬÃkaro भवेत्यन्तः पाठः छ.. पुस्तके नास्ति 3 दक्षाग्न्यनिलचन्द्रमा इति घ.. 4 ब्रह्माद्याः स्युस्त्रिदृष्टाः स्युरिति ख.. :p 51 रणे सूर्ये फलं नास्ति सोमे भङ्गः प्रशाम्यति /AP_125.029ab/ कुजेन कलहं विद्याद्बुधः कामाय वै गुरुः //AP_125.029cd/ जयाय मनसे(1) शुक्रो मन्दे भङ्गो रणे भवेत् /AP_125.030ab/ देयानि पिङ्गलाचक्रे सूर्यगानि च भानि हि //AP_125.030cd/ मुखे नेत्रे ललाटे ऽथ शिरोहस्तोरुपादके /AP_125.031ab/ पादे मृतिस्त्रिऋक्षे स्यान्त्रीणि पक्षे ऽर्थनाशनम् //AP_125.031cd/ मुखस्थे च भवेत्यौडा शिरस्थे कार्यनाशनम् /AP_125.032ab/ कुक्षिस्थिते फलं स्याच्च राहुचक्रं वदाम्यहम् //AP_125.032cd/ इन्द्राच्च नैरृतङ्गच्छेत्रैरृतात्सोममेव च /AP_125.033ab/ सोमाद्धुताशनं वह्नेराप्यमाप्याच्छिवालयं //AP_125.033cd/ रुद्राद्यमं यमाद्वायुं वायोश् चन्द्रं व्रजेत् पुनः /AP_125.034ab/ भुङ्क्ते चतस्रो nìyastu राहुपृष्टे जयो रणे //AP_125.034cd/ अग्रतो मृत्युमाप्नोति तिथिराहुं वदामि ते /AP_125.035ab/ आग्नेयादिशिवान्तं च पूर्णिमामादितः प्रिये //AP_125.035cd/ पूर्वे k­«ïëÂamÅæ यावत् राहुदृष्टौ भयो भवेत् /AP_125.036ab/ ऐशान्याग्नेयनैरृत्यवायव्ये फणिराहुकः //AP_125.036cd/ मेषाद्या दिशि पूर्वादौ यत्रादित्यो ऽग्रतो मृतिः /AP_125.037ab/ तृतीया कृष्णपक्षे तु सप्तमी दशमी तथा //AP_125.037cd/ चतुर्दशी तथा शुक्रे चतुर्थ्येकादशी तिथिः /AP_125.038ab/ पञ्चदशी विष्टयस्युः पूर्णिमाग्नेयवायवे //AP_125.038cd/ अकचटतपयशा वर्गाः सूर्यादयो ग्रहाः /AP_125.039ab/ :n 1 मणये इति ख.. , ङ.. च :p 52 गृध्रोलुकश्येनकाश् च पिङ्गलः कौशिकः क्रमात् //AP_125.039cd/ साससश् च मयूरश् च गोरङ्कुः पक्षिणः स्मृताः /AP_125.040ab/ आदौ साध्यो हुतो मन्त्र(1) उच्चाटे पल्लवः स्मृतः //AP_125.040cd/ वश्ये ज्वरे तथाकर्षे प्रयोगः सिद्धिकारकः /AP_125.041ab/ शान्तो प्रीतो नमस्कारो वौष पुष्टो वशादिषु //AP_125.041cd/ हुं मृत्यौ(2) प्रीतिसन्नाशे विद्वेषोच्चाटने च फ /AP_125.042ab/ वष सुते च दीप्त्यादौ(3) मन्त्राणां जातयश् च ष //AP_125.042cd/ ओषधीः सम्प्रवक्ष्यामि महारक्षाविधायिनीः /AP_125.043ab/ महाकाली तथा चण्डी वाराही चेश्वरी तथा //AP_125.043cd/ सुदर्शना तथेन्द्राणी गात्रस्था रक्षयन्ति तम् /AP_125.044ab/ बला चातिबला भीरुर्मुसली सहदेव्यपि //AP_125.044cd/ जाती च मल्लिका यूथौ गारुडी भृङ्गराजकः /AP_125.045ab/ चक्ररूपा महोषध्यो धारिता विजयादिदाः //AP_125.045cd/ ग्रहणे च महादेवि उद्धृताः शुभदायिकाः /AP_125.046ab/ मृदा तु कुञ्जरङ्कृत्वा सर्वलक्षणलक्षितम् //AP_125.046cd/ तस्य पादतले कृत्वा स्तम्भयेच्छत्रुमात्मनः /AP_125.047ab/ नगाग्रे चैकवृक्षे च वज्राहतप्रदेशके //AP_125.047cd/ वल्मीकमृदामाहृत्य मातरौ योजयेत्ततः /AP_125.048ab/ ओं नमो महाभैरवाय विकृतदंष्ट्रोग्ररूपाय पिङ्गलाक्षाय त्रिशूलखड्गधराय(4) वौष :n 1 आदौ हुताशनो मन्त्र इति ख.. 2 हुं मृतौ इति ख.. 3 वष लाभे च दीप्त्यादाविति घ.. , छ.. च 4 त्रिशूलखट्वाङ्गधरायेति ख.. , ग.. , घ.. , छ.. च । त्रिशूलिने खड्गखट्वाङ्गधरायेति ज.. :p 53 पूजयेत् कर्दमं देवि स्तम्भयेच्छस्त्रजालकम् //AP_125.048cd/ अग्निकार्यं प्रवक्ष्यामि रणादौ जयवर्धनम् /AP_125.049ab/ श्मशाने निशि këÂhÃgnau नग्नी मुक्तशिखो नरः //AP_125.049cd/ दक्षिणास्यस्तु जुहुयान्नृमांसं रुन्धिरं विषं /AP_125.050ab/ तुषास्थिखण्डमिश्रन्तु शत्रुनाम्ना ÓatëÂakam //AP_125.050cd/ ओं नमो भगवति कौमारि लल लल लालय लालय घण्टादेवि अमुकं मारय सहसा नमो ऽस्तु ते भगवति विद्ये स्वाहा अनया विद्यया होमाद्बन्धत्वञ्जायते रिपोः(1) /AP_125.051ab/ ओं वज्रकाय वज्रतुण्ड कपिलपिङ्गल करालवदन ऊर्ध्वकेश महाबल रक्तमुख(2) तडिज्जिह्व महारौद्र दंष्ट्रोत्कट कह करालिन महादृढप्रहार लङ्गेश्वरसेतुबन्ध शैलप्रवाह गगनचर एह्येहि भवगन्महाबलपराक्रम भैरवो ज्ञापयति एह्येहि महारौद्र दीर्घलाङ्गूलेन अमुकं वेष्टय वेष्टय जम्भय जम्भय खन खन वैते ह्रूं फट्(3) अष्टत्रिंशच्छतन्देवि हनुमान् सर्वकुम्भकृत् //AP_125.051cd/ पटे हनूमत्सन्दर्शनाद्भङ्गमायान्ति शत्रवः ॥52//AP_125.052ab/ :e इत्य् आग्नेये महापुराणे युद्धजयार्णवे नानाचक्राणि नाम पञ्चविंशत्यधिकशततमो ऽध्यायः ॥ :n 1 दग्धत्वं जायते क्षणात् इति घ.. , ज.. च 2 वज्रमुख इति घ.. 3 हुंफडिति ख.. :p 54 % छप्तेर् {126} :Ó अथ षड्विंशत्यधिकशततमो ऽध्यायः नक्षत्रनिर्णयः ईश्वर उवाच वक्ष्याम्यृक्षात्मकं पिण्डं शुभाशुभविबुद्धये /AP_126.001ab/ यस्मिन्नृक्षे भवेत् सूर्यस्तदादौ त्रीणि मूर्धनि(1) //AP_126.001cd/ एकम्मुखे द्वयन्नेत्रे हस्तपादे चतुष्टयं /AP_126.002ab/ हृदि पञ्च सुते जानौ आयुर्बुद्धिं विचिन्तयेत् //AP_126.002cd/ शिरस्थे तु भवेद्राज्यं पिण्डतो वक्त्रयोगतः /AP_126.003ab/ नेत्रयोः कान्तसौभाग्यं हृदये द्रव्यसङ्ग्रहः //AP_126.003cd/ हस्ते धृतं तस्करत्वङ्गतासुरध्वगः(2) पदे /AP_126.004ab/ kumbhëtake भानि लिख्य(3) सूर्यकुम्भस्तु रिक्तकः //AP_126.004cd/ अशुभः सूर्यकुम्भः स्याच्छुभः पूर्वादिसंस्थितः /AP_126.005ab/ फणिराहुं(4) प्रवक्ष्यामि जयाजयविवेकदं //AP_126.005cd/ अष्टाविंशांल्लिखेद्विन्दून् पुनर्भाज्यस्त्रिभ्स्त्रिभिः /AP_126.006ab/ अथ ऋक्षाणि चत्वारि रेखास्तत्रैव दापयेत् //AP_126.006cd/ यस्मिन्नृक्षे स्थितो राहुस्तदृक्षं फणिमूर्धनि(5) /AP_126.007ab/ तदादि विन्यसेद् भानि सप्तविंशक्रमेण तु //AP_126.007cd/ वक्त्रे सप्तगते ऋक्षे म्रियते सर्व आहवे /AP_126.008ab/ :n 1 त्रीणि मस्तके इति ज.. 2 गतायुरध्वगः पदे इति ख.. 3 भानि लिखेदिति घ.. , ज.. च 4 कालराहुमिति ङ.. 5 कालमूर्धनीति ङ.. , ज, च :p 55 स्कन्धे भङ्गं विजानीयात्सप्तमेषु च मध्यतः //AP_126.008cd/ उदरस्थेन(1) पूजा च जयश् चैवात्मनस् तथा /AP_126.009ab/ कटिदेशे स्थिते योधे आहवे हरते परान् //AP_126.009cd/ पुच्छस्थितेन कीर्तिः स्याद्राहुदृष्टे च भे मृतिः /AP_126.010ab/ पुनरन्यं प्रवक्ष्यामि रविराहुबलन्तव //AP_126.010cd/ रविः शुक्रो बुधश् चैव सोमः सौरिर्गुरुस् तथा(2) /AP_126.011ab/ लोहितः संहिकश् चैव एते यामार्धभागिनः //AP_126.011cd/ सौरिं रविञ्च राहुञ्च कृत्वा यत्नेन पृष्ठतः /AP_126.012ab/ स जयेत् सैन्यसङ्घातं द्यूतमध्वानमाहवं //AP_126.012cd/ रोहिणी चोत्तरास्तिस्रो मृगः पञ्च स्थिराणि हि /AP_126.013ab/ अश्विनी रेवती स्वाती धनिष्ठा शततारका //AP_126.013cd/ क्षिप्राणि पञ्चभान्येव यात्रार्थी चैव(3) योजयेत् /AP_126.014ab/ अनुराधाहस्तमूलं मृगः पुष्यं पुनर्वसुः //AP_126.014cd/ सर्वकार्येषु चैतानि ज्येष्ठा चित्रा विशाखया /AP_126.015ab/ पुर्वास्तिस्रो ऽग्निर्भरणी मघार्द्राश्लेषादारुणाः //AP_126.015cd/ स्थावरेषु स्थिरं ह्य् ऋक्षं यात्रायां क्षिप्रमुत्तमं /AP_126.016ab/ सौभाग्यार्थे मृदून्येव उग्रेषूग्रन्तु कारयेत् //AP_126.016cd/ दारुणे दारुणं कुर्याद्वक्ष्ये चाधोमुखादिकं /AP_126.017ab/ कृत्रिका भरण्यश्लेषा विशाखा पितृनैरृतम् //AP_126.017cd/ :n 1 उदरस्थे चेति ख.. 2 कटिदेश इत्य् आदिः, सौरिर्गुरुस्तथेत्यन्तः पाठः घ.. पुस्तके नास्ति 3 यात्राध्वनि चेति ख.. , घ.. च :p 56 पूर्वात्रयमधोवक्त्रं कर्म चाधोमुखञ्चरेत्(1) /AP_126.018ab/ एषु कूपतडागादि विद्याकर्म भिषक्क्रिया //AP_126.018cd/ स्थापनन्नौकाभूपादिविधानं(2) खननन्तथा /AP_126.019ab/ रेवती चाश्विनी चित्रा हस्ता स्वाती पुनर्वसुः //AP_126.019cd/ अनुराधा मृगो ज्येष्ठा नव वै पार्श्वतोमुखाः /AP_126.020ab/ एषु राज्याभिषेकञ्च पट्टबन्धङ्गजाश्वयोः //AP_126.020cd/ आरामगृहप्रासादं प्राकारं क्षेत्रतोरणं /AP_126.021ab/ ध्वजचिह्नपताकाश् च(3) सर्वानेतांश् च कारयेत् //AP_126.021cd/ द्वादशी सूर्यदग्धा तु चन्द्रेणैकदशी तथा /AP_126.022ab/ भौमेन दशमी दग्धा तृतीया वै बुधेन च //AP_126.022cd/ षष्टी च गुरुणा दग्धा द्वितीया भृगुणा तथा /AP_126.023ab/ सप्तमी सूर्यपुत्रेण त्रिपुष्करमथो वदे //AP_126.023cd/ द्वितीया द्वादशी चैव सप्तमी वै तृतीयया(4) /AP_126.024ab/ रविर्भौमस् तथा(5) शौरिः षडेतास्तु त्रिपुष्कराः(6) //AP_126.024cd/ विशाखा कृत्तिका चैव उत्तरे द्वे पुनर्वसुः /AP_126.025ab/ पूर्वभाद्रपदा चैव षडेते तु त्रिपुष्कराः //AP_126.025cd/ लाभो हानिर्जयो वृद्धिः पुत्रजन्म तथैव च /AP_126.026ab/ नष्टं भ्रष्टं विनष्टं वा तत्सर्वन्त्रिगुणं(7) भवेत् //AP_126.026cd/ :n 1 चाधोमुखं भवेदिति ख.. 2 नौकाद्यूतादिविधानमिति ग.. , घ.. , ङ.. च 3 वज्रचिह्नपताकाश्चेति झ.. 4 तृतीयकेति ङ.. , ज.. च 5 गुरुर्भौमस्तथेति क.. , ग.. , घ.. , ङ.. च 6 षडेतास्त्रिषु पुष्करा इति क.. , ख.. , ङ.. , छ.. च 7 तत्सर्वं द्विगुणमिति ख.. , छ.. च :p 57 अश्विनी भरणी चैव अश्लेषा पुष्यमेव च /AP_126.027ab/ खातिश् चैव विशाखा च श्रवणं सप्तमं पुनः //AP_126.027cd/ एतानि दृढचक्षूंषि पश्यनति च दिशो दश /AP_126.028ab/ यात्रासु दूरगस्यापि आगमः पुण्यगोचरे //AP_126.028cd/ ëìhe रेवती चित्रा केकराणि पुनर्वसुः /AP_126.029ab/ एषु पञ्चसु ऋक्षेषु(1) निर्गतस्यागमो भवेत् //AP_126.029cd/ कृत्तिका रोहिणी सौम्यं फल्गुनी च मघा तथा /AP_126.030ab/ मूलं ज्येष्ठानुराधा च धनिष्ठा शततारकाः //AP_126.030cd/ पूर्वभाद्रपदा चैव चिपिटानि च तानि हि(2) /AP_126.031ab/ अध्वानं व्रजमानस्य पुनरेवागमो भवेत् //AP_126.031cd/ हस्त उत्तरभाद्रश् च Ãrdrëìhà तथैव च /AP_126.032ab/ नष्टार्थाश् चैव दृश्यन्ते सङ्ग्रामो नैव विद्यते //AP_126.032cd/ पुनर्वक्ष्यामि गण्डान्तमृक्षमध्ये यथा स्थितम् /AP_126.033ab/ रेवत्यन्ते caturnìÅ(3) अश्विन्यादिचतुष्टयम् //AP_126.033cd/ उभयोर्याममात्रन्तु वर्जयेत्तत् प्रयत्नतः /AP_126.034ab/ अश्लेषान्ते मघादौ तु घटिकानां चतुष्टयम् //AP_126.034cd/ द्वितीयं गण्डमाख्यातं तृतीयं भैरवि शृणु /AP_126.035ab/ ज्येष्ठाभमूलयोर्मध्ये उग्ररूपन्तु यामकम् //AP_126.035cd/ :n 1 केकरेषु च ऋक्षेषु इति छ.. 2 चिपिटानि च भानि हि इति क.. , छ.. च 3 रेवत्यन्ते चतुष्कन्तु इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च :p 58 न कुर्याच्छुभकर्माणि यदीच्छेदात्मजीवितं /AP_126.036ab/ दारके जातकाले च(1) म्रियेते पितृमातरो //AP_126.036cd/ :e इत्य् आग्नेये महापुराणे नक्षत्रनिर्णयो नाम षड्विंशत्यधिकशततमो ऽध्यायः ॥ % छप्तेर् {127} :Ó अथ सप्तविंशत्यधिकशततमो ऽध्यायः नानाबलानि ईश्वर उवाच(2) विष्कुम्भे घटिकास्तिस्रः शूले पञ्च विवर्जयेत्(3) /AP_127.001ab/ ष षट्(4) गण्डे ऽनिगण्डे च नव व्याद्यातवज्रयोः //AP_127.001cd/ परिघे च व्यतीपाते उभयोरपि तद्दिनम् /AP_127.002ab/ वैधृते तद्दिनञ्चैव यात्रायुद्धादिकन्त्यजेत् //AP_127.002cd/ ग्रहैः शुभाशुभं वक्ष्ये देवि मेषादिराशितः(5) /AP_127.003ab/ चन्द्रशुक्रौ च जन्मस्थ्यौ वर्जितौ शुभदायकौ //AP_127.003cd/ :n 1 जातके चापीति ख.. 2 अग्निरुवाचेति छ.. 3 पञ्च च वर्जयेदिति ख.. , ग.. , घ.. , ङ.. च 4 ष च गण्डे ऽतिगण्डे चेति ख.. , घ.. , छ.. च । सप्त गण्डेतिगण्डे चेति ग.. , ङ.. च 5 मेषादिराशिभिरिति ज.. :p 59 द्वितीयो मङ्गलो ऽथार्कः सौरिश् चैव तु सइंहिकः /AP_127.004ab/ द्रव्यनाशमलाभञ्च आहवे भङ्गमादिशेत् //AP_127.004cd/ सोमो बुधो भृगुर्जीमो द्वितीयस्थाः शुभावहाः /AP_127.005ab/ तृतीयस्थो यदा भानुः शनिर्भौमो भृगुस् तथा //AP_127.005cd/ बुधश् चैवेन्दू राहुश् च सर्वे ते फलदा ग्रहाः /AP_127.006ab/ बुधशुक्रौ चतुर्थौ तु शेषाश् चैव भयावहाः //AP_127.006cd/ पञ्चमस्थो यदा जीवः शुक्रः सौम्यश् च चन्द्रमाः /AP_127.007ab/ ददेत(1) चेप्सितं लाभं षष्ठे स्थाने शुभो रविः //AP_127.007cd/ चन्द्रः सौरिर्मङ्गलश् च ग्रहा देवि स्वराशितः /AP_127.008ab/ बुधश् च शुभदः षष्ठे त्यजेत् षष्ठं गुरुं भृगुं //AP_127.008cd/ सप्तमो ऽर्कः शनिर्भौमो राहुर्हान्यै सुखाय च /AP_127.009ab/ जीवो भृगुश् च सौम्यश् च ज्ञशुक्रो cëÂamau शुभौ //AP_127.009cd/ शेषा ग्रहास् तथा हान्यै ज्ञभृगू नवमौ शुभौ /AP_127.010ab/ शेषा हान्यै च लाभाय दशमौ भृगुभास्करौ //AP_127.010cd/ शनिर्भौमश् च राहुश् च चन्द्रः सौम्यः शुभावहः /AP_127.011ab/ शुभाश् चैकादशे सर्वे वर्जयेद्दशमे(2) गुरुम् //AP_127.011cd/ बुधशुक्रौ द्वादशस्थौ शेषान् द्वादशगांस्त्यजेत् /AP_127.012ab/ अहोरात्रे द्वादश स्यू राशयस्तान् वदाम्यहम् //AP_127.012cd/ मीनो मेषो ऽथ मिथुनञ्चतस्रो nìayo वृषः /AP_127.013ab/ ष कर्कसिंहकन्याश् च तुला पञ्च च वृश्चिकः //AP_127.013cd/ धनुर्नक्रो घटश् चैव सूर्यगो राशिराद्यकः /AP_127.014ab/ :n 1 ददातीति ख.. 2 वर्जयेद्दशमिति ख.. , ग.. , घ.. , ङ.. च :p 60 चरस्थिरद्विःस्वभावा मेषाद्याः स्युर्यथाक्रमम् //AP_127.014cd/ कुलीरो मकरश् चैव तुलामेषादयश् चराः /AP_127.015ab/ चरकार्यं जयं काममाचरेच्च शुभशुभम् //AP_127.015cd/ स्थिरो वृषो हरिः कुम्भो वृश्चिकः स्थिरकार्यके /AP_127.016ab/ शीघ्रः समागमो नास्ति रोगार्तो नौव मुच्यते //AP_127.016cd/ मिथुनं कन्यका मौनी धनुश् च द्विःस्वभावकः /AP_127.017ab/ द्विःस्वभावाः शुभाश् चैते सर्वकार्येषु नित्यशः //AP_127.017cd/ यात्रावाणिज्यसङ्ग्रामे विवाहे राजदर्शने /AP_127.018ab/ वृद्धिं जयन्तथा लाभं युद्धे जयमवाप्नुयात् //AP_127.018cd/ अश्विनी विंशताराश् च तुरगस्याकृतिर्यथा /AP_127.019ab/ यद्यत्र कुरुते वृष्टिमेकरात्रं प्रवर्षति //AP_127.019cd/ यमभे तु यदा वृष्टिः पक्षमेकन्तु वर्षति ॥20//AP_127.020ab/ :e इत्य् आग्नेये महापुराणे युद्धजयार्णवे नानाबलानि नाम सप्तविंशत्यधिकशततमो ऽध्यायः ॥ % छप्तेर् {128} :Ó अथ अष्टाविंशत्यधिकशततमो ऽध्यायः कोटचक्रम् ईअवर उवाच कोटचक्रं प्रवक्ष्यामि चतुरस्रं पुरं लिखेत् /AP_128.001ab/ चतुरस्रं पुनर्मध्ये तन्मध्ये चतुरस्रकम् //AP_128.001cd/ :p 61 nìÅtritayacihnìhyaæ मेषाद्याः पूर्वदिङ्मुखाः /AP_128.002ab/ कृत्तिका पूर्वभागे तु अश्लेषाग्नेयगोचरे //AP_128.002cd/ भरणी दक्षिणे देया विशाखां नैरृते न्यसेत् /AP_128.003ab/ अनुराधां पश्चिमे च श्रवणं वायुगोचरे //AP_128.003cd/ dhanbi«Âhäcottare न्यस्य ऐशान्यां रेवतीं तथा /AP_128.004ab/ vÃhyanìyÃæ स्थितान्येव अष्टौ ह्य् ऋक्षाणि यत्नतः //AP_128.004cd/ रोहिणीपुष्यफल्गुण्यः स्वाती ज्येष्ठा क्रमेण तु /AP_128.005ab/ अभिजिच्छततारा तु अश्विनी madhyanìikà //AP_128.005cd/ कोटमध्ये तु या nìŠkathayÃmi प्रयत्नतः /AP_128.006ab/ मृगश्चाभ्यन्तरे पूर्वं तस्याग्नेये पुनर्वसुः //AP_128.006cd/ उत्तराफल्गुनी याम्ये चित्रा नैरृतसंस्थिता /AP_128.007ab/ मूलन्तु पश्चिमे nyasyottarëìhÃntu वायवे //AP_128.007cd/ पूर्वभाद्रपदा सौम्ये रेवती ईशगोचरे /AP_128.008ab/ कोटस्याभ्यन्तरे nìŠhy ऋक्षाष्टकसमन्विता //AP_128.008cd/ आर्द्रा हस्ता tathëìhà चतुष्कञ्चोत्तरात्रिकम् /AP_128.009ab/ मध्ये स्तम्भचतुष्कन्तु दद्यात् कोटस्य कोटरे //AP_128.009cd/ एवं दुर्गस्य विन्यासं वाह्ये स्थानं दिशाधिपात् /AP_128.010ab/ आगन्तुको यदा योद्धा ऋक्षवान् स्यात्फलान्वितः //AP_128.010cd/ कोटमध्ये ग्रहाः सौम्या यदा ऋक्षान्विताः पुनः /AP_128.011ab/ जयं मध्यस्थितानान्तु भङ्गमागामिनो विदुः //AP_128.011cd/ प्रवेशभे प्रवेष्टव्यं निर्गमभे च निर्गमेत् /AP_128.012ab/ भृगुः सौम्यस् तथा भौम ऋक्षान्तं सकलं यदा //AP_128.012cd/ तदा भङ्गं विजानीयाज्जयमागन्तुकस्य च /AP_128.013ab/ :p 62 प्रवेशर्क्षचतुष्के तु सङ्ग्रामञ्चारभेद् यदा //AP_128.013cd/ तदा सिद्ध्यति तद्दुर्गं न कुर्यात्तत्र विस्मयम् ॥14//AP_128.014ab/ :e इत्य् आग्नेये महापुराणे युद्धजयार्णवे कोटचक्रं nÃmëÂÃviæÓatyadhikaÓatatamo ऽध्यायः ॥ % छप्तेर् {129} :Ó अथोनत्रिंशदधिकशततमो ऽध्यायः अर्घकाण्डम् ईश्वर उवाच अर्घमानं प्रवक्ष्यामि उल्कापातो ऽथ भूश् चला /AP_129.001ab/ निर्घातो ग्रहणं वेशो दिशां दाहो भवेद्यदा //AP_129.001cd/ लक्षयेन्मासि मास्येवं यद्येते स्युश् च चैत्रके /AP_129.002ab/ अलङ्कारादि सङ्गृह्य षड्भिर्मासैश् चतुर्गुणम् //AP_129.002cd/ वैशाखे cëÂame मासि षड्गुणं सर्वसङ्ग्रहं /AP_129.003ab/ ज्यैष्ठे मासि tathëìhe यवगोधूमधान्यकैः //AP_129.003cd/ श्रावणे घृततैलाद्यैर् आश्विने वस्त्रधान्यकैः /AP_129.004ab/ कार्त्तिके धान्यकैः क्रीतैर् मासे स्यान्मार्गशीर्षके //AP_129.004cd/ पुष्ये कुङ्कुमगन्धाद्यैर् लाभो धान्यैश् च माघके /AP_129.005ab/ गन्धाद्यैः फाल्गुने क्रीतैर् अर्घकाण्डमुदाहृतम् //AP_129.005cd/ :e इत्य् आग्नेये महापुराणे अर्घकाण्डं नाम ऊनत्रिंशदधिकशततमो ऽध्यायः ॥ :p 63 % छप्तेर् {130} :Ó अथ त्रिंशदधिकशततमो ऽध्यायः घातचक्रं ईश्वर उवाच मण्डलानि प्रवक्ष्यामि चतुर्धा विजयाय हि /AP_130.001ab/ कृत्तिका च मघा पुष्पं पूर्वा चैव तु फल्गुनी //AP_130.001cd/ विशाखा भरणी चैव पूर्वभाद्रपदा तथा /AP_130.002ab/ आग्नेयमण्डलं भद्रे तस्य वक्ष्यामि लक्षणं //AP_130.002cd/ यद्यत्र चलते वायुर्वेष्टनं शशिसूर्ययोः /AP_130.003ab/ भूमिकम्पो ऽथ निर्घातो ग्रहणं चन्द्रसूर्ययोः //AP_130.003cd/ धूमज्वाला दिशां दाहः केतोश् चैव प्रदर्शनं /AP_130.004ab/ रक्तवृष्टिश्चोपतापः pëÃïapatanantathà //AP_130.004cd/ नेत्ररोगो ऽतिसारश् च अग्निश् च प्रबलो भवेत् /AP_130.005ab/ स्वल्पक्षीरास् तथा गावः स्वल्पपुष्पफला द्रुमाः //AP_130.005cd/ विनाशश् चैव शस्यानां स्वल्पवृष्टिं विनिर्दिशेत् /AP_130.006ab/ चातुर्वर्णाः prapŬyante क्षुधार्ता अखिला नराः //AP_130.006cd/ सैन्धवा यामुनाश् चैव गुर्जका भोजवाह्णिकाः /AP_130.007ab/ जालन्धरं च काश्मीरं सप्तमञ्चोत्तरापथम् //AP_130.007cd/ देशाश् चैते विनश्यन्ति तस्मिन्नुत्पातदर्शने /AP_130.008ab/ हस्ता चित्रा मघा स्वाती मृगो वाथ पुनर्वसुः //AP_130.008cd/ उत्तराफल्गुनी चैव अश्विनी च तथैव च /AP_130.009ab/ :p 64 यदात्र भवते(1) किञ्चिद्वायव्यन्तं विनिर्दिशेत् //AP_130.009cd/ नष्टधर्माः प्रजाः सर्वा हाहाभूता विचेतसः /AP_130.010ab/ डाहलः कामरूपञ्च कलिङ्गः कोशलस् तथा //AP_130.010cd/ अयोध्या च अवन्ती च नश्यन्ते कोङ्कणान्ध्रकाः /AP_130.011ab/ अश्लेषा चैव मूलन्तु pÆrvëìhà तथैव च //AP_130.011cd/ रेवती वारुणं ह्य् ऋक्षन्तथा भाद्रपदोत्तरा /AP_130.012ab/ यदात्र चलते(2) किञ्चिद्वारुणं तं विनिर्दिशेत् //AP_130.012cd/ बहुक्षीरघृता गावो बहुपुष्पफला द्रुमाः /AP_130.013ab/ आरोग्यं तत्र जायेत बहुशस्या च मेदिनी //AP_130.013cd/ धान्यानि च समर्घानि सुखिक्षं पार्थिव भवेत् /AP_130.014ab/ प्परस्परं नरेन्द्राणां सङ्ग्रामो दारुणो भवेत् //AP_130.014cd/ ज्येष्ठा च रोहिणी चैव अनुराधा च वैष्णवम् /AP_130.015ab/ धनिष्ठा cottarëìhà अभिजित् सप्तमन्तथा //AP_130.015cd/ यदात्र शलते(3) किञ्चिन् माहेन्द्रं तं विनिर्दिशेत् /AP_130.016ab/ प्रजाः समुदितास्तस्मिन् सर्वरोगविवर्जिताः //AP_130.016cd/ सन्धिं कुर्वन्ति राजानः सुभिक्षं पार्थिवं शुभम् /AP_130.017ab/ ग्रामस्तु द्विविधो ज्ञेयो मुखपुच्छकरो महान् //AP_130.017cd/ चन्द्रो राहुस् तथादित्य एकराशौ यदि स्थितः(4) /AP_130.018ab/ मुखग्रामस्तु विज्ञेयो यामित्रे पुच्छ उच्यते //AP_130.018cd/ :n 1 यद्यत्र भ्वते इति ज.. 2,3 यदात्र लभते इति छ.. 4 यथा स्थित इति ख.. , ग.. , घ.. , ङ.. , ज.. च । यदा स्थित इति ज.. , झ.. च :p 65 भानोः पञ्चदशे ह्य् ऋक्षे यदा चरति चन्द्रमाः /AP_130.019ab/ तिथिच्छेदे(1) तु सम्प्राप्ते सोमग्रामं विनिर्दिशेत् //AP_130.019cd/ :e इत्य् आग्नेये महापुराणे युद्धजयार्णवे मण्डलं नाम त्रिंशदधिकशततमो ऽध्यायः ॥ % छप्तेर् {131} :Ó अथैकत्रिंशदधिकशततमो ऽध्यायः घातचक्रादिः ईश्वर उवाच प्रदक्षिणमकारादीन् स्वरान् पूर्वादितो लिखेत् /AP_131.001ab/ चैत्राद्यं भ्रमणाच्चक्रं प्रतिपत् पूर्णिमा तिथिः //AP_131.001cd/ त्रयोदशी चतुर्दशी अष्टम्येका च सप्तमी /AP_131.002ab/ प्रतिपत्त्रयोदश्यन्तास्तिथयो द्वादश स्मृताः //AP_131.002cd/ चैत्रचक्रे तु संस्पर्शाज्जयलाभादिकं विदुः /AP_131.003ab/ चिषमे तु शुभं ज्ञेयं समे चाशुभमीरितम् //AP_131.003cd/ युद्धकाले समुत्पत्रे यस्य नम ह्य् उदाहृतम् /AP_131.004ab/ mÃtrÃrƬhantu यन्नाम आदित्यो गुरुरेव च //AP_131.004cd/ :n 1 तिथिभेदे इति झ.. :p 66 जयस्तस्य सदाकालं सङ्ग्रामे चैव भीषणे /AP_131.005ab/ ह्रस्वनाम यदा योधो म्रियते ह्य् अनिवारितः(1) //AP_131.005cd/ प्रथमो दीर्घ आदिस्थो द्वितीयो मध्ये अन्तकः /AP_131.006ab/ द्वौ मध्येन प्रथमान्तौ जायेते नात्र संशयः //AP_131.006cd/ पुनश्चान्ते यदा चादौ(2) svarÃrƬhantu दृश्यते /AP_131.007ab/ ह्रस्वस्य मरणं विद्याद् दीर्घस्यैव जयो भवेत् //AP_131.007cd/ नरचक्रं प्रवक्ष्यामि ह्य् ऋक्षपिण्डात्मकं यथा /AP_131.008ab/ प्रतिमामालिखेत् पूर्वं पद्यादृक्षाणि विन्यसेत् //AP_131.008cd/ शीर्षे त्रीणि मुखे चैकं द्वे ऋक्षे नेत्रयोर्न्यसेत् /AP_131.009ab/ वेदसङ्ख्यानि हस्ताभ्यां कर्णे ऋक्षद्वयं पुनः //AP_131.009cd/ हृदये भूतसङ्ख्यानि षडृक्षाणि तु पादयोः /AP_131.010ab/ नाम ह्य् ऋक्षं स्फुटं कृट्वा चक्रमध्ये तु विन्यसेत् //AP_131.010cd/ नेत्रे शिरोदक्षकर्णे याम्यहस्ते च पादयोः /AP_131.011ab/ हृद्ग्रीवावामहस्ते तु पुनर्गुह्ये तु पादयोः //AP_131.011cd/ यस्मिन्नृक्षे स्थितः सूर्यः सौरिर्भौमस्तु सइंहिकः /AP_131.012ab/ तस्मिन् स्थाने स्थिते विद्याद् घातमेव न संशयः //AP_131.012cd/ जयचक्रं प्रवक्ष्यामि आदिहान्तांश् च वै लिखेत् /AP_131.013ab/ रेखास्त्रयोदशालिख्य षड्रेखास्तिर्यगालिखेत् //AP_131.013cd/ दिग् ग्रहा मुनयः सूर्या ऋत्विग्रुद्रस्तिथिः क्रमात् /AP_131.014ab/ मूर्छनास्मृतिवेदर्क्षजिना(3) अकडमा ह्य् अधः //AP_131.014cd/ :n 1 म्रियते ह्य् अविचारित इति ख.. / म्रियते ह्य् अविचारत इति ग.. , घ.. , ङ.. च 2 यथा चादौ इति क.. , ग.. , घ.. , ङ.. च 3 मूर्छनास्मृतिवेदाङ्गजिना इति ञ.. :p 67 आदित्याद्याः सप्तहृते नामान्ते बलिनो ग्रहाः /AP_131.015ab/ आदित्यसौरिभौमाख्या जये सौम्याश् च सन्धये //AP_131.015cd/ रेखा द्वादश चोद्धृत्य ष च यास्यास्तथोत्तराः /AP_131.016ab/ मनुश् चैव तु(1) ऋक्षाणि नेत्रे च रविमण्डलं //AP_131.016cd/ तिथयश् च रसा वेदा अग्निः सप्तदशाथवा /AP_131.017ab/ वसुरन्ध्राः समाख्याता अकटपानधो न्यसेत् //AP_131.017cd/ एकैकमक्षरन्न्यस्त्वा शेषाण्येवङ्क्रमान् न्यसेत् /AP_131.018ab/ नामाक्षरकृतं पिण्डं वसुभिर्भाजयेत्ततः //AP_131.018cd/ वायसान्मण्डलो ऽत्यग्रो मण्डलाद्रासभो वरः /AP_131.019ab/ रासभाद्वृषभः श्रेष्ठा वृषभात् कुञ्जरो वरः //AP_131.019cd/ कुञ्जराच्चैव पुनः सिंहः सिंहाश् चैव खरुर्वरः /AP_131.020ab/ खरोश् चैव बली धूम्रः एवमादि बलाबलं //AP_131.020cd/ :e इत्य् आग्नेये महापुराणे घातचक्रादिर्नामैकत्रिंशदधिकशततमो ऽध्यायः ॥ % छप्तेर् {132} :Ó अथ द्वात्रिंशदधिकशततमो ऽध्यायः सेवाचक्रं ईश्वर उवाच सेवाचक्रं प्रवक्ष्यामि लाभालाभानुसूचकं(2) /AP_132.001ab/ पिता माता तथा भ्राता दम्पती च विशेषतः //AP_132.001cd/ :n 1 मन्त्रश् चैव तु इति ख.. , घ.. , ज.. , ञ.. च 2 लाभालाभार्थसूचकमिति झ.. , ञ.. च :p 68 तस्मिंश् चक्रे तु विज्ञेयं यो यस्माल्लभते फलं /AP_132.002ab/ षडूर्ध्वाः स्थापयेद्रेखा bhinnÃÓcëtau तु तिर्यगाः //AP_132.002cd/ कोष्ठकाः पञ्चत्रिंशच्च तेषु वर्णान् समालिखेत् /AP_132.003ab/ स्वरान् पञ्च समुद्धृत्य स्पर्शान् पश्चात् समालिखेत् //AP_132.003cd/ ककारादिहकारान्तान् हीनाङ्गांस्त्रीन्विवर्जयेत् /AP_132.004ab/ सिद्धः साध्यः सुसिद्धश् च अरिर्मृत्युश् च नामतः //AP_132.004cd/ अरिर्मृत्युअश् च द्वावेतौ वर्जयेत् सर्वकर्मसु /AP_132.005ab/ एषां मध्ये यदा नाम लक्षयेत्तु प्रयत्नतः //AP_132.005cd/ आत्मपक्षे(1) स्थिताः सत्त्वाः सर्वे ते शुभदायकाः /AP_132.006ab/ द्वितीयः पोषकाश् चैव तृतीयश्चार्थदायकः //AP_132.006cd/ आत्मनाशश् चतुर्थस्तु(2) पञ्चमो मृत्युदायकः /AP_132.007ab/ स्थानमेवार्थलाभाय मित्रभृत्यादिवान्धवाः //AP_132.007cd/ सिद्धः साध्यः सुसिद्धश् च सर्वे ते फलदायकाः /AP_132.008ab/ अरिर्भृत्यश् च द्वावेतौ वर्जयेत् सर्वकर्मसु(3) //AP_132.008cd/ अकारान्तं यथा प्रोक्तं a+i+u+e+o विदुस् तथा /AP_132.009ab/ पुनश् चैवांशकान् वक्ष्ये vargëÂakasusaæsk­tÃn //AP_132.009cd/ देवा अकारवर्गे दैत्याः कवर्गमाश्रिताः /AP_132.010ab/ नागाश् चैव चवर्गाः स्युर्गन्धवाश् च टवर्गजाः //AP_132.010cd/ :n 1 स्वार्थपक्षे इति ख.. , घ.. , ज.. , ञ.. च । स्वात्मपक्षे इति झ.. 2 स्वार्थनाशश् चतुर्थस्तु इति ख.. , घ.. , ङ.. , ज.. , ञ.. च 3 अरिर्मृत्युरित्यादिः, सर्वकर्मसु इत्य् अन्तः पाठः छ.. पुस्तके नास्ति :p 69 तवर्गे ऋषयः प्रोक्ताः पवर्गे राक्षसाः स्मृताः /AP_132.011ab/ पिशाचाश् च यवर्गे च शवर्गे मानुषाः स्मृताः //AP_132.011cd/ देवेभ्यो बलिनो दैत्या दैत्येभ्यः पन्नगास् तथा(1) /AP_132.012ab/ पन्नगेभ्यश् च गन्धर्वा गन्धर्वादृषयो वराः //AP_132.012cd/ ऋषिभ्यो राक्षसाः शूरा राक्षसेभ्यः पिशाचकाः /AP_132.013ab/ पिशाचेभ्यो मानुषाः स्युर्दुर्बलं वर्जयेद्बली //AP_132.013cd/ पुनर्मित्रविभागन्तु ताराचक्रं क्रमाच्छृणु /AP_132.014ab/ नामाद्यक्षरमृक्षन्तु स्फुटं कृत्वा तु पर्वतः //AP_132.014cd/ ऋक्षे तु संस्थितास्तारा नवत्रिका यथाक्रमात् /AP_132.015ab/ जन्म सम्पद्विपत् क्षेमं नामर्क्षात्तारका इमाः //AP_132.015cd/ प्रत्यरा धनदा षष्ठी नैधनामैत्रके परे /AP_132.016ab/ परमैत्रान्तिमा तारा जन्मतारा त्वशोभना //AP_132.016cd/ सम्पत्तारा महाश्रेष्ठा विपत्तारा तु निष्फला /AP_132.017ab/ क्षेमतारा सर्वकार्ये प्रत्परा अर्थनाशिनी(2) //AP_132.017cd/ धनदा राज्यलाभादि नैधना कार्यनाशिनी /AP_132.018ab/ मैत्रतारा च मित्राय परमित्रा हितावहा(3) //AP_132.018cd/ ताराचक्रं । मात्रा वै स्वरसञ्ज्ञा स्यान्नाममध्ये क्षिपेत् प्रिये /AP_132.019ab/ विंशत्या च हरेद्भागं यच्छेषं तत् फलं भवेत् //AP_132.019cd/ उभयोर्त्रासमध्ये तु लक्षयेच्च धनं ह्य् ऋणं /AP_132.020ab/ हीनमात्रा ह्य् ऋणं ज्ञेयन्धनं मात्राधिकं पुनः //AP_132.020cd/ :n 1 पन्नगास्तत्र इति क.. , ग.. , घ.. , ङ.. , ञ.. च । पन्नगाः स्मृता इति झ.. 2 प्रत्यरा चात्मनाशिनी इति छ.. 3 हिताय चेति ङ.. :p 70 धनेन मित्रता नॄणां ऋणेनैव ह्य् उदासता /AP_132.021ab/ सेवाचक्रमिदं प्रोक्तं लाभालाभादिदर्शकं //AP_132.021cd/ मेषमिथुनयोः प्रीतिर्मैत्री मिथुनसिंहयोः /AP_132.022ab/ तुलासिंहौ महामैत्री एवं धनुर्घटे पुनः //AP_132.022cd/ मित्रसेवां न कुर्वीत मित्रौ मीनवृषौ मतौ /AP_132.023ab/ वृषकर्कटयोर्मैत्री कुलीरघटयोस् तथा //AP_132.023cd/ कन्यावृश्चिकयोरेवन्तथा मकरकीटयोः /AP_132.024ab/ मीनमकरयोर्मैत्री तृतीयैकादशे स्थिता //AP_132.024cd/ तुलामेषौ महामैत्री विद्विष्टो वृषवृश्चिकौ /AP_132.025ab/ मिथुनधनुषोः प्रीतिः कर्कटमकरयोस् तथा //AP_132.025cd/ मृगकुम्भकयोः प्रीतिः कनामीनौ तथैव च ॥26//AP_132.026ab/ :e इत्य् आग्नेये महापुराणे युद्धजयार्णवे सेवाचक्रं नाम द्वात्रिंशदधिकशततमो ऽध्यायः ॥ % छप्तेर् {133} :Ó अथ त्रयस्त्रिंशदधिकशततमो ऽध्यायः नानाबलानि ईश्वर उवाच गर्भजातस्य वक्ष्यामि क्षेत्राधिपस्वरूपकं /AP_133.001ab/ नातिदीर्घः कृशः स्थूलः समाङ्गो गौरपैतिकः //AP_133.001cd/ :p 71 रक्ताक्षो गुणवान् शूरो गृहे सूर्यस्य जायते /AP_133.002ab/ सौभाग्यो मृदुसारश् च जातश् चन्द्रगृहोदये //AP_133.002cd/ वाताधिको ऽतिलुब्धादिर्जातो भूमिभुवो गृहे /AP_133.003ab/ बुद्धिमान् सुभगो मानी जातः सौम्यगृहोदये //AP_133.003cd/ वृहत्क्रोधश् च शुभगो जातो गुरुगृहे नरः /AP_133.004ab/ त्यागो भोगो च सुभगो जातो भृगुगृहोदये //AP_133.004cd/ buddhimächubhago मानी जातश्चार्किगृहे नरः /AP_133.005ab/ सौम्यलग्ने तु सौम्यः स्यात् क्रूरः स्यात् क्रूरलग्नके //AP_133.005cd/ दशाफलङ्गौरि वक्ष्ये नामराशौ तु संस्थितं /AP_133.006ab/ गजाश्वधनधान्यानि राज्यश्रीर्विपुला भवेत् //AP_133.006cd/ पुनर्धनागमश्चापि दशायां भास्करस्य तु /AP_133.007ab/ दिव्यस्त्रीदा चन्द्रदशा भूमिलाभः सुखं कुजे //AP_133.007cd/ भूमिर्धान्यं धनं बौधे गजाश्वादिधनं गुरौ /AP_133.008ab/ खाद्यपानधनं द्शुक्रे शनौ व्याध्यादिसंयुतः //AP_133.008cd/ स्नानसेवादिनाध्वानं वाणिज्यं राहुर्दर्शने /AP_133.009ab/ vÃmanìÅpravÃhe स्यान्नाम चेद्विषमाक्षरं //AP_133.009cd/ तदा जयति सङ्ग्रामे शनिभौमससैंहिकाः /AP_133.010ab/ dak«anìÅpravÃherke वाणिज्ये चैव निष्फला //AP_133.010cd/ सङ्ग्रामे जयमाप्नोति समनामा नरो ध्रुवं /AP_133.011ab/ अधश्चारे जयं विद्यादूर्ध्वचारे रणे मृतिं //AP_133.011cd/ ओं हूं ओं ह्रूं ओं स्फें अस्त्रं मोटय(1) ओं चूर्णय 2 ओं सर्वशत्रुं मर्दय 2 ओं ह्रूं ओं ह्रः फ :n 1 मोचयेति ख.. , छ.. च :p 72 सप्तवारन्न्यसेन्मन्त्रं ध्यात्वात्मानन्तु भैर् अवं /AP_133.012ab/ चतुर्भुजन्दशभुजं विंशद्बाह्वात्मकं शुभं //AP_133.012cd/ शूलखट्वाङ्गहस्तन्तु खड्गकट्टारिकोद्यतं /AP_133.013ab/ भक्षणं परसैन्यानामात्मसैन्यपराङ्मुखं //AP_133.013cd/ सम्मुखं शत्रसैन्यस्य शतमष्टोत्तरं जपेत् /AP_133.014ab/ japì¬amarukÃcchabdÃcchastraæ त्यक्त्वा पलायते //AP_133.014cd/ परसैन्यं शृणु भङ्गं प्रयोगेन पुनर्वदे /AP_133.015ab/ श्मशानाङ्गारमादाय vi«ÂäcolÆkakÃkayo÷ //AP_133.015cd/ कर्पटे प्रतिमां लिख्य साध्यस्तैवाक्षरं यथा /AP_133.016ab/ नामाथ नवधा लिख्य रिपोश् चैव यथाक्रमं //AP_133.016cd/ मूर्ध्नि वक्त्रे ललाटे च हृदये गुह्यपादयोः /AP_133.017ab/ पृष्ठे तु बाहुमध्ये तु(1) नाम वै नवधा लिखेत् //AP_133.017cd/ मोटयेद्युद्धकाले तु(2) उच्चरित्वा तु विद्यय /AP_133.018ab/ तार्क्ष्यचक्रं प्रवक्ष्यामि जयार्थं त्रिमुखाक्षरं(3) //AP_133.018cd/ क्षिप ओं स्वाहा तार्क्षात्मा शत्रुरोगविषादिनुत् /AP_133.019ab/ दुष्टभूतग्रहार्तस्य व्याधितस्यातुरस्य च //AP_133.019cd/ करोति यादृशङ्कर्म तादृशं सिद्ध्यते खगात् /AP_133.020ab/ स्थावरं जङ्गमञ्चैव लूताश् च कृत्रिमं विषं //AP_133.020cd/ तत्सर्वं नाशमायाति(4) साधकस्यावलोकनात् /AP_133.021ab/ :n 1 बाहुमूले तु इति ग.. 2 मोचयेद्युद्धकाले तु इति ज.. , झ.. च 3 जयार्थं भूमुखाक्षरमिति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च 4 नाशमाप्नोतीति ज.. :p 73 पुनर्ध्यायेन्महातार्क्ष्यं द्विपक्षं मानुषाकृतिं //AP_133.021cd/ द्विभुजं वक्रचञ्चुं च(1) गजकूर्मधरं प्रभुं /AP_133.022ab/ असङ्ख्योरगपादस्थमागच्छन्तं खमध्यतः //AP_133.022cd/ ग्रसन्तञ्चैव खादन्तं तुदन्तं चाहवे रिपून् /AP_133.023ab/ चञ्च्वाहताश् च द्रष्टव्याः केचित्पादैश् च चूर्णिताः //AP_133.023cd/ पक्षपातैश्चूर्णिताश् च केचिन्नष्टा दिशो दश /AP_133.024ab/ तार्क्ष्यध्यानान्वितो यश् च त्रिलोक्ये ह्य् अजयो भवेत्(2) //AP_133.024cd/ पिच्छिकान्तु प्रवक्ष्यामि मन्त्रसाधनजां क्रियां /AP_133.025ab/ ओं ह्रूं पक्षिन् क्षिप ओं हूं सः महाबलपराक्रम सर्वसैन्यं भक्षय 2 ओं मर्दय 2 ओं चूर्णय 2 ओं विद्रावय 2 ओं हूं खः ओं भैरवो ज्ञापयति स्वाहा अमुञ्चन्द्रग्रहणे तु जपङ्कृत्वा तु पिच्छिकां //AP_133.025cd/ मन्त्रयेद् भ्रामयेत्सैन्यं सम्मुखं गजसिंहयोः /AP_133.026ab/ ध्यानाद्रवान् मर्दयेच्च siæhÃrƬho मृगाविकान् //AP_133.026cd/ शब्दाद्भङ्गं प्रवक्ष्यामि दूरं मन्त्रेण(3) बोधयेत् /AP_133.027ab/ मातॄणां चरुकं दद्यात् कालरात्र्या विशेषतः //AP_133.027cd/ श्मशानभस्मसंयुक्तं मालती चामरी तथा(4) /AP_133.028ab/ कार्पासमूलमात्रन्तु तेन दूरन्तु बोधयेत् //AP_133.028cd/ ओं अहे हे महेन्द्रि अहे महेन्द्रि भञ्ज हि ओं जहि मसानंहि खाहि खाहि किलि किलि किलि ओं हुं फ :n 1 वज्रचञ्चुं चेति ग.. , घ.. , ङ.. , ञ.. च 2 अभयो भवेदिति ग.. , घ.. , ङ.. च 3 हरमन्त्रेणेति क.. / मूलमन्त्रेणेति ख.. , घ.. , ज.. , ञ.. च 4 मालती वानरी तथेति छ.. , ञ.. च :p 74 अरेर् नाशं दूरशब्दाज्जप्तया भङ्गविद्यया /AP_133.029ab/ अपराजिता च धुस्तूरस्ताभ्यान्तु तिलकेन हि //AP_133.029cd/ ओं किलि किलि विकिलि इच्छाकिलि भूतहनि शङ्खिनि उभे दण्दहस्ते रौद्रि माहेश्वरि उल्कामुखि ज्वालामुखि शङ्कुकर्णे शुष्कजङ्घे अलम्बुषे हर ओं सर्वदुष्टान् खन ओं यन्मन्निरीक्षयेद्देवि तांस्तान् मोहय ओं रुद्रस्य हृदये स्थिता रौद्रि सौम्येन भावेन आत्मरक्षान्ततः कुरु स्वाहा वाह्यतो मातॄः संलिख्य सकलाकृतिवेष्टिताः /AP_133.030ab/ नागपत्रे(1) लिखेद्विद्यां सर्वकामार्थसाधनीं //AP_133.030cd/ हस्ताद्यैर् धारिता पूर्वं ब्रह्मरुद्रेन्द्रविष्णुभिः /AP_133.031ab/ गुरुसङ्ग्रामकाले तु विद्यया रक्षिताः सुराः //AP_133.031cd/ रक्षया नारसिंह्या च भैरव्या शक्तिरूपया /AP_133.032ab/ सर्वे त्रैलोक्यमोहिन्या गौर्या देवासुरे रणे //AP_133.032cd/ वीजसम्पुटितं नाम कर्णिकायां दलेषु च /AP_133.033ab/ पूजाक्रमेण चाङ्गानि रक्षायन्त्रं(2) स्मृतं शुभे //AP_133.033cd/ मृत्युञ्जयं प्रवक्ष्यामि नामसंस्कारमध्यग /AP_133.034ab/ कलाभिवेष्टितं पश्चात् सकारेण निबोधितं //AP_133.034cd/ जकारं विन्दुसंयुक्तं ओङ्कारेण समन्वितं /AP_133.035ab/ धकारोदरमध्यस्थं वकारेण निबोधितं(3) //AP_133.035cd/ :n 1 नागयन्त्रे इति घ.. , ञ.. च 2 रक्षामन्त्रमिति ख.. , ग.. , ङ.. , ज.. च 3 ककारोदरमध्यस्थं चकारेणेति ख.. / चकारोदरमध्यस्थं चकारेणेति ग.. , झ.. च । वकारोदरमध्यस्थं ठकारेणेति ङ.. , छ.. च :p 75 चन्द्रसम्पुटमध्यस्थं सर्वदुष्टविमर्दकम्(1) /AP_133.036ab/ अथवा karïikÃyäca लिखेन्नाम च कारणम् //AP_133.036cd/ पूर्वे दले तथोङ्कारं स्वदक्षे चोत्तरे लिखेत् /AP_133.037ab/ आग्नेय्यादौ च हूङ्कारन्दले षोडशके स्वरान् //AP_133.037cd/ चतुस्त्रिंशद्दले काद्यान् वाह्ये मन्त्रञ्च मृत्युजित् /AP_133.038ab/ लिखेद्वैभूर्जपत्रे तु रोचनाकुङ्ग्कुमेन च //AP_133.038cd/ karpÆracandanÃbhyäca श्वेतसूतेण वेष्टयेत् /AP_133.039ab/ सिक्थकेन परिच्छाद्य कलशोपरि पूजयेत् //AP_133.039cd/ यन्त्रस्य(2) धारणाद्रागाः शाम्यन्ति रिपवो मृतिः /AP_133.040ab/ विद्यान्तु भेलखीं वक्ष्ये विप्रयोगमृतेर्हरीं(3) //AP_133.040cd/ ओं वातले वितले विडालमुखि इन्द्रपुत्रि उद्भवो वायुदेवेन खीलि आजी हाजा मयि वाह इहादि दुःखनित्यकण्ठोच्चैर् मुहूर्तान्वया अह मां यस्महं upìi ओं भेलखि ओं स्वाहा नवदुर्गासप्तजप्तान्मुखस्तम्भो मुखस्थितात् /AP_133.041ab/ ओं चण्डि ओं हूं फ स्वाहा गृहीत्वा सप्तजप्तं तु खद्गयुद्धे ऽपराजितः //AP_133.041cd/ :e इत्य् आग्नेये महापुराणे युद्धजयार्णवे नानाबलानि नाम त्रयस्त्रिंशदधिकशततमो ऽध्यायः ॥ :n 1 सर्वदुःखविमर्दकमिति झ.. 2 मन्त्रस्येति क.. , ख.. , ग.. , छ.. च 3 रिपुरोगमृतेर्हरीमिति ग.. , घ.. , ङ.. , ज.. , झ. ञ.. च :p 76 % छप्तेर् {134} :Ó अथ चतुस्त्रिंशदधिकशततमो ऽध्यायः त्रैलोक्यविजयविद्या ईश्वर उवाच त्रैलोक्यविजयां वक्ष्ये सर्वयन्त्रविमर्दनीं(1) /AP_134.001ab/ ओं हूं क्षूं ह्रूं ओं नमो भगवति दंष्ट्रिणि भीमवक्त्रे महोग्ररूपे हिलि हिलि रक्तनेत्रे किलि किलि महानिस्वने कुलु ओं विद्युज्जिह्वे कुलु ओं निर्मांसे कट कट गोनसाभरणे चिलि चिलि शवमालाधारिणि द्रावय ओं महारौद्रि सार्द्रचर्मकृताच्छदे(2) विजृम्भ ओं नृत्य असिलताधारिणि भृकुटीकृतापाङ्गे विषमनेत्रकृतानने वसामेदोविलिप्तगात्रे कह 2 ओं हस 2 क्रुद्ध 2 ओं नीलजीमूतवर्णे ओं ह्राम् ह्रीं ह्रूं रौद्ररूपे हूं ह्रीं क्लीं ओं ह्रीं हूं ओं आकर्ष ओं धून 2 ओं हे हः खः वज्रिणि हूं क्षूं क्षां क्रोधरूपिणि प्रज्वल 2 ओं भीमभीषणे भिन्द ओं महाकाये च्छिन्द ओं करालिनि किटि 2 महाभूतमातः सर्वदुष्टनिवारिणि जये ओं विजये ओं त्रैलोक्यविजये हूं फ स्वाहा :n 1 सर्वमन्त्रविमर्दनीमिति ख.. 2 सार्द्रचर्मकृताम्बरे इति झ.. :p 77 नीलवर्णां प्रेतसंस्थां विंशहस्तां यजेज्जये //AP_134.001cd/ न्यासं कृत्वा तु पञ्चाङ्गं रक्तपुष्पाणि होमयेत् /AP_134.002ab/ सङ्ग्रामे सैन्यभङ्गः स्यात् त्रैलोक्यत्रिजयापाठात् //AP_134.002cd/ ओं बहुरूपाय स्तम्भय स्तम्भय ओं मोहय ओं सर्वशत्रून् द्रावय ओं ब्रह्माणमाकर्षय विष्णुमाकर्षय ओं माहेश्वरमाकर्षय ओं इन्द्रं टालय ओं पर्वतान् चालय ओं सप्तसागरान् शोषय ओं छिन्द छिन्द बहुरूपाय नमः भुजङ्गन्नाममृन्मूर्तिसंस्थं विद्यादरिन्ततः ॥3//AP_134.003ab/ :e इत्य् आग्नेये महापुराणे युद्धजयार्णवे त्रैलोक्यविजयविद्या नाम चतुर्त्रिंशदधिकशततमो ऽध्यायः ॥ % छप्तेर् {135} :Ó अथ पञ्चत्रिंशदधिकशततमो ऽध्यायः सङ्ग्रामविजयविद्या ईश्वर उवाच सङ्ग्रामविजयां विद्यां पदमालां वदाम्यहं /AP_135.001ab/ ओं ह्रीं चामुण्डे श्मशानवासिनि खट्वाङ्गकपालहस्ते(1) :n 1 खड्गकपालहस्ते इति झ.. :p 78 mahapretasamÃrƬhe महाविमानसमाकुले कालरात्रि महागणपरिवृते महामुखे बहुभुजे ghaïÂìamarukiÇkaïÅaÂÂÃÂÂahÃse किलि किलि ओं हूं फ दंष्ट्राघोरान्धकारिणि नादशब्दबहुले गजचर्मप्रावृतशरीरे मांसदिग्धे लेलिहानोग्रजिह्वे महाराक्षसि रौद्रदंष्ट्राकराले भौमाट्टाट्टहासे स्फुरद्विद्युत्प्रभे चल चल ओं चकोरनेत्रे चिलि चिलि ओं ललज्जिह्वे ओं भीं भ्रुकुटीमुखि हुङ्कारभयत्रासनिकपालमालावेष्टितजटामुकुटशशाङ्कधारिणि अट्टाट्टहासे किलि किलि ओं ह्रूं दंष्ट्राघोरान्धकारिणि सर्वविघ्नविनाशिनि इदं कर्म साधय 2 ओं शीघ्रं कुरु 2 ओं फ ओं अङ्कुशेन शमय प्रवेशय ओं रङ्ग रङ्ग कम्पय 2 ओं चालय ओं रुधिरमांसमद्यप्रिये हन 2 ओं कुट्ट 2 ओं छिन्द ओं मारय ओं अनुक्रमय ओं वज्रशरीरम्पातय(1) ओं त्रैलोक्यगतन्दुष्टमदुष्टं वा गृहीतमगृहीतं वा आवेशय ओं नृत्य ओं वन्द ओं कोटराक्षि ऊर्ध्वकेशि उलूकवदने करङ्किणि ओं करङ्कमालाधारिणि दह ओं पच 2 ओं गृह्ण ओं मण्डलमध्ये प्रवेशय ओं किं विलम्बसि ब्रह्मसत्येन विष्णुसत्येन रुद्रसत्येन ऋषिसत्येन आवेशय ओं किलि किलि ओं खिलि खिलि विलि विलि ओं विकृतरूपधारिणि कृष्णभुजङ्गवेष्टितशरीरे सर्वग्रहावेशनि प्रलम्बौष्ठिनि भ्रूभङ्गलग्ननासिके विकटमुखि कपिलजटे ब्राह्मिभञ्ज(2) ओं ज्वलामुखि(3) :n 1 रुद्रशरीरं पानयेति ख.. / रुद्रशरीरं घातयेति घ.. , ञ.. च 2 कपिलजटाधारिणि भञ्ज भञ्जेति झ.. 3 ज्वलज्ज्वालमुखि इति ग.. , घ.. , ङ.. , ञ.. च :p 79 खन ओं पातय ओं रक्ताक्षि घूर्णय भूमिं पातय ओं शिरो गृह्ण चक्षुर्मीलय ओं हस्तपादौ गृह्ण मुद्रां स्फोटय ओं फ ओं विदारय ओं त्रिशूलेन च्छेदय ओं वज्रेण हन ओं दण्डेन tìaya 2 ओं चक्रेण च्छेदय 2 ओं शक्त्या भेदय दंष्ट्र्या कीलय ओं कर्णिकया पाटय ओं अङ्कुशेन गृह्ण ओं शिरोक्षिज्वरमैकाहिकं द्व्याहिकं त्र्याहिकञ्चातुर्थिकं डाकिनीस्कन्दग्रहान् मुञ्च मुञ्च ओं पच ओं उत्सादय ओं भूमिं पातय ओं गृह्ण ओं ब्रह्माणि एहि ओं माहेश्वरि एहि ओं कौमारि एहि ओं वैष्णवि एहि ओं वाराहि एहि ओं ऐन्द्रि एहि ओं चामुण्डे एहि ओं रेवति एहि ओं आकाशरेवति एहि ओं हिमवच्चारिणि एहि ओं रुरुमर्दिनि असुरक्षयङ्ककरि आकाशगामिनि पाशेन बन्ध बन्ध अङ्कुशेन कट 2 समयं तिष्ठ ओं मण्डलं प्रवेशय ओं गृह्ण मुखम्बन्ध ओं चक्षुर्बन्ध हस्तपादौ च बन्ध दुष्टग्रहान् सर्वान् बन्ध ओं दिशो बन्ध ओं विदिशो बन्ध अधस्ताद्बन्ध ओंसर्वं बन्ध ओं भस्मना पानीयेन वा मृत्तिकया सर्षपैर् वा सर्वानावेशय ओं पातय ओं चामुण्डे किलि किलि ओं विच्चे हुं फ स्वाहा पदमाला जयाख्येयं सर्वकर्मप्रसाधिका //AP_135.001cd/ सर्वदा होमजप्याद्यैः पाठाद्यैश् च रणे जयः /AP_135.002ab/ अष्टाविंशभुजा ध्येया असिखेटकवत्करौ(1) //AP_135.002cd/ गदादण्दयुतौ(2) चान्यौ शरचापधरौ परौ /AP_135.003ab/ :n 1 असिखेटलसत्कराविति ख.. / असिखेटकधृक्करौ इति ञ.. 2 गदामुण्डयुतौ इति ज.. :p 80 मुष्टिमुद्गरयुक्तौ च(1) शङ्कखड्गयुतौ परौ //AP_135.003cd/ ध्वजवज्रधरौ चान्यौ सचक्रपरशू परौ /AP_135.004ab/ ¬amarudarpaïìhyau च शक्तिकुन्तधरौ परौ //AP_135.004cd/ हलेन mu«alenìhyau पाशतोमरसंयुतौ /AP_135.005ab/ ढक्कापणसंयुक्तौ अभयमुष्टिकान्वितौ(2) //AP_135.005cd/ तर्जयन्ती च महिषं घातनी होमतो ऽरिजित् /AP_135.006ab/ त्रिमध्वाक्ततिलैर् होमो न देया यस्य कस्य चित् //AP_135.006cd/ :e इत्य् आग्नेये महापुराणे युद्धार्णवे सङ्ग्रामविजयविद्या नाम पञ्चत्रिंशदधिकशततमो ऽध्यायः ॥ % छप्तेर् {136} :Ó अथ षट्त्रिंशदधिकशततमो ऽध्यायः नक्षत्रचक्रं ईश्वर उवाच अथ चक्रं प्रवक्ष्यामि यात्रादौ च फलप्रदम् /AP_136.001ab/ अश्विन्यादौ लिखेच्चक्रं trinìÅparibhÆ«itaæ //AP_136.001cd/ अश्विन्यार्द्रादिभिः पूर्वा ततश्चोत्तरफल्गुनी /AP_136.002ab/ हस्ता ज्येष्ठा तथा मूलं वारुणं चाप्यजैकपात् //AP_136.002cd/ :n 1 मुष्टिमुद्गरसंयुक्तौ इति ज.. / ऋष्टिमुद्गरयुक्तौ चेति ञ.. 2 अभयस्वस्तिकान्वितौ इति ख.. , ग.. , ङ.. , छ.. , झ.. च । अभयस्तम्भिकाश्वितौ इति ज.. :p 81 nìÅyaæ प्रथमा चान्या याम्यं मृगशिरस् तथा /AP_136.003ab/ पुष्यं भाग्यन्तथा चित्रा मैत्रञ्चाप्यं च वासवं //AP_136.003cd/ अहिर्व्रध्रं तृतीयाथ कृत्तिका रोहिणी ह्य् अहिः /AP_136.004ab/ चित्रा स्वाती विशाखा च श्रवणा रेवती च भं //AP_136.004cd/ nìÅtritayasaæju«ÂagrahÃj ज्ञेयं शुभाशुभं /AP_136.005ab/ चक्रम्फणीश्वरन्तत्तु(1) trinìÅparibhÆ«itaæ //AP_136.005cd/ रविभौमार्कराहुस्थमशुभं स्याच्छुभं परं /AP_136.006ab/ देशग्रामयुता भ्रातृभार्याद्या एकशः शुभाः //AP_136.006cd/ a, भ, कृ, रो, मृ, Ã, पु, पु, a, म, पू, u, ह, चि, स्वा, वि, a, ज्ये, मू, पू, u, a, ध, श, पू, u, रे । अत्र सप्तविंशतिनक्षत्राणि ज्ञेयानि :e इत्य् आग्नेये महापुराणे युद्धजयार्णवे नक्षत्रचक्रं नाम षट्त्रिंशदधिकशततमो ऽध्यायः ॥ % छप्तेर् {137} :Ó अथ सप्तत्रिंशदधिकशततमो ऽध्यायः महामारीविद्या ईश्वर उवाच महामारीं प्रवक्ष्यामि विद्यां शत्रुविमर्दिनीं /AP_137.001ab/ :n 1 चक्रम्फणीश्वरन्तद्वत् इति ग.. , घ.. , ङ.. , झ.. , ञ.. च :p 82 ओं ह्रीं महामारि रक्ताक्षि कृष्णवर्णे यमस्याज्ञाकरिणि सर्वभूतसंहारकारिणि अमुकं हन 2 ओं दह 2 पच 2 ओं छिन्द 2 ओं मारय 2 ओं उत्सादय 2 ओं सर्वसत्त्ववशङ्करि सर्वकामिके हुं फ स्वाहेति ओं मारि हृदयाय नमः । ओं महामारि शिरसे स्वाहा । ओं कालरात्रि शिखायै वौष / ओं कृष्णवर्णे खः कवचाय हुं । ओं तारकाक्षि विद्युज्जिह्वे सर्वसत्त्वभयङ्करि रक्ष 2 सर्वकार्येषु ह्रं त्रिनेत्राय चष / ओं महामारि सर्वभूतदमानि महाकालि अस्त्राय हुं फ एष न्यासी महादेवि कर्तव्यः साधकेन तु //AP_137.001cd/ शवादिवस्त्रमादाय चतुरस्रन्त्रिहस्तकं /AP_137.002ab/ कृष्णवर्णां trivakträca चतुर्बाहुं समालिखेत् //AP_137.002cd/ पटे विचित्रवर्णैश् च धनुः शूलञ्च कर्तृकां(1) /AP_137.003ab/ खट्वाङ्गन्धारयन्तीं च कृष्णाभं पूर्वमाननं //AP_137.003cd/ तस्य दृष्टिनिपातेन भक्षयेदग्रतो नरं /AP_137.004ab/ द्वितीयं याम्यभागे तु रक्तजिह्वं भयानकं //AP_137.004cd/ लेलिहानं करालं च दंष्ट्रोत्कटभयानकं /AP_137.005ab/ तस्य दृष्टिनिपातेन भक्ष्यमाणं हयादिकं //AP_137.005cd/ तृतीयं च सुखं देव्याः श्वेतवर्णं गजादिनुत् /AP_137.006ab/ गन्धपुष्पादिमध्वाज्यैः पश्चिमाभिमुखं यजेत् //AP_137.006cd/ :n 1 सधनुःशूलकर्तृकामिति ख.. , ग.. , घ.. , ङ.. , ज.. , ञ.. च :p 83 मन्त्रस्मृतेरक्षिरोगशिरोरोगादि नश्यति /AP_137.007ab/ वश्याः स्युर्यक्षरक्षाश् च नाशमायान्ति शत्रवः //AP_137.007cd/ समिधो निम्बवृक्षस्य ह्य् अजारक्तविमिश्रिताः /AP_137.008ab/ मारयेत् क्रोधसंयुक्तो होमादेव न संशयः //AP_137.008cd/ परसैन्यमुखो भूत्वा सप्ताहं जुहुयाद्यदि /AP_137.009ab/ व्याधिभिर्गृह्यते सैन्यम्भङ्गो भवति वैरिणः //AP_137.009cd/ समिधो ऽष्टसहस्रन्तु यस्य नाम्ना तु होमयेत् /AP_137.010ab/ अचिरान् म्रियते सोपि ब्रह्मणा यदि रक्षितः //AP_137.010cd/ उन्मत्तसमिधो रक्तविषयुक्तसहस्रकं /AP_137.011ab/ दिनत्रयं ससैन्यश् च नाशमायाति वै रिपुः //AP_137.011cd/ राजिकालवर्णैर् होमाद्भङ्गो ऽरेः स्याद् दिनत्रयात् /AP_137.012ab/ खररक्तसमायुक्तहोमादुच्चाटयेद्रिपुं //AP_137.012cd/ काकरक्तसमायोगाद्धोमादुत्सादनं ह्य् अरेः /AP_137.013ab/ बधाय कुरुते सर्वं यत् किञ्चिन्मनसेप्सितं //AP_137.013cd/ अथ सङ्ग्रामसमये gajÃrƬhastu साधकः /AP_137.014ab/ कुमारीद्वयसंयुक्तो मन्त्रसन्नद्धविग्रहः //AP_137.014cd/ दूरशङ्खादिवाद्यनि विद्यया ह्य् आभिमन्त्रयेत् /AP_137.015ab/ महामायापटं गृह्य उच्छेत्तव्यं रणाजिरे //AP_137.015cd/ परसैन्यमुखो भूत्वा दर्शयेत्तं महापटं /AP_137.016ab/ कुमारीर्भोजयेत्तत्र पश्चात्पिण्डीञ्च भ्रामयेत् //AP_137.016cd/ sÃdhakaÓcintayetsainyampëÃïamiva निश् चलं /AP_137.017ab/ निरुत्साहं विभग्नञ्च मुह्यमानञ्च भावयेत् //AP_137.017cd/ एष स्तम्भो मया प्रोक्तो न देयो यस्य कस्य चित् /AP_137.018ab/ :p 84 त्रैलोक्यविजया माया दुर्गैवं भैरवी तथा //AP_137.018cd/ कुब्जिका भैरवो रुद्रो नारसिंहपटादिना ॥19//AP_137.019ab/ :e इत्य् आग्नेये महाओपुराणे युद्धजयार्णवे महामारी नाम सप्तत्रिंशदधिकशततमो ऽध्यायः ॥ % छप्तेर् {138} :Ó athëÂatriæÓadadhikaÓatatamo ऽध्यायः षट्कर्माणि ईश्वर उवाच षट्कर्माणि प्रवक्ष्यामि सर्वमन्त्रेषु तच्छृणु /AP_138.001ab/ आदौ साध्यं लिखेत् पूर्वं चान्ते मन्त्रसमन्वितं //AP_138.001cd/ पल्लवः स तु विज्ञेयो महोच्चाटकरः परः /AP_138.002ab/ आदौ मन्त्रः ततः साध्यो मध्ये साध्यः पुनर्मनुः //AP_138.002cd/ योगाख्यः सम्प्रदायो ऽयङ्कुलोत्सादेषु योजयेत् /AP_138.003ab/ आदौ मन्त्रपदन्दद्यान्मध्ये साध्यं नियोजयेत् //AP_138.003cd/ पुनश्चान्ते लिखेन्मन्त्रं साध्यं मन्त्रपदं पुनः /AP_138.004ab/ :p 85 रोधकः सम्प्रदायस्तु स्तम्भनादिषु योजयेत् //AP_138.004cd/ अधोर्ध्वं याम्यवामे तु(1) मध्ये साध्यन्तु योजयेत् /AP_138.005ab/ सम्पुटः सतु विज्ञेयो वश्याकर्षेषु योजयेत् //AP_138.005cd/ मन्त्राक्षरं यदा साध्यं प्रथितञ्चाक्षराक्षरं /AP_138.006ab/ प्रथमः सम्प्रदायः स्यादाकृष्टिवशकारकः //AP_138.006cd/ मन्त्राक्षरद्वयं लिख्य एकं साध्यक्षरं पुनः /AP_138.007ab/ विदर्भः सतु विज्ञेयो वश्याकाकर्षेषु योजयेत् //AP_138.007cd/ आकर्षणाद् यत् कर्म वसन्ते चैव कारयेत् /AP_138.008ab/ तापज्वरे तथा वश्ये स्वाहा चाकर्षणे शुभं //AP_138.008cd/ नमस्कारपदञ्चैव शान्तिवृद्धौ प्रयोजयेत् /AP_138.009ab/ पौष्टिकेषु वषट्कारमाकर्षे वशकर्मणि //AP_138.009cd/ विद्वेषोच्चाटने मृत्यौ फ स्यात् खण्डीकृतौ शुभे /AP_138.010ab/ लाभादौ मन्त्रदीक्षादौ वषट्कारस्तु सिद्धिदः //AP_138.010cd/ यमो ऽसि यमाराजो ऽसि कालरूपो ऽसि धर्मरा/AP_138.011ab/ मयादत्तमिमं शत्रुमचिरेण निपातय //AP_138.011cd/ निपातयामि यत्नेन निवृत्तो भव साधक /AP_138.012ab/ संहृष्टमनसा(2) ब्रूयाद्देशिको ऽरिप्रसूदनः //AP_138.012cd/ पद्मे शुक्ले यमं प्रार्च्य होमादेतत् प्रसिद्ध्यति /AP_138.013ab/ आत्मानम्भैरवं ध्यात्वा ततो मध्ये कुलेश्वरीं //AP_138.013cd/ रात्रौ वार्तां विजानाति आत्मनश् च परस्य च /AP_138.014ab/ :n 1 अध ऊर्ध्वं याम्यवामे इति ख.. 2 संरम्भमन्सेति छ.. :p 86 दुर्गे दुर्गे रक्षणीति दुर्गां प्रार्च्यारिहा भवेत् //AP_138.014cd/ जप्त्वा हसक्षमलवरयुम्भैरवीं घातयेदरिं ॥15//AP_138.015ab/ :e इत्य् आग्नेये महापुराणे युद्धजयार्णवे षट्कर्माणि nÃmëÂatriæÓadadhikaÓatatamo ऽध्यायः ॥ % छप्तेर् {139} :Ó अथोनचत्वारिंशदधिकशततमो ऽध्यायः षष्टिसंवत्सराः ईश्वर उवाच षष्ट्यब्दानां प्रवक्ष्यामि शुभाशुभमतः शृणु /AP_139.001ab/ प्रभवे यज्ञकर्माणि विभवे सुखिनो जनाः //AP_139.001cd/ शुक्ले च सर्वशस्यानि प्रमोदेन प्रमोदिताः /AP_139.002ab/ प्रजापतौ प्रवृद्धिः स्यादङ्गिरा भोगवर्धनः //AP_139.002cd/ श्रीमुखे वर्धते लोको भावे भावः प्रवर्धते /AP_139.003ab/ पूरणो पूरते शक्रो धाता सर्वौषधीकरः //AP_139.003cd/ ईश्वरः क्षेम आरोग्यबहुधान्यसुभिक्षदः /AP_139.004ab/ प्रमाथी मध्यवर्षस्तु विक्रमे शस्यसम्पदः //AP_139.004cd/ वृषो वृष्यति सर्वांश् च चित्रभानुश् च चित्रतां /AP_139.005ab/ :p 87 स्वर्भानुः क्षेममारोग्यं तारणे जलदाः शुभाः //AP_139.005cd/ पार्थिवे शस्यसम्पत्तिरतिवृष्टिस् तथा जयः /AP_139.006ab/ सर्वजित्युत्तमा वृष्टिः सर्वधारी सुभिक्षदः //AP_139.006cd/ विरोधी जलदान् हन्ति विकृतश् च भयङ्करः /AP_139.007ab/ खरे भवेत् पुमान् वीरो नन्दने नन्दते प्रजा //AP_139.007cd/ विषयः शत्रुहन्ता च शत्रुरोगादि मर्दयेत् /AP_139.008ab/ ज्वरार्तो मन्मथे लोको दुष्करे दुष्करा प्रजाः //AP_139.008cd/ दुर्मुखे दुर्मुखो लोको(1) हेमलम्बे न सम्पदः /AP_139.009ab/ संवत्सरो महादेवि विलम्बस्तु सुभिक्षदः //AP_139.009cd/ विकारी शत्रुकोपाय विजये सर्वदा क्वचित् /AP_139.010ab/ प्लवे प्लवन्ति तोयानि शोभने शुभकृत्प्रजा //AP_139.010cd/ राक्षसे निष्ठुरो लोको विविधन्धान्यमानने /AP_139.011ab/ सुवृष्टिः पिङ्गले क्वापि काले ह्य् उक्तो धनक्षयः //AP_139.011cd/ सिद्धार्थे सिद्ध्यते सर्वं रौद्रे रौद्रं प्रवर्तते /AP_139.012ab/ दुर्मतौ मध्यमा वृष्टिर्दुन्दुभिः क्षेमधान्यकृत् //AP_139.012cd/ स्रवन्ते रुधिरोद्गारी रक्ताक्षः क्रोधने जयः /AP_139.013ab/ क्षये क्षीणधनो लोकः(2) षष्टिसंवत्सराणि तु //AP_139.013cd/ :e इत्य् आग्नेये महापुराणे युद्धजयार्णवे षष्टिसंवत्सराणि नाम ऊनचत्वारिंशदधिकशततमो ऽध्यायः ॥ :n 1 दुर्मुखे मुख्रो लोक इति ख.. , घ.. , ङ.. , ञ.. च 2 क्षीणधवो लोक इति क.. / क्षीणजनो लोक इति ज.. :p 88 % छप्तेर् {140} :Ó अथ चत्वारिंशदधिकशततमो ऽध्यायः वश्यादियोगाः ईश्वर उवाच वश्यादियोगान् वक्ष्यामि लिखेद् द्व्यष्टपदे त्विमान् /AP_140.001ab/ भृङ्गराजः सहदेवी(1) मयूरस्य शिखा तथा //AP_140.001cd/ पुत्रञ्जीवकृतञ्जली ह्य् अधःपुष्पा रुदन्तिका /AP_140.002ab/ कुमारी रुद्रजटा(2) स्याद्विष्णुक्रान्ता शितो ऽर्ककः //AP_140.002cd/ लज्जालुका मोहलता कृष्णधुस्तूरसञ्ज्ञिता(3) /AP_140.003ab/ गोरक्षः कर्कटो चैव मेषशृङ्गी स्नुही तथा //AP_140.003cd/ ऋत्विजो 16 वह्नये 3 नागाः 8 पक्षौ 2 मुनि 3 मनू 14 शिवः 11 /AP_140.004ab/ वसवो 8 दिक् 10 रसा 6 वेदा 4 ग्रह 9 rtu6रवि 12 चन्द्रमाः 1 //AP_140.004cd/ तिथयश् च 15 क्रमाद्भागा ओषधीनां प्रदक्षिणं /AP_140.005ab/ प्रथमेन चतुष्केण धूपश्चोद्वर्तनं परं //AP_140.005cd/ t­tÅyenäjanaæ कुर्यात् स्नानं कुर्याच्चतुष्कतः /AP_140.006ab/ भृङ्गराजानुलोमाच्च चतुर्धा लेपनं स्मृतं //AP_140.006cd/ मुनयो दक्षणे पार्श्वे युगाद्याश्चोत्तराः स्मृताः /AP_140.007ab/ भुजगाः पादसंस्थाश् च ईश्वरा मूर्ध्नि संस्थिताः //AP_140.007cd/ मध्येन सार्कशशिभिर्धूपः स्यात् सर्वकार्यके /AP_140.008ab/ एतैर् विलिप्तदेहस्तु त्रिदशैर् अपि पूज्यते(4) //AP_140.008cd/ :n 1 सहदेवा इति ख.. , घ.. , ङ.. , छ.. च 2 कुमारी वज्रजटा इति छ.. 3 कृष्णधुस्तूरसञ्जिकेति ख.. 4 त्रिदशैर् अपि गृह्यते इति घ.. , ङ.. च :p 89 धूपस्तु षोडशाद्यस्तु गृहाद्युद्वर्तने स्मृतः /AP_140.009ab/ yugÃdyÃÓcäjane प्रोक्ता वाणाद्याः स्नानकर्मणि //AP_140.009cd/ रुद्राद्या भक्षणे प्रोक्ताः पक्षाद्याः पानके स्मृताः /AP_140.010ab/ ऋत्विग्वेदर्तुनयनैस्तिलकं लोकमोहनं //AP_140.010cd/ सूर्यत्रिदशपक्षैश् च शैलैः स्त्री लेपतो वशा /AP_140.011ab/ चन्द्रेन्द्रफणिरुद्रैश् च योनिलेपाद्वशाः स्त्रियः //AP_140.011cd/ तिथिदिग्युगवाणैश् च गुटिका तु वशङ्करी /AP_140.012ab/ भक्ष्ये भोज्ये तथा पाने दातव्या गुटिका वशे //AP_140.012cd/ ऋत्विग्ग्रहाक्षिशैलैश् च शस्त्रस्तम्भे मुखे धृता /AP_140.013ab/ शैलेन्द्रवेदरन्ध्रैश् च अङ्गलेपाज्जले वसेत् //AP_140.013cd/ वाणाक्षिमनुरुद्रैश् च गुटिका क्षुत्तृषादिनुत् /AP_140.014ab/ त्रिषोडशदिशावाणैर् लेपात् स्त्री दुर्भगा शुभा //AP_140.014cd/ त्रिदशाक्षिदिशानेत्रैर् लेपात् krŬecca पत्रगैः /AP_140.015ab/ त्रिदशाक्षेशभुजगैर् लेपात् स्त्री सूयते सुखं //AP_140.015cd/ सप्तदिङ्मुनिरन्ध्रैश् च द्यूतजिह्वस्त्रलेपतः /AP_140.016ab/ त्रिदशाक्ष्यब्धिमुनिभिर्ध्वजलेपात्(1) रतौ सुतः //AP_140.016cd/ ग्रहाब्धिसर्प्यत्रिदशैर् गुटिका स्याद् वशङ्करी /AP_140.017ab/ ऋत्विक्पदस्थितौषध्याः प्रभावः प्रतिपादितः //AP_140.017cd/ :e इत्य् आग्नेये महापुराणे युद्धजयार्णवे षोडशपदका नाम चत्वारिंशदधिकशततमो ऽध्यायः ॥ :n 1 त्रिदशाक्ष्यन्धिमनुभिर्ध्वजलेपादिति ग.. , घ.. , ङ.. , छ.. च :p 90 % छप्तेर् {141} :Ó अथैकचत्वारिंशदधिकशततमो ऽध्यायः षट्त्रिंशत्पदकज्ञानं ईश्वर उवाच षट्त्रिंशत्पदसंस्थानामोषधीनां वदे फलं /AP_141.001ab/ अमरीकरणं नृणां ब्रह्मरुद्रेन्द्रसेवितं //AP_141.001cd/ हरीतक्यक्ष्यधात्राश् च मरीचम्पिप्पलीशिफा /AP_141.002ab/ वह्निः शुण्ठी पिप्पली च गुडूचीवचनिम्बकाः(1) //AP_141.002cd/ वासकः शतमूली च सैन्धवं सिन्धुवारकं /AP_141.003ab/ कण्टकारी गोक्षुरका विल्वम्पौनर्नवं बला //AP_141.003cd/ एरण्डमुण्डी रुचको भृङ्गः क्षारो ऽथ पर्पटः /AP_141.004ab/ धन्याको जीरकश् चैव शतपुष्यी जवानिका //AP_141.004cd/ विडङ्गः खदिरश् चैव कृतमालो हरिद्रया /AP_141.005ab/ वचा सिद्धार्थ एतानि षट्त्रिंशत्पदगानि हि //AP_141.005cd/ क्रमादेकादिसञ्ज्ञानि ह्य् औपधानि महान्ति हि /AP_141.006ab/ सर्वरोगहराणि स्युरमरीकरणानि च //AP_141.006cd/ बलीपलितभेत्तॄणि(2) सर्वकोष्ठगतानि तु /AP_141.007ab/ एषां चूर्णञ्च वटिका रसेन परिभाविता //AP_141.007cd/ अवलेहः कषायो वा मोदको गुडखण्डकः /AP_141.008ab/ :n 1 चव्यनिम्बका इति ज.. , झ.. च 2 बलीपलितभेदीनीति छ.. :p 91 मधुतो धृततो वापि घृतन्तैलमथापि वा //AP_141.008cd/ सर्वात्मनोपयुक्तं हि मृतसञ्जीवनम्भवेत् /AP_141.009ab/ कर्षार्धं कर्षमेकं वा पलार्धं पलमेककं //AP_141.009cd/ यथेष्टाचारनिरतो(1) जीवेद्वर्षशतत्रयं /AP_141.010ab/ मृतसञ्जीवनीकल्पे योगो नास्मात् परो ऽस्ति हि //AP_141.010cd/ प्रथमान्नवकाद्योगात् सर्वरोगैः प्रमुच्यते /AP_141.011ab/ द्वितीयाच्च तृतीयाच्च चतुर्थान्मुच्यते रुजः //AP_141.011cd/ एवं षट्काच्च प्रथमाद् द्वितीयाच्च तृतीयतः /AP_141.012ab/ चतुर्थात्पञ्चमात् षष्ठात्तथा नवचतुष्कतः //AP_141.012cd/ ekaditricatu÷pa¤ca«aÂsaptëÂamato ऽनिलात् /AP_141.013ab/ अग्निभास्करषड्विंशसप्तविंशैश् च पित्ततः //AP_141.013cd/ वाणर्तुशैलवसुभिस्तिथिभिर्मुच्यते कफात् /AP_141.014ab/ वेदाग्निभिर्बाणगुणैः षद्गुणैः स्याद्वशे धृते //AP_141.014cd/ ग्रहादिग्रहणान्तैश् च सर्वैर् एव विमुच्यते /AP_141.015ab/ एकद्वित्रिरसैः शैलैर् वसुग्रहशिवैः क्रमात् //AP_141.015cd/ द्वात्रिंशत्तिथिसूर्यैश् च नात्र कार्या विचारणा /AP_141.016ab/ षट्त्रिंशत्पदकज्ञानं न देयं यस्य कस्य चित् //AP_141.016cd/ :e इत्य् आग्नेये महापुराणे युद्धजयार्णवे षट्त्रिंशत्पदकज्ञानं नाम एकचत्वारिंशदधिकशततमो ऽध्यायः ॥ :n 1 यथेच्छाचारनिरत इति ज.. :p 92 % छप्तेर् {142} :Ó अथ द्विचत्वारिंशदधिकशततमो ऽध्यायः मन्त्रोषधादिः ईश्वर उवाच मन्त्रौषधानि चक्राणि(1) वक्ष्ये सर्वप्रदानि च /AP_142.001ab/ चौरनाम्नो वर्णगुणो द्विघ्नो मात्राश् चतुर्गुणाः //AP_142.001cd/ नाम्ना हृते भवेच्छेषद्यौरो ऽथ जातकं वदे /AP_142.002ab/ प्रश्ने ये विषमा वर्णास्ते गर्भे पुत्रजन्मदाः //AP_142.002cd/ नामवर्णैः समैः काणो वामे ऽक्ष्णि विषमैः पुनः /AP_142.003ab/ दक्षिणाक्षि भवेत् काणं स्त्रीपुन्नामाक्षरस्य च //AP_142.003cd/ मात्रावर्णाश् चतुर्निघना वर्णपिण्डे गुणे कृते /AP_142.004ab/ समे स्त्री विषमे ना स्याद्विशेषे च(2) मृतिः स्त्रियाः //AP_142.004cd/ प्रथमं रूपशून्ये ऽथ प्रथमं म्रियते पुमान् /AP_142.005ab/ प्रश्नं सूक्ष्माक्षरैर् गृह्य द्रव्यैर् भागे ऽखिले मतम् //AP_142.005cd/ शनिचक्रं प्रवक्ष्यामि तस्य दृष्टिं परित्यजेत् /AP_142.006ab/ राशिस्थः सप्तमे दृष्टिश् चतुर्दशशतेर्धिका //AP_142.006cd/ एकद्व्यष्टद्वादशमः पाददृष्टिश् च तं त्यजेत् /AP_142.007ab/ दिनाधिपः प्रहरभाक् शेषा यामार्धभागिनः(3) //AP_142.007cd/ :n 1 मन्त्रौषधादिचक्राणीति घ.. , ञ.. च 2 विशेषेणेति ख.. 3 यामार्धभोगिन इति क.. , ग.. , ङ.. , ज.. च :p 93 शनिभागन्त्यजेद्युद्धे दिनराहुं वदामि ते /AP_142.008ab/ रवौ पूर्वे ऽनिले मन्दे गुरौ याम्ये ऽनले भृगौ //AP_142.008cd/ अग्नौ कुजे भवेत् सोम्ये स्थिते राहुर्बुधे सदा /AP_142.009ab/ फणिराहुस्तु प्रहरमैशे वह्नौ च राक्षसे //AP_142.009cd/ वायौ संवेष्टयित्वा च शत्रुं हन्तीशसन्मुखं /AP_142.010ab/ तिथिराहुं प्रवक्ष्यामि पूर्णिमाग्नेयगोचरे //AP_142.010cd/ अमावास्या वायवे च राहुः सम्मुखशत्रुहा /AP_142.011ab/ काद्या जान्ताः सम्मुखे स्युः साद्या दान्ताश् च दक्षिणे //AP_142.011cd/ अक्ले त्यजेत् कुजगणान् धाद्या मान्ताश् च पूर्वतः /AP_142.012ab/ याद्या हान्ता उत्तरे स्युस्तिथिदृष्टिं विवर्जयेत् //AP_142.012cd/ पूर्वाश् च दक्षिणास्तिस्रो रेखा वै मूलभेदके /AP_142.013ab/ सूर्यराश्यादि संलिख्य दृष्टौ हानिर्जयो ऽन्यथा //AP_142.013cd/ विष्टिराहुं प्रवक्ष्यामि अष्टौ रेखास्तु पातयेत् /AP_142.014ab/ शिवाद्यमं यमाद्वायुं वायोरिन्द्रं ततो ऽम्बुपं //AP_142.014cd/ नैरृताच्च नयेच्चन्द्रं चन्द्रादग्निं ततो जले /AP_142.015ab/ जलादीशे चरेद्राहुर्विष्ट्या सह महाबलः //AP_142.015cd/ ऐशान्यां च तृतीयादौ सप्तम्यादौ च याम्यके /AP_142.016ab/ एवं कृष्णे सिते पक्षे वायौ राहुश् च हन्त्यरीन् //AP_142.016cd/ इन्द्रादीन् भैरवादींश् च ब्रह्माण्यादीन् ग्रहादिकान् /AP_142.017ab/ a«ÂëÂaka¤ca पूर्वादौ याम्यादौ वातयोगिनीं //AP_142.017cd/ यान्दिशं वहते वायुस्तत्रस्थो घातयेदरीन् /AP_142.018ab/ दृढीकरणमाख्यास्ये कण्ठे बाह्वादिधारिता //AP_142.018cd/ पुष्योद्धृता काण्डलक्ष्यं वारयेत् शरपुङ्खिका /AP_142.019ab/ :p 94 तथा पराजिता पाठा द्वाभ्यां खड्गं निवारयेत् //AP_142.019cd/ ओं नमो भगवति वज्रशृङ्खले हन 2 ओं भक्ष 2 ओं खाद ओं अरे रक्तं पिब कपालेन रक्ताक्षि रक्तपटे भस्माङ्गि भस्मलिप्तशरीरे वज्रायुधे वज्राकारनिचिते पूर्वां दिशं बन्ध 2 ओं दक्षिणां दिशम्बन्ध 2 ओं पश्चिमां दिशम्बन्ध 2 उत्तरां दिशम्बन्ध 2 नागान् बन्ध 2 नागपत्नीर्बन्ध 2 ओं असुरान् बन्ध 2 ओं यक्षराक्षसपिशाचान् बन्ध 2 ओं प्रेतभूतगन्धर्वादयो ये केचिदुपद्रवास्तेभ्यो रक्ष 2 ओं ऊर्धवं रक्ष 2 अधा रक्ष 2 ओं क्षुरिक बन्ध 2 ओं ज्वल महाबले घटि 2 ओं मोटि 2 सटावलिवज्जाग्निवज्रप्राकारे हुं फ ह्रीं ह्रूं श्रीं फ ह्रीं हः फूं फें फः सर्वग्रहेभ्यः सर्वव्याधिभ्यः सर्वदुष्टोपद्रवेभ्यो ह्रीं अशेषेभ्यो रक्ष 2 ग्रहज्वरादिभूतेषु सर्वकर्मसु योजयेत् ॥20//AP_142.020ab/ :e इत्य् आग्नेये महापुराणे युद्धजयार्णवे मन्त्रौषधादिर्नाम हि चत्वारिंशदधिकशततमो ऽध्यायः ॥ % छप्तेर् {143} :Ó अथ त्रिचत्वारिंशदधिकशततमो ऽध्यायः कुब्जिकापूजा ईश्वर उवाच kubjikÃkramapÆjäca(1) वक्ष्ये सर्वार्थसाधनीं /AP_143.001ab/ यया जिताः सुरा देवैः शस्त्राद्यैर् आज्यसंयुतैः //AP_143.001cd/ :n 1 कुब्जिकाचक्रपूजाच्चेति ख.. , छ.. च :p 95 मायाबीजं च गुह्याङ्गे षट्कमस्त्रं करे न्यसेत् /AP_143.002ab/ काली कालीति हृदयं दुष्टचाण्डालिका शिरः //AP_143.002cd/ ह्रौं स्फें ह स ख क छ ड ओं कारो भैरवः शिखा /AP_143.003ab/ भेलखी कवचं दूती नेत्राख्या रक्तचण्डिका //AP_143.003cd/ ततो गुह्यक्रुञ्जिकास्त्रं मण्डले स्थानके यजेत् /AP_143.004ab/ अग्नौ कूर्चशिरो रुद्रे नैरृत्ये ऽथ शिखानिले //AP_143.004cd/ कवचम्मध्यतो नेत्रं अस्त्रन्दिक्षु च मण्डले /AP_143.005ab/ द्वात्रिंशता कर्णिकायां स्रों हसक्षमलनववषडसचात्ममन्त्रवीजकं //AP_143.005cd/ ब्रह्माणी चैव माहेशो कौमारी वैष्णवी तथा /AP_143.006ab/ वाराही चैव माहेन्द्री चामुण्डा चण्डिकेन्द्रकात् //AP_143.006cd/ यजेद्रवलकसहान् शिवेन्दाग्नियमे ऽद्निपे /AP_143.007ab/ जले तु कुसुममालामद्रिकाणां च पञ्चकं //AP_143.007cd/ जालन्धरं पूर्णगिरिं कामरूपं क्रमाद्यजेत् /AP_143.008ab/ मरुदेशाग्निनैरृत्ये मध्ये वै वज्रकुब्जिकां //AP_143.008cd/ अनादिविमलः पूज्यः सर्वज्ञविमलस्तुतः /AP_143.009ab/ प्रसिद्धविमलश्चाथ संयोगविमलस्तुतः //AP_143.009cd/ समयाख्यो ऽथ विमल एतद्विमलपञ्चकं /AP_143.010ab/ मरुदीशाननैरृत्ये वह्नौ चोत्तरशृङ्गके //AP_143.010cd/ कुब्जार्थं खिंखिनी षष्ठा सोपन्ना सुस्थिरा तथा /AP_143.011ab/ रत्नसुन्दरी चैशाने शृङ्गे cëÂÃdinÃthakÃ÷ //AP_143.011cd/ मित्र ओडीशषष्ठ्याख्यौ वर्षा अग्न्यम्बुपे ऽनिले /AP_143.012ab/ भवेद्गगनरत्नं स्याच्चाप्ये कवचरत्नकं //AP_143.012cd/ :p 96 ब्रुं मर्त्यः पञ्चनामाख्यो(1) मरुदीशानवह्निगः /AP_143.013ab/ याम्याग्नेये पञ्चरत्नं ज्येष्ठा रौद्री तथान्तिका //AP_143.013cd/ तिस्रो ह्य् आसां महावृद्धाः पञ्चप्रणवतो ऽखिलाः /AP_143.014ab/ सप्तविंशत्यष्टविंशभेदात् सम्पूजनं द्विधा //AP_143.014cd/ ओं ऐं गूं क्रमगणपतिं प्रणवं वटुकं यजेत् /AP_143.015ab/ चतुरस्रे मण्डले च दक्षिणे गणपं यजेत् //AP_143.015cd/ वामे च वटुकं कोणे गुरून् सोडशनाथकान् /AP_143.016ab/ वायव्यादौ cëÂa दश प्रतिषट्कोणके ततः //AP_143.016cd/ brahmÃdyÃÓcëÂa परितस्तन्मध्ये च नवात्मकः /AP_143.017ab/ कुब्जिका कुलटा चैव क्रमपूजा तु सर्वदा //AP_143.017cd/ :e इत्य् आग्नेये महापुराणे युद्धजयार्णवे कुब्जिकाक्रमपूजा नाम त्रिचत्वारिंशदधिकशततमो ऽध्यायः ॥ % छप्तेर् {144} :Ó अथ चतुश् चत्वारिंशदधिकशततमो ऽध्यायः कुब्जिकापूजा ईश्वर उवाच श्रीमतीं कुब्जिकां वक्ष्ये धर्मार्थादिजयप्रदां /AP_144.001ab/ पूजयेन्मूलमन्त्रेण परिवारयुतेन वा //AP_144.001cd/ ओं ऐं ह्रौं श्रीं खइं ह्रें हसक्षमलचवयम्भगवति अम्बिके ह्रां ह्रीं क्ष्रीं क्षौं क्ष्रूं क्रीं कुब्जिके ह्रां ओं ङञनणमे अघोरमुखि व्रां छ्रां :n 1 खं मृत्यौ वुञ्चनामाख्य इति ज.. :p 97 छीं किलि 2 क्षौं विच्चे ख्यों श्रीं क्रों ओं ह्रों ऐं वज्रकुब्जिनि(1) स्त्रीं त्रैलोक्यकर्षिणि ह्रीं कामाङ्गद्राविणि ह्रीं स्त्रीं महाक्षोभकारिणि ऐं ह्रीं क्ष्रीं ऐं ह्रों श्रीं फें क्षौं नमो भगवति क्ष्रौं कुब्जिके ह्रों ह्रों क्रैं ङञणनमे अघोरमुखि छ्रांछां विच्चे ओं किलि 2 कृत्वा कराङ्गन्यासञ्च सन्ध्यावन्दनमाचरेत् /AP_144.002ab/ वामा ज्येष्ठा तथा रौद्रीं सन्ध्यात्रयमनुक्रमात् //AP_144.002cd/ कुलवागीशि विद्महे महाकालीति धीमहि । तन्नः कौली प्रचोदयात् मन्त्राः पञ्च प्रणवाद्याः पादुकां पूजयामि च /AP_144.003ab/ मध्ये नाम चतुर्थ्यन्तं द्विनवात्मकवीजकाः //AP_144.003cd/ नमोन्ता वाथ षष्ट्या तु सर्वे ज्ञेया वदामि तान् /AP_144.004ab/ कौलीशनाथः सुकला जन्मतः कुब्जिका ततः //AP_144.004cd/ श्रीकण्ठनाथः कौलेशो गगनानन्दनाथकः /AP_144.005ab/ चटुला देवी मैत्रीशी कराली तूर्णनाथकः //AP_144.005cd/ अतलदेवी श्रीचन्द्रा देवीत्यन्तास्ततस्त्विमे /AP_144.006ab/ भगात्मपुङ्गणदेवमोहनीं पादुकां यजेत् //AP_144.006cd/ atÅtabhuvanÃnandaratnìhyÃæ पादुकां यजेत् /AP_144.007ab/ ब्रह्मज्ञानाथ कमला परमा विद्यया सह //AP_144.007cd/ विद्यादेवीगुरुशुद्धिस्त्रिशुद्धिं प्रवदामि ते /AP_144.008ab/ गगनश् चटुली चात्मा पद्मानन्दो मणिः कला //AP_144.008cd/ :n 1 वह्निकुब्जिनि इति ख.. , छ.. च :p 98 कमलो माणिक्यकण्ठो गगनः कुमुदस्ततः /AP_144.009ab/ श्रीपद्मो भैरवानन्दो देवः कमल इत्य् अतः //AP_144.009cd/ शिवो भवो ऽथ कृष्णश् च नवसिद्धाश् च षोडश /AP_144.010ab/ चन्द्रपूरो ऽथ गुल्मश् च शुभः कामो ऽतिमुक्तकः(1) //AP_144.010cd/ कण्ठो वीरः(2) प्रयोगो ऽथ कुशलो देवभोगकः /AP_144.011ab/ विश्वदेवः खड्गदेवो रुद्रो धातासिरेव च //AP_144.011cd/ मुद्रास्फीटी वंशपूरो भोजः षोडश सिद्धकाः /AP_144.012ab/ समयान्यस्तु देहस्तु षोढान्यासेन यन्त्रितः //AP_144.012cd/ प्रक्षिप्य मण्डले पुष्पं मण्डलान्यथ पूजयेत् /AP_144.013ab/ अनन्तञ्च महान्तञ्च सर्वदा शिवपादुकां //AP_144.013cd/ महाव्याप्तिश् च शून्यञ्च पञ्चतत्त्वात्ममण्डलं /AP_144.014ab/ श्रीकण्ठनाथपादुकां शङ्करानन्तकौ यजेत् //AP_144.014cd/ सदाशिवः पिङ्गलश् च भृग्वानन्दश् च नाथकः /AP_144.015ab/ लाङ्गूलानन्दसंवर्तौ मण्डलस्थानके यजेत् //AP_144.015cd/ नैरृत्ये श्रीमहकालः पिनाकी च महेन्द्रकः /AP_144.016ab/ खड्गो भुजङ्गो वाणश् च अघासिः शब्दको वशः //AP_144.016cd/ आज्ञारूपो नन्दरूपो बलिन्दत्वा क्रमं यजेत् /AP_144.017ab/ ह्रीं खं खं हूं सौं वटुकाय अरु 2 अर्घं पुष्पं धूपं दीपंगन्धं बलिं पूजां गृह्ण 2 नमस्तुभ्यं । ओं ह्रां ह्रीं ह्रूं क्षें क्षेत्रपालाय अवतर 2 महाकपिलजटाभार भास्वरत्रिनेत्रज्वालामुख एह्येहि गन्ह्दपुष्पबलिपूजां गृह्ण 2 खः खः ओं कः ओं लः ओं mahìÃmarÃdhipataye(3) स्वाहा :n 1 कामो ऽथ मुक्तक इति ज.. , छ.. , ञ.. च 2 वटो वीर इति ज.. , छ.. च 3 प्रमथाधिपतये इति ङ.. / महामायाधिपतये इति ज.. :p 99 बलिशेषे ऽथ यजेत् ह्रीं ह्रूं हां श्रीं वै त्रिकूटकं //AP_144.017cd/ वामे च दक्षिणे ह्य् अग्रे याम्ये निशानाथपादुकाः /AP_144.018ab/ दक्षे तमोरिनाथस्य हग्रे कालानलस्य च //AP_144.018cd/ उड्डियाणं जालन्धरं पूर्णं वै कामरुपकं /AP_144.019ab/ गगनानन्ददेवञ्च स्वर्गानन्दं सवर्गकं(1) //AP_144.019cd/ परमानन्ददेवञ्च(2) सत्यानन्दस्य पादुकां(3) /AP_144.020ab/ नागानन्दञ्च वर्गाख्यमुक्तान्ते रत्नपञ्चकं //AP_144.020cd/ सौम्ये शिवे यजेत् षट्कं सुरनाथस्य पादुकां /AP_144.021ab/ श्रीमत्समयकोटीशं विद्याकोटीश्वरं यजेत् //AP_144.021cd/ कोटीशं विन्दुकोटीशं सिद्धकोटीश्वरन्तथा /AP_144.022ab/ सिद्धचतुष्कमाग्नेय्यां अमरीशेश्वरं यजेत् //AP_144.022cd/ चक्रीशनाथं कुरुङ्गेशं वृत्रेशञ्चन्द्रनाथकं(4) /AP_144.023ab/ यजेद्गन्धादिभिश् चैतान् याम्ये विमलपञ्चकं //AP_144.023cd/ यजेदनादिविमलं सर्वज्ञविमलं ततः /AP_144.024ab/ यजेद्योगीशविमलं सिद्धाख्यं समयाख्यकं //AP_144.024cd/ नैऋत्ये चतुरो देवान्(5) जयेत् कन्दर्पनाथकं /AP_144.025ab/ पूर्वाः शक्तीश् च सर्वाश् च(6) कुब्जिकापादुकां यजेत् //AP_144.025cd/ :n 1 स्वर्गानन्दञ्च देवकमिति घ.. , ञ.. च 2 पन्नगानन्ददेवञ्चेति ञ.. / पवनानन्ददेवञ्चेति ज.. 3 मर्त्यानन्दस्य पादुकामिति ख.. , ग.. , ङ.. , झ.. , ज.. च 4 भूतोशं मन्त्रनायकमिति ज.. / भूतीशं मन्त्रनायकमिति ञ.. 5 चतुरो वेदानिति ख.. , छ.. , ज.. च 6 पूर्वान् सशक्तीन् सर्वांश्चेति ज.. , ञ.. च :p 100 नवातम्केन मन्त्रेण पञ्चप्रणवकेन वा /AP_144.026ab/ सहस्राक्षमनवद्यं विष्णुं शिवं सदा यजेत्(1) //AP_144.026cd/ पूर्वाच्छिवान्तं ब्रह्मादि ब्रह्माणी च महेश्वरी /AP_144.027ab/ कौमारी वैष्णवी चैव वाराही शक्रशक्तिका //AP_144.027cd/ चामुण्डा च महालक्ष्मीः पूर्वादीशान्तमर्चयेत् /AP_144.028ab/ डाकिनी राकिनी पूज्या लाकिनी काकिनी तथा //AP_144.028cd/ शाकिनी याकिनी पूज्या वायव्यादुग्रषषु च /AP_144.029ab/ यजेद् ध्यात्वा ततो देवीं द्वात्रिंशद्वर्णकात्मकां //AP_144.029cd/ पञ्चप्रणवकेनापि ह्रीं कारेणाथवा यजेत् /AP_144.030ab/ नीलोत्पलदलश्यामा षड्वक्त्रा(2) षट्प्रकारिका //AP_144.030cd/ चिच्छक्तिक्तिरष्टादशाख्या बाहुद्वादशसंयुता /AP_144.031ab/ सिंहासनसुखासीना प्रेतपद्मोपरिस्थिता //AP_144.031cd/ kulakoÂisahasrìhyà कर्कोटो मेखलास्थितः /AP_144.032ab/ तक्षकेणोपरिष्टाच्च गले हारश् च वासुकिः //AP_144.032cd/ कुलिकः कर्णयोर्यस्याः कूर्मः कुण्डलमण्डलह्ः /AP_144.033ab/ भ्रुवोः पद्मो मकापद्मो वामे नागः कपालकः //AP_144.033cd/ अक्षसूत्रञ्च खट्वाङ्गं शङ्कं पुस्तञ्च दक्षिणे /AP_144.034ab/ त्रिशूलन्तदर्पणं खड्गं रत्नमालाङ्कुशन्धनुः(3) //AP_144.034cd/ श्वेतमूर्ध्वमुखन्देव्या ऊर्ध्वश्वेतन्तथापरं /AP_144.035ab/ पूर्वास्यं पाण्डरं क्रोधि दक्षिणं कृष्णवर्णकं //AP_144.035cd/ :n 1 सदाशिवं स्वयं यजेदिति ङ.. , छ.. , ज.. च 2 षड्वर्णेति ज.. 3 वनमालङ्कुशं धनुरिति घ.. , ङ.. च :p 101 हिमकुन्देन्दभं सौम्यं ब्रह्मा पादतले स्थितः /AP_144.036ab/ विष्णुस्तु जघने रुद्रो हृदि कण्ठे तथेश्वरः //AP_144.036cd/ सदाशिवो ललाटे स्याच्छिवस्तस्योर्ध्वतः स्थितः /AP_144.037ab/ आघूर्णिता कुब्जिकैवन्ध्येया पूजादिकर्मसु //AP_144.037cd/ :e इत्य् आग्नेये महापुराणे युद्धजयार्णवे कुब्जिकापूजा नाम चतुश् चत्वारिंशदधिकशततमो ऽध्यायः ॥ % छप्तेर् {145} :Ó अथ पञ्चचत्वारिंशदधिकशततमो ऽध्यायः मालिनीनानामन्त्राः ईश्वर उवाच नानामन्त्रान् प्रवक्ष्यामि षोढान्यासपुरःसरम् /AP_145.001ab/ न्यासस्त्रिधा तु षोढा स्युः शाक्तशाम्भवयामलाः //AP_145.001cd/ शाम्भवे शब्दराशिः षषोडशग्रन्थिरूपवान्(1) /AP_145.002ab/ त्रिविद्या तद्ग्रहो न्यासस्त्रितत्त्वात्माभिधानकः //AP_145.002cd/ चतुर्थो वनमालायाः श्लोकद्वादशरूपवान् /AP_145.003ab/ पञ्चमो रत्नपञ्चात्मा नवात्मा षष्ठ ईरितः //AP_145.003cd/ शाक्ते पक्षे च मालिन्यास्त्रिविद्यात्मा द्वितीयकः /AP_145.004ab/ :n 1 षोडशप्रतिरूपवानिति झ.. :p 102 अधोर्यष्टकरूपो ऽन्यो द्वादशाङ्गश् चतुर्थकः /AP_145.004ab/ पञ्चमस्तु षडङ्गः स्याच्छक्तिश्चान्यास्त्रचण्डिका(1) /AP_145.005ab/ क्रीं ह्रौं क्लीं श्रीं क्रूं फ त्रयं स्यात्तुर्याख्यं सर्वसाधकं(2) //AP_145.005cd/ मालिन्या नादिकान्तं स्यात् नादिनी च शिखा स्मृता /AP_145.006ab/ अग्रसेनी(3) शिरसि स्यात् शिरोमालानिवृत्तिः शः //AP_145.006cd/ ट शान्तिश् च शिरो भूयाच् चामुण्डा च त्रिनेत्रगा /AP_145.007ab/ ढ प्रियदृष्टिर्द्विनेत्रे च नासागा गुह्यशक्तिनी //AP_145.007cd/ न नारायणी द्विकर्णे च दक्षकर्णे त मोहनौ /AP_145.008ab/ ज प्रज्ञा वामकर्नस्था वक्त्रे च वज्रिणी स्मृता //AP_145.008cd/ क कराली दक्षदंष्ट्रा वामांसा ख कपालिनी /AP_145.009ab/ ग शिवा ऊर्ध्वदंष्ट्रा स्याद् घ घोरा वामदंष्ट्रिका //AP_145.009cd/ उ शिखा दन्तविन्यासा ŠmÃyà जिह्वया स्मृता /AP_145.010ab/ अ स्यान्नागेश्वरी वाचि व कण्ठे शिखिवाहिनी //AP_145.010cd/ भ भीषणी दक्षस्कन्धे वायुवेगा म वामके /AP_145.011ab/ डनामा दक्षबाहौ तु ढ वामे च विनायका //AP_145.011cd/ प पूर्णिमा द्विहस्ते तु ओकाराद्यङ्गुलीयके /AP_145.012ab/ अं दर्शनी वामाङ्गुल्य अः स्यात्सञ्जीवनी करे //AP_145.012cd/ ट कपालिनी कपालं शूलदण्डे त दीपनी /AP_145.013ab/ त्रिशूले ज जयन्ती स्याद्वृद्धिर्यः साधनी(4) स्मृता //AP_145.013cd/ :n 1 शक्तिः स्याद्या विवर्णिका इति ज.. / शक्तिश्चान्या त्रिखण्डिकेति ञ.. 2 फटत्रयं स्यात् तर्युद्धे सर्वसाद्धकमिति ख.. , छ.. च 3 खश्वसनीति ख.. , छ.. च 4 पावनीति ज.. , ञ.. च :p 103 जीवे श परमाख्या स्याद् ह प्राणे चाम्बिका स्मृता /AP_145.014ab/ दक्षस्तने छ शरीरा न वामे पूतना स्तने //AP_145.014cd/ अ स्तनक्षीरा आ मोटो लम्बोदर्युदरे च थ /AP_145.015ab/ नाभौ संहारिका क्ष स्यान् महाकाली नितम्बम //AP_145.015cd/ गुह्ये स कुसुममाला ष शुक्रे शुक्रदेविका /AP_145.016ab/ उरुद्वये त तारास्याह ज्ञाना दक्षजानुनि //AP_145.016cd/ वामे स्यादौ क्रियाशक्तिरो गायत्री च जङ्घगा /AP_145.017ab/ ओ सावित्री वामजङ्घा दक्षे दो दोहनी पदे //AP_145.017cd/ फ फेत्कारी वामपादे नवात्मा मालिनी मनुः /AP_145.018ab/ अ श्रीकण्ठः शिखायां स्यादावक्त्रे स्यादनन्तकः //AP_145.018cd/ इ सूक्ष्मो दक्षनेत्रे स्यादी त्रिमूर्तिस्तु वामके /AP_145.019ab/ उ दक्षकर्णे ऽमरौश ऊ कर्णेर्घांशको ऽपरे //AP_145.019cd/ ऋ bhëabhÆtirnÃsÃgre वामनासा तिथीश ऋ /AP_145.020ab/ ऌ स्थाणुर्दक्षगण्डे स्याद्वामगण्डे हरश् च ॡ //AP_145.020cd/ कटीशो दन्तपङ्क्तावे भूतीशश्चोर्ध्वदन्त ऐ /AP_145.021ab/ सद्योजात ओ अधरे ऊर्ध्वौष्ठे ऽनुग्रहीश औ //AP_145.021cd/ अं क्रूरो घाटकायां स्यादः महासेनजिह्वया /AP_145.022ab/ क क्रोधीशो दक्षस्कन्धे खश् चण्डीशश् च बाहुषु //AP_145.022cd/ पञ्चान्तकः कूर्परे गो घ शिखी दक्षकङ्गणे /AP_145.023ab/ ङ एकपादश्चाङ्गुल्यो तामस्कन्धे च कूर्मकः //AP_145.023cd/ छ एकनेत्रो बाहौ स्याच्चतुर्वक्त्रो ज कूर्परे /AP_145.024ab/ झ राजसः कङ्कणगः ञः सर्वकामदो ऽङ्गुली //AP_145.024cd/ ट स्प्मेशो नितम्बे स्याद्दक्ष ऊरुर्ठ लाङ्गली /AP_145.025ab/ :p 104 ड दारुको दक्षजानौ जङ्घा ढो ऽर्धजलेश्वरः //AP_145.025cd/ ण उमाकान्तको ऽङ्गुल्यस्त ëìho नितम्बके /AP_145.026ab/ थ दण्डी वाम ऊरौ स्याद्द भिदो वामजानुनि //AP_145.026cd/ ध मीनो वामजङ्घायान्न मेषश् चरणाङ्गुली /AP_145.027ab/ प लोहितो दक्षकुक्षौ फ शिखी वामकुक्षिगः //AP_145.027cd/ ब गलण्डः पृष्ठवंशे भो नाभौ च द्विरण्डकः /AP_145.028ab/ म महाकालो हृदये य वाणीशस्त्वविस्मृतः(1) //AP_145.028cd/ र रक्ते स्याद्भुजङ्गे शो ल पिनाकी च मांसके /AP_145.029ab/ व खड्गीशः स्वात्मनि स्याद्वकश्चाथिनि शः स्मृतः //AP_145.029cd/ ष श्वेतश् चैव मज्जायां स भृगुः शुक्रधातुके /AP_145.030ab/ प्राणे हो नकुलीशः स्यात् क्ष संवर्तश् च कोषगः //AP_145.030cd/ रुद्रशक्तीः प्रपूज्य ह्रींवीजेनाखिलमाप्नुयात् ॥31//AP_145.031ab/ :e इत्य् आग्नेये महापुराणे मालिनीमन्त्रादिन्यासो नाम पञ्चचत्वारिंशदधिकशततमो ऽध्यायः ॥ % छप्तेर् {146} :Ó अथ षट्चत्वारिंशदधिकशततमो ऽध्यायः a«ÂëÂakadevya÷ ईश्वर उवाच त्रिखण्डीं सम्प्रवक्षामि ब्रह्मविष्णुमहेश्वरीं /AP_146.001ab/ :n 1 य वाणीशस्तु विस्तृत इति ञ.. :p 105 ओं नमो भगवते रुद्राय नमः । नमश्चामुण्डे नमश्चाकाशमातॄणां सर्वकामार्थसाधनीनामजरामरीणां सर्वत्राप्रतिहतगतीनां स्वरूपरूपपरिवर्तिनीनां सर्वसत्त्ववशीकरणोत्सादनीन्मूलनसमस्तकर्मप्रवृत्तानां सर्वमातृगुह्यं हृदयं परमसिद्धं परकर्मच्छेदनं परमसिद्धिकरम्मातॄणां वचनं शुभं ब्रह्मखण्डपदे रुद्रैर् एकविंशाधिकं शतं //AP_146.001cd/ तद्यथा, ओं नमश्चामुण्डे ब्रह्माणि अघोरे अमोघे वरदे विच्चे स्वाहा । ओं नमःचामुण्डे माहेश्वरि अघोरे अमोघे वरदे विच्चे स्वाहा । ओं नमश्चामुण्डे कौमारि अघोरे अमोघे वरदे विच्चे स्वाहा /ओं नमश्चामुण्डे वैष्णवि अघोरे अमोघे वरदे विच्चे स्वाहा । ओं नमश्चामुण्डे वाराहि अघोरे अमोघे वरदे विच्चे स्वाहा । ओं नमश्चामुण्डे इन्द्राणि अघोरे अमोघे वरदे विच्चे स्वाहा । ओं नमश्चामुण्डे चण्डि अगोरे अमोघे वरदे विच्चे स्वाहा । ओं नमश्चामुण्डे ईशानि अघोरे अमोघे वरदे विच्चे स्वाहा(1) यथाक्षरपदानां हि विष्णुखण्डन्द्वितीयकं /AP_146.002ab/ ओं नमश्चामुण्डे ऊर्ध्वकेशि ज्वलितशिखरे(2) विद्युज्जिह्वे तारकाक्षि पिण्गलभ्रुवे विकृतदंष्ट्रे क्रुद्धे ओं मांसशोणितसुरासवप्रिये हस 2 ओं नृत्य 2 ओं विजृम्भय 2 ओं मायत्रैलोक्यरूपसहस्रपरिवर्तिनीनां ओं बन्ध 2 ओं कुट्ट 2 चिरि 2 हिरि 2 भिरि 2 त्रासनि 2 भ्रामणि 2 ओं द्राविणि 2 क्षोभणि 2 :n 1 ओं नमश्चामुण्डे माहेश्वरीत्यादिः, विच्चे स्वाहेत्यन्तः पाठः छ.. पुस्तके नास्ति 2 ज्वलितशिख इति ख.. , ङ.. , घ.. , ञ.. च :p 106 मारिणि 2 संजीवनि 2 हेरि 2 गेरि 2 घेरि 2 ओं मुरि 2 ओं नमो मातृगणाय नमो नमो विच्चे एकत्रिंशत्पदं शम्भोः शतमन्त्रैकसप्ततिः //AP_146.002cd/ हे घौं पञ्चप्रणवाद्यन्तां त्रिखण्डीञ्च जपेद् यजेत् /AP_146.003ab/ हे घौं श्रीकुब्जिकाहृदयं पदसन्धौ तु योजयेत् //AP_146.003cd/ अकुन्तादित्रिमध्यस्थं कुलादेश् च त्रिमध्यगं /AP_146.004ab/ मध्यमादि त्रिमध्यस्थं पिण्डं पादे त्रिमध्यगं //AP_146.004cd/ त्रयार्धमात्रासंयुक्तं प्रणवाद्यं शिखाशिवां /AP_146.005ab/ ओं क्ष्रौं शिखाभैरवाय नमः । स्खीं स्खौं स्खें सवीजत्र्यक्षरः ह्रां ह्रीं ह्रैं निर्वीजन्त्र्यर्णं द्वात्रिंशद्वर्णकम्परं //AP_146.005cd/ क्षादयश् च ककारान्ता अकुला च कुलक्रमात् /AP_146.006ab/ शशिनी भानुनी चैव पावनी शिव इत्य् अतः //AP_146.006cd/ गान्धरी णश् च पिण्डाक्षी चपला गजजिह्विका /AP_146.007ab/ म मृषा भयसारा स्यान्मध्यमा फो ऽजराय च //AP_146.007cd/ कुमारो कालरात्री न सङ्कटा द ध कालिका /AP_146.008ab/ फ शिवा भवघोरा ण ट वीभत्सा त विद्युता //AP_146.008cd/ ठ विश्वम्भरा शंशिन्या ढ ज्वालामालया तथा /AP_146.009ab/ कराली दुर्जया रङ्गी वामा ज्येष्ठा च रौद्र्यपि //AP_146.009cd/ ख काली क कुलालम्वी अनुलोमा द पिण्डिनी /AP_146.010ab/ आ वेदिनी इ रूपी वै शान्तिर्मूर्तिः कलाकुला //AP_146.010cd/ ऋ खड्गिनी उ बलिता ऌ कुला ॡ तथा यदि /AP_146.011ab/ सुभगा वेदनादिन्या कराली अं च मध्यमा //AP_146.011cd/ :p 107 अः अपेतरया पीठे पूज्याश् च कक्तयः क्रमात् /AP_146.012ab/ स्खां स्खीं स्खौं महाभैरवाय नमः /AP_146.012cd/ अक्षोद्या ह्य् ऋक्षकर्णी च राक्षसी क्षपणक्षया //AP_146.012ef/ पिङ्गाक्षी चाक्षया क्षेमा ब्रह्माण्यष्टकसंस्थिताः /AP_146.013ab/ इला लीलावती नीला लङ्गा लङ्केश्वरी तथा //AP_146.013cd/ लालसा विमला माला(1) mÃheÓvarya.अष्टके स्थिताः /AP_146.014ab/ हुताशना विशालाक्षी ह्रूङ्कारी वडवामुखी //AP_146.014cd/ हाहारवा तथा क्रूरा क्रोधा बाला खरानना /AP_146.015ab/ कौमार्या देहसम्भूताः पूजिताः सर्वसिद्धिदाः //AP_146.015cd/ स्सर्वज्ञा तरला तारा ऋग्वेदा च हयानना /AP_146.016ab/ सारासारस्वयङ्ग्राहा शाश्वती(2) वैष्णवीकुले //AP_146.016cd/ तालुजिह्वा च रक्ताक्षी विद्युज्जिह्वा करङ्किणी /AP_146.017ab/ मेघनादा प्रचण्डोग्रा कालकर्णी कलिप्रिया //AP_146.017cd/ वाराहीकुलसम्भूताः पूजनीया जयार्थिना /AP_146.018ab/ चम्पा चम्पावती चैव प्रचम्पा ज्वलितानना //AP_146.018cd/ पिशाची पिचुवक्त्रा च लोलुपा ऐन्द्रीसम्भवाः /AP_146.019ab/ पावनी याचनी चैव वामनी दमनी तथा //AP_146.019cd/ विन्दुवेला वृहत्कुक्षी विद्युता विश्वरूपिणी /AP_146.020ab/ चामुण्डाकुलसम्भूता मण्डले पूजिता जये //AP_146.020cd/ यमजिह्वा जयन्ती च दुर्जया च यमान्तिका(3) /AP_146.021ab/ :n 1 लोला इति ज.. 2 सात्त्विकी इति ज.. 3 जयन्तिकेति ख.. :p 108 विडाली रेवती चैव जया च विजया तथा //AP_146.021cd/ महालक्ष्मीकुले जाता a«ÂëÂakamudÃh­taæ //22//AP_146.022ab/ :e इत्य् आग्नेये महापुराणे a«ÂëÂakÃdirnÃma षट्चत्वारिंशदधिकशततमो ऽध्यायः ॥ % छप्तेर् {147} :Ó अथ सप्तचत्वारिंशदधिकशततमो ऽध्यायः त्वरितापूजादिः ईश्वर उवाच । ओं गुह्यकुब्जिके हुं फ मम सर्वोपद्रवान् यन्त्रमन्त्रतन्त्रचूर्णप्रयोगादिकं येन कृतं कारितं कुरुते करिष्यति कारयिष्यति तान् सर्वान् हन 2 दंष्ट्राकरालिनि ह्रैं ह्रीं हुं गुह्यकुब्जिकायै द्वाहा । ह्रौं ओं खे(1) वों गुह्यकुब्जिकायै नमः ह्रीं सर्वजनक्षोभणी जनानुकर्षिणी ततः /AP_147.001ab/ ओं खें ख्यां(2), सर्वजनवशङ्करी तथा स्याज्जनमोहिनी //AP_147.001cd/ ओं ख्यौं(3) सर्वजनस्तम्भनी ऐं खं ख्रां क्षोभणी तथा /AP_147.002ab/ :n 1 क्रीं ख ख ये ख्रौं इति छ.. 2 ओं ख ख्यां इति छ.. / ओं स्फूं इति ग.. 3 ओं ख ख्रौं इति छ.. / ओं स्फैं इति झ.. :p 109 ऐं त्रितत्त्वं वीजं श्रेष्ठङ्कुलं पञ्चाक्षरी तथा //AP_147.002cd/ फं श्रीं क्षीं श्रीं ह्रीं क्षें वच्छे क्षे क्षे ह्रूं फ ह्रीं नमः । ओं ह्रां क्षे वच्छे क्षे क्षो ह्रीं फ नवेयं त्वरिता पुनर्ज्ञेयार्चिता जये ह्रीं सिंहायेत्यासनं स्यात् ह्रीं क्षे हृदयमीरितं /AP_147.003ab/ वच्छे ऽथ शिरसे स्वाहा त्वरितायाः शिवः स्मृतः //AP_147.003cd/ क्षें ह्रीं शिखायै वौष स्याद् भवेत् क्षें कवचाय हुं /AP_147.004ab/ ह्रूं नेत्रत्रयाय वौष ह्रीमन्तञ्च फडन्तकं //AP_147.004cd/ ह्रीं कारी(1) खेचरी चण्डा छेदनी क्षोभणी क्रिया /AP_147.005ab/ क्षेमकारी च ह्रीं कारी फट्कारी नवशक्तयः //AP_147.005cd/ अथ दूरीः प्रवक्ष्यामि पूज्या इन्द्रादिगाश् च ताः /AP_147.006ab/ ह्रीं नले बहुतुण्डे(2) च खगे ह्रीं(3) खेचरे ज्वलानि ज्वल ख खे छ छे शवविभीषणे(4) च छे चण्डे छेदनि करालि ख खे छे क्षे खरहाङ्गी ह्रीं । क्षे वक्षे कपिले ह क्षे ह्रूं क्रून्तेजोवति रौद्रि मातः ह्रीं फे वे फे फे वक्रे वरी फे । पुटि पुटि घोरे ह्रूं फट्(5) ब्रह्मवेतालि मध्ये गुह्याङ्गानि च तत्त्वानि त्वरितायाः पुनर्वदे //AP_147.006cd/ ह्रौं ह्रूं हः(6) हृदये प्रोक्तं हों हश् च शिरः स्मृतं /AP_147.007ab/ फां ज्वल ज्वलेति च शिखा वर्म इले ह्रं हुं हुं //AP_147.007cd/ :n 1 क्रीं कारो इति छ.. 2 ह्रीं नले वज्रतुण्डे इति ज.. 3 खगे क्रीमिति छ.. 4 शरविभीषणे इति ज.. 5 क्रूं फ इति छ.. 6 क्रीं ह्रूं ह इति छ.. :p 110 क्रों क्षूं श्रीं नेत्रमित्युक्तं क्षौं अस्त्रं वै ततश् च फ हुं खे वच्छे क्षेः ह्रीं क्षें हुं फ वा हुं शिरश् चैव मध्ये स्यात् पूर्वादौ खे सदाशिवे /AP_147.008ab/ व ईशः छे मनोन्मानी मक्षे तार्क्षो ह्रीं च माधवः //AP_147.008cd/ क्षें ब्रह्मा हुं तथादित्यो दारुणं फ स्मृताः सदा ॥9//AP_147.009ab/ e: इत्य् आग्नेये महापुराणे युद्धजयार्णवे त्वरितापूजादिर्नाम सप्तचत्वारिंशदधिकशततमो ऽध्यायः ॥ % छप्तेर् {148} :Ó अथ अष्टचत्वारिंशदधिकशततमो ऽध्यायः सङ्ग्रमविजयपूजा ईश्वर उवाच । ओं डे ख ख्यां सूर्याय सङ्ग्रामविजयाय नमः । ह्रां ह्रों ह्रूं ह्रें ह्रौं ह्रः षडङ्गानि तु सूर्यस्य सङ्ग्रामे जयदस्य हि /AP_148.001ab/ ओं हं खं खशोक्लाय स्वाहा । स्पूं ह्रूं हुं क्रूं ओं ह्रों क्रें प्रभूतं विमलं सारसाराध्यं परमं मुखं //AP_148.001cd/ धर्मज्ञानञ्च वैराग्यमैश्वर्याद्यष्टकं यजेत् /AP_148.002ab/ अनन्तासनं सिंहासनं पद्मासनमतः परं //AP_148.002cd/ :p 111 कर्णिकाकेशरण्येव सूर्यसोमाग्निमण्डलं /AP_148.003ab/ दीप्ता सूक्ष्मा(1) जया भद्रा विभूतिर्विमला तथा //AP_148.003cd/ अमोघा विद्युता पूज्या नवमी सर्वतोमुखी /AP_148.004ab/ सत्त्वं रजस्तमश् चैव प्रकृतिं पुरुषं तथा //AP_148.004cd/ आत्मानञ्चान्तरात्मानं परमात्मानमर्चयेत् /AP_148.005ab/ सर्वे विन्दुसमायुक्ता मायानिलसमन्विताः //AP_148.005cd/ उषा प्रभा च सन्ध्या च साया माया बलान्विता /AP_148.006ab/ विन्दुविष्णुसमायुक्ता(2) द्वारपालास् tathëÂakaæ //AP_148.006cd/ सूर्यं चण्डं प्रचण्डञ्च पूजयेद्गन्धकादिभिः /AP_148.007ab/ पूजया जपहोमाद्यैर् युद्धादौ विजयो भवेत् //AP_148.007cd/ :e इत्य् आग्नेये महापुराणे युद्धजयार्णवे सङ्ग्रामविजयपूजा नाम अष्टचत्वारिंशदधिकशततमो ऽध्यायः ॥ % छप्तेर् {149} :Ó अथोनपञ्चाशदधिकशततमो ऽध्यायः ॥ लक्षकोटिहोमः ईश्वर उवाच होमाद्रणादौ विजयो राज्याप्तिर्विघ्ननाशनं /AP_149.001ab/ कृच्छ्रेण शुद्धिमुत्पाद्य प्राणायामशतेन च //AP_149.001cd/ :n 1 दीप्ता धूमेति झ.. 2 विन्दु विन्दु समायुक्ता इति छ.. :p 112 अन्तर्जले च गायत्रीं जप्त्वा षोडशधाचरेत् /AP_149.002ab/ प्राणायामांश् च पूर्वाह्णे जुहुयात् पावके हविः //AP_149.002cd/ भैक्ष्ययावकभक्षी च फलमूलाशनो ऽपि वा /AP_149.003ab/ क्षीरशक्तुघृताहार एकमाहारमाश्रयेत् //AP_149.003cd/ यावत्समाप्तिर्भवति लक्षहोमस्य पार्वति /AP_149.004ab/ दक्षिणा लक्षहोमान्ते गावो वस्त्राणि käcanaæ //AP_149.004cd/ सर्वोत्पातसमुत्पत्तौ पञ्चभिर्दशभिर्द्विजैः /AP_149.005ab/ नास्ति लोके स उत्पातो यो ह्य् अनेन न शाम्यति //AP_149.005cd/ मङ्गल्यं परमं नास्ति यदस्मादतिरिच्यते /AP_149.006ab/ कोटिहोमन्तु यो राजा कारयेत् पूर्ववद्द्विजैः //AP_149.006cd/ न तस्य शत्रवः सङ्ख्ये जातु तिष्ठन्ति कर्हिचित् /AP_149.007ab/ न तस्य मारको देशे व्याधिर्वा जायते क्वचित् //AP_149.007cd/ अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः /AP_149.008ab/ राक्षसाद्याश् च शाम्यन्ति सर्वे च रिपवो रणे //AP_149.008cd/ कोटिहोमे तु वरयेद्ब्राह्मणान्विंशतिं तथा /AP_149.009ab/ शतञ्चाथ सहस्रं वा यथेष्टाम्भूतिमाप्नुयात् //AP_149.009cd/ कोटिहोमन्तु यः कुर्याद् द्विजो भूपो ऽथवा च वि /AP_149.010ab/ यदिच्छेत् प्राप्नुयात्तत्तत् सशरीरो दिवं व्रजेत् //AP_149.010cd/ गायत्र्या ग्रहमन्त्रैर् वा कुष्माण्डीजातवेदसैः /AP_149.011ab/ ऐन्द्रवारुणवायव्ययाम्याग्नेयैश् च वैष्णवैः //AP_149.011cd/ शाक्तेयैश् च शाम्भवैः सौरैर् मन्त्रैर् होमार्चनात्ततः /AP_149.012ab/ अयुतेनाल्पसिद्धिः स्याल्लक्षहोमो ऽखिलार्तिनुत् //AP_149.012cd/ sarvapŬÃdinaÓÃya कोटिहोमो ऽखिलार्थदः /AP_149.013ab/ :p 113 यवव्रीहितिलक्षीरघृतकुशप्रमातिकाः //AP_149.013cd/ पङ्कजोशीरविल्वाम्रदला होमे प्रकीर्तिताः /AP_149.014ab/ अष्टहस्तप्रमाणेन कोटिहोमेषु खातकं //AP_149.014cd/ तस्मादर्धप्रमाणेन लक्षहोमे विधीयते /AP_149.015ab/ होमो ऽयुतेन लक्षेण कोद्याज्याद्यैः प्रकीर्तितः //AP_149.015cd/ :e इत्य् आग्नेये महापुराणे युद्धजयार्णवे अयुतलक्षकोटिहोमो नामोनपञ्चाशदधिकशततमो ऽध्यायः ॥ % छप्तेर् {150} :Ó अथ पञ्चाशदधिकशततमो ऽध्यायः मन्वन्तराणि अग्निर् उवाच मन्वन्तराणि वक्ष्यामि आद्याः स्वायम्भुवो मनुः /AP_150.001ab/ अग्नीध्राद्यास्तस्य सुता यमो नाम तदा सुराः //AP_150.001cd/ और्वाद्याश् च सप्तर्षय इन्द्रश् चैव शतक्रतुः /AP_150.002ab/ पारावताः सतुषिता देवाः स्वारोचिषे ऽन्तरे //AP_150.002cd/ विपश्चित्तत्र देवेन्द्र ऊर्जस्तम्भादयो द्विजाः /AP_150.003ab/ चैत्रकिम्पुरुषाः पुत्रास्तृतीयश्चोत्तोतमो मनुः //AP_150.003cd/ सुशान्तिरिन्द्रो देवाश् च सुधामाद्या वशिष्ठजाः /AP_150.004ab/ सप्तर्षयो ऽजाद्याः पुत्राश् चतुर्थस्तामसी मनुः //AP_150.004cd/ :p 114 स्वरूपाद्याः सुरगणाः शिखिरिन्द्रः सुरेश्वरः /AP_150.005ab/ ज्योतिर्धामादयो विप्रा नव ख्यातिमुखाः सुताः //AP_150.005cd/ रैवते वितथश्चेन्द्रो अमिताभास् तथा सुराः /AP_150.006ab/ हिरण्यरोमाद्या मुनयो(1) बलबन्धादयः सुताः //AP_150.006cd/ मनोजवश्चाक्षुषे ऽथ इन्द्रः स्वात्यादयः सुराः /AP_150.007ab/ सुमेधाद्या महर्षयः पुरुप्रभृतयः सुताः //AP_150.007cd/ विवस्वतः सुतो विप्रः श्राद्धदेवो मनुस्ततः /AP_150.008ab/ आदित्यवसुरुद्राद्या देवा इन्द्रः पुरन्दरः //AP_150.008cd/ वशिष्ठः काश्यपो ऽथात्रिर्जमदग्निः सगोतमः /AP_150.009ab/ विश्वामित्रभरद्वाजौ मुनयः सप्त साम्प्रतं //AP_150.009cd/ इक्ष्वाकुप्रमुखाः पुत्रा अंशेन हरिराभवत् /AP_150.010ab/ स्वायम्भुवे मानसो ऽभूदजितस्तदनन्तरे //AP_150.010cd/ सत्यो हरिर्देवदरो वैकुण्ठो वामनः क्रमात् /AP_150.011ab/ छायाजः सूर्यपुत्रस्तु भविता cëÂamo मनुः //AP_150.011cd/ पूर्वस्य च सवर्णो ऽसौ sÃvarïirbhavitëÂama÷ /AP_150.012ab/ सुतपाद्या देवगणा दीप्तिमद्द्रौणिकादयः //AP_150.012cd/ मुनयो बलिरिन्द्रश् च विरजप्रमुखाः सुताः /AP_150.013ab/ नवमो दक्षसावर्णिः पाराद्याश् च तदा सुराः(2) //AP_150.013cd/ इन्द्रश् चैवाद्भुतस्तेषां सवनाद्या द्विजोत्तमाः /AP_150.014ab/ धृतकेत्वादयः पुत्रा ब्रह्मसावर्णिरित्यतः //AP_150.014cd/ सुखादयो देवगणास्तेषां शान्तिः शतक्रतुः /AP_150.015ab/ :n 1 हिरण्यरोमाद्या ऋषय इति ञ.. 2 तथा सुरा इति छ.. :p 115 हविष्याद्याश् च मुनयः सुक्षेत्राद्याश् च तत्सुताः //AP_150.015cd/ धर्मसावर्णिकश्चाथ विहङ्गाद्यास्तदा सुराः /AP_150.016ab/ गणेशश्चेन्द्रो नश् चराद्या मुनयः पुत्रकामयोः //AP_150.016cd/ सर्वत्रगाद्या रुद्राख्यः सावर्णिभविता मनुः /AP_150.017ab/ ऋतधामा सुरेन्द्रश् च हरिताद्याश् च देवताः //AP_150.017cd/ तपस्याद्याः सप्तर्षयः सुता वैदेववन्मुखाः /AP_150.018ab/ मनुस्त्रयोदशो रौच्यः सूत्रामाणादयः सुराः //AP_150.018cd/ इन्द्रो दिवस्पतिस्तेषां दानवादिविमर्दनः /AP_150.019ab/ निर्मोहाद्याः सप्तर्षयश्चित्रसेनादयः सुताः //AP_150.019cd/ मनुश् चतुर्दशो भौत्यः शुचिरिन्द्रो भविष्यति /AP_150.020ab/ चाक्षुषाद्याः सुरगणा अग्निबाह्णादयो द्विजाः //AP_150.020cd/ चतुर्दशस्य भौत्यस्य पुत्रा ऊरुमुखा मनोः /AP_150.021ab/ प्रयर्तयन्ति देवांश् च भुवि सप्तर्षयो दिवः //AP_150.021cd/ देवा यज्ञभुजस्ते तु भूः पुत्रैः परिपाल्यते /AP_150.022ab/ ब्रह्मणो दिवसे ब्रह्मन्मनवस्तु चतुर्दश //AP_150.022cd/ मन्वाद्याश् च हरिर्वेदं द्वापरान्ते विभेद सः /AP_150.023ab/ आद्यो वेदश् चतुष्पादः शतसाहस्रसम्मितः //AP_150.023cd/ एकश्चासीद् यजुर्वेदस्तं चतुर्धा व्यकल्पयत् /AP_150.024ab/ आध्वर्यवं यजुर्भिस्तु ऋग्भिर्होत्रं तथा मुनिः //AP_150.024cd/ औद्गात्रं सामभिओश् चक्रे ब्रह्मत्वञ्चाप्यथर्वभिः /AP_150.025ab/ प्रथमं व्यासशिष्यस्तु पैलो ह्य् ऋग्वेदपारगः //AP_150.025cd/ इन्द्रः प्रमतये प्रादाद्वास्कलाय च संहितां /AP_150.026ab/ बौध्यादिभ्यो ददौ सोपि चतुर्धा निजसंहितां //AP_150.026cd/ :p 116 यजुर्वेदतरोः शाखाः सप्तविंशन्महामतिः /AP_150.027ab/ वैशम्पायननामासौ व्यासशिष्यश् चकार वै //AP_150.027cd/ काण्वा वाजसनेयाद्या याज्ञवल्क्यादिभिः स्मृताः /AP_150.028ab/ सामवेदतरोः शाखा व्यासशिष्यः सजैमिनिः //AP_150.028cd/ सुमन्तुश् च सुकर्मा च एकैकां संहितां ततः /AP_150.029ab/ गृह्णते च सुकर्माख्यः सहस्रं संहितां गुरुः //AP_150.029cd/ सुमन्तुश्चाथर्वतरुं व्यासशिष्यो विभेद तं /AP_150.030ab/ शिष्यानध्यापयामास पैप्यलादान् सहस्रशः //AP_150.030cd/ पुराणसंहितां चक्रे सुतो व्यासप्रसादतः ॥31//AP_150.031ab/ :e इत्य् आग्नेये महापुराणे मन्वन्तराणि नाम पञ्चाशदधिकशततमो ऽध्यायः ॥ % छप्तेर् {151} :Ó अथैकपञ्चाशदधिकशततनो ऽध्यायः वर्णेतरधर्माः अग्निर् उवाच मन्वादयो भुक्तिमुक्तिधर्मांश्चीर्त्वाप्नुवन्ति यान् /AP_151.001ab/ प्रोचे परशुरामाय वरुणोक्तन्तु पुष्करः //AP_151.001cd/ पुष्कर उवाच वर्णाश्रमेतराणान्ते धर्मान्वक्ष्यामि सर्वदान् /AP_151.002ab/ मन्वादिभिर् निगदितान् वासुदेवादितुष्टिदान् //AP_151.002cd/ :p 117 अहिंसा सत्यवचनन्दया भूतेष्वनुग्रहः /AP_151.003ab/ तीर्थानुसरणं दानं ब्रह्मचर्यम्मत्सरः //AP_151.003cd/ देवद्विजातिशुश्रूषा gurÆïäca भृगूत्तम /AP_151.004ab/ श्रवणं सर्वधर्माणां पितॄणां पूजनं तथा //AP_151.004cd/ भक्तिश् च नृपतौ नित्यं तथा सच्छास्त्रनेत्रता /AP_151.005ab/ आनृशंष्यन्तितिक्षा च तथा चास्तिक्यमेव च //AP_151.005cd/ वर्णाश्रमाणां सामान्यं धर्माधर्मं(1) समीरितं /AP_151.006ab/ यजनं याजनं दानं वेदाद्यध्यापनक्रिया //AP_151.006cd/ प्रतिग्रहञ्चाध्ययनं विप्रकर्माणि निर्दिशेत् /AP_151.007ab/ दानमध्ययनञ्चैव यजनञ्च यथाविधिः //AP_151.007cd/ क्षत्रियस्य सवैश्यस्य कर्मेदं परिकीर्तितं /AP_151.008ab/ क्षत्रियस्य विशेषेण पालनं दुष्टनिग्रहः //AP_151.008cd/ कृषिगोरक्ष्यवाणिज्यं वैश्यस्य परिकीर्तितं /AP_151.009ab/ शूद्रस्य द्विजशुश्रूषा सर्वशिल्पानि वाप्यथ //AP_151.009cd/ मौञ्जीबन्धनतो जन्म विप्रादेश् च द्वितीयकं /AP_151.010ab/ आनुलोम्येन वर्णानां जातिर्मातृसमा स्मृता //AP_151.010cd/ चण्डालो ब्राह्मणीपुत्रः शूद्राच्च प्रतिलोमतः /AP_151.011ab/ सूतस्तु क्षत्रियाज्जातो वैश्याद्वै देवलस् तथा //AP_151.011cd/ पुक्कसः क्षत्रियापुत्रः शूद्रात् स्यात् प्रतिलोमजः /AP_151.012ab/ मागधः स्यात्तथा वैश्याच्छूद्रादयोगवो भवेत् //AP_151.012cd/ वैश्यायां प्रतिलोमेभ्यः प्रतिलोमाः सहस्रशः /AP_151.013ab/ :n 1 धर्मरूपमिति ग.. , घ.. , ङ.. , ञ.. च :p 118 विवाहः सदृशैस्तेषां नोत्तमैर् नाधमैस् तथा //AP_151.013cd/ चण्डालकर्म निर्दिष्टं बध्यानां घातनं तथा /AP_151.014ab/ स्त्रीजीवन्तु तद्रक्षाप्रोक्तं(1) वैदेहकस्य च //AP_151.014cd/ सूतानामश्वसारथ्यं pukkasÃnäca व्याधता /AP_151.015ab/ स्तुतिक्रिया माघ्धानां तथा चायोगशस्य च //AP_151.015cd/ रङ्गावतरणं प्रोक्तं तथा शिल्पैश् च जीवनं /AP_151.016ab/ वहिर्ग्रामनिवासश् च मृतचेलस्य धारणं //AP_151.016cd/ न संस्पर्शस्तथैवान्यैश् चण्डालस्य विधीयते /AP_151.017ab/ ब्राह्मणार्थे गवार्थे वा देहत्यागो ऽत्र यः कृतः //AP_151.017cd/ स्त्रीबालाद्युपपतो वा वाह्याणां सिद्धिकारणं /AP_151.018ab/ सङ्करे जातयो ज्ञेयाः पितुर्मातुश् च कर्मतः //AP_151.018cd/ :e इत्य् आग्नेये महापुराणे वर्णान्तरधर्मा नामैकपञ्चाशदधिकशततमो ऽध्यायः ॥ % छप्तेर् {152} :Ó अथ द्विपञ्चाशदधिकशततमो ऽध्यायः गृहस्थवृत्तिः पुष्कर उवाच आजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा /AP_152.001ab/ क्षत्रविट्शूद्रधर्मेण जीवेन्नैव तु शूद्रजात् //AP_152.001cd/ कृषिबाणिज्यगोरक्ष्यं कुशीदञ्च द्विजश् चरेत् /AP_152.002ab/ गोरसं गुडलवणलाक्षामांसानि वर्जयेत् //AP_152.002cd/ :n 1 श्रीजीवनञ्च तत्र स्यात् प्रोक्तमिति ग.. , घ.. , ङ.. , ञ.. च :p 119 भूमिं भित्वौषधीश्छित्वा हुत्वा कोटपिपीलिकान् /AP_152.003ab/ पुनन्ति खलु यज्ञेन कर्षका देवपूजनात् //AP_152.003cd/ हलमष्टगवं धर्म्यं षड्गवं जीवितार्थिनां /AP_152.004ab/ चर्तुर्गवं नृशंसानां द्विगवं धर्मघातिनां //AP_152.004cd/ ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा /AP_152.005ab/ सत्यानृताभ्यामपिवा न स्ववृत्त्या कदा च न //AP_152.005cd/ :e इत्य् आग्नेये महापुराणे गृहस्थवृत्तयो नाम व्रिपञ्चाशदधिकशततमो ऽध्यायः ॥ % छप्तेर् {153} :Ó अथ त्रिपञ्चाशदधिकशततमो ऽध्यायः ब्रह्मचर्याश्रमधर्मः पुष्कर उवाच धर्ममाश्रमिणां वक्ष्ये भुक्तिमुक्तिप्रदं शृणु /AP_153.001ab/ षोडशर्तुनिशा स्त्रीणामाद्यस्तिस्रस्तु गर्हिताः //AP_153.001cd/ व्रजेद्युग्मासु पुत्रार्थी कर्माधानिकमिष्यते /AP_153.002ab/ गर्भस्य स्पष्टताज्ञाने सवनं स्पन्दनात् पुरा //AP_153.002cd/ षष्ठे ऽष्टमे वा सीमन्तं पुत्रीयं नामभं शुभं /AP_153.003ab/ acchinnanìyÃæ कर्तव्यं जातकर्म विचक्षणैः //AP_153.003cd/ अशौचे तु व्यतिक्रान्ते नामकर्म विधीयते /AP_153.004ab/ शर्मान्तं ब्राह्मस्योक्तं वर्मान्तं क्षत्रियस्य तु //AP_153.004cd/ गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः /AP_153.005ab/ :p 120 शर्मान्तं ब्रह्मणस्योक्तं वर्मान्तं क्षत्रियस्य च //AP_153.005cd/ गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः /AP_153.006ab/ बालं निवेदयेद्भर्त्रे तव पुत्रो ऽयमित्युत //AP_153.006cd/ यथाकुलन्तु cƬÃk­d ब्राह्मणस्योपनायनं /AP_153.007ab/ garbhëÂame ऽष्टमे वाब्दे गर्भादेकादशे नृपे //AP_153.007cd/ गर्भात्तु द्वादशे वैश्ये षोडशाब्दादितो न हि /AP_153.008ab/ मुञ्जानां वल्कलानान्तु क्रमान्मौज्ज्याः प्रकीर्तिताः //AP_153.008cd/ मार्गवैयाध्रवास्तानि चर्माणि व्रतचारिणां /AP_153.009ab/ पर्णपिप्पलविल्वानां क्रमाद्दण्डाः प्रकीर्तिताः //AP_153.009cd/ केशदेशललाटास्यतुल्याः प्रोक्ताः क्रमेण तु /AP_153.010ab/ अवक्राः सत्वचः सर्वे नाविप्लुष्टास्तु दण्डकाः //AP_153.010cd/ वासोपवीते कार्पासक्षौमोर्णानां यथाक्रमं /AP_153.011ab/ आदिमध्यावसानेषु भवच्छब्दोपलक्षितं //AP_153.011cd/ प्रथमं तत्र भ्हिक्षेत यत्र भिक्षा ध्रुवं भवेत् /AP_153.012ab/ स्त्रीणाममन्त्रतस्तानि विवाहस्तु समन्त्रकः //AP_153.012cd/ उपनीय गुरुः शिष्यं सिक्षयेच्छौचमादितः /AP_153.013ab/ आचारमग्निकार्यं च सन्ध्योपासनमेव च //AP_153.013cd/ आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः /AP_153.014ab/ श्रियं प्रत्यङ्मुखी भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखः //AP_153.014cd/ सायं प्रातश् च जुहुयान् नामेध्यं व्यस्तहस्तकं /AP_153.015ab/ मधु मांस जनैः सार्धं गीतं नृत्यञ्च वै त्यजेत्(1) //AP_153.015cd/ :n 1 नृत्यञ्च वर्जयेदिति ख.. , ग.. , घ.. , ङ.. , छ.. , ञ.. , ट.. च । सायं प्रातश्चेत्यादिः, नृत्यञ्च वै त्यजेदित्यन्तः पाठः ज.. पुस्तके नास्ति :p 121 हिंसाम्परापवादं च अश्लीलं च विशेषतः /AP_153.016ab/ दण्डादि धारयेन्नष्टमप्सु क्षिप्त्वान्यधारणं //AP_153.016cd/ वेदस्वीकरणं कृत्वा स्रायाद्वै दत्तदक्षिणः /AP_153.017ab/ 17cd /. नैष्ठिको ब्रह्मचारी वा देहान्तं निवसेद्गुरौ //AP_153.0 :e इत्य् आग्नेये महापुराणे ब्रह्मचर्याश्रमो नाम त्रिपञ्चाशदधिकशततमो ऽध्यायः ॥ % छप्तेर् {154} :Ó अथ चतुःपञ्चाशदधिकशततमो ऽध्यायः विवाहः पुष्कर उवाच विप्रश् चतस्रो विन्देत भार्यास्तिस्रस्तु भूमिपः /AP_154.001ab/ द्वे च वैश्यो यथाकामं भार्यैकामपि चान्त्यजः //AP_154.001cd/ धर्मकार्याणि सर्वाणि न कार्याण्यसवर्णया /AP_154.002ab/ पाणिर्ग्राह्यः सवर्णासु गृह्णीयात् क्सत्रिया शरं //AP_154.002cd/ वैश्या प्रतीदमादद्याद्दशां वै चान्त्यजा तथा /AP_154.003ab/ सकृत् कन्या प्रदातव्या हरंस्तां चौरदण्डभाक् //AP_154.003cd/ अपत्यविक्रयासक्ते निष्कृतिर् न विधीयते /AP_154.004ab/ कन्यादानं शचीयोगो(1) विवाहो ऽथ चतुर्थिका //AP_154.004cd/ :n 1 सतीयोग इति ख.. , छ.. च :p 122 विवाहमेतत् कथितं नामकर्मचतुष्टयं /AP_154.005ab/ नष्टे मृते प्रव्रजिते क्लीवे च पतिते पतौ //AP_154.005cd/ पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते /AP_154.006ab/ मृते तु देवरे देयात् तदभावे यथेच्छया //AP_154.006cd/ पूर्वात्रितयमाग्नेयं वायव्यं चोत्तरात्रयं /AP_154.007ab/ रोहिणौ चेति चरणे भगणः शस्यते सदा //AP_154.007cd/ नैकगोत्रान्तु varayennaikÃr«eyäca भार्गव /AP_154.008ab/ पितृतः सप्तमादूर्ध्वं मातृतः पञ्चमात्तथा //AP_154.008cd/ आहूय दानं ब्राह्मः स्यात् कुलशीलयुताय तु /AP_154.009ab/ पुरुषांस्तारयेत्तज्जो नित्यं कन्यप्रदानतः //AP_154.009cd/ तथा गोमिथुनादानाद्विवाहस्त्वार्ष उच्यते /AP_154.010ab/ प्रार्थिता दीयते यस्य प्राजापत्यः स धर्मकृत् //AP_154.010cd/ शुल्केन चासुरो मन्दो गान्धर्वो वरणान्मिथः /AP_154.011ab/ राक्षसो युद्धहरणात् पैशाचः कन्यकाच्छलात् //AP_154.011cd/ वैवाहिके ऽह्नि(1) कुर्वीत कुम्भकारमृदा शुचीं /AP_154.012ab/ जलाशये तु तां पूज्य वाद्याद्यैः(2) स्त्रीं गृहत्रयेत् //AP_154.012cd/ प्रशुप्ते केशवे नैव विवाहः कार्य एव हि /AP_154.013ab/ पोषे चैत्रे कुजदिने रिक्ताविष्टितथो न च //AP_154.013cd/ न शुक्रजीवे ऽस्तमिते न शशाङ्के ग्रहार्दिते /AP_154.014ab/ अर्कार्कभौमयुक्ते भे व्यतीपातहते न हि //AP_154.014cd/ सोम्यं पित्र्यञ्च वायव्यं सावित्रं रोहिणी तथा /AP_154.015ab/ :n 1 वैवाहिकेब्दे इति घ.. , ङ.. , ञ.. , ट.. च 2 वाद्यौघैर् इति ग.. , घ.. , ञ.. च :p 123 उत्तरात्रितयं मूलं मैत्रं पौष्णं विवाहभं //AP_154.015cd/ मानुषाख्यस् तथा लग्नो मानुषाख्यांशकः शुभः /AP_154.016ab/ तृतीये च तथा षष्ठे दशमैकादशे ऽष्टमे //AP_154.016cd/ अर्कार्किचन्दतनयाः प्रशस्ता न कुजो ऽष्टमः /AP_154.017ab/ saptÃntyëÂamavarge«u शेषाः शस्ता ग्रहोत्तमाः //AP_154.017cd/ तेषामपि तथा मध्यात् षष्ठः शुक्रो न शस्यते /AP_154.018ab/ वैवाहिके भे कर्तव्या तथैव च चतुर्थिका //AP_154.018cd/ न दातव्या ग्रहास्तत्र चतुराद्यास्तथैकगाः /AP_154.019ab/ पर्ववर्जं स्त्रियं गच्छेत् सत्या दत्ता सदा रतिः //AP_154.019cd/ :e इत्य् आग्नेये महापुराणे विवाहो नाम सतुःपञ्चाशदधिकशततमो ऽध्यायः ॥ % छप्तेर् {155} :Ó अथ पञ्चपञ्चाशदधिकशततमो ऽध्यायः आचारः पुष्कर उवाच ब्राह्मे मुहूर्ते चोत्थाय विष्ण्वादीन् दैवतान् स्मरेत् /AP_155.001ab/ उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः //AP_155.001cd/ रातौ च दक्षिणे कुर्यादुभे सन्ध्ये यथा दिवा /AP_155.002ab/ न मार्गादौ जले वीप्यां सतृणायां सदाचरेत् //AP_155.002cd/ :p 124 शौचं कृत्वा मृदाचम्य भक्षयेद्दन्तधावनं /AP_155.003ab/ नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणं //AP_155.003cd/ क्रियास्नानं तथा षष्ठं षोढास्नानं प्रकीर्तितं /AP_155.004ab/ अस्नातस्याफलं कर्म प्रातःस्नानं चरेत्ततः //AP_155.004cd/ भूमिष्ठमुद्धृतात् पुण्यं ततः प्रस्रवणोदकं /AP_155.005ab/ ततो ऽपि सारसं पुण्यं तस्मान्नादेयमुच्यते //AP_155.005cd/ तीर्थतोयं ततः पुण्यं गाङ्गं पुण्यन्तु सर्वतः /AP_155.006ab/ संशोधितमलः पूर्वं निमग्नश् च जलाशये //AP_155.006cd/ उपस्पृश्य ततः कुर्यादम्भसः परिमार्जनं /AP_155.007ab/ हिरण्यवर्णास्तिसृभिः शन्नो देवीति चाप्यथ //AP_155.007cd/ आपोहिष्ठेति तिसृभिरिदमापस्तथैव च /AP_155.008ab/ ततो जलाशये मग्नः कुर्यादन्तर्जलं जपं //AP_155.008cd/ तत्राघमर्षणं सूक्तं द्रुपदां वा तथा जपेत् /AP_155.009ab/ युञ्जते मन इत्य् एवं सूक्तं सूक्तं वाप्यथ पौरुषं //AP_155.009cd/ गायत्रीं तु विशेषेण अघमर्षणसूक्तके /AP_155.010ab/ देवता भाववृत्तस्तु ऋषिश् चैवाघमर्षणः //AP_155.010cd/ छन्दश्चानुष्टुभं तस्य भाववृत्तो हरिः स्मृतः /AP_155.011ab/ ÃpŬamÃna÷ शाटीं तु देवतापितृतर्पणं(1) //AP_155.011cd/ पौरुषेण तु सूक्तेन dadeccaivodakäjaliæ /AP_155.012ab/ ततो ऽग्निहवनं(2) कुर्याद्दानं दत्वा(3) तु शक्तितः //AP_155.012cd/ :n 1 तत्राघमर्षणमित्यादिः देवतापितृतर्पणमित्यन्तः पाठः झ.. पुस्तके नास्ति 2 ततो ऽग्निहरणमिति ङ.. , छ.. च 3 दीपं दत्वेति झ.. :p 125 ततः समभिगच्छेत योगाक्षेमार्थमीश्वरं /AP_155.013ab/ आसनं शयनं यानं जायापत्यङ्कमण्डलुः //AP_155.013cd/ आत्मनः शुचिरेतानि परेषां न शुचिर्भवेत् /AP_155.014ab/ भाराक्रान्तस्य गुर्विण्याः पन्था देयो गुरुष्वपि //AP_155.014cd/ न पश्येच्चार्कमुद्यन्तन्नास्तं यान्तं न चाम्भसि /AP_155.015ab/ नेक्षेन्नग्नां स्त्रियं कूपं शूनास्थानमघौघिनं //AP_155.015cd/ कार्पासाथि तया भस्म नाक्रामेद् यच्च कुत्सितं /AP_155.016ab/ अन्तःपुरं वित्तिगृहं परदौत्यं ब्रजेन्न हि(1) //AP_155.016cd/ नारोहेद्विषमान्नावन्न वृक्षं न च पर्वतं /AP_155.017ab/ अर्थायतनशास्त्रेषु तथैव स्यात् कुतूहली //AP_155.017cd/ लोष्टमर्दो तृणच्छेदी नखखादी विनश्यति /AP_155.018ab/ मुखादिवादनं नेहेद् विना दीपं न रात्रिगः(2) //AP_155.018cd/ नाद्वारेण विशेद्वेश्म न च वक्त्रं विरागयेत् /AP_155.019ab/ कथाभङ्गं न कुर्वीत न च वासोविपर्ययं //AP_155.019cd/ भद्रं भद्रमिति ब्रूयान्नानिष्टं कीर्तयेत् क्वचित् /AP_155.020ab/ पालाशमासनं वर्ज्यं देवादिच्छायया(3) व्रजेत् //AP_155.020cd/ न मध्ये पूज्ययोर्यायात् नोच्छिष्टस्तारकादिदृक् /AP_155.021ab/ नद्यान्नान्यां नदीं ब्रूयान्न कण्डूयेद् द्विहस्तकं //AP_155.021cd/ असन्तर्प्य पितॄन् देवान्नदीपारञ्च न व्रजेत् /AP_155.022ab/ मलादिप्रक्षिपेन्नाप्सु(4) न नग्नः स्नानमाचरेत् //AP_155.022cd/ :n 1 परभृतो भवेन्न हि इति झ.. 2 लोष्टमद्दीत्यादिः, न रात्रिग इत्य् अन्तः पाठः, ग.पुस्तके नास्ति 3 देवाद्रिच्छाययेति ख.. , छ.. , ग.. च 4 मलादिक्षेपयेन्नाप्सु इति ख.. , ट.. च :p 126 ततः समभिगच्छेत योगक्षेमार्थमीश्वरं /AP_155.023ab/ स्रजन्नात्मनाप्पनयेत् खरादिकरजस्त्यजेत् //AP_155.023cd/ हीनान्नावहसेत् गच्छेन्नादेशे नियसेच्च तैः /AP_155.024ab/ वैद्यराजनदीहीने म्लेच्छस्त्रीबहुनायके //AP_155.024cd/ रजस्वलादिपतितैर् न bhëeta केशवं स्मरेत् /AP_155.025ab/ नासंवृतमुखः कुर्याद्धासं(1) जृम्भां तथा क्षुतं //AP_155.025cd/ प्रभोरप्यवमनं खद्गोपयेद्वचनं बुधः /AP_155.026ab/ इन्द्रियाणां नानुकूली वेदरोधं न कारयेत् //AP_155.026cd/ नोपेक्षितव्यो व्याधिः स्याद्रिपुरल्पो ऽपि(2) भार्गव /AP_155.027ab/ रथ्यातिगः सदाचामेत्(3) विभृयान्नाग्निवारिणी //AP_155.027cd/ न हुङ्कुर्याच्छिवं पूज्यं पादं पादेन नाक्रमेत् /AP_155.028ab/ प्रत्यक्षं वा परोक्षं वा कस्य चिन्नाप्रियं वदेत् //AP_155.028cd/ वेदशास्त्रनरेन्द्रर्षिदेवनिन्दां विवर्जयेत् /AP_155.029ab/ स्त्रीणामीर्षा(4) न कर्तव्या त्रिश्वासन्तासु वर्जयेत् //AP_155.029cd/ धर्मश्रुतिं देवरतिं(5) कुर्याद्धर्मादि नित्यशः(6) /AP_155.030ab/ सोमस्य पूजां जन्मर्क्षे विप्रदेवादिपूजनं //AP_155.030cd/ :n 1 कुर्याद्धास्यमिति ख.. ,ट.. च 2 रिपुर्वत्सोपि इति ङ.. 3 समाचामेदिति छ.. 4 स्त्रीणामिच्छेति क.. 5 देवनतिमिति ग.. , घ.. , ङ.. , ञ.. , ट.. च । वेदनतिमिति ख.. ,छ.. च 6 भद्रं भद्रमिति ब्रूयादित्यादिः, कुर्याद्धर्मादि नित्यश इत्य् अन्तः पाठः झ.. पुस्तके नास्ति :p 127 षष्ठीचतुर्दश्यष्टम्यामभ्यङ्गं वर्जयेत्तथा /AP_155.031ab/ दूराद्गृहान् मूत्रविष्ठे नोत्तमैवैरमाचरेत् //AP_155.031cd/ :e इत्य् आग्नेये महापुराणे आचाराध्यायो नाम पञ्चपञ्चाशदधिकशततमो ऽध्यायः ॥ % छप्तेर् {156} :Ó अथ षट्पञ्चाशदधिकशततमो ऽध्यायः द्रव्यचुद्धिः पुष्कर उवाच द्रव्यशुद्धिं प्रवक्ष्यामि पुनःपाकेन मृण्मयं /AP_156.001ab/ शुद्ध्येन् मूत्रपुरीषाद्यैः स्पृष्टाम्रं सुवर्णकं //AP_156.001cd/ आवर्तितञ्चान्यथा तु वारिणाम्ल्लेन ताम्रकं /AP_156.002ab/ क्षारेण कांस्यलोहानां मुक्तादेः क्षालनेन तु //AP_156.002cd/ अब्जानां(1) चैव भाण्डानां सर्वस्याश्ममयस्य च /AP_156.003ab/ शाकरज्जुमूलफलवैदलानां तथैव च //AP_156.003cd/ मार्जनाद्यज्ञपात्राणां पाणिना यज्ञकर्मणि /AP_156.004ab/ उष्णाम्बुना सस्नेहानां शुद्धिः सम्मार्जनाद्गृहे //AP_156.004cd/ :n 1 दुष्टानामिति ट.. :p 128 शोधनान्म्रक्षणाद्वस्त्रे(1) मृत्तिकाद्भिर्विशोधनं /AP_156.005ab/ बहुवस्त्रे प्रोक्षणाच्च dÃravÃïäca तक्षणात् //AP_156.005cd/ प्रोक्षणात् संहतानान्तु dravÃïäca तथोत्प्लवात् /AP_156.006ab/ शयनासनयानानां शूर्पस्य शकटस्य च //AP_156.006cd/ शुद्धिः सम्प्रोक्षणाज् ज्ञेया पलालेन्धनयोस् तथा /AP_156.007ab/ शुद्धार्थकानाङ्कल्केन शृङ्गदन्तमयस्य च //AP_156.007cd/ गोबालैः पलपात्राणामस्थ्नां स्याच्छृङ्गवत्तथा /AP_156.008ab/ निर्यासानां gu¬Ãnäca लवणानां च शोषणात् //AP_156.008cd/ kuÓumbhakusumÃnäca ऊर्णाकार्पासयोस् तथा /AP_156.009ab/ शुद्धन्नदीगतं तोयं पुण्यन्तद्वत् प्रसारितं //AP_156.009cd/ मुखवर्जञ्च गौः शुद्धा शुद्धमश्वाजयोर्मुखं /AP_156.010ab/ nÃrÅïäcaiva वत्सानां शकुनीनां शुनो मुखं //AP_156.010cd/ मुखैः प्रस्रवणे वृत्ते मृगयायां सदा शुचि /AP_156.011ab/ भुक्त्वा क्षुत्वा तथा सुप्त्वा पीत्वा चाम्भो विगाह्य च //AP_156.011cd/ रथ्यामाक्रम्य चाचामेद्वासो विपरिधाय च /AP_156.012ab/ मार्जारश् चङ्क्रमाच्छुद्धश् caturythe 'hni रजस्वला //AP_156.012cd/ स्नाता स्त्री पञ्चमे योग्या दैवे पित्र्ये च कर्मणि /AP_156.013ab/ पञ्चापाने दशैकस्मिन्नुभयोः सप्त मृत्तिकाः //AP_156.013cd/ एकां लिङ्गे मृदं दद्यात् करयोस्त्रिद्विमृत्तिकाः /AP_156.014ab/ ब्रह्मचारिवनस्थानां yatÅnäca चतुर्गुणं //AP_156.014cd/ श्रीफलैर् अंशुपट्टानां क्षौमाणाङ्गौरसर्षपैः /AP_156.015ab/ :n 1 शोधनाभ्युक्षणाद्वस्त्रे इति घ.. , ङ.. च :p 129 शुद्धिः पर्युक्ष्य तोयेन मृगलोम्नां प्रकीर्तिता //AP_156.015cd/ pu«pÃïäca phalÃnäca प्रोक्षणाज्जलतो ऽखिलं /AP_156.016ab/ :e इत्य् आग्नेये महापुराणे द्रव्यशुद्धिर्नाम षट्पञ्चाशदधिकशततमो ऽध्यायः ॥ % छप्तेर् {157} :Ó अथ सप्तपञ्चाशदधिकशततमो ऽध्यायः शावाशौचादिः पुष्कर उवाच प्रेतशुद्धिं प्रवक्ष्यामि सूतिकाशुध्हिमेव च /AP_157.001ab/ दशाहं शावमाशौचं सपिण्देषु विधीयते //AP_157.001cd/ जनने च तथा शुद्धिर्ब्राह्मणानां भृगूत्तम /AP_157.002ab/ द्वादशाहेन राजन्यः पक्षाद्वैश्यो ऽथ मासतः //AP_157.002cd/ शूद्रो ऽनुलोमतो दासे स्वामितुल्यन्त्वशौचकं /AP_157.003ab/ षट्भिस्त्रिभिरथैकेन क्षत्रविट्शूद्रयोनिषु //AP_157.003cd/ ब्राह्मणः शुद्धिमाप्नोति क्षत्रियस्तु तथैव च /AP_157.004ab/ विट्शूद्रयोनेः शुद्धिः स्यात् क्रमात् परशुरामक //AP_157.004cd/ षड्रात्रेण त्रिरात्रेण षड्भिः शूद्रे तथा विशः /AP_157.005ab/ :p 130 आदन्तजननात् सद्य ÃcƬÃnnaiÓikÅ श्रुतिः(1) //AP_157.005cd/ त्रिरात्रमाव्रतादेशाद्दशरात्रमतः परं /AP_157.006ab/ ऊनत्रैवार्षिके शूद्रे पञ्चाहाच्छुद्धिरिष्यते //AP_157.006cd/ द्वादशाहेने शुद्धिः स्यादतीते वत्सरत्रये /AP_157.007ab/ गतैः संवत्सरैः षड्भिः शुद्धिर्मासेन कीर्तिता //AP_157.007cd/ strÅïÃmak­tacƬÃnÃæ विशुद्धिर् नैशिकी स्मृता /AP_157.008ab/ तथा च कृतचुडानां त्र्यहाच्छुद्ध्यन्ति बान्धवाः //AP_157.008cd/ विवाहितासु नाशौचं पितृपक्षे विधीयते /AP_157.009ab/ पितुर्गृहे प्रसूतानां विशुद्धिर् नैशिकी स्मृता //AP_157.009cd/ सूतिका दशरात्रेण शुद्धिमाप्नोति नान्यथा /AP_157.010ab/ विवाहिता हि चेत् कन्या म्रियते पितृवेश्मनि //AP_157.010cd/ तस्यास्त्रिरात्राच्छुद्ध्यन्ति बान्धवा नात्र संशयः /AP_157.011ab/ समानं लब्धशौचन्तु प्रथमेन समापयेत् //AP_157.011cd/ असमानं द्वितीयेन धर्मराजवचो यथा /AP_157.012ab/ देशान्तरस्थः श्रुत्वा तु कुल्याणां मरणोद्भवौ //AP_157.012cd/ यच्छेषं दशरात्रस्य तावदेवशुचिर्भवेत् /AP_157.013ab/ अतीते दशरात्रे तु त्रिरात्रमशुचिर्भवेत् //AP_157.013cd/ तथा संवत्सरे ऽतीते स्नात एव विशुद्ध्यति /AP_157.014ab/ मातामहे तथातीते आचार्ये च तथा मृते //AP_157.014cd/ रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशोधनं /AP_157.015ab/ सपिण्दे ब्राह्मणे वर्णाः सर्व एवाविशेषतः //AP_157.015cd/ :n 1 आचडान्नैशिकी तथेति ट.. :p 131 दशरात्रेण शुद्ध्यन्ति द्वादशाहेन भूमिपः /AP_157.016ab/ वैश्याः पञ्चदशाहेन शूद्रा मासेन भार्गव //AP_157.016cd/ उच्छिष्टसन्निधावेकं तथा पिण्डं निवेदयेत् /AP_157.017ab/ कीर्तयेच्च तथा तस्य नमगोत्रे समाहितः //AP_157.017cd/ भुक्तवत्सु द्विजेन्द्रेषु पूजितेषु धनेन च(1) /AP_157.018ab/ विसृष्टाक्षततोयेषु गोत्रनामानुकीर्तनैः //AP_157.018cd/ चतुरङ्गुलविस्तारं तत्खातन्तावदन्तरं /AP_157.019ab/ वितस्तिदीर्घं कर्तव्यं विकर्षूणां तथा त्रयं //AP_157.019cd/ विकर्षूणां समीपे च ज्वालयेज् ज्वलनत्रयं /AP_157.020ab/ सोमाय वह्नये राम यमाय च समासतः //AP_157.020cd/ जुहुयादाहुतीः सम्यक् सर्वत्रैव चतुस्त्रयः /AP_157.021ab/ पिण्डनिर्वपणं कुर्यात् प्राग्वदेव पृथक् पृथक् //AP_157.021cd/ अन्नेन दध्ना मधुना तथा मांसेन पूरयेत् /AP_157.022ab/ मध्ये चेदधिमासः स्यात् कुर्यादभ्यधिकन्तु तत् //AP_157.022cd/ अथवा द्वादशाहेन सर्वमेतत् समापयेत् /AP_157.023ab/ संवत्सरस्य मध्ये च यदि स्यादधिमासकः //AP_157.023cd/ तदा द्वादशके श्राद्धे कार्यं तदधिकं भवेत् /AP_157.024ab/ संवत्सरे समाप्ते तु श्राद्धं श्राद्धवदाचरेत् //AP_157.024cd/ प्रेताय तत ऊर्धवं च तस्यैव पुरुषत्रये /AP_157.025ab/ पिण्डान् विनिर्वपेत्तद्वच्चतुरस्तु समाहितः //AP_157.025cd/ सम्पूज्य दत्वा पृथिवी समाना इति चाप्यथ /AP_157.026ab/ :n 1 धनेषु चेति क.. , ख.. , घ.. , ङ.. , छ.. , ज.. , ञ.. च :p 132 योजयेत् प्रेतपिण्डं तु पिण्डेष्वन्येषु भार्गव //AP_157.026cd/ प्रेतपात्रं च पात्रेषु तथैव विनियोजयेत् /AP_157.027ab/ पृथक् पृथक् प्रकर्तव्यं कर्मैतत् कर्मपात्रके //AP_157.027cd/ मन्त्रवर्जमिदं कर्म शूद्रस्य तु विधीयते /AP_157.028ab/ सपिण्डीकरणं स्त्रीणां कार्यमेवं तदा भवेत्(1) //AP_157.028cd/ श्राद्धं कुर्याच्च प्रत्यब्दं प्रेते कुम्भान्नमब्दकं /AP_157.029ab/ गङ्गायाः सिकता धारा यथा वर्षति वासवे //AP_157.029cd/ शक्या गणयितुं लोके नत्वतीताः पितामहाः /AP_157.030ab/ काले सततगे स्थैर्यं नास्ति तस्मात् क्रियां चरेत् //AP_157.030cd/ देवत्वे यातनास्थाने प्रेतः श्राद्धं कृतं लभेत् /AP_157.031ab/ नोपकुर्यान्नरः शोचन् प्रेतस्यात्मन एव वा //AP_157.031cd/ भृग्वग्निपाशकाम्भोभिर्मृतानामात्मघातिनां /AP_157.032ab/ पतितानां च नाशौचं विद्युच्छस्त्रहताश् च ये //AP_157.032cd/ यतिब्रतिब्रह्मचारिनृपकारुकदीक्षिताः /AP_157.033ab/ राजाज्ञाकारिणो(2) ये च स्नायाद्वै प्रेतगाम्यपि //AP_157.033cd/ मैथुने कटधूमे च सद्यः स्नानं विधीयते /AP_157.034ab/ द्विजं न निर्हरेत्(3) प्रेतं शूद्रेण तु कथञ्चन //AP_157.034cd/ न च शूद्रं द्विजेनापि तयोर्दोषो हि जायते(4) /AP_157.035ab/ अनाथविप्रप्रेतस्य वहनात् स्वरगलोकभाक् //AP_157.035cd/ :n 1 कार्यमेव तथा भवेदिति छ.. , ङ.. , ञ.. च । कार्यमेतत्तथा भवेदिति झ.. 2 राजाज्ञाकारका इति ट.. 3 न निर्दहेदिति ख.. 4 तयोर्दोषो ऽभिजायते इति ङ.. :p 133 सङ्ग्रामे जयमाप्नोति प्रेते ऽनाथे च këÂhada÷ /AP_157.036ab/ सङ्कल्प्य बान्धवं प्रेतमपसव्येन तां चितिं //AP_157.036cd/ परिक्रम्य ततः स्नानं कुर्युः सर्वे सवाससः /AP_157.037ab/ प्रेताय च तथा दद्युस्त्रींस्त्रींश् caivodakäjalÅn //AP_157.037cd/ द्वार्यश्मनि पदं दत्वा प्रविशेयुस् तथा गृहं /AP_157.038ab/ अक्षतान्निक्षिपेद्वह्नौ निम्बपत्रं विदश्य च //AP_157.038cd/ पृथक् शयीरन् भूमौ च क्रीतलब्धाशनो भवेत् /AP_157.039ab/ एकः पिण्दो दशाहे तु श्मश्रुकर्मकरः शुचिः //AP_157.039cd/ सिद्धार्थकैस्तिलैर् विद्वान् मज्जेद्वासोपरं दधत्(1) /AP_157.040ab/ अजातदन्ते तनये शिशौ गर्भस्रुते तथा //AP_157.040cd/ कार्यो नैवाग्निसंस्कारो नैव चास्योदकक्रिया /AP_157.041ab/ चतुर्थे च दिनेकार्यस् तथास्थ्नां चैव सञ्चयः //AP_157.041cd/ अस्थिसञ्चयनादूर्ध्वमङ्गस्पर्शो विधीयते ॥42//AP_157.042ab/ :e इत्य् आग्नेये महापुराणे शावाशौचं नाम सप्तपञ्चाशदाधिकशततमो ऽध्यायः ॥ % छप्तेर् {158} :Ó athëÂapa¤cÃÓadadhikaÓatatamo ऽध्यायः स्रावाद्यशौचं पुष्कर उवाच स्रावाशौचं प्रवक्ष्यामि मन्वादिमुनिसम्मतं /AP_158.001ab/ :n 1 सिद्धार्थकैस्तिलैर् विप्रान् यजद्वासो ऽपरं दधदिति घ.. , ङ.. , ञ.. च । सिद्धार्थस्तिलैर् विद्वान् स्नायाद्वासो ऽपरं दधदिति ग.. , ट.. च :p 134 रात्रिभिर्मासतुल्याभिर्गर्भस्रावे त्र्यहेण या //AP_158.001cd/ चातुर्मासिकपातान्ते दशाहं पञ्चमासतः /AP_158.002ab/ राजन्ये च चतूरात्रं वैश्ये पञ्चाहमेव च //AP_158.002cd/ अष्टाहेन तु शूद्रस्य द्वादशाहादतः परं /AP_158.003ab/ स्त्रीणां विशुद्धिरुदिता(1) स्नानमात्रेण वै पितुः //AP_158.003cd/ न स्नानं हि सपिण्डे स्यात्त्रिरात्रं saptamëÂayo÷ /AP_158.004ab/ सद्यः शौचं सपिण्डानामादन्तजननात्तथा //AP_158.004cd/ ÃcƬÃdekarÃtraæ स्यादाव्रताच्च त्रिरात्रकं /AP_158.005ab/ दशरात्रं भवेदस्मान्मातापित्रोस्त्रिरात्रकं //AP_158.005cd/ अजातदन्ते तु मृते k­tacƬe ऽर्भके तथा /AP_158.006ab/ प्रेते न्यूने त्रिभिर्वर्षैर् मृते शुद्धिस्तु नैशिल्की //AP_158.006cd/ द्व्यहेण क्षत्रिये शुद्धिस्त्रिभिर्वैश्ये मृते तथा /AP_158.007ab/ शुद्धिः शूद्रे पञ्चभिः स्यात् प्राग्विवाहद् द्विषट्त्वहः(2) //AP_158.007cd/ यत्र त्रिरात्रं विप्राणामशौचं सम्प्रदृश्यते /AP_158.008ab/ तत्र शूद्रे द्वादशाहः षण्णव क्षत्रवैशय्योः //AP_158.008cd/ द्व्यब्दे नैवाग्निसंस्कारो मृते तन्निखनेद् भुवि /AP_158.009ab/ न चोदकक्रिया तस्य नाम्नि चापि कृते सति //AP_158.009cd/ जातदन्तस्य वा कार्या स्यादुपनयनाद्दश /AP_158.010ab/ एकाहाच्छुद्ध्यते विप्रो यो ऽग्निवेदसमन्वितः //AP_158.010cd/ हीने हीनतरे चैव त्र्यहश् चतुरहस् तथा /AP_158.011ab/ पञ्चाहेनाग्निहीनस्तु दशाहाद्ब्राह्मणव्रुवः //AP_158.011cd/ :n 1 विशुद्धिः कथितेति घ.. , ङ.. , ञ.. च 2 द्विषट्ककमिति ट.. :p 135 क्षत्रियो नवसप्ताहच्छुद्ध्येद्विप्रो गुणैर् युतः /AP_158.012ab/ दशाहात् सगुणो वैश्यो विंशाहाच्छूद्र एव च //AP_158.012cd/ दशाहाच्छुद्ध्यते विप्रो द्वादशाहेन भूमिपः /AP_158.013ab/ वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्ध्यति //AP_158.013cd/ गुणोत्कर्षे दशाहाप्तौ त्र्यहमेकाहकं त्र्यहे /AP_158.014ab/ एकाहाप्तौ सद्यः शौचं सर्वत्रैवं समूहयेत् //AP_158.014cd/ दासान्तेवासिभृतकाः शिष्याश् चैवात्र वासिनः /AP_158.015ab/ स्वामितुल्यमशौचं स्यान्मृते पृथक् पृथग्भवेत् //AP_158.015cd/ मरणादेव कर्तव्यं संयोगो यस्य नाग्निभिः /AP_158.016ab/ दाहादूर्ध्वमशौचं स्याद्यस्य वैतानिको विधिः //AP_158.016cd/ सर्वेषामेव वर्णानान्त्रिभागात् स्पर्शनम्भवेत् /AP_158.017ab/ त्रिचतुःपञ्चदशभिः स्पृश्यवर्णाः क्रमेण तु //AP_158.017cd/ चतुर्थे पञ्चमे चैव सप्तमे नवमे तथा /AP_158.018ab/ अस्थिसञ्चयनं कार्यं वर्णानामनुपूर्वशः //AP_158.018cd/ अहस्त्वदत्तकन्यासु प्रदत्तासु त्र्यहं भवेत् /AP_158.019ab/ पक्षिणी संस्कृतास्वेव स्वस्रादिषु विधीयते //AP_158.019cd/ पितृगोत्रं कुमारीणां vyƬhÃnÃæ भर्तृगोत्रता /AP_158.020ab/ जलप्रदानं पित्रे च उद्वाहे चोभयत्र तु //AP_158.020cd/ दशाहोपरि पित्रोश् च दुहितुर्मरणे त्र्यहं /AP_158.021ab/ सद्यः शौचं सपिण्डानां पूर्वं cƬÃk­terdvija //AP_158.021cd/ एकाहतो ह्य् आविविहादूर्ध्वं हस्तोदकात् त्र्यहं /AP_158.022ab/ पक्षिणी भ्रातृपुत्रस्य सपिण्डानां च सद्यतः //AP_158.022cd/ दशाहाच्छुद्ध्यते विप्रो जन्महानौ स्वयोनिषु /AP_158.023ab/ :p 136 षद्भिस्त्रिभिरहैकेन क्षत्रविट्शूद्रयोनिषु //AP_158.023cd/ एतज्ज्ञेयं सपिण्डानां वक्ष्ये चानौरसादिषु /AP_158.024ab/ अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च //AP_158.024cd/ परपूर्वासु च स्त्रीषु त्रिरात्राच्छुद्धिरिष्यते /AP_158.025ab/ वृथासङ्करजातानां प्रव्रज्यासु च तिष्ठतां //AP_158.025cd/ ÃtmanastyÃginäcaiva निवर्तेतोदकक्रिया /AP_158.026ab/ मात्रैकया द्विपितरौ भ्रतरावन्यगामिनौ //AP_158.026cd/ एकाहः सूतके तत्र मृतके तु द्व्यहो भवेत्(1) /AP_158.027ab/ सपिण्डानामशौचं हि समानोदकतां वदे //AP_158.027cd/ बाले देशान्तरस्थे च पृथक्पिण्डे च संस्थिते /AP_158.028ab/ सवासा जलमाप्लुत्य सद्य एव विशुद्ध्यति //AP_158.028cd/ दशाहेन सपिण्डास्तु शुद्ध्यन्ति प्रेतसूतके /AP_158.029ab/ त्रिरात्रेण सुकुल्यास्तु स्नानात्(2) शुद्ध्यन्ति गोत्रिणः //AP_158.029cd/ सपिण्डता तु पुरुषे सप्तमे विनिवर्तते /AP_158.030ab/ समानोदकभावस्तु निवर्तेताचतुर्दशात् //AP_158.030cd/ जन्मनामस्मृते वैतत् तत्परं गोत्रमुच्यते /AP_158.031ab/ विगतन्तु विदेशस्थं शृणुयाद्यो ह्य् अनिर्दशं //AP_158.031cd/ यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् /AP_158.032ab/ अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत् //AP_158.032cd/ संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुद्ध्यति /AP_158.033ab/ :n 1 मृतके तु त्र्यहो भवेदिति घ.. , ङ.. , ञ.. च । मतके तु तथा भवेदिति झ.. 2 स्नाता इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च :p 137 मातुले पक्षिणो रात्रिः शिष्यत्विग्बान्धवेषु च //AP_158.033cd/ मृटे जामातरि प्रेते दैहित्रे भगिनीसुते(1) /AP_158.034ab/ श्यालके तत्सुते चैव स्नानमात्रं विधीयते //AP_158.034cd/ मातामह्यां तथाचार्ये मृते मातामहे त्र्यहं /AP_158.035ab/ दुर्भिक्षे rëÂrasampÃte आगतायां तथापदि //AP_158.035cd/ upasargam­tÃnäca दाहे ब्रह्मविदान्तथा /AP_158.036ab/ सत्रिव्रति(2) ब्रह्मत्तारिसङ्ग्रामे देशविप्लवे //AP_158.036cd/ दाने यज्ञे विवाहे च सद्यः शौचं विधीयते /AP_158.037ab/ विप्रगोनृपहन्तॄणामनुक्तं चात्मघातिनां //AP_158.037cd/ असाध्यव्याधियुक्तस्य स्वाध्याये चाक्षमस्य च /AP_158.038ab/ प्रायश्चित्तमनुज्ञातमग्नितोयप्रवेशनं //AP_158.038cd/ अपमानात्तथा(3) क्रोधात् स्नेहात्परिभवाद्भयात् /AP_158.039ab/ उद्बध्य म्रियते नारी पुरुषो वा कथञ्चन //AP_158.039cd/ आत्मघाती चैकलक्षं वसेत्स नरके शुचौ /AP_158.040ab/ वृद्धः श्रौतस्मृतेर्लुप्तः परित्यजति यस्त्वसून् //AP_158.040cd/ त्रिरात्रं तत्र शाशौचं द्वितीये चास्थिसञ्चयं /AP_158.041ab/ तृतीये तूदकं कार्यं चतुर्थे श्राद्धमाचरेत् //AP_158.041cd/ vidyudagnihatÃnäca त्र्यहं शुद्धिः सपिण्डिके(4) /AP_158.042ab/ pëaï¬ÃÓrità भर्तृघ्न्यो नाशौचोदकगाः स्त्रियः //AP_158.042cd/ पितृमात्रादिपाते तु आर्द्रवासा ह्य् उपोषितः /AP_158.043ab/ :n 1 प्रेते, भगिनीसुत इत्य् अपि इति ट.. 2 यतिव्रतीति ज.. 3 अपमानादथेति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च 4 vidyudÃdihatÃnäca त्र्यहाच्छुद्धिर्विधीयते इति ट.. :p 138 अतीतेब्दे प्रकुर्वीत प्रेतकार्यं यथाविधि //AP_158.043cd/ यः कश्चित्तु हरेत् प्रेतमसपिण्डं कथञ्चन /AP_158.044ab/ स्नात्वा स्चेलः स्पृष्ट्वाग्निं घृतं प्राश्य विशुद्ध्यति //AP_158.044cd/ यद्यन्नमत्ति तेषान्तु दशाहेनैव शुद्ध्यति /AP_158.045ab/ अनदन्नन्नमह्न्येव न वै तस्मिन् गृहे वसेत् //AP_158.045cd/ अनाथं व्राह्मणं प्रेतं ये वहन्ति द्विजातयः /AP_158.046ab/ पदे पदे यज्ञफलं शुद्धिः स्यात् स्नानमात्रतः //AP_158.046cd/ प्रेतीभूतं द्विजः शूद्रमनुगच्छंस्त्र्यहाच्छुचिः /AP_158.047ab/ मृतस्य बान्धवैः सार्धं कृत्वा च परिदेवनं //AP_158.047cd/ वर्जयेत्तदहोरात्रं दानश्राद्धादि कामतः(1) /AP_158.048ab/ शूद्रायाः प्रसवो गेहे शूद्रस्य मरणं तथा //AP_158.048cd/ भाण्डानि तु परित्यज्य त्र्यहाद्भूलेपतः शुचिः /AP_158.049ab/ न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण नाययेत् //AP_158.049cd/ नयेत् प्रेतं स्नापितञ्च पूजितं कुसुमैर् दहेत् /AP_158.050ab/ नग्नदेहं दहेन् नैव किञ्चिद्देहं परित्यजेत् //AP_158.050cd/ गोत्रजस्तु गृहीत्वा तु चितां चारोपयेत्तदा /AP_158.051ab/ आहिताग्निर्यथान्यायं दग्धव्यस्तिभिरग्निभिः //AP_158.051cd/ अनाहिताग्निरेकेन लौकिकेनापरस् तथा /AP_158.052ab/ अस्मात् त्वमभिजातो ऽसि त्वदयं जायतां पुनः //AP_158.052cd/ असौ स्वर्गाय लोकाय सुखाग्निं प्रददेत्सुतः /AP_158.053ab/ सकृत्प्रसिञ्चन्त्युदकं नामगोत्रेण बान्धवाः //AP_158.053cd/ :n 1 दानश्राद्धादिकर्म चेति झ.. :p 139 एवं mÃtÃmahÃcÃryapretÃnäcodakakriyà /AP_158.054ab/ काम्योदकं सखिप्रेतस्वस्रीयश्वश्रुरर्त्विजां //AP_158.054cd/ अपो नः शोशुचिदयं दशाहञ्च सुतो ऽर्पयेत् /AP_158.055ab/ ब्राह्मणे दशपिण्डाः स्युः क्षत्रिये द्वादश स्मृताः //AP_158.055cd/ वैश्ये पञ्चदश प्रोक्ताः शूद्रे त्रिंशत् प्रकीर्तिता /AP_158.056ab/ पुत्रो वा पुत्रिकान्यो वा पिण्डं दद्याच्च पुत्रवत् //AP_158.056cd/ विदिश्य निम्बपत्राणि नियतो द्वारि वेश्मनः /AP_158.057ab/ आचम्य चाग्निमुदकं गोमयं गौरसर्षपान् //AP_158.057cd/ प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः /AP_158.058ab/ अक्षरलवणान्नः स्युर् निर्मांसा भूमिशायिनः //AP_158.058cd/ क्रीतलब्धाशनाः स्नाता आदिकर्ता दशाहकृत् /AP_158.059ab/ अभावे ब्रह्मचारी तु कुर्यात्पिण्डोदकादिकं //AP_158.059cd/ यथेदं शावमाशौचं सपिण्डेषु विधीयते /AP_158.060ab/ जननेप्येवं स्यान्निपुणां शुद्धिमिच्छतां //AP_158.060cd/ सर्वेषां शावमाशौचं मातापित्रोश् च सूतकं /AP_158.061ab/ सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः //AP_158.061cd/ पुत्रजन्मदिने श्राद्धं कर्तव्यमिति निश्चितं /AP_158.062ab/ तदहस्तत्प्रदानार्थं गोहिरण्यादिवाससां //AP_158.062cd/ मरणं मरणेनैव सूतकं सूतकेन तु /AP_158.063ab/ उभयोरपि यत् पूर्वं तेनाशौचेन शुद्ध्यति //AP_158.063cd/ सूतके मृतकं चेत्स्यान् मृतके त्वथ सूतकं /AP_158.064ab/ तत्राधिकृत्य मृतकं शौचं कुर्यान्न सूतकं //AP_158.064cd/ समानं लघ्वशौचन्तु प्रथमेन समापयेत् /AP_158.065ab/ :p 140 असमानं द्वितीयेन धर्मराजवचो यथा //AP_158.065cd/ शावान्तः शाव आयाते(1) पूर्वाशौचेन शुद्ध्यति /AP_158.066ab/ गुरुणा लघु बाध्येत लघुना नैव तद्गुरु //AP_158.066cd/ मृतके सूतके वापि रात्रिमध्ये ऽन्यदापतेत् /AP_158.067ab/ तच्छेषेणैव सुद्ध्येरन् रात्रिशेषे द्व्यहाधिकात् //AP_158.067cd/ प्रभाते यद्यशौचं स्याच्छुद्धेरंश् च त्रिभिर्दिनैः /AP_158.068ab/ उभयत्र दशाहानि कुलस्यान्नं न भुज्यते //AP_158.068cd/ दानादि निनिवर्तेत कुलस्यान्नं न भुज्यते /AP_158.069ab/ अज्ञाते पातकं नाद्ये भोक्तुरेकमहो ऽन्यथा(2) //AP_158.069cd/ :e इत्य् आग्नेये महापुराणे स्रावाद्यशौचं नाम अष्टपञ्चाशदधिकशततमो ऽध्यायः ॥ % छप्तेर् {159} :Ó अथैकोनषष्ट्यधिकशततमो ऽध्यायः असंस्कृतादिशौचं पुष्कर उवाच संस्कृतस्यासंस्कृतस्य स्वर्गो मोक्षो हरिम्मृतेः /AP_159.001ab/ अस्थ्नाङ्गङ्गाम्भसि क्षेपात् प्रेतस्याभ्युदयो भवेत् //AP_159.001cd/ :n 1 आपात इति ख.. , छ.. च 2 अननेप्येवमेवं स्यादित्यादिः, भोक्तुरेकमहोन्यथेत्यन्तः पाठः घ.. , झ.. , ञ.. पुस्तकत्रयेषु नास्ति :p 141 गङ्गातोये नरस्यास्थि यावत्तावद्दिवि स्थतिः /AP_159.002ab/ आत्मनस्त्यागिनां नास्ति पतितानां तथा क्रिया //AP_159.002cd/ तेषामपि तथा गाङ्गे तोये ऽस्थ्नां पतनं हितं /AP_159.003ab/ तेषां दत्तं जलं चान्नं गगने तत् प्रलीयते //AP_159.003cd/ अनुग्रहेण महता प्रेतस्य पतितस्य च /AP_159.004ab/ नारायणबलिः कार्यस्तेनानुग्रहमश्नुते //AP_159.004cd/ अक्षयः पुण्डरीकाक्षस्तत्र दत्तं न नश्यति /AP_159.005ab/ पतनात्रायते यस्मात् तस्मात् पात्रं जनार्दनः //AP_159.005cd/ पततां भुक्तिमुक्त्यादिप्रद एको हरिर्ध्रुवं /AP_159.006ab/ दृष्ट्वा लोकान् म्रियमाणान् सहायं धर्ममाचरेत् //AP_159.006cd/ मृतो ऽपि बान्धवः शक्तो नानुगन्तुं नरं मृतं /AP_159.007ab/ जायावर्जं हि सर्वस्य याम्यः पन्था विभिद्यते(1) //AP_159.007cd/ धर्म एको(2) व्रजत्येनं यत्र क्वचन गामिनं /AP_159.008ab/ श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकं //AP_159.008cd/ न हि प्रतीक्षते मृत्युः कृतः वास्य न वा कृतं /AP_159.009ab/ क्षेत्रापणगृहासक्तमन्यत्रगतमानसं //AP_159.009cd/ वृकीवीरणमासाद्य मृत्युरादाय गच्छति /AP_159.010ab/ न कालस्य प्रियः कश्चिद् द्वेष्यश्चास्य न विद्यते //AP_159.010cd/ आयुष्ये कर्मणि क्षीणे प्रसह्य हरिते जनं /AP_159.011ab/ नाप्राप्तकालो म्रियते बिद्धः शरशतैर् अपि //AP_159.011cd/ कुशाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति /AP_159.012ab/ :n 1 पन्था विभज्यते इति ग.. 2 धर्म एवेति ज.. :p 142 औषधानि(1) न मन्त्राद्यास्त्रायन्ते मृत्युनान्वितं //AP_159.012cd/ वत्सवत् प्राकृतं कर्म कर्तारं विन्दति ध्रुवं /AP_159.013ab/ अव्यक्तादि व्यक्तमध्यमव्यक्तनिधनं जगत् //AP_159.013cd/ कौमारादि यथा देहे तथा देहान्तरागमः /AP_159.014ab/ नवमन्यद्यथा वस्त्रं गृह्णात्येवं शरीरिकं //AP_159.014cd/ देही नित्यमबध्यो ऽयं यतः शोकं ततस्त्यजेत् ॥15//AP_159.015ab/ :e इत्य् आद्याग्नेये महापुराणे शौचं नामैकोनष्ट्यधिकतशततमो ऽध्यायः ॥ % छप्तेर् {160} :Ó अथ षष्ट्यधिकशततमो ऽध्यायः वानप्रस्थाश्रमः पुष्कर उवाच vÃnaprasthayatÅnäca(2) धर्मं वक्ष्ये ऽधुना ӭणु /AP_160.001ab/ जटित्वमग्निहोत्रित्वं भूशय्याजिनधारणं //AP_160.001cd/ वने वासः पयोमूलनीवारफलवृत्तिता /AP_160.002ab/ प्रतिग्रहनिवृत्तिश् च त्रिःस्नानं ब्रह्मचारिता //AP_160.002cd/ देवातिथीनां पूजा च धर्मो ऽयं वनवासिनः /AP_160.003ab/ :n 1 औषधादीति क.. 2 यतीनान्तु इति ङ.. :p 143 गृही ह्य् अपत्यापत्यञ्च दृष्ट्वारण्यं(1) समाश्रयेत् //AP_160.003cd/ तृतीयमायुषो भागमेकाकी वा सभार्यकः /AP_160.004ab/ ग्रीष्मे पञ्चतपा नित्यं वर्षास्वभ्राविकाशिकः //AP_160.004cd/ आर्द्रवासाश् च हेमन्ते तपश्चोग्रञ्चरेद्बली(2) /AP_160.005ab/ अपरावृत्तिमास्थाय व्रजेद्दिशमजिह्मगः(3) //AP_160.005cd/ :e इत्य् आग्नेये महापुराणे वानप्रस्थाश्रमो नाम षष्ट्यधिकशततमो ऽध्यायः ॥ % छप्तेर् {161} :Ó अथैकषष्ट्यधिकशततमो ऽध्यायः यतिधर्मः पुष्कर उवाच यतिर्धर्मं प्रवक्ष्यामि ज्ञानमोक्षादिदर्शकं /AP_161.001ab/ चतुर्धमायुषो भागं प्राप्य सङ्गात् परिवर्जयेत्(4) //AP_161.001cd/ यदह्नि विरजेद्धीरस्तदह्नि(5) च परिव्रजेत् /AP_161.002ab/ प्रजापत्यां निरूप्येष्टिं सर्वदेवसदक्षिणां //AP_161.002cd/ आत्मन्यग्नीन् समारोप्य प्रव्रजेद्ब्राह्मणो गृहात् /AP_161.003ab/ :n 1 दृष्ट्वावश्यमिति ङ.. 2 तपश्चोग्रं वने चरेदिति ङ.. 3 भजेद्दिशमजिम्हग इति ङ.. 4 सङ्गान् परित्यजेदिति ङ.. 5 विरजेद्वापि तदह्नि इति ङ.. :p 144 एक एव चरेन्नित्यं ग्रासमन्नाथमाश्रयेत् //AP_161.003cd/ उपेक्षको ऽसिञ्चयिको मुनिर्ज्ञानसमन्वितः /AP_161.004ab/ कपालं वृक्षमूलञ्च(1) कुचेलमसहायाता //AP_161.004cd/ समता चैव सर्वस्मिन्नेतन्मुक्तस्य(2) लक्षणं /AP_161.005ab/ नाभिनन्देन मरणं नाभिनन्देत जीवनं(3) //AP_161.005cd/ कालमेव प्रतीक्षेत निदेशं भृतको यथा /AP_161.006ab/ दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिवेत् //AP_161.006cd/ सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् /AP_161.007ab/ अलावुदारुपत्राणि मृण्मयं वैष्णवं यतेः //AP_161.007cd/ विधूमे न्यस्तमुषले व्यङ्गारे भुक्तवज्जने /AP_161.008ab/ वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश् चरेत् //AP_161.008cd/ मधूकरमसङ्क्लिप्तं प्राक्प्रणीतमयाचितं /AP_161.009ab/ तात्कालिकञ्चोपपन्नं भैक्षं पञ्चविधं स्मृतं //AP_161.009cd/ पाणिपात्री भवेद्वापि पात्रे पात्रात् समाचरेत् /AP_161.010ab/ अवेक्षेत गतिं नॄणां कर्मदोषसमुद्भवां //AP_161.010cd/ शुद्धभावश् चरेद्भर्मं यत्र तत्राश्रमे रतः /AP_161.011ab/ समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणं //AP_161.011cd/ फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकं /AP_161.012ab/ न नामग्रहणादेव तस्य वारि प्रसीदति //AP_161.012cd/ :n 1 वृक्षमूलानि ख.. , घ.. , छ.. , झ.. च । वृक्षमूलादि इति ट.. 2 एतच्छुद्धस्येति ङ.. 3 जीवितमिति ख.. , घ.. , ङ.. , छ.. , ज.. च :p 145 अजिह्मः पण्डकः पङ्गुरन्धो बधिर एव च /AP_161.013ab/ सद्भिश् च मुच्यते मद्भिरज्ञानात् संसृतो द्विजः //AP_161.013cd/ अह्नि rÃtryäca यान् जन्तून् हिनस्त्यज्ञानतो यतिः /AP_161.014ab/ तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् षडाचरेत्(1) //AP_161.014cd/ अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनं /AP_161.015ab/ चर्मावनद्धं दुर्गन्धं पूर्णं मूत्रपुरीषयोः //AP_161.015cd/ जराशोकसमाविष्टं रोगायतनमातुरं /AP_161.016ab/ रजस्वलमनित्यञ्च भूतावासमिमन्त्यजेत् //AP_161.016cd/ धृतिः क्षमा दमो ऽस्तेयं(2) शौचमिन्द्रियनिग्रहः /AP_161.017ab/ ह्रीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणं //AP_161.017cd/ चतुर्विधं भैक्षवस्तु कुटीरकवहूदके /AP_161.018ab/ हंसः परमहंसश् च यो यः पश्चात् स उत्तमः //AP_161.018cd/ एकदण्डी त्रिदण्डी वा(3) योगी मुच्यते बन्धनात् /AP_161.019ab/ अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ //AP_161.019cd/ यमाः पञ्चाथ नियमाः शौचं सन्तोषणन्तपः /AP_161.020ab/ स्वाध्यायेश्वरपूजा च पद्मकाद्यासनं यतेः(4) //AP_161.020cd/ प्राणायामस्तु द्विविधः स गर्भो ऽगर्भ एव च /AP_161.021ab/ जपध्यानयुतो गर्भो विपरीतस्त्वगर्भकः //AP_161.021cd/ प्रत्येकं त्रिविधं सोपि पूरकुम्भकरेचकैः /AP_161.022ab/ पूरणात् पूरको वायोर् निश् चलत्वाच्च कुम्भकः //AP_161.022cd/ :n 1 समाचरेदिति ख.. , छ.. च 2 दयास्तेयमिति ङ.. 3 त्रिदण्डी चेति ङ.. 4 पद्मकाद्यासनं महत् इति ट.. :p 146 रेचनाद्रेचकः प्रोक्तो मात्राभेदेन च त्रिधा /AP_161.023ab/ द्वादशात्तु चतुर्विंशः षट्त्रिंशन्मात्रिको ऽपरः //AP_161.023cd/ तालो लघ्वक्षरो मात्रा प्रणवादि चरेच्छनैः /AP_161.024ab/ प्रत्याहारो जापकानां ध्यानमीश्वरचिन्तनं //AP_161.024cd/ मनोधृतिर्धारणा स्यात् समाधिर्ब्रह्मणि स्थितिः /AP_161.025ab/ अयमात्मा परं ब्रह्म सत्यं ज्ञानमनन्तकं //AP_161.025cd/ विज्ञानमानन्दं ब्रह्म तत्त्वमस्य.अहमस्मि तत् /AP_161.026ab/ परम् ब्रह्म ज्योतिरात्मा वासुदेवो विमुक्त ओं //AP_161.026cd/ देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितं /AP_161.027ab/ जाग्रत्स्वप्नसुसुप्त्यादिमुक्तं(1) ब्रह्म तुरोयकं //AP_161.027cd/ नित्यशुद्धबुद्धयुक्तसत्यमानन्दमद्वयं(2) /AP_161.028ab/ अहं ब्रह्म परं ज्योतिरक्षरं सर्वगं हरिः //AP_161.028cd/ सो ऽसावादित्यपुरुषः सो ऽसावहमखण्ड ओं /AP_161.029ab/ सर्वारम्भपरित्यागी समदुःखसुखं क्षमी //AP_161.029cd/ भावशुद्धश् च ब्रह्माण्डं भित्त्वा ब्रह्म भवेन्नरः /AP_161.030ab/ ëa¬hyÃæ paurïamÃsyäca चातुर्मास्यं व्रतञ्चरेत् //AP_161.030cd/ ततो ज्रजेत् नवम्यादौ ह्य् ऋतुसन्धिषु वापयेत् /AP_161.031ab/ प्रायश्चित्तं yatÅnäca ध्यानं वायुयमस् तथा //AP_161.031cd/ :e इत्य् आग्नेये महापुराणे यतिर्धर्मा नामैकषष्ट्यधिकशततमो ऽध्यायः ॥ :n 1 आग्रत्स्वप्नसुसुप्त्यान्तमुक्तमिति ङ.. , छ.. , ञ.. च 2 इत्य् आग्नेये अशौचनिर्णय इत्य् आदिः, सत्यमानन्दमद्वयमित्यन्तः पाठो ग.. पुस्तके नास्ति :p 147 % छप्तेर् {162} :Ó अथ द्विषष्ट्यधिकशततमो ऽध्यायः धर्मशास्त्रकथनं पुष्कर उवाच मनुर्विष्णुर्याज्ञवल्को हारीतो ऽत्रिर्यमो ऽङिगिराः /AP_162.001ab/ वसिष्ठदक्षसंवर्तशातातपपराशराः //AP_162.001cd/ आपस्तम्बोशनोव्यासाः कात्ययनबृहस्पती /AP_162.002ab/ गोतमः शङ्खलिखितौ धर्ममेते यथाब्रुवन् //AP_162.002cd/ तथा वक्ष्ये समासेन भुक्तिमुक्तिप्रदं शृणु /AP_162.003ab/ प्रवृत्तञ्च निवृत्तञ्च द्विविधङ्कर्म वैदिकं //AP_162.003cd/ काम्यं कर्म प्रवृत्तं स्यान्निवृत्तं ज्ञानपूर्वकं /AP_162.004ab/ वेदाभ्यासस्तपो j¤ÃnamindiyÃïäca संयमः //AP_162.004cd/ अहिंसा गुरुसेवा च निःश्रेयसकरं परं /AP_162.005ab/ सर्वेषामपि चैतेषामत्मज्ञानं परं स्मृतं //AP_162.005cd/ तच्चग्र्यं सर्वविद्यानां प्राप्यते ह्य् अमृतं ततः /AP_162.006ab/ सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि //AP_162.006cd/ समम्पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति /AP_162.007ab/ आत्मज्ञाने समे च स्याद्वेदाभ्यासे च यत्नवान् //AP_162.007cd/ एतद्द्विजन्मसामर्थ्यं(1) ब्राह्मणस्य विशेषतः /AP_162.008ab/ :n 1 एतद्द्विजन्मसाग्र्यमिति ख.. , ङ.. , झ.. , ञ.. , ट.. च । एतद्द्विजन्मसामग्रीति घ. :p 148 वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन् //AP_162.008cd/ इहैव लोके तिष्ठन् हि ब्रह्मभूयाय कल्प्यते(1) /AP_162.009ab/ स्वाध्यायानामुपाकर्म श्रावण्यां श्रावणेन तु //AP_162.009cd/ हस्ते चौषधिवारे च पञ्चम्यां श्रावणस्य वा /AP_162.010ab/ पौषमासस्य रोहिण्यामष्टकायामथापि वा //AP_162.010cd/ जलान्ते छन्दसाङ्कुर्यादुत्सर्गं विधिवद्वहिः /AP_162.011ab/ त्र्यहं प्रेतेष्वनध्यायः शिष्यर्त्विग्गुरुबन्धुषु //AP_162.011cd/ उपाकर्मणि चोत्सर्गं स्वशाखाश्रोत्रिये तथा(2) /AP_162.012ab/ सन्ध्यागर्जितनिर्घाते भूकम्पोल्कानिपातने //AP_162.012cd/ समाप्य वेदं ह्य् अनिशमारण्यकमधीत्य च /AP_162.013ab/ पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके //AP_162.013cd/ ऋतुसन्धिषु भुक्त्वा वा श्राद्विकं प्रतिगृह्य च /AP_162.014ab/ पशुमण्डूकनकुलश्वाहिमार्जारशूकरैः(3) //AP_162.014cd/ कृतेन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्रिये /AP_162.015ab/ श्वक्रोष्टुगर्धभोलूकमासवाणर्तुनिस्वने //AP_162.015cd/ अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके /AP_162.016ab/ अशुभासु च तारासु विद्युत्स्तनितसम्प्लवे //AP_162.016cd/ भुत्क्वार्द्रपाणिरम्भोन्तरर्धरात्रे ऽतिमारुते /AP_162.017ab/ पांशुवर्षे दिशान्दाहे सन्ध्यानीहारभीतिषु //AP_162.017cd/ धावतः प्राणिबाधे च विशिष्टे गृहमागते /AP_162.018ab/ :n 1 ब्रह्मचर्याय कल्प्यते इति ङ.. 2 स्वशाखाश्रोत्रिये मृते इति घ.. , झ.. , ञ.. , ट च 3 शशमार्जारशूकरैर् इति ङ.. :p 149 खरोष्ट्रयानहस्त्यश्वनौकावृक्षादिरोहणे //AP_162.018cd/ सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः ॥19//AP_162.019ab/ :e इत्य् आग्नेये महापुराणे धर्मशास्त्रं नाम द्विषष्ट्यधिकशततमो ऽध्यायः ॥ % छप्तेर् {163} :Ó अथ त्रिषष्ठ्यधिकशततमो ऽध्यायः श्राद्धकल्पकथनं पुष्कर उवाच श्राद्धकल्पं प्रवक्ष्यामि भुक्तिमुक्तिप्रदं शृणु /AP_163.001ab/ निमन्त्र्य विप्रान् पूर्वेद्युः स्वागतेनापराह्णतः //AP_163.001cd/ प्राच्योपवेशयेत् पीठे युग्मान्दैवे ऽथ पित्रके /AP_163.002ab/ अयुग्मान् प्राङ्मुखान्दैवे त्रीन् पैत्रे चैकमेव वा //AP_163.002cd/ मातामहानामप्येवन्तन्त्रं वा वैश्यदेविकं /AP_163.003ab/ प्राणिप्रक्षालनं दत्त्वा विष्टरार्थं कुशानपि //AP_163.003cd/ आवाहयेदनुज्ञातो विश्वे देवास इत्य् ऋचा /AP_163.004ab/ यवैरन्ववकीर्याथ(?) भाजने सपवित्रके //AP_163.004cd/ शन्नोदेव्या पयः क्षिप्त्वा यवोसीति यवांस् तथा /AP_163.005ab/ यादिव्या इतिमन्त्रेण हस्ते ह्य् अर्घं विनिक्षिपेत् //AP_163.005cd/ दत्वोदकं गन्धमाल्यं धूपदानं प्रदीपकं /AP_163.006ab/ अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणं //AP_163.006cd/ :p 150 द्विगुणांस्तु कुशान् कृत्वा ह्य् उशन्तस्त्वेत्यृचा पितॄन् /AP_163.007ab/ आवाह्य तदनुज्ञातो जपेदायान्तु नस्ततः //AP_163.007cd/ यवार्थास्तु तिलैः कार्याः कुर्यादर्घ्यादि पूर्ववत् /AP_163.008ab/ दत्त्वार्घ्यं संश्रवान् शेषान् पात्रे कृत्वा विधानतः //AP_163.008cd/ पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः /AP_163.009ab/ अग्नौ करिष्य आदाय पृच्छत्यन्नं घृतप्लुतं //AP_163.009cd/ कुरुष्वेति ह्य् अनुज्ञातो हुत्वाग्नौ पितृयज्ञवत् /AP_163.010ab/ हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः //AP_163.010cd/ यथालाभोपपन्नेषु रौप्येषु तु विशेषतः /AP_163.011ab/ दत्वान्नं पृथिवीपात्रमिति पात्राभिमन्त्रणं //AP_163.011cd/ कृत्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठं निवेशयेत् /AP_163.012ab/ सव्याहृतिकां गायत्रीं मधुवाता इति त्यचं //AP_163.012cd/ जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्ते ऽपि वाग्यताः /AP_163.013ab/ अन्नमिष्टं हविष्यञ्च दद्याज्जप्त्वा पवित्रकं //AP_163.013cd/ अन्नमादाय तृप्ताः स्थ शेषं चैवान्नमस्य च /AP_163.014ab/ तदन्नं विकिरेद् भूमौ दद्याच्चापः सकृत् सकृत् //AP_163.014cd/ सर्वमन्नमुपादाय सतिलं दक्षिणामुखः /AP_163.015ab/ उच्छिष्टसन्निधौ पिण्डान् प्रदद्यात् पितृयज्ञवत् //AP_163.015cd/ मातामहानामप्येवं दद्यादाचमनं ततः /AP_163.016ab/ स्वस्ति वाच्यं ततः कुर्यादक्षय्योदकमेव च //AP_163.016cd/ दत्वा तु दक्षिणां शक्त्या स्वधाकारमुदाहरेत् /AP_163.017ab/ वाच्यतामित्यनुज्ञातः स्वपितृभ्यः स्वधोच्यतां(1) //AP_163.017cd/ :n 1 मातामहानामित्यादिः, स्वपितृभ्यः स्वधोच्यतामित्यन्तः पाठः झ.. पुस्तके नास्ति :p 151 कुर्युरस्तु स्वधेत्युक्ते भूमौ सिञ्चेत्ततो जलं /AP_163.018ab/ प्रीयन्तामिति वा दैवं विश्वे देवा जलं ददेत् //AP_163.018cd/ दातारो नो ऽभिवर्धन्तां वेदाः सन्ततिरेव च /AP_163.019ab/ श्रद्धा च नो माव्यगमद्बहुदेयं च नो .स्त्विति //AP_163.019cd/ इत्युक्त्वा तु प्रिया वाचः प्रणिपत्य विसर्जयेत् /AP_163.020ab/ वाजे वाज इति प्रीतपितृपूर्वं विसर्जनं(1) //AP_163.020cd/ यस्मिंस्तु संश्रवाः पूर्वमर्घपात्रे निपातिताः /AP_163.021ab/ पितृपात्रं तदुत्तानं कृत्वा विप्रान् विसर्जयेत् //AP_163.021cd/ प्रदक्षिणमनुब्रज्य भक्त्वा तु पितृसेवितं /AP_163.022ab/ ब्रह्मचारी भवेत्तान्तु रजनीं ब्राह्मणैः सह //AP_163.022cd/ एवं प्रदक्षिणं कृत्वा वृद्धौ नान्दीमुखान् पितॄन् /AP_163.023ab/ यजेत दधिकर्कन्धुमिश्रान् पिण्डान् यवैः क्रिया //AP_163.023cd/ एकोद्दिष्टं दैवहीनमेकार्घैकपवित्रकं /AP_163.024ab/ आवाहनाग्नौकरणरहितं ह्य् अपसव्यवत् //AP_163.024cd/ उपतिष्ठतामित्यक्षय्यस्थाने पितृविसर्जने /AP_163.025ab/ अभिरम्यतामिति वदेद् ब्रूयुस्ते ऽभिरताः स्म ह //AP_163.025cd/ गन्धोदकतिलैर् युक्तं कुर्यात् पात्रचतुष्टयं /AP_163.026ab/ अर्घार्थपितृपात्रेषु प्रेतपात्रं प्रसेचयेत् //AP_163.026cd/ ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् /AP_163.027ab/ एतत् सपिण्डीकरणमेकोद्दिष्टं स्तिया सह(2) //AP_163.027cd/ अर्वाक्सपिण्डीकरणं यस्य संवत्सराद् भवेत् /AP_163.028ab/ :n 1 पितृपूर्वं विसर्जयेदिति ख.. , छ.. , झ.. च 2 स्त्र्या अपीति ख.. , छ.. च :p 152 तस्याप्यन्नं सोदकुम्भं दद्यात् संवत्सरं द्विजे //AP_163.028cd/ मृताहनि च कर्तव्यं प्रतिमासन्तु वत्सरं /AP_163.029ab/ प्रतिसंवत्सरं कार्यं श्राद्धं वै मासिकान्नवत् //AP_163.029cd/ हविष्यान्नेन वै मासं पायसेन तु वत्सरं /AP_163.030ab/ मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः(1) //AP_163.030cd/ ऐणरौरववाराहशाशैर् मांसैर् यथाक्रमं /AP_163.031ab/ मासवृद्ध्याभितृप्यन्ति दत्तैर् एव(2) पितामहाः //AP_163.031cd/ खड्गामिषं महाशल्कं मधुयुक्तान्नमेव च(3) /AP_163.032ab/ लोहामिषं कालशाकं मांसं वार्धीनसस्य च //AP_163.032cd/ यद्ददाति गयास्थञ्च सर्वमानन्त्यमुच्यते(4) /AP_163.033ab/ तथा वर्षात्रयोदश्यां मघासु च न संशयः //AP_163.033cd/ कन्यां प्रजां वन्दिनश् च पशून् मुख्यान् सुतानपि /AP_163.034ab/ घृतं कृषिं च वाणिज्यं द्विशफैकशफं तथा //AP_163.034cd/ ब्रह्मवर्चस्विनः पुत्रान् स्वर्णरूप्ये सकुप्यके /AP_163.035ab/ ज्ञातिश्रैष्ठ्यं सर्वकामानाप्नोति श्राद्धदः सदा //AP_163.035cd/ प्रतिपत्प्रभृतिष्वेतान्वर्जयित्वा चतुर्दशीं /AP_163.036ab/ शस्त्रेण तु हता ये वै तेषां तत्र प्रदीयते //AP_163.036cd/ स्वर्गं(5) ह्य् अपत्यमोजश् च शौर्यं क्षेत्रं बलं तथा /AP_163.037ab/ पुत्रश्रैष्ठ्यं ससौभाग्यमपत्यं मुख्यतां सुतान् //AP_163.037cd/ :n 1 मात्स्याविहारिणौरभ्रशाकुनच्छागपार्षतैर् इति छ.. 2 दत्तैर् इहेति घ.. , ङ.. , ञ.. च 3 मधुमुद्गान्नमेव वेति ङ.. 4 सर्वमानन्त्यमश्नुते इति घ.. , ङ.. च 5 स्वर्णमिति ख.. , छ.. च :p 153 प्रवृत्तचक्रतां पुत्रान् वाणिज्यं प्रसुतां तथा /AP_163.038ab/ अरोगित्वं यशो वीतशोकतां परमाङ्गतिं //AP_163.038cd/ घनं विद्यां भिषकसिद्धिं रूप्यं गाश्चाप्यजाविकं /AP_163.039ab/ अश्वानायुश् च विधिवत् यः श्राद्धं सम्प्रयच्छति //AP_163.039cd/ कृत्तिकादिभरण्यन्ते स कामानाप्नुयादिमान् /AP_163.040ab/ वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः //AP_163.040cd/ प्रीणयन्ति मनुष्याणां(1) पितॄन् श्राद्धेन तर्पिताः /AP_163.041ab/ आयुः प्रजां धनं(2) विद्यां स्वर्गं मोक्षं सुखानि च //AP_163.041cd/ प्रयच्छन्ति तथा राज्यं प्रीता नॄणां पितामहाः(3) ॥42//AP_163.042ab/ :e इत्य् आग्नेये महापुराणे श्राद्धकल्पो नाम त्रिषष्ट्यधिकशततमो ऽध्यायः ॥ % छप्तेर् {164} :Ó अथ चतुःषष्ट्यधिकशततमो ऽध्यायः नवग्रहहोमः पुष्कर उवाच श्रीकामः शान्तिकामो वा ग्रहयज्ञं समारभेत् /AP_164.001ab/ वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन् पुनः //AP_164.001cd/ :n 1 मनुष्यादीनिति ख.. , छ.. च 2 आयुः प्रज्ञाधनमिति ज.. / आयुः प्रजां बलमिति घ.. 3 प्रीताः पितृपितामहा इति ङ.. :p 154 सूर्यः सोमो मङ्गलश् च बुधश्चाथ बृहस्पतिः /AP_164.002ab/ शुक्रः शनैश् चरो राहुः केतुश्चेति ग्रहाः स्मृताः //AP_164.002cd/ ताम्रकात् स्फटिकाद्रक्तचन्दनात् स्वर्णर्कादुभौ /AP_164.003ab/ रजतादयसः शीशात् ग्रहाः कार्याः क्रमादिमे //AP_164.003cd/ सुवर्णैर् वायजेल्लिख्य गन्धमण्डलकेषु वा /AP_164.004ab/ यथावर्णं प्रदेयानि वासांसि कुसुमानि च //AP_164.004cd/ गन्धाश् च वलयश् चैव धूपो देयस्तु गुग्गुलुः /AP_164.005ab/ कर्तव्या मन्त्रयन्तश् च चरवः प्रतिदैवतं //AP_164.005cd/ आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत् /AP_164.006ab/ उद्बुद्ध्यस्वेति च ऋचो यथासङ्ख्यं प्रकीर्तिताः //AP_164.006cd/ वृहस्पते अतियदर्यस्तथैवाल्पात् परिश्रुतः /AP_164.007ab/ शन्नो देवीस् तथा काण्डात् केतुं कृन्वन्निमास् तथा //AP_164.007cd/ अर्कः पालाशः खदिरो ह्य् अपामार्गोथ(1) पिप्पलः /AP_164.008ab/ उदुम्बरः शमी दुर्वा कुशाश् च समिधः क्रमात् //AP_164.008cd/ ekaikasyÃtrëÂaÓatama«ÂÃviæÓatireva वा /AP_164.009ab/ होतव्या मधुसर्पिर्भ्यां दध्ना चैव समन्विताः //AP_164.009cd/ गुडौदनं पायसं च हविष्यं क्षीरयष्टिकं /AP_164.010ab/ दध्योदनं हविः पूपान् मांसं चित्रान्नमेव च //AP_164.010cd/ दद्याद्ग्रहक्रमदेतद्द्विजेभ्यो भोजनं बुधः /AP_164.011ab/ शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकं //AP_164.011cd/ धेनुः शङ्खस् तथानड्वान् हेम वासो हयस् तथा /AP_164.012ab/ :n 1 खदिरस्त्वपामार्गो ऽथेति ग.. , घ.. , ञ.. च :p 155 कृष्णा गौरायसश्छाग एता वै दक्षिणाः क्रमात् //AP_164.012cd/ यश् च यस्य यदा दूष्यः(1) स तं यत्नेन पूजयेत् /AP_164.013ab/ ब्रह्मणैषां वरो दत्तः पूजिताः पूजितस्य च //AP_164.013cd/ ग्रहाधीना नरेन्द्राणा(2) मुछ्रयाः पतनानि च /AP_164.014ab/ भावभावो च जगतस्तस्मात् पूज्यतमा ग्रहाः //AP_164.014cd/ :e इत्य् आग्नेये महापुराणे नवग्रहहोमो नाम चतुःषष्ट्यधिकशततमो ऽध्यायः ॥ % छप्तेर् {165} :Ó अथ पञ्चषष्त्यधिकशततमो ऽध्यायः नानाधर्माः अग्निर् उवाच ध्येय आत्मा स्थितो यो ऽसौ हृदये दीपवत् प्रभुः /AP_165.001ab/ अनन्यविषयं कृत्वा मनो बुद्धिस्मृतीन्द्रियं //AP_165.001cd/ श्राद्धन्तु ध्यायिने देयं(3) गव्यं दधि घृतं पयः /AP_165.002ab/ प्रियङ्गवो मसूराश् च वार्ताकुः कोद्रवो न हि //AP_165.002cd/ सइंहिकयो यदा सूर्यं ग्रसते पर्वसन्धिषु /AP_165.003ab/ हस्तिच्छाया तु सा ज्ञेया श्राद्धदानादिके ऽक्ष्या //AP_165.003cd/ :n 1 सदा दुःस्थ इति ख.. , छ.. च 2 मनुष्याणामिति ङ.. 3 व्यापिने देयमिति ङ.. :p 156 पित्रे चैव यदा सोमो हंसे चैव करे स्थिते /AP_165.004ab/ तिथिर्वैवस्वतो नाम सा छाया कुञ्जरस्य तु //AP_165.004cd/ अग्नौकरणशेषन्तु न दद्याद्वैश्वदेविके /AP_165.005ab/ अग्न्यभावे तु विप्रस्य हस्ते दद्यात्तु दक्षिणे //AP_165.005cd/ न स्त्री दुष्यति जारेण न विप्रो वेदकर्मणा /AP_165.006ab/ बलात्कारोपभुक्ता चेद्वैरिहस्तगतापि वा(1) //AP_165.006cd/ सन्त्यजेद् दूषितान्नारीमृतुकाले न शुद्ध्यति /AP_165.007ab/ य आत्मत्र्यतिरेकेण द्वितीयं नात्र पश्यति(2) //AP_165.007cd/ ब्रह्मभूतः स एवेह योगी चात्मरतो ऽमलः /AP_165.008ab/ विषयेन्द्रियसंयोगात् केचिद् योगं वदन्ति वै //AP_165.008cd/ अधर्मो धर्मबुद्ध्या तु गृहीतस्तैर् अपण्डितैः /AP_165.009ab/ आत्मनो मनसश् चैव संयोगञ्च तथा परे //AP_165.009cd/ वृत्तिहीनं मनः कृत्वा क्षेत्रज्ञं परमात्मनि /AP_165.010ab/ एकीकृत्य विमुच्येत बन्धाद्योगो ऽयमुत्तमः //AP_165.010cd/ कुटुम्बैः पञ्चभिर्यामः षष्ठस्तत्र महत्तरः /AP_165.011ab/ देवासुरमनुष्यैर् वा स जेतुं नैव शक्यते(3) //AP_165.011cd/ वहिर्मुखानि सर्वाणि कृत्वा चाभिमुखानि वै /AP_165.012ab/ मनस्येवेन्द्रियग्रामं मनश्चात्मनि योजयेत् //AP_165.012cd/ सर्वभावविनिर्मुक्तं क्षेत्रज्ञं ब्रह्मणि न्यसेत् /AP_165.013ab/ एतज्ज्ञानञ्च ध्यानञ्च शेषो ऽन्यो ग्रन्थविस्तरः(4) //AP_165.013cd/ :n 1 चौरहस्तगतापि वेति ख.. , घ.. , ञ च 2 द्वितीयं नानुपश्यतीति घ.. , ट.. च 3 स जेतुं न च शक्यत इति ग.. , ङ.. च 4 शेषा ये ग्रन्थविस्तरा इति ङ :p 157 यन्नास्ति सर्वलोकस्य तदस्तीति विरुध्यते /AP_165.014ab/ कथ्यमानं तथान्यस्य हृदये नावतिष्ठते //AP_165.014cd/ असंवेद्यं हि तद् ब्रह्म(1) कुमारी स्त्रीमुखं यथा /AP_165.015ab/ अयोगी नैव जानाति जात्यन्धो हि घटं यथा //AP_165.015cd/ सत्र्यसन्तं द्विजं दृष्ट्वा स्थानाच्चलति भास्करः /AP_165.016ab/ एष मे मण्डलं भित्त्वा परं ब्रह्माधिगच्छति //AP_165.016cd/ उपवासव्रतञ्चैव स्नानन्तीर्थं फलन्तपः /AP_165.017ab/ द्विजसम्पादनञ्चैव सम्पन्नन्तस्य तत् फलं //AP_165.017cd/ एकाक्षरं परं ब्रह्म प्राणायामः परन्तपः /AP_165.018ab/ सावित्र्यास्तु परं नास्ति पावनं परमं स्मृतः //AP_165.018cd/ पूर्वं स्त्रियः सुरैर् भुक्ताः सोमगन्धर्ववह्निभिः /AP_165.019ab/ भुञ्जते मानुषाः पश्चान्नैता दुष्यन्ति केनचित् //AP_165.019cd/ असवर्णेन यो गर्भः स्त्रीणां योनौ निषिच्यते /AP_165.020ab/ अशुद्धा तु भवेन्नारी यावत्छल्यं न मुञ्चति //AP_165.020cd/ निःसृते तु ततः शल्ये रजसा शुद्ध्यते ततः /AP_165.021ab/ ध्यानेन सदृशन्नास्ति शोधनं पापकर्मणां //AP_165.021cd/ श्वपाकेष्वपि भुञ्जानो ध्यानेन हि विशुद्ध्यति /AP_165.022ab/ आत्मा ध्याता मनो ध्यानं ध्येयो विष्णुः फलं हरिः //AP_165.022cd/ अक्षयाय यतिः श्राद्धे पङ्क्तिपावनपावनः /AP_165.023ab/ ÃrƬho नैष्ठिकन्धर्मं यस्तु प्रच्यवते द्विजः //AP_165.023cd/ :n 1 स्वसंवेद्यं हि तद् ब्रह्म इति ग.. , ङ.. च । सुसंवेद्यं हि तद् ब्रह्म इति ज.. , ट.. च । स्वयं वेद्यं हि तद् ब्रह्म इति घ.. , ञ.. च :p 158 प्रायश्चित्तं न पश्यामि येन शुद्ध्येत्स आत्महा /AP_165.024ab/ ये च प्रव्रजिताः पत्न्यां या चैषां वीजसन्ततिः //AP_165.024cd/ विदुरा नाम चण्डाला जायन्ते नात्र संशयः /AP_165.025ab/ शतिको म्रियते गृध्रः श्वासौ द्वादशिकस् तथा //AP_165.025cd/ भासो विंशतिवर्षाणि सूकरो दशभिस् तथा /AP_165.026ab/ अपुष्पो विफलो वृक्षो जायते कण्टकावृतः //AP_165.026cd/ ततो दावाग्निदग्धस्तु स्थाणुर्भवति सानुगः /AP_165.027ab/ ततो वर्षशतान्यष्टौ द्वे तिष्ठत्यचेतनः //AP_165.027cd/ पूर्णे वर्षसहस्रे तु जायते ब्रह्मराक्षसः /AP_165.028ab/ प्लवेन लभते मोक्षं कुलस्योत्सादनेन वा //AP_165.028cd/ योगमेव निषेवेतेत नान्यं मन्त्रमघापहं ॥29//AP_165.029ab/ :e इत्य् आग्नेये महापुराणे नानाधमा नाम पञ्चषष्ट्यधिकशततमो ऽध्यायः ॥ % छप्तेर् {166} :Ó अथ षषष्ट्यधिकशततमो ऽध्यायः वर्णधर्मादिकथनं पुष्कर उवाच वेदस्मार्तं प्रवक्ष्यामि धर्मं वै पञ्चधा स्मृतं(1) /AP_166.001ab/ वर्णत्वमेकमाश्रित्य यो ऽधिकारः प्रवर्तते //AP_166.001cd/ :n 1 धर्मं वै परमामृतमिति ख.. , छ.. च :p 159 वर्णधर्ंअः स विज्ञ्येयो यथोपनयनन्त्रिषु /AP_166.002ab/ यस्त्वाश्रमं समाश्रित्य पदार्थः संविधीयते //AP_166.002cd/ उक्त आश्रमधर्मस्तु भिन्नपिण्डादिको यथा /AP_166.003ab/ उभयेन निमित्तेन यो विधिः सम्प्रवर्तते //AP_166.003cd/ नैमित्तिकः स विज्ञेयः प्रायश्चित्तविधिर्यथा /AP_166.004ab/ ब्रह्मचारी गृही चापि वानप्रस्थो यतिर् नृप //AP_166.004cd/ उक्त आश्रमधर्मस्तु धर्मः स्यात् पञ्चधा परः(1) /AP_166.005ab/ षाड्गुण्यस्याभिधाने यो दृष्टार्थः स उदाहृतः //AP_166.005cd/ स त्रेधा मन्त्रयागाद्यदृष्टार्थ इति मानवाः /AP_166.006ab/ उभयार्थो व्यवहारस्तु दण्डधारणमेव च //AP_166.006cd/ तुल्यार्थानां विकल्पः स्याद् यागमूलः प्रकीर्तितः /AP_166.007ab/ वेदे तु विहितो धर्मः स्मृतौ तादृश एव च //AP_166.007cd/ अनुवादं स्मृतिः सूते(2) कार्यार्थमिति मानवाः /AP_166.008ab/ गुणार्थः परिसङ्ख्यार्थो वानुवादो विशेषतः(3) //AP_166.008cd/ विशेषदृष्ट एवासौ फलार्थ इति मानवाः /AP_166.009ab/ स्यादष्टचत्वारिंशद्भिः संस्कारैर् ब्रह्मलोकगः //AP_166.009cd/ गर्भाधानं पुंसवनं सीमन्तोन्नयनः ततः /AP_166.010ab/ जातकर्म nÃmak­tirannaprÃÓanacƬakaæ //AP_166.010cd/ संस्कारश्चोपनयनं वेदव्रतचतुष्टयं /AP_166.011ab/ स्नानं स्वधर्मचारिण्या योगः स्याद्यज्ञपञ्चकं //AP_166.011cd/ :n 1 धर्म एष सनातन इति ङ.. 2 अर्थवादं स्मृतिः सूत इति ख.. , छ.. च 3 वार्थवादो विशेषत इति ख.. , छ.. च :p 160 देवयज्ञः पितृयज्ञो मनुष्यभूतयज्ञकौ /AP_166.012ab/ ब्रह्मयज्ञः सप्तपाकयज्ञसंस्थाः पुरो ऽष्टकाः //AP_166.012cd/ पार्वणश्राद्धं श्रावण्याग्रहायणी च चैत्र्यपि /AP_166.013ab/ आश्वयुजी सप्तहविर्यज्ञसंस्थास्ततः स्मृताः //AP_166.013cd/ अग्न्याधेयमग्निहोत्रं(1) दर्शः स्यात् पशुबन्धकः /AP_166.014ab/ cÃturmÃsyÃgrahÃye«ÂirnirƬha÷ पशुबन्धकः //AP_166.014cd/ सौत्रामणिसप्तसोमसंस्थाग्निष्टोम आदितः /AP_166.015ab/ अत्यग्निष्टोम उक्थश् च षोडशी वाजपेयकः //AP_166.015cd/ अतिरात्रास् तथा स्तोम अष्टौ चात्मगुणास्ततः /AP_166.016ab/ दया क्षमानसूया च अनायासो ऽथ मङ्गलं //AP_166.016cd/ अकार्पण्यास्पृहाशौचं यस्यैते स परं व्रजेत् /AP_166.017ab/ प्रचारे मैथुने चैव प्रस्रावे दन्तधावने //AP_166.017cd/ स्नानभोजनकाले च पट्सु मौनं समाचरेत् /AP_166.018ab/ पुनर्दानं पृथक्पानमाज्येन यपसा निशि //AP_166.018cd/ दन्तच्छेदनमुष्णं च सप्त शक्तुषु वर्जयेत् /AP_166.019ab/ स्नात्वा पुष्पं न गृह्णीयाद् देवायोग्यन्तदीरितं //AP_166.019cd/ अन्यगोत्रोप्यसम्बद्धः(2) प्रेतस्याग्निन्ददाति यः /AP_166.020ab/ पिण्डञ्चोदकदानञ्च स दशाहं समापयेत् //AP_166.020cd/ उदकञ्च तृणं भस्म द्वारम्पन्थास्तथैव च /AP_166.021ab/ :n 1 अग्न्याधानमग्निहोत्रमिति ख.. , छ.. च 2 अन्यगोत्रो ऽन्यसम्बन्ध इति ख.. , घ.. , ञ.. च :p 161 एभिरन्तरितं कृत्वा पङ्क्तिदोषो न विद्यते //AP_166.021cd/ पञ्च प्राणाहुतीर्दद्यादनामाङ्गुष्ठयोगतः ॥22//AP_166.022ab/ :e इत्य् आग्नेये महापुराणे वर्णधर्मादिर्नाम षषष्ट्यधिकशततमो ऽध्यायः ॥ % छप्तेर् {167} :Ó अथ सप्तषष्ट्यधिकशततमो ऽध्यायः ॥ अयुतलक्षकोटिहोमाः अग्निर् उवाच श्रीशान्तिविजयाद्यर्थं ग्रहयज्ञं पुनर्वदे /AP_167.001ab/ ग्रहयज्ञो ऽयुतहोमलक्षकोट्यात्मकस्त्रिधा //AP_167.001cd/ वेदेरैशे ह्य् अग्निकुण्डाद् ग्रहानावाह्य मण्डले /AP_167.002ab/ सौम्ये गुरुर्बुधश् चैशे शुक्रः पूर्वदले शशी //AP_167.002cd/ आग्नेये दक्षिणे भौमो मध्ये स्याद्भास्करस् तथा /AP_167.003ab/ शनिराप्ये ऽथ नैरृत्ये राहुः केतुश् च वायवे //AP_167.003cd/ ईशश्चोमा गुहो विष्णुर्ब्रह्मेन्द्रौ यमकालकौ /AP_167.004ab/ चित्रगुप्तश्चाधिदेवा अग्निरापः क्षितिर्हरिः //AP_167.004cd/ इन्द्र ऐन्द्री देवता च प्रजेशो ऽहिर्विधिः क्रमात् /AP_167.005ab/ एते प्रत्यधिदेवाश् च गणेशो दुर्गयानिलः //AP_167.005cd/ खमश्विनौ च सम्पूज्य यजेद्वीजैश् च वेदजैः /AP_167.006ab/ :p 162 अर्कः पलाशः खदिरो ह्य् अपामार्गश् च पिप्पलः //AP_167.006cd/ उदुम्बरः शमी दुर्वा कुशाश् च समिधः क्रमात् /AP_167.007ab/ मध्वाज्यदधिसंमिश्रा hotavyÃÓcëÂadhà शतम् //AP_167.007cd/ ekëÂaÓatura÷ कुम्भान् पूर्य पूर्णाहुतिन्तथा /AP_167.008ab/ वसोर्धारान्ततो dadyÃddak«iïäca ततो ददेत् //AP_167.008cd/ यजमानं चतुर्भिस्तैर् अभिषिञ्चेत् समन्त्रकैः /AP_167.009ab/ सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः //AP_167.009cd/ वासुदेवो जगन्नाथस् तथा सङ्कर्षणः प्रभुः /AP_167.010ab/ प्रद्युम्नश्चानिरुद्धश् च भवन्तु विजयाय ते //AP_167.010cd/ आखण्डलो ऽग्निर्भगवान् यमो वै नैरृतस् तथा /AP_167.011ab/ वरुणः पवनश् चैव धनाध्यक्षस् तथा शिवः //AP_167.011cd/ ब्रह्मणा सहितः शेषो दिक्पालाः पान्तु वः सदा /AP_167.012ab/ कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः //AP_167.012cd/ बुद्धिर् लज्जा वपुः शान्तिस्तुष्टिः कान्तिश् च मातरः /AP_167.013ab/ एतास्त्वामभिषिञ्चन्तु धर्मपत्न्याः समागताः //AP_167.013cd/ आदित्यश् चन्द्रमा भौमो बुधजीवशितार्कजाः /AP_167.014ab/ ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश् च तर्पिताः //AP_167.014cd/ देवदानवगन्धर्वा यक्षराक्षसपन्नगाः /AP_167.015ab/ ऋषयो मनवो गावो देवमातर एव च //AP_167.015cd/ देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसाङ्गणाः /AP_167.016ab/ अस्त्राणि सर्वशास्त्राणि राजानो वाहनानि च //AP_167.016cd/ औषधानि च रत्नानि कालस्यावयवाश् च ये /AP_167.017ab/ सरितः सागराः शैलास्तीर्थानि जलदा नदाः //AP_167.017cd/ :p 163 एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये(1) /AP_167.018ab/ अलङ्कृतस्ततो दद्याद्धेमगोन्नभुवादिकं //AP_167.018cd/ कपिले सर्वदेवानां पूजनीयासि रोहिणि /AP_167.019ab/ तीर्थदेवमयी यस्मादतःशान्तिं प्रयच्छ मे //AP_167.019cd/ पुण्यस्त्वं शङ्ख पुण्यानां maÇgalÃnäca मङ्गलं /AP_167.020ab/ विष्णुना विधृतो नित्यमतः शान्तिं प्रयच्छ मे //AP_167.020cd/ धर्म त्वं वृषरूपेण जगदानन्दकारकः /AP_167.021ab/ अष्टमूर्तेरधिष्टानमतः शान्तिं प्रयच्छ मे //AP_167.021cd/ हिरण्यगर्भगर्भस्थं हेमवीजं विभावसोः /AP_167.022ab/ अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे //AP_167.022cd/ पीतवस्त्रयुगं यस्माद्वासुदेवस्य वल्लभं /AP_167.023ab/ प्रदानात्तस्य वै विष्णुरतः शान्तिं प्रयच्छ मे //AP_167.023cd/ विष्णुस्त्वं मत्स्यरूपेण यस्मादमृतसम्भवः /AP_167.024ab/ चन्द्रार्कवाहनो नित्यमतः शान्तिं प्रयच्छ मे //AP_167.024cd/ यस्मात्त्वं पृथिवी सर्वा धेनुः केशवसन्निभा /AP_167.025ab/ सर्वपापहरा नित्यमतः शान्तिं प्रयच्छ मे //AP_167.025cd/ यस्मादायसकर्माणि तवाधीनानि सर्वदा /AP_167.026ab/ लाङ्गलाद्यायुधादीनि अतः शान्तिं प्रयच्छ मे //AP_167.026cd/ यस्मात्त्वं स्सर्वयज्ञानामङ्गत्वेन व्यवस्थितः /AP_167.027ab/ योनिर्विभावसोर्नित्यमतः शान्तिं प्रयच्छ मे //AP_167.027cd/ गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश /AP_167.028ab/ यस्मात्तस्माच्छिवं मे स्यादिह लोके परत्र च //AP_167.028cd/ :n 1 धर्मकामार्थसिद्धये इति ख.. :p 164 यस्मादशून्यं शयनं केशवस्य शिवस्य च /AP_167.029ab/ शय्या ममाप्यशून्यास्तु दत्ता जन्मनि जन्मनि(1) //AP_167.029cd/ यथा रत्नेषु सर्वेषु सर्वे देवाः प्रतिष्ठिताः /AP_167.030ab/ तथा शान्तिं प्रयच्छन्तु रत्नदानेन मे सुराः //AP_167.030cd/ यथा भूमिप्रदानस्य कलां नार्हन्ति षोडशीं /AP_167.031ab/ दानान्यन्यानि मे शान्तिर्भूमिदानाद्भवत्विह //AP_167.031cd/ ग्रहयज्ञो ऽयुतहोमो दक्षिणाभी रणे जितिः /AP_167.032ab/ विवाहोत्सवयज्ञेषु प्रतिष्ठादिषु कर्मषु //AP_167.032cd/ सर्वकामाप्तये लक्षकोटिहोमद्वयं मतं /AP_167.033ab/ गृहदेशे मण्डपे ऽथ(2) अयुते हस्तमात्रकं //AP_167.033cd/ मेखलायोनिसंयुक्तं कुण्डञ्चत्वार ऋत्विजः /AP_167.034ab/ स्वयमेको ऽपि वा लक्षे सर्वं दशगुणं हि तत् //AP_167.034cd/ चतुर्हस्तं द्विहस्तं वा तार्क्षञ्चात्राधिकं यजेत् /AP_167.035ab/ सामध्वनिशीरस्त्वं वाहनं पमेष्ठिनः //AP_167.035cd/ विषयापहरो नित्यमतः शान्तिं प्रयच्छ मे /AP_167.036ab/ पूर्ववत् कुण्डमामन्त्र्य लक्षहोमं समाचरेत् //AP_167.036cd/ वसोर्धारां ततो दद्याच्छय्याभूषादिकं ददेत् /AP_167.037ab/ तत्रापि दश cëÂau च लक्षहोमे तथर्त्विजः //AP_167.037cd/ पुत्रान्नराज्यविजयभुक्तिमुक्त्यादि(3) चाप्नुयात् /AP_167.038ab/ दक्षिणाभिः फलेनास्माच्छत्रुघ्नः कोटिहोमकः //AP_167.038cd/ :n 1 तथा जन्मनि जन्मनीति ङ.. 2 गृहादौ मण्डपे वाथेति ख.. / गृहादौ मण्डपे चैवमिति ञ.. 3 पुत्रार्थराज्यविजयभुक्तिमुक्त्यादीति ख.. , ङ.. च :p 165 चतुर्हस्तं cëÂahastaæ कुण्डन्द्वादश च द्विजाः /AP_167.039ab/ पञ्चविंशं षोडशं वा पटे द्वारे चतुष्टयं //AP_167.039cd/ कोटिहोमी सर्वकामी विष्णुलोकं स गच्छति /AP_167.040ab/ होमस्तु ग्रहमन्त्रैर् वा गायत्र्या वैष्णवैर् अपि //AP_167.040cd/ जातवेदोमुखैः शैवैः(1) वैदिकैः प्रथितैर् अपि /AP_167.041ab/ तिलैर् यवैर् घृतैर् अश्वमेधफलादिभाक् //AP_167.041cd/ विद्वेषणाभिचारेषु त्रिकोणं कुण्डमिष्यते /AP_167.042ab/ समिधो वामहस्तेन श्येनास्थ्यनलसंयुताः //AP_167.042cd/ रक्तभूषैर् मुक्तकेशैर् ध्यायद्भिरशिवं रिपोः /AP_167.043ab/ दुर्मित्रियास्तस्मै सन्तु यो द्वेष्टि हुं फडिति च //AP_167.043cd/ छिन्द्यात् क्षुरेण प्रतिमां पिष्टरूपं रिपुं हनेत्(2) /AP_167.044ab/ यजेदेकं pŬakaæ वा यः स कृत्वा दिवं व्रजेत् //AP_167.044cd/ :e इत्य् आग्नेये महपुराणे ऽयुतलक्षकोटिहोमा नाम सप्तषष्ट्यधिकशततमो ऽध्यायः ॥ % छप्तेर् {168} :Ó athëÂa«a«ÂyadhikaÓatatamo ऽध्यायः महापातकादिकथनम् पुष्कर उवाच दण्डं कुर्यान्नृपो नॄणां प्रायश्चित्तमकुर्वतां /AP_168.001ab/ कामतो ऽकामतो वापि प्रायश्चित्तं कृतं चरेत् //AP_168.001cd/ :n 1 जातवेदोमुखैः सौरैर् इति ख.. 2 रिपुं हरेदिति ङ.. , ञ.. च :p 166 मत्तक्रुद्धातुराणां च न भुञ्जीत कदाचन /AP_168.002ab/ महापातकिनां स्पृष्टं यच्च स्पृष्टमुदक्यया //AP_168.002cd/ गणान्नं गणिकान्नं च(1) वार्धुषेर्गायनस्य च /AP_168.003ab/ अभिशप्तस्य षण्डस्य यस्याश्चोपपतिर्गृहे //AP_168.003cd/ रजकस्य नृशंसस्य वन्दिनः कितवस्य च /AP_168.004ab/ मिथ्यातपस्विनश् चैव चौरदण्डिकयोस् तथा(2) //AP_168.004cd/ कुण्डगोलस्त्रीजितानां वेदविक्रयिणस् तथा /AP_168.005ab/ शैलूषतन्त्रवायान्नं कृतघ्नस्यान्नमेव च //AP_168.005cd/ कर्मारस्य निषादस्य चेलनिर्णेजकस्य च /AP_168.006ab/ मिथ्याप्रव्रजितस्यान्नम्पुंश् चल्यास्तैलिकस्य च //AP_168.006cd/ ÃrƬhapatitasyÃnnaæ विद्विष्टान्नं च वर्जयेत् /AP_168.007ab/ तथैव ब्राह्मणस्यान्नं ब्राह्मणेनानिमन्त्रितः //AP_168.007cd/ ब्राह्मणान्नञ्च शूद्रेण नाद्याच्चैव निमन्त्रितः /AP_168.008ab/ एषामन्यतमस्यान्नममत्या वा त्र्यहं क्षपेत् //AP_168.008cd/ मत्या भुक्त्वा चरेत् कृच्छ्रं रेतोविण्मूत्रमेव च /AP_168.009ab/ चण्डालश्वपचान्नन्तु भुक्त्वा चान्द्रायणं चरेत् //AP_168.009cd/ अनिर्दिशं च प्रेतान्नं गवाघ्रातं तथैव च /AP_168.010ab/ शूद्रोच्छिष्टं शुनोच्छिष्टं पतितान्नं तथैव च //AP_168.010cd/ तप्तकृच्छ्रं प्रकुर्वीत अशौचे कृच्छ्रमाचरेत् /AP_168.011ab/ अशौचे यस्य यो भुङ्क्ते सोप्यशुद्धस् तथा भवेत् //AP_168.011cd/ मृतपञ्चनखात् कूपादमेध्येन सकृद्युतात् /AP_168.012ab/ :n 1 गणानां gaïikÃnäceti ङ.. , ञ.. च 2 चौरदाम्भिकयोस्तथेति ञ.. :p 167 अपः पीत्वा त्र्यहं तिष्ठेत् सोपवासो द्विजोत्तमः //AP_168.012cd/ सर्वत्र शूद्रे पादः स्याद् द्वित्रयं वैश्यभूपयोः(1) /AP_168.013ab/ विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः //AP_168.013cd/ प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् /AP_168.014ab/ शुष्काणि जग्ध्वा मांसानि(2) प्रेतान्नं करकाणि च //AP_168.014cd/ क्रव्यादशूकरोष्ट्राणां गोमायोः कपिकाकयोः /AP_168.015ab/ गोनराश्वखरोष्ट्राणां छत्राकं ग्रामकुक्कुटं //AP_168.015cd/ मांसं जग्ध्वा कुञ्जरस्य तप्तकृच्छ्रेण शुद्ध्यति /AP_168.016ab/ आमश्राद्धे तथा भुक्त्वा ब्रह्मचारी मधु त्वदन् //AP_168.016cd/ लशुनं गुञ्जनं चाद्यात् प्राजापत्यादिना शुचिः(3) /AP_168.017ab/ भुक्त्वा चान्द्रायणं कुर्यान् मांसञ्चात्मकृतन्तथा //AP_168.017cd/ पेलुगव्यञ्च पेयूषं तथा श्लेष्मातकं मृदं /AP_168.018ab/ वृथाकृशरसंयावपायसापूपशष्कुलीः //AP_168.018cd/ अनुपाकृटमांसानि देवान्नानि हवींषि च /AP_168.019ab/ gaväca महिषीणां च वर्जयित्वा तथाप्यजां //AP_168.019cd/ सर्वक्षीराणि वर्ज्याणि tÃsäcaivÃpyannirdaÓaæ /AP_168.020ab/ शशकः शल्यकी गोधा खड्गः कूर्मस्तथैव च //AP_168.020cd/ भक्ष्याः पञ्चनखाः प्रोक्ताः परिशेषाश् च वर्जिताः /AP_168.021ab/ पाठीनरोहितान्मत्स्यान् सिंहतुण्डांश् च भक्षयेत् //AP_168.021cd/ यवगोधूमजं सर्वं पयसश् चैव विक्रियाः /AP_168.022ab/ वागषाड्गवचक्रादीन् सस्नेहमुषितं तथा //AP_168.022cd/ :n 1 द्वितीयं वैश्यशूद्रयोरेति क.. , ख.. , ङ.. , ञ.. च 2 शुष्काणि दग्धमंसानि इति ङ.. 3 प्राजापत्याद्द्विजः शुचिरिति ख.. :p 168 अग्निहोत्रपरीद्धाग्निर्ब्राह्मणः कामचारतः /AP_168.023ab/ चान्द्रायणं चरेन्मासं वीरवध्वासनं हितं //AP_168.023cd/ ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः /AP_168.024ab/ महान्ति पातकान्याहुः संयोगश् चैव तैः सह //AP_168.024cd/ अनृते च समुत्कर्षो राजगामि च पैशुनं /AP_168.025ab/ गुरोश्चालीकनिर्बन्धः समानं ब्रह्महत्यया(1) //AP_168.025cd/ ब्रह्मोज्झ्यवेदनिन्दा च कौटसाक्ष्यं सुहृद्बधः /AP_168.026ab/ गर्हितान्नाज्ययोर्जग्धिः(2) सुरापानसमानि ष //AP_168.026cd/ निक्षेपस्यापहरणं नराश्वरजतस्य च /AP_168.027ab/ bhÆmivajramaïÅnäca रुक्मस्तेयसमं स्मृतं //AP_168.027cd/ रेतःसेकः svayonyëu कुमारीष्वन्त्यजासु च /AP_168.028ab/ सख्युः पुत्रस्य च(3) स्त्रीषु गुरुतल्पसमं विदुः //AP_168.028cd/ गोबधो ऽयाज्य संयाज्यं पारदार्यात्मविक्रियः /AP_168.029ab/ गुरुमातृपितृत्यागः स्वाध्ययाग्न्योः सुतस्य च //AP_168.029cd/ परिवित्तितानुजेन परिवेदनमेव च /AP_168.030ab/ तयोर्दानञ्च कन्यायास्तयोरेव च याजनं //AP_168.030cd/ कन्याया दूषणञ्चैव वार्धुष्यं व्रतलोपनं /AP_168.031ab/ तडागारामदाराणामपत्यस्य च विक्रियः //AP_168.031cd/ व्रात्यता बान्धवत्यागो भृताध्यापनमेव च /AP_168.032ab/ भृताच्चाध्ययनादानमविक्रेयस्य विक्रयः //AP_168.032cd/ :n 1 समानि ब्रह्महत्ययेति ख.. , ङ.. , ञ.. च 2 गर्हितानामन्नजग्धिरिति ङ.. 3 सख्युः सुतस्य चेति ङ.. :p 169 सर्वाकारेष्वधीकारो महायन्त्रप्रवर्तनं /AP_168.033ab/ हिंसौषधीनां स्त्र्याजीवः क्रियालङ्गनमेव च //AP_168.033cd/ इन्धनार्थमशुष्काणां dumÃïäcaiva पातनं /AP_168.034ab/ योषितां ग्रहणञ्चैव स्त्रीनिन्दकसमागमः //AP_168.034cd/ आत्मार्थञ्च क्रियारम्भो निन्दितान्नदनन्तथा /AP_168.035ab/ anÃhitÃgnitÃsteyam­ïÃnäcÃnapakriyà //AP_168.035cd/ असच्छास्त्राधिगमनं दौःशील्यं व्यसनक्रिया /AP_168.036ab/ धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषेवणं //AP_168.036cd/ स्त्रीशूद्रविट्क्षत्रबधो नास्तिक्यञ्चोपपातकं /AP_168.037ab/ ब्राह्मणस्य रुजः कृत्यं घ्रातिरघ्रेयमद्ययोः //AP_168.037cd/ जइंभं पुंसि च मैथुन्यं जातिभ्रंशकरं स्मृतं /AP_168.038ab/ श्वखरोष्ट्रमृगेन्द्राणामजाव्योश् चैव मारणं(1) //AP_168.038cd/ सङ्कीर्णकरणं ज्ञेयं मीनाहिनकुलस्य च /AP_168.039ab/ निन्दितेभ्यो धनादानं बाणिज्यं शूद्रसेवनं //AP_168.039cd/ अपात्रीकरणं ज्ञेयमसत्यस्य च bhëaïaæ /AP_168.040ab/ कृमिकीटवयोहत्या मद्यानुगतभोजनं //AP_168.040cd/ फलैधःकुसुमस्तेयमधैर् यञ्च मलावहं ॥41//AP_168.041ab/ :e इत्य् आग्नेये महापुराणे महापातकादिकथनं nÃmëÂa«a«ÂyadhikaÓatatamo ऽध्यायः ॥ :n 1 मार्जारस्यैव मारणमिति ङ.. :p 170 % छप्तेर् {169} :Ó अथैकोनसप्तत्यधिकशततमो ऽध्यायः प्रायश्चित्तानि पुष्कर उवाच एतत्प्रभृतिपापानां प्रायश्चित्तं वदामि ते /AP_169.001ab/ ब्रह्महा द्वादशाब्दानि कुटीङ्कृत्वा वने वसेत् //AP_169.001cd/ भिक्षेतात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजं /AP_169.002ab/ प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्शिराः //AP_169.002cd/ यजेत वाश्वमेधेन स्वर्जिता गोसवेन वा /AP_169.003ab/ जपन्वान्यतमं वेदं योजनानां शतं ब्रजेत् //AP_169.003cd/ सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत् /AP_169.004ab/ व्रतैर् एतैर् व्यपोहन्ति महापातकिनो मलं //AP_169.004cd/ उपपातकसंयुक्तो गोघ्नो मासं यवान् पिवेत् /AP_169.005ab/ कृतवापो वसेद्गोष्ठे चर्मणा तेन संवृतः //AP_169.005cd/ चतुर्थकालमश्रीयादक्षारलवणं मितं /AP_169.006ab/ गोमूत्रेण चरेत् स्नानं द्वौ मासौ नियतेन्द्रियः //AP_169.006cd/ दिवानुगच्छेद्गाश् चैव तिष्ठन्नूर्ध्वं रजः पिवेत् /AP_169.007ab/ वृषभैकादशा गास्तु दद्याद्विचारितव्रतः(1) //AP_169.007cd/ अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् /AP_169.008ab/ पादमेकञ्चरेद्रोधे द्वौ पादौ बन्धने चरेत् //AP_169.008cd/ :n 1 दद्यात् सुचरितव्रत इति ङ.. :p 171 योजने पादहीनं स्याच्चरेत् सर्वं निपातने /AP_169.009ab/ कान्तारेष्वथ दुर्गेषु विषमेषु भयेषु च //AP_169.009cd/ यदि तत्र विपत्तिः स्यादेकपादो विधीयते /AP_169.010ab/ घण्टाभरणदोषेण तथैवर्धं विनिर्दिशत् //AP_169.010cd/ दमने दमने रोधे शकटस्य नियोजने /AP_169.011ab/ स्तम्भशृङ्खलपाशेषु मृते पादोनमाचरेत् //AP_169.011cd/ शृङ्गभङ्गे ऽस्थिभङ्गे च लाङ्गूलच्छेदने तथा /AP_169.012ab/ यावकन्तु पिवेत्तावद्यावत् सुस्था तु गौर्भवेत् //AP_169.012cd/ gomatŤca जपेद्विद्यां गोस्तुतिं गोमतीं स्मरेत् /AP_169.013ab/ एका चेद्बहुभिर्दैवाद् यत्र व्यापादिता भवेत् //AP_169.013cd/ पादं पादन्तु हत्यायाश् चरेयुस्ते पृथक् पृथक् /AP_169.014ab/ उपकारे क्रियमाणे विपत्तौ नास्ति पातकं //AP_169.014cd/ एतदेव व्रतं कुर्युरुपपातकिनस् तथा /AP_169.015ab/ अवकीर्णवर्जं शुद्ध्यर्थञ्चान्द्रायणमथापि वा //AP_169.015cd/ अवकीर्णी तु कालेन गर्धभेन चतुष्पथे /AP_169.016ab/ पाकयज्ञविधानेन यजेत निरृतिं निशि //AP_169.016cd/ कृत्वाग्निं विधिवद्धीमानन्ततस्तु समित्तृचा /AP_169.017ab/ चन्द्रेन्द्रगुरुवह्नीनां जुहुयात् सर्पिषाहुतिं(1) //AP_169.017cd/ अथवा गार्धभञ्चर्म वसित्वाब्दञ्चरेन्महीं /AP_169.018ab/ हत्वा गर्भमविज्ञातं ब्रह्महत्याव्रतं चरेत् //AP_169.018cd/ :n 1 जुहुयात्सर्पिषाहुतीरिति ख.. , ङ.. , ज.. च :p 172 सरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिवेत् /AP_169.019ab/ गोमूत्रमग्निवर्णं वा पिवेदुदकमेव वा //AP_169.019cd/ सुवर्णस्तेयकृद्विप्रो राजानमभिगम्य तु /AP_169.020ab/ स्वकर्म ख्यापयन् व्रूयान्मां भवाननुशास्त्विति //AP_169.020cd/ गृहीत्वा मुशलं राजा सकृद्धन्यात् स्वयङ्गतं /AP_169.021ab/ बधेन शुद्ध्यते स्तेयो ब्राह्मणस्तपसैव वा //AP_169.021cd/ गुरुतल्पो निकृत्यैव शिश्नञ्च वृषणं स्वयं /AP_169.022ab/ निधाय cäcalau गच्छेदानिपाताच्च नैरृतिं //AP_169.022cd/ चान्द्रायणान् वा त्रीन्मासानभ्यसेन्नियतेन्द्रियः /AP_169.023ab/ जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया //AP_169.023cd/ चरेच्छान्तपनं कृच्छ्रं प्राजापत्यमनिच्छया /AP_169.024ab/ सङ्करीपात्रकृत्यासु मासं शोधनमैन्दवं //AP_169.024cd/ मलिनीकरणीयेषु तप्तं स्याद्यावकं त्र्यहं /AP_169.025ab/ तुरीयो ब्रह्महत्यायाः क्षत्रियस्य बधे स्मृतः //AP_169.025cd/ वैश्ये ऽष्टमांशे वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः /AP_169.026ab/ मार्जरनकुलौ हत्वा चासं मण्डूकमेव च //AP_169.026cd/ श्वगोधोलूककाकांश् च शूद्रहत्याव्रतं चरेत् /AP_169.027ab/ चतुर्णामपि वर्णानां नारीं हत्वानवस्थितां //AP_169.027cd/ अमत्यैव प्रमाप्य स्त्रीं शूद्रहत्याव्रतं चरेत् /AP_169.028ab/ सर्पादीनां बधे नक्तमनस्थ्नां वायुसंयमः //AP_169.028cd/ द्रव्याणामल्पसाराणां स्तेयं कृत्वान्यवेश्मतः /AP_169.029ab/ चरेच्छान्तपनं कृच्छं व्रतं निर्वाप्य सिद्ध्यति //AP_169.029cd/ :p 173 भक्षभोज्यापहरणे यानशय्यासनस्य च /AP_169.030ab/ pu«pamÆlaphalÃnäca पञ्चगव्यं विशोधनं //AP_169.030cd/ t­ïakëÂhadrumÃïÃntu शुष्कान्नस्य गुडस्य च /AP_169.031ab/ चेलचर्मामिषाणान्तु(1) त्रिरात्रं स्यादभोजनं //AP_169.031cd/ मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च /AP_169.032ab/ aya÷kÃæsyopalÃnäca द्वादशाहं कणान्नभुक् //AP_169.032cd/ कार्पासकीटजीर्णानां द्विशफैकशफस्य च /AP_169.033ab/ पक्षिगन्धौषधीनान्तु रज्वा चैव त्र्यहम्पयः //AP_169.033cd/ गुरुतल्पव्रतं कुर्याद्रेतः सिक्त्वा स्वयोनिषु /AP_169.034ab/ सख्युः पुत्रस्य च स्त्रीषु कुमारोष्वन्त्यजासु च //AP_169.034cd/ पितृस्वस्रेयीं भगिनीं स्वस्रीयां मातुरेव च /AP_169.035ab/ मातुश् च भ्रातुराप्तस्य गत्वा चान्द्रायणञ्चरेत् //AP_169.035cd/ अमानुषीषु पुरुष उदक्यायामयोनिषु /AP_169.036ab/ रेतः सिक्त्वा जले चैव कृच्छ्रं शान्तपनञ्चरेत् //AP_169.036cd/ मैथुनन्तु समासेव्य पुंसि योषिति वा द्विजः /AP_169.037ab/ गोयाने ऽप्सु दिवा चैव सवासाः स्नानमाचरेत् //AP_169.037cd/ चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च /AP_169.038ab/ पतत्यज्ञानतो विप्रो ज्ञानात् साम्यन्तु गच्छति //AP_169.038cd/ विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवेश्मनि /AP_169.039ab/ यत् पुंसः परदारेषु tadenäcÃrayedvrataæ //AP_169.039cd/ साचेत्पुनः प्रदुष्येत सदृशेनोपमन्त्रिता /AP_169.040ab/ कृच्छ्रञ्चाद्रायणञ्चैव तदस्याः पावनं स्मृतं //AP_169.040cd/ :n 1 veïucarmÃmi«Ãïäceti झ.. :p 174 यत् करोत्येकरात्रेण वृषलीसेवनं द्विजः /AP_169.041ab/ तद्भैक्ष्यभुक् जपेन्नित्यं त्रिभिर्वषैर् व्यपोहति //AP_169.041cd/ :e इत्य् आग्नेये महापुराणे प्रायश्चित्तानि नाम एकोनसप्तत्यधिकशततमो ऽध्यायः ॥ % छप्तेर् {170} :Ó अथ सप्तत्यधिकशततमो ऽध्यायः प्रायश्चित्तानि पुष्कर उवाच महापापानुयुक्तानां(1) प्रायश्चित्तानि(2) वच्मिते /AP_170.001ab/ संवत्सरेण पतति पतितेन सहाचरन् //AP_170.001cd/ याजनाद्ध्यापनाद्यौनान्न तु यानाशनासनात् /AP_170.002ab/ यो येन पतितेनैषां संसर्गं याति मानवः //AP_170.002cd/ स तस्यैव व्रतं कुर्यात्तत्संसर्गस्य शुद्धये /AP_170.003ab/ पतितस्योदकं कार्यं सपिण्डैर् बान्धवैः सह //AP_170.003cd/ निन्दिते ऽहनि सायाह्णे ज्ञात्यृत्विग् गुरुसन्निधौ /AP_170.004ab/ दासो घटमपां पूर्णं पर्यस्येत् प्रेतवत्पदा(3) //AP_170.004cd/ अहोरात्रमुपासीतन्नशौचं बान्धवैः सह /AP_170.005ab/ निवर्तयेरंस्तस्मात्तु jye«ÂhÃæÓambhëaïÃdike //AP_170.005cd/ ज्येष्ठांशम्प्राप्नुयाच्चास्य यवीयान् गुणतो ऽधिकः /AP_170.006ab/ :n 1 महापापोपपन्नानामिति ङ.. 2 प्रायश्चित्तं वदामि त इति झ.. 3 प्रेतवत् सदेति ख.. , ग.. , घ.. , ङ.. च :p 175 प्रायश्चित्ते तु चरिते पूर्णं कुम्भमपां नवं //AP_170.006cd/ तेनैव सार्धं प्राश्येयुः स्नात्वा पुण्यजलाशये /AP_170.007ab/ एवमेव विधिं कुर्युर्योषित्सु पपितास्वपि //AP_170.007cd/ वस्त्रान्नपानन्देयन्तु वसेयुश् च गृहान्तिके /AP_170.008ab/ तेषां द्विजानां सावित्री नानूद्येत(1) यथाविधि //AP_170.008cd/ तांश्चारयित्वा त्रीन् कृछ्रान् यथाविध्युपनाययेत् /AP_170.009ab/ विकर्मस्थाः परित्यक्तास्तेषां मप्येतदादिशेत् //AP_170.009cd/ जपित्वा त्रीणि सावित्र्याः सहस्त्राणि समाहितः /AP_170.010ab/ मासङ्गोष्ठे पयः पीत्वा मुच्यते ऽसत्प्रतिग्रहात् //AP_170.010cd/ ब्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च /AP_170.011ab/ अभिचारमहीनानान्त्रिभिः कृच्छैर् व्यपोहति(2) //AP_170.011cd/ शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः /AP_170.012ab/ संवत्सं यताहारस्तत्पापमपसेधति //AP_170.012cd/ श्वशृगालखरैर् दष्टो ग्राम्यैः क्रव्याद्भिरेव च /AP_170.013ab/ नरोष्ट्राश्वैर् वराहैश् च(3) प्राणायामेन शुद्ध्यति //AP_170.013cd/ स्नातकव्रतलोपे च कर्मत्यागे ह्य् अभोजनं /AP_170.014ab/ हुङ्कारं(4) ब्राह्मणस्योक्त्वा त्वङ्करञ्च गरीयसः //AP_170.014cd/ स्नात्वानश्नन्नहःशेषमभिवाद्य प्रसादयेत् /AP_170.015ab/ अवगूर्य चरेक्षच्छ्रमतिकृच्छ्रन्निपातने //AP_170.015cd/ कृच्छ्रातिकृच्छ्रं कुर्वीत विप्रस्योत्पाद्य शोणितं /AP_170.016ab/ :n 1 न युज्येतेति ख.. 2 कृच्छ्रैर् विशुद्ध्यति इति ग.. , घ.. , ङ.. च 3 नरोष्टविड्वराहैश्चेति ङ.. 4 क्रूङ्कारमिति ख.. , घ.. , छ.. च । ओङ्कारमिति ग.. , ङ.. च । हङ्कारञ्चेति ख.. :p 176 चाण्डालादिरविज्ञातो यस्य तिष्ठेत वेश्मनि //AP_170.016cd/ सम्यग् ज्ञातस्तु कालेन तस्य कुर्वीत शोधनं /AP_170.017ab/ चान्द्रायणं पराकं वा द्विजानान्तु विशोधनं //AP_170.017cd/ प्राजापत्यन्तु शूद्राणां शेषन्तदनुसारतः /AP_170.018ab/ गुंडङ्कुसुम्भं लवणं तथा धान्यानि यानि च //AP_170.018cd/ कृत्वा गृहे ततो द्वारि तेषान्दद्याद्धुताशनं /AP_170.019ab/ मृणमयानान्तु भाण्डानां त्याग एव विधीयते //AP_170.019cd/ द्रव्याणां परिशेषाणां द्रव्यशुद्धिर्विधीयते /AP_170.020ab/ कूपैकपानसक्ता ये स्पर्शात्सङ्कल्पदूषिताः(1) //AP_170.020cd/ शुद्ध्येयुरुपवासेन पञ्चगव्येन वाप्यथ /AP_170.021ab/ यस्तु संस्पृश्य चण्डालमश्नीयाच्च स्वकामतः //AP_170.021cd/ द्विजश्चान्द्रायणं कुर्यात्तप्तकृच्छ्रमथापि वा /AP_170.022ab/ भाण्डसङ्कलसङ्कीर्णश्चाण्डालादिजुगुप्सितैः //AP_170.022cd/ भुक्त्वापीत्वा तथा तेषां षड्रात्रेण विशुद्ध्यति /AP_170.023ab/ अन्त्यानां भुक्तशेषन्तु भक्षयित्वा द्विजातयः //AP_170.023cd/ व्रतं चान्द्रायणं कुर्युस्त्रिरात्रं शूद्र एव तु /AP_170.024ab/ चण्डालकूपभाण्डेषु अज्ञानात्पिवते जलं //AP_170.024cd/ द्विजः शान्तपनं कुर्याच्छूद्रश्चोपवसेद्दिनं /AP_170.025ab/ चण्डालेन तु संस्पृष्टो(2) यस्त्वपः पिवते द्विजः //AP_170.025cd/ त्रिरात्रन्तेन कर्तव्यं शूद्रश्चोपवसेद्दिनं /AP_170.026ab/ उच्छिष्टेन यदि(3) स्पृष्टः शुना शूद्रेण वा द्विजः //AP_170.026cd/ :n 1 स्पर्शसङ्कल्पभूषिता इति झ.. 2 संसृष्ट इति क.. 3 यदेति ख.. , ग.. , घ.. , ङ.. , छ.. च :p 177 उपोष्य रजनीमेकां पञ्चगव्येन शुद्ध्यति /AP_170.027ab/ वैश्येन क्षत्रियेणैव स्नानं नक्तं समाचरेत् //AP_170.027cd/ अध्वानं प्रस्थितो विप्रः कान्तारे यद्यनूदके /AP_170.028ab/ पक्वान्नेन गृहीतेन मूत्रोच्चारङ्करोति वै //AP_170.028cd/ अनिधायैव तद्द्रव्यं अङ्गे कृत्वा तु संस्थितं /AP_170.029ab/ शौचं कृत्वान्नमभ्युक्ष्य अर्कस्याग्नेयश् च दर्शयेत् //AP_170.029cd/ म्लेच्छैर् गतानां चौरैर् वा कान्तारे वा प्रवासिनां /AP_170.030ab/ भक्ष्याभक्ष्यविशुद्ध्यर्थं(1) तेषां वक्ष्यामि निष्कृतिं //AP_170.030cd/ पुनः प्राप्य स्वदेशञ्च वर्णानामनुपूर्वशः /AP_170.031ab/ कृच्छ्रस्यान्ते ब्राह्मणस्तु पुनः संस्कारमर्हति //AP_170.031cd/ पादोनान्ते क्षत्रियश् च अर्धान्ते वैश्य एव च /AP_170.032ab/ पादं कृत्वा तथा शूद्रो दानं दत्वा विशुद्ध्यति //AP_170.032cd/ उदक्या तु सवर्णा या स्पृष्टा चेत् स्यादुदक्यया /AP_170.033ab/ तस्मिन्नेवाहनि स्नाता शुद्धिमाप्नोत्यसंशयं //AP_170.033cd/ रजस्वला तु नाश्नीयात् संस्पृष्टा हीनवर्णया /AP_170.034ab/ यावन्न शुद्धिमाप्नोति शुद्धस्नानेन शुद्ध्यति //AP_170.034cd/ मूत्रं कृत्वा व्रजन्वर्त्म स्मृतिभ्रंशाज्जलं पिवेत् /AP_170.035ab/ अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति //AP_170.035cd/ मूत्रोच्चारं द्विजः कृत्वा अकृत्वा शौचमात्मनः /AP_170.036ab/ मोहाद्भुक्त्वा(2) त्रिरात्रन्तु यवान् पीत्वा विशुद्ध्यति //AP_170.036cd/ ये प्रत्यवसिता विप्राः प्रव्रज्यादिबलात्तथा /AP_170.037ab/ :n 1 भक्ष्यभोज्यविशुद्ध्यर्थमिति झ.. 2 लोभाद्भुक्त्वेति ख.. , ग.. , घ.. , ङ.. , छ.. च :p 178 अनाशकनिवृताश् च तेषां शुद्धिः प्रचक्ष्यते //AP_170.037cd/ चारयेत्त्रीणि कृच्छ्राणि चान्द्रायणमथापि वा /AP_170.038ab/ जातकर्मादिसंस्कारैः संस्कुर्यात्तं तथा पुनः //AP_170.038cd/ उपानहममेध्यं च यस्य संस्पृशते मुखं /AP_170.039ab/ मृत्तिकागोमयौ तत्र पञ्चगव्यञ्च शोधनं //AP_170.039cd/ वापनं विक्रयञ्चैव नीलवस्त्रादिधारणं /AP_170.040ab/ तपनीयं हि विप्रस्य त्रिभिः कृछ्रैर् विशुद्ध्यति //AP_170.040cd/ अन्त्यजातिश्वपाकेन(1) संस्पृष्टा स्त्री रजस्वला /AP_170.041ab/ चतुर्थे ऽहनि शुद्धा सा त्रिरात्रं तत्र आचरेत्(2) //AP_170.041cd/ चाण्डालश्वपचौ स्पृष्ट्वा तथा पूयञ्च सूतिकां /AP_170.042ab/ शवं तत्स्पर्शिनं स्पृष्ट्वा(3) सद्यः स्नानेन शुद्ध्यति //AP_170.042cd/ नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुद्ध्यति /AP_170.043ab/ रथ्यार्कद्दमतोयेन अधीनाभेर्मृदोदकैः //AP_170.043cd/ वान्तो विविक्तः स्नात्वा तु घृतं प्राश्य विशुद्ध्यति /AP_170.044ab/ स्नानात् क्षुरकर्मकर्ता कृच्छ्रकृद्ग्रहणे ऽन्नभुक् //AP_170.044cd/ अपाङ्क्तेयाशी गव्याशी शुना दष्टस् तथा शुचिः /AP_170.045ab/ कृमिदष्टश्चात्मघाती कृच्छ्राज्जप्याच्च होमतः //AP_170.045cd/ होमाद्यैश्चानुतापेन पूयन्ते पापिनो ऽखिलाः(4) ॥46///AP_170.046ab/ :e इत्य् आग्नेये महापुराणे प्रायश्चित्तानि नाम सप्तत्यधिकशततमो ऽध्यायः ॥ :n 1 अन्त्यजैश् च स्वपाकेनेति ङ. 2 अन्त्यजातिश्वपाकेनेत्यादिः, तत्र आचरेदित्यन्तः पाठः छ.. पुस्तके नास्ति 3 शवन्ततत्स्पर्शिनं श्वानमिति ख.. / शवन्तत्स्पृष्टिनं श्वानमिति घ.. , ज.. च 4 मूत्रोच्चारं द्विजः कृत्वेत्यादिः, पूयन्ते पापिनो ऽखिला इत्य् अन्तः पाठः ज.. , झ.. पुस्तके नास्ति :p 179 % छप्तेर् {171} :Ó अथ एकसप्तत्यधिकशततमो ऽध्यायः प्रायश्चित्तानि पुष्कर उवाच प्रायश्चित्तं रहस्यादि वक्ष्ये शुद्धिकरं पर /AP_171.001ab/ पौरुषेण तु सूक्तेन मासं जप्यादिनाघहा //AP_171.001cd/ मुच्यते पातकैः सर्वैर् जप्त्वा त्रिरघमर्षणं /AP_171.002ab/ वेदजप्याद्वायुयमाद् गायत्र्या व्रततो ऽद्यहा(1) //AP_171.002cd/ मुण्डनं सर्वकृच्छ्रेषु स्नानं होमो हरेर्यजिः /AP_171.003ab/ उत्थितस्तु दिवा तिष्ठेदुपविष्टस् तथा निशि //AP_171.003cd/ एतद्वीरासनं प्रोक्तं कृच्छ्रकृत्तेन पापहा /AP_171.004ab/ अष्टभिः प्रत्यहं ग्रासैर् यतिचान्द्रायणं स्मृतं //AP_171.004cd/ प्रातश् चतुर्भिः सायञ्च शिशुचान्द्रायणं स्मृतं /AP_171.005ab/ यथाकथञ्चित् पिण्डानाम् चत्वारिंशच्छतद्वयं //AP_171.005cd/ मासेन भक्षयेदेतत् सुरचान्द्रायणं चरेत् /AP_171.006ab/ त्र्यहमुष्णं पिवेदापस्त्यहमुष्णं पयः पिवेत् //AP_171.006cd/ त्र्याहमुष्णं घृतं पीत्वा वायुभक्षो भवेत् त्र्यहं /AP_171.007ab/ तप्तकृच्छ्रमिदं प्रोक्तं शीतैः शीतं प्रकीर्तितं //AP_171.007cd/ कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिं /AP_171.008ab/ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकं //AP_171.008cd/ :n 1 जपतो ऽवधहेति ख.. , घ.. , ज.. च :p 180 एकरात्रोपवासश् चकृच्छ्रं शान्तपनं स्मृतं /AP_171.009ab/ एतच्च प्रत्याभ्यस्तं महाशान्तपनं स्मृतं //AP_171.009cd/ त्र्यहाभ्यस्तमथैकैकमतिशान्तपनं स्मृतं /AP_171.010ab/ कृच्छ्रं पराकसञ्ज्ञं स्याद्द्वादशाहमभोजनं //AP_171.010cd/ एकभक्तं त्र्यहाभ्यस्तं क्रमान्नक्तमयाचितं /AP_171.011ab/ प्राजापत्यमुपोष्यान्ते पादः स्यात् कृच्छ्रपादकः //AP_171.011cd/ फलैर् मासं फलं कृच्छ्रं बिल्वैः श्रीक्च्छ्र ईरितः /AP_171.012ab/ पद्माक्षैः स्यादामलकैः पुष्पकृच्छ्रं तु पुष्पकैः //AP_171.012cd/ पत्रकृच्छ्रन्तथा पत्रैस्तोयकृच्छ्रं जलेन तु /AP_171.013ab/ मूलकृच्छ्रन्तथा मूलैर् दृध्न क्षीरेण तक्रतः //AP_171.013cd/ मासं वायव्यकृच्छ्रं स्यात्पाणिपूरान्नभोजनात् /AP_171.014ab/ तिलैर् द्वादशरात्रेण कृच्छ्रमाग्नेयमार्तिनुत् //AP_171.014cd/ पाक्षं प्रसृत्या लाजानां ब्रह्मकूर्चं तथा भवेत् /AP_171.015ab/ उपोषितश् चतुर्दृश्यां पञ्चदश्यामनन्तरं //AP_171.015cd/ पञ्चगव्यं समश्नीयाद्धविष्याशीत्यनन्तरं /AP_171.016ab/ मासेन द्विर् नरः कृत्वा सर्वपापैः प्रमुच्यते //AP_171.016cd/ श्रीकामः पुष्टिकामश् च स्वर्गकामो ऽघनष्टये /AP_171.017ab/ देवताराधनपरः कृच्छ्रकारी स सर्वभाक् //AP_171.017cd/ :e इत्य् आग्नेये महापुरेणे रहस्यादिप्रायश्वित्तं नाम एकसप्तत्यधिकशततमो ऽध्यायः ॥ :p 181 % छप्तेर् {172} :Ó अथ द्विसप्तत्यधिकशततमो ऽध्यायः सर्वपापप्रायश्चित्तानि पुष्कर उवाच परदारपरद्रव्यजीवहिंसादिके यदा /AP_172.001ab/ प्रवर्तते नृणां चित्तं प्रायश्चित्तं स्तुतिस्तदा //AP_172.001cd/ विष्णवे विष्णवे नित्यं विष्णवे विष्णवे(1) नमः /AP_172.002ab/ नमामि विष्णुं चित्तस्थमहङ्कारगतिं हरिं //AP_172.002cd/ चित्तस्थमीशमव्यक्तमनन्तमपराजितं /AP_172.003ab/ vi«ïumŬyamaÓe«eïa अनादिनिधनं विभुं //AP_172.003cd/ विष्णुश्चित्तगतो यन्मे विष्णुर्बुद्धिगतश् च यत् /AP_172.004ab/ यच्चाहङ्कारगो विष्णुर्यद्विष्णुर्मयि संस्थितः //AP_172.004cd/ करोति कर्मभूतो ऽसौ स्थवरस्य चरस्य च /AP_172.005ab/ तत् पापन्नाशमायातु तस्मिन्नेव हि चिन्तिते //AP_172.005cd/ ध्यातो हरति यत् पापं स्वप्ने दृष्टस्तु भावनात् /AP_172.006ab/ तमुपेन्द्रमहं विष्णुं प्रणतार्तिहरं हरिं //AP_172.006cd/ जगत्यस्मिन्निराधारे मज्जमाने तमस्यधः /AP_172.007ab/ हस्तावलम्बनं विष्णुं प्रणमामि परात् परं //AP_172.007cd/ सर्वेश्वरेश्वर विभो परमात्मन्नधोक्षज /AP_172.008ab/ हृषीकेश हृषीकेश हृषीकेश नमो ऽस्तु ते //AP_172.008cd/ नृसिंहानन्त गोविन्द भूतभवन केशव /AP_172.009ab/ :n 1 विष्णवे विष्णवे इति ज.. , ञ.. च :p 182 दुरुक्तं दुष्कृतं ध्यातं शमयाघन्नमो ऽस्तु ते //AP_172.009cd/ यन्मया चिन्तितं दुष्टं स्वचित्तवशवर्तिना /AP_172.010ab/ अकार्यमहदत्युग्रन्तच्छमन्नय केशव //AP_172.010cd/ ब्रह्मण्यदेव गोविन्द परमार्थपरायण /AP_172.011ab/ जगन्नाथ जगद्धातः पापं प्रशमयाच्युत //AP_172.011cd/ यथापराह्णे सायाह्णे मध्याह्णे च तथा निशि /AP_172.012ab/ कायेन मनसा वाचा कृतं पापमजानता //AP_172.012cd/ जानता च हृषीकेश पुण्डरीकाक्ष माधव /AP_172.013ab/ नामत्रयोच्चारणतः स्वप्ने यातु मम क्षयं //AP_172.013cd/ शारीरं मे हृषीकेश पुण्डरीकाक्ष माधव /AP_172.014ab/ पापं प्रशमयाद्य त्वं(1) बाक्कृतं मम माधव //AP_172.014cd/ यद्भुञ्जन्यत्स्वपंस्तिष्ठन् गच्छन् जाग्रद् यदास्थितः /AP_172.015ab/ कृतवान् पापमद्याहं कायेन मनसा गिरा //AP_172.015cd/ यत् स्वल्पमपि यत् स्थूलं कुयोनिनरकाबहं /AP_172.016ab/ तद्यातु प्रशमं सर्वं वासुदेवानुकीर्तनात् //AP_172.016cd/ परं ब्रह्म परं धाम पवित्रं परमञ्च यत् /AP_172.017ab/ तस्मिन्(2) प्रकीर्तिते विष्णौ यत् पापं तत् प्रणश्यतु //AP_172.017cd/ यत् प्राप्य न निवर्तन्ते गन्धस्पर्शदिवर्जितं /AP_172.018ab/ सूरयस्तत् पदं विष्णोस्तत् सर्वं शमयत्वघं(3) //AP_172.018cd/ पापप्रणाशनं स्तोत्रं यः पठेच्छृणुयादपि(4) /AP_172.019ab/ :n 1 प्रशमात्यर्थमिति ख.. , घ.. , ज.. च 2 अस्मिन्निति घ.. 3 सर्वं गमयत्वघमिति झ.. 4 यः पटेच्छ्रद्धया नर इति ज.. , झ.. च । यः पठेच्छृणुयान्नर इति ञ.. :p 183 शारीरैर् मानसैर् वाग्जैः कृतैः पपैः प्रमुच्यते //AP_172.019cd/ सर्वपापग्रहादिभ्यो याति विष्णोः परं पदं /AP_172.020ab/ तस्मात् पापे कृते जप्यं स्तोत्रं सर्वाघमर्दनं //AP_172.020cd/ प्रायश्चित्तमघौघानां स्तोत्रं व्रतकृते वरं /AP_172.021ab/ प्रायश्चित्तैः स्तोत्रजपैर् व्रतैर् नश्यति पातकं //AP_172.021cd/ ततः कार्याणि(1) संसिद्ध्यै तानि वै भुक्तिमुक्तये ॥22//AP_172.022ab/ :e इत्य् आग्नेये महापुराणे सर्वपापप्रायश्चित्ते पापनाशनस्तोत्रं नाम द्विसप्तत्यधिकशततमो ऽध्यायः ॥ % छप्तेर् {173} :Ó अथ त्रिसप्तत्यधिकशततमो ऽध्यायः प्रायश्चित्तं अग्निर् उवाच प्रायश्चित्तं ब्रह्णोक्तं वक्ष्ये पापोपशान्तिदं /AP_173.001ab/ स्यात् प्राणवियोगफलो व्यापारो हननं स्मृतं //AP_173.001cd/ रागाद् द्वेषात् प्रमादाच्च स्वतः परत एव वा /AP_173.002ab/ ब्राह्मणं घातयेद्यस्तु स भवेद्ब्रह्मघातकः //AP_173.002cd/ बहूनामेककार्याणां सर्वेषां शस्त्रधारिणां /AP_173.003ab/ यद्येको घातकस्तत्र सर्वे ते घातकाः स्मृताः //AP_173.003cd/ ÃkroÓitastìito वा धनैव्वा paripŬita÷ /AP_173.004ab/ :n 1 ततः कर्माणीति ख.. , ग.. , घ.. , छ.. च :p 184 यमुद्दिश्य त्यजेत् प्राणांस्तमाहुर्ब्रह्मघातकं //AP_173.004cd/ औषधाद्युपकारे तु न पापं स्यात् कृते मृते /AP_173.005ab/ पुत्रं शिष्यन्तथा भार्यां शासते न मृते ह्य् अघं //AP_173.005cd/ देशं कालञ्च यः शक्तिं पापञ्चावेक्ष्य यत्नतः /AP_173.006ab/ प्रायश्चित्तं प्रकल्प्यं स्याद्यत्र चोक्ता ब निष्कृतिः(1) //AP_173.006cd/ गवार्थे ब्राह्मणार्थे वा सद्यः प्राणान् परित्यजेत् /AP_173.007ab/ प्रास्येदात्मानमग्नौ वा मुच्यते ब्रह्महत्यया //AP_173.007cd/ शिरःकपाली ध्वजवान् भैक्षाशी कर्म वेदयन् /AP_173.008ab/ ब्रह्महा द्वादशाब्दानि मितभुक् शुद्धिमाप्नुयात् //AP_173.008cd/ षड्भिर्वर्षैः शुद्धचारी ब्रह्महा पूयते नरः /AP_173.009ab/ विहितं यदकामा मां कामात्तु द्विगुणं स्मृतं //AP_173.009cd/ प्रायश्चित्तं प्रवृत्तस्य बधे स्यात्तु(2) त्रिवार्षिकं /AP_173.010ab/ ब्रह्मघ्नि क्षत्रे द्विगुणं विट्च्छूद्रे द्विगुणं त्रिधा //AP_173.010cd/ अन्यत्र विप्रे सकलं पादोनं क्षत्रिये मतं /AP_173.011ab/ वैश्ये ऽर्धपादं क्षत्रे स्याद्वृद्धस्त्रीबालरोगिषु //AP_173.011cd/ तुरीयो ब्रह्महत्यायाः क्षत्रियस्य बधे स्मृतं /AP_173.012ab/ वैश्ये ऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः //AP_173.012cd/ अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत् /AP_173.013ab/ पञ्चगव्यं पिवेद्गोघ्नो मासमासीत संयतः //AP_173.013cd/ गोष्ठे शयो गो ऽनुगामी गोप्रदानेन शुद्ध्यति /AP_173.014ab/ कृच्छ्रञ्चैवातिकृच्छ्रं वा पादह्रासो नृपादिषु //AP_173.014cd/ ativ­ddhÃmatik­ÓÃmatibÃläca रोगिणीं /AP_173.015ab/ :n 1 न संस्कृतिरिति छ.. 2 बधे ऽस्य तु इति छ.. :p 185 हत्वा पूर्वविधानेन चरेदर्धव्रतं द्विजः //AP_173.015cd/ ब्राह्मणान् भोजयेच्छक्त्या दद्याद्धेमतिलदिकं /AP_173.016ab/ मुष्टिचपेटकीलेन तथा ӭङ्गादिमोटने //AP_173.016cd/ लगुडादिप्रहारेण गोबधं तत्र निर्दिशेत् /AP_173.017ab/ दमेन दामने चैव शकटादौ च योजने //AP_173.017cd/ स्तम्भशृङ्खलपाशैर् वा मृते पादोनमाचरेत् /AP_173.018ab/ këÂhe शान्तपनं कुर्यात् प्राजापत्यन्तु लोष्ठके //AP_173.018cd/ तप्तकृच्छ्रन्तु pëÃïe शस्त्रे चाप्यतिकृच्छ्रकं /AP_173.019ab/ मार्जारगोधानकुलमण्डूकश्वपतत्रिणः //AP_173.019cd/ हत्वा त्र्यहं पिवेत् क्षीरं कृच्छ्रं चान्द्रायणं चरेत् /AP_173.020ab/ व्रतं रहस्ये रहसि प्रकाशे ऽपि प्रकाशकं //AP_173.020cd/ प्राणायामशतं कार्यं सर्वपापापनुत्तये /AP_173.021ab/ पानकं द्राक्षमधुकं खार्जरन्तालमैक्षवं //AP_173.021cd/ मध्वीकं टङ्कमाध्वीकं मैरेयं(?) नारिकेलजं /AP_173.022ab/ न मद्यान्यपि मद्यानि पैष्टी मुख्या सुरा स्मृता //AP_173.022cd/ त्रैवर्णस्य निषिद्धानि पीत्वा तप्त्वाप्यपः शुचिः /AP_173.023ab/ कणान् वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि //AP_173.023cd/ सुरापाणापनुत्यर्थं बालवामा जटी ध्वजी /AP_173.024ab/ अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च //AP_173.024cd/ पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः /AP_173.025ab/ मद्यमाण्डस्थिता आपः पीत्वा सप्तदिनं व्रती //AP_173.025cd/ चाण्डालस्य तु पानीयं पीत्वा स्यात् षड्दिनं व्रती /AP_173.026ab/ चण्डालकूपभाण्डेषु पीत्वा शान्तपनं चरेत् //AP_173.026cd/ :p 186 पञ्चगव्यं त्रिरान्ते पीत्वा चान्त्यजलं द्विजः /AP_173.027ab/ मत्स्यकण्टकशम्बूकशङ्खशुक्तिकपर्दकान् //AP_173.027cd/ पीत्वा नवोदकं चैव पञ्चगव्येन शुद्ध्यति /AP_173.028ab/ शवकूपोदकं पीत्वा त्रिरात्रेण विशुद्ध्यति //AP_173.028cd/ अन्त्यावसायिनामन्नं भुक्त्वा चान्द्रायणं चरेत् /AP_173.029ab/ आपत्काले शूद्रगृहे मनस्तापेन शुद्ध्यति //AP_173.029cd/ शूद्रभाजनभुक् विप्रः पञ्चगव्यादुपोषितः /AP_173.030ab/ कन्दुपक्वं स्नेहपक्वं स्नेहं च दधिशक्तवः //AP_173.030cd/ शूद्रादनिन्द्यान्येतानि गुडक्षीररसादिकं /AP_173.031ab/ अस्नातभुक् चोपवासी दिनान्ते तु जपाच्छुचिः //AP_173.031cd/ मूत्रोच्चार्यशुचिर्भुक्त्वा त्रिरात्रेण विशुद्ध्यति /AP_173.032ab/ केशकीटावपन्नं च पादस्पृष्टञ्च कामतः //AP_173.032cd/ भ्रूणघ्नावेक्षित्तं चैव सस्पृष्टं वाप्युदक्यया /AP_173.033ab/ काकाद्यैर् avalŬhaæ च शुनासंस्पृष्टमेव च //AP_173.033cd/ गवाद्यैर् अन्नमाघ्रातं भुक्त्वा त्र्यहमुपावसेत् /AP_173.034ab/ रेतोविण्मूत्रभक्षी तु प्राजापत्यं समाचरेत् //AP_173.034cd/ चान्द्रायण नवश्राद्धे पराको मासिके मतः /AP_173.035ab/ पक्षत्रये ऽतिकृच्छ्रं स्यात् षण्मासे कृच्छ्रमेव च //AP_173.035cd/ आब्दिके पादकृच्छ्रं स्यादेकाहः पुनराव्दिके /AP_173.036ab/ पूर्वेद्युर्वार्षिकं श्राद्धं परेद्युः पुनराव्दिकं //AP_173.036cd/ निषिद्धभक्षणे भुक्ते प्रायश्चित्तमुपोषणं /AP_173.037ab/ भूस्तृणं लशुनं भुक्त्वा(1) शिशुकं कृच्छ्रमाचरेत्(2) //AP_173.037cd/ :n 1 लशुनं गृञ्जनं भुक्त्वेति ङ.. 2 शिशुकृच्छ्रं समाचरेदिति ख.. :p 187 अभोज्यानान्तु भुक्त्वान्नं स्त्रीशूद्रोच्छिष्टमेव च /AP_173.038ab/ जग्ध्वा मांसमभक्ष्यञ्च सप्तरात्रं पयः पिवेत् //AP_173.038cd/ मधु मांसञ्च यो ऽश्नीयाच्छावं सूतकमेव वा /AP_173.039ab/ प्राजापत्यं चरेत् कृच्छ्रं ब्रह्मचारी यतिर्व्रती //AP_173.039cd/ अन्ययेन परस्वापहरणं स्तेयमुच्यते /AP_173.040ab/ मुसलेन हतो राज्ञा स्वर्णस्तेयी विशुद्ध्यति //AP_173.040cd/ अधःशायी जटाधारी पर्णमूलफलाशनः /AP_173.041ab/ एककालं समश्नानो द्वादशाब्दे विशुद्ध्यति //AP_173.041cd/ रुक्मस्तेयी सुरापश् च ब्रह्महा गुरुतल्पगः /AP_173.042ab/ स्तेयं कृत्वा सुरां पीत्वा कृच्छ्रञ्चाब्दं चरेन्नरः //AP_173.042cd/ मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च /AP_173.043ab/ ayaskÃæsyopalÃnäca द्वादशाहं कणान्नभुक् //AP_173.043cd/ मनुष्याणान्तु हरणे स्त्रीणां क्षेत्रगृहस्य च /AP_173.044ab/ वापीकूपतडागानां शुद्धिश्चान्द्रायणं स्मृतं //AP_173.044cd/ भक्ष्यभोज्यापहरणे यानशय्यासनस्य च /AP_173.045ab/ pu«pamÆlaphalÃnäca पञ्चगव्यं विशोधनं //AP_173.045cd/ t­ïakëÂhadrumÃïäca शुष्कान्नस्य गुडस्य च /AP_173.047ab/ celacarmÃmi«Ãïäca त्रिरात्रं स्यादभोजनं //AP_173.047cd/ पितुः patnŤca भगिनीमाचार्यतनयान्तथा /AP_173.048ab/ आचार्याणीं सुतां sväca गच्छंश् च गुरुतल्पगः //AP_173.048cd/ गुरुतल्पे 'bhibhëyainastapte पच्यादयोमये /AP_173.049ab/ शूमीं jvalantŤcÃÓli«ya मृतुना स विशुद्ध्यति //AP_173.049cd/ चान्द्रायणान् वा त्रीन्मासानभ्यस्य गुरुतल्पगः /AP_173.050ab/ :p 188 एवमेव विधिं कुर्याद् योषित्सु पतितास्वपि //AP_173.050cd/ यत् पुंसः परदारेषु तच्चैनां कारयेद्व्रतं /AP_173.051ab/ रेतः सिक्त्वा कुमारीषु चाण्डालीषु सुतासु च //AP_173.051cd/ सपिण्डापत्यदारेषु प्राणत्यागो विधीयते /AP_173.052ab/ यत् करोत्येकरात्रेण वृषलीसेवनं द्विजः //AP_173.052cd/ तद्भैक्ष्यभुग्(1) जपन्नित्यं त्रिभिर्वर्षैर् व्यपोहति /AP_173.053ab/ पितृव्यदारगमने भ्रातृभार्यागमे(2) तथा //AP_173.053cd/ चाण्डालीं पुक्कसीं वापि स्नुषाञ्च भगिनीं सखीं /AP_173.054ab/ मातुः पितुः स्वसारञ्च निक्षिप्तां शरणागतां //AP_173.054cd/ मातुलानीं स्वसारञ्च सगोत्रामन्यमिच्छतीं /AP_173.055ab/ शिष्यभार्यां गुरोर्भार्यां गत्वा चान्द्रायणञ्चरेत् //AP_173.055cd/ :e इत्य् आग्नेये महापुराणे प्रायश्चित्तानि नाम त्रिसप्तत्यधिकशततमो ऽध्यायः ॥ :n 1 हविष्यभुगिति ग.. ,ट.. च 2 मातृजायागमे इति ग.. , छ.. , ट.. च :p 189 % छप्तेर् {174} :Ó अथ चतुःसप्तत्यधिकशततमो ऽध्यायः प्रायश्चित्तानि अग्निर् उवाच देवाश्रमार्चनादीनां प्रायश्चित्तन्तु लोपतः /AP_174.001ab/ पूजालोपे cëÂaÓataæ जपेद्द्विगुणपूजनं //AP_174.001cd/ पञ्चोपनिषदैर् मन्त्रैर् हुत्वा ब्राह्मणभोजनं /AP_174.002ab/ सूतिकान्त्यजकोदक्यास्पृष्टे देवे शतं जपेत्(1) //AP_174.002cd/ पञ्चोपनिषदैः पूजां द्विगुणं स्नानमेव च /AP_174.003ab/ विप्रभोज्यं होमलोपे होमस्नानं तथार्चनं //AP_174.003cd/ होमद्रव्ये मूषिकाद्यैर् भक्षिते कीटसंयुते /AP_174.004ab/ तावन्मात्रं परित्यज्य प्रोक्ष्य देवादि पूजयेत् //AP_174.004cd/ अङ्कुरार्पणमात्रन्तु छिन्नं भिन्नं परित्यजेत् /AP_174.005ab/ अस्पृश्यैश् चैव संस्पृष्टे अन्यपात्रे तदर्पणं //AP_174.005cd/ देवमानुषविघ्नघ्नं पूजाकाले तथैव च /AP_174.006ab/ मन्त्रद्रव्यादिव्यत्यासे मूलं जप्त्वा पुनर्जपेत् //AP_174.006cd/ kumbhenëÂaÓatajapo देवे तु पतिते करात् /AP_174.007ab/ भिन्ने नष्टे चोपवासः शतहोमाच्छुभं भवेत्(2) //AP_174.007cd/ :n 1 शतं शहुनेदिति ख.. , छ.. च 2 शतहोमाच्छुचिर्भवेदिति ख.. , घ.. , ञ.. च :p 190 कृते पापे ऽनुतापो वै यस्य पुंसः प्रजायते /AP_174.008ab/ प्रायश्चित्तन्तु तस्यैकं हरिसंस्मरणं परं //AP_174.008cd/ चान्द्रायणं पराको वा प्राजापत्यमघौघनुत् /AP_174.009ab/ सूर्येशशक्तिश्रीशदिमन्त्रजप्यमघौघनुत् //AP_174.009cd/ गायत्रीप्रणवस्तोत्रमन्त्रजप्यमघान्तकं /AP_174.010ab/ काद्यैर् आवीजसंयुक्तैर् आद्यैर् आद्यैस्तदन्तकैः //AP_174.010cd/ सूर्येशशक्तिश्रीशादिमन्त्राः कोट्यधिकाः पृथक् /AP_174.011ab/ ओंह्रीमाद्याश् चतुर्थ्यन्ता नमोन्ताः सर्वकामदाः //AP_174.011cd/ n­siæhadvÃdaÓëÂÃrïamÃlÃmantrÃdyaghaughanut /AP_174.012ab/ आग्नेयस्य पुराणस्य पठनं श्रवणादिकं //AP_174.012cd/ द्विविद्यारूपको विष्णुरग्निरूपस्तु गीयते /AP_174.013ab/ परमात्मा देवमुखं सर्ववेदेषु गीयते //AP_174.013cd/ प्रवृत्तौ तु निवृत्तौ तु इज्यते भुक्तिमुक्तिदः(1) /AP_174.014ab/ अग्निरूपस्य विष्णोर्हि हवनं ध्यानमर्चनं //AP_174.014cd/ जप्यं स्तुतिश् च प्रणतिः शारीराशेषाघौघनुत् /AP_174.015ab/ दशस्वर्णानि दानानि धान्यद्वादशमेव च //AP_174.015cd/ तुलापुरुषमुख्यानि महादानानि षोडश /AP_174.016ab/ अन्नदानानि मुख्यानि सर्वाण्यघहराणि हि //AP_174.016cd/ तिथिवारर्क्षसङ्क्रान्तियोगमन्वादिकालके /AP_174.018ab/ ब्रतादि सूर्येशशक्तिश्रीशादेरघघातनं(2) //AP_174.018cd/ गङ्गा गया प्रयागश् च काश्ययोध्या ह्य् अवम्तिका /AP_174.019ab/ :n 1 प्रवृत्तैस्तु निवृत्तैस्तु इज्यते भुक्तिमुक्तिद इति घ.. , ङ.. , झ.. , ञ.. च 2 अघनाशनमिति ग.. :p 191 कुरुक्षेत्रं पुष्करञ्च नैमिषं पुरुषोत्तमः //AP_174.019cd/ शालग्रामप्रभासाद्यं तीर्थञ्चघोघघातकं /AP_174.020ab/ अहं ब्रह्म परं ज्योतिरिति ध्यानमघौघनुत् //AP_174.020cd/ पुराणं ब्रह्म चाग्नेयं ब्रह्मा विष्णुर्महेश्वरः /AP_174.021ab/ अवताराः सर्वपूजाः प्रतिष्ठाप्रतिमादिकं //AP_174.021cd/ ज्योतिःशास्त्रपुराणानि स्मृतयस्तु तपोव्रतं(1) /AP_174.022ab/ अर्थशास्त्रञ्च सर्गाद्या आयुर्वेदो धनुर्मतिः //AP_174.022cd/ शिक्षा छन्दो व्याकरणं निरुक्तञ्चाभिधानकं /AP_174.023ab/ कल्पो न्यायश् च मीमांसा ह्य् अन्यत् सर्वं हरिः प्रभुः //AP_174.023cd/ एके द्वयोर्यतो यस्मिन् यः सर्वमिति वेद यः /AP_174.024ab/ तं दृष्ट्वान्यस्य पापानि विनश्यन्ति हरिश् च सः //AP_174.024cd/ vidyëÂÃdaÓarÆpaÓ च सूक्ष्मः स्थूलो ऽपरो हरिः /AP_174.025ab/ ज्योतिः सदक्षरं ब्रह्म परं विष्णुश् च निर्मलः //AP_174.025cd/ :e इत्य् आग्नेये महापुराणे प्रायश्चित्तानि नाम चतुःसप्तत्यधिकशततमो ऽध्यायः ॥ % छप्तेर् {175} :Ó अथ पञ्चसप्त्यधिकशततमो ऽध्यायः vrataparibhëà अग्निर् उवाच तिथिवारर्क्षदिवसमासर्त्वब्दार्कसङ्क्रमे /AP_175.001ab/ नृस्त्रीव्रतादि(2) वक्ष्यामि वसिष्ठ शृणु तत् क्रमात् //AP_175.001cd/ :n 1 स्मृतयः श्रुतयो व्रतमिति क.. , घ.. , ङ.. , ञ.. च । अहं ब्रह्मेत्यादिः, तपोव्रतमित्यन्तः पाठः ग.. पुस्तके नास्ति 2 पुंस्त्री व्रतादीति ङ.. , ञ.. च :p 192 शास्त्रोदितो हि नियमो व्रतं तच्च तपो मतं /AP_175.002ab/ नियमास्तु विशेषास्तु व्रतस्यैव दमादयः //AP_175.002cd/ व्रतं हि कर्तृसन्तापात्तप इत्य् अभिधीयते /AP_175.003ab/ इन्द्रियग्रामनियमान्नियमश्चाभिधीयते //AP_175.003cd/ अनग्नयस्तु ये विप्रास्तेषां श्रेयो ऽभिधीयते /AP_175.004ab/ व्रतोपवासनियमैर् नानादानैस् तथा द्विजः //AP_175.004cd/ ते स्युर्देवादयः(1) प्रीता भुक्तिमुक्तिप्रदायकाः /AP_175.005ab/ उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह //AP_175.005cd/ उपवासः स विज्ञेयः सर्वभोगविवर्जितः(2) /AP_175.006ab/ कांस्यं मांसं मसूरञ्च चणकं कोरदूषकं //AP_175.006cd/ शाकं मधु परान्नञ्च(3) त्यजेदुपवसन् स्त्रियं /AP_175.007ab/ पुष्पालङ्कारवस्त्राणि धूपगन्धनुलेपनं //AP_175.007cd/ उपवासे न शस्यन्ति दन्तधावनमञ्जनं /AP_175.008ab/ dantakëÂhaæ पञ्चगव्यं कृत्वा प्रातर्व्रतञ्चरेत् //AP_175.008cd/ असकृज्जलपानाच्च ताम्बूलस्य च भक्षणात् /AP_175.009ab/ उपवासः प्रदुष्येत दिवास्वप्नाच्च मैथुनात् //AP_175.009cd/ क्षमा सत्यन्दया दानं शौचमिन्द्रियनिग्रहः /AP_175.010ab/ देवपूजाग्निहरणं(4) सन्तोषो ऽस्तेयमेव च //AP_175.010cd/ सर्वव्रतेष्वयं धर्मः सामान्यो दशधा स्मृतः /AP_175.011ab/ पवित्राणि जपेच्चैव जुहुयाच्चैव शक्तितः //AP_175.011cd/ :n 1 तैः स्युर्देवादय इति ग.. , छ.. च 2 सर्वपापविवर्जित इति ज.. , झ.. च । सर्वतः परिवर्जित इति छ.. 3 शाकं दधि परान्नञ्चेति ख.. , छ.. च 4 देवपूजाग्निहवनमिति घ.. , ट.. च नित्यस्नायी मिताहारो(1) गुरुदेवद्विजार्चकः /AP_175.012ab/ क्षारं क्षौद्रञ्च लवणं मधु मांसानि वर्जयेत् //AP_175.012cd/ तिलमुद्गादृते शस्यं शस्ये गोधूमकोद्रवौ /AP_175.013ab/ चीनकं देवधान्यञ्च शमीधान्यं तथैक्षवं(2) //AP_175.013cd/ शितधान्यं तथा पुण्यं मूलं क्षारगणः स्मृतः /AP_175.014ab/ व्रीहिषष्टिकमुद्गाश् च कलायाः सतिला यवाः //AP_175.014cd/ श्यामाकाश् चैव नीवारा गोधूमाद्या व्रते हिताः /AP_175.015ab/ कुष्माण्डालावुवार्ताकून् पालङ्कीम्पूतिकान्त्यजेत् //AP_175.015cd/ चरुभैक्ष्यं शक्तुकणाः शाकन्दधि घृतं पयः /AP_175.016ab/ श्यामाकशालिनीवारा यवकं मूलतण्डुलं //AP_175.016cd/ हविष्यं व्रतनक्तादावग्निकार्यादिके हितं /AP_175.017ab/ मधु मांसं विहायान्यद् व्रते वा हितमीरितं //AP_175.017cd/ त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितं /AP_175.018ab/ त्र्यहम्परञ्च नाश्नीयात् प्राजापत्यञ्चरन् द्विजः //AP_175.018cd/ एकैकं ग्रासमश्नीयात् त्र्यहाणि त्रीणि पूर्ववत् /AP_175.019ab/ त्र्यहञ्चोपवसेदन्त्यमतिकृच्छ्रं चरन् द्विजः //AP_175.019cd/ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकं /AP_175.020ab/ एकरात्रोपवासश् च कृच्छ्रं शान्तपनं स्मृतं //AP_175.020cd/ पृथक् शान्तपनद्रव्यैः षडहः सोपवासकः /AP_175.021ab/ सप्ताहेन तु कृच्छ्रो ऽयं महाशान्तपनो ऽघहा //AP_175.021cd/ द्वादशाहोपवासेन पराकः सर्वपापहा /AP_175.022ab/ :n 1 यताहार इति घ.. 2 शमीधान्यं तथैव चेति ग.. ,झ.. च :p 194 महापराकस्त्रिगुणस्त्वयमेव प्रकीर्तितः //AP_175.022cd/ पौर्णमास्यां पञ्चदशग्रास्यमावास्यभोजनः /AP_175.023ab/ एकापाये ततो वृद्धौ चान्द्रायणमतो ऽन्यथा //AP_175.023cd/ कपिलागोः पलं मूत्रं अर्धाङ्गुष्ठञ्च गोमयं /AP_175.024ab/ क्षीरं सप्तपलन्दद्यात् दध्नश् चैव पलद्वयं(1) //AP_175.024cd/ घृतमेकपलन्दद्यात् पलमेकं कुशोदकं /AP_175.025ab/ गयत्र्या गृह्य गोमूत्रं गन्धद्वारेति गोमयं //AP_175.025cd/ आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि /AP_175.026ab/ तेजो ऽसीति तथा चाज्यं देवस्येति कुशोदकं(2) //AP_175.026cd/ ब्रह्मकूर्चो भवत्येवं आपो हिष्ठेत्यृचं जपेत् /AP_175.027ab/ अघमर्षणसूक्तेन संयोज्य प्रणवेन वा //AP_175.027cd/ पीत्वा सर्वाघनिर्मुक्तो विष्णुलोकी ह्य् उपोषितः /AP_175.028ab/ उपवासी सायम्भोजी यतिः षष्ठात्मकालवान् //AP_175.028cd/ मांसवर्जी चाश्वमेधी सत्यवादी दिवं व्रजेत् /AP_175.029ab/ अग्न्याधेयं prati«Âhäca यज्ञदानव्रतानि च //AP_175.029cd/ devavratav­«otsargacƬÃkaraïamekhalÃ÷ /AP_175.030ab/ माङ्गल्यमभिषेकञ्च मलमासे विवर्जयेत् //AP_175.030cd/ दर्शाद्दर्शस्तु चान्द्रः स्यात् त्रिंशाहश् चैव भावनः /AP_175.031ab/ मासः सौरस्तु सङ्क्रान्तेर्नाक्षत्रो भविवर्तनात् //AP_175.031cd/ सौरो मासो विवाहादौ यज्ञादौ सावनः स्मृतः(3) /AP_175.032ab/ :n 1 दध्नश् चैव पलत्रयमिति घ.. , ञ.. , ट.. च 2 गायत्र्या इत्य् आदिः, कुशोदकमित्यन्तः पाठः छ.. पुस्तके नास्ति 3 सावनो मत इति छ.. :p 195 आव्धिके पितृकार्ये च चान्द्रो मासः प्रशस्यते //AP_175.032cd/ ëìhÅmavadhiæ कृत्वा यः स्यात्पक्षस्तु पञ्चमः /AP_175.033ab/ कुर्याच्छ्राद्धन्तत्र रविः कन्यां गच्छतु वा न वा //AP_175.033cd/ मासि संवत्सरे चैव तिथिद्वैधं यदा भवेत् /AP_175.034ab/ तत्रोत्तरोत्तमा ज्ञेया पूर्वा तु स्यान् मलिम्लुचा //AP_175.034cd/ उपोषितव्यं नक्षत्रं येनास्तं याति भास्करः /AP_175.035ab/ दिवा पुण्यास्तु तिथयो रात्रौ नक्तव्रते शुभाः //AP_175.035cd/ युग्माग्निकृतभूतानि(1) षण्मुन्योर्वसुरन्ध्रयोः /AP_175.036ab/ रुद्रेण द्वादशो युक्ता चतुर्दश्याथ(2) पूर्णिमा //AP_175.036cd/ प्रतिपदा त्वमावास्या तिथ्योर्युग्मं महाफलं /AP_175.037ab/ एतद्व्यस्तं महाघोरं हन्ति पुण्यं पुराकृतं //AP_175.037cd/ नरेन्द्रमन्त्रिव्रतिनां(3) विवाहोपद्रवादिषु /AP_175.038ab/ सद्यः शौचं समाख्यातं कान्तारापदि संषदि //AP_175.038cd/ आरब्धदीर्घतपसां न राजा व्रतहा स्त्रियाः /AP_175.039ab/ गर्भिणी सूतिका नक्तं कुमारी च रजस्वला //AP_175.039cd/ यदाशुद्धा तदान्येन कारयेत क्रियाः सदा /AP_175.040ab/ क्रोधात् प्रमादाल्लोभाद्वा व्रतभङ्गो भवेद्यदि //AP_175.040cd/ दिनत्रयं न भुञ्ञीत मुण्डनं शिरसो ऽथ वा /AP_175.041ab/ असामर्थ्ये व्रतकृतौ पत्नीं वा कारयेत् सुतं //AP_175.041cd/ सूतके मृतके कार्त्यं प्रारब्धं पूजनोज्झितं /AP_175.042ab/ व्रतस्थं मूर्छितं दुग्धपानाद्यैर् उद्धरेद् गुरुः //AP_175.042cd/ :n 1 युग्माग्नियुगभूतानीति ज.. , झ.. च 2 चतुर्दश्या चेति ग.. 3 नरेन्द्रसत्रिव्रतिनामिति ख.. , घ.. , ज.. , ञ.. च :p 196 अष्तौ तान्यव्रतघ्नानि आपो मूलं फलं पयः /AP_175.043ab/ हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधं //AP_175.043cd/ कीर्तिसन्ततिविद्यादिसौभाग्यारोग्यवृद्धये /AP_175.044ab/ नैर्मल्यभुक्तिमुक्त्यर्थं कुर्वे व्रतपते व्रतं //AP_175.044cd/ इदं व्रतं मया श्रेष्ठं गृहीतं पुरतस्तव /AP_175.045ab/ निर्विघ्नां सिद्धिमायातु त्वत्प्रसादात् जगत्पते //AP_175.045cd/ गृहीते ऽस्मिन् व्रतवरे(1) यद्यपूर्णे म्रिये ह्य् अहं /AP_175.046ab/ तत्सर्वं पूर्णमेवास्तु प्रसन्ने त्वयि सत्पतौ //AP_175.046cd/ व्रतमूर्तिं जगद्भूतिं मण्डले सर्वसिद्धये /AP_175.047ab/ आवहये नमस्तुभ्यं सन्निधीभव केशव //AP_175.047cd/ मनसा कल्पितैर् भक्त्या पञ्चगव्यैर् जलैः शुभैः /AP_175.048ab/ पञ्चामृतैः स्नापयामि त्वं मे च भव पापहा //AP_175.048cd/ गन्धपुष्पोदकैर् युक्तमर्घ्यमर्घ्यपते शुभं /AP_175.049ab/ गृहाण पाद्यमाचाममर्घ्यार्हङ्कुरु मां सदा //AP_175.049cd/ वस्त्रं वस्त्रपते पुण्यं गृहाण कुरु मां सदा /AP_175.050ab/ भूषणाद्यैः सुवस्त्राद्यैश्छादितं व्रतसत्पते //AP_175.050cd/ सुगन्धिगन्धं विमलं गन्धमूर्ते गृहाण वै /AP_175.051ab/ पापगन्धविहीनं मां कुरु त्वं हि सुगन्धिकं //AP_175.051cd/ पुष्पं गृहाण पुष्पादिपूर्ण मां कुरु सर्वदा /AP_175.052ab/ पुष्पगन्धं सुविमलं आयुरारोग्यवृद्धये //AP_175.052cd/ दशाङ्गं गुग्गुलुघृतयुक्तं धूपं गृहाण वै /AP_175.053ab/ सधूप धूपित मां त्वं कुरु धूपितसत्पते //AP_175.053cd/ :n 1 व्रते देव इति ग.. , घ.. , ज.. , झ.. , ञ.. , ट.. च :p 197 दीपमूर्धशिखं दीप्तं गृहाणाखिलभासकं /AP_175.054ab/ दीपमूर्ते prakÃÓìhyaæ सर्वदोर्ध्वगतिं कुरु //AP_175.054cd/ अन्नादिकञ्च नैवेद्यं गृहाणान्नादि सत्पते /AP_175.055ab/ अन्नादिपूर्णं कुरु मामन्नदं सर्वदायकं //AP_175.055cd/ मन्त्रहीनं क्रियाहीनं भक्तिहीनं मया प्रभो /AP_175.056ab/ यत् पूजितं व्रतपते परिपूर्णन्तदसु मे //AP_175.056cd/ धर्मं देहि धनं देहि सौभाग्यं गुणसन्ततिं /AP_175.057ab/ कीर्तिं विद्यां(1) देहि चायुः स्वर्गं मोक्षञ्च देहि मे ///AP_175.057cd/ इमां पूजां व्रतपते गृहीत्वा व्रज साम्प्रतं /AP_175.058ab/ पुनरागमनायैव वरदानाय वै प्रभो //AP_175.058cd/ स्नात्वा व्रतवता सर्वव्रतेषु व्रतमूर्तयः /AP_175.059ab/ पूज्याः सुवर्णजास्ता वै शक्त्या वै भूमिशायिना //AP_175.059cd/ जपो होमश् च सामान्यव्रतान्ते दानमेव च /AP_175.060ab/ चतुर्विंशा द्वादश वा पञ्च वा त्रय एककः //AP_175.060cd/ विप्राः प्रपूज्या गुरवो(2) भोज्याः शक्त्या तु दक्षिणा /AP_175.061ab/ देया गावः सुवर्णाद्याः पादुकोपानहौ पृथक् //AP_175.061cd/ जलपात्रञ्चान्नपात्रमृत्तिकाच्छत्रमासनं(3) /AP_175.062ab/ शय्या वस्त्रयुगं कुम्भाः paribhëeyamÅrità //AP_175.062cd/ :e इत्य् आग्नेये महापुराणे vrataparibhëÃnÃma पञ्चसप्तत्यधिकशततमो ऽध्यायः ॥ :n 1 कीर्तिं वृद्धिमिति ख.. , छ.. च 2 विप्राः पूज्याः सगरव इति घ.. , ज.. , ट.. च 3 मुद्रिकाछत्रमासनमिति घ.. :p 198 % छप्तेर् {176} :Ó अथ षट्सप्तत्यधिकशततमो ऽध्यायः प्रतिपद्व्रतानि अग्निर् उवाच वक्ष्ये प्रतिपदादीनि व्रतान्यखिलदानि ते /AP_176.001ab/ कार्त्तिकाश्वयुजे चैत्रे प्रतिपद्ब्रह्मणस्तिथिः //AP_176.001cd/ पञ्चदश्यान्निराहारः प्रतिपद्यर्चयेदजं /AP_176.002ab/ ओं तत् सद्ब्रह्मणे नमो गायत्र्या वाव्दमेककं //AP_176.002cd/ अक्षमालाश्रुवन्दक्षे(1) वामे श्रुचकमण्डलु(2) /AP_176.003ab/ लम्बकूर्चञ्च जटिलं हैमं ब्रह्माणमर्चयेत् //AP_176.003cd/ शक्त्या क्षीरं प्रदद्यात्तु ब्रह्मा मे प्रीयतामिति /AP_176.004ab/ निर्मलो भोगभ्क् स्वर्गे भूमौ विप्रो धनी भवेत् //AP_176.004cd/ धन्यं व्रतं प्रवक्ष्यामि अधन्यो धन्यतां व्रजेत् /AP_176.005ab/ मार्गशीर्षे प्रतिपदि नक्तं हुत्वा प्युपोषितः(3) //AP_176.005cd/ अग्नये नम इत्य् अग्निं प्रार्च्याव्दं सर्वभाग् भवेत् /AP_176.006ab/ प्रतिपद्येकभक्ताशी समाप्ते कपिलाप्रदः //AP_176.006cd/ वैश्वानरपदं याति शिखिव्रतमिदं स्मृतं /AP_176.007ab/ :e इत्य् आग्नेये महापुराणे प्रतिपद्व्रतानि नाम षट्सप्तत्यधिकशततमो ऽध्यायः ॥ :n 1 अक्षमालाश्रुचं दक्षे इति छ.. 2 वामे दण्डकमण्डलु इति छ.. , झ.. / वामे श्रुवकमण्डलु इति छ.. 3 नक्तं कृच्चाभ्युपोषित इति ग.. :p 199 % छप्तेर् {177} :Ó अथ सप्तसप्तत्यधिकशततमो ऽध्यायः द्वितीयाव्रतानि अग्निर् उवाच द्वितीयाव्रतकं वक्ष्ये भुक्तिमुक्तिदायकं /AP_177.001ab/ पुष्पाहारी द्वितीयायामश्विनौ पूजयेत् सुरौ //AP_177.001cd/ अब्दं स्वरूपसौभाग्यं स्वर्गभाग् जायते व्रती /AP_177.002ab/ कार्त्तिके शुक्तिपक्षस्य(1) दितीयायां यमं यजेत् //AP_177.002cd/ अब्दमुपोषितः स्वर्गं गच्छेन्न नरकं व्रती /AP_177.003ab/ अशून्यशयनं वक्ष्ये अवैधव्यादिदायकं //AP_177.003cd/ कृष्णपक्षे द्वितीयायां श्रावणास्य चरेदिदं /AP_177.004ab/ श्रीवत्सधारिन् श्रिकान्त श्रीधामन् श्रीपते ऽव्यय //AP_177.004cd/ गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदं /AP_177.005ab/ अग्नयी मा प्रणश्यन्तु मा प्रणश्यन्तु देवताः //AP_177.005cd/ पितरो मा प्रणश्यन्तु मत्तो दाम्पत्यभेदतः /AP_177.006ab/ लक्ष्म्या वियुज्यते देवो न कदाशिद्यथा भवान् //AP_177.006cd/ तथा कलत्रसम्बन्धो देव मा मे विभिद्यतां /AP_177.007ab/ लक्ष्म्या न शून्यं वरद यथा ते शयनं विभो //AP_177.007cd/ शय्या ममाप्यशून्यास्तु तथैव मधुसूदन /AP_177.008ab/ लक्ष्मीं विष्णुं यजेदव्दं दद्याच्छय्यां फलानि च //AP_177.008cd/ प्रतिमासं च सोमाय दद्यादर्घ्यं समन्त्रकं /AP_177.009ab/ :n 1 शुक्तपक्षे तु इति ग.. :p 200 गगनाङ्गणसन्दीप दुग्धाब्धिमथनोद्भव //AP_177.009cd/ भाभासितादिगाभोग रामानुज नमो ऽस्तु ते /AP_177.010ab/ ओं श्रीं श्रीधराय नमः सोमात्मानं हरिं यजेत् //AP_177.010cd/ घं ढं भं हं श्रियै नमो दशरूपमहात्मने /AP_177.011ab/ घृतेन होमो नक्तञ्च शय्यां दद्याद्द्विजातये(1) //AP_177.011cd/ दीपान्नभाजनैर् युक्तं छत्रोपानहमासनं /AP_177.012ab/ सोदकुम्भञ्च प्रतिमां विप्रायाथ च पात्रकं(2) //AP_177.012cd/ पत्न्या य एवं कुरुते भुक्तिमुक्तिमवाप्नुयात् /AP_177.013ab/ कान्तिव्रतं प्रवक्ष्यामि कार्त्तिकस्य सिते चरेत् //AP_177.013cd/ नक्तभोजी द्वितीयायां पूजयेद् बलकेशवौ /AP_177.014ab/ वर्षं प्राप्नोति वै कान्तिमायुरारोग्यकादिकं //AP_177.014cd/ अथ शिष्णुव्रतं वक्ष्ये manovächitadÃyakaæ /AP_177.015ab/ पौषशुक्लद्वितीयादि कृत्वा दिनचतुष्टयं //AP_177.015cd/ पूर्वं सिद्धार्थकैः स्नानं ततः कृष्णतिलैः(3) स्मृतं /AP_177.016ab/ वचया च तृतीये ऽह्नि सर्वौषध्या चतुर्थके //AP_177.016cd/ मुरामांषी वचा कुष्ठं शैलेयं रजनीद्वर्य(4) /AP_177.017ab/ सटी चम्पकमुस्तञ्च सर्वौषधिगणः स्मृतः //AP_177.017cd/ नाम्ना कृष्णाच्युतानन्त हृषीकेशेति पूजयेत् /AP_177.018ab/ पादे नाभ्यां चक्षुषि च क्रमाच्छिरसि पुष्पकैः //AP_177.018cd/ शशिचन्द्रशशाङ्केन्दुसञ्ज्ञाभिश्चार्घ्यं इन्दवे /AP_177.019ab/ नक्तं भुञ्जीत च नरो यावत्तिष्ठति चन्द्रमाः //AP_177.019cd/ :n 1 शय्यां दद्याद्द्वितीयके इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. , ञ.. , ट.. च 2 विप्रायाथ च पानकमिति घ.. , ञ.. च 3 शुक्ततिलैर् इति ग.. 4 पूर्वं सिद्धार्थकैर् इत्यादिः, रजनीद्वयमित्यन्तः पाठः झ.. पुस्तके नास्ति :p 201 षण्मासं पावनं चाब्दं प्राप्नुयात् सकलं व्रती /AP_177.020ab/ एतद् व्रतं नृपैः स्त्रीभिः कृतं पूर्वं सुरादिभिः //AP_177.020cd/ :e इत्य् आग्नेये महापुराणे द्वितीयाव्रतानि नाम सप्तसप्तत्यधिकशततमो ऽध्यायः ॥ % छप्तेर् {178} :Ó athëÂasaptatyadhikaÓatatamo ऽध्यायः तृतीयाव्रतानि अग्निर् उवाच तृतीयाव्रतान्याख्यास्ये भुक्तिमुक्तिप्रदानि ते /AP_178.001ab/ ललितायां तृतीयायां मूलगौरीव्रतं शृणु //AP_178.001cd/ तृतीयायां चैत्रशुक्ले Ƭhà गौरी हरेण हि /AP_178.002ab/ तिलस्नातो ऽर्चयेच्छम्भुं गौर्या हैमफलादिभिः //AP_178.002cd/ नमो ऽस्तु पाटलायैव पादौ देव्याः शिवस्य च /AP_178.003ab/ शिवायेति च सङ्कीर्त्य जयायै गुल्फयोर्यजेत् //AP_178.003cd/ त्रिपुरघ्नाय रुद्राय भान्यै जङ्घयोर्द्वयओः /AP_178.004ab/ शिवं रुद्रायेश्वराय(1) विजयायैव जानुनी //AP_178.004cd/ ईशायेति कटिं देव्याः(2) शङ्करायेति शङ्करम् /AP_178.005ab/ :n 1 शिवं रुद्राय विश्वायेति ख.. , छ.. च । शिवं भद्रायेश्वरायेति ज.. , झ.. , ञ.. , ट.. च 2 ईशाय कट्यां देव्याश् च इति ङ.. / ईशायेति तातो देव्या इति घ.. :p 202 कुक्षिद्वयञ्च कोटव्यै शूलिनम् शूलपाणये //AP_178.005cd/ मङ्गलायै नमस्तुभ्यमुदरञ्चाभिपूजयेत् /AP_178.006ab/ सर्वात्मने नमो रुद्रमैशान्यै च कुचद्वयं //AP_178.006cd/ शिवं देवात्मने तद्वत् ह्रादिन्यै(1) कण्ठमर्चयेत् /AP_178.007ab/ महादेवाय च शिवमनन्तायै करद्वयं //AP_178.007cd/ त्रिलोचनायेति हरं बाहुं कालानलप्रिये(2) /AP_178.008ab/ सौभाग्यायै महेशाय भूषणानि प्रपूजयेत् //AP_178.008cd/ अशोकमधुवासिन्यै ईश्वरायेति चौष्ठकौ /AP_178.009ab/ चतुर्मुखप्रिया चास्यं हराय स्थाणवे नमः //AP_178.009cd/ नमो ऽर्धनारीशहरममिताङ्ग्यै च नासिकां /AP_178.010ab/ नम उग्राय लोकेशं ललितेति पुनर्भ्रुवौ //AP_178.010cd/ सर्वाय पुरहन्तारं(3) वासन्त्यै चैव तालुकं(4) /AP_178.011ab/ नमः श्रीकण्ठनाथायै शितिकण्ठाय केशकं //AP_178.011cd/ भीमोग्राय सुपूपिण्यै शिरः सर्वात्मने नमः /AP_178.012ab/ मल्लिकाशोककमलकुन्दन्तगरमालती(5) //AP_178.012cd/ कदम्बकरवीरञ्च(6) वाणमम्लानकुङ्कुमं /AP_178.013ab/ सिन्धुवारञ्च मासेषु सर्वेषु क्रमशः स्मृतं //AP_178.013cd/ उमामहेश्वरौ पूज्य saubhÃgyëÂakamagrata÷(7) /AP_178.014ab/ :n 1 शिवं वेदात्मने तद्वद्रूपिण्यै इति घ.. , ज.. , ञ.. च 2 हरञ्चान्तकालानलप्रिये इति ख.. , घ.. , ज.. , ञ.. च 3 पुरहर्तारमिति घ.. 4 वासन्यै च तथालकमिति छ.. , ट.. च 5 मल्लिकाशोककमलच्छदं तगरमालती इति ख.. , घ.. , ज.. च 6 कुन्दञ्च करवीरञ्चेति ख.. , घ.. , ज.. च 7 मल्लिकाशोकेत्यादिः, saubhÃgyëÂakamagrata÷ इत्य् अन्तः छ.. पुस्तके नास्ति :p 203 स्थापयेद्(1) घृतनिष्पावकुसुम्भक्षीरजीवकं //AP_178.014cd/ तरुराजेक्षुलवणं(2) kustumburumathëÂamaæ /AP_178.015ab/ चैत्रे शृगोदकं प्राश्य देवदेव्यग्रतः स्वपेत् //AP_178.015cd/ प्रातः स्नात्वा समभ्यर्च्य विप्रदाम्पत्यमर्चयेत्(3) /AP_178.016ab/ तदष्टकं द्विजे दद्याल्ललिता प्रीयतां मम(4) //AP_178.016cd/ शृङ्गोदकं(5) गोमयं च मन्दारं बिल्वपत्रकं /AP_178.017ab/ कुशोदकं दधि क्षीरं कार्त्तिके पृषदाज्यकम् //AP_178.017cd/ गोमूत्राज्यं कृष्णतिलं पञ्चगव्यं क्रमाशनं /AP_178.018ab/ ललिता विजया भद्रा भवानी कुमुदा शिवा //AP_178.018cd/ वासुदेवी तथा गौरी मङ्गला कमला सती /AP_178.019ab/ चैत्रादौ दानकाले च प्रीयतामिति वाचयेत् //AP_178.019cd/ फलमेकं पवित्राज्यं(6) व्रतान्ते शयानं ददेत् /AP_178.020ab/ उमामहेश्वरं हैमं वृषभञ्च गवा सह //AP_178.020cd/ गुरुञ्च मिथुनान्यर्च्य(7) वस्त्राद्यैर् भुक्तिमुक्तिभाक्(8) /AP_178.021ab/ सौभाग्यारोग्यरूपायुः सौभाग्यशयनव्रतान् //AP_178.021cd/ नभस्ये वाथ वैशाखे कुर्यान्मार्गशिरस्यथ(9) /AP_178.022ab/ :n 1 अर्पयेदिति ख.. , छ.. च 2 तृणराजेक्षुलवणमिति ख.. , छ.. , ट.. च 3 द्विजदाम्पत्यमर्चयेदिति ख.. , घ.. , छ.. , ट.. च 4 ललिता प्रीयतामिति ट.. 5 पृष्ठोदकमिति ञ.. / कूपोदकमिति ज.. , झ.. च 6 परित्याज्यमिति क.. , ज.. , ठ.. च । परित्यज्येति ख.. , छ.. च । परिग्राह्यमिति ङ.. 7 गुरुं मिथुनमभर्च्येति ङ.. 8 वस्त्राद्यैः सर्वमाप्नुयादिति ख.. , घ.. , ङ.. , छ.. , झ.. , ञ.. , ट.. च 9 कुर्याद्वा मार्गशीर्षके इति ङ.. , ञ.. च :p 204 शुक्लपक्षे तृतीयायाम् ललितायै नमो यजेत् //AP_178.022cd/ प्रतिपक्षं ततः प्रार्च्य व्रतान्ते(1) मित्युनानि च /AP_178.023ab/ चतुर्विंशतिमभ्यर्च्य वस्त्राद्यैर् भुक्तिमुक्तिभाक् //AP_178.023cd/ उक्तो मार्गो द्वितीयो ऽयं सौभाग्यव्रतमावदे /AP_178.024ab/ फाल्गुणादितृतीयायां लवणं यस्तु वर्जयेत् //AP_178.024cd/ समाप्ते शयनन्दद्याद्गृहश्चोपस्करान्वितं /AP_178.025ab/ सम्पूज्य विप्रमिथुनं भवानी प्रीयतामिति(2) //AP_178.025cd/ सौभाग्यार्थं तृतीयोक्ता गौरीलोकादिदायिनी /AP_178.026ab/ माघे भाद्रे च वैशाखे तृतीयाव्रतकृत्तथा //AP_178.026cd/ दमनकतृतीयाकृत् चैत्रे दमनकैर् यजेत् /AP_178.027ab/ आत्मतृतीया मार्गस्य प्रार्च्येच्छाभोजनादिना //AP_178.027cd/ गौरी काली उमा भद्रा दुर्गा कान्तिः सरस्वती /AP_178.028ab/ वैष्णवी लक्ष्मीः प्रकृतिः शिवा नारायणी क्रमात्(3) //AP_178.028cd/ मार्गतृतीयामारभ्य सौभाग्यं स्वर्गमाप्नुयात् ॥29//AP_178.029ab/ :e इत्य् आग्नेये महापुराणे तृतीयाव्रतानि नाम अष्टसप्तत्यधिकशततमो ऽध्यायः ॥ :n 1 वर्षान्ते इति ख.. , ङ.. , ट.. च 2 अलङ्काराणि सर्वाणि भवानो प्रीयतामिति ट.. 3 दमनकतृतीयाकृदित्यादिः नारायणी क्रमादित्यन्तः पाठः ज.. पुस्तके नास्ति :p 205 % छप्तेर् {179} :Ó अथैकोनाशीत्यधिकशततमो ऽध्यायः ॥ चतुर्थीव्रतानि अग्निर् उवाच चतुर्थी व्रतान्याख्यास्ये भुक्तिमुक्तिप्रदानि ते(1) /AP_179.001ab/ माघे शुक्लचतुर्थ्यान्तु उपवासी यजेद् गुणं //AP_179.001cd/ pa¤camyäca तिलान्नादी वर्षान्निर्विघ्नतः(2) सुखी /AP_179.002ab/ गं स्वाहा(3) मूलमन्त्रो ऽयं गामाद्यं हृदयादिकं //AP_179.002cd/ आगच्छोल्काय चावाह्य गच्छोल्काय विसर्जनं /AP_179.003ab/ उल्कान्तैर् गादिगन्धाद्यैः पूजयेन्मोदकादिभिः //AP_179.003cd/ ओं महोल्काय विद्महे वक्रतुण्डाय(4) धीमहि तन्नो दन्ती प्रचीदयात् मासि भाद्रपदे चापि चतुर्थीकृच्छिवं व्रजेत् /AP_179.004ab/ चतुर्थ्यां फाल्गुने नक्तमविघ्नाख्या व्रजेत् //AP_179.004cd/ चतुर्थ्यां फाल्गुने नक्तमविघ्नाख्या चतुर्थ्यपि /AP_179.005ab/ चतुर्थ्यां दमनैः पूज्य चैत्रे प्रार्च्य गणं सुखी //AP_179.005cd/ :e इत्य् आग्नेये महपुराणे चतुर्थीव्रतानि नाम एकोनाशीत्यधिकशततमो ऽध्यायः ॥ :n 1 चतुर्थी व्रतकं वक्ष्ये भुक्तिमुक्तिप्रदायकमिति ङ.. 2 वर्षन्निर्विघ्नत इति ङ.. , ञ.. च । वर्षन्निर्विघ्नवान् इति ग.. 3 हां स्वाहेति ख.. 4 चक्रमुण्डायेति ख.. , घ.. च । वक्रमुण्डायेति ङ.. / रक्ततुण्डायेति ज.. , झ.. च :p 206 % छप्तेर् {180} :Ó अथाशीत्यधिकशततमो ऽध्यायः पञ्चमीव्रतानि अग्निर् उवाच पञ्चमीव्रतकं वक्ष्ये आरोग्यस्वर्गमोक्षदं(1) /AP_180.001ab/ नभोनभस्याश्विने च कार्त्तिके शुक्लपक्षके //AP_180.001cd/ वासुकिस्तक्षकः पूज्यः कालीयो मणिभद्रकः /AP_180.002ab/ ऐरावतो dh­tarëÂra÷ कर्कोटकधनञ्जयौ //AP_180.002cd/ एते प्रयच्छन्त्यभयमायुर्विद्यायशः श्रियं ॥3//AP_180.003ab/ :e इत्य् आग्नेये महापुराणे पञ्चमीव्रतानि नाम अशीत्यधिकशततमो ऽध्यायः ॥ % छप्तेर् {181} :Ó अथैकाशीत्यधिकशततमो ऽध्यायः ॥ षष्ठीव्रतानि अग्निर् उवाच षष्ठीव्रतानि वक्ष्यामि कार्त्तिकादौ समाचरेत्(2) /AP_181.001ab/ षष्ट्यां फलाशनो(3) 'र्घ्याद्यैर् भुक्तिमुक्तिमवाप्नुयात् //AP_181.001cd/ :n 1 आरोग्यमुखमोक्षदमिति ङ.. 2 ऐरावत इत्य् आदिः, कार्त्तकादौ समाचरेदित्यन्तः पाठः झ.. पुस्तके नास्ति 3 षष्ट्यां मलाशनो ऽर्घ्याद्यैर् इति ट.. :p 207 स्कन्दषष्ठीव्रतं प्रोक्तं भाद्रे षष्ट्यामथाक्षयं /AP_181.002ab/ कृष्णषष्ठीव्रतं वक्ष्ये मार्गशीर्षे चरेच्च तत्(1) //AP_181.002cd/ अनाहारो वर्षमेकं भुक्तिमुक्तिमवाप्नुयात् /AP_181.003ab/ :e इत्य् आग्नेये महापुराणे षष्ठीव्रतानि नाम एकाशीत्यधिकशततमो ऽध्यायः ॥ % छप्तेर् {182} :Ó अथ द्व्यशीत्यधिकशततमो ऽध्यायः ॥ सप्तमीव्रतानि अग्निर् उवाच सप्तमीव्रतकं वक्ष्ये सर्वेषां भुक्तिमुक्तिदं(2) /AP_182.001ab/ माघमासे ऽब्जके शुक्ले सूर्यं प्रार्च्य विशोकभाक् //AP_182.001cd/ सर्वावाप्तिस्तु सप्तभ्यां मासि भाद्रे ऽर्कपूजनात् /AP_182.002ab/ पौषे मासि सिते ऽनश्नन् प्रार्च्यार्कं पापनाशनं //AP_182.002cd/ कृष्णपक्षे तु माघस्य सर्वावाप्तिस्तु सप्तमी /AP_182.003ab/ फाल्गुने तु सिते नन्दा सप्तमी चार्कपूजनात् //AP_182.003cd/ मार्गशीर्षे सिते प्रार्च्य सप्तमी चापराजिता /AP_182.004ab/ मार्गशीर्षे सिते चाव्दं पुत्रीया सप्तमी स्त्रियाः //AP_182.004cd/ :e इत्य् आग्नेये महापुराणे सप्तमीव्रतानि नाम द्व्यशीत्यधिकशततमो ऽध्यायः ॥ :n 1 मार्गशीर्षे चरेद्व्रतमिति घ.. , ज.. , झ.. , ट.. च 2 सर्वथा भुक्तिमुक्तिदमिति घ.. , ज.. , झ.. च :p 208 % छप्तेर् {183} :Ó अथ त्र्यशीत्यधिकशततमो ऽध्यायः अष्टमीव्रतानि अग्निर् उवाच वक्ष्ये व्रतानि cëÂamyÃæ रोहिण्यां प्रथमं व्रतं /AP_183.001ab/ मासि भाद्रपदे ऽष्टभ्यां रोहिण्यामर्धरात्रके //AP_183.001cd/ कृष्णो जातो यतस्तस्यां जयन्ती स्यात्ततो ऽष्टमी /AP_183.002ab/ सप्तजन्मकृतात् पापात् मुच्यते चोपवासतः //AP_183.002cd/ कृष्णपक्षे भाद्रपदे अष्टम्यां रोहिणीयुते /AP_183.003ab/ upëitorcayet कृष्णं(1) भुक्तिमुक्तिप्रदायकं //AP_183.003cd/ आवाहयाम्यहं कृष्णं बलभद्रञ्च देवकीं /AP_183.004ab/ वसुदेवं यशोदाङ्गाः(2) पूजयामि नमो ऽस्तु ते //AP_183.004cd/ योगाय योगपतये योगेशाय नमो नमः /AP_183.005ab/ योगादिसम्भावयैव गोविन्दाय नमो नमः //AP_183.005cd/ स्नानं कृष्णाय दद्यात्तु अर्घ्यं चानेन दापयेत् /AP_183.006ab/ यज्ञाय यज्ञेश्वराय यज्ञानां पतये नमः //AP_183.006cd/ यज्ञादिसंभवायैव गोविन्दाय नमो नमः /AP_183.007ab/ गृहाण देव पुष्पाणि सुगन्धीनि प्रियाणि ते //AP_183.007cd/ सर्वकामप्रदो देव भव मे देववन्दित /AP_183.008ab/ धूपधूपित धूपं त्वं धूपितैस्त्वं गृहाण मे //AP_183.008cd/ सुगन्ध dhÆpagandhìhyaæ कुरु मां सर्वदा हरे /AP_183.009ab/ :n 1 विष्णुमिति ट.. 2 yaÓodäceti ङ.. , ज.. च :p 209 दीपदीप्त महादीपं दीपदीप्तद सर्वदा(1) //AP_183.009cd/ मया दत्तं गृहाण त्वं कुरु चोर्ध्वगतिं च मां /AP_183.010ab/ विश्वाय विश्वपतये विश्वेशाय नमो नमः(2) //AP_183.010cd/ विश्वादिसम्भवायैव गोविन्दाय निवेदितं /AP_183.011ab/ धर्माय धर्मपतये दर्मेशाय नमो नमः //AP_183.011cd/ धर्मादिसम्भवायैव गोविन्दशयनं कुरु /AP_183.012ab/ सर्वाय सर्वपतये सर्वेशाय नमओ नमः //AP_183.012cd/ सर्वादिसम्भवायैव गोविन्दाय च पावनं(3) /AP_183.013ab/ क्षीरोदार्णवसम्भूत अत्रिनेत्रसमुद्भव //AP_183.013cd/ गृहाणार्घ्यं शशाङ्केदं रोहिण्या सहितो मम /AP_183.014ab/ स्थण्डिले स्थापयेद्देवं सचन्द्रां रोहिणीं यजेत् //AP_183.014cd/ देवकीं वसुदेवं च यशोदां नन्दकं बलं /AP_183.015ab/ अर्धरात्रे परोधाराः पातयेद् गुडसर्पिषा //AP_183.015cd/ वस्त्रहेमादिकं दद्याद्ब्राह्मणान् भोजयेद्व्रती /AP_183.016ab/ janmëÂamÅvratakara÷ पुत्रवान्विष्णुलोकभाक्(4) //AP_183.016cd/ वर्षे वर्षे तु यः कुर्यात् पुत्रार्थी वेत्ति नो भयं(5) /AP_183.017ab/ पुत्रान् देहि धनं देहि आयुरारोग्यसन्ततिं //AP_183.017cd/ धर्मं कामं च सौभाग्यं स्वर्गं मोक्षं च देहि मे /AP_183.018ab/ :e इत्य् आग्नेये महापुराणे जयन्त्यष्टमीव्रतं नाम त्र्यशीत्यधिकशततमो ऽध्यायः ॥ :n 1 सर्वदा इति घ.. , ङ.. च 2 विश्वेशाय नमो ऽस्तु ते इति ज.. 3 पारगमिति ग.. / सर्वायेत्यादिः. पावनमित्यन्तः पाठः छ.. पुस्तके नास्ति 4 कृष्णलोकभागिति छ.. 5 पुत्रार्थो लभते सुतमिति ज.. , ट.. च :p 210 % छप्तेर् {184} :Ó अथ चतुरशित्यधिकशततमो ऽध्यायः अष्टमीव्रतानि अग्निर् उवाच ब्रह्मादिमातृयजनाज्जपेन् mÃt­gaïëÂamÅæ /AP_184.001ab/ k­«ïëÂÃbhyÃæ चैत्रमासे पूज्याब्दं कृष्णमर्थभाक् //AP_184.001cd/ k­«ïëÂamÅvrataæ वक्ष्ये मासे मार्गशिरे चरेत् /AP_184.002ab/ नक्तं कृत्वा शुचिर्भूत्वा गोमूत्रं प्राशयेन्निशि //AP_184.002cd/ भूमिशायी niÓÃyäca शङ्करं पुजयेद् व्रती /AP_184.003ab/ पौषे शम्भुं घृतं प्राश्य माघे क्षीरं महेश्वरम्(1) //AP_184.003cd/ महादेवं फाल्गुने च तिलाशी(2) समुपोषितः /AP_184.004ab/ चैत्रे स्थाणुं यवाशी च वैशाखे ऽथ शिवं यजेत् //AP_184.004cd/ कुशोदशी पशुपतिं ज्यैष्ठे शृङ्गोदकाशनः /AP_184.005ab/ ëìhe गोमयाश्युग्रं श्रावणे सर्वमर्कभुक् //AP_184.005cd/ त्र्यम्बकं च भाद्रपदे बिल्वपत्राशनो निशि /AP_184.006ab/ तण्डुलाशी चाश्वयुजे ईशं रुदन्तु कार्त्तिके //AP_184.006cd/ दध्याशी होमकारी स्याद्वर्षान्ते मण्डले यजेत्(3) /AP_184.007ab/ गोवस्त्रहेम गुरवे दद्याद्विप्रेभ्य ईदृशं //AP_184.007cd/ प्रार्थयित्वा द्विजान् भोज्य(4) भुक्तिमुक्तिमवाप्नुयात् /AP_184.008ab/ :n 1 माघे क्षीरी महेश्वरमिति घ.. , छ.. , ञ.. च 2 तिलादीति ज.. 3 वर्षे वर्षे तु मण्डले इति ञ.. 4 द्विजान् तोष्य इति ज.. :p 211 नक्ताशी त्वष्टमीषु स्याद् वत्सरान्ते च धेनुदः //AP_184.008cd/ पौरन्दरं पदं याति स्वर्गतिव्रतमुच्यते(1) /AP_184.009ab/ अष्टमी बुधवारेण पक्षयोरुभयोर्यदा //AP_184.009cd/ तदा व्रतं प्रकुर्वीत अथवा सगुडाशिता /AP_184.010ab/ तस्यां नियमकर्तारो न स्युः खण्डितसम्पदः //AP_184.010cd/ taï¬ulasyëÂamu«ÂÅnÃæ वर्जयित्वाङ्गुलीद्वयं /AP_184.011ab/ भक्तं कृत्वा चाम्रपुटे सकुशे सकुलाम्बिकां //AP_184.011cd/ सात्त्विकं पूजयित्वाङ्गं भुञ्जीत च कथाश्रवात् /AP_184.012ab/ शक्तितो दक्षिणान्दद्यात् कर्कटीन्तण्डुलान्वितां(2) //AP_184.012cd/ धीरो द्विजो ऽस्य(3) भार्यास्ति रम्भा पुत्रस्तु कैशिकः /AP_184.013ab/ दुहिता विजया तस्य धीरस्य धनदो वृषः(4) //AP_184.013cd/ कौशिकस्तं गृहीत्वा तु गोपालैश्चारयन् वृषं /AP_184.014ab/ गङ्गायां स्नानकृत्ये ऽथ(5) नीतश् चौरैर् वृषस्तदा //AP_184.014cd/ स्नात्वा वृषमपश्यन् स वृषं मार्गितुमागतः /AP_184.015ab/ विजयाभगिनीयुक्तो ददर्श स सरोवरे //AP_184.015cd/ दिव्यस्त्रीयोषितां वृन्दमव्रवीद्देहि भोजनं /AP_184.016ab/ स्त्रीवृन्दमूचे व्रतकृद् भुङ्क्ष्व त्वमतिथिर्यतः //AP_184.016cd/ व्रतं कृत्वा स बुभुजे प्राप्तवान् वनपालकं /AP_184.017ab/ :n 1 सुगतिव्रतमुच्यते इति ख.. , घ.. , छ.. , ज.. , ञ.. , ट.. च /सुशान्तिव्रतमुच्यते इति ज.. 2 कर्करीन्तण्डुलान्वितामिति ख.. , घ.. , ङ.. च । गर्गरीन्तण्डुलान्वितामिति झ.. 3 वीरो द्विजो ऽस्येति ग.. , घ.. , ङ.. , ज.. , ञ.. च 4 वीरस्य धनपो वृष इति ख.. , छ.. , ट.. च । वीरस्य धनदो वृष इति घ.. , ङ.. , ज.. , ञ.. च 5 स्नानकृत्येषु इति ट.. :p 212 गतो धीरः(1) सवृषभो विजयासहितस्तदा //AP_184.017cd/ धीरेण(2) विजया दत्ता यमायान्तरितः पिता /AP_184.018ab/ व्रतभावात् कौशिको ऽपि ह्य् अयोध्यायां नृपो ऽभवत् //AP_184.018cd/ पित्रोस्तु नरके दृष्ट्वा विजयार्तिं यमे गता /AP_184.019ab/ मृगयामागतं प्रोचे मुच्यते नरकात् कथं //AP_184.019cd/ व्रतद्वयाद्यमः प्रोचे प्राप्य तत् कैशिको ददौ /AP_184.020ab/ budhëÂamÅdvayaphalaæ स्वर्गतौ पितरौ ततः(3) //AP_184.020cd/ विजया हर्षिता चक्रे व्रतं भुक्त्यादिसिद्धये /AP_184.021ab/ aÓokakalikÃÓcëtau ये पिवन्ति पुनर्वसौ //AP_184.021cd/ चैत्रे मासि sitëÂamyÃæ न ते शोकमवाप्नुयुः /AP_184.022ab/ त्वामशोकहराभीष्ट मधुमाससमुड्गव //AP_184.022cd/ पिवामि शोकसन्तप्तो मामशोकं सदा कुरु /AP_184.023ab/ चैत्रादौ मातृपूजाकृदष्टम्यां जयते रिपून् //AP_184.023cd/ :e इत्य् आग्नेये महापुराणे अष्टमीव्रतानि नाम चतुरशीत्यधिकशततमो ऽध्यायः ॥ % छप्तेर् {185} :Ó अथ पञ्चाशीत्यधिकशततमो ऽध्यायः नवमीव्रतानि ॥ अग्निर् उवाच नवमीव्रतकं वक्ष्ये भुक्तिमुक्त्यादिसिद्धिदं /AP_185.001ab/ देवी पूज्याश्विने शुक्ले गौर्याख्यानवमीव्रतं //AP_185.001cd/ :n 1 गतो वीर इति ख.. , ग.. , घ.. , ङ.. , ज.. , ञ.. च 2 वीरेणेति ट.. 3 पितरौ तदेति ख.. :p 213 पिष्टकाख्या तु नवमी पिष्टाशी देवपूजनात् /AP_185.002ab/ अष्टम्यामाश्विने शुक्ते कन्यार्कमूलभे यदा //AP_185.002cd/ अघार्दना सर्वदा वै महती नवमी स्मृता /AP_185.003ab/ दुर्गा तु नवगेहस्था एकागारस्थिताथवा //AP_185.003cd/ pÆjitëÂÃdaÓabhujà शेषाः षोडशमत्कराः(1) /AP_185.004ab/ शेषाः षोडशहस्ताः स्युरञ्जनं डमरुन्तथा //AP_185.004cd/ रुद्रचण्डा प्रचण्डा च चण्डोग्रा सण्डनायिका /AP_185.005ab/ चण्डा चण्डवती पूज्या चण्डरूपातिचण्डिका //AP_185.005cd/ क्रमान्मध्ये चोग्रचण्डा दुर्गा महिषमर्दिनी(2) /AP_185.006ab/ ओं दुर्गे दुर्गे रक्षणि स्वाहा दशाक्षारो मन्त्रः //AP_185.006cd/ दीर्घाकारादिमन्त्रादिर् नवनेत्रो नमो ऽन्तिकः /AP_185.007ab/ षड्भिः पदैर् नमःस्वधावषट्कारहृदादिकं //AP_185.007cd/ अङ्गुष्ठादिकनिष्ठान्तं न्यस्याङ्गानि जपेच्छिवां(3) /AP_185.008ab/ एतञ्जपति(4) यो गुह्यं नासौ केनापि बाध्यते //AP_185.008cd/ कपालं खेटकं घण्टां दर्पणन्तर्जनीन्धनुः /AP_185.009ab/ ध्वजण्डमरुकं पाशं वामहस्तेषु विभ्रतीं //AP_185.009cd/ शक्तिमुद्गरशूलानि वज्रं खड्गञ्च कुन्तकं /AP_185.010ab/ शङ्खं चक्रं शलाकां च आयुधानि च पूजयेत् //AP_185.010cd/ पशुञ्च काली कालीति जप्त्वा खड्गेन घातयेत् /AP_185.011ab/ कालि कालि वज्रेश्वरि लौहदण्डायै नमः //AP_185.011cd/ :n 1 षोडशहस्तका इति ङ.. 2 क्रमात् मध्ये चोपचण्डां क्ट्त्वा महिषमर्दिनीमिति ग.. 3 दीर्घाकारादीत्यादिः, जपेच्छिवामित्यन्तः पाठः घ.. , ज.. , झ.. , ञ.. पुस्तके नास्ति 4 एवं जपतीति ज.. , झ.. च :p 214 तदुत्थं रुधिरं मांसं पूतनायै च नैरृते /AP_185.012ab/ वायव्यां पापराक्षस्यै चरक्यै नम ईश्वरे //AP_185.012cd/ विदारिकायै चाग्नेय्यां महाकौशिकमग्नये(1) /AP_185.013ab/ तस्याग्रतो नृपः स्नायाच्छत्रुं पिष्टमयं हरेत्(2) //AP_185.013cd/ दद्यात् स्कन्दविशाखाभ्यां ब्राह्माद्या निशि ता यजेत् /AP_185.014ab/ जयन्ती मङ्गला काली भद्रकाली कपालिनी //AP_185.014cd/ दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमो ऽस्तु ते /AP_185.015ab/ देवीं पञ्चामृतैः स्नाप्य पूजयेच्चार्हणादिना //AP_185.015cd/ ध्वजादिरथयात्रादिबलिदानं वरादिकृत् /AP_185.016ab/ :e इत्य् आग्नेये महापुराणे नवमीव्रतानि नाम पञ्चाशीत्यधिकशततमो ऽध्यायः ॥ % छप्तेर् {186} :Ó अथ षडशीत्यधिकशततमो ऽध्यायः दशमीव्रतं अग्निर् उवाच दशमीव्रतकं वक्ष्ये धर्मकामादिदायकं /AP_186.001ab/ दशम्यामेकभक्ताशी समाप्ते दशधेनुदः //AP_186.001cd/ दिशश् च käcanÅrdadyÃdbrÃhmaïÃdhipatirbhavet /AP_186.002ab/ :e इत्य् आग्नेये महापुराणे दशमीव्रतानि नाम षडशीत्यधिकशततमो ऽध्यायः ॥ :n 1 महाकौशिकं मण्डपे इति घ.. , ञ.. च 2 पिष्टमयं हुनोदिति ख.. , छ.. च :p 215 % छप्तेर् {187} :Ó अथ सप्ताशीत्यधिकशततमो ऽध्यायः एकादशीव्रतं अग्निर् उवाच एकादशीव्रतं वक्ष्ये भुक्तिमुक्तिप्रदायाकं /AP_187.001ab/ दशम्यान्नियताहारो मांसमैथुनवर्जितः(1) //AP_187.001cd/ एकदश्यां न भुञ्जीत पक्षयोरुभयोरपि /AP_187.002ab/ द्वादश्येकादशी यत्र तत्र सन्निहितो हरिः //AP_187.002cd/ तत्र(2) क्रतुशतं पुण्यं त्रयोदश्यां तु पारणे /AP_187.003ab/ एकादशी कला यत्र परतो द्वादशो गता(3) //AP_187.003cd/ तत्र क्रतुशतं पुण्यन्त्रयोदश्यान्तु पारणे /AP_187.004ab/ दशम्येकादशीमिश्रा नोपोष्या नरकप्रदा //AP_187.004cd/ एकादश्यान्निराहारो भुक्त्वा चैवापरे ऽहनि /AP_187.005ab/ भोक्ष्ये ऽहं पुण्डरीकाक्ष शरणं मे भवाच्युत //AP_187.005cd/ एकादश्यां सिते पक्षे पुष्यर्क्षन्तु यदा भवेत् /AP_187.006ab/ सोपोष्पाक्षय्यफलदा प्रोक्ता सा पापनाशिनी //AP_187.006cd/ एकादशी द्वादशी या श्रवणेन च संयुता /AP_187.007ab/ विजया सा तिथिः प्रोक्ता भक्तानां विजयप्रदा //AP_187.007cd/ एषैव फाल्गुने मासि पुष्यर्क्षेण च संयुता /AP_187.008ab/ :n 1 मधुमांसैर् विवर्जित इति ग.. 2 अत्रेति ख.. , छ.. , ज.. च 3 द्वादशी मतेति घ.. , ञ.. च । द्वादशी भवेदिति ङ.. , झ.. च :p 216 विजया प्रोच्यते सद्भिः कोटिकोटिगुणोत्तरा(1) //AP_187.008cd/ एकादश्यां विष्णुपूजा(2) कार्या सर्वोपकारिणी(3) /AP_187.009ab/ धनवान् पुत्रवान् लोके विष्णुलोके महीयते //AP_187.009cd/ :e इत्य् आग्न्येये महापुराणे एकादशीव्रतं नाम सप्ताशीत्यधिकशततमो ऽध्यायः ॥ % छप्तेर् {188} :Ó athëÂÃÓÅtyadhikaÓatatamo ऽध्यायः द्वादशीव्रतानि अग्निर् उवाच द्वादशीव्रतकं वक्ष्ये भुक्तिमुक्तिप्रदायकं /AP_188.001ab/ एकभक्तेन भक्तेन तथैवायाचितेन च //AP_188.001cd/ उपवासेन भैक्ष्येण चैवं द्वादशिकव्रती /AP_188.002ab/ चैत्रे मासि सिते पक्षे द्वादश्यां मदनं हरिं //AP_188.002cd/ पूजयेद्भुक्तिमुक्त्यर्थी(4) मदनद्वादशईव्रती /AP_188.003ab/ माघशुक्ले तु द्वादश्यां भीमद्वादशिकव्रती //AP_188.003cd/ नमो नारायणायेति यजेद्विष्णुं स सर्वभाक् /AP_188.004ab/ फाल्गुने च सिते पक्षे गोविन्दद्वादशीव्रती //AP_188.004cd/ विशोकद्वादशीकारी यजेदाश्वयुजे हरिं /AP_188.005ab/ लवणं मार्गशीर्षे तु कृष्णमभ्यर्च्य यो नरः //AP_188.005cd/ ददाति शुक्लद्वादश्यां स सर्वरसदायकः /AP_188.006ab/ :n 1 कीटिकोटिगुणोत्तमेति ख.. 2 एकादश्यामृषिं पूज्येति ख.. , छ.. च । एकदश्यामृषिपूजेति ङ.. 3 कार्या सर्वाघहारिणीति झ.. , ञ.. च 4 भुक्तिमुक्त्यर्थमिति छ.. , ञ.. च :p 217 गोवत्सं पूजयेद् भाद्रे गोवत्सद्वादशीव्रती //AP_188.006cd/ माध्यान्तु समतीतायां श्रवणेन तु संयुता /AP_188.007ab/ द्वादशी या भवेत् कृष्णा प्रोक्ता सा तिलद्वादशी //AP_188.007cd/ तिलैः स्नानन्तिलैर् होमो नैवेद्यन्तिलमोदकं /AP_188.008ab/ दीपश् च तिलतैलेन तथा देयं तिलोदकं //AP_188.008cd/ तिलाश् च देया विप्रेभ्यः फलं होमोपवासतः /AP_188.009ab/ ओं नमो भगवते ऽथो वासुदेवाय वै यजेत् //AP_188.009cd/ सुकलः स्वर्गमाप्नोति षट्तिलद्वादशीव्रती /AP_188.010ab/ मनोरथद्वादशीकृत् फाल्गुने तु सिते ऽर्चयेत् //AP_188.010cd/ नामद्वादशीव्रतकृत् केशवाद्यैश् च नामभिः /AP_188.011ab/ वर्षं यजेद्धरिं स्वर्गी न भवेन् नारकी नरः //AP_188.011cd/ फाल्गुनस्य सिते ऽभ्यर्च्य सुमतिद्वादशीव्रती /AP_188.012ab/ मासि भाद्रपदे शुक्ते अनन्तद्वादशीव्रती(1) //AP_188.012cd/ अश्लेषर्क्षे तु मूले वा(2) माघे कृष्णाय वै नमः /AP_188.013ab/ यजेत्तिलांश् च जुहुयात्तिलद्वादशीकृन्नरः //AP_188.013cd/ सुगतिद्वादशीकारी फाल्गुने तु सिते यजेत् /AP_188.014ab/ जय कृष्ण नमस्तुभ्यं वर्षं स्याद् भुक्तिमुक्तिगः(3) //AP_188.014cd/ पौषशुक्ले तु द्वादश्यां सम्प्राप्तिद्वादशीव्रती /AP_188.015ab/ :e इत्य् आग्नेये महापुराणे नानाद्वादशीव्रतानि nÃmëÂÃÓÅtyadhikaÓatatamo ऽध्यायः ॥ :n 1 मनोरथद्वादशीत्यादिः, अनन्तद्वादशीव्रतीत्यन्तः पाठः घ.. पुस्तके नास्ति 2 ëìhark«e तु मूले वा इति ख.. , ग.. , ज.. , ट.. च 3 वर्षे स्याद् भुक्तिमुक्तिद इति ग.. , घ.. च :p 218 % छप्तेर् {189} :Ó अथैकोननवत्यधिकशततमो ऽध्यायः श्रवणद्वादशीव्रतम् अग्निर् उवाच श्रवणादशीं वक्ष्ये मासि भाद्रपदे सिते /AP_189.001ab/ श्रवणेन युता श्रेष्ठा(1) महती सा ह्य् उपोषिता //AP_189.001cd/ सङ्गमे सरितां स्नानाच्छ्रवणद्वादशोफलं(2) /AP_189.002ab/ बुधश्रवणसंयुक्ता दानादौ सुमहाफला //AP_189.002cd/ निषिद्धमपि कर्तव्यन्त्रयोदश्यान्तु पारणं /AP_189.003ab/ dvÃd­Óyäca निराहारो वामनं पूजयाम्यहं //AP_189.003cd/ उदकुम्भे स्वर्णमयन्त्रयोदश्यान्तु पारणं /AP_189.004ab/ आवाहयाम्यहं विष्णुं वामनं शङ्खचक्रिणं //AP_189.004cd/ सितवस्त्रयुगच्छन्ने घटे सच्छत्रपादुके /AP_189.005ab/ स्नापयामि जलैः शुद्धैर् विष्णुं(3) पञ्चामृतादिभिः //AP_189.005cd/ छत्रदण्डधरं विष्णुं वामनाय नमो नमः /AP_189.006ab/ अर्घ्यं ददामि देवेश अर्घ्यार्हाद्यैः सदार्चितः(4) //AP_189.006cd/ भुक्तिमुक्तिप्रजाकीर्तिसर्वैश्वर्ययुतं कुरु /AP_189.007ab/ वामनाय नमो गन्धं होमो 'nenëÂakaæ शतं //AP_189.007cd/ :n 1 श्रवणेन समायुक्तेति घ.. 2 द्वादशद्वादशीफलमिति ख.. , ग.. , घ.. , ङ.. , छ.. , ञ.. च 3 शुद्धैर् हरिमिति ग.. , ट.. च 4 मुदार्चित इति ग.. :p 219 ओं नमो वासुदेवाय शिरः सम्पूजयेद्धरेः /AP_189.008ab/ श्रीधराय मुखं तद्वत् कण्ठे कृष्णाय वै नमः //AP_189.008cd/ नमः श्रीपतये वक्षो भुजो सर्वास्त्रधारिणे /AP_189.009ab/ व्यापकाय नमो नाभिं वामनाय नमः कटिं //AP_189.009cd/ त्रैलोक्यजयकायेति(1) मेढ्रं जङ्घे यजेद्धरेः /AP_189.010ab/ सर्वाधिपतये पादौ विष्णोः सर्वात्मने नमः //AP_189.010cd/ घृतपक्वञ्च नैवेद्यन्दद्याद् दध्योदनैर् घटान् /AP_189.011ab/ रात्रौ च जागरं कृत्वा प्रातः स्नात्वा च सङ्गमे //AP_189.011cd/ गन्धपुष्पादिभिः पूज्य वदेत् pu«päjalistvidaæ /AP_189.012ab/ नमो नमस्ते गोविन्द बुधश्रवणसञ्ज्ञित //AP_189.012cd/ अघौघसङ्क्षयं कृत्वा सर्वसौख्यप्रदो भव /AP_189.013ab/ प्रीयतान्देव देवेश मम नित्यञ्जनार्दन //AP_189.013cd/ वामनो बुद्धिदो दाता द्रव्यस्थो वामनः स्वयं /AP_189.014ab/ वामनः प्रतिगृह्णाति वामनो मे ददाति च //AP_189.014cd/ द्रव्यस्थो वामनो नित्यं वामनाय नमो नमः /AP_189.015ab/ प्रदत्तदक्षिणो विप्रान् सम्भोज्यान्नं स्वयञ्चरेत् //AP_189.015cd/ :e इत्य् आग्नेये महापुराणे श्रवणद्वादशीव्रतं नामैकोननवत्यधिकशतत्मो ऽध्यायः ॥ :n 1 त्रैलोक्यजननायेति झ.. , ञ.. च । त्रैलोक्यजनकायेति ङ.. , ट.. च :p 220 % छप्तेर् {190} :Ó अथ नवत्यधिकशततमो ऽध्यायः अखण्डद्वादशीव्रतं अग्निर् उवाच अखण्डद्वादशीं वक्ष्ये व्रतसम्पूर्णताकृतं /AP_190.001ab/ मार्गशीर्षे सिते विष्णुं द्वादश्यां समुपोषितः //AP_190.001cd/ पञ्चगव्यजले स्नातो यजेत्तत्प्राशनो व्रती /AP_190.002ab/ यवव्रीहियुतम्पात्रन्द्वादश्यां हि द्विजे ऽर्पयेत् //AP_190.002cd/ सप्तजन्मनि यत् किञ्चिन्मया खण्डं व्रतं कृतं /AP_190.003ab/ भगवंस्त्वत्प्रसादेन तदखण्डमिहास्तु मे //AP_190.003cd/ यथाखण्डं जगत् सर्वं त्वमेव पुरुषोत्तम /AP_190.004ab/ तथाखिलान्यखण्डानि व्रतानि मम सन्तु वै //AP_190.004cd/ एवमेवानुमासञ्च चातुर्मास्यो विधिः स्मृतः /AP_190.005ab/ अन्यच्चैत्रादिमासेषु शक्तुपात्राणि(1) चार्पयेत् //AP_190.005cd/ श्रावणादिषु चारभ्य कार्त्तिकान्तेषु पारणं /AP_190.006ab/ सप्तजन्मसु वैकल्यं व्रतानां सफलं कृते //AP_190.006cd/ आयुरारोग्यसौभाग्यराज्यभोगादिमाप्नुयात्(2) /AP_190.007ab/ :e इत्य् आग्नेये महापुराणे अखण्डद्वादशीव्रतं नाम नवत्यधिकशततमो ऽध्यायः ॥ :n 1 स्वर्णपात्राणि इति ख.. , घ.. , ञ.. च 2 अग्निर् उवाच । अखण्डद्वादशीं वक्ष्ये इत्य् आदिः, राज्यभोगादिमाप्नुयादित्यन्तः पाठः झ.. पुस्तके नास्ति :p 221 % छप्तेर् {191} :Ó अथैकनवत्यधिकशततमो ऽध्यायः त्रयोदशीव्रतानि अग्निर् उवाच त्रयोदशीव्रतानीह सर्वदानि वदामि ते /AP_191.001ab/ अनङ्गेन कृतामादौ वक्ष्ये ऽनङ्गत्रयोदशीं //AP_191.001cd/ त्रयोदश्यां मार्गशीर्षे शुक्ले ऽनङ्गं हरं यजेत्(1) /AP_191.002ab/ मध सम्प्राशयेद्रात्रौ घृतहोमस्तिलाक्षतैः //AP_191.002cd/ पौषे योगेश्वरं प्रार्च्य चन्दनाशी कृताहुतिः /AP_191.003ab/ महेश्वरं मौक्तिकाशी माघे ऽभ्यर्च्य दिवं व्रजेत् //AP_191.003cd/ काकोलं प्राश्य नीरं तु(2) फाल्गुने पूजयेद्व्रती /AP_191.004ab/ कर्पूराशी स्वरूपं च चैत्रे सौभाग्यवान् भवेत् //AP_191.004cd/ महारूपन्तु वैशाखे यजेज्जातीफलाश्यपि /AP_191.005ab/ लवङ्गाशी ज्यैष्ठदिने(3) प्रद्युम्नं पूजयेद् व्रती //AP_191.005cd/ तिलोदाशी tathëìhe उमाभर्तारमर्चयेत् /AP_191.006ab/ श्रावणे गन्धतोयाशी पूजयेच्छूलपाणिनं //AP_191.006cd/ सद्योजातं भाद्रपदे प्राशिता गुरुमर्चयेत् /AP_191.007ab/ सुवर्णवारि संप्राश्य आश्विने त्रिदशाधिपम् //AP_191.007cd/ :n 1 हरिं यजेदिति छ.. , ज.. , ञ.. च 2 काकोलं प्राश्य चीनञ्चेति घ.. , ज.. , झ.. , ञ.. च 3 ज्यैष्ठमासे ईत् ग.. , घ.. , ङ.. , ज.. , झ.. , ञ.. च :p 222 विश्वेश्वरं कार्त्तिके तु मदनाशी यजेद्व्रती /AP_191.008ab/ शिवं हैमन्तु वर्षान्ते सञ्च्छाद्याम्रदलेन तु //AP_191.008cd/ वस्त्रेण पूजयित्वा तु दद्याद्विप्राय गान्तथा /AP_191.009ab/ शयनञ्छत्रकलशान् पादुकारसभाजनम् //AP_191.009cd/ त्रयोदश्यां सिते चैत्रे रतिप्रीतियुतं स्मरन् /AP_191.010ab/ अशोकाख्यं नगं लिख्य सिन्दूररजनीमुखैः //AP_191.010cd/ अव्धं यजेत्तु कामार्थी कामत्रयोदशीव्रतम् /AP_191.011ab/ :e इत्य् आग्नेये महापुराणे त्रयोदशी व्रतानि नामैकनवत्यधिकशततमो ऽध्यायः ॥ % छप्तेर् {192} :Ó अथ द्विनवत्यधिकशततमो ऽध्यायः चतुर्दशीव्रतानि अग्निर् उवाच व्रतं वक्ष्ये चतुर्दश्यां भुक्तिमुक्तिप्रदायकं(1) /AP_192.001ab/ कार्त्तिके तु चतुर्दश्यां निराहारो यजेच्छिवम् //AP_192.001cd/ वर्षभोगधनायुष्मान्(2) कुर्वन् शिवचतुर्दशीम् /AP_192.002ab/ मार्गशीर्षे सिते ऽष्टाभ्यां तृतीयायां मुनिव्रतः //AP_192.002cd/ :n 1 भुक्तिमुक्तिप्रदं शृणु इति ख.. , घ.. , ज.. , झ.. , ञ.. , ट.. च । भुक्तिमुक्तिसुखप्रदमिति ङ.. 2 भोगबलायुष्मानिति ङ.. :p 223 द्वादश्यां वा चतुर्दश्यां फलाहारो यजेत् सुरं(1) /AP_192.003ab/ त्यक्त्वा फलानि दद्यात्तु कुर्वन् फलचतुर्दशीं //AP_192.003cd/ चतुर्दश्यां mathëÂamyÃæ पक्षयोः शुक्लकृष्णयोः /AP_192.004ab/ अनश्नन् पूजयेच्छम्भुं स्वर्ग्युभयचतुर्दशीं //AP_192.004cd/ k­«ïëÂamyÃntu नक्तेन तथा कृष्णचतुर्दशीं /AP_192.005ab/ इह भोगानवाप्नोति परत्र च शुभाङ्गतिं //AP_192.005cd/ कार्तिके च चतुर्दश्यां कृष्णायां स्नानकृत् सुखी /AP_192.006ab/ आराधिते महेन्द्रे तु ध्वजाकारासु यष्टिषु(2) //AP_192.006cd/ ततः शुक्लचतुर्दश्यामनन्तं पूजयेद्धरिं /AP_192.007ab/ कृत्वादर्भमयं चैव वारिधानी समन्वितं //AP_192.007cd/ शालिप्रस्थस्य पिष्टस्य पूपनाम्नः कृतस्य च /AP_192.008ab/ अर्धं विप्राय दातव्यमर्धमात्मनि योजयेत्(3) //AP_192.008cd/ कर्तव्यं सरितां चान्ते कथां कृत्वा(4) हरेरिति /AP_192.009ab/ अनन्तसंसारमहासमुद्रे मग्नान् समभ्युद्धर वासुदेव //AP_192.009cd/ अनन्तरूपे विनियोजयस्व अनन्तरूपाय नमो नमस्ते /AP_192.010ab/ अनेन पूजयित्वाथ सूत्रं बद्धा तु मन्त्रितं //AP_192.010cd/ स्वके करे वा कण्ठे वा त्वनन्तव्रतकृत् सुखी ॥11//AP_192.011ab/ :e इत्य् आग्नेये महापुराणे नानाचतुर्दशीव्रतानि नाम द्विनवत्यधिकशततमो ऽध्यायः ॥ :n 1 यजेत् स्वयमिति घ.. 2 वर्षं भोगधनायुष्मानित्यादिः ध्वजाकारासु यष्टिषु इत्य् अन्तः पाठः झ.. पुस्तके नास्ति 3 भोजनमिति घ.. , ङ.. , ज.. , झ.. , ञ.. , ट.. च 4 कथां श्रुत्वेति झ.. :p 224 % छप्तेर् {193} :Ó अथ त्रिनवत्यधिकशततमो ऽध्यायः शिवरात्रिव्रतम् अग्निर् उवाच शिवरात्रिव्रतं वक्ष्ये भुक्तिमुक्तिप्रदं शृणु(1) /AP_193.001ab/ माघफाल्गुनयोर्मध्ये कृष्णा या तु चतुर्दशी //AP_193.001cd/ कामयुक्ता तु सोपोष्या कुर्वन् जागरणं व्रती /AP_193.002ab/ शिवरात्रिव्रतं कुर्वे चतुर्दश्यामभोजनं //AP_193.002cd/ रात्रिजागरणेनैव पूजयामि शिवं व्रती /AP_193.003ab/ आवाहयाम्यहं शम्भुं भुक्तिमुक्तिप्रदायकं //AP_193.003cd/ नरकार्णवकोत्तारनावं शिव नमो ऽस्तु ते /AP_193.004ab/ नमः शिवाय शान्ताय प्रजाराज्यादिदायिने //AP_193.004cd/ सौभाग्यारोग्यविद्यार्थस्वर्गमार्गप्रदायिने(2) /AP_193.005ab/ धर्मन्देहि धनन्देहि कामभोगादि देहि मे //AP_193.005cd/ गुणकीर्तिसुखं देहि स्वर्गं मोक्षं च देहि मे /AP_193.006ab/ लुब्धकः प्राप्तवान् पुण्यं पापी सुन्दरसेनकः //AP_193.006cd/ :e इत्य् आग्नेये महापुराणे शिवरात्रिव्रतं नाम त्रिनवत्यधिकशततमो ऽध्यायः ॥ :n 1 भुक्तिमुक्तिप्रदायकमिति झ.. , ट.. च 2 स्वर्गमोक्षप्रदायिने इति ङ.. :p 225 % छप्तेर् {194} :Ó अथ चतुर्नवत्यधिकशततमो ऽध्यायः अशोकपूएणिमादिव्रतं अग्निर् उवाच अशोकपूर्णिमां वक्ष्ये भूधरं च भुवं यजेत् /AP_194.001ab/ फाल्गुन्यां सितपक्षायां वर्षं स्याद्भुक्तिमुक्तिभाक् //AP_194.001cd/ कार्त्तिक्यान्तु वृषोत्सर्गं कृत्वा नक्तं समाचरेत् /AP_194.002ab/ शैवं पदमवाप्नोति वृषव्रतमिदं परं //AP_194.002cd/ पित्र्या यामावसी तस्यां पितॄणां दत्तमक्ष्यं /AP_194.003ab/ उपोष्याब्दं पितॄनिष्ट्वा निष्पापः स्वर्गमाप्नुयात् //AP_194.003cd/ पञ्चदश्यां च माघस्य पूज्याजं सर्वमाप्नुयात् /AP_194.004ab/ वक्ष्ये सावित्र्यमावास्याम्भुक्तिमुक्तिकरीं शुभां //AP_194.004cd/ पञ्चदश्यां व्रती ज्यैष्ठे वटमूले महासतीं /AP_194.005ab/ त्रिरात्रोपोषिता नारी सप्तधान्यैः प्रपूजयेत् //AP_194.005cd/ prarƬhai÷ कण्ठसूत्रैश् च रजन्यां कुङ्कुमादिभिः /AP_194.006ab/ वटावलम्बनं कृत्वा नृत्यगीतैः प्रभातके //AP_194.006cd/ नमः सावित्र्यै सत्यवते नैवेद्यं चार्पयेद् द्विजे /AP_194.007ab/ वेश्म गत्वा द्विजान् भोज्य स्वयं भुक्त्वा विसर्जयेत् //AP_194.007cd/ सावित्री प्रीयतां देवी सौभाग्यादिकमाप्नुयात् ॥8//AP_194.008ab/ :e इत्य् आग्नेये महापुराणे तिथिव्रतानि नाम चतुर्नवत्यधिकतशततमो ऽध्यायः ॥ :p 226 % छप्तेर् {195} :Ó अथ पञ्चनवत्यधिकशततमो ऽध्यायः वारव्रतानि अग्निर् उवाच वारव्रतानि वक्ष्यामि भुक्तिमुक्तिप्रदानि हि /AP_195.001ab/ करं पुनर्वसुः सूर्ये स्नाने सर्वौषधी शुभा //AP_195.001cd/ श्राध्हौ चादित्यवारे तु सप्तजन्मस्वरोगभाक् /AP_195.002ab/ सङ्क्रान्तौ सूर्यवारो यः सो ऽर्कस्य हृदयः शुभः //AP_195.002cd/ कृत्वा हस्ते सूर्यवारं नक्तेनाब्दं स सर्वभाक् /AP_195.003ab/ चित्राभसोमवाराणि सप्त कृत्वा सुखी भवेत् //AP_195.003cd/ स्वात्यां गृहीत्वा चाङ्गारं सप्तनक्त्यार्तिवर्जितः /AP_195.004ab/ विशाखायां बुधं गृह्य सप्तनक्ती ग्रहार्तिनुत् //AP_195.004cd/ अनुराधे देवगुरुं सप्तनक्ती ग्रहार्तिनुत्(1) /AP_195.005ab/ शुक्रं ज्येष्ठासु सङ्गृह्य सप्तनक्ती ग्रहार्तिनुत् //AP_195.005cd/ मूले शनैश् चरं गृह्य सप्तनक्ती ग्रहार्तिनुत् ॥6 //AP_195.006ab/ :e इत्य् आग्नेये महापुराणे वारव्रतानि नाम पञ्चवनत्यधिकशततमो ऽध्यायः ॥ :n 1 अनुराधेत्यादिः ग्रहार्तिनुदित्यन्तः पाठः झ.. पुस्तके नास्ति :p 227 % छप्तेर् {196} :Ó अथ षण्णवत्यधिकशततमो ऽध्यायः नक्षत्रव्रतानि अग्निर् उवाच नक्षत्रव्रतकं वक्ष्ये भे हरिः पूजितो ऽर्थदः(1) /AP_196.001ab/ नक्षत्रपुरुषं चादौ चैत्रमासे हरिं यजेत् //AP_196.001cd/ मूले पादौ यजेज्जङ्घे रोहिणीस्वर्चयेद्धरिं /AP_196.002ab/ जानुनी चाश्विनीयोगे ëìhÃsÆrusa¤j¤ake //AP_196.002cd/ मेढ्रं पूर्वोत्तरास्वेव कटिं वै कृत्तिकासु च /AP_196.003ab/ पार्श्वे भाद्रपदाभ्यान्तु कुक्षिं वै रेवतीषु च //AP_196.003cd/ स्तनौ चैवानुराधासु धनिष्ठासु च पृष्ठकं /AP_196.004ab/ भुजौ पूज्यौ विशाखासु पुनर्वस्वङ्गुलीर्यजेत् //AP_196.004cd/ अश्लेषासु नखान् पूज्य कण्ठं ज्येष्ठासु पूजयेत् /AP_196.005ab/ श्रोत्रे विष्णोश् च श्रवणे मुखं पुष्ये हरेर्यजेत् //AP_196.005cd/ यजेत् स्वातिषु दन्ताग्रमास्यं वारुणतो ऽर्चयेत् /AP_196.006ab/ मघासु नसां नयने मृगशीर्षे ललाटकं //AP_196.006cd/ चित्रासु चार्द्रासु कचानब्दान्ते स्वर्णकं हरिं /AP_196.007ab/ गुडपूर्णे घटे ऽभ्यर्च्य शय्यागोर्थादि दक्षिणा(2) //AP_196.007cd/ नक्षत्रपुरुषो विष्णुः पूजनीयः शिवात्मकः /AP_196.008ab/ :n 1 हरिः सर्वत्र पूजित इति ग.. 2 शय्यागोश्चादि दक्षिणा इति ख.. , ट.. च । शय्यागोन्नादि दक्षिणा इति घ.. , ञ.. , ज.. च । शय्याधेन्वादि सक्षिका इति ङ.. :p 228 शाम्भवायनीयव्रतकृन्मासभे पूजयेद्धरिं //AP_196.008cd/ कार्त्तिके कृत्तिकायां च मृगशीर्षे मृगास्यके /AP_196.009ab/ नामभिः केशवाद्यैस्तु अच्युताय नमो ऽपि वा //AP_196.009cd/ कार्त्तिके कृत्तिकाभे ऽह्नि मासनक्षत्रगं हरिं /AP_196.010ab/ शाम्भवायनीयव्रतकं करिष्ये भुक्तिमुक्तिदं //AP_196.010cd/ केशवादि महामूर्तिमच्युतं सर्वदायकं(1) /AP_196.011ab/ आवाहयाम्यहन्देवमायुरारोग्यवृद्धिदं //AP_196.011cd/ कार्त्तिकादौ सकासारमन्नं(2) मासचतुष्टयं(3) /AP_196.012ab/ फाल्गुनादौ च kuÓaramëìhÃdau च पायसं //AP_196.012cd/ देवाय ब्राह्मणेभ्यश् च नक्तन्नैवेद्यमाशयेत्(4) /AP_196.013ab/ पञ्चगव्यजलेस्नातस्तस्यैव प्राशनाच्छुचिः //AP_196.013cd/ अर्वाग्विसर्जनाद् द्रव्यं नैवेद्यं सर्वमुच्यते /AP_196.014ab/ विसर्जिते जगन्नाथे निर्माल्यन्भवति क्षणात् //AP_196.014cd/ नमो नमस्ते ऽच्युत मे क्षयोस्तु पापस्य वृद्धिं समुपैतु पुण्यं /AP_196.015ab/ ऐश्वर्यवित्तादि सदाक्षयं मे(5) क्षयञ्च मा सन्ततिरभ्यपैतु //AP_196.015cd/ यथाच्युतस्त्वम्परतः परस्तात् स ब्रह्मभूतः परतः परात्मन् /AP_196.016ab/ :n 1 सर्वपापहमिति ङ.. 2 सर्वसारमन्नमिति ख.. , ग.. , घ.. च 3 मासचतुष्टकमिति ख.. 4 नक्तं नैवेद्यमर्पयेदिति झ.. 5 ऐश्वर्यवित्तादि महोदयं मे इति झ.. :p 229 तथाच्युतं त्वं कुरु vächitaæ मे मया कृतम्पापहराप्रमेय //AP_196.016cd/ अच्युतानन्द गोविन्द प्रसीद यदभीप्सितं /AP_196.017ab/ अक्षयं माममेयात्मन् कुरुष्व पुरुषोत्तम //AP_196.017cd/ सप्त वर्षाणि सम्पूज्य भुक्तिमुक्तिमवापुनुयात् /AP_196.018ab/ अनन्तव्रतमाख्यास्ये नक्षत्रव्रतकेर्थदं(1) //AP_196.018cd/ मार्गशीर्षे मृगशिरे गोमूत्राशो यजेद्धरिं /AP_196.019ab/ अनन्तं सर्वकामानामनन्तो भगवान् फलं //AP_196.019cd/ ददात्यनन्तञ्च पुनस्तदेवान्यत्र जन्मनि /AP_196.020ab/ अनन्तपुन्योपचयङ्करोत्येतन्महाव्रतं //AP_196.020cd/ यथाभिलषितप्राप्तिं करोत्यक्षयमेव च /AP_196.021ab/ पादादि पूज्य नक्ते तु भुञ्जीयात्तैलवर्जितं //AP_196.021cd/ घृतेनानन्तमुद्दिश्य होमो मासचतुष्टयं /AP_196.022ab/ चैत्रादौ शालिना होमः पयसा श्रावणादिषु //AP_196.022cd/ मान्धाताभूद् युवनाश्वादनन्तव्रतकात् सुतः ॥23//AP_196.023ab/ :e इत्य् आग्नेये महापुराणे नक्षत्रव्रतकानि नाम षण्णवत्यधिकशततमो ऽध्यायः ॥ :n 1 नक्षत्रव्रतकामदमिति ख.. , ग.. , छ.. च । नक्षत्रव्रतके ऽन्नदमिति घ.. , ङ.. , ञ.. च :p 230 % छप्तेर् {197} :Ó अथ सप्तनवत्यधिकशततमो ऽध्यायः दिवसव्रतानि अग्निर् उवाच दिवसव्रतकं वक्ष्ये ह्य् आदौ धेनुव्रतं वदे /AP_197.001ab/ यश्चोभयमुखीन्दद्यात् प्रभूतकनकान्वितां //AP_197.001cd/ दिनं पयोव्रतस्तिष्ठेत् स याति परसम्पदं /AP_197.002ab/ त्र्यहं पयोव्रतं कृत्वा käcanaæ कल्पपादपं //AP_197.002cd/ दत्वा ब्रह्मपदं याति कल्पवृक्षप्रदं स्मृतं /AP_197.003ab/ दद्याद्विंशत् पलादूर्ध्वं(1) महीङ्कृत्वा तु käcanÅæ //AP_197.003cd/ दिनं पयोव्रतस्तिष्ठेद्रुद्रगः स्याद्दिवाव्रती /AP_197.004ab/ पक्षे पक्षे त्रिरात्रन्तु भक्तेनैकेन यः क्षपेत्(2) //AP_197.004cd/ विपुलं धनमाप्नोति त्रिरात्रव्रतकृद्दिनं /AP_197.005ab/ मासे मासे त्रिरात्राशी एकभक्ती गणेशतां //AP_197.005cd/ यस्त्रिरात्रव्रतं(3) कुर्यात् समुहिश्य जनार्दनं /AP_197.006ab/ कुलानां शतमादाय स याति भवनं हरेः //AP_197.006cd/ navamyäca सिते पक्षे नरो मार्गशिरस्यथ(4) /AP_197.007ab/ प्रारभेत त्रिरात्राणां व्रतन्तु विधिवद् व्रती //AP_197.007cd/ :n 1 दद्यात् त्रिंशत्पलादूर्ध्वमिति घ.. , ज.. , ञ.. च 2 क्षिपेदिति ख.. , ग.. , घ.. , ङ.. , ञ.. च 3 यस्त्रिरात्रशतं कुर्यादिति ग.. , घ.. , ञ.. 4 मार्गशिरस्य चेति ख.. , घ.. , ज.. , ञ.. च :p 231 ओं नमो वासुदेवाय सहस्रं वा शतं जपेत् /AP_197.008ab/ अष्टम्यामेकभक्ताशी दिनत्रयमुपावसेत् //AP_197.008cd/ द्वादश्यां पूजयेद् विष्णुं कार्त्तिके कारयेद् व्रतं /AP_197.009ab/ विप्रान् सम्भोज्य वस्त्राणि शयनान्यासनानि च //AP_197.009cd/ छत्रोपवीतपात्राणि ददेत् सम्प्रार्थयेद्द्विजान् /AP_197.010ab/ व्रतो ऽस्मिन् दुष्करे चापि विकलं यदभून्मम //AP_197.010cd/ भवद्भिस्तदनुज्ञातं परिपूर्णं भवत्विति /AP_197.011ab/ भुक्तभोगो व्रजेद् विष्णुं त्रिरात्रव्रतकत्रती(1) //AP_197.011cd/ कार्त्तिकव्रतकं वक्ष्ये भुक्तिमुक्तिप्रदायकं /AP_197.012ab/ दशम्यां पञ्चगव्याशो एकादश्यामुपोषितः //AP_197.012cd/ कार्त्तिकस्य सिते ऽभ्यर्च्य(2) विष्णुं देवविमानगः /AP_197.013ab/ चैत्रे त्रिरात्रं नक्ताशी अजापञ्चप्रदः सुखी //AP_197.013cd/ त्रिरात्रं पयसः पानमुपवासपरस्त्र्यहं /AP_197.014ab/ षष्ठ्यादि कार्त्तिके शुक्रे कृच्छ्रो माहेन्द्र उच्यते //AP_197.014cd/ पञ्चरात्रं पयः पीत्वा दध्याहारो ह्य् उपोषितः /AP_197.015ab/ एकादश्यां कार्त्तिके तु कृच्छ्रो ऽयं भास्करोर्थदः(3) //AP_197.015cd/ यवागूं यावकं शाकं दधि क्षीरं घृतं जलं /AP_197.016ab/ पञ्चम्यादि सिते पक्षे कृच्छ्रः शान्तपनः स्मृतः //AP_197.016cd/ :e इत्य् आग्नेये महपुराणे दिवसव्रतानि नाम सप्तनवत्यधिकशततमो ऽध्यायः ॥ :n 1 त्रिरात्रशतकव्रतो इति ख.. , घ.. , ञ.. च । त्रिरात्रशतककृद् व्रतो इति ङ.. 2 कार्त्तिकस्य सिते प्रार्च्य इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. , ञ.. च 3 भास्करो ऽन्नद इति ख.. , ग.. , घ.. , ज.. , ञ.. च :p 232 % छप्तेर् {198} :Ó athëÂanavatyadhikaÓatatamo ऽध्यायः मासव्रतानि अग्निर् उवाच मासव्रतकमाख्यास्ये भुक्तिमुक्तिप्रदायकं /AP_198.001ab/ ëìhÃdicaturmÃsamabhyaÇgaæ वर्जयेत् सुधीः //AP_198.001cd/ वैशाखे पुष्पलवणन्त्यक्त्वा गोदो नृपो भवेत् /AP_198.002ab/ गोदो मासोपवासी च(1) भीमव्रतकरो हरिः(2) //AP_198.002cd/ ëìhÃdicaturmÃsaæ प्रातःस्नायी च विष्णुगः /AP_198.003ab/ माघे मास्यथ चैत्रे वा गुडधेनुप्रदो भवेत् //AP_198.003cd/ गुडव्रतस्तृतीयायां गौरीशः स्यान्महाव्रती /AP_198.004ab/ मार्गशीर्षादिमासेषु नक्तकृद्विष्णुलोकभाक् //AP_198.004cd/ एकभक्तव्रती तद्वद् द्वादशीव्रतकं पृठक्(3) /AP_198.005ab/ फलव्रती चतुर्मासं फलं त्यक्त्वा प्रदापयेत् //AP_198.005cd/ श्रावणादिचतुर्मासं व्रतैः सर्वं लभेद्व्रती /AP_198.006ab/ ëìhasya सिते पक्षे एकादश्यामुपोषितः //AP_198.006cd/ चातुर्मास्यव्रतानान्तु कुर्वीत परिकल्पनं /AP_198.007ab/ ëìhyäcÃtha सङ्क्रान्तौ कर्कटस्य(4) हरिं यजेत् //AP_198.007cd/ इदं व्रतं मया देव गृहीतं पुरतस्तव /AP_198.008ab/ :n 1 मासे यवाशो चेति ख.. 2 भीमव्रतपरो हरिरिति ङ.. 3 द्वादशीव्रतकं परमिति ङ.. 4 ëìhagaæ वृषसङ्क्रान्त्यां कर्कटे चेति झ.. :p 233 निर्विघ्नां सिद्धिमायातु प्रसन्ने त्वयि केशव //AP_198.008cd/ गृहीते ऽस्मिन् व्रते देव यद्यपूर्णे म्रिये ह्य् अहं /AP_198.009ab/ तन्मे भवतु सम्पूर्णं त्वत्प्रसादाज्जनार्दन //AP_198.009cd/ मांसादि त्यक्त्वा(1) विप्रः स्यात्तैलत्यागी हरिं यजेत् /AP_198.010ab/ एकान्तरोपवासी च त्रिरात्रं विष्णुलोकभाक् //AP_198.010cd/ चान्द्रायणी विष्णुलोकी मौनी स्यान् मुक्तिभाजनं /AP_198.011ab/ प्राजापत्यव्रती स्वर्गी शक्तुयावकभक्षकः //AP_198.011cd/ गुग्धाद्याहारवान् स्वर्गी पञ्चगव्याम्बुभ्क्तथा /AP_198.012ab/ शाकमूलफलाहारी नरो विष्णुपुरीं व्रजेत्(2) //AP_198.012cd/ मांसवर्जी यवाहारो रसवर्जी हरिं व्रजेत् /AP_198.013ab/ कौमुदव्रतमाख्यास्ये आश्विने समुपोषितः //AP_198.013cd/ द्वादश्यां पूजयेद्विष्णुं प्रलिप्याब्जोत्पलादिभिः /AP_198.014ab/ घृतेन तिलतैलेन दीपनैवेद्यमर्पयेत् //AP_198.014cd/ ओं नमो वासुदेवाय मालत्या मालया यजेत् /AP_198.015ab/ धर्मकामार्थमोक्षांश् च प्राप्नुयात् कौमुदव्रती //AP_198.015cd/ सर्वं लभेद्धरिं प्रार्च्य मासोपवासकव्रती /AP_198.016ab/ :e इत्य् आग्नेये महापुराणे मासव्रतानि नाम अष्टनवत्यधिकशततमो ऽध्यायः ॥ :n 1 मत्स्यादि त्यक्त्वेति ख.. , घ.. , छ.. च । मत्स्यत्यागी तु इति ङ. 2 विष्णुपुरं व्रजेदिति ख.. , ट.. च :p 234 % छप्तेर् {199} :Ó अथैकोनशताधिकशततमो ऽध्यायः नानाव्रतानि अग्निर् उवाच ऋतुव्रतान्त्यहं वक्ष्ये भुक्तिमुक्तिप्रदानि ते /AP_199.001ab/ इन्धनानि तु यो दद्याद्वर्षादिचतुरो ह्य् ऋतून् //AP_199.001cd/ घृतधेनुप्रदश्चान्ते ब्राह्मणो ऽग्निव्रती भवेत् /AP_199.002ab/ कृत्वा मौनन्तु सन्ध्यायां मासान्ते घृतकुम्भदः //AP_199.002cd/ तिलघण्टावस्त्रदाता सुखी सारस्वतव्रती(1) /AP_199.003ab/ पञ्चामृतेन स्नपनं कृत्वाब्दं धेनुदो नृपः //AP_199.003cd/ एकादश्यान्तु नक्ताशी चैत्रे भक्तं निवेदयेत् /AP_199.004ab/ हैमं विष्णोः पदं याति मासन्ते विष्णुसद्व्रती //AP_199.004cd/ पायसाशी गोयुगदः श्रीभाग्देवीव्रती भवेत् /AP_199.005ab/ निवेद्य पितृदेवेभ्यो यो भुङ्क्ते स भवेन्नृपः //AP_199.005cd/ वर्षव्रतानि चोक्तानि(2) सङ्क्रान्तिव्रतकं वदे /AP_199.006ab/ सङ्क्रान्तौ स्वर्गलोकी स्याद्रात्रिजागरणान्नरः //AP_199.006cd/ अमावास्यां तु सङ्क्रान्तौ शिवार्कयजनात्तथा /AP_199.007ab/ उत्तरे त्वयने चाज्यप्रस्थस्नानेन केशवे //AP_199.007cd/ :n 1 सुधीः सारस्वतव्रती इति ख.. , ग.. , घ.. , छ.. , ट.. च 2 सर्वव्रतानि चोक्तानीति ख.. , छ.. , ज.. च :p 235 द्वात्रिंशत्पलमानेन सर्वपापैः प्रमुच्यते /AP_199.008ab/ घृतक्षीरादिना स्नाप्य प्राप्नोति विषुवादिषु //AP_199.008cd/ स्त्रीणामुमाव्रतं श्रीदं तृतीयास्वष्टमीषु च /AP_199.009ab/ गौरीं महेश्वरं चापि यजेत् सौभाग्यमाप्नुयात् //AP_199.009cd/ उमामहेश्वरौ प्रार्च्य अवियोगादि चाप्नुयात् /AP_199.010ab/ मूलव्रतकरी स्त्री च उमेशव्रतकारिणी //AP_199.010cd/ सूर्यभक्ता तु या नारी ध्रुवं सा पुरुषो भवेत् /AP_199.011ab/ :e इत्य् आग्नेये महापुराणे नानाव्रतानि नाम एकोनशताधिकशततमो ऽध्यायः ॥ % छप्तेर् {200} :Ó अथ द्विशततमो ऽध्यायः दीपदानव्रतं अग्न्निर् उवाच दीपदानव्रतं वक्ष्ये भुक्तिमुक्तिप्रदायकं /AP_200.001ab/ देवद्विजातिकगृहे दीपदो ऽब्दं स सर्वभाक् //AP_200.001cd/ चतुर्मासं विष्णुलोकी कार्त्तिके स्वर्गलोक्यपि /AP_200.002ab/ दीपदानात् परं नास्ति न भूतं न भविष्यति //AP_200.002cd/ दीपेनायुष्यचक्षुष्मान्दीपाल्लक्ष्मीसुतादिकं /AP_200.003ab/ सौभाग्यं दीपदः प्राप्य स्वर्गलोके नहीयते //AP_200.003cd/ विदर्भराजदुहिता ललिता दीपदात्मभाक् /AP_200.004ab/ :p 236 चारुधर्मक्ष्मापपत्नी शतभार्याधिकाभवत् //AP_200.004cd/ ददौ दीपसहस्रं सा विष्णोरायतने सती /AP_200.005ab/ पृष्टा सा दीपमाहात्म्यं सपत्नीभ्य उवाच ह //AP_200.005cd/ ललितोवाच सौवीरराजस्य पुरा मैत्रेयो ऽभूत् पुरोहितः /AP_200.006ab/ तेन चायतनं विष्णोः कारितं देविकातटे //AP_200.006cd/ कार्त्तिके दीपकस्तेन दत्तः सम्प्रेरितो मया /AP_200.007ab/ वक्त्रप्रान्तेन नश्यन्त्या मार्जारस्य तदा भयात् //AP_200.007cd/ निर्वाणवान् प्रदीप्तो ऽभूद्वर्त्या मूषिकया तदा /AP_200.008ab/ मृता राजात्मजा जाता राजपत्नी शताधिका //AP_200.008cd/ असङ्कल्पितमप्यस्य प्रेरणं यत् कृतं मया /AP_200.009ab/ विष्णायतनदीपस्य तस्येदं भुज्यते फलं //AP_200.009cd/ जातिस्मरा ह्य् अतो दीपान् प्रयच्छामि त्वहर् निशं /AP_200.010ab/ एकदश्यां दीपदो वै विमाने दिवि मोदते //AP_200.010cd/ जायते दीपहर्ता तु मूको वा जड एव च /AP_200.011ab/ अन्धे तमसि दुष्पारे नरके पतते किल //AP_200.011cd/ विक्रोशमानांश् च नरान् यमकिङ्कराहतान् /AP_200.012ab/ विलापैर् अलमत्रापि किं वो विलपिते फलं //AP_200.012cd/ यदा प्रमादिभिः पूर्वमत्यन्तसमुपेक्षितः /AP_200.013ab/ जन्तुर्जन्मसहस्रेभ्यो ह्य् एकस्मिन् मानुषो यदि //AP_200.013cd/ tatrÃpyativimƬhÃtmà किं भोगानभिधावति /AP_200.014ab/ स्वहितं(1) विषयास्वादैः क्रन्दनं तदिहागतं //AP_200.014cd/ :n 1 हर्षितमिति ख.. , ग.. , घ.. च । दूषितमिति ङ.. :p 237 भुज्यते च कृतं पूर्वमेतत् किं वो न चिन्तितं /AP_200.015ab/ परस्त्रीषु कुचाभ्यङ्गं प्रीतये दुःखदं हि वः //AP_200.015cd/ मुहूर्तविषयास्वादो ऽनेककोट्यव्ददुःखदः /AP_200.016ab/ परस्त्रीहारियद्गीतं हा मातः किं विलप्यते //AP_200.016cd/ को ऽतिभारो हरेर्नाम्नि जिह्वया परिकीर्तने /AP_200.017ab/ वर्तितैले ऽल्पमूल्ये ऽपि यदग्निर्लभ्यते सदा //AP_200.017cd/ दानाशक्तैर् हरेर्दीपो हृतस्तद्वो ऽस्ति दुःखदं /AP_200.018ab/ इदानीं किं विलापेन सहध्वं यदुपागतं //AP_200.018cd/ अग्निर् उवाच ललितोक्तञ्च ताः श्रुत्वा दीपदानाद्दिवं ययुः /AP_200.019ab/ तस्माद्दीपप्रदानेन व्रतानामधिकं फलं //AP_200.019cd/ :e इत्य् आग्नेये महापुराणे दीपदानव्रतं नाम द्विशततमो ऽध्यायः ॥ % छप्तेर् {201} :Ó अथैकाधिकद्विशततमो ऽध्यायः नवव्यूहार्चनं अग्निर् उवाच नवव्यूहार्चनं वक्ष्ये नारदाय हरीरितं /AP_201.001ab/ मण्डले ऽब्जे ऽर्चयेन्मध्ये अवीजं वासुदेवकं //AP_201.001cd/ आवीजञ्च सङ्कर्षणम् प्रद्युम्नं च दक्षिणे /AP_201.002ab/ :p 238 अः अनुरुद्धं नैऋते ओं नारायणमप्सु च //AP_201.002cd/ तत् सद्ब्रह्माणमनिले हुं विष्णुं क्षौं नृसिंहकं(1) /AP_201.003ab/ उत्तरे भूर्वराहञ्च ईशे द्वारि च पश्चिमे //AP_201.003cd/ कं टं सं शं गरुत्मन्तं पूर्ववक्त्रञ्च दक्षिणे(2) /AP_201.004ab/ खं छं वं हुं फडिति च खं ठं फं शं गदां विधौ //AP_201.004cd/ बं णं मं क्षं कोणेशञ्च घं दं भं हं श्रियं यजेत् /AP_201.005ab/ दक्षिणे चोत्तरे पुष्टिं गं डं बं शं स्ववीजकं //AP_201.005cd/ पीठस्य पश्चिमे धं वं vanamÃläca पश्चिमे /AP_201.006ab/ श्रीवत्सं चैव सं हं लं छं तं यं कौस्तुभं जले //AP_201.006cd/ दशमाङ्गक्रमाद्विष्णोर्नमो ऽनन्तमधो ऽर्चयेत् /AP_201.007ab/ दशाङ्गादिमहेन्द्रादीन् पूर्वादौ चतुरो घटान् //AP_201.007cd/ तोरणानि वितानं च अग्न्यनिलेन्दुवीजकैः /AP_201.008ab/ मण्डलानि क्रमाद्ध्यात्वा तनुं वन्द्य ततः प्लवेत् //AP_201.008cd/ अम्वरस्थं ततो ध्यात्वा सूक्ष्मरूपमथात्मनः /AP_201.009ab/ सितामृते निमग्नञ्च(3) चन्द्रविम्वात् स्रुतेन च //AP_201.009cd/ तदेव चात्मनो वीजममृतं प्लवसंस्कृतं /AP_201.010ab/ उत्पाद्यमानं पुरुषमात्मानमुपकल्पयेत् //AP_201.010cd/ उत्पन्नो ऽस्मि स्वयं विष्णुर्वीजं द्वादशकं न्यसेत् /AP_201.011ab/ हृच्छिरस्तु शिखा चैव कवचं चास्त्रमेव च //AP_201.011cd/ वक्षोमूर्धशिखापृष्ठलोचनेषु न्यसेत पुनः /AP_201.012ab/ अस्त्रं करद्वये न्यस्य ततो दिव्यतनुर्भवेत् //AP_201.012cd/ :n 1 क्रूं विष्णुं क्षौं नृसिंहकमिति ख.. , छ.. , ज.. च 2 पक्षिराजञ्च दक्षिणे इति ङ.. 3 सितासिते निमग्नञ्चेति ख.. , ज.. च :p 239 यथात्मनि तथा देवे शिष्यदेहे न्यसेत्तथा /AP_201.013ab/ अनिर्माल्या स्मृता पूजा यद्धरेः पूजनं हृदि //AP_201.013cd/ सनिर्माल्या मण्डलादौ बद्धनेत्राश् च शिष्यकाः /AP_201.014ab/ पुष्पं क्षिपेयुर्यन्मूर्तौ तस्य तन्नाम कारयेत् //AP_201.014cd/ निवेश्य वामतः शिष्यांस्तिलव्रीहिघृतं हुनेत् /AP_201.015ab/ शतमष्टोत्तरं हुत्वा सहस्रं कायशुद्धये //AP_201.015cd/ नवव्यूहस्य मूर्तीनामङ्गानां च शताधिकं /AP_201.016ab/ पूऋणान्दत्त्वा दीक्षयेत्तान् गुरुः पूज्यश् च तैर् धनैः //AP_201.016cd/ :e इत्य् आग्नेये महापुराणे नवव्यूहार्चनं नाम एकाधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {202} :Ó अथ द्व्यधिकद्विशततमो ऽध्यायः पुष्पाध्यायकथनं अग्निर् उवाच पुष्पगन्धधूपदीपनैवेद्यैस्तुष्यते हरिः /AP_202.001ab/ पुष्पाणि देवयोग्यानि ह्य् अयोग्यानि वदामि ते //AP_202.001cd/ पुष्पं श्रेष्ठं मालती च तमालो भुक्तिमुक्तिमान् /AP_202.002ab/ मल्लिका सर्वपापघ्नी यूथिका विष्णुलोकदा //AP_202.002cd/ अतिमुक्तमयं तद्वत् पाटला विष्णुलोकदा /AP_202.003ab/ :p 240 करवीरैर् विष्णुलोकी जवापुष्पैश् च पुण्यवान् //AP_202.003cd/ पावन्तीकुब्जकाद्यैश् च तगरैर् विष्णुलोकभाक् /AP_202.004ab/ कर्णिकारैर् विष्णुलोकः करुण्ठैः पापनाशनं //AP_202.004cd/ पद्मैश् च केतकीभिश् च कुन्दपुष्पैः परा गतिः /AP_202.005ab/ वाणपुष्पैर् वर्वराभिः कृष्णाभिर्हरिलोकभाक् //AP_202.005cd/ अशोकैस्तिलकैस्तद्वदटरूषभवैस् तथा /AP_202.006ab/ मुक्तिभागी बिल्वपत्रैः शमीपत्रैः परा गतिः //AP_202.006cd/ विष्णुलोकी भृङ्गराजैस्तमालस्य दलैस् तथा /AP_202.007ab/ तुलसी कृष्णगौराख्या कल्हारोत्पलकानि च //AP_202.007cd/ पद्मं कोकनदं पुण्यं शताब्जमालया हरिः /AP_202.008ab/ नीपार्जुनकदम्बैश् च(1) वकुलैश् च सुगन्धिभिः //AP_202.008cd/ किंशुकैर् मुनिपुष्पैस्तु गोकर्णैर् नागकर्णकैः /AP_202.009ab/ सन्ध्यापुष्पैर् बिल्वतकै रञ्जनीकेतकीभवैः(2) //AP_202.009cd/ कुष्माण्डतिमिरोत्थैश् च कुशकाशशरोद्भवैः /AP_202.010ab/ द्यूतादिभिर्मरुवकैः पत्रैरन्यैः सुगन्धिकैः //AP_202.010cd/ भुक्तिमुक्तिः पापहानिर्भक्त्या सर्वैस्तु तुष्यति /AP_202.011ab/ स्वर्णलक्षाधिकं पुष्पं माला कोटिगुणाधिका //AP_202.011cd/ स्ववने ऽन्यवने पुष्पैस्त्रिगुणं वनजैः फलं(3) /AP_202.012ab/ विशीर्णैर्नार्चयेद्विष्णुन्नाधिकाङ्गैर्न मोटितैः //AP_202.012cd/ käcanÃraistathonmattairgirikarïikayà तथा /AP_202.013ab/ :n 1 मुक्तिभागो कदम्बैश्चेति ङ.. 2 रजनीकेतकीभवैरिति ख.. , ङ.. , छ.. , ज.. च 3 जलजैः फलमिति ङ.. :p 241 कुटजैः शाल्मलीयैश् च(1) शिरीषैर् नरकादिकं //AP_202.013cd/ सुगन्धैर्ब्रह्मपद्मैश् च(2) पुष्पैर्नीलोत्पलैर्हरिः(3) /AP_202.014ab/ अर्कमन्दारधुस्तूरकुसुमैरर्च्यते हरः //AP_202.014cd/ कुटजैः कर्कटीपुष्पैः केतकीन्न शिवे ददेत् /AP_202.015ab/ कुष्माण्डनिम्बसम्भूतं पैशाचं गन्धवर्जितं //AP_202.015cd/ अहिंसा इन्द्रियजयः(4) क्षान्तिर्ज्ञानं(5) दया श्रुतं /AP_202.016ab/ bhÃvëtapu«pai÷ सम्पूज्य देवान् स्याद् भुक्तिमुक्तिभाक् //AP_202.016cd/ अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः /AP_202.017ab/ सर्वपुष्पं दया भूते पुष्पं शान्तिर्विशिष्यते //AP_202.017cd/ शमः पुष्पं तपः पुष्पं ध्यानं पुष्पं च सप्तमं /AP_202.018ab/ satya¤caivëÂamaæ पुष्पमेतैस्तुष्यति केशवः //AP_202.018cd/ etairevëÂabhi÷ पुष्पैस्तुष्यत्येवार्चितो हरिः /AP_202.019ab/ पुष्पान्तराणि सन्त्यत्र वाह्यानि मनुजोत्तम //AP_202.019cd/ भक्त्या दयान्वितैर्विष्णुः पूजितः परितुष्यति(6) /AP_202.020ab/ वारुणं सलिलं पुष्पं सौम्यं घृतपयोदधि //AP_202.020cd/ प्राजापत्यं तथान्नादि आग्नेयं धूपदीपकं /AP_202.021ab/ फलपुष्पादिकञ्चैव वानस्पत्यन्तु पञ्चमं //AP_202.021cd/ पार्थिवं कुशमूलाद्यं वायव्यं गन्धचन्दनं /AP_202.022ab/ :n 1 शाल्मलिजैश्चेति ख.. , ग.. , ङ.. च 2 सुगन्धैः पत्रपुष्पैश्चेति ङ.. 3 पूज्यो नीलोत्पलैर्हरिरिति ख.. , ग.. , ङ.. , ज.. च 4 अहिंसा इन्द्रियययम इति ग.. 5 क्षान्तिर्दानमिति ख.. 6 अहिंसा प्रथमं पुष्पमित्यादिः, पूजितः परितुष्यति इत्य् अन्तः पाठः ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. , ञ.. , ट.. पुस्तकेषु नास्ति :p 242 श्रद्धाख्यं विष्णुपुष्पञ्च सर्वदा cëÂapu«pikÃ÷ //AP_202.022cd/ आसनं मूर्तिपञ्चाङ्गं(1) विष्णुर्वा cëÂapu«pikÃ÷ /AP_202.023ab/ विष्णोस्तु वासुदेवाद्यैरीशानाद्यैः शिवस्य वा //AP_202.023cd/ :e इत्य् आग्नेये महापुराणे पुष्पाध्यायो नाम द्व्यधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {203} :Ó अथ त्र्यधिकद्विशततमो ऽध्यायः नरकस्वरूपम् अग्निर् उवाच पुष्पाद्यैः पूजनाद्विष्णोर् न याति नरकान्दवे /AP_203.001ab/ आयुषो ऽन्ते नरः प्राणैरनिच्छन्नपि मुच्यते //AP_203.001cd/ जलमग्निर्विषं शस्त्रं क्षुद्व्याधिः पतनं गिरेः /AP_203.002ab/ निमित्तं किञ्चिदासाद्य देही प्राणैर्विमुच्यते //AP_203.002cd/ अन्यच्छरीरमादत्ते यातनीयं स्वकर्मभिः /AP_203.003ab/ भुङ्क्ते ऽथ पापकृत् दुःखं सुखं धर्माय सङ्गतः //AP_203.003cd/ नीयते यमदूतैस्तु यमं प्राणिभयङ्करैः /AP_203.004ab/ कुपथे दक्षिणद्वारि धर्मिकः पश्चिमादिभिः //AP_203.004cd/ यमाज्ञप्तैः किङ्करैस्तु पात्यते नरकेषु च(2) /AP_203.005ab/ :n 1 आसनं मूर्तिषोढाङ्गमिति ख.. 2 पात्यते नरकेष्वपि इति ख.. / पात्यते नरके सदा इति ङ.. /pŬyate नरके ऽधुनेति घ.. , छ.. च :p 243 स्वर्गे तु नीयते धर्माद् वसिष्ठाद्युक्तिसंश्रयात् //AP_203.005cd/ गोघाती तु महावीच्यां वर्षलक्षन्तु pŬyate /AP_203.006ab/ आमकुम्भे महादीप्ते ब्रह्महा भूमिहारकः //AP_203.006cd/ महाप्रलयकं यावद्रौरवे pŬyate शनैः /AP_203.007ab/ स्त्रीबालवृद्धहन्ता तु यावदिन्द्राश् चतुर्दश //AP_203.007cd/ महारौरवके रौद्रे गृहक्षेत्रादिदीपकः /AP_203.008ab/ दह्यते कल्पमेकं स चौरस्तामिस्रके पतेत् //AP_203.008cd/ नैककल्पन्तु शूलाद्यैर्भिद्यते यमकिङ्करैः /AP_203.009ab/ महातामिस्रके सर्पजलौकाद्यैश् च pŬyate //AP_203.009cd/ यावद्भूमिर्मातृहाद्या असिपत्रवने ऽसिभिः(1) /AP_203.010ab/ नैककल्पन्तु नरके करम्भवालुकासु च //AP_203.010cd/ येन दग्धो जनस्तत्र दह्यते वालुकादिभिः /AP_203.011ab/ काकोले कृमिविष्ठाशी एकाकी मिष्टभोजनः //AP_203.011cd/ कुट्टले मूत्ररक्ताशी पञ्चयज्ञक्रियोज्झितः /AP_203.012ab/ सुदुर्गन्धे रक्तभोजी भवेच्चाभक्ष्यभक्ष्यकः //AP_203.012cd/ तैलपाके तु तिलवत् pŬyate parapŬaka÷ /AP_203.013ab/ तैलपाके तु पच्येत शरणागतघातकः //AP_203.013cd/ निरुच्छासे दाननाशी रसविक्रयको ऽध्वरे /AP_203.014ab/ नाम्ना वज्रकवाटेन महापाते तदानृती //AP_203.014cd/ महाज्वाले पापबुद्धिः क्रकचे ऽगम्यगामिनः /AP_203.015ab/ सङ्करी गुडपाके च(2) प्रतुदेत् परमर्मनुत् //AP_203.015cd/ :n 1 असिपत्रवने ऽग्निभिरिति ङ.. 2 गुरुपाके चेति ख.. , ज.. च :p 244 क्षारह्रदे(1) प्राणिहन्ता क्षुरधारे च भूमिहृत् /AP_203.016ab/ अम्बरीषे गोस्वर्णहृद् द्रुमच्छिद्वज्रशस्त्रके //AP_203.016cd/ मधुहर्ता परीतापे कालसूत्रे परार्थहृत् /AP_203.017ab/ कश्मले ऽत्यन्तमांसाशी उग्रगन्धे ह्य् अपिण्डदः //AP_203.017cd/ दुर्धरे तु काचभक्षी वन्दिग्राहरताश् च ये /AP_203.018ab/ मञ्जुषे नरके लोहे ऽप्रतिष्ठे श्रुतिनिन्दकः //AP_203.018cd/ पूतिवक्त्रे कूटसाक्षी परिलुण्ठे धनापहा /AP_203.019ab/ बालस्त्रीवृद्धघाती च कराले ब्राह्मणार्तिकृत् //AP_203.019cd/ विलेपे मद्यपो विप्रो महाताम्रे तु मेदिनः(2) ॥20//AP_203.020ab/ तथाक्रम्य पारदारान् ज्वलन्तीमायसीं शिलां /AP_203.021ab/ शाल्मलाख्ये तमालिङ्गेन् नारी बहुनरङ्गमा //AP_203.021cd/ आस्फोटजिह्वोद्धरणं स्त्रीक्षणान् नेत्रभेदनं /AP_203.022ab/ अङ्गारराशौ क्षिप्यन्ते मातृपुत्र्यादिगामिनः //AP_203.022cd/ चौराः क्षुरैश् च भिद्यन्ते स्वमांसाशी च मांसभुक् /AP_203.023ab/ मासोपवासकर्ता वै न याति नरकन्नरः //AP_203.023cd/ एकादशीव्रतकरो भीष्मपञ्चकसद् व्रती /AP_203.024ab/ :e इत्य् आग्नेये महापुराणे नरकस्वरूपवर्णनं नाम त्र्यधिकद्विशततमो ऽध्यायः ॥ :n 1 क्षारकूपे इति ख.. , छ.. च 2 महाप्रेते तु भेदन इति ख.. , ग.. , घ.. , ड.. , छ.. , ज.. च :p 245 % छप्तेर् {204} :Ó अथ चतुरधिकद्विशततमो ऽध्यायः मासोपवासव्रतं अग्निर् उवाच व्रतं मासोपवासञ्च(1) सर्वोत्कृष्टं वदामि ते /AP_204.001ab/ कृत्वा तु वैष्णवं यज्ञं गुरोराज्ञामवाप्य च //AP_204.001cd/ कृच्छ्राद्यैः स्वबलं बुद्ध्वा कुर्यान् मासोपवासकं /AP_204.002ab/ वानप्रस्थो यतिर्वाथ नारी वा विधवा मुने //AP_204.002cd/ आश्विनस्यामले पक्षे एकादश्यामुपोषितः /AP_204.003ab/ व्रतमेतत्तु गृह्णीयाद्यावत्त्रिंशद्दिनानि तु //AP_204.003cd/ अद्यप्रभृत्यहं विष्णो यावदुत्थानकन्तव /AP_204.004ab/ अर्चयेत्वामनश्नन् हि यावत् त्रिंशद्दिनानि तु //AP_204.004cd/ कार्त्तिकाश्विनयोर्विष्णोर्यावदुत्थानकन्तव /AP_204.005ab/ म्रिये यद्यन्तराले ऽहं व्रतभङ्गो न मे भवेत् //AP_204.005cd/ त्रिकालं पूजयेद्विष्णुं त्रिःस्नातो गन्धपुष्पकैः /AP_204.006ab/ विष्णोर्गीतादिकं जप्यन्ध्यानं कुर्याद् व्रती नरः //AP_204.006cd/ वृथावादम्परिहरेदर्थाकाङ्क्षां विवर्जयेत्(2) /AP_204.007ab/ नाव्रतस्थं स्पृशेत् कञ्चिद्विकर्मस्थान्न चालयेत् //AP_204.007cd/ :n 1 व्रतं मासोपवासाख्यमिति घ.. , ज.. च 2 अन्नाकाङ्क्षां विवर्जयेदिति घ.. , ङ.. च :p 246 देवतायतने तिष्ठेद्यावत् त्रिंशद्दिनानि तु /AP_204.008ab/ द्वादश्यां पूजयित्वा तु भोजयित्वा द्विजान्व्रती //AP_204.008cd/ समाप्य दक्षिणां दत्त्वा पारणन्तु समाचरेत् /AP_204.009ab/ भुक्तिमुक्तिमवाप्नोति कल्पांश् चैव त्रयोदश //AP_204.009cd/ कारयेद्वैष्णवं यज्ञं यजेद्विप्रांस्त्रयोदश /AP_204.010ab/ तावन्ति वस्त्रयुग्मानि भाजनान्यासनानि च //AP_204.010cd/ छत्राणि सपवित्राणि तथोपानद्युगानि च(1) /AP_204.011ab/ योगपट्टोपवीतानि दद्याद्विप्राय तैर्मतः(2) //AP_204.011cd/ अन्यविप्राय शय्यायां हैमं विष्णुं प्रपूज्य च /AP_204.012ab/ आत्मनश् च तथामूर्तिं वस्त्राद्यैश् च प्रपूजयेत् //AP_204.012cd/ सर्वपापविनिर्मुक्तो विप्रो विष्णुप्रसादतः /AP_204.013ab/ विष्णुलोकं गमिष्यामि विष्णुरेव भवाम्यहं //AP_204.013cd/ व्रज व्रज देवबुद्धे विष्णोः स्थानमनामयं /AP_204.014ab/ विमानेनामलस्तत्र तिष्ठेद् विष्णुस्वरूपधृक् //AP_204.014cd/ द्विजानुक्त्वाथ(3) तां शय्यां गुरवे ऽथ निवेदयेत् /AP_204.015ab/ कुलानां शतमुद्धृत्य विष्णुलोकन्नयेद् व्रती //AP_204.015cd/ मासोपवासी यद्देशे स देशो निर्मलो भवेत् /AP_204.016ab/ किं पुनस्तत्कुलं सर्वं यत्र मासोपवासकृत् //AP_204.016cd/ व्रतस्थं मूर्छितं दृष्ट्वा क्षीराज्यञ्चैव पाययेत् /AP_204.017ab/ नैते व्रतं विनिघ्रन्ति हविर्विप्रानुमोदितं //AP_204.017cd/ :n 1 ततः पानयुतानि चेति ख.. 2 वै नत इति घ.. 3 द्विजान् नत्वाथेति ङ.. :p 247 क्षीरं गुरोर्हितौषध्व आपो मूलफलानि च /AP_204.018ab/ विष्णुर्महौषधं कर्ता व्रतमस्मात् समुद्धरेत् //AP_204.018cd/ :e इत्य् आग्नेये महापुराणे मासोपवासव्रतं नाम चतुरधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {205} :Ó अथ पञ्चाधिकद्विशततमो ऽध्यायः भीष्मपञ्चकव्रतं अग्निर् उवाच भीष्मपञ्चकमाख्यास्ये व्रतराजन्तु सर्वदं /AP_205.001ab/ कार्त्तिकस्यामले पक्षे एकादश्यां समचरेत् //AP_205.001cd/ दिनानि पञ्चत्रिःस्नाती पञ्चव्रीहितिलैस् तथा(1) /AP_205.002ab/ तर्पयेद्देवपित्रादीन् मौनी सम्पूजयेद्धरिं //AP_205.002cd/ पञ्चगव्येन संस्नाप्य देवं पञ्चामृतेन च /AP_205.003ab/ चन्दनाद्यैः समालिप्य गुग्गुलुं सघृतन्दहेत् //AP_205.003cd/ दीपं दद्याद्दिवारात्रौ नैवेद्यं परमान्नकं /AP_205.004ab/ ओं नमो वासुदेवाय जपेदष्टोत्तरं शतं //AP_205.004cd/ :n 1 यवव्रीहितिलैस्तथेति घ.. , ङ.. , छ.. , ज.. च :p 248 जुहुयाच्च घृताभ्यक्तांस्तिलव्रीहींस्ततो व्रती /AP_205.005ab/ षडक्षरेण मन्त्रेण स्वाहाकारान्वितेन च //AP_205.005cd/ कमलैः पूजयेत् पादौ द्वितीये बिल्वपत्रकैः /AP_205.006ab/ जानु सक्थि तृतीये ऽथ नाभिं भृङ्गरजेन तु //AP_205.006cd/ वाणबिल्वजवाभिस्तु चतुर्थे पञ्चमे ऽहनि /AP_205.007ab/ मालत्या भूमिशायी स्यादेकादश्यान्तु गोमयं //AP_205.007cd/ गोमूत्रं दधि दुग्धं च पञ्चमे पञ्चगव्यकं /AP_205.008ab/ paurïamÃsyäcarennaktaæ भुक्तिं मुक्तिं लभेद्व्रती //AP_205.008cd/ भीष्मः कृत्वा हरिं प्राप्तस्तेनैव(1) भीष्मपञ्चकं /AP_205.009ab/ ब्राह्मणः पूजनाद्यैश् च उपवासादिकं व्रतं(2) //AP_205.009cd/ :e इत्य् आग्नेये महापुराणे भीष्मपञ्चकं नाम पञ्चाधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {206} :Ó अथ षडधिकद्विशततमो ऽध्यायः अगस्त्यार्घ्यदानकथनं अग्निर् उवाच अगस्त्यो भगवान्विष्णुस्तमभ्यर्च्याप्नुयाद्धरिं /AP_206.001ab/ अप्राप्ते भास्करे कन्यां सत्रिभागैस्त्रिभिर्दिनैः //AP_206.001cd/ :n 1 हरिं लेभे तेनैतदिति ग.. / हरिं प्राप तेनैतदिति ङ.. / हरिं प्राप्तस्तेनैतदिति ज.. , ट.. च 2 पूजनात्पञ्च उपवासादजव्रतमिति ग.. , घ.. , ङ.. , ज.. , ञ.. , ड.. च :p 249 अर्घ्यं दद्यादगस्त्याय पूजयित्वा ह्य् उपोषितः /AP_206.002ab/ काशपुष्पमयीं मूर्तिं प्रदोषे विन्यसेद् घटे //AP_206.002cd/ मुनेर्यजेत्तां कुम्भस्थां रात्रौ कुर्यात् प्रजागरं /AP_206.003ab/ अगस्त्य मिनिशार्दूल तेजोराशे महामते(1) //AP_206.003cd/ इमां मम कृतां पूजां गृह्णीष्व प्रियया सह /AP_206.004ab/ आवाह्यार्घ्ये च सम्मुख्यं प्रार्चयेच्चन्दनादिना //AP_206.004cd/ जलाशयसमीपे तु प्रातर्नीत्वार्घ्यमर्पयेत् /AP_206.005ab/ काशपुष्पप्रतीकाश अग्निमारुतसम्भव(2) //AP_206.005cd/ मित्रावरुणयोः पुत्र कुम्भयोने नमो ऽस्तु ते /AP_206.006ab/ आतापिर्भक्षितो येन वातापिश् च महासुरः //AP_206.006cd/ समुद्रः शोषितो येन सो ऽगस्त्यः सम्मुखो ऽस्तु मे /AP_206.007ab/ अगस्तिं प्रार्थयिष्यामि कर्मणा मनसा गिरा //AP_206.007cd/ अर्चयिस्याम्यहं मैत्रं परलोकाभिकाङ्क्षया /AP_206.008ab/ द्वीपान्तरसमुत्पन्नं देवानां परमं प्रियं //AP_206.008cd/ राजानं सर्ववृक्षाणां चन्दनं प्रतिगृह्यतां(3) /AP_206.009ab/ धर्मार्थकाममोक्षाणां भाजनी पापनाशनी //AP_206.009cd/ सौभाग्यारोग्यलक्ष्मीदा पुष्पमाला प्रगृह्यतां /AP_206.010ab/ धूपो ऽयं गृह्यतां देव भक्तिं मे ह्य् अचलाङ्कुरु //AP_206.010cd/ ईप्सितं मे वरं देहि परत्र च शुभाङ्गतिं /AP_206.011ab/ सुरासुरैर्मुनिश्रेष्ठ सर्वकामफलप्रद //AP_206.011cd/ :n 1 तेजोराशे महाद्युते इति ग.. , घ.. , छ.. , ज.. , झ.. , ञ.. , ट.. च । तेजोराशे जगत्पते इति ङ.. 2 वह्निमारुतसम्भवेति झ.. 3 चन्दनं मे प्रगृह्यनामिति ज.. , ञ.. च :p 250 वस्त्रव्रीहिफलैर्हेम्ना दत्तस्त्वर्घ्यो ह्य् अयं(1) मया /AP_206.012ab/ अगस्त्यं बोधयिष्यामि यन्मया मनसोद्धृतं(2) //AP_206.012cd/ फलैरर्घ्यं प्रदास्यामि गृहाणार्घ्यं महामुने /AP_206.013ab/ अगस्त्य एवं खनमानः खनित्रैः प्रजामपत्यं बलमीहमानः /AP_206.013cd/ उभौ कर्णावृषिरुग्रतेजाः पुपोष सत्या देवेष्वाशिषो जगाम //AP_206.013ef/ राजपुत्रि नमस्तुभ्यं मुनिपत्नी महाव्रते /AP_206.014ab/ अर्घ्यं गृह्णीष्व देवेशि लोपामुद्रे यशस्विनि //AP_206.014cd/ पञ्चरत्नसमायुक्तं हेमरूप्यसमन्वितं /AP_206.015ab/ सप्तधान्यवृतं(3) पात्रं दधिचन्दनसंयुतं //AP_206.015cd/ अर्घ्यं दद्यादगस्त्याय स्त्रीशूद्राणामवैदिकं /AP_206.016ab/ अगस्त्य मुनिशार्दूल तेजोराशे च सर्वद //AP_206.016cd/ इमां मम कृतां पूजां गृहीत्वा व्रज शान्तये /AP_206.017ab/ त्यजेदगस्त्र्यमुद्दिश्य धान्यमेकं फलं रसं //AP_206.017cd/ ततो ऽन्नं भोजयेद्विप्रान् घृतपायसमोदकान् /AP_206.018ab/ गां वासांसि सुवर्णञ्च(4) तेभ्यो दद्याच्च दक्षिणां //AP_206.018cd/ घृतपायसयुक्तेन पात्रेणाच्छादिताननं /AP_206.019ab/ सहिरण्यञ्च तं कुम्भं ब्राह्मणायोपकल्पयेत्(5) //AP_206.019cd/ :n 1 दत्तस्त्वर्घ्यो ऽक्षय इति ङ.. 2 मनसेप्सितमिति ग.. , घ.. , झ.. च । मनसेहितमिति ङ.. 3 सप्तधान्ययुतमिति ज.. 4 pratimäca सुवर्णञ्चेति क.. 5 ब्राह्मणायोपपादयेदिति घ.. , ङ.. , ज.. , ञ.. च :p 251 सप्तवर्षाणि दत्वार्घ्यं सर्वे सर्वमवाप्नुयुः /AP_206.020ab/ नीरा पुत्रांश् च सौभाग्यं पतिं कन्या नृपोद्भवं //AP_206.020cd/ :e इत्य् आग्नेये महापुराणे अगस्त्यार्घ्यदानव्रतं नाम षडधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {207} :Ó अथ सप्ताधिकद्विशततमो ऽध्यायः कौमुदव्रतं अग्निर् उवाच कौमुदाख्यं मयोक्तञ्च चरेदाश्वयुजे सिते /AP_207.001ab/ हरिं यजेत् मासमेकमेकादश्यामुपोषितः //AP_207.001cd/ आश्विने शुक्लपक्षेहमेकाहारी हरिं जपन् /AP_207.002ab/ मासमेकं भुक्तिमुक्त्यै करिष्ये कौमुदं व्रतं //AP_207.002cd/ उपोष्य विष्णुं द्वादश्यां यजेद्देवं विलिप्य च /AP_207.003ab/ चन्दनागुरुकाश्मीरैः कमलोत्पलपुष्पकैः //AP_207.003cd/ कल्हारैर्वाथ मालत्या दीपं तैलेन वाग्यतः /AP_207.004ab/ अहोरात्रं च नैवेद्यं पायसापूपमोदकैः //AP_207.004cd/ ओं नमो वासुदेवाय विज्ञाप्याथ क्षमापयेत् /AP_207.005ab/ :p 252 भोजनादि(1) द्विजे दद्याद्यावद् देवः प्रबुद्ध्यते //AP_207.005cd/ तावन्मासोपवासः स्यादधिकं फलमप्यतः /AP_207.006ab/ :e इत्य् आग्नेये महापुराणे कौमुदव्रतं नाम सप्ताधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {208} :Ó athëÂÃdhikadviÓatatamo ऽध्यायः व्रतदानादिसमुच्चयः अग्निर् उवाच व्रतदानानि सामान्यं प्रवदामि समासतः /AP_208.001ab/ तिथौ प्रतिपदादौ च सूर्यादौ कृत्तिकासु च //AP_208.001cd/ विष्कम्भादौ च मेषादौ काले च ग्रहणादिके /AP_208.002ab/ यत् काले यद् व्रतं दानं यद् द्रव्यं नियमादि यत् //AP_208.002cd/ तद् द्रव्याख्यञ्च कालाख्यं सर्वं वै विष्णुदैवतं /AP_208.003ab/ रवीशब्रह्मलक्ष्म्याद्याः(2) सर्वे विष्णोर्विभूतयः //AP_208.003cd/ तमुद्दिश्य व्रतं दानं पूजादि स्यात्तु सर्वदं /AP_208.004ab/ जगत्पते समागच्छ आसनं पाद्यमर्घ्यकं //AP_208.004cd/ मधुपर्कं तथाचामं स्नानं वस्तञ्च गन्धकं /AP_208.005ab/ :n 1 भोजनानि इति ग.. , ज.. च 2 रवीशब्रह्मलोकेशा इति ज.. :p 253 पुष्पं धूपश् च दीपश् च नैवेद्यादि नमो ऽस्तु ते //AP_208.005cd/ इति पूजाव्रते दाने दानवाक्यं समं शृणु /AP_208.006ab/ अद्यामुकसगोत्राय विप्रायामुकशर्मणे //AP_208.006cd/ एतद् द्रव्यं विष्णुदैवं सर्वपापोपशान्तये/AP_208.007ab/ आयुरारोग्यवृद्ध्यर्थं सौभाग्यादिविवृद्धये(1) //AP_208.007cd/ गोत्रसन्ततिवृद्ध्यर्थं विजयाय धनाय च /AP_208.008ab/ धर्मायैश्वर्यकामाय तत्पापशमनाय च //AP_208.008cd/ संसारमुक्तये दानन्तुभ्यं सम्प्रददे ह्य् अहं /AP_208.009ab/ एतद्दानप्रतिष्ठार्थं तुभ्यमेतद् ददाम्यहं //AP_208.009cd/ एतेन प्रीयतां नित्यं सर्वलोकपतिः प्रभुः /AP_208.010ab/ यज्ञदानव्रतपते विद्याकीर्त्यादि देहि मे //AP_208.010cd/ धर्मकामार्थमोक्षांश् च देहि मे मनसेप्सितं /AP_208.011ab/ यः पठेच्छृणुयान्नित्यं व्रतदानसमुच्चयं //AP_208.011cd/ स प्राप्तकामो विमलो भुक्तिमुक्तिमवाप्नुयात् /AP_208.012ab/ तिथिवारर्क्षसङ्क्रान्तियोगमन्वादिकं व्रतं //AP_208.012cd/ नैकधा वासुदेवादेर्नियमात् पूजनाद्भवेत् /AP_208.013ab/ :e इत्य् आगेन्ये महापुराणे व्रतदानसमुच्चयो नाम अष्टाधिकद्विशततमो ऽध्यायः ॥ :n 1 सौभाग्याय सुष्टद्वये इति क.. , छ.. , ट, च । सौभाग्याय सुबुद्धये इति घ.. , ज.. , ञ.. च :p 254 % छप्तेर् {209} :Ó अथ नवाधिकद्विशततमो ऽध्यायः dÃnaparibhëÃkathanaæ अग्निर् उवाच दानधर्मान् प्रवक्ष्यामि भुक्तिमुक्तिदान् शृणु /AP_209.001ab/ दानमिष्टं तथा पूर्तं धर्मं कुर्वन् हि सर्वभाक् //AP_209.001cd/ वापीकूपतडागानि देवतायतनानि च /AP_209.002ab/ अन्नप्रदानमारामाः पूर्तं धर्मं च मुक्तिदं //AP_209.002cd/ अग्निहोत्रं तपः सत्यं vedÃnäcÃnupÃlanaæ /AP_209.003ab/ आतिथ्यं वैश्वदेवञ्च प्राहुरिष्टञ्च नाकदं //AP_209.003cd/ ग्रहोपरागे यद्दानं सूर्यसङ्क्रमणेषु च /AP_209.004ab/ द्वादश्यादौ च यद्दानं पूर्तं तदपि नाकदं //AP_209.004cd/ देशे काले च पात्रे च दानं कोटिगुणं भवेत् /AP_209.005ab/ अयने विषुवे पुण्ये व्यतीपाते दिनक्षये //AP_209.005cd/ युगादिषु च सङ्क्रान्तौ चतुर्दश्यष्टमीषु च /AP_209.006ab/ सितपञ्चदशीसर्वद्वादशीष्वष्टकासु च //AP_209.006cd/ यज्ञोत्सवविबाहेषु तथा मन्वन्तरादिषु /AP_209.007ab/ वैधृते दृष्टदुःखप्ने द्रव्यब्राह्मणलाभतः //AP_209.007cd/ श्रद्धा वा यद्दिने तत्र सदा वा दानमिष्यते /AP_209.008ab/ अयने द्वे विपुवे द्वे चतस्रः षडशीतयः //AP_209.008cd/ चतस्रो विष्णुपद्यश् च सङ्क्रात्यो द्वादशोत्तमाः /AP_209.009ab/ :p 255 कन्यायां मिथुने मीने धनुष्यपि रवेर्गतिः //AP_209.009cd/ षडशीतिमुखाः प्रोक्ताः षडशीतिगुणाः फलैः /AP_209.010ab/ अतीतानागते पुण्ये द्वे उदग्दक्षिणायने //AP_209.010cd/ त्रिंशत् कर्कटके nìyo मकरे विंशतिः स्मृताः /AP_209.011ab/ वर्तमाने तुलामेषे nìyÃstubhayato दश //AP_209.011cd/ षडशीत्यां व्यतीतायां षष्टिरुक्तास्तु nìikÃ÷ /AP_209.012ab/ पुण्याख्या vi«ïupÃdyäca प्राक्पश्चादपि षोडश //AP_209.012cd/ श्रवणाश्विधनिष्ठासु नागदैवतमस्तके /AP_209.013ab/ यदा स्याद्रविवारेण व्यतीपातः स उच्यते //AP_209.013cd/ नवम्यां शुक्लपक्षस्य कार्त्तिके निरगात् कृतं /AP_209.014ab/ त्रेता सिततृतीयायां वैशाखे द्वापरं युगं //AP_209.014cd/ दर्शे वै माघमासस्य त्रयोदश्यां नभस्यके /AP_209.015ab/ कृष्णे कलिं विजानीयाज् ज्ञेया मन्वन्तरादयः //AP_209.015cd/ अश्वयुकच्छुक्लनवमी द्वादशी कार्त्तिके तथा /AP_209.016ab/ तृतीया चैव माघस्य तथा भाद्रपदस्य च //AP_209.016cd/ फाल्गुनस्याप्यमावास्या पौषस्यैकादशी तथा /AP_209.017ab/ ëìhasyÃpi दशमी माघमासस्य सप्तमी //AP_209.017cd/ आवाणे cëÂamÅ कृष्णा tathëìhe च पूर्णिमा /AP_209.018ab/ कार्त्तिके फाल्गुने तद्वज् ज्यैष्ठे पञ्चदशी तथा //AP_209.018cd/ ऊर्ध्वे चैवाग्रहायण्या अष्तकास्तिस्र ईरिताः /AP_209.019ab/ अष्टकाख्या cëÂamÅ स्यादासु(1) दानानि चाक्ष्ययं //AP_209.019cd/ :n 1 स्यादत्रेति ग.. , घ.. , ज.. , ञ.. च :p 256 गयागङ्गाप्रयागादौ तीर्थे देवालयादिषु /AP_209.020ab/ अप्रार्थितानि दानानि विद्यार्थं कन्यका न हि //AP_209.020cd/ दद्यात् पूर्वमुखो दानं गृह्णीयादुत्तरामुखः /AP_209.021ab/ आयुर्विवर्धते दातुर्ग्रहीतुः क्षीयते न तत् //AP_209.021cd/ नाम गोत्रं समुच्चार्य सम्प्रदानस्य चात्मनः /AP_209.022ab/ सम्प्रदेयं प्रयच्छन्ति कन्यादाने पुनस्त्रयं //AP_209.022cd/ स्नात्वाभ्यर्च्य व्याहृतिभिर्दद्याद्दानन्तु सोदकं /AP_209.023ab/ कनकाश्वतिला नागा दासीरथमहीगृहाः //AP_209.023cd/ कन्या च कपिला धेनुर्महादानानि वै दश /AP_209.024ab/ श्रुतशौर्यतपःकन्यायाज्यशिष्यादुपगतं //AP_209.024cd/ शुल्कं धनं हि सकलं शुल्कं शिल्पानुवृत्तितः /AP_209.025ab/ कुशीदकृषिवाणिज्यप्राप्तं यदुपकारतः //AP_209.025cd/ पाशकद्यूतचौर्यादिप्रतिरूपकसाहसैः /AP_209.026ab/ व्याजेनोपावर्जितं कृत्स्नं त्रिविधं त्रिविधं फलं //AP_209.026cd/ अध्यग्न्यध्यावाहनिकं दत्तञ्च प्रीतिकर्मणि /AP_209.027ab/ भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतं(1) //AP_209.027cd/ ब्रह्मक्षत्रविशां द्रव्यं शूद्रस्यैषामनुग्रहात् /AP_209.028ab/ बहुभ्यो न प्रदेयानि गौर्गृहं शयनं स्त्र्यियः //AP_209.028cd/ कुलानान्तु शतं हन्यादप्रयच्छन् प्रतिश्रुतं /AP_209.029ab/ devÃnäca gurÆïäca मातापित्रोस्तथैव च //AP_209.029cd/ पुण्यं देयं प्रयत्नेन यत् पुण्यञ्चार्जितं क्वचित् /AP_209.030ab/ :n 1 कुशोदेत्यादिः स्त्रीधनं स्मृतमित्यन्तः पाठः छ.. पुस्तके नास्ति :p 257 प्रतिलाभेच्छया दत्तं यद्धनं तदपार्थकं //AP_209.030cd/ श्रद्धया साध्यते धर्मो दत्तं वार्यपि चाक्षयं /AP_209.031ab/ ज्ञानशीलगुणोपेतः parapŬÃvahi«k­ta÷ //AP_209.031cd/ अज्ञानां पालनात्त्राणात्तत् पात्रं परमं स्मृतं /AP_209.032ab/ मातुः शतगुणं दानं सहस्रं पितुरुच्यते //AP_209.032cd/ अनन्तं दुहितुर्दानं सोदर्ये दत्तमक्षयं /AP_209.033ab/ अमनुष्ये समं दानं पापे ज्ञेयं महाफलं //AP_209.033cd/ वर्णसङ्करे द्विगुणं शूद्रे दानं चतुर्गुणं /AP_209.034ab/ वैश्ये cëÂaguïaæ क्षत्रे षोडशत्वं द्विजव्रुवे //AP_209.034cd/ वेदाध्याये शतगुणमन्तं वेदबोधके(1) /AP_209.035ab/ पुरोहिते याजकादौ(2) दानमक्षयमुच्यते //AP_209.035cd/ श्रीविहीनेषु यद्दत्तं तदनन्तं च यजवनि /AP_209.036ab/ अतपस्व्यनधीयानः प्रतिग्रहरुचिर्द्विजः //AP_209.036cd/ अम्भस्यश्मप्लवेनैव सह तेनैव मज्जति /AP_209.037ab/ स्नातः सम्यगुपस्पृश्य गृह्णीयात् प्रयतः शुचिः //AP_209.037cd/ प्रतिग्रहीता सावित्रीं सर्वदैव प्रकीर्तयेत्(3) /AP_209.038ab/ ततस्तु कीर्तयेत्सार्धं द्रव्येण सह दैवतं //AP_209.038cd/ प्रतिग्राही पठेदुच्चैः प्रतिगृह्य द्विजोत्तमात् /AP_209.039ab/ मन्दं पठेत् क्षत्रियात्तु उपांशु च तथा विशः //AP_209.039cd/ :n 1 ब्रह्मबोधके इति घ.. , ङ.. , ज.. , ञ.. , ट.. च 2 पुरोहिते याचकादाविति ख.. , छ.. , ट.. च 3 सर्वत्रैव प्रकीर्तयेदिति ख.. , ग.. , घ.. , ङ.. , ज.. , ञ.. , ट.. च :p 258 मनसा च तथा शूद्रात् स्वस्तिवाचनकं तथा /AP_209.040ab/ अभयं सर्वदैवत्यं भूमिर्वै विष्णुदेवता //AP_209.040cd/ कन्या दासस् तथा दासी प्राजापत्याः प्रकिर्तिताः /AP_209.041ab/ प्राजापत्यो गजः प्रोक्तस्तुरगो यमदैवतः //AP_209.041cd/ तथा चैकशफं सर्वं याम्यश् च महिषस् तथा /AP_209.042ab/ उष्ट्रश् च नैरृतो धेनू रौद्री छागो ऽनलस् तथा //AP_209.042cd/ आप्यो मेषो हरिः krŬa आरण्याः पशवो ऽनिलाः /AP_209.043ab/ जलाशयं वारुणं स्याद्वारिधानीघटादयः //AP_209.043cd/ समुद्रजानि रत्नानि हेमलौहानि चानलः /AP_209.044ab/ प्राजापत्यानि शस्यानि पक्वान्नमपि सत्तम //AP_209.044cd/ गान्धर्वं गन्धमित्याहुर्वस्त्रं वार्हस्पतं स्मृतं /AP_209.045ab/ वायव्याः पक्षिणः सर्वे विद्या ब्राह्मी तथाङ्गकं //AP_209.045cd/ सारस्वतं पुस्तकादि विश्वकर्मा तु शिलप्के /AP_209.046ab/ वनस्पतिर्द्रुमादीनां द्रव्यदेवा हरेस्तनुः //AP_209.046cd/ छत्रं कृष्णाजिनं शय्या रथ आसनमेव च /AP_209.047ab/ उपानहौ तथा यानमुत्तानाङ्गिर ईरितं //AP_209.047cd/ रणोपकरणं शस्त्रं ध्वजाद्यं सर्वदैवतं /AP_209.048ab/ गृहञ्च सर्वदैवत्यं सर्वेषां विष्णुदेवता //AP_209.048cd/ शिवो वा न ततो द्रव्यं व्यतिरिक्तं यतो ऽस्ति हि(1) /AP_209.049ab/ द्रव्यस्य नाम गृह्णीयाद्ददानीति तथा वदेत् //AP_209.049cd/ तोयं दद्यात्ततो हस्ते दाने विधिरयं स्मृतः /AP_209.050ab/ :n 1 यातोत्र हीति ज.. :p 259 विष्णुर्दाता विष्णुर्द्रव्यं प्रतिगृह्णामि वै वदेत् //AP_209.050cd/ स्वस्ति प्रतिग्रहं धर्मं भुक्तिमुक्ती फलद्वयं /AP_209.051ab/ गुरून् भृत्यान्न जिहीर्षुरर्चिष्यन् देवताः पितॄन् //AP_209.051cd/ सर्वतः प्रतिगृह्णीयान्न तु तृप्येत् स्वयन्ततः /AP_209.052ab/ शूद्रीयन्न तु यज्ञार्थं धनं शूद्रस्य तत्फलं //AP_209.052cd/ गुडतक्ररसाद्याश् च शूद्राद्ग्राह्या निवर्तिना /AP_209.053ab/ सर्वतः प्रतिगृह्णीयादवृत्याकर्षितो द्विजः //AP_209.053cd/ नाध्यापनाद्याजनाद्वा गर्हिताद्वा प्रतिग्रहात् /AP_209.054ab/ दोषो भवति विप्राणां ज्वलनार्कसमा हि ते //AP_209.054cd/ कृते तु दीयते गत्वा त्रेतास्वानीय दीयते /AP_209.055ab/ द्वापारे याचमानाय कलौ त्वनुगमान्विते //AP_209.055cd/ मनसा पात्रमुद्दिश्य जलं भूमौ विनिक्षिपेत् /AP_209.056ab/ विद्यते सागरस्यान्तो नान्तो दानस्य विद्यते(1) //AP_209.056cd/ अद्य सोमार्कग्रहणसङ्क्रान्त्यादौ च कालके /AP_209.057ab/ गङ्गागयाप्रयागादौ तीर्थदेशे महागुणे //AP_209.057cd/ तथा चामुकगोत्राय तथा चामुकशर्मणे /AP_209.058ab/ वेदवेदाङ्गयुक्ताय पात्राय सुमहात्मने //AP_209.058cd/ यथानाम महाद्रव्यं विष्णुरुद्रादिदैवतं /AP_209.059ab/ पुत्रपौत्रगृहैश्वर्यपत्नीधर्मार्थसद्गुणा //AP_209.059cd/ कीत्तिविद्यामहाकामसौभाग्यारोग्यवृद्धये /AP_209.060ab/ सर्वपापोपशान्त्यर्थं स्वर्गार्थं भुक्तिमुक्तये //AP_209.060cd/ :n 1 न तद्दानस्य विद्यते इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. , ञ.. , ठ.. च :p 260 एतत्तुभ्यं सम्प्रददे प्रीयतां मे हरिः शिवः /AP_209.061ab/ दिव्यान्तरीक्षभौमादिसमुत्पातौघघातकृत्(1) //AP_209.061cd/ धर्मार्थकाममोक्षाप्त्यै ब्रह्मलोकप्रदो ऽस्तु मे /AP_209.062ab/ यथानामसगोत्राय विप्रायामुकशर्मणे //AP_209.062cd/ एतद्दानप्रतिष्ठार्थं सुवर्णं दक्षिणां ददे /AP_209.063ab/ अनेन दानवाक्येन सर्वदानानि वै ददेत् //AP_209.063cd/ :e इत्य् आग्नेये महापुराणे dÃnaparibhëà नाम नवाधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {210} :Ó अथ दशाधिकद्विशततमो ऽध्यायः महादानानि अग्निर् उवाच सर्वदानानि वक्ष्यामि महादानानि षोडश /AP_210.001ab/ तुलापुरुष आद्यन्तु हिरण्यगर्भदानकं //AP_210.001cd/ ब्रह्माण्डं कल्पवृक्षश् च गोसहस्रञ्च पञ्चमं /AP_210.002ab/ हिरण्यकामधेनुश् च हिरण्याश्वश् च सप्तमं //AP_210.002cd/ हिरण्याश्वरथस्तद्वद्धेमहस्तिरथस् तथा /AP_210.003ab/ पञ्चलाङ्गलकन्तद्वद्धरादानं तथैव च //AP_210.003cd/ :n 1 समुत्पाताद्यपापहृत् इति ङ.. / समुत्पातादिपापहृदिति घ.. :p 261 विश्वचक्रं कल्पलता सप्तसागरकं परं /AP_210.004ab/ रत्नधेनुर्महाभूतघटः शुभदिने ऽर्पयेत् //AP_210.004cd/ मण्डपे मण्डले दानं देवान् प्रार्च्यार्पयेद्द्विजे /AP_210.005ab/ मेरुदानानि पुण्यानि मेरवो दश तान् शृणु //AP_210.005cd/ धान्यद्रोणसहस्रेण उत्तमो ऽर्धार्धतः परौ /AP_210.006ab/ उत्तमः षोडशद्रोणः कर्तव्यो लवणाचलः //AP_210.006cd/ दशभारैर् गुडाद्रिः स्यादुत्तमो ऽर्धार्धतः परौ /AP_210.007ab/ उत्तमः पलसाहस्रैः स्वर्णमेरुस् तथा परौ //AP_210.007cd/ दशद्रोणैस्तिलाद्रिः स्यात् पञ्चभिश् च त्रिभिः क्रमात् /AP_210.008ab/ कार्पासपर्वतो विंशभारैश् च दशपञ्चभिः //AP_210.008cd/ विंशत्या घृहकुम्भानामुत्तमः स्याद् घृताचलः(1) /AP_210.009ab/ दशभिः पलसाहस्रैर् उत्तमो रजताचलः //AP_210.009cd/ अष्टभारैः शर्कराद्रिर्मध्योमन्दो ऽर्धतो ऽर्धतः /AP_210.010ab/ दश धेनूः प्रवक्ष्यामि या दत्त्वा भुक्तिमुक्तिभाक् //AP_210.010cd/ प्रथमा गुडधेनुः स्याद् घृतधेनुस् तथापरा /AP_210.011ab/ तिलधेनुस्तृतोया च चतुर्थी जलधेनुका //AP_210.011cd/ क्षीरधेनुर्मधुधेनुः शर्करादधिधेनुके /AP_210.012ab/ रसधेनुः स्वरूपेण दशमी विधिरुच्यते //AP_210.012cd/ कुम्भाः स्युर्द्रवधेनूनामितरासान्तु राशयः /AP_210.013ab/ कृष्णाजिनञ्चतुर्हस्तं प्राग्ग्रीवं विन्यसेद्भुवि //AP_210.013cd/ गोमयेनानुलिप्तायां दर्भानास्तीर्य सर्वतः /AP_210.014ab/ :n 1 अत्र रत्नाचलबोधकपाठः पतितः दशविधाचलविभागस्य प्रतिज्ञातत्वात् मत्स्यपुराणीयसप्तसप्तत्यध्याये रत्नशैलस् tathëÂama इत्य् अनेन रत्नाचलस्य दशविधाचलान्तर्गतत्वेनोल्लेखनाच्च :p 262 लघ्वइणकाजिनं तद्वद्वत्सस्य परिकल्पयेत् //AP_210.014cd/ प्राङ्मुखीं कल्पयेद्धेनुमुदक्पादां सवत्सकां /AP_210.015ab/ उत्तमा गुडधेनुः स्यात् सदा भारचतुष्टयात् //AP_210.015cd/ वत्सं भारेण कुर्वीत भाराभ्यां मध्यमा स्मृता /AP_210.016ab/ अर्धभारेण वत्सः स्यात् कनिष्ठा भारकेण तु //AP_210.016cd/ चतुर्थांशेन वत्सः स्याद् गुडवित्तानुसारतः /AP_210.017ab/ पञ्च कृष्णलका mëaste सुवर्नस्तु षोडश //AP_210.017cd/ पलं सुवर्णाश् चत्वारस्तुला पलशतं स्मृतं /AP_210.018ab/ स्याद्भारो विंशतितुला द्रोणस्तु caturìhaka÷ //AP_210.018cd/ धेनुवत्सौ गुडस्योभौ सितसूक्ष्माम्बरावृतौ /AP_210.019ab/ शुक्तिकर्णाविक्षुपादौ शुचिमुक्ताफलेक्षणौ //AP_210.019cd/ सितसूत्रशिरालौ च सितकम्बलकम्वलौ /AP_210.020ab/ ताम्रगड्डुकपृष्ठौ तौ सितचामररोमकौ //AP_210.020cd/ विद्रुमभ्रूयुगावेतौ नवनीतस्तनान्वितौ /AP_210.021ab/ क्षौमपुच्छौ कांस्यदोहाविन्द्रनीलकतारकौ //AP_210.021cd/ सुवर्णशृङ्गाभरणौ रजतक्षुरसंयुतौ /AP_210.022ab/ नानाफलमया दन्ता गन्धघ्राणप्रकल्पितौ //AP_210.022cd/ रचयित्वा यजेद्धेनुमिमैर् मन्त्रैर् द्विजोत्तम /AP_210.023ab/ या लक्ष्मीः सर्वभूतानां या च देवेष्ववस्थिता //AP_210.023cd/ धेनुरूपेण सा देवी मम शान्तिं प्रयच्छतु /AP_210.024ab/ देहस्था या च रुद्राणी शङ्करस्य सदा प्रिया //AP_210.024cd/ धेनुरूपेण सा देवी मम पापं व्यपोहतु /AP_210.025ab/ विष्णुवक्षसि या लक्ष्मीः स्वाहा या च विभावसोः //AP_210.025cd/ :p 263 चन्द्रार्कऋक्षशक्तिर्या धेनुरूपास्तु सा श्रिये /AP_210.026ab/ चतुर्मुखस्य या लक्ष्मीर्या लक्ष्मीर्धनदस्य च //AP_210.026cd/ लक्ष्मीर्या लोकपालानां स धेनुर्वरदास्तु मे /AP_210.027ab/ स्वधा त्वं पितृमुख्यानां स्वाहा यज्ञभुजां यतः //AP_210.027cd/ सर्वपापहरा धेनुस्तस्माच्छान्तिं प्रयच्छ मे /AP_210.028ab/ एवमामन्त्रितां धेनुं ब्राह्मणाय निवेदयेत् //AP_210.028cd/ समानं सर्वधेनूनां विधानं चैतदेव हि /AP_210.029ab/ सर्वयज्ञफलं प्राप्य निर्मलो भुक्तिमुक्तिभाक् //AP_210.029cd/ स्वर्णशृङ्गो शफै रौप्यैः सुशीला वस्त्रसंयुता /AP_210.030ab/ कांस्योपदोहा दातव्या क्षोरिणौ गौः सदक्षिणा //AP_210.030cd/ दातास्याः स्वर्गमाप्नोति वत्सरान् सोमसम्मितान् /AP_210.031ab/ कपिला चेत्तारयति भूयश्चासप्तमं कुलं //AP_210.031cd/ स्वर्णशृङ्गीं रौप्यखुरां कांस्यदोहनकान्वितां /AP_210.032ab/ शक्तितो दक्षिणायुक्तां दत्त्वा स्याद्भुक्तिमुक्तिभाक् //AP_210.032cd/ सवत्सरोमतुल्यानि युगान्युभयतोमुखीं /AP_210.033ab/ दत्त्वा स्वर्गमवाप्नोति पूर्वेण विधिना ददेत् //AP_210.033cd/ आसन्नमृत्युना देया सवत्सा गौस्तु पूर्ववत् /AP_210.034ab/ यमद्वारे महावीरे तप्ता वैतरणी(1) नदी //AP_210.034cd/ तान्तर्तुञ्च ददाम्येनां(2) कृष्णां vaitaraïŤca गां /AP_210.035ab/ :e इत्य् आग्नेये महापुराणे महादानानि नाम दशाधिकद्विशततमो ऽध्यायः ॥ :n 1 कृष्णा वैतरणी इति ज.. , झ.. , ट.. च 2 तान्तर्तुं वै ददाम्येनामिति छ.. :p 264 % छप्तेर् {211} :Ó अथैकादशाधिकद्विशततमो ऽध्यायः नानादानानि अग्निर् उवाच एकाङ्गां दशगुर्दद्याद्दश दद्याच्च गोशती /AP_211.001ab/ शतं सहस्रगुर्दद्यात् सर्वे तुल्यफला हि ते //AP_211.001cd/ प्रासादा यत्र सौवर्णा वसोर्धारा च यत्र सा /AP_211.002ab/ गन्धर्वाप्सरसो यत्र तत्र यान्ति सहस्रदाः //AP_211.002cd/ गवां शतप्रदानेन मुच्यते नरकार्णवात् /AP_211.003ab/ दत्त्वा वत्सतरीं चैव स्वर्हलोके महीयते //AP_211.003cd/ गोदानादायुरारोग्यसौभाग्यस्वर्गमाप्नुयात् /AP_211.004ab/ इन्द्रादिलोकपालानां या राजमहिषी शुभा //AP_211.004cd/ महिषीदानमाहात्म्यादस्तु मे सर्वकामदा(1) /AP_211.005ab/ धर्मराजस्य साहाय्ये(2) यस्याः पुत्रः प्रतिष्ठितः //AP_211.005cd/ महिषासुरस्य जननी या सास्तु वरदा मम /AP_211.006ab/ महिषीदानाच्च सौभाग्यं वृषदानाद्दिवं व्रजेत् //AP_211.006cd/ संयुक्तहलपङ्क्त्याख्यं दानं सर्वफलप्रदं /AP_211.007ab/ पङ्क्तिर्दशहला प्रोक्ता दारुजा वृषसंयुता //AP_211.007cd/ सौवर्णपट्टसन्नद्धान्दत्त्वा स्वर्गे महीयते /AP_211.008ab/ :n 1 गवां शतप्रदानेनेत्यादिः, सर्वकामदा इत्य् अन्तः पाठः झ.पुस्तके नास्ति 2 धर्मराजस्य माहात्म्ये इति ज.. :p 265 दशानां कपिलानां तु दत्तानां ज्येष्ठपुष्करे //AP_211.008cd/ तत् फलञ्चाक्षयं प्रोक्तं(1) वृषभस्य तु मोक्षणे(2) /AP_211.009ab/ धर्मो ऽसित्वञ्चतुष्पादश् चतस्रस्ते प्रिया इमाः //AP_211.009cd/ नमो ब्रह्मण्यदेवेश पितृभूतर्षिपोषक /AP_211.010ab/ त्वयि मुक्ते ऽक्षया लोका मम सन्तु निरामयाः //AP_211.010cd/ मा मे ऋणो ऽस्तु दैवत्यो(3) भौतः पैत्रो ऽथ मानुषः /AP_211.011ab/ धर्मस्त्वं त्वत्प्रपन्नस्य या गतिः सास्तु मे ध्रुवा //AP_211.011cd/ अङ्गयेच्चक्रशूलाभ्यां मन्त्रेणानेन चोत्सृजेत् /AP_211.012ab/ एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः //AP_211.012cd/ मुच्यते प्रेतलोकात्तु षण्मासे चाव्दिकादिषु /AP_211.013ab/ दशहस्तेन कुण्डेन त्रिंशत्कुण्डान्निवर्तनं //AP_211.013cd/ तान्येव दशविस्ताराद्गोचर्मे तत्प्रदो ऽघभित्(4) /AP_211.014ab/ गोभूहिरण्यसंयुक्तं कृष्णाजिनन्तु यो ऽर्पयेत्(5) //AP_211.014cd/ सर्वदुष्कृतकर्मापि सायुज्यं ब्रह्मणो व्रजेत् /AP_211.015ab/ भाजनन्तिलसम्पूर्णं मधुना पूर्णमेव च //AP_211.015cd/ दद्यात् k­«ïatilÃnäca प्रस्थमेकञ्च मागधं /AP_211.016ab/ शय्यां दत्त्वा तु सगुणां(6) भुक्तिमुक्तिमवाप्नुयात् //AP_211.016cd/ हैमीं प्रतिकृतिं कृत्वा दत्त्वा स्वर्गस् तथात्मनः /AP_211.017ab/ विपुलन्तु गृहं कृत्वा दत्त्वा स्याद्भुक्तिमुक्तिभाक् //AP_211.017cd/ :n 1 तत्फलं चाक्षयं स्याद्वै इति ट.. 2 वृषभस्य विमोक्षणे इति ख.. / वृषभस्य च मोक्षणादिति ज.. 3 दैवो ऽथेति ख.. , छ.. च 4 तत्प्रदो ऽघनुदिति श.. / तत्प्रदो ऽघजिदिति घ.. , ङ.. च 5 यस्तु कृष्णाजिनं ददेदिति ट.. 6 दत्त्वोत्तमगुणामिति घ.. :p 266 गृहं मठं सभां स्वर्गी दत्त्वा स्याच्च प्रतिश्रियं /AP_211.018ab/ दत्त्वा कृत्वा गोगृहञ्च निष्पापः स्वर्गमाप्नुयात् //AP_211.018cd/ यममाहिषदानात्तु निष्पापः स्वर्गमाप्नुयात् /AP_211.019ab/ ब्रह्मा हरो हरिर्देवैर् मध्ये च यमदूतकः //AP_211.019cd/ पाशी(1) तस्य शिरश्छित्त्वा तं दद्यात् स्वर्गभाग्भवेत् /AP_211.020ab/ त्रिमुखाख्यमिदं दानं गृहीत्वा तु द्विजो ऽघभाक् //AP_211.020cd/ चक्रं रूप्यमयं कृत्वा के धृत्वा तत् प्रदापयेत् /AP_211.021ab/ हेमयुक्तं द्विजायैतत् कालचक्रमिदम्महत् //AP_211.021cd/ आत्मतुल्यन्तु यो लौहं ददेन्न नरकं व्रजेत् /AP_211.022ab/ पञ्चाशत्पलसंयुक्तं लौहदण्डं तु यो ऽर्पयेत् //AP_211.022cd/ वस्त्रेणाच्छाद्य विप्राय यमदण्डो न विद्यते /AP_211.023ab/ मूलं फलादि वा द्रव्यं संहतं वाथ चैकशः //AP_211.023cd/ मृत्युज्जयं समुद्दिश्य दद्यादायुर्विवर्धये /AP_211.024ab/ पुमान् कृष्णतिलैः कार्यो रौप्यदन्तः सुवर्णदृक् //AP_211.024cd/ खड्गोद्यतकरो दीर्घो जवाकुसुममण्डलः /AP_211.025ab/ रक्ताम्वरधरः स्रग्वी शङ्कमालाविभूषितः //AP_211.025cd/ उपानद्युगयुक्ताङ्घ्रिः कृष्णकम्बलपार्श्वकः /AP_211.026ab/ गृहीतमांसपिण्डश् च वामे वै कालपूरुषः //AP_211.026cd/ सम्पूज्य तञ्च गन्धाद्यैः(2) ब्राह्मणायोपपादयेत् /AP_211.027ab/ मरणव्याधिहीनः स्याद्राजराजेश्वरो भवेत् //AP_211.027cd/ गोवृषौ तु द्विजे दत्त्वा भुक्तिमुक्तिमवाप्नुयात् /AP_211.028ab/ :n 1 पापो इति ख.. , छ.. , ज.. च 2 सम्पूज्य वस्त्रगन्धाद्यैर् इति ङ.. :p 267 रेवन्ताधिष्ठितञ्चाश्वं हैमं दत्त्वा न मृत्य्भाक् //AP_211.028cd/ घण्टादिपूर्णमप्येकं दत्त्वा स्याद्भुक्तिमुक्तिभाक् /AP_211.029ab/ सर्वान् कामानवाप्नोति यः प्रयच्छति käcanaæ //AP_211.029cd/ सुवर्णे दीयमाने तु रजतं दक्षिणेष्यते /AP_211.030ab/ अन्येषामपि दानानां सुवर्णं(1) दक्षिणा स्मृता //AP_211.030cd/ सुवर्णं रजतं ताम्रं तण्डुलं धान्यमेव च /AP_211.031ab/ नित्यश्राद्धं देवपूजा सर्वमेतददक्षिणं //AP_211.031cd/ रजतं दक्षिणा पित्रे धर्मकामार्थसाधनं /AP_211.032ab/ सुवर्णं रजतं ताम्रं मणिमुक्तावसूनि च //AP_211.032cd/ सर्वमेतन्महाप्राज्ञो ददाति वसुधान्ददत् /AP_211.033ab/ पितॄंश् च पितृलोकस्थान् देवस्थाने च देवताः //AP_211.033cd/ सन्तर्पयति शान्तात्मा यो ददाति वसुन्धराम् /AP_211.034ab/ खर्वटं खेटकं वापि ग्रामं वा शस्यशालिनं //AP_211.034cd/ निवर्तनशतं वापि तदर्धं वा गृहादिकं /AP_211.035ab/ अपि गोचर्ममात्राम्बा दत्त्वोर्वीं सर्वभाग् भवेत् //AP_211.035cd/ तैलविन्दुर्यथा चाप्सु प्रसर्पेद् भूगतं तथा /AP_211.036ab/ सर्वेषामेवदानानमेकजन्मानुगं फलं //AP_211.036cd/ हाटकक्षितिगौरीणां सप्तजन्मानुगं फलं /AP_211.037ab/ त्रिसप्तकुलमुद्धृत्य कन्यादो ब्रह्मलोकभाक् //AP_211.037cd/ गजं सदक्षिणं दत्त्वा निर्मलः स्वर्गभाग् भवेत् /AP_211.038ab/ अश्वं दत्त्वायुरारोग्यसौभाग्यस्वर्गमाप्नुयात् //AP_211.038cd/ :n 1 हिरण्यमिति ट.. :p 268 दासीं दत्त्वा द्विजेन्द्राय अप्सरोलोकमाप्नुयात् /AP_211.039ab/ दत्त्वा ताम्रमयीं स्थालीं पलानां पञ्चभिः शतैः //AP_211.039cd/ अर्धैस्तदर्धैर् अर्धैर् वा भुक्तिमुक्तिमवाप्नुयात्(1) /AP_211.040ab/ शकटं वृषसंयुक्तं दत्त्वा यानेन नाकभाक् //AP_211.040cd/ वस्त्रदानाल्लभेदायुरारोग्यं स्वर्गमक्षयं /AP_211.041ab/ धान्यगोधूमकलमयवादीन् स्वर्गभाग् ददत् //AP_211.041cd/ आसनं तैजसं पात्रं लवणं गन्धचन्दनं /AP_211.042ab/ धूपं दीपञ्च ताम्वूलं लोहं रूप्यञ्च रत्नकं(2) //AP_211.042cd/ दिव्यानि नानाद्रव्याणि दत्त्वा स्याद् भुक्तिमुक्तिभाक् /AP_211.043ab/ तिलांश् च तिलपात्रञ्च दत्त्वा स्वर्गमवाप्नुयात् //AP_211.043cd/ अन्नदानात् परं नास्ति न भूतं न भविष्यति /AP_211.044ab/ हस्त्यश्वरथदानानि दासीदासगृहाणि च //AP_211.044cd/ अन्नदानस्य सर्वाणि कलां नार्हन्ति षोडशीं /AP_211.045ab/ कृत्वापि सुमहत्पापं यः पश्चादन्नदो भवेत् //AP_211.045cd/ सर्वपापविनिर्मुक्तो लोकानाप्नोति चाक्षयान् /AP_211.046ab/ पानीयञ्च प्रपान्दत्त्वा भुक्तिमुक्तिमवाप्नुयात् //AP_211.046cd/ अग्निं këÂha¤ca मार्गादौ दत्त्वा दीप्त्यादिमाप्नुयात्(3) /AP_211.047ab/ देवगन्धर्वनारीभिर्विमाने सेव्यते दिवि //AP_211.047cd/ घृतं तैकञ्च लवणं दत्त्वा सर्वमवाप्नुयात् /AP_211.048ab/ :n 1 ततोर्ध्वतस्तदर्धार्धैर् युक्तां भुक्तिमवाप्नुयात् इति छ.. 2 धूपदीपञ्च नैवेद्यं ताम्वूलं लोहरत्नकमिति ख.. 3 दीप्ताग्निमाप्नुयादिति ङ.. :p 269 chatropÃnahakëÂhÃdi दत्त्वा स्वर्गे सुखी वसेत्(1) //AP_211.048cd/ प्रतिपत्तिथिमुख्येषु विष्कुम्भादिकयोगके /AP_211.049ab/ चैत्रादौ वत्सरादौ च अश्विन्यादौ हरिं हरं //AP_211.049cd/ ब्रह्माणं लोकपालादीन् प्रार्च्य दानं महाफलं /AP_211.050ab/ वृक्षारामान् भोजनादीन् मार्गसंवाहनादिकान् //AP_211.050cd/ पादाभ्यङ्गादिकं दत्त्वा भुक्तिमुक्तिमवाप्नुयात् /AP_211.051ab/ त्रीणि तुल्यफलानीह गावः पृथ्वी सरस्वती //AP_211.051cd/ व्राह्मीं सरस्वतीन्दत्त्वा निर्मलो ब्रह्मलोकभाक् /AP_211.052ab/ सप्तद्वीपमहीदः स ब्रह्मज्ञानं ददाति यः //AP_211.052cd/ अभयं सर्वभूतेभ्यो यो दद्यात् सर्वभाङ् नरः /AP_211.053ab/ पुराणं भारतं वापि रामायणमथापि वा //AP_211.053cd/ लिखित्वा पुस्तकं दत्त्वा भुक्तिमुक्तिमवाप्नुयात् /AP_211.054ab/ वेदशास्त्रं नृत्यगीतं यो ऽध्यापयति नाकभाक् //AP_211.054cd/ वित्तं दद्यादुपाध्याये छात्राणां भोजनादिकं /AP_211.055ab/ किमदत्तं भवेत्तेन धर्मकामादिदर्शिना //AP_211.055cd/ वाजपेयसहस्रस्य सम्यग्दत्तस्य यत् फलं /AP_211.056ab/ तत्फलं सर्वमाप्नोति विद्यादानन्न संशयः //AP_211.056cd/ शिवालये विष्णुगृहे सूर्यस्य भवने तथा /AP_211.057ab/ सर्वदानप्रदः स स्यात् पुस्तकं वाचयेत्तु यः //AP_211.057cd/ त्रैलोक्ये चतुरो वर्णाश् चत्वारश्चाश्रमाः पृथक् /AP_211.058ab/ ब्रह्माद्या देवताः सर्वा विद्यादाने प्रतिष्ठताः //AP_211.058cd/ :n 1 स्वर्गे महीयते इति ग.. / स्वर्गे सुखी भवेदेति घ.. , ङ.. च :p 270 विद्या कामदुघा धेनुर्विद्या चक्षुरनुत्तमं /AP_211.059ab/ उपवेदप्रदानेन गन्धर्वैः सह मोदते //AP_211.059cd/ vedÃÇgÃnäca दानेन स्वर्गलोकमवाप्नुयात् /AP_211.060ab/ धर्मशास्त्रप्रदानेन धर्मेण सह मोदते //AP_211.060cd/ सिद्धान्तानां प्रदानेन मोक्षमाप्नोत्यसंशयं /AP_211.061ab/ विद्यादानमवाप्नोति प्रदानात् पुस्तकस्य तु //AP_211.061cd/ शास्त्राणि च पुराणानि दत्त्वा सर्वमवाप्नुयात् /AP_211.062ab/ शिष्यांश् च शिक्षयेद्यस्तु पुण्डलीकफलं लभेत् //AP_211.062cd/ येन जीवति तद्दत्त्वा फलस्यान्तो न विद्यते /AP_211.063ab/ लोके स्रेष्ठतमं सर्वमात्मनश्चापि यत् प्रियं //AP_211.063cd/ सर्वं पितॄणां दातव्यं तेषामेवाक्षयार्थिना /AP_211.064ab/ विष्णुं रुद्रं पद्मयोनिं देवीविघ्नेश्वरादिकान् //AP_211.064cd/ पूजयित्वा प्रदद्याद्यः पूजाद्रव्यं स सर्वभाक् /AP_211.065ab/ देवालयं च प्रतिमां कारयत् सर्वमाप्नुयात् //AP_211.065cd/ सम्मार्जनं चोपलेपं कुर्वन् स्यान्निर्मलः पुमान् /AP_211.066ab/ नानामण्डलकार्यग्रे मण्डलाधिपतिर्भवेत्(1) //AP_211.066cd/ गन्धं पुष्पं धूपदीपं नैवेद्यञ्च प्रदक्षिणं /AP_211.067ab/ घण्टाध्वजवितानञ्च प्रेक्षणं वाद्यगौतकं //AP_211.067cd/ वस्त्रादिदत्त्वादेवाय भुक्तिमुक्तिमवाप्नुयात् /AP_211.068ab/ कस्तूरिकां शिह्लकञ्च श्रीखण्डमगुरून्तथा //AP_211.068cd/ कर्पूरञ्च तथामुस्तं गुग्गुलुं विजयं ददेत् /AP_211.069ab/ :n 1 सम्मार्जनमित्यादिः मण्डलाधिपतिर्भवेदित्यन्तः पाठः ज.. पुस्तके नास्ति :p 271 घृतप्रस्थेन संस्थाप्य सङ्क्रान्त्यादौ स सर्वभाक् //AP_211.069cd/ स्नानं पलशतं ज्ञेयमभ्यङ्गं पञ्चविंशतिः /AP_211.070ab/ पलानान्तु सहस्रेण महास्नानं प्रकीर्तितं //AP_211.070cd/ दशापराधास्तोयेन क्षीरेण स्नापनाच्छतं /AP_211.071ab/ सहस्रं पयसा दध्ना घृतेनायुतमिष्यते //AP_211.071cd/ दासीदासमलङ्कारं गोभूम्यश्वगजादिकं /AP_211.072ab/ देवाय दत्त्वा सौभाग्यं धनायुष्मान् व्रजेद्दिवं //AP_211.072cd/ :e इत्य् आग्नेये महापुराणे नानादानानि नामैकादशाधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {212} :Ó अथ द्वादशाधिकद्विशततमो ऽध्यायः मेरुदानानि अग्निर् उवाच काम्यदानानि वक्ष्यामि सर्वकाम प्रदानि ते /AP_212.001ab/ नित्यपूजां मासि मासि कृत्वाथो काम्यपूजनं //AP_212.001cd/ व्रतार्हणं गुरोः पूजा वत्सरान्ते महार्चनं /AP_212.002ab/ अश्वं वै मार्गशैर्षे तु कमलं पिष्टसम्भवं //AP_212.002cd/ शिवाय पूज्य यो दद्यात् सूर्यलोके चिरं वसेत्(1) /AP_212.003ab/ :n 1 स्वर्गलोके चिरं वसेदिति ग.. , घ.. , ङ.. , ट.. च । शिवलोके चिरं वसेदिति झ.. :p 272 गजं पौषे पिष्टमयं त्रिसप्तकुलमुद्धरेत् //AP_212.003cd/ माघे चाश्वरथं पैष्ठं दत्त्वा नरकं व्रजेत् /AP_212.004ab/ फाल्गुने तु वृषं पैष्टं स्वर्गभुक् स्यान्महीपतिः //AP_212.004cd/ चैत्रे चेक्षुमयीं गावन्दासदासीसमन्वितां /AP_212.005ab/ दत्त्वा स्वर्गे चिरं स्थित्वा तदन्ते स्यान्महीपतिः //AP_212.005cd/ सप्तव्रीहींश् च वैशाखे दत्त्वा शिवमयो भवेत् /AP_212.006ab/ बलिमण्डलकञ्चान्नैः k­tvëìhe शिवो भवेत् //AP_212.006cd/ विमानं श्रावणे पौष्पं दत्त्वा स्वर्गी ततो नृपः /AP_212.007ab/ शतद्वयं फलानान्तु दत्त्वोद्धृत्य कुलं नृपः //AP_212.007cd/ गुग्गुलादि दहेद्भाद्रे स्वर्गी स स्यात्ततो नृपः /AP_212.008ab/ क्षीरसर्पिर्भृतं पात्रमाश्विने स्वर्गदम्भवेत् //AP_212.008cd/ कार्त्तिके गुडखण्डाज्यं दत्त्वा स्वर्गी ततो नृपः /AP_212.009ab/ मेरुदानं द्वादशकं वक्ष्ये ऽहं भुक्तिमुक्तिदं //AP_212.009cd/ मेरुव्रते तु कार्त्तिक्यां रत्नमेरुन्ददेद् द्विजे /AP_212.010ab/ सर्वेषाञ्चैव मेरूणां प्रमाणं क्रमशः शृणु //AP_212.010cd/ वज्रपद्ममहानीलनीलस्फटिकसञ्ज्ञितः /AP_212.011ab/ पुष्पं मरकतं मुक्ता प्रस्थमात्रेण चोत्तमः //AP_212.011cd/ मध्यो ऽर्धः स्यात्तदर्धो ऽधो वित्तशाठ्यं विवर्जयेत् /AP_212.012ab/ कार्णिकायां न्यसेन्मेरुं ब्रह्मविष्ण्वीशदैवतं //AP_212.012cd/ माल्यवान् पूर्वतः पूज्यस्तत्पूर्वे भदरसञ्ज्ञितः /AP_212.013ab/ अश्वरक्षस्ततः प्रोक्तो निषधो मेरुदक्षिणे //AP_212.013cd/ हेमकूटो ऽथ हिमवान् त्रयं सौम्ये तथा त्रयं /AP_212.014ab/ नीलः श्वेतश् च शृङ्गी च पश्चिमे गन्धमादनः //AP_212.014cd/ :p 273 वैकङ्कः केतुमालः स्यान्मेरुर्द्वादशसंयुतः /AP_212.015ab/ सोपवासो ऽर्चयेद्विष्णुं शिवं वा स्नानपूर्वकं //AP_212.015cd/ देवाग्रे चार्च्य मेरुञ्च मन्त्रैर् विप्राय वै ददेत् /AP_212.016ab/ विप्रायामुकगोत्राय मेरुन्द्रव्यमयम्परं //AP_212.016cd/ भुक्त्यै मुक्त्यै निर्मलत्वे विष्णुदैवं ददामि ते /AP_212.017ab/ इन्द्रलोके ब्रह्मलोके शिवलोके हरेः पुरे //AP_212.017cd/ कुलमुद्धृत्य krŬeta विमाने देवपूजितः /AP_212.018ab/ अन्येष्वपि च कालेषु सङ्क्रान्त्यादौ प्रदापयेत् //AP_212.018cd/ पलानान्तु सहस्रेण हेममेरुम्प्रकल्पयेत् /AP_212.019ab/ शृङ्गत्रयसमायुक्तं ब्रह्मविष्णुहरान्वितं //AP_212.019cd/ एकैकं पर्वतन्तस्य शतैकैकेन कारयेत् /AP_212.020ab/ मेरुणा सह शैलास्तु ख्यातास्तत्र त्रयोदश //AP_212.020cd/ अयने ग्रहणादौ च विष्ण्वग्रे हरिमर्च्य च /AP_212.021ab/ स्वर्णमेरुं द्विजायार्प्य विष्णुलोके चिरं वसेत् //AP_212.021cd/ परमाणवो यावन्त इह राजा भवेच्चिरं /AP_212.022ab/ रौप्यमेरुं द्वादशाद्रियुतं सङ्कल्पतो ददेत्(1) //AP_212.022cd/ प्रागुक्तं च फलं तस्य विष्णुं विप्रंप्रपूज्य च /AP_212.023ab/ भूमिमेरुञ्च विषयं मण्डलं ग्राममेव च(2) //AP_212.023cd/ parikalpyëÂamÃæÓena शेषांशाः(3) पूर्ववत् फलं /AP_212.024ab/ द्वादशाद्रिसमायुक्तं हस्तिमेरुस्वरूपिणं //AP_212.024cd/ :n 1 सङ्कल्प्य तद्ददेदिति ग.. , घ.. , ङ.. , ञ.. च 2 मण्डलं ग्राममेवेति ग.. , झ.. , ट.. च 3 शेषाङ्गा इति ख.. :p 274 ददेत्त्रिपुरुषैर् युक्तं दत्त्वानन्तं फलं लभेत् /AP_212.025ab/ त्रिपञ्चाश्वैर् अश्वमेरुं हययद्वादशसंयुतं //AP_212.025cd/ विष्ण्वादीन् पूज्य तं दत्त्वा भुक्तभोगो नृपो भवेत् /AP_212.026ab/ अश्वसङ्ख्याप्रमाणेन गोमेरुं पूर्ववद्ददेत् //AP_212.026cd/ पट्टवस्त्रैर् भारमात्रैर् वस्त्रमेरुश् च मध्यतः /AP_212.027ab/ शैलैर् द्वादशवस्त्रैश् च दत्त्वा तञ्चाक्षयं फलं //AP_212.027cd/ घृतपञ्चसहस्रैश् च पलानामाज्यपर्वतः /AP_212.028ab/ शतैः पञ्चभिरेकैकः पार्वते ऽस्मिन् हरिं यजेत् //AP_212.028cd/ विष्ण्वग्रे ब्राह्मणायार्प्य सर्वं प्राप्य हरिं व्रजेत् /AP_212.029ab/ एवं च खण्डमेरुञ्च कृत्वा दत्त्वाप्नुयात् फलं //AP_212.029cd/ धान्यमेरुः पञ्चखारो ऽपर एकैकखारकाः /AP_212.030ab/ स्वर्णत्रिशृङ्गकाः सर्वे ब्रह्मविष्णुमहेश्वरान् //AP_212.030cd/ सर्वेषु पूज्य विष्णुं वा विशेषादक्षयं फलं /AP_212.031ab/ एवं दशांशमानेन तिलमेरुं प्रकल्पयेत् //AP_212.031cd/ शृङ्गाणि पूर्ववत्तस्य तथैवान्यनगेषु च /AP_212.032ab/ तिलमेरुं प्रदायाथ बन्धुभिर्विष्णुलोकभाक्(1) //AP_212.032cd/ नमो विष्णुस्वरूपाय धराधराय वै नमः /AP_212.033ab/ ब्रह्मविष्ण्वीशशृङ्गाय धरानाभिस्थिताय च //AP_212.033cd/ नगद्वादशनाथाय सर्वपापापहारिणे /AP_212.034ab/ विष्णुभक्ताय शान्ताय त्राणं मे कुरु सर्वथा //AP_212.034cd/ निष्पापः पितृभिः सार्धं विष्णुं गच्छामि ओं नमः /AP_212.035ab/ :n 1 बन्धुभिर्ब्रह्मलोकभागिति झ.. :p 275 त्वं हरिस्तु हरेरग्रे अहं विष्णुश् च विष्णवे //AP_212.035cd/ निवेदयामि भक्त्या तु भुक्तिमुक्त्यर्थहेतवे /AP_212.036ab/ :e इत्य् आग्नेये महापुराणे मेरुदानानि नाम द्वादशाधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {213} :Ó अथ त्रयोदशाधिकद्विशततमो ऽध्यायः पृथ्वीदानानि अग्निर् उवाच पृथ्वीदानं प्रवक्ष्यामि पृथिवी त्रिविधा मता /AP_213.001ab/ शतकोटिर्योजनानां सप्तद्वीपा ससागरा //AP_213.001cd/ जम्बुद्वीपावधिः सा च उत्तमा मेदिनीरिता /AP_213.002ab/ उत्तमां पञ्चभिर्भारैः käcanaiÓ च प्रकल्पयेत् //AP_213.002cd/ तदर्धान्तरजं कूर्मं तथा पद्मं समादिशेत् /AP_213.003ab/ उत्तमा कथिता पृथ्वी द्व्यंशेनैव तु मध्यमा //AP_213.003cd/ कन्यसा च त्रिभागेन(1) त्रिहान्या कूर्मपङ्कजे /AP_213.004ab/ पलानान्तु सहस्रेण कल्पयेत् कल्पपादपं //AP_213.004cd/ मूलदण्डं सपत्रञ्च फलपुष्पसमन्वितं /AP_213.005ab/ :n 1 स्वल्पा सा तु त्रिभागेनेति ङ.. , ट.. च :p 276 पञ्चस्कन्धन्तु सङ्कल्प्य पञ्चानान्दापयेत् सुधीः //AP_213.005cd/ एतद्दाता ब्रह्मलोके पितृभिर्मोदते चिरं /AP_213.006ab/ विष्ण्वग्रे कामधेनुन्तु पलानां पञ्चभिः शतैः //AP_213.006cd/ ब्रह्मविष्णुमहेशाद्या देवा धेनौ व्यवस्थिताः /AP_213.007ab/ धेनुदानं सर्वदानं सर्वद ब्रह्मलोकदं //AP_213.007cd/ विष्ण्वग्रे कपिलां दत्त्वा तारयेत् सकलं कुलं /AP_213.008ab/ अलङ्कृत्य स्त्रियं दद्यादश्वमेधफलं लभेत्(1) //AP_213.008cd/ भूमिं दत्त्वा सर्वभाक् स्यात् सर्वशस्यप्ररोहिणीम् /AP_213.009ab/ ग्रामं वाथ पुरं वापि(2) खेटकञ्च दद्त् सुखी //AP_213.009cd/ कार्त्तिक्यादौ(3) वृषोत्सर्गं कुर्वंस्तारयते कुलं(4) ॥10//AP_213.010ab/ :e इत्य् आग्नेये महापुराणे पृथ्वीदानानि नाम त्रयोदशाधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {214} :Ó अथ चतुर्दशाधिकद्विशततमो ऽध्यायः मन्त्रमाहत्म्यकथनं अग्निर् उवाच nìÅcakraæ प्रवक्ष्यामि यज्ज्ञानाज् ज्ञायते हरिः /AP_214.001ab/ नाभेरधस्ताद्यत् कन्दमङ्कुरास्तत्र निर्गताः //AP_214.001cd/ :n 1 नरमेधफलं लभेदिति ग.. , ङ.. , ञ.. च 2 पुरीं वापीति ख.. 3 कार्त्तिकादाविति ख.. , ट.. च 4 कुर्वन् सन्तारयेत् कुलमिति ग.. , घ.. , ङ.. , ट.. च :p 277 द्वासप्ततिसहस्राणि नाभिमध्ये व्यवस्थिताः /AP_214.002ab/ तिर्यगूर्ध्वमधश् चैव व्याप्तन्ताभिः समन्ततः //AP_214.002cd/ चक्रवत्संस्थिता ह्य् एताः प्रधाना daÓanìaya÷ /AP_214.003ab/ इडा च पिङ्गला चैव सुसुम्णा च तथैव च //AP_214.003cd/ गान्धारी हस्तिजिह्वा च पृथा चैव यथा तथा /AP_214.004ab/ अलम्बुषा हुहुश् चैव शङ्खिनी दशमी स्मृता //AP_214.004cd/ दश प्राणवहा ह्य् एता nìaya÷ परिकीर्तिताः /AP_214.005ab/ प्राणो ऽपानः समानश् च उदानो व्यान एव च //AP_214.005cd/ नागः कूर्मो ऽथ कृकरो देवदत्तो धनञ्जयः /AP_214.006ab/ प्राणस्तु प्रथमो वायुर्दशानामपि स प्रभुः //AP_214.006cd/ प्राणः प्राणयते प्राणं विसर्गात् पूरणं प्रति /AP_214.007ab/ नित्यमापूरयत्येष प्राणिनामुरसि स्थितः //AP_214.007cd/ निःश्वासोच्छ्वासकासैस्तु प्राणो जीवसमाश्रितः /AP_214.008ab/ प्रयाणं कुरुते यस्मात्तस्मात् प्राणः प्रकीर्तितः //AP_214.008cd/ अधो नयत्यपानस्तु आहारञ्च नृणामधः /AP_214.009ab/ मूत्रशुक्रवहो वायुरपानस्तेन कीर्तितः //AP_214.009cd/ पीतभक्षितमाघ्रातं रक्तपित्तकफानिलं /AP_214.010ab/ समन्नयति गात्रेषु समानो नाम मारुतः //AP_214.010cd/ स्पन्दयत्यधरं वक्त्रं नेत्ररागप्रकोपनं /AP_214.011ab/ उद्वेजयति मर्माणि उदानो नाम मारुतः //AP_214.011cd/ व्यानो विनामयत्यङ्गं व्यानो व्याधिप्रकोपनः /AP_214.012ab/ प्रतिदानं तथा कण्ठाद्व्यापानाद्व्यान उच्यते //AP_214.012cd/ उद्गारे नाग इत्य् उक्तः कूर्मश्चोन्मीलने स्थितः /AP_214.013ab/ :p 278 कृकरो भक्षणे चैव देवदत्तो विजृम्भिते //AP_214.013cd/ धनञ्जयः स्थितो घोषे मृतस्यापि न मुञ्चति /AP_214.014ab/ जीवः प्रयाति दशधा nìÅcakraæ हि तेन तत् //AP_214.014cd/ सङ्क्रान्तिर्विषुवञ्चैव अहोरात्रायनानि च /AP_214.015ab/ अधिमास ऋणञ्चैव ऊनरात्र धनन्तथा(1) //AP_214.015cd/ ऊनरात्रं भवेद्धिक्का अधिमासो विजृम्भिका /AP_214.016ab/ ऋणञ्चात्र भवेत् कासो निश्वासो धनमुच्यते(2) //AP_214.016cd/ उत्तरं दक्षिणं ज्ञेयं वामं दक्षिणसञ्ज्ञितं /AP_214.017ab/ मध्ये तु विषुवं प्रोक्तं पुटद्वयविनिःस्मृतं //AP_214.017cd/ सङ्क्रान्तिः पुनरस्यैव स्वस्थानात् स्थानयोगतः /AP_214.018ab/ सुसुम्णा मध्यमे ह्य् अङ्गे इडा वामे प्रतिष्ठिता //AP_214.018cd/ पिङ्गला दक्षिणे विप्र ऊर्ध्वं प्राणो ह्य् अहः स्मृतं /AP_214.019ab/ अपानो रात्रिरेवं स्यादेको वायुर्दशात्मकः //AP_214.019cd/ आयामो देहमध्यस्थः सोमग्रहणमिष्यते /AP_214.020ab/ देहातितत्त्वमायामं आदित्यग्रहणं विदुः //AP_214.020cd/ उदरं पूरयेत्तावद्वायुना यावदीप्सितं /AP_214.021ab/ प्राणायामी भवेदेष पूरका देहपूरकः //AP_214.021cd/ पिधाय सर्वद्वाराणि निश्वासोच्छ्वासवर्जितः /AP_214.022ab/ सम्पूरणकुम्भवत्तिष्ठेत् प्राणायामः स कुम्भकः //AP_214.022cd/ मुञ्चेद्वायुं ततस्तूर्ध्वं श्वासेनैकेन मन्त्रवित् /AP_214.023ab/ उच्छ्वासयोगयुक्तश् च वायुमूर्द्वं विरेचयेत् //AP_214.023cd/ :n 1 बलन्तथेति ञ.. 2 बलमुच्यते इति ञ.. , झ.. च :p 279 उच्चरति स्वयं यस्मात् स्वदेहावस्थितः शिवः /AP_214.024ab/ तस्मात् tattvavidäcaiva स एव जप उच्च्यते //AP_214.024cd/ अयुते द्वे सहस्रैकं षट्शतानि तथैव च /AP_214.025ab/ अहोरात्रेण योगीन्द्रो जपसङ्ख्यां करोति सः //AP_214.025cd/ अजपा नाम गायत्री ब्रह्मविष्णुमहेश्वरी /AP_214.026ab/ अजपां जपते यस्तां पुनर्जन्म न विद्यते //AP_214.026cd/ चन्द्राग्निरविसंयुक्ता आद्या कुण्डलिनी मता /AP_214.027ab/ हृत्प्रदेशे तु सा ज्ञेया अङ्कुराकारसंस्थिता //AP_214.027cd/ सृष्टिन्यासो भवेत्तत्र स वै सर्गावलम्बनात् /AP_214.028ab/ स्रवन्तं चिन्तयेत्तस्मिन्नमृतं सात्त्विकोत्तमः //AP_214.028cd/ देहस्थः सकलो ज्ञेयो निष्फलो देहवर्जितः(1) /AP_214.029ab/ हंसहंसेति यो ब्रूयाद्धंसो देवः सदाशिवः //AP_214.029cd/ तिलेषु च यथा तैलं पुष्पे गन्धः समश्रितः /AP_214.030ab/ पुरुषस्य तथा देहे स वाह्याभ्यन्तरां स्थितः //AP_214.030cd/ ब्रह्मणो हृदये स्थानं कण्ठे विष्णुः समाश्रितः /AP_214.031ab/ तालुमध्ये(2) स्थितो रुद्रो ललाटे तु महेश्वरः //AP_214.031cd/ प्राणाग्रन्तु शिवं विद्यात्तस्यान्ते तु परापरं /AP_214.032ab/ पञ्चधा सकलः प्रोक्तो विपरीतस्तु निष्फलः //AP_214.032cd/ प्रासादं नादमुत्थाप्य शततन्तु जपेद्यदि /AP_214.033ab/ षण्मासात्सिद्धिमाप्नोति योगयुक्तो न संशयः //AP_214.033cd/ गमागमस्य ज्ञानेन सर्वपापक्षयो भवेत् /AP_214.034ab/ :n 1 देहपूजित इति ख.. , घ.. , छ.. च 2 तालुमूले इति ख.. :p 280 अणिमादिगुणैश्वर्यं षड्भिर्मासैर् अवाप्नुयात् //AP_214.034cd/ स्थूलः सूक्ष्मः परश्चेति प्रासादः कथितो मया /AP_214.035ab/ ह्रस्वो दीर्घः प्लुतश्चेति प्रासादं लक्षयेत्त्रिधा //AP_214.035cd/ ह्रस्वो दहति पापानि दीर्घो मोक्षप्रदो भवेत् /AP_214.036ab/ आप्यायने प्लुतश्चेति मूर्ध्नि विन्दुविभूषितः //AP_214.036cd/ आदावन्ते च ह्रस्वस्य फट्कारो मारणे हितः /AP_214.037ab/ आदावन्ते च हृदयमाकृष्टौ सम्प्रकीर्तितम् //AP_214.037cd/ देवस्य दक्षिणां मूर्तिं पञ्चलक्षं स्थितो जपेत् /AP_214.038ab/ जपान्ते घृतहोमस्तु दशसाहस्रिको भवेत् //AP_214.038cd/ एवमाप्यायितो मन्त्रो वश्योच्चाटादि कारयेत् /AP_214.039ab/ ऊर्ध्वे शून्यमधः शून्यं मध्ये शून्यं निरामयं //AP_214.039cd/ त्रिशून्यं यो विजानाति मुच्यते ऽसौ ध्रुवं द्विजः /AP_214.040ab/ प्रासादं यो न जानाति पञ्चमन्त्रमहातनुं //AP_214.040cd/ अष्टत्रिंशत्कलायुक्तं न स आचार्य उच्यते /AP_214.041ab/ तथोङ्कारञ्च गायत्रीं रुद्रादीन् वेत्त्य.असौ गुरुः //AP_214.041cd/ :e इत्य् आग्नेये महापुराणे मन्त्रमाहात्म्यं नाम चतुर्दशाधिकद्विशततमो ऽध्यायः ॥ :p 281 % छप्तेर् {215} :Ó अथ पञ्चदशाधिकद्विशततमो ऽध्यायः सन्ध्याविधिः अग्निर् उवाच ओङ्कारं यो विजानाति स योगी स हरिः पुमान् /AP_215.001ab/ ओङ्कारमभ्यसेत्तस्मान्मृन्मन्त्रसारन्तु सर्वदं //AP_215.001cd/ सर्वमन्त्रप्रयोगेषु प्रणवः प्रथमः स्मृतः /AP_215.002ab/ तेन सम्परिपूर्णं यत्तत् पूर्णं कर्म नेतरत् //AP_215.002cd/ ओङ्कारपूर्विकास्तिस्रो महाव्याहृतयो ऽव्ययाः /AP_215.003ab/ त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणी मुखं //AP_215.003cd/ यो ऽधीते ऽहन्यहन्येतास्त्रीणि वर्षाण्यतन्त्रितः /AP_215.004ab/ स ब्रह्मपरमभ्येति वायुभूतः खमूर्तिमान् //AP_215.004cd/ एकाक्षरं परं ब्रह्म प्राणायामपरन्तपः /AP_215.005ab/ सावित्र्यास्तु परन्नास्ति मौनात् सत्यं विशिष्यते //AP_215.005cd/ सप्तावर्ता पापहरा दशभिः प्रापयेद्दिवं /AP_215.006ab/ विंशावर्ता तु सा देवी नयते हीश्वरालयं //AP_215.006cd/ अष्टोत्तरशतं जप्त्वा तीर्णः संसारसागरात् /AP_215.007ab/ रुद्रकुष्माण्डजप्येभ्यो गायत्री तु विशिष्यते //AP_215.007cd/ न गायत्र्याः परञ्जप्यं न व्याहृतिसमं हुतं /AP_215.008ab/ गायत्र्याः पादमप्यर्धमृगर्धमृचमेव वा //AP_215.008cd/ ब्रह्महत्या सुरापानं सुवर्णस्तेयमेव च /AP_215.009ab/ गुरुदारागमश् चैव जप्येनैव पुनाति सा //AP_215.009cd/ :p 282 पापे कृते तिलैर् होमो गायत्रीजप ईरितः /AP_215.010ab/ जप्त्वा सहस्रं गायत्र्या उपवासी स पापहा(1) //AP_215.010cd/ गोघ्नः पितृघ्नो मातृघ्नो ब्रह्महा गुरुतल्पगः /AP_215.011ab/ ब्रह्मघ्नः स्वर्णहारी च सुरापो लक्षजप्यतः //AP_215.011cd/ शुध्यते वाथ वा स्नात्वा शतमन्तर्जले जपेत् /AP_215.012ab/ अपः शतेन पीत्वा तु गायत्र्याः पापहा भवेत् //AP_215.012cd/ शतं जप्ता तु गायत्री पापोपशमनी स्मृता /AP_215.013ab/ सहस्रं शप्ता सा देवी उपपातकनाशिनी //AP_215.013cd/ अभीष्टदा कोटिजप्या देवत्वं राजतामियात् /AP_215.014ab/ ओङ्कारं पूर्वमुच्चार्य भूर्भुवः स्वस्तथैव च //AP_215.014cd/ गायत्री प्रणवश्चान्ते जपे चैवमुदाहृतं /AP_215.015ab/ विश्वामित्र ऋषिच्छन्दो गायत्रं सविता तथा //AP_215.015cd/ देवतोपनये जप्ये विनियोगो हुते तथा /AP_215.016ab/ अग्निर्वायू रविर्विद्युत् यमो जलपतिर्गुरुः //AP_215.016cd/ पर्जन्य इन्द्रो गन्धर्वः पूषा च तदनन्तरं /AP_215.017ab/ मित्रो ऽथ वरुणस्त्वष्टा वसवो मरुतः शशी //AP_215.017cd/ अङ्गिरा विश्वनासत्यौ कस् तथा सर्वदेवताः /AP_215.018ab/ रुद्रो ब्रह्मा च विष्णुश् च क्रमशो ऽक्षरदेवताः //AP_215.018cd/ गयत्र्या जपकाले तु कथिताः पापनाशनाः /AP_215.019ab/ पादाङ्गुष्ठौ च गुल्फौ च नलकौ जानुनी तथा //AP_215.019cd/ जङ्घे शिश्रश् च वृषणौ कटिर् नाभिस्तथोदरं /AP_215.020ab/ :n 1 उपपातकपापहेति ग.. , घ.. , ङ.. च :p 283 स्तनौ च हृदयं ग्रीवा मुखन्तालु च नासिके //AP_215.020cd/ चक्षुषी च भ्रुवोर्मध्यं ललाटं पूर्वमाननं /AP_215.021ab/ दक्षिणोत्तरपार्श्वे द्वे शिर आस्यमनुक्रमात् //AP_215.021cd/ पीतः श्यामश् च कपिलो मरकतो ऽग्निसन्निभः /AP_215.022ab/ रुक्मविद्युद्धूम्रकृष्णरक्तगौरेन्द्रनीलभाः //AP_215.022cd/ स्फाटिकस्वर्णपाण्ड्वाभाः पद्मरागो ऽखिलद्युतिः(1) /AP_215.023ab/ हेमधूम्ररक्तनीलरक्तकृष्णसुवर्णभाः //AP_215.023cd/ शुक्लकृष्णपालाशाभा(2) गायत्र्या वर्णकाः क्रमात् /AP_215.024ab/ ध्यानकाले पापहरा हुतैषा सर्वकामदा //AP_215.024cd/ गायत्र्या तु तिलैर् होमः सर्वपापप्रणाशनः /AP_215.025ab/ शान्तिकामो यवैः कुर्यादायुष्कामो घृतेन च //AP_215.025cd/ सिद्धार्थकैः कर्मसिद्ध्यै पयसा ब्रह्मवर्चसे /AP_215.026ab/ पुत्रकामस् तथा दध्ना धान्यकामस्तु शालिभिः //AP_215.026cd/ क्षीरवृक्षसमिद्धिस्तु grahapŬopaÓÃntaye /AP_215.027ab/ धनकामस् तथा बिल्वैः श्रीकामः कमलैस् तथा //AP_215.027cd/ आरोग्यकामो दूर्वाभिर्गुरूत्पाते स एव हि /AP_215.028ab/ सौभाग्येच्छुर्गुग्गुलुना विद्यार्थी पायसेन च //AP_215.028cd/ अयुतेनोक्तसिद्धिः स्याल्लक्षेण मनसेप्सितं /AP_215.029ab/ कोट्या ब्रह्मबधान् मुक्तः कुलोद्धारी हरिर्भवेत् //AP_215.029cd/ ग्रहयज्ञमुखो वापि होमो ऽयुतमुखो ऽर्थकृत् /AP_215.030ab/ :n 1 पद्मरागो ऽमलद्युतिरिति ख.. , छ.. , ज.. , ट.. च 2 शुक्लपद्मपलाशाभेति ङ.. , ञ.. च :p 284 आवाहनञ्च गायत्र्यास्तत ओङ्कारमभ्यसेत् //AP_215.030cd/ स्मृत्वौङ्कारन्तु गायत्र्या निबध्नीयाच्छिखान्ततः /AP_215.031ab/ पुनराचम्य हृडयं नाभिं स्कन्धौ च संस्पृशेत् //AP_215.031cd/ प्रणवस्य ऋषिर्ब्रह्मा गायत्रीच्छन्द एव च /AP_215.032ab/ देवो ऽग्निः परमात्मा स्याद्योगो वै सर्वकर्मसु //AP_215.032cd/ शुक्ला चाग्निमुखी देव्या कात्यायनसगोत्रजा /AP_215.033ab/ त्रैलोक्यवरणा दिव्या पृथिव्याधारसंयुता //AP_215.033cd/ अक्षरसूत्रधरा देवी पद्मासनगता शुभा /AP_215.034ab/ ओं तेजो ऽसि महो ऽसि बलमसि भ्राजो ऽसि देवानान्धामनामासि । विश्वमसि विश्वायुः सर्वमसि सर्वायुः ओं अभि भूः आगच्छ वरदे देवि जप्ये मे सन्निधौ भव //AP_215.034cd/ व्याहृतीनान्तु सर्वासामृषिरेव प्रजापतिः /AP_215.035ab/ व्यस्ताश् चैव समस्ताश् च ब्राह्ममक्षरमोमिति //AP_215.035cd/ विश्वामित्रो यमदग्निर्भरद्वाजो ऽथ गोतमः /AP_215.036ab/ ऋषिरत्रिर्वशिष्ठश् च काश्यपश् च यथाक्रमं //AP_215.036cd/ अग्निर्वायू रविश् चैव वाक्पतिर्वरुणस् तथा /AP_215.037ab/ इन्द्रो विष्णुर्व्याहृतीनां दैवतानि यथाक्रमं //AP_215.037cd/ गायत्र्यष्टिगनुष्टुप् च वृहती पङ्क्तिरेव च /AP_215.038ab/ त्रिष्टुप् च जगती चेति छन्दांस्याहुरनुक्तामात् //AP_215.038cd/ विनियोगे व्याहृतीनां प्राणायामे च होमके /AP_215.039ab/ आपोहिष्ठेत्यृचा चापान्द्रुपदादीति वा स्मृता(1) //AP_215.039cd/ :n 1 द्रुपदादीनि वाप्यृचा इति ङ.. , ज.. , ञ.. च :p 285 तथा हिरण्यवर्णाभिः पावमानीभिरन्ततः /AP_215.040ab/ विप्रुषो ऽष्टौ क्षिपेदूर्ध्वमाजन्मकृतपापजित् //AP_215.040cd/ अन्तर्जले ऋतञ्चेति उपेत्त्रिरघमर्षणं /AP_215.041ab/ आपोहिष्ठेत्यृचो ऽस्याश् च सिन्धुद्वीप ऋषिः स्मृतः //AP_215.041cd/ ब्रह्मस्नानाय छन्दो ऽस्य गायत्री देवता जलं /AP_215.042ab/ मार्जने विनियोगस्य हयावभृथके क्रतोः //AP_215.042cd/ अघमर्षणसूक्तस्य ऋषिरेवाघमर्षणं /AP_215.043ab/ अनुष्टुप् च भवेच्छन्दो भाववृत्तस्तु दैवतं //AP_215.043cd/ आपीज्योरीरस इति गायत्र्यास्तु शिरः स्मृतं /AP_215.044ab/ ऋषिः प्रजापतिस्तस्य छन्दोहीनं यजुर्यतः //AP_215.044cd/ ब्रह्माग्निवायुसूर्याश् च देवताः परिकीर्तिताः /AP_215.045ab/ प्राणरोधात्तु वायुः स्याद्वायोरग्निश् च जायते //AP_215.045cd/ अग्नेरापस्ततः शुद्धिस्ततश्चाचमनञ्चरेत् /AP_215.046ab/ अन्तश् चरति भूतेषु गुहायां विश्वमूर्तिषु //AP_215.046cd/ तपोयज्ञवषट्कार आपो ज्योती रसो ऽमृतं /AP_215.047ab/ उदुत्यं जातवेदसमृषिः प्रष्कन्न उच्यते //AP_215.047cd/ गायत्रीच्छन्द आख्यातं सूर्यश् चैव तु दैवतम् /AP_215.048ab/ अतिरात्रे नियोगः स्यादग्नीषोमो नियोगकः //AP_215.048cd/ चित्रं देवेति ऋचके ऋषिः कौत्स उदाहृतः /AP_215.049ab/ त्रिष्टुप् छन्दो दैवतञ्च सूर्यो ऽस्याः परिकीर्तितं //AP_215.049cd/ :e इत्य् आग्नेये महापुराणे सन्ध्याविधिर्नाम पञ्चदशाधिकद्विशततमो ऽध्यायः ॥ :p 286 % छप्तेर् {216} :Ó अथ षोडशाधिकद्विशततमो ऽध्यायः गायत्रीनिर्वाणं अग्निर् उवाच एवं सन्ध्याविधिं कृत्वा gÃyatrŤca जपेत् स्मरेत् /AP_216.001ab/ गायञ्च्छिष्यान् यतस्त्रायेत् भार्यां प्राणांस्तथैव च(1) //AP_216.001cd/ ततः स्मृतेयं गायत्री सावित्रीय ततो यतः /AP_216.002ab/ प्रकाशनात्सा सवितुर्वाग्रूपत्वात् सरस्वती //AP_216.002cd/ तज् ज्योतिः परमं ब्रह्म भर्गस्तेजो यतः स्मृतं /AP_216.003ab/ भा दीप्ताविति रूपं हि भ्रस्जः पाके ऽथ तत् स्मृतं //AP_216.003cd/ ओषध्यादिकं पचति भ्राजृ दीप्तौ तथा भवेत् /AP_216.004ab/ भर्गः स्याद् भ्राजत इति बहुलं छन्द ईरितं //AP_216.004cd/ वरेण्यं सर्वतेजोभ्यः श्रेष्ठं वै परमं पदं /AP_216.005ab/ स्वर्गापवर्गकामैर् वा वरणीयं सदैव हि //AP_216.005cd/ वृणोतेर्वरणार्थत्वाज्जाग्रत्स्वप्नादिवर्जितं /AP_216.006ab/ नित्यशुद्धबुद्धमेकं सत्यन्तद्धीमहीश्वरं //AP_216.006cd/ अहं ब्रह्म परं ज्योतिर्ध्ययेमहि विमुक्तये /AP_216.007ab/ तज् ज्योतिर्भगवान् विष्णुर्जगज्जन्मादिकारणं //AP_216.007cd/ शिवं केचित् पठन्ति स्म शक्तिरूपं पठन्ति च /AP_216.008ab/ केचित् सूर्यङ्केचिदग्निं वेदगा अग्निहोत्रिणः //AP_216.008cd/ :n 1 कायान् प्राणांस्तथैव चेति ञ.. :p 287 अग्न्यादिरूपो विष्णुर्हि वेदादौ ब्रह्म गीयते /AP_216.009ab/ तत् पदं परमं विष्णोर्देवस्य सवितुः स्मृतं //AP_216.009cd/ महदाज्यं सूयते हि स्वयं ज्योतिर्हरिः प्रभुः /AP_216.010ab/ पर्जन्यो वायुरादित्यः शीतोष्णाद्यैश् च पाचयेत् //AP_216.010cd/ अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते /AP_216.011ab/ आदित्याज्जायते वृष्टिर्वृष्टेरन्नन्ततः प्रजाः //AP_216.011cd/ दधातेर्वा धीमहीति मनसा धारयेमहि /AP_216.012ab/ नो ऽस्माकं यश् च भर्गश् च सर्वेषां प्राणिनां धियः //AP_216.012cd/ चोदयात् प्रेरयेद् बुद्धीर्भोक्तॄणां सर्वकर्मसु /AP_216.013ab/ दृष्टादृष्टविपाकेषु विष्णुसूर्याग्निरूपवान् //AP_216.013cd/ ईश्वरप्रेरितो गच्छेत् स्वर्गं वाश्वभ्रमेव वा /AP_216.014ab/ ईशावास्यमिदं सर्वं महदादिजगद्धरिः //AP_216.014cd/ स्वर्गाद्यैः krŬate देवो यो ऽहं स पुरुषः प्रभुः /AP_216.015ab/ आदित्यान्तर्गतं यच्च भर्गाख्यं वै मुमुक्षुभिः //AP_216.015cd/ जन्ममृत्युविनाशाय दुःखस्य त्रिविधस्य च /AP_216.016ab/ ध्यानेन पुरुषो ऽयञ्च द्रष्टव्यः सूर्यमण्डले //AP_216.016cd/ तत्त्वं सदसि चिद्ब्रह्म विष्णोर्यत् परमं पदं /AP_216.017ab/ देवस्य सवितुर्भर्गो वरेण्यं हि तुरीयकं //AP_216.017cd/ देहादिजाग्रदाब्रह्म अहं ब्रह्मेति धीमहि /AP_216.018ab/ यो ऽसावादित्यपुरुषः सो ऽसावहमनन्त ओं //AP_216.018cd/ ज्ञानानि शुभकर्मादीन् प्रवर्तयति यः सदा ॥19//AP_216.019ab/ :e इत्य् आग्नेये महापुराणे गायत्रीनिर्वाणं नाम षोडशाधिकद्विशततमो ऽध्यायः ॥ :p 288 % छप्तेर् {217} :Ó अथ सप्तदशाधिकद्विशततमो ऽध्यायः गायत्रीनिर्वाणं अग्निर् उवाच लिङ्गमूर्तिं शिवं स्तुत्वा गायत्र्या योगमाप्तवान् /AP_217.001ab/ निर्वाणं(1) परमं ब्रह्म वसिष्ठो ऽन्यश् च शङ्करात्(2) //AP_217.001cd/ नमः कनकलिङ्गाय(3) वेदलिङ्गाय वै नमः /AP_217.002ab/ नमः परमलिङ्गाय(4) व्योमलिङ्गाय वै नमः //AP_217.002cd/ नमः सहस्रलिङ्गाय वह्निलिङ्गाय वै नमः /AP_217.003ab/ नमः पुराणलिङ्गाय श्रुतिलिङ्गाय वै नमः //AP_217.003cd/ नमः पाताललिङ्गाय ब्रह्मलिङ्गाय वै नमः /AP_217.004ab/ नमो रहस्यलिङ्गाय सप्तद्वीपोर्धलिङ्गिने //AP_217.004cd/ नमः सर्वात्मलिङ्गाय सर्वलोकाङ्गलिङ्गिने /AP_217.005ab/ नमस्त्वव्यक्तलिङ्गाय बुद्धिलिङ्गाय वै नमः //AP_217.005cd/ नमो ऽहङ्कारकिङ्गाय भूतलिङ्गाय वै नमः /AP_217.006ab/ नम इन्द्रियलिङ्गाय नमस्तन्मात्रलिङ्गिने //AP_217.006cd/ नमः पुरुषलिङ्गाय भावलिङ्गाय वै नमः /AP_217.007ab/ :n 1 निर्मलमिति ख.. 2 वशिष्तोप्येव शङ्करादिति ख.. , घ.. च 3 कमललिङ्गायेति ट.. 4 नमः पवनलिङ्गायेति ख.. , ग.. , घ.. , ङ.. , ट.. च :p 289 नमो रजोर्धलिङ्गाय सत्त्वलिङ्गाय(1) वै नमः(2) //AP_217.007cd/ नम्स्तेभवलिङ्गाय नमस्त्रैगुण्यलिङ्गिने /AP_217.008ab/ नमो ऽनागतलिङ्गाय तेजोलिङ्गाय वै नमः //AP_217.008cd/ नमो वायूर्ध्वलिङ्गाय(3) श्रुतिलिङ्गाय वै नमः /AP_217.009ab/ नमस्ते ऽथर्वलिङ्गाय सामलिङ्गाय(4) वै नमः //AP_217.009cd/ नमो यज्ञाङ्गलिङ्गाय यज्ञलिङ्गाय वै नमः /AP_217.010ab/ नमस्ते तत्त्वलिङ्गाय देवानुगतलिङ्गिने(5) //AP_217.010cd/ दिश नः परमं योगमपत्यं मत्समन्तथा /AP_217.011ab/ ब्रह्म चैवाक्षयं देव शमञ्चैव परं विभो(6) //AP_217.011cd/ अक्षयन्त्वञ्च वंशस्य धर्मे च मतिमक्षयां /AP_217.012ab/ अग्निर् उवाच वसिष्ठेन स्तुतः शम्भुस्तुष्टः श्रीपर्वते पुरा //AP_217.012cd/ वसिष्ठाय वरं दत्त्वा तत्रैवान्तरधीयत ॥13//AP_217.013ab/ :e इत्य् आग्नेये महापुराणे गायत्रीनिर्वाणं नाम सप्तदशाधिकद्विशततमो ऽध्यायः ॥ :n 1 तत्त्वलिङ्गायेति ख.. , छ.. च 2 नम इन्द्रियलिङ्गायेत्यादिः सत्त्वलिङ्गाय वै नम इत्य् अन्तः पाठः ज.. पुस्तके नास्ति 3 नमो वागूर्ध्वलिङ्गायेति घ.. 4 नमस्ते सर्वलिङ्गाय नामलिङ्गायेति ख.. , छ.. च 5 नमो ऽनागतलिङ्गायेत्यादिः देवानुगतलिङ्गिने इत्य् अन्तः पाठः ज.. पुस्तके नास्ति 6 परमात्मा परंविभो इति ज.. :p 290 % छप्तेर् {218} :Ó athëÂÃdaÓÃdhikadviÓatatamo ऽध्यायः राजाभिषेककथनं अग्निर् उवाच पुष्करेण च रामाय राजधर्मं हि पृच्छते /AP_218.001ab/ यथादौ कथितं तद्वद्वशिष्ट कथयामि ते //AP_218.001cd/ पुष्कर उवाच राजधर्मं प्रवक्ष्यामि सर्वस्मात् राजधर्मतः /AP_218.002ab/ राजा भवेत्(1) शत्रुहन्ता प्रजापालः सुदण्डवान् //AP_218.002cd/ पालयिष्यति वः सर्वान् धर्मस्थान् व्रतमाचरेत् /AP_218.003ab/ संवत्सरं स वृणुयात् पुरोहितमथ द्विजं(2) //AP_218.003cd/ मन्त्रिणश्चाखिलात्मज्ञान्महिषीं धर्मलक्षणां /AP_218.004ab/ संवत्सरं नृपः काले ससम्भारो ऽभिषेचनं //AP_218.004cd/ कुर्यान्मृते नृपे नात्र कालस्य नियमः स्मृतः /AP_218.005ab/ तिलैः सिद्धार्थकैः स्नानं सांवत्सरपुरोहितौ //AP_218.005cd/ घोषयित्वा जयं राज्ञो राजा भद्रासने स्थितः /AP_218.006ab/ अभयं घोषयेद् दुर्गान्मोचयेद्राज्यपालके //AP_218.006cd/ पुरोधसाभिषेकात् प्राक् कार्यैन्द्री शान्तिरेव च /AP_218.007ab/ उपवास्यभिषेकाहे वेद्यग्नौ जुहुयान्मनून्(3) //AP_218.007cd/ :n 1 राजा हरिति छ.. , ख.. , घ.. , ज.. , ञ.. , ट.. च 2 पुरोहितमथर्त्विजमिति ख.. , घ.. , छ.. , ज.. , ट.. च 3 जुहुयादमूनिति ङ.. :p 291 वैष्णवानैन्द्रमन्त्रांस्तु सावित्रीन् वैश्वदैवतान् /AP_218.008ab/ सौम्यान् स्वस्त्ययनं शर्मायुष्याभयदान्मनून् //AP_218.008cd/ aparÃjitäca कलसं वह्नेर्दक्षिणपार्श्वगं /AP_218.009ab/ सम्पातवन्तं हैमञ्च पूजयेद्गन्धपुष्पकैः //AP_218.009cd/ प्रदक्षिणावर्तशिखस्तप्तजाम्बूनदप्रभः /AP_218.010ab/ रथौघमेघनिर्घोषो विधूमश् च हुताशनः //AP_218.010cd/ अनुलोमः सुगन्धश् च स्वस्तिकाकारसन्निभः /AP_218.011ab/ प्रसन्नार्चिर्महाज्वालः स्फुलिङ्गरहितो हितः //AP_218.011cd/ न व्रजेयुश् च मध्येन मार्जारमृगपक्षिणः /AP_218.012ab/ पर्वताग्रमृदा तावन्मूर्धानं शोधयेन्नृपः //AP_218.012cd/ वल्मीकाग्रमृदा कर्णौ वदनं केशवालयात् /AP_218.013ab/ इन्द्रालयमृदा(1) ग्रीवां हृदयन्तु नृपाजिरात् //AP_218.013cd/ करिदन्तोद्धृतमृदा दक्षिणन्तु तथा भुजं /AP_218.014ab/ वृषशृङ्गोद्धृतमृदा वामञ्चैव तथा भुजं //AP_218.014cd/ सरोमृदा तथा पृष्ठमुदरं सङ्गमान् मृदा /AP_218.015ab/ नदीतटद्वयमृदा पार्श्वे संशोधयेत्तथा(2) //AP_218.015cd/ वेश्याद्वारमृदा राज्ञः कटिशौचं विधीयते /AP_218.016ab/ यज्ञस्थानात्तथैवोरू गोस्थानाज्जानुनी तथा //AP_218.016cd/ अश्वस्थानात्तथा जङ्घे रथचक्रमृदाङ्घ्रिके /AP_218.017ab/ मूर्धानं पञ्चगव्येन भद्रासनगतं नृपं //AP_218.017cd/ अभिषिञ्चेदमात्यानां चतुष्टयमथो घटैः /AP_218.018ab/ :n 1 चन्द्रालयमृदेति ज.. 2 सरोमृदेत्यादिः संशोधयेत्तथेत्यन्तः पाठः ज.. पुस्तके नास्ति :p 292 पूर्वतो हेमकुम्भेन घृतपूर्णेन ब्राहणः //AP_218.018cd/ रूप्यकुम्भेन याम्ये च क्षीरपूर्णेन क्षत्रियः /AP_218.019ab/ दध्ना च ताम्रकुम्भेन वैश्यः पश्चिमगेन च //AP_218.019cd/ मृण्मयेन जलेनोदक् शूद्रामात्यो ऽभिषिचयेत् /AP_218.020ab/ ततो ऽभिषेकं नृपतेर्बह्वृचप्रवरो द्विजः //AP_218.020cd/ कुर्वीत मधुना विप्रश्छन्दोगश् च कुशोदकैः /AP_218.021ab/ सम्पातवन्तं कलशं तथा गत्वा पुरोहितः //AP_218.021cd/ विधाय वह्निरक्षान्तु सदस्येषु यथाविधि /AP_218.022ab/ राजश्रियाभिषेके च ये मन्त्राः परिकीर्तिताः //AP_218.022cd/ तैस्तु दद्यान्महाभाग ब्राह्मणानां स्वनैस् तथा /AP_218.023ab/ ततः पुरोहितो गच्छेद्वेदिमूलन्तदेव तु(1) //AP_218.023cd/ शतच्छिद्रेण पात्रेण सौवर्णेनाभिषेचयेत् /AP_218.024ab/ या ओषधीत्योषधीभीरथेत्युक्त्वेति गन्धकैः //AP_218.024cd/ पुष्पैः पुष्पवतीत्येव ब्राह्मणेति च वीजकैः(2) /AP_218.025ab/ रत्नैर् आशुः शिशानश् च ये देवाश् च कुशोदकैः //AP_218.025cd/ यजुर्वेद्यथर्ववेदी(3) गन्धद्वारेति संस्पृशेत् /AP_218.026ab/ शिरः कण्ठं रोचनया सर्वतीर्थोदकैर् द्विजाः //AP_218.026cd/ गीतवाद्यादिनिर्घोषैश्चामरव्यजनादिभिः /AP_218.027ab/ सर्वौषधिमयं कुम्भं धारयेयुर्नृपाग्रतः //AP_218.027cd/ तं पश्येद्दर्पणं राजा घृतं वै मङ्गलादिकं /AP_218.028ab/ अभ्यर्च्य विष्णुं ब्रह्माणमिन्द्रादींश् च ग्रहेश्वरान्(4) //AP_218.028cd/ :n 1 वेदिमूलन्तथैव तु इरि ख.. 2 दीपकैर् इति ङ.. 3 यजुर्वेद्यथ ऋग्वेदी इति ङ.. 4 ग्रहादिकानिति ख.. , ग.. , घ.. च :p 293 व्याघ्रचर्मोत्तरां शय्यामुपविष्टः पुरोहितः /AP_218.029ab/ मधुपर्कादिकं दत्त्वा पट्टबन्धं प्रकारयेत् //AP_218.029cd/ राज्ञोमुकुटबन्धञ्च पञ्चचर्मोत्तरं ददेत् /AP_218.030ab/ ध्रुवाद्यैर् इति च विशेद् वृषजं वृषदंशजं //AP_218.030cd/ द्वीपिजं सिंहजं व्याघ्रजातञ्चर्म तदासने /AP_218.031ab/ अमात्यसचिवादींश् च प्रतीहारः प्रदर्शयेत् //AP_218.031cd/ गोजाविगृहदानाद्यैः सांवत्सरपुरोहितौ /AP_218.032ab/ पूजयित्वा द्विजान् प्रार्च्य ह्य् अन्यभूगोन्नमुख्यकैः //AP_218.032cd/ वह्निं प्रदक्षिणीकृत्य गुरुं नत्वाथ पृष्ठतः /AP_218.033ab/ वृषमालभ्य गां वत्सां पूजयित्वाथ मन्त्रितं //AP_218.033cd/ अश्वमारुह्य नागञ्च पूजयेत्तं समारुहेत् /AP_218.034ab/ परिभ्रमेद्राजमार्गे बलयुक्तः प्रदक्षिणं //AP_218.034cd/ पुरं विशेच्च दानाद्यैः प्रार्च्य सर्वान् विसर्जयेत् ॥35//AP_218.035ab/ :e इत्य् आग्नेये महापुराणे राजाभिषेको नाम अष्टादशाधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {219} :Ó अथोनविंशाधिकद्विशततमो ऽध्यायः अभिषेकमन्त्राः पुष्कर उवाच राजदेवाद्यभिषेकमन्त्रान्वक्ष्ये ऽघमर्दनान् /AP_219.001ab/ कुम्भात् कुशोदकैः सिञ्चेत्तेन सर्वं हि सिद्ध्यति //AP_219.001cd/ :p 294 सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः /AP_219.002ab/ वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः //AP_219.002cd/ भवन्तु विजयायैते इन्द्राद्या दशदिग्गताः /AP_219.003ab/ रुद्रो धर्मो मनुर्दक्षो रुचिः श्रद्धा च सर्वदा //AP_219.003cd/ भृगुरत्रिर्वसिष्ठश् च सनकश् च सनन्दनः /AP_219.004ab/ सनत्कुमारो ऽङ्गिराश् च पुलस्त्यः पुलहः क्रतुः //AP_219.004cd/ मरीचिः कश्यपः पान्तु प्रजेशाः पृथिवीपतिः /AP_219.005ab/ प्रभासुरा वहिर्षद अग्निष्वात्ताश् च पान्तु ते //AP_219.005cd/ क्रव्यादाश्चोपहूताश् च आज्यपाश् च सुकालिनः /AP_219.006ab/ अग्निभिश्चाभिषिञ्चन्तु लक्ष्म्याद्या धर्मवल्लभाः //AP_219.006cd/ आदित्याद्याः कश्यपस्य बहुपुत्रस्य(1) वल्लभाः /AP_219.007ab/ कृशाश्वस्याग्निपुत्रस्य भार्याश्चारिष्ठनेमिनः //AP_219.007cd/ अश्विन्याद्याश् च चन्द्रस्य पुलहस्य(2) तथा प्रियाः /AP_219.008ab/ भूता च कपिशा दंष्ट्री सुरसा सरमा दनुः //AP_219.008cd/ श्येनी भासी तथा क्रौञ्ची dh­tarëÂrÅ शुकी तथा /AP_219.009ab/ पत्न्यस्त्वामभिषिञ्चन्तु अरुणश्चार्कसारथिः //AP_219.009cd/ आयतिर् नियतीरात्रिर् निद्रा लोकस्थितौ स्थिताः /AP_219.010ab/ उमा मेना शची पान्तु धूमोर् नानिरृतिर्जये //AP_219.010cd/ गौरी शिवा च ऋद्धिश् च वेला चैव नड्वला /AP_219.011ab/ अशिक्नी च(3) तथा ज्योत्स्ना देवपत्न्यो वनस्पतिः //AP_219.011cd/ महाकल्पश् च कल्पश् च मन्वन्तरयुगानि च /AP_219.012ab/ :n 1 देवपुत्रस्येति ज.. 2 पुलस्त्यस्येति ग.. , घ.. , ज.. च 3 असिता चेति ङ.. :p 295 संवत्सराणि वर्षाणि पान्तु त्वामयनद्वयं //AP_219.012cd/ ऋतवश् च तथा मासा पक्षा रात्र्यहनी तथा /AP_219.013ab/ सन्ध्यातिथिमुहूर्ताच्च कालस्यावयवाकृतिः //AP_219.013cd/ सूर्याद्याश् च ग्रहाः पान्तु मनुः स्वायम्भुवादिकः /AP_219.014ab/ स्वायम्भुवः स्वारोचिष औत्तमिस्तामसो मनुः //AP_219.014cd/ रैवतश्चाक्षुषः षष्ठो वैवस्वत इहेरितः /AP_219.015ab/ सावर्णो ब्रह्मपुत्रश् च धर्मपुत्रश् च रुद्रजः //AP_219.015cd/ दक्षजो रौच्यभौत्यौ च मनवस्तु चतुर्दश /AP_219.016ab/ विश्वभुक् च विपश्चिच्च सुचित्तिश् च शिखी विभुः //AP_219.016cd/ मनोजवस्तथौजस्वी बलिरद्भुतशान्तयः /AP_219.017ab/ वृषश् च ऋतधामा च दिवस्पृक् कविरिन्द्रकः //AP_219.017cd/ रेवन्तश् च कुमारश् च तथा वत्सविनायकः /AP_219.018ab/ वीरभद्रश् च नन्दी च विश्वकर्मा पुरोजवः //AP_219.018cb एते त्वामभिषिञ्चन्तु सुरमुख्याः समागताः /AP_219.019ab/ नासत्यौ देवभिषजौ ध्रुवाद्या वसवो ऽष्ट च //AP_219.019cd/ दश चाङ्गिरसो वेदास्त्वाभिषिञ्चन्तु सिद्धये /AP_219.020ab/ आत्मा ह्य् आयुर्मनो दक्षो मदः प्राणस्तथैव च //AP_219.020cd/ हविष्मांश् च गरिष्ठश् च ऋतः सत्यश् च पान्तु वः /AP_219.021ab/ क्रतुर्दक्षो वसुः सत्यः कालकामो धुरिर्जये //AP_219.021cd/ पुरूरवा माद्रवाश् च विश्वेदेवाश् च रोचनः /AP_219.022ab/ अङ्गारकाद्याः सूर्यस्त्वान्निरृतिश् च तथा यमः //AP_219.022cd/ अजैकपादहिर्व्रध्रो धूमकेतुश् च रुद्रजाः(1) /AP_219.023ab/ :n 1 रुद्रका इति ग.. , घ.. , ङ.. , ञ.. च :p 296 भरतश् च तथा मृत्युः कापालिरथ किङ्किणिः //AP_219.023cd/ भवनो भावनः पान्तु स्वजन्यः स्वजनस् तथा(1) /AP_219.024ab/ क्रतुश्रवाश् च मूर्धा च याजनो ऽभ्युशनास् तथा //AP_219.024cd/ प्रसवश्चाव्ययश् चैव दक्षश् च भृगवः सुराः /AP_219.025ab/ मनो ऽनुमन्ता प्राणश् च नवोपानश् च वीर्यवान् //AP_219.025cd/ वीतिहोत्रो नयः साध्यो हंसो नारायणो ऽवतु /AP_219.026ab/ विभुश् चैव प्रभुश् चैव देवश्रेष्ठा जगद्धिताः //AP_219.026cd/ धाता मित्रो ऽर्यमा पूषा शक्रो ऽथ वरुणो भगः /AP_219.027ab/ त्वष्टा विवस्वान् सविता विष्णुर्द्वादश भास्कराः //AP_219.027cd/ एकज्योतिश् च द्विज्योतिस्त्रिश् चतुर्ज्योतिरेव च /AP_219.028ab/ एकशक्रो द्विशक्रश् च त्रिशक्रश् च महाबलः //AP_219.028cd/ इन्द्रश् च मेत्यादिशतु ततः प्रतिमकृत्तथा /AP_219.029ab/ मितश् च सम्मितश् चैव अमितश् च महाबलः //AP_219.029cd/ ऋतजित् सत्यजिच्चैव सुषेणः सेनजित्तथा /AP_219.030ab/ अतिमित्रो ऽनुमित्रश् च पुरुमित्रो ऽपराजितः //AP_219.030cd/ ऋतश् च ऋतवाग् धाता विधाता(2) धारणो ध्रुवः /AP_219.031ab/ विधारणो महातेजा वासवस्य परः सखा //AP_219.031cd/ ईदृक्षश्चाप्यदृक्षश् च(3) एतादृगमिताशनः /AP_219.032ab/ krŬitaÓ च सदृक्षश् च सरभश् च महातपाः //AP_219.032cd/ :n 1 सुजनस्तथेति ख.. , घ.. च 2 विश्वात्मेति ङ.. 3 ईदृक्षश्चान्यदृक्षश्चेति छ.. :p 297 धर्ता धुर्यो धुरिर्भीम अभिमुक्तः क्षपात्सह(1) /AP_219.033ab/ धृतिर्वसुरनाधृष्यो(2) रामः कामो जयो विरा//AP_219.033cd/ देवा एकोनपञ्चाशन्मरुतस्त्वामवन्तु ते /AP_219.034ab/ चित्राङ्गदश्चित्ररथः चित्रसेनश् च वै कलिः //AP_219.034cd/ उर्णायुरुग्रसेनश् च dh­tarëÂraÓ च नन्दकः /AP_219.035ab/ हाहा हूहूर्नारदश् च विश्वावसुश् च तुम्बुरुः //AP_219.035cd/ एते त्वामभिषिञ्चन्तु गन्धर्वा विजयाय ते /AP_219.036ab/ पान्तु ते कुरुपा मुख्या दिव्याश्चाप्सरसाङ्गणाः //AP_219.036cd/ अनवद्या सुकेशी च मेनकाः सह जन्यया(3) /AP_219.037ab/ क्रतुस्थला घृताची च विश्वाची पुञ्जिकस्थला //AP_219.037cd/ प्रम्लोचा चोर्वशी रम्भा pa¤cacƬà तिलोत्तमा /AP_219.038ab/ चित्रलेखा लक्ष्मणा च पुण्डरीका च वारुणी //AP_219.038cd/ प्रह्लादो विरोचनो ऽथ बलिर्वाणो ऽथ तत्सुताः /AP_219.039ab/ एते चान्ये ऽभिषिञ्चन्तु दानवा राक्षसास् तथा //AP_219.039cd/ हेतिश् चैव प्रहेतिश् च विद्युत्स्फुर्जथुरग्रकाः /AP_219.040ab/ यक्षः सिद्धार्मकः पातु माणिभद्रश् च नन्दनः //AP_219.040cd/ पिङ्गाक्षो द्युतिमांश् चैव पुष्पवन्तो जयावहः /AP_219.041ab/ शङ्खः पद्मश् च मकरः कच्छपश् च निधिर्जये //AP_219.041cd/ पिशाचा ऊर्ध्वकेशाद्या भूता भूम्यादिवासिनः /AP_219.042ab/ महाकालं पुरस्कृत्य नरसिंहञ्च मातरः //AP_219.042cd/ :n 1 अभिमुक्तः क्षमासहेति ङ.. 2 अनाधृष्त इति ग.. , घ.. ,ञ.. च 3 सह कन्ययेति ज.. :p 298 गुहः स्कन्दो विशाखस्त्वान्नैगमेयो ऽभिषिञ्चतु /AP_219.043ab/ डाकिन्यो याश् च योगिन्यः खेचरा भूचराश् च याः //AP_219.043cd/ गरुडश्चारुणः पान्तु सम्पातिप्रमुखाः खगाः /AP_219.044ab/ अनन्ताद्या महानागाः शेषवासुकितक्षकाः //AP_219.044cd/ ऐरावतो महापद्मः कम्बलाश्वतरावुभौ /AP_219.045ab/ शङ्खः कर्कोटकश् चैव dh­tarëÂro धनञ्जयः //AP_219.045cd/ कुमुदैर् आवणौ पद्मः पुष्पदन्तो ऽथ वामनः /AP_219.046ab/ सुप्रतीको ऽञ्जनो नागाः पान्तु त्वां सर्वतः सदा //AP_219.046cd/ पैतामहस् तथा हंसो वृषभः शङ्करस्य च /AP_219.047ab/ दुर्गासिंहश् च पान्तु त्वां यमस्य महिषस् तथा //AP_219.047cd/ उच्चैःश्रवाश्चाश्वपतिस् तथा धन्वन्तरिः सदा /AP_219.048ab/ कौस्तुभः शङ्कराजश् च वज्रं शूलञ्च चक्रकं //AP_219.048cd/ नन्दको ऽस्त्राणि रक्षन्तु धर्मश् च व्यवसायकः /AP_219.049ab/ चित्रगुप्तश् च दण्डश् च पिङ्गलो मृत्युकालकौ //AP_219.049cd/ बालखिल्यादिमुनयो व्यासवाल्मीकिमुख्यकाः /AP_219.050ab/ पृथुर्दिलीपो भरतो दुष्यन्तः शक्रजिद्वली(1) //AP_219.050cd/ मल्लः ककुत्स्थश्चानेन युवनाश्वो जयद्रथः /AP_219.051ab/ मान्धाता मुचुकुन्दश् च पान्तु tväca पुरूरवाः //AP_219.051cd/ वास्तुदेवाः पञ्चविंशत्तत्त्वानि विजयाय ते /AP_219.052ab/ रुक्मभौमः शिलाभौमः पतालो नीलमूर्तिकः(2) //AP_219.052cd/ :n 1 शत्रुजिद्वलो इति क.. , ख.. च 2 नीलमृत्तिक इति ख.. , घ.. , छ.. , ज.. , ञ.. , ट.. च । नीलमूर्धज इति ङ.. :p 299 पीतरक्तः क्षितिश् चैव श्वेतभौमो रसातलं /AP_219.053ab/ भूल्लोको ऽथ भुवर्मुख्या जम्वूद्वीपादयः श्रिये //AP_219.053cd/ उत्तराः कुरवः पान्तु रम्या हिरण्यकस् तथा(1) /AP_219.054ab/ भद्राश्वः केतुमालश् च वर्षश् चैव वलाहकः //AP_219.054cd/ हरिवर्षः किम्पुरुष इन्द्रद्वीपः कशेरुमान् /AP_219.055ab/ ताम्रवर्णो गभस्तिमान् नागद्वीपश् च सौम्यकः //AP_219.055cd/ गन्धर्वो वरुणो यश् च नवमः पान्तु राज्यदाः /AP_219.056ab/ हिमवान् हेमकूटश् च निषधो नील एव च //AP_219.056cd/ श्वेतश् च शृङवान् मेरुर्माल्यवान् गन्धमादनः /AP_219.057ab/ महेन्द्रो मलयः सह्यः शक्तिमानृक्षवान् गिरिः //AP_219.057cd/ विन्ध्यश् च पारिपात्रश् च गिरयः शान्तिदास्तु ते /AP_219.058ab/ ऋग्वेदाद्याः षडङ्गानि इतिहासपुराणकं //AP_219.058cd/ आयुर्वेदश् च गन्धर्वधनुर्वेदोपवेदकाः /AP_219.059ab/ शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषाङ्गतिः //AP_219.059cd/ छन्दोगानि च वेदाश् च मीमांसा न्यायविस्तरः /AP_219.060ab/ धर्मशास्त्रं पुराणञ्च विद्या ह्य् एताश् चतुर्दश //AP_219.060cd/ साङ्ख्यं योगः पाशुपतं वेदा वै पञ्चरात्रकं /AP_219.061ab/ कृतान्तपञ्चकं ह्य् एतद् गायत्री च शिवा तथा //AP_219.061cd/ दुर्गा विद्या च गान्धारी पान्तु त्वां शान्तिदाश् च ते /AP_219.062ab/ लवणेक्षुसुरासर्पिदधिदुग्धजलाब्धयः //AP_219.062cd/ चत्वारः सागराः पान्तु तीर्थानि विविधानि च /AP_219.063ab/ :n 1 हैरण्यकस्तथेति घ.. , ङ.. , ज.. च । हिरण्मयश्तथेति छ.. :p 300 पुष्करश् च प्रयागश् च प्रभासो नैमिषः परः //AP_219.063cd/ गयाशीर्षो ब्रह्मशिरस्तीर्थमुत्त्रमानसं /AP_219.064ab/ कालोदको नन्दिकुण्डस्तीर्थं पञ्चनदस् तथा //AP_219.064cd/ भृगुतीर्थं प्रभासञ्च तथा चामरकण्टकं /AP_219.065ab/ जम्बुमार्गश् च विमलः कपिलस्य तथाश्रमः //AP_219.065cd/ गङ्गाद्वारकुशावर्तौ विन्ध्यको नीलपर्वतः /AP_219.066ab/ वराहपर्वतश् चैव तीर्थङ्कणखलं तथा //AP_219.066cd/ कालञ्जरश् च केदारो रुद्रकोटिस्तथैव च /AP_219.067ab/ वाराणसी महातीर्थं वदर्याश्रम एव च //AP_219.067cd/ द्वारका श्रीगिरिस्तीर्थं तीर्थञ्च पुरुषोत्तमः /AP_219.068ab/ शालग्रामोथ वाराहः सिन्धुसागरसङ्गमः //AP_219.068cd/ फल्गुतीर्थं विन्दुसरः करवीराश्रमस् तथा /AP_219.069ab/ नद्यो गङ्गासरस्वत्यः शतदुर्गण्डकी तथा //AP_219.069cd/ अच्छोदा च विपाशा च वितस्ता देविका नदी /AP_219.070ab/ कावेरी वरुणा चैव निश् चरा गोमती नदी //AP_219.070cd/ पारा चर्मण्वती रूपा मन्दाकिनी महानदी /AP_219.071ab/ तापी पयोष्णी वेणा च गौरी वैतरणी तथा //AP_219.071cd/ गोदावरी भीमरथी तुङ्गभद्रा प्रणी तथा /AP_219.072ab/ चन्द्रभागा शिवा गौरी अभिषिञ्चन्तु पान्तु वः(1) //AP_219.072cd/ :e इत्य् आग्नेये महापुराणे अभिषेकमन्त्रा नामोनविंशत्यधिकद्विशततमो ऽध्यायः ॥ :n 1 अभिषिञ्चन्तु पान्त चेति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. , ञ.. , ट.. च :p 301 % छप्तेर् {220} :Ó अथ विंशत्यधिकद्विशततमो ऽध्यायः सहायसम्पत्तिः पुष्कर उवाच सो ऽभिषिक्तः सहामात्यो जयेच्छत्रून्नृपोत्तमः /AP_220.001ab/ राज्ञा सेनापतिः कार्यो ब्राह्मणः क्षत्रियो ऽथ वा //AP_220.001cd/ कुलीनो नीतिशास्त्रज्ञः प्रतीहारश् च नीतिवित् /AP_220.002ab/ दूतश् च प्रियवादी स्यादक्षीणो ऽतिबलान्वितः //AP_220.002cd/ ताम्बूलधारी ना स्त्री वा भक्तः क्लेशसहप्रियः /AP_220.003ab/ सान्धिविग्रहिकः कार्यः षाड्गुण्यादिविशारदः //AP_220.003cd/ खड्गधारी रक्षकः स्यात्दारथिः स्याद्बलादिवित् /AP_220.004ab/ सूदाध्यक्षो हितो विज्ञो महानसगतो हि सः //AP_220.004cd/ सभासदस्तु धर्मज्ञा लेखको ऽक्षरविद्धितः /AP_220.005ab/ आह्वानकालविज्ञाः स्युर्हिता दौवारिका जनाः //AP_220.005cd/ रत्नादिज्ञो धनाध्यक्षः अनुद्वारे हितो नरः /AP_220.006ab/ स्यादायुर्वेदविद्वैद्यो गजध्यक्षो ऽथ हयादिवित् //AP_220.006cd/ जितश्रमो गजारोहो हयाध्यक्षो हयादिवत् /AP_220.007ab/ दुर्गाध्यक्षो हितो धीमान् स्थपतिर्वास्तुवेदवित् //AP_220.007cd/ यन्त्रमुक्ते पाणिमुक्ते अमुक्ते मुक्तधारिते /AP_220.008ab/ अस्त्राचार्यो नियुद्धे च कुशलो नृपतेर्हितः //AP_220.008cd/ वृद्धश्चान्तःपुराध्यक्षः पञ्चाशद्वार्षिकाः स्त्रियः /AP_220.009ab/ :p 302 सप्तत्यव्दास्तु पुरुषाश् चरेयुः सर्वकर्मसु //AP_220.009cd/ जाग्रत्स्यादायुधागारे ज्ञात्वा वृत्तिर्विधीयते /AP_220.010ab/ उत्तमाधममध्यानि बुद्ध्वा कर्माणि पार्थिवः //AP_220.010cd/ उत्तमाधममध्यानि पुरुषाणि नियोजयेत् /AP_220.011ab/ ज्येच्छुः पृथिवीं राजा सहायाननयोद्धितान् //AP_220.011cd/ धर्मिष्ठान् धर्मकायेषु शूरान् सङ्ग्रामकर्मसु /AP_220.012ab/ निपुणानर्थकृत्येषु(1) सर्वत्र च तथा शुचीन् //AP_220.012cd/ स्त्रीषु षण्डान्नियुञ्जीत तीक्ष्णान् दारुणकर्मसु /AP_220.013ab/ यो यत्र विदितो राज्ञा शुचित्वेन तु तन्नरं //AP_220.013cd/ धर्मे चार्थे च कामे च नियुञ्जीताधमे ऽधमान् /AP_220.014ab/ राजा यथार्हं कुर्याच्च उपाधाभिः परीक्षितान् //AP_220.014cd/ समन्त्रो च यथान्यायात् कुर्याद्धस्तिवनेचरान् /AP_220.015ab/ तत्पदान्वेषणे यत्तानध्यक्षांस्तत्र कारयेत् //AP_220.015cd/ यस्मिन् कर्मणि कौशल्यं यस्य तस्मिन् नियोजयेत् /AP_220.016ab/ पितृपैतामहान् भृत्यान् सर्वकर्मसु योजयेत् //AP_220.016cd/ विना दायादकृत्येषु तत्र ते हि समागताः /AP_220.017ab/ परराजगृहात् प्राप्तान् जनान् संश्रयकाम्यया(2) //AP_220.017cd/ दुष्टानप्यथ वादुष्टान् संश्रयेत प्रयत्नतः /AP_220.018ab/ दुष्टं ज्ञात्वा विश्वसेन्न तद्वृत्तिं वर्तयेद्वशे //AP_220.018cd/ देशान्तरागतान् पार्श्वे चारैज्ञात्वा हि पूजयेत् /AP_220.019ab/ शत्रवो ऽग्निवर्षं सर्पो निस्त्रिंशमपि चैकतः //AP_220.019cd/ :n 1 रिपननर्थकृत्येष्विति ख.. 2 जनानाश्रयकाम्ययेति ख.. :p 303 भृत्या वशिष्टं विज्ञेयाः कुभृट्याश् च तथैकतः /AP_220.020ab/ चारचक्षुर्भवेद्राजा नियुञ्जीत सदाचरान् //AP_220.020cd/ जनस्याविहितान् सौम्यांस् तथाज्ञातान् परस्परं /AP_220.021ab/ वणिजो मन्त्रकुशलान् सांवत्सरचिकित्सकान् //AP_220.021cd/ तथा प्रव्रजिताकारान् बलाबलविवेकिनः /AP_220.022ab/ नैकस्य राजा श्रद्दध्याच्छ्रद्दध्याद् बहुवाक्यतः //AP_220.022cd/ रागापरागौ भृत्यानां जनस्य च गुणागुणान् /AP_220.023ab/ ÓubhÃnÃmaÓubhÃnäca ज्ञानङ्कुर्याद्वशाय च //AP_220.023cd/ अनुरागकरं कर्म चरेज्जह्माद्विरागजं /AP_220.024ab/ जनानुरागया लक्ष्म्या राजा स्याज्जनरञ्जनात् //AP_220.024cd/ :e इत्य् आग्नेये महापुराणे सहायसम्पत्तिर्नाम विंशत्यधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {221Ã} :Ó अथ एकविंशाधिकद्विशततमो ऽध्यायः पुष्कर उवाच भृत्यः कुर्यात्तु राजाज्ञां शिष्यवत्सच्छ्रियः पतेः /AP_221Ã.001ab/ न क्षिपेद्वचनं राज्ञो अनुकूलं प्रियं वदेत् //AP_221Ã.001cd/ रहोगतस्य वक्तव्यमप्रियं यद्धितं भवेत् /AP_221Ã.002ab/ न नियुक्तो हरेद्वित्तं नोपेक्षेत्तस्य मानकं //AP_221Ã.002cd/ राज्ञश् च न तथाकार्यं veÓabhëÃvice«Âitaæ /AP_221Ã.003ab/ अन्तःपुरचराध्यक्षो वैरभूतैर् निराकृतैः //AP_221Ã.003cd/ :p 304 संसर्गं न व्रजेद्भृत्यो राज्ञो गुह्यञ्च गोपयेत् /AP_221Ã.004ab/ प्रदर्श्य कौशलं किञ्चिद्राजानन्तु विशेषयेत् //AP_221Ã.004cd/ राज्ञा यच्छ्रावितं गुह्यं न तल्लोके प्रकाशयेत् /AP_221Ã.005ab/ आज्ञाप्यमाने वान्यस्मिन् किङ्करोमीति वा वदेत् //AP_221Ã.005cd/ वस्त्रं रत्नमलङ्कारं राज्ञा दत्तं च धारयेत्(1) /AP_221Ã.006ab/ नानिर्दिष्टो(2) द्वारि विशेन्नायोग्ये भुवि राजदृक् //AP_221Ã.006cd/ जृम्भान्निष्ठीवनङ्कासं कोपं पर्यन्तिकाश्रयं /AP_221Ã.007ab/ भृकुटीं वातमुद्गारं तत्समीपे विसर्जयेत्(3) //AP_221Ã.007cd/ स्वगुणाख्यापने युक्त्या परानेव प्रयोजयेत्(4) /AP_221Ã.008ab/ शाठ्यं लौल्यं सपैशून्यं नास्तिक्यं क्षुद्रता तथा //AP_221Ã.008cd/ चापल्यञ्च परित्याज्यं नित्यं राजानुजीविना /AP_221Ã.009ab/ श्रुतेन विद्याशिल्पैश् च संयोज्यात्मानमात्मना //AP_221Ã.009cd/ राजसेवान्ततः कुर्याद्भूतये भूतिवर्धनः(5) /AP_221Ã.010ab/ नमस्कार्याः सदा चास्य पुत्रवल्लभमन्त्रिणः //AP_221Ã.010cd/ सचिवैर् नास्य विश्वासो राजचित्तप्रियञ्चरेत् /AP_221Ã.011ab/ त्यजेद्विरक्तं रक्तात्तु वृत्तिमीहेत राजवित् //AP_221Ã.011cd/ अपृष्टश्चास्य न ब्रूयात् कामं कुर्यात्तथापदि /AP_221Ã.012ab/ प्रसन्नो वाक्यसङ्ग्राही रहस्ये न च शङ्कते //AP_221Ã.012cd/ :n 1 राज्ञादत्तं न धारयेदिति ख.. 2 नानिर्दिष्ते इति ख.. , ग.. , घ.. , ञ.. च 3 विवर्जयेदिति ग.. , घ.. , ज.. , ट.. च 4 नियोजयेदिति ग.. , घ.. , ञ.. च 5 भूतिवर्धनीमिति ग.. , ट.. च :p 305 कुशलादिपरिप्रश्नं सम्प्रयच्छति चासनं /AP_221Ã.013ab/ तत्कथाश्रवणाद्धृष्टो अप्रियाण्यपि नन्दने //AP_221Ã.013cd/ अल्पं दत्तं प्रगृह्णाति स्मरेत् कथान्तरेष्वपि /AP_221Ã.014ab/ इति रक्तस्य कर्तव्यं सेवामन्यस्य वर्जयेत् //AP_221Ã.014cd/ :e इत्य् आग्नेये महापुराणे अनुजीविवृत्तं नाम विंशत्यधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {221B} :Ó अथैकविंशत्यधिकद्विशततमो ऽध्यायः दुर्गसम्पत्तिः पुष्कर उवाच दुर्गसम्पत्तिमाख्यास्ये दुर्गदेशे वसेन्नृपः /AP_221B.001ab/ वैश्यशूद्रजनप्रायो ऽह्यनाहार्यस् तथापरैः //AP_221B.001cd/ किञ्चिद्ब्राह्मणसंयुक्तो बहुकर्मकरस् तथा /AP_221B.002ab/ अदेवमातृको भक्तजलो देशः प्रशस्यते //AP_221B.002cd/ परैर् apŬÅta÷ पुष्पफलधान्यसन्वितः(1) /AP_221B.003ab/ अगम्यः परचक्राणां व्यालतस्करवर्जितः //AP_221B.003cd/ षण्णामेकतमं दुर्गं तत्र कृत्वा वसेद्बली /AP_221B.004ab/ धनुर्दुर्गं महीदुर्गं नरदुर्गं तथैव च //AP_221B.004cd/ वार्क्षञ्चैवाम्बुदुर्गञ्च गिरिदुर्गञ्च भार्गव /AP_221B.005ab/ सर्वोत्तमं शैलदुर्गमभेद्यं चान्यभेदनं //AP_221B.005cd/ :n 1 पुष्पफलधान्यधनान्वित इति ग.. , घ.. , ञ.. , ट.. च :p 306 पुरन्तत्र च हट्टाद्यदेवतायतनादिकं /AP_221B.006ab/ अनुयन्त्रायुधोपेतं सोदकं दुर्गमुत्तमं //AP_221B.006cd/ राजरक्षां प्रवक्ष्यामि रक्ष्यो भूपो विषादितः /AP_221B.007ab/ पञ्चाङ्गस्तु शिरीषः स्यान्मूत्रपिष्टो विषार्दनः //AP_221B.007cd/ शतावरी छिन्नरुहा विषघ्नी तण्डुलीयकं /AP_221B.008ab/ कोषातकी च कल्हारी ब्राह्मी चित्रपटोलिका //AP_221B.008cd/ मण्डूलपर्णी वाराही धात्र्यानन्दकमेव च /AP_221B.009ab/ उन्मादिनी सोमराजी विषघ्नं रत्नमेव च //AP_221B.009cd/ वास्तुलक्षणसंयुक्ते वसन् दुर्गे सुरान्यजेत् /AP_221B.010ab/ प्रजाश् च pÃlayeddu«ÂäjayeddÃnÃni दापयेत् //AP_221B.010cd/ देवद्रव्यादिहरणात् कल्पन्तु नरके वसेत् /AP_221B.011ab/ देवालयानि कुर्वीत देवपूजारतो नृपः //AP_221B.011cd/ सुरालयाः पालनीयाः स्थापनीयाश् च देवताः /AP_221B.012ab/ मृण्मयाद्दारुजं पुण्यं दारुजादिष्टकामयं //AP_221B.012cd/ ऐष्टकाच्छैलजं पुण्यं शैलजात् स्वर्णरत्नजं /AP_221B.013ab/ krŬan सुरगृहं कुर्वन् भुक्तिमुक्तिमवाप्नुयात् //AP_221B.013cd/ चित्रक्वद् गीतवाद्यादिप्रेक्षणीयादिदानकृत् /AP_221B.014ab/ तैलाज्यमधुदुग्धाद्यैः स्नाप्य देवं दिवं व्रजेत् //AP_221B.014cd/ पूजयेत् पालयेद्विप्रान् द्विजस्वन्न हरेन्नृपः /AP_221B.015ab/ सुवर्णमेकं गामेकां भूमेरप्येकमङ्गुलं //AP_221B.015cd/ हरन्नरकमाप्नोति यावदाहूतसम्प्लवं /AP_221B.016ab/ दुराचारन्न द्विषेच्च सर्वपापेष्वपि स्थितं //AP_221B.016cd/ नैवास्ति ब्राह्मणबधात् पापं गुरुतरं क्वचित् /AP_221B.017ab/ :p 307 अदैवं दैवतं कुर्युः कुर्युर्दैवमदैवतं //AP_221B.017cd/ ब्राह्मणा हि महाभागास्तान्नमस्येत्सदैव तु(1) /AP_221B.018ab/ ब्राह्मणी रुदती हन्ति कुलं राज्यं प्रजास् तथा //AP_221B.018cd/ साध्वीस्त्रीणां पालनञ्च राजा कुर्याच्च धार्मिकः /AP_221B.019ab/ स्त्रिया प्रहृष्टया भाव्यं गृहकार्यैकदक्षया //AP_221B.019cd/ सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया /AP_221B.020ab/ यस्मै दद्यात्पिता त्वेनां शुश्रूषेत्तं पतिं सदा //AP_221B.020cd/ मृते भर्तरि स्वर्यायात् ब्रह्मचर्ये स्थिताङ्गना /AP_221B.021ab/ परवेश्मरुचिर् नस्यान्न स्यात् कलहशालिनी //AP_221B.021cd/ मण्डनं वर्जयेन्नारी तथा प्रोषितभर्तृका /AP_221B.022ab/ देवताराधनपरा तिष्ठेद्भर्तृहिते रता //AP_221B.022cd/ धारयेन्मङ्गलार्थाय किञ्चिदाभरणन्तथा /AP_221B.023ab/ भर्त्राग्निं या विशेन्नारी सापि स्वगमवाप्नुयात् //AP_221B.023cd/ श्रियः सम्पूजनङ्कार्यं गृहसम्मार्जनादिकं /AP_221B.024ab/ द्वादश्यां कार्त्तिके विष्णुं गां सवत्सां ददेत्तथा //AP_221B.024cd/ सावित्र्या रक्षितो भर्ता सत्याचारव्रतेन च(2) /AP_221B.025ab/ सप्तम्यां मार्गशीर्षे तु सिते ऽभ्यर्च्य दिवाकरं //AP_221B.025cd/ पुत्रानाप्नोति च स्त्रीह नात्र कार्या विचारणा ॥26//AP_221B.026ab/ :e इत्य् आग्नेये महापुराणे राजधर्मो नाम एकविंशत्यधिकद्विशततमो ऽध्यायः ॥ :n 1 तान्न हिंस्याद्यदैव तु इति ज.. 2 सत्यवान् सुव्रतेन चेति घ.. , ञ.. च :p 308 % छप्तेर् {222} :Ó अथ द्वाविंशत्यधिकद्विशततमो ऽध्यायः राजधर्माः पुष्कर उवाच ग्रामस्याधिपतिं कुर्याद्दशग्रामाधिपं नृपः /AP_222.001ab/ शतग्रामाधिपञ्चान्यं तथैव विषयेश्वरं //AP_222.001cd/ तेषां भोगविभागश् च भवेत् कर्मानुरूपतः /AP_222.002ab/ नित्यमेव तथा कार्यं तेषाञ्चारैः परीक्षणं //AP_222.002cd/ ग्रामे दोषान् समुत्पन्नान् ग्रामेशः प्रसमं नयेत् /AP_222.003ab/ अशक्तो दशपालस्य स तु गत्वा निवेदयेत् //AP_222.003cd/ श्रुत्वापि दशपालो ऽपि तत्र युक्तिमुपाचरेत् /AP_222.004ab/ वित्ताद्याप्नोति राजा वै विषयात्तु सुरक्षितात् //AP_222.004cd/ धनवान्धर्ममाप्नोति धनवान् काममश्नुते /AP_222.005ab/ उच्छिद्यन्ते विना ह्य् अर्थैः(1) क्रिया ग्रीष्मे सरिद्यथा //AP_222.005cd/ विशेषो नास्ति लोकेषे पतितस्याधनस्य च /AP_222.006ab/ पतितान्न तु गृह्णन्ति दरिद्रो न प्रयच्छति //AP_222.006cd/ धनहीनस्य भार्यापि नैका स्यादुपवर्तिनी(2) /AP_222.007ab/ rëÂrapŬÃkaro राजा नरके वसते चिरं //AP_222.007cd/ नित्यं राज्ञा तथा भाव्यं गर्भिणी सहधर्मिणी /AP_222.008ab/ यहा स्वं सुखमुत्सृज्य गर्भस्य सुखमावहेत्(3) //AP_222.008cd/ :n 1 विना ह्य् अर्थमिति घ.. , ञ.. च 2 नैव स्याद्वशवर्तिनीति ख.. , ट.. च । नैव स्याद्वशवर्तिनीति घ.. , ज.. , ञ.. च 3 सुखमाहरेदिति ज.. , ट.. च :p 309 किं यज्ञैस्तपसा तस्य प्रजा यस्य न रक्षिताः /AP_222.009ab/ सुरक्षिताः प्रजा यस्य स्वर्गस्तस्य गृहोपमः //AP_222.009cd/ अरक्षिताः प्रजा यस्य नरकं तस्य मन्दिरं /AP_222.010ab/ राजा षड्भागमादत्ते सुकृताद्दुष्कृतादपि //AP_222.010cd/ धर्मागमो रक्षणाच्च पापमाप्नोत्यरक्षणात् /AP_222.011ab/ सुभगा विटभीतेव राजवल्लभतस्करैः //AP_222.011cd/ भक्ष्यमाणाः प्रजा रक्ष्याः कायस्थैश् च विशेषतः /AP_222.012ab/ रक्षिता तद्भयेभ्यस्तु राज्ञो भवति सा प्रजा(1)AP_222.012cd/ अरक्षिता सा भवति तेषामेवेह भोजनं /AP_222.013ab/ दुष्टसम्मर्दनं कुर्याच्छास्त्रोक्तं करमाददेत्(2) //AP_222.013cd/ कोषे प्रवेशयेदर्धं नित्यञ्चार्धं द्विजे ददेत्(3) /AP_222.014ab/ निधिं द्विजोत्तमः प्राप्य गृह्णीयात्सकलं तथा //AP_222.014cd/ चतुर्थमष्टमं भागं तथा षोडशमं द्विजः /AP_222.015ab/ वर्णक्रमेण दद्याच्च निधिं पात्रे तु धर्मतः //AP_222.015cd/ अनृतन्तु वदन् दण्ड्यः(4) सुवित्तस्यांशमष्टमं /AP_222.016ab/ प्रणष्टस्वामिकमृक्थं राजात्र्यब्दं निधापयेत् //AP_222.016cd/ अर्वाक् त्र्यब्दाद्धरेत् स्वामी परेण नृपतिर्हरेत् /AP_222.017ab/ ममेदमिति यो ब्रूयात् सो ऽर्थयुक्तो यथाविधि //AP_222.017cd/ सम्पाद्य रूपसङ्ख्यादीन् स्वामी तद् द्रव्यमर्हति /AP_222.018ab/ :n 1 सत्प्रजा इति घ.. , ञ.. च 2 सुभगा विटभीतेवेत्यादिः, करमाददेदित्यन्तः पाठः झ.. पुस्तके नास्ति 3 द्विजे ऽर्पयेदिति ञ.. , ट.. च 4 अमृतं वदतो ग्राह्यमिति ट.. :p 310 बालदायादिकमृक्थं(1) तावद्राजानुपालयेत् //AP_222.018cd/ यावत्स्यात्स समावृत्तो यावद्वातीतशैशवः /AP_222.019ab/ बालपुत्रासु चैवं स्याद्रक्षणं निष्कलासु च //AP_222.019cd/ पतिव्रतासु च स्त्रीषु विधबास्वातुरासु च /AP_222.020ab/ जीवन्तीनान्तु तासां ये संहरेयुः स्ववान्धवाः //AP_222.020cd/ tächi«yÃccauradaï¬ena धार्मिकः पृथिवीपतिः /AP_222.021ab/ सामान्यतो हृतञ्चौरैस्तद्वै दद्यात् स्वयं नृपः //AP_222.021cd/ चौररक्षाधिकारिभ्यो राजापि हृतमाप्नुयात् /AP_222.022ab/ अहृते यो हृतं ब्रूयान्निःसार्यो दण्ड्य एव सः //AP_222.022cd/ न तद्राज्ञा प्रदातव्यं गृहे यद् गृहगैर् हृतं /AP_222.023ab/ svarëÂrapaïyÃdÃdadyÃdrÃjà विंशतिमं द्विज //AP_222.023cd/ शुल्कांशं परदेशाच्च क्षयव्ययप्रकाशकं /AP_222.024ab/ ज्ञात्वा सङ्कल्पयेच्छुल्कं लाभं वणिग्यथाप्नुयात् //AP_222.024cd/ विंशांशं लाभमादद्याद्दण्डनीयस्ततो ऽन्यथा /AP_222.025ab/ स्त्रीणां pravrajitÃnäca(2) तरशुल्कं विवर्जयेत् //AP_222.025cd/ तरेषु दासदोषेण नष्टं दासांस्तु दापयेत् /AP_222.026ab/ शूकधान्येषु षड्भागं शिम्बिधान्ये tathëÂamaæ //AP_222.026cd/ राजा वन्यार्थमादद्याद्देशकालानुरूपकं /AP_222.027ab/ पञ्चषड्भागमादद्याद् राजा पशुहिरण्ययोः //AP_222.027cd/ gandhau«adhirasÃnäca पुष्पमूलफलस्य च /AP_222.028ab/ :n 1 बालदायादिकं युक्तमिति ख.. , ग.. , घ.. , ञ.. च 2 strÅïäcaiva द्विजातीनामिति ट.. :p 311 patraÓÃkat­ïÃnäca वंशवैणवचर्मणां //AP_222.028cd/ vaidalÃnäca भाण्डानां सर्वस्याश्ममयस्य च /AP_222.029ab/ षड्भागमेव चादद्यान् मधुमांसस्य सर्पिषः //AP_222.029cd/ म्रियन्नपि न चादद्याद् ब्राह्मणेभ्यस् तथा करं /AP_222.030ab/ यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा //AP_222.030cd/ तस्य सीदति tadrëÂraæ व्याधिदुर्भिक्षतस्करैः /AP_222.031ab/ श्रुतं वृत्तन्तु विज्ञाय वृत्तिं तस्य प्रकल्पयेत् //AP_222.031cd/ रक्षेच्च सर्वतस्त्वेनं पिता पुत्रमिवौरसं /AP_222.032ab/ संरक्ष्यमणो राज्ञा यः कुरुते धर्ममन्वहं //AP_222.032cd/ तेनायुर्वर्धते राज्ञो द्रविणं rëÂrameva च /AP_222.033ab/ कर्म कुर्युर् नरेन्द्रस्य मासेनैकञ्च(1) शिल्पिनः //AP_222.033cd/ भुक्तमात्रेण ये चान्ये स्वशरीरोपजीयिनः ॥34//AP_222.034ab/ :e इत्य् आग्नेये महापुराणे राजधर्मो नाम द्वाविंशत्यधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {223} :Ó अथ त्रयोविंशत्यधिकद्विशततमो ऽध्यायः राजधर्माः पुष्कर उवाच वक्ष्ये ऽन्तःपुरचिन्तां च धर्माद्याः पुरुषार्थकाः /AP_223.001ab/ अन्योन्यरक्षया तेषां सेवा कार्या स्त्रिया नृपैः //AP_223.001cd/ :n 1 मासेनैकेनेति छ.. , ज.. च :p 312 धर्ममूलो ऽर्थविटपस् तथा कर्मफलो महान् /AP_223.002ab/ त्रिवर्गपादपस्तत्र रक्षया फलभागं भवेत् //AP_223.002cd/ कामाधीनाः(1) स्त्रियो राम तदर्थं रत्नसङ्ग्रहः /AP_223.003ab/ सेव्यास्ता नातिसेव्याश् च भूभुजा विषयैषिणा //AP_223.003cd/ आहारो मैथुनन्निद्रा सेव्या नाति हि रुग् भवेत् /AP_223.004ab/ मञ्चाधिकारे(2) कर्तव्याः स्त्रियः सेव्याः स्वरामिकाः(3) //AP_223.004cd/ दुष्टान्याचरते(4) या तु नाबिनन्दति तत्कथां /AP_223.005ab/ ऐक्यं द्विषद्भिर्व्रजति गर्वं वहति चोद्धता //AP_223.005cd/ चुम्बिता मार्ष्टि वदनं दत्तन्न बहु मन्यते /AP_223.006ab/ स्वपित्यादौ प्रसुप्तापि तथा पश्चाद्विबुध्यते //AP_223.006cd/ स्पृष्टा धुनोति गात्राणि गात्रञ्च विरुणद्धि या /AP_223.007ab/ ईषच्छृणोति वाक्यानि प्रियाण्यपि पराङ्मुखी //AP_223.007cd/ न पश्यत्यग्रदत्तन्तु जघनञ्च निगूहति /AP_223.008ab/ दृष्टे विवर्णवदना मित्रेष्वथ पराङ्मुखी(5) //AP_223.008cd/ तत्कामितासु च स्त्रीसु मध्यस्थेव च लक्ष्यते /AP_223.009ab/ ज्ञातमण्डनकालापि न करोति च मण्डनं //AP_223.009cd/ या सा विरक्ता तान्त्यक्त्वा सानुरागां स्त्रियम्भजेत्(6) /AP_223.010ab/ दृष्ट्वैव हृष्टा भवति वीक्षिते च पराङ्मुखी //AP_223.010cd/ :n 1 कामाधरा इति घ.. , ञ.. च 2 लज्जाधिकारे इति ख.. , छ.. च 3 सुवासिका इति क.. 4 द्विष्टान्याचक्षते इति ञ.. 5 न पश्यत्यग्रदत्तन्त्वित्यादिः, मित्रेष्वथ पराङ्मुखीत्यन्तः पाठः ज.. पुस्तके नास्ति 6 स्त्रियं व्रजेदिति घ.. , ञ.. च :p 313 दृश्यमना तथान्यत्र दृष्टिं क्षिपति चञ्चलां /AP_223.011ab/ तथाप्युपावर्तयितुं नैव शक्नोत्यशेषतः //AP_223.011cd/ विवृणीति तथाङ्गानि स्वस्या गुह्यानि भार्गव /AP_223.012ab/ गर्हितञ्च तथैवाङ्गं प्रयत्नेन निगूहति //AP_223.012cd/ तद्दर्शने च कुरुते बालालिङ्गनचुम्बनं /AP_223.013ab/ ÃbhëyamÃïà भवति सत्यवाक्या तथैव च //AP_223.013cd/ स्पृष्टा पुलकितैर् अङ्गैः स्वेदेनैव च भुज्यते /AP_223.014ab/ करोति च तथा राम सुलभद्रव्ययाचनं //AP_223.014cd/ ततः स्वल्पमपि प्राप्य करोति परमां मुदं /AP_223.015ab/ नामसङ्कीर्तनादेव मुदिता बहु मन्यते //AP_223.015cd/ करजाङ्काङ्कितान्यस्य फलानि प्रेषयत्यपि /AP_223.016ab/ तत्प्रेषितञ्च हृदये विन्यसत्यपि चादरात् //AP_223.016cd/ आलिङ्गनैश् च गात्राणि लिम्पतीवामृतेन या /AP_223.017ab/ सुप्ते स्वपित्यथादौ च तथा तस्य विबुध्यते //AP_223.017cd/ उरू स्पृशति चात्यर्थं सुप्तञ्चैनं विबुध्यते /AP_223.018ab/ कपित्थचूर्णयोगेन तथा दघ्नः स्रजा तथा //AP_223.018cd/ घृतं सुगन्धि भवति दुग्धैः क्षिप्तैस् तथा यवैः /AP_223.019ab/ भोज्यस्य कल्पनैवं स्याद्गन्धमुक्तिः प्रदर्श्यते //AP_223.019cd/ शौचमाचमनं राम तथैव च विरेचनं /AP_223.020ab/ भावना चैव पाकश् च बोधनं धूपनन्तथा //AP_223.020cd/ वासनञ्चैव निर्दिष्टं karmëÂakamidaæ स्मृतं /AP_223.021ab/ कपित्थबिल्वजम्वाम्रकरवीरकपल्लवैः //AP_223.021cd/ कृत्वोदकन्तु यद्द्रव्यं शौचितं शौचनन्तु तत् /AP_223.022ab/ :p 314 तेषामभावे शौचन्तु मृगदर्पाम्भसा भवेत् //AP_223.022cd/ नखं कुष्ठं घनं मांसी स्पृक्कशैलेयजं जलं /AP_223.023ab/ तथैव कुङ्कुमं लाक्षा चन्दनागुरुनीरदं(1) //AP_223.023cd/ सरलं devakëÂha¤ca(2) कर्पूरं कान्तया सह /AP_223.024ab/ बालः कुन्दुरुकश् चैव गुग्गुलुः श्रीनिवासकः //AP_223.024cd/ सह सर्जरसेनैवं धूपद्रव्यैकविंशतिः /AP_223.025ab/ धूपद्रव्यगणादस्मादेकविंशाद्यथेच्छया //AP_223.025cd/ द्वे द्वे द्रव्ये समादाय सर्जभागैर् नियोजयेत् /AP_223.026ab/ नखपिण्याकमलयैः संयोज्य मधुना तथा //AP_223.026cd/ धूपयोगा भवन्तीह यथावत् स्वेच्छया कृताः /AP_223.027ab/ tvacannìÅæ फलन्तैलं कुङ्कुमं ग्रन्थि प्रवर्तकं(3) //AP_223.027cd/ शैलेयन्तगरं क्रान्तां चोलङ्कर्पूरमेव च(4) /AP_223.028ab/ मांसीं suräca कुष्ठञ्च स्नानद्रव्याणि निर्दिशेत् //AP_223.028cd/ एतेभ्यस्तु समादाय द्रव्यत्रयमथेच्छया /AP_223.029ab/ मृगदर्पयुतं स्नानं कार्यं कन्दर्पवर्धनं //AP_223.029cd/ त्वङ्मुरानलदैस्तुल्यैर् वालकार्धसमायुतैः /AP_223.030ab/ स्नानमुत्पलगन्धि स्यात् सतैलं कुङ्कुमायते //AP_223.030cd/ जातीपुषसुगन्धि स्यात् तगरार्धेन योजितं /AP_223.031ab/ सद्ध्यामकं स्याद्वकुलैस्तुल्यगन्धि मनोहरं //AP_223.031cd/ :n 1 चन्दनागुरुशैलजमिति ख.. , छ.. च 2 देवदारुश्चेति घ.. , ञ.. च 3 ग्रन्थिपर्णकमिति ग.. , घ.. , ञ.. च 4 सह सर्जरसेनेत्यादिः चोलं कर्पूरमेव चेत्यन्तः पाठः ट.. पुस्तके नास्ति :p 315 मञ्जिष्ठातगरं चोलं त्वचं व्यघ्रनखं नक्खं /AP_223.032ab/ गन्धपत्रञ्च विन्यस्य गन्धतैलं भवेच्छुभं //AP_223.032cd/ तैलं nipŬitaæ राम तिलैः पुष्पाधिवासितैः /AP_223.033ab/ वासनात् पुष्पसदृशं गन्धेन तु भवेद् ध्रुवं //AP_223.033cd/ एलालवङ्गकक्कोलजातीफलनिशाकराः /AP_223.034ab/ जातीपत्रिकया सार्धं स्वतन्त्रा मुखवासकाः //AP_223.034cd/ कर्पूरं कुङ्कुमं कान्ता मृगदर्पं हरेणुकं /AP_223.035ab/ कक्कोलैलालवङ्गञ्च जातौ कोशकमेव च //AP_223.035cd/ त्वक्पत्रं त्रुटिमुस्तौ च लतां कस्तूरिकं तथा /AP_223.036ab/ कण्टकानि लवङ्गस्य फलपत्रे च जातितः //AP_223.036cd/ कटुकञ्च(1) फलं राम कार्षिकाण्युपकल्पयेत् /AP_223.037ab/ तच्चूर्णे खदिरं सारं दद्यात्तुर्यं तु वासितं(2) //AP_223.037cd/ सहकाररसेनास्मात् कर्तव्या गुटिकाः शुभाः(3) /AP_223.038ab/ मुख न्यस्ताः सुगन्धास्ता मुखरोगविनाशनाः //AP_223.038cd/ पूगं प्रक्षालितं सम्यक् पञ्चपल्लववारिणा /AP_223.039ab/ शक्त्या तु गुटिकाद्रव्यैर् वासितं मुखवासकं //AP_223.039cd/ कटुकं dantakëÂha¤ca गोमूत्रे वासितं त्र्यहं /AP_223.040ab/ कृतञ्च पूगवद्राम मुखसौगन्धिकारकं //AP_223.040cd/ त्वक्पथ्ययोः समावंशौ शशिभागार्धसंयुतौ /AP_223.041ab/ नागवल्लीसमो भाति मुखवासो मनोहरः //AP_223.041cd/ :n 1 कन्दुकञ्चेति ख.. , छ.. च 2 दद्यात्तुर्थं तुलोन्मितमिति ट.. , छ.. च 3 कक्कोलैलेत्यादिः गुटिकाः शुभा इत्य् अन्तः पाठः घ.. , ज.. पुस्तकद्वये नास्ति :p 316 एवं कुर्यात् सदा स्त्रीणां रक्षणं पृथिवीपतिः /AP_223.042ab/ न चासां विश्वसेज्जातु पुत्रमातुर्विशेषतः //AP_223.042cd/ न स्वपेत् स्त्रीगृहे रात्रौ विश्वासः कृत्रिमो भवेत् ॥43//AP_223.043ab/ :e इत्य् आग्नेये महाओपुराणे स्त्रीरक्षादिकामशास्त्रं नाम त्रयोविंशत्यधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {224} :Ó अथ चतुर्विंशत्यधिकद्विशततमो ऽध्यायः राजधर्माः पुष्कर उवाच राजपुत्रस्य रक्षा च कर्तव्या पृथिवीक्षिता /AP_224.001ab/ धर्मार्थकामशास्त्राणि धनुर्वेदञ्च शिक्षयेत् //AP_224.001cd/ शिल्पानि शिक्षयेच्चैवमाप्तैर् मिथ्याप्रियंवदैः /AP_224.002ab/ शरीररक्षाव्याजेन रक्षिणो ऽस्य नियोजयेत् //AP_224.002cd/ न चास्य सङ्गो दातव्यः क्रुद्धलुब्धविमानितैः /AP_224.003ab/ अशक्यन्तु गुणाधानं कर्तुं तं बन्धयेत् मुखैः //AP_224.003cd/ अधिकारेषु सर्वेषु विनीतं विनियोजयेत् /AP_224.004ab/ मृगयां पानमक्षांश् च राज्यनाशंस्त्यजेन्नृपः //AP_224.004cd/ दिवास्वप्नं v­thÃÂyäca वाक्पारुष्यं विवर्जयेत् /AP_224.005ab/ nindäca दण्डपारुष्यमर्थदूषणमुत्सृजेत् //AP_224.005cd/ आकाराणां समुछेदो दुर्गादीनामसत्क्रिया /AP_224.006ab/ :p 317 अर्थानां दूषणं प्रोक्तं विप्रकीर्णत्वमेव च //AP_224.006cd/ अदेशकाले यद्दानमपात्रे दानमेव च /AP_224.007ab/ अर्थेषु दूषणं प्रोक्तमसत्कर्मप्रवर्तनं //AP_224.007cd/ कामं क्रोधं मदं मानं लोभं दर्पञ्च वर्जयेत् /AP_224.008ab/ ततो भृत्यजयङ्कृत्वा पौरजानपदं जयेत् //AP_224.008cd/ जयेद्वाह्यानरीन् पश्चाद्वाह्याश् च त्रिविधारयः /AP_224.009ab/ गुरवस्ते यथा पूर्वं कुल्यानन्तरकृत्रिमाः //AP_224.009cd/ पितृपैतामहं मित्रं सामन्तञ्च तथा रिपोः /AP_224.010ab/ कृत्रिमञ्च महाभाग मित्रन्त्रिविधमुच्यते //AP_224.010cd/ स्वाम्यमात्यञ्जनपदा दुर्गं दण्दस्तथैव च /AP_224.011ab/ कोषो मित्रञ्च धर्मज्ञ सप्ताङ्गं राज्यमुच्यते //AP_224.011cd/ मूलं स्वामी स वै रक्ष्यस्तस्माद्राज्यं(1) विशेषतः /AP_224.012ab/ राज्याङ्गद्रोहिणं हन्यात्काले तीक्ष्णो मृदुर्भवेत् //AP_224.012cd/ एवं लोकद्वयं राज्ञो भृत्यैर् हासं विवर्जयेत् /AP_224.013ab/ भृत्याः परिभवन्तीह नृपं हर्षणसत्कथं //AP_224.013cd/ लोकसङ्ग्रहणार्थाय कृतकव्यसनो भवेत् /AP_224.014ab/ smitapÆrvÃbhibhëŠsyÃt लोकानां रञ्जनं चरेत् //AP_224.014cd/ दीर्घसूत्रस्य नृपतेः कर्महानिर्ध्रुवं भवेत् /AP_224.015ab/ रागे दर्पे च माने च द्रोहे पापे च कर्मणि //AP_224.015cd/ अप्रिये चैव वक्तव्ये दीर्घसूत्रः प्रशस्यते /AP_224.016ab/ सुप्तमन्त्रो भवेद्राजा नापदो गुप्तमन्त्रतः //AP_224.016cd/ :n 1 tasmÃdrëÂramiti ख.. , ग.. , घ.. , छ.. , ज.. , ञ.. , ट.. च :p 318 ज्ञायते हि कृतं कर्म नारब्धं तस्य राज्यकं(1) /AP_224.017ab/ आकारैर् इङ्गितैर् गत्या चेष्टया bhëitena च //AP_224.017cd/ नेत्रवक्तविकाराभ्यां गृह्यते ऽन्तर्गतं पुनः /AP_224.018ab/ नैकस्तु मन्त्रयेन् मन्त्रं न राजा बहुभिः सह //AP_224.018cd/ बहुभिर्मन्त्रयेत् कामं राजा मन्त्रान् पृथक् पृथक् /AP_224.019ab/ मन्त्रिणामपि नो कुर्यान् मन्त्री मन्त्रप्रकाशनं //AP_224.019cd/ क्वापि कस्यापि(2) विश्वासो भवतीह सदा नृणां /AP_224.020ab/ निश् चयश् च तथा मन्त्रे कार्य एकेन सूरिणा //AP_224.020cd/ नश्येदविनयाद्राजा राज्यञ्च विनयाल्लभेत् /AP_224.021ab/ त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिञ्च शाश्वतीं //AP_224.021cd/ ÃnvÅk«ikŤcÃrthavidyÃæ वार्तारम्भांश् च लोकतः /AP_224.022ab/ जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः //AP_224.022cd/ पूज्या देवा द्विजाः सर्वे दद्याद्दानानि तेषु च /AP_224.023ab/ द्विजे दानञ्चाक्षयो ऽयं निधिः कैश्चिन्न नाश्यते //AP_224.023cd/ सङ्ग्रामेष्वनिवर्तित्वं प्रजानां परिपालनं /AP_224.024ab/ दानानि brÃhmaïÃnäca राज्ञो निःश्रेयसम्परं //AP_224.024cd/ कृपणानाथवृद्धानां vidhavÃnäca योषितां /AP_224.025ab/ योगक्षेमञ्च वृत्तिञ्च तथैव परिकल्पयेत् //AP_224.025cd/ वर्णाश्रमव्यवस्थानं कार्यन्तापसपूजनं /AP_224.026ab/ न विश्वसेच्च सर्वत्र तापसेषु च विश्वसेत् //AP_224.026cd/ विश्वासयेच्चापि परन्तत्त्वभूतेन हेतुना /AP_224.027ab/ :n 1 तस्य कर्मकमिति ख.. 2 क्वचित् कस्यापि इति ख.. , ग.. , घ.. , ज.. , ट.. च :p 319 वकविच्चिन्तयेदर्थं सिंहवच्च पराक्रमेत् //AP_224.027cd/ वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् /AP_224.028ab/ दृढप्रहरी च भवेत् तथा शूकरवन्नृपः //AP_224.028cd/ चित्रकारश् च शिखिवद् दृढभक्तिस् तथाश्ववत् /AP_224.029ab/ भवेच्च madhurÃbhëŠtathà कोकिलवन्नृपः //AP_224.029cd/ काकशङ्की भवेन्नित्यमज्ञातां वसतिं वसेत् /AP_224.030ab/ नापरीक्षितपूर्वञ्च भोजनं शयनं स्पृशेत् //AP_224.030cd/ नाविज्ञातां स्त्रियं गच्छेन्नाज्ञातां नावमारुद्वेत् /AP_224.031ab/ rëÂrakar«Å भ्रस्यते च राज्यार्थाच्चैव जीवितात् //AP_224.031cd/ भृतो वत्सो जातबलः कर्मयोग्यो यथा भवेत् /AP_224.032ab/ तथा rëÂraæ महाभाग भृतं कर्मसहं भवेत् //AP_224.032cd/ सर्वं कर्मेदमायत्तं विधाने दैवपौरुषे /AP_224.033ab/ तयोर्दैवमचिन्त्यं हि पौरुषे विद्यते क्रिया //AP_224.033cd/ जनानुरागप्रभवा राज्ञो राज्यमहीश्रियः ॥34//AP_224.034ab/ :e इत्य् आग्नेये महापुराणे राजधर्मो नाम चतुर्विंशत्यधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {225} :Ó अथ पञ्चविंशत्यधिकद्विशततमो ऽध्यायः राजधर्माः पुष्कर उवाच स्वयमेव कर्म दैवाख्यं विद्धि देहान्तरार्जितं /AP_225.001ab/ तस्मात् पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः //AP_225.001cd/ :p 320 प्रतिकूलं तथा दैवं पौरुषेण विहन्यते /AP_225.002ab/ सात्त्विकात् कर्मणः पूर्वात् सिद्धिः स्यात्पौरुषं विना //AP_225.002cd/ पौरुषं दैवसम्पत्त्या काले फलति भार्गव /AP_225.003ab/ दैवं पुरुषकारश् च द्वयं पुंसः फलावहं //AP_225.003cd/ कृषेर्वृष्टिसमायोगात् काले स्युः फलसिद्धयः /AP_225.004ab/ सधर्मं पौरुषं कुर्यान्नालसो न च दैववान् //AP_225.004cd/ सामादिभिरुपायैस्तु सर्वे सिद्ध्यन्त्युपक्रमाः /AP_225.005ab/ साम चोपप्रदानञ्च भेददण्डौ तथापरौ //AP_225.005cd/ मायोपेक्षेन्द्रजालञ्च उपायाः सप्त täch­ïu /AP_225.006ab/ द्विविधं कथितं साम तथ्यञ्चातथ्यमेव च //AP_225.006cd/ तत्राप्यतथ्यं साधूनामाक्रोशायैव जायते /AP_225.007ab/ महाकुलीना ह्य् ऋजवो धर्मनित्या जितेन्द्रियाः //AP_225.007cd/ सामसाध्या अतथ्यैश् च गृह्यन्ते राक्षसा अपि /AP_225.008ab/ तथा तदुप्रकाराणां k­tÃnäcaiva वर्णनं //AP_225.008cd/ परस्परन्तु ये द्विष्टाः क्रुद्धभीतावमानिताः /AP_225.009ab/ तेषान्भेदं प्रयुञ्जीत परमं दर्शयेद्भयं(1) //AP_225.009cd/ आत्मीयान् दर्शयेदाशां येन दोषेण बिभ्यति /AP_225.010ab/ परास्तेनैव ते भेद्या रक्ष्यो वै ज्ञातिभेदकः //AP_225.010cd/ सामन्तकोषो वाह्यस्तु मन्त्रामात्यात्मजादिकः(2) /AP_225.011ab/ अन्तःकोषञ्चोपशाम्य कुर्वन् शत्रोश् च तं जयेत् //AP_225.011cd/ उपायश्रेष्ठं दानं स्याद्दानादुभयलोकभाक् /AP_225.012ab/ न सो ऽस्ति नाम दानेन वशगो यो न जायते //AP_225.012cd/ :n 1 परस्मादर्शयेद्भयमिति ञ.. 2 मन्त्रामात्यानुजादिक इति ञ.. :p 321 दानवानेव शक्नोति संहतान् भेदितुं परान् /AP_225.013ab/ त्रयासाध्यं साधयेत्तं दण्डेन च कृतेन च //AP_225.013cd/ दण्डे सर्वं स्थितं दण्डो नाशयेद्दुष्प्रणीकृतः /AP_225.014ab/ अदण्ड्यान् दण्डयन्नश्येद्दण्ड्यान्राजाप्यदण्डयन् //AP_225.014cd/ दैवदैत्योरगनराः सिद्धा भूताः पतत्रिणः /AP_225.015ab/ उत्क्रमेयुः स्वमर्यादां यदि दण्डान् न पालयेत् //AP_225.015cd/ यस्माददान्तान् दमयत्यदण्ड्यान्दण्डयत्यपि /AP_225.016ab/ दमनाद्दण्डनाच्चैव तस्माद्दण्ड विदुर्बुधाः //AP_225.016cd/ तेजसा दुर् निरीक्ष्यो हि राजा भास्करवत्ततः /AP_225.017ab/ लोकप्रसादं गच्छेत दर्शनाच्चन्द्रवत्ततः //AP_225.017cd/ जगद्व्याप्नोति वै चारैर् अतो राजा समीरणः /AP_225.018ab/ दोषनिग्रहकारित्वाद्राजा वैवस्वतः प्रभुः //AP_225.018cd/ यदा दहति दुर्बुद्धिं तदा भवति पावकः /AP_225.019ab/ यदा दानं द्विजातिभ्यो दद्यात् तस्माद्धनेश्वरः //AP_225.019cd/ धनधाराप्रवर्षित्वाद्देवादौ वरुणः स्मृतः /AP_225.020ab/ क्षमया धारयंल्लेकान् पार्थिवः पार्थिवो भवेत् //AP_225.020cd/ उत्साहमन्त्रशक्त्याद्यै रक्षेद्यस्माद्धरिस्ततः ॥21//AP_225.021ab/ :e इत्य् आग्नेये महापुराणे सामाद्युपायो नाम पञ्चविंशत्यधिकद्विशततमो ऽध्यायः ॥ :p 322 % छप्तेर् {226} :Ó अथ षड्विंशत्यधिकद्विशततमो ऽध्यायः राजधर्माः पुष्कर उवाच दण्डप्रणयनं वक्ष्ये येन राज्ञः परा गतिः /AP_226.001ab/ त्रियवं कृष्णलं विद्धि पापस्तत्पञ्चकं भवेत् //AP_226.001cd/ कृष्णलानां तथा षष्ट्या(1) कर्षार्धं राम कीर्तितं /AP_226.002ab/ सुवर्णश् च विनिर्दिष्टो राम षोडशमापकः //AP_226.002cd/ निष्कः सुवर्णाश् चत्वारो धरणं दशभिस्तु तैः /AP_226.003ab/ ताम्ररूप्यसुवर्णानां मनमेतत् प्रकीर्तितं //AP_226.003cd/ ताम्रकैः कार्षिको राम प्रोक्तः कार्षापणो बुधैः /AP_226.004ab/ पणानां द्वे शते सार्धं प्रथमः साहसः स्मृतः(2) //AP_226.004cd/ मध्यमः पञ्च विज्ञेयः सहस्रमपि चोत्तमः /AP_226.005ab/ चौरैर् अमूषितो यस्तु मूषितो ऽस्मीति bhëate //AP_226.005cd/ तत्प्रदातरि भापाले स दण्ड्यस्तावदेव तु /AP_226.006ab/ यो यावद्विपरीतार्थं मिथ्या वा यो वदेत्तु तं //AP_226.006cd/ तौ नृपेण ह्य् अधर्मज्ञौ दाप्यौ तद्द्विगुणं दमं(3) /AP_226.007ab/ कूटसाक्ष्यन्तु कुर्वाणांस्त्रीन् वर्णांश् च प्रदापयेत् //AP_226.007cd/ विवासयेद्ब्राह्मणन्तु भोज्यो विधिर् न हीरतः /AP_226.008ab/ निक्षेपस्य समं मूल्यं दण्ड्यो निक्षेपभुक् तथा //AP_226.008cd/ :n 1 tathÃcëÂau इति छ.. , ज.. च 2 ताम्रिकैः कार्षिक इत्य् आदिः, साहसः स्मृत इत्य् अन्तः पाठः झ.. पुस्तके नास्ति 3 यो यावदित्यादिः, तद्द्विगुणं दममित्यन्तः पाठः झ.. पुस्तके नास्ति :p 323 वस्त्रादिकस्य धर्मज्ञ तथा धर्मो न हीयते /AP_226.009ab/ यो निक्षेपं घातयति यश्चानिक्षिप्य याचते //AP_226.009cd/ तावुभौ चौरवच्छास्यौ दण्ड्यौ वा द्विगुणं दम /AP_226.010ab/ अज्ञानाद्यः पुमान् कुर्यात् परद्रव्यस्य विक्रयं //AP_226.010cd/ निर्दोषो ज्ञानपूर्वकन्तु चौरवद्दण्डमर्हति(1) /AP_226.011ab/ मूल्यमादाय यः शिल्पं न दद्याद् दण्ड्य एव सः //AP_226.011cd/ प्रतिश्रुत्याप्रदातारं सुवर्णं दण्डयेन्नृपः /AP_226.012ab/ भृतिं गृह्य न कुर्याद्यः karmëÂau कृष्णला दमः //AP_226.012cd/ अकाले तु त्यजन् भृत्यं दण्ड्यः स्यात्तावदेव तु /AP_226.013ab/ क्रीत्वा विक्रीय वा किञ्चिद्यस्येहानुशयो भवेत् //AP_226.013cd/ सो ऽन्तर्दशाहात्तत्स्वामी दद्याच्चैवाददीत च /AP_226.014ab/ परेण तु दशाहस्य नादद्यान्नैव दापयेत् //AP_226.014cd/ आददद्धि ददच्चैव राज्ञा दण्ड्यः शतानि ष /AP_226.015ab/ वरे दोषानविख्याप्य यः कन्यां वरयेदिह(2) //AP_226.015cd/ दत्ताप्यदत्ता सा तस्य राज्ञा दण्ड्यः शतद्वयं /AP_226.016ab/ प्रदाय कन्यां यो ऽन्यस्मै पुनस्तां सम्प्रयच्छति //AP_226.016cd/ दण्डः कार्यो नरेन्द्रेण तस्याप्युत्तमसाहसः /AP_226.017ab/ सत्यङ्कारेण वाचा च युक्तं पुण्यमसंशयं //AP_226.017cd/ लुब्धो ऽन्यत्र च विक्रेता षट्शतं दण्डमर्हति /AP_226.018ab/ दद्याद्धेनुं न यः पालो गृहीत्वा भक्तवेतनं //AP_226.018cd/ स तु दण्ड्यः शतं राज्ञा सुवर्णं वाप्यरक्षिता /AP_226.019ab/ :n 1 चौरवद्वधमर्हतोति घ.. , ञ.. च 2 वरयेद्यदि इति घ.. , ञ.. च :p 324 धनुःशतं परीणाहो ग्रामस्य तु समन्ततः //AP_226.019cd/ द्विगुणं त्रिगुणं वापि नगरस्य च कल्पयेत् /AP_226.020ab/ वृतिं तत्र प्रकुर्वीत यामुष्ट्रो नावलोकयेत् //AP_226.020cd/ तत्रापरिवृते धान्ये हिंसिते नैव दण्डनं /AP_226.021ab/ गृहन्तडागमारामं क्षेत्रं वा भीषया हरन् //AP_226.021cd/ शतानि पञ्च दण्ड्याः स्यादज्ञानाद् द्विशतो दमः /AP_226.022ab/ मर्यादाभेदकाः सर्वे दण्ड्याः प्रथमसाहसं //AP_226.022cd/ शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति /AP_226.023ab/ वैश्यश् च द्विशतं राम शूद्रश् च बधमर्हति //AP_226.023cd/ पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने /AP_226.024ab/ वैश्ये वाप्यर्धपञ्चाशच्छूद्रे द्वादशको दमः //AP_226.024cd/ क्षत्रियस्याप्नुयाद्वैश्यः साहसं पूर्वमेव तु /AP_226.025ab/ शूद्रः क्षत्रियमाक्रुश्य जिह्वाच्छेदनमाप्नुयात् //AP_226.025cd/ धर्मोपदेशं विप्राणां शूद्रः कुर्वंश् च दण्डभाक् /AP_226.026ab/ श्रुतदेशादिवितथी दाप्यो द्विगुणसाहसं //AP_226.026cd/ उत्तमः साहसस्तस्य यः पापैर् उत्तमान् क्षिपेत् /AP_226.027ab/ प्रमादाद्यैर् मया प्रोक्तं प्रीत्या दण्डार्धमर्हति //AP_226.027cd/ मातरं पितरं ज्येष्ठं भ्रातरं श्वशुरं गुरुं /AP_226.028ab/ आक्षारयञ्च्छतं दण्ड्यः पन्थानं चाददद्गुरोः //AP_226.028cd/ अन्त्यजातिर्द्विजातिन्तु येनाङ्गेनापराध्नुयात् /AP_226.029ab/ तदेव च्छेदयेत्तस्य क्षिप्रमेवाविचारयन् //AP_226.029cd/ अवनिष्ठीवतो दर्पाद् द्वावोष्ठौ छेदयेन्नृपः /AP_226.030ab/ अपमूत्रयतो मेढ्रमपशब्दयतो गुदं //AP_226.030cd/ :p 325 उत्कृष्टासनसंस्थस्य नीचस्याधोनिकृन्तनं /AP_226.031ab/ यो यदङ्गं च रुजयेत्तदङ्गन्तस्य कर्तयेत् //AP_226.031cd/ अर्धपादकराः कार्या गोगजाश्वोष्ट्रघातकाः /AP_226.032ab/ वृक्षन्तु विफलं कृत्त्वा सुवर्णं दण्डमर्हति //AP_226.032cd/ द्विगुणं दापयेच्छिन्ने पथि सीम्नि जलाशये /AP_226.033ab/ द्रव्याणि यो हरेद्यस्य ज्ञानतो ऽज्ञानतो ऽपिवा //AP_226.033cd/ स तस्योत्पाद्य तुष्टिन्तु राज्ञे दद्यात्ततो दमं /AP_226.034ab/ यस्तु रज्जुं घटं कूपाद्धरेच्छिन्द्याच्च तां प्रपां //AP_226.034cd/ स दण्डं प्राप्नुयान् मासं दण्ड्यः स्यात् प्राणिता.रने /AP_226.035ab/ धान्यं दशभ्यः कुम्भेभ्यो हरतो ऽभ्यधिकं बधः //AP_226.035cd/ शेषे ऽप्येकादशगुणं तस्य दण्डं प्रकल्पयेत् /AP_226.036ab/ सुवर्णरजतादीनां नृस्त्रीणां हरणे बधः //AP_226.036cd/ येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते /AP_226.037ab/ तत्तदेव हरेदस्य् प्रत्यादेशाय पार्थिवः //AP_226.037cd/ ब्राह्मणः शाकधान्यादि अल्पं गृह्णन्न दोषभाक् /AP_226.038ab/ गोदेवार्थं हरंश्चापि हन्याद्दुष्टं बधीद्यतं //AP_226.038cd/ गृहक्षेत्रापहर्तारं तथा पत्न्यभिगामिनं /AP_226.039ab/ अग्निदं गरदं हन्यात्तथा चाभ्युद्यतायुधं //AP_226.039cd/ राजा गवाभिचाराद्यं हन्याच्चैवाततायिनः /AP_226.040ab/ परस्त्रियं न bhëeta प्रतिषिद्धो विशेन्न हि //AP_226.040cd/ अदण्ड्या स्त्री भवेद्राज्ञा वरयन्तो पतिं स्वयं /AP_226.041ab/ उत्तमां सेवमानः स्त्री जघन्यो बधमर्हति //AP_226.041cd/ भर्तारं लङ्घयेद्या तां श्वभिः सङ्घातयेत् स्त्रियं /AP_226.042ab/ :p 326 सवर्णदूषितां कुर्यात् पिण्डमात्रोपजीविनीं //AP_226.042cd/ ज्यायसा दूषिता नारी मुण्डनं समवाप्नुयात् /AP_226.043ab/ वैश्यागमे तु विप्रस्य क्षत्रियस्यान्त्यजागमे //AP_226.043cd/ क्षत्रियः प्रथमं वैश्यो दण्ड्यः शूद्रागमे भवेत् /AP_226.044ab/ गृहीत्वा वेतनं वेश्या लोभादन्यत्र गच्छति //AP_226.044cd/ वेतनन्द्विगुणं दद्याद्दण्दञ्च द्विगुणं तथा /AP_226.045ab/ भार्या पुत्राश् च दासाश् च शिष्यो भ्राता च सोदरः //AP_226.045cd/ k­ÂÃparÃdhÃstìyÃ÷ सूरज्वा वेणुदलेन वा /AP_226.046ab/ पृष्ठे न मस्तके हन्याच्चौरस्याप्नोति किल्विषं //AP_226.046cd/ रक्षास्वधिकृतैयस्तु प्रजात्यर्थं विलुप्यते /AP_226.047ab/ तेषां सर्वस्वमादाय राजा कुर्यात् प्रवासनं //AP_226.047cd/ ये नियुक्ताः स्वकार्येषु हन्युः कार्याणि कर्मिणां /AP_226.048ab/ निर्घृणाः क्रूरमनसस्तान्निःस्वान् कारयेन्नृपः //AP_226.048cd/ अमात्यः prìvivÃko वा यः कुर्यात् कार्यमन्यथा /AP_226.049ab/ तस्य सर्वस्वमादाय तं राजा विप्रवासयेत् //AP_226.049cd/ गुरुतल्पे भयः कार्यः सुरापाणे सुराध्वजः /AP_226.050ab/ स्तेयेषु श्वपदं विद्याद् ब्रह्महत्याशिरः पुमान् //AP_226.050cd/ शूद्रादीन् घातयेद्राजा पापान् विप्रान् प्रवासयेत् /AP_226.051ab/ महापातकिनां वित्तं वरुणायोपपादयेत् //AP_226.051cd/ ग्रामेष्वपि च ये केचिच्चौराणां भक्तदायकाः /AP_226.052ab/ भाण्डारकोषदाश् चैव सर्वांस्तानपि घातयेत् //AP_226.052cd/ rëÂre«u rëÂrÃdhik­tÃn सामन्तान् पापिनो हरेत् /AP_226.053ab/ सन्धिं कृत्वा तु ये चौर्यं रात्रौ कुर्वन्ति तस्कराः //AP_226.053cd/ :p 327 तेषां च्छित्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् /AP_226.054ab/ तडागदेवतागारभेदकान् घातयेन्नृपः //AP_226.054cd/ समुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि /AP_226.055ab/ स हि कार्षापणन्दण्ड्यस्तममेध्यञ्च शोधयेत् //AP_226.055cd/ प्रतिमासङ्क्रमभिदो दद्युः पञ्चशतानि ते /AP_226.056ab/ समैश् च विषमं यो वा चरते मूल्यतो ऽपि वा //AP_226.056cd/ समाप्नुयान्नरः पूर्वं दमं मध्यममेव वा /AP_226.057ab/ द्रव्यमादाय वणिजामनर्घेणावरुन्धतां //AP_226.057cd/ राजा पृथक् पृथक् कुर्याद्दण्डमुत्तमसाहसं /AP_226.058ab/ द्रव्याणां दूषको यश् च प्रतिच्छन्दकविक्रयी //AP_226.058cd/ मध्यमं प्राप्नुयाद्दण्डं कूटकर्ता तथोत्तमं /AP_226.059ab/ कलहापकृतं देयं दण्डश् च द्विगुणस्ततः //AP_226.059cd/ अभक्ष्यभक्ष्ये विप्रे वा शूद्रे वा कृष्णलो दमः /AP_226.060ab/ तुलाशासनकर्ता च कूटकृन्नाशकस्य च //AP_226.060cd/ एभिश् च व्यवहर्ता यः स दाप्यो दममुत्तमं /AP_226.061ab/ विषाग्निदां पतिगुरुविप्रापत्यप्रमापिणीं //AP_226.061cd/ विकर्णकरनासौष्ठी कृत्वा गोभिः प्रवासयेत् /AP_226.062ab/ क्षेत्रवेश्मग्रामवनविदारकास् तथा नराः //AP_226.062cd/ राजपत्न्यभिगामी च दग्धव्यास्तु कटाग्निना /AP_226.063ab/ ऊनं वाप्यधिकं वापि लिखेद्यो राजशासनं //AP_226.063cd/ पारजायिकचौरौ च मुञ्चतो दण्ड उत्तमः /AP_226.064ab/ राजयानासनारोढुर्दण्ड उत्तमसाहसः //AP_226.064cd/ यो मन्येताजितो ऽस्मीति न्यायेनापि पराजितः /AP_226.065ab/ :p 328 तमायान्तं पराजित्य(1) दण्डयेद् द्विगुणं दमं //AP_226.065cd/ आह्वानकारी बध्यः स्यादनाहूतमथाह्वयन् /AP_226.066ab/ दाण्डिकस्य च यो हस्तादभिमुक्तः पलायते //AP_226.066cd/ हीनः पुरुषकारेण तद् दद्याद्दाण्डिको धनं ॥67//AP_226.067ab/ :e इत्य् आग्नेये महापुराणे दण्डप्रणयनं नाम षड्विंशत्यधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {227} :Ó अथ सप्तविंशत्यधिकद्विशततमो ऽध्यायः युद्धयात्रा पुष्कर उवाच यदा मन्येत नृपतिराक्रन्देन बलीयसा /AP_227.001ab/ पार्ष्णिग्राहो ऽभिभूतो मे तदा यात्रां प्रयोजयेत् //AP_227.001cd/ पुष्ता योधा भृटा भृत्याः प्रभूतञ्च बलं मम /AP_227.002ab/ मूलरक्षासमर्थो ऽस्मि तैर् गत्वा(2) शिविरे व्रजेत् //AP_227.002cd/ शत्रोर्वा व्यसने यायात् दैवाद्यैः pŬitaæ परं /AP_227.003ab/ भूकम्पो यान्दिशं याति yäca केतुर्व्यदूषयत् //AP_227.003cd/ विद्विष्टनाशकं सैन्यं सम्भूतान्तःप्रकोपनं(3) /AP_227.004ab/ शरीरस्फुरणे धन्ये तथा सुस्वप्रदर्शने //AP_227.004cd/ निमित्ते शकुने धन्ये जाते शत्रुपुरं व्रजेत् /AP_227.005ab/ :n 1 पुनर्जित्वेति ग.. , घ.. , ज.. च 2 तैर् वृत्वा इति साधुः 3 सम्भूतान्तःकोपदमिति ख.. , छ.. च :p 329 पदातिनागबहुलां सेनां प्रावृषि योजयेत् //AP_227.005cd/ हेमन्ते शिशिरे चैव रथवाजिसमाकुलां /AP_227.006ab/ चतुरङ्गबलोपेतां वसन्ते वा शरन्म्मुखे(1) //AP_227.006cd/ सेना पदातिबहुला शत्रून् जयति सर्वदा /AP_227.007ab/ अङ्गसक्षिणभागे तु शस्तं प्रस्फुरणं भवेत् //AP_227.007cd/ न शस्तन्तु तथा वामे पृष्ठस्य हृदयस्य च /AP_227.008ab/ lächanaæ पिटकञ्चैव विज्ञेयं स्फुरणं तथा //AP_227.008cd/ विपर्ययेणाभिहितं सव्ये स्त्रीणां शुभं भवेत् /AP_227.009ab/ :e इत्य् आग्नेये महापुराणे यात्रा नाम सप्तविंशत्यधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {228} :Ó athëÂÃviæÓatyadhikaÓatatamo ऽध्यायः स्वप्नाध्यायः पुष्कर उवाच स्वप्नं शौभाशुभं वक्ष्ये दुःखप्रहरणन्तथा /AP_228.001ab/ नाभिं विनान्यत्र गात्रे तृणवृक्षसमुद्भवः //AP_228.001cd/ चूर्णं मूर्ध्नि कांस्यानां मुण्डनं नग्नता तथा /AP_228.002ab/ मलिनाम्बरधारित्वमभ्यङ्गः पङ्कदिग्धता //AP_228.002cd/ उच्चात् प्रपतनञ्चैव विवाहो गीतमेव च /AP_228.003ab/ तन्त्रीवाद्यविनोदश् च दोलारोहणमेव च //AP_228.003cd/ अर्जनं पद्मलोहानां सर्पाणामथ मारणं /AP_228.004ab/ :n 1 शरद्यश्चेति ञ.. , ट.. च :p 330 raktapu«padrumÃïäca चण्डालस्य तथैव च //AP_228.004cd/ वराहाश्वखरोष्ट्राणां तथा चारोहणक्रिया /AP_228.005ab/ भक्षणं पक्षिमांसानां तैलस्य कृशरस्य च(1) //AP_228.005cd/ मातुः प्रवेशो जठरे चितारोहणमेव च /AP_228.006ab/ शक्रध्वजाभिपतनं पतनं शशिसूर्ययोः //AP_228.006cd/ divyÃntarÅk«abhaumÃnÃmutpÃtÃnäca दर्शनं /AP_228.007ab/ देवद्विजातिभूपानां गुरूणाङ्कोप एव च //AP_228.007cd/ नर्तनं हसनञ्चैव विवाहो गीतमेव च(2) /AP_228.008ab/ तन्त्रीवाद्यविहीनानां वाद्यानामपि वादनं //AP_228.008cd/ स्रोतोवहाधोगमनं स्नानं गोमयवारिणा /AP_228.009ab/ पङ्कोदकेन च तथा मशीतोयेन वाप्यथ //AP_228.009cd/ आलिङ्गनं कुमारीणां पुरुषाञ्च मैथुनं(3) /AP_228.010ab/ हानिश् चैव स्वगात्राणां विरेको वमनक्रिया //AP_228.010cd/ दक्षिणाशाप्रगमनं व्याधिनाभिभवस् तथा /AP_228.011ab/ फलानामुपहानिश् च धातूनां भेदनं तथा //AP_228.011cd/ g­hÃïäcaiva पतनं गृहसम्मार्जनन्तथा /AP_228.012ab/ krŬà पिशाचक्रव्यादवानरान्त्यनरैर् अपि //AP_228.012cd/ परादभिभवश् चैव तस्माच्च व्यसनोद्भवः /AP_228.013ab/ këÃyavastradhÃritvaæ तद्वस्त्रैः krŬanaæ तथा(4) //AP_228.013cd/ :n 1 तन्त्रीवाद्यविनोदश्चेत्यादिः, तैलस्य कृशरस्य चेत्यन्तः पाठः छ.. , झ.. पुस्तकद्वये नास्ति 2 विवाहोत्सव एव चेति ज.. 3 तासामेव च मैथुनमिति ज.. 4 हानिश् चैवेत्यादिः. krŬanaæ तथेत्यन्तः पाठः ज.. पुस्तके नास्ति :p 331 स्नेहपानावगाहौ च रक्तमाल्यानुलेपनं /AP_228.014ab/ इत्यधान्यानि स्वप्नानि तेषामकथनं शुभं //AP_228.014cd/ भूजश् च स्वपनं तद्वत् कार्यां स्नानं द्विजार्चनं /AP_228.015ab/ तिलैर् होमो हरिब्रह्मशिवार्कगणपूजनं //AP_228.015cd/ तथा स्तुतिप्रपठनं पुंसूक्तादिजपस् तथा /AP_228.016ab/ स्वप्नास्तु प्रथमे यामे(1) संवत्सरविपाकिनः //AP_228.016cd/ षड्भिर्मासैर् द्वितीये तु त्रिभिर्मासैर् त्रियामिकाः /AP_228.017ab/ चतुर्थे त्वर्धमासेन दशाहादरुणोदये //AP_228.017cd/ एकस्यामथ चेद्रात्रौ शुभं वा यदि वाशुभं /AP_228.018ab/ पश्चादृष्टस्तु यस्तत्र तस्य पाकं विनिर्दिशेत् //AP_228.018cd/ तस्मात्तु शोभने स्वप्ने पश्चात्स्वापो न शस्यते /AP_228.019ab/ शैलप्रासादनागाश्ववृषभारोहणं हितं //AP_228.019cd/ द्रुमाणां श्वेतपुष्पाणां गगने च तथा द्विज /AP_228.020ab/ द्रुमतृणोद्भवो नाभौ तथा च बहुबाहुता //AP_228.020cd/ तथा च बहुशीर्षत्वं पलितोद्भव एव च /AP_228.021ab/ सुशुक्रमाल्यधारित्वं सुशुक्लाम्बरधारिता //AP_228.021cd/ चन्द्रार्कताराग्रहणं परिमार्जनमेव च /AP_228.022ab/ शक्रध्वजालिङ्गनञ्च ध्वजोच्छ्रायक्रिया तथा //AP_228.022cd/ भूम्यबुधाराग्रहणं(2) ÓatrÆïäcaiva विक्रिया /AP_228.023ab/ जयो विवादे द्यूते च सङ्ग्रामे च तथा द्विज //AP_228.023cd/ भक्षणञ्चार्द्रमांसानाम्पायसस्य च भक्षणं /AP_228.024ab/ दर्शनं रुधिरस्यापि स्नानं वा रुधिरेण च //AP_228.024cd/ :n 1 प्रथमे भागे इति ख.. 2 भूम्यम्बुधीनां ग्रहणमिति क.. , छ.. , ञ.. च :p 332 सरारुधिरमद्यानां पानं क्षीरस्य वाप्यथ /AP_228.025ab/ अस्त्रैर् विचेष्टनं भूमौ निर्मलं गगनं तथा //AP_228.025cd/ मुखेन दोहनं शस्तं महिषीणां तथा गवां /AP_228.026ab/ सिंहीनां hastinÅnäca बडवानां तथैव च //AP_228.026cd/ प्रसादो देवविप्रेभ्यो गुरुभ्यश् च तथा द्विज /AP_228.027ab/ अम्भसा चाभिषेकस्तु गवां शृङ्गच्युतेन च //AP_228.027cd/ चन्द्राद् भ्रष्टेन वा राम ज्ञेयं राज्यप्रदं हि तत् /AP_228.028ab/ राज्याभिषेकश् च तथा छेदनं शिरसो ऽप्यथ //AP_228.028cd/ मरणं वह्निलाभश् च वह्निदाहो गृहादिषु /AP_228.029ab/ लब्धेश् च राजलिङ्गानां तन्त्रीवाद्याभिवादनं //AP_228.029cd/ यस्तु पश्यति स्वप्नान्ते राजानं कुञ्जरं हयं /AP_228.030ab/ हिरण्यं v­«abhaÇgäca कुटुम्बस्तस्य वर्धते //AP_228.030cd/ वृषेभगृहशैलाग्रवृक्षारोहणरोदनं /AP_228.031ab/ घृटविष्ठानुलेपो वा अगम्यागमनं तथा //AP_228.031cd/ सितवस्त्रं प्रसन्नाम्भः फली वृक्षो नभो ऽमलं ॥32//AP_228.032ab/ :e इत्य् आग्नेये महापुराणे स्वप्नाध्यायी नाम अष्टाविंशत्यधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {229} :Ó अथ एकोनत्रिंशदधिकद्विशततमो ऽध्यायः शकुनानि पुष्कर उवाच औषधानि च युक्तानि धान्यं कृष्णमशोभनं /AP_229.001ab/ कार्पासं तृणशुष्कञ्च गोमयं वै धनानि च //AP_229.001cd/ :p 333 अङ्गारं गुडसर्जौ च(1) मुण्डाभ्यक्तञ्च नग्नकं /AP_229.002ab/ अयः पङ्कं चर्मकेशौ उन्मत्तञ्च नपुंसकं //AP_229.002cd/ चण्डालश्वपचाद्यानि नरा बन्धनपालकाः /AP_229.003ab/ गर्भिणी स्त्री च विधवाः पिण्यकादीनि वै मृतं //AP_229.003cd/ तुषभस्मकपालास्थिभिन्नभाण्डमशस्तकं /AP_229.004ab/ अशस्तो वाद्यशब्दश् च भिन्नभैरवझर्झरः //AP_229.004cd/ एहीति पुरतः शब्दः शस्यते न तु पृष्ठतः /AP_229.005ab/ गच्छेति पश्चाच्छब्दो ऽग्र्यः पुरस्तात्तु विगर्हितः //AP_229.005cd/ क्व यासि तिष्ठ मा गच्छ किन्ते तत्र गतस्य च /AP_229.006ab/ अनिष्टशब्दा मृत्यर्थं क्रव्यादश् च ध्वजादिगः //AP_229.006cd/ स्खलनं vÃhanÃnäca शस्त्रभङ्गस्तथैव च /AP_229.007ab/ शिरोघातश् च द्वाराद्यैश्च्छत्रवासादिपातनं //AP_229.007cd/ हरिमभ्यर्च्य संस्तुत्य स्यादमङ्गल्यनाशनं /AP_229.008ab/ द्वितीयन्तु ततो दृष्ट्वा विरुद्धं प्रविशेद्गृहं //AP_229.008cd/ श्वेताः सुमनसः श्रेष्ठाः पूर्णकुम्भो महोत्तमः /AP_229.009ab/ मांसं मत्स्या दूरशब्दा वृद्ध एकः पशुस्त्वजः //AP_229.009cd/ गावस्तरङ्गमा नागा देवश् च ज्वलितो ऽनलः /AP_229.010ab/ दूर्वार्द्रगोमयं वेश्या स्वर्णरूप्यञ्च रत्नकं //AP_229.010cd/ वचासिद्धार्थकौषध्यो मुद्ग आयुधखड्गकं /AP_229.011ab/ छत्रं पीठं राजलिङ्गं शवं रुदितवर्जितं //AP_229.011cd/ फलं घृटं दधि पयो अक्षतादर्शमाक्षिकं /AP_229.012ab/ शङ्खं इक्षुः शुभं वाक्यं भक्तवादितगीतकं //AP_229.012cd/ :n 1 गुडसर्पौ चेति ग.. , घ.. , ञ.. च :p 334 गम्भीरमेघस्तनितं तडित्तुष्टिश् च मानसी /AP_229.013ab/ एकतः सर्वलिङ्गानि मनसस्तुष्टिरेकतः //AP_229.013cd/ :e इत्य् आग्नेये महापुराणे माङ्गल्याध्यायो नाम एकोनत्रिंशदधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {230} :Ó अथ त्रिंशदधिकद्विशततमो ऽध्यायः शकुनानि पुष्कर उवाच तिष्ठतो गमने प्रश्ने पुरुषस्य शुभाशुभं /AP_230.001ab/ निवेदयन्ति शकुना देशस्य नगरस्य च //AP_230.001cd/ सर्वः पापफलो दीप्तो निर्दिष्टो दैवचिन्तिकैः /AP_230.002ab/ शान्तः शुभफलश् चैव दैवज्ञैः समुदाहृतः //AP_230.002cd/ षट्प्रकारा विनिर्दिष्टा ÓakunÃnäca दीप्तयः /AP_230.003ab/ वेलादिग्देशकरणरुतजातिविभेदतः //AP_230.003cd/ पूर्वा पूर्वा च विज्ञेया सा तेषां बलवत्तरा /AP_230.004ab/ दिवाचरो रात्रिचरस् तथा रात्रौ दिवाचरः //AP_230.004cd/ क्रूरेषु दीप्ता विज्ञेया ऋक्षलग्नग्रहादिषु /AP_230.005ab/ धूमिता सा तु विज्ञेया याङ्गमिष्यति भास्करः //AP_230.005cd/ यस्यां स्थितः सा ज्वलिता मुक्ता चाङ्गारिणी मता /AP_230.006ab/ एतास्तिस्रः स्मृता दीप्ताः पञ्च शान्तास् तथापराः //AP_230.006cd/ :p 335 दीप्तायान्दिशि दिग्दीप्तं शकुनं परिकीर्तितं /AP_230.007ab/ ग्रामो ऽरण्या वने ग्राम्यास् तथा निन्दितपादपः //AP_230.007cd/ देशे चैवाशुभे ज्ञेयो देशदीप्तो द्विजोत्तमः /AP_230.008ab/ क्रियादीप्तो विनिर्दिष्टः स्वजात्यनुचितक्रियः //AP_230.008cd/ रुतदीप्तश् च कथितो भिन्नभैरवनिस्वनः /AP_230.009ab/ जातिदीप्तस् तथा ज्ञेयः केवलं मांसभोजनः //AP_230.009cd/ दीप्ताच्छान्तो विनिर्दिष्टः सर्वैर् भेदैः प्रयत्नतः /AP_230.010ab/ मिश्रैर् मिश्रो विनिर्दिष्टस्तस्य वाच्यं फलाफलं //AP_230.010cd/ गोश्वोष्ट्रगर्दभश्वानः सारिका गृहगोधिका /AP_230.011ab/ चटका भासकूर्माद्याः कथिता ग्रामवासिनः //AP_230.011cd/ अजाविशुकनागेन्द्राः कोलो महिषवायसौ /AP_230.012ab/ ग्राम्यारण्या विनिर्दिष्टाः सर्वे ऽन्ये वनगोचराः(1) //AP_230.012cd/ मार्जारकुक्कुटौ ग्राम्यौ तौ चैव वनगोचरौ /AP_230.013ab/ तयोर्भवति विज्ञानं नित्यं वै रूपभेदतः //AP_230.013cd/ गोकर्णशिखिचक्राह्वखरहारीतवायसाः /AP_230.014ab/ कुलाहकुक्कुभश्येनफेरुखञ्जनवानराः //AP_230.014cd/ शतघ्नचटकश्यामचासश्येनकलिञ्जलाः /AP_230.015ab/ तित्तिरः शतपत्रञ्च कपोतश् च तथा त्रयः //AP_230.015cd/ खञ्जरीटकदात्यूहशुकराजीवकुक्कुटाः /AP_230.016ab/ भारद्वाजश् च सारङ्ग इति ज्ञेया दिवाचराः //AP_230.016cd/ वागुर्युलूकशरभक्रौञ्चाः शशककच्छपाः /AP_230.017ab/ लोमासिकाः पिङ्गलिकाः कथिता रात्रिगोचराः //AP_230.017cd/ :n 1 सर्वे ऽन्ये च वनेचरा iti jha.. :p 336 haæ«ÃÓ ca मृगमार्जारनकुलर्क्षभुजङ्गमाः /AP_230.018ab/ वृकारिसिंहव्याघ्रोष्ट्रग्रामशूकरमानुषाः //AP_230.018cd/ श्वाविद्वृषभगोमायुवृककोकिलसारसाः /AP_230.019ab/ तुरङ्गकौपीननरा गोधा ह्य् उभयचारिणः //AP_230.019cd/ बलप्रस्थानयोः सर्वे पुरस्तात्सङ्घचारिणः /AP_230.020ab/ जयावहा विनिर्दिष्टाः पश्चान्निधनकारिणः //AP_230.020cd/ गृहाद्गम्य यदा चासो व्याहरेत् पुरुतः स्थितः /AP_230.021ab/ नृपावमानं वदति वामः कलहभोजने //AP_230.021cd/ याने तद्दर्शनं शस्तं सव्यमङ्गस्य वाप्यथ /AP_230.022ab/ चौरैर् मोषमथाख्याति मयूरो भिन्ननिस्वनः //AP_230.022cd/ प्रयातस्याग्रतो राम मृगः प्राणहरो भवेत् /AP_230.023ab/ ऋक्षाखुजम्बुकव्याघ्रसिंहमार्जारगर्दभाः //AP_230.023cd/ प्रतिलोमास् तथा राम खरश् च विकृत्रस्वनः /AP_230.024ab/ वामः कपिञ्जलः श्रेष्ठस् तथा दक्षिणसंस्थितः //AP_230.024cd/ पृष्ठतो निन्दितफलस्तित्तिरिस्तु न शस्यते /AP_230.025ab/ एणा वराहाः पृषता वामा भूत्वा तु दक्षिणाः //AP_230.025cd/ भवन्त्यर्थकरा नित्यं विपरीता विगर्हिताः /AP_230.026ab/ वृषाश्वजम्बुकव्याघ्राः सिंहमार्जारगर्दभाः(1) //AP_230.026cd/ vächitÃrthakarà ज्ञेया दक्षिणाद्वामतो गताः /AP_230.027ab/ शिवा श्यामाननाच्छूच्छूः पिङ्गला गृहगोधिका //AP_230.027cd/ शूकरी परपुष्टा च पुन्नामानश् च वामतः /AP_230.028ab/ :n 1 प्रतिलोमास्तथेत्यादिः, सिंहमार्जारगर्दभा इत्य् अन्तः पाठः ज.. भ.. पुस्तकद्वये नास्ति :p 337 स्त्रीसञ्ज्ञा भासकारूषकपिश्रीकर्णश्छित्कराः //AP_230.028cd/ कपिश्रीकर्णपिप्यीका(1) रुरुश्येनाश् च दक्षिणाः /AP_230.029ab/ जातीक्षाहिशशक्रोडगोधानां कीर्तनं शुभं //AP_230.029cd/ ततः सन्दर्शनं नेष्टं प्रतीपं वानरर्क्षयोः /AP_230.030ab/ कार्यकृद्बली शकुनः प्रस्थितस्य हि यो ऽन्वहं //AP_230.030cd/ भवेत्तस्य फलं वाच्यं तदेव दिवसं बुधैः /AP_230.031ab/ मता भक्ष्यार्थिनो बाला वैरसक्तास्तथैव च //AP_230.031cd/ सीमान्तमभ्यन्तरिता विज्ञेया निष्फला द्विज /AP_230.032ab/ एकद्वित्रिचतुर्भिस्तु शिवा धन्या रुतैर् भवेत् //AP_230.032cd/ पञ्चभिश् च तथा षड्भिरधन्या परिकीर्तिता /AP_230.033ab/ सप्तभिश् च तथा धन्या निष्फला परतो भवेत् //AP_230.033cd/ नृणां romäcajananÅ वाहनानां भयप्रदा /AP_230.034ab/ ज्वालानला सूर्यमुखी विज्ञेया भयवर्धनी //AP_230.034cd/ प्रथमं सारङ्गे दृष्टे शुभे देशे शुभं वदेत् /AP_230.035ab/ संवत्सरं मनुष्यस्य अशुभे च शुभं तथा //AP_230.035cd/ तथाविधन्नरः पश्येत्सारङ्गं प्रथमे ऽहनि /AP_230.036ab/ आत्मनश् च तथात्वेन ज्ञातव्यं वत्सरं फलं //AP_230.036cd/ :e इत्य् आग्नेये महापुराणे शकुनानि नाम त्रिंशदधिकद्विशततमो ऽध्यायः ॥ :n 1 पुन्नामास्तथेत्यादिः, पिप्पीका इत्य् अन्तः पाठो ऽस्मल्लब्धेषु नवपुस्तकेषु प्रायः समान एव । तेषामेकतमस्यापि साहाय्येन शोधितुं न स शक्यते । अभिधानादिष्वपि तत्रत्यशब्दो नोपलभ्यन्ते । अतस्तत्र विरतिः :p 338 % छप्तेर् {231} :Ó अथैकत्रिंशदधिकद्विशततमो ऽध्यायः शकुनानि पुष्कर उवाच विशन्ति येन मार्गेण वायसा बहवः पुरं /AP_231.001ab/ तेन मार्गेण रुद्धस्य पुरस्य ग्रहणं भवेत् //AP_231.001cd/ सेनायां यदि वासार्थे निविष्टो वायसो रुवन् /AP_231.002ab/ वामो भयातुरस्त्रस्तो भयं वदति दुस्तरं(1) //AP_231.002cd/ छायाङ्गवाहनोपानच्छत्रवस्त्रादिकुट्टने /AP_231.003ab/ मृत्युस्तत्पूजने पूजा तदिष्टकरणे शुभं //AP_231.003cd/ प्रोषितागमकृत्काकः कुर्वन् द्वारि गतागतं /AP_231.004ab/ रक्तं दग्धं गृहे द्रव्यं क्षिपन्वह्निवेदकः //AP_231.004cd/ न्यसेद्रक्तं पुरस्ताच्च निवेदयति बन्धनं /AP_231.005ab/ पीतं द्रव्यं तथा रुक्म रूप्यमेव तु भार्गव //AP_231.005cd/ यच्चैवोपनयेद् द्रव्यं तस्य लब्धिं विनिर्दिशेत् /AP_231.006ab/ द्रव्यं वापनयेद्यत्तु तस्य हानिं विनिर्दिशेत् //AP_231.006cd/ पुरतो धनलब्धिः स्यादाममांसस्य छर्दने /AP_231.007ab/ भूलब्धिः स्यान् मृदः क्षेपे राज्यं रत्नार्पणे महत् //AP_231.007cd/ यातुः काको ऽनुकूलस्तु क्षेमः कर्मक्षमो भवेत् /AP_231.008ab/ न त्वर्थसाधको ज्ञेयः प्रतिकूलो भयावहः //AP_231.008cd/ सम्मुखे ऽभ्येति विरुवन् यात्राघातकरो भवेत् /AP_231.009ab/ वामः काकः स्मृतो धन्यो दक्षिणो ऽर्थविनाशकृत्(2) //AP_231.009cd/ :n 1 दुष्करमिति ख.. , छ च 2 दक्षिणो ऽन्नविनाशकृदिति ग.. , घ.. , ञ.. च :p 339 वामो ऽनुलोमगः श्रेष्ठो मध्यमो दक्षिणः स्मृतः /AP_231.010ab/ प्रतिलोमगतिर्वामो गमनप्रतिषेधकृत् //AP_231.010cd/ निवेदयति यात्रार्थमभिप्रेतं गृहे गतः(1) /AP_231.011ab/ एकाक्षरचरणस्त्वर्कं वीक्षमाणो भयावहः //AP_231.011cd/ कोटरे वासमानश् च महानर्थकरो भवेत् /AP_231.012ab/ न शुभस्तूषरे काकः पङ्काङ्कः स तु शस्यते //AP_231.012cd/ अमेध्यपूर्णवदनः काकः सर्वार्थसाधकः(2) /AP_231.013ab/ ज्ञेयाः पतत्रिणो ऽन्ये ऽपि काकवद् भृगुनन्दन //AP_231.013cd/ स्कन्धावारापसव्यस्थाः श्वानो विप्रविनाशकाः /AP_231.014ab/ इन्द्रस्थाने नरेन्द्रस्य पुरेशस्य तु गोपुरे //AP_231.014cd/ अन्तर्गृहे गृहेशस्य मरणाय भवेद्भषन् /AP_231.015ab/ यस्य जिघ्रति वामाङ्गं तस्य स्यादर्थसिद्धये //AP_231.015cd/ भयाय दक्षिणं चाङ्गं तथा भुजमदक्षिणं /AP_231.016ab/ यात्राघातकरो यातुर्भवेत् प्रतिमुखागतः //AP_231.016cd/ मार्गावरोधको मार्गे चौरान् वदति भार्गव /AP_231.017ab/ अलाभो ऽस्थिमुखः पापो रज्जुचीरमुखस् तथा //AP_231.017cd/ सोपानत्कमुखो धन्यो मांसपूर्णमुखो ऽपि च /AP_231.018ab/ अमङ्गल्यमुखद्रव्यं केशञ्चैवाशुभं तथा //AP_231.018cd/ अवमूत्र्याग्रतो याति यस्य तस्य भयं भवेत् /AP_231.019ab/ यस्यावमूत्र्य व्रजति शुभं देशन्तथा द्रुमं //AP_231.019cd/ :n 1 नन्वर्थसाधक इत्य् आदिः, गृहे गत इत्य् अन्तःः पाठः ट.. पुस्तके नास्ति 2 कोटरे इत्य् आदिः सर्वार्थसाधक इत्य् अन्तः पाठः ट..पुस्तके नास्ति :p 340 मङ्गलञ्च तथा द्रव्यं तस्य स्यादर्थसिद्धये /AP_231.020ab/ श्ववच्च राम विज्ञेयास् तथा वै जम्बुकादयः //AP_231.020cd/ भयाय स्वामिनि ज्ञेयमनिमित्तं रुतङ्गवां /AP_231.021ab/ निशि चौरभयाय स्याद्विकृतं मृत्यवे तथा //AP_231.021cd/ शिवाय स्वामिनो रात्रौ बलीवर्दो नदन् भवेत् /AP_231.022ab/ उत्सृष्टवृषभो राज्ञो विजयं सम्प्रयच्छति //AP_231.022cd/ अभयं भक्षयन्त्यश् च गावो दत्तास् तथा स्वकाः /AP_231.023ab/ त्यक्तस्नेहाः स्ववत्सेषु गर्भक्षयकरा मताः //AP_231.023cd/ भूमिं पादैर् विनिघ्नन्त्यो दीना भीता भयावहाः /AP_231.024ab/ आर्द्राङ्ग्यो हृष्टरोमाश् च शृगलग्नमृदः शुभाः //AP_231.024cd/ महिष्यादिषु चाप्येतत् सर्वं वाच्यं विजानता /AP_231.025ab/ आरोहणं तथान्येन सपर्याणस्य(1) वाजिनः //AP_231.025cd/ जलोपवेशनं नेष्टं भूमौ च परिवर्तनं /AP_231.026ab/ विपत्करन्तुरङ्गस्य सुप्तं वाप्यनिमित्ततः //AP_231.026cd/ यवमोदकयोर्द्वेषस्त्वकस्माच्च न शस्यते /AP_231.027ab/ वदनाद्रुधिरोत्पत्तिर्वेपनं न च शस्यते //AP_231.027cd/ krŬan वैकः कपोतैश् च सारिकाभिर्मृतिं वदेत् /AP_231.028ab/ साश्रुनेत्रो जिह्वया च पादलेही विनष्टये(2) //AP_231.028cd/ वामपादेन च तथा विलिखंश् च वसुन्धरां /AP_231.029ab/ स्वपेद्वा वामपार्श्वेन दिवा वा न शुभप्रदः //AP_231.029cd/ भयाय स्यात् सकृन्मूत्री तथा निद्राविलाननः /AP_231.030ab/ :n 1 सपर्यार्हस्येति साधुः 2 विनाशकृदिति ज.. , ट.. च :p 341 आरोहणं न चेद्दद्यात् प्रतीपं वा गृहं व्रजेत् //AP_231.030cd/ यात्राविघातमाचष्टे वामपार्श्वं तथा स्पृशन् /AP_231.031ab/ हेषमाणः शत्रुयोधं पादस्पर्शी जयावहः //AP_231.031cd/ ग्रामे व्रजति नागश्चेन् मैथुनं देशहा भवेत् /AP_231.032ab/ प्रसूता नागवनिता मत्ता चान्ताय भूपतेः //AP_231.032cd/ आरोहणं न चेद्दद्यात् प्रतीपं वा गृहं व्रजेत् /AP_231.033ab/ मदं वा वारणो जह्याद्राजघातकरो भवेत् //AP_231.033cd/ वामं दक्षिणपादेन पादमाक्रमते शुभः /AP_231.034ab/ दक्षिणञ्च तथा दन्तं परिमार्ष्टि करेण च //AP_231.034cd/ वृषो ऽश्वः कुञ्जरो वापि रिपुसैन्यगतो ऽशुभः /AP_231.035ab/ खण्डमेघातिवृष्ट्या तु सेना नाशमवाप्नुयात् //AP_231.035cd/ प्रतिकूलग्रहर्क्षात्तु तथा सम्मुखमारुतात्(1) /AP_231.036ab/ यात्राकाले रणे वापि छत्रादिपतनं भयं //AP_231.036cd/ हृष्टा नराश्चानुलोमा ग्रहा वै जयलक्षणं /AP_231.037ab/ काकैर् योधाभिभवनं क्रव्याद्भिर्मण्डलक्षयः //AP_231.037cd/ प्राचीपश्चिमकैशानी शौम्या प्रेष्ठा शुभा च दिक् ॥38//AP_231.038ab/ :e इत्य् आग्नेये महापुराणे शकुनानि नाम एकत्रिंशदधिकद्विशततमो ऽध्यायः ॥ :n 1 वामं दक्षिणेत्यादिः, सम्मुखमारुतादित्यन्तः पाठः झ.. पुस्तके नास्ति :p 342 % छप्तेर् {232} :Ó अथ द्वात्रिंशदधिकद्विशततमो ऽध्यायः यात्रामण्डलचिन्तादिः पुष्कर उवाच सर्वयात्रां प्रवक्ष्यामि राजधर्मसमाश्रयात् /AP_232.001ab/ अस्तङ्गते नीचगते विकले रिपुराशिगे //AP_232.001cd/ प्रतिलोमे च विध्वस्ते शुक्रे यात्रां विसर्जयेत्(1) /AP_232.002ab/ प्रतिलोमे बुधे यात्रां दिक्पतौ च तथा च ग्रहे //AP_232.002cd/ वैधृतौ च व्यतीपाते नागे च शकुनौ तथा /AP_232.003ab/ चतुष्पादे च किन्तुघ्ने तथा यात्रां विवर्जयेत् //AP_232.003cd/ विपत्तारे नैधने च प्रत्यरौ चाथ जन्मनि /AP_232.004ab/ गण्डे विवर्जयेद्यात्रां riktÃyäca तिथावपि //AP_232.004cd/ उदीची च तथा प्राची(2) तयोरैक्यं प्रकीर्तितं /AP_232.005ab/ पश्चिमा दक्षिणा या दिक् तयोरैक्यं तथैव च //AP_232.005cd/ वाय्वग्निदिक्समुद्भूतं परिघन्न तु लङ्घयेत् /AP_232.006ab/ आदित्यचन्द्रशौरास्तु दिवसाश् च न शोभनाः //AP_232.006cd/ कृत्तिकाद्यानि पूर्वेण मघाद्यानि च याम्यतः /AP_232.007ab/ मैत्राद्यान्यपरे चाथ वासवाद्यानि वाप्युदक् //AP_232.007cd/ सर्वद्वाराणि शस्तानि छायामानं वदामि ते /AP_232.008ab/ आदित्ये विंशतिर्ज्ञेयाश् चन्द्रे षोडश कीर्तिताः //AP_232.008cd/ भौमे पञ्चदशैवोक्ताश् चतुर्दश तथा बुधे /AP_232.009ab/ :n 1 विवर्जयेत् इति ख.. , ग.. , घ.. , ञ.. च 2 दिक् पूर्वा या तथोदीचीति ज.. :p 343 त्रयोदश तथा जीये शुक्रे द्वादश कीर्तिताः //AP_232.009cd/ एकादश तथा सौरे सर्वकर्मसु कीर्तिताः /AP_232.010ab/ जन्मलग्ने शक्रचापे सम्मुखे न व्रजेन्नरः //AP_232.010cd/ शकुनादौ शुभे यायाज्जयाय हरिमास्मरन् /AP_232.011ab/ वक्ष्ये मण्डलचिन्तान्ते कर्तव्यं राजरक्षणं //AP_232.011cd/ स्वाम्यमात्यं तथा दुर्गं कोषो दण्डस्तथैव च /AP_232.012ab/ मित्रञ्जनपदश् चैव राज्यं सप्ताङ्गमुच्यते //AP_232.012cd/ सप्ताङ्गस्य तु राज्यस्य विघ्नकर्तॄन् विनाशयेत् /AP_232.013ab/ मण्डलेषु च सर्वेषु वृद्धिः कार्या महीक्षिता //AP_232.013cd/ आत्ममण्डलमेवात्र प्रथमं मण्डलं भवेत् /AP_232.014ab/ सामन्तास्तस्य विज्ञेया रिपवो मण्डलस्य तु //AP_232.014cd/ उपेतस्तु सुहृज् ज्ञेयः शत्रुमित्रमतः परं /AP_232.015ab/ मित्रमित्रं ततो ज्ञेयं मित्रमित्ररिपुस्ततः //AP_232.015cd/ एतत्पुरस्तात् कथितं पश्चादपि निबोध मे /AP_232.016ab/ पार्ष्णिग्राहस्ततः पश्चात्ततस्त्वाक्रन्द उच्यते(1) //AP_232.016cd/ आसारस्तु ततो ऽन्यः स्यादाक्रन्दासार उच्यते /AP_232.017ab/ जिगीषोः शत्रुयुक्तस्य विमुक्तस्य तथा द्विज //AP_232.017cd/ नात्रापि निश् चयः शक्यो वक्तुं मनुजपुङ्गव /AP_232.018ab/ निग्रहानुग्रहे शक्तो मध्यस्थः परिकीर्तितः //AP_232.018cd/ निग्रहानुग्रहे शक्तः सर्वेषामपि यो भवेत् /AP_232.019ab/ उदासीनः स कथितो बलवान् पृथिवीपतिः //AP_232.019cd/ :n 1 मण्डलेषु च सर्वेषु सुरेश्वरसमा हि ते इत्य् अर्धश्लोक आसारस्त्वित्यस्य पूर्वं ट.. पुस्तके वर्तते, परन्त्वसंलग्नः :p 344 न कस्यचिद्रिपुर्मित्रङ्कारणाच्छत्रुमित्रके /AP_232.020ab/ मण्डलं तव सम्प्रोक्तमेतद् द्वादशराजकं //AP_232.020cd/ त्रिविधा रिपवो ज्ञेयाः कुल्यानन्तरकृत्रिमाः /AP_232.021ab/ पूर्वपूर्वो गुरुस्तेषां दुश्चिकित्स्यतमो मतः //AP_232.021cd/ अनन्तरो ऽपि यः शत्रुः सो ऽपि मे कृत्रिमो मतः /AP_232.022ab/ पार्ष्णिग्राहो भवेच्छत्रोर्मित्राणि रिपवस् तथा //AP_232.022cd/ पार्ष्णिग्राहमुपायैश् च शमयेच्च तथा स्वकं /AP_232.023ab/ मित्रेण शत्रोरुच्छेदं प्रशंसन्ति पुरातनाः //AP_232.023cd/ मित्रञ्च शत्रुतामेति सामन्तत्वादनन्तरं /AP_232.024ab/ शत्रुं जिगोषुरुच्छिन्द्यात्(1) स्वयं शक्नोति चेद्यदि //AP_232.024cd/ प्रतापवृद्धौ तेनापि नामित्राज्जायते भयं /AP_232.025ab/ यथास्य नोद्विजेल्लोको विश्वासश् च यथा भवेत् //AP_232.025cd/ जिगीषुर्धर्मविजयी तथा लोकं वशन्नयेत् /AP_232.026ab/ :e इत्य् आग्नेये महाओपुराणे यात्रामण्डलचिन्तादिर्नाम द्वात्रिंशदधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {233} :Ó अथ त्रयस्त्रिंशदधिकद्विशततमो ऽध्यायः षाड्गुण्यं पुष्कर उवाच सामभेदौ मया प्रोक्तौ दानदण्डौ तथैव च /AP_233.001ab/ दण्डः स्वदेशे कथितः परदेशे व्रवीमि ते //AP_233.001cd/ :n 1 शत्रुं जिहीर्षुरुच्छिन्द्यादिति घ.. , ञ.. च :p 345 प्रकाशश्चाप्रकाशश् च द्विविधो दण्ड उच्यते /AP_233.002ab/ लुण्ठनं ग्रामघातश् च शस्यघातो ऽग्निदीपनं //AP_233.002cd/ प्रकाशो ऽथ विषं वह्निर्विविधैः पुरुषैर् बधः /AP_233.003ab/ दूषणञ्चैव sÃdhÆnÃmudakÃnäca दूषणं //AP_233.003cd/ दण्डप्रणयणं प्रोक्तमुपेक्षां शृणु भार्गव /AP_233.004ab/ यदा मन्यते नृपती रणे न मम विग्रहः //AP_233.004cd/ अनर्थायानुबन्धः स्यात् सन्धिना च तथा भवेत् /AP_233.005ab/ सामलब्धास्पदञ्चात्र दानञ्चार्थक्षयङ्करं //AP_233.005cd/ भेददण्डानुबन्धः स्यात्तदोपेक्षां समाश्रयेत् /AP_233.006ab/ न चायं मम शक्नोति किञ्चित् कर्तुमुपद्रवं //AP_233.006cd/ न चाहमस्य शक्नोमि तत्रोपेक्षां समाश्रयेत् /AP_233.007ab/ अवज्ञोपहतस्तत्र राज्ञा कार्यो रिपुर्भवेत् //AP_233.007cd/ मायोपायं प्रवक्ष्यामि उत्पातैर् अनृतैश् चरत् /AP_233.008ab/ शत्रोरुद्वेजनं शत्रोः शिविरस्थस्य पक्षिणः //AP_233.008cd/ स्थूलस्य तस्य पुच्छस्थां कृत्वोल्कां विपुलां द्विज /AP_233.009ab/ विसृजेच्च ततश् चैवमुल्कापातं प्रदर्शयेत् //AP_233.009cd/ एवमन्ये दर्शनीया उत्पाता बहवो ऽपि च /AP_233.010ab/ उद्वेजनं तथा कुर्यात् कुहकैर् विविधैर् द्विषां //AP_233.010cd/ सांवत्सरास्तापसाश् च नाशं ब्रूयुः प्ररस्य च /AP_233.011ab/ जिगीषुः पृथिवीं राजा तेन चोद्वेजयेत् परान् //AP_233.011cd/ देवतानां प्रसादश् च कीर्तनीयः परस्य तु /AP_233.012ab/ आगतन्नो ऽमित्रबलं प्रहरध्वमभीतवत् //AP_233.012cd/ एवं ब्रूयाद्रणे प्राप्ते भग्नाः सर्वे परे इति /AP_233.013ab/ :p 346 क्ष्वेडाः किलकिलाः कार्या वाच्यः शत्रुर्हतस् तथा //AP_233.013cd/ देवाज्ञावृंहितो राजा सन्नद्धः समरं प्रति /AP_233.014ab/ इन्द्रजालं प्रवक्ष्यामि इन्द्रं कालेन दर्शयेत् //AP_233.014cd/ चतुरङ्गं बलं राजा सहायार्थं दिवौकसां /AP_233.015ab/ बलन्तु दर्शयेत् प्राप्तं रक्तवृष्टिञ्चेन्द्रपौ //AP_233.015cd/ छिन्नानि रिपुशीर्षाणि प्रासादाग्रेषु दर्शयेत्(1) /AP_233.016ab/ षाड्गुण्यं सम्प्रवक्ष्यामि तद्वरौ सन्धिविग्रहौ //AP_233.016cd/ सन्धिश् च विग्रहश् चैव यानमासनमेव च /AP_233.017ab/ द्वैधीभावः संशयश् च षड्गुणाः परिकीर्तिताः //AP_233.017cd/ पणबन्धः स्मृतः सन्धिरपकारस्तु विग्रहः /AP_233.018ab/ जिगीषोः शत्रुविषये यानं यात्राभिधीयते //AP_233.018cd/ विग्रहेण स्वके देशे स्थितिरासनमुच्यते /AP_233.019ab/ बलार्धेन प्रयाणन्तु द्वैधीभावः स उच्यते //AP_233.019cd/ उदासीनो मध्यगो वा संश्रयात्संशयः स्मृतः /AP_233.020ab/ समेन सन्धिरन्वेष्यो ऽहीनेन च बलीयसा //AP_233.020cd/ हीनेन विग्रहः कार्यः स्वयं राज्ञा बलीयसा /AP_233.021ab/ तत्रापि शुद्धपार्ष्णिस्तु बलीयांसं समाश्रयेत् //AP_233.021cd/ आसीनः कर्मविच्छेदं शक्तः कर्तुं रिपोर्यदा /AP_233.022ab/ अशुद्धपार्ष्णिश्चासीत विगृह्य वसुधाधिपः //AP_233.022cd/ अशुद्धपार्ष्णिर्बलवान् द्वैधीभावं समाश्रयेत् /AP_233.023ab/ बलिना विगृहीतस्तु(2) यो ऽसन्देहेन पार्थिवः //AP_233.023cd/ संश्रयस्तेन वक्तव्यो गुणानामधमो गुणः /AP_233.024ab/ :n 1 प्रासादाग्रे प्रदर्शयेदिति ट.. 2 विगृहीतस्तु इति ख.. :p 347 बहुक्षयव्ययायासं(1) तेषां यानं प्रकीर्तितं //AP_233.024cd/ बहुलाभकरं पश्चात्तदा राजा समाश्रयेत्(2) /AP_233.025ab/ सर्वशक्तिविहीनस्तु तदा कुर्यात्तु संश्रयं //AP_233.025cd/ :e इत्य् आग्नेये महापुराणे उपायषड्गुणादिर्नाम त्रयस्त्रिंशदधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {234} :Ó अथ चतुस्त्रिंशदधिकद्विशततमो ऽध्यायः प्रात्यहिकराजकर्म पुष्कर उवाच अजस्रं कर्म वक्ष्यामि दिनं प्रति यदाचरेत् /AP_234.001ab/ द्विमुहूर्तावशेषायां रात्रौ निद्रान्त्यजेन्नृपः //AP_234.001cd/ वाद्यवन्दिस्वनैर् गीतैः पश्येद् gƬhÃæstato नरान् /AP_234.002ab/ विज्ञायते न ये लोकास्तदीया इति केनचित् //AP_234.002cd/ आयव्ययस्य श्रवणं ततः कार्यं यथाविधि /AP_234.003ab/ वेगोत्सर्गं ततः कृत्वा राजा स्नानगृहं व्रजेत् //AP_234.003cd/ स्नानं कुर्यान्नृपः पश्चाद्दन्तधावनपूर्वकं /AP_234.004ab/ कृत्वा सन्ध्यान्ततो जप्यं वासुदेवं प्रपूजयेत् //AP_234.004cd/ वह्नौ पवित्रान् जुहुयात् तर्पयेदुदकैः पितॄन् /AP_234.005ab/ :n 1 बहुक्षयव्ययायामिति ख.. , छ.. , ट.. च 2 आसीनः कर्मविच्छेदमित्यादिः, राजा समाश्रयेदित्यन्तः पाठः ज.. पुस्तके नास्ति :p 348 dadyÃtsakäcÅæ धेनुं द्विजाशीर्वादसंयुतः //AP_234.005cd/ अनुलिप्तो ऽलङ्कृतश् च मुखं पश्येच्च दर्पणे /AP_234.006ab/ ससुवर्णे धृते राजा ӭणुयाद्दिवसादिकं //AP_234.006cd/ औषधं भिषजोक्तं च मङ्गलालम्भनञ्चरेत् /AP_234.007ab/ पश्चेद् गुरुं तेन दत्ताशीर्वदो ऽथ व्रजेत्सभां //AP_234.007cd/ तत्रस्थो ब्राह्मणान् पश्येदमात्यान्मन्त्रिणस् तथा /AP_234.008ab/ प्रकृतीश् च महाभाग प्रतीहारनिवेदिताः //AP_234.008cd/ श्रुत्वेतिहासं कार्याणि कार्याणां कार्यनिर्णयम् /AP_234.009ab/ व्यवहारन्ततः पश्येन्मन्त्रं कुर्यात्तु मन्त्रिभिः //AP_234.009cd/ नैकेन सहितः कुर्यान्न कुर्याद्बहुभिः सह /AP_234.010ab/ न च मूर्खैर् नचानाप्तैर् गुप्तं न प्रकटं चरेत्(1) //AP_234.010cd/ मन्त्रं स्वधिष्ठितं कुर्याद्येन rëÂraæ न बाधते /AP_234.011ab/ आकारग्रहणे राज्ञो मन्त्ररक्षा परा मता(2) //AP_234.011cd/ आकारैर् इङ्गितैः प्रज्ञा मन्त्रं गृह्णन्ति पण्डिताः /AP_234.012ab/ सांवत्सराणां वैद्यानां मन्त्रिणां वचने रतः //AP_234.012cd/ राजा विभूतिमाप्नोति(3) धारयन्ति नृपं हि ते /AP_234.013ab/ मन्त्रं कृत्वाथ व्यायामञ्चक्रे याने च शस्त्रके //AP_234.013cd/ निःसत्त्वादौ नृपः स्नातः पश्येद्विष्णुं सुपूजितं /AP_234.014ab/ हुतञ्च पावकं पश्येद्विप्रान् पश्येत्सुपूजितान् //AP_234.014cd/ :n 1 गुप्तं चाप्रकटं चरेदिति ग.. , ज.. , ट.. च 2 आकार ग्रहणे राज्ञो मन्त्ररक्षा परा मता इत्य् अस्य स्थाने आकारेङ्गिततत्त्वज्ञः कार्याकार्यविचक्षण इति ट.. पुस्तकपाठः 3 राजाधिभूतिमाप्नोतीति ज.. :p 349 भूषितो भोजनङ्कुर्याद् दानाद्यैः सुपरीक्षितं /AP_234.015ab/ भुक्त्वा गृहीतताम्बूलो वामपार्श्वेन संस्थितः(1) //AP_234.015cd/ शास्त्राणि चिन्तयेद् दृष्ट्वा योधान् कोष्ठायुधं गृहं /AP_234.016ab/ अन्वास्य पश्चिमां सन्ध्यां कार्याणि च विचिन्त्य तु //AP_234.016cd/ चरान् सम्प्रेष्य भुक्तान्नमन्तःपुरचरो भवेत् /AP_234.017ab/ वाद्यगीतैर् अक्षितो ऽन्यैर् एवन्नित्यञ्चरेन्नृपः //AP_234.017cd/ :e इत्य् आग्नेये महापुराणे आजस्रिकं नाम चतुस्त्रिंशदधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {235} :Ó अथ पञ्चत्रिंशदधिकद्विशततमो ऽध्यायः रणदीक्षा पुष्कर उवाच यात्राविधानपूर्वन्तु वक्ष्ये साङ्ग्रामिकं विधिं /AP_235.001ab/ सप्ताहेन यदा यात्रा भविष्यति महीपतेः //AP_235.001cd/ पूजनीयो हरिः शम्भुर्मोदकाद्यैर् विनायकः /AP_235.002ab/ द्वितीये ऽहनि दिक्पालान् सम्पूज्य शयनञ्चरेत् //AP_235.002cd/ शय्यायां वा तदग्रे ऽथ देवान् प्रार्च्य मनुं स्मरेत् /AP_235.003ab/ नमः शम्भोः त्रिनेत्राय रुद्राय वरदाय च //AP_235.003cd/ वामनाय विरूपाय स्वप्नाधिपतये नमः /AP_235.004ab/ :n 1 संविशेदिति ज.. :p 350 भगवन्देवदेवेश शूलभृद्वृषवाहन //AP_235.004cd/ इष्टानिष्टे ममाचक्ष्व स्वप्ने सुप्तस्य शाश्वत /AP_235.005ab/ यज्जाग्रतो दूरमिति पुरोधा मन्त्रमुच्चरेत् //AP_235.005cd/ तृतीये ऽहनि दिक्पालान् रुद्रांस्तान् दिक्पतीन्यजेत् /AP_235.006ab/ ग्रहान् यजेच्चतुर्थे ऽह्नि पञ्चमे चाश्विनौ यजेत् //AP_235.006cd/ मार्गे या devatÃstÃsÃnnadyÃdÅnäca पूजनं /AP_235.007ab/ divyÃntarÅk«abhaumasthadevÃnäca तथा बलिः //AP_235.007cd/ रात्रौ bhÆtagaïÃnäca वासुदेवादिपूजनं /AP_235.008ab/ भद्रकाल्याः श्रियः कुर्यात् प्रार्थयेत् सर्वदेवताः //AP_235.008cd/ वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः /AP_235.009ab/ नारायणो ऽब्जजो विष्णुर् नारसिंहो वराहकः //AP_235.009cd/ शिव ईशस्तत्पुरुषो(1) ह्य् अघोरो राम सत्यजः(2) /AP_235.010ab/ सूर्यः सोमः कुजश्चान्द्रिजीवशुक्रशनैश् चराः //AP_235.010cd/ राहुः केतुर्गणपतिः सेनानी चण्डिका ह्य् उमा /AP_235.011ab/ लक्ष्मीः सरस्वती दुर्गा ब्रह्माणीप्रमुखा गणाः //AP_235.011cd/ रुद्रा इन्द्रादयो वह्निर् नागास्तार्क्ष्यो ऽपरे सुराः /AP_235.012ab/ दिव्यान्तरीक्षभूमिष्ठा विजयाय भवन्तु मे //AP_235.012cd/ मर्दयन्तु रणे शत्रून्(3) सम्प्रगृह्योपहारकं /AP_235.013ab/ सपुत्रमातृभृत्यो ऽहं(4) देवा वः शरणङ्गतः //AP_235.013cd/ :n 1 तत्पुरत इति ख.. 2 रात्रावित्यादिः, सत्यज इत्य् अन्तः पाठः ग.. पुस्तके नास्ति 3 मर्दयन्तु च मे शत्रूनिति घ.. , ञ.. च 4 अवन्तु मां स्वभृत्यो ऽहमिति ज.. , ट.. च :p 351 चामूनां पृष्ठतो गत्वा रिपुनाशा नमो ऽस्तु वः(1) /AP_235.014ab/ विनिवृत्तः प्रदास्यामि(2) दत्तादभ्यधिकं बलिं //AP_235.014cd/ षष्ठे ऽह्नि विजयस्नानं कर्तव्यं चाभिषेकवत् /AP_235.015ab/ यात्रादिने सप्तमे च पूजयेच्च त्रिविक्रमं //AP_235.015cd/ नीराजनोक्तमन्त्रैश् च आयुधं वाहनं यजेत् /AP_235.016ab/ पुण्याहजयशब्देन मन्त्रमेतन्निशामयेत् //AP_235.016cd/ दिव्यान्तरीक्षभूमिष्ठाः सन्त्वायुर्दाः सुराश् च ते /AP_235.017ab/ देवसिद्धिं प्राप्नुहि त्वं देवयात्रास्तु(3) सा तव //AP_235.017cd/ रक्षन्तु देवताः सर्वा इति श्रुत्वा नृपो व्रजेत् /AP_235.018ab/ गृहीत्वा सशरञ्चापं धनुर्नागेति मन्त्रत //AP_235.018cd/ तद्विष्णोरिति जप्त्वाथ दद्याद्रिपुमुखे पदं /AP_235.019ab/ दक्षिणं पदं द्वात्रिंशद्दिक्षु प्राच्यादिषु क्रमात् //AP_235.019cd/ नागं रथं हयञ्चैव धुर्यांश् चैवारुहेत् क्रमात् /AP_235.020ab/ आरुह्य वाद्यैर् गच्छेत् पृष्थतो नावलोकयेत् //AP_235.020cd/ क्रोशमात्रं गतस्तिष्ठेत् पूजयेद्देवता द्विजान् /AP_235.021ab/ परदेशं व्रजेत् पश्चादात्मसैन्यं हि पालयन् //AP_235.021cd/ राजा प्राप्य देवेशन्तु(4) देशपालन्तु पालयेत्(5) /AP_235.022ab/ देवानां पूजनं कुर्यान्न छिन्द्यादायमत्र तु //AP_235.022cd/ नावमानयेत्तद्देश्यानागत्य स्वपुरं पुनः /AP_235.023ab/ :n 1 चमूनां पृष्ठश् चैव रिपुनाशो भवेद्यथेति ट.. 2 जित्वा शत्रुं प्रदास्यामीति ट.. 3 जैत्रा यात्रास्त्विति ट.. 4 प्राप्तविदेशस्तु इति ग.. , घ.. , ञ.. च 5 देशाचारन्तु पालयेदिति ख.. / देशाचारणेण पालयेदिति ग.. , घ.. , छ.. , ज.. , ञ.. च :p 352 जयं प्राप्यार्चयेद्देवान् दद्याद्दानानि पार्थिवः //AP_235.023cd/ द्वितीये अहनि सङ्ग्रामो भविष्यति यदा तदा /AP_235.024ab/ स्नपयेद्गजमश्वादि यजेद्देवं नृपसिंहकं //AP_235.024cd/ छत्रादिराजलिङ्गानि शस्त्राणि निशि वै गणान् /AP_235.025ab/ प्रातर्नृसिंहकं पूज्य वाहनाद्यमशेषतः //AP_235.025cd/ पुरोधसा हुतं पश्येद्वह्निं हुत्वा द्विजान्यजेत् /AP_235.026ab/ गृहीत्वा सशरञ्चापं गजाद्यारुह्य वै व्रजेत् //AP_235.026cd/ देशे त्वदृश्यः शत्रूणां कुर्यात् प्रकृतिकल्पनां /AP_235.027ab/ संहतान् योधयेदल्पान् कामं विस्तारयेद्बहून् //AP_235.027cd/ सूचीमुखमनीकं स्यादल्पानां बहुभिः सह /AP_235.028ab/ व्यूहाः प्राण्यङ्गरूपाश् च द्रव्यरूपाश् च कीर्तिताः //AP_235.028cd/ गरुडो मकरव्यूहश् चक्रः श्येनस्तथैव च /AP_235.029ab/ अर्धचन्द्रश् च वज्रश् च शकटव्यूह एव च //AP_235.029cd/ मण्डलः सर्वतोभद्रः सूचीव्यूहश् च ते नराः /AP_235.030ab/ व्यूहानामथ सर्वेषां पञ्चधा सैन्यकल्पना //AP_235.030cd/ द्वौ पक्षावनुपक्षौ द्वावश्यं पञ्चमं भवेत् /AP_235.031ab/ एकेन यदि वा द्वाभ्यां भागाभ्यां युद्धमाचरेत् //AP_235.031cd/ भागत्रयं स्थापयेत्तु तेषां रक्षार्थमेव च /AP_235.032ab/ न व्यूहकल्पना कार्या राज्ञो भवति कर्हिचित् //AP_235.032cd/ मूलच्छेदे विनाशः स्यान्न युध्येच्च स्वयन्नृपः /AP_235.033ab/ सैन्यस्य पश्चात्तिष्ठेत्तु क्रोशमात्रे महीपतिः //AP_235.033cd/ भग्नसन्धारणं तत्र योधानां परिकीर्तितं /AP_235.034ab/ प्रधानभङ्गे सैन्यस्य नाशस्थानं विधीयते //AP_235.034cd/ :p 353 न संहतान्न विरलान्योधान् व्यूहे प्रकल्पयेत् /AP_235.035ab/ आयुधानान्तु सम्मर्दो यथा न स्यात् परस्परं //AP_235.035cd/ भेत्तुकामः परानीकं संहतैर् एव भेदयेत् /AP_235.036ab/ भेदरक्ष्याः परेणापि कर्तव्याः संहतास् तथा //AP_235.036cd/ व्यूहं भेदावहं कुर्यात् परव्यूहेषु चेच्छया /AP_235.037ab/ गजस्य पादरक्षार्थाश् चत्वारस्तु तथा द्विज //AP_235.037cd/ रथस्य चाश्वाश् चत्वारः समास्तस्य च चर्मिणः /AP_235.038ab/ धन्विनश् चर्मिभिस्तुल्याः पुरस्ताच्चर्मिणो रणे //AP_235.038cd/ पृष्ठतो धन्विनः प्रश्चाद्धन्विनान्तुरगा रथाः /AP_235.039ab/ रथानां कुञ्जराः पश्चाद्दातव्याः पृथिवीक्षिता //AP_235.039cd/ पदातिकुञ्जराश्वानां धर्मकार्यं प्रयत्नतः /AP_235.040ab/ शूराः प्रमुखतो देयाः स्कन्धमात्रप्रदर्शनं //AP_235.040cd/ कर्तव्यं भीरुसङ्घेन शत्रुविद्रावकारकं(1) /AP_235.041ab/ दारयन्ति पुरस्तात्तु न देया भीरवः पुरः //AP_235.041cd/ प्रोत्साहन्त्येव रणे भीरून् शूराः पुरस्थिताः /AP_235.042ab/ प्रांशवः शकुनाशाश् च ये चाजिह्मेक्षणा(2) नराः //AP_235.042cd/ संहतभ्रूयुगाश् चैव क्रोधना कलहप्रियाः /AP_235.043ab/ नित्यहृष्टाः प्रहृष्टाश् च शूरा ज्ञेयाश् च कामिनः //AP_235.043cd/ संहतानां हतानां च रणापनयनक्रिया(3) /AP_235.044ab/ प्रतियुद्धं gajÃnäca तोयदानादिकञ्च यत् //AP_235.044cd/ :n 1 शत्रुद्रावकारणमिति ख.. , ग.. , घ.. , ञ.. च 2 ये च जिह्मेक्षणा इति ख.. , ग.. , घ.. , ञ.. च 3 वलापनयनक्रियेति ज.. :p 354 आयुधानयनं चैव पत्तिकर्म विधीयते /AP_235.045ab/ रिपूणां भेत्तुकामानां स्वसैन्यस्य तु रक्षणं //AP_235.045cd/ भेदनं saæhatÃnäca चर्मिणां कर्म कीर्तितं /AP_235.046ab/ विमुखीकरणं युद्धे धन्विनां च तथोच्यते //AP_235.046cd/ दूरापसरणं यानं सुहतस्य तथोच्यते /AP_235.047ab/ त्रासनं रिपुसैन्यानां रथकर्म तथोच्यते //AP_235.047cd/ भेदनं saæhatÃnäca भेदानामपि संहतिः /AP_235.048ab/ प्राकारतोरणाट्टालद्रुमभङ्गश् च सङ्गते //AP_235.048cd/ पत्तिभूर्विषमा ज्ञेया रथाश्वस्य तथा समा /AP_235.049ab/ सकर्दमा च नागानां युद्धभूमिरुदाहृता //AP_235.049cd/ एवं विरचितव्यूहः कृतपृष्ठदिवाकरः /AP_235.050ab/ तथानुलोमशुक्रार्किदिक्पालमृदुमारुताः //AP_235.050cd/ योधानुत्तेजयेत्सर्वान्नामगोत्रावदानतः /AP_235.051ab/ भोगप्राप्त्या च विजये स्वर्गप्राप्त्या मृतस्य च //AP_235.051cd/ जित्वारीन् भोगसम्प्राप्तिः मृतस्य च परा गतिः /AP_235.052ab/ निष्कृतिः स्वामिपिण्डस्य नास्ति युद्धसमा गतिः //AP_235.052cd/ शूराणां रक्तमायाति तेन पापन्त्यजन्ति ते /AP_235.053ab/ धातादिदुःखसहनं रणे तत् परमन्तपः //AP_235.053cd/ वराप्सरःसहस्राणि यान्ति शूरं रणे मृतं /AP_235.054ab/ स्वामी सुकृतमादत्ते भग्नानां विनिवर्तिनां //AP_235.054cd/ ब्रह्महत्याफलं तेषां तथा प्रोक्तं पदे पदे /AP_235.055ab/ त्यक्त्वा सहायान् यो गच्छेद्देवास्तस्य विनष्टये //AP_235.055cd/ अश्वमेधफलं प्रोक्तं शूराणामनिर्वर्तिनां /AP_235.056ab/ :p 355 धर्मनिष्ठे जयो राज्ञि(1) योद्धव्याश् च समाः समैः //AP_235.056cd/ गजाद्यैश् च गजाद्याश् च न हन्तव्याः पलायिनः /AP_235.057ab/ न प्रेक्षकाः प्रविष्टाश् च अशस्त्राः प्रतितादयः //AP_235.057cd/ शान्ते निद्राभिभूते च अर्धोत्तीर्णे नदीवने /AP_235.058ab/ दुर्दिने कूटयुद्धानि शत्रुनाशार्थमाचरेत् //AP_235.058cd/ बाहू प्रगृह्य विक्रोशेद्भग्ना भग्नाः परे इति /AP_235.059ab/ प्राप्तं मित्रं बलं भूरि नायको ऽत्र निपातितः //AP_235.059cd/ सेनानीर्निहताश्चायं भूपतिश्चापि विप्लुतः /AP_235.060ab/ विद्रुतानान्तु योधानां मुखं घातो विधीयते //AP_235.060cd/ धूपाश् च देया धर्मज्ञ तथा च परमोहनाः /AP_235.061ab/ पताकाश् चैव सम्भारो वादित्राणाम् भयावहः //AP_235.061cd/ सम्प्राप्य विजयं युद्धे देवान्विप्रांश् च संयजेत्(2) /AP_235.062ab/ रत्नानि राजगामीनि अमात्येन कृते रणे //AP_235.062cd/ तस्य स्त्रियो न कस्यापि रक्ष्यास्ताश् च परस्य च /AP_235.063ab/ शत्रुं प्राप्य रणे मुक्तं पुत्रवत् परिपालयेत् //AP_235.063cd/ पुनस्तेन न योद्धव्यं देशाचारादि पालयेत् /AP_235.064ab/ ततश् च स्वपुरं प्राप्य ध्रुवे भे प्रविशेद् गृहं //AP_235.064cd/ देवादिपूजनं कुर्याद्रक्षेद्योधकुटुम्बकं /AP_235.065ab/ संविभागं प्रावाप्तैः कुर्याद् भृत्यजनस्य च //AP_235.065cd/ रणादीक्षा मयोक्ता ते जयाय नृपतेर्ध्रुवा /AP_235.066ab/ :e इत्य् आग्नेये महापुराणे रणदीक्षा नाम पञ्चत्रिंअशधिकद्विशततमो ऽध्यायः ॥ :n 1 धर्मनिष्ठो जयो नित्य इति ख.. , छ.. च 2 देवान् विप्रान् गुरून् यजेदिति घ.. , ज.. , ञ.. च :p 356 % छप्तेर् {236} :Ó अथ षट्त्रिंशदधिकद्विशततमो ऽध्यायः श्रीस्तोत्रं पुष्कर उवाच राज्यलक्ष्मीस्थिरत्वाय यथेन्द्रेण पुरा श्रियः /AP_236.001ab/ स्तुतिः कृता तथा राजा जयार्थं स्तुतिमाचरेत् //AP_236.001cd/ इन्द्र उवाच नमस्ये सर्वलोकानां(1) जननीमब्धिसम्भवां(2) /AP_236.002ab/ श्रियमुन्निन्द्रपद्माक्षीं विष्णुवक्षःस्थलस्थितां //AP_236.002cd/ त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनि /AP_236.003ab/ सन्धया रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती //AP_236.003cd/ यज्ञविद्या महाविद्या गुह्यविद्या च शोभने /AP_236.004ab/ आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी //AP_236.004cd/ आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्त्वमेव च /AP_236.005ab/ सौम्या सौम्यैर् जगद्रूपैस्त्वयैतद्देवि पूरितं //AP_236.005cd/ का त्वन्या त्वामृते देवि सर्वयज्ञमयं वपुः /AP_236.006ab/ अध्यास्ते देव देवस्य योगिचिन्त्यं गदाभृतः //AP_236.006cd/ त्वया देवि परित्यक्तं सकलं भुवनत्रयं /AP_236.007ab/ विनष्टप्रायमभवत् त्वयेदानीं समेधितं //AP_236.007cd/ दाराः पुत्रास् तथागारं सुहृद्धान्यधनादिकं /AP_236.008ab/ भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान् नृणां //AP_236.008cd/ :n 1 सर्वभूतानामिति घ.. , ज.. , ञ.. च 2 जवनीमम्बुसम्भवामिति ज.. :p 357 शरीरारोग्यमैश्वर्यमरिपक्षक्षयः सुखं(1) /AP_236.009ab/ देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्लभं //AP_236.009cd/ त्वमम्बा सर्वभूतानां देवदेवो हरिः पिता /AP_236.010ab/ त्वयैतद्वोइष्णुना चाम्ब जगद्व्याप्तं चराचरं //AP_236.010cd/ मानं कोषं तथा कोष्ठं मा गृहं मा परिच्छदं /AP_236.011ab/ मा शरीरं कलत्रञ्च त्यजेथाः सर्वपावनि //AP_236.011cd/ मा पुत्रान्मासुहृद्वर्गान्मा पशून्मा विभूषणं /AP_236.012ab/ त्यजेथा मम देवस्य(2) विष्णोर्वक्षःस्थलालये(3) //AP_236.012cd/ सत्त्वेन सत्यशौचाभ्यां तथा शीलादिभिर्गुणैः /AP_236.013ab/ त्यजन्ते ते नरा सद्यः सन्त्यक्ता ये त्वयामले //AP_236.013cd/ त्वयावलोकिताः सद्यः शीलाद्यैर् अखिलैर् गुणैः /AP_236.014ab/ कुलैश्वर्यैश् च युज्यन्ते पुरुषा निर्गुणा अपि //AP_236.014cd/ स श्लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् /AP_236.015ab/ स शूरः स च विक्रान्तो यस्त्वया देवि वीक्षितः //AP_236.015cd/ सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः /AP_236.016ab/ पराङ्मुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे //AP_236.016cd/ न ते वर्णयितुं शक्ता गुणान् जिह्वापि वेधसः /AP_236.017ab/ प्रसीद देवि पद्माक्षि नास्मांस्त्याक्षीः कदाचन //AP_236.017cd/ पुष्कर उवाच एवं स्तुता ददौ श्रीश् च वरमिन्द्राय चेप्सितं /AP_236.018ab/ सुस्थिरत्वं च राज्यस्य सङ्ग्रामविजयादिकं //AP_236.018cd/ :n 1 क्षयः स्वयमिति ख.. , ग.. , घ.. , झ.. च । क्षयः शुभमिति छ.. 2 देवदेवस्येति ट.. 3 वक्षःस्थलाश्रये इति ख.. , ग.. , घ.. , ञ.. च :p 358 स्वस्तोत्रपाठश्रवणकर्तॄणां भुक्तिमुक्तिदं /AP_236.019ab/ श्रीस्तोत्रं सततं तस्मात् पठेच्च शृणुयान्नरः //AP_236.019cd/ :e इत्य् अग्नेये महापुराणे श्रीस्तोत्रं नाम षट्त्रिंशदधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {237} :Ó अथ सप्तत्रिंशदधिकद्विशततमो ऽध्यायः रामोक्तनीतिः अग्निर् उवाच नीतिस्ते पुष्करोक्ता तु रामोक्ता लक्ष्मणाय या /AP_237.001ab/ जयाय तां प्रवक्ष्यामि शृणु धर्मादिवर्धनीं //AP_237.001cd/ राम उवाच न्यानेनार्जनमर्थस्य वर्धनं रक्षणं चरेत् /AP_237.002ab/ सत्पात्रप्रतिपत्तिश् च राजवृत्तं चतुर्विधं //AP_237.002cd/ नयस्य विनयो मूलं विनयः शास्त्रनिश् चयात् /AP_237.003ab/ विनयो हीन्द्रियजयस्तैर् युक्तः पालयेन्महीं //AP_237.003cd/ शास्त्रं प्रज्ञा धृतिर्दाक्ष्यं प्रागल्भ्यं धारयिष्णुता /AP_237.004ab/ उत्साहो वाग्मितौदार्यमापत्कालसहिष्णुता(1) //AP_237.004cd/ प्रभावः शुचिता मैत्री त्यागः सत्यं कृतज्ञता /AP_237.005ab/ कुलं शीलं समश्चेति गुणाः सम्पत्तिहेतवः //AP_237.005cd/ प्रकीर्णविषयारण्ये धावन्तं विप्रमाथिनं /AP_237.006ab/ :n 1 वागिमता दार्ढ्यमापत्कालसहिष्णुतेति ख.. , घ.. , ज.. , झ.. च :p 359 ज्ञानाङ्कुशेन कुर्वीत वश्यमिन्द्रियदन्तिनं //AP_237.006cd/ कामः क्रोधस् तथा लोभो हर्षो मानो मदस् तथा /AP_237.007ab/ षड्वर्गमुत्सृजेदेनमस्मिंस्त्यक्ते सुखी नृपः //AP_237.007cd/ आन्वीक्षिकीं त्रयीं वार्तां दण्डनीतिं च पार्थिवः /AP_237.008ab/ तद्वैद्यैस्तत्क्रियोपैतैश्चिन्ततयेद्विनयान्वितः //AP_237.008cd/ आन्वीक्षिक्यार्थविज्ञानं धर्माधर्मौ त्रयीस्थितौ /AP_237.009ab/ अर्थानर्थौ तु वार्तायां दण्डनीत्यां नयानयौ //AP_237.009cd/ अहिंसा सूनृता वाणी सत्यं शौचं दया क्षमा /AP_237.010ab/ वर्णिनां लिङ्गिनां चैव सामान्यो धर्म उच्यते //AP_237.010cd/ प्रजाः समनुगृह्णीयात् कुर्यादाचारसंस्थितिं /AP_237.011ab/ वाक् सूनृता दया दानं हीनोपगतरक्षणं(1) //AP_237.011cd/ इति वृत्तं सतां साधुहितं सत्पुरुषव्रतं /AP_237.012ab/ आधिव्याधिपरीताय अद्य श्वो वा विनाशिने //AP_237.012cd/ को हि राजा शरीराय धर्मापेतं समाचरेत् /AP_237.013ab/ न हि स्वमुखमन्विच्छन्(2) pŬayet कृपणं जनं //AP_237.013cd/ कृपणः pŬyamÃno हि मन्युना हन्ति पार्थिवं /AP_237.014ab/ क्रियते ऽभ्यर्हणीयाय स्वजनाय yathäjali÷ //AP_237.014cd/ ततः साधुतरः कार्यो दुर्जनाय शिवर्थिना /AP_237.015ab/ प्रियमेवाभिधातव्यं सत्सु नित्यं द्विषत्सु च //AP_237.015cd/ देवास्ते प्रियवक्तारः पशवः क्रूरवादिनः /AP_237.016ab/ शुचिरास्तिक्यपूतात्मा पूजयेद्देवताः सदा //AP_237.016cd/ :n 1 दीनोपगतरक्षणमिति ख.. , घ.. , छ.. , ज.. , ञ.. , ट.. च 2 स्वमुखमन्विच्छुरिति ख.. , छ.. च :p 360 देवतावत् गुरुजनमात्मवच्च सुहृज्जनं /AP_237.017ab/ प्रणिपातेन हि गुरुं सतो ऽमृषानुचेष्टितैः //AP_237.017cd/ कुर्वीताभिमुखान् भृत्यैर् देवान् सुकृतकर्मणा /AP_237.018ab/ सद्भावेन हरेन्मित्रं सम्भ्रमेण च बान्धवान् //AP_237.018cd/ स्त्रीभृत्यान् प्रेमदानाभ्यां दाक्षिण्येतरं जनं /AP_237.019ab/ अनिन्दा परकृत्येषु स्वधर्मपरिपालनं //AP_237.019cd/ कृपणेषु दयालुत्वं सर्वत्र मधुरा गिरः /AP_237.020ab/ प्राणैर् अप्युपकारित्वं मित्रायाव्यभिचारिणे //AP_237.020cd/ गृहागते परिष्वङ्गः शक्त्या दानं सहिष्णुता /AP_237.021ab/ स्वसमृद्धिष्वनुत्सेकः परवृद्धिष्वमत्सरः //AP_237.021cd/ अपरोपतापि वचनं मौनव्रतचरिष्णुता(1) /AP_237.022ab/ बन्धभिर्बद्धसंयोगः स्वजने चतुरश्रता //AP_237.022cd/ उचितानुविधायित्वमिति वृत्तं महात्मनां ॥23//AP_237.023ab/ :e इत्य् आग्नेये महापुराणे रामोक्तनीतिर्नाम सप्तत्रिंशदधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {238} :Ó athëÂatriæÓadadhikaÓatatamo ऽध्यायः राजधर्माः राम उवाच स्वाम्यमात्यञ्च rëÂra¤ca दुर्गं कोषो बलं सुहृत् /AP_238.001ab/ परस्परोपकारीदं सप्ताङ्गं राज्यमुच्यते //AP_238.001cd/ :n 1 स्वसमृद्धिष्वित्यादिः, मीनव्रतचरिष्णुतेत्यन्तः ज.. पुस्तके नास्ति :p 361 राज्याङ्गानां वरं rëÂraæ साधनं पालयेत् सदा(1) /AP_238.002ab/ कुलं शीलं वयः सत्त्वं दाक्षिण्यं क्षिप्रकारिता //AP_238.002cd/ अविसंवादिता सत्यं वृद्धसेवा कृतज्ञता /AP_238.003ab/ दैवसम्पन्नता बुद्धिरक्षुद्रपरिवारता //AP_238.003cd/ शक्यसामन्तता चैव तथा च दृढभक्तिता(2) /AP_238.004ab/ दीर्घदर्शित्वमुत्साहः शुचिता स्थूललक्षिता //AP_238.004cd/ विनीतत्वं धार्मिकता साधोश् च नृपतेर्गुणाः /AP_238.005ab/ प्रख्यातवंशमक्रूरं लोकसङ्ग्राहिणं शुचिं //AP_238.005cd/ कुर्वीतात्सहिताङ्क्षी परिचारं महीपतिः /AP_238.006ab/ वाग्मी प्रगल्भः स्मृतिमानुदग्रो बलवान् वशी //AP_238.006cd/ नेता दण्डस्य निपुणः कृतशिल्पपरिग्रहः(3) /AP_238.007ab/ पराभियोगप्रसहः सर्वदुष्टप्रतिक्रिया(4) //AP_238.007cd/ प्रवृत्तान्ववेक्षी च(5) सन्धिविग्रहतत्त्ववित् /AP_238.008ab/ gƬhamantrapracÃraj¤o देशकालविभागवित् //AP_238.008cd/ आदाता सम्यगर्थानां विनियोक्ता च पात्रवित् /AP_238.009ab/ क्रोधलोभभयद्रोहदम्भचापलवर्जितः //AP_238.009cd/ परोपतापपैशून्यमात्सर्येर्षानृतातिगः /AP_238.010ab/ वृद्धोपदेशसम्पन्नः शक्तो मधुरदर्शनः //AP_238.010cd/ गुणानुरागस्थितिमानात्मसम्पद्गुणाः स्मृताः /AP_238.011ab/ कुलीनाः शुचयः शूराः श्रुतवन्तो ऽनुरागिणः(6) //AP_238.011cd/ :n 1 स्वाम्यमात्येत्यादिः, पालयेत् सदेत्यन्तः पाठः ग.. पुस्तके नास्ति 2 तद्वच्च दृढभक्तितेति ग.. 3 कृतशिल्पः स्ववग्रह इति घ.. , ञ.. च 4 सर्वदुष्टप्रतिग्रह इति ख.. , घ.. , छ.. च 5 परच्छिद्रान्ववेक्षी चेति घ.. , ञ.. च 6 गुणवन्तो ऽनुगामिन इति ग.. :p 362 दण्डनीतेः प्रयोक्तारः सचिवाः स्युर्महीपतेः /AP_238.012ab/ सुविग्रहो जानपदः कुलशीककलान्वितः //AP_238.012cd/ वाग्मी प्रगल्भश् चक्षुष्मानुत्साही प्रतिपत्तिमान् /AP_238.013ab/ स्तम्भचापलहीनश् च मैत्रः क्लेशसहः शुचिः //AP_238.013cd/ सत्यसत्त्वधृतिस्थैर्यप्रभावारोग्यसंयुतः /AP_238.014ab/ कृतशिल्पश् च(1) दक्षश् च प्रज्ञावान् धारणान्वितः //AP_238.014cd/ दृढभक्तिरकर्ता च वैराणां सचिवो भवेत् /AP_238.015ab/ स्मृतिस्तत्परतार्थेषु चित्तज्ञो ज्ञाननिश् चयः(2) //AP_238.015cd/ दृढता मन्त्रगुप्तिश् च मन्त्रिसम्पत् प्रकीर्तिता /AP_238.016ab/ त्रय्यां च दण्डनीत्यां च कुशलः स्यात् पुरोहितः //AP_238.016cd/ अथर्वदेवविहितं कुर्याच्छान्तिकपौष्टिकं /AP_238.017ab/ साधुतैषाममात्यानां तद्विद्यैः सह बुद्धिमान् //AP_238.017cd/ चक्षुष्मत्तां च शिल्पञ्च परीक्षेत गुणद्वयं(3) /AP_238.018ab/ स्वजनेभ्यो विजानीयात् कुलं स्थानमवग्रहं //AP_238.018cd/ परिकर्मसु दक्षञ्च विज्ञानं धारयिष्णुतां /AP_238.019ab/ गुणत्रयं परीक्षेत प्रागलभ्यं प्रीतितां तथा(4) //AP_238.019cd/ कथायोगेषु बुद्ध्येत वाग्मित्वं सत्यवादितां /AP_238.020ab/ उतसाहं च प्रभावं च तथा क्लेशसहिष्णुतां(5) //AP_238.020cd/ धृतिं चैवानुरागं च स्थैर्यञ्चापदि लक्षयेत् /AP_238.021ab/ भक्तिं मैत्रीं च शौचं च जानीयाद्व्यवहारतः //AP_238.021cd/ :n 1 कृतशीलश्चेति ज.. 2 चिन्तको ज्ञाननिश् चय इति ग.. 3 परीक्षेत गुणत्रयमिति ज.. 4 प्रतिभां तथेति ज.. 5 स्वजनेभ्य इत्य् आदिः, क्लेशसहिष्णुतामित्यन्तः पाठः छ.. पुस्तके नास्ति :p 363 संवासिभ्यो बलं सत्त्वमारोग्यं शीलमेव च(1) /AP_238.022ab/ अस्तब्धतामचापल्यं वैराणां चाप्यकीर्तनं //AP_238.022cd/ प्रत्यक्षतो विजानीयाद् भद्रतां क्षुद्रतामपि /AP_238.023ab/ फलानुमेयाः सर्वत्र परोक्षगुणवृत्तयः //AP_238.023cd/ शस्याकरवती पुण्या खनिद्रव्यसमन्विता /AP_238.024ab/ गोहिता भूरिसलिला पुण्यैर् जनपदैर् युता //AP_238.024cd/ रम्या सकुञ्जरबला वारिस्थलपथान्विता /AP_238.025ab/ अदेवमातृका चेति शस्यते भूरिभूतये //AP_238.025cd/ शूद्रकारुवणिक्प्रायो महारम्भः कृषी बलः /AP_238.026ab/ सानुरागो रिपुद्वेषी pŬÃsahakara÷ पृथुः //AP_238.026cd/ नानादेश्यैः समाकीर्णो धार्मिकः पशुमान् बली /AP_238.027ab/ ईदृक्जनपदः शस्तो ऽमूर्खव्यसनिनायकः(2) //AP_238.027cd/ पृथुसीमं महाखातमुच्चप्राकारतोरणं(3) /AP_238.028ab/ पुरं समावसेच्छैलसरिन्मरुवनाश्रयं //AP_238.028cd/ जलवद्धान्यधनवद्दुर्गं कालसहं महत् /AP_238.029ab/ औदकं पार्वतं वार्क्षमैरिणं धन्विनं च ष //AP_238.029cd/ ईप्सितद्रव्यसम्पूर्णः पितृपैतामहोचितः /AP_238.030ab/ धर्मार्जितो व्ययसहः कोषो धर्मादिवृद्धये //AP_238.030cd/ पितृपैतामहो वश्यः संहतो दत्तवेतनः /AP_238.031ab/ विख्यातपौरुषो जन्यः कुशुलः शकुनैर् वृतः //AP_238.031cd/ नानाप्रहणोपेतो नानायुद्धविशारदः /AP_238.032ab/ :n 1 सत्त्वमारोग्यं कुलमेव चेति ज.. 2 मख्यव्यसननायक इति ग.. 3 उच्चप्रकारगोपुरमिति घ.. , ञ.. च :p 364 नानायोधसमाकीर्णौ नीराजितहयद्विपः //AP_238.032cd/ प्रवासायासदुःखेषु युद्धेषु च कृतश्रमः /AP_238.033ab/ अद्वैधक्षत्रियप्रायो दण्डो दण्डवतां मतः //AP_238.033cd/ yogavij¤ÃnasattvÃrƬhyaæ महापक्षं प्रियम्वदं /AP_238.034ab/ आयातिक्षममद्वैधं मित्रं कुर्वीत सत्कुलं(1) //AP_238.034cd/ दूरादेवाभिगमनं स्पष्टार्थहृदयानुगा /AP_238.035ab/ वाक् सत्कृत्य प्रदानञ्च त्रिविधो मित्रसङ्ग्रहः //AP_238.035cd/ धर्मकामार्थसंयोगो मित्रात्तु त्रिविधं फलं /AP_238.036ab/ औरसं तत्र सन्नद्धं(2) तथा वंशक्रमागतं //AP_238.036cd/ रक्षितं व्यसनेभ्यश् च मित्रं ज्ञेयं चतुर्विधं /AP_238.037ab/ मित्रे गुणाः सत्यताद्याः समानसुखदुखता //AP_238.037cd/ वक्ष्ये ऽनुजीविनां वृत्ते सेवी सेवेत भूपतिं /AP_238.038ab/ दक्षता भद्रता दार्ढ्यं क्षान्तिः क्लेशसहिष्णुता //AP_238.038cd/ सन्तोषः शीलमुत्साहो मण्डयत्यनुजीविनं /AP_238.039ab/ यथाकालमुपासीत राजानं सेवको नयात् //AP_238.039cd/ परस्थानगमं क्रौर्यमौद्धत्यं मत्सरन्त्यजेत् /AP_238.040ab/ विगृह्य कथनं भृत्यो न कुर्याज् ज्यायसा सह //AP_238.040cd/ गुह्यं मर्म च मन्त्रञ्च न च भर्तुः प्रकाशयेत् /AP_238.041ab/ रक्ताद् वृत्तिं समीहेत विरक्तं सन्त्यजेन्नृपं //AP_238.041cd/ अकार्ये प्रतिषेधश् च कार्ये चापि प्रवर्तनं /AP_238.042ab/ सङ्क्षेपादिति सद्वृत्तं बन्धुमित्रानुजीविनां //AP_238.042cd/ :n 1 मित्रं कुर्वीत सत्क्रियमिति ज.. 2 तत्र सम्बद्धमिति ग.. :p 365 आजीव्यः सर्वसत्त्वानां राजा पर्जन्यवद्भवेत् /AP_238.043ab/ आयद्वारेषु चाप्त्यर्थं धनं चाददतीति च //AP_238.043cd/ कुर्यादुद्योगसम्पन्नानध्यक्षान् सर्वकर्मसु /AP_238.044ab/ कृषिर्वणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनं //AP_238.044cd/ खन्याकरबलादानं शून्यानां च निवेशनं /AP_238.045ab/ अष्टवर्गमिमं राजा साधुवृत्तो ऽनुपालयेत् //AP_238.045cd/ आमुक्तिकेभ्यश् चौरेभ्यः पौरेभ्यो राजवल्लभात् /AP_238.046ab/ पृथिवीपतिलोभाच्च प्रजानां पञ्चधा भयं //AP_238.046cd/ अवेक्ष्यैतद्भयं काले आददीत करं नृपः /AP_238.047ab/ अभ्यन्तरं शरीरं स्वं वाह्यं rëÂra¤ca(1) रक्षयेत्(2) //AP_238.047cd/ दण्डांस्त दण्डयेद्राजा स्वं रक्षेच्च विषादितः /AP_238.048ab/ स्त्रियः पुत्रांश् च शत्रुभ्यो विश्वसेन्न कदाचन //AP_238.048cd/ :e इत्य् आग्नेये महापुराणे राजधर्मो नाम अष्टत्रिंशदधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {239} :Ó अथोनचत्वारिंशदधिकद्विशततमो ऽध्यायः षाड्गुण्यं राम उवाच मण्डलं चिन्तयेत् मुख्यं राजा द्वादशराजकं /AP_239.001ab/ अरिर्मित्रमरेर्मित्रं मित्रमित्रमतः परं //AP_239.001cd/ :n 1 राज्यं rëÂra¤ceti ख.. , छ.. , ञ.. च 2 लक्षयेदिति ञ.. :p 366 तथारिमित्रमित्रञ्च विजिगीषोः पुरः स्मृताः(1) /AP_239.002ab/ पार्ष्णिग्राहः स्मृतः पश्चादाक्रन्दस्तदनन्तरं //AP_239.002cd/ आसारावनयोश् चैवं विजगीषाश् च मण्डलं /AP_239.003ab/ अरेश् च विजिगीषोश् च मध्यमो भूम्यनन्तरः //AP_239.003cd/ अनुग्रहे संहतयोर् निग्रहे व्यस्तयोः प्रभुः /AP_239.004ab/ मण्डलाद्वहिरेतेषामुदासीनो बलाधिकः //AP_239.004cd/ अनुग्रहे संहतानां व्यस्तानां च बुधे प्रभुः /AP_239.005ab/ सन्धिञ्च विग्रहं यानमासानदि वदामि ते //AP_239.005cd/ बलवद्विग्रहीतेन सन्धिं कुर्याच्छिवाय च /AP_239.006ab/ कपाल उपहारश् च सन्तानः सङ्गतस् तथा //AP_239.006cd/ उपन्यासः प्रतीकारः संयोगः पुरुषान्तरः /AP_239.007ab/ अदृष्टनर आदिष्ट आत्मापि स उपग्रहः //AP_239.007cd/ परिक्रमस् तथा छिन्नस् तथा च परदूषणं /AP_239.008ab/ स्कन्धोपयेयः सन्धिश् च सन्धयः षोडशेरिताः //AP_239.008cd/ परस्परोपकारश् च मैत्रः सम्बन्धकस् तथा(2) /AP_239.009ab/ उपहाराश् च चत्वारस्तेषु मुख्याश् च सन्धयः //AP_239.009cd/ बालो वृद्धो दीर्घरोगस् तथा बन्धुवहिष्कृतः /AP_239.010ab/ मौरुको भीरुकजनो लुब्धो लुब्धजनस् तथा //AP_239.010cd/ विरक्तप्रकृतिश् चैव विषयेष्वतिशक्तिमान् /AP_239.011ab/ अनेकचित्तमन्त्रश् च देवब्राह्मणनिन्दकः //AP_239.011cd/ दैवोपहतकश् चैव दैवनिन्दक एव च /AP_239.012ab/ दुर्भिक्षव्यसनोपेतो बलव्यसनसङ्कुलः //AP_239.012cd/ :n 1 पुरःस्थिता इति ख.. , छ.. च 2 मैत्रः सुखकरस्तथेति ग.. :p 367 स्वदेशस्थो बहुरिपुर्मुक्तः कालेन यश् च ह /AP_239.013ab/ सत्यधर्मव्यपेतश् च विंशतिः पुरुषा अमी //AP_239.013cd/ एर्तैः सन्धिं न कुर्वीत विगृह्णीयात्तु केबलं /AP_239.014ab/ परस्परापकारेण पुंसां भवति विग्रहः //AP_239.014cd/ आत्मनो ऽभ्युदयाकाङ्क्षी pŬyamÃna÷ परेण वा /AP_239.015ab/ देशकालबलोपेतः प्रारभेतेह विग्रहं(1) //AP_239.015cd/ राज्यस्त्रीस्थानदेशानां ज्ञानस्य च बलस्य च /AP_239.016ab/ अपहारी(2) मदो मानः pŬà वैषयिकी तथा //AP_239.016cd/ ज्ञानात्मशक्तिधर्माणां(3) विघातो दैवमेव च /AP_239.017ab/ मित्रार्थञ्चापमानश् च तथा बन्धुविनाशनं //AP_239.017cd/ भूतानुग्रहविच्छेदस् तथा मण्डलदूषणं /AP_239.018ab/ एकार्थाभिनिवेशत्वमिति विग्रहयोनयः //AP_239.018cd/ सापत्न्यं वास्तुजं स्त्रीजं वाग्जातमपराधजं /AP_239.019ab/ वैरं पञ्चविधं प्रोक्तं साधनैः प्रशमन्नयेत् //AP_239.019cd/ किञ्चित्फलं निष्फलं वा सन्दिग्धफलमेव च /AP_239.020ab/ तदात्वे do«ajananamÃyatyäcaiva निष्फलं //AP_239.020cd/ Ãyatyäca तदात्वे च दोषसञ्जननं तथा /AP_239.021ab/ अपरिज्ञातवीर्येण परेण स्तोभितो ऽपि वा //AP_239.021cd/ परार्थं स्त्रीनिमित्तञ्च दीर्घकालं द्विजैः सह /AP_239.022ab/ अकालदैवयुक्तेन बलोद्धतसखेन च //AP_239.022cd/ :n 1 आत्मन इत्य् अदिः, विग्रहमित्यन्तः पाठः ग..पुस्तके नास्ति 2 अवहार इति घ.. 3 ज्ञानार्थशक्तिधर्माणामिति ञ.. :p 368 तदात्वे फलसंयुक्तमायत्यां फलवर्जितं /AP_239.023ab/ आयत्यां फलसंयुक्तं तदात्वे निष्फलं तथा //AP_239.023cd/ इतीमं षोडशविधन्नकुर्यादेव विग्रहं /AP_239.024ab/ तदात्वायतिसंशुद्धं कर्म राजा सदाचरेत् //AP_239.024cd/ हृष्टं पुष्टं बलं मत्वा गृह्णीयाद्विपरीतकं /AP_239.025ab/ मित्रमाक्रन्द आसारो यदा स्युर्दृढभक्तयः //AP_239.025cd/ परस्य विपरीतञ्च तदा विग्रहमाचरेत् /AP_239.026ab/ विगृह्य सन्धाय तथा सम्भूयाथ प्रसङ्गतः //AP_239.026cd/ उपेक्षया च निपुणैर् यानं पञ्चविधं स्मृतं /AP_239.027ab/ परस्परस्य सामर्थ्यविघातादासनं स्मृतं //AP_239.027cd/ अरेश् च विजगीषोश् च यानवत् पञ्चधा स्मृतम् /AP_239.028ab/ बलिनीर्द्विषतोर्मध्ये वाचात्मानं समर्पयन् //AP_239.028cd/ द्वैधीभावेन तिष्ठेत काकाक्षिवदलक्षितः /AP_239.029ab/ उभयोरपि सम्पाते सेवेत बलवत्तरं //AP_239.029cd/ यदा द्वावपि नेच्छेतां संश्लेषं जातसंविदौ /AP_239.030ab/ तदोपसर्पेत्तच्छत्रुमधिकं वा स्वयं व्रजेत्(1) //AP_239.030cd/ उच्छिद्यमानो बलिना निरुपायप्रतिक्रियः /AP_239.031ab/ कुलोद्धतं सत्यमार्यमासेवेत बलोत्कटं(2) //AP_239.031cd/ तद्दर्शनोपास्तिकता नित्यन्तद्भावभाविता /AP_239.032ab/ तत्कारितप्रश्रियता वृत्तं संश्रयिणः श्रुतं //AP_239.032cd/ :e इत्य् आग्नेये महापुराणे षाड्गुण्यं नाम एकोनचत्वार्तिंशदधिकद्विशततमो ऽध्यायः ॥ :n 1 उभयोरित्यादिः, स्वयं व्रजेदित्यन्तः पाठः ज.. पुस्तके नास्ति 2 बलोत्करमिति ग.. , घ.. , ज.. , ञ.. च :p 369 % छप्तेर् {240} :Ó अथ चत्वारिंशदधिकद्विशततमो ऽध्यायः समादिः राम उवाच प्रभवोत्साहशक्तिभ्यां मन्त्रशक्तिः प्रशस्यते /AP_240.001ab/ प्रभावोत्साहवान् काव्यो जितो देवपुरोधसा //AP_240.001cd/ मन्त्रयेतेह कार्याणि नानाप्तैर् नाविपश्चिता /AP_240.002ab/ अशक्यारम्भवृत्तीनां कुतः क्लेशादृते फलं //AP_240.002cd/ अविज्ञातस्य विज्ञानं विज्ञातस्य च निश् चयः /AP_240.003ab/ अर्थद्वैधस्य सन्देहच्छेदनं शेषदर्शनं //AP_240.003cd/ सहायाः साधनोपाया विभागो देशकालयोः /AP_240.004ab/ विपत्तेश् च प्रतीकारः पञ्चाङ्गो मन्त्र इष्यते(1) //AP_240.004cd/ मनःप्रसादः श्रद्धा च तथा करणपाटवं /AP_240.005ab/ सहायोत्थानसम्पच्च कर्मणां सिद्धिलक्षणं //AP_240.005cd/ मदः प्रमादः कामश् च सुप्तप्रलपितानि च /AP_240.006ab/ भिन्दन्ति मन्त्रं प्रच्छन्नाः कामिन्यो रमतान्तथा //AP_240.006cd/ प्रगल्भः स्मृतिमान्वाग्मीशस्त्रे शास्त्रे च निष्ठितः /AP_240.007ab/ अभ्यस्तकर्मा नृपतेर्दूतो भवितुर्मर्हति //AP_240.007cd/ निसृष्टार्थो मितार्थश् च तथा शासनहारकः(2) /AP_240.008ab/ सामर्थ्यात् पादतो हीनो दूतस्तु त्रिविधः स्मृतः //AP_240.008cd/ नाविज्ञातं पुरं शत्रोः प्रविशेच्च न शंसदं /AP_240.009ab/ :n 1 नय इष्यते इति ख.. , घ.. च 2 शासनशासक इति ख.. , छ.. च :p 370 कालमीक्षेत कार्यार्थमनुज्ञातश् च निष्पतेत् //AP_240.009cd/ छिद्रञ्च शत्रोर्जानीयात् कोषमित्रबलानि च /AP_240.010ab/ रागापरागौ जानीयाद् दृष्टिगात्रविचेष्टितैः(1) //AP_240.010cd/ कुर्याच्चतुर्विधं स्तोर्त्रं पक्षयोरुभयोरपि /AP_240.011ab/ तपस्विव्यञ्जनोपेतैः सुचरैः(2) सह संवसेत् //AP_240.011cd/ चरः प्रकाशो दूतः स्यादप्रकाशश् चरो द्विधा /AP_240.012ab/ बणिक् कृषीबलो लिङ्गी भिक्षुकाद्यात्मकाश् चराः //AP_240.012cd/ यायादरिं व्यसनिनं निष्फले(3) दूतचेष्टिते /AP_240.013ab/ प्रकृतव्यसनं यत्स्यात्तत् समीक्ष्य समुत्पतेत् //AP_240.013cd/ अनयाद्व्यस्यति श्रेयस्तस्मात्तद्व्यसनं स्मृतं /AP_240.014ab/ हुताशनो जलं व्याधिर्दुर्भिक्षं मरकं तथा //AP_240.014cd/ इति पञ्चविधं दैवं व्यसनं मानुषं परं /AP_240.015ab/ दैवं पुरुषकारेण शान्त्या च प्रशमन्नयेत् //AP_240.015cd/ उत्थापितेन नीत्या च मानुषं व्यसनं हरेत् /AP_240.016ab/ मन्त्रो मन्त्रफलावाप्तिः कार्यानुष्ठानमायतिः //AP_240.016cd/ आयव्ययौ दण्डनीतिरमित्रप्रतिषेधनं /AP_240.017ab/ व्यसनस्य प्रतीकारो राज्यराजाभिरक्षणं //AP_240.017cd/ इत्यमात्यस्य कर्मेदं हन्ति सव्यसनान्वितः /AP_240.018ab/ हिरण्यधान्यवस्त्राणि वाहनं प्रजया भवेत् //AP_240.018cd/ तथान्ये द्रव्यनिचया दन्ति सव्यसना प्रजा /AP_240.019ab/ प्रजानामापदिस्थानां रक्षणं कोषदण्डयोः //AP_240.019cd/ :n 1 दृष्टिवक्त्रविचेष्टितैर् इति ग.. , घ.. , छ.. , झ.. , ञ.. च 2 स्वचरैर् इति ज.. 3 विफले इति घ.. , झ.. , ञ.. च :p 371 पौराद्याश्चोपकुर्वन्ति संश्रयादिह दुर्दिनं /AP_240.020ab/ तूष्णीं युद्धं जनत्राणं मित्रामित्रपरिग्रहः //AP_240.020cd/ सामन्तादि कृते दोषे नश्येत्तद्व्यसनाच्च तत् /AP_240.021ab/ भृत्यानां भरणं दानं प्रजामित्रपरिग्रहः //AP_240.021cd/ धर्मकामादिभेदश् च दुर्गसंस्कारभूषणं /AP_240.022ab/ कोषात्तद्व्यसनाद्धन्ति कोषमूलो हि भूपतिः //AP_240.022cd/ मित्रामित्रावनीहेमसाधनं रिपुमर्दनं /AP_240.023ab/ दूरकार्याशुकारित्वं दण्डात्तद्व्यसनाद्धरेत् //AP_240.023cd/ सस्तम्भयति मित्राणि अमित्रं नाशयत्यपि /AP_240.024ab/ धनाद्यैर् उपकारित्वं मित्रात्तद्व्यसनाद्धरेत्(1) //AP_240.024cd/ राजा सव्यसनी हन्याद्राजकार्याणि यानि च /AP_240.025ab/ वाग्दण्डयोश् च पारुष्यमर्थदूषणमेव च //AP_240.025cd/ पानं स्त्री मृगया द्यूतं व्यसनानि महीपतेः /AP_240.026ab/ आलस्यं स्तब्धता दर्पः प्रमादो द्वैधकारिता //AP_240.026cd/ इति पूर्वोपदिष्टञ्च सचिवव्यसनं स्मृतं /AP_240.027ab/ अनावृष्टिश् च pŬÃdau rëÂravyasanamucyate //AP_240.027cd/ विशीर्णयन्त्रप्राकारपरिखात्वमशस्त्रता /AP_240.028ab/ क्षीणया सेनया नद्धं दुर्गव्यसनमुच्यते //AP_240.028cd/ व्ययीकृतः परिक्षिप्तो ऽप्रजितो ऽसञ्चितस् तथा /AP_240.029ab/ दषितो दरसंस्थश् च कोषव्यसनमुच्यते //AP_240.029cd/ उपरुद्धं परिक्षिप्तममानितविमानितं /AP_240.030ab/ :n 1 संस्तम्भयतीत्यादिः, मित्रात्तद्व्यसनाद्धरेदित्यन्तः पाठः छ.पुअतके नास्ति :p 372 अभूतं व्याधितं श्रान्तं दूरायातन्नवागतं //AP_240.030cd/ परिक्षीणं प्रतिहतं प्रहताग्रतरन्तथा /AP_240.031ab/ आशानिर्वेदभूयिष्ठमनृतप्राप्तमेव च //AP_240.031cd/ कलत्रगर्भन्निक्षिप्तमन्तःशल्पं तथैव च /AP_240.032ab/ विच्छिन्नवीवधासारं शून्यमूलं तथैव च //AP_240.032cd/ अस्वाम्यसंहतं वापि भिन्नकूटं तथैव च /AP_240.033ab/ दुष्पार्ष्णिग्राहमर्थञ्च बलव्यसनमुच्यते //AP_240.033cd/ daivopapŬitaæ मित्रं ग्रस्तं शत्रुबलेन च /AP_240.034ab/ कामक्रोधादिसंयुक्तमुत्साहादरिभिर्भवेत् //AP_240.034cd/ अर्थस्य दूषणं क्रोधात् पारुष्यं वाक्यदण्डयोः /AP_240.035ab/ कामजं मृगया द्यूतं व्यसनं पानकं स्त्रियः //AP_240.035cd/ वाक्पारुष्यं परं लोके उद्वेजनमनर्थकं /AP_240.036ab/ असिद्धसाधनं दण्डस्तं युक्त्यानयेन्नृपः //AP_240.036cd/ उद्वेजयति भूतानि दण्डपारुष्यवान् नृपः /AP_240.037ab/ भूतान्युद्वेज्यमानानि द्विषतां यान्ति संश्रयं //AP_240.037cd/ विवृद्धाः शत्रवश् चैव विनाशाय भवन्ति ते /AP_240.038ab/ दूष्यस्य दूषणार्थञ्च परित्यागो महीयसः //AP_240.038cd/ अर्थस्य नीतितत्त्वज्ञैर् अर्थदूषणमुच्यते /AP_240.039ab/ पानात् कार्यादिनो ज्ञानं मृगयातो ऽरितः क्षयः //AP_240.039cd/ जितश्रमार्थं मृगयां विचरेद्रक्षिते वने /AP_240.040ab/ धर्मार्थप्राणमाशादि द्यूते स्यात् कलहादिकं //AP_240.040cd/ कालातिपातो धर्मार्थपी.रा स्त्रीव्यसनाद्भवेत् /AP_240.041ab/ पानदोषात् प्राणनाशः कार्याकार्याविनिश् चयः //AP_240.041cd/ :p 373 स्कन्धावारनिवेशज्ञो निमित्तज्ञो रिपुं जयेत् /AP_240.042ab/ स्कन्धावारस्य मध्ये तु सकोषं नृपतेर्गृहं //AP_240.042cd/ मौलीभूतं श्रेणिसुहृद्द्विषदाटविकं बलं /AP_240.043ab/ राजहर्म्यं समावृत्य क्रमेण विनिवेशयेत्(1) //AP_240.043cd/ सैन्यैकदेशः सन्नद्धः सेनापतिपुरःसरः /AP_240.044ab/ परिभ्रमेच्चत्वरांश् च मण्डलेन वहिर् निशि //AP_240.044cd/ वार्ताः स्वका विजानीयाद्दरसीमान्तचारिणः /AP_240.045ab/ निर्गच्छेत् प्रविशेच्चैव सर्व एवोपलक्षितः //AP_240.045cd/ सामदानं च भेदश् च दण्डोपेक्षेन्द्रजालकं /AP_240.046ab/ मायोपायाः सप्त परे निक्षिपेत्साधनाय तान् //AP_240.046cd/ चतुर्विधं स्मृतं साम उपकारानुकीर्तनात् /AP_240.047ab/ मिथःसम्बन्ह्दकथनं मृदुपूर्वं च bhëaïaæ //AP_240.047cd/ आयाते दर्शनं वाचा तवाहमिति चार्पणं /AP_240.048ab/ यः सम्प्राप्तधनोत्सर्ग उत्तमाधममध्यमः //AP_240.048cd/ प्रतिदानं तदा तस्य गृहीतस्यानुमोदनं /AP_240.049ab/ द्रव्यदानमपूर्वं च स्वयङ्ग्राहप्रवर्तनं(2) //AP_240.049cd/ देयश् च प्रतिमोक्षश् च दानं पञ्चविधं स्मृतं /AP_240.050ab/ स्नेहरागापनयनसंहर्षोत्पादनं तथा //AP_240.050cd/ मिथो भेदश् च भेदज्ञैर् भेदश् च त्रिविधः स्मृतः /AP_240.051ab/ बधो ऽर्थहरणं चैव परिक्लेशस्त्रिधा दमः //AP_240.051cd/ प्रकाशश्चाप्रकाशश् च लोकद्विष्टान् प्रकाशतः /AP_240.052ab/ उद्विजेत हतैर् लोकस्तेषु पिण्डः प्रशस्यते //AP_240.052cd/ :n 1 परिवेशयेदिति ख.. 2 तथैव सुप्रवर्तनमिति ज.. , ट.. च :p 374 विशेषेणोपनिषिद्योगैर् हन्याच्छस्त्रादिना द्विषः /AP_240.053ab/ जातिमात्रं द्विजं नैव हन्यात् सामोत्तरं वशे //AP_240.053cd/ प्रलिम्पन्निव चेतांसि दृष्ट्वासाधु पिबन्निव /AP_240.054ab/ ग्रसन्निवामृतं साम प्रयुञ्जीत प्रियं वचः //AP_240.054cd/ मिथ्याभिशस्तः श्रीकाम आहूयाप्रतिमानितः /AP_240.055ab/ राजद्वेषी चातिकर आत्मसम्भावितस् तथा //AP_240.055cd/ विच्छिन्नधर्मकामार्थः क्रुद्धो मानी विमानितः /AP_240.056ab/ अकारणात् परित्यक्तः कृतवैरो ऽपि सान्त्वितः //AP_240.056cd/ हृतद्रव्यकलत्रश् च पूजार्हो ऽप्रतिपूजितः /AP_240.057ab/ एतांस्तु भेदयेच्छत्रौ स्थितान्नित्यान् सुशङ्कितान् //AP_240.057cd/ आगतान् पूजयेत् कामैर् निजांश् च प्रशमन्नयेत् /AP_240.058ab/ सामदृष्टानुसन्धानमत्युग्रभयदर्शनं //AP_240.058cd/ प्रधानदानमानं च भेदोपायाः प्रकीर्तिताः /AP_240.059ab/ मित्रं हतं këÂhamiva घुणजग्धं विशीर्यते //AP_240.059cd/ त्रिशक्तिर्देशकालज्ञो दण्डेनास्तं नयेदरीन् /AP_240.060ab/ मैत्रीप्रधानं कल्याणबुद्धिं सान्त्वेन साधयेत् //AP_240.060cd/ लुब्धं क्षीणञ्च दानेन मित्रानन्योन्यशङ्कया /AP_240.061ab/ दण्डस्य दर्शनाद्दुष्टान् पुत्रभ्रातादि सामतः //AP_240.061cd/ दानभेदैश् चमूमुख्यान् योधान्(1) जनपददिकान् /AP_240.062ab/ सामान्ताटविकान् भेददण्डाभ्यामपराद्धकान् //AP_240.062cd/ देवताप्रतिमानन्तु पूजयान्तर्गतैर् नरैः /AP_240.063ab/ पुमान् स्त्रीवस्त्रसंवीतो निशि चाद्भुतदर्शनः //AP_240.063cd/ :n 1 दानभेदैश् चैव मुख्यान् पौरानिति ज.. :p 375 वेतालोल्कापिशाचानां शिवानां च स्वरूपकी /AP_240.064ab/ कामतो रूपधारित्वं शस्त्राग्न्यश्माम्बुवर्षणं //AP_240.064cd/ तमो ऽनिलो ऽनलो मेघ इति माया ह्य् अमानुषी /AP_240.065ab/ जघान कीचकं भीम आस्थितः स्त्रीरूपतां //AP_240.065cd/ अन्याये व्यसने युद्धे प्रवृत्तस्यानिवारणं /AP_240.066ab/ उपेक्षेयं स्मृता भ्रातोपेक्षितश् च हिडिम्बया //AP_240.066cd/ मेघान्धकारवृष्ट्यग्निपर्वताद्भुतदर्शनं /AP_240.067ab/ दरस्थानं च सैन्यानां दर्शनं ध्वजशालिनां //AP_240.067cd/ छिन्नपाटितभिन्नानां संसृतानां च दर्शनं /AP_240.068ab/ इतीन्द्रजालं द्विषताम्भोत्यर्थमुपकल्पयेत् //AP_240.068cd/ :e इत्य् आग्नेये महापुराणे सामादिर्नाम चत्वारिंशदध्कद्विशततमो ऽध्यायः ॥ % छप्तेर् {241} :Ó अथ एकचत्वारिंशदधिकद्विशततमो ऽध्यायः राजनीतिः राम उवाच षड्विधन्तु बलं व्यूह्य देवान् प्रार्च्य रिपुं व्रजेत् /AP_241.001ab/ मौलं भूतं श्रोणिसुहृद्द्विषदाटविकं बलं //AP_241.001cd/ पूर्वं पूर्वं गरीयस्तु बलानां व्यसनं तथा /AP_241.002ab/ षडङ्गं मन्त्रकोषाभ्यां पदात्यश्वरथद्विपैः //AP_241.002cd/ नद्यद्रवनदुर्गेषु यत्र यत्र भयं भवेत् /AP_241.003ab/ :p 376 सेनापतिस्तत्र तत्र गच्छेद्व्यूहीकृतैर् बलैः //AP_241.003cd/ नायकः पुरतो यायात् प्रवीरपुरुषावृतः /AP_241.004ab/ मध्ये कलत्रं स्वामी च कोषः फल्गु च यद्बलं //AP_241.004cd/ पार्श्वयोरुभयोरश्वा वाजिनां पार्श्वयो रथाः /AP_241.005ab/ रथानां पार्श्वयोर्नागा नागानां चाटवीबलं //AP_241.005cd/ पश्चात् सेनापतिः सर्वं पुरस्कृत्य कृती स्वयं /AP_241.006ab/ यायात्सन्नद्धसैन्यौघः खिन्नानाश्वासयञ्च्छनैः //AP_241.006cd/ यायाद्व्यूहेन महता मकरेण पुरोभये /AP_241.007ab/ श्येनेनोद्धृतपक्षेण सूच्या वा वीरवक्त्रया //AP_241.007cd/ पश्चाद्भये तु शकटं पार्श्वयोर्वज्रसञ्ज्ञितं(1) /AP_241.008ab/ सर्वतः सर्वतोभद्रं भये व्यूहं प्रकल्पयेत् //AP_241.008cd/ कन्दरे शैलगहने निम्नगावनसङ्कटे /AP_241.009ab/ दीर्घाध्वनि परिश्रान्तं क्षुत्पिपासाहितक्लमं //AP_241.009cd/ vyÃdhidurbhik«amarakapŬitaæ दस्युविद्रुतं /AP_241.010ab/ पङ्कांशुजलस्कन्धं व्यस्तं पुञ्जीकृतं पथि //AP_241.010cd/ प्रसुप्तं भोजनव्यग्रमभूमिष्ठमसुस्थितं /AP_241.011ab/ चौराग्निभयवित्रस्तं वृष्टिवातसमाहतं //AP_241.011cd/ इत्यादौ स्वचमूं रक्षेत् प्रसैन्यं च घतयेत् /AP_241.012ab/ विशिष्टो देशकालाभ्यां भिन्नविप्रकृतिर्बली //AP_241.012cd/ कुर्यात् प्रकाशयुद्धं हि कूटयुद्धं विपर्यये /AP_241.013ab/ तेष्ववस्कन्दकालेषु परं हन्यात्समाकुलं //AP_241.013cd/ :n 1 वज्रसङ्कटमिति ख.. , छ.. च :p 377 अभूमिष्ठं स्वभूमिष्ठं स्वभूमौ चोपजायतः /AP_241.014ab/ प्रकृतिप्रग्रहाकृष्टं पाशैर् वनचरादिभिः //AP_241.014cd/ हन्यात् प्रवीरपुरुषैर् भङ्गदानापकर्षणैः /AP_241.015ab/ पुरस्ताद्दर्शनं दत्वा तल्लक्षकृतनिश् चयात् //AP_241.015cd/ हन्यात्पश्चात् प्रवीरेण बलेनोपेत्य वेगिना /AP_241.016ab/ पश्चाद्वा सङ्कुलीकृत्य हन्याच्छूरेण पूर्वतः //AP_241.016cd/ आभ्यां पार्श्वाभिघातौ तु व्याख्यातौ कूटयोधने /AP_241.017ab/ पुरस्ताद्विषमे देशे पश्चाद्धन्यात्तु वेगवान् //AP_241.017cd/ पुरः पश्चात्तु विषमे एवमेव तु पार्श्वयोः /AP_241.018ab/ प्रथमं योधयित्वा तु दूष्यामित्राटवीबलौ //AP_241.018cd/ श्रान्तं मन्दन्निराक्रन्दं हन्यादश्रान्तवाहनं /AP_241.019ab/ दूष्यामित्रबलैर् वापि भङ्गन्दत्वा प्रयत्नवान् //AP_241.019cd/ जितमित्येव विश्वस्तं हन्यान्मन्त्रव्यपाश्रयः /AP_241.020ab/ स्कन्धावारपुरग्रामशस्यस्वामिप्रजादिषु //AP_241.020cd/ विश्रभ्यन्तं परानीकमप्रमत्तो विनाशयेत् /AP_241.021ab/ अथवा गोग्रहाकृष्टं तल्लक्ष्यं मार्गबन्धनात् //AP_241.021cd/ अवस्कन्दभयाद्रात्रिपूजागरकृतश्रमः /AP_241.022ab/ दिवासुप्तं समाहन्यान्निद्राव्याकुलसैनिकं //AP_241.022cd/ निशि विश्रब्धसंसुप्तं नागैर् वा खड्गपाणिभिः /AP_241.023ab/ प्रयाने पूर्वयायित्वं वनदुर्गप्रवेशनं //AP_241.023cd/ अभिन्नानामनीकानां भेदनं भिन्नसङ्ग्रहः /AP_241.024ab/ विभीषकाद्वारघातं कोषरक्षेभकर्म च //AP_241.024cd/ अभिन्नभेदनं मित्रसन्धानं रथकर्म च /AP_241.025ab/ :p 378 वनदिङ्मार्गविचये वीवधासारलक्षणं //AP_241.025cd/ अनुयानापसरणे शीघ्रकार्योपपादनं /AP_241.026ab/ दीनानुसरणं घातः कोटीनां जघनस्य च //AP_241.026cd/ अश्वकर्माथ पत्तेश् च सर्वदा शस्त्रधारणं /AP_241.027ab/ शिविरस्य च मार्गादेः शोधनं वस्तिकर्म च //AP_241.027cd/ संस्थूलस्थाणुवल्मीकवृक्षगुल्मापकण्टकं /AP_241.028ab/ सापसारा पदातीनां भूर्नातिविषमा मता //AP_241.028cd/ स्वल्पवृक्षोपला क्षिप्रलङ्घनीयनगा स्थिरा /AP_241.029ab/ निःशर्करा विपङ्का च सापसारा च वाजिभूः //AP_241.029cd/ निस्थाणुवृक्षकेदारा रथभूमिरकर्दमा /AP_241.030ab/ मर्दनीयतरुच्छेद्यव्रततीपङ्कवर्जिता //AP_241.030cd/ निर्झरागम्यशैला(1) च विषमा गजमेदिनी /AP_241.031ab/ उरस्यादीनि भिन्नानि प्रतिगृह्णन् बलानि हि //AP_241.031cd/ प्रतिग्रह इति ख्यातो राजकार्यान्तरक्षमः /AP_241.032ab/ तेन शून्यस्तु यो व्यूहः स भिन्न इव लक्ष्यते //AP_241.032cd/ जयार्थी न च युद्ध्येत मतिमानप्रतिग्रहः /AP_241.033ab/ यत्र राजा तत्र कोषः कोषाधीना हि राजता //AP_241.033cd/ योधेभ्यस्तु ततो दद्यात् किञ्चिद्दातुं(2) न युज्यते /AP_241.034ab/ द्रव्यलक्षं राजघाते तदर्धं तत्सुतार्दने //AP_241.034cd/ सेनापतिबधे तद्वद्दद्याद्धस्त्यादिमर्दने /AP_241.035ab/ अथवा खलु युध्येरन् प्रत्यश्वरथदन्तिनः //AP_241.035cd/ :n 1 निःशर्करा गम्यशैलेति ज.. 2 किं हि दातुमिति घ.. , ञ.. च :p 379 यथा भवेदसंबाधो व्यायामविनिवर्तने /AP_241.036ab/ असङ्करेण युद्धेरन् सङ्करः सङ्कुलावहः //AP_241.036cd/ महासङ्कुलयुद्धेषु संश्रयेरन्मतङ्गजं /AP_241.037ab/ अश्वस्य प्रतियोद्धारो भवेयुः पुरुषास्त्रयः //AP_241.037cd/ इति कल्प्यास्त्रयश्चाश्वा विधेयाः कुञ्जरस्य तु /AP_241.038ab/ पादगोपा भवेयुश् च पुरुषा दश पञ्च च //AP_241.038cd/ विधानमिति नागस्य विहितं स्यन्दनस्य च /AP_241.039ab/ अनीकमिति विज्ञेयमिति कल्प्या नव द्विपाः //AP_241.039cd/ तथानीकस्य रन्ध्रन्तु पञ्चधा च प्रचक्षते /AP_241.040ab/ इत्यनीकविभगेन स्थापयेद् व्यूहसम्पदः //AP_241.040cd/ उरस्यकक्षपक्षांस्तु कल्प्यानेतान् प्रचक्षते /AP_241.041ab/ उरःकक्षौ च पक्षौ च मध्यं पृष्ठं प्रतिग्रहः //AP_241.041cd/ कोटी च व्यूहशास्त्रज्ञैः सप्ताङ्गो व्यूह उच्यते /AP_241.042ab/ उरस्यकक्षपक्षास्तु व्यूहो ऽयं सप्रतिग्रहः //AP_241.042cd/ गुरोरेष च शुक्रस्य कक्षाभ्यां परिवर्जितः /AP_241.043ab/ तिष्ठेयुः सेनापतयः प्रवीरैः पुरुषैर् वृताः //AP_241.043cd/ अभेदेन च युध्येरन् रक्षेयुश् च परस्परं /AP_241.044ab/ मध्यव्यूहे फल्गु सैन्यं युद्धवस्तु जघन्यतः //AP_241.044cd/ युद्धं हि नायकप्राणं हन्यते तदनायकं /AP_241.045ab/ उरसि स्थापयेन्नागान् प्रचण्डान् कक्षयो रथान् //AP_241.045cd/ हयांश् च पक्षयोर्व्यूहो मध्यभेदी प्रकीर्तितः /AP_241.046ab/ मध्यदेशे हयानीकं रथानीकञ्च कक्षयोः //AP_241.046cd/ पक्षयोश् च गजानीकं व्यूहोन्तर्भेद्ययं स्मृतः /AP_241.047ab/ :p 380 रथस्थाने हयान् दद्यात् पदातींश् च हयश्राये //AP_241.047cd/ रथाभावे तु द्विरदान् व्यूहे सर्वत्र दापयेत् /AP_241.048ab/ यदि स्याद्दण्डबाहुल्यमाबाधः सम्प्रकीर्तितः //AP_241.048cd/ मण्डलांसंहतो भोगो दण्डास्ते बहुधा ӭणु /AP_241.049ab/ तिर्यग्वृत्तिस्तु दण्डः स्याद् भोगो ऽन्यावृत्तिरेव च //AP_241.049cd/ मण्डलः सर्वतोवृत्तिः पृथग्वृत्तिरसंहतः /AP_241.050ab/ प्रदरो दृढको ऽसह्यः चापो वै कुक्षिरेव च //AP_241.050cd/ प्रतिष्ठः सुप्रतिष्ठश् च श्येनो विजयसञ्जयौ /AP_241.051ab/ विशालो विजयः शूची स्थूणाकर्णचमूमुखौ //AP_241.051cd/ सर्पास्यो वलयश् चैव दण्ड दण्डभेदाश् च दुर्जयाः /AP_241.052ab/ अतिक्रान्तः प्रतिक्रान्तः kak«Ãbhyäcaikak«apak«ata÷ //AP_241.052cd/ अतिक्रान्तस्तु पक्षाभ्यां त्रयो ऽन्ये तद्विपर्यये /AP_241.053ab/ पक्षोरस्यैर् अतिक्रान्तः प्रतिष्ठो ऽन्यो विपर्ययः //AP_241.053cd/ स्थूणापक्षो धनुःपक्षो द्विस्थूणो दण्ड ऊर्ध्वगः /AP_241.054ab/ द्विगुणोन्तस्त्वतिक्रान्तपक्षो ऽन्यस्य विपर्ययः //AP_241.054cd/ द्विचतुर्दण्ड इत्य् एते ज्ञेया लक्षणतः क्रमात् /AP_241.055ab/ गोमूत्रिकाहिसञ्चारीशकटो मकरस् तथा //AP_241.055cd/ भोगभेदाः समाख्यातास् तथा परिप्लवङ्गकः /AP_241.056ab/ दण्डपक्षौ युगारस्यः शकटस्तद्विपर्यये //AP_241.056cd/ मकरो व्यतिकीर्णश् च शेषः कुञ्जरराजिभिः /AP_241.057ab/ मण्डलव्यूहभेदौ तु सर्वतोभद्रदुर्जयौ //AP_241.057cd/ अष्टानीको द्वितीयस्तु प्रथमः सर्वतोमुखः /AP_241.058ab/ अर्धचन्द्रक ऊर्ध्वाङ्गो वज्रभेदास्तु संहतेः //AP_241.058cd/ :p 381 तथा कर्कटशृङ्गी च काकपादौ च गोधिका /AP_241.059ab/ त्रिचतुःसैन्यानां ज्ञेया आकारभेदतः //AP_241.059cd/ दण्डस्य स्युः सप्तदश व्यूहा द्वौ मण्डलस्य च /AP_241.060ab/ असङ्घातस्य ष पञ्च भोगस्यैव तु सङ्गरे //AP_241.060cd/ पक्षादीनामथैकेन हत्वा शेषैः परिक्षिपेत् /AP_241.061ab/ उरसा वा समाहत्य कोटिभ्यां परिवेष्टयेत्(1) //AP_241.061cd/ परे कोटी समाक्रम्य पक्षाभ्यामप्रतिग्रहात् /AP_241.062ab/ koÂibhyäjaghanaæ हन्यादुरसा च prapŬayet //AP_241.062cd/ यतः फल्गु यतो भिन्नं यतश्चान्यैर् अधिष्ठितं /AP_241.063ab/ ततश्चारिबलं हन्यादात्मनश्चोपवृंहयेत् //AP_241.063cd/ सारं द्विगुणसारेण फल्गुसारेण pŬayet /AP_241.064ab/ संहतञ्च गजानीकैः प्रचण्डैर् दारयेद्बलं //AP_241.064cd/ स्यात् कक्षपक्षोरस्यश् च वर्तमानस्तु दण्डकः /AP_241.065ab/ तत्र प्रयोगो डण्डस्य स्थानन्तुर्येण दर्शयेत् //AP_241.065cd/ स्याद्दण्डसमपक्षाभ्यामतिक्रान्तो दृढः स्मृतः /AP_241.066ab/ भवेत्स पक्षकक्षाभ्यामतिक्रान्तः प्रदारकः //AP_241.066cd/ kak«Ãbhyäca प्रतिक्रान्तव्यूहो ऽसह्यः स्मृतो यथा /AP_241.067ab/ कक्षपक्षावधः स्थप्योरस्यैः कान्तश् च खातकः //AP_241.067cd/ द्वौ दण्डौ बलयः प्रोक्तो कान्तश् च खातकः /AP_241.068ab/ दुर्जयश् चतुर्वलयः शत्रोर्बलविमर्दनः //AP_241.068cd/ कक्षपक्षौरस्यैर् भोगो विषयं परिवर्तयन् /AP_241.069ab/ :n 1 कोटिभ्यां परिकल्पयेदिति घ.. , ञ.. च :p 382 सर्पचारी गोमूत्रिका शर्कटः शकटाकृतिः //AP_241.069cd/ विपर्ययो ऽमरः प्रोक्तः सर्वशत्रुविमर्दकः /AP_241.070ab/ स्यात् कक्षपक्षोरस्यानामेकीभावस्तु मण्डलः //AP_241.070cd/ चक्रपद्मादयो भेदा मण्डलस्य प्रभेदकाः /AP_241.071ab/ एवञ्च सर्वतोभद्रो वज्राक्षवरकाकवत् //AP_241.071cd/ अर्धचन्द्रश् च शृङ्गाटो ह्य् अचलो नामरूपतः(1) /AP_241.072ab/ व्यूहा यथासुखं कर्याः शत्रूणां बलवारणाः //AP_241.072cd/ अग्निर् उवाच रामस्तु रावणं हत्वा अयोध्यां प्राप्तवान् द्विज /AP_241.073ab/ रामोक्तनीत्येन्द्रजितं हतवांल्लक्ष्मणः पुरा //AP_241.073cd/ :e इत्य् आग्नेये महापुराणे रामोक्तराजनीतिर्नाम एकचत्वारिंशदधिकद्विशततमो ऽध्यायः ॥ :n 1 अस्मल्लब्धपुस्तकनां मध्ये क.. ज.. चिह्नितपुस्त्रकद्वये दण्डादिकतिपयव्यूहानां विन्दुविन्यासैस्तत्तन्नामसमीपे आकृतयः प्रदर्शिताः , परन्तु ता अशुद्धा । ता यथा,दण्डव्यूहस्य ??? / प्रदारकस्य ??? / दृढव्यूहस्य ??? / असह्यव्यूहस्य ??? / खातकव्यूहस्य ??? / वलयव्यूहस्य ??? / दुर्जयव्यूहस्य ??? / भोगव्यूहस्य ??? / गोमूत्रिकाव्यूहस्य ??? / शकटव्यूहस्य ??? / अमरव्यूहस्य ??? / सर्वतोभद्रव्यूहस्य ???॥ :p 383 % छप्तेर् {242} :Ó अथ द्विचत्वारिंशदधिकद्विशततमो ऽध्यायः पुरुषलक्षणं अग्निर् उवाच रामोक्तोक्ता मया नीतिः स्त्रीणां राजन् नृणां वदे /AP_242.001ab/ लक्षणं यद्समुद्रेण गर्गायोक्तं यथा पुरा //AP_242.001cd/ समुद्र उवाच puæsäca लक्षणं वक्ष्ये strÅïäcaiva शुभाशुभं /AP_242.002ab/ एकाधिको द्विशुक्रश् च त्रिगन्भीरस्तथैव च //AP_242.002cd/ त्रित्रिकस्त्रिप्रलम्बश् च त्रिभिर्व्याप्नोति यस् तथा /AP_242.003ab/ त्रिबलीमांस्त्रिविनतस्त्रिकालज्ञश् च सुव्रत //AP_242.003cd/ पुरुषः स्यात्सुलक्षण्यो विपुलश् च तथा त्रिषु /AP_242.004ab/ चतुर्लेखस् तथा यश् च तथैव च चतुःसमः //AP_242.004cd/ चतुष्किष्कुश् चतुर्दंष्ट्रः शुक्लकृष्णस्तथैव च /AP_242.005ab/ चतुर्गन्धश् चतुर्ह्रस्वः सूक्ष्मदीर्घश् च पञ्चसु //AP_242.005cd/ षडुन्नतो ऽष्टवंशश् च सप्तस्नेहो नवामलः /AP_242.006ab/ दशपद्मो दशव्यूहो न्यग्रोधपरिमण्डलः //AP_242.006cd/ चतुर्दशसमद्वन्द्वः षोडशाक्षयश् च शस्यते /AP_242.007ab/ धर्मार्थकामसंयुक्तो धर्मो ह्य् एकाधिको मतः //AP_242.007cd/ तारकाभ्यां विना नेत्रे शुक्रदन्तो द्विशुक्लकः /AP_242.008ab/ गम्भीरस्त्रिश्रवो नाभिः सत्त्वञ्चैकं त्रिकं स्मृतं //AP_242.008cd/ अनसूया दया क्षान्तिर्मङ्गलाचारयुक्तता /AP_242.009ab/ शौचं स्पृहा त्वकार्पण्यमनायासश् च शौर्यता //AP_242.009cd/ :p 384 चित्रिकस्त्रिप्रलम्बः स्याद्वृषणे भुजयोर्नरः /AP_242.010ab/ दिग्देशजातिवर्गांश् च तेजसा यशसा श्रिया //AP_242.010cd/ व्याप्नोति यस्त्रिकव्यापी त्रिबलीमान्नरस्त्वसौ /AP_242.011ab/ उदरे बलयस्तिस्रो नरन्त्रिविनतं शृणु //AP_242.011cd/ देवतानां dvijÃnäca गुरूणां प्रणतस्तु यः /AP_242.012ab/ धर्मार्थकामकालज्ञस्त्रिकालज्ञो ऽभिधीयते //AP_242.012cd/ उरो ललाटं वक्त्रञ्च त्रिविस्तीर्णो विलेखवान् /AP_242.013ab/ द्वौ पाणी द्वौ तथा पादौ ध्वजच्छत्रादिभिर्युतौ //AP_242.013cd/ अङ्गुल्यो हृदयं पृष्ठं कटिः शस्तं चतुःसमं /AP_242.014ab/ षण्णवत्यङ्गुलोत्सेधश् चतुष्किष्कुप्रमाणतः //AP_242.014cd/ द्रंष्ट्राश् चतस्रश् चन्द्राभाश् चतुःकृष्णं वदामि ते /AP_242.015ab/ नेत्रतारौ भ्रुवौ श्मश्रुः कृष्णाः केशास्तथैव च //AP_242.015cd/ नासायां वदने स्वेदे कक्षयोर्विडगन्धकः /AP_242.016ab/ ह्रस्वं लिङ्गं तथा ग्रीवा जङ्घे स्याद्वेदह्रस्वकं //AP_242.016cd/ सूक्ष्माण्यङ्गुलिपर्वाणि नखकेशद्विजत्वचः /AP_242.017ab/ हनू नेत्रे ललाटे च नासा दीर्घा स्तनान्तरं //AP_242.017cd/ वक्षः कक्षौ नखा नासोन्नतं वक्त्रं कृकाटिका /AP_242.018ab/ स्निग्धास्त्वक्केशदन्ताश् च लोम दृष्टिर्नखाश् च वाक् //AP_242.018cd/ जान्वोरुर्वोश् च पृष्ठस्थ वंशौ द्वौ करनासयोः /AP_242.019ab/ नेत्रे नासापुटौ कर्णौ मेढ्रं पायुमुखे ऽमलं //AP_242.019cd/ जिह्वोष्ठे तालुनेत्रे तु हस्तपादौ नखास् तथा /AP_242.020ab/ शिश्नाग्रवक्त्रं शस्यन्ते पद्माभा दश देहिनां //AP_242.020cd/ पाणिपादं मुखं ग्रीवा श्रवणे हृदयं शिरः /AP_242.021ab/ :p 385 ललाटमुदरं पृष्ठं वृहन्तः पूजिता दश //AP_242.021cd/ प्रसारितभुजस्येह मध्यमाग्रद्वयान्तरं /AP_242.022ab/ उच्छ्रायेण समं यस्य न्यग्रोधपरिमण्डलः //AP_242.022cd/ पादौ गुल्फौ स्फिचौ पार्श्वौ वङ्क्षणौ वृषणौ कुचौ /AP_242.023ab/ कर्णौष्ठे सक्थिनी जङ्घे हस्तौ बाहू तथाक्षिणी //AP_242.023cd/ चतुर्दशसमद्वन्द्व एतत्सामान्यतो नरः /AP_242.024ab/ विद्याश् चतुर्दश द्व्यक्षैः पश्येद्यः षोडशाक्षकः //AP_242.024cd/ रूक्षं शिराततं गात्रमशुभं मांसवर्जितं /AP_242.025ab/ दुर्गन्धिविपरीतं यच्छस्तन्दृष्ट्या प्रसन्नया //AP_242.025cd/ धन्यस्य मधुरा वाणी गतिर्मत्तेभसन्निभा /AP_242.026ab/ एककूपभवं रोम भये रक्षा सकृत् सकृत् //AP_242.026cd/ :e इत्य् आग्नेये महापुराणे पुरुषलक्षणं नाम द्विचत्वारिंशदधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {243} :Ó अथ त्रिचत्वारिंशदधिकद्विशततमो ऽध्यायः स्त्रीलक्षणं समुद्र उवाच शस्ता स्त्री(1) चारुसर्वाङ्गी मत्तमातङ्गगामिनी /AP_243.001ab/ गुरूरुजघना या च मत्तपारावतेक्षणा //AP_243.001cd/ सुनीलकेशी तन्वङ्गी विलोमाङ्गी मनोहरा /AP_243.002ab/ :n 1 शुभा स्त्री इति ज.. :p 386 समभूमिस्पृशौ पादौ संहतौ च तथा स्तनौ //AP_243.002cd/ नाभिः प्रदक्षिणावर्ता गुह्यमश्वत्थपत्रवत् /AP_243.003ab/ गुल्फौ nigƬhau मध्येन नाभिरङ्गुष्ठमानिका //AP_243.003cd/ जठरन्न प्रलम्बञ्च रोमरूक्षा न शोभना /AP_243.004ab/ नर्क्षवृक्षनदीनाम्नी न सदा(1) कलहप्रिया //AP_243.004cd/ न लोलुपा न durbhëà शुभा देवादिपूजिता /AP_243.005ab/ गण्डैर् मधूकपुष्पाभैर् न शिराला न लोमशा //AP_243.005cd/ न संहतभ्रूकुटिला पतिप्राणा पतिप्रिया /AP_243.006ab/ अलक्षणापि लक्षण्या यत्राकारास्ततो गुणाः(2) //AP_243.006cd/ भुवङ्कनिष्ठिका यस्या न स्पृशेन्मृत्युरेव सा ॥7//AP_243.007ab/ :e इत्य् आग्नेये महापुराणे स्त्रीलक्षणं नाम त्रिचत्वारिंशदधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {244} :Ó अथ चतुश् चत्वारिंशदधिकद्विशततमो ऽध्यायः चामरादिलक्षणम् अग्निर् उवाच चामरो रुक्मादण्डो ऽग्र्यः छत्रं राज्ञः प्रशस्यते /AP_244.001ab/ हंसपक्षैर् विरचितं मयूरस्य शुकस्य च //AP_244.001cd/ पक्षैर् वाथ बलाकाया न कार्यं मिश्रपक्षकैः /AP_244.002ab/ :n 1 न शथेति छ.. 2 जठरमित्यादिः, ततो गुणा इत्य् अन्तः पाठः घ.. , ञ.. , पुस्तकद्वये नास्ति :p 387 चतुरस्यं ब्राह्मणस्य वृत्तं राज्ञश् च शुक्लकं //AP_244.002cd/ tricatu÷pa¤ca«aÂsaptëÂaparvaÓ च दण्डकः /AP_244.003ab/ भद्रासनं क्षीरवृक्षैः पञ्चाशदङ्गुलोच्छ्रयैः(1) //AP_244.003cd/ विस्तारेण त्रिहस्तं(2) स्यात् सुवर्णाद्यैश् च चित्रितं /AP_244.004ab/ धनुर्द्रव्यत्रयं लोहं शृङ्गं दारु द्विजोत्तम //AP_244.004cd/ ज्याद्रव्यत्रितयञ्चैव वंशभङ्गत्वचस् तथा /AP_244.005ab/ दारुचापप्रमाणन्तु श्रेष्ठं हस्तचतुष्टयं //AP_244.005cd/ तदेव समहीनन्तु प्रोक्तं मध्यकनीयसि /AP_244.006ab/ मुष्टिग्राहनिमित्तानि मध्ये द्रव्याणि कारयेत् //AP_244.006cd/ स्वल्पकोटिस्त्वचा ӭङ्गं शार्ङ्गलोहमये द्विज /AP_244.007ab/ कामिनीभ्रूलताकारा कोटिः कार्या सुसंयुता //AP_244.007cd/ पृथग्वा विप्र मिश्रं वा लौहं शार्ङ्गन्तु कारयेत् /AP_244.008ab/ शार्ङ्गं समुचितं कार्यं रुक्मविन्दुविभूषितं //AP_244.008cd/ कुटिलं स्फुटितञ्चापं सच्छिद्रञ्च न शस्यते /AP_244.009ab/ सुवर्णं रजतं ताम्रं कृष्णायो धनुषि स्मृतं //AP_244.009cd/ माहिषं शारभं शार्ङ्गं रौहिषं वा धनुः शुभं /AP_244.010ab/ चन्दनं वेतसं सालं धावलङ्ककुभन्तरुः //AP_244.010cd/ सर्वश्रेष्ठं धनुर्वंशैर् गृहीतैः शरदि श्रितैः /AP_244.011ab/ पूजयेत्तु धनुः(3) खड्गमन्त्रैस्त्रैलोक्यमोहनैः //AP_244.011cd/ अयसश्चाथ वंशस्य शरस्याप्यशरस्य च /AP_244.012ab/ ऋत्विजो हेमवार्णाभाः स्नायुश्लिष्टाः सुपत्रकाः //AP_244.012cd/ :n 1 चतुरस्रमित्यादिः, पञ्चाशदङ्गुलोच्छ्रयैर् इत्यन्तः पाठः ज..पुस्तके नास्ति 2 द्विहस्तमिति ट.. 3 पूजयेत्तद्धनुरिति ग.. , घ.. , ञ.. च :p 388 रुक्मपुङ्खाः सुपङ्कास्ते तैलधौताः सुवर्णकाः /AP_244.013ab/ यात्रायामभिषेकादौ यजेद्वाणधनुर्मुखान् //AP_244.013cd/ सपताकास्त्रसङ्ग्राहसांवत्सरकरान्नृपः /AP_244.014ab/ ब्रह्मा वै मेरुशिखरे स्वर्गगङ्गातटे ऽयजत् //AP_244.014cd/ लौहदैत्यं स ददृशे विध्नं यज्ञे तु चिन्तयन् /AP_244.015ab/ तस्य चिन्तयतो वह्नेः पुरुषो ऽभूद्वली महान् //AP_244.015cd/ ववन्दे ऽजञ्च तन्देवा अभ्यनन्दन्त हर्षिताः(1) /AP_244.016ab/ तस्मात्स नन्दकः(2) कड्गो देवोक्तो हरिरग्रहीत् //AP_244.016cd/ तं जग्राह शनैर् देवो(3) विकोषः सो ऽभ्यपद्यत /AP_244.017ab/ खड्गो नीलो रत्नमुष्टिस्ततो ऽभूच्छतबाहुकः //AP_244.017cd/ दैत्यः स गदया देवान् द्रावयामास वै रणे /AP_244.018ab/ विष्णुना खड्गच्छिन्नानि दैत्यगात्राणि भूतले //AP_244.018cd/ पतितानि तु संस्पर्शान्नन्दकस्य च तानि हि /AP_244.019ab/ लोहभूतानि सर्वाणि हत्वा तस्मै हरिर्वरं //AP_244.019cd/ ददौ पवित्रमङ्गन्ते आयुधाय भवेद्भुवि /AP_244.020ab/ हरिप्रसादाद् ब्रह्मापि विना विघ्नं हरिं प्रभुं //AP_244.020cd/ पूजयामास यज्ञेन वक्ष्ये ऽथो खड्गलक्षणं /AP_244.021ab/ खटीखट्टरजाता ये दशनीयास्तुते स्मृताः //AP_244.021cd/ kÃyacchidastvëikÃ÷ स्युर्दृढाः सूर्पारकोद्भवाः /AP_244.022ab/ तीक्ष्णाश्छेदसहा वङ्गास्तीक्ष्णाः स्युश्चाङ्गदेशजाः //AP_244.022cd/ ÓatÃrdhamaÇgulÃnäca श्रेष्ठं खद्गं प्रकीर्तितं /AP_244.023ab/ :n 1 लोहदैत्यमित्यादिः, हर्षिता इत्य् अन्तः पाठः ज.. पुस्तके नास्ति 2 तस्मात्तु नन्दक इति घ.. , ञ.. च 3 महादेव इति ज.. :p 389 तदर्धं मध्यमं ज्ञेयं ततो हीनं न धारयेत् //AP_244.023cd/ दीर्घं सुमधुरं शब्दं युस्य खड्गस्य सत्तम /AP_244.024ab/ किङ्किणीसदृशन्तस्य धारणं श्रेष्ठमुच्यते //AP_244.024cd/ खड्गः पद्मपलाशाग्रो मण्डलाग्रश् च शस्यते /AP_244.025ab/ करवीरदलाग्राभो घृतगन्धो वियत्प्रभः //AP_244.025cd/ समाङ्गुलस्थाः शस्यन्ते व्रणाः खद्गेषु लिङ्गवत् /AP_244.026ab/ काकोलूकसवर्णाभा विषमास्ते न शोभनाः //AP_244.026cd/ खड्गे न पश्येद्वदनमुच्छिष्टो न स्पृशेदसिं /AP_244.027ab/ मूल्यं जातिं न कथयेन्निशि कुर्यान्न शीर्षके //AP_244.027cd/ :e इत्य् आग्नेये महापुराणे आयुधलक्षणादिर्नाम चतुश् चत्वारिंशदधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {245} :Ó अथ पञ्चचत्वारिंशदधिकद्विशततमो ऽध्यायः रत्नपरीक्षा अग्निर् उवाच रत्नानां लक्षणं वक्ष्ये रत्नं धार्यमिदं नृपैः /AP_245.001ab/ वज्रं मरकतं रत्नं पद्मरागञ्च मौक्तिकं //AP_245.001cd/ इन्द्रनीलं महानीलं वैदूर्यं गन्धशस्यकं /AP_245.002ab/ चन्द्रकान्तं सूर्यकान्तं स्फटिकं पुलकं तथा //AP_245.002cd/ :p 390 कर्केतनं पुष्परागं तथा ज्योतीरसं द्विज /AP_245.003ab/ स्पटिकं राजपट्टञ्च तथा राजमयं शुभं //AP_245.003cd/ सौगन्धिकं तथा गञ्जं शङ्खब्रह्ममयं तथा /AP_245.004ab/ गोमेदं रुधिराक्षञ्च तथा भल्लातकं द्विज //AP_245.004cd/ धूलीं मरकतञ्चैव तुथकं सीसमेव च /AP_245.005ab/ पीलुं प्रवालकञ्चैव गिरिवज्रं द्विजोत्तम //AP_245.005cd/ भुजङ्गममणिञ्चैव तथा वज्रमणिं शुभं /AP_245.006ab/ टिट्टिभञ्च तथा पिण्डं भ्रामरञ्च तथोत्पलं //AP_245.006cd/ सुवर्णप्रतिबद्धानि रत्नानि श्रीजयादिके /AP_245.007ab/ अन्तःप्रभत्वं वैमल्यं सुसंस्थानत्वमेव च //AP_245.007cd/ सुधार्या नैव धार्यास्तु निष्प्रभा मलिनास् तथा /AP_245.008ab/ खण्डाः सशर्करा ये च प्रशस्तं वज्रधरणम् //AP_245.008cd/ अम्भस्तरति यद्वज्रमभेद्यं विमलं च यत् /AP_245.009ab/ षट्कोणं शक्रचापाभं लघु चार्कनिभं शुभम् //AP_245.009cd/ शुकपक्षनिभः स्निग्धः कान्तिमान्विमलस् तथा /AP_245.010ab/ स्वर्णचूर्णनिभैः सूक्ष्मैर् मरकतश् च विन्दुभिः //AP_245.010cd/ स्फटिकजाः पद्मरागाः स्यू रागवन्तो ऽतिनिर्मलाः /AP_245.011ab/ जातवङ्गा भवन्तीह कुरुविन्दसमुद्भवाः //AP_245.011cd/ सौगन्धिकोत्था këÃyà मुक्ताफलास्तु शुक्तिजाः /AP_245.012ab/ विमलास्तेभ्य उत्कृष्टा ये च शङ्खोद्भवा मुने //AP_245.012cd/ नागदन्तभवाश्चाग्र्याः कुम्भशूकरमत्स्यजाः /AP_245.013ab/ वेणुनागभवाः श्रेष्ठा मौक्तिकं मेघजं वरं //AP_245.013cd/ वृत्तत्वं शुक्रता स्वाच्छ्यंमहत्त्वं मौक्तिके गुणाः /AP_245.014ab/ :p 391 इन्द्रनीलं शुभं क्षीरे राजते भ्राजते ऽधिकं(1) //AP_245.014cd/ रञ्जयेत् स्वप्रभावेण तममूल्यं विनिर्दिशेत् /AP_245.015ab/ नीलरक्तन्तु वैदूर्यं श्रेष्ठं हारादिकं भजेत्(2) //AP_245.015cd/ :e इत्य् आग्नेये महापुराणे रत्नपरीक्षा नाम पञ्चचत्वारिंशदधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {246} :Ó अथ षट्चत्वारिंशदधिकद्विशततमो ऽध्यायः वास्तुलक्षणं अग्निर् उवाच वास्तुलक्ष्म प्रवक्ष्यामि विप्रादीनां च भूरिह /AP_246.001ab/ श्वेता रक्ता तथा पीता कृष्णा चैव यथाक्रमम् //AP_246.001cd/ घृतरक्तान्नमद्यानां gandhìhyà वसतश् च भूः /AP_246.002ab/ मधुरा च कषाया च अम्लाद्युपरसा क्रमात् //AP_246.002cd/ कुशैः शरैस् तथाकाशैर् दूर्वाभिर्या च संश्रिता /AP_246.003ab/ प्रार्च्य विप्रांश् च शिःशल्पां खातपूर्वन्तु कल्पयेत् //AP_246.003cd/ चतुःषष्टिपदं कृत्वा मध्ये ब्रह्मा चतुष्पदः /AP_246.004ab/ प्राक् तेषां वै गृहस्वामी कथितस्तु तथार्यमा //AP_246.004cd/ दक्षिणेन विवस्वांश् च मित्रः पश्चिमतस् तथा /AP_246.005ab/ उदङ्महीधरश् चैव आपवत्सौ च वह्निगे //AP_246.005cd/ सावित्रश् चैव सविता जयेन्द्रौ नैरृते ऽम्बुधौ /AP_246.006ab/ :n 1 भ्राजते स्थितमिति छ.. , ज.. च 2 भवेदिति ग.. , घ.. च :p 392 रुद्रव्याधी च वायव्ये पूर्वादौ कोणगाद्वहिः //AP_246.006cd/ महेन्द्रश् च रविः सत्यो भृशः(1) पूर्वे ऽथ दक्षिणे /AP_246.007ab/ गृहक्षतो ऽर्यमधृती गन्धर्वाश्चाथ वारुणे //AP_246.007cd/ पुष्पदन्तो ऽसुराश् चैव वरुणो यक्ष एव च /AP_246.008ab/ सौम्ये भल्लाटसोमौ च अदितिर्धनदस् तथा //AP_246.008cd/ नागः करग्रहश् चैशे अष्टौ दिशि दिशि स्मृताः /AP_246.009ab/ आद्यन्तौ तु तयोर्देवौ प्रोक्तावत्र गृहेश्वरौ //AP_246.009cd/ पर्जन्यः प्रथमो देवो द्वितीयश् च करग्रहः /AP_246.010ab/ महेन्द्ररविसत्याश् च भृशो ऽथ गगनन्तथा //AP_246.010cd/ पवनः पूर्वतश् चैव अन्तरीक्षधनेश्वरौ /AP_246.011ab/ आग्नेये चाथ नैरृत्ये मृगसुग्रीवकौ सुरौ //AP_246.011cd/ रोगो मुख्यश् च वायव्ये दक्षिणे पुष्पवित्तदौ /AP_246.012ab/ गृहक्षतो यमभृशौ गन्धर्वो नागपैतृकः //AP_246.012cd/ आप्ये दौवारिकसुग्रीवौ पुष्पदन्तो ऽसुरो जलं /AP_246.013ab/ यक्ष्मा रोगश् च शोषश् च उत्तरे नागराजकः //AP_246.013cd/ मुख्यो भल्लाटशशिनौ अदितिश् च कुवेरकः /AP_246.014ab/ नागो हुताशः श्रेष्ठो वै(2) शक्रसूर्यौ च पूर्वतः //AP_246.014cd/ दक्षे गृहक्षतः पुष्प आप्ये सुग्रीव उत्तमः /AP_246.015ab/ पुष्पदन्तो ह्य् उदग्द्वारि भल्लाटः पुष्पदन्तकः //AP_246.015cd/ शिलेष्टकादिविन्यासं मन्त्रैः प्रार्च्य सुरांश् चरेत् /AP_246.016ab/ नन्दे नन्दय वासिष्ठे वसुभिः प्रजया सह //AP_246.016cd/ :n 1 भृगुरिति ज.. 2 नागो हुताशनः श्रेष्ठ इति ख.. , छ.. च :p 393 जये भार्गववदायादे prajÃnäjayamÃhave(1) /AP_246.017ab/ पूर्णे ऽङ्गिरसदायादे पूर्णकामं कुरुध्व मां //AP_246.017cd/ भद्रे काश्यपदायादे कुरु भद्रां मतिं मम /AP_246.018ab/ सर्ववीजसमायुक्ते सर्वरत्नौषधैर् वृते //AP_246.018cd/ रुचिरे नन्दने नन्दे वासिष्ठे रम्यतामिह /AP_246.019ab/ प्रजापतिसुते देवि चतुरस्रे महीमये //AP_246.019cd/ सुभगे सुव्रते भद्रे गृहे कश्यपि रम्यतां /AP_246.020ab/ पूजिते परमाचार्यैर् गन्धमाल्यैर् अलङ्कृते(2) //AP_246.020cd/ भवभूतिकरे देवि गृहे भार्गवि रम्यतां /AP_246.021ab/ अव्यङ्ग्ये चाक्षते पूर्णे मुनेरङ्गिरसः सुते //AP_246.021cd/ इष्टके त्वं प्रयच्छेष्टं प्रतिष्टाङ्कारयम्यहं /AP_246.022ab/ देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे //AP_246.022cd/ मनुष्यधनहस्त्यश्वपशुवृद्धिकरी भव /AP_246.023ab/ गृहप्रवेशे ऽपि तथा शिलान्यासं समाचरेत् //AP_246.023cd/ उत्तरेण शुभः प्लक्षो वटः प्राक् स्याद् गृहादितः /AP_246.024ab/ उदुम्वरश् च याम्येन पश्चिमे ऽश्वत्थ उत्तमः //AP_246.024cd/ वामभागे तथोद्यानं कुर्याद्वासं गृहे शुभं /AP_246.025ab/ सायं प्रातस्तु घर्माप्तौ शीतकाले दिनान्तरे //AP_246.025cd/ वर्षारात्रे भुयः शोषे सेक्तव्या रोपितद्रुमाः /AP_246.026ab/ विडङ्गघृटसंयुक्तान् सेचयेच्छीतवारिणा //AP_246.026cd/ फलनाशे कुलत्थैश् च mëair मुद्गैस्तिलैर् यवैः /AP_246.027ab/ :n 1 विप्राणां जयमावहेति ख.. 2 गन्धमाल्यैर् अलङ्कृतैर् इति ग.. , छ.. च :p 394 घृतशीतपयःसेकः फलपुष्पाय दर्वदा //AP_246.027cd/ मत्स्याम्भसा तु सेकेन वृद्धिर्भवति शाखिनः /AP_246.028ab/ आविकाजसकृच्चूर्णं यवचूर्णं तिलानि च //AP_246.028cd/ गोमांसमुदकञ्चेति सप्तरात्रं निधापयेत् /AP_246.029ab/ उत्सेकं सर्ववृक्षाणां फलपुष्पादिवृद्धिदं //AP_246.029cd/ मत्स्योदकेन शीतेन आम्राणां सेक इष्यते(1) /AP_246.030ab/ प्रशस्तं चाप्यशोकानां kÃminÅpÃdatìanaæ //AP_246.030cd/ खर्जूरनारिकेलादेर्लवणाद्भिर्विवर्धनं /AP_246.031ab/ विडङ्गमत्स्यमांसाद्भिः सर्वेषु दोहदं शुभं //AP_246.031cd/ :e इत्य् आग्नेये महापुराणे वास्त्वादिर्नाम षट्तचत्वारिंशदधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {247} :Ó अथ सप्तचत्वारिंशदधिकद्विशततमो ऽध्यायः पुष्पादिपूजाफलं अग्निर् उवाच पुष्पैस्तु पूजनाद्विष्णुः सर्वकार्येषु सिद्धिदः /AP_247.001ab/ मालती मल्लिका यूथी पाटला करवीरकं //AP_247.001cd/ पावान्तिरतिमुक्तश् च(2) कर्णिकारः कुराण्टकः /AP_247.002ab/ :n 1 सेकः उच्यते इति ख.. 2 पावन्तिकातिमुक्तश्चेति ग.. :p 395 कुब्जकस्तगरो नीपो वाणो वर्वरमल्लिका //AP_247.002cd/ अशोकस्तिलकः कुन्दः पूजायै स्यात्तमालजं /AP_247.003ab/ बिल्वपत्रं शमीपत्रं पत्रं भृङ्गरजस्य तु //AP_247.003cd/ तुलसीकालतुलसीपत्रं वासकमर्चने /AP_247.004ab/ केतकीपत्रपुष्पं च पद्मं रक्तोत्पलादिकं //AP_247.004cd/ nÃrkannonmattakaÇkäcÅ पूजने गिरिमल्लिका /AP_247.005ab/ कौटजं शाल्मलीपुष्पं कण्टकारीभवन्नहि //AP_247.005cd/ घृतप्रस्थेन विष्णोश् च स्नानङ्गोकोटिसत्फलं /AP_247.006ab/ ìhakena तु राजा स्यात् घृतक्षीरैर् दिवं व्रजेत् //AP_247.006cd/ :e इत्य् आग्नेये महापुराणे पुष्पादिपूजाफलं नाम सप्तचत्वारिंशदधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {248} :Ó athëÂacatvÃriæÓadadhikadviÓatatamo ऽध्यायः धनुर्वेदः अग्निर् उवाच चतुष्पादं धनुर्वेदं वेदे पञ्चविधं द्विज /AP_248.001ab/ रथनागाश्वपत्तीनां योधांश्चाश्रित्य कीर्तितं //AP_248.001cd/ यन्मुक्तं पाणिमुक्तं मुक्तसन्धारितं तथा /AP_248.002ab/ अमुक्तं बाहुयुद्धञ्च पञ्चधा त्यत् प्रकीर्तितं //AP_248.002cd/ तत्र शस्त्रास्त्रसम्पत्त्या द्विविधं परिकीर्तितं /AP_248.003ab/ :p 396 ऋजुमायाविभेदेन भूयो द्विविधमुच्यते //AP_248.003cd/ क्षेपिणी चापयन्त्राद्यैर् यन्त्रमुक्तं प्रकीर्तितं /AP_248.004ab/ शिलातोमरयन्त्राद्यं पाणिमुक्तं प्रकीर्तितं //AP_248.004cd/ मुक्तसन्धारितं ज्ञेयं प्रासाद्यमपि यद्भवेत् /AP_248.005ab/ खड्गादिकममुक्तञ्च नियुद्धं विगतायुधं //AP_248.005cd/ कुर्याद्योग्यानि प्रात्राणि योद्धुमिच्छुर्जितश्रमः /AP_248.006ab/ धनुःश्रेष्ठानि युद्धानि प्रासमध्यानि तानि च //AP_248.006cd/ तानि खड्गजघन्यानि बाहुप्रत्यवराणि च /AP_248.007ab/ धनुर्वेदे गुरुर्विप्रः प्रोक्तो वर्णद्वयस्य च //AP_248.007cd/ युद्धाधिकारः शूद्रस्य स्वयं व्यापादि शिक्षया /AP_248.008ab/ देशस्थैः शङ्करै राज्ञः कार्या युद्धे सहायता //AP_248.008cd/ अङ्गुष्ठगुल्फपाण्यङ्घ्यः श्लिष्टाः स्युः सहिता यदि /AP_248.009ab/ दृष्टं समपदं स्थानमेतल्लक्षणतस् तथा //AP_248.009cd/ वाह्याङ्गुलिस्थितौ पादौ स्तब्धजानुबलावुभौ /AP_248.010ba त्रिवितस्त्यन्तरास्थानमेतद्वैशाखमुच्यते //AP_248.010cd/ हंसपङ्क्त्याकृतिसमे दृश्येते यत्र जानुनी /AP_248.011ab/ चतुर्वितस्तिविच्छिन्ने तदेतन्मण्डलं स्मृतं //AP_248.011cd/ हलाकृतिमयं यच्च स्तब्धजानूरुदक्षिणं /AP_248.012ab/ वितस्त्यः पञ्च विस्तारे tadÃlŬhaæ प्रकीर्तितं //AP_248.012cd/ एतदेव विपर्यस्तं pratyÃlŬhamiti स्मृतं(1) /AP_248.013ab/ तिर्यग्भूतो भवेद्वामो दक्षिणो ऽपि भवेदृजुः //AP_248.013cd/ गुल्फौ पार्ष्णिग्रहौ चैव स्थितौ पञ्चाङ्गुलान्तरौ /AP_248.014ab/ :n 1 pratyÃlŬhaæ प्रकीर्तितमिति ज.. :p 397 स्थानं जातं भवेदेतद् द्वादशाङ्गुलमायतं //AP_248.014cd/ ऋजुजानुर्भवेद्वामो दक्षिणः सुप्रसारितः /AP_248.015ab/ अथवा दक्षिणञ्जानु कुब्जं भवति निश् चलं //AP_248.015cd/ दण्डायतो भवेदेष चरणः सह जानुना /AP_248.016ab/ एवं विकटमुद्दिष्टं द्विहस्तान्तरमायतं //AP_248.016cd/ जानुनी द्विगुणे स्यातामुत्तानौ चरणावुभौ /AP_248.017ab/ अनेन विधियोगेन सम्पुटं परिकीर्तितं //AP_248.017cd/ किञ्चिद्विवर्तितौ पादौ समदण्डायतौ स्थिरौ /AP_248.018ab/ दृष्टमेव यथान्यायं षोडशाङ्गुलमायतं //AP_248.018cd/ स्वस्तिकेनात्र कुर्वीत प्रणामं प्रथमं द्विज /AP_248.019ab/ कामुकं गृह्य वामेन वाणं दक्षिणकेन तु //AP_248.019cd/ वैशाखे यदि वा जाते स्थितौ वाप्यथवायतौ /AP_248.020ab/ गुणान्तन्तु ततः कृत्वा कार्मुके प्रियकार्मुकः //AP_248.020cd/ अधःकटिन्तु धनुषः फलदेशन्तु पत्रिणः /AP_248.021ab/ धरण्यां स्थापयित्वा तु तोलयित्वा तथैव च //AP_248.021cd/ भुजाभ्यामत्र कुञ्जाभ्यां प्रकोष्ठाभ्यां शुभव्रत /AP_248.022ab/ यस्य वाणं धनुः श्रेष्ठं पुङ्गदेशे च पत्रिणः //AP_248.022cd/ विन्यासो धनुश् चैव द्वादशाङ्गुलमन्तरं /AP_248.023ab/ ज्यया विशिष्टः कर्तव्यो नातिहीनो न चाधिकः //AP_248.023cd/ निवेश्य कार्मुकं नभ्यां नितम्बे शरसङ्करं /AP_248.024ab/ उत्क्षिपेदुत्थितं हस्तमन्तरेणाक्षिकर्णयोः //AP_248.024cd/ पूर्वेण मुष्टिना ग्राह्यस्तनाग्रे दक्षिणे शरः /AP_248.025ab/ हरणन्तु ततः कृत्वा शीघ्रं पूर्वं प्रसारयेत् //AP_248.025cd/ :p 398 नाभ्यन्तरा नैव वाह्या नोर्ध्वका नाधरा तथा /AP_248.026ab/ न च कुब्जा न चोत्ताना न चला नातिवेष्टिता //AP_248.026cd/ समा स्थैर्यगुणोपेता पूर्वदण्डमिव स्थिता /AP_248.027ab/ छादयित्वा ततो लक्ष्यं पूर्वेणानेन मुष्टिना //AP_248.027cd/ उरसा तूत्थितो यन्ता त्रिकोणविनतस्थितः /AP_248.028ab/ स्रस्तांशे निश् चलग्रीवो mayÆräcitamastaka÷ //AP_248.028cd/ ललाटनासावक्त्रांसाः कुर्युरश्वसमम्भवेत् /AP_248.029ab/ अन्तरं त्र्यङ्गुलं ज्ञेयं चिवुकस्यांसकस्य च //AP_248.029cd/ प्रथमन्त्र्यङ्गुलं ज्ञेयं द्वितीये द्व्यङ्गुलं स्मृतं /AP_248.030ab/ तृतीये ऽङ्गुलमुदिष्टमायतञ्चिवुकांसयोः //AP_248.030cd/ गृहीत्वा सायकं पुङ्खात्तर्जन्याङ्गुष्ठकेन तु /AP_248.031ab/ अनामया पुनर्गृह्य तथा मध्यमयापि च //AP_248.031cd/ तावदाकर्षयेद्वेगाद्यावद्वाणः सुपूरितः /AP_248.032ab/ एवं विधमुपक्रम्य मोक्तव्यं विधिवत् खगं //AP_248.032cd/ दृष्टिमुष्टिहतं लक्ष्यं भिन्द्याद्वाणेन सुव्रतः /AP_248.033ab/ मुक्त्वा तु(1) पश्चिमं हस्तं क्षिपेद्वेगेन पृष्ठतः //AP_248.033cd/ एतदुच्छेदमिच्छन्ति ज्ञातव्यं हि त्वया द्विज /AP_248.034ab/ कूर्परन्तदधः कार्यमाकृष्य तु धनुष्मता //AP_248.034cd/ ऊर्ध्वं विमुक्तके कार्ये लक्षश्लिष्टन्तु मध्यमं /AP_248.035ab/ श्रेष्ठं प्रकृष्टं विज्ञेयं धनुःशास्त्रविशारदैः //AP_248.035cd/ ज्येष्ठस्तु सायको ज्ञेयो भवेद्द्वादशमुष्टयः /AP_248.036ab/ :n 1 त्यक्त्वा इति ज.. :p 399 एकादश तथा कनीयान्दशमुष्टयः //AP_248.036cd/ चतुर्हस्तं धनुः श्रेष्ठं त्रयः सार्धन्तु मध्यमं /AP_248.037ab/ कनीयस्तु त्रयः प्रोक्तं नित्यमेव पदातिनः //AP_248.037cd/ अश्वे रथे गजे श्रेष्ठे तदेव परिकीर्तितं ॥38//AP_248.038ab/ :e इत्य् आगेन्ये महापुराणे धनुर्वेदो नाम अष्टचत्वारिंशदधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {249} :Ó अथोनपञ्चाशदधिकद्विशततमो ऽध्यायः धनुर्वेदकथनं अग्निर् उवाच पूर्णायतं द्विजः कृत्वा ततो मांसैर् गदायुधान् /AP_249.001ab/ सुनिर्धौतं धनुः कृत्वा यज्ञभूमौ विधापयेत् //AP_249.001cd/ ततो वाणं समागृह्य दंशितः सुसमाहितः /AP_249.002ab/ तूर्णमासाद्य बध्नीयादृढां कक्षाञ्च दक्षिणाम् //AP_249.002cd/ विलक्ष्यमपि तद्वाणं तत्र चैव सुसंस्थितं /AP_249.003ab/ ततः समुद्धरेद्वाणं तूणाद्दक्षिणपाणिना //AP_249.003cd/ तेनैव सहितं मध्ये शरं सङ्गृह्य धारयेत् /AP_249.004ab/ वामहस्तेन वै कक्षां धनुस्तस्मात्समुद्धरेत् //AP_249.004cd/ अविषण्णमतिर्भूत्वा गुणे पुङ्खं निवेशयेत् /AP_249.005ab/ sampŬya सिंहकर्णेन पुङ्खेनापि समे दृढं //AP_249.005cd/ :p 400 वामकर्णोपविष्तञ्च फलं वामस्य धारयेत् /AP_249.006ab/ वर्णान् मध्यमया तत्र वामाङ्गुल्या च धारयेत् //AP_249.006cd/ मनो लक्ष्यगतं कृत्वा मुष्टिना च विधानवित् /AP_249.007ab/ दक्षिणे गात्रभागे तु कृत्वा वर्णं विमोक्षयेत् //AP_249.007cd/ ललाटपुटसंस्थानं दण्डं लक्ष्ये निवेशयेत् /AP_249.008ab/ आकृष्य tìayettatra चन्द्रकं षोडशाङ्गुलम् //AP_249.008cd/ मुक्त्वा वाणं ततः पश्चादुल्काशिक्षस्तदा तया /AP_249.009ab/ निगृह्णीयान् मध्यमया ततो ऽङ्गुल्या पुनः पुनः //AP_249.009cd/ अक्षिलक्ष्यं क्षिपेत्तूणाच्चतुरस्रञ्च दक्षिणम् /AP_249.010ab/ चतुरस्रगतं वेध्यमभ्यसेच्चादितः स्थितः //AP_249.010cd/ तस्मादनन्तरं तीक्ष्णं परावृत्तं गतञ्च यत् /AP_249.011ab/ निम्नमुन्नतवेधञ्च अभ्यसेत् क्षिप्रकन्ततः //AP_249.011cd/ वेध्यस्थानेष्वथैतेषु सत्त्वस्य पुटकाद्धनुः /AP_249.012ab/ हस्तावापशतैश्चित्रैस्तर्जयेद्दुस्तरैर् अपि //AP_249.012cd/ तस्मिन्(1) वेध्यगते विप्र द्वे वेध्ये दृढसञ्ज्ञके /AP_249.013ab/ द्वे वेध्ये दुष्करे वेध्ये द्वे तथा चित्रदुष्करे //AP_249.013cd/ न तु निम्नञ्च(2) तीक्ष्णञ्च दृढवेध्ये प्रकीर्तिते /AP_249.014ab/ निम्नं दुष्करमुद्दिष्टं वेध्यमूर्ध्वगतञ्च यत् //AP_249.014cd/ मस्तकायनमध्ये तु चित्रदुष्करसञ्ज्ञके /AP_249.015ab/ एवं वेध्यगणङ्कृत्वा दक्षिणेनेतरेण च //AP_249.015cd/ आरोहेत् प्रथमं वीरो जितलक्षस्ततो नरः /AP_249.016ab/ एष एव विधिः प्रोक्तस्तत्र दृष्टः प्रयोक्तृभिः //AP_249.016cd/ :n 1 अस्मिन्निति ख.. , छ.. , ज.. च 2 नम्रञ्चेति घ.. , ञ.. च :p 401 अधिकं भ्रमणं तस्य तस्माद्वेध्यात् प्रकीर्तितम् /AP_249.017ab/ लक्ष्यं स योजयेत्तत्र पत्रिपत्रगतं दृढम् //AP_249.017cd/ भ्रान्तं प्रचलितञ्चैव स्थिरं यच्च भवेदिति /AP_249.018ab/ samantÃttìayed भिन्द्याच्छेदयेद्व्यथयेदपि //AP_249.018cd/ कर्मयोगविधानज्ञो ज्ञात्वैवं विधिमाचरेत् /AP_249.019ab/ मनसा चक्षुषा दृष्ट्या योगशिक्षुर्यमं जयेत् //AP_249.019cd/ :e इत्य् आग्नेये महापुराणे धनुर्वेदे नामोनपञ्चाशदधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {250} :Ó अथ पञ्चाशदधिकद्विशततमो ऽध्यायः धनुर्वेदकथनम् अग्निर् उवाच जितहस्तो जितमतिर्जितदृग्लक्ष्यसाधकः /AP_250.001ab/ नियतां सिद्धिमासाद्य ततो वाहनमारुहेत् //AP_250.001cd/ दशहस्तो भवेत् पाशो वृत्तः करमुखस् तथा /AP_250.002ab/ गुणकार्पासमुञ्जानां भङ्गस्नाय्वर्कवर्मिणाम् //AP_250.002cd/ अन्येषां sud­¬hÃnäca सुकृतं परिवेष्टितम् /AP_250.003ab/ तथा त्रिंशत्समं पाशं बुधः कुर्यात् सुवर्तितम् //AP_250.003cd/ कर्तव्यं शिक्षकैस्तस्य स्थानं कक्षासु वै तदा /AP_250.004ab/ वामहस्तेन सङ्गृह्य दक्षिणेनोद्धरेत्ततः //AP_250.004cd/ कुण्डलस्याकृतिं कृत्वा भ्राम्यकं मस्तकोपरि /AP_250.005ab/ :p 402 क्षिपेत् तूर्णमये तूर्णं पुरुषे चर्मवेष्टिते(1) //AP_250.005cd/ वल्गिते च प्लुते चैव तथा प्रव्रजितेषु च /AP_250.006ab/ समयोगविधिं कृत्वा(2) प्रयुञ्जीत सुशिक्षितम् //AP_250.006cd/ विजित्वा तु यथान्यायं ततो बन्धं समाचरेत् /AP_250.007ab/ कट्याम्बद्ध्वा ततः खड्गं वामपार्श्वावलम्बितम् //AP_250.007cd/ दृढं विगृह्य वामेन निष्कर्षेद्दक्षिणेन तु /AP_250.008ab/ षडङ्गुलपरीणाहं सप्तहस्तसमुच्छ्रितं //AP_250.008cd/ अयोमय्यः शलाकाश् च वर्माणि विविधानि च /AP_250.009ab/ अर्धहस्ते समे चैव तिर्यगूर्ध्वगतं तथा //AP_250.009cd/ योजयेद्विधिना येन तथात्वङ्गदतः शृणु /AP_250.010ab/ तूणचर्मावनद्धाङ्गं स्थापयित्वा नवं दृढं //AP_250.010cd/ करेणादाय lagƬaæ दक्षिणाङ्गुलकं नवं /AP_250.011ab/ उद्यम्य घातयेद्यस्य नाशस्तेन शिशोर्दृढं //AP_250.011cd/ उभाभ्यामथ हस्ताभ्यां कुर्यात्तस्य निपातनं /AP_250.012ab/ अक्लेशेन ततः कुर्वन् बधे सिद्धिः प्रकीर्तिता //AP_250.012cd/ वाहानां श्रमकरणं प्रचारार्थं पुरा तव ॥13//AP_250.013ab/ :e इत्य् आग्नेये महापुराणे धनुर्वेदो नाम पञ्चाशदधिकद्विशततमो ऽध्यायः ॥ :n 1 वर्मवेष्टिते इति घ.. 2 ज्ञात्वेति ट.. :p 403 % छप्तेर् {251} :Ó अथैकपञ्चाशदधिकद्विशततमो ऽध्यायः धनुर्वेदकथनं अग्निर् उवाच भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं विप्लुतं सृतं /AP_251.001ab/ सम्पातं समुदीशञ्च श्येनपातमथाकुलं //AP_251.001cd/ उद्धूतमवधूतञ्च सव्यं दक्षिणमेव च /AP_251.002ab/ अनालक्षितविस्फोटौ करालेन्द्रमहासखौ(1) //AP_251.002cd/ विकरालनिपातौ च विभीषणभयानकौ /AP_251.003ab/ समग्रार्धतृतीयांशपादपादर्धवारिजाः //AP_251.003cd/ pratyÃlŬhamathÃlŬhaæ वराहं लुलितन्तथा /AP_251.004ab/ इति द्वात्रिंशतो ज्ञेयाः खड्गचर्मविधौ रणे //AP_251.004cd/ परावृत्तमपावृत्तं गृहीतं लघुसञ्ज्ञितं /AP_251.005ab/ ऊर्ध्वात् क्षिप्तमधः क्षिप्तं सन्धारितविधारितं //AP_251.005cd/ श्येनपातं गजपातं ग्राहग्राह्यन्तथैव च /AP_251.006ab/ एवमेकादशविधा ज्ञेयाः पाशविधा नराः //AP_251.006cd/ ऋज्वायतं विशालञ्च तिर्यग्भ्रामितमेव च /AP_251.007ab/ पञ्चकर्म विनिर्दिष्टं व्यस्ते पाशे महात्मभिः //AP_251.007cd/ छेदनं भेदनं पातो भ्रमणं शयनं(2) तथा /AP_251.008ab/ विकर्तनं कर्तनञ्च चक्रकर्मेदमेव च //AP_251.008cd/ आस्फोटः क्षेडनं भेदस्त्रासान्दोलितकौ तथा /AP_251.009ab/ :n 1 करालेन्द्रमहारवाविति क.. , ज.. , ट.. च 2 शमनमिति घ.. , ज.. , ट.. च :p 404 शूलकर्माणि जानीहि षष्ठमाघातसञ्ज्ञितं //AP_251.009cd/ दृष्टिघातं भुजाघातं पार्श्वघातं द्विजोत्तम /AP_251.010ab/ ऋजुपक्षेषुणा पातं तोमरस्य प्रकीर्तितं //AP_251.010cd/ आहतं विप्र गोमूत्रप्रभूतङ्कमलासनं /AP_251.011ab/ ततोर्ध्वगात्रं नमितं वामदक्षिणमेव च //AP_251.011cd/ आवृत्तञ्च परावृत्तं पादोद्धूतमप्लुतं /AP_251.012ab/ हंसमर्दं विमर्दञ्च(1) गदाकर्म प्रकीर्तितं //AP_251.012cd/ करालमवघातञ्च दशोपप्लुतमेव च /AP_251.013ab/ क्षिप्तहस्तं स्थितं शून्यं पराशोस्तु विनिर्दिशेत् //AP_251.013cd/ tìanaæ छेदनं विप्र तथा चूर्णनमेव च /AP_251.014ab/ मुद्गरस्य तु कर्माणि तथा प्लवनघातनं //AP_251.014cd/ संश्रान्तमथ विश्रान्तं गोविसर्गं सुदुर्धरं /AP_251.015ab/ भिन्दिपालस्य कर्माणि लगुडस्य च तान्यपि //AP_251.015cd/ अन्त्यं मध्यं परावृत्तं निदेशान्तं द्विजोत्तम /AP_251.016ab/ वज्रस्येतानि कर्माणि पट्टिशस्य च तान्यपि //AP_251.016cd/ हरणं छेदनं घातो बलोद्धारणमायतं /AP_251.017ab/ कृपाणकर्म निर्दिष्टं पातनं स्फोटनं तथा //AP_251.017cd/ त्रासनं रक्षणं घातो बलोद्धरणमायतम् /AP_251.018ab/ क्षेपणीकर्म निर्दिष्टं यन्त्रकर्मैतदेव तु //AP_251.018cd/ सन्त्यागमवदंशश् च वराहोद्धूतकं तथा /AP_251.019ab/ हस्तावहस्तमालीनमेकहस्तस्तावहस्तके //AP_251.019cd/ द्विहस्तवाहुपाशे च कटिरेचितकोद्गते /AP_251.020ab/ :n 1 हंसमार्गं विमार्गञ्चेति घ.. , ञ.. च । समार्गञ्च विमार्गञ्चेति ट.. :p 405 उरोललाटघाते च भुजाविधमनन्तथा //AP_251.020cd/ करोद्धूतं विमानञ्च पादाहति विपादिकं /AP_251.021ab/ गात्रसंश्लेषणं शान्तं तथा गात्रविपर्ययः //AP_251.021cd/ ऊर्ध्वप्रहारं घातञ्च गोमूत्रं सव्यदक्षिणे /AP_251.022ab/ पारन्तारकं दण्डं(1) करवीरन्धमाकुलं //AP_251.022cd/ तिर्यग्बन्धमपामार्गं(2) भीमवेगं सुदर्शनं /AP_251.023ab/ सिंहाक्रान्तं गजाक्रान्तं गर्दभाक्रान्तमेव च //AP_251.023cd/ गदाकर्माणि जानीयान्नियुद्धस्याथ कर्म च /AP_251.024ab/ आकर्षणं विकर्षणञ्च बाहूनां मूलमेव च //AP_251.024cd/ ग्रीवाविपरिवर्तञ्च पृष्ठभङ्गं सुदारुणं /AP_251.025ab/ पर्यासनविपर्यासौ पशुमारमजाविकं //AP_251.025cd/ पादप्रहारमास्फोटं कटिरेचितकन्तथा /AP_251.026ab/ गात्राश्लेषं स्कन्धगतं महीव्याजनमेव च //AP_251.026cd/ उरोललाटघातञ्च विस्पष्टकरणन्तथा /AP_251.027ab/ उद्धूतमवधूतञ्च तिर्यङ्मार्गगतं तथा //AP_251.027cd/ गजस्कन्धमवक्षेपमपराङ्मुखमेव च /AP_251.028ab/ देवमार्गमधोमार्गममार्गगमनाकुलं //AP_251.028cd/ यष्टिघातमवक्षेपो वसुधादारणन्तथा /AP_251.029ab/ जानुबन्धं भुजाबन्धं सुदारुणं //AP_251.029cd/ विपृष्ठं सोदकं शुभ्रं भुजावेष्टितमेव च /AP_251.030ab/ सन्नद्धैः संयुगे भाव्यं सशस्त्रैस्तैर् गजादिभिः //AP_251.030cd/ वराङ्कुशधरौ चोभौ एको ग्रीवागतो ऽपरः /AP_251.031ab/ :n 1 पारकं तारकं गण्डमिति ख.. , घ.. च 2 तिर्यगूर्ध्वमपामार्गमिति घ.. , ञ.. च :p 406 स्कन्धौ द्वौ च धानुष्कौ द्वौ च खड्गधरौ गजे //AP_251.031cd/ रथे रणे गजे चैव तुरगाणां त्रयं भवेत् /AP_251.032ab/ धानुष्काणान्त्रयं प्रोक्तं रक्षार्थे तुरगस्य च //AP_251.032cd/ धन्विनो रक्षणार्थाय चर्मिणन्तु(1) नियोजयेत् /AP_251.033ab/ स्वमन्त्रैः शस्त्रमभ्यर्च्य शास्त्रन्त्रैलोक्यमोहनं //AP_251.033cd/ यो युद्धे याति च जयेदरीन् सम्पालयेद्भुवं ॥34//AP_251.034ab/ :e इत्य् आग्नेये महापुराणे धनुर्वेदो नामैकपञ्चाशदधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {252} :Ó अथ द्विपञ्चाशदधिकद्विशततमो ऽध्यायः व्यवहारकथनं अग्निर् उवाच व्यवहारं प्रवक्ष्यामि नयानयविवेकदं /AP_252.001ab/ चतुष्पाच्च चतुःस्थानश् चतुःसाधन उच्यते //AP_252.001cd/ चतुर्हितश् चतुर्व्यापी चतुष्कारी च कीर्त्यते /AP_252.002ab/ अष्टाङ्गो ऽष्टादशपदः शतशाखस्तथैव च //AP_252.002cd/ त्रियोनिर्द्व्यभियोगश् च द्विद्वारो द्विगतिस् तथा /AP_252.003ab/ धर्मश् च व्यवहारश् च चरित्रं राजशासनं //AP_252.003cd/ चतुष्पाद्व्यवहाराणामुत्तरः पूर्वसाधकः /AP_252.004ab/ तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिषु //AP_252.004cd/ :n 1 वर्मिणन्त्विति घ.. , ञ.. च :p 407 चरित्रं सङ्ग्रहे पुंसां राजाज्ञायान्तु शासनं /AP_252.005ab/ सामाभ्युपायसाध्यत्वाच्चतुःसाधन उच्यते //AP_252.005cd/ caturïÃmÃÓramÃïäca रक्षणात्स चतुर्हितः /AP_252.006ab/ कर्तारं साक्षिणश् चैव सत्यान्राजानमेव च //AP_252.006cd/ व्याप्नोति पादगो यस्माच्चतुर्व्यापी ततः स्मृतः /AP_252.007ab/ धर्मस्यार्थस्य यशसो लोकपङ्क्तेस्तथैव च //AP_252.007cd/ चतुर्णाङ्करणादेष चतुष्कारी प्रकीर्तितः /AP_252.008ab/ राजा सपुरुषः सभ्याः शास्त्रं गणकलेखकौ //AP_252.008cd/ हिरण्यमग्निरुदकमष्टाङ्गः समुदाहृतः /AP_252.009ab/ कामात् क्रोधाच्च लोभाच्च त्रिभ्यो यस्मात् प्रवर्तते //AP_252.009cd/ त्रियोनिः कीर्त्यते तेन त्रयमेतद्विवादकृत् /AP_252.010ab/ द्व्यभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः //AP_252.010cd/ ÓaÇkëa¬bhistu संसर्गात्तत्त्वषोढादिदर्शणात् /AP_252.011ab/ पक्षद्वयाभिसम्बन्धाद्द्विद्वारः समुदाहृतः //AP_252.011cd/ पूर्ववादस्तयोः पक्षः प्रतिपक्षस्त्वनन्तरः /AP_252.012ab/ भूतच्छलानुसारित्वाद्द्विगतिः समुदाहृता //AP_252.012cd/ ऋणन्देयमदेयञ्च येन यत्र यथा च यत् /AP_252.013ab/ दानग्रहणधर्मश् च ऋणादानमिति स्मृतम् //AP_252.013cd/ स्वद्रव्यं यत्र विश्रम्भान्निक्षिपत्यविशङ्कितः /AP_252.014ab/ निक्षेपन्नाम तत् प्रोक्तं व्यवहारपदम्बुधैः //AP_252.014cd/ वणिक्प्रभृतयो यत्र कर्म सम्भूय कुर्वते /AP_252.015ab/ तत्सम्भूयसमुप्त्यानं व्यवहारपदं विदुः //AP_252.015cd/ दत्त्वा द्रव्यञ्च सम्यग्यः पुनरादातुमिच्छति /AP_252.016ab/ :p 408 दत्त्वाप्रदानिकं नाम तद्विवादपदं स्मृतं //AP_252.016cd/ अभ्युपेत्य च शुश्रूषां यस्तां न प्रतिपद्यते /AP_252.017ab/ अशुश्रूषाभ्युपेत्यैतद्विवादपदमुच्यते //AP_252.017cd/ भृत्यानां वेतनस्योक्तादानादानविधिक्रिया /AP_252.018ab/ वेतनस्यानपाकर्म तद्विवादपदं स्मृतम् //AP_252.018cd/ निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वा प्रहृत्य वा /AP_252.019ab/ किक्रीयते परोक्षं यत् स ज्ञेयो ऽस्वामिविक्रयः //AP_252.019cd/ विक्रीय पण्यं मूल्येन क्रेत्रे यच्च न दीयते /AP_252.020ab/ विक्रीयासम्प्रदानन्तद्विवादपदमुच्यते //AP_252.020cd/ क्रीत्वा मूल्येन यत्पण्यं क्रेता न बहु मन्यते /AP_252.021ab/ क्रीत्वा मूल्येन यत् पण्यं दुष्क्रीतं मन्यते क्रयी //AP_252.021cd/ pëaï¬anaigamÃdÅnÃæ स्थितिः समय उच्यते /AP_252.022ab/ समयस्यानपाकर्म तद्विवादपदं स्मृतं //AP_252.022cd/ सेतुकेदारमर्यादाविकृष्टाकृष्टनिश् चयाः /AP_252.023ab/ क्षेत्राधिकारे यत्र स्युर्विवादः क्षेत्रजस्तु सः //AP_252.023cd/ वैवाहिको विधिः स्त्रीनां यत्र puæsäca कीर्त्यते /AP_252.024ab/ स्त्रीपुंसयोगसंज्ञन्तु तद्विवादपदं स्मृतम् //AP_252.024cd/ विभागोर्थस्य पैत्रस्य पुत्रैर् यस्तु प्रकल्प्यते /AP_252.025ab/ दायमागमिति प्रोक्तं तद्विवादपदं बुधैः //AP_252.025cd/ सहसा क्रियते कर्म यत् किञ्चित् बलदर्पितैः /AP_252.026ab/ तत् साहसमिति प्रोक्तं विवादपदमुच्यते //AP_252.026cd/ देशजातिकुलादीनामाक्रोशत्यङ्गसंयुतम् /AP_252.027ab/ यद्वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते //AP_252.027cd/ :p 409 परगात्रेष्वभिद्रेही हस्तपादायुधादिभिः /AP_252.028ab/ अग्न्यादिभिश् चोपघातैर्(?) दण्डपारुष्यमुच्यते //AP_252.028cd/ अक्षवज्जशलाकाद्यैर् दैवतं द्यूतमुच्यते /AP_252.029ab/ पञ्चक्रिडावयोभिश् च प्राणिद्युतसमाह्वयः //AP_252.029cd/ प्रकीर्णकः पुनर्ज्ञेयो व्यवहारो निराश्रयः /AP_252.030ab/ राज्ञामाज्ञाप्रतोघातस्तत्कर्माकरणन्तथा //AP_252.030cd/ व्यवहारो ऽष्टादशपदस्तेषां भेदो ऽथ वै शतम् /AP_252.031ab/ क्रियाभेदान्मनुष्यानां शतशाखो निगद्यते //AP_252.031cd/ व्यवहारान्नृपः पश्येज् ज्ञानिविप्रैर् अकोपनः /AP_252.032ab/ शत्रुमित्रसमाः सभ्या अलोभाः श्रुतिवेदिनः //AP_252.032cd/ अपश्यता(1) कार्यवशात् सभ्यैर् विप्रं नियोजयेत् /AP_252.033ab/ रागाल्लोभाद्भयाद्वापि स्मृत्यपेतादिकारिणः //AP_252.033cd/ सभ्याः पृथक् पृथग् दण्ड्या विवादाद्व्दिगुणो दमः /AP_252.034ab/ स्मृत्याचारएष्व्यपेतेन मार्गेण धर्षितः परैः //AP_252.034cd/ आवेदयति यद्राज्ञे व्यवहारपदं हि तत् /AP_252.035ab/ प्रत्यर्थिनो ऽग्रतो लेख्यं यथा वेदितमर्थिना //AP_252.035cd/ समामासतदर्धाहर्नामजात्यादिचिह्नितम् /AP_252.036ab/ श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसन्निधौ //AP_252.036cd/ तप्तो ऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम् /AP_252.037ab/ तत्सिद्धौ सिद्धमाप्नोति विपरीतमतो ऽन्यथा //AP_252.037cd/ चतुष्पाद्व्यवहारोयं विवादेषूपदर्शितः /AP_252.038ab/ :n 1 अपश्यता इत्य् अयं पाठो न साधुः :p 410 अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत् //AP_252.038cd/ अभियुक्तञ्च नान्येन त्यक्तं विप्रकृतिं नयेत् /AP_252.039ab/ कुर्यात् प्रत्यभियोगन्तु कलहे साहसेषु च //AP_252.039cd/ उभयोः प्रतिभूर्ग्राह्यः समर्थः काम्यनिर्णये /AP_252.040ab/ निह्नवे भावितो दद्याद्धनं राज्ञे तु तत्समम् //AP_252.040cd/ मिथ्याभियोगाद् द्विगुणमभियोगाद्धनं हरेत् /AP_252.041ab/ साहसस्तेयपारुष्येष्वभिशापात्यये स्त्रियाः //AP_252.041cd/ विचारयेत्सद्यः एव कालो ऽन्यत्रेच्छया स्मृतः /AP_252.042ab/ देशाद्देशान्तरं याति सृक्कणी परिलेढि च //AP_252.042cd/ ललाटं स्विद्यते चास्य मुखवैवर्ण्यमेव च /AP_252.043ab/ स्वभावाद्विकृतं गच्छेन्मनोवाक्कायकर्मभिः //AP_252.043cd/ अभियोगे ऽथ वा साक्ष्ये वाग्दुष्टः परिकीर्तितः /AP_252.044ab/ सन्दिग्धार्थं स्वतन्त्रो यः साधयेद्यश् च निष्पतेत् //AP_252.044cd/ न चाहूतो वदेत् किञ्चिद्धनी दण्ड्यश् च स स्मृतः /AP_252.045ab/ साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः //AP_252.045cd/ पूर्वपक्षे ऽधरीभूते भवन्त्युत्तरवादिनः /AP_252.046ab/ सगणश्चेद्विवादः स्यात्तत्र हीनन्तु दापयेत् //AP_252.046cd/ दत्तं पणं वसञ्चैव धनिनो धनमेव च /AP_252.047ab/ छलन्निरस्य दूतेन व्यवहारान्नयेन्नृपः //AP_252.047cd/ भूतमप्यर्थमप्यस्तं हीयते व्यवहारतः /AP_252.048ab/ निह्नुते निखिलानेकमेकदेशविभावितम् //AP_252.048cd/ दाप्यः सर्वान्नृपेणार्थान्न ग्राह्यस्त्वनिवेदितः /AP_252.049ab/ स्मृत्योर्विरोधे न्यायस्तु वल्लवान् व्यवहारतः //AP_252.049cd/ :p 411 अर्थशास्त्राद्धि बलवद्धर्मशास्त्रमिति स्थितिः(1) /AP_252.050ab/ प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति किर्तितम् //AP_252.050cd/ एषामन्यतमाभावे दिव्यान्यतममुच्यते /AP_252.051ab/ सर्वेष्वेव विवादेषु बलवत्युत्तरा क्रिया //AP_252.051cd/ आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा /AP_252.052ab/ पश्यतो ब्रुवतो भूमेर्हानिर्विंशतिवार्षिकी //AP_252.052cd/ परेण भुज्यमाना या धनस्य दशवार्षिकी /AP_252.053ab/ आधिसौमोपनिःक्षेपजडबालधनैर् विना //AP_252.053cd/ तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैर् अपि /AP_252.054ab/ आध्यादीनां विहर्तारं धनिने दापयेद्धनं //AP_252.054cd/ दण्ड्यं च तत्समं राज्ञे शक्त्यपेक्ष्यमथापि वा /AP_252.055ab/ आगमोप्यधिको भुक्तिं विना पूर्वक्रमागतां //AP_252.055cd/ आगमोपि बलन्नैव भुक्तिः स्तोकापि यत्र न /AP_252.056ab/ आगमेन विशुद्धेन भोगो याति प्रमाणताम् //AP_252.056cd/ अविशुद्धागमो भोगः प्रामाण्यं नाधिगच्छति /AP_252.057ab/ आगमस्तु कृतो येन सो ऽभियुक्तस्तमुद्धरेत् //AP_252.057cd/ न तत्सुतस्तत्सुतो वा भुक्तिस्तत्र गरीयसी /AP_252.058ab/ योभियुक्तः परेतः स्यात् तस्य ऋक्थात्तमुद्धरेत् //AP_252.058cd/ न तत्र कारणं भुक्तिरागमेन विनाकृता /AP_252.059ab/ बलोपाधिविनिर्वृत्तान् व्यवहारान्निवर्तयेत् //AP_252.059cd/ स्त्रीनक्तमन्तरागारवहिःशत्रुकृतस् तथा /AP_252.060ab/ मत्तोन्मत्तार्तव्यसनिबालभीतप्रयोजितः //AP_252.060cd/ :n 1 स्मृतिरिति घ.. , ञ.. च :p 412 असम्बद्धकृतश् चैव व्यवहारो न सिद्ध्यति /AP_252.061ab/ प्रनष्टाधिशतं देयं नृपेण धनिने धनं //AP_252.061cd/ विभावयेन्नचेल्लिङ्गैस्तत्समं दातुमर्हति /AP_252.062ab/ देयञ्चौरहृतं द्रव्यं राज्ञा जनपदाय तु //AP_252.062cd/ अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके /AP_252.063ab/ वर्णक्रमाच्छतं द्वित्रिचतुष्पञ्चकमन्यथा //AP_252.063cd/ सप्ततिस्तु पशुस्त्रीणां rasasyëÂaguïà परा /AP_252.064ab/ वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणा तथा //AP_252.064cd/ ग्रामान्तरात्तु दशकं सामुद्रादपि विंशतिं /AP_252.065ab/ दद्युर्वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु //AP_252.065cd/ प्रपन्न साधयन्नर्थं न वाच्या नृपतिर्भवेत् /AP_252.066ab/ साध्यमानो नृपं गच्छेद्दण्ड्यो दाप्यश् च तद्धनं //AP_252.066cd/ :e इत्य् आग्नेये महापुराणे व्यवहारो नाम द्विपञ्चाशदधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {253} :Ó अथ त्रिपञ्चाशदधिकद्विशततमो ऽध्यायः व्यवहारकथनं अग्निर् उवाच गृहीतार्थः क्रमाद्दाप्यो धनिनामधमर्णिकः /AP_253.001ab/ दत्वा तु ब्राह्मणायादौ नृपतेस्तदनन्तरम् //AP_253.001cd/ :p 413 राज्ञाधमर्णिको दाप्यः साधिताद्दशकं स्मृतम् /AP_253.002ab/ पञ्चकन्तु शतं दाप्यः प्राप्तार्थो ह्य् उत्तमर्णकः //AP_253.002cd/ हीनजातिं परिक्षीणमृणार्थं कर्म कारयेत् /AP_253.003ab/ ब्राह्मणस्तु परिक्षीणः शनैर् दाप्यो यथोदयम् //AP_253.003cd/ दीयमानं न गृह्णाति प्रयुक्तं यः स्वकन्धनम् /AP_253.004ab/ मध्यस्थस्थापितं तत्स्याद्वर्धते न ततः परं //AP_253.004cd/ ऋक्थग्राह ऋणं दाप्यो योषिद्ग्राहस्तथैव च /AP_253.005ab/ पुत्रो ऽनन्याश्रितद्रव्यः पुत्रहीनस्य ऋक्थिनः //AP_253.005cd/ अविभुक्तैः कुटुम्बार्थं यदृणन्तु कृतम्भवेत् /AP_253.006ab/ दद्युस्तदृक्थिनः प्रेते प्रोषिते वा कुटुम्बिनि //AP_253.006cd/ न योषित् पतिपुत्राभ्यां न पुत्रेण कृतं पिता /AP_253.007ab/ दद्यादृते कुटुम्बार्थान्न पतिः स्त्रीकृतं तथा //AP_253.007cd/ गोपशौण्डिकशैनूषरजकव्याधयोषितां /AP_253.008ab/ ऋणं दद्यात्पतिस्त्वासां यस्माद्वृत्तिस्तदाश्रया //AP_253.008cd/ प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत् कृतं /AP_253.009ab/ स्वयं कृतं वा यदृणं नान्यस्त्री दातुमर्हति //AP_253.009cd/ पितरि प्रोषिते प्रेते व्यसाभिप्लुते ऽथ वा(1) /AP_253.010ab/ पुत्रपौत्रैर् ऋणन्देयं निह्नवे साक्षिभावितम् //AP_253.010cd/ सुराकामद्यूतकृतन्दण्डशुल्कावशिष्टकम् /AP_253.011ab/ वृथा दानं तथैवेह पुत्रो दद्यान्न पैतृकम् //AP_253.011cd/ भ्रातॄणामथ दम्पत्योः पितुः पुत्रस्य चैव हि /AP_253.012ab/ :n 1 व्यसनाभिप्लुतेपि वेति ख.. , घ.. , ञ.. च :p 414 प्रतिभाव्यमृणं ग्राह्यमविभक्तेन च स्मृतम्(1) //AP_253.012cd/ दर्शने प्रत्यये दाने प्रतिभाव्यं विधीयते /AP_253.013ab/ आधौ तु वितथे दाप्या वितथस्य सुता अपि //AP_253.013cd/ दर्शनप्रतिभूर्यत्र मृतः प्रात्ययिको ऽपि वा /AP_253.014ab/ न तत्पुत्रा धनं दद्युर्दद्युर्दानाय ये स्थिताः //AP_253.014cd/ बहवः स्युर्यदि स्वांशैर् दद्युः प्रतिभुवो धनम् /AP_253.015ab/ एकच्छायाश्रितेष्वेषु धनिकस्य यथा रुचि //AP_253.015cd/ प्रतिभूर्दापितो यत्र प्रकाशं धनिने धनम् /AP_253.016ab/ द्विगुणं प्रतिदातव्यमृणिकैस्तस्य तद्भवेत् //AP_253.016cd/ स्वसन्ततिस्त्रीपशव्यं धान्यं द्विगुणमेव च /AP_253.017ab/ वस्त्रं चतुर्गुणं प्रोक्तं rasaÓcëÂaguïas तथा //AP_253.017cd/ आधिः प्रणश्येत् द्विगुणे धने यदि न मोक्ष्यते /AP_253.018ab/ काले कालकृतं नश्येत् फलभोग्यो न नश्यति //AP_253.018cd/ गोप्याधिभोग्यो नावृद्धिः सोपकारे ऽथ भाविते /AP_253.019ab/ नष्टो देयो विनष्टश् च दैवराजकृतादृते //AP_253.019cd/ आधेः स्वीकरणात्सिद्धौरक्षमाणोप्यसारताम् /AP_253.020ab/ यातश्चेदन्य आधेयो धनभाग् वा धनी भवेत् //AP_253.020cd/ चरित्रं बन्धककृतं सवृद्धं दापयेद्वनं /AP_253.021ab/ सत्यङ्कारकृतं द्रव्यं द्विगुणं प्रतिदापयेत् //AP_253.021cd/ उपस्थितस्य मोक्तव्य आधिर्दण्डो ऽन्यथा भवेत् /AP_253.022ab/ प्रयोजके सति धनं कुलेन्यस्याधिमाप्नुयात् //AP_253.022cd/ तत्कालकृतमूल्यो वा तत्र तिष्ठेदवृद्धिकः /AP_253.023ab/ :n 1 प्रतिभाव्यमृणं साक्ष्यमविभक्तेन तत् स्मृतमिति ख.. , ग.. , घ.. , छ.. , ज.. , ट.. च :p 415 विना धारणकाद्वापि विक्रीणीते ससाक्षिकम् //AP_253.023cd/ यदा तु द्विगुणीभूतमृणमाधौ तदा खलु /AP_253.024ab/ मोच्यश्चाधिस्तदुत्पाद्य प्रविष्टे द्विगुणे धने //AP_253.024cd/ व्यसनस्थमनाख्याय हस्ते ऽन्यस्य यदर्पयेत् /AP_253.025ab/ द्रव्यं तदौपनिधिकं प्रतिदेयं तथैव तत् //AP_253.025cd/ न दाप्यो ऽपहृतं तत्तु राजदैवकतस्करैः /AP_253.026ab/ प्रेषश्चेन्मार्गिते दत्ते दाप्यो दण्डश् च तत्समम् //AP_253.026cd/ आजीवन् स्वेच्छया दण्ड्यो दाप्यस्तच्चापि सोदयं /AP_253.027ab/ याचितावाहितन्यासे निक्षेपेष्वप्ययं विधिः //AP_253.027cd/ :e इत्य् आग्नेये महापुराणे व्यवहारो नाम त्रिपञ्चाशदधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {254} :Ó अथ चतुःपञ्चाशदधिकद्विशततमो ऽध्यायः दिव्यप्रमाणकथनं अग्निर् उवाच तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः /AP_254.001ab/ धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः //AP_254.001cd/ पञ्चयज्ञक्रियायुक्ताः साक्षिणः पञ्च वा त्रयः /AP_254.002ab/ यथाजाति यथावर्ण सर्वे सर्वेषु वा स्मृताः //AP_254.002cd/ स्त्रीवृद्धबालकितवमत्तोन्मत्ताभिशस्तकाः /AP_254.003ab/ :p 416 raÇgÃvatÃripëaï¬ikÆÂak­dvikalendriyÃ÷ //AP_254.003cd/ पतिताप्तान्नसम्बन्धिसहायरिपुतस्कराः /AP_254.004ab/ अमाक्षिणः सर्वसाक्षी चौर्यपारुष्यसाहसे //AP_254.004cd/ उभयानुमतः साक्षी भवत्येकोपि धर्मवित् /AP_254.005ab/ अब्रुवन् हि नरः साक्ष्यमृणं सदशबन्धकम् //AP_254.005cd/ राज्ञा सर्वं प्रदाप्यः स्यात् षट्चत्वारिंशके ऽह्ननि /AP_254.006ab/ न ददाति हि यः साक्ष्यं जानन्नपि नराधमः //AP_254.006cd/ स कूटसाक्षिणां पापैस्तुल्यो दण्डेन चैव हि /AP_254.007ab/ साक्षिणः श्रावयेद्वादिप्रतिवादिसमीपगान् //AP_254.007cd/ ये पातककृतां लोका महापातकिनां तथा /AP_254.008ab/ agnidÃnäca ये लोका ये च स्त्रीबालघातिनां //AP_254.008cd/ तान् सर्वान् समवाप्नोति यः साक्ष्यमनृतं वदेत् /AP_254.009ab/ सुकृतं यत्त्वया किञ्चिज्जन्मान्तरशतैः कृतम् //AP_254.009cd/ तत्सर्वं तस्य जानीहि यं पराजयसे मृषा /AP_254.010ab/ द्वैधे बहूनां वचनं समेषु गुणिनान्तथा //AP_254.010cd/ गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तराः /AP_254.011ab/ यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् //AP_254.011cd/ अन्यथा वादिनो यस्य ध्रूवस्तस्य पराजयः /AP_254.012ab/ उक्ते ऽपि साक्षिभिः साक्ष्ये यद्यन्ये गुणवत्तराः //AP_254.012cd/ द्विगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्वसाक्षिणः /AP_254.013ab/ पृथक् पृथग्दण्डनीयाः कूटकृत्साक्षिणस् तथा //AP_254.013cd/ विवादाद्द्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः /AP_254.014ab/ यः साक्ष्यं श्रावितो ऽन्येभ्यो निह्नुते तत्तमोवृतः //AP_254.014cd/ :p 417 स दाप्यो ऽष्टगुणम् दण्डं ब्राह्मणन्तु विवासयेत् /AP_254.015ab/ वर्णिनां हि बधो यत्र तत्र साक्ष्य.अनृतं वदेत् //AP_254.015cd/ यः कश्चिदर्थो ऽभिमतः स्वरुच्या तु परस्परं /AP_254.016ab/ लेख्यं तु साक्षिमत् कार्यं तस्मिन् धनिकपूर्वकम् //AP_254.016cd/ समामासतदर्हाहर् नामजातिस्वगोत्रजैः /AP_254.017ab/ सब्रह्मचारिकात्मीयपितृनामादिचिह्नितम् //AP_254.017cd/ समाप्ते ऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् /AP_254.018ab/ मतं मे ऽमुकपुत्रस्य यदत्रोपरिलेखितं //AP_254.018cd/ साक्षिणश् च स्वहस्तेन पितृनामकपूर्वकम् /AP_254.019ab/ अत्राहममुकः साक्षी लिखेयुरिति ते समाः //AP_254.019cd/ अलिपिज्ञ ऋणी यः स्यालेकयेत् स्वमतन्तु सः /AP_254.020ab/ साक्षी वा साक्षिणान्येन सर्वसाक्षिसमीपतः //AP_254.020cd/ उभयाभ्यर्थितेनैतन्मया ह्य् अमुकसूनुना /AP_254.021ab/ लिखितं ह्य् अमुकेनेति लेखको ऽथान्ततो लिखेत् //AP_254.021cd/ विनापि साक्षिभिर् लेख्यं स्वहस्तलिखितञ्च यत् /AP_254.022ab/ तत् प्रमाणं स्मृतं सर्वं बलोपधिकृतादृते //AP_254.022cd/ ऋणं लेख्यकृतं देयं पुरुषैस्त्रिभिरेव तु /AP_254.023ab/ आधिस्तु भुज्यते तावद्यावत्तन्न प्रदीयते //AP_254.023cd/ देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा /AP_254.024ab/ भिन्ने च्छिन्ने तथा दग्धे लेख्यमन्यत्तु कारयेत् //AP_254.024cd/ सन्दिग्धार्थविशुद्ध्यर्थं स्वहस्तलिखितन्तु यत् /AP_254.025ab/ युक्तिप्राप्तिक्रियाचिह्नसम्बन्धागमहेतुभिः //AP_254.025cd/ लेख्यस्य पृष्ठे ऽभिलिखेत् प्रविष्टमधमर्णिनः /AP_254.026ab/ :p 418 धनी चोपगतं दद्यात् स्वहस्तपरिचिह्नितम् //AP_254.026cd/ दत्वर्णं पाटयेल्लेख्यं शुद्ध्यै चान्यत्तु कारयेत् /AP_254.027ab/ साक्षिमच्च भवेद्यत्तु तद्दातव्यं ससाक्षिकं //AP_254.027cd/ तुलाग्न्यापो विषं कोषो दिव्यानीह विशुद्धये /AP_254.028ab/ महाभियोगेष्वेतानि शीर्षकस्थे ऽभियोक्तरि //AP_254.028cd/ रुच्या वान्यतरः कुर्यादितरो वर्तयेच्छिरः /AP_254.029ab/ विनापि शीर्षकात् कुर्यान्नृपद्रोहे ऽथ पातके //AP_254.029cd/ नासहस्राद्धरेत् फालं न तुलान्न विषन्तथा /AP_254.030ab/ नृपार्थेष्वभियोगेषु वहेयुः शुचयः सदा //AP_254.030cd/ सहस्रार्थे तुलादीनि कोषमल्पे ऽपि दापयेत् /AP_254.031ab/ शतार्धं दापयेच्छुद्धमशुद्धो दण्डभाग् भवेत् //AP_254.031cd/ सचेलस्नातमाहूय सूर्योदय उपोषितम् /AP_254.032ab/ कारयेत्दर्वदिव्यानि नृपब्राह्मणसन्निधौ //AP_254.032cd/ तुला स्त्रीबालवृद्धान्धपङ्गुब्राह्मणरोगिणां /AP_254.033ab/ अग्निर्ज्वलं वा शूद्रस्य यवाः सप्त विषस्य वा //AP_254.033cd/ तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः /AP_254.034ab/ प्रतिमानसमीभूतो रेखां कृत्वावतारितः //AP_254.034cd/ आदित्यचन्द्रावनिलो ऽनलश् च द्यौर्भूमिरापोहृदयं यमश् च /AP_254.035ab/ अहश् च रात्रिश् च उभे च सन्ध्ये धर्मश् च जानाति नरस्य वृत्तम् //AP_254.035cd/ त्वं तुले सत्यधामासि पुरा देवैर् विनिर्मिता /AP_254.036ab/ सत्यं वदस्व कल्याणि संशयान्मां विमोचय //AP_254.036cd/ :p 419 यद्यस्मि पापकृन्मातस्ततो मां त्वमधो नय /AP_254.037ab/ शुद्धश्चेद्गमयोर्ध्वम्मां तुलामित्यभिमन्त्रयेत् //AP_254.037cd/ करौ विमृदितव्रीहेर्लक्षयित्वा ततो न्यसेत् /AP_254.038ab/ सप्ताश्वप्त्यस्य पत्राणि तावत् सूत्रेण वेष्टयेत् //AP_254.038cd/ त्वमेव सर्वभूतानामन्तश् चरसि पावक /AP_254.039ab/ साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यङ्गरे मम //AP_254.039cd/ तस्येत्युक्तवतो लौहं पञ्चाशत्पलिकं समम् /AP_254.040ab/ अग्निर्वर्णं न्यसेत् पिण्डं हस्तयोरुभयोरपि //AP_254.040cd/ स तमादाय सप्तैव मण्डलानि शतैर् व्रजेत् /AP_254.041ab/ षोडशाङ्गुलकं ज्ञेयं मण्डलं तावदन्तरम् //AP_254.041cd/ मुक्त्वाग्निं मृदितव्रीहिरदग्धः शुद्धिमाप्नुयात् /AP_254.042ab/ अन्तरा पतिते पिण्डे सन्देहे वा पुनर्हरेत् //AP_254.042cd/ पवित्राणां पवित्र त्वं शोध्यं शोधय पावन /AP_254.043ab/ सत्येन माभिरक्षस्व वरुणेत्यभिशस्तकम् //AP_254.043cd/ नाभिदघ्नोदकस्थस्य गृहीत्वोरू जलं विशेत् /AP_254.044ab/ समकालमिषुं मुक्तमानीयान्यो जवो नरः //AP_254.044cd/ यदि तस्मिन्निमग्नाङ्गं पश्येच्च शुद्धिमाप्नुयात् /AP_254.045ab/ त्वं विष ब्रह्मणः पुत्र सत्यधर्मे व्यवस्थित //AP_254.045cd/ त्रायस्वास्मादभीशापात् सत्येन भव मे ऽमृतम् /AP_254.046ab/ एवमुक्त्वा विषं सार्ङ्गं भक्षयेद्धिमशैलजं //AP_254.046cd/ यस्य वेगैर् विना जीर्णं शुद्धिं तस्य विनिर्दिशेत् /AP_254.047ab/ देवानुग्रान् समभ्यर्च्य तत्स्नानोदकमाहरेत् //AP_254.047cd/ संश्राव्य पापयेत्तस्माज्जलात्तु प्रसृतित्रयम् /AP_254.048ab/ :p 420 आचतुर्दशमादह्नो यस्य नो राजदैविकम् //AP_254.048cd/ व्यसनं जायते घोरं स शुद्धः स्यादसंशयम् /AP_254.049ab/ सत्यवाहनशस्त्राणि गोवीजकनकानि च //AP_254.049cd/ देवतागुरुपादाश् च इष्टापूर्तकृतानि च /AP_254.050ab/ इत्येते सुकराः प्रोक्ताः शपथाः स्वल्पसंशये //AP_254.050cd/ :e इत्य् आग्नेये महापुराणे दिव्यानि प्रमाणानि नाम चतुःपञ्चाशदधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {255} :Ó अथ पञ्चपञ्चाशदधिकद्विशततमो ऽध्यायः दायविभागकथनम् अग्निर् उवाच विभागञ्चेत् पिता कुर्यादिच्छया विभजेत् सुतान् /AP_255.001ab/ ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः //AP_255.001cd/ यदि दद्यात् समानंशान् कार्याः पत्न्यः समांशिकाः /AP_255.002ab/ न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वशुरेन वा //AP_255.002cd/ शक्तस्थानीहमानस्य किञ्चिद्दत्वा पृथक् क्रिया /AP_255.003ab/ न्यूनाधिकविभक्तानां धर्म्यश् च पितृना कृतः //AP_255.003cd/ विभजेयुः सुताः पित्रोरूर्ध्वमृक्थमृणं समम् /AP_255.004ab/ मातुर्दुहितरः शेषमृणात्ताभ्य ऋते ऽन्नयः //AP_255.004cd/ पितृद्रव्याविनाशेन यदन्यत् स्वयमर्जयेत् /AP_255.005ab/ मैत्रमौद्वाहिकञ्चैव दायादानान्न तद्भवेत् //AP_255.005cd/ सामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः /AP_255.006ab/ :p 421 अनेकपितृकाणान्तु पितृतो भागकल्पना //AP_255.006cd/ भूर्यापिता महोपात्ता निबन्धो द्रव्यमेव वा /AP_255.007ab/ तत्र स्यात् सदृशं स्वाम्यं पितुः पुत्रस्य चोभयोः //AP_255.007cd/ विभक्तेषु सुतो जातः सवर्णायां विभागभाक् /AP_255.008ab/ दृश्याद्वा तद्विभागः स्यादायव्ययविशोधितात् //AP_255.008cd/ क्रमादभ्यागतं द्रव्यं हृतमभ्युद्धरेच्च यः /AP_255.009ab/ दायादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च //AP_255.009cd/ पितृभ्यां यस्य यद्दत्तं तत्तस्यैव धनं भवेत् /AP_255.010ab/ पितुरूर्ध्वं विभजतां माताप्यंशं समं हरेत् //AP_255.010cd/ असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः /AP_255.011ab/ भागिन्यश् च निजादंशाद्दत्वांशन्तु तुरीयकं //AP_255.011cd/ चतुःस्त्रिद्व्येकभागाः स्युर्वर्णशो ब्राह्मणात्मजाः /AP_255.012ab/ क्षत्रजास्त्रिद्व्येकभागा विड्जास्तु द्व्येकभागिनः //AP_255.012cd/ अन्योन्यापहृतं द्रव्यं विभक्ते यत्तु दृश्यते /AP_255.013ab/ तत् पुनस्ते समैर् अंशैर् विभजेरन्निति स्थितिः //AP_255.013cd/ अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः /AP_255.014ab/ उभयोरप्यसावृक्थी पिण्डदाता च धर्मतः //AP_255.014cd/ औरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः /AP_255.015ab/ क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा //AP_255.015cd/ गृहे प्रच्छन्न उत्पन्नो gƬhajastu सुतः स्मृतः /AP_255.016ab/ कानीनः कन्यकाजातो मातामहसुतो मतः //AP_255.016cd/ क्षतायामक्षतायां वा जातः पौनर्भवः सुतः /AP_255.017ab/ दद्यान्माता पिता वा यं स पुत्री दत्तको भवेत् //AP_255.017cd/ :p 422 क्रीतश् च ताभ्यां विक्रीतः कृत्रिमः स्यात् स्व्यं कृतः /AP_255.018ab/ दत्तात्मा तु स्वयं दत्तो गर्भे वित्तः सहोढजः //AP_255.018cd/ उत्सृष्टो गृह्यते यस्तु सोपविद्धो भवेत् सुतः /AP_255.019ab/ पिण्डदो ऽंशहरश् चैषां पूर्वाभावे परः परः //AP_255.019cd/ सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः /AP_255.020ab/ जातो ऽपि दास्यां शूद्रस्य कामतो ऽंशहरो भवेत् //AP_255.020cd/ मृते पितरि कुर्युस्तं भ्रातरस्त्वर्धभागिकं /AP_255.021ab/ अभ्रातृको हरेत् सर्वं दुहितॄणां सुतादृते //AP_255.021cd/ पत्नी दुहितरश् चैव पितरो भ्रातरस् तथा /AP_255.022ab/ तत्सुतो गोत्रजो बन्धुः शिष्यः सब्रह्मचारिणः //AP_255.022cd/ एषामभावे पूवस्य धनभागुत्तरोत्तरः /AP_255.023ab/ स्वर्यात्स्य ह्य् अपुत्रस्य सर्ववर्णेष्वयं विधिः //AP_255.023cd/ वानप्रस्थयतिब्रह्मचारिणामृक्थभागिनः /AP_255.024ab/ क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः //AP_255.024cd/ संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः /AP_255.025ab/ दद्याच्चापहेरेच्चांशं जातस्य च मृतस्य च //AP_255.025cd/ अन्योदर्यस्तु संसृष्टी नान्योदर्यधनं हरेत् /AP_255.026ab/ असंसृष्त्यपि चादद्यात्सोदर्यो नान्यमानृजः //AP_255.026cd/ पतितस्तत्सुतः क्लीवः पङ्गुरुन्मत्तको जडः /AP_255.027ab/ अन्धो ऽचिकित्स्यरोगाद्या भर्तव्यास्तु निरंशकाः //AP_255.027cd/ औरसाः क्षेत्रजास्त्वेषां निर्दोषा भागहारिणः /AP_255.028ab/ सुताश् चैषां प्रभर्तव्या यावद्वै भर्तृसात्कृताः //AP_255.028cd/ अपुत्रा योषितश् चैषां भर्तव्याः साधुवृत्तयः /AP_255.029ab/ :p 423 निर्वास्या व्यभिचारिण्यः प्रतिकूलास्तथैव च //AP_255.029cd/ पितृमातृपतिभ्रातृदत्तमध्यग्न्युपागतं /AP_255.030ab/ आधिवेदनिकुञ्चैव स्त्रीधनं परिकीर्तितं //AP_255.030cd/ बन्धुदत्तं तथा शुल्कमन्वाधेयकमेव च /AP_255.031ab/ अप्रजायामतीतायां बान्धवास्तदवाप्नुयुः //AP_255.031cd/ अप्रजास्त्रीधनं भ्रत्तुर्ब्राह्म्यादिषु चतुर्ष्वपि /AP_255.032ab/ दुहितृणां प्रसूता चेच्छ्रेषे तु पितृगामि तत् //AP_255.032cd/ दत्वा कन्यां हरन् दण्ड्यो व्ययं दद्याच्च सोदयम् /AP_255.033ab/ मृतायां दत्तमादद्यात् परिशोध्योभयव्ययम् //AP_255.033cd/ दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके /AP_255.034ab/ गृहीतं स्त्रीधनं भर्ता न स्त्रिये दातुमर्हति //AP_255.034cd/ अधिवित्तस्त्रियै दद्यादधिवेदनिकं समम् /AP_255.035ab/ न दत्तं स्रीधनं यस्यै दत्ते त्वर्धं प्रकीर्तितम् //AP_255.035cd/ विभागनिह्नवे ज्ञातिबन्धुसाक्ष्यभिलेखितैः /AP_255.036ab/ विभागभावना ज्ञेया गृहक्षेत्रैश् च यौतिकैः //AP_255.036cd/ :e इत्य् आग्नेये महापुराणे दायविभागो नाम पञ्चपञ्चाशदधिकद्विशततमो ऽध्यायः ॥ :p 424 % छप्तेर् {256} :Ó अथ षट्पञ्चाशदधिकद्विशततमो ऽध्यायः सीमाविवादादिनिर्णयः अग्निर् उवाच सीम्नो विवादे क्षेत्रस्य सामन्ताः स्थविरा गणाः /AP_256.001ab/ गोपाः सीमाकृषाणा ये सर्वे च वनगोचराः //AP_256.001cd/ नयेयुरेते सीमानं स्थलाङ्गारतुषद्रुमैः /AP_256.002ab/ सेतुवल्मीकनिम्नास्थिचैत्याद्यैर् उपलक्षिताम् //AP_256.002cd/ सामन्ता वा समंग्रामाश् चत्वारो ऽष्टौ दशापि वा(1) /AP_256.003ab/ रक्तस्रग्वसनाः सीमान्नयेयुः क्षितिधारिणः //AP_256.003cd/ अनृते तु पृथग्दण्ड्या राज्ञा मध्यमसाहसम् /AP_256.004ab/ अभावे ज्ञातृचिह्नानां राजा सीम्नः प्रवत्तकः //AP_256.004cd/ आरामायतनग्रामनिपानोद्यानवेश्मसु /AP_256.005ab/ एष एव विधिर्ज्ञेयो वर्षाम्वुप्रवहेषु च //AP_256.005cd/ मर्यादायाः प्रभेदेषु क्षेत्रस्य हरणे तथा /AP_256.006ab/ मर्यादायाश् च दण्ड्याः स्युरधमोत्तममध्यमाः //AP_256.006cd/ न निषेध्यो ऽल्पबाधस्तु सेतुः कल्याणकारकः /AP_256.007ab/ परभूमिं हरन् कूपः स्वल्पक्षेत्रो बहूदकः //AP_256.007cd/ स्वामिने यो ऽनिवेद्यैव क्षेत्रे सेतुं प्रकल्पयेत् /AP_256.008ab/ उत्पन्ने स्वामिनो भोगस्तदभावे महीपतेः //AP_256.008cd/ फालाहतमपि क्षेत्रं यो न कुर्यान्न कारयेत् /AP_256.009ab/ :n 1 चत्वारो ऽथ दशापि वेति ख.. , ग.. , ञ.. च :p 425 स प्रदाप्यो ऽकृष्टफलं क्षेत्रमन्येन कारयेत् //AP_256.009cd/ मासानष्टौ तु महिषी सत्यघातस्य कारिणी /AP_256.010ab/ दण्डनीया तदर्धन्तु गौस्तदर्धमजाविकं //AP_256.010cd/ भक्षयित्वोपविष्टानां यथोक्ताद् द्विगुणो दमः /AP_256.011ab/ सममेषां विवीतेपि svarëÂraæ महिषीसमम् //AP_256.011cd/ यावत् सत्यं विनष्टन्तु तावत् क्षेत्री फलं लभेत् /AP_256.012ab/ pÃlastìyo ऽथ गोस्वामी पूर्वोक्तं दण्डमर्हति //AP_256.012cd/ पथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते /AP_256.013ab/ अकामतः कामचारे चौरवद्दण्डमर्हति //AP_256.013cd/ महोत्क्षोत्सृष्टपशवः सूतिकागन्तुका च गौः /AP_256.014ab/ पालो येषान्तु मोच्या दैवराजपरिप्लुताः //AP_256.014cd/ यथार्पितान् पशून् गोपोः सायं प्रत्यर्पयेत्तथा /AP_256.015ab/ प्रमादमृतनष्टांश् च प्रदाप्यः कृतवेतनः //AP_256.015cd/ पालदोषविनाशे तु पाले दण्डो विधीयते /AP_256.016ab/ अर्धत्रयोदशपणः स्वामिनो द्रव्यमेव च //AP_256.016cd/ ग्रामेच्छया गोप्रचारो भूमिराजवशेन वा /AP_256.017ab/ द्विजस्तृणैधःपुष्पाणि सर्वतः स्ववदाहरेत् //AP_256.017cd/ धनुःशतं परीणाहो ग्रामक्षेत्रान्तरं भवेत् /AP_256.018ab/ द्वे शते खर्वटस्य स्यान्नगरस्य चतुःशतम् //AP_256.018cd/ स्वं लभेतान्यविक्रीतं क्रेतुर्दोषो ऽप्रकाशिते /AP_256.019ab/ हीनाद्रहो हीनमूल्ये वेलाहीने च तस्करः //AP_256.019cd/ नष्टापहृतमासाद्य हर्तारं ग्राहयेन्नरम् /AP_256.020ab/ देशकालातिपत्तौ वा गृहीत्वा स्वयमर्पयेत् //AP_256.020cd/ :p 426 विक्रेतुर्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् /AP_256.021ab/ क्रेता मूल्यं समाप्नोति तस्माद्यस्तत्र विक्रयी //AP_256.021cd/ आगमेनोपभोगेन नष्टं भाव्यमतो ऽन्यथा /AP_256.022ab/ पञ्चबन्धो दमस्तस्य राज्ञे तेनाप्यभाविते //AP_256.022cd/ हृतं प्रनष्टं यो द्रव्यं परहस्तादवाप्नुयात् /AP_256.023ab/ अनिवेद्य नृपे दण्ड्यः स तु षन्नयतिं पणान् //AP_256.023cd/ शौल्किकैः स्थानपालैर् वा नष्टापहृतमाहृतं /AP_256.024ab/ अर्वाक् संवत्सरात् स्वामी लभते परतो नृपः //AP_256.024cd/ पणानेकशफे दद्याच्चतुरः पञ्च मानुषे /AP_256.025ab/ महिषोष्ट्रगवां द्वौ द्वौ पादं पादमजाविके //AP_256.025cd/ स्वकुटुम्बाविरोधेन देयं दारसुतादृते /AP_256.026ab/ नान्वये सति सर्वस्वं देयं यच्चान्यसंश्रुतम् //AP_256.026cd/ प्रतिग्रहः प्रकाशः स्यात् स्थावरस्य विशेषतः /AP_256.027ab/ देयं प्रतिश्रुतञ्चैव दत्वा नापहरेत् पुनः //AP_256.027cd/ दशैकपञ्चसप्ताहमासत्र्यहार्धमासिकं /AP_256.028ab/ वीजायोवाह्यरत्नस्त्रीदोह्यपुंसां प्रतीक्षणम् //AP_256.028cd/ अग्नौ सुवर्णमक्षीणं द्विपलं रजते शते /AP_256.029ab/ अष्टौ त्रपुणि सीसे च ताम्रे पञ्चदशायसि //AP_256.029cd/ शते दशपलावृद्धिरौर्णे कार्पासिके तथा /AP_256.030ab/ मध्ये पञ्चपला ज्ञेया सूक्ष्मे तु त्रिपला मता //AP_256.030cd/ कार्मिके रोमबद्धे च त्रिंशद्भागः क्षयो मतः /AP_256.031ab/ न क्षयो न च वृद्धिस्तु कौशेये वल्कलेषु च //AP_256.031cd/ देशं कालञ्च भोगञ्च ज्ञात्वा नष्टे बलाबलम् /AP_256.032ab/ :p 427 द्रव्याणां कुशला ब्रूयुर्यत्तद्दाप्यमसंशयम् //AP_256.032cd/ बलाद्दासीकृतश् चौरैर् विक्रीतश्चापि मुच्यते /AP_256.033ab/ स्वामिप्राणप्रदो भक्तत्यागात्तन्निष्क्रयादपि //AP_256.033cd/ प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकः /AP_256.034ab/ वर्णानामानुलोम्येन दास्यं न प्रतिलोमतः //AP_256.034cd/ कृतशिल्पोपि निवसेत् कृतकालं गुरोर्गृहे /AP_256.035ab/ अन्तेवासी गुरुप्राप्तभोजनस्त्रत्फलप्तदः //AP_256.035cd/ राजा कृत्वा पुरे स्थानं ब्राह्मणान्न्यस्य तत्र तु /AP_256.036ab/ त्रैविद्यं वृत्तिमद्ब्रूयात् स्वधर्मः पाल्यतामिति //AP_256.036cd/ निजधर्माविरोधेन यस्तु सामयिको भवेत् /AP_256.037ab/ सो ऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश् च यः //AP_256.037cd/ गणद्रव्यं हरेद्यस्तु संविदं लङ्घयेच्च यः /AP_256.038ab/ सर्वस्वहरणं कृत्वा तं rëÂrÃdvipravÃsayet //AP_256.038cd/ कर्तव्यं वचनं सर्वैः समूहहितवादिभिः /AP_256.039ab/ यस्तत्र विपरीतः स्यात्स दाप्यः प्रथमं दमम् //AP_256.039cd/ समूहकार्यप्रहितो यल्लभेत्तत्तदर्पयेत् /AP_256.040ab/ एकादशगुणं दाप्यो यद्यसौ नार्पयेत् स्वयम् //AP_256.040cd/ वेदज्ञाः शुचयो ऽलुब्धा भवेयुः कार्यचिन्तकाः /AP_256.041ab/ कर्तव्यं वचनं तेषां समूहहितवादिनां //AP_256.041cd/ श्रेणिनैगमपाखण्डिगणानामप्ययं विधिः /AP_256.042ab/ भेदञ्चैषां नृपो रक्षेत् पूर्ववृत्तिञ्च पालयेत् //AP_256.042cd/ गृहीतवेतनः कर्म त्यजन् द्विगुणमावहेत् /AP_256.043ab/ अगृहीते समं दाप्यो भृत्यै रक्ष्य उपस्करः //AP_256.043cd/ :p 428 दाप्यस्तु दशमं भागं बाणिज्यपशुसस्यतः /AP_256.044ab/ अनिश्चित्य भृतिं यस्तु कारयेत्स महीक्षिता //AP_256.044cd/ देशं कालञ्च यो ऽतीयात् कर्म कुर्याच्च यो ऽन्यथा /AP_256.045ab/ तत्र तु स्वामिनश्छन्दो ऽधिकं देयं कृते ऽधिके //AP_256.045cd/ यो यावत् कुरुते कर्म तावत्तस्य तु वेतनम् /AP_256.046ab/ उभयोरप्यसाध्यञ्चेत् साध्ये कुर्याद्यथाश्रुतम् //AP_256.046cd/ अराजदैविकन्नष्टं भाण्डं दाप्यस्तु वाहकः /AP_256.047ab/ प्रस्थानविघ्नकृच्चैव प्रदाप्यो द्विगुणां भृतिम् //AP_256.047cd/ प्रक्रान्ते सप्तमं भागं चतुर्थं पथि संत्यजन् /AP_256.048ab/ भृतिमर्धपथे सर्वां प्रदाप्यस्त्याजकोअपि च //AP_256.048cd/ ग्लहे शतिकवृद्धेस्तु सभिकः पञ्चकं गतं /AP_256.049ab/ गृह्णीयाद्धूर्तकितवादितराद्दशकं शतं //AP_256.049cd/ स सम्यक्पालितो दद्याद्राज्ञे भागं यथाकृतं /AP_256.050ab/ जितमुद्ग्राहयेज्जेत्रे दद्यात्सत्यं वचः क्षमी //AP_256.050cd/ प्राप्ते नृपतिना भागे प्रसिद्धे धूर्तमण्डले /AP_256.051ab/ जितं सशभिके स्थाने दापयेदन्यथा न तु //AP_256.051cd/ द्रष्टारो व्यवहाराणां साक्षिणश् च त एव हि /AP_256.052ab/ राज्ञा सचिह्ना निर्वास्याः कूटाक्षोपधिदेविनः //AP_256.052cd/ द्यूतमेकमुखं कार्यं तस्करज्ञानकारणात् /AP_256.053ab/ एष एव विधिर्ज्ञेयः प्राणिद्यूते समाह्वये //AP_256.053cd/ :e इत्य् आग्नेये महापुराणे सीमाविवादादिनिर्णयो नाम षट्पञ्चाशदधिकद्विशततमो ऽध्यायः ॥ :p 429 % छप्तेर् {257} :Ó अथ सप्तपञ्चाशदधिकद्विशततमो ऽध्यायः वाक्पारुष्यादिप्रकरणम् अग्निर् उवाच सत्यासत्यान्यथा स्तोत्रैर् न्यूनाङ्गेन्द्रियरोगिणां /AP_257.001ab/ क्षेपं करोति चेद्दण्ड्यः पणानर्धत्रयोदश //AP_257.001cd/ अभिगन्तास्मि भगिनीम्मातरं वा तवेति च /AP_257.002ab/ शपन्तं दापयेद्राजा पञ्चविंशतिकं दमं //AP_257.002cd/ अर्धो ऽधमेषु द्विगुणः परस्त्रीषूत्तमेषु च /AP_257.003ab/ दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैः //AP_257.003cd/ प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः /AP_257.004ab/ वर्णानामानुलोम्येन तस्मादेवार्धहानितः //AP_257.004cd/ वाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः /AP_257.005ab/ शत्यस्ततो ऽर्धिकः पादनासाकर्णिकरादिषु //AP_257.005cd/ अशक्तस्तु वदन्नेवन्दण्डनीयः पणान् दश /AP_257.006ab/ तथा शक्तः प्रतिभुवं दद्यात् क्षेमाय तस्य तु(1) //AP_257.006cd/ पतनीयकृते क्षेपे दण्डी मध्यमसाहसः /AP_257.007ab/ उपपातकयुक्ते तु दाप्यः प्रथमसाहसं //AP_257.007cd/ त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः /AP_257.008ab/ :n 1 दद्यादित्यत्र दाप्य इति पाठो भवितुं युक्तः :p 430 मध्यमो ज्ञातिपूगानां प्रथमो ग्रामदेशयोः //AP_257.008cd/ असाक्षिकहते चिह्नैर् युक्तिभिन्नागमेन च /AP_257.009ab/ द्रष्टव्यो व्यवहारस्तु कूटचिह्नकृताद्भयात् //AP_257.009cd/ भस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः /AP_257.010ab/ अमेध्यपार्ष्णिनिष्ठ्यूतस्पर्शने द्विगुणः स्मृतः //AP_257.010cd/ समेष्वेवं परस्त्रीषु द्विगुणस्तूत्तमेषु च /AP_257.011ab/ हीनेष्वर्धं दमो मोहमदादिभिरदण्डनम् //AP_257.011cd/ viprapŬÃkaraæ च्छेद्यमङ्गमब्राह्मणस्य तु /AP_257.012ab/ उद्गूर्णे प्रथमो दण्डः संस्पर्शे तु तदर्धिकः //AP_257.012cd/ उद्गूर्णे हस्तपादे तु दशविंशतिकौ दमौ /AP_257.013ab/ परस्परन्तु सर्वेषां शास्त्रे मध्यमसाहसः //AP_257.013cd/ पादकेशांशुककरोल्लुञ्चनेषु पणान् दश /AP_257.014ab/ pŬÃkar«Ãæ शुकावेष्टपादाध्यासे शतन्दमः //AP_257.014cd/ शोणितेन विना दुःस्वङ्कुर्वन् këÂhÃdibhirnara÷ /AP_257.015ab/ द्वात्रिंशतं पणान्(1) दाप्यो द्विगुणं दर्शने ऽसृजः //AP_257.015cd/ करपाददतो भङ्गे च्छेदने कर्णनासयोः /AP_257.016ab/ मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा //AP_257.016cd/ चेष्टाभोजनवाग्रोधे नेत्रादिप्रतिभेदने /AP_257.017ab/ kandharÃbÃhusakthyäca भङ्गे मध्यमसाहसः //AP_257.017cd/ एकं घ्नतां bahÆnäca यथोक्ताद्द्विगुणा दमाः /AP_257.018ab/ कलहापहृतं देयं दण्डस्तु द्विगुणः स्मृतः //AP_257.018cd/ दुःखमुत्पादयेद्यस्तु स समुत्थानजं व्ययम् /AP_257.019ab/ :n 1 द्वाविंशतिपणामिति ख.. :p 431 दाप्यो दण्डञ्च यो यस्मिन् कलहे समुदाहृतः //AP_257.019cd/ तरिकः स्थलजं शुल्कं गृह्नन् दण्ड्यः पणान्दश /AP_257.020ab/ ब्राह्मणप्रातिवेश्यानामेतदेवानिमन्त्रणे //AP_257.020cd/ अभिघाते तथा भेदे च्छेदे बुद्ध्यावपातने /AP_257.021ab/ पणान्दाप्यः पञ्चदशविंशतिं तत्त्रयन्तथा //AP_257.021cd/ दुःस्वोत्पादिगृहे द्रव्यं क्षिपन् प्राणहरं तथा /AP_257.022ab/ षाडशाद्यं पणात् दाप्यो द्वितीयो मध्यमन्दमम् //AP_257.022cd/ दुःखे च शोणितोत्पादे शाखाङ्गच्छेदने तथा /AP_257.023ab/ दण्डः क्षुद्रपशूनां स्याद्द्विपणप्रभृतिः क्रमात् //AP_257.023cd/ लिङ्गस्य च्छेदने मृत्तौ मध्यमो मूल्यमेव च /AP_257.024ab/ महापशूनामेतेषु स्थानेषु द्विगुणा दमाः //AP_257.024cd/ प्ररोहिशाखिनां शाखास्कन्धसर्वविदारणे /AP_257.025ab/ उपजीव्यद्रुमाणान्तु विंशतेर्द्विगुणा दमाः(1) //AP_257.025cd/ यः साहसङ्कारयति स दाप्यो द्विगुणन्दमम् /AP_257.026ab/ यस्त्वेवमुक्त्वाहं दाता कारयेत् स चतुर्गुणम् //AP_257.026cd/ आर्याक्रोशातिक्रमकृद्भ्रातृजायाप्रहारदः /AP_257.027ab/ सन्दिष्टस्याप्रदाता च समुद्रगृहभेदकः //AP_257.027cd/ सामन्तकुलिकादीनामपकारस्य कारकः /AP_257.028ab/ पञ्चाशत्पणिको दण्ड एषामिति विनिश् चयः //AP_257.028cd/ स्वच्छन्दविधवागामी विक्रुष्टे नाभिधावकः /AP_257.029ab/ अकारणे च विक्रोष्टा चण्डालश्चोत्तमान् स्पृशन् //AP_257.029cd/ शूद्रः pravrajitÃnäca दैवे पैत्र्ये च भोजकः /AP_257.030ab/ :n 1 प्ररोहिशाखिनामित्यादिर्विंशतेर्द्विगुणा दमा इत्य् अन्तः पाठः ख.. पुस्तके नास्ति :p 432 अयुक्तं शपथं कुर्वन्नयोग्यो योग्यकर्मकृत् //AP_257.030cd/ v­«ak«udrapaÓÆnäca पूंस्त्वस्य प्रतिघातकृत् /AP_257.031ab/ साधारणस्यापलोपी दासीगर्भविनाशकृत् //AP_257.031cd/ पितापुत्रस्वसृभ्रातृदम्पत्याचार्यशिष्यकाः /AP_257.032ab/ एषामपतितान्योन्यत्यागी च शतदण्डभाक् //AP_257.032cd/ वसानस्त्रीन् पणान् दण्ड्यो नेजकस्तु परांशुकम् /AP_257.033ab/ विक्रयावक्रयाधानयाचितेषु पणान् दश //AP_257.033cd/ तुलाशासनमानानां कूटकृन्नाणकस्य च /AP_257.034ab/ एभिश् च व्यवहर्ता यः स दाप्यो दण्डमुत्तमम् //AP_257.034cd/ अकूटं कूटकं ब्रूते कूटं यश्चाप्यकूटकम् /AP_257.035ab/ स नाणकपरीक्षी तु दाप्यः प्रथमसाहसम् //AP_257.035cd/ भिषङ्मिथ्याचरन् दाप्यस्तिर्यक्षु प्रथमं दमम् /AP_257.036ab/ मानुषे मध्यमं राजमानुषेषूत्तमन्तथा //AP_257.036cd/ अबध्यं यश् च बध्नाति बध्यं यश् च प्रमुञ्चति /AP_257.037ab/ अप्राप्तव्यवहारञ्च स दाप्यो दममुत्तमम् //AP_257.037cd/ मानेन तुलया वापि यो ऽंशमष्टमकं हरेत् /AP_257.038ab/ द्वाविंशतिपणान् दाप्यो वृद्धौ हानौ च कल्पितम् //AP_257.038cd/ भेषजस्नेहलवणगन्धान्यगुडादिषु /AP_257.039ab/ पण्येषु प्रक्षिपन् हीनं पणान्दाप्यस्तु षोडश //AP_257.039cd/ सम्भूय कुर्वतामर्घं सबाधं कारुशिल्पिनां /AP_257.040ab/ अर्थस्य ह्रासः वृद्धिं वा सहस्रो दण्ड उच्यते //AP_257.040cd/ राजानि स्थाप्यते यो ऽर्थः प्रत्यहं तेन विक्रयः /AP_257.041ab/ क्रयो वा निस्रवस्तस्माद्बणिजां लाभकृत् स्मृतः //AP_257.041cd/ :p 433 स्वदेशपण्ये तु शतं बणिज् गृह्णीत पञ्चकं /AP_257.042ab/ दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयौ //AP_257.042cd/ पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवं /AP_257.043ab/ अर्थो ऽनुग्रहकृत् कार्यः क्रेतुर्विक्रेतुरेव च //AP_257.043cd/ गृहीतमूल्यं यः पण्यं क्रेतुर्नैव प्रयच्छति /AP_257.044ab/ सोदयन्तस्य दाप्यो ऽसौ दिग्लाभं वा दिगागते //AP_257.044cd/ विक्रीतमपि विक्रेयं पूर्वे क्रेतर्यगृह्णति /AP_257.045ab/ हानिश्चेत् क्रेतृदोषेण क्रेतुरेव हि सा भवेत् //AP_257.045cd/ राजदैवोपघातेन पण्ये दोषमुपागते /AP_257.046ab/ हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः //AP_257.046cd/ अन्यहस्ते च विक्रीतं दुष्टं वा दुष्टवद्यदि /AP_257.047ab/ विक्रीनीते दमस्तत्र तन्मूल्यादद्विगुणो भवेत् //AP_257.047cd/ क्षयं वृद्धिञ्च बणिजा पण्यानामविजानता /AP_257.048ab/ क्रीत्वा नानुशयः कार्यः कुर्वन् षड् भागदण्डभाक् //AP_257.048cd/ समवायेन बणिजां लाभार्थं कर्म कुर्वतां /AP_257.049ab/ लभालाभौ यथा द्रव्यं यथा वा संविदा कृतौ //AP_257.049cd/ प्रतिषिद्धमनादिष्टं प्रमादाद्यच्च नाशितं /AP_257.050ab/ स तद्दयाद्विप्रवाच्च रक्षिताद्दशमांशभाक् //AP_257.050cd/ अर्थप्रेक्षपणाद्विंशं भागं शुल्कं नृपा हरेत् /AP_257.051ab/ व्यासिद्धं राजयोग्यञ्च विक्रीतं राजगामि तत् //AP_257.051cd/ मिथ्या वदन् परीमाणं शुल्कस्थानादपक्रमन् /AP_257.052ab/ दाप्यस्त्वष्टगुणं यश् च सव्याजक्रयविक्रयौ //AP_257.052cd/ देशन्तरगते प्रेते द्रव्यं दायादबान्धवाः /AP_257.053ab/ :p 434 ज्ञातयो वा हरेयुस्तदागतास्तैर् विना नृपः //AP_257.053cd/ जिह्मं त्यजेयुर्निर्लोभमशक्तो ऽन्येन कारयेत् /AP_257.054ab/ अनेन विधिराख्यात ऋत्विक्कर्षकर्मिणां //AP_257.054cd/ ग्राहकैर् गृह्यते चौरो लोप्त्रेणाथ पदेन वा /AP_257.055ab/ पूर्वकर्मापराधी वा तथैवाशुद्धवासकः //AP_257.055cd/ अन्ये ऽपि शङ्कया ग्राह्या जातिनामादिनिह्नवैः /AP_257.056ab/ द्यूतस्त्रीपानशक्ताश् च शुष्कभिन्नमुखस्वराः //AP_257.056cd/ paradravyag­hÃïäca पृच्छका gƬhacÃriïa÷ /AP_257.057ab/ निराया व्ययवन्तश् च विनष्ट द्रव्यविक्रयाः //AP_257.057cd/ गृहीतः शङ्कया चौर्येनात्मानञ्चेद्विशोधयेत् /AP_257.058ab/ दापयित्वा हृतं द्रव्यं चौरदण्डेन दण्डयेत् //AP_257.058cd/ चौरं प्रदाप्यापहृतं घातयेद्विविधैर् बुधैः /AP_257.059ab/ सचिह्नं ब्राह्मणं कृत्वा svarëÂrÃdvipravÃsayet //AP_257.059cd/ घातिते ऽपहृते दोषो ग्रामभर्तुरनिर्गते /AP_257.060ab/ स्वसीम्नि दद्याद्ग्रामस्तु पदं वा यत्र गच्छति //AP_257.060cd/ पञ्चग्रामी वहिः क्रोशाद्दशग्राम्य.अथ वा पुनः /AP_257.061ab/ वन्दिग्राहांस् तथा vÃjiku¤jarÃïäca हारिणः //AP_257.061cd/ प्रसह्य घातिनश् चैव शूलमारोपयेन्नरान् /AP_257.062ab/ उत्क्षेपकग्रन्थिभेदौ करसन्दंशहीनकौ //AP_257.062cd/ कार्यौ द्वितीयापराधे करपादैकहीनकौ /AP_257.063ab/ भक्तावकाशाग्न्युदकमन्त्रापकरणव्ययान् //AP_257.063cd/ दत्त्वा चौरस्य हन्तुर्वा जानतो दम उत्तमः /AP_257.064ab/ शस्त्रावपाते गर्भस्य पातने चोत्तमो दमः //AP_257.064cd/ :p 435 उत्तमो वाधमो वापि पुरुषस्त्रीप्रमापणे /AP_257.065ab/ शिलां बद्ध्वा क्षिपेदप्सु नरघ्नीं विषदां स्त्रियं //AP_257.065cd/ विषाग्निदां निजगुरुनिजापत्यप्रमापणीं /AP_257.066ab/ विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रमापयेत् //AP_257.066cd/ क्षेत्रवेश्मवनग्रामविवीतखलदाहकाः /AP_257.067ab/ राजपत्न्य् अभिगामी च दग्धव्यास्तु कटाग्निना //AP_257.067cd/ पुमान् संग्रहणे ग्राह्यः केशाकेशिपरस्त्रियाः /AP_257.068ab/ स्वजातावुत्तमो दण्ड आनुलोम्ये तु मध्यमः //AP_257.068cd/ प्रातिलोम्ये बधः पुंसां नार्याः कर्णावकर्तनम् /AP_257.069ab/ नीवीस्तनप्रावरणनाभिकेशावमर्दनम् //AP_257.069cd/ adeÓakÃlasambhëaæ सहावस्थानमेव च /AP_257.070ab/ स्त्री निषेधे शतं दद्याद् द्विशतन्तु दमं पुमान् //AP_257.070cd/ प्रतिषेधे तयोर्दण्डो यथा संग्रहणे तथा /AP_257.071ab/ पशून् गच्छंश्छतं दाप्यो हीनां स्त्रीं गाश् च मध्यमम् //AP_257.071cd/ अवरुद्धासु दासीषु भुजिष्यासु तथैव च /AP_257.072ab/ गम्यास्वपि पुमान्दाप्यः पञ्चाशत् पणिकन्दमम् //AP_257.072cd/ प्रसह्य दास्यभिगमे दण्डो दशपणः स्मृतः /AP_257.073ab/ कुबन्धेनाङ्क्य गमयेदन्त्याप्रव्रजितागमे //AP_257.073cd/ न्यूनं वाप्यधिकं वापि लिखेद्यो राजशासनम् /AP_257.074ab/ पारदारिकचौरं वा मुञ्चतो दण्ड उत्तमः //AP_257.074cd/ अभक्षैर् दूषयन् विप्रं दण्ड उत्तमसाहसम् /AP_257.075ab/ कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी //AP_257.075cd/ अङ्गहीनश् च कर्तव्यो दाप्यश्चोत्तमसाहसं /AP_257.076ab/ :p 436 शक्तो ह्य् अमोक्षयन् स्वामी दंष्ट्रिणः शृङ्गिणस् तथा //AP_257.076cd/ प्रथमं साहसं दद्याद्विक्रुष्टे द्विगुणं तथा /AP_257.077ab/ अचौरञ्चौरे ऽभिवदन् दाप्यः पञ्चशतं दमं //AP_257.077cd/ राज्ञो ऽनिष्टप्रवक्तारं तस्यैवाक्रोशकं तथा /AP_257.078ab/ m­tÃÇgalagnavikreturgurostìayitus तथा //AP_257.078cd/ तन्मन्त्रस्य च भेत्तारं छित्त्वा जिह्वां प्रवासयेत् /AP_257.079ab/ राजयानासनारोढुर्दण्डो मध्यमसाहसः //AP_257.079cd/ द्विनेत्रभेदिनो राजद्विष्टादेशकृतस् तथा /AP_257.080ab/ विप्रत्वेन च शूद्रस्य जीवतो ऽष्टशतो दमः //AP_257.080cd/ यो मन्येताजितो ऽस्मीति न्यायेनाभिपराजितः /AP_257.081ab/ तमायान्तं पुनर्जित्वा दण्डयेद्द्विगुणं दमं //AP_257.081cd/ राज्ञान्यायेन यो दण्डो गृहीतो वरुणायतं /AP_257.082ab/ विवेद्य दद्याद्विप्रेभ्यः स्वयं त्रिंशद्गुणीकृतं //AP_257.082cd/ धर्मश्चार्थश् च कीर्तिञ्च लोकपङ्क्तिरुपग्रहः /AP_257.083ab/ प्रजाभ्यो बहुमानञ्च स्वर्गस्थानञ्च शाश्वतम् //AP_257.083cd/ पश्यतो व्यवहारांश् च गुणाः स्युः सप्त भूपतेः ॥84//AP_257.084ab/ :e इत्य् आग्नेये महापुराणे वाक्पारुष्यादिप्रकरणं नाम सप्तपञ्चाशदधिकद्विशतत्मो ऽध्यायः ॥ :p 437 % छप्तेर् {258} :Ó athëÂapa¤cÃÓadadhikadviÓatatamo ऽध्यायः ऋग्विधानं अग्निर् उवाच ऋग्यजुःसामाथर्वविधानं पुष्करोदितम् /AP_258.001ab/ भुक्तिमुक्तिकरं जप्याद्धोमाद्रामाय तद्वदे //AP_258.001cd/ पुष्कर उवाच प्रतिवेदन्तु कर्माणि कार्याणि प्रवदामि ते /AP_258.002ab/ प्रथमं ऋग्विधानं वै शृणु त्वं भुक्तिमुक्तिदम् //AP_258.002cd/ अन्तर्जले तथा होमे जपती मनसेप्सितम् /AP_258.003ab/ कामं करोति गायत्री प्राणायामाद्विशेषतः //AP_258.003cd/ गायत्र्या दशसाहस्रो जपो नक्ताशनो द्विज /AP_258.004ab/ बहुस्नातस्य तत्रैव सर्वकल्मषनाशनः //AP_258.004cd/ दशायुतानि जप्त्वाथ हविष्याशी स मुक्तिभाक् /AP_258.005ab/ प्रणवो हि परं ब्रह्म तज्जपः सर्वपापहा //AP_258.005cd/ ओंकारशतजप्तन्तु नाभिमात्रोदके स्थितः /AP_258.006ab/ जलं पिवेत् स सर्वैस्तु पापैर् वै(1) विप्रमुच्यते //AP_258.006cd/ मात्रात्रयं त्रयो वेदास्त्रयो देवास्त्रयो ऽग्नयः /AP_258.007ab/ महाव्याहृतयः सप्त लोका होमो ऽखिलाघहा //AP_258.007cd/ गायत्री परमा जाप्या महाव्याहृतयस् तथा /AP_258.008ab/ अन्तर्जले तथा राम प्रोक्तश् चैवाघमर्षणः //AP_258.008cd/ अग्निमीले पुरोहितं सूत्को ऽयं वह्निदैवतः /AP_258.009ab/ :n 1 पापैर् हि विप्रमुच्यत इति ग.. , घ.. , ञ.. च :p 438 शिरसा धारयन् वह्निं यो जपेत्परिवत्सरम् //AP_258.009cd/ होमं त्रिषवणं भैक्ष्यमनग्निज्वलनञ्चरेत् /AP_258.010ab/ अतः परमृचः सप्त वाय्वाद्या याः प्रकीर्तिताः //AP_258.010cd/ ता जपन् प्रयतो नित्यमिष्टान् कामान् समश्नुते /AP_258.011ab/ मेधाकामो जपेन्नित्यं सदसन्यमिति त्यचम् //AP_258.011cd/ अन्वयो यन्निमाः प्रोक्ताः नवर्चो मृत्युनाशनाः /AP_258.012ab/ शुनःशेफमृषिं बद्धः सन्निरुद्धो ऽथ वा(1) जपेत् //AP_258.012cd/ मुच्यते सर्वपापेभ्यो गदी वाप्यगदो भवेत् /AP_258.013ab/ य इच्छेच्छाश्वतं कामं मित्रं प्राज्ञं पुरन्दरं //AP_258.013cd/ ऋग्भिः षोड्शभिः कुर्यादिन्द्रियस्येति दिने दिने /AP_258.014ab/ हिरण्यस्तूपमित्येतज्जपन् शत्रून् प्रबाधते //AP_258.014cd/ क्षेमी भवति चाध्वानो ये ते पन्था जपन् नरः /AP_258.015ab/ रौद्रीभिःषड्भिरीशानं स्तूयाद्यो वै दिने दिने //AP_258.015cd/ चरुं वा कल्पयेद्रौद्रं तस्य शान्तिः परा भवेत् /AP_258.016ab/ उदित्युदन्तमादित्यमुपतिष्ठन् दिने दिने //AP_258.016cd/ k«ipejjaläjalÅn सप्त मनोदुःखविनाशनं /AP_258.017ab/ द्विषन्तमित्यथार्धर्चं यद्विप्रान्तं जपन् स्मरेत् //AP_258.017cd/ आगस्कृत् सप्तरात्रेण विद्वेषमधिगच्छति /AP_258.018ab/ आरोग्यकामी रोगी वा प्रस्कन्नस्योत्तमं जपेत् //AP_258.018cd/ उत्तमस्तस्य चार्धर्चो जपेद्वै विविधासने /AP_258.019ab/ उदयत्यायुरक्ष्यय्यं तेजो मध्यन्दिने जपेत् //AP_258.019cd/ :n 1 सन्निबद्धो ऽथेति क.. , ख.. , ज.. च :p 439 अस्तं प्रतिगते सूर्ये द्विषन्तं प्रतिबाधते /AP_258.020ab/ न वयश्चेति सूक्तानि जपन् शत्रून्नियच्छति //AP_258.020cd/ एकादश सुपर्णस्य सर्वकामान्विनिर्दिशेत् /AP_258.021ab/ आध्यात्मिकीः क इत्य् एता जपन्मोक्षमवाप्नुयात् //AP_258.021cd/ आ नो भद्रा इत्य् अनेन दीर्घमायुरवाप्नुयात् /AP_258.022ab/ त्वं सोमेति च सूक्तेन नवं पश्येन्निशाकरं //AP_258.022cd/ उपतिष्ठेत् समित्पाणिर्वासांस्याप्नोत्यसंशयं /AP_258.023ab/ आयुरीप्सन्निममिति कौत्स सूक्तं सदा जपेत् //AP_258.023cd/ आपनः शोशुचदिति स्तुत्वा मध्ये दिवाकरं /AP_258.024ab/ यथा मुञ्चति चेषोकां तथा पापं प्रमुञ्चति //AP_258.024cd/ जातवेदस इत्य् एतज्जपेत् स्वस्त्ययनं पथि /AP_258.025ab/ भयैर् विमुच्यते सर्वैः स्वस्तिमानाप्नुयात् गृहान् //AP_258.025cd/ vyu«ÂÃyäca तथा रात्र्यामेतद्दुःस्वप्ननाशनं /AP_258.026ab/ प्रमन्दिनेति सूयन्त्या जपेद्गर्भविमोचनं //AP_258.026cd/ जपन्निन्द्रमिति स्नातो वैश्यदेवन्तु सप्तकं /AP_258.027ab/ मुञ्चत्याज्यं तथा जुह्वत् सकलं किल्विषं नरः //AP_258.027cd/ इमामिति जपन् शश्वत् कामानाप्नोत्यभीप्सितान् /AP_258.028ab/ मानस्तोक इति द्वाभ्यां त्रिरात्रोपोषितः शुचिः //AP_258.028cd/ औडुम्बरीश् च जुहुयात्समिधश्चाज्यसंस्कृताः /AP_258.029ab/ छित्त्वा सर्वान्मृत्युपाशान् जीवेद्रोगविवर्जितः //AP_258.029cd/ ऊर्ध्वबाहुरनेनैव स्तुत्वा सम्भुं तथैव च /AP_258.030ab/ मानस्तोकेति च ऋचा शिखाबन्धे कृते नरः //AP_258.030cd/ अघृष्यः सर्वभूतानां जायते संशयं विना /AP_258.031ab/ :p 440 चित्रमित्युपतिष्ठेत त्रिसन्ध्यं भास्करं तथा //AP_258.031cd/ समित्पाणिर्नरो नित्यमीप्सितं धनमाप्नुयात् /AP_258.032ab/ अथ स्वप्नेति च जपन् प्रातर्मध्यन्दिने दिने //AP_258.032cd/ दुःस्वप्नञ्चार्हते कृत्स्नं भोजनञ्चाप्नुयाच्छुभम्(1) /AP_258.033ab/ उभे पुमानिति तथा रक्षोघ्नः परिकीर्तितः //AP_258.033cd/ उभे वासा इति ऋचो जपन् कामानवाप्नुयात् /AP_258.034ab/ न सागन्निति च जपन् मुच्यते चाततायिनः //AP_258.034cd/ कया शुभेति च जपन् जातिश्रैष्ठमवाप्नुयात् /AP_258.035ab/ इमन्नृसोममित्येतत् सर्वान् कामानवाप्नुयात् //AP_258.035cd/ पितरित्युपतिष्ठेत नित्यमर्थमुपस्थितं(2) /AP_258.036ab/ अग्ने नयेति सूक्तेन घृतहोमश् च मार्गगः //AP_258.036cd/ वीरान्नयमवाप्नोति सुश्लोकं यो जपेत् सदा /AP_258.037ab/ कङ्कतो नेति सूक्तेन विषान् सर्वान् व्यपोहति //AP_258.037cd/ यो जात इति सूक्तेन सर्वान् कामानवाप्नुयात् /AP_258.038ab/ गणानामिति सूक्तेन श्निग्धमाप्नोत्यनुत्तमं //AP_258.038cd/ यो मे राजन्नितीमान्तु दुःस्वप्नशमनीमृचं /AP_258.039ab/ अध्वनि प्रस्थितो यस्तु पश्येच्छत्रूं समुत्थितं //AP_258.039cd/ अप्रशस्तं प्रशस्तं वा कुविदङ्ग इमं जपेत् /AP_258.040ab/ द्वाविंशकं जपन् सूक्तमाध्यात्मिकमनुत्तमं //AP_258.040cd/ पर्वसु प्रयतो नित्यमिष्टान् कामान् समश्नुते /AP_258.041ab/ कृणुष्वेति जपन् सूक्तं जुह्वदाज्यं समाहितः //AP_258.041cd/ :n 1 भोजनञ्चाप्नुयाच्छतमिति ख.. , ग.. , घ.. , ज.. च 2 नित्यमन्नमुपस्थितमिति क.. , छ.. च :p 441 आरातीनां हरेत् प्राणान् रक्षांस्यपि विनाशयेत् /AP_258.042ab/ उपतिष्ठेत् स्वयं वह्निं परित्यृचा दिने दिने //AP_258.042cd/ तं रक्षति स्वयं वह्निर्विश्वतो विश्वतोमुखः /AP_258.043ab/ हंसः शुचिः सदित्येतच्छुचिरीक्षेद्दिवाकरं //AP_258.043cd/ कृषिं प्रपद्यमानस्तु स्थालीपाकं यथाविधि /AP_258.044ab/ जुहुयात् क्षेत्रमध्ये तु स्वनीस्वाहास्तु पञ्चभिः //AP_258.044cd/ इन्द्राय च मरुद्भ्यस्तु पर्जन्याय भगाय च /AP_258.045ab/ यथालिङ्गन्तु विहरेल्लाङ्गलन्तु कृषीबलः //AP_258.045cd/ युक्तो धान्याय सीतायै सुनासीरमथोत्तरं /AP_258.046ab/ गन्धमाल्यैर् नमस्कारैर् यजेदेताश् च देवताः //AP_258.046cd/ प्रवापने प्रलवने खलसीतापहारयोः /AP_258.047ab/ अमोघङ्कर्म भवति वर्धते सर्वदा कृषिः //AP_258.047cd/ समुद्रादिति सूक्तेन कामानाप्नोति पावकात् /AP_258.048ab/ विश्वानर इति द्वाभ्यां य ऋग्भ्यां वह्निमर्हति //AP_258.048cd/ स तरत्यापदः सर्वा यशः प्राप्नोति चाक्षयं /AP_258.049ab/ विपुलां श्रियमाप्नोति जयं प्राप्नोत्यनुत्तमं //AP_258.049cd/ अग्ने त्वमिति च स्तुत्वा धनमाप्नोति vächitaæ /AP_258.050ab/ प्रजाकामो जपेन्नित्यं वरुणदैवतत्रयं //AP_258.050cd/ स्वस्त्या त्रयं जपेत् प्रातः सदा स्वस्त्ययनं महत् /AP_258.051ab/ स्वस्ति पन्था इति प्रोच्य स्वस्तिमान् व्रजते ऽध्वनि //AP_258.051cd/ विजिगीषुर्वनस्पते शत्रूणां व्याधितं भवेत्(1) /AP_258.052ab/ स्त्रिया garbhapramƬhÃyà गर्भमोक्षणमुत्तमं //AP_258.052cd/ :n 1 व्याधिकम्भवदिति ट.. :p 442 अच्छावदेति सूक्तञ्च वृष्टिकामः प्रयिओजयेत् /AP_258.053ab/ निराहारः क्लिन्नवासा न चिरेण प्रवर्षति //AP_258.053cd/ मनसः काम इत्य् एतां पशुकामो नरो जपेत् /AP_258.054ab/ कर्दमेन इति स्नायात्प्रजाकामः शुचिव्रतः //AP_258.054cd/ अश्वपूर्वा इति स्नायाद्राज्यकामस्तु मानवः /AP_258.055ab/ राहिते चर्मणि स्नायात् ब्राह्मणस्तु यथाविधि //AP_258.055cd/ राजा चर्मणि वैयाघ्रे छागे वैश्यस्तथैव च /AP_258.056ab/ दशसाहस्रिको होमः प्रत्येकं परिकीर्तितः //AP_258.056cd/ आगार इति सूक्तेन गोष्ठे गां लोकमातरं /AP_258.057ab/ उपतिष्ठेद्व्रजेच्चैव यदिच्छेत्ताः सदाक्षयाः //AP_258.057cd/ उपेतितिसृभीराज्ञो दुन्दुभिमभिमन्त्रयेत् /AP_258.058ab/ तेजो बकञ्च प्राप्नोति शत्रुञ्चैव नियच्छति //AP_258.058cd/ तृणपाणिर्जपेत्सूक्तुं रक्षोघ्नं दस्युन्भिर्वृतः /AP_258.059ab/ ये के च उमेत्यृचं जप्त्वा दीर्घमायुराप्नुयात्(1) //AP_258.059cd/ जीमूतसूक्तेन तथा सेनाङ्गान्यभिमन्त्रयेत् /AP_258.060ab/ यधा लिङ्गं ततो राजा विनिहन्ति रणे रिपून् //AP_258.060cd/ आग्नेयेति त्रिभिःसूक्तैर् धनमाप्नोति चाक्षयं /AP_258.061ab/ अमीवहेति सूक्तेन भूतानि स्थापयेन्निशि //AP_258.061cd/ सबाधे विषमे दुर्गे बन्धा वा निर्गतः क्वचित् /AP_258.062ab/ पलायन् वा गृहीतो वा सूक्तमेतत्तथा जपेत् //AP_258.062cd/ त्रिरात्रं नियतोपोष्य श्रापयेत् पायसञ्चरुं /AP_258.063ab/ तेनाहुतिशतं पूर्णं जुहुयात् त्र्यम्बकेत्यृचा //AP_258.063cd/ :n 1 अवाप्तवानिति ट.. :p 443 समुद्दिश्य महादेवं जीवेदब्दशतं सुखं /AP_258.064ab/ तच्चक्षुरित्यृचा स्नात उपतिष्ठेद्दिवाकरं //AP_258.064cd/ उद्यन्तं मध्यगञ्चैव दीर्घमायुर्जिजीविषुः /AP_258.065ab/ इन्द्रा सोमेति सूक्तन्तु कथितं शत्रुनाशनं //AP_258.065cd/ यस्य लुप्तं व्रतं मोहाद्व्रात्यैर् वा संसृजेत्सह /AP_258.066ab/ उपोष्याज्यं स जुहुयात्त्वमग्ने व्रतपा इति //AP_258.066cd/ आदित्येत्यृक् च सम्राजं(1) जप्त्वा वादे जयी भवेत् /AP_258.067ab/ महीति च चतुष्केण मुच्यते महतो भयात् //AP_258.067cd/ ऋचं महीति जप्त्वा यदि ह्य् एतत् सर्वकामानवाप्नुयात् /AP_258.068ab/ द्वाचत्वारिंशतिं चैन्द्रं जप्त्वा नाशयते रिपून् //AP_258.068cd/ वाचं महीति जप्त्वा च प्राप्नोत्यारोग्यमेव च /AP_258.069ab/ शन्नो भवेति द्वाभ्यान्तु भुक्त्वान्नं प्रयतः शुचिः //AP_258.069cd/ हृदयं पाणिना स्पृष्ट्वा व्याधिभिर् नाभिभूयते /AP_258.070ab/ उत्तमेदमिति स्नातो हुत्त्वा शत्रुं प्रमापयेत् //AP_258.070cd/ शन्नोग्न इति सूक्तेन हुतेनान्नमवाप्नुयात् /AP_258.071ab/ कन्या वारर्षिसूक्तेन दिग्दोषाद्विप्रमुच्यते //AP_258.071cd/ यदत्य कव्येत्युदिते जप्ते ऽवश्यं जगद्भवेत् /AP_258.072ab/ यद्वागिति च जप्तेन वाणी भवति संस्कृता(2) //AP_258.072cd/ वाचो विदितमिति त्वेतां जपन् वाचं समश्नुते /AP_258.073ab/ पवित्राणां पवित्रन्तु पावमान्येत्यृचो मताः //AP_258.073cd/ वैखानसा ऋचस्त्रिंशत्पवित्राः परमा मताः /AP_258.074ab/ :n 1 आदित्येति प्रसंम्राजमिति ग.. , घ.. , ञ.. 2 संस्थितेति क.. , छ.. , च.. :p 444 ऋचो द्विषष्टिः प्रोक्ताश् च परस्वेत्यृषिसत्तम //AP_258.074cd/ सर्वकल्मषनाशाय पावनाय शिवाय च /AP_258.075ab/ स्वादिष्टयेतिसूक्तानां सप्तषष्टिरुदाहृता //AP_258.075cd/ daÓottarÃïy­cäcaitÃ÷ पावमान्यः शतानि ष /AP_258.076ab/ एतज्जपंश् च जुह्वच्च घोरं मृत्युभयं जयेत् //AP_258.076cd/ आपोहिष्टेति वारिस्थो जपेत्पापभयार्दने /AP_258.077ab/ प्रदेवन्नेति नियतो जपेच्च मरुधन्वसु //AP_258.077cd/ प्राणान्तिके भये प्राप्ते क्षिप्रमायुस्तु विन्दति /AP_258.078ab/ प्रावेयामित्यृचमेकां जपेच्च मनसा निशि //AP_258.078cd/ व्युष्टायामुदिते सूर्ये द्यूते जयमवाप्नुयात् /AP_258.079ab/ मा प्रगामेति mƬhaÓ च पन्थानं पथि विन्दति //AP_258.079cd/ क्षीणायुरिति मन्येत यङ्कञ्चित् सुहृदं प्रियं /AP_258.080ab/ यत्तेयमिति तु स्नातस्तस्य मूर्धानमालभेत् //AP_258.080cd/ सहस्रकृत्वः पञ्चाहं तेनायुर्विन्दते महत् /AP_258.081ab/ इदं मेध्येति जुहुयात् घृतं प्राज्ञः सहस्रशः //AP_258.081cd/ पशुकामो गवां गोष्ठे अर्थकामश् चतुष्पथे /AP_258.082ab/ वयः सुपर्ण इत्य् एतां जपन् वै विन्दते श्रियं //AP_258.082cd/ हविष्यन्तीयमभ्यस्य सर्वपापैः प्रमुच्यते /AP_258.083ab/ तस्य रोगा विनश्यन्ति कायाग्निर्वर्धते तथा //AP_258.083cd/ या ओषधयः स्वस्त्ययनं सर्वव्याधिविनाशनं /AP_258.084ab/ वृहस्पते अतीत्येतद्वृष्टिकामः प्रयोजयेत् //AP_258.084cd/ सर्वत्रेति परा शान्तिर्ज्ञेया प्रतिरथस् तथा /AP_258.085ab/ सूत सांकाश्यपन्नित्यं प्रजाकामस्य कीर्तितं //AP_258.085cd/ :p 445 अहं रुद्रेति एतद्वाग्मी भवति मानवः /AP_258.086ab/ न योनौ जायते विद्वान् जपन्रात्रीति रात्रिषु //AP_258.086cd/ रात्रिसूक्तं जपन्न्रात्री रात्रिं क्षेमी जयेन्नरः /AP_258.087ab/ कल्पयन्तीति च जपन्नित्यं कृत्त्वारिनाशनं //AP_258.087cd/ आयुष्यञ्चैव वर्चस्यं सूक्तं दाक्षायणं महत् /AP_258.088ab/ उत देवा इति जपेदामयघ्नं धृतव्रतः //AP_258.088cd/ अयमग्ने जनित्येतज्जपेदग्निभये सति /AP_258.089ab/ अरण्यानीत्यरण्येषु जपेत्तद्भयनाशनं //AP_258.089cd/ ब्राह्म्नीमासाद्य सूक्ते द्वे ऋचं ब्राह्मीं शतावरीं /AP_258.090ab/ पृथगद्भिर्घृतैर् वाथ मेधां lak«mŤca विन्दति //AP_258.090cd/ मास इत्य् असपत्नघ्नं संग्रामं विजिगीषतः /AP_258.091ab/ ब्रह्मणो ऽग्निः संविदानं गर्भमृत्युनिवारणं //AP_258.091cd/ अपहीति जपेत्सूक्तं शुचिर्दुस्वप्ननाशनं /AP_258.092ab/ येनेदमिति वैजप्त्वा समाधिं विन्दते परं //AP_258.092cd/ मयो भूर्वात इत्य् एतत् गवां स्वस्त्ययनं परं /AP_258.093ab/ शाम्बरीमिन्द्रजालं वा मायामेतेन वारयेत् //AP_258.093cd/ महीत्रीणामवरोस्त्विति पथि स्वस्त्ययनं जपेत् /AP_258.094ab/ अग्नये विद्विषन्नेवं जपेच्च रिपुनाशनं //AP_258.094cd/ वास्तोष्पतेन मन्त्रेण यजेत गृहदेवताः /AP_258.095ab/ जपस्यैष विधिः प्रोक्तो हुते ज्ञेयो विशेषतः //AP_258.095cd/ होमान्ते दक्षिणा देया पापशान्तिर्हुतेन तु /AP_258.096ab/ हुतं शाम्यति चान्नेन अन्नहेमप्रदानतः //AP_258.096cd/ विप्राशिषस्त्वमोघाः स्युर्बहिःस्नानन्तु सर्वतः /AP_258.097ab/ :p 446 सिद्धार्थका यवा धान्यं पयो घृतं तथा //AP_258.097cd/ क्षीरवृक्षास्तथेध्मन्तु होमा वै सर्वकामदाः /AP_258.098ab/ समिधः कण्ठकिन्यश् च राजिका रुधिरं विषं //AP_258.098cd/ अभिचारे तथा शैलं अशनं शक्तवः पयः /AP_258.099ab/ दधि भैक्ष्यं फलं मूलमृग्विधानमुदाहृतं //AP_258.099cd/ :e इत्य् आग्नेये महापुराणे ऋग्विधानं nÃmëÂapa¤cÃÓadadhikadviÓatatamo ऽध्यायः ॥ % छप्तेर् {259} :Ó अथोनषष्ट्यधिकद्विशततमो ऽध्यायः यजुर्विधानं पुष्कर उवाच यजुर्विधानं वक्ष्यामि भुक्तिमुक्तिप्रदं शृणु /AP_259.001ab/ ओंकारपूर्विका राम महाव्याहृतयो मताः //AP_259.001cd/ सर्वकल्मषनाशिन्यः सर्वकामप्रदास् तथा /AP_259.002ab/ आज्याहुतिसहस्रेण देवानाराधयेद्बुधः //AP_259.002cd/ मनसः काङ्क्षितं राम मनसेप्सितकामदं /AP_259.003ab/ शान्तिकामो यवैः कुर्यात्तिलैः पापापनुत्तये //AP_259.003cd/ धान्यैः सिद्धार्थकैश् चैव सर्वकाम करैस् तथा /AP_259.004ab/ औदुम्बरीभिरिध्माभिः पसुकामस्य शस्यते //AP_259.004cd/ दध्ना चैवान्नकामस्य पयसा शान्तिमिच्छतः /AP_259.005ab/ अपामार्गसमिद्धस्तु कामयन् कनकं बहु //AP_259.005cd/ :p 447 कन्याकामो घृताक्तानि युग्मशो ग्रथितानि तु /AP_259.006ab/ जातीपुष्पाणि जुहुयाद्ग्रामार्थी तिलतण्डुलान् //AP_259.006cd/ वश्यकर्मणि शाखोढवासापामार्गमेव च /AP_259.007ab/ विषासृङ्मिश्रसमिधो व्याधिघातस्य भार्गव //AP_259.007cd/ क्रुद्धस्तु जुहुयात्सम्यक् शत्रूणां बधकाम्यया /AP_259.008ab/ सर्वव्रीहिमयीं कृत्वा राज्ञः प्रतिकृतिं द्विज //AP_259.008cd/ सहस्रशस्तु जुहुयाद्राजा वशगतो भवेत् /AP_259.009ab/ वस्त्रकामस्य पुष्पाणि दर्वा व्याधिविनाशिनी //AP_259.009cd/ ब्रह्मवर्चसकामस्य वासोग्रञ्च विधीयते /AP_259.010ab/ प्रत्यङ्गिरेषु जुहुयात्तुषकण्टकभस्मभिः //AP_259.010cd/ विद्वेषणे च पक्ष्माणि काककौशिकयोस् तथा /AP_259.011ab/ कापिलञ्च घृतं हुत्वा तथा चन्द्रग्रहे द्विज //AP_259.011cd/ वचाचूर्णेन सम्पातात्समानीय च तां वचां /AP_259.012ab/ सहस्रमन्त्रितां भुक्त्वा मेधावी जायते नरः //AP_259.012cd/ एकादशाङ्गुलं शङ्कु लौहं खादिरमेव च(1) /AP_259.013ab/ द्विषतो बधोसीति जपन्निखनेद्रिपुवेश्मनि //AP_259.013cd/ उच्चाटनमिदं कर्म शत्रूणां कथितं तव /AP_259.014ab/ चक्षुष्या इति जप्त्वा च विनष्टञ्चक्षुराप्नुयात् //AP_259.014cd/ उपयुञ्जत इत्य् एदनुवाकन्तथान्नदं /AP_259.015ab/ तनूनपाग्ने सदिति दूर्वां हुत्वार्तिवर्जितः //AP_259.015cd/ भेषजमसीति दध्याज्यैर् होमः पशूपसर्गनुत्(2) /AP_259.016ab/ :n 1 खादिरमेव वेति ग.. , घ.. , ञ.. च 2 पशूपसर्गहेति क.. , छ.. च :p 448 त्र्यम्वकं यजामहे होमः सौभाग्यवर्धनः //AP_259.016cd/ कन्यानाम गृहीत्वा तु कन्यलाभकरः परः /AP_259.017ab/ भयेषु तु जपन्नित्यं भयेभ्यो विप्रमुच्यते //AP_259.017cd/ धुस्तूरपुष्पं सघृतं हुत्वा स्यात् सर्वकामभाक् /AP_259.018ab/ हुत्वा तु गुग्गुलं राम स्वप्ने पश्यति शङ्करं //AP_259.018cd/ युञ्जते मनो ऽनुवाकं जप्त्वा दीर्घायुराप्नुयात् /AP_259.019ab/ विष्णोरवाटमित्येतत्(1) सर्वबाधाविनाशनं //AP_259.019cd/ रक्षोघ्नञ्च यशस्यञ्च तथैव विजयप्रदं /AP_259.020ab/ अयत्नो अग्निरित्येतत् संग्रामे विजयप्रदं //AP_259.020cd/ इदमापः प्रवहत स्नाने पापापनोदनं /AP_259.021ab/ विश्वकर्मन्नु हविषा सूचीं लौहीन्दशाङ्गुलाम् //AP_259.021cd/ कन्याया निखनेद्द्वारि सान्यस्मै न प्रदीयते /AP_259.022ab/ देव सवितरेतेन जुहुयाद्बलकामो द्विजोत्तम //AP_259.022cd/ अग्नौ स्वाहेति जुहुयाद्बलकामो द्विजोत्तम /AP_259.023ab/ तिलैर् यवैश् च धर्मज्ञ तथापामार्गतण्डुलैः //AP_259.023cd/ सहस्रमन्त्रितां कृत्वा तथा गोरोचनां द्विज /AP_259.024ab/ तिलकञ्च तथा कृत्वा जनस्य प्रियतामियात् //AP_259.024cd/ rudrÃïäca तथा जप्यं सर्वाघविनिसूदनं /AP_259.025ab/ सर्वकर्मकरो होमस् तथा सर्वत्र शन्तिदः //AP_259.025cd/ अजाविकानामश्वानां कुञ्जराणां तथा गवां /AP_259.026ab/ मनुष्याणान्नरेन्द्राणां बालानां योषितामपि //AP_259.026cd/ ग्रामाणां nagarÃnäca देशानामपि भार्गव /AP_259.027ab/ :n 1 विष्णोर्विराटमित्येतदिति घ.. , ञ.. च । विष्टोरराटमित्येतदिति क.. , ज.. , ट.. च :p 449 उपद्रुतानां धर्मज्ञ व्याधितानां तथैव च //AP_259.027cd/ मरके समनुप्राप्ते रिपुजे च तथा भये /AP_259.028ab/ रुद्रहोमः परा शान्तिः पायसेन घृतेन च //AP_259.028cd/ कुष्माण्डघृतहोमेन सर्वान् पापान् व्यपोहति /AP_259.029ab/ शक्तुयावकभैक्षाशी नक्तं मनुजसत्तम //AP_259.029cd/ बहिःस्नानरतो मासान्मुच्यते ब्रह्महत्यया /AP_259.030ab/ मधुवातेति मन्त्रेण होमादितो ऽखिलं लभेत् //AP_259.030cd/ दधि क्राव्नेति हुत्वा तु पुत्रान् प्राप्नोत्यसंशयं /AP_259.031ab/ तथा घृतवतीत्येतदायुष्यं स्यात् घृतेन तु //AP_259.031cd/ स्वस्तिन इन्द्र इत्य् एतत्सर्वबाधाविनाशनं /AP_259.032ab/ इह गावः प्रज्यायध्वमिति पुष्टिविवर्धनम् //AP_259.032cd/ घृताहुतिसहस्रेण तथा लक्ष्मीविनाशनं /AP_259.033ab/ श्रुवेण देवस्य त्वेति हुत्वापामार्गतण्डुलं //AP_259.033cd/ मुच्यते विकृताच्छीघ्रमभिचारान्न संशयः /AP_259.034ab/ रुद्र पातु पलशस्य समिद्भिः कनकं लभेत् //AP_259.034cd/ शिवो भवेत्यग्न्युत्पाते व्रीहिभिर्जुहुयान्नरः /AP_259.035ab/ याः सेना इति चैतच्च तस्करेभ्यो भयापहम् //AP_259.035cd/ यो अस्मभ्यमवातीयाद्धुत्वा कृष्णतिलान्नरः /AP_259.036ab/ सहस्रशो ऽभिचाराच्च मुच्यते विकृताद्द्विज //AP_259.036cd/ अन्नेनान्नपतेत्येवं हुत्वा चान्नमवाप्नुयात् /AP_259.037ab/ हंसः शुचिः सदित्येतज्जप्तन्तोये ऽघनाशनं //AP_259.037cd/ चत्वारि भङ्गेत्येतत्तु सर्वपापहरं जले /AP_259.038ab/ देवा यज्ञेति जप्त्वा तु ब्रह्मलोके महीयते //AP_259.038cd/ :p 450 वसन्तेति च हुत्वाज्यं आदित्याद्वरमाप्नुयात् /AP_259.039ab/ सुपर्णोसीति चेत्यस्य कर्मव्याहृतिवद्भवेत् //AP_259.039cd/ नमः स्वाहेति त्रिर्जप्त्वा बन्धनान्मोक्षमाप्नुयात् /AP_259.040ab/ अन्तर्जले त्रिरावर्त्य द्रुपदा सर्वपापमुक् //AP_259.040cd/ इह गावः प्रजायध्वं मन्त्रोयं बुद्धिवर्धनः /AP_259.041ab/ हुतन्तु सर्पिषा दध्ना पयसा पायसेन वा //AP_259.041cd/ शतम् य(1) इति चैतेन हुत्वा पर्णफलाणि च /AP_259.042ab/ आरोग्यं श्रियमाप्नोति जीवितञ्च चिरन्तथा //AP_259.042cd/ ओषधीः प्रतिमोदग्ध्वं(2) वपने लवने ऽर्थकृत् /AP_259.043ab/ अश्वावती पायसेन होमाच्छान्तिमवाप्नुयात् //AP_259.043cd/ तस्मा इति च मन्त्रेन बन्धनस्थो विमुच्यते /AP_259.044ab/ युवा सुवासा इत्य् एव वासांस्याप्नोति चोत्तमम् //AP_259.044cd/ मुञ्चन्तु मा शपथ्यानि सर्वान्तकविनाशनम्(3) /AP_259.045ab/ मा माहिंसीस्तिलाज्येन हुतं रिपुविनाशनं(4) //AP_259.045cd/ नमो ऽस्तु सर्वसर्पेभ्यो घृतेन पायसेन तु /AP_259.046ab/ कृणुधवं राज इत्य् एतदभिचारविनाशनं //AP_259.046cd/ दूर्वाकाण्डायुतं हुत्वा काण्डात् काण्डेति मानवः /AP_259.047ab/ ग्रामे जनपदे वापि मरकन्तु शमन्नयेत् //AP_259.047cd/ रोगार्तो मुच्यते रोगात् तथा दुःखात्तु दुःखितः /AP_259.048ab/ :n 1 शतञ्चेति ट.. / शतं वेति क.. 2 औषधयः प्रतिमोदध्यमिति ज.. 3 सर्वकिल्विषनाशनमिति घ.. , ञ.. च 4 विघ्नविनाशनमिति क.. , छ.. च :p 451 औडुम्बरीश् च समिधो मधुमान्नो वनस्पतिः //AP_259.048cd/ हुत्वा सहस्रशो राम धनमाप्नोति मानवः /AP_259.049ab/ सौभाग्यं महदाप्नोति व्यवहारे तथा त्रयम् //AP_259.049cd/ अपां गर्भमिति हुत्वा देवं वर्षापयेद्ध्रुवम् /AP_259.050ab/ अपः पिवेति च तथा हुत्वा दधि घृतं मधु //AP_259.050cd/ प्रवर्तयति धर्मज्ञ महावृष्टिमनन्तरं /AP_259.051ab/ नमस्ते रुद्र इत्य् एतत् सर्वोपद्रवनाशनं //AP_259.051cd/ सर्वशान्तिकरं प्रोक्तं महापातकनाशनं /AP_259.052ab/ अध्यवोचदित्यनेन रक्षणं व्याधितस्य तु //AP_259.052cd/ रक्षोघ्नञ्च यशस्यञ्च चिरायुःपुष्टिवर्धनम् /AP_259.053ab/ सिद्धार्थकानां क्षेपेण पथि चैतज्जपन् सुखी //AP_259.053cd/ असौ यस्ताम्र इत्य् एतत् पठन्नित्यं दिवाकरं /AP_259.054ab/ उपतिष्ठेत धर्मज्ञ सायं प्रातरतन्द्रितः //AP_259.054cd/ अन्नमक्षयमाप्नोति दीर्घमायुश् च विन्दति /AP_259.055ab/ प्रमुञ्च(1) धन्वन्नित्येतत् षड्भिरायुधमन्त्रणं //AP_259.055cd/ रिपूणां भयदं युद्धेनात्रकार्या विचारणा /AP_259.056ab/ मानो महान्त इत्य् एवं बालानां शान्तिकारकं //AP_259.056cd/ नमो हिरण्यवाहवे इत्य् अनुवाकसप्तकम् /AP_259.057ab/ राजिकां कटुतैलाक्तां जुहुयाच्छत्रुनाशनीं //AP_259.057cd/ नमो वः किरिकेभ्यश् च पद्मलक्षाहुतैर् नरः /AP_259.058ab/ राज्यलक्ष्मीमवाप्नोति तथा बिल्वैः सुवर्णकम् //AP_259.058cd/ इमा रुद्रायेति तिलैर् होमाच्च धनमाप्यते /AP_259.059ab/ :n 1 प्रयुञ्जेति ग.. , घ.. , ञ.. च :p 452 दूर्वाहोमेन चान्येन सर्वव्याधिविवर्जितः //AP_259.059cd/ आशुः शिशान इत्य् etadÃyudhÃnäca रक्षणे /AP_259.060ab/ संग्रामे कथितं राम सर्वशत्रुनिवर्हणं //AP_259.060cd/ राजसामेति जुहुयात् सहस्रं पञ्चभिर्द्विज /AP_259.061ab/ आज्याहुतीनां धर्मज्ञ चक्षूरोगाद्विमुच्यते //AP_259.061cd/ शन्नो वनस्पते गेहे होमः स्याद्वास्तुदोषनुत् /AP_259.062ab/ अग्न आयूंसि हुत्वाज्यं द्वेषं नाप्नोति केनचित् //AP_259.062cd/ अपां फेनेति लाजाभिर्हुत्वा जयमवाप्नुयात् /AP_259.063ab/ भद्रा इतीन्द्रियैर् हीनो जपन् स्यात् सकलेन्द्रियः //AP_259.063cd/ अग्निश् च पृथिवी चेति वशीकरणमुत्तमम् /AP_259.064ab/ अध्वनेति जपन् मन्त्रं व्यवहारे जयी भवेत् //AP_259.064cd/ ब्रह्म राजन्यमिति च कर्मारम्भे तु सिद्धिकृत् /AP_259.065ab/ संवत्सरोसीति धृतैर् लक्षहोमादरोगवान् //AP_259.065cd/ केतुं कृण्वन्नितीत्येतत् संग्रामे जयवर्धनम् /AP_259.066ab/ इन्द्रोग्निर्धर्म इत्य् एतद्रणे धर्मनिबन्धनम्(1) //AP_259.066cd/ धन्वा नागेति मन्त्रश् च धनुर्ग्राहनिकः परः /AP_259.067ab/ यजीतेति तथा मन्त्रो विज्ञेयो ह्य् अभिमन्त्रणे //AP_259.067cd/ मन्त्रश्चाहिरथेत्येतच्छराणां(2) मन्त्रणे भवेत् /AP_259.068ab/ वह्नीनां पितरित्येतत्तूर्णमन्त्रः प्रकीर्तितः //AP_259.068cd/ युञ्जन्तीति तथाश्वानां योजने मन्त्र उच्यते /AP_259.069ab/ आशुः शिशान इत्य् एतद्यत्रारम्भणमुच्यते //AP_259.069cd/ :n 1 धर्मविवर्धनमिति ज.. 2 मन्त्रश् च हि रथ ह्य् एतच्छराणामिति क.. , छ.. ,च :p 453 विष्णोः क्रमेति मन्त्रश् च रथारोहणिकः परः /AP_259.070ab/ आजङ्घेतीति चाश्वानां tìanÅyamudÃh­taæ //AP_259.070cd/ याः सेना अभित्वरीति परसैन्यमुखे जपेत् /AP_259.071ab/ दुन्दुभ्य इति cÃpyetaddundubhÅtìnaæ भवेत् //AP_259.071cd/ एतैः पूर्वहुतैर् मन्त्रैः कृत्वैवं विजयी भवेत् /AP_259.072ab/ यमेन दत्तमित्यस्य कोटिहोमाद्विचक्षणः //AP_259.072cd/ रथमुत्पादयेच्छीघ्रं संग्रामे विजयप्रदम् /AP_259.073ab/ आ कृष्णेति तथैतस्य कर्मव्याहृतिवद्भवेत् //AP_259.073cd/ शिवसंकल्पजापेन(1) समाधिं मनसो लभेत् /AP_259.074ab/ पञ्चनद्यः पञ्चलक्षं हुत्वा लक्ष्मीमवाप्नुयात् //AP_259.074cd/ यदा बधून्दक्षायणां मन्त्रेणानेन मन्त्रितम् /AP_259.075ab/ सहस्रकृत्वः कनकं धारयेद्रिपुवारणं //AP_259.075cd/ इमं जीवेभ्य द्रति च शिलां लोष्ट्रञ्चतुर्दिशं /AP_259.076ab/ क्षिपेद्गृहे तदा तस्य न स्याच्चौरभयं निशि //AP_259.076cd/ परिमेगामनेनेति(2) वशीकरणमुत्तमं /AP_259.077ab/ हन्तुमभ्यागतस्तत्र वशीभवति मानवः //AP_259.077cd/ भक्ष्यताम्वूलपुष्पाद्यं मन्त्रितन्तु प्रयच्छति /AP_259.078ab/ यस्य धर्मज्ञ वशगः सोम्य शीघ्रं भविष्यति //AP_259.078cd/ शन्नो मित्र इतीत्येतत् सदा सर्वत्र शान्तिदं /AP_259.079ab/ गणानां त्वा गणपतिं कृत्वा होमञ्चतुष्पथे //AP_259.079cd/ वशीकुर्याज्जगत्सर्वम् सर्वधान्यैर् असंशयम् /AP_259.080ab/ :n 1 शिवसंकल्प इत्य् एतदिति घ.. , ज.. च 2 पराङ्ने गायनेनेतीति क.. :p 454 हिरण्यवर्णाः शुचयो मन्त्रोयमभिषेचने //AP_259.080cd/ शन्नो देवीरभिष्टये तथा शान्तिकरः परः /AP_259.081ab/ एकचक्रेति मन्त्रेण हुतेनाज्येन भागशः(1) //AP_259.081cd/ ग्रहेभ्यः शान्तिमाप्नोति प्रसादं न च संशयः /AP_259.082ab/ गावो भग इति द्वाभ्यां हुत्वाज्यङ्गा अवाप्नुयात् //AP_259.082cd/ प्रवादांशः सोपदिति(2) गृहयज्ञे विधीयते /AP_259.083ab/ देवेभ्यो वनस्पत इति द्रुमयज्ञे विधीयते //AP_259.083cd/ गायत्री वैष्णवी ज्ञेया तद्विष्णोः परमम्पदं /AP_259.084ab/ सर्वपापप्रशमनं सर्वकामकरन्तथा(3) //AP_259.084cd/ :e इत्य् आगेनेये महापुराणे यजुर्विधानं नामोनषष्ट्यधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {260} :Ó अथ षष्ठ्यधिकद्विशततमो ऽध्यायः सामविधानं पुष्कर उवाच युजुर्विधानङ्कथितं वक्ष्ये साम्नां विधानकं /AP_260.001ab/ संहितां vai«ïavŤjaptvà हुत्वा स्यात् सर्वकामभाक् //AP_260.001cd/ saæhitächÃndasÅæ साधु जप्त्वा प्रीणाति शङ्करं /AP_260.002ab/ स्कन्दीं पैत्र्यां saæhitäca जप्त्वा स्यात्तु प्रसादवान् //AP_260.002cd/ :n 1 भागत इति क.. , ग.. , छ.. , ञ.. च 2 प्रवादीशं सोपदितीति ख.. , छ.. च 3 सर्वशान्तिकरन्तथेति घ.. , ञ.. च :p 455 यत इन्द्र भजामहे हिंसादोषविनाशनं /AP_260.003ab/ अवकीर्णी मुच्यते च अग्निस्तिग्मेति वै जपन् //AP_260.003cd/ सर्वपापहरं ज्ञेयं परितोयञ्च तासु च(1) /AP_260.004ab/ अविक्रेयञ्च विक्रीय जपेद्घृतवतीति च //AP_260.004cd/ अयानो देव सवितुर्ज्ञेयन्दुःस्वप्ननाशनं /AP_260.005ab/ अबोध्यग्निरितिमन्त्रेण घृतं राम यथाविधि //AP_260.005cd/ अभ्युक्ष्य घृतशेषेण मेखलाबन्ध इष्यते /AP_260.006ab/ स्त्रीणां यासान्तु गर्भाणि पतन्ति भृगुसत्तम //AP_260.006cd/ मणिं जातस्य बालस्य वध्नीयात्तदनन्तरं /AP_260.007ab/ सोमं राजानमेतेन व्याधिभिर्विप्रमुच्यते //AP_260.007cd/ सर्पसाम प्रयुञ्जीनो नाप्नुयात् सर्पजम्भयं /AP_260.008ab/ माद्य त्वा वाद्यतेत्येतद्धुत्वा विप्रः सहस्रशः //AP_260.008cd/ शतावरिमणिबद्ध्वा नाप्नुयाच्छस्त्रतो भयं /AP_260.009ab/ दीर्घतमसोर्क इति हुत्त्वान्नं प्राप्नुयाद्बहु //AP_260.009cd/ स्वमध्यायन्तीति जपन्न म्रियेत पिपासया(2) /AP_260.010ab/ त्वमिमा ओषधी ह्य् एतज्जप्त्वा व्याधिं न वाप्नुयात् //AP_260.010cd/ पथि देवव्रतञ्जप्त्वा भयेभ्यो विप्रमुच्यते /AP_260.011ab/ यदिन्द्रो मुनये त्वेति हुतं सौभाग्यवर्धनं //AP_260.011cd/ भगो न चित्र इत्य् एवं नेत्रयो रञ्जनं हितं /AP_260.012ab/ सौभाग्यवर्धनं राम नात्र कार्य विचारणा //AP_260.012cd/ जपेन्द्रेति वर्गञ्च तथा सौन्भाग्यवर्धनं /AP_260.013ab/ :n 1 परितोयं युतायुतमिति ज.. , ट.. च 2 पिपासित इति घ.. , ञ.. च :p 456 परि प्रिया हि वः कारिः(1) काम्यां संश्रावयेत् स्त्रियं //AP_260.013cd/ सा तङ्कामयते राम नात्र कार्या विचारणा /AP_260.014ab/ रथन्तरं वामदेव्यं ब्रह्मवर्चसवर्धनं //AP_260.014cd/ प्राशयेद्बालकं नित्यं वचाचूर्णं घृतप्लुतं /AP_260.015ab/ इन्द्रमिद्गाथिनं जप्त्वा भवेच्छ्रुतिधरस्त्वसौ //AP_260.015cd/ हुत्वा रथन्तरञ्जप्त्वा पुत्रमाप्नोत्यसंशयं /AP_260.016ab/ मयि श्रीरिति मन्त्रोयं जप्तव्यः श्रीविवर्धनः //AP_260.016cd/ vairÆpyasyëÂakaæ नित्यं प्रयुञ्जानः श्रियं लभेत् /AP_260.017ab/ saptëÂakaæ प्रयुञ्जानः सर्वान् कामानवाप्नुयात् //AP_260.017cd/ गव्येषुणेति यो नित्यं सायं प्रातरतन्त्रितः /AP_260.018ab/ उपस्थानं गवां कुर्यात्तस्य स्युस्ताः सदा गृहे //AP_260.018cd/ घृताक्तन्तु यवद्रोणं वात आवातु भेषजं /AP_260.019ab/ अनेन विधिवत् सर्वां मायां व्यपोहति //AP_260.019cd/ प्रदेवो दासेन तिलान् हुत्वा कार्मणकृन्तनं /AP_260.020ab/ अभि त्वा पूर्वपीतये वषट्कारसमन्वितं //AP_260.020cd/ वासकेध्मसहस्रन्तु हुतं युद्धे जयप्रदं /AP_260.021ab/ हस्त्यश्वपुरुषान् कुर्याद्बुधः पिष्टमयान् शुभान् //AP_260.021cd/ परकीयानथोद्देश्य प्रधानपुरुषांस् तथा /AP_260.022ab/ सुस्विन्नान् पिष्टकवरान् क्षुरेणोत् कृत्य भागशः //AP_260.022cd/ अभि त्वा शूर णोनुमो मन्त्रेणानेन मन्त्रवित् /AP_260.023ab/ कृत्वा सर्षपतैलाक्तान् क्रोधेन(2) जुहुयात्ततः //AP_260.023cd/ :n 1 परिप्रियादेव कारिरिति ख.. , छ.. च । परिप्रियादेव कविरिति घ.. , ञ.. च 2 मन्त्रेणेति ख.. , छ.. , ज.. च :p 457 एतत् कृत्वा बुधः कर्म संग्रामे जयमाप्नुयात् /AP_260.024ab/ गारुडं वामदेव्यञ्च रथन्तरवृहद्रथौ //AP_260.024cd/ सर्वपापप्रशमनाः कथिताः संशयं विना ॥25//AP_260.025ab/ :e इत्य् आग्नेये महापुराणे सामविधानं नाम षष्ट्यधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {261} :Ó अथैकषष्ठ्यधिकद्विशततमो ऽध्यायः अथर्वविधानं पुष्कर उवाच साम्नां विधानं कथितं वक्ष्ये चाथर्वणामथ /AP_261.001ab/ शान्तातीयं गणं हुत्वा शान्तिमाप्नोति मानवः //AP_260.001cd/ भैषज्यञ्च गणं हुत्वा सर्वान्रोगान् व्यापोहति /AP_260.002ab/ त्रिसप्तीयं गणं हुत्वा सर्वपापैः प्रमुच्यते //AP_260.002cd/ क्वचिन्नाप्नोति च भयं हुत्वा चैवाभयङ्गणं /AP_260.003ab/ न क्वचिज्जायते राम गणं हुत्वा पराजितं //AP_260.003cd/ आयुष्यञ्च गणं हुत्वा अपमृत्युं व्यपोहति /AP_260.004ab/ स्वस्तिमाप्नोति सर्वत्र हुत्वा स्वस्त्ययनङ्गणं //AP_260.004cd/ श्रेयसा योगमाप्नोति शर्मवर्मगणन्तथा /AP_260.005ab/ वास्तोष्पत्यगणं हुत्वा वास्तुदोषान् व्यपोहति //AP_260.005cd/ तथा रौद्रगणं हुत्वा सर्वान् दोषान् व्यपोहति /AP_260.006ab/ एतैर् दशगुणैर् होमी ह्य् अष्टादशसु शान्तिषु //AP_260.006cd/ :p 458 वैष्णवी शान्तिरैन्द्री च ब्राह्मी रौद्री तथैव च /AP_260.007ab/ वायव्या वारुणी चैव कौवेरी भार्गवी तथा //AP_260.007cd/ प्राजापत्या तथा tvëÂrÅ कौमारी वह्निदेवता /AP_260.008ab/ मारुद्गणा च गान्धारी शान्तैर् नैरृतकी तथा //AP_260.008cd/ शान्तिराङ्गिरसी याम्या पार्थिवी सर्वकामदा /AP_260.009ab/ यस्त्वां मृत्युरिति ह्य् एतज्जप्तं मृत्युविनाशनं //AP_260.009cd/ सुपर्णस्त्वेति हुत्वा च भुजगैर् नैव बाध्यते /AP_260.010ab/ इन्द्रेण दत्तमित्येतत् सर्वकामकरम्भवेत् //AP_260.010cd/ इन्द्रेण दत्तमित्येतत् सर्वबाधाविनाशनं /AP_260.011ab/ इमा देवीति मन्त्रश् च सर्वशान्तिकरः परः //AP_260.011cd/ देवा मरुत इत्य् एतत् सर्वकामकरम्भवेत् /AP_260.012ab/ यमस्य लोकादित्येतत् दुःस्वप्नशमनम्परं //AP_260.012cd/ इन्द्रश् च पञ्चबणिजेति(1) हुतं स्त्रीणां सौभाग्यवर्धनं /AP_260.013ab/ कामो मे वाजीति हुतं स्त्रीणां सौभाग्यवर्धनं //AP_260.013cd/ तुभ्यमेव जवीमन्नित्ययुतन्तु हुतम्भवेत् /AP_260.014ab/ अग्ने गोभिन्न इत्य् एतत्(2) मेधावृद्धिकरम्परं //AP_260.014cd/ ध्रुवं ध्रुवेणेति हुतं स्थानलाभकरं भवेत् /AP_260.015ab/ अलक्तजीवेति शुना कृषिलाभकरं भवेत् //AP_260.015cd/ अहन्ते भग्न इत्य् एतत् भवेत्सौभाग्यवर्धनं /AP_260.016ab/ ये मे पाशस् तथाप्येतत् बन्धनाम्नोक्षकारणं //AP_260.016cd/ शपन्त्वहन्निति रिपून् नाशयेद्धोमजाप्यतः /AP_260.017ab/ :n 1 इन्द्र वनं वनिक् चेतीति घ.. , ज.. च 2 अग्ने सौभाग्य इत्य् एतदिति ज.. :p 459 त्वमुत्तममितीत्येतद्यशोबुद्धिविवर्धनं //AP_260.017cd/ यथा मृगमतीत्येतत् स्त्रीणां सौभाग्यवर्धनं /AP_260.018ab/ येन चेहदिदञ्चैव गर्भलाभकरं भवेत् //AP_260.018cd/ अयन्ते योनिरित्येतत् पुत्रलाभकरं भवेत् /AP_260.019ab/ शिवः शिवाभिरित्येतत् भवेत्सौभाग्यवर्धनं(1) //AP_260.019cd/ वृहस्पतिर् नः परिपातु पथि स्वस्त्ययनं भवेत् /AP_260.020ab/ मुञ्चामि त्वेति कथितमपमृत्युनिवारणं //AP_260.020cd/ अथर्वशिरसो ऽध्येता सर्वपापैः प्रमुच्यते /AP_260.021ab/ प्राधान्येन तु मन्त्राणां किञ्चित् कर्म तवेरितं //AP_260.021cd/ वृक्षाणां यज्ञियानान्तु समिधः प्रथमं हविः /AP_260.022ab/ आज्यञ्च व्रीहयश् चैव तथा वै गौरसर्षपाः //AP_260.022cd/ अक्षतानि तिलाश् चैव दधिक्षीरे च भार्गव /AP_260.023ab/ दर्भास्तथैव दूर्वाश् च विल्वानि कमलानि च //AP_260.023cd/ शान्तिपुष्टिकराण्याहुर्द्रव्याण्येतानि सर्वशः /AP_260.024ab/ तैलङ्कणानि धर्मज्ञ राजिका रुधिरं विषं //AP_260.024cd/ समिधः कण्टकोपेता अभिचारेषु योजयेत् /AP_260.025ab/ आर्षं वै दैवतं छन्दो विनियोगज्ञ आचरेत् //AP_260.025cd/ :e इत्य् आग्नेये महापुराणे अथर्वविधानं नामैकषष्ट्यधिकद्विशततमो ऽध्यायः :n 1 क्रुद्धं भूपं प्रसादयेदिति घ.. , ज.. , झ.. च :p 460 % छप्तेर् {262} :Ó अथ द्विषष्ठ्यधिकद्विशततमो ऽध्यायः उत्पातशान्तिः पुष्कर उवाच श्रीसूक्तं प्रतिवेदञ्च ज्ञेयं लक्ष्मीविवर्धनं /AP_262.001ab/ हिरण्यवर्णा हरिणीमृचः पञ्चदश श्रियः //AP_262.001cd/ रथेष्वक्षेषु वाजेति चतस्रो यजुषि श्रियः /AP_262.002ab/ स्रावन्तीयं तथा साम श्रीसूक्तं सामवेदके //AP_262.002cd/ श्रियं धातर्मयि धेहि प्राक्तमाथर्वणे तथा /AP_262.003ab/ श्रीसूक्तं यो जपेद्भक्त्या हुत्वा श्रीस्तस्य वै भवेत् //AP_262.003cd/ पद्मानि चाथ विल्वानि हुत्वाज्यं वा तिलान् श्रियः /AP_262.004ab/ एकन्तु पौरुषं सूक्तं प्रतिवेदन्तु सर्वदं //AP_262.004cd/ सूक्तेन द्दद्यान्निष्पापो ह्य् एकैकया(1) jaläjaliæ /AP_262.005ab/ स्नात एकैकया पुष्पं विष्णोर्दत्वाघहा भवेत् //AP_262.005cd/ स्नात एकैकया दत्वा फलं स्यात् सर्वकामभाक् /AP_262.006ab/ महापापोपपान्तो भवेज्जप्त्वा तु पौरुषं //AP_262.006cd/ कृच्छ्रैर् विशुद्धो जप्त्वा च हुत्वा स्नात्वाथ सर्वभाक् /AP_262.007ab/ अष्टादशभ्यः शान्तिभ्यस्तिस्रो ऽन्याः शान्तयो वराः //AP_262.007cd/ अमृता चाभयवा सौम्या सर्वोत्पातविमर्दनाः /AP_262.008ab/ अमृता सर्वदवत्या अभया ब्रह्मदैवता //AP_262.008cd/ सौम्या च सर्वदैवत्या एका स्यात्सर्वकामदा /AP_262.009ab/ :n 1 ह्य् एकैकश इति क.. , घ.. , छ.. , ञ.. च :p 461 अभयाया मणिः कार्यो वरुणस्य भृगूत्तम //AP_262.009cd/ शतकाण्डो ऽमृतायाश् च सौम्यायाः शङ्कजो मणिः /AP_262.010ab/ तद्दैवत्यास् तथा मन्त्राः सिद्धौ(1) स्यान्मणिबन्धनं //AP_262.010cd/ दिव्यान्तरीक्षभौमादिसमुत्पातार्दना इमाः /AP_262.011ab/ दिव्यान्तरीक्षभौमन्तु अद्भुतं त्रिविधं शृणु //AP_262.011cd/ ग्रहर्क्षवैकृतं दिव्यमान्तरीक्षन्निबोध मे /AP_262.012ab/ उल्कापातश् च दिग्दाहः परिवेशस्तथैव च //AP_262.012cd/ गन्धर्वनगरञ्चैव वृष्टिश् च विकृता च या /AP_262.013ab/ चरस्थिरभवं भूमौ भूकम्पमपि भूमिजं //AP_262.013cd/ सप्ताहाभ्यनतरे वृष्टावद्भुतं भयकृद्भवेत् /AP_262.014ab/ शान्तिं विना त्रिभिर्वषैर् अद्भुतं भयकृद्भवेत् //AP_262.014cd/ देवतार्चाः(2) प्रनृत्यन्ति वेपन्ते प्रज्वलन्ति च /AP_262.015ab/ आरठन्ति(3) च रोदन्ति प्रस्विद्यन्ते हसन्ति च //AP_262.015cd/ अर्चाविकारोपशमो ऽभ्यर्च्य हुत्वा प्रजापतेः /AP_262.016ab/ अनग्निर्दीप्यते यत्र rëÂre च भृशनिस्वनं //AP_262.016cd/ न दीप्यते cendhanavÃæstadrëÂraæ pìyate नृपैः /AP_262.017ab/ अग्निवैकृत्यशमनमग्निमन्त्रैश् च भार्गव //AP_262.017cd/ अकाले फलिता वृक्षाः क्षीरं रक्तं स्रवन्ति च /AP_262.018ab/ वृक्षोत्पातप्रशमनं शिवं पूज्य च कारयेत् //AP_262.018cd/ अतिवृष्टिरनावृष्टिर्दुर्भिक्षायोभयं मतं /AP_262.019ab/ :n 1 सिद्ध्या इति घ.. , ञ.. च 2 देवताश्चेति ख.. , छ.. च 3 आवटन्तीति ख.. , घ.. , छ.. , ञ.. च :p 462 अनृतौ त्रिदिनारब्धवृष्टिर्ज्ञेया भयाय हि //AP_262.019cd/ वृष्टिवैकृत्यनाशः स्यात्पर्जण्येन्द्वर्कपूजनात् /AP_262.020ab/ नगरादपसर्पन्ते समीपमुपयान्ति च //AP_262.020cd/ नद्यो ह्रदप्रश्रवणा विरसाश् च भवन्ति च /AP_262.021ab/ शलिलाशयवैकृत्ये जप्तव्यो वारुणो मनुः //AP_262.021cd/ अकालप्रसवा नार्यः कालतो वाप्रजास् तथा /AP_262.022ab/ विकृतप्रसवाश् चैव युग्मप्रसवनादिकं //AP_262.022cd/ स्त्रीणां प्रसववैकृत्ये स्त्रीविप्रादिं प्रपूजयेत् /AP_262.023ab/ वडवा हस्तिनी गौर्वा यदि युग्मं प्रसूयते //AP_262.023cd/ विजात्यं विकृतं वापि षड्भिर्मासैर् म्रियेत वै /AP_262.024ab/ विकृतं वा प्रसूयन्ते परचक्रभयं भवेत् //AP_262.024cd/ होमः प्रसूतिवैकृत्ये जपो विप्रादिपूजनं /AP_262.025ab/ यानि यानान्ययुक्तानि युक्तानि न वहन्ति च //AP_262.025cd/ आकाशे तूर्यनादाश् च महद्भयमुपस्थितं /AP_262.026ab/ प्रविशन्ति यदा ग्राममारण्या मृगपक्षिणः //AP_262.026cd/ अरण्यं यान्ति वा ग्राम्याः जलं यान्ति स्थलोद्भवाः /AP_262.027ab/ स्थलं वा जलजा यान्ति राजद्वारादिके शिवाः //AP_262.027cd/ प्रदोषे कुक्कुटो वासे शिवा चार्कोदये भवेत् /AP_262.028ab/ गृहङ्कपोतः प्रविशेत् क्रव्याहा मूर्ध्नि लीयते //AP_262.028cd/ मधुरां मक्षिकां कुर्यात् काको मैथुनगो दृशि /AP_262.029ab/ प्रासादतोरणोद्यानद्वारप्राकारवेश्मनां //AP_262.029cd/ अनिमित्तन्तु पतनं दृढानां राजमृत्यवे /AP_262.030ab/ रजसा वाथ धूमेन दिशो यत्र समाकुलाः //AP_262.030cd/ :p 463 केतूदयोपरागौ च छिद्रता शशिसूर्ययोः /AP_262.031ab/ ग्रहर्क्षविकृतिर्यत्र तत्रापि भयमादिशेत् //AP_262.031cd/ अग्निर्यत्र म दीप्येत स्रवन्ते चोदकम्भकाः /AP_262.032ab/ मृतिर्भयं शून्यतादिरुत्पातानां फलम्भवेत् //AP_262.032cd/ द्विजदेवादिपूजाभ्यः शान्तिर्जप्यैस्तु होमतः ॥33//AP_262.033ab/ :e इत्य् आग्नेये महापुराणे उत्पातशान्तिर्नाम द्विषष्ट्यधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {263} :Ó अथ त्रिषष्ट्यधिकद्विशततमो ऽध्यायः देवपूजावैश्वदेवबलिः पुष्कर उवाच देवपूजादिकं कर्म वक्ष्ये चोत्पातमर्दनम् /AP_263.001ab/ आपोहिष्टेति तिसृभिः स्नातो ऽर्घ्यं विओष्णवेर्पयेत् //AP_263.001cd/ हिरण्यवर्णा इति च पाद्यञ्च तिसृभिर्द्विज /AP_263.002ab/ शन्न आपो ह्य् आचमनमिदमापो ऽभिषेचनं //AP_263.002cd/ रथे अक्षे च तिसृभिर्गन्धं युवेति(1) वस्त्रकं /AP_263.003ab/ पुष्पं पुष्पवतीत्येवं धूपन्धूपोसि चाप्यथ //AP_263.003cd/ तेजोसि शुक्रं दीपं स्यान्मधुपर्कं दधीति च /AP_263.004ab/ हिरण्यगर्भ इत्य् अष्टावृचः प्रोक्ता निवेदने //AP_263.004cd/ अन्नस्य मनुजश्रेष्ठ पानस्य च सुगन्धिनः /AP_263.005ab/ चामरव्यजनोपानच्छत्रं यानासने तथा //AP_263.005cd/ :n 1 गन्धं स्वधेति क.. , ग.. ,घ.. , ज.. च :p 464 यत् किञ्चिदेवमादि स्यात्सावित्रेण निवेदयेत् /AP_263.006ab/ पौरुषन्तु जपेत् सूक्तं तदेव जुहुयात्तथा //AP_263.006cd/ अर्चाभवे तथा vedyäjale पूर्णघते तथा /AP_263.007ab/ नदीतीरे ऽथ कमले शान्तिः स्याद्विष्णुपूजनात् //AP_263.007cd/ ततो होमः प्रकर्तव्यो दीप्यमाने विभावसौ /AP_263.008ab/ परिसम्मृज्य पर्युक्ष्य परिस्तीर्य परिस्तरैः //AP_263.008cd/ सर्वान्नाग्रं समुद्धृत्य जुहुयात् प्रयतस्ततः /AP_263.009ab/ वासुदेवाय देवाय प्रभवे चाव्ययाय च //AP_263.009cd/ अग्नये चैव सोमाय मित्राय वरुणाय च /AP_263.010ab/ इन्द्राय च महाभाग इन्द्राग्निभ्यां तथैव च //AP_263.010cd/ विश्वेभ्यश् चैव देवेभ्यः प्रजानां पतये नमः /AP_263.011ab/ अनुमत्यै तथा राम धन्वन्तरय एव च //AP_263.011cd/ वास्तोष्पत्यै ततो देव्यै ततः स्विष्टिकृते ऽग्नये /AP_263.012ab/ सचतुर्थ्यन्तनाम्ना(1) तु हुत्वैतेभ्यो बलिं हरेत् //AP_263.012cd/ तक्षोपतक्षमभितः पूर्वेणाग्निमतः परम् /AP_263.013ab/ अश्वानामपि धर्मज्ञ ऊर्णानामानि चाप्यथ //AP_263.013cd/ निरुन्धी धूम्रिणीका च अस्वपन्ती(2) तथैव च /AP_263.014ab/ मेघपत्नी(3) च नामानि सर्वेषामेव भार्गव //AP_263.014cd/ आग्नेयाद्याः क्रमेणाथ ततः शक्तिषु निक्षिपेत् /AP_263.015ab/ नन्दिन्यै च सुभाग्यै च सुमङ्गल्यै च भार्गव //AP_263.015cd/ :n 1 स चतुर्थीकनाम्नेति पाठः साधुः 2 अश्वपर्णीति ज.. 3 मेघपर्णीति ज.. :p 465 भद्रकाल्यै ततो दत्वा sthÆïÃyäca तथा श्रिये /AP_263.016ab/ हिरण्यकेश्यै च तथा वनस्पतय एव च //AP_263.016cd/ धर्माधर्ममयौ द्वारे गृहमध्ये ध्रुवाय च /AP_263.017ab/ मृत्यवे च वहिर्दद्याद्वरुणायोदकाशये //AP_263.017cd/ भूतेभ्यश् च बहिर्दद्याच्छरणे धनदाय च /AP_263.018ab/ इन्द्रायेन्द्रपुरुषेभ्यो दद्यात् पूर्वेण मानवः //AP_263.018cd/ यमाय तत्पुरुषेभ्यो दद्याद्दक्षिणतस् तथा /AP_263.019ab/ वरुणाय तत्पुरुषेभ्यो दद्यात्पश्चिमतस् तथा //AP_263.019cd/ सोमाय सोमपुरुषेभ्य उदग्दद्यादनन्तरं /AP_263.020ab/ ब्रह्मणे ब्रह्मपुरुषेभ्यो मध्ये दद्यात्तथैव च //AP_263.020cd/ आकाशे च तथा चोर्ध्वे स्थण्डिलाय क्षितौ तथा /AP_263.021ab/ दिवा दिवाचरेभ्यश् च रात्रौ रात्रिचरेषु च //AP_263.021cd/ बलिं वहिस् तथा दद्यात्सायं प्रातस्तु प्रत्यहं /AP_263.022ab/ पिण्डनिर्वपणं कुर्यात् प्रातः सायन्न कारयेत् //AP_263.022cd/ पित्रे तु प्रथमं दद्यात्तत्पित्रे तदनन्तरम् /AP_263.023ab/ प्रपितामहाय तन्मात्रे पितृमात्रे ततो ऽर्पयेत् //AP_263.023cd/ तन्मात्रे दक्षिणाग्रेषु कुशेष्वेवं यजेत् पितॄन् /AP_263.024ab/ इन्द्रवारुणवायव्या याम्या वा नैरृताय ये //AP_263.024cd/ ते काकाः पितृगृहन्तु इमं पिण्डं मयोद्वृतम् /AP_263.025ab/ काकपिण्डन्तु मन्त्रेण शुनः पिण्डं प्रदापयेत् //AP_263.025cd/ विवस्वतः कुले जातौ द्वौ श्यावशबलौ(1) शुनौ /AP_263.026ab/ तेषां पिण्डं प्रदास्यामि पथि रक्षन्तु मे सदा //AP_263.026cd/ :n 1 श्यामशबलाविति ज.. , ञ.. , ट.. च :p 466 सौरभेय्यः(1) सर्वहिताः पवित्राः पापनाशनाः(2) /AP_263.027ab/ प्रतिगृह्णन्तु मे ग्रासं गावस्त्रैलोक्यमातरः //AP_263.027cd/ ग्रोग्रासञ्च स्वस्त्ययनं कृत्वा भिक्षां प्रदापयेत् /AP_263.028ab/ अतिथीन्दीनान् पूजयित्वा गृही भुञ्जीत च स्वयं //AP_263.028cd/ ओं भूः स्वाहा ओं भूवः स्वाहा ओं स्वः स्वाहा ओं भूर्भुवः स्वः स्वाहा ओं देवकृतस्यैनसो ऽवयजनमसि स्वाहा ओं पितृकृतस्यैनसो ऽवयजनमसि स्वाहा ओं आत्मकृतस्यैनसो ऽवयजनमसि स्वाहा ओं मनुष्यकृतस्यैनसो ऽवयजनमसि स्वाहा ओं एनस एनसो ऽवयजनमसि स्वाहा । यच्चाहमेनो विद्वांश् चकार यच्चविद्वांस्तस्य सर्वस्यैनसो ऽवयजनमसि स्वाहा अग्नये स्विष्टिकृते स्वाहा ओं प्रजापतये स्वाहा ॥ विष्णुपूजावैश्वदेवबलिस्ते कीर्तितो मया ॥29//AP_263.029ab/ :e इत्य् आग्नेये महापुराणे देवपूजावैश्वदेवबलिर्नाम त्रिषष्ट्यधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {264} :Ó अथ चतुःषष्ठ्यधिअकद्विशततमो ऽध्यायः दिक्पालादिस्नानं अग्निर् उवाच सर्वार्थसाधनं स्नानं वक्ष्ये शान्तिकरं शृणु /AP_264.001ab/ स्नापयेच्च सरित्तीरे ग्रहान् विष्णुं विचक्षणः //AP_264.001cd/ :n 1 सौरभेया इति क.. , घ.. , छ.. , ञ.. च 2 पुष्पराशय इति ज.. , ट.. च :p 467 देवालये ज्वरार्त्यादौ विनायकग्रहार्दिते /AP_264.002ab/ विद्यार्थिनो ह्रदे गेहे जयकामस्य तीर्थके //AP_264.002cd/ पद्मिन्यां स्नापयेन्नारीं गर्भो यस्याः स्रवेत्तथा /AP_264.003ab/ अशोकसन्निधौ स्नायाज्जातो यस्या विनश्यति //AP_264.003cd/ pu«pÃrthinäca pu«pìhye putrÃrthinäca सागरे /AP_264.004ab/ गृहसौभाग्यकामानां सर्वेषां विष्णुसन्निधौ //AP_264.004cd/ वैष्णवे रेवतीपुष्ये सर्वेषां स्नानमुत्तमं /AP_264.005ab/ स्नानकामस्य सप्ताहम्पूर्वमुत्सादनं स्मृतं //AP_264.005cd/ पुनर् नवां rocanäca शताङ्गं गुरुणी त्वचं /AP_264.006ab/ मधूकं रजनी द्वे च तगरन्नागकेशरम् //AP_264.006cd/ ambarŤcaiva मञ्जिष्ठां मांसीयासकमर्दनैः /AP_264.007ab/ प्रियङ्गुसर्षपं ku«ÂhambalÃmbrÃhmŤca कुङ्कुमं //AP_264.007cd/ पञ्चगव्यं शक्तुमिश्रं उद्वर्त्य स्नानमाचरेत् /AP_264.008ab/ मण्डले karïikÃyäca विष्णुं ब्राह्मणमर्चयेत् //AP_264.008cd/ दक्षे वामे हरं पूर्वं पत्रे पूर्वादिके क्रमात् /AP_264.009ab/ लिखेदिन्द्रादिकान्देवान् सायुधान् सहबान्धवान्(1) //AP_264.009cd/ स्नानमण्डलकान् दिक्षु कुर्याच्चैव विदिक्षु च /AP_264.010ab/ विष्णुब्रह्मेशशक्रादींस्तदस्त्राण्यर्च्य होमयेत् //AP_264.010cd/ एकैकस्य त्वष्टशतं समिधस्तु तिलान् धृतं /AP_264.011ab/ भद्रः सुभद्रः सिद्धार्थः कलसाः पुष्टिवर्धनाः //AP_264.011cd/ अमोघश्चित्रभानुश् च पर्जन्यो ऽथ सुदर्शनः /AP_264.012ab/ स्थापयेत्तु वटानेनान् साश्विरुद्रमरुद्गणान् //AP_264.012cd/ :n 1 सहवाहनानिति घ.. , ज.. च :p 468 विश्वे देवस् तथा दैत्या वसवो मुनयस् तथा /AP_264.013ab/ आवेशयन्तु सुप्रीतास् तथान्या अपि देवताः //AP_264.013cd/ ओषधीर् निक्षिपेत् कुम्भे जयन्तीं विजयां जयां /AP_264.014ab/ शतावरीं शतपुष्पां विष्णुक्रान्तापराजिताम् //AP_264.014cd/ jyoti«matÅmatibaläcandanoÓÅrakeÓaraæ /AP_264.015ab/ kastÆrikäca कर्पूरं बालकं पत्रकं त्वचं //AP_264.015cd/ जातीफलं लवङ्गञ्च मृत्तिकां पञ्चगव्यकं /AP_264.016ab/ भद्रपीठे स्थितं साध्यं स्नापयेयुर्द्विजा बलात् //AP_264.016cd/ राजाभिषेकमन्त्रोक्तदेवानां होमकाः पृथक् /AP_264.017ab/ पूर्णाहुतिन्ततो दत्वा गुरवे दक्षिणां ददेत् //AP_264.017cd/ इन्द्रो ऽभिषिक्तो गुरुणा पुरा दैत्यान् जघान ह /AP_264.018ab/ दिक्पालस्नानङ्कथितं संग्रामादौ जयादिकं //AP_264.018cd/ :e इत्य् आग्नेये महापुराणे दिक्पालादिस्नानं नाम चतुःषष्ठ्यधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {265} :Ó अथ पञ्चषष्ट्यधिकद्विशततमो ऽध्यायः विनायकस्नानं पुष्कर उवाच विनायकोपसृष्टानां स्नानं सर्वकरं वदे /AP_265.001ab/ विनायकः कर्मविघ्नसिद्ध्यर्थं विनियोजितः //AP_265.001cd/ गणानामाधिपत्ये च केशवेशपितामहैः /AP_265.002ab/ स्वप्नेवगाहते ऽत्यर्थं जलं मुण्डांश् च पश्यति //AP_265.002cd/ :p 469 विनायकोपसृष्टस्तु क्रव्यादानधिरोहति /AP_265.003ab/ व्रजमानस् तथात्मानं मन्यते ऽनुगतम्परैः //AP_265.003cd/ विमना विफलारम्भः संसीदत्यनिमित्ततः /AP_265.004ab/ कन्या वरं न चाप्नोति न चापत्यं वराङ्गना //AP_265.004cd/ आचार्यत्वं श्रोत्रियश् च न शिष्यो ऽध्ययनं लभेत् /AP_265.005ab/ धनी न लाभमाप्नोति न कृषिञ्च कृषीबलः //AP_265.005cd/ राजा राज्यं न चाप्नोति स्नपनन्तस्य कारयेत् /AP_265.006ab/ हस्तपुष्याश्वयुक्सौम्ये वैष्णवे भद्रपीठके(1) //AP_265.006cd/ गौरसर्षपकल्केन साज्येनोत्सादितस्य च(2) /AP_265.007ab/ सर्वौषधैः सर्वगन्धैः प्रलिप्तशिरसस् तथा //AP_265.007cd/ चतुर्भिः कलसैः स्नानन्तेषु सर्वौषाधौ क्षिपेत् /AP_265.008ab/ अश्वस्थानाद्गजस्थानाद्वल्मीकात् सङ्गमाद्ध्रदात् //AP_265.008cd/ मृत्तिकां रोचनाङ्गन्धङ्गुग्गुलुन्तेषु निक्षिपेत् /AP_265.009ab/ सहस्राक्षं शतधारमृषिभिः पावनं कृतम् //AP_265.009cd/ तेन त्वामभिषिञ्चामि पावमान्यः(3) पुनन्तु ते /AP_265.010ab/ भगवन्ते वरुणो राजा भगं सूर्यो वृहस्पतिः //AP_265.010cd/ भगमिन्द्रश् च वायुश् च भगं सप्तर्षयो ददुः /AP_265.011ab/ यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि //AP_265.011cd/ ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नन्तु सर्वदा /AP_265.012ab/ दर्भपिञ्जलिमादाय वामहस्ते ततो गुरुः //AP_265.012cd/ :n 1 हस्तपुष्याश्वयुक्सौम्यवैष्णवेषु शुभेषु चेति घ.. , ञ.. च 2 साज्येनासादितस्य चेति क.. , छ.. च 3 इमा आप इति छ.. , ञ.. :p 470 स्नातस्य सार्षपन्तैलं श्रुवेणउडुम्बरेण च /AP_265.013ab/ जुहुयान्मूर्धनि कुशान् सव्येन परिगृह्य च //AP_265.013cd/ मितश् च सम्मितश् चैव तथा शालककण्टकौ /AP_265.014ab/ कुष्माण्डो राजपुत्रश् च एतैः स्वाहासमन्वितैः //AP_265.014cd/ नामभिर्बलिमन्त्रैश् च नमस्कारसमन्वितैः(1) /AP_265.015ab/ दद्याच्चतुष्पथे शूर्पे कुशानास्तीर्य सर्वतः //AP_265.015cd/ कृताकृतांस्तण्डुलांश् च पललौदनमेव च /AP_265.016ab/ मत्स्यान्पङ्कांस्तथैवामान् पुष्पं चित्रं सुरां त्रिधा //AP_265.016cd/ मूलकं पूरिकां पूपांस्तथैवैण्डविकास्रजः /AP_265.017ab/ दध्यन्नं पायसं पिष्टं मोदकं गुडमर्पयेत् //AP_265.017cd/ विनायकस्य जननीमुपतिष्ठेत्ततो ऽम्बिकां /AP_265.018ab/ दूर्वासर्षपपुष्पाणां दत्वार्घ्यं पूर्णमञ्जलिं //AP_265.018cd/ रूपं देहि यशो देहि सौभाग्यं सुभगे मम /AP_265.019ab/ पुत्रं देहि धनं देहि सर्वान् कामांश् च देहि मे //AP_265.019cd/ भोजयेद्ब्राह्मणान्दद्याद्वस्त्रयुग्मं गुरोरपि /AP_265.020ab/ विनायकं ग्रहान्प्रार्च्य श्रियं कर्मफलं लभेत् //AP_265.020cd/ :e इत्य् आग्नेये महापुराणे विनायकस्नानं नाम पञ्चषष्ट्यधिकद्विशततमो ऽध्यायः ॥ :n 1 वषट्कारसमन्वितैर् इति घ.. , ज.. , ञ.. , ट.. च :p 471 % छप्तेर् {266} :Ó अथ षषष्ठ्यधिकद्विशततमो ऽध्यायः माहेश्वरस्नानलक्षकोटिहोमादयः पुष्कर उवाच स्नानं माहेश्वरं वक्ष्ये राजादेर्जयवर्धनम् /AP_266.001ab/ दानवेन्द्राय बलये यज्जगादोशनाः पुरा //AP_266.001cd/ भास्करे ऽनुदिते पीठे प्रातः संस्नापयेद् घटैः /AP_266.002ab/ ओं नमो भगवते रुद्राय च बलाय च पाण्डरोचितभस्मानुलिप्तगात्राय । तद्यथा जय जय सर्वान् शत्रून्मूकस्य कलहविग्रहविवादेषु भञ्जय । ओं मथ मथ सर्वपथिकान्योसौ युगान्तकाले दिधक्षति इमां पूजां रौद्रमूर्तिः सहस्रांशुः शुक्रः स ते रक्षतु जीवितं । सम्बर्तकाग्नितुल्यश् च त्रिपुरान्तकरः शिवः । सर्वदेवमयः सोपि तव रक्षतु जीवितं लिखि लिखि खिलि स्वाहा ॥ एवं स्नतस्तु मन्त्रेण जुहुयात्तिलतण्डुलम् //AP_266.002cd/ पञ्चामृतैस्तु संस्नाप्य पूजयेच्छूलपाणिनं /AP_266.003ab/ स्नानान्यन्यानि वक्ष्यामि सर्वदा विजयाय ते //AP_266.003cd/ स्नानं घृतेन कथितमायुष्यवर्धनं परम् /AP_266.004ab/ गोमयेन च लक्ष्मीः स्याद्गोमूत्रेणाघमर्दनम् //AP_266.004cd/ क्षीरेण बलबुद्धिः स्याद्दध्ना लक्ष्मीविवर्धनं /AP_266.005ab/ कुशोदकेन पापान्तः पञ्चगव्येन सर्वभाक् //AP_266.005cd/ शतमूलेन सर्वाप्तिर्गोशृङ्गोदकतो ऽघजित् /AP_266.006ab/ :p 472 पलाशबिल्वकमलकुशस्नानन्तु सर्वदं //AP_266.006cd/ वचा हरिद्रे द्वे मुस्तं स्नानं रक्षोहणं परं /AP_266.007ab/ आयुष्यञ्च यशस्यञ्च धर्ममेधाविवर्धनम् //AP_266.007cd/ हैमाद्भिश् चैव माङ्गल्यं रूप्यताम्रोदकैस् तथा /AP_266.008ab/ रत्नोदकैस्तु विजयः सौभाग्यं सर्वगन्धकैः //AP_266.008cd/ फलाद्भिश् च तथारोग्यं धात्र्यद्भिः परमां श्रियम् /AP_266.009ab/ तिलसिद्धार्थकैर् लक्ष्मीः सौभाग्यञ्च प्रियङ्गुणा //AP_266.009cd/ पद्मोत्पलकदम्बैश् च श्रीर्बलं बलाद्रुमोदकैः /AP_266.010ab/ विष्णुपादोदकस्नानं सर्वस्नानेभ्य उत्तमम् //AP_266.010cd/ एकाकी एककामायेत्येकोर्कं(1) विधिवच्चरेत् /AP_266.011ab/ अक्रन्दयतिसूक्तेन प्रबध्नीयान्मणिं करे //AP_266.011cd/ कुष्ठपाठा वाचा शुण्ठी शङ्खलोहादिको मणिः /AP_266.012ab/ सर्वेषामेवकामानामीश्वरो भगवान् हरिः //AP_266.012cd/ तस्य संपूजनादेव सर्वान्कामान्समश्नुते /AP_266.013ab/ स्नापयित्वा घृतक्षीरैः पूजयित्वा च पित्तहा //AP_266.013cd/ पञ्चमुद्गबलिन्दत्वा अतिसारात् प्रमुच्यते /AP_266.014ab/ पञ्चगव्येन संस्नाप्य वातव्याधिं विनाशयेत् //AP_266.014cd/ द्विस्नेहस्नपनात् श्लेष्मरोगहा चातिपूजया /AP_266.015ab/ घृतं तैलं तथा क्षौद्रं स्नानन्तु त्रिरसं परं //AP_266.015cd/ स्नानं घृताम्बु द्विस्नेहं समलं घृततैलकम् /AP_266.016ab/ क्षौद्रमिक्षुरसं क्षीरं स्नानं त्रिमधुरं स्मृतम् //AP_266.016cd/ घृतमिशुरसं तैलं क्षौद्रञ्च त्रिरसं श्रिये /AP_266.017ab/ :n 1 यवकामायेत्येकोर्कमिति क.. , छ.. च :p 473 अनुलेपस्त्रिशुक्रस्तु कर्पूरोशीरचन्दनैः //AP_266.017cd/ चन्दनागुरुकर्पूरमृगदर्पैः सकुङ्कुमैः /AP_266.018ab/ पञ्चानुलेपनं विष्णोः सर्वकामफलप्रदं //AP_266.018cd/ त्रिसुगन्धञ्च कर्पूरं तथा चन्दनकुङ्कुमैः /AP_266.019ab/ मृगदर्पं सकर्पूरं मलयं सर्वकामदम् //AP_266.019cd/ जातीफलं सकर्पूरं चन्दनञ्च त्रिशीतकम् /AP_266.020ab/ पीतानि शुक्लवर्णानि तथा शुक्लानि भार्गव //AP_266.020cd/ कृष्णानि चैव रक्तानि पञ्चवर्णानि निर्दिशेत् /AP_266.021ab/ उत्पलं पद्मजाती च त्रिशीतं हरिपूजने //AP_266.021cd/ कुङ्कुमं रक्तपद्मानि त्रिरक्तमुत्पलं /AP_266.022ab/ धूपदीपादिभिः प्रार्च्य विष्णुं शान्तिर्भवेन्नृणां //AP_266.022cd/ चतुरस्रकरे कुण्डे brÃhmaïÃÓcëÂa शोडश /AP_266.023ab/ लक्षहोमङ्कोटिहोमन्तिलाज्ययवधान्यकैः //AP_266.023cd/ ग्रहानभ्यर्च्य गायत्र्या सर्वशान्तिः क्रमाद्भवेत् ॥24//AP_266.024ab/ :e इत्य् आग्नेये महापुराणे महेश्वरस्नानलक्षकोटिहोमादयो नाम षषष्ट्यधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {267} :Ó अथ सप्तषष्ट्यधिकद्विशततमो ऽध्यायः नीराजनविधिः पुष्कर उवाच कर्म सांवत्सरं राज्ञां जन्मर्क्षे पूजयेच्च तं /AP_267.001ab/ मासि मासि च संक्रान्तौ सूर्यसोमादिदेवताः //AP_267.001cd/ :p 474 अगस्त्यस्योदये ऽगस्त्यञ्चातुर्मास्यं हरिं यजेत् /AP_267.002ab/ शयनोत्थापने पञ्चदिनं कुर्यात्समुत्सवम् //AP_267.002cd/ प्रोष्ठपादे सिते पक्षे प्रतिपत्प्रभृतिक्रमात् /AP_267.003ab/ शिविरात् पूर्वदिग्भागे शक्रार्थं भवनञ्चरेत् //AP_267.003cd/ तत्र शक्रध्वजं स्थाप्य शची शक्रञ्च पूजयेत् /AP_267.004ab/ अष्टम्यां वाद्यघोषेण तान्तु यष्टिं प्रवेशयेत् //AP_267.004cd/ एकादश्यां सोपवासो द्वादश्यां केतुमुत्थितम् /AP_267.005ab/ यजेद्वस्त्रादिसंवीतं घटस्थं(1) सुरपं शचीं //AP_267.005cd/ वर्धस्वेन्द्र जितामित्र वृत्रहन् पाकशासन /AP_267.006ab/ देव देव महाभाग त्वं हि भूमिष्ठतां गतः //AP_267.006cd/ त्वं प्रभुः शाश्वतश् चैव सर्वभूतहिते रतः /AP_267.007ab/ अनन्ततेजा वै राजो यशोजयविवर्धनः //AP_267.007cd/ तेजस्ते वर्धयन्त्वेते देवाः शक्रः सुवृष्टिकृत् /AP_267.008ab/ ब्रह्मविष्णुमहेशाश् च कार्त्तिकेयो विनायकः //AP_267.008cd/ आदित्या वसवो रुद्राः साध्याश् च भृगवो दिशः /AP_267.009ab/ मरुद्गुणा लोकपाला ग्रहा यक्षाद्रिनिम्नगाः //AP_267.009cd/ समुद्रा श्रीर्मही गौरी चण्डिका च सरस्वती /AP_267.010ab/ प्रवर्तयन्तु ते तेजो जय शक्र शचीपते //AP_267.010cd/ तव चापि जयान्नित्यं मम सम्पठ्यतां शुभं /AP_267.011ab/ प्रसीद राज्ञां विप्राणां प्रजानामपि सर्वशः //AP_267.011cd/ भवत्प्रसादात् पृथिवी नित्यं शस्यवती भवेत् /AP_267.012ab/ शिवं भवतु निर्विघ्नं शाम्यन्तामीतयो भृशं //AP_267.012cd/ :n 1 पटस्थमिति क.. , ग.. , छ.. , ज.. , ट.. च :p 475 मन्त्रेणेन्द्रं समभ्यर्च्य जितभूः स्वर्गमाप्नुयात् /AP_267.013ab/ भद्रकालीं पटे लिख्य पूजयेदाश्विने जये //AP_267.013cd/ शुक्लपक्षे tathëÂamyÃmÃyudhaæ कार्मुकं ध्वजम् /AP_267.014ab/ छत्रञ्च राजलिङ्गानि शस्त्राद्यं कुसुमादिभिः //AP_267.014cd/ जाग्रन्निशि बलिन्दद्याद्द्वितीये ऽह्नि पुनर्यजेत् /AP_267.015ab/ भद्रकालि महाकालि दुर्गे दुर्गार्तिहारिणि //AP_267.015cd/ त्रैलोक्यविजये चण्डि मम शान्तौ जये भव /AP_267.016ab/ नीराजनविधिं वक्ष्ये ऐशान्यान्मन्दिरं चरेत् //AP_267.016cd/ तोरणत्रितयं तत्र गृहे देवान्यजेत् सदा /AP_267.017ab/ चित्रान्त्यक्त्वा यदा स्वातिं सविता प्रतिपद्यते //AP_267.017cd/ ततः प्रभृति कर्तव्यं यावत् स्वातौ रविः स्थितः /AP_267.018ab/ ब्रह्मा विष्णुश् च शम्भुश् च शक्रश् चैवानलानिलौ //AP_267.018cd/ विनायकः कुमारश् च वरुणो धनदो यमः /AP_267.019ab/ विश्वेदेवा वैश्रवसो gajÃÓcëÂau च तान्यजेत् //AP_267.019cd/ कुमुदैरावणौ पद्मः पुष्पदन्तश् च वामनः /AP_267.020ab/ सुप्रतीको ऽञ्जनो नीलः पूजा कार्या गृहादिके //AP_267.020cd/ पुरोधा जुहुयादाज्यं समित्सिद्धार्थकं तिलाः /AP_267.021ab/ कुम्भा अष्टौ पूजिताश् च तैः स्नाप्याश्वगजोत्तमाः //AP_267.021cd/ अश्वाः स्नाप्या ददेत् पिण्डान् ततो हि प्रथमं गजान् /AP_267.022ab/ निष्क्रामयेत्तोरणैस्तु गोपुरादि(1) न लङ्घयेत् //AP_267.022cd/ विक्रमेयुस्ततः सर्वे राजलिङ्गं गृहे यजेत् /AP_267.023ab/ :n 1 शेखरादीति क.. :p 476 वारुणे वरुणं प्रार्च्य रात्रौ भूतबलिं ददेत् //AP_267.023cd/ विशाखायां(1) गते सूर्ये आश्रमे निवसेन्नृपः /AP_267.024ab/ अलङ्कुर्याद्दिने तस्मिन् वाहनन्तु विशेषतः //AP_267.024cd/ पूजिता राजलिङ्गाश् च कर्तव्या नरहस्तगाः /AP_267.025ab/ हस्तिनन्तुरगं छत्रं खड्गं चापञ्च दुन्दुभिम् //AP_267.025cd/ ध्वजं पताकां धर्मज्ञ कालज्ञस्त्वभिमन्त्रयेत् /AP_267.026ab/ अभिमन्त्र्य ततः सर्वान् कुर्यात् कुञ्जरधूर्गतान् //AP_267.026cd/ कुञ्जरोपरिगौ स्यातां सांवत्सरपुरोहितौ /AP_267.027ab/ मन्त्रितांश् च समारुह्य तोरणेन विनिर्गमेत् //AP_267.027cd/ निष्क्रम्य नागमारुह्य तोरणेनाथ निर्गमेत् /AP_267.028ab/ बलिं विभज्य विधिवद्राजा कुञ्जरधूर्गतः //AP_267.028cd/ उन्मूकानान्तु निचयमादीपितदिगन्तरं /AP_267.029ab/ राजा प्रदक्षिणं कुर्यात्त्रीन् वारान् सुसमाहितः //AP_267.029cd/ चतुरङ्गबलोपेतः सर्वसैन्येन नादयन् /AP_267.030ab/ एवं कृत्वा गृहं gacchedvisarjitajaläjali÷ //AP_267.030cd/ शान्तिर् नीराजनाख्येयं वृद्धये रिपुमर्दनी ॥31//AP_267.031ab/ :e इत्य् आग्नेये महापुराणे नीराजनाविधिर्नाम सप्तषष्ट्यधिकद्विशततमो ऽध्यायः ॥ :n 1 विशाखान्त्विति क.. , छ.. च :p 477 % छप्तेर् {268} :Ó athëÂa«a«ÂyadhikadviÓatatamo ऽध्यायः छत्रादिमन्त्रादयः पुष्कर उवाच छत्रादिमन्त्रान्वक्ष्यामि यैस्तत् पूज्य जयादिकम् /AP_268.001ab/ ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च //AP_268.001cd/ सूर्यस्य च प्रभावेन वर्धस्व त्वं महामते /AP_268.002ab/ पाण्डराभप्रतीकाश हिमकुन्देन्दुसुप्रभ //AP_268.002cd/ यथाम्बुदश्छादयते शिवायैनां वसुन्धरां /AP_268.003ab/ तथाच्छादय राजानं विजयारोग्यवृद्धये //AP_268.003cd/ गन्धर्वकुलजातस्त्वं माभूयाः कुलदूषकः /AP_268.004ab/ ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च //AP_268.004cd/ प्रभावाच्च हुताशस्य वर्धस्व त्वं तुरङ्गम /AP_268.005ab/ तेजसा चैव सूर्यस्य मुनीनां तपसा तथा //AP_268.005cd/ रुद्रस्य ब्रह्मचर्येण पवनस्य बलेन च /AP_268.006ab/ स्मर त्वं राजपुत्रो ऽसि कौस्तुभन्तु मणिं स्मर //AP_268.006cd/ यां गतिं ब्रह्महा गच्छेत् पितृहा मातृहा तथा /AP_268.007ab/ भूम्यर्थे ऽनृतवादी च क्षत्रियश् च पराङ्मुखः //AP_268.007cd/ व्रजेस्त्वन्तां गतिं क्षिप्रं मा तत् पापं भवेत्तव /AP_268.008ab/ विकृतिं मापगच्छेस्त्वं युद्धे ऽध्वनि तुरङ्गम //AP_268.008cd/ रिपून् विनिघ्नन्समरे सह भर्त्रा सुखी भव /AP_268.009ab/ शक्रकेतो महावीर्यः सुवर्णस्त्वामुपाश्रितः //AP_268.009cd/ patatrirìvainateyas तथा नारायणध्वजः /AP_268.010ab/ :p 478 काश्यपेयो ऽमृताहर्ता नागारिर्विष्णुवाहनः //AP_268.010cd/ अप्रमेयो दुराधर्षो रणे देवारिसूदनः /AP_268.011ab/ महाबलो मावेगो महाकायो ऽमृताशनः //AP_268.011cd/ गरुत्मान्मारुतगतिस्त्वयि सन्निहितः स्थितः /AP_268.012ab/ विष्णुना देवदेवेन शक्रार्थं स्थापितो ह्य् असि //AP_268.012cd/ जयाय भव मे नित्यं वृद्धये ऽथ बलस्य च /AP_268.013ab/ साश्ववर्मायुधान्योधान्रक्षास्माकं रिपून्दह //AP_268.013cd/ कुमुदैरावणौ पद्मः पुष्पदन्तो ऽथ वामनः /AP_268.014ab/ सुप्रतीको ऽञ्जनो नील एते ऽष्टौ देवयोनयः //AP_268.014cd/ तेषां पुत्राश् च पौत्राश् च बलान्यष्टौ समाश्रिताः /AP_268.015ab/ भद्रो मन्दो मृगश् चैव गजः संकीर्ण एव च //AP_268.015cd/ वने वने प्रसूतास्ते स्मरयोनिं महागजाः /AP_268.016ab/ पान्तु त्वां वसवो रुद्रा आदित्याः समरुद्गणाः //AP_268.016cd/ भर्तारं रक्ष नागेन्द्र समयः परिपाल्यतां /AP_268.017ab/ airÃvatÃdhirƬhastu वज्रहस्तः शतक्रतुः //AP_268.017cd/ पृष्ठतो ऽनुगतस्त्वेष रक्षतु त्वां स देवरा/AP_268.018ab/ अवाप्नुहि जयं युद्धे सुस्थश् चैव सदा व्रज //AP_268.018cd/ अवाप्नुहि बलञ्चैव ऐरावतसमं युधि /AP_268.019ab/ श्रीस्ते सोमाद्बलं विष्णोस्तेजः सूर्याज्जवो ऽनिलात् //AP_268.019cd/ स्थैर्यं गिरेर्जयं रुद्राद्यशो देवात् पुरन्दरात् /AP_268.020ab/ युद्धे रक्षन्तु नागास्त्वां दिशश् च सह दैवतैः //AP_268.020cd/ अश्विनौ सह गन्धर्वैः पान्तु त्वां सर्वतो दिशः /AP_268.021ab/ मन्वो वसवो रुद्रा वायुः सोमो महर्षयः //AP_268.021cd/ :p 479 नागकिन्नरगन्धर्वयक्षभूतगणा ग्रहाः /AP_268.022ab/ प्रमथास्तु सहादित्यैर् भूतेशो मातृभिः सह //AP_268.022cd/ शक्रः सेनापतिः स्कन्दो वरुणश्चाश्रितस्त्वयि /AP_268.023ab/ प्रदहन्तु रिपून् सर्वान् राजा विजयमृच्छतु //AP_268.023cd/ यानि प्रयुक्तान्यरिभिर्भूषणानि समन्ततः /AP_268.024ab/ पतन्तु तव शत्रूणां हतानि तव तेजसा //AP_268.024cd/ कालनेमिबधे यद्वत् युद्धे त्रिपुरघातने /AP_268.025ab/ हिरण्यकशिपोर्युद्धे बधे सर्वासुरेषु च //AP_268.025cd/ शोभितासि तथैवाद्य शोभस्व समयं स्मर /AP_268.026ab/ नीलस्वेतामिमान्दृष्ट्वा नश्यन्त्वाशु नृपारयः //AP_268.026cd/ व्याधिभिर्विविधैर् घोरैः शस्त्रैश् च युधि निर्जिताः /AP_268.027ab/ पूतना रेवती लेखा कालरात्रीति पठ्यते //AP_268.027cd/ दहन्त्वाशु रिपून् सर्वान्पताके त्वामुपाश्रिताः /AP_268.028ab/ सर्वमेधे महायज्ञे देवदेवेन शूलिना //AP_268.028cd/ शर्वेण जगतश् चैव सारेण त्वं विनिर्मितः /AP_268.029ab/ नन्दकस्यापरां मूर्तिं स्मर शत्रुनिवर्हण //AP_268.029cd/ नीलोत्पलदलश्याम कृष्ण दुःस्वप्ननाशन /AP_268.030ab/ असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः //AP_268.030cd/ औगर्भो विजयश् चैव धर्मपालस्तथैव च /AP_268.031ab/ इत्यष्टौ तव नामानि पुरोक्तानि स्वयम्भुवा //AP_268.031cd/ नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः /AP_268.032ab/ हिरण्यञ्च शरीरन्ते दैवतन्ते जनार्दनः //AP_268.032cd/ राजानं रक्ष निस्त्रिंश सबलं सपुरन्तथा /AP_268.033ab/ :p 480 पिता पितामहो देवः स त्वं पालय सर्वदा //AP_268.033cd/ शर्मप्रदस्त्वं समरे वर्मन् सैन्ये यशो ऽद्य मे /AP_268.034ab/ रक्ष मां रक्षणीयो ऽहन्तवानघ नमो ऽस्तु ते //AP_268.034cd/ दुन्दुभे त्वं सपत्नानां घोषाद्धृदयकम्पनः /AP_268.035ab/ भव भूमिसैन्यानां यथा विजयवर्धनः //AP_268.035cd/ यथा जीमूतघोषेण हृष्यन्ति वरवारणाः /AP_268.036ab/ तथास्तु तव शब्देन हर्षो ऽस्माकं मुदावह //AP_268.036cd/ यथा जीमूतशब्देन स्त्रीणां त्रासो ऽभिजायते /AP_268.037ab/ तथा तु तव शब्देन त्रस्यन्त्वस्मद्द्विषो रणे //AP_268.037cd/ मन्त्रैः सदार्चनीयास्ते योजनीया जयादिषु /AP_268.038ab/ घृतकम्बलविष्णादेस्त्वभिषेकञ्च वत्सरे //AP_268.038cd/ राज्ञो ऽभिषेकः कर्तव्यो दैवज्ञेन पुरोधसा ॥39//AP_268.039ab/ :e इत्य् आग्नेये महापुराणे छत्रादिमन्त्रादयः nÃmëÂa«a«ÂhyadhikadviÓatatamo ऽध्यायः ॥ :p 481 अग्निपुराणम् महर्षिश्रीमद्वेदव्यासेन प्रणीतम् श्रीलश्री वङ्गदेशीयासियातिक्-समाजानुज्ञया श्रीराजेन्द्रलालमित्रेण परिशोधितम् कलिकाताराजधान्यां गणेशयन्त्रे मुद्रितञ्च संवत् 1933 अग्निपुराणम् % छप्तेर् {269} :Ó अथोनसप्तत्यधिकद्विशततमो ऽध्यायः विष्णुपञ्जरं पुष्कर उवच त्रिपुरञ्जघ्नुषः पूर्वं ब्रह्मणा विष्णुपञ्जरं /AP_269.001ab/ शङ्करस्य द्विजश्रेष्थ रक्षणाय निरूपितं //AP_269.001cd/ वागीशेन च शक्रस्य बलं हन्तुं प्रयास्यतः /AP_269.002ab/ तस्य स्वरूपं वक्ष्यामि तत्त्वं शृणु जयादिमत् //AP_269.002cd/ विष्णुः प्राच्यां स्थितश् चक्री हरिर्दक्षिनणतो गदी /AP_269.003ab/ प्रतीच्यां शार्ङ्गधृग्विष्णुर्जिष्णुः खड्गी ममोत्तरे //AP_269.003cd/ हृषीकेशो विकोणेषु तच्छिद्रेषु जनार्दनः /AP_269.004ab/ क्रोडरूपी हरिर्भूमौ नरसिंहो ऽम्बरे मम //AP_269.004cd/ क्षुरान्तममलञ्चक्रं भ्रमत्येतत् सुदर्शनं /AP_269.005ab/ अस्यांशुमाला दुष्प्रेक्ष्या हन्तुं प्रेतनिशाचरान् //AP_269.005cd/ गदा चेयं सहस्रार्चिःप्रदीप्तपावकोज्ज्वला /AP_269.006ab/ रक्षोभूतपिशाचानां ¬ÃkinÅnäca नाशनी //AP_269.006cd/ शार्ङ्गविस्फूर्जितञ्चैव वासुदेवस्य मद्रिपून् /AP_269.007ab/ तिर्यङ्मनुष्यकुष्माण्डप्रेतादीन् हन्त्वशेषतः //AP_269.007cd/ :p 1 खड्गधारोज्ज्वलज्जो ऽत्स्नानिर्धूता ये समाहिताः /AP_269.008ab/ ते यान्तु शाम्यतां सद्यो गरुडेनेव पन्नगाः //AP_269.008cd/ ये कुष्माण्डास्था यक्षा ये दैत्या ये निशाचराः /AP_269.009ab/ प्रेता विनायकाः क्रूरा मनुष्या जम्भगाः खगाः //AP_269.009cd/ सिंहादयश् च पशवो दन्दशूकाश् च पन्नगाः /AP_269.010ab/ सर्वे भवन्तु ते सौम्याः कृष्णशङ्खरवाहताः //AP_269.010cd/ चित्तवृत्तिहरा ये मे ये जनाः स्मृतिहारकाः /AP_269.011ab/ बलौजसञ्च हर्तारश्छायाविभ्रंशकाश् च ये //AP_269.011cd/ ये चोपभोगहर्तारो ये च लक्षणनाशकाः /AP_269.012ab/ कुष्माण्डास्ते प्रणश्यन्तु विष्णुचक्ररवाहताः //AP_269.012cd/ बुद्धिस्वास्थ्यं मनःस्वास्थ्यं स्वास्थ्यमैन्द्रियकं तथा /AP_269.013ab/ ममास्तु देवदेवस्य वासुदेवस्य कीर्तनात् //AP_269.013cd/ पृष्ठे पुरस्तान्मम दक्षिणोत्तरे विकोणतश्चास्तु जनार्दनो हरिः /AP_269.014ab/ tamŬyamÅÓÃnamanantamacyutaæ जनार्दनं प्रणिपतितो न सीदति //AP_269.014cd/ यथा परं ब्रह्म हरिस् तथा परः जगत्स्वरूपश् च स एव केशवः /AP_269.015ab/ सत्येन तेनाच्युतनामकीर्तनात् प्रणाशयेत्तु त्रिविधं ममाशुभं //AP_269.015cd/ :e इत्य् आग्नेये महापुराणे विष्णुपञ्जरं नामोनसप्रत्यधिकद्विशततमो ऽध्यायः :p 2 % छप्तेर् {270} :Ó अथ सप्तत्यधिकद्विशततमो ऽध्यायः वेदशाखदिकीर्तनं पुष्कर उवाच सर्वानुग्राहका मन्त्राश् चतुर्वर्गप्रसाधकाः /AP_270.001ab/ ऋगथर्व तथा साम यजुः संख्या तु लक्षकं //AP_270.001cd/ भेदः साङ्ख्यायनश् चैक आश्वलायनो द्वितीयकः /AP_270.002ab/ शतानि दश मन्त्राणां ब्राह्मणा द्विसहस्रकं //AP_270.002cd/ ऋग्वेदो हि प्रमाणेन स्मृतो द्वैपायनादिभिः /AP_270.003ab/ एकोनिद्विसहस्रन्तु मन्त्राणां यजुषस् तथा //AP_270.003cd/ शतानि दश विप्राणां षडशीतिश् च शाखिकाः /AP_270.004ab/ काण्वमाध्यन्दिनी संज्ञा कठी माध्यकठी तथा //AP_270.004cd/ मैत्रायणी च संज्ञा च तैत्तिरीयाभिधानिका /AP_270.005ab/ वैशम्पायनिकेत्याद्याः शाखा यजुषि संस्थिताः //AP_270.005cd/ साम्नः कौथुमसंज्ञैका द्वितीयाथर्वणायनी /AP_270.006ab/ गानान्यपि च चत्वारि वेद आरण्यकन्तथा //AP_270.006cd/ उक्था ऊहचतुर्थञ्च मन्त्रा नवसहस्रकाः /AP_270.007ab/ सचतुःशतकाश् चैव ब्रह्मसङ्घटकाः स्मृताः //AP_270.007cd/ पञ्चविंशतिरेवात्र साममानं प्रकीर्तितं /AP_270.008ab/ सुमन्तुर्जाजलिश् चैव श्लोकायनिरथर्वके //AP_270.008cd/ शौनकः पिप्पलादश् च मुञ्जकेशादयो ऽपरे /AP_270.009ab/ मन्त्राणामयुतं षष्टिशतञ्चोपनिषच्छतं //AP_270.009cd/ व्यासरूपी स भगवान् शाखाभेदद्यकारयत् /AP_270.010ab/ :p 3 शाखाभेदादयो विष्णुरितिहासः पुराणकं //AP_270.010cd/ प्राप्य व्यासात् पुराणादि सूतो वै लोमहर्षणः /AP_270.011ab/ सुमतिश्चाग्निवर्चाश् च मित्रयुःशिंशपायनः //AP_270.011cd/ कृतव्रतोथ सावर्णिः षट्शिष्यास्तस्य चाभवन् /AP_270.012ab/ शांशपायनादयश् चक्रुः(1) पुराणानान्तु संहिताः //AP_270.012cd/ ब्राह्मादीनि पुराणानि हरिविद्या daÓëÂa च /AP_270.013ab/ महापुराणे ह्य् आग्नेये विद्यारूपो हरिः स्थितः //AP_270.013cd/ सप्रपञ्चो निष्प्रपञ्चो मूर्तामूर्तस्वरूपधृक् /AP_270.014ab/ तं ज्ञात्वाभ्यर्च्य संस्तूय भुक्तिमुक्तिमवाप्नुयात् //AP_270.014cd/ विष्णुर्जिष्णुर्भविष्णुश् च अग्निसूर्यादिरूपवान् /AP_270.015ab/ अग्निरूपेण देवादेर्मुखं विष्णुः परा गतिः //AP_270.015cd/ वेदेषु सपुराणेषु यज्ञमूर्तिश् च गीयते /AP_270.016ab/ आग्नेयाख्यं पुराणन्तु रूपं विष्णोर्महत्तरं //AP_270.016cd/ आग्नेयाख्यपुराणस्य कर्ता श्रोता जनार्दनः /AP_270.017ab/ तस्मात्पुराणमाग्नेयं सर्ववेदमयं महत् //AP_270.017cd/ सर्वविद्यामयं पुण्यं सर्वज्ञानमयं वरम्(2) /AP_270.018ab/ सर्वात्म हरिरूपं हि पठतां शृण्वतां नृणां //AP_270.018cd/ vidyÃrthinäca विद्यादमर्थिनां श्रीधनप्रदम्(3) /AP_270.019ab/ राज्यार्थिनां राज्यदञ्च धर्मदं धर्मकामिनाम् //AP_270.019cd/ स्वर्गार्थिनां स्वर्गदञ्च पुत्रदं पुत्रकामिनां /AP_270.020ab/ गवादिकामिनाङ्गोदं ग्रामदं ग्रामकामिनां //AP_270.020cd/ :n 1 शिंशपायनादयश् चक्रुरिति ख .. 2 परमिति ञ .. 3 श्रीबलप्रदमिति ञ .. :p 4 कामार्थिनां कामदञ्च सर्वसौभाग्यसम्प्रदम् /AP_270.021ab/ गुणकीर्तिप्रदन्नॄणां जयदञ्जयकामिनाम् //AP_270.021cd/ सर्वेप्सूनां सर्वदन्तु मुक्तिदं मुक्तिकामिनां /AP_270.022ab/ पापघ्नं पापकर्तॄणामाग्नेयं हि पुराणकम् //AP_270.022cd/ इत्याग्नेये महापुराणे वेदशाखादिकीर्तिनं नाम सप्तत्यधिकद्विशततमो ऽध्यायः % छप्तेर् {271} :Ó अथैकसप्तत्यधिकद्विशततमो ऽध्यायः दानादिमाहत्म्यं पुष्कर उवाच ब्रह्मणाभिहितं पूर्वं यावन्मात्रं मरीचये /AP_271.001ab/ लक्षार्धाद्धन्तु तद्ब्राह्मं लिखित्वा सम्प्रदापयेत् //AP_271.001cd/ vaiÓÃkhyÃmpaurïamÃsyäca स्वर्गार्थी जलधेनुमत् /AP_271.002ab/ पाद्मं द्वादशसाहस्रं द्यैष्ठे दद्याच्च धेनुमत् //AP_271.002cd/ वराहकल्पवृत्तान्तमधिकृत्य पराशरः /AP_271.003ab/ त्रयोविंशतिसाहस्रं वैष्णवं प्राह चार्पयेत् //AP_271.003cd/ jaladhenumadëìhyÃæ विष्णोः पदमवाप्नुयात् /AP_271.004ab/ चतुर्दशसहस्राणि वायवीयं हरिप्रियं //AP_271.004cd/ श्वेतकल्पप्रसङ्गेन धर्मान् वायुरिहाब्रवीत् /AP_271.005ab/ दद्याल्लिखित्वा तद्विप्रे श्रावण्यां गुडधेनुमत् //AP_271.005cd/ यत्राधिकृत्य गायत्रीं कीर्त्यते धर्मविस्तरः /AP_271.006ab/ :p 5 वृत्रासुरबधोपेतं तद्भागवतमुच्यते //AP_271.006cd/ सारस्वतस्त कल्पस्य प्रोष्ठपद्यान्तु तद्ददेत् /AP_271.007ab/ अष्टादशसहस्राणि हेमसिंहसमन्वितं //AP_271.007cd/ यत्राह नारदो धर्मान् वृहत्कल्पाश्रितानिहं /AP_271.008ab/ पञ्चविंशसहस्राणि नारदीयं तदुच्यते //AP_271.008cd/ सधेनुञ्चाश्विने दद्यात्सिद्धिमात्यन्तिकीं लभेत् /AP_271.009ab/ यत्राधिकृत्य शत्रूनान्धर्माधर्मविचारणा //AP_271.009cd/ कार्त्तिक्यां नवसाहस्रं मार्कण्डेयमथार्पयेत् /AP_271.010ab/ अग्निना यद्वशिष्ठाय प्रोक्तञ्चाग्नेयमेव तत् //AP_271.010cd/ लिखित्वा पुस्तकं दद्यान्मार्गशीर्ष्यां स सर्वदः /AP_271.011ab/ द्वादशैव सहस्राणि सर्वविद्यावबोधनं(1) //AP_271.011cd/ चतुर्दशसहस्राणि भविष्यं सूर्यसम्भवं /AP_271.012ab/ भवस्तु मनवे प्राह दद्यात् पौष्यां गुडादिमत् //AP_271.012cd/ सावर्णिना नारदाय ब्रह्मवैवर्तमीरितं /AP_271.013ab/ रथान्तरस्य वृत्तान्तमष्टादशसहस्रकं //AP_271.013cd/ माघ्यान्दद्याद्वराहस्य चरितं ब्रह्मलोकभाक् /AP_271.014ab/ यत्रग्निलिङ्गमध्यस्थो धर्मान्प्राह महेश्वरः //AP_271.014cd/ आग्नेयकल्पे तल्लिङ्गमेकादशसहस्रकम् /AP_271.015ab/ तद्दत्वा शिवमाप्नोति फाल्गुन्यां तिलधेनुमत् //AP_271.015cd/ चतुर्दशसहस्राणि वाराहं विष्णुणेरितम् /AP_271.016ab/ भूमौ वराहचरितं मानवस्य प्रवृत्तितः //AP_271.016cd/ सहेमगरुडञ्चैत्र्यां पदमाप्नोति वैष्णवम् /AP_271.017ab/ :n 1 सर्वविद्यावधारणमिति ञ .. :p 6 चतुरशीतिसाहस्रं स्कान्दं स्कन्देरितं महत् //AP_271.017cd/ अधिकृत्य सधर्मांश् च कल्पे तत्पुरुषे ऽर्पयेत् /AP_271.018ab/ वामनं दशसाहस्रं धौमकल्पे हरेः कथां //AP_271.018cd/ दद्यात् शरदि विषुवे धर्मार्थादिनिबोधनम् /AP_271.019ab/ kÆrma¤cëÂasahasra¤ca कूर्मोक्तञ्च रसातले //AP_271.019cd/ इन्द्रद्युम्नप्रसङ्गेन दद्यात्तद्धेमकूर्मवत् /AP_271.020ab/ त्रयोदशसहस्राणि मात्स्यं कल्पादितो ऽब्रवीत् //AP_271.020cd/ मत्स्यो हि मनवे दद्याद्विषुवे हेममत्स्यवत् /AP_271.021ab/ gÃru¬a¤cëÂasÃhasraæ विष्णूक्तन्तार्क्षकल्पके //AP_271.021cd/ विश्वाण्डाद्गरुडोत्पत्तिं तद्दद्याद्धेमहंसवत् /AP_271.022ab/ ब्रह्मा ब्रह्माण्डमाहात्म्यमधिकृत्याब्रबीत्तु यत् //AP_271.022cd/ तच्च द्वादशसाहस्रं ब्रह्माण्डं तद्द्विजे ऽर्पयेत् /AP_271.023ab/ भारते पर्वसमाप्तौ वस्त्रगन्धस्रगादिभिः //AP_271.023cd/ वाचकं पूजयेदादौ भोजयेत् पायसैर् द्विजान् /AP_271.024ab/ गोभूग्रामसुवर्णादि दद्यात्पर्वणि पर्वणि //AP_271.024cd/ समाप्ते भारते विप्रं संहितापुस्तकान्यजेत् /AP_271.025ab/ शुभे देशे निवेश्याथ क्षौमवस्त्रादिनावृतान् //AP_271.025cd/ नरनारयणौ पूज्यौ पुस्तकाः कुसुमादिभिः /AP_271.026ab/ गो ऽन्नभूहेम दद्वाथ भोजयित्वा क्षमापयेत् //AP_271.026cd/ महादानानि देयानि रत्नानि विविधानि च /AP_271.027ab/ मासकौ द्वौ त्रयश् चैव मासे मासे प्रदापयेत् //AP_271.027cd/ अयनादौ श्राबकस्य दानमादौ विधीयते /AP_271.028ab/ श्रोतृभिः सकलैः कार्यं श्रावके पूजनं द्विज //AP_271.028cd/ :p 7 इतिहासपुराणानां पुस्तकानि प्रयच्छति /AP_271.029ab/ पूजयित्वायुरारोग्यं स्वर्गमोक्षमवाप्नुयात् //AP_271.029cd/ इत्यग्नेये महपुरणे दानादिमाहत्म्यं नामैक सप्तत्यधिकद्विशततमो ऽध्यायः % छप्तेर् {272} :Ó अथ द्विसप्तत्यधिकद्विशततमो ऽध्यायः सूर्यवंशकीर्तनं अग्निर् उवाच सूर्यवंशं सोमवंशं रज्ञां वंशं वदमि ते /AP_272.001ab/ हरेर्ब्रह्मा पद्मगो ऽभून्मरीचिर्ब्रह्मणः सुतः //AP_272.001cd/ मरीचेः कश्यपस्तस्माद्विवस्वांस्तस्य पत्न्यपि /AP_272.002ab/ संज्ञा राज्ञी(1) प्रभा तिस्रो राज्ञी रैवतपुत्रिका //AP_272.002cd/ रेवन्तं सुषुवे पुत्रं प्रभातञ्च प्रभा रवेः /AP_272.003ab/ tvëÂrÅ संज्ञा मनुं पुत्रं यमलौ यमुनां यमम् //AP_272.003cd/ छाया संज्ञा च सावर्णिं मनुं वैवस्वतं सुतम् /AP_272.004ab/ शनिञ्च तपतीं विष्टिं saæj¤ÃyäcÃÓvinau पुनः //AP_272.004cd/ मनोर्वैवस्वतस्यासन् पुत्रा वै न च तत्समाः /AP_272.005ab/ इक्ष्वाकुश् चैव नाभागो धृष्टःशर्यातिरेव च //AP_272.005cd/ नरिष्यन्तस् तथा प्रांशुर्नाभागादिष्टसत्तमाः /AP_272.006ab/ करुषश् च पृषध्रश् च अयोध्यायां महाबलाः //AP_272.006cd/ कन्येला च मनोरासीद्बुधात्तस्यां पुरूरवाः /AP_272.007ab/ पुरूरवसमुच्पाद्य सेला सुद्युम्नताङ्गता //AP_272.007cd/ :n 1 अत्र छायेतिपाठो युक्तः :p 8 सुद्युम्नादुत्कलगयौ विनताश्वस्त्रयो नृपाः /AP_272.008ab/ उत्कलस्योत्कलं rëÂraæ विनताश्वस्य पश्चिमा //AP_272.008cd/ दिक् सर्वा राजवर्यस्य गयस्य तु गयापुरी /AP_272.009ab/ वशिष्ठवाक्यात् सुद्युम्नः प्रतिष्ठानमवाप ह //AP_272.009cd/ तत् पुरूरवसे प्रादात्सुद्युम्नो राज्यमाप्य तु /AP_272.010ab/ नरिष्यतः शकाः पुत्रा नाभागस्य च वैष्णवः //AP_272.010cd/ अम्बरीषः प्रजापालो धार्ष्टकं धृष्टतः कुलम् /AP_272.011ab/ सुकल्पानर्तौ शर्यार्तेर्वैरोह्यानर्ततो नृपः //AP_272.011cd/ आनर्तविषयश्चासीत् पुरी चासीत् कुशस्थली /AP_272.012ab/ रेवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः //AP_272.012cd/ ज्येष्ठः पुत्रशतस्यासीद्राज्यं प्राप्य कुशस्थलीम् /AP_272.013ab/ स कन्यासहितः श्रुत्वा गान्धर्वं ब्रह्मणो ऽन्तिके //AP_272.013cd/ मुहूर्तभूतं देवस्य मर्त्ये बहुयुगं गतम् /AP_272.014ab/ आजगाम जवेनाथ स्वां पुरीं यादवैर् वृताम् //AP_272.014cd/ कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् /AP_272.015ab/ भोजवृष्ण्यन्धकैर् गुप्तां(?) वासुदेवपुरोगमैः //AP_272.015cd/ रेवतीं बलदेवाय ददौ ज्ञात्वा ह्य् अनिन्दिताम् /AP_272.016ab/ तपः सुमेरुशिखरे तप्त्वा विष्ण्वालयं गतः //AP_272.016cd/ नाभागस्य च पुत्रौ द्वौ वैश्यौ ब्राह्मणतां गतौ /AP_272.017ab/ करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः //AP_272.017cd/ शूद्रत्वञ्च पृषध्रो ऽगाद्धिंसयित्वा गुरोश् च गाम् /AP_272.018ab/ manuputrÃdathek«Ãkorvikuk«irdevarìabhÆt //AP_272.018cd/ विकुक्षेस्तु ककुत्स्थो ऽभूत्तस्य पुत्रः सुयोधनः /AP_272.019ab/ :p 9 तस्य पुत्रः पृथुर् नाम विश्वगश्वः पृथोः सुतः //AP_272.019cd/ आयुस्तस्य च पुत्रो ऽभूद्युवनाश्वस् तथा सुतः /AP_272.020ab/ युवनाश्वाच्च श्रावन्तः पूर्वे श्रावन्तिका पुरी //AP_272.020cd/ श्रावन्ताद् वृहदश्वो ऽभूत् कुबलाश्वस्ततो नृपः /AP_272.021ab/ धुन्धुमारत्वमगमद्धुन्धोर् नाम्ना च वै पुरा //AP_272.021cd/ धुन्धुमारास्त्रयो भूपा दृढाश्वो दण्ड एव च /AP_272.022ab/ कपिलो ऽथ दृढाश्वात्तु हर्यश्वश् च प्रमोदकः //AP_272.022cd/ हर्यश्वाच्च निकुम्भो ऽभूत् संहताश्वो निकुम्भतः /AP_272.023ab/ अकृशाश्वो रणाश्वश् च संहताश्वसुतावुभौ //AP_272.023cd/ युवनाश्वो रणाश्वस्य मान्धाता युवनाश्वतः /AP_272.024ab/ मान्धातुः पुरुकुत्सो ऽभून्मुचुकुन्दो द्वितीयकः //AP_272.024cd/ पुरुकुत्सादसस्युश् च सम्भूतो नर्मदाभवः /AP_272.025ab/ सम्भूतस्य सुधन्वाभूत्त्रिधन्वाथ सुधन्वनः //AP_272.025cd/ त्रिधन्वनस्तु तरुणस्तस्य सत्यव्रतः सुतः /AP_272.026ab/ सत्यव्रतात्सत्यरथो हरिश् चन्द्रश् च तत्सुतः //AP_272.026cd/ हरिश् चन्द्राद्रोहिताश्वो रोहिताश्वाद्वृको ऽभवत् /AP_272.027ab/ वृकाद्वाहुश् च वाहोश् च सगरस्तस्य च प्रिया //AP_272.027cd/ प्रभा षष्टिसहस्राणां सुतानां जननी ह्य् अभूत् /AP_272.028ab/ तुष्टादौर्वान्नृपादेकं भानुमत्यसमञ्जसम् //AP_272.028cd/ खनन्तः पृथिवीं दग्धा विष्णुना(1) बहुसागराः /AP_272.029ab/ असमञ्जसो ऽंश्रुमांश् च दिलीपो ऽंशुमतो ऽभवत् //AP_272.029cd/ भगीरथो दिलीपात्तु येन गङ्गावतारिता /AP_272.030ab/ :n 1 मुनिनेति ज.. :p 10 भगीरथात्तु नाभागो नाभागादम्बरीषकः //AP_272.030cd/ सिन्धुद्वीपो ऽम्बरीषात्तु श्रुतायुस्तत्सुतः स्मृतः /AP_272.031ab/ श्रुतायोरृतपर्णो ऽभूत्तस्य kalmëapÃdaka÷ //AP_272.031cd/ kalmëÃÇghre÷ सर्वकर्मा(1) ह्य् अनरण्यस्ततो ऽभवत् /AP_272.032ab/ अनरण्यात्तु निघ्नो ऽथ अनमित्रस्ततो रघुः //AP_272.032cd/ रघोरभुद्दिलीपस्तु दिलीपाच्चाप्यजो नृपः /AP_272.033ab/ दीर्घवाहुरजात् कालस्त्वजापालस्ततो ऽभवत् //AP_272.033cd/ तथ दशरथो जातस्तस्य पुत्रचतुष्टयम् /AP_272.034ab/ नारायणात्मकाः सर्वे रामस्तस्याग्रजो ऽभवत् //AP_272.034cd/ रावणान्तकरो राजा ह्य् अयोध्यायां रघूत्तमः /AP_272.035ab/ वाल्मीकिर्यस्य चरितं चक्रे तन्नारदश्रवात् //AP_272.035cd/ रामपुत्रौ कुशलवौ सीतायां कुलवर्धनौ /AP_272.036ab/ अतिथिश् च कुशाज्जज्ञे निषधस्तस्य चात्मजः //AP_272.036cd/ निषधात्तु नलो जज्ञे नभो ऽजायत वै नलात् /AP_272.037ab/ नभसः पुण्डरीको ऽभूत् सुधन्वा च ततो ऽभवत् //AP_272.037cd/ सुधन्वनो देवानीको ह्य् अहीनाश्वश् च तत्सुतः /AP_272.038ab/ अहीनाश्वात् सहस्राश्वश् चन्द्रालोकस्ततो ऽभवत् //AP_272.038cd/ candrÃvalokatastÃrÃpŬo ऽस्माच्चन्द्रपर्वतः /AP_272.039ab/ चन्द्रगिरेर्भानुरथः श्रुतायुस्तस्य चात्मजः /AP_272.039cd/ इक्ष्वाकुवंशप्रभवाः सूर्यवंशधराः स्मृताः //AP_272.039ef/ :e इत्य् आग्नेये महापुराणे सुर्यवंशकीर्तनं नाम द्विसप्तत्यधिकद्विशततमो ऽध्यायः :n 1 सकर्माभूदिति ख.. , छ.. , च :p 11 % छप्तेर् {273} :Ó अथ त्रिसप्तत्यधिकद्विशततमो ऽध्यायः सोमवंशवर्णनं अग्निर् उवाच सोमवंशं प्रवक्ष्यामि पठितं पापनाशनम् /AP_273.001ab/ विष्णुनाभ्यब्जजो ब्रह्मा ब्रह्मपुत्रो ऽत्रिरत्रितः //AP_273.001cd/ सोमश् चक्रे राजसूयं त्रैलोक्यं दक्षिणान्ददौ /AP_273.002ab/ समाप्ते ऽवभृथे सोमं तद्रूपालोकनेच्छवः //AP_273.002cd/ कामवाणाभितप्ताङ्ग्यो नरदेव्यः सिषेविरे /AP_273.003ab/ लक्ष्मीर् नरायणं त्यक्त्वा सिनीवाली च कर्दमम //AP_273.003cd/ द्युतिं विभावसुन्त्यक्त्वा पुष्टिर्धातारमव्ययम् /AP_273.004ab/ प्रभा प्रभाकरन्त्यक्त्वा हविष्मन्तं कुहूः स्वयम् //AP_273.004cd/ कीर्तिर्जयन्तम्भर्तारं वसुर्मारीचकश्ययम् /AP_273.005ab/ धृतिस्त्यक्त्वा पतिं नन्दीं सोममेवाभजत्तदा //AP_273.005cd/ स्वकीया इव सोमो ऽपि कामयामास तास्तदा /AP_273.006ab/ एवं कृतापचारस्य तासां भर्तृगणस्तदा //AP_273.006cd/ न शशाकापचाराय(1) शापैः शस्त्रादिभिः पुनः /AP_273.007ab/ सप्तलोकैकनाथत्वमवाप्तस्तपसा ह्य् उत //AP_273.007cd/ विवभ्राम मतिस्तस्य विनयादनया हता /AP_273.008ab/ वृहस्पतेः स वै भार्यां तारां नाम यशस्विनीम् //AP_273.008cd/ जहार तरसा सोमो ह्य् अवमन्याङ्गिरःसुतम् /AP_273.009ab/ ततस्तद्युद्धमभवत् प्रख्यातं तारकामयम् //AP_273.009cd/ :n 1 न शशाकापकारायेति ञ.. :p 12 देवानां dÃnavÃnäca लोकक्षयकरं महत् /AP_273.010ab/ ब्रह्मा निवार्योशनसन्तारामङ्गिरसे ददौ //AP_273.010cd/ तामन्तःप्रसवां दृष्ट्वा गर्भं त्यजाब्रवीद्गुरुः /AP_273.011ab/ गर्भस्त्यक्तः प्रदीप्तो ऽथ प्राहाहं सोमसन्भवः //AP_273.011cd/ एवं सोमाद्बुधः पुत्त्रः पुत्त्रस्तस्य पुरूरवाः /AP_273.012ab/ स्वर्गन्त्यक्त्वोर्वशी सा तं वरयामास चाप्सराः //AP_273.012cd/ तया सहाचरद्राजा दशवर्षाणि पञ्च च /AP_273.013ab/ पञ्च ष सप्त cëÂau च दश cëÂau महामुने //AP_273.013cd/ एको ऽग्निरभवत् पूर्वं तेन त्रेता प्रवर्तिता /AP_273.014ab/ पुरूरवा योगशीलो गान्धर्वलोकमीयिवान् //AP_273.014cd/ आयुर्दृ.ढायुरश्वायुर्धनायुर्धृतिमान् वसुः /AP_273.015ab/ दिविजातः शतायुश् च सुषुवे चोर्वशी नृपान् //AP_273.015cd/ आयुषो नहुषः पुत्रो वृद्धशर्मा रजिस् तथा /AP_273.016ab/ दर्भो विपाप्मा पञ्चाग्न्यं(1) रजेः पुत्रशतं ह्य् अभूत् //AP_273.016cd/ राजेया इति विख्याता विष्णुदत्तवरो रजिः /AP_273.017ab/ देवासुरे रणे दैत्यानबधीत्सुरयाचितः //AP_273.017cd/ गतायेन्द्राय पुत्रत्वं दत्वा राज्यं दिवङ्गतः /AP_273.018ab/ रजेः पुत्रैर् हृतं राज्यं शक्रस्याथ सुदुर्मनाः //AP_273.018cd/ ग्रहशान्त्यादिविधिना गुरुरिन्द्राय तद्ददौ /AP_273.019ab/ मोहयित्वा रजिसुतानासंस्ते निजधर्मगाः //AP_273.019cd/ नहुषस्य सुताः सप्त यतिर्ययातिरुत्तमः /AP_273.020ab/ उद्भवः पञ्चकश् चैव शर्यातिमेघपालकौ //AP_273.020cd/ :n 1 पञ्चाग्न्या इति ज.. / पञ्चाग्न्यमिति ञ.. :p 13 यतिः कुमारभावे ऽपि विष्णुं ध्यात्वा हरिं गतः /AP_273.021ab/ देवयानी शक्रकन्या ययातेः पत्न्य् अभूत् तदा //AP_273.021cd/ वृषपर्वजा शर्मिष्ठा ययातेः पञ्च तत्सुताः /AP_273.022ab/ यदुञ्च तुर्वसुञ्चैव देवयानी व्यजायत //AP_273.022cd/ druhya¤cÃnƤca पूरुञ्च शर्मिष्ठा वार्षपर्वणी /AP_273.023ab/ यदुः पूरुश्चाभवतान्तेषां वंशविवर्धनौ //AP_273.023cd/ :e इत्य् आग्नेये महापुराणे सोमवंशवर्णनं नम त्रिसप्तत्यधिकद्विशततमो ऽध्यायः % छप्तेर् {274} अथ चतुःसप्तत्यधिकद्विशततमो ऽध्यायः यदुवंशवर्णनं अग्निर् उवाच यदोरासन्पञ्च पुत्रा ज्येष्ठस्तेषु सहस्रजित् /AP_274.001ab/ nÅläjako रधुः क्रोष्टुः शतजिच्च सहस्रजित् //AP_273.001cd/ शतजिद्धैहयो रेणुहयो हय इति त्रयः /AP_273.002ab/ धर्मनेत्रो हैहयस्य धर्मनेत्रस्य संहनः //AP_274.002cd/ महिमा संहनस्यासीन्महिम्नओ भद्रसेनकः /AP_274.003ab/ भद्रसेनाद् दुर्गमो ऽभूद्दुर्गमात्कनको ऽभवत् //AP_274.003cd/ कनकात् कृतवीर्यस्तु कृताग्निः करवीरकः /AP_274.004ab/ कृतौजाश् च चतुर्थो ऽभूत् कृतवीर्यात्तु सो ऽर्जुनः //AP_274.004cd/ दत्तो ऽर्जुनाय तपते सप्तद्वीपमहीशताम् /AP_274.005ab/ ददौ बाहुसहस्रञ्च अजेयत्वं रणे ऽरिणा //AP_274.005cd/ :p 14 अधर्मे वर्तमानस्य विष्णुहस्तान्मृतिर्ध्रुवा /AP_274.006ab/ दश यज्ञसहस्राणि सो ऽर्जुनः कृतवान्नृपाः //AP_274.006cd/ अनष्टद्रव्यता rëÂre तस्य संस्मरणादभूत् /AP_274.007ab/ न नूनं कार्त्तवीर्यस्य गतिं यास्यन्ति वै नृपः //AP_274.007cd/ यज्ञैर् दानैस्तपोभिश् च विक्रमेण श्रुतेन च /AP_274.008ab/ कर्तवीर्यस्य च शतं पुत्राणां पञ्च वै पराः //AP_274.008cd/ सूरसेनश् च सूरश् च धृष्टोक्तः कृष्ण एव च /AP_274.009ab/ जयध्वजश् च नामासीदावन्त्यो नृपतिर्महान् //AP_274.009cd/ जयध्वजात्तालजङ्घस्तालजङ्घात्ततः सुताः /AP_274.010ab/ हैहयानां कुलाः पञ्च भोजाश्चावन्तयस् तथा //AP_274.010cd/ वीतिहोत्राः स्वयं जाताः शौण्डिकेयास्तथैव च /AP_274.011ab/ वीतिहोत्रादनन्तो ऽभुदनन्ताद्दुर्जयो नृपः //AP_274.011cd/ क्रोष्टोर्वंशं प्रवक्ष्यामि यत्र जातो हरिः स्वयम् /AP_274.012ab/ क्रोष्टोस्तु वृजिनीवांश् च स्वाहाभूद्वृजिनीवतः //AP_274.012cd/ स्वाहापुत्रओ रुषद्गुश् च(1) तस्य चित्ररथः सुतः /AP_274.013ab/ शशविन्दुश्चित्ररथाच्चक्रवर्ती हरौ रतः //AP_274.013cd/ शशविन्दोश् च पुत्त्राणां शतानामभवच्छतम् /AP_274.014ab/ धीमतां चारुरूपाणां भूरिद्रविणतेजसाम् //AP_274.014cd/ पृथुश्रवाः प्रधानो ऽभूत्तस्य पुत्रः सुयज्ञकः /AP_274.015ab/ सुयज्ञस्योशनाः पुत्रस्तितिक्षुरुशनःसुतः //AP_274.015cd/ तितिक्षोस्तु मरुत्तो ऽभूत्तस्मात्कम्बलवर्हिषः /AP_274.016ab/ पञ्चाशद्रुक्मकवचाद्रुक्मेषुः पृथुरुक्मकः //AP_274.016cd/ :n 1 विषांशुश्चेति ज.. :p 15 हविर्ज्यामघः पापघ्नो ज्यामघः स्त्रीजितो ऽभवत् /AP_274.017ab/ सेव्यायां ज्यामघादासीद्विदर्भस्तस्य कौशिकः //AP_274.017cd/ लोमपादः क्रथः श्रेष्ठात् कृतिः(1) स्याल्लोमपदतः /AP_274.018ab/ कौशिकस्य चिदिः पुत्रस्तस्माच्चैद्या नृपाः स्मृताः //AP_274.018cd/ क्रथाद्विदर्भपुत्राश् च कुन्तिः कुन्तेस्तु धृष्टकः /AP_274.019ab/ धृष्टस्य निधृतिस्तस्य उदर्काख्यो विदूरथः //AP_274.019cd/ दशार्हपुत्रो व्योमस्तु व्योमाज्जीमूत उच्यते /AP_274.020ab/ जीमूतपुत्रो विकलस्तस्य भीमरथः सुतः //AP_274.020cd/ भीमरथान्नवरथस्ततो दृढरथो ऽभवत् /AP_274.021ab/ शकुन्तिश् च दृढरथात् शकुन्तेश् च करम्भकः //AP_274.021cd/ करम्भाद्देवलातो ऽभूत्(2) देवक्षेत्रश् च तत्सुतः /AP_274.022ab/ देवक्षेत्रान्मधुर्नाम मधोर्द्रवरसो ऽभवत् //AP_274.022cd/ द्रवरसात् पुरुहूतो ऽभूज्जन्तुरासीत्तु तत्सुतः /AP_274.023ab/ गुणी तु यादवो राजा जन्तुपुत्रस्तु सात्त्वतः //AP_274.023cd/ सात्त्वताद्भजमानस्तु वृष्णिरन्धक एव च /AP_274.024ab/ देवावृधश् च चत्वारस्तेषां वंशास्तु विश्रुताः(3) //AP_274.024cd/ भजमानस्य वाह्यो ऽभूद्वृष्टिः कृमिर्निमिस् तथा /AP_274.025ab/ देवावृधाद्वभ्रुरासीत्तस्य श्लोको ऽत्र गीयते //AP_274.025cd/ यथैव शृणुमो दूरात् गुणांस्तद्वत्समन्तिकात् /AP_274.026ab/ वभ्रुः श्रेष्ठो मनुष्याणां देवैर् देवावृधः समः //AP_274.026cd/ चत्वारश् च सुता वभ्रोर्वासुदेवपरा नृपाः /AP_274.027ab/ :n 1 धृतिरिति ञ.. 2 देवरातो ऽभुदिति ख.. , ग.. , घ.. , ज.. , ञ.. , ट.. , च 3 विस्तृता इति क.. , छ.. , च :p 16 कुहुरो भजमानस्तु(1) शिनिः कम्बलवर्हिषः //AP_274.027cd/ कुहुरस्य(2) सुतो धृष्णुधृष्णोस्तु तनयो धृतिः /AP_274.028ab/ धृतेः कपोतरोमाभूत्तस्य पुत्रस्तु तित्तिरिः //AP_274.028cd/ तित्तिरेस्तु नरः पुत्रस्तस्य चन्दनदुन्दुभिः /AP_274.029ab/ पुनर्वसुस्तस्य पुत्र आहुकश्चाहुकीसुतः //AP_274.029cd/ आहुकाद्देवको जज्ञे उग्रसेनस्ततो ऽभवत् /AP_274.030ab/ देववानुपदेवश् च देवकस्य सुताः स्मृताः //AP_274.030cd/ तेषां स्वसारः सप्तासन् वसुदेवाय ता ददौ /AP_274.031ab/ देवकी श्रुतदेवी च मित्रदेवी यथोधरा //AP_274.031cd/ श्रीदेवी सत्यदेवी च सुरापी चेति सप्तमी /AP_274.032ab/ नवोग्रसेनस्य सुताः कंसस्तेषाञ्च पूर्वजः //AP_274.032cd/ न्यग्रोधश् च सुनामा च कङ्कः शङ्कुश् च भूमिपः /AP_274.033ab/ sutanÆrëÂrapÃlaÓ च युद्धमुष्टिः सुमुष्टिकः //AP_274.033cd/ भजमानस्य पुत्रो ऽथ रथमुख्यो विदूरथः /AP_274.034ab/ राजाधिदेवः शूरश् च विदूरथसुतो ऽभवत् //AP_274.034cd/ राजाधिदेवपुत्रौ द्वौ शोणाश् चः श्वेतवाहनः /AP_274.035ab/ शोणाश्वस्य सुताः पञ्च शमी शत्रुजिदादयः(3) //AP_274.035cd/ शमीपुत्रः प्रतिक्षेत्रः प्रतिक्षेत्रस्य भोजकः /AP_274.036ab/ भोजस्य हृदिकः पुत्रो ह्य् अदिकस्य दशात्मजाः //AP_274.036cd/ कृतवर्मा शतधन्वा देवार्हो भीषणादयः /AP_274.037ab/ :n 1 कुकुरो भजमानस्त्विति क.. / सुन्दरो भजमानस्त्विति ज.. 2 कुकुरस्येति क.. 3 शक्रजिदादय इति ख.. :p 17 देवार्हात् कम्बलवर्हिरसमौजास्ततो ऽभवत् //AP_274.037cd/ सुदंष्ट्रश् च सुवासश् च धृष्टो ऽभूदसमौजसः /AP_274.038ab/ गान्धारी चैव माद्री च धृष्टभार्ये बभूवतुः //AP_274.038cd/ सुमित्रो ऽभूच्च गान्धार्यां माद्री जज्ञे युधाजितम्(1) /AP_274.039ab/ अनमित्रः शिनिर्धृष्टात्ततो वै devamŬhu«a÷ //AP_274.039cd/ अनमित्रसुतो निघ्नो निघ्नस्यापि प्रसेनकः /AP_274.040ab/ सत्राजितः प्रसेनो ऽथ मणिं सूर्यात्स्यमन्तकम् //AP_274.040cd/ प्राप्यारण्ये चरन्तन्तु सिंहो हत्वाग्रहीन्मणिं /AP_274.041ab/ हतो जाम्बवता सिंहो जाम्बवान् हरिणा जितः //AP_274.041cd/ तस्मान्मणिं जाम्बवतीं प्राप्यागाद्दारकां पुरीम् /AP_274.042ab/ सत्राजिताय प्रददौ शतधन्वा जघान तम् //AP_274.042cd/ हत्वा शतधनुं कृष्णो मणिमादाय कीर्तिभाक् /AP_274.043ab/ बलयादवमुख्याग्रे अक्रूरान्मणिमर्पयेत् //AP_274.043cd/ मिथ्याभिशस्तिं कृष्णस्य त्यक्त्वा स्वर्गी च सम्पठन् /AP_274.044ab/ सत्राजितो भङ्गकारः सत्यभामा हरेः प्रिया //AP_274.044cd/ अनमित्राच्छिनिर्जज्ञे सत्यकस्तु शिनेः सुतः /AP_274.045ab/ सत्यकात्सात्यकिर्जज्ञे युयुधानाद्धुनिर्ह्यभूत् //AP_274.045cd/ धुनेर्युगन्धरः पुत्रः स्वाह्यो ऽभुत्(2) स युधाजितः /AP_274.046ab/ ऋषभक्षेत्रकौ तस्य ह्य् ऋषभाच्च स्वफल्ककः //AP_274.046cd/ स्वफल्कपुत्रो ह्य् अक्रूरो अकूराच्च सुधन्वकः /AP_274.047ab/ शूरात्तु वसुदेवाद्याः पृथा पाण्डोः प्रियाभवत् //AP_274.047cd/ :n 1 सुधाजितमिति ख.. , छ.. च 2 स्वान्धोभूदिति ख.. , छ.. च । साक्षो ऽभूदिति ज.. :p 18 धर्माद्युधिष्ठिरः पाण्डोर्वायोः कुन्त्यां वृकोदरः /AP_274.048ab/ इन्द्राद्धनञ्जयो माद्र्यां नकुलः सहदेवकः //AP_274.048cd/ वसुदेवाच्च रोहिण्यां रामः सारणदुर्गमौ /AP_274.049ab/ वसुदेवाच्च देवक्यामादौ जातः सुसेनकः //AP_274.049cd/ कीर्तिमान् भद्रसेनश् च जारुख्यो विष्णुदासकः /AP_274.050ab/ भद्रदेहः कंश एतान् षड्गर्भान्निजघान ह //AP_274.050cd/ ततो बलस्ततः कृष्णः सुभद्रा bhadrabhëiïÅ /AP_274.051ab/ चारुदेष्णश् च शाम्बाद्याः कृष्णाज्जाम्बवतीसुताः //AP_274.051cd/ :e इत्य् आग्नेये महापुराणे यदुवंशवर्णनं नाम चतुःसप्तत्यधिकद्विशततमो ऽध्यायः % छप्तेर् {275} :Ó अथ पञ्चसप्तत्यधिकद्विशततमो ऽध्यायः द्वादशसङ्ग्रामाः अग्निर् उवाच कश्यपो वसुदेवो ऽभूद्देवकी चादितिर्वरा /AP_275.001ab/ देवक्यां वसुदेवात्तु कृष्णो ऽभूत्तपसान्वितः //AP_275.001cd/ धर्मसंरक्षणार्थाय ह्य् अधर्महरणाय च /AP_275.002ab/ सुरादेः पालनार्थञ्च दैत्यादेर्मथनाय च //AP_275.002cd/ रुक्मणी सत्यभामा च सत्या नग्नजिती प्रिया /AP_275.003ab/ सत्यभामा हरेः सेव्या गान्धारी लक्ष्मणा तथा //AP_275.003cd/ मित्रविन्दा(1) च कालिन्दी देवी जाम्बवती तथा /AP_275.004ab/ सुशीला च तथा माद्री कौशल्या विजया जया //AP_275.004cd/ :n 1 चित्रविन्देति ख.. , छ.. च :p 19 एवमादीनि देवीनां सहस्राणि तु षोडश /AP_275.005ab/ प्रद्युम्नाद्याश् च रुक्मिण्यां भीमाद्याः सत्यभामया //AP_275.005cd/ jÃmbavatyäca शाम्बाद्याः कृष्णस्यासंस् तथापरे /AP_275.006ab/ शतं शतसहस्राणां पुत्राणां तस्य धीमतः //AP_275.006cd/ अशीतिश् च सहस्राणि यादवाः कृष्णरक्षिताः /AP_275.007ab/ प्रद्युम्नस्य तु वैदर्भ्यामनिरुद्धो रणप्रियः //AP_275.007cd/ अनिरुद्धस्य वज्राद्या यादवाः सुमहाबलाः /AP_275.008ab/ तिस्रः कोट्यो यादवानां षष्टिर्लक्षाणि दानवाः //AP_275.008cd/ मनुष्ये बाधका ये तु तन्नाशाय बभूव सः /AP_275.009ab/ कर्तुं कर्मव्यवस्थानं मनुष्यो जायते हरिः //AP_275.009cd/ देवासुराणां सङ्ग्रामा दायार्थं द्वादशाभवन् /AP_275.010ab/ प्रथमो नारसिंहस्तु द्वितीयो वामनो रणः //AP_275.010cd/ सङ्ग्रामस्त्वथ वाराहश् चतुर्थो ऽमृतमन्थनः /AP_275.011ab/ तारकामयसङ्ग्रामः षष्ठो ह्य् आजीवको रणः //AP_275.011cd/ त्रैपुरश्चान्धकबधो नवमो वृत्रघातकः /AP_275.012ab/ जितो हालाहलश्चाथ घोरः कोलाहलो रणः //AP_275.012cd/ हिरण्यकशिपोश्चोरो विदार्य च नखैः पुरा /AP_275.013ab/ नारसिंहो देवपालः प्रह्नादं कृतवान् नृपम् //AP_275.013cd/ देवासुरे वामनश् च छलित्वा बलिमूर्जितम् /AP_275.014ab/ महेन्द्राय ददौ राज्यं काश्यपो ऽदितिसम्भवः //AP_275.014cd/ वराहस्तु हिरण्याक्षं हत्वा देवानपालयत् /AP_275.015ab/ उज्जहार भुवं देवदेवैर् अभिष्टुतः //AP_275.015cd/ मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् /AP_275.016ab/ :p 20 सुरासुरैश् च मथितं(1) देवेभ्यश्चामृतं ददौ //AP_275.016cd/ तारकामयसङ्ग्रामे तदा देवाश् च पालिताः /AP_275.017ab/ निवार्येन्द्रं गुरून् देवान् दानवान्सोमवंशकृतम् //AP_275.017cd/ विश्वामित्रवशिष्ठात्रिकवयश् च रणे सुरान् /AP_275.018ab/ अपालयन्ते निर्वार्य रागद्वेषादिदानवान् //AP_275.018cd/ पृथ्वीरथे ब्रह्मयन्तुरीशस्य शरणो हरिः /AP_275.019ab/ ददाह त्रिपुरं देवपालको दैत्यमर्दनः //AP_275.019cd/ गौरीं जिहीर्षुणा रुद्रमन्धकेनार्दितं हरिः /AP_275.020ab/ अनुरक्तश् च रेवत्यां चक्रेचान्धासुरार्दनम् //AP_275.020cd/ अपां फेनमयो भूत्वा देवासुररणे हरन्(2) /AP_275.021ab/ वृत्रं देवहरं विष्णुर्देवधर्मानपालयत् //AP_275.021cd/ शाल्वादीन् दानवान् जित्वा हरिः परशुरामकः /AP_275.022ab/ अपालयत् सुरादींश् च दुष्टक्षत्रं निहत्य च //AP_275.022cd/ हालाहलं विषं दैत्यं निराकृत्य महेश्वरात् /AP_275.023ab/ भयं निर्णाशयामास देवानां मधुसूदनः //AP_275.023cd/ देवासुरे रणे यश् च दैत्यः कोलाहलो जितः /AP_275.024ab/ पालिताश् च सुराः सर्वे विष्णुना धर्मपालनात् //AP_275.024cd/ राजानो राजपुत्राश् च मुनयो देवता हरिः /AP_275.025ab/ यदुक्तं यच्च नैवोक्तमवतारा हरेरिमे //AP_275.025cd/ :e इत्य् आग्नेये महापुराणे द्वादशसङ्ग्रामा नाम पञ्चसप्तत्यधिकद्विशततमो ऽध्यायः :n 1 सुरासुरैर् अमन्थाब्धिमिति क.. , छ.. च.. 2 देवासुरहरो ऽभवदिति क.. , घ.. , ञ.. , ट.. च.. :p 21 % छप्तेर् {276} :Ó अथ षट्सप्तत्यधिकद्विशततमो ऽध्यायः राजवंशवर्णनं अग्निर् उवाच तुर्वसोश् च सुतो वर्गो गोभानुस्तस्य चात्मजः(1) /AP_276.001ab/ गोभानोरासीत्(2) त्रैशानिस्त्रैशानेस्तु करन्धमः //AP_276.001cd/ करन्धमान्मरुत्तोभूद् दुष्मन्तस्तस्य चात्मजः /AP_276.002ab/ दुष्मन्तस्य वरूथो ऽभूद्गाण्डीरस्तु वरूथतः //AP_276.002cd/ गाण्डीराच्चैव गान्धारः पञ्च जानपदास्ततः /AP_276.003ab/ गान्धाराः केरलाश्चोलाः पाण्ड्याः कोला(3) महाबलाः //AP_276.003cd/ द्रुह्यस्तु वभ्रुसेतुश् च बभ्रुसेतोः पुरोवसुः /AP_276.004ab/ ततो गान्धारा गान्धारैर् धर्मो धर्माद् घृतो ऽभवत् //AP_276.004cd/ घृतात्तु विदुषस्तस्मात् प्रचेतास्तस्य वै शतम् /AP_276.005ab/ आनद्रश् च सभानरश्चाक्षुषः परमेषुकः //AP_276.005cd/ सभानरात् कालानलः कालानलजस्रृञ्जयः /AP_276.006ab/ पुरञ्जयः सृञ्जयस्य तत्पुत्रो जनमेजयः //AP_276.006cd/ तत्पुत्रस्तु महाशालस्तत्पुत्रो ऽभुन्महामनाः /AP_276.007ab/ तस्मादुशीनरो ब्रह्मन्नृगायान्तु नृगस्ततः //AP_276.007cd/ नरायान्तु नरश्चासीत् कृमिस्तु कृमितः सुतः /AP_276.008ab/ :n 1 शोभानुस्तस्य चात्मज इति ख .. 2 शोभानोरासीदिति ख .. 3 कर्णा इति ज.. , ट.. च .. :p 22 दशायां सुब्रतो जज्ञे दृशद्वत्यां शिविस् तथा //AP_276.008cd/ शिवे पुत्रास्तु चत्वारः पृथुदर्भश् च वीरकः /AP_276.009ab/ कैकेयो भद्रकस्तेषां नाम्रा जनपदाः शुभाः //AP_276.009cd/ तितिक्षुरुशीनरजस्तितिक्षोश् च रुषद्रथः /AP_276.010ab/ रुषद्रथादभूत्पैलः पैलाच्च सुतपाः सुतः //AP_276.010cd/ महायोगि बलिस्तस्मादङ्गो वङ्गश् च मुख्यकः /AP_276.011ab/ पुण्ड्रः कलिङ्गो बालेयो बलिर्योगी बलान्वितः //AP_276.011cd/ अङ्गाद्दधिवाहनो ऽभूत्(1) तस्माद्दिविरथो नृपः /AP_276.012ab/ दिविरथाद्धर्मरथस्तस्य चित्ररथः सुतः //AP_276.012cd/ चित्ररथात्सत्यरथो लोमपदश् च तत्सुतः /AP_276.013ab/ लोमपादाच्चतुरङ्गः पृथुलाक्षश् च तत्सुतः //AP_276.013cd/ पृथुलाक्षाच्च चम्पो ऽभूच्चम्पाद्धर्यङ्गको ऽभवत् /AP_276.014ab/ हर्यङ्गाच्च भद्ररथो बृहत्कर्मा च तत्सुतः //AP_276.014cd/ तस्मादभूद्वॄहद्भानुर्वृहद्भानोर्बृहात्मवान् /AP_276.015ab/ तस्माज्जयद्रथो ह्य् आसीज्जयद्रथाद्वृहद्रथः //AP_276.015cd/ वृहद्रथाद्विश्वजिच्च कर्णो विश्वजितो ऽभवत् /AP_276.016ab/ कर्णस्य वृषसेनस्तु पृथुसेनस्तदात्मजः /AP_276.016cd/ एतो ऽङ्गवंशजा भूपाः पूरोर्वंशं विबोध मे //AP_276.016ef/ :e इत्य् आग्नेये महापुराणे राजवंशवर्णनं नाम षट्सप्तत्यधिकद्विशततमो ऽध्यायः :n 1 दधिवामनोभूदिति ख.. , छ.. , ञ.. , च.. :p 23 % छप्तेर् {277} :Ó अथ सप्तसप्रत्यधिकद्विशततमो ऽध्यायः पुरुवंशवर्णनं अग्निर् उवाच पुरोर्जनमेजयो ऽभूत्प्राचीन्नन्तस्तु तत्सुतः /AP_277.001ab/ प्राचीन्नन्तान्मनस्त्युस्तु तस्माद्वीतमयो नृपः //AP_277.001cd/ शुन्धुर्वीतमयाच्चाभूच्छुन्धोर्बहुविधः(1) सुतः /AP_277.002ab/ बहुविधाच्च संयातिरहोवादी च तत्सुतः //AP_277.002cd/ तस्य पुत्रो ऽथ भद्राशोअ भद्राश्वस्य दशात्मजाः /AP_277.003ab/ ऋचेयुश् च कृषेयुश् च सन्नतेयुस् तथात्मजः //AP_277.003cd/ घृतेयुश् च चितेयुश् च स्थण्डिलेयुश् च सत्तमः /AP_277.004ab/ धर्मेयुः सन्नतेयुश् च कृचेयुर्मतिनारकः //AP_277.004cd/ तंसुरोघः प्रतिरथः पुरस्तो मतिनारजाः /AP_277.005ab/ आसीत्पतिरथात्कण्वः कण्वान्मेधातिथिस्त्वभूत् //AP_277.005cd/ तंसुरोघाच्च चत्वारो दुष्मन्तो ऽथ प्रवीरकः /AP_277.006ab/ सुमन्तश्चानयो वीरो दुष्मन्ताद्भरतो ऽभवत् //AP_277.006cd/ शकुन्तलायान्तु बली यस्य नाम्ना तु भारताः /AP_277.007ab/ सुतेषु मातृकोपेन नष्टेषु भरतस्य च //AP_277.007cd/ ततो मरुद्भिरानीय पुत्रः स तु वृहस्पतेः /AP_277.008ab/ संक्रामितो भरद्वाजः क्रतुभिर्वितथो ऽभवत् //AP_277.008cd/ स चापि वितथः पुत्रान् जनयामास पञ्च वै /AP_277.009ab/ :n 1 शग्भुर्वीतमयाश्चाभूच्छम्भोर्बहुविध इति ख.. , ज.. , च.. :p 24 सुहोत्रञ्च सुहोतारङ्गयङ्गर्भन्तथैव च //AP_277.009cd/ कपिलश् च महात्मानं सुकेतुञ्च सुतद्वयम् /AP_277.010ab/ कौशिकञ्च गृत्सपतिं तथा गृत्सपतेः सुताः //AP_277.010cd/ ब्रह्माणाः क्षत्रिया वैश्याः काशे दीर्घतमाः(1) सुताः /AP_277.011ab/ ततो धन्वन्तरिश्चासीत्तत्सुतो ऽभूच्च केतुमान् //AP_277.011cd/ केतुमतो हेमरथो दिवोदास इतिश्रुतः /AP_277.012ab/ प्रतर्दनो दिवोदासाद्भर्गवत्सौ प्रतर्दनात् //AP_277.012cd/ वत्सादनर्क आसीच्च अनर्कात् क्षेमको ऽभवत् /AP_277.013ab/ क्षेमकद्वर्षकेतुश् च वर्षकेतोर्विभुः स्मृतः(2) //AP_277.013cd/ विभोरानर्तः पुत्रो ऽभूद्विभोश् च सुकुमारकः /AP_277.014ab/ सुकुमारात्सत्यकेतुर्वत्सभूमिस्तु वत्सकात् //AP_277.014cd/ सुहोत्रस्य वृहत्पुत्रो वृहतस्तनयास्त्रयः /AP_277.015ab/ ajamŬho dvimŬhaÓ च purumŬhaÓ च वीर्यवान् //AP_277.015cd/ ajamŬhasya केशिन्यां जज्ञे जह्नुः प्रतापवान्(3) /AP_277.016ab/ जह्नोरभूदजकाश्वो बलाकाश्वस्तदात्मजः //AP_277.016cd/ वलाकाश्वस्य कुशिकः कुशिकात् गाधिरिन्द्रकः /AP_277.017ab/ गाधेः सत्यवती कन्या विश्वामित्रः सूतोत्तमः //AP_277.017cd/ देवरातः कतिमुखा विश्वामित्रस्य ते सुताः /AP_277.018ab/ शुनःशेफो ऽष्टकश्चान्यो ह्य् ajamŬhÃt सुतो ऽभवत् //AP_277.018cd/ नीलिन्यां शान्तिरपरः पुरुजातिः सुशान्तितः /AP_277.019ab/ :n 1 काशदीर्घतमा इति ज.. 2 सुत इति ख.. , छ.. , ज.. , च 3 प्रभाववानिति ख.. :p 25 पुरुजातेस्तु वाह्याश्वो वाह्याश्च्वात् पञ्च पार्थिवाः //AP_277.019cd/ मुकुलः सृञ्जयश् चैव राजा वृहदिषुस् तथा /AP_277.020ab/ यवीनरश् च(1) कृमिलः päcÃlà इति विश्रुताः //AP_277.020cd/ मुकुलस्य तु मौकुल्याः क्षेत्रोपेता द्विजातयः /AP_277.021ab/ चञ्चाश्वो मुकुलाज्जज्ञे चञ्चाश्वान्मिथुनं ह्य् अभुत् //AP_277.021cd/ दिवोदासो ह्य् अहल्या च अहल्यायां शरद्वतात् /AP_277.022ab/ शतानन्दः शतानन्दात् सत्यधृन्मिथुनन्ततः //AP_277.022cd/ कृपः कृपी किवोदासान्मैत्रेयः सोमपस्ततः /AP_277.023ab/ सृञ्जयात् पञ्चधनुषः सोमदत्तश् च तत्सुतः //AP_277.023cd/ सहदेवः सोमदत्तात् सहदेवात्तु सोमकः /AP_277.024ab/ आसीच्च सोमकाज्जन्तुर्जन्तोश् च पृषतः सुतः //AP_277.024cd/ पृषताद्द्रुपदस्तस्माद्धृष्टद्युम्नो ऽथ तत्सुतः /AP_277.025ab/ धृष्ठकेतुश् च धूमिन्यामृक्षो 'bhÆdajamŬhata÷ //AP_277.025cd/ ऋक्षात्सम्वरणो जज्ञे कुरुः सम्वरणात्ततः /AP_277.026ab/ यः प्रयागादपाक्रम्य कुरुक्षेत्रञ्चकार ह //AP_277.026cd/ कुरोः सुधन्वा सुधनुः परिक्षिच्चारिमेजयः /AP_277.027ab/ सुधन्वनः सुहोत्रो ऽभूत् सुहोत्राच्च्यवनो ह्य् अभूत् //AP_277.027cd/ वशिष्ठपरिचाराभ्यां सप्तासन् गिरिकासुताः /AP_277.028ab/ वृहद्रथः कुशो वीरो यदुः प्रत्यग्रहो बलः //AP_277.028cd/ मत्स्यकाली कुशाग्रो ऽतो ह्य् आसीद्राज्ञो वृहद्रथात् /AP_277.029ab/ कुशाग्राद्वृषभो जज्ञे तस्य सत्यहितः सुतः //AP_277.029cd/ सुधन्वा तत्सुतश्चोर्ज ऊर्जादासीच्च सम्भवः /AP_277.030ab/ :n 1 यवीनचश्चेति ख.., छ.. , ञ.. , च :p 26 सम्भवाच्च जरासन्धः सहदेवश् च तत्सुतः //AP_277.030cd/ सहदेवादुदापिश् च उदापेः श्रुतकर्मकः /AP_277.031ab/ परिक्षितस्य दायादो धार्मिको जनमेजयः //AP_277.031cd/ जनमेजयात्त्रसदस्युर्जह्नोस्तु सुरथः सुतः /AP_277.032ab/ श्रुतसेनोग्रसेनौ च भीमसेनश् च नामतः //AP_277.032cd/ जनमेजयस्य पुत्रौ तु सुरथो महिमांस् तथा /AP_277.033ab/ सुरथाद्विदूरथो ऽभूदृक्ष आसीद्विदूरथात् //AP_277.033cd/ ऋक्षस्य तु द्वितीयस्य भीमसेनो ऽभवत्सुतः /AP_277.034ab/ प्रतीपो भीमसेनात्तु प्रतीपस्य तु शान्तनुः //AP_277.034cd/ देवापिर्वाह्लिकश् चैव सोमदत्तस्तु शान्तनोः /AP_277.035ab/ वाह्लिकात्सोमदत्तो ऽभुद्भूरिर्भूरिस्रवाः शलः //AP_277.035cd/ गङ्गायां शान्तनोर्भीष्मः काल्यायां विचित्रवीर्यकः /AP_277.036ab/ कृष्णद्वैपायनश् चैव क्षेत्रे वैचित्रवीर्यके //AP_277.036cd/ धृतरष्ट्रञ्च पाण्डुञ्च विदुरञ्चाप्यजीजनत् /AP_277.037ab/ पाण्डोर्युधिष्ठिरः कुन्त्यां भीमश् चैवार्जुनस्त्रयः //AP_277.037cd/ नकुलः सहदेवश् च pÃï¬ormÃdyräca दैवतः /AP_277.038ab/ अर्जुनस्य च सौभद्रः परिक्षिदभिमन्युतः //AP_277.038cd/ द्रौपदी pÃï¬avÃnäca प्रिया तस्यां युधिष्ठिरात् /AP_277.039ab/ प्रतिविन्ध्यो भीमसेनाच्छ्रुतकीर्तिर्धनञ्जयात्(1) //AP_277.039cd/ सहदेवाच्छ्रुतकर्मा शतानीकस्तु नाकुलिः /AP_277.040ab/ भीमसेनाद्धिडिम्बायामन्य आसीद् घटीत्कचः //AP_277.040cd/ एते भूता भविष्याश् च नृपाः संख्या न विद्यते /AP_277.041ab/ :n 1 अत्र पाठः पतितः धनञ्जयात् क उत्पन्न इति विशेषाप्राप्तेः :p 27 गताः कालेन कालो हि हरिस्तं पूजयेद्द्विज //AP_277.041cd/ होममग्नौसमुद्दिश्य कुरु सर्वप्रदं यतः //AP_277.041ef/ :e इत्य् आग्नेये महापुराणे पुरुवंशवर्णनं नाम सप्तसप्तत्यधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {278} :Ó athëÂasaptatyadhikadviÓatatamo ऽध्यायः सिद्धौषधानि अग्निर् उवाच आयुर्वेदं प्रवक्ष्यामि सुश्रुताय यमब्रवीत् /AP_278.001ab/ देवो धन्वन्तरिः सारं मृतसञ्जीवनीकरं //AP_278.001cd/ सुश्रुत उवाच आयुर्वेदं मम ब्रूहि नराश्वेभरुगर्दनम् /AP_278.002ab/ सिद्धयोगान्सिद्धमन्त्रान्मृतसञ्जीवनीकरान् //AP_278.002cd/ धन्वन्तरिर् उवाच रक्षन् बलं हि ज्वरितं लङ्घितं भोजयेद्भिषक् /AP_278.003ab/ सविश्वं लाजमण्डन्तु तृड्ज्वरान्तं शृतं जलम् //AP_278.003cd/ मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैः /AP_278.004ab/ षडहे च व्यतिक्रान्ते तित्तकं पाययेद्ध्रुवं //AP_278.004cd/ स्नेहयेत्तक्तदोषन्तु(1) ततस्तञ्च विरेचयेत् /AP_278.005ab/ जीर्णाः षष्टिकनीवाररक्तशालिप्रमोदकाः //AP_278.005cd/ तद्विधास्ते ज्वरेष्विष्टा यवानां विकृतिस् तथा /AP_278.006ab/ मुद्गा मसूराश् च णकाः कुलत्थाश् च सकुष्ठकाः //AP_278.006cd/ :n 1 पक्वदोषन्त्विति ञ.. :p 28 आटक्यो नारकाद्याश् च कर्कोटककतोल्वकम् /AP_278.007ab/ पटोलं सफलं निम्बं पर्पटं dìimaæ ज्वरे //AP_278.007cd/ अधोगे वमनं शस्तमूर्ध्वगे च विरेचनम् /AP_278.008ab/ रक्तपित्ते तथा पानं षडङ्गं शुण्ठिवर्जितम् //AP_278.008cd/ शक्तुगोधूमलाजाश् च यवशालिमसूरकाः /AP_278.009ab/ सकुष्ठचणका मुद्गा भक्ष्या गोधूमका हिताः //AP_278.009cd/ साधिता घृतदुग्धाभ्यां क्षौद्रं वृषरसो मधु /AP_278.010ab/ अतीसारे पुराणानां शालीनां भक्षणं हितं //AP_278.010cd/ अनभिष्यन्दि यच्चान्नं लोध्रवल्कलसंयुतम् /AP_278.011ab/ मारुतं वर्जयेद् यत्नः कार्यो गुल्मेषु सर्वथा //AP_278.011cd/ वाट्यं क्षीरेण चाश्नीयाद्वास्तूकं घृतसाधितं /AP_278.012ab/ गोधूमशालयस्तिक्ता हिता जठरिणामथ //AP_278.012cd/ गोधूमशालयो मुद्गा ब्रह्मर्क्षखदिरो ऽभया /AP_278.013ab/ पञ्चकोलञ्जाङ्गलाश् च निम्बधात्र्यः पटोलकाः //AP_278.013cd/ मातुलङ्गरसाजातिशुष्कमूलकसैन्धवाः /AP_278.014ab/ ku«Âhinäca तथा शस्तं पानार्थे खदिरोदकं //AP_278.014cd/ मसूरसुद्गौ पेयार्थे भोज्या जिर्णाश् च शालयः /AP_278.015ab/ निम्बपर्पटकैः शाकैर् जाङ्गलानां तथा रसः //AP_278.015cd/ विडङ्गं मरिचं मुस्तं कुष्ठं लोध्रं सुवर्चिका /AP_278.016ab/ मनःशिला च वालेयः कुष्ठहा मूत्रपेषितः //AP_278.016cd/ apÆpaku«ÂhakulmëayavÃdyà मेहिनां हिताः /AP_278.017ab/ यवान्नविकृतिर्मुद्गा कुलत्था जीर्णशालयः //AP_278.017cd/ तिक्तरुक्षाणि शाकानि तिक्तानि हरितानि च /AP_278.018ab/ :p 29 तैलानि तिलशिग्रुकविभीतकेङ्गुदानि च //AP_278.018cd/ मुद्गाः सयवगोधूमा धान्यं वर्षस्थतञ्च यत् /AP_278.019ab/ जाङ्गलस्य रसः शस्तो भोजने राजयक्ष्मिणां //AP_278.019cd/ कौलत्थमौद्गको रास्नाशुष्कमूलकजाङ्गलैः /AP_278.020ab/ पूपैर् वा विस्करैः सिद्धैर् dadhidìimasÃdhitai÷ //AP_278.020cd/ मातुलङ्गरसक्षौद्रद्राक्षाव्योषादिसंस्कृतैः /AP_278.021ab/ यवगोधूमशाल्यन्नैर् भोजयेच्छ्वासकासिनं //AP_278.021cd/ दषमूलवलारास्नाकुलत्थैर् उपसाधिताः /AP_278.022ab/ पेयाः पूपरसाः क्वाथाः श्वासहिक्कानिवारणाः //AP_278.022cd/ शुष्कमूलककौलत्थमूलजाङ्गलजैरसैः(?) /AP_278.023ab/ यवगोधूमशाल्यन्नं जीर्णम् सोशीरमाचरेत् //AP_278.023cd/ सोथवान् सगुडां पथ्यां खादेद्वा गुडनागरम् /AP_278.024ab/ तक्रञ्च चित्रकञ्चोभौ ग्रहणीरोगनाशनौ //AP_278.024cd/ पुराणयवगोधूमशालयो जङ्गलो रसः /AP_278.025ab/ मुद्गामलकखर्जूरमृद्वीकावदराणि च //AP_278.025cd/ मधु सर्पिः पयः शक्रं निम्बपर्पटकौ वृषम् /AP_278.026ab/ तक्रारिष्टाश् च(1) शस्यन्ते सततं वातरोगिणाम् //AP_278.026cd/ हृद्रोगिणो विरेच्यास्तु पिप्पल्यो हिक्किनां हिताः /AP_278.027ab/ तक्रावलालसिन्धूनि मुक्तानि शिशिराम्भसा //AP_278.027cd/ मुक्ताः सौवर्चलाजादि मद्यं शस्तं मदात्यये(2) /AP_278.028ab/ सक्षौद्रपयसा लाक्षां पिवेच्च क्षतवान्नरः //AP_278.028cd/ :n 1 भद्राविष्टाश्चेति ख.. 2 सदामये इति ञ.. / दमात्यये इति ट.. :p 30 क्षयं मांसरसाहारो वह्निसंरक्षणाज्जयेत् /AP_278.029ab/ शालयो भोजने रक्ता नीवारकलमादयः //AP_278.029cd/ यवान्नविकृतिर्मासं शाकं सौवर्चलं शटी /AP_278.030ab/ पथ्या तथैवार्शसां यन्मण्डं तक्रञ्च वारिणा(1) //AP_278.030cd/ मुस्ताभ्यासस् तथा लेपश्चित्रकेण हरिद्रया /AP_278.031ab/ यवान्नविकृतिः शालिर्वास्तूकं ससुवर्चलम् //AP_278.031cd/ त्रपुषर्वारुगोधूमाः क्षीरेक्षुघृतसंयुताः /AP_278.032ab/ मूत्रकृच्छ्रे च शस्ताः स्युः पाने मण्डसुरादयः //AP_278.032cd/ लाजाः शक्तुस् तथा क्षौद्रं शून्यं मांसं परूषकम् /AP_278.033ab/ वार्ताकुलावशिखिनश्छर्दिघ्नाः पानकानि च //AP_278.033cd/ शाल्यन्नन्तोयपयसी केवलोष्णे शृते ऽपि वा /AP_278.034ab/ तृष्णाघ्ने मुस्तगुडयोर्गुटिका वा मुखे धृता //AP_278.034cd/ यवान्नविकृतिः पूपं(2) शुष्कमूलकजन्तथा /AP_278.035ab/ शाकं पटोलवेत्राग्रमुरुस्तम्भविनाशनम् //AP_278.035cd/ mudgìhakamasÆrÃïÃæ सतिलैर् जाङ्गलैरसैः(?) /AP_278.036ab/ ससैन्धवघृतद्राक्षाशुण्ठ्यामलककोलजैः //AP_278.036cd/ यूषैः पुराणगोधूमयवशाल्यन्नमभ्यसेत् /AP_278.037ab/ विसर्पी sasitÃk«audram­dvÅkÃdìimodakam //AP_278.037cd/ रक्तयष्टिकगोधूमयवमुद्गादिकं लघु /AP_278.038ab/ काकमारी च वेत्राग्रं वास्तुकञ्च सुवर्चला //AP_278.038cd/ वातशोणितनाशाय तोयं शस्तं सितं मधु /AP_278.039ab/ :n 1 पथ्या तथैव काशस्य मण्डं तक्रञ्च वारुणमिति ख.. , ञ.. , च 2 यूषमिति ख.. , ज.. च :p 31 नाशारोगेशु च हितं घृतं दुर्वाप्रसाधितम् //AP_278.039cd/ भृङ्गराजरसे सिद्धं तैलं धात्रीरसे ऽपि वा /AP_278.040ab/ नश्यं सर्वामयेष्विष्टं मूर्धजन्तूद्भवेषु च //AP_278.040cd/ शीततोयान्नपानञ्च तिलानां विप्र भक्षणम् /AP_278.041ab/ द्विजदार्ढ्यकरं प्रोक्तं तथा तुष्टिकरम्परम् //AP_278.041cd/ गण्डूषं तिलतैलेन द्विजदार्ढ्यकरं परं /AP_278.042ab/ विडङ्गचूर्णं गोमूत्रं सर्वत्र कृमिनाशने //AP_278.042cd/ धात्रीफलान्यथाज्यञ्च शिरोलेपनमुत्तमम् /AP_278.043ab/ शिरोरोगविनाशाय स्निग्धमुष्णञ्च भोजनम् //AP_278.043cd/ तैलं वा वस्तमूत्रञ्च कर्णपूरणमुत्तमम् /AP_278.044ab/ कर्णशूलविनाशाय सर्वशुक्तानि(1) वा द्विज //AP_278.044cd/ गिरिमृच्चन्दनं लाक्षा मालती कलिका तथा /AP_278.045ab/ संयोज्या या कृता वर्तिः क्षतशुक्रहरी तु सा //AP_278.045cd/ व्योषं त्रिफलया युक्तं तुच्छकञ्च तथा जलम् /AP_278.046ab/ सर्वाक्षिरोगशमनं तथा चैव rasäjanaæ //AP_278.046cd/ आज्यभृष्टं शिलापिष्टं lodhrakäjikasaindhavai÷ /AP_278.047ab/ आश्च्योतनाविनाशाय सर्वनेत्रामये हितम् //AP_278.047cd/ गिरिमृच्चन्दनैर् लेपो वहिर्नेत्रस्य शस्यते /AP_278.048ab/ नेत्रामयविघातार्थं त्रिफलां शीलयेत् सदा //AP_278.048cd/ रात्रौ तु मधुसर्पिर्भ्यां दीर्घमायुर्जिजीविषुः /AP_278.049ab/ शतावरीरसे सिद्धौ वृष्यौ क्षीरघृतौ स्मृतौ //AP_278.049cd/ कलम्बिकानि mëÃÓ च वृष्यौ क्षीरघृतौ तथा /AP_278.050ab/ :n 1 सर्वशुक्लान्नीति ख.. :p 32 आयुष्या त्रिफला ज्ञेया पूर्ववन्मधुकान्विता //AP_278.050cd/ मधुकादिरसोपेता बलीपलितनाशिनी /AP_278.051ab/ वचासिद्धघृतं विप्र भूतदोषविनाशनम् //AP_278.051cd/ कव्यं बुद्धिप्रदञ्चैव(1) तथा सर्वार्थसाधनम् /AP_278.052ab/ वलाकल्ककषायेण सिद्धमभ्यञ्जने हितम् //AP_278.052cd/ रास्नासहचरैर् वापि तैलं वातविकारिणाम् /AP_278.053ab/ अनभिष्यन्दि यच्चान्नं तद्ब्रणेषु प्रशस्यते //AP_278.053cd/ शक्तुपिण्डी तथैवाम्ला पाचनाय प्रशस्यते /AP_278.054ab/ पक्वस्य च तथा भेदे निम्बचूर्णञ्च रोपणे //AP_278.054cd/ तथा शूच्युपचारश् च(2) बलिकर्म विशेषतः /AP_278.055ab/ सूतिका च तथा रक्षा प्राणिनान्तु सदा हिता //AP_278.055cd/ भक्षणं निम्बपत्राणां सर्पदष्टस्य भेषजम् /AP_278.056ab/ तालनिम्बदलङ्केश्यं जीर्णन्तैलं यवाघृतम् //AP_278.056cd/ धूपो वृश्चिकदष्टस्य शिखिपत्रघृतेन वा /AP_278.057ab/ अर्कक्षीरेण संपिष्टं लोपा वीजं पलाशजं //AP_278.057cd/ वृश्चिकार्तस्य कृष्णा वा शिवा च फलसंयुता(3) /AP_278.058ab/ अर्कक्षीरं तिलं तैलं पललञ्च गुडं समम् //AP_278.058cd/ पानाज्जयति दुर्वारं श्वविषं शीघ्रमेव तु /AP_278.059ab/ पीत्वा मूलं त्रिवृत्तुल्यं तण्डुलीयस्य सर्पिषा //AP_278.059cd/ सर्पकीटविषाण्याशु जयत्यतिबलान्यपि /AP_278.060ab/ चन्दनं पद्मकङ्कुष्ठं लताम्बूशीरपाटलाः //AP_278.060cd/ :n 1 कन्ठ्यं वृद्धिप्रदञ्चैवेति ख.. 2 प्रत्युपचारैश्चेति ख.. 3 कलसंयुतेति क.. :p 33 निर्गुण्डी शारिवा सेलुर्लूताविषहरो गदः /AP_278.061ab/ शिरोविरेचनं शस्तं गुडनागरकं द्विज //AP_278.061cd/ स्नेहपाने तथा वस्तौ तैलं धृतमनुत्तमम् /AP_278.062ab/ स्वेदनीयः परो वह्निः शीताम्भःस्तम्भनं परम् //AP_278.062cd/ त्रिवृद्धि रेचने श्रेष्ठा वमने मदनं तथा /AP_278.063ab/ वस्तिर्विरेको वमनं तैलं सर्पिस् तथा मधु /AP_278.063cd/ वातपित्तबलाशानां क्रमेण परमौषधं //AP_278.063ef/ :e इत्य् आग्नेये महापुराणे सिद्धौषधानि nÃmëÂsaptatyadhikadviÓatatamo ऽध्यायः % छप्तेर् {279} :Ó अथैकोनाशीत्यधिकद्विशततमो ऽध्यायः सर्वरोगहराण्यौषधानि धन्वन्तरिर् उवाच शारीरमानमागन्तुसहजा व्याधयो मताः /AP_279.001ab/ शारीरा ज्वरकुष्ठाद्या क्रोधाद्या मानसा मताः //AP_279.001cd/ आगन्तवो विघातोत्था सहजाः क्षुज्जरादयः /AP_279.002ab/ शारीरागन्तुनाशाय सूर्यवारे घृतं गुडम् //AP_279.002cd/ लवणं सहिरण्यञ्च विप्रायापूपमर्पयेत् /AP_279.003ab/ चन्द्रे चाभ्यङ्गदो विप्रे सर्वरोगैः प्रमुच्यते //AP_279.003cd/ तैलं शनैश् चरे दद्यादाश्विने गोरसान्नदः /AP_279.004ab/ घृतेन पयसा लिङ्गं संस्नाप्य स्याद्रुगुज्झितः //AP_279.004cd/ :p 34 गायत्र्या हावयेद्वह्नौ दूर्वान्त्रिमधुराप्लुताम् /AP_279.005ab/ यस्मिन् भे व्याधिमाप्नोति तस्मिन् स्नानं बलिः शुभे //AP_279.005cd/ मानसानां रुजादीनां विष्णोः स्तोत्रं हरं भवेत् /AP_279.006ab/ वातपित्तकफा दोषा धातवश् च तथा ӭणु //AP_279.006cd/ भुक्तं पक्वाशयादन्नं द्विधा याति च सुश्रुत /AP_279.007ab/ अंशेनैकेन किट्टद्वं rasatäcÃpareïa च //AP_279.007cd/ किट्टभागो मलस्तत्र विन्मूत्रस्वेददूषिकाः /AP_279.008ab/ नासामलङ्कर्णमलं तथा देहमलञ्च यत् //AP_279.008cd/ रसभागाद्रसस्तत्र समाच्छोणिततां व्रजेत् /AP_279.009ab/ मांसं रक्तत्तितो मेदो मेदसो ऽस्थ्नश् च सम्भवः //AP_279.009cd/ अस्थ्नो मज्जा ततः शुक्रं शुकाद्रागस्तथौजसः /AP_279.010ab/ देशमार्तिं बलं शक्तिं कालं प्रकृतिमेव च //AP_279.010cd/ ज्ञात्वा चिकित्सतं कुर्याद्भेषजस्य तथा बलम् /AP_279.011ab/ तिथिं रिक्तान्त्यजेद् भौमं मन्दभन्दारुणोग्रकम् //AP_279.011cd/ हरिगोद्विजचन्द्रार्कसुरादीन् प्रतिपूज्य च /AP_279.012ab/ शृणु मन्त्रमिमं विद्वन् भेषजारम्भमाचरेत् //AP_279.012cd/ ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानिलानलाः /AP_279.013ab/ ऋषयश् चौषधिग्रामा भूतसङ्घाश् च पान्तु ते //AP_279.013cd/ रसायनमिवर्षीणां देवानाममृतं यथा /AP_279.014ab/ सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते //AP_279.014cd/ वातश्लेष्मातको देशो बहुवृक्षो बहूदकः /AP_279.015ab/ अनूपड्तिबिख्यातो जाङ्गलस्तद्विवर्जितः //AP_279.015cd/ किञ्चिद्वृक्षोदको देशस् तथा साधारणः स्मृतः /AP_279.016ab/ :p 35 जाङ्गलः पित्तबहुलो मध्यः साधारणः स्मृतः //AP_279.016cd/ रूक्ष्मः शीतश् चलो वायुः पित्तमुष्णं कटुत्रयम् /AP_279.017ab/ स्थिराम्लस्निग्धमधुरं बलाशञ्च प्रचक्षते //AP_279.017cd/ वृद्धिः समानैर् एतेषां विपरीतैर् विपर्ययः /AP_279.018ab/ रसाः स्वाद्वम्ललवणाः श्लेष्मला वायुनाशनाः //AP_279.018cd/ कटुतिक्तकषायाश् च वातलाः श्लेष्मनाशनाः /AP_279.019ab/ कट्वम्ललवणा ज्ञेयास् तथा पित्तविवर्धनाः //AP_279.019cd/ तिक्तस्वादुकषायाश् च तथा पित्तविनाशनाः /AP_279.020ab/ रसस्यैतद्गुणं नास्ति विपाकस्यैतदिष्यते //AP_279.020cd/ वीर्योष्णाः कफवातघ्नाः शीताः पित्तविनाशनाः /AP_279.021ab/ प्रभावतस् तथा कर्म ते कुर्वन्ति च सुश्रुत //AP_279.021cd/ शिशिरे च वसन्ते च निदाघे च तथा क्रमात् /AP_279.022ab/ चयप्रकोपप्रशमाः कफस्य तु प्रकीर्तिताः //AP_279.022cd/ निदाघवर्षारात्रौ च तथा शरदि सुश्रुत /AP_279.023ab/ चयप्रकोपप्रशमाः पवनस्य प्रकीर्तिताः //AP_279.023cd/ मेघकाले च शरदि हेमन्ते च यथाक्रमात् /AP_279.024ab/ चयप्रकोपप्रशमास् तथा पित्तस्य कीर्तिताः //AP_279.024cd/ वर्षाद्यो विसर्गस्तु हेमन्ताद्यास् तथा त्रयः /AP_279.025ab/ शिशिराद्यास् तथादानं ग्रीष्मान्ता ऋतवस्त्रयः //AP_279.025cd/ सौम्यो विसर्गस्त्वादानमाग्नेयं परिकीर्तितम् /AP_279.026ab/ वर्षादींस्त्रीनृतून् सोमश् चरन् पर्यायशो रसान् //AP_279.026cd/ जनयत्यम्ललवणमधुरांस्त्रीन् यथाक्रमम् /AP_279.027ab/ शिशिरादीनृतूनर्कश् चरन् पर्ययशो रसान् //AP_279.027cd/ :p 36 विवर्धयेत्तथा तिक्तकषायकटुकान् क्रमात् /AP_279.028ab/ यथा रजन्यो वर्धन्ते वलमेकं हि वर्धते //AP_279.028cd/ क्रमशो ऽथ मनुष्याणां हीयमानासु हीयते /AP_279.029ab/ rÃtribhuktadinÃnäca वयसश् च तथैव च //AP_279.029cd/ आदिमध्यावसानेषु कफपित्तसमीरणाः /AP_279.030ab/ प्रकोपं यान्ति कोपादौ काले तेषाञ्चयः स्मृतः //AP_279.030cd/ प्रकोपोत्तरके काले शमस्तेषां प्रकीर्तितः /AP_279.031ab/ अदिभोजनतो विप्र तथा चाभोजनेन च //AP_279.031cd/ रोगा हि सर्वे जायन्ते वेगोदीरणधारणैः /AP_279.032ab/ अन्नेन कुक्षेर्द्वावंशावेकं पानेन पूरयेत् //AP_279.032cd/ आश्रयं पवनादीनां तथैकमवशेषयेत् /AP_279.033ab/ व्याधेर् निदानस्य तथा विपरीतमथौषधम् //AP_279.033cd/ कर्तव्यमेतदेवात्र मया सारं प्रकीर्तितम् /AP_279.034ab/ नाभेरूर्ध्वमधश् चैव गुदश्रोण्योस्तथैव च //AP_279.034cd/ बलाशपित्तवातानां देहे स्थानं प्रकीर्तितं /AP_279.035ab/ तथापि सर्वगाश् चैते देहे वायुर्विशेषतः //AP_279.035cd/ देहस्य मध्ये हृदयं स्थानं तन्मनसः स्मृतम् /AP_279.036ab/ कृशो ऽल्पकेशश् चपलो बहुवाग्विषमानलः //AP_279.036cd/ व्योमगश् च तथा स्वप्ने वातप्रकृतिरुच्यते /AP_279.037ab/ अकालपलितः क्रोधी प्रस्वेदी मधुरप्रियः //AP_279.037cd/ स्वप्ने च दीप्तिमत्प्रेक्षी पित्तप्रकृतिरुच्यते /AP_279.038ab/ दृढाङ्गः स्थिरचित्तश् च सुप्रभः स्निग्धसूर्धजः //AP_279.038cd/ शुद्धाम्बुदर्शी स्वप्ने च कफप्रकृतिको नरः /AP_279.039ab/ :p 37 तामसा राजसाश् चैव सात्विकाश् च तथा स्मृताः //AP_279.039cd/ मनुष्या मुनिर्शादूल वातपित्तकफात्मकाः /AP_279.040ab/ रक्तपित्तं व्यवायाच्च गुरुकर्मप्रवर्तनैः //AP_279.040cd/ कदन्नभोजनाद्वायुर्देहे शोकाच्च कुप्यति /AP_279.041ab/ विदाहिनां तथोल्कानामुष्णान्नाध्वनिसेविनां(1) //AP_279.041cd/ पित्तं प्रकोपमायाति भयेन च तथा द्विज /AP_279.042ab/ अत्यम्बुपानगुर्वन्नभोजिनां भुक्तशायिनाम् //AP_279.042cd/ श्लेकेष्माप्रकोपमायाति तथा ये चालसा जनाः /AP_279.043ab/ वाताद्युत्थानि रोगाणि ज्ञात्वा शाम्यानि लक्षणैः //AP_279.043cd/ अस्थिभङ्गः कषायत्वमास्ये शुष्कास्यता तथा /AP_279.044ab/ जृम्भणं लोमहर्षश् च वातिकव्याधिलक्षणम् //AP_279.044cd/ नखनेत्रशिराणान्तु पीतत्वं कटुता मुखे /AP_279.045ab/ तृष्णा दाहोष्णता चैव पित्तव्याधिनिदर्शनम् //AP_279.045cd/ आलस्यञ्च प्रसेकश् च गुरुता मधुरास्यता /AP_279.046ab/ u«ïÃbhilëità चेति श्लैष्मिकव्याधिलक्षणम् //AP_279.046cd/ स्निग्धोष्णमन्नमभ्यङ्गस्तैलपानादि वातनुत् /AP_279.047ab/ आज्यं क्षीरं सिताद्यञ्च चन्द्ररश्म्यादि पित्तनुत् //AP_279.047cd/ सक्षौद्रं त्रिफलातैलं व्यायामादि कफापहम् /AP_279.048ab/ सर्वरोगप्रशान्त्यै स्यद्विष्णोर्ध्यानञ्च पूजनम् //AP_279.048cd/ :e इत्य् आग्नेये महापुराणे सर्वरोगहराण्यौषधानि नामोनाशीत्यधिकद्विशततमो ऽध्यायः :n तथोल्कानामुष्मणामध्वसेविनामिति ख.. :p 38 % छप्तेर् {280} :Ó अथाशीत्यधिकद्विशततमो ऽध्यायः ॥ रसादिलक्षणं धन्वन्तरिर् उवाच रसादिलक्षणं वक्ष्ये भेषजानां गुणं शृणु /AP_280.001ab/ रसवीर्यविपाकज्ञो नृपादीन्रक्षयेन्नरः //AP_280.001cd/ रसाः स्वाद्वम्ललवणाः सोमजाः परिकीर्तिताः /AP_280.002ab/ कटुतिक्तकषायानि तथाग्नेया महाभुज //AP_280.002cd/ त्रिधा विपाको द्रव्यस्य कट्वम्ललवणात्मकः /AP_280.003ab/ द्विधा वीय्य समुद्दिष्टमुष्णं शीतं तथैव च //AP_280.003cd/ अनिर्देश्यप्रभावश् च ओषधीनां द्विजोत्तम /AP_280.004ab/ मधुरश् च कषायश् च तिक्तश् चैव तथा रसः //AP_280.004cd/ शीतवीर्याः समुद्दिष्टाः शेषास्तूष्णाः प्रकीर्तिताः /AP_280.005ab/ गुडुची तत्र तिक्तपि भवत्युष्णातिवीर्यतः //AP_280.005cd/ उष्णा कषायापि तथा पथ्या भवति मानद /AP_280.006ab/ मधुरोपि तथा मांस उष्ण एव प्रकीर्तितः //AP_280.006cd/ लवणो मध्रश् चैव विपाकमधुरौ स्मृतौ /AP_280.007ab/ अम्लोष्णश् च तथा प्रोक्तः शेषाः कटुविपाकिनः //AP_280.007cd/ वीर्यपाके विपर्यस्ते प्रभावात्तत्र निश् चयः /AP_280.008ab/ मधुरो ऽपि कटुः पाके यच्च क्षौद्रं(1) प्रकीर्तितं //AP_280.008cd/ क्वाथयेत् षोडशगुणं विवेद्द्रव्याच्चतुर्गुणम् /AP_280.009ab/ :n 1 यवक्षौद्रमिति ख.. :p 39 कल्पनैषा कषायस्य यत्र नोक्तो विधिर्भवेत् //AP_280.009cd/ कषायन्तु भवेत्तोयं स्नेहपाके चतुर्गुणं(1) /AP_280.010ab/ द्रव्यतुल्यं समुद्धृत्य द्रव्यं स्नेहं क्षिपेद्बुधः //AP_280.010cd/ तावत्प्रमाणं द्रव्यस्य स्नेहपादं ततः क्षिपेत् /AP_280.011ab/ तोयवर्जन्तु यद्द्रव्यं स्नेहद्रव्यं तथा भवेत् //AP_280.011cd/ संवर्तितौषधः पाकः स्नेहानां परिकीर्तितः /AP_280.012ab/ तत्तुल्यता तु लेह्यस्य तथा भवति सुश्रुत(2) //AP_280.012cd/ स्वच्छमल्पौषधं क्वाथं कषायञ्चोक्तवद्भवेत् /AP_280.013ab/ अक्षं चूर्णस्य निर्दिष्टं कषायस्य चतुष्पलं //AP_280.013cd/ मध्यमैषा स्मृता मात्रा नास्ति मात्राविकल्पना /AP_280.014ab/ वयः कालं बलं वह्निं देशं द्रव्यं रुजं तथा //AP_280.014cd/ समवेक्ष्य महाभाग मात्रायाः कल्पना भवेत् /AP_280.015ab/ सौम्यास्तत्र रसाः प्रायो विज्ञेया धातुवर्धनाः //AP_280.015cd/ मधुरास्तु विशेषेण विज्ञेया धातुवर्धनाः /AP_280.016ab/ do«Ãïäcaiva धातूनां द्रव्यं समगुणन्तु यत् //AP_280.016cd/ तदेव वृद्धये ज्ञेयं विपरीतं क्षमावहम् /AP_280.017ab/ उपस्तम्भत्रयं प्रोक्तं देहे ऽस्मिन्मनुजोत्तम //AP_280.017cd/ आहारो मैथुनं निद्रा तेषु यत्नः सदा भवेत् /AP_280.018ab/ असेवनात् सेवनाच्च अत्यन्तं नाशमाप्नुयात् //AP_280.018cd/ क्षयस्य बृंहणं कार्यं स्थुलदेहस्य कर्षणम् /AP_280.019ab/ रक्षणं मध्यकायस्य देहभेदास्त्रयो मताः //AP_280.019cd/ :n 1 स्नेहपाके च तद्गुणमिति ख.. 2 तत्तुल्यताप्यस्य तथा यथा भवति सुश्रुत इति ख.. :p 40 उपक्रमद्वयं प्रोक्तं तर्पणं वाप्यतर्पणं /AP_280.020ab/ हिताशी च मिताशी च जीर्णाशी च तथा भवेत् //AP_280.020cd/ ओषधीनां पञ्चविधा तथा भवति कल्पना /AP_280.021ab/ रसः कल्कः शृतः शीतः फाण्डश् च मनुजोत्तम //AP_280.021cd/ रसश् च pŬako ज्ञेयः कल्क आलोडिताद् भवेत् /AP_280.022ab/ क्वथितश् च शृतो ज्ञेयः शीतः पर्युषितो निशां //AP_280.022cd/ सद्योभिशृतपूतं यत् तत् फाण्टमभिधीयते /AP_280.023ab/ करणानां शतञ्चैव षष्टिश् चैवाधिका स्मृता //AP_280.023cd/ यो वेत्ति स ह्य् अजेयः स्थात्सम्बन्धे वाहुशौण्डिकः /AP_280.024ab/ आहारशुद्धिरग्न्यर्थमग्निमूलं बलं नृणां //AP_280.024cd/ sasindhutriphaläcÃdyÃtsurÃj¤i अभिवर्णदां /AP_280.025ab/ जाङ्गलञ्च रसं सिन्धुयुक्तं दधि पयः कणां //AP_280.025cd/ रसाधिकं समं कुर्यान्नरो वाताधिको ऽपि वा /AP_280.026ab/ निदाघे मर्दनं प्रोक्तं शिशिरे च समं बहु //AP_280.026cd/ वसन्ते मध्यमं ज्ञेयन्निदाघे मर्दनोल्वणं /AP_280.027ab/ त्वचन्तु प्रथमं मर्द्यमङ्गञ्च तदनन्तरं //AP_280.027cd/ स्नायुरुधिरदेहेषु अस्थि भातीव मांसलं /AP_280.028ab/ स्कन्धौ बाहू तथैवेह तथा जङ्घे सजानुनी //AP_280.028cd/ अरिवन्मर्दयेत् प्रज्ञो जत्रु वक्षश् च पूर्ववत् /AP_280.029ab/ अङ्गसन्धिषु सर्वेषु ni«pŬya बहुलं तथा //AP_280.029cd/ प्रसारयेदङ्गसन्धीन्न च क्षेपेण चाक्रमात् /AP_280.030ab/ नीजीर्णे तु श्रमं कुर्यान्न भुक्त्वा पीतवान्नरः //AP_280.030cd/ दिनस्य तु चतुर्भाग ऊर्ध्वन्तु प्रहरार्धके /AP_280.031ab/ :p 41 व्यायामं नैव कर्तव्यं स्नायाच्छीताम्बुना सकृत् //AP_280.031cd/ वार्युष्णञ्च श्रमं जह्याद्धृदा श्वासन्न धारयेत् /AP_280.032ab/ व्यायामश् च कफं हन्याद्वातं हन्याच्च मर्दनं //AP_280.032cd/ स्नानं पित्ताधिकं हन्यात्तस्यान्ते चातपाः प्रियाः /AP_280.033ab/ आतपक्लेशकर्मादौ क्षेमव्यायामिनो नराः //AP_280.033cd/ :e इत्य् आग्नेये महापुराणे रसादिलक्षणं नामाशीत्यधिकद्विसततमो ऽध्यायः ॥ % छप्तेर् {281} :Ó अथैकाशीत्यधिकद्विशततमो ऽध्यायः वृक्षायुर्वेदः धन्वन्तरिर् उवाच वृक्षायुर्वेदमाख्यास्ये प्लक्षश्चोत्तरतः शुभः /AP_281.001ab/ प्राग्वटो याम्यतस्त्वाम्र आप्ये ऽश्वत्थः कर्मेण तु //AP_281.001cd/ दक्षिणां दिशमुत्पन्नाः समीपे कण्टकद्रुमाः /AP_281.002ab/ उद्यानं गृहवासे(1) स्यात् तिलान् वाप्यथ पुष्पितान् //AP_281.002cd/ गृह्णीयाद्रोपयेद्वृक्षान् द्विजञ्चन्द्रं प्रपूज्य च /AP_281.003ab/ ध्रुवाणि पञ्च वायव्यं हस्तं प्राजेशवैष्णवं //AP_281.003cd/ नक्षत्राणि तथा मूलं शस्यन्ते द्रुमरोपणे /AP_281.004ab/ प्रवेशयेन्नदीवाहान् पुष्करिण्यान्तु(2) कारयेत् //AP_281.004cd/ :n 1 गृहवामे इति ञ.. 2 पुष्करिण्यान्त्विति पाठो न सम्यक् प्रतिभाति :p 42 हस्ता मघा तथा मैत्रमाद्यं पुष्यं सवासवं /AP_281.005ab/ जलाशयसमारम्भे वारुणञ्चोत्तरात्रयम् //AP_281.005cd/ संपूज्य वरुणं विष्णुं पर्जन्यं तत् समाचरेत् /AP_281.006ab/ अरिष्टाशोकपुन्नागशिरीषाः सप्रियङ्गवः //AP_281.006cd/ अशोकः कदली जम्बुस् तथा vakuladìimÃ÷ /AP_281.007ab/ सायं प्रातस्तु घर्मर्तौ शीतकाले दिनान्तरे //AP_281.007cd/ वर्षारत्रौ भुवः शोषे सेक्तव्या रोपिता द्रुमाः /AP_281.008ab/ उत्तमं विंशतिर्हस्ता मध्यमं षोडशान्तरम् //AP_281.008cd/ स्थानात् स्थानान्तरं कार्यं वृक्षाणां द्वादशावरं /AP_281.009ab/ विफलाः स्युर्घना वृक्षाः शस्त्रेणादौ हि शोधनम् //AP_281.009cd/ विडङ्गघृतपङ्काक्तान् सेचयेच्छीतवारिणा /AP_281.010ab/ फलनाशे कुलथैश् च मासैर् मुद्गैर् यवैस्तिलैः //AP_281.010cd/ घृतशीतपयःसेकः फलपुष्पाय सर्वदा /AP_281.011ab/ आविकाजशकृच्चूर्णम् यवचूर्णं तिलानि च //AP_281.011cd/ गोमांसमुदकञ्चैव सप्तरात्रं निधापयेत् /AP_281.012ab/ उत्सेकः सर्ववृक्षाणां फलपुष्पादिवृद्धिदः //AP_281.012cd/ मत्स्याम्भसा तु सेकेन वृद्धिर्भवति शाखिनः /AP_281.013ab/ विडङ्गतण्डुलोपेतं मत्स्यं मांसं हि दोहदं /AP_281.013cd/ सर्वेषामविशेषेण वृक्षाणां रोगमर्दनम् //AP_281.013ef/ :e इत्य् आग्नेये महापुराणे वृक्षायुर्वेदो नामैकाशीत्यधिकद्विशततमो ऽध्यायः ॥ :p 43 % छप्तेर् {282} :Ó अथ द्व्यशीत्यधिकद्विशततमो ऽध्यायः नानारोगहराण्यौषधानि धन्वन्तरिर् उवाच सिंही शटी(1) निशायुग्मं वत्सकं क्वाथसेवनं /AP_282.001ab/ शिशोः सर्वातिसारेषु स्तन्यदोषेषु शस्यते //AP_282.001cd/ शृङ्गीं सकृष्णातिविषां चूर्णितां मधुना लिहेत् /AP_282.002ab/ एका चातिविशा काशच्छर्दिज्वरहरी शिशोः //AP_282.002cd/ बालैः सेव्या वचा साज्या सदुग्धा वाथ तैलयुक् /AP_282.003ab/ यष्टिकां शङ्खपुष्पीं वा बालः क्षीरान्वितां पिवेत् //AP_282.003cd/ वाग्रूपसम्पद्युक्तायुर्मेधाश्रीर्वर्धते शिशोः /AP_282.004ab/ वचाह्यग्निशिखावासाशुण्ठीकृष्णानिशागदं //AP_282.004cd/ सयष्टिसैन्धवं बालः प्रातर्मेधाकरं पिवेत् /AP_282.005ab/ देवदारुमहाशिग्रुफलत्रयपयोमुचां //AP_282.005cd/ क्वाथः सकृष्णा मृद्वीका कल्कः सर्वान् कृमीन्हरेत् /AP_282.006ab/ त्रिफलाभृङ्गविश्वानां रसेषु मधुसर्पिषोः //AP_282.006cd/ मेषीक्षीरे च गोमूत्रे सिक्तं रोगे हितं शिशोः /AP_282.007ab/ नासारक्तहरो नस्याद्दुर्वारस इहोत्तमः //AP_282.007cd/ लशुनार्द्रकशिग्रूणां रसः कर्णस्य पूरणम् /AP_282.008ab/ तैलमार्द्रकजात्यं वा शूलहा(2) चौष्ठरोगनुत्(3) //AP_282.008cd/ :n 1 सिंही षष्टीति ख.. 2 शूलहा इत्य् अत्र पुंस्त्वनिर्देश आर्षः 3 मूत्रहा शोषरोगनुदिति ञ.. :p 44 जातीपत्रं फलं व्योषं कवलं मूत्रकं निशा /AP_282.009ab/ दुग्धक्वाथे ऽभयाकल्के सिद्धं तैलं द्विजार्तिनुत् //AP_282.009cd/ धान्याम्बु नारिकेलं गोमूत्रं क्रमूकविश्वयुक् /AP_282.010ab/ क्वाथितं कबलं कार्यमधिजिह्वाधिशान्तये //AP_282.010cd/ साधितं लाङ्गलीकल्के तैलं निर्गुण्डिकारसैः /AP_282.011ab/ गण्डमालागलगण्डौ नाशयेन्नस्यकर्मणा //AP_282.011cd/ पल्लवैर् अर्कपूतीकस्नुहीरुग्घातजातिकैः /AP_282.012ab/ उद्वर्तयेत् सगोमूत्रः सर्वत्वग्दोषनाशनैः //AP_282.012cd/ वाकुची सतिला भुक्ता वत्सरात् कुष्ठनाशनी /AP_282.013ab/ पथ्या भल्लातकी तैलगुडपिण्डी तु कुष्ठजित् //AP_282.013cd/ पूतीकवह्निरजनी त्रिफलाव्योषचूर्णयुक् /AP_282.014ab/ तक्रं गुदाङ्कुरे पेयं भक्ष्या वा सगुडाभया //AP_282.014cd/ फलदार्वीविषाणान्तु क्वाथो धात्रीरसो ऽथवा /AP_282.015ab/ पातव्यो रजनीकल्कः क्षौद्राक्षौद्रप्रमेहिणा //AP_282.015cd/ वासागर्भो व्याधिघातक्वाथ एरण्डतैलयुक् /AP_282.016ab/ वातशोणितहृत् पानात् पिप्पली स्यात् प्लीहाहरी //AP_282.016cd/ सेव्या जठरिणा कृष्णा स्नुक्षीरवहुभाविता /AP_282.017ab/ पयो वा रच्यदन्त्याग्निविडङ्गव्योषकल्कयुक् //AP_282.017cd/ ग्रन्थिकोग्राभया कृष्णा विडङ्गाक्ता घृते स्थिता /AP_282.018ab/ सांसन्तक्रं ग्रहण्यर्शःपाण्डुगुल्मकृमीन् हरेत् //AP_282.018cd/ फलत्रयामृता वासा तिक्तभूनिम्बजस् तथा /AP_282.019ab/ क्वाथः समाक्षिको हन्यात् पाण्डुरोगं सकामलं //AP_282.019cd/ रक्तपित्ती पिवेद्वासासुरसं ससितं मधु /AP_282.020ab/ :p 45 वरीद्राक्षाबलाशुण्ठीसाधितं वा पयः पृथक् //AP_282.020cd/ वरी विदारी पथ्या बलात्रयं सवासकं /AP_282.021ab/ श्वदंष्ट्रामधुसर्पिर्भ्यामालिहेत् क्षयरोगवान् //AP_282.021cd/ पथ्याशिग्रुकरञ्जार्कत्वक्सारं मधुसिन्धुमत् /AP_282.022ab/ समूत्रं विद्रधिं हन्ति परिपाकाय तन्त्रजित् //AP_282.022cd/ त्रिवृता जीवती दन्ती मञ्जिष्ठा शर्वरीद्वयं /AP_282.023ab/ तार्क्षजं निम्बपत्रञ्च लेपः शस्तो भगन्दरे //AP_282.023cd/ रुग्घातजनीलाक्षाचूर्णाजक्षौद्रसंयुता /AP_282.024ab/ वासोवत्तिर्व्रणे योज्या शोधनी गतिनाशनी //AP_282.024cd/ श्यामायष्टिनिशालोध्रपद्मकोत्पलचन्दनैः /AP_282.025ab/ समरीचैः शृतं तैलं क्षीरे स्याद्ब्रणरोहणं //AP_282.025cd/ श्रीकार्पासदलैर् भस्मफलोपलवणा निशा /AP_282.026ab/ तत्पिण्डीस्वेदनं ताम्रे सतैलं स्यात् क्षतौषधं //AP_282.026cd/ कुम्भीसारं पयोयुक्तं वह्निदग्धं व्रणे लिपेत् /AP_282.027ab/ तदेव नाशयेत्सेकान्नारिकेलरजोघृतम् //AP_282.027cd/ विष्वाजमोदसिन्धूत्थचिञ्चात्वग्भिः समाभया /AP_282.028ab/ तक्रेणोष्णाम्बुना वाथ पीतातीसारनाशनी //AP_282.028cd/ वत्सकातिविषाविश्वविल्लमुस्तशृतं जलं /AP_282.029ab/ सामे पुराणे ऽतीसारे सामृक्शूले च पाययेत् //AP_282.029cd/ अङ्गारदग्धं सुगतं सिन्धुमुष्णाम्बुना पिवेत् /AP_282.030ab/ शूलवानथ वा तद्धि सिन्धुहिंगुकणाभया //AP_282.030cd/ कटुरोहोत्कणातङ्कलाजचूर्णं(1) मधुप्लुतं /AP_282.031ab/ :n 1 कटुरोहोत्पलातङ्कलाजचूर्णमिति ट.. :p 46 वस्त्रच्छिद्रगतं वक्त्रे न्यस्तं तृष्णां विनाशयेत् //AP_282.031cd/ पाठादार्वीजातिदलं द्राक्षामूलफलत्रयैः(1) /AP_282.032ab/ साधितं समधु क्वाथं कवलं मुखपापहृत् //AP_282.032cd/ कृष्णातिविषतिक्तेन्द्रदारूपाठापयोमुचां /AP_282.033ab/ क्वाथो मूत्रे शृतः क्षौद्री सर्वकण्ठगदापहः //AP_282.033cd/ पथ्यागोक्षुरदुस्पर्शराजवृक्षशिलाभिदां /AP_282.034ab/ कषायः समधुः पीतो मूत्रकृच्छ्रं व्यपोहति //AP_282.034cd/ वंशत्वग्वरुणक्वाथः शर्कराश्मविघातनः /AP_282.035ab/ शाखोटक्वाथसक्षौद्रक्षीराशी श्लीपदी भवेत् //AP_282.035cd/ मासार्कत्वक्पयस्तैलं मधुसिक्तञ्च सैन्धवं /AP_282.036ab/ पादरोगं हरेत्सर्पिर्जालकुक्कुटजं तथा //AP_282.036cd/ शुण्ठीसीवर्चलाहिङ्गुचूर्णं ÓÆïÂhÅrasair घृतम् /AP_282.037ab/ रुजं हरेदथ क्वाथो विद्धि बद्धाग्निसाधने //AP_282.037cd/ सौवर्चलाग्निहिङ्गूनां सदीप्यानां रसैर् युतं /AP_282.038ab/ विडदीप्यकयुक्तं वा तक्रं गुल्मातुरः पिवेत् //AP_282.038cd/ धात्रीपटोलमुद्गानां क्वाथः साज्यो विसर्पहा /AP_282.039ab/ शुण्ठीदारुनवाक्षीरक्वाथो मूत्रान्वितो ऽपरः //AP_282.039cd/ सव्योषायोरजःक्षारः फलक्वाथश् च शोथहृत् /AP_282.040ab/ गुडशिग्रुत्रिवृद्धिश् च सैन्धवानां रजोयुतः //AP_282.040cd/ त्रिवृताफलकक्वाथः सगुडः स्याद्विरेचनः /AP_282.041ab/ वचाफलकषायोत्थं पयो वमनकृभवेत् //AP_282.041cd/ त्रिफलायाः पलशतं पृथग्भृङ्गजभावितम् /AP_282.042ab/ :n 1 द्राक्षामृतफलत्रयैर् इति ञ.. , ट.. च :p 47 विडङ्गं लोहचूर्णञ्च दशभागसमन्वितम् //AP_282.042cd/ शतावरीगुडुच्यग्निपलानां शतविंशतिः(1) /AP_282.043ab/ मध्वाज्यतिलजैर् लिह्याद्बलीपलितवर्जितः //AP_282.043cd/ शतमब्दं हि जीवेत सर्वरोगविवर्जितः /AP_282.044ab/ त्रिफला सर्वरोगघ्नी समधुः शर्क्वरान्विता //AP_282.044cd/ सितामधुघृतैर् युक्ता सकृष्णा त्रिफला तथा /AP_282.045ab/ पथ्याचित्रकशुण्ठाश् च गुडुचीमुषलीरजः //AP_282.045cd/ सगुडं भक्षितं रोगहरं त्रिशतवर्षकृत् /AP_282.046ab/ किञ्चिच्चूर्णं जवापुष्पं पिण्डितं विसृजेज्जले //AP_282.046cd/ तैलं भवेद् घृताकारं किञ्चिच्चूर्णं जलान्वितं /AP_282.047ab/ धूपार्थं दृश्यते चित्रं वृषदंशजरायुना //AP_282.047cd/ पुनर्माक्षिकधूपेन दृश्यते तद्यथा पुरा /AP_282.048ab/ कर्पूरजलकाभेकतैलं(2) पाटलिमूलयुक् //AP_282.048cd/ पिष्ट्वा लिप्य पदे द्वे च चरेदङ्गारके नरः /AP_282.049ab/ तृणउत्थानादिकं व्यूह्य दर्शयन्वै कुतूहलं //AP_282.049cd/ विषग्रहरुजध्वंसक्षुद्रनर्म च कामिकं /AP_282.050ab/ तत्ते षट्कर्मकं प्रोक्तं सिद्धिद्वयसमाश्रयं //AP_282.050cd/ मन्त्रध्यानौषधिकथामुद्रेज्या यत्र मुष्टयः /AP_282.051ab/ चतुर्वर्गफलं प्रोक्तं यः पठेत्स दिवं व्रजेत् //AP_282.051cd/ :e इत्य् आग्नेये महापुराणे नानारोगहराण्यौषधानि नाम द्व्यशीत्यधिकद्विशततमो ऽध्यायः ॥ :n 1 पञ्चविशतिरिति ञ.. , ट.. च 2 कर्पूरजहुकातैलमिति ख.. / कर्पूरजानुकातैलमिति ज.. :p 48 % छप्तेर् {283} :Ó अथ त्र्यशीत्यधिकद्विशततमो ऽध्यायः मन्त्ररूपौषधकथनं धन्वन्तरिर् उवाच आयुरारोग्यकर्तर ओंकारद्याश् च नाकदाः /AP_283.001ab/ ओंकारः परमो मन्त्रस्तं जप्त्वा चामरो भवेत् //AP_283.001cd/ गायत्री परमो मन्त्रस्तं जप्त्वा भुक्तिमुक्तिभाक् /AP_283.002ab/ ओं नमो नारायणाय मन्त्रः सर्वार्थसाधकः //AP_283.002cd/ ओं नमो भगवते वासुदेवाय सर्वदः /AP_283.003ab/ ओं हूं नमो विष्णवे मन्त्रोयञ्चौषधं परं //AP_283.003cd/ अनेन देवा ह्य् असुराः सश्रियो निरुजो ऽभवत् /AP_283.004ab/ भूतानामुपकारश् च तथा धर्मो महौषधम् //AP_283.004cd/ धर्मः सद्धर्मकृद्धर्मी एतैर् धर्मैश् च निर्मलः /AP_283.005ab/ श्रीदः श्रीषः श्रीनिवासः श्रीधरः श्रीनिकेतनः //AP_283.005cd/ श्रियः पतिः श्रीपरम एतैः श्रियमवाप्नुयात् /AP_283.006ab/ कामी कामप्रदः कामः कामपालस् तथा हरिः //AP_283.006cd/ आनन्दो माधवश् चैव नाम कामाय वै हरेः /AP_283.007ab/ रामः परशुरामश् च नृसिंहो विष्णुरेव च //AP_283.007cd/ त्रिविक्रमश् च नामानि जप्तव्यानि जिगीषुभिः /AP_283.008ab/ विद्यामभ्यस्यतां नित्यं जप्तव्यः पुरुषोत्तमः //AP_283.008cd/ दामोदरो बन्धहरः पुष्कराक्षो ऽक्षिरोगनुत् /AP_283.009ab/ हृषीकेशो भयहरो जपेदौषधकर्मणि //AP_283.009cd/ :p 49 अच्युतञ्चामृतं मन्त्रं सङ्ग्रामे चापराजितः /AP_283.010ab/ जलतारे नारसिंहं पूर्वादौ क्षेमकामवान् //AP_283.010cd/ चक्रिणङ्गदिनञ्चैव शार्ङ्गिणं खड्गिनं स्मरेत् /AP_283.011ab/ नारायणं सर्वकाले नृसिंहो ऽखिलभीतिनुत् //AP_283.011cd/ गरुडध्वजश् च विषहृत् वासुदेवं सदाजपेत् /AP_283.012ab/ धान्यादिस्थापने स्वप्ने अनन्ताच्युतमीरयेत् //AP_283.012cd/ नारायणञ्च दुःस्वप्ने दाहादौ जलशायिनं /AP_283.013ab/ हयग्रीवञ्च विद्यार्थी जगत्सूतिं सुताप्तये /AP_283.013cd/ बलभद्रं शौरकार्ये(1) एकं नामार्थसाधकम्(2) //AP_283.013ef/ :e इत्य् आग्नेये महापुराणे मन्त्ररूपौषधकथनं नाम त्र्यशीत्यधिकद्विशततमो ऽध्यायः % छप्तेर् {284} :Ó अथ चतुरशीत्यधिकद्विशततमो ऽध्यायः मृतसञ्जीवनीकरसिद्धयोगः धन्वन्तरिर् उवाच सिद्धयोगान् पुनर्वक्षे मृतसञ्जीवनीकरान्/AP_284.001ab/ ÃtreyabhëitÃn दिव्यान् सर्वव्याधिविमर्दनान्(3) //AP_284.001cd/ आत्रेय उवाच विल्वादिपञ्चमूलस्य क्वाथः स्याद्वातिके ज्वरे /AP_284.002ab/ पावनं पिप्पलीमूलं गुडूची विष्वजो ऽथ वा //AP_284.002cd/ :n 1 वीरकार्ये इति ख.. 2 एकनामाथ सर्थकमिति ख.. , ञ.. च 3 सर्वव्याधिविनाशकानिति ख.. :p 50 आमलक्यभया कृष्ण वह्निः सर्वज्वरान्तकः /AP_284.003ab/ विल्वाग्निमन्थश्योनाककाश्मर्यः पार्ला स्थिरा //AP_284.003cd/ त्रिकण्टकं पृश्नपर्णी वृहती कण्टकारिकाः /AP_284.004ab/ ज्वराविपाकपार्श्वार्तिकाशनुत् कुशमूलकम् //AP_284.004cd/ गुडूची पर्पटी मुस्तं किरातं विश्वभेषजम् /AP_284.005ab/ वातपित्तज्वरे देयं पञ्चभद्रमिदं स्मृतम् //AP_284.005cd/ त्रिवृद्विशालकटुकात्रिफलारग्बधैः कृतः /AP_284.006ab/ स्ंस्कारो भेदनक्वाथः पेयः सर्वज्वरापहः //AP_284.006cd/ देवदारुबलावासात्रिफलाव्योपपद्मकैः(1) /AP_284.007ab/ सविडङ्गैः सितातुल्यं तच्चुर्णं पञ्चकाशजित् //AP_284.007cd/ दशमूलीशटीरास्नापिप्पलीबिल्वपौष्करैः /AP_284.008ab/ शृङ्गीतामलकीभार्गीगुडूचीनागवल्लिभिः //AP_284.008cd/ यवाग्रं विधिना सिद्धं कशायं वा पिवेन्नरः /AP_284.009ab/ काशहृद्ग्रहणीपार्श्वहिक्वाश्वासप्रशान्तये //AP_284.009cd/ मधुकं मधुना युक्तं विप्पलीं शर्करान्वितां /AP_284.010ab/ नागरं गुडसंयुक्तं हिक्वाघ्नं लावणत्रयम् //AP_284.010cd/ कारव्यजाजीमरिचं द्राक्षा v­k«Ãmladìimam /AP_284.011ab/ सौवर्चलं गुडं क्षौद्रं सर्वारोचननाशनम् //AP_284.011cd/ शृङ्गवेररसञ्चैव मधुना सह पाययेत् /AP_284.012ab/ अरुचिश्वासकाशघ्नं प्रतिश्यायकफान्तकम् //AP_284.012cd/ वटं शृङ्गी ÓilÃlodhradìimaæ मधुकं मधु /AP_284.013ab/ पिवेत् तण्डुलतोयेन च्छर्दितृष्णानिवारणम् //AP_284.013cd/ :n 1 देवदारुबलारास्नात्रिफलाव्योषपद्मकैर् इति ख.. :p 51 गुडुची वासकं लोध्रं पिप्पलीक्षौद्रसंयुतम् /AP_284.014ab/ कफान्वितञ्जयेद्रक्तं तृष्णाकासज्वरापहम् //AP_284.014cd/ वासकस्य रसस्तद्वत् समधुस्ताम्रजो रसः /AP_284.015ab/ शिरीषपुष्पसुरसभावितं मरिचं हितं //AP_284.015cd/ सर्वार्तिनुन्मसूरो ऽथ पित्तमुक् तण्ड्लीयकं /AP_284.016ab/ निर्गुण्डी शारिवा शेलु रङ्गोलश् च(1) विषापहः //AP_284.016cd/ महौषधं मृतां क्षुद्रां पुष्करं(2) ग्रन्थिकोद्भवं(3) /AP_284.017ab/ पिवेत् कणायुतं क्वाथं mÆrchÃyäca मदेषु च //AP_284.017cd/ hiÇgusaurcalavyo«airdviplÃæÓairgh­tìhakaæ(?) /AP_284.018ab/ चतुर्गुणे गवां मूत्रे सिद्धमुन्मादनाशनं //AP_284.018cd/ शङ्खपुष्पीवत्ताकुष्ठैः सिद्धं ब्राह्मीरसैर् युतं /AP_284.019ab/ पुराणं हन्त्यपस्मारं सोन्मादं मेध्यमुत्तमं //AP_284.019cd/ पञ्चगव्यं घृतं तद्वत् कुष्ठनुच्चाभयायुतं /AP_284.020ab/ पटोलत्रिफलानिम्बगुडुचीधावणीवृषैः //AP_284.020cd/ सकरञ्जैर् घृतं सिद्धं कुष्ठनुद्वज्रकं स्मृतं /AP_284.021ab/ निम्बं पटोलं व्याघ्री च गुडूची वासकं तथा //AP_284.021cd/ कुर्याद्दशपलान् भागान् एकैकस्य सकुट्टितान् /AP_284.022ab/ जलद्रोणे विपक्तव्यं यावत्पादावशेषितं //AP_284.022cd/ घृतप्रस्थम्पचेत्तेन त्रिफलागर्भसंयुतं(4) /AP_284.023ab/ पञ्चतिक्तमिति ख्यातं सर्पिः कुष्ठविनाशनं //AP_284.023cd/ अशीतिं वातजान्रोगान् चत्वारिंशच्च पैत्तिकान् /AP_284.024ab/ :n 1 वङ्कोलश्चेति ख.. , ञ.. , च 2 पुष्पकमिति ज.. 3 ग्रन्थिलोद्भवमिति ख.. 4 त्रिफलाशर्करायुतमिति ख.. , ञ.. च :p 52 विंशतिं श्लैष्मिकान् कासपीनसार्शोव्रणादिकान् //AP_284.024cd/ हन्त्यन्यान् योगरजो ऽयं यथार्कस्तिमिरं खलु /AP_284.025ab/ त्रिफलायाः कषायेन भृङ्नराजरसेन च //AP_284.025cd/ व्रणप्रक्षालनङ्कुर्यादुपदंशप्रशान्तये /AP_284.026ab/ पटीलदलचूर्णेन dìimatvagrajo ऽथ वा //AP_284.026cd/ गुण्डयेच्च गजेनापि(1) त्रिफलाचूर्णकेन च /AP_284.027ab/ त्रिफलायोरजोयष्ठिमार्कवोत्पलमारिचैः //AP_284.027cd/ समैन्धवैः पचेत्तैलमभ्यङ्गाच्छर्दिकापहं /AP_284.028ab/ सक्षीरान् मार्कवरसान् द्विप्रस्थमधुकोत्पलैः //AP_284.028cd/ पचेत्तु तैलकुडवं तन्नस्यं पलितापहं /AP_284.029ab/ निम्बम्पटोलं त्रिफला गुडूची स्वदिरं वृषं //AP_284.029cd/ भूनिम्बपाठात्रिफलागुडूचीरक्तचन्दनं /AP_284.030ab/ योगद्वयं ज्वरं हन्ति कुष्ठविस्फोटकादिकं //AP_284.030cd/ पटोलामृतभूनिम्बवासारिष्टकपर्पटैः /AP_284.031ab/ खदिरान्तयुतैः क्वाथो विस्फोटज्वरशान्तिकृत् //AP_284.031cd/ दशमूली च्छिन्नरुहा पथ्या दारु पुनर्नवा /AP_284.032ab/ ज्वरविद्रधिशोथेषु शिग्रुविश्वजिता हिताः //AP_284.032cd/ मधूकं निम्बपत्राणि लेपः स्यद्व्रणशोधनः /AP_284.033ab/ त्रिफला खदिरो दार्वी न्यग्रोधातिबलाकुशाः //AP_284.033cd/ निम्बमूलकपत्राणां कषायाः शोधने हिताः /AP_284.034ab/ करञ्जारिष्टनिर्गुण्डीरसो हन्याद्व्रणक्रमीन् //AP_284.034cd/ :n 1 गुण्डयेन्नगजेनापीति ख.. , ञ.. च :p 53 धातकिचन्दनबलासमङ्गामधुकोत्पलैः /AP_284.035ab/ दार्वीमेदोन्वितैर् लेपः समर्पिर्व्रणरोपणः //AP_284.035cd/ गुग्गुलुत्रिफलाव्योषसमांर्शैर् घृतयोगतः /AP_284.036ab/ nìŠdu«Âavraïaæ शूलम्भगन्दरमुखं हरेत् //AP_284.036cd/ हरितकीं मूत्रसिद्धां सतैललवणान्वितां /AP_284.037ab/ प्रातः प्रातश् च सेवेत कफवातामयापहां(1) //AP_284.037cd/ त्रिकटुत्रिफलाक्वाथं(2) सक्षारलवणं पिवेत् /AP_284.038ab/ कफवातात्मकेष्वेव विरेकः कफवृद्धिनुत् //AP_284.038cd/ पप्पलीपिप्पलीमूलवचाचित्रकनागरैः /AP_284.039ab/ क्वाथितं वा पिवेत्पेयमामवातविनाशनं //AP_284.039cd/ रास्नां गुडुचीमेरण्डदेवदारुमहौषधं /AP_284.040ab/ पिवेत् सर्वाङ्गिके वाते सामे सन्ध्यस्थिमज्जगे //AP_284.040cd/ दशमूलकशायं वा पिवेद्धा नागराम्भसा /AP_284.041ab/ शुण्ठीगोक्षुरकक्वाथः प्रातः प्रातिर् निषेवितः //AP_284.041cd/ सामवातकटीशूलपाचनो रुक्प्रणाशनः /AP_284.042ab/ समूलपत्रशाखायाः प्रसारण्याश् च तैलकं //AP_284.042cd/ गुडुच्याः सुरसः कल्कः चूर्णं वा क्वाथमेव च /AP_284.043ab/ प्रभूतकालमासेव्य मुच्यते वातशोणितात् //AP_284.043cd/ पिप्पली वर्धमानं वा सेव्यं पथ्या गुडेन वा /AP_284.044ab/ पटोलत्रिफलातीव्रकटुकासृतसाधितं(3) //AP_284.044cd/ पक्वं पीत्वा जयत्याशु सदाहं वातशोणितं /AP_284.045ab/ :n 1 कफवातविनाशिनीमिति ज.. 2 त्रिकटुत्रिफलाकुष्ठमिति ञ.. 3 पटोलत्रिफलाभिरुकटुकामृतसाधितमिति ख.. , छ.. , ञ.. च :p 54 गुग्गुलं कोष्णशीते(1) तु गुडुची त्रिफलाम्भसा //AP_284.045cd/ बलापुनर् नवैर् अण्डवृहतीद्वयगोक्षुरैः /AP_284.046ab/ सहिङ्गु लवनैः पीतं सद्यो वातरुजापहं //AP_284.046cd/ कार्षिकं पिप्पलीमूलं पञ्चैव लवणानि च /AP_284.047ab/ पिप्पली चित्रकं शुण्ठी त्रिफला त्रिवृता वचा //AP_284.047cd/ द्वौ क्षारौ शाद्वला दन्ती स्वर्णक्षीरी विषाणिका /AP_284.048ab/ कोलप्रमाणां गुटिकां पिवेत् सौवीरकायुतां //AP_284.048cd/ शोथावपाके त्रिवृता प्रवृद्धे चोदरादिके /AP_284.049ab/ क्षीरं शोथहरं दारु वर्षाभूर्नागरैः शुभम् //AP_284.049cd/ सेकस् तथार्कवर्षाभूनिम्बक्वाथेन शोथजित् /AP_284.050ab/ व्योषगर्भं पलाशस्य त्रिगुणे भस्मवारिणि //AP_284.050cd/ साधितं पिवतः सर्पिः पतत्यर्शो न संशयः /AP_284.051ab/ विश्वक्सेनावनिर्गुण्डीसाधितं चापि लावणं //AP_284.051cd/ विडङ्गानलसिन्धूत्थरास्नाग्रक्षारदारुभिः /AP_284.052ab/ तैलञ्चतुर्गुणं सिद्धं कटुद्रव्यं जलेन वा //AP_284.052cd/ गण्डमालापहं तैलमभ्यङ्गात् गलगण्डनुत् /AP_284.053ab/ शटीकुनागबलयक्वाथः क्षीररसे युतम् //AP_284.053cd/ पयस्यापिप्पलीवासाकल्कं सिद्धं क्षये हितम् /AP_284.054ab/ वचाविडभयाशुण्ठीहिङ्गुकुष्ठाग्निदीप्यकान् //AP_284.054cd/ द्वित्रिषट्चतुरेकांशसप्तपञ्चाशिकाः क्रमात् /AP_284.055ab/ चूर्णं पीतं हन्ति गुल्मं उदरं शूलकासनुत् //AP_284.055cd/ पाठानिकुम्भत्रिकटुत्रिफलाग्निषु साधितम् /AP_284.056ab/ :n 1 क्तोष्टुशीते ऽथेति ख.. :p 55 मूत्रेण चूर्णगुटिका गुल्मप्लीहादिमर्दनी //AP_284.056cd/ वासानिम्बपटीलानि त्रिफला वातपित्तनुत्(1) /AP_284.057ab/ लिह्यात् क्षौद्रेण विडङ्गं चूर्णं कृमिविनाशनम् //AP_284.057cd/ विडङ्गसैन्धवक्षारमूत्रेनापि हरीतकी /AP_284.058ab/ शल्लकीवदरीजम्बुपियालाम्रार्जुनत्वचः //AP_284.058cd/ पीताः क्षीरेण मध्वक्ताः पृथक्शीणितवारणाः /AP_284.059ab/ विल्वाम्रघातकीपाठाशुण्ठीमोचरसाः समाः //AP_284.059cd/ पीता रुन्धन्त्यतीसारं गुडतक्रेण दुर्जयम् /AP_284.060ab/ चाङ्गेरीकोलदध्यम्बुनागरक्षारसंयुतम् //AP_284.060cd/ घृतयुक्क्वाथितं पेयं गुदंभ्रसे रुजापहम् /AP_284.061ab/ विडङ्गातिविषामुस्तं दारुपाथाकलिङ्गकम् //AP_284.061cd/ मरीचेन समायुक्तं शोथातीसारनाशनम् /AP_284.062ab/ शर्करासिन्धुशुण्ठीभिः कृष्णामधुगुडेन वा //AP_284.062cd/ द्वे द्वे खादेद्धरीतक्यौ जीवेद्वर्षशतं सुखी /AP_284.063ab/ त्रिफला पिप्पलीयुक्ता सम्ध्वाज्या तथैव सा //AP_284.063cd/ चूर्नमामलकं तेन सुरसेन तु भवितम् /AP_284.064ab/ मध्वाज्यशर्करायुक्तं लिढ्वा स्त्रीशः पयः पिवेत् //AP_284.064cd/ मासपिप्पलिशालीनां यवगोधूमयोस् तथा /AP_284.065ab/ चूर्णभागैः समांशैश् च पचेत् पिप्पलीकां शुभां //AP_284.065cd/ तां भक्षयित्वा च पिवेत् शर्करामधुरं पयः /AP_284.066ab/ नवश् चटकवज्जम्भेद् दशवारान् स्त्रियं ध्रुवम् //AP_284.066cd/ समङ्गाधातकीपुष्पलोध्रनीलोत्पलानि च /AP_284.067ab/ :n 1 त्रिपला चाम्लपित्तनुदिति ख.. , ञ.. च :p 56 एतत् क्षीरेन दातव्यं स्त्रीणां प्रदरनशनं //AP_284.067cd/ वीजङ्कौरण्टकञ्चापि मधुकं श्वेतचन्दनं /AP_284.068ab/ पद्मोत्पलस्य मूलानि मधुकं शर्करातिलान् //AP_284.068cd/ द्रवमाणेषु गर्भेषु गर्भस्यापनमुत्तमं /AP_284.069ab/ देवदारु नभः कुष्ठं(1) नलदं विश्वभेषजं //AP_284.069cd/ लेपः käcikamampa«Âastailayukta÷ शिरोर्तिनुत् /AP_284.070ab/ वस्त्रपूतं क्षिपेत् कोष्णं मिन्धूत्यं कर्णशूलनुत् //AP_284.070cd/ लशुनार्द्रकशिग्रूणां कदल्या वा रसःपृथक् /AP_284.071ab/ बलाशतावरीरास्नामृताः मैरीयकेः पिवेत् //AP_284.071cd/ त्रिफलासहितं सर्पिस्तिमिरघ्नमनुत्तमं /AP_284.072ab/ त्रिफलाव्योषसिन्धूप्त्यैर् घृतं सिद्धं पिवेन्नरः //AP_284.072cd/ चाक्षुष्यम्भेदनं हृद्यं(2) दीपनं क्रफरोगनुत् /AP_284.073ab/ नीलोत्पलस्य किञ्जल्कं गोशकृद्रससंयुतं //AP_284.073cd/ guÂikäjanametat स्यात् दिनरात्र्यन्धयोर्हितं /AP_284.074ab/ यष्टीमधुवचाकृष्णावीजानां कुटजस्य च //AP_284.074cd/ कल्केनालोड्य निम्बस्य कषायो वमनाय सः /AP_284.075ab/ स्निग्धस्विन्नयवन्तोयं प्रदातव्यं विरेचनम् //AP_284.075cd/ अन्यथा योजितं कुर्यात् मन्दाग्निं गौरवारुचिं /AP_284.076ab/ पथ्यासैन्धवकृष्णानां(3) चूर्णमुष्णाम्बुना पिवेत् //AP_284.076cd/ विरेकः सर्वरोगघ्नः श्रेष्ठो नाराचसंज्ञकः /AP_284.077ab/ :n 1 कृष्णमिति ख.. 2 कुष्ठमिति ञ.. 3 पथ्यासैन्धवकुष्ठानामिति ख.. :p 57 सिद्धयोगा मुनिभ्यो ये आत्रेयेण प्रदर्शिताः /AP_284.077cd/ सर्वरोगहराः सर्वयोगाग्र्याः सुश्रुतेन हि //AP_284.077ef/ :e इत्य् आग्नेये महापुराणे मृतसञ्जीवनीकरसिद्धयोगो नाम चतुरशीत्यधिकद्विशततमो ऽध्यायः % छप्तेर् {285} :Ó अथ पञ्चाशीत्यधिकद्विशततमो ऽध्यायः कल्पसागरः धन्वन्तरिर् उवाच कल्पाम्मृत्युञ्चयान्वक्ष्ये ह्य् आयुर्दान्रोगसर्दनान् /AP_285.001ab/ त्रिशती रोगहा सेव्या मध्वाज्यत्रिफलामृता //AP_285.001cd/ पलं पलार्धं कर्षं वा त्रिफलां सकलां तथा /AP_285.002ab/ बिल्वतैलस्य नस्यञ्च मासं पञ्चशती कविः //AP_285.002cd/ रोगापमृत्युबलिजित् तिलं(1) भल्लातकं तथा /AP_285.003ab/ पञ्चाङ्गं वाकूचीचूणं षण्मासं खदिरोदकैः //AP_285.003cd/ क्वाथैः कुष्ठञ्जयेत् सेव्यं चूर्णं नीलकुरुण्टजम् /AP_285.004ab/ क्षिरेण मधुना वापि शतायुः खण्डदुग्धभुक् //AP_285.004cd/ मध्वाज्यशुण्ठीं संसेव्य पलं प्रातः समृद्युजित् /AP_285.005ab/ बलीपलितजिज्जीवेन्माण्डकीचूर्णदुग्धपाः //AP_285.005cd/ उच्चटामधुना कर्षं पयःपा मृत्युजिन्नरः /AP_285.006ab/ मध्वाज्यैः पयसा वापि निर्गुण्डी रोगमृत्युजित् //AP_285.006cd/ :n 1 तैलमिति ञ.. :p 58 पलाशतैलं कर्षैकं षण्मासं मधुना पिवेत् /AP_285.007ab/ दुग्धभोजी पञ्चशती सहस्रायुर्भवेन्नरः //AP_285.007cd/ ज्योतिष्मतीपत्ररसं पयसा त्रिफलां पिवेत् /AP_285.008ab/ मधुनाज्यन्ततस्तद्वत् शतावर्या रजः पलं //AP_285.008cd/ क्षौद्राज्यैः पयसा वापि निर्गुण्डी रोगमृत्युजित् /AP_285.009ab/ पञ्चाङ्गं निम्बचूर्णस्य खदिरक्वाथभावितं //AP_285.009cd/ कर्षं भृङ्गरसेनापि रोगजिच्चामरो(1) भवेत् /AP_285.010ab/ रुदन्तिकाज्यमधुभुक् दुग्धभोजी च मृत्युजित् //AP_285.010cd/ कर्षचूर्णं हरीतक्या भावितं bh­Çgarìrasai÷ /AP_285.011ab/ घृतेन मधुना सेव्य त्रिशतायुश् च रोगजित् //AP_285.011cd/ वाराहिका भृङ्गरसं लोहचूर्णं शतावरी /AP_285.012ab/ साज्यं कर्षं(2) पञ्चशती कर्तचूर्णं शतावरी //AP_285.012cd/ भावितं भृङ्गराजेन मध्वाज्यन्त्रिशती भवेत् /AP_285.013ab/ ताम्रं मृतं(3) सृततुल्यं(4) गन्धकञ्च कुमारिका //AP_285.013cd/ रसैर् विमृज्य द्वे गुञ्जे साज्यं पञ्चशताब्दवान् /AP_285.014ab/ अश्वगन्धा पलं तैलं साज्यं खण्डं शताब्दवान् //AP_285.014cd/ पलम्पुनर् नवाचूर्णं मध्वाज्यपयसा पिवम् /AP_285.015ab/ अशोकचूर्णस्य पलं मध्वाज्यं पयसार्तिनुत् //AP_285.015cd/ तिलस्य तैलं समधु नस्यात् कृष्णकचः शती /AP_285.016ab/ कर्षमक्षं समध्वाज्यं शतायुः पयसा पिवन् //AP_285.016cd/ :n 1 रोगनुच्चामरो भवेदिति ञ.. 2 साज्यं सर्वमिति ख.. 3 ताम्रामृतमिति ख.. 4 सुरतुस्यमिति ज.. , ञ.. च :p 59 अभयं सगुडञ्चग्ध्वा घृतेन मधुरादिभिः /AP_285.017ab/ दुग्धान्नभुक् कृष्णकेशो ऽरोगी पञ्चशताब्दवान् //AP_285.017cd/ पलङ्कुष्माण्डिकाचूर्णं मध्वाज्यपयसा पिवन् /AP_285.018ab/ मासं दुग्धान्नभोजी च सहस्रायुर्विरोगवान् //AP_285.018cd/ शालूकचूर्णं भृङ्गाज्यं समध्वाज्यं शताब्दकृत् /AP_285.019ab/ कटुतुम्बीतैलनस्यं कर्षं शतद्वयाब्दवान् //AP_285.019cd/ त्रिफला पिप्पली शुण्ठी सेविता त्रिशताब्दकृत् /AP_285.020ab/ शतावर्याः पूर्वयोगः सहस्रायुर्बलातिकृत् //AP_285.020cd/ चित्रकेन तथा पुर्वस् तथा शुण्ठीविडङ्गतः /AP_285.021ab/ लोहेन भृङ्गराजेन बलया निम्बपञ्चकैः //AP_285.021cd/ खदिरेण च निर्गुण्ड्या कण्टकार्याथ वासकात् /AP_285.022ab/ वर्षाभुवा तद्रसैर् वा भावितो वटिकाकृतः //AP_285.022cd/ चूर्णङ्घृतैर् वा मधुना गुडाद्यैर् वारिणा तथा /AP_285.023ab/ ओं ह्रूं स इतिमन्त्रेण मन्त्रतो योगराजकः //AP_285.023cd/ मृतसञ्जीवनीकल्पो रोगमृत्युञ्जयो भवेत् /AP_285.024ab/ सुरासुरैश् च मुनिभिः सेविताः कल्पसागराः //AP_285.024cd/ गजायुर्वेदं प्रोवाच पालकाप्ये ऽङ्गराजकं //AP_285.024ef/ :e इत्य् आग्नेये महापुराणे कल्पसागरो नाम पञ्चाशीत्यधिकद्विशततमो ऽध्यायः :p 60 % छप्तेर् {286} :Ó अथ षडशीत्यधिकद्विशततमो ऽध्यायः गजचिकित्सा पालकाप्य उवाच(1) गजलक्ष्म cikitsäca लोमपाद यदामि ते /AP_286.001ab/ दीर्घहस्ता महोच्छ्वासाः प्रसस्तास्ते महिष्णवः //AP_286.001cd/ विंशत्यष्टादशनखाः शीतकालमदाश् च ये /AP_286.002ab/ दक्षिणञ्चोन्नतन्दन्तं वृंहितं जलदोपमं //AP_286.002cd/ कर्णउर् च विपूलौ येषां सूक्ष्मविन्द्वन्वितत्वचौ /AP_286.003ab/ ते धार्या न तथा धार्या वामना ये च सङ्कुशाः(2) //AP_286.003cd/ हस्तिन्यः पार्श्वगर्भिण्यो च mƬhà मतङ्गजाः /AP_286.004ab/ वर्णं सत्वं बलं रूपं कान्तिः संहननञ्जवः //AP_286.004cd/ सप्तस्थितो गजश्चेदृक् saÇgrÃmerŤjayetsa च /AP_286.005ab/ कुञ्जराः परमा शोभा शिविरस्य बलस्य च //AP_286.005cd/ आयत्तं कुञ्जरैश् चैव विजयं पृथिवीक्षितां /AP_286.006ab/ पाकलेषु च सर्वेषु कर्तव्यमनुवासनं //AP_286.006cd/ घृततैलपरीपाकं स्थानं वातविवर्जितं /AP_286.007ab/ स्कन्धेषु च क्रिया कर्या तथा पालकवन्नृपाः //AP_286.007cd/ गोमूत्रं पाण्डुरोगेषु रजनीभ्यां घृतन्द्विज /AP_286.008ab/ आनाहे तैलसिक्तस्य निषेकस्तस्य शस्यते //AP_286.008cd/ लवणैः पञ्चभिर्मश्रा प्रतिपानाय वारुणी /AP_286.009ab/ :n 1 धन्वन्तरिरुवाचेति ञ.. 2 मर्दना इति ञ.. :p 61 विडङ्गत्रिफलाव्योषसैन्धवैः कवलान् कृतान् //AP_286.009cd/ मूर्छासु भोजयेन्नागं क्षौद्रन्तोयञ्च पाययेत् /AP_286.010ab/ अग्यङ्गः शिरसः शूले नस्यञ्चैव प्रशस्यते //AP_286.010cd/ नागानां स्नेहपुटकः पादरोगानुपक्रमेत् /AP_286.011ab/ पश्चात् कल्ककषायेण शोधनञ्च विधीयते //AP_286.011cd/ शिखितित्तिरिलावानां पिप्पलीमरिचान्वितैः /AP_286.012ab/ रसैः सम्भोजयेन्नगं वेपथुर्यस्य जायते //AP_286.012cd/ बालबिल्वं तथा लोध्रं धातकी सितया सह /AP_286.013ab/ अतीसारविनाशाय पिण्डीं भुञ्जीत कुञ्जरः //AP_286.013cd/ नस्यं करग्रहे देयं घृतं लयणसंयुतम् /AP_286.014ab/ मागधीनागराजाजीयवागूर्मुस्तसाधिता //AP_286.014cd/ उत्कर्णके तु दातव्या वाराहञ्च तथा रसम् /AP_286.015ab/ दशमूलकुलत्थाम्लकाकमाचीविपाचितम् //AP_286.015cd/ तैलमूषणसंयुक्तं गलग्रहगदापहम् /AP_286.016ab/ अष्टभिर्लवणैः पिष्ठैः प्रसन्नाः पाययेद्घृतम् //AP_286.016cd/ मूत्रभङ्गे ऽथ वा वीजं क्वथितं त्रपूषस्य च /AP_286.017ab/ त्वग्दोषेषु पिवेन्निम्बं वृषं वा क्वथितं द्विपः //AP_286.017cd/ गवां मूत्रं विडङ्गानि कृमिकोष्ठेषु शस्यते /AP_286.018ab/ शृङ्गवेरकणाद्राक्षाशर्कराभिः शृतं पयः //AP_286.018cd/ क्षतक्षयकरं पानं तथा मांसरसः शुभः /AP_286.019ab/ मुद्गोदनं व्योषयुतमरुचौ तु प्रशस्यते //AP_286.019cd/ त्रिवृद्व्योषाग्निदन्त्यर्कश्यामाक्षीरेभपिप्पली /AP_286.020ab/ एतैर् गुल्महरः स्नेहः कृतश् चैव तथापरः //AP_286.020cd/ :p 62 भेदनद्रावणाभ्यङ्गस्नेहपानानुवासनैः /AP_286.021ab/ सर्वानेव समुत्पन्नन् विद्रवान् समुपाहरेत् //AP_286.021cd/ यष्टिकं मुद्गसूपेन(1) शारदेन तथा पिवेत् /AP_286.022ab/ बालबिल्वैस् तथा लेपः फटुरोगेषु शस्यते //AP_286.022cd/ विडङ्गेन्द्रयवौ हिङ्गु सरलं रजनीद्वयम् /AP_286.023ab/ पूर्वाह्णे पाययेत् पिण्डान् सर्वशूलोपशान्तये //AP_286.023cd/ प्रधानभोजने तेषां यष्टिकव्रीहिशालयः /AP_286.024ab/ मध्यमौ यवगोधूमौ शेषा दन्तिनि चाधमाः //AP_286.024cd/ यवश् चैव तथैवेक्षुर्नागानां बलवर्धनः /AP_286.025ab/ नागानां यवसं शुष्कं तथा धातुप्रकोपणं //AP_286.025cd/ मदक्षिणस्य नागस्य पयःपानं प्रशस्यते /AP_286.026ab/ दीपनीयैस् तथा द्रव्यैः शृतो मांसरसः शुभः //AP_286.026cd/ वायसः कुक्कुरश्चोभौ काकोलूककुलो हरिः /AP_286.027ab/ भवेत् क्षौद्रेण संयुक्तः पिण्डो युद्धे महापदि(2) //AP_286.027cd/ कटुमत्स्यविडङ्गानि क्षारः कोषातकी पयः /AP_286.028ab/ हरिद्रा चेति धूपोयं कुञ्जरस्य जयावहः //AP_286.028cd/ पिप्पलीतण्डुलास्तैलं माध्वीकं माक्षिकम् तथा /AP_286.029ab/ नेत्रयोः परिषेकोयं दीपनीयः प्रशस्यते //AP_286.029cd/ पूरीषञ्चटकायाश् च तथा पारावतस्य च /AP_286.030ab/ क्षीरवृक्षकरीषाश् च(3) प्रसन्नयेष्टमञ्जनं //AP_286.030cd/ :n 1 मुद्ग्यूषेणेति ज.. , ञ.. च 2 मदाय हीति ञ.. 3 क्षीरवृक्षकरीराश्चेति ञ.. :p 63 anenäjitanetrastu करोति कदनं रणे /AP_286.031ab/ उत्पलानि च नीलानि सुस्तन्तगरमेव च //AP_286.031cd/ तण्डुलोदकपिष्टानि नेत्रनिर्वापनं परम् /AP_286.032ab/ नखवृद्धौ नखच्छेदस्तैलसेकश् च मास्यपि //AP_286.032cd/ शय्यास्थानं भवेच्चास्य करीषैः पांशुभिस् तथा /AP_286.033ab/ शरन्निदाघयोः सेकः सर्पिषा च तथेष्यते //AP_286.033cd/ :e इत्य् आग्नेये महापुराणे गजचिकित्सा नाम षडशीत्यधिकद्विशततमो ऽध्यायः % छप्तेर् {287} :Ó अथ सप्ताशीत्यधिकद्विशततमो ऽध्यायः अश्ववाहनसारः धन्वन्तरिर् उवाच अश्ववाहनसारञ्च वक्ष्ये चाश्वचिकित्सनम् /AP_287.001ab/ वाजिनां संग्रहः कार्यो धर्मकमार्थसिद्धये //AP_287.001cd/ अश्विनी श्रणं हस्तं उत्तरात्रितयन्तथा /AP_287.002ab/ नक्षत्राणि प्रशस्तानि हयानामादिवाहने //AP_287.002cd/ हेमन्तः शिशिरश् चैव वसन्तश्चाश्ववाहने /AP_287.003ab/ ग्रीष्मेशरदि वर्षासु निषिद्धं वाहनं हये //AP_287.003cd/ तीव्रैर् न च परैर् दण्डैर् अदेशे न च tìayet /AP_287.004ab/ कीलास्थिसंकुले चैव विषमे कण्टकान्विते //AP_287.004cd/ :p 64 वालुकापङ्गसंच्छन्ने गर्तागर्तप्रदूषिते /AP_287.005ab/ अचित्तज्ञो विनोपायैर् वाहनं कुरुतेतु हः //AP_287.005cd/ स वाह्यते हयेनैव पृष्ठस्थः कटिकां विना(1)AP_287.006ab/ छन्दं विज्ञापयेत् कोपि सकृती धीमतां वरः //AP_287.006cd/ अभ्यासादभियोगाच्च विनाशास्त्रं स्ववाहकः /AP_287.007ab/ स्नातस्य प्रङ्मुखस्याथ देवान् वपुषि योजयेत् //AP_287.007cd/ प्रणवादिनमोन्तेन स्ववीजेन यथाक्रमम् /AP_287.008ab/ ब्रह्मा चित्ते वले विष्णुर्वैनतेयः पराक्रमे //AP_287.008cd/ पार्श्वे रुद्रा गुरुर्बुद्धौ विश्वेदेवाथ मर्मसु /AP_287.009ab/ दृगावर्ते दृशीन्द्वर्कौ कर्णयोरश्विनौ तथा //AP_287.009cd/ जठरे ऽग्निः स्वधा स्वेदे वग्जिह्वायां जवे ऽनिलः /AP_287.010ab/ पृष्ठतो नाकपृष्ठस्तु खुराग्रे सर्वपर्वताः //AP_287.010cd/ ताराश् च रोमकूपेषु हृदि चान्द्रमसी कला /AP_287.011ab/ तेजस्यग्नीरतिः श्रोण्यां ललाटे च जगत्पतिः //AP_287.011cd/ ग्रहाश् च हेषिते चैव तथैवोरसि वासुकिः /AP_287.012ab/ उपोषितो ऽर्चयेत् सादी हयं दक्षश्रुतौ जपेत् //AP_287.012cd/ हय गन्धर्वराजस्त्वं शृणुष्व वचनं गम /AP_287.013ab/ गन्धर्वकुलजातस्त्वं माभूस्त्वं कुलदूषकः //AP_287.013cd/ द्विजानां सत्यवाक्येन सोमस्य गरुडस्य च /AP_287.014ab/ रुद्रस्य वरुणस्यैव पवनस्य बलेन च //AP_287.014cd/ हुताशनस्य दीप्त्या च स्मर जातिं तुरङ्गम /AP_287.015ab/ स्मर राजेन्द्रपुत्रस्त्वं सत्यवाक्यमनुस्मर //AP_287.015cd/ :n 1 कणिकां विनेति क.. , ञ.. च :p 65 स्मर त्वं वारुणीं कन्यां स्मर त्वं कौस्तुभं मणिं /AP_287.016ab/ क्षिरोदसागरे चैव मथ्यमाने सुरासुरैः //AP_287.016cd/ तत्र देवकुले जातः स्ववाक्यं परिपालय /AP_287.017ab/ कुले जातस्त्वमश्वानां मित्रं मे भव शास्वतम् //AP_287.017cd/ शृणु मित्र त्वमेतच्च सिद्धो मे भव वाहन /AP_287.018ab/ विजयं रक्ष mäcaiva समरे सिद्धिमावह //AP_287.018cd/ तव पृष्ठं समारुह्य हता दैत्याः सुरैः पुरा /AP_287.019ab/ अधुना त्वां समारुह्य जेष्यामि रिपुवाहिनीं //AP_287.019cd/ कर्णजापन्ततः कृत्वा विमुह्य च तथा प्यरीन्(1) /AP_287.020ab/ पर्यानयेद्धयं सादी वहयेद्युद्धतो जयः //AP_287.020cd/ सञ्जाताः स्वशरीरेण(2) दोषाः प्रायेण वाजिनां /AP_287.021ab/ हन्यन्ते ऽतिप्रयत्नेन गुणाः सादिवरैः पुनः //AP_287.021cd/ सहजा इव दृश्यन्ते गुणाः सादिवरोद्भवाः /AP_287.022ab/ नाशयन्ति गुणानन्ये सादिनः सहजानपि //AP_287.022cd/ गुणानेको विजानाति वेत्ति दोषांस् तथापरः /AP_287.023ab/ धन्यो धीमान् हयं वेत्ति मन्दधीः //AP_287.023cd/ अकर्मज्ञो ऽनुपायज्ञो वेगासक्तो ऽतिकोपनः /AP_287.024ab/ घनदण्डरतिच्छिद्रे यः ममोपि न शस्यते //AP_287.024cd/ उपायज्ञो ऽथ चित्तज्ञो विशुद्धो दोषनाशनः /AP_287.025ab/ गुणार्जनपरो नित्यं सर्वकर्मविशारदः //AP_287.025cd/ प्रग्रहेण गृहीत्वाथ प्रविष्टो वाहभूतलम् /AP_287.026ab/ सव्यापसव्यभेदेन वाहनीयः स्वसादिना //AP_287.026cd/ :n 1 तथासुरनिति ज.. , ञ.. , ट.. च 2 सह जाताः शरीरेणेति ञ.. :p 66 आरुह्य सहसा नैव tìnÅyo हयोत्तमः /AP_287.027ab/ tìanÃdubhayamÃpnoti भयान्मोहश् च जायते //AP_287.027cd/ प्रातः सादी प्लुतेनैव वल्गामुद्धृत्य चालयेत् /AP_287.028ab/ मन्दं मन्दं विना नालं धृतवल्गो दिनान्तरे //AP_287.028cd/ प्रोक्तमाश्वसनं सामभेदो ऽश्वेन नियोज्यते /AP_287.029ab/ ka«Ãditìnaæ दण्डो दानं कालसहिष्णुता //AP_287.029cd/ पर्वपूर्वविशुद्धौ तु विदध्यादुत्तरोत्तरम् /AP_287.030ab/ जिह्वातले विनायोगं विदध्याद्वाहने हये //AP_287.030cd/ गुणेतरशतां वल्गां सृक्कण्या सह गाहयेत् /AP_287.031ab/ विस्मार्य वाहनं कुर्याच्छिथिलानां शनैः शनैः //AP_287.031cd/ हयं जिह्वाङ्गमाहीने जिह्वाग्रन्थिं विमोचयेत् /AP_287.032ab/ गाटतां मोचयेत्तावद्यावत् स्तोभं न सुञ्चति //AP_287.032cd/ कुर्याच्छतमुरस्त्राणमविलालञ्च मुञ्चति /AP_287.033ab/ ऊर्धाननः स्वभाद्यस्तस्योरस्त्राणमश्लथम् //AP_287.033cd/ विधाय वाहयेद्दृष्ट्या लीलया सादिसत्तमः /AP_287.034ab/ तस्य सव्येन पूर्वेण संयुक्तं सव्यवल्गया //AP_287.034cd/ यः कुर्यात्पश्चिमं पादं गृहीतस्तेन दक्षिणः /AP_287.035ab/ क्रमेणानेन यो सेवां कुरुते वामवल्गया //AP_287.035cd/ पादौ तेनापि पादः स्याद्गृहीतो वाम एव हि /AP_287.036ab/ अग्रे चेच्चरणे त्यक्ते जायते सुदृढासनं //AP_287.036cd/ यौ हृतौ दुष्करे चैव मोटके नाटकायनं /AP_287.037ab/ सव्यहीनं खलीकारो हनेन गुणने तथ //AP_287.037cd/ स्वहावं हि तुरङ्गस्य मुखव्यावर्तनं पुरः /AP_287.038ab/ :p 67 न चैवेत्थं तुरङ्गाणां पादग्रहणहेतवः //AP_287.038cd/ विश्वस्तं हयमालोक्य gìhamÃpŬya चासनं /AP_287.039ab/ रोकयित्वा मुखे पादं ग्राह्यतो लोकनं हितं //AP_287.039cd/ gìhamÃpŬya रागाभ्यां वल्गामाकृष्य गृह्यते /AP_287.040ab/ तद्वन्धनाद् युग्मपादं(1) तद्वद्वक्वनमुच्यते //AP_287.040cd/ संयोज्य वल्गया पादान् वल्गामामोच्य vächitam /AP_287.041ab/ वाह्यपार्ष्णिप्रयोगात्तु(2) यत्र tattìanaæ मतम् //AP_287.041cd/ प्रलयाविप्लवे ज्ञात्वा क्रमेणानेन बुद्धिमान् /AP_287.042ab/ मोटनेन चतुर्थेन विधिरेष बिधीयते //AP_287.042cd/ नाधत्ते ऽधश् च पादं यो ऽश्वो लघुनि मण्डले /AP_287.043ab/ मोटनोद्वक्कनाभ्यान्तु ग्राहयेत् पादमीशितं //AP_287.043cd/ वटयित्वासने(3) गाटं मन्दमादाय यो ब्रजेत् /AP_287.044ab/ ग्राह्यते संग्रहाद्यत्र तत्संग्रहणमुच्यते //AP_287.044cd/ हत्वा पर्श्वे प्रहारेण स्थानस्थो व्यग्रमानसम् /AP_287.045ab/ वल्गामाकृष्य पादेन ग्राह्यकण्टकपायनम्(4) //AP_287.045cd/ उत्थितो यो ऽङ्घ्रणानेन पार्ष्ण्निपादात्तुरङ्गमः /AP_287.046ab/ गृह्यते यत् खलीकृत्य खलीकारः स चेष्यते //AP_287.046cd/ गतित्रये पियः पादमादत्ते नैव vächita÷ /AP_287.047ab/ हत्वा तु यत्र दण्डेन ग्राह्यते गहनं हि तत् //AP_287.047cd/ खलीकृत्य चतुष्केण तुरङ्गो वल्गयान्यया /AP_287.048ab/ उच्छास्य ग्राह्यते ऽन्यत्र तत्स्यादुच्छासनं पुनः //AP_287.048cd/ :n 1 भठकालाद्यनुत्पादमिति ज.. 2 बाह्यपार्श्वे प्रयोगात्त्विति ख.. 3 वण्टयित्वासने इति ख.. 4 ग्राहकण्टकपायनमिति ख.. :p 68 स्वभावं बहिरस्यन्तं तस्यां दिशि पदायनं /AP_287.049ab/ नियोज्य ग्राहयेत्तत्तु मुखव्यापर्तनं मतम् //AP_287.049cd/ ग्राहयित्वा ततः पादं त्रिविधासु यथाक्रमम् /AP_287.050ab/ साधयेत् पञ्चधारासु क्रमशो मण्डलादिषु //AP_287.050cd/ आजनोर्धाननं वाहं शिथिलं वाहयेत् सुधीः /AP_287.051ab/ अङ्गेषु लाघवं यावत्तावत्तं वाहयेद्धयं //AP_287.051cd/ मृदुः स्कन्धे लघुर्वक्त्रे शिथिलः सर्वसन्धिषु /AP_287.052ab/ यदा ससादिनो वश्यः सङ्गृह्णीयात्तदा हयं //AP_287.052cd/ न त्यजेत् पश्चिमं पादं यदा साधुर्भवेत्तदा /AP_287.053ab/ तदाकृष्टिर्विधातव्या पाणिभ्यामिह बल्गया //AP_287.053cd/ तत्रत्रिको यथा तिष्ठेदुद्ग्रीवोश्वः समाननः /AP_287.054ab/ धरायां पश्चिमौ पादौ अन्तरीक्षे यदाश्रयौ //AP_287.054cd/ तदा सन्धरणं कुर्याद्गाठवाहञ्च मुष्टिना /AP_287.055ab/ सहसैवं समाकृष्टो यस्तुरङ्गो न तिष्ठति //AP_287.055cd/ शरीरं विक्षिपन्तञ्च साधयेन्मण्डलभ्रमैः /AP_287.056ab/ क्षिपेत् स्कन्धञ्च यो वाहं स च स्थाप्यो हि वल्गया //AP_287.056cd/ गोमयं लवणं मूत्रं क्वथितं मृत्समन्वितम् /AP_287.057ab/ अङ्गलेपो मक्षिकादिदंशश्रमविनाशनः //AP_287.057cd/ मध्ये भद्रादिजातीनां मण्डो देयो हि सादिना /AP_287.058ab/ दर्शनं भोततीक्षस्य निरुत्साहः क्षुधा हयः //AP_287.058cd/ यथा वश्यस् तथा शिक्षा विनश्यन्त्यतिवाहिताः /AP_287.059ab/ अवाहिता न मिध्यन्ति तुङ्गवक्त्रांश् च वाहयेत् //AP_287.059cd/ sampŬya जानुयुग्मेन स्थिरमुष्टिस्तुरङ्गमं /AP_287.060ab/ :p 69 गोमूत्राकुटिला वेणी पद्ममण्डलमालिका //AP_287.060cd/ पञ्चोलूखलिका कार्या गर्वितास्ते ऽतिकीर्तिताः(1) /AP_287.061ab/ संक्षिप्तञ्चैव विक्षिप्तं कुञ्चितञ्च यथाचितम्(2) //AP_287.061cd/ वल्गितावल्गितौ चैव षोटा चेत्थमुदाहृतम् /AP_287.062ab/ वीथीधनुःशतं यावदशीतिर् नवतिस् तथा //AP_287.062cd/ भद्रः सुसाध्यो वाजी स्यान्मन्दो दण्डैकमानसः /AP_287.063ab/ मृगजङ्घो(3) मृगो वाजी सङ्कीर्णस्तत्समन्वियात् //AP_287.063cd/ शर्करामधुलाजादः सुगन्धो ऽश्वः शुचिर्द्विजः /AP_287.064ab/ तेजस्वी क्षत्रियश्चाश्बो विनीतो बुद्धिमांश् च यः //AP_287.064cd/ शूद्रो ऽशुचिश् चलो मन्दो विरूपो विमतिः खलः /AP_287.065ab/ वल्गया धार्यमाणो ऽश्वो लालकं यश् च दर्शयेत् //AP_287.065cd/ धारासु योजनीयो ऽसौ प्रग्रहग्रहमोक्षणैः /AP_287.066ab/ अश्वादिलक्षणम् वक्ष्ये शालिहोत्रो यथावदत् //AP_287.066cd/ :e इत्य् आग्नेये महापुराणे अश्ववाहनसारो नाम सप्ताशीत्यधिकद्विशततमो ऽध्यायः ॥ :n 1 गोर्जितास्ते ऽतिकीर्तिता इति ख.. 2 yathäcitamiti ञ.. 3 मृगञ्जय इति ख.. , ञ.. च :p 70 % छप्तेर् {288} :Ó athëÂÃÓÅtyadhikadviÓatatamo ऽध्यायः अश्वचिकित्सा शालिहोत्र उवाच अश्वानां लक्षणं वक्ष्ये cikitsäcaiva(1)suÓrutaAP_288.001ab/ हीनदन्तो विदन्तश् चकराली कृष्णतालुकः //AP_288.001cd/ कृष्णजिह्वश् च यमजोजातमुष्कश् च यस् तथा /AP_288.002ab/ द्विशफश् च तथा ӭङ्गी त्रिवर्णो व्याघ्रवर्णकः //AP_288.002cd/ खरवर्णो भस्मवर्णो जातवर्णश् च काकुदी /AP_288.003ab/ श्वित्री च काकसादी च खरसारस्तथैव च //AP_288.003cd/ वानराक्षः कृष्णशटः कृष्णगुह्यस्तथैव च /AP_288.004ab/ कृष्णप्रोथश् च शूकश् च यश् च तित्तिरिसन्निभः //AP_288.004cd/ विषमः श्वेतपादश् च ध्रुवावर्तविवर्जितः /AP_288.005ab/ अशुभावर्तसंयुक्तो वर्जनीयस्तुरङ्गमः //AP_288.005cd/ रन्ध्रोपरन्ध्रयोर्द्वौ द्वौ द्वौ द्वौ मस्तकवक्षसोः /AP_288.006ab/ प्रयाणे च ललाटे च कण्ठावर्ताः शुभा दश //AP_288.006cd/ m­kkaïyäca ललाटे च कर्णमूले निगालके /AP_288.007ab/ बाहुमूले गले श्रेष्ठा आवर्तास्त्वशुभाः परे //AP_288.007cd/ शुकेन्द्रगोपचन्द्राभा ये च वायससन्निभाः /AP_288.008ab/ सुवर्णवर्णाः स्निग्धाश् च प्रशस्यास्तु सदैव हि //AP_288.008cd/ दीर्घग्रीवाक्षिकूटाश् च ह्रस्वकर्णाश् च शोभनाः /AP_288.009ab/ :n 1 चिकित्सन्तवेति ञ.. :p 71 राक्षान्तुरङ्गमा यत्र(1) विजयं वर्जयेत्ततः //AP_288.009cd/ पालितस्तु हयो दन्ती शुभदो दुःखदो ऽन्यथा /AP_288.010ab/ श्रियः पुत्रास्तु गन्धर्वा वाजिनो रत्नमुत्तमम् //AP_288.010cd/ अश्वमेधे तु तुरगः पवित्रत्वात्तु हूयते /AP_288.011ab/ वृषो निम्बवृहत्यौ च गुडूची च समाक्षिका //AP_288.011cd/ सिंहा गन्धकारी पिण्डी स्वेदश् च शिरसस् तथा /AP_288.012ab/ हिङ्गु पुष्करमूलञ्च नागरं साम्लवेतसं //AP_288.012cd/ पिप्पलीसैन्धवयुतं शूलघ्नं चीष्णवारिणा /AP_288.013ab/ नागरातिविषा मुस्ता सानन्ता बिल्वमालिका //AP_288.013cd/ क्वाथमेषां पिवेद्वाजी सर्वातीसारनाशनम् /AP_288.014ab/ priyaÇgusÃrivÃbhyäca युक्तमाजं शृतं(2) पयः //AP_288.014cd/ पर्याप्तशर्करं पीत्वा श्रमाद्वाजी विमुच्यते /AP_288.015ab/ द्रोणिकायान्तु दातव्या तैलवस्तिस्तुरङ्गमे //AP_288.015cd/ कोष्ठजा च शिरा वेध्या तेन तस्य सुखं भवेत् /AP_288.016ab/ díimaæ त्रिफला व्योषं गुडञ्च समभाविकम् //AP_288.016cd/ पिण्डमेतत् प्रदातव्यमश्वानां काशनाशनम् /AP_288.017ab/ प्रियङ्गुलोध्रमधुभिः पिवेद्वृषरसं हयः //AP_288.017cd/ क्षीरं वा पञ्चकोलाद्यं काशनाद्धि प्रमुच्यते /AP_288.018ab/ प्रस्कन्धेषु च सर्वेषु श्रेय आदौ विशोधणम् //AP_288.018cd/ अभ्यङ्गोद्वर्तनैः स्नेहं नस्यवर्तिक्रमः स्मृतः /AP_288.019ab/ ज्वरितानां तुरङ्गाणां पयसैव क्रियाक्रमः //AP_288.019cd/ लोध्रकन्धरयोर्मूलं मातुलाङ्गाग्निनागराः /AP_288.020ab/ :n 1 राज्ञीतुरङ्गमा यत्रेति ख.. 2 घृतमिति ख.. :p 72 कुष्ठहिङ्गुवचारास्नालेपोयं शोथनाशनः //AP_288.020cd/ मञ्जिष्ठा मधुकं द्राक्षावृहत्यौ रक्तचन्दनम् /AP_288.021ab/ त्रपुषीवीजमूलानि शृङ्गाटककशेरुकम् //AP_288.021cd/ अजापयःशृतमिदं सुशीतं शर्करान्वितं /AP_288.022ab/ पीत्वा नीरशनो वाजी रक्तमेहात् प्रमुच्यते //AP_288.022cd/ मन्याहनुनिगालस्थशिराशोथो गलग्रहः /AP_288.023ab/ अभ्यङ्गः कटुतैलेन(1) तत्र तेष्वेव शस्यते //AP_288.023cd/ गलग्रहगदो शोथः प्रायशो गलदेशके /AP_288.024ab/ प्रत्यक्पुष्पी तथा बह्निः सैन्धवं सौरसो रसः //AP_288.024cd/ कृष्णाहिङ्गुयुतैर् एभिः कृत्वा नस्यं न सीदति /AP_288.025ab/ निशे ज्योतिष्मती पाठा कृष्णा कुष्ठं वचा मधु //AP_288.025cd/ जिह्वास्तम्भे च लेपो ऽयं गुडमूत्रयुतो हितः /AP_288.026ab/ तिलैर् यष्ट्या रजन्या च निम्बपत्रैश् च योजिता //AP_288.026cd/ क्षौद्रेण शोधनी पिण्डी सर्पिषा व्रणरोपणी /AP_288.027ab/ अभिघातेन खञ्जन्ति ये ह्य् अश्चास्तीव्रवेदनाः //AP_288.027cd/ परिषेकक्रिया तेषां तैलेनाशु रुजापहा /AP_288.028ab/ दोषकोपाभिघाताभ्यां पक्वभिन्ने व्रणक्रमः //AP_288.028cd/ अश्वत्थोडुम्बरप्लक्षमधूकवटकल्कनैः ॥29//AP_288.029ab/ प्रभूतसलिलः क्वाथः सुखोष्णः व्रणशोधनः /AP_288.030ab/ शताह्वा नागरं रास्ना मञ्जिष्ठाकुष्ठसैन्धवैः //AP_288.030cd/ देवदारुवचायुग्मरजनीरक्तचन्दनैः /AP_288.031ab/ तैलसिद्धं कषायेण गुडूच्याः पयसा सह //AP_288.031cd/ :n 1 तिलतैलेनेति ख.. :p 73 म्रक्षेण वस्तिनश्ये च योज्यं सर्वत्र लिङ्गिने /AP_288.032ab/ रक्तस्रावो जलौकाभिर् नेत्रान्ते नेत्ररोगितः //AP_288.032cd/ खादितोडुम्बराश्वत्थकषायेण च साधनम् /AP_288.033ab/ धात्रीदुरालभातिक्ताप्रियङ्गुकुङ्कुमैः समैः //AP_288.033cd/ गुडूच्या च कृतः कल्को हितो युक्तावलम्बिने /AP_288.034ab/ उत्पाते च शिले श्राव्ये शुष्कशेफे तथैव च //AP_288.034cd/ क्षिप्रकारिणि दोषे च सद्यो विदलमिष्यते(1) /AP_288.035ab/ गोशकृन्मञ्जिकाकुष्ठरजनीतिलमर्षपैः //AP_288.035cd/ गवां मूत्रेण पिष्टैश् च मर्दनं कण्डुनाशनम् /AP_288.036ab/ शीतो मधुयुतः क्वाथो नाशिकायां सशर्करः //AP_288.036cd/ रक्तपित्तहरः पानादश्वकर्णैस्तथैव च /AP_288.037ab/ सप्तमे सप्तमे देयमश्वानां लवणं दिने //AP_288.037cd/ तथा भुक्तवतान्देया अतिपाने तु वारुणी /AP_288.038ab/ जीवनीयैः समधुरैर् मृद्वीकाशर्करायुतैः //AP_288.038cd/ सपिप्पलीकैः शरदि प्रतिपानं सपद्मकैः /AP_288.039ab/ विडङ्गापिप्पलीधान्यशताह्वालोध्रसैन्धवैः //AP_288.039cd/ मचित्रकैस्तुरङ्गाणां प्रतिपानं हिमागमे /AP_288.040ab/ लोध्रप्रियङ्गुकामुस्तापिप्पलीविश्वभेषजैः //AP_288.040cd/ सक्षौद्रैः प्रतिपानं स्याद्वसन्ते कफनाशनम् /AP_288.041ab/ प्रियङ्गुपिप्पलीलोध्रयष्ट्याक्षैः समहौषधैः //AP_288.041cd/ निदाघे सगुडा देया मदिरा प्रतिपानके /AP_288.042ab/ :n वेधनमिस्यत इति ज.. , ञ.. च :p 74 lodhrakëÂhaæ सलवणं पिप्पल्यो विश्वभेषजम् //AP_288.042cd/ भवेत्तैलयुतैर् एभिः प्रतिपानं घनागमे /AP_288.043ab/ निदाघोद्वृतपित्तार्ताः शरत्सु पुष्टशोणिताः //AP_288.043cd/ प्रावृड्भिन्नपुरीषाश् च पिवेयुर्वाजिनो घृतम् /AP_288.044ab/ पिवेयुर्वाजिनस्तैलं कफवाय्वधिकास्तु ये //AP_288.044cd/ स्नेहव्यापद्भवो येषां कार्यं तेषां विरूक्षणम् /AP_288.045ab/ त्र्यहं यवागूरूक्षा स्याद् भोजनं तक्रसंयुतम् //AP_288.045cd/ शरन्निदाघयोः सर्पिस्तैलं शीतवसन्तयोः /AP_288.046ab/ वर्षासु शिशिरे चैव वस्तौ यमकमिष्यते //AP_288.046cd/ गुर्वभिष्यन्दिभक्तानि व्यायामं स्नाजमातपम् /AP_288.047ab/ वायुवर्जञ्च वाहस्य स्नेहपीतस्य वर्जितम् //AP_288.047cd/ स्नानं पानं शकृत्क्रूष्ठमश्वानां सलिलागमे /AP_288.048ab/ अत्यर्थं दुर्दिने काले पानमेकं प्रशस्यते //AP_288.048cd/ युक्तशीतातपे काले द्विःपानं स्नपनं सकृत् /AP_288.049ab/ ग्रीष्मे त्रिस्नानपानं स्यच्चिरं तस्यायगाहनम् //AP_288.049cd/ निस्तूषाणां प्रदातव्या यवानां चतुराटकी /AP_288.050ab/ चणकव्रीहिमौद्गानि कलायं वापि दापयेत् //AP_288.050cd/ अहोरात्रेण चार्धस्य यवसस्य तुला दश /AP_288.051ab/ अष्टौ शुष्कस्य दातव्याश् चतस्रो ऽथ वुषस्य वा //AP_288.051cd/ दूर्वा पित्तं यवः कासं वुषश् च श्लोष्मसञ्चयम् /AP_288.052ab/ नाशयत्यर्जुनः श्वासं तथा मानो बलक्षयम् //AP_288.052cd/ वातिकाः पैत्तिकाश् चैव श्लेष्मजाः सान्निपातिकाः /AP_288.053ab/ न रोगाः pŬayi«yanti दूर्वाहारन्तुरङ्गमम् //AP_288.053cd/ :p 75 द्वौ रज्जुबन्धौ दुष्टानां पक्षयोरुभयोरपि /AP_288.054ab/ पश्चाद्धनुश् च कर्तर्व्यो दूरकीलव्यपाश्रयः //AP_288.054cd/ वासेयुस्त्वास्तृते स्थाने कृतधूपनभूमयः /AP_288.055ab/ यत्रोपन्यस्तयवसाः सप्रदीपाः सुरक्षिताः /AP_288.055cd/ कृकवाक्वजकपयो धार्यश्चाश्वगृहे मृगाः //AP_288.055ef/ :e इत्य् आग्नेये महापुराणे अश्वायुर्वेदो nÃmëÂÃÓÅtyadhikadviÓatatamo ऽध्यायः % छप्तेर् {289} :Ó अथोननवत्यधिकद्विशततमो ऽध्यायः अश्वशान्तिः शालिहोत्र उवाच अश्वशान्तिं प्रवक्ष्यामि वजिरोगविमर्दनीं /AP_289.001ab/ नित्यां नैमित्तकीं कम्यां त्रिविधां शृणु सुश्रुत //AP_289.001cd/ शुभे दिने श्रीधरञ्च श्रियमुच्चैःश्रवाश् च तं /AP_289.002ab/ हयराजं समभ्यर्च्य सावित्रैर् जुजुयाद्घृतं //AP_289.002cd/ द्विजेभ्यो दक्षिणान्दद्यादश्ववृद्धिस् तथा भवेत् /AP_289.003ab/ अश्वयुक् शुक्लपक्षस्य pa¤cadaÓyäca शान्तिकं //AP_289.003cd/ वहिः कुर्याद्विशेषेण नासत्यौ वरुणं यजेत् /AP_289.004ab/ समुल्लिख्य ततो देवीं शाखाभिः परिवारयेत् //AP_289.004cd/ घतान्सर्वरसैः पूर्णान् दिक्षु दद्यात्सवस्त्रकान् /AP_289.005ab/ यवाज्यं जुहुयात् प्रार्च्य यजेदश्वांश् च साश्विनान् //AP_289.005cd/ :p 76 विप्रेभ्यो दक्षिणान्दद्यान्नैमित्तिकमतः शृणु /AP_289.006ab/ मकरादौ hayÃnäca पद्मैर् विष्णुं श्रियं यजेत् //AP_289.006cd/ ब्रह्माणं शङ्करं सोममादित्यञ्च तथाश्विनौ /AP_289.007ab/ रेवन्तमुच्चैःश्रवसन्दिक्पालांश् च दलेष्वपि //AP_289.007cd/ प्रत्येकं पूर्णकुम्भैश् च वेद्यान्तत्सौम्यतः स्थले /AP_289.008ab/ तिलाक्षताज्यसिद्धार्थान् देवतानां शतं शतं /AP_289.008cd/ उपोषितेन कर्तव्यं कर्म चास्वरुजापहं //AP_289.008ef/ :e इत्य् आग्नेये महापुराणे अश्वशान्तिर्नामोननवत्यधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {290} :Ó अथ नवत्यधिकद्विशततमो ऽध्यायः गजशान्तिः शालिहोत्र उवाच गजशान्तिं प्रवक्ष्यामि गजरोगविमर्दनीम् /AP_290.001ab/ विष्णुं श्रियञ्च पञ्चम्यां नागम् ऐरावतं यजेत् //AP_290.001cd/ ब्रह्माणं शङ्करं विष्णुं शक्रं वैश्नवणं यमं /AP_290.002ab/ चन्द्रार्कौ वरुणं वायुमग्निं पृथ्वीं तथा च खं //AP_290.002cd/ शेषं शैलान् कुञ्जरांश् च ये ते ऽष्टौ देवयोनयः /AP_290.003ab/ विरुपाक्षं महापद्मं भद्रं सुमनसन्तथा //AP_290.003cd/ कुमुदैरावणः पद्मः पुष्पदन्तो ऽथ वामनः /AP_290.004ab/ सुप्रतीकोञ्जनो नागा अष्टौ होमो ऽथ दक्षिणां //AP_290.004cd/ :p 77 गजाः शान्त्युदकासिक्ता वृद्धौ नैमित्तिकं सृणु /AP_290.005ab/ गजानाम्मकरादौ च ऐशान्यां नगराद्वहिः //AP_290.005cd/ स्थण्डिले कमले मध्ये विष्णुं lak«mŤca केशरे /AP_290.006ab/ ब्रह्माणं भास्करं पृथ्वीं यजेत् स्कन्दं ह्य् अनन्तकं //AP_290.006cd/ खं शिवं सोममिन्द्रादींस्तदस्त्राणि दले क्रमात् /AP_290.007ab/ वज्रं शक्तिञ्च दण्डञ्च तोमरं पाशकं गदां //AP_290.007cd/ शूलं पद्मम्बहिर्वृन्ते चक्रे सूर्यन्तथाश्विनौ /AP_290.008ab/ वसूनष्ठौ तथा साध्यान् याम्ये ऽथ नैरृते दले //AP_290.008cd/ देवानाङ्गिरसश्चाश्विभृगवो मरुतो ऽनिले(1) /AP_290.009ab/ विश्वेदेवांस् तथा दक्षे रुद्रा शैद्रे ऽथ मण्डले //AP_290.009cd/ ततो वृत्तया रेखया तु देवान् वै वाह्यतो यजेत् /AP_290.010ab/ सूत्रकारानृषीन् वाणीं पूर्वादौ सरितो गिरीन् //AP_290.010cd/ महाभूतानि कोणेषु ऐशान्यादिषु संयजेत् /AP_290.011ab/ पद्मं चक्रं गदां शङ्खं चतुरश्रन्तु मण्डलं //AP_290.011cd/ चतुर्धारं ततः कुम्भाः(2) अग्न्यादौ च पताकिकाः(3) /AP_290.012ab/ चत्वारस्तोरणा द्वारि नागान् ऐरवतादिकान् //AP_290.012cd/ पूर्वादौ चौषधीभिश् च देवानां भाजनं पृथक् /AP_290.013ab/ पृथक्शताहुतीश्चाज्यैर् गजानर्च्य प्रदक्षिणं //AP_290.013cd/ नागं वह्निं देवतादीन् वाह्यैर् जग्मुः स्वकं गृहम् /AP_290.014ab/ द्विजेभ्यो दिक्षिणां दद्यात् हयवैद्यादिकस् तथा //AP_290.014cd/ करिणीन्तु समारुह्य वदेत् कर्णन्तु कालवित् /AP_290.015ab/ :n 1 मरुतो ऽनल इति ज 2 चतुःकुम्भा इति ञ.. 3 पताकिन इति ज.. :p 78 नागराजे ऽमृते शान्तिं कृत्वामुस्मिन्(1) जपेन्मनुम् //AP_290.015cd/ श्रीगजस्त्वं कृतो राज्ञा भवानस्य गजाग्रणीः /AP_290.016ab/ प्रभूर्माल्याग्रभक्तैस्त्वां पूजयिष्पति पार्थिवः //AP_290.016cd/ लोकस्तदाज्ञया पूजां करिष्यति तदा तव /AP_290.017ab/ पालनीयस्त्वया राजा युद्धे ऽध्वनि तथा गृहे //AP_290.017cd/ तिर्यग्भावं समुत्सृज्य दिव्यं भावमनुस्मर /AP_290.018ab/ देवासुरे पुरा युद्धे श्रीगजस्त्रिदशैः कृतः //AP_290.018cd/ ऐरावणसुतः श्रीमानरिष्टो नाम वारणः /AP_290.019ab/ श्रीगजानान्तु तत् तेजः सर्वमेवोपतिष्ठते //AP_290.019cd/ तत्तेजस्तव नागेन्द्र दिव्यभावसमन्वितं /AP_290.020ab/ उपतिष्ठतु भद्रन्ते रक्ष राजानमाहवे //AP_290.020cd/ इत्येवमभिषिक्तैनमारोहेत शुभे नृपः /AP_290.021ab/ तस्यानुगमनं कुर्युः सशस्त्रनवसद्गजाः //AP_290.021cd/ शालास्वसौ स्थण्डिले ऽब्जे दिकपालादीन् यजेद्वहिः /AP_290.022ab/ केशरेषु बलं नागं भुवञ्चैच सरस्वतीं //AP_290.022cd/ मध्येषु डिण्डिमं प्रार्च्य गन्धमाल्यानुलेपनैः /AP_290.023ab/ हुत्वा देयस्तु कलसो रसपूर्णो द्विजाय च //AP_290.023cd/ गजाध्यक्षं हस्तिपञ्च गणितज्ञञ्च पूजयेत् /AP_290.024ab/ गजाध्यक्षाय तन्दद्यात् डिण्डिमं सोपि वादयेत् /AP_290.024cd/ शुभगम्भीरशब्दैः स्याज्जघनस्थो ऽभिवादयेत् //AP_290.024ef/ :e इत्य् आग्नेये महापुराणे गजशान्तिर्नाम नवत्यधिकद्विशततमो ऽध्यायः ॥ :n 1 कृद्वान्यस्मिन्निति ख.. , ज.. , ञ.. च :p 79 % छप्तेर् {291} :Ó अथैकनवत्यधिकद्विशततमो ऽध्यायः शान्त्यायुर्वेदः धन्वन्तरिर् उवाच गोविप्रपालनं कर्यं रज्ञा गोशान्तिमावदे /AP_291.001ab/ गावः पवित्रा माङ्गल्या गोषु लोकाः प्रतिष्ठिताः //AP_291.001cd/ शकृन्मूत्रं परं तासामलक्ष्मीनाशनं परं /AP_291.002ab/ गवां कण्डूयनं वारि शृङ्गस्याघौघमर्दनम् //AP_291.002cd/ गोमूत्रं गोमयं क्षीरं दधि सर्पश् च रोचना /AP_291.003ab/ शडङ्गं परमं पाने दुःस्वप्नाद्यादिवारणं //AP_291.003cd/ रोचना विषरक्षोघ्नी ग्रासदः स्वर्गगो गवां /AP_291.004ab/ यद्गृहे दुःखिता गावः स याति नरकन्नरः //AP_291.004cd/ परगोग्रासदः स्वर्गी गोहितो ब्रह्मलोकभाक् /AP_291.005ab/ गोदानात्कीर्तनाद्रक्षां कृत्वा चोद्धरते कुलम् //AP_291.005cd/ गवां श्वासात् पवित्रा भूः स्पर्शनात्किल्विषक्षयः /AP_291.006ab/ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् //AP_291.006cd/ एकरात्रोपवासश् च श्वपाकमपि शोधयेत् /AP_291.007ab/ सर्वाशुभविनाशाय पुराचीरतमीश्वरैः //AP_291.007cd/ प्रत्येकञ्च त्र्यहाभ्यम्तं महासान्तपनं स्मृतं /AP_291.008ab/ सर्वकामप्रदञ्चैतत् सर्वाशुभविमर्दनम् //AP_291.008cd/ कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिं /AP_291.009ab/ निर्मलाः सर्वकामाप्त्या स्युर्गगाः स्पुर् नतोत्तमाः //AP_291.009cd/ :p 80 त्र्यहमुष्णं पिवेन्मूत्रं त्र्यहमुष्णं घृतं पिवेत् /AP_291.010ab/ त्र्यहमुष्णं पयः पीत्वा वायुभक्षः परं त्र्यहम् //AP_291.010cd/ तप्तकृच्छ्रव्रतं सर्वपापघ्नं ब्रह्मलोकदं /AP_291.011ab/ शीतैस्तु शीतकृच्छ्रं स्याद्ब्रह्मोक्तं ब्रह्मलोकदं //AP_291.011cd/ गोमूत्रेणाचरेत्स्नानं वृत्तिं कुर्याच्च गोरसैः /AP_291.012ab/ गोभिर्व्रजेच्च भुक्तासु भुञ्जीताथ च गोव्रती //AP_291.012cd/ मासेनैकेन निष्पापो गोलोकी स्वर्गगो भवेत् /AP_291.013ab/ vidyäca गोमतीं जप्त्वा गोलोकं परमं व्रजेत् //AP_291.013cd/ गितैर् नृत्यैर् अप्सरोभिर्विमाने तत्र मोदते /AP_291.014ab/ गावः सुरभयो नित्यं गावो गुग्गुलगन्धिकाः //AP_291.014cd/ गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं परं /AP_291.015ab/ अन्नमेव परं गावो देवानां हविरुत्तमम् //AP_291.015cd/ पावनं सर्वभूतानां क्षरन्ति च वदन्ति च /AP_291.016ab/ हविषा मन्त्रपूतेन तर्पयन्त्यमरान्दिवि //AP_291.016cd/ ऋषीणामग्निहोत्रेषु गावो होमेषु योजिताः /AP_291.017ab/ सर्वेषामेव भूतानां गावः शरणमुत्तमं //AP_291.017cd/ गावः पवित्रं परमं गावो माङ्गल्यमुत्तमं /AP_291.018ab/ गावः स्वर्गस्य सोपानं गावो धन्याः सनातनाः //AP_291.018cd/ नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च /AP_291.019ab/ नमो ब्रह्मसुताभ्यश् च पवित्राभ्यो नमो नमः //AP_291.019cd/ ब्राह्मणाश् चैव गावश् च कुलमेकं द्विधा कृतम् /AP_291.020ab/ एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति //AP_291.020cd/ :p 81 देवब्राह्मणगोसाधुसाध्वीभिः सकलं जगत् /AP_291.021ab/ धार्यते वै सदा तस्मात् सर्वे पूज्यतमा मताः //AP_291.021cd/ पिवन्ति यत्र तत्तीर्थं गङ्गाद्या गाव एव हि /AP_291.022ab/ गवां माहात्म्यमुक्तं हि cikitsäca तथा ӭणु //AP_291.022cd/ शृङ्गामयेषु धेनूनां तैलं दद्यात् ससैन्धवं /AP_291.023ab/ शृङ्गवेरबलामांसकल्कसिद्धं समाक्षिकं //AP_291.023cd/ कर्णशूलेषु सर्वेषु मञ्जिष्ठाहिङ्गुसैन्धवैः /AP_291.024ab/ सिद्धं तैलं प्रदातव्यं रसोनेनाथ वा पुनः //AP_291.024cd/ बिल्वमूलमपामार्गन्धातकी चसपाटला /AP_291.025ab/ कुटजन्दन्तमूलेषु लेपात्तच्छूलनाशनं //AP_291.025cd/ दन्तशूलहरैर् द्रव्यैर् घृतं राम विपाचितं /AP_291.026ab/ मुखरोगहरं ज्ञेयं जिह्वारोगेषु सैन्धवं //AP_291.026cd/ शृङ्गवेरं हरिद्रे द्वे त्रिफला च गलग्रहे /AP_291.027ab/ हृच्छूले वस्तिशूले च वातरोगे क्षये तथा //AP_291.027cd/ त्रिफला घृतमिश्रा च गवां पाने प्रशस्यते /AP_291.028ab/ अतीसारे हरिद्रे द्वे pÃÂhäcaiva प्रदापयेत् //AP_291.028cd/ सर्वेषु कोष्ठरोगेषु तथाशाखागदेषु च /AP_291.029ab/ शृङ्गवेरञ्च bhÃrgŤca कासे श्वासे प्रदापयेत् //AP_291.029cd/ दातव्या भग्नसन्धाने प्रियङ्गुर्लबणान्विता /AP_291.030ab/ तैलं वातहरं पित्ते मधुयष्टीविपाचितं //AP_291.030cd/ कफे व्योषञ्च समधु सपुष्टकरजो ऽस्रजे /AP_291.031ab/ तैलाज्यं हरितालञ्च भग्नक्षतिशृतन्ददेत् //AP_291.031cd/ मासास्तिलाः सगोधूमाः पशुक्षीरं घृतं तथा /AP_291.032ab/ :p 82 एषां पिण्डी सलवणा वत्सानां पुष्टिदात्वियं //AP_291.032cd/ बलप्रदा विषाणां स्यद्ग्रहनाशाय धूपकः /AP_291.033ab/ देवदारु वचा मांसी गुग्गुलुर्हिङ्गुसर्षपाः //AP_291.033cd/ ग्रहादिगदनाशाय एष धूपो गवां हितः /AP_291.034ab/ घण्ठा चैव गवां कार्या धूपेनानेन भूपिता //AP_291.034cd/ अश्वगन्धातिलैः शुक्लं तेन गौः क्षीरिणी भवेत् /AP_291.035ab/ रसायनञ्च पिन्याकं मत्तो यो धार्यते गृहे //AP_291.035cd/ भवां पुरीषे पञ्चभ्यां नित्यं शान्त्यै श्रियं यजेत् /AP_291.036ab/ वासुदेवञ्च गन्धाद्यैर् अपरा शान्तिरुच्यते //AP_291.036cd/ अश्वयुक्शुक्लपक्षस्य पञ्चदश्यां यजेद्धरिं /AP_291.037ab/ हरिरुद्रमजं सूर्यं श्रियमग्निं घृतेन च //AP_291.037cd/ दधि सम्प्राश्य गाः पूज्य कार्यं वाह्निप्रदक्षिणं /AP_291.038ab/ वृषाणां योजेयेद् युद्धं गीतवाद्यरवैर् वहिः //AP_291.038cd/ गवान्तु लवणन्देयं brÃhmaïÃnäca दक्षिणा /AP_291.039ab/ नैमित्तिके माकरादौ यजेद्विष्णुं सह श्रिया //AP_291.039cd/ स्थण्डिलेब्जे मध्यगते दिक्षु केशरगान् सुरान् /AP_291.040ab/ सुभद्राजो रविः पूज्यो बहुरूपो बलिर्वहिः //AP_291.040cd/ खं विश्वरूपा सिद्धिश् च ऋद्धिः शान्तिश् च रोहिणी /AP_291.041ab/ दिग्धेनवो हि पूर्वाद्याः कृशरैश् चन्द्र ईश्वरः //AP_291.041cd/ दिक्पालाः पद्मपत्रेषु कुम्भेष्वग्नौ च होमयेत् /AP_291.042ab/ क्षीरवृक्षस्य समिधः सर्षपाक्षततण्डुलान् //AP_291.042cd/ शतं शतं सुवर्णञ्च कांस्यादिकं द्विजे ददेत् /AP_291.043ab/ गावः पूज्या विमोक्तव्याः शान्त्यै क्षीरादिसंयुताः //AP_291.043cd/ :p 83 अग्निर् उवाच शालिहोत्रः सुश्रुताय हयायुर्वेदमुक्तवान् /AP_291.044ab/ पालकाप्यो ऽङ्गराजाय गजायुर्वेदमब्रवीत् //AP_291.044cd/ :e इत्य् आग्नेये महापुराणे शान्त्यायुर्वेदो नामैकनवत्यधिकद्विशततमो ऽध्यायः % छप्तेर् {292} :Ó अथ द्विनवत्यधिकद्विशततमो ऽध्यायः mantraparibhëà अग्निर् उवाच मन्त्रविद्याहरिं वक्ष्ये भुक्तिमुक्तिप्रदं शृणु /AP_292.001ab/ विंशत्यर्णाधिका मन्त्रा मालामन्त्राः स्मृता द्विज //AP_292.001cd/ दशाक्षराधिका मन्त्रास्तदर्वाग्वीजसंज्ञिताः /AP_292.002ab/ वर्धक्ये सिद्धिदा ह्य् एते मालामन्त्रास्तु यौवेन //AP_292.002cd/ पञ्चाक्षराधिका मन्त्राः सिद्धिदाः सर्वदापरे /AP_292.003ab/ स्त्रीपुंनपुंसकत्वेन त्रिधाः स्युर्मन्त्रजातयः //AP_292.003cd/ स्त्रीमन्त्रा वह्निजायन्ता नमोन्ताश् च नपुंसकाः /AP_292.004ab/ शेषाः पुमांसस्ते शस्ता वक्ष्योच्चाटविषेषु च(1) //AP_292.004cd/ क्षुद्रक्रियामयध्वंसे स्त्रियो ऽन्यत्र(2) नपुंसकाः /AP_292.005ab/ मन्त्रावाग्नेयसौम्याख्यौ ताराद्यन्तार्द्वयोर्जपेत् //AP_292.005cd/ तारान्त्याग्निवियत्प्रायो मन्त्र आग्नेय इष्यते /AP_292.006ab/ शिष्टः सौम्यः प्रशस्तौ तौ कर्मणोः क्रूरसौम्ययोः //AP_292.006cd/ :n 1 बन्धोच्चाटवशेषु चेति ज.. 2 स्त्रियो नात्रेति ख.. :p 84 आग्नेयमन्त्रः सौम्यः स्यात्प्रायशो ऽन्ते नमो ऽन्वितः /AP_292.007ab/ सौम्यमन्त्रस् तथाग्नेयः फट्कारेणान्ततो युतः //AP_292.007cd/ सुप्तः प्रबुद्धमात्रो वा मन्त्रः सिद्धिं न यच्छति /AP_292.008ab/ श्वापकालो महावाहो जागरो दक्षिणावहः //AP_292.008cd/ आग्नेयस्य मनोः सौम्यमन्त्रस्यैतद्विपर्ययात् /AP_292.009ab/ प्रबोधकालं जानीयादुभयोरुभयोरहः //AP_292.009cd/ दुष्टर्क्षराशिविद्वेषिवर्णादीन् वर्जयेन्मनून् /AP_292.010ab/ राज्यलाभोपकाराय प्रारभ्यारिः स्वरः कुरून् //AP_292.010cd/ गोपालककुटीं प्रायात् पूर्णामित्युदिता लिपिः /AP_292.011ab/ नक्षेत्रेक्षक्रमाद्योज्या स्वरान्त्यौ रेवतीयुजौ //AP_292.011cd/ वेला गुरुः स्वराः शोणः कर्मणैवेतिभेदिताः /AP_292.012ab/ लिप्यर्णा वशिषु ज्ञेया षष्ठेशादींश् च योजयेत् //AP_292.012cd/ लिपौ चतुष्पथस्थायामाख्यवर्णपदान्तराः /AP_292.013ab/ सिद्धाः साध्या द्वितीयस्थाः सुसिद्धा वैरिणः परे //AP_292.013cd/ सिद्धादीन् कल्पयेदेवं सिद्धात्यन्तगुणैर् अपि(1) /AP_292.014ab/ सिद्धे सिद्धो जपात् साध्यो जपपूजाहुतादिना(2) //AP_292.014cd/ सुसिद्धो ध्यानमात्रेण साधकं नाशयेदरिः /AP_292.015ab/ दुष्टार्णप्रचुरो यः स्यान्मन्त्रः सर्वविनिन्दितः //AP_292.015cd/ प्रविश्य विधिवद्दीक्षामभिषेकावसानिकाम् /AP_292.016ab/ श्रुत्वा तन्त्रं गुरोर् लब्धं साधयेदीप्सितं मनुम् //AP_292.016cd/ धीरो दक्षः शुचिर्भक्तो जपध्यानादितत्परः /AP_292.017ab/ :n 1 सिद्धद्यन्तदलैर् अपीति ज.. 2 जपपूर्णाहुतादिनेति ख.. :p 85 सिद्धस्तपस्वी कुशलस्तन्त्रज्ञः satyabhëaïa÷ //AP_292.017cd/ निग्रहानुग्रहे शक्तो गुरुरित्यभिधीयते /AP_292.018ab/ शान्तो दान्तः पटुश्चीर्णब्रह्मचर्यो हविष्यभुक् //AP_292.018cd/ कुर्वन्नाचार्यशुश्रूषां सिद्धोत्साही स शिष्यकः /AP_292.019ab/ स तूपदेश्यः पुत्रश् च विनयी वसुदस् तथा //AP_292.019cd/ मन्त्रन्दद्यात् सुसिद्धौ तु सहस्रं देशिकं जपेत् /AP_292.020ab/ यदृच्छया श्रुतं मन्त्रं छलेनाथ बलेन वा //AP_292.020cd/ पत्रे स्थितञ्च gÃthäca जनयेद्यद्यनर्थकम् /AP_292.021ab/ मन्त्रं यः साधयेदेकं जपहोमार्चनादिभिः //AP_292.021cd/ क्रियाभिर्भूरिभिस्तस्य सिध्यन्ते स्वल्पसाधनात् /AP_292.022ab/ सम्यक्सिद्धैकमन्त्रस्य नासाध्यमिह किञ्चन //AP_292.022cd/ बहुमन्त्रवतः पुंसः का कथा शिव एव सः /AP_292.023ab/ दशलक्षजपादेक वर्णो मन्त्रः प्रसिध्यति //AP_292.023cd/ वर्णवृद्ध्या जपह्रासस्तेनान्येषां समूहयेत् /AP_292.024ab/ वीजाद्द्वित्रिगुणान्मन्त्रान्मालामन्त्रे जपक्रिया //AP_292.024cd/ सङ्ख्यानुक्तौ शतं sëÂaæ सहस्रं वा जपादिषु /AP_292.025ab/ जपाद्दशांशं सर्वत्र साभिशेकं हुतं विदुः //AP_292.025cd/ द्रव्यानुक्तौ घृतं होमे जपो ऽशक्तस्य सर्वतः /AP_292.026ab/ मूलमन्त्राद्दशांशः स्यादङ्गादीनां जपादिकम् //AP_292.026cd/ जपात्सशक्तिमन्त्रस्य कामदा मन्त्रदेवताः /AP_292.027ab/ साधकस्य भवेत् तृप्ता ध्यानहोमार्चनादिना //AP_292.027cd/ उच्चैर्जपाद्विशिष्टः स्यादुपांशुर्दशभिर्गुणैः /AP_292.028ab/ जिह्वाजपे शतगुणः सहस्रो मानसः स्मृतः //AP_292.028cd/ :p 86 प्राङ्मुखो ऽवाङ्मुखो वापि मन्त्रकर्म समारभेत् /AP_292.029ab/ प्रणवाद्याः सर्वमन्त्रा वाग्यतो विहिताशनः //AP_292.029cd/ आसीनस्तु जपेन्मन्त्रान्देवताचार्यतुल्यदृक् /AP_292.030ab/ कुटीविविक्ता देशाः स्युर्देवालयनदीह्रदाः //AP_292.030cd/ सिद्धौ यवागूपूपैर् वा पयो भक्ष्यं हविष्यकम् /AP_292.031ab/ मन्त्रस्य देवता तावत्(1) तिथिवारेषु वै जपेत् //AP_292.031cd/ k­«ïëÂamÅcaturdaÓyorgrahaïÃdau च साधकः /AP_292.032ab/ दस्रो यमो ऽनलो धाता शशी रुद्रो गुरुर्दितिः //AP_292.032cd/ सर्पाः पितरो ऽथ भगो ऽर्यमा शोतेतरद्युतिः /AP_292.033ab/ त्वष्टा मरुत इन्द्राग्नी मित्रेन्द्रौ निरृतिर्जलम् //AP_292.033cd/ विश्वेदेवा हृषीकेशो वायवः सलिलाधिपः /AP_292.034ab/ अजैकपादहिर्व्रध्नः पूषाश्विन्यादिदेवताः //AP_292.034cd/ अग्निदस्रावुमा निघ्नो नागश् चन्द्रो दिवाकरः /AP_292.035ab/ मातृदुर्गा दिशामीशः कृष्णो वैवस्वतः शिवः //AP_292.035cd/ पञ्चदश्याः शशाङ्कस्तु पितरस्तिथिदेवताः /AP_292.036ab/ हरो दुर्गा गुरुर्विष्णुर्ब्रह्मा लक्ष्मीर्धनेश्वरः //AP_292.036cd/ एते सुर्यादिवारेशा लिपिन्यासो ऽथ कथ्यते /AP_292.037ab/ केशान्तेषु च वृत्तेषु चक्षुषोः श्रवणद्वये //AP_292.037cd/ नासागण्डौष्ठदन्तानां द्वे द्वे मूर्धस्ययोः क्रमात् /AP_292.038ab/ वर्णान् पञ्चसुवर्गानां(2) बाहुचरणसन्धिषु //AP_292.038cd/ पार्श्वयोः पृष्ठतो नाभौ हृदये च क्रमान्न्यसेत् /AP_292.039ab/ :n 1 तरेति ख.. 2 पञ्चस्वरवर्गाणामिति ख.. :p 87 यादींश् च हृदये न्यस्येदेषां स्युः सप्तधातवः //AP_292.039cd/ त्वगसृङ्मांसकस्नायुमेदोमज्जाशुक्राणि धातवः /AP_292.040ab/ वसाः पयो वासको लिख्यन्ते चैव लिपीश्वराः //AP_292.040cd/ श्रीकण्ठो ऽनन्तसूक्ष्मौ च त्रिमूर्तिरमरेश्वरः /AP_292.041ab/ अग्नीशो भावभूतिश् च तिथीशः स्थानुको हरः //AP_292.041cd/ दण्डीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः /AP_292.042ab/ अक्रूरश् च महासेनः शरण्या देवता अमूः //AP_292.042cd/ ततः क्रोधीशत्तण्डौ च पञ्चान्तकशिवोत्तमौ /AP_292.043ab/ तथैव रुद्रकूर्मौ च त्रिनेत्रौ चतुराननः //AP_292.043cd/ अजेशः शर्मसोनेशौ तथा लाङ्गलिदारुकौ /AP_292.044ab/ अर्धनारीश्वरश्चोमा kÃntaÓcëìhidaï¬inau //AP_292.044cd/ अत्रिर्मोनश् च मेषश् च लोहितश् च शिखी तथा /AP_292.045ab/ छगलण्डद्विरण्डौ द्वौ समहाकालवालिनौ //AP_292.045cd/ भुजङ्गश् च पिनाकी च खड्गीशश् च वकः पुनः /AP_292.046ab/ श्वेतो भृगुर्लगुडीशाक्षश् च सम्बर्तकः स्मृतः //AP_292.046cd/ रुद्रात्मशक्तान् लिख्यादीन् नमोन्तान् विन्यसेत् क्रमात् /AP_292.047ab/ अङ्गानि विन्यसेत्सर्वे मन्त्राः साङ्गास्तु सिद्धिदाः //AP_292.047cd/ हृल्लेखाव्योमसपूर्वाण्येतान्यङ्गानि विन्यसेत् /AP_292.048ab/ हृदादीन्यङ्गमन्त्रान्तैर् यो जपेद्धृदये नमः //AP_292.048cd/ स्वाहा शिरस्यथ वषट्शिखायां कवचे c हूं /AP_292.049ab/ वौषत् नेत्रे ऽस्त्राय फटस्यात् पञ्चाङ्गं नेत्रवर्जितम् //AP_292.049cd/ निरङ्गस्यात्मना चाङ्गं न्यस्येमान्नियुतं जपेत् /AP_292.050ab/ क्रमाभ्यां देवीं वागीशीं यथोक्तांस्तु तिलान् हुनेत् //AP_292.050cd/ :p 88 लिपिदेवी साक्षसूत्रकुम्भपुस्तकपद्मधृक् /AP_292.051ab/ कवित्वादि प्रयच्छेत कर्मादौ सिद्धये न्यसेत् /AP_292.051cd/ निष्कविर्निर्मलः सर्वे मन्त्राःसिध्यन्ति मातृभिः //AP_292.051ef/ :e इत्य् आग्नेये महापुराणे mantraparibhëà नाम द्विनवत्यधिकद्विशततमो ऽध्यायः % छप्तेर् {293} :Ó अथ त्रिनवत्यधिकद्विशततमो ऽध्यायः नागलक्षणानि अग्निरुचाच नागादयो ऽथ भावादिदशस्थानानि कर्म च /AP_293.001ab/ सूतकं दष्टचेष्टेति सप्तलक्षणमुच्यते //AP_293.001cd/ शेषवासुकितक्षाख्याः कर्कटो ऽब्जो महाम्बुजः /AP_293.002ab/ शङ्खपालश् च कुलिक इत्य् अष्टौनागवर्यकाः //AP_293.002cd/ daÓëÂapa¤catriguïaÓatamÆrdhÃnvitau क्रमात् /AP_293.003ab/ विप्रौ नृपो विशौ शूद्रौ द्वौ द्वौ नागेषु कीर्तितौ //AP_293.003cd/ तदन्वयाः पञ्चशतं तेभ्यो जाता असंख्यकाः /AP_293.004ab/ फणिमण्डलिराजीलवातपित्तकफात्मकाः //AP_293.004cd/ व्यन्तरा दोषमिश्रास्ते सर्पां दर्वीकराः स्मृताः /AP_293.005ab/ रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशधारिणः(1) //AP_293.005cd/ गोनसा मन्दगा दीर्घा मण्डलैर् विधैश्चिताः(2) /AP_293.006ab/ :n 1 रथाङ्गलाङ्गलत्रमुष्टिकाङ्कुशधारिण इति ख.. 2 स्थिता इति ख.. :p 89 राजिलाश्चित्रिताः स्निग्धास्तिर्यगूर्ध्वञ्च वाजिभिः //AP_293.006cd/ व्यन्तरा मिश्रचिह्नाश् च भूवर्षाग्नेयवायवः /AP_293.007ab/ चतुर्विधास्ते षड्विंशभेदाः षोडश गोनसाः //AP_293.007cd/ त्रयोदश च राजीला व्यन्तरा एकविंशतिः /AP_293.008ab/ ये ऽनुक्तकाले जायन्ते सर्पास्ते व्यन्तराः स्मृताः //AP_293.008cd/ ëìhÃditrimÃsai÷ स्याद्गर्भो mëacatu«Âaye /AP_293.009ab/ अण्ड्कानां शते द्वे च चत्वारिंशत् प्रसूयते //AP_293.009cd/ सर्पा ग्रसन्ति सूतौघान् विना स्त्रीपुन्नपुंसकान् /AP_293.010ab/ उन्मीलते ऽक्षि सप्ताहात् कृष्णो मासाद्भवेद्वहिः //AP_293.010cd/ द्वादशाहात् सुबोधः स्यात् दन्ताः स्युः सूर्यदर्शनात् /AP_293.011ab/ द्वात्रिंशद्दिनविंशत्या चतस्रस्तेषु दंष्त्रिकाः //AP_293.011cd/ कराली मकरी कालरात्री च यमदूतिका /AP_293.012ab/ एतास्ताः सविषा दंष्ट्रा वामदक्षिणपार्श्वगाः //AP_293.012cd/ षन्मासान्मुच्यते कृत्तिं जोवेत्सष्टिसमाद्वयं /AP_293.013ab/ नागाः सूर्यादिवारेशाः सप्त उक्ता दिवा निशि //AP_293.013cd/ स्वेषां ष प्रतिवारेषु कुलिकः सर्वसन्धिषु /AP_293.014ab/ शङ्खेन वा महाब्जेन सह तस्योदयो ऽथवा //AP_293.014cd/ द्वयीर्वा nìikÃmantramantrakaæ(1) कुलिकोदयः /AP_293.015ab/ दुष्टः स कालः सर्वत्र सर्पदंशे विशेषतः(2) //AP_293.015cd/ कृत्तिका भरणी स्वाती मूलं पूर्वत्रयाश्वनी /AP_293.016ab/ विशाखार्द्रा मघाश्लेषा चित्रा श्रवणरोहिणी //AP_293.016cd/ हस्ता मन्दकुजौ वारौ पञ्चमी cëÂamÅ तिथिः /AP_293.017ab/ :n 1 nìikÃmÃtrasantrakamiti ञ.. 2 विनिर्दिशेदिति क.. , ख.. , ज.. , ट.. च :p 90 षष्ठी रइक्ता शिवा निन्द्या पञ्चमी च चतुर्दशी //AP_293.017cd/ सन्ध्याचतुष्टयं दुष्टं दग्धयोगाश् च राशयः /AP_293.018ab/ एकद्विबहवो दंशा दष्टविद्धञ्च खण्डितम् //AP_293.018cd/ अदंशमवगुप्तं(1) स्याद्दंशमेवं चतुर्विधम् /AP_293.019ab/ त्रयो द्व्येकक्षता दंशा वेदना रुधिरोल्वणा //AP_293.019cd/ नक्तन्त्वेकाङ्घ्रिकूर्माभा दंशाश् च यमचोदिताः /AP_293.020ab/ दीहीपिपीलिकास्पर्शी कण्ठशोथरुजान्वितः(2) //AP_293.020cd/ सतोदो रन्थितो दंशः सविषो न्यस्तनिर्विषः /AP_293.021ab/ देवालये शून्यगृहे वल्मीकोद्यानकोटरे //AP_293.021cd/ रथ्यासन्धौ श्मशाने च nadyäca सिन्धुसङ्गमे /AP_293.022ab/ द्वीपे चतुष्पथे सौधे गृहे ऽब्जे पर्वताग्रतः //AP_293.022cd/ विलहद्वारे जीर्णकूपे जीर्णवेश्मनि कुड्यके /AP_293.023ab/ शिग्रुश्लेष्मातकाक्षेषु जम्बू डुम्बरेणेषु च //AP_293.023cd/ वटे च जीर्णप्राकारे खास्यहृत्कक्षजत्रुणि /AP_293.024ab/ तालौ शङ्खे गले मूर्ध्नि चिवुके नाभिपादयोः //AP_293.024cd/ दंशो ऽशुभः शुभो दूतः पुष्पहस्तः सुवाक् सुधीः /AP_293.025ab/ लिङ्गवर्णसमानश् च शुक्लवस्त्रो ऽमलः शुचिः //AP_293.025cd/ अपद्वारगतः शस्त्री प्रमादी भूगतेक्षणः /AP_293.026ab/ विवर्णवासाः पाशादिहस्तो गद्गदवर्णभाक् //AP_293.026cd/ Óu«kakëÂhÃÓrita÷ खिन्नस्तिलाक्तककरांशुकः /AP_293.027ab/ आर्द्रवासाः कृष्णरक्तपुष्पयुक्तशिरोरुहः //AP_293.027cd/ कुचमर्दी नखच्छेदी गुदस्पृक् पादलेखकः /AP_293.028ab/ :n 1 सदंशमवलुप्तमिति ञ.. 2 कण्ठशोषरुजान्त्रित इति ञ.. :p 91 केशमुञ्ची तृणच्छेदी दुष्टा दूतास्तथैकशः //AP_293.028cd/ इडान्या वा वहेद्द्वेधा यदि दूतस्य चात्मनः /AP_293.029ab/ आभ्यां द्वाभ्यां पुष्टयास्मान् विद्यास्त्रीपुन्नपुंसकान् //AP_293.029cd/ दूतः स्पृशति यद्गात्रं तस्मिन् दंशमुदाहरेत् /AP_293.030ab/ दूताङ्घ्रिचलनं दुष्ठमुत्थितिर्निश् चला शुभा //AP_293.030cd/ जीवपार्श्वे शुभो दूतो दुष्टो ऽन्यत्र सम्मागतः /AP_293.031ab/ जीवो गतागतैर् दुष्टः शुभो दूतनिवेदने //AP_293.031cd/ दूतस्य वाक् प्रदुष्टा सा पूर्वामजार्धनिन्दिता /AP_293.032ab/ विभक्तैस्तस्य वाक्यान्तैर्विषर्निर्विषकालता(?) //AP_293.032cd/ आद्यैः स्वरैश् च काद्यश् च वर्गैर् भिन्नलिपिर्द्विधा /AP_293.033ab/ स्वरजो वसुमान्वर्गी इतिक्षेपा च मातृका //AP_293.033cd/ वाताग्नीन्द्रजलात्मानो वर्गेषु च चतुष्टयम् /AP_293.034ab/ नपुंसकाः पञ्चमाः स्युः स्वराः शक्राम्बुयोनयः //AP_293.034cd/ दुष्टौ दूतस्य वाक्पादौ वाताग्नी मध्यमो हरिः /AP_293.035ab/ प्रशस्ता वारुणा वर्णा अतिदुष्टा नपुंसकाः //AP_293.035cd/ प्रस्थाने मङ्गलं वाक्यं गर्जितं मेघहस्तिनोः /AP_293.036ab/ प्रदक्षिणं फले वृक्षे वामस्य च रुतं जितं //AP_293.036cd/ शुभा गीतादिशब्दाः स्युरीदृशं स्यादसिद्धये /AP_293.037ab/ अनर्थगीरथाक्रन्दो दक्षिणे विरुतं क्षुतम् //AP_293.037cd/ वेश्या क्षुतो नृपः कन्या गौर्दन्ती मुरजध्वजौ /AP_293.038ab/ क्षीराज्यदधिशङ्खाम्बु छत्रं भेरी फलं सुराः //AP_293.038cd/ तण्डुला हेम रुप्यञ्च सिद्धये ऽभिमुखा अमी /AP_293.039ab/ sakëÂha÷ सानलः कारुर्मलिनाम्बरभावभृत् //AP_293.039cd/ :p 92 गलस्थटङ्गो गोमायुगृध्रोलूककपर्दिकाः /AP_293.040ab/ तैलं कपालकार्पासा निषेधे भस्म नष्टये //AP_293.040cd/ विषरोगाश् च सप्त स्युर्धातोर्धात्वन्तराप्तितः /AP_293.041ab/ विषदंशो ललाटं यात्यतोनेत्रं ततौ सुखम् /AP_293.041cd/ आस्याच्च vacanÅnìyau धातून प्राप्नोति हि क्रमात् //AP_293.041ef/ :e इत्य् आग्नेये महापुराणे नागलक्षणदिर्नाम त्रिनवत्यधिकद्विशततमो ऽध्यायः % छप्तेर् {294} :Ó अथ चतुर्नवत्यधिकद्विशततमो ऽध्यायः दष्टचिकित्सा अग्निर् उवाच मन्त्रध्यानौषधैर् दष्टचिकित्सां प्रवदामि ते /AP_294.001ab/ ओं नमो भगवते नीलकण्ठायेति /AP_294.001cd/ जपनाद्विषहानिः स्यदौषधं जीवरक्षणं //AP_294.001ef/ साज्यं सकृद्रसं पेयं द्विविधं विषमुच्यते /AP_294.002ab/ जङ्गमं सर्पभूषादि शृङ्ग्यादि स्थावरं विषं //AP_294.002cd/ शान्तस्वरान्वितो ब्रह्मा लोहितं तारकं(1) शिवः /AP_294.003ab/ वियतेर्नाममन्त्रो ऽयं तार्क्षः शब्दमयः स्मृतः //AP_294.003cd/ ओं ज्वल महामते हृदयाय गरुडविरालशिरसे(2) गरुडशिखायै गरुड विषभञ्जन प्रभेदन प्रभेदन वित्रासय वित्रासय विम-[!!!] :n 1 तारकः इति ख.. 2 गरुडविलासशिरसे इति ख.. :p 93 र्दय विमर्दय कवचाय अप्रतिहतशामनं वं हूं फ अस्त्राय उग्ररूपवारक सर्वभयङ्कर भीषय सर्वं दह दह भस्मीकुरु कुरु स्वाहा नेत्राय saptavargÃntayugmëÂadigdalasvara केशरादिवर्णरुद्धं वह्निराभूतकर्णकं मातृकाम्बुजं कृत्वा हृदिस्थं तन्मन्त्री वामहस्ततले स्मरेत् /AP_294.004ab/ अङ्गष्ठादौ न्यसेद्वर्णान्वियतेर्भेदिताः कलाः(1) //AP_294.004cd/ पीतं वज्रचतुष्कोणं पार्थिवं शक्रदैवतं /AP_294.005ab/ वृत्तार्धमाप्यपद्मार्धं शुक्लं वरूणदैवतं //AP_294.005cd/ त्र्यस्त्रं स्वस्तिकयुक्तञ्च तैजसं वह्निदैवतं /AP_294.006ab/ वृत्तं विन्दुवृतं वायुदैवतं कृष्णमालिनम् //AP_294.006cd/ अङ्गुष्ठाद्यङ्गुलीमध्ये पर्यस्तेषु स्ववेश्मसु /AP_294.007ab/ सुवर्णनागवाहेन वेष्ठितेषु न्यसेत् क्रमात् //AP_294.007cd/ वियतेश् चतुरो वर्णान् सुमण्डलसमत्विषः /AP_294.008ab/ अरूपे रवतन्मात्रे(2) आकाशेशिवदेवते //AP_294.008cd/ कनिष्ठामध्यपर्वस्थे न्यसेत्तस्याद्यमक्षरम् /AP_294.009ab/ नागानामादिवर्णांश् च स्वमण्डलगतान्न्यसेत् //AP_294.009cd/ भूतादिवर्णान् विन्यसेदङ्गुष्टाद्यन्तपर्वसु /AP_294.010ab/ तन्मात्रादिगुणाभ्यर्णानङ्गुलीषु न्यसेद्बुधः //AP_294.010cd/ स्पर्शनादेवतार्क्षेण हस्ते हन्याद्विषद्वयं /AP_294.011ab/ मण्डलादिषु तान् वर्णान् वियतेः कवयो जितान् //AP_294.011cd/ श्रेष्ठद्व्यङ्गुलिभिर्देहनाभिस्थानेषु पर्वसु /AP_294.012ab/ :n 1 भेदिकास्तथेति ख.. 2 वरतन्मत्रे इति ख.. :p 94 आजानुतः सुवर्णाभमानाभेस्तुहिनप्रभम् //AP_294.012cd/ कुङ्कुमारुणमाकण्ठादाकेशान्तात् सितेतरं /AP_294.013ab/ ब्रह्माण्डव्यापिनं तार्क्षञ्चन्द्राख्यं नागभूषणम् //AP_294.013cd/ नीलोग्रनाशमात्मानं महापक्षं स्मरेद्बुधः /AP_294.014ab/ एवन्तात्क्षात्मनो वाक्यान्मन्त्रः स्यान्मन्त्रिणो विषे //AP_294.014cd/ सुष्टिस्तार्क्षकरस्यान्तःस्थिताङ्गुष्ठविषापहा /AP_294.015ab/ तार्क्षं हस्तं समुद्यम्य तत्पञ्चाङ्गुलिचालनात् //AP_294.015cd/ कुर्याद्विषस्य स्तम्भादींस्तदुक्तमदवीषया /AP_294.016ab/ आकाशादेष भूवीजः पञ्चार्णाधिपतिर्मनुः //AP_294.016cd/ संस्तम्भयेतिविषतो bhëayà स्तम्भ्येद्विषम् /AP_294.017ab/ व्यत्यस्तभूषया वीजो मन्त्रो ऽयं साधुसाधितः //AP_294.017cd/ संप्लवः प्लावय यमः(1) शब्दाद्यः संहरेद्विषं /AP_294.018ab/ दण्डमुत्थापयेदेष सुजप्ताम्भो ऽभिषेकतः //AP_294.018cd/ सुजप्तशङ्खभेर्यादिनिस्वनश्रवणेन वा /AP_294.019ab/ संदहत्येव संयुक्तो भूतेजोव्यत्ययात् स्थितः //AP_294.019cd/ भूवायुव्यत्ययान्मन्त्रो विषं संक्रामयत्यसौ /AP_294.020ab/ अन्तस्थो निजवेश्मस्थो वीजाग्नीन्दुजलात्मभिः //AP_294.020cd/ एतत् कर्म नयेन्मन्त्री गरुडाकृतिविग्रहः /AP_294.021ab/ तार्क्षवर्णगेहस्थस्तज्जपान्नाशयेद्विषम् //AP_294.021cd/ जामुदण्डीदमुदितं svadhÃÓrÅvÅjalächitaæ /AP_294.022ab/ स्नानपानात्सर्वविषं ज्वरातोगापमृत्युजित् //AP_294.022cd/ पक्षि पक्षि महापक्षि महापक्षि विधि स्वाहा /AP_294.023ab/ :n 1 यश इति ञ.. :p 95 पक्षि पक्षि महापक्षि महापक्षि क्षि क्षि स्वाहा //AP_294.023cd/ द्वावेतौ pak«irìmantrau विषघ्नावभिमन्त्रणात् पक्षिराजाय विध्महे पक्षिदेवाय धीमहि तत्रो गरुड प्रचोदयात् वह्निस्थौ पार्श्वतत्पूर्वौ दन्तश्रीकौ च दण्डिनौ ॥ सकालो लाङ्गली चेति नीलकण्ठाद्यमीरितं /AP_294.024ab/ वक्षःकण्ठशिखाश्वेतं न्यसेत्स्तम्भे सुसंस्कृतौ //AP_294.024cd/ हर हर हृदयाय नमः कपर्दिने च शिरसे नीलकण्ठाय वै शिखां कालकूटविषभक्षणाय स्वाहा अथ वर्म च कण्ठे नेत्रं कृत्तिवासास्त्रिनेत्रं पूर्वाद्यैर् आननैर् युक्तं श्वेतपीतारुणासितैः अभयं वरदं चापं वासुकिञ्च दधद्भुजैः /AP_294.025ab/ यस्योपरीतपार्श्वस्थगौरीरुद्रो ऽस्य देवता //AP_294.025cd/ पादजानुगुहानाभिहृत्कण्ठाननमूर्धसु /AP_294.026ab/ मन्त्रार्णान्न्यस्य करयोरङ्गुष्ठाद्यङ्गुलीषु च //AP_294.026cd/ तर्जन्यादितदन्तासु सर्वमङ्गुष्ठयोर् न्यसेत् /AP_294.027ab/ ध्यात्वैवं संहरेत् क्षिप्रं वद्धया शूलमुद्रया //AP_294.027cd/ कनिष्ठा ज्येष्ठया वद्धा तिश्रो ऽन्याः प्रसृतेर्जवाः /AP_294.028ab/ विषनाशे वामहस्तमन्यस्मिन् दक्षिणं करं //AP_294.028cd/ ओं नमो भगवते नीलकण्ठाय चिः अमलकण्ठाय चिः सर्वज्ञकण्ठाय चिः क्षिप ओं स्वाहा अमलनीलकण्ठाय नैकसर्वविषापहाय नमस्ते रुद्रमन्यव इतिसर्मार्जनाद्विषं विनश्यति न सन्देहः कर्णजाप्या उपानहावा :p 96 यजेद्रुद्रविधानेन नीलग्रीवं महेश्वरम् /AP_294.029ab/ विषव्याधिविनाशः स्यात् कृत्वा रुद्रविधानकं //AP_294.029cd/ :e इत्य् आग्नेये महापुराणे दष्टचिकित्सा नाम चतुर्णवत्यधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {295} :Ó अथ पञ्चनवत्यधिकद्विशततमो ऽध्यायः पञ्चाङ्गरुद्रविधानं अग्निर् उवाच वक्ष्ये रुद्रविधानन्तु पञ्चाङ्गं सर्वदं परं /AP_295.001ab/ हृदयं शिवसङ्कल्पः शिवः सूक्तन्तु पौरुषम् //AP_295.001cd/ शिखाभ्यः सम्भृतं सूक्तमाशुः कवचमेव च /AP_295.002ab/ शतरुद्रियमस्त्रञ्च रुद्रस्याङ्गानि पञ्च हि //AP_295.002cd/ पञ्चाङ्गान्न्यस्य तं ध्यात्वा जपेद्रुद्रांस्तः क्रमात् /AP_295.003ab/ यज्जाग्रत इति सूक्तं यदृचं मानसं विदुः //AP_295.003cd/ ऋषिः स्याच्छिवमङ्कल्पश्छन्दस्त्रिष्टुवुदाहृतं /AP_295.004ab/ शिवः सहस्रशीर्षेति तस्य नारायणो ऽप्यृषिः //AP_295.004cd/ देवता पुरुषो ऽनुष्टुप्छन्दो ज्ञेयञ्च त्रैष्टुभम् /AP_295.005ab/ अभ्यश्रसम्भृतं सूक्तमृषिरुत्तरगोनरः(1) //AP_295.005cd/ आद्यानान्तिमृणां त्रिष्टुप्छन्दो ऽनुष्ठुव्द्वयोरपि /AP_295.006ab/ :n 1 उत्तरगोनस इति ज.. , ट.. च :p 97 छन्दस्त्रिष्टुभमन्त्यायाः पुरुषो ऽस्यापि देषता //AP_295.006cd/ आशुरिन्त्रो द्वादशानां छन्दस्त्रिष्टुवुदाहृतं /AP_295.007ab/ ऋषिः प्रोक्तः प्रतिरथः सूक्ते सप्तदशार्चके //AP_295.007cd/ पृथक् पृथक् देवताः स्युः पुरुविदङ्गदेवता /AP_295.008ab/ अवशिष्टदैवतेषु छन्दो ऽनुष्टुवुदाहृतं //AP_295.008cd/ असौ यमो भवित्रीन्द्रः पुरुलिङ्गोक्तदेवताः(1) /AP_295.009ab/ पङ्क्तिच्छन्दो ऽथ मर्माणि त्वपलिङ्गोक्तदेवताः //AP_295.009cd/ रौद्राध्याये च सर्वस्मिन्नार्षं स्यात् परमेष्वपि /AP_295.010ab/ प्रजापतिर्वा देवानां कुत्सस्य तिसृणाम् पुनः //AP_295.010cd/ मनोद्वयोरुमैका स्याद्रुद्रो रुद्राश् च देवताः /AP_295.011ab/ आद्योनुवाको ऽथ पूर्व एकरुद्राख्यदैवतः //AP_295.011cd/ छन्दो गायत्र्यमाद्याया अनुष्टुप् तिसृणामृचाम् /AP_295.012ab/ tis­ïäca तथा पङ्क्तिरनुष्टुवथ संस्मृतम् //AP_295.012cd/ द्वयोश् च जगतीछन्दो रुद्राणामप्यशीतयः /AP_295.013ab/ हिरण्यवाहवस्तिस्रो नमो वः किरिकाय च //AP_295.013cd/ पञ्चर्चो रुद्रदेवाः स्युर्मन्त्रे रुद्रानुवाककः(2) /AP_295.014ab/ विंशके रुद्रदेवास्ताः प्रथमा वृहती स्मृता //AP_295.014cd/ ऋग्द्वितीया त्रिजगती त्रिष्टुवेव च /AP_295.015ab/ अनुष्टुभो यजुस्तिस्र आर्यादिज्ञः सुसिद्धिभाक् //AP_295.015cd/ त्रैलोक्यमोहनेनापि विषव्याध्यरिमर्दनं(3) /AP_295.016ab/ :n 1 भवित्रीति त्रिष्टुब् लिङ्गोक्तदेवतेति ख.. 2 रुद्रात्मवाचक इति ज.. , ट.. च 3 विषव्याधिविमर्दनमिति ज.. :p 98 इं श्रीं ह्रीं ह्रौं हूं(1) त्रैलोक्यमोहनाय विष्णवे नमः /AP_295.016cd/ अगुष्टुभं नृसिंहेन विषव्याधिविनाशनं //AP_295.016ef/ ओं इं इं(2) उग्रवीरं मंहाविष्णुं ज्वलन्तं सर्वतोमुखं /AP_295.017ab/ नृसिंहं भीषणं मृत्युमृत्युम्नमाम्यहं //AP_295.017cd/ अयमेव तु पञ्चाङ्गो मन्त्रः सर्वार्थसाधकः /AP_295.018ab/ dvÃdaÓëÂÃk«arau मन्त्रौ विषव्याधिविमर्दनौ //AP_295.018cd/ कुब्जिका त्रिपुरा गौरी चन्द्रिका(3) विषहारिणी /AP_295.019ab/ प्रसादमन्त्रो विषहृदायुरारोग्यवर्धनः //AP_295.019cd/ सौरो विनायकस्तद्वद्रुद्रमन्त्राः सदाखिलाः //AP_295.019ef/ :e इत्य् आग्नेये महापुराणे पञ्चाङ्गरुद्रविधानंनाम पञ्चनवत्यधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {296} :Ó अथ षन्नवत्यधिकद्विशततमो ऽध्यायः विषहृन्मन्त्रौषधं अग्निर् उवाच । ओं नमो भगवते रुद्राय छिन्द 2 विषं ज्वलितपरशुपाणये च । नमो भगवते पक्षिरुद्राय दष्टकं उत्थपय 2 दष्टकं कम्पय 2 जल्पय 2 सर्पदष्टमुत्थापय लल 2 बन्ध 2 गोचय 2 वररुद्र गच्छ 2 बध 2 त्रुट 2 भीषय 2 मुष्टिना संहर विषं ठ ठ :n 1 ओं ह्रां ह्रीं ह्रूमिति ञ.. 2 ओं हौं हं इति ज.. 3 चण्डिका इति ञ.. :p 99 पक्षिररुद्रेण ह विषं नाशमायाति मन्त्रणात् ओं नमो भगवते रुद्र नाशय विषं स्थावरजङ्गमं कृत्रिमाकृत्रिमविषमुपविषं नाशय नानाविषं दष्टकविषं नाशय धम 2 दम 2 वम 2 मेघान्धकारधाराकर्षनिर्विषयीभव संहर 2 गच्छ 2 आवेशय 2 विषोत्थापनरूपं मन्त्रान्ताद्विषधारणं ओं क्षिप ओं क्षिप स्वाहा ओं ह्रीं खीं सः ठन्द्रौं ह्रीं ठः जपादिना साधितस्तु सर्पान् बध्नाति नित्यशः ॥1//AP_296.001ab/ एकद्वित्रिचतुर्वीजः कृष्णचक्राङ्गपञ्चकः /AP_296.002ab/ गोपीजनवल्लभाय स्वाहा सर्वार्थसाधकः //AP_296.002cd/ ओं नमो भगवते रुद्राय प्रेताधिपतये गुत्त्व 2(1) गर्ज 2 भ्रामय 2 मुञ्च 2 मुह्य 2 कट 2 आविश 2 सुवर्णपतङ्ग रुद्रो ज्ञापयति ठ 2 पातालक्षोभमन्त्रोयं मन्त्रणाद्विषनाशनः /AP_296.003ab/ दंशकाहिदंशे सद्यो दष्टः këÂhaÓilÃdinà //AP_296.003cd/ विषशान्त्यै देहाद्दंशं ज्वालकोकनदादिना(2) /AP_296.004ab/ शिरीषवीजपुष्पार्कक्षीरवीजकटुत्रयं //AP_296.004cd/ विषं विनाशयेत् pÃnalepanenäjanÃdinà /AP_296.005ab/ शिरीषपुश्पस्य रसभावितं मरिचं सितं //AP_296.005cd/ pÃnanasyäjanÃdyaiÓ च विषं हन्यान्न संशयः /AP_296.006ab/ कोषातकीवचाहिङ्गुशिरीशार्कपयोयुतं //AP_296.006cd/ :n 1 गुलु 2 इति ञ.. 2 ज्वालको कलदालिनेति ख.. :p 100 कुटुत्रयं समेषाम्भो हरेन्नस्यादिना विषं /AP_296.007ab/ रामठेक्ष्वाकुसर्वाङ्गचूर्णं नस्याद्विषापहं //AP_296.007cd/ इन्द्रबलाग्निकन्द्रोणं तुलसी देविका सहा /AP_296.008ab/ तद्रसाक्तं त्रिकटुकं चूर्णम्भक्ष्ययिषापहं /AP_296.008cd/ पञ्चाङ्गं कृष्णपञ्चभ्यां शिरीषस्य विषापहं //AP_296.008ef/ :e इत्य् आग्नेये महापुरणे विषहृन्मन्त्रौषधं नाम षन्नवत्यधिकद्विशततमो ऽध्यायः % छप्तेर् {297} :Ó अथ सप्तनवत्यधिकद्विशततमो ऽध्यायः गोनसादिचिकित्सा अग्निरुचाच gonasÃdicikitsäca वशिष्ठ शृणु वच्मि ते /AP_297.001ab/ ह्रीं ह्रीं अमलपक्षि स्वाहा ताम्बूलखादनान्मन्त्री हरेन्मण्डलिनो विषं //AP_297.001cd/ लशुनं रामठफलं कुष्ठाग्निव्योषकं विषे /AP_297.002ab/ स्नुहीक्षीरं गव्यघृतं पक्षं पीत्वाहिजे विषे //AP_297.002cd/ अथ राजिलदष्टे च पेया कृष्णा समैन्धवा /AP_297.003ab/ आज्यक्षौद्रशकृत्तोयं पुरीतत्या विषापहं //AP_297.003cd/ सकृष्णाखण्डदुग्धाज्यं पातव्यन्तेन माक्षिकं /AP_297.004ab/ व्योषं पिच्छं विडालास्थि नकुलाङ्गरुहैः समैः //AP_297.004cd/ चूर्णितैर् मेषदुग्धाक्तैर् धूपः सर्वविषापहः /AP_297.005ab/ :p 101 रोमनिर्गुण्डिकाकोकवर्णैर् वा लशुनं समं //AP_297.005cd/ मुनिपत्रैः कृतस्वेदं दष्टं käcikapÃcitai÷ /AP_297.006ab/ मूषिकाः षोडश प्रोक्ता रसङ्कार्पासजम्पिवेत् //AP_297.006cd/ सतैलं मूषिकार्तिघ्नं फलिनीकुसुमन्तथा /AP_297.007ab/ सनागरगुडम्भक्ष्यं तद्विषारोचकापहं //AP_297.007cd/ चिकित्सा विंषतिर्भूता लूताविषहरो गणः /AP_297.008ab/ पद्मकं पाटली कुष्ठं नतमूशीरचन्दनं //AP_297.008cd/ निर्गुण्डी शारिवा शेलु लूतार्तं सेचयेज्जलैः /AP_297.009ab/ गुञ्जानिर्गुण्डिकङ्कोलपर्णं शुण्ठी निशाद्वयं //AP_297.009cd/ करञ्जास्थि च तत्पङ्कैः(1) वृश्चिकार्तिहरं शृणु /AP_297.010ab/ मञ्जिष्ठा चन्दनं व्योषपुष्पं शिरीषकौमुदं //AP_297.010cd/ संयोज्याश् चतुरो योगा लेपादौ वृश्चिकापहाः /AP_297.011ab/ ओं नमो भगवते रुद्राय चिवि 2(2) छिन्द 2 किरि 2 भिन्द 2 खड्गे न छेदय 2 शूलेन भेदय 2 चक्रेण दारय 2 ओं ह्रूं फ मन्त्रेण मन्त्रितो देयो गर्धभादीन्निकृन्तति //AP_297.011cd/ त्रिफलोशीरमुस्ताम्बुमांसीपद्मकचन्दनं /AP_297.012ab/ अजाक्षीरेण पानादेर्गर्धभादेर्विषं हरेत् //AP_297.012cd/ हरेत् शिरीषपञ्चाङ्गं व्योषं शतपदीविषं /AP_297.013ab/ सकन्धरं शिरीषास्थि हरेदुन्दूरजं विषं //AP_297.013cd/ व्योषं ससर्पिः पिण्डीतमूलमस्य विषं हरेत् /AP_297.014ab/ :n 1 तत्पक्षैर् इति ज.. , ञ.. , ट.. च 2 चिरि 2 इति ज.. :p 102 k«Ãravyo«avacìiÇguvi¬aÇgaæ सैन्धवन्नतं //AP_297.014cd/ अम्बष्ठातिबलाकुष्ठं सर्वकीटविषं हरेत् /AP_297.015ab/ यष्टिव्योषगुडक्षीरयोगः(1) शूनो विषापहः //AP_297.015cd/ ओं सुभद्रायै नमः ओं सुप्रभायै नमः /AP_297.016ab/ यान्यौषधानि गृह्यन्ते विधानेन विना जनैः //AP_297.016cd/ तेषां वीजन्त्व्या ग्राह्यमिति ब्रह्माब्रवीच्च ताम् /AP_297.017ab/ ताम्प्रणम्यौषधीम्पश्चात् यवान् प्रक्षिप्य मुष्टिना //AP_297.017cd/ दश जप्त्वा मन्त्रमिदं नमस्कुर्यात्तदौषधं /AP_297.018ab/ त्वामुद्धराम्यूर्ध्वनेत्रामनेनैव च भक्षयेत् //AP_297.018cd/ नमः पुरुषसिंहाय नमो गोपालकाय च /AP_297.019ab/ आत्मनैवाभिजानाति रणे कृष्णपराजयं //AP_297.019cd/ एतेन सत्यवाक्येन अगदो मे ऽस्तु सिध्यतु /AP_297.020ab/ नमो वैदूर्यमाते तन्न 2 रक्ष मां सर्वविषेभ्यो गौरि गान्धारि चाण्डालि मातङ्गिनि स्वाहा हरिमाये औषधादौ प्रयोक्तव्यो मन्त्रो ऽयं स्थावरे विषे //AP_297.020cd/ भुक्तमात्रे स्थिते ज्वाले पद्मं शीताम्बुसेवितं /AP_297.021ab/ पाययेत्सघृतं क्षौद्रं विषञ्चेत्तदनन्तरं //AP_297.021cd/ :e इत्य् आग्नेये महापुराणे गोनसादिचिकित्सा नाम सप्तनवत्यधिकद्विशततमो ऽध्यायः :n 1 षष्टिव्योषगुडक्षीरयोग इति क.. , ज.. , ञ.. , ट च :p 103 % छप्तेर् {298} :Ó athëÂanavatyadhikadviÓatatamo ऽध्यायः बलग्रहहरबालतन्त्रम् अग्निर् उवाच बालतन्त्रं प्रवक्ष्यामि बालादिग्रहमर्दनं /AP_298.001ab/ अथ जातदिने वत्सं ग्रही गृह्णाति पापिनी //AP_298.001cd/ गात्रोद्वेगो निराहारो नानाग्रीवाविवर्तनं /AP_298.002ab/ तच्चेष्टितमिदं tasyÃnmÃtÌïäca बलं हरेत् //AP_298.002cd/ सत्स्यमांससुराभक्ष्यगन्धस्रग्धूपदीपकैः /AP_298.003ab/ लिम्पेच्च धातकीलोध्रमञ्जिष्ठातालचन्दनैः //AP_298.003cd/ महिषाक्षेण धूपश् च द्विरात्रे भौषणी ग्रही /AP_298.004ab/ तच्चेष्टा कासनिश्वासौ गात्रसङ्कोचनं मुहुः //AP_298.004cd/ आजमूत्रैर् लिपेत् कृष्णासेव्यापामार्गचन्दनैः /AP_298.005ab/ गोशृङ्गदन्तकेशैश् च धूपयेत् पूर्ववद्बलिः //AP_298.005cd/ ग्रही त्रिरात्रे घण्ठाली तच्चेष्टा क्रन्दनं मुहुः /AP_298.006ab/ जृम्भणं स्वनितन्त्रासो गात्रोद्वेगमरोचनं //AP_298.006cd/ keÓaräjanagohastidantaæ साजपयो लिपेत् /AP_298.007ab/ नखराजीबिल्वदलैर् धूपयेच्च बलिं हरेत् //AP_298.007cd/ ग्रही चतुर्थी काकोली गात्रोद्वेगप्ररोचनं /AP_298.008ab/ फेनोद्गारो दिशो दृष्टिः kulmëai÷ सासवैर् बलिः //AP_298.008cd/ गजदन्ताहिनिर्मोकवाजिमूत्रप्रलेपनं /AP_298.009ab/ सराजीनिम्बपत्रेण धूतकेशेन छूपयेत् //AP_298.009cd/ हंसाधिका पञ्चमी स्याज्जृम्भाश्वासोर्धधारिणी /AP_298.010ab/ :p 104 मुष्टिबन्धश् च तच्चेष्टा बलिं मत्स्यादिना हरेत् //AP_298.010cd/ मेषशृङ्गबलालोध्रशिलातालैः शिशुं लिपेत् /AP_298.011ab/ फट्कारी तु ग्रही षष्ठी भयमोहप्ररोदनं //AP_298.011cd/ निराहारो ऽङ्गविक्षेपो हरेन्मत्स्यादिना बलिं /AP_298.012ab/ राजीगुग्गुलुकुष्ठेभदन्ताद्यैर् धूपलेपनैः //AP_298.012cd/ सप्तमे मुक्तकेश्यार्तः पूतिगन्धो विजृम्भणं /AP_298.013ab/ सादः प्ररोदनङ्कासो धूपो व्याघ्रनखैर् लिपेत् //AP_298.013cd/ वचागोमयगोमूत्रैः श्रीदण्डी cëÂame ग्रही /AP_298.014ab/ दिशो निरीक्षणं जिह्वाचालनङ्कासरोदनं //AP_298.014cd/ बलिः पूर्वैव मत्स्याद्यैर् धूपलेपे च(1) हिङ्गुला /AP_298.015ab/ वचासिद्धर्थलशुनैश्चोर्ध्वग्राही महाग्रही //AP_298.015cd/ उद्वेजनोर्ध्वनिःश्वासः स्वमुष्टिद्वयखादनं /AP_298.016ab/ रक्तचन्दनकुष्ठाद्यैर् धूपयेल्लेपयेच्छिशुं //AP_298.016cd/ कपिरोमनखैर् धूपो दशमी रोदनी ग्रही /AP_298.017ab/ तच्चेष्टा रोदनं शश्वत् सुगन्धो नीलवर्णता //AP_298.017cd/ धूपो निम्बेन भूतोग्रराजीसर्जरसैर् लिपेत् /AP_298.018ab/ बलिं vahirharellÃjakulmëakavakodanam(2) //AP_298.018cd/ यावत्त्रयोदशाहं स्यादेवं धूपादिका क्रिया /AP_298.019ab/ गृह्नाति मासिकं वत्सं पूतनासङ्कुली ग्रही //AP_298.019cd/ काकवद्रोदनं श्वासो मूत्रगन्धो ऽक्षिमीलनं /AP_298.020ab/ गोमूत्रस्नपनं तस्य गोदन्तेन च धूपनम् //AP_298.020cd/ :n 1 धूपदीपे चेति ट.. 2 करकोदनमिति ख.. :p 105 पीतवस्त्रं ददेद्रक्तस्रग्गन्धौ तैलदीपकः /AP_298.021ab/ त्रिविधं पायसम्मद्यं तिलमासञ्चतुर्विधम् //AP_298.021cd/ करञ्जाधो यमदिशि सप्ताहं तैर् बलिं हरेत् /AP_298.022ab/ द्विमासिकञ्च मुकुटा वपुः शीतञ्च शीतलं //AP_298.022cd/ छर्धिः स्यान्मुखशोषादिपुष्पगन्धांशुकानि च /AP_298.023ab/ अपूपमोदनं दीपः कृष्णं नीरादि धूपकम् //AP_298.023cd/ तृतीये गोमुखी निद्रा सविन्मूत्रप्ररोदनम् /AP_298.024ab/ यवाः प्रियङ्गुः पलनं kulmëaæ शाकमोदनम् //AP_298.024cd/ क्षीरं पूर्वे ददेन्मध्ये ऽहनि धूपश् च सर्पिषा /AP_298.025ab/ पञ्चभङ्गेन तत् स्नानं चतुर्थे पिङ्गलार्तिहृत् //AP_298.025cd/ तनुः शीता पूतिगन्धः शोषः स म्रियते ध्रुवम् /AP_298.026ab/ पञ्चमी ललना गात्रसादः स्यान्मुखशोषणं //AP_298.026cd/ अपानः पीतवर्णश् च मत्स्याद्यैर् दक्षिणे बलिः /AP_298.027ab/ षण्मासे पङ्कजा चेष्टा रोदनं विकृतः स्वरः //AP_298.027cd/ मत्स्यमांससुराभक्तपुष्पगन्धादिभिर्बलिः /AP_298.028ab/ सप्रमे तु निराहारा पूतिगन्धादिदन्तरुक् //AP_298.028cd/ पिष्टमांससुरामांसैर् बलिः syÃdyamunëÂame /AP_298.029ab/ विस्फोटशोषणाद्यं स्यात् तच्चिकित्सान्न कारयेत् //AP_298.029cd/ नवमे कुम्भकर्ण्यार्तो ज्वरी च्छर्दति पालकम् /AP_298.030ab/ रोदनं mÃæsakulmëamadyÃdyair वैश्वके बलिः //AP_298.030cd/ दशमे तापसी चेष्टा निराहारोक्षिमीलनम् /AP_298.031ab/ घण्टा पताका पिष्टोक्ता सुरामांसबलिः समे //AP_298.031cd/ राक्षस्येकादशी pŬà नेत्राद्यं न चिकित्सनम् /AP_298.032ab/ :p 106 चञ्चला द्वादशे श्वासः त्रासादिकविचेष्टितम् //AP_298.032cd/ बलिः पूर्वे ऽथ मध्याह्ने कुल्मापाद्यैस्तिलादिभिः /AP_298.033ab/ यातना तु द्वितीये ऽब्दे यातनं रोदनादिकम् //AP_298.033cd/ तिलमांसमद्यमांसैर् बलिः स्नानादि पूर्ववत् /AP_298.034ab/ तृतीये रोदनी कम्पो रोदनं रक्तमूत्रकं //AP_298.034cd/ गुडौदनं तिलापूपः प्रतिमा तिलपिष्टजा /AP_298.035ab/ तिलस्नानं पञ्चपत्रैर् धूपो राजफलत्वचा //AP_298.035cd/ चतुर्थे चटकाशोफो ज्वरः सर्वाङ्गसादनम् /AP_298.036ab/ मत्स्यमांसतिलाद्यैश् च बलिः स्नानञ्च धूपनम् //AP_298.036cd/ चञ्चला पञ्चमे ऽब्दे तु ज्वरस्त्रासो ऽङ्गसादनम् /AP_298.037ab/ मांसौदनाद्यैश् च बलिर्मेषशृङ्गेण धूपनम् //AP_298.037cd/ पलाशोदुम्बराश्वत्थवटबिल्वदलाम्बुधृक् /AP_298.038ab/ षष्ठे ऽब्दे धावनीशोषो वैरस्यं(1) गात्रसादनम् //AP_298.038cd/ सप्ताहोभिर्बलिः पूर्वैर् धुपस्नानञ्च भङ्गकैः(2) /AP_298.039ab/ सप्तमे यमुनाच्छर्दिरवचोहासरोदनम् //AP_298.039cd/ मांसपाद्यसमद्याद्यैर् बलिः स्नानञ्च धूपनम् /AP_298.040ab/ अष्टमे वा जातवेदा निराहारं प्ररोदनम् //AP_298.040cd/ कृशरापूपदध्याद्यैर् बलिः स्नानञ्च धूपनम् /AP_298.041ab/ कालाब्दे नवमे वाह्वोरास्फोटो गर्जनं भयम् //AP_298.041cd/ बलिः स्यात् कृशरापूपशक्तुकुल्मासपायसैः /AP_298.042ab/ दशमे ऽब्दे कलहंसी दाहो ऽङ्गकृशता ज्वरः //AP_298.042cd/ :n 1 वैवर्ण्यमिति ठ.. 2 भागकैर् इति ख.. :p 107 पौलिकापूपदध्यन्नैः पञ्चरात्रं बलिं हरेत् /AP_298.043ab/ निम्बधूपकुष्ठलेप एकादशमके ग्रही //AP_298.043cd/ देवदूती निष्ठुरवाक् बलिर्लेपादि पूर्ववत् /AP_298.044ab/ बलिका द्वादशे बलिर्लेपादि पूर्ववत् //AP_298.044cd/ त्रयोदशे वायवी च मुखवाह्याङ्गसादनम् /AP_298.045ab/ रक्तान्नगन्धमाल्याद्यैर् बलिः पञ्चदलैः स्नपेत् //AP_298.045cd/ राजीनिस्वदलैर् धूपो यक्षिणी च चतुर्दशे /AP_298.046ab/ चेष्टा शूलं ज्वरो दाहो मांसभक्षादिकैर् बलिः //AP_298.046cd/ स्नानादि पूर्ववच्छान्त्यै मुण्डिकार्तिस्त्रिपञ्चके /AP_298.047ab/ तच्चेष्टासृक्श्रवः शश्वत्कुर्याम्मातृचिकित्सनम् //AP_298.047cd/ वानरी षोडशी भूमौ पतेन्निद्रा सदा ज्वरः /AP_298.048ab/ पायसाद्यैस्त्रिरात्रञ्च वलिः स्नानादि पूर्ववत् //AP_298.048cd/ गन्धवती सप्तदशे गात्रोद्वेगः प्ररोदनम् /AP_298.049ab/ kulmëÃdyair बलिः स्नानधूपलेपादि पूर्ववत् //AP_298.049cd/ दिनेशाः पूतना नाम वर्षेशाः सुकुमारिकाः /AP_298.050ab/ ओं नमः सर्वमातृभ्यो bÃlapŬÃsaæyogaæ भुञ्ज भुञ्ज चुट चुट स्फोटय स्फोटय स्फुर स्फुर गृह्ण गृह्ण आकट्टय आकट्टय एवं सिद्धरूपो ज्ञापयति । हरे हरे निर्दोषं कुरु कुरु बालिकां बालं स्त्रियम् पुरुषं वा सर्वग्रहाणामुपक्रमात् चामुण्डे नमो देव्यै ह्रूं ह्रूं ह्रीं अपसर अपसर दुष्टग्रहान् ह्रूं तद्यथा गच्छन्तु गृह्यकाः अन्यत्र पन्थानं रुद्रो ज्ञापयति सर्वबालग्रहेषु स्यान्मन्त्रो ऽयं सर्वकामिकः //AP_298.050cd/ ओं नमो भगवति चामुण्डे मुञ्च मुञ्च बलिं बालिकां वा :p 108 बलिं गृह्ण गृह्ण जय जय वस वस /AP_298.051ab/ सर्वत्र बलिदाने ऽयं रक्षाकृत् पठ्यते मनुः /AP_298.051cd/ रक्षन्तु च ज्वराभ्यान्तं मुञ्चन्तु च कुमारकम् /AP_298.051ef/ ब्रह्मा विष्णुः शिवः स्कन्दो गौरो गौरी लक्ष्मीर्गणादयः //AP_298.051gh :e इत्य् आग्नये महापुराणे बालग्रहहरं बालतन्त्रं नाम अष्टनवत्यधिकद्विषततमो ऽध्यायः % छप्तेर् {299} :Ó अथ नवनवत्यधिकद्विशततमो ऽध्यायः ग्रहहृन्मन्त्रादिकम् अग्निर् उवाच ग्रहापहारमन्त्रादीन् वक्ष्ये ग्रहविमर्दनान् /AP_299.001ab/ हर्षेच्छाभयशोकादिविरुद्धाशुचिभोजनात् //AP_299.001cd/ गुरुदेवादिकोपाच्च पञ्चोन्मादा भवन्त्य् अथ /AP_299.002ab/ त्रिदोषजाः सन्निपाता आगन्तुरिति ते स्मृताः //AP_299.002cd/ देवादयो ग्रहा जाता रुद्रक्रोधादनेकधा /AP_299.003ab/ सरित्सरस्तडागादौ शैलोपवनसेतुषु //AP_299.003cd/ नदीसङ्गे शून्यगृहे विलद्वार्येकवृक्षके /AP_299.004ab/ ग्रहा गृह्णन्ति पुंसश् च श्रियः(1) suptäca गर्भिणीम् //AP_299.004cd/ Ãsannapu«pÃnnagnäca ऋतुस्नानं करोति या /AP_299.005ab/ अवमानं नृणां वैरं विघ्नं भाग्यविपर्ययः //AP_299.005cd/ देवतागुरुधर्मादिसदाचारादिलङ्घनम् /AP_299.006ab/ :n 1 स्त्रिय इति ञ.. , ट.. च :p 109 पतनं शैलवृक्षादेर्विधुन्वन्मूर्धजं मुहुः //AP_299.006cd/ रुदन्नृत्यति रक्ताक्षो हूंरूपो ऽनुग्रही नरः /AP_299.007ab/ उद्विग्नः शूलदाहार्तः क्षुत्तृष्णार्तः शिरोर्तिमान् //AP_299.007cd/ देहि दहीति याचेत बलिकामग्रही नरः /AP_299.008ab/ स्त्रीमालाभोगस्नानेच्छूरतिकामग्रही नरः //AP_299.008cd/ महासुदर्शनो व्योमव्यापी विटपनासिकः(1) /AP_299.009ab/ पातालनारसिंहाद्या चण्डीमन्त्रा ग्रहार्दनाः //AP_299.009cd/ पृश्नीहिङ्गुवचाचक्रशिरीषदयितम्परम् /AP_299.010ab/ पाशाङ्कुशधरं देवमक्षमालाकपालिनम् //AP_299.010cd/ खट्टाङ्गाब्जादिशिक्तिञ्च दधानं चतुराननम् /AP_299.011ab/ अन्तर्वाह्यादिखट्टाङ्गपद्मस्थं रविमण्डले //AP_299.011cd/ आदित्यादियुतं प्रार्च्य उदितेर्के ऽर्घ्यकं ददेत् /AP_299.012ab/ श्वासविषाग्निविप्रकुण्डीहृल्लेखासकलो भृगुः //AP_299.012cd/ अर्काय भूर्भुवःस्वश् च ज्वालिनीं कुलमुद्गरम् /AP_299.013ab/ पद्मासनो ऽरुणो रक्तवस्त्रसद्युतिविश्वकः //AP_299.013cd/ उदारः पद्मधृग्दोर्भ्यां सौम्यः सर्वाङ्गभूषितः /AP_299.014ab/ रक्ता हृदादयः सौम्या वरदाः पद्मधारिणः //AP_299.014cd/ विद्युत्पुञ्जनिभं वस्त्रं श्वेतः सौम्यो ऽरुणः कुजः /AP_299.015ab/ बुधस्तद्वद्गुरुः पीतः शुक्लः शुक्रः शनैश् चरः //AP_299.015cd/ कृष्णाङ्गारनिभो राहुर्धूम्रः केतुरुदाहृतः /AP_299.016ab/ वामोरुवामहस्तान्ते दक्षहस्ताभयप्रदा //AP_299.016cd/ स्वनामाद्यन्तु वीजास्ते हस्तौ संशोध्य चास्त्रतः /AP_299.017ab/ :n 1 विपिटनासिक इति ञ.. :p 110 अङ्गुष्ठादौ तले नेत्रे हृदाद्यं व्यापकं न्यसेत् //AP_299.017cd/ मूलवीजैस्त्रिभिः प्राणध्यायकं न्यस्य साङ्गकम् /AP_299.018ab/ प्रक्षाल्य पात्रमस्त्रेण मूलेनापूर्य वारिणा //AP_299.018cd/ गन्धपुष्पाक्षतं न्यस्य दूर्वामर्घ्यञ्च मन्त्रयेत् /AP_299.019ab/ आत्मानं तेन सम्प्रोक्ष्य पूजाद्रव्यञ्च वै ध्रुवम् //AP_299.019cd/ प्रभूतं विमलं सारमाराध्यं परमं सुखम् /AP_299.020ab/ पीठाद्यान् कल्पयेदेतान् हृदा मध्ये विदिक्षु च //AP_299.020cd/ पीठोपरि हृदा मध्ये दिक्षु चैव विदिक्षु च /AP_299.021ab/ पीठोपरि हृदाब्जञ्च केशवेष्वष्टशक्तयः //AP_299.021cd/ वां दीप्तां वीं तथा सुक्ष्मां वुञ्जयां vƤca भाद्रिकां /AP_299.022ab/ वें विभूतीं वैं विमलां वोमसिघातविद्युताम् //AP_299.022cd/ वौं सर्वतोमुखीं वं पीठं वः प्रार्च्य रविं यजेत् /AP_299.023ab/ आवाह्य दद्यात् पाद्यादि हृत्षडङ्गेन सुव्रत //AP_299.023cd/ खकारौ दण्डिनौ चण्डौ मज्जा दशनसंयुता /AP_299.024ab/ मांसदीर्घा जरद्वायुहृदैतत् सर्वदं रवेः //AP_299.024cd/ वह्नीशरक्षो मरुताम् किक्षु पूज्या हृदादयः /AP_299.025ab/ स्वमन्त्रैः कर्णिकान्तस्था दिक्ष्वस्त्रं पुरतः सदृक् //AP_299.025cd/ पूर्वादिदिक्षु सम्पूज्याश् चन्द्रज्ञगुरुभार्गवाः /AP_299.026ab/ nasyäjanÃdi कुर्वीत साजमूत्रैर् ग्रहापहैः //AP_299.026cd/ पाठापथ्यावचाशिग्रुसिन्धूव्योषैः पृथक् फलैः /AP_299.027ab/ ajÃk«Årìhake पक्वसर्पिः सर्वग्रहान् हरेत् //AP_299.027cd/ वृश्चिकालीफलीकुष्ठं लवणानि च शार्ङ्गकम् /AP_299.028ab/ अपस्मारविनाशाय तज्जलं त्वभिभोजयेत् //AP_299.028cd/ :p 111 विदारीकुशकाशेक्षुक्वाथजं पाययेत् पयः /AP_299.029ab/ द्रोणे सयष्टिकुष्माण्डरसे सर्पिश् च संस्कृतौ //AP_299.029cd/ पञ्चगव्यं घृतं तद्वद्योगं ज्वरहरं शृणु /AP_299.030ab/ ओं भस्मास्त्राय विद्महे एकदंष्ट्राय धीमहि तन्नो ज्वरः प्रचोदयात् कृष्णोषणनिशारास्नाद्राक्षातैलं गुडं लिहेत् //AP_299.030cd/ श्वासवानथ वा भार्गीं सयष्टिमधुसर्पिषा /AP_299.031ab/ पाठा तिक्ता कणा भार्गी अथवा मधुना लिहेत् //AP_299.031cd/ धात्री विश्वसिता कृष्णा मुस्ता खर्जूरमागधी /AP_299.032ab/ पिवरश्चेति हिक्काघ्नं तत् त्रयं मधुना लिहेत् //AP_299.032cd/ कामली जीरमाण्डूकीनिशाधात्रीरसं पिवेत् /AP_299.033ab/ व्योषपद्मकत्रिफलाकिडङ्गदेवदारवः /AP_299.033cd/ रास्नाचूर्णं समं खण्डैर् जग्ध्वा कासहरं ध्रुवम् //AP_299.033ef/ :e इत्य् आग्नेये महापुराणे ग्रहहृन्मन्त्रादिकं नाम नवनवत्यधिकद्विशततमो ऽध्यायः ॥ % छप्तेर् {300} :Ó अथ त्रिशततमो ऽध्यायः सूर्यार्चनम् अग्निर् उवाच शय्या तु दण्डिसाजेशपावकश् चतुराननः /AP_300.001ab/ सर्वार्थसाधकमिदं वीजं पिण्डार्थमुच्यते //AP_300.001cd/ स्वयं दीर्घस्वराद्यञ्च वीजेष्वङ्गानि सर्वशः /AP_300.002ab/ खातं साधु विषञ्चैव सविन्दुं सकलं तथा //AP_300.002cd/ :p 112 गणस्य पञ्च वीजानि पृथग्दृष्टफलं महत् /AP_300.003ab/ गणं जयाय नमः एकदंष्ट्राय अचलकर्णिने गजवक्त्राय महोहरहस्ताय पञ्चाङ्गं सर्वसामान्यं सिद्धिः स्याल्लक्षजाप्यतेः //AP_300.003cd/ गणाधिपतये गणेश्वराय गणनायकाय gaïakrŬÃya दिग्दले पूजयेन्मूर्तीः पुरावच्चाङ्गपञ्चकम् /AP_300.004ab/ वक्रतुण्डाय एकदंष्ट्राय महोदराय गजवक्त्राय विकटाय विघ्नराजाय धूम्रवर्णाय दिग्विदिक्षु यजेदेताल्लोकांशांश् चैव मुद्रया //AP_300.004cd/ मध्यमातर्जनीमध्यगताङ्गुष्ठौ समुष्टिकौ /AP_300.005ab/ चतुर्भुजो modakìhyo दण्डपाशाङ्कुशान्वितः //AP_300.005cd/ दन्तभक्षधरं रक्तं साब्जं pÃÓìkuÓair वृतम् /AP_300.006ab/ पूजयेत्तं caturthyäca विशेषेनाथ नित्यशः //AP_300.006cd/ श्वेतार्कमूलेन कृतं सर्वाप्तिः स्यात्तिलैर् घृतैः /AP_300.007ab/ तण्डुलैर् दधिमध्वाज्यैः सौभाग्यं वश्यता भवेत् //AP_300.007cd/ घोषासृक्प्राणधात्वर्दी दण्डी गार्तण्डभैरवः /AP_300.008ab/ धर्मार्थकाममोक्षाणां कर्ता विम्बपुटावृतः //AP_300.008cd/ ह्रस्वाः स्युर्मूर्तर्यः पञ्च दीर्घा अङ्गानि तस्य च /AP_300.009ab/ सिन्दूरारुणमीशाने वामार्धदयितं रविं //AP_300.009cd/ आग्नेयादिषु कोणेषु कुजमन्दाहिकेतवः /AP_300.010ab/ स्नात्वा विधिवदादित्यमाराध्यार्घ्यपुरःसरं //AP_300.010cd/ कृतान्तमैशे निर्माल्यं तेजश् चण्डाय दीपितं /AP_300.011ab/ रोचना कुङ्कुमं वारि रक्तगन्धाक्षताङ्कुराः //AP_300.011cd/ :p 113 वेणुवीजयवाःशालिश्यामाकतिलराजिकाः /AP_300.012ab/ जवापुष्पान्वितां दत्वा पात्रैः शिरसि धार्य तत्(1) //AP_300.012cd/ जानुभ्यामवनीङ्गत्वा सूर्यायार्घ्यं निवेदयेत् /AP_300.013ab/ स्वविद्यामन्त्रितैः कुम्भैर् नवभिः प्रार्च्य वै ग्रहान् //AP_300.013cd/ ग्रहादिशान्तये स्नानं जप्त्वार्कं सर्वमाप्नुयात् /AP_300.014ab/ संग्रामविजयं साग्निं वीजदोषं सविन्दुकं //AP_300.014cd/ न्यस्य मूर्धादिपादान्तं मूलं पूज्य तु मुद्रया /AP_300.015ab/ स्वाङ्गानि च यथान्यासमात्मानं भावयेद्रविं //AP_300.015cd/ ध्यानञ्च मारणस्तम्भे पीतगाप्यायने सितम् /AP_300.016ab/ रिपुघातविधौ(2) कृष्णं मोहयेच्छक्रचापवत् //AP_300.016cd/ यो ऽभिषेकजपध्यानपूजाहोमपरः सदा /AP_300.017ab/ तेजस्वी हृजयः श्रीमान् समुद्रादौ जयं लभेत् //AP_300.017cd/ ताम्बूलादाविदं न्यस्य जप्त्वा दद्यादुशीरकं /AP_300.018ab/ न्यस्तुवीजेन हस्तेन स्पर्शनं तद्वशे स्मृतं //AP_300.018cd/ :e इत्य् आग्नेये महापुराणे सूर्यार्चनं नाम त्रिशततमो ऽध्यायः ॥ % छप्तेर् {301} :Ó अथैकाधिकत्रिशततमो ऽध्यायः नानामन्त्राः अग्निर् उवाच वाक्कर्मपार्श्वयुक्शुक्रतोककृते मतो प्लवः /AP_301.001ab/ हुतान्ता देशवर्णेयं विद्या मुख्या सरस्वती //AP_301.001cd/ :n 1 धार्य चेति ख.. 2 विद्युत्पातविधाविति घ.. , ज.. , ञ.. , ट.. च :p 114 अक्षाराशी वर्णलक्षं जपेत् समतिमान् भवेत् /AP_301.002ab/ अत्रिः सवह्निर्वामाक्षिविन्दुरिन्द्राय हृत्परः //AP_301.002cd/ वज्रपद्मधरं शक्रं पीतमावाह्य पूजयेत् /AP_301.003ab/ नियुतं होमयेदाज्यतिलांस्तेनाभिषेचयेत् //AP_301.003cd/ नृपादिर्भ्रष्टरज्यादीन्राज्यपुत्रादिमाप्नुयात् /AP_301.004ab/ हृल्लेखा शक्तिदेवाख्या दोषाग्निर्दण्डिदण्डवान् //AP_301.004cd/ शिवमिष्ट्वा जपेच्छक्तिमष्टम्यादिचतुर्दशीं /AP_301.005ab/ चक्रपाशाङ्कुशधरां साभयां वरदायिकां //AP_301.005cd/ होमादिना च सौभाग्यं कवित्वं पुरवान् भवेत् /AP_301.006ab/ ओं ह्रीं ओं नमः कामाय सर्वजनहिताय सर्वजनमोहनाय प्रज्वलिताय सर्वजनहृदयं ममात्मगतं कुरु 2 ओं एतज्जपादिना मन्त्रओ वशयेत् सकलं जगत् //AP_301.006cd/ ओं ह्रीं चामुण्डे अमुकन्दह 2 पच 2 मम वशमानय 2 ठ 2 वशीकरणकृन्मन्त्रश्चामुण्डायाः प्रकीर्तितः /AP_301.007ab/ फलत्रयकषायेण वराङ्गं क्षालयेद्वशे //AP_301.007cd/ अश्वगन्धायवैः स्त्री तु निशाकर्पूरकादिना /AP_301.008ab/ पिप्पलीतण्डुलान्यष्टौ मरिचानि च विंशतिः //AP_301.008cd/ वृहतीरसलेपश् च वशे स्यान्मरणान्तिकं /AP_301.009ab/ कटीरमूलत्रिकटुक्षौद्रलेपस् तथा भवेत् //AP_301.009cd/ हिमं कपित्थकरभं मागधी मधुकं मधु /AP_301.010ab/ तेषां लेपः प्रयुक्तस्तु दम्पत्योः स्वस्तिमावहेत् //AP_301.010cd/ सशर्करयोनिलेपात् कदम्बरसको मधु /AP_301.011ab/ सहदेवी महालक्ष्मीः पुत्रजीवी k­täjali÷ //AP_301.011cd/ :p 115 एतच्चूर्णं शिरःक्षिप्तं लिकस्य वशमुत्तमम् /AP_301.012ab/ त्रिफलाचन्दनक्वाथप्रस्था द्विकुडवम् पृथक् //AP_301.012cd/ भृङ्गहेमरसन्दोषातावती चुञ्चुकं मधु /AP_301.013ab/ घृतैः पक्वा निशा छाया शुष्का लिप्या तु रञ्जनी //AP_301.013cd/ विदारीं soccaÂÃmëacÆrïÅbhhtÃæ सशर्करां /AP_301.014ab/ गथितां यः विपेत् क्षीरैर् नित्यं स्त्रीशतकं व्रजेत् //AP_301.014cd/ gulmamëatilavrÅhicÆrïak«ÅrasitÃnvitaæ /AP_301.015ab/ अश्वत्थवंशदर्भाणां मूलं वै वैष्णवीश्नियोः //AP_301.015cd/ मूलं दूर्वाश्वगन्धोत्थं पिवेत् क्षीरैः सुतार्थिनी /AP_301.016ab/ कौन्तीलक्ष्म्याः शिफा धात्री वज्रं लोघ्नं वटाङ्कुरम् //AP_301.016cd/ आज्यक्षीरमृतौ पेयं पुत्रार्थं त्रिदिवं स्त्रिया /AP_301.017ab/ पुत्रार्थिनी पिवेत् क्षीरं श्रीमूलं सवटाङ्कुरम् //AP_301.017cd/ श्रीवडाङ्कुरदेवीनां रसं नस्ये विपेच्च सा /AP_301.018ab/ श्रीपद्ममूलमुत्क्षीरमश्वत्थोत्तरमूलयुक् //AP_301.018cd/ तरलं पयसा युक्तं कार्पासफलपल्ल्वं /AP_301.019ab/ अपामार्गस्य पुष्पाग्रं नवं समहिषीपयः //AP_301.019cd/ पुत्रार्थञ्चार्धषट्शाकैर् योगाश् चत्वार ईरिताः /AP_301.020ab/ शर्करोत्पलपुष्पाक्षलोध्रचन्दनसारिवाः //AP_301.020cd/ स्रवमाणे स्त्रिया गर्भे दातव्यास्तण्डुलाम्भसा /AP_301.021ab/ लाजा यष्टिसिताद्राक्षाक्षौद्रसर्पींषि वा लिहेत् //AP_301.021cd/ अटरुषकलाङ्गुल्यः काकमाच्याः शिफा पृथक् /AP_301.022ab/ नाभेरधः समालिप्य प्रसूते प्रमदा सुखम् //AP_301.022cd/ रक्तं शुक्लं जावापुष्पं रक्तशुक्लस्त्रुतौ पिवेत् /AP_301.023ab/ :p 116 केशरं वृहतीमूलं गोपीयष्टितृणोत्पलम् //AP_301.023cd/ साजक्षीरं सतैलं तद्भक्षणं रोमजन्मकृत् /AP_301.024ab/ शीर्यमाणेषु केशेषु स्थापनञ्च भवेदिदम् //AP_301.024cd/ धात्रीभृङ्गरसप्रस्थतैलञ्च k«iramìhakam /AP_301.025ab/ ओं नमो भगवते त्र्यम्बकाय उपशमय 2 चुलु 2 मिलि 2 भिद 2 गोमानिनि चक्रिणि ह्रूं फ ॥ अस्मिन् ग्रामे गोकुलस्य रक्षां कुरु 2 शान्तिं कुरु 2 //AP_301.025cd/ घण्डाकर्णो महासेनो वीरः प्रोक्तो महाबलः //AP_301.025ef/ मारीनिर्नाशनकरः स मां पातु जगत्पतिः /AP_301.026ab/ श्लोकौ चैव न्यसेदेतौ मन्त्रौ गोरक्षकौ पृथक् //AP_301.026cd/ :e इत्य् आग्नेये महापुराणे नानामन्त्रा नामैकाधिकत्रिशततमो ऽध्यायः ॥ % छप्तेर् {302} :Ó अथ द्व्यधिकत्रिशततमो ऽध्यायः अङ्गाक्षरार्चनम् अग्निर् उवाच यदा जन्मर्क्षगश् चन्द्रो भानुः सप्तसराशिगः /AP_302.001ab/ पौष्णः कालः स विज्ञेयस्तदा ग्रासं परीक्षयेत् //AP_302.001cd/ कण्टोष्ठौ चलतःस्थानाद्यस्य वक्रा च नासिका /AP_302.002ab/ कृष्णा च जिह्वा सप्ताहं जीवितं तस्य वै भवेत् //AP_302.002cd/ तारो मेषो विषं दन्ती नरो दीर्घो वणा रसः /AP_302.003ab/ क्रूद्धोल्काय महोल्काय वीरोल्काय शिखा भवेत् //AP_302.003cd/ :p 117 ह्यल्काय राहसोल्काय वैष्णवोष्टाक्षरो मनुः /AP_302.004ab/ kani«ÂhÃditada«ÂÃnÃmaÇgulÅnäca पर्वसु //AP_302.004cd/ ज्येष्ठाग्रेण क्रमात्तावन् मूर्धन्यष्टाक्षरं न्यसेत् /AP_302.005ab/ तर्जन्यान्तारमङ्गुष्ठे लग्ने मध्यमया च तत् //AP_302.005cd/ तलेङ्गुष्ठे तदुत्तारं वीजोत्तारं ततो न्यसेत् /AP_302.006ab/ रक्तगौरधूम्रहरिज्जातरूपाः सितास्त्रयः //AP_302.006cd/ एवं रूपानिमान् वर्णान् भावबुद्धान्न्यसेत् क्रमात् /AP_302.007ab/ हृदास्यनेत्रमूर्धाङ्घ्रितालुगुह्यकरादिषु(1) //AP_302.007cd/ अङ्गानि च न्यसेद्वीजान्न्यस्याथ करदेहयोः /AP_302.008ab/ यथात्मनि तथा देवे न्यासः कार्यः करं विना //AP_302.008cd/ हृदादिस्थानगान् वर्णान् गन्धपुष्पै समर्चयेत् /AP_302.009ab/ धर्माद्यग्न्याद्यधर्मादि गात्रे पीठे ऽम्बुजे न्यसेत् //AP_302.009cd/ यत्र केशरकिञ्जल्कव्यापिसूर्येन्दुदाहिनां /AP_302.010ab/ मण्डलन्त्रितयन्तावद् भेदैस्तत्र न्यसेत् क्रमात् //AP_302.010cd/ गुणाश् च तन्त्रसत्वाद्याः केशरस्थाश् च शक्तयः /AP_302.011ab/ विमलोत्कर्षणीज्ञानक्रियायोगाश् च वै क्रमात् //AP_302.011cd/ प्रह्वी सत्या तथेशानानुग्रहा मध्यतस्ततः /AP_302.012ab/ योगपीठं समभ्यर्च्य समावह्य हरिं यजेत् //AP_302.012cd/ पाद्यार्घ्याचमनीयञ्च पीतवस्त्रविभूषणं /AP_302.013ab/ एतत् पञ्चोपचारञ्च सर्वं मूलेन दीयते //AP_302.013cd/ वासुदेवादयः पूज्याश् चत्वारो दिक्षु मूर्तयः /AP_302.014ab/ विदिक्षु श्रीसरस्वत्यै रतिशान्त्यै च पूजयेत् //AP_302.014cd/ :n 1 हृदास्यनेत्रमूर्धाङ्घ्रिजानुगुह्यकरादिष्विति ख.. :p 118 शङ्खं चक्रं गदां पद्मं मुषलं खड्गशार्ङ्गिके /AP_302.015ab/ वनमालान्वितं दिक्षु विदिक्षु च यजेत् क्रमात् //AP_302.015cd/ अभ्यर्च्य च वहिस्तार्क्ष्यं देवस्य पुरतो ऽर्चयेत् /AP_302.016ab/ विश्वक्सेनञ्च सोमेशं मध्ये आवरणाद्वहिः(1) /AP_302.016cd/ इन्द्रादिपरिचारेण पूज्य सर्वमवाप्नुयात् //AP_302.016ef/ :e इत्य् आग्नेये महापुराणे अङ्गाक्षरार्चनं नाम द्व्यधिकत्रिशततमो ऽध्यायः ॥ % छप्तेर् {303} :Ó अथ त्र्यधिकत्रिशततमो ऽध्यायः पञ्चाक्षरादिपूजामन्त्राः अग्निर् उवाच मेषः संज्ञा विषं साद्यमस्ति दीर्घोदकं रसः /AP_303.001ab/ एतत् पञ्चाक्षरं मन्त्रं शिवदञ्च शिवात्मकं //AP_303.001cd/ तारकादि समभ्यर्च्य देवत्वादि समाप्नुयात् /AP_303.002ab/ ज्ञानात्मकं परं ब्रह्म परं बुद्धिः शिवो हृदि //AP_303.002cd/ तच्छक्तिभूतः सर्वेशो भिन्नो ब्रह्मादिमूर्तिभिः /AP_303.003ab/ मन्त्रार्णाः पञ्च भूतानि तन्मन्त्रा विषयास् तथा //AP_303.003cd/ प्राणादिवायवः पञ्च ज्ञानकर्मेन्द्रियाणि च /AP_303.004ab/ सर्वं पञ्चाक्षरं ब्रह्म तद्वदष्टाक्षरान्तकः //AP_303.004cd/ गव्येन प्रक्षयेद्दीक्षास्थानं मन्त्रेण चोदितं /AP_303.005ab/ तन्त्रसम्भूतसम्भावः शिवमिष्ट्वा विधानतः //AP_303.005cd/ :n 1 मध्येषु तोरणद्वहिरिति ख.. , ज.. , ञ.. च :p 119 मूलमूर्त्यङ्गविद्याभिस्तण्डुलक्षेपणादिकम् /AP_303.006ab/ कृत्वा चरुञ्च यत् क्षीरं पुनस्तद्विभजेत् त्रिधा //AP_303.006cd/ निवेद्यैकं परं हुत्वा सशिष्यो ऽन्यद्भजेद्गुरुः /AP_303.007ab/ आचम्य सकलीकृत्य दद्याच्च्छिष्याय देशिकः //AP_303.007cd/ dantakëÂhaæ हृदा जप्तं क्षीरवृक्षादिसम्भवम् /AP_303.008ab/ संशोध्य दन्तान् संक्षिप्त्वा प्रज्ञाल्यैतत् क्षिपेद्भुवि //AP_303.008cd/ पूर्वेण सौम्यवारीशगतं शुभमतौ शुभम् /AP_303.009ab/ पुनस्तं शिष्यमायान्तं(1) शिश्वाबन्धादिरक्षितं //AP_303.009cd/ कृत्वा वेद्यां सहानेन स्वपेद्दर्भास्तरे बुधः /AP_303.010ab/ सुषुप्तं वीक्ष्य तं शिष्यः प्रभाते श्रावयेद्गुरुं //AP_303.010cd/ शुभैः सिद्धिपदैर् भक्तिस्तैः पुनर्मण्डलार्चनम् /AP_303.011ab/ मण्डलं भद्रकाद्युक्तं पूजयेत्सर्वसिद्धिदं //AP_303.011cd/ स्नात्वाचम्य मृदा देहं मन्त्रैर् आलिप्य कल्प्यते /AP_303.012ab/ शिवतीर्थे नरः स्नायादघमर्षणपूर्वकम् //AP_303.012cd/ हस्ताभिषेकं कृत्वाथ प्रायात् पूजादिकं बुधः /AP_303.013ab/ मूलेनाब्जासनं कुर्यात्तेन पूरककुम्भकान् //AP_303.013cd/ आत्मानं योजयित्वोर्ध्वं शिखान्ते द्वादशाङ्गुले /AP_303.014ab/ संशोष्य दग्ध्वा स्वतनुं प्लावयेदमृतेन च //AP_303.014cd/ ध्मात्वा दिव्यं वपुस्तस्मिन्नात्मानञ्च पुनर्नयेत् /AP_303.015ab/ कृत्वेवं चात्मशुद्धिः स्याद्विन्यस्यार्चनमारभेत् //AP_303.015cd/ क्रमात् कृष्णसितश्यामरक्तपीता नगादयः /AP_303.016ab/ मन्त्रार्णा दण्डिनाङ्गानि तेषु सर्वास्तु मूर्तयः //AP_303.016cd/ :n 1 शिष्यमाचान्तमिति ञ.. :p 120 अङ्गुष्ठादिकनिष्ठान्तं विन्यस्याङ्गानि सर्वतः /AP_303.017ab/ न्यसेन्मन्त्राक्षरं पादगुह्यहृद्वक्त्रमूर्धसु //AP_303.017cd/ व्यापकं न्यस्य मूर्धादि मूलमङ्गानि विन्यसेत् /AP_303.018ab/ रक्तपीतश्यामसितान् पीठपादान् स्वकालजान् //AP_303.018cd/ स्वाङ्गान्मन्त्रैर् न्यसेद्गात्राण्यधर्मादीनि दिक्षु च /AP_303.019ab/ तत्र पद्मञ्च सुर्यादिमण्डले त्रितयं गुणान् //AP_303.019cd/ पूर्वादिपत्रे कामाद्या नवकं कर्णिकोपरि /AP_303.020ab/ वामा ज्येष्ठा क्रमाद्रौद्रो काली कलविकारिणी //AP_303.020cd/ बलविकारिणी चार्थ बलप्रमथनी तथा /AP_303.021ab/ सर्वभूतदमनी च नवमी च मनोन्मनी //AP_303.021cd/ श्वेता रक्ता सिता पीता श्यामा vahninibhëità /AP_303.022ab/ कृष्णारुणाश् च ताः शक्तीर्ज्वालारूपाः स्मरेत् क्रमात् //AP_303.022cd/ अनन्तयोगपीठाय आवाह्याथ हृदब्जतः /AP_303.023ab/ स्फटिकाभं चतुर्वाहुं फलशूलधरं शिवम् //AP_303.023cd/ साभयं वरदं पञ्चवदंनञ्च त्रिलोचनम् /AP_303.024ab/ पत्रेषु मुर्तयः पञ्च स्थाप्यास्तत्पुरुषादयः //AP_303.024cd/ पूर्वे तत्पुरुषः श्वेतो अघोरो ऽष्टभुजो ऽसिताः /AP_303.025ab/ चतुर्वाहुमुखः पीताः सद्योजातश् च पश्चिमे //AP_303.025cd/ वामदेवः स्त्रीविलासी चतुर्वक्त्रभुजो ऽरुणः /AP_303.026ab/ सौम्ये पञ्चास्य ईशाने ईशानः सर्वदः सितः //AP_303.026cd/ इष्टाङ्गानि यथान्यायमनन्तं सूक्ष्ममर्चयेत् /AP_303.027ab/ सिद्धेश्वरं त्वेकनेत्रं पूर्वादौ दिश पूजयेत् //AP_303.027cd/ एकरुद्रं त्रिनेत्रञ्च श्रीकण्ठञ्च शिखण्डिनम् /AP_303.028ab/ :p 121 ऐशान्यादिविदिक्ष्वेते विद्येशाः कमलासनाः(1) //AP_303.028cd/ श्वेतः पीतः सितो रक्तो धूम्रो रक्तो ऽरुणः शितः /AP_303.029ab/ शूलाशनिशरेश्वासवाहवश् चतुराननाः //AP_303.029cd/ उमा वण्डेशनन्दीशौ महाकालो गणेश्वरः /AP_303.030ab/ वृषो भृङ्गरिटिस्कन्दानुत्तरादौ प्रपूजयेत् //AP_303.030cd/ कुलिशं शक्तिदण्डौ च खड्गपाशध्वजौ गदां /AP_303.031ab/ शूलं चक्रं यजेत् पद्मं पूव्वादौ देवमर्च्य च //AP_303.031cd/ ततो ऽधिवासितं शिष्यं पाययेद्गव्यपञ्चकम् /AP_303.032ab/ आचान्तं प्रोक्ष्ये नेत्रान्तैर् नेत्रे नेत्रेण बन्धयेत् //AP_303.032cd/ द्वारं प्रवेशयेच्छिप्यं मण्डपस्याथ दक्षिणे /AP_303.033ab/ सासनादिकुशासीनं तत्र संशोधयेद्गुरुः //AP_303.033cd/ आदितत्त्वानि संहृत्य परमार्थे लयः क्रमात् /AP_303.034ab/ पुनरुत्पादयेच्छिष्यं सृष्टिमार्गेण देशिकः //AP_303.034cd/ न्यासं शिष्ये ततः कृत्वा तं प्रदक्षिणमानयेत् /AP_303.035ab/ पश्चिमद्वारमानीय क्षेपयेत् kusumäjalim //AP_303.035cd/ यस्मिन् पतन्ति पुष्पाणि तन्नामाद्यं विनिर्दिशेत् /AP_303.036ab/ पार्श्वेयागभुवः खाते कुण्डे सन्नभिमेखले(2) //AP_303.036cd/ शिवाग्निं जनयित्वेष्ट्वा पुनः शिष्येण चार्चयेत् /AP_303.037ab/ ध्यानेनात्मनिभं शिष्यं संहृत्य प्रलयः क्रमात् //AP_303.037cd/ पुनरुत्पाद्य तत्पाणौ दद्याद्दर्भांश् च मन्त्रितान् /AP_303.038ab/ पृथिव्यादीनि तत्त्वानि जुहुयाद्धृदयादिभिः //AP_303.038cd/ :n 1 कमलानना इति ञ.. 2 सन्धादिमेखले इति ख.. :p 122 एकैकस्य शतं हुत्वा व्योममूलेन होमयेत् /AP_303.039ab/ हुत्वा पूर्णाहुतिं kuryÃdastreïëÂÃhutÅrhunet //AP_303.039cd/ प्रायश्चित्तं विशुद्ध्यर्थं ततः शेषं समापयेत् /AP_303.040ab/ कुम्भं समन्त्रितं प्रार्च्य शिशुं पीठे ऽभिषेचयेत् //AP_303.040cd/ शिष्ये तु समयं दत्वा स्वर्णाद्यैः स्वगुरुं यजेत् /AP_303.041ab/ दीक्षा पञ्चाक्षरस्योक्ता विष्ण्वादेरेवमेव हि //AP_303.041cd/ :e इत्य् आग्नेये महापुराणे पञ्चाक्षरादिपूजामन्त्रा नाम त्र्यधिकत्रिशततमो ऽध्यायः ॥ % छप्तेर् {304} :Ó अथ चतुरधिकत्रिशततमो ऽध्यायः पञ्चपञ्चाशद्विष्णुनामाणि अग्निर् उवाच जपन् वै पञ्चपञ्चाशद्विष्णुनामानि यो नरः /AP_304.001ab/ मन्त्रजप्यादिफलभाक् तीर्थेष्वर्चादि चाक्षयम् //AP_304.001cd/ पुष्करे पुण्डरीकाक्षं gayÃyäca गदाधरम् /AP_304.002ab/ राघवञ्चित्रकूटे तु प्रभासे दैत्यसूदनम् //AP_304.002cd/ जयं जयन्त्यां तद्वच्च जयन्तं हस्तिनापुरे /AP_304.003ab/ वाराहं वर्धमाने च काश्मीरे चक्रपाणिनम् //AP_304.003cd/ जनार्दनञ्च कुब्जाम्रे mathurÃyäca केशवम् /AP_304.004ab/ कुब्जाम्रके हृषीकेशं गङ्गाद्वारे जटाधरम् //AP_304.004cd/ शालग्रामे महायोगं हरिं गोबर्धनाचले /AP_304.005ab/ :p 123 पिण्डारके चतुर्वाहुं शङ्खोद्धारे च शङ्खिनम् //AP_304.005cd/ वामनञ्च कुरुक्षेत्रे यमुनायां त्रिविक्रमम् /AP_304.006ab/ विश्वेश्वरं तथा शोणे कपिलं पूर्वसागरे //AP_304.006cd/ विष्णुं महोदधौ विद्याद्गङ्गासागरसङ्गमे /AP_304.007ab/ वनमालञ्च किष्किन्ध्यां देवं रैवतकं विदुः //AP_304.007cd/ काशीतटे महायोगं विरजायां रिपुञ्जयम् /AP_304.008ab/ विशाखयूपे ह्य् अजितन्नेपाले लोकभावनम् //AP_304.008cd/ द्वारकायां विद्धि कृष्णं मन्दरे मधुसूदनम् /AP_304.009ab/ लोकाकुले रिपुहरं शालग्रामे हरिं स्मरेत् //AP_304.009cd/ पुरुषं पूरुषवटे विमले च जगत्प्रभुं /AP_304.010ab/ अनन्तं सैन्धवारण्ये दण्डके शार्ङ्गधारिणम् //AP_304.010cd/ उत्पलावर्तके शौरीं नर्मदायां श्रियः पतिं /AP_304.011ab/ दामोदरं रैवतके नन्दायां जलशायिनं //AP_304.011cd/ गोपीश्वरञ्च सिन्ध्वव्धौ माहेन्द्रे चाच्युतं विटुः /AP_304.012ab/ सहाद्रौ देवदेवेशं वैकुण्ठं मागधे वने //AP_304.012cd/ सर्वपापहरं विन्ध्ये औड्रे तु पुरुषोत्तमम् /AP_304.013ab/ आत्मानं हृदये विद्धि जपतां भुक्तिमुक्तिदम् //AP_304.013cd/ वटे वटे वैश्रवणं चत्वरे चत्वरे शिवम् /AP_304.014ab/ पर्वते पर्वते रामं सर्वत्र मधुसूदनं //AP_304.014cd/ नरं भूमौ तथा व्योम्नि वशिष्ठे गरुडध्वजम् /AP_304.015ab/ वासुदेवञ्च सर्वत्र संस्मरन् भुक्तिमुक्तिभाक् //AP_304.015cd/ नामान्येतानि विष्णीश् च जप्त्वा सर्वमवाप्नुयात् /AP_304.016ab/ क्षेत्रेष्वेतेषु यत् श्राद्धं दानं जप्यञ्च तर्पणम् //AP_304.016cd/ :p 124 तत्सर्वं कोटिगुणितं मृतो ब्रह्ममयो भवेत् /AP_304.017ab/ यः पठेत् शृणुयाद्वापि निर्मलः स्वर्गमाप्नुयात् //AP_304.017cd/ :e इत्य् आग्नेये महापुराणे पञ्चपञ्चाशद्विष्णुनामानि नाम चतुरधिकत्रिशततमो ऽध्यायः ॥ % छप्तेर् {305} :Ó अथ पञ्चाधिकत्रिशततमो ऽध्यायः नारसिंहादिमन्त्राः अग्निर् उवाच स्तम्भो विद्वेषणोच्चाट उत्सादो भ्रममारणे /AP_305.001ab/ व्याधिश्चेति स्मृतं क्षुत्रं तन्मोक्षो वक्ष्यते शृणु //AP_305.001cd/ ओं नमो भगवते उन्मत्तरुद्राय भ्रम 2 भ्रामय 2 अमुकं वित्रासय उद्भ्रामय 2 रौद्रेण रूपेण हूं फठ् ठ 2 श्मशाने निशि जप्तेन त्रिलक्षं मधुना हुनेत् /AP_305.002ab/ चिताग्नौ धूर्तसमिदुभिर्भ्राम्यते सततं रिपुः //AP_305.002cd/ हेमगैरिकया कृष्णा प्रतिमा हैमसूचिभिः /AP_305.003ab/ जप्त्वा विध्येच्च तत्कण्ठे हृदि वा मियते रिपुः //AP_305.003cd/ खरबालचिताभस्म ब्रह्मदण्डी च मर्कटी /AP_305.004ab/ गृहे वा मूर्ध्नि तच्चूर्णं जप्तमुत्सादकृत क्षिपेत् //AP_305.004cd/ भृग्वाकाशौ सदीप्ताग्निर्भृगुर्वह्निश् च वर्म फ /AP_305.005ab/ एवं सहस्रारे हूं फ आचक्राय स्वाहा हृदयं विचक्राय शिवः शिखाचक्रायाथ कवचं विचक्रायाथ नेत्रकम् //AP_305.005cd/ :p 125 सञ्चक्रायास्त्रमुदिष्टं ज्यालाचक्राय पूर्ववत् /AP_305.006ab/ शार्ङ्गं सुदर्शनं क्षुद्रग्रहहृत् सर्वसाधनम् //AP_305.006cd/ मूर्धाक्षिमुखहृद्गुह्यपादे ह्य् अस्याक्षरान्न्यसेत् /AP_305.007ab/ चक्राब्जासनमग्न्याभं दंष्ट्रणञ्च चतुर्भुजम् //AP_305.007cd/ शङ्खचक्रगदापद्मशलाकाङ्कुशपाणिनम् /AP_305.008ab/ चापिनं पिङ्गकेशाक्षमरव्याप्तत्रिपिष्टपं //AP_305.008cd/ नाभिस्तेनाग्निना विद्धा नश्यन्ते व्याधयो ग्रहाः /AP_305.009ab/ पीतञ्चक्रं गदा रक्ताः स्वराः श्याममवान्तरं //AP_305.009cd/ नेमिः श्वेता वहिः कृष्णवर्णरेखा च पार्थिवी /AP_305.010ab/ मध्येतरेमरे वर्णानेवं चक्रद्वयं(1) लिखेत् //AP_305.010cd/ आदावानीय कुम्भोदं गोचरे सन्निधाय च /AP_305.011ab/ दत्त्वा सुदर्शनं तत्र याम्ये चक्रे हुनेत् क्रमात् //AP_305.011cd/ आज्यापामार्गसमिधो ह्य् अक्षतं तिलसर्षपौ /AP_305.012ab/ पायसं गव्यमाज्यञ्च sahasrëÂakasaækhyayà //AP_305.012cd/ हुतशेषं क्षिप्तेत् कुम्भे प्रतिद्रव्यं विधानवित् /AP_305.013ab/ प्रस्थानेन कृतं पिण्डं कुम्भे तस्मिन्निवेशयेत् //AP_305.013cd/ विष्णादि सर्वं तत्रैव न्यसेत् तत्रैव दक्षिणे /AP_305.014ab/ नमो विष्णुजनेभ्यः सर्वशान्तिकरेभ्यः प्रतिगृह्णन्तु शान्तये नमः दद्यादनेन मन्त्रेण हुतशेषाम्भसा बलिं //AP_305.014cd/ फलके कल्पिते पात्रे पलाशं क्षीरशाखिनः /AP_305.015ab/ गव्यपूर्णे निवेश्यैव दिक्ष्वेवं होमयेद्द्विजैः //AP_305.015cd/ सदक्षिणमिदं होमद्वयं भूतादिनाशनम् /AP_305.016ab/ :n 1 वर्णद्वयमिति ख.. :p 126 गव्याक्तपत्रलिखितैर् निष्पर्णैः क्षुद्रमुद्धृतम् //AP_305.016cd/ दूर्वाभिरायुषे पद्मैः श्रिये पुत्रा उडुग्बरैः /AP_305.017ab/ गोसिद्ध्यै सर्पिषा गोष्ठे मेधायै सर्वशाखिना //AP_305.017cd/ ओं क्षौं नमो भगवते नारसिंहाय ज्वालामालिने दीप्तदंष्ट्रायाग्निनेत्राय सर्वरक्षोघ्नाय सर्वभूतविनाशाय सर्वज्वरविनाशाय दह 2 पच 2 रक्ष 2 हूं फ मन्त्रोयं नारसिंहस्य मकलाघ्निवारणः /AP_305.018ab/ जप्यादिना हरेत् क्षुद्रग्रहमारीविषामयान् /AP_305.018cd/ चूर्णमण्डूकवयसा जलाग्निस्तम्भकृद्भवेत् //AP_305.018ef/ :e इत्य् आग्नेये महापुराणे नारसिंहादिमन्त्रा नाम पञ्चाधिकत्रिशततमो ऽध्यायः % छप्तेर् {306} :Ó अथ षष्ठाधिकत्रिशततमो ऽध्यायः त्रैलोक्यमोहनमन्त्राः अग्निर् उवाच वक्ष्ये मन्त्रं चतुर्वर्गसिद्ध्यै त्रैलिक्यमोहनम् /AP_306.001ab/ ओं श्रीं ह्रीं ह्रूं ओं नमः पुरुशोत्तमः पुरुषोत्तमप्रतिरूप लक्ष्मीनिवास सकलजगत्क्षोभण सर्वस्त्रीहृदयदारण त्रिभुवनमदोन्मादकर सुरमनुजसुन्दरोजनमनांसि तापय 2 दोपय 2 शोडय 2 मारय 2 स्तम्भय 2 द्रावय 2 आकर्षय 2 परमसुभग सर्वसौमाग्यकर कामप्रद अमुकं हन 2 चक्रेण गदया खड्गेण सर्व-[!!!] :p 127 वाणैर्भिद 2 पाशेन हट्ट 2 अङ्कुशेन tìya 2 तुरु 2 किन्तिष्ठसियावत्तावत् समीहितं मे सिद्धं भवति हूं फ नमः ओं पुरुषोत्तम त्रिभुवनमदोन्मादकर हूं फ हृदयाय नमः कर्षय महाबल हूं फ अस्त्राय त्रिभुवनेश्वर सर्वजनमनांसि हन 2 दारय 2 मम वशमानय 2 हूं फ नेत्राय त्रैलोक्यमोहन हृषीकेशाप्रतिरूप सर्वस्त्रीहृदयाकर्षण आगच्छ 2 नमः ॥ सङ्गाक्षिण्यायकेन न्यासं मूलवदीरितं //AP_306.001cd/ इष्ट्वा सञ्जप्य पञ्चाशत्सहस्रमभिषिच्य च /AP_306.002ab/ कुण्डेग्नौ देविके वह्नौ कृत्वा शतं हुनेत् //AP_306.002cd/ पृथग्दधि घृतं क्षीरं चरुं साज्यं पयः शृतं /AP_306.003ab/ द्वादशाहुतिमूलेन सहस्रञ्चाक्षतांस्तिलान् //AP_306.003cd/ यवं मधुत्रयं पुष्पं फलं दधि समिच्छतं /AP_306.004ab/ हुत्वा पूर्णाहुतिं शिष्टं प्राशयेत्सघृतं चरुं //AP_306.004cd/ सम्भोज्य विप्रानाचार्यं तोषयेत्सिध्यते मनुः /AP_306.005ab/ स्नात्वा यथावदाचम्य वाग्यतो यागमन्दिरं //AP_306.005cd/ गत्वा पद्मासनं बद्ध्वा शोषयेद्विधिना वपुः /AP_306.006ab/ रक्षोघ्नविघ्नकृद्दिक्षु न्यसेदादौ सुदर्शनम् //AP_306.006cd/ पञ्चबीजं नाभिमध्यस्थं धूम्रं चण्डानिलात्मकम् /AP_306.007ab/ अशेषं कल्मषं देहात् विश्लेषयदनुस्मरेत् //AP_306.007cd/ रंवीजं हृदयाब्जस्थं स्मृत्वा ज्वालाभिरादहेत् /AP_306.008ab/ उर्ध्वाधस्तिर्यगाभिस्तु मूर्ध्नि संप्लावयेद्वपुः //AP_306.008cd/ ध्यात्वामृतैर् वहिश्चान्तःसुषुम्नामार्गगामिभिः /AP_306.009ab/ एवं शुद्धवपुः प्राणानायम्य मनुना त्रिधा //AP_306.009cd/ :p 128 विन्यसेन्न्यस्तहस्तान्तः शक्तिं मस्तकवक्त्रयोः /AP_306.010ab/ गुह्ये गले दिक्षु हृदि कक्षौ देहे च सर्वतः //AP_306.010cd/ आवाह्य ब्रह्मरन्ध्रेण हृत्पद्मे सूर्यमण्डलात् /AP_306.011ab/ तारेण सम्परात्मानं स्मरेत्तं सर्वलक्षणं //AP_306.011cd/ त्रैलोक्यमोहनाय विद्महे स्मराय धीमहि तन्नो विष्णुः प्रचोदयात् आत्मार्चनात् क्रतुद्रव्यं प्रोक्षयेच्छुद्धपात्रकं /AP_306.012ab/ कृत्वात्मपूजां विधिना स्थण्डिले तं समर्चयेत् //AP_306.012cd/ कर्मादिकल्पिते पीठे पद्मस्थं गरुडोपरि /AP_306.013ab/ मर्वाङ्गसुन्दरं प्राप्तवयोलावण्ययौवनं //AP_306.013cd/ मदाघूर्णितताम्राक्षमुदारं स्मरविह्वलिं /AP_306.014ab/ दिव्यमाल्याम्वरलेपभूषितं सस्मिताननं //AP_306.014cd/ विष्णुं नानाविधानेकपरिवारपरिच्छदम् /AP_306.015ab/ लोकानुग्रहणं सौम्यं सहस्रादित्यतेजसं //AP_306.015cd/ पञ्चवाणधरं प्राप्तकामैक्षं द्विचतुर्भुजम् /AP_306.016ab/ देवस्त्रीभिर्वृतं देवीमुखासक्तेक्षणं जपेत् //AP_306.016cd/ चक्रं शङ्खं धनुः खड्गं गदां मुषलमङ्कुशं /AP_306.017ab/ पाशञ्च विभ्रतं चार्चेदावाहादिविसर्गतः //AP_306.017cd/ श्रियं वामोरुजङ्घास्थां श्लिष्यन्तीं पाणिना पतिं /AP_306.018ab/ साब्जचामरकरां पीनां श्रीवत्सकौस्तुभान्वितां //AP_306.018cd/ मालिनं पीतवस्त्रञ्च cakrÃdyìhyaæ हरिं यजेत् /AP_306.019ab/ ओं सुदर्शन महाचक्रराज दुष्टभयङ्कर छिद 2 छिन्द 2 विदारय 2 परममन्त्रान् ग्रस 2 भक्षय 2 भूतानि चाशप 2 हूं :p 129 फ ओं जलचराय स्वाहा । खड्गतीक्ष्ण छिन्द 2 खड्गाय नमः । शारङ्गाय सशराय हूं फ / भूतग्रामाय विद्महे चतुर्विधाय धीमहि तन्नो ब्रह्म प्रचोदयात् । सम्बर्तक श्वसन पोथय 2 हूं फ स्वाहा । पाश बन्ध 2 आकर्षय 2 हूं फ / अङ्कुशेन कट्ट हूं फ क्रमाद्भुजेषु मन्त्रैः स्वैर् एभिरस्त्राणि पूजयेत् //AP_306.019cd/ ओं पक्षिराजाय ह्रूं फ तार्क्ष्यं यजेत् कर्णिकायामङ्गदेवान् यथाविधि /AP_306.020ab/ शाक्तिरिन्द्रादियन्त्रेषु तार्क्ष्याद्या धृतचामराः //AP_306.020cd/ शक्तयो ऽन्ते प्रयोज्यादौ सुरेशाद्याश् च दण्डिना /AP_306.021ab/ पीते लक्ष्मीसरस्वत्यौ रतिप्रीतिजयाः सिताः //AP_306.021cd/ कीर्तिकान्त्यौ सिते श्यामे तुष्टिपुष्ट्यौ स्मरोदिते /AP_306.022ab/ लोकेशान्तं यजेद्देवं विष्णुमिष्टार्थसिद्धये //AP_306.022cd/ ध्यायेन्मन्त्रं जपित्वैनं जुहुयात्त्वभिशेचयेत् /AP_306.023ab/ ओं श्रीं क्रीं ह्रीं हूं त्रैलोक्यमोहनाय विष्णवे नमः एतत्पूजादिना सर्वान् कामानाप्नोति पूर्ववत् //AP_306.023cd/ तोयैः सम्मोहनी पुष्पैर् नित्यन्तेन च तर्पयेत् /AP_306.024ab/ ब्रह्मा सशक्रश्रीदण्डी वीजं त्रैलोक्यमोहनम् //AP_306.024cd/ जप्त्वा त्रिलक्षं हुत्वा च लक्षं बिल्वैश् च साज्यकैः /AP_306.025ab/ तण्डुलैः फलगन्धाद्यैः(1) दूर्वाभिस्त्वायुराप्नुयात् //AP_306.025cd/ तयाभिषेकहोमादिक्रियातुष्टो ह्य् अभीष्टदः /AP_306.026ab/ :n 1 फलपुष्पाद्यैर् इति ट.. :p 130 ओं नमो भगवते वराहाय भूर्भुवः स्वःपतये भूपतिद्वं मे देहि हृदयाय स्वाह पञ्चाङ्गं नित्यमयुतं जप्त्वायूराज्यमाप्नुयात् //AP_306.026cd/ :e इत्य् आग्नेये महापुराणे त्रैलोक्यमोहनमन्त्रो नाम षष्ठाधिकत्रिशततमो ऽध्यायः ॥ % छप्तेर् {307} :Ó अथ सप्ताधिकत्रिशततमो ऽध्यायः त्रैलोक्यमोहनीलक्ष्म्यादिपूजा अग्निर् उवाच वक्षः सवह्निर्यामाक्षौ दण्डीः श्रीः सर्वसिद्धिदा /AP_307.001ab/ महाश्रिये महासिद्धे महाविद्युत्प्रभे नमः //AP_307.001cd/ श्रिये देवि विजये नमः । गौरि महाबले बन्ध 2 नमः । हूं महाकाये पद्महस्ते हूं फ श्रियै नमः । श्रियै फ श्रियै नमः । श्रियै फ श्रीं नमः । श्रिये श्रीद नमः स्वाहा स्वाहा श्रीफ ॥ अस्याङ्गानि नवोक्तानि तेष्वेकञ्च समाश्रयेत् /AP_307.002ab/ त्रिलक्षमेकलक्षं वा जप्त्वाक्षाब्जैश् च भूतिदः //AP_307.002cd/ श्रीगेहे विष्णुगेहे वा श्रियं पूज्य धनं लभेत् /AP_307.003ab/ आज्याक्तैस्तण्डुलैर् लक्षं जुहुयात् खादिरानले //AP_307.003cd/ राजा वश्यो भवेद्वृद्धिः श्रीश् च स्यादुत्तरोत्तरं /AP_307.004ab/ सर्षपाम्भोभिषेकेण नश्यन्ते सकला ग्रहाः //AP_307.004cd/ बिल्वलक्षहुता लक्ष्मीर्वित्तवृद्धिश् च जायते /AP_307.005ab/ शक्रवेश्म चतुर्द्वारं हृदये चिन्तयेदथ //AP_307.005cd/ :p 131 बलाकां वामनां श्यामां श्वेतपङ्कजधारिणीम् /AP_307.006ab/ ऊर्ध्ववाहुद्वयं dhyÃyetkrŬantÅæ द्वारि पूर्ववत् //AP_307.006cd/ उर्ध्वीकृतेन हस्तेन रक्तपङ्कजधारिणीं /AP_307.007ab/ श्वेताङ्गीं दक्षिणे द्वारि चिन्तयेद्वनमालिनीम् //AP_307.007cd/ हरितां दोर्द्वयेनोर्धमुद्वहन्तीं सिताम्बुजम् /AP_307.008ab/ ध्यायेद्विभीषिकां नाम श्रीदूतीं द्वारि पश्चिमे //AP_307.008cd/ शाङ्करीमुक्क्तरे द्वारि तन्मध्ये ऽष्टदलपङ्कजं /AP_307.009ab/ वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः //AP_307.009cd/ ध्येयास्ते पद्मपत्रेषु शङ्खचक्रगदाधराः /AP_307.010ab/ अञ्जनक्षीरकाश्मीरहेमाभास्ते सुवाससः //AP_307.010cd/ आग्नेयादिषु पत्रेषु गुग्गुलुश् च कुरुण्टकः /AP_307.011ab/ दमकः सलिलश्चेति हस्तिनी रजतप्रभाः //AP_307.011cd/ हेमकुम्भधराश् चैते कर्णिकायां श्रियं स्मरेत् /AP_307.012ab/ चतुर्भुजां सुवर्णाभां सपद्मोर्ध्वभुजद्वयां //AP_307.012cd/ दक्षिणाभयहस्ताभां वामहस्तवरप्रदां /AP_307.013ab/ श्वेतगन्धांशुकामेकरौम्यमालास्त्रधारिणीं //AP_307.013cd/ ध्यात्वा सपरिवारान्तामभ्यर्च्य सकलं लभेत् /AP_307.014ab/ द्रोणाब्जपुष्पश्रीवृक्षपर्णं मूर्ध्नि न धारयेत् //AP_307.014cd/ लवणामलकं वर्ज्यं नागादित्यतिथौ क्रमात् /AP_307.015ab/ पायसाशी जपेत् सूक्तं श्रियस्तेनाभिषेचयेत् //AP_307.015cd/ आवाहादिविसर्गान्तां मूर्ध्नि ध्यात्वार्चयेत् श्रियम् /AP_307.016ab/ विल्वाज्याब्जपायसेन पृथक् योगः श्रिये भवेत् //AP_307.016cd/ विषं महिषकान्ताग्निरुद्रिज्योतिर्वकद्वयम् /AP_307.017ab/ :p 132 ओं ह्रीं महामहिषमर्दिनि ठ ठ मूलमन्त्रं भहिषहिंसके नमः । महिषशत्रुं भ्रामय 2 हूं फ ठ ठ महिषं हेषय 2 हूं महिषं हन2 देवि हूं महिषनिसूदनि फ दुर्गाहृदयमित्युक्तं साङ्गं सर्वार्थसाधकम् //AP_307.017cd/ यजेद्यथोक्तं तां देवीं पीठञ्चैवाङ्गमध्यगम् /AP_307.018ab/ ओं ह्रीं दुर्गे रक्षणि स्वाहा चेति दुर्गायै नमः । वरवर्ण्यै नमः । आर्यायै कनकप्रभायै कृत्तिकायै अभयप्रदायै कन्यकायै सुरूपायै ॥ पत्रस्थाः पूजयेदेता मूर्तीराद्यैः स्वरैः क्रमात् //AP_307.018cd/ चक्राय शङ्खाय गदायै खड्गाय धनुषे वाणाय /AP_307.019ab/ अष्टम्याद्यैर् इमां दुर्गां लोकेशान्तां यजेदिति /AP_307.019cd/ दुर्गायोगः समायुःश्रीस्वामिरक्ताजयादिकृत् //AP_307.019ef/ समाध्येशानमन्त्रेण तिलहोमो वशीकरः /AP_307.020ab/ जयः पद्मैस्तु दुर्वाभिः शान्तिः कामः पलाशजैः //AP_307.020cd/ पुष्टिः स्यात् काकपक्षेण मृतिद्वेषादिकं भवेत् /AP_307.021ab/ ब्रह्मक्षुद्रभयापत्तिं सर्वमेव मनुर्हरेत् //AP_307.021cd/ ओं दुर्गे दुर्गे रक्षणि स्वाहा रक्षाकरीयमुदिता जयदुर्गाङ्गसंयुता /AP_307.022ab/ श्यामां त्रिलिचनां देवीं ध्यात्वात्मानं चतुर्भुजम् //AP_307.022cd/ शङ्खचक्राब्जशूलादित्रिशूलां रौद्ररूपिणीं /AP_307.023ab/ युद्धादौ सञ्जयेदेतां यजेत् खड्गादिके जये //AP_307.023cd/ :e इत्य् आग्नेये महापुराणे त्रैलोक्यमोहनीलक्ष्म्यादिपूजा नाम सप्ताधिकत्रिशततमो ऽध्यायः :p 133 % छप्तेर् {308} :Ó athëÂÃdhikatriÓatatamo ऽध्यायः त्वरितापूजा अग्निर् उवाच त्वरिताङ्गान्समाख्यास्ये भुक्तिमुक्तिप्रदायकान् /AP_308.001ab/ ओं आधारशक्त्यै नमः । ओं ह्रीं पुरु 2 महासिंहाय नमः /ओं पद्माय नमः । ओं ह्रीं ह्रूं खेचछेक्षः । स्त्रीं ओं ह्रूं क्षैं ह्रूं फ त्वरितायै नमः । खे च हृदयाय नमः /चछे शिरसे नमः /छेक्षः शिखायै नमः । क्षस्त्री कवचाय नमः । स्त्रीं ह्रूं नेत्राय नमः । ह्रूं खे अस्त्राय फ नमः । ओं त्वरिताविद्यां विद्महे tÆrïavidyäca धीमहि तन्नो देवी प्रचोदयात् । श्रीप्रणितायै नमः । ह्रूं कारायै नमः । ओं खेच हृदयाय नमः । खेचर्यै नमः । ओं चण्डायै नमः । छेदन्यै नमः क्षेपण्यै नमः /स्त्रियै ह्रूं कार्यै नमः । क्षेमङ्कर्यै जयायै किङ्कराय रक्ष । ओं त्वरिताज्ञया स्थिरो भव वष तोतला त्वरिता तूर्णेत्येत्येवं विद्येयमीरिता //AP_308.001cd/ शिरोभ्रुमस्तके कण्ठे हृदि नाभौ च गुह्यके /AP_308.002ab/ उर्वोश् च जानुजङ्घोरुद्वये चरणयोः क्रमात् //AP_308.002cd/ न्यस्ताङ्गो न्यस्तमन्त्रस्तु समस्तं व्यापकं न्यसेत् /AP_308.003ab/ पार्वती शवरी चेशा वरदाभयहस्तिका //AP_308.003cd/ मयूरबलया पिच्छमौलिः किसलयांशुका /AP_308.004ab/ सिंहासनस्था मायूरवर्हच्छत्रसमन्विता //AP_308.004cd/ त्रिनेत्रा श्यामला देवी वनमालाविभूषणा /AP_308.005ab/ :p 134 विप्राहिकण्राभरणा चत्रकेयूरभूषणा //AP_308.005cd/ वैश्यनागकटीबन्धा वृषलाहिकृतनूपुरा /AP_308.006ab/ एवं रूपात्मिका भूत्वा तन्मन्त्रं नियुतं जपेत् //AP_308.006cd/ ईशः किरातरूपो ऽभूत् पुरा गौरी च तादृशी /AP_308.007ab/ जपेद्ध्यायेत् पूजयेत्तां सर्वसिद्ध्यैविषादिहृत् //AP_308.007cd/ अष्टसिंहासने पूज्या दले पूर्वादिके क्रमात् /AP_308.008ab/ अङ्गगायत्री प्रणीता हूङ्काराद्या दलाग्रके //AP_308.008cd/ फट्कारी चाग्रतो देव्याः श्रीवीजेनार्चयेदिमाः /AP_308.009ab/ लोकेशायुधवर्णास्ताः फट्कारी तु धनुर्धरा //AP_308.009cd/ जया च विजया द्वास्थे पूज्ये सौवर्णयष्टिके /AP_308.010ab/ किङ्करा वर्वरी मुण्डी लगुडी च तयोर्वहिः //AP_308.010cd/ इष्ट्वैवं सिद्धयेद्द्रव्यैः कुण्डे योन्याकृतौ हुनेत् /AP_308.011ab/ हेमलाभो ऽर्जुनैर् धान्यैर् गोधूमैः पुष्टिसम्पदः //AP_308.011cd/ यवैर् धान्यैस्तिलैः सर्वसिद्धिरीतिविनाशनम् /AP_308.012ab/ अक्षैर् उन्मत्तता शत्रोः शाल्मलीभिश् च मारणम् //AP_308.012cd/ जम्बुभिर्धनधान्याप्तिस्तुष्टिर्नीलोत्पलैर् अपि /AP_308.013ab/ रक्तात्पलैर् महापुष्टिः कुन्दपुष्पैर् महोदयः //AP_308.013cd/ मल्लिकाभिः पुरक्षोभः कुमुदैर् जनवर् लभः /AP_308.014ab/ अशोकैः पुत्रलाभः स्यात् पाटलाभिः शुभाङ्गना //AP_308.014cd/ आम्रैर् आयुस्तिलैर् लक्ष्मीर्बिल्वैः श्रीश् चम्पकैर् धनम् /AP_308.015ab/ इष्टं मधुकपुष्पैश् च बिल्वैः सर्वज्णतां लभेत् //AP_308.015cd/ त्रिलक्षजप्यात्सर्वाप्तिर्होमाद्ध्यानात्तथेज्यया /AP_308.016ab/ मण्डले ऽभ्यर्च्य गायत्र्या आहुतीः पञ्चविंशतिम् //AP_308.016cd/ :p 135 दद्याच्छतत्रयं मूलात् पल्लवैर् दीक्षितो भवेत् /AP_308.017ab/ पञ्चगव्यं पुरा पीत्वा चरुकं प्राशयेत्सदा //AP_308.017cd/ :e इत्य् आग्नेये महापुराणे त्वरितापूजा nÃmëÂÃdhikatriÓatatamo ऽध्यायः % छप्तेर् {309} :Ó अथ नवाधिकत्रिशततमो ऽध्यायः त्वरितामन्त्रादिः अग्निर् उवाच अपरां त्वरिताविद्यां वक्ष्ये ऽहं भुक्तिमुक्तिदां /AP_309.001ab/ पुरे वज्राकुले(1) देवीं रजोभिर्लिखिते यजेत् //AP_309.001cd/ पद्मगर्भे दिग्विदिक्षु cëÂau वज्राणि वीथिकां /AP_309.002ab/ dvÃraÓobhopaÓobhäca लिखेच्छ्रीघ्रं स्मरेन्नरः //AP_309.002cd/ अष्टादशभुजां सिंहे वामजङ्घा प्रतिष्ठिता /AP_309.003ab/ दक्षिणा द्विगुणा तस्याः पादपीठे समर्पिता //AP_309.003cd/ नागभूषां वज्रकुण्डे खड्गं चक्रं गदां करमात् /AP_309.004ab/ शूलं शरं तथा शक्तिं वरदं दक्षिणैः करैः //AP_309.004cd/ धनुः पाशं शरं घण्टां तर्जनीं शङ्खमङ्कुशम् /AP_309.005ab/ अभयञ्च तथा वर्जं वामपार्श्वे धृतायुधम् //AP_309.005cd/ पूजनाच्छत्रुनाशः syÃdrëÂraæ जयति लीलया /AP_309.006ab/ dÅrghÃyÆrëÂrabhÆti÷ स्याद्दिव्यादिसिद्धिभाक् //AP_309.006cd/ :n 1 वज्रार्गले इति ञ.. :p 136 तलेतिसप्तपातालाः कालाग्निभुवनान्तकाः /AP_309.007ab/ ओं कारादिस्वरारभ्य यावद्ब्रह्माण्डवाचकम् //AP_309.007cd/ ओं काराद्भ्रामयेत्तोयन्तोतला त्वरिता ततः /AP_309.008ab/ प्रस्तावं सम्प्रवक्ष्यामि स्वरवर्गं लिखेद्भुवि //AP_309.008cd/ तालुर्वर्गः कवर्गः स्यात्तृतीयो जिह्वतालुकः /AP_309.009ab/ चतुर्थस्तालुजिह्वाग्रो जिह्वादन्तस्तु पञ्चमः //AP_309.009cd/ षष्ठो ऽष्टपुटसम्पन्नो मिश्रवर्गस्तु सप्तमः /AP_309.010ab/ ऊष्माणः स्याच्छ्वर्गस्तु उद्धरेच्च मनुं ततः //AP_309.010cd/ «a«ÂhasvarasamÃrƬhaæ ऊष्मणान्तं सविन्दुकम् /AP_309.011ab/ तालुवर्गद्वितीयन्तु स्वरैकादशयोजितम् //AP_309.011cd/ जिह्वातालुसमायोगः प्रथमं केवलं भवेत् /AP_309.012ab/ तदेव च द्वितीयन्तु अधस्ताद्विनियोजयेत् //AP_309.012cd/ एकादशस्वरैर् युक्तं प्रथमं तालुवर्गतः /AP_309.013ab/ ऊष्माणस्य(1) द्वितीयन्तु अधस्ताद् दृश्य योजयेत् //AP_309.013cd/ षोडशस्वरसंयुक्तमूष्माणस्य द्वितीयकम् /AP_309.014ab/ जिह्वादन्तसमायोगे प्रथमं योजयेदधः //AP_309.014cd/ मिश्रवर्गाद् द्वितीयन्तु अधस्तात् पुनरेव तु /AP_309.015ab/ चतुर्थस्वरसम्भिन्नं तालुवर्गादिसंयुतम् //AP_309.015cd/ ऊष्मणश् च द्वितीयन्तु अधस्ताद्विनियोजयेत् /AP_309.016ab/ स्वरैकादशभिन्नन्तु ऊष्मणान्तं सविन्दुकम् //AP_309.016cd/ pa¤casvarasamÃrƬhaæ ओष्ठसम्पुटयोगतः /AP_309.017ab/ द्वितीयमक्षरञ्चान्यज्जिह्वाग्रे तालुयोगतः //AP_309.017cd/ :n 1 ऊष्माणस्येत्ययं पाठो न साधुः :p 137 प्रथमं पञ्चमे योज्यं स्वरार्धेनोद्धृता इमे /AP_309.018ab/ ओंकाराद्या नमोन्ताश् च जपेत् स्वाहाग्निकार्यके //AP_309.018cd/ ओं ह्रीं ह्रूं ह्रः हृदयं हां हृश्चेति शिरः । ह्रीं ज्वल ज्जलशिखा स्यात् कवचं हनुद्वयम् । ह्रीं श्रीं क्षून्नेत्रत्रयाय विद्यानेत्रं प्रकीर्तितम् क्षौं हः खौं हूं फडस्त्राय गुह्याङ्गानि पुरा न्यसेत् त्वरिताङ्गानि वक्ष्यामि विद्याङ्गानि शृणुष्व मे /AP_309.019ab/ आदिद्विहृदयं प्रोक्तं त्रिचतुःशिर इष्यते //AP_309.019cd/ पञ्चषष्ठः शिखा प्रोक्ता कवचं saptamëÂamam /AP_309.020ab/ तारकन्तु भवेन्नेत्रं नवार्धाक्षरलक्षणं //AP_309.020cd/ तोतलेति समाख्याता वज्रतुण्डे ततो भवेत् /AP_309.021ab/ ख ख हूं दशवीजा स्याद्वज्रतुण्डेन्द्रद्रूतिका //AP_309.021cd/ खेचरि ज्वालिनीज्वाले खखेति ज्वालिनीदश /AP_309.022ab/ वर्चे शरविभीषणि खखेति च शवर्यपि //AP_309.022cd/ छे छेदनि करालिनि खखेति च कराल्यपि /AP_309.023ab/ वक्षःश्रवद्रवप्लवनी ख ख(1) दूतीप्लवं ख्यपि //AP_309.023cd/ स्त्रीबालकारे धुननि शास्त्री वसनवेगिका /AP_309.024ab/ क्षे पक्षे कपिले हस हस कपिला नाम दूतिका //AP_309.024cd/ ह्रूं तेजोवति रौद्री च मातङ्गरौद्रिदूतिका /AP_309.025ab/ पुटे पुटे ख ख खड्गे फ ब्रह्मकदूतिका //AP_309.025cd/ वैतालिनि दशार्णाः स्युस्त्यजान्यहिपलालवत् /AP_309.026ab/ हृदादिकन्यासादौ स्यान् मध्ये नेत्रे न्यसेत्सुधीः //AP_309.026cd/ पादादरभ्य मूर्दान्तं शिर आरभ्य पादयोः /AP_309.027ab/ :n 1 वक्षःश्रवद्रवप्लवनीथथेति ख.. , छ.. च :p 138 अङ्घ्रिजानूरुगुह्ये च नाभिहृत्कण्ठदेशतः //AP_309.027cd/ वज्रमण्डलबूर्धे च अघोर्धे चादिवीजतः /AP_309.028ab/ सोमरूपं ततो गावं धारामृतसुवर्षिणम् //AP_309.028cd/ विशन्तं ब्रह्मरन्ध्रेण साधकस्तु विचिन्तयेत् /AP_309.029ab/ मूर्धास्यकण्ठहृन्नाभौ गुह्योरुजानुपादयोः //AP_309.029cd/ आदिवीजं न्यसेन्मन्त्री तर्जन्यादि पुनः पुनः /AP_309.030ab/ ऊर्धं सोममधः पद्मं शरीरं वीजविग्रहं //AP_309.030cd/ यो जानाति न मृत्युः स्यात्तस्य न व्याधयो ज्वरा /AP_309.031ab/ यजेज्जपेत्तां विन्यस्य ध्यायेद्देवीं ÓatëÂakam //AP_309.031cd/ मुद्रा वक्ष्ये प्रणीताद्याः प्रणीताः पञ्चधा स्मृताः /AP_309.032ab/ ग्रथितौ तु करौ कृत्वा मध्ये ऽङ्गुष्ठौ निपातयेत् //AP_309.032cd/ तर्जनीं मूर्ध्निसंलग्नां विन्यसेत्तां शिरोपरि /AP_309.033ab/ प्रणीतेयं समाख्याता हृद्देशे तां समानयेत् //AP_309.033cd/ ऊर्धन्तु कन्यसामध्ये सवीजान्तां विदुर्द्विजाः /AP_309.034ab/ नियोज्य तर्जनीमध्ये ऽनेकलग्नां परस्पराम् //AP_309.034cd/ ज्येष्टाग्रं निक्षिपेन्मध्ये भेदनी सा प्रकीर्तिता /AP_309.035ab/ नाभिदेशे तु तां बद्ध्वा अङ्गुष्ठावुत्क्षिपेत्ततः //AP_309.035cd/ कराली तु महामुद्रा हृदये योज्य मन्त्रिणः /AP_309.036ab/ पुनस्तु पूर्ववद् बद्धलग्नां ज्येष्ठां समुत्क्षिपेत् //AP_309.036cd/ वज्रतुण्डा समाख्याता वज्रदेशे तु बन्धयेत् /AP_309.037ab/ ubhÃbhyäcaiva हस्ताभ्यां मणिबन्धन्तु बन्धयेत् //AP_309.037cd/ त्रीणि त्रीणि प्रसार्येति(1) वज्रमुद्रा प्रकीर्तिता /AP_309.038ab/ :n 1 प्रसार्या चेति ट.. :p 139 दण्डः खड्गञ्चक्रगदा मुद्रा चाकारतः स्मृता //AP_309.038cd/ अङ्गुष्ठेनाक्रमेत् त्रीणि त्रिशूलञ्चोर्ध्वतो भवेत् /AP_309.039ab/ एका तु मध्यमोर्ध्वा तु शक्तिरेव विधीयते //AP_309.039cd/ शरञ्च वरदञ्चापं पाशं भारञ्च घण्टया /AP_309.040ab/ शङ्खमङ्कुशमभयं पद्ममष्ट च विंशतिः //AP_309.040cd/ मोहणी मोक्षणी चैव ज्वालिनी चामृताभया /AP_309.041ab/ प्रणीताः पञ्चमुद्रास्तु पूजाहोमे च योजयेत् //AP_309.041cd/ :e इत्य् आग्नेये महापुराणे त्वरितामन्त्रादिर्नाम नवाधिकत्रिशततमो ऽध्यायः % छप्तेर् {310} :Ó अथ दशाधिकत्रिशततमो ऽध्यायः त्वरितामूलमन्त्रादिः अग्निर् उवाच दीक्षादि वक्ष्ये विन्यस्य सिंहवज्राकुले ऽब्जके /AP_310.001ab/ हे 2 हुति वज्रदन्त पुरु 2 लुलु 2 गर्ज 2 इह सिंहासनाय नमः तिर्यगूर्ध्वगता रेखाश् चत्वारश् चत्वारश् चतुरो भवेत् //AP_310.001cd/ नवभागविभागेन कोष्ठकान् कारयेद्बुधः /AP_310.002ab/ ग्राह्या दिशागताः कोष्ठा विदिशासु विनाशयेत् //AP_310.002cd/ वाह्ये वै कोष्ठकोणेषु vÃhyarekhëÂakaæ स्मृतम् /AP_310.003ab/ वाह्यकोष्ठस्य वाह्ये तु मध्ये यावत् समानयेत् //AP_310.003cd/ वज्रस्य मध्यमं शृङ्गं वाह्यरेखा द्विधार्धतः /AP_310.004ab/ वाह्यरेखा भवेद्वक्रा द्विभङ्गा कारयेद्बुधः //AP_310.004cd/ :p 140 मध्यकोष्ठं भवेत्पद्मं पीतकर्णिकमुज्ज्वलम् /AP_310.005ab/ कृष्णेन रजसा लिख्य कुलिशासिशितोर्धता //AP_310.005cd/ वाह्यतश् चतुरस्रन्तु vajrasampuÂalächitam /AP_310.006ab/ द्वारे प्रदापयेन्मन्त्री चतुरो वज्रसम्पुटान् //AP_310.006cd/ पद्मनाम भवेद्वामवीथी चैव समा भवेत् /AP_310.007ab/ गर्भं रक्तं केशराणि मण्डले दीक्षिताः स्त्रियः //AP_310.007cd/ जयेच्च pararëÂrÃïi क्षिप्रं राज्यमवाप्नुयात् /AP_310.008ab/ मूर्तिं प्रणवसन्दीप्तां हूंकारेण नियोजयेत् //AP_310.008cd/ मूलविद्यां समुच्चार्य मरुद्व्योमगतां द्विज /AP_310.009ab/ प्रथमेन पुनश् चैव कर्णिकायां प्रपूजयेत् //AP_310.009cd/ एवं प्रदक्षिणं पूज्य एकैकं वीजमादितः /AP_310.010ab/ दलमध्ये तु विद्याङ्गा आग्नेय्यां पञ्च नैरृतम्(1) //AP_310.010cd/ मध्ये नेत्रं दिशास्त्रञ्च गुह्यकाङ्गे तु रक्षणम् /AP_310.011ab/ हुतयः केशरस्थास्तु वामदक्षिणपार्श्वतः //AP_310.011cd/ पञ्च पञ्च प्रपूज्यास्तु स्वैः स्वैर् मन्त्रैः प्रपूजयेत् /AP_310.012ab/ लोकपालान्न्यसेदष्टौ वाह्यतो गर्भमण्डले //AP_310.012cd/ वर्णान्तमग्निमारूटं षष्ठस्वरविभेदितं(2) /AP_310.013ab/ पञ्चदशेन चाक्रान्तं स्वैः स्वैर् नामभि योजयेत्(3) //AP_310.013cd/ शीघ्रं(4) सिंहे कर्णिकायां यजेद् गन्धादिभिः श्रिये(5) /AP_310.014ab/ :n 1 आग्नेयावन्नैरृतमिति ञ.. 2 ज्येष्ठस्वरविभूषितमिति ख.. , छ.. च 3 नामभिर्योजयेदित्ययं पाठः समीचीनो भवितुमर्हति 4 नीलेति ञ.. 5 श्रियमिति ञ.. :p 141 अष्टाभिर् वेष्टयेत् कुम्मैर्(?) mantrëÂaÓatamantritai÷ //AP_310.014cd/ मन्त्रमष्टसहस्रन्तु जप्त्वाङ्गानां दशांशकम् /AP_310.015ab/ तोमं कुर्यादग्निकुण्डे वह्निमन्त्रेण चालयेत् //AP_310.015cd/ निक्षिपेद् हृदयेनाग्निं शक्तिं मध्ये ऽग्निगां स्मरेत् /AP_310.016ab/ गर्भाधानं पुंसवनं जातकर्म च होमयेत् //AP_310.016cd/ हृदयेन शतं ह्य् एकं गुह्येकं गुह्याङ्गे जनयेच्छिखिम् /AP_310.017ab/ पूर्णाहुत्या तु विद्यायाः शिवाग्निर्ज्वलितो भवेत् //AP_310.017cd/ होमयेम्मूलमन्त्रेण शतञ्चाङ्गं दशांशतः /AP_310.018ab/ निवेदयेत्ततो देव्यास्ततः शिष्यं प्रवेशयेत् //AP_310.018cd/ अस्त्रेण tìanaæ कृत्वा गुह्याङ्गानि ततो न्यसेत् /AP_310.019ab/ विद्याङ्गैश् चैव सन्नद्धं विद्याङ्गेषु नियोजयेत् //AP_310.019cd/ पुष्पं क्षिपाययेच्छिष्यमानयेदग्निकुण्डकम् /AP_310.020ab/ यवैर् द्वान्यैस्तिलैर् आज्यैर् मूलविद्याशतं हुनेत् //AP_310.020cd/ स्थावरत्वं पुरा होमं सरीसृपमतः परं /AP_310.021ab/ पक्षिमृगपशुत्वञ्च मानुषं ब्राह्ममेव च //AP_310.021cd/ विष्णुत्वञ्चैव रुद्रत्वमन्ते पूर्णाहुतिर्भवेत् /AP_310.022ab/ एकया चैव ह्य् आह्त्या शिष्यः स्याद्दीक्षितो भवेत् //AP_310.022cd/ अधिकारो भवेदेवं शृणु मोक्षमतः परम् /AP_310.023ab/ सुमेरुस्थो यदा मन्त्री सदाशिवपदे स्थितः //AP_310.023cd/ परे च होमयेत् स्वस्थो ऽकर्मकर्मशतान् दश /AP_310.024ab/ पूर्णाहुत्या तु तद्योगी धर्माधर्मैर् न लिप्यते //AP_310.024cd/ मोक्षं याति परंस्थानं यद्गत्वा न निवर्तते /AP_310.025ab/ यथा जले जलं क्षिप्तं जलं देही शिरस् तथा //AP_310.025cd/ :p 142 कुम्भैः कुर्याच्चाभिषेकं जयराज्यादिसर्वभाक् /AP_310.026ab/ कुमारी ब्राह्मणी पूज्या गुर्वादेर्दक्षिणां ददेत् //AP_310.026cd/ यजेत् सहस्रमेकन्तु पूजां कृत्वा दिने दिने /AP_310.027ab/ तिलाज्यपुरहोमेन(1) देवी श्रीः कामदा भवेत् //AP_310.027cd/ ददाति विपुलान् भोगान् यदन्यच्च समीहते /AP_310.028ab/ जप्त्वा ह्य् अक्षरलक्षन्तु निधानाधिपतिर्भवेत् //AP_310.028cd/ द्विगुणेन भवेद्राज्यं त्रिगुणेन च यक्षिणी /AP_310.029ab/ चतुर्गुणेन ब्रह्मत्वं ततो विष्णुपदं भवेत् //AP_310.029cd/ षड्गुणेन महासिद्धिर् लक्षेणैकेन पापहा /AP_310.030ab/ दश जप्त्वा देहशुद्ध्यै तीर्थस्नानफलं शतात् //AP_310.030cd/ पटे वा प्रतिमायां वा शीघ्रां वै स्थण्डिले यजेत् /AP_310.031ab/ शतं सहस्रमयुतं जपे होमे प्रकीर्तितम् //AP_310.031cd/ एवं विधानतो जप्त्वा लक्षमेकन्तु होमयेत् /AP_310.032ab/ महिषाजमेषमांसेन नरजेन पुरेण(2) वा //AP_310.032cd/ तिलैर् यवैस् तथा लाजैर् व्रीहिगोधूमकाम्रकैः /AP_310.033ab/ श्रीफलैर् आज्यसंयुक्तैर् होमयित्वा व्रतञ्चरेत् //AP_310.033cd/ अर्धरात्रेषु सन्नद्धः खड्गचापशरादिमान् /AP_310.034ab/ एकवासा विचित्रेण रक्तपीतासितेन वा //AP_310.034cd/ नीलेन वाथ वस्त्रेण देवीं तैर् एव चार्चयेत् /AP_310.035ab/ व्रजेद्दक्षिणदिग्भागं द्वारे दद्याद्बलिं बुधः //AP_310.035cd/ :n 1 तिलाज्यप्लवहोमेनेति ख.. , छ.. च 2 प्लवेनेति ख.. , छ.. च :p 143 दूतीमन्त्रेण द्वारादौ एकवृक्षे श्मशानके /AP_310.036ab/ एवञ्च सर्वकामाप्तिर्भुङ्क्ते सर्वां महीं नृपः //AP_310.036cd/ :e इत्य् आग्नेये महापुराणे त्वरितामूलमन्त्रो नाम दशाधिकत्रिशततमो ऽध्यायः % छप्तेर् {311} :Ó अथैकादशाधिकत्रिशततमो ऽध्यायः त्वरिताविद्या अग्निर् उवाच विद्याप्रस्तावमाख्यास्ये धर्मकामादिसिद्धिदम् /AP_311.001ab/ नवकोष्ठविभागेन विद्याभेदञ्च विन्दति //AP_311.001cd/ अनुलोमविलोमेन समस्तव्यस्तयोगतः /AP_311.002ab/ कर्णाविकर्णयोगेन अत ऊर्ध्वं विभागशः //AP_311.002cd/ त्रित्रिकेण च योगेन देव्या सन्नद्धविग्रहः /AP_311.003ab/ जानाति सिद्धिदान्मन्त्रान् प्रस्तावान्निर्गतान् बहून् //AP_311.003cd/ शास्त्रे शास्त्रे स्मृता मन्त्राः प्रयोगास्तत्र दुर्लभाः /AP_311.004ab/ गुरुः स्यात् प्रथमो वर्णः पूर्वेद्युर्न च वर्ण्यते //AP_311.004cd/ प्रस्तावे तत्र चैकार्णा द्व्यर्णास्त्र्यर्णादयो ऽभवन् /AP_311.005ab/ तिर्यगूर्ध्वगता रेखाश् चतुरश् चतुरो भजेत् //AP_311.005cd/ नव कोष्ठा भवन्त्येवं मध्यदेशे तथा इमान् /AP_311.006ab/ प्रदक्षिणेन संस्थाप्य प्रस्तावं भेदयेत्ततः //AP_311.006cd/ प्रस्तावक्रमयोगेन प्रस्तावं यस्तु विन्दति /AP_311.007ab/ करमुष्टिस्थितास्तस्य साधकस्य हि सिद्धयः //AP_311.007cd/ :p 144 त्रैलोक्यं पादमूले स्यान्नवखण्डां भुवं लभेत् /AP_311.008ab/ कपाले तु समालिख्य शिवतत्त्वं समन्ततः //AP_311.008cd/ श्मशानकर्पटे वाथ वाह्यं निष्क्रम्य मन्त्रवित् /AP_311.009ab/ तस्य मध्ये लिखेन्नाम कर्णिकोपरि संस्थितम् //AP_311.009cd/ तापयेत्खादिराङ्गारैर् भूर्जमाक्रम्य पादयोः /AP_311.010ab/ सप्ताहादानयेत् सर्वं त्रेलोक्यं सचराचरम् //AP_311.010cd/ वज्रसम्पुटगर्भे तु द्वादशारे तु लेखयेत् /AP_311.011ab/ मध्ये गर्भगतं नाम सदाशिवविदर्भितम् //AP_311.011cd/ कुड्ये(1) फलकके वाथ शिलापट्टे हरिद्रया /AP_311.012ab/ मुखस्तम्भं गतिस्तम्भं सैन्यस्तम्भन्तु जायते //AP_311.012cd/ विषरक्तेन संलिख्य श्मशाने कर्परे बुधः /AP_311.013ab/ षट्कोणं दण्डमाक्रान्तं समन्ताच्छक्तियोजितम् //AP_311.013cd/ मारयेदचिरादेष श्मशाने निहतं रिपुं /AP_311.014ab/ छेदं करोति rëÂrasya चक्रमध्ये न्यसेद्रिपुं //AP_311.014cd/ चक्रधाराङ्गतां शक्तिं रिपुनाम्ना रिपुं हरेत् /AP_311.015ab/ तार्क्ष्येणैव तु वीजेन खड्गमध्ये तु लेखयेत् //AP_311.015cd/ विदर्भरिपुनामाथ श्मशानाङ्गारलेखितम् /AP_311.016ab/ सप्ताहात्साधयेद्देशं tìayet प्रेतभस्मना //AP_311.016cd/ भेदने छेदने चैव मारणेषु शिवो भवेत् /AP_311.017ab/ तारकं नेत्रमुद्दिष्टं शान्तिपुष्टौ नियोजयेत् //AP_311.017cd/ दहनादिप्रयोगोयं ÓÃkinŤcaiva कर्पयेत् /AP_311.018ab/ मध्यादिवारुणीं यावद्वक्रतुण्डसमन्वितः(2) //AP_311.018cd/ :n 1 कुण्ड इति क.. 2 वज्रतुण्दसमन्वित इति ट.. :p 145 कुष्टाद्या व्याधयो ये तु नाशयेत्तान्न संशयः /AP_311.019ab/ मध्यादिउत्तरान्तन्तु करालीबन्धनाज्जपेत् //AP_311.019cd/ रक्षयेदात्मनो विद्यां प्रतिवादी यदा शिवः /AP_311.020ab/ वारुण्यादि ततो न्यस्य ज्वरकाशविनाशनम् //AP_311.020cd/ सौम्यादि मध्यमान्तन्तु गुरुत्वं जायते वटे /AP_311.021ab/ पूर्वादि मध्यमान्तन्तु लघुत्वं कुरुते क्षणात् //AP_311.021cd/ भूर्जे रोचनया लिख्य एतद्वज्राकुलं पुरम् /AP_311.022ab/ क्रमस्थैर् मन्त्रवीजैस्तु रक्षां देहेषु कारयेत् //AP_311.022cd/ वेष्टिता भावहेम्ना च(1) रक्षेयं मृत्युनाशिनी /AP_311.023ab/ विघ्नपापारिदमनी सौभाग्यायुःप्रदा धृता //AP_311.023cd/ द्यूते रेणे च जयदा शक्रसैन्ये न संशयः /AP_311.024ab/ बन्ध्यानां पुत्रदा ह्य् एषा चिन्तामणिरिवापरा //AP_311.024cd/ साधयेत् pararëÂrÃïi राज्यञ्च पृथिवीं जयेत् /AP_311.025ab/ फ स्त्रीं क्षें हूं लक्षजप्याद्यक्षादिर्वशगो भवेत् //AP_311.025cd/ :e इत्य् आग्नेये महापुराणे त्वरिताविद्या नामैकादशाधिकत्रिशततमो ऽध्यायः % छप्तेर् {312} :Ó अथ द्वादशाधिकत्रिशततमो ऽध्यायः नानामन्त्राः अग्निर् उवाच ओं विनायकार्चनं वक्ष्ये यजेदाधारशक्तिकम् /AP_312.001ab/ धर्माद्यष्टककन्दञ्च नालं पद्मञ्च कर्णिकाम् //AP_312.001cd/ :n 1 तारहेम्ना चेति ख.. :p 146 केशरं त्रिगुनं पद्मं तीव्रञ्च ज्वलिनीं यजेत् /AP_312.002ab/ nandäca suyaÓäcogrÃæ तेजोवतीं विन्ध्यवासिनीं(1) //AP_312.002cd/ गणमूर्तिं गणपत्तिं हृदयं स्याद्गणं जयः /AP_312.003ab/ एकदन्तोत्कटशिरःशिखायाचलकर्णिने //AP_312.003cd/ गजवक्त्राय कवचं हूं फडन्तं tathëÂakaæ /AP_312.004ab/ महोदरो दण्डहस्तः पूर्वादौ मध्यतो यजेत् //AP_312.004cd/ जयो गणाधिपो गणनायको ऽथ गणेश्वरः /AP_312.005ab/ वक्रतुण्ड एकदन्तोत्कटलम्बोदरो गज //AP_312.005cd/ वक्त्रो विकटाननो ऽथ हूं पूर्वो विघ्ननाशनः /AP_312.006ab/ धूम्रवर्णो महेन्द्राद्यो वाह्ये विघ्नेशपूजनम् //AP_312.006cd/ त्रिपुरापूजनं(2) वक्ष्ये असिताङ्गो रुरुस् तथा /AP_312.007ab/ चण्डः क्रोधस्तथोन्मत्तः कपाली भीषणः क्रमात् //AP_312.007cd/ संहारो भैरवो ब्राह्मीर्मुख्या ह्रस्वास्तु भैरबाः /AP_312.008ab/ ब्रह्माणीषण्मुखा दीर्घा अग्न्यादौ वटुकाः क्रमात् //AP_312.008cd/ समयपुत्रो वटुको योगिनीपुत्रकस् तथा /AP_312.009ab/ सिद्धपुत्रश् च वटुकः कुलपुत्रश् चतुर्थकः //AP_312.009cd/ हेतुकः क्षेत्रपालश् च त्रिपुरान्तो द्वितीयकः /AP_312.010ab/ अग्निवेतालो ऽग्निजिह्वः कराली काललोचनः //AP_312.010cd/ एकपादश् च भीमाक्ष ऐं क्षें प्रेतस्तयासनं /AP_312.011ab/ ऐं ह्रीं द्वौश् च त्रिपुरा पद्मासनसमास्थिता //AP_312.011cd/ विभ्रत्यभयपुस्तञ्च वामे वरदमालिकाम् /AP_312.012ab/ :n 1 विवासिनीमिति ख.. 2 त्रिपुरायजनमिति ख.. , छ.. , ज.. , ञ.. , ट.. च :p 147 मूलेन हृदयादि स्याज्जालपूर्णञ्च कामकम् //AP_312.012cd/ गोमध्ये नाम संलिख्य cëÂapatre च मध्यतः /AP_312.013ab/ श्मशानादिपटे श्मशानाङ्गारेण विलेखयेत् //AP_312.013cd/ चिताङ्गारपिष्टकेन मूर्तिं ध्यात्वा तु तस्य च /AP_312.014ab/ क्षिप्त्वोदरे नीलसूत्रैर् वेष्ट्य चोच्चाठनं भवेत् //AP_312.014cd/ ओं नमो भगवति ज्वालामानिनि गृध्रगणपरिवृते स्वाहा युद्धेगच्छन् जपन्मन्त्रं पुमान् साक्षाज्जयी भवेत् /AP_312.015ab/ ओं श्रीं ह्रीं क्लीं श्रियै नमः उत्तरादौ च घृणिनी सूर्या पुज्या चतुर्दले //AP_312.015cd/ आदित्या प्रभावती च हेमाद्रिमधुराश्रयः /AP_312.016ab/ ओं ह्रीं गौर्यै नमः गौरीमन्त्रः सर्वकरः होमाद्ध्यानाज्जपार्चनात् //AP_312.016cd/ रक्ता चतुर्भुजा पाशवरदा दक्षिणे करे /AP_312.017ab/ अङ्कुशाभययुक्तान्तां प्रार्थ्य सिद्धात्मना पुमान् //AP_312.017cd/ जीवेद्वर्षशतं धीमान्न चौरारिभयं भवेत् /AP_312.018ab/ क्रुद्धः प्रसादी भवति युधि मन्त्राम्बुपानतः //AP_312.018cd/ अञ्जनं तिलकं वश्ये जिह्वाग्रे कविता भवेत् /AP_312.019ab/ तज्जपान्मैथुनं वश्ये तज्जपाद्योनिवीक्षणम् //AP_312.019cd/ स्पर्शाद्वशी तिलहोमात्सर्वञ्चैव तु सिध्यति /AP_312.020ab/ सप्ताभिमन्त्रितञ्चान्नं भुञ्जंस्तस्य श्रियः सदा //AP_312.020cd/ अर्धनारीशरूपो ऽयं लक्ष्म्यादिवैष्णवादिकः /AP_312.021ab/ अनङ्गरूपा शक्तिश् च द्वितीया मदनातुरा //AP_312.021cd/ पवनवेगा भुवनपाला वै सव्वसिद्धिदा /AP_312.022ab/ :p 148 anaÇgamadanÃnaÇgamekhalÃntäcapecchriye //AP_312.022cd/ पद्ममध्यदलेषु ह्रीं स्वरान् कादींस्तितः स्त्रियाः /AP_312.023ab/ षट्कोणे वा घटे वाथ लिखित्वा स्याद्वशीकरं //AP_312.023cd/ ओं ह्रीं छं नित्यक्लिन्ने मदद्रवे ओं ओं मूलमन्त्रः षडङ्गओयं रक्तवर्णे त्रिकोणके /AP_312.024ab/ द्रवणी ह्लादकारिणी क्षोभिणी गुरुशक्तिका //AP_312.024cd/ ईशानादौ च मध्ये तां नित्यां पाशाङ्कुशौ तथा /AP_312.025ab/ कपालकल्पकतरुं वीणा रक्ता च तद्वती //AP_312.025cd/ नित्याभया मङ्गला च नववीरा च मङ्गला /AP_312.026ab/ दुर्भगा मनोन्मनी पूज्या द्रावा पूर्वादितः स्थिता //AP_312.026cd/ ओं ह्रीं अनङ्गाय नमः ओं ह्रीं ह्रीं स्मराय नमः मन्मथाय च माराय कामायैवञ्च पञ्चधा /AP_312.027ab/ कामाः पाशाङ्कुशौ चापवाणाः ध्येयाश् च विभ्रतः //AP_312.027cd/ रतिश् च विरतिः प्रीतिर्विप्रीतिश् च मतिर्धृतिः /AP_312.028ab/ विधृतिः पुष्टिरेभिश् च क्रमात् कामादिकैर् युताः /AP_312.028cd/ ओं छं nityaklinne madadrave oæ oæ / a à i Å u Æ ­ Ì Ê Ë e ai o au aæ a÷ / ka kha ga gha Ça ca cha ja jha ¤a Âa ठ ड ढ ण त थ द ध न प फ ब भ म य र ल व श ष स ह क्ष । ओं छं नित्यक्लिन्ने मदद्रवे स्वाहा आधारशक्तिं पद्मञ्च सिंहे देवीं हृदादिषु //AP_312.028ef/ ओं ह्रीं गौरि रुद्रदयिते योगेश्वरि हूं फ स्वाहा :e इत्य् आग्नेये महापुराणे नानामन्त्रा नाम द्वादशाधिकत्रिशततमो ऽध्यायः ॥ :p 149 % छप्तेर् {313} :Ó अथ त्रयोदशाधिकत्रिशततमो ऽध्यायः त्वरिताज्ञानम् अग्निर् उवाच ओम् ह्रीं हूं खे छे क्षः स्त्रीं ह्रूं क्षे ह्रीं फ त्वरितायैनमः त्वरितां पूजयेन्न्यस्य dvibhujäcëÂavÃhukÃæ /AP_313.001ab/ आधारशक्तिं पद्मञ्च सिंहे देवीं हृदादिकम् //AP_313.001cd/ पूर्वादौ गायत्रीं यजेन्मण्डले वै प्रणीतया /AP_313.002ab/ हुंकारां खेचरीं चण्डां छेदनीं क्षेपणीं स्त्रियाः //AP_313.002cd/ हुंकारां k«emakÃrŤca फट्कारीं मध्यतो यजेत् /AP_313.003ab/ jayäca विजयां द्वारि किङ्करञ्च तदग्रतः //AP_313.003cd/ लिलैहीमैश् च सर्वाप्त्यै नामव्याहृतिभिस् तथा /AP_313.004ab/ अनन्ताय नमः स्वाहा कुलिकाय नमः स्वधा //AP_313.004cd/ स्वाहा वासुकिराजाय शङ्खपालाय वौष /AP_313.005ab/ तक्षकाय वषन्नित्यं महापद्माय वै नमः //AP_313.005cd/ स्वाहा कर्कोटनागाय फ पद्माय च वै नमः /AP_313.006ab/ लिखेन्निग्रहचक्रन्तु एकाशीतिपदैर् नरः //AP_313.006cd/ वस्ते पटे तरौ भूर्जे शिलायां यष्टिकासु च /AP_313.007ab/ मध्ये कोष्ठे साध्यनाम पूर्वादौ पट्टिकासु च //AP_313.007cd/ ओं ह्रीं क्षूं छन्द छन्द चतुरः कण्ठकान् कालरात्रिकां ऐशादावम्बुपादौ च यमराज्यञ्च वाह्यतः /AP_313.008ab/ कालीनारवमाली कालीनामाक्षमालिनी //AP_313.008cd/ :p 150 मामोदेतत्तदोमोमा रक्षत स्वस्व भक्षवा /AP_313.009ab/ यमपाटटयामय मटमो टट मोटमा //AP_313.009cd/ वामो भूरिविभूमेया टट रीश्व श्वरी टट /AP_313.010ab/ यमराजाद्वाह्यतो वं तं तोयं मारणात्मकं //AP_313.010cd/ कज्जलं निम्बनिर्यासमज्जासृग्विषसंयुतम् /AP_313.011ab/ काकपक्षस्य लेखन्या श्मशाने वा चतुष्पथे //AP_313.011cd/ निधापयेत् कुम्भाधस्ताद्वल्मीके वाथ निक्षिपेत् /AP_313.012ab/ विभीतद्रुमशास्वाधो यन्त्रं सर्वारिमर्दनम् //AP_313.012cd/ लिखेच्चानुग्रहञ्चक्रं शुक्लपत्रे ऽथ भूर्जके /AP_313.013ab/ लाक्षया कुङ्कुमेनाथ स्फटिकाचन्दनेन वा //AP_313.013cd/ भुवि भित्तौ पूर्वदले(1) नाम मध्यमकोष्ठके /AP_313.014ab/ खण्डे तु वारिमध्यस्थं ओं हंसो वापि पट्टिशम् //AP_313.014cd/ लक्ष्मीश्लोकं शिवादौ च राक्षसादिक्रमाल्लिखेत् /AP_313.015ab/ श्रीःसाममोमा सा श्रीः सानौ याज्ञे ज्ञेया नौसा //AP_313.015cd/ माया लीला लाली यामा याज्ञे ज्ञेया नौसा माया /AP_313.016ab/ यत्र ज्ञेया वहिः शीघ्रा दिक्षुरं कलसं वहिः //AP_313.016cd/ पद्मस्थं पद्मचक्रञ्च भृत्युजित् स्वर्गगन्धृतिं /AP_313.017ab/ शान्तीनां परमा सान्तिः सौभाग्यादिप्रदायकम् //AP_313.017cd/ रुद्रे रुद्रसमाः कार्याः कोष्ठकास्तत्र ता लिखेत् /AP_313.018ab/ ओमाद्याह्रूंफडन्ता च आदिवर्णमथानुतः //AP_313.018cd/ विद्यावर्णक्रमेनेव संज्ञाञ्च वषडन्तिकां /AP_313.019ab/ :n 1 पूर्वपदे इति ञ.. :p 151 अधस्थात् प्रत्यङ्गिरैषा सर्वकामार्थसाधिका //AP_313.019cd/ एकाशीतिपदे सर्वामादिवर्णक्रमेण तु /AP_313.020ab/ आदिमं यावदन्तं स्याद्वषडन्तञ्च नाम वै //AP_313.020cd/ एषा प्रत्यङ्गिरा चान्या सर्वकार्यादिसाधनी /AP_313.021ab/ निग्रहानुग्रहञ्चक्रञ्चतुःषष्टिपदैर् लिखेत् //AP_313.021cd/ अमृती सा च विद्या च क्रीं सः हूं नामाथ मध्यतः /AP_313.022ab/ फट्काराद्यां पत्रगतां त्रिह्रींकारेण वेष्टयेत् //AP_313.022cd/ कुम्भववद्धारिता सर्वशत्रुहृत् सर्वदायिका /AP_313.023ab/ विषन्नश्येत् कर्णजपादक्षराद्यैश् च दण्डकैः //AP_313.023cd/ :e इत्य् आग्नेये महापुराणे त्वरिताज्ञानं नाम त्रयोदशाधिकत्रिशततमो ऽध्यायः % छप्तेर् {314} :Ó अथ चतुर्दशाधिकत्रिशततमो ऽध्यायः स्तम्भनादिमन्त्राः अग्निर् उवाच स्तम्भनं मोहनं वश्यं विद्वेषोच्चाटनं वदे /AP_314.001ab/ विषव्याधिमरोगञ्च मारणं शमनं पुनः //AP_314.001cd/ भूर्जे कूर्मं समालिख्य tìanena षड्ङ्गुलम् /AP_314.002ab/ मुखपादचतुर्ष्केषु ततो मन्त्रं न्यसेद्द्विजः //AP_314.002cd/ चतुष्पादेषु क्रीं कारं ह्रीं कारं मुखमध्यतः /AP_314.003ab/ गर्भे विद्यां ततो लिख्य साधकं पृष्ठतो लिखेत् //AP_314.003cd/ :p 152 मालामन्त्रैस्तु संवेष्ट्य इष्टकोपरि सन्न्यमेत् /AP_314.004ab/ विधाय कूर्मपृष्ठेन करालेनाभिसम्पठेनत् //AP_314.004cd/ महाकूर्मं पूजयित्वा पादप्रोक्षन्तु निक्षिपेत् /AP_314.005ab/ tìayedvÃmapÃdena स्मृत्वा शत्रुञ्च सप्तधा //AP_314.005cd/ ततः सञ्जायते शत्रोस्तम्भनं मुखरागतः /AP_314.006ab/ कृत्वा तु भैरवं रूपं मालामन्त्रं समालिखेत् //AP_314.006cd/ ओं शत्रुसुखस्तम्भनी कामरूपा ÃlŬhakarÅ ह्रीं फें फेत्कारिणी मम शत्रूणां देवदत्तानां मुखं स्तम्भय 2 मम सर्वविद्वेषिणां मुखस्तम्भनं कुरु 2 ओं हूं फें फेत्कारिणि स्वाहा फ हेतुञ्च समालिख्य तज्जपान्तं महाबलं /AP_314.007ab/ वामेनैव नगं शूलं संलिखेद्दक्षिणे करे //AP_314.007cd/ लिखेन्मन्त्रमघोरस्य संग्रामे स्तम्भयेदरीन् /AP_314.008ab/ ओं नमो भगवत्यै भगमालिनि विस्फुर 2 स्पन्द 2 नित्यक्लिन्ने द्रव 2 हूं सः क्रीं काराक्षरे स्वाहा ॥ एतेन रोचनाद्यैस्तु तिलकाम्मोहयेज्जगत् //AP_314.008cd/ ओं फें हूं फ फेत्कारिणि ह्रीं ज्वल 2 त्रैलोक्यं मोहय 2 गुह्यकालिके स्वाहा अनेन तिलकं कृत्वा राजादीनां वशीकरं /AP_314.009ab/ गर्धभस्य रजो गृह्य कुसुमं सूतकस्य च //AP_314.009cd/ नारीरजः क्षिपेद्रात्रौ शय्यादौ द्वेषकृद्भवेत् /AP_314.010ab/ गोखुरञ्च तथा ӭङ्गमश्वस्य च खुरं तथा //AP_314.010cd/ शिरः सर्पस्य संक्षिप्तं हृहेषूच्चाटनं भवेत् /AP_314.011ab/ :p 153 करवीरशिफा पीता ससिद्धार्था च मरणे //AP_314.011cd/ व्यालछुच्छुन्दरीरक्तं करवीरं तदर्थकृत् /AP_314.012ab/ सरटं षट्पदञ्चापि तथा कर्कटवृश्चिकम् //AP_314.012cd/ चूर्णीकृत्य क्षिपेत्तैले तदभ्यङ्गश् च कुष्ठकृत् /AP_314.013ab/ ओं नवरहाय सर्वशत्रून् मम साधय 2 मारय 2 ओं सों मं वुं चुं ओं शं वां कें ओं स्वहा अनेनार्कशतैर् अर्च्य श्मशाने तु निधापयेत् //AP_314.013cd/ भूर्जे वा प्रतिमायां वा मारणाय रिपोर्ग्रहाः /AP_314.014ab/ ओं कुञ्जरी ब्रह्माणी । ओं मञ्जरी माहेश्वरी । ओं वेताली कौमारी ओं काली वैष्णवी । ओं अघोरा वाराहि । ओं वेताली इन्त्राणी उर्वशी । ओं जयानी यक्षिणी । नवमातरो हे मम शत्रुं गृह्णत 2 भूर्जे नाम रिपोर्लिख्य श्मशाने पूजिते म्रियेत् //AP_314.014cd/ :e इत्य् आग्नेये महापुराणे स्तम्भनादिमन्त्रा नाम चतुर्दशाधिकत्रिशततमो ऽध्यायः % छप्तेर् {315} :Ó अथ पञ्चदशाधिकत्रिशततमो ऽध्यायः नानामन्त्राः अग्निर् उवाच आदौ हूंकारसंयुक्ता खेचछे पदभूषिता /AP_315.001ab/ वर्गातीतविसर्गेण ह्रीं हूंक्षेपफडन्तका //AP_315.001cd/ सर्वकर्मकरी विद्या विषसन्धादिमर्दनी /AP_315.002ab/ :p 154 ओं क्षेचछेतिप्रयोगश् च कालदष्टस्य जीवने //AP_315.002cd/ ओं हूं केक्षः प्रयोगोयं विषशत्रुप्रमर्दनः /AP_315.003ab/ स्त्रीं हूं फडितियोगोयं पापरोगादिकं जयेत् //AP_315.003cd/ खेछेति च प्रयोगो ऽयं विघ्नदुष्टादि वारयेत्(1) /AP_315.004ab/ ह्रूं स्त्रीं ओमितियोगो ऽयं योषिदादिवशीकरः //AP_315.004cd/ खे स्त्रीं खे च प्रयोगो ऽयं वशाय विजयाय च /AP_315.005ab/ ऐं ह्रीं श्रीं स्फें क्षौं भगवति अम्बिके कुब्जिके स्फें ओं भं तं वशनमो अघोराय सुखे व्रां व्रीं किलि किलि विच्चा स्फ्रौं हे स्फ्रं श्रीं ह्रीं ऐं श्रीमिति कुब्जिकाविद्या सर्वकरा स्मृता भूयः स्कन्दाय यानाह मन्त्रानीशश् च तान् वदे //AP_315.005cd/ :e इत्य् आग्नेये महापुराणे नानामन्त्रा नाम पञ्चदशाधिकत्रिशततमो ऽध्यायः % छप्तेर् {316} :Ó अथ षोडशाधिकत्रिशततमो ऽध्यायः सकलादिमन्त्रोद्धारः ईश्वर उवाच सकलं निष्कलं शून्यं kalìhyaæ स्वमलङ्कृतम् /AP_316.001ab/ क्षपणं क्षयमन्तस्थं कण्ठोष्ठं cëÂamaæ शिवम् //AP_316.001cd/ प्रासादस्य(2) पराख्यस्य स्मृतं रूपं(3) guhëÂadhà /AP_316.002ab/ :n 1 रिपुदुष्टादि वारयेदिति क.. , ट.. च 2 प्रसादस्येति ख.. 3 स्मृतिरूपमिति ख.. :p 155 सदाशिवस्य शब्दस्य रूपस्याखिलसिद्धये //AP_316.002cd/ अमृतश्चांशुभांश्चेन्दुश्चेश्वरश्चोग्र ऊहकः /AP_316.003ab/ एकपादेन ओजाख्य औषधश्चांशुमान् वशी //AP_316.003cd/ अकारादेः क्षकारश् च ककारादेः क्रमादिमे /AP_316.004ab/ कामदेवः शिखण्डी च गणेशः कालशङ्करौ //AP_316.004cd/ एकनेत्रो द्विनेत्रश् च त्रिशिखो दीर्घबाहुकः(1) /AP_316.005ab/ एकपादर्धचन्द्रश् च बलपो योगिनीप्रियः //AP_316.005cd/ शक्तीश्वरो महाग्रन्थिस्तर्पकः स्थाणुदन्तुरौ /AP_316.006ab/ निधीशो नन्दी पद्मश् च तथान्यः शाकिनीप्रियः //AP_316.006cd/ सुखविम्बो भीषनश् च कृतान्तः प्राणसंज्ञकः /AP_316.007ab/ तेजस्वी शक्र उदधिः श्रीकण्ठः सिंह एव च //AP_316.007cd/ शशाङ्को विश्वरूपश् च क्षश् च स्यान्नरसिंहकः /AP_316.008ab/ सूर्यमात्रासमाक्रान्तं विश्वरूपन्तु कारयेत् //AP_316.008cd/ अंशुमत्संयुतं कृत्वा शशिवीजं विनायुतम् /AP_316.009ab/ ईशानमोजसाक्रान्तं प्रथमन्तु समुद्धरेत् //AP_316.009cd/ तृतीयं पुरुषं विद्धि दक्षिणं पञ्चमं तथा /AP_316.010ab/ सप्तमं वामदेवन्तु सद्योजातन्ततःपरं //AP_316.010cd/ रसयुक्तन्तु नवमं ब्रह्मपञ्चपञ्चकमीरितम् /AP_316.011ab/ ओंकाराद्याश् चतुर्थ्यन्ता नमोन्ताः सर्वमन्त्रकाः //AP_316.011cd/ सद्योदेवा द्वितीयन्तु हृदयञ्चाङ्गसंयुतम् /AP_316.012ab/ चतुर्थन्तु शिरो विद्धि ईश्वरन्नामनामतः //AP_316.012cd/ ऊहकन्तु शिखा ज्ञेया विश्वरूपसमन्विता /AP_316.013ab/ :n 1 त्रिशिखी चोर्ध्ववाहुक इति ख.. , छ.. च :p 156 तन्मन्त्रमष्टमं ख्यातं नेत्रन्तु दशमं मतम् //AP_316.013cd/ अस्त्रं शशी समाख्यातं शिवसंज्ञं शिखिध्यजः /AP_316.014ab/ नमः स्वाहा तथा वौषत् हूं च फत्कक्रमेण तु //AP_316.014cd/ जातिफट्कं हृदादीनां प्रासादं मन्त्रमावदे(1) /AP_316.015ab/ ईशानाद्रुद्रसंख्यातं प्रोद्धरेच्चांशुरञ्जितम् //AP_316.015cd/ औषधाक्रान्तशिरसमूहकस्योपरिस्थितं /AP_316.016ab/ अर्धचन्द्रोर्धनादश् च विन्दुद्वितयमध्यगं //AP_316.016cd/ तदन्ते विश्वरूपन्तु कुटिलन्तु त्रिधा ततः /AP_316.017ab/ एवं प्रासादमन्त्रश् च सर्वकर्मकरो मनुः //AP_316.017cd/ शिखावीजं समुद्धृत्य फट्कारान्तन्तु चैव फ /AP_316.018ab/ अर्धचन्द्रासनं ज्ञेयं कामदेवं ससर्पकम् //AP_316.018cd/ महापाशुपतास्त्रन्तु सर्वदुष्टप्रमर्दनम् /AP_316.019ab/ प्रासादः सकलः प्रोक्तो निष्कलः प्रोच्यते ऽधुना //AP_316.019cd/ औषधं विश्वरूपन्तु रुद्राख्यं सूर्यमण्डलम् /AP_316.020ab/ चन्द्रार्धं नादसंयोगं(2) विसंज्ञं कुटिलन्ततः //AP_316.020cd/ निष्कलो भुक्तिमुक्तौ स्यात्पञ्चाङ्गो ऽयं सदाशिवः /AP_316.021ab/ अंशुमान् विश्वरूपञ्च आवृतं शून्यरञ्जितम् //AP_316.021cd/ ब्रह्माङ्गरहितः शून्यस्तस्य मूर्तिरसस्तरुः /AP_316.022ab/ विघ्ननाशाय भवति पूजितो बालबालिशैः //AP_316.022cd/ अंशुमान् विश्वरूपाख्यमूहकस्योपरि स्थितम् /AP_316.023ab/ kalìhyaæ सकलस्यैव पूजाङ्गादि च सर्वतः //AP_316.023cd/ नरसिंहं कृतान्तस्थं तेजस्विप्राणमूर्धगम् /AP_316.024ab/ :n 1 मन्त्रमादरेदिति ञ.. 2 चन्द्रार्धनादसंयुक्तमिति ख.. :p 157 अंशुमानूहकाक्रान्तमधोर्धं स्वसलङ्घृतम् //AP_316.024cd/ चन्द्रार्धनादनादान्तं ब्रह्मविष्णुविभूशित /AP_316.025ab/ उदधिं नरसिंहञ्च सूर्यमात्राविभेदितम् //AP_316.025cd/ यदा कृतं तदा तस्य ब्रह्माण्यङ्गानि पूर्ववत् /AP_316.026ab/ ओजाख्यमंशुमद्युक्तं प्रथमं वर्णमुद्धरेत् //AP_316.026cd/ अशुमच्चांशुनाक्रान्तं द्वितीयं वर्णनायकम् /AP_316.027ab/ अंशुमानीश्वरन्तद्वत् तृतीयं मुक्तिदायकम् //AP_316.027cd/ ऊहकञ्चांशुनाक्रान्तं वरुणप्रानतैजसम् /AP_316.028ab/ पञ्चमन्तु समाख्यातं कृतान्तन्तु ततः परम् //AP_316.028cd/ अंशुमानुदकप्राणः सप्तमं वर्णमुद्धृतम् /AP_316.029ab/ पद्ममिन्दुसमाक्रान्तं नन्दीशमेकपादधृक् //AP_316.029cd/ प्रथमञ्चान्ततो योज्यं क्षपणं दशवीजकम् /AP_316.030ab/ अस्यार्धं तृतीयञ्चैव पञ्चमं सप्तमं तथा //AP_316.030cd/ सद्योजातन्तु नवमं द्वितीयाद्धृदयादिकम् /AP_316.031ab/ दशार्णप्रणवं यत्तु फडन्तञ्चास्त्रमुद्धरेत् //AP_316.031cd/ नमस्कारयुतान्यत्र ब्रह्माङ्गानि तु नान्यथा /AP_316.032ab/ द्वितीयादष्टौ यावदष्टौ विद्येश्वरा मताः //AP_316.032cd/ अनन्तेशश् च सूक्ष्मश् च तृतीयश् च शिवोक्तमः /AP_316.033ab/ एकमूर्च्येकरूपस्तु त्रिमूर्तिरपरस् तथा //AP_316.033cd/ श्रीकण्ठश् च शिखण्डी च अष्टौ विद्येश्वराःस्मृताः /AP_316.034ab/ शिखण्डिनो ऽप्यनन्तान्तं मन्त्रान्तं मूर्तिरीरिता //AP_316.034cd/ :e इत्य् आग्नेये महापुराणे सकलादिमन्त्रोद्धारो नाम षोडशाधिकत्रिशततमो ऽध्यायः :p 158 % छप्तेर् {317} :Ó अथ सप्तदशाधिकत्रिशततमो ऽध्यायः गणपूजा इश्वर उवाच विश्वरूपं समुद्धृत्य तेजस्युपरि संस्थितम् /AP_317.001ab/ नरसिंहं ततो ऽधस्तात् कृतान्तं तदधो न्यसेत् //AP_317.001cd/ प्रणवं तदधःकृत्वा ऊहकं तदधः पुनः /AP_317.002ab/ अंशुमान् विश्वमूर्तिस्थं कण्ठोष्ठप्रणवादिकम् //AP_317.002cd/ नमो ऽन्तः स्याच्चतुर्वर्णो विश्वरूपञ्च कारणम् /AP_317.003ab/ सूर्यमात्राहतं ब्रह्मण्यङ्गानीह तु पूर्ववत्(1) //AP_317.003cd/ उद्धरेत् प्रणवं पूर्वं प्रस्फुरद्वयमुच्चरेत् /AP_317.004ab/ घोरघोरतरं पश्चात् तत्र रूपमतः स्मरेत् //AP_317.004cd/ चटशब्दं द्विधा कृत्वा ततः प्रवरमुच्चरेत् /AP_317.005ab/ दहेति च द्विधा कार्यं वमेति च द्विधा गतम्(2) //AP_317.005cd/ घातयेति द्विधाकृत्य हूंफडन्तं समुच्चरेत् /AP_317.006ab/ अघोरास्त्रन्तु नेत्रं स्याद् गायत्री चोच्यते ऽधुना //AP_317.006cd/ तन्महेशाय विद्महे महादेवाय धीमहि /AP_317.006*1ab/ तत्रः शिवः प्रचोदयात् गायत्री सर्वसाधनी //AP_317.006*1cd/ यात्रायां विजयादौ च यजेत् पूर्वङ्गणं श्रिये /AP_317.007ab/ तुर्यांशे तु पुरा क्षेत्रे समन्तादर्कभाजिते //AP_317.007cd/ चतुष्पदं त्रिकोणे तु त्रिदलं कमलं लिखेत् /AP_317.008ab/ :n 1 सर्वत इति ख.. 2 द्विधाकृतमिति ख.. :p 159 तत्पृष्ठे पदिकाविथीभागि त्रिदलमश्वयुक् //AP_317.008cd/ वसुदेवसुतैः साब्जैस्तिदलैः पादपट्टिका /AP_317.009ab/ तदूर्ध्वे वेदिका देया भगमात्रप्रमाणतः //AP_317.009cd/ द्वारं पद्ममितं कोष्ठादुपद्वारं विवर्णितम् /AP_317.010ab/ द्वारोपद्वाररचितं मण्डलं विघ्नसूदनम् //AP_317.010cd/ आरक्तं कमलं मध्ये वाह्यपद्मानि तद्वहिः /AP_317.011ab/ सिता तु वीथिका कार्या द्वाराणि तु यथेच्छया //AP_317.011cd/ कर्णिका पीतवर्णा स्यात् केशराणि तथा पुनः /AP_317.012ab/ मण्डलं विघ्नमर्दाख्यं मध्ये गणपतिं यजेत् //AP_317.012cd/ नामाद्यं सवराकं स्याद्देवाच्छक्रसमन्वितम् /AP_317.013ab/ शिरो हतं तत्पुरुषेण ओमाद्यञ्च नमो ऽन्तकम् //AP_317.013cd/ गजाख्यं गजशीर्षञ्च गाङ्गेयं गणनायकम् /AP_317.014ab/ त्रिरावर्तङ्गगनगङ्गोपतिं पूर्वपङ्क्तिगम् //AP_317.014cd/ विचित्रांशं महाकायं लम्बोष्ठं लम्बकर्णकम् /AP_317.015ab/ लम्बोदरं महाभागं विकृतं पार्वतीप्रियम् //AP_317.015cd/ भयावहञ्च भद्रञ्च भगणं भयसूदनम् /AP_317.016ab/ द्वादशैते दशपङ्क्तौ देवत्रासञ्च पश्चिमे //AP_317.016cd/ महानादम्भास्वरञ्च विघ्नराजं गणाधिपम् /AP_317.017ab/ उद्भटस्वानभश् चण्डौ महाशुण्डञ्च भीमकम् //AP_317.017cd/ मन्मथं मधुसूदञ्च सुन्दरं भावपुष्टकम् /AP_317.018ab/ सौम्ये ब्रह्मेश्वरं ब्राह्मं मनोवृत्तिञ्च संलयम् //AP_317.018cd/ लयं दूत्यप्रियं लौल्यं विकर्णं वत्सलं तथा /AP_317.019ab/ कृतान्तं कालदडण्च यजेत् कुम्भञ्च पूर्ववत् //AP_317.019cd/ :p 160 श्रयुतञ्च जपेन्मन्त्रं होमयेत्तु दशांशतः /AP_317.020ab/ शेषाणान्तु दशाहुत्या जपाद्धोमन्तु कारयेत् //AP_317.020cd/ पूर्णां दत्वाभिषेकन्तु कुर्यात्सर्वन्तु सिध्यति /AP_317.021ab/ भूगो ऽश्वगजवस्त्राद्यैर् gurupÆjäcarennara÷ //AP_317.021cd/ :e इत्य् आग्नेये महापुराणे गणपूजा नाम सप्तदशाधिकत्रिशततमो ऽध्यायः % छप्तेर् {318} :Ó athëÂÃdaÓÃdhikatriÓatatamo ऽध्यायः वागीश्वरीपूजा ईश्वर उवाच वागीश्वरीपूजनञ्च प्रवदामि समण्डलम् /AP_318.001ab/ ऊहकं कालसंयुक्तं मनुं वर्णसमायुतम्(1) //AP_318.001cd/ निषाद ईश्वरं कार्यं मनुना चन्द्रसूर्यवत् /AP_318.002ab/ अक्षरन्न हि देयं स्यात् ध्यायेत् कुन्देन्दुसन्निभां //AP_318.002cd/ पञ्चाशद्वर्णमालान्तु मुक्तास्रग्दामभूषिताम् /AP_318.003ab/ varadÃbhayÃk«asÆtrapustakìhyÃæ त्रिलोचनां //AP_318.003cd/ लक्षं जपेन्मस्तकान्तं स्कन्धान्तं वर्णमालिकां /AP_318.004ab/ अकारादिक्षकारान्तां विशन्तीं मानवत् स्मरेत् //AP_318.004cd/ कुर्याद् गुरुश् च दीक्षार्थं मन्त्रग्राहे तु मण्डलम् /AP_318.005ab/ सूर्याग्रमिन्दुभक्तन्तु भागाभ्यां कमलं हितं(2) //AP_318.005cd/ :n 1 चन्द्रमसायुतमिति ञ.. 2 कृतमिति ख.. :p 161 वीथिका पदिका कर्या पद्मान्यष्टौ चतुष्पदे /AP_318.006ab/ वीथिका पदिका वाह्ये द्वाराणि द्विपदानि तु //AP_318.006cd/ उपद्वाराणित द्वच्च कोणबान्धं द्विपट्टिकम्(1) /AP_318.007ab/ सिदानि नव पद्मानि कर्णिका कनकप्रभा //AP_318.007cd/ केशराणि विचित्राणि कोणान्रक्तेन पूरयेत् /AP_318.008ab/ व्योमरेखान्तरं कृष्णं द्वाराणीन्द्रेभमानतः //AP_318.008cd/ मध्ये सरस्वतीं पद्मे वागीशी पूर्वपद्मके /AP_318.009ab/ हृल्लेखा चित्रवागीशी गायत्री विश्वरूपया //AP_318.009cd/ शाङ्करी मतिर्धृतिश् च पूर्वाद्या ह्रीं स्ववीजकाः /AP_318.010ab/ ध्येया सरस्वतीवच्च कपिलाज्येन होमकः /AP_318.010cd/ संस्कृतप्राकृतकविः काव्यशास्त्रादिविद्भवेत् //AP_318.010ef/ :e इत्य् आग्नेये महापुराणे वागीश्वरीपूजा nÃmëÂÃdaÓÃdhikatriÓatatamo ऽध्यायः % छप्तेर् {319} :Ó अथोनविंशत्यधिकत्रिशततमो ऽध्यायः मण्डलानि ईश्वर उवाच सर्वतो भद्रकान्यष्टमण्डलानि वदे गुह /AP_319.001ab/ शक्तिमासाधयेत् प्राचीमिष्टायां विषुवे सुधीः //AP_319.001cd/ चित्रास्वात्यन्तरेणाथ दृष्टसूत्रेण वा पुनः /AP_319.002ab/ पूर्वापरायतं सूत्रमास्फाल्य मध्यतो ऽङ्कयेत् //AP_319.002cd/ :n 1 द्विपर्णकमिति ख.. :p 162 कोटिद्वयन्तु तन्मध्यादङ्कयेद्दक्षिणोत्तरम् /AP_319.003ab/ मध्ये द्वयं प्रकर्तव्य स्फालयेद्दक्षिनोत्तरम् //AP_319.003cd/ शतक्षेत्रार्धमानेन कोणसम्पातमादिशेत् /AP_319.004ab/ एवं सूत्रचतुष्कस्य स्फालनाच्चतुरस्रकम् //AP_319.004cd/ जायते तत्र कर्तव्यं भद्रस्वेदकरं शुभम् /AP_319.005ab/ वसुभक्तेन्दु द्विपदे क्षेत्रे वीथी च भागिका //AP_319.005cd/ द्वारं द्विपदिकं पद्ममानाद्धै सकपोलकम् /AP_319.006ab/ कीणबन्धविचित्रन्तु द्विपदं तत्र वर्तयेत् //AP_319.006cd/ शुक्लं पद्मं कर्णिका तु पीता चित्रन्तु केशरम् /AP_319.007ab/ रक्ता वीथी तत्र कल्प्या द्वारं लोकेशरूपकं //AP_319.007cd/ रक्तकोणं विधौ नित्ये नैमित्तिकाब्जकं शृणु /AP_319.008ab/ असंसक्तन्तु संसक्तं द्विधाब्जं भुक्तिमुक्तिकृत् //AP_319.008cd/ असंसक्तं मुमुक्षूणां संसक्तं तत्त्रिधा पृथक् /AP_319.009ab/ बालो युवा च वृद्धश् च नामतः फलसिद्धिदाः //AP_319.009cd/ पद्मक्षेत्रे तु सूत्राणि दिग्विदिक्षु विनिक्षिपेत् /AP_319.010ab/ वृत्तानि पञ्चकल्पानि पद्मक्षेत्रसमानि तु //AP_319.010cd/ प्रथमे कर्णिका तत्र पुष्करैर् नवभिर्युता /AP_319.011ab/ केशराणि चतुर्विंशद्वितीये ऽथ तृतीयके //AP_319.011cd/ दलसन्धिर्गजकुम्भ निभान्तर्यद्दलाग्रकम् /AP_319.012ab/ पञ्चमे व्योमरूपन्तु संसक्तं कमलं स्मृतं //AP_319.012cd/ असंसक्ते दलाग्रे तु दिग्भागैर् विस्तराद्भजेत् /AP_319.013ab/ भागद्वयपरित्यागाद्वस्वंशैर् वर्तयेद्दलम् //AP_319.013cd/ सन्धिविस्तरसूत्रेण तन्मूलादञ्जयेद्दलम् /AP_319.014ab/ :p 163 सव्यासव्यक्रमेणैव वृद्धमेतद्भवेत्तथा //AP_319.014cd/ अथ वा सन्धिमध्यात्तु भ्रामयेदर्धचन्द्रवत् /AP_319.015ab/ सन्धिद्वयाग्रसूत्रं वा बालपद्मन्तथा भवेत् //AP_319.015cd/ सन्धिसूत्रार्धमानेन पृष्ठतः परिवर्तयेत् /AP_319.016ab/ तीक्ष्णाग्रन्तु सुवातेन कमलं भुक्तिमुक्तिदम् //AP_319.016cd/ भुक्तिवृद्धौ च वश्यादौ बालं पद्मं समानकं /AP_319.017ab/ नवनाभं नवहस्तं भागैर् मन्त्रात्मकैश् च तत् //AP_319.017cd/ मध्ये ऽब्जं पट्टिकावीजं द्वारेणाब्जस्य मानतः /AP_319.018ab/ कण्ठोपकण्ठमुक्तानि तद्वाह्ये वीथिका मता //AP_319.018cd/ पञ्चभागान्विता(1) सा तु समन्ताद्दशभागिका /AP_319.019ab/ दिग्विदिक्ष्वष्ट पद्मानि द्वारपद्मं सवीथिकम् //AP_319.019cd/ तद्वाह्ये पञ्च पदिका वीथिका यत्र भूषिता /AP_319.020ab/ पद्मवद्द्वारकण्ठन्तु पदिकञ्चौष्ठकण्ठकं //AP_319.020cd/ कपोलं पदिकं कार्यं दिक्षु द्वारत्रयं स्पुटम् /AP_319.021ab/ कोणबन्धं त्रिपत्तन्तु द्विपट्टं वज्रवद्भवेत् //AP_319.021cd/ मध्यन्तु कमलं शुक्लं पीतं रक्तञ्च नीलकम् /AP_319.022ab/ पीतशुक्लञ्च धूम्रञ्च रक्तं पीतञ्च मुक्तिदम् //AP_319.022cd/ पूर्वादौ कमलान्यष्ट शिवविष्ण्वादिकं जपेत् /AP_319.023ab/ प्रासादमध्यतो ऽभ्यर्च्य शक्रादीनब्जकादिषु //AP_319.023cd/ अस्त्राणि वाह्यवीथ्यान्तु विष्ण्वादीनश्वमेघभाक् /AP_319.024ab/ पवित्रारोहणादौ च महामण्डलमालिखेत् //AP_319.024cd/ अष्टहस्तं पुरा क्षेत्रं रसपक्षैर् विवर्तयेत् /AP_319.025ab/ :n 1 पञ्चभागमितेति ख.. , छ.. च :p 164 द्विपदं कमलं मध्ये वीथिका पदिका ततः //AP_319.025cd/ दिग्विदिक्षु ततो ऽष्टौ च नीलाब्जानि विवर्तयेत् /AP_319.026ab/ मध्यपद्मप्रमाणेन त्रिंशत्पद्मानि तानि तु //AP_319.026cd/ दलसन्धिविहीनानि नीलेन्दीवरकानि च /AP_319.027ab/ तत्पृष्ठे पदिका वीथी स्वस्तिकानि तदूर्ध्वतः //AP_319.027cd/ द्विपदानि तथा cëÂau कृतिभागकृतानि तु /AP_319.028ab/ वर्तयेत् स्वस्तिकांस्तत्र वीथिका पूर्ववद्वहिः //AP_319.028cd/ द्वाराणि कमलं यद्वदुपकण्ठ्युतानि(1) तु /AP_319.029ab/ रक्तं कोणं पीतवीथी नीलं पद्मञ्चमण्डले //AP_319.029cd/ स्वस्तिकादि विचित्रञ्च सर्वकामप्रदं गुह /AP_319.030ab/ पञ्चाब्जं पञ्चहस्तं स्यात् समन्ताद्दशभाजितम् //AP_319.030cd/ द्विपदं कमलं वीथी पट्टिका दिक्षु पङ्कजम् /AP_319.031ab/ चतुष्कं पृष्ठतो वीथी पदिका द्विपदान्यथा //AP_319.031cd/ कण्ठोपकण्ठयुक्तानि द्वारान्यब्जन्तु मध्यतः /AP_319.032ab/ पञ्चाब्जमण्डले ह्य् अस्मिन् सितं पीतञ्च पूर्वकम् //AP_319.032cd/ वैदूर्याभं दक्षिणाब्जं कुन्दाभं वारुणं कजम् /AP_319.033ab/ उत्तराब्जन्तु शङ्खाभमन्यत् सर्वं विचित्रकम् //AP_319.033cd/ सर्वकामप्रदं वक्ष्ये दशहस्तन्तु मण्डलम् /AP_319.034ab/ विकारभक्तन्तुर्याश्रं द्वारन्तु द्विपदं भवेत् //AP_319.034cd/ मध्ये पद्मं पूर्ववच्च विघ्नध्वंसं वदाम्यथ /AP_319.035ab/ चतुर्हस्तं पुरं कृत्वा वृत्रञ्चैव करद्वयम् //AP_319.035cd/ वीथीका हस्तमात्रन्तु स्वस्तिकैर् वहुभिर्वृता /AP_319.036ab/ :n 1 तद्वदुपकण्ठयुतानीति ख.. , ञ.. च :p 165 हस्तमात्राणि द्वाराणि विक्षु वृत्तं सपद्मकम् //AP_319.036cd/ पद्मानि पञ्च शुक्लानि मध्ये पूज्यश् च निष्कलः /AP_319.037ab/ हृदयादीनि पूर्वादौ विदिक्ष्वस्त्राणि वै यजेत् //AP_319.037cd/ प्राग्वच्च पञ्च ब्रह्माणि बुद्ध्याधारमतो वदे /AP_319.038ab/ शतभागे तिथिभागे पद्मं liÇgëÂakaæ दिशि //AP_319.038cd/ मेखलाभागसंयुक्तं कण्ठं द्विपदिकं भवेत् /AP_319.039ab/ आचार्यो बुद्धिमाश्रित्य कल्पयेच्च लतादिकम् //AP_319.039cd/ catu÷«aÂpa¤camëÂÃdi खाछिखाद्यादि मण्डलम् /AP_319.040ab/ खाक्षीन्दुसूर्यगं सर्वं खाक्षि चैवेन्दुवर्णनात् //AP_319.040cd/ चत्वारिंशदधिकानि चतुर्दशशतानि हि /AP_319.041ab/ मण्डलानि हरेः शम्भोर्देव्याः सूर्यस्य सन्ति च //AP_319.041cd/ दशसप्तविभक्ते तु लतालिङ्गोद्भवं शृणु /AP_319.042ab/ दिक्षु पञ्चत्रयञ्चैकं त्रयं पञ्च च लोमयेत्(1) //AP_319.042cd/ ऊर्ध्वगे द्विपदे लिङ्गमन्दिरं पार्श्वकोष्ठयोः /AP_319.043ab/ मध्येन द्बिपदं पद्ममथ चैकञ्च पङ्कजं //AP_319.043cd/ लिङ्गस्य पार्श्वयोर्भद्रे पदद्वारमलोपनात् /AP_319.044ab/ तत्पार्श्वशोभाः षड्लोप्य लताः शेषास् तथा हरेः //AP_319.044cd/ ऊर्ध्वं द्विपदिकं लोप्य harerbhadrëÂakaæ स्मृतम् /AP_319.045ab/ रश्मिमानसमायुक्तवेदलोपाच्च शोभिकम् //AP_319.045cd/ पञ्चविंशतिकं पद्मं ततः पीठमपीठकम् /AP_319.046ab/ द्वयं द्वयं रक्षयित्वा उपशोभास् tathëÂa च //AP_319.046cd/ देव्यादिख्यापकं भद्रं वृहन्मध्ये परं लघु /AP_319.047ab/ :n 1 लोपयेदिति ञ.. / लोपयेदिति ट :p 166 मध्ये नवपदं पद्मं कोणे भद्रचतुष्टयम् //AP_319.047cd/ त्रयोदशपदं शेषं बुद्ध्याधारन्तु मण्डलं /AP_319.048ab/ शतपत्रं षष्ट्यधिकं बुद्ध्याधारं हरादिषु //AP_319.048cd/ :e इत्य् आग्नेये महापुराणे मण्डलानि नामोनविंशत्यधिकत्रिशततमो ऽध्यायः % छप्तेर् {320} :Ó अथ विंशत्यधिकत्रिशततमो ऽध्यायः अघीरास्त्रादिशान्तिकल्पः ईश्वर उवाच अस्त्रयागः पुरा कार्यः सर्वकर्मसु सिद्धिदः /AP_320.001ab/ मध्ये पूज्यं शिवाद्यस्त्रं वज्रादीन् पूर्वतः क्रमात् //AP_320.001cd/ पञ्चचक्रं दशकरं रणादौ पूजितं जये /AP_320.002ab/ ग्रहपूजा रविर्मध्ये पूर्वाद्याः सोमकादयः //AP_320.002cd/ सर्व एकादशस्थास्तु ग्रहाः स्युः ग्रहपूजनात् /AP_320.003ab/ अस्त्रशान्तिं प्रवक्ष्यामि सर्वोत्पातविनाशिनीं //AP_320.003cd/ ग्रहरोगादिशमनीं मारीशत्रुविमर्दनीं /AP_320.004ab/ विनायकोपतप्तिघ्नमघोरास्त्रं जपेन्नरः //AP_320.004cd/ लक्षं ग्रहादिनाशः स्यादुत्पाते तिलहोमनम् /AP_320.005ab/ दिव्ये लक्षं तदर्धेन व्योमजोत्पातनाशनं //AP_320.005cd/ घृतेन लक्षपातेन उत्पाते भुमिजे हितम् /AP_320.006ab/ घृतगुग्गुलुहोमे च सर्वोत्पातादिमर्दनम् //AP_320.006cd/ :p 167 दूर्वाक्षताज्यहोमेन व्याधयो ऽथ घृतेन च /AP_320.007ab/ सहस्रेण तु दुःखस्वप्ना विनशन्ति न संशयः //AP_320.007cd/ अयुताद् ग्रहदोषघ्नो जवाघृतविमिश्रितात् /AP_320.008ab/ विनायकार्तिशमनमयुतेन घृतस्य च //AP_320.008cd/ भूतवेदालशान्तिस्तु गुग्गुलोरयुतेन च /AP_320.009ab/ महावृक्षस्य भङ्गेतु व्यालकङ्के(1) गृहे स्थिते //AP_320.009cd/ आरण्यानां प्रवेशे दूर्वाज्याक्षतहावनात् /AP_320.010ab/ उल्कापाते भूमिकम्पे तिलाज्येनाहुताच्छिवम् //AP_320.010cd/ रक्तस्रावे तु वृक्षाणामयुताद् गुग्गुलोः शिवं /AP_320.011ab/ अकाले फलपुष्पाणां rëÂrabhaÇge च मारणे //AP_320.011cd/ द्विपदादेर्यदा मारि लक्षार्धाच्च तिलाज्यतः /AP_320.012ab/ हस्तिमारीप्रशान्त्यर्थं करिणीदन्तवर्धने //AP_320.012cd/ हस्तिन्यां मददृष्टौ च अयुताच्छान्तिरिष्यते /AP_320.013ab/ अकाले गर्भपाते तु जातं यत्र विनश्यति //AP_320.013cd/ विकृता यत्र जायन्ते यात्राकाले ऽयुतं हुनेत् /AP_320.014ab/ तिलाज्यलक्षहोमन्तु उत्तमासिद्धिसाधने //AP_320.014cd/ मध्यमायां तदर्धेन तत्पादादधमासु च /AP_320.015ab/ यथा जपस् तथा होमः संग्रामे विजयो भवेत् /AP_320.015cd/ अघोरास्त्रं जपेन्न्यस्य ध्यात्वा पञ्चास्यमूर्जितम् //AP_320.015ef/ :e इत्य् आग्नेये महापुराणे अघोरास्त्रादिशान्तिकल्पे नाम विंशत्यधिकत्रिशततमो ऽध्यायः ॥ :n 1 व्यालकाके इति ख.. :p 168 % छप्तेर् {321} :Ó अथैकविंशत्यधिकत्रिशततमो ऽध्यायः पाशुपतशान्तिः ईश्वर उवाच वक्ष्ये पाशुपतास्त्रेण शान्तिजापादि पूर्वतः /AP_321.001ab/ पादतःपूर्वनाशो हि फडन्तं चापदादिनुत् //AP_321.001cd/ ओं नमो भगवते महापाशुपताय अतुलबलवीर्यपराक्रमाय त्रिपञ्चनयनाय नानारूपाय नानाप्रहरणोद्यताय सर्वाङ्गरक्ताय bhinnäjanacayaprakhyÃya श्मशानवेतालप्रियाय सर्वविघ्ननिकृन्तरताय सर्वसिद्धिप्रदाय भक्तानुकम्पिने असंख्यवक्त्रभुजपादाय तस्मिन्सिद्धाय वेतालवित्रासिने शाकिनीक्षोभजनकाय व्याधिनिग्रहकारिणे पापभञ्जनाय सूर्यसोमाग्निनेत्राय विष्णुकवचाय खड्गवज्रहस्ताय यमदण्डवरुणपाशाय रुद्रशूलाय ज्वलज्जिह्वाय सर्वरोगविद्रावणाय ग्रहनिग्रहकारिणे दुष्टनागक्षयकारिणे ओं कृष्णपिङ्गलाय फ / हूंकारास्त्राय फ / वज्रहस्ताय फ / शक्तये फ / दण्डाय फ / यमाय फ / खड्गाय फ / वारुणाय फ / पाशाय फ / ध्वजाय फ / अङ्कुशाय फ / गदायै फ / कुवेराय फ / त्रिशूलाय फ / मुद्गराय फ / चक्राय फ / पद्माय फ / नागास्त्राय फ / ईशानाय फ / खेटकास्त्राय फ / मुण्डास्त्राय फ / कङ्कालास्त्राय फ / पिच्छिकास्त्राय फ / क्षुरिकास्त्राय फ / ब्रह्मास्त्राय फ / शक्त्यस्त्राय फ / गणास्त्राय फ / पिलिपिच्छास्त्राय फ / गन्धर्वास्त्राय फ / मूर्वास्त्राय फ / दक्षिणास्त्राय फ / वामास्त्राय फ / पश्चिमास्त्राय फ / मन्त्रास्त्राय फ / शाकिन्यस्त्राय :p 169 फ / योगिन्यस्त्राय फ / दण्डास्त्रय फ / सहादण्डास्त्राय फ / नानास्त्राय फ / शिवास्त्राय फ / ईशानास्त्राय फ / पुरुषास्त्राय फ / अघोरास्त्राय फ / सद्योजातास्त्राय फ / हृदयास्त्राय फ / महास्त्राय फ / गुरुडास्त्राय फ / रक्षसास्त्राय फ / दानवास्त्राय फ / क्षौं नरसिंहास्त्राय फ / त्वष्ट्रस्त्राय फ / सर्वास्त्राय फ / नः फ / वः फ / पः फ / फः फ / मः फ / श्री फ / फेः फ / भूः फ / भुवः फ / स्वः फ / जनः फ / तपः फ / सर्वलोक फ / सर्वपाताल फ / सर्वतत्त्व फ / सर्वप्राण फ / sarvanìŠpha / सर्वकारण फ / सर्वदेव फ / ह्रीं फ / श्रीं फ / हूं फ / स्त्रुं फ / स्वां फ / लां फ / वैराग्याय फ / मायास्त्राय फ / कामास्त्राय फ / क्षेत्रपालास्त्राय फ / हूंकारास्त्राय फ / भास्करास्त्राय फ / चन्द्रास्त्राय फ / विघ्नेश्वरास्त्राय फ / ख्रों ख्रौं फ / ह्रौं ह्रों फ / भ्रामय 2 फ / छादय 2 फ / उन्मूलय 2 फ / त्रासय 2 फ / सञ्जीवय 2 फ / विद्रावय 2 फ / सर्वदुरितं नाशय 2 फ ॥ सकृदावर्तनादेव सर्वविघ्नान् विनाशयेत् /AP_321.002ab/ शतावर्तेन चोत्पातान्रणादौ विजयो भवेत् //AP_321.002cd/ घृतगुग्गुलुहोमाच्च असाध्यानपि(1) साधयेत् /AP_321.003ab/ पठनात्सर्वशान्तिः स्यच्छस्त्रपाशुपतस्य च //AP_321.003cd/ :e इत्य् आग्नेये महापुराणे पाशुपतशान्तिर्नामैकविंशत्यधिकत्रिशततमो ऽध्यायः :n 1 असाध्यमपीति ख.. :p 170 % छप्तेर् {322} :Ó अथ द्वाविंशत्यधिकत्रिशततमो ऽध्यायः षडङ्गान्यघोरास्त्राणि ईश्वर उवाच ओं ह्रूं हंस+इति मन्त्रेण मृत्युरोगादि शास्यति /AP_322.001ab/ लक्षाहुतिभिर्दूर्वाभिः शान्तिं पुष्टिं प्रसाधयेत् //AP_322.001cd/ अथ वा प्रणवेनैव मायया वा षडानन /AP_322.002ab/ दिव्यान्तरीक्षभौमानां शान्तिरुत्पातवृक्षके //AP_322.002cd/ ओं नमो भगवति गन्ङे कालि 2 महाकालि 2 मांसशोणितभोजने रक्तकृष्णमुखि वशमानय मानुषान् स्वाहा ॥ ओं लक्षं जप्त्वा दशांशेन हुत्वा स्यात् सर्वकर्मकृत् /AP_322.003ab/ वशं नयति शक्रादीन्मानुषेष्वेषु क कथा //AP_322.003cd/ अन्तर्धानकरी विद्या मोहनी जृम्भनी तथा /AP_322.004ab/ वशन्नयति शत्रूणां शत्रुबुद्धिप्रमोहिनी //AP_322.004cd/ कामधेनुरियं विद्या सप्तधा परिकीर्तिता /AP_322.005ab/ मन्त्रराजं प्रवक्ष्यामि शत्रुचौरादिमोहनम् //AP_322.005cd/ महाभयेषु सर्वेषु स्मर्तव्यं हरपूजितं /AP_322.006ab/ लक्षं जप्त्वा तिलैर् होमः सिद्ध्येदुद्धरकं शृणु //AP_322.006cd/ ओं हले शूले एहि ब्रह्मसत्येन विष्णुसत्येन रुद्रसत्येन रक्ष मां वाचेश्वराय स्वाहा ॥ दुर्गात्तारयते यस्मात्तेन दुर्गा शिवा मता /AP_322.007ab/ ओं चण्डकपालिनि दन्तान् किटि 2 क्षिटि 2 गुह्ये फ ह्रीं अनेन मन्त्रराजेन क्षालयित्वा तु तण्डुलान् //AP_322.007cd/ :p 171 त्रिंशद्वारानि जप्तानि तच्चौरेषु प्रदापयेत् /AP_322.008ab/ दन्तैश्चूर्णानि शुक्लानि पतितानि हि शुद्धये //AP_322.008cd/ ओं ज्वलल्लोचन कपिलजटाभारभास्वर विद्रावण त्रैलोक्यडामर 2 दर 2 भ्रम 2 आकट्ट 2 तोटय 2 मोटय 2 दह 2 पच 2 एवं सिद्धिरुद्रो ज्ञापयति यदि ग्रहोपगतः स्वर्गलोकं देवलोकं वा आरामविहाराचलं तथापि तमावर्तयिष्यामि वलिं गृह्ण 2 ददामि ते स्वहेति क्षेत्रपालबलिं दत्वा ग्रहो न्यासाध्रदं व्रजेत् /AP_322.009ab/ शत्रवो नाशमायान्ति रणे वैरगणक्षयः //AP_322.009cd/ हंसबीजन्तु विन्यस्य विषन्तु(1) त्रिविधं हरेत् /AP_322.010ab/ अगुरुञ्चन्दनं कुष्ठं कुङ्कुमं नागकेशरम् //AP_322.010cd/ नखं वै देवदारुञ्च समं कृत्वाथ दूपकः /AP_322.011ab/ माक्षिकेन समायुक्तो देहवस्त्रादिधूपनात् //AP_322.011cd/ विवादे मोहने स्त्रीणां भण्डने कलहे शुभः /AP_322.012ab/ कन्याया वरणे भाग्येमायामन्त्रेण मन्त्रितः //AP_322.012cd/ ह्रीं रोचनानागपुष्पाणि कुङ्कुमञ्च महःशिला /AP_322.013ab/ ललाटे तिलकं कृत्वा यं पश्येत्स वशी भवेत् //AP_322.013cd/ शतावर्यास्तु चूर्णन्तु दुग्धपीतञ्च पुत्रकृत् /AP_322.014ab/ नागकेशरचूर्णन्तु घृतपक्वन्तु पुत्रकृत् //AP_322.014cd/ पालाशवीजपानेन लमेत पुत्रकन्तथा /AP_322.015ab/ ओं उत्तिष्ठ चामुण्डे जम्भय 2 मोहय 2 अमुकं वशमानय 2 स्वाहा :n 1 निघ्नान्त्वति ख.. , छ.. च :p 172 षड्विंशा सिद्धविद्या सा नदीतीरमृदा स्त्रियम् //AP_322.015cd/ कृत्वोन्मत्तरसेनैव नामालिख्यार्कपत्रके /AP_322.016ab/ मूत्रोत्सर्गन्ततः कृत्वा जपेत्तामानयेत्स्त्रियम् //AP_322.016cd/ ओं क्षुंसः वष महामृत्युञ्जयो मन्त्रो जप्याद्धोमाच्च पुष्टिकृत् /AP_322.017ab/ ओं हंसः ह्रूं हूं स ह्रः सौंः मृतसञ्जीवनी विद्यां अष्टार्णा जयकृद्रणे //AP_322.017cd/ मन्त्रा ईशानमुख्याश् च धर्मकामादिदायकाः /AP_322.018ab/ ईशानः सर्वविद्यानामीश्वरःसर्वभूतानां //AP_322.018cd/ ब्रह्मणश्चाधिपतिर्ब्रह्म शिवो मे ऽस्तु सदाशिवः /AP_322.019ab/ ओं तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ओं अघोरेभ्यो ऽथ घोरेभ्यो धोरहरेभ्यस्तु सर्वतः //AP_322.019cd/ सर्वेभ्यो नमस्ते रुद्ररूपेभ्यः । ओं वामदेवाय नमो ज्येष्ठाय नमः रुद्राय नमः । कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलप्रमथनाय नमः । सर्वभूतदमनाय नमो मनोन्मानाय नमः ओं सद्योजातं प्रवक्ष्यामि सद्योजाताय वै नमः /AP_322.020ab/ भवे भवे ऽनादिभवे भजस्व मां भवोद्भव //AP_322.020cd/ पञ्चब्रह्माङ्गषट्कञ्च(1) वक्ष्ये ऽहं भुक्तिमुक्तिदं /AP_322.021ab/ ओं नमः परमात्मने पराय कामदाय परमेश्वराय योगाय योगसम्भवाय सर्वकराय कुरु 2 सत्य 2 भव 2 भवोद्भव वामदेव सर्वकार्यकर पापप्रशमन सदाशिव प्रसन्न नमो ऽस्तु ते स्वाहा ॥ :n 1 पञ्चब्रह्माङ्गफट्कारमिति ञ.. :p 173 हृदयं सर्वार्थदन्तु सप्तत्यक्षरसंयुतं /AP_322.021cd/ ओं शिवः शिवाय नमः शिवः । ओं हृदये ज्वालिनि स्वाहा शिखा । ओं शिवात्मक महातेजः सर्वज्ञ प्रभुरावर्तय महाघोर कवच पिङ्गल नमः । महाकवच शिवाज्ञया हृदयं बन्ध 2 घूर्णय 2 चूर्णय 2 सूक्ष्मवज्रधर वज्रपाश धनुर्वज्राशनिवज्रशरीर मम शरीरमनुप्रविश्य सर्वदुष्टान् स्तम्भय 2 हूं अक्षराणान्तु कवचं शतं पञ्चाक्षराधिकम् //AP_322.021ef/ ओं ओजसे नेत्रं ओं प्रस्फुर 2 तनुरूप 2 चट 2 प्रचट 2 कट 2 वम 2 घातय 2 हूं फ अघोरास्त्रम् ॥ :e इत्य् आग्नेये महापुराणे षडङ्गान्यघोरस्त्राणि नाम द्वाविंशत्यधिकत्रिशततमो ऽध्यायः % छप्तेर् {323} :Ó अथ त्रयोविंशत्यधिकत्रिशततमो ऽध्यायः रुद्रशान्तिः ईश्वर उवाच शिवशान्तिं प्रवक्ष्यामि कल्पाघोरप्रपूर्वकम् /AP_323.001ab/ सप्तकोट्यधिपो घोरो ब्रह्महत्याद्यघार्दनः(1) //AP_323.001cd/ उत्तमाधमसिद्धीणामालयो ऽखिलरोगनुत् /AP_323.002ab/ दिव्यान्तरीक्षभौमानामुत्पातानां विमर्दनः //AP_323.002cd/ विषग्रहपिशाचानां ग्रसनः सर्वकामकृत् /AP_323.003ab/ प्रायश्चित्तमघौघार्तौ दौर्भाग्यार्तिविनाशनम् //AP_323.003cd/ एकवीरन्तु विन्यस्य ध्येयः पञ्चमुखः सदा /AP_323.004ab/ :n 1 ब्रह्महर्यादिमर्दन इति ख.. :p 174 शान्तिके पौष्टिके शुक्लो रक्तो वश्ये ऽथ पीतकः //AP_323.004cd/ स्तम्भने धूम्र उच्चाटमारणे कृष्णवर्णकः /AP_323.005ab/ कर्षणः कपिलो मोहे द्वात्रिंशद्वर्णमर्चयेत् //AP_323.005cd/ त्रिंशल्लक्षं जपेन्मन्त्रं होमं कुर्याद्दशांशतः /AP_323.006ab/ गुग्गुलामृतयुक्तेन सिद्धो ऽसिद्धो ऽथ सर्वकृत् //AP_323.006cd/ अघोरान्नापरो मन्त्रो विद्यते भुक्तिमुक्तिकृत् /AP_323.007ab/ अब्रह्मचारी ब्रह्मचारी अस्नातः स्नातको भवेत् //AP_323.007cd/ अघोरास्त्रमघोरन्तु द्वाविमौ मन्त्रराजकौ /AP_323.008ab/ जपहोमार्चनाद्युद्धे शत्रुसैन्यं विमर्दयेत् //AP_323.008cd/ रुद्रशान्तिं प्रवक्ष्यामि शिवां सर्वार्थसाधनीं /AP_323.009ab/ पुत्रर्थं ग्रहनाशार्थं विषव्याधिविनष्टये //AP_323.009cd/ दुर्भिक्षमारीशान्त्यर्थे दुःस्वप्नहरणाय च /AP_323.010ab/ बलादिराज्यप्राप्त्यर्थं रिपूणां नाशनाय च //AP_323.010cd/ अकालफलिते वृक्षे सर्वग्रहविमर्दने /AP_323.011ab/ पूजने तु नमस्कारः स्वाहान्तो हवने तथा //AP_323.011cd/ आप्यायने वषट्कारं पुष्टौ वौषन्नियोजयेत् /AP_323.012ab/ चकारद्वितयस्थाने(1) जातियोगन्तु कारयेत् //AP_323.012cd/ ओं रुद्राय च ते ओं वृषभाय नमः अविमुक्ताय असम्भवाय पुरुषाय च पूज्याय ईशानाय पौरुषाय पञ्च चोत्तरे विश्वरूपाय करालाय विकृतरूपाय अविकृतरूपाय विकृतौ(2) चापरे काले अप्सु माया च नैरृते /AP_323.013ab/ :n 1 दकारद्वितयस्थान इति ञ.. / उकारद्वितयस्थान इति ट.. 2 नियताविति ञ.. , ट.. च :p 175 एकापिङ्गलाय श्वेतपिङ्गलाय कृष्णपिङ्गलाय नमः मधुपिङ्गलाय नमः मधुपिङ्गलाय नियतौ अनन्ताय आद्रार्य शुष्काय पयोगणाय । कालतत्त्वे । करालाय विकरालाय द्वौ मायातत्त्वे । सहस्रशीर्षाय सहस्रवक्त्राय सहस्रकरचरणाय सहस्रलिङ्गाय । विद्यातत्त्वे । सहस्राक्षाद्विन्यसेद् दक्षिणे हले । एकजटाय द्विजटाय त्रिजटाय स्वाहा । काराय स्वधाकाराय वषट्काराय वषट्काराय षड्रुद्राय । ईशतत्त्वे तु वह्निपत्रे स्थिता गुह । भूतपतये पशुपतये उमापतये कालाधिपतये । सदाशिवाध्यक्ष्यतत्त्वे ष पूज्याः पूर्वदले स्थिताः । उमायै कुरूपधारिणि ओं कुरु 2 रुहिणि 2 रुद्रोसि देवानां देवदेवविशाख हन 2 दह 2 पच 2 मथ 2 तुरु 2 अरु 2 सुरु 2(1) रुद्रशान्तिमनुस्मर कृष्णपिङ्गल अकालपिशाचाधिपतिविश्वेश्वराय नमः । शिवतत्त्वे कर्णिकायां पूज्यौ ह्य् उमामहेश्वरौ । ओं व्योमव्यापिने व्योमरूपाय सर्वव्यापिने शिवाय अनन्ताय अनाथाय अनाश्रिताय शिवाय । शिवतत्त्वे नव पदानि व्योमव्याप्यभिधास्यहि । शाश्वताय योगपीठसंस्थिताय नित्यं योगिने ध्यानाहाराय नमः । ओं नमःशिवाय सर्वप्रभवे शिवाय ईशानमूर्धाय तत्पुरुषादिपञ्चवक्त्राय नवपदं पूर्वदले सदाख्ये पूजयेद्गुह । अघोरहृदयाय वमदेवगुह्याय सद्योजातमूर्तये । ओं नमो नमः । गुह्यातिगुह्याय गोप्त्रे अनिधनाय सर्वयोगाधिकृताय ज्योतीरूपाय अग्निपत्रे हीशतत्त्वे विद्यातत्त्वे द्वे याम्यगे परमेश्वराय चेतनाचेतन व्योमन व्यपिन प्रथम तेजस्तेजः मायातत्त्वे नैरृते कालतत्त्वे :n 1 सूरु 2 इति ञ.. :p 176 .अथ वारुणे । ओं धृ धृ नाना वां वां अनिधान निधनोद्भव शिव सर्वपरमात्मन् महादेव सद्भावेश्वर महातेज योगाधिपते मुञ्च 2 प्रमथ 2 ओं सर्व 2 ओं भव 2 ओं भवोद्भव । सर्वभूतसुखप्रद वायुपत्रे ऽथ नियतौ पुरुषे चोत्तरेन च । सर्वसान्निध्यकर ब्रह्मविष्णुरुद्रपर अनर्चित अस्तुतस्तु च साक्षिन 2 तुरु 2 पतङ्ग पिङ्ग 2 ज्ञान 2 शब्द 2 सूक्ष्म 2 शिव 2 सर्वप्रद 2 ओं नमःशिवाय ओं नमो नमः शिवाय ओं नमो नमः ईशाने प्राकृते तत्त्वे पूजयेज्जुहुयाज्जपेत् /AP_323.013cd/ ग्रहरोगादिमायार्तिशमनी सर्वसिद्धिकृत् //AP_323.013ef/ :e इत्य् आग्नेये महापुराणे रुद्रशान्तिर्नाम त्रयोविंशत्यधिकत्रिशततमो ऽध्यायः ॥ % छप्तेर् {324} :Ó अथ चतुर्विंशत्यधिकत्रिशततमो ऽध्यायः अंशकादिः ईश्वर उवाच रुद्राक्षकटकं धार्यं विषमं सुसमं दृडम् /AP_324.001ab/ एकत्रिपञ्चवदनं यथालाभन्तु धारयेत् //AP_324.001cd/ द्विचतुःषण्मुखं शस्तमव्रणं तीव्रकण्ठकं /AP_324.002ab/ दक्षवाहौ शिखादौ च धारयेच्चतुराननं //AP_324.002cd/ अब्रह्मचारी ब्रह्मचारी अस्नातः स्नातको भवेत् /AP_324.003ab/ हैमी वा मुद्रिका धार्या(1) शिवमन्त्रेण चार्च्य तु //AP_324.003cd/ :n 1 कार्येति ख.. :p 177 शिवः शिखा तथा ज्योतिः सवित्रश्चेतिगोचराः /AP_324.004ab/ गोचरन्तु कुलं ज्ञेयं तेन लक्ष्यस्तु दीक्षितः //AP_324.004cd/ प्राजापत्यो महीपालः कपोतो ग्रन्थिकः शिवे /AP_324.005ab/ कुटिलाश् चैव वेतालाः पद्महंसाः शिखाकुले //AP_324.005cd/ dh­tarëÂrà वकाः काका गोपाला ज्योतिसंज्ञके /AP_324.006ab/ कुटिका साठराश् चैव गुटिका दण्डिनो ऽपरे //AP_324.006cd/ सावित्री गोचरे चैवमेकैकस्तु चतुर्विधः /AP_324.007ab/ सिद्धाद्यंशकमाख्यास्ये येन मन्त्रःसुसिद्धिदः //AP_324.007cd/ भूमौ तु मातृका लेख्याः कूटषण्डाववर्जिताः /AP_324.008ab/ मन्त्राक्षराणि विश्लिष्य अनुस्वारं नयेत् पृथक् //AP_324.008cd/ साधकस्य तु या संज्ञा तस्या विश्लेषणं चरेत् /AP_324.009ab/ मन्त्रस्यादौ तथा चान्ते साधकार्णानि योजयेत् //AP_324.009cd/ सिद्धः साध्यः सुशिद्धो ऽरिः संज्ञातो गणयेत् क्रमात् /AP_324.010ab/ मन्त्रस्यादौ तथा चान्ते सिद्धिदः स्याच्छतांशतः //AP_324.010cd/ सिद्धादिश्चान्तसिद्धश् च तत्क्षणादेव सिध्यति /AP_324.011ab/ सुसिद्धादिः सुसिद्धन्तःसिद्धवत् परिकल्पयेत् //AP_324.011cd/ अरिमादौ तथान्ते च दूरतः परिवर्जयेत् /AP_324.012ab/ सिद्धः सुसिद्धश् चैकार्थे अरिः साध्यस्तथैव च //AP_324.012cd/ आदौ सिद्धः स्थितो मन्त्रे तदन्ते तद्वदेव हि /AP_324.013ab/ मध्ये रिपुसहस्राणि न दोषाय भवन्ति हि //AP_324.013cd/ मायाप्रसादप्रणवेनांशकः ख्यातमन्त्रके /AP_324.014ab/ ब्रह्मांशको ब्रह्मविद्या विष्ण्वङ्गो(1) वैष्णवः स्मृतः //AP_324.014cd/ :n 1 विष्ण्वंश इति ञ.. :p 178 रुद्रांशको भवेद्वीर इन्द्रांशश्चेश्वरप्रियः /AP_324.015ab/ नागांशो नागस्तब्धाक्षो यक्षांशो भूषणप्रियः //AP_324.015cd/ गन्धर्वांशो ऽतिगीतादि भीमांशो राक्षसांशकः /AP_324.016ab/ दैर्यांशः स्याद् युद्धकार्यो मानी विद्याधरांशकः //AP_324.016cd/ पिशाचांशो मलाक्रान्तो मन्त्रं दद्यान्निरीक्ष्य च /AP_324.017ab/ मन्त्र एकात् फडन्तः स्यात् विद्यापञ्चाशतावधि //AP_324.017cd/ बाला विंशाक्षरान्ता च रुद्रा द्वाविंशगायुधा /AP_324.018ab/ तत ऊर्ध्वन्तु ये मन्त्रा दृद्धा यावच्छतत्रयं //AP_324.018cd/ अकारादिहकारन्ताः क्रमात् पक्षौ सितासितौ /AP_324.019ab/ अनुस्वारविसर्गेण विना चैव स्वरा दश //AP_324.019cd/ ह्रस्वाः शुक्ला दीर्घाः श्यामांस्तिथयः प्रतिपम्मुखाः /AP_324.020ab/ उदिते शान्तिकादीनि भ्रमिते वश्यकादिकम् //AP_324.020cd/ भ्रामिते सन्धयो द्वेषोच्चाटने स्तम्भने ऽस्तकम् /AP_324.021ab/ इहावाहे शान्तिकाद्यं पिङ्गले कर्षणादिकम्(1) //AP_324.021cd/ मारणोच्चाटनादीनि विषुवे पञ्चधा पृथक् /AP_324.022ab/ अधरस्य गृहे पृथ्वी ऊर्ध्वे तेजो ऽन्तरा द्रवः //AP_324.022cd/ रन्ध्रपार्श्वे वहिर्वायुः सर्वं व्याप्य महेश्वरः /AP_324.023ab/ स्तम्भनं पार्थिवे शान्तिर्जले वश्यादि तेजसे /AP_324.023cd/ वायौ स्याद् भ्रमणं शून्ये पुण्यं कालं समभ्यसेत् //AP_324.023ef/ :e इत्य् आग्नेये महापुराणे अंशकादिर्नाम चतुर्विंशत्यधिकत्रिशततमो ऽध्यायः :n 1 कर्षकादिकमिति ख.. , छ.. च :p 179 % छप्तेर् {325} :Ó अथ पञ्चविंशत्यधिकत्रिशततमो ऽध्यायः गौर्यादिपूजा ईश्वर उवाच सौभाग्यादेरुमापूजां वक्ष्ये ऽहं भुक्तिमुक्तिदां /AP_325.001ab/ मन्त्रध्यानं मण्डलञ्च मुद्रां होमादिसाधनम् //AP_325.001cd/ चित्रभानुं शिवं कालं महाशक्तिसमन्वितम् /AP_325.002ab/ इडाद्यं परतोद्वृत्य सदेवः सविकारणम् //AP_325.002cd/ द्वितीयं द्वारकाक्रान्तं गौरीप्रीतिपदान्वितं /AP_325.003ab/ चतुर्थ्यन्तं प्रकर्तव्यं गौय्या वै मूलवाचकं //AP_325.003cd/ ओं ह्रीं सः शौं गौर्यै नमः तत्रार्णत्रितयेनैव जातियुक्तं षडङ्गुलम् /AP_325.004ab/ आसनं प्रणवेणैव मूर्तिं वै हृदयेन तु //AP_325.004cd/ udakäca तथा कालं शिववीजं समुद्धरेत् /AP_325.005ab/ प्राणं दीर्घस्वराक्रान्तं षडङ्गं जातिसंयुतम् //AP_325.005cd/ आसनं प्रणवेनात्र मूर्तिन्यासं हृदाचरेत् /AP_325.006ab/ यामलं कथितं वत्स एकवीरं वदाम्य् अथ //AP_325.006cd/ व्यापकं सृष्टिसंयुक्तं वह्निमायाकृशानुभिः /AP_325.007ab/ शिवशक्तिमयं वीजं वीजं हृदयादिविवर्जितं //AP_325.007cd/ गौरीं यजेद्धेमरूप्यां këÂhajÃæ शैलजादिकां /AP_325.008ab/ पञ्चपिण्डां तथाव्यक्तां कोणे मध्ये तु पञ्चमं(1) //AP_325.008cd/ ललिता सुभगा गौरी क्षोभणी चाग्नितः क्रमात् /AP_325.009ab/ :n 1 पञ्चमी इति ञ.. :p 180 वामा ज्येष्ठा क्रिया ज्ञाना वृत्ते पूर्वादितो यजेत् //AP_325.009cd/ सपीठे वामभागे तु शिवस्याव्यक्तरूपकम् /AP_325.010ab/ व्यक्ता द्विनेत्रा त्र्यक्षरा शुद्धा वा शङ्करान्विता //AP_325.010cd/ पीठपद्मद्वयं तारा द्विभुजा वा चतुर्भजा /AP_325.011ab/ सिंहस्था वा वृकस्था(1) वा a«ÂëÂÃdaÓasatkarà //AP_325.011cd/ स्रगक्षसूत्रकलिका गलकोत्पलपिण्डिका /AP_325.012ab/ शरं धनुर्वा सव्येन पाणिनान्यतमं वहत् //AP_325.012cd/ वामेन पुस्तताम्बूलदण्डाभयकमण्डलुम् /AP_325.013ab/ गणेशदर्पणेष्वासान्दद्यादेकैकशः क्रमात् //AP_325.013cd/ व्यक्ताव्यक्ताथवा कार्या पद्ममुद्रा स्मृतासने /AP_325.014ab/ तिङ्गमुद्रा शिवस्योक्ता मुदा चावाहनी द्वयोः //AP_325.014cd/ शक्तिमुद्रा तु योन्याख्या चतुरस्रन्तु मण्डलं /AP_325.015ab/ चतुरस्रं त्रिपत्राब्जं मध्यकोष्ठचतुष्टये //AP_325.015cd/ त्र्यश्रोर्धे चार्धचन्द्रस्तु द्विपदं द्विगुणं क्रमात् /AP_325.016ab/ द्विगुणं द्वारकण्ठन्तु द्विगुणादुपकण्ठतः //AP_325.016cd/ द्वारत्रयं त्रयं दिक्षु अथ वा भद्रके यजेत् /AP_325.017ab/ स्थण्डिले वाथ संस्याप्य पञ्चगव्यामृतादिना //AP_325.017cd/ रक्तपुष्पाणि देयानि पूजयित्वा ह्य् उदङ्मुखः /AP_325.018ab/ शतं हुत्वामृताज्यञ्च पूर्णादः सर्वसिद्धिभाक् //AP_325.018cd/ बलिन्दत्वा कुमारीश् च तिस्रो वा cëÂa भोजयेत्(2) /AP_325.019ab/ नैवेद्यं शिवभक्तेषु दद्यान्न स्वयमाचरेत् //AP_325.019cd/ :n 1 सिंहस्थावाह्यसिंहस्थेति ख.. , छ.. , ञ.. , ट.. च 2 स्त्रियो vëÂa च भोजयेदिति ख.. , छ.. च :p 181 कन्यार्थौ लभते कन्यां अपुत्रः पुत्रमाप्नुयात् /AP_325.020ab/ दुर्भगा चैव सौभाग्यं राजा राज्यं जयं रणे //AP_325.020cd/ अष्टलक्षैश् च वाक्सिद्धिर्देवाद्या वशमाप्नुयुः /AP_325.021ab/ न निवेद्य न चास्नीयाद्वामहस्तेन चार्चयेत् //AP_325.021cd/ a«Âamyäca चतुर्दश्यां तृतीयायां विशेषतः /AP_325.022ab/ मृत्युञ्चयार्चनं वक्ष्ये पूजयेत् कलसोदरे //AP_325.022cd/ हूयमानञ्च प्रणवो मूर्तिरोजस ईदृशं /AP_325.023ab/ मूलञ्च वौषडन्तेन कुम्भमुद्रां प्रदर्शयेत् //AP_325.023cd/ होमयेत् k«ÅradurvÃjyamam­täca पुनर्नवाम् /AP_325.024ab/ पायसञ्च purìÃÓamayutantu जपेन्मनुं //AP_325.024cd/ चतुर्मुखं चतुर्वाहुं dvÃbhyäca कलसन्दधत् /AP_325.025ab/ वरदाभयकं द्वाभ्यां स्नायाद्वैकुम्भमुद्रया //AP_325.025cd/ आरोग्यैश् चर्यदीर्घायुरौषधं मन्त्रितं शुभम् /AP_325.026ab/ अपमृत्युहरो ध्यातः पूजितो ऽद्भुत एव सः //AP_325.026cd/ :e इत्य् आग्नेये महापुराणे गौर्यादिपूजा नाम पञ्चविंशत्यधिकत्रिशततमो ऽध्यायः ॥ % छप्तेर् {326} :Ó अथ षड्विंशत्यधिकत्रिशततमो ऽध्यायः देवालयमाहात्म्यम् ईश्वर+उवाच व्रतेश्वरांश् च सत्यादीनिष्ट्वा व्रतसमर्पणम् /AP_326.001ab/ अरिष्टशमने शस्तमरिष्टं सूत्रनायकम् //AP_326.001cd/ :p 182 हेमरत्रमयं भूत्यै महाशङ्खञ्च मारणे /AP_326.002ab/ आप्यायने शङ्खसूत्रं मौक्तिकं पुत्रवर्धनम् //AP_326.002cd/ स्फाटिकं भूतिदं कौशं मुक्तिदं(1) रुद्रनेत्रजं /AP_326.003ab/ धाधीफलप्रमाणेन रुद्राक्षं चोत्तमन्ततः //AP_326.003cd/ समेरुं मेरुहीनं वा सूत्रं जप्यन्तु मानसम् /AP_326.004ab/ अनामाङ्गुष्ठमाक्रम्य जपं bhëyantu कारयेत् //AP_326.004cd/ तर्जन्यङ्गुष्ठमाक्रम्य न मेरुं लङ्घ्येज्जपे /AP_326.005ab/ प्रमादात् पतिते सूत्रे जप्तव्यन्तु शतद्वयम् //AP_326.005cd/ सर्ववाद्यमयी घण्टा तस्या वादनमर्थकृत् /AP_326.006ab/ गोशकृन्मूत्रवल्मीकमृत्तिकाभस्मवारिभिः //AP_326.006cd/ वेस्मायतनलिङ्गादेः कार्यमेवं विशोधनम् /AP_326.007ab/ स्कन्दो नमः शिवायेति मन्त्रः सर्वार्थसाधकः //AP_326.007cd/ गीतः पञ्चाक्षरो वेदे लोके गीतःषडक्षरः /AP_326.008ab/ ओमित्यन्ते स्थितः शम्भुर्मुद्रार्थं वटवीजवत् //AP_326.008cd/ क्रमान्नमः शिवायेति ईशानाद्यानि वै विदुः /AP_326.009ab/ षडक्षरस्य सूत्रस्य bhëyadvidyÃkadambakaæ //AP_326.009cd/ यदोंनमः शिवायेति एतावत् परमं पदम् /AP_326.010ab/ अनेन पूजयेल्लिङ्गं लिङ्गे यस्मात् स्थितः शिवः //AP_326.010cd/ अनुग्रहाय लोकानां धर्मकामार्थमुक्तिदः /AP_326.011ab/ यो न पूजयते लिङ्गन्न स धर्मादिभाजनं //AP_326.011cd/ लिङ्गार्चनाद्भुक्तिमुक्तिर्यावज्जीवमतो यजेत् /AP_326.012ab/ वरं प्राणपरित्यागो भुञ्जीतापूज्य नैव तं //AP_326.012cd/ :n 1 भक्तिदमिति ख.. :p 183 रुद्रस्य पूजनाद्रुद्रो विष्णुः स्याद्विष्णुपूजनात् /AP_326.013ab/ सूर्यः स्यात् सुर्यपूजातः शक्त्यादिः शक्तिपूजनात् //AP_326.013cd/ सर्वयज्ञतपोदाने तीर्थे वेदेषु यत् फलं /AP_326.014ab/ तत् फलं कोटिगुणितं स्थाप्य लिङ्गं लभेन्नरः //AP_326.014cd/ त्रिसन्ध्यं योर्चयेल्लिङ्गं कृत्वा विल्वेन पार्थिवम् /AP_326.015ab/ शतैकादशिकं यावत् कुलमुद्धृत्य नाकभाक् //AP_326.015cd/ भक्त्या वित्तानुसारेण कुर्यात् प्रसादसञ्चयम् /AP_326.016ab/ अल्पे महति वा tulyaphalamìhyadaridrayo÷ //AP_326.016cd/ भागद्वयञ्च धर्मार्थं कल्पयेज्जीवनाय च /AP_326.017ab/ धनस्य भागमेकन्तु(1)अनित्यं जीवितं यतः //AP_326.017cd/ त्रिसप्तकुलमुद्धृत्य देवागारकृदर्थभाक् /AP_326.018ab/ m­tkëÂhe«ÂakaÓailÃdyai÷ क्रमात् कोटिगुणं फलम् //AP_326.018cd/ अष्टेष्टकसुरागारकारी स्वर्गमवाप्नुयात् /AP_326.019ab/ पांशुना krŬamÃnopi देवागारकृदर्थभाक् //AP_326.019cd/ :e इत्य् आग्नेये महापुराणे देवालयमाहत्म्यादिर्नाम षड्विंशत्यधिकत्रिशततमो ऽध्यायः % छप्तेर् {327} :Ó अथ सप्तविंशत्यधिकत्रिशततमो ऽध्यायः छन्दःसारः अग्निर् उवाच छन्दो वक्ष्ये मूलजैस्तैः पिङ्गलोक्तं यथाक्रमम् /AP_327.001ab/ सर्वादिमध्यान्तगणौ म्लौ द्वौ जौ स्तौ त्रिकौ गणाः //AP_327.001cd/ :n 1 धनस्यान्नाथमेकन्त्विति ख.. :p 184 ह्रस्वो गुरुर्वा पादान्ते पूर्वो योगाद् विसर्गतः /AP_327.002ab/ अनुस्वाराद्व्यञ्जनात् स्थात् जिह्वामूलीयतस् तथा //AP_327.002cd/ उपाध्मानीयतो दीर्घो गुरुर्ग्लौ नौ गणाविह /AP_327.003ab/ वसवोष्टौ च चत्वारो वेदादित्यादिलोपतः //AP_327.003cd/ :e इत्य् आग्नेये महापुराणे छन्दःसारो नाम सप्तविंशत्यधिकत्रिशततमो ऽध्यायः % छप्तेर् {328} :Ó athëÂÃviæÓatyadhikatriÓatatamo ऽध्यायः छन्दःसारः अग्निर् उवाच छन्दोधिकारे गायत्री देवी चैकाक्षरी भवेत् /AP_328.001ab/ पञ्चदशाक्षरी सा स्यात् prÃjÃpatyëÂavirïikà //AP_328.001cd/ यजुषां षडर्णा गायत्री साम्नां स्याद्द्वादशाक्षरा /AP_328.002ab/ ऋचामष्टादशार्णा स्यात्साम्नां वर्धेत च द्वयं //AP_328.002cd/ ऋचां तुर्यञ्च वर्धेत प्राजापत्याचतुष्टयं /AP_328.003ab/ वर्धेदेकैककं शेषे आतुर्यादेक्रमुत्सृजेत् //AP_328.003cd/ उष्णिगनुष्टुब् वृहती पङ्क्तिस्त्रिष्टुब्जगत्यपि /AP_328.004ab/ तानि ज्ञेयानि क्रमशो गायत्र्यो ब्रह्म एव ताः //AP_328.004cd/ तिस्रस्तिस्रः समान्यः स्युरेकैका आर्य एव च /AP_328.005ab/ ऋग्यजुषां संज्ञाः स्युश् चतुःषष्टिपदे लिखेत् //AP_328.005cd/ :e इत्य् आग्नेये महापुराणे छन्दःसारो nÃmëÂÃviæÓatyadhikatriÓatatamo ऽध्यायः :p 185 % छप्तेर् {329} :Ó अथोनत्रिंशदधिकत्रिशततमो ऽध्यायः छन्दःसारः अग्निर् उवाच पाद आपदपूरणे गायत्र्यो वसवः स्मृताः /AP_329.001ab/ जगत्या आदित्याः पादो विराजो दिश ईरिताः //AP_329.001cd/ विष्णुतो रुद्राः पादः स्याच्छन्द एकादिपादकं /AP_329.002ab/ आद्यं चतुष्पाच्चतुर्भिस्त्रिपात् सप्ताक्षरैः क्वचित् //AP_329.002cd/ सा गायत्री पदे नीवृत् तत्प्रतिष्ठादि ष त्रिपात् /AP_329.003ab/ बर्धमाना «a¬a«ÂëÂà त्रिपात् षड्वसुभूधरैः //AP_329.003cd/ गायत्री त्रिपदा नीवृत् नागी नवनवर्तुभिः /AP_329.004ab/ वाराही रसद्विरसा छन्दश्चाथ तृतीयकम् //AP_329.004cd/ द्विपाद् द्द्वादशवस्वन्तैः त्रिपात्तु त्रैष्टुभैः स्मृतम् /AP_329.005ab/ उष्णिक् छन्दो ऽष्टवसुकैः पादैर् वेदे प्रकीर्तितः //AP_329.005cd/ ककुबुष्णिगष्टसूर्यवस्वर्णां त्रिभिरेव सः /AP_329.006ab/ पुनरुष्णिक् सूर्यवसुवस्वर्णैश् च त्रिपाद्भवेत् //AP_329.006cd/ परोष्णिक् परतस्तस्माच्चतुष्पादात् त्रिभिर्भवेत् /AP_329.007ab/ sëÂÃk«arair अनुष्टुप् स्यात् चतुष्पाच्च त्रिपात् क्वचित् //AP_329.007cd/ अष्टार्कसूर्यवर्णैः स्यात् मध्ये ऽन्ते च क्वचिद्भवेत् /AP_329.008ab/ वृहतीजगत्यस्त्रयो गायत्र्याः पूर्वको यदि //AP_329.008cd/ तृतीयः पथ्या भवति द्वितीयान्यं कुसारिणी /AP_329.009ab/ स्कन्धौ ग्रीवा क्रौष्टुके स्याद् यक्षे स्यद्वो वृहत्यपि //AP_329.009cd/ :p 186 उपरिष्टाद्वृहत्यन्ते पुरस्ताद्वृहती पुनः /AP_329.010ab/ क्वचिन्नवकाश् चत्वारो दिग्विदिक्ष्वष्टवर्णिकाः //AP_329.010cd/ महावृहती जागतैः स्यात् त्रिभिः सतो वृहत्यपि /AP_329.011ab/ भण्डिलः पङ्क्रिच्छन्दः स्यात् sÆryÃrkëÂëÂavarïakai÷ //AP_329.011cd/ पूर्वौ वेदयुजौ सतः पङ्क्तिश् च विपरीतकौ /AP_329.012ab/ प्रस्तारपङ्क्तिः पुरतः पवादास्तारपङ्क्तिका //AP_329.012cd/ अक्षरपङ्क्तिः पञ्चकाश् चत्वारश्चाल्पशो द्वयं /AP_329.013ab/ पदपङ्क्तिः पञ्च भवेच्चतुष्कं षट्ककत्रयम् //AP_329.013cd/ षट्कपञ्चभिर्गायत्रैः षड्भिश् च जगती भवेत् /AP_329.014ab/ एकेन त्रिष्टुव्ज्योतिष्मती तथैव जगतीरिता //AP_329.014cd/ पुरस्ताज्योतिः प्रथमे मध्ये ज्योतिश् च मध्यतः /AP_329.015ab/ उपरिष्टाज्योतिरन्त्यादेकस्मिन् पञ्चके तथा //AP_329.015cd/ भवेच्छन्दः शङ्कुमती षट्के छन्दःककुद्मती /AP_329.016ab/ त्रिपादशिशुमध्या स्यात् सा पिपीलिकमध्यमा(1) //AP_329.016cd/ विपरीता यवमध्या त्रिवृदेकेन वर्जिता /AP_329.017ab/ भूमिजैकेनाधिकेन द्विहीना च चिराद्भवेत् //AP_329.017cd/ अवराट्स्याद्द्वाभ्यामधिकं सन्दिग्धो दैवतादितः /AP_329.018ab/ आदिपादान्निश् चयः स्याच्छन्दसं देवता क्रमात् //AP_329.018cd/ अग्निः सूर्यः शशी जीवो वरुणश् चन्द्र एव च /AP_329.019ab/ विश्वेदेवाश् च षड्जाद्याः स्वराः षड्जो वृषः क्रमात् //AP_329.019cd/ गान्धारो मध्यमश् चैव पञ्चमो धैवतस् तथा /AP_329.020ab/ निषादवर्णाः श्वेतश् च सारङ्गश् च पिसङ्गकः //AP_329.020cd/ :n 1 सपिपीलिकमध्यगेति ख.. :p 187 कृष्णो नीलो लोहितश् च गौरी गायत्रिमुख्यके /AP_329.021ab/ गौरीचनाभाः कृतयो ज्योतिश्छन्दो हि श्यामलं //AP_329.021cd/ अग्निर्वैश्यः काश्यपश् च गौतमाङ्गिरसौ क्रमात् /AP_329.022ab/ भार्गवः कौशिकश् चैव वाशिष्टो गोत्रमीरितं //AP_329.022cd/ :e इत्य् आग्नेये महापुराणे छन्दःसारो नामोनत्रिंशदधिकत्रिशततमो ऽध्यायः ॥ % छप्तेर् {330} :Ó अथ त्रिंशदधिकत्रिशततमो ऽध्यायः छन्दोजातिनिरूपणम् अग्निर् उवाच चतुःशतमुत्कृतिः स्यादुकृतेश् चतुरस्त्यजेत् /AP_330.001ab/ अभिसंव्या प्रत्यकृतिस्तानि छन्दांशि वै पृथक् //AP_330.001cd/ कृतिश्चातिघृतिवृत्तो(1) atya«ÂiÓcëÂirityata÷ /AP_330.002ab/ अतिशर्करी शक्करीति अतिजगती जगत्यपि //AP_330.002cd/ छन्दो ऽत्र लौकिकं स्याच्च आर्षमात्रैष्टुभात् स्मृतम् /AP_330.003ab/ त्रिषुप्पङ्क्तिवृहती अनुष्टुवुष्णिगीरितम् //AP_330.003cd/ गायत्री स्यात् सुप्रतिष्टा प्रतिष्ठा मध्यया सह /AP_330.004ab/ अत्युक्तात्युक्त आदिश् च एकैकाक्षरवर्जितम् //AP_330.004cd/ चतुर्भागो भवेत् पादो गणच्छन्दः प्रदर्श्यते /AP_330.005ab/ तावन्तः समुद्रा गणा ह्य् आदिमध्यान्तसर्वगाः //AP_330.005cd/ :n 1 कृतिश्चानिघृतिर्वृत्तीति ञ.. , ट.. च :p 188 चतुर्णः पञ्च च गणा आर्यालक्षनमुच्यते /AP_330.006ab/ स्वरार्धञ्चार्यार्धं स्यादार्यायां विषमेन जः //AP_330.006cd/ षष्ठो जो नलपूर्वा स्याद्द्वितीयादिपदं नले /AP_330.007ab/ सप्तमे ऽन्ते प्रथमा च द्वितीये पञ्चमे नले //AP_330.007cd/ आर्धे पदं प्रथमादि षष्ठ एको लघुर्भवेत् /AP_330.008ab/ त्रिषु गणेषु पादः स्यादार्या पञ्चार्धके स्मृता //AP_330.008cd/ विपुलान्याथ चपला गुरुमध्यगतौ च जौ /AP_330.009ab/ द्वितीयचतुर्थौ पूर्वे च चपला मुखपूर्विका //AP_330.009cd/ द्वितीये जघनपूर्वा चपलार्या प्रकीर्तिता /AP_330.010ab/ उभयोर्महाचपला गीतवाद्यार्धतुल्यका //AP_330.010cd/ अन्त्येनार्धेनोपगीतिरुद्गीतिश्चोत्क्रमात् स्मृता /AP_330.011ab/ अर्धे रक्षगणा आर्या गीटच्छन्दो ऽथ मात्रया //AP_330.011cd/ वैतालीयं द्विस्वरा स्यादयुष्पादे समे नलः /AP_330.012ab/ वसवो ऽन्ते वनगाश् च गोपुच्छन्दशकं भवेत् //AP_330.012cd/ भगणान्ता पाटलिका शेषे परे च पूर्ववत्(1) /AP_330.013ab/ साकं षड्वा मिश्रायुक् प्राच्यवृत्तिः प्रदर्श्यते //AP_330.013cd/ पञ्चमेन पूर्वसाकं तृतीयेन सहस्रयुक् /AP_330.014ab/ उदीच्यवृत्तिर्वाच्यां स्याद् युगपच्च प्रवर्तकं //AP_330.014cd/ अयुक्चारुहासिनी स्याद्युगपच्चान्तिका भवेत् ॥15//AP_330.015ab/ सप्तार्चिर्वसवश् चैव मात्रासमकमीरितम् /AP_330.016ab/ भवेन्नलवमौ लश् च द्वादशो वा नवासिका //AP_330.016cd/ विश्वोकः pa¤camëÂau मो चित्रा लवमकश् चलः /AP_330.017ab/ :n 1 पुच्छलमिति ख.. :p 189 परयुक्तेनोपचित्रा पादाकुलकमित्यतः //AP_330.017cd/ गीतार्या लोपश्चेत् सौम्या लः पूर्वः(1) ज्योतिरीरिता /AP_330.018ab/ स्याच्छिखा विपर्यास्तार्धा तूलिका समुदाहृता //AP_330.018cd/ एकोनत्रिंशदन्ते गः स्याज्ज्ञेजनसमावला /AP_330.019ab/ गु इत्य् एकगुरुं(2) संख्यावर्णाद्दशविपर्ययात् //AP_330.019cd/ :e इत्य् आग्नेये महापुराणे छन्दोजातिनिरूपणं नाम त्रिंशदधिकत्रिशततमो ऽध्यायः % छप्तेर् {331} :Ó अथैकत्रिंशदधिकत्रिशततमो ऽध्यायः विषमकथनम् अग्निर् उवाच वृत्तं समञ्चार्धसमं विषमञ्च त्रिधा वदे /AP_331.001ab/ समन्तावत् कृत्वकृतमर्धसमञ्च कारयेत् //AP_331.001cd/ विषमञ्चैव वास्यूनमतिवृत्तं समान्यपि /AP_331.002ab/ ग्लौचतुःप्रमाणी स्यादाभ्यामन्यद्वितानकं //AP_331.002cd/ पादस्याद्यन्तु वक्रं स्यात् शनौ न प्रथ्मास्मृतौ /AP_331.003ab/ वाल्यमुश् चतुर्थाद्वर्णात् पथ्या वर्णं युजोयतः //AP_331.003cd/ विपरीतपथ्यान्यासाच्चपला वा युजस्वनः /AP_331.004ab/ विपुलायुग्नसप्तमः सर्वं तस्यैव तस्य च //AP_331.004cd/ :n 1 नः पूर्व इति ख.. 2 ह्य् अ तियेकनुरुमिति ञ.. :p 190 तौन्तौ वा विपुलानेका चक्रजातिः समीरिता /AP_331.005ab/ भवेत् पदचतुरूद्ध्वं चतुर्वृद्ध्या पदेषु च //AP_331.005cd/ गुरुद्वयान्त ÃpŬa÷ pratyÃpŬo गणादिकः /AP_331.006ab/ प्रथमस्य विपर्यासे मञ्जरी लवणी क्रमात् //AP_331.006cd/ भवेदमृतधाराख्या उद्धताद्युच्यते ऽधुना /AP_331.007ab/ एकतः समजसानःस्युर्न सौ जो गो ऽथ भौनजौ //AP_331.007cd/ नोगो ऽथ सजसा गोगस्तृतीयचरणस्य च /AP_331.008ab/ सौरभे केचनभगा ललितञ्च नमौ जसौ //AP_331.008cd/ उपस्थितं प्रचुपितं प्रथमाद्यं समौ जसौ /AP_331.009ab/ गोगथो मलजा रोगः समो नगरजयाः पदे //AP_331.009cd/ वर्धमानं मलौ स्वौ नसौ अथो भोजोव इरिता /AP_331.010ab/ ÓuddhavirìÃr«abhÃkhyaæ वक्ष्ये चार्धसमन्ततः //AP_331.010cd/ :e इत्य् आग्नेये महापुराणे विषमकथनं नामैकत्रिंशदधिकत्रिशततमो ऽध्यायः % छप्तेर् {332} :Ó अथ द्वात्रिंशदधिकत्रिशततमो ऽध्यायः अर्धसमनिरूपणम् अग्निर् उवाच उपचित्रकं ससमनामथभोजभगामथ(1) /AP_332.001ab/ द्रूतमध्या ततभगागथोननजयाः स्मृताः //AP_332.001cd/ वेगवती ससमगा भभभगोगथो स्मृता /AP_332.002ab/ :n 1 ससमनागथतोभयागथ इति ख.. :p 191 रुद्रविस्तारस्तोसभगासमजागोगथा स्मृता //AP_332.002cd/ रजसागोगथोद्रोणौगोगौ वै केतुमत्यपि /AP_332.003ab/ आख्यानिकी ततजगागथोततजगागथ //AP_332.003cd/ विपरीताख्यानिकी त्तौ जयागातौ जगोगथ /AP_332.004ab/ सौमलौ गथलभभावौ भवेद्धरिणवल्लभा //AP_332.004cd/ लौवनौगाथनजजा यः स्यादपराक्रमं /AP_332.005ab/ पुष्पिता ननवयानजजावोगथो रजौ //AP_332.005cd/ वीजथो जवजवागो मूले पनमती शिखा /AP_332.006ab/ अष्टाविंशतिनागाभा त्रिंशन्नागन्ततो युजि /AP_332.006cd/ खञ्जा तद्विपरीता स्यात् समवृत्तं प्रदर्श्यते //AP_332.006ef/ :e इत्य् आग्नेये महापुराणे अर्धसमनिरूपणं नाम द्वात्रिंशदधिकत्रिशततमो ऽध्यायः % छप्तेर् {333} :Ó अथ त्रयस्त्रिंशदधिकत्रिशततमो ऽध्यायः समवृत्तनिरूपणं अग्निर् उवाच यतिर्विच्छेद इत्य् उक्तस्तत्तन्मध्यान्तयौ गणौ /AP_333.001ab/ यौसः कुमारलालिता तौ गौ चित्रपदा स्मृता //AP_333.001cd/ विद्युन्माला मममागणैर् भूतगणैर् भवेत् /AP_333.002ab/ माणवका krŬitakaæ वनौ हलमुखी वसः //AP_333.002cd/ स्याद्भुजङ्गशिशुसूतानौ मेहनं मरुतं ननौ /AP_333.003ab/ bhavecchuddhavirìv­ttaæ समौ जगौ //AP_333.003cd/ :p 192 पणवोमलयोमः(1) स्याज्जौ गौ मयूरसारिणी /AP_333.004ab/ सत्तामभसगा वृत्तं भजताद्युपरिस्थिता //AP_333.004cd/ रुक्मवती भससगाविन्द्रावज्रा तजौ गजौ /AP_333.005ab/ जतौ जगौ गूपपूर्वावाद्यन्ताद्युपजातयः //AP_333.005cd/ दोधकं भगभागौ स्यात् शालिनी मतभागगौ /AP_333.006ab/ यतिः समुद्रा ऋषयः वातोर्मी मभतागगौ //AP_333.006cd/ चतुःस्वरा स्याद्भ्रमरी विलासिता मभौनलौ /AP_333.007ab/ समुद्रा अथ ऋषयो वनौ लौगौ रथोद्धता //AP_333.007cd/ सामताधनभागोगोवृत्ताननसमाश् च सः /AP_333.008ab/ श्येनी वजवनागः स्याद्रम्या नपरगागगः //AP_333.008cd/ जगती वंशस्था वृत्तं जतौ जावथ तौ जवौ /AP_333.009ab/ इन्द्रवंशा तोटकं सैश् चतुर्भिः प्रतिपादतः //AP_333.009cd/ भवेद्द्रुतविलम्बिता नभौ भवावथौ नलौ /AP_333.010ab/ स्यौ श्रीपुठो वसुवेदा जलोगतिजलौ जमौ //AP_333.010cd/ जसौ वसर्ववश्चाथ ततं ननमराः स्मृतं /AP_333.011ab/ कुसुमविचित्रा न्यौ द्यौ नौ नौ रौ स्याच्चलाम्बिका(2) //AP_333.011cd/ भुजङ्गप्रयातं थैः स्याच्चतुर्भिः स्रग्विनीभवैः /AP_333.012ab/ प्रमिताक्षरा गजौ सौ kÃntotpŬà मतौ समौ(3) //AP_333.012cd/ वैश्वदेवी(4) ममयायाः पञ्चाङ्गा नवमालिनी /AP_333.013ab/ :n 1 मलघाग इति ख.. 2 चरणात्मिका इति ख.. / चञ्चलाम्बिका इति ट.. 3 ममाविति ख.. 4 विश्वदेवीति ख :p 193 नजौ भयौ प्रतिपादं गणा यदि जगत्यपि //AP_333.013cd/ प्रहर्षणी मवजवा गोपतिर्वह्निदिक्षु च /AP_333.014ab/ रुचिरा जभसजगा च्छिन्ना वेदैर् ग्रहैः स्मृता //AP_333.014cd/ मत्तमयूरं मतया सगौ वेदरहे यतिः /AP_333.015ab/ गौरीनलनसागः स्यादसम्बाधा नतौ नगौ //AP_333.015cd/ गोग इन्द्रियनवकौ ननौ वसनगाः स्वराः /AP_333.016ab/ स्वराश्चापराजिता स्यान्ननभाननगाः स्वराः //AP_333.016cd/ द्विःप्रहरणकलिता(1) वसन्ततिलका नभौ /AP_333.017ab/ जौ गौ सिंहोन्नता सा स्यान्मुनेरुद्धर्षणी च सा //AP_333.017cd/ चन्द्रावर्ता ननौ सोमावर्तर्तुनवकः स्मृतः /AP_333.018ab/ मणिगुणनिकरा सौ मालिनौ नौ मयौ ययः //AP_333.018cd/ यतिर्वसुस्वरा भौ वौ नतलमित्रसग्रहाः(2) /AP_333.019ab/ ऋषभगजविलासितं ज्ञेया शिखरिणी जगौ //AP_333.019cd/ रसभालभृगुरुद्राः पृथ्वीजसजसा जनौ /AP_333.020ab/ गोवसुग्रहविच्छिन्ना पिङ्गलेनेरिता पुरा //AP_333.020cd/ वंशपत्रपतितं स्याद् भवना भौ नगौ सदिक् /AP_333.021ab/ हरिणी नसमारः सो नगौ रसचतुःस्वराः //AP_333.021cd/ मन्दाक्रान्ता नभनतं तगौगछिरसस्वराः /AP_333.022ab/ कुसुमितलता वेल्लिता यययाः शराः //AP_333.022cd/ रथाः स्वराः प्रतिरथससजाः सतताश् च गः /AP_333.023ab/ ÓÃrdÆlavikrŬitaæ स्यादादित्यमुनयो यतिः //AP_333.023cd/ :n 1 द्विःप्रहरणञ्चलितेति ख.. 2 लननागात्रसग्रहा इति ञ.. :p 194 कृतिः सुवदना मोरो भनया भनगाः सुराः /AP_333.024ab/ यतिर्मुनिरसाश्चाथ इति वृत्तं क्रमात् स्मृतम् //AP_333.024cd/ स्नग्धरा मरतानोमोयपौ त्रिःसप्तका यतिः /AP_333.025ab/ समुद्रकं भरजानोवनगो दशभास्कराः //AP_333.025cd/ अश्वललितं नजभा जभजा भनमीशतः /AP_333.026ab/ mattÃkrŬà ममनना नौनग्नौ गोष्टमातिथिः //AP_333.026cd/ तन्वी भनतसाभोभो लयो वाणसुरार्ककाः /AP_333.027ab/ क्रौञ्चपदा भमतता नौ नौ vÃïaÓarëÂata÷ //AP_333.027cd/ भुजङ्गविजृम्भितं ममतना ननवासनौ /AP_333.028ab/ गोष्टेशमुनिभिश्छेदो ह्य् upahÃrÃkhyamÅd­aÓam //AP_333.028cd/ मननानतानः सो गगौ ग्रहरसो रसात्(1) /AP_333.029ab/ नौ सप्तरोदण्डदः स्याच्चण्डवृष्टिप्रघातकं(2) //AP_333.029cd/ रेफवृद्ध्या णणवा स्युर्व्यालजीमूतमुख्यकाः /AP_333.030ab/ शेषे वै प्रचिता ज्ञेया गाथाप्रस्तार उच्यते //AP_333.030ef/ :e इत्य् आग्नेये महापुराणे समवृत्तनिरूपणं नाम त्रयस्त्रिंशदधिकत्रिशततमो ऽध्यायः % छप्तेर् {334} :Ó अथ चतुस्त्रिंशदधिकत्रिशततमो ऽध्यायः प्रस्तारनिरूपणम् अग्निर् उवाच छन्दो ऽत्र सिद्धं गाथा स्यात् पादे सर्व गुरौ तथा /AP_334.001ab/ प्रस्तार आद्यगाथोनः परतुल्यो ऽथ पूर्वगः //AP_334.001cd/ :n 1 ग्रहवसो वसादिति ग.. 2 चण्डवृष्टिप्रयानक इति ट.. :p 195 नष्टमध्ये समे ऽङ्केनः समे ऽर्ध विषमे गुरुः /AP_334.002ab/ प्रतिलोमगुणं नाद्यं द्विरुद्दिष्टग एकनुत् //AP_334.002cd/ सङ्ख्याद्विरर्धे रूपे तु शून्यं शून्ये द्विरीरितं /AP_334.003ab/ तावदर्धतद्गुणितं द्विद्व्यूनञ्च तदन्ततः //AP_334.003cd/ परे पूर्णं परे पूर्णं मेरुप्रस्तारतो भवेत् /AP_334.004ab/ नगसंख्या वृत्तसंख्या चाध्वाङ्गुलमधोर्धतः /AP_334.004cd/ सङ्ख्यैव द्विगुणैकोना छन्दःसारो ऽयमीरितः //AP_334.004ef/ :e इत्य् आग्नेये महापुराणे प्रस्तारनिरूपणं नाम चतुस्त्रिंशदधिकत्रिशततमो ऽध्यायः % छप्तेर् {335} :Ó अथ पञ्चत्रिंशदधिकत्रिशततमो ऽध्यायः शिक्षानिरूपणम् अग्निर् उवाच वक्ष्ये शिक्षान्त्रिषष्टिः स्युर्वर्णा वा चतुराधिकाः /AP_335.001ab/ स्वरा विंशतिरेकश् च स्पर्शानां पञ्चविंशतिः //AP_335.001cd/ यादयश् च स्मृता ह्य् अष्टौ चत्वारश् च समाः स्मृताः /AP_335.002ab/ अनुस्वारो विसर्गश् च पौख्यौ चापि परान्वितौ //AP_335.002cd/ दुष्पृष्टश्चेति विज्ञेया ऌकारः प्लुत एव च /AP_335.003ab/ रङ्गश् च खे अरं प्रोक्तं(1) हकारः पञ्चमैर् युतः //AP_335.003cd/ अन्तस्थाभिः समायुक्त औरस्यः कण्ठ्य एव सः /AP_335.004ab/ आत्मबुद्ध्या समस्यर्थं मनोयुक्ते विवक्षया //AP_335.004cd/ मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् /AP_335.005ab/ :n 1 वर्गमुखे अरं प्रोक्तमिति ख.. :p 196 मारुतस्तूरसि चरन् मन्त्रं(1) जनयति स्वरं //AP_335.005cd/ प्रातःसवनयोगस्तु छन्दो गायत्रमाश्रितम् /AP_335.006ab/ कण्ठे माध्यन्दिनयुतं मध्यमन्त्रेषु भानुगम् //AP_335.006cd/ तारन्तार्तीयसवनं(2) शीर्षण्यं जागतानुगम् /AP_335.007ab/ सोदीर्णो मूर्ध्न्यभिहितो वक्रमापद्य मारुतः //AP_335.007cd/ वर्णान् जनयते तेषां विभागः पञ्चधा स्मृतः /AP_335.008ab/ स्वरतः कालतः स्थानात् प्रयत्नार्थप्रदानतः //AP_335.008cd/ अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस् तथा /AP_335.009ab/ जिह्वामूलञ्च दन्ताश् च नासिकौष्ठौ च तालु च //AP_335.009cd/ स्वभावश् च विवृत्तिश् च शषसा रेफ एव च /AP_335.010ab/ जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः //AP_335.010cd/ पद्यो भावप्रसन्धानमुकारादि परम्पदं /AP_335.011ab/ स्वरान्तं तादृशं विद्याद्यदन्यद्व्यक्तमूष्मणः //AP_335.011cd/ ऊतीर्थादागतं(3) दग्धमपवर्णञ्च भक्षितं /AP_335.012ab/ एवमुच्चारणं पापमेवमुच्चारणं शुभम् //AP_335.012cd/ अतीर्थादागतं द्रव्यं साम्नायं सुव्यवस्थितं /AP_335.013ab/ सुस्वरेण सुवक्त्रेण प्रयुक्तं ब्रह्मराजनि //AP_335.013cd/ न करालो न लम्वोष्ठो नाव्यक्तो नानुनासिकः /AP_335.014ab/ गद्गदो बहुजिह्वश् च न वर्णान् वक्तुम् अर्हति //AP_335.014cd/ एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च pŬintÃ÷ /AP_335.015ab/ :n 1 मात्रमिति ख.. 2 भावन्तार्तीयसवनमिति ख.. 3 कुतीर्थादागतमिति ट.. / क्षतीर्थदागतमिति ख.. :p 197 सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते //AP_335.015cd/ उदात्तश्चानुदात्तश् च स्वरितश् च स्वरास्त्रयः /AP_335.016ab/ ह्रस्वो दीर्घः प्लुत इति कालतो नियमावधि //AP_335.016cd/ कण्ठ्या वहाविचुयशास्तालव्या ओष्ठजा वुपु /AP_335.017ab/ स्युर्मूर्धन्या ऋहुरसाः(1) दन्त्याः Ê+ओलसाः स्मृताः //AP_335.017cd/ जिह्वामूले तु ह्वः प्रोक्तो दन्त्योष्ठो वः स्मृतो बुधैः /AP_335.018ab/ एदैतौ कण्टतालव्यौ ओ औ कण्ठ्यौष्ठजौ स्मृतौ //AP_335.018cd/ अर्धमात्रा तु कण्ठस्य एकारैकारयोर्भवेत् /AP_335.019ab/ अयोगवाहा विज्ञेया आश्रयस्थानभागिनः //AP_335.019cd/ अचो ऽस्पृष्टापणस्त्वीषन्नोमाः स्पृष्ता हलः स्मृताः /AP_335.020ab/ शेषाः स्पृष्टा हलः प्रोक्ता निबोधात्र प्रधानतः //AP_335.020cd/ अमो ऽनुनासिकानक्रौ नादिमौ हसषः स्मृताः /AP_335.021ab/ ईषन्नादोपणयशः श्वासिनश् च थकादयः /AP_335.021cd/ ईषच्छासं स्वरं विद्याद्दीर्घमेतत् प्रचक्षते //AP_335.021ef/ :e इत्य् आग्नेये महापुराणे शिक्षानिरूपणं नाम पञ्चत्रिंशदधिकत्रिशततमो ऽध्यायः :n 1 खटवसा इति ख.. :p 198 % छप्तेर् {336} :Ó अथ षट्त्रिंशदधिकत्रिशततमो ऽध्यायः काव्यादिलक्षणं अग्निर् उवाच काव्यस्य नाटकादेश् च अलङ्कारान् वदाम्य् अथ /AP_336.001ab/ ध्वनिर्वर्णाः पदं वाक्यमित्येतद्वाङ्मयं मतं //AP_336.001cd/ शास्त्रेतिहासवाक्यानां त्रयं यत्र समाप्यते /AP_336.002ab/ शास्त्रे शब्दप्रधानत्वमितिहासेषु निष्ठता //AP_336.002cd/ अभिधायाः प्रधानत्वात् काव्यं ताभ्यां विभिद्यते /AP_336.003ab/ नरत्वं दुर्लभं लोके विद्या तत्र च दुर्लभा //AP_336.003cd/ कवित्वं दुर्लभं तत्र शक्तिस्तत्र च दुर्लभा /AP_336.004ab/ व्युत्पातिर्दुर्लभा तत्र विवेकस्तत्र दुर्लभः //AP_336.004cd/ सर्वं शास्त्रमविद्वद्भिर्मृग्यमाणन्न सिध्यति /AP_336.005ab/ आदिवर्णा द्वितीयाश् च महाप्राणस्तुरीयकः //AP_336.005cd/ वर्गेषु वर्णवृन्दं स्यात् पदं सुप्तिड्प्रभेदतः /AP_336.006ab/ सङ्क्षेपाद्वाक्यमिष्टार्थव्यवछिन्ना पदाबली //AP_336.006cd/ काव्यं स्फुटदलङ्कारं गुणवद्दोषवर्जितम् /AP_336.007ab/ योनिर्वेदश् च लोकश् च सिद्धमन्नादयोनिजं //AP_336.007cd/ देवादीनाम् संस्कृतं स्यात् प्राकृतं त्रिविधं नृणां /AP_336.008ab/ गद्यं पद्यञ्च मिश्रञ्च काव्यादि त्रिविधं स्मृतम् //AP_336.008cd/ अपदः पदसन्तानो गद्यन्तदपि गद्यते /AP_336.009ab/ चूर्णकोत्कलिकागन्धिवृत्तभेदात् त्रिरूपकम् //AP_336.009cd/ अल्पाल्पविग्रहं नातिमृदुसन्दर्भनिर्भरं /AP_336.010ab/ :p 199 चूर्णकं नाम्तो दीर्घसमासात् कलिका भवेत् //AP_336.010cd/ भवेन्मध्यमसन्दर्भन्नातिकुत्सितविग्रहम् /AP_336.011ab/ वृत्तच्छायाहरं वृत्तं गन्धिनैतत् किलोत्कटम् //AP_336.011cd/ आख्यायिका कथा खण्डकथा परिकथा तथा /AP_336.012ab/ कथानिकेति मन्यन्ते गद्यकाव्यञ्च पञ्चधा //AP_336.012cd/ कर्तृवंशप्रशंसा स्याद्यत्र गद्येन विस्तरात् /AP_336.013ab/ कन्याहरणसंग्रामविप्रलम्भविपत्तयः //AP_336.013cd/ भवन्ति यत्र दीप्ताश् च रीतिवृत्तिप्रवृत्तयः /AP_336.014ab/ उच्छासैश् च परिच्छेदो यत्र या चूर्णकोत्तरा //AP_336.014cd/ वक्त्रं वापरवक्त्रं वा यत्र साख्यायिका स्मृता /AP_336.015ab/ श्लोकैः स्ववंशं संक्षेपात् कविर्यत्र प्रशंसति //AP_336.015cd/ सुख्यस्यार्थावताराय भवेद्यत्र कथान्तरम् /AP_336.016ab/ परिच्छेदो न यत्र स्याद्भवेद्वालम्भकैः क्वचित् //AP_336.016cd/ सा कथा नाम तद्गर्भे निबध्नीयाच्चतुष्पदीं /AP_336.017ab/ भवेत् खण्डकथा यासौ यासौ परिकथा तयोः //AP_336.017cd/ अमात्यं सार्थकं वापि द्विजं वा नायकं विदुः /AP_336.018ab/ स्यात्तयोः करुणं विद्धि विप्रलम्भश् चतुर्विधः //AP_336.018cd/ समाप्यते तयोर् नाद्या सा कथामनुधावति /AP_336.019ab/ कथाख्यायिकयोर्मिश्रभावात् परिकथा स्मृता //AP_336.019cd/ भयानकं सुखपरं गर्भे च करुणो रसः /AP_336.020ab/ अद्भुतो ऽन्ते सुकॢप्तार्थो नोदात्ता सा कथानिका //AP_336.020cd/ पद्यं चतुष्पदी तच्च वृत्तं जातिरितित्रिधा /AP_336.021ab/ वृत्तमक्षरसंख्येयमुक्थं तत् कृतिशेषजम् //AP_336.021cd/ :p 200 मात्राभिर्गणना सा जातिरिति काश्यपः(1) /AP_336.022ab/ सममर्धसमं वृत्तं विषमं पैङ्गलं त्रिधा //AP_336.022cd/ सा विद्या नौस्तितीषूर्णां गभीरं काव्यसागरं /AP_336.023ab/ महाकाव्यं कलापश् च पर्याबन्धो विशेषकम् //AP_336.023cd/ कुलकं मुक्तकं कोष इति पद्यकुटुम्बकम् /AP_336.024ab/ सर्गबन्धो महाकाव्यमारब्धं संस्कृतेन यत् //AP_336.024cd/ तादात्म्यमजहत्तत्र(2) तत्समं नाति दुष्यति /AP_336.025ab/ इतिहासकथोद्भूतमितरद्वा सदाश्रयं //AP_336.025cd/ मन्त्रदूतप्रयाणाजिनियतं नातिविस्तरम् /AP_336.026ab/ शक्कर्यातिजगत्यातिशक्कर्या त्रिष्टुभा(3) तथा //AP_336.026cd/ पुष्पिताग्रादिभिर्वक्राभिजनैश्चारुभिः समैः /AP_336.027ab/ मुक्ता(4) तु भिन्नवृत्तान्ता नातिसंक्षिप्तसर्गकम् //AP_336.027cd/ atiÓarkvarikëÂibhyÃmekasaÇkÅrïakai÷ परः /AP_336.028ab/ मात्रयाप्यपरः सर्गः प्राशस्त्येषु च पश्चिमः //AP_336.028cd/ कल्पो ऽतिनिन्दितस्तस्मिन्विशेषानादरः सतां /AP_336.029ab/ नगरार्णवशैलर्तु चन्द्रार्काश्रमपादपैः //AP_336.029cd/ udyÃnasalilakrŬÃmadhupÃnaratotsavai÷ /AP_336.030ab/ दूतीवचनविन्यासैर् असतीचरिताद्भूतैः //AP_336.030cd/ तमसा मरुताप्यन्यैर् विभावैर् अतिनिर्भरैः /AP_336.031ab/ :n 1 कश्यप इति ज.. , ञ.. , ट.. च 2 तादर्थमजहत्तत्रेति ज.. 3 अनुष्टुभेति ज.. 4 व्यक्तेति ञ.. :p 201 सर्ववृत्तिप्रवृत्तञ्च सर्वभावप्रभावितम् //AP_336.031cd/ सर्वरीतिरसैः पुष्टं(1) पुष्टङ्गुणविभूषणैः /AP_336.032ab/ अत एव महाकाव्यं तत्कर्ता च महाकविः //AP_336.032cd/ वाग्वैदग्ध्यप्रधानेपि रस एवात्र जीवितम् /AP_336.033ab/ पृथक्प्रयत्ननिर्वर्त्यं वाग्वक्रिम्नि रसाद्वपुः //AP_336.033cd/ चतुर्वर्गफलं विश्वग्व्याख्यातं नायकाख्यया /AP_336.034ab/ समानवृत्तिनिर्व्यूटः कौशिकीवृत्तिकोमलः //AP_336.034cd/ कलापो ऽत्र प्रवासः प्रागनुरागाह्वयो रसः /AP_336.035ab/ सविशेषकञ्च प्राप्त्यादि संस्कृतेनेत्रेण च //AP_336.035cd/ श्लोकैर् अनेकैः कुलकं स्यात् सन्दानितकानि तत् /AP_336.036ab/ मुक्तकं श्लोक एकैकश् चमत्कारक्षमः सता æ //AP_336.036cd/ सूक्तिभिः कविसिंहानां सुन्दरीभिः समन्वितः /AP_336.037ab/ कोषो ब्रह्मापरिच्छिन्नः स विदग्धाय रोचते //AP_336.037cd/ आभासोपमशक्तिश् च सर्गे यद्भिन्नवृत्तता /AP_336.038ab/ मिश्रं वपुरिति ख्यातं प्रकीर्णमिति च द्विधा /AP_336.038cd/ श्रव्यञ्चैवाभिनेयञ्च प्रकीर्णं सकलोक्तिभिः //AP_336.038ef/ :e इत्य् आग्नेये महापुराणे अलङ्कारे काव्यादिलक्षणं नाम षट्त्रिंशदधिकत्रिशततमो ऽध्यायः :n 1 जुष्टमिति ज.. , ट.. च :p 202 % छप्तेर् {337} :Ó अथ सप्तत्रिंशदधिकत्रिशततमो ऽध्यायः नाटकनिरूपणम् अग्निर् उवाच नाटकं सप्रकरणं डिम ईहामृगो ऽपि वा /AP_337.001ab/ ज्ञेयः समवकारश् च भवेत् प्रहसनन्तथा //AP_337.001cd/ व्यायोगभाणवीथ्यङ्कत्रोटकान्यथ नाटिका /AP_337.002ab/ सट्टकं शिल्पकः कर्णा एको दुर्मल्लिका तथा //AP_337.002cd/ प्रस्थानं भाणिका भाणी गोष्ठी हल्लीशकानि च /AP_337.003ab/ काव्यं श्रीगदितं नाट्यरासकं रासकं तथा //AP_337.003cd/ उल्लाप्यकं प्रेङ्क्षणञ्च सप्तविंशतिरेव तत् /AP_337.004ab/ सामान्यञ्च विशेषश् च लक्षणस्य द्वयी गतिः //AP_337.004cd/ सामान्यं सर्वविषयं शेषः क्वापि प्रवर्तते /AP_337.005ab/ पूर्वरङ्गे निवृत्ते द्वौ देशकालावुभावपि //AP_337.005cd/ रसभावविभावानुभावा अभिनयास् तथा /AP_337.006ab/ अङ्कः स्थितिश् च सामान्यं सर्वत्रैवोपसर्पणात् //AP_337.006cd/ विशेषो ऽवसरे वाच्यः सामान्यं पूर्वमुच्यते /AP_337.007ab/ त्रिवर्गसाधनन्नाट्यमित्याहुः करणञ्च यत् //AP_337.007cd/ इतिकर्तव्यता तस्य पूर्वरङ्गो यथाविधि /AP_337.008ab/ नान्दीमुखानि द्वात्रिंशदङ्गानि पूर्वरङ्गके //AP_337.008cd/ देवतानां नमस्कारो गुरूणामपि च स्तुतिः /AP_337.009ab/ गोब्राह्मणनृपादीनामाशीर्वादादि गीयते //AP_337.009cd/ नान्द्यन्ते सूत्रधारो ऽसौ रूपकेषु निबध्यते /AP_337.010ab/ गुरुपूर्वक्रमं वंशप्रशंसा पौरुषं कवेः //AP_337.010cd/ :p 203 सम्बन्धार्थौ च काव्यस्य पञ्चैतानेष निर्दिशेत् /AP_337.011ab/ नटी विदूषको वापि पारिपार्श्विक एव वा //AP_337.011cd/ सहिताः सूत्रधारेण संलापं यत्र कुर्वते /AP_337.012ab/ चित्रैर् वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर्मिथः //AP_337.012cd/ आमुखं तत्तु विज्ञेयं बुधैः प्रस्तावनापि सा /AP_337.013ab/ प्रवृत्तकं कथोद्घातः प्रयोगातिशयस् तथा //AP_337.013cd/ आमुखस्य त्रयो भेदा वीजांशेषूपजायते /AP_337.014ab/ कालं प्रवृत्तमाश्रित्य सूत्रधृग्यत्र वर्णयेत् //AP_337.014cd/ तदाश्रयश् च पात्रस्य प्रवेशस्तत् प्रवृत्तकं /AP_337.015ab/ सूत्रधारस्य वाक्यं वा यत्र वाक्यार्थमेव वा //AP_337.015cd/ गृहीत्वा प्रविशेत् पात्रं कथोद्घातः स उच्यते /AP_337.016ab/ प्रयोगेषु प्रयोगन्तु सूत्रधृग्यत्र वर्णयेत् //AP_337.016cd/ ततश् च प्रविशेत् पात्रं प्रयोगातिशयो हि सः /AP_337.017ab/ शरीरं नाटकादीनामितिवृत्तं प्रचक्षते //AP_337.017cd/ सिद्धमुत्प्रेक्षितञ्चेति तस्य भेदाबुभौ स्मृतौ /AP_337.018ab/ सिद्धमागमदृष्टञ्च सृष्टमुत्प्रेक्षितं कवेः //AP_337.018cd/ वीजं विन्दुः पताका च प्रकरी कार्यमेव च /AP_337.019ab/ अर्थप्रकृतयः पञ्च पञ्च चेष्टा अपि क्रमात् //AP_337.019cd/ प्रारम्भश् च प्रयत्नश् च प्राप्तिः सद्भाव एव च /AP_337.020ab/ नियता च फलप्राप्तिः फलयोगश् च पञ्चमः //AP_337.020cd/ मुखं प्रतिमुखं गर्भो विमर्षश् च तथैव च /AP_337.021ab/ तथा निर्वहणञ्चेति क्रमात् पञ्चैव सन्धयः //AP_337.021cd/ अल्पमात्रं समुद्दिष्टं बहुधा यत् प्रसर्पति /AP_337.022ab/ :p 204 फलावसानं यच्चैव वीजं तदभिधीयते //AP_337.022cd/ यत्र वीजसमुत्पत्तिर्नानार्थरससम्भवा /AP_337.023ab/ काव्ये शरीरानुगतं तन्मुखं परिकीर्तितं //AP_337.023cd/ इष्टस्यार्थस्य रचना वृत्तान्तस्यानुपक्षयः /AP_337.024ab/ रागप्राप्तिः प्रयोगस्य guhyÃnäcaiva गूहनम् //AP_337.024cd/ आश् चर्यवदभिख्यातं प्रकाशानां प्रकाशनम् /AP_337.025ab/ अङ्गहीनं नरो यद्वन्न श्रेष्ठं काव्यमेव च //AP_337.025cd/ देशकालौ विना किञ्चिन्नेतिवृत्तं प्रवर्तते /AP_337.026ab/ अतस्तयोरुपादाननियमात् पदमुच्यते //AP_337.026cd/ देशेषु भारतं वर्षं काले कृतयुगत्रयं /AP_337.027ab/ नर्ते ताभ्यां प्राणभृतां सुखदुःखोदयः क्वचित् /AP_337.027cd/ सर्गे सर्गादिवार्ता च प्रसज्जन्ती न दुष्यति //AP_337.027ef/ :e इत्य् आग्नेये महापुराणे अलङ्कारे नाटकनिरूपणं नाम सप्तत्रिंशदधिकत्रिशततमो ऽध्यायः % छप्तेर् {338} :Ó athëÂatriæÓadadhikatriÓatatamo ऽध्यायः शृङ्गारादिरसनिरूपणम् अग्निर् उवाच अक्षरं परमं ब्रह्म सनातनमजं विभुं /AP_338.001ab/ वेदान्तेषु वदन्त्येकं चैतन्यं ज्योतिरीश्वरम् //AP_338.001cd/ आनन्दः सहजस्तस्य व्यज्यते स कदाचन /AP_338.002ab/ व्यक्तिः सा तस्य चैतन्यचमत्काररसाह्वया //AP_338.002cd/ :p 205 आद्यस्तस्य विकारो यः सो ऽहङ्कार इति स्मृतः /AP_338.003ab/ ततो ऽभिमानस्तत्रेदं समाप्तं भुवनत्रयं //AP_338.003cd/ अभिमानाद्रतिः सा च परिपोषमुपेयुषी /AP_338.004ab/ व्यभिचार्यादिसामान्यात् शृङ्गार इति गीयते //AP_338.004cd/ तद्भेदाः काममितरे हास्याद्या अप्यनेकशः /AP_338.005ab/ स्वस्वस्थादिविशेषोत्थपरिघोषस्वलक्षणाः //AP_338.005cd/ सत्त्वादिगुणसन्तानाज्जायन्ते परमात्मनः /AP_338.006ab/ रागाद्भवति शृङ्गारो रौद्रस्तैक्ष्णात् प्रजायते //AP_338.006cd/ वीरो ऽवष्टम्भजः सङ्कोचभूर्वीभत्स इष्यते /AP_338.007ab/ शृङ्गाराज्ज्यायते हासो रौद्रात्तु करुणो रसः //AP_338.007cd/ वीराच्चाद्भुतनिष्पत्तिः स्याद्वीभत्साद्भयानकः /AP_338.008ab/ शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः //AP_338.008cd/ वीभत्साद्भुतशान्ताख्याः स्वभावाच्चतुरो रसाः /AP_338.009ab/ लक्ष्मीरिव विना त्यागान्न वाणी भाति नीरसा //AP_338.009cd/ अपारे काव्यसंसारे कविरेव प्रजापतिः /AP_338.010ab/ यथा वै रोचते विश्वं तथेदं परिवर्तते //AP_338.010cd/ शृङ्गारी चेत् कविः काव्ये जातं रसमयं जगत् /AP_338.011ab/ स चेत् कविर्वीतरागो नीरसं व्यक्तमेव तत् //AP_338.011cd/ न भावहीनो ऽस्ति रसो न भावो रसवर्जितः /AP_338.012ab/ भावयन्ति रसानेभिर्भाव्यन्ते च रसा इति //AP_338.012cd/ स्थायिनो ऽष्टौ रतिमुखाः स्तम्भाद्या व्यभिचारिणः /AP_338.013ab/ मनो ऽनुकूले ऽनुभवः सुखस्य रतिरिष्यते //AP_338.013cd/ हर्षादिभिश् च मनसो विकाशो हास उच्यते /AP_338.014ab/ :p 206 चित्रादिदर्शनाच्चेतोवैक्लव्यं ब्रुवते भयम् //AP_338.014cd/ जुगुप्सा च पदार्थानां निन्दा दौर्भाग्यवाहिनां /AP_338.015ab/ विस्मयो ऽतिशयेनार्थदर्शनाच्चित्तविस्तृतिः //AP_338.015cd/ अष्टौ स्तम्भादयः सत्त्वाद्रजसस्तमसः परम् /AP_338.016ab/ स्तम्भश्चेष्टाप्रतीघातो भयरागाद्युपाहितः(1) //AP_338.016cd/ श्रमरागाद्युपेतान्तःक्षोभजन्म वपुर्जलं /AP_338.017ab/ स्वेदो हर्षादिभिर्देहोच्छासो ऽन्तःपुलकोद्गमः //AP_338.017cd/ हर्षादिजन्मवाक्सङ्गः स्वरभेदो भयादिभिः /AP_338.018ab/ मनोवैक्लव्यमिच्छन्ति शोकमिष्टक्षयादिभिः //AP_338.018cd/ क्रोधस्तैक्ष्णप्रबोधश् च प्रतिकूलानुकारिणि /AP_338.019ab/ पुरुषार्थसमाप्त्यार्थो यः स उत्साह उच्यते //AP_338.019cd/ चित्तक्षोभभवोत्तम्भो वेपथुः परिकीर्तितः /AP_338.020ab/ वैवर्ण्यञ्च विषादादिजन्मा कान्तिविपर्ययः //AP_338.020cd/ दुःखानन्दादिजन्नेत्रजलमश्रु च विश्रुतम् /AP_338.021ab/ इन्द्रयाणामस्तमयः प्रलयो लङ्घनादिभिः //AP_338.021cd/ वैराग्यादिर्मनःखेदो निर्वेद इति कथ्यते /AP_338.022ab/ mana÷pŬÃdijanmà च सादो ग्लानिः शरीरगा //AP_338.022cd/ शङ्कानिष्टागमोत्प्रेक्षा स्यादसूया च मत्सरः /AP_338.023ab/ मदिराद्युपयोगोत्थं मनःसंमोहनं मदः //AP_338.023cd/ क्रियातिशयजन्मान्तःशरीरोत्थक्लमः श्रमः /AP_338.024ab/ शृङ्गारादिक्रियाद्वेषश्चित्तस्यालस्यमुच्यते //AP_338.024cd/ :n 1 भयरागाद्युपस्थित इति ख.. :p 207 दैन्यं सत्त्वादपभ्रंशश्चिन्तार्थपरिभावनं /AP_338.025ab/ इतिकर्तव्यतोपायाद्रशनं मोह उच्यते //AP_338.025cd/ स्मृतिः स्यादनुभूतस्य वस्तुनः प्रतिविम्बनं /AP_338.026ab/ मतिरर्थपरिच्छेदस्तत्त्वज्ञानोपनायितः //AP_338.026cd/ vrŬÃnurÃgÃdibhava÷ सङ्कोचः कोपि चेतसः /AP_338.027ab/ भवेच्चपलातास्थैर्यं हर्षश्चित्तप्रसन्नता //AP_338.027cd/ आवेशश् च प्रतीकारः शयो वैधुर्यमात्मनः /AP_338.028ab/ कर्तव्ये प्रतिभाभ्रंशो जडतेत्यभिधीयते //AP_338.028cd/ इष्टप्राप्तेरूपचितः सम्पदाभ्युदयो धृतिः /AP_338.029ab/ गर्वाः परेष्ववज्ञानमात्मन्युत्कर्षभावना //AP_338.029cd/ भवेद्विषादो दैवादेर्विघातो ऽभीष्टवस्तुनि /AP_338.030ab/ autsukyamÅpsitÃprÃptervächayà तरला स्थितिः //AP_338.030cd/ चित्तेन्द्रियाणां स्तैमित्यमपस्मारो ऽचला स्थितिः /AP_338.031ab/ युद्धे बाधादिभीस्त्रासो वीप्सा चित्तचमत्कृतिः //AP_338.031cd/ क्रोधस्याप्रशमो ऽमर्षः प्रबोधश्चेतनोदयः /AP_338.032ab/ अवहित्थं भवेद्गुप्तिरिङ्गिताकारगोचरा //AP_338.032cd/ रोषतो गुरुवाग्दण्डपारुष्यं विदुरुग्रतां /AP_338.033ab/ ऊहो वितर्कःस्याद्व्याधिर्मनोवपुरवग्रहः //AP_338.033cd/ अनिबद्धप्रलापादिरुन्मादो मदनादिभिः /AP_338.034ab/ तत्त्वज्ञानादिना चेतःकषायो परमः शमः //AP_338.034cd/ कविभिर्योजनीया वै भावाः काव्यादिके रसाः /AP_338.035ab/ विभाव्यते हि रत्यादिर्यत्र येन विभाव्यते //AP_338.035cd/ विभावो नाम सद्वेधालम्बनोद्दीपनात्मकः /AP_338.036ab/ :p 208 रत्यादिभाववर्गो ऽयं यमाजीव्योपजायते //AP_338.036cd/ आलम्बनविभावो ऽसौ नायकादिभवस् तथा /AP_338.037ab/ धीरोदात्तो धीरोद्धतः स्याद्धीरललितस् तथा //AP_338.037cd/ धीरप्रशान्त इत्य् एवं चतुर्धा नायकः स्मृतः /AP_338.038ab/ अनुकूलो दक्षिणश् च शठो धृष्टः प्रवर्तितः //AP_338.038cd/ पीठमर्दो विटश् चैव विदूषक इति त्रयः /AP_338.039ab/ शृङ्गारे नर्मसचिवा नायकस्यानुनायकाः //AP_338.039cd/ पीठमर्दः सम्बलकः श्रीमांस्तद्वेशजो विटः /AP_338.040ab/ विदूषको वैहसिकस्त्वष्टनायकनायिकाः //AP_338.040cd/ स्वकीया परकीया च पुनर्भूरिति कौशिकाः /AP_338.041ab/ सामान्या न पुनर्भूरिरित्याद्या बहुभेदतः //AP_338.041cd/ उद्दिपनविभावास्ते संस्कारैर् विविधैः स्थितैः /AP_338.042ab/ आलम्बनविभावेषु भावानुद्वीपयन्ति ये //AP_338.042cd/ चतुःषष्टिकला द्वेधा कर्माद्यैर् गीतिकादिभिः /AP_338.043ab/ कुहकं स्मृतिरप्येषां प्रायो हासोपहारकः //AP_338.043cd/ आलम्बनविभावस्य भावैर् उद्बुद्धसंस्कृतैः /AP_338.044ab/ मनोवाग्बुद्धिवपुषां स्मृतीछाद्वेषयत्नतः //AP_338.044cd/ आरम्भ एव विदुषामनुभाव इति स्मृतः /AP_338.045ab/ स चानुभूयते चात्र भवत्युत निरुच्यते //AP_338.045cd/ मनोव्यापारभूयिष्ठो मन आरम्भ उच्यते /AP_338.046ab/ द्विविधः पौरुषस्त्रैण ईदृशो ऽपि प्रसिध्यति //AP_338.046cd/ शोभा विलासो माधुर्यं स्थैर्यं गाम्भीर्यमेव च /AP_338.047ab/ ललितञ्च तथौदार्यन्तेजो ऽष्टाविति पौरुषाः //AP_338.047cd/ :p 209 नीचनिन्दोत्तमस्पर्धा शौर्यं दाक्षादिकारणं /AP_338.048ab/ मनोधर्मे भवेच्छोभा शोभते भवनं यथा //AP_338.048cd/ भावो हावश् च हेला च शोभा कान्तिस्तथैव च /AP_338.049ab/ दीप्तिर्माधुर्यशौर्ये च प्रागल्भ्यं स्यादुदारता //AP_338.049cd/ स्थैर्यं गम्भीरता स्त्रीणां विभावा द्वादशेरिताः /AP_338.050ab/ भावो विलासो हावःस्याद्भावः किञ्चिच्च हर्षजः //AP_338.050cd/ वाचो युक्तिर्भवेद्वागारम्भो द्वादश एव सः /AP_338.051ab/ tatrÃbhëaïamÃlÃpa÷ प्रलापो वचनं वहु(1) //AP_338.051cd/ विलापो दुःखवचनमनुलापो ऽसकृद्वचः /AP_338.052ab/ संलाप उक्तप्रत्युक्तमपलापो ऽन्यथावचः //AP_338.052cd/ वार्ताप्रयाणं सन्देशो निर्देशः प्रतिपादनम् /AP_338.053ab/ तत्त्वदेशो ऽतिदेशो ऽयमपदेशो ऽन्यवर्णनम् //AP_338.053cd/ उपदेशश् च शिक्षावाक् व्याजोक्तिर्व्यपदेशकः /AP_338.054ab/ बोधाय एष व्यापारःसुबुद्ध्यारम्भ इष्यते /AP_338.054cd/ तस्य भेदास्त्रयस्ते च रीतिवृत्तिप्रवृत्तयः //AP_338.054ef/ :e इत्य् आग्नेये महापुराणे अलङ्कारे शृङ्गारादिरसनिरूपणं nÃmëÂatriæÓadadhikatriÓatatamo ऽध्यायः ॥ :n 1 मुहुरिति ख.. :p 210 % छप्तेर् {339} :Ó अथोनचत्वारिंशदधिकत्रिशततमो ऽध्यायः रीतिनिरूपणं अग्निरुचाच वाग्विद्यासम्प्रतिज्ञाने रीतिः सापि चतुर्विधा /AP_339.001ab/ päcÃlÅ गौडदेशीया वैदर्भी लाटजा तथा //AP_339.001cd/ उपचारयुता मृद्वी päcÃlÅ ह्रस्वविग्रहा /AP_339.002ab/ अनवस्थितसन्दर्भा गौडीया दीर्घविग्रहा //AP_339.002cd/ उपचारैर् न बहुभिरुपचारैर् विवर्जिता /AP_339.003ab/ नातिकोमलसन्दर्भा वैदर्भी मुक्तविग्रहा //AP_339.003cd/ लाटीया स्फुटसन्धर्भा नातिविस्फुरविग्रहा /AP_339.004ab/ परित्यक्तापि भूयोभिरुपचारैर् उदाहृता //AP_339.004cd/ क्रियास्वविषमा वृत्तिर्भारत्यारभटी तथा /AP_339.005ab/ कौशिकी सात्वती चेति सा चतुर्धा प्रतिष्ठिता //AP_339.005cd/ वाक्प्रधाना नरप्राया स्त्रीयुक्ता प्राकृतोक्तिता /AP_339.006ab/ भरतेन प्रणीतत्वाद् भारती रीतिरुच्यते //AP_339.006cd/ चत्वार्यङ्गानि भारत्या वीथी प्रहसनन्तथा /AP_339.007ab/ प्रस्तावना नाटकादेर्वीथ्यङ्गाश् च त्रयोदश //AP_339.007cd/ उद्घातकं तथैव स्याल्लपितं स्याद्द्वितीयकम् /AP_339.008ab/ असत्प्रलापो वाक्श्रेणी(1) नालिका विपणन्तथा //AP_339.008cd/ व्याहारस्तिमतञ्चैव(2) छलावस्कन्दिते तथा /AP_339.009ab/ :n 1 वाग्वेणीति क.. , ञ.. , ट.. च 2 व्याहारस्त्रिगतञ्चैवेति ख.. :p 211 गण्डो ऽथ मृदवश् चैव त्रयोदशमथाचितम् //AP_339.009cd/ तापसादेः प्रहसनं परिहासपरं वचः /AP_339.010ab/ मायेन्द्रजालयुद्धादिबहुलारभटी स्मृता /AP_339.010cd/ मङ्क्षिप्तकारपातौ च(1) वस्तूत्थापनमेव च //AP_339.010ef/ :e इत्य् आग्नेये महापुराणे अलङ्कारे रीतिनिरूपणं नामोनचत्वारिंशदधिकत्रिशततमो ऽध्यायः % छप्तेर् {340} :Ó अथ चत्वारिंशदधिकत्रिशततमो ऽध्यायः नृत्यादावङ्गकर्मनिरूपणं अग्निर् उवाच चेष्टाविशेषमप्यङ्गप्रत्यङ्गे कर्म चानयोः /AP_340.001ab/ शरीरारम्भमिच्छन्ति प्रायः पूर्वो ऽवलाश्रयः //AP_340.001cd/ लीला विलासो विछित्तिर्विभ्रमं किलकिञ्चितं /AP_340.002ab/ मोट्टायितं कुट्टमितं विव्वोको ललितन्तथा //AP_340.002cd/ विकृतं krŬitaæ केलिरिति द्वादशधैव सः /AP_340.003ab/ लीलेष्टजनचेष्टानुकरणं संवृतक्षये //AP_340.003cd/ विशेषान् दर्शयन् किञ्चिद्विलासः सद्भिरिष्यते /AP_340.004ab/ हसितक्रान्दितादीनां सङ्करः किलकिञ्चितं //AP_340.004cd/ विकारः कोपि विव्वोको ललितं सौकुमार्यतः /AP_340.005ab/ शिरः पाणिरुरः पार्श्वङ्कटिरङ्घ्रिरिति क्रमात् //AP_340.005cd/ अङ्गानि भ्रूलतादीनि प्रत्यङ्गान्यभिजानते /AP_340.006ab/ :n 1 सङ्क्षिप्तकरपातौ चेति ज.. :p 212 अङ्गप्रत्यङ्गयोः कर्म प्रयत्नजनितं विना //AP_340.006cd/ न प्रयोगः क्वचिन्मुख्यन्तिरश्चीनञ्च तत् क्वचित् /AP_340.007ab/ आकम्पितं कम्पितञ्च(1) धूतं विधूतमेव च //AP_340.007cd/ परिवाहितमाधूतमवधूतमथाचितं /AP_340.008ab/ निकुञ्चितं परावृत्तमुत्क्षिप्तञ्चाप्यधोगतम् //AP_340.008cd/ ललितञ्चेति विज्ञेयं त्रयोदशविधं शिरः /AP_340.009ab/ भ्रूकर्म सप्तधा ज्ञेयं पातनं भ्रूकुटीमुखं //AP_340.009cd/ दृष्तिस्त्रिधा रमस्थायिसञ्चारिप्रतिबन्धना /AP_340.010ab/ षट्त्रिंशद्भेदविधुरा रसजा तत्र cëÂadhà //AP_340.010cd/ नवधा तारकाकर्म भ्रमणञ्चलनादिकं /AP_340.011ab/ षोढा च नासिका ज्ञेया निश्वासो नवधा मतः //AP_340.011cd/ षोटौष्ठकर्मकं पापं सप्तधा चिवुकक्रिया /AP_340.012ab/ कलुषादिमुखं षोढा ग्रीवा नवविधा स्मृता //AP_340.012cd/ असंयुतः संयुतश् च भूम्ना हस्तः प्रमुच्यते /AP_340.013ab/ पताकस्त्रिपाताकश् च तथा वै कर्तरीमुखः //AP_340.013cd/ अर्धचन्द्रोत्करालश् च शुकतुण्डस्तथैव च /AP_340.014ab/ सुष्टिश् च शिखरश् चैव कपित्थः खेटकामुखः //AP_340.014cd/ सूच्यास्यः पद्मकोषो हि शिराः समृगशीर्षकाः /AP_340.015ab/ कांमूलकालपद्मौ(2)* च चतुरभ्रमरौ तथा //AP_340.015cd/ हंसास्यहंसपक्षौ च सन्दंशमुकुलौ तथा /AP_340.016ab/ :n 1 आकल्पितं कल्पितञ्चेति ख.. 2 काङ्गूलकालपद्माविति ञ.. कांमूलकालपद्मौ काङ्गूलकालपद्मौ एतत्पाठद्वयं न समीचीनं :p 213 urïanÃbhastÃmracƬaÓ चतुर्विंशतिरित्यमी //AP_340.016cd/ असंयुतकराः प्रोक्ताः संयुतास्तु त्रयोदश /AP_340.017ab/ अञ्जलिश् च कपोतश् च कर्कटः स्वस्तिकस् तथा //AP_340.017cd/ कटको वर्धमानश्चाप्यसङ्गो निषधस् तथा /AP_340.018ab/ दोलः पुष्पपुटश् चैव तथा मकर एव च //AP_340.018cd/ गजदन्तो वहिस्तम्भो वर्धमानो ऽपरे कराः /AP_340.019ab/ उरः पञ्चविधं स्यात्तु आभुग्ननर्तनादिकम् //AP_340.019cd/ उदरन्दुरतिक्षामं खण्डं पूर्णमिति त्रिधा /AP_340.020ab/ पार्श्वयोः पञ्चकर्माणि जङ्घाकर्म च पञ्चधा /AP_340.020cd/ अनेकधा पादकर्म नृत्यादौ नाटके स्मृतम् //AP_340.020ef/ :e इत्य् आग्नेये महापुराणे अलङ्कारे नृत्यादावङ्गकर्मनिरूपणम् नाम चत्वरिंशदधिकत्रिशततमो ऽध्यायः ॥ % छप्तेर् {341} :Ó अथैकचत्वारिंशदधिकत्रिशततमो ऽध्यायः अभिनयादिनिरूपणं अग्निर् उवाच आभिमुख्यन्नयन्नर्थान्विज्ञेयो ऽभिनयो बुधैः /AP_341.001ab/ चतुर्धा सम्भवः सत्त्ववागङ्गाहरणाश्रयः //AP_341.001cd/ स्तम्भादिः सात्त्विको वागारम्भो वाचिक आङ्गिकः /AP_341.002ab/ शरीरारम्भ आहार्यो बुद्ध्यारम्भप्रवृत्तयः //AP_341.002cd/ रसादिविनियोगो ऽथ कथ्यते ह्य् अभिमानतः /AP_341.003ab/ तमन्तरेण सर्वे षामपार्थैव स्वतन्त्रता //AP_341.003cd/ सम्भोगो विप्रलम्भश् च शृङ्गारो द्विविधः स्मृतः /AP_341.004ab/ :p 214 प्रच्छन्नश् च प्रकाशश् च तावपि द्विविधौ पुनः //AP_341.004cd/ विप्रलम्भाभिधानो यः शृङ्गारः स चतुर्विधः /AP_341.005ab/ पूर्वानुरागानाख्यः प्रवामकरुणात्मकः //AP_341.005cd/ एतेभ्यो ऽन्यतरं जायमानमम्भोगलक्षणम् /AP_341.006ab/ विवर्तते चतुर्धैव न च प्रागतिवर्तते //AP_341.006cd/ स्त्रीपुंसयोस्तदुदयस्तस्य निर्विर्तिका रतिः /AP_341.007ab/ निखिलाः सात्त्विकास्तत्र वैवर्ण्यप्रलयौ विना //AP_341.007cd/ धर्मार्थकाममोक्षैश् च शृङ्गार उपचीयते /AP_341.008ab/ आलम्वनविशेषैश् च तद्विशेषैर् निरन्तरः //AP_341.008cd/ शृङ्गारं द्विविधं विद्याद्वाङ्नेपथ्यक्रियात्मकम् /AP_341.009ab/ हासश् च तुर्विधो ऽलक्ष्यदन्तः स्मित इतीरितः //AP_341.009cd/ किञ्चिल्लक्षितदन्ताग्रं हसितं फुल्ललोचनम् /AP_341.010ab/ विहसितं सस्वनं स्याज्जिह्मोपहसितन्तु तत् //AP_341.010cd/ सशब्दं पापहसितमशब्दमतिहासितं /AP_341.011ab/ यश्चासौ करुणो नाम स रसस्त्रिविधो भवेत् //AP_341.011cd/ धर्मोपघातजश्चित्तविलासजनितस् तथा /AP_341.012ab/ शोकः शोकाद्भवेत् स्थायी कः स्थायी पूर्वजो मतः //AP_341.012cd/ अङ्गनेपथ्यवाक्यैश् च रौद्रो ऽपि त्रिविधो रसः /AP_341.013ab/ तस्य निर्वर्तकः क्रोधः स्वेदो romäcavapathu÷ //AP_341.013cd/ दानवीरो धर्मवीरो युद्धवीर इति त्रयम् /AP_341.014ab/ वीरस्तस्य च निष्पत्तिहेतुरुत्साह इष्यते //AP_341.014cd/ आरम्भेषु भवेद्यत्र वीरमेवानुवर्तते /AP_341.015ab/ :p 215 भयानको नाम रसस्तस्य निर्वर्तकं भयं //AP_341.015cd/ उद्वेजनः क्षोभणश् च वीभत्सो द्विविधः स्मृतः /AP_341.016ab/ उद्वेजनः स्यात् प्लुत्याद्यैः क्षोभणो रुधिरादिभिः //AP_341.016cd/ जगुप्सारम्भिका तस्य सात्त्विकांशो निवर्तते /AP_341.017ab/ काव्यशोभाकरान् धर्मानलङ्कारान् प्रचक्ष्यते //AP_341.017cd/ अलङ्करिष्णवस्ते च शब्दमर्थमुभौ त्रिधा /AP_341.018ab/ ये व्युत्पत्त्यादिना शब्दमलङ्कर्तुमिह क्षमाः //AP_341.018cd/ शब्दालङ्कारमाहुस्तान् काव्यमीमांसका विदः /AP_341.019ab/ छाया मुद्रा तथोक्तिश् च युक्तिर्गुम्फनया सह //AP_341.019cd/ वाकोवाक्यमनुप्रासश्चित्रं दुष्करमेव च /AP_341.020ab/ ज्णेया नवालङ्कृतयः शब्दानामित्यसङ्करात् //AP_341.020cd/ तत्रान्योक्तेरनुकृतिश्छाया सापि चत्रुव्विधा /AP_341.021ab/ लोकच्छेकार्भकोक्तीनामेकोक्तेरनुकारतः //AP_341.021cd/ आभाणकोक्तिर्लोकोक्तिः सर्वसामान्य एव ताः /AP_341.022ab/ यानुधावति लोकोक्तिश्छायामिच्छन्ति तां बुधाः //AP_341.022cd/ छेका विदग्धा वैदग्ध्यं कलासु कुशला मतिः /AP_341.023ab/ तामुल्लिखन्ती छेकोक्तिश्छाया कविभिरिष्यते //AP_341.023cd/ अव्युत्पन्नोक्तिरखिलैर् अर्भकोक्त्योपलक्ष्यते /AP_341.024ab/ तेनार्भकोक्तिश्छाया तन्मात्रोक्तिमनुकुर्वती //AP_341.024cd/ विप्लुताक्षरमश्लीलं वचो मत्तस्य तादृशी /AP_341.025ab/ या सा भवति मत्तोक्तिश्छायोक्ताप्यतिशोभते //AP_341.025cd/ अभिप्रायविशेषेण कविशक्तिं विवृण्वती /AP_341.026ab/ :p 216 मुत्प्रदायिनीति सा मुद्रा सैव शय्यापि नो मते //AP_341.026cd/ उक्तिः सा कथ्यते यस्यामर्थको ऽप्युपपत्तिमान् /AP_341.027ab/ लोकयात्रार्थविधिना धिनोति हृदयं सतां //AP_341.027cd/ उभौ विधिनिषेधौ च नियमानियमावपि /AP_341.028ab/ विकल्पपरिसङ्ख्ये च तदीयाः षडथोक्तयः //AP_341.028cd/ अयुक्तयोरिव मिथो वाच्यवाचकयोर्द्वयोः /AP_341.029ab/ योजनायै कल्प्यमाना युक्तिरुक्ता मनीषिभिः //AP_341.029cd/ पदञ्चैव पदार्थश् च वाक्यं वाक्यर्थमेव च /AP_341.030ab/ विषयो ऽस्त्याः प्रकरणं प्रपञ्चश्चेति षड्विधः //AP_341.030cd/ गुम्फना रचनाचर्या शब्दार्थक्रमगोचरा /AP_341.031ab/ शब्दानुकारादर्थानुपूर्वार्थेयं क्रमात्त्रिधा //AP_341.031cd/ उक्तिप्रत्युक्तिमद्वाक्यं वाकोवाक्यं द्विधैव तत् /AP_341.032ab/ ऋजुवक्रोक्तिभेदेन तत्राद्यं सहजं वचः //AP_341.032cd/ सा पूर्वप्रश्निका प्रश्नपूर्विकेति द्विधा भवेत् /AP_341.033ab/ वक्रोक्तिस्तु भवेड्भङ्ग्या काकुस्तेन कृता द्विधा //AP_341.033cd/ :e इत्य् आग्नेये महापुराणे अलङ्कारे अभिनयादिनिरूपणं नामैकचत्वारिंशदधिकत्रिशततमो ऽध्यायः :p 217 % छप्तेर् {342} :Ó अथ द्विचत्वारिंशदधिकत्रिशततमो ऽध्यायः शब्दालङ्काराः अग्निरुचाच स्यादावृत्तिरनुप्रासो वर्णानां पदवाक्ययोः /AP_342.001ab/ एकवर्णानेकवर्णावृत्तेर्वर्णगुणो द्विधा //AP_342.001cd/ एकवर्णगतावृत्तेर्जायन्ते पञ्च वृत्तयः /AP_342.002ab/ मधुरा ललिता प्रौटा भद्रा परुषया सह //AP_342.002cd/ मधुरायाश् च वर्गन्तादधो वर्ग्या रणौ स्वनौ(1) /AP_342.003ab/ ह्रस्वस्वरेणान्तरितौ संयुक्तत्वं नकारयोः //AP_342.003cd/ न कार्या वर्ग्यवर्णानामावृत्तिः पञ्चमाधिका /AP_342.004ab/ महाप्राणोष्मसंयोगप्रविमुक्तलघूत्तरौ(2) //AP_342.004cd/ ललिता बलभूयिष्ठा(3) प्रौटा या पणवर्गजा /AP_342.005ab/ ऊर्ध्वं रेफेण युज्यन्ते नटवर्गोनपञ्चमाः //AP_342.005cd/ भद्रायां परिशिष्टाः स्युः परुषा साभिधीयते /AP_342.006ab/ भवन्ति यस्यामूष्माणः संयुक्तास्तत्तदक्षरैः //AP_342.006cd/ अकारवर्जमावृत्तिः स्वराणामतिभूयसी /AP_342.007ab/ अनुस्वारविसर्गौ च पारुष्याय निरन्तरौ //AP_342.007cd/ शषसा रेफसंयुक्ताश्चाकारश्चापि भूयसा /AP_342.008ab/ :n 1 रशौ घनाविति ञ.. 2 महाप्राणोष्मसंयोगादवियुक्तलघूत्तराविति ट.. 3 ललिता वनभूयिष्ठेति ख.. / ललिता वत्सभूयिष्ठेति ट.. :p 218 antasthÃbhinnamÃbhyäca हः पारुष्याय संयुतः //AP_342.008cd/ अन्यथापि गुरुर्वर्णः संयुक्तेपरिपन्थिनि /AP_342.009ab/ पारुष्यायादिमांस्तत्र पूजिता न तु पञ्चमो //AP_342.009cd/ क्षेपे शब्दानुकारे च परुषापि प्रयुज्यते /AP_342.010ab/ कर्णाटी कौन्तली कौन्ती कौङ्कणी वामनासिका(1) //AP_342.010cd/ द्रावणी माधवी पञ्चवर्णान्तस्थोष्मभिः क्रमात् /AP_342.011ab/ अनेकवर्णावृत्तिर्या भिन्नार्थप्रतिपादिका //AP_342.011cd/ यमकं साव्यपेतञ्च व्यपेतञ्चेति तद्द्विधा /AP_342.012ab/ आनन्तर्यादव्यपेतं व्यपेतं व्यवधानतः //AP_342.012cd/ द्वैविध्येनानयोः स्थानपादभेदाच्चतुर्विधम् /AP_342.013ab/ आदिपादादिमध्यान्तेष्वेकद्वित्रिनियोगतः //AP_342.013cd/ सप्तधा सप्तपूर्वेण(2) चेत् पादेनोत्तरोत्तरः /AP_342.014ab/ एकद्वित्रिपदारम्भस्तुल्यः षोढा तदापरं //AP_342.014cd/ तृतीयं त्रिविधं पादस्यादिमध्यान्तगोचरम् /AP_342.015ab/ पादान्तयमकञ्चैव käcÅyamakameva च //AP_342.015cd/ संसर्गयमकञ्चैव(3) विक्रान्तयमकन्तथा /AP_342.016ab/ पादादियमकञ्चैव तथाम्रेडितमेव च //AP_342.016cd/ चतुर्व्यवसितञ्चैव मालायमकमेव च /AP_342.017ab/ दशधा यमकं श्रेष्ठं तद्भेदा बहवो ऽपरे //AP_342.017cd/ स्वतन्त्रस्यान्यतन्त्रस्य पदस्यावर्तना द्विधा /AP_342.018ab/ :n 1 बालवासिकेति ख.. , ट.. च । वनवासिकेति ञ.. 2 पूर्वपूर्वेणेति ज.. , ञ.. , ट.. च 3 सम्बन्धयमकश् चैवेति ख.. :p 219 भिन्नप्रयोजनपदस्यावृत्तिं मनुजा विदुः //AP_342.018cd/ द्वयोरावृत्तपदयोः समस्ता स्यात्समासतः /AP_342.019ab/ असमासात्तयोर्व्यस्ता पादे त्वेकत्र विग्रहात् //AP_342.019cd/ वाक्यस्यावृत्तिरप्येवं यथासम्भवमिष्यते /AP_342.020ab/ अलङ्काराद्यनुप्रासो लघुमध्येवमर्हणात्(1) * //AP_342.020cd/ यया कयाचिद्वृत्या यत् समानमनुभूयते /AP_342.021ab/ तद्रूपादिपदासत्तिः सानुप्रसा रसावहा //AP_342.021cd/ गोष्ठ्यां कुतूहलाध्यायी वाग्बन्धश्चित्रमुच्यते /AP_342.022ab/ प्रश्नः प्रहेलिका गुप्तं च्युतदत्ते तथोभयम् //AP_342.022cd/ समस्या सप्त तद्भेदा नानार्थस्यानुयोगतः /AP_342.023ab/ यत्र प्रदीयते तुल्यवर्णविन्यासमुत्तरं //AP_342.023cd/ स प्रश्नः स्यादेकपृष्टद्विपृष्टोत्तरभेदतः /AP_342.024ab/ द्विधैकपृष्टो द्विविधः समस्तो व्यस्त एव च //AP_342.024cd/ द्वयोरप्यर्थयोर्गुह्यमानशब्दा प्रहेलिका /AP_342.025ab/ सा द्विधार्थो च शाब्दी च तत्रार्थी चार्थबोधतः //AP_342.025cd/ शब्दावबोधतः शाब्दी प्राहुः षोढा प्रहेलिकां /AP_342.026ab/ यस्मिन् गुप्ते ऽपि वाक्याङ्गे भाव्यर्थो ऽपारमार्थिकः //AP_342.026cd/ तदङ्गविहिताकाङ्क्षस्तद्गुप्तं gƬhamapyada÷ /AP_342.027ab/ यत्रार्थान्तरनिर्भासो वाक्याङ्गच्यवनादिभिः //AP_342.027cd/ तदङ्गविहिताकाङ्क्षस्तच्चुतं स्याच्चतुर्विधम् /AP_342.028ab/ :n 1 लघुमप्येवमर्हणादिति ट.. / लघुमध्येव वर्हणादिति ज.. लघुमध्येवमर्हणात्, लघुमप्येवमर्हणात्, लघुमध्येव वर्हणात् एतत् पाठत्रयं न सम्यक् प्रतिभाति :p 220 स्वरव्यञ्जनविन्दूनां विसर्गस्य च विच्युतेः //AP_342.028cd/ दत्तेपि यत्र वाक्याङ्गे द्वितीयोर्थः प्रतीयते /AP_342.029ab/ दत्तन्तदाहुस्तद्भेदाः स्वराद्यैः पूर्ववन्मताः //AP_342.029cd/ अपनीताक्षरस्थाने न्यस्ते वर्णान्तरे ऽपि च /AP_342.030ab/ भासते ऽर्थान्तरं यत्र च्युतदत्तं तदुच्यते //AP_342.030cd/ सुश्लिष्टपद्यमेकं यन्नानाश्लोकांशनिर्मितम् /AP_342.031ab/ सा ममस्या परस्यात्मपरयोः कृतिसङ्करात् //AP_342.031cd/ दुःखेन कृतमत्यर्थं कविसामर्थ्यसूचकम् /AP_342.032ab/ दुष्करं नीरसत्वेपि विदग्धानां महोत्सवः //AP_342.032cd/ नियमाच्च विदर्भाच बन्धाच्च भवति त्रिधा /AP_342.033ab/ कवेः प्रतिज्ञा निर्माणरम्यस्य नियमः स्मृतः //AP_342.033cd/ स्थानेनापि स्वरेणापि व्यञ्जनेनापि स त्रिधा /AP_342.034ab/ विकल्पः प्रातिलोम्यानुलोम्यादेवाभिधीयते //AP_342.034cd/ प्रतिलोम्यानुलोम्यञ्च शब्देनार्थेन जायते /AP_342.035ab/ अनेकधावृत्तवर्णविन्यासैः शिल्पकल्पना //AP_342.035cd/ तत्तत्प्रसिद्धवस्तूनां बन्ध इत्य् अभिधीयते /AP_342.036ab/ गोमूत्रिकार्धभ्रमणे सर्वतोभद्रमम्बुजम् //AP_342.036cd/ चक्रञ्चक्राब्जकं दण्डो मुरजाश्चेति cëÂadhà /AP_342.037ab/ प्रत्यर्धं प्रतिपादं स्यादेकान्तरसमाक्षरा //AP_342.037cd/ द्विधा गोमूत्रिकां पूर्वामाहुरश्वपदां परे /AP_342.038ab/ अन्त्याङ्गोमूत्रिकां धेनुं जालबन्धं(1) वदन्ति हि //AP_342.038cd/ अर्धाभ्यामर्धपादैश् च कुर्याद्विन्यासमेतयोः /AP_342.039ab/ :n 1 जानुबन्धमिति क.. , ख.. च :p 221 न्यस्तानामिह वर्णानामधोधः क्रमभागिनां //AP_342.039cd/ अधोधःस्थितवर्णानां यावत्तूर्यपदन्नयेत् /AP_342.040ab/ तुर्यपादान्नयेदूर्ध पादार्धं प्रातिलोम्यतः //AP_342.040cd/ तदेव सर्वतोभद्रं त्रिविधं सरसीरुहं /AP_342.041ab/ चतुष्पत्रं ततो विघ्नं चतुष्पत्रे उभे अपि //AP_342.041cd/ अथ प्रथमपादस्य मूर्धन्यस्त्रिपदाक्षरं /AP_342.042ab/ सर्वेषामेव पादानामन्ते तदुपजायते //AP_342.042cd/ प्राक्पदस्यान्तिमं प्रत्यक् पादादौ प्रातिलोम्यतः /AP_342.043ab/ अन्त्यपादान्तिमञ्चाद्यपादादावक्षरद्वयं //AP_342.043cd/ चतुश्छदे भवेदष्टच्छदे वर्णत्रयं पुनः /AP_342.044ab/ स्यात् षोडशच्छदे त्वेकान्तरञ्चेदेकमक्षरं //AP_342.044cd/ कर्णिकां तोलयेदूर्ध्वं पत्राकाराक्षरावलिं /AP_342.045ab/ प्रवेशयेत् karïikÃyäcatu«patrasaroruhe //AP_342.045cd/ कर्णिकायां लिखेदेकं द्वे द्वे दिक्षु विदिक्षु च /AP_342.046ab/ प्रवेशनिर्गमौ दिक्षु कुर्यादष्टच्छदे ऽम्बुजे //AP_342.046cd/ विश्वग्विषमवर्णानां तावत् पत्राबलीजुषां /AP_342.047ab/ मध्ये समाक्षरन्यासःसरोजे षोडशच्छदे //AP_342.047cd/ द्विधा चक्रं चतुररं षडरन्तत्र चादिमं /AP_342.048ab/ पूर्वार्धे सदृशा वर्णाः पादप्रथमपञ्चमाः //AP_342.048cd/ अयुजो ऽश्वयुजश् चैव तुर्यावप्यष्टमावपि /AP_342.049ab/ तस्योपपादप्राक्प्रत्यगरेषु च यथाक्रमं //AP_342.049cd/ स्यात्पादार्धचतुष्कन्तु नाभौ तस्याद्यमक्षरं /AP_342.050ab/ पश्चिमारावधि नयेन्नेमौ शेषे पदद्वयी //AP_342.050cd/ :p 222 तृतीयं तुर्यपादान्ते प्रथमौ सदृशावुभौ /AP_342.051ab/ वर्णौ पादत्रयस्यापि दशमः सदृशो यदि //AP_342.051cd/ प्रथमे चरमे तस्य षड्तर्णाः पथिमे यदि /AP_342.052ab/ भवन्ति द्व्यन्तरं तर्हि वृहच्च क्रमुदाहृतं //AP_342.052cd/ सम्मुखारद्वये पादमेकैकं क्रमशो लिखेत् /AP_342.053ab/ नाभौ तु वर्णं दशमं नेमौ तूर्यपदन्नयेत् //AP_342.053cd/ श्लोकस्याद्यन्तदशमाः समा आद्यन्तिमौ युजोः /AP_342.054ab/ आदौ वर्णः समौ तुर्यपञ्चमावाद्यतर्ययोः //AP_342.054cd/ द्वितीयप्रातिलोम्येन तृतीयं जायते यदि /AP_342.055ab/ पदं विदध्यात् पत्रस्य दण्डश् चक्राब्जकं कृतेः //AP_342.055cd/ द्वितीयौ प्राग्दले तुल्यौ सप्तमौ च तथापरौ /AP_342.056ab/ सदृशावुत्तरदलौ द्वितीयाभ्यामथार्धयोः //AP_342.056cd/ द्वितीयषष्ठाः सदृशाश् चतुर्थपञ्चमावपि /AP_342.057ab/ आद्यन्तपादयोस्तुल्यौ परार्धसप्तमावपि //AP_342.057cd/ समौ तुर्यं पञ्चमन्तु क्रमेण विनियोजयेत् /AP_342.058ab/ तुर्यौ योज्यौ तु तद्वच्च दलान्ताः क्रमपादयोः //AP_342.058cd/ अर्धयोरन्तिमाद्यौ तु मुरजे सदृशावभौ /AP_342.059ab/ पादार्धपतितो वर्णः प्रातिलोम्यानुलोमतः //AP_342.059cd/ अन्तिमं परिबध्नीयाद्यावत्तुर्यमिहादिमत् /AP_342.060ab/ पादात्तुर्याद्यदेवाद्यं नवमात् षोडशादपि //AP_342.060cd/ अक्षरात् पुटके मध्ये मध्ये ऽक्षरचतुष्टयम् /AP_342.061ab/ कृत्वा कुर्याद्यथैतस्य मुरजाकारता भवेत् //AP_342.061cd/ द्वितीयं cakraÓÃrdÆlavikrŬitakasampadam /AP_342.062ab/ :p 223 गोमूत्रिका सर्ववृत्तैर् अन्ये बन्धास्त्वनुष्टुभा //AP_342.062cd/ नामधेयं यदि न चेदमीषु कविकाव्ययोः /AP_342.063ab/ मित्रधेयाभितुष्यन्ति नामित्रः खिद्यते तथा //AP_342.063cd/ वाणवाणासनव्योमखड्गमुद्गरशक्तयः /AP_342.064ab/ द्विचतुर्थत्रिशृङ्गाटा दम्भोलिमुषलाङ्कुशाः //AP_342.064cd/ पदं रथस्य नागस्य पुष्करिण्यसिपुत्रिका /AP_342.065ab/ एते बन्धास् तथा चान्ये एवं ज्ञेयाः स्वयं बुधैः //AP_342.065cd/ :e इत्य् आग्नेये महापुराणे अलङ्कारे शब्दालङ्कारनिरूपणं नाम द्विचत्वारिंशदधिकत्रिशततमो ऽध्यायः % छप्तेर् {343} :Ó अथ त्रिचत्वारिंशदधिकत्रिशततमो ऽध्यायः अर्थालङ्काराः अग्निर् उवाच अलङ्करणमर्थानामर्थालङ्कार इष्यते /AP_343.001ab/ तं विना शब्दसौन्दर्यमपि नास्ति मनोहरम् //AP_343.001cd/ अर्थालङ्काररहिता विधवेव(1) सरस्वती /AP_343.002ab/ स्वरूपमथ सादृश्यमुत्प्रेक्षातिशयावपि //AP_343.002cd/ विभावना विरोधश् च हेतुश् च सममष्टधा /AP_343.003ab/ स्वभाव एव भावानां स्वरूपमभिधीयते //AP_343.003cd/ निजमागन्तुकञ्चेति द्विविधं तदुदाहृतम् /AP_343.004ab/ सांसिद्धिकं नियं नैमित्तिकमागन्तुकं तथा //AP_343.004cd/ :n 1 विधुरेवेति ख.. , ट.. च :p 224 सादृश्यं धर्मसामान्यमुपमा रूपकं तथा /AP_343.005ab/ महोक्त्यर्थान्तरन्यासाविति स्यात्तु चतुर्विधम् //AP_343.005cd/ उपमा नाम सा यस्यामुपमानोपमेययोः /AP_343.006ab/ सत्ता चान्तरसामान्ययोगित्वेपि विवक्षितं //AP_343.006cd/ किञ्चिदादाय सारूप्यं लोकयात्रा प्रवर्तते /AP_343.007ab/ समासेनासमासेन सा द्विधा प्रतियोगिनः //AP_343.007cd/ विग्रहादभिधानस्य ससमासान्यथोत्तरा /AP_343.008ab/ उपमाद्योतकपदेनोपमेयपदेनच //AP_343.008cd/ tÃbhyäca विग्रहात्त्रेधा ससमासान्तिमात् त्रिधा /AP_343.009ab/ विशिष्यमाणा उपमा भवन्त्यष्टादश स्फुटाः //AP_343.009cd/ यत्र साधारणो धर्मः कथ्यते गम्यते ऽपि वा /AP_343.010ab/ ते धर्मवस्तुप्राधान्याद्धर्मवस्तूपमे उभे //AP_343.010cd/ तुल्यमेवोपमीयेते यत्रान्योन्येन धर्मिणौ /AP_343.011ab/ परस्परोपमा सा स्यात् प्रसिद्धेरन्यथा तयोः //AP_343.011cd/ विपरीतोपमा सा स्याद्व्यावृत्तेर् नियमोपमा /AP_343.012ab/ अन्यत्राप्यनुवृत्तेस्तु भवेदनियमोपमा //AP_343.012cd/ समुच्चयोपमातो ऽन्यधर्मवाहुल्यकीर्तनात् /AP_343.013ab/ वहोर्धम्मस्य साम्येपि वैलक्ष्ण्यं विवक्षितं //AP_343.013cd/ यदुच्यते ऽतिरिक्तत्वं व्यतिरेकोपमा तु सा /AP_343.014ab/ यत्रोपमा स्याद्वहुभिः सदृशैः सा बहूपमा //AP_343.014cd/ धर्माः प्रत्युपमानञ्चेदन्ये मालोपमैव sÃAP_343.015ab/ उपमानविकारेण तुलना विक्रियोपमा //AP_343.015cd/ त्रिलोक्यासम्भवि किमप्यारोप्य प्रतियोगिनि /AP_343.016ab/ :p 225 कविनोपमीयते या प्रथते साद्भुतोपमा //AP_343.016cd/ प्रतियोगिनमारोप्य तदभेदेन कीर्तनम् /AP_343.017ab/ उपमेयस्य सा मोहोपमासौ भ्रान्तिमद्वचः //AP_343.017cd/ उभयोर्धर्मिणोस्तथ्यानिश् चयात् संशयोपमा /AP_343.018ab/ उपमेयस्य संशय्य निश् चयान्निश् चयोपमा //AP_343.018cd/ वाक्यार्थनैव वाक्यार्थोपमा स्यादुपमानतः /AP_343.019ab/ आत्मनोपमानादुपमा साधारण्यतिशायिनी //AP_343.019cd/ उपमेयं यद्न्यस्य तद्न्यस्योपमा मता /AP_343.020ab/ यद्युत्तरोत्तरं याति तदासौ गगनोपमा(1) //AP_343.020cd/ प्रशंसा चैव निन्दा च कल्पिता सदृशी तथा /AP_343.021ab/ किञ्चिच्च सदृशी ज्ञेया उपमा पञ्चधा पुरः //AP_343.021cd/ उपमानेन यत्तत्वमुपमेयस्य रूप्यते /AP_343.022ab/ गुणानां समतां दृष्ट्वा रूपकं नाम तद्विदुः //AP_343.022cd/ उपमैव तिरोभूतभेदा रूपकमेव वा /AP_343.023ab/ सहोक्तिः सहभावेन कथनं तुल्यधर्मिणां //AP_343.023cd/ भवेदर्थान्तरन्यासः सादृश्येनोत्तरेण सः /AP_343.024ab/ अन्यथोपस्थिता वृत्तिश्चेतनस्येतरस्य च //AP_343.024cd/ अन्यथा मन्यते यत्र तामुत्प्रेक्षां प्रचक्षते /AP_343.025ab/ लोकसीमान्वृत्तस्य वस्तुधर्मस्य कीर्तनम् //AP_343.025cd/ भवेदतिशयो नाम सम्भवासम्भवाद्द्विधा /AP_343.026ab/ गुणजातिक्रियादीनां यत्र वैकल्यर्दर्शनं //AP_343.026cd/ विशेषदर्शनायैव सा विशेषोक्तिरुच्यते /AP_343.027ab/ :n 1 पवनोपमेति ख.. / गमनोपमेति क.. , ट.. च :p 226 प्रसिद्धहेतुव्यावृत्या यत् किञ्चित् कारणान्तरम् //AP_343.027cd/ यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना /AP_343.028ab/ सङ्गतीकरणं युक्त्या यदसंगच्छमानयोः //AP_343.028cd/ विरोधपूर्वकत्वेन तद्विरोध इति स्मृतं /AP_343.029ab/ सिसाधयिषितार्थस्य हेतुर्भवति साधकः //AP_343.029cd/ कारको ज्ञापक इति द्विधा सो ऽप्युपजायते /AP_343.030ab/ प्रवर्तते कारकाख्यः प्राक् पश्चात् कार्यजन्मनः //AP_343.030cd/ पूर्वशेष इति ख्यातस्तयोरेव विशेषयोः /AP_343.031ab/ कार्यकारणभावाद्वा स्वमावाद्वा नियामकात् //AP_343.031cd/ ज्ञापकाख्यस्य भेदो ऽस्ति नदीपूरादिदर्शनात् /AP_343.032ab/ अविनाभावनियमो ह्य् अविनाभावदर्शनात् //AP_343.032cd/ :e इत्य् आग्नेये महापुराणे अलङ्कारे अर्थालङ्कारनिरूपणं नाम त्रिचत्वारिंशदधिकत्रिशततमो ऽध्यायः % छप्तेर् {344} :Ó अथ चतुश् चत्वारिंशदधिकत्रिशततमो ऽध्यायः शब्दार्थालङ्काराः अग्निर् उवाच शब्दार्थयोरलङ्कारो द्वावलङ्कुरुते समं /AP_344.001ab/ एकत्र निहितो हारः स्तनं ग्रीवामिव स्त्रियाः //AP_344.001cd/ प्रशस्तिः कान्तिरौचित्यं संक्षेपो यावदर्थता /AP_344.002ab/ अभिव्यक्तिरिति व्यक्तं षड्भेदास्तस्य जाग्रति //AP_344.002cd/ प्रशस्तिः परवन्मर्मद्रवीकरणकर्मणः /AP_344.003ab/ वाचो युक्तिर्द्विधा सा च प्रेमोक्तिस्तुतिभेदतः //AP_344.003cd/ :p 227 प्रेमोक्तिस्तुतिपर्यायौ प्रियोक्तिगुणकीर्तने /AP_344.004ab/ कान्तिः सर्वमनोरुच्यवाच्यवात्तकसङ्गतिः //AP_344.004cd/ यथा वस्तु तथा रीतिर्यथा वृत्तिस् तथा रसः /AP_344.005ab/ ऊर्जस्विमृदुसन्दर्भादौचित्यमुपजायते //AP_344.005cd/ संक्षेपो वाचकैर् अल्पैर् वहोरर्थस्य संग्रहः /AP_344.006ab/ अन्यूनाधिकता शब्दवस्तुनोर्यावदर्थता //AP_344.006cd/ प्रकटत्वमभिव्यक्तिः श्रुतिराक्षेप इत्य् अपि /AP_344.007ab/ तस्या भेदौ श्रुतिस्तत्र शब्दं स्वार्थसमर्पणम् //AP_344.007cd/ भवेन्नैमित्तिकी pÃribhëikÅ द्विविधैव सा /AP_344.008ab/ सङ्केतः paribhëeti ततः स्यात् pÃribhëikÅ //AP_344.008cd/ मुख्यौपचारिकी चेति सा च सा च द्विधा द्विधा /AP_344.009ab/ स्वाभिधेयस्खलद्वृत्तिरमुख्यार्थस्य वाचकः //AP_344.009cd/ यया शब्दो निमित्तेन केनचित्सौपचारिकी /AP_344.010ab/ सा च लाक्षणिकी गौणी लक्षणागुणयोगतः //AP_344.010cd/ अभिधेयाविनाभूता प्रतीतिर् लक्षणोच्यते /AP_344.011ab/ अभिधेयेन सम्बन्धात्सामीप्यात्समवायतः //AP_344.011cd/ वैपरीत्यात्क्रियायोगाल्लक्षणा पञ्चधा मता /AP_344.012ab/ गौणीगुणानामानन्त्यादनन्ता तद्विवक्षया //AP_344.012cd/ अन्यधर्मस्ततो ऽन्यत्र लोकसीमानुरोधिना /AP_344.013ab/ सम्यगाधीयते यत्र स समाधिरिह स्मृतः //AP_344.013cd/ श्रूतेरलभ्यमानो ऽर्थो यस्माद्भाति सचेतनः /AP_344.014ab/ स आक्षेपो धनिः स्याच्च ध्वनिना व्यज्यते यतः //AP_344.014cd/ शब्देनार्थेन यत्रार्थः कृत्वा स्वयमुपार्जनम् /AP_344.015ab/ :p 228 प्रतिषेध इवेष्टस्य यो विशेषो ऽभिधित्सया //AP_344.015cd/ तमाक्षेपं व्रुवन्त्यत्र स्तुतं स्तोत्रमिदं पुनः /AP_344.016ab/ अधिकारादपेतस्य वस्तुनो ऽन्यस्य या स्तुतिः //AP_344.016cd/ यत्रोक्तं गम्यते नार्थस्तत्समानविशेषणं /AP_344.017ab/ सा समासोकितिरुदिता सङ्क्षेपार्थतया बुधैः //AP_344.017cd/ अपह्नुतिरपह्नुत्य किञ्चिदन्यार्थसूचनम् /AP_344.018ab/ पर्यायोक्तं यदन्येन प्रकारेनाभिधीयते /AP_344.018cd/ एषामेकंतमस्येव समाख्या ध्वनिरित्यतः //AP_344.018ef/ :e इत्य् आग्नेये महापुराणे अलङ्कारे शब्दर्थालङ्कारनिरूपणं नाम चतुश् चत्वारिंशदधिकत्रिशततमो ऽध्यायः ॥ % छप्तेर् {345} :Ó अथ पञ्चचत्वारिंशदधिकत्रिशततमो ऽध्यायः काव्यगुणविवेकः अग्निर् उवाच अलंकृतमपि प्रीत्यै न काव्यं निर्गुणं भवेत् /AP_345.001ab/ वपुष्यललिते स्त्रीणां हारो भारायते परं //AP_345.001cd/ न च वाच्यं गुणो दोषो भाव एव भविष्यति /AP_345.002ab/ गुणाः श्लेषादयो दोषा gƬÃrthÃdyÃ÷ पृथक् कृताः //AP_345.002cd/ यः काव्ये महतीं छायामनुगृह्णात्यसौ गुणैः /AP_345.003ab/ सम्भवत्येष सामान्यो वैशेषिक इति द्विधा //AP_345.003cd/ सर्वसाधारणीभूतः सामन्य इति मन्यते /AP_345.004ab/ शब्दमर्थमुभौ प्राप्तः सामान्यो भवति त्रिधा //AP_345.004cd/ शब्दमाश्रयते काव्यं शरीरं यः स तद्गुणः /AP_345.005ab/ :p 229 श्लोषो लालित्यागाम्भीर्यसौकुमार्यमुदारता //AP_345.005cd/ सत्येव यौगिकी चेति गुणाः शब्दस्य सप्तधा /AP_345.006ab/ सुश्लिष्टसन्निवेशत्वं शब्दानां श्लेष उच्यते //AP_345.006cd/ गुणादेशादिना पूर्वं पदसम्बद्धमक्षरं /AP_345.007ab/ यत्रसन्धीयते नैव तल्लालित्यमुदाहृतं //AP_345.007cd/ विशिष्टलक्षणोल्लेखलेख्यमुत्तानशब्दकम् /AP_345.008ab/ गाम्भीर्यं कथयन्त्यार्यास्तदेवान्येषु शब्दतां //AP_345.008cd/ अनिष्ठुराक्षरप्रायशब्दता सुकुमारता /AP_345.009ab/ उत्तानपदतौदर्ययुतश्लाघ्यैर् विशेषणैः //AP_345.009cd/ ओजः समासभूयस्त्वमेतत्पद्यादिजीवितं /AP_345.010ab/ आब्रह्म स्तम्भपर्यन्तमोजसैकेन पौरुषं //AP_345.010cd/ उच्यमानस्य शब्देन येन केनापि वस्तुनः /AP_345.011ab/ उत्कर्षमावहन्नर्थो गुण इत्य् अभिधीयते //AP_345.011cd/ माधुर्यं सम्बिधानञ्च कोमलत्वमुदारता /AP_345.012ab/ प्रौढिः सामयिकत्वञ्च तद्भेदाः षट्चकाशति //AP_345.012cd/ क्रोधेर्ष्याकारगाम्भीर्यात्माधुर्यं धैर्यगाहिता /AP_345.013ab/ सम्बिधानं परिकरः स्यादपेक्षितसिद्धये //AP_345.013cd/ यत्काठिन्यादिनिर्मुक्तसन्निवेशविशिष्टता /AP_345.014ab/ तिरस्कृत्यैव मृदुता भाति कोमलतेति सा //AP_345.014cd/ लक्ष्यते स्थूललक्षत्वप्रवृत्तेर्यत्र लक्षणम् /AP_345.015ab/ गुणस्य तदुदारत्वमाशयस्यातिसौष्ठवं //AP_345.015cd/ अभिप्रेतं प्रति यतो निर्वाहस्योपपादिकाः /AP_345.016ab/ युक्तयो हेतुगर्भिण्यः प्रौढाप्रौढिरुदाहृता //AP_345.016cd/ :p 230 स्वतन्त्रस्यान्यतन्त्रस्य वाह्यान्तःसमयोगतः /AP_345.017ab/ तत्र व्युत्पत्तिरर्थस्य या सामयिकतेति सा //AP_345.017cd/ शब्दार्थवुपकुर्वाणो नाम्नोभयगुणः स्मृतः /AP_345.018ab/ तस्य प्रसादः सौभाग्यं यथासङ्ख्यं प्रशस्तता //AP_345.018cd/ पाको राग इति प्राज्ञैः षट्प्रपञ्चविपञ्चिताः /AP_345.019ab/ सुप्रसिद्धर्थपदता प्रसाद इति गीयते //AP_345.019cd/ उत्कर्षवान् गुणः कश्चिद्यस्मिन्नुक्ते प्रतीयते /AP_345.020ab/ तत्सौभाग्यमुदारत्वं प्रवदन्ति मनीषिणः //AP_345.020cd/ यथासङ्ख्यमनुद्देशः सामन्यमतिदिश्यते /AP_345.021ab/ समये वर्णनीयस्य दारुणस्यापि वस्तुनः //AP_345.021cd/ अदारुणेन शब्देन प्राशस्त्यमुपवर्णनं /AP_345.022ab/ उच्चैः परिणतिः कापि पाक इत्य् अभिधीयते //AP_345.022cd/ मृद्वीकानारिकेलाम्बुपाकभेदाच्चतुर्विधः /AP_345.023ab/ आदावन्ते च सौरस्यं मृद्वीकापाक एव सः //AP_345.023cd/ काव्येच्छया विशेषो यः सराग इति गीयते /AP_345.024ab/ अभ्यासोपहितः कान्तिं सहजामपि वर्तते //AP_345.024cd/ हारिद्रश् चैव कौसुम्भो नीली रागश् च स त्रिधा /AP_345.025ab/ वैशेषिकः परिज्ञेयो यः स्वलक्षणगोचरः //AP_345.025cd/ :e इत्य् आग्नेये महापुराणे काव्यगुणविवेको नाम पञ्चचत्वारिंशदधिकत्रिशततमो ऽध्यायः :p 231 % छप्तेर् {346} :Ó अथ षट्चत्वारिंशदधिकत्रिशततमो ऽध्यायः काव्यदोषविवेकः अग्निर् उवाच उद्वेगजनको दोषः सभ्यानां स च सप्तधा /AP_346.001ab/ वक्तृवाचकवाच्यानामेकद्वित्रिनियोगतः //AP_346.001cd/ तत्र वक्ता कविर्नाम प्रथते स च भेदतः /AP_346.002ab/ सन्दिहानो ऽविनीतः सन्नज्ञो ज्ञाता चतुर्विधः //AP_346.002cd/ nimittaparibhëÃbhyÃmarthasaæsparÓivÃcakam /AP_346.003ab/ तद्भेदो पदवाक्ये द्वे कथितं लक्षणं द्वयोः //AP_346.003cd/ असाधुत्वाप्रयुक्त्वे द्वावेव पदनिग्रहौ /AP_346.004ab/ शब्दशास्त्रविरुद्धत्वमसाधुत्वं विदुर्बुधाः //AP_346.004cd/ व्युत्पन्नैर् अनिबद्वत्वमप्रयुक्तत्वमुच्यते /AP_346.005ab/ छान्दसत्वमविस्पष्टत्वञ्च कष्टत्वमेव च //AP_346.005cd/ तदसामयिकत्वञ्च ग्राम्यत्वञ्चेति पञ्चधा /AP_346.006ab/ छान्दसत्वं न bhëÃyÃmavispa«Âamabodhata÷ //AP_346.006cd/ gƬÃrthatà विपर्यस्तार्थता संशयितार्थता /AP_346.007ab/ अविष्पष्टार्थता भेदास्तत्र gƬhÃrthateti सा //AP_346.007cd/ यत्रार्थो दुःखसवेद्यो विपर्यस्तार्थता पुनः /AP_346.008ab/ विवक्षितान्यशब्दार्थप्रतिपातिर्मलीमसा(1) //AP_346.008cd/ अन्यार्थत्वासमर्थत्वे एतामेवोपसर्पतः /AP_346.009ab/ :n 1 मनीषयेति ज.. :p 232 सन्दिह्यमानवाच्यत्वमाहुः संशयितार्थतां //AP_346.009cd/ दोषत्वमनुबध्नाति सज्जनोद्वेजनादृते /AP_346.010ab/ असुखोच्चार्यमाणत्वं कष्टत्वं समयाच्युतिः //AP_346.010cd/ असामयिकता neyÃmetäca मुनयो जगुः /AP_346.011ab/ ग्राम्यता तु जघन्यार्थप्रतिपातिः खलीकृता //AP_346.011cd/ वक्तव्यग्राम्यवाच्यस्य वचनात्स्मरणादपि /AP_346.012ab/ तद्वाचकपदेनाभिसाम्याद्भवति सा त्रिधा //AP_346.012cd/ दोषः साधारणः प्रातिस्विको ऽर्थस्य स तु द्विधा /AP_346.013ab/ अनेकभागुपालम्भः साधारण इति स्मृतः //AP_346.013cd/ क्रियाकारकयोर्भ्रंशो विसन्धिः पुनरुक्ता /AP_346.014ab/ व्यस्तसम्बन्धता चेति पञ्च साधारणा मताः(1) //AP_346.014cd/ अक्रियत्वं क्रियाभ्रंशो भ्रष्टकारकता पुनः /AP_346.015ab/ कर्त्र्यादिकारकाभावो विसन्धिःसन्धिदूषणम् //AP_346.015cd/ विगतो वा विरुद्धो वा सन्धिः स भवति द्विधा /AP_346.016ab/ सन्धेर्विरुद्धता कष्टपादादर्थान्तरागमात्(2) //AP_346.016cd/ पुनरुक्तत्वमाभीक्ष्ण्यादभिधानं द्विधैव तत् /AP_346.017ab/ अर्थावृत्तिः पदावृत्तिरर्थावृत्तिरपि द्विधा //AP_346.017cd/ प्रयुक्तवरशब्देन(3) तथा शब्दान्तरेण च /AP_346.018ab/ नावर्तते पदावृत्तौ वाच्यमावर्तते पदम् //AP_346.018cd/ व्यस्तसम्बन्धता सुष्ठुसम्बन्धो व्यवधानतः /AP_346.019ab/ sambandhÃntaranirbhëÃt सम्बन्धान्तरजन्मनः //AP_346.019cd/ :n 1 मला इति क.. , ज.. च 2 कष्टपादादर्थान्तरक्रमादिति ट.. 3 प्रयुक्तचरशब्देनेति ज.. , ञ.. च :p 233 अभावेपि तयोरन्तर्व्यवधानास्त्रिधैव सा /AP_346.020ab/ अन्तरा पदवाक्याभ्यां प्रतिभेदं पुनर्द्विधा //AP_346.020cd/ वाच्यमर्थार्थ्यमानत्वात्तद्द्विधा पदवाक्ययोः /AP_346.021ab/ व्युत्पादितपूर्ववाच्यं व्युत्पाद्यञ्चेति भिद्यते //AP_346.021cd/ इष्टव्याघातकारित्वं हेतोः स्यादसमर्थता /AP_346.022ab/ असिद्धत्वं विरुद्धत्वमनैकान्तिकता तथा //AP_346.022cd/ एवं सत्प्रतिपक्षत्वं कालातीतत्वसङ्करः /AP_346.023ab/ पक्षे सपक्षेनास्तितत्वं विपक्षे ऽस्तित्वमेव तत् //AP_346.023cd/ काव्येषु परिषद्यानां न भवेदप्यरुन्तुदम् /AP_346.024ab/ एकादशनिरर्थत्वं(1) दुष्करादौ न दुष्यति //AP_346.024cd/ दुःखीकरोति do«aj¤ÃngƬhÃrthatvaæ न दुष्करे /AP_346.025ab/ न ग्राम्यतोद्वेगकारी प्रसिद्धेर् लोकशास्त्रयोः //AP_346.025cd/ क्रियाभ्रंशेन लक्ष्मास्ति क्रियाध्याहारयोगतः /AP_346.026ab/ भ्रष्टकारकताक्षेपबलाध्याहृतकारके //AP_346.026cd/ प्रगृह्ये गृह्यते नैव क्षतं विगतसन्धिना /AP_346.027ab/ कष्टपाठाद्विसन्धित्वं दुर्वचादौ न दुर्भगम् //AP_346.027cd/ अनुप्रासे पदावृत्तिर्व्यस्तसम्बन्धता शुभा /AP_346.028ab/ नार्थसंग्रहणे दोषो व्युत्क्रमाद्यैर् न लिप्यते //AP_346.028cd/ विभक्तिसंज्ञालिङ्गानां यत्रोद्वेगो न धीमतां /AP_346.029ab/ संख्यायास्तत्र भिन्नत्वमुपमानोपमेययोः //AP_346.029cd/ अनेकस्य तथैकेन बहूनां बहुभिः शुभा /AP_346.030ab/ कवीमां समुदाचारः समयो नाम गीयते //AP_346.030cd/ :n 1 एकादशनिरस्तत्वमिति ञ.. :p 234 समान्यश् च विशिष्टश् च धर्मवद्भवति द्विधा /AP_346.031ab/ siddhasaiddhÃntikÃnäca kavÅnäcÃvivÃdata÷ //AP_346.031cd/ यः प्रसिध्यति सामान्य इत्य् असौ समयो मतः /AP_346.032ab/ सर्वेसिद्धान्तिका येन सञ्चरन्ति निरत्ययं //AP_346.032cd/ कियन्त एव वा येन सामान्यस्तेन सद्विधा /AP_346.033ab/ छेदसिद्धन्ततो ऽन्यः स्यात् केषाञ्चिद्भ्रान्तितो यथा //AP_346.033cd/ तर्कज्ञानं मुनेः कस्य कस्यचित् क्षणभङ्गिका /AP_346.034ab/ भूतचैतन्यता कस्य ज्ञानस्य सुप्रकाशता //AP_346.034cd/ प्रज्ञातस्थूलताशब्दानेकान्तत्वं तथार्हतः /AP_346.035ab/ शैववैष्णवशाक्तेयसौरसिद्धान्तिनां मतिः //AP_346.035cd/ जगतः कारणं ब्रह्म साङ्ख्यानां सप्रधानकं /AP_346.036ab/ अस्मिन् सरस्वतीलोके सञ्चरन्तः परस्परम् //AP_346.036cd/ बध्नन्ति व्यतिपश्यन्तो यद्विशिष्टैः स उच्यते /AP_346.037ab/ परिग्रहादप्यसतां सतामेवापरिग्रहात् //AP_346.037cd/ भिद्यमानस्य तस्यायं द्वैविध्यमुपगीयते /AP_346.038ab/ प्रत्यक्षादिप्रमाणैर् यद् बाधितं तदसद्विदुः //AP_346.038cd/ कविभिस्तत् प्रतिग्राह्यं ज्ञानस्य द्योतमानता /AP_346.039ab/ यदेवार्थक्रियाकारि तदेव परमार्थसत् //AP_346.039cd/ अज्ञानाज्ज्ञानतस्त्वेकं ब्रह्मैव परमार्थसत् /AP_346.040ab/ विष्णुः स्वर्गादिहेतुः स शब्दालङ्काररूपवान् /AP_346.040cd/ अपरा च परा विद्या तां ज्ञात्वा मुच्यते भवात् //AP_346.040ef/ :e इत्य् आग्नेये महापुराणे अलङ्कारे काव्यदोषविवेको नाम षट्चत्वारिंशदधिकत्रिशततमो ऽध्यायः :p 235 % छप्तेर् {347} :Ó अथ अधिकत्रिशततमो ऽध्यायः एकाक्षराभिधानं अग्निर् उवाच एकाक्षराभिधनञ्च मातृकान्तं वदामि ते /AP_347.001ab/ अ विष्णुः प्रतिषेधः स्यादा पितामहवाक्ययोः //AP_347.001cd/ सीमायामथाव्ययं आ bhavetsaækrodhapŬayo÷ /AP_347.002ab/ इः कामे रतिलक्ष्म्योरी उः शिवे रक्षकाद्य ऊः(1) //AP_347.002cd/ ऋ शब्दे चादितौ ऋस्यात् ऌ ॡ ते वै दितौ गुहे /AP_347.003ab/ ए देवी ऐ योगिनी स्यादो ब्रह्मा औ महेश्वरः //AP_347.003cd/ अङ्कामः अः प्रशस्तः स्यात्(2) को ब्रह्मादौ कु कुत्सिते /AP_347.004ab/ खं शून्येन्द्रियं खङ्गो गन्धर्वे च विनायके //AP_347.004cd/ गङ्गीते गो गायने स्यद् घो घण्टा किङ्किणीमुखे /AP_347.005ab/ tìane ङश् च विषये sp­hÃyäcaiva भैरवे //AP_347.005cd/ चो दुर्जने निर्मले छश्छेदे जिर्जयने तथा /AP_347.006ab/ जं गीते झः प्रशस्ते स्याद्बले(3) ञो गायने च टः //AP_347.006cd/ ठश् चन्द्रमण्डले शून्ये शिवे चोद्बन्धने मतः /AP_347.007ab/ डश् च रुद्रे ध्वनौ त्रासे ढक्वायां ढो ध्वनौ मतः //AP_347.007cd/ णो निष्कर्षे निश् चये च तश् चौरे क्रोडपुच्छके /AP_347.008ab/ भक्षणे थश्छेदने दो धारणे शोभने मतः //AP_347.008cd/ :n 1 ब्रह्मकाद्य ऊरिति ख.. 2 प्रशान्तःस्यादिति ख.. 3 धने इति ञ.. :p 236 धो धातरि चधूस्तूरे नो वृन्दे सुगते तथा /AP_347.009ab/ प उपवने विख्यातः फश् च झञ्झानिले मतः //AP_347.009cd/ फुः फुत्कारे निष्फले च विः पक्षी भञ्च तारके /AP_347.010ab/ मा श्रीर्मानञ्च माता स्याद्याग यो यातृवीरणे //AP_347.010cd/ रो बह्नौ च लः शक्रे च लो विधातरि ईरितः /AP_347.011ab/ विश्लेषणे वो वरुणे शयने शश् च शं सुखे //AP_347.011cd/ षः श्रेष्ठे सः परोक्षे च सालक्ष्मीः सं कचे मतः /AP_347.012ab/ धारणे हस् तथा रुद्रे क्षः क्षत्त्रे चाक्षरे मतः //AP_347.012cd/ क्षो नृसिंहे हरौ तद्वत् क्षेत्रपालकयोरपि /AP_347.013ab/ मन्त्र एकाक्षरो देवो भुक्तिमुक्तिप्रदायकः //AP_347.013cd/ हैहयशिरसे नमः सर्वविद्याप्रदो मनुः /AP_347.014ab/ अकाराद्यास् तथा मन्त्रा मातृकामन्त्र उत्तमः //AP_347.014cd/ एकपद्मे ऽर्चयेदेतान्नव दुर्गाश् च पूजयेत् /AP_347.015ab/ भगवती कात्यायनी कौशिकी चाथ चण्डिका //AP_347.015cd/ प्रचण्डा सुरनायिका उग्रा पार्वती दुर्गया /AP_347.016ab/ ओं चण्डिकायै विद्महे भगवत्यै धीमहि तन्नो दुर्गा प्रचोदयात् क्रमादि तु षडङ्गं स्याद्गणो गुरुर्गुरुः क्रमात् //AP_347.016cd/ अजितापराजिता चाथ जया च विजया ततः /AP_347.017ab/ कात्यायनी भद्रकाली मङ्गला सिद्धिरेवती //AP_347.017cd/ सिद्धादिवटुकाः पूज्या हेतुकश् च कपालिकः /AP_347.018ab/ एकपादो भीमरूपो दिक्पालान्मध्यतो नव //AP_347.018cd/ ह्रीं दुर्गे दुर्गे रक्षणि स्वाहामन्त्रार्थसिद्धये /AP_347.019ab/ गौरी पूज्या च धर्माद्याः स्कन्दाद्याः शक्तयो यजेत् //AP_347.019cd/ :p 237 प्रज्ञा ज्ञाना क्रिया वाचा वागीशी ज्वालिनी तथा /AP_347.020ab/ कामिनी काममाला च इन्द्राद्याः शक्तिपूजनं //AP_347.020cd/ ओंगं स्वाहा मूलमन्त्रो ऽयं गं वा गणपतये नमः /AP_347.021ab/ षडङ्गो रक्तशुक्लश् च दन्ताक्षपरशूतकटः //AP_347.021cd/ समोदको ऽथ(1) गन्धादिगन्धोल्कायेति च क्रमात् /AP_347.022ab/ गजो महागणपतिर्महोल्कः पूज्य एव च //AP_347.022cd/ कुष्माण्डाय एकदन्तत्रिपुरान्तकाय श्यामदन्तविकटहरहासाय लम्बनाशाननाय पद्मदंष्ट्राय मेघोल्काय धूमोल्काय वक्रतुण्दाय विघ्नेश्वराय विकटोत्कटाय गजेन्द्रगमनाय भुजगेन्द्रहाराय शशाङ्कधराय गणाधिपतये स्वाहा एतैर् मनुभिः स्वाहान्तैः पूज्य तिलहोमादिनार्थभाक् /AP_347.023ab/ काद्यैर् वा वीजसंयुक्तैस्तैर् आद्यैश् च नमो ऽन्तकैः //AP_347.023cd/ मन्त्राः पृथक् पृथग्वा स्युर्द्विरेफद्विर्मुखाक्षिणः(2)* /AP_347.024ab/ कात्यायनं अकन्द आह यत्तद्व्याकरणं वदे //AP_347.024cd/ :e इत्य् आग्नेये महापुराणे एकाक्षराभिधानं नाम सप्तचत्वारिंशदधिकत्रिशततमो ऽध्यायः :n समे देशे ऽथेति ज.. 2 द्वे द्वे रेखाथ दक्षिणा इति ज.. द्विरेफद्विर्मूखाक्षिण इत्य् अयं पाथ आदर्शदोषेण समीचीनो भवितुं नार्हति :p 238 % छप्तेर् {348} :Ó athëÂacatvÃriæÓadadhikatriÓatatamo ऽध्यायः व्याकरणं स्कन्द+उवाच वक्ष्ये व्याकरणं सारं सिद्धशब्दस्वरूपकम् /AP_348.001ab/ कात्यायनविबोधाय बालानां बोधनाय च //AP_348.001cd/ प्रत्याहारादिकाः संज्ञाः शास्त्रसंव्यवहारगाः /AP_348.002ab/ अ इ उ ण ऋ ऌ क ए ङ ऐ औ च ह य व र ट ण न ञ म ङ ण नम झ भ ञ घ ध ष ज व ग ड द श ख फ छ ठ थ च ट त क प य श ष स र ह ल इति प्रत्याहारः उपदेश इद्धलन्तं भवेदजनुनासिकः //AP_348.002cd/ आदिवर्णो गृह्यमाणो ऽप्यन्त्येनेता सहैव तु /AP_348.003ab/ तयोर्मध्यगतानां स्याद्ग्राहकः स्वस्य तद्यथा //AP_348.003cd/ अण् एङ् a यङ् छव् झम् भष् अक् इक् अण् इण् यण् परेण णकारेण । अम् यम् ङम् ac ic aic ay may jhay khay jav jhav khav cav Óav as has vas bhas al hal bal ral jhal sal iti प्रत्याहारः :e इत्य् आग्नेये महापुराणे व्याकरणे प्रत्याहारो nÃmëÂacatvÃriæÓadadhikatriÓatatamo ऽध्यायः :p 239 % छप्तेर् {349} :Ó अथोनपञ्चाशदधिकत्रिशततमो ऽध्यायः सन्धिसिद्धरूपं स्कन्द+उवाच वक्ष्ये सन्धिसिद्धरूपं स्वरसन्धिमथादितः /AP_349.001ab/ दण्डाग्रमं सागता दधीदं नदीहते मधूदकं //AP_349.001cd/ पितृषभः ॡकारश् च तवेदं सकलोदकं /AP_349.002ab/ अर्धर्चो ऽयं तवल्कारः सैषा सैन्द्री तवौदनम् //AP_349.002cd/ खट्टौघो ऽभवदित्येवं व्यसुधीर्वस्वलङ्कृतं /AP_349.003ab/ पित्रर्थोपवनं दात्री नायको लावको नयः //AP_349.003cd/ त+इह तयिहेत्यादि ते ऽत्र यो ऽत्र जले ऽकजं /AP_349.004ab/ प्रकृतिर्नो अहो एहि अ अवेहि इ इन्द्रकं //AP_349.004cd/ उ उत्तिष्ठ कवी एतौ वायु एतौ वने इमे /AP_349.005ab/ अमी एते यज्ञभूते एहि देव इमन्नय //AP_349.005cd/ वक्ष्ये सन्धिं व्यञ्जनाणां वाग्यतो ऽजेकमातृकः /AP_349.006ab/ षडेते तदिमे वादिवाङ्नीतिः षण्मुखादिकम् //AP_349.006cd/ वाङ्मनसं वग्भावादिर्वाक् श्लक्ष्णं तच्छरीरकं /AP_349.007ab/ तल्लु नाति तच्चरेच्च क्रुङ्ङास्ते च सुगणिह //AP_349.007cd/ भवांश् चरन् भवांश्छात्रो भवांष्टीका भवांष्ठकः /AP_349.008ab/ भवांस्तीर्थं भवांस्थेयात् भवांल्लेखा bhaväjaya÷ //AP_349.008cd/ bhavächete bhaväcaÓete bhaväÓete भवाण्डीनः /AP_349.009ab/ स्वम्भर्ता त्वङ्करोष्यादिः सन्धिर्ज्ञेयो विसर्गजः //AP_349.009cd/ :p 240 कश्छिन्द्यात् कश् चरेत् कष्टः कष्ठः कस्थश् च कश् चलेत् /AP_349.010ab/ क .. खनेत् क .. करोति स्म क ,, पठेत् क ,, वा //AP_349.010cd/ कश्श्वशुरः कःश्वशुरः कस्सावरः कःसावरः /AP_349.011ab/ कः फलेत कः शयिता को ऽत्र योधः क उत्तमः //AP_349.011cd/ देवा एते भो इह सोदरा यान्ति भगो व्रज /AP_349.012ab/ सुपूः सुदूरात्रिरत्र वायुर्याति पुनर्न हि //AP_349.012cd/ पुनरेति स यातीह एष याति क ईश्वरः /AP_349.013ab/ ज्योतीरूपं तवच्छत्रं म्लेच्छधीश्छिद्रमच्छिदत् //AP_349.013cd/ :e इत्य् आग्नेये महापुराणे व्याकरणे सन्धिसिद्धरूपं नामोनपञ्चाशदधिकत्रिशततमो ऽध्यायः % छप्तेर् {350} :Ó अथ पञ्चाशदधिकत्रिशततमो ऽध्यायः सुब्विभक्तसिद्धरूपं स्कन्द+उवाच विभक्तिसिद्धरूपञ्च कात्यायन वदामि ते /AP_350.001ab/ द्वे विभक्ती सुप्तिङश् चय सुपः सप्त विभक्तयः //AP_350.001cd/ सु+औजसिति प्रथमा अमौट्शसो द्वितीया /AP_350.002ab/ टाभ्यां भिसिति तृतीया ङेभ्यांभ्यसश् चतुर्थ्यपि //AP_350.002cd/ ङसिभ्यांभ्यसः पञ्चमी स्यात्ङसोमिति षष्ठ्यपि /AP_350.003ab/ ङि+ओस्सुविति सप्तमी स्यात् स्युः प्रातिपदिकात्पराः //AP_350.003cd/ द्विविधं प्रातिपदिकं ह्य् अजन्तञ्च हलन्तकं /AP_350.004ab/ :p 241 प्रत्येकं त्रिविधं तत् स्यात् पुमांस्त्री च नपुंसकं //AP_350.004cd/ दर्श्यन्ते nÃyakÃste«ÃmanuktÃnäca वीर्यतः /AP_350.005ab/ वृक्षः सर्वो ऽथ पूर्वश् च प्रथमश् च द्वितीयकः //AP_350.005cd/ तृतीयः खण्डपा वह्निः सखापतिरहर्पतिः /AP_350.006ab/ पटुर्नीर्ग्रामनीन्द्रश् च खलपूर्मित्रभूः स्वभूः //AP_350.006cd/ औश्रीः सुधीः पिता भ्राता ना कर्त क्रोष्टुनप्तृनप्तृकौ /AP_350.007ab/ सुरा रा गौस् तथा द्यौर्ग्लौः स्वरान्ताः पुंसि नायकाः //AP_350.007cd/ सुवाक् त्वक् पृषत् सम्राजन्मभाक् च अवेडपि /AP_350.008ab/ आपो मरुद्भवन् दीव्यन् भवांश् च मघवान् पिवन् //AP_350.008cd/ भगवानधवानर्वान्वह्निमत् सर्वित्सुपृत् /AP_350.009ab/ सुसीमा कुण्डी राजा च श्वा युवा मघवा तथा //AP_350.009cd/ पूषा सुकर्मा यज्वा च सुवर्मा च सुधर्मणा /AP_350.010ab/ अर्यमा वृत्रहा पन्थाः सुककुदादिपञ्च च //AP_350.010cd/ प्रशान् सुतांश् च पञ्चाद्याः सुगीः सुराः सुपूरपि /AP_350.011ab/ चन्द्रमाः सुवचाः श्रेयान् विद्वांश्चेशनसा सह //AP_350.011cd/ पेचिवान् गौरवानड्वान् गोधूङ्मित्रद्रुहौ श्वलि /AP_350.012ab/ स्त्रियां जाया जरा बाला एड्का सह वृद्धया //AP_350.012cd/ क्षत्रिया बहुराजा च बहुदा माथ बालिका /AP_350.013ab/ माया कौमुदगन्धा च सर्वा पूर्वा सहान्यया //AP_350.013cd/ द्वितीया च तृतीया च बुद्धिः स्त्री श्रीर् नदी सुधैः /AP_350.014ab/ भवन्ती चैव दीव्यन्ती भाती भान्ती च यान्यपि //AP_350.014cd/ शृण्वतौ तुदती कर्त्री तुदन्ती कुर्वती मही /AP_350.015ab/ रुन्धती krŬtÅ दन्ती पालयन्ती सुराण्यपि //AP_350.015cd/ :p 242 गरुरी पुत्रवती नीश् च वधूर्देवतया भुवा /AP_350.016ab/ तिस्रो द्वे कति वर्षाभूः स्वसा माता वरा गौः //AP_350.016cd/ नौर्वाक्त्वक्प्राच्यवाक्षीति तिरश्ची समुदीच्यपि /AP_350.017ab/ शरद्विद्युत् सरिद्योषित् अग्निवित् सस्पदा दृशत् //AP_350.017cd/ यैषा सा वेदवित्संवित् बह्वी राज्ञी त्वया मया /AP_350.018ab/ सोमा पञ्चादयो राजी धूः पूश् चैव दिशा(1) गिरा //AP_350.018cd/ चतस्रो विदुषी चैव केयं दिक् दृक्च तादृशी /AP_350.019ab/ असौ स्त्रियां नायकाश् च नायकाश् च नपुंसके //AP_350.019cd/ कुण्डं सर्वं सोमपञ्च दधि वारि खलप्वथ /AP_350.020ab/ मधु त्रपु कर्तृ भक्तृ अतिवक्तृ पयः पुरः //AP_350.020cd/ प्राक्प्रत्यक् च तिर्यगुदक् जगद् जाग्रत्तथा सकृत् /AP_350.021ab/ सुसम्पच्च सुदण्डीह अहः किञ्चेदमित्यपि //AP_350.021cd/ षट्सर्पिः श्रेयश् चत्वारि अदो ऽन्ये हीदृशाः परे /AP_350.022ab/ एतेभ्यः प्रथमादयश् च स्युः प्रातिपदिकात्पराः //AP_350.022cd/ धातुप्रत्ययहीनं यत्स्यात् प्रातिपदिकन्तु तत् /AP_350.023ab/ प्रातिपदिकात् स्वलिङ्गार्थवचने प्रथमा भवेत् //AP_350.023cd/ सम्बोधने च प्रथमा उक्ते कर्मणि कर्तरि /AP_350.024ab/ कर्म यत् क्रियते तत्स्यात् द्वितीया कर्मणि स्मृता //AP_350.024cd/ क्रियते येन करणं कर्ता यश् च करोति सः /AP_350.025ab/ अनुक्ते तिङ्कृत्तद्धितैस्तृतीया करणे भवेत् //AP_350.025cd/ कारके कर्तरि च सा सम्प्रदाने चतुर्थ्यपि /AP_350.026ab/ यस्मै दित्सा धारयते सम्प्रदानं तदोरितं //AP_350.026cd/ :n 1 दिवेति ज.. :p 243 अपादानं यतो ऽपैति आदत्ते च भयं यतः /AP_350.027ab/ अपादाने पञ्चमी स्यात् स्वस्वाम्यादौ च षष्ठ्यपि //AP_350.027cd/ आधारो यो ऽधिकरणं विभक्तिस्तत्र सप्तमी /AP_350.028ab/ एकार्थे चैकवनचं द्व्यर्थे द्विवचनं भवेत् //AP_350.028cd/ बहुषु बहुवचनं सिद्धरूपाण्यथो वदे /AP_350.029ab/ वृक्षः सूर्यो ऽम्बुवाहो ऽर्क हेरवे हेद्विजातयः //AP_350.029cd/ विप्रौ गजान्महेन्द्रेण यमाभ्यामनलैः कृतं /AP_350.030ab/ रामाय मुनिवर्याभ्यां केभ्यो धर्मात् हरौ रतिः //AP_350.030cd/ शराभ्यां पुस्तकेभ्यश् च अर्थस्येश्वरयोर्गतिः /AP_350.031ab/ बालानां सज्जने प्रीतिर्हंसयोः कमलेषु च //AP_350.031cd/ एवं काममहेशाद्याः शब्दा j¤eyäca वृक्षवत् /AP_350.032ab/ सर्वे विश्वे च सर्वस्मै सर्वस्मात्कतरो मतः //AP_350.032cd/ सर्वेषां स्वञ्च विश्वस्मिन् शेषं रूपञ्च वृक्षवत् /AP_350.033ab/ एवञ्चोभयकतरकतमान्यतरादयः //AP_350.033cd/ पूर्वे पूर्वाश् च पूर्वस्मै पूर्वस्मात् सुसमागतः /AP_350.034ab/ पूर्वे बुद्धिश् च पूर्वस्मिन् शेषरूपन्तु सर्ववत् //AP_350.034cd/ एवं परावराद्याश् च दक्षिणोत्तरकान्तराः /AP_350.035ab/ अपरश्चाधरो नेमाः प्रथमाः प्रथमे ऽर्कवत् //AP_350.035cd/ एवं चरमायतया अल्पार्धा नेम+आदयः /AP_350.036ab/ द्वितीयस्मै द्वितीयाय द्वितीयस्मात् द्वितीयकात् //AP_350.036cd/ द्वितीयस्मिन् द्वितीये च तृतीयश् च तथार्कवत् /AP_350.037ab/ सोमपाः सोमपौ ज्ञेयौ सोमपाः सोमपां व्रज //AP_350.037cd/ कीलालपौ सोमपश् च सोमपा सोमपे दद /AP_350.038ab/ :p 244 सोमपाभ्यां सोमपाभ्यः सोमपः सोमपोः कुलं //AP_350.038cd/ एवं कीलालपाद्याः स्युः कविरग्निस् तथारयः /AP_350.039ab/ हेकवे कविमग्नी तान् हरीन् सात्यकिना हृतं //AP_350.039cd/ रविभ्यां रविभिर्देहि वह्णये यः समागतः /AP_350.040ab/ अग्नेरग्न्योस् तथाग्नीनां कवौ कव्योः कविष्व् अथ //AP_350.040cd/ एवं सुसृतिरभ्रान्तिः सुकीर्तिः सुधृतिस् तथा /AP_350.041ab/ सखा सखायौ सखायः हेसखे व्रज सत्पतिं //AP_350.041cd/ सखायञ्च सखायौ च सखीन् सख्या गतो दद /AP_350.042ab/ सख्ये सख्युश् च सख्युश् च सख्योः शेषः कवेरिव //AP_350.042cd/ पत्या पत्ये च पत्युश् च पत्युः पत्योस् तथाग्निवत् /AP_350.043ab/ द्वौ द्वौ द्वाभ्यां द्वाभ्यां द्वित्वाद्यर्थे द्वयोर्द्वयोः //AP_350.043cd/ त्रयस्त्रींश् च tribhistribhyastrayÃïäca त्रिषु क्रमात् /AP_350.044ab/ कविवत् कतिकतीतिशेषं वहुवचनं स्मृतम् //AP_350.044cd/ नीर्नियौ च नियो हेनीः नियं नियो नियो निया /AP_350.045ab/ नीभ्यां नीभिर्निये नीभ्यः नियान्नियि नियोस् तथा //AP_350.045cd/ सुश्रीः सुधीः प्रभृतयो ग्रामणीः पूजयेद्धरिं /AP_350.046ab/ ग्रामण्यौ ग्रामण्यो ग्रामण्यं ग्रामण्या ग्रामणीभिः //AP_350.046cd/ ग्रामण्यो ग्रामण्यामेवं सेनानीप्रमुखाः सुभूः /AP_350.047ab/ सुभुवौ च स्वयम्भुवः स्वयम्भुञ्च स्वयम्भुवः //AP_350.047cd/ स्वयम्भुवा स्वयम्भुवि एवं प्रतितेभुवादयः /AP_350.048ab/ खलपूः खलप्वौ श्रेष्ठौ खलप्वञ्च खलप्वि च //AP_350.048cd/ एवं शरपूमुखाः स्युः क्रोष्टा क्रोष्टार ईरिताः /AP_350.049ab/ kro«ÂÆæÓ ca क्रोष्टुना क्रोष्ट्रा क्रोष्टूनां क्रोष्टरीद्दृशं //AP_350.049cd/ :p 245 पिता पितरौ पितरः हेपितः पितरौ शुभौ /AP_350.050ab/ पितॄन् पितुः पितुः पित्रोः पितॄणां पितरीदृशं //AP_350.050cd/ एवं भ्राता च जामातृमुखा नॄणां नृणां तथा /AP_350.051ab/ कर्ता कर्तारौ कर्तॄंश् च कर्तॄणां कर्तरीदृशं //AP_350.051cd/ पितृवच्चैवमुद्गाता स्वसा नप्त्रादयः स्मृताः /AP_350.052ab/ सुराः सुरायौ सुरायः surÃyäca सुराय्यपि //AP_350.052cd/ गौः गावौ गाङ्गा गवा च गोर्गवोश् च गवां गवि /AP_350.053ab/ एवं द्यौर्लौश्चापि तथा स्वरान्ताः पुंसि नायकाः //AP_350.053cd/ सुवाक् सुवाचौ सुवाचा suvÃgbhyäca सुवाक्ष्वपि /AP_350.054ab/ एवं दिक्प्रमुखाः प्राङ्च präcau präca¤ca भो व्रज //AP_350.054cd/ प्राग्भ्यां प्राग्भिः prÃcäca प्राचि च प्राङ्सु प्राङ्क्ष्वपि /AP_350.055ab/ एवं ह्य् उदङुदीची वा सम्यङ् प्रत्यक्समीच्यपि //AP_350.055cd/ तिर्यङ्तिरश् च सध्र्यङ् च विश्वद्र्यङ् पूर्ववत् स्मृताः /AP_350.056ab/ अदद्र्यङदमुयङ् स्यात् तथामुमुयङीरितः //AP_350.056cd/ अदद्र्यञ्चो ह्य् अमुद्रीचः adadryagbhyäca पूर्ववत् /AP_350.057ab/ तत्त्वतृट् तत्त्वतृषौ च तत्त्वतृङ्भ्यां समागतः //AP_350.057cd/ तत्त्वतृषि तत्त्वतृट्सु एवं këÂhata¬Ãdaya÷ /AP_350.058ab/ भिषक् भिषग्भ्यां भिषजि जन्मभागादयस् तथा //AP_350.058cd/ मरुत् मरुद्भ्यां मरुति एवं शुत्रुजिदादयः /AP_350.059ab/ भवान् भवन्तौ भवतां भवंश् चैव भवत्यपि //AP_350.059cd/ महान्महान्तौ महतामेवं भगवदादयः /AP_350.060ab/ एवं मघवान्मघवन्तौ अग्निचिच्चाग्निचित्यपि //AP_350.060cd/ अग्निचित्स्वेवमेवान्यत् वेदवित्तत्त्ववित्त्वपि /AP_350.061ab/ :p 246 वेदविदामेवमन्यत् यः समस्तेन सर्ववित् //AP_350.061cd/ राजा राजानौ राज्ञः रज्ञि राजनि राजन् /AP_350.062ab/ यज्वा यज्वानस्तद्वत् करी दण्डी च दन्डिना //AP_350.062cd/ पन्थाः पन्थानौ च पथः पथिभ्यां पथि चेदृशम् /AP_350.063ab/ मन्था ऋभुक्षाः पथ्याद्याः पञ्च पञ्च च पञ्चभिः //AP_350.063cd/ प्रतान् प्रतानौ प्रतान्भ्यां हेप्रतांश् च सुशर्मणः /AP_350.064ab/ आपः अपः अद्भिरप्येवं प्रशांश् चैव प्रशाम्यपि //AP_350.064cd/ कः केन सर्ववत् केषु अयं चेमे इमान्नयः /AP_350.065ab/ अनेन चाभ्यामेभिश् च अस्मै चेभ्यः स्वमस्य च //AP_350.065cd/ अनयोरेषामेषु स्याच्चत्वारश् चतुर्स् तथा /AP_350.066ab/ caturïäca चतुर्ष्व् अस्ति सुगीः श्रेष्ठः सुगिर्यपि //AP_350.066cd/ सुद्यौः सुदिवौ सुद्युभ्यां दिड्विषौ विट्सु यादृशः /AP_350.067ab/ yÃd­gbhyäcaiva vi¬bhyäca ष ष «aïäca षट्स्वपि //AP_350.067cd/ सुवचाः सुवचसा च सुवचोभ्यामथेदृशम् /AP_350.068ab/ हे सुवचो हे उशनन् उशना वोशनस्यपि //AP_350.068cd/ पुरदंशा अनेहा हेविद्वन् विद्वांस उत्तमाः /AP_350.069ab/ विदुषे नमो विद्वद्भ्यां विद्वत्सु च वभूविवान् //AP_350.069cd/ एवञ्च पेचिवान् श्रेयान् श्रेयांसौ श्रेयसस् तथा /AP_350.070ab/ असौ अमू अमी श्रेष्ठा अमुं अमूनिहामुना //AP_350.070cd/ अमीभिरमुस्मै वामुस्मादमुस्य वामुयोस् तथा /AP_350.071ab/ अमीषाममुस्मिन्नित्येवं गोधुक् गोधुग्भिरागतः //AP_350.071cd/ गोधुक्ष्वित्येवमन्येपि मित्रद्रुहो मित्रदुहा /AP_350.072ab/ मित्रध्रुग्भ्यां मित्रध्रुग्भरेवं चित्तद्रुहादयः //AP_350.072cd/ :p 247 स्वलि स्वलिड्भ्यां स्वलिहि अनड्वाननडुत्सु च /AP_350.073ab/ अजन्ताश् च हलन्ताश् च पुंस्यथो ऽथ स्त्रियां वदे //AP_350.073cd/ :e इत्य् आग्नेये महापुराणे व्यकरणे पुंलिङ्गशब्दसिद्धरूपं नाम पञ्चाशदधिकत्रिशततमो ऽध्यायः % छप्तेर् {351} :Ó अथैकपञ्चाशदधिकत्रिशततमो . अध्यायः स्त्रीलिङ्गशब्दसिद्धरूपम् स्कन्द उवाच रमा रमे रमाः शुभा रमां रमे रसास् तथा /AP_351.001ab/ रमया च ramÃbhyäca रमाभिः कृतमव्ययं //AP_351.001cd/ रमायै च रमाभ्याश् च रमाया रमयोः शुभं /AP_351.002ab/ ramÃïäca ramÃyäca रमास्वेवं कलाद्यः //AP_351.002cd/ जरा जरसौ जर इति जरसश् च जरा जरां /AP_351.003ab/ जरसञ्च जरास्वेवं सर्वा सर्वे च सर्वया //AP_351.003cd/ सर्वस्यै देहि सर्वस्याः सर्वस्याः सर्वस्योस् तथा /AP_351.004ab/ शेषं रमावद्रूपं स्याद् द्वे द्वे तिस्रश् च तिसृणां //AP_351.004cd/ बुद्धीर्बुद्ध्या बुद्धये च बुद्ध्यै बुद्धेश् च हेमते /AP_351.005ab/ kavivatsyÃnmunÅnäca नदी नद्यौ नदीं नदीः //AP_351.005cd/ नद्या नदीभिर्नद्यै च nadyäcaiva नदीषु च /AP_351.006ab/ कुमारी जृम्भणीत्येवं श्रीः श्रियौ च श्रियः श्रिया //AP_351.006cd/ :p 248 श्रियै श्रिये स्त्रीं स्त्रियञ्च स्त्रीश् च स्त्रियः स्त्रिया स्त्रियै /AP_351.007ab/ स्त्रियाः स्त्रीणां striyäca ग्रामण्यां धेन्वै च धेनवे //AP_351.007cd/ जम्बूर्जम्ब्वौ च जम्बूश् च jambÆnäca फलम्पिव /AP_351.008ab/ वर्षाभ्वौ च पुनर्भ्वौ च मातॄर्वापि च गौश् च नौः //AP_351.008cd/ वाग्वाचा वाग्भिश् च वाक्षु श्रग्भ्यां स्रजि स्त्रजोस् तथा /AP_351.009ab/ vidvadbhyäcaiva विद्वत्सु भवती स्याद् भवन्त्यपि //AP_351.009cd/ दीव्यन्ती भाती भान्ती च तुदन्ती च तुदत्यपि /AP_351.010ab/ रुदती रुन्धती देवी गृह्नती चोर्यन्त्यपि //AP_351.010cd/ दृषत् दृषद्भ्यां दृषदि विशेसविदुषी कृतिः /AP_351.011ab/ समित् समिद्भ्यां समिधि सीमा सीम्नि च सीमनि //AP_351.011cd/ दामनीभ्यां kakudbhyäca केयमाभ्यां तथासु च /AP_351.012ab/ gÅrbhyäcaiva गिरा गीर्षु सुभूः सुपूः पुरा पुरि //AP_351.012cd/ द्यौर्द्युभ्यां दिवि द्युषु तादृश्या तादृशो दिशः /AP_351.013ab/ यादृश्यां यादृशी तद्वत् सुवचोभ्यां सुवचःस्वपि /AP_351.013cd/ असौ चामूममू चामूरमूभिरमुयामुयोः //AP_351.013ef/ :e इत्य् आग्नेये महापुराणे व्याकरणे स्त्रीलिङ्गशब्दसिद्धरूपं नामैकपञ्चाशदधिकत्रिशततमो ऽध्यायः ॥ :p 249 % छप्तेर् {352} :Ó अथ द्विपञ्चाशदधिकत्रिशततमो . अध्यायः नपुंसकशब्दसिद्धरूपं स्कन्द उवाच नपुंसके किं के कानि किं के कानि ततो जलं /AP_352.001ab/ सर्वं सर्वे च पूर्वाद्याः सोमपं सोमपानि च //AP_352.001cd/ ग्रामणि ग्रामणिनी च ग्रामणि ग्रामणीन्यपि /AP_352.002ab/ वारि वारिणी वारीणि वारिणां वारिणीदृशं //AP_352.002cd/ शुचये शुचिने देहि मृदुने मृदवे तथा /AP_352.003ab/ त्रपु त्रपुणि trapuïäca खलपूनि खलप्वि च //AP_352.003cd/ कर्त्रा च कर्तृणे कर्त्रे अतिर्यतिरिणान्तथा /AP_352.004ab/ अभिन्यभिनिनी चैवे सुवचांसि सुवचांसि सुवाक्षु च //AP_352.004cd/ यद्यत्त्विमे तत् कर्माणि इदञ्चेमे त्विमानि च /AP_352.005ab/ ईदृक्त्वदो ऽमुनी अमूनि अमुना स्यादमीषु च //AP_352.005cd/ अहमावां वयं मां वै आबामस्मान्मया कृतं /AP_352.006ab/ ÃvÃbhyäca तथास्माभिर्मह्यमस्मभ्यमेव च //AP_352.006cd/ मदावाभ्यां मदस्मच्च पुत्रो ऽयं मम चावयोः /AP_352.007ab/ अस्माकमपि चास्मासु त्वं युवां यूयमीजिरे //AP_352.007cd/ त्वां yuväca युष्मांश् च त्वया युष्माभिरीरितं /AP_352.008ab/ तुभ्यं युवाभ्यां युम्मभ्यं त्वत् yuvÃbhyäca युष्मत् //AP_352.008cd/ तव युवयोर्युष्माकं त्वयि युष्मासु भारती /AP_352.009ab/ उपलक्षणमत्रैव अज्झलन्ताश् च ते स्मृताः //AP_352.009cd/ :e इत्य् आग्नेये महापुराणे व्याकरणे नपुंसकशब्दसिद्धरूपं नाम द्विपञ्चाशदधिकत्रिशततमो ऽध्यायः :p 250 % छप्तेर् {353} :Ó अथ त्रिपञ्चाशदधिकत्रिशततमो ऽध्यायः कारकं सुकन्द उवाच कारकं सम्प्रवक्ष्यामि विभक्त्यर्थसमन्वितं /AP_353.001ab/ ग्रामो ऽस्ति हेमहार्केह नौमि विष्णुं श्रिया सह //AP_353.001cd/ स्वतन्त्रः कर्ता विद्यान्तं कृतिनः समुपासते /AP_353.002ab/ हेतुकर्तालम्भयते हितं वै कर्मकर्तरि //AP_353.002cd/ स्वयं भिद्येत् प्राकृतधीः स्वयञ्च छिद्यते तरुः /AP_353.003ab/ कर्ताभिहित उत्तमः कर्तानभिहितो ऽधमः //AP_353.003cd/ कर्तानभिहितो धर्मः शिष्ये व्याख्यायते यथा /AP_353.004ab/ कर्ता पञ्चविधः प्रोक्तः कर्म सप्तविधं शृणु //AP_353.004cd/ ईप्सितं कर्म च यथा श्रद्दधाति हरिं यतिः /AP_353.005ab/ अनीप्सितं कर्म यथा अहिं लङ्घयते भृशं //AP_353.005cd/ नैवेप्सितं नानीप्सितं दुग्धं सम्भक्ष्यन्रजः /AP_353.006ab/ भक्ष्येद्प्यकथितं गोपालो दोग्धि गां पयः //AP_353.006cd/ कर्तृकर्माथ गमयेच्छिष्यं ग्रामं गुरुर्यथा /AP_353.007ab/ कर्म चाभिहितं पूजा क्रियते वै श्रिये हरेः //AP_353.007cd/ कर्मानभिहितं स्तोत्रं हरेः कुर्यात् सर्वदं /AP_353.008ab/ करणं द्विविधं प्रोक्तं वाह्यमभ्यन्तरं तथा //AP_353.008cd/ चक्षुषा रूपं गृह्णीति वाह्यं दात्रेण तल्लुनेत् /AP_353.009ab/ सम्प्रदानं त्रिधा प्रोक्तं प्रेरकं ब्राह्मणाय गां //AP_353.009cd/ :p 251 नरो ददापि नृपतये दासन्तदनुमन्तृकं /AP_353.010ab/ अनिराकर्तृकं भर्त्रे दद्यात् पुष्पाणि सज्जनः //AP_353.010cd/ अपदानं द्विधा प्रोक्तं चलमश्वात्तु धावतः /AP_353.011ab/ पतितश्चाचलं ग्रामादागच्छति स वैष्णवः //AP_353.011cd/ चतुर्धा चाधिकरणं व्यापकन्दध्नि घृतम् /AP_353.012ab/ तिलेषु तैलं देवार्थमौपश्लेषिकमुच्यते //AP_353.012cd/ गृहे तिष्ठेत् कपिर्वृक्षे स्मृतं वैषयिकं यथा /AP_353.013ab/ जले मत्स्यो वने सिंहः स्मृतं सामीप्यकं यथा //AP_353.013cd/ गङ्गायां घो षो वसति औपचारिकमीदृशं /AP_353.014ab/ तृतीया वाथ वा षष्ठी स्मृतानभिहिते तथा //AP_353.014cd/ विष्णुः सम्पूज्यते लोकैर् गन्तव्यन्तेन तस्य वा /AP_353.015ab/ प्रथमाभिहितकर्तृकर्मणोः प्रणमेद्धरिम् //AP_353.015cd/ हेतौ तृतीया चान्नेन वसेद्वृक्षाय वै जलं /AP_353.016ab/ चतुर्थी तादर्थ्ये ऽभिहिता पञ्चमी पर्युपाङ्मुखैः //AP_353.016cd/ योगे वृष्टः परि ग्रामाद्देवो ऽयं बलवत् पुरा /AP_353.017ab/ पूर्वो ग्रामादृते विष्णोर्न मुक्तिरितरो हरेः //AP_353.017cd/ पृथग्विनाद्यैस्तृतीया पञ्चमी च तथा भवेत् /AP_353.018ab/ पृथग्ग्रामाद्विहारेण विना श्रीश् च श्रिया श्रियः //AP_353.018cd/ कर्मप्रवचनीयाख्यैर् द्वितीया योगतो भवेत् /AP_353.019ab/ अन्वर्जुनञ्च योद्धारो ह्य् अभितो ग्राममीरितं //AP_353.019cd/ नमःस्वाहास्वधास्वस्तिवषडाद्यैश् चतुर्थ्यपि /AP_353.020ab/ नमो देवाय ते स्वस्ति तुमर्थाद्भावाचिनः //AP_353.020cd/ पाकाय पक्तये याति तृतीया सहयोगके /AP_353.021ab/ :p 252 हेत्वर्थे कुत्सिते ऽङ्गे सा तृतीया च विशेषणे //AP_353.021cd/ पितागात्सह पुत्रेण काणो ऽक्ष्णा गदया हरिः /AP_353.022ab/ अर्थेन निवसेद्भृत्यः काले भावे च सप्तमौ //AP_353.022cd/ विष्णौ नते भवेन्मुक्तिर्वसन्ते स गतो हरिम् /AP_353.023ab/ नृणां स्वामी नृषु स्वामी नृणामीशः सताम्पतिः //AP_353.023cd/ नृणां साक्षी नृषु साक्षी गोषु नाथो गवाम्पतिः /AP_353.024ab/ गोषु सूतो गवां सूतो राज्ञां दायादको ऽस्त्विह //AP_353.024cd/ अन्नस्य(1) हेतोर्वसति षष्ठी स्मृत्यर्थकर्मणि /AP_353.025ab/ मातुः स्मरति गोप्तारं नित्यं स्यात् कर्तृकर्मणोः /AP_353.025cd/ अपां भेत्ता तव कृतिर्न निष्ठादिषु षष्ठ्यपि //AP_353.025ef/ :e इत्य् आग्नेये महापुराणे व्याकरणे कारकं नाम त्रिपञ्चाशदधिकत्रिशततमो ऽध्यायः % छप्तेर् {354} :Ó अथ चतुःपञ्चशदधिकत्रिशततमो ऽध्यायः समासः स्कन्द उवाच षोढा समासं वक्ष्यामि अष्टाविंशतिधा पुनः /AP_354.001ab/ नित्यानित्यविभागेन लुग्लोपेन च द्विधा //AP_354.001cd/ कुम्भकारश् च नित्यः स्याद्धेमकारादिकस् तथा /AP_354.002ab/ राज्ञः पुमान् राजपुमान् नित्यो ऽयञ्च समासकः //AP_354.002cd/ :n 1 अर्थस्येति ज.. :p 253 कष्टश्रितो लुक्समासः कण्ठेकालादिकस्त्वलुक् /AP_354.003ab/ स्यादष्टधा तत्पुरुषः प्रथमाद्यसुपा सह //AP_354.003cd/ प्रथमातत्पुरुषो ऽयं पूर्वं कायस्य विग्रहे /AP_354.004ab/ पूर्वकायो ऽपरकायो ह्य् अधरोत्तरकायकः //AP_354.004cd/ अर्धं कणाया अर्धकणा भिक्षातूर्यमथेदृशम् /AP_354.005ab/ आपन्नजीविकस्तद्वत् द्वितीया चाधराश्रितः //AP_354.005cd/ वर्षम्भोग्यो वर्षभोग्यो धान्यार्थश् च तृतीयया /AP_354.006ab/ चतुर्थी स्याद्विष्णुबलिर्वृकभीतिश् च पञ्चमी //AP_354.006cd/ राज्ञः पुमान् राजपुमान् षष्ठी वृक्षफलं तथा /AP_354.007ab/ सप्तमी चाक्षशौण्डो ऽयमहितो नञ्समासकः //AP_354.007cd/ कर्मधारयः सप्तधा नीलोत्पलमुखाः स्मृताः /AP_354.008ab/ विशेषणपूर्वपदो विशेष्योत्तरतस् तथा //AP_354.008cd/ वैयाकरणखमूचिः शीतोष्णं द्विपदं शुभम् /AP_354.009ab/ उपमानपूर्वपदः शङ्खपाण्डर इत्य् अपि //AP_354.009cd/ उपमानोत्तरपदः पुरुशव्याघ्र इत्य् अपि /AP_354.010ab/ सम्भावनापूर्वपदो गुणवृद्धिरितीदृशम् //AP_354.010cd/ गुण इति वृद्धिर्वाच्या सुहृदेव सुवन्धुकः /AP_354.011ab/ अवधारणपूर्वपदो बहुब्रीहिश् च सप्तधा //AP_354.011cd/ द्विपदश् च bahuvrÅhirÃrƬhbhavano नरः /AP_354.012ab/ अर्चिताशेषपूर्वोयं बह्वङ्घ्रिः परिकीर्तितः //AP_354.012cd/ एते विप्राश्चोपदशाः सङ्ख्योत्तरपदस्त्वयम् /AP_354.013ab/ सङ्ख्योभयपदो यद्वद्द्वित्रा द्व्येकत्रयो नरः //AP_354.013cd/ सहपूर्वपदो ऽयं स्यात् समूलोद्धृतकस्तरुः /AP_354.014ab/ :p 254 व्यतिहारलक्षणार्थः केशाकेशि नखानखि //AP_354.014cd/ दिग्लक्ष्या स्याद्दक्षिणपूर्वा dvigurÃbhëito द्विधा /AP_354.015ab/ एकवद्भावि द्विशृङ्गं पञ्चमूली त्वेकधा //AP_354.015cd/ द्वन्द्वः समासो द्विविधो हीतरेतरयोगकः /AP_354.016ab/ रुद्रविष्णू समाहारो भेरीपटहमीदृशम् //AP_354.016cd/ द्विधाख्यातो ऽव्ययीभावो नामपूर्वपदो यथा /AP_354.017ab/ शाकस्य मात्रा शाकप्रति यथाव्ययपूर्वकः //AP_354.017cd/ उपकुम्भञ्चोपरथ्यं प्राधान्येन चतुर्विधः /AP_354.018ab/ उत्तरपदार्थमुख्यो द्वन्द्वश्चोभयमुख्यकः /AP_354.018cd/ पूर्वार्थेशो ऽव्ययीभावो बहुव्रीहिश् च वाह्यगः //AP_354.018ef/ :e इत्य् आग्नेये महापुराणे व्याकरणे समासो नाम चतुःपञ्चाशदधिकत्रिशततमो ऽध्यायः % छप्तेर् {355} :Ó अथ पञ्चपञ्चाशदधिकत्रिशततमो ऽध्यायः तद्धितं स्कन्द उवाच तद्धितं त्रिविधं वक्ष्ये सामान्यवृत्तिरीदृशी /AP_355.001ab/ ले व्यंसलो वत्सलः स्यादिलचि स्यात्तुफेनिलं //AP_355.001cd/ लोमशः शे पामनो ने इलचि स्यात्तु पिच्छिलं /AP_355.002ab/ अणि प्राज्ञ आर्चकः स्यात् दन्तादुरचि दन्तुरः //AP_355.002cd/ रे स्यान्मधुरं सुशिरं रे स्यात् केशर ईदृशः /AP_355.003ab/ :p 255 हिरण्यं ये मालवो वे वलचि स्याद्रजस्वलः //AP_355.003cd/ इनौ धनी करी हस्ती धनिकं टिकनीरितं /AP_355.004ab/ पयस्वी विनि मायावी ऊर्णायुर्युचि ईरितं //AP_355.004cd/ वाग्मो मिनि आलचि स्याद्वाचालश्चाटचीरितं /AP_355.005ab/ फलिनो वर्हिणः केकी वृन्दारकस् तथा कनि //AP_355.005cd/ आलुचि शीतन्न सहते शीतालुः श्वालुरीदृशः /AP_355.006ab/ हिमालुरालुचि स्याच्च हिमं न सहते तथा //AP_355.006cd/ रूपं वातादुलचि स्याद् वातुलश्चानपत्यके /AP_355.007ab/ वाशिष्ठः कौरवो वासः päcÃla÷ सोस्य वासकः //AP_355.007cd/ तत्र वासो माथुरः स्याद्वेत्त्यधीते च चान्द्रकः /AP_355.008ab/ व्युत्क्रमं वेत्ति क्रमकः नरश् चक्राम कौशकः //AP_355.008cd/ प्रियङ्गूनां भवं क्षेत्रं प्रइयङ्गवीनकं खञि /AP_355.009ab/ मौद्गीनं कौद्रवीणञ्च वैदेहश्चानपत्यके //AP_355.009cd/ इञि दाक्षिर्दाशरथिः कचि नारायणादिकं /AP_355.010ab/ आश्वायनः स्याच्च फञि यचि गार्ग्यश् च वात्सकः //AP_355.010cd/ ढ्हकि स्याद्वैनतेयादिश्चाटकेरस्तथैरकि(?) /AP_355.011ab/ ढ्रकि गौधेरको रूपं गौधारश्चारकीरितं //AP_355.011cd/ क्षत्रियो घे कुलीनः खे ण्ये कैरव्यादयः स्मृताः(?) /AP_355.012ab/ यति मूर्धन्यमुख्यादिः सुगन्धिरिति रूपकं //AP_355.012cd/ तारकादिभ्य इतचि नभस्तारकितादयः /AP_355.013ab/ अनङि स्याच्च कुण्डोध्नी पुष्पधन्वसुधन्वनी //AP_355.013cd/ चञ्चुपि वित्तवञ्चुः स्याद्वित्तमस्य च शब्दके /AP_355.014ab/ चणपि स्यात् केशचणः रूपे स्यात् पटरूपकम् //AP_355.014cd/ :p 256 ईयसौ च पटीयान् स्यात् तरप्यक्षतरादिकम् /AP_355.015ab/ pacatitaräca तरपि तमप्यटतितमामपि //AP_355.015cd/ मृद्वीतमा कल्पपि स्यादिन्द्रकल्पो ऽर्ककल्पकः /AP_355.016ab/ राजदेशीयो देशीये देश्ये देश्यादिरूपकम् //AP_355.016cd/ पटुजातीयो जातीये जानुमात्रञ्च मात्रचि /AP_355.017ab/ ऊरुद्वयसो द्वयसचि उरुदघ्नञ्च दघ्नचि //AP_355.017cd/ तयटि स्यात् पञ्चतयः दौवारिकष्ठकीरितं /AP_355.018ab/ सामान्यवृत्तिरुक्ताथ अव्ययाख्यश् च तद्धितः //AP_355.018cd/ यस्माद्यततसिलि च यत्र तत्र त्रलीरितं /AP_355.019ab/ अस्मिन् काले ह्य् adhunÃsyÃdidÃnŤcaiva दान्यपि //AP_355.019cd/ सर्वस्मिन् सर्वदा दास्यात्तस्मिन्काले र्हिलीरितं /AP_355.020ab/ तर्हि हो ऽमिन् काल इह कर्हि कस्मिंश् च कालके //AP_355.020cd/ यथा थालि थमि कथं पूर्वस्यान्दिशि सञ्चयेत् /AP_355.021ab/ अस्ताति चैव पूर्वस्याः पूर्वादिग्रामणीयकाः //AP_355.021cd/ पुरस्तात् सञ्चरेद् गच्छेत् सद्यस्तुल्ये ऽहनीरितं /AP_355.022ab/ उति पूर्वाब्दे च परुत् पूर्वतरे परार्यपि //AP_355.022cd/ ऐषमो ऽस्मिन् संबत्सरे रूपं समसि चेरितं /AP_355.023ab/ एद्यवौ परेद्यवि स्यात् परस्मिन्नहनीरितं //AP_355.023cd/ अद्यास्मिन्नहनि द्ये स्यात् पूर्वेद्युश् च तथैद्युसि /AP_355.024ab/ दक्षिणस्यान्दिशि वसेत् दक्षिणाद्दक्षिणाद्युभौ //AP_355.024cd/ उत्तरस्यान्दिशि वसेदुत्तरादुत्तराद्युभौ /AP_355.025ab/ उपरि वसेदुपरिष्टाद् भवेद्रिष्टाति ऊर्ध्वकात् //AP_355.025cd/ उत्तरें च पित्रोक्तं आचि च स्याच्च दक्षिणा /AP_355.026ab/ :p 257 आहौ दक्षिणाहि वसेद्द्विप्रकारं द्विधा च धा //AP_355.026cd/ ध्यमुञि चैकध्यं कुरु त्वं द्वैधन्धमुञि चेदृशं /AP_355.027ab/ द्वौ प्रकारौ द्विधा धाचि(1) आसुसुरतरं यथा(2)* //AP_355.027cd/ निपातास्तद्धिताः प्रोक्ताः तद्धितो भाववाचकः /AP_355.028ab/ पटोर्भावः पटुत्वन्त्वे पदुता तलिचेरितं //AP_355.028cd/ प्रथिमा चेमनि पृथोः सौख्यं सुखात् ष्यञीरितम् /AP_355.029ab/ स्तेयं याति च स्तेनस्य ये सख्युः सख्यमीरितं //AP_355.029cd/ कपेर्भावश् च कापेयं सैन्यं पथ्यं यकीरितं /AP_355.030ab/ आश्वं कौमारकं चाणि रूपं चाणि च यौवनम् /AP_355.030cd/ आचार्यकं कणि प्रोक्तमेवमन्येपि तद्धिताः //AP_355.030ef/ :e इत्य् आग्नेये महापुराणे व्यकरणे तद्धितसिद्धरूपं नाम पञ्चपञ्चाशदधिकत्रिशततमो ऽध्यायः % छप्तेर् {356} :Ó अथ षट्पञ्चाशदधिकत्रिशततमो ऽध्यायः उणादिसिद्धरूपम् कुमार उवाच उणादयो ऽभिधास्यन्ते प्रत्यया धातुतः परे /AP_356.001ab/ उणि कारुश् च शिल्पी स्यात् जायुर्मायुश् च पित्तकं //AP_356.001cd/ गोमायुर्वायुर्वेदेषु वहुलं स्युरुणादयः /AP_356.002ab/ :n 1 पाठो ऽयम् पौनरुक्त्यदोषेण दुष्टः 2 खयं सुष्ठुतरा यथेति ज.. / अमुमुत्तरा यथेति ट.. पाठो ऽयं, एतत्पाठस्थलाभिसिक्तपाठान्तरञ्च न सम्यक् प्रतिभाति :p 258 आयुः स्वादुश् च हेत्वाद्याः किंशारुर्धान्यशूककः //AP_356.002cd/ कृकवाकुः कुक्कुटः स्याद् गुरुर्भर्ता मरुस् तथा /AP_356.003ab/ शयुश्चाजगरो ज्ञेयः स हरायुधमुच्यते //AP_356.003cd/ स्वरुर्वंज्ञं त्रपुरुसि समसारं फल्गुरीरितं /AP_356.004ab/ गृध्नश् च क्रनि किरचि मन्दिरं तिमिरं तमः //AP_356.004cd/ इलचि सलिलं वारि कल्याणं भण्डिलं स्मृतं /AP_356.005ab/ बुधो विद्वान् क्वसौ स्याच्च शिविरं गुप्तसंस्थितिः //AP_356.005cd/ ओतुर्विडालश् च तुनि अभिधानादुगादयः /AP_356.006ab/ कर्णः कामी च गृहभूर्वास्तुर्जइवातृकः स्मृतः //AP_356.006cd/ अनड्वान् वहतेर्विनि स्याज्जातौ जीवार्णवौषधं /AP_356.007ab/ नौ वह्निरिननि हरिणः मृगः कामी च भाजनम्(1) //AP_356.007cd/ कम्बोजो भाजनम्भाण्डं सरण्डश् च चतुष्पदः /AP_356.008ab/ तरुरेरण्डः सङ्घातो varƬa÷ साम निर्भरं //AP_356.008cd/ स्फारं प्रभूतं स्यान्नान्तप्रत्यये चीरवल्कलं /AP_356.009ab/ कातरो भीरुरुग्रस्तु प्रचण्डो जवसं तृणं //AP_356.009cd/ जगच्चैव तु भूर्लोको कृशानुर्ज्योतिरर्ककः /AP_356.010ab/ वर्वरः कुटिलो धूर्तश् चत्वरञ्च चतुष्पथं //AP_356.010cd/ चीवरं भिक्षुप्रावृत्तिरादित्यो मित्र ईरितः /AP_356.011ab/ पुत्र सूनुः पिता तातः पृदाकुर्व्याघ्रवृश्चिके /AP_356.011cd/ गर्तो ऽवटो ऽथ भरतो नटो ऽपरेप्युणादयः //AP_356.011ef/ :e इत्य् आग्नेये महापुराणे व्याकरणे उणादिसिद्धरूपं नाम षत्पञ्चाशटधिकत्रिशततमो ऽध्यायः :n 1 पाठो ऽयं न साधु सङ्गच्छते :p 259 % छप्तेर् {357} :Ó अथ सप्तपञ्चाशदधिकत्रिशततमो ऽध्यायः तिङ्विभक्तिसिद्धरूपं कुमार उवाच तिङ्विभक्तिं प्रवक्ष्यामि तथादेशं समासतः /AP_357.001ab/ तिङ्स्त्रिष्वपि वर्तन्ते भावे कर्मणि कर्तरि //AP_357.001cd/ सकर्मकार्मकाच्च कर्तरि द्विपदे स्मृताः /AP_357.002ab/ सकर्मकाकर्मणि च तदादेशस्तथेरितः //AP_357.002cd/ वर्तमाने लडाख्यातो विध्याद्यर्थे लिङीरितः /AP_357.003ab/ विध्यादौ लोडाशिषि च भूतानद्यतने च लङ् //AP_357.003cd/ भूते लुङ्लि परोक्षे ऽथ भाविन्यद्यतने च लु /AP_357.004ab/ लिङाशिषि च शेषे ऽर्थे लड्भविष्यति ऌङ्भवेत् //AP_357.004cd/ लिङ्निमिमित्ते क्रियातिपत्तौ परे नवात्मनेपदम् /AP_357.005ab/ पूर्वं नव परस्मैपदन्तिप्तसन्तीति प्रथमः पुमान //AP_357.005cd/ सिप्थस्थ मध्यमनरो मिप्वस्मस्चोत्तमः पुमान् /AP_357.006ab/ त आतां अन्तात्मने मुख्यः थासाथां ध्वञ्च मध्यमः //AP_357.006cd/ उत्तम इ वहि महि भूवाद्या धातवः स्मृताः /AP_357.007ab/ भुविरेधिः पचिर्नन्दिर्ध्वंसिः श्रंसिः पदिस्त्वदिः //AP_357.007cd/ शीङः krŬo जुहोतिश् च जहातिश् च दधात्यपि /AP_357.008ab/ दीव्यतिः स्वपितिर्नहिः सुनोतिर्वसिरेव च //AP_357.008cd/ तुदिर्मृशतिर्मुञ्चतिः रुधिर्भुजिस्त्यजिस्तनिः /AP_357.009ab/ शवादिके विकरणे मनिश् चैव करोत्यपि //AP_357.009cd/ :p 260 krŬtirv­Ço ग्रहिश्चोरिः पा नीरर्चिश् च नायकाः /AP_357.010ab/ भुवि स्यात् तिङ् भवति सः भवतस्तौ भवन्ति ते //AP_357.010cd/ भवसि त्वं युवां भवथो यूयं भवथ चाप्यहं /AP_357.011ab/ भवाम्यावां भवावश् च भवामो ह्य् एधते कुलं //AP_357.011cd/ एधेते द्वे तथैधन्ते एधसे त्वं हि मेधया /AP_357.012ab/ एधेथे च समेधध्वे एधे ह्य् एधावहे धिया //AP_357.012cd/ एधामहे हरेर्भक्त्या पचतीत्यादि पूर्ववत् /AP_357.013ab/ भूयते ऽनुभूयते ऽसौ भावे कर्मणि वै यकि //AP_357.013cd/ वुभूषति समीत्येवं णिचि भावयतीश्वरं /AP_357.014ab/ यङि वोभूयते वाद्यं वोभोतेइ स्याच्च यङ्लुकि //AP_357.014cd/ पुत्रीयति पुत्रकाम्यत्येवं पटपटायते /AP_357.015ab/ घटयत्य् अथ सनि णिचि बुभूषयति रूपकं //AP_357.015cd/ bhavedbhavetäca लिङि भवेयुश् च भवेः परे /AP_357.016ab/ भवेतञ्च भवेतैवं भवेयञ्च भवेव च भवेम च //AP_357.016cd/ एधेत एधेयातामेधेरन् मनसा श्रिया /AP_357.017ab/ एधेथाश् च एधेयाथामेधेध्वमेधेय एधेवहि एधेमहि //AP_357.017cd/ अस्तु तावद्भवताम् लोटि भवन्तु भवताद्भव /AP_357.018ab/ भवतं भवत भवानि भवाव च भवाम च //AP_357.018cd/ एधतामेधेतामेधन्तामेधै पचावहै पचामहै /AP_357.019ab/ अभ्यनन्ददपचतामचन्नपचस् तथा //AP_357.019cd/ अभवतमभवतापचमपचावापचाम च /AP_357.020ab/ ऐधतैर्धेतामैधध्वं ऐधे चैधामहीरितं(?) //AP_357.020cd/ अभूदभूतामभूवनभूश्चाभूवमेव लुङ् /AP_357.021ab/ :p 261 ऐधिष्टैधिसातां नरावैधिष्ठा एइधिषीदृशं //AP_357.021cd/ लिटि बभूव बभूवतुः बभूवुश् च बव्हूविथ /AP_357.022ab/ बभूवथुर्वभूव च बभूविव बभूविम //AP_357.022cd/ pece pecÃte pecire tvamedhäcak­«e tathà /AP_357.023ab/ edhäcakrÃthe pecidhve pece pecimahe तथा //AP_357.023cd/ लुटि भविता भवितारौ भवितारो हरादयः /AP_357.024ab/ भवितासि भवितास्थो भवितास्मस् तथा वयं //AP_357.024cd/ पक्ता पक्तारौ पक्तारः पक्तासे त्वं शुभौदनं /AP_357.025ab/ पक्ताध्वे पक्ताहे चाहं पक्तास्महे हरेश् चरुं //AP_357.025cd/ लिङाशिषि सुखं भूयात् भूयास्तां हरिशङ्करौ /AP_357.026ab/ भूयासुस्ते च भूयास्त्वं युवां भूयास्तमीश्वरौ //AP_357.026cd/ भूयास्त यूयं भूयासमहं भूयास्म सर्वदा /AP_357.027ab/ यक्षीष्ट ह्य् एधिषीयास्तां यक्षीरन्नेधिसीय च //AP_357.027cd/ यक्षीवह्येधिसीमहि लिङि चायक्ष्यतेति ऌङ् /AP_357.028ab/ अयक्ष्येतामयक्ष्यन्तायक्ष्ये ऽयक्ष्येथां युवां //AP_357.028cd/ अयक्ष्यध्वमैधिष्यावह्यैधिष्यामह्यरेर्वयम् /AP_357.029ab/ ऌटि स्याद्भविष्यतीति एधिष्यामह ईदृशम् //AP_357.029cd/ एवं विभावयिष्यन्ति बोभविष्यति रूपकं /AP_357.030ab/ घटयेत् पटयेत्तद्वत् पुत्रीयति च काम्यति //AP_357.030cd/ :e इत्य् आग्नेये महापुराणे व्याकरणे तिङ्सिद्धरूपं नाम सप्तपञ्चाशदधिकत्रिशततमो ऽध्यायः :p 262 % छप्तेर् {358} :Ó athëaÂapa¤cÃÓadadhikatriÓatatamo ऽध्यायः कृत्सिद्धरूपम् कुमार उवाच कृतस्त्रिष्वपि विज्ञेया भावे कर्मणि कर्तरि /AP_358.001ab/ अज्ल्यु क्तिन् घञो भावे युजकारत एव च //AP_358.001cd/ अचि धर्मस्य विनय उत्करः प्रकरस् तथा /AP_358.002ab/ देवो भद्रः श्रीकरश् च ल्पुटि रूपन्तु शोभनम् //AP_358.002cd/ क्तिनि वृद्धिस्तुतिमती घञि भावो ऽथ युच्यपि /AP_358.003ab/ कारणा भावनेत्यादि अकारे च चिकित्सया //AP_358.003cd/ तथा तव्यो ह्य् अनीयश् च कर्तव्यं कर्णीयकम् /AP_358.004ab/ देयं ध्येयञ्चैव यति ण्यति कार्यञ्च कृत्यकाः //AP_358.004cd/ कर्तरि क्तादयो ज्ञेया भावे कर्मणि च क्वचित् /AP_358.005ab/ गतो ग्रामं गतो ग्राम आश्लिष्टश् च गुरुस्त्वया //AP_358.005cd/ शतृङ् शानचौ भवन् एधमानो भवन्त्यपि /AP_358.006ab/ वुण् तृचौ सर्वधातुभ्यो भावको भविता पथा //AP_358.006cd/ क्विबन्तश् च स्वयम्भूश् च भूते लिटः क्वन्सु कान च /AP_358.007ab/ बभूविवान् पेचिवांश् च पेचानः श्रद्दधानकः //AP_358.007cd/ अणि स्युः कुम्भकाराद्या भूतेप्युणादयः स्मृताः /AP_358.008ab/ वायुः पायुश् च कारुः स्याद्वहुलं छन्दसीरितं //AP_358.008cd/ :e इत्य् आग्नेये महापुराणे व्याकरणे कृत्सिद्धरूपं nÃmëÂapa¤cÃÓadadhikatriÓatatamo ऽध्यायः :p 263 % छप्तेर् {359} :Ó अथोनषष्ट्यधिकत्रिशततमो ऽध्यायः स्वर्गपातालादिवर्गाः अग्निर् उवाच स्वर्गादिनामलिङ्गो यो हरिस्तं प्रवदामि ते /AP_359.001ab/ स्वःस्वर्गनाकत्रिदिवा द्योदिवौ द्वेत्रिपिष्टपं //AP_359.001cd/ देवा वृन्दारका लेखा रुद्राद्या गणदेवताः /AP_359.002ab/ विद्याधरो ऽप्सरोयक्षरक्षोगन्धर्वकिन्नराः //AP_359.002cd/ पिशाचो गुह्यकः सिद्धो भूतो ऽमी देवयोनयः /AP_359.003ab/ देवद्विषो ऽसुरा दैत्याः सुगतः स्यात्तथागतः //AP_359.003cd/ ब्रह्मात्मभूः सुरज्येष्ठो विष्णुर् नारायणो हरिः /AP_359.004ab/ रेवतीशो हली रामः कामः पञ्चशरः स्मरः //AP_359.004cd/ लक्ष्मीः पद्मालया पद्मा सर्वः सर्वेश्वरः शिवः /AP_359.005ab/ कपर्दो ऽस्य जटाजूटः पिनाको ऽजगवन्धनुः //AP_359.005cd/ प्रमथाः स्युः पारिषदा मृडानी चण्डिकाम्बिका /AP_359.006ab/ द्वैमातुरो गजास्यश् च सेनानीरग्निभूर्गुहः //AP_359.006cd/ आखाण्डलः सुनासीरः सूत्रामाणो दिवस्पतिः /AP_359.007ab/ पुलोमजा शचीन्द्राणी देवी तस्य तु वल्लभा //AP_359.007cd/ स्यात् प्रासादो वैजयन्तो जयन्तः पाकशासनिः /AP_359.008ab/ ऐरावते ऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः(?) //AP_359.008cd/ ह्रीदिनी वज्रमस्त्री स्यात् कुलिशम्भिदुरं पविः /AP_359.009ab/ व्योमयानं विमानो ऽस्त्री पीयूषममृतं सुधा //AP_359.009cd/ :p 264 स्यात् सुधर्मा देवसभा स्वर्गङ्गा सुरदीर्घिका /AP_359.010ab/ स्त्रियां बहुष्वप्स्रसः स्वर्वेश्या उर्वशीमुखाः //AP_359.010cd/ हाहा हूहूश् च गन्धर्वा अग्निर्वह्निर्धनञ्चयः /AP_359.011ab/ जातवेदाः कृष्णवर्त्मा आश्रयाशश् च पावकः //AP_359.011cd/ हिरण्यरेताः सप्तार्चिः शुक्रश् चैवाशुशुक्षणिः /AP_359.012ab/ शुचिरप्पित्तमौर्वस्तु vìavo वडवानलः //AP_359.012cd/ वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखा स्त्रियां /AP_359.013ab/ त्रिषु स्फुलिङ्गो ऽग्निकणो धर्मराजः परेतरा//AP_359.013cd/ कालो ऽन्तको दण्डधरः श्राद्धेदेवो ऽथ राक्षसः /AP_359.014ab/ कौणपास्रपक्रव्यादा यातुधानश् च नैरृतिः //AP_359.014cd/ प्रेचेता वरुणः पाशी श्वसनः स्पर्शनो ऽनिलः /AP_359.015ab/ सदागतिर्मातरिश्वा प्राणो मरुत् समीरणः //AP_359.015cd/ जवो रंहस्तरसी तु लघुक्षिप्रमरन्द्रुतम् /AP_359.016ab/ सत्वरं चपलं तूर्णमविलम्बितमाशु च //AP_359.016cd/ सतते ऽनारताश्रान्तसन्तताविरतानिशं /AP_359.017ab/ नित्यानवरताजस्रमप्यथातिशयो भरः //AP_359.017cd/ अतिवेलभृशात्यर्थातिमात्रोद्गाटनिर्भरम् /AP_359.018ab/ तीव्रैकान्तनितान्तानि gìhavìhad­¬hÃni च //AP_359.018cd/ गुह्यकेशो यक्षराजो राजराजो धनाधिपः /AP_359.019ab/ स्यात् किन्नरः किंपुरुषस्तुरङ्गवदनो मयुः //AP_359.019cd/ निधिर् ना सेवधिर्व्योम त्वभ्रं पुष्करमम्बरम् /AP_359.020ab/ द्योदिवौ चान्तरीक्षं खं këÂhÃÓÃkakubho दिशः //AP_359.020cd/ abhyantarantvantarÃla¤cakravìantu मन्डलं /AP_359.021ab/ :p 265 तडित्वान् वारिदो मेघस्तनयित्नुर्वलाहकः //AP_359.021cd/ कादम्बनी मेघमाला स्तनितं गर्जितं तथा /AP_359.022ab/ शम्पाशतह्रदाह्रादिन्यैरावत्यः क्षणप्रभाः(?) //AP_359.022cd/ तडित्सौदामिनी विद्युच्चञ्चला चपलापि च /AP_359.023ab/ स्फुर्जथुर्वज्रनिष्पेषो वृष्टिघातस्त्ववग्रहः //AP_359.023cd/ धारा सम्पात आशारः शीकरो ऽम्बुकणाः स्मृताः /AP_359.024ab/ वर्षोपलस्तु करका मेघछन्ने ऽह्नि दुर्दिनं //AP_359.024cd/ अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणं /AP_359.025ab/ अपिधानतिरोधानपिधानच्छदनानि च //AP_359.025cd/ अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः /AP_359.026ab/ विधुः कुमुदवन्धुश् च विम्बो ऽस्त्री मण्डलं त्रिषु //AP_359.026cd/ कला तु षोड्शो भागो भित्तं शकलखण्डके /AP_359.027ab/ चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता //AP_359.027cd/ लक्षणं लक्ष्मकं चिह्नं शोभा कान्तिर्द्युतिश्छविः /AP_359.028ab/ सुषमा पर्मा शोभा तुषारस्तुहिनं हिमं //AP_359.028cd/ अवस्यायस्तु नीहारः प्रालेयः शिशिरो हिमः /AP_359.029ab/ नक्षत्रमृक्षं भन्तारा तारका प्युडु वा स्त्रियां //AP_359.029cd/ गुरुर्जीव आङ्गिरस उशना भार्गवः कविः /AP_359.030ab/ विधुन्तुदस्तमो राहुर् लग्नं राश्युदयः स्मृतः //AP_359.030cd/ सप्तर्षयो मरीच्यत्रिमुखाश्चित्रशिखण्डिनः /AP_359.031ab/ हरिदश्वव्रघ्मपूषद्युमणिर्मिहिरो रविः //AP_359.031cd/ परिवेषस्तु परिधिरुपसूर्यकभण्डले /AP_359.032ab/ किरणो ऽस्रमयूखांशुगभस्तिघृणिधृष्णयः //AP_359.032cd/ :p 266 भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियां /AP_359.033ab/ स्युः प्रभा रुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः //AP_359.033cd/ रोचिः शोचिरुभे क्लीवे प्रकाशो द्योत आतपः /AP_359.034ab/ कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति //AP_359.034cd/ तिर्मं तीक्ष्णं खरं तद्वद्दिष्टो ऽनेहा च कालकः /AP_359.035ab/ घस्रो दिनाहनी चैव सायंसन्ध्या पितृप्रसूः //AP_359.035cd/ प्रत्यूषो ऽहर्मुखं कल्यमुषःप्रत्यूषसी अपि /AP_359.036ab/ प्राह्णापराह्णमध्याह्णास्त्रिसन्ध्यमथ शर्वरी //AP_359.036cd/ यामी तमी तमिस्रा च ज्योत्स्नी चन्द्रकयान्विता /AP_359.037ab/ आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी //AP_359.037cd/ अर्धरात्रनिशीथौ प्रदोषो रजनीमुखं /AP_359.038ab/ स पर्वसन्धिः प्रतिपत्पञ्चदश्योर्य दन्तरम् //AP_359.038cd/ पक्षान्तौ पञ्चदश्यौ द्वे पौर्णमासी तु पूर्णिमा /AP_359.039ab/ कलाहीने सानुमतिः पूर्णे राका निशाकरे //AP_359.039cd/ अमावास्या त्वमावस्या दर्शः सूर्येन्दुसङ्गमः /AP_359.040ab/ सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः //AP_359.040cd/ संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्य् अपि /AP_359.041ab/ कलुषं वृजिनैनो ऽघमंहोदुरितदुष्कृतम् //AP_359.041cd/ स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः /AP_359.042ab/ मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः //AP_359.042cd/ स्यादानन्दथुरानन्दः शर्मशातसुखानि च /AP_359.043ab/ श्वः श्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् //AP_359.043cd/ भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियां /AP_359.044ab/ :p 267 दैवं दिष्टं मागधेयं भाग्यं स्त्री नियतिर्विधिः //AP_359.044cd/ क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियां /AP_359.045ab/ हेतुर्ना कारणं वीजं निदानं त्वादिकारणम् //AP_359.045cd/ चित्तन्तु चेतो हृदयं स्वान्तं हृन्मानसम्मनः /AP_359.046ab/ बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः //AP_359.046cd/ प्रेक्षोपलिब्धिश्चित्सम्बित्प्रतिपज्ज्ञप्तिचेतनाः /AP_359.047ab/ धीर्धारणावती मेधा सङ्कल्पः कर्म मानसं //AP_359.047cd/ सङ्ख्या विचारणा चर्चा विचिकित्सा तु संशयः /AP_359.048ab/ अध्याहारस्तर्क ऊहः समौ निर्णयनिश् चयौ //AP_359.048cd/ मिथ्यादृष्टिर्नास्तिकता भ्रान्तिर्मिथ्यामतिर्भ्रमः /AP_359.049ab/ अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः //AP_359.049cd/ मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः /AP_359.050ab/ मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतं //AP_359.050cd/ मोक्षो ऽपवर्गो ऽथाज्ञानमविद्याहम्मतिः स्त्रियां /AP_359.051ab/ विमर्दोत्थे परिमलो गन्धे जनमनोहरे //AP_359.051cd/ आमोदः सो ऽतिनिर्हारी सुरभिर्घ्राणतर्पणः /AP_359.052ab/ शुक्लशुभ्रशुचिश्वेतविशदश्वेतपाण्डराः //AP_359.052cd/ अवदातः सितो गौरो वलक्षो धवलो ऽर्जुनः /AP_359.053ab/ हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः //AP_359.053cd/ कृष्णे नीलासितश्यामकालश्यामलमेचकाः /AP_359.054ab/ पीतो गौरो हरिद्राभः पालाशो हरितो हरित् //AP_359.054cd/ रोहितो लोहितो रक्तः शोणः कोकनदच्छविः /AP_359.055ab/ अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः //AP_359.055cd/ :p 268 श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते /AP_359.056ab/ कडारः कपिलः पिङ्गपिशङ्गौकद्रुपिङ्गलौ //AP_359.056cd/ चित्रं kirmÅrakalmëaÓavalaitÃtha कर्वुरे /AP_359.057ab/ व्याहर उक्तिर्लपितमपभ्रंशो ऽपशब्दकः //AP_359.057cd/ तिङ्सुवन्तचयो काव्यं क्रिया वा कारकान्विता /AP_359.058ab/ इतिहासः पुरावृत्तं पुराणं पञ्चलक्षणं //AP_359.058cd/ आख्यायिकोपलब्धार्था प्रबन्धः कल्पना कथा /AP_359.059ab/ समाहारः संग्रहस्तु प्रवह्लिका प्रहेलिका //AP_359.059cd/ समस्या तु समासार्था स्मृतिस्तु धर्मसंहिता /AP_359.060ab/ आख्याह्वे चाभिधानञ्च वार्ता वृत्तान्त ईरितः //AP_359.060cd/ हूतिराकारणाह्वानमुपन्यासस्तु वाङ्मुखं /AP_359.061ab/ विवादो व्यवहारः स्यात् प्रतिवाक्योत्तरे समे //AP_359.061cd/ उपोद्धात उदाहारो ह्य् अर्थ मिथ्याभिसंशनम् /AP_359.062ab/ अभिशापो यशः कीर्तिः प्रश्नः पृच्छानुयोगकः //AP_359.062cd/ आम्रेडितं द्विस्त्रिरुक्तं कुत्सानिन्दे च गर्हणे /AP_359.063ab/ syÃdÃbhëaïamÃlÃpa÷ प्रलापो ऽनर्थकं वचः //AP_359.063cd/ अनुलापो muhurbhëà वोलापः परिदेवनं /AP_359.064ab/ विप्रलापो विरोधोक्तिः संलापो bhëaïaæ मिथः //AP_359.064cd/ सुप्रलापः सुवचनमपलापस्तु निह्नवः /AP_359.065ab/ उषती वागकल्याणी सङ्गतं हृदयङ्गमं //AP_359.065cd/ अत्यर्थमधुरं सान्त्वमबद्धं स्यादनर्थकं /AP_359.066आअब्/ निष्ठुराश्लीलपरुषं ग्राम्यं वै सुनृतं प्रिये ॥66Ã//AP_359.066आच्द्/ सत्यं तथ्यमृतं सम्यङ्नादनिस्वाननिस्वनाः /AP_359.067आअब्/ :p 269 आरवारावसंरावविरावा अथ मर्मरः ॥67Ã//AP_359.067आच्द्/ स्वनिते वस्त्रपर्णानां भूषणानान्तु शिञ्जितं /AP_359.068आअब्/ वीणाया निक्वणः क्वाणः तिरश्चां वाशितं रुतं ॥68Ã//AP_359.068आच्द्/ कोलाहलः कलकलो गीतं गानमिमे समे /AP_359.069आअब्/ स्त्री प्रतिश्रुत् प्रतिध्वाने तन्त्रीकण्ठान्निसादकः ॥69Ã//AP_359.069आच्द्/ काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे /AP_359.070आअब्/ कलो मन्त्रस्तु गम्भीरे तारो ऽत्युच्चैस्त्रयस्त्रिषु ॥70Ã//AP_359.070आच्द्/ समन्वितलयस्त्वेकतालो वीणा तु वल्लकी /AP_359.071आअब्/ विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी ॥71Ã//AP_359.071आच्द्/ ततं वीणादिकं वाद्यमानद्धं मुरजादिकं /AP_359.072आअब्/ वंश्यादिकन्तु शुषिरं काण्स्यतालादिकं घनं ॥72Ã//AP_359.072आच्द्/ चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकं /AP_359.073आअब्/ मृदङ्गा मुरजा भेदास्त्वङ्क्यालिङ्ग्यो ऽर्धकास्त्रयः ॥73Ã//AP_359.073आच्द्/ स्याद्यशःपटहो टक्का भेर्यामानकदुन्दुभिः /AP_359.074आअब्/ आनकः पटहो भेदा jharjharŬiï¬imÃdaya÷ //74Ã//AP_359.074आच्द्/ मर्दलः पणवस्तुल्यौ क्रियामानन्तु तालकः /AP_359.075आअब्/ लयः साम्यं ताण्डवन्तु नाट्यं लास्यञ्च नर्तनं ॥75Ã//AP_359.075आच्द्/ तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम् /AP_359.076आअब्/ राजा भट्टारको देवः साभिषेका च देव्यपि ॥76Ã//AP_359.076आच्द्/ शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः /AP_359.077आअब्/ वीभत्सरौद्रे च रसाः शृङ्गारः शुचिरुज्ज्वलः ॥77Ã//AP_359.077आच्द्/ उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा /AP_359.078आअब्/ कृपा दया चानुकम्पाप्यनुक्रोशो ऽप्यथो हसः ॥78Ã//AP_359.078आच्द्/ :p 270 हासो हास्यञ्च वीभत्सं विकृतं त्रिष्विदं द्वयं /AP_359.066बब्/ विस्मयो ऽद्भुतमाश् चर्यं चित्रमप्यथ भैरवं ॥66B//AP_359.066ब्च्द्/ दारुणं भीषणं भीष्मं घोरं भीमं भयानकं /AP_359.067बब्/ भयङ्करं प्रतिभयं रौद्रन्तूग्रममी त्रिषु ॥67B//AP_359.067ब्च्द्/ चतुर्दश दरत्रासौ भीतिर्भीः साध्वसम्भयं /AP_359.068बब्/ विकारो मानसो भावो ऽनुभावो भावबोधनः ॥68B//AP_359.068ब्च्द्/ गर्वो ऽभिमानो ऽहङ्कारो मानश्चित्तसमुन्नतिः /AP_359.069बब्/ अनादरः परिभवः परिभावस्तिरस्क्रिया ॥69B//AP_359.069ब्च्द्/ vrŬà लज्जा त्रपा ह्रीः स्यादभिध्यानं धने स्पृहा /AP_359.070बब्/ कौतूहलं कौतुकञ्च कुतुकञ्च कुतूहलं ॥70B//AP_359.070ब्च्द्/ स्त्रोणां विलासविव्वोकविभ्रमा ललितन्तथा /AP_359.071बब्/ हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः ॥71B//AP_359.071ब्च्द्/ द्रवकेलिपरीहासाः krŬà लीला च कूर्दनं /AP_359.072बब्/ स्यादाछुरितकं हासः सोत्प्रासः समनाक्स्मितं ॥72B//AP_359.072ब्च्द्/ अधोभुवनपातालं छिद्रं श्वभ्रं वपा शुषिः /AP_359.073बब्/ गर्तावटौ भुवि श्वेभ्रे तमिश्रन्तिमिरं तमः ॥73B//AP_359.073ब्च्द्/ सर्पः पृदाकुर्भुजगो दन्दशूको विलेशयः /AP_359.074बब्/ विषं क्ष्वेडश् च गरलं निरयो दुर्गतिः स्त्रियां ॥74B//AP_359.074ब्च्द्/ पयः कीलालममृतमुदकं भुवनं वनं /AP_359.075बब्/ भङ्गस्तरङ्ग ऊर्मिर्वा कल्लोलोल्लोलकौ च तौ ॥75B//AP_359.075ब्च्द्/ पृषन्तिविन्दुपृषताः कूलं रोधश् च तीरकं /AP_359.076बब्/ तोयोत्थितं तत् पुलिनं जम्बालं पङ्ककर्दमौ ॥76B//AP_359.076ब्च्द्/ जलोच्छासाः परीवाहाः कूपकास्तु विदारकाः /AP_359.077बब्/ :p 271 आतारस्तरपण्यं स्याद्द्रोणी këÂhÃmbuvÃhinÅ //77B//AP_359.077ब्च्द्/ कलुषश्चाविलो ऽच्छस्तु प्रसन्नो ऽथ गभीरकं /AP_359.078बब्/ अगाधं दासकैवर्तौ शम्बूका जलशुक्तयः ॥78B//AP_359.078ब्च्द्/ सौगन्धिकन्तु कह्लारं नीलमिन्दीवरं कजं /AP_359.079ab/ स्यादुत्पलं कुवलयं सिते कुमुदकैरवे //AP_359.079cd/ शालूकमेषां कन्दः स्यात् पद्मं तामरसङ्कजं /AP_359.080ab/ नीलोत्पलं कुवलयं रक्तं कोकनदं स्मृतम् //AP_359.080cd/ करहाटः शिफा कन्दं किञ्जल्कः केशरो ऽस्त्रियां /AP_359.081ab/ खनिः स्त्रियामाकरः स्यात् पादाः प्रत्यन्तपर्वताः //AP_359.081cd/ उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका /AP_359.082ab/ स्वर्गपातालवर्गाद्या उक्ता नानार्थकान् शृणु //AP_359.082cd/ :e इत्य् आग्नेये महापुराणे स्वर्गपातालादिवर्गा नामोनषष्ट्यधिकत्रिशततमो ऽध्यायः % छप्तेर् {360} :Ó अथ षष्ट्यधिकत्रिशततमो ऽध्यायः अव्ययवर्गाः अग्निर् उवाच आङीषदर्थे ऽभिव्याप्तौ सीमार्थे धातुयोगजे /AP_360.001ab/ आ प्रगृह्यः स्मृतौ वाक्ये ऽप्यास्तु स्यात् kopapŬyo÷ //AP_360.001cd/ पापकुत्सेषदर्थे कु धिग्जुगुप्सननिन्दयोः /AP_360.002ab/ चान्वाचयसमाहारेतरेतरसमुच्चये //AP_360.002cd/ :p 272 स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घने ऽप्यति /AP_360.003ab/ स्वित्प्रश्ने च वितर्के च तु स्याद्भेदे ऽवधारणे //AP_360.003cd/ सकृत्सहैकवारे स्यादाराद्दूरसमीपयोः /AP_360.004ab/ प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः //AP_360.004cd/ पुनःसदार्थयोः शश्वत् साक्षात् प्रत्यक्षतुल्ययोः /AP_360.005ab/ खेदानुकम्पासन्तोषविस्मयामन्त्रणे वत //AP_360.005cd/ हन्त हर्षे ऽनुकम्पायां वाक्यारम्भविषादयोः /AP_360.006ab/ प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः //AP_360.006cd/ इति हेतौ प्रकरणे प्रकाशादिसमाप्तिषु /AP_360.007ab/ प्राच्यां पुरस्तात् प्रथमे पुरार्थे ऽग्रत इत्य् अपि //AP_360.007cd/ यावत्तावच्च साकल्ये ऽवधौ माने ऽवधारणे /AP_360.008ab/ मङ्गलानन्तरारम्भप्रश्नकार्त्स्नेष्व् अथोथ च //AP_360.008cd/ वृथा निरर्थकाविध्योर्नानानेकोभयार्थयोः /AP_360.009ab/ नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु //AP_360.009cd/ प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु /AP_360.010ab/ गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्व् अपि //AP_360.010cd/ उपमायां विकल्पे वा सामित्वर्धे जुगुप्सिते /AP_360.011ab/ अमा सह समीपे च कं वारिणि च मूर्धनि //AP_360.011cd/ इवेत्थमर्थयोरेवं नूनं तर्के ऽर्थनिश् चये /AP_360.012ab/ तूष्णीमर्थे सुखे जोषं किम्पृच्छायां जुगुप्सने //AP_360.012cd/ नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने /AP_360.013ab/ अलं भूषणपर्याप्तिशक्तिवारणवाचकम् //AP_360.013cd/ :p 273 हूं वितर्के परिप्रश्ने समयान्तिकमध्ययोः /AP_360.014ab/ पुनरप्रथमे भेदे निर्निश् चयनिषेधयोः //AP_360.014cd/ स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा /AP_360.015ab/ उरर्युरी चोररी च विस्तारे ऽङ्गीकृते त्रयम् //AP_360.015cd/ स्वर्गे परे च लोके स्वर्वार्तासम्भावयोः किल /AP_360.016ab/ निषेधवाक्यालङ्कारे जिज्ञासावसरे(1) खलु //AP_360.016cd/ समीपोभयतःशीघ्रसाकल्याभिमुखे ऽभितः /AP_360.017ab/ नामप्रकाशयोः प्रादुर्मिथो ऽन्योन्यं रहस्यपि //AP_360.017cd/ तिरो ऽन्तर्धौ तिर्यगर्थे हा विषादशुगर्तिषु /AP_360.018ab/ अहहेत्यद्भुते खेदे हि हेताववधारणे //AP_360.018cd/ चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः /AP_360.019ab/ मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत् समाः //AP_360.019cd/ स्राग्झटित्यञ्चसाह्नाय सपदि द्राङ्मङ्खु च द्रुते /AP_360.020ab/ बलवत् सुष्ठु किमुत विकल्पे किं किमूत च //AP_360.020cd/ तु हि च स्म ह वै पादपूरणे पूजनेप्यति /AP_360.021ab/ दिवाह्नीत्यथ दोषा च नक्तञ्च रजनाविति //AP_360.021cd/ तिर्यगर्थे साचि तिरो ऽप्यथ सम्बोधनार्थकाः /AP_360.022ab/ स्युः pyÃÂpìÇga हे है भोः समया निकषा हिरुक् //AP_360.022cd/ अतर्किते तु सहसा स्यात् पुरः पुरतो ऽग्रतः /AP_360.023ab/ स्वाहा देवहविर्दाने श्रौष वौष वष स्वधा //AP_360.023cd/ किञ्चिदीषन्मनागल्पे प्रेत्यामुत्र भवान्तरे /AP_360.024ab/ :n 1 जिज्ञासानुनय इति ञ.. :p 274 यथा तथा चैव साम्ये अहो हो इति विस्मये //AP_360.024cd/ मौने तु तूष्णीं तूष्णीकं सद्यः सपदि तत्क्षणे /AP_360.025ab/ दिष्ट्या शमुपयोषञ्चेत्यानन्दे ऽथान्तरे ऽन्तरा //AP_360.025cd/ अन्तरेण च मध्ये स्युः प्रसह्य तु हटार्थकम् /AP_360.026ab/ युक्ते द्वे साम्प्रतं स्थाने ऽभीक्ष्णं शस्वदनारते //AP_360.026cd/ अभावे नह्यनो नापि मास्म मालञ्च वारणे /AP_360.027ab/ पक्षान्तरे चेद्यदि च तत्त्वे त्व् addhäjasà द्वयम् //AP_360.027cd/ प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते /AP_360.028ab/ समन्ततस्तु परितः सर्वतो विश्वगित्यपि //AP_360.028cd/ अकामानुमतौ काममसूयोपगमे ऽस्तु च /AP_360.029ab/ ननु च स्याद्विरोधोक्तौ कच्चित् कामप्रवेदने //AP_360.029cd/ निःषमं दुःषमं गर्ह्ये यथास्वन्तु यथायथं /AP_360.030ab/ मृषा मिथ्या च वितथे यथार्थन्तु यथातथं //AP_360.030cd/ स्युरेवन्तु पुनर्वैवेत्यवधारणवाचकाः /AP_360.031ab/ प्रागतीतार्थकं नूनमवश्यं निश् चये द्वयं //AP_360.031cd/ संवद्वर्षे ऽवरे त्वर्वागामेवं स्वयमात्मना /AP_360.032ab/ अल्पे नीचैर् महत्युच्चैः प्रायोभूम्न्य् अद्रुते शनैः //AP_360.032cd/ सना नित्ये वहिर्वाह्ये स्मातीते ऽस्तमदर्शने /AP_360.033ab/ अस्ति सत्त्वे रुषोक्तावूमुं प्रश्ने ऽनुनये त्वयि //AP_360.033cd/ हूं तर्के स्यादुषा रात्रेरवसाने नमो नतौ /AP_360.034ab/ पुनरर्थे ऽङ्गनिन्दायां दुष्ठु सुष्ठु प्रशंसने //AP_360.034cd/ सायं साये प्रगे प्रातः प्रभाते निकषान्तिके /AP_360.035ab/ परुत्परार्यैसमो ऽब्दे पूर्वे पूर्वतरे यति //AP_360.035cd/ :p 275 अद्यात्राह्न्य् अथ पूर्वेह्नीत्यादौ पूर्वोत्तरा परात् /AP_360.036ab/ तथाधरान्यान्यतरेतरात्पूर्वेद्युरादयः //AP_360.036cd/ उभयद्युश्चोभयेद्युः परे त्वह्नि परेद्यपि /AP_360.037ab/ ह्यो गते ऽनागते ऽह्नि श्वः परश्वः श्वःपरे ऽहनि //AP_360.037cd/ तदा तदानीं युगपदेकदा सर्वदा सदा /AP_360.038ab/ एतर्हि सम्प्रतीदानीमधुना साम्प्रतन्तथा //AP_360.038cd/ :e इत्य् आग्नेये महापुराणे अव्ययवर्गा नाम षष्ट्यधिकत्रिशततमो ऽध्यायः % छप्तेर् {361} :Ó अथैकषष्ट्यधिकत्रिशततमो ऽध्यायः नानार्थवर्गाः अग्निर् उवाच आकाशे त्रिदिवे नाको लोकस्तु भवने जने /AP_361.001ab/ पद्ये यशसि च श्लोकःशरे खड्गे च सायकः //AP_361.001cd/ आनकः पटहो भेरी कलङ्को ऽङ्कापवादयोः /AP_361.002ab/ मारुते वेधसि व्रध्ने पुंसि कः कं शिरो ऽम्बुनोः //AP_361.002cd/ स्यात् पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके /AP_361.003ab/ महेन्द्रगुग्गुलूलूकव्यालग्राहिषु कौशिकः //AP_361.003cd/ शालावृकौ कपिश्वानौ मानं स्यान्मितिसाधनं /AP_361.004ab/ सर्गः स्वभावनिर्मोक्षनिश् चयाध्यायस्मृष्टिषु //AP_361.004cd/ योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु /AP_361.005ab/ :p 276 भोगः सुखे स्त्र्यादिभृतावब्जौ शङ्कनिशाकरौ //AP_361.005cd/ काके भगण्डौ करटौ दुश् चर्मा शिपिविष्टकः /AP_361.006ab/ रिष्टं क्षेमाशुभाभावेष्वरिष्टे तु शुभाशुभे //AP_361.006cd/ व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञाने ऽक्ष्णि दर्शने /AP_361.007ab/ निष्ठानिष्पत्तिनाशान्ताः këÂhotkar«e स्थितौ दिशि //AP_361.007cd/ भूगोवाचस्त्विडा इलाः pragìhaæ भृषकृच्छ्रयोः /AP_361.008ab/ bh­Óapratij¤ayorvìhaæ शक्तस्थूलौ दृढौ त्रिषु //AP_361.008cd/ विन्यस्तसंहतौ vyƬhau कृष्णो व्यासे ऽर्जुने हरौ /AP_361.009ab/ पणो दूयतादिषूत्सृष्टे भृतौ मूल्ये धने ऽपि च //AP_361.009cd/ मौर्व्यां द्रव्याश्रिते सत्वशुक्लसन्ध्यादिके गुणः /AP_361.010ab/ श्रेष्ठे ऽधिपे ग्रामणीः स्यात् जुग्प्साकरुणे घृणे //AP_361.010cd/ तृष्णा स्पृहापिपासे द्वे विपणिः स्याद्वणिक्पथे /AP_361.011ab/ विषाभिमरलोहेषु तीक्ष्णं क्लीवे खरे त्रिषु //AP_361.011cd/ प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु /AP_361.012ab/ करणं क्षेत्रगात्रादावीरिणं शून्यमूषरं //AP_361.012cd/ यन्ता हस्तिपके सूते वह्निज्वाला च हेतयः /AP_361.013ab/ स्रुतं शास्त्रावधृतयोर्युगपर्याप्तयोः कृतं //AP_361.013cd/ ख्याते हृष्टे प्रतीतो ऽभिजातस्तु कुलजे बुधे /AP_361.014ab/ विविक्तौ पूतविजनौ मूर्छितौ mƬsocchayau //AP_361.014cd/ अर्थो ऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु /AP_361.015ab/ निदानागमयोस्तीर्थमृषिजुष्टजले गुरौ //AP_361.015cd/ प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदो ऽस्त्रियां /AP_361.016ab/ स्त्री sambijj¤ÃnasambhëÃkriyÃkÃrÃjinÃmasu //AP_361.016cd/ :p 277 धर्मे रहस्युपनिषत् स्यादृतौ वत्सरे शरत् /AP_361.017ab/ पदं व्यवसितित्राणस्थानलक्ष्माङ्घ्रिवस्तुषु //AP_361.017cd/ त्रिष्वष्टमधुरौ स्वादू मृदू चातीक्ष्णकोमलौ /AP_361.018ab/ सत्ये साधौ विद्यमाने प्रशस्ते ऽभ्यर्हिते च सत् //AP_361.018cd/ विधिर्विधाने दैवे ऽपि प्रणिधिः प्रार्थने चरे /AP_361.019ab/ वधूर्जाया स्नुषा च सुधालेपो ऽमृतं स्नुही //AP_361.019cd/ स्पृहा सम्प्रत्ययः श्रद्धा पण्डितम्मन्यगर्वितौ /AP_361.020ab/ ब्रह्मबन्धुरधिक्षेपे भानू रष्मिदिवाकरौ //AP_361.020cd/ ग्रावाणौ ÓailapëÃnau मूर्खनीचौ पृथग्जनौ /AP_361.021ab/ तरुशैलौ शिखरिणौ तनुस्त्वग्देहयोरपि //AP_361.021cd/ आत्मा यत्नो धृतिर्वुद्धिः स्वभावो ब्रह्मवर्ष्म च /AP_361.022ab/ उत्थानं पौरुषे तन्त्रे व्युत्थानं प्रतिरोधने //AP_361.022cd/ निर्यातनं वैरशुद्धौ दाने न्यासार्पणे ऽपि च /AP_361.023ab/ व्यसनं विपदि भ्रशे दोषे कामजकोपजे //AP_361.023cd/ मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः /AP_361.024ab/ तौर्यत्रिकं वृथाट्या च कामजो दशको गणः //AP_361.024cd/ पैशून्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् /AP_361.025ab/ वाग्दण्डश् चैव पारुष्यं क्रोधजो ऽपि गणो ऽष्टकः //AP_361.025cd/ अकर्मगुह्ये कौपीनं मैथुनं सङ्गतौ रतौ /AP_361.026ab/ प्रधानं परमार्था धीः प्रज्ञानं बुद्धिचिह्नयोः //AP_361.026cd/ क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः /AP_361.027ab/ आराधनं साधने स्यादवाप्तौ तोषणे ऽपि च //AP_361.027cd/ रत्नं स्वजातिश्रेष्ठे ऽपि लक्ष्म चिह्नप्रधानयोः /AP_361.028ab/ :p 278 कलापो भूषणे वर्हे तूणीरे संहते ऽपि च //AP_361.028cd/ तल्पं शय्याट्टारेषु डिम्भौ तु शिशुवालिशौ /AP_361.029ab/ स्तम्भौ स्थूणाजडीभावौ सभ्ये संसदि वै सभा //AP_361.029cd/ किरणप्रग्रहौ रश्मी धर्माः पुण्ययमादयः /AP_361.030ab/ ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु //AP_361.030cd/ प्रत्ययो ऽधीनशपथज्ञानविश्वासहेतुषु /AP_361.031ab/ समयाः शपथाचारकालसिद्धान्तसंविदः //AP_361.031cd/ अत्ययो ऽतिक्रमे कृच्छ्रे सत्यं शपथतथ्ययोः /AP_361.032ab/ वीर्यं बलप्रभावौ च रूप्यं रूपे प्रशस्तके //AP_361.032cd/ दुरोदरो द्यूतकारे पणे द्यूते दुरोदरं /AP_361.033ab/ महारण्ये दुर्गपथे कान्तारः पुन्नपुंसकं //AP_361.033cd/ यमानिलेन्द्रचन्द्रार्कविष्णुसिंहादिके हरिः /AP_361.034ab/ दरो ऽस्त्रियां भये श्वभ्रे जठरः कठिने ऽपि च //AP_361.034cd/ उदारो दातृमहतोरितरस्त्वन्यनीचयोः /AP_361.035ab/ cƬà किरीटं केशाश् च संयता मौलयस्त्रयः //AP_361.035cd/ बलिः करोपहारादौ सैन्यस्थैर् यादिके बलं /AP_361.036ab/ स्त्रीकटीवस्त्रबन्धे ऽपि नीवी परिपणे ऽपि च //AP_361.036cd/ शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः /AP_361.037ab/ द्यूताक्षे सारिफलके ऽप्याकर्षो ऽथाक्षमिन्द्रिये //AP_361.037cd/ ना द्यूताङ्गे च कर्षे च व्यवहारे कलिद्रुमे /AP_361.038ab/ ऊष्णीषः स्यात् किरीटादौ कर्षूः कुल्याभिधायिनी //AP_361.038cd/ प्रत्यक्षे ऽधिकृते ऽध्यक्षः सूर्यवह्नी विभावसू /AP_361.039ab/ शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः //AP_361.039cd/ :p 279 तेजःपुरीषयोर्वर्च आगः पापापराधयोः /AP_361.040ab/ छन्दः पद्ये ऽभिलासे च साधीयान् sÃdhuvìhayo÷ /AP_361.040cd/ व्यूहो वृन्दे ऽप्यहिर्वृत्रे ऽप्यग्नीन्द्वर्कास्तमोनुदः //AP_361.040ef/ :e इत्य् आग्नेये महापुराणे नानार्थवर्गा नमैकषष्ट्यधिकत्रिशततमो ऽध्यायः % छप्तेर् {362} :Ó अथ द्विषष्ट्यधिकत्रिशततमो ऽध्यायः भूमिवनौषध्यादिवर्गाः अग्निर् उवाच वक्ष्ये भूपुराद्रिवनौषधिसिंहादिनर्गकान् /AP_362.001ab/ भूरनन्ता कक्षमा धात्री क्ष्माप्याकुः स्याद्धरित्र्यपि //AP_362.001cd/ मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका /AP_362.002ab/ जगत्त्रपिष्टपं लोकं भुवनं जगती समा //AP_362.002cd/ अयनं वर्त्म मार्गाध्वपन्थानः पदवी सृतिः /AP_362.003ab/ सरणिः पद्धत्तिः पद्या वर्तन्येकपदीति च //AP_362.003cd/ पूः स्त्री पुरीनगर्यौ वा पात्तनं पुटभेदनम् /AP_362.004ab/ स्थानीयं निगमो ऽन्यत्तु यन्मूलनगरात्पुरम् //AP_362.004cd/ तच्छाखानगरं वेशो वेश्याजनसमाश्रयः /AP_362.005ab/ आपणस्तु निषद्यायां विपणिः पण्यवीथिका //AP_362.005cd/ रथ्या प्रतोली विशिखा स्याच्चयो वप्रमस्त्रियां /AP_362.006ab/ प्राकारो वरणः शालः प्राचीरं प्रान्ततो वृतिः //AP_362.006cd/ :p 280 भित्तिः स्त्री कुह्यमेडूकं यदन्तर्नस्तकीकसं /AP_362.007ab/ वासः कूटो द्वयोः शाला सभा सञ्जवनन्त्विदम् //AP_362.007cd/ चतुःशालं मुनीनान्तु पर्णशालोटजो ऽस्त्रियां /AP_362.008ab/ चैत्यमायतनन्तुल्ये वाजिशाला तु मन्दुरा //AP_362.008cd/ हर्म्यादि धनिनां वासःप्रासादो देवभूभुजां /AP_362.009ab/ स्त्री द्वार्द्वारं प्रतीहारः स्याद्वितर्दिस्तु वेदिका //AP_362.009cd/ कपोतपालिकायन्तु विटङ्कं पुं नपुंसकं /AP_362.010ab/ कवाटमवरन्तुल्ये निःश्रेणिस्त्वधिरोहिणी //AP_362.010cd/ सम्मार्जनी शोधनी स्यात् सङ्करो ऽवकरस् तथा /AP_362.011ab/ अद्रिगोत्रिगिरिग्रावा गहनं काननं वनं //AP_362.011cd/ आरामः स्यादुपवनं कृत्रिमं वनमेव यत् /AP_362.012ab/ स्यादेतदेव प्रमदवनमन्तःपुरोचितं //AP_362.012cd/ वीथ्यालिरावलिः पङ्क्तिश्रेणीलेखास्तु राजयः /AP_362.013ab/ वानस्पत्यः फलैः पुष्पात्तैरपुष्पाद्वनस्पतिः(?) //AP_362.013cd/ ओषध्यः फलपाकान्ताः पलाशी द्रुद्रुमागमाः /AP_362.014ab/ स्थाणु वा ना ध्रुवः शङ्कुः प्रफुल्लोत्फुल्लसंस्फुटाः //AP_362.014cd/ पलाशं छदनं पर्णमिध्ममेधः समित् स्त्रियां /AP_362.015ab/ बोधिद्रुमश् चलदलो दधित्थग्राहिमन्मथाः //AP_362.015cd/ तस्मिन् दधिफलः पुष्पफलदन्तशठावपि /AP_362.016ab/ उडुम्बरे हेमदुग्धः कोविदारे द्विपत्रकः //AP_362.016cd/ सप्तपर्णो विशालत्वक् कृतमालं सुवर्णकः /AP_362.017ab/ आरेवतव्याधिघातसम्पाकचतुरङ्गुलाः //AP_362.017cd/ स्याज्जम्बीरे दन्तशठो वरुणे तिक्तशावकः /AP_362.018ab/ :p 281 पुत्रागे पुरुषस्तुङ्गः केशरो देववल्लभः //AP_362.018cd/ पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः /AP_362.019ab/ वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ //AP_362.019cd/ आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ /AP_362.020ab/ पीलौ गुडफलः स्रंसी नादेयी चाम्बुवेतसः //AP_362.020cd/ Óobhäjane शिग्रुतीक्ष्णगन्धकाक्षीरमोचकाः /AP_362.021ab/ रक्तो ऽसौ मधुशिग्रुः स्यादरिष्टः फेणिलः समौ //AP_362.021cd/ गालवःशावरो लोध्रस्तिरीटस्तिल्वमार्जनौ /AP_362.022ab/ शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः //AP_362.022cd/ वैकङ्कतः श्रुवावृक्षो ग्रन्थिलो व्याघ्रपादपि /AP_362.023ab/ तिन्दुकः स्फूर्जकः कालो नादेयी भूमिजम्बुकः //AP_362.023cd/ काकतिन्दौ पीलुकः स्यात् पाटलिर्मोक्षमुष्ककौ /AP_362.024ab/ क्रमुकः पट्टिकाख्यः स्यात्कुम्भी कैटर्यकट्फले //AP_362.024cd/ वीरवृक्षो ऽरुष्करो ऽग्निमुखी भल्लातकीं त्रिषु /AP_362.025ab/ सवर्जकासनजीवाश् च पीतसाले ऽथ मालके //AP_362.025cd/ सर्जाश्वकर्णौ वीरेन्द्रौ इन्द्रद्रुः ककुभो ऽर्जुनः /AP_362.026ab/ इङ्गुदी तापसतरुर्मोचा शाल्मलिरेव च //AP_362.026cd/ चिरविल्वो नक्तमालः करजश् च करञ्जके /AP_362.027ab/ प्रकीर्यः पूतिकरजो मर्कट्यङ्गारवल्लरी //AP_362.027cd/ रोही रोहितकः plÅhaÓatrurdìimapu«paka÷ /AP_362.028ab/ गायत्री बालतनयः खदिरो दन्तधावनः //AP_362.028cd/ अरिमेदो विट्खदिरे कदरः खदिरे सिते /AP_362.029ab/ पञ्चाङ्गुलो वर्धमानश् चञ्चुर्गन्धर्वहस्तकः //AP_362.029cd/ :p 282 पिण्डीतको मरुवकः पीतदारु च दारु च /AP_362.030ab/ देवदारुः pÆtikëÂhaæ श्यामा तु महिलाह्वया //AP_362.030cd/ लता गोवन्दनी गुन्दा प्रियङ्गुः फलिनी फली /AP_362.031ab/ मण्डूकपर्णपत्रोर्णनटकट्वङ्गटुण्टुकाः //AP_362.031cd/ श्योनाकशुकनासर्क्षदीर्घवृन्तकुटन्नटाः /AP_362.032ab/ पीतद्रुः सरलश्चाथ निचुलो ऽम्बुज इज्जलः //AP_362.032cd/ काकोडुम्बरिका फल्गुररिष्टः पिचुमर्दकः /AP_362.033ab/ सर्वतोभद्रको निम्बे शिरीषस्तु कपीतनः //AP_362.033cd/ वकुलो वञ्जुलः प्रोक्तः पिच्छिलागुरुशिंशपाः /AP_362.034ab/ जया जयन्ती तर्कारी कणिका गणिकारिका //AP_362.034cd/ आपर्णमग्नमन्थः स्याद्वत्सको गिरिमल्लिका /AP_362.035ab/ कालस्कन्धस्तमालः स्यात् तण्डुलीयो ऽल्पमारिषः //AP_362.035cd/ सिन्धुवारस्तु निर्गुण्डी सैवास्फोता वनोद्भवा /AP_362.036ab/ गणिका यूथिकाम्बष्ठा सप्तला नवमालिका //AP_362.036cd/ अतिमुक्तः पुण्ड्रकः स्यात्कुमारी तरणिः सहा /AP_362.037ab/ तत्र शोणे कुरुवकस्तत्र पीते कुरुण्टकः //AP_362.037cd/ नीला झिण्टी द्वयोर्वाणा भिण्टी सैरीयकस् तथा /AP_362.038ab/ तस्मिन्रक्ते कुरुवकः पीते सहचरी द्वयोः //AP_362.038cd/ धुस्तूरः कितवो धूर्तो रुचको मातुलङ्गके /AP_362.039ab/ समीरणो मरुवकः प्रस्थपुष्पः फणिज्झकः //AP_362.039cd/ कुठेरकस्तु पर्णासे ऽथास्फोतो वसुकार्कके /AP_362.040ab/ शिवमल्ली पाशुपतो वृन्दा वृक्षादनी तथा //AP_362.040cd/ जीवन्तिका वृक्षरुहा गुडूची तन्त्रिकामृता /AP_362.041ab/ :p 283 सोमवल्ली मधुर्णी मूर्वा तु मोरटी तथा //AP_362.041cd/ मधुलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि /AP_362.042ab/ पाठाम्बष्ठा विद्धकर्णी प्राचीना वनतिक्तिका //AP_362.042cd/ कटुः कटुम्भरा चाथ चक्राङ्गी शकुलादनी /AP_362.043ab/ आत्मगुप्ता प्रावृषायी कपिकच्छुश् च मर्कटी //AP_362.043cd/ अपामार्गः शैखरिकः प्रत्यक्पर्णी मयूरकः /AP_362.044ab/ फञ्जिका ब्राह्मणी भार्गी द्रवन्ति शम्बरी वृषा //AP_362.044cd/ मण्डूकपर्णी भण्डीरी समङ्गा कालमेषिका /AP_362.045ab/ रोदनी कच्छुरानन्ता समुद्रान्ता दुरालभा //AP_362.045cd/ पृश्निपर्णी पृथक्पर्णी कलशिर्धावनिर्गुहा /AP_362.046ab/ निदिग्धिका स्पृशी व्याघ्री क्षुद्रा दुस्पर्शया सह //AP_362.046cd/ अवल्गुजः सोमराजी सुवल्लिः सोमवल्लिका /AP_362.047ab/ कालमेषी कृष्णफला वकुची पूतिफल्य् अपि //AP_362.047cd/ कणोषणोपकुल्या स्याच्छ्रेयसी गजपिप्पली /AP_362.048ab/ चव्यन्तु चविका काकचिञ्ची गुञ्जे तु कृष्णला //AP_362.048cd/ विश्वा विषा प्रतिविषा वनशृङ्गाटगोक्षुरौ /AP_362.049ab/ नारायणी शतमूली कालेयकहरिद्रवः //AP_362.049cd/ दार्वी पचम्पचा दारु शुक्ला हैमवती वचा /AP_362.050ab/ वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्विका //AP_362.050cd/ आस्फोता गिरिकर्णी स्यात् सिंहास्यो वासको वृषः /AP_362.051ab/ मिशी मधुरिकाच्छत्रा कोकिलाक्षेक्षुरक्षुरा //AP_362.051cd/ विडङ्गो ऽस्त्री कृमिघ्नः स्यात् वज्रद्रुस्नुक्स्नुही सुधा /AP_362.052ab/ मृद्वीका गोस्तनी द्राक्षा वला वाट्यालकस् तथा //AP_362.052cd/ :p 284 काला मसूरविदला त्रिपुटा त्रिवृता त्रिवृत् /AP_362.053ab/ मधुकं क्लीतकं यष्टिमधुका मधुयष्टिका //AP_362.053cd/ विदारी क्षीरशुक्लेक्षुगन्धा क्रोष्ट्री च या सिता /AP_362.054ab/ गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा //AP_362.054cd/ मोचा रम्भा च कदली भण्टाकी दुष्प्रधर्षिणी /AP_362.055ab/ स्थिरा ध्रुवा सालपर्णी शृङ्गी तु वृषभो वृषः //AP_362.055cd/ गाङ्गेरुकी नागबला मुषली तालमूलिका /AP_362.056ab/ ज्योत्स्नी पटोलिका जाली अजशृङ्गी विषाणिका //AP_362.056cd/ स्याल्लाङ्गलिक्यग्निशिखा ताम्बूली नागवल्ल्यपि /AP_362.057ab/ हरेणू रेणुका कौन्ती ह्रीवेरो दिव्यनागरं //AP_362.057cd/ कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि तु /AP_362.058ab/ शैलेयं तालपर्णी तु दैत्या गन्धकुटी मुरा //AP_362.058cd/ ग्रन्थिपर्णं शुकं वर्हि वला तु त्रिपुटा त्रुटिः /AP_362.059ab/ शिवा तामलकी चाथ हनुर्हट्टविलासिनी //AP_362.059cd/ कुटं नटं दशपुरं वानेयं परिपेलवम् /AP_362.060ab/ तपस्वनी जटामांसी पृक्का देवी लता लशूः //AP_362.060cd/ कर्चुरको द्राविडको गन्धमूली शठी स्मृता /AP_362.061ab/ स्यद्दृक्षगन्धा छगलान्त्रा वेगी वृद्धदारकः //AP_362.061cd/ तुण्डिकेरी रक्तफला विम्बिका पीलुपर्ण्य् अपि /AP_362.062ab/ चाङ्गेरी चुक्रिकाम्बष्टा स्वर्णक्षीरी हिमावती //AP_362.062cd/ सहस्रवेधी चुक्रो ऽम्लवेतसः शतवेध्यपि /AP_362.063ab/ जीवन्ती जीवनी जीवा भूमिनिम्वः किरातकः //AP_362.063cd/ कूर्चशीर्षो मधुकरश् चन्द्रः कपिवृकस् तथा /AP_362.064ab/ :p 285 दद्रुघ्नः स्यादेडगजो वर्षाभूः शीथहानिणी //AP_362.064cd/ कुनन्दती निकुम्भस्त्रा(1) यमानी वार्षिका तथा /AP_362.065ab/ लशुनङ्गृञ्चनारिष्टमहाकन्दरसोनकाः //AP_362.065cd/ वाराही वदरा गृष्टिः काकमाची तु वायसी /AP_362.066ab/ शतपुष्पा सितच्छत्रातिच्छत्रा मधुरा मिसिः //AP_362.066cd/ अवाक्पुष्पी कारवी च सरणा तु प्रसारणी /AP_362.067ab/ कटम्भरा भद्रवला कर्वूरश् च शटी ह्य् अथ //AP_362.067cd/ पटोलः कुलकस्तिक्तः कारवेल्लः कटिल्लकः /AP_362.068ab/ कुष्माण्डकस्तु कर्कारुरिर्वारुः कर्कटी स्त्रियौ //AP_362.068cd/ इक्ष्वाकुः कटुतुम्बी स्याद्विशाला त्विन्द्रवारुणी /AP_362.069ab/ अर्शेघ्नः शूरणः कन्दो मुस्तकः कुरुविन्दकः //AP_362.069cd/ वंशे त्वक्सारकर्मारवेणुमस्करतेजनाः /AP_362.070ab/ छत्रातिच्छत्रपालघ्नौ मालातृणकभूस्तृणे //AP_362.070cd/ तृणराजाह्वयस्तालो घोण्टा क्रमुकपुगकौ /AP_362.071ab/ शार्दूलद्वीपिनौ व्यघ्रे हर्यक्षः केशरी हरिः //AP_362.071cd/ कोलः पौत्री वराहः स्यात् कोक ईहामृगो वृकः /AP_362.072ab/ लूतोर्णनाभौ तु समौ तन्तुवायश् च मर्कटे //AP_362.072cd/ वृश्चिकः शूककीटः स्यात्सारङ्गस्तोककौ समौ /AP_362.073ab/ k­kavÃkustÃmracƬa÷ पिकः कोकिल इत्य् अपि //AP_362.073cd/ कके तु करटारिष्टौ वकः कह्व उदाहृतः /AP_362.074ab/ कोकश् चक्रश् चक्रवाको कादम्बः कलहंसकः //AP_362.074cd/ पतङ्गिका पुत्तिका स्यात्सरघा मधुमक्षिका /AP_362.075ab/ :n 1 सकुलदन्ती निर्दंष्ट्रेति ख.. :p 286 द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरा.अलयः //AP_362.075cd/ केकी शिख्यस्य वाक्केका शकुन्तिशकुनिद्विजाः /AP_362.076ab/ स्त्री पक्षतिः पक्षमूलञ्चञ्चुस्तोटिरुभे स्त्रियौ //AP_362.076cd/ गतिरुड्डिनसण्डीनौ कुलायो nŬamastriyÃæ /AP_362.077ab/ पेशी कोषो द्विहीने ऽण्डं पृथुकः शावकः शिशुः //AP_362.077cd/ पोतः पाको ऽर्भको डिम्भः सन्दोहव्यूहको गणः /AP_362.078ab/ स्तोमौघनिकरव्राता निकुरम्बं कदम्बकं /AP_362.078cd/ सङ्घातसञ्चयौ वृन्दं पुञ्जराशी तु कूटकं //AP_362.078ef/ :e इत्य् आग्नेये महापुराणे भूमिवनौषध्यादिवर्गा नाम द्विषष्ट्यधिकत्रिशततमो ऽध्यायः % छप्तेर् {363} :Ó अथ त्रिषष्ट्यधिकत्रिशततमो ऽध्यायः नृब्रह्मक्षत्रविट्शूद्रवर्गाः अग्निर् उवाच नृब्रह्मक्षत्रविट्शूद्रवर्गान्वक्ष्ये ऽथ नामतः /AP_363.001ab/ नरः पञ्चजना मर्त्य यद्योषावंला वधूः //AP_363.001cd/ कान्तार्थिनी तु या याति सङ्केतं साभिसारिका /AP_363.002ab/ कुलटा पुंश् चल्यसती नग्निका स्त्री च कोटवी //AP_363.002cd/ कात्यायन्यर्धवृद्धा या सैरिन्ध्री परवेश्मगा /AP_363.003ab/ असिक्री स्यादवृद्धा या मलिनी तु रजस्वला //AP_363.003cd/ वारस्त्री गणिका वेश्या भ्रातृजायास्तु यातरः /AP_363.004ab/ ननान्दा तु स्वसा पत्युः सपिण्डास्तु सनाभयः //AP_363.004cd/ :p 287 समानोदर्यसोदर्यसगर्भसहजास्समाः /AP_363.005ab/ सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः //AP_363.005cd/ दम्पती जम्पती भार्यापती जायापती च तौ /AP_363.006ab/ गर्भाशयो जरायुः स्यादुल्वञ्च कललो ऽस्त्रियां //AP_363.006cd/ गर्भो भ्रुण इमौ तुल्यौ क्लीवं शण्डो नपुंसकम् /AP_363.007ab/ स्यादुत्तानशया डिम्भा बालो माणवकः स्मृतः //AP_363.007cd/ पिचिण्डिलो वृहत्कुक्षिरवभ्रटो नतनासिके /AP_363.008ab/ विकलाङ्गस्तु पोगण्ड आरोग्यं स्यादनामयम् //AP_363.008cd/ स्यादेडे वधिरः कुब्जे गडुलः कुकरे कुनिः /AP_363.009ab/ क्षयः शोषश् च यक्ष्मा च प्रतिश्यायुस्तु पीनसः //AP_363.009cd/ स्त्री क्षुत्क्षुतं क्षयं पुंसि कासस्तु क्षवथुः पुमान् /AP_363.010ab/ शोथस्तु श्वयथुः शोफः पादस्फोटो विपादिका //AP_363.010cd/ किलासं सिध्नकच्छान्तु पाम पामा विचर्चिका /AP_363.011ab/ कोठो मण्डलकं कुष्ठं श्वित्रे द्रुर् नामकार्शसी //AP_363.011cd/ अनाहस्तु विबन्धः स्याद्ग्रहणी रुक्प्रवाहिका /AP_363.012ab/ वीजवीर्येन्द्रयं शुक्रं पललं क्रव्यमामिषं //AP_363.012cd/ वुक्काग्रमांसं हृदयं हन्मेदस्तु वपा वसा /AP_363.013ab/ पश्चाद्ग्रीवा शिरा मन्या nìŠtu धमनिः शिरा //AP_363.013cd/ तिलकं क्तोम मस्तिष्कं द्रूषिका नेत्रयोर्मलम् /AP_363.014ab/ अन्त्रं पुरी तद्गुल्मस्तु प्लीहा पुंस्य् अथ वस्नसा //AP_363.014cd/ स्नायुः स्त्रियां कालखण्डयकृती तु समे इमे /AP_363.015ab/ स्यात् कर्पूरः कपालो ऽस्त्री कीकसङ्कुल्यमस्थि च //AP_363.015cd/ स्याच्छरीरास्थ्नि कङ्कालः पृष्ठास्थ्नि तु कशेरुका /AP_363.016ab/ :p 288 शिरो ऽस्थनि करोटिः स्त्री पार्श्वास्थनि तु पर्शुका //AP_363.016cd/ अङ्गं प्रतीको ऽवयवः शरीरं वर्ष्म विग्रहः /AP_363.017ab/ कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती //AP_363.017cd/ पश्चान्नितम्बः स्त्रीकट्याः क्लीवे तु जघनं पुरः /AP_363.018ab/ कूपकौ तु नितम्बस्थौ द्वयहीने ककुन्दरे //AP_363.018cd/ स्त्रियां स्फिचौ कटिप्रोथावुपस्थो वक्ष्यमाणयोः /AP_363.019ab/ भगं योनिर्द्वयोः शिश्नो मेढ्रो मेहनशेफसी //AP_363.019cd/ पिचिण्डकुक्षी जठरोदरं तुन्दं कुचौ स्तनौ /AP_363.020ab/ चूचुकन्तु कुचाग्रं स्यान्न ना क्रोडं भुजान्तरम् //AP_363.020cd/ स्कन्धो भुजशिरो ऽंशो ऽस्त्री सन्धी तस्यैव जत्रुणी /AP_363.021ab/ पुनर्भवः कररुहो नखो ऽस्त्री नखरो ऽस्त्रियां //AP_363.021cd/ प्रदेशतालगोकर्णास्तर्जन्यादियुते तते /AP_363.022ab/ अङ्गुष्ठे सकनिष्ठे स्याद्वितस्तिर्द्वादशाङ्गुलः //AP_363.022cd/ पाणौ च पेटप्रतलप्रहस्ता विस्तृताङ्गुलौ /AP_363.023ab/ बद्धमुष्टिकरो रत्निररत्निः स कनिष्ठवान् //AP_363.023cd/ कम्बुग्रीवा त्रिरेखा सावटुर्घाटा कृकाटिका /AP_363.024ab/ अधः स्याच्चिवुकञ्चौष्ठादथ गण्डौ गलो हनुः //AP_363.024cd/ अपाङ्गौ नेत्रयोरन्तौ कटाक्षो ऽपाङ्गदर्शने /AP_363.025ab/ चिकुरः कुन्तलो बालः प्रतिकर्म प्रसाधनम् //AP_363.025cd/ आकाल्पवेशौ नेपथ्यं प्रत्यक्षं खेलयोगजम् /AP_363.026ab/ cƬÃmaïi÷ शिरोरत्नं तरलो हारमध्यगः //AP_363.026cd/ कर्णिका तालपत्रं स्याल्लम्बनं स्याल्ललन्तिका /AP_363.027ab/ मञ्जीरो नूपुरं पादे किङ्किणी क्षुद्रघण्टिका //AP_363.027cd/ :p 289 दैर्घ्यमायाम आरोहः परिणाहो विशालता /AP_363.028ab/ पटच्चरं जीर्णवस्त्रं संव्यानञ्चोत्तरीयकम् //AP_363.028cd/ रचना स्यात् परिस्पन्द आभोगः परिपूर्णता /AP_363.029ab/ समुद्गकः सम्पुटकः प्रतिग्राहः पतद्ग्रहः //AP_363.029cd/ :e इत्य् आग्नेये महापुराणे नृवर्गो नाम त्रिषष्ट्यधिकत्रिशततमो ऽध्यायः % छप्तेर् {364} :Ó अथ चतुःषष्ट्यधिकत्रिशततमो ऽध्यायः ब्रह्मवर्गः अग्निर् उवाच वंशो ऽन्ववायो गोत्रं स्यात् कुलान्यभिजनान्वयौ /AP_364.001ab/ मन्त्रव्याख्याकृदाचार्य आदेष्टा त्वध्वरे व्रती //AP_364.001cd/ यष्टा च यजमानः स्यात् ज्ञात्वारम्भ उपक्रमः /AP_364.002ab/ सतीर्थ्याश् चैकगुरवः सभ्याः सामाजिकास् तथा //AP_364.002cd/ सभासदः सभास्तारा ऋत्विजो याजकाश् च ते /AP_364.003ab/ अध्वर्यूद्गातृहोतारो यजुःसामर्ग्विदः क्रमात् //AP_364.003cd/ चषालो यूपकटकः समे स्थण्डिलचत्वरे /AP_364.004ab/ आमिक्षा सा ӭतोष्णे या क्षीरे स्याद्दधियोगतः //AP_364.004cd/ पृषदाज्यं सदध्याज्ये परमान्नन्तु पायसम् /AP_364.005ab/ उपाकृतः पशुरसौ यो ऽभिमन्त्र्य क्रतौ हतः //AP_364.005cd/ परम्पराकं समनं प्रोक्षणञ्च बधार्थकम् /AP_364.006ab/ :p 290 पूजा नमस्यापिचितिः सपर्यार्चार्हणाः समाः //AP_364.006cd/ वरिवस्या तु शुश्रूषा परिचर्याप्युपासनम् /AP_364.007ab/ नियमो ब्रतमस्त्री तच्चोपवासादि पुण्यकम् //AP_364.007cd/ मुख्यः स्यात् प्रथमः कल्पो ऽनुकल्पस्तु ततो ऽधमः /AP_364.008ab/ कल्पे विधिक्रमौ ज्ञेयौ विवेकः पृथगात्मता //AP_364.008cd/ संस्कारपूर्वं ग्रहणं स्यादुपाकरणं श्रुतेः /AP_364.009ab/ भिक्षुः परिव्राकर्मन्दी पाराशर्यपि मस्करी //AP_364.009cd/ ऋषयः सत्यवचसःस्नातकश्चाप्लुतव्रती /AP_364.010ab/ ये निर्जितेन्द्रियग्रामा यतिनो यतयश् च ते //AP_364.010cd/ शरीरसाधनापेक्षं नित्यं यत् कर्म तद्यमः /AP_364.011ab/ नियमस्तु स यत् कर्मानित्यमागन्तुसाधनम् /AP_364.011cd/ स्याद् ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि //AP_364.011ef/ :e इत्य् आग्नेये महापुराणे ब्रह्मवर्गो नाम चतुःषष्ट्यधिकत्रिशततमो ऽध्यायः % छप्तेर् {365} :Ó अथ पञ्चषष्ट्यधिकत्रिशततमो ऽध्यायः क्षत्रविट्शूद्रवर्गाः अग्निर् उवाच मूर्धाभिशिक्तो राजन्यो बाहुजः क्षत्रियो विरा/AP_365.001ab/ राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः //AP_365.001cd/ चक्रवर्ती सार्वभौमो नृपो ऽन्यो मण्डलेश्वरः /AP_365.002ab/ मन्त्री धीसचिवो ऽमात्यो महामात्राः प्रधानकाः //AP_365.002cd/ :p 291 द्रष्टरि व्यवहाराणां prìvivÃkÃk«adarÓakau /AP_365.003ab/ भौरिकः कनकाध्यक्षो ऽथाध्यक्षाधिकृतौ समौ //AP_365.003cd/ अन्तःपुरे त्वधिकृतः स्यादन्तर्वंशिको जनः /AP_365.004ab/ सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश् च ते //AP_365.004cd/ षण्डो वर्षवरस्तुल्याः सेवकार्थ्यनुजीविनः /AP_365.005ab/ विषयानन्तरो राजा शत्रुर्मित्रमतः परं //AP_365.005cd/ उदासीनः परतरः पार्ष्णिग्राहस्तु पृष्ठतः /AP_365.006ab/ चरः स्पर्शः स्यात्प्रणिधिरुत्तरः काल आयतिः //AP_365.006cd/ तत्कालस्तु तदात्वं स्यादुदर्कः फलमुत्तरं /AP_365.007ab/ अदृष्टं वह्नितोयादि दृष्टं स्वपरचक्रजम् //AP_365.007cd/ भद्रकुम्भः पूर्णकुम्भो भृङ्गारः कनकालुका /AP_365.008ab/ प्रभिन्नो गर्जितो मातो वमथुः करशीकरः //AP_365.008cd/ स्त्रियां शृणिस्त्वङ्कुशो ऽस्त्री परिस्तोमः कुथो द्वयोः /AP_365.009ab/ कर्णीरथः प्रवहणं दोला प्रेङ्खादिका स्त्रियां //AP_365.009cd/ आधोरणा हस्तिपका हस्त्यारोहा निषादिनः /AP_365.010ab/ भटा योधाश् च योद्धारः कञ्चुको वारणो ऽस्त्रियां //AP_365.010cd/ शीर्षण्यञ्च शिरस्त्रे ऽथ तनुत्रं वर्म दंशनं /AP_365.011ab/ आमुक्तः प्रतिमुक्तश् च पिनद्धश्चापिनद्धवत् //AP_365.011cd/ व्यूहस्तु बलविन्यासश् चक्रञ्चानीकमस्त्रियां /AP_365.012ab/ एकेभैकरथा त्र्यश्वाः पत्तिः पञ्चपदातिकाः //AP_365.012cd/ पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरं /AP_365.013ab/ सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः //AP_365.013cd/ अनीकिनी दशानीकिन्यो ऽक्षोहिण्यो गजादिभिः /AP_365.014ab/ :p 292 धनुः कोदण्ड+इष्वासौ कोटिरस्याटनी स्मृता //AP_365.014cd/ नस्तकस्तु धनुर्मध्यं मौर्वी ज्या शिञ्जिनी गुणः /AP_365.015ab/ पृषत्कवाणविशिखा अजिह्मगखगाशुगाः //AP_365.015cd/ तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः /AP_365.016ab/ असिरृष्टिश् च निस्त्रिंशः करवालः कृपालः कृपाणवत् //AP_365.016cd/ सरुः खड्गस्य सुष्टौ स्यादीली तु करपालिका /AP_365.017ab/ द्वयोः कुठारः सुधितिः छुरिका चासिपुत्रिका //AP_365.017cd/ प्रासस्तु कुन्तो विज्ञेयः सर्वला तोमरो ऽस्त्रियां /AP_365.018ab/ वैतालिका बोधकरा मागधा वन्दिनस्तुतौ //AP_365.018cd/ संशप्तकास्तु समयात्सङ्ग्रामादनिवर्तिनः /AP_365.019ab/ पताका वैजयन्ती स्यात्केतनं धजमिस्त्रियां //AP_365.019cd/ अहं पूर्वमहं पूर्वमित्यहंपूर्विका स्त्रियां /AP_365.020ab/ अहमहमिका सास्याद्यो ऽहङ्कारः परस्परम् //AP_365.020cd/ शक्तिः पराक्रमः प्राणः शौर्यं स्थानसहोबलं /AP_365.021ab/ मूर्छा तु कश्मलं मोहो ऽप्यवर्मद्दस्तु pŬanaæ //AP_365.021cd/ अभ्यवस्कन्दनन्त्वभ्यासादनं विजयो जयः /AP_365.022ab/ निर्वासनं संज्ञपनं सारणं प्रतिघातनं //AP_365.022cd/ स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयो ऽत्ययः /AP_365.023ab/ विशो भूमिस्पृषो वैश्या वृत्तिर्वर्तनजीवने //AP_365.023cd/ कृष्यादिवृत्तयो ज्ञेयाः कुसीदं वृद्धिजीविका /AP_365.024ab/ उद्धरो ऽर्थप्रयोगः स्यात्कणिशं सस्यमञ्जरी //AP_365.024cd/ किंशारुः सस्यशूकं स्यात् स्तम्बो गुत्सस्तृणादिनः /AP_365.025ab/ धाम्यं व्रीहिः स्तम्बकरिः कडङ्गरो वुपं स्मृतं //AP_365.025cd/ :p 293 mëÃdaya÷ शमीधान्ये शुकधान्ये यवादयः /AP_365.026ab/ तृणधान्यानि नीवाराः शूर्पं प्रस्फोटनं स्मृतं //AP_365.026cd/ स्यूतप्रसेवौ कण्डोलपिटौ कटकिनिञ्जकौ /AP_365.027ab/ समानौ रसवत्यान्तु पाकस्थानमहानसे //AP_365.027cd/ पौरोगवस्तदध्यक्षः सूपकारास्तु वल्लवाः /AP_365.028ab/ आरालिका आन्धसिकाः सूदा औदनिका गुणाः //AP_365.028cd/ क्लीवे ऽम्बरीषं bhrëÂo ना कर्कर्यालुर्गलन्तिका /AP_365.029ab/ आलिञ्जरः स्यान्मणिकं सुषवी कृषजीरके //AP_365.029cd/ आरनालस्तु kulmëaæ वाह्लीकं हिङ्गु रामठं /AP_365.030ab/ निशा हरिद्रा पीता स्त्री खण्डे मत्स्यण्डिफाणिते //AP_365.030cd/ कूर्चिका क्षिरविकृतिः स्निग्धं मसृणचिक्कणं /AP_365.031ab/ पृथुकः स्याच्चिपिटको धाना भ्रष्टयवास्त्रियः //AP_365.031cd/ जेमनं लेप आहारो माहेयी सौरभी च गौः /AP_365.032ab/ yugÃdÅnäca बोढारो युग्यप्रसाङ्ग्यशाटकाः //AP_365.032cd/ चिरसूता वष्कयणी धेनुः स्यान्नवसूतिका /AP_365.033ab/ सन्धिनी वृषभाक्रान्ता वेहद्गर्भोपघातिनी //AP_365.033cd/ पण्याजीवो ह्य् आपणिको न्यासश्चोपनिधिः पुमान् /AP_365.034ab/ विपणो विक्रयः सङ्ख्या सङ्ख्येये ह्य् आदश त्रिषु //AP_365.034cd/ विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः /AP_365.035ab/ संख्यार्थे द्विबहुत्वे स्तस्तासु चानवतेः स्त्रियः //AP_365.035cd/ पङ्क्तेः शतसहस्रादि क्रमाद्दशगुणोत्तरं /AP_365.036ab/ मानन्तु लाङ्गुलिप्रस्थैर् गुञ्जाः pa¤cÃdyamëaka÷ //AP_365.036cd/ ते षोडशाक्षः कर्षो ऽस्त्री पलं कर्षचतुष्टयम् /AP_365.037ab/ :p 294 सुवर्णविस्तौ हेम्नो ऽक्षे कुरुविस्तस्तु तत्पले //AP_365.037cd/ तुला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलाः /AP_365.038ab/ कार्षापणः कार्षिकः स्यात् कार्षिके ताम्रिके पणः //AP_365.038cd/ द्रव्यं वित्तं स्वापतेयं रिक्थमृथक्थं धनं वसु /AP_365.039ab/ रीतिः स्त्रियामारकूटो न स्त्रियामथ ताम्रकम् //AP_365.039cd/ शुल्वमौदुम्बरं लौहे तीक्ष्णं कालांयसायसी /AP_365.040ab/ क्षारः काचो ऽथ चपलो रसः सूतश् च पारदे //AP_365.040cd/ गरलं माहिषं शृङ्गं त्रपुसीसकपिच्चटं /AP_365.041ab/ हिण्डीरो ऽब्धिकफः फेणो मधूच्छिष्टन्तु सिक्थकम् //AP_365.041cd/ रङ्गवङ्गे पिचुस्थूलो कूलटी तु मनःशिला /AP_365.042ab/ यवक्षारश् च पाक्यः स्यात् त्वक्क्षीरा वंशलोचनाः //AP_365.042cd/ वृषला जधन्यजाः शूद्राश्चाण्डालान्त्याश् च शङ्कराः /AP_365.043ab/ कारुः शिल्पी संहतैस्तैर् द्वयोः श्रेणिः सजातिभिः //AP_365.043cd/ रङ्गाजीवश्चित्रकरस्त्वष्टा तक्षा च वर्धकिः /AP_365.044ab/ nìindhama÷ स्वर्णकारो नापितान्तावसायिनः //AP_365.044cd/ जावालः स्यादजाजीवो देवाजीवस्तु देवलः /AP_365.045ab/ जायाजीवस्तु शैलूषा भृतको भृतिभुक्तथा //AP_365.045cd/ विवर्णः पामरो नीचः प्राकृतश् च पृथग्जनः /AP_365.046ab/ विहीनोपसदो जाल्मो भृत्ये दासेरचेटकाः //AP_365.046cd/ पटुस्तु पेशलो दक्षो मृगयुर्लुब्धकः स्मृतः /AP_365.047ab/ चाण्डालस्तु दिवाकीर्तिः पुस्तं लेप्यादिकर्मणि //AP_365.047cd/ पञ्चालिका पुत्रिका स्याद्वर्करस्तरुणः पशुः /AP_365.048ab/ मञ्जूषा पेटकः पेडा तुल्यसाधारणौ समौ /AP_365.048cd/ :p 295 प्रतिमा स्यात् प्रतिकृतिर्वर्गा ब्रह्मादयः स्मृताः //AP_365.048ef/ :e इत्य् आग्नेये महापुराणे क्षत्रविट्शीद्रवर्गा माम पञ्चषष्ट्यधिकत्रिशततमो ऽध्यायः ॥ % छप्तेर् {366} :Ó अथ षषष्ट्यधिकत्रिशततमो ऽध्यायः सामान्यनामलिङ्गानि अग्निर् उवाच सामान्यान्य् अथ वक्ष्यामि नामलिङ्गानि तच्छृणु /AP_366.001ab/ सुकृती पुण्यवान् ध्नयो महेच्छस्तु महाशयः //AP_366.001cd/ प्रवीणनिपुणाभिज्ञविज्ञनिष्णातशिक्षिताः /AP_366.002ab/ स्युर्वदान्यस्थूललक्षदानशौण्डा बहुप्रदे //AP_366.002cd/ कृती कृतज्ञः कुशल आसक्तोद्युक्त उत्सुकः /AP_366.003ab/ इभ्य ìhya÷ परिवृढो ह्य् अधिभूर्नायको ऽधिपः //AP_366.003cd/ लक्ष्मीवान् लक्ष्मणः श्रीलः स्वतन्त्रः स्वैर्य् अपावृतः /AP_366.004ab/ खलपूः स्याद्वहुकरो दीर्घसूत्रश्चिरक्रियः //AP_366.004cd/ जाल्मो ऽसमीक्ष्यकारी स्यात् कुण्ठो मन्दः क्रियासु यः /AP_366.005ab/ कर्मशूरः कर्मठः स्याद्भक्षको घस्मरो ऽद्मरः //AP_366.005cd/ लोलुपो गर्धलो गृध्रुर्विनीतप्रश्रितौ तथा /AP_366.006ab/ धृष्टे धृष्णुर्वियातश् च निभृतः प्रतिभान्विते //AP_366.006cd/ प्रगल्भो भीरुको भीरुर्वन्दारुरभिवादके /AP_366.007ab/ भूष्णुर्भविष्णुर्भविता ज्ञाता विदुरबिन्दुकौ //AP_366.007cd/ मत्तशौण्डोत्कटक्षीवाश् चण्डस्त्वत्यन्तकोपनः /AP_366.008ab/ :p 296 देवानञ्चति देवद्र्यङ्विश्वद्र्यङ्विश्वगञ्चति //AP_366.008cd/ यः sahäcati स सध्र्यङ् स तिर्यङ् यस्तिरो ऽञ्चति /AP_366.009ab/ वाचोयुक्तिः पटुर्वाग्मी वावदूकश् च वक्तरि //AP_366.009cd/ स्याज्जल्पकस्तु वाचालो वाचाटो बहुगर्ह्यवाक् /AP_366.010ab/ अपध्वस्तो धिक्कृतः स्याद्बद्धे कीलितसंयतौ //AP_366.010cd/ वरणः शब्दनो नान्दीवादी नान्वीकरः समाः /AP_366.011ab/ व्यसनार्तोपरक्रौ द्वौ बद्धे कीलितसंयतौ(1) //AP_366.011cd/ विहिस्तव्याकुलौ तुल्यौ नृशंसक्रूरघातुकाः /AP_366.012ab/ पापो धूर्तो वञ्चकः स्यान्मूर्खे वैदेहवालिशौ //AP_366.012cd/ कदर्ये कृपणक्षुद्रौ मार्गणो याचकार्थिनौ /AP_366.013ab/ अहङ्कारवानहंयुः स्याच्छुभंयुस्तु शुभान्वितः //AP_366.013cd/ कान्तं मनोरमं रुच्यं हृद्याभीष्टे ह्य् अभीप्सिते /AP_366.014ab/ असारं फल्गु शून्यं वै मुख्यवर्यवरेण्यकाः //AP_366.014cd/ श्रेयान् श्रेष्ठः पुष्कलः स्यात्प्राग्र्याग्र्यग्रीयमग्रिमं /AP_366.015ab/ वड्रोरु विपुलं पीनपीव्नी तु स्थूलपीवरे //AP_366.015cd/ स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशन्तनु /AP_366.016ab/ मात्राकुटीलवकणा भूयिष्ठं पुरुहं पुरु //AP_366.016cd/ अखण्डं पूर्णसकलमुपकण्ठान्तिकाभितः /AP_366.017ab/ समीपे सन्निधाभ्यासौ नेदिष्टं सुसमीपकं //AP_366.017cd/ सुदूरे तु दविष्ठं स्याद्वृत्तं निस्तलवर्तुले /AP_366.018ab/ उच्चप्रांशून्नतोदग्रा ध्रुवो नित्यः सनातनः //AP_366.018cd/ आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि /AP_366.019ab/ :n 1 पाठो ऽयं पुररुक्तिदोषेण दुष्टः :p 297 चञ्चलं तरलञ्चैव कठोरं जठरं दृढं //AP_366.019cd/ प्रत्यग्रो ऽभिनवो नव्यो नवीनो नूतनो नवः /AP_366.020ab/ एकतानो ऽनन्यवृत्तिरुच्चण्डमविलम्बितं //AP_366.020cd/ उच्चावचं नैकभेदं सम्बाधकलिलं तथा /AP_366.021ab/ तिमितं स्तिमितं क्लिन्नमभियोगत्वभिग्रहः //AP_366.021cd/ स्फातिर्वृद्धौ प्रथा ख्यातौ समाहारः समुच्चयः /AP_366.022ab/ अपहारस्त्वपचयो विहारस्तु परिक्रमः //AP_366.022cd/ प्रत्याहार उपादानं निर्हारो ऽभ्यवकर्षणं /AP_366.023ab/ विघ्नो ऽन्तरायः प्रत्यूहः स्यादास्यात्वासना स्थितिः //AP_366.023cd/ सन्निधिः सन्निकर्षः स्यात्मंक्रमो दुर्गसञ्चरः /AP_366.024ab/ उपलम्भस्त्वनुभवः प्रत्यादेशो निराकृतिः //AP_366.024cd/ परिरम्भःपरिष्वङ्गः संश्लेष उपगूहनं /AP_366.025ab/ अनुमा पक्षहेत्वाद्यैर् डिम्बे भ्रमरविप्लवौ //AP_366.025cd/ असन्निकृष्तार्थज्ञानं शब्दाद्धि शाब्दमीरितं /AP_366.026ab/ सादृश्यदर्शनात्तुल्ये बुद्धिः स्यादुपमानकं //AP_366.026cd/ कार्यं दृष्ट्वा विना नस्यादर्थापत्तिः परार्थधीः /AP_366.027ab/ प्रतियोगिन्यागृहीते भुवि नास्तीत्यभावकः /AP_366.027cd/ इत्यादिनामलिङ्गो हि हरिरुक्तो नृबुद्धये //AP_366.027ef/ :e इत्य् आग्नेये महापुराणे सामान्यनामलिङ्गानि नाम षषष्ट्यधिकत्रिशततमो ऽध्यायः ॥ :p 298 % छप्तेर् {367} :Ó अथ सप्तषष्ट्यधिकत्रिशततमो ऽध्यायः नित्यनैमीत्तिकप्राकृतप्रलयाः अग्निर् उवाच चतुर्विधस्तु प्रलयो नित्यो यः प्राणिनां लयः /AP_367.001ab/ सदा विनाशो जातानां ब्राह्मो नैमित्तिको लयः //AP_367.001cd/ चतुर्युगसहस्रान्ते प्राकृतः प्राकृतो लयः /AP_367.002ab/ लय आत्यन्तिको ज्ञानादात्मनः परमात्मनि //AP_367.002cd/ नैमित्तिकस्य कल्पान्ते वक्ष्ये रूपं लयस्य ते /AP_367.003ab/ चतुर्युगसहस्रान्ते क्षीणप्राये महीतले //AP_367.003cd/ अनावृष्टिरतीवोग्रा जायते शतवार्षिकी /AP_367.004ab/ ततः सत्त्वक्षयः स्याच्च ततो विष्णुर्जगत्पतिः //AP_367.004cd/ स्थितो जलानि पिवति भानोः सप्तसु रश्मिषु /AP_367.005ab/ भूपातालसमुद्रादितोयं नयति संक्षयं //AP_367.005cd/ ततस्तस्यानुभावेन तोयाहारोपवृंहिताः /AP_367.006ab/ त एव रश्मयः सप्त जायन्ते सप्त भास्कराः //AP_367.006cd/ दहन्त्य् अशेषं त्रैलोक्यं सपातालतलं द्विज /AP_367.007ab/ कूर्मपृष्ठसमा भूः स्यात्ततः कालाग्निरुद्रकः //AP_367.007cd/ शेषाहिश्वाससम्पातात् पातालानि दहत्यधः /AP_367.008ab/ पातालेभ्यो भुवं विष्णुर्भुवः स्वर्गं दहत्यतः //AP_367.008cd/ अम्बरीषमिवाभाति त्रैलोक्यमखिलं तथा /AP_367.009ab/ ततस्तापरीतास्तु लोकद्वयनिवासिनः //AP_367.009cd/ :p 299 गाचन्ति ते महर्लोकं महर्लोकाज्जनं ततः /AP_367.010ab/ रुद्ररूपी जगद्दग्ध्वा मुखनिश्वासतो हरेः //AP_367.010cd/ उत्तिष्टन्ति ततो मेधा नानारूपाः सविद्युतः /AP_367.011ab/ शतं वर्षाणि वर्षन्तः शमयन्त्यग्निमुत्थितम् //AP_367.011cd/ सप्तर्षिस्थानमाक्रम्य स्थिते ऽम्भसि शतं मरुत् /AP_367.012ab/ मुखनिश्वासतो विष्णोर्नाशं नयति तान्घनान् //AP_367.012cd/ वायुं पीत्वा हरिः शेषे शेते चैकार्णवे प्रभुः /AP_367.013ab/ ब्रह्मरूपधरः सिद्धैर् जलगैर् मुनिभिस्तुतः //AP_367.013cd/ आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः /AP_367.014ab/ आत्मानं वसिदेवाख्यं चिन्तयन्मधुसूदनः //AP_367.014cd/ कल्पं शेते प्रबुद्धो ऽथ ब्रह्मरूपी सृजत्य् असौ /AP_367.015ab/ द्विपरार्धन्ततो व्यक्तं प्रकृतौ लीयते द्विज //AP_367.015cd/ स्थानात् स्थानं दशगुणमेकस्माद्गुण्यते स्थले /AP_367.016ab/ ततो ऽष्टादशमे भागे परार्धमभिधीयते //AP_367.016cd/ परार्धं द्विगुणं यत्तु प्राकृतः प्रलयः स्मृतः /AP_367.017ab/ अनावृष्ट्याग्निसम्पर्कात् कृते संज्वलने द्विज //AP_367.017cd/ महदादेर्विकारस्य विशेषान्तस्य संक्षये /AP_367.018ab/ कृष्णेच्छाकारिते तस्मिन् सम्प्राप्ते प्रतिसञ्चरे //AP_367.018cd/ आपो ग्रसन्ति वै पूर्वं भूमिर्गन्धादिकं गुणं /AP_367.019ab/ आत्मगन्धात्ततो भूमिः प्रलयत्वाय कल्पते //AP_367.019cd/ रसात्मिकाश् च तिष्ठन्ति ह्य् आपस्तासां रसो गुणः /AP_367.020ab/ पीयते ज्योतिषा तासु नष्टास्वग्निश् च दीप्यते //AP_367.020cd/ ज्योतिषो ऽपि गुणं रूपं वायुर्ग्रसति भास्करं /AP_367.021ab/ :p 300 नष्टे ज्योतिषि वायुश् चबली दोधूयते महान् //AP_367.021cd/ वायोरपि गुणं स्पर्शमाकाशं ग्रसते ततः /AP_367.022ab/ वायौ नष्टे तु चाकाशन्नीरवं तिष्ठति द्विज //AP_367.022cd/ आकाशस्याथ वै शब्दं भूतादिर्ग्रसते च खं /AP_367.023ab/ अभिमानात्मकं खञ्च भूतादिं ग्रसते महान् //AP_367.023cd/ भूमिर्याति लयञ्चाप्सु आपो ज्योतिषि तद्ब्रजेत् /AP_367.024ab/ वायौ वायुश् च खे खञ्च अहङ्कारे लयं स च //AP_367.024cd/ महात्तत्वे महान्तञ्च प्रकृतिर्ग्रसते द्विज /AP_367.025ab/ व्यक्ताव्यक्ता च प्रकृतिर्व्यक्तस्याव्यक्तके लयः //AP_367.025cd/ पुमाने काक्षरः शुद्धः सो ऽप्यंशः परमात्मनः /AP_367.026ab/ प्रकृतिः पुरुषश् चैतौ लीयेते परमात्मनि //AP_367.026cd/ न सन्ति यत्र सर्वेशे नामजात्यादिकल्पनाः /AP_367.027ab/ सत्तामात्रात्मके ज्ञेये ज्ञानात्मन्यात्महः परे //AP_367.027cd/ :e इत्य् आग्नेये महापुराणे नित्यनैमित्तिकप्राकृतप्रलया नाम सप्तषष्ट्यधिकत्रिशततमो ऽध्यायः % छप्तेर् {368} :Ó athëÂa«a«ÂyadhikatriÓatatamo ऽध्यायः आत्यन्तिकलयगर्भोत्पत्तिनिरूपणं अग्निर् उवाच आत्यन्तिकं लयं वक्ष्ये ज्ञानादात्यन्तिको लयः /AP_368.001ab/ आध्यात्मिकादिसन्तापं ज्ञात्वा स्वस्य विरागतः //AP_368.001cd/ :p 301 आध्यात्मिकस्तु सन्तापःशारीरो मानसो द्विधा /AP_368.002ab/ शारीरो बहुभिर्भेदैस्तापो ऽसौ श्रूयतां द्विज //AP_368.002cd/ त्यक्त्वा जीवो भोगदेहं गर्भमाप्रोति कर्मभिः /AP_368.003ab/ आतिवाहिकसंज्ञस्तु देहो भवति वै द्विज //AP_368.003cd/ केवलं स मनुष्याणां मृत्युकाल उपस्थिते /AP_368.004ab/ याम्यैः पुंभिर्मनुष्याणां तच्छरीरं द्विजोत्तमाः //AP_368.004cd/ नीयते याम्यमार्गेण प्राणिनां मुने /AP_368.005ab/ ततः स्वर्याति नरकं स भ्रमेद्घटयन्त्रवत् //AP_368.005cd/ कर्मभूमिरियं ब्रह्मन् फलभूमिरसौ स्मृता /AP_368.006ab/ यमो योनीश् च नरकं निरूपयति कर्मणा //AP_368.006cd/ पूरणीयाश् च तेनैव यमञ्चैवानुपश्यतां /AP_368.007ab/ वायुभूताः प्राणिनश् च गर्भन्ते प्राप्नुवन्ति हि //AP_368.007cd/ यमदूतैर् मनुष्यस्तु नीयते तञ्च पश्यति /AP_368.008ab/ धर्मी च पूज्यते तेन pÃpi«Âhastìyate गृहे //AP_368.008cd/ शुभाशुभं कर्म तस्य चित्रगुप्तो निरूपयेत् /AP_368.009ab/ बान्धवानामशौचे तु देहे खल्वातिवाहिके //AP_368.009cd/ तिष्ठन्नयति धर्मज्ञ दत्तपिण्डाशनन्ततः /AP_368.010ab/ तन्यक्त्वा प्रेतदेहन्तु प्राप्यान्यं प्रेतलोकतः(1) //AP_368.010cd/ वसेत् क्षुधा तृषा युक्त आमश्राद्धान्नभुङ्नरः /AP_368.011ab/ आतिवाहिकेदेहात्तु प्रेतपिण्डैर् विना नरः //AP_368.011cd/ न हि मोक्षमवाप्नोति पिण्डांस्तत्रैव सो ऽश्रुते /AP_368.012ab/ कृते सपिण्डीकरणे नरः संवत्सरात्परं //AP_368.012cd/ :n 1 प्रेतलौकिके इति ख.. :p 302 प्रेतदेहं समुतमृज्य भोगदेहं प्रपद्यते /AP_368.013ab/ भोगदेहावुभौ प्रोक्तावशुभशुभसंज्ञितौ //AP_368.013cd/ भुक्त्वा तु भोगदेहेन कर्मबन्धान्निपात्यते /AP_368.014ab/ तं देहं परतस्तस्माद्भक्षयन्ति निशाचराः //AP_368.014cd/ पापे तिष्ठति चेत् स्वर्गं तेन भुक्तं तदा द्विज /AP_368.015ab/ तदा द्वितीयं गृह्णाति भोगदेहन्तु पापिनां //AP_368.015cd/ भुक्त्वा पापन्तु वै पश्चाद्येन भुक्तं त्रिपिष्टपं /AP_368.016ab/ शुचीनां श्रीमतां गेहे स्वर्गभ्रष्टो ऽभिजायते //AP_368.016cd/ पुण्ये तिष्ठति चेत्पापन्तेन भुक्तं तदा भवेत् /AP_368.017ab/ तस्मिन् सम्भक्षिते देहे शुभं गृह्णाति विग्रहम् //AP_368.017cd/ कर्मण्यल्पावशेषे तु नरकादपि मुच्यते /AP_368.018ab/ मुक्तस्तु नरकाद्याति तिर्यग्योनिं न संशयः //AP_368.018cd/ जीवः प्रविष्टो गर्भन्तु कलले ऽप्यत्र तिष्ठति(2) /AP_368.019ab/ घनीभूतं द्वितीये तु तृतीये ऽवयवास्ततः //AP_368.019cd/ चतुर्थे ऽस्थीनि त्वङ्मांसम्पञ्चमे रोमसम्भवः /AP_368.020ab/ षष्ठे चेतो ऽथ जीवस्य दुःखं विन्दति सप्तमे //AP_368.020cd/ जरायुवेष्टिते देहे मूर्ध्नि baddhäjalis तथा /AP_368.021ab/ मध्ये क्लीवस्तु वामे स्त्री दक्षिणे पुरुषस्थितिः //AP_368.021cd/ तिष्ठत्युदरभागे तु पृष्ठस्याभिमुखस् तथा /AP_368.022ab/ यस्यां तिष्ठत्यसौ योनौ तां स वेत्ति न संशयः //AP_368.022cd/ सर्वञ्च वेत्ति वृत्तान्तमारभ्य नरजम्मनः /AP_368.023ab/ :n 1 गच्छतीति क.. :p 303 अन्धकारञ्च महतीं pŬÃæ विन्दति मानवः //AP_368.023cd/ मातुराहारपीतन्तु सप्तमे मास्युपाश्नुते /AP_368.024ab/ अष्टमे नवमे मासि भृशमुद्विजत तथा //AP_368.024cd/ व्यवाये pŬÃmÃpnoti मातुर्व्यायामके तथा /AP_368.025ab/ व्याधिश् च व्याधितायां स्यान्मुहूर्तं शतवर्षवत् //AP_368.025cd/ सन्तप्यते कर्मभिस्तु कुरुते ऽथ मनोरथान् /AP_368.026ab/ गर्भाद्विनिर्गतो ब्रह्मन् मोक्षज्ञानं करिष्यति //AP_368.026cd/ सूतिवातैर् अधीभूतो निःसरेद्योनियन्त्रतः /AP_368.027ab/ pŬyamÃno मासमात्रं करस्पर्शेन दुःखितः //AP_368.027cd/ खशब्दात् क्षुद्रश्रोतांसि देहे श्रोत्रं विविक्तता /AP_368.028ab/ श्वासोच्छासौ गतिर्वायोर्वक्रसंस्पर्शनं तथा(1) //AP_368.028cd/ अग्नेरूपं दर्शनं स्यादूष्मा पङ्क्तिश् च पित्तकं /AP_368.029ab/ मेधा वर्णं बलं छाया तेजः शौर्यं शरीरके //AP_368.029cd/ जलात्स्वेदश् च रसनन्देहे वै संप्रजायते /AP_368.030ab/ क्लेदो वसा रसा तक्रं शुक्रमूत्रकफादिकं //AP_368.030cd/ भूमेर्ध्राणं केशनखं गौरवं स्थिरतो ऽस्थितः /AP_368.031ab/ मातृजानि मृदून्यत्र त्वङ्मांसहृदयानि च //AP_368.031cd/ नाभिर्मज्जा(2) शकृन्मेदः क्लेदान्यामाशयानि च /AP_368.032ab/ पितृजानि शिरास्नायुशुक्रञ्चैवात्मजानि तु //AP_368.032cd/ कामक्रोधौ भयं हर्षो धर्माधर्मात्मता तथा /AP_368.033ab/ आकृतिः स्वरवर्णौ तु मेहनाद्यं तथा च यत् //AP_368.033cd/ :n 1 श्वासोच्छासौ सनिर्वापौ वाह्यसंस्पर्शनमिति ञ.. 2 नाभिर्मेडमिति ख.. , ञ.. च :p 304 ??? /AP_368.034ab/ ??? //AP_368.034cd/ तामसानि तथाज्ञानं प्रमादालस्यतृट्क्षुधाः /AP_368.035ab/ मोहमात्सर्यवैगुण्यशोकायासभयानि च //AP_368.035cd/ कामक्रोधौ तथा शौर्यं यज्ञेप्सा bahubhëità /AP_368.036ab/ अहङ्कारः परावज्ञा राजसानि महामुने //AP_368.036cd/ धर्मेप्सा मोक्षकामित्वं परा भक्तिश् च केशवे /AP_368.037ab/ दाक्षिण्यं व्यवसायित्वं सात्विकानि विनिर्दिशेत् //AP_368.037cd/ चपलः क्रोधनो bhÅrurbahubhëo कलिप्रियः /AP_368.038ab/ स्वप्ने गगनगश् चैव बहुवातो नरो भवेत् //AP_368.038cd/ अकालपलितः क्रोर्धो महाप्राज्ञो रणप्रियः /AP_368.039ab/ स्वप्ने च दीप्तिमत्प्रेक्षी बहुपित्तो नरो भवेत् //AP_368.039cd/ स्थिरमित्रः स्थिरोत्साहः स्थिराङ्गो द्रविणान्वितः /AP_368.040ab/ स्वप्ने जलसितालोकी बहुश्ले ष्मा नरो भवेत् //AP_368.040cd/ रसस्तु प्राणिनां देहे जीवनं रुधिरं तथा /AP_368.041ab/ लेपनञ्च तथा मांसमेधस्नेहकरन्तु तत् //AP_368.041cd/ धारणन्त्व् अस्थि मज्जा स्यात्पूरणं वीर्यवर्धनं /AP_368.042ab/ शुक्रवीर्यकरं ह्य् ओजः प्राणकृज्जीवसंस्थितिः //AP_368.042cd/ ओजः शुक्रात् सारतरमापीतं हृदयोपगं /AP_368.043ab/ षडङ्गशक्थिनी बाहुर्मूर्धा जठरमीरितं //AP_368.043cd/ षट्त्वचा वाह्यतो यद्वदन्या रुधिरधारिका /AP_368.044ab/ विलासधारिणी चान्या चतुर्थी कुण्डधारिणी //AP_368.044cd/ पञ्चमी विद्रधिस्थानं षष्ठी प्राणधरा मता /AP_368.045ab/ कलासप्तमौ मांसधरा द्वितीया रक्तधारिणी //AP_368.045cd/ यकृत्प्लीहाश्रया चान्या मेदोधरास्थिधारिणी /AP_368.046ab/ :p 305 मज्जाश्लेष्मपुरीषाणां धरा पक्वाशयस्थिता /AP_368.046cd/ षष्ठी पित्तधरा शुक्रधरा शुक्राशयापरा //AP_368.046ef/ :e इत्य् आग्नेये महापुराणे आत्यन्तिकलयगर्भोत्पत्तिनिरूपणं nÃmëÂa«ÂyadhikatriÓatatamo ऽध्यायः % छप्तेर् {369} :Ó अथोनसप्तत्यधिकत्रिशततमो ऽध्यायः शरीरावयवाः अग्निर् उवाच श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणं धीः खुञ्च भूतगं /AP_369.001ab/ शब्दस्पर्शरूपरमगन्धाः खादिषु तद्गुणाः //AP_369.001cd/ पायूपस्थौ करौ पादौ वाग्भवेत् कर्मखुन्तथा /AP_369.002ab/ उत्सर्गानन्दकादानगतिवागादि कर्म तत् //AP_369.002cd/ पञ्चकर्मेन्द्रियान्यत्र पञ्चबुद्धीन्द्रियाणि च /AP_369.003ab/ इन्द्रियार्थाश् च पञ्चैव महाभूता मनो ऽधिपाः //AP_369.003cd/ आत्माव्यक्तश् चतुर्विंशतत्त्वानि पुरुषः परः /AP_369.004ab/ संयुक्तश् च वियुक्तश् च यथा मत्स्योदके उभे //AP_369.004cd/ अव्यक्तमास्रितानीह रजःसत्त्वतमांसि च /AP_369.005ab/ आन्तरः पुरुषो जीवः स परं ब्रह्म कारणं //AP_369.005cd/ स याति परमं स्थानं यो वेत्ति पुरुषं परं /AP_369.006ab/ सप्ताशयाः स्मृता देहे रुधिरस्यैक आशयः //AP_369.006cd/ श्लेष्मणश्चामपित्ताभ्यां पक्वाशयस्तु पञ्चमः /AP_369.007ab/ :p 306 वायुमूत्राशयः सप्तः स्त्रीणां गर्भाशयो ऽष्टमः //AP_369.007cd/ पित्तात्पक्वाशयो ऽग्नेः स्याद्योनिर्विकशिता द्युतौ /AP_369.008ab/ पद्मवद्गर्भाशयः स्यात्तत्र घत्ते सरक्तकं //AP_369.008cd/ शुक्रं स्वशुक्रतश्चाङ्गं कुन्तलान्यत्र कालतः /AP_369.009ab/ न्यस्तं शुक्रमतो योनौ नेति गर्भाशयं मुने //AP_369.009cd/ ऋतावपि च योनिश्चेद्वातपित्तकफावृता /AP_369.010ab/ भवेत्तदा विकाशित्वं नैव तस्यां प्रजायते //AP_369.010cd/ बुक्कात्पुक्कसकप्लीहकृतकोष्ठाङ्गहृद्व्रणाः /AP_369.011ab/ तण्डकश् च महाभाग निबद्धान्याशये मतः //AP_369.011cd/ रसस्य पच्यमानस्य साराद्भवति देहिनां /AP_369.012ab/ प्लीहा यकृच्च धर्मज्ञ रक्तफेणाच्च पुक्कसः //AP_369.012cd/ रक्तं पित्तञ्च भवति तथा तण्डकसंज्ञकः /AP_369.013ab/ मेदोरक्तप्रसाराच्च वुक्कायाः सम्भवः स्मृतः //AP_369.013cd/ रक्तमांसप्रसाराच्च भवन्त्यन्त्राणि देहिनां /AP_369.014ab/ सार्धत्रिव्यामसंख्यानि तानि नॄणां विनिर्दिशेत् //AP_369.014cd/ त्रिव्यामानि तथा स्त्रीणां प्राहुर्वेदविदो जनः /AP_369.015ab/ रक्तवायुसमायोगात् कामेयस्योद्भवः स्मृतः //AP_369.015cd/ कफप्रसाराद्भवति हृदयं पद्मसन्निभं /AP_369.016ab/ अधोमुखं तच्छूषिरं यत्र जीवो व्यवस्थितः //AP_369.016cd/ चैतन्यानुगता भावःसर्वे तत्र व्यवस्थिताः /AP_369.017ab/ तस्य वामे तथा प्लीहा दक्षिणे च तथा यकृत् //AP_369.017cd/ दक्षिणे च तथा क्लोम पद्मस्यैवं प्रकीर्तितं /AP_369.018ab/ श्रोतांसि यानि देहे ऽस्मिन् कफरक्तवहानि च //AP_369.018cd/ :p 307 तेषां भूतानुमानाच्च भवतीन्द्रियसम्भवः /AP_369.019ab/ नेत्रयोर्मण्डलं शुक्लं कफाद्भवति पैतृकं //AP_369.019cd/ कृष्णञ्च मण्डलं वातात्तथा मवति मातृकं /AP_369.020ab/ पित्तात्त्वङ्मण्डलं ज्ञेयं मातापितृसमुद्भवं //AP_369.020cd/ मांसासृक्कफजा जिह्वा मेदो ऽसृक्कफमांसजौ /AP_369.021ab/ वृषाणौ दश प्राणस्य ज्ञेयान्यायतनानि तु //AP_369.021cd/ मूर्धा हृन्नाभिकण्ठाश् च जिह्वा शुक्रञ्च शोणितं /AP_369.022ab/ गुदं वस्तिश् च गुल्फञ्च कण्डुराः शोडशेरिताः //AP_369.022cd/ द्वे करे द्वे च चरणे चतस्रः पृष्ठतो गले /AP_369.023ab/ देहे पादादिशीर्षान्ते जालानि चैव षोडश //AP_369.023cd/ मांसस्नायुशिरास्थिन्यः चत्वारश् च पृथक् पृथक् /AP_369.024ab/ मणिबन्धनगुल्फेषु निबद्धानि परस्परं //AP_369.024cd/ षट्कूर्चानि स्मृतानीह हस्तयोः पादयोः पृथक् /AP_369.025ab/ grÅvÃyäca तथा मेढ्रे कथितानि मनीषिभिः //AP_369.025cd/ पृष्ठवंशस्योपगताश् चतस्रो मांसरज्जवः /AP_369.026ab/ नवत्यश् च तथा पेश्यस्तासां बन्धनकारिकाः //AP_369.026cd/ सीरण्यश् च तथा सप्त पञ्च मूर्धानमाश्रिताः /AP_369.027ab/ एकैका मेढ्रजिह्वास्ता अस्थि षष्टिशतत्रयं //AP_369.027cd/ सूक्ष्मैः सह चतुःषष्ठिर्दशना विंशतिर्नखाः /AP_369.028ab/ पाणिपादशलाकाश् च तासां स्थानचतुष्टयं //AP_369.028cd/ षष्ट्यङ्गुलीनां द्वे पार्ष्ण्योर्गुल्फेषु च चतुष्टयं /AP_369.029ab/ चत्वार्यरत्न्योरस्थीनि जङ्घयोस्तद्वदेव तु //AP_369.029cd/ द्वे द्वे जानुकपोलोरुफलकांशसमुद्भवं /AP_369.030ab/ :p 308 अक्षस्थानांशकश्रोणिफलके चैवमादिशेत् //AP_369.030cd/ भगास्तोकं तथा पृष्ठे चत्वारिंशच्च पञ्च च /AP_369.031ab/ grÅvÃyäca तथास्थीनि जत्रुकञ्च तथा हमुः //AP_369.031cd/ तन्मूलं द्वेललाटाक्षिगण्डनासाङ्घ्य्रवस्थिताः /AP_369.032ab/ पर्शुकास्तालुकैः सार्धमर्वुदैश् च द्विसप्ततिः //AP_369.032cd/ द्वेशङ्खके कपालानि चत्वार्येव शिरस् तथा /AP_369.033ab/ उरः सप्तदशास्थीनि सन्धीनां द्वे शते दश //AP_369.033cd/ अष्टषष्टिस्तु शाखासु षष्टिश् चैकविवर्जिता /AP_369.034ab/ अन्तरा वै त्र्यशीतिश् च स्नायोर् नवशतानि च //AP_369.034cd/ त्रिंशाधिके द्वे शते तु अन्तराधौ तु सप्ततिः /AP_369.035ab/ ऊर्ध्वगाः षट्शतान्येव शाखास्तु कथितानि तु //AP_369.035cd/ पञ्चपेशीशतान्येव(1) चत्वारिंशत्तथोर्ध्वगाः /AP_369.036ab/ चतुःशतन्तु शाखासु अन्तराधौ च षष्टिका //AP_369.036cd/ स्त्रीणाम् चैकाधिका वै स्याद्विंशतिश् चतुरुत्तरा /AP_369.037ab/ स्तनयोर्दश योनौ च त्रयोदश तथाशये //AP_369.037cd/ गर्भस्य च चतस्रः स्युः ÓirÃïäca शरीरिणां /AP_369.038ab/ त्रिंशच्छतसहस्राणि तथान्यानि नवैव तु //AP_369.038cd/ षट्पञ्चाशत्सहस्राणि रसन्देहे वहन्ति ताः /AP_369.039ab/ केदार इव कुल्याश् च क्लेदलेपादिकञ्च यत् //AP_369.039cd/ द्वासप्ततिस् तथा कोट्यो व्योम्नामिह महामुने /AP_369.040ab/ मज्जाया मेदसश् चैव वसायाश् च तथा द्विज //AP_369.040cd/ मूत्रस्य चैव पित्तस्य श्लेष्मणः शकृतस् तथा /AP_369.041ab/ :n 1 पञ्चपेशीशतान्यत्रेति ख.. , ञ.. च :p 309 रक्तस्य सरसस्यात्र क्रमशो ऽञ्जलयो मताः //AP_369.041cd/ अर्धार्धाभ्यधिकाः सर्वाः pÆrvapÆrväjalermatÃ÷ /AP_369.042ab/ ardhäjaliÓ च शुक्रस्य तदर्धञ्च ततौजसः //AP_369.042cd/ रजसस्तु तथा strÅïäcatasra÷ कथिता बुधैः /AP_369.043ab/ शरीरं मलदोषादि पिण्डं ज्ञात्वात्मनि त्यजेत्(1) //AP_369.043cd/ :e इत्य् आग्नेये महापुराणे शरीरावयवा नामो न सप्तत्यधिकत्रिशततमो ऽध्यायः % छप्तेर् {370} :Ó अथसप्रत्यधिकत्रिशततमो ऽध्यायः नरकनिरूपणम् अग्निर् उवाच उक्तानि यममार्गाणि वक्ष्ये ऽथ मरणे नृणां /AP_370.001ab/ ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः //AP_370.001cd/ शरीरमुपरुध्याथ कृत्स्नान्दोषान्रुणद्धि वै /AP_370.002ab/ छिनत्ति प्राणस्थानानि पुनर्मर्माणि चैव हि //AP_370.002cd/ शैत्यात् प्रकुपितो वायुश्छिद्रमन्विष्यते ततः /AP_370.003ab/ द्वे नेत्रे द्वौ तथा कर्णौ द्वौ तु नासापुटौ तथा //AP_370.003cd/ ऊर्ध्वन्तु सप्त च्छिद्राणि अष्टमं वदनं तथा /AP_370.004ab/ एतैः प्राणो विनिर्याति प्रायशः शुभकर्मणां //AP_370.004cd/ अधः पायुरुपस्थञ्च अनेनाशुभकारिणां /AP_370.005ab/ :n 1 पिण्डं कृत्वा तुव्न्यसेदिति ञ.. :p 310 मूर्धानं योगिनो भित्त्वा जीवो यात्यथ चेच्छया //AP_370.005cd/ अन्तकाले तु सम्प्राप्रे प्राणे ऽपानमुपस्थिते /AP_370.006ab/ तमसा संवृते ज्ञाने संवृतेषु च मर्मसु //AP_370.006cd/ स जिवो नाभ्यधिष्टानश्चाल्यते मातरिश्वना /AP_370.007ab/ बाध्यमाणश्चानयते अष्टाङ्गाः प्राणवृत्तिकाः //AP_370.007cd/ च्यवन्तं जायमानं वा प्रविशन्तञ्च योनिषु /AP_370.008ab/ प्रपश्यन्ति च तं सिद्धा देवा दिव्येन चक्षुपा //AP_370.008cd/ गृह्णाति तत्क्षणाद्योगे शरीरञ्चातिवाहिकम् /AP_370.009ab/ आकाशवायुतेजांसि विग्रहादूर्ध्वगामिनः //AP_370.009cd/ जलं मही च पञ्चत्वमापन्नः पुरुषः स्मृतः /AP_370.010ab/ आतिवाहिकदेहन्तु यमदूता नयन्ति तं //AP_370.010cd/ याम्यं मार्गं महाघोरं षडशीतिसहस्रकम् /AP_370.011ab/ अन्नोदकं नीयमानो बान्धवैर् दत्तमश्नुते //AP_370.011cd/ यमं दृष्ट्वा यमोक्तेन चित्रगुप्तेन चेरितान् /AP_370.012ab/ प्राप्नोति नरकान्रौद्रान्धर्मी शुभपथैर् दिवम् //AP_370.012cd/ भुज्यन्ते पापिभिर्वक्ष्ये नरकांस्ताश् च यातनाः /AP_370.013ab/ अष्टाविंशतिरेवाधःक्षितेर्नरककोटयः //AP_370.013cd/ सप्तमस्य तलस्यान्ते घोरे तमसि संस्थिताः /AP_370.014ab/ घोराख्या प्रथमाकोटिः सुघोरा तदधःस्थिता //AP_370.014cd/ अतिघोरा महाघोरा घोररूपा च पञ्चमी /AP_370.015ab/ षष्ठी तरलताराख्या सप्तमी च भयानका //AP_370.015cd/ भयोत्कटा कालरात्री महाचण्डा च चण्डया /AP_370.016ab/ कोलाहला प्रचण्डाख्या पद्मा नरकनायिका //AP_370.016cd/ :p 311 पद्मावती भीषणा च भीमा चैव करालिका /AP_370.017ab/ विकराला महावज्रा त्रिकोणा पञ्चकोणिका //AP_370.017cd/ सदीर्घा वर्तुला सप्तभूमा चैव सुभूमिका /AP_370.018ab/ dÅptamÃyëÂÃviæÓataya÷ कोटयः पापिदुःखदाः //AP_370.018cd/ अष्टाविंशतिकोटीनां पञ्च पञ्च च नायकाः /AP_370.019ab/ रौरवाद्याः शतञ्चैकं चत्वारिंशच्चतुष्टयं //AP_370.019cd/ तामिश्रमन्धतामिश्रं महारौरवरौरवौ /AP_370.020ab/ असिपत्रं वनञ्चैव लोहभारं तथैव च //AP_370.020cd/ नरकं कालसूत्रञ्च महानरकमेव व /AP_370.021ab/ सञ्जीवनं महावीचि तपनं सम्प्रतापनं //AP_370.021cd/ सङ्घातञ्च सकाकोलं कुद्मलं पूतिमृत्तिकं /AP_370.022ab/ लोहशङ्कुमृजीषञ्च प्रधानं शाल्मलीं नदीम् //AP_370.022cd/ नरकान्विद्धि कोटीशनागन्वै घोरदर्शनान् /AP_370.023ab/ पात्यन्ते पापकर्माण एकैकस्मिन्बहुष्वपि //AP_370.023cd/ मार्जारोलूकगोमायुगृघ्रादिवदनाश् च ते /AP_370.024ab/ तैलद्रोण्यां नरं क्षिप्त्वा ज्वालयन्ति हुताशनं //AP_370.024cd/ अम्बरीषेषु चैवान्यांस्ताम्रपात्रेषु चापरान् /AP_370.025ab/ अयःपात्रेषु चैवान्यान् बहुवह्निकणेषु च //AP_370.025cd/ शूलाग्रारोपिताश्चान्ये छिद्यन्ते नरके ऽपरे /AP_370.026ab/ tìyante च कशाभिस्तु भोज्यन्ते चाप्ययोगुडान् //AP_370.026cd/ यमदूतैर् नराः पांशून्विष्ठारक्तकफादिकान् /AP_370.027ab/ तप्तं मद्यं पाययन्ति पाटयन्ति पुनर्नरान् //AP_370.027cd/ यन्त्रेषु pŬayanti स्म भक्ष्यन्ते वायसादिभिः /AP_370.028ab/ :p 312 तैलेनोष्णेन सिच्यन्ते छिद्यन्ते नैकघा शिरः //AP_370.028cd/ हा तातेति क्रन्दमानाः स्वकन्निदन्ति कर्म ते /AP_370.029ab/ महापातकजान्घोरान्नरकान्प्राप्य गर्हितान् //AP_370.029cd/ कर्मक्षयात्प्रजायन्ते महापातकिनस्त्विह /AP_370.030ab/ मृगश्वशूकरोष्ट्राणां ब्रह्महा योनिमृच्छति //AP_370.030cd/ खरपुक्कशम्लेच्छानां मद्यपः स्वर्णहार्यपि /AP_370.031ab/ कृमिकीटपतङ्गत्वं गुरुगस्तृणगुल्मतां //AP_370.031cd/ ब्रह्महा क्षयरोगी स्यात् सुरापः श्यावदन्तकः /AP_370.032ab/ स्वर्णहारी तु कुनखी दुश् चर्मा गुरुतल्पगः //AP_370.032cd/ यो येन संस्पृशत्येषां स तल्लिङ्गो ऽभिजायते /AP_370.033ab/ अन्नहर्ता मायावी स्यान्मूको वागपहारकः //AP_370.033cd/ धान्यं हृत्वातिरिक्ताङ्गः पिशुनः पूतिनासिकः /AP_370.034ab/ तैलहृत्तैलपायी स्यात् पूतिवक्त्रस्तु सूचकः //AP_370.034cd/ परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च /AP_370.035ab/ अरण्ये निर्जने देशे जायते ब्रह्मराक्षसः //AP_370.035cd/ रत्नहारी हीनजातिर्गन्धान् छुछुन्दरी शुभान् /AP_370.036ab/ पत्रं शाकं शिखी हृत्वा मुखरो धान्यहारकः //AP_370.036cd/ अजः पशुंपयः काको यानमुष्ट्रः(1) फलं कपिः /AP_370.037ab/ मधु दंशः फलं गृध्रो गृहकाक उपस्करं //AP_370.037cd/ शिवत्री वस्त्रं सारसञ्च झल्ली लवणहारकः /AP_370.038ab/ उक्त आध्यात्मिकस्तापः शस्त्राद्यैर् आधिभौतिकः //AP_370.038cd/ grahÃgnidevapŬÃdyair आधिकैविक ईरितः /AP_370.039ab/ :n 1 यानं वस्त+इति ख.. :p 313 त्रिथा तापं हि संसारं ज्ञानयोगाद्विनाशयेत् /AP_370.039cd/ कृच्छ्रैर् व्रतैश् च दानाद्यैर् विष्णुपूजादिभिर्नरः //AP_370.039ef/ :e इत्य् आग्नेये महापुराणे नरकनिरूपणं नाम सप्तत्यधिकत्रिशततमो ऽध्यायः % छप्तेर् {371} :Ó अथैकसप्तत्यधिकत्रिशततमो ऽध्यायः यमनियमाः अग्निर् उवाच संसारतापमुक्त्यर्थं वक्ष्याम्य् अष्टाङ्गयोगकं /AP_371.001ab/ ब्रह्मप्रकाशकं ज्ञानं(1) योगस्तत्रैकचित्तता //AP_371.001cd/ चित्तवृत्तिर्निरोधश् च जीवब्रह्मात्मनोः परः /AP_371.002ab/ अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ //AP_371.002cd/ यमाः पञ्च स्मृता नियमाद्भुक्तिमुक्तिदाः /AP_371.003ab/ शौचं सन्तोषतपसी स्वाध्यायेश्वरपूजने //AP_371.003cd/ bhÆtÃpŬà ह्य् अहिंसा स्यादहिंसा धर्म उत्तमः /AP_371.004ab/ यथा गजपदे ऽन्यानि(2) पदानि पथगामिनां(3) //AP_371.004cd/ एवं सर्वमहिंसायां धर्मार्थमभिधीयते /AP_371.005ab/ उद्वेगजननं हिंसा सन्तापकरणन्तथा //AP_371.005cd/ रुक्कृतिः शोनितकृतिः पैशुन्यकरणन्तथा /AP_371.006ab/ :n 1 ब्रह्मप्रकाशनं ज्ञानमिति ञ.. 2 यथा नागपदे ऽन्यानीति क.. 3 पदगामिनामिति ख.. , ज.. च :p 314 हितस्यातिनिषेधश् च मर्मोद्घाटनमेव च //AP_371.006cd/ सुखापह्नुतिः संरोधो बधो दशविथा च सा /AP_371.007ab/ यद्भूतहितमत्यन्तं वचः सत्यस्य लक्षणं //AP_371.007cd/ सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियं /AP_371.008ab/ प्रियञ्च नानृतं ब्रूयादेष धर्मः सनातनः //AP_371.008cd/ मैथुनस्य परित्यागो ब्रह्मचर्यन्तदष्टधा /AP_371.009ab/ स्मरणं कीर्तनं केलिः प्रेक्ष्यणं guhyabhëaïaæ //AP_371.009cd/ सङ्कल्पो ऽध्यवसायश् च क्रियानिर्वृत्तिरेव च /AP_371.010ab/ एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः //AP_371.010cd/ ब्रह्मचर्यं क्रियामूलमन्यथा विफला क्रिया /AP_371.011ab/ वसिष्ठश् चन्द्रमाः शुक्रो देवाचार्यः पितामहः //AP_371.011cd/ तपोवृद्धा वयोवृद्धास्ते ऽपि स्त्रीभिर्विमोहिताः /AP_371.012ab/ गौडी पैष्टी च माध्वी च विज्ञेयास्त्रिविधाः सुराः //AP_371.012cd/ चतुर्थी स्त्री सुरा ज्ञेया ययेदं मोहितं जगत् /AP_371.013ab/ माद्यति प्रमदां दृष्ट्वा सुरां पीत्वा तु माद्यति //AP_371.013cd/ यस्माद्दृष्टमदा नारी तस्मात्तान्नावलोकयेत् /AP_371.014ab/ यद्वा तद्वापरद्रव्यमपहृत्य बलान्नरः //AP_371.014cd/ अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः /AP_371.015ab/ कौपीनाच्छादनं वासः कन्थां शीतनिवारिणीं //AP_371.015cd/ पादुके चापि गृह्णीयात् कुर्यान्नान्यस्य संग्रहं /AP_371.016ab/ देहस्थितिनिमित्तस्य वस्त्रादेः स्यात्परिग्रहः //AP_371.016cd/ शरीरं धर्मसंयुक्तं रक्षणीयं प्रयत्नतः /AP_371.017ab/ शौचन्तु द्विविधं प्रोक्तं वाह्यमभ्यन्तरं तथा //AP_371.017cd/ :p 315 गृज्जलाभ्यां स्मृतं वाह्यं भावशुद्धेरथान्तरं /AP_371.018ab/ उभयेन शुचिर्यस्तु स शुचिर्नेतरः शुचिः //AP_371.018cd/ यथा कथञ्चित्प्राप्त्या च सन्तोषस्तुष्टिरुच्यते /AP_371.019ab/ manasaÓcendriyÃïäca ऐकाग्र्यं तप उच्यते //AP_371.019cd/ तज्जयः सर्वधर्मेभ्यः स धर्मः पर उच्यते /AP_371.020ab/ वाचिकं मन्त्रजप्यादि मानसं रागवर्जनं //AP_371.020cd/ शारीरं देवपूजादि सर्वदन्तु त्रिधा तपः /AP_371.021ab/ प्रणवाद्यास्ततो वेदाः प्रणवे पर्यवस्थिताः //AP_371.021cd/ वाङ्मयः प्रणवः सर्वं तस्मात्प्रणवमभ्यसेत् /AP_371.022ab/ अकारश् च तथोकारो मकारश्चार्धमात्रया //AP_371.022cd/ तिस्रो मात्रास्त्रयो वेदाः लोका भूरादयो गुणाः /AP_371.023ab/ जाग्रत्स्वप्नः सुषुप्तिश् च ब्रह्मविष्णुमहेश्वराः //AP_371.023cd/ प्रद्युम्नः श्रीर्वासुदेवः सर्वमोङ्गारकः क्रमात् /AP_371.024ab/ अमात्रो नष्टमात्रश् च द्वैतस्यापगमः शिवः //AP_371.024cd/ ओङ्कारो विदितो येन स मुनिर्नेतरो मुनिः /AP_371.025ab/ चतुर्थी मात्रा गान्धारी प्रयुक्ता मूर्ध्निलक्ष्यते //AP_371.025cd/ तत्तुरीयं परं ब्रह्म ज्योतिर्दीपो घटे यथा /AP_371.026ab/ तथा हृत्पद्मनिलयं ध्यायेन्नित्यं जपेन्नरः //AP_371.026cd/ प्रणवो धनुः शरो ह्य् आत्मा ब्रह्म तल्लक्ष्यमुच्यते /AP_371.027ab/ अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् //AP_371.027cd/ एतेदेकाक्षरं ब्रह्म एतदेकाक्षरं परं /AP_371.028ab/ देतदेकाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् //AP_371.028cd/ छन्दो ऽस्य देवी गायत्री अन्तर्यामी ऋषिः स्मृतः /AP_371.029ab/ :p 316 देवता परमात्मास्य नियोगो भुक्तिमुक्तये //AP_371.029cd/ भूरग्न्यात्मने हृदयं भुवः प्राजापत्यात्मने /AP_371.030ab/ शिरः स्वःसूर्यात्मने च शिखा कवचमुच्यते //AP_371.030cd/ ओंभूर्भुवः स्वःकवचं सत्यात्मने ततो ऽस्त्रकं /AP_371.031ab/ विन्यस्य पूजयेद्विष्णुं जपेद्वै भुक्तिमुक्तये //AP_371.031cd/ जुहुयाच्च तिलाज्यादि सर्वं सम्पद्यते नरे /AP_371.032ab/ यस्तु द्वादशसाहस्रं जपमन्वहमाचरेत् //AP_371.032cd/ तस्य द्वादशभिर्मासैः परं ब्रह्म प्रकाशते /AP_371.033ab/ अनिमादि कोटिजप्याल्लक्षात्सारस्वतादिकं //AP_371.033cd/ वैदिकस्तान्त्रिको मिश्रो विष्णार्वै त्रिविधो मखः /AP_371.034ab/ त्रयानामीप्सितेनैकविधिना हरिमर्चयेत् //AP_371.034cd/ प्रणम्य दण्डवद्भूमौ नमस्कारेण यो ऽर्चयेत् /AP_371.035ab/ स याङ्गतिमवाप्नोति न तां क्रतुशतैर् अपि //AP_371.035cd/ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ /AP_371.036ab/ तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः //AP_371.036cd/ :e इत्य् आग्नेये महापुराणे यमनियमा नामैकसप्तत्यधिकत्रिशततमो ऽध्यायः :p 317 % छप्तेर् {372} :Ó अथ द्विसप्त्यधिकत्रिशततमो ऽध्यायः आसनप्राणायामप्रत्याहाराः अग्निर् उवाच आसनं कमलाद्युक्तं तद्बद्ध्वा चिन्तयेत्परं /AP_372.001ab/ शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः //AP_372.001cd/ नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरं /AP_372.002ab/ तत्रैकाग्रं मनः कृत्वा यातचित्तेन्द्रियक्रियः //AP_372.002cd/ उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये /AP_372.003ab/ समकायशीरग्रीवं धारयन्नचलं स्थिरः //AP_372.003cd/ सम्प्रेक्ष्य नासिकाग्रं स्वन्दिशश्चानवलोकयन् /AP_372.004ab/ पार्ष्णिभ्यां वृषणौ रक्षंस् तथा प्रजननं पुनः //AP_372.004cd/ उरुभ्यामुपरिस्थाप्य वाहू तिर्यक् प्रयत्नतः /AP_372.005ab/ दक्षिणं करपृष्ठञ्च न्यसेद्धामतलोपरि //AP_372.005cd/ उन्नम्य शनकैर् वक्रं मुखं विष्टभ्य चाग्रतः /AP_372.006ab/ प्राणः स्वदेहजो वायुस्तस्यायामो निरोधनं //AP_372.006cd/ नासिकापुटमङ्गुल्या pŬyaiva च परेण च /AP_372.007ab/ आदरं रेचयेद्वायुं रेचनाद्रेचकः स्मृतः //AP_372.007cd/ वाह्येन वायुना देहं दृतिवत् पूरयेद्यथा /AP_372.008ab/ तथा पुर्णश् च सन्तिष्ठेत् पूरणात् पूरकः स्मृतः //AP_372.008cd/ न भुञ्चति न गृह्णाति वायुमन्तर्वाहिःस्थितम् /AP_372.009ab/ सम्पूर्णकुम्भवत्तिष्ठेदचलः स तु कुम्भकः //AP_372.009cd/ :p 318 कन्यकः(1) सकृदुद्घातः स वै द्वादशमात्रिकः /AP_372.010ab/ मध्यमश् च द्विरुद्घातश् चतुर्विंशतिमात्रिकः //AP_372.010cd/ उत्तमश् च त्रिरुद्घातः षट्त्रिंशत्तालमात्रिकः /AP_372.011ab/ स्वेदकम्पाभिधातानाम् जननश्चोत्तमोत्तमः //AP_372.011cd/ अजितान्नारुहेद्भूमिं हिक्काश्वासादयस् तथा /AP_372.012ab/ जिते प्राणे खल्पदोजविन्मूत्रादि प्रजायते //AP_372.012cd/ आरोग्यं शीघ्रगामित्वमुत्साहः स्वरसौष्ठवम् /AP_372.013ab/ बलवर्णप्रसादश् च सर्वदोषक्षयः फलं //AP_372.013cd/ जपध्यानं विनागर्भः स गर्भस्तत्समन्वितः /AP_372.014ab/ इन्द्रियाणां जयार्थाय स गर्भं धारयेत्परं //AP_372.014cd/ ज्ञानवैराग्ययुक्ताभ्यां प्राणायामवशेन च /AP_372.015ab/ इन्द्रियांश् च विनिर्जित्य सर्वमेव जितं भवेत् //AP_372.015cd/ इन्द्रियाण्येव तत्सर्वं यत् स्वर्गनरकावुभौ /AP_372.016ab/ निगृहीतविसृष्टानि स्वर्गाय नरकाय च //AP_372.016cd/ शरीरं रथमित्याहुरिन्द्रियाण्यस्य वाजिनः /AP_372.017ab/ मनश् च सारथिः प्रोक्तः प्राणायामः कशः(2) स्मृतः //AP_372.017cd/ ज्ञानवैराग्यरश्मिभ्यां सायया विधृतं मनः /AP_372.018ab/ शनैर् निश्चलताम् एति प्राणायामैकसंहितम् //AP_372.018cd/ जलविन्दुं कुशाग्रेण मासे मासे पिवेत्तु यः /AP_372.019ab/ संवत्सरशतं साग्रं प्राणयामश् च तत्समः //AP_372.019cd/ इन्द्रियाणि प्रसक्तानि प्रविश्य विषयोदधौ /AP_372.020ab/ :n 1 कन्यस इति ञ.. 2 प्राणायामो ऽङ्कुश इति झ.. :p 319 आहृत्य यो निगृह्णाति प्रत्याहारः स उच्यते //AP_372.020cd/ उद्धरेदात्मनात्मानं मज्जमानं यथाम्भसि /AP_372.021ab/ भोगनद्यतिवेगेन(1) ज्ञानवृक्षं समाश्रयेत् //AP_372.021cd/ :e इत्य् आग्नेये महापुराणे आसनप्राणायामप्रत्याहारा नाम द्विसप्तत्यधिकत्रिशततमो ऽध्यायः % छप्तेर् {373} :Ó अथ त्रिसप्तत्यधिकत्रिशततमो ऽध्यायः ध्यानम् अग्निर् उवाच ध्यै चिन्तायां स्मृतो धातुर्विष्णुचिन्ता मुहूर्मुहुः /AP_373.001ab/ अनाक्षिप्तेन मनसा ध्यानमित्यभिधीयते //AP_373.001cd/ आत्मनः समनस्कस्य मुक्ताशेषोपधस्य च /AP_373.002ab/ ब्रह्मचिन्तासमा शक्तिर्ध्यानं नाम तदुच्यते //AP_373.002cd/ ध्येयालम्बनसंस्थस्य सदृशप्रत्ययस्य च /AP_373.003ab/ प्रत्यान्तरनिर्मुक्तः प्रत्ययो ध्यानमुच्यते //AP_373.003cd/ ध्येयावस्थितचित्तस्य प्रदेशे यत्र कुत्रिचित् /AP_373.004ab/ ध्यानमेतत्समुद्दिष्टं प्रत्ययस्यैकभावना //AP_373.004cd/ एवं ध्यानसमायुक्तः खदेहं यः परित्यजेत् /AP_373.005ab/ कुलं स्वजनमित्राणि समुद्धृत्य हरिर्भवेत् //AP_373.005cd/ एवं मुहूर्तमर्धं वा ध्यायेद् यः श्रद्धया हरिं /AP_373.006ab/ सोपि यां गतिमाप्नोति न तां सर्वैर् महामखैः //AP_373.006cd/ :n 1 भोगनद्यभिवेशेनेति ञ.. :p 320 ध्याता ध्यानं तथा ध्येयं यच्च ध्यानप्रयोजनं /AP_373.007ab/ एतच्चतुष्टयं ज्ञात्वा योगं युञ्जीत तत्त्ववित् //AP_373.007cd/ yogÃbhyÃsÃdbhavenmÆktiraiÓvarya¤cëÂadhà महत् /AP_373.008ab/ ज्ञानवैराग्यसम्पन्नः श्रद्दधानः क्षमान्वितः //AP_373.008cd/ विष्णुभक्तः सदोत्साही ध्यातेत्थं पुरुषः स्मृतः /AP_373.009ab/ मूर्तामूर्तं परम्ब्रह्म हरेर्ध्यानं हि चिन्तनम् //AP_373.009cd/ सकलो निष्कलो ज्ञेयः सर्वज्ञः परमो हरिः /AP_373.010ab/ अणिमादिगुणैश्वर्यं मुक्तिर्ध्यानप्रयोजनम् //AP_373.010cd/ फलेन योजको विष्णुरतो ध्यायेत् परेश्वरं /AP_373.011ab/ गच्छंस्तिष्ठन् स्वपन् जाग्रदुन्मिषन् निमिषन्नपि //AP_373.011cd/ शुचिर्वाप्यशुचिर्वापि ध्यायेत् शततमीश्वरम् /AP_373.012ab/ स्वदेहायतनस्यान्ते मनसि स्थाप्य केशवम् //AP_373.012cd/ हृत्पद्मपीठिकामध्ये ध्यानयोगेन(1) पूजयेत् /AP_373.013ab/ ध्यानयज्ञः परः शुद्धः सर्वदोषविवर्जितः //AP_373.013cd/ तेनेष्ट्वा मुक्तिमाप्नोति वाह्यशुद्धैश् च नाध्वरैः /AP_373.014ab/ हिंसादोषविमुक्तित्वाद्विशुद्धिश्चित्तसाधनः //AP_373.014cd/ ध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः /AP_373.015ab/ तस्माद्शुद्धं सन्त्यज्य ह्य् अनित्यं वाह्यसाधनं //AP_373.015cd/ यज्ञाद्यं कर्म सन्त्यज्य योगमत्यर्थमभ्यसेत् /AP_373.016ab/ विकारमुक्तमव्यक्तं भोग्यभोगसमन्वितं //AP_373.016cd/ चिन्तयेद्धृदये पूर्वं क्रमादादौ गुणत्रयं /AP_373.017ab/ तमः प्रच्छाद्य रजसा सत्त्वेन च्छादयेद्रजः //AP_373.017cd/ :n 1 ध्यानमार्गेणेति ख.. , ज.. च :p 321 ध्यायेत्त्रिमण्डलं पूर्वं कृष्णं रक्तं सितं क्रमात् /AP_373.018ab/ सत्त्वोपाधिगुणातीतः पुरुषः पञ्चविंशकः(1) //AP_373.018cd/ ध्येयमेतदशुद्धञ्च त्यक्त्वा शुद्धं विचिन्तयेत् /AP_373.019ab/ ऐश्वर्यं पङ्कजं दिव्यं पुरुशोपरि संस्थितं //AP_373.019cd/ द्वादशाङ्गुलविस्तीर्णं शुद्धं विकशितं सितं /AP_373.020ab/ नालमष्टाङ्णूलं तस्य नाभिकन्दसमुद्भवं //AP_373.020cd/ padmapatrëÂakaæ j¤eyamaïimÃdiguïëÂakam /AP_373.021ab/ कर्णिकाकेशरं नालं ज्ञानवैराग्यमुत्तमम् //AP_373.021cd/ विष्णुधर्मश् च तत्कन्दमिति पद्मं विचिन्तयेत् /AP_373.022ab/ तद्धर्मज्ञानवैराग्यं शिवैश्वर्यमयं परं //AP_373.022cd/ ज्ञात्वा पद्मासनं सर्वं सर्वदुःखान्तमाप्नुयात् /AP_373.023ab/ तत्पद्मकर्णिकामध्ये शुद्धदीपशिखाकृतिं(2) //AP_373.023cd/ अङ्गुष्ठमात्रममलं ध्यायेदोङ्कारमीश्वरं /AP_373.024ab/ कदम्बगोलकाकारं तारं रूपमिव स्थितं //AP_373.024cd/ ध्यायेद्वा रश्मिजालेन दीप्यमानं समन्ततः /AP_373.025ab/ प्रधानं पुरुषातीतं स्थितं पद्मस्थमीश्वरं //AP_373.025cd/ ध्यायेज्जपेच्च सततमोङ्कारं परमक्षरं /AP_373.026ab/ मनःस्थित्यर्थमिच्छान्ति स्थूलध्यानमनुक्रमात् //AP_373.026cd/ तद्भूतं निश् चलीभूतं लभेत् सूक्ष्मे ऽपि संस्थितं /AP_373.027ab/ नाभिकन्दे स्थितं नालं दशाङ्गुलसमायतं //AP_373.027cd/ nÃlenëÂadalaæ पद्मं द्वादशाङ्गुलविस्तृतं /AP_373.028ab/ :n 1 सत्त्वोपाधिसमायुक्तः सदा ध्येयश् च केशव इति ख.. 2 लब्धदीपशिखाकृतिमिति ख.. , ञ.. च :p 322 सकर्णिके केसराले सूर्यसोमाग्निमण्डलं //AP_373.028cd/ अग्निमण्डलमध्यस्थः शङ्खचक्रगदाधरः /AP_373.029ab/ पद्मी चतुर्भुजो विष्णुरथ vëÂabhujo हरिः //AP_373.029cd/ शार्ङ्गाक्षवलयधरः पाशाङ्कुशधरः परः /AP_373.030ab/ स्वर्णवर्णः श्वेतवर्णः सश्रोवत्सः सकौस्तुभः //AP_373.030cd/ वनमाली स्वर्णहारी स्फुरन्मकरकुण्डलः /AP_373.031ab/ रत्नोज्ज्वलकिरीटश् च पीताम्बरधरो महान् //AP_373.031cd/ sarvÃbharaïabhƫìhyo वितस्तर्वा यथेच्छया /AP_373.032ab/ अहं ब्रह्म ज्योतिरात्मा वाउदेवो बिमुक्त ओं //AP_373.032cd/ ध्यानाच्छ्रान्तो जपेन्मन्त्रं जपाच्छ्रान्तश् च चिन्तयेत् /AP_373.033ab/ जपध्यानादियुक्तस्य विष्णुः शीघ्रं प्रसीदति //AP_373.033cd/ जपयज्ञस्य वै यज्ञाः कलां नार्हन्ति षोडशीं /AP_373.034ab/ जपिनं नोपसर्पन्ति व्याधयश्चाधयो ग्रहाः /AP_373.034cd/ भुक्तिर्मुर्क्तिर्मृत्युजयो जपेन प्राप्नुयात् फलं(1) //AP_373.034ef/ :e इत्य् आग्नेये महापुराणे ध्यानं नाम त्रिसप्तत्यधिकत्रिशततमो ऽध्यायः ॥ :n 1 प्राप्नुयाद्धरिमिति ख.. / प्राप्यते फलमिति ञ.. :p 323 % छप्तेर् {374} :Ó अथ चतुःसप्तत्यधिकत्रिशततमो ऽध्यायः धारणा अग्निर् उवाच धारणा मनसोध्येये संस्थितिर्ध्यानवद्द्विधा /AP_374.001ab/ मूर्तामूर्तहरिध्यानमनोधारणतो हरिः //AP_374.001cd/ यद्वाह्यावस्थितं लक्षयं तस्मान्न चलते मनः /AP_374.002ab/ तावत् कालं प्रदेशेषु धारणा मनसि स्थितिः //AP_374.002cd/ कालावधि परिच्छिन्नं देहे संस्थापितं मनः /AP_374.003ab/ न प्रच्यवति यल्लक्ष्याद्धारणा साभिधीयते //AP_374.003cd/ धारणा द्वादशायामा ध्यानं द्वदशधारणाः /AP_374.004ab/ ध्यानं द्वादशकं यावत्समाधिरभिधीयते //AP_374.004cd/ धारणाभ्यासयुक्तात्मा यदि प्राणैर् विमुच्यते /AP_374.005ab/ कुलैकविंशमुत्तार्य स्वर्याति परमं पदं(1) //AP_374.005cd/ यस्मिन् यस्मिन् भवेदङ्गे योगिनां व्याधिसम्भवः /AP_374.006ab/ तत्तदङ्गं धिया व्याप्य धारयेत्तत्त्वधारणं //AP_374.006cd/ आग्नेयी वारुणी चैव ऐशानी चामृतात्मिका /AP_374.007ab/ साग्निः शिखा फडन्ता च विष्णोः कार्या द्विजोत्तम //AP_374.007cd/ nìÅbhirvikaÂaæ दिव्यं शूलाग्रं वेधयेच्छुभम् /AP_374.008ab/ पादाङ्गुष्ठात् कपालान्तं रश्मिमण्डलमावृतं //AP_374.008cd/ :n 1 स्वयं याति परं पदमिति ख.. :p 324 तिर्यक्चाधोर्ध्वभागेभ्यः प्रयान्त्यो ऽतीव तेजसा(1) /AP_374.009ab/ चिन्तयेत् साधकेन्द्रस्तं यावत्सर्वं महामुने //AP_374.009cd/ भस्प्रीभूतं शरीरं स्वन्ततश् चैवीपसंहरेत् /AP_374.010ab/ शीतश्लेष्मादयः पापं विनश्यन्ति द्विजातयः //AP_374.010cd/ शिरो धीरञ्च(2) कारञ्च कण्ठं चाधोमुखे स्मरेत् /AP_374.011ab/ ध्यायेदच्छिन्नचिन्तात्मा भुयो भूतेन चात्मना //AP_374.011cd/ स्फुरच्छीकरसंस्मर्शप्रभूते हिमगामिभिः /AP_374.012ab/ धाराभिरखिलं विश्वमापूर्य भुवि चिन्तयेत् //AP_374.012cd/ ब्रह्मरन्ध्राच्च संक्षोभाद्यावदाधारमण्डलग् /AP_374.013ab/ सुषुम्नान्तर्गतो भूत्वा संपूर्णेन्दुकृतालयं //AP_374.013cd/ संप्लाव्य हिमसंस्पर्शतोयेनामृतमूर्तिना /AP_374.014ab/ k«utpipÃsÃkramaprÃyasantÃpaparipŬita÷ //AP_374.014cd/ धारयेद्वारुणीं मन्त्रो तुष्ट्यर्थं चाप्यतन्त्रितः /AP_374.015ab/ वारुणीधारणा प्रोक्ता ऐशानीधारणां शृणु //AP_374.015cd/ व्योम्नि ब्रह्ममये पद्मे प्राणापाणे क्षयङ्गते /AP_374.016ab/ प्रसादं चिन्तयेद् विष्णोर्यावच्चिन्ता क्षयं गता //AP_374.016cd/ महाभावञ्जपेत् सर्वं ततो व्यापक ईश्वरः /AP_374.017ab/ अर्धेन्दुं परमं शान्तं निराभासन्निरञ्जनं //AP_374.017cd/ असत्यं सत्यमाभाति तावत्सर्वं चराचरं /AP_374.018ab/ यावत् स्वस्यन्दरूपन्तु न दृष्टं गुरुवक्त्रतः //AP_374.018cd/ दृष्ठे तस्मिन् परे तत्त्वे आब्रह्म सचराचरं /AP_374.019ab/ :n 1 पाठो ऽयमादर्शदोषेण दुष्टः 2 वीरश्चेति ञ.. :p 325 प्रमातृमानमेयञ्च ध्यानहृत्पद्मकल्पनं //AP_374.019cd/ मातृमोदकवत्सर्वं जपहोमार्चनादिकं /AP_374.020ab/ विष्णुमन्त्रेण वा कुर्यादमृतां धारणां वदे //AP_374.020cd/ संपूर्णेन्दुनिभं ध्यायेत् कमलं तन्त्रिमुष्टिगम् /AP_374.021ab/ शिरःस्थं चिन्तयेद् यत्नाच्छशाङ्कायुतवर्चसं //AP_374.021cd/ सम्पूर्णमण्डलं व्योम्नि शिवकल्लोलपूर्णितं /AP_374.022ab/ तथा हृत्कमले ध्यायेत्तन्मध्ये स्वतनुं स्मरेत् /AP_374.022cd/ साधको विगतक्लेशो जायते धारणादिहिः //AP_374.022ef/ :e इत्य् आग्नेये महापुराणे धारणा नाम चतुःसप्तत्यधिकत्रिशततमो ऽध्यायः ॥ % छप्तेर् {375} :Ó अथ पञ्चसप्तत्यधिकत्रिशततमो ऽध्यायः समाधिः अग्निर् उवाच यदात्ममात्रं निर्भासं स्तिमितोदधिवत् स्थितं /AP_375.001ab/ चैतन्यरूपवद्ध्यानं तत् समाधिरिहोच्यते //AP_375.001cd/ ध्यायन्मनः सन्निवेश्य यस्तिष्ठेदचलस्थिरः /AP_375.002ab/ निर्वातानलवद्योगी समाधिस्थः प्रकीर्तितः //AP_375.002cd/ न शृणोति न चाघ्राति न पश्यति न वम्यति /AP_375.003ab/ न च स्पर्शं विजानाति न सङ्कल्पयते मनः //AP_375.003cd/ न चाभिमन्यते किञ्चिन्न च बुध्यति këÂhavat /AP_375.004ab/ एवमीश्वरसंलीनः समाधिस्थः स गीयते //AP_375.004cd/ :p 326 यथा दीपो निवातस्यो नेङ्गते सोपमा स्मृता /AP_375.005ab/ ध्यायतो विष्णुमात्मानं समाधिस्तस्य योगिनः //AP_375.005cd/ उपसर्गाः प्रवर्तन्ते दिव्याः सिद्धिप्रसूचकाः /AP_375.006ab/ पातितः श्रावणो धातुर्दशनस्वाङ्गवेदनाः //AP_375.006cd/ प्रार्थयन्ति च तं देवा भोगैर् दिव्यैश् च योगिनं /AP_375.007ab/ नृपाश् च पृथिवीदानैर् धनैश् च सुधनाधिपाः //AP_375.007cd/ वेदादिसर्वशास्त्रञ्च स्वयमेव प्रवर्तते /AP_375.008ab/ अभीष्टछन्दोविषयं काव्यञ्चास्य प्रवर्तते //AP_375.008cd/ रसायनानि दिव्यानि दिव्याश् चौषधयस् तथा /AP_375.009ab/ समस्तानि च शिल्पानि कलाः सर्वाश् च विन्दति //AP_375.009cd/ सुरेन्द्रकन्या इत्य् आद्या गुणाश् च प्रतिभादयः /AP_375.010ab/ तृणवत्तान्त्यजेद् यस्तु तस्य विष्णुः प्रसीदति //AP_375.010cd/ अणिमादिगुणैश्वर्यः शिष्ये ज्ञानं प्रकाश्य च /AP_375.011ab/ भुक्त्वा भोगान् यथेच्छातस्तनुन्त्यक्त्वालयात्ततः //AP_375.011cd/ तिष्ठेत् स्वात्मनि विज्ञान आनन्दे ब्रह्मणीश्वरे/AP_375.012ab/ मलिनो हि यथादर्श आत्मज्ञानाय न क्षमः //AP_375.012cd/ सर्वाश्रयन्निजे देहे देही विन्दति वेदनां /AP_375.013ab/ योगयुक्तस्तु सर्वेषां योगान्नाप्नोति वेदनां //AP_375.013cd/ आकाशमेकं हि यथा घटादिषु पृथग् भवेत् /AP_375.014ab/ तथात्मैको ह्य् अनेकेषु जलाधारेष्विवांशुमान् //AP_375.014cd/ ब्रह्मखानिलतेजांसि जलभूक्षितिधातवः /AP_375.015ab/ इमे लोका एष चात्मा तस्माच्च सचराचरं //AP_375.015cd/ :p 327 गृद्दण्दचक्रसंयोगात् कुम्भकारो यथा घटं /AP_375.016ab/ करोति t­ïam­tkëÂhair गृहं वा गृहकारकः //AP_375.016cd/ करणान्येवमादाय तासु तास्विह योनिषु /AP_375.017ab/ मृजत्यात्मानमात्मैवं सम्भूय करणानि च //AP_375.017cd/ कर्मणा दोषमोहाभ्यामिच्छयैव स बध्यते /AP_375.018ab/ ज्ञानाद्विमुच्यते जीवो धर्माद् योगी न रोगभाक् //AP_375.018cd/ वर्त्याधारस्नेहयोगाद् यथा दीपस्य संस्थितिः /AP_375.019ab/ विक्रियापि च दृष्ट्वैवमकाले प्राणसंक्षयः //AP_375.019cd/ अनन्ता रश्मयस्तस्य दीपवद् यः स्थितो हृदि /AP_375.020ab/ सितासिताः कद्रुनीलाः कपिलाः पीतलोहिताः //AP_375.020cd/ ऊर्ध्वमेकः स्थितस्तेषां यो भित्त्वा सूर्यमण्डलं /AP_375.021ab/ ब्रह्मलोकमतिक्रम्य तेन याति पराङ्गतिं //AP_375.021cd/ यदस्यान्यद्रश्मिशतमूर्ध्वमेव व्यवस्थितं /AP_375.022ab/ तेन देवनिकायानि धामानि प्रतिपद्यते //AP_375.022cd/ ये नैकरूपाश्चाधस्ताद्रश्मयो ऽस्य मृदुप्रभाः /AP_375.023ab/ इह कर्मोपभोगाय तैश् च सञ्चरते हि सः //AP_375.023cd/ बुद्धीन्द्रियाणि सर्वाणि मनः कर्मेन्द्रियाणि च /AP_375.024ab/ अहङ्कारश् च बुद्धिश् च पृथिव्यादीनि चैव हि //AP_375.024cd/ अव्यक्त आत्मा क्षेत्रज्ञः क्षेत्रस्त्यास्य निगद्यते /AP_375.025ab/ ईश्वरः सर्वभूतस्य सन्नसन् सदसच्च सः //AP_375.025cd/ बुद्धेरुत्पत्तिरव्यक्ता ततो ऽहङ्कारसम्भवः /AP_375.026ab/ तस्मात् खादीनि जायन्ते एकोत्तरगुणानि तु //AP_375.026cd/ :p 328 शब्दः स्पर्शश् च रूपञ्च रसो गन्धश् च तद्गुणाः /AP_375.027ab/ यो यस्मिन्नाश्रितश् चैषां स तस्मिन्नेव लीयते //AP_375.027cd/ सत्त्वं रजस्तमश् चैव गुणास्तस्यैव कीर्तिताः /AP_375.028ab/ रजस्तमोभ्यामाविष्टश् चक्रवद्भ्राभ्यते हि सः //AP_375.028cd/ अनादिरादिमान् यश् च स एव पुरुषः परः /AP_375.029ab/ लिङ्गेन्द्रियैर् उपग्राह्याः स विकार उदाहृतः //AP_375.029cd/ यतो देवाः पुराणानि विद्योपनिषदस् तथा /AP_375.030ab/ श्लोकाः सूत्राणि bhëyÃïi यच्चान्यद्माङ्भयं भवेत् //AP_375.030cd/ पितृयानोपवीथ्याश् च यदगस्त्यस्य चान्तरं /AP_375.031ab/ तेनाग्निहोत्रिणो यान्ति प्रजाकामा दिवं प्रति //AP_375.031cd/ ये च दानपराः सम्यगष्टाभिश् च गुणैर् युताः /AP_375.032ab/ अष्टाशीतिसहस्राणि मुनयो गृहमेधिनः //AP_375.032cd/ पुनरावर्तने वीजभूता धर्मप्रवर्तकाः /AP_375.033ab/ सप्तर्षिनाग्वीथ्याश् च देवलोकं समाश्रिताः //AP_375.033cd/ तावन्त एव मुनयः सर्वारम्भविवर्जिताः /AP_375.034ab/ तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया //AP_375.034cd/ यत्र यत्रावतिष्ठन्ते यावदाहूतसंप्लवं /AP_375.035ab/ वेदानुवचनं यज्ञा ब्रह्मचर्यं तपो दमः //AP_375.035cd/ श्रद्धोपवासः सत्यत्वमात्मनो ज्ञानहेतवः /AP_375.036ab/ स त्वाश्रमैर् निदिध्यास्यः समस्तैर् एवमेव तु //AP_375.036cd/ द्रष्टव्यस्त्वथ मन्तव्यः श्रोतव्यश् च द्विजातिभिः /AP_375.037ab/ य एवमेनं विन्दन्ति ये चारण्यकमाश्रिताः //AP_375.037cd/ उपासते द्विजाः सत्यं श्रद्धया परया युताः /AP_375.038ab/ :p 329 क्रमात्ते सम्भवन्त्यर्चिरहः शुक्लं तथोत्तरं //AP_375.038cd/ अयनन्देवलोकञ्च सवितारं सविद्युतं /AP_375.039ab/ ततस्तान् पुरुषो ऽभ्येत्य मानसो ब्रह्मलौकिकान् //AP_375.039cd/ करोति पुनरावृत्तिस्तेषामिह न विद्यते /AP_375.040ab/ यज्ञेन तपसा दानैर् ये हि स्वर्गजितो जनाः //AP_375.040cd/ धूमं निशां कृष्णपक्षं दक्षिणायनमेव च /AP_375.041ab/ पितृलोकं चन्द्रमसं नभो वायुं जलं महीं //AP_375.041cd/ क्रमात्ते सम्भवन्तीह पुनरेव व्रजन्ति च /AP_375.042ab/ एतद्यो न विजानाति मार्गद्वितयमात्मनः //AP_375.042cd/ दन्दशूकः पतङ्गो वा भवेद्कीटो ऽथवा कृमिः /AP_375.043ab/ हृदये दीपवद्ब्रह्म ध्यानाज्जिवो मृतो भवेत् //AP_375.043cd/ न्यायागतधनस्तत्त्वज्ञाननिष्ठो ऽतिथिप्रियः /AP_375.044ab/ श्राद्धकृत्सत्यवादी च गृहस्थो ऽपि विमुच्यते //AP_375.044cd/ :e इत्य् आग्नेये महापुराणे समाधिर्नाम पञ्चसप्तत्यधिकत्रिशततमो ऽध्यायः :p 330 % छप्तेर् {376} :Ó अथ षट्सप्तत्यधिकत्रिशततमो ऽध्यायः ब्रह्मज्ञानं अग्निर् उवाच ब्रह्मज्ञानं प्रवक्ष्यामि संसाराज्ञानमुक्तये /AP_376.001ab/ अयमात्मा पर्ं ब्रह्म अहमस्मीति मुच्यते //AP_376.001cd/ देह आत्मा न भवति दृस्यत्वाच्च घटादिवत् /AP_376.002ab/ प्रसप्ते मरणे देहादात्मान्यो ज्ञायते ध्रुवं //AP_376.002cd/ देहः स चेदव्यवहरेद्विकार्यादिसन्निभः /AP_376.003ab/ चक्षुरादीनीन्द्रियाणि नात्मा वै करणं त्वतः //AP_376.003cd/ मनो धीरपि आत्मा न दीपवत् करणं त्वतः /AP_376.004ab/ प्राणो ऽप्यात्मा न भवति सुषुप्ते चित्प्रभावतः //AP_376.004cd/ जाग्रत्स्वप्ने च चैतन्यं सङ्कीर्णत्वान्न बुध्यते /AP_376.005ab/ विज्ञानरहितः प्राणः सुषुप्ते ज्ञायते यतः //AP_376.005cd/ अतो नात्मेन्द्रियं तस्मादिन्त्रियादिकमात्मनः /AP_376.006ab/ अहङ्कारो ऽपि नैवात्मा देहवद्व्यभिचारतः //AP_376.006cd/ उक्तेभ्यो व्यतिरिक्तो ऽयमात्मा सर्वहृदि स्थितः /AP_376.007ab/ सर्वद्रष्टा च भोक्ता च नक्तमुज्ज्वलदीपवत् //AP_376.007cd/ समाध्यारम्भकाले च एवं सञ्चिन्तयेन्मुनिः /AP_376.008ab/ यतो ब्रह्मण आकाशं खाद्वायुर्वायुतो ऽनलः //AP_376.008cd/ अग्नेरापो जलात्पृथ्वी ततः सूक्ष्मं शरीरकं /AP_376.009ab/ अपञ्चीकृतभूतेभ्य आसन् पञ्चीकृतान्यतः //AP_376.009cd/ :p 331 स्थूलं शरीरं ध्यात्वास्माल्लयं ब्रह्मणि चिन्तयेत् /AP_376.010ab/ पञ्चीकृतानि भूतानि तत्कार्यञ्च विराट्स्मृतम् //AP_376.010cd/ एतत् स्थूलं शरीरं हि आत्मनो ज्ञानकल्पितं /AP_376.011ab/ इन्द्रियैर् अथ विज्ञानं धीरा जागरितं विदुः //AP_376.011cd/ विश्वस्तदभिमानी स्यात् त्रयमेतदकारकं /AP_376.012ab/ अपञ्चीकृतभूतानि तत्कार्यं लिङ्गमुच्यते //AP_376.012cd/ संयुक्तं सप्तदशभिर्हिरण्यगर्भसंज्ञितं /AP_376.013ab/ शरीरमात्मनः सूक्ष्मं लिङ्गमित्यभिधीयते //AP_376.013cd/ जाग्रत्संस्कारजः स्वप्नः प्रत्ययो विषयात्मकः /AP_376.014ab/ आत्मा तदुपमानी स्त्यात्तैजसो ह्य् अप्रपञ्चतः //AP_376.014cd/ स्थूलसूक्ष्मशरीराख्यद्वयस्यैकं हि कारणं /AP_376.015ab/ आत्मा ज्ञानञ्च साभासं तदध्याहृतमुच्यते //AP_376.015cd/ न सन्नासन्न सदसदेतत्सावयवं न तत् /AP_376.016ab/ निर्गतावयवं नेति नाभिन्नं भिन्नमेव च //AP_376.016cd/ भिन्नाभिन्नं ह्य् अनिर्वाच्यं बन्धसंसारकारकं /AP_376.017ab/ एकं स ब्रह्म विज्ञानात् प्राप्तं नैव च कर्मभिः //AP_376.017cd/ सर्वात्मना हीन्द्रियाणां संहारः कारणात्मनां /AP_376.018ab/ बुद्धेः स्थानं सुषुप्तं स्यात्तद्द्वयस्याभिमानवान् //AP_376.018cd/ प्राज्ञ आत्मा त्रयञ्चैतत् मकारः प्रणवः स्मृतः /AP_376.019ab/ अकारश् च उकारो ऽसौ मकारो ह्य् अयमेव च //AP_376.019cd/ अहं साक्षी च चिन्मात्रो जाग्रत्स्वप्नादिकस्य च /AP_376.020ab/ नाज्ञानञ्चैव तत्कार्यं संसारादिकबन्धनं //AP_376.020cd/ नित्यशुद्धबन्धमुक्तसत्यमानन्दमद्वयं /AP_376.021ab/ :p 332 ब्रह्माहमस्म्यहं ब्रह्म परं ज्योतिर्विमुक्त ओं //AP_376.021cd/ अहं ब्रह्म परं ज्ञानं समाधिर्बन्धघातकः /AP_376.022ab/ चिरमानन्दकं ब्रह्म सत्यं ज्ञानमनन्तकं //AP_376.022cd/ अयमात्मा परम्ब्रह्म तद् ब्रह्म त्वमसीति च /AP_376.023ab/ गुरुणा बोधितो जीवो ह्य् अहं ब्रह्मास्मि वाह्यतः //AP_376.023cd/ सो ऽसावादित्यपुरुषः सो ऽसावहमखण्ड ओं /AP_376.024ab/ मुच्यते ऽसारसंसाराद्ब्रह्मज्ञो ब्रह्म तद्भवेत् //AP_376.024cd/ :e इत्य् आग्नेये महापुराणे ब्रह्मज्ञानं नाम षट्सप्तत्यधिकत्रिशततमो ऽध्यायः % छप्तेर् {377} :Ó अथ सप्तसप्तत्यधिकत्रिशततमो ऽध्यायः ब्रह्मज्ञानं अग्निर् उवाच अहं ब्रह्म परं ज्योतिः पृथिव्यवनलोज्झितं /AP_377.001ab/ अहं ब्रह्म परं ज्योतिर्वाय्वाकाशविवर्जितं //AP_377.001cd/ अहं ब्रह्म परं ज्योतिरादिकार्यविवर्जितम् /AP_377.002ab/ अहं ब्रह्म परं jyotirvirìÃtmavivarjitaæ //AP_377.002cd/ अहं ब्रह्म परं ज्योतिर्जाग्रत्स्थानविवर्जितम् /AP_377.003ab/ अहं ब्रह्म परं ज्योतिर्विश्वभावविवर्जितम् //AP_377.003cd/ अहं ब्रह्म परं ज्योतिराकाराक्षरवर्जितं /AP_377.004ab/ अहं ब्रह्म परं ज्योतिर्वाक्पाण्यङ्घ्रिविवर्जितम् //AP_377.004cd/ :p 333 अहं ब्रह्म परं ज्योतिः पायूपस्थविवर्जितं /AP_377.005ab/ अहं ब्रह्म परं ज्योतिः श्रोत्रत्वक्चक्षुरुज्झितं //AP_377.005cd/ अहं ब्रह्म परं ज्योतीरसरूपविवर्जितम् /AP_377.006ab/ अहं ब्रह्म परं ज्योतिः सर्वगन्धविवर्जितम् //AP_377.006cd/ अहं ब्रह्म परं ज्योतिर्जिह्वाघ्राणविवर्जितं /AP_377.007ab/ अहं ब्रह्म परं ज्योतिः स्पर्शशब्दविवर्जितं //AP_377.007cd/ अहं ब्रह्म परं ज्योतिर्मनोबुद्धिविवर्जितं /AP_377.008ab/ अहं ब्रह्म परं ज्योतिश्चित्ताहङ्कारवर्जितं //AP_377.008cd/ अहं ब्रह्म परं ज्योतिः प्राणापानविवर्जितं /AP_377.009ab/ अहं ब्रह्म परं ज्योतिर्व्यानोदानविवर्जितं //AP_377.009cd/ अहं ब्रह्म परं ज्योतिः समानपरिवर्जितं /AP_377.010ab/ अहं ब्रह्म परं ज्योतिर्जरामरणवर्जितं //AP_377.010cd/ अहं ब्रह्म परं ज्योतिः शोकमोहविवर्जितं /AP_377.011ab/ अहं ब्रह्म परं ज्योतिः क्षुत्पिपासाविवर्जितं //AP_377.011cd/ अहं ब्रह्म परं ज्योतिः शब्दोद्भूतादिवर्जितं /AP_377.012ab/ अहं ब्रह्म परं ज्योतिर्हिरण्यगर्भवर्जितं //AP_377.012cd/ अहं ब्रह्म परं ज्योतिः स्वप्नावस्थाविवर्जितं /AP_377.013ab/ अहं ब्रह्म परं ज्योतिस्तैजसादिविवर्जितं //AP_377.013cd/ अहं ब्रह्म परं ज्योतिरपकारादिवर्जितं /AP_377.014ab/ अहं ब्रह्म परं ज्योतिः सभाज्ञानविवर्जितं //AP_377.014cd/ अहं ब्रह्म परं ज्योतिरध्याहृतविवर्जितं /AP_377.015ab/ अहं ब्रह्म परं ज्योतिः सत्त्वादिगुणवर्जितं //AP_377.015cd/ अहं ब्रह्म परं ज्योतिः सदसद्भाववर्जितं /AP_377.016ab/ :p 334 अहं ब्रह्म परं ज्योतिः सर्वावयववर्जितं //AP_377.016cd/ अहं ब्रह्म परं ज्योतिर्भेदाभेदविवर्जितं /AP_377.017ab/ अहं ब्रह्म परं ज्योतिः सुषुप्तिस्थानवर्जितम् //AP_377.017cd/ अहं ब्रह्म परं ज्योतिः प्राज्ञभावविवर्जितम् /AP_377.018ab/ अहं ब्रह्म परं ज्योतिर्मकारादिविवर्जितम् //AP_377.018cd/ अहं ब्रह्म परं ज्योतिर्मानमेयविवर्जितम् /AP_377.019ab/ अहं ब्रह्म परं ज्योतिर्मितिमाहृविवर्जितम् //AP_377.019cd/ अहं ब्रह्म परं ज्योतिः साक्षित्वादिविवर्जितम् /AP_377.020ab/ अहं ब्रह्म परं ज्योतिः कार्यकारणवर्जितम् //AP_377.020cd/ देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितं /AP_377.021ab/ जाग्रत् सप्नसुषुप्त्यादिमुक्तं ब्रह्म तुरीयकं //AP_377.021cd/ नित्यशुद्धबुद्धमुक्तं सत्यमानन्दमद्वयम् /AP_377.022ab/ ब्रह्माहमस्म्यहं ब्रह्म सविज्ञानं विमुक्त ओं /AP_377.022cd/ अहं ब्रह्म परं ज्योतिः समाधिर्मोक्षदः परः //AP_377.022ef/ :e इत्य् आग्नेये महापुराणे समाधिर्नाम सप्तसप्तत्यधिकत्रिशततमो ऽध्यायः ॥ :p 335 % छप्तेर् {378} :Ó athëÂasaptatyadhikatriÓatatamo ऽध्यायः ब्रह्मज्ञानं अग्निर् उवाच यज्ञैश् च देवानाप्नोति वैराजं तपसा पदं /AP_378.001ab/ ब्रह्मणः कर्मसन्न्यासाद्वैराग्यात् प्रकृतौ लयं //AP_378.001cd/ ज्ञानात् प्राप्नोति कैवल्यं पञ्चैता गतयःस्मृताः /AP_378.002ab/ प्रीतितापविषादादेर्विनिवृत्तिर्विरक्तता //AP_378.002cd/ सन्न्यासः कर्मणान्त्यागः कृतानामकृतैः सह /AP_378.003ab/ अव्यक्तादौ विशेषान्ते विकारो ऽस्मिन्निवर्तते //AP_378.003cd/ चेतनाचेतनान्यत्वज्ञानेन ज्ञानमुच्यते /AP_378.004ab/ परमात्मा च सर्वेषामाधारः परमेश्वरः //AP_378.004cd/ विष्णुनाम्ना च देवेषु वेदान्तेषु च गीयते /AP_378.005ab/ यज्ञेश्वरो यज्ञपुमान् प्रवृत्तैर् इज्यते ह्य् असौ //AP_378.005cd/ निवृत्तैर् ज्ञानयोगेन ज्ञानमूर्तिः स चेक्ष्यते /AP_378.006ab/ ह्रस्वदीर्घप्लुताद्यन्तु वचस्तत्पुरुषोत्तमः //AP_378.006cd/ तत्प्राप्तिहेतुर्ज्ञानञ्च कर्म चोक्तं महामुने /AP_378.007ab/ आगमोक्तं विवेकाच्च द्विधा ज्ञानं तथोच्यते //AP_378.007cd/ शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् /AP_378.008ab/ द्वे ब्रह्मणी वेदितव्ये ब्रह्मशब्दपरञ्च यत् //AP_378.008cd/ वेदादिविद्या ह्य् अपरमक्षरं ब्रह्मसत्परम् /AP_378.009ab/ तदेतद्भगवद्वाच्यमुपचारे ऽर्चने ऽन्यतः //AP_378.009cd/ सम्भर्तेति तथा भर्ता भकारो ऽर्थद्वयान्वितः /AP_378.010ab/ नेता गमयिता स्रष्टा गकारो ऽयं महमुने //AP_378.010cd/ :p 336 ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः /AP_378.011ab/ ज्ञानवैराग्ययोश् चैव षणां भग इतीङ्गना //AP_378.011cd/ वसन्ति विष्णौ भुतानि स च धातुस्त्रिधात्मकः /AP_378.012ab/ एवं हरौ हि भगवान् शब्दो ऽन्यत्रोपचारतः //AP_378.012cd/ उत्पत्तिं प्रलयश् चैव भूतानामगतिं गतिं /AP_378.013ab/ वेत्ति vidyÃmavidyäca स वाच्यो भगवानिति //AP_378.013cd/ ज्ञानशक्तिः परैश्वर्यं वीर्यं तेजांस्यशेषतः /AP_378.014ab/ भगवच्छब्दवाच्यानि विना हेयैर् गुणादिभिः //AP_378.014cd/ खाण्डिक्यजनकायाह योगं केशिध्वजः पुरा /AP_378.015ab/ अनात्मन्यात्मबुद्धिर्या आत्मस्वमिति या मतिः //AP_378.015cd/ अविद्याभवम्भूतिर्वीजमेतद्द्विधा स्थिरम् /AP_378.016ab/ पञ्चभूतात्मके देहे देही मोहतमाश्रितः //AP_378.016cd/ अहमेतदितीत्युच्चैः कुरुते कुमतिर्मतिं /AP_378.017ab/ इत्थञ्च पुत्रपौत्रेषु तद्देहोत्पातितेषु च //AP_378.017cd/ करोति पण्डितः साम्यमनात्मनि कलेवरे /AP_378.018ab/ सर्वदेहोपकाराय कुरुते कर्म मानवः //AP_378.018cd/ देहश्चान्यो यदा पुंसस्तदा बन्धाय तत्परं /AP_378.019ab/ निर्वाणमय एवायमात्मा ज्ञानमयो ऽमलः //AP_378.019cd/ दुःखज्ञानमयो ऽधर्मः प्रकृतेः स तु नात्मनः /AP_378.020ab/ जलस्य नाग्निना सङ्गः स्थालीसङ्गात्तथापि हि //AP_378.020cd/ शब्दास्ते कादिका धर्मास्तत् कृता वै महामुने /AP_378.021ab/ तथात्मा प्रकृतौ सङ्गादहंमानादिभूषितः //AP_378.021cd/ भजते प्राकृतान्धर्मान् अन्यस्तेभ्यो हि सो ऽव्ययः /AP_378.022ab/ :p 337 वन्धाय विषयासङ्गं मनो निर्विषयं धिये //AP_378.022cd/ विषयात्तत्समाकृष्य ब्रह्मभूतं हरिं स्मरेत् /AP_378.023ab/ आत्मभावं नयत्येनं तद्ब्रह्मध्यायिनं मुने //AP_378.023cd/ विचार्य स्वात्मनः शक्त्या लौहमाकर्षको यथा /AP_378.024ab/ आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः //AP_378.024cd/ तस्या ब्रह्मणि संयोगो योग इत्य् अभिधीयते /AP_378.025ab/ विनिष्पन्दः समाधिस्थः परं ब्रह्माधिगच्छति //AP_378.025cd/ यमैः सन्नियमैः स्थित्या प्रत्याहृत्या मरुज्जयैः /AP_378.026ab/ प्राणायामेन पवनैः प्रत्याहारेण चेन्द्रियैः //AP_378.026cd/ वशीकृतैस्ततः कुर्यात् स्थितं चेतः शुभाश्रये /AP_378.027ab/ आश्रयश्चेतसो ब्रह्म मूर्तञ्चामूर्तकं द्विधा //AP_378.027cd/ सनन्दनादयो ब्रह्मभावभावनया युताः /AP_378.028ab/ कर्मभावनया चान्ये देवाद्याः स्थावरान्तकाः //AP_378.028cd/ हिरण्यगर्भादिषु च ज्ञानकर्मात्मिका द्विधा /AP_378.029ab/ त्रिविधा भावना प्रोक्ता विश्वं ब्रह्म उपास्यते //AP_378.029cd/ प्रत्यस्तमितभेदं यत् सत्तामात्रमगोचरं /AP_378.030ab/ वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्म संज्ञितम् //AP_378.030cd/ तच्च विष्णोः परं रूपमरूपस्याजमक्षरं /AP_378.031ab/ अशक्यं प्रथमं ध्यातुमतो मूर्तादि चिन्तयेत् //AP_378.031cd/ सद्भावभावमापन्नस्ततो ऽसौ परमात्मना /AP_378.032ab/ भवत्यभेदी भेदश् च तस्याज्ञानकृतो भवेत् //AP_378.032cd/ :e इत्य् आग्नेये महापुराणे ब्रह्मज्ञानं nÃmëÂasaptatyadhikatriÓatatamo ऽध्यायः ॥ :p 338 % छप्तेर् {379} :Ó अथोनाशीत्यधिकत्रिशततमो ऽध्यायः अद्वैतब्रह्मविज्ञानं अग्निर् उवाच अद्वैतब्रह्मविज्ञानं वक्ष्ये यद्भवतो ऽगदत् /AP_379.001ab/ शालग्राने तपश् चक्रे वासुदेवार्चनादिकृत् //AP_379.001cd/ मृगसङ्गाम्मृगो भूत्वा ह्य् अन्तकाले स्मरन् मृगं /AP_379.002ab/ जातिस्मरो मृगस्त्यक्त्वा देहं योगात्स्वतो ऽभवत् //AP_379.002cd/ अद्वैतब्रह्मभूतश् च जडवल्लोकमाचरत् /AP_379.003ab/ क्षत्तासौ वीरराजस्य विष्टियोगममन्यत //AP_379.003cd/ उवाह शिविक्रामस्य क्षत्तुर्वचनचोदितः /AP_379.004ab/ गृहीतो विष्टिना ज्ञानी उवाहात्मक्षयाय तं //AP_379.004cd/ ययौ जडगतिः पश्चात् ये त्वन्ये त्वरितं ययुः /AP_379.005ab/ शीघ्रान् शीघ्रगतीन् दृष्ट्वा अशीघ्रं तं नृपो ऽब्रवीत् //AP_379.005cd/ राजोवाच किं श्रान्तो ऽस्यल्पमध्वानं त्वयोढा शिविका मम /AP_379.006ab/ किमायाससहो न त्वं पीवानसि निरीक्ष्यसे //AP_379.006cd/ ब्राह्मण उवाच नाहं पीवान्न वैषोढा शिविका भवतो मया /AP_379.007ab/ न श्रान्तो ऽस्मि न वायासो वोढव्यो ऽसि महीपते //AP_379.007cd/ भूमौ पादयुगन्तस्थौ जङ्घे पादद्वये स्थिते /AP_379.008ab/ उरू जङ्घाद्वयावस्थौ तदाधारं तथोदरम् //AP_379.008cd/ वक्षःस्थलं तथा वाहू स्कन्धौ चोदरसंस्थितौ /AP_379.009ab/ स्कन्धस्थितेयं शिविका मम भावो ऽत्र किं कृतः //AP_379.009cd/ :p 339 शिविकायां स्थितञ्चेदं देहं त्वदुपलक्षितं /AP_379.010ab/ तत्र त्वमहमप्यत्र प्रोच्यते चेदमन्यथा //AP_379.010cd/ अहं त्वञ्च तथान्ये च भूतैरुह्याम(1) पार्थिव /AP_379.011ab/ गुणप्रवाहपतितो गुणवर्गो हि यात्ययं //AP_379.011cd/ कर्मवश्या गुणाश् चैते सत्त्वाद्याः पृथिवीपते /AP_379.012ab/ अविद्यासञ्चितं कर्म तच्चाशेषेषु जन्तुषु //AP_379.012cd/ आत्मा शुद्धो ऽक्षरः शान्तो निर्गुणः प्रकृतेः परः /AP_379.013ab/ प्रवृद्ध्यपचयौ नास्य एकस्याखिलजन्तुषु //AP_379.013cd/ यदा नोपचयस्तस्य यदा नापचयो नृप /AP_379.014ab/ तदा पीवानसीति त्वं कया युक्त्या त्वयेरितं //AP_379.014cd/ भूजङ्घापादकट्यूरुजठरादिषु संस्थिता /AP_379.015ab/ शिविकेयं तथा स्कन्धे तदा भावःसमस्त्वया //AP_379.015cd/ तदन्यजन्तुभिर्भूप शिविकोत्थानकर्मणा /AP_379.016ab/ शैलद्रव्यगृहोत्थोपि पृथिवीसम्भवोपि वा //AP_379.016cd/ यथा पुंसः पृथग्भावः प्राकृतैः करणैर् नृप /AP_379.017ab/ सोढव्यः स महाभारः कतरो नृपते मया //AP_379.017cd/ यद्द्रव्या शिविका चेयं तद्द्रव्यो भूतसंग्रहः /AP_379.018ab/ भवतो मे ऽखिलस्यास्य समत्वेनोपवृंहितः //AP_379.018cd/ तच्छ्रुत्वोवाच राजा तं गृहीत्वाङ्घ्री क्षमाप्य च /AP_379.019ab/ प्रसादं कुरु त्यक्त्वेमां शिविकां ब्रूहि शृण्वते /AP_379.019cd/ यो भवान् यन्निमित्तं वा यदागमनकारणम् //AP_379.019ef/ ब्राह्मण उवाच श्रूयतां कोहमित्येतद्वक्तुं नैव च शक्यते /AP_379.020ab/ :n 1 पाठो ऽयं न समीचीनः :p 340 उपभोगनिमित्तञ्च सर्वत्रागमनक्रिया //AP_379.020cd/ सुखदुःखोपभोगौ तु तौ देशाद्युपपादकौ /AP_379.021ab/ धर्माधर्मोद्भवौ भोक्तुं जन्तुर्देशादिमृच्छति //AP_379.021cd/ रजोवाच यो ऽस्ति सोहमिति ब्रह्मन् कथं वक्तुं न शक्यते /AP_379.022ab/ आत्मन्येषु न दोषाय शब्दोहमिति यो द्विज //AP_379.022cd/ ब्राह्मण उवाच शब्दोहमिति दोषाय नात्मन्येष तथैव तत् /AP_379.023ab/ अनात्मन्यात्मविज्ञानं शब्दो वा भ्रान्तिलक्षणः //AP_379.023cd/ यदा समस्तदेहेषु पुमानेको व्यवस्थितः /AP_379.024ab/ तदा हि को भवान् कोहमित्येतद्विफलं वचः //AP_379.024cd/ त्वं राजा शिविका चेयं वयं वाहाः पुरःसराः /AP_379.025ab/ अयञ्च भवतो लोको न सदेतन्नृपोच्यते //AP_379.025cd/ वृक्षाद्दारु ततश्चेयं शिविका त्वदधिष्ठिता /AP_379.026ab/ का वृक्षसंज्ञा जातस्य दारुसंज्ञाथ वा नृप //AP_379.026cd/ v­k«ÃrƬho महाराजो नायं वदति चेतनः /AP_379.027ab/ न च दारुणि सर्वस्त्वां ब्रवीति शिविकागतं //AP_379.027cd/ शिविकादारुसङ्घातो रचनास्थितिसंस्थितः /AP_379.028ab/ अन्विष्यतां नृपश्रेष्ठ तद्भेदे शिविका त्वया //AP_379.028cd/ पुमान् स्त्री गौरयं वाजी कुञ्चरो विहगस्तरुः /AP_379.029ab/ देहेषु लोकसंज्ञेयं विज्ञेया कर्महेतुषु //AP_379.029cd/ जिह्वा ब्रवीत्यहमिति दन्तौष्ठौ तालुकं नृप /AP_379.030ab/ एते नाहं यतः सर्वे वाङ्निपादनहेतवः //AP_379.030cd/ किं हेतुभिर्वदत्येषा वागेवाहमिति स्वयं /AP_379.031ab/ तथापि वाङ्नाहमेतदुक्तं मिथ्या न युज्यते //AP_379.031cd/ :p 341 पिण्डः पृथग् यतः पुंसः शिरःपाय्वादिलक्षणः /AP_379.032ab/ ततो ऽहमिति कुत्रैतां संज्ञां राजन् करोम्यहं //AP_379.032cd/ यदन्यो ऽस्ति परः कोपि मत्तः पार्थिवसत्तम /AP_379.033ab/ तदेषोहमयं चान्यो वक्तुम् एवमपीष्यते //AP_379.033cd/ परमार्थभेदो न नगो न पशुर्नच पादपः /AP_379.034ab/ शरीराश् च विभेदाश् च य एते कर्मयोनयः //AP_379.034cd/ यस्तु राजेति यल्लोके यच्च राजभटात्मकम् /AP_379.035ab/ तच्चान्यच्च नृपेत्थन्तु न सत् सम्यगनामयं //AP_379.035cd/ त्वं राजा सर्वलोकस्य पितुः पुत्रो रिपोरिपुः/AP_379.036ab/ पत्न्याः पतिः पिता सूनोः कस्त्वां भूप वदाम्यहं //AP_379.036cd/ त्वं किमेतच्छिरः किन्नु शिरस्तव तथोदरं /AP_379.037ab/ किमु पादादिकं त्वं वै तवैतत् किं महीपते //AP_379.037cd/ समस्तावयेभ्यस्त्वं पृथग्भूतो व्यवस्थितः /AP_379.038ab/ कोहमित्यत्र निपुणं भूत्वा चिन्तय पार्थिव /AP_379.038cd/ तच्छ्रत्वोवाच राजा तमवधूतं द्विजं हरिं //AP_379.038ef/ रजोवाच श्रेयो ऽर्थमुद्यतः प्रष्टुं कपिलर्षिमहं द्विज /AP_379.039ab/ तस्यांशः कपिलर्षेस्त्वं मत् कृते ज्ञानदो भुवि /AP_379.039cd/ ज्ञानवीच्युदछेर्यस्माद्यच्छ्रेयस्तच्च मे वद //AP_379.039ef/ ब्राह्मण उवाच भूयः पृच्छसि किं श्रेयः परमार्थन्न पृच्छसि /AP_379.040ab/ श्रेयांस्यपरमार्थानि अशेषाण्येव भूपते //AP_379.040cd/ देवताराधनं कृत्वा धनसम्पत्तिमिच्छति /AP_379.041ab/ पुत्रानिच्छति राज्यञ्च श्रेयस्तस्यैव किं नृप //AP_379.041cd/ विवेकिनस्तु संयोगः श्रेयो यः परमात्मनः /AP_379.042ab/ :p 342 यज्ञादिका क्रिया न स्यात् नास्ति द्रव्योपपत्तिता //AP_379.042cd/ परमार्थात्मनोर्योगः परमार्थ इतीष्यते /AP_379.043ab/ एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः //AP_379.043cd/ जन्मवृद्ध्यादिरहित आत्मा सर्वगतो ऽव्ययः /AP_379.044ab/ परं ज्ञानमयो ऽसङ्गी गुणजात्यादिभिर्विभुः //AP_379.044cd/ निदाधऋतुसंवादं वदामि द्विज तं शृणु(1) /AP_379.045ab/ ऋतुर्ब्रह्मसुतो ज्ञानी तच्छिष्यो ऽभूत् पुलस्त्यजः //AP_379.045cd/ निदाघः प्राप्तविद्यो ऽस्मान्नगरे वै पुरे स्थितः /AP_379.046ab/ देविकायास्तटे तञ्च तर्कयामास वै ऋतुः //AP_379.046cd/ दिव्ये वर्षसहस्रे ऽगान्निदाघमवलोकितुं /AP_379.047ab/ निदाघो वैश्वदेवान्ते भुक्त्वान्नं शिष्यमब्रवीत् /AP_379.047cd/ भुक्तन्ते तृप्तिरुत्पन्ना तुष्टिदा साक्षया यतः //AP_379.047ef/ ऋतुर् उवाच क्षुदस्ति यस्य भुते ऽन्ने तुष्टिर्ब्राह्मण जायते /AP_379.048ab/ न मे क्षुदभवत्तृप्तिं कस्मात्त्वं परिपृच्छसि //AP_379.048cd/ क्षुत्तृष्णे देहधर्माख्ये न ममैते यतो द्विज /AP_379.049ab/ पृष्टोहं यत्त्वया ब्रूयां(2) तृप्तिरस्त्ये व मे सदा //AP_379.049cd/ पुमान् सर्वगतो व्यापी आकाशवदयं यतः /AP_379.050ab/ अतो ऽहं प्रत्यगात्मास्मीत्येतदर्थे भवेत् कथं(3) //AP_379.050cd/ सो ऽहं गन्ता(4) न चागन्ता नैकदेशनिकेतनः /AP_379.051ab/ त्वं चान्यो न भवेन्नापि नान्यस्त्वत्तो ऽस्मि वा प्यहं //AP_379.051cd/ :n 1 निदाघऋतुसंवादमद्वैतबुद्धये शृण्विति ख.. , ञ.. च 2 ततः क्षुत्सम्भवाभावादिति ख.. , ञ.. च 3 कुतः कुत्र क्व गन्तासीत्येतदप्यर्थवत् कथमिति ख.. , ञ.. च 4 भोक्तेति क.. :p 343 मृण्मयं हि गृहं यद्वन्मृदालिप्तं स्थिरीभवेत् /AP_379.052ab/ पार्थिवो ऽयं तथा देहः पार्थिवैः परमाणुभिः //AP_379.052cd/ ऋतुरस्मि तवाचार्यः प्रज्ञादानाय ते द्विज /AP_379.053ab/ इहागतो ऽहं यास्यामि परमार्थस्तवोदितः //AP_379.053cd/ एकमेवमिदं विद्धि न भेदः सकलं जगत् /AP_379.054ab/ वासुदेवाभिधेयस्य स्वरूपं परमात्मनः //AP_379.054cd/ ऋतुर्वर्षसहस्रान्ते पुनस्तन्नगरं ययौ /AP_379.055ab/ निदाघं नगरप्रान्ते एकान्ते स्थितमब्रवीत् /AP_379.055cd/ एकान्ते स्थीयते कस्मान्निदाघं ऋतुरब्रवीत् //AP_379.055ef/ निदाघ उवाच भो विप्र जनसंवादो महानेष नरेश्वर /AP_379.056ab/ प्रविवीक्ष्य पुरं रम्यं तेनात्र स्थीयते मया //AP_379.056cd/ ऋतुर् उवाच नराधिपो ऽत्र कतमः कतमश्चेतरो जनः /AP_379.057ab/ कथ्यतां मे द्विजश्रेष्ठ त्वमभिज्ञो द्विजोत्तम //AP_379.057cd/ यो ऽयं गजेन्द्रमुन्मत्तमद्रिशृङ्गसमुत्थितं /AP_379.058ab/ adhirƬho नरेन्द्रो ऽयं परिवारस्तथेतरः(1) //AP_379.058cd/ गजो यो ऽयमधो ब्रह्मन्नुपर्येष स भूपतिः /AP_379.059ab/ ऋतुराह गजः को ऽत्र राजा चाह निदाघकः //AP_379.059cd/ ऋतुर्निदाघ ÃrƬho दृष्टान्तं पश्य वाहनं /AP_379.060ab/ उपर्यहं यथा राजा त्वमधः कुञ्जरो यथा //AP_379.060cd/ ऋतुः(2) प्राह निदाघन्तं कतमस्त्वामहं वदे /AP_379.061ab/ उक्तो निदाघस्तन्नत्वा प्राह मे त्वं गुरुर्ध्रुवम् //AP_379.061cd/ :n 1 ÃrƬho ऽयं गजं राजा परलोकस्तथेतर इति ख.. , ञ.. च 2 क.. पुस्तके सर्वत्र ऋभुरिति ऋतुस्थानीयः पाठः :p 344 नान्यस्माद्द्वैतसंस्कारसंस्कृतं मानसं तथा /AP_379.062ab/ ऋतुः प्राह निदाघन्तं ब्रह्मज्ञानाय चागतः /AP_379.062cd/ परमार्थं सारभूतमद्वैतं दर्शितं मया //AP_379.062ef/ ब्राह्मण उवाच निदाघो ऽप्युपदेशेन तेनाद्वैतपरो ऽभवत् /AP_379.063ab/ सर्वभूतान्यभेदेन ददृशे स तदात्मनि //AP_379.063cd/ अवाप मुक्तिं ज्ञानात्स तथा त्वं मुक्तिमाप्स्यसि /AP_379.064ab/ एकः समस्तं त्वञ्चाहं विष्णुः सर्वगतो यतः //AP_379.064cd/ पीतनीलादिभेदेन यथैकं दृश्यते नभः /AP_379.065ab/ भ्रान्तिदृष्टिभिरात्मापि तथैकः स पृथक् पृथक् //AP_379.065cd/ अग्निर् उवाच मुक्तिं ह्य् अवाप भवतो ज्ञानसारेण भूपतिः(1) /AP_379.066ab/ संसाराज्ञानवृक्षारिज्ञानं ब्रह्मेति चिन्तय //AP_379.066cd/ :e इत्य् आग्नेये महापुराणे अद्वैतव्रह्मविज्ञानं नमोनाशीत्यधिकत्रिशततमो ऽध्यायः % छप्तेर् {380} :Ó अथाशीत्यधिकत्रिशततमो ऽध्यायः गीतासारः अग्निर् उवाच गीतासारं प्रवक्ष्यामि सर्वगीतोत्तमोत्तमं /AP_380.001ab/ कृष्णो ऽर्जुनाय यमाह पुरा वै भुक्तिमुक्तिदं(2) //AP_380.001cd/ श्रीभगवानुवाच गतासुरगतासुर्वा न शोच्यो देहवानजः /AP_380.002ab/ आत्माजरो ऽमरो ऽभेद्यस्तस्माच्छोकादिकं त्यजेत् //AP_380.002cd/ :n 1 ज्ञानात् सौवीरभूपतिरिति ख.. , ञ.. च 2 पठतां भुक्तिमुक्तिदमिति ख.. :p 345 ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते /AP_380.003ab/ सङ्गात् कामस्ततः क्रोधः क्रोधात्सम्मोह एव च //AP_380.003cd/ अम्मोहात् स्मृतिविभ्रंशो बुद्धिनाशात् प्रणश्यति /AP_380.004ab/ दुःसङ्गहानिः सत्सङ्गान्मोक्षकाभी च कामनुत् //AP_380.004cd/ कामत्यागादात्मनिष्ठः स्थिरप्रज्ञस्तदोच्यते /AP_380.005ab/ या निशा सर्वभूतानां तस्यां जागर्ति संयमी //AP_380.005cd/ यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः /AP_380.006ab/ आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते //AP_380.006cd/ नैव तस्य कृते नार्थो नाकृते नेह कश् चनः /AP_380.007ab/ तत्त्ववित्तु महावहो गुणकर्मविभागयोः //AP_380.007cd/ गुणा गुनेषु वर्तन्ते इति मत्वा न सज्जते /AP_380.008ab/ सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यति //AP_380.008cd/ ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते ऽर्जुन /AP_380.009ab/ ब्रह्मण्याधाय कर्माणि सङ्गन्त्यक्त्वा करोति यः //AP_380.009cd/ लिप्यते न स पापेन पद्मपत्रमिवाम्भसा /AP_380.010ab/ सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि //AP_380.010cd/ ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः /AP_380.011ab/ शुचीनां श्रीमतां गेहे योगभ्रष्टो ऽभिजायते //AP_380.011cd/ न हि कल्याणकृत् कश्चिद्दुर्गतिं तात गच्छति /AP_380.012ab/ देवी ह्य् एषा गुणमयी मम माया दुरत्यया //AP_380.012cd/ मामेव ये प्रपद्यन्ते मायामेतान्तरन्ति ते /AP_380.013ab/ आर्तो जिज्ञासुरर्थार्थो ज्ञानी च भरतर्षभ //AP_380.013cd/ चतुर्विधा भजन्ते मां ज्ञानी चैकत्वमास्थितः /AP_380.014ab/ :p 346 अक्षरं ब्रह्म परमं स्वभावो ऽध्यात्ममुच्यते //AP_380.014cd/ भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः /AP_380.015ab/ अधिभूतं क्षरोभावः पुरुषश्चाधिदैवतं //AP_380.015cd/ अधियज्ञोहमेवात्र देहे देहभृतां वर /AP_380.016ab/ अन्तकाले smaranmäca मद्भावं यात्यसंशयः //AP_380.016cd/ यं यं भावं स्मरन्नन्ते त्यजेद्देहन्तमाप्नुयात् /AP_380.017ab/ प्राणं न्यस्य भ्रुवोर्मध्ये अन्ते प्राप्नोति मत्परम् //AP_380.017cd/ ओमित्येकाक्षरं ब्रह्मवदन् देहं त्यजन्तथा /AP_380.018ab/ ब्रह्मादिस्तम्भपर्यन्ताः सर्वे मम विभूतयः //AP_380.018cd/ श्रीमन्तश्चोर्जिताः सर्वे ममांशाः(1) प्राणिनः स्मृताः /AP_380.019ab/ अहमेको विश्वरूप इति ज्ञात्वा विमुच्यते //AP_380.019cd/ क्षेत्रं शरीरं यो वेत्ति क्षेत्रज्ञः स प्रकोर्तितः /AP_380.020ab/ क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम //AP_380.020cd/ महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च /AP_380.021ab/ इन्द्रयाणि देशैकञ्च पञ्च चेन्द्रियगोचराः //AP_380.021cd/ इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः /AP_380.022ab/ एतत्क्षेत्रं समासेन सविकारमुदाहृतं //AP_380.022cd/ अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् /AP_380.023ab/ आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः //AP_380.023cd/ इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च /AP_380.024ab/ जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनं //AP_380.024cd/ आसक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु /AP_380.025ab/ :n 1 ममाङ्गा इति ख.. :p 347 नित्यञ्च समचित्तत्त्वमिष्टानिष्टोपपत्तिषु //AP_380.025cd/ मयि चानन्ययोगेन भक्तिरव्यभिचारिणी /AP_380.026ab/ विविक्तदेशसेवित्वमरतिर्जनसंसदि //AP_380.026cd/ अध्यात्मज्ञाननिष्ठत्वन्तत्त्वज्ञानानुदर्शनं /AP_380.027ab/ एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतो ऽन्यथा //AP_380.027cd/ ज्ञेयं यत्तत् प्रवक्ष्यामि यं ज्ञात्वामृतमश्नुते /AP_380.028ab/ अनादि परमं ब्रह्म सत्त्वं नाम तदुच्यते //AP_380.028cd/ सर्वतः पाणिपादान्तं सर्वतो ऽक्षिशिरोमुखम् /AP_380.029ab/ सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति //AP_380.029cd/ सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् /AP_380.030ab/ असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च //AP_380.030cd/ वहिरन्तश् च भूतानामचरञ्चरमेव च /AP_380.031ab/ सूक्ष्मत्वात्तदविज्ञेयं दूरस्थञ्चान्तिके ऽपि यत् //AP_380.031cd/ अविभक्तञ्च भूतेषु विभक्तमिव च स्थितम् /AP_380.032ab/ भूतभर्तृ च विज्ञेयं ग्रसिष्णु प्रभविष्णु च //AP_380.032cd/ ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते /AP_380.033ab/ ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य धिष्ठितं //AP_380.033cd/ ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना /AP_380.034ab/ अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे //AP_380.034cd/ अन्ये त्वेवमजानन्तो श्रुत्वान्येभ्य उपासते /AP_380.035ab/ तेपि चाशु तरन्त्येव मृत्युं श्रुतिपरायणाः //AP_380.035cd/ सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च /AP_380.036ab/ प्रमादमोहौ तमसो भवतो ज्ञानमेव च //AP_380.036cd/ :p 348 गुणा वर्तन्त इत्य् एव यो ऽवतिष्ठति नेङ्गते /AP_380.037ab/ मानावमानमित्रारितुल्यस्त्यागी स निर्गुणः //AP_380.037cd/ ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययं /AP_380.038ab/ छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् //AP_380.038cd/ द्वौ भूतसर्गौ लोके ऽस्मिन् दैव आसुर एव च /AP_380.039ab/ अहिंसादिः क्षमा चैव दैवीसम्पत्तितो नृणां //AP_380.039cd/ न शौचं नापि वाचारो ह्य् आसुरीसम्पदोद्धवः /AP_380.040ab/ नरकत्वात् क्रोधलोभकामस्तस्मात्त्रयं त्यजेत् //AP_380.040cd/ यज्ञस्तपस् तथा दानं सत्त्वाद्यैस्त्रिविधं स्मृतम् /AP_380.041ab/ आयुः सत्त्वं बलारोग्यसुखायान्नन्तु सात्त्विकं //AP_380.041cd/ दुःखशोकामयायान्नं तीक्ष्णरूक्षन्तु राजसं /AP_380.042ab/ अमेध्योच्छिष्टपूत्यन्नं तामसं नीरसादिकं //AP_380.042cd/ यष्टव्यो विधिना यज्ञो निष्कामाय स सात्त्विकः /AP_380.043ab/ यज्ञः फलाय दम्भात्मी राजसस्तामसः क्रतुः //AP_380.043cd/ श्रद्धामन्त्रादिविध्युक्तं तपः शारीरमुच्यते /AP_380.044ab/ देवादिपूजाहिंसादि वाङ्मयं तप उच्यते //AP_380.044cd/ अनुद्वेगकरं वाक्यं सत्यं स्वाध्यायसज्जपः /AP_380.045ab/ मानसं चित्तसंशुद्धेर्सौनमात्सविनिग्रहः //AP_380.045cd/ सात्त्विकञ्च तपो ऽकामं फलाद्यर्थन्तु राजसं /AP_380.046ab/ तामसं parapŬÃyai सात्त्विकं दानमुच्यते //AP_380.046cd/ देशादौ चैव दातव्यमुपकाराय राजसं /AP_380.047ab/ आदेशादाववज्ञातं तामसं दानमीरितं //AP_380.047cd/ :p 349 ओंतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः /AP_380.048ab/ यज्ञदानादिक कर्म बुक्तिमुक्तिप्रदं नृणां //AP_380.048cd/ अनिष्टमिष्टं मिश्रञ्च त्रिविधं कर्मणः फलं /AP_380.049ab/ भवत्यत्यागिनां(1) प्रेत्य न तु सन्न्यासिनां क्वचित् //AP_380.049cd/ तामसः कर्मसंयोगात् मोहात्क्लेशभयादिकात् /AP_380.050ab/ राजसः सात्त्विको ऽकामात् पञ्चैते कर्महेतवः //AP_380.050cd/ अधिष्ठानं तथा कर्ता करणञ्च पृथग्विधम् /AP_380.051ab/ त्रिविधाश् च पृथक् चेष्टा दैवञ्चैवात्र पञ्चमं //AP_380.051cd/ एकं ज्ञानं सात्त्विकं स्यात् पृथग् ज्ञानन्तु राजसं /AP_380.052ab/ अतत्त्वार्थन्तामसं स्यात् कर्माकामाय सात्त्विकं //AP_380.052cd/ कामाय राजसं कर्म मोहात् कर्म तु तामसं /AP_380.053ab/ सीध्यसिद्ध्योः समः कर्ता सात्त्विको राजसो ऽत्यपि //AP_380.053cd/ शठो ऽलसस्तामसः स्यात् कार्यादिधीश् च सात्त्विकी /AP_380.054ab/ कार्यार्थं सा राजसी स्याद्विपरीता तु तामसी //AP_380.054cd/ मनोधृतिः सात्त्विकी स्यात् प्रीतिकामेति राजसी /AP_380.055ab/ तामसी तु प्रशोकादौ मुखं सत्त्वात्तदन्तगं //AP_380.055cd/ सुखं तद्राजसञ्चाग्रे अन्ते दुःखन्तु तामसं /AP_380.056ab/ अतः प्रवृत्तिर्भूतानां येन सर्वमिदन्ततं //AP_380.056cd/ स्वकर्मणा तमभ्यर्च्य विष्णुं सिद्धिञ्च विन्दति /AP_380.057ab/ कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा //AP_380.057cd/ :n 1 भवत्ययोगिनामिति ख.. :p 350 ब्रह्मादिस्तम्भपर्यन्तं जगद्विष्णुञ्च वेत्ति यः /AP_380.058ab/ सिद्धिमाप्नोति भगवद्भक्तो भागवतो ध्रुवं //AP_380.058cd/ :e इत्य् आग्नेये महापुराणे गीतासारो नामाशीत्यधिकत्रिशततमो ऽध्यायः ॥ % छप्तेर् {381} :Ó अथैकाशीत्यधिकत्रिशततमो ऽध्यायः यमगीता अग्निर् उवाच यमगीतां प्रवक्ष्यामि उक्ता या नाचिकेतसे /AP_381.001ab/ पठतां शृण्वतां भुक्त्यै मुक्त्यै मोक्षार्थिनां सतां //AP_381.001cd/ यम उवाच आसनं शयनं यानपरिधानगृहादिकम् /AP_381.002ab/ vächatyaho ऽतिमोहेन सुस्थिरं स्वयमस्थिरः //AP_381.002cd/ भोगेषु शक्तिः सततं तथैवात्मावलोकनं /AP_381.003ab/ श्रेयः परं मनुष्यानां कपिलोद्गीतमेव हि //AP_381.003cd/ सर्वत्र समदर्शित्वं निर्मसत्वमसङ्गता /AP_381.004ab/ श्रेयः परम् मनुष्यानां गीतं पञ्चशिखेन हि //AP_381.004cd/ आगर्भजन्मबाल्यादिवयो ऽवस्थादिवेदनं /AP_381.005ab/ श्रेयः परं मनुष्याणाम् गङ्गाविष्णुप्रगीतकं //AP_381.005cd/ आध्यात्मिकादिदुःखानामाद्यन्तादिप्रतिक्रिया /AP_381.006ab/ श्रेयः परं मन्ष्याणां जनकोद्गीतमेव च //AP_381.006cd/ अभिन्नयोर्भेदकरः प्रत्ययो यः परात्मनः /AP_381.007ab/ तच्छान्तिपरमं श्रेयो ब्रह्मोद्गीतमुदाहृतं //AP_381.007cd/ :p 351 कर्तव्यमिति यत्कर्म ऋग्यजुःसामसंज्ञितं /AP_381.008ab/ कुरुते श्रेयसे सङ्गान् जैगीषव्येण गीयते //AP_381.008cd/ हानिः सर्वविधित्सानामात्मनः सुखहइतुकी /AP_381.009ab/ श्रेयः परं मनुष्याणां देवलोद्गीतमीरितं //AP_381.009cd/ कामत्यागात्तु विज्ञानं सुखं ब्रह्म परं पदं /AP_381.010ab/ कामिनां न हि विज्ञानं सनकोद्गीतमेव तत् //AP_381.010cd/ प्रवृत्तञ्च निवृत्तञ्च कार्यं कर्मपरो ऽब्रवीत् /AP_381.011ab/ श्रेयसां श्रेय एतद्धि नैष्कर्म्यं ब्रह्म तद्धरिः //AP_381.011cd/ पुमांश्चाधिगतज्ञानो भेदं नाप्नोति सत्तमः /AP_381.012ab/ ब्रह्मणा विष्णुसंज्ञेन परमेणाव्ययेन च //AP_381.012cd/ ज्ञानं विज्ञानमास्तिक्यं सौभाग्यं रूपमुत्तमम् /AP_381.013ab/ तपसा लभ्यते सर्वं मनसा यद्यदिच्छति //AP_381.013cd/ नास्ति विष्णुसमन्ध्येयं तपो नानशनात्परं /AP_381.014ab/ नास्त्यारोग्यसमं धन्यं नास्ति गङ्गासमा सरित् //AP_381.014cd/ न सो ऽस्ति बान्धवः कश्चिद्विष्णुं मुक्त्वा जगद्गुरुं /AP_381.015ab/ अधश्चोर्धं हरिश्चाग्रे देहेन्द्रियमनोमुखे //AP_381.015cd/ इत्येवं संस्मरन् प्राणान् यस्त्यजेत्स हरिर्भवेत् /AP_381.016ab/ यत्तद् ब्रह्म यतः सर्वं यत्सर्वं तस्य संस्थितम् //AP_381.016cd/ अग्राह्यकमनिर्देश्यं सुप्रतिष्ठञ्च यत्परं /AP_381.017ab/ परापरस्वरूपेण विष्णुः सर्वहृदि स्थितः //AP_381.017cd/ यज्ञेशं यज्ञपुरुषं केचिदिच्छन्ति तत्परं /AP_381.018ab/ केचिद्विष्णुं हरं केचित् केचिद् ब्रह्माणमीश्वरं //AP_381.018cd/ इन्द्रादिनामभिः केचित् सूर्यं सोमञ्च कालकम् /AP_381.019ab/ :p 352 ब्रह्मादिस्तम्भपर्यन्तं जगद्विष्णुं वदन्ति च //AP_381.019cd/ स विष्णुः परमं ब्रह्म यतो नावर्तते पुनः /AP_381.020ab/ सुवर्णादिमहादानपुण्यतीर्थावगाहनैः //AP_381.020cd/ ध्यानैर् व्रतैः पूजया च धर्मश्रुत्या तदाप्नुयात् /AP_381.021ab/ आत्मानं रथिनं विद्धि शरीरं रथमेव तु //AP_381.021cd/ बुद्धिन्तु सारथिं विद्धि मनः प्रग्रहमेव च /AP_381.022ab/ इन्द्रयाणि हयानाहुर्विषयांश्चेषुगोचरान् //AP_381.022cd/ आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः /AP_381.023ab/ यस्त्वविज्ञानवान् भवत्ययुक्तेन मनसा सदा //AP_381.023cd/ न सत्पदमवाप्नोति संसारञ्चाधिगच्छति /AP_381.024ab/ यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा //AP_381.024cd/ स तत्पदमवाप्नोति यस्माद्भूयो न जायते /AP_381.025ab/ विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः //AP_381.025cd/ सो ऽध्वानं परमाप्नोति तद्विष्णोः परमं पदम् /AP_381.026ab/ इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यश् च परं मनः //AP_381.026cd/ मनसस्तु परा बुद्धिः बुद्धेरात्मा महान् परः /AP_381.027ab/ महतः परमव्यक्तमव्यक्तात्पुरुषः परः //AP_381.027cd/ पुरुषान्न परं किञ्चित् सा këÂhà सा परा गतिः /AP_381.028ab/ एषु सर्वेषु भूतेषु gƬhÃtmà न प्रकाशते //AP_381.028cd/ दृश्यते त्वग्र्यया बुध्या सूक्ष्मया सूक्ष्मदर्शिभिः /AP_381.029ab/ यच्छेद्वाङ्मनसी प्राज्ञः तद्यच्छेज्ज्ञानमात्मनि //AP_381.029cd/ ज्ञानमात्मनि महति नियच्छेच्छान्त आत्मनि /AP_381.030ab/ ज्ञात्वा ब्रह्मात्मनोर्योगं यमाद्यैर् ब्रह्म सद्भवेत् //AP_381.030cd/ :p 353 अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ /AP_381.031ab/ यमाश् च नियमाः पञ्च शौचं सन्तोषसत्तपः //AP_381.031cd/ स्वाध्यायेश्वरपूजा च आसनं पद्मकादिकं /AP_381.032ab/ प्राणायामो वायुजयः प्रत्याहारः स्वनिग्रहः //AP_381.032cd/ शुभे ह्य् एकत्र विषये चेतसो यत् प्रधारणं /AP_381.033ab/ निश् चलत्वात्तु धीमद्भिर्धारणा द्विज कथ्यते //AP_381.033cd/ पौनःपुन्येन तत्रैव विषयेष्वेव धारणा /AP_381.034ab/ ध्यानं स्मृतं समाधिस्तु अहं ब्रह्मात्मसंस्थितिः //AP_381.034cd/ घटध्वंसाद्यथाकाशमभिन्नं नभसा भवेत् /AP_381.035ab/ मुक्तो जीवो ब्रह्मणैवं सद्ब्रह्म ब्रह्म वै भवेत् //AP_381.035cd/ आत्मानं मन्यते ब्रह्म जीवो ज्ञानेन नान्यथा /AP_381.036ab/ जीवो ह्य् अज्ञानतत्कार्यमुक्तः स्यादजरामरः //AP_381.036cd/ अग्निर् उवाच वशिष्ठ यमगीतोक्ता पठतां भुक्तिमुक्तिदा /AP_381.037ab/ आत्यन्तिको लयः प्रोक्तो वेदान्तब्रह्मधीमयः //AP_381.037cd/ :e इत्य् आग्नेये महापुराणे यमगीता नामैकाशीत्यधिकत्रिशततमो ऽध्यायः ॥ :p 354 % छप्तेर् {382} :Ó अथ द्व्यशीत्यधिकत्रिशततमो ऽध्यायः आग्नेयपुराणमाहात्म्यं अग्निर् उवाच आग्नेयं ब्रह्मरूपन्ते पुराणं कथतं मया /AP_382.001ab/ सप्रपञ्चं निष्प्रपञ्चं विद्याद्वयमयं महत् //AP_382.001cd/ ऋग्यजुःसामाथर्वाख्या विद्या विष्णुर्जगज्जनिः /AP_382.002ab/ छन्दः शिक्षा व्याकरणं निघण्टुज्योतिराख्यकाः //AP_382.002cd/ निरुक्तधर्मशास्त्रादि मीमांसान्यायविस्तराः /AP_382.003ab/ आयुर्वेदपुराणाख्या धनुर्गन्धर्वविस्तराः //AP_382.003cd/ विद्या सैवार्थशास्त्राख्या देवान्तान्या हरिर्महान् /AP_382.004ab/ इत्येषा चापरा विद्या परिविद्याक्षरं परं //AP_382.004cd/ यस्य भावो ऽखिलं विष्णुस्तस्य नो बाधते कलिः /AP_382.005ab/ अनिष्ट्वा तु महायज्ञानकृत्वापि पितृस्वधां //AP_382.005cd/ कृष्णमभ्यर्चयन्भक्त्या नैनसो भाजनं भवेत् /AP_382.006ab/ सर्वकारणमत्यन्तं विष्णुं ध्यायन्न सीदति //AP_382.006cd/ अन्यतन्त्रादिदोषोत्थो विषयाकृष्टमानसः /AP_382.007ab/ कृत्वापि पापं गोविन्दं ध्यायन्पापैः प्रमुच्यते //AP_382.007cd/ तद्ध्यानं यत्र गोविन्दः स कथा यत्र केशवः /AP_382.008ab/ तत् कर्म यत्तदर्थीयं किमन्यैर् bahubhëitai÷ //AP_382.008cd/ न तत् पिता तु पुत्राय न शिष्याय गुरुर्द्विज /AP_382.009ab/ परमार्थं परं ब्रूयाद्यदेतत्ते मयोदितं //AP_382.009cd/ संसारे भ्रमता लभ्यं पुत्रदारधनं वसु /AP_382.010ab/ :p 355 सुहृदश् च तथैवान्ये नोपदेशो द्विजेदृशः //AP_382.010cd/ किं पुत्रदारैर् मित्रैर् वा किं मित्रक्षेत्रवान्धवैः /AP_382.011ab/ उपदेशः परो वन्धुरीदृशो यो विमुक्तये //AP_382.011cd/ द्विविधो भूतमार्गीयं दैव आसुर एव च /AP_382.012ab/ विष्णुभक्तिपरो दैवो विपरीतस् तथासुरः //AP_382.012cd/ एतत् पवित्रमारोग्यं धन्यं दुःस्वप्ननाशनं /AP_382.013ab/ सुखप्रीतिकरं नॄणां मोक्षकृद्यत्तवेरितं //AP_382.013cd/ येषां गृहेषु लिखितमाग्नेयं हि पुराणकं /AP_382.014ab/ पुस्तकं स्थास्यति सदा तत्र नेशुरुपद्रवाः //AP_382.014cd/ किं तीर्थैर् गोप्रदानैर् वा किं यज्ञैः किमुपोषितैः /AP_382.015ab/ आग्नेयं ये हि शृण्वन्ति अहन्यहनि मानवाः //AP_382.015cd/ ये ददाति तिलप्रस्थं सुवर्णस्य च mëakaæ /AP_382.016ab/ शृणोति श्लोकमेकञ्च आग्नेयस्य तदाप्नुयात् //AP_382.016cd/ अध्यायपठनञ्चास्य गोप्रदानाद् विशिष्यते /AP_382.017ab/ अहोरात्रकृतं पापं श्रोतुमिच्छोः प्रणश्यति //AP_382.017cd/ कपिलानां शते दत्ते यद् भवेज्ज्येष्ठपुष्करे /AP_382.018ab/ तदाग्नेयं पुराणं हि पठित्वा फलमाप्नुयात् //AP_382.018cd/ प्रवृत्तञ्च निवृत्तञ्च धर्मं विद्याद्वयात्मकं /AP_382.019ab/ आग्नेयस्य पुराणस्य शास्त्रस्यास्य समं न हि //AP_382.019cd/ पठन्नाग्नेयकं नित्यं शृण्वन् वापि पुराणकं /AP_382.020ab/ भक्तो वशिष्ठ मनुजः सर्वपापैः प्रमुच्यते //AP_382.020cd/ नोपसर्गा न चानर्था न चौरारिभयं गृहे /AP_382.021ab/ तस्मन् स्याद् यत्र चाग्नेयपुराणस्य हि पुस्तकं //AP_382.021cd/ :p 356 न गर्भहारिणीभीतिर्न च बालग्रहा गृहे /AP_382.022ab/ यत्राग्नेयं पुराणं स्यान्न पिशाचादिकं भयं //AP_382.022cd/ शृण्वन्विप्रो वेदवित् स्यात् क्षत्रियः पृथिवीपतिः /AP_382.023ab/ ऋद्धिं प्राप्नोति वैश्यश् च शूद्रश्चारोग्यमृच्छति //AP_382.023cd/ यः पठेत्शृणुयान्नित्यं समदृग्विष्णुमानसः /AP_382.024ab/ ब्रह्माग्नेयं पुराणं सत्तत्र नश्यन्त्युपद्रवाः //AP_382.024cd/ दिव्यान्तरीक्षभौमाद्या दुःस्वप्नाद्यभिचारकाः /AP_382.025ab/ यच्चान्यद्दुरितं किञ्चित्तत्सर्वं हन्ति केशवः //AP_382.025cd/ पठतः शृण्वतः पुंसः पुस्तकं यजतो महत् /AP_382.026ab/ आग्नेयं श्रीपुराणं हि हेमन्ते यः शृणोति वै //AP_382.026cd/ प्रपूज्य गन्धपुष्पाध्यैर् अग्निष्टोमफलं लभेत् /AP_382.027ab/ शिशिरे पुण्डरीकस्य वसन्ते चाश्वमेधजम् //AP_382.027cd/ ग्रीष्मे तु वाजपेयस्य राजसूयस्य वर्षति /AP_382.028ab/ गोसहस्रस्य शरदि फलं तत्पठतो ह्य् ऋतौ //AP_382.028cd/ आग्नेयं हि पुराणं यो भक्त्याग्रे पठेते हरेः /AP_382.029ab/ सो ऽर्चयेच्च वसिष्ठेह ज्ञानयज्ञेन केशवम् //AP_382.029cd/ यस्याग्नेयपुराणस्य पुस्तकं तस्य वै जयः /AP_382.030ab/ लिखितं पूजितं गेहे भुक्तिर्मुक्तिः करे ऽस्ति हि //AP_382.030cd/ इति कालाग्निरूपेण गीतं मे हरिणा पुरा /AP_382.031ab/ आग्नेयं हि पुराणं वै ब्रह्मविद्याद्वयास्पदम् /AP_382.031cd/ विद्याद्वयं वसिष्ठेदं भक्तेभ्यः कथयिष्यसि //AP_382.031ef/ वसिष्ठ उवाच व्यासाग्नेयपुराणं ते रूपं विद्याद्वयात्मकं /AP_382.032ab/ कथितं ब्रह्मणो विष्णोरग्निना कथितं यथा //AP_382.032cd/ :p 357 सार्धं देवैश् च मुनिभिर्मह्यं सर्वाथदर्शकं /AP_382.033ab/ पुराणमग्निना गौतमाग्नेयं ब्रह्मसन्मितं //AP_382.033cd/ यः पठेच्छृणुयाद्ध्यास लिखेद्वा लेखयेदपि /AP_382.034ab/ श्रावयेत्पाठयेद्वापि पूजयेद्धारयेदपि //AP_382.034cd/ सर्वपापविनिर्मुक्तः प्राप्रकामो दिवं व्रजेत् /AP_382.035ab/ लेखयित्वा पुराणं यो दद्याद्विप्रेभ्य उत्तमं //AP_382.035cd/ स ब्रह्मलोकमाप्नोति कुलानां शतमुद्धरेत् /AP_382.036ab/ एकं श्लोकं पठेद्यस्तु पापपङ्काद्विमुच्यते //AP_382.036cd/ तस्माद्व्यास सदा श्राव्यं शिष्येभ्यः सर्वदर्शनं /AP_382.037ab/ शुकाद्यैर् मुनिभिः सर्धं श्रोतुकामैः पुराणकं //AP_382.037cd/ आग्नेयं पठितं ध्यातं शुभं स्याद् भुक्तिमुक्तिदं /AP_382.038ab/ अग्नये तु नमस्तस्मै येन गीतं पुरानकं //AP_382.038cd/ व्यास उवाच वसिष्ठेन पुरा गीतं सूतैतत्ते मयोदितं /AP_382.039ab/ पराविद्यापराविद्यास्वरूपं परमं पदम् //AP_382.039cd/ आग्नेयं दुर्लभं रूपं प्राप्यते भाग्यसंयुतैः /AP_382.040ab/ ध्यायन्तो ब्रह्म चाग्नेयं पुराणं हरिमागताः //AP_382.040cd/ विद्यार्थिनस् तथा विद्यां राज्यं राज्यार्थिनो गताः /AP_382.041ab/ अपुत्राः पुत्रिणः सन्ति नाश्रया आश्रयं गताः //AP_382.041cd/ सौभाग्यार्थी च सौभाग्यं मोक्षं मोक्षार्थिनो गताः /AP_382.042ab/ लिखन्तो लेखयन्तश् च निष्पापश् च श्रियं गताः //AP_382.042cd/ शुकपैलमुखैः सूत आग्नेयन्तु पुराणकं /AP_382.043ab/ रूपं चिन्तय यातासि भुक्तिं मुक्तिं न संशयः //AP_382.043cd/ श्रावय त्वञ्च शिष्येभ्यो भक्तेभ्यश् च पुराणकम् /AP_382.044ab/ :p 358 सूत उवाच व्यास प्रसादादाग्नेयं पुराणं श्रुतमादरात् //AP_382.044cd/ आग्नेयं ब्रह्मरूपं हि मुनयः शौनकादयः /AP_382.045ab/ भवन्तो नैमिषारण्ये यजन्तो हरिमीश्वरं //AP_382.045cd/ तिष्ठन्तः श्रद्धया युक्तास्तस्माद्वः समुदीरितम् /AP_382.046ab/ अग्निना प्रोक्तमाग्नेयं पुराणं वेदसम्मितं //AP_382.046cd/ ब्रह्मविद्याद्वयोपेतं भुक्तिदं मुक्तिदं महत् /AP_382.047ab/ नास्मात्परतरः सारो नास्मात्परतरः सुहृत् //AP_382.047cd/ नास्मात्परतरो ग्रन्थो नास्मात्परतरो गतिः /AP_382.048ab/ नास्मात्परतरं शास्त्रं नास्मात्परतरा श्रुतिः //AP_382.048cd/ नास्मात्परतरं ज्ञानं नास्मात्परतरा स्मृतिः /AP_382.049ab/ नास्मात्परो ह्य् आगमो ऽस्ति नास्माद्विद्या परास्ति हि //AP_382.049cd/ नास्मात्परः स्यात्सिद्धन्तो नास्मात्परममङ्गलम् /AP_382.050ab/ नास्मात्परो ऽस्ति वेदान्तः पुराणं परमन्त्विदं //AP_382.050cd/ नास्मात्परतरं भूमौ विद्यते वस्तु दुर्लभम् /AP_382.051ab/ आग्नेये हि पुराणे ऽस्मिन् सर्वविद्याः प्रदर्शिताः //AP_382.051cd/ सर्वे मत्स्यावताराद्या गीता रामायणन्त्विह /AP_382.052ab/ हरिवंशो भारतञ्च नव सर्गाः प्रदर्शिताः //AP_382.052cd/ आगमो वैष्णवो गीतः पूजादीक्षाप्रतिष्ठया /AP_382.053ab/ पवित्रारोहणादीनि प्रतिमालक्षणादिकं //AP_382.053cd/ प्रासादलक्षणाद्यञ्च मन्त्रा वै भुक्तिमुक्तिदाः /AP_382.054ab/ शैवागमस्तदर्थश् च शाक्तेयः सौर एव च //AP_382.054cd/ मण्डलानि च वास्तुश् च मन्ताणि विविधानि च /AP_382.055ab/ प्रतिसर्गश्चानुगीतो ब्रह्माण्डपरिमण्डलं //AP_382.055cd/ :p 359 गीतो भुवनकोषश् च द्वीपवर्षादिनिम्नगाः /AP_382.056ab/ गयागङ्गाप्रयागादि तीर्थमाहात्म्यमीरितं //AP_382.056cd/ ज्योतिश् चक्रं ज्योतिषादि गीतो युद्धजयार्णवः /AP_382.057ab/ मन्वन्तरादयो गीताः धर्मा वर्णादिकस्य च //AP_382.057cd/ अशौचं द्रव्यशुद्धिश् च प्रायश्चित्तं प्रदर्शितं /AP_382.058ab/ राजधर्मा दानधर्मा व्रतानि विविधानि च //AP_382.058cd/ व्यवहाराः शान्तयश् च ऋग्वेदादिविधानकं /AP_382.059ab/ सूर्यवंशः सोमवंशो धनुर्वेदश् च वैद्यकं //AP_382.059cd/ गान्धर्ववेदो ऽर्थशास्त्रं मीमांसा न्यायविस्तरः /AP_382.060ab/ पुराणसंख्यामाहत्म्यं छन्दो व्यकरणं स्मृतं //AP_382.060cd/ अलङ्कारो विघण्डुश् च शिक्षाकल्प इहोदितः स्मृतः /AP_382.061ab/ नैमित्तिकः प्राकृतिको लय आत्यन्तिकः //AP_382.061cd/ वेदान्तं ब्रह्मविज्ञानं योगो ह्य् अष्टाङ्ग ईरितः /AP_382.062ab/ स्तोत्रं पुराणमाहात्म्यं विद्या ह्य् अष्टादश स्मृताः //AP_382.062cd/ ऋग्वेदाद्याः परा ह्य् अत्र पराविद्याक्षरं परं /AP_382.063ab/ सप्रपञ्चं निष्प्रपञ्चं ब्रह्मणो रूपमीरितं //AP_382.063cd/ इदं पञ्चदशसोहस्रं शतकोटिप्रविस्तरं /AP_382.064ab/ देवलोके दैवतैश् च पुराणं पठ्यते सदा //AP_382.064cd/ लोकानां हितकामेन संक्षिप्योद्गीतमग्निना /AP_382.065ab/ सर्वं ब्रह्मेति जानीध्वं मुनयः शौनकादयः //AP_382.065cd/ शृणुयाच्छ्रावयेद्वापि यः पठेत्पाठयेदपि /AP_382.066ab/ लिखेल्लेखापयेद्वापि युजयेत्कीर्तयेदपि //AP_382.066cd/ पुराणपाठकञ्चैव पूजयेत् प्रयतो नृपः /AP_382.067ab/ :p 360 गोभूहिरण्यदानाद्यैर् वस्त्रालङ्कारतर्पणैः //AP_382.067cd/ तं संपूज्य लभेच्चैव पुराणश्रवणात् फलं /AP_382.068ab/ पुराणान्ते च वै कुर्यादवश्यं द्विजभोजनं //AP_382.068cd/ निर्मलः प्राप्तसर्वार्थः सकुलः स्वर्गमाप्नुयात् /AP_382.069ab/ शरयन्त्रं पुस्तकाय सूत्रं वै पत्रसञ्चयं //AP_382.069cd/ पट्टिकाबन्धवस्त्रादि दद्याद् यः स्वर्गमाप्नुयात् /AP_382.070ab/ यो दद्याद्ब्रह्मलोकी स्यात् पुस्तकं यस्य वै गृहे //AP_382.070cd/ तस्योत्पातभयं नास्ति भुक्तिमुक्तिमवाप्नुयात् /AP_382.071ab/ यूयं समरत चाग्नेयं पुराणं रूपमैश्वरं /AP_382.071cd/ सूतो गतः पुजितस्तैः शौनकाद्या हरिं यायः //AP_382.071ef/ :e इत्य् आग्नेये महापुराणे आग्नेयपुराणमाहात्म्यं नाम द्व्यशीत्यधिकत्रिशततमो ऽध्यायः ॥ समाप्तमाग्नेयं पुराणं :p 361 अथाग्निपुराण परिशिष्टम् अग्निपुराणस्य ककारादि-चिह्नित-दशसंख्यकादर्श-पुस्तकानां मध्ये नवसु आदर्शपुस्तकेषु यमगीताध्यायात् परं पुराण-माहात्म्याध्यायेन पुस्तकं सम्पूर्णं । ग-चिह्नित-पुस्तके तु यम-गीताध्यायात् परं अतिरिक्तत्रयस्त्रिंशत् संख्यकसृष्टिप्रकरणाद्यध्याया वर्तन्ते । उक्ताध्यायानां नवसु आदर्शपुस्तकेषु अविद्यमानत्वात् प्रमाण्यं सन्दिग्धं । प्रामाण्येपि स्थानविशेषे विलुप्ताक्षरपरिशुद्धग-चिह्नितैकमात्रादर्शपुस्तकमवलम्ब्य उक्तातिरिक्ताध्यायात्रमुद्रापणे समर्थो नाभूवं । परन्त्वेतद्विज्ञापनाय गचिह्नितादर्शपुस्तकमात्रस्थितातिरिक्त कतिपयाध्याया यथाशक्ति परिशोध्य परिशिष्टरूपेण मुद्रापिताः । गचिह्नितादर्शपुस्तकस्य विलुप्ताक्षरत्वादपरिशुद्धत्वाच्च अस्य परिशिष्टस्य वहुषु स्थानेषु असाधुपाठा वर्तन्ते इति % छप्तेर् {1} :Ó प्रथमो ऽध्यायः सूत उवाच ब्रह्मा भूत्व जगत्सृष्टौ नरसिंहः प्रवर्तते /AP_*1.001ab/ तथा ते कथयिष्यामि भरद्वाज निबोध मे //AP_*1.001cd/ नारायणाख्यो भगवान् ब्रह्मा लोकपितामहः /AP_*1.002ab/ उत्पन्नः प्रोह्यते प्रियप्रियामरोपचारतः(1) //AP_*1.002cd/ :n 1 पाठो ऽयम् आदर्शाक्षरविलोपेन शीधयितुमशक्यः :p 362 निजेन तस्य मानेन आयुर्वर्षशतं स्मृतं /AP_*1.003ab/ कालश् च विष्णुर्यस्तेन तस्यायुः परिगण्यते //AP_*1.003cd/ अन्येषाञ्चैव भूतानां चराणामचराश् च ये /AP_*1.004ab/ bhÆmim­tsÃgarÃdÅnÃmaÓe«Ãïäca सत्तम //AP_*1.004cd/ अष्टादश निमेषाश् च këÂhaikà परिकीर्तिता /AP_*1.005ab/ këÂhÃstriæÓat कलास्त्रिंशत् कला ज्ञेया मुहूर्तकं //AP_*1.005cd/ तावत् संख्यैर् अहोरात्रं मुहूर्तैर् मानुषं स्मृतं /AP_*1.006ab/ अहोरात्राणि तावन्ति मासः पक्षद्वयात्मकः //AP_*1.006cd/ तैः षडभिरयनं मासैर् द्वे ऽयने दक्षिणोत्तरे /AP_*1.007ab/ अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनं //AP_*1.007cd/ अयनद्वयञ्च वर्षञ्च मर्त्यानां परिकीर्तितं /AP_*1.008ab/ नृणां मासः पितॄणान्तु अहोरात्रमुदाहृतं //AP_*1.008cd/ वस्वादीनामहोरात्रं मानुषो वत्सरः स्मृतः /AP_*1.009ab/ दिव्यैर् वर्षसहस्रैस्तु कृतत्रेतादिसंज्ञितं //AP_*1.009cd/ चतुर्दर्शद्वादशभिस्तद्विभागं निबोध मे /AP_*1.010ab/ चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमं //AP_*1.010cd/ दिव्याब्दानां सहस्राणि युगेष्वाहुः पुराविदः /AP_*1.011ab/ तत्प्रमाणैः शतैः सन्ध्या पूर्वा तत्राभिधीयते //AP_*1.011cd/ सन्ध्यांशकश् च तत्तुल्यो युगस्यानन्तरो हि सः /AP_*1.012ab/ सन्ध्यासन्ध्यांशयोर्मध्ये यः कालो वर्तते द्विज //AP_*1.012cd/ युगाख्यं स तु विज्ञेयः कृतत्रे तादिसंज्ञितं /AP_*1.013ab/ कृतं त्रेता द्वापरञ्च कलिश्चेति चतुयुगं //AP_*1.013cd/ प्रोच्यते तत् सहस्रञ्च ब्रह्मणो दिवसं द्विज /AP_*1.014ab/ :p 363 ब्रह्मणो दिवसे ब्रह्मन्मनवश् च चतुर्दश //AP_*1.014cd/ भवन्ति प्रतिमानञ्च तेषां कालकृतं शुभं /AP_*1.015ab/ सप्तर्षयः सुराः शक्रो मनुस्तत्सूनवो नृपाः //AP_*1.015cd/ एककाले हि सृज्यन्ते संक्रियन्ते च पूर्ववत् /AP_*1.016ab/ चतुर्युगानां सङ्ख्याता साह्येकान्तेकसप्तती //AP_*1.016cd/ मन्वन्तरं मनोः कालः शक्रादीनामपि द्विज /AP_*1.017ab/ अष्ठौ शतसहस्राणि दिव्यया सङ्ख्यया सूत(1) //AP_*1.017cd/ एकपञ्चाशत्तथान्यानि सप्त चान्यानि वै मुने /AP_*1.018ab/ विंशतिश् च सहस्राणि कालोयं साधिकः स्मृतः //AP_*1.018cd/ ब्राह्ममेवमहर्ज्ञेयमेतदेवानुकीर्तितं /AP_*1.019ab/ एतस्मिन् वै स मनसा सृष्ट्वा देवांस् तथा पितॄन् //AP_*1.019cd/ गन्धर्वान् दानवान् यक्षान् राक्षसान् गुह्यकांस् तथा /AP_*1.020ab/ ऋषीन् विद्याधरांश् चैव मनुष्यांश् च पशूंस् तथा //AP_*1.020cd/ पक्षिणः स्थावरांश् चैव पिपीलिकभुजङ्गमान् /AP_*1.021ab/ चातुर्वर्ण्यं तथा सृष्टं नियुज्याधरकर्मणि //AP_*1.021cd/ पुनर्दिनान्ते त्रैलोक्यमपसंहृत्य स प्रभुः /AP_*1.022ab/ शेते सो ऽनन्तशयने तावतीं रात्रिमव्ययः //AP_*1.022cd/ तस्यान्ते ऽभून्महाकल्पः पाद्म इत्य् अभिविश्रुतः /AP_*1.023ab/ तस्मिन्मत्स्यावतारो ऽभून्मन्थनार्थं महोदधेः //AP_*1.023cd/ तद्वद्वराहकल्पश् च तृतीयः परिकल्पितः /AP_*1.024ab/ तत्र विष्णुः स्वयं वाराहं वपुरास्थितः //AP_*1.024cd/ :n 1 पाठो ऽयं न साधुः :p 364 सृष्ट्वा जगद्व्योम धरान्तु तोयं प्रजास्तु सृष्ट्वा सकलास्तथेशः /AP_*1.025ab/ नैमित्तिकाख्ये प्रलये समस्तं हृत्वावशेते हरिरादिदेवः //AP_*1.025cd/ :e इत्य् आग्नेये महापुराणे सृष्टि-प्रकरणं नाम प्रथमो ऽध्यायः % छप्तेर् {2} :Ó अथ द्वितीयो ऽध्यायः सूत उवाच अत्र सुप्तस्य देवस्य नाभौ पद्ममजायत /AP_*2.001ab/ तस्मिन् पद्मे महाभाग वेदवेदाङ्गपारगः //AP_*2.001cd/ ब्रहोत्पन्नः स तेनोक्तः प्रजाः सृज महामते /AP_*2.002ab/ एवमुक्त्वा तिरोभावं गतो नारयणः प्रभुः //AP_*2.002cd/ तथेत्युक्तं गतं देवं विष्णुं ब्रह्मा विचिन्तयन् /AP_*2.003ab/ आस्ते किञ्चिज्जगद्धेतु नाध्यगच्छत किञ्चन //AP_*2.003cd/ तावत्तस्य महान् क्रोधो ब्रह्मणो ऽभून्महात्मनः /AP_*2.004ab/ ततो रुद्रः समुत्पन्नस्तस्याङ्के रोषसम्मवः //AP_*2.004cd/ रुदन् स कथितस्तेन ब्रह्मणाव्यक्तजन्मना /AP_*2.005ab/ नाम मे देहि चेद्युक्तन्तस्य रुद्रेत्यसौ ददौ //AP_*2.005cd/ सो ऽपि तेन सृजम्वेति प्रोक्तो लोकमिमं पुनः /AP_*2.006ab/ असकृच्छ्रान्तसलिले ससर्ज तपसे धृतः //AP_*2.006cd/ :p 365 तस्मिन् सलिलमग्ने तु पुनरन्यं प्रजापतिं /AP_*2.007ab/ ब्रह्मा ससर्ज भूतेशो दक्षिणात्तिष्ठतो ऽपरं //AP_*2.007cd/ दक्षं वामे ततोत्तिष्ठेत् तस्य पत्नीमजीजनत् /AP_*2.008ab/ स तस्यां जनयामास मनुं स्वायम्भुवं प्रभुं //AP_*2.008cd/ तस्मात् सम्भाविता सृष्टिः प्रजानां ब्रह्मणा तथा /AP_*2.009ab/ इत्येवं कथिता सृष्टिर्मया ते मुनिसत्तम /AP_*2.009cd/ सृजतो जगदीशस्य किम्भूयः श्रोतुमिच्छसि //AP_*2.009ef/ भरद्वाज उवाच संक्षेपेणैतदाख्यातं त्वया मे लोमहर्षण /AP_*2.010ab/ विस्तरेण पुनर्व्रूहि आदिसृष्टिं महामते //AP_*2.010cd/ सूत उवाच तथैतदण्डावसाने निशासूप्तोत्थितः प्रभुः /AP_*2.011ab/ सत्त्वोद्रिक्तस्तदा ब्रह्मा शून्यं लोकमवैक्षत //AP_*2.011cd/ नारायणः परेणार्च्यः पूर्वेषामपि पूर्वजः /AP_*2.012ab/ ब्रह्मस्वरूपो भगवान् अनादिः सर्वसम्भवः //AP_*2.012cd/ इमञ्चे देहवन्तोहा(1) श्लोकं नारायणं प्रति /AP_*2.013ab/ ब्रह्मस्वरूपिनं देवं जगतः प्रभवाव्ययं //AP_*2.013cd/ आपो नारा इति प्रोक्ता आपो वै नरसूनवः /AP_*2.014ab/ अयनं तस्य तत् पूर्वं तेन नारायणः स्मृतः //AP_*2.014cd/ सृष्टिं चिन्तयतस्तस्य कल्पादिषु यथा पुरा /AP_*2.015ab/ अवृद्धिपूर्वकन्तस्य प्रादुर्भूतमहोमयः //AP_*2.015cd/ तमो मोहो महामोहस्तामिखाद्यजसंज्ञकः(2) /AP_*2.016ab/ अविद्याः पञ्च पूर्वेषां प्रादुर्भूता महात्मनः //AP_*2.016cd/ :n 1 आदर्शाक्षरविलोपात् पाठो ऽयं शोधयितुमशक्यः 2 पाठो ऽयं न साधुः :p 366 पञ्चधावस्थितः सर्गो ध्यायतः प्रतिबोधनात् /AP_*2.017ab/ मुख्यसर्गः स विज्ञेयः सर्गविद्भिर्विचक्षणैः //AP_*2.017cd/ पुनरन्यन्तथा तस्य ध्यायतः सर्गमुत्तमं /AP_*2.018ab/ तिर्यक्श्रोतः समुत्पन्नस्तिर्यक्श्रोतं ??? ??? स्मृतः //AP_*2.018cd/ पश्वादयस्ते विख्याता उत्पथग्राहिणस्तु ते /AP_*2.019ab/ तमप्यसाधकं मत्वा तिर्यकश्रोतश् चतुर्मुखः //AP_*2.019cd/ ऊर्ध्वश्रोतस्तृतीयस्तु पार्थिवोर्ध्वमवर्तत /AP_*2.020ab/ ततोर्ध्वचारिणो देवाः सहसर्गसमुद्भवाः //AP_*2.020cd/ यदा तुष्टो न सर्गञ्च तदा तस्थौ प्रजापतिः /AP_*2.021ab/ असाधकांस्तु तान्मत्वा मुख्यसर्गसमुद्भवान् //AP_*2.021cd/ ततः स चिन्तयन् विप्र आर्वाक् श्रोतस्तु स स्मृतः /AP_*2.022ab/ अर्वाक्श्रोतस्तथोत्पन्ना मनुष्याः साधका मताः //AP_*2.022cd/ ते च प्रकाशवहनास्तमोद्रिजा रजोधिकाः /AP_*2.023ab/ तस्मात्ते दुःखवहना भूयो भूयश् च कारिणः //AP_*2.023cd/ इत्येते कथिताः सर्गाः ते तत्र मुनिसत्तम /AP_*2.024ab/ प्रथमो महतः सर्गस्तन्मात्राणां द्वितीयकः //AP_*2.024cd/ वैकारिकस्तृतीयस्तु समह ऐन्त्रियकः स्मृतः /AP_*2.025ab/ मुख्यसर्गः चतुर्थस्तु ??? ??? ??? स्थावराः स्मृताः //AP_*2.025cd/ तिर्यक् श्रोतस्तु यः प्रोक्तस्तिर्यग्योनिः स पञ्चमः /AP_*2.026ab/ ततोर्ध्वश्रोतषां षष्ठो देवसर्गस्तु सप्तमः //AP_*2.026cd/ ततोर्वाक् श्रोतसः श्रेष्ठसप्तमः सप्तमानुषः /AP_*2.027ab/ अष्टमोनुग्रहः सर्गः स सात्त्विकस्तामसो हि सः //AP_*2.027cd/ नवमो रुद्रसर्गस्तु नवसर्गाः प्रजापतेः /AP_*2.028ab/ :p 367 पञ्चैते वैकृताः सर्गाः प्राकृतास्तु प्रियाः स्मृताः //AP_*2.028cd/ प्राकृतावैकृताश् चैव जगतोमूलहेतवः /AP_*2.029ab/ सृजतो ब्रह्मणः सृष्टिरुत्पन्ना ये मयेरिताः //AP_*2.029cd/ ततो विकारस्तु परापवेशः शक्त्या प्रविश्याथ ससर्ज सर्वं /AP_*2.030ab/ नारायणः सर्वगरैकरूपः ब्रह्मादिरूपैर् जगदेकनाथः //AP_*2.030cd/ :e इत्य् आग्नेये महापुराणे सृष्टि-प्रकरणं नाम द्वितियो ऽध्यायः % छप्तेर् {3} :Ó अथ तृतीयो ऽध्यायः सृष्टि-प्रकरणं भरद्वाज उवाच नवधा सृष्टिरुत्पाना ब्रह्मनो ऽव्यक्तजन्मनः /AP_*3.001ab/ कथं सा ववृधे सूत एतत्कथय मे ऽधुना //AP_*3.001cd/ सूत उवाच प्रथमं ब्रह्मणा सृष्टा रुद्रस्यानु तपोधनाः /AP_*3.002ab/ सनकादयश् च ये सृष्टा मरीच्यादय एव च //AP_*3.002cd/ मरीचिरत्रिश् च तथा अङ्गिराः पुलहःकतुः /AP_*3.003ab/ पुनस्त्यश् च महातेजाः प्रचेता भृगुरेव च //AP_*3.003cd/ नारदो दशमश् चैव वसिष्ठश् च महाद्युतिः /AP_*3.004ab/ सनकादयो निवृत्त्याख्ये ते च छर्मे नियोजिताः //AP_*3.004cd/ :p 368 प्रवृत्त्याख्ये मरीच्याद्या मोक्षैके नारदो मुनिः /AP_*3.005ab/ यो ऽसौ प्रजापतिस्थस्य दक्षो नामाङ्गसम्भवः //AP_*3.005cd/ तस्य दौहित्रवंशेन जगदेतच्चराचरं /AP_*3.006ab/ देवाश् च दानवाश् चैव गन्धर्वोरगपक्षिणः //AP_*3.006cd/ सर्वे दक्षस्य कन्यासु जाताः परमधार्मिकाः /AP_*3.007ab/ चतुर्विधानि भूतानि स्थावराणि चराणि च //AP_*3.007cd/ वृद्धिं गतानि तान्येव मनुसर्गोद्भवानि च /AP_*3.008ab/ मनुसर्गस्य कर्तारो मरीच्याद्या महर्षयः /AP_*3.008cd/ वसिष्ठाद्या महाभागा ब्रह्मणो मानसोद्भवाः //AP_*3.008ef/ सर्गेषु भूतानि वियन्मुखानि कालेन चासौ सृजते परात्मा /AP_*3.009ab/ स एव पश्चा ??? ??? राज्यरूपी मुनिस्वरूपी च सृजत्यनन्तः //AP_*3.009cd/ :e इत्य् आग्नेये महापुराणे सृष्टि-प्रकरणं नाम त्रितीयो ऽध्यायः % छप्तेर् {4} :Ó अथ चतुर्थो ऽध्यायः सृष्टि-प्रकरणं भरद्वाज उवाच रुद्रसर्गन्तु मे ब्रुहि विस्तरेण महामते /AP_*4.001ab/ अनुसर्गं मरीच्याद्याः ससृजुस्ते कथं पुनः //AP_*4.001cd/ :p 369 मित्रावरुणपुत्रत्वं वशिष्ठस्य कथं भवेत् /AP_*4.002ab/ ब्रह्मणो मनसः पूर्वमुत्पन्नस्य महागते //AP_*4.002cd/ सूत उवाच रुद्रसृष्टिन्तु वक्ष्यामि तत्सर्गञ्चैव सत्तं /AP_*4.003ab/ प्रतिसर्गं मुनीनान्तु विस्तराद्गदतः शृणु //AP_*4.003cd/ कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतस्ततः /AP_*4.004ab/ प्रादुरासीत् प्रभोरङ्गे कुमारो नीललोहितः //AP_*4.004cd/ अर्धनारीश्वरवपुः प्रचण्डो ऽति शरीरवान् /AP_*4.005ab/ तेजसा भासयन् सर्वा दिशश् च विदिशस् तथा //AP_*4.005cd/ तं दृष्ट्वा तेजसा दीप्तं प्रत्युवाच प्रजापतिः /AP_*4.006ab/ विभज्यात्मानमद्य त्वं मम वाक्यान्महामते //AP_*4.006cd/ इत्युक्तो ब्रह्मणा तेन रुद्रस्तत्र प्रतापवान् /AP_*4.007ab/ स्त्रीभावं पुरुषत्वञ्च पृथक् पृथगथाकरोत् //AP_*4.007cd/ विभेद पुरुषत्वञ्च दशधा वैकथा तु सः /AP_*4.008ab/ तेषां नामानि वक्ष्यामि शृणु मे द्विजसत्तम //AP_*4.008cd/ अजैकपादहिर्व्रध्नः कपाली रुद्र एव च /AP_*4.009ab/ हरश् च वहुरूपश् च त्र्यम्बकश्चापराजितः //AP_*4.009cd/ वृषाकपिश् च शम्भुश् च कपर्दो रैवतस् तथा /AP_*4.010ab/ एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः //AP_*4.010cd/ स्त्रीत्वञ्चैव तथा रुद्रो विभेद दशधैकधा /AP_*4.011ab/ तमेव वहुरूपेण पत्नीत्वेन व्यवस्थिता //AP_*4.011cd/ तपस्तप्त्वा जले घोरमुत्तानः स यदा पुरा /AP_*4.012ab/ तदा स सृष्टवान्देवो रुद्रस्तत्र प्रतापवान् //AP_*4.012cd/ तपोबलेन विप्रेन्द्र भूतानि विविधानि च /AP_*4.013ab/ :p 370 पिशाचान् कश्मलांश् चैव सिंहोष्ट्रमकराननान् //AP_*4.013cd/ वेतालप्रमुखानन्यानन्यांश् चैव सहस्रशः /AP_*4.014ab/ तेन सृष्टास्तु कैलासे ब्रह्मभूतास्थितनह(1) //AP_*4.014cd/ विनायकानां रुद्राणां व्रिंशत्कोट्यर्धमेव च /AP_*4.015ab/ नारकाख्यविनाशाय सृष्टवान्स्कन्दमेव च //AP_*4.015cd/ एवम्प्रकारो रुद्रो ऽसौ मया ते कीर्तितः प्रभुः /AP_*4.016ab/ अनुसर्गं मरीच्यादेः कथयामि निबोध मे //AP_*4.016cd/ देवद्याः स्थावरान्ताश् च प्रजाः सृष्टाः स्वयम्भुवा /AP_*4.017ab/ yadÃX syaX ताः सर्वाः नाभ्यवर्धन्त धीमतः //AP_*4.017cd/ तदा स मानसान् पुत्रान् सदृशानात्मनो ऽसृजत् /AP_*4.018ab/ मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुं //AP_*4.018cd/ प्रचेतसं वशिष्ठञ्च ??? ??? ??? ??? महामतिं /AP_*4.019ab/ नव ब्रह्मण इत्य् एते पुराणे निश् चयं गताः //AP_*4.019cd/ अग्निनश् च पितरश् चैव ब्रह्मपुत्रो तु मानसौ /AP_*4.020ab/ सृष्टिकाले महाभाग धर्मं स्वायम्भुवं मनुं //AP_*4.020cd/ ÓatarÆpäca सृष्ट्वा तु कन्यां स मनवे ददौ /AP_*4.021ab/ तस्माच्च पुरुषाद्देवी शतरूपा व्यजायत //AP_*4.021cd/ प्रियव्रतोत्तानपादौ prasutŤcaiva कन्यकां /AP_*4.022ab/ ददौ प्रसूतिं दक्षाय मनुः खायम्भुवः सूतां //AP_*4.022cd/ प्रसूतिश् च तदा दक्षाच्चत्वारो विंशतिस् तथा /AP_*4.023ab/ ससर्ज कन्यकास्तासां शृणु नामानि मे ऽधुना //AP_*4.023cd/ श्रद्धा सूतिर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा /AP_*4.024ab/ :n 1 पाठो ऽयं न साधुः :p 371 बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदश //AP_*4.024cd/ पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः /AP_*4.025ab/ श्रद्धादीनान्तु पत्नीनां जाताः कामादयः सुताः //AP_*4.025cd/ धर्मस्य पुत्रपौत्राद्यैर् धर्मवंशो विवर्धितः /AP_*4.026ab/ तासु शिष्टा यवीयस्यस्तासां नामानि कीर्तये //AP_*4.026cd/ सम्भूतिश्चानुभूया च स्मृतिः प्रीतिः क्षमा तथा /AP_*4.027ab/ सन्नतिश्चाथ सत्या च उर्जा ख्यातिर्द्विजोत्तम //AP_*4.027cd/ स्वाहा च दशमी ज्ञेया स्वधा चैकादशी स्मृता /AP_*4.028ab/ एताश् च दत्ता दक्षेण ऋषीणां भावितात्मनां //AP_*4.028cd/ marÅcyÃdÅnäca ये पुत्रास्तानहं कथयामि ते /AP_*4.029ab/ पत्री मरीचेः सम्भूतिर्जज्ञे सा कश्यपं मुनिं //AP_*4.029cd/ स्मृतिश्चाङ्गिरसः पत्नी प्रसूता कन्यकास् तथा /AP_*4.030ab/ सिनीवाली कुहश् चैव राका चानुमतिस् तथा //AP_*4.030cd/ अनसूया तथैवात्रेर्जज्ञे पुत्रानकन्मषान् /AP_*4.031ab/ सोमं दुर्वाससञ्चैव दत्तात्रेयञ्च योगिनं //AP_*4.031cd/ प्रीत्यां पुलस्त्यभार्यायां दादानिस्तत्सुतो ऽभवत् /AP_*4.032ab/ तस्य वै विश्रवाः पुत्रस्तत्पुत्रा रावणादिकाः //AP_*4.032cd/ ??? ??? ??? राक्षसाः प्रोक्ता लङ्कापुरनिवासिनः /AP_*4.033ab/ येषां बधाय लोकेषु विष्णुः क्षीरोदनीरधौ //AP_*4.033cd/ ब्रह्माद्यैः प्रार्थितो देवैर् अवतारमिहाकरोत् /AP_*4.034ab/ कर्दमश्चाम्बरीषश् च सहिष्णुश्चे सुतत्रयम् //AP_*4.034cd/ क्षमा तु सुसुवे भार्या पुलस्त्यस्य प्रजापतेः /AP_*4.035ab/ :p 372 क्रतोस्तु सत्वतिर्भार्या वालिखिल्वानसूयत //AP_*4.035cd/ षष्टि तानि सहस्रानि ऋषीणामूर्ध्वरेतसां /AP_*4.036ab/ अङ्गुष्ठपर्वमानानां ज्वलद्भास्करतेजसां //AP_*4.036cd/ प्रचेतसो ऽथ सत्यायां सत्यसन्ध्यास्त्रयः सुताः /AP_*4.037ab/ जातास्तत्पुत्रपौत्राश् च शतशो ऽथ सहस्रशः //AP_*4.037cd/ urjÃyäca वसिष्ठस्य सप्ताजायन्त वै सुताः /AP_*4.038ab/ राजा चोर्ध्ववाहुश् च सरनश्चानघन्तिमे(1) //AP_*4.038cd/ सुर्रूपाः शुक्र इत्य् एते सर्वे सप्तर्षयो ऽभवन् /AP_*4.039ab/ भृगोःख्यात्यां समुत्पन्ना लक्ष्मीर्विष्णुपरिग्रहा //AP_*4.039cd/ तथा धाताविधातार्रौ खात्यां जातौ सुतौ भृगोः /AP_*4.040ab/ आयतिर्नियतिश् चैव मेरोः कन्ये सुशोभने //AP_*4.040cd/ धाताविधात्रोस्ते भार्ये तयोर्जातौ सुताबुभौ /AP_*4.041ab/ प्राणश् चैवमृकण्डुश् च मार्कण्डेयो मृकण्डुजः //AP_*4.041cd/ येन मृत्युर्जितो विप्र पुरा नारायणाय या /AP_*4.042ab/ ततो देवशिवा जज्ञे प्राणस्यापि सुतो ऽभवत् //AP_*4.042cd/ द्युतिमानिति विख्यातः सञ्जयस्तत्सुतो ऽभवत् /AP_*4.043ab/ ततो वंशो महाभाग भार्गवो विस्तरं गतः //AP_*4.043cd/ यश्चासावग्निनामा च ब्रह्मणस्तनयो ऽग्रजः /AP_*4.044ab/ तस्मात् स्वाहा सुताल्लेभे त्रीनुदारौजसो द्विजाः //AP_*4.044cd/ पावकं पवमानञ्च शुचिञ्चापि जलाशिनं /AP_*4.045ab/ तेषान्तु वंशजान् वक्ष्ये षट्चत्वारिंशदीरितान् //AP_*4.045cd/ :n 1 पाठो ऽयं आदर्शदोषेणापरिशुद्धः :p 373 कथ्यन्ते वहुशश् चैते पिता पौत्रत्रयञ्च यत् /AP_*4.046ab/ एवमेकोनपञ्चाशदन्वयात् परिकीर्तिताः //AP_*4.046cd/ पितेरो ब्रह्मणा सृष्टा व्याख्याता ये मया तव /AP_*4.047ab/ तेभ्यः स्वधा सुते जज्ञे मेना वै धरणीधरा //AP_*4.047cd/ प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा /AP_*4.048ab/ यथा ससर्ज भूतानि तथा मे शृणु सत्तम //AP_*4.048cd/ भूतानि मनसा पूर्वं dak«aX ??? असृजन्सुने /AP_*4.049ab/ देवानृषीन् सगन्धर्वानसुरान् पन्नगांस्तदा //AP_*4.049cd/ पदास्य सृजमानस्य न व्यवर्धन्त वै प्रजाः /AP_*4.050ab/ तदा सञ्चिन्त्य स मुनिः सृष्टिहेतोः प्रजापतिः //AP_*4.050cd/ मैथुनेनैव धर्मेण सिसृक्षुर्विविधाः प्रजाः /AP_*4.051ab/ असिक्नी यद्वृहत्कन्या वीरणस्य प्रजापतेः //AP_*4.051cd/ षष्टि दक्षो ऽसृजत् कन्या वैरिण्यामितिं नः श्रुतिः /AP_*4.052ab/ ददौ स दश धर्माय कश्यपाय त्रयोदश //AP_*4.052cd/ सप्तविंशति सोमाय चतस्रो विष्णुनेमिने /AP_*4.053ab/ द्वे चैव बुद्धपुत्राय द्वे चैवाङ्गिरसे तदा //AP_*4.053cd/ द्वे कृशाश्वाय विदुषे तदपत्यानि मे शृणु /AP_*4.054ab/ विश्वेदेवास्तु विश्वाय साध्यासाध्यानसुयत //AP_*4.054cd/ मरुत्यान्तु मरुत्वन्तो वसो ऽस्तु वसवः स्मृताः /AP_*4.055ab/ भानोस्तु भानवो देवा मुहूर्तायां मुहूर्तजाः //AP_*4.055cd/ nadyÃyäcaiva घोपाख्यो nÃgavÅthyäca जामिजाः /AP_*4.056ab/ पृथिवीविषयं पूर्वमरुन्धत्यां व्यजायत //AP_*4.056cd/ :p 374 सङ्कल्पायान्तु सङ्कल्पः पुत्रो यज्ञे महामते /AP_*4.057ab/ ये त्वनेकवसुप्राणा देवज्योतिःपुरोगमाः //AP_*4.057cd/ वसवो ऽष्टौ समाख्यातास्तेषां नामानि मे शृणु /AP_*4.058ab/ आपो ध्रवश् च सोमश् च धरश् चैवानिलो ऽनलः //AP_*4.058cd/ प्रत्यूषश् च prabhëaÓ च वसवो ऽष्टौ प्रकीर्तिताः /AP_*4.059ab/ तेषां पुत्राश् च पौत्राश् च शतशो ऽथ सहस्रशः //AP_*4.059cd/ साध्याश् च वहवः प्रोक्तास्तत्पुत्राश् च सहस्रशः /AP_*4.060ab/ अदितिर्दितिर्दनुश् चैव अरिष्टा सुरसा तथा //AP_*4.060cd/ सुरभिर्विनता चैव ताम्रा क्रोधा खसा इरा /AP_*4.061ab/ कद्रुर्मुनिश् च धर्मज्ञ तदपत्यानि मे शृणु //AP_*4.061cd/ अदित्यां कश्यपाज्जाताः पुत्रा द्वादश शोभनाः /AP_*4.062ab/ तानहं नामतो वक्ष्ये शृणुष्व गदतो मम //AP_*4.062cd/ मर्गो ऽंशुरर्यमान् चैव मित्रो ऽथ वरुणस् तथा /AP_*4.063ab/ सविता चैव धाता च विवस्वांश् च महामते //AP_*4.063cd/ त्वष्टा पूषा तथैवेन्द्रो द्वादश विष्णुरुच्यते /AP_*4.064ab/ दित्याः पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतं //AP_*4.064cd/ हिरण्याक्षो महाकायो वाराहेण तु यो हतः /AP_*4.065ab/ अन्ये च वहवो दैत्या दितिपुत्रा महाबलाः //AP_*4.065cd/ अरिष्टायान्तु गन्धर्वाज् जज्ञिरे . . . . . /AP_*4.066ab/ सुरसायामथोत्पन्ना विद्याधरगणा वहुः //AP_*4.066cd/ गास्तु वै जनयामास सुरभ्यां कश्यपो मुनिः /AP_*4.067ab/ विनतायान्तु पुत्रौ द्वौ प्रख्यातौ गरुडारुणौ //AP_*4.067cd/ :p 375 गरुडो देवदेवस्य विष्णोरमिततेजसः /AP_*4.068ab/ वाहनत्वं गतः प्रीत्या अरुणः सूर्यासारथिः //AP_*4.068cd/ ताम्रायाः कश्यपाज्जाताः षट्पुत्रास्तान् निबोध मे /AP_*4.069ab/ अश्व+उष्ट्रा गर्दभाश् च हस्तिनो गवया मृगाः //AP_*4.069cd/ क्रोधायां जज्ञिरे तद्वत् पशवो दुष्टजातयः /AP_*4.070ab/ इरा वृक्षलतावल्लीतृणजात्यश्वपुत्रिकाः //AP_*4.070cd/ खसा तु यक्षरक्षांसि मुनेरप्सरसस् तथा /AP_*4.071ab/ कद्रुपुत्रा महानागा दन्दशूका विषोर्वणाः //AP_*4.071cd/ सप्तविंशति याः प्रोक्ताः सोमपत्न्यो ऽथ सुव्रताः /AP_*4.072ab/ तासां पुत्रा महासत्वा बुधाद्या अभवन्द्विज //AP_*4.072cd/ अरिष्टनेमिपत्नीनामपत्यानीह षोडश /AP_*4.073ab/ वहुपुत्रस्य विदुषः ताम्रायां विद्युदादयः //AP_*4.073cd/ प्रत्यङ्गिरःसुताः श्रेष्ठा ऋषयो ऋषिसत्कृताः /AP_*4.074ab/ कृशाश्वस्य तु देवर्षेर्देवप्रहरणाः सुताः //AP_*4.074cd/ एते युगसहस्रान्ते जायन्ते पुनरेव हि /AP_*4.075ab/ एते कश्यपदायादाः कीर्तिताः स्थाणुजङ्गमाः //AP_*4.075cd/ एतेषां पुत्रपौत्राद्यैर् वृद्धा सृष्टिः प्रजापतेः /AP_*4.076ab/ स्थिरौ स्थितस्य देवस्य नारसिंहस्य धीमतः //AP_*4.076cd/ एता विभृतयो विप्र मया ते परिकीर्तिताः /AP_*4.077ab/ कथिता दक्षकन्यानां मया ते ऽपत्यसन्ततिः /AP_*4.077cd/ श्रद्धावान् यः स्मरेदेतान् यशःसन्तानवान् भवेत् //AP_*4.077ef/ सर्गानुसर्गौ कथितौ मया ते समासतः सृष्टिविवृद्धिहेतोः /AP_*4.078ab/ :p 376 पठन्ते ये विष्णुपराः सदा नराः इदं द्विजास्ते विमला भवन्ति च //AP_*4.078cd/ :e इत्य् आग्नेये महापुराणे सृष्टिप्रकरणं नाम चतुर्थो ऽध्यायः ॥ % छप्तेर् {5} :Ó अथ पञ्चमो ऽध्यायः वासिष्ठस्य मित्रावरुणपुत्रत्वकथनं सूत उवाच सृष्टिस्ते कथिता विष्णोर्मया ते जगतो द्विज /AP_*5.001ab/ देवदानवयक्षाद्या यथोत्पन्ना महात्मना //AP_*5.001cd/ यमुदिश्य त्वया पृष्ठः पुराहमृषिसन्निधौ /AP_*5.002ab/ मित्रावरुणपुत्रत्वं वसिष्ठस्य कथन्त्विति //AP_*5.002cd/ तदहं कथयिष्यामि पुण्याख्यानं पुरातनं /AP_*5.003ab/ शृणुष्वैकाग्रमनसा भरद्वाज मयेरितं //AP_*5.003cd/ सर्वधर्मार्थतत्वज्ञः सर्ववेदिदांवरः /AP_*5.004ab/ पारागः सर्वविद्यानां दक्षो नाम प्रजापतिः //AP_*5.004cd/ तेन दत्ताः शुभाः कन्याः कश्यपाय त्रयोदश /AP_*5.005ab/ तासां नामानि वक्ष्यामि निबोध च ममाधुना //AP_*5.005cd/ अदितिर्दितिर्दनुः këÂhà मुहूर्ता सिंहिका मुने /AP_*5.006ab/ स्रुता क्रोष्टा च सुरभिर्विनता सुरसा--- //AP_*5.006cd/ कद्रुश् च सुरसा चैव यातुदेवी शुनी स्मृता /AP_*5.007ab/ दक्षस्यैता दुहितरस्ताः प्रादात् कश्यपाय सः //AP_*5.007cd/ :p 377 तासां ज्येष्ठा वरिष्ठा च अदितिर्नामनामतः /AP_*5.008ab/ अदितिः सुसुवे पुत्रान् द्वादशाग्निसमप्रभान् //AP_*5.008cd/ तेषां नामानि वक्ष्यामि शृणुत द्विजसत्तमाः /AP_*5.009ab/ यैर् इदं वासवं नक्तं वर्तते क्रमशः सदा //AP_*5.009cd/ भर्गो ऽंशुश्चार्यमा चैव मित्रो ऽथ वरुणस् तथा /AP_*5.010ab/ सविता चैव धाता च विवस्वांश् च महामत //AP_*5.010cd/ त्वष्टा पूषा ततैवेन्द्रो विष्णुर्द्वादशमः स्मृतः /AP_*5.011ab/ एते वै द्वादशादित्या वर्षन्ति---पतन्ति च //AP_*5.011cd/ तस्यास्तु मध्यमः पुत्रो वरुणो नामनामतः /AP_*5.012ab/ लोकपाल इतिख्यातो वारुण्यां दिशि शब्द्यते //AP_*5.012cd/ पश्चिमस्य समुद्रस्य प्रतीच्यां दिशि राजते /AP_*5.013ab/ जातरूपमयः श्रीमानस्तो नाम शिलोच्चयः //AP_*5.013cd/ सर्वरत्नमयैः शृङ्गैः धातुप्रस्रवणान्वितैः /AP_*5.014ab/ संयुक्तोभाति शैलो ऽसौ नानारत्नमयः शुभः //AP_*5.014cd/ महोदरीगुहाभिश् च सिंहसार्दूलनादितः /AP_*5.015ab/ नानाविविक्तभूमीषु देवगन्धर्वसेवितः //AP_*5.015cd/ यस्मिन् गते दिनकरे तमसा पूर्यते जगत् /AP_*5.016ab/ तस्य शृङ्गे महादिव्या जाम्बुनदमयी शुभा //AP_*5.016cd/ रम्या मणिमयैस्तम्भैर् विहिता विश्वकर्मणा /AP_*5.017ab/ पुरी सुखावती नाम समृद्धा भोगसाधनैः //AP_*5.017cd/ तस्यां वरुण आदित्यो दीप्यमानः स्वतेजसा /AP_*5.018ab/ पाति सर्वानिमान् लोकान्नियुक्तो ब्रह्मणा स्वयं //AP_*5.018cd/ :p 378 उपास्यमानीगन्धर्वैस्तथैवाप्सरसाङ्गणैः /AP_*5.019ab/ दिव्यगन्धानुदीप्ताङ्गो दिव्याभरणभूषितः //AP_*5.019cd/ कदाचिद्वरुणो यातो मित्रेण सहितो वनं /AP_*5.020ab/ कुरुक्षेत्रे शभे ऽरण्ये सदा ब्रह्मर्षिसेविते //AP_*5.020cd/ नानापुष्पफलोपेते नानार्थो --- समन्विते /AP_*5.021ab/ ÃÓramÃyaX दृश्यन्ते मुनीनामूर्धरेतसां //AP_*5.021cd/ तस्मिंस्तीर्थे समाश्रित्य वहुपुष्पफलोदके /AP_*5.022ab/ चीरकृष्णाजिनधरौ चेरतुस्तप उत्तमं //AP_*5.022cd/ तत्रैकस्मिन् वनोद्देशे विमलो ऽथ ह्रदः शुभः /AP_*5.023ab/ बहुगुल्मलताकीर्णो नानापक्षिनिषेवितः //AP_*5.023cd/ नानातरुवनच्छन्नो नलिन्या चोपशोभितः /AP_*5.024ab/ पौण्डरीक इतिख्यातो मीनकच्छपसेवितः //AP_*5.024cd/ चेरतुर्मित्रावरुणौ भ्रातरौ ब्रह्मचारिणौ /AP_*5.025ab/ तन्तु देशं गतौ देशात् विचरन्तौ यदृच्छया //AP_*5.025cd/ ताभ्यां तत्र तदाकृष्टा उर्वशी तु वराप्सराः /AP_*5.026ab/ स्नापयन्ती सहितान्याभिः सखीभिः सा वरानना //AP_*5.026cd/ गायन्ती दिहसन्ती च मनोज्ञा मधुरस्वना /AP_*5.027ab/ गौरी कमलगर्भाभा स्निग्धा कृष्णशिरोरुहा //AP_*5.027cd/ पद्मपत्रविशालाक्षी रक्तोष्ठी m­dubhëiïÅ /AP_*5.028ab/ शङ्खकुन्देन्दुसदृशैर् दन्तैर् अविरलैः समैः //AP_*5.028cd/ सुभ्रुः सुनासा सुनखा सुरनाटा मनस्विनी /AP_*5.029ab/ करसम्मितमध्याङ्गी पीनोरुजघनस्थली //AP_*5.029cd/ :p 379 तन्वङ्गी मधुरालापा सुमध्या चारुहासिनी /AP_*5.030ab/ रक्तोत्पलकरापादामुपदी विनयान्विता //AP_*5.030cd/ पूर्णचन्द्रनिभा बाला मत्ताकुञ्जरगामिनी /AP_*5.031ab/ दृष्ट्वा तन्व्यास्तु तद्रूपं तौ देवौ विषयंगतौ //AP_*5.031cd/ तस्या हास्येन लास्येन स्मितेन ललितेन च /AP_*5.032ab/ मृदुना वामनाचैव(1) शीतलेन सुगन्धिना //AP_*5.032cd/ मत्तभ्रमरगीतेन पुंस्कोकिलरुतेन च /AP_*5.033ab/ सुस्वरेण हि गीतेन उर्वश्या मधुरेण च /AP_*5.033cd/ ईक्षितौ च कटाक्षेण स्कन्दतुस्ता वुभावपि(2) //AP_*5.033ef/ वसिष्ठ मित्रावरुणात्मजो ऽसि तत्रोचुरागत्य हि विश्वदेवाः /AP_*5.034ab/ रेतस्त्रभागं कमलेच वन्तौ वसिष्ठ सेवन्तु पितामहोजं(3) //AP_*5.034cd/ तत्त्रिधा पतितं रेतः कमले ऽथ स्थले जले /AP_*5.035ab/ कमले ऽथ वसिष्ठस्तु जातो हि मुनिसत्तम /AP_*5.035cd/ स्थले त्वगस्त्यः सम्भूतो जले मत्स्यो महाद्युतिः //AP_*5.035ef/ स तत्र जातो महिमान् वसिष्ठः /AP_*5.036ab/ कुम्भेत्वगस्त्यः सलिले च मत्स्यः //AP_*5.036cd/ स्थले तावपि तप्येते पुनरुग्रतरन्तपः /AP_*5.037ab/ :n 1 पाठो ऽयं न साधुः 2 पाठो ऽयं न समीचोनः 3 श्लोक्य् अयं आदर्शदोषेण शोधयितुमशक्यः :p 380 तपसा प्राप्तकामो ऽसौ परं ज्योतिः सनातनं //AP_*5.037cd/ तपस्यन्तौ सुरश्रेष्ठौ ब्रह्मागत्येदमब्रवीत् /AP_*5.038ab/ मित्रावरुणौ देवौ पुत्रवन्तौ महाद्युती //AP_*5.038cd/ सिद्धिर्भवत्वतिशया युवयोर्वैष्णवी पुनः /AP_*5.039ab/ खाधिकारे तु स्थीयेतामधुना लोकसाक्षिणौ //AP_*5.039cd/ इत्युक्त्वान्तर्दधे ब्रह्मा तौ स्थित्रौ स्वाधिकारके /AP_*5.040ab/ एवं ते कथितं विप्र वसिष्ठस्य महात्मनः //AP_*5.040cd/ मित्रावरुणपुत्रत्वमगस्त्यस्य च धीमतः /AP_*5.041ab/ इदं पुंसीयमाख्यानं पुराणं पापनाशनं //AP_*5.041cd/ सामात्यपुत्रो नृपतिः श्रुत्वा पापात् प्रमुच्यते /AP_*5.042ab/ पुत्रकामाश् चये केचित् शृण्वन्तीदं शुचिव्रताः //AP_*5.042cd/ अचिरादेव पुत्रांस्तु लभन्ते नात्र संशयः /AP_*5.043ab/ यश् चैतत् पठते नित्यं हव्यकव्ये द्विजोत्तम //AP_*5.043cd/ देवाश् च पितरस्तस्य तृप्ता यान्ति यथासुखं /AP_*5.044ab/ यश् चैतत् पठते नित्यं प्रातरुत्थाय मानवः //AP_*5.044cd/ विन्दते सुमहापुत्रान् स्वर्गलोकञ्च गच्छति /AP_*5.045ab/ वरं मयेरितं पुरा वेदपरैर् उदीरितं //AP_*5.045cd/ पठिष्यते यस्तु शृणोति सर्वदा /AP_*5.046ab/ स यातिशुद्धो ऽधिकलोकमञ्जसा //AP_*5.046cd/ :e इत्य् आग्नेये महापुराणे वसिष्ठस्य मित्रावरुणपुत्रत्वकथनं नाम पञ्चमो ऽध्यायः ॥ :p 381 % छप्तेर् {6} :Ó अथ षष्ठो ऽध्यायः मार्कण्डेयोपाख्यानं भरद्वाज उवाच मार्कण्डेयेन मिनिना कथं मृत्युः पराजितः /AP_*6.001ab/ एतदाख्याहि मे सूत त्वयैतत् सुचिरं पुरा //AP_*6.001cd/ सूत उवाच इदन्तु महादाख्यानं भरद्वाज शृणष्व मे /AP_*6.002ab/ शृण्वन्तु ऋषयः सर्वे पुरावृत्तं व्रवीम्यहं //AP_*6.002cd/ कुरुक्षेत्रे महापुण्ये व्यासपीठौ वराश्रमे /AP_*6.003ab/ तत्रासीनं मुनिश्रेष्ठं कृष्णद्वैपायणं मुनिं //AP_*6.003cd/ कृतस्नानं कृतजपं मुनिशिष्यैः समावृतं /AP_*6.004ab/ वेदवेदाङ्गतत्त्वज्ञं सर्वशास्त्रविशारदं //AP_*6.004cd/ प्रणिपत्य यथान्यायं शुकः परमधार्मिकः /AP_*6.005ab/ इदमेव समुद्दिश्य तम् पप्रच्छ k­täjali÷ //AP_*6.005cd/ यदुद्दिश्य वयं पृष्टास्त्वयात्र मुनिसन्निधौ /AP_*6.006ab/ नरसिंहस्य भक्तेन पुण्यतीर्थनिवासिना //AP_*6.006cd/ शुक उवाच मार्कण्डेयेन मुनिना कथं मृत्युः पराजितः /AP_*6.007ab/ एतदाख्याहि मे तात श्रोतुमिच्छामि ते ऽधुना //AP_*6.007cd/ व्यास उवाच मार्कण्डेयेन मुनिना यथा मृत्युः पराजितः /AP_*6.008ab/ तथा ते कथयिष्यामि शृणु वत्स समाहितः //AP_*6.008cd/ शृण्वन्तु मुनयश्चेमे कथ्यमानं मयाधुना /AP_*6.009ab/ :p 382 महिष्याश् चैव शृन्वन्तु महदाख्यानमुत्तमं //AP_*6.009cd/ भृगोः ख्यात्यां ममुत्पन्नो मृकण्डुर्नाम वै सुतः /AP_*6.010ab/ सुमित्रा नाम पत्री च मृकण्डोस्तु महात्मनः //AP_*6.010cd/ धर्मज्ञा धर्मनिरतां पतिशुश्रूषणे रता /AP_*6.011ab/ तस्यां तस्य सुतो जातो मार्कण्डेयो महामतिः //AP_*6.011cd/ भृगोः पौत्रो महाभागो वमोत्वच(1) महामतिः /AP_*6.012ab/ बुबुधे वल्लभो वालः पिता तत्र कृतक्रियः //AP_*6.012cd/ तस्मिन् वै जातमात्रे तु आदेशी कश्चिदब्रवीत् /AP_*6.013ab/ वर्षे द्वादशमे पुत्रो मृत्व्यार्तश् च भविष्यति //AP_*6.013cd/ श्रुत्वा तन्मातापितरौ दुःखितौ तौ बभूवतुः /AP_*6.014ab/ परिभूयमानहृदयौ तं निरीक्ष्य महामतिं //AP_*6.014cd/ तथापि तत् पिता धीमान् यत्नात् कालक्रियां ततः /AP_*6.015ab/ चकार सर्वां मेधावी प्रहितो ऽसौ गुरोर्गृहं //AP_*6.015cd/ वेवमेवाद्यस्त्रास्ते(2) गुरुशुश्रुषनोद्यतः /AP_*6.016ab/ स्वीकृत्य वेदशास्त्राणि स पुण्यगृहमागतः //AP_*6.016cd/ मातापित्रोर्नमस्कृत्य पादयोर्विनयान्वितः /AP_*6.017ab/ तस्थौ तत्र गृहे धीमान् मार्कण्डेयो महाद्युतिः //AP_*6.017cd/ तं निरीक्ष्य महात्मानं tatÓraddhäca विलक्षणां /AP_*6.018ab/ दुःखितौ तौ भृशं तत्र तन्मातृपितरौ शुक //AP_*6.018cd/ तौ दृष्ट्वा दुःखमापन्नौ मार्कण्डेयो महाद्युतिः /AP_*6.019ab/ :n 1 पाठो ऽयं न परिशुद्धः 2 पाठो ऽयं न साधुः :p 383 उवाच वचनं तत्र किमर्थं दुःखमीदृशं //AP_*6.019cd/ यदेतत् कुरुषे मातस्तातेन सह धीमता /AP_*6.020ab/ वक्तुम् अर्हसि दुःखस्य कारणं मम पृच्छतः //AP_*6.020cd/ इत्युक्ता पुत्रकेणाथ माता तस्य महात्मनः /AP_*6.021ab/ कथयामास तत्सर्वं आदेशी यद् उवाच ह //AP_*6.021cd/ तच् छ्रुत्वासौ सुनिश्चाह मातरं पितरं पुनः /AP_*6.022ab/ पित्रा सार्धं त्वया मातर्मर्कार्यं दुःखमन्वपि //AP_*6.022cd/ अपनेष्यामि मृत्युं X तपसा नात्र संशयः /AP_*6.023ab/ यथा चाहं चिरायुःस्थां कुर्यां तथा महत्तपः //AP_*6.023cd/ इत्युक्त्वासौ समाश्वासन् पितरौ न सद्यसात्(3) /AP_*6.024ab/ त्यजन्वीन(?) वनं नाम nÃní«isamÃkulaæ //AP_*6.024cd/ तत्रासौ मुनिभिः सार्धं स्वासीनं स्वपितामहं /AP_*6.025ab/ भृगुं ददर्श धर्मज्ञं मार्कण्डेयो महामतिः //AP_*6.025cd/ भृगुराह महाभागं मार्कण्डेयं तदा शिशुं /AP_*6.026ab/ किमागतो ऽसि पुत्रस्तु पितुस्ते कुशलं पुनः //AP_*6.026cd/ मातुश् च bÃndhavÃnäca किमागमनकारणं /AP_*6.027ab/ इत्येवमुक्तो मुनिना मार्कण्डेयो महात्मना //AP_*6.027cd/ उवाच सकलं तस्मै आदेशिवचनन्तदा /AP_*6.028ab/ पौत्रस्य वचनं श्रुत्वा पुनस्तं भृगुरब्रवीत् /AP_*6.028cd/ एवं मतिमहावुद्धे किं त्वं कर्म चिकीर्षसि //AP_*6.028ef/ मार्कण्डेय उवाच भूतापहारिणं मृत्युं जेतुमिच्छामि साम्प्रतं /AP_*6.029ab/ :n 1 पाठो ऽयमादर्शदोषदुष्टः :p 384 तवओपदेशात्तु गुरो तत्रोपायं वदस्व नः //AP_*6.029cd/ गुरुर् उवाच नारायणमनभ्यर्च्य तपसा मनसा सुत /AP_*6.030ab/ को जेतुं शक्नुयान् मृत्युं ततस्तं तपसार्चय //AP_*6.030cd/ तम ??? न्तमजं विष्णुं अच्युतं पुरुषोत्तमं /AP_*6.031ab/ भक्तप्रियं सुरश्रेष्ठं भक्त्या तं शरणं व्रज //AP_*6.031cd/ तमेव शरणं पूर्वं गतवान्नारदो मुनिः /AP_*6.032ab/ तपसा महता वत्स नारायणमनामयं //AP_*6.032cd/ तत्प्रसादान्महाभाग नारदो ब्रह्मणः सुतः /AP_*6.033ab/ जरां मृत्युं विजित्यासौ दीर्घायुर्वर्तते सुखं //AP_*6.033cd/ तमृते पुण्डरीकाक्षं नारसिंहं जनार्दनं /AP_*6.034ab/ भक्तानां वत्सलः कुर्यात् मृत्युसेनानिवारणं //AP_*6.034cd/ तस्मात् त्वं लोककर्तारं विष्णुं जिष्णुं श्रियःपतिं /AP_*6.035ab/ गोविन्दं गोपतिं देवं सततं शरणं व्रज //AP_*6.035cd/ नारसिंहमजं देवं यदि पूजयसे सदा /AP_*6.036ab/ वत्स जेतासि मृत्युं त्वं ससैन्यं नात्र संशयः //AP_*6.036cd/ व्यास उवाच उक्तः पितामहेनैवं भृगुणाथ तमब्रवीत् /AP_*6.037ab/ मार्कण्डेयो महातेजा विनयात्स पितामहं //AP_*6.037cd/ आराध्यः कथितस्तात विष्णुरेवेति निश् चयात् /AP_*6.038ab/ आराधितश् च भगवान् मम मृत्युं हरेदिति //AP_*6.038cd/ कथमत्र मया काम्यमच्युताराधनं गुरो /AP_*6.039ab/ येनासौ मम तुष्टस्तु मृत्युं सद्यो ऽपनेष्यति //AP_*6.039cd/ भृगुर् उवाच तुङ्गा च भगिनी भद्रा द्वे नद्यौ मन्त्रसम्भवे /AP_*6.040ab/ :p 385