Valmiki: Ramayana, Kandas 1-7 Based on the text entered by Muneo Tokunaga et al. Input by Muneo Tokunaga, revised by John Smith (Cambridge) [GRETIL-Version: 2017-07-06] Revision: 2017-07-06: erroneous line breaks removed by Tyler Neill ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ वाल्मीकि: रामायण, काण्डस् 1-7 1.001.001a तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् 1.001.001c नारदं परिपप्रच्छ वाल्मीकिर् मुनिपुंगवम् 1.001.002a को न्व् अस्मिन् साम्प्रतं लोके गुणवान् कश् च वीर्यवान् 1.001.002c धर्मज्ञश् च कृतज्ञश् च सत्यवाक्यो दृढव्रतः 1.001.003a चारित्रेण च को युक्तः सर्वभूतेषु को हितः 1.001.003c विद्वान् कः कः समर्थश् च कश् चैकप्रियदर्शनः 1.001.004a आत्मवान् को जितक्रोधो मतिमान् को ऽनसूयकः 1.001.004c कस्य बिभ्यति देवाश् च जातरोषस्य संयुगे 1.001.005a एतद् इच्छाम्य् अहं श्रोतुं परं कौतूहलं हि मे 1.001.005c महर्षे त्वं समर्थो ऽसि ज्ञातुम् एवंविधं नरम् 1.001.006a श्रुत्वा चैतत् त्रिलोकज्ञो वाल्मीकेर् नारदो वचः 1.001.006c श्रूयताम् इति चामन्त्र्य प्रहृष्टो वाक्यम् अब्रवीत् 1.001.007a बहवो दुर्लभाश् चैव ये त्वया कीर्तिता गुणाः 1.001.007c मुने वक्ष्याम्य् अहं बुद्ध्वा तैर् युक्तः श्रूयतां नरः 1.001.008a इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः 1.001.008c नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी 1.001.009a बुद्धिमान् नीतिमान् वाग्मी ÓrÅmä शत्रुनिबर्हणः 1.001.009c विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः 1.001.010a महोरस्को महेष्वासो gƬhajatrur अरिंदमः 1.001.010c आजानुबाहुः सुशिराः सुललाटः सुविक्रमः 1.001.011a समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् 1.001.011c पीनवक्षा विशालाक्षो lak«mÅvä शुभलक्षणः 1.001.012a धर्मज्ञः सत्यसंधश् च प्रजानां च हिते रतः 1.001.012c यशस्वी ज्ञानसंपन्नः शुचिर् वश्यः समाधिमान् 1.001.013a रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता 1.001.013c वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः 1.001.014a सर्वशास्त्रार्थतत्त्वज्ञो स्मृतिमान् प्रतिभानवान् 1.001.014c सर्वलोकप्रियः साधुर् अदीनात्मा विचक्षणः 1.001.015a सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः 1.001.015c आर्यः सर्वसमश् चैव सदैकप्रियदर्शनः 1.001.016a स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः 1.001.016c समुद्र इव गाम्भीर्ये धैर्येण हिमवान् इव 1.001.017a विष्णुना सदृशो वीर्ये सोमवत् प्रियदर्शनः 1.001.017c कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः 1.001.018a धनदेन समस् त्यागे सत्ये धर्म इवापरः 1.001.018c तम् एवंगुणसंपन्नं रामं सत्यपराक्रमम् 1.001.019a ज्येष्ठं श्रेष्ठगुणैर् युक्तं प्रियं दशरथः सुतम् 1.001.019c यौवराज्येन संयोक्तुम् ऐच्छत् प्रीत्या महीपतिः 1.001.020a तस्याभिषेकसंभारान् दृष्ट्वा भार्याथ कैकयी 1.001.020c पूर्वं दत्तवरा देवी वरम् एनम् अयाचत 1.001.020e विवासनं च रामस्य भरतस्याभिषेचनम् 1.001.021a स सत्यवचनाद् राजा धर्मपाशेन संयतः 1.001.021c विवासयाम् आस सुतं रामं दशरथः प्रियम् 1.001.022a स जगाम वनं वीरः प्रतिज्ञाम् अनुपालयन् 1.001.022c पितुर् वचननिर्देशात् कैकेय्याः प्रियकारणात् 1.001.023a तं व्रजन्तं प्रियो भ्राता लक्ष्मणो ऽनुजगाम ह 1.001.023c स्नेहाद् विनयसंपन्नः सुमित्रानन्दवर्धनः 1.001.024a सर्वलक्षणसंपन्ना नारीणाम् उत्तमा वधूः 1.001.024c सीताप्य् अनुगता रामं शशिनं रोहिणी यथा 1.001.025a पौरैर् अनुगतो दूरं पित्रा दशरथेन च 1.001.025c शृङ्गवेरपुरे सूतं गङ्गाकूले व्यसर्जयत् 1.001.026a ते वनेन वनं गत्वा नदीस् तीर्त्वा बहूदकाः 1.001.026c चित्रकूटम् अनुप्राप्य भरद्वाजस्य शासनात् 1.001.027a रम्यम् आवसथं कृत्वा रममाणा वने त्रयः 1.001.027c देवगन्धर्वसंकाशास् तत्र ते न्यवसन् सुखम् 1.001.028a चित्रकूटं गते रामे पुत्रशोकातुरस् तदा 1.001.028c राजा दशरथः स्वर्गं जगाम विलपन् सुतम् 1.001.029a मृते तु तस्मिन् भरतो वसिष्ठप्रमुखैर् द्विजैः 1.001.029c नियुज्यमानो राज्याय नैच्छद् राज्यं महाबलः 1.001.029e स जगाम वनं वीरो रामपादप्रसादकः 1.001.030a पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः 1.001.030c निवर्तयाम् आस ततो भरतं भरताग्रजः 1.001.031a स कामम् अनवाप्यैव रामपादाव् उपस्पृशन् 1.001.031c नन्दिग्रामे ऽकरोद् राज्यं रामागमनकाङ्क्षया 1.001.032a रामस् तु पुनर् आलक्ष्य नागरस्य जनस्य च 1.001.032c तत्रागमनम् एकाग्रे दण्डकान् प्रविवेश ह 1.001.033a विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह 1.001.033c सुतीक्ष्णं चाप्य् अगस्त्यं च अगस्त्य भ्रातरं तथा 1.001.034a अगस्त्यवचनाच् चैव जग्राहैन्द्रं शरासनम् 1.001.034c खड्गं च परमप्रीतस् तूणी चाक्षयसायकौ 1.001.035a वसतस् तस्य रामस्य वने वनचरैः सह 1.001.035c ऋषयो ऽभ्यागमन् सर्वे वधायासुररक्षसाम् 1.001.036a तेन तत्रैव वसता जनस्थाननिवासिनी 1.001.036c विरूपिता शूर्पणखा राक्षसी कामरूपिणी 1.001.037a ततः शूर्पणखावाक्याद् उद्युक्तान् सर्वराक्षसान् 1.001.037c खरं त्रिशिरसं चैव दूषणं चैव राक्षसं 1.001.038a निजघान रणे रामस् तेषां चैव पदानुगान् 1.001.038c रक्षसां निहतान्य् आसन् सहस्राणि चतुर्दश 1.001.039a ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः 1.001.039c सहायं वरयाम् आस मारीचं नाम राक्षसं 1.001.040a वार्यमाणः सुबहुशो मारीचेन स रावणः 1.001.040c न विरोधो बलवता क्षमो रावण तेन ते 1.001.041a अनादृत्य तु तद् वाक्यं रावणः कालचोदितः 1.001.041c जगाम सहमरीचस् तस्याश्रमपदं तदा 1.001.042a तेन मायाविना दूरम् अपवाह्य नृपात्मजौ 1.001.042c जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् 1.001.043a गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् 1.001.043c राघवः शोकसंतप्तो विललापाकुलेन्द्रियः 1.001.044a ततस् तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् 1.001.044c मार्गमाणो वने सीतां राक्षसं संददर्श ह 1.001.045a कबन्धं नाम रूपेण विकृतं घोरदर्शनम् 1.001.045c तं निहत्य महाबाहुर् ददाह स्वर्गतश् च सः 1.001.046a स चास्य कथयाम् आस शबरीं धर्मचारिणीम् 1.001.046c श्रमणीं धर्मनिपुणाम् अभिगच्छेति राघव 1.001.046e सो ऽभ्यगच्छन् महातेजाः शबरीं शत्रुसूदनः 1.001.047a शबर्या पूजितः सम्यग् रामो दशरथात्मजः 1.001.047c पम्पातीरे हनुमता संगतो वानरेण ह 1.001.048a हनुमद्वचनाच् चैव सुग्रीवेण समागतः 1.001.048c सुग्रीवाय च तत् सर्वं शंसद् रामो महाबलः 1.001.049a ततो वानरराजेन वैरानुकथनं प्रति 1.001.049c रामायावेदितं सर्वं प्रणयाद् दुःखितेन च 1.001.049e वालिनश् च बलं तत्र कथयाम् आस वानरः 1.001.050a प्रतिज्ञातं च रामेण तदा वालिवधं प्रति 1.001.050c सुग्रीवः शङ्कितश् चासीन् नित्यं वीर्येण राघवे 1.001.051a राघवः प्रत्ययार्थं तु दुन्दुभेः कायम् उत्तमम् 1.001.051c पादाङ्गुष्ठेन चिक्षेप संपूर्णं दशयोजनम् 1.001.052a बिभेद च पुनः सालान् सप्तैकेन महेषुणा 1.001.052c गिरिं रसातलं चैव जनयन् प्रत्ययं तदा 1.001.053a ततः प्रीतमनास् तेन विश्वस्तः स महाकपिः 1.001.053c किष्किन्धां रामसहितो जगाम च गुहां तदा 1.001.054a ततो ऽगर्जद् धरिवरः सुग्रीवो हेमपिङ्गलः 1.001.054c तेन नादेन महता निर्जगाम हरीश्वरः 1.001.055a ततः सुग्रीववचनाद् धत्वा वालिनम् Ãhave 1.001.055c सुग्रीवम् एव तद् राज्ये राघवः प्रत्यपादयत् 1.001.056a स च सर्वान् समानीय वानरान् वानरर्षभः 1.001.056c दिशः प्रस्थापयाम् आस दिदृक्षुर् जनकात्मजाम् 1.001.057a ततो गृध्रस्य वचनात् संपातेर् हनुमान् बली 1.001.057c शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् 1.001.058a तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् 1.001.058c ददर्श सीतां ध्यायन्तीम् अशोकवनिकां गताम् 1.001.059a निवेदयित्वाभिज्ञानं प्रवृत्तिं च निवेद्य च 1.001.059c समाश्वास्य च वैदेहीं मर्दयाम् आस तोरणम् 1.001.060a पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतान् अपि 1.001.060c शूरम् अक्षं च निष्पिष्य ग्रहणं समुपागमत् 1.001.061a अस्त्रेणोन्मुहम् आत्मानं ज्ञात्वा पैतामहाद् वरात् 1.001.061c मर्षयन् राक्षसान् वीरो यन्त्रिणस् तान् यदृच्छया 1.001.062a ततो दग्ध्वा पुरीं लङ्काम् ऋते सीतां च मैथिलीम् 1.001.062c रामाय प्रियम् आख्यातुं पुनर् आयान् महाकपिः 1.001.063a सो ऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् 1.001.063c न्यवेदयद् अमेयात्मा दृष्टा सीतेति तत्त्वतः 1.001.064a ततः सुग्रीवसहितो गत्वा तीरं महोदधेः 1.001.064c समुद्रं क्षोभयाम् आस शरैर् आदित्यसंनिभैः 1.001.065a दर्शयाम् आस चात्मानं समुद्रः सरितां पतिः 1.001.065c समुद्रवचनाच् चैव नलं सेतुम् अकारयत् 1.001.066a तेन गत्वा पुरीं लङ्कां हत्वा रावणम् Ãhave 1.001.066c अभ्यषिञ्चत् स लङ्कायां राक्षसेन्द्रं विभीषणम् 1.001.067a कर्मणा तेन महता त्रैलोक्यं सचराचरम् 1.001.067c सदेवर्षिगणं तुष्टं राघवस्य महात्मनः 1.001.068a तथा परमसंतुष्टैः पूजितः सर्वदैवतैः 1.001.068c कृतकृत्यस् तदा रामो विज्वरः प्रमुमोद ह 1.001.069a देवताभ्यो वरान् प्राप्य समुत्थाप्य च वानरान् 1.001.069c पुष्पकं तत् समारुह्य नन्दिग्रामं ययौ तदा 1.001.070a नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितो ऽनघः 1.001.070c रामः सीताम् अनुप्राप्य राज्यं पुनर् अवाप्तवान् 1.001.071a प्रहृष्टमुदितो लोकस् तुष्टः पुष्टः सुधार्मिकः 1.001.071c निरायमो अरोगश् च दुर्भिक्षभयवर्जितः 1.001.072a न पुत्रमरणं के चिद् द्रक्ष्यन्ति पुरुषाः क्व चित् 1.001.072c नार्यश् चाविधवा नित्यं भविष्यन्ति पतिव्रताः 1.001.073a न वातजं भयं किं चिन् नाप्सु मज्जन्ति जन्तवः 1.001.073c न चाग्रिजं भयं किं चिद् यथा कृतयुगे तथा 1.001.074a अश्वमेधशतैर् इष्ट्वा तथा बहुसुवर्णकैः 1.001.074c गवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम् 1.001.075a rÃjavaæÓä शतगुणान् स्थापयिष्यति राघवः 1.001.075c चातुर्वर्ण्यं च लोके ऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति 1.001.076a दशवर्षसहस्राणि दशवर्षशतानि च 1.001.076c रामो राज्यम् उपासित्वा ब्रह्मलोकं गमिष्यति 1.001.077a इदं पवित्रं पापघ्नं पुण्यं वेदैश् च संमितम् 1.001.077c यः पठेद् रामचरितं सर्वपापैः प्रमुच्यते 1.001.078a एतद् आख्यानम् आयुष्यं पठन् रामायणं नरः 1.001.078c सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते 1.001.079a पठन् द्विजो वागृषभत्वम् ईयात्; स्यात् क्षत्रियो भूमिपतित्वम् ÅyÃt 1.001.079c वणिग्जनः पण्यफलत्वम् ईयाज्; जनश् च शूद्रो ऽपि महत्त्वम् ÅyÃt 1.002.001a नारदस्य तु तद् वाक्यं श्रुत्वा वाक्यविशारदः 1.002.001c पूजयाम् आस धर्मात्मा सहशिष्यो महामुनिः 1.002.002a यथावत् पूजितस् तेन देवर्षिर् नारदस् तदा 1.002.002c आपृष्ट्वैवाभ्यनुज्ञातः स जगाम विहायसं 1.002.003a स मुहूतं गते तस्मिन् देवलोकं मुनिस् तदा 1.002.003c जगाम तमसातीरं जाह्नव्यास् त्व् अविदूरतः 1.002.004a स तु तीरं समासाद्य तमसाया महामुनिः 1.002.004c शिष्यम् आह स्थितं पार्श्वे दृष्ट्वा तीर्थम् अकर्दमम् 1.002.005a अकर्दमम् इदं तीर्थं भरद्वाज निशामय 1.002.005c रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा 1.002.006a न्यस्यतां कलशस् तात दीयतां वल्कलं मम 1.002.006c इदम् एवावगाहिष्ये तमसातीर्थम् उत्तमम् 1.002.007a एवम् उक्तो भरद्वाजो वाल्मीकेन महात्मना 1.002.007c प्रायच्छत मुनेस् तस्य वल्कलं नियतो गुरोः 1.002.008a स शिष्यहस्ताद् आदाय वल्कलं नियतेन्द्रियः 1.002.008c विचचार ह पश्यंस् तत् सर्वतो विपुलं वनम् 1.002.009a तस्याभ्याशे तु मिथुनं चरन्तम् अनपायिनम् 1.002.009c ददर्श भगवांस् तत्र क्रौञ्चयोश् चारुनिःस्वनम् 1.002.010a तस्मात् तु मिथुनाद् एकं पुमांसं पापनिश्चयः 1.002.010c जघान वैरनिलयो निषादस् तस्य पश्यतः 1.002.011a तं शोणितपरीताङ्गं वेष्टमानं महीतले 1.002.011c भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम् 1.002.012a तथा तु तं द्विजं दृष्ट्वा निषादेन निपातितम् 1.002.012c ऋषेर् धर्मात्मनस् तस्य कारुण्यं समपद्यत 1.002.013a ततः करुणवेदित्वाद् अधर्मो ऽयम् इति द्विजः 1.002.013c निशाम्य रुदतीं क्रौञ्चीम् इदं वचनम् अब्रवीत् 1.002.014a मा निषाद प्रतिष्ठां त्वम् अगमः शाश्वतीं समाः 1.002.014c यत् क्रौञ्चमिथुनाद् एकम् अवधीः काममोहितम् 1.002.015a तस्यैवं ब्रुवतश् चिन्ता बभूव हृदि वीक्षतः 1.002.015c शोकार्तेनास्य शकुनेः किम् इदं व्याहृतं मया 1.002.016a चिन्तयन् स महाप्राज्ञश् चकार मतिमान् मतिम् 1.002.016c शिष्यं चैवाब्रवीद् वाक्यम् इदं स मुनिपुंगवः 1.002.017a पादबद्धो ऽक्षरसमस् तन्त्रीलयसमन्वितः 1.002.017c शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा 1.002.018a शिष्यस् तु तस्य ब्रुवतो मुनेर् वाक्यम् अनुत्तमम् 1.002.018c प्रतिजग्राह संहृष्टस् तस्य तुष्टो ऽभवद् गुरुः 1.002.019a सो ऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि 1.002.019c तम् एव चिन्तयन्न् अर्थम् उपावर्तत वै मुनिः 1.002.020a भरद्वाजस् ततः शिष्यो विनीतः श्रुतवान् गुरोः 1.002.020c कलशं पूर्णम् आदाय पृष्ठतो ऽनुजगाम ह 1.002.021a स प्रविश्याश्रमपदं शिष्येण सह धर्मवित् 1.002.021c उपविष्टः कथाश् चान्याश् चकार ध्यानम् आस्थितः 1.002.022a आजगाम ततो ब्रह्मा लोककर्ता स्वयंप्रभुः 1.002.022c चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुंगवम् 1.002.023a वाल्मीकिर् अथ तं दृष्ट्वा सहसोत्थाय वाग् यतः 1.002.023c präjali÷ प्रयतो भूत्वा तस्थौ परमविस्मितः 1.002.024a पूजयाम् आस तं देवं पाद्यार्घ्यासनवन्दनैः 1.002.024c प्रणम्य विधिवच् चैनं पृष्ट्वानामयम् अव्ययम् 1.002.025a अथोपविश्य भगवान् आसने परमार्चिते 1.002.025c वाल्मीकये महर्षये संदिदेशासनं ततः 1.002.026a उपविष्टे तदा तस्मिन् साक्षाल् लोकपितामहे 1.002.026c तद् गतेनैव मनसा वाल्मीकिर् ध्यानम् आस्थितः 1.002.027a पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना 1.002.027c यस् तादृशं चारुरवं क्रौञ्चं हन्याद् अकारणात् 1.002.028a शोचन्न् एव मुहुः क्रौञ्चीम् उपश्लोकम् इमं पुनः 1.002.028c जगाव् अन्तर्गतमना भूत्वा शोकपरायणः 1.002.029a तम् उवाच ततो ब्रह्मा प्रहसन् मुनिपुंगवम् 1.002.029c श्लोक एव त्वया बद्धो नात्र कार्या विचारणा 1.002.030a मच्छन्दाद् एव ते ब्रह्मन् प्रवृत्तेयं सरस्वती 1.002.030c रामस्य चरितं कृत्स्नं कुरु त्वम् ऋषिसत्तम 1.002.031a धर्मात्मनो गुणवतो लोके रामस्य धीमतः 1.002.031c वृत्तं कथय धीरस्य यथा ते नारदाच् छ्रुतम् 1.002.032a रहस्यं च प्रकाशं च यद् वृत्तं तस्य धीमतः 1.002.032c रामस्य सह सौमित्रे राक्षसानां च सर्वशः 1.002.033a वैदेह्याश् चैव यद् वृत्तं प्रकाशं यदि वा रहः 1.002.033c तच् चाप्य् अविदितं सर्वं विदितं ते भविष्यति 1.002.034a न ते वाग् अनृता काव्ये का चिद् अत्र भविष्यति 1.002.034c कुरु राम कथां पुण्यां श्लोकबद्धां मनोरमाम् 1.002.035a यावत् स्थास्यन्ति गिरयः सरितश् च महीतले 1.002.035c तावद् रामायणकथा लोकेषु प्रचरिष्यति 1.002.036a यावद् रामस्य च कथा त्वत्कृता प्रचरिष्यति 1.002.036c तावद् ऊर्ध्वम् अधश् च त्वं मल्लोकेषु निवत्स्यसि 1.002.037a इत्य् उक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत 1.002.037c ततः सशिष्यो वाल्मीकिर् मुनिर् विस्मयम् आययौ 1.002.038a तस्य शिष्यास् ततः सर्वे जगुः श्लोकम् इमं पुनः 1.002.038c मुहुर् मुहुः प्रीयमाणाः प्राहुश् च भृशविस्मिताः 1.002.039a समाक्षरैश् चतुर्भिर् यः पादैर् गीतो महर्षिणा 1.002.039c सो ऽनुव्याहरणाद् भूयः शोकः श्लोकत्वम् आगतः 1.002.040a तस्य बुद्धिर् इयं जाता वाल्मीकेर् भावितात्मनः 1.002.040c कृत्स्नं रामायणं काव्यम् ईदृशैः करवाण्य् अहम् 1.002.041a उदारवृत्तार्थपदैर् मनोरमैस्; तदास्य रामस्य चकार कीर्तिमान् 1.002.041c समाक्षरैः श्लोकशतैर् यशस्विनो; यशस्करं काव्यम् उदारधीर् मुनिः 1.003.001a श्रुत्वा वस् तु समग्रं तद् धर्मात्मा धर्मसंहितम् 1.003.001c व्यक्तम् अन्वेषते भूयो यद् वृत्तं तस्य धीमतः 1.003.002a उपस्पृश्योदकं संयन् मुनिः स्थित्वा k­täjali÷ 1.003.002c प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम् 1.003.003a जन्म रामस्य सुमहद् वीर्यं सर्वानुकूलताम् 1.003.003c लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् 1.003.004a नानाचित्राः कथाश् चान्या विश्वामित्रसहायने 1.003.004c जानक्याश् च विवाहं च धनुषश् च विभेदनम् 1.003.005a रामरामविवादं च गुणान् दाशरथेस् तथा 1.003.005c तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम् 1.003.006a व्याघातं चाभिषेकस्य रामस्य च विवासनम् 1.003.006c राज्ञः शोकं विलापं च परलोकस्य चाश्रयम् 1.003.007a प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् 1.003.007c निषादाधिपसंवादं सूतोपावर्तनं तथा 1.003.008a गङ्गायाश् चाभिसंतारं भरद्वाजस्य दर्शनम् 1.003.008c भरद्वाजाभ्यनुज्ञानाच् चित्रकूटस्य दर्शनम् 1.003.009a वास्तुकर्मनिवेशं च भरतागमनं तथा 1.003.009c प्रसादनं च रामस्य पितुश् च सलिलक्रियाम् 1.003.010a पादुकाग्र्याभिषेकं च नन्दिग्राम निवासनम् 1.003.010c दण्डकारण्यगमनं सुतीक्ष्णेन समागमम् 1.003.011a अनसूयासमस्यां च अङ्गरागस्य चार्पणम् 1.003.011c शूर्पणख्याश् च संवादं विरूपकरणं तथा 1.003.012a वधं खरत्रिशिरसोर् उत्थानं रावणस्य च 1.003.012c मारीचस्य वधं चैव वैदेह्या हरणं तथा 1.003.013a राघवस्य विलापं च गृध्रराजनिबर्हणम् 1.003.013c कबन्धदर्शनं चैव पम्पायाश् चापि दर्शनम् 1.003.014a शर्बर्या दर्शनं चैव हनूमद्दर्शनं तथा 1.003.014c विलापं चैव पम्पायां राघवस्य महात्मनः 1.003.015a ऋष्यमूकस्य गमनं सुग्रीवेण समागमम् 1.003.015c प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् 1.003.016a वालिप्रमथनं चैव सुग्रीवप्रतिपादनम् 1.003.016c ताराविलापसमयं वर्षरात्रिनिवासनम् 1.003.017a कोपं राघवसिंहस्य बलानाम् उपसंग्रहम् 1.003.017c दिशः प्रस्थापनं चैव पृथिव्याश् च निवेदनम् 1.003.018a अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम् 1.003.018c प्रायोपवेशनं चैव संपातेश् चापि दर्शनम् 1.003.019a पर्वतारोहणं चैव सागरस्य च लङ्घनम् 1.003.019c रात्रौ लङ्काप्रवेशं च एकस्यापि विचिन्तनम् 1.003.020a आपानभूमिगमनम् अवरोधस्य दर्शनम् 1.003.020c अशोकवनिकायानं सीतायाश् चापि दर्शनम् 1.003.021a अभिज्ञानप्रदानं च सीतायाश् चापि bhëaïam 1.003.021c राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् 1.003.022a मणिप्रदानं सीताया वृक्षभङ्गं तथैव च 1.003.022c राक्षसीविद्रवं चैव किंकराणां निबर्हणम् 1.003.023a ग्रहणं वायुसूनोश् च लङ्कादाहाभिगर्जनम् 1.003.023c प्रतिप्लवनम् एवाथ मधूनां हरणं तथा 1.003.024a राघवाश्वासनं चैव मणिनिर्यातनं तथा 1.003.024c संगमं च समुद्रस्य नलसेतोश् च बन्धनम् 1.003.025a प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम् 1.003.025c विभीषणेन संसर्गं वधोपायनिवेदनम् 1.003.026a कुम्भकर्णस्य निधनं मेघनादनिबर्हणम् 1.003.026c रावणस्य विनाशं च सीतावाप्तिम् अरेः पुरे 1.003.027a बिभीषणाभिषेकं च पुष्पकस्य च दर्शनम् 1.003.027c अयोध्यायाश् च गमनं भरतेन समागमम् 1.003.028a रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम् 1.003.028c svarëÂrara¤janaæ चैव वैदेह्याश् च विसर्जनम् 1.003.029a अनागतं च यत् किं चिद् रामस्य वसुधातले 1.003.029c तच् चकारोत्तरे काव्ये वाल्मीकिर् भगवान् ऋषिः 1.004.001a प्राप्तराज्यस्य रामस्य वाल्मीकिर् भगवान् ऋषिः 1.004.001c चकार चरितं कृत्स्नं विचित्रपदम् आत्मवान् 1.004.002a कृत्वा तु तन् महाप्राज्ञः सभविष्यं सहोत्तरम् 1.004.002c चिन्तयाम् आस को न्व् एतत् प्रयुञ्जीयाद् इति प्रभुः 1.004.003a तस्य चिन्तयमानस्य महर्षेर् भावितात्मनः 1.004.003c अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ 1.004.004a कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ 1.004.004c भ्रातरौ स्वरसंपन्नौ ददर्शाश्रमवासिनौ 1.004.005a स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ 1.004.005c वेदोपबृह्मणार्थाय ताव् अग्राहयत प्रभुः 1.004.006a काव्यं रामायणं कृत्स्नं सीतायाश् चरितं महत् 1.004.006c पौलस्त्य वधम् इत्य् एव चकार चरितव्रतः 1.004.007a पाठ्ये गेये च मधुरं प्रमाणैस् त्रिभिर् अन्वितम् 1.004.007c जातिभिः सप्तभिर् युक्तं तन्त्रीलयसमन्वितम् 1.004.008a हास्यशृङ्गारकारुण्यरौद्रवीरभयानकैः 1.004.008c बीभत्सादिरसैर् युक्तं काव्यम् एतद् अगायताम् 1.004.009a तौ तु गान्धर्वतत्त्वज्ञौ स्थान मूर्च्छन कोविदौ 1.004.009c भ्रातरौ स्वरसंपन्नौ गन्धर्वाव् इव रूपिणौ 1.004.010a रूपलक्षणसंपन्नौ madhurasvarabhëiïau 1.004.010c बिम्बाद् इवोद्धृतौ बिम्बौ रामदेहात् तथापरौ 1.004.011a तौ राजपुत्रौ कार्त्स्न्येन धर्म्यम् आख्यानम् उत्तमम् 1.004.011c वाचो विधेयं तत् सर्वं कृत्वा काव्यम् अनिन्दितौ 1.004.012a ऋषीणां च द्विजातीनां साधूनां च समागमे 1.004.012c यथोपदेशं तत्त्वज्ञौ जगतुस् तौ समाहितौ 1.004.012e महात्मानौ महाभागौ सर्वलक्षणलक्षितौ 1.004.013a तौ कदा चित् समेतानाम् ऋषीणां भावितात्मनाम् 1.004.013c आसीनानां समीपस्थाव् इदं काव्यम् अगायताम् 1.004.014a तच् छ्रुत्वा मुनयः सर्वे bëpaparyÃkulek«aïÃ÷ 1.004.014c साधु साध्व् इत्य् ताव् ऊचतुः परं विस्मयम् आगताः 1.004.015a ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः 1.004.015c प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ 1.004.016a अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः 1.004.016c चिरनिर्वृत्तम् अप्य् एतत् प्रत्यक्षम् इव दर्शितम् 1.004.017a प्रविश्य ताव् उभौ सुष्ठु तदा भावम् अगायताम् 1.004.017c सहितौ मधुरं रक्तं संपन्नं स्वरसंपदा 1.004.018a एवं प्रशस्यमानौ तौ तपःश्लाघ्यैर् महर्षिभिः 1.004.018c संरक्ततरम् अत्यर्थं मधुरं ताव् अगायताम् 1.004.019a प्रीतः कश् चिन् मुनिस् ताभ्यां संस्थितः कलशं ददौ 1.004.019c प्रसन्नो वल्कलं कश् चिद् ददौ ताभ्यां महायशाः 1.004.020a आश्चर्यम् इदम् आख्यानं मुनिना संप्रकीर्तितम् 1.004.020c परं कवीनाम् आधारं समाप्तं च यथाक्रमम् 1.004.021a प्रशस्यमानौ सर्वत्र कदा चित् तत्र गायकौ 1.004.021c रथ्यासु राजमार्गेषु ददर्श भरताग्रजः 1.004.022a स्ववेश्म चानीय ततो भ्रातरौ सकुशीलवौ 1.004.022c पूजयाम् आस पूजार्हौ रामः शत्रुनिबर्हणः 1.004.023a आसीनः käcane दिव्ये स च सिंहासने प्रभुः 1.004.023c उपोपविष्टैः सचिवैर् भ्रातृभिश् च परंतपः 1.004.024a दृष्ट्वा तु रूपसंपन्नौ ताव् उभौ वीणिनौ ततः 1.004.024c उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा 1.004.025a श्रूयताम् इदम् आख्यानम् अनयोर् देववर्चसोः 1.004.025c विचित्रार्थपदं सम्यग् गायतोर् मधुरस्वरम् 1.004.026a इमौ मुनी पार्थिवलक्ष्मणान्वितौ; कुशीलवौ चैव महातपस्विनौ 1.004.026c ममापि तद् भूतिकरं प्रचक्षते; महानुभावं चरितं निबोधत 1.004.027a ततस् तु तौ रामवचः प्रचोदिताव्; अगायतां मार्गविधानसंपदा 1.004.027c स चापि रामः परिषद्गतः शनैर्; बुभूषयासक्तमना बभूव 1.005.001a सर्वापूर्वम् इयं येषाम् आसीत् कृत्स्ना वसुंधरा 1.005.001c प्रजापतिम् उपादाय नृपाणां जयशालिनाम् 1.005.002a येषां स सगरो नाम सागरो येन खानितः 1.005.002c षष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन् 1.005.003a इक्ष्वाकूणाम् इदं तेषां राज्ञां वंशे महात्मनाम् 1.005.003c महद् उत्पन्नम् आख्यानं रामायणम् इति श्रुतम् 1.005.004a तद् इदं वर्तयिष्यामि सर्वं निखिलम् आदितः 1.005.004c धर्मकामार्थसहितं श्रोतव्यम् अनसूयया 1.005.005a कोसलो नाम मुदितः स्फीतो जनपदो महान् 1.005.005c निविष्टः सरयूतीरे प्रभूतधनधान्यवान् 1.005.006a अयोध्या नाम नगरी तत्रासील् लोकविश्रुता 1.005.006c मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् 1.005.007a आयता दश च द्वे च योजनानि महापुरी 1.005.007c श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा 1.005.008a राजमार्गेण महता सुविभक्तेन शोभिता 1.005.008c मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः 1.005.009a तां तु राजा दशरथो mahÃrëÂravivardhana÷ 1.005.009c पुरीम् आवासयाम् आस दिवि देवपतिर् यथा 1.005.010a कपाटतोरणवतीं सुविभक्तान्तरापणाम् 1.005.010c सर्वयन्त्रायुधवतीम् उपेतां सर्वशिल्पिभिः 1.005.011a सूतमागधसंबाधां श्रीमतीम् अतुलप्रभाम् 1.005.011c उच्चाट्टालध्वजवतीं शतघ्नीशतसंकुलाम् 1.005.012a वधूनाटकसङ्घैश् च संयुक्तां सर्वतः पुरीम् 1.005.012c उद्यानाम्रवणोपेतां महतीं सालमेखलाम् 1.005.013a दुर्गगम्भीरपरिघां दुर्गाम् अन्यैर् दुरासदाम् 1.005.013c वाजिवारणसंपूर्णां गोभिर् उष्ट्रैः खरैस् तथा 1.005.014a सामन्तराजसङ्घैश् च बलिकर्मभिर् आवृताम् 1.005.014c नानादेशनिवासैश् च वणिग्भिर् उपशोभिताम् 1.005.015a प्रसादै रत्नविकृतैः पर्वतैर् उपशोभिताम् 1.005.015c कूटागारैश् च संपूर्णाम् इन्द्रस्येवामरावतीम् 1.005.016a चित्राम् अष्टापदाकारां वरनारीगणैर् युताम् 1.005.016c सर्वरत्नसमाकीर्णां विमानगृहशोभिताम् 1.005.017a g­hagìhÃm अविच्छिद्रां समभूमौ निवेशिताम् 1.005.017c शालितण्डुलसंपूर्णाम् इक्षुकाण्डरसोदकाम् 1.005.018a दुन्दुभीभिर् मृदङ्गैश् च वीणाभिः पणवैस् तथा 1.005.018c नादितां भृशम् अत्यर्थं पृथिव्यां ताम् अनुत्तमाम् 1.005.019a विमानम् इव सिद्धानां तपसाधिगतं दिवि 1.005.019c सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् 1.005.020a ये च बाणैर् न विध्यन्ति विविक्तम् अपरापरम् 1.005.020c शब्दवेध्यं च विततं लघुहस्ता विशारदाः 1.005.021a सिंहव्याघ्रवराहाणां मत्तानां नदतां वने 1.005.021c हन्तारो निशितैः शस्त्रैर् बलाद् बाहुबलैर् अपि 1.005.022a तादृशानां सहस्रैस् ताम् अभिपूर्णां महारथैः 1.005.022c पुरीम् आवासयाम् आस राजा दशरथस् तदा 1.005.023a ताम् अग्निमद्भिर् गुणवद्भिर् आवृतां; द्विजोत्तमैर् वेदषडङ्गपारगैः 1.005.023c सहस्रदैः सत्यरतैर् महात्मभिर्; महर्षिकल्पैर् ऋषिभिश् च केवलैः 1.006.001a पुर्यां तस्याम् अयोध्यायां वेदवित् सर्वसंग्रहः 1.006.001c दीर्घदर्शी महातेजाः पौरजानपदप्रियः 1.006.002a इक्ष्वाकूणाम् अतिरथो यज्वा धर्मरतो वशी 1.006.002c महर्षिकल्पो राजर्षिस् त्रिषु लोकृषु विश्रुतः 1.006.003a बलवान् निहतामित्रो मित्रवान् विजितेन्द्रियः 1.006.003c धनैश् च संचयैश् चान्यैः शक्रवैश्रवणोपमः 1.006.004a यथा मनुर् महातेजा लोकस्य परिरक्षिता 1.006.004c तथा दशरथो राजा वसञ् जगद् अपालयत् 1.006.005a तेन सत्याभिसंधेन त्रिवर्गम् अनुतिष्ठता 1.006.005c पालिता सा पुरी श्रेष्ठेन्द्रेण इवामरावती 1.006.006a तस्मिन् पुरवरे हृष्टा धर्मात्मना बहु श्रुताः 1.006.006c नरास् तुष्टाधनैः स्वैः स्वैर् अलुब्धाः सत्यवादिनः 1.006.007a नाल्पसंनिचयः कश् चिद् आसीत् तस्मिन् पुरोत्तमे 1.006.007c कुटुम्बी यो ह्य् असिद्धार्थो ऽगवाश्वधनधान्यवान् 1.006.008a कामी वा न कदर्यो वा नृशंसः पुरुषः क्व चित् 1.006.008c द्रष्टुं शक्यम् अयोध्यायां नाविद्वान् न च नास्तिकः 1.006.009a सर्वे नराश् च नार्यश् च धर्मशीलाः सुसंयताः 1.006.009c मुदिताः शीलवृत्ताभ्यां महर्षय इवामलाः 1.006.010a नाकुण्डली नामुकुटी नास्रग्वी नाल्पभोगवान् 1.006.010c नामृष्टो नानुलिप्ताङ्गो नासुगन्धश् च विद्यते 1.006.011a नामृष्टभोजी नादाता नाप्य् अनङ्गदनिष्कधृक् 1.006.011c नाहस्ताभरणो वापि दृश्यते नाप्य् अनात्मवान् 1.006.012a नानाहिताग्निर् नायज्वा विप्रो नाप्य् असहस्रदः 1.006.012c कश् चिद् आसीद् अयोध्यायां न च निर्वृत्तसंकरः 1.006.013a स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः 1.006.013c दानाध्ययनशीलाश् च संयताश् च प्रतिग्रहे 1.006.014a न नास्तिको नानृतको न कश् चिद् अबहुश्रुतः 1.006.014c नासूयको न चाशक्तो नाविद्वान् विद्यते तदा 1.006.015a न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश् चन 1.006.015c कश् चिन् नरो वा नारी वा नाश्रीमान् नाप्य् अरूपवान् 1.006.015e द्रष्टुं शक्यम् अयोध्यायां नापि राजन्यभक्तिमान् 1.006.016a वर्णेष्व् अग्र्यचतुर्थेषु देवतातिथिपूजकाः 1.006.016c दीर्घायुषो नराः सर्वे धर्मं सत्यं च संश्रिताः 1.006.017a क्षत्रं ब्रह्ममुखं चासीद् वैश्याः क्षत्रम् अनुव्रताः 1.006.017c शूद्राः स्वधर्मनिरतास् त्रीन् वर्णान् उपचारिणः 1.006.018a सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता 1.006.018c यथा पुरस्तान् मनुना मानवेन्द्रेण धीमता 1.006.019a योधानाम् अग्निकल्पानां पेशलानाम् अमर्षिणाम् 1.006.019c संपूर्णाकृतविद्यानां गुहाकेसरिणाम् इव 1.006.020a काम्बोजविषये जातैर् बाह्लीकैश् च हयोत्तमैः 1.006.020c वनायुजैर् नदीजैश् च पूर्णाहरिहयोपमैः 1.006.021a विन्ध्यपर्वपजैर् मत्तैः पूर्णा हैमवतैर् अपि 1.006.021c मदान्वितैर् अतिबलैर् मातङ्गैः पर्वतोपमैः 1.006.022a अञ्जनाद् अपि निष्क्रान्तैर् वामनाद् अपि च द्विपैः 1.006.022c भद्रमन्द्रैर् भद्रमृगैर् मृगमन्द्रैश् च सा पुरी 1.006.023a नित्यमत्तैः सदा पूर्णा नागैर् अचलसंनिभैः 1.006.023c सा योजने च द्वे भूयः सत्यनामा प्रकाशते 1.006.024a तां सत्यनामां दृढतोरणार्गलाम्; गृहैर् विचित्रैर् उपशोभितां ÓivÃm 1.006.024c पुरीम् अयोध्यां नृसहस्रसंकुलां; शशास वै शक्रसमो महीपतिः 1.007.001a अष्टौ बभूवुर् वीरस्य तस्यामात्या यशस्विनः 1.007.001c शुचयश् चानुरक्ताश् च राजकृत्येषु नित्यशः 1.007.002a धृष्टिर् जयन्तो विजयः सिद्धार्थो अर्थसाधकः 1.007.002c अशोको मन्त्रपालश् च सुमन्त्रश् cëÂamo ऽभवत् 1.007.003a ऋत्विजौ द्वाव् अभिमतौ तस्यास्ताम् ऋषिसत्तमौ 1.007.003c वसिष्ठो वामदेवश् च मन्त्रिणश् च तथापरे 1.007.004a श्रीमन्तश् च महात्मानः शास्त्रज्ञा दृढविक्रमाः 1.007.004c कीर्तिमन्तः प्रणिहिता यथा वचनकारिणः 1.007.005a तेजःक्षमायशःप्राप्ताः smitapÆrvÃbhibhëiïa÷ 1.007.005c क्रोधात् कामार्थहेतोर् वा न ब्रूयुर् अनृतं वचः 1.007.006a तेषाम् अविदितं किं चित् स्वेषु नास्ति परेषु वा 1.007.006c क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् 1.007.007a कुशला व्यवहारेषु सौहृदेषु परीक्षिताः 1.007.007c प्राप्तकालं यथा दण्डं धारयेयुः सुतेष्व् अपि 1.007.008a कोशसंग्रहणे युक्ता बलस्य च परिग्रहे 1.007.008c अहितं चापि पुरुषं न विहिंस्युर् अदूषकम् 1.007.009a वीरांश् च नियतोत्साहा राज शास्त्रम् अनुष्ठिताः 1.007.009c शुचीनां रक्षितारश् च नित्यं विषयवासिनाम् 1.007.010a ब्रह्मक्षत्रम् अहिंसन्तस् ते कोशं समपूरयन् 1.007.010c सुतीक्ष्णदण्डाः संप्रेक्ष्य पुरुषस्य बलाबलम् 1.007.011a शुचीनाम् एकबुद्धीनां सर्वेषां संप्रजानताम् 1.007.011c नासीत् पुरे वा rëÂre वा मृषावादी नरः क्व चित् 1.007.012a कश् चिन् न दुष्टस् तत्रासीत् परदाररतिर् नरः 1.007.012c प्रशान्तं सर्वम् एवासीद् rëÂraæ पुरवरं च तत् 1.007.013a सुवाससः सुवेशाश् च ते च सर्वे सुशीलिनः 1.007.013c हितार्थं च नरेन्द्रस्य जाग्रतो नयचक्षुषा 1.007.014a गुरौ गुणगृहीताश् च प्रख्याताश् च पराक्रमैः 1.007.014c विदेशेष्व् अपि विज्ञाताः सर्वतो बुद्धिनिश्चयात् 1.007.015a ईदृशैस् तैर् अमात्यैस् तु राजा दशरथो ऽनघः 1.007.015c उपपन्नो गुणोपेतैर् अन्वशासद् वसुंधराम् 1.007.016a अवेक्षमाणश् चारेण प्रजा धर्मेण रञ्जयन् 1.007.016c नाध्यगच्छद् विशिष्टं वा तुल्यं वा शत्रुम् आत्मनः 1.007.017a तैर् मन्त्रिभिर् मन्त्रहितैर् निविष्टैर्; वृतो ऽनुरक्तैः कुशलैः समर्थैः 1.007.017c स पार्थिवो दीप्तिम् अवाप युक्तस्; तेजोमयैर् गोभिर् इवोदितो ऽर्कः 1.008.001a तस्य त्व् एवं प्रभावस्य धर्मज्ञस्य महात्मनः 1.008.001c सुतार्थं तप्यमानस्य नासीद् वंशकरः सुतः 1.008.002a चिन्तयानस्य तस्यैवं बुद्धिर् आसीन् महात्मनः 1.008.002c सुतार्थं वाजिमेधेन किमर्थं न यजाम्य् अहम् 1.008.003a स निश्चितां मतिं कृत्वा यष्टव्यम् इति बुद्धिमान् 1.008.003c मन्त्रिभिः सह धर्मात्मा सर्वैर् एव कृतात्मभिः 1.008.004a ततो ऽब्रवीद् इदं राजा सुमन्त्रं मन्त्रिसत्तमम् 1.008.004c शीघ्रम् आनय मे सर्वान् गुरूंस् तान् सपुरोहितान् 1.008.005a एतच् छ्रुत्वा रहः सूतो राजानम् इदम् अब्रवीत् 1.008.005c ऋत्विग्भिर् उपदिष्टो ऽयं पुरावृत्तो मया श्रुतः 1.008.006a सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम् 1.008.006c ऋषीणां संनिधौ राजंस् तव पुत्रागमं प्रति 1.008.007a काश्यपस्य तु पुत्रो ऽस्ति विभाण्डक इति श्रुतः 1.008.007c ऋष्यशृङ्ग इति ख्यातस् तस्य पुत्रो भविष्यति 1.008.008a स वने नित्यसंवृद्धो मुनिर् वनचरः सदा 1.008.008c नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् 1.008.009a द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः 1.008.009c लोकेषु प्रथितं राजन् विप्रैश् च कथितं सदा 1.008.010a तस्यैवं वर्तमानस्य कालः समभिवर्तत 1.008.010c अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम् 1.008.011a एतस्मिन्न् एव काले तु रोमपादः प्रतापवान् 1.008.011c अङ्गेषु प्रथिता राजा भविष्यति महाबलः 1.008.012a तस्य व्यतिक्रमाद् राज्ञो भविष्यति सुदारुणा 1.008.012c अनावृष्टिः सुघोरा वै सर्वभूतभयावहा 1.008.013a अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः 1.008.013c brÃhmaïä श्रुतवृद्धांश् च समानीय प्रवक्ष्यति 1.008.014a भवन्तः श्रुतधर्माणो लोके चारित्रवेदिनः 1.008.014c समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत् 1.008.015a वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः 1.008.015c विभाण्डकसुतं राजन् सर्वोपायैर् इहानय 1.008.016a आनाय्य च महीपाल ऋष्यशृङ्गं सुसत्कृतम् 1.008.016c प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः 1.008.017a तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते 1.008.017c केनोपायेन वै शक्यम् इहानेतुं स वीर्यवान् 1.008.018a ततो राजा विनिश्चित्य सह मन्त्रिभिर् आत्मवान् 1.008.018c पुरोहितम् अमात्यांश् च प्रेषयिष्यति सत्कृतान् 1.008.019a ते तु राज्ञो वचः श्रुत्वा व्यथिता वनताननाः 1.008.019c न गच्छेम ऋषेर् भीता अनुनेष्यन्ति तं नृपम् 1.008.020a वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश् च तान् क्षमान् 1.008.020c आनेष्यामो वयं विप्रं न च दोषो भविष्यति 1.008.021a एवम् अङ्गाधिपेनैव गणिकाभिर् ऋषेः सुतः 1.008.021c आनीतो ऽवर्षयद् देवः शान्ता चास्मै प्रदीयते 1.008.022a ऋष्यशृङ्गस् तु जामाता पुत्रांस् तव विधास्यति 1.008.022c सनत्कुमारकथितम् एतावद् व्याहृतं मया 1.008.023a अथ हृष्टो दशरथः सुमन्त्रं pratyabhëata 1.008.023c यथर्ष्यशृङ्गस् त्व् आनीतो विस्तरेण त्वयोच्यताम् 1.009.001a सुमन्त्रश् चोदितो राज्ञा प्रोवाचेदं वचस् तदा 1.009.001c यथर्ष्यशृङ्गस् त्व् आनीतः शृणु मे मन्त्रिभिः सह 1.009.002a रोमपादम् उवाचेदं सहामात्यः पुरोहितः 1.009.002c उपायो निरपायो ऽयम् अस्माभिर् अभिचिन्तितः 1.009.003a ऋष्यशृङ्गो वनचरस् तपःस्वाध्यायने रतः 1.009.003c अनभिज्ञः स नारीणां विषयाणां सुखस्य च 1.009.004a इन्द्रियार्थैर् अभिमतैर् नरचित्त प्रमाथिभिः 1.009.004c पुरम् आनाययिष्यामः क्षिप्रं चाध्यवसीयताम् 1.009.005a गणिकास् तत्र गच्छन्तु रूपवत्यः स्वलंकृताः 1.009.005c प्रलोभ्य विविधोपायैर् आनेष्यन्तीह सत्कृताः 1.009.006a श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम् 1.009.006c पुरोहितो मन्त्रिणश् च तथा चक्रुश् च ते तदा 1.009.007a वारमुख्यास् तु तच् छ्रुत्वा वनं प्रविविशुर् महत् 1.009.007c आश्रमस्याविदूरे ऽस्मिन् यत्नं कुर्वन्ति दर्शने 1.009.008a ऋषिपुत्रस्य घोरस्य नित्यम् आश्रमवासिनः 1.009.008c पितुः स नित्यसंतुष्टो नातिचक्राम चाश्रमात् 1.009.009a न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना 1.009.009c स्त्री वा पुमान् वा यच् चान्यत् सत्त्वं नगर rëÂrajam 1.009.010a ततः कदा चित् तं देशम् आजगाम यदृच्छया 1.009.010c विभाण्डकसुतस् तत्र ताश् चापश्यद् वराङ्गनाः 1.009.011a ताश् चित्रवेषाः प्रमदा गायन्त्यो मधुरस्वरैः 1.009.011c ऋषिपुत्रम् उपागम्य सर्वा वचनम् अब्रुवन् 1.009.012a कस् त्वं किं वर्तसे ब्रह्मञ् ज्ञातुम् इच्छामहे वयम् 1.009.012c एकस् त्वं विजने घोरे वने चरसि शंस नः 1.009.013a अदृष्टरूपास् तास् तेन काम्यरूपा वने स्त्रियः 1.009.013c हार्दात् तस्य मतिर् जाता आख्यातुं पितरं स्वकम् 1.009.014a पिता विभाण्डको ऽस्माकं तस्याहं सुत औरसः 1.009.014c ऋष्यशृङ्ग इति ख्यातं नाम कर्म च मे भुवि 1.009.015a इहाश्रमपदो ऽस्माकं समीपे शुभदर्शनाः 1.009.015c करिष्ये वो ऽत्र पूजां वै सर्वेषां विधिपूर्वकम् 1.009.016a ऋषिपुत्रवचः श्रुत्वा सर्वासां मतिर् आस वै 1.009.016c तद् आश्रमपदं द्रष्टुं जग्मुः सर्वाश् च तेन ह 1.009.017a गतानां तु ततः पूजाम् ऋषिपुत्रश् चकार ह 1.009.017c इदम् अर्घ्यम् इदं पाद्यम् इदं मूलं फलं च नः 1.009.018a प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः 1.009.018c ऋषेर् भीताश् च शीघ्रं तु गमनाय मतिं दधुः 1.009.019a अस्माकम् अपि मुख्यानि फलानीमानि वै द्विज 1.009.019c गृहाण प्रति भद्रं ते भक्षयस्व च मा चिरम् 1.009.020a ततस् तास् तं समालिङ्ग्य सर्वा हर्षसमन्विताः 1.009.020c मोदकान् प्रददुस् तस्मै भक्ष्यांश् च vividhä शुभान् 1.009.021a तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते 1.009.021c अनास्वादितपूर्वाणि वने नित्यनिवासिनाम् 1.009.022a आपृच्छ्य च तदा विप्रं व्रतचर्यां निवेद्य च 1.009.022c गच्छन्ति स्मापदेशात् ता भीतास् तस्य पितुः स्त्रियः 1.009.023a गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः 1.009.023c अस्वस्थहृदयश् चासीद् दुःखं स्म परिवर्तते 1.009.024a ततो ऽपरेद्युस् तं देशम् आजगाम स वीर्यवान् 1.009.024c मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलंकृताः 1.009.025a दृष्ट्वैव च तदा विप्रम् आयान्तं हृष्ट मानसाः 1.009.025c उपसृत्य ततः सर्वास् तास् तम् ऊचुर् इदं वचः 1.009.026a एह्य् आश्रमपदं सौम्य अस्माकम् इति चाब्रुवन् 1.009.026c तत्राप्य् एष विधिः श्रीमान् विशेषेण भविष्यति 1.009.027a श्रुत्वा तु वचनं तासां सर्वासां हृदयंगमम् 1.009.027c गमनाय मतिं चक्रे तं च निन्युस् तदा स्त्रियः 1.009.028a तत्र चानीयमाने तु विप्रे तस्मिन् महात्मनि 1.009.028c ववर्ष सहसा देवो जगत् प्रह्लादयंस् तदा 1.009.029a वर्षेणैवागतं विप्रं विषयं स्वं नराधिपः 1.009.029c प्रत्युद्गम्य मुनिं प्रह्वः शिरसा च महीं गतः 1.009.030a अर्घ्यं च प्रददौ तस्मै न्यायतः सुसमाहितः 1.009.030c वव्रे प्रसादं विप्रेन्द्रान् मा विप्रं मन्युर् आविशेत् 1.009.031a अन्तःपुरं प्रविश्यास्मै कन्यां दत्त्वा यथाविधि 1.009.031c शान्तां शान्तेन मनसा राजा हर्षम् अवाप सः 1.009.032a एवं स न्यवसत् तत्र सर्वकामैः सुपूजितः 1.009.032c ऋष्यशृङ्गो महातेजाः शान्तया सह भार्यया 1.010.001a भूय एव च राजेन्द्र शृणु मे वचनं हितम् 1.010.001c यथा स देवप्रवरः कथयाम् आस बुद्धिमान् 1.010.002a इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः 1.010.002c राजा दशरथो नाम्ना श्रीमान् सत्यप्रतिश्रवः 1.010.003a अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति 1.010.003c कन्या चास्य महाभागा शान्ता नाम भविष्यति 1.010.004a पुत्रस् त्व् अङ्गस्य राज्ञस् तु रोमपाद इति श्रुतः 1.010.004c तं स राजा दशरथो गमिष्यति महायशाः 1.010.005a अनपत्यो ऽस्मि धर्मात्मञ् शान्ता भार्या मम क्रतुम् 1.010.005c आहरेत त्वयाज्ञप्तः संतानार्थं कुलस्य च 1.010.006a श्रुत्वा राज्ञो ऽथ तद् वाक्यं मनसा स विचिन्त्य च 1.010.006c प्रदास्यते पुत्रवन्तं शान्ता भर्तारम् आत्मवान् 1.010.007a प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः 1.010.007c आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना 1.010.008a तं च राजा दशरथो यष्टुकामः k­täjali÷ 1.010.008c ऋष्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् 1.010.009a यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः 1.010.009c लभते च स तं कामं द्विज मुख्याद् विशां पतिः 1.010.010a पुत्राश् चास्य भविष्यन्ति चत्वारो ऽमितविक्रमाः 1.010.010c वंशप्रतिष्ठानकराः सर्वलोकेषु विश्रुताः 1.010.011a एवं स देवप्रवरः पूर्वं कथितवान् कथाम् 1.010.011c सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः 1.010.012a स त्वं पुरुषशार्दूल तम् आनय सुसत्कृतम् 1.010.012c स्वयम् एव महाराज गत्वा सबलवाहनः 1.010.013a अनुमान्य वसिष्ठं च सूतवाक्यं निशम्य च 1.010.013c सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः 1.010.014a वनानि सरितश् चैव व्यतिक्रम्य शनैः शनैः 1.010.014c अभिचक्राम तं देशं यत्र वै मुनिपुंगवः 1.010.015a आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम् 1.010.015c ऋषिपुत्रं ददर्शादौ दीप्यमानम् इवानलम् 1.010.016a ततो राजा यथान्यायं पूजां चक्रे विशेषतः 1.010.016c सखित्वात् तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना 1.010.017a रोमपादेन चाख्यातम् ऋषिपुत्राय धीमते 1.010.017c सख्यं संबन्धकं चैव तदा तं प्रत्यपूजयत् 1.010.018a एवं सुसत्कृतस् तेन सहोषित्वा नरर्षभः 1.010.018c saptëÂadivasÃn राजा राजानम् इदम् अब्रवीत् 1.010.019a शान्ता तव सुता राजन् सह भर्त्रा विशाम्पते 1.010.019c मदीयं नगरं यातु कार्यं हि महद् उद्यतम् 1.010.020a तथेति राजा संश्रुत्य गमनं तस्य धीमतः 1.010.020c उवाच वचनं विप्रं गच्छ त्वं सह भार्यया 1.010.021a ऋषिपुत्रः प्रतिश्रुत्य तथेत्य् आह नृपं तदा 1.010.021c स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया 1.010.022a ताव् anyonyäjaliæ कृत्वा स्नेहात् संश्लिष्य चोरसा 1.010.022c ननन्दतुर् दशरथो रोमपादश् च वीर्यवान् 1.010.023a ततः सुहृदम् आपृच्छ्य प्रस्थितो रघुनन्दनः 1.010.023c पौरेभ्यः प्रेषयाम् आस दूतान् वै शीघ्रगामिनः 1.010.023e क्रियतां नगरं सर्वं क्षिप्रम् एव स्वलंकृतम् 1.010.024a ततः प्रहृष्टाः पौरास् ते श्रुत्वा राजानम् आगतम् 1.010.024c तथा प्रचक्रुस् तत् सर्वं राज्ञा यत् प्रेषितं तदा 1.010.025a ततः स्वलंकृतं राजा नगरं प्रविवेश ह 1.010.025c शङ्खदुन्दुभिनिर्घोषैः पुरस्कृत्य द्विजर्षभम् 1.010.026a ततः प्रमुदिताः सर्वे दृष्ट्वा वै नागरा द्विजम् 1.010.026c प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा 1.010.027a अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा तु शास्त्रतः 1.010.027c कृतकृत्यं तदात्मानं मेने तस्योपवाहनात् 1.010.028a अन्तःपुराणि सर्वाणि शान्तां दृष्ट्वा तथागताम् 1.010.028c सह भर्त्रा विशालाक्षीं प्रीत्यानन्दम् उपागमन् 1.010.029a पूज्यमाना च ताभिः सा राज्ञा चैव विशेषतः 1.010.029c उवास तत्र सुखिता कं चित् कालं सह द्विजा 1.011.001a ततः काले बहुतिथे कस्मिंश् चित् सुमनोहरे 1.011.001c वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनो ऽभवत् 1.011.002a ततः प्रसाद्य शिरसा तं विप्रं देववर्णिनम् 1.011.002c यज्ञाय वरयाम् आस संतानार्थं कुलस्य च 1.011.003a तथेति च स राजानम् उवाच च सुसत्कृतः 1.011.003c संभाराः संभ्रियन्तां ते तुरगश् च विमुच्यताम् 1.011.004a ततो राजाब्रवीद् वाक्यं सुमन्त्रं मन्त्रिसत्तमम् 1.011.004c सुमन्त्रावाहय क्षिप्रम् ऋत्विजो ब्रह्मवादिनः 1.011.005a ततः सुमन्त्रस् त्वरितं गत्वा त्वरितविक्रमः 1.011.005c समानयत् स तान् विप्रान् समस्तान् वेदपारगान् 1.011.006a सुयज्ञं वामदेवं च जाबालिम् अथ काश्यपम् 1.011.006c पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः 1.011.007a तान् पूजयित्वा धर्मात्मा राजा दशरथस् तदा 1.011.007c इदं धर्मार्थसहितं श्लक्ष्णं वचनम् अब्रवीत् 1.011.008a मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम् 1.011.008c तदर्थं हयमेधेन यक्ष्यामीति मतिर् मम 1.011.009a तद् अहं यष्टुम् इच्छामि शास्त्रदृष्टेन कर्मणा 1.011.009c ऋषिपुत्रप्रभावेन कामान् प्राप्स्यामि चाप्य् अहम् 1.011.010a ततः साध्व् इति तद् वाक्यं ब्राह्मणाः प्रत्यपूजयन् 1.011.010c वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच् च्युतम् 1.011.011a ऋष्यशृङ्गपुरोगाश् च प्रत्यूचुर् नृपतिं तदा 1.011.011c संभाराः संभ्रियन्तां ते तुरगश् च विमुच्यताम् 1.011.012a सर्वथा प्राप्यसे पुत्रांश् चतुरो ऽमितविक्रमान् 1.011.012c यस्य ते धार्मिकी बुद्धिर् इयं पुत्रार्थम् आगताः 1.011.013a ततः प्रीतो ऽभवद् राजा श्रुत्वा तद् dvijabhëitam 1.011.013c अमात्यांश् चाब्रवीद् राजा हर्षेणेदं शुभाक्षरम् 1.011.014a गुरूणां वचनाच् छीघ्रं संभाराः संभ्रियन्तु मे 1.011.014c समर्थाधिष्ठितश् चाश्वः सोपाध्यायो विमुच्यताम् 1.011.015a सरय्वाश् चोत्तरे तीरे यज्ञभूमिर् विधीयताम् 1.011.015c शान्तयश् चाभिवर्धन्तां यथाकल्पं यथाविधि 1.011.016a शक्यः कर्तुम् अयं यज्ञः सर्वेणापि महीक्षिता 1.011.016c नापराधो भवेत् कष्टो यद्य् अस्मिन् क्रतुसत्तमे 1.011.017a छिद्रं हि मृगयन्ते ऽत्र विद्वांसो ब्रह्मराक्षसाः 1.011.017c विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति 1.011.018a तद् यथाविधि पूर्वं मे क्रतुर् एष समाप्यते 1.011.018c तथाविधानं क्रियतां समर्थाः करणेष्व् इह 1.011.019a तथेति च ततः सर्वे मन्त्रिणः प्रत्यपूजयन् 1.011.019c पार्थिवेन्द्रस्य तद् वाक्यं यथाज्ञप्तम् अकुर्वत 1.011.020a ततो द्विजास् ते धर्मज्ञम् अस्तुवन् पार्थिवर्षभम् 1.011.020c अनुज्ञातास् ततः सर्वे पुनर् जग्मुर् यथागतम् 1.011.021a गतानां तु द्विजातीनां मन्त्रिणस् तान् नराधिपः 1.011.021c विसर्जयित्वा स्वं वेश्म प्रविवेश महा द्युतिः 1.012.001a पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरो ऽभवत् 1.012.001c अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च 1.012.002a अब्रवीत् प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् 1.012.002c यज्ञो मे क्रियतां विप्र यथोक्तं मुनिपुंगव 1.012.003a यथा न विघ्नः क्रियते यज्ञाङ्गेषु विधीयताम् 1.012.003c भवान् स्निग्धः सुहृन् मह्यं गुरुश् च परमो भवान् 1.012.004a वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः 1.012.004c तथेति च स राजानम् अब्रवीद् द्विजसत्तमः 1.012.005a करिष्ये सर्वम् एवैतद् भवता यत् समर्थितम् 1.012.005c ततो ऽब्रवीद् द्विजान् वृद्धान् यज्ञकर्मसु निष्ठितान् 1.012.006a स्थापत्ये निष्ठितांश् चैव वृद्धान् परमधार्मिकान् 1.012.006c karmÃntikä शिल्पकारान् वर्धकीन् खनकान् अपि 1.012.007a gaïakä शिल्पिनश् चैव तथैव नटनर्तकान् 1.012.007c तथा ÓucŤ शास्त्रविदः पुरुषान् सुबहुश्रुतान् 1.012.008a यज्ञकर्म समीहन्तां भवन्तो राजशासनात् 1.012.008c इष्टका बहुसाहस्री शीघ्रम् आनीयताम् इति 1.012.009a औपकार्याः क्रियन्तां च राज्ञां बहुगुणान्विताः 1.012.009c ब्राह्मणावसथाश् चैव कर्तव्याः शतशः शुभाः 1.012.010a भक्ष्यान्नपानैर् बहुभिः समुपेताः सुनिष्ठिताः 1.012.010c तथा पौरजनस्यापि कर्तव्या बहुविस्तराः 1.012.011a आवासा बहुभक्ष्या वै सर्वकामैर् उपस्थिताः 1.012.011c तथा जानपदस्यापि जनस्य बहुशोभनम् 1.012.012a दातव्यम् अन्नं विधिवत् सत्कृत्य न तु लीलया 1.012.012c सर्ववर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः 1.012.013a न चावज्ञा प्रयोक्तव्या कामक्रोधवशाद् अपि 1.012.013c यज्ञकर्मसु ये ऽव्यग्राः पुरुषाः शिल्पिनस् तथा 1.012.014a तेषाम् अपि विशेषेण पूजा कार्या यथाक्रमम् 1.012.014c यथा सर्वं सुविहितं न किं चित् परिहीयते 1.012.015a तथा भवन्तः कुर्वन्तु प्रीतिस्निग्धेन चेतसा 1.012.015c ततः सर्वे समागम्य वसिष्ठम् इदम् अब्रुवन् 1.012.016a यथोक्तं तत् करिष्यामो न किं चित् परिहास्यते 1.012.016c ततः सुमन्त्रम् आहूय वसिष्ठो वाक्यम् अब्रवीत् 1.012.017a निमन्त्रयस्य नृपतीन् पृथिव्यां ये च धार्मिकाः 1.012.017c ब्राह्मणान् क्षत्रियान् vaiÓyä शूद्रांश् चैव सहस्रशः 1.012.018a समानयस्व सत्कृत्य सर्वदेशेषु मानवान् 1.012.018c मिथिलाधिपतिं शूरं जनकं सत्यविक्रमम् 1.012.019a निष्ठितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम् 1.012.019c तम् आनय महाभागं स्वयम् एव सुसत्कृतम् 1.012.019e पूर्वसंबन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते 1.012.020a तथा काशिपतिं स्निग्धं सततं प्रियवादिनम् 1.012.020c सद्वृत्तं देवसंकाशं स्वयम् एवानयस्व ह 1.012.021a तथा केकयराजानं वृद्धं परमधार्मिकम् 1.012.021c श्वशुरं राजसिंहस्य सपुत्रं तम् इहानय 1.012.022a अङ्गेश्वरं महाभागं रोमपादं सुसत्कृतम् 1.012.022c वयस्यं राजसिंहस्य तम् आनय यशस्विनम् 1.012.023a प्राचीनान् सिन्धुसौवीरान् saurëÂhreyÃæÓ च पार्थिवान् 1.012.023c दाक्षिणात्यान् नरेन्द्रांश् च समस्तान् आनयस्व ह 1.012.024a सन्ति स्निग्धाश् च ये चान्ये राजानः पृथिवीतले 1.012.024c तान् आनय यथाक्षिप्रं सानुगान् सहबान्धवान् 1.012.025a वसिष्ठवाक्यं तच् छ्रुत्वा सुमन्त्रस् त्वरितस् तदा 1.012.025c व्यादिशत् पुरुषांस् तत्र राज्ञाम् आनयने शुभान् 1.012.026a स्वयम् एव हि धर्मात्मा प्रययौ मुनिशासनात् 1.012.026c सुमन्त्रस् त्वरितो भूत्वा समानेतुं महीक्षितः 1.012.027a ते च कर्मान्तिकाः सर्वे वसिष्ठाय च धीमते 1.012.027c सर्वं निवेदयन्ति स्म यज्ञे यद् उपकल्पितम् 1.012.028a ततः प्रीतो द्विजश्रेष्ठस् तान् सर्वान् पुनर् अब्रवीत् 1.012.028c अवज्ञया न दातव्यं कस्य चिल् लीलयापि वा 1.012.028e अवज्ञया कृतं हन्याद् दातारं नात्र संशयः 1.012.029a ततः कैश् चिद् अहोरात्रैर् उपयाता महीक्षितः 1.012.029c बहूनि रत्नान्य् आदाय राज्ञो दशरथस्य ह 1.012.030a ततो वसिष्ठः सुप्रीतो राजानम् इदम् अब्रवीत् 1.012.030c उपयाता नरव्याघ्र राजानस् तव शासनात् 1.012.031a मयापि सत्कृताः सर्वे यथार्हं राजसत्तमाः 1.012.031c यज्ञियं च कृतं राजन् पुरुषैः सुसमाहितैः 1.012.032a निर्यातु च भवान् यष्टुं यज्ञायतनम् अन्तिकात् 1.012.032c सर्वकामैर् उपहृतैर् उपेतं वै समन्ततः 1.012.033a तथा वसिष्ठवचनाद् ऋष्यशृङ्गस्य चोभयोः 1.012.033c शुभे दिवस नक्षत्रे निर्यातो जगतीपतिः 1.012.034a ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः 1.012.034c ऋष्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस् तदा 1.013.001a अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे 1.013.001c सरय्वाश् चोत्तरे तीरे राज्ञो यज्ञो ऽभ्यवर्तत 1.013.002a ऋष्यशृङ्गं पुरस्कृत्य कर्म चक्रुर् द्विजर्षभाः 1.013.002c अश्वमेधे महायज्ञे राज्ञो ऽस्य सुमहात्मनः 1.013.003a कर्म कुर्वन्ति विधिवद् याजका वेदपारगाः 1.013.003c यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः 1.013.004a प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः 1.013.004c चक्रुश् च विधिवत् सर्वम् अधिकं कर्म शास्त्रतः 1.013.005a अभिपूज्य ततो हृष्टाः सर्वे चक्रुर् यथाविधि 1.013.005c प्रातःसवनपूर्वाणि कर्माणि मुनिपुंगवाः 1.013.006a न चाहुतम् अभूत् तत्र स्खलितं वापि किं चन 1.013.006c दृश्यते ब्रह्मवत् सर्वं क्षेमयुक्तं हि चक्रिरे 1.013.007a न तेष्व् अहःसु श्रान्तो वा क्षुधितो वापि दृश्यते 1.013.007c नाविद्वान् ब्राह्मणस् तत्र नाशतानुचरस् तथा 1.013.008a ब्राह्मणा भुञ्जते नित्यं नाथवन्तश् च भुञ्जते 1.013.008c तापसा भुजते चापि श्रमणा भुञ्जते तथा 1.013.009a वृद्धाश् च व्याधिताश् चैव स्त्रियो बालास् तथैव च 1.013.009c अनिशं भुञ्जमानानां न तृप्तिर् उपलभ्यते 1.013.010a दीयतां दीयताम् अन्नं वासांसि विविधानि च 1.013.010c इति संचोदितास् तत्र तथा चक्रुर् अनेकशः 1.013.011a अन्नकूटाश् च बहवो दृश्यन्ते पर्वतोपमाः 1.013.011c दिवसे दिवसे तत्र सिद्धस्य विधिवत् तदा 1.013.012a अन्नं हि विधिवत् स्वादु प्रशंसन्ति द्विजर्षभाः 1.013.012c अहो तृप्ताः स्म भद्रं ते इति शुश्राव राघवः 1.013.013a स्वलंकृताश् च पुरुषा ब्राह्मणान् पर्यवेषयन् 1.013.013c उपासते च तान् अन्ये सुमृष्टमणिकुण्डलाः 1.013.014a कर्मान्तरे तदा विप्रा हेतुवादान् बहून् अपि 1.013.014c प्राहुः सुवाग्मिनो धीराः परस्परजिगीषया 1.013.015a दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः 1.013.015c सर्वकर्माणि चक्रुस् ते यथाशास्त्रं प्रचोदिताः 1.013.016a nëa¬aÇgavid अत्रासीन् नाव्रतो नाबहुश्रुतः 1.013.016c सदस्यस् तस्य वै राज्ञो नावादकुशलो द्विजः 1.013.017a प्राप्ते यूपोच्छ्रये तस्मिन् षड् बैल्वाः खादिरास् तथा 1.013.017c तावन्तो बिल्वसहिताः पर्णिनश् च तथापरे 1.013.018a श्लेष्मातकमयो दिष्टो देवदारुमयस् तथा 1.013.018c द्वाव् एव तत्र विहितौ बाहुव्यस्तपरिग्रहौ 1.013.019a कारिताः सर्व एवैते शास्त्रज्ञैर् यज्ञकोविदैः 1.013.019c शोभार्थं तस्य यज्ञस्य käcanÃlaæk­tà भवन् 1.013.020a विन्यस्ता विधिवत् सर्वे शिल्पिभिः सुकृता दृढाः 1.013.020c अष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः 1.013.021a आच्छादितास् ते वासोभिः पुष्पैर् गन्धैश् च भूषिताः 1.013.021c सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि 1.013.022a इष्टकाश् च यथान्यायं कारिताश् च प्रमाणतः 1.013.022c चितो ऽग्निर् ब्राह्मणैस् तत्र कुशलैः शुल्बकर्मणि 1.013.022e स चित्यो राजसिंहस्य संचितः कुशलैर् द्विजैः 1.013.023a गरुडो रुक्मपक्षो वै त्रिगुणो ऽष्टादशात्मकः 1.013.023c नियुक्तास् तत्र पशवस् तत् तद् उद्दिश्य दैवतम् 1.013.024a उरगाः पक्षिणश् चैव यथाशास्त्रं प्रचोदिताः 1.013.024c शामित्रे तु हयस् तत्र तथा जल चराश् च ये 1.013.025a ऋत्विग्भिः सर्वम् एवैतन् नियुक्तं शास्त्रतस् तदा 1.013.025c पशूनां त्रिशतं तत्र यूपेषु नियतं तदा 1.013.025e अश्वरत्नोत्तमं तस्य राज्ञो दशरथस्य ह 1.013.026a कौसल्या तं हयं तत्र परिचर्य समन्ततः 1.013.026c कृपाणैर् विशशासैनं त्रिभिः परमया मुदा 1.013.027a पतत्रिणा तदा सार्धं सुस्थितेन च चेतसा 1.013.027c अवसद् रजनीम् एकां कौसल्या धर्मकाम्यया 1.013.028a होताध्वर्युस् तथोद्गाता हयेन समयोजयन् 1.013.028c महिष्या परिवृत्थ्याथ वावाताम् अपरां तथा 1.013.029a पतत्रिणस् तस्य वपाम् उद्धृत्य नियतेन्द्रियः 1.013.029c ऋत्विक् परम संपन्नः श्रपयाम् आस शास्त्रतः 1.013.030a धूमगन्धं वपायास् तु जिघ्रति स्म नराधिपः 1.013.030c यथाकालं यथान्यायं निर्णुदन् पापम् आत्मनः 1.013.031a हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः 1.013.031c अग्नौ प्रास्यन्ति विधिवत् समस्ताः षोडशर्त्विजः 1.013.032a प्लक्षशाखासु यज्ञानाम् अन्येषां क्रियते हविः 1.013.032c अश्वमेधस्य चैकस्य वैतसो भाग इष्यते 1.013.033a त्र्यहो ऽश्वमेधः संख्यातः कल्पसूत्रेण ब्राह्मणैः 1.013.033c चतुष्टोमम् अहस् तस्य प्रथमं परिकल्पितम् 1.013.034a उक्थ्यं द्वितीयं संख्यातम् अतिरात्रं तथोत्तरम् 1.013.034c कारितास् तत्र बहवो विहिताः शास्त्रदर्शनात् 1.013.035a ज्योतिष्टोमायुषी चैव अतिरात्रौ च निर्मितौ 1.013.035c अभिजिद् विश्वजिच् चैव अप्तोर्यामो महाक्रतुः 1.013.036a प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः 1.013.036c अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् 1.013.037a उद्गात्रे तु तथोदीचीं दक्षिणैषा विनिर्मिता 1.013.037c अश्वमेधे महायज्ञे स्वयम्भुविहिते पुरा 1.013.038a क्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः 1.013.038c ऋत्विग्भ्यो हि ददौ राजा धरां तां क्रतुवर्धनः 1.013.039a ऋत्विजस् त्व् अब्रुवन् सर्वे राजानं गतकल्मषम् 1.013.039c भवान् एव महीं कृत्स्नाम् एको रक्षितुम् अर्हति 1.013.040a न भूम्या कार्यम् अस्माकं न हि शक्ताः स्म पालने 1.013.040c रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप 1.013.040e निष्क्रयं किं चिद् एवेह प्रयच्छतु भवान् इति 1.013.041a गवां शतसहस्राणि दश तेभ्यो ददौ नृपः 1.013.041c दशकोटिं सुवर्णस्य रजतस्य चतुर्गुणम् 1.013.042a ऋत्विजस् तु ततः सर्वे प्रददुः सहिता वसु 1.013.042c ऋष्यशृङ्गाय मुनये वसिष्ठाय च धीमते 1.013.043a ततस् ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः 1.013.043c सुप्रीतमनसः सर्वे प्रत्यूचुर् मुदिता भृशम् 1.013.044a ततः प्रीतमना राजा प्राप्य यज्ञम् अनुत्तमम् 1.013.044c पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः 1.013.045a ततो ऽब्रवीद् ऋष्यशृङ्गं राजा दशरथस् तदा 1.013.045c कुलस्य वर्धनं तत् तु कर्तुम् अर्हसि सुव्रत 1.013.046a तथेति च स राजानम् उवाच द्विजसत्तमः 1.013.046c भविष्यन्ति सुता राजंश् चत्वारस् ते कुलोद्वहाः 1.014.001a मेधावी तु ततो ध्यात्वा स किं चिद् इदम् उत्तमम् 1.014.001c लब्धसंज्ञस् ततस् तं तु वेदज्ञो नृपम् अब्रवीत् 1.014.002a इष्टिं ते ऽहं करिष्यामि पुत्रीयां पुत्रकारणात् 1.014.002c अथर्वशिरसि प्रोक्तैर् मन्त्रैः सिद्धां विधानतः 1.014.003a ततः प्राक्रमद् इष्टिं तां पुत्रीयां पुत्र कारणात् 1.014.003c जुहाव चाग्नौ तेजस्वी मन्त्रदृष्टेन कर्मणा 1.014.004a ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः 1.014.004c भागप्रतिग्रहार्थं वै समवेता यथाविधि 1.014.005a ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः 1.014.005c अब्रुवंल् लोककर्तारं ब्रह्माणं वचनं महत् 1.014.006a भगवंस् त्वत्प्रसादेन रावणो नाम राक्षसः 1.014.006c सर्वान्नो बाधते वीर्याच् छासितुं तं न शक्नुमः 1.014.007a त्वया तस्मै वरो दत्तः प्रीतेन भगवन् पुरा 1.014.007c मानयन्तश् च तं नित्यं सर्वं तस्य क्षमामहे 1.014.008a उद्वेजयति लोकांस् त्रीन् उच्छ्रितान् द्वेष्टि दुर्मतिः 1.014.008c शक्रं त्रिदशराजानं प्रधर्षयितुम् इच्छति 1.014.009a ऋषीन् यक्षान् सगन्धर्वान् असुरान् ब्राह्मणांस् तथा 1.014.009c अतिक्रामति दुर्धर्षो वरदानेन मोहितः 1.014.010a नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः 1.014.010c चलोर्मिमाली तं दृष्ट्वा समुद्रो ऽपि न कम्पते 1.014.011a तन् मनन् नो भयं तस्माद् राक्षसाद् घोरदर्शनात् 1.014.011c वधार्थं तस्य भगवन्न् उपायं कर्तुम् अर्हसि 1.014.012a एवम् उक्तः सुरैः सर्वैश् चिन्तयित्वा ततो ऽब्रवीत् 1.014.012c हन्तायं विहितस् तस्य वधोपायो दुरात्मनः 1.014.013a तेन गन्धर्वयक्षाणां देवदानवरक्षसाम् 1.014.013c अवध्यो ऽस्मीति वाग् उक्ता तथेत्य् उक्तं च तन् मया 1.014.014a नाकीर्तयद् अवज्ञानात् तद् रक्षो मानुषांस् तदा 1.014.014c तस्मात् स मानुषाद् वध्यो मृतुर् नान्यो ऽस्य विद्यते 1.014.015a एतच् छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम् 1.014.015c देवा महर्षयः सर्वे प्रहृष्टास् ते ऽभवंस् तदा 1.014.016a एतस्मिन्न् अन्तरे विष्णुर् उपयातो महाद्युतिः 1.014.016c ब्रह्मणा च समागम्य तत्र तस्थौ समाहितः 1.014.017a तम् अब्रुवन् सुराः सर्वे समभिष्टूय संनताः 1.014.017c त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया 1.014.018a राज्ञो दशरथस्य त्वम् अयोध्याधिपतेर् विभो 1.014.018c धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः 1.014.018e तस्य भार्यासु तिसृषु ह्रीश्रीकीर्त्युपमासु च 1.014.018g विष्णो पुत्रत्वम् आगच्छ कृत्वात्मानं चतुर्विधम् 1.014.019a तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम् 1.014.019c अवध्यं दैवतैर् विष्णो समरे जहि रावणम् 1.014.020a स हि देवान् सगन्धर्वान् सिद्धांश् च ऋषिसत्तमान् 1.014.020c राक्षसो रावणो मूर्खो वीर्योत्सेकेन बाधते 1.014.021a तद् उद्धतं रावणम् ऋद्धतेजसं; प्रवृद्धदर्पं त्रिदशेश्वरद्विषम् 1.014.021c विरावणं साधु तपस्विकण्टकं; तपस्विनाम् उद्धर तं भयावहम् 1.015.001a ततो नारायणो विष्णुर् नियुक्तः सुरसत्तमैः 1.015.001c जानन्न् अपि सुरान् एवं श्लक्ष्णं वचनम् अब्रवीत् 1.015.002a उपायः को वधे तस्य राक्षसाधिपतेः सुराः 1.015.002c यम् अहं तं समास्थाय निहन्याम् ऋषिकण्टकम् 1.015.003a एवम् उक्ताः सुराः सर्वे प्रत्यूचुर् विष्णुम् अव्ययम् 1.015.003c मानुषीं तनुम् आस्थाय रावणं जहि संयुगे 1.015.004a स हि तेपे तपस् तीव्रं दीर्घकालम् अरिंदम 1.015.004c येन तुष्टो ऽभवद् ब्रह्मा लोककृल् लोकपूजितः 1.015.005a संतुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः 1.015.005c नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात् 1.015.006a अवज्ञाताः पुरा तेन वरदानेन मानवाः 1.015.006c तस्मात् तस्य वधो दृष्टो मानुषेभ्यः परंतप 1.015.007a इत्य् एतद् वचनं श्रुत्वा सुराणां विष्णुर् आत्मवान् 1.015.007c पितरं रोचयाम् आस तदा दशरथं नृपम् 1.015.008a स चाप्य् अपुत्रो नृपतिस् तस्मिन् काले महाद्युतिः 1.015.008c अयजत् पुत्रियाम् इष्टिं पुत्रेप्सुर् अरिसूदनः 1.015.009a ततो वै यजमानस्य पावकाद् अतुलप्रभम् 1.015.009c प्रादुर्भूतं महद् भूतं महावीर्यं महाबलम् 1.015.010a कृष्णं रक्ताम्बरधरं रक्तास्यं दुन्दुभिस्वनम् 1.015.010c स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम् 1.015.011a शुभलक्षणसंपन्नं दिव्याभरणभूषितम् 1.015.011c शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम् 1.015.012a दिवाकरसमाकारं दीप्तानलशिखोपमम् 1.015.012c तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम् 1.015.013a दिव्यपायससंपूर्णां पात्रीं पत्नीम् इव प्रियाम् 1.015.013c प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीम् इव 1.015.014a समवेक्ष्याब्रवीद् वाक्यम् इदं दशरथं नृपम् 1.015.014c प्राजापत्यं नरं विद्धि माम् इहाभ्यागतं नृप 1.015.015a ततः परं तदा राजा प्रत्युवाच k­täjali÷ 1.015.015c भगवन् स्वागतं ते ऽस्तु किम् अहं करवाणि ते 1.015.016a अथो पुनर् इदं वाक्यं प्राजापत्यो नरो ऽब्रवीत् 1.015.016c राजन्न् अर्चयता देवान् अद्य प्राप्तम् इदं त्वया 1.015.017a इदं तु नरशार्दूल पायसं देवनिर्मितम् 1.015.017c प्रजाकरं गृहाण त्वं धन्यम् आरोग्यवर्धनम् 1.015.018a भार्याणाम् अनुरूपाणाम् अश्नीतेति प्रयच्छ वै 1.015.018c तासु त्वं लप्स्यसे पुत्रान् यदर्थं यजसे नृप 1.015.019a तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्यताम् 1.015.019c पात्रीं देवान्नसंपूर्णां देवदत्तां हिरण्मयीम् 1.015.020a अभिवाद्य च तद् भूतम् अद्भुतं प्रियदर्शनम् 1.015.020c मुदा परमया युक्तश् चकाराभिप्रदक्षिणम् 1.015.021a ततो दशरथः प्राप्य पायसं देवनिर्मितम् 1.015.021c बभूव परमप्रीतः प्राप्य वित्तम् इवाधनः 1.015.022a ततस् तद् अद्भुतप्रख्यं भूतं परमभास्वरम् 1.015.022c संवर्तयित्वा तत् कर्म तत्रैवान्तरधीयत 1.015.023a हर्षरश्मिभिर् उद्योतं तस्यान्तःपुरम् आबभौ 1.015.023c शारदस्याभिरामस्य चन्द्रस्येव नभोऽंशुभिः 1.015.024a सो ऽन्तःपुरं प्रविश्यैव कौसल्याम् इदम् अब्रवीत् 1.015.024c पायसं प्रतिगृह्णीष्व पुत्रीयं त्व् इदम् आत्मनः 1.015.025a कौसल्यायै नरपतिः पायसार्धं ददौ तदा 1.015.025c अर्धाद् अर्धं ददौ चापि सुमित्रायै नराधिपः 1.015.026a कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात् 1.015.026c प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम् 1.015.027a अनुचिन्त्य सुमित्रायै पुनर् एव महीपतिः 1.015.027c एवं तासां ददौ राजा भार्याणां पायसं पृथक् 1.015.028a तास् त्व् एतत् पायसं प्राप्य नरेन्द्रस्योत्तमाः स्त्रियः 1.015.028c संमानं मेनिरे सर्वाः प्रहर्षोदितचेतसः 1.016.001a पुत्रत्वं तु गते विष्णौ राज्ञस् तस्य महात्मनः 1.016.001c उवाच देवताः सर्वाः स्वयम्भूर् भगवान् इदम् 1.016.002a सत्यसंधस्य वीरस्य सर्वेषां नो हितैषिणः 1.016.002c विष्णोः सहायान् बलिनः सृजध्वं कामरूपिणः 1.016.003a मायाविदश् च शूरांश् च vÃyuvegasamäjave 1.016.003c नयज्ञान् बुद्धिसंपन्नान् विष्णुतुल्यपराक्रमान् 1.016.004a असंहार्यान् उपायज्ञान् दिव्यसंहननान्वितान् 1.016.004c सर्वास्त्रगुणसंपन्नान् अमृतप्राशनान् इव 1.016.005a अप्सरःसु च मुख्यासु गन्धर्वीणां तनूषु च 1.016.005c यक्षपन्नगकन्यासु ऋष्कविद्याधरीषु च 1.016.006a किंनरीणां च गात्रेषु वानरीणां तनूषु च 1.016.006c सृजध्वं हरिरूपेण पुत्रांस् तुल्यपराक्रमान् 1.016.007a ते तथोक्ता भगवता तत् प्रतिश्रुत्य शासनम् 1.016.007c जनयाम् आसुर् एवं ते पुत्रान् वानररूपिणः 1.016.008a ऋषयश् च महात्मानः सिद्धविद्याधरोरगाः 1.016.008c चारणाश् च सुतान् वीरान् ससृजुर् वनचारिणः 1.016.009a ते सृष्टा बहुसाहस्रा दशग्रीववधोद्यताः 1.016.009c अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः 1.016.010a ते गजाचलसंकाशा वपुष्मन्तो महाबलाः 1.016.010c ऋक्षवानरगोपुच्छाः क्षिप्रम् एवाभिजज्ञिरे 1.016.011a यस्य देवस्य यद् रूपं वेषो यश् च पराक्रमः 1.016.011c अजायत समस्तेन तस्य तस्य सुतः पृथक् 1.016.012a गोलाङ्गूलीषु चोत्पन्नाः के चित् संमतविक्रमाः 1.016.012c ऋक्षीषु च तथा जाता वानराः किंनरीषु च 1.016.013a शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः 1.016.013c नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः 1.016.014a विचालयेयुः शैलेन्द्रान् भेदयेयुः स्थिरान् द्रुमान् 1.016.014c क्षोभयेयुश् च वेगेन समुद्रं सरितां पतिम् 1.016.015a दारयेयुः क्षितिं पद्भ्याम् आप्लवेयुर् महार्णवम् 1.016.015c नभस्तलं विशेयुश् च गृह्णीयुर् अपि तोयदान् 1.016.016a गृह्णीयुर् अपि मातङ्गान् मत्तान् प्रव्रजतो वने 1.016.016c नर्दमानांश् च नादेन पातयेयुर् विहंगमान् 1.016.017a ईदृशानां प्रसूतानि हरीणां कामरूपिमाम् 1.016.017c शतं शतसहस्राणि यूथपानां महात्मनाम् 1.016.017e बभूवुर् यूथपश्रेष्ठा वीरांश् चाजनयन् हरीन् 1.016.018a अन्ये ऋक्षवतः प्रस्थान् उपतस्थुः सहस्रशः 1.016.018c अन्ये nÃnÃvidhä शैलान् काननानि च भेजिरे 1.016.019a सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् 1.016.019c भ्रातराव् उपतस्थुस् ते सर्व एव हरीश्वराः 1.016.020a तैर् मेघवृन्दाचलतुल्यकायैर्; महाबलैर् वानरयूथपालैः 1.016.020c बभूव भूर् भीमशरीररूपैः; समावृता रामसहायहेतोः 1.017.001a निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः 1.017.001c प्रतिगृह्य सुरा भागान् प्रतिजग्मुर् यथागतम् 1.017.002a समाप्तदीक्षानियमः पत्नीगणसमन्वितः 1.017.002c प्रविवेश पुरीं राजा सभृत्यबलवाहनः 1.017.003a यथार्हं पूजितास् तेन राज्ञा वै पृथिवीश्वराः 1.017.003c मुदिताः प्रययुर् देशान् प्रणम्य मुनिपुंगवम् 1.017.004a गतेषु पृथिवीशेषु राजा दशरथः पुनः 1.017.004c प्रविवेश पुरीं श्रीमान् पुरस्कृत्य द्विजोत्तमान् 1.017.005a शान्तया प्रययौ सार्धम् ऋष्यशृङ्गः सुपूजितः 1.017.005c अन्वीयमानो राज्ञाथ सानुयात्रेण धीमता 1.017.006a कौसल्याजनयद् रामं दिव्यलक्षणसंयुतम् 1.017.006c विष्णोर् अर्धं महाभागं पुत्रम् इक्ष्वाकुनन्दनम् 1.017.007a कौसल्या शुशुभे तेन पुत्रेणामिततेजसा 1.017.007c यथा वरेण देवानाम् अदितिर् वज्रपाणिना 1.017.008a भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः 1.017.008c साक्षाद् विष्णोश् चतुर्भागः सर्वैः समुदितो गुणैः 1.017.009a अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत् सुतौ 1.017.009c वीरौ सर्वास्त्रकुशलौ विष्णोर् अर्धसमन्वितौ 1.017.010a राज्ञः पुत्रा महात्मानश् चत्वारो जज्ञिरे पृथक् 1.017.010c गुणवन्तो ऽनुरूपाश् च रुच्या प्रोष्ठपदोपमाः 1.017.011a अतीत्यैकादशाहं तु नाम कर्म तथाकरोत् 1.017.011c ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम् 1.017.012a सौमित्रिं लक्ष्मणम् इति शत्रुघ्नम् अपरं तथा 1.017.012c वसिष्ठः परमप्रीतो नामानि कृतवांस् तदा 1.017.012e तेषां जन्मक्रियादीनि सर्वकर्माण्य् अकारयत् 1.017.013a तेषां केतुर् इव ज्येष्ठो रामो रतिकरः पितुः 1.017.013c बभूव भूयो भूतानां स्वयम्भूर् इव संमतः 1.017.014a सर्वे वेदविदः शूराः सर्वे लोकहिते रताः 1.017.014c सर्वे ज्ञानोपसंपन्नाः सर्वे समुदिता गुणैः 1.017.015a तेषाम् अपि महातेजा रामः सत्यपराक्रमः 1.017.015c बाल्यात् प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः 1.017.016a रामस्य लोकरामस्य भ्रातुर् ज्येष्ठस्य नित्यशः 1.017.016c सर्वप्रियकरस् तस्य रामस्यापि शरीरतः 1.017.017a लक्ष्मणो लक्ष्मिसंपन्नो बहिःप्राण इवापरः 1.017.017c न च तेन विना निद्रां लभते पुरुषोत्तमः 1.017.017e मृष्टम् अन्नम् उपानीतम् अश्नाति न हि तं विना 1.017.018a यदा हि हयम् ÃrƬho मृगयां याति राघवः 1.017.018c तदैनं पृष्ठतो ऽभ्येति सधनुः परिपालयन् 1.017.019a भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः 1.017.019c प्राणैः प्रियतरो नित्यं तस्य चासीत् तथा प्रियः 1.017.020a स चतुर्भिर् महाभागैः पुत्रैर् दशरथः प्रियैः 1.017.020c बभूव परमप्रीतो देवैर् इव पितामहः 1.017.021a ते यदा ज्ञानसंपन्नाः सर्वे समुदिता गुणैः 1.017.021c ह्रीमन्तः कीर्तिमन्तश् च सर्वज्ञा दीर्घदर्शिनः 1.017.022a अथ राजा दशरथस् तेषां दारक्रियां प्रति 1.017.022c चिन्तयाम् आस धर्मात्मा सोपाध्यायः सबान्धवः 1.017.023a तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः 1.017.023c अभ्यागच्छन् महातेजो विश्वामित्रो महामुनिः 1.017.024a स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षान् उवाच ह 1.017.024c शीघ्रम् आख्यात मां प्राप्तं कौशिकं गाधिनः सुतम् 1.017.025a तच् छ्रुत्वा वचनं तस्य राजवेश्म प्रदुद्रुवुः 1.017.025c संभ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः 1.017.026a ते गत्वा राजभवनं विश्वामित्रम् ऋषिं तदा 1.017.026c प्राप्तम् आवेदयाम् आसुर् नृपायेक्ष्वाकवे तदा 1.017.027a तेषां तद् वचनं श्रुत्वा सपुरोधाः समाहितः 1.017.027c प्रत्युज्जगाम संहृष्टो ब्रह्माणम् इव वासवः 1.017.028a स दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम् 1.017.028c प्रहृष्टवदनो राजा ततो ऽर्घ्यम् उपहारयत् 1.017.029a स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्ट्तेन कर्मणा 1.017.029c कुशलं चाव्ययं चैव पर्यपृच्छन् नराधिपम् 1.017.030a वसिष्ठं च समागम्य कुशलं मुनिपुंगवः 1.017.030c ऋषींश् च तान् यथा न्यायं महाभागान् उवाच ह 1.017.031a ते सर्वे हृष्टमनसस् तस्य राज्ञो निवेशनम् 1.017.031c विविशुः पूजितास् तत्र निषेदुश् च यथार्थतः 1.017.032a अथ हृष्टमना राजा विश्वामित्रं महामुनिम् 1.017.032c उवाच परमोदारो हृष्टस् तम् अभिपूजयन् 1.017.033a यथामृतस्य संप्राप्तिर् यथा वर्षम् अनूदके 1.017.033c यथा सदृशदारेषु पुत्रजन्माप्रजस्य च 1.017.033e प्रनष्टस्य यथा लाभो यथा हर्षो महोदये 1.017.033g तथैवागमनं मन्ये स्वागतं ते महामुने 1.017.034a कं च ते परमं कामं करोमि किम् उ हर्षितः 1.017.034c पात्रभूतो ऽसि मे विप्र दिष्ट्या प्राप्तो ऽसि धार्मिक 1.017.034e अद्य मे सफलं जन्म जीवितं च सुजीवितम् 1.017.035a पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः 1.017.035c ब्रह्मर्षित्वम् अनुप्राप्तः पूज्यो ऽसि बहुधा मया 1.017.036a तद् अद्भुतम् इदं विप्र पवित्रं परमं मम 1.017.036c शुभक्षेत्रगतश् चाहं तव संदर्शनात् प्रभो 1.017.037a ब्रूहि यत् प्रार्थितं तुभ्यं कार्यम् आगमनं प्रति 1.017.037c इच्छाम्य् अनुगृहीतो ऽहं त्वदर्थपरिवृद्धये 1.017.038a कार्यस्य न विमर्शं च गन्तुम् अर्हसि कौशिक 1.017.038c कर्ता चाहम् अशेषेण दैवतं हि भवान् मम 1.017.039a इति हृदयसुखं निशम्य वाक्यं; श्रुतिसुखम् आत्मवता विनीतम् उक्तम् 1.017.039c प्रथितगुणयशा गुणैर् विशिष्टः; परम ऋषिः परमं जगाम हर्षम् 1.018.001a तच् छ्रुत्वा राजसिंहस्य वाक्यम् अद्भुतविस्तरम् 1.018.001c हृष्टरोमा महातेजा विश्वामित्रो 'bhyabhëata 1.018.002a सदृशं राजशार्दूल तवैतद् भुवि नान्यतः 1.018.002c महावंशप्रसूतस्य वसिष्ठव्यपदेशिनः 1.018.003a यत् तु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम् 1.018.003c कुरुष्व राजशार्दूल भव सत्यप्रतिश्रवः 1.018.004a अहं नियमम् आतिष्ठ सिद्ध्यर्थं पुरुषर्षभ 1.018.004c तस्य विघ्नकरौ द्वौ तु राक्षसौ कामरूपिणौ 1.018.005a व्रते मे बहुशश् चीर्णे समाप्त्यां राक्षसाव् इमौ 1.018.005c मारीचश् च सुबाहुश् च वीर्यवन्तौ सुशिक्षितौ 1.018.005e तौ मांसरुधिरौघेण वेदिं ताम् अभ्यवर्षताम् 1.018.006a अवधूते तथा भूते तस्मिन् नियमनिश्चये 1.018.006c कृतश्रमो निरुत्साहस् तस्माद् देशाद् अपाक्रमे 1.018.007a न च मे क्रोधम् उत्स्रष्टुं बुद्धिर् भवति पार्थिव 1.018.007c तथाभूता हि सा चर्या न शापस् तत्र मुच्यते 1.018.008a स्वपुत्रं राजशार्दूल रामं सत्यपराक्रमम् 1.018.008c काकपक्षधरं शूरं ज्येष्ठं मे दातुम् अर्हसि 1.018.009a शक्तो ह्य् एष मया गुप्तो दिव्येन स्वेन तेजसा 1.018.009c राक्षसा ये विकर्तारस् तेषाम् अपि विनाशने 1.018.010a श्रेयश् चास्मै प्रदास्यामि बहुरूपं न संशयः 1.018.010c त्रयाणाम् अपि लोकानां येन ख्यातिं गमिष्यति 1.018.011a न च तौ रामम् आसाद्य शक्तौ स्थातुं कथं चन 1.018.011c न च तौ राघवाद् अन्यो हन्तुम् उत्सहते पुमान् 1.018.012a वीर्योत्सिक्तौ हि तौ पापौ कालपाशवशं गतौ 1.018.012c रामस्य राजशार्दूल न पर्याप्तौ महात्मनः 1.018.013a न च पुत्रकृतं स्नेहं कर्तुम् अर्हसि पार्थिव 1.018.013c अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ 1.018.014a अहं वेद्मि महात्मानं रामं सत्यपराक्रमम् 1.018.014c वसिष्ठो ऽपि महातेजा ये चेमे तपसि स्थिताः 1.018.015a यदि ते धर्मलाभं च यशश् च परमं भुवि 1.018.015c स्थिरम् इच्छसि राजेन्द्र रामं मे दातुम् अर्हसि 1.018.016a यद्य् अभ्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिणः 1.018.016c वसिष्ठ प्रमुखाः सर्वे ततो रामं विसर्जय 1.018.017a अभिप्रेतम् असंसक्तम् आत्मजं दातुम् अर्हसि 1.018.017c दशरात्रं हि यज्ञस्य रामं राजीवलोचनम् 1.018.018a नात्येति कालो यज्ञस्य यथायं मम राघव 1.018.018c तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः 1.018.019a इत्य् एवम् उक्त्वा धर्मात्मा धर्मार्थसहितं वचः 1.018.019c विरराम महातेजा विश्वामित्रो महामुनिः 1.018.020a इति हृदयमनोविदारणं; मुनिवचनं तद् अतीव शुश्रुवान् 1.018.020c नरपतिर् अगमद् भयं महद्; व्यथितमनाः प्रचचाल चासनात् 1.019.001a तच् छ्रुत्वा राजशार्दूल विश्वामित्रस्य bhëitam 1.019.001c मुहूर्तम् इव निःसंज्ञः संज्ञावान् इदम् अब्रवीत् 1.019.002a ऊनषोडशवर्षो मे रामो राजीवलोचनः 1.019.002c न युद्धयोग्यताम् अस्य पश्यामि सह राक्षसैः 1.019.003a इयम् अक्षौहिणी पूर्णा यस्याहं पतिर् ईश्वरः 1.019.003c अनया संवृतो गत्वा योधाहं तैर् निशाचरैः 1.019.004a इमे शूराश् च विक्रान्ता भृत्या मे ऽस्त्रविशारदाः 1.019.004c योग्या रक्षोगणैर् योद्धुं न रामं नेतुम् अर्हसि 1.019.005a अहम् एव धनुष्पाणिर् गोप्ता समरमूर्धनि 1.019.005c यावत् प्राणान् धरिष्यामि तावद् योत्स्ये निशाचरैः 1.019.006a निर्विघ्ना व्रतवर्या सा भविष्यति सुरक्षिता 1.019.006c अहं तत्र गमिष्यामिल् न राम नेतुम् अर्हसि 1.019.007a बालो ह्य् अकृतविद्यश् च न च वेत्ति बलाबलम् 1.019.007c न चास्त्रबलसंयुक्तो न च युद्धविशारदः 1.019.007e न चासौ रक्षसां योग्यः कूटयुद्धा हि ते ध्रुवम् 1.019.008a विप्रयुक्तो हि रामेण मुहूर्तम् अपि नोत्सहे 1.019.008c जीवितुं मुनिशार्दूल न रामं नेतुम् अर्हसि 1.019.009a यदि वा राघवं ब्रह्मन् नेतुम् इच्छसि सुव्रत 1.019.009c चतुरङ्गसमायुक्तं मया सह च तं नय 1.019.010a षष्टिर् वर्षसहस्राणि जातस्य मम कौशिकः 1.019.010c दुःखेनोत्पादितश् चायं न रामं नेतुम् अर्हसि 1.019.011a चतुर्णाम् आत्मजानां हि प्रीतिः परमिका मम 1.019.011c ज्येष्ठं धर्मप्रधानं च न रामं नेतुम् अर्हसि 1.019.012a किं वीर्या राक्षसास् ते च कस्य पुत्राश् च के च ते 1.019.012c कथं प्रमाणाः के चैतान् रक्षन्ति मुनिपुंगव 1.019.013a कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम् 1.019.013c मामकैर् वा बलैर् ब्रह्मन् मया वा कूटयोधिनाम् 1.019.014a सर्वं मे शंस भगवन् कथं तेषां मया रणे 1.019.014c स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसाः 1.019.015a तस्य तद् वचनं श्रुत्वा विश्वामित्रो 'bhyabhëata 1.019.015c पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः 1.019.016a स ब्रह्मणा दत्तवरस् त्रैलोक्यं बाधते भृशम् 1.019.016c महाबलो महावीर्यो राक्षसैर् बहुभिर् वृतः 1.019.017a श्रूयते हि महावीर्यो रावणो राक्षसाधिपः 1.019.017c साक्षाद् वैश्रवणभ्राता पुत्रो विश्वरसो मुनेः 1.019.018a यदा स्वयं न यज्ञस्य विघ्नकर्ता महाबलः 1.019.018c तेन संचोदितौ तौ तु राक्षसौ सुमहा बलौ 1.019.018e मारीचश् च सुबाहुश् च यज्ञविघ्नं करिष्यतः 1.019.019a इत्य् उक्तो मुनिना तेन राजोवाच मुनिं तदा 1.019.019c न हि शक्तो ऽस्मि संग्रामे स्थातुं तस्य दुरात्मनः 1.019.020a स त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके 1.019.020c देवदानवगन्धर्वा यक्षाः पतग पन्नगाः 1.019.021a न शक्ता रावणं सोढुं किं पुनर् मानवा युधि 1.019.021c स हि वीर्यवतां वीर्यम् आदत्ते युधि राक्षसः 1.019.022a तेन चाहं न शक्तो ऽस्मि संयोद्धुं तस्य वा बलैः 1.019.022c सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः 1.019.023a कथम् अप्य् अमरप्रख्यं संग्रामाणाम् अकोविदम् 1.019.023c बालं मे तनयं ब्रह्मन् नैव दास्यामि पुत्रकम् 1.019.024a अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोः 1.019.024c यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम् 1.019.025a मारीचश् च सुबाहुश् च वीर्यवन्तौ सुशिक्षितौ 1.019.025c तयोर् अन्यतरेणाहं योद्धा स्यां ससुहृद्गणः 1.020.001a तच् छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् 1.020.001c समन्युः कौशिको वाक्यं प्रत्युवच महीपतिम् 1.020.002a पूर्वम् अर्थं प्रतिश्रुत्य प्रतिज्ञां हातुम् इच्छसि 1.020.002c रागवाणाम् अयुक्तो ऽयं कुलस्यास्य विपर्ययः 1.020.003a यद् इदं ते क्षमं राजन् गमिष्यामि यथागतम् 1.020.003c मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सबान्धवः 1.020.004a तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः 1.020.004c चचाल वसुधा कृत्स्ना विवेश च भयं सुरान् 1.020.005a त्रस्तरूपं तु विज्ञाय जगत् सर्वं महान् ऋषिः 1.020.005c नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यम् अब्रवीत् 1.020.006a इक्ष्वाकूणां कुले जातः साक्षाद् धर्म इवापरः 1.020.006c धृतिमान्सुव्रतः श्रीमान् न धर्मं हातुम् अर्हसि 1.020.007a त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः 1.020.007c स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुम् अर्हसि 1.020.008a संश्रुत्यैवं करिष्यामीत्य् अकुर्वाणस्य राघव 1.020.008c इष्टापूर्तवधो भूयात् तस्माद् रामं विसर्जय 1.020.009a कृतास्त्रम् अकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः 1.020.009c गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा 1.020.010a एष विग्रहवान् धर्म एष वीर्यवतां वरः 1.020.010c एष बुद्ध्याधिको लोके तपसश् च परायणम् 1.020.011a एषो ऽस्त्रान् विविधान् वेत्ति त्रैलोक्ये सचराचरे 1.020.011c नैनम् अन्यः पुमान् वेत्ति न च वेत्स्यन्ति के चन 1.020.012a न देवा नर्षयः के चिन् नासुरा न च राक्षसाः 1.020.012c गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः 1.020.013a सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः 1.020.013c कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति 1.020.014a ते ऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः 1.020.014c नकरूपा महावीर्या दीप्तिमन्तो जयावहाः 1.020.015a जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे 1.020.015c ते सुवाते ऽस्त्रशस्त्राणि शतं परम भास्वरम् 1.020.016a पञ्चाशतं सुतांल् लेभे जया नाम वरान् पुरा 1.020.016c वधायासुरसैन्यानाम् अमेयान् कामरूपिणः 1.020.017a सुप्रभाजनयच् चापि पुत्रान् पञ्चाशतं पुनः 1.020.017c संहारान् नाम दुर्धर्षान् दुराक्रामान् बलीयसः 1.020.018a तानि चास्त्राणि वेत्त्य् एष यथावत् कुशिकात्मजः 1.020.018c अपूर्वाणां च जनने शक्तो भूयश् च धर्मवित् 1.020.019a एवं वीर्यो महातेजा विश्वामित्रो महातपाः 1.020.019c न रामगमने राजन् संशयं गन्तुम् अर्हसि 1.021.001a तथा वसिष्ठे ब्रुवति राजा दशरथः सुतम् 1.021.001c प्रहृष्टवदनो रामम् आजुहाव सलक्ष्मणम् 1.021.002a कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च 1.021.002c पुरोधसा वसिष्ठेन मङ्गलैर् अभिमन्त्रितम् 1.021.003a स पुत्रं मूर्ध्न्य् उपाघ्राय राजा दशरथः प्रियम् 1.021.003c ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना 1.021.004a ततो वायुः सुखस्पर्शो विरजस्को ववौ तदा 1.021.004c विश्वामित्रगतं रामं दृष्ट्वा राजीवलोचनम् 1.021.005a पुष्पवृष्टिर् महत्य् आसीद् देवदुन्दुभिनिस्वनः 1.021.005c शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि 1.021.006a विश्वामित्रो ययाव् अग्रे ततो रामो महायशाः 1.021.006c काकपक्षधरो धन्वी तं च सौमित्रिर् अन्वगात् 1.021.007a कलापिनौ धनुष्पाणी शोभयानौ दिशो दश 1.021.007c विश्वामित्रं महात्मानं त्रिशीर्षाव् इव पन्नगौ 1.021.007e अनुजग्मतुर् अक्षुद्रौ पितामहम् इवाश्विनौ 1.021.008a बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती 1.021.008c स्थाणुं देवम् इवाचिन्त्यं कुमाराव् इव पावकी 1.021.009a अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे 1.021.009c रामेति मधुरा वाणीं विश्वामित्रो 'bhyabhëata 1.021.010a गृहाण वत्स सलिलं मा भूत् कालस्य पर्ययः 1.021.010c मन्त्रग्रामं गृहाण त्वं बलाम् अतिबलां तथा 1.021.011a न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः 1.021.011c न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैरृताः 1.021.012a न बाह्वोः सदृशो वीर्ये पृथिव्याम् अस्ति कश् चन 1.021.012c त्रिषु लोकेषु वा राम न भवेत् सदृशस् तव 1.021.013a न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये 1.021.013c नोत्तरे प्रतिपत्तव्यो समो लोके तवानघ 1.021.014a एतद्विद्याद्वये लब्धे भविता नास्ति ते समः 1.021.014c बला चातिबला चैव सर्वज्ञानस्य मातरौ 1.021.015a क्षुत्पिपासे न ते राम भविष्येते नरोत्तम 1.021.015c बलाम् अतिबलां चैव पठतः पथि राघव 1.021.015e विद्याद्वयम् अधीयाने यशश् चाप्य् अतुलं भुवि 1.021.016a पितामहसुते ह्य् एते विद्ये तेजःसमन्विते 1.021.016c प्रदातुं तव काकुत्स्थ सदृशस् त्वं हि धार्मिक 1.021.017a कामं बहुगुणाः सर्वे त्वय्य् एते नात्र संशयः 1.021.017c तपसा संभृते चैते बहुरूपे भविष्यतः 1.021.018a ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनः Óuci÷ 1.021.018c प्रतिजग्राह ते विद्ये महर्षेर् भावितात्मनः 1.021.018e विद्यासमुदितो रामः शुशुभे भूरिविक्रमः 1.021.019a गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे 1.021.019c ऊषुस् तां रजनीं तत्र सरय्वां सुसुखं त्रयः 1.022.001a प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः 1.022.001c abhyabhëata काकुत्स्थं शयानं पर्णसंस्तरे 1.022.002a कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते 1.022.002c उत्तिष्ठ नरशार्दूल कर्तव्यं दैवम् आह्निकम् 1.022.003a तस्यर्षेः परमोदारं वचः श्रुत्वा नृपात्मजौ 1.022.003c स्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम् 1.022.004a कृताह्निकौ महावीर्यौ विश्वामित्रं तपोधनम् 1.022.004c अभिवाद्याभिसंहृष्टौ गमनायोपतस्थतुः 1.022.005a तौ प्रयाते महावीर्यौ दिव्यं त्रिपथगां नदीम् 1.022.005c ददृशाते ततस् तत्र सरय्वाः संगमे Óubhe 1.022.006a तत्राश्रमपदं पुण्यम् ऋषीणाम् उग्रतेजसाम् 1.022.006c बहुवर्षसहस्राणि तप्यतां परमं तपः 1.022.007a तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यम् आश्रमम् 1.022.007c ऊचतुस् तं महात्मानं विश्वामित्रम् इदं वचः 1.022.008a कस्यायम् आश्रमः पुण्यः को न्व् अस्मिन् वसते पुमान् 1.022.008c भगवञ् श्रोतुम् इच्छावः परं कौतूहलं हि नौ 1.022.009a तयोस् तद् वचनं श्रुत्वा प्रहस्य मुनिपुंगवः 1.022.009c अब्रवीच् छ्रूयतां राम यस्यायं पूर्व आश्रमः 1.022.010a कन्दर्पो मूर्तिमान् आसीत् काम इत्य् उच्यते बुधैः 1.022.011a तपस्यन्तम् इह स्थाणुं नियमेन समाहितम् 1.022.011c कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गणम् 1.022.011e धर्षयाम् आस दुर्मेधा हुंकृतश् च महात्मना 1.022.012a दग्धस्य तस्य रौद्रेण चक्षुषा रघुनन्दन 1.022.012c व्यशीर्यन्त शरीरात् स्वात् सर्वगात्राणि दुर्मतेः 1.022.013a तस्य गात्रं हतं तत्र निर्दग्धस्य महात्मना 1.022.013c अशरीरः कृतः कामः क्रोधाद् देवेश्वरेण ह 1.022.014a अनङ्ग इति विख्यातस् तदा प्रभृति राघव 1.022.014c स चाङ्गविषयः श्रीमान् यत्राङ्गं स मुमोच ह 1.022.015a तस्यायम् आश्रमः पुण्यस् तस्येमे मुनयः पुरा 1.022.015c शिष्या धर्मपरा वीर तेषां पापं न विद्यते 1.022.016a इहाद्य रजनीं राम वसेम शुभदर्शन 1.022.016c पुण्ययोः सरितोर् मध्ये श्वस् तरिष्यामहे वयम् 1.022.017a तेषां संवदतां तत्र तपो दीर्घेण चक्षुषा 1.022.017c विज्ञाय परमप्रीता मुनयो हर्षम् आगमन् 1.022.018a अर्घ्यं पाद्यं तथातिथ्यं निवेद्यकुशिकात्मजे 1.022.018c रामलक्ष्मणयोः पश्चाद् अकुर्वन्न् अतिथिक्रियाम् 1.022.019a सत्कारं समनुप्राप्य कथाभिर् अभिरञ्जयन् 1.022.019c न्यवसन् सुसुखं तत्र कामाश्रमपदे तदा 1.023.001a ततः प्रभाते विमले कृताह्निकम् अरिंदमौ 1.023.001c विश्वामित्रं पुरस्कृत्य नद्यास् तीरम् उपागतौ 1.023.002a ते च सर्वे महात्मानो मुनयः संशितव्रताः 1.023.002c उपस्थाप्य शुभां नावं विश्वामित्रम् अथाब्रुवन् 1.023.003a आरोहतु भवान् नावं राजपुत्रपुरस्कृतः 1.023.003c अरिष्टं गच्छ पन्थानं मा भूत् कालस्य पर्ययः 1.023.004a विश्वामित्रस् तथेत्य् उक्त्वा तान् ऋषीन् अभिपूज्य च 1.023.004c ततार सहितस् ताभ्यां सरितं सागरं गमाम् 1.023.005a अथ रामः सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम् 1.023.005c वारिणो भिद्यमानस्य किम् अयं तुमुलो ध्वनिः 1.023.006a राघवस्य वचः श्रुत्वा कौतूहल समन्वितम् 1.023.006c कथयाम् आस धर्मात्मा तस्य शब्दस्य निश्चयम् 1.023.007a कैलासपर्वते राम मनसा निर्मितं सरः 1.023.007c ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः 1.023.008a तस्मात् सुस्राव सरसः सायोध्याम् उपगूहते 1.023.008c सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता 1.023.009a तस्यायम् अतुलः शब्दो जाह्नवीम् अभिवर्तते 1.023.009c वारिसंक्षोभजो राम प्रणामं नियतः कुरु 1.023.010a ताभ्यां तु ताव् उभौ कृत्वा प्रणामम् अतिधार्मिकौ 1.023.010c तीरं दक्षिणम् आसाद्य जग्मतुर् लघुविक्रमौ 1.023.011a स वनं घोरसंकाशं दृष्ट्वा नृपवरात्मजः 1.023.011c अविप्रहतम् ऐक्ष्वाकः पप्रच्छ मुनिपुंगवम् 1.023.012a अहो वनम् इदं दुर्गं झिल्लिकागणनादितम् 1.023.012c भैरवैः श्वापदैः कीर्णं शकुन्तैर् दारुणारवैः 1.023.013a नानाप्रकारैः शकुनैर् वाश्यद्भिर् भैरवस्वनैः 1.023.013c सिंहव्याघ्रवराहैश् च वारणैश् चापि शोभितम् 1.023.014a धवाश्वकर्णककुभैर् बिल्वतिन्दुकपाटलैः 1.023.014c संकीर्णं बदरीभिश् च किं न्व् इदं दारुणं वनम् 1.023.015a तम् उवाच महातेजा विश्वामित्रो महामुनिः 1.023.015c श्रूयतां वत्स काकुत्स्थ यस्यैतद् दारुणं वनम् 1.023.016a एतौ जनपदौ स्फीतौ पूर्वम् आस्तां नरोत्तम 1.023.016c मलदाश् च करूषाश् च देवनिर्माण निर्मितौ 1.023.017a पुरा वृत्रवधे राम मलेन समभिप्लुतम् 1.023.017c क्षुधा चैव सहस्राक्षं ब्रह्महत्या यदाविशत् 1.023.018a तम् इन्द्रं स्नापयन् देवा ऋषयश् च तपोधनाः 1.023.018c कलशैः स्नापयाम् आसुर् मलं चास्य प्रमोचयन् 1.023.019a इह भूम्यां मलं दत्त्वा दत्त्वा कारुषम् एव च 1.023.019c शरीरजं महेन्द्रस्य ततो हर्षं प्रपेदिरे 1.023.020a निर्मलो निष्करूषश् च शुचिर् इन्द्रो यदाभवत् 1.023.020c ददौ देशस्य सुप्रीतो वरं प्रभुर् अनुत्तमम् 1.023.021a इमौ जनपदौ स्थीतौ ख्यातिं लोके गमिष्यतः 1.023.021c मलदाश् च करूषाश् च ममाङ्गमलधारिणौ 1.023.022a साधु साध्व् इति तं देवाः पाकशासनम् अब्रुवन् 1.023.022c देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता 1.023.023a एतौ जनपदौ स्थीतौ दीर्घकालम् अरिंदम 1.023.023c मलदाश् च करूषाश् च मुदितौ धनधान्यतः 1.023.024a कस्य चित् त्व् अथ कालस्य यक्षी वै कामरूपिणी 1.023.024c बलं नागसहस्रस्य धारयन्ती तदा ह्य् अभूत् 1.023.025a ताटका नाम भद्रं ते भार्या सुन्दस्य धीमतः 1.023.025c मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः 1.023.026a इमौ जनपदौ नित्यं विनाशयति राघव 1.023.026c मलदांश् च करूषांश् च ताटका दुष्टचारिणी 1.023.027a सेयं पन्थानम् आवार्य वसत्य् अत्यर्धयोजने 1.023.027c अत एव च गन्तव्यं ताटकाया वनं यतः 1.023.028a स्वबाहुबलम् आश्रित्य जहीमां दुष्टचारिणीम् 1.023.028c मन्नियोगाद् इमं देशं कुरु निष्कण्टकं पुनः 1.023.029a न हि कश् चिद् इमं देशं शक्रोत्य् आगन्तुम् ईदृशम् 1.023.029c यक्षिण्या घोरया राम उत्सादितम् असह्यया 1.023.030a एतत् ते सर्वम् आख्यातं यथैतद् दरुणं वनम् 1.023.030c यक्ष्या चोत्सादितं सर्वम् अद्यापि न निवर्तते 1.024.001a अथ तस्याप्रमेयस्य मुनेर् वचनम् उत्तमम् 1.024.001c श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम् 1.024.002a अल्पवीर्या यदा यक्षाः श्रूयन्ते मुनिपुंगव 1.024.002c कथं नागसहस्रस्य धारयत्य् अबला बलम् 1.024.003a विश्वामित्रो ऽब्रवीद् वाक्यं शृणु येन बलोत्तरा 1.024.003c वरदानकृतं वीर्यं धारयत्य् अबला बलम् 1.024.004a पूर्वम् आसीन् महायक्षः सुकेतुर् नाम वीर्यवान् 1.024.004c अनपत्यः शुभाचारः स च तेपे महत् तपः 1.024.005a पितामहस् तु सुप्रीतस् तस्य यक्षपतेस् तदा 1.024.005c कन्यारत्नं ददौ राम ताटकां नाम नामतः 1.024.006a ददौ नागसहस्रस्य बलं चास्याः पितामहः 1.024.006c न त्व् एव पुत्रं यक्षाय ददौ ब्रह्मा महायशाः 1.024.007a तां तु जातां विवर्धन्तीं रूपयौवनशालिनीम् 1.024.007c जम्भपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम् 1.024.008a कस्य चित् त्व् अथ कालल्स्य यक्षी पुत्रं व्यजायत 1.024.008c मारीचं नाम दुर्धर्षं यः शापाद् राक्षसो ऽभवत् 1.024.009a सुन्दे तु निहते राम अगस्त्यम् ऋषिसत्तमम् 1.024.009c ताटका सह पुत्रेण प्रधर्षयितुम् इच्छति 1.024.010a राक्षसत्वं भजस्वेति मारीचं व्याजहार सः 1.024.010c अगस्त्यः परमक्रुद्धस् ताटकाम् अपि शप्तवान् 1.024.011a पुरुषादी महायक्षी विरूपा विकृतानना 1.024.011c इदं रूपम् अपहाय दारुणं रूपम् अस्तु ते 1.024.012a सैषा शापकृतामर्षा ताटका क्रोधमूर्छिता 1.024.012c देशम् उत्सादयत्य् एनम् अगस्त्यचरितं शुभम् 1.024.013a एनां राघव दुर्वृत्तां यक्षीं परमदारुणाम् 1.024.013c गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम् 1.024.014a न ह्य् एनां शापसंसृष्टां कश् चिद् उत्सहते पुमान् 1.024.014c निहन्तुं त्रिषु लोकेषु त्वाम् ऋते रघुनन्दन 1.024.015a न हि ते स्त्रीवधकृते घृणा कार्या नरोत्तम 1.024.015c चातुर्वर्ण्यहितार्थाय कर्तव्यं राजसूनुना 1.024.016a राज्यभारनियुक्तानाम् एष धर्मः सनातनः 1.024.016c अधर्म्यां जहि काकुत्स्ह धर्मो ह्य् अस्या न विद्यते 1.024.017a श्रूयते हि पुरा शक्रो विरोचनसुतां नृप 1.024.017c पृथिवीं हन्तुम् इच्छन्तीं मन्थराम् अभ्यसूदयत् 1.024.018a विष्णुना च पुरा राम भृगुपत्नी दृढव्रता 1.024.018c अनिन्द्रं लोकम् इच्छन्ती काव्यमाता निषूदिता 1.024.019a एतैश् चान्यैश् च बहुभी राजपुत्रमहात्मभिः 1.024.019c अधर्मनिरता नार्यो हताः पुरुषसत्तमैः 1.025.001a मुनेर् वचनम् अक्लीबं श्रुत्वा नरवरात्मजः 1.025.001c राघवः präjalir भूत्वा प्रत्युवाच दृढव्रतः 1.025.002a पितुर् वचननिर्देशात् पितुर् वचनगौरवात् 1.025.002c वचनं कौशिकस्येति कर्तव्यम् अविशङ्कया 1.025.003a अनुशिष्टो ऽस्म्य् अयोध्यायां गुरुमध्ये महात्मना 1.025.003c पित्रा दशरथेनाहं नावज्ञेयं च तद् वचः 1.025.004a सो ऽहं पितुर् वचः श्रुत्वा शासनाद् ब्रह्म वादिनः 1.025.004c करिष्यामि न संदेहस् ताटकावधम् उत्तमम् 1.025.005a गोब्राह्मणहितार्थाय देशस्यास्य सुखाय च 1.025.005c तव चैवाप्रमेयस्य वचनं कर्तुम् उद्यतः 1.025.006a एवम् उक्त्वा धनुर्मध्ये बद्ध्वा मुष्टिम् अरिंदमः 1.025.006c ज्याशब्दम् अकरोत् तीव्रं दिशः शब्देन पूरयन् 1.025.007a तेन शब्देन वित्रस्तास् ताटका वनवासिनः 1.025.007c ताटका च सुसंक्रुद्धा तेन शब्देन मोहिता 1.025.008a तं शब्दम् अभिनिध्याय राक्षसी क्रोधमूर्छिता 1.025.008c श्रुत्वा चाभ्यद्रवद् वेगाद् यतः शब्दो विनिःसृतः 1.025.009a तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम् 1.025.009c प्रमाणेनातिवृद्धां च लक्ष्मणं सो 'bhyabhëata 1.025.010a पश्य लक्ष्मण यक्षिण्या भैरवं दारुणं वपुः 1.025.010c भिद्येरन् दर्शनाद् अस्या भीरूणां हृदयानि च 1.025.011a एनां पश्य दुराधर्षां माया बलसमन्विताम् 1.025.011c विनिवृत्तां करोम्य् अद्य हृतकर्णाग्रनासिकाम् 1.025.012a न ह्य् एनाम् उत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम् 1.025.012c वीर्यं चास्या गतिं चापि हनिष्यामीति मे मतिः 1.025.013a एवं ब्रुवाणे रामे तु ताटका क्रोधमूर्छिता 1.025.013c उद्यम्य बाहू गर्जन्ती रामम् एवाभ्यधावत 1.025.014a ताम् आपतन्तीं वेगेन विक्रान्ताम् अशनीम् इव 1.025.014c शरेणोरसि विव्याध सा पपात ममार च 1.025.015a तां हतां भीमसंकाशां दृष्ट्वा सुरपतिस् तदा 1.025.015c साधु साध्व् इति काकुत्स्थं सुराश् च समपूजयन् 1.025.016a उवाच परमप्रीतः सहस्राक्षः पुरंदरः 1.025.016c सुराश् च सर्वे संहृष्टा विश्वामित्रम् अथाब्रुवन् 1.025.017a मुने कौशिके भद्रं ते सेन्द्राः सर्वे मरुद्गणाः 1.025.017c तोषिताः कर्मणानेन स्नेहं दर्शय राघवे 1.025.018a प्रजापतेर् भृशाश्वस्य पुत्रान् सत्यपराक्रमान् 1.025.018c तपोबलभृतान् ब्रह्मन् राघवाय निवेदय 1.025.019a पात्रभूतश् च ते ब्रह्मंस् तवानुगमने धृतः 1.025.019c कर्तव्यं च महत् कर्म सुराणां राजसूनुना 1.025.020a एवम् उक्त्वा सुराः सर्वे हृष्टा जग्मुर् यथागतम् 1.025.020c विश्वामित्रं पूजयित्वा ततः संध्या प्रवर्तते 1.025.021a ततो मुनिवरः प्रीतिस् ताटका वधतोषितः 1.025.021c मूर्ध्नि रामम् उपाघ्राय इदं वचनम् अब्रवीत् 1.025.022a इहाद्य रजनीं राम वसेम शुभदर्शन 1.025.022c श्वः प्रभाते गमिष्यामस् तद् आश्रमपदं मम 1.026.001a अथ तां रजनीम् उष्य विश्वामिरो महायशाः 1.026.001c प्रहस्य राघवं वाक्यम् उवाच मधुराक्षरम् 1.026.002a पतितुष्टो ऽस्मि भद्रं ते राजपुत्र महायशः 1.026.002c प्रीत्या परमया युक्तो ददाम्य् अस्त्राणि सर्वशः 1.026.003a देवासुरगणान् वापि सगन्धर्वोरगान् अपि 1.026.003c यैर् अमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि 1.026.004a तानि दिव्यानि भद्रं ते ददाम्य् अस्त्राणि सर्वशः 1.026.004c दण्डचक्रं महद् दिव्यं तव दास्यामि राघव 1.026.005a धर्मचक्रं ततो वीर कालचक्रं तथैव च 1.026.005c विष्णुचक्रं तथात्युग्रम् ऐन्द्रं चक्रं तथैव च 1.026.006a वज्रम् अस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा 1.026.006c अस्त्रं ब्रह्मशिरश् चैव ऐषीकम् अपि राघव 1.026.007a ददामि ते महाबाहो ब्राह्मम् अस्त्रम् अनुत्तमम् 1.026.007c गदे द्वे चैव काकुत्स्थ मोदकी शिखरी उभे 1.026.008a प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज 1.026.008c धर्मपाशम् अहं राम कालपाशं तथैव च 1.026.009a वारुणं पाशम् अस्त्रं च ददान्य् अहम् अनुत्तमम् 1.026.009c अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन 1.026.010a ददामि चास्त्रं पैनाकम् अस्त्रं नारायणं तथा 1.026.010c आग्नेयम् अस्त्र दयितं शिखरं नाम नामतः 1.026.011a वायव्यं प्रथमं नाम ददामि तव राघव 1.026.011c अस्त्रं हयशिरो नाम क्रौञ्चम् अस्त्रं तथैव च 1.026.012a शक्ति द्वयं च काकुत्स्थ ददामि तव चानघ 1.026.012c कङ्कालं मुसलं घोरं कापालम् अथ कङ्कणम् 1.026.013a धारयन्त्य् असुरा यानि ददाम्य् एतानि सर्वशः 1.026.013c वैद्याधरं महास्त्रं च नन्दनं नाम नामतः 1.026.014a असिरत्नं महाबाहो ददामि नृवरात्मज 1.026.014c गान्धर्वम् अस्त्रं दयितं मानवं नाम नामतः 1.026.015a प्रस्वापनप्रशमने दद्मि सौरं च राघव 1.026.015c दर्पणं शोषणं चैव संतापनविलापने 1.026.016a मदनं चैव दुर्धर्षं कन्दर्पदयितं तथा 1.026.016c पैशाचम् अस्त्रं दयितं मोहनं नाम नामतः 1.026.016e प्रतीच्छ नरशार्दूल राजपुत्र महायशः 1.026.017a तामसं नरशार्दूल सौमनं च महाबलम् 1.026.017c संवर्तं चैव दुर्धर्षं मौसलं च नृपात्मज 1.026.018a सत्यम् अस्त्रं महाबाहो तथा मायाधरं परम् 1.026.018c घोरं तेजःप्रभं नाम परतेजोऽपकर्षणम् 1.026.019a सोमास्त्रं शिशिरं नाम tvëÂram अस्त्रं सुदामनम् 1.026.019c दारुणं च भगस्यापि शीतेषुम् अथ मानवम् 1.026.020a एतान् नाम महाबाहो कामरूपान् महाबलान् 1.026.020c गृहाण परमोदारान् क्षिप्रम् एव नृपात्मज 1.026.021a स्थितस् तु प्राङ्मुखो भूत्वा शुचिर् निवरतस् तदा 1.026.021c ददौ रामाय सुप्रीतो मन्त्रग्रामम् अनुत्तमम् 1.026.022a जपतस् तु मुनेस् तस्य विश्वामित्रस्य धीमतः 1.026.022c उपतस्थुर् महार्हाणि सर्वाण्य् अस्त्राणि राघवम् 1.026.023a ऊचुश् च मुदिता रामं सर्वे präjalayas तदा 1.026.023c इमे स्म परमोदार किंकरास् तव राघव 1.026.024a प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना 1.026.024c मनसा मे भविष्यध्वम् इति तान्य् अभ्यचोदयत् 1.026.025a ततः प्रीतमना रामो विश्वामित्रं महामुनिम् 1.026.025c अभिवाद्य महातेजा गमनायोपचक्रमे 1.027.001a प्रतिगृह्य ततो ऽस्त्राणि प्रहृष्टवदनः Óuci÷ 1.027.001c गच्छन्न् एव च काकुत्स्थो विश्वामित्रम् अथाब्रवीत् 1.027.002a गृहीतास्त्रो ऽस्मि भगवन् दुराधर्षः सुरैर् अपि 1.027.002c अस्त्राणां त्व् अहम् इच्छामि संहारं मुनिपुंगव 1.027.003a एवं ब्रुवति काकुत्स्थे विश्वामित्रो महामुनिः 1.027.003c संहारं व्याजहाराथ धृतिमान् सुव्रतः Óuci÷ 1.027.004a सत्यवन्तं सत्यकीर्तिं धृष्टं रभसम् एव च 1.027.004c प्रतिहारतरं नाम पराङ्मुखम् अवाङ्मुखम् 1.027.005a लक्षाक्षविषमौ चैव दृढनाभसुनाभकौ 1.027.005c दशाक्षशतवक्त्रौ च दशशीर्षशतोदरौ 1.027.006a पद्मनाभमहानाभौ दुन्दुनाभसुनाभकौ 1.027.006c ज्योतिषं कृशनं चैव नैराश्य विमलाव् उभौ 1.027.007a यौगन्धरहरिद्रौ च दैत्यप्रमथनौ तथा 1.027.007c पित्र्यं सौमनसं चैव विधूतमकराव् उभौ 1.027.008a करवीरकरं चैव धनधान्यौ च राघव 1.027.008c कामरूपं कामरुचिं मोहम् आवरणं तथा 1.027.009a जृम्भकं सर्वनाभं च सन्तानवरणौ तथा 1.027.009c भृशाश्वतनयान् राम भास्वरान् कामरूपिणः 1.027.010a प्रतीच्छ मम भद्रं ते पात्रभूतो ऽसि राघव 1.027.010c दिव्यभास्वरदेहाश् च मूर्तिमन्तः सुखप्रदाः 1.027.011a रामं präjalayo भूत्वाब्रुवन् madhurabhëiïa÷ 1.027.011c इमे स्म नरशार्दूल शाधि किं करवाम ते 1.027.012a गम्यताम् इति तान् आह यथेष्टं रघुनन्दनः 1.027.012c मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ 1.027.013a अथ ते रामम् आमन्त्र्य कृत्वा चापि प्रदक्षिणम् 1.027.013c एवम् अस्त्व् इति काकुत्स्थम् उक्त्वा जग्मुर् यथागतम् 1.027.014a स च तान् राघवो ज्ञात्वा विश्वामित्रं महामुनिम् 1.027.014c गच्छन्न् एवाथ मधुरं श्लक्ष्णं वचनम् अब्रवीत् 1.027.015a किं न्व् एतन् मेघसंकाशं पर्वतस्याविदूरतः 1.027.015c वृक्षषण्डम् इतो भाति परं कौतूहलं हि मे 1.027.016a दर्शनीयं मृगाकीर्णं मनोहरम् अतीव च 1.027.016c नानाप्रकारैः शकुनैर् valgubhëair अलंकृतम् 1.027.017a निःसृताः स्म मुनिश्रेष्ठ कान्ताराद् रोमहर्षणात् 1.027.017c अनया त्व् अवगच्छामि देशस्य सुखवत्तया 1.027.018a सर्वं मे शंस भगवन् कस्याश्रमपदं त्व् इदम् 1.027.018c संप्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः 1.028.001a अथ तस्याप्रमेयस्य तद् वनं परिपृच्छतः 1.028.001c विश्वामित्रो महातेजा व्याख्यातुम् उपचक्रमे 1.028.002a एष पूर्वाश्रमो राम वामनस्य महात्मनः 1.028.002c सिद्धाश्रम इति ख्यातः सिद्धो ह्य् अत्र महातपाः 1.028.003a एतस्मिन्न् एव काले तु राजा वैरोचनिर् बलिः 1.028.003c निर्जित्य दैवतगणान् सेन्द्रांश् च समरुद्गणान् 1.028.003e कारयाम् आस तद् राज्यं त्रिषु लोकेषु विश्रुतः 1.028.004a बलेस् तु यजमानस्य देवाः साग्निपुरोगमाः 1.028.004c समागम्य स्वयं चैव विष्णुम् ऊचुर् इहाश्रमे 1.028.005a बलिर् वैरोचनिर् विष्णो यजते यज्ञम् उत्तमम् 1.028.005c असमाप्ते क्रतौ तस्मिन् स्वकार्यम् अभिपद्यताम् 1.028.006a ये चैनम् अभिवर्तन्ते याचितार इतस् ततः 1.028.006c यच् च यत्र यथावच् च सर्वं तेभ्यः प्रयच्छति 1.028.007a स त्वं सुरहितार्थाय मायायोगम् उपाश्रितः 1.028.007c वामनत्वं गतो विष्णो कुरु कल्याणम् उत्तमम् 1.028.008a अयं सिद्धाश्रमो नाम प्रसादात् ते भविष्यति 1.028.008c सिद्धे कर्मणि देवेश उत्तिष्ठ भगवन्न् इतः 1.028.009a अथ विष्णुर् महातेजा अदित्यां समजायत 1.028.009c वामनं रूपम् आस्थाय वैरोचनिम् उपागमत् 1.028.010a त्रीन् क्रमान् अथ भिक्षित्वा प्रतिगृह्य च मानतः 1.028.010c आक्रम्य लोकांल् लोकात्मा सर्वभूतहिते रतः 1.028.011a महेन्द्राय पुनः प्रादान् नियम्य बलिम् ओजसा 1.028.011c त्रैलोक्यं स महातेजाश् चक्रे शक्रवशं पुनः 1.028.012a तेनैष पूर्वम् आक्रान्त आश्रमः श्रमनाशनः 1.028.012c मयापि भक्त्या तस्यैष वामनस्योपभुज्यते 1.028.013a एतम् आश्रमम् आयान्ति राक्षसा विघ्नकारिणः 1.028.013c अत्र ते पुरुषव्याघ्र हन्तव्या दुष्टचारिणः 1.028.014a अद्य गच्छामहे राम सिद्धाश्रमम् अनुत्तमम् 1.028.014c तद् आश्रमपदं तात तवाप्य् एतद् यथा मम 1.028.015a तं दृष्ट्वा मुनयः सर्वे सिद्धाश्रमनिवासिनः 1.028.015c उत्पत्योत्पत्य सहसा विश्वामित्रम् अपूजयन् 1.028.016a यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते 1.028.016c तथैव राजपुत्राभ्याम् अकुर्वन्न् अतिथिक्रियाम् 1.028.017a मुहूर्तम् अथ विश्रान्तौ राजपुत्राव् अरिंदमौ 1.028.017c präjalÅ मुनिशार्दूलम् ऊचतू रघुनन्दनौ 1.028.018a अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुंगव 1.028.018c सिद्धाश्रमो ऽयं सिद्धः स्यात् सत्यम् अस्तु वचस् तव 1.028.019a एवम् उक्तो महातेजा विश्वामित्रो महामुनिः 1.028.019c प्रविवेश तदा दीक्षां नियतो नियतेन्द्रियः 1.028.020a कुमाराव् अपि तां रात्रिम् उषित्वा सुसमाहितौ 1.028.020c प्रभातकाले चोत्थाय विश्वामित्रम् अवन्दताम् 1.029.001a अथ तौ देशकालज्ञौ राजपुत्राव् अरिंदमौ 1.029.001c देशे काले च वाक्यज्ञाव् अब्रूतां कौशिकं वचः 1.029.002a भगवञ् श्रोतुम् इच्छावो यस्मिन् काले निशाचरौ 1.029.002c संरक्षणीयौ तौ ब्रह्मन् नातिवर्तेत तत्क्षणम् 1.029.003a एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया 1.029.003c सर्वे ते मुनयः प्रीताः प्रशशंसुर् नृपात्मजौ 1.029.004a अद्य प्रभृति षड्रात्रं रक्षतं राघवौ युवाम् 1.029.004c दीक्षां गतो ह्य् एष मुनिर् मौनित्वं च गमिष्यति 1.029.005a तौ तु तद् वचनं श्रुत्वा राजपुत्रौ यशस्विनौ 1.029.005c अनिद्रौ षडहोरात्रं तपोवनम् अरक्षताम् 1.029.006a उपासां चक्रतुर् वीरौ यत्तौ परमधन्विनौ 1.029.006c ररक्षतुर् मुनिवरं विश्वामित्रम् अरिंदमौ 1.029.007a अथ काले गते तस्मिन् षष्ठे ऽहनि समागते 1.029.007c सौमित्रम् अब्रवीद् रामो यत्तो भव समाहितः 1.029.008a रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया 1.029.008c प्रजज्वाल ततो वेदिः सोपाध्यायपुरोहिता 1.029.009a मन्त्रवच् च यथान्यायं यज्ञो ऽसौ संप्रवर्तते 1.029.009c आकाशे च mahä शब्दः प्रादुर् आसीद् भयानकः 1.029.010a आवार्य गगनं मेघो यथा प्रावृषि निर्गतः 1.029.010c तथा मायां विकुर्वाणौ राक्षसाव् अभ्यधावताम् 1.029.011a मारीचश् च सुबाहुश् च तयोर् अनुचरास् तथा 1.029.011c आगम्य भीमसंकाशा रुधिरौघान् अवासृजन् 1.029.012a ताव् आपतन्तौ सहसा दृष्ट्वा राजीवलोचनः 1.029.012c लक्ष्मणं त्व् अभिसंप्रेक्ष्य रामो वचनम् अब्रवीत् 1.029.013a पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशिताशनान् 1.029.013c मानवास्त्रसमाधूतान् अनिलेन यथाघनान् 1.029.014a मानवं परमोदारम् अस्त्रं परमभास्वरम् 1.029.014c चिक्षेप परमक्रुद्धो मारीचोर् असि राघवः 1.029.015a स तेन परमास्त्रेण मानवेन समाहितः 1.029.015c संपूर्णं योजनशतं क्षिप्तः सागरसंप्लवे 1.029.016a विचेतनं विघूर्णन्तं ÓÅte«ubalapŬitam 1.029.016c निरस्तं दृश्य मारीचं रामो लक्ष्मणम् अब्रवीत् 1.029.017a पश्य लक्ष्मण शीतेषुं मानवं धर्मसंहितम् 1.029.017c मोहयित्वा नयत्य् एनं न च प्राणैर् वियुज्यते 1.029.018a इमान् अपि वधिष्यामि निर्घृणान् दुष्टचारिणः 1.029.018c राक्षसान् पापकर्मस्थान् यज्ञघ्नान् रुधिराशनान् 1.029.019a विगृह्य सुमहच् चास्त्रम् आग्नेयं रघुनन्दनः 1.029.019c सुबाहुर् असि चिक्षेप स विद्धः प्रापतद् भुवि 1.029.020a शेषान् वायव्यम् आदाय निजघान महायशाः 1.029.020c राघवः परमोदारो मुनीनां मुदम् आवहन् 1.029.021a स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः 1.029.021c ऋषिभिः पूजितस् तत्र यथेन्द्रो विजये पुरा 1.029.022a अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः 1.029.022c निरीतिका दिशो दृष्ट्वा काकुत्स्थम् इदम् अब्रवीत् 1.029.023a कृतार्थो ऽस्मि महाबाहो कृतं गुरुवचस् त्वया 1.029.023c सिद्धाश्रमम् इदं सत्यं कृतं राम महायशः 1.030.001a अथ तां रजनीं तत्र कृतार्थौ रामलक्षणौ 1.030.001c ऊषतुर् मुदितौ वीरौ प्रहृष्टेनान्तरात्मना 1.030.002a प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ 1.030.002c विश्वामित्रम् ऋषींश् चान्यान् सहिताव् अभिजग्मतुः 1.030.003a अभिवाद्य मुनिश्रेष्ठं ज्वलन्तम् इव पावकम् 1.030.003c ऊचतुर् मधुरोदारं वाक्यं madhurabhëiïau 1.030.004a इमौ स्वो मुनिशार्दूल किंकरौ समुपस्थितौ 1.030.004c आज्ञापय यथेष्टं वै शासनं करवाव किम् 1.030.005a एवम् उक्ते ततस् ताभ्यां सर्व एव महर्षयः 1.030.005c विश्वामित्रं पुरस्कृत्य रामं वचनम् अब्रुवन् 1.030.006a मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति 1.030.006c यज्ञः परमधर्मिष्ठस् तत्र यास्यामहे वयम् 1.030.007a त्वं चैव नरशार्दूल सहास्माभिर् गमिष्यसि 1.030.007c अद्भुतं च धनूरत्नं तत्र त्वं द्रष्टुम् अर्हसि 1.030.008a तद् धि पूर्वं नरश्रेष्ठ दत्तं सदसि दैवतैः 1.030.008c अप्रमेयबलं घोरं मखे परमभास्वरम् 1.030.009a नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः 1.030.009c कर्तुम् आरोपणं शक्ता न कथं चन मानुषाः 1.030.010a धनुषस् तस्य वीर्यं हि जिज्ञासन्तो महीक्षितः 1.030.010c न शेकुर् आरोपयितुं राजपुत्रा महाबलाः 1.030.011a तद् धनुर् नरशार्दूल मैथिलस्य महात्मनः 1.030.011c तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं चाद्भुतदर्शनम् 1.030.012a तद् धि यज्ञफलं तेन मैथिलेनोत्तमं धनुः 1.030.012c याचितं नरशार्दूल सुनाभं सर्वदैवतैः 1.030.013a एवम् उक्त्वा मुनिवरः प्रस्थानम् अकरोत् तदा 1.030.013c सर्षिसंघः सकाकुत्स्थ आमन्त्र्य वनदेवताः 1.030.014a स्वस्ति वो ऽस्तु गमिष्यामि सिद्धः सिद्धाश्रमाद् अहम् 1.030.014c उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम् 1.030.015a प्रदक्षिणं ततः कृत्वा सिद्धाश्रमम् अनुत्तमम् 1.030.015c उत्तरां दिशम् उद्दिश्य प्रस्थातुम् उपचक्रमे 1.030.016a तं व्रजन्तं मुनिवरम् अन्वगाद् अनुसारिणाम् 1.030.016c शकटी शतमात्रं तु प्रयाणे ब्रह्मवादिनाम् 1.030.017a मृगपक्षिगणाश् चैव सिद्धाश्रमनिवासिनः 1.030.017c अनुजग्मुर् महात्मानं विश्वामित्रं महामुनिम् 1.030.018a ते गत्वा दूरम् अध्वानं लम्बमाने दिवाकरे 1.030.018c वासं चक्रुर् मुनिगणाः शोणाकूले समाहिताः 1.030.019a ते ऽस्तं गते दिनकरे स्नात्वा हुतहुताशनाः 1.030.019c विश्वामित्रं पुरस्कृत्य निषेदुर् अमितौजसः 1.030.020a रामो ऽपि सहसौमित्रिर् मुनींस् तान् अभिपूज्य च 1.030.020c अग्रतो निषसादाथ विश्वामित्रस्य धीमतः 1.030.021a अथ रामो महातेजा विश्वामित्रं महामुनिम् 1.030.021c पप्रच्छ मुनिशार्दूलं कौतूहलसमन्वितः 1.030.022a भगवन् को न्व् अयं देशः समृद्धवनशोभितः 1.030.022c श्रोतुम् इच्छामि भद्रं ते वक्तुम् अर्हसि तत्त्वतः 1.030.023a चोदितो रामवाक्येन कथयाम् आस सुव्रतः 1.030.023c तस्य देशस्य निखिलम् ऋषिमध्ये महातपाः 1.031.001a ब्रह्मयोनिर् महान् आसीत् कुशो नाम महातपाः 1.031.001c वैदर्भ्यां जनयाम् आस चतुरः सदृशान् सुतान् 1.031.002a कुशाम्बं कुशनाभं च आधूर्त रजसं वसुम् 1.031.002c दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया 1.031.002e तान् उवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः 1.031.003a कुशस्य वचनं श्रुत्वा चत्वारो लोकसंमताः 1.031.003c निवेशं चक्रिरे सर्वे पुराणां नृवरास् तदा 1.031.004a कुशाम्बस् तु महातेजाः कौशाम्बीम् अकरोत् पुरीम् 1.031.004c कुशनाभस् तु धर्मात्मा परं चक्रे महोदयम् 1.031.005a आधूर्तरजसो राम धर्मारण्यं महीपतिः 1.031.005c चक्रे पुरवरं राजा वसुश् चक्रे गिरिव्रजम् 1.031.006a एषा वसुमती राम वसोस् तस्य महात्मनः 1.031.006c एते शैलवराः पञ्च प्रकाशन्ते समन्ततः 1.031.007a सुमागधी नदी रम्या मागधान् विश्रुताययौ 1.031.007c पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते 1.031.008a सैषा हि मागधी राम वसोस् तस्य महात्मनः 1.031.008c पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी 1.031.009a कुशनाभस् तु राजर्षिः कन्याशतम् अनुत्तमम् 1.031.009c जनयाम् आस धर्मात्मा घृताच्यां रघुनन्दन 1.031.010a तास् तु यौवनशालिन्यो रूपवत्यः स्वलंकृताः 1.031.010c उद्यानभूमिम् आगम्य प्रावृषीव शतह्रदाः 1.031.011a गायन्त्यो नृत्यमानाश् च वादयन्त्यश् च राघव 1.031.011c आमोदं परमं जग्मुर् वराभरणभूषिताः 1.031.012a अथ ताश् चारुसर्वाङ्ग्यो रूपेणाप्रतिमा भुवि 1.031.012c उद्यानभूमिम् आगम्य तारा इव घनान्तरे 1.031.013a ताः सर्वगुणसंपन्ना रूपयौवनसंयुताः 1.031.013c दृष्ट्वा सर्वात्मको वायुर् इदं वचनम् अब्रवीत् 1.031.014a अहं वः कामये सर्वा भार्या मम भविष्यथ 1.031.014c मानुषस् त्यज्यतां भावो दीर्घम् आयुर् अवाप्स्यथ 1.031.015a तस्य तद् वचनं श्रुत्वा वायोर् अक्लिष्टकर्मणः 1.031.015c अपहास्य ततो वाक्यं कन्याशतम् अथाब्रवीत् 1.031.016a अन्तश् चरसि भूतानां सर्वेषां त्वं सुरोत्तम 1.031.016c प्रभावज्ञाश् च ते सर्वाः किम् अस्मान् अवमन्यसे 1.031.017a कुशनाभसुताः सर्वाः समर्थास् त्वां सुरोत्तम 1.031.017c स्थानाच् च्यावयितुं देवं रक्षामस् तु तपो वयम् 1.031.018a मा भूत् स कालो दुर्मेधः पितरं सत्यवादिनम् 1.031.018c नावमन्यस्व धर्मेण स्वयंवरम् उपास्महे 1.031.019a पिता हि प्रभुर् अस्माकं दैवतं परमं हि सः 1.031.019c यस्य नो दास्यति पिता स नो भर्ता भविष्यति 1.031.020a तासां तद् वचनं श्रुत्वा वायुः परमकोपनः 1.031.020c प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः 1.031.021a ताः कन्या वायुना भग्ना विविशुर् नृपतेर् गृहम् 1.031.021c दृष्ट्वा भग्नास् तदा राजा संभ्रान्त इदम् अब्रवीत् 1.031.022a किम् इदं कथ्यतां पुत्र्यः को धर्मम् अवमन्यते 1.031.022c कुब्जाः केन कृताः सर्वा वेष्टन्त्यो nÃbhibhëatha 1.032.001a तस्य तद् वचनं श्रुत्वा कुशनाभस्य धीमतः 1.032.001c शिरोभिश् चरणौ स्पृष्ट्वा कन्याशतम् abhëata 1.032.002a वायुः सर्वात्मको राजन् प्रधर्षयितुम् इच्छति 1.032.002c अशुभं मार्गम् आस्थाय न धर्मं प्रत्यवेक्षते 1.032.003a पितृमत्यः स्म भद्रं ते स्वच्छन्दे न वयं स्थिताः 1.032.003c पितरं नो वृणीष्व त्वं यदि नो दास्यते तव 1.032.004a तेन पापानुबन्धेन वचनं न प्रतीच्छता 1.032.004c एवं ब्रुवन्त्यः सर्वाः स्म वायुना निहता भृषम् 1.032.005a तासां तद्वचनं श्रुत्वा राजा परमधार्मिकः 1.032.005c प्रत्युवाच महातेजाः कन्याशतम् अनुत्तमम् 1.032.006a क्षान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत् कृतम् 1.032.006c ऐकमत्यम् उपागम्य कुलं चावेक्षितं मम 1.032.007a अलंकारो हि नारीणां क्षमा तु पुरुषस्य वा 1.032.007c दुष्करं तच् च वः क्षान्तं त्रिदशेषु विशेषतः 1.032.008a यादृशीर् वः क्षमा पुत्र्यः सर्वासाम् अविशेषतः 1.032.008c क्षमा दानं क्षमा यज्ञः क्षमा सत्यं च पुत्रिकाः 1.032.009a क्षमा यशः क्षमा धर्मः क्षमायां विष्ठितं जगत् 1.032.009c विसृज्य कन्याः काकुत्स्थ राजा त्रिदशविक्रमः 1.032.010a मन्त्रज्ञो मन्त्रयाम् आस प्रदानं सह मन्त्रिभिः 1.032.010c देशे काले प्रदानस्य सदृशे प्रतिपादनम् 1.032.011a एतस्मिन्न् एव काले तु चूली नाम महामुनिः 1.032.011c ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत् 1.032.012a तप्यन्तं तम् ऋषिं तत्र गन्धर्वी पर्युपासते 1.032.012c सोमदा नाम भद्रं ते ऊर्मिला तनया तदा 1.032.013a सा च तं प्रणता भूत्वा शुश्रूषणपरायणा 1.032.013c उवास काले धर्मिष्ठा तस्यास् तुष्टो ऽभवद् गुरुः 1.032.014a स च तां कालयोगेन प्रोवाच रघुनन्दन 1.032.014c परितुष्टो ऽस्मि भद्रं ते किं करोमि तव प्रियम् 1.032.015a परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरम् 1.032.015c उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम् 1.032.016a लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः 1.032.016c ब्राह्मेण तपसा युक्तं पुत्रम् इच्छामि धार्मिकम् 1.032.017a अपतिश् चास्मि भद्रं ते भार्या चास्मि न कस्य चित् 1.032.017c ब्राह्मेणोपगतायाश् च दातुम् अर्हसि मे सुतम् 1.032.018a तस्याः प्रसन्नो ब्रह्मर्षिर् ददौ पुत्रम् अनुत्तमम् 1.032.018c ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम् 1.032.019a स राजा ब्रह्मदत्तस् तु पुरीम् अध्यवसत् तदा 1.032.019c काम्पिल्यां परया लक्ष्म्या देवराजो यथा दिवम् 1.032.020a स बुद्धिं कृतवान् राजा कुशनाभः सुधार्मिकः 1.032.020c ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा 1.032.021a तम् आहूय महातेजा ब्रह्मदत्तं महीपतिः 1.032.021c ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना 1.032.022a यथाक्रमं ततः पाणिं जग्राह रघुनन्दन 1.032.022c ब्रह्मदत्तो मही पालस् तासां देवपतिर् यथा 1.032.023a स्पृष्टमात्रे ततः पाणौ विकुब्जा विगतज्वराः 1.032.023c युक्ताः परमया लक्ष्म्या बभुः कन्याशतं तदा 1.032.024a स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः 1.032.024c बभूव परमप्रीतो हर्षं लेभे पुनः पुनः 1.032.025a कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिः 1.032.025c सदारं प्रेषयाम् आस सोपाध्याय गणं तदा 1.032.026a सोमदापि सुसंहृष्टा पुत्रस्य सदृशीं क्रियाम् 1.032.026c यथान्यायं च गन्धर्वी स्नुषास् ताः प्रत्यनन्दत 1.033.001a कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव 1.033.001c अपुत्रः पुत्रलाभाय पौत्रीम् इष्टिम् अकल्पयत् 1.033.002a इष्ट्यां तु वर्तमानायां कुशनाभं महीपतिम् 1.033.002c उवाच परमप्रीतः कुशो ब्रह्मसुतस् तदा 1.033.003a पुत्रस् ते सदृशः पुत्र भविष्यति सुधार्मिकः 1.033.003c गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम् 1.033.004a एवम् उक्त्वा कुशो राम कुशनाभं महीपतिम् 1.033.004c जगामाकाशम् आविश्य ब्रह्मलोकं सनातनम् 1.033.005a कस्य चित् त्व् अथ कालस्य कुशनाभस्य धीमतः 1.033.005c जज्ञे परमधर्मिष्ठो गाधिर् इत्य् एव नामतः 1.033.006a स पिता मम काकुत्स्थ गाधिः परमधार्मिकः 1.033.006c कुशवंशप्रसूतो ऽस्मि कौशिको रघुनन्दन 1.033.007a पूर्वजा भगिनी चापि मम राघव सुव्रता 1.033.007c नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता 1.033.008a सशरीरा गता स्वर्गं भर्तारम् अनुवर्तिनी 1.033.008c कौशिकी परमोदारा सा प्रवृत्ता महानदी 1.033.009a दिव्या पुण्योदका रम्या हिमवन्तम् उपाश्रिता 1.033.009c लोकस्य हितकामार्थं प्रवृत्ता भगिनी मम 1.033.010a ततो ऽहं हिमवत्पार्श्वे वसामि नियतः सुखम् 1.033.010c भगिन्याः स्नेहसंयुक्तः कौशिक्या रघुनन्दन 1.033.011a सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता 1.033.011c पतिव्रता महाभागा कौशिकी सरितां वरा 1.033.012a अहं हि नियमाद् राम हित्वा तां समुपागतः 1.033.012c सिद्धाश्रमम् अनुप्राप्य सिद्धो ऽस्मि तव तेजसा 1.033.013a एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तिता 1.033.013c देशस्य च महाबाहो यन् मां त्वं परिपृच्छसि 1.033.014a गतो ऽर्धरात्रः काकुत्स्थ कथाः कथयतो मम 1.033.014c निद्राम् अभ्येहि भद्रं ते मा भूद् विघ्नो ऽध्वनीह नः 1.033.015a निष्पन्दास् तरवः सर्वे निलीना मृगपक्षिणः 1.033.015c नैशेन तमसा व्याप्ता दिशश् च रघुनन्दन 1.033.016a शनैर् वियुज्यते संध्या नभो नेत्रैर् इवावृतम् 1.033.016c नक्षत्रतारागहनं ज्योतिर्भिर् अवभासते 1.033.017a उत्तिष्ठति च शीतांशुः शशी लोकतमोनुदः 1.033.017c ह्लादयन् प्राणिनां लोके मनांसि प्रभया विभो 1.033.018a नैशानि सर्वभूतानि प्रचरन्ति ततस् ततः 1.033.018c यक्षराक्षससंघाश् च रौद्राश् च पिशिताशनाः 1.033.019a एवम् उक्त्वा महातेजा विरराम महामुनिः 1.033.019c साधु साध्व् इति तं सर्वे मुनयो ह्य् अभ्यपूजयन् 1.033.020a रामो ऽपि सह सौमित्रिः किं चिद् आगतविस्मयः 1.033.020c प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते 1.034.001a उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः 1.034.001c निशायां सुप्रभातायां विश्वामित्रो 'bhyabhëata 1.034.002a सुप्रभाता निशा राम पूर्वा संध्या प्रवर्तते 1.034.002c उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय 1.034.003a तच् छ्रुत्वा वचनं तस्य कृत्वा पौर्वाह्णिकीं क्रियाम् 1.034.003c गमनं रोचयाम् आस वाक्यं चेदम् उवाच ह 1.034.004a अयं शोणः शुभजलो गाधः पुलिनमण्डितः 1.034.004c कतरेण पथा ब्रह्मन् संतरिष्यामहे वयम् 1.034.005a एवम् उक्तस् तु रामेण विश्वामित्रो ऽब्रवीद् इदम् 1.034.005c एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः 1.034.006a ते गत्वा दूरम् अध्वानं गते ऽर्धदिवसे तदा 1.034.006c जाह्नवीं सरितां श्रेष्ठां ददृशुर् मुनिसेविताम् 1.034.007a तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम् 1.034.007c बभूवुर् मुदिताः सर्वे मुनयः सहराघवाः 1.034.007e तस्यास् तीरे ततश् चक्रुस् ते आवासपरिग्रहम् 1.034.008a ततः स्नात्वा यथान्यायं संतर्प्य पितृदेवताः 1.034.008c हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद् धविः 1.034.009a विविशुर् जाह्नवीतीरे शुचौ मुदितमानसाः 1.034.009c विश्वामित्रं महात्मानं परिवार्य समन्ततः 1.034.010a संप्रहृष्टमना रामो विश्वामित्रम् अथाब्रवीत् 1.034.010c भगवञ् श्रोतुम् इच्छामि गङ्गां त्रिपथगां नदीम् 1.034.010e त्रैलोक्यं कथम् आक्रम्य गता नदनदीपतिम् 1.034.011a चोदितो राम वाक्येन विश्वामित्रो महामुनिः 1.034.011c वृद्धिं जन्म च गङ्गाया वक्तुम् एवोपचक्रमे 1.034.012a शैलेन्द्रो हिमवान् नाम धातूनाम् आकरो महान् 1.034.012c तस्य कन्या द्वयं राम रूपेणाप्रतिमं भुवि 1.034.013a या मेरुदुहिता राम तयोर् माता सुमध्यमा 1.034.013c नाम्ना मेना मनोज्ञा वै पत्नी हिमवतः प्रिया 1.034.014a तस्यां गङ्गेयम् अभवज् ज्येष्ठा हिमवतः सुता 1.034.014c उमा नाम द्वितीयाभूत् कन्या तस्यैव राघव 1.034.015a अथ ज्येष्ठां सुराः सर्वे देवतार्थचिकीर्षया 1.034.015c शैलेन्द्रं वरयाम् आसुर् गङ्गां त्रिपथगां नदीम् 1.034.016a ददौ धर्मेण हिमवांस् तनयां लोकपावनीम् 1.034.016c स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया 1.034.017a प्रतिगृह्य त्रिलोकार्थं त्रिलोकहितकारिणः 1.034.017c गङ्गाम् आदाय ते ऽगच्छन् कृतार्थेनान्तरात्मना 1.034.018a या चान्या शैलदुहिता कन्यासीद् रघुनन्दन 1.034.018c उग्रं सा व्रतम् आस्थाय तपस् तेपे तपोधना 1.034.019a उग्रेण तपसा युक्तां ददौ शैलवरः सुताम् 1.034.019c रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम् 1.034.020a एते ते शैल राजस्य सुते लोकनमस्कृते 1.034.020c गङ्गा च सरितां श्रेष्ठा उमा देवी च राघव 1.034.021a एतत् ते धर्मम् आख्यातं यथा त्रिपथगा नदी 1.034.021c खं गता प्रथमं तात गतिं गतिमतां वर 1.035.001a उक्त वाक्ये मुनौ तस्मिन्न् उभौ राघवलक्ष्मणौ 1.035.001c प्रतिनन्द्य कथां वीराव् ऊचतुर् मुनिपुंगवम् 1.035.002a धर्मयुक्तम् इदं ब्रह्मन् कथितं परमं त्वया 1.035.002c दुहितुः शैलराजस्य ज्येष्ठाय वक्तुम् अर्हसि 1.035.003a विस्तरं विस्तरज्ञो ऽसि दिव्यमानुषसंभवम् 1.035.003c त्रीन् पथो हेतुना केन पावयेल् लोकपावनी 1.035.004a कथं गङ्गां त्रिपथगा विश्रुता सरिदुत्तमा 1.035.004c त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता 1.035.005a तथा ब्रुवति काकुत्स्थे विश्वामित्रस् तपोधनः 1.035.005c निखिलेन कथां सर्वाम् ऋषिमध्ये न्यवेदयत् 1.035.006a पुरा राम कृतोद्वाहः शितिकण्ठो महातपाः 1.035.006c दृष्ट्वा च स्पृहया देवीं मैथुनायोपचक्रमे 1.035.007a शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् 1.035.007c न चापि तनयो राम तस्याम् आसीत् परंतप 1.035.008a ततो देवाः समुद्विग्नाः पितामहपुरोगमाः 1.035.008c यद् इहोत्पद्यते भूतं कस् तत् प्रतिसहिष्यते 1.035.009a अभिगम्य सुराः सर्वे प्रणिपत्येदम् अब्रुवन् 1.035.009c देवदेव महादेव लोकस्यास्य हिते रत 1.035.009e सुराणां प्रणिपातेन प्रसादं कर्तुम् अर्हसि 1.035.010a न लोका धारयिष्यन्ति तव तेजः सुरोत्तम 1.035.010c ब्राह्मेण तपसा युक्तो देव्या सह तपश् चर 1.035.011a त्रैलोक्यहितकामार्थं तेजस् तेजसि धारय 1.035.011c रक्ष सर्वान् इमांल् लोकान् नालोकं कर्तुम् अर्हसि 1.035.012a देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः 1.035.012c bìham इत्य् अब्रवीत् सर्वान् पुनश् चेदम् उवाच ह 1.035.013a धारयिष्याम्य् अहं तेजस् तेजस्य् एव सहोमया 1.035.013c त्रिदशाः पृथिवी चैव निर्वाणम् अधिगच्छतु 1.035.014a यद् इदं क्षुभितं स्थानान् मम तेजो ह्य् अनुत्तमम् 1.035.014c धारयिष्यति कस् तन् मे ब्रुवन्तु सुरसत्तमाः 1.035.015a एवम् उक्तास् ततो देवाः प्रत्यूचुर् वृषभध्वजम् 1.035.015c यत् तेजः क्षुभितं ह्य् एतत् तद् धरा धारयिष्यति 1.035.016a एवम् उक्तः सुरपतिः प्रमुमोच महीतले 1.035.016c तेजसा पृथिवी येन व्याप्ता सगिरिकानना 1.035.017a ततो देवाः पुनर् इदम् ऊचुश् चाथ हुताशनम् 1.035.017c प्रविश त्वं महातेजो रौद्रं वायुसमन्वितः 1.035.018a तद् अग्निना पुनर् व्याप्तं संजातः श्वेतपर्वतः 1.035.018c दिव्यं शरवणं चैव पावकादित्यसंनिभम् 1.035.018e यत्र जातो महातेजाः कार्तिकेयो ऽग्निसंभवः 1.035.019a अथोमां च शिवं चैव देवाः सर्षि गणास् तदा 1.035.019c पूजयाम् आसुर् अत्यर्थं सुप्रीतमनसस् ततः 1.035.020a अथ शैल सुता राम त्रिदशान् इदम् अब्रवीत् 1.035.020c समन्युर् अशपत् सर्वान् क्रोधसंरक्तलोचना 1.035.021a यस्मान् निवारिता चैव संगता पुत्रकाम्यया 1.035.021c अपत्यं स्वेषु दारेषु नोत्पादयितुम् अर्हथ 1.035.021e अद्य प्रभृति युष्माकम् अप्रजाः सन्तु पत्नयः 1.035.022a एवम् उक्त्वा सुरान् sarvä शशाप पृथिवीम् अपि 1.035.022c अवने नैकरूपा त्वं बहुभार्या भविष्यसि 1.035.023a न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषी कृता 1.035.023c प्राप्स्यसि त्वं सुदुर्मेधे मम पुत्रम् अनिच्छती 1.035.024a तान् सर्वान् vrŬitÃn दृष्ट्वा सुरान् सुरपतिस् तदा 1.035.024c गमनायोपचक्राम दिशं वरुणपालिताम् 1.035.025a स गत्वा तप आतिष्ठत् पार्श्वे तस्योत्तरे गिरेः 1.035.025c हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः 1.035.026a एष ते विस्तरो राम शैलपुत्र्या निवेदितः 1.035.026c गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मणः 1.036.001a तप्यमाने तपो देवे देवाः सर्षिगणाः पुरा 1.036.001c सेनापतिम् अभीप्सन्तः पितामहम् उपागमन् 1.036.002a ततो ऽब्रुवन् सुराः सर्वे भगवन्तं पितामहम् 1.036.002c प्रणिपत्य शुभं वाक्यं सेन्द्राः साग्निपुरोगमाः 1.036.003a यो नः सेनापतिर् देव दत्तो भगवता पुरा 1.036.003c स तपः परम् आस्थाय तप्यते स्म सहोमया 1.036.004a यद् अत्रानन्तरं कार्यं लोकानां हितकाम्यया 1.036.004c संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः 1.036.005a देवतानां वचः श्रुत्वा सर्वलोकपितामहः 1.036.005c सान्त्वयन् मधुरैर् वाक्यैस् त्रिदशान् इदम् अब्रवीत् 1.036.006a शैलपुत्र्या यद् उक्तं तन् न प्रजास्यथ पत्निषु 1.036.006c तस्या वचनम् अक्लिष्टं सत्यम् एव न संशयः 1.036.007a इयम् आकाशगा गङ्गा यस्यां पुत्रं हुताशनः 1.036.007c जनयिष्यति देवानां सेनापतिम् अरिंदमम् 1.036.008a ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तं सुतम् 1.036.008c उमायास् तद् बहुमतं भविष्यति न संशयः 1.036.009a तच् छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन 1.036.009c प्रणिपत्य सुराः सर्वे पितामहम् अपूजयन् 1.036.010a ते गत्वा पर्वतं राम कैलासं धातुमण्डितम् 1.036.010c अग्निं नियोजयाम् आसुः पुत्रार्थं सर्वदेवताः 1.036.011a देवकार्यम् इदं देव समाधत्स्व हुताशन 1.036.011c शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज 1.036.012a देवतानां प्रतिज्ञाय गङ्गाम् अभ्येत्य पावकः 1.036.012c गर्भं धारय वै देवि देवतानाम् इदं प्रियम् 1.036.013a इत्य् एतद् वचनं श्रुत्वा दिव्यं रूपम् अधारयत् 1.036.013c स तस्या महिमां दृष्ट्वा समन्ताद् अवकीर्यत 1.036.014a समन्ततस् तदा देवीम् अभ्यषिञ्चत पावकः 1.036.014c सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन 1.036.015a तम् उवाच ततो गङ्गा सर्वदेवपुरोहितम् 1.036.015c अशक्ता धारणे देव तव तेजः समुद्धतम् 1.036.015e दह्यमानाग्निना तेन संप्रव्यथितचेतना 1.036.016a अथाब्रवीद् इदं गङ्गां सर्वदेवहुताशनः 1.036.016c इह हैमवते पादे गर्भो ऽयं संनिवेश्यताम् 1.036.017a श्रुत्वा त्व् अग्निवचो गङ्गा तं गर्भम् अतिभास्वरम् 1.036.017c उत्ससर्ज महातेजाः स्रोतोभ्यो हि तदानघ 1.036.018a यद् अस्या निर्गतं तस्मात् तप्तजाम्बूनदप्रभम् 1.036.018c käcanaæ धरणीं प्राप्तं हिरण्यम् अमलं शुभम् 1.036.019a ताम्रं कार्ष्णायसं चैव तैक्ष्ण्याद् एवाभिजायत 1.036.019c मलं तस्याभवत् तत्र त्रपुसीसकम् एव च 1.036.020a तद् एतद् धरणीं प्राप्य नानाधातुर् अवर्धत 1.036.021a निक्षिप्तमात्रे गर्भे तु तेजोभिर् अभिरञ्जितम् 1.036.021c सर्वं पर्वतसंनद्धं सौवर्णम् अभवद् वनम् 1.036.022a जातरूपम् इति ख्यातं तदा प्रभृति राघव 1.036.022c सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम् 1.036.023a तं कुमारं ततो जातं सेन्द्राः सहमरुद्गणाः 1.036.023c क्षीरसंभावनार्थाय कृत्तिकाः समयोजयन् 1.036.024a ताः क्षीरं जातमात्रस्य कृत्वा समयम् उत्तमम् 1.036.024c ददुः पुत्रो ऽयम् अस्माकं सर्वासाम् इति निश्चिताः 1.036.025a ततस् तु देवताः सर्वाः कार्तिकेय इति ब्रुवन् 1.036.025c पुत्रस् त्रैलोक्य विख्यातो भविष्यति न संशयः 1.036.026a तेषां तद् वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे 1.036.026c स्नापयन् परया लक्ष्म्या दीप्यमानम् इवानलम् 1.036.027a स्कन्द इत्य् अब्रुवन् देवाः स्कन्नं गर्भपरिस्रवात् 1.036.027c कार्तिकेयं महाभागं काकुत्स्थज्वलनोपमम् 1.036.028a प्रादुर्भूतं ततः क्षीरं कृत्तिकानाम् अनुत्तमम् 1.036.028c षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः 1.036.029a गृहीत्वा क्षीरम् एकाह्ना सुकुमार वपुस् तदा 1.036.029c अजयत् स्वेन वीर्येण दैत्यसैन्यगणान् विभुः 1.036.030a सुरसेनागणपतिं ततस् तम् अमलद्युतिम् 1.036.030c अभ्यषिञ्चन् सुरगणाः समेत्याग्निपुरोगमाः 1.036.031a एष ते राम गङ्गाया विस्तरो ऽभिहितो मया 1.036.031c कुमारसंभवश् चैव धन्यः पुण्यस् तथैव च 1.037.001a तां कथां कौशिको रामे निवेद्य मधुराक्षरम् 1.037.001c पुनर् एवापरं वाक्यं काकुत्स्थम् इदम् अब्रवीत् 1.037.002a अयोध्याधिपतिः शूरः पूर्वम् आसीन् नराधिपः 1.037.002c सगरो नाम धर्मात्मा प्रजाकामः स चाप्रजः 1.037.003a वैदर्भदुहिता राम केशिनी नाम नामतः 1.037.003c ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी 1.037.004a अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि 1.037.004c द्वितीया सगरस्यासीत् पत्नी सुमतिसंज्ञिता 1.037.005a ताभ्यां सह तदा राजा पत्नीभ्यां तप्तवांस् तपः 1.037.005c हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ 1.037.006a अथ वर्ष शते पूर्णे तपसाराधितो मुनिः 1.037.006c सगराय वरं प्रादाद् भृगुः सत्यवतां वरः 1.037.007a अपत्यलाभः सुमहान् भविष्यति तवानघ 1.037.007c कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ 1.037.008a एका जनयिता तात पुत्रं वंशकरं तव 1.037.008c षष्टिं पुत्रसहस्राणि अपरा जनयिष्यति 1.037.009a bhëamÃïaæ नरव्याघ्रं राजपत्न्यौ प्रसाद्य तम् 1.037.009c ऊचतुः परमप्रीते k­täjalipuÂe तदा 1.037.010a एकः कस्याः सुतो ब्रह्मन् का bahƤ जनयिष्यति 1.037.010c श्रोतुम् इच्छावहे ब्रह्मन् सत्यम् अस्तु वचस् तव 1.037.011a तयोस् तद् वचनं श्रुत्वा भृगुः परम धार्मिकः 1.037.011c उवाच परमां वाणीं स्वच्छन्दो ऽत्र विधीयताम् 1.037.012a एको वंशकरो वास्तु बहवो वा महाबलाः 1.037.012c कीर्तिमन्तो महोत्साहाः का वा कं वरम् इच्छति 1.037.013a मुनेस् तु वचनं श्रुत्वा केशिनी रघुनन्दन 1.037.013c पुत्रं वंशकरं राम जग्राह नृपसंनिधौ 1.037.014a षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तदा 1.037.014c महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् 1.037.015a प्रदक्षिणम् ऋषिं कृत्वा शिरसाभिप्रणम्य च 1.037.015c जगाम स्वपुरं राजा सभार्या रघुनन्दन 1.037.016a अथ काले गते तस्मिञ् ज्येष्ठा पुत्रं व्यजायत 1.037.016c असमञ्ज इति ख्यातं केशिनी सगरात्मजम् 1.037.017a सुमतिस् तु नरव्याघ्र गर्भतुम्बं व्यजायत 1.037.017c षष्टिः पुत्रसहस्राणि तुम्बभेदाद् विनिःसृताः 1.037.018a घृतपूर्णेषु कुम्भेषु धात्र्यस् तान् समवर्धयन् 1.037.018c कालेन महता सर्वे यौवनं प्रतिपेदिरे 1.037.019a अथ दीर्घेण कालेन रूपयौवनशालिनः 1.037.019c षष्टिः पुत्रसहस्राणि सगरस्याभवंस् तदा 1.037.020a स च ज्येष्ठो नरश्रेष्ठ सगरस्यात्मसंभवः 1.037.020c बालान् गृहीत्वा तु जले सरय्वा रघुनन्दन 1.037.020e प्रक्षिप्य प्रहसन् नित्यं मज्जतस् तान् निरीक्ष्य वै 1.037.021a पौराणाम् अहिते युक्तः पित्रा निर्वासितः पुरात् 1.037.022a तस्य पुत्रो ऽंशुमान् नाम असमञ्जस्य वीर्यवान् 1.037.022c संमतः सर्वलोकस्य सर्वस्यापि प्रियंवदः 1.037.023a ततः कालेन महता मतिः समभिजायत 1.037.023c सगरस्य नरश्रेष्ठ यजेयम् इति निश्चिता 1.037.024a स कृत्वा निश्चयं राजा सोपाध्यायगणस् तदा 1.037.024c यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे 1.038.001a विश्वामित्रवचः श्रुत्वा कथान्ते रघुनन्दन 1.038.001c उवाच परमप्रीतो मुनिं दीप्तम् इवानलम् 1.038.002a श्रोतुम् इछामि भद्रं ते विस्तरेण कथाम् इमाम् 1.038.002c पूर्वको मे कथं ब्रह्मन् यज्ञं वै समुपाहरत् 1.038.003a विश्वामित्रस् तु काकुत्स्थम् उवाच प्रहसन्न् इव 1.038.003c श्रूयतां विस्तरो राम सगरस्य महात्मनः 1.038.004a शंकरश्वशुरो नाम हिमवान् अचलोत्तमः 1.038.004c विन्ध्यपर्वतम् आसाद्य निरीक्षेते परस्परम् 1.038.005a तयोर् मध्ये प्रवृत्तो ऽभूद् यज्ञः स पुरुषोत्तम 1.038.005c स हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि 1.038.006a तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथः 1.038.006c अंशुमान् अकरोत् तात सगरस्य मते स्थितः 1.038.007a तस्य पर्वणि तं यज्ञं यजमानस्य वासवः 1.038.007c राक्षसीं तनुम् आस्थाय यज्ञियाश्वम् अपाहरत् 1.038.008a ह्रियमाणे तु काकुत्स्थ तस्मिन्न् अश्वे महात्मनः 1.038.008c उपाध्याय गणाः सर्वे यजमानम् अथाब्रुवन् 1.038.009a अयं पर्वणि वेगेन यज्ञियाश्वो ऽपनीयते 1.038.009c हर्तारं जहि काकुत्स्थ हयश् चैवोपनीयताम् 1.038.010a यज्ञच् छिद्रं भवत्य् एतत् सर्वेषाम् अशिवाय नः 1.038.010c तत् तथा क्रियतां राजन् यथाछिद्रः क्रतुर् भवेत् 1.038.011a उपाध्याय वचः श्रुत्वा तस्मिन् सदसि पार्थिवः 1.038.011c षष्टिं पुत्रसहस्राणि वाक्यम् एतद् उवाच ह 1.038.012a गतिं पुत्रा न पश्यामि रक्षसां पुरुषर्षभाः 1.038.012c मन्त्रपूतैर् महाभागैर् आस्थितो हि महाक्रतुः 1.038.013a तद् गच्छत विचिन्वध्वं पुत्रका भद्रम् अस्तु वः 1.038.013c समुद्रमालिनीं सर्वां पृथिवीम् अनुगच्छत 1.038.014a एकैकं योजनं पुत्रा विस्तारम् अभिगच्छत 1.038.015a यावत् तुरगसंदर्शस् तावत् खनत मेदिनीम् 1.038.015c तम् एव हयहर्तारं मार्गमाणा ममाज्ञया 1.038.016a दीक्षितः पौत्रसहितः सोपाध्यायगणो ह्य् अहम् 1.038.016c इह स्थास्यामि भद्रं वो यावत् तुरगदर्शनम् 1.038.017a इत्य् उक्त्वा हृष्टमनसो राजपुत्रा महाबलाः 1.038.017c जग्मुर् महीतलं राम पितुर् वचनयन्त्रिताः 1.038.018a योजनायाम् अविस्तारम् एकैको धरणीतलम् 1.038.018c बिभिदुः पुरुषव्याघ्र वज्रस्पर्शसमैर् भुजैः 1.038.019a शूलैर् अशनिकल्पैश् च हलैश् चापि सुदारुणैः 1.038.019c भिद्यमाना वसुमती ननाद रघुनन्दन 1.038.020a नागानां वध्यमानानाम् असुराणां च राघव 1.038.020c राक्षसानां च दुर्धर्षः सत्त्वानां निनदो ऽभवत् 1.038.021a योजनानां सहस्राणि षष्टिं तु रघुनन्दन 1.038.021c बिभिदुर् धरणीं वीरा रसातलम् अनुत्तमम् 1.038.022a एवं पर्वतसंबाधं जम्बूद्वीपं नृपात्मजाः 1.038.022c खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः 1.038.023a ततो देवाः सगन्धर्वाः सासुराः सहपन्नगाः 1.038.023c संभ्रान्तमनसः सर्वे पितामहम् उपागमन् 1.038.024a ते प्रसाद्य महात्मानं विषण्णवदनास् तदा 1.038.024c ऊचुः परमसंत्रस्ताः पितामहम् इदं वचः 1.038.025a भगवन् पृथिवी सर्वा खन्यते सगरात्मजैः 1.038.025c बहवश् च महात्मानो वध्यन्ते जलचारिणः 1.038.026a अयं यज्ञहनो ऽस्माकम् अनेनाश्वो ऽपनीयते 1.038.026c इति ते सर्वभूतानि निघ्नन्ति सगरात्मजः 1.039.001a देवतानां वचः श्रुत्वा भगवान् वै पितामहः 1.039.001c प्रत्युवाच सुसंत्रस्तान् कृतान्तबलमोहितान् 1.039.002a यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः 1.039.002c कापिलं रूपम् आस्थाय धारयत्य् अनिशं धराम् 1.039.003a पृथिव्याश् चापि निर्भेदो दृष्ट एव सनातनः 1.039.003c सगरस्य च पुत्राणां विनाशो ऽदीर्घजीविनाम् 1.039.004a पितामहवचः श्रुत्वा त्रयस् त्रिंशद् अरिंदमः 1.039.004c देवाः परमसंहृष्टाः पुनर् जग्मुर् यथागतम् 1.039.005a सगरस्य च पुत्राणां प्रादुर् आसीन् महात्मनाम् 1.039.005c पृथिव्यां भिद्यमानायां निर्घात सम निःस्वनः 1.039.006a ततो भित्त्वा महीं सर्वां कृत्वा चापि प्रदक्षिणम् 1.039.006c सहिताः सगराः सर्वे पितरं वाक्यम् अब्रुवन् 1.039.007a परिक्रान्ता मही सर्वा सत्त्ववन्तश् च सूदिताः 1.039.007c देवदानवरक्षांसि पिशाचोरगकिंनराः 1.039.008a न च पश्यामहे ऽश्वं तम् अश्वहर्तारम् एव च 1.039.008c किं करिष्याम भद्रं ते बुद्धिर् अत्र विचार्यताम् 1.039.009a तेषां तद् वचनं श्रुत्वा पुत्राणां राजसत्तमः 1.039.009c समन्युर् अब्रवीद् वाक्यं सगरो रघुनन्दन 1.039.010a भूयः खनत भद्रं वो निर्भिद्य वसुधातलम् 1.039.010c अश्वहर्तारम् आसाद्य कृतार्थाश् च निवर्तथ 1.039.011a पितुर् वचनम् आस्थाय सगरस्य महात्मनः 1.039.011c षष्टिः पुत्रसहस्राणि रसातलम् अभिद्रवन् 1.039.012a खन्यमाने ततस् तस्मिन् ददृशुः पर्वतोपमम् 1.039.012c दिशागजं विरूपाक्षं धारयन्तं महीतलम् 1.039.013a सपर्वतवनां कृत्स्नां पृथिवीं रघुनन्दन 1.039.013c शिरसा धारयाम् आस विरूपाक्षो महागजः 1.039.014a यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजः 1.039.014c खेदाच् चालयते शीर्षं भूमिकम्पस् तधा भवेत् 1.039.015a तं ते प्रदक्षिणं कृत्वा दिशापालं महागजम् 1.039.015c मानयन्तो हि ते राम जग्मुर् भित्त्वा रसातलम् 1.039.016a ततः पूर्वां दिशं भित्त्वा दक्षिणां बिभिदुः पुनः 1.039.016c दक्षिणस्याम् अपि दिशि ददृशुस् ते महागजम् 1.039.017a महापद्मं महात्मानं सुमहापर्वतोपमम् 1.039.017c शिरसा धारयन्तं ते विस्मयं जग्मुर् उत्तमम् 1.039.018a ततः प्रदक्षिणं कृत्वा सगरस्य महात्मनः 1.039.018c षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर् दिशम् 1.039.019a पश्चिमायाम् अपि दिशि महान्तम् अचलोपमम् 1.039.019c दिशागजं सौमनसं ददृशुस् ते महाबलाः 1.039.020a तं ते प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम् 1.039.020c खनन्तः समुपक्रान्ता दिशं सोमवतीं तदा 1.039.021a उत्तरस्यां रघुश्रेष्ठ ददृशुर् हिमपाण्डुरम् 1.039.021c भद्रं भद्रेण वपुषा धारयन्तं महीम् इमाम् 1.039.022a समालभ्य ततः सर्वे कृत्वा चैनं प्रदक्षिणम् 1.039.022c षष्टिः पुत्रसहस्राणि बिभिदुर् वसुधातलम् 1.039.023a ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम् 1.039.023c रोषाद् अभ्यखनन् सर्वे पृथिवीं सगरात्मजाः 1.039.024a ददृशुः कपिलं तत्र वासुदेवं सनातनम् 1.039.024c हयं च तस्य देवस्य चरन्तम् अविदूरतः 1.039.025a ते तं यज्ञहनं ज्ञात्वा क्रोधपर्याकुलेक्षणाः 1.039.025c अभ्यधावन्त संक्रुद्धास् तिष्ठ तिष्ठेति चाब्रुवन् 1.039.026a अस्माकं त्वं हि तुरगं यज्ञियं हृतवान् असि 1.039.026c दुर्मेधस् त्वं हि संप्राप्तान् विद्धि नः सगरात्मजान् 1.039.027a श्रुत्वा तद् वचनं तेषां कपिलो रघुनन्दन 1.039.027c रोषेण महताविष्टो हुंकारम् अकरोत् तदा 1.039.028a ततस् तेनाप्रमेयेन कपिलेन महात्मना 1.039.028c भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः 1.040.001a पुत्रांश् ciragatä ज्ञात्वा सगरो रघुनन्दन 1.040.001c नप्तारम् अब्रवीद् राजा दीप्यमानं स्वतेजसा 1.040.002a शूरश् च कृतविद्यश् च पूर्वैस् तुल्यो ऽसि तेजसा 1.040.002c पित्ःणां गतिम् अन्विच्छ येन चाश्वो ऽपहारितः 1.040.003a अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च 1.040.003c तेषां त्वं प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम् 1.040.004a अभिवाद्याभिवाद्यांस् त्वं हत्वा विघ्नकरान् अपि 1.040.004c सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः 1.040.005a एवम् उक्तो ऽंशुमान् सम्यक् सगरेण महात्मना 1.040.005c धनुर् आदाय खड्गं च जगाम लघुविक्रमः 1.040.006a स खातं पितृभिर् मार्गम् अन्तर्भौमं महात्मभिः 1.040.006c प्रापद्यत नरश्रेष्ठ तेन राज्ञाभिचोदितः 1.040.007a दैत्यदानवरक्षोभिः पिशाचपतगोरगैः 1.040.007c पूज्यमानं महातेजा दिशागजम् अपश्यत 1.040.008a स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम् 1.040.008c पित्ःन् स परिपप्रच्छ वाजिहर्तारम् एव च 1.040.009a दिशागजस् तु तच् छ्रुत्वा प्रीत्याहांशुमतो वचः 1.040.009c आसमञ्जकृतार्थस् त्वं सहाश्वः शीघ्रम् एष्यसि 1.040.010a तस्य तद् वचनं श्रुत्वा सर्वान् एव दिशागजान् 1.040.010c यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे 1.040.011a तैश् च सर्वैर् दिशापालैर् वाक्यज्ञैर् वाक्यकोविदैः 1.040.011c पूजितः सहयश् चैव गन्तासीत्य् अभिचोदितः 1.040.012a तेषां तद् वचनं श्रुत्वा जगाम लघुविक्रमः 1.040.012c भस्मराशीकृता यत्र पितरस् तस्य सागराः 1.040.013a स दुःखवशम् आपन्नस् त्व् असमञ्जसुतस् तदा 1.040.013c चुक्रोश परमार्तस् तु वधात् तेषां सुदुःखितः 1.040.014a यज्ञियं च हयं तत्र चरन्तम् अविदूरतः 1.040.014c ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः 1.040.015a ददर्श पुरुषव्याघ्रो कर्तुकामो जलक्रियाम् 1.040.015c सलिलार्थी महातेजा न चापश्यज् जलाशयम् 1.040.016a विसार्य निपुणां दृष्टिं ततो ऽपश्यत् खगाधिपम् 1.040.016c पित्ःणां मातुलं राम सुपर्णम् अनिलोपमम् 1.040.017a स चैनम् अब्रवीद् वाक्यं वैनतेयो महाबलः 1.040.017c मा शुचः पुरुषव्याघ्र वधो ऽयं लोकसंमतः 1.040.018a कपिलेनाप्रमेयेन दग्धा हीमे महाबलाः 1.040.018c सलिलं नार्हसि प्राज्ञ दातुम् एषां हि लौकिकम् 1.040.019a गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ 1.040.019c भस्मराशीकृतान् एतान् पावयेल् लोकपावनी 1.040.020a तया क्लिन्नम् इदं भस्म गङ्गया लोककान्तया 1.040.020c षष्टिं पुत्रसहस्राणि स्वर्गलोकं नयिष्यति 1.040.021a गच्छ चाश्वं महाभाग संगृह्य पुरुषर्षभ 1.040.021c यज्ञं पैतामहं वीर निर्वर्तयितुम् अर्हसि 1.040.022a सुपर्णवचनं श्रुत्वा सो ऽंशुमान् अतिवीर्यवान् 1.040.022c त्वरितं हयम् आदाय पुनर् आयान् महायशाः 1.040.023a ततो राजानम् आसाद्य दीक्षितं रघुनन्दन 1.040.023c न्यवेदयद् यथावृत्तं सुपर्णवचनं तथा 1.040.024a तच् छ्रुत्वा घोरसंकाशं वाक्यम् अंशुमतो नृपः 1.040.024c यज्ञं निर्वर्तयाम् आस यथाकल्पं यथाविधि 1.040.025a स्वपुरं चागमच् छ्रीमान् इष्टयज्ञो महीपतिः 1.040.025c गङ्गायाश् चागमे राजा निश्चयं नाध्यगच्छत 1.040.026a अगत्वा निश्चयं राजा कालेन महता महान् 1.040.026c त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः 1.041.001a कालधर्मं गते राम सगरे प्रकृतीजनाः 1.041.001c राजानं रोचयाम् आसुर् अंशुमन्तं सुधार्मिकम् 1.041.002a स राजा सुमहान् आसीद् अंशुमान् रघुनन्दन 1.041.002c तस्य पुत्रो महान् आसीद् दिलीप इति विश्रुतः 1.041.003a तस्मिन् राज्यं समावेश्य दिलीपे रघुनन्दन 1.041.003c हिमवच्छिखरे रम्ये तपस् तेपे सुदारुणम् 1.041.004a द्वाद्त्रिंशच् च सहस्राणि वर्षाणि सुमहायशाः 1.041.004c तपोवनगतो राजा स्वर्गं लेभे तपोधनः 1.041.005a दिलीपस् तु महातेजाः श्रुत्वा पैतामहं वधम् 1.041.005c दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत 1.041.006a कथं गङ्गावतरणं कथं तेषां जलक्रिया 1.041.006c तारयेयं कथं चैतान् इति चिन्ता परो ऽभवत् 1.041.007a तस्य चिन्तयतो नित्यं धर्मेण विदितात्मनः 1.041.007c पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः 1.041.008a दिलीपस् तु महातेजा यज्ञैर् बहुभिर् इष्टवान् 1.041.008c त्रिंशद्वर्षसहस्राणि राजा राज्यम् अकारयत् 1.041.009a अगत्वा निश्चयं राजा तेषाम् उद्धरणं प्रति 1.041.009c व्याधिना नरशार्दूल कालधर्मम् उपेयिवान् 1.041.010a इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा 1.041.010c रम्ये भगीरथं पुत्रम् अभिषिच्य नरर्षभः 1.041.011a भगीरथस् तु राजर्षिर् धार्मिको रघुनन्दन 1.041.011c अनपत्यो महातेजाः प्रजाकामः स चाप्रजः 1.041.012a स तपो दीर्घम् आतिष्ठद् गोकर्णे रघुनन्दन 1.041.012c ऊर्ध्वबाहुः पञ्चतपा मासाहारो जितेन्द्रियः 1.041.013a तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः 1.041.013c सुप्रीतो भगवान् ब्रह्मा प्रजानां पतिर् ईश्वरः 1.041.014a ततः सुरगणैः सार्धम् उपागम्य पितामहः 1.041.014c भगीरथं महात्मानं तप्यमानम् अथाब्रवीत् 1.041.015a भगीरथ महाभाग प्रीतस् ते ऽहं जनेश्वर 1.041.015c तपसा च सुतप्तेन वरं वरय सुव्रत 1.041.016a तम् उवाच महातेजाः सर्वलोकपितामहम् 1.041.016c भगीरथो महाभागः k­täjalir अवस्थितः 1.041.017a y­adi मे भगवान् प्रीतो यद्य् अस्ति तपसः फलम् 1.041.017c सगरस्यात्मजाः सर्वे मत्तः सलिलम् आप्नुयुः 1.041.018a गङ्गायाः सलिलक्लिन्ने भस्मन्य् एषां महात्मनाम् 1.041.018c स्वर्गं गच्छेयुर् अत्यन्तं सर्वे मे प्रपितामहाः 1.041.019a देया च संततोर् देव नावसीदेत् कुलं च नः 1.041.019c इक्ष्वाकूणां कुले देव एष मे ऽस्तु वरः परः 1.041.020a उक्तवाक्यं तु राजानं सर्वलोकपितामहः 1.041.020c प्रत्युवाच शुभां वाणीं मधुरां मधुराक्षराम् 1.041.021a मनोरथो महान् एष भगीरथ महारथ 1.041.021c एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्धन 1.041.022a इयं हैमवती गङ्गा ज्येष्ठा हिमवतः सुता 1.041.022c तां वै धारयितुं राजन् हरस् तत्र नियुज्यताम् 1.041.023a गङ्गायाः पतनं राजन् पृथिवी न सहिष्यते 1.041.023c तौ वै धारयितुं वीर नान्यं पश्यामि शूलिनः 1.041.024a तम् एवम् उक्त्वा राजानं गङ्गां cÃbhëya लोककृत् 1.041.024c जगाम त्रिदिवं देवः सह सर्वैर् मरुद्गणैः 1.042.001a देवदेवे गते तस्मिन् सो 'Çgu«ÂhÃgranipŬitÃm 1.042.001c कृत्वा वसुमतीं राम संवत्सरम् उपासत 1.042.002a अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः 1.042.002c उमापतिः पशुपती राजानम् इदम् अब्रवीत् 1.042.003a प्रीतस् ते ऽहं नरश्रेष्ठ करिष्यामि तव प्रियम् 1.042.003c शिरसा धारयिष्यामि शैलराजसुताम् अहम् 1.042.004a ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता 1.042.004c तदा सातिमहद् रूपं कृत्वा वेगं च दुःसहम् 1.042.004e आकाशाद् अपतद् राम शिवे शिवशिरस्य् उत 1.042.005a नैव सा निर्गमं लेखे जटामण्डलमोहिता 1.042.005c तत्रैवाबभ्रमद् देवी संवत्सरगणान् बहून् 1.042.006a अनेन तोषितश् चासीद् अत्यर्थं रघुनन्दन 1.042.006c विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति 1.042.007a गगनाच् छंकरशिरस् ततो धरणिम् Ãgatà 1.042.007c व्यसर्पत जलं तत्र तीव्रशब्दपुरस्कृतम् 1.042.008a ततो देवर्षिगन्धर्वा यक्षाः सिद्धगणास् तथा 1.042.008c व्यलोकयन्त ते तत्र गगनाद् गां गतां तदा 1.042.009a विमानैर् नगराकारैर् हयैर् गजवरैस् तथा 1.042.009c पारिप्लवगताश् चापि देवतास् तत्र विष्ठिताः 1.042.010a तद् अद्भुततमं लोके गङ्गा पतनम् उत्तमम् 1.042.010c दिदृक्षवो देवगणाः समेयुर् अमितौजसः 1.042.011a संपतद्भिः सुरगणैस् तेषां चाभरणौजसा 1.042.011c शतादित्यम् इवाभाति गगनं गततोयदम् 1.042.012a शिंशुमारोरगगणैर् मीनैर् अपि च चञ्चलैः 1.042.012c विद्युद्भिर् इव विक्षिप्तैर् आकाशम् अभवत् तदा 1.042.013a पाण्डुरैः salilotpŬai÷ कीर्यमाणैः सहस्रधा 1.042.013c शारदाभ्रैर् इवाक्रीत्णं गगनं हंससंप्लवैः 1.042.014a क्व चिद् द्रुततरं याति कुटिलं क्व चिद् आयतम् 1.042.014c विनतं क्व चिद् उद्धूतं क्व चिद् याति शनैः शनैः 1.042.015a सलिलेनैव सलिलं क्व चिद् अभ्याहतं पुनः 1.042.015c मुहुर् ऊर्ध्वपथं गत्वा पपात वसुधां पुनः 1.042.016a तच् छंकरशिरोभ्रष्टं भ्रष्टं भूमितले पुनः 1.042.016c व्यरोचत तदा तोयं निर्मलं गतकल्मषम् 1.042.017a तत्रर्षिगणगन्धर्वा वसुधातलवासिनः 1.042.017c भवाङ्गपतितं तोयं पवित्रम् इति पस्पृशुः 1.042.018a शापात् प्रपतिता ये च गगनाद् वसुधातलम् 1.042.018c कृत्वा तत्राभिषेकं ते बभूवुर् गतकल्मषाः 1.042.019a धूपपापाः पुनस् तेन तोयेनाथ सुभास्वता 1.042.019c पुनर् आकाशम् आविश्य स्वांल् लोकान् प्रतिपेदिरे 1.042.020a मुमुदे मुदितो लोकस् तेन तोयेन भास्वता 1.042.020c कृताभिषेको गङ्गायां बभूव विगतक्लमः 1.042.021a भगीरथो ऽपि राजर्षिर् दिव्यं स्यन्दनम् आस्थितः 1.042.021c प्रायाद् अग्रे महातेजास् तं गङ्गा पृष्ठतो ऽन्वगात् 1.042.022a देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः 1.042.022c गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः 1.042.023a सर्वाश् चाप्सरसो राम भगीरथरथानुगाः 1.042.023c गङ्गाम् अन्वगमन् प्रीताः सर्वे जलचराश् च ये 1.042.024a यतो भगीरथो राजा ततो गङ्गा यशस्विनी 1.042.024c जगाम सरितां श्रेष्ठा सर्वपापविनाशिनी 1.043.001a स गत्वा सागरं राजा गङ्गयानुगतस् तदा 1.043.001c प्रविवेश तलं भूमेर् यत्र ते भस्मसात्कृताः 1.043.002a भस्मन्य् अथाप्लुते राम गङ्गायाः सलिलेन वै 1.043.002c सर्व लोकप्रभुर् ब्रह्मा राजानम् इदम् अब्रवीत् 1.043.003a तारिता नरशार्दूल दिवं याताश् च देववत् 1.043.003c षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः 1.043.004a सागरस्य जलं लोके यावत् स्थास्यति पार्थिव 1.043.004c सगरस्यात्मजास् तावत् स्वर्गे स्थास्यन्ति देववत् 1.043.005a इयं च दुहिता ज्येष्ठा तव गङ्गा भविष्यति 1.043.005c त्वत्कृतेन च नाम्ना वै लोके स्थास्यति विश्रुता 1.043.006a गङ्गा त्रिपथगा नाम दिव्या भागीरथीति च 1.043.006c त्रिपथो भावयन्तीति ततस् त्रिपथगा स्मृता 1.043.007a पितामहानां सर्वेषां त्वम् अत्र मनुजाधिप 1.043.007c कुरुष्व सलिलं राजन् प्रतिज्ञाम् अपवर्जय 1.043.008a पूर्वकेण हि ते राजंस् तेनातियशसा तदा 1.043.008c धर्मिणां प्रवरेणाथ नैष प्राप्तो मनोरथः 1.043.009a तथैवांशुमता तात लोके ऽप्रतिमतेजसा 1.043.009c गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता 1.043.010a राजर्षिणा गुणवता महर्षिसमतेजसा 1.043.010c मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन च 1.043.011a दिलीपेन महाभाग तव पित्रातितेजसा 1.043.011c पुनर् न शङ्किता नेतुं गङ्गां प्रार्थयतानघ 1.043.012a सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ 1.043.012c प्राप्तो ऽसि परमं लोके यशः परमसंमतम् 1.043.013a यच् च गङ्गावतरणं त्वया कृतम् अरिंदम 1.043.013c अनेन च भवान् प्राप्तो धर्मस्यायतनं महत् 1.043.014a प्लावयस्व त्वम् आत्मानं नरोत्तम सदोचिते 1.043.014c सलिले पुरुषव्याघ्र शुचिः पुण्यफलो भव 1.043.015a पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् 1.043.015c स्वस्ति ते ऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप 1.043.016a इत्य् एवम् उक्त्वा देवेशः सर्वलोकपितामहः 1.043.016c यथागतं तथागच्छद् देवलोकं महायशाः 1.043.017a भगीरथो ऽपि राजर्षिः कृत्वा सलिलम् उत्तमम् 1.043.017c यथाक्रमं यथान्यायं सागराणां महायशाः 1.043.017e कृतोदकः शुची राजा स्वपुरं प्रविवेश ह 1.043.018a समृद्धार्थो नरश्रेष्ठ स्वराज्यं प्रशशास ह 1.043.018c प्रमुमोद च लोकस् तं नृपम् आसाद्य राघव 1.043.018e नष्टशोकः समृद्धार्थो बभूव विगतज्वरः 1.043.019a एष ते राम गङ्गाया विस्तरो ऽभिहितो मया 1.043.019c स्वस्ति प्राप्नुहि भद्रं ते संध्याकालो ऽतिवर्तते 1.043.020a धन्यं यशस्यम् आयुष्यं स्वर्ग्यं पुत्र्यम् अथापि च 1.043.020c इदम् आख्यानम् आख्यातं गङ्गावतरणं मया 1.044.001a विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः 1.044.001c विस्मयं परमं गत्वा विश्वामित्रम् अथाब्रवीत् 1.044.002a अत्यद्भुतम् इदं ब्रह्मन् कथितं परमं त्वया 1.044.002c गङ्गावतरणं पुण्यं सागरस्य च पूरणम् 1.044.003a तस्य सा शर्वरी सर्वा सह सौमित्रिणा तदा 1.044.003c जगाम चिन्तयानस्य विश्वामित्रकथां शुभाम् 1.044.004a ततः प्रभाते विमले विश्वामित्रं महामुनिम् 1.044.004c उवाच राघवो वाक्यं कृताह्निकम् अरिंदमः 1.044.005a गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम् 1.044.005c क्षणभूतेव सा रात्रिः संवृत्तेयं महातपः 1.044.005e इमां चिन्तयतः सर्वां निखिलेन कथां तव 1.044.006a तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम् 1.044.006c नौर् एषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम् 1.044.006e भगवन्तम् इह प्राप्तं ज्ञात्वा त्वरितम् Ãgatà 1.044.007a तस्य तद् वचनं श्रुत्वा राघवस्य महात्मनः 1.044.007c संतारं कारयाम् आस सर्षिसंघः सराघवः 1.044.008a उत्तरं तीरम् आसाद्य संपूज्यर्षिगणं तथ 1.044.008c गङ्गाकूले निविष्टास् ते विशालां ददृशुः पुरीम् 1.044.009a ततो मुनिवरस् तूर्णं जगाम सहराघवः 1.044.009c विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा 1.044.010a अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम् 1.044.010c पप्रच्छ präjalir भूत्वा विशालाम् उत्तमां पुरीम् 1.044.011a कतरो राजवंशो ऽयं विशालायां महामुने 1.044.011c श्रोतुम् इच्छामि भद्रं ते परं कौतूहलं हि मे 1.044.012a तस्य तद् वचनं श्रुत्वा रामस्य मुनिपुंगवः 1.044.012c आख्यातुं तत् समारेभे विशालस्य पुरातनम् 1.044.013a श्रूयतां राम शक्रस्य कथां कथयतः शुभाम् 1.044.013c अस्मिन् देशे हि यद् वृत्तं शृणु तत्त्वेन राघव 1.044.014a पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाः 1.044.014c अदितेश् च महाभागा वीर्यवन्तः सुधार्मिकाः 1.044.015a ततस् तेषां नरश्रेष्ठ बुद्धिर् आसीन् महात्मनाम् 1.044.015c अमरा निर्जराश् चैव कथं स्याम निरामयाः 1.044.016a तेषां चिन्तयतां राम बुद्धिर् आसीद् विपश्चिताम् 1.044.016c क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै 1.044.017a ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम् 1.044.017c मन्थानं मन्दरं कृत्वा ममन्थुर् अमितौजसः 1.044.018a अथ धन्वन्तरिर् नाम अप्सराश् च सुवर्चसः 1.044.018c अप्सु निर्मथनाद् एव रसात् तस्माद् वरस्त्रियः 1.044.018e उत्पेतुर् मनुजश्रेष्ठ तस्माद् अप्सरसो ऽभवन् 1.044.019a षष्टिः कोट्यो ऽभवंस् तासाम् अप्सराणां सुवर्चसाम् 1.044.019c असंख्येयास् तु काकुत्स्थ यास् तासां परिचारिकाः 1.044.020a न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः 1.044.020c अप्रतिग्रहणाच् चैव तेन साधारणाः स्मृताः 1.044.021a वरुणस्य ततः कन्या वारुणी रघुनन्दन 1.044.021c उत्पपात महाभागा मार्गमाणा परिग्रहम् 1.044.022a दितेः पुत्रा न तां राम जगृहुर् वरुणात्मजाम् 1.044.022c अदितेस् तु सुता वीर जगृहुस् ताम् अनिन्दिताम् 1.044.023a असुरास् तेन दैतेयाः सुरास् तेनादितेः सुताः 1.044.023c हृष्टाः प्रमुदिताश् चासन् वारुणी ग्रहणात् सुराः 1.044.024a उच्चैःश्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम् 1.044.024c उदतिष्ठन् नरश्रेष्ठ तथैवामृतम् उत्तमम् 1.044.025a अथ तस्य कृते राम महान् आसीत् कुलक्षयः 1.044.025c अदितेस् तु ततः पुत्रा दितेः पुत्राण सूदयन् 1.044.026a अदितेर् आत्मजा वीरा दितेः पुत्रान् निजघ्निरे 1.044.026c तस्मिन् घोरे महायुद्धे दैतेयादित्ययोर् भृशम् 1.044.027a निहत्य दितिपुत्रांस् तु राज्यं प्राप्य पुरंदरः 1.044.027c शशास मुदितो लोकान् सर्षिसंघान् सचारणान् 1.045.001a हतेषु तेषु पुत्रेषु दितिः परमदुःखिता 1.045.001c मारीचं काश्यपं राम भर्तारम् इदम् अब्रवीत् 1.045.002a हतपुत्रास्मि भगवंस् तव पुत्रैर् महाबलैः 1.045.002c शक्रहन्तारम् इच्छामि पुत्रं दीर्घतपोऽर्जितम् 1.045.003a साहं तपश् चरिष्यामि गर्भं मे दातुम् अर्हसि 1.045.003c ईदृशं शक्रहन्तारं त्वम् अनुज्ञातुम् अर्हसि 1.045.004a तस्यास् तद्वचनं श्रुत्वा मारीचः काश्यपस् तदा 1.045.004c प्रत्युवाच महातेजा दितिं परमदुःखिताम् 1.045.005a एवं भवतु भद्रं ते शुचिर् भव तपोधने 1.045.005c जनयिष्यसि पुत्रं त्वं शक्र हन्तारम् Ãhave 1.045.006a पूर्णे वर्षसहस्रे तु शुचिर् यदि भविष्यसि 1.045.006c पुत्रं त्रैलोक्य हन्तारं मत्तस् त्वं जनयिष्यसि 1.045.007a एवम् उक्त्वा महातेजाः पाणिना स ममार्ज ताम् 1.045.007c समालभ्य ततः स्वस्तीत्य् उक्त्वा स तपसे ययौ 1.045.008a गते तस्मिन् नरश्रेष्ठ दितिः परमहर्षिता 1.045.008c कुशप्लवनम् आसाद्य तपस् तेपे सुदारुणम् 1.045.009a तपस् तस्यां हि कुर्वत्यां परिचर्यां चकार ह 1.045.009c सहस्राक्षो नरश्रेष्ठ परया गुणसंपदा 1.045.010a अग्निं कुशान् këÂham अपः फलं मूलं तथैव च 1.045.010c न्यवेदयत् सहस्राक्षो यच् चान्यद् अपि काङ्क्षितम् 1.045.011a गात्रसंवाहनैश् चैव श्रमापनयनैस् तथा 1.045.011c शक्रः सर्वेषु कालेषु दितिं परिचचार ह 1.045.012a अथ वर्षसहस्रेतु दशोने रघु नन्दन 1.045.012c दितिः परमसंप्रीता सहस्राक्षम् अथाब्रवीत् 1.045.013a तपश् चरन्त्या वर्षाणि दश वीर्यवतां वर 1.045.013c अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः 1.045.014a तम् अहं त्वत्कृते पुत्र समाधास्ये जयोत्सुकम् 1.045.014c त्रैलोक्यविजयं पुत्र सह भोक्ष्यसि विज्वरः 1.045.015a एवम् उक्त्वा दितिः शक्रं प्राप्ते मध्यं दिवाकरे 1.045.015c निद्रयापहृता देवी पादौ कृत्वाथ शीर्षतः 1.045.016a दृष्ट्वा ताम् अशुचिं शक्रः पादतः कृतमूर्धजाम् 1.045.016c शिरःस्थाने कृतौ पादौ जहास च मुमोद च 1.045.017a तस्याः शरीरविवरं विवेश च पुरंदरः 1.045.017c गर्भं च सप्तधा राम बिभेद परमात्मवान् 1.045.018a बिध्यमानस् ततो गर्भो वज्रेण शतपर्वणा 1.045.018c रुरोद सुस्वरं राम ततो दितिर् अबुध्यत 1.045.019a मा रुदो मा रुदश् चेति गर्भं शक्रो 'bhyabhëata 1.045.019c बिभेद च महातेजा रुदन्तम् अपि वासवः 1.045.020a न हन्तव्यो न हन्तव्य इत्य् एवं दितिर् अब्रवीत् 1.045.020c निष्पपात ततः शक्रो मातुर् वचनगौरवात् 1.045.021a präjalir वज्रसहितो दितिं शक्रो 'bhyabhëata 1.045.021c अशुचिर् देवि सुप्तासि पादयोः कृतमूर्धजा 1.045.022a तदन्तरम् अहं लब्ध्वा शक्रहन्तारम् Ãhave 1.045.022c अभिन्दं सप्तधा देवि तन् मे त्वं क्षन्तुम् अर्हसि 1.046.001a सप्तधा तु कृते गर्भे दितिः परमदुःखिता 1.046.001c सहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत् 1.046.002a ममापराधाद् गर्भो ऽयं सप्तधा विफलीकृतः 1.046.002c नापराधो ऽस्ति देवेश तवात्र बलसूदन 1.046.003a प्रियं तु कृतम् इच्छामि मम गर्भविपर्यये 1.046.003c मरुतां सप्तं सप्तानां स्थानपाला भवन्त्व् इमे 1.046.004a वातस्कन्धा इमे सप्त चरन्तु दिवि पुत्रकाः 1.046.004c मारुता इति विख्याता दिव्यरूपा ममात्मजाः 1.046.005a ब्रह्मलोकं चरत्व् एक इन्द्रलोकं तथापरः 1.046.005c दिवि वायुर् इति ख्यातस् तृतीयो ऽपि महायशाः 1.046.006a चत्वारस् तु सुरश्रेष्ठ दिशो वै तव शासनात् 1.046.006c संचरिष्यन्ति भद्रं ते देवभूता ममात्मजाः 1.046.006e त्वत्कृतेनैव नाम्ना च मारुता इति विश्रुताः 1.046.007a तस्यास् तद्वचनं श्रुत्वा सहस्राक्षः पुरंदरः 1.046.007c उवाच präjalir वाक्यं दितिं बलनिषूदनः 1.046.008a सर्वम् एतद् यथोक्तं ते भविष्यति न संशयः 1.046.008c विचरिष्यन्ति भद्रं ते देवभूतास् तवात्मजाः 1.046.009a एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने 1.046.009c जग्मतुस् त्रिदिवं राम कृतार्थाव् इति नः श्रुतम् 1.046.010a एष देशः स काकुत्स्थ महेन्द्राध्युषितः पुरा 1.046.010c दितिं यत्र तपः सिद्धाम् एवं परिचचार सः 1.046.011a इक्ष्वाकोस् तु नरव्याघ्र पुत्रः परमधार्मिकः 1.046.011c अलम्बुषायाम् उत्पन्नो विशाल इति विश्रुतः 1.046.012a तेन चासीद् इह स्थाने विशालेति पुरी कृता 1.046.013a विशालस्य सुतो राम हेमचन्द्रो महाबलः 1.046.013c सुचन्द्र इति विख्यातो हेमचन्द्राद् अनन्तरः 1.046.014a सुचन्द्रतनयो राम धूम्राश्व इति विश्रुतः 1.046.014c धूम्राश्वतनयश् चापि सृञ्जयः समपद्यत 1.046.015a सृञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवान् 1.046.015c कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः 1.046.016a कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान् 1.046.016c सोमदत्तस्य पुत्रस् तु काकुत्स्थ इति विश्रुतः 1.046.017a तस्य पुत्रो महातेजाः संप्रत्य् एष पुरीम् इमाम् 1.046.017c आवसत्य् अमरप्रख्यः सुमतिर् नाम दुर्जयः 1.046.018a इक्ष्वाकोस् तु प्रसादेन सर्वे वैशालिका नृपाः 1.046.018c दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः 1.046.019a इहाद्य रजनीं राम सुखं वत्स्यामहे वयम् 1.046.019c श्वः प्रभाते नरश्रेष्ठ जनकं द्रष्टुम् अर्हसि 1.046.020a सुमतिस् तु महातेजा विश्वामित्रम् उपागतम् 1.046.020c श्रुत्वा नरवरश्रेष्ठः प्रत्युद्गच्छन् महायशाः 1.046.021a पूजां च परमां कृत्वा सोपाध्यायः सबान्धवः 1.046.021c präjali÷ कुशलं पृष्ट्वा विश्वामित्रम् अथाब्रवीत् 1.046.022a धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि यस्य मे विषयं मुने 1.046.022c संप्राप्तो दर्शनं चैव नास्ति धन्यतरो मम 1.047.001a पृष्ट्वा तु कुशलं तत्र परस्परसमागमे 1.047.001c कथान्ते सुमतिर् वाक्यं व्याजहार महामुनिम् 1.047.002a इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ 1.047.002c गजसिंहगती वीरौ शार्दूलवृषभोपमौ 1.047.003a पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ 1.047.003c अश्विनाव् इव रूपेण समुपस्थितयौवनौ 1.047.004a यदृच्छयैव गां प्राप्तौ देवलोकाद् इवामरौ 1.047.004c कथं पद्भ्याम् इह प्राप्तौ किमर्थं कस्य वा मुने 1.047.005a भूषयन्ताव् इमं देशं चन्द्रसूर्याव् इवाम्बरम् 1.047.005c परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः 1.047.006a किमर्थं च नरश्रेष्ठौ संप्राप्तौ दुर्गमे पथि 1.047.006c वरायुधधरौ वीरौ श्रोतुम् इच्छामि तत्त्वतः 1.047.007a तस्य तद् वचनं श्रुत्वा यथावृत्थं न्यवेदयत् 1.047.007c सिद्धाश्रमनिवासं च राक्षसानां वधं तथा 1.047.008a विश्वामित्रवचः श्रुत्वा राजा परमहर्षितः 1.047.008c अतिथी परमौ प्राप्तौ पुत्रौ दशरथस्य तौ 1.047.008e पूजयाम् आस विधिवत् सत्कारार्हौ महाबलौ 1.047.009a ततः परमसत्कारं सुमतेः प्राप्य राघवौ 1.047.009c उष्य तत्र निशाम् एकां जग्मतुर् मिथिलां ततः 1.047.010a तां दृष्ट्वा मुनयः सर्वे जनकस्य पुरीं शुभाम् 1.047.010c साधु साध्व् इति शंसन्तो मिथिलां समपूजयन् 1.047.011a मिथिलोपवने तत्र आश्रमं दृश्य राघवः 1.047.011c पुराणं निर्जनं रम्यं पप्रच्छ मुनिपुंगवम् 1.047.012a श्रीमदाश्रमसंकाशं किं न्व् इदं मुनिवर्जितम् 1.047.012c श्रोतुम् इच्छामि भगवन् कस्यायं पूर्व आश्रमः 1.047.013a तच् छ्रुता राघवेणोक्तं वाक्यं वाक्य विशारदः 1.047.013c प्रत्युवाच महातेजा विश्वमित्रो महामुनिः 1.047.014a हन्त ते कथयिष्यामि शृणु तत्त्वेन राघव 1.047.014c यस्यैतद् आश्रमपदं शप्तं कोपान् महात्मना 1.047.015a गौतमस्य नरश्रेष्ठ पूर्वम् आसीन् महात्मनः 1.047.015c आश्रमो दिव्यसंकाशः सुरैर् अपि सुपूजितः 1.047.016a स चेह तप आतिष्ठद् अहल्यासहितः पुरा 1.047.016c वर्षपूगान्य् अनेकानि राजपुत्र महायशः 1.047.017a तस्यान्तरं विदित्वा तु सहस्राक्षः शचीपतिः 1.047.017c मुनिवेषधरो ऽहल्याम् इदं वचनम् अब्रवीत् 1.047.018a ऋतुकालं प्रतीक्षन्ते नार्थिनः सुसमाहिते 1.047.018c संगमं त्व् अहम् इच्छामि त्वया सह सुमध्यमे 1.047.019a मुनिवेषं सहस्राक्षं विज्ञाय रघुनन्दन 1.047.019c मतिं चकार दुर्मेधा देवराजकुतूहलात् 1.047.020a अथाब्रवीत् सुरश्रेष्ठं कृतार्थेनान्तरात्मना 1.047.020c कृतार्थो ऽसि सुरश्रेष्ठ गच्छ शीघ्रम् इतः प्रभो 1.047.020e आत्मानं मां च देवेश सर्वदा रक्ष मानदः 1.047.021a इन्द्रस् तु प्रहसन् वाक्यम् अहल्याम् इदम् अब्रवीत् 1.047.021c सुश्रोणि परितुष्टो ऽस्मि गमिष्यामि यथागतम् 1.047.022a एवं संगम्य तु तया निश्चक्रामोटजात् ततः 1.047.022c स संभ्रमात् त्वरन् राम शङ्कितो गौतमं प्रति 1.047.023a गौतमं स ददर्शाथ प्रविशन्ति महामुनिम् 1.047.023c देवदानवदुर्धर्षं तपोबलसमन्वितम् 1.047.023e तीर्थोदकपरिक्लिन्नं दीप्यमानम् इवानलम् 1.047.023g गृहीतसमिधं तत्र सकुशं मुनिपुङ्गवम् 1.047.024a दृष्ट्वा सुरपतिस् त्रस्तो विषण्णवदनो ऽभवत् 1.047.025a अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः 1.047.025c दुर्वृत्तं वृत्तसंपन्नो रोषाद् वचनम् अब्रवीत् 1.047.026a मम रूपं समास्थाय कृतवान् असि दुर्मते 1.047.026c अकर्तव्यम् इदं यस्माद् विफलस् त्वं भविष्यति 1.047.027a गौतमेनैवम् उक्तस्य सरोषेण महात्मना 1.047.027c पेततुर् वृषणौ भूमौ सहस्राक्षस्य तत्क्षणात् 1.047.028a तथा शप्त्वा स वै शक्रं भार्याम् अपि च शप्तवान् 1.047.028c इह वर्षसहस्राणि बहूनि त्वं निवत्स्यसि 1.047.029a वायुभक्षा निराहारा तप्यन्ती भस्मशायिनी 1.047.029c अदृश्या सर्वभूतानाम् आश्रमे ऽस्मिन् निवत्स्यसि 1.047.030a यदा चैतद् वनं घोरं रामो दशरथात्मजः 1.047.030c आगमिष्यति दुर्धर्षस् तदा पूता भविष्यसि 1.047.031a तस्यातिथ्येन दुर्वृत्ते लोभमोहविवर्जिता 1.047.031c मत्सकाशे मुदा युक्ता स्वं वपुर् धारयिष्यसि 1.047.032a एवम् उक्त्वा महातेजा गौतमो दुष्टचारिणीम् 1.047.032c इमम् आश्रमम् उत्सृज्य सिद्धचारणसेविते 1.047.032e हिमवच्छिखरे रम्ये तपस् तेपे महातपाः 1.048.001a अफलस् तु ततः शक्रो देवान् अग्निपुरोगमान् 1.048.001c अब्रवीत् त्रस्तवदनः सर्षिसंघान् सचारणान् 1.048.002a कुर्वता तपसो विघ्नं गौतमस्य महात्मनः 1.048.002c क्रोधम् उत्पाद्य हि मया सुरकार्यम् इदं कृतम् 1.048.003a अफलो ऽस्मि कृतस् तेन क्रोधात् सा च निराकृता 1.048.003c शापमोक्षेण महता तपो ऽस्यापहृतं मया 1.048.004a तन् मां सुरवराः सर्वे सर्षिसंघाः सचारणाः 1.048.004c सुरसाह्यकरं सर्वे सफलं कर्तुम् अर्हथ 1.048.005a शतक्रतोर् वचः श्रुत्वा देवाः साग्निपुरोगमाः 1.048.005c पितृदेवान् उपेत्याहुः सह सर्वैर् मरुद्गणैः 1.048.006a अयं मेषः सवृषणः शक्रो ह्य् अवृषणः कृतः 1.048.006c मेषस्य वृषणौ गृह्य शक्रायाशु प्रयच्छत 1.048.007a अफलस् तु कृतो मेषः परां तुष्टिं प्रदास्यति 1.048.007c भवतां हर्षणार्थाय ये च दास्यन्ति मानवाः 1.048.008a अग्नेस् तु वचनं श्रुत्वा पितृदेवाः समागताः 1.048.008c उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेदयन् 1.048.009a तदा प्रभृति काकुत्स्थ पितृदेवाः समागताः 1.048.009c अफलान् भुञ्जते मेषान् फलैस् तेषाम् अयोजयन् 1.048.010a इन्द्रस् तु मेषवृषणस् तदा प्रभृति राघव 1.048.010c गौतमस्य प्रभावेन तपसश् च महात्मनः 1.048.011a तदागच्छ महातेज आश्रमं पुण्यकर्मणः 1.048.011c तारयैनां महाभागाम् अहल्यां देवरूपिणीम् 1.048.012a विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः 1.048.012c विश्वामित्रं पुरस्कृत्य आश्रमं प्रविवेश ह 1.048.013a ददर्श च महाभागां तपसा द्योतितप्रभाम् 1.048.013c लोकैर् अपि समागम्य दुर्निरीक्ष्यां सुरासुरैः 1.048.014a प्रयत्नान् निर्मितां धात्रा दिव्यां मायामयीम् इव 1.048.014c धूमेनाभिपरीताङ्गीं पूर्णचन्द्रप्रभाम् इव 1.048.015a सतुषारावृतां साभ्रां पूर्णचन्द्रप्रभाम् इव 1.048.015c मध्ये ऽम्भसो दुराधर्षां दीप्तां सूर्यप्रभाम् इव 1.048.016a स हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह 1.048.016c त्रयाणाम् अपि लोकानां यावद् रामस्य दर्शनम् 1.048.017a राघवौ तु ततस् तस्याः पादौ जगृहतुस् तदा 1.048.017c स्मरन्ती गौतमवचः प्रतिजग्राह सा च तौ 1.048.018a पाद्यम् अर्घ्यं तथातिथ्यं चकार सुसमाहिता 1.048.018c प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा 1.048.019a पुष्पवृष्टिर् महत्य् आसीद् देवदुन्दुभिनिस्वनैः 1.048.019c गन्धर्वाप्सरसां चापि महान् आसीत् समागमः 1.048.020a साधु साध्व् इति देवास् ताम् अहल्यां समपूजयन् 1.048.020c तपोबलविशुद्धाङ्गीं गौतमस्य वशानुगाम् 1.048.021a गौतमो ऽपि महातेजा अहल्यासहितः सुखी 1.048.021c रामं संपूज्य विधिवत् तपस् तेपे महातपाः 1.048.022a रामो ऽपि परमां पूजां गौतमस्य महामुनेः 1.048.022c सकाशाद् विधिवत् प्राप्य जगाम मिथिलां ततः 1.049.001a ततः प्रागुत्तरां गत्वा रामः सौमित्रिणा सह 1.049.001c विश्वामित्रं पुरस्कृत्य यज्ञवाटम् उपागमत् 1.049.002a रामस् तु मुनिशार्दूलम् उवाच सहलक्ष्मणः 1.049.002c साध्वी यज्ञसमृद्धिर् हि जनकस्य महात्मनः 1.049.003a बहूनीह सहस्राणि नानादेशनिवासिनाम् 1.049.003c ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम् 1.049.004a ऋषिवाटाश् च दृश्यन्ते शकटीशतसंकुलाः 1.049.004c देशो विधीयतां ब्रह्मन् यत्र वत्स्यामहे वयम् 1.049.005a रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिः 1.049.005c निवेशम् अकरोद् देशे विविक्ते सलिलायुते 1.049.006a विश्वामित्रं मुनिश्रेष्ठं श्रुत्वा स नृपतिस् तदा 1.049.006c शतानन्दं पुरस्कृत्य पुरोहितम् अनिन्दितम् 1.049.007a ऋत्विजो ऽपि महात्मानस् त्व् अर्घ्यम् आदाय सत्वरम् 1.049.007c विश्वामित्राय धर्मेण ददुर् मन्त्रपुरस्कृतम् 1.049.008a प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः 1.049.008c पप्रच्छ कुशलं राज्ञो यज्ञस्य च निरामयम् 1.049.009a स तांश् चापि मुनीन् पृष्ट्वा सोपाध्याय पुरोधसः 1.049.009c यथान्यायं ततः सर्वैः समागच्छत् प्रहृष्टवान् 1.049.010a अथ राजा मुनिश्रेष्ठं k­täjalir abhëata 1.049.010c आसने भगवान् आस्तां सहइभिर् मुनिसत्तमैः 1.049.011a जनकस्य वचः श्रुत्वा निषसाद महामुनिः 1.049.011c पुरोधा ऋत्विजश् चैव राजा च सह मन्त्रिभिः 1.049.012a आसनेषु यथान्यायम् उपविष्टान् समन्ततः 1.049.012c दृष्ट्वा स नृपतिस् तत्र विश्वामित्रम् अथाब्रवीत् 1.049.013a अद्य यज्ञसमृद्धिर् मे सफला दैवतैः कृता 1.049.013c अद्य यज्ञफलं प्राप्तं भगवद्दर्शनान् मया 1.049.014a धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि यस्य मे मुनिपुंगव 1.049.014c यज्ञोपसदनं ब्रह्मन् प्राप्तो ऽसि मुनिभिः सह 1.049.015a द्वादशाहं तु ब्रह्मर्षे शेषम् आहुर् मनीषिणः 1.049.015c ततो भागार्थिनो देवान् द्रष्टुम् अर्हसि कौशिक 1.049.016a इत्य् उक्त्वा मुनिशार्दूलं प्रहृष्टवदनस् तदा 1.049.016c पुनस् तं परिपप्रच्छ präjali÷ प्रयतो नृपः 1.049.017a इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ 1.049.017c गजसिंहगती वीरौ शार्दूलवृषभोपमौ 1.049.018a पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ 1.049.018c अश्विनाव् इव रूपेण समुपस्थितयौवनौ 1.049.019a यदृच्छयैव गां प्राप्तौ देवलोकाद् इवामरौ 1.049.019c कथं पद्भ्याम् इह प्राप्तौ किमर्थं कस्य वा मुने 1.049.020a वरायुधधरौ वीरौ कस्य पुत्रौ महामुने 1.049.020c भूषयन्ताव् इमं देशं चन्द्रसूर्याव् इवाम्बरम् 1.049.021a परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः 1.049.021c काकपक्षधरौ वीरौ श्रोतुम् इच्छामि तत्त्वतः 1.049.022a तस्य तद्वचनं श्रुत्वा जनकस्य महात्मनः 1.049.022c न्यवेदयन् महात्मानौ पुत्रौ दशरथस्य तौ 1.049.023a सिद्धाश्रमनिवासं च राक्षसानां वधं तथा 1.049.023c तच् चागमनम् अव्यग्रं विशालायाश् च दर्शनम् 1.049.024a अहल्यादर्शनं चैव गौतमेन समागमम् 1.049.024c महाधनुषि जिज्ञासां कर्तुम् आगमनं तथा 1.049.025a एतत् सर्वं महातेजा जनकाय महात्मने 1.049.025c निवेद्य विररामाथ विश्वामित्रो महामुनिः 1.050.001a तस्य तद्वचनं श्रुत्वा विश्वामित्रस्य धीमतः 1.050.001c हृष्टरोमा महातेजाः शतानन्दो महातपाः 1.050.002a गौतमस्य सुतो ज्येष्ठस् तपसा द्योतितप्रभः 1.050.002c रामसंदर्शनाद् एव परं विस्मयम् आगतः 1.050.003a स तौ निषण्णौ संप्रेक्ष्य सुखासीनौ नृपात्मजौ 1.050.003c शतानन्दो मुनिश्रेष्ठं विश्वामित्रम् अथाब्रवीत् 1.050.004a अपि ते मुनिशार्दूल मम माता यशस्विनी 1.050.004c दर्शिता राजपुत्राय तपो दीर्घम् उपागता 1.050.005a अपि रामे महातेजो मम माता यशस्विनी 1.050.005c वन्यैर् उपाहरत् पूजां पूजार्हे सर्वदेहिनाम् 1.050.006a अपि रामाय कथितं यथावृत्तं पुरातनम् 1.050.006c मम मातुर् महातेजो देवेन दुरनुष्ठितम् 1.050.007a अपि कौशिक भद्रं ते गुरुणा मम संगता 1.050.007c माता मम मुनिश्रेष्ठ रामसंदर्शनाद् इतः 1.050.008a अपि मे गुरुणा रामः पूजितः कुशिकात्मज 1.050.008c इहागतो महातेजाः पूजां प्राप्य महात्मनः 1.050.009a अपि शान्तेन मनसा गुरुर् मे कुशिकात्मज 1.050.009c इहागतेन रामेण प्रयतेनाभिवादितः 1.050.010a तच् छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः 1.050.010c प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम् 1.050.011a नातिक्रान्तं मुनिश्रेष्ठ यत् कर्तव्यं कृतं मया 1.050.011c संगता मुनिना पत्नी भार्गवेणेव रेणुका 1.050.012a तच् छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः 1.050.012c शतानन्दो महातेजा रामं वचनम् अब्रवीत् 1.050.013a स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तो ऽसि राघव 1.050.013c विश्वामित्रं पुरस्कृत्य महर्षिम् अपराजितम् 1.050.014a अचिन्त्यकर्मा तपसा ब्रह्मर्षिर् अमितप्रभः 1.050.014c विश्वामित्रो महातेजा वेत्स्य् एनं परमां गतिम् 1.050.015a नास्ति धन्यतरो राम त्वत्तो ऽन्यो भुवि कश् चन 1.050.015c गोप्ता कुशिकपुत्रस् ते येन तप्तं महत् तपः 1.050.016a श्रूयतां चाभिदास्यामि कौशिकस्य महात्मनः 1.050.016c यथाबलं यथावृत्तं तन् मे निगदतः Ó­ïu 1.050.017a राजाभूद् एष धर्मात्मा दीर्घ कालम् अरिंदमः 1.050.017c धर्मज्ञः कृतविद्यश् च प्रजानां च हिते रतः 1.050.018a प्रजापतिसुतस् त्व् आसीत् कुशो नाम महीपतिः 1.050.018c कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः 1.050.019a कुशनाभसुतस् त्व् आसीद् गाधिर् इत्य् एव विश्रुतः 1.050.019c गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः 1.050.020a विश्वमित्रो महातेजाः पालयाम् आस मेदिनीम् 1.050.020c बहुवर्षसहस्राणि राजा राज्यम् अकारयत् 1.050.021a कदा चित् तु महातेजा योजयित्वा वरूथिनीम् 1.050.021c अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम् 1.050.022a नगराणि च rëÂrÃïi सरितश् च तथा गिरीन् 1.050.022c आश्रमान् क्रमशो राजा विचरन्न् आजगामह 1.050.023a वसिष्ठस्याश्रमपदं नानापुष्पफलद्रुमम् 1.050.023c नानामृगगणाकीर्णं सिद्धचारणसेवितम् 1.050.024a देवदानवगन्धर्वैः किंनरैर् उपशोभितम् 1.050.024c प्रशान्तहरिणाकीर्णं द्विजसंघनिषेवितम् 1.050.025a ब्रह्मर्षिगणसंकीर्णं देवर्षिगणसेवितम् 1.050.025c तपश्चरणसंसिद्धैर् अग्निकल्पैर् महात्मभिः 1.050.026a सततं संकुलं श्रीमद् ब्रह्मकल्पैर् महात्मभिः 1.050.026c अब्भक्षैर् वायुभक्षैश् च शीर्णपर्णाशनैस् तथा 1.050.027a फलमूलाशनैर् दान्तैर् जितरोषैर् जितेन्द्रियैः 1.050.027c ऋषिभिर् वालखिल्यैश् च जपहोमपरायणैः 1.050.028a वसिष्ठस्याश्रमपदं ब्रह्मलोकम् इवापरम् 1.050.028c ददर्श जयतां श्रेष्ठ विश्वामित्रो महाबलः 1.051.001a स दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः 1.051.001c प्रणतो विनयाद् वीरो वसिष्ठं जपतां वरम् 1.051.002a स्वागतं तव चेत्य् उक्तो वसिष्ठेन महात्मना 1.051.002c आसनं चास्य भगवान् वसिष्ठो व्यादिदेश ह 1.051.003a उपविष्टाय च तदा विश्वामित्राय धीमते 1.051.003c यथान्यायं मुनिवरः फलमूलम् उपाहरत् 1.051.004a प्रतिगृह्य च तां पूजां वसिष्ठाद् राजसत्तमः 1.051.004c तपोऽग्निहोत्रशिष्येषु कुशलं पर्यपृच्छत 1.051.005a विश्वामित्रो महातेजा वनस्पतिगणे तथा 1.051.005c सर्वत्र कुशलं चाह वसिष्ठो राजसत्तमम् 1.051.006a सुखोपविष्टं राजानं विश्वामित्रं महातपाः 1.051.006c पप्रच्छ जपतां श्रेष्ठो वसिष्ठो ब्रह्मणः सुतः 1.051.007a कच्चित् ते कुशलं राजन् कच्चिद् धर्मेण रञ्जयन् 1.051.007c प्रजाः पालयसे राजन् राजवृत्तेन धार्मिक 1.051.008a कच्चित् ते सुभृता भृत्याः कच्चित् तिष्ठन्ति शासने 1.051.008c कच्चित् ते विजिताः सर्वे रिपवो रिपुसूदन 1.051.009a कच्चिद् बले च कोशे च मित्रेषु च परंतप 1.051.009c कुशलं ते नरव्याघ्र पुत्रपौत्रे तथानघ 1.051.010a सर्वत्र कुशलं राजा वसिष्ठं प्रत्युदाहरत् 1.051.010c विश्वामित्रो महातेजा वसिष्ठं विनयान्वितः 1.051.011a कृत्वोभौ सुचिरं कालं धर्मिष्ठौ ताः कथाः शुभाः 1.051.011c मुदा परमया युक्तौ प्रीयेतां तौ परस्परम् 1.051.012a ततो वसिष्ठो भगवान् कथान्ते रघुनन्दन 1.051.012c विश्वामित्रम् इदं वाक्यम् उवाच प्रहसन्न् इव 1.051.013a आतिथ्यं कर्तुम् इच्छामि बलस्यास्य महाबल 1.051.013c तव चैवाप्रमेयस्य यथार्हं संप्रतीच्छ मे 1.051.014a सत्क्रियां तु भवान् एतां प्रतीच्छतु मयोद्यताम् 1.051.014c राजंस् त्वम् अतिथिश्रेष्ठः पूजनीयः प्रयत्नतः 1.051.015a एवम् उक्तो वसिष्ठेन विश्वामित्रो महामतिः 1.051.015c कृतम् इत्य् अब्रवीद् राजा पूजावाक्येन मे त्वया 1.051.016a फलमूलेन भगवन् विद्यते यत् तवाश्रमे 1.051.016c पाद्येनाचमनीयेन भगवद्दर्शनेन च 1.051.017a सर्वथा च महाप्राज्ञ पूजार्हेण सुपूजितः 1.051.017c गमिष्यामि नमस् ते ऽस्तु मैत्रेणेक्षस्व चक्षुषा 1.051.018a एवं ब्रुवन्तं राजानं वसिष्ठः पुनर् एव हि 1.051.018c न्यमन्त्रयत धर्मात्मा पुनः पुनर् उदारधीः 1.051.019a bìham इत्य् एव गाधेयो वसिष्ठं प्रत्युवाच ह 1.051.019c यथा प्रियं भगवतस् तथास्तु मुनिसत्तम 1.051.020a एवम् उक्तो महातेजा वसिष्ठो जपतां वरः 1.051.020c आजुहाव ततः प्रीतः kalmëÅæ धूतकल्मषः 1.051.021a एह्य् एहि शबले क्षिप्रं शृणु चापि वचो मम 1.051.021c सबलस्यास्य राजर्षेः कर्तुं व्यवसितो ऽस्म्य् अहम् 1.051.021e भोजनेन महार्हेण सत्कारं संविधत्स्व मे 1.051.022a यस्य यस्य यथाकामं षड्रसेष्व् अभिपूजितम् 1.051.022c तत् सर्वं कामधुग् दिव्ये अभिवर्षकृते मम 1.051.023a रसेनान्नेन पानेन लेह्यचोष्येण संयुतम् 1.051.023c अन्नानां निचयं सर्वं सृजस्व शबले त्वर 1.052.001a एवम् उक्ता वसिष्ठेन शबला शत्रुसूदन 1.052.001c विदधे कामधुक् कामान् यस्य यस्य यथेप्सितम् 1.052.002a इक्षून् मधूंस् तथा लाजान् मैरेयांश् च वरासवान् 1.052.002c पानानि च महार्हाणि भक्ष्यांश् चोच्चावचांस् तथा 1.052.003a u«ïìhyasyaudanasyÃpi राशयः पर्वतोपमाः 1.052.003c मृष्टान्नानि च सूपाश् च दधिकुल्यास् तथैव च 1.052.004a नानास्वादुरसानां च षाडवानां तथैव च 1.052.004c भाजनानि सुपूर्णानि गौडानि च सहस्रशः 1.052.005a सर्वम् आसीत् सुसंतुष्टं हृष्टपुष्टजनाकुलम् 1.052.005c विश्वामित्रबलं राम वसिष्ठेनाभितर्पितम् 1.052.006a विश्वामित्रो ऽपि राजर्षिर् हृष्टपुष्टस् तदाभवत् 1.052.006c सान्तः पुरवरो राजा सब्राह्मणपुरोहितः 1.052.007a सामात्यो मन्त्रिसहितः सभृत्यः पूजितस् तदा 1.052.007c युक्तः परेण हर्षेण वसिष्ठम् इदम् अब्रवीत् 1.052.008a पूजितो ऽहं त्वया ब्रह्मन् पूजार्हेण सुसत्कृतः 1.052.008c श्रूयताम् अभिधास्यामि वाक्यं वाक्यविशारद 1.052.009a गवां शतसहस्रेण दीयतां शबला मम 1.052.009c रत्नं हि भगवन्न् एतद् रत्नहारी च पार्थिवः 1.052.009e तस्मान् मे शबलां देहि ममैषा धर्मतो द्विज 1.052.010a एवम् उक्तस् तु भगवान् वसिष्ठो मुनिसत्तमः 1.052.010c विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम् 1.052.011a नाहं शतसहस्रेण नापि कोटिशतैर् गवाम् 1.052.011c राजन् दास्यामि शबलां राशिभी रजतस्य वा 1.052.012a न परित्यागम् अर्हेयं मत्सकाशाद् अरिंदम 1.052.012c शाश्वती शबला मह्यं कीर्तिर् आत्मवतो यथा 1.052.013a अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च 1.052.013c आयत्तम् अग्निहोत्रं च बलिर् होमस् तथैव च 1.052.014a स्वाहाकारवषट्कारौ विद्याश् च विविधास् तथा 1.052.014c आयत्तम् अत्र राजर्षे सर्वम् एतन् न संशयः 1.052.015a सर्व स्वम् एतत् सत्येन मम तुष्टिकरी सदा 1.052.015c कारणैर् बहुभी राजन् न दास्ये शबलां तव 1.052.016a वसिष्ठेनैवम् उक्तस् तु विश्वामित्रो ऽब्रवीत् ततः 1.052.016c संरब्धतरम् अत्यर्थं वाक्यं वाक्यविशारदः 1.052.017a हैरण्यकक्ष्याग्रैवेयान् सुवर्णाङ्कुशभूषितान् 1.052.017c ददामि कुञ्जराणां ते सहस्राणि चतुर्दश 1.052.018a हैरण्यानां रथानां च श्वेताश्वानां चतुर्युजाम् 1.052.018c ददामि ते शतान्य् अष्टौ किङ्किणीकविभूषितान् 1.052.019a हयानां देशजातानां कुलजानां महौजसाम् 1.052.019c सहस्रम् एकं दश च ददामि तव सुव्रत 1.052.020a नानावर्णविभक्तानां वयःस्थानां तथैव च 1.052.020c ददाम्य् एकां गवां कोटिं शबला दीयतां मम 1.052.021a एवम् उक्तस् तु भगवान् विश्वामित्रेण धीमता 1.052.021c न दास्यामीति शबलां प्राह राजन् कथं चन 1.052.022a एतद् एव हि मे रत्नम् एतद् एव हि मे धनम् 1.052.022c एतद् एव हि सर्वस्वम् एतद् एव हि जीवितम् 1.052.023a दर्शश् च पूर्णमासश् च यज्ञाश् चैवाप्तदक्षिणाः 1.052.023c एतद् एव हि मे राजन् विविधाश् च क्रियास् तथा 1.052.024a अदोमूलाः क्रियाः सर्वा मम राजन् न संशयः 1.052.024c बहूनां किं प्रलापेन न दास्ये कामदोहिनीम् 1.053.001a कामधेनुं वसिष्ठो ऽपि यदा न त्यजते मुनिः 1.053.001c तदास्य शबलां राम विश्वामित्रो ऽन्वकर्षत 1.053.002a नीयमाना तु शबला राम राज्ञा महात्मना 1.053.002c दुःखिता चिन्तयाम् आस रुदन्ती शोककर्शिता 1.053.003a परित्यक्ता वसिष्ठेन किम् अहं सुमहात्मना 1.053.003c याहं राजभृतैर् दीना ह्रियेयं भृशदुःखिता 1.053.004a किं मयापकृतं तस्य महर्षेर् भावितात्मनः 1.053.004c यन् माम् अनागसं भक्ताम् इष्टां त्यजति धार्मिकः 1.053.005a इति सा चिन्तयित्वा तु निःश्वस्य च पुनः पुनः 1.053.005c जगाम वेगेन तदा वसिष्ठं परमौजसं 1.053.006a निर्धूय तांस् तदा bh­tyä शतशः शत्रुसूदन 1.053.006c जगामानिलवेगेन पादमूलं महात्मनः 1.053.007a शबला सा रुदन्ती च क्रोशन्ती चेदम् अब्रवीत् 1.053.007c वसिष्ठस्याग्रतः स्थित्वा मेघदुन्दुभिराविणी 1.053.008a भगवन् किं परित्यक्ता त्वयाहं ब्रह्मणः सुत 1.053.008c यस्माद् राजभृता मां हि नयन्ते त्वत्सकाशतः 1.053.009a एवम् उक्तस् तु ब्रह्मर्षिर् इदं वचनम् अब्रवीत् 1.053.009c शोकसंतप्तहृदयां स्वसारम् इव दुःखिताम् 1.053.010a न त्वां त्यजामि शबले नापि मे ऽपकृतं त्वया 1.053.010c एष त्वां नयते राजा बलान् मत्तो महाबलः 1.053.011a न हि तुल्यं बलं मह्यं राजा त्व् अद्य विशेषतः 1.053.011c बली राजा क्षत्रियश् च पृथिव्याः पतिर् एव च 1.053.012a इयम् अक्षौहिणीपूर्णा सवाजिरथसंकुला 1.053.012c हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः 1.053.013a एवम् उक्ता वसिष्ठेन प्रत्युवाच विनीतवत् 1.053.013c वचनं वचनज्ञा सा ब्रह्मर्षिम् अमितप्रभम् 1.053.014a न बलं क्षत्रियस्याहुर् ब्राह्मणो बलवत्तरः 1.053.014c ब्रह्मन् ब्रह्मबलं दिव्यं क्षत्रात् तु बलवत्तरम् 1.053.015a अप्रमेयबलं तुभ्यं न त्वया बलवत्तरः 1.053.015c विश्वामित्रो महावीर्यस् तेजस् तव दुरासदम् 1.053.016a नियुङ्क्ष्व मां महातेजस् त्वद्ब्रह्मबलसंभृताम् 1.053.016c तस्य दर्पं बलं यत् तन् नाशयामि दुरात्मनः 1.053.017a इत्य् उक्तस् तु तया राम वसिष्ठः सुमहायशाः 1.053.017c सृजस्वेति तदोवाच बलं परबलारुजम् 1.053.018a तस्या हुम्भारवोत्सृष्टाः पह्लवाः शतशो नृप 1.053.018c नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः 1.053.019a स राजा परमक्रुद्धः क्रोधविस्फारितेक्षणः 1.053.019c पह्लवान् नाशयाम् आस शस्त्रैर् उच्चावचैर् अपि 1.053.020a विश्वामित्रार्दितान् दृष्ट्वा pahlavä शतशस् तदा 1.053.020c भूय एवासृजद् ghorä शकान् यवनमिश्रितान् 1.053.021a तैर् आसीत् संवृता भूमिः शकैर् यवनमिश्रितैः 1.053.021c प्रभावद्भिर् महावीर्यैर् हेमकिञ्जल्कसंनिभैः 1.053.022a दीर्घासिपट्टिशधरैर् हेमवर्णाम्बरावृतैः 1.053.022c निर्दग्धं तद् बलं सर्वं प्रदीप्तैर् इव पावकैः 1.053.023a ततो ऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह 1.054.001a ततस् तान् आकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान् 1.054.001c वसिष्ठश् चोदयाम् आस कामधुक् सृज योगतः 1.054.002a तस्या हुम्भारवाज् जाताः काम्बोजा रविसंनिभाः 1.054.002c ऊधसस् त्व् अथ संजाताः पह्लवाः शस्त्रपाणयः 1.054.003a योनिदेशाच् च यवनः शकृद्देशाच् छकास् तथा 1.054.003c रोमकूपेषु मेच्छाश् च हरीताः सकिरातकाः 1.054.004a तैस् तन् निषूदितं सैन्यं विश्वमित्रस्य तत्क्षणात् 1.054.004c सपदातिगजं साश्वं सरथं रघुनन्दन 1.054.005a दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना 1.054.005c विश्वामित्रसुतानां तु शतं नानाविधायुधम् 1.054.006a अभ्यधावत् सुसंक्रुद्धं वसिष्ठं जपतां वरम् 1.054.006c हुंकारेणैव तान् सर्वान् निर्ददाह महान् ऋषिः 1.054.007a ते साश्वरथपादाता वसिष्ठेन महात्मना 1.054.007c भस्मीकृता मुहूर्तेन विश्वामित्रसुतास् तदा 1.054.008a दृष्ट्वा विनाशितान् पुत्रान् बलं च सुमहायशाः 1.054.008c savrŬaÓ चिन्तयाविष्टो विश्वामित्रो ऽभवत् तदा 1.054.009a संदुर इव निर्वेगो भग्नदंष्ट्र इवोरगः 1.054.009c उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः 1.054.010a हतपुत्रबलो दीनो लूनपक्ष इव द्विजः 1.054.010c हतदर्पो हतोत्साहो निर्वेदं समपद्यत 1.054.011a स पुत्रम् एकं राज्याय पालयेति नियुज्य च 1.054.011c पृथिवीं क्षत्रधर्मेण वनम् एवान्वपद्यत 1.054.012a स गत्वा हिमवत्पार्श्वं किंनरोरगसेवितम् 1.054.012c महादेवप्रसादार्थं तपस् तेपे महातपाः 1.054.013a केन चित् त्व् अथ कालेन देवेशो वृषभध्वजः 1.054.013c दर्शयाम् आस वरदो विश्वामित्रं महामुनिम् 1.054.014a किमर्थं तप्यसे राजन् ब्रूहि यत् ते विवक्षितम् 1.054.014c वरदो ऽस्मि वरो यस् ते काङ्क्षितः सो ऽभिधीयताम् 1.054.015a एवम् उक्तस् तु देवेन विश्वामित्रो महातपाः 1.054.015c प्रणिपत्य महादेवम् इदं वचनम् अब्रवीत् 1.054.016a यदि तुष्टो महादेव धनुर्वेदो ममानघ 1.054.016c साङ्गोपाङ्गोपनिषदः सरहस्यः प्रदीयताम् 1.054.017a यानि देवेषु चास्त्राणि दानवेषु महर्षिषु 1.054.017c गन्धर्वयक्षरक्षःसु प्रतिभान्तु ममानघ 1.054.018a तव प्रसादाद् भवतु देवदेव ममेप्सितम् 1.054.018c एवम् अस्त्व् इति देवेशो वाक्यम् उक्त्वा दिवं गतः 1.054.019a प्राप्य चास्त्राणि राजर्षिर् विश्वामित्रो महाबलः 1.054.019c दर्पेण महता युक्तो दर्पपूर्णो ऽभवत् तदा 1.054.020a विवर्धमानो वीर्येण समुद्र इव पर्वणि 1.054.020c हतम् एव तदा मेने वसिष्ठम् ऋषिसत्तमम् 1.054.021a ततो गत्वाश्रमपदं मुमोचास्त्राणि पार्थिवः 1.054.021c यैस् तत् तपोवनं सर्वं निर्दग्धं चास्त्रतेजसा 1.054.022a उदीर्यमाणम् अस्त्रं तद् विश्वामित्रस्य धीमतः 1.054.022c दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः 1.054.023a वसिष्ठस्य च ये शिष्यास् तथैव मृगपक्षिणः 1.054.023c विद्रवन्ति भयाद् भीता नानादिग्भ्यः सहस्रशः 1.054.024a वसिष्ठस्याश्रमपदं शून्यम् आसीन् महात्मनः 1.054.024c मुहूर्तम् इव निःशब्दम् आसीद् ईरिणसंनिभम् 1.054.025a वदतो वै वसिष्ठस्य मा भैष्टेति मुहुर् मुहुः 1.054.025c नाशयाम्य् अद्य गाधेयं नीहारम् इव भास्करः 1.054.026a एवम् उक्त्वा महातेजा वसिष्ठो जपतां वरः 1.054.026c विश्वामित्रं तदा वाक्यं सरोषम् इदम् अब्रवीत् 1.054.027a आश्रमं चिरसंवृद्धं यद् विनाशितवान् असि 1.054.027c दुराचारो ऽसि यन् mƬha तस्मात् त्वं न भविष्यसि 1.054.028a इत्य् उक्त्वा परमक्रुद्धो दण्डम् उद्यम्य सत्वरः 1.054.028c विधूम इव कालाग्निर् यमदण्डम् इवापरम् 1.055.001a एवम् उक्तो वसिष्ठेन विश्वामित्रो महाबलः 1.055.001c आग्नेयम् अस्त्रम् उत्क्षिप्य तिष्ठ तिष्ठेति चाब्रवीत् 1.055.002a वसिष्ठो भगवान् क्रोधाद् इदं वचनम् अब्रवीत् 1.055.003a क्षत्रबन्धो स्थितो ऽस्म्य् एष यद् बलं तद् विदर्शय 1.055.003c नाशयाम्य् एष ते दर्पं शस्त्रस्य तव गाधिज 1.055.004a क्व च ते क्षत्रियबलं क्व च ब्रह्मबलं महत् 1.055.004c पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन 1.055.005a तस्यास्त्रं गाधिपुत्रस्य घोरम् आग्नेयम् उत्तमम् 1.055.005c ब्रह्मदण्डेन तच् छान्तम् अग्नेर् वेग इवाम्भसा 1.055.006a वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा 1.055.006c ऐषीकं चापि चिक्षेप रुषितो गाधिनन्दनः 1.055.007a मानवं मोहनं चैव गान्धर्वं स्वापनं तथा 1.055.007c जृम्भणं मोहनं चैव संतापनविलापने 1.055.008a शोषणं दारणं चैव वज्रम् अस्त्रं सुदुर्जयम् 1.055.008c ब्रह्मपाशं कालपाशं वारुणं पाशम् एव च 1.055.009a पिनाकास्त्रं च दयितं शुष्कार्द्रे अशनी तथा 1.055.009c दण्डास्त्रम् अथ पैशाचं क्रौञ्चम् अस्त्रं तथाइव च 1.055.010a धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च 1.055.010c वायव्यं मथनं चैव अस्त्रं हयशिरस् तथा 1.055.011a शक्तिद्वयं च चिक्षेप कङ्कालं मुसलं तथा 1.055.011c वैद्याधरं महास्त्रं च कालास्त्रम् अथ दारुणम् 1.055.012a त्रिशूलम् अस्त्रं घोरं च कापालम् अथ कङ्कणम् 1.055.012c एतान्य् अस्त्राणि चिक्षेप सर्वाणि रघुनन्दन 1.055.013a वसिष्ठे जपतां श्रेष्ठे तद् अद्भुतम् इवाभवत् 1.055.013c तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः 1.055.014a तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनन्दनः 1.055.014c तद् अस्त्रम् उद्यतं दृष्ट्वा देवाः साग्निपुरोगमाः 1.055.015a देवर्षयश् च संभ्रान्ता गन्धर्वाः समहोरगाः 1.055.015c त्रैलोक्यम् आसीत् संत्रस्तं ब्रह्मास्त्रे समुदीरिते 1.055.016a तद् अप्य् अस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसा 1.055.016c वसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन राघव 1.055.017a ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः 1.055.017c त्रैलोक्यमोहनं रौद्रं रूपम् आसीत् सुदारुणम् 1.055.018a रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः 1.055.018c मरीच्य इव निष्पेतुर् अग्नेर् धूमाकुलार्चिषः 1.055.019a प्राज्वलद् ब्रह्मदण्डश् च वसिष्ठस्य करोद्यतः 1.055.019c विधूम इव कालाग्निर् यमदण्ड इवापरः 1.055.020a ततो ऽस्तुवन् मुनिगणा वसिष्ठं जपतां वरम् 1.055.020c अमोघं ते बलं ब्रह्मंस् तेजो धारय तेजसा 1.055.021a निगृहीतस् त्वया ब्रह्मन् विश्वामित्रो महातपाः 1.055.021c प्रसीद जपतां श्रेष्ठ लोकाः सन्तु गतव्यथाः 1.055.022a एवम् उक्तो महातेजाः शमं चक्रे महातपाः 1.055.022c विश्वामित्रो ऽपि निकृतो विनिःश्वस्येदम् अब्रवीत् 1.055.023a धिग् बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् 1.055.023c एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे 1.055.024a तद् एतत् समवेक्ष्याहं प्रसन्नेन्द्रियमानसः 1.055.024c तपो महत् समास्थास्ये यद् वै ब्रह्मत्वकारकम् 1.056.001a ततः संतप्तहृदयः स्मरन् निग्रहम् आत्मनः 1.056.001c विनिःश्वस्य विनिःश्वस्य कृतवैरो महात्मना 1.056.002a स दक्षिणां दिशं गत्वा महिष्या सह राघव 1.056.002c तताप परमं घोरं विश्वामित्रो महातपाः 1.056.002e फलमूलाशनो दान्तश् चचार परमं तपः 1.056.003a अथास्य जज्ञिरे पुत्राः सत्यधर्मपरायणाः 1.056.003c हविष्पन्दो मधुष्पन्दो दृढनेत्रो महारथः 1.056.004a पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामहः 1.056.004c अब्रवीन् मधुरं वाक्यं विश्वामित्रं तपोधनम् 1.056.005a जिता राजर्षिलोकास् ते तपसा कुशिकात्मज 1.056.005c अनेन तपसा त्वां हि राजर्षिर् इति विद्महे 1.056.006a एवम् उक्त्वा महातेजा जगाम सह दैवतैः 1.056.006c त्रिविष्टपं ब्रह्मलोकं लोकानां परमेश्वरः 1.056.007a विश्वामित्रो ऽपि तच् छ्रुत्वा ह्रिया किं चिद् अवाङ्मुखः 1.056.007c दुःखेन महताविष्टः समन्युर् इदम् अब्रवीत् 1.056.008a तपश् च सुमहत् तप्तं राजर्षिर् इति मां विदुः 1.056.008c देवाः सर्षिगणाः सर्वे नास्ति मन्ये तपःफलम् 1.056.009a एवं निश्चित्य मनसा भूय एव महातपाः 1.056.009c तपश् चचार काकुत्स्थ परमं परमात्मवान् 1.056.010a एतस्मिन्न् एव काले तु सत्यवादी जितेन्द्रियः 1.056.010c त्रिशङ्कुर् इति विख्यात इक्ष्वाकु कुलनन्दनः 1.056.011a तस्य बुद्धिः समुत्पन्ना यजेयम् इति राघव 1.056.011c गच्छेयं स्वशरीरेण देवानां परमां गतिम् 1.056.012a स वसिष्ठं समाहूय कथयाम् आस चिन्तितम् 1.056.012c अशक्यम् इति चाप्य् उक्तो वसिष्ठेन महात्मना 1.056.013a प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणां दिशम् 1.056.013c वसिष्ठा दीर्घ तपसस् तपो यत्र हि तेपिरे 1.056.014a त्रिशङ्कुः सुमहातेजाः शतं परमभास्वरम् 1.056.014c वसिष्ठपुत्रान् ददृशे तप्यमानान् यशस्विनः 1.056.015a सो ऽभिगम्य महात्मानः सर्वान् एव गुरोः सुतान् 1.056.015c अभिवाद्यानुपूर्व्येण ह्रिया किं चिद् अवाङ्मुखः 1.056.015e अब्रवीत् सुमहातेजाः सर्वान् एव k­täjali÷ 1.056.016a शरणं वः प्रपद्ये ऽहं Óaraïyä शरणागतः 1.056.016c प्रत्याख्यातो ऽस्मि भद्रं वो वसिष्ठेन महात्मना 1.056.017a यष्टुकामो महायज्ञं तद् अनुज्ञातुम् अर्थथ 1.056.017c गुरुपुत्रान् अहं सर्वान् नमस्कृत्य प्रसादये 1.056.018a शिरसा प्रणतो याचे ब्राह्मणांस् तपसि स्थितान् 1.056.018c ते मां भवन्तः सिद्ध्यर्थं याजयन्तु समाहिताः 1.056.018e सशरीरो यथाहं हि देवलोकम् अवाप्नुयाम् 1.056.019a प्रत्याख्यातो वसिष्ठेन गतिम् अन्यां तपोधनाः 1.056.019c गुरुपुत्रान् ऋते सर्वान् नाहं पश्यामि कां चन 1.056.020a इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः 1.056.020c तस्माद् अनन्तरं सर्वे भवन्तो दैवतं मम 1.057.001a ततस् त्रिशङ्कोर् वचनं श्रुत्वा क्रोधसमन्वितम् 1.057.001c ऋषिपुत्रशतं राम राजानम् इदम् अब्रवीत् 1.057.002a प्रत्याख्यातो ऽसि दुर्बुद्धे गुरुणा सत्यवादिना 1.057.002c तं कथं समतिक्रम्य शाखान्तरम् उपेयिवान् 1.057.003a इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः 1.057.003c न चातिक्रमितुं शक्यं वचनं सत्यवादिनः 1.057.004a अशक्यम् इति चोवाच वसिष्ठो भगवान् ऋषिः 1.057.004c तं वयं वै समाहर्तुं क्रतुं शक्ताः कथं तव 1.057.005a बालिशस् त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुनः 1.057.005c याजने bhagavä शक्तस् त्रैलोक्यस्यापि पार्थिव 1.057.006a तेषां तद्वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम् 1.057.006c स राजा पुनर् एवैतान् इदं वचनम् अब्रवीत् 1.057.007a प्रत्याख्यातो ऽस्मि गुरुणा गुरुपुत्रैस् तथैव च 1.057.007c अन्यां गतिं गमिष्यामि स्वस्ति वो ऽस्तु तपोधनाः 1.057.008a ऋषिपुत्रास् तु तच् छ्रुत्वा वाक्यं घोराभिसंहितम् 1.057.008c शेपुः परमसंक्रुद्धाश् चण्डालत्वं गमिष्यसि 1.057.008e एवम् उक्त्वा महात्मानो विविशुस् ते स्वम् आश्रमम् 1.057.009a अथ रात्र्यां व्यतीतायां राजा चण्डालतां गतः 1.057.009c नीलवस्त्रधरो नीलः परुषो ध्वस्तमूर्धजः 1.057.009e चित्यमाल्यानुलेपश् च आयसाभरणो ऽभवत् 1.057.010a तं दृष्ट्वा मन्त्रिणः सर्वे त्यक्त्वा चण्डालरूपिणम् 1.057.010c प्राद्रवन् सहिता राम पौरा ये ऽस्यानुगामिनः 1.057.011a एको हि राजा काकुत्स्थ जगाम परमात्मवान् 1.057.011c दह्यमानो दिवारात्रं विश्वामित्रं तपोधनम् 1.057.012a विश्वामित्रस् तु तं दृष्ट्वा राजानं विफलीकृतम् 1.057.012c चण्डालरूपिणं राम मुनिः कारुण्यम् आगतः 1.057.013a कारुण्यात् स महातेजा वाक्यं परम धार्मिकः 1.057.013c इदं जगाद भद्रं ते राजानं घोरदर्शनम् 1.057.014a किम् आगमनकार्यं ते राजपुत्र महाबल 1.057.014c अयोध्याधिपते वीर शापाच् चण्डालतां गतः 1.057.015a अथ तद् वाक्यम् आकर्ण्य राजा चण्डालतां गतः 1.057.015c अब्रवीत् präjalir वाक्यं वाक्यज्ञो वाक्यकोविदम् 1.057.016a प्रत्याख्यातो ऽस्मि गुरुणा गुरुपुत्रैस् तथैव च 1.057.016c अनवाप्यैव तं कामं मया प्राप्तो विपर्ययः 1.057.017a सशरीरो दिवं यायाम् इति मे सौम्यदर्शनम् 1.057.017c मया चेष्टं क्रतुशतं तच् च नावाप्यते फलम् 1.057.018a अनृतं नोक्त पूर्वं मे न च वक्ष्ये कदा चन 1.057.018c कृच्छ्रेष्व् अपि गतः सौम्य क्षत्रधर्मेण ते Óape 1.057.019a यज्ञैर् बहुविधैर् इष्टं प्रजा धर्मेण पालिताः 1.057.019c गुरवश् च महात्मानः शीलवृत्तेन तोषिताः 1.057.020a धर्मे प्रयतमानस्य यज्ञं चाहर्तुम् इच्छतः 1.057.020c परितोषं न गच्छन्ति गुरवो मुनिपुंगव 1.057.021a दैवम् एव परं मन्ये पौरुषं तु निरर्थकम् 1.057.021c दैवेनाक्रम्यते सर्वं दैवं हि परमा गतिः 1.057.022a तस्य मे परमार्तस्य प्रसादम् अभिकाङ्क्षतः 1.057.022c कर्तुम् अर्हसि भद्रं ते दैवोपहतकर्मणः 1.057.023a नान्यां गतिं गमिष्यामि नान्यः शरणम् अस्ति मे 1.057.023c दैवं पुरुषकारेण निवर्तयितुम् अर्हसि 1.058.001a उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः 1.058.001c अब्रवीन् मधुरं वाक्यं साक्षाच् चण्डालरूपिणम् 1.058.002a इक्ष्वाको स्वागतं वत्स जानामि त्वां सुधार्मिकम् 1.058.002c शरणं ते भविष्यामि मा भैषीर् नृपपुंगव 1.058.003a अहम् आमन्त्रये सर्वान् महर्षीन् पुण्यकर्मणः 1.058.003c यज्ञसाह्यकरान् राजंस् ततो यक्ष्यसि निर्वृतः 1.058.004a गुरुशापकृतं रूपं यद् इदं त्वयि वर्तते 1.058.004c अनेन सह रूपेण सशरीरो गमिष्यसि 1.058.005a हस्तप्राप्तम् अहं मन्ये स्वर्गं तव नरेश्वर 1.058.005c यस् त्वं कौशिकम् आगम्य शरण्यं शरणं गतः 1.058.006a एवम् उक्त्वा महातेजाः पुत्रान् परमधार्मिकान् 1.058.006c व्यादिदेश महाप्राज्ञान् यज्ञसंभारकारणात् 1.058.007a sarvä शिष्यान् समाहूय वाक्यम् एतद् उवाच ह 1.058.008a सर्वान् ऋषिवरान् वत्सा आनयध्वं ममाज्ञया 1.058.008c सशिष्यान् सुहृदश् चैव सर्त्विजः सुबहुश्रुतान् 1.058.009a यद् अन्यो वचनं ब्रूयान् मद्वाक्यबलचोदितः 1.058.009c तत् सर्वम् अखिलेनोक्तं ममाख्येयम् अनादृतम् 1.058.010a तस्य तद्वचनं श्रुत्वा दिशो जग्मुस् तदाज्ञया 1.058.010c आजग्मुर् अथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः 1.058.011a ते च शिष्याः समागम्य मुनिं ज्वलिततेजसं 1.058.011c ऊचुश् च वचनं सर्वे सर्वेषां ब्रह्मवादिनाम् 1.058.012a श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयः 1.058.012c सर्वदेशेषु चागच्छन् वर्जयित्वा महोदयम् 1.058.013a वासिष्ठं तच् छतं सर्वं क्रोधपर्याकुलाक्षरम् 1.058.013c यद् आह वचनं सर्वं शृणु त्वं मुनिपुंगव 1.058.014a क्षत्रियो याजको यस्य चण्डालस्य विशेषतः 1.058.014c कथं सदसि भोक्तारो हविस् तस्य सुरर्षयः 1.058.015a ब्राह्मणा वा महात्मानो भुक्त्वा चण्डालभोजनम् 1.058.015c कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः 1.058.016a एतद् वचनं नैष्ठुर्यम् ऊचुः संरक्तलोचनाः 1.058.016c वासिष्ठा मुनिशार्दूल सर्वे ते समहोदयाः 1.058.017a तेषां तद्वचनं श्रुत्वा सर्वेषां मुनिपुंगवः 1.058.017c क्रोधसंरक्तनयनः सरोषम् इदम् अब्रवीत् 1.058.018a यद् दूषयन्त्य् अदुष्टं मां तप उग्रं समास्थितम् 1.058.018c भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः 1.058.019a अद्य ते कालपाशेन नीता वैवस्वतक्षयम् 1.058.019c सप्तजातिशतान्य् एव मृतपाः सन्तु सर्वशः 1.058.020a श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः 1.058.020c विकृताश् च विरूपाश् च लोकान् अनुचरन्त्व् इमान् 1.058.021a महोदयश् च दुर्बुद्धिर् माम् अदूष्यं ह्य् अदूषयत् 1.058.021c दूषिटः सर्वलोकेषु निषादत्वं गमिष्यति 1.058.022a प्राणातिपातनिरतो निरनुक्रोशतां गतः 1.058.022c दीर्घकालं मम क्रोधाद् दुर्गतिं वर्तयिष्यति 1.058.023a एतावद् उक्त्वा वचनं विश्वामित्रो महातपाः 1.058.023c विरराम महातेजा ऋषिमध्ये महामुनिः 1.059.001a तपोबलहतान् कृत्वा वासिष्ठान् समहोदयान् 1.059.001c ऋषिमध्ये महातेजा विश्वामित्रो 'bhyabhëata 1.059.002a अयम् इक्ष्वाकुदायादस् त्रिशङ्कुर् इति विश्रुतः 1.059.002c धर्मिष्ठश् च वदान्यश् च मां चैव शरणं गतः 1.059.002e स्वेनानेन शरीरेण देवलोकजिगीषया 1.059.003a यथायं स्वशरीरेण देवलोकं गमिष्यति 1.059.003c तथा प्रवर्त्यतां यज्ञो भवद्भिश् च मया सह 1.059.004a विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः 1.059.004c ऊचुः समेत्य सहिता धर्मज्ञा धर्मसंहितम् 1.059.005a अयं कुशिकदायादो मुनिः परमकोपनः 1.059.005c यद् आह वचनं सम्यग् एतत् कार्यं न संशयः 1.059.006a अग्निकल्पो हि bhagavä शापं दास्यति रोषितः 1.059.006c तस्मात् प्रवर्त्यतां यज्ञः सशरीरो यथा दिवम् 1.059.006e गच्छेद् इक्ष्वाकुदायादो विश्वामित्रस्य तेजसा 1.059.007a ततः प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठते 1.059.008a एवम् उक्त्वा महर्षयः संजह्रुस् ताः क्रियास् तदा 1.059.008c याजकाश् च महातेजा विश्वामित्रो ऽभवत् क्रतौ 1.059.009a ऋत्विजश् चानुपूर्व्येण मन्त्रवन् मन्त्रकोविदाः 1.059.009c चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि 1.059.010a ततः कालेन महता विश्वामित्रो महातपाः 1.059.010c चकारावाहनं तत्र भागार्थं सर्वदेवताः 1.059.011a नाह्यागमंस् तदाहूता भागार्थं सर्वदेवताः 1.059.011c ततः क्रोधसमाविष्टो विश्वमित्रो महामुनिः 1.059.012a स्रुवम् उद्यम्य सक्रोधस् त्रिशङ्कुम् इदम् अब्रवीत् 1.059.012c पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर 1.059.013a एष त्वां स्वशरीरेण नयामि स्वर्गम् ओजसा 1.059.013c दुष्प्रापं स्वशरीरेण दिवं गच्छ नराधिप 1.059.014a स्वार्जितं किं चिद् अप्य् अस्ति मया हि तपसः फलम् 1.059.014c राजंस् त्वं तेजसा तस्य सशरीरो दिवं व्रज 1.059.015a उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः 1.059.015c दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा 1.059.016a देवलोकगतं दृष्ट्वा त्रिशङ्कुं पाकशासनः 1.059.016c सह सर्वैः सुरगणैर् इदं वचनम् अब्रवीत् 1.059.017a त्रिशङ्को गच्छ भूयस् त्वं नासि स्वर्गकृतालयः 1.059.017c गुरुशापहतो mƬha पत भूमिम् अवाक्शिराः 1.059.018a एवम् उक्तो महेन्द्रेण त्रिशङ्कुर् अपतत् पुनः 1.059.018c विक्रोशमानस् त्राहीति विश्वामित्रं तपोधनम् 1.059.019a तच् छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः 1.059.019c रोषम् आहारयत् तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् 1.059.020a ऋषिमध्ये स तेजस्वी प्रजापतिर् इवापरः 1.059.020c सृजन् दक्षिणमार्गस्थान् सप्तर्षीन् अपरान् पुनः 1.059.021a नक्षत्रमालाम् अपराम् असृजत् क्रोधमूर्छितः 1.059.021c दक्षिणां दिशम् आस्थाय मुनिमध्ये महायशाः 1.059.022a सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः 1.059.022c अन्यम् इन्द्रं करिष्यामि लोको वा स्याद् अनिन्द्रकः 1.059.022e दैवतान्य् अपि स क्रोधात् स्रष्टुं समुपचक्रमे 1.059.023a ततः परमसंभ्रान्ताः सर्षिसंघाः सुरर्षभाः 1.059.023c विश्वामित्रं महात्मानम् ऊचुः सानुनयं वचः 1.059.024a अयं राजा महाभाग गुरुशापपरिक्षतः 1.059.024c सशरीरो दिवं यातुं नार्हत्य् एव तपोधन 1.059.025a तेषां तद्वचनं श्रुत्वा देवानां मुनिपुंगवः 1.059.025c अब्रवीत् सुमहद् वाक्यं कौशिकः सर्वदेवताः 1.059.026a सशरीरस्य भद्रं वस् त्रिशङ्कोर् अस्य भूपतेः 1.059.026c आरोहणं प्रतिज्ञाय नानृतं कर्तुम् उत्सहे 1.059.027a सर्गो ऽस्तु सशरीरस्य त्रिशङ्कोर् अस्य शाश्वतः 1.059.027c नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्य् अथ 1.059.028a यावल् लोका धरिष्यन्ति तिष्ठन्त्व् एतानि सर्वशः 1.059.028c मत्कृतानि सुराः सर्वे तद् अनुज्ञातुम् अर्हथ 1.059.029a एवम् उक्ताः सुराः सर्वे प्रत्यूचुर् मुनिपुंगवम् 1.059.030a एवं भवतु भद्रं ते तिष्ठन्त्व् एतानि सर्वशः 1.059.030c गगने तान्य् अनेकानि वैश्वानरपथाद् बहिः 1.059.031a नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिःषु जाज्वलन् 1.059.031c अवाक्शिरास् त्रिशङ्कुश् च तिष्ठत्व् अमरसंनिभः 1.059.032a विश्वामित्रस् तु धर्मात्मा सर्वदेवैर् अभिष्टुतः 1.059.032c ऋषिभिश् च महातेजा bìham इत्य् आह देवताः 1.059.033a ततो देवा महात्मानो मुनयश् च तपोधनाः 1.059.033c जग्मुर् यथागतं सर्वे यज्ञस्यान्ते नरोत्तम 1.060.001a विश्वामित्रो महात्माथ प्रस्थितान् प्रेक्ष्य तान् ऋषीन् 1.060.001c अब्रवीन् नरशार्दूल सर्वांस् तान् वनवासिनः 1.060.002a महाविघ्नः प्रवृत्तो ऽयं दक्षिणाम् आस्थितो दिशम् 1.060.002c दिशम् अन्यां प्रपत्स्यामस् तत्र तप्स्यामहे तपः 1.060.003a पश्चिमायां विशालायां पुष्करेषु महात्मनः 1.060.003c सुखं तपश् चरिष्यामः परं तद् धि तपोवनम् 1.060.004a एवम् उक्त्वा महातेजाः पुष्करेषु महामुनिः 1.060.004c तप उग्रं दुराधर्षं तेपे मूलफलाशनः 1.060.005a एतस्मिन्न् एव काले तु अयोध्याधिपतिर् नृपः 1.060.005c अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे 1.060.006a तस्य वै यजमानस्य पशुम् इन्द्रो जहार ह 1.060.006c प्रनष्टे तु पशौ विप्रो राजानम् इदम् अब्रवीत् 1.060.007a पशुर् अद्य हृतो राजन् प्रनष्टस् तव दुर्नयात् 1.060.007c अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर 1.060.008a प्रायश्चित्तं महद् ध्य् एतन् नरं वा पुरुषर्षभ 1.060.008c आनयस्व पशुं शीघ्रं यावत् कर्म प्रवर्तते 1.060.009a उपाध्याय वचः श्रुत्वा स राजा पुरुषर्षभ 1.060.009c अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः 1.060.010a deÓä जनपदांस् तांस् तान् नगराणि वनानि च 1.060.010c आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः 1.060.011a स पुत्रसहितं तात सभार्यं रघुनन्दन 1.060.011c भृगुतुन्दे समासीनम् ऋचीकं संददर्श ह 1.060.012a तम् उवाच महातेजाः प्रणम्याभिप्रसाद्य च 1.060.012c ब्रह्मर्षिं तपसा दीप्तं राजर्षिर् अमितप्रभः 1.060.012e पृष्ट्वा सर्वत्र कुशलम् ऋचीकं तम् इदं वचः 1.060.013a गवां शतसहस्रेण विक्रिणीषे सुतं यदि 1.060.013c पशोर् अर्थे महाभाग कृतकृत्यो ऽस्मि भार्गव 1.060.014a सर्वे परिसृता देशा यज्ञियं न लभे पशुम् 1.060.014c दातुम् अर्हसि मूल्येन सुतम् एकम् इतो मम 1.060.015a एवम् उक्तो महातेजा ऋचीकस् त्व् अब्रवीद् वचः 1.060.015c नाहं ज्येष्ठं नरश्रेष्ठं विक्रीणीयां कथं चन 1.060.016a ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम् 1.060.016c उवाच नरशार्दूलम् अम्बरीषं तपस्विनी 1.060.017a ममापि दयितं विद्धि कनिष्ठं शुनकं नृप 1.060.018a प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः 1.060.018c मात्ःणां च कनीयांसस् तस्माद् रक्षे कनीयसं 1.060.019a उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च 1.060.019c शुनःशेपः स्वयं राम मध्यमो वाक्यम् अब्रवीत् 1.060.020a पिता ज्येष्ठम् अविक्रेयं माता चाह कनीयसं 1.060.020c विक्रीतं मध्यमं मन्ये राजन् पुत्रं नयस्व माम् 1.060.021a गवां शतसहस्रेण शुनःशेपं नरेश्वरः 1.060.021c गृहीत्वा परमप्रीतो जगाम रघुनन्दन 1.060.022a अम्बरीषस् तु राजर्षी रथम् आरोप्य सत्वरः 1.060.022c शुनःशेपं महातेजा जगामाशु महायशाः 1.061.001a शुनःशेपं नरश्रेष्ठ गृहीत्वा तु महायशाः 1.061.001c व्यश्राम्यत् पुष्करे राजा मध्याह्ने रघुनन्दन 1.061.002a तस्य विश्रममाणस्य शुनःशेपो महायशाः 1.061.002c पुष्करं श्रेष्ठम् आगम्य विश्वामित्रं ददर्श ह 1.061.003a विषण्णवदनो दीनस् तृष्णया च श्रमेण च 1.061.003c पपाताङ्के मुने राम वाक्यं चेदम् उवाच ह 1.061.004a न मे ऽस्ति माता न पिता ज्ञातयो बान्धवाः कुतः 1.061.004c त्रातुम् अर्हसि मां सौम्य धर्मेण मुनिपुंगव 1.061.005a त्राता त्वं हि मुनिश्रेष्ठ सर्वेषां त्वं हि भावनः 1.061.005c राजा च कृतकार्यः स्याद् अहं दीर्घायुर् अव्ययः 1.061.006a स्वर्गलोकम् उपाश्नीयां तपस् तप्त्वा ह्य् अनुत्तमम् 1.061.006c स मे नाथो ह्य् अनाथस्य भव भव्येन चेतसा 1.061.006e पितेव पुत्रं धर्मात्मंस् त्रातुम् अर्हसि किल्बिषात् 1.061.007a तस्य तद्वचनं श्रुत्वा विश्वामित्रो महातपाः 1.061.007c सान्त्वयित्वा बहुविधं पुत्रान् इदम् उवाच ह 1.061.008a यत्कृते पितरः puträ जनयन्ति शुभार्थिनः 1.061.008c परलोकहितार्थाय तस्य कालो ऽयम् आगतः 1.061.009a अयं मुनिसुतो बालो मत्तः शरणम् इच्छति 1.061.009c अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः 1.061.010a सर्वे सुकृतकर्माणः सर्वे धर्मपरायणाः 1.061.010c पशुभूता नरेन्द्रस्य तृप्तिम् अग्नेः प्रयच्छत 1.061.011a नाथवांश् च शुनःशेपो यज्ञश् चाविघ्नतो भवेत् 1.061.011c देवतास् तर्पिताश् च स्युर् मम चापि कृतं वचः 1.061.012a मुनेस् तु वचनं श्रुत्वा मधुष्यन्दादयः सुताः 1.061.012c साभिमानं नरश्रेष्ठ सलीलम् इदम् अब्रुवन् 1.061.013a कथम् आत्मसुतान् हित्वा त्रायसे ऽन्यसुतं विभो 1.061.013c अकार्यम् इव पश्यामः श्वमांसम् इव भोजने 1.061.014a तेषां तद् वचनं श्रुत्वा पुत्राणां मुनिपुंगवः 1.061.014c क्रोधसंरक्तनयनो व्याहर्तुम् उपचक्रमे 1.061.015a निःसाध्वसम् इदं प्रोक्तं धर्माद् अपि विगर्हितम् 1.061.015c अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम् 1.061.016a श्वमांसभोजिनः सर्वे वासिष्ठा इव जातिषु 1.061.016c पूर्णं वर्षसहस्रं तु पृथिव्याम् अनुवत्स्यथ 1.061.017a कृत्वा शापसमायुक्तान् पुत्रान् मुनिवरस् तदा 1.061.017c शुनःशेपम् उवाचार्तं कृत्वा रक्षां निरामयाम् 1.061.018a पवित्रपाशैर् आसक्तो रक्तमाल्यानुलेपनः 1.061.018c वैष्णवं यूपम् आसाद्य वाग्भिर् अग्निम् उदाहर 1.061.019a इमे तु गाथे द्वे दिव्ये गायेथा मुनिपुत्रक 1.061.019c अम्बरीषस्य यज्ञे ऽस्मिंस् ततः सिद्धिम् अवाप्स्यसि 1.061.020a शुनःशेपो गृहीत्वा ते द्वे गाथे सुसमाहितः 1.061.020c त्वरया राजसिंहं तम् अम्बरीषम् उवाच ह 1.061.021a राजसिंह महासत्त्व शीघ्रं गच्छावहे सदः 1.061.021c निवर्तयस्व राजेन्द्र दीक्षां च समुपाहर 1.061.022a तद् वाक्यम् ऋषिपुत्रस्य श्रुत्वा हर्षं समुत्सुकः 1.061.022c जगाम नृपतिः शीघ्रं यज्ञवाटम् अतन्द्रितः 1.061.023a सदस्यानुमते राजा पवित्रकृतलक्षणम् 1.061.023c पशुं रक्ताम्बरं कृत्वा यूपे तं समबन्धयत् 1.061.024a स बद्धो वाग्भिर् अग्र्याभिर् अभितुष्टाव वै सुरौ 1.061.024c इन्द्रम् इन्द्रानुजं चैव यथावन् मुनिपुत्रकः 1.061.025a ततः प्रीतः सहस्राक्षो रहस्यस्तुतितर्पितः 1.061.025c दीर्घम् आयुस् तदा प्रादाच् छुनःशेपाय राघव 1.061.026a स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान् 1.061.026c फलं बहुगुणं राम सहस्राक्षप्रसादजम् 1.061.027a विश्वामित्रो ऽपि धर्मात्मा भूयस् तेपे महातपाः 1.061.027c पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च 1.062.001a पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम् 1.062.001c अभ्यागच्छन् सुराः सर्वे तपःफलचिकीर्षवः 1.062.002a अब्रवीत् सुमहातेजा ब्रह्मा सुरुचिरं वचः 1.062.002c ऋषिस् त्वम् असि भद्रं ते स्वार्जितैः कर्मभिः शुभैः 1.062.003a तम् एवम् उक्त्वा देवेशस् त्रिदिवं पुनर् अभ्यगात् 1.062.003c विश्वामित्रो महातेजा भूयस् तेपे महत् तपः 1.062.004a ततः कालेन महता मेनका परमाप्सराः 1.062.004c पुष्करेषु नरश्रेष्ठ स्नातुं समुपचक्रमे 1.062.005a तां ददर्श महातेजा मेनकां कुशिकात्मजः 1.062.005c रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा 1.062.006a दृष्ट्वा कन्दर्पवशगो मुनिस् ताम् इदम् अब्रवीत् 1.062.006c अप्सरः स्वागतं ते ऽस्तु वस चेह ममाश्रमे 1.062.006e अनुगृह्णीष्व भद्रं ते मदनेन सुमोहितम् 1.062.007a इत्य् उक्ता सा वरारोहा तत्रावासम् अथाकरोत् 1.062.007c तपसो हि महाविघ्नो विश्वामित्रम् उपागतः 1.062.008a तस्यां वसन्त्यां वर्षाणि पञ्च पञ्च च राघव 1.062.008c विश्वामित्राश्रमे सौम्य सुखेन व्यतिचक्रमुः 1.062.009a अथ काले गते तस्मिन् विश्वामित्रो महामुनिः 1.062.009c savrŬa इव संवृत्तश् चिन्ताशोकपरायणः 1.062.010a बुद्धिर् मुनेः समुत्पन्ना सामर्षा रघुनन्दन 1.062.010c सर्वं सुराणां कर्मैतत् तपोऽपहरणं महत् 1.062.011a अहोरात्रापदेशेन गताः संवत्सरा दश 1.062.011c काममोहाभिभूतस्य विघ्नो ऽयं प्रत्युपस्थितः 1.062.012a विनिःश्वसन् मुनिवरः पश्चात् तापेन दुःखितः 1.062.013a भीताम् अप्सरसं दृष्ट्वा वेपन्तीं präjaliæ स्थिताम् 1.062.013c मेनकां मधुरैर् वाक्यैर् विसृज्य कुशिकात्मजः 1.062.013e उत्तरं पर्वतं राम विश्वामित्रो जगाम ह 1.062.014a स कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशाः 1.062.014c कौशिकीतीरम् आसाद्य तपस् तेपे सुदारुणम् 1.062.015a तस्य वर्षसहस्रं तु घोरं तप उपासतः 1.062.015c उत्तरे पर्वते राम देवतानाम् अभूद् भयम् 1.062.016a अमन्त्रयन् समागम्य सर्वे सर्षिगणाः सुराः 1.062.016c महर्षिशब्दं लभतां साध्व् अयं कुशिकात्मजः 1.062.017a देवतानां वचः श्रुत्वा सर्वलोकपितामहः 1.062.017c अब्रवीन् मधुरं वाक्यं विश्वामित्रं तपोधनम् 1.062.018a महर्षे स्वागतं वत्स तपसोग्रेण तोषितः 1.062.018c महत्त्वम् ऋषिमुख्यत्वं ददामि तव कौशिक 1.062.019a ब्रह्मणः स वचः श्रुत्वा विश्वामित्रस् तपोधनः 1.062.019c präjali÷ प्रणतो भूत्वा प्रत्युवाच पितामहम् 1.062.020a ब्रह्मर्षि शब्दम् अतुलं स्वार्जितैः कर्मभिः शुभैः 1.062.020c यदि मे भगवान् आह ततो ऽहं विजितेन्द्रियः 1.062.021a तम् उवाच ततो ब्रह्मा न तावत् त्वं जितेन्द्रियः 1.062.021c यतस्व मुनिशार्दूल इत्य् उक्त्वा त्रिदिवं गतः 1.062.022a विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः 1.062.022c ऊर्ध्वबाहुर् निरालम्बो वायुभक्षस् तपश् चरन् 1.062.023a धर्मे पञ्चतपा भूत्वा वर्षास्व् आकाशसंश्रयः 1.062.023c शिशिरे सलिलस्थायी रात्र्यहानि तपोधनः 1.062.024a एवं वर्षसहस्रं हि तपो घोरम् उपागमत् 1.062.024c तस्मिन् संतप्यमाने तु विश्वामित्रे महामुनौ 1.062.025a संभ्रमः सुमहान् आसीत् सुराणां वासवस्य च 1.062.025c रम्भाम् अप्सरसं शक्रः सह सर्वैर् मरुद्गणैः 1.062.026a उवाचात्महितं वाक्यम् अहितं कौशिकस्य च 1.063.001a सुरकार्यम् इदं रम्भे कर्तव्यं सुमहत् त्वया 1.063.001c लोभनं कौशिकस्येह काममोहसमन्वितम् 1.063.002a तथोक्ता साप्सरा राम सहस्राक्षेण धीमता 1.063.002c vrŬità präjalir भूत्वा प्रत्युवाच सुरेश्वरम् 1.063.003a अयं सुरपते घोरो विश्वामित्रो महामुनिः 1.063.003c क्रोधम् उत्स्रक्ष्यते घोरं मयि देव न संशयः 1.063.003e ततो हि मे भयं देव प्रसादं कर्तुम् अर्हसि 1.063.004a ताम् उवाच सहस्राक्षो वेपमानां k­täjalim 1.063.004c मा भैषि रम्भे भद्रं ते कुरुष्व मम शासनम् 1.063.005a कोकिलो हृदयग्राही माधवे रुचिरद्रुमे 1.063.005c अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः 1.063.006a त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम् 1.063.006c तम् ऋषिं कौशिकं रम्भे भेदयस्व तपस्विनम् 1.063.007a सा श्रुत्वा वचनं तस्य कृत्वा रूपम् अनुत्तमम् 1.063.007c लोभयाम् आस ललिता विश्वामित्रं शुचिस्मिता 1.063.008a कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम् 1.063.008c संप्रहृष्टेन मनसा तत एनाम् उदैक्षत 1.063.009a अथ तस्य च शब्देन गीतेनाप्रतिमेन च 1.063.009c दर्शनेन च रम्भाया मुनिः संदेहम् आगतः 1.063.010a सहस्राक्षस्य तत् कर्म विज्ञाय मुनिपुंगवः 1.063.010c रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः 1.063.011a यन् मां लोभयसे रम्भे कामक्रोधजयैषिणम् 1.063.011c दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे 1.063.012a ब्राह्मणः सुमहातेजास् तपोबलसमन्वितः 1.063.012c उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम् 1.063.013a एवम् उक्त्वा महातेजा विश्वामित्रो महामुनिः 1.063.013c अशक्नुवन् धारयितुं कोपं संतापम् आगतः 1.063.014a तस्य शापेन महता रम्भा शैली तदाभवत् 1.063.014c वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः 1.063.015a कोपेन स महातेजास् तपो ऽपहरणे कृते 1.063.015c इन्द्रियैर् अजितै राम न लेभे शान्तिम् आत्मनः 1.064.001a अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः 1.064.001c पूर्वां दिशम् अनुप्राप्य तपस् तेपे सुदारुणम् 1.064.002a मौनं वर्षसहस्रस्य कृत्वा व्रतम् अनुत्तमम् 1.064.002c चकाराप्रतिमं राम तपः परमदुष्करम् 1.064.003a पूर्णे वर्षसहस्रे तु këÂhabhÆtaæ महामुनिम् 1.064.003c विघ्नैर् बहुभिर् आधूतं क्रोधो नान्तरम् आविशत् 1.064.004a ततो देवाः सगन्धर्वाः पन्नगासुरराक्षसाः 1.064.004c मोहितास् तेजसा तस्य तपसा मन्दरश्मयः 1.064.004e कश्मलोपहताः सर्वे पितामहम् अथाब्रुवन् 1.064.005a बहुभिः कारणैर् देव विश्वामित्रो महामुनिः 1.064.005c लोभितः क्रोधितश् चैव तपसा चाभिवर्धते 1.064.006a न ह्य् अस्य वृजिनं किं चिद् दृश्यते सूक्ष्मम् अप्य् अथ 1.064.006c न दीयते यदि त्व् अस्य मनसा यद् अभीप्सितम् 1.064.006e विनाशयति त्रैलोक्यं तपसा सचराचरम् 1.064.006g व्याकुलाश् च दिशः सर्वा न च किं चित् प्रकाशते 1.064.007a सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः 1.064.007c प्रकम्पते च पृथिवी वायुर् वाति भृशाकुलः 1.064.008a बुद्धिं न कुरुते यावन् नाशे देव महामुनिः 1.064.008c तावत् प्रसाद्यो भगवान् अग्निरूपो महाद्युतिः 1.064.009a कालाग्निना यथा पूर्वं त्रैलोक्यं दह्यते ऽखिलम् 1.064.009c देवराज्ये चिकीर्षेत दीयताम् अस्य यन् मतम् 1.064.010a ततः सुरगणाः सर्वे पितामहपुरोगमाः 1.064.010c विश्वामित्रं महात्मानं वाक्यं मधुरम् अब्रुवन् 1.064.011a ब्रह्मर्षे स्वागतं ते ऽस्तु तपसा स्म सुतोषिताः 1.064.011c ब्राह्मण्यं तपसोग्रेण प्राप्तवान् असि कौशिक 1.064.012a दीर्घम् आयुश् च ते ब्रह्मन् ददामि समरुद्गणः 1.064.012c स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम् 1.064.013a पितामहवचः श्रुत्वा सर्वेषां च दिवौकसाम् 1.064.013c कृत्वा प्रणामं मुदितो व्याजहार महामुनिः 1.064.014a ब्राह्मण्यं यदि मे प्राप्तं दीर्घम् आयुस् तथैव च 1.064.014c ओंकारो ऽथ वषट्कारो वेदाश् च वरयन्तु माम् 1.064.015a क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदाम् अपि 1.064.015c ब्रह्मपुत्रो वसिष्ठो माम् एवं वदतु देवताः 1.064.015e यद्य् अयं परमः कामः कृतो यान्तु सुरर्षभाः 1.064.016a ततः प्रसादितो देवैर् वसिष्ठो जपतां वरः 1.064.016c सख्यं चकार ब्रह्मर्षिर् एवम् अस्त्व् इति चाब्रवीत् 1.064.017a ब्रह्मर्षित्वं न संदेहः सर्वं संपत्स्यते तव 1.064.017c इत्य् उक्त्वा देवताश् चापि सर्वा जग्मुर् यथागतम् 1.064.018a विश्वामित्रो ऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यम् उत्तमम् 1.064.018c पूजयाम् आस ब्रह्मर्षिं वसिष्ठं जपतां वरम् 1.064.019a कृतकामो महीं सर्वां चचार तपसि स्थितः 1.064.019c एवं त्व् अनेन ब्राह्मण्यं प्राप्तं राम महात्मना 1.064.020a एष राम मुनिश्रेष्ठ एष विग्रहवांस् तपः 1.064.020c एष धर्मः परो नित्यं वीर्यस्यैष परायणम् 1.064.021a शतानन्दवचः श्रुत्वा रामलक्ष्मणसंनिधौ 1.064.021c जनकः präjalir वाक्यम् उवाच कुशिकात्मजम् 1.064.022a धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि यस्य मे मुनिपुंगव 1.064.022c यज्ञं काकुत्स्थ सहितः प्राप्तवान् असि धार्मिक 1.064.023a पावितो ऽहं त्वया ब्रह्मन् दर्शनेन महामुने 1.064.023c गुणा बहुविधाः प्राप्तास् तव संदर्शनान् मया 1.064.024a विस्तरेण च ते ब्रह्मन् कीर्त्यमानं महत् तपः 1.064.024c श्रुतं मया महातेजो रामेण च महात्मना 1.064.025a सदस्यैः प्राप्य च सदः श्रुतास् ते बहवो गुणाः 1.064.026a अप्रमेयं तपस् तुभ्यम् अप्रमेयं च ते बलम् 1.064.026c अप्रमेया गुणाश् चैव नित्यं ते कुशिकात्मज 1.064.027a तृप्तिर् आश्चर्यभूतानां कथानां नास्ति मे विभो 1.064.027c कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम् 1.064.028a श्वः प्रभाते महातेजो द्रष्टुम् अर्हसि मां पुनः 1.064.028c स्वागतं तपसां श्रेष्ठ माम् अनुज्ञातुम् अर्हसि 1.064.029a एवम् उक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः 1.064.029c प्रदक्षिणं चकाराशु सोपाध्यायः सबान्धवः 1.064.030a विश्वामित्रो ऽपि धर्मात्मा सहरामः सलक्ष्मणः 1.064.030c स्वं वाटम् अभिचक्राम पूज्यमानो महर्षिभिः 1.065.001a ततः प्रभाते विमले कृतकर्मा नराधिपः 1.065.001c विश्वामित्रं महात्मानम् आजुहाव सराघवम् 1.065.002a तम् अर्चयित्वा धर्मात्मा शास्त्रदृष्ट्तेन कर्मणा 1.065.002c राघवौ च महात्मानौ तदा वाक्यम् उवाच ह 1.065.003a भगवन् स्वागतं ते ऽस्तु किं करोमि तवानघ 1.065.003c भवान् आज्ञापयतु माम् आज्ञाप्यो भवता ह्य् अहम् 1.065.004a एवम् उक्तः स धर्मात्मा जनकेन महात्मना 1.065.004c प्रत्युवाच मुनिर् वीरं वाक्यं वाक्यविशारदः 1.065.005a पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ 1.065.005c द्रष्टुकामौ धनुः श्रेष्ठं यद् एतत् त्वयि तिष्ठति 1.065.006a एतद् दर्शय भद्रं ते कृतकामौ नृपात्मजौ 1.065.006c दर्शनाद् अस्य धनुषो यथेष्टं प्रतियास्यतः 1.065.007a एवम् उक्तस् तु जनकः प्रत्युवाच महामुनिम् 1.065.007c श्रूयताम् अस्य धनुषो यद् अर्थम् इह तिष्ठति 1.065.008a देवरात इति ख्यातो निमेः षष्ठो महीपतिः 1.065.008c न्यासो ऽयं तस्य भगवन् हस्ते दत्तो महात्मना 1.065.009a दक्षयज्ञवधे पूर्वं धनुर् आयम्य वीर्यवान् 1.065.009c रुद्रस् तु त्रिदशान् रोषात् सलिलम् इदम् अब्रवीत् 1.065.010a यस्माद् भागार्थिनो भागान् नाकल्पयत मे सुराः 1.065.010c वराङ्गानि महार्हाणि धनुषा शातयामि वः 1.065.011a ततो विमनसः सर्वे देवा वै मुनिपुंगव 1.065.011c प्रसादयन्ति देवेशं तेषां प्रीतो ऽभवद् भवः 1.065.012a प्रीतियुक्तः स सर्वेषां ददौ तेषां महात्मनाम् 1.065.013a तद् एतद् देवदेवस्य धनूरत्नं महात्मनः 1.065.013c न्यासभूतं तदा न्यस्तम् अस्माकं पूर्वके विभो 1.065.014a अथ मे कृषतः क्षेत्रं लाङ्गलाद् उत्थिता मम 1.065.014c क्षेत्रं शोधयता लब्ध्वा नाम्ना सीतेति विश्रुता 1.065.015a भूतलाद् उत्थिता सा तु व्यवर्धत ममात्मजा 1.065.015c वीर्यशुल्केति मे कन्या स्थापितेयम् अयोनिजा 1.065.016a भूतलाद् उत्थितां तां तु वर्धमानां ममात्मजाम् 1.065.016c वरयाम् आसुर् आगम्य राजानो मुनिपुंगव 1.065.017a तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम् 1.065.017c वीर्यशुल्केति भगवन् न ददामि सुताम् अहम् 1.065.018a ततः सर्वे नृपतयः समेत्य मुनिपुंगव 1.065.018c मिथिलाम् अभ्युपागम्य वीर्यं जिज्ञासवस् तदा 1.065.019a तेषां जिज्ञासमानानां वीर्यं धनुर् उपाहृतम् 1.065.019c न शेकुर् ग्रहणे तस्य धनुषस् तोलने ऽपि वा 1.065.020a तेषां वीर्यवतां वीर्यम् अल्पं ज्ञात्वा महामुने 1.065.020c प्रत्याख्याता नृपतयस् तन् निबोध तपोधन 1.065.021a ततः परमकोपेन राजानो मुनिपुंगव 1.065.021c अरुन्धन् मिथिलां सर्वे वीर्यसंदेहम् आगताः 1.065.022a आत्मानम् अवधूतं ते विज्ञाय मुनिपुंगव 1.065.022c रोषेण महताविष्टाः pŬayan मिथिलां पुरीम् 1.065.023a ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः 1.065.023c साधनानि मुनिरेष्ठ ततो ऽहं भृशदुःखितः 1.065.024a ततो देवगणान् सर्वांस् तपसाहं प्रसादयम् 1.065.024c ददुश् च परमप्रीताश् चतुरङ्गबलं सुराः 1.065.025a ततो भग्ना नृपतयो हन्यमाना दिशो ययुः 1.065.025c अवीर्या वीर्यसंदिग्धा सामात्याः पापकारिणः 1.065.026a तद् एतन् मुनिशार्दूल धनुः परमभास्वरम् 1.065.026c रामलक्ष्मणयोश् चापि दर्शयिष्यामि सुव्रत 1.065.027a यद्य् अस्य धनुषो रामः कुर्याद् आरोपणं मुने 1.065.027c सुताम् अयोनिजां सीतां दद्यां दाशरथेर् अहम् 1.066.001a जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः 1.066.001c धनुर् दर्शय रामाय इति होवाच पार्थिवम् 1.066.002a ततः स राजा जनकः सचिवान् व्यादिदेश ह 1.066.002c धनुर् आनीयतां दिव्यं गन्धमाल्यविभूषितम् 1.066.003a जनकेन समादिष्ठाः सचिवाः प्राविशन् पुरीम् 1.066.003c तद् धनुः पुरतः कृत्वा निर्जग्मुः पार्थिवाज्ञया 1.066.004a नृपां शतानि पञ्चाशद् व्यायतानां महात्मनाम् 1.066.004c मञ्जूषाम् अष्टचक्रां तां समूहस् ते कथं चन 1.066.005a ताम् आदाय तु मञ्जूषाम् आयतीं यत्र तद् धनुः 1.066.005c सुरोपमं ते जनकम् ऊचुर् नृपति मन्त्रिणः 1.066.006a इदं धनुर्वरं राजन् पूजितं सर्वराजभिः 1.066.006c मिथिलाधिप राजेन्द्र दर्शनीयं यदीच्छसि 1.066.007a तेषां नृपो वचः श्रुत्वा k­täjalir abhëata 1.066.007c विश्वामित्रं महात्मानं तौ चोभौ रामलक्ष्मणौ 1.066.008a इदं धनुर्वरं ब्रह्मञ् जनकैर् अभिपूजितम् 1.066.008c राजभिश् च महावीर्यैर् अशक्यं पूरितुं तदा 1.066.009a नैतत् सुरगणाः सर्वे नासुरा न च राक्षसाः 1.066.009c गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः 1.066.010a क्व गतिर् मानुषाणां च धनुषो ऽस्य प्रपूरणे 1.066.010c आरोपणे समायोगे वेपने तोलने ऽपि वा 1.066.011a तद् एतद् धनुषां श्रेष्ठम् आनीतं मुनिपुंगव 1.066.011c दर्शयैतन् महाभाग अनयो राजपुत्रयोः 1.066.012a विश्वामित्रस् तु धर्मात्मा श्रुत्वा janakabhëitam 1.066.012c वत्स राम धनुः पश्य इति राघवम् अब्रवीत् 1.066.013a महर्षेर् वचनाद् रामो यत्र तिष्ठति तद् धनुः 1.066.013c मञ्जूषां ताम् अपावृत्य दृष्ट्वा धनुर् अथाब्रवीत् 1.066.014a इदं धनुर्वरं ब्रह्मन् संस्पृशामीह पाणिना 1.066.014c यत्नवांश् च भविष्यामि तोलने पूरणे ऽपि वा 1.066.015a bìham इत्य् एव तं राजा मुनिश् च samabhëata 1.066.015c लीलया स धनुर् मध्ये जग्राह वचनान् मुनेः 1.066.016a पश्यतां नृषहस्राणां बहूनां रघुनन्दनः 1.066.016c आरोपयत् स धर्मात्मा सलीलम् इव तद् धनुः 1.066.017a आरोपयित्वा मौर्वीं च पूरयाम् आस वीर्यवान् 1.066.017c तद् बभञ्ज धनुर् मध्ये नरश्रेष्ठो महायशाः 1.066.018a तस्य शब्दो महान् आसीन् निर्घातसमनिःस्वनः 1.066.018c भूमिकम्पश् च सुमहान् पर्वतस्येव दीर्यतः 1.066.019a निपेतुश् च नराः सर्वे तेन शब्देन मोहिताः 1.066.019c व्रजयित्वा मुनिवरं राजानं तौ च राघवौ 1.066.020a प्रत्याश्वस्तो जने तस्मिन् राजा विगतसाध्वसः 1.066.020c उवाच präjalir वाक्यं वाक्यज्ञो मुनिपुंगवम् 1.066.021a भगवन् दृष्टवीर्यो मे रामो दशरथात्मजः 1.066.021c अत्यद्भुतम् अचिन्त्यं च अतर्कितम् इदं मया 1.066.022a जनकानां कुले कीर्तिम् आहरिष्यति मे सुता 1.066.022c सीता भर्तारम् आसाद्य रामं दशरथात्मजम् 1.066.023a मम सत्या प्रतिज्ञा च वीर्यशुल्केति कौशिक 1.066.023c सीता प्राणैर् बहुमता देया रामाय मे सुता 1.066.024a भवतो ऽनुमते ब्रह्मञ् शीघ्रं गच्छन्तु मन्त्रिणः 1.066.024c मम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः 1.066.025a राजानं प्रश्रितैर् वाक्यैर् आनयन्तु पुरं मम 1.066.025c प्रदानं वीर्यशुल्काः कथयन्तु च सर्वशः 1.066.026a मुनिगुप्तौ च काकुत्स्थौ कथयन्तु नृपाय वै 1.066.026c प्रीयमाणं तु राजानम् आनयन्तु सुशीघ्रगाः 1.066.027a कौशिकश् च तथेत्य् आह राजा cÃbhëya मन्त्रिणः 1.066.027c अयोध्यां प्रेषयाम् आस धर्मात्मा कृतशासनात् 1.067.001a जनकेन समादिष्टा दूतास् ते क्लान्तवाहनाः 1.067.001c त्रिरात्रम् उषित्वा मार्गे ते ऽयोध्यां प्राविशन् पुरीम् 1.067.002a ते राजवचनाद् दूता राजवेश्मप्रवेशिताः 1.067.002c ददृशुर् देवसंकाशं वृद्धं दशरथं नृपम् 1.067.003a baddhäjalipuÂÃ÷ सर्वे दूता विगतसाध्वसाः 1.067.003c राजानं प्रयता वाक्यम् अब्रुवन् मधुराक्षरम् 1.067.004a मैथिलो जनको राजा साग्निहोत्रपुरस्कृतः 1.067.004c कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम् 1.067.005a मुहुर् मुहुर् मधुरया स्नेहसंयुक्तया गिरा 1.067.005c जनकस् त्वां महाराज पृच्छते सपुरःसरम् 1.067.006a पृष्ट्वा कुशलम् अव्यग्रं वैदेहो मिथिलाधिपः 1.067.006c कौशिकानुमते वाक्यं भवन्तम् इदम् अब्रवीत् 1.067.007a पूर्वं प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा 1.067.007c राजानश् च कृतामर्षा निर्वीर्या विमुखीकृताः 1.067.008a सेयं मम सुता राजन् विश्वामित्र पुरःसरैः 1.067.008c यदृच्छयागतैर् वीरैर् निर्जिता तव पुत्रकैः 1.067.009a तच् च राजन् धनुर् दिव्यं मध्ये भग्नं महात्मना 1.067.009c रामेण हि महाराज महत्यां जनसंसदि 1.067.010a अस्मै देया मया सीता वीर्यशुल्का महात्मने 1.067.010c प्रतिज्ञां तर्तुम् इच्छामि तद् अनुज्ञातुम् अर्हसि 1.067.011a सोपाध्यायो महाराज पुरोहितपुरस्कृतः 1.067.011c शीघ्रम् आगच्छ भद्रं ते द्रष्टुम् अर्हसि राघवौ 1.067.012a प्रीतिं च मम राजेन्द्र निर्वर्तयितुम् अर्हसि 1.067.012c पुत्रयोर् उभयोर् एव प्रीतिं त्वम् अपि लप्स्यसे 1.067.013a एवं विदेहाधिपतिर् मधुरं वाक्यम् अब्रवीत् 1.067.013c विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः 1.067.014a दूतवाक्यं तु तच् छ्रुत्वा राजा परमहर्षितः 1.067.014c वसिष्ठं वामदेवं च मन्त्रिणो ऽन्यांश् च सो ऽब्रवीत् 1.067.015a गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्धनः 1.067.015c लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्य् असौ 1.067.016a दृष्टवीर्यस् तु काकुत्स्थो जनकेन महात्मना 1.067.016c संप्रदानं सुतायास् तु राघवे कर्तुम् इच्छति 1.067.017a यदि वो रोचते वृत्तं जनकस्य महात्मनः 1.067.017c पुरीं गच्छामहे शीघ्रं मा भूत् कालस्य पर्ययः 1.067.018a मन्त्रिणो bìham इत्य् आहुः सह सर्वैर् महर्षिभिः 1.067.018c सुप्रीतश् चाब्रवीद् राजा श्वो यात्रेति स मन्त्रिणः 1.067.019a मन्त्रिणस् तु नरेन्द्रस्य रात्रिं परमसत्कृताः 1.067.019c ऊषुः प्रमुदिताः सर्वे गुणैः सर्वैः समन्विताः 1.068.001a ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः 1.068.001c राजा दशरथो हृष्टः सुमन्त्रम् इदम् अब्रवीत् 1.068.002a अद्य सर्वे धनाध्यक्षा धनम् आदाय पुष्कलम् 1.068.002c व्रजन्त्व् अग्रे सुविहिता नानारत्नसमन्विताः 1.068.003a चतुरङ्गबलं चापि शीघ्रं निर्यातु सर्वशः 1.068.003c ममाज्ञासमकालं च यानयुग्यम् अनुत्तमम् 1.068.004a वसिष्ठो वामदेवश् च जाबालिर् अथ काश्यपः 1.068.004c मार्कण्डेयश् च दीर्घायुर् ऋषिः कात्यायनस् तथा 1.068.005a एते द्विजाः प्रयान्त्व् अग्रे स्यन्दनं योजयस्व मे 1.068.005c यथा कालात्ययो न स्याद् दूता हि त्वरयन्ति माम् 1.068.006a वचनाच् च नरेन्द्रस्य सा सेना चतुरङ्गिणी 1.068.006c राजानम् ऋषिभिः सार्धं व्रजन्तं पृष्ठतो ऽन्वगात् 1.068.007a गत्वा चतुरहं मार्गं विदेहान् अभ्युपेयिवान् 1.068.007c राजा तु जनकः ÓrÅmä श्रुत्वा पूजाम् अकल्पयत् 1.068.008a ततो राजानम् आसाद्य वृद्धं दशरथं नृपम् 1.068.008c जनको मुदितो राजा हर्षं च परमं ययौ 1.068.008e उवाच न नरश्रेष्ठो नरश्रेष्ठं मुदान्वितम् 1.068.009a स्वागतं ते महाराज दिष्ट्या प्राप्तो ऽसि राघव 1.068.009c पुत्रयोर् उभयोः प्रीतिं लप्स्यसे वीर्यनिर्जिताम् 1.068.010a दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवान् ऋषिः 1.068.010c सह सर्वैर् द्विजश्रेष्ठैर् देवैर् इव शतक्रतुः 1.068.011a दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम् 1.068.011c राघवैः सह संबन्धाद् वीर्यश्रेष्ठैर् महात्मभिः 1.068.012a श्वः प्रभाते नरेन्द्रेन्द्र निर्वर्तयितुम् अर्हसि 1.068.012c यज्ञस्यान्ते नरश्रेष्ठ विवाहम् ऋषिसंमतम् 1.068.013a तस्य तद्वचनं श्रुत्वा ऋषिमध्ये नराधिपः 1.068.013c वाक्यं वाक्यविदां श्रेष्ठः प्रत्युवाच महीपतिम् 1.068.014a प्रतिग्रहो दातृवशः श्रुतम् एतन् मया पुरा 1.068.014c यथा वक्ष्यसि धर्मज्ञ तत् करिष्यामहे वयम् 1.068.015a तद् धर्मिष्ठं यशस्यं च वचनं सत्यवादिनः 1.068.015c श्रुत्वा विदेहाधिपतिः परं विस्मयम् आगतः 1.068.016a ततः सर्वे मुनिगणाः परस्परसमागमे 1.068.016c हर्षेण महता युक्तास् तां निशाम् अवसन् सुखम् 1.068.017a राजा च राघवौ पुत्रौ निशाम्य परिहर्षितः 1.068.017c उवास परमप्रीतो जनकेन सुपूजितः 1.068.018a जनको ऽपि महातेजाः क्रिया धर्मेण तत्त्ववित् 1.068.018c यज्ञस्य च सुताभ्यां च कृत्वा रात्रिम् उवास ह 1.069.001a ततः प्रभाते जनकः कृतकर्मा महर्षिभिः 1.069.001c उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम् 1.069.002a भ्राता मम महातेजा यवीयान् अतिधार्मिकः 1.069.002c कुशध्वज इति ख्यातः पुरीम् अध्यवसच् छुभाम् 1.069.003a वार्याफलकपर्यन्तां पिबन्न् इक्षुमतीं नदीम् 1.069.003c सांकाश्यां पुण्यसंकाशां विमानम् इव पुष्पकम् 1.069.004a तम् अहं द्रष्टुम् इच्छामि यज्ञगोप्ता स मे मतः 1.069.004c प्रीतिं सो ऽपि महातेजा इंमां भोक्ता मया सह 1.069.005a शासनात् तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः 1.069.005c समानेतुं नरव्याघ्रं विष्णुम् इन्द्राज्ञया यथा 1.069.006a आज्ञया तु नरेन्द्रस्य आजगाम कुशध्वजः 1.069.007a स ददर्श महात्मानं जनकं धर्मवत्सलम् 1.069.007c सो ऽभिवाद्य शतानन्दं राजानं चापि धार्मिकम् 1.069.008a राजार्हं परमं दिव्यम् आसनं चाध्यरोहत 1.069.008c उपविष्टाव् उभौ तौ तु भ्रातराव् अमितौजसौ 1.069.009a प्रेषयाम् आसतुर् वीरौ मन्त्रिश्रेष्ठं सुदामनम् 1.069.009c गच्छ मन्त्रिपते शीघ्रम् ऐक्ष्वाकम् अमितप्रभम् 1.069.009e आत्मजैः सह दुर्धर्षम् आनयस्व समन्त्रिणम् 1.069.010a औपकार्यां स गत्वा तु रघूणां कुलवर्धनम् 1.069.010c ददर्श शिरसा चैनम् अभिवाद्येदम् अब्रवीत् 1.069.011a अयोध्याधिपते वीर वैदेहो मिथिलाधिपः 1.069.011c स त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम् 1.069.012a मन्त्रिश्रेष्ठवचः श्रुत्वा राजा सर्षिगणस् तदा 1.069.012c सबन्धुर् अगमत् तत्र जनको यत्र वर्तते 1.069.013a स राजा मन्त्रिसहितः सोपाध्यायः सबान्धवः 1.069.013c वाक्यं वाक्यविदां श्रेष्ठो वैदेहम् इदम् अब्रवीत् 1.069.014a विदितं ते महाराज इक्ष्वाकुकुलदैवतम् 1.069.014c वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवान् ऋषिः 1.069.015a विश्वामित्राभ्यनुज्ञातः सह सर्वैर् महर्षिभिः 1.069.015c एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम् 1.069.016a तूष्णींभूते दशरथे वसिष्ठो भगवान् ऋषिः 1.069.016c उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोहितम् 1.069.017a अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः 1.069.017c तस्मान् मरीचिः संजज्ञे मरीचेः कश्यपः सुतः 1.069.018a विवस्वान् कश्यपाज् जज्ञे मनुर् वैवैवतः स्मृतः 1.069.018c मनुः प्रजापतिः पूर्वम् इक्ष्वाकुस् तु मनोः सुतः 1.069.019a तम् इक्ष्वाकुम् अयोध्यायां राजानं विद्धि पूर्वकम् 1.069.019c इक्ष्वाकोस् तु सुतः श्रीमान् विकुक्षिर् उदपद्यत 1.069.020a विकुक्षेस् तु महातेजा बाणः पुत्रः प्रतापवान् 1.069.020c बाणस्य तु महातेजा अनरण्यः प्रतापवान् 1.069.021a अनरण्यात् पृथुर् जज्ञे त्रिशङ्कुस् तु पृथोः सुतः 1.069.021c त्रिशङ्कोर् अभवत् पुत्रो धुन्धुमारो महायशाः 1.069.022a धुन्धुमारान् महातेजा युवनाश्वो महारथः 1.069.022c युवनाश्वसुतः श्रीमान् मान्धाता पृथिवीपतिः 1.069.023a मान्धातुस् तु सुतः श्रीमान् सुसंधिर् उदपद्यत 1.069.023c सुसंधेर् अपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित् 1.069.024a यशस्वी ध्रुवसंधेस् तु भरतो नाम नामतः 1.069.024c भरतात् तु महातेजा असितो नाम जायत 1.069.025a सह तेन गरेणैव जातः स सगरो ऽभवत् 1.069.025c सगरस्यासमञ्जस् तु असमञ्जाद् अथांशुमान् 1.069.026a दिलीपो ऽंशुमतः पुत्रो दिलीपस्य भगीरथः 1.069.026c भगीरथात् ककुत्स्थश् च ककुत्स्थस्य रघुस् तथा 1.069.027a रघोस् तु पुत्रस् तेजस्वी प्रवृद्धः पुरुषादकः 1.069.027c kalmëapÃdo ह्य् अभवत् तस्माज् जातस् तु शङ्खणः 1.069.028a सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात् 1.069.028c शीघ्रगस् त्व् अग्निवर्णस्य शीघ्रगस्य मरुः सुतः 1.069.029a मरोः प्रशुश्रुकस् त्व् आसीद् अम्बरीषः प्रशुश्रुकात् 1.069.029c अम्बरीषस्य पुत्रो ऽभून् नहुषः पृथिवीपतिः 1.069.030a नहुषस्य ययातिस् तु नाभागस् तु ययातिजः 1.069.030c नाभागस्य भभूवाज अजाद् दशरथो ऽभवत् 1.069.030e तस्माद् दशरथाज् जातौ भ्रातरौ रामलक्ष्मणौ 1.069.031a आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम् 1.069.031c इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम् 1.069.032a रामलक्ष्मणयोर् अर्थे त्वत्सुते वरये नृप 1.069.032c सदृशाभ्यां नरश्रेष्ठ सदृशे दातुम् अर्हसि 1.070.001a एवं ब्रुवाणं जनकः प्रत्युवाच k­täjali÷ 1.070.001c श्रोतुम् अर्हसि भद्रं ते कुलं नः कीर्तितं परम् 1.070.002a प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः 1.070.002c वक्तव्यं कुलजातेन तन् निबोध महामुने 1.070.003a राजाभूत् त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा 1.070.003c निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः 1.070.004a तस्य पुत्रो मिथिर् नाम जनको मिथि पुत्रकः 1.070.004c प्रथमो जनको नाम जनकाद् अप्य् उदावसुः 1.070.005a उदावसोस् तु धर्मात्मा जातो वै नन्दिवर्धनः 1.070.005c नन्दिवर्धन पुत्रस् तु सुकेतुर् नाम नामतः 1.070.006a सुकेतोर् अपि धर्मात्मा देवरातो महाबलः 1.070.006c देवरातस्य राजर्षेर् बृहद्रथ इति श्रुतः 1.070.007a बृहद्रथस्य शूरो ऽभून् महावीरः प्रतापवान् 1.070.007c महावीरस्य धृतिमान् सुधृतिः सत्यविक्रमः 1.070.008a सुधृतेर् अपि धर्मात्मा धृष्टकेतुः सुधार्मिकः 1.070.008c धृष्टकेतोस् तु राजर्षेर् हर्यश्व इति विश्रुतः 1.070.009a हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतीन्धकः 1.070.009c प्रतीन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः 1.070.010a पुत्रः कीर्तिरथस्यापि devamŬha इति स्मृतः 1.070.010c devamŬhasya विबुधो विबुधस्य महीध्रकः 1.070.011a महीध्रकसुतो राजा कीर्तिरातो महाबलः 1.070.011c कीर्तिरातस्य राजर्षेर् महारोमा व्यजायत 1.070.012a महारोंणस् तु धर्मात्मा स्वर्णरोमा व्यजायत 1.070.012c स्वर्णरोंणस् तु राजर्षेर् ह्रस्वरोमा व्यजायत 1.070.013a तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मनः 1.070.013c ज्येष्ठो ऽहम् अनुजो भ्राता मम वीरः कुशध्वजः 1.070.014a मां तु ज्येष्ठं पिता राज्ये सो ऽभिषिच्य नराधिपः 1.070.014c कुशध्वजं समावेश्य भारं मयि वनं गतः 1.070.015a वृद्धे पितरि स्वर्याते धर्मेण धुरम् आवहम् 1.070.015c भ्रातरं देवसंकाशं स्नेहात् पश्यन् कुशध्वजम् 1.070.016a कस्य चित् त्व् अथ कालस्य सांकाश्याद् अगमत् पुरात् 1.070.016c सुधन्वा वीर्यवान् राजा मिथिलाम् अवरोधकः 1.070.017a स च मे प्रेषयाम् आस शैवं धनुर् अनुत्तमम् 1.070.017c सीता कन्या च पद्माक्षी मह्यं वै दीयताम् इति 1.070.018a तस्याप्रदानाद् ब्रह्मर्षे युद्धम् आसीन् मया सह 1.070.018c स हतो ऽभिमुखो राजा सुधन्वा तु मया रणे 1.070.019a निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम् 1.070.019c सांकाश्ये भ्रातरं शूरम् अभ्यषिञ्चं कुशध्वजम् 1.070.020a कनीयान् एष मे भ्राता अहं ज्येष्ठो महामुने 1.070.020c ददामि परमप्रीतो वध्वौ ते मुनिपुंगव 1.070.021a सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय च 1.070.021c वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम् 1.070.022a द्वितीयाम् ऊर्मिलां चैव त्रिर् वदामि न संशयः 1.070.022c ददामि परमप्रीतो वध्वौ ते रघुनन्दन 1.070.023a रामलक्ष्मणयो राजन् गोदानं कारयस्व ह 1.070.023c पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु 1.070.024a मघा ह्य् अद्य महाबाहो तृतीये दिवसे प्रभो 1.070.024c फल्गुन्याम् उत्तरे राजंस् तस्मिन् वैवाहिकं कुरु 1.070.024e रामलक्ष्मणयोर् अर्थे दानं कार्यं सुखोदयम् 1.071.001a तम् उक्तवन्तं वैदेहं विश्वामित्रो महामुनिः 1.071.001c उवाच वचनं वीरं वसिष्ठसहितो नृपम् 1.071.002a अचिन्त्यान्य् अप्रमेयानि कुलानि नरपुंगव 1.071.002c इक्ष्वाकूणां विदेहानां नैषां तुल्यो ऽस्ति कश् चन 1.071.003a सदृशो धर्मसंबन्धः सदृशो रूपसंपदा 1.071.003c रामलक्ष्मणयो राजन् सीता चोर्मिलया सह 1.071.004a वक्तव्यं न नरश्रेष्ठ श्रूयतां वचनं मम 1.071.005a भ्राता यवीयान् धर्मज्ञ एष राजा कुशध्वजः 1.071.005c अस्य धर्मात्मनो राजन् रूपेणाप्रतिमं भुवि 1.071.005e सुता द्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे 1.071.006a भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः 1.071.006c वरयेम सुते राजंस् तयोर् अर्थे महात्मनोः 1.071.007a पुत्रा दशरथस्येमे रूपयौवनशालिनः 1.071.007c लोकपालोपमाः सर्वे देवतुल्यपराक्रमाः 1.071.008a उभयोर् अपि राजेन्द्र संबन्धेनानुबध्यताम् 1.071.008c इक्ष्वाकुकुलम् अव्यग्रं भवतः पुण्यकर्मणः 1.071.009a विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा 1.071.009c जनकः präjalir वाक्यम् उवाच मुनिपुंगवौ 1.071.010a सदृशं कुलसंबन्धं यद् आज्ञापयथः स्वयम् 1.071.010c एवं भवतु भद्रं वः कुशध्वजसुते इमे 1.071.010e पत्न्यौ भजेतां सहितौ शत्रुघ्नभरताव् उभौ 1.071.011a एकाह्ना राजपुत्रीणां catas÷ïÃæ महामुने 1.071.011c पाणीन् गृह्णन्तु चत्वारो राजपुत्रा महाबलाः 1.071.012a उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्यां मनीषिणः 1.071.012c वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापतिः 1.071.013a एवम् उक्त्वा वचः सौम्यं प्रत्युत्थाय k­täjali÷ 1.071.013c उभौ मुनिवरौ राजा जनको वाक्यम् अब्रवीत् 1.071.014a परो धर्मः कृतो मह्यं शिष्यो ऽस्मि भवतोः सदा 1.071.014c इमान्य् आसनमुख्यानि आसेतां मुनिपुंगवौ 1.071.015a यथा दशरथस्येयं तथायोध्या पुरी मम 1.071.015c प्रभुत्वे नासित् संदेहो यथार्हं कर्तुम् अर्हथः 1.071.016a तथा ब्रुवति वैदेहे जनके रघुनन्दनः 1.071.016c राजा दशरथो हृष्टः प्रत्युवाच महीपतिम् 1.071.017a युवाम् असंख्येय गुणौ भ्रातरौ मिथिलेश्वरौ 1.071.017c ऋषयो राजसंघाश् च भवद्भ्याम् अभिपूजिताः 1.071.018a स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामि स्वम् आलयम् 1.071.018c श्राद्धकर्माणि सर्वाणि विधास्य इति चाब्रवीत् 1.071.019a तम् आपृष्ट्वा नरपतिं राजा दशरथस् तदा 1.071.019c मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः 1.071.020a स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः 1.071.020c प्रभाते काल्यम् उत्थाय चक्रे गोदानम् उत्तमम् 1.071.021a गवां शतसहस्राणि ब्राह्मणेभ्यो नराधिपः 1.071.021c एकैकशो ददौ राजा पुत्रान् उद्धिश्य धर्मतः 1.071.022a सुवर्णशृङ्गाः संपन्नाः सवत्साः कांस्यदोहनाः 1.071.022c गवां शतसहस्राणि चत्वारि पुरुषर्षभः 1.071.023a वित्तम् अन्यच् च सुबहु द्विजेभ्यो रघुनन्दनः 1.071.023c ददौ गोदानम् उद्दिश्य पुत्राणां पुत्रवत्सलः 1.071.024a स सुतैः कृतगोदानैर् वृतश् च नृपतिस् तदा 1.071.024c लोकपालैर् इवाभाति वृतः सौम्यः प्रजापतिः 1.072.001a यस्मिंस् तु दिवसे राजा चक्रे गोदानम् उत्तमम् 1.072.001c तस्मिंस् तु दिवसे शूरो युधाजित् समुपेयिवान् 1.072.002a पुत्रः केकयराजस्य साक्षाद् भरतमातुलः 1.072.002c दृष्ट्वा पृष्ट्वा च कुशलं राजानम् इदम् अब्रवीत् 1.072.003a केकयाधिपती राजा स्नेहात् कुशलम् अब्रवीत् 1.072.003c येषां कुशलकामो ऽसि तेषां संप्रत्य् अनामयम् 1.072.004a स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपते 1.072.004c तदर्थम् उपयातो ऽहम् अयोध्यां रघुनन्दन 1.072.005a श्रुत्वा त्व् अहय्म् अयोध्यायां विवाहार्थं ताव् आत्मजान् 1.072.005c मिथिलाम् उपयातास् तु त्वया सह महीपते 1.072.006a त्वरयाभुपयातो ऽहं द्रष्टुकामः स्वसुः सुतम् 1.072.006c अथ राजा दशरथः प्रियातिथिम् उपस्थिम 1.072.007a दृष्ट्वा परमसत्कारैः पूजार्हं समपूजयत् 1.072.007c ततस् ताम् उषितो रात्रिं सह पुत्रैर् महात्मभिः 1.072.008a ऋषींस् तदा पुरस्कृत्य यज्ञवाटम् उपागमत् 1.072.008c युक्ते मुहूर्ते विजये सर्वाभरणभूषितैः 1.072.008e भ्रातृभिः सहितो रामः कृतकौतुकमङ्गलः 1.072.009a वसिष्ठं पुरतः कृत्वा महर्षीन् अपरान् अपि 1.072.010a राजा रशरथो राजन् कृतकौतुकमङ्गलैः 1.072.010c पुत्रैर् नरवरश्रेष्ठ दातारम् अभिकाङ्क्षते 1.072.011a दातृप्रतिग्रहीतृभ्यां सर्वार्थाः प्रभवन्ति हि 1.072.011c स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यम् उत्तमम् 1.072.012a इत्य् उक्तः परमोदारो वसिष्ठेन महात्मना 1.072.012c प्रत्युवाच महातेजा वाक्यं परमधर्मवित् 1.072.013a कः स्थितः प्रतिहारो मे कस्याज्ञा संप्रतीक्ष्यते 1.072.013c स्वगृहे को विचारो ऽस्ति यथा राज्यम् इदं तव 1.072.014a कृतकौतुकसर्वस्वा वेदिमूलम् उपागताः 1.072.014c मम कन्या मुनिश्रेष्ठ दीप्ता वह्नेर् इवार्चिषः 1.072.015a सज्जो ऽहं त्वत्प्रतीक्षो ऽस्मि वेद्याम् अस्यां प्रतिष्हितः 1.072.015c अविघ्नं कुरुतां राजा किमर्थं हि विलम्ब्यते 1.072.016a तद्वाक्यं जनकेनोक्तं श्रुत्वा दशरथस् तदा 1.072.016c प्रवेशयाम् आस सुतान् सर्वान् ऋषिगणान् अपि 1.072.017a अब्रवीज् जनको राजा कौसल्यानन्दवर्धनम् 1.072.017c इयं सीता मम सुता सहधर्मचरी तव 1.072.017e प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना 1.072.018a लक्ष्मणागच्छ भद्रं ते ऊर्मिलाम् उद्यतां मया 1.072.018c प्रतीच्छ पाणिं गृह्णीष्व मा भूत् कालस्य पर्ययः 1.072.019a तम् एवम् उक्त्वा जनको भरतं cÃbhyabhëata 1.072.019c गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन 1.072.020a शत्रुघ्नं चापि धर्मात्मा अब्रवीज् जनकेश्वरः 1.072.020c श्रुतकीर्त्या महाबाहो पाणिं गृह्णीष्व पाणिना 1.072.021a सर्वे भवन्तः संयाश् च सर्वे सुचरितव्रताः 1.072.021c पत्नीभिः सन्तु काकुत्स्था मा भूत् कालस्य पर्ययः 1.072.022a जनकस्य वचः श्रुत्वा पाणीन् पाणिभिर् अस्पृशन् 1.072.022c चत्वारस् ते चतसृणां वसिष्ठस्य मते स्थिताः 1.072.023a अग्निं प्रदक्षिणं कृत्वा वेदिं राजानम् एव च 1.072.023c ऋषींश् चैव महात्मानः सह भार्या रघूत्तमाः 1.072.023e यथोक्तेन तथा चक्रुर् विवाहं विधिपूर्वकम् 1.072.024a पुष्पवृष्टिर् महत्य् आसीद् अन्तरिक्षात् सुभास्वरा 1.072.024c दिव्यदुन्दुभिनिर्घोषैर् गीतवादित्रनिस्वनैः 1.072.025a ननृतुश् चाप्सरःसंघा गन्धर्वाश् च जगुः कलम् 1.072.025c विवाहे रघुमुख्यानां तद् अद्भुतम् इवाभवत् 1.072.026a ईदृशे वर्तमाने तु तूर्योद्घुष्टनिनादिते 1.072.026c त्रिर् अग्निं ते परिक्रम्य ऊहुर् भार्या महौजसः 1.072.027a अथोपकार्यां जग्मुस् ते सदारा रघुनन्दनः 1.072.027c राजाप्य् अनुययौ पश्यन् सर्षिसंघः सबान्धवः 1.073.001a अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः 1.073.001c आपृच्छ्य तौ च राजानौ जगामोत्तरपर्वतम् 1.073.002a विश्वामित्रो गते राजा वैदेहं मिथिलाधिपम् 1.073.002c आपृच्छ्याथ जगामाशु राजा दशरथः पुरीम् 1.073.003a अथ राजा विदेहानां ददौ कन्याधनं बहु 1.073.003c गवां शतसहस्राणि बहूनि मिथिलेश्वरः 1.073.004a कम्बलानां च मुख्यानां क्षौमकोट्यम्बराणि च 1.073.004c हस्त्यश्वरथपादातं दिव्यरूपं स्वलंकृतम् 1.073.005a ददौ कन्या पिता तासां दासीदासम् अनुत्तमम् 1.073.005c हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च 1.073.006a ददौ परमसंहृष्टः कन्याधनम् अनुत्तमम् 1.073.006c दत्त्वा बहुधनं राजा समनुज्ञाप्य पार्थिवम् 1.073.007a प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः 1.073.007c राजाप्य् अयोध्याधिपतिः सह पुत्रैर् महात्मभिः 1.073.008a ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुगः 1.073.008c गच्छन्तं तु नरव्याघ्रं सर्षिसंघं सराघवम् 1.073.009a घोराः स्म पक्षिणो वाचो व्याहरन्ति ततस् ततः 1.073.009c भौमाश् चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम् 1.073.010a तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत 1.073.010c असौम्याः पक्षिणो घोरा मृगाश् चापि प्रदक्षिणाः 1.073.010e किम् इदं हृदयोत्कम्पि मनो मम विषीदति 1.073.011a राज्ञो दशरथस्यैतच् छ्रुत्वा वाक्यं महान् ऋषिः 1.073.011c उवाच मधुरां वाणीं श्रूयताम् अस्य यत् फलम् 1.073.012a उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच् च्युतम् 1.073.012c मृगाः प्रशमयन्त्य् एते संतापस् त्यज्यताम् अयम् 1.073.013a तेषां संवदतां तत्र वायुः प्रादुर् बभूव ह 1.073.013c कम्पयन् मेदिनीं सर्वां पातयंश् च द्रुमांः शुभान् 1.073.014a तमसा संवृतः सूर्यः सर्वा न प्रबभुर् दिशः 1.073.014c भस्मना चावृतं सर्वं saæmƬham इव तद् बलम् 1.073.015a वसिष्ठ ऋषयश् चान्ये राजा च ससुतस् तदा 1.073.015c ससंज्ञा इव तत्रासन् सर्वम् अन्यद् विचेतनम् 1.073.016a तस्मिंस् तमसि घोरे तु भस्मच्छन्नेव सा चमूः 1.073.016c ददर्श भीमसंकाशं जटामण्डलधारिणम् 1.073.017a कैलासम् इव दुर्धर्षं कालाग्निम् इव दुःसहम् 1.073.017c ज्वलन्तम् इव तेजोभिर् दुर्निरीक्ष्यं पृथग्जनैः 1.073.018a स्कन्धे चासज्य परशुं धनुर् विद्युद्गणोपमम् 1.073.018c प्रगृह्य शरमुख्यं च त्रिपुरघ्नं यथा हरम् 1.073.019a तं दृष्ट्वा भीमसंकाशं ज्वलन्तम् इव पावकम् 1.073.019c वसिष्ठप्रमुखा विप्रा जपहोमपरायणाः 1.073.019e संगता मुनयः सर्वे संजजल्पुर् अथो मिथः 1.073.020a कच्चित् पितृवधामर्षी क्षत्रं नोत्सादयिष्यति 1.073.020c पूर्वं क्षत्रवधं कृत्वा गतमन्युर् गतज्वरः 1.073.020e क्षत्रस्योत्सादनं भूयो न खल्व् अस्य चिकीर्षितम् 1.073.021a एवम् उक्त्वार्घ्यम् आदाय भार्गवं भीमदर्शनम् 1.073.021c ऋषयो राम रामेति मधुरां वाचम् अब्रुवन् 1.073.022a प्रतिगृह्य तु तां पूजाम् ऋषिदत्तां प्रतापवान् 1.073.022c रामं दाशरथिं रामो जामदग्न्यो 'bhyabhëata 1.074.001a राम दाशरथे वीर वीर्यं ते श्रूयते ऽधुतम् 1.074.001c धनुषो भेदनं चैव निखिलेन मया श्रुतम् 1.074.002a तद् अद्भुतम् अचिन्त्यं च भेदनं धनुषस् त्वया 1.074.002c तच् छ्रुत्वाहम् अनुप्राप्तो धनुर् गृह्यापरं शुभम् 1.074.003a तद् इदं घोरसंकाशं जामदग्न्यं महद् धनुः 1.074.003c पूरयस्व शरेणैव स्वबलं दर्शयस्व च 1.074.004a तद् अहं ते बलं दृष्ट्वा धनुषो ऽस्य प्रपूरणे 1.074.004c द्वन्द्वयुद्धं प्रदास्यामि वीर्यश्लाघ्यम् इदं तव 1.074.005a तस्य तद्वचनं श्रुत्वा राजा दशरतःस् तदा 1.074.005c विषण्णवदनो दीनः präjalir वाक्यम् अब्रवीत् 1.074.006a क्षत्ररोषात् प्रशान्तस् त्वं ब्राह्मणस्य महायशाः 1.074.006c बालानां मम पुत्राणाम् अभयं दातुम् अर्हसि 1.074.007a भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम् 1.074.007c सहस्राक्षे प्रतिज्ञाय शस्त्रं निक्षिप्तवान् असि 1.074.008a स त्वं धर्मपरो भूत्वा काश्यपाय वसुंधराम् 1.074.008c दत्त्वा वनम् उपागम्य महेन्द्रकृतकेतनः 1.074.009a मम सर्वविनाशाय संप्राप्तस् त्वं महामुने 1.074.009c न चैकस्मिन् हते रामे सर्वे जीवामहे वयम् 1.074.010a ब्रुवत्य् एवं दशरथे जामदग्न्यः प्रतापवान् 1.074.010c अनादृत्यैव तद् वाक्यं रामम् evÃbhyabhëata 1.074.011a इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिविश्रुते 1.074.011c दृढे बलवती मुख्ये सुकृते विश्वकर्मणा 1.074.012a अतिसृष्टं सुरैर् एकं त्र्यम्बकाय युयुत्सवे 1.074.012c त्रिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्स्ह यत् त्वया 1.074.013a इदं द्वितीयं दुर्धर्षं विष्णोर् दत्तं सुरोत्तमैः 1.074.013c समानसारं काकुत्स्थ रौद्रेण धनुषा त्व् इदम् 1.074.014a तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम् 1.074.014c शितिकण्ठस्य विष्णोश् च बलाबलनिरीक्षया 1.074.015a अभिप्रायं तु विज्ञाय देवतानां पितामहः 1.074.015c विरोधं जनयाम् आस तयोः सत्यवतां वरः 1.074.016a विरोधे च महद् युद्धम् अभवद् रोमहर्षणम् 1.074.016c शितिकण्ठस्य विष्णोश् च परस्परजयैषिणोः 1.074.017a तदा तज् जृम्भितं शैवं धनुर् भीमपराक्रमम् 1.074.017c हुंकारेण महादेवः स्तम्भितो ऽथ त्रिलोचनः 1.074.018a देवैस् तदा समागम्य सर्षिसंघैः सचारणैः 1.074.018c याचितौ प्रशमं तत्र जग्मतुस् तौ सुरोत्तमौ 1.074.019a जृम्भितं तद् धनुर् दृष्ट्वा शैवं विष्णुपराक्रमैः 1.074.019c अधिकं मेनिरे विष्णुं देवाः सर्षिगणास् तदा 1.074.020a धनू रुद्रस् तु संक्रुद्धो विदेहेषु महायशाः 1.074.020c देवरातस्य राजर्षेर् ददौ हस्ते ससायकम् 1.074.021a इदं च विष्णवं राम धनुः परपुरंजयम् 1.074.021c ऋचीके भार्गवे प्रादाद् विष्णुः स न्यासम् उत्तमम् 1.074.022a ऋचीकस् तु महातेजाः पुत्रस्याप्रतिकर्मणः 1.074.022c पितुर् मम ददौ दिव्यं जमदग्नेर् महात्मनः 1.074.023a न्यस्तशस्त्रे पितरि मे तपोबलसमन्विते 1.074.023c अर्जुनो विदधे मृत्युं प्राकृतां बुद्धिम् आस्थितः 1.074.024a वधम् अप्रतिरूपं तु पितुः श्रुत्वा सुदारुणम् 1.074.024c क्षत्रम् उत्सादयं रोषाज् जातं जातम् अनेकशः 1.074.025a पृथिवीं चाखिलां प्राप्य काश्यपाय महात्मने 1.074.025c यज्ञस्यान्ते तदा राम दक्षिणां पुण्यकर्मणे 1.074.026a दत्त्वा महेन्द्रनिलयस् तपोबलसमन्वितः 1.074.026c श्रुतवान् धनुषो भेदं ततो ऽहं द्रुतम् आगतः 1.074.027a तद् इदं वैष्णवं राम पितृपैतामहं महत् 1.074.027c क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम् 1.074.028a योजयस्व धनुः श्रेष्ठे शरं परपुरंजयम् 1.074.028c यदि शक्नोषि काकुत्स्थ द्वन्द्वं दास्यामि ते ततः 1.075.001a श्रुत्वा तज् जामदग्न्यस्य वाक्यं दाशरथिस् तदा 1.075.001c गौरवाद् यन्त्रितकथः पितू रामम् अथाब्रवीत् 1.075.002a श्रुतवान् अस्मि यत् कर्म कृतवान् असि भार्गव 1.075.002c अनुरुन्ध्यामहे ब्रह्मन् पितुर् आनृण्यम् आस्थितः 1.075.003a वीर्यहीनम् इवाशक्तं क्षत्रधर्मेण भार्गव 1.075.003c अवजानामि मे तेजः पश्य मे ऽद्य पराक्रमम् 1.075.004a इत्य् उक्त्वा राघवः क्रुद्धो भार्गवस्य वरायुधम् 1.075.004c शरं च प्रतिसंगृह्य हस्ताल् लघुपराक्रमः 1.075.005a आरोप्य स धनू रामः शरं सज्यं चकार ह 1.075.005c जामदग्न्यं ततो रामं रामः क्रुद्धो ऽब्रवीद् वचः 1.075.006a ब्राह्मणो ऽसीति पूज्यो मे विश्वामित्रकृतेन च 1.075.006c तस्माच् छक्तो न ते राम मोक्तुं प्राणहरं Óaram 1.075.007a इमां वा त्वद्गतिं राम तपोबलसमार्जितान् 1.075.007c लोकान् अप्रतिमान् वापि हनिष्यामि यद् इच्छसि 1.075.008a न ह्य् अयं वैष्णवो दिव्यः शरः परपुरंजयः 1.075.008c मोघः पतति वीर्येण बलदर्पविनाशनः 1.075.009a वरायुधधरं राम द्रष्टुं सर्षिगणाः सुराः 1.075.009c पितामहं पुरस्कृत्य समेतास् तत्र संघशः 1.075.010a गन्धर्वाप्सरसश् चैव सिद्धचारणकिंनराः 1.075.010c यक्षराक्षसनागाश् च तद् द्रष्टुं महद् अद्भुतम् 1.075.011a जडीकृते तदा लोके रामे वरधनुर्धरे 1.075.011c निर्वीर्यो जामदग्न्यो ऽसौ रमो रामम् उदैक्षत 1.075.012a तेजोभिर् हतवीर्यत्वाज् जामदग्न्यो जडीकृतः 1.075.012c रामं कमल पत्राक्षं मन्दं मन्दम् उवाच ह 1.075.013a काश्यपाय मया दत्ता यदा पूर्वं वसुंधरा 1.075.013c विषये मे न वस्तव्यम् इति मां काश्यपो ऽब्रवीत् 1.075.014a सो ऽहं गुरुवचः कुर्वन् पृथिव्यां न वसे निशाम् 1.075.014c इति प्रतिज्ञा काकुत्स्थ कृता वै काश्यपस्य ह 1.075.015a तद् इमां त्वं गतिं वीर हन्तुं नार्हसि राघव 1.075.015c मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम् 1.075.016a लोकास् त्व् अप्रतिमा राम निर्जितास् तपसा मया 1.075.016c जहि tä शरमुख्येन मा भूत् कालस्य पर्ययः 1.075.017a अक्षय्यं मधुहन्तारं जानामि त्वां सुरेश्वरम् 1.075.017c धनुषो ऽस्य परामर्शात् स्वस्ति ते ऽस्तु परंतप 1.075.018a एते सुरगणाः सर्वे निरीक्षन्ते समागताः 1.075.018c त्वाम् अप्रतिमकर्माणम् अप्रतिद्वन्द्वम् Ãhave 1.075.019a न चेयं मम काकुत्स्थ vrŬà भवितुम् अर्हति 1.075.019c त्वया त्रैलोक्यनाथेन यद् अहं विमुखीकृतः 1.075.020a शरम् अप्रतिमं राम मोक्तुम् अर्हसि सुव्रत 1.075.020c शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम् 1.075.021a तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान् 1.075.021c रामो दाशरथिः श्रीमांश् चिक्षेप शरम् उत्तमम् 1.075.022a ततो वितिमिराः सर्वा दिशा चोपदिशस् तथा 1.075.022c सुराः सर्षिगणा रामं प्रशशंसुर् उदायुधम् 1.075.023a रामं दाशरथिं रामो जामदग्न्यः प्रशस्य च 1.075.023c ततः प्रदक्षिणीकृत्य जगामात्मगतिं प्रभुः 1.076.001a गते रामे प्रशान्तात्मा रामो दाशरथिर् धनुः 1.076.001c वरुणायाप्रमेयाय ददौ हस्ते ससायकम् 1.076.002a अभिवाद्य ततो रामो वसिष्ठ प्रमुखान् ऋषीन् 1.076.002c पितरं विह्वलं दृष्ट्वा प्रोवाच रघुनन्दनः 1.076.003a जामदग्न्यो गतो रामः प्रयातु चतुरङ्गिणी 1.076.003c अयोध्याभिमुखी सेना त्वया नाथेन पालिता 1.076.004a रामस्य वचनं श्रुत्वा राजा दशरथः सुतम् 1.076.004c बाहुभ्यां संपरिष्वज्य मूर्ध्नि चाघ्राय राघवम् 1.076.005a गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः 1.076.005c चोदयाम् आस तां सेनां जगामाशु ततः पुरीम् 1.076.006a पताकाध्वजिनीं रम्यां तूर्योद्घुष्टनिनादिताम् 1.076.006c सिक्तराजपथां रम्यां प्रकीर्णकुसुमोत्कराम् 1.076.007a राजप्रवेशसुमुखैः पौरैर् मङ्गलवादिभिः 1.076.007c संपूर्णां प्राविशद् राजा जनौघैः समलंकृताम् 1.076.008a कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा 1.076.008c वधूप्रतिग्रहे युक्ता याश् चान्या राजयोषितः 1.076.009a ततः सीतां महाभागाम् ऊर्मिलां च यशस्विनीम् 1.076.009c कुशध्वजसुते चोभे जगृहुर् नृपपत्नयः 1.076.010a मङ्गलालापनैश् चैव शोभिताः क्षौमवाससः 1.076.010c देवतायतनान्य् आशु सर्वास् ताः प्रत्यपूजयन् 1.076.011a अभिवाद्याभिवाद्यांश् च सर्वा राजसुतास् तदा 1.076.011c रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः 1.076.012a कृतदाराः कृतास्त्राश् च सधनाः ससुहृज्जनाः 1.076.012c शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः 1.076.013a तेषाम् अतियशा लोके रामः सत्यपराक्रमः 1.076.013c स्वयम्भूर् इव भूतानां बभूव गुणवत्तरः 1.076.014a रामस् तु सीतया सार्धं विजहार बहून् ऋतून् 1.076.014c मनस्वी तद्गतस् तस्या नित्यं हृदि समर्पितः 1.076.015a प्रिया तु सीता रामस्य दाराः पितृकृता इति 1.076.015c गुणाद् रूपगुणाच् चापि प्रीतिर् भूयो व्यवर्धत 1.076.016a तस्याश् च भर्ता द्विगुणं हृदये परिवर्तते 1.076.016c अन्तर्जातम् अपि व्यक्तम् आख्याति हृदयं हृदा 1.076.017a तस्य भूयो विशेषेण मैथिली जनकात्मजा 1.076.017c देवताभिः समा रूपे सीता श्रीर् इव रूपिणी 1.076.018a तया स राजर्षिसुतो ऽभिरामया; समेयिवान् उत्तमराजकन्यया 1.076.018c अतीव रामः शुशुभे ऽतिकामया; विभुः श्रिया विष्णुर् इवामरेश्वरः 2.001.001a कस्य चित् त्व् अथ कालस्य राजा दशरथः सुतम् 2.001.001c भरतं केकयीपुत्रम् अब्रवीद् रघुनन्दनः 2.001.002a अयं केकयराजस्य पुत्रो वसति पुत्रक 2.001.002c त्वां नेतुम् आगतो वीर युधाजिन् मातुलस् तव 2.001.003a श्रुत्वा दशरथस्यैतद् भरतः केकयीसुतः 2.001.003c गमनायाभिचक्राम शत्रुघ्नसहितस् तदा 2.001.004a आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम् 2.001.004c मातॄंश् चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ 2.001.005a युधाजित् प्राप्य भरतं सशत्रुघ्नं प्रहर्षितः 2.001.005c स्वपुरं प्राविशद् वीरः पिता तस्य तुतोष ह 2.001.006a स तत्र न्यवसद् भ्रात्रा सह सत्कारसत्कृतः 2.001.006c मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः 2.001.007a तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः 2.001.007c भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम् 2.001.008a राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ 2.001.008c उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ 2.001.009a सर्व एव तु तस्येष्टाश् चत्वारः पुरुषर्षभाः 2.001.009c स्वशरीराद् विनिर्वृत्ताश् चत्वार इव बाहवः 2.001.010a तेषाम् अपि महातेजा रामो रतिकरः पितुः 2.001.010c स्वयम्भूर् इव भूतानां बभूव गुणवत्तरः 2.001.011a गते च भरते रामो लक्ष्मणश् च महाबलः 2.001.011c पितरं देवसंकाशं पूजयाम् आसतुस् तदा 2.001.012a पितुर् आज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः 2.001.012c चकार रामो धर्मात्मा प्रियाणि च हितानि च 2.001.013a मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः 2.001.013c गुरूणां गुरुकार्याणि काले काले ऽन्ववैक्षत 2.001.014a एवं दशरथः प्रीतो ब्राह्मणा नैगमास् तथा 2.001.014c रामस्य शीलवृत्तेन सर्वे विषयवासिनः 2.001.015a स हि नित्यं प्रशान्तात्मा मृदुपूर्वं च bhëate 2.001.015c उच्यमानो ऽपि परुषं नोत्तरं प्रतिपद्यते 2.001.016a कथं चिद् उपकारेण कृतेनैकेन तुष्यति 2.001.016c न स्मरत्य् अपकाराणां शतम् अप्य् आत्मवत्तया 2.001.017a शीलवृद्धैर् ज्ञानवृद्धैर् वयोवृद्धैश् च सज्जनैः 2.001.017c कथयन्न् आस्त वै नित्यम् अस्त्रयोग्यान्तरेष्व् अपि 2.001.018a कल्याणाभिजनः साधुर् अदीनः सत्यवाग् ऋजुः 2.001.018c वृद्धैर् अभिविनीतश् च द्विजैर् धर्मार्थदर्शिभिः 2.001.019a धर्मार्थकामतत्त्वज्ञः स्मृतिमान् प्रतिभावनान् 2.001.019c लौकिके समयाचरे कृतकल्पो विशारदः 2.001.020a शास्त्रज्ञश् च कृतज्ञश् च पुरुषान्तरकोविदः 2.001.020c यः प्रग्रहानुग्रहयोर् यथान्यायं विचक्षणः 2.001.021a आयकर्मण्य् उपायज्ञः संदृष्टव्ययकर्मवित् 2.001.021c श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेष्व् अपि 2.001.022a अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः 2.001.022c वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित् 2.001.023a आरोहे विनये चैव युक्तो वारणवाजिनाम् 2.001.023c धनुर्वेदविदां श्रेष्ठो लोके ऽतिरथसंमतः 2.001.024a अभियाता प्रहर्ता च सेनानयविशारदः 2.001.024c अप्रधृष्यश् च संग्रामे क्रुद्धैर् अपि सुरासुरैः 2.001.025a अनसूयो जितक्रोधो न दृप्तो न च मत्सरी 2.001.025c न चावमन्ता भूतानां न च कालवशानुगः 2.001.026a एवं श्रैष्ठैर् गुणैर् युक्तः प्रजानां पार्थिवात्मजः 2.001.026c संमतस् त्रिषु लोकेषु वसुधायाः क्षमागुणैः 2.001.026e बुद्ध्या बृहस्पतेस् तुल्यो वीर्येणापि शचीपतेः 2.001.027a तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः 2.001.027c गुणैर् विरुरुचे रामो दीप्तः सूर्य इवांशुभिः 2.001.028a तम् एवंवृत्तसंपन्नम् अप्रधृष्य पराक्रमम् 2.001.028c लोकपालोपमं नाथम् अकामयत मेदिनी 2.001.029a एतैस् तु बहुभिर् युक्तं गुणैर् अनुपमैः सुतम् 2.001.029c दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः 2.001.030a एषा ह्य् अस्य परा प्रीतिर् हृदि संपरिवर्तते 2.001.030c कदा नाम सुतं द्रक्ष्याम्य् अभिषिक्तम् अहं प्रियम् 2.001.031a वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः 2.001.031c मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान् 2.001.032a यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ 2.001.032c महीधरसमो धृत्यां मत्तश् च गुणवत्तरः 2.001.033a महीम् अहम् इमां कृत्स्नाम् अधितिष्ठन्तम् आत्मजम् 2.001.033c अनेन वयसा दृष्ट्वा यथा स्वर्गम् अवाप्नुयाम् 2.001.034a तं समीक्ष्य महाराजो युक्तं समुदितैर् गुणैः 2.001.034c निश्चित्य सचिवैः सार्धं युवराजम् अमन्यत 2.001.035a नानानगरवास्तव्यान् पृथग्जानपदान् अपि 2.001.035c समानिनाय मेदिन्याः प्रधानान् पृथिवीपतिः 2.001.036a अथ राजवितीर्णेषु विविधेष्व् आसनेषु च 2.001.036c राजानम् एवाभिमुखा निषेदुर् नियता नृपाः 2.001.037a स लब्धमानैर् विनयान्वितैर् नृपैः; पुरालयैर् जानपदैश् च मानवैः 2.001.037c उपोपविष्टैर् नृपतिर् वृतो बभौ; सहस्रचक्षुर् भगवान् इवामरैः 2.002.001a ततः परिषदं सर्वाम् आमन्त्र्य वसुधाधिपः 2.002.001c हितम् उद्धर्षणं चेदम् उवाचाप्रतिमं वचः 2.002.002a दुन्दुभिस्वनकल्पेन गम्भीरेणानुनादिना 2.002.002c स्वरेण महता राजा जीग्मूत इव नादयन् 2.002.003a सो ऽहम् इक्ष्वाकुभिः पूर्वैर् नरेन्द्रैः परिपालितम् 2.002.003c श्रेयसा योक्तुकामो ऽस्मि सुखार्हम् अखिलं जगत् 2.002.004a मयाप्य् आचरितं पूर्वैः पन्थानम् अनुगच्छता 2.002.004c प्रजा नित्यम् अतन्द्रेण यथाशक्त्य् अभिरक्षता 2.002.005a इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् 2.002.005c पाण्डुर् अस्यातपत्रस्यच् छायायां जरितं मया 2.002.006a प्राप्य वर्षसहस्राणि बहून्य् आयूंषि जीवितः 2.002.006c जीर्णस्यास्य शरीरस्य विश्रान्तिम् अभिरोचये 2.002.007a राजप्रभावजुष्टां हि दुर्वहाम् अजितेन्द्रियैः 2.002.007c परिश्रान्तो ऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन् 2.002.008a सो ऽहं विश्रमम् इच्छामि पुत्रं कृत्वा प्रजाहिते 2.002.008c संनिकृष्टान् इमान् सर्वान् अनुमान्य द्विजर्षभान् 2.002.009a अनुजातो हि मे सर्वैर् गुणैर् ज्येष्ठो ममात्मजः 2.002.009c पुरंदरसमो वीर्ये रामः परपुरंजयः 2.002.010a तं चन्द्रम् इव पुष्येण युक्तं धर्मभृतां वरम् 2.002.010c यौवराज्येन योक्तास्मि प्रीतः पुरुषपुंगवम् 2.002.011a अनुरूपः स वो नाथो लक्ष्मीवांल् लक्ष्मणाग्रजः 2.002.011c त्रैलोक्यम् अपि नाथेन येन स्यान् नाथवत्तरम् 2.002.012a अनेन श्रेयसा सद्यः संयोज्याहम् इमां महीम् 2.002.012c गतक्लेशो भविष्यामि सुते तस्मिन् निवेश्य वै 2.002.013a इति ब्रुवन्तं मुदिताः प्रत्यनन्दन् नृपा नृपम् 2.002.013c वृष्टिमन्तं महामेघं नर्दन्तम् इव बर्हिणः 2.002.014a तस्य धर्मार्थविदुषो भावम् आज्ञाय सर्वशः 2.002.014c ऊचुश् च मनसा ज्ञात्वा वृद्धं दशरथं नृपम् 2.002.015a अनेकवर्षसाहस्रो वृद्धस् त्वम् असि पार्थिव 2.002.015c स रामं युवराजानम् अभिषिञ्चस्व पार्थिवम् 2.002.016a इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम् 2.002.016c अजानन्न् इव जिज्ञासुर् इदं वचनम् अब्रवीत् 2.002.017a कथं नु मयि धर्मेण पृथिवीम् अनुशासति 2.002.017c भवन्तो द्रष्टुम् इच्छन्ति युवराजं ममात्मजम् 2.002.018a ते तम् ऊचुर् महात्मानं पौरजानपदैः सह 2.002.018c बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते 2.002.019a दिव्यैर् गुणैः शक्रसमो रामः सत्यपराक्रमः 2.002.019c इक्ष्वाकुभ्यो हि सर्वेभ्यो ऽप्य् अतिरक्तो विशाम्पते 2.002.020a रामः सत्पुरुषो लोके सत्यधर्मपरायणः 2.002.020c धर्मज्ञः सत्यसंधश् च शीलवान् अनसूयकः 2.002.021a क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः 2.002.021c मृदुश् च स्थिरचित्तश् च सदा भव्यो ऽनसूयकः 2.002.022a प्रियवादी च भूतानां सत्यवादी च राघवः 2.002.022c बहुश्रुतानां वृद्धानां ब्राह्मणानाम् उपासिता 2.002.023a तेनास्येहातुला कीर्तिर् यशस् तेजश् च वर्धते 2.002.023c देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः 2.002.024a यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा 2.002.024c गत्वा सौमित्रिसहितो नाविजित्य निवर्तते 2.002.025a संग्रामात् पुनर् आगम्य कुञ्जरेण रथेन वा 2.002.025c पौरान् स्वजनवन् नित्यं कुशलं परिपृच्छति 2.002.026a पुत्रेष्व् अग्निषु दारेषु प्रेष्यशिष्यगणेषु च 2.002.026c निखिलेनानुपूर्व्या च पिता पुत्रान् इवौरसान् 2.002.027a शुश्रूषन्ते च वः शिष्याः कच्चित् कर्मसु दंशिताः 2.002.027c इति नः पुरुषव्याघ्रः सदा रामो 'bhibhëate 2.002.028a व्यसनेषु मनुष्याणां भृशं भवति दुःखितः 2.002.028c उत्सवेषु च सर्वेषु पितेव परितुष्यति 2.002.029a सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः 2.002.029c वत्सः श्रेयसि जातस् ते दिष्ट्यासौ तव राघवः 2.002.029e दिष्ट्या पुत्रगुणैर् युक्तो मारीच इव कश्यपः 2.002.030a बलम् आरोग्यम् आयुश् च रामस्य विदितात्मनः 2.002.030c आशंसते जनः सर्वो rëÂre पुरवरे तथा 2.002.031a अभ्यन्तरश् च बाह्यश् च पौरजानपदो जनः 2.002.031c स्त्रियो वृद्धास् तरुण्यश् च सायंप्रातः समाहिताः 2.002.032a सर्वान् देवान् नमस्यन्ति रामस्यार्थे यशस्विनः 2.002.032c तेषाम् आयाचितं देव त्वत्प्रसादात् समृध्यताम् 2.002.033a रामम् इन्दीवरश्यामं सर्वशत्रुनिबर्हणम् 2.002.033c पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम् 2.002.034a तं देवदेवोपमम् आत्मजं ते; सर्वस्य लोकस्य हिते निविष्टम् 2.002.034c हिताय नः क्षिप्रम् उदारजुष्टं; मुदाभिषेक्तुं वरद त्वम् अर्हसि 2.003.001a तेषाम् अज्ञलिपद्मानि प्रगृहीतानि सर्वशः 2.003.001c प्रतिगृह्याब्रवीद् राजा तेभ्यः प्रियहितं वचः 2.003.002a अहो ऽस्मि परमप्रीतः प्रभावश् चातुलो मम 2.003.002c यन् मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थम् इच्छथ 2.003.003a इति प्रत्यर्च्य तान् राजा ब्राह्मणान् इदम् अब्रवीत् 2.003.003c वसिष्ठं वामदेवं च तेषाम् एवोपशृण्वताम् 2.003.004a चैत्रः श्रीमान् अयं मासः पुण्यः पुष्पितकाननः 2.003.004c यौवराज्याय रामस्य सर्वम् एवोपकल्प्यताम् 2.003.005a कृतम् इत्य् एव चाब्रूताम् अभिगम्य जगत्पतिम् 2.003.005c यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ 2.003.006a ततः सुमन्त्रं द्युतिमान् राजा वचनम् अब्रवीत् 2.003.006c रामः कृतात्मा भवता शीघ्रम् आनीइयताम् इति 2.003.007a स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात् 2.003.007c रामं तत्रानयां चक्रे रथेन रथिनां वरम् 2.003.008a अथ तत्र समासीनास् तदा दशरथं नृपम् 2.003.008c प्राच्योदीच्याः प्रतीच्याश् च दाक्षिणात्याश् च भूमिपाः 2.003.009a म्लेच्छाश् चार्याश् च ये चान्ये वनशैलान्तवासिनः 2.003.009c उपासां चक्रिरे सर्वे तं देवा इव वासवम् 2.003.010a तेषां मध्ये स राजर्षिर् मरुताम् इव वासवः 2.003.010c प्रासादस्थो रथगतं ददर्शायान्तम् आत्मजम् 2.003.011a गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् 2.003.011c दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम् 2.003.012a चन्द्रकान्ताननं रामम् अतीव प्रियदर्शनम् 2.003.012c रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् 2.003.013a घर्माभितप्ताः पर्जन्यं ह्लादयन्तम् इव प्रजाः 2.003.013c न ततर्प समायान्तं पश्यमानो नराधिपः 2.003.014a अवतार्य सुमन्त्रस् तं राघवं स्यन्दनोत्तमात् 2.003.014c पितुः समीपं गच्छन्तं präjali÷ पृष्ठतो ऽन्वगात् 2.003.015a स तं कैलासशृङ्गाभं प्रासादं नरपुंगवः 2.003.015c आरुरोह नृपं द्रष्टुं सह सूतेन राघवः 2.003.016a स präjalir अभिप्रेत्य प्रणतः पितुर् अन्तिके 2.003.016c नाम स्वं श्रावयन् रामो ववन्दे चरणौ पितुः 2.003.017a तं दृष्ट्वा प्रणतं पार्श्वे k­täjalipuÂaæ नृपः 2.003.017c g­hyäjalau समाकृष्य सस्वजे प्रियम् आत्मजम् 2.003.018a तस्मै चाभ्युद्यतं श्रीमान् maïikäcanabhÆ«itam 2.003.018c दिदेश राजा रुचिरं रामाय परमासनम् 2.003.019a तद् आसनवरं प्राप्य व्यदीपयत राघवः 2.003.019c स्वयेव प्रभया मेरुम् उदये विमलो रविः 2.003.020a तेन विभ्राजिता तत्र सा सभाभिव्यरोचत 2.003.020c विमलग्रहनक्षत्रा शारदी द्यौर् इवेन्दुना 2.003.021a तं पश्यमानो नृपतिस् तुतोष प्रियम् आत्मजम् 2.003.021c अलंकृतम् इवात्मानम् आदर्शतलसंस्थितम् 2.003.022a स तं सस्मितम् Ãbhëya पुत्रं पुत्रवतां वरः 2.003.022c उवाचेदं वचो राजा देवेन्द्रम् इव कश्यपः 2.003.023a ज्येष्ठायाम् असि मे पत्न्यां सदृश्यां सदृशः सुतः 2.003.023c उत्पन्नस् त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः 2.003.024a त्वया यतः प्रजाश् चेमाः स्वगुणैर् अनुरञ्जिताः 2.003.024c तस्मात् त्वं पुष्ययोगेन यौवराज्यम् अवाप्नुहि 2.003.025a कामतस् त्वं प्रकृत्यैव विनीतो गुणवान् असि 2.003.025c गुणवत्य् अपि तु स्नेहात् पुत्र वक्ष्यामि ते हितम् 2.003.026a भूयो विनयम् आस्थाय भव नित्यं जितेन्द्रियः 2.003.026c कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च 2.003.027a परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा 2.003.027c अमात्यप्रभृतीः सर्वाः प्रकृतीश् चानुरञ्जय 2.003.028a तुष्टानुरक्तप्रकृतिर् यः पालयति मेदिनीम् 2.003.028c तस्य नन्दन्ति मित्राणि लब्ध्वामृतम् इवामराः 2.003.028e तस्मात् पुत्र त्वम् आत्मानं नियम्यैव समाचर 2.003.029a तच् छ्रुत्वा सुहृदस् तस्य रामस्य प्रियकारिणः 2.003.029c त्वरिताः शीघ्रम् अभ्येत्य कौसल्यायै न्यवेदयन् 2.003.030a सा हिरण्यं च गाश् चैव रत्नानि विविधानि च 2.003.030c व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा 2.003.031a अथाभिवाद्य राजानं रथम् आरुह्य राघवः 2.003.031c ययौ स्वं द्युतिमद् वेश्म जनौघैः प्रतिपूजितः 2.003.032a ते चापि पौरा नृपतेर् वचस् तच्; छ्रुत्वा तदा लाभम् इवेष्टम् Ãpya 2.003.032c नरेन्द्रम् आमन्त्य गृहाणि गत्वा; देवान् समानर्चुर् अतीव हृष्टाः 2.004.001a गतेष्व् अथ नृपो भूयः पौरेषु सह मन्त्रिभिः 2.004.001c मन्त्रयित्वा ततश् चक्रे निश्चयज्ञः स निश्चयम् 2.004.002a श्व एव पुष्यो भविता श्वो ऽभिषेच्येत मे सुतः 2.004.002c रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः 2.004.003a अथान्तर्गृहम् आविश्य राजा दशरथस् तदा 2.004.003c सूतम् आज्ञापयाम् आस रामं पुनर् इहानय 2.004.004a प्रतिगृह्य स तद्वाक्यं सूतः पुनर् उपाययौ 2.004.004c रामस्य भवनं शीघ्रं रामम् आनयितुं पुनः 2.004.005a द्वाःस्थैर् आवेदितं तस्य रामायागमनं पुनः 2.004.005c श्रुत्वैव चापि रामस् तं प्राप्तं शङ्कान्वितो ऽभवत् 2.004.006a प्रवेश्य चैनं त्वरितं रामो वचनम् अब्रवीत् 2.004.006c यद् आगमनकृत्यं ते भूयस् तद् ब्रूह्य् अशेषतः 2.004.007a तम् उवाच ततः सूतो राजा त्वां द्रष्टुम् इच्छति 2.004.007c श्रुत्वा प्रमाणम् अत्र त्वं गमनायेतराय वा 2.004.008a इति सूतवचः श्रुत्वा रामो ऽथ त्वरयान्वितः 2.004.008c प्रययौ राजभवनं पुनर् द्रष्टुं नरेश्वरम् 2.004.009a तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः 2.004.009c प्रवेशयाम् आस गृहं विविक्षुः प्रियम् उत्तमम् 2.004.010a प्रविशन्न् एव च श्रीमान् राघवो भवनं पितुः 2.004.010c ददर्श पितरं दूरात् प्रणिपत्य k­täjali÷ 2.004.011a प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः 2.004.011c प्रदिश्य चास्मै रुचिरम् आसनं पुनर् अब्रवीत् 2.004.012a राम वृद्धो ऽस्मि दीर्घायुर् भुक्ता भोगा मयेप्सिताः 2.004.012c अन्नवद्भिः क्रतुशतैस् तथेष्टं भूरिदक्षिणैः 2.004.013a जातम् इष्टम् अपत्यं मे त्वम् अद्यानुपमं भुवि 2.004.013c दत्तम् इष्टम् अधीतं च मया पुरुषसत्तम 2.004.014a अनुभूतानि चेष्टानि मया वीर सुखानि च 2.004.014c देवर्षि पितृविप्राणाम् अनृणो ऽस्मि तथात्मनः 2.004.015a न किं चिन् मम कर्तव्यं तवान्यत्राभिषेचनात् 2.004.015c अतो यत् त्वाम् अहं ब्रूयां तन् मे त्वं कर्तुम् अर्हसि 2.004.016a अद्य प्रकृतयः सर्वास् त्वाम् इच्छन्ति नराधिपम् 2.004.016c अतस् त्वां युवराजानम् अभिषेक्ष्यामि पुत्रक 2.004.017a अपि चाद्याशुभान् राम स्वप्नान् पश्यामि दारुणान् 2.004.017c सनिर्घाता महोल्काश् च पतन्तीह महास्वनाः 2.004.018a अवष्टब्धं च मे राम नक्षत्रं दारुणैर् ग्रहैः 2.004.018c आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः 2.004.019a प्रायेण हि निमित्तानाम् ईदृशानां समुद्भवे 2.004.019c राजा वा मृत्युम् आप्नोति घोरां वापदम् ऋच्छति 2.004.020a तद् यावद् एव मे चेतो न विमुह्यति राघव 2.004.020c तावद् एवाभिषिञ्चस्व चला हि प्राणिनां मतिः 2.004.021a अद्य चन्द्रो ऽभ्युपगतः पुष्यात् पूर्वं पुनर् वसुम् 2.004.021c श्वः पुष्य योगं नियतं वक्ष्यन्ते दैवचिन्तकाः 2.004.022a तत्र पुष्ये ऽभिषिञ्चस्व मनस् त्वरयतीव माम् 2.004.022c श्वस् त्वाहम् अभिषेक्ष्यामि यौवराज्ये परंतप 2.004.023a तस्मात् त्वयाद्य व्रतिना निशेयं नियतात्मना 2.004.023c सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना 2.004.024a सुहृदश् चाप्रमत्तास् त्वां रक्षन्त्व् अद्य समन्ततः 2.004.024c भवन्ति बहुविघ्नानि कार्याण्य् एवंविधानि हि 2.004.025a विप्रोषितश् च भरतो यावद् एव पुराद् इतः 2.004.025c तावद् एवाभिषेकस् ते प्राप्तकालो मतो मम 2.004.026a कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः 2.004.026c ज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः 2.004.027a किं तु चित्तं मनुष्याणाम् अनित्यम् इति मे मतिः 2.004.027c सतां च धर्मनित्यानां कृतशोभि च राघव 2.004.028a इत्य् उक्तः सो ऽभ्यनुज्ञातः श्वोभाविन्य् अभिषेचने 2.004.028c व्रजेति रामः पितरम् अभिवाद्याभ्ययाद् गृहम् 2.004.029a प्रविश्य चात्मनो वेश्म राज्ञोद्दिष्टे ऽभिषेचने 2.004.029c तस्मिन् क्षणे विनिर्गत्य मातुर् अन्तःपुरं ययौ 2.004.030a तत्र तां प्रवणाम् एव मातरं क्षौमवासिनीम् 2.004.030c वाग्यतां देवतागारे ददर्श याचतीं श्रियम् 2.004.031a प्राग् एव चागता तत्र सुमित्रा लक्ष्मणस् तथा 2.004.031c सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम् 2.004.032a तस्मिन् काले हि कौसल्या तस्थाव् आमीलितेक्षणा 2.004.032c सुमित्रयान्वास्यमाना सीतया लक्ष्मणेन च 2.004.033a श्रुत्वा पुष्येण पुत्रस्य यौवराज्याभिषेचनम् 2.004.033c प्राणायामेन पुरुषं ध्यायमाना जनार्दनम् 2.004.034a तथा सनियमाम् एव सो ऽभिगम्याभिवाद्य च 2.004.034c उवाच वचनं रामो हर्षयंस् ताम् इदं तदा 2.004.035a अम्ब पित्रा नियुक्तो ऽस्मि प्रजापालनकर्मणि 2.004.035c भविता श्वो ऽभिषेको मे यथा मे शासनं पितुः 2.004.036a सीतयाप्य् उपवस्तव्या रजनीयं मया सह 2.004.036c एवम् ऋत्विगुपाध्यायैः सह माम् उक्तवान् पिता 2.004.037a यानि यान्य् अत्र योग्यानि श्वोभाविन्य् अभिषेचने 2.004.037c तानि मे मङ्गलान्य् अद्य वैदेह्याश् चैव कारय 2.004.038a एतच् छ्रुत्वा तु कौसल्या चिरकालाभिकाङ्क्षितम् 2.004.038c har«abëpakalaæ वाक्यम् इदं रामम् abhëata 2.004.039a वत्स राम चिरं जीव हतास् ते परिपन्थिनः 2.004.039c ज्ञातीन् मे त्वं श्रिया युक्तः सुमित्रायाश् च नन्दय 2.004.040a कल्याणे बत नक्षत्रे मयि जातो ऽसि पुत्रक 2.004.040c येन त्वया दशरथो गुणैर् आराधितः पिता 2.004.041a अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे 2.004.041c येयम् इक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति 2.004.042a इत्य् एवम् उक्तो मात्रेदं रामो भारतम् अब्रवीत् 2.004.042c präjaliæ प्रह्वम् आसीनम् अभिवीक्ष्य स्मयन्न् इव 2.004.043a लक्ष्मणेमां मया सार्धं प्रशाधि त्वं वसुंधराम् 2.004.043c द्वितीयं मे ऽन्तरात्मानं त्वाम् इयं श्रीर् उपस्थिता 2.004.044a सौमित्रे भुङ्क्ष्व भोगांस् त्वम् इष्टान् राज्यफलानि च 2.004.044c जीवितं च हि राज्यं च त्वदर्थम् अभिकामये 2.004.045a इत्य् उक्त्वा लक्ष्मणं रामो मातराव् अभिवाद्य च 2.004.045c अभ्यनुज्ञाप्य सीतां च जगाम स्वं निवेशनम् 2.005.001a संदिश्य रामं नृपतिः श्वोभाविन्य् अभिषेचने 2.005.001c पुरोहितं समाहूय वसिष्ठम् इदम् अब्रवीत् 2.005.002a गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन 2.005.002c श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम् 2.005.003a तथेति च स राजानम् उक्त्वा वेदविदां वरः 2.005.003c स्वयं वसिष्ठो भगवान् ययौ रामनिवेशनम् 2.005.004a स रामभवनं प्राप्य पाण्डुराभ्रघनप्रभम् 2.005.004c तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः 2.005.005a तम् आगतम् ऋषिं रामस् त्वरन्न् इव ससंभ्रमः 2.005.005c मानयिष्यन् स मानार्हं निश्चक्राम निवेशनात् 2.005.006a अभ्येत्य त्वरमाणश् च रथाभ्याशं मनीषिणः 2.005.006c ततो ऽवतारयाम् आस परिगृह्य रथात् स्वयम् 2.005.007a स चैनं प्रश्रितं दृष्ट्वा saæbhëyÃbhiprasÃdya च 2.005.007c प्रियार्हं हर्षयन् रामम् इत्य् उवाच पुरोहितः 2.005.008a प्रसन्नस् ते पिता राम यौवराज्यम् अवाप्स्यसि 2.005.008c उपवासं भवान् अद्य करोतु सह सीतया 2.005.009a प्रातस् त्वाम् अभिषेक्ता हि यौवराज्ये नराधिपः 2.005.009c पिता दशरथः प्रीत्या ययातिं नहुषो यथा 2.005.010a इत्य् उक्त्वा स तदा रामम् उपवासं यतव्रतम् 2.005.010c मन्त्रवत् कारयाम् आस वैदेह्या सहितं मुनिः 2.005.011a ततो यथावद् रामेण स राज्ञो गुरुर् अर्चितः 2.005.011c अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात् 2.005.012a सुहृद्भिस् तत्र रामो ऽपि तान् अनुज्ञाप्य सर्वशः 2.005.012c सभाजितो विवेशाथ तान् अनुज्ञाप्य सर्वशः 2.005.013a हृष्टनारी नरयुतं रामवेश्म तदा बभौ 2.005.013c यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः 2.005.014a स राजभवनप्रख्यात् तस्माद् रामनिवेशनात् 2.005.014c निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम् 2.005.015a वृन्दवृन्दैर् अयोध्यायां राजमार्गाः समन्ततः 2.005.015c बभूवुर् अभिसंबाधाः कुतूहलजनैर् वृताः 2.005.016a जनवृन्दोर्मिसंघर्षहर्षस्वनवतस् तदा 2.005.016c बभूव राजमार्गस्य सागरस्येव निस्वनः 2.005.017a सिक्तसंमृष्टरथ्या हि तद् अहर् वनमालिनी 2.005.017c आसीद् अयोध्या नगरी समुच्छ्रितगृहध्वजा 2.005.018a तदा ह्य् अयोध्या निलयः सस्त्रीबालाबलो जनः 2.005.018c रामाभिषेकम् आकाङ्क्षन्न् आकाङ्क्षन्न् उदयं रवेः 2.005.019a प्रजालंकारभूतं च जनस्यानन्दवर्धनम् 2.005.019c उत्सुको ऽभूज् जनो द्रष्टुं तम् अयोध्या महोत्सवम् 2.005.020a एवं तं जनसंबाधं राजमार्गं पुरोहितः 2.005.020c व्यूहन्न् इव जनौघं तं शनै राज कुलं ययौ 2.005.021a सिताभ्रशिखरप्रख्यं प्रासदम् अधिरुह्य सः 2.005.021c समियाय नरेन्द्रेण शक्रेणेव बृहस्पतिः 2.005.022a तम् आगतम् अभिप्रेक्ष्य हित्वा राजासनं नृपः 2.005.022c पप्रच्छ स च तस्मै तत् कृतम् इत्य् अभ्यवेदयत् 2.005.023a गुरुणा त्व् अभ्यनुज्ञातो मनुजौघं विसृज्य तम् 2.005.023c विवेशान्तःपुरं राजा सिंहो गिरिगुहाम् इव 2.005.024a तद् अग्र्यवेषप्रमदाजनाकुलं; महेन्द्रवेश्मप्रतिमं निवेशनम् 2.005.024c व्यदीपयंश् चारु विवेश पार्थिवः; शशीव तारागणसंकुलं नभः 2.006.001a गते पुरोहिते रामः स्नातो नियतमानसः 2.006.001c सह पत्न्या विशालाक्ष्या नारायणम् उपागमत् 2.006.002a प्रगृह्य शिरसा पात्रीं हविषो विधिवत् तदा 2.006.002c महते दैवतायाज्यं जुहाव ज्वलिते ऽनले 2.006.003a शेषं च हविषस् तस्य प्राश्याशास्यात्मनः प्रियम् 2.006.003c ध्यायन् नारायणं देवं स्वास्तीर्णे कुशसंस्तरे 2.006.004a वाग्यतः सह वैदेह्या भूत्वा नियतमानसः 2.006.004c श्रीमत्य् आयतने विष्णोः शिश्ये नरवरात्मजः 2.006.005a एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः 2.006.005c अलंकारविधिं कृत्स्नं कारयाम् आस वेश्मनः 2.006.006a तत्र शृण्वन् सुखा वाचः सूतमागधबन्दिनाम् 2.006.006c पूर्वां संध्याम् उपासीनो जजाप यतमानसः 2.006.007a तुष्टाव प्रणतश् चैव शिरसा मधुसूदनम् 2.006.007c विमलक्षौमसंवीतो वाचयाम् आस च द्विजान् 2.006.008a तेषां पुण्याहघोषो ऽथ गम्भीरमधुरस् तदा 2.006.008c अयोध्यां पूरयाम् आस तूर्यघोषानुनादितः 2.006.009a कृतोपवासं तु तदा वैदेह्या सह राघवम् 2.006.009c अयोध्या निलयः श्रुत्वा सर्वः प्रमुदितो जनः 2.006.010a ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम् 2.006.010c प्रभातां रजनीं दृष्ट्वा चक्रे शोभां परां पुनः 2.006.011a सिताभ्रशिखराभेषु देवतायतनेषु च 2.006.011c चतुष्पथेषु रथ्यासु चैत्येष्व् अट्टालकेषु च 2.006.012a नानापण्यसमृद्धेषु वणिजाम् आपणेषु च 2.006.012c कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च 2.006.013a सभासु चैव सर्वासु वृक्षेष्व् आलक्षितेषु च 2.006.013c ध्वजाः समुच्छ्रिताश् चित्राः पताकाश् चाभवंस् तदा 2.006.014a नटनर्तकसंघानां गायकानां च गायताम् 2.006.014c मनःकर्णसुखा वाचः शुश्रुवुश् च ततस् ततः 2.006.015a रामाभिषेकयुक्ताश् च कथाश् चक्रुर् मिथो जनाः 2.006.015c रामाभिषेके संप्राप्ते चत्वरेषु गृहेषु च 2.006.016a बाला अपि krŬamÃnà गृहद्वारेषु संघशः 2.006.016c रामाभिषेकसंयुक्ताश् चक्रुर् एव मिथः कथाः 2.006.017a कृतपुष्पोपहारश् च धूपगन्धाधिवासितः 2.006.017c राजमार्गः कृतः श्रीमान् पौरै रामाभिषेचने 2.006.018a प्रकाशीकरणार्थं च निशागमनशङ्कया 2.006.018c दीपवृक्षांस् तथा चक्रुर् अनु रथ्यासु सर्वशः 2.006.019a अलंकारं पुरस्यैवं कृत्वा तत् पुरवासिनः 2.006.019c आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम् 2.006.020a समेत्य संघशः सर्वे चत्वरेषु सभासु च 2.006.020c कथयन्तो मिथस् तत्र प्रशशंसुर् जनाधिपम् 2.006.021a अहो महात्मा राजायम् इक्ष्वाकुकुलनन्दनः 2.006.021c ज्ञात्वा यो वृद्धम् आत्मानं रामं राज्ये ऽह्बिषेक्ष्यति 2.006.022a सर्वे ह्य् अनुगृहीताः स्म यन् नो रामो महीपतिः 2.006.022c चिराय भविता गोप्ता दृष्टलोकपरावरः 2.006.023a अनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः 2.006.023c यथा च भ्रातृषु स्निग्धस् तथास्मास्व् अपि राघवः 2.006.024a चिरं जीवतु धर्मात्मा राजा दशरथो ऽनघः 2.006.024c यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् 2.006.025a एवंविधं कथयतां पौराणां शुश्रुवुस् तदा 2.006.025c दिग्भ्यो ऽपि श्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः 2.006.026a ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम् 2.006.026c रामस्य पूरयाम् आसुः पुरीं जानपदा जनाः 2.006.027a जनौघैस् तैर् विसर्पद्भिः शुश्रुवे तत्र निस्वनः 2.006.027c पर्वसूदीर्णवेगस्य सागरस्येव निस्वनः 2.006.028a ततस् तद् इन्द्रक्षयसंनिभं पुरं; दिदृक्षुभिर् जानपदैर् उपागतैः 2.006.028c समन्ततः सस्वनम् आकुलं बभौ; समुद्रयादोभिर् इवार्णवोदकम् 2.007.001a ज्ञातिदासी यतो जाता कैकेय्यास् तु सहोषिता 2.007.001c प्रासादं चन्द्रसंकाशम् आरुरोह यदृच्छया 2.007.002a सिक्तराजपथां कृत्स्नां प्रकीर्णकमलोत्पलाम् 2.007.002c अयोध्यां मन्थरा तस्मात् प्रासादाद् अन्ववैक्षत 2.007.003a पताकाभिर् वरार्हाभिर् ध्वजैश् च समलंकृताम् 2.007.003c सिक्तां चन्दनतोयैश् च शिरःस्नातजनैर् वृताम् 2.007.004a अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा 2.007.004c उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती 2.007.005a राममाता धनं किं नु जनेभ्यः संप्रयच्छति 2.007.005c अतिमात्रं प्रहर्षो ऽयं किं जनस्य च शंस मे 2.007.005e कारयिष्यति किं वापि संप्रहृष्टो महीपतिः 2.007.006a विदीर्यमाणा हर्षेण धात्री परमया मुदा 2.007.006c आचचक्षे ऽथ कुब्जायै भूयसीं राघवे श्रियम् 2.007.007a श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम् 2.007.007c राजा दशरथो रामम् अभिषेचयितानघम् 2.007.008a धात्र्यास् तु वचनं श्रुत्वा कुब्जा क्षिप्रम् अमर्षिता 2.007.008c कैलास शिखराकारात् प्रासादाद् अवरोहत 2.007.009a सा दह्यमाना कोपेन मन्थरा पापदर्शिनी 2.007.009c शयानाम् एत्य कैकेयीम् इदं वचनम् अब्रवीत् 2.007.010a उत्तिष्ठ mƬhe किं शेषे भयं त्वाम् अभिवर्तते 2.007.010c उपप्लुतमहौघेन किम् आत्मानं न बुध्यसे 2.007.011a अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे 2.007.011c चलं हि तव सौभाग्यं नद्यः स्रोत इवोष्णगे 2.007.012a एवम् उक्ता तु कैकेयी रुष्टया परुषं वचः 2.007.012c कुब्जया पापदर्शिन्या विषादम् अगमत् परम् 2.007.013a कैकेयी त्व् अब्रवीत् कुब्जां कच्चित् क्षेमं न मन्थरे 2.007.013c विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम् 2.007.014a मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम् 2.007.014c उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा 2.007.015a सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी 2.007.015c विषादयन्ती प्रोवाच भेदयन्ती च राघवम् 2.007.016a अक्षेमं सुमहद् देवि प्रवृत्तं त्वद्विनाशनम् 2.007.016c रामं दशरथो राजा यौवराज्ये ऽभिषेक्ष्यति 2.007.017a सास्म्य् अगाधे भये मग्ना दुःखशोकसमन्विता 2.007.017c दह्यमानानलेनेव त्वद्धितार्थम् इहागता 2.007.018a तव दुःखेन कैकेयि मम दुःखं महद् भवेत् 2.007.018c त्वद्वृद्धौ मम वृद्धिश् च भवेद् अत्र न संशयः 2.007.019a नराधिपकुले जाता महिषी त्वं महीपतेः 2.007.019c उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे 2.007.020a धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः 2.007.020c शुद्धभावे न जानीषे तेनैवम् अतिसंधिता 2.007.021a उपस्थितं पयुञ्जानस् त्वयि सान्त्वम् अनर्थकम् 2.007.021c अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति 2.007.022a अपवाह्य स दुष्टात्मा भरतं तव बन्धुषु 2.007.022c काल्यं स्थापयिता रामं राज्ये निहतकण्टके 2.007.023a शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया 2.007.023c आशीविष इवाङ्केन बाले परिधृतस् त्वया 2.007.024a यथा हि कुर्यात् सर्पो वा शत्रुर् वा प्रत्युपेक्षितः 2.007.024c राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता 2.007.025a पापेनानृतसन्त्वेन बाले नित्यं सुखोचिते 2.007.025c रामं स्थापयता राज्ये सानुबन्धा हता ह्य् असि 2.007.026a सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव 2.007.026c त्रायस्व पुत्रम् आत्मानं मां च विस्मयदर्शने 2.007.027a मन्थराया वचः श्रुत्वा शयनात् स शुभानना 2.007.027c एवम् आभरणं तस्यै कुब्जायै प्रददौ शुभम् 2.007.028a दत्त्वा त्व् आभरणं तस्यै कुब्जायै प्रमदोत्तमा 2.007.028c कैकेयी मन्थरां हृष्टा पुनर् एवाब्रवीद् इदम् 2.007.029a इदं तु मन्थरे मह्यम् आख्यासि परमं प्रियम् 2.007.029c एतन् मे प्रियम् आख्यातुः किं वा भूयः करोमि ते 2.007.030a रामे वा भरते वाहं विशेषं नोपलक्षये 2.007.030c तस्मात् तुष्टास्मि यद् राजा रामं राज्ये ऽभिषेक्ष्यति 2.007.031a न मे परं किं चिद् इतस् त्वया पुनः; प्रियं प्रियार्हे सुवचं वचो वरम् 2.007.031c तथा ह्य् अवोचस् त्वम् अतः प्रियोत्तरं; वरं परं ते प्रददामि तं वृणु 2.008.001a मन्थरा त्व् अभ्यसूय्यैनाम् उत्सृज्याभरणं च तत् 2.008.001c उवाचेदं ततो वाक्यं कोपदुःखसमन्विता 2.008.002a हर्षं किम् इदम् अस्थाने कृतवत्य् असि बालिशे 2.008.002c शोकसागरमध्यस्थम् आत्मानं नावबुध्यसे 2.008.003a सुभगा खलु कौसल्या यस्याः पुत्रो ऽभिषेक्ष्यते 2.008.003c यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः 2.008.004a प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम् 2.008.004c उपस्थास्यसि कौसल्यां दासीव त्वं k­täjali÷ 2.008.005a हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः 2.008.005c अप्रहृष्टा भविष्यन्ति स्नुषास् ते भरतक्षये 2.008.006a तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः 2.008.006c रामस्यैव गुणान् देवी कैकेयी प्रशशंस ह 2.008.007a धर्मज्ञो गुरुभिर् दान्तः कृतज्ञः सत्यवाक् Óuci÷ 2.008.007c रामो राज्ञः सुतो ज्येष्ठो यौवराज्यम् अतो ऽर्हति 2.008.008a भ्रातॄन् भृत्यांश् च दीर्घायुः पितृवत् पालयिष्यति 2.008.008c संतप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम् 2.008.009a भरतश् चापि रामस्य ध्रुवं वर्षशतात् परम् 2.008.009c पितृपैतामहं राज्यम् अवाप्स्यति नरर्षभः 2.008.010a सा त्वम् अभ्युदये प्राप्ते वर्तमाने च मन्थरे 2.008.010c भविष्यति च कल्याणे किमर्थं परितप्यसे 2.008.010e कौसल्यातो ऽतिरिक्तं च स तु शुश्रूषते हि माम् 2.008.011a कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःखिता 2.008.011c दीर्घम् उष्णं विनिःश्वस्य कैकेयीम् इदम् अब्रवीत् 2.008.012a अनर्थदर्शिनी मौर्ख्यान् नात्मानम् अवबुध्यसे 2.008.012c शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे 2.008.013a भविता राघवो राजा राघवस्य च यः सुतः 2.008.013c राजवंशात् तु भरतः कैकेयि परिहास्यते 2.008.014a न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि 2.008.014c स्थाप्यमानेषु सर्वेषु सुमहान् अनयो भवेत् 2.008.015a तस्माज् ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः 2.008.015c स्थापयन्त्य् अनवद्याङ्गि गुणवत्स्व् इतरेष्व् अपि 2.008.016a असाव् अत्यन्तनिर्भग्नस् तव पुत्रो भविष्यति 2.008.016c अनाथवत् सुखेभ्यश् च राजवंशाच् च वत्सले 2.008.017a साहं त्वदर्थे संप्राप्ता त्वं तु मां नावबुध्यसे 2.008.017c सपत्निवृद्धौ या मे त्वं प्रदेयं दातुम् इच्छसि 2.008.018a ध्रुवं तु भरतं रामः प्राप्य राज्यम् अकण्टकम् 2.008.018c देशान्तरं नाययित्वा लोकान्तरम् अथापि वा 2.008.019a बाल एव हि मातुल्यं भरतो नायितस् त्वया 2.008.019c संनिकर्षाच् च सौहार्दं जायते स्थावरेष्व् अपि 2.008.020a गोप्ता हि रामं सौमित्रिर् लक्ष्मणं चापि राघवः 2.008.020c अश्विनोर् इव सौभ्रात्रं तयोर् लोकेषु विश्रुतम् 2.008.021a तस्मान् न लक्ष्मणे रामः पापं किं चित् करिष्यति 2.008.021c रामस् तु भरते पापं कुर्याद् इति न संशयः 2.008.022a तस्माद् राजगृहाद् एव वनं गच्छतु ते सुतः 2.008.022c एतद् धि रोचते मह्यं भृशं चापि हितं तव 2.008.023a एवं ते ज्ञातिपक्षस्य श्रेयश् चैव भविष्यति 2.008.023c यदि चेद् भरतो धर्मात् पित्र्यं राज्यम् अवाप्स्यति 2.008.024a स ते सुखोचितो बालो रामस्य सहजो रिपुः 2.008.024c समृधार्थस्य नष्टार्थो जीविष्यति कथं वशे 2.008.025a अभिद्रुतम् इवारण्ये सिंहेन गजयूथपम् 2.008.025c प्रच्छाद्यमानं रामेण भरतं त्रातुम् अर्हसि 2.008.026a दर्पान् निराकृता पूर्वं त्वया सौभाग्यवत्तया 2.008.026c राममाता सपत्नी ते कथं वैरं न यातयेत् 2.008.027a यदा हि रामः पृथिवीम् अवाप्स्यति; ध्रुवं प्रनष्टो भरतो भविष्यति 2.008.027c अतो हि संचिन्तय राज्यम् आत्मजे; परस्य चाद्यैव विवास कारणम् 2.009.001a एवम् उक्ता तु कैकेयी क्रोधेन ज्वलितानना 2.009.001c दीर्घम् उष्णं विनिःश्वस्य मन्थराम् इदम् अब्रवीत् 2.009.002a अद्य रामम् इतः क्षिप्रं वनं प्रस्थापयाम्य् अहम् 2.009.002c यौवराज्येन भरतं क्षिप्रम् एवाभिषेचये 2.009.003a इदं त्व् इदानीं संपश्य केनोपायेन मन्थरे 2.009.003c भरतः प्राप्नुयाद् राज्यं न तु रामः कथं चन 2.009.004a एवम् उक्ता तया देव्या मन्थरा पापदर्शिनी 2.009.004c रामार्थम् उपहिंसन्ती कैकेयीम् इदम् अब्रवीत् 2.009.005a हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे 2.009.005c यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम् 2.009.006a श्रुत्वैवं वचनं तस्या मन्थरायास् तु कैकयी 2.009.006c किं चिद् उत्थाय शयनात् स्वास्तीर्णाद् इदम् अब्रवीत् 2.009.007a कथय त्वं ममोपायं केनोपायेन मन्थरे 2.009.007c भरतः प्राप्नुयाद् राज्यं न तु रामः कथं चन 2.009.008a एवम् उक्ता तया देव्या मन्थरा पापदर्शिनी 2.009.008c रामार्थम् उपहिंसन्ती कुब्जा वचनम् अब्रवीत् 2.009.009a तव देवासुरे युद्धे सह राजर्षिभिः पतिः 2.009.009c अगच्छत् त्वाम् उपादाय देवराजस्य साह्यकृत् 2.009.010a दिशम् आस्थाय कैकेयि दक्षिणां दण्डकान् प्रति 2.009.010c वैजयन्तम् इति ख्यातं पुरं यत्र तिमिध्वजः 2.009.011a स शम्बर इति ख्यातः शतमायो महासुरः 2.009.011c ददौ शक्रस्य संग्रामं देवसंघैर् अनिर्जितः 2.009.012a तस्मिन् महति संग्रामे राजा दशरथस् तदा 2.009.012c अपवाह्य त्वया देवि संग्रामान् नष्टचेतनः 2.009.013a तत्रापि विक्षतः शस्त्रैः पतिस् ते रक्षितस् त्वया 2.009.013c तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने 2.009.014a स त्वयोक्तः पतिर् देवि यदेच्छेयं तदा वरौ 2.009.014c गृह्णीयाम् इति तत् तेन तथेत्य् उक्तं महात्मना 2.009.014e अनभिज्ञा ह्य् अहं देवि त्वयैव कथितं पुरा 2.009.015a तौ वरौ याच भर्तारं भरतस्याभिषेचनम् 2.009.015c प्रव्राजनं च रामस्य त्वं वर्षाणि चतुर्दश 2.009.016a क्रोधागारं प्रविश्याद्य क्रुद्धेवाश्वपतेः सुते 2.009.016c शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी 2.009.016e मा स्मैनं प्रत्युदीक्षेथा मा चैनम् abhibhëathÃ÷ 2.009.017a दयिता त्वं सदा भर्तुर् अत्र मे नास्ति संशयः 2.009.017c त्वत्कृते च महाराजो विशेद् अपि हुताशनम् 2.009.018a न त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम् 2.009.018c तव प्रियार्थं राजा हि प्राणान् अपि परित्यजेत् 2.009.019a न ह्य् अतिक्रमितुं शक्तस् तव वाक्यं महीपतिः 2.009.019c मन्दस्वभावे बुध्यस्व सौभाग्यबलम् आत्मनः 2.009.020a मणिमुक्तासुवर्णानि रत्नानि विविधानि च 2.009.020c दद्याद् दशरथो राजा मा स्म तेषु मनः कृथाः 2.009.021a यौ तौ देवासुरे युद्धे वरौ दशरथो ऽददात् 2.009.021c तौ स्मारय महाभागे सो ऽर्थो मा त्वाम् अतिक्रमेत् 2.009.022a यदा तु ते वरं दद्यात् स्वयम् उत्थाप्य राघवः 2.009.022c व्यवस्थाप्य महाराजं त्वम् इमं वृणुया वरम् 2.009.023a रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च च 2.009.023c भरतः क्रियतां राजा पृथिव्यां पार्थिवर्षभः 2.009.024a एवं प्रव्राजितश् चैव रामो ऽरामो भविष्यति 2.009.024c भरतश् च हतामित्रस् तव राजा भविष्यति 2.009.025a येन कालेन रामश् च वनात् प्रत्यागमिष्यति 2.009.025c तेन कालेन पुत्रस् ते कृतमूलो भविष्यति 2.009.025e संगृहीतमनुष्यश् च सुहृद्भिः सार्धम् आत्मवान् 2.009.026a प्राप्तकालं तु ते मन्ये राजानं वीतसाध्वसा 2.009.026c रामाभिषेकसंकल्पान् निगृह्य विनिवर्तय 2.009.027a अनर्थम् अर्थरूपेण ग्राहिता सा ततस् तया 2.009.027c हृष्टा प्रतीता कैकेयी मन्थराम् इदम् अब्रवीत् 2.009.028a कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ठाभिधायिनीम् 2.009.028c पृथिव्याम् असि कुब्जानाम् उत्तमा बुद्धिनिश्चये 2.009.029a त्वम् एव तु ममार्थेषु नित्ययुक्ता हितैषिणी 2.009.029c नाहं समवबुध्येयं कुब्जे राज्ञश् चिकीर्षितम् 2.009.030a सन्ति दुःसंस्थिताः कुब्जा वक्राः परमपापिकाः 2.009.030c त्वं पद्मम् इव वातेन संनता प्रियदर्शना 2.009.031a उरस् ते ऽभिनिविष्टं वै यावत् स्कन्धात् समुन्नतम् 2.009.031c अधस्ताच् चोदरं शान्तं सुनाभम् इव लज्जितम् 2.009.032a जघनं तव निर्घुष्टं रशनादामशोभितम् 2.009.032c जङ्घे भृशम् उपन्यस्ते पादौ चाप्य् आयताव् उभौ 2.009.033a त्वम् आयताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनि 2.009.033c अग्रतो मम गच्छन्ती राजहंसीव राजसे 2.009.034a तवेदं स्थगु यद् दीर्घं रथघोणम् इवायतम् 2.009.034c मतयः क्षत्रविद्याश् च मायाश् चात्र वसन्ति ते 2.009.035a अत्र ते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम् 2.009.035c अभिषिक्ते च भरते राघवे च वनं गते 2.009.036a जात्येन च सुवर्णेन सुनिष्टप्तेन सुन्दरि 2.009.036c लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु 2.009.037a मुखे च तिलकं चित्रं जातरूपमयं शुभम् 2.009.037c कारयिष्यामि ते कुब्जे शुभान्य् आभरणानि च 2.009.038a परिधाय शुभे वस्त्रे देवदेव चरिष्यसि 2.009.038c चन्द्रम् आह्वयमानेन मुखेनाप्रतिमानना 2.009.038e गमिष्यसि गतिं मुख्यां गर्वयन्ती द्विषज्जनम् 2.009.039a तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः 2.009.039c पादौ परिचरिष्यन्ति यथैव त्वं सदा मम 2.009.040a इति प्रशस्यमाना सा कैकेयीम् इदम् अब्रवीत् 2.009.040c शयानां शयने शुभ्रे वेद्याम् अग्निशिखाम् इव 2.009.041a गतोदके सेतुबन्धो न कल्याणि विधीयते 2.009.041c उत्तिष्ठ कुरु कल्याणं राजानम् अनुदर्शय 2.009.042a तथा प्रोत्साहिता देवी गत्वा मन्थरया सह 2.009.042c क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता 2.009.043a अनेकशतसाहस्रं मुक्ताहारं वराङ्गना 2.009.043c अवमुच्य वरार्हाणि शुभान्य् आभरणानि च 2.009.044a ततो हेमोपमा तत्र कुब्जा वाक्यं वशं गता 2.009.044c संविश्य भूमौ कैकेयी मन्थराम् इदम् अब्रवीत् 2.009.045a इह वा मां मृतां कुब्जे नृपायावेदयिष्यसि 2.009.045c वनं तु राघवे प्राप्ते भरतः प्राप्स्यति क्षितिम् 2.009.046a अथैतद् उक्त्वा वचनं सुदारुणं; निधाय सर्वाभरणानि भामिनी 2.009.046c असंवृताम् आस्तरणेन मेदिनीं; तदाधिशिश्ये पतितेव किन्नरी 2.009.047a उदीर्णसंरम्भतमोवृतानना; तथावमुक्तोत्तममाल्यभूषणा 2.009.047c नरेन्द्रपत्नी विमना बभूव सा; तमोवृता द्यौर् इव मग्नतारका 2.010.001a आज्ञाप्य तु महाराजो राघवस्याभिषेचनम् 2.010.001c प्रियार्हां प्रियम् आख्यातुं विवेशान्तःपुरं वशी 2.010.002a तां तत्र पतितां भूमौ शयानाम् अतथोचिताम् 2.010.002c प्रतप्त इव दुःखेन सो ऽपश्यज् जगतीपतिः 2.010.003a स वृद्धस् तरुणीं भार्यां प्राणेभ्यो ऽपि गरीयसीम् 2.010.003c अपापः पापसंकल्पां ददर्श धरणीतले 2.010.004a करेणुम् इव दिग्धेन विद्धां मृगयुणा वने 2.010.004c महागज इवारण्ये स्नेहात् परिममर्श ताम् 2.010.005a परिमृश्य च पाणिभ्याम् अभिसंत्रस्तचेतनः 2.010.005c कामी कमलपत्राक्षीम् उवाच वनिताम् इदम् 2.010.006a न ते ऽहम् अभिजानामि क्रोधम् आत्मनि संश्रितम् 2.010.006c देवि केनाभियुक्तासि केन वासि विमानिता 2.010.007a यद् इदं मम दुःखाय शेषे कल्याणि पांसुषु 2.010.007c भूमौ शेषे किमर्थं त्वं मयि कल्याण चेतसि 2.010.007e भूतोपहतचित्तेव मम चित्तप्रमाथिनी 2.010.008a सन्ति मे कुशला वैद्या अभितुष्टाश् च सर्वशः 2.010.008c सुखितां त्वां करिष्यन्ति व्याधिम् आचक्ष्व भामिनि 2.010.009a कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम् 2.010.009c कः प्रियं लभताम् अद्य को वा सुमहद् अप्रियम् 2.010.010a अवध्यो वध्यतां को वा वध्यः को वा विमुच्यताम् 2.010.010c दरिद्रः को भवत्व् ìhyo द्रव्यवान् वाप्य् अकिंचनः 2.010.011a अहं चैव मदीयाश् च सर्वे तव वशानुगाः 2.010.011c न ते कं चिद् अभिप्रायं व्याहन्तुम् अहम् उत्सहे 2.010.012a आत्मनो जीवितेनापि ब्रूहि यन् मनसेच्छसि 2.010.012c यावद् आवर्तते चक्रं तावती मे वसुंधरा 2.010.013a तथोक्ता सा समाश्वस्ता वक्तुकामा तद् अप्रियम् 2.010.013c paripŬayituæ भूयो भर्तारम् उपचक्रमे 2.010.014a नास्मि विप्रकृता देव केन चिन् न विमानिता 2.010.014c अभिप्रायस् तु मे कश् चित् तम् इच्छामि त्वया कृतम् 2.010.015a प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुम् इच्छसि 2.010.015c अथ तद् व्याहरिष्यामि यद् अभिप्रार्थितं मया 2.010.016a एवम् उक्तस् तया राजा प्रियया स्त्रीवशं गतः 2.010.016c ताम् उवाच महातेजाः कैकेयीम् ईषदुत्स्मितः 2.010.017a अवलिप्ते न जानासि त्वत्तः प्रियतरो मम 2.010.017c मनुजो मनुजव्याघ्राद् रामाद् अन्यो न विद्यते 2.010.018a भद्रे हृदयम् अप्य् एतद् अनुमृश्श्योद्धरस्व मे 2.010.018c एतत् समीक्ष्य कैकेयि ब्रूहि यत् साधु मन्यसे 2.010.019a बलम् आत्मनि पश्यन्ती न मां शङ्कितुम् अर्हसि 2.010.019c करिष्यामि तव प्रीतिं सुकृतेनापि ते Óape 2.010.020a तेन वाक्येन संहृष्टा तम् अभिप्रायम् आत्मनः 2.010.020c व्याजहार महाघोरम् अभ्यागतम् इवान्तकम् 2.010.021a यथाक्रमेण शपसि वरं मम ददासि च 2.010.021c तच् छृण्वन्तु त्रयस्त्रिंशद् देवाः सेन्द्रपुरोगमाः 2.010.022a चन्द्रादित्यौ नभश् चैव ग्रहा रात्र्यहनी दिशः 2.010.022c जगच् च पृथिवी चैव सगन्धर्वा सराक्षसा 2.010.023a निशाचराणि भूतानि गृहेषु गृहदेवताः 2.010.023c यानि चान्यानि भूतानि जानीयुर् bhëitaæ तव 2.010.024a सत्यसंधो महातेजा धर्मज्ञः सुसमाहितः 2.010.024c वरं मम ददात्य् एष तन् मे शृण्वन्तु देवताः 2.010.025a इति देवी महेष्वासं परिगृह्याभिशस्य च 2.010.025c ततः परम् उवाचेदं वरदं काममोहितम् 2.010.026a वरौ यौ मे त्वया देव तदा दत्तौ महीपते 2.010.026c तौ तावद् अहम् अद्यैव वक्ष्यामि शृणु मे वचः 2.010.027a अभिषेक समारम्भो राघवस्योपकल्पितः 2.010.027c अनेनैवाभिषेकेण भरतो मे ऽभिषिच्यताम् 2.010.028a नव पञ्च च वर्षाणि दण्डकारण्यम् आश्रितः 2.010.028c चीराजिनजटाधारी रामो भवतु तापसः 2.010.029a भरतो भजताम् अद्य यौवराज्यम् अकण्टकम् 2.010.029c अद्य चैव हि पश्येयं प्रयान्तं राघवं वने 2.010.030a ततः श्रुत्वा महाराज कैकेय्या दारुणं वचः 2.010.030c व्यथितो विलवश् चैव व्याघ्रीं दृष्ट्वा यथा मृगः 2.010.031a असंवृतायाम् आसीनो जगत्यां दीर्घम् उच्छ्वसन् 2.010.031c अहो धिग् इति सामर्षो वाचम् उक्त्वा नराधिपः 2.010.031e मोहम् आपेदिवान् भूयः शोकोपहतचेतनः 2.010.032a चिरेण तु नृपः संज्ञां प्रतिलभ्य सुदुःखितः 2.010.032c कैकेयीम् अब्रवीत् क्रुद्धः प्रदहन्न् इव चक्षुषा 2.010.033a नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि 2.010.033c किं कृतं तव रामेण पापे पापं मयापि वा 2.010.034a सदा ते जननी तुल्यां वृत्तिं वहति राघवः 2.010.034c तस्यैव त्वम् अनर्थाय किंनिमित्तम् इहोद्यता 2.010.035a त्वं मयात्मविनाशाय भवनं स्वं प्रवेशिता 2.010.035c अविज्ञानान् नृपसुता व्याली तीक्ष्णविषा यथा 2.010.036a जीवलोको यदा सर्वो रामस्येह गुणस्तवम् 2.010.036c अपराधं कम् उद्दिश्य त्यक्ष्यामीष्टम् अहं सुतम् 2.010.037a कौसल्यां वा सुमित्रां वा त्यजेयम् अपि वा श्रियम् 2.010.037c जीवितं वात्मनो रामं न त्व् एव पितृवत्सलम् 2.010.038a परा भवति मे प्रीतिर् दृष्ट्वा तनयम् अग्रजम् 2.010.038c अपश्यतस् तु मे रामं नष्टा भवति चेतना 2.010.039a तिष्ठेल् लोको विना सूर्यं सस्यं वा सलिलं विना 2.010.039c न तु रामं विना देहे तिष्ठेत् तु मम जीवितम् 2.010.040a तद् अलं त्यज्यताम् एष निश्चयः पापनिश्चये 2.010.040c अपि ते चरणौ मूर्ध्ना स्पृशाम्य् एष प्रसीद मे 2.010.041a स भूमिपालो विलपन्न् अनाथवत्; स्त्रिया गृहीतो दृहये ऽतिमात्रता 2.010.041c पपात देव्याश् चरणौ प्रसारिताव्; उभाव् असंस्पृश्य यथातुरस् तथा 2.011.001a अतदर्हं महाराजं शयानम् अतथोचितम् 2.011.001c ययातिम् इव पुण्यान्ते देवलोकात् परिच्युतम् 2.011.002a अनर्थरूपा सिद्धार्था अभीता भयदर्शिनी 2.011.002c पुनर् आकारयाम् आस तम् एव वरम् अङ्गना 2.011.003a त्वं कत्थसे महाराज सत्यवादी दृढव्रतः 2.011.003c मम चेमं वरं कस्माद् विधारयितुम् इच्छसि 2.011.004a एवम् उक्तस् तु कैकेय्या राजा दशरथस् तदा 2.011.004c प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलन्न् इव 2.011.005a मृते मयि गते रामे वनं मनुजपुंगवे 2.011.005c हन्तानार्ये ममामित्रे रामः प्रव्राजितो वनम् 2.011.006a यदि सत्यं ब्रवीम्य् एतत् तद् असत्यं भविष्यति 2.011.006c अकीर्तिर् अतुला लोके ध्रुवं परिभवश् च मे 2.011.007a तथा विलपतस् तस्य परिभ्रमितचेतसः 2.011.007c अस्तम् अभ्यगमत् सूर्यो रजनी चाभ्यवर्तत 2.011.008a स त्रियामा तथार्तस्य चन्द्रमण्डलमण्डिता 2.011.008c राज्ञो विलपमानस्य न व्यभासत शर्वरी 2.011.009a तथैवोष्णं विनिःश्वस्य वृद्धो दशरथो नृपः 2.011.009c विललापार्तवद् दुःखं गगनासक्तलोचनः 2.011.010a न प्रभातं त्वयेच्छामि मयायं रचितो ऽञ्जलिः 2.011.010c अथ वा गम्यतां शीघ्रं नाहम् इच्छामि निर्घृणाम् 2.011.010e नृशंसां कैकेयीं द्रष्टुं यत्कृते व्यसनं महत् 2.011.011a एवम् उक्त्वा ततो राजा कैकेयीं saæyatäjali÷ 2.011.011c प्रसादयाम् आस पुनः कैकेयीं चेदम् अब्रवीत् 2.011.012a साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः 2.011.012c प्रसादः क्रियतां देवि भद्रे राज्ञो विशेषतः 2.011.013a शून्येन खलु सुश्रोणि मयेदं समुदाहृतम् 2.011.013c कुरु साधु प्रसादं मे बाले सहृदया ह्य् असि 2.011.014a विशुद्धभावस्य हि दुष्टभावा; ताम्रेक्षणस्याश्रुकलस्य राज्ञः 2.011.014c श्रुत्वा विचित्रं करुणं विलापं; भर्तुर् नृशंसा न चकार वाक्यम् 2.011.015a ततः स राजा पुनर् एव मूर्छितः; प्रियाम् अतुष्टां pratikÆlabhëiïÅm 2.011.015c समीक्ष्य पुत्रस्य विवासनं प्रति; क्षितौ विसंज्ञो निपपात दुःखितः 2.012.001a पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि 2.012.001c विवेष्टमानम् उदीक्ष्य सैक्ष्वाकम् इदम् अब्रवीत् 2.012.002a पापं कृत्वेव किम् इदं मम संश्रुत्य संश्रवम् 2.012.002c शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वम् अर्हसि 2.012.003a आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः 2.012.003c सत्यम् आश्रित्य हि मया त्वं च धर्मं प्रचोदितः 2.012.004a संश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः 2.012.004c प्रदाय पक्षिणो राजञ् जगाम गतिम् उत्तमाम् 2.012.005a तथ ह्य् अलर्कस् तेजस्वी ब्राह्मणे वेदपारगे 2.012.005c याचमाने स्वके नेत्रे उद्धृत्याविमना ददौ 2.012.006a सरितां तु पतिः स्वल्पां मर्यादां सत्यम् अन्वितः 2.012.006c सत्यानुरोधात् समये वेलां खां नातिवर्तते 2.012.007a समयं च ममार्येमं यदि त्वं न करिष्यसि 2.012.007c अग्रतस् ते परित्यक्ता परित्यक्ष्यामि जीवितम् 2.012.008a एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया 2.012.008c नाशकत् पाशम् उन्मोक्तुं बलिर् इन्द्रकृतं यथा 2.012.009a उद्भ्रान्तहृदयश् चापि विवर्णवनदो ऽभवत् 2.012.009c स धुर्यो वै परिस्पन्दन् युगचक्रान्तरं यथा 2.012.010a विह्वलाभ्यां च नेत्राभ्याम् अपश्यन्न् इव भूमिपः 2.012.010c कृच्छ्राद् धैर्येण संस्तभ्य कैकेयीम् इदम् अब्रवीत् 2.012.011a यस् ते मन्त्रकृतः पाणिर् अग्नौ पापे मया धृतः 2.012.011c तं त्यजामि स्वजं चैव तव पुत्रं सह त्वया 2.012.012a ततः पापसमाचारा कैकेयी पार्थिवं पुनः 2.012.012c उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्छिता 2.012.013a किम् इदं bhëase राजन् वाक्यं गररुजोपमम् 2.012.013c आनाययितुम् अक्लिष्टं पुत्रं रामम् इहार्हसि 2.012.014a स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम् 2.012.014c निःसपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि 2.012.015a स नुन्न इव तीक्षेण प्रतोदेन हयोत्तमः 2.012.015c राजा प्रदोचितो ऽभीक्ष्णं कैकेयीम् इदम् अब्रवीत् 2.012.016a धर्मबन्धेन बद्धो ऽस्मि नष्टा च मम चेतना 2.012.016c ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुम् इच्छामि धार्मिकम् 2.012.017a इति राज्ञो वचः श्रुत्वा कैकेयी तदनन्तरम् 2.012.017c स्वयम् एवाब्रवीत् सूतं गच्छ त्वं रामम् Ãnaya 2.012.018a ततः स राजा तं सूतं सन्नहर्षः सुतं प्रति 2.012.018c शोकारक्तेक्षणः श्रीमान् उद्वीक्ष्योवाच धार्मिकः 2.012.019a सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम् 2.012.019c prag­hÅtäjali÷ किं चित् तस्माद् देशाद् अपाक्रमन् 2.012.020a यदा वक्तुं स्वयं दैन्यान् न शशाक महीपतिः 2.012.020c तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह 2.012.021a सुमन्त्र रामं द्रक्ष्यामि शीघ्रम् आनय सुन्दरम् 2.012.021c स मन्यमानः कल्याणं हृदयेन ननन्द च 2.012.022a सुमन्त्रश् चिन्तयाम् आस त्वरितं चोदितस् तया 2.012.022c व्यक्तं रामो ऽभिषेकार्थम् इहायास्यति धर्मवित् 2.012.023a इति सूतो मतिं कृत्वा हर्षेण महता पुनः 2.012.023c निर्जगाम महातेजा राघवस्य दिदृक्षया 2.012.024a ततः पुरस्तात् सहसा विनिर्गतो; महीपतीन् द्वारगतान् विलोकयन् 2.012.024c ददर्श पौरान् विविधान् महाधनान्; उपस्थितान् द्वारम् उपेत्य विष्ठितान् 2.013.001a ते तु तां रजनीम् उष्य ब्राह्मणा वेदपारगाः 2.013.001c उपतस्थुर् उपस्थानं सहराजपुरोहिताः 2.013.002a अमात्या बलमुख्याश् च मुख्या ये निगमस्य च 2.013.002c राघवस्याभिषेकार्थे प्रीयमाणास् तु संगताः 2.013.003a उदिते विमले सूर्ये पुष्ये चाभ्यागते ऽहनि 2.013.003c अभिषेकाय रामस्य द्विजेन्द्रैर् उपकल्पितम् 2.013.004a käcanà जलकुम्भाश् च भद्रपीठं स्वलंकृतम् 2.013.004c रामश् च सम्यगास्तीर्णो भास्वरा व्याघ्रचर्मणा 2.013.005a गङ्गायमुनयोः पुण्यात् संगमाद् आहृतं जलम् 2.013.005c याश् चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च 2.013.006a प्राग्वाहाश् चोर्ध्ववाहाश् च तिर्यग्वाहाः समाहिताः 2.013.006c ताभ्यश् चैवाहृतं तोयं समुद्रेभ्यश् च सर्वशः 2.013.007a क्षौद्रं दधिघृतं लाजा धर्भाः सुमनसः पयः 2.013.007c सलाजाः क्षीरिभिश् छन्ना घटाः käcanarÃjatÃ÷ 2.013.007e पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा 2.013.008a चन्द्रांशुविकचप्रख्यं पाण्डुरं रत्नभूषितम् 2.013.008c सज्जं तिष्ठति रामस्य वालव्यजनम् उत्तमम् 2.013.009a चन्द्रमण्डलसंकाशम् आतपत्रं च पाण्डुरम् 2.013.009c सज्जं द्युतिकरं श्रीमद् अभिषेकपुरस्कृतम् 2.013.010a पाण्डुरश् च वृषः सज्जः पाण्डुराश्वश् च सुस्थितः 2.013.010c प्रस्रुतश् च गजः श्रीमान् औपवाह्यः प्रतीक्षते 2.013.011a अष्टौ कन्याश् च मङ्गल्याः सर्वाभरणभूषिताः 2.013.011c वादित्राणि च सर्वाणि बन्दिनश् च तथापरे 2.013.012a इक्ष्वाकूणां यथा राज्ये संभ्रियेताभिषेचनम् 2.013.012c तथा जातीयाम् आदाय राजपुत्राभिषेचनम् 2.013.013a ते राजवचनात् तत्र समवेता महीपतिम् 2.013.013c अपश्यन्तो ऽब्रुवन् को नु राज्ञो नः प्रतिवेदयेत् 2.013.014a न पश्यामश् च राजानम् उदितश् च दिवाकरः 2.013.014c यौवराज्याभिषेकश् च सज्जो रामस्य धीमतः 2.013.015a इति तेषु ब्रुवाणेषु सार्वभौमान् महीपतीन् 2.013.015c अब्रवीत् तान् इदं सर्वान् सुमन्त्रो राजसत्कृतः 2.013.016a अयं पृच्छामि वचनात् सुखम् आयुष्मताम् अहम् 2.013.016c राज्ञः संप्रतिबुद्धस्य यच् चागमनकारणम् 2.013.017a इत्य् उक्त्वान्तःपुरद्वारम् आजगाम पुराणवित् 2.013.017c आशीर्भिर् गुणयुक्ताभिर् अभितुष्टाव राघवम् 2.013.018a गता भगवती रात्रिरहः शिवम् उपस्थितम् 2.013.018c बुध्यस्व नृपशार्दूल कुरु कार्यम् अनन्तरम् 2.013.019a ब्राह्मणा बलमुख्याश् च नैगमाश् चागता नृप 2.013.019c दर्शनं प्रतिकाङ्क्षन्ते प्रतिबुध्यस्व राघव 2.013.020a स्तुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकोविदम् 2.013.020c प्रतिबुध्य ततो राजा इदं वचनम् अब्रवीत् 2.013.021a न चैव संप्रसुतो ऽहम् आनयेद् आशु राघवम् 2.013.021c इति राजा दशरथः सूतं तत्रान्वशात् पुनः 2.013.022a स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् 2.013.022c निर्जगाम नृपावासान् मन्यमानः प्रियं महत् 2.013.023a प्रपन्नो राजमार्गं च पताका ध्वजशोभितम् 2.013.023c स सूतस् तत्र शुश्राव रामाधिकरणाः कथाः 2.013.024a ततो ददर्श रुचिरं कैलाससदृशप्रभम् 2.013.024c रामवेश्म सुमन्त्रस् तु शक्रवेश्मसमप्रभम् 2.013.025a महाकपाटपिहितं वितर्दिशतशोभितम् 2.013.025c käcanapratimaikÃgraæ मणिविद्रुमतोरणम् 2.013.026a शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहोपमम् 2.013.026c दामभिर् वरमाल्यानां सुमहद्भिर् अलंकृतम् 2.013.027a स वाजियुक्तेन रथेन सारथिर्; नराकुलं राजकुलं विलोकयन् 2.013.027c ततः समासाद्य महाधनं महत्; प्रहृष्टरोमा स बभूव सारथिः 2.013.028a तद् अद्रिकूटाचलमेघसंनिभं; महाविमानोत्तमवेश्मसंघवत् 2.013.028c अवार्यमाणः प्रविवेश सारथिः; प्रभूतरत्नं मकरो यथार्णवम् 2.014.001a स तद् अन्तःपुरद्वारं समतीत्य जनाकुलम् 2.014.001c प्रविविक्तां ततः कक्ष्याम् आससाद पुराणवित् 2.014.002a प्रासकार्मुकबिभ्रद्भिर् युवभिर् मृष्टकुण्डलैः 2.014.002c अप्रमादिभिर् एकाग्रैः स्वनुरक्तैर् अधिष्ठिताम् 2.014.003a तत्र këÃyiïo वृद्धान् वेत्रपाणीन् स्वलंकृतान् 2.014.003c ददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान् सुसमाहितान् 2.014.004a ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः 2.014.004c सहभार्याय रामाय क्षिप्रम् एवाचचक्षिरे 2.014.005a प्रतिवेदितम् आज्ञाय सूतम् अभ्यन्तरं पितुः 2.014.005c तत्रैवानाययाम् आस राघवः प्रियकाम्यया 2.014.006a तं वैश्रवणसंकाशम् उपविष्टं स्वलंकृतम् 2.014.006c दादर्श सूतः पर्यङ्के सौवणो सोत्तरच्छदे 2.014.007a वराहरुधिराभेण शुचिना च सुगन्धिना 2.014.007c अनुलिप्तं परार्ध्येन चन्दनेन परंतपम् 2.014.008a स्थितया पार्श्वतश् चापि वालव्यजनहस्तया 2.014.008c उपेतं सीतया भूयश् चित्रया शशिनं यथा 2.014.009a तं तपन्तम् इवादित्यम् उपपन्नं स्वतेजसा 2.014.009c ववन्दे वरदं बन्दी नियमज्ञो विनीतवत् 2.014.010a präjalis तु सुखं पृष्ट्वा विहारशयनासने 2.014.010c राजपुत्रम् उवाचेदं सुमन्त्रो राजसत्कृतः 2.014.011a कौसल्या सुप्रभा देव पिता त्वं द्रष्टुम् इच्छति 2.014.011c महिष्या सह कैकेय्या गम्यतां तत्र माचिरम् 2.014.012a एवम् उक्तस् तु संहृष्टो नरसिंहो महाद्युतिः 2.014.012c ततः संमानयाम् आस सीताम् इदम् उवाच ह 2.014.013a देवि देवश् च देवी च समागम्य मदन्तरे 2.014.013c मन्त्रेयेते ध्रुवं किं चिद् अभिषेचनसंहितम् 2.014.014a लक्षयित्वा ह्य् अभिप्रायं प्रियकामा सुदक्षिणा 2.014.014c संचोदयति राजानं मदर्थं मदिरेक्षणा 2.014.015a यादृशी परिषत् तत्र तादृशो दूत आगतः 2.014.015c ध्रुवम् अद्यैव मां राजा यौवराज्ये ऽभिषेक्ष्यति 2.014.016a हन्त शीघ्रम् इतो गत्वा द्रक्ष्यामि च महीपतिः 2.014.016c सह त्वं परिवारेण सुखम् आस्स्व रमस्य च 2.014.017a पतिसंमानिता सीता भर्तारम् असितेक्षणा 2.014.017c आद्वारम् अनुवव्राज मङ्गलान्य् अभिदध्युषी 2.014.018a स सर्वान् अर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च 2.014.018c ततः पावकसंकाशम् आरुरोह रथोत्तमम् 2.014.019a मुष्णन्तम् इव चक्षूंषि प्रभया हेमवर्चसं 2.014.019c करेणुशिशुकल्पैश् च युक्तं परमवाजिभिः 2.014.020a हरियुक्तं सहस्राक्षो रथम् इन्द्र इवाशुगम् 2.014.020c प्रययौ तूर्णम् आस्थाय राघवो ज्वलितः Óriyà 2.014.021a स पर्जन्य इवाकाशे स्वनवान् अभिनादयन् 2.014.021c निकेतान् निर्ययौ श्रीमान् महाभ्राद् इव चन्द्रमाः 2.014.022a छत्रचामरपाणिस् तु लक्ष्मणो राघवानुजः 2.014.022c जुगोप भ्रातरं भ्राता रथम् आस्थाय पृष्ठतः 2.014.023a ततो हलहलाशब्दस् तुमुलः समजायत 2.014.023c तस्य निष्क्रममाणस्य जनौघस्य समन्ततः 2.014.024a स राघवस् तत्र कथाप्रलापं; शुश्राव लोकस्य समागतस्य 2.014.024c आत्माधिकारा विविधाश् च वाचः; प्रहृष्टरूपस्य पुरे जनस्य 2.014.025a एष श्रियं गच्छति राघवो ऽद्य; राजप्रसादाद् विपुलां गमिष्यन् 2.014.025c एते वयं सर्वसमृद्धकामा; येषाम् अयं नो भविता प्रशास्ता 2.014.025e लाभो जनस्यास्य यद् एष सर्वं; प्रपत्स्यते rëÂram इदं चिराय 2.014.026a स घोषवद्भिश् च हयैः सनागैः; पुरःसरैः स्वस्तिकसूतमागधैः 2.014.026c महीयमानः प्रवरैश् च वादकैर्; अभिष्टुतो वैश्रवणो यथा ययौ 2.014.027a करेणुमातङ्गरथाश्वसंकुलं; महाजनौघैः परिपूर्णचत्वरम् 2.014.027c प्रभूतरत्नं बहुपण्यसंचयं; ददर्श रामो रुचिरं महापथम् 2.015.001a स रामो रथम् आस्थाय संप्रहृष्टसुहृज्जनः 2.015.001c अपश्यन् नगरं श्रीमान् नानाजनसमाकुलम् 2.015.002a स गृहैर् अभ्रसंकाशैः पाण्डुरैर् उपशोभितम् 2.015.002c राजमार्गं ययौ रामो मध्येनागरुधूपितम् 2.015.003a शोभमानम् असंबाधं तं राजपथम् उत्तमम् 2.015.003c संवृतं विविधैः पण्यैर् भक्ष्यैर् उच्चावचैर् अपि 2.015.004a आशीर्वादान् bahƤ शृण्वन् सुहृद्भिः समुदीरितान् 2.015.004c यथार्हं चापि संपूज्य सर्वान् एव नरान् ययौ 2.015.005a पितामहैर् आचरितं तथैव प्रपितामहैः 2.015.005c अद्योपादाय तं मार्गम् अभिषिक्तो ऽनुपालय 2.015.006a यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः 2.015.006c ततः सुखतरं सर्वे रामे वत्स्याम राजनि 2.015.007a अलम् अद्य हि भुक्तेन परमार्थैर् अलं च नः 2.015.007c यथा पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम् 2.015.008a अतो हि न प्रियतरं नान्यत् किं चिद् भविष्यति 2.015.008c यथाभिषेको रामस्य राज्येनामिततेजसः 2.015.009a एताश् चान्याश् च सुहृदाम् उदासीनः कथाः शुभाः 2.015.009c आत्मसंपूजनीः शृण्वन् ययौ रामो महापथम् 2.015.010a न हि तस्मान् मनः कश् चिच् चक्षुषी वा नरोत्तमात् 2.015.010c नरः शक्नोत्य् अपाक्रष्टुम् अतिक्रान्ते ऽपि राघवे 2.015.011a सर्वेषां स हि धर्मात्मा वर्णानां कुरुते दयाम् 2.015.011c चतुर्णां हि वयःस्थानां तेन ते तम् अनुव्रताः 2.015.012a स राजकुलम् आसाद्य महेन्द्रभवनोपमम् 2.015.012c राजपुत्रः पितुर् वेश्म प्रविवेश श्रिया ज्वलन् 2.015.013a स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः 2.015.013c संनिवर्त्य जनं सर्वं शुद्धान्तःपुरम् अभ्यगात् 2.015.014a ततः प्रविष्टे पितुर् अन्तिकं तदा; जनः स सर्वो मुदितो नृपात्मजे 2.015.014c प्रतीक्षते तस्य पुनः स्म निर्गमं; यथोदयं चन्द्रमसः सरित्पतिः 2.016.001a स ददर्शासने रामो निषण्णं पितरं Óubhe 2.016.001c कैकेयीसहितं दीनं मुखेन परिशुष्यता 2.016.002a स पितुश् चरणौ पूर्वम् अभिवाद्य विनीतवत् 2.016.002c ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः 2.016.003a रामेत्य् उक्त्वा च वचनं vëpaparyÃkulek«aïa÷ 2.016.003c शशाक नृपतिर् दीनो नेक्षितुं nÃbhibhëitum 2.016.004a तद् अपूर्वं नरपतेर् दृष्ट्वा रूपं भयावहम् 2.016.004c रामो ऽपि भयम् आपन्नः पदा स्पृष्ट्वेव पन्नगम् 2.016.005a इन्द्रियैर् अप्रहृष्टैस् तं शोकसंतापकर्शितम् 2.016.005c निःश्वसन्तं महाराजं व्यथिताकुलचेतसं 2.016.006a ऊर्मि मालिनम् अक्षोभ्यं क्षुभ्यन्तम् इव सागरम् 2.016.006c उपप्लुतम् इवादित्यम् उक्तानृतम् ऋषिं यथा 2.016.007a अचिन्त्यकल्पं हि पितुस् तं शोकम् उपधारयन् 2.016.007c बभूव संरब्धतरः समुद्र इव पर्वणि 2.016.008a चिन्तयाम् आस च तदा रामः पितृहिते रतः 2.016.008c किंस्विद् अद्यैव नृपतिर् न मां प्रत्यभिनन्दति 2.016.009a अन्यदा मां पिता दृष्ट्वा कुपितो ऽपि प्रसीदति 2.016.009c तस्य माम् अद्य संप्रेक्ष्य किमायासः प्रवर्तते 2.016.010a स दीन इव शोकार्तो विषण्णवदनद्युतिः 2.016.010c कैकेयीम् अभिवाद्यैव रामो वचनम् अब्रवीत् 2.016.011a कच्चिन् मया नापराधम् अज्ञानाद् येन मे पिता 2.016.011c कुपितस् तन् ममाचक्ष्व त्वं चैवैनं प्रसादय 2.016.012a विवर्णवदनो दीनो न हि माम् abhibhëate 2.016.012c शारीरो मानसो वापि कच्चिद् एनं न बाधते 2.016.012e संतापो वाभितापो वा दुर्लभं हि सदा सुखम् 2.016.013a कच्चिन् न किं चिद् भरते कुमारे प्रियदर्शने 2.016.013c शत्रुघ्ने वा महासत्त्वे मातॄणां वा ममाशुभम् 2.016.014a अतोषयन् महाराजम् अकुर्वन् वा पितुर् वचः 2.016.014c मुहूर्तम् अपि नेच्छेयं जीवितुं कुपिते नृपे 2.016.015a यतोमूलं नरः पश्येत् प्रादुर्भावम् इहात्मनः 2.016.015c कथं तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते 2.016.016a कच्चित् ते परुषं किं चिद् अभिमानात् पिता मम 2.016.016c उक्तो भवत्या कोपेन यत्रास्य लुलितं मनः 2.016.017a एतद् आचक्ष्व मे देवि तत्त्वेन परिपृच्छतः 2.016.017c किंनिमित्तम् अपूर्वो ऽयं विकारो मनुजाधिपे 2.016.018a अहं हि वचनाद् राज्ञः पतेयम् अपि पावके 2.016.018c भक्षयेयं विषं तीक्ष्णं मज्जेयम् अपि चार्णवे 2.016.018e नियुक्तो गुरुणा पित्रा नृपेण च हितेन च 2.016.019a तद् ब्रूहि वचनं देवि राज्ञो यद् अभिकाङ्क्षितम् 2.016.019c करिष्ये प्रतिजाने च रामो द्विर् nÃbhibhëate 2.016.020a तम् आर्जवसमायुक्तम् अनार्या सत्यवादिनम् 2.016.020c उवाच रामं कैकेयी वचनं भृशदारुणम् 2.016.021a पुरा देवासुरे युद्धे पित्रा ते मम राघव 2.016.021c रक्षितेन वरौ दत्तौ सशल्येन महारणे 2.016.022a तत्र मे याचितो राजा भरतस्याभिषेचनम् 2.016.022c गमनं दण्डकारण्ये तव चाद्यैव राघव 2.016.023a यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुम् इच्छसि 2.016.023c आत्मानं च नररेष्ठ मम वाक्यम् इदं Ó­ïu 2.016.024a स निदेशे पितुस् तिष्ठ यथा तेन प्रतिश्रुतम् 2.016.024c त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च 2.016.025a सप्त सप्त च वर्षाणि दण्डकारण्यम् आश्रितः 2.016.025c अभिषेकम् इमं त्यक्त्वा जटाचीरधरो वस 2.016.026a भरतः कोसलपुरे प्रशास्तु वसुधाम् इमाम् 2.016.026c नानारत्नसमाकीर्णं सवाजिरथकुञ्जराम् 2.016.027a तद् अप्रियम् अमित्रघ्नो वचनं मरणोपमम् 2.016.027c श्रुत्वा न विव्यथे रामः कैकेयीं चेदम् अब्रवीत् 2.016.028a एवम् अस्तु गमिष्यामि वनं वस्तुम् अहं त्व् अतः 2.016.028c जटाचीरधरो राज्ञः प्रतिज्ञाम् अनुपालयन् 2.016.029a इदं तु ज्ञातुम् इच्छामि किमर्थं मां महीपतिः 2.016.029c नाभिनन्दति दुर्धर्षो यथापुरम् अरिंदमः 2.016.030a मन्युर् न च त्वया कार्यो देवि ब्रूहि तवाग्रतः 2.016.030c यास्यामि भव सुप्रीता वनं चीरजटाधरः 2.016.031a हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च 2.016.031c नियुज्यमानो विश्रब्धं किं न कुर्याद् अहं प्रियम् 2.016.032a अलीकं मानसं त्व् एकं हृदयं दहतीव मे 2.016.032c स्वयं यन् नाह मां राजा भरतस्याभिषेचनम् 2.016.033a अहं हि सीतां राज्यं च प्राणान् इष्टान् धनानि च 2.016.033c हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः 2.016.034a किं पुनर् मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः 2.016.034c तव च प्रियकामार्थं प्रतिज्ञाम् अनुपालयन् 2.016.035a तद् आश्वासय हीमं त्वं किं न्व् इदं यन् महीपतिः 2.016.035c वसुधासक्तनयनो मन्दम् अश्रूणि मुञ्चति 2.016.036a गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर् हयैः 2.016.036c भरतं मातुलकुलाद् अद्यैव नृपशासनात् 2.016.037a दण्डकारण्यम् एषो ऽहम् इतो गच्छामि सत्वरः 2.016.037c अविचार्य पितुर् वाक्यं समावस्तुं चतुर्दश 2.016.038a सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकयी 2.016.038c प्रस्थानं श्रद्दधाना हि त्वरयाम् आस राघवम् 2.016.039a एवं भवतु यास्यन्ति दूताः शीघ्रजवैर् हयैः 2.016.039c भरतं मातुलकुलाद् उपावर्तयितुं नराः 2.016.040a तव त्व् अहं क्षमं मन्ये नोत्सुकस्य विलम्बनम् 2.016.040c राम तस्माद् इतः शीघ्रं वनं त्वं गन्तुम् अर्हसि 2.016.041a vrŬÃnvita÷ स्वयं यच् च नृपस् त्वां nÃbhibhëate 2.016.041c नैतत् किं चिन् नरश्रेष्ठ मन्युर् एषो ऽपनीयताम् 2.016.042a यावत् त्वं न वनं यातः पुराद् अस्माद् अभित्वरन् 2.016.042c पिता तावन् न ते राम स्नास्यते भोक्ष्यते ऽपि वा 2.016.043a धिक् कष्टम् इति निःश्वस्य राजा शोकपरिप्लुतः 2.016.043c मूर्छितो न्यपतत् तस्मिन् पर्यङ्के हेमभूषिते 2.016.044a रामो ऽप्य् उत्थाप्य राजानं कैकेय्याभिप्रचोदितः 2.016.044c कशयेवाहतो वाजी वनं गन्तुं कृतत्वरः 2.016.045a तद् अप्रियम् अनार्याया वचनं दारुणोदरम् 2.016.045c श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यम् अब्रवीत् 2.016.046a नाहम् अर्थपरो देवि लोकम् आवस्तुम् उत्सहे 2.016.046c विद्धि माम् ऋषिभिस् तुल्यं केवलं धर्मम् आस्थितम् 2.016.047a यद् अत्रभवतः किं चिच् छक्यं कर्तुं प्रियं मया 2.016.047c प्राणान् अपि परित्यज्य सर्वथा कृतम् एव तत् 2.016.048a न ह्य् अतो धर्मचरणं किं चिद् अस्ति महत्तरम् 2.016.048c यथा पितरि शुश्रूषा तस्य वा वचनक्रिया 2.016.049a अनुक्तो ऽप्य् अत्रभवता भवत्या वचनाद् अहम् 2.016.049c वने वत्स्यामि विजने वर्षाणीह चतुर्दश 2.016.050a न नूनं मयि कैकेयि किं चिद् आशंससे गुणम् 2.016.050c यद् राजानम् अवोचस् त्वं ममेश्वरतरा सती 2.016.051a यावन् मातरम् आपृच्छे सीतां चानुनयाम्य् अहम् 2.016.051c ततो ऽद्यैव गमिष्यामि दण्डकानां महद् वनम् 2.016.052a भरतः पालयेद् राज्यं शुश्रूषेच् च पितुर् यथा 2.016.052c तहा भवत्या कर्तव्यं स हि धर्मः सनातनः 2.016.053a स रामस्य वचः श्रुत्वा भृशं दुःखहतः पिता 2.016.053c शोकाद् अशक्नुवन् bëpaæ प्ररुरोद महास्वनम् 2.016.054a वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस् तदा 2.016.054c कैकेय्याश् चाप्य् अनार्याया निष्पपात महाद्युतिः 2.016.055a स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम् 2.016.055c निष्क्रम्यान्तःपुरात् तस्मात् स्वं ददर्श सुहृज्जनम् 2.016.056a तं bëpaparipÆrïÃk«a÷ पृष्ठतो ऽनुजगाम ह 2.016.056c लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्धनः 2.016.057a आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम् 2.016.057c शनैर् जगाम सापेक्षो दृष्टिं तत्राविचालयन् 2.016.058a न चास्य महतीं लक्ष्मीं राज्यनाशो ऽपकर्षति 2.016.058c लोककान्तस्य कान्तत्वं शीतरश्मेर् इव क्षपा 2.016.059a न वनं गन्तुकामस्य त्यजतश् च वसुंधराम् 2.016.059c सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया 2.016.060a धारयन् मनसा दुःखम् इन्द्रियाणि निगृह्य च 2.016.060c प्रविवेशात्मवान् वेश्म मातुरप्रियशंसिवान् 2.016.061a प्रविश्य वेश्मातिभृशं मुदान्वितं; समीक्ष्य तां चार्थविपत्तिम् आगताम् 2.016.061c न चैव रामो ऽत्र जगाम विक्रियां; सुहृज्जनस्यात्मविपत्तिशङ्कया 2.017.001a रामस् तु भृशम् आयस्तो निःश्वसन्न् इव कुञ्जरः 2.017.001c जगाम सहितो भ्रात्रा मातुर् अन्तःपुरं वशी 2.017.002a सो ऽपश्यत् पुरुषं तत्र वृद्धं परमपूजितम् 2.017.002c उपविष्टं गृहद्वारि तिष्ठतश् चापरान् बहून् 2.017.003a प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः 2.017.003c ब्राह्मणान् वेदसंपन्नान् वृद्धान् राज्ञाभिसत्कृतान् 2.017.004a प्रणम्य रामस् तान् वृद्धांस् तृतीयायां ददर्श सः 2.017.004c स्त्रियो वृद्धाश् च बालाश् च द्वाररक्षणतत्पराः 2.017.005a वर्धयित्वा प्रहृष्टास् ताः प्रविश्य च गृहं स्त्रियः 2.017.005c न्यवेदयन्त त्वरिता राम मातुः प्रियं तदा 2.017.006a कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिता 2.017.006c प्रभाते त्व् अकरोत् पूजां विष्णोः पुत्रहितैषिणी 2.017.007a सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा 2.017.007c अग्निं जुहोति स्म तदा मन्त्रवत् कृतमङ्गला 2.017.008a प्रविश्य च तदा रामो मातुर् अन्तःपुरं शुभम् 2.017.008c ददर्श मातरं तत्र हावयन्तीं हुताशनम् 2.017.009a सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनम् आगतम् 2.017.009c अभिचक्राम संहृष्टा किशोरं वडवा यथा 2.017.010a तम् उवाच दुराधर्षं राघवं सुतम् आत्मनः 2.017.010c कौसल्या पुत्रवात्सल्याद् इदं प्रियहितं वचः 2.017.011a वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम् 2.017.011c प्राप्नुह्य् आयुश् च कीर्तिं च धर्मं चोपहितं कुले 2.017.012a सत्यप्रतिज्ञं पितरं राजानं पश्य राघव 2.017.012c अद्यैव हि त्वां धर्मात्मा यौवराज्ये ऽभिषेक्ष्यति 2.017.013a मातरं राघवः किं चित् prasÃryäjalim अब्रवीत् 2.017.013c स स्वभावविनीतश् च गौरवाच् च तदानतः 2.017.014a देवि नूनं न जानीषे महद् भयम् उपस्थितम् 2.017.014c इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च 2.017.015a चतुर्दश हि वर्षाणि वत्स्यामि विजने वने 2.017.015c मधुमूलफलैर् जीवन् हित्वा मुनिवद् आमिषम् 2.017.016a भरताय महाराजो यौवराज्यं प्रयच्छति 2.017.016c मां पुनर् दण्डकारण्यं विवासयति तापसं 2.017.017a ताम् अदुःखोचितां दृष्ट्वा पतितां कदलीम् इव 2.017.017c रामस् तूत्थापयाम् आस मातरं गतचेतसं 2.017.018a उपावृत्योत्थितां दीनां वडवाम् इव वाहिताम् 2.017.018c पांशुगुण्ठितसर्वाग्नीं विममर्श च पाणिना 2.017.019a सा राघवम् उपासीनम् असुखार्ता सुखोचिता 2.017.019c उवाच पुरुषव्याघ्रम् उपशृण्वति लक्ष्मणे 2.017.020a यदि पुत्र न जायेथा मम शोकाय राघव 2.017.020c न स्म दुःखम् अतो भूयः पश्येयम् अहम् अप्रजा 2.017.021a एक एव हि वन्ध्यायाः शोको भवति मानवः 2.017.021c अप्रजास्मीति संतापो न ह्य् अन्यः पुत्र विद्यते 2.017.022a न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे 2.017.022c अपि पुत्रे विपश्येयम् इति रामास्थितं मया 2.017.023a सा बहून्य् अमनोज्ञानि वाक्यानि हृदयच्छिदाम् 2.017.023c अहं श्रोष्ये सपत्नीनाम् अवराणां वरा सती 2.017.023e अतो दुःखतरं किं नु प्रमदानां भविष्यति 2.017.024a त्वयि संनिहिते ऽप्य् एवम् अहम् आसं निराकृता 2.017.024c किं पुनः प्रोषिते तात ध्रुवं मरणम् एव मे 2.017.025a यो हि मां सेवते कश् चिद् अथ वाप्य् अनुवर्तते 2.017.025c कैकेय्याः पुत्रम् अन्वीक्ष्य स जनो nÃbhibhëate 2.017.026a दश सप्त च वर्षाणि तव जातस्य राघव 2.017.026c अतीतानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम् 2.017.027a उपवासैश् च योगैश् च बहुभिश् च परिश्रमैः 2.017.027c दुःखं संवर्धितो मोघं त्वं हि दुर्गतया मया 2.017.028a स्थिरं तु हृदयं मन्ये ममेदं यन् न दीर्यते 2.017.028c प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा 2.017.029a ममैव नूनं मरणं न विद्यते; न चावकाशो ऽस्ति यमक्षये मम 2.017.029c यद् अन्तको ऽद्यैव न मां जिहीर्षति; प्रसह्य सिंहो रुदतीं मृगीम् इव 2.017.030a स्थिरं हि नूनं हृदयं ममायसं; न भिद्यते यद् भुवि नावदीर्यते 2.017.030c अनेन दुःखेन च देहम् अर्पितं; ध्रुवं ह्य् अकाले मरणं न विद्यते 2.017.031a इदं तु दुःखं यद् अनर्थकानि मे; व्रतानि दानानि च संयमाश् च हि 2.017.031c तपश् च तप्तं यद् अपत्यकारणात्; सुनिष्फलं बीजम् इवोप्तम् Æ«are 2.017.032a यदि ह्य् अकाले मरणं स्वयेच्छया; लभेत कश् चिद् गुरु दुःख कर्शितः 2.017.032c गताहम् अद्यैव परेत संसदं; विना त्वया धेनुर् इवात्मजेन वै 2.017.033a भृशम् असुखम् अमर्षिता तदा; बहु विललाप समीक्ष्य राघवम् 2.017.033c व्यसनम् उपनिशाम्य सा महत्; सुतम् इव बद्धम् अवेक्ष्य किंनरी 2.018.001a तथा तु विलपन्तीं तां कौसल्यां राममातरम् 2.018.001c उवाच लक्ष्मणो दीनस् तत् कालसदृशं वचः 2.018.002a न रोचते ममाप्य् एतद् आर्ये यद् राघवो वनम् 2.018.002c त्यक्त्वा राज्यश्रियं गच्छेत् स्त्रिया वाक्यवशं गतः 2.018.003a विपरीतश् च वृद्धश् च विषयैश् च प्रधर्षितः 2.018.003c नृपः किम् इव न ब्रूयाच् चोद्यमानः समन्मथः 2.018.004a नास्यापराधं पश्यामि नापि दोषं तथा विधम् 2.018.004c येन निर्वास्यते rëÂrÃd वनवासाय राघवः 2.018.005a न तं पश्याम्य् अहं लोके परोक्षम् अपि यो नरः 2.018.005c अमित्रो ऽपि निरस्तो ऽपि यो ऽस्य दोषम् उदाहरेत् 2.018.006a देवकल्पम् ऋजुं दान्तं रिपूणाम् अपि वत्सलम् 2.018.006c अवेक्षमाणः को धर्मं त्यजेत् पुत्रम् अकारणात् 2.018.007a तद् इदं वचनं राज्ञः पुनर् बाल्यम् उपेयुषः 2.018.007c पुत्रः को हृदये कुर्याद् राजवृत्तम् अनुस्मरन् 2.018.008a यावद् एव न जानाति कश् चिद् अर्थम् इमं नरः 2.018.008c तावद् एव मया साधम् आत्मस्थं कुरु शासनम् 2.018.009a मया पार्श्वे सधनुषा तव गुप्तस्य राघव 2.018.009c कः समर्थो ऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः 2.018.010a निर्मनुष्याम् इमां सर्वाम् अयोध्यां मनुजर्षभ 2.018.010c करिष्यामि शरैस् तीक्ष्णैर् यदि स्थास्यति विप्रिये 2.018.011a भरतस्याथ पक्ष्यो वा यो वास्य हितम् इच्छति 2.018.011c सर्वान् एतान् वधिष्यामि मृदुर् हि परिभूयते 2.018.012a त्वया चैव मया चैव कृत्वा वैरम् अनुत्तमम् 2.018.012c कस्य शक्तिः श्रियं दातुं भरतायारिशासन 2.018.013a अनुरक्तो ऽस्मि भावेन भ्रातरं देवि तत्त्वतः 2.018.013c सत्येन धनुषा चैव दत्तेनेष्टेन ते Óape 2.018.014a दीप्तम् अग्निम् अरण्यं वा यदि रामः प्रवेक्ष्यते 2.018.014c प्रविष्टं तत्र मां देवि त्वं पूर्वम् अवधारय 2.018.015a हरामि वीर्याद् दुःखं ते तमः सूर्य इवोदितः 2.018.015c देवी पश्यतु मे वीर्यं राघवश् चैव पश्यतु 2.018.016a एतत् तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः 2.018.016c उवाच रामं कौसल्या रुदन्ती शोकलालसा 2.018.017a भ्रातुस् ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया 2.018.017c यद् अत्रानन्तरं तत् त्वं कुरुष्व यदि रोचते 2.018.018a न चाधर्म्यं वचः श्रुत्वा सपत्न्या मम bhëitam 2.018.018c विहाय शोकसंतप्तां गन्तुम् अर्हसि माम् इतः 2.018.019a धर्मज्ञ यदि धर्मिष्ठो धर्मं चरितुम् इच्छसि 2.018.019c शुश्रूष माम् इहस्थस् त्वं चर धर्मम् अनुत्तमम् 2.018.020a शुश्रूषुर् जननीं पुत्र स्वगृहे नियतो वसन् 2.018.020c परेण तपसा युक्तः काश्यपस् त्रिदिवं गतः 2.018.021a यथैव राजा पूज्यस् ते गौरवेण तथा ह्य् अहम् 2.018.021c त्वां नाहम् अनुजानामि न गन्तव्यम् इतो वनम् 2.018.022a त्वद्वियोगान् न मे कार्यं जीवितेन सुखेन वा 2.018.022c त्वया सह मम श्रेयस् तृणानाम् अपि भक्षणम् 2.018.023a यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम् 2.018.023c अहं प्रायम् इहासिष्ये न हि शक्ष्यामि जीवितुम् 2.018.024a ततस् त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम् 2.018.024c ब्रह्महत्याम् इवाधर्मात् समुद्रः सरितां पतिः 2.018.025a विलपन्तीं तथा दीनां कौसल्यां जननीं ततः 2.018.025c उवाच रामो धर्मात्मा वचनं धर्मसंहितम् 2.018.026a नास्ति शक्तिः पितुर् वाक्यं समतिक्रमितुं मम 2.018.026c प्रसादये त्वां शिरसा गन्तुम् इच्छाम्य् अहं वनम् 2.018.027a ऋषिणा च पितुर् वाक्यं कुर्वता व्रतचारिणा 2.018.027c गौर् हता जानता धर्मं कण्डुनापि विपश्चिता 2.018.028a अस्माकं च कुले पूर्वं सगरस्याज्ञया पितुः 2.018.028c खनद्भिः सागरैर् भूतिम् अवाप्तः सुमहान् वधः 2.018.029a जामदग्न्येन रामेण रेणुका जननी स्वयम् 2.018.029c कृत्ता परशुनारण्ये पितुर् वचनकारिणा 2.018.030a न खल्व् एतन् मयैकेन क्रियते पितृशासनम् 2.018.030c पूर्वैर् अयम् अभिप्रेतो गतो मार्गो ऽनुगम्यते 2.018.031a तद् एतत् तु मया कार्यं क्रियते भुवि नान्यथा 2.018.031c पितुर् हि वचनं कुर्वन् न कश् चिन् नाम हीयते 2.018.032a ताम् एवम् उक्त्वा जननीं लक्ष्मणं पुनर् अब्रवीत् 2.018.032c तव लक्ष्मण जानामि मयि स्नेहम् अनुत्तमम् 2.018.032e अभिप्रायम् अविज्ञाय सत्यस्य च शमस्य च 2.018.033a धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम् 2.018.033c धर्मसंश्रितम् एतच् च पितुर् वचनम् उत्तमम् 2.018.034a संश्रुत्य च पितुर् वाक्यं मातुर् वा ब्राह्मणस्य वा 2.018.034c न कर्तव्यं वृथा वीर धर्मम् आश्रित्य तिष्ठता 2.018.035a सो ऽहं न शक्ष्यामि पितुर् नियोगम् अतिवर्तितुम् 2.018.035c पितुर् हि वचनाद् वीर कैकेय्याहं प्रचोदितः 2.018.036a तद् एनां विसृजानार्यां क्षत्रधर्माश्रितां मतिम् 2.018.036c धर्मम् आश्रय मा तैक्ष्ण्यं मद्बुद्धिर् अनुगम्यताम् 2.018.037a तम् एवम् उक्त्वा सौहार्दाद् भ्रातरं लक्ष्मणाग्रजः 2.018.037c उवाच भूयः कौसल्यां präjali÷ शिरसानतः 2.018.038a अनुमन्यस्व मां देवि गमिष्यन्तम् इतो वनम् 2.018.038c शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे 2.018.038e तीर्णप्रतिज्ञश् च वनात् पुनर् एष्याम्य् अहं पुरीम् 2.018.039a यशो ह्य् अहं केवलराज्यकारणान्; न पृष्ठतः कर्तुम् अलं महोदयम् 2.018.039c अदीर्घकाले न तु देवि जीविते; वृणे ऽवराम् अद्य महीम् अधर्मतः 2.018.040a प्रसादयन् नरवृषभः स मातरं; पराक्रमाज् जिगमिषुर् एव दण्डकान् 2.018.040c अथानुजं भृशम् अनुशास्य दर्शनं; चकार तां हृदि जननीं प्रदक्षिणम् 2.019.001a अथ तं व्यथया दीनं सविशेषम् अमर्षितम् 2.019.001c श्वसन्तम् इव नागेन्द्रं रोषविस्फारितेक्षणम् 2.019.002a आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियम् 2.019.002c उवाचेदं स धैर्येण धारयन् सत्त्वम् आत्मवान् 2.019.003a सौमित्रे यो ऽभिषेकार्थे मम संभारसंभ्रमः 2.019.003c अभिषेकनिवृत्त्यर्थे सो ऽस्तु संभारसंभ्रमः 2.019.004a यस्या मदभिषेकार्थं मानसं परितप्यते 2.019.004c माता नः सा यथा न स्यात् सविशङ्का तथा कुरु 2.019.005a तस्याः शङ्कामयं दुःखं मुहूर्तम् अपि नोत्सहे 2.019.005c मनसि प्रतिसंजातं सौमित्रे ऽहम् उपेक्षितुम् 2.019.006a न बुद्धिपूर्वं नाबुद्धं स्मरामीह कदा चन 2.019.006c मातॄणां वा पितुर् वाहं कृतम् अल्पं च विप्रियम् 2.019.007a सत्यः सत्याभिसंधश् च नित्यं सत्यपराक्रमः 2.019.007c परलोकभयाद् भीतो निर्भयो ऽस्तु पिता मम 2.019.008a तस्यापि हि भवेद् अस्मिन् कर्मण्य् अप्रतिसंहृते 2.019.008c सत्यं नेति मनस् तापस् तस्य तापस् तपेच् च माम् 2.019.009a अभिषेकविधानं तु तस्मात् संहृत्य लक्ष्मण 2.019.009c अन्वग् एवाहम् इच्छामि वनं गन्तुम् इतः पुनः 2.019.010a मम प्रव्राजनाद् अद्य कृतकृत्या नृपात्मजा 2.019.010c सुतं भरतम् अव्यग्रम् अभिषेचयिता ततः 2.019.011a मयि चीराजिनधरे जटामण्डलधारिणि 2.019.011c गते ऽरण्यं च कैकेय्या भविष्यति मनःसुखम् 2.019.012a बुद्धिः प्रणीता येनेयं मनश् च सुसमाहितम् 2.019.012c तत् तु नार्हामि संक्लेष्टुं प्रव्रजिष्यामि माचिरम् 2.019.013a कृतान्तस् त्व् एव सौमित्रे द्रष्टव्यो मत्प्रवासने 2.019.013c राज्यस्य च वितीर्णस्य पुनर् एव निवर्तने 2.019.014a कैकेय्याः प्रतिपत्तिर् हि कथं स्यान् मम pŬane 2.019.014c यदि भावो न दैवो ऽयं कृतान्तविहितो भवेत् 2.019.015a जानासि हि यथा सौम्य न मातृषु ममान्तरम् 2.019.015c भूतपूर्वं विशेषो वा तस्या मयि सुते ऽपि वा 2.019.016a सो ऽभिषेकनिवृत्त्यर्थैः प्रवासार्थैश् च दुर्वचैः 2.019.016c उग्रैर् वाक्यैर् अहं तस्या नान्यद् दैवात् समर्थये 2.019.017a कथं प्रकृतिसंपन्ना राजपुत्री तथागुणा 2.019.017c ब्रूयात् सा प्राकृतेव स्त्री matpŬÃæ भर्तृसंनिधौ 2.019.018a यद् अचिन्त्यं तु तद् दैवं भूतेष्व् अपि न हन्यते 2.019.018c व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः 2.019.019a कश् चिद् दैवेन सौमित्रे योद्धुम् उत्सहते पुमान् 2.019.019c यस्य न ग्रहणं किं चित् कर्मणो ऽन्यत्र दृश्यते 2.019.020a सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ 2.019.020c यस्य किं चित् तथा भूतं ननु दैवस्य कर्म तत् 2.019.021a व्याहते ऽप्य् अभिषेके मे परितापो न विद्यते 2.019.021c तस्माद् अपरितापः संस् त्वम् अप्य् अनुविधाय माम् 2.019.021e प्रतिसंहारय क्षिप्रम् आभिषेचनिकीं क्रियाम् 2.019.022a न लक्ष्मणास्मिन् मम राज्यविघ्ने; माता यवीयस्य् अतिशङ्कनीया 2.019.022c दैवाभिपन्ना हि वदन्त्य् अनिष्टं; जानासि दैवं च तथा प्रभावम् 2.020.001a इति ब्रुवति रामे तु लक्ष्मणो ऽधःशिरा मुहुः 2.020.001c श्रुत्वा मध्यं जगामेव मनसा दुःखहर्षयोः 2.020.002a तदा तु बद्ध्वा भ्रुकुटीं भ्रुवोर् मध्ये नरर्षभ 2.020.002c निशश्वास महासर्पो बिलस्थ इव रोषितः 2.020.003a तस्य दुष्प्रतिवीक्ष्यं तद् भ्रुकुटीसहितं तदा 2.020.003c बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम् 2.020.004a अग्रहस् तं विधुन्वंस् तु हस्ती हस्तम् इवात्मनः 2.020.004c तिर्यग् ऊर्ध्वं शरीरे च पातयित्वा शिरोधराम् 2.020.005a अग्राक्ष्णा वीक्षमाणस् तु तिर्यग् भ्रातरम् अब्रवीत् 2.020.005c अस्थाने संभ्रमो यस्य जातो वै सुमहान् अयम् 2.020.006a धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कया 2.020.006c कथं ह्य् एतद् असंभ्रान्तस् त्वद्विधो वक्तुम् अर्हति 2.020.007a यथा दैवम् अशौण्डीरं शौण्डीरः क्षत्रियर्षभः 2.020.007c किं नाम कृपणं दैवम् अशक्तम् अभिशंससि 2.020.008a पापयोस् तु कथं नाम तयोः शङ्का न विद्यते 2.020.008c सन्ति धर्मोपधाः श्लक्ष्णा धर्मात्मन् किं न बुध्यसे 2.020.009a लोकविद्विष्टम् आरब्धं त्वदन्यस्याभिषेचनम् 2.020.009c येनेयम् आगता द्वैधं तव बुद्धिर् महीपते 2.020.009e स हि धर्मो मम द्वेष्यः प्रसङ्गाद् यस्य मुह्यसि 2.020.010a यद्य् अपि प्रतिपत्तिस् ते दैवी चापि तयोर् मतम् 2.020.010c तथाप्य् उपेक्षणीयं ते न मे तद् अपि रोचते 2.020.011a विक्लवो वीर्यहीनो यः स दैवम् अनुवर्तते 2.020.011c वीराः संभावितात्मानो न दैवं पर्युपासते 2.020.012a दैवं पुरुषकारेण यः समर्थः प्रबाधितुम् 2.020.012c न दैवेन विपन्नार्थः पुरुषः सो ऽवसीदति 2.020.013a द्रक्ष्यन्ति त्व् अद्य दैवस्य पौरुषं पुरुषस्य च 2.020.013c दैवमानुषयोर् अद्य व्यक्ता व्यक्तिर् भविष्यति 2.020.014a अद्य मत्पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः 2.020.014c यद् दैवाद् आहतं ते ऽद्य दृष्टं राज्याभिषेचनम् 2.020.015a अत्यङ्कुशम् इवोद्दामं गजं मदबलोद्धतम् 2.020.015c प्रधावितम् अहं दैवं पौरुषेण निवर्तये 2.020.016a लोकपालाः समस्तास् ते नाद्य रामाभिषेचनम् 2.020.016c न च कृत्स्नास् त्रयो लोका विहन्युः किं पुनः पिता 2.020.017a यैर् विवासस् तवारण्ये मिथो राजन् समर्थितः 2.020.017c अरण्ये ते विवत्स्यन्ति चतुर्दश समास् तथा 2.020.018a अहं तदाशां छेत्स्यामि पितुस् तस्याश् च या तव 2.020.018c अभिषेकविघातेन पुत्रराज्याय वर्तते 2.020.019a मद्बलेन विरुद्धाय न स्याद् दैवबलं तथा 2.020.019c प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम 2.020.020a ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यम् अनन्तरम् 2.020.020c आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि 2.020.021a पूर्वराजर्षिवृत्त्या हि वनवासो विधीयते 2.020.021c प्रजा निक्षिप्य पुत्रेषु पुत्रवत् परिपालने 2.020.022a स चेद् राजन्य् अनेकाग्रे राज्यविभ्रमशङ्कया 2.020.022c नैवम् इच्छसि धर्मात्मन् राज्यं राम त्वम् आत्मनि 2.020.023a प्रतिजाने च ते वीर मा भूवं वीरलोकभाक् 2.020.023c राज्यं च तव रक्षेयम् अहं वेलेव सागरम् 2.020.024a मङ्गलैर् अभिषिञ्चस्व तत्र त्वं व्यापृतो भव 2.020.024c अहम् एको महीपालान् अलं वारयितुं बलात् 2.020.025a न शोभार्थाव् इमौ बाहू न धनुर् भूषणाय मे 2.020.025c नासिराबन्धनार्थाय न शराः स्तम्भहेतवः 2.020.026a अमित्रदमनार्थं मे सर्वम् एतच् चतुष्टयम् 2.020.026c न चाहं कामये ऽत्यर्थं यः स्याच् छत्रुर् मतो मम 2.020.027a असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा 2.020.027c प्रगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये 2.020.028a खड्गनिष्पेषनिष्पिष्टैर् गहना दुश्चरा च मे 2.020.028c हस्त्यश्वनरहस्तोरुशिरोभिर् भविता मही 2.020.029a खड्गधारा हता मे ऽद्य दीप्यमाना इवाद्रयः 2.020.029c पतिष्यन्ति द्विपा भूमौ मेघा इव सविद्युतः 2.020.030a बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने 2.020.030c कथं पुरुषमानी स्यात् पुरुषाणां मयि स्थिते 2.020.031a बहुभिश् चैकम् अत्यस्यन्न् एकेन च bahƤ जनान् 2.020.031c विनियोक्ष्याम्य् अहं बाणान् नृवाजिगजमर्मसु 2.020.032a अद्य मे ऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति 2.020.032c राज्ञश् चाप्रभुतां कर्तुं प्रभुत्वं च तव प्रभो 2.020.033a अद्य चन्दनसारस्य केयूरामोक्षणस्य च 2.020.033c वसूनां च विमोक्षस्य सुहृदां पालनस्य च 2.020.034a अनुरूपाव् इमौ बाहू राम कर्म करिष्यतः 2.020.034c अभिषेचनविघ्नस्य कर्तॄणां ते निवारणे 2.020.035a ब्रवीहि को ऽद्यैव मया वियुज्यतां; तवासुहृत् प्राणयशः सुहृज्जनैः 2.020.035c यथा तवेयं वसुधा वशे भवेत्; तथैव मां शाधि तवास्मि किंकरः 2.020.036a विमृज्य bëpaæ परिसान्त्व्य चासकृत्; स लक्ष्मणं राघववंशवर्धनः 2.020.036c उवाच पित्र्ये वचने व्यवस्थितं; निबोध माम् एष हि सौम्य सत्पथः 2.021.001a तं समीक्ष्य त्व् अवहितं पितुर् निर्देशपालने 2.021.001c कौसल्या bëpasaæruddhà वचो धर्मिष्ठम् अब्रवीत् 2.021.002a अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः 2.021.002c मयि जातो दशरथात् कथम् उञ्छेन वर्तयेत् 2.021.003a यस्य भृत्याश् च दासाश् च मृष्टान्य् अन्नानि भुञ्जते 2.021.003c कथं स भोक्ष्यते नाथो वने मूलफलान्य् अयम् 2.021.004a क एतच् छ्रद्दधेच् छ्रुत्वा कस्य वा न भवेद् भयम् 2.021.004c गुणवान् दयितो राज्ञो राघवो यद् विवास्यते 2.021.005a त्वया विहीनाम् इह मां शोकाग्निर् अतुलो महान् 2.021.005c प्रधक्ष्यति यथा कक्षं चित्रभानुर् हिमात्यये 2.021.006a कथं हि धेनुः स्वं वत्सं गच्छन्तं नानुगच्छति 2.021.006c अहं त्वानुगमिष्यामि यत्र पुत्र गमिष्यसि 2.021.007a तथा निगदितं मात्रा तद् वाक्यं पुरुषर्षभः 2.021.007c श्रुत्वा रामो ऽब्रवीद् वाक्यं मातरं भृशदुःखिताम् 2.021.008a कैकेय्या वञ्चितो राजा मयि चारण्यम् आश्रिते 2.021.008c भवत्या च परित्यक्तो न नूनं वर्तयिष्यति 2.021.009a भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः 2.021.009c स भवत्या न कर्तव्यो मनसापि विगर्हितः 2.021.010a यावज् जीवति काकुत्स्थः पिता मे जगतीपतिः 2.021.010c शुश्रूषा क्रियतां तावत् स हि धर्मः सनातनः 2.021.011a एवम् उक्ता तु रामेण कौसल्या शुभ दर्शना 2.021.011c तथेत्य् उवाच सुप्रीता रामम् अक्लिष्टकारिणम् 2.021.012a एवम् उक्तस् तु वचनं रामो धर्मभृतां वरः 2.021.012c भूयस् ताम् अब्रवीद् वाक्यं मातरं भृशदुःखिताम् 2.021.013a मया चैव भवत्या च कर्तव्यं वचनं पितुः 2.021.013c राजा भर्ता गुरुः श्रेष्ठः सर्वेषाम् ईश्वरः प्रभुः 2.021.014a इमानि तु महारण्ये विहृत्य नव पञ्च च 2.021.014c वर्षाणि परमप्रीतः स्थास्यामि वचने तव 2.021.015a एवम् उक्ता प्रियं पुत्रं bëpapÆrïÃnanà तदा 2.021.015c उवाच परमार्ता तु कौसल्या पुत्रवत्सला 2.021.016a आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम् 2.021.016c नय माम् अपि काकुत्स्थ वनं वन्यं मृगीं यथा 2.021.016e यदि ते गमने बुद्धिः कृता पितुर् अपेक्षया 2.021.017a तां तथा रुदतीं रामो रुदन् वचनम् अब्रवीत् 2.021.017c जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुर् एव च 2.021.017e भवत्या मम चैवाद्य राजा प्रभवति प्रभुः 2.021.018a भरतश् चापि धर्मात्मा सर्वभूतप्रियंवदः 2.021.018c भवतीम् अनुवर्तेत स हि धर्मरतः सदा 2.021.019a यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः 2.021.019c श्रमं नावाप्नुयात् किं चिद् अप्रमत्ता तथा कुरु 2.021.020a व्रतोपवासनिरता या नारी परमोत्तमा 2.021.020c भर्तारं नानुवर्तेत सा च पापगतिर् भवेत् 2.021.021a शुश्रूषम् एव कुर्वीत भर्तुः प्रियहिते रता 2.021.021c एष धर्मः पुरा दृष्टो लोके वेदे श्रुतः स्मृतः 2.021.022a पूज्यास् ते मत्कृते देवि ब्राह्मणाश् चैव सुव्रताः 2.021.022c एवं कालं प्रतीक्षस्व ममागमनकाङ्क्षिणी 2.021.023a प्राप्स्यसे परमं कामं मयि प्रत्यागते सति 2.021.023c यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम् 2.021.024a एवम् उक्ता तु रामेण bëpaparyÃkulek«aïà 2.021.024c कौसल्या पुत्रशोकार्ता रामं वचनम् अब्रवीत् 2.021.024e गच्छ पुत्र त्वम् एकाग्रो भद्रं ते ऽस्तु सदा विभो 2.021.025a तथा हि रामं वनवासनिश्चितं; समीक्ष्य देवी परमेण चेतसा 2.021.025c उवाच रामं शुभलक्षणं वचो; बभूव च स्वस्त्ययनाभिकाङ्क्षिणी 2.022.001a सापनीय तम् आयासम् उपस्पृश्य जलं Óuci 2.022.001c चकार माता रामस्य मङ्गलानि मनस्विनी 2.022.002a स्वस्ति साध्याश् च विश्वे च मरुतश् च महर्षयः 2.022.002c स्वस्ति धाता विधाता च स्वस्ति पूषा भगो ऽर्यमा 2.022.003a ऋतवश् चैव पक्षाश् च मासाः संवत्सराः क्षपाः 2.022.003c दिनानि च मुहूर्ताश् च स्वस्ति कुर्वन्तु ते सदा 2.022.004a स्मृतिर् धृतिश् च धर्मश् च पान्तु त्वां पुत्र सर्वतः 2.022.004c स्कन्दश् च भगवान् देवः सोमश् च सबृहस्पतिः 2.022.005a सप्तर्षयो नारदश् च ते त्वां रक्षन्तु सर्वतः 2.022.005c नक्षत्राणि च सर्वाणि ग्रहाश् च सहदेवताः 2.022.005e महावनानि चरतो मुनिवेषस्य धीमतः 2.022.006a प्लवगा वृश्चिका दंशा मशकाश् चैव कानने 2.022.006c सरीसृपाश् च कीटाश् च मा भूवन् गहने तव 2.022.007a महाद्विपाश् च सिंहाश् च व्याघ्रा ऋक्षाश् च दंष्ट्रिणः 2.022.007c महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक 2.022.008a नृमांसभोजना रौद्रा ये चान्ये सत्त्वजातयः 2.022.008c मा च त्वां हिंसिषुः पुत्र मया संपूजितास् त्व् इह 2.022.009a आगमास् ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः 2.022.009c सर्वसंपत्तयो राम स्वस्तिमान् गच्छ पुत्रक 2.022.010a स्वस्ति ते ऽस्त्व् आन्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः 2.022.010c सर्वेभ्यश् चैव देवेभ्यो ये च ते परिपन्थिनः 2.022.011a सर्वलोकप्रभुर् ब्रह्मा भूतभर्ता तथर्षयः 2.022.011c ये च शेषाः सुरास् ते त्वां रक्षन्तु वनवासिनम् 2.022.012a इति माल्यैः सुरगणान् गन्धैश् चापि यशस्विनी 2.022.012c स्तुतिभिश् चानुरूपाभिर् आनर्चायतलोचना 2.022.013a यन् मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते 2.022.013c वृत्रनाशे समभवत् तत् ते भवतु मङ्गलम् 2.022.014a यन् मङ्गलं सुपर्णस्य विनताकल्पयत् पुरा 2.022.014c अमृतं प्रार्थयानस्य तत् ते भवतु मङ्गलम् 2.022.015a ओषधीं चापि सिद्धार्थां विशल्यकरणीं शुभाम् 2.022.015c चकार रक्षां कौसल्या मन्त्रैर् अभिजजाप च 2.022.016a आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी 2.022.016c अवदत् पुत्र सिद्धार्थो गच्छ राम यथासुखम् 2.022.017a अरोगं सर्वसिद्धार्थम् अयोध्यां पुनर् आगतम् 2.022.017c पश्यामि त्वां सुखं वत्स सुस्थितं राजवेश्मनि 2.022.018a मयार्चिता देवगणाः शिवादयो; महर्षयो भूतमहासुरोरगाः 2.022.018c अभिप्रयातस्य वनं चिराय ते; हितानि काङ्क्षन्तु दिशश् च राघव 2.022.019a इतीव चाश्रुप्रतिपूर्णलोचना; समाप्य च स्वस्त्ययनं यथाविधि 2.022.019c प्रदक्षिणं चैव चकार राघवं; पुनः पुनश् चापि nipŬya सस्वजे 2.022.020a तथा तु देव्या स कृतप्रदक्षिणो; nipŬya मातुश् चरणौ पुनः पुनः 2.022.020c जगाम सीतानिलयं महायशाः; स राघवः प्रज्वलितः स्वया Óriyà 2.023.001a अभिवाद्य तु कौसल्यां रामः संप्रस्थितो वनम् 2.023.001c कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः 2.023.002a विराजयन् राजसुतो राजमार्गं नरैर् वृतम् 2.023.002c हृदयान्य् आममन्थेव जनस्य गुणवत्तया 2.023.003a वैदेही चापि तत् सर्वं न शुश्राव तपस्विनी 2.023.003c तद् एव हृदि तस्याश् च यौवराज्याभिषेचनम् 2.023.004a देवकार्यं स्म सा कृत्वा कृतज्ञा हृष्टचेतना 2.023.004c अभिज्ञा राजधर्माणां राजपुत्रं प्रतीक्षते 2.023.005a प्रविवेशाथ रामस् तु स्ववेश्म सुविभूषितम् 2.023.005c प्रहृष्टजनसंपूर्णं ह्रिया किं चिद् अवाङ्मुखः 2.023.006a अथ सीता समुत्पत्य वेपमाना च तं पतिम् 2.023.006c अपश्यच् छोकसंतप्तं चिन्ताव्याकुलिलेन्द्रियम् 2.023.007a विवर्णवदनं दृष्ट्वा तं प्रस्विन्नम् अमर्षणम् 2.023.007c आह दुःखाभिसंतप्ता किम् इदानीम् इदं प्रभो 2.023.008a अद्य बार्हस्पतः श्रीमान् युक्तः पुष्यो न राघव 2.023.008c प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वम् असि दुर्मनाः 2.023.009a न ते शतशलाकेन जलफेननिभेन च 2.023.009c आवृतं वदनं वल्गु छत्रेणाभिविराजते 2.023.010a व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम् 2.023.010c चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम् 2.023.011a वाग्मिनो बन्दिनश् चापि प्रहृष्टास् त्वं नरर्षभ 2.023.011c स्तुवन्तो नाद्य दृश्यन्ते मङ्गलैः सूतमागधाः 2.023.012a न ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः 2.023.012c मूर्ध्नि मूर्धावसिक्तस्य दधति स्म विधानतः 2.023.013a न त्वां प्रकृतयः सर्वा श्रेणीमुख्याश् च भूषिताः 2.023.013c अनुव्रजितुम् इच्छन्ति पौरजापपदास् तथा 2.023.014a चतुर्भिर् वेगसंपन्नैर् हयैः käcanabhÆ«aïai÷ 2.023.014c मुख्यः पुष्यरथो युक्तः किं न गच्छति ते ऽग्रतः 2.023.015a न हस्ती चाग्रतः श्रीमांस् तव लक्षणपूजितः 2.023.015c प्रयाणे लक्ष्यते वीर कृष्णमेघगिरि प्रभः 2.023.016a न च käcanacitraæ ते पश्यामि प्रियदर्शन 2.023.016c भद्रासनं पुरस्कृत्य यान्तं वीरपुरःसरम् 2.023.017a अभिषेको यदा सज्जः किम् इदानीम् इदं तव 2.023.017c अपूर्वो मुखवर्णश् च न प्रहर्षश् च लक्ष्यते 2.023.018a इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः 2.023.018c सीते तत्रभवांस् तात प्रव्राजयति मां वनम् 2.023.019a कुले महति संभूते धर्मज्ञे धर्मचारिणि 2.023.019c शृणु जानकि येनेदं क्रमेणाभ्यागतं मम 2.023.020a राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन मे 2.023.020c कैकेय्यै प्रीतमनसा पुरा दत्तौ महावरौ 2.023.021a तयाद्य मम सज्जे ऽस्मिन्न् अभिषेके नृपोद्यते 2.023.021c प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः 2.023.022a चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया 2.023.022c पित्रा मे भरतश् चापि यौवराज्ये नियोजितः 2.023.022e सो ऽहं त्वाम् आगतो द्रष्टुं प्रस्थितो विजनं वनम् 2.023.023a भरतस्य समीपे ते नाहं कथ्यः कदा चन 2.023.023c ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम् 2.023.023e तस्मान् न ते गुणाः कथ्या भरतस्याग्रतो मम 2.023.024a नापि त्वं तेन भर्तव्या विशेषेण कदा चन 2.023.024c अनुकूलतया शक्यं समीपे तस्य वर्तितुम् 2.023.025a अहं चापि प्रतिज्ञां तां गुरोः समनुपालयन् 2.023.025c वनम् अद्यैव यास्यामि स्थिरा भव मनस्विनि 2.023.026a याते च मयि कल्याणि वनं मुनिनिषेवितम् 2.023.026c व्रतोपवासरतया भवितव्यं त्वयानघे 2.023.027a काल्यम् उत्थाय देवानां कृत्वा पूजां यथाविधि 2.023.027c वन्दितव्यो दशरथः पिता मम नरेश्वरः 2.023.028a माता च मम कौसल्या वृद्धा संतापकर्शिता 2.023.028c धर्मम् एवाग्रतः कृत्वा त्वत्तः संमानम् अर्हति 2.023.029a वन्दितव्याश् च ते नित्यं याः शेषा मम मातरः 2.023.029c स्नेहप्रणयसंभोगैः समा हि मम मातरः 2.023.030a भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः 2.023.030c त्वया लक्ष्मणशत्रुघ्नौ प्राणैः प्रियतरौ मम 2.023.031a विप्रियं न च कर्तव्यं भरतस्य कदा चन 2.023.031c स हि राजा प्रभुश् चैव देशस्य च कुलस्य च 2.023.032a आराधिता हि शीलेन प्रयत्नैश् चोपसेविताः 2.023.032c राजानः संप्रसीदन्ति प्रकुप्यन्ति विपर्यये 2.023.033a औरसान् अपि पुत्रान् हि त्यजन्त्य् अहितकारिणः 2.023.033c समर्थान् संप्रगृह्णन्ति जनान् अपि नराधिपाः 2.023.034a अहं गमिष्यामि महावनं प्रिये; त्वया हि वस्तव्यम् इहैव भामिनि 2.023.034c यथा व्यलीकं कुरुषे न कस्य चित्; तथा त्वया कार्यम् इदं वचो मम 2.024.001a एवम् उक्ता तु वैदेही प्रियार्हा प्रियवादिनी 2.024.001c प्रणयाद् एव संक्रुद्धा भर्तारम् इदम् अब्रवीत् 2.024.002a आर्यपुत्र पिता माता भ्राता पुत्रस् तथा स्नुषा 2.024.002c स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यम् उपासते 2.024.003a भर्तुर् भाग्यं तु भार्यैका प्राप्नोति पुरुषर्षभ 2.024.003c अतश् चैवाहम् आदिष्टा वने वस्तव्यम् इत्य् अपि 2.024.004a न पिता नात्मजो नात्मा न माता न सखीजनः 2.024.004c इह प्रेत्य च नारीणां पतिर् एको गतिः सदा 2.024.005a यदि त्वं प्रस्थितो दुर्गं वनम् अद्यैव राघव 2.024.005c अग्रतस् ते गमिष्यामि मृद्नन्ती कुशकण्टकान् 2.024.006a ईर्ष्या रोषौ बहिष्कृत्य भुक्तशेषम् इवोदकम् 2.024.006c नय मां वीर विश्रब्धः पापं मयि न विद्यते 2.024.007a प्रासादाग्रैर् विमानैर् वा वैहायसगतेन वा 2.024.007c सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते 2.024.008a अनुशिष्टास्मि मात्रा च पित्रा च विविधाश्रयम् 2.024.008c नास्मि संप्रति वक्तव्या वर्तितव्यं यथा मया 2.024.009a सुखं वने निवत्स्यामि यथैव भवने पितुः 2.024.009c अचिन्तयन्ती त्रींल् लोकांश् चिन्तयन्ती पतिव्रतम् 2.024.010a शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी 2.024.010c सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु 2.024.011a त्वं हि कर्तुं वने शक्तो राम संपरिपालनम् 2.024.011c अन्यस्य पइ जनस्येह किं पुनर् मम मानद 2.024.012a फलमूलाशना नित्यं भविष्यामि न संशयः 2.024.012c न ते दुःखं करिष्यामि निवसन्ती सह त्वया 2.024.013a इच्छामि सरितः शैलान् पल्वलानि वनानि च 2.024.013c द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता 2.024.014a हंसकारण्डवाकीर्णाः पद्मिनीः साधुपुष्पिताः 2.024.014c इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण संगता 2.024.015a सह त्वया विशालाक्ष रंस्ये परमनन्दिनी 2.024.015c एवं वर्षसहस्राणां शतं वाहं त्वया सह 2.024.016a स्वर्गे ऽपि च विना वासो भविता यदि राघव 2.024.016c त्वया मम नरव्याघ्र नाहं तम् अपि रोचये 2.024.017a अहं गमिष्यामि वनं सुदुर्गमं; मृगायुतं वानरवारणैर् युतम् 2.024.017c वने निवत्स्यामि यथा पितुर् गृहे; तवैव पादाव् उपगृह्य संमता 2.024.018a अनन्यभावाम् अनुरक्तचेतसं; त्वया वियुक्तां मरणाय निश्चिताम् 2.024.018c नयस्व मां साधु कुरुष्व याचनां; न ते मयातो गुरुता भविष्यति 2.024.019a तथा ब्रुवाणाम् अपि धर्मवत्सलो; न च स्म सीतां नृवरो निनीषति 2.024.019c उवाच चैनां बहु संनिवर्तने; वने निवासस्य च दुःखितां प्रति 2.025.001a स एवं ब्रुवतीं सीतां धर्मज्ञो धर्मवत्सलः 2.025.001c निवर्तनार्थे धर्मात्मा वाक्यम् एतद् उवाच ह 2.025.002a सीते महाकुलीनासि धर्मे च निरता सदा 2.025.002c इहाचर स्वधर्मं त्वं मा यथा मनसः सुखम् 2.025.003a सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाबले 2.025.003c वने दोषा हि बहवो वदतस् तान् निबोध मे 2.025.004a सीते विमुच्यताम् एषा वनवासकृता मतिः 2.025.004c बहुदोषं हि कान्तारं वनम् इत्य् अभिधीयते 2.025.005a हितबुद्ध्या खलु वचो मयैतद् अभिधीयते 2.025.005c सदा सुखं न जानामि दुःखम् एव सदा वनम् 2.025.006a गिरिनिर्झरसंभूता गिरिकन्दरवासिनाम् 2.025.006c सिंहानां निनदा दुःखाः श्रोतुं दुःखम् अतो वनम् 2.025.007a सुप्यते पर्णशय्यासु स्वयं भग्नासु भूतले 2.025.007c रात्रिषु श्रमखिन्नेन तस्माद् दुःखतरं वनम् 2.025.008a उपवासश् च कर्तव्या यथाप्राणेन मैथिलि 2.025.008c जटाभारश् च कर्तव्यो वल्कलाम्बरधारिणा 2.025.009a अतीव वातस् तिमिरं बुभुक्षा चात्र नित्यशः 2.025.009c भयानि च महान्त्य् अत्र ततो दुःखतरं वनम् 2.025.010a सरीसृपाश् च बहवो बहुरूपाश् च भामिनि 2.025.010c चरन्ति पृथिवीं दर्पाद् अतो दुखतरं वनम् 2.025.011a नदीनिलयनाः सर्पा नदीकुटिलगामिनः 2.025.011c तिष्ठन्त्य् आवृत्य पन्थानम् अतो दुःखतरं वनम् 2.025.012a पतंगा वृश्चिकाः कीटा दंशाश् च मशकैः सह 2.025.012c बाधन्ते नित्यम् अबले सर्वं दुःखम् अतो वनम् 2.025.013a द्रुमाः कण्टकिनश् चैव कुशकाशाश् च भामिनि 2.025.013c वने व्याकुलशाखाग्रास् तेन दुःखतरं वनम् 2.025.014a तद् अलं ते वनं गत्वा क्षमं न हि वनं तव 2.025.014c विमृशन्न् इह पश्यामि बहुदोषतरं वनम् 2.025.015a वनं तु नेतुं न कृता मतिस् तदा; बभूव रामेण यदा महात्मना 2.025.015c न तस्य सीता वचनं चकार तत्; ततो ऽब्रवीद् रामम् इदं सुदुःखिता 2.026.001a एतत् तु वचनं श्रुत्वा सीता रामस्य दुःखिता 2.026.001c प्रसक्ताश्रुमुखी मन्दम् इदं वचनम् अब्रवीत् 2.026.002a ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति 2.026.002c गुणान् इत्य् एव तान् विद्धि तव स्नेहपुरस्कृतान् 2.026.003a त्वया च सह गन्तव्यं मया गुरुजनाज्ञया 2.026.003c त्वद्वियोगेन मे राम त्यक्तव्यम् इह जीवितम् 2.026.004a न च मां त्वत्समीपस्थम् अपि शक्नोति राघव 2.026.004c सुराणाम् ईश्वरः शक्रः प्रधर्षयितुम् ओजसा 2.026.005a पतिहीना तु या नारी न सा शक्ष्यति जीवितुम् 2.026.005c कामम् एवंविधं राम त्वया मम विदर्शितम् 2.026.006a अथ चापि महाप्राज्ञ ब्राह्मणानां मया श्रुतम् 2.026.006c पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने 2.026.007a लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं गृहे 2.026.007c वनवासकृतोत्साहा नित्यम् एव महाबल 2.026.008a आदेशो वनवासस्य प्राप्तव्यः स मया किल 2.026.008c सा त्वया सह तत्राहं यास्यामि प्रिय नान्यथा 2.026.009a कृतादेशा भविष्यामि गमिष्यामि सह त्वया 2.026.009c कालश् चायं समुत्पन्नः सत्यवाग् भवतु द्विजः 2.026.010a वनवासे हि जानामि दुःखानि बहुधा किल 2.026.010c प्राप्यन्ते नियतं वीर पुरुषैर् अकृतात्मभिः 2.026.011a कन्यया च पितुर् गेहे वनवासः श्रुतो मया 2.026.011c भिक्षिण्याः साधुवृत्ताया मम मातुर् इहाग्रतः 2.026.012a प्रसादितश् च वै पूर्वं त्वं वै बहुविधं प्रभो 2.026.012c गमनं वनवासस्य काङ्क्षितं हि सह त्वया 2.026.013a कृतक्षणाहं भद्रं ते गमनं प्रति राघव 2.026.013c वनवासस्य शूरस्य चर्या हि मम रोचते 2.026.014a शुद्धात्मन् प्रेमभावाद् धि भविष्यामि विकल्मषा 2.026.014c भर्तारम् अनुगच्छन्ती भर्ता हि मम दैवतम् 2.026.015a प्रेत्यभावे ऽपि कल्याणः संगमो मे सह त्वया 2.026.015c श्रुतिर् हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम् 2.026.016a इह लोके च पितृभिर् या स्त्री यस्य महामते 2.026.016c अद्भिर् दत्ता स्वधर्मेण प्रेत्यभावे ऽपि तस्य सा 2.026.017a एवम् अस्मात् स्वकां नारीं सुवृत्तां हि पतिव्रताम् 2.026.017c नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना 2.026.018a भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः 2.026.018c नेतुम् अर्हसि काकुत्स्थ समानसुखदुःखिनीम् 2.026.019a यदि मां दुःखिताम् एवं वनं नेतुं न चेच्छसि 2.026.019c विषम् अग्निं जलं वाहम् आस्थास्ये मृत्युकारणात् 2.026.020a एवं बहुविधं तं सा याचते गमनं प्रति 2.026.020c नानुमेने महाबाहुस् तां नेतुं विजनं वनम् 2.026.021a एवम् उक्ता तु सा चिन्तां मैथिली समुपागता 2.026.021c स्नापयन्तीव गाम् उष्णैर् अश्रुभिर् नयनच्युतैः 2.026.022a चिन्तयन्तीं तथा तां तु निवर्तयितुम् आत्मवान् 2.026.022c क्रोधाविष्टां तु वैदेहीं काकुत्स्थो बह्व् असान्त्वयत् 2.027.001a सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा 2.027.001c वनवासनिमित्ताय भर्तारम् इदम् अब्रवीत् 2.027.002a सा तम् उत्तमसंविग्ना सीता विपुलवक्षसं 2.027.002c प्रणयाच् चाभिमानाच् च परिचिक्षेप राघवम् 2.027.003a किं त्वामन्यत वैदेहः पिता मे मिथिलाधिपः 2.027.003c राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम् 2.027.004a अनृतं बललोको ऽयम् अज्ञानाद् यद् धि वक्ष्यति 2.027.004c तेजो नास्ति परं रामे तपतीव दिवाकरे 2.027.005a किं हि कृत्वा विषण्णस् त्वं कुतो वा भयम् अस्ति ते 2.027.005c यत् परित्यक्तुकामस् त्वं माम् अनन्यपरायणाम् 2.027.006a द्युमत्सेनसुतं वीर सत्यवन्तम् अनुव्रताम् 2.027.006c सावित्रीम् इव मां विद्धि त्वम् आत्मवशवर्तिनीम् 2.027.007a न त्व् अहं मनसाप्य् अन्यं द्रष्टास्मि त्वदृते ऽनघ 2.027.007c त्वया राघव गच्छेयं यथान्या कुलपांसनी 2.027.008a स्वयं तु भार्यां कौमारीं चिरम् अध्युषितां सतीम् 2.027.008c शैलूष इव मां राम परेभ्यो दातुम् इच्छसि 2.027.009a स माम् अनादाय वनं न त्वं प्रस्थातुम् अर्हसि 2.027.009c तपो वा यदि वारण्यं स्वर्गो वा स्यात् सह त्वया 2.027.010a न च मे भविता तत्र कश् चित् पथि परिश्रमः 2.027.010c पृष्ठतस् तव गच्छन्त्या विहारशयनेष्व् अपि 2.027.011a कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः 2.027.011c तूलाजिनसमस्पर्शा मार्गे मम सह त्वया 2.027.012a महावात समुद्धूतं यन् माम् अवकरिष्यति 2.027.012c रजो रमण तन् मन्ये परार्ध्यम् इव चन्दनम् 2.027.013a शाद्वलेषु यद् आसिष्ये वनान्ते वनगोरचा 2.027.013c कुथास्तरणतल्पेषु किं स्यात् सुखतरं ततः 2.027.014a पत्रं मूलं फलं यत् त्वम् अल्पं वा यदि वा बहु 2.027.014c दास्यसि स्वयम् आहृत्य तन् मे ऽमृतरसोपमम् 2.027.015a न मातुर् न पितुस् तत्र स्मरिष्यामि न वेश्मनः 2.027.015c आर्तवान्य् उपभुञ्जाना पुष्पाणि च फलानि च 2.027.016a न च तत्र गतः किं चिद् द्रष्टुम् अर्हसि विप्रियम् 2.027.016c मत्कृते न च ते शोको न भविष्यामि दुर्भरा 2.027.017a यस् त्वया सह स स्वर्गो निरयो यस् त्वया विना 2.027.017c इति जानन् परां प्रीतिं गच्छ राम मया सह 2.027.018a अथ माम् एवम् अव्यग्रां वनं नैव नयिष्यसि 2.027.018c विषम् अद्यैव पास्यामि मा विशं द्विषतां वशम् 2.027.019a पश्चाद् अपि हि दुःखेन मम नैवास्ति जीवितम् 2.027.019c उज्झितायास् त्वया नाथ तदैव मरणं वरम् 2.027.020a इदं हि सहितुं शोकं मुहूर्तम् अपि नोत्सहे 2.027.020c किं पुनर् दशवर्षाणि त्रीणि चैकं च दुःखिता 2.027.021a इति सा शोकसंतप्ता विलप्य करुणं बहु 2.027.021c चुक्रोश पतिम् आयस्ता भृशम् आलिङ्ग्य सस्वरम् 2.027.022a सा विद्धा बहुभिर् वाक्यैर् दिग्धैर् इव गजाङ्गना 2.027.022c चिर संनियतं bëpaæ मुमोचाग्निम् इवारणिः 2.027.023a तस्याः स्फटिकसंकाशं वारि संतापसंभवम् 2.027.023c नेत्राभ्यां परिसुस्राव पङ्कजाभ्याम् इवोदकम् 2.027.024a तां परिष्वज्य बाहुभ्यां विसंज्ञाम् इव दुःखिताम् 2.027.024c उवाच वचनं रामः परिविश्वासयंस् तदा 2.027.025a न देवि तव दुःखेन स्वर्गम् अप्य् अभिरोचये 2.027.025c न हि मे ऽस्ति भयं किं चित् स्वयम्भोर् इव सर्वतः 2.027.026a तव सर्वम् अभिप्रायम् अविज्ञाय शुभानने 2.027.026c वासं न रोचये ऽरण्ये शक्तिमान् अपि रक्षणे 2.027.027a यत् सृष्टासि मया सार्धं वनवासाय मैथिलि 2.027.027c न विहातुं मया शक्या कीर्तिर् आत्मवता यथा 2.027.028a धर्मस् तु गजनासोरु सद्भिर् आचरितः पुरा 2.027.028c तं चाहम् अनुवर्ते ऽद्य यथा सूर्यं सुवर्चला 2.027.029a एष धर्मस् तु सुश्रोणि पितुर् मातुश् च वश्यता 2.027.029c अतश् चाज्ञां व्यतिक्रम्य नाहं जीवितुम् उत्सहे 2.027.030a स मां पिता यथा शास्ति सत्यधर्मपथे स्थितः 2.027.030c तथा वर्तितुम् इच्छामि स हि धर्मः सनातनः 2.027.030e अनुगच्छस्व मां भीरु सहधर्मचरी भव 2.027.031a ब्राह्मणेभ्यश् च रत्नानि भिक्षुकेभ्यश् च भोजनम् 2.027.031c देहि चाशंसमानेभ्यः संत्वरस्व च माचिरम् 2.027.032a अनुकूलं तु सा भर्तुर् ज्ञात्वा गमनम् आत्मनः 2.027.032c क्षिप्रं प्रमुदिता देवी दातुम् एवोपचक्रमे 2.027.033a ततः प्रहृष्टा परिपूर्णमानसा; यशस्विनी भर्तुर् अवेक्ष्य bhëitam 2.027.033c धनानि रत्नानि च दातुम् अङ्गना; प्रचक्रमे धर्मभृतां मनस्विनी 2.028.001a ततो ऽब्रवीन् महातेजा रामो लक्ष्मणम् अग्रतः 2.028.001c स्थितं प्राग्गामिनं वीरं याचमानं k­täjalim 2.028.002a मयाद्य सह सौमित्रे त्वयि गच्छति तद् वनम् 2.028.002c को भरिष्यति कौसल्यां सुमित्रां वा यशस्विनीम् 2.028.003a अभिवर्षति कामैर् यः पर्जन्यः पृथिवीम् इव 2.028.003c स कामपाशपर्यस्तो महातेजा महीपतिः 2.028.004a सा हि राज्यम् इदं प्राप्य नृपस्याश्वपतेः सुता 2.028.004c दुःखितानां सपत्नीनां न करिष्यति शोभनम् 2.028.005a एवम् उक्तस् तु रामेण लक्ष्मणः श्लक्ष्णया गिरा 2.028.005c प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम् 2.028.006a तवैव तेजसा वीर भरतः पूजयिष्यति 2.028.006c कौसल्यां च सुमित्रां च प्रयतो नात्र संशयः 2.028.007a कौसल्या बिभृयाद् आर्या सहस्रम् अपि मद्विधान् 2.028.007c यस्याः सहस्रं ग्रामाणां संप्राप्तम् उपजीवनम् 2.028.008a धनुर् आदाय सशरं खनित्रपिटकाधरः 2.028.008c अग्रतस् ते गमिष्यामि पन्थानम् अनुदर्शयन् 2.028.009a आहरिष्यामि ते नित्यं मूलानि च फलानि च 2.028.009c वन्यानि यानि चान्यानि स्वाहाराणि तपस्विनाम् 2.028.010a भवांस् तु सह वैदेह्या गिरिसानुषु रंस्यते 2.028.010c अहं सर्वं करिष्यामि जाग्रतः स्वपतश् च ते 2.028.011a रामस् त्व् अनेन वाक्येन सुप्रीतः प्रत्युवाच तम् 2.028.011c व्रजापृच्छस्व सौमित्रे सर्वम् एव सुहृज्जनम् 2.028.012a ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम् 2.028.012c जनकस्य महायज्ञे धनुषी रौद्रदर्शने 2.028.013a अभेद्यकवचे दिव्ये तूणी चाक्षयसायकौ 2.028.013c आदित्यविमलौ चोभौ खड्गौ हेमपरिष्कृतौ 2.028.014a सत्कृत्य निहितं सर्वम् एतद् आचार्यसद्मनि 2.028.014c स त्वम् आयुधम् आदाय क्षिप्रम् आव्रज लक्ष्मण 2.028.015a स सुहृज्जनम् आमन्त्र्य वनवासाय निश्चितः 2.028.015c इक्ष्वाकुगुरुम् आमन्त्र्य जग्राहायुधम् उत्तमम् 2.028.016a तद् दिव्यं राजशार्दूलः सत्कृतं माल्यभूषितम् 2.028.016c रामाय दर्शयाम् आस सौमित्रिः सर्वम् आयुधम् 2.028.017a तम् उवाचात्मवान् रामः प्रीत्या लक्ष्मणम् आगतम् 2.028.017c काले त्वम् आगतः सौम्य काङ्क्षिते मम लक्ष्मण 2.028.018a अहं प्रदातुम् इच्छामि यद् इदं मामकं धनम् 2.028.018c ब्राह्मणेभ्यस् तपस्विभ्यस् त्वया सह परंतप 2.028.019a वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः 2.028.019c तेषाम् अपि च मे भूयः सर्वेषां चोपजीविनाम् 2.028.020a वसिष्ठपुत्रं तु सुयज्ञम् आर्यं; त्वम् आनयाशु प्रवरं द्विजानाम् 2.028.020c अभिप्रयास्यामि वनं समस्तान्; अभ्यर्च्य शिष्टान् अपरान् द्विजातीन् 2.029.001a ततः शासनम् आज्ञाय भ्रातुः शुभतरं प्रियम् 2.029.001c गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम् 2.029.002a तं विप्रम् अग्न्यगारस्थं वन्दित्वा लक्ष्मणो ऽब्रवीत् 2.029.002c सखे ऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः 2.029.003a ततः संध्याम् उपास्याशु गत्वा सौमित्रिणा सह 2.029.003c जुष्टं तत् प्राविशल् लक्ष्म्या रम्यं रामनिवेशनम् 2.029.004a तम् आगतं वेदविदं präjali÷ सीतया सह 2.029.004c सुयज्ञम् अभिचक्राम राघवो ऽग्निम् इवार्चितम् 2.029.005a जातरूपमयैर् मुख्यैर् अङ्गदैः कुण्डलैः शुभैः 2.029.005c सहेम सूत्रैर् मणिभिः केयूरैर् वलयैर् अपि 2.029.006a अन्यैश् च रत्नैर् बहुभिः काकुत्स्थः प्रत्यपूजयत् 2.029.006c सुयज्ञं स तदोवाच रामः सीताप्रचोदितः 2.029.007a हारं च हेमसूत्रं च भार्यायै सौम्य हारय 2.029.007c रशनां चाधुना सीता दातुम् इच्छति ते सखे 2.029.008a पर्यङ्कम् अग्र्यास्तरणं नानारत्नविभूषितम् 2.029.008c तम् अपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि 2.029.009a नागः शत्रुं जयो नाम मातुलो यं ददौ मम 2.029.009c तं ते गजसहस्रेण ददामि द्विजपुंगव 2.029.010a इत्य् उक्तः स हि रामेण सुयज्ञः प्रतिगृह्य तत् 2.029.010c रामलक्ष्मणसीतानां प्रयुयोजाशिषः ÓivÃ÷ 2.029.011a अथ भ्रातरम् अव्यग्रं प्रियं रामः प्रियंवदः 2.029.011c सौमित्रिं तम् उवाचेदं ब्रह्मेव त्रिदशेश्वरम् 2.029.012a अगस्त्यं कौशिकं चैव ताव् उभौ ब्राह्मणोत्तमौ 2.029.012c अर्चयाहूय सौमित्रे रत्नैः सस्यम् इवाम्बुभिः 2.029.013a कौसल्यां च य आशीर्भिर् भक्तः पर्युपतिष्ठति 2.029.013c आचार्यस् तैत्तिरीयाणाम् अभिरूपश् च वेदवित् 2.029.014a तस्य यानं च दासीश् च सौमित्रे संप्रदापय 2.029.014c कौशेयानि च वस्त्राणि यावत् तुष्यति स द्विजः 2.029.015a सूतश् चित्ररथश् चार्यः सचिवः सुचिरोषितः 2.029.015c तोषयैनं महार्हैश् च रत्नैर् वस्त्रैर् धनैस् तथा 2.029.016a शालिवाहसहस्रं च द्वे शते भद्रकांस् तथा 2.029.016c व्यञ्जनार्थं च सौमित्रे गोसहस्रम् उपाकुरु 2.029.017a ततः स पुरुषव्याघ्रस् तद् धनं लक्ष्मणः स्वयम् 2.029.017c यथोक्तं ब्राह्मणेन्द्राणाम् अददाद् धनदो यथा 2.029.018a अथाब्रवीद् bëpakalÃæs तिष्ठतश् चोपजीविनः 2.029.018c संप्रदाय बहु द्रव्यम् एकैकस्योपजीविनः 2.029.019a लक्ष्मणस्य च यद् वेश्म गृहं च यद् इदं मम 2.029.019c अशून्यं कार्यम् एकैकं यावदागमनं मम 2.029.020a इत्य् उक्त्वा दुःखितं सर्वं जनं तम् उपजीविनम् 2.029.020c उवाचेदं धनध्यक्षं धनम् आनीयताम् इति 2.029.020e ततो ऽस्य धनम् आजह्रुः सर्वम् एवोपजीविनः 2.029.021a ततः स पुरुषव्याघ्रस् तद् धनं सहलक्ष्मणः 2.029.021c द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्यो ऽभ्यदापयत् 2.029.022a तत्रासीत् पिङ्गलो गार्ग्यस् त्रिजटो नाम वै द्विजः 2.029.022c आ पञ्चमायाः कक्ष्याया नैनं कश् चिद् अवारयत् 2.029.023a स राजपुत्रम् आसाद्य त्रिजटो वाक्यम् अब्रवीत् 2.029.023c निर्धनो बहुपुत्रो ऽस्मि राजपुत्र महायशः 2.029.023e उञ्छवृत्तिर् वने नित्यं प्रत्यवेक्षस्व माम् इति 2.029.024a तम् उवाच ततो रामः परिहाससमन्वितम् 2.029.024c गवां सहस्रम् अप्य् एकं न तु विश्राणितं मया 2.029.024e परिक्षिपसि दण्डेन यावत् तावद् अवाप्स्यसि 2.029.025a स शाटीं त्वरितः कट्यां संभ्रान्तः परिवेष्ट्य ताम् 2.029.025c आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगितः 2.029.026a उवाच च ततो रामस् तं गार्ग्यम् अभिसान्त्वयन् 2.029.026c मन्युर् न खलु कर्तव्यः परिहासो ह्य् अयं मम 2.029.027a ततः सभार्यस् त्रिजटो महामुनिर्; गवाम् अनीकं प्रतिगृह्य मोदितः 2.029.027c यशोबलप्रीतिसुखोपबृंहिणीस्; तद् आशिषः प्रत्यवदन् महात्मनः 2.030.001a दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु 2.030.001c जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ 2.030.002a ततो गृहीते दुष्प्रेक्ष्ये अशोभेतां तदायुधे 2.030.002c मालादामभिर् आसक्ते सीतया समलंकृते 2.030.003a ततः प्रासादहर्म्याणि विमानशिखराणि च 2.030.003c अधिरुह्य जनः श्रीमान् उदासीनो व्यलोकयत् 2.030.004a न हि रथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः 2.030.004c आरुह्य तस्मात् प्रासादान् दीनाः पश्यन्ति राघवम् 2.030.005a पदातिं वर्जितच्छत्रं रामं दृष्ट्वा तदा जनाः 2.030.005c ऊचुर् बहुविधा वाचः शोकोपहतचेतसः 2.030.006a यं यान्तम् अनुयाति स्म चतुरङ्गबलं महत् 2.030.006c तम् एकं सीतया सार्धम् अनुयाति स्म लक्ष्मणः 2.030.007a ऐश्वर्यस्य रसज्ञः सन् कामिनां चैव कामदः 2.030.007c नेच्छत्य् एवानृतं कर्तुं पितरं धर्मगौरवात् 2.030.008a या न शक्या पुरा द्रष्टुं भूतैर् आकाशगैर् अपि 2.030.008c ताम् अद्य सीतां पश्यन्ति राजमार्गगता जनाः 2.030.009a अङ्गरागोचितां सीतां रक्तचन्दन सेविनीम् 2.030.009c वर्षम् उष्णं च शीतं च नेष्यत्य् आशु विवर्णताम् 2.030.010a अद्य नूनं दशरथः सत्त्वम् आविश्य bhëate 2.030.010c न हि राजा प्रियं पुत्रं विवासयितुम् अर्हति 2.030.011a निर्गुणस्यापि पुत्रस्या काथं स्याद् विप्रवासनम् 2.030.011c किं पुनर् यस्य लोको ऽयं जितो वृत्तेन केवलम् 2.030.012a आनृशंस्यम् अनुक्रोशः श्रुतं शीलं दमः Óama÷ 2.030.012c राघवं शोभयन्त्य् एते षड्गुणाः पुरुषोत्तमम् 2.030.013a तस्मात् तस्योपघातेन प्रजाः paramapŬitÃ÷ 2.030.013c औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात् 2.030.014a pŬayà pŬitaæ सर्वं जगद् अस्य जगत्पतेः 2.030.014c मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः 2.030.015a ते लक्ष्मण इव क्षिप्रं सपत्न्यः सहबान्धवाः 2.030.015c गच्छन्तम् अनुगच्छामो येन गच्छति राघवः 2.030.016a उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च 2.030.016c एकदुःखसुखा रामम् अनुगच्छाम धार्मिकम् 2.030.017a समुद्धृतनिधानानि परिध्वस्ताजिराणि च 2.030.017c उपात्तधनधान्यानि हृतसाराणि सर्वशः 2.030.018a रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः 2.030.018c अस्मत्त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् 2.030.019a वनं नगरम् एवास्तु येन गच्छति राघवः 2.030.019c अस्माभिश् च परित्यक्तं पुरं संपद्यतां वनम् 2.030.020a बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः 2.030.020c अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु च 2.030.021a इत्य् एवं विविधा वाचो नानाजनसमीरिताः 2.030.021c शुश्राव रामः श्रुत्वा च न विचक्रे ऽस्य मानसं 2.030.022a प्रतीक्षमाणो ऽभिजनं तदार्तम्; अनार्तरूपः प्रहसन्न् इवाथ 2.030.022c जगाम रामः पितरं दिदृक्षुः; पितुर् निदेशं विधिवच् चिकीर्षुः 2.030.023a तत् पूर्वम् ऐक्ष्वाकसुतो महात्मा; रामो गमिष्यन् वनम् आर्तरूपम् 2.030.023c व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं; पितुर् महात्मा प्रतिहारणार्थम् 2.030.024a पितुर् निदेशेन तु धर्मवत्सलो; वनप्रवेशे कृतबुद्धिनिश्चयः 2.030.024c स राघवः प्रेक्ष्य सुमन्त्रम् अब्रवीन्; निवेदयस्वागमनं नृपाय मे 2.031.001a स रामप्रेषितः क्षिप्रं संतापकलुषेन्द्रियः 2.031.001c प्रविश्य नृपतिं सूतो निःश्वसन्तं ददर्श ह 2.031.002a आलोक्य तु महाप्राज्ञः परमाकुल चेतसं 2.031.002c रामम् एवानुशोचन्तं सूतः präjalir आसदत् 2.031.003a अयं स पुरुषव्याघ्र द्वारि तिष्ठति ते सुतः 2.031.003c ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम् 2.031.004a स त्वा पश्यतु भद्रं ते रामः सत्यपराक्रमः 2.031.004c सर्वान् सुहृद आपृच्छ्य त्वाम् इदानीं दिदृक्षते 2.031.005a गमिष्यति महारण्यं तं पश्य जगतीपते 2.031.005c वृतं राजगुणैः सर्वैर् आदित्यम् इव रश्मिभिः 2.031.006a स सत्यवादी धर्मात्मा गाम्भीर्यात् सागरोपमः 2.031.006c आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम् 2.031.007a सुमन्त्रानय मे दारान् ये के चिद् इह मामकाः 2.031.007c दारैः परिवृतः सर्वैर् द्रष्टुम् इच्छामि राघवम् 2.031.008a सो ऽन्तःपुरम् अतीत्यैव स्त्रियस् ता वाक्यम् अब्रवीत् 2.031.008c आर्यो ह्वयति वो राजा गम्यतां तत्र माचिरम् 2.031.009a एवम् उक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया 2.031.009c प्रचक्रमुस् तद् भवनं भर्तुर् आज्ञाय शासनम् 2.031.010a अर्धसप्तशतास् तास् तु प्रमदास् ताम्रलोचनाः 2.031.010c कौसल्यां परिवार्याथ शनैर् जग्मुर् धृतव्रताः 2.031.011a आगतेषु च दारेषु समवेक्ष्य महीपतिः 2.031.011c उवाच राजा तं सूतं सुमन्त्रानय मे सुतम् 2.031.012a स सूतो रामम् आदाय लक्ष्मणं मैथिलीं तदा 2.031.012c जगामाभिमुखस् तूर्णं सकाशं जगतीपतेः 2.031.013a स राजा पुत्रम् आयान्तं दृष्ट्वा दूरात् k­täjalim 2.031.013c उत्पपातासनात् तूर्णम् आर्तः स्त्रीजनसंवृतः 2.031.014a सो ऽभिदुद्राव वेगेन रामं दृष्ट्वा विशां पतिः 2.031.014c तम् असंप्राप्य दुःखार्तः पपात भुवि मूर्छितः 2.031.015a तं रामो ऽभ्यपातत् क्षिप्रं लक्ष्मणश् च महारथः 2.031.015c विसंज्ञम् इव दुःखेन सशोकं नृपतिं तदा 2.031.016a स्त्रीसहस्रनिनादश् च संजज्ञे राजवेश्मनि 2.031.016c हाहा रामेति सहसा भूषणध्वनिमूर्छितः 2.031.017a तं परिष्वज्य बाहुभ्यां ताव् उभौ रामलक्ष्मणौ 2.031.017c पर्यङ्के सीतया सार्धं रुदन्तः समवेशयन् 2.031.018a अथ रामो मुहूर्तेन लब्धसंज्ञं महीपतिम् 2.031.018c उवाच präjalir भूत्वा शोकार्णवपरिप्लुतम् 2.031.019a आपृच्छे त्वां महाराज सर्वेषाम् ईश्वरो ऽसि नः 2.031.019c प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् 2.031.020a लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम् 2.031.020c कारणैर् बहुभिस् तथ्यैर् वार्यमाणौ न चेच्छतः 2.031.021a अनुजानीहि सर्वान् नः शोकम् उत्सृज्य मानद 2.031.021c लक्ष्मणं मां च सीतां च प्रजापतिर् इव प्रजाः 2.031.022a प्रतीक्षमाणम् अव्यग्रम् अनुज्ञां जगतीपतेः 2.031.022c उवाच रर्जा संप्रेक्ष्य वनवासाय राघवम् 2.031.023a अहं राघव कैकेय्या वरदानेन मोहितः 2.031.023c अयोध्यायास् त्वम् एवाद्य भव राजा निगृह्य माम् 2.031.024a एवम् उक्तो नृपतिना रामो धर्मभृतां वरः 2.031.024c pratyuvÃcäjaliæ कृत्वा पितरं वाक्यकोविदः 2.031.025a भवान् वर्षसहस्राय पृथिव्या नृपते पतिः 2.031.025c अहं त्व् अरण्ये वत्स्यामि न मे कार्यं त्वयानृतम् 2.031.026a श्रेयसे वृद्धये तात पुनरागमनाय च 2.031.026c गच्छस्वारिष्टम् अव्यग्रः पन्थानम् अकुतोभयम् 2.031.027a अद्य त्व् इदानीं रजनीं पुत्र मा गच्छ सर्वथा 2.031.027c मातरं मां च संपश्यन् वसेमाम् अद्य शर्वरीम् 2.031.027e तर्पितः सर्वकामैस् त्वं श्वःकाले साधयिष्यसि 2.031.028a अथ रामस् तथा श्रुत्वा पितुर् आर्तस्य bhëitam 2.031.028c लक्ष्मणेन सह भ्रात्रा दीनो वचनम् अब्रवीत् 2.031.029a प्राप्स्यामि यान् अद्य गुणान् को मे श्वस्तान् प्रदास्यति 2.031.029c अपक्रमणम् एवातः सर्वकामैर् अहं वृणे 2.031.030a इयं sarëÂrà सजना धनधान्यसमाकुला 2.031.030c मया विसृष्टा वसुधा भरताय प्रदीयताम् 2.031.031a अपगच्छतु ते दुःखं मा भूर् bëpaparipluta÷ 2.031.031c न हि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः 2.031.032a नैवाहं राज्यम् इच्छामि न सुखं न च मैथिलीम् 2.031.032c त्वाम् अहं सत्यम् इच्छामि नानृतं पुरुषर्षभ 2.031.033a पुरं च rëÂraæ च मही च केवला; मया निसृष्टा भरताय दीयताम् 2.031.033c अहं निदेशं भवतो ऽनुपालयन्; वनं गमिष्यामि चिराय सेवितुम् 2.031.034a मया निसृष्टां भरतो महीम् इमां; सशैलखण्डां सपुरां सकाननाम् 2.031.034c शिवां सुसीमाम् अनुशास्तु केवलं; त्वया यद् उक्तं नृपते यथास्तु तत् 2.031.035a न मे तथा पार्थिव धीयते मनो; महत्सु कामेषु न चात्मनः प्रिये 2.031.035c यथा निदेशे तव शिष्टसंमते; व्यपैतु दुःखं तव मत्कृते ऽनघ 2.031.036a तद् अद्य नैवानघ राज्यम् अव्ययं; न सर्वकामान् न सुखं न मैथिलीम् 2.031.036c न जीवितं त्वाम् अनृतेन योजयन्; वृणीय सत्यं व्रतम् अस्तु ते तथा 2.031.037a फलानि मूलानि च भक्षयन् वने; गिरींश् च पश्यन् सरितः सरांसि च 2.031.037c वनं प्रविश्यैव विचित्रपादपं; सुखी भविष्यामि तवास्तु निर्वृतिः 2.032.001a ततः सुमन्त्रम् ऐक्ष्वाकः pŬito ऽत्र प्रतिज्ञया 2.032.001c sabëpam अतिनिःश्वस्य जगादेदं पुनः पुनः 2.032.002a सूत रत्नसुसंपूर्णा चतुर्विधबला चमूः 2.032.002c रागवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम् 2.032.003a रूपाजीवा च शालिन्यो वणिजश् च महाधनाः 2.032.003c शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः 2.032.004a ये चैनम् उपजीवन्ति रमते यैश् च वीर्यतः 2.032.004c तेषां बहुविधं दत्त्वा तान् अप्य् अत्र नियोजय 2.032.005a निघ्नन् मृगान् कुञ्जरांश् च पिबंश् चारण्यकं मधु 2.032.005c नदीश् च विविधाः पश्यन् न राज्यं संस्मरिष्यति 2.032.006a धान्यकोशश् च यः कश् चिद् धनकोशश् च मामकः 2.032.006c तौ रामम् अनुगच्छेतां वसन्तं निर्जने वने 2.032.007a यजन् पुण्येषु देशेषु विसृजंश् चाप्तदक्षिणाः 2.032.007c ऋषिभिश् च समागम्य प्रवत्स्यति सुखं वने 2.032.008a भरतश् च महाबाहुर् अयोध्यां पालयिष्यति 2.032.008c सर्वकामैः पुनः श्रीमान् रामः संसाध्यताम् इति 2.032.009a एवं ब्रुवति काकुत्स्थे कैकेय्या भयम् आगतम् 2.032.009c मुखं चाप्य् अगमाच् छेषं स्वरश् चापि न्यरुध्यत 2.032.010a सा विषण्णा च संत्रस्ता कैकेयी वाक्यम् अब्रवीत् 2.032.010c राज्यं गतजनं साधो पीतमण्डां सुराम् इव 2.032.010e निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते 2.032.011a कैकेय्यां मुक्तलज्जायां वदन्त्याम् अतिदारुणम् 2.032.011c राजा दशरथो वाक्यम् उवाचायतलोचनाम् 2.032.011e वहन्तं किं तुदसि मां नियुज्य धुरि माहिते 2.032.012a कैकेयी द्विगुणं क्रुद्धा राजानम् इदम् अब्रवीत् 2.032.012c तवैव वंशे सगरो ज्येष्ठं पुत्रम् उपारुधत् 2.032.012e असमञ्ज इति ख्यातं तथायं गन्तुम् अर्हति 2.032.013a एवम् उक्तो धिग् इत्य् एव राजा दशरथो ऽब्रवीत् 2.032.013c vrŬitaÓ च जनः सर्वः सा च तन् नावबुध्यत 2.032.014a तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः 2.032.014c शुचिर् बहुमतो राज्ञः कैकेयीम् इदम् अब्रवीत् 2.032.015a असमञ्जो गृहीत्वा तु krŬita÷ पथि दारकान् 2.032.015c सरय्वाः प्रक्षिपन्न् अप्सु रमते तेन दुर्मतिः 2.032.016a तं दृष्ट्वा नागरः सर्वे क्रुद्धा राजानम् अब्रुवन् 2.032.016c असमञ्जं वृषीण्वैकम् अस्मान् वा rëÂravardhana 2.032.017a तान् उवाच ततो राजा किंनिमित्तम् इदं भयम् 2.032.017c ताश् चापि राज्ञा संपृष्टा वाक्यं प्रकृतयो ऽब्रुवन् 2.032.018a krŬitas त्व् एष नः पुत्रान् बालान् उद्भ्रान्तचेतनः 2.032.018c सरय्वां प्रक्षिपन् मौर्ख्याद् अतुलां प्रीतिम् अश्नुते 2.032.019a स तासां वचनं श्रुत्वा प्रकृतीनां नराधिप 2.032.019c तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया 2.032.020a इत्य् एवम् अत्यजद् राजा सगरो वै सुधार्मिकः 2.032.020c रामः किम् अकरोत् पापं येनैवम् उपरुध्यते 2.032.021a श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वनः 2.032.021c शोकोपहतया वाचा कैकेयीम् इदम् अब्रवीत् 2.032.022a अनुव्रजिष्याम्य् अहम् अद्य रामं; राज्यं परित्यज्य सुखं धनं च 2.032.022c सहैव राज्ञा भरतेन च त्वं; यथा सुखं भुङ्क्ष्व चिराय राज्यम् 2.033.001a महामात्रवचः श्रुत्वा रामो दशरथं तदा 2.033.001c anvabhëata वाक्यं तु विनयज्ञो विनीतवत् 2.033.002a त्यक्तभोगस्य मे राजन् वने वन्येन जीवतः 2.033.002c किं कार्यम् अनुयात्रेण त्यक्तसङ्गस्य सर्वतः 2.033.003a यो हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः 2.033.003c रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम् 2.033.004a तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते 2.033.004c सर्वाण्य् एवानुजानामि चीराण्य् एवानयन्तु मे 2.033.005a खनित्रपिटके चोभे ममानयत गच्छतः 2.033.005c चतुर्दश वने वासं वर्षाणि वसतो मम 2.033.006a अथ चीराणि कैकेयी स्वयम् आहृत्य राघवम् 2.033.006c उवाच परिधत्स्वेति जनौघे निरपत्रपा 2.033.007a स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते 2.033.007c सूक्ष्मवस्त्रम् अवक्षिप्य मुनिवस्त्राण्य् अवस्त ह 2.033.008a लक्ष्मणश् चापि तत्रैव विहाय वसने Óubhe 2.033.008c तापसाच् छादने चैव जग्राह पितुर् अग्रतः 2.033.009a अथात्मपरिधानार्थं सीता कौशेयवासिनी 2.033.009c समीक्ष्य चीरं संत्रस्ता पृषती वागुराम् इव 2.033.010a सा व्यपत्रपमाणेव प्रतिगृह्य च दुर्मनाः 2.033.010c गन्धर्वराजप्रतिमं भर्तारम् इदम् अब्रवीत् 2.033.010e कथं नु चीरं बध्नन्ति मुनयो वनवासिनः 2.033.011a कृत्वा कण्ठे च सा चीरम् एकम् आदाय पाणिना 2.033.011c तस्थौ ह्य् अकुषला तत्र vrŬità जनकात्मज 2.033.012a तस्यास् तत् क्षिप्रम् आगम्य रामो धर्मभृतां वरः 2.033.012c चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम् 2.033.013a तस्यां चीरं वसानायां नाथवत्याम् अनाथवत् 2.033.013c प्रचुक्रोश जनः सर्वो धिक् त्वां दशरथं त्व् इति 2.033.014a स निःश्वस्योष्णम् ऐक्ष्वाकस् तां भार्याम् इदम् अब्रवीत् 2.033.014c कैकेयि कुशचीरेण न सीता गन्तुम् अर्हति 2.033.015a ननु पर्याप्तम् एतत् ते पापे रामविवासनम् 2.033.015c किम् एभिः कृपणैर् भूयः पातकैर् अपि ते कृतैः 2.033.016a एवं ब्रुवन्तं पितरं रामः संप्रस्थितो वनम् 2.033.016c अवाक्शिरसम् आसीनम् इदं वचनम् अब्रवीत् 2.033.017a इयं धार्मिक कौसल्या मम माता यशस्विनी 2.033.017c वृद्धा चाक्षुद्रशीला च न च त्वां देवगर्हिते 2.033.018a मया विहीनां वरद प्रपन्नां शोकसागरम् 2.033.018c अदृष्टपूर्वव्यसनां भूयः संमन्तुम् अर्हसि 2.033.019a इमां महेन्द्रोपमजातगर्भिणीं; तथा विधातुं जनमीं ममार्हसि 2.033.019c यथा वनस्थे मयि शोककर्शिता; न जीवितं न्यस्य यमक्षयं व्रजेत् 2.034.001a रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम् 2.034.001c समीक्ष्य सह भार्याभी राजा विगतचेतनः 2.034.002a नैनं दुःखेन संतप्तः प्रत्यवैक्षत राघवम् 2.034.002c न चैनम् अभिसंप्रेक्ष्य pratyabhëata दुर्मनाः 2.034.003a स मुहूर्तम् इवासंज्ञो दुःखितश् च महीपतिः 2.034.003c विललाप महाबाहू रामम् एवानुचिन्तयन् 2.034.004a मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः 2.034.004c प्राणिनो हिंसिता वापि तस्माद् इदम् उपस्थितम् 2.034.005a न त्व् एवानागते काले देहाच् च्यवति जीवितम् 2.034.005c कैकेय्या क्लिश्यमानस्य मृत्युर् मम न विद्यते 2.034.006a यो ऽहं पावकसंकाशं पश्यामि पुरतः स्थितम् 2.034.006c विहाय वसने सूक्ष्मे तापसाच्छादम् आत्मजम् 2.034.007a एकस्याः खलु कैकेय्याः कृते ऽयं क्लिश्यते जनः 2.034.007c स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्व् इमाम् 2.034.008a एवम् उक्त्वा तु वचनं bëpeïa पिहितेक्ष्णह 2.034.008c रामेति सकृद् एवोक्त्वा व्याहर्तुं न शशाक ह 2.034.009a संज्ञां तु प्रतिलभ्यैव मुहूर्तात् स महीपतिः 2.034.009c नेत्राभ्याम् अश्रुपूर्णाभ्यां सुमन्त्रम् इदम् अब्रवीत् 2.034.010a औपवाह्यं रथं युक्त्वा त्वम् आयाहि हयोत्तमैः 2.034.010c प्रापयैनं महाभागम् इतो जनपदात् परम् 2.034.011a एवं मन्ये गुणवतां गुणानां फलम् उच्यते 2.034.011c पित्रा मात्रा च यत् साधुर् वीरो निर्वास्यते वनम् 2.034.012a राज्ञो वचनम् आज्ञाय सुमन्त्रः शीघ्रविक्रमः 2.034.012c योजयित्वाययौ तत्र रथम् अश्वैर् अलंकृतम् 2.034.013a तं रथं राजपुत्राय सूतः कनकभूषितम् 2.034.013c आचचक्षे ऽञ्जलिं कृत्वा युक्तं परमवाजिभिः 2.034.014a राजा सत्वरम् आहूय व्यापृतं वित्तसंचये 2.034.014c उवाच देशकालज्ञो निश्चितं सर्वतः Óuci 2.034.015a वासांसि च महार्हाणि भूषणानि वराणि च 2.034.015c वर्षाण्य् एतानि संख्याय वैदेह्याः क्षिप्रम् Ãnaya 2.034.016a नरेन्द्रेणैवम् उक्तस् तु गत्वा कोशगृहं ततः 2.034.016c प्रायच्छत् सर्वम् आहृत्य सीतायै क्षिप्रम् एव तत् 2.034.017a सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् 2.034.017c भूषयाम् आस गात्राणि तैर् विचित्रैर् विभूषणैः 2.034.018a व्यराजयत वैदेही वेश्म तत् सुविभूषिता 2.034.018c उद्यतो ऽंशुमतः काले खं प्रभेव विवस्वतः 2.034.019a तां भुजाभ्यां परिष्वज्य श्वश्रूर् वचनम् अब्रवीत् 2.034.019c अनाचरन्तीं कृपणं मूध्न्य् उपाघ्राय मैथिलीम् 2.034.020a असत्यः सर्वलोके ऽस्मिन् सततं सत्कृताः प्रियैः 2.034.020c भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः 2.034.021a स त्वया नावमन्तव्यः पुत्रः प्रव्राजितो मम 2.034.021c तव दैवतम् अस्त्व् एष निर्धनः सधनो ऽपि वा 2.034.022a विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम् 2.034.022c k­täjalir उवाचेदं श्वश्रूम् अभिमुखे स्थिता 2.034.023a करिष्ये सर्वम् एवाहम् आर्या यद् अनुशास्ति माम् 2.034.023c अभिज्ञास्मि यथा भर्तुर् वर्तितव्यं श्रुतं च मे 2.034.024a न माम् असज्जनेनार्या समानयितुम् अर्हति 2.034.024c धर्माद् विचलितुं नाहम् अलं चन्द्राद् इव प्रभा 2.034.025a नातन्त्री वाद्यते वीणा नाचक्रो वर्तते रथः 2.034.025c नापतिः सुखम् एधते या स्याद् अपि शतात्मजा 2.034.026a मितं ददाति हि पिता मितं माता मितं सुतः 2.034.026c अमितस्य हि दातारं भर्तारं का न पूजयेत् 2.034.027a साहम् एवंगता श्रेष्ठा श्रुतधर्मपरावरा 2.034.027c आर्ये किम् अवमन्येयं स्त्रीणां भर्ता हि दैवतम् 2.034.028a सीताया वचनं श्रुत्वा कौसल्या हृदयंगमम् 2.034.028c शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम् 2.034.029a तां präjalir अभिक्रम्य मातृमध्ये ऽतिसत्कृताम् 2.034.029c रामः परमधर्मज्ञो मातरं वाक्यम् अब्रवीत् 2.034.030a अम्ब मा दुःखिता भूस् त्वं पश्य त्वं पितरं मम 2.034.030c क्षयो हि वनवासस्य क्षिप्रम् एव भविष्यति 2.034.031a सुप्तायास् ते गमिष्यन्ति नववर्षाणि पञ्च च 2.034.031c सा समग्रम् इह प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम् 2.034.032a एतावद् अभिनीतार्थम् उक्त्वा स जननीं वचः 2.034.032c त्रयः शतशतार्धा हि ददर्शावेक्ष्य मातरः 2.034.033a ताश् चापि स तथैवार्ता मातॄर् दशरथात्मजः 2.034.033c धर्मयुक्तम् इदं वाक्यं निजगाद k­täjali÷ 2.034.034a संवासात् परुषं किं चिद् अज्ञानाद् वापि यत् कृतम् 2.034.034c तन् मे समनुजानीत सर्वाश् चामन्त्रयामि वः 2.034.035a जज्ञे ऽथ तासां संनादः क्रौञ्चीनाम् इव निःस्वनः 2.034.035c मानवेन्द्रस्य भार्याणाम् एवं वदति राघवे 2.034.036a मुरजपणवमेघघोषवद्; दशरथवेश्म बभूव यत् पुरा 2.034.036c विलपित परिदेवनाकुलं; व्यसनगतं तद् अभूत् सुदुःखितम् 2.035.001a अथ रामश् च सीता च लक्ष्मणश् च k­täjali÷ 2.035.001c उपसंगृह्य राजानं चक्रुर् दीनाः प्रदक्षिणम् 2.035.002a तं चापि समनुज्ञाप्य धर्मज्ञः सीतया सह 2.035.002c राघवः ÓokasaæmƬho जननीम् अभ्यवादयत् 2.035.003a अन्वक्षं लक्ष्मणो भ्रातुः कौसल्याम् अभ्यवादयत् 2.035.003c अथ मातुः सुमित्राया जग्राह चरणौ पुनः 2.035.004a तं वन्दमानं रुदती माता सौमित्रिम् अब्रवीत् 2.035.004c हितकामा महाबाहुं मूर्ध्न्य् उपाघ्राय लक्ष्मणम् 2.035.005a सृष्टस् त्वं वनवासाय स्वनुरक्तः सुहृज्जने 2.035.005c रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति 2.035.006a व्यसनी वा समृद्धो वा गतिर् एष तवानघ 2.035.006c एष लोके सतां धर्मो यज् ज्येष्ठवशगो भवेत् 2.035.007a इदं हि वृत्तम् उचितं कुलस्यास्य सनातनम् 2.035.007c दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु च 2.035.008a रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् 2.035.008c अयोध्याम् अटवीं विद्धि गच्छ तात यथासुखम् 2.035.009a ततः सुमन्त्रः काकुत्स्थं präjalir वाक्यम् अब्रवीत् 2.035.009c विनीतो विनयज्ञश् च मातलिर् वासवं यथा 2.035.010a रथम् आरोह भद्रं ते राजपुत्र महायशः 2.035.010c क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसि 2.035.011a चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया 2.035.011c तान्य् उपक्रमितव्यानि यानि देव्यासि चोदितः 2.035.012a तं रथं सूर्यसंकाशं सीता हृष्टेन चेतसा 2.035.012c आरुरोह वरारोहा कृत्वालंकारम् आत्मनः 2.035.013a तथैवायुधजातानि भ्रातृभ्यां कवचानि च 2.035.013c रथोपस्थे प्रतिन्यस्य सचर्मकठिनं च तत् 2.035.014a सीतातृतीयान् ÃrƬhÃn दृष्ट्वा धृष्टम् अचोदयत् 2.035.014c सुमन्त्रः संमतान् अश्वान् vÃyuvegasamä जवे 2.035.015a प्रयाते तु महारण्यं चिररात्राय राघवे 2.035.015c बभूव नगरे मूर्च्छा बलमूर्च्छा जनस्य च 2.035.016a तत् समाकुलसंभ्रान्तं मत्तसंकुपित द्विपम् 2.035.016c हयशिञ्जितनिर्घोषं पुरम् आसीन् महास्वनम् 2.035.017a ततः सबालवृद्धा सा पुरी paramapŬità 2.035.017c रामम् एवाभिदुद्राव घर्मार्तः सलिलं यथा 2.035.018a पार्श्वतः पृष्ठतश् चापि लम्बमानास् तदुन्मुखाः 2.035.018c bëpapÆrïamukhÃ÷ सर्वे तम् ऊचुर् भृशदुःखिताः 2.035.019a संयच्छ वाजिनां रश्मीन् सूत याहि शनैः शनैः 2.035.019c मुखं द्रक्ष्यामि रामस्य दुर्दर्शं नो भविष्यति 2.035.020a आयसं हृदयं नूनं राममातुर् असंशयम् 2.035.020c यद् देवगर्भप्रतिमे वनं याति न भिद्यते 2.035.021a कृतकृत्या हि वैदेही छायेवानुगता पतिम् 2.035.021c न जहाति रता धर्मे मेरुम् अर्कप्रभा यथा 2.035.022a अहो लक्ष्मण सिद्धार्थः सततां प्रियवादिनम् 2.035.022c भ्रातरं देवसंकाशं यस् त्वं परिचरिष्यसि 2.035.023a महत्य् एषा हि ते सिद्धिर् एष चाभ्युदयो महान् 2.035.023c एष स्वर्गस्य मार्गश् च यद् एनम् अनुगच्छसि 2.035.023e एवं वदन्तस् ते सोढुं न शेकुर् bëpam आगतम् 2.035.024a अथ राजा वृतः स्त्रीभिर् दीनाभिर् दीनचेतनः 2.035.024c निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन् गृहात् 2.035.025a शुश्रुवे चाग्रतः स्त्रीणां रुदन्तीनां महास्वनः 2.035.025c यथा नादः करेणूनां बद्धे महति कुञ्जरे 2.035.026a पिता च राजा काकुत्स्थः श्रीमान् सन्नस् तदा बभौ 2.035.026c परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा 2.035.027a ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः 2.035.027c नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम् 2.035.028a हा रामेति जनाः के चिद् राममातेति चापरे 2.035.028c अन्तःपुरं समृद्धं च क्रोशन्तं पर्यदेवयन् 2.035.029a अन्वीक्षमाणो रामस् तु विषण्णं भ्रान्तचेतसं 2.035.029c राजानं मातरं चैव ददर्शानुगतौ पथि 2.035.029e धर्मपाशेन संक्षिप्तः प्रकाशं नाभ्युदैक्षत 2.035.030a पदातिनौ च यानार्हाव् अदुःखार्हौ सुखोचितौ 2.035.030c दृष्ट्वा संचोदयाम् आस शीघ्रं याहीति सारथिम् 2.035.031a न हि तत् पुरुषव्याघ्रो दुःखदं दर्शनं पितुः 2.035.031c मातुश् च सहितुं शक्तस् तोत्रार्दित इव द्विपः 2.035.032a तथा रुदन्तीं कौसल्यां रथं तम् अनुधावतीम् 2.035.032c क्रोशन्तीं राम रामेति हा सीते लक्ष्मणेति च 2.035.032e असकृत् प्रैक्षत तदा नृत्यन्तीम् इव मातरम् 2.035.033a तिष्ठेति राजा चुक्रोष याहि याहीति राघवः 2.035.033c सुमन्त्रस्य बभूवात्मा चक्रयोर् इव चान्तरा 2.035.034a नाश्रौषम् इति राजानम् उपालब्धो ऽपि वक्ष्यसि 2.035.034c चिरं दुःखस्य पापिष्ठम् इति रामस् तम् अब्रवीत् 2.035.035a रामस्य स वचः कुर्वन्न् अनुज्ञाप्य च तं जनम् 2.035.035c व्रजतो ऽपि hayä शीघ्रं चोदयाम् आस सारथिः 2.035.036a न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम् 2.035.036c मनसाप्य् अश्रुवेगैश् च न न्यवर्तत मानुषम् 2.035.037a यम् इच्छेत् पुनर् आयान्तं नैनं दूरम् अनुव्रजेत् 2.035.037c इत्य् अमात्या महाराजम् ऊचुर् दशरथं वचः 2.035.038a तेषां वचः सर्वगुणोपपन्नं; प्रस्विन्नगात्रः प्रविषण्णरूपः 2.035.038c निशम्य राजा कृपणः सभार्यो; व्यवस्थितस् तं सुतम् ईक्षमाणः 2.036.001a तस्मिंस् तु पुरुषव्याघ्रे निष्क्रामति k­täjalau 2.036.001c आर्तशब्दो हि संजज्ञे स्त्रीणाम् अन्तःपुरे महान् 2.036.002a अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः 2.036.002c यो गतिं शरणं चासीत् स नाथः क्व नु गच्छति 2.036.003a न क्रुध्यत्य् अभिशस्तो ऽपि क्रोधनीयानि वर्जयन् 2.036.003c क्रुद्धान् प्रसादयन् सर्वान् समदुःखः क्व गच्छति 2.036.004a कौसल्यायां महातेजा यथा मातरि वर्तते 2.036.004c तथा यो वर्तते ऽस्मासु महात्मा क्व नु गच्छति 2.036.005a कैकेय्या क्लिश्यमानेन राज्ञा संचोदितो वनम् 2.036.005c परित्राता जनस्यास्य जगतः क्व नु गच्छति 2.036.006a अहो निश्चेतनो राजा जीवलोकस्य संप्रियम् 2.036.006c धर्म्यं सत्यव्रतं रामं वनवासो प्रवत्स्यति 2.036.007a इति सर्वा महिष्यस् ता विवत्सा इव धेनवः 2.036.007c रुरुदुश् चैव दुःखार्ताः सस्वरं च विचुक्रुशुः 2.036.008a स तम् अन्तःपुरे घोरम् आर्तशब्दं महीपतिः 2.036.008c पुत्रशोकाभिसंतप्तः श्रुत्वा चासीत् सुदुःखितः 2.036.009a नाग्निहोत्राण्य् अहूयन्त सूर्यश् चान्तरधीयत 2.036.009c व्यसृजन् कवलान् नागा गावो वत्सान् न पाययन् 2.036.010a त्रिशङ्कुर् लोहिताङ्गश् च बृहस्पतिबुधाव् अपि 2.036.010c दारुणाः सोमम् अभ्येत्य ग्रहाः सर्वे व्यवस्थिताः 2.036.011a नक्षत्राणि गतार्चींषि ग्रहाश् च गततेजसः 2.036.011c विशाखाश् च सधूमाश् च नभसि प्रचकाशिरे 2.036.012a अकस्मान् नागरः सर्वो जनो दैन्यम् उपागमत् 2.036.012c आहारे वा विहारे वा न कश् चिद् अकरोन् मनः 2.036.013a bëpaparyÃkulamukho राजमार्गगतो जनः 2.036.013c न हृष्टो लक्ष्यते कश् चित् सर्वः शोकपरायणः 2.036.014a न वाति पवनः शीतो न शशी सौम्यदर्शनः 2.036.014c न सूर्यस् तपते लोकं सर्वं पर्याकुलं जगत् 2.036.015a अनर्थिनः सुताः स्त्रीणां भर्तारो भ्रातरस् तथा 2.036.015c सर्वे सर्वं परित्यज्य रामम् एवान्वचिन्तयन् 2.036.016a ये तु रामस्य सुहृदः सर्वे ते mƬhacetasa÷ 2.036.016c शोकभारेण चाक्रान्ताः शयनं न जुहुस् तदा 2.036.017a ततस् त्व् अयोध्या रहिता महात्मना; पुरंदरेणेव मही सपर्वता 2.036.017c चचाल घोरं bhayabhÃrapŬitÃ; सनागयोधाश्वगणा ननाद च 2.037.001a यावत् तु निर्यतस् तस्य रजोरूपम् अदृश्यत 2.037.001c नैवेक्ष्वाकुवरस् तावत् संजहारात्मचक्षुषी 2.037.002a यावद् राजा प्रियं पुत्रं पश्यत्य् अत्यन्तधार्मिकम् 2.037.002c तावद् व्यवर्धतेवास्य धरण्यां पुत्रदर्शने 2.037.003a न पश्यति रजो ऽप्य् अस्य यदा रामस्य भूमिपः 2.037.003c तदार्तश् च विषण्णश् च पपात धरणीतले 2.037.004a तस्य दक्षिणम् अन्वगात् कौसल्या बाहुम् अङ्गना 2.037.004c वामं चास्यान्वगात् पार्श्वं कैकेयी भरतप्रिया 2.037.005a तां नयेन च संपन्नो धर्मेण निवयेन च 2.037.005c उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः 2.037.006a कैकेयि मा ममाङ्गानि स्प्राक्षीस् त्वं दुष्टचारिणी 2.037.006c न हि त्वां द्रष्टुम् इच्छामि न भार्या न च बान्धवी 2.037.007a ये च त्वाम् उपजीवन्ति नाहं तेषां न ते मम 2.037.007c केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्य् अहम् 2.037.008a अगृह्णां यच् च ते पाणिम् अग्निं पर्यणयं च यत् 2.037.008c अनुजानामि तत् सर्वम् अस्मिंल् लोके परत्र च 2.037.009a भरतश् चेत् प्रतीतः स्याद् राज्यं प्राप्येदम् अव्ययम् 2.037.009c यन् मे स दद्यात् पित्रर्थं मा मा तद् दत्तम् आगमत् 2.037.010a अथ रेणुसमुध्वस्तं तम् उत्थाप्य नराधिपम् 2.037.010c न्यवर्तत तदा देवी कौसल्या शोककर्शिता 2.037.011a हत्वेव ब्राह्मणं कामात् स्पृष्ट्वाग्निम् इव पाणिना 2.037.011c अन्वतप्यत धर्मात्मा पुत्रं संचिन्त्य तापसं 2.037.012a निवृत्यैव निवृत्यैव सीदतो रथवर्त्मसु 2.037.012c राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा 2.037.013a विललाप च दुःखार्तः प्रियं पुत्रम् अनुस्मरन् 2.037.013c नगरान्तम् अनुप्राप्तं बुद्ध्वा पुत्रम् अथाब्रवीत् 2.037.014a वाहनानां च मुख्यानां वहतां तं ममात्मजम् 2.037.014c पदानि पथि दृश्यन्ते स महात्मा न दृश्यते 2.037.015a स नूनं क्व चिद् एवाद्य वृक्षमूलम् उपाश्रितः 2.037.015c këÂhaæ वा यदि वाश्मानम् उपधाय शयिष्यते 2.037.016a उत्थास्यति च मेदिन्याः कृपणः पांशुगुण्ठितः 2.037.016c विनिःश्वसन् प्रस्रवणात् करेणूनाम् इवर्षभः 2.037.017a द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः 2.037.017c रामम् उत्थाय गच्छन्तं लोकनाथम् अनाथवत् 2.037.018a सकामा भव कैकेयि विधवा राज्यम् Ãvasa 2.037.018c न हि तं पुरुषव्याघ्रं विना जीवितुम् उत्सहे 2.037.019a इत्य् एवं विलपन् राजा जनौघेनाभिसंवृतः 2.037.019c अपस्नात इवारिष्टं प्रविवेश पुरोत्तमम् 2.037.020a शून्यचत्वरवेश्मान्तां संवृतापणदेवताम् 2.037.020c क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम् 2.037.021a ताम् अवेक्ष्य पुरीं सर्वां रामम् एवानुचिन्तयन् 2.037.021c विलपन् प्राविशद् राजा गृहं सूर्य इवाम्बुदम् 2.037.022a महाह्रदम् इवाक्षोभ्यं सुपर्णेन हृतोरगम् 2.037.022c रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च 2.037.023a कौसल्याया गृहं शीघ्रं राम मातुर् नयन्तु माम् 2.037.023c इति ब्रुवन्तं राजानम् अनयन् द्वारदर्शितः 2.037.024a ततस् तत्र प्रविष्टस्य कौसल्याया निवेशनम् 2.037.024c अधिरुह्यापि शयनं बभूव लुलितं मनः 2.037.025a तच् च दृष्ट्वा महाराजो भुजम् उद्यम्य वीर्यवान् 2.037.025c उच्चैः स्वरेण चुक्रोश हा राघव जहासि माम् 2.037.026a सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः 2.037.026c परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनर् आगतम् 2.037.027a न त्वां पश्यामि कौसल्ये साधु मां पाणिना स्पृश 2.037.027c रामं मे ऽनुगता दृष्टिर् अद्यापि न निवर्तते 2.037.028a तं रामम् एवानुविचिन्तयन्तं; समीक्ष्य देवी शयने नरेन्द्रम् 2.037.028c उपोपविश्याधिकम् आर्तरूपा; विनिःश्वसन्ती विललाप कृच्छ्रं 2.038.001a ततः समीक्ष्य शयने सन्नं शोकेन पार्थिवम् 2.038.001c कौसल्या पुत्रशोकार्ता तम् उवाच महीपतिम् 2.038.002a राघवो नरशार्दूल विषम् उप्त्वा द्विजिह्ववत् 2.038.002c विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी 2.038.003a विवास्य रामं सुभगा लब्धकामा समाहिता 2.038.003c त्रासयिष्यति मां भूयो दुष्टाहिर् इव वेश्मनि 2.038.004a अथ स्म नगरे रामश् चरन् भैक्षं गृहे वसेत् 2.038.004c कामकारो वरं दातुम् अपि दासं ममात्मजम् 2.038.005a पातयित्वा तु कैकेय्या रामं स्थानाद् यथेष्टतः 2.038.005c प्रदिष्टो रक्षसां भागः पर्वणीवाहिताग्निना 2.038.006a गजराजगतिर् वीरो महाबाहुर् धनुर्धरः 2.038.006c वनम् आविशते नूनं सभार्यः सहलक्ष्मणः 2.038.007a वने त्व् अदृष्टदुःखानां कैकेय्यानुमते त्वया 2.038.007c त्यक्तानां वनवासाय का न्व् अवस्था भविष्यति 2.038.008a ते रत्नहीनास् तरुणाः फलकाले विवासिताः 2.038.008c कथं वत्स्यन्ति कृपणाः फलमूलैः कृताशनाः 2.038.009a अपीदानीं स कालः स्यान् मम शोकक्षयः Óiva÷ 2.038.009c सभार्यं यत् सह भ्रात्रा पश्येयम् इह राघवम् 2.038.010a श्रुत्वैवोपस्थितौ वीरौ कदायोध्या भविष्यति 2.038.010c यशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी 2.038.011a कदा प्रेक्ष्य नरव्याघ्राव् अरण्यात् पुनरागतौ 2.038.011c नन्दिष्यति पुरी हृष्टा समुद्र इव पर्वणि 2.038.012a कदायोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति 2.038.012c पुरस्कृत्य रथे सीतां वृषभो गोवधूम् इव 2.038.013a कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ 2.038.013c लाजैर् अवकरिष्यन्ति प्रविशन्ताव् अरिंदमौ 2.038.014a कदा सुमनसः कन्या द्विजातीनां फलानि च 2.038.014c प्रदिशन्त्यः पुरीं हृष्टाः करिष्यन्ति प्रदक्षिणम् 2.038.015a कदा परिणतो बुद्ध्या वयसा चामरप्रभः 2.038.015c अभ्युपैष्यति धर्मज्ञस् त्रिवर्ष इव मां ललन् 2.038.016a निःसंशयं मया मन्ये पुरा वीर कदर्यया 2.038.016c पातु कामेषु वत्सेषु मातॄणां शातिताः स्तनाः 2.038.017a साहं गौर् इव सिंहेन विवत्सा वत्सला कृता 2.038.017c कैकेय्या पुरुषव्याघ्र बालवत्सेव गौर् बलात् 2.038.018a न हि तावद् गुणैर् जुष्टं सर्वशास्त्रविशारदम् 2.038.018c एकपुत्रा विना पुत्रम् अहं जीवितुम् उत्सहे 2.038.019a न हि मे जीविते किं चित् सामर्थम् इह कल्प्यते 2.038.019c अपश्यन्त्याः प्रियं पुत्रं महाबाहुं महाबलम् 2.038.020a अयं हि मां दीपयते समुत्थितस्; तनूजशोकप्रभवो हुताशनः 2.038.020c महीम् इमां रश्मिभिर् उत्तमप्रभो; यथा निदाघे भगवान् दिवाकरः 2.039.001a विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम् 2.039.001c इदं धर्मे स्थिता धर्म्यं सुमित्रा वाक्यम् अब्रवीत् 2.039.002a तवार्ये सद्गुणैर् युक्तः पुत्रः स पुरुषोत्तमः 2.039.002c किं ते विलपितेनैवं कृपणं रुदितेन वा 2.039.003a यस् तवार्ये गतः पुत्रस् त्यक्त्वा राज्यं महाबलः 2.039.003c साधु कुर्वन् महात्मानं पितरं सत्यवादिनाम् 2.039.004a शिष्टैर् आचरिते सम्यक् शश्वत् प्रेत्य फलोदये 2.039.004c रामो धर्मे स्थितः श्रेष्ठो न स शोच्यः कदा चन 2.039.005a वर्तते चोत्तमां वृत्तिं लक्ष्मणो ऽस्मिन् सदानघः 2.039.005c दयावान् सर्वभूतेषु लाभस् तस्य महात्मनः 2.039.006a अरण्यवासे यद् दुःखं जानती वै सुखोचिता 2.039.006c अनुगच्छति वैदेही धर्मात्मानं तवात्मजम् 2.039.007a कीर्तिभूतां पताकां यो लोके भ्रामयति प्रभुः 2.039.007c दमसत्यव्रतपरः किं न प्राप्तस् तवात्मजः 2.039.008a व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यम् उत्तमम् 2.039.008c न गात्रम् अंशुभिः सूर्यः संतापयितुम् अर्हति 2.039.009a शिवः सर्वेषु कालेषु काननेभ्यो विनिःसृतः 2.039.009c राघवं युक्तशीतोष्णः सेविष्यति सुखो ऽनिलः 2.039.010a शयानम् अनघं रात्रौ पितेवाभिपरिष्वजन् 2.039.010c रश्मिभिः संस्पृशञ् शीतैश् चन्द्रमा ह्लादयिष्यति 2.039.011a ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे 2.039.011c दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे 2.039.012a पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः 2.039.012c क्षिप्रं तिसृभिर् एताभिः सह रामो ऽभिषेक्ष्यते 2.039.013a दुःखजं विसृजन्त्य् अस्रं निष्क्रामन्तम् उदीक्ष्य यम् 2.039.013c समुत्स्रक्ष्यसि नेत्राभ्यां क्षिप्रम् आनन्दजं पयः 2.039.014a अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम् 2.039.014c मुदाश्रु मोक्ष्यसे क्षिप्रं मेघलेकेव वार्षिकी 2.039.015a पुत्रस् ते वरदः क्षिप्रम् अयोध्यां पुनर् आगतः 2.039.015c कराभ्यां मृदुपीनाभ्यां चरणौ pŬayi«yati 2.039.016a निशम्य तल् लक्ष्मणमातृवाक्यं; रामस्य मातुर् नरदेवपत्न्याः 2.039.016c सद्यः शरीरे विननाश शोकः; शरद्गतो मेघ इवाल्पतोयः 2.040.001a अनुरक्ता महात्मानं रामं सत्यपरक्रमम् 2.040.001c अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः 2.040.002a निवर्तिते ऽपि च बलात् सुहृद्वर्गे च राजिनि 2.040.002c नैव ते संन्यवर्तन्त रामस्यानुगता रथम् 2.040.003a अयोध्यानिलयानां हि पुरुषाणां महायशाः 2.040.003c बभूव गुणसंपन्नः पूर्णचन्द्र इव प्रियः 2.040.004a स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस् तदा 2.040.004c कुर्वाणः पितरं सत्यं वनम् एवान्वपद्यत 2.040.005a अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्न् इव 2.040.005c उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजा इव 2.040.006a या प्रीतिर् बहुमानश् च मय्य् अयोध्यानिवासिनाम् 2.040.006c मत्प्रियार्थं विशेषेण भरते सा निवेश्यताम् 2.040.007a स हि कल्याण चारित्रः कैकेय्यानन्दवर्धनः 2.040.007c करिष्यति यथावद् वः प्रियाणि च हितानि च 2.040.008a ज्ञानवृद्धो वयोबालो मृदुर् वीर्यगुणान्वितः 2.040.008c अनुरूपः स वो भर्ता भविष्यति भयापहः 2.040.009a स हि राजगुणैर् युक्तो युवराजः समीक्षितः 2.040.009c अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम् 2.040.010a न च तप्येद् यथा चासौ वनवासं गते मयि 2.040.010c महाराजस् तथा कार्यो मम प्रियचिकीर्षया 2.040.011a यथा यथा दाशरथिर् धर्मम् एवास्थितो ऽभवत् 2.040.011c तथा तथा प्रकृतयो रामं पतिम् अकामयन् 2.040.012a bëpeïa पिहितं दीनं रामः सौमित्रिणा सह 2.040.012c चकर्षेव गुणैर् बद्ध्वा जनं पुनर् इवासनम् 2.040.013a ते द्विजास् त्रिविधं वृद्धा ज्ञानेन वयसौजसा 2.040.013c वयःप्रकम्पशिरसो दूराद् ऊचुर् इदं वचः 2.040.014a वहन्तो जवना रामं भो भो जात्यास् तुरंगमाः 2.040.014c निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि 2.040.014e उपवाह्यस् तु वो भर्ता नापवाह्यः पुराद् वनम् 2.040.015a एवम् आर्तप्रलापांस् तान् वृद्धान् प्रलपतो द्विजान् 2.040.015c अवेक्ष्य सहसा रामो रथाद् अवततार ह 2.040.016a पद्भ्याम् एव जगामाथ ससीतः सहलक्ष्मणः 2.040.016c संनिकृष्टपदन्यासो रामो वनपरायणः 2.040.017a द्विजातींस् तु पदातींस् तान् रामश् चारित्रवत्सलः 2.040.017c न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः 2.040.018a गच्छन्तम् एव तं दृष्ट्वा रामं संभ्रान्तमानसाः 2.040.018c ऊचुः परमसंतप्ता रामं वाक्यम् इदं द्विजाः 2.040.019a ब्राह्मण्यं कृत्स्नम् एतत् त्वां ब्रह्मण्यम् अनुगच्छति 2.040.019c dvijaskandhÃdhirƬhÃs त्वाम् अग्नयो ऽप्य् अनुयान्त्य् अमी 2.040.020a वाजपेयसमुत्थानि छत्राण्य् एतानि पश्य नः 2.040.020c पृष्ठतो ऽनुप्रयातानि हंसान् इव जलात्यये 2.040.021a अनवाप्तातपत्रस्य रश्मिसंतापितस्य ते 2.040.021c एभिश् छायां करिष्यामः स्वैश् छत्रैर् वाजपेयिकैः 2.040.022a या हि नः सततं बुद्धिर् वेदमन्त्रानुसारिणी 2.040.022c त्वत्कृते सा कृता वत्स वनवासानुसारिणी 2.040.023a हृदयेष्व् अवतिष्ठन्ते वेदा ये नः परं धनम् 2.040.023c वत्स्यन्त्य् अपि गृहेष्व् एव दाराश् चारित्ररक्षिताः 2.040.024a न पुनर् निश्चयः कार्यस् त्वद्गतौ सुकृता मतिः 2.040.024c त्वयि धर्मव्यपेक्षे तु किं स्याद् धर्मम् अवेक्षितुम् 2.040.025a याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः 2.040.025c शिरोभिर् निभृताचार महीपतनपांशुलैः 2.040.026a बहूनां वितता यज्ञा द्विजानां य इहागताः 2.040.026c तेषां समाप्तिर् आयत्ता तव वत्स निवर्तने 2.040.027a भक्तिमन्ति हि भूतानि जंगमाजंगमानि च 2.040.027c याचमानेषु तेषु त्वं भक्तिं भक्तेषु दर्शय 2.040.028a अनुगंतुम् अशक्तास् त्वां मूलैर् उद्धृतवेगिभिः 2.040.028c उन्नता वायुवेगेन विक्रोशन्तीव पादपाः 2.040.029a निश्चेष्टाहारसंचारा वृक्षैकस्थानविष्ठिताः 2.040.029c पक्षिणो ऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम् 2.040.030a एवं विक्रोशतां तेषां द्विजातीनां निवर्तने 2.040.030c ददृशे तमसा तत्र वारयन्तीव राघवम् 2.041.001a ततस् तु तमसा तीरं रम्यम् आश्रित्य राघवः 2.041.001c सीताम् उद्वीक्ष्य सौमित्रिम् इदं वचनम् अब्रवीत् 2.041.002a इयम् अद्य निशा पूर्वा सौमित्रे प्रस्थिता वनम् 2.041.002c वनवासस्य भद्रं ते स नोत्कण्ठितुम् अर्हसि 2.041.003a पश्य शून्यान्य् अरण्यानि रुदन्तीव समन्ततः 2.041.003c यथानिलयम् आयद्भिर् निलीनानि मृगद्विजैः 2.041.004a अद्यायोध्या तु नगरी राजधानी पितुर् मम 2.041.004c सस्त्रीपुंसा गतान् asmä शोचिष्यति न संशयः 2.041.005a भरतः खलु धर्मात्मा पितरं मातरं च मे 2.041.005c धर्मार्थकामसहितैर् वाक्यैर् आश्वासयिष्यति 2.041.006a भरतस्यानृशंसत्वं संचिन्त्याहं पुनः पुनः 2.041.006c नानुशोचामि पितरं मातरं चापि लक्ष्मण 2.041.007a त्वया कार्यं नरव्याघ्र माम् अनुव्रजता कृतम् 2.041.007c अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता 2.041.008a अद्भिर् एव तु सौमित्रे वत्स्याम्य् अद्य निशाम् इमाम् 2.041.008c एतद् धि रोचते मह्यं वन्ये ऽपि विविधे सति 2.041.009a एवम् उक्त्वा तु सौमित्रं सुमन्त्रम् अपि राघवः 2.041.009c अप्रमत्तस् त्वम् अश्वेषु भव सौम्येत्य् उवाच ह 2.041.010a सो ऽश्वान् सुमन्त्रः संयम्य सूर्ये ऽस्तं समुपागते 2.041.010c प्रभूतयवसान् कृत्वा बभूव प्रत्यनन्तरः 2.041.011a उपास्यतु शिवां संध्यां दृष्ट्वा रात्रिम् उपस्थिताम् 2.041.011c रामस्य शयनं चक्रे सूतः सौमित्रिणा सह 2.041.012a तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैः कृताम् 2.041.012c रामः सौमित्रिणां सार्धं सभार्यः संविवेश ह 2.041.013a सभार्यं संप्रसुप्तं तं भ्रातरं वीक्ष्य लक्ष्मणः 2.041.013c कथयाम् आस सूताय रामस्य विविधान् गुणान् 2.041.014a जाग्रतो ह्य् एव तां रात्रिं सौमित्रेर् उदितो रविः 2.041.014c सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान् 2.041.015a गोकुलाकुलतीरायास् तमसाया विदूरतः 2.041.015c अवसत् तत्र तां रात्रिं रामः प्रकृतिभिः सह 2.041.016a उत्थाय तु महातेजाः प्रकृतीस् ता निशाम्य च 2.041.016c अब्रवीद् भ्रातरं रामो लक्ष्मणं पुण्यलक्षणम् 2.041.017a अस्मद्व्यपेक्षान् सौमित्रे निरपेक्षान् गृहेष्व् अपि 2.041.017c वृक्षमूलेषु संसुप्तान् पश्य लक्ष्मण साम्प्रतम् 2.041.018a यथैते नियमं पौराः कुर्वन्त्य् अस्मन्निवर्तने 2.041.018c अपि प्राणान् असिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् 2.041.019a यावद् एव तु संसुप्तास् तावद् एव वयं लघु 2.041.019c रथम् आरुह्य गच्छामः पन्थानम् अकुतोभयम् 2.041.020a अतो भूयो ऽपि नेदानीम् इक्ष्वाकुपुरवासिनः 2.041.020c स्वपेयुर् अनुरक्ता मां वृक्षमूलानि संश्रिताः 2.041.021a पौरा ह्य् आत्मकृताद् दुःखाद् विप्रमोच्या नृपात्मजैः 2.041.021c न तु खल्व् आत्मना योज्या दुःखेन पुरवासिनः 2.041.022a अब्रवील् लक्ष्मणो रामं साक्षाद् धर्मम् इव स्थितम् 2.041.022c रोचते मे महाप्राज्ञ क्षिप्रम् आरुह्यताम् इति 2.041.023a सूतस् ततः संत्वरितः स्यन्दनं तैर् हयोत्तमैः 2.041.023c योजयित्वाथ रामाय präjali÷ प्रत्यवेदयत् 2.041.024a मोहनार्थं तु पौराणां सूतं रामो ऽब्रवीद् वचः 2.041.024c उदङ्मुखः प्रयाहि त्वं रथम् आस्थाय सारथे 2.041.025a मुहूर्तं त्वरितं गत्वा निर्गतय रथं पुनः 2.041.025c यथा न विद्युः पौरा मां तथा कुरु समाहितः 2.041.026a रामस्य वचनं श्रुत्वा तथा चक्रे स सारथिः 2.041.026c प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत् 2.041.027a तं स्यन्दनम् अधिष्ठाय राघवः सपरिच्छदः 2.041.027c शीघ्रगाम् आकुलावर्तां तमसाम् अतरन् नदीम् 2.041.028a स संतीर्य महाबाहुः ÓrÅmä शिवम् अकण्टकम् 2.041.028c प्रापद्यत महामार्गम् अभयं भयदर्शिनाम् 2.041.029a प्रभातायां तु शर्वर्यां पौरास् ते राघवो विना 2.041.029c शोकोपहतनिश्चेष्टा बभूवुर् हतचेतसः 2.041.030a शोकजाश्रुपरिद्यूना वीक्षमाणास् ततस् ततः 2.041.030c आलोकम् अपि रामस्य न पश्यन्ति स्म दुःखिताः 2.041.031a ततो मार्गानुसारेण गत्वा किं चित् क्षणं पुनः 2.041.031c मार्गनाशाद् विषादेन महता समभिप्लुतः 2.041.032a रथस्य मार्गनाशेन न्यवर्तन्त मनस्विनः 2.041.032c किम् इदं किं करिष्यामो दैवेनोपहता इति 2.041.033a ततो यथागतेनैव मार्गेण क्लान्तचेतसः 2.041.033c अयोध्याम् अगमन् सर्वे पुरीं व्यथितसज्जनाम् 2.042.001a अनुगम्य निवृत्तानां रामं नगरवासिनाम् 2.042.001c उद्गतानीव सत्त्वानि बभूवुर् अमनस्विनाम् 2.042.002a स्वं स्वं निलयम् आगम्य पुत्रदारैः समावृताः 2.042.002c अश्रूणि मुमुचुः सर्वे bëpeïa पिहिताननाः 2.042.003a न चाहृष्यन् न चामोदन् वणिजो न प्रसारयन् 2.042.003c न चाशोभन्त पण्यानि नापचन् गृहमेधिनः 2.042.004a नष्टं दृष्ट्वा नाभ्यनन्दन् विपुलं वा धनागमम् 2.042.004c पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत 2.042.005a गृहे गृहे रुदन्त्यश् च भर्तारं गृहम् आगतम् 2.042.005c व्यगर्हयन्तो दुःखार्ता वाग्भिस् तोत्रैर् इव द्विपान् 2.042.006a किं नु तेषां गृहैः कार्यं किं दारैः किं धनेन वा 2.042.006c पुत्रैर् वा किं सुखैर् वापि ये न पश्यन्ति राघवम् 2.042.007a एकः सत्पुरुषो लोके लक्ष्मणः सह सीतया 2.042.007c यो ऽनुगच्छति काकुत्स्थं रामं परिचरन् वने 2.042.008a आपगाः कृतपुण्यास् ताः पद्मिन्यश् च सरांसि च 2.042.008c येषु स्नास्यति काकुत्स्थो विगाह्य सलिलं Óuci 2.042.009a शोभयिष्यन्ति काकुत्स्थम् अटव्यो रम्यकाननाः 2.042.009c आपगाश् च महानूपाः सानुमन्तश् च पर्वताः 2.042.010a काननं वापि शैलं वा यं रामो ऽभिगमिष्यति 2.042.010c प्रियातिथिम् इव प्राप्तं नैनं शक्ष्यन्त्य् अनर्चितुम् 2.042.011a vicitrakusumÃpŬà बहुमञ्जरिधारिणः 2.042.011c अकाले चापि मुख्यानि पुष्पाणि च फलानि च 2.042.011e दर्शयिष्यन्त्य् अनुक्रोशाद् गिरयो रामम् आगतम् 2.042.012a विदर्शयन्तो विविधान् भूयश् चित्रांश् च निर्झरान् 2.042.012c पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम् 2.042.013a यत्र रामो भयं नात्र नास्ति तत्र पराभवः 2.042.013c स हि शूरो महाबाहुः पुत्रो दशरथस्य च 2.042.014a पुरा भवति नो दूराद् अनुगच्छाम राघवम् 2.042.014c पादच्छाया सुखा भर्तुस् तादृशस्य महात्मनः 2.042.014e स हि नाथो जनस्यास्य स गतिः स परायणम् 2.042.015a वयं परिचरिष्यामः सीतां यूयं तु राघवम् 2.042.015c इति पौरस्त्रियो भर्तॄन् दुःखार्तास् तत् तद् अब्रुवन् 2.042.016a युष्माकं राघवो ऽरण्ये योगक्षेमं विधास्यति 2.042.016c सीता नारीजनस्यास्य योगक्षेमं करिष्यति 2.042.017a को न्व् अनेनाप्रतीतेन सोत्कण्ठितजनेन च 2.042.017c संप्रीयेतामनोज्ञेन वासेन हृतचेतसा 2.042.018a कैकेय्या यदि चेद् राज्यं स्याद् अधर्म्यम् अनाथवत् 2.042.018c न हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः 2.042.019a यया पुत्रश् च भर्ता च त्यक्ताव् ऐश्वर्यकारणात् 2.042.019c कं सा परिहरेद् अन्यं कैकेयी कुलपांसनी 2.042.020a कैकेय्या न वयं राज्ये भृतका निवसेमहि 2.042.020c जीवन्त्या जातु जीवन्त्यः पुत्रैर् अपि शपामहे 2.042.021a या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निर्घृणा 2.042.021c कस् तां प्राप्य सुखं जीवेद् अधर्म्यां दुष्टचारिणीम् 2.042.022a न हि प्रव्रजिते रामे जीविष्यति महीपतिः 2.042.022c मृते दशरथे व्यक्तं विलोपस् तदनन्तरम् 2.042.023a ते विषं पिबतालोड्य क्षीणपुण्याः सुदुर्गताः 2.042.023c राघवं वानुगच्छध्वम् अश्रुतिं वापि गच्छत 2.042.024a मिथ्या प्रव्राजितो रामः सभार्यः सहलक्ष्मणः 2.042.024c भरते संनिषृष्टाः स्मः सौनिके पशवो यथा 2.042.025a तास् तथा विलपन्त्यस् तु नगरे नागरस्त्रियः 2.042.025c चुक्रुशुर् भृशसंतप्ता मृत्योर् इव भयागमे 2.042.026a तथा स्त्रियो रामनिमित्तम् आतुरा; यथा सुते भ्रातरि वा विवासिते 2.042.026c विलप्य दीना रुरुदुर् विचेतसः; सुतैर् हि तासाम् अधिको हि सो ऽभवत् 2.043.001a रामो ऽपि रात्रिशेषेण तेनैव महद् अन्तरम् 2.043.001c जगाम पुरुषव्याघ्रः पितुर् आज्ञाम् अनुस्मरन् 2.043.002a तथैव गच्छतस् तस्य व्यपायाद् रजनी Óivà 2.043.002c उपास्य स शिवां संध्यां विषयान्तं व्यगाहत 2.043.003a ग्रामान् विकृष्टसीमांस् तान् पुष्पितानि वनानि च 2.043.003c पश्यन्न् अतिययौ शीघ्रं शरैर् इव हयोत्तमैः 2.043.004a शृण्वन् वाचो मनुष्याणां ग्रामसंवासवासिनाम् 2.043.004c राजानं धिग् दशरथं कामस्य वशम् आगतम् 2.043.005a हा नृशंसाद्य कैकेयी पापा पापानुबन्धिनी 2.043.005c तीक्ष्णा संभिन्नमर्यादा तीक्ष्णे कर्मणि वर्तते 2.043.006a या पुत्रम् ईदृशं राज्ञः प्रवासयति धार्मिकम् 2.043.006c वन वासे महाप्राज्ञं सानुक्रोशम् अतन्द्रितम् 2.043.007a एता वाचो मनुष्याणां ग्रामसंवासवासिनाम् 2.043.007c शृण्वन्न् अतिययौ वीरः कोसलान् कोसलेश्वरः 2.043.008a ततो वेदश्रुतिं नाम शिववारिवहां नदीम् 2.043.008c उत्तीर्याभिमुखः प्रायाद् अगस्त्याध्युषितां दिशम् 2.043.009a गत्वा तु सुचिरं कालं ततः शीतजलां नदीम् 2.043.009c गोमतीं गोयुतानूपाम् अतरत् सागरंगमाम् 2.043.010a गोमतीं चाप्य् अतिक्रम्य राघवः शीघ्रगैर् हयैः 2.043.010c मयूरहंसाभिरुतां ततार स्यन्दिकां नदीम् 2.043.011a स महीं मनुना राज्ञा दत्ताम् इक्ष्वाकवे पुरा 2.043.011c स्फीतां rëÂrÃv­tÃæ रामो वैदेहीम् अन्वदर्शयत् 2.043.012a सूत इत्य् एव cÃbhëya सारथिं तम् अभीक्ष्णशः 2.043.012c हंसमत्तस्वरः श्रीमान् उवाच पुरुषर्षभः 2.043.013a कदाहं पुनर् आगम्य सरय्वाः पुष्पिते वने 2.043.013c मृगयां पर्याटष्यामि मात्रा पित्रा च संगतः 2.043.014a नात्यर्थम् अभिकाङ्क्षामि मृगयां सरयूवने 2.043.014c रतिर् ह्य् एषातुला लोके राजर्षिगणसंमता 2.043.015a स तम् अध्वानम् ऐक्ष्वाकः सूतं मधुरया गिरा 2.043.015c तं तम् अर्थम् अभिप्रेत्य ययौवाक्यम् उदीरयन् 2.044.001a विशालान् कोसलान् रम्यान् यात्वा लक्ष्मणपूर्वजः 2.044.001c आससाद महाबाहुः शृङ्गवेरपुरं प्रति 2.044.002a तत्र त्रिपथगां दिव्यां शिवतोयाम् अशैवलाम् 2.044.002c ददर्श राघवो गङ्गां पुण्याम् ऋषिनिसेविताम् 2.044.003a हंससारससंघुष्टां चक्रवाकोपकूजिताम् 2.044.003c शिंशुमरैश् च नक्रैश् च भुजंगैश् च निषेविताम् 2.044.004a ताम् ऊर्मिकलिलावर्ताम् अन्ववेक्ष्य महारथः 2.044.004c सुमन्त्रम् अब्रवीत् सूतम् इहैवाद्य वसामहे 2.044.005a अविदूराद् अयं नद्या बहुपुष्पप्रवालवान् 2.044.005c सुमहान् इङ्गुदीवृक्षो वसामो ऽत्रैव सारथे 2.044.006a लक्षणश् च सुमन्त्रश् च bìham इत्य् एव राघवम् 2.044.006c उक्त्वा तम् इङ्गुदीवृक्षं तदोपययतुर् हयैः 2.044.007a रामो ऽभियाय तं रम्यं वृक्षम् इक्ष्वाकुनन्दनः 2.044.007c रथाद् अवातरत् तस्मात् सभार्यः सहलक्ष्मणः 2.044.008a सुमन्त्रो ऽप्य् अवतीर्यैव मोचयित्वा हयोत्तमान् 2.044.008c वृक्षमूलगतं रामम् उपतस्थे k­täjali÷ 2.044.009a तत्र राजा गुहो नाम रामस्यात्मसमः सखा 2.044.009c निषादजात्यो बलवान् स्थपतिश् चेति विश्रुतः 2.044.010a स श्रुत्वा पुरुषव्याघ्रं रामं विषयम् आगतम् 2.044.010c वृद्धैः परिवृतो ऽमात्यैर् ज्ञातिभिश् चाप्य् उपागतः 2.044.011a ततो निषादाधिपतिं दृष्ट्वा दूराद् अवस्थितम् 2.044.011c सह सौमित्रिणा रामः समागच्छद् गुहेन सः 2.044.012a तम् आर्तः संपरिष्वज्य गुहो राघवम् अब्रवीत् 2.044.012c यथायोध्या तथेदं ते राम किं करवाणि ते 2.044.013a ततो गुणवदन्नाद्यम् उपादाय पृथग्विधम् 2.044.013c अर्घ्यं चोपानयत् क्षिप्रं वाक्यं चेदम् उवाच ह 2.044.014a स्वागतं ते महाबाहो तवेयम् अखिला मही 2.044.014c वयं प्रेष्या भवान् भर्ता साधु राज्यं प्रशाधि नः 2.044.015a भक्ष्यं भोज्यं च पेयं च लेह्यं चेदम् उपस्थितम् 2.044.015c शयनानि च मुख्यानि वाजिनां खादनं च ते 2.044.016a गुहम् एव ब्रुवाणं तं राघवः प्रत्युवाच ह 2.044.016c अर्चिताश् चैव हृष्टाश् च भवता सर्वथा वयम् 2.044.017a पद्भ्याम् अभिगमाच् चैव स्नेहसंदर्शनेन च 2.044.017c भुजाभ्यां साधुवृत्ताभ्यां pŬayan वाक्यम् अब्रवीत् 2.044.018a दिष्ट्या त्वां गुह पश्यामि अरोगं सह बान्धवैः 2.044.018c अपि ते कूशलं rëÂre मित्रेषु च धनेषु च 2.044.019a यत् त्व् इदं भवता किं चित् प्रीत्या समुपकल्पितम् 2.044.019c सर्वं तद् अनुजानामि न हि वर्ते प्रतिग्रहे 2.044.020a कुशचीराजिनधरं फलमूलाशनं च माम् 2.044.020c विद्धि प्रणिहितं धर्मे तापसं वनगोचरम् 2.044.021a अश्वानां खादनेनाहम् अर्थी नान्येन केन चित् 2.044.021c एतावतात्रभवता भविष्यामि सुपूजितः 2.044.022a एते हि दयिता राज्ञः पितुर् दशरथस्य मे 2.044.022c एतैः सुविहितैर् अश्वैर् भविष्याम्य् अहम् अर्चितः 2.044.023a अश्वानां प्रतिपानं च खादनं चैव सो ऽन्वशात् 2.044.023c गुहस् तत्रैव पुरुषांस् त्वरितं दीयताम् इति 2.044.024a ततश् चीरोत्तरासङ्गः संध्याम् अन्वास्य पश्चिमाम् 2.044.024c जलम् एवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम् 2.044.025a तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः 2.044.025c सभार्यस्य ततो ऽभ्येत्य तस्थौ वृक्षम् उपाश्रितः 2.044.026a गुहो ऽपि सह सूतेन सौमित्रिम् anubhëayan 2.044.026c अन्वजाग्रत् ततो रामम् अप्रमत्तो धनुर्धरः 2.044.027a तथा शयानस्य ततो ऽस्य धीमतो; यशस्विनो दाशरथेर् महात्मनः 2.044.027c अदृष्टदुःखस्य सुखोचितस्य सा; तदा व्यतीयाय चिरेण शर्वरी 2.045.001a तं जाग्रतम् अदम्भेन भ्रातुर् अर्थाय लक्ष्मणम् 2.045.001c गुहः संतापसंतप्तो राघवं वाक्यम् अब्रवीत् 2.045.002a इयं तात सुखा शय्या त्वदर्थम् उपकल्पिता 2.045.002c प्रत्याश्वसिहि साध्व् अस्यां राजपुत्र यथासुखम् 2.045.003a उचितो ऽयं जनः सर्वः क्लेशानां त्वं सुखोचितः 2.045.003c गुप्त्यर्थं जागरिष्यामः काकुत्स्थस्य वयं निशाम् 2.045.004a न हि रामात् प्रियतरो ममास्ति भुवि कश् चन 2.045.004c ब्रवीम्य् एतद् अहं सत्यं सत्येनैव च ते Óape 2.045.005a अस्य प्रसादाद् आशंसे लोके ऽस्मिन् सुमहद् यशः 2.045.005c धर्मावाप्तिं च विपुलाम् अर्थावाप्तिं च केवलाम् 2.045.006a सो ऽहं प्रियसखं रामं शयानं सह सीतया 2.045.006c रक्षिष्यामि धनुष्पाणिः सर्वतो ज्ञातिभिः सह 2.045.007a न हि मे ऽविदितं किं चिद् वने ऽस्मिंश् चरतः सदा 2.045.007c चतुरङ्गं ह्य् अपि बलं सुमहत् प्रसहेमहि 2.045.008a लक्ष्मणस् तं तदोवाच रक्ष्यमाणास् त्वयानघ 2.045.008c नात्र भीता वयं सर्वे धर्मम् एवानुपश्यता 2.045.009a कथं दाशरथौ भूमौ शयाने सह सीतया 2.045.009c शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा 2.045.010a यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि 2.045.010c तं पश्य सुखसंविष्टं तृणेषु सह सीतया 2.045.011a यो मन्त्र तपसा लब्धो विविधैश् च परिश्रमैः 2.045.011c एको दशरथस्यैष पुत्रः सदृशलक्षणः 2.045.012a अस्मिन् प्रव्रजितो राजा न चिरं वर्तयिष्यति 2.045.012c विधवा मेदिनी नूनं क्षिप्रम् एव भविष्यति 2.045.013a विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः 2.045.013c निर्घोषोपरतं तात मन्ये राजनिवेशनम् 2.045.014a कौसल्या चैव राजा च तथैव जननी मम 2.045.014c नाशंसे यदि जीवन्ति सर्वे ते शर्वरीम् इमाम् 2.045.015a जीवेद् अपि हि मे माता शत्रुघ्नस्यान्ववेक्षया 2.045.015c तद् दुःखं यत् तु कौसल्या वीरसूर् विनशिष्यति 2.045.016a अनुरक्तजनाकीर्णा सुखालोकप्रियावहा 2.045.016c राजव्यसनसंसृष्टा सा पुरी विनशिष्यति 2.045.017a अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनोरथम् 2.045.017c राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति 2.045.018a सिद्धार्थाः पितरं वृत्तं तस्मिन् काले ह्य् उपस्थिते 2.045.018c प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् 2.045.019a रम्यचत्वरसंस्थानां सुविभक्तमहापथाम् 2.045.019c हर्म्यप्रासादसंपन्नां गणिकावरशोभिताम् 2.045.020a रथाश्वगजसंबाधां तूर्यनादविनादिताम् 2.045.020c सर्वकल्याणसंपूर्णां हृष्टपुष्टजनाकुलाम् 2.045.021a आरामोद्यानसंपन्नां समाजोत्सवशालिनीम् 2.045.021c सुखिता विचरिष्यन्ति राजधानीं पितुर् मम 2.045.022a अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम् 2.045.022c निवृत्ते वनवासे ऽस्मिन्न् अयोध्यां प्रविशेमहि 2.045.023a परिदेवयमानस्य दुःखार्तस्य महात्मनः 2.045.023c तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत 2.045.024a तथा हि सत्यं ब्रुवति प्रजाहिते; नरेन्द्रपुत्रे गुरुसौहृदाद् गुहः 2.045.024c मुमोच bëpaæ vyasanÃbhipŬito; ज्वरातुरो नाग इव व्यथातुरः 2.046.001a प्रभातायां तु शर्वर्यां पृथु वृक्षा महायशाः 2.046.001c उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम् 2.046.002a भास्करोदयकालो ऽयं गता भगवती निशा 2.046.002c असौ सुकृष्णो विहगः कोकिलस् तात कूजति 2.046.003a बर्हिणानां च निर्घोषः श्रूयते नदतां वने 2.046.003c तराम जाह्नवीं सौम्य शीघ्रगां सागरंगमाम् 2.046.004a विज्ञाय रामस्य वचः सौमित्रिर् मित्रनन्दनः 2.046.004c गुहम् आमन्त्र्य सूतं च सो ऽतिष्ठद् भ्रातुर् अग्रतः 2.046.005a ततः कलापान् संनह्य खड्गौ बद्ध्वा च धन्विनौ 2.046.005c जग्मतुर् येन तौ गङ्गां सीतया सह राघवौ 2.046.006a रामम् एव तु धर्मज्ञम् उपगम्य विनीतवत् 2.046.006c किम् अहं करवाणीति सूतः präjalir अब्रवीत् 2.046.007a निवर्तस्वेत्य् उवाचैनम् एतावद् धि कृतं मम 2.046.007c यानं विहाय पद्भ्यां तु गमिष्यामो महावनम् 2.046.008a आत्मानं त्व् अभ्यनुज्ञातम् अवेक्ष्यार्तः स सारथिः 2.046.008c सुमन्त्रः पुरुषव्याघ्रम् ऐक्ष्वाकम् इदम् अब्रवीत् 2.046.009a नातिक्रान्तम् इदं लोके पुरुषेणेह केन चित् 2.046.009c तव सभ्रातृभार्यस्य वासः प्राकृतवद् वने 2.046.010a न मन्ये ब्रह्मचर्ये ऽस्ति स्वधीते वा फलोदयः 2.046.010c मार्दवार्जवयोर् वापि त्वां चेद् व्यसनम् आगतम् 2.046.011a सह राघव वैदेह्या भ्रात्रा चैव वने वसन् 2.046.011c त्वं गतिं प्राप्स्यसे वीर त्रींल् लोकांस् तु जयन्न् इव 2.046.012a वयं खलु हता राम ये तयाप्य् उपवञ्चिताः 2.046.012c कैकेय्या वशम् एष्यामः पापाया दुःखभागिनः 2.046.013a इति ब्रुवन्न् आत्म समं सुमन्त्रः सारथिस् तदा 2.046.013c दृष्ट्वा दुर गतं रामं दुःखार्तो रुरुदे चिरम् 2.046.014a ततस् तु विगते bëpe सूतं स्पृष्टोदकं Óucim 2.046.014c रामस् तु मधुरं वाक्यं पुनः पुनर् उवाच तम् 2.046.015a इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये 2.046.015c यथा दशरथो राजा मां न शोचेत् तथा कुरु 2.046.016a शोकोपहत चेताश् च वृद्धश् च जगतीपतिः 2.046.016c काम भारावसन्नश् च तस्माद् एतद् ब्रवीमि ते 2.046.017a यद् यद् आज्ञापयेत् किं चित् स महात्मा महीपतिः 2.046.017c कैकेय्याः प्रियकामार्थं कार्यं तद् अविकाङ्क्षया 2.046.018a एतदर्थं हि राज्यानि प्रशासति नरेश्वराः 2.046.018c यद् एषां सर्वकृत्येषु मनो न प्रतिहन्यते 2.046.019a तद् यथा स महाराजो नालीकम् अधिगच्छति 2.046.019c न च ताम्यति दुःखेन सुमन्त्र कुरु तत् तथा 2.046.020a अदृष्टदुःखं राजानं वृद्धम् आर्यं जितेन्द्रियम् 2.046.020c ब्रूयास् त्वम् अभिवाद्यैव मम हेतोर् इदं वचः 2.046.021a नैवाहम् अनुशोचामि लक्ष्मणो न च मैथिली 2.046.021c अयोध्यायाश् च्युताश् चेति वने वत्स्यामहेति वा 2.046.022a चतुर्दशसु वर्षेषु निवृत्तेषु पुनः पुनः 2.046.022c लक्ष्मणं मां च सीतां च द्रक्ष्यसि क्षिप्रम् आगतान् 2.046.023a एवम् उक्त्वा तु राजानं मातरं च सुमन्त्र मे 2.046.023c अन्याश् च देवीः सहिताः कैकेयीं च पुनः पुनः 2.046.024a आरोग्यं ब्रूहि कौसल्याम् अथ पादाभिवन्दनम् 2.046.024c सीताया मम चार्यस्य वचनाल् लक्ष्मणस्य च 2.046.025a ब्रूयाश् च हि महाराजं भरतं क्षिप्रम् Ãnaya 2.046.025c आगतश् चापि भरतः स्थाप्यो नृपमते पदे 2.046.026a भरतं च परिष्वज्य यौवराज्ये ऽभिषिच्य च 2.046.026c अस्मत्संतापजं दुःखं न त्वाम् अभिभविष्यति 2.046.027a भरतश् चापि वक्तव्यो यथा राजनि वर्तसे 2.046.027c तथा मातृषु वर्तेथाः सर्वास्व् एवाविशेषतः 2.046.028a यथा च तव कैकेयी सुमित्रा चाविशेषतः 2.046.028c तथैव देवी कौसल्या मम माता विशेषतः 2.046.029a निवर्त्यमानो रामेण सुमन्त्रः शोककर्शितः 2.046.029c तत् सर्वं वचनं श्रुत्वा स्नेहात् काकुत्स्थम् अब्रवीत् 2.046.030a यद् अहं नोपचारेण ब्रूयां स्नेहाद् अविक्लवः 2.046.030c भक्तिमान् इति तत् तावद् वाक्यं त्वं क्षन्तुम् अर्हसि 2.046.031a कथं हि त्वद्विहीनो ऽहं प्रतियास्यामि तां पुरीम् 2.046.031c तव तात वियोगेन पुत्रशोकाकुलाम् इव 2.046.032a सरामम् अपि तावन् मे रथं दृष्ट्वा तदा जनः 2.046.032c विना रामं रथं दृष्ट्वा विदीर्येतापि सा पुरी 2.046.033a दैन्यं हि नगरी गच्छेद् दृष्ट्वा शून्यम् इमं रथम् 2.046.033c सूतावशेषं स्वं सैन्यं हतवीरम् इवाहवे 2.046.034a दूरे ऽपि निवसन्तं त्वां मानसेनाग्रतः स्थितम् 2.046.034c चिन्तयन्त्यो ऽद्य नूनं त्वां निराहाराः कृताः प्रजाः 2.046.035a आर्तनादो हि यः पौरैर् मुक्तस् तद्विप्रवासने 2.046.035c रथस्थं मां निशाम्यैव कुर्युः शतगुणं ततः 2.046.036a अहं किं चापि वक्ष्यामि देवीं तव सुतो मया 2.046.036c नीतो ऽसौ मातुलकुलं संतापं मा कृथा इति 2.046.037a असत्यम् अपि नैवाहं ब्रूयां वचनम् ईदृशम् 2.046.037c कथम् अप्रियम् एवाहं ब्रूयां सत्यम् इदं वचः 2.046.038a मम तावन् नियोगस्थास् त्वद्बन्धुजनवाहिनः 2.046.038c कथं रथं त्वया हीनं प्रवक्ष्यन्ति हयोत्तमाः 2.046.039a यदि मे याचमानस्य त्यागम् एव करिष्यसि 2.046.039c सरथो ऽग्निं प्रवेक्ष्यामि त्यक्त मात्र इह त्वया 2.046.040a भविष्यन्ति वने यानि तपोविघ्नकराणि ते 2.046.040c रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव 2.046.041a तत् कृतेन मया प्राप्तं रथ चर्या कृतं सुखम् 2.046.041c आशंसे त्वत्कृतेनाहं वनवासकृतं सुखम् 2.046.042a प्रसीदेच्छामि ते ऽरण्ये भवितुं प्रत्यनन्तरः 2.046.042c प्रीत्याभिहितम् इच्छामि भव मे पत्यनन्तरः 2.046.043a तव शुश्रूषणं मूर्ध्ना करिष्यामि वने वसन् 2.046.043c अयोध्यां देवलोकं वा सर्वथा प्रजहाम्य् अहम् 2.046.044a न हि शक्या प्रवेष्टुं सा मयायोध्या त्वया विना 2.046.044c राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा 2.046.045a इमे चापि हया वीर यदि ते वनवासिनः 2.046.045c परिचर्यां करिष्यन्ति प्राप्स्यन्ति परमां गतिम् 2.046.046a वनवासे क्षयं प्राप्ते ममैष हि मनोरथः 2.046.046c यद् अनेन रथेनैव त्वां वहेयं पुरीं पुनः 2.046.047a चतुर्दश हि वर्षाणि सहितस्य त्वया वने 2.046.047c क्षणभूतानि यास्यन्ति शतशस् तु ततो ऽन्यथा 2.046.048a भृत्यवत्सल तिष्ठन्तं भर्तृपुत्रगते पथि 2.046.048c भक्तं भृत्यं स्थितं स्थित्यां त्वं न मां हातुम् अर्हसि 2.046.049a एवं बहुविधं दीनं याचमानं पुनः पुनः 2.046.049c रामो भृत्यानुकम्पी तु सुमन्त्रम् इदम् अब्रवीत् 2.046.050a जानामि परमां भक्तिं मयि ते भर्तृवत्सल 2.046.050c शृणु चापि यदर्थं त्वां प्रेषयामि पुरीम् इतः 2.046.051a नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी 2.046.051c कैकेयी प्रत्ययं गच्छेद् इति रामो वनं गतः 2.046.052a परितुष्टा हि सा देवि वनवासं गते मयि 2.046.052c राजानं नातिशङ्केत मिथ्यावादीति धार्मिकम् 2.046.053a एष मे प्रथमः कल्पो यद् अम्बा मे यवीयसी 2.046.053c भरतारक्षितं स्फीतं पुत्रराज्यम् अवाप्नुयात् 2.046.054a मम प्रियार्थं राज्ञश् च सरथस् त्वं पुरीं व्रज 2.046.054c संदिष्टश् चासि यानर्थांस् तांस् तान् ब्रूयास् तथातथा 2.046.055a इत्य् उक्त्वा वचनं सूतं सान्त्वयित्वा पुनः पुनः 2.046.055c गुहं वचनम् अक्लीबं रामो हेतुमद् अब्रवीत् 2.046.055e जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरम् Ãnaya 2.046.056a तत् क्षीरं राजपुत्राय गुहः क्षिप्रम् उपाहरत् 2.046.056c लक्ष्मणस्यात्मनश् चैव रामस् तेनाकरोज् जटाः 2.046.057a तौ तदा चीरवसनौ जटामण्डलधारिणौ 2.046.057c अशोभेताम् ऋषिसमौ भ्रातरौ रामलक्ष्मणौ 2.046.058a ततो वैखानसं मार्गम् आस्थितः सहलक्ष्मणः 2.046.058c व्रतम् आदिष्टवान् रामः सहायं गुहम् अब्रवीत् 2.046.059a अप्रमत्तो बले कोशे दुर्गे जनपदे तथा 2.046.059c भवेथा गुह राज्यं हि दुरारक्षतमं मतम् 2.046.060a ततस् तं समनुज्ञाय गुहम् इक्ष्वाकुनन्दनः 2.046.060c जगाम तूर्णम् अव्यग्रः सभार्यः सहलक्ष्मणः 2.046.061a स तु दृष्ट्वा नदीतीरे नावम् इक्ष्वाकुनन्दनः 2.046.061c तितीर्षुः शीघ्रगां गङ्गाम् इदं लक्ष्मणम् अब्रवीत् 2.046.062a आरोह त्वं नर व्याघ्र स्थितां नावम् इमां शनैः 2.046.062c सीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम् 2.046.063a स भ्रातुः शासनं श्रुत्वा सर्वम् अप्रतिकूलयन् 2.046.063c आरोप्य मैथिलीं पूर्वम् आरुरोहात्मवांस् ततः 2.046.064a अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः 2.046.064c ततो निषादाधिपतिर् गुहो ज्ञातीन् अचोदयत् 2.046.065a अनुज्ञाय सुमन्त्रं च सबलं चैव तं गुहम् 2.046.065c आस्थाय नावं रामस् तु चोदयाम् आस नाविकान् 2.046.066a ततस् तैश् चोदिता सा नौः कर्णधारसमाहिता 2.046.066c शुभस्फ्यवेगाभिहता शीघ्रं सलिलम् अत्यगात् 2.046.067a मध्यं तु समनुप्राप्य भागीरथ्यास् त्व् अनिन्दिता 2.046.067c वैदेही präjalir भूत्वा तां नदीम् इदम् अब्रवीत् 2.046.068a पुत्रो दशरथस्यायं महाराजस्य धीमतः 2.046.068c निदेशं पालयत्व् एनं गङ्गे त्वदभिरक्षितः 2.046.069a चतुर्दश हि वर्षाणि समग्राण्य् उष्य कानने 2.046.069c भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति 2.046.070a ततस् त्वां देवि सुभगे क्षेमेण पुनर् Ãgatà 2.046.070c यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धये 2.046.071a त्वं हि त्रिपथगा देवि ब्रह्म लोकं समीक्षसे 2.046.071c भार्या चोदधिराजस्य लोके ऽस्मिन् संप्रदृश्यसे 2.046.072a सा त्वां देवि नमस्यामि प्रशंसामि च शोभने 2.046.072c प्राप्त राज्ये नरव्याघ्र शिवेन पुनर् Ãgate 2.046.073a गवां शतसहस्राणि वस्त्राण्य् अन्नं च पेशलम् 2.046.073c ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया 2.046.074a तथा saæbhëamÃïà सा सीता गङ्गाम् अनिन्दिता 2.046.074c दक्षिणा दक्षिणं तीरं क्षिप्रम् एवाभ्युपागमत् 2.046.075a तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः 2.046.075c प्रातिष्ठत सह भ्रात्रा वैदेह्या च परंतपः 2.046.076a अथाब्रवीन् महाबाहुः सुमित्रानन्दवर्धनम् 2.046.076c अग्रतो गच्छ सौमित्रे सीता त्वाम् अनुगच्छतु 2.046.077a पृष्ठतो ऽहं गमिष्यामि त्वां च सीतां च पालयन् 2.046.077c अद्य दुःखं तु वैदेही वनवासस्य वेत्स्यति 2.046.078a गतं तु गङ्गापरपारम् आशु; रामं सुमन्त्रः प्रततं निरीक्ष्य 2.046.078c अध्वप्रकर्षाद् विनिवृत्तदृष्टिर्; मुमोच bëpaæ व्यथितस् तपस्वी 2.046.079a तौ तत्र हत्वा चतुरो महामृगान्; वराहम् ऋश्यं पृषतं महारुरुम् 2.046.079c आदाय मेध्यं त्वरितं बुभुक्षितौ; वासाय काले ययतुर् वनस्पतिम् 2.047.001a स तं वृक्षं समासाद्य संध्याम् अन्वास्य पश्चिमाम् 2.047.001c रामो रमयतां श्रेष्ठ इति होवाच लक्ष्मणम् 2.047.002a अद्येयं प्रथमा रात्रिर् याता जनपदाद् बहिः 2.047.002c या सुमन्त्रेण रहिता तां नोत्कण्ठितुम् अर्हसि 2.047.003a जागर्तव्यम् अतन्द्रिभ्याम् अद्य प्रभृति रात्रिषु 2.047.003c योगक्षेमो हि सीताया वर्तते लक्ष्मणावयोः 2.047.004a रात्रिं कथं चिद् एवेमां सौमित्रे वर्तयामहे 2.047.004c उपावर्तामहे भूमाव् आस्तीर्य स्वयम् आर्जितैः 2.047.005a स तु संविश्य मेदिन्यां महार्हशयनोचितः 2.047.005c इमाः सौमित्रये रामो व्याजहार कथाः शुभाः 2.047.006a ध्रुवम् अद्य महाराजो दुःखं स्वपिति लक्ष्मण 2.047.006c कृतकामा तु कैकेयी तुष्टा भवितुम् अर्हति 2.047.007a सा हि देवी महाराजं कैकेयी राज्यकारणात् 2.047.007c अपि न च्यावयेत् प्राणान् दृष्ट्वा भरतम् आगतम् 2.047.008a अनाथश् चैव वृद्धश् च मया चैव विनाकृतः 2.047.008c किं करिष्यति कामात्मा कैकेय्या वशम् आगतः 2.047.009a इदं व्यसनम् आलोक्य राज्ञश् च मतिविभ्रमम् 2.047.009c काम एवार्धधर्माभ्यां गरीयान् इति मे मतिः 2.047.010a को ह्य् अविद्वान् अपि पुमान् प्रमदायाः कृते त्यजेत् 2.047.010c छन्दानुवर्तिनं पुत्रं तातो माम् इव लक्ष्मण 2.047.011a सुखी बत सभार्यश् च भरतः केकयीसुतः 2.047.011c मुदितान् कोसलान् एको यो भोक्ष्यत्य् अधिराजवत् 2.047.012a स हि सर्वस्य राज्यस्य मुखम् एकं भविष्यति 2.047.012c ताते च वयसातीते मयि चारण्यम् आश्रिते 2.047.013a अर्थधर्मौ परित्यज्य यः कामम् अनुवर्तते 2.047.013c एवम् आपद्यते क्षिप्रं राजा दशरथो यथा 2.047.014a मन्ये दशरथान्ताय मम प्रव्राजनाय च 2.047.014c कैकेयी सौम्य संप्राप्ता राज्याय भरतस्य च 2.047.015a अपीदानीं न कैकेयी सौभाग्यमदमोहिता 2.047.015c कौसल्यां च सुमित्रां च संप्रबाधेत मत्कृते 2.047.016a मा स्म मत्कारणाद् देवी सुमित्रा दुःखम् आवसेत् 2.047.016c अयोध्याम् इत एव त्वं काले प्रविश लक्ष्मण 2.047.017a अहम् एको गमिष्यामि सीतया सह दण्डकान् 2.047.017c अनाथाया हि नाथस् त्वं कौसल्याया भविष्यसि 2.047.018a क्षुद्रकर्मा हि कैकेयी द्वेषाद् अन्याय्यम् आचरेत् 2.047.018c परिदद्या हि धर्मज्ञे भरते मम मातरम् 2.047.019a नूनं जात्यन्तरे कस्मिंः स्त्रियः पुत्रैर् वियोजिताः 2.047.019c जनन्या मम सौमित्रे तद् अप्य् एतद् उपस्थितम् 2.047.020a मया हि चिरपुष्टेन दुःखसंवर्धितेन च 2.047.020c विप्रायुज्यत कौसल्या फलकाले धिग् अस्तु माम् 2.047.021a मा स्म सीमन्तिनी का चिज् जनयेत् पुत्रम् ईदृशम् 2.047.021c सौमित्रे यो ऽहम् अम्बाया दद्मि शोकम् अनन्तकम् 2.047.022a मन्ये प्रीतिविशिष्टा सा मत्तो लक्ष्मणसारिका 2.047.022c यस्यास् तच् छ्रूयते वाक्यं शुक पादम् अरेर् दश 2.047.023a शोचन्त्याश् चाल्पभाग्याया न किं चिद् उपकुर्वता 2.047.023c पुर्त्रेण किम् अपुत्राया मया कार्यम् अरिंदम 2.047.024a अल्पभाग्या हि मे माता कौसल्या रहिता मया 2.047.024c शेते परमदुःखार्ता पतिता शोकसागरे 2.047.025a एको ह्य् अहम् अयोध्यां च पृथिवीं चापि लक्ष्मण 2.047.025c तरेयम् इषुभिः क्रुद्धो ननु वीर्यम् अकारणम् 2.047.026a अधर्मभय भीतश् च परलोकस्य चानघ 2.047.026c तेन लक्ष्मण नाद्याहम् आत्मानम् अभिषेचये 2.047.027a एतद् अन्यच् च करुणं विलप्य विजने बहु 2.047.027c अश्रुपूर्णमुखो रामो निशि तूष्णीम् उपाविशत् 2.047.028a विलप्योपरतं रामं गतार्चिषम् इवानलम् 2.047.028c समुद्रम् इव निर्वेगम् आश्वासयत लक्ष्मणः 2.047.029a ध्रुवम् अद्य पुरी राम अयोध्या युधिनां वर 2.047.029c निष्प्रभा त्वयि निष्क्रान्ते गतचन्द्रेव शर्वरी 2.047.030a नैतद् औपयिकं राम यद् इदं परितप्यसे 2.047.030c विषादयसि सीतां च मां चैव पुरुषर्षभ 2.047.031a न च सीता त्वया हीना न चाहम् अपि राघव 2.047.031c मुहूर्तम् अपि जीवावो जलान् मत्स्याव् इवोद्धृतौ 2.047.032a न हि तातं न शत्रुघ्नं न सुमित्रां परंतप 2.047.032c द्रष्टुम् इच्छेयम् अद्याहं स्वर्गं वापि त्वया विना 2.047.033a स लक्ष्मणस्योत्तम पुष्कलं वचो; निशम्य चैवं वनवासम् आदरात् 2.047.033c समाः समस्ता विदधे परंतपः; प्रपद्य धर्मं सुचिराय राघवः 2.048.001a ते तु तस्मिन् महावृक्ष उषित्वा रजनीं ÓivÃm 2.048.001c विमले ऽभ्युदिते सूर्ये तस्माद् देशात् प्रतस्थिरे 2.048.002a यत्र भागीरथी गङ्गा यमुनाम् अभिवर्तते 2.048.002c जग्मुस् तं देशम् उद्दिश्य विगाह्य सुमहद् वनम् 2.048.003a ते भूमिम् आगान् विविधान् देशांश् चापि मनोरमान् 2.048.003c अदृष्टपूर्वान् पश्यन्तस् तत्र तत्र यशस्विनः 2.048.004a यथाक्षेमेण गच्छन् स पश्यंश् च विविधान् द्रुमान् 2.048.004c निवृत्तमात्रे दिवसे रामः सौमित्रिम् अब्रवीत् 2.048.005a प्रयागम् अभितः पश्य सौमित्रे धूमम् उन्नतम् 2.048.005c अग्नेर् भगवतः केतुं मन्ये संनिहितो मुनिः 2.048.006a नूनं प्राप्ताः स्म संभेदं गङ्गायमुनयोर् वयम् 2.048.006c तथा हि श्रूयते शम्ब्दो वारिणा वारिघट्टितः 2.048.007a दारूणि परिभिन्नानि वनजैर् उपजीविभिः 2.048.007c भरद्वाजाश्रमे चैते दृश्यन्ते विविधा द्रुमाः 2.048.008a धन्विनौ तौ सुखं गत्वा लम्बमाने दिवाकरे 2.048.008c गङ्गायमुनयोः संधौ प्रापतुर् निलयं मुनेः 2.048.009a रामस् त्व् आश्रमम् आसाद्य त्रासयन् मृगपक्षिणः 2.048.009c गत्वा मुहूर्तम् अध्वानं भरद्वाजम् उपागमत् 2.048.010a ततस् त्व् आश्रमम् आसाद्य मुनेर् दर्शनकाङ्क्षिणौ 2.048.010c सीतयानुगतौ वीरौ दूराद् एवावतस्थतुः 2.048.011a हुताग्निहोत्रं दृष्ट्वैव महाभागं k­täjali÷ 2.048.011c रामः सौमित्रिणा सार्धं सीतया चाभ्यवादयत् 2.048.012a न्यवेदयत चात्मानं तस्मै लक्ष्मणपूर्वजः 2.048.012c पुत्रौ दशरथस्यावां भगवन् रामलक्ष्मणौ 2.048.013a भार्या ममेयं वैदेही कल्याणी जनकात्मजा 2.048.013c मां चानुयाता विजनं तपोवनम् अनिन्दिता 2.048.014a पित्रा प्रव्राज्यमानं मां सौमित्रिर् अनुजः प्रियः 2.048.014c अयम् अन्वगमद् भ्राता वनम् एव दृढव्रतः 2.048.015a पित्रा नियुक्ता भगवन् प्रवेष्यामस् तपोवनम् 2.048.015c धर्मम् एवाचरिष्यामस् तत्र मूलफलाशनाः 2.048.016a तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः 2.048.016c उपानयत धर्मात्मा गाम् अर्घ्यम् उदकं ततः 2.048.017a मृगपक्षिभिर् आसीनो मुनिभिश् च समन्ततः 2.048.017c रामम् आगतम् अभ्यर्च्य स्वागतेनाह तं मुनिः 2.048.018a प्रतिगृह्य च ताम् अर्चाम् उपविष्टं सराघवम् 2.048.018c भरद्वाजो ऽब्रवीद् वाक्यं धर्मयुक्तम् इदं तदा 2.048.019a चिरस्य खलु काकुत्स्थ पश्यामि त्वाम् इहागतम् 2.048.019c श्रुतं तव मया चेदं विवासनम् अकारणम् 2.048.020a अवकाशो विविक्तो ऽयं महानद्योः समागमे 2.048.020c पुण्यश् च रमणीयश् च वसत्व् इह भगान् सुखम् 2.048.021a एवम् उक्तस् तु वचनं भरद्वाजेन राघवः 2.048.021c प्रत्युवाच शुभं वाक्यं रामः सर्वहिते रतः 2.048.022a भगवन्न् इत आसन्नः पौरजानपदो जनः 2.048.022c आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः 2.048.022e अनेन कारणेनाहम् इह वासं न रोचये 2.048.023a एकान्ते पश्य भगवन्न् आश्रमस्थानम् उत्तमम् 2.048.023c रमते यत्र वैदेही सुखार्हा जनकात्मजा 2.048.024a एतच् छ्रुत्वा शुभं वाक्यं भरद्वाजो महामुनिः 2.048.024c राघवस्य ततो वाक्यम् अर्थ ग्राहकम् अब्रवीत् 2.048.025a दशक्रोश इतस् तात गिरिर् यस्मिन् निवत्स्यसि 2.048.025c महर्षिसेवितः पुण्यः सर्वतः सुख दर्शनः 2.048.026a गोलाङ्गूलानुचरितो वानरर्क्षनिषेवितः 2.048.026c चित्रकूट इति ख्यातो गन्धमादनसंनिभः 2.048.027a यावता चित्र कूटस्य नरः शृङ्गाण्य् अवेक्षते 2.048.027c कल्याणानि समाधत्ते न पापे कुरुते मनः 2.048.028a ऋषयस् तत्र बहवो विहृत्य शरदां Óatam 2.048.028c तपसा दिवम् ÃrƬhÃ÷ कपालशिरसा सह 2.048.029a प्रविविक्तम् अहं मन्ये तं वासं भवतः सुखम् 2.048.029c इह वा वनवासाय वस राम मया सह 2.048.030a स रामं सर्वकामैस् तं भरद्वाजः प्रियातिथिम् 2.048.030c सभार्यं सह च भ्रात्रा प्रतिजग्राह धर्मवित् 2.048.031a तस्य प्रयागे रामस्य तं महर्षिम् उपेयुषः 2.048.031c प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः 2.048.032a प्रभातायां रजन्यां तु भरद्वाजम् उपागमत् 2.048.032c उवाच नरशार्दूलो मुनिं ज्वलिततेजसं 2.048.033a शर्वरीं भवनन्न् अद्य सत्यशील तवाश्रमे 2.048.033c उषिताः स्मेह वसतिम् अनुजानातु नो भवान् 2.048.034a रात्र्यां तु तस्यां व्युष्टायां भरद्वाजो ऽब्रवीद् इदम् 2.048.034c मधुमूलफलोपेतं चित्रकूटं व्रजेति ह 2.048.035a तत्र कुञ्जरयूथानि मृगयूथानि चाभितः 2.048.035c विचरन्ति वनान्तेषु तानि द्रक्ष्यसि राघव 2.048.036a प्रहृष्टकोयष्टिककोकिलस्वनैर्; विनादितं तं वसुधाधरं Óivam 2.048.036c मृगैश् च मत्तैर् बहुभिश् च कुञ्जरैः; सुरम्यम् आसाद्य समावसाश्रमम् 2.049.001a उषित्वा रजनीं तत्र राजपुत्राव् अरिंदमौ 2.049.001c महर्षिम् अभिवाद्याथ जग्मतुस् तं गिरिं प्रति 2.049.002a प्रस्थितांश् चैव तान् प्रेक्ष्य पिता पुत्रान् इवान्वगात् 2.049.002c ततः प्रचक्रमे वक्तुं वचनं स महामुनिः 2.049.003a अथासाद्य तु कालिन्दीं शीघ्रस्रोतसमापगाम् 2.049.003c तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम् 2.049.004a ततो न्यग्रोधम् आसाद्य महान्तं हरितच्छदम् 2.049.004c विवृद्धं बहुभिर् वृक्षैः श्यामं सिद्धोपसेवितम् 2.049.005a क्रोशमात्रं ततो गत्वा नीलं द्रक्ष्यथ काननम् 2.049.005c पलाशबदरीमिश्रं राम वंशैश् च यामुनैः 2.049.006a स पन्थाश् चित्रकूटस्य गतः सुबहुशो मया 2.049.006c रम्यो मार्दवयुक्तश् च वनदावैर् विवर्जितः 2.049.006e इति पन्थानम् आवेद्य महर्षिः स न्यवर्तत 2.049.007a उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणम् अब्रवीत् 2.049.007c कृतपुण्याः स्म सौमित्रे मुनिर् यन् नो ऽनुकम्पते 2.049.008a इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ 2.049.008c सीताम् एवाग्रतः कृत्वा कालिन्दीं जग्मतुर् नदीम् 2.049.009a तौ këÂhasaæghÃÂam अथो चक्रतुः सुमहाप्लवम् 2.049.009c चकार लक्ष्मणश् छित्त्वा सीतायाः सुखमानसं 2.049.010a तत्र श्रियम् इवाचिन्त्यां रामो दाशरथिः प्रियाम् 2.049.010c ईषत्संलज्जमानां ताम् अध्यारोपयत प्लवम् 2.049.011a ततः प्लवेनांशुमतीं शीघ्रगाम् ऊर्मिमालिनीम् 2.049.011c तीरजैर् बहुभिर् वृक्षैः संतेरुर् यमुनां नदीम् 2.049.012a ते तीर्णाः प्लवम् उत्सृज्य प्रस्थाय यमुनावनात् 2.049.012c श्यामं न्यग्रोधम् आसेदुः शीतलं हरितच्छदम् 2.049.013a कौसल्यां चैव पश्येयं सुमित्रां च यशस्विनीम् 2.049.013c इति sÅtäjaliæ कृत्वा पर्यगछद् वनस्पतिम् 2.049.014a क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ 2.049.014c बहून् मेध्यान् मृगान् हत्वा चेरतुर् यमुनावने 2.049.015a विहृत्य ते बर्हिणपूगनादिते; शुभे वने वारणवानरायुते 2.049.015c समं नदीवप्रम् उपेत्य संमतं; निवासम् आजग्मुर् अदीनदर्शनः 2.050.001a अथ रात्र्यां व्यतीतायाम् अवसुप्तम् अनन्तरम् 2.050.001c प्रबोधयाम् आस शनैर् लक्ष्मणं रघुनन्दनः 2.050.002a सौमित्रे शृणु वन्यानां वल्गु व्याहरतां स्वनम् 2.050.002c संप्रतिष्ठामहे कालः प्रस्थानस्य परंतप 2.050.003a स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः 2.050.003c जहौ निद्रां च तन्द्रीं च प्रसक्तं च पथि श्रमम् 2.050.004a तत उत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवं जलम् 2.050.004c पन्थानम् ऋषिणोद्दिष्टं चित्रकूटस्य तं ययुः 2.050.005a ततः संप्रस्थितः काले रामः सौमित्रिणा सह 2.050.005c सीतां कमलपत्राक्षीम् इदं वचनम् अब्रवीत् 2.050.006a आदीप्तान् इव वैदेहि सर्वतः पुष्पितान् नगान् 2.050.006c स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिरात्यये 2.050.007a पश्य भल्लातकान् फुल्लान् नरैर् अनुपसेवितान् 2.050.007c फलपत्रैर् अवनतान् नूनं शक्ष्यामि जीवितुम् 2.050.008a पश्य द्रोणप्रमाणानि लम्बमानानि लक्ष्मण 2.050.008c मधूनि मधुकारीभिः संभृतानि नगे नगे 2.050.009a एष क्रोशति नत्यूहस् तं शिखी प्रतिकूजति 2.050.009c रमणीये वनोद्देशे पुष्पसंस्तरसंकटे 2.050.010a मातंगयूथानुसृतं पक्षिसंघानुनादितम् 2.050.010c चित्रकूटम् इमं पश्य प्रवृद्धशिखरं गिरिम् 2.050.011a ततस् तौ पादचारेण गच्छन्तौ सह सीतया 2.050.011c रम्यम् आसेदतुः शैलं चित्रकूटं मनोरमम् 2.050.012a तं तु पर्वतम् आसाद्य नानापक्षिगणायुतम् 2.050.012c अयं वासो भवेत् तावद् अत्र सौम्य रमेमहि 2.050.013a लक्ष्मणानय दारूणि दृढानि च वराणि च 2.050.013c कुरुष्वावसथं सौम्य वासे मे ऽभिरतं मनः 2.050.014a तस्य तद्वचनं श्रुत्वा सौमित्रिर् विविधान् द्रुमान् 2.050.014c आजहार ततश् चक्रे पर्ण शालाम् अरिं दम 2.050.015a शुश्रूषमाणम् एकाग्रम् इदं वचनम् अब्रवीत् 2.050.015c ऐणेयं मांसम् आहृत्य शालां यक्ष्यामहे वयम् 2.050.016a स लक्ष्मणः कृष्णमृगं हत्वा मेध्यं पतापवान् 2.050.016c अथ चिक्षेप सौमित्रिः समिद्धे जातवेदसि 2.050.017a तं तु पक्वं समाज्ञाय निष्टप्तं छिन्नशोणितम् 2.050.017c लक्ष्मणः पुरुषव्याघ्रम् अथ राघवम् अब्रवीत् 2.050.018a अयं कृष्णः समाप्ताङ्गः शृतः कृष्ण मृगो यथा 2.050.018c देवता देवसंकाश यजस्व कुशलो ह्य् असि 2.050.019a रामः स्नात्वा तु नियतो guïavä जप्यकोविदः 2.050.019c पापसंशमनं रामश् चकार बलिम् उत्तमम् 2.050.020a तां वृक्षपर्णच् छदनां मनोज्ञां; यथाप्रदेशं सुकृतां निवाताम् 2.050.020c वासाय सर्वे विविशुः समेताः; सभां यथा देव गणाः सुधर्माम् 2.050.021a अनेकनानामृगपक्षिसंकुले; विचित्रपुष्पस्तबलैर् द्रुमैर् युते 2.050.021c वनोत्तमे व्यालमृगानुनादिते; तथा विजह्रुः सुसुखं जितेन्द्रियाः 2.050.022a सुरम्यम् आसाद्य तु चित्रकूटं; नदीं च तां माल्यवतीं सुतीर्थाम् 2.050.022c ननन्द हृष्टो मृगपक्षिजुष्टां; जहौ च दुःखं पुरविप्रवासात् 2.051.001a कथयित्वा सुदुःखार्तः सुमन्त्रेण चिरं सह 2.051.001c रामे दक्षिण कूलस्थे जगाम स्वगृहं गुहः 2.051.002a अनुज्ञातः सुमन्त्रो ऽथ योजयित्वा हयोत्तमान् 2.051.002c अयोध्याम् एव नगरीं प्रययौ gìhadurmanÃ÷ 2.051.003a स वनानि सुगन्धीनि सरितश् च सरांसि च 2.051.003c पश्यन्न् अतिययौ शीघ्रं ग्रामाणि नगराणि च 2.051.004a ततः सायाह्नसमये तृतीये ऽहनि सारथिः 2.051.004c अयोध्यां समनुप्राप्य निरानन्दां ददर्श ह 2.051.005a स शून्याम् इव निःशब्दां दृष्ट्वा परमदुर्मनाः 2.051.005c सुमन्त्रश् चिन्तयाम् आस शोकवेगसमाहतः 2.051.006a कच्चिन् न सगजा साश्वा सजना सजनाधिपा 2.051.006c राम संतापदुःखेन दग्धा शोकाग्निना पुरी 2.051.006e इति चिन्तापरः सूतस् त्वरितः प्रविवेश ह 2.051.007a सुमन्त्रम् अभियान्तं तं शतशो ऽथ सहस्रशः 2.051.007c क्व राम इति पृच्छन्तः सूतम् अभ्यद्रवन् नराः 2.051.008a तेषां शशंस गङ्गायाम् अहम् आपृच्छ्य राघवम् 2.051.008c अनुज्ञातो निवृत्तो ऽस्मि धार्मिकेण महात्मना 2.051.009a ते तीर्णा इति विज्ञाय bëpapÆrïamukhà जनाः 2.051.009c अहो धिग् इति निःश्वस्य हा रामेति च चुक्रुशुः 2.051.010a शुश्राव च वचस् तेषां वृन्दं वृन्दं च तिष्ठताम् 2.051.010c हताः स्म खलु ये नेह पश्याम इति राघवम् 2.051.011a दानयज्ञविवाहेषु समाजेषु महत्सु च 2.051.011c न द्रक्ष्यामः पुनर् जातु धार्मिकं रामम् अन्तरा 2.051.012a किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम् 2.051.012c इति रामेण नगरं पितृवत् परिपालितम् 2.051.013a वातायनगतानां च स्त्रीणाम् अन्वन्तरापणम् 2.051.013c रामशोकाभितप्तानां शुश्राव परिदेवनम् 2.051.014a स राजमार्गमध्येन सुमन्त्रः पिहिताननः 2.051.014c यत्र राजा दशरथस् तद् एवोपययौ गृहम् 2.051.015a सो ऽवतीर्य रथाच् छीघ्रं राजवेश्म प्रविश्य च 2.051.015c कक्ष्याः सप्ताभिचक्राम महाजनसमाकुलाः 2.051.016a ततो दशरथस्त्रीणां प्रासादेभ्यस् ततस् ततः 2.051.016c रामशोकाभितप्तानां मन्दं शुश्राव जल्पितम् 2.051.017a सह रामेण निर्यातो विना रामम् इहागतः 2.051.017c सूतः किं नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति 2.051.018a यथा च मन्ये दुर्जीवम् एवं न सुकरं ध्रुवम् 2.051.018c आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति 2.051.019a सत्य रूपं तु तद्वाक्यं राज्ञः स्त्रीणां निशामयन् 2.051.019c प्रदीप्तम् इव शोकेन विवेश सहसा गृहम् 2.051.020a स praviÓyëÂamÅæ कक्ष्यां राजानं दीनम् आतुलम् 2.051.020c पुत्रशोकपरिद्यूनम् अपश्यत् पाण्डरे गृहे 2.051.021a अभिगम्य तम् आसीनं नरेन्द्रम् अभिवाद्य च 2.051.021c सुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत् 2.051.022a स तूष्णीम् एव तच् छ्रुत्वा राजा विभ्रान्त चेतनः 2.051.022c मूर्छितो न्यपतद् भूमौ rÃmaÓokÃbhipŬita÷ 2.051.023a ततो ऽन्तःपुरम् आविद्धं मूर्छिते पृथिवीपतौ 2.051.023c उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ 2.051.024a सुमित्रया तु सहिता कौसल्या पतितं पतिम् 2.051.024c उत्थापयाम् आस तदा वचनं चेदम् अब्रवीत् 2.051.025a इमं तस्य महाभाग दूतं दुष्करकारिणः 2.051.025c वनवासाद् अनुप्राप्तं कस्मान् न pratibhëase 2.051.026a अद्येमम् अनयं कृत्वा व्यपत्रपसि राघव 2.051.026c उत्तिष्ठ सुकृतं ते ऽस्तु शोके न स्यात् सहायता 2.051.027a देव यस्या भयाद् रामं नानुपृच्छसि सारथिम् 2.051.027c नेह तिष्ठति कैकेयी विश्रब्धं pratibhëyatÃm 2.051.028a सा तथोक्त्वा महाराजं कौसल्या शोकलालसा 2.051.028c धरण्यां निपपाताशु bëpaviplutabhëiïÅ 2.051.029a एवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि 2.051.029c पतिं चावेक्ष्य ताः सर्वाः सस्वरं रुरुदुः स्त्रियः 2.051.030a ततस् तम् अन्तःपुरनादम् उत्थितं; समीक्ष्य वृद्धास् तरुणाश् च मानवाः 2.051.030c स्त्रियश् च सर्वा रुरुदुः समन्ततः; पुरं तदासीत् पुनर् एव संकुलम् 2.052.001a प्रत्याश्वस्तो यदा राजा मोहात् प्रत्यागतः पुनः 2.052.001c अथाजुहाव तं सूतं रामवृत्तान्तकारणात् 2.052.002a वृद्धं परमसंतप्तं नवग्रहम् इव द्विपम् 2.052.002c विनिःश्वसन्तं ध्यायन्तम् अस्वस्थम् इव कुञ्जरम् 2.052.003a राजा तु रजसा सूतं ध्वस्ताङ्गं समुपस्थितम् 2.052.003c अश्रु पूर्णमुखं दीनम् उवाच परमार्तवत् 2.052.004a क्व नु वत्स्यति धर्मात्मा वृक्षमूलम् उपाश्रितः 2.052.004c सो ऽत्यन्तसुखितः सूत किम् अशिष्यति राघवः 2.052.004e भूमिपालात्मजो भूमौ शेते कथम् अनाथवत् 2.052.005a यं यान्तम् अनुयान्ति स्म पदाति रथकुञ्जराः 2.052.005c स वत्स्यति कथं रामो विजनं वनम् आश्रितः 2.052.006a व्यालैर् मृगैर् आचरितं कृष्णसर्पनिषेवितम् 2.052.006c कथं कुमारौ वैदेह्या सार्धं वनम् उपस्थितौ 2.052.007a सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया 2.052.007c राजपुत्रौ कथं पादैर् अवरुह्य रथाद् गतौ 2.052.008a सिद्धार्थः खलु सूत त्वं येन दृष्टौ ममात्मजौ 2.052.008c वनान्तं प्रविशन्तौ ताव् अश्विनाव् इव मन्दरम् 2.052.009a किम् उवाच वचो रामः किम् उवाच च लक्ष्मणः 2.052.009c सुमन्त्र वनम् आसाद्य किम् उवाच च मैथिली 2.052.009e आसितं शयितं भुक्तं सूत रामस्य कीर्तय 2.052.010a इति सूतो नरेन्द्रेण चोदितः सज्जमानया 2.052.010c उवाच वाचा राजानं sabëpaparirabdhayà 2.052.011a अब्रवीन् मां महाराज धर्मम् एवानुपालयन् 2.052.011c अञ्जलिं राघवः कृत्वा शिरसाभिप्रणम्य च 2.052.012a सूत मद्वचनात् तस्य तातस्य विदितात्मनः 2.052.012c शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः 2.052.013a सर्वम् अन्तःपुरं वाच्यं सूत मद् वचनात् त्वया 2.052.013c आरोग्यम् अविशेषेण यथार्हं चाभिवादनम् 2.052.014a माता च मम कौसल्या कुशलं चाभिवादनम् 2.052.014c देवि देवस्य पादौ च देववत् परिपालय 2.052.015a भरतः कुशलं वाच्यो वाच्यो मद्वचनेन च 2.052.015c सर्वास्व् एव यथान्यायं वृत्तिं वर्तस्व मातृषु 2.052.016a वक्तव्यश् च महाबाहुर् इक्ष्वाकुकुलनन्दनः 2.052.016c पितरं यौवराज्यस्थो राज्यस्थम् अनुपालय 2.052.017a इत्य् एवं मां महाराज ब्रुवन्न् एव महायशाः 2.052.017c रामो राजीवताम्राक्षो भृशम् अश्रूण्य् अवर्तयत् 2.052.018a लक्ष्मणस् तु सुसंक्रुद्धो निःश्वसन् वाक्यम् अब्रवीत् 2.052.018c केनायम् अपराधेन राजपुत्रो विवासितः 2.052.019a यदि प्रव्राजितो रामो लोभकारणकारितम् 2.052.019c वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम् 2.052.019e रामस्य तु परित्यागे न हेतुम् उपलक्षये 2.052.020a असमीक्ष्य समारब्धं विरुद्धं बुद्धिलाघवात् 2.052.020c जनयिष्यति संक्रोशं राघवस्य विवासनम् 2.052.021a अहं तावन् महाराजे पितृत्वं नोपलक्षये 2.052.021c भ्राता भर्ता च बन्धुश् च पिता च मम राघवः 2.052.022a सर्वलोकप्रियं त्यक्त्वा सर्वलोकहिते रतम् 2.052.022c सर्वलोको ऽनुरज्येत कथं त्वानेन कर्मणा 2.052.023a जानकी तु महाराज निःश्वसन्ती तपस्विनी 2.052.023c भूतोपहतचित्तेव विष्ठिता वृष्मृता स्थिता 2.052.024a अदृष्टपूर्वव्यसना राजपुत्री यशस्विनी 2.052.024c तेन दुःखेन रुदती नैव मां किं चिद् अब्रवीत् 2.052.025a उद्वीक्षमाणा भर्तारं मुखेन परिशुष्यता 2.052.025c मुमोच सहसा bëpaæ मां प्रयान्तम् उदीक्ष्य सा 2.052.026a तथैव रामो ऽश्रुमुखः k­täjali÷; स्थितो ऽभवल् लक्ष्मणबाहुपालितः 2.052.026c तथैव सीता रुदती तपस्विनी; निरीक्षते राजरथं तथैव माम् 2.053.001a मम त्व् अश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि 2.053.001c उष्णम् अश्रु विमुञ्चन्तो रामे संप्रस्थिते वनम् 2.053.002a उभाभ्यां राजपुत्राभ्याम् अथ कृत्वाहम् अज्ञलिम् 2.053.002c प्रस्थितो रथम् आस्थाय तद् दुःखम् अपि धारयन् 2.053.003a गुहेव सार्धं तत्रैव स्थितो ऽस्मि दिवसान् बहून् 2.053.003c आशया यदि मां रामः पुनः शब्दापयेद् इति 2.053.004a विषये ते महाराज रामव्यसनकर्शिताः 2.053.004c अपि वृक्षाः परिम्लानः सपुष्पाङ्कुरकोरकाः 2.053.005a न च सर्पन्ति सत्त्वानि व्याला न प्रसरन्ति च 2.053.005c रामशोकाभिभूतं तन् निष्कूजम् अभवद् वनम् 2.053.006a लीनपुष्करपत्राश् च नरेन्द्र कलुषोदकाः 2.053.006c संतप्तपद्माः पद्मिन्यो लीनमीनविहंगमाः 2.053.007a जलजानि च पुष्पाणि माल्यानि स्थलजानि च 2.053.007c नाद्य भान्त्य् अल्पगन्धीनि फलानि च यथा पुरम् 2.053.008a प्रविशन्तम् अयोध्यां मां न कश् चिद् अभिनन्दति 2.053.008c नरा रामम् अपश्यन्तो निःश्वसन्ति मुहुर् मुहुः 2.053.009a हर्म्यैर् विमानैः प्रासादैर् अवेक्ष्य रथम् आगतम् 2.053.009c हाहाकारकृता नार्यो रामादर्शनकर्शिताः 2.053.010a आयतैर् विमलैर् नेत्रैर् अश्रुवेगपरिप्लुतैः 2.053.010c अन्योन्यम् अभिवीक्षन्ते व्यक्तम् आर्ततराः स्त्रियः 2.053.011a नामित्राणां न मित्राणाम् उदासीनजनस्य च 2.053.011c अहम् आर्ततया कं चिद् विशेषं नोपलक्षये 2.053.012a अप्रहृष्टमनुष्या च दीननागतुरंगमा 2.053.012c आर्तस्वरपरिम्लाना विनिःश्वसितनिःस्वना 2.053.013a निरानन्दा महाराज रामप्रव्राजनातुला 2.053.013c कौसल्या पुत्र हीनेव अयोध्या प्रतिभाति मा 2.053.014a सूतस्य वचनं श्रुत्वा वाचा परमदीनया 2.053.014c bëpopahatayà राजा तं सूतम् इदम् अब्रवीत् 2.053.015a कैकेय्या विनियुक्तेन पापाभिजनभावया 2.053.015c मया न मन्त्रकुशलैर् वृद्धैः सह समर्थितम् 2.053.016a न सुहृद्भिर् न चामात्यैर् मन्त्रयित्वा न नैगमैः 2.053.016c मयायम् अर्थः संमोहात् स्त्रीहेतोः सहसा कृतः 2.053.017a भवितव्यतया नूनम् इदं वा व्यसनं महत् 2.053.017c कुलस्यास्य विनाशाय प्राप्तं सूत यदृच्छया 2.053.018a सूत यद्य् अस्ति ते किं चिन् मयापि सुकृतं कृतम् 2.053.018c त्वं प्रापयाशु मां रामं प्राणाः संत्वरयन्ति माम् 2.053.019a यद् यद् यापि ममैवाज्ञा निवर्तयतु राघवम् 2.053.019c न शक्ष्यामि विना राम मुहूर्तम् अपि जीवितुम् 2.053.020a अथ वापि महाबाहुर् गतो दूरं भविष्यति 2.053.020c माम् एव रथम् आरोप्य शीघ्रं रामाय दर्शय 2.053.021a वृत्तदंष्ट्रो महेष्वासः क्वासौ लक्ष्मणपूर्वजः 2.053.021c यदि जीवामि साध्व् एनं पश्येयं सह सीतया 2.053.022a लोहिताक्षं महाबाहुम् आमुक्तमणिकुण्डलम् 2.053.022c रामं यदि न पश्यामि गमिष्यामि यमक्षयम् 2.053.023a अतो नु किं दुःखतरं यो ऽहम् इक्ष्वाकुनन्दनम् 2.053.023c इमाम् अवस्थाम् आपन्नो नेह पश्यामि राघवम् 2.053.024a हा राम रामानुज हा हा वैदेहि तपस्विनी 2.053.024c न मां जानीत दुःखेन म्रियमाणम् अनाथवत् 2.053.024e दुस्तरो जीवता देवि मयायं शोकसागरः 2.053.025a अशोभनं यो ऽहम् इहाद्य राघवं; दिदृक्षमाणो न लभे सलक्ष्मणम् 2.053.025c इतीव राजा विलपन् महायशाः; पपात तूर्णं शयने स मूर्छितः 2.053.026a इति विलपति पार्थिवे प्रनष्टे; करुणतरं द्विगुणं च रामहेतोः 2.053.026c वचनम् अनुनिशम्य तस्य देवी; भयम् अगमत् पुनर् एव राममाता 2.054.001a ततो भूतोपसृष्टेव वेपमाना पुनः पुनः 2.054.001c धरण्यां गतसत्त्वेव कौसल्या सूतम् अब्रवीत् 2.054.002a नय मां यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः 2.054.002c तान् विना क्षणम् अप्य् अत्र जीवितुं नोत्सहे ह्य् अहम् 2.054.003a निवर्तय रथं शीघ्रं दण्डकान् नय माम् अपि 2.054.003c अथ तान् नानुगच्छामि गमिष्यामि यमक्षयम् 2.054.004a bëpavegaupahatayà स वाचा सज्जमानया 2.054.004c इदम् आश्वासयन् देवीं सूतः präjalir अब्रवीत् 2.054.005a त्यज शोकं च मोहं च संभ्रमं दुःखजं तथा 2.054.005c व्यवधूय च संतापं वने वत्स्यति राघवः 2.054.006a लक्ष्मणश् चापि रामस्य पादौ परिचरन् वने 2.054.006c आराधयति धर्मज्ञः परलोकं जितेन्द्रियः 2.054.007a विजने ऽपि वने सीता वासं प्राप्य गृहेष्व् इव 2.054.007c विस्रम्भं लभते ऽभीता रामे संन्यस्त मानसा 2.054.008a नास्या दैन्यं कृतं किं चित् सुसूक्ष्मम् अपि लक्षये 2.054.008c उचितेव प्रवासानां वैदेही प्रतिभाति मा 2.054.009a नगरोपवनं गत्वा यथा स्म रमते पुरा 2.054.009c तथैव रमते सीता निर्जनेषु वनेष्व् अपि 2.054.010a बालेव रमते सीता बालचन्द्रनिभानना 2.054.010c रामा रामे ह्य् अदीनात्मा विजने ऽपि वने सती 2.054.011a तद्गतं हृदयं ह्य् अस्यास् तद् अधीनं च जीवितम् 2.054.011c अयोध्यापि भवेत् तस्या राम हीना तथा वनम् 2.054.012a पथि पृच्छति वैदेही ग्रामांश् च नगराणि च 2.054.012c गतिं दृष्ट्वा नदीनां च पादपान् विविधान् अपि 2.054.013a अध्वना वात वेगेन संभ्रमेणातपेन च 2.054.013c न हि गच्छति वैदेह्याश् चन्द्रांशुसदृशी प्रभा 2.054.014a सदृशं शतपत्रस्य पूर्णचन्द्रोपमप्रभम् 2.054.014c वदनं तद्वदान्याया वैदेह्या न विकम्पते 2.054.015a अलक्तरसरक्ताभाव् अलक्तरसवर्जितौ 2.054.015c अद्यापि चरणौ तस्याः पद्मकोशसमप्रभौ 2.054.016a नूपुरोद्घुष्टहेलेव खेलं गच्छति भामिनी 2.054.016c इदानीम् अपि वैदेही तद्रागा न्यस्तभूषणा 2.054.017a गजं वा वीक्ष्य सिंहं वा व्याघ्रं वा वनम् आश्रिता 2.054.017c नाहारयति संत्रासं बाहू रामस्य संश्रिता 2.054.018a न शोच्यास् ते न चात्मा ते शोच्यो नापि जनाधिपः 2.054.018c इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम् 2.054.019a विधूय शोकं परिहृष्टमानसा; महर्षियाते पथि सुव्यवस्थिताः 2.054.019c वने रता वन्यफलाशनाः पितुः; शुभां प्रतिज्ञां परिपालयन्ति ते 2.054.020a तथापि सूतेन सुयुक्तवादिना; निवार्यमाणा सुतशोककर्शिता 2.054.020c न चैव देवी विरराम कूजितात्; प्रियेति पुत्रेति च राघवेति च 2.055.001a वनं गते धर्मपरे रामे रमयतां वरे 2.055.001c कौसल्या रुदती स्वार्ता भर्तारम् इदम् अब्रवीत् 2.055.002a यद्य् अपित्रिषु लोकेषु प्रथितं ते मयद् यशः 2.055.002c सानुक्रोशो वदान्यश् च प्रियवादी च राघवः 2.055.003a कथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया 2.055.003c दुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः 2.055.004a सा नूनं तरुणी श्यामा सुकुमारी सुखोचिता 2.055.004c कथम् उष्णं च शीतं च मैथिली प्रसहिष्यते 2.055.005a भुक्त्वाशनं विशालाक्षी सूपदंशान्वितं शुभम् 2.055.005c वन्यं नैवारम् आहारं कथं सीतोपभोक्ष्यते 2.055.006a गीतवादित्रनिर्घोषं श्रुत्वा शुभम् अनिन्दिता 2.055.006c कथं क्रव्यादसिंहानां शब्दं श्रोष्यत्य् अशोभनम् 2.055.007a महेन्द्रध्वजसंकाशः क्व नु शेते महाभुजः 2.055.007c भुजं परिघसंकाशम् उपधाय महाबलः 2.055.008a पद्मवर्णं सुकेशान्तं पद्मनिःश्वासम् उत्तमम् 2.055.008c कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम् 2.055.009a वज्रसारमयं नूनं हृदयं मे न संशयः 2.055.009c अपश्यन्त्या न तं यद् वै फलतीदं सहस्रधा 2.055.010a यदि पञ्चदशे वर्षे राघवः पुनर् एष्यति 2.055.010c जह्याद् राज्यं च कोशं च भरतेनोपभोक्ष्यते 2.055.011a एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशां पते 2.055.011c भ्राता ज्येष्ठा वरिष्ठाश् च किमर्थं नावमंस्यते 2.055.012a न परेणाहृतं भक्ष्यं व्याघ्रः खादितुम् इच्छति 2.055.012c एवम् एव नरव्याघ्रः paralŬhaæ न मंस्यते 2.055.013a हविर् आज्यं पुरोडाशाः कुशा यूपाश् च खादिराः 2.055.013c नैतानि यातयामानि कुर्वन्ति पुनर् अध्वरे 2.055.014a तथा ह्य् आत्तम् इदं राज्यं हृतसारां सुराम् इव 2.055.014c नाभिमन्तुम् अलं रामो नष्टसोमम् इवाध्वरम् 2.055.015a नैवंविधम् असत्कारं राघवो मर्षयिष्यति 2.055.015c बलवान् इव शार्दूलो बालधेर् अभिमर्शनम् 2.055.016a स तादृशः सिंहबलो वृषभाक्षो नरर्षभः 2.055.016c स्वयम् एव हतः पित्रा जलजेनात्मजो यथा 2.055.017a द्विजाति चरितो धर्मः शास्त्रदृष्टः सनातनः 2.055.017c यदि ते धर्मनिरते त्वया पुत्रे विवासिते 2.055.018a गतिर् एवाक् पतिर् नार्या द्वितीया गतिर् आत्मजः 2.055.018c तृतीया ज्ञातयो राजंश् चतुर्थी नेह विद्यते 2.055.019a तत्र त्वं चैव मे नास्ति रामश् च वनम् आश्रितः 2.055.019c न वनं गन्तुम् इच्छामि सर्वथा हि हता त्वया 2.055.020a हतं त्वया राज्यम् इदं sarëÂraæ; हतस् तथात्मा सह मन्त्रिभिश् च 2.055.020c हता सपुत्रास्मि हताश् च पौराः; सुतश् च भार्या च तव प्रहृष्टौ 2.055.021a इमां गिरं दारुणशब्दसंश्रितां; निशम्य राजापि मुमोह दुःखितः 2.055.021c ततः स शोकं प्रविवेश पार्थिवः; स्वदुष्कृतं चापि पुनस् तदास्मरत् 2.056.001a एवं तु क्रुद्धया राजा राममात्रा सशोकया 2.056.001c श्रावितः परुषं वाक्यं चिन्तयाम् आस दुःखितः 2.056.002a तस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम् 2.056.002c यद् अनेन कृतं पूर्वम् अज्ञानाच् छब्दवेधिना 2.056.003a अमनास् तेन शोकेन रामशोकेन च प्रभुः 2.056.003c दह्यमानस् तु शोकाभ्यां कौसल्याम् आह भूपतिः 2.056.004a प्रसादये त्वां कौसल्ये रचितो ऽयं mayäjali÷ 2.056.004c वत्सला चानृशंसा च त्वं हि नित्यं परेष्व् अपि 2.056.005a भर्ता तु खलु नारीणां गुणवान् निर्गुणो ऽपि वा 2.056.005c धर्मं विमृशमानानां प्रत्यक्षं देवि दैवतम् 2.056.006a सा त्वं धर्मपरा नित्यं दृष्टलोकपरावर 2.056.006c नार्हसे विप्रियं वक्तुं दुःखितापि सुदुःखितम् 2.056.007a तद् वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य bhëitam 2.056.007c कौसल्या व्यसृजद् bëpaæ प्रणालीव नवोदकम् 2.056.008a स मूद्र्ह्णि बद्ध्वा रुदती राज्ञः पद्मम् iväjalim 2.056.008c संभ्रमाद् अब्रवीत् त्रस्ता त्वरमाणाक्षरं वचः 2.056.009a प्रसीद शिरसा याचे भूमौ निततितास्मि ते 2.056.009c याचितास्मि हता देव हन्तव्याहं न हि त्वया 2.056.010a नैषा हि सा स्त्री भवति श्लाघनीयेन धीमता 2.056.010c उभयोर् लोकयोर् वीर पत्या या संप्रसाद्यते 2.056.011a जानामि धर्मं धर्मज्ञ त्वां जाने सत्यवादिनम् 2.056.011c पुत्रशोकार्तया तत् तु मया किम् अपि bhëitam 2.056.012a शोको नाशयते धैर्यं शोको नाशयते श्रुतम् 2.056.012c शोको नाशयते सर्वं नास्ति शोकसमो रिपुः 2.056.013a शयम् आपतितः सोढुं प्रहरो रिपुहस्ततः 2.056.013c सोढुम् आपतितः शोकः सुसूक्ष्मो ऽपि न शक्यते 2.056.014a वनवासाय रामस्य पञ्चरात्रो ऽद्य गण्यते 2.056.014c यः शोकहतहर्षायाः पञ्चवर्षोपमो मम 2.056.015a तं हि चिन्तयमानायाः शोको ऽयं हृदि वर्धते 2.056.015c अदीनाम् इव वेगेन समुद्रसलिलं महत् 2.056.016a एवं हि कथयन्त्यास् तु कौसल्यायाः शुभं वचः 2.056.016c मन्दरश्मिर् अभूत् सुर्यो रजनी चाभ्यवर्तत 2.056.017a अथ प्रह्लादितो वाक्यैर् देव्या कौसल्यया नृपः 2.056.017c शोकेन च समाक्रान्तो निद्राया वशम् एयिवान् 2.057.001a प्रतिबुद्धो मुहुर् तेन शोकोपहतचेतनः 2.057.001c अथ राजा दशरथः स चिन्ताम् अभ्यपद्यत 2.057.002a रामलक्ष्मणयोश् चैव विवासाद् वासवोपमम् 2.057.002c आविवेशोपसर्गस् तं तमः सूर्यम् इवासुरम् 2.057.003a स राजा रजनीं षष्ठीं रामे प्रव्रजिते वनम् 2.057.003c अर्धरात्रे दशरथः संस्मरन् दुष्कृतं कृतम् 2.057.003e कौसल्यां पुत्रशोकार्ताम् इदं वचनम् अब्रवीत् 2.057.004a यद् आचरति कल्याणि शुभं वा यदि वाशुभम् 2.057.004c तद् एव लभते भद्रे कर्ता कर्मजम् आत्मनः 2.057.005a गुरु लाघवम् अर्थानाम् आरम्भे कर्मणां फलम् 2.057.005c दोषं वा यो न जानाति स बाल इति होच्यते 2.057.006a कश् चिद् आम्रवणं छित्त्वा पलाशांश् च निषिञ्चति 2.057.006c पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे 2.057.007a सो ऽहम् आम्रवणं छित्त्वा पलाशांश् च न्यषेचयम् 2.057.007c रामं फलागमे त्यक्त्वा पश्चाच् छोचामि दुर्मतिः 2.057.008a लब्धशब्देन कौसल्ये कुमारेण धनुष्मता 2.057.008c कुमारः शब्दवेधीति मया पापम् इदं कृतम् 2.057.008e तद् इदं मे ऽनुसंप्राप्तं देवि दुःखं स्वयं कृतम् 2.057.009a संमोहाद् इह बालेन यथा स्याद् भक्षितं विषम् 2.057.009c एवं ममाप्य् अविज्ञातं शब्दवेध्यमयं फलम् 2.057.010a देव्य् anƬhà त्वम् अभवो युवराजो भवाम्य् अहम् 2.057.010c ततः प्रावृड् अनुप्राप्ता मदकामविवर्धिनी 2.057.011a उपास्यहि रसान् भौमांस् तप्त्वा च जगद् अंशुभिः 2.057.011c परेताचरितां भीमां रविर् आविशते दिशम् 2.057.012a उष्णम् अन्तर्दधे सद्यः स्निग्धा ददृशिरे घनाः 2.057.012c ततो जहृषिरे सर्वे भेकसारङ्गबर्हिणः 2.057.013a पतितेनाम्भसा छन्नः पतमानेन चासकृत् 2.057.013c आबभौ मत्तसारङ्गस् तोयराशिर् इवाचलः 2.057.014a तस्मिन्न् अतिसुखे काले धनुष्मान् इषुमान् रथी 2.057.014c व्यायाम कृतसंकल्पः सरयूम् अन्वगां नदीम् 2.057.015a निपाने महिषं रात्रौ गजं वाभ्यागतं नदीम् 2.057.015c अन्यं वा श्वापदं कं चिज् जिघांसुर् अजितेन्द्रियः 2.057.016a अथान्धकारे त्व् अश्रौषं जले कुम्भस्य पर्यतः 2.057.016c अचक्षुर् विषये घोषं वारणस्येव नर्दतः 2.057.017a ततो ऽहं शरम् उद्धृत्य दीप्तम् आशीविषोपमम् 2.057.017c अमुञ्चं निशितं बाणम् अहम् आशीविषोपमम् 2.057.018a तत्र वाग् उषसि व्यक्ता प्रादुरासीद् वनौकसः 2.057.018c हा हेति पततस् तोये वाग् अभूत् तत्र मानुषी 2.057.018e कथम् अस्मद्विधे शस्त्रं निपतेत् तु तपस्विनि 2.057.019a प्रविविक्तां नदीं रात्राव् उदाहारो ऽहम् आगतः 2.057.019c इषुणाभिहतः केन कस्य वा किं कृतं मया 2.057.020a ऋषेर् हि न्यस्त दण्डस्य वने वन्येन जीवतः 2.057.020c कथं नु शस्त्रेण वधो मद्विधस्य विधीयते 2.057.021a जटाभारधरस्यैव वल्कलाजिनवाससः 2.057.021c को वधेन ममार्थी स्यात् किं वास्यापकृतं मया 2.057.022a एवं निष्फलम् आरब्धं केवलानर्थसंहितम् 2.057.022c न कश् चित् साधु मन्येत यथैव गुरुतल्पगम् 2.057.023a नेमं तथानुशोचामि जीवितक्षयम् आत्मनः 2.057.023c मातरं पितरं चोभाव् अनुशोचामि मद्विधे 2.057.024a तद् एतान् मिथुनं वृद्धं चिरकालभृतं मया 2.057.024c मयि पञ्चत्वम् आपन्ने कां वृत्तिं वर्तयिष्यति 2.057.025a वृद्धौ च मातापितराव् अहं चैकेषुणा हतः 2.057.025c केन स्म निहताः सर्वे सुबालेनाकृतात्मना 2.057.026a तं गिरं करुणां श्रुत्वा मम धर्मानुकाङ्क्षिणः 2.057.026c कराभ्यां सशरं चापं व्यथितस्यापतद् भुवि 2.057.027a तं देशम् अहम् आगम्य दीनसत्त्वः सुदुर्मनाः 2.057.027c अपश्यम् इषुणा तीरे सरय्वास् तापसं हतम् 2.057.028a स माम् उद्वीक्ष्य नेत्राभ्यां त्रस्तम् अस्वस्थचेतसं 2.057.028c इत्य् उवाच वचः क्रूरं दिधक्षन्न् इव तेजसा 2.057.029a किं तवापकृतं राजन् वने निवसता मया 2.057.029c जिहीर्षिउर् अम्भो गुर्वर्थं यद् अहं tìitas त्वया 2.057.030a एकेन खलु बाणेन मर्मण्य् अभिहते मयि 2.057.030c द्वाव् अन्धौ निहतौ वृद्धौ माता जनयिता च मे 2.057.031a तौ नूनं दुर्बलाव् अन्धौ मत्प्रतीक्षौ पिपासितौ 2.057.031c चिरम् आशाकृतां तृष्णां कष्टां संधारयिष्यतः 2.057.032a न नूनं तपसो वास्ति फलयोगः श्रुतस्य वा 2.057.032c पिता यन् मां न जानाति शयानं पतितं भुवि 2.057.033a जानन्न् अपि च किं कुर्याद् अशक्तिर् अपरिक्रमः 2.057.033c भिद्यमानम् इवाशक्तस् त्रातुम् अन्यो नगो नगम् 2.057.034a पितुस् त्वम् एव मे गत्वा शीघ्रम् आचक्ष्व राघव 2.057.034c न त्वाम् अनुदहेत् क्रुद्धो वनं वह्निर् इवैधितः 2.057.035a इयम् एकपदी राजन् यतो मे पितुर् आश्रमः 2.057.035c तं प्रसादय गत्वा त्वं न त्वां स कुपितः Óapet 2.057.036a विशल्यं कुरु मां राजन् मर्म मे निशितः Óara÷ 2.057.036c रुणद्धि मृदु सोत्सेधं तीरम् अम्बुरयो यथा 2.057.037a न द्विजातिर् अहं राजन् मा भूत् ते मनसो व्यथा 2.057.037c शूद्रायाम् अस्मि वैश्येन जातो जनपदाधिप 2.057.038a इतीव वदतः कृच्छ्राद् बाणाभिहतमर्मणः 2.057.038c तस्य त्व् आनम्यमानस्य तं बाणम् अहम् उद्धरम् 2.057.039a जलार्द्रगात्रं तु विलप्य कृच्छान्; मर्मव्रणं संततम् उच्छसन्तम् 2.057.039c ततः सरय्वां तम् अहं शयानं; समीक्ष्य भद्रे सुभृशं विषण्णः 2.058.001a तद् अज्ञानान् महत् पापं कृत्वा संकुलितेन्द्रियः 2.058.001c एकस् त्व् अचिन्तयं बुद्ध्या कथं नु सुकृतं भवेत् 2.058.002a ततस् तं घटम् आदय पूर्णं परमवारिणा 2.058.002c आश्रमं तम् अहं प्राप्य यथाख्यातपथं गतः 2.058.003a तत्राहं दुर्बलाव् अन्धौ वृद्धाव् अपरिणायकौ 2.058.003c अपश्यं तस्य पितरौ लूनपक्षाव् इव द्विजौ 2.058.004a तन्निमित्ताभिर् आसीनौ कथाभिर् अपरिक्रमौ 2.058.004c ताम् आशां मत्कृते हीनाव् उदासीनाव् अनाथवत् 2.058.005a पदशब्दं तु मे श्रुत्वा मुनिर् वाक्यम् abhëata 2.058.005c किं चिरायसि मे पुत्र पानीयं क्षिप्रम् Ãnaya 2.058.006a यन्निमित्तम् इदं तात सलिले krŬitaæ त्वया 2.058.006c उत्कण्ठिता ते मातेयं प्रविश क्षिप्रम् आश्रमम् 2.058.007a यद् व्यलीकं कृतं पुत्र मात्रा ते यदि वा मया 2.058.007c न तन् मनसि कर्तव्यं त्वया तात तपस्विना 2.058.008a त्वं गतिस् त्व् अगतीनां च चक्षुस् त्वं हीनचक्षुषाम् 2.058.008c समासक्तास् त्वयि प्राणाः किं चिन् नौ nÃbhibhëase 2.058.009a मुनिम् अव्यक्तया वाचा तम् अहं सज्जमानया 2.058.009c हीनव्यञ्जनया प्रेक्ष्य भीतो भीत इवाब्रुवम् 2.058.010a मनसः कर्म चेष्टाभिर् अभिसंस्तभ्य वाग्बलम् 2.058.010c आचचक्षे त्व् अहं तस्मै पुत्रव्यसनजं भयम् 2.058.011a क्षत्रियो ऽहं दशरथो नाहं पुत्रो महात्मनः 2.058.011c सज्जनावमतं दुःखम् इदं प्राप्तं स्वकर्मजम् 2.058.012a भगवंश् चापहस्तो ऽहं सरयूतीरम् आगतः 2.058.012c जिघांसुः श्वापदं किं चिन् निपाने वागतं गजम् 2.058.013a तत्र श्रुतो मया शब्दो जले कुम्भस्य पूर्यतः 2.058.013c द्विपो ऽयम् इति मत्वा हि बाणेनाभिहतो मया 2.058.014a गत्वा नद्यास् ततस् तीरम् अपश्यम् इषुणा हृदि 2.058.014c विनिर्भिन्नं गतप्राणं शयानं भुवि तापसं 2.058.015a भगवञ् शब्दम् आलक्ष्य मया गजजिघांसुना 2.058.015c विसृष्टो ऽम्भसि नाराचस् तेन ते निहतः सुतः 2.058.016a स चोद्धृतेन बाणेन तत्रैव स्वर्गम् आस्थितः 2.058.016c भगवन्ताव् उभौ शोचन्न् अन्धाव् इति विलप्य च 2.058.017a अज्ञानाद् भवतः पुत्रः सहसाभिहतो मया 2.058.017c शेषम् एवंगते यत् स्यात् तत् प्रसीदतु मे मुनिः 2.058.018a स तच् छ्रुत्वा वचः क्रूरं निःश्वसञ् शोककर्शितः 2.058.018c माम् उवाच महातेजाः k­täjalim उपस्थितम् 2.058.019a यद्य् एतद् अशुभं कर्म न स्म मे कथयेः स्वयम् 2.058.019c फलेन् मूर्धा स्म ते राजन् सद्यः शतसहस्रधा 2.058.020a क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः 2.058.020c ज्ञानपूर्वं कृतः स्थानाच् च्यावयेद् अपि वज्रिणम् 2.058.021a अज्ञानाद् धि कृतं यस्माद् इदं तेनैव जीवसि 2.058.021c अपि ह्य् अद्य कुलं नस्याद् राघवाणां कुतो भवान् 2.058.022a नय नौ नृप तं देशम् इति मां cÃbhyabhëata 2.058.022c अद्य तं द्रष्टुम् इच्छावः पुत्रं पश्चिमदर्शनम् 2.058.023a रुधिरेणावसिताङ्गं प्रकीर्णाजिनवाससं 2.058.023c शयानं भुवि निःसंज्ञं धर्मराजवशं गतम् 2.058.024a अथाहम् एकस् तं देशं नीत्वा तौ भृशदुःखितौ 2.058.024c अस्पर्शयम् अहं पुत्रं तं मुनिं सह भार्यया 2.058.025a तौ पुत्रम् आत्मनः स्पृष्ट्वा तम् आसाद्य तपस्विनौ 2.058.025c निपेततुः शरीरे ऽस्य पिता चास्येदम् अब्रवीत् 2.058.026a न न्व् अहं ते प्रियः पुत्र मातरं पश्य धार्मिक 2.058.026c किं नु नालिङ्गसे पुत्र सुकुमार वचो वद 2.058.027a कस्य वापररात्रे ऽहं श्रोष्यामि हृदयंगमम् 2.058.027c अधीयानस्य मधुरं शास्त्रं वान्यद् विशेषतः 2.058.028a को मां संध्याम् उपास्यैव स्नात्वा हुतहुताशनः 2.058.028c श्लाघयिष्यत्य् उपासीनः पुत्रशोकभयार्दितम् 2.058.029a कन्दमूलफलं हृत्वा को मां प्रियम् इवातिथिम् 2.058.029c भोजयिष्यत्य् अकर्मण्यम् अप्रग्रहम् अनायकम् 2.058.030a इमाम् अन्धां च वृद्धां च मातरं ते तपस्विनीम् 2.058.030c कथं पुत्र भरिष्यामि कृपणां पुत्रगर्धिनीम् 2.058.031a तिष्ठ मा मा गमः पुत्र यमस्य सदनं प्रति 2.058.031c श्वो मया सह गन्तासि जनन्या च समेधितः 2.058.032a उभाव् अपि च शोकार्ताव् अनाथौ कृपणौ वने 2.058.032c क्षिप्रम् एव गमिष्यावस् त्वया हीनौ यमक्षयम् 2.058.033a ततो वैवस्वतं दृष्ट्वा तं प्रवक्ष्यामि भारतीम् 2.058.033c क्षमतां धर्मराजो मे बिभृयात् पितराव् अयम् 2.058.034a अपापो ऽसि यथा पुत्र निहतः पापकर्मणा 2.058.034c तेन सत्येन गच्छाशु ये लोकाः शस्त्रयोधिनाम् 2.058.035a यान्ति शूरा गतिं यां च संग्रामेष्व् अनिवर्तिनः 2.058.035c हतास् त्व् अभिमुखाः पुत्र गतिं तां परमां व्रज 2.058.036a यां गतिं सगरः शैब्यो दिलीपो जनमेजयः 2.058.036c नहुषो धुन्धुमारश् च प्राप्तास् तां गच्छ पुत्रक 2.058.037a या गतिः सर्वसाधूनां स्वाध्यायात् पतसश् च या 2.058.037c भूमिदस्याहिताग्नेश् च एकपत्नीव्रतस्य च 2.058.038a गोसहस्रप्रदातॄणां या या गुरुभृताम् अपि 2.058.038c देहन्यासकृतां या च तां गतिं गच्छ पुत्रक 2.058.038e न हि त्व् अस्मिन् कुले जातो गच्छत्य् अकुशलां गतिम् 2.058.039a एवं स कृपणं तत्र पर्यदेवयतासकृत् 2.058.039c ततो ऽस्मै कर्तुम् उदकं प्रवृत्तः सह भार्यया 2.058.040a स तु दिव्येन रूपेण मुनिपुत्रः स्वकर्मभिः 2.058.040c आश्वास्य च मुहूर्तं तु पितरौ वाक्यम् अब्रवीत् 2.058.041a स्थानम् अस्मि महत् प्राप्तो भवतोः परिचारणात् 2.058.041c भवन्ताव् अपि च क्षिप्रं मम मूलम् उपैष्यतः 2.058.042a एवम् उक्त्वा तु दिव्येन विमानेन वपुष्मता 2.058.042c आरुरोह दिवं क्षिप्रं मुनिपुत्रो जितेन्द्रियः 2.058.043a स कृत्वा तूदकं तूर्णं तापसः सह भार्यया 2.058.043c माम् उवाच महातेजाः k­täjalim उपस्थितम् 2.058.044a अद्यैव जहि मां राजन् मरणे नास्ति मे व्यथा 2.058.044c यच् छरेणैकपुत्रं मां त्वम् अकार्षीर् अपुत्रकम् 2.058.045a त्वया तु यद् अविज्ञानान् निहतो मे सुतः Óuci÷ 2.058.045c तेन त्वाम् अभिशप्स्यामि सुदुःखम् अतिदारुणम् 2.058.046a पुत्रव्यसनजं दुःखं यद् एतन् मम साम्प्रतम् 2.058.046c एवं त्वं पुत्रशोकेन राजन् कालं करिष्यसि 2.058.047a तस्मान् माम् आगतं भद्रे तस्योदारस्य तद्वचः 2.058.047c यद् अहं पुत्रशोकेन संत्यक्ष्याम्य् अद्य जीवितम् 2.058.048a यदि मां संस्पृशेद् रामः सकृद् अद्यालभेत वा 2.058.048c न तन् मे सदृशं देवि यन् मया राघवे कृतम् 2.058.049a चक्षुषा त्वां न पश्यामि स्मृतिर् मम विलुप्यते 2.058.049c दूता वैवस्वतस्यैते कौसल्ये त्वरयन्ति माम् 2.058.050a अतस् तु किं दुःखतरं यद् अहं जीवितक्षये 2.058.050c न हि पश्यामि धर्मज्ञं रामं सत्यपराक्यमम् 2.058.051a न ते मनुष्या देवास् ते ये चारुशुभकुण्डलम् 2.058.051c मुखं द्रक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुनः 2.058.052a पद्मपत्रेक्षणं सुभ्रु सुदंष्ट्रं चारुनासिकम् 2.058.052c धन्या द्रक्ष्यन्ति रामस्य ताराधिपनिभं मुखम् 2.058.053a सदृशं शारदस्येन्दोः फुल्लस्य कमलस्य च 2.058.053c सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन्मुखम् 2.058.054a निवृत्तवनवासं तम् अयोध्यां पुनर् आगतम् 2.058.054c द्रक्ष्यन्ति सुखिनो रामं शुक्रं मार्गगतं यथा 2.058.055a अयम् आत्मभवः शोको माम् अनाथम् अचेतनम् 2.058.055c संसादयति वेगेन यथा कूलं नदीरयः 2.058.056a हा राघव महाबाहो हा ममायास नाशन 2.058.056c राजा दशरथः शोचञ् जीवितान्तम् उपागमत् 2.058.057a तथा तु दीनं कथयन् नराधिपः; प्रियस्य पुत्रस्य विवासनातुरः 2.058.057c गते ऽर्धरात्रे bh­Óadu÷khapŬitas; तदा जहौ प्राणम् उदारदर्शनः 2.059.001a अथ रात्र्यां व्यतीतायां प्रातर् एवापरे ऽहनि 2.059.001c बन्दिनः पर्युपातिष्ठंस् तत् पार्थिवनिवेशनम् 2.059.002a ततः शुचिसमाचाराः पर्युपस्थान कोविदः 2.059.002c स्त्रीवर्षवरभूयिष्ठा उपतस्थुर् यथापुरम् 2.059.003a हरिचन्दनसंपृक्तम् उदकं käcanair घटैः 2.059.003c आनिन्युः स्नानशिक्षाज्ञा यथाकालं यथाविधि 2.059.004a मङ्गलालम्भनीयानि प्राशनीयान् उपस्करान् 2.059.004c उपनिन्युस् तथाप्य् अन्याः कुमारी बहुलाः स्त्रियः 2.059.005a अथ याः कोसलेन्द्रस्य शयनं प्रत्यनन्तराः 2.059.005c ताः स्त्रियस् तु समागम्य भर्तारं प्रत्यबोधयन् 2.059.006a ता वेपथुपरीताश् च राज्ञः प्राणेषु शङ्किताः 2.059.006c प्रतिस्रोतस् तृणाग्राणां सदृशं संचकम्पिरे 2.059.007a अथ संवेपमनानां स्त्रीणां दृष्ट्वा च पार्थिवम् 2.059.007c यत् तद् आशङ्कितं पापं तस्य जज्ञे विनिश्चयः 2.059.008a ततः प्रचुक्रुशुर् दीनाः सस्वरं ता वराङ्गनाः 2.059.008c करेणव इवारण्ये स्थानप्रच्युतयूथपाः 2.059.009a तासाम् आक्रन्द शब्देन सहसोद्गतचेतने 2.059.009c कौसल्या च सुमित्राच त्यक्तनिद्रे बभूवतुः 2.059.010a कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् 2.059.010c हा नाथेति परिक्रुश्य पेततुर् धरणीतले 2.059.011a सा कोसलेन्द्रदुहिता वेष्टमाना महीतले 2.059.011c न बभ्राज रजोध्वस्ता तारेव गगनच्युता 2.059.012a तत् समुत्त्रस्तसंभ्रान्तं पर्युत्सुकजनाकुलम् 2.059.012c सर्वतस् तुमुलाक्रन्दं परितापार्तबान्धवम् 2.059.013a सद्यो निपतितानन्दं दीनविक्लवदर्शनम् 2.059.013c बभूव नरदेवस्य सद्म दिष्टान्तम् ईयुषः 2.059.014a अतीतम् आज्ञाय तु पार्थिवर्षभं; यशस्विनं संपरिवार्य पत्नयः 2.059.014c भृशं रुदन्त्यः करुणं सुदुःखिताः; प्रगृह्य बाहू व्यलपन्न् अनाथवत् 2.060.001a तम् अग्निम् इव संशान्तम् अम्बुहीनम् इवार्णवम् 2.060.001c हतप्रभम् इवादित्यं स्वर्गथं प्रेक्ष्य भूमिपम् 2.060.002a कौसल्या bëpapÆrïÃk«Å विविधं शोककर्शिता 2.060.002c उपगृह्य शिरो राज्ञः कैकेयीं pratyabhëata 2.060.003a सकामा भव कैकेयि भुङ्क्ष्व राज्यम् अकण्टकम् 2.060.003c त्यक्त्वा राजानम् एकाग्रा नृशंसे दुष्टचारिणि 2.060.004a विहाय मां गतो रामो भर्ता च स्वर्गतो मम 2.060.004c विपथे सार्थहीनेव नाहं जीवितुम् उत्सहे 2.060.005a भर्तारं तं परित्यज्य का स्त्री दैवतम् आत्मनः 2.060.005c इच्छेज् जीवितुम् अन्यत्र कैकेय्यास् त्यक्तधर्मणः 2.060.006a न लुब्धो बुध्यते दोषान् किं पाकम् इव भक्षयन् 2.060.006c कुब्जानिमित्तं कैकेय्या राघवाणान् कुलं हतम् 2.060.007a अनियोगे नियुक्तेन राज्ञा रामं विवासितम् 2.060.007c सभार्यं जनकः श्रुत्वा पतितप्स्यत्य् अहं यथा 2.060.008a रामः कमलपत्राक्षो जीवनाशम् इतो गतः 2.060.008c विदेहराजस्य सुता तहा सीता तपस्विनी 2.060.008e दुःखस्यानुचिता दुःखं वने पर्युद्विजिष्यति 2.060.009a नदतां भीमघोषाणां निशासु मृगपक्षिणाम् 2.060.009c निशम्य नूनं संस्त्रस्ता राघवं संश्रयिष्यति 2.060.010a वृद्धश् चैवाल्पपुत्रश् च वैदेहीम् अनिचिन्तयन् 2.060.010c सो ऽपि शोकसमाविष्टो ननु त्यक्ष्यति जीवितम् 2.060.011a तां ततः संपरिष्वज्य विलपन्तीं तपस्विनीम् 2.060.011c व्यपनिन्युः सुदुःखार्तां कौसल्यां व्यावहारिकाः 2.060.012a तैलद्रोण्याम् अथामात्याः संवेश्य जगतीपतिम् 2.060.012c राज्ञः सर्वाण्य् अथादिष्टाश् चक्रुः कर्माण्य् अनन्तरम् 2.060.013a न तु संकलनं राज्ञो विना पुत्रेण मन्त्रिणः 2.060.013c सर्वज्ञाः कर्तुम् ईषुस् ते ततो रक्षन्ति भूमिपम् 2.060.014a तैलद्रोण्यां तु सचिवैः शायितं तं नराधिपम् 2.060.014c हा मृतो ऽयम् इति ज्ञात्वा स्त्रियस् ताः पर्यदेवयन् 2.060.015a बाहून् उद्यम्य कृपणा नेत्रप्रस्रवणैर् मुखैः 2.060.015c रुदन्त्यः शोकसंतप्ताः कृपणं पर्यदेवयन् 2.060.016a निशानक्षत्रहीनेव स्त्रीव भर्तृविवर्जिता 2.060.016c पुरी नाराजतायोध्या हीना राज्ञा महात्मना 2.060.017a bëpaparyÃkulajanà हाहाभूतकुलाङ्गना 2.060.017c शून्यचत्वरवेश्मान्ता न बभ्राज यथापुरम् 2.060.018a गतप्रभा द्यौर् इव भास्करं विना; व्यपेतनक्षत्रगणेव शर्वरी 2.060.018c पुरी बभासे रहिता महात्मना; न चास्रकण्ठाकुलमार्गचत्वरा 2.060.019a नराश् च नार्यश् च समेत्य संघशो; विगर्हमाणा भरतस्य मातरम् 2.060.019c तदा नगर्यां नरदेवसंक्षये; बभूवुर् आर्ता न च शर्म लेभिरे 2.061.001a व्यतीतायां तु शर्वर्याम् आदित्यस्योदये ततः 2.061.001c समेत्य राजकर्तारः सभाम् ईयुर् द्विजातयः 2.061.002a मार्कण्डेयो ऽथ मौद्गल्यो वामदेवश् च काश्यपः 2.061.002c कात्ययनो गौतमश् च जाबालिश् च महायशाः 2.061.003a एते द्विजाः सहामात्यैः पृथग् वाचम् उदीरयन् 2.061.003c वसिष्ठम् एवाभिमुखाः श्रेष्ठो राजपुरोहितम् 2.061.004a अतीता शर्वरी दुःखं या नो वर्षशतोपमा 2.061.004c अस्मिन् पञ्चत्वम् आपन्ने पुत्रशोकेन पार्थिवे 2.061.005a स्वर्गतश् च महाराजो रामश् चारण्यम् आश्रितः 2.061.005c लक्ष्मणश् चापि तेजस्वी रामेणैव गतः सह 2.061.006a उभौ भरतशत्रुघ्नौ क्केकयेषु परंतपौ 2.061.006c पुरे राजगृहे रम्ये मातामहनिवेशने 2.061.007a इक्ष्वाकूणाम् इहाद्यैव कश् चिद् राजा विधीयताम् 2.061.007c अराजकं हि नो rëÂraæ न विनाशम् अवाप्नुयात् 2.061.008a नाराजले जनपदे विद्युन्माली महास्वनः 2.061.008c अभिवर्षति पर्जन्यो महीं दिव्येन वारिणा 2.061.009a नाराजके जनपदे बीजमुष्टिः प्रकीर्यते 2.061.009c नाराकके पितुः पुत्रो भार्या वा वर्तते वशे 2.061.010a अराजके धनं नास्ति नास्ति भार्याप्य् अराजके 2.061.010c इदम् अत्याहितं चान्यत् कुतः सत्यम् अराजके 2.061.011a नाराजके जनपदे कारयन्ति सभां नराः 2.061.011c उद्यानानि च रम्याणि हृष्टाः पुण्यगृहाणि च 2.061.012a नाराजके जनपदे यज्ञशीला द्विजातयः 2.061.012c सत्राण्य् अन्वासते दान्ता ब्राह्मणाः संशितव्रताः 2.061.013a नाराजके जनपदे प्रभूतनटनर्तकाः 2.061.013c उत्सवाश् च समाजाश् च वर्धन्ते rëÂravardhanÃ÷ 2.061.014a नारजके जनपदे सिद्धार्था व्यवहारिणः 2.061.014c कथाभिर् अनुरज्यन्ते कथाशीलाः कथाप्रियैः 2.061.015a नाराजके जनपदे वाहनैः शीघ्रगामिभिः 2.061.015c नरा निर्यान्त्य् अरण्यानि नारीभिः सह कामिनः 2.061.016a नाराकजे जनपदे धनवन्तः सुरक्षिताः 2.061.016c शेरते विवृत द्वाराः कृषिगोरक्षजीविनः 2.061.017a नाराजके जनपदे वणिजो दूरगामिनः 2.061.017c गच्छन्ति क्षेमम् अध्वानं बहुपुण्यसमाचिताः 2.061.018a नाराजके जनपदे चरत्य् एकचरो वशी 2.061.018c भावयन्न् आत्मनात्मानं यत्रसायंगृहो मुनिः 2.061.019a नाराजके जनपदे योगक्षेमं प्रवर्तते 2.061.019c न चाप्य् अराजके सेना शत्रून् विषहते युधि 2.061.020a यथा ह्य् अनुदका नद्यो यथा वाप्य् अतृणं वनम् 2.061.020c अगोपाला यथा गावस् तथा rëÂram अराजकम् 2.061.021a नाराजके जनपदे स्वकं भवति कस्य चित् 2.061.021c मत्स्या इव नरा नित्यं भक्षयन्ति परस्परम् 2.061.022a येहि संभिन्नमर्यादा नास्तिकाश् छिन्नसंशयाः 2.061.022c ते ऽपि भावाय कल्पन्ते rÃjadaï¬anipŬitÃ÷ 2.061.023a अहो तम इवेदं स्यान् न प्रज्ञायेत किं चन 2.061.023c राजा चेन् न भवेंल् लोके विभजन् साध्वसाधुनी 2.061.024a जीवत्य् अपि महाराजे तवैव वचनं वयम् 2.061.024c नातिक्रमामहे सर्वे वेलां प्राप्येव सागरः 2.061.025a स नः समीक्ष्य द्विजवर्यवृत्तं; नृपं विना राज्यम् अरण्यभूतम् 2.061.025c कुमारम् इक्ष्वाकुसुतं वदान्यं; त्वम् एव राजानम् इहाभिषिञ्चय 2.062.001a तेषां तद्वचनं श्रुत्वा वसिष्ठः प्रत्युवाच ह 2.062.001c मित्रामात्यगणान् सर्वान् ब्राह्मणांस् तान् इदं वचः 2.062.002a यद् असौ मातुलकुले पुरे राजगृहे सुखी 2.062.002c भरतो वसति भ्रात्रा शत्रुघ्नेन समन्वितः 2.062.003a तच् छीघ्रं जवना दूता गच्छन्तु त्वरितैर् हयैः 2.062.003c आनेतुं भ्रातरौ वीरौ किं समीक्षामहे वयम् 2.062.004a गच्छन्त्व् इति ततः सर्वे वसिष्ठं वाक्यम् अब्रुवन् 2.062.004c तेषां तद्वचनं श्रुत्वा वसिष्ठो वाक्यम् अब्रवीत् 2.062.005a एहि सिद्धार्थ विजय जयन्ताशोकनन्दन 2.062.005c श्रूयताम् इतिकर्तव्यं सर्वान् एव ब्रवीमि वः 2.062.006a पुरं राजगृहं गत्वा शीघ्रं शीघ्रजवैर् हयैः 2.062.006c त्यक्तशोकैर् इदं वाच्यः शासनाद् भरतो मम 2.062.007a पुरोहितस् त्वां कुशलं प्राह सर्वे च मन्त्रिणः 2.062.007c त्वरमाणश् च निर्याहि कृत्यम् आत्ययिकं त्वया 2.062.008a मा चास्मै प्रोषितं रामं मा चास्मै पितरं मृतम् 2.062.008c भवन्तः शंसिषुर् गत्वा राघवाणाम् इमं क्षयम् 2.062.009a कौशेयानि च वस्त्राणि भूषणानि वराणि च 2.062.009c क्षिप्रम् आदाय राज्ञश् च भरतस्य च गच्छत 2.062.009e वसिष्ठेनाभ्यनुज्ञाता दूताः संत्वरिता ययुः 2.062.010a ते हस्तिन पुरे गङ्गां तीर्त्वा प्रत्यङ्मुखा ययुः 2.062.010c päcÃladeÓam आसाद्य मध्येन कुरुजाङ्गलम् 2.062.011a ते प्रसन्नोदकां दिव्यां नानाविहगसेविताम् 2.062.011c उपातिजग्मुर् वेगेन शरदण्डां जनाकुलाम् 2.062.012a निकूलवृक्षम् आसाद्य दिव्यं सत्योपयाचनम् 2.062.012c अभिगम्याभिवाद्यं तं कुलिङ्गां प्राविशन् पुरीम् 2.062.013a अभिकालं ततः प्राप्य तेजोऽभिभवनाच् च्युताः 2.062.013c ययुर् मध्येन बाह्लीकान् सुदामानं च पर्वतम् 2.062.013e विष्णोः पदं प्रेक्षमाणा विपाशां चापि शाल्मलीम् 2.062.014a ते श्रान्तवाहना दूता विकृष्टेन सता पथा 2.062.014c गिरि व्रजं पुर वरं शीघ्रम् आसेदुर् अञ्जसा 2.062.015a भर्तुः प्रियार्थं कुलरक्षणार्थं; भर्तुश् च वंशस्य परिग्रहार्थम् 2.062.015c अहेडमानास् त्वरया स्म दूता; रात्र्यां तु ते तत् पुरम् एव याताः 2.063.001a याम् एव रात्रिं ते दूताः प्रविशन्ति स्म तां पुरीम् 2.063.001c भरतेनापि तां रात्रिं स्वप्नो दृष्टो ऽयम् अप्रियः 2.063.002a व्युष्टाम् एव तु तां रात्रिं दृष्ट्वा तं स्वप्नम् अप्रियम् 2.063.002c पुत्रो राजाधिराजस्य सुभृशं पर्यतप्यत 2.063.003a तप्यमानं समाज्ञाय वयस्याः प्रियवादिनः 2.063.003c आयासं हि विनेष्यन्तः सभायां चक्रिरे कथाः 2.063.004a वादयन्ति तथा शान्तिं लासयन्त्य् अपि चापरे 2.063.004c नाटकान्य् अपरे प्राहुर् हास्यानि विविधानि च 2.063.005a स तैर् महात्मा भरतः सखिभिः प्रिय वादिभिः 2.063.005c गोष्ठीहास्यानि कुर्वद्भिर् न प्राहृष्यत राघवः 2.063.006a तम् अब्रवीत् प्रियसखो भरतं सखिभिर् वृतम् 2.063.006c सुहृद्भिः पर्युपासीनः किं सखे नानुमोदसे 2.063.007a एवं ब्रुवाणं सुहृदं भरतः प्रत्युवाच ह 2.063.007c शृणु त्वं यन् निमित्तंमे दैन्यम् एतद् उपागतम् 2.063.008a स्वप्ने पितरम् अद्राक्षं मलिनं मुक्तमूर्धजम् 2.063.008c पतन्तम् अद्रिशिखरात् कलुषे गोमये ह्रदे 2.063.009a प्लवमानश् च मे दृष्टः स तस्मिन् गोमयह्रदे 2.063.009c पिबन्न् अञ्जलिना तैलं हसन्न् इव मुहुर् मुहुः 2.063.010a ततस् तिलोदनं भुक्त्वा पुनः पुनर् अधःशिराः 2.063.010c तैलेनाभ्यक्तसर्वाङ्गस् तैलम् एवावगाहत 2.063.011a स्वप्ने ऽपि सागरं शुष्कं चन्द्रं च पतितं भुवि 2.063.011c सहसा चापि संशन्तं ज्वलितं जातवेदसं 2.063.012a अवदीर्णां च पृथिवीं शुष्कांश् च विविधान् द्रुमान् 2.063.012c अहं पश्यामि विध्वस्तान् सधूमांश् चैव पार्वतान् 2.063.013a पीठे कार्ष्णायसे चैनं निषण्णं कृष्णवाससं 2.063.013c प्रहसन्ति स्म राजानं प्रमदाः कृष्णपिङ्गलाः 2.063.014a त्वरमाणश् च धर्मात्मा रक्तमाल्यानुलेपनः 2.063.014c रथेन खरयुक्तेन प्रयातो दक्षिणामुखः 2.063.015a एवम् एतन् मया दृष्टम् इमां रात्रिं भयावहाम् 2.063.015c अहं रामो ऽथ वा राजा लक्ष्मणो वा मरिष्यति 2.063.016a नरो यानेन यः स्वप्ने खरयुक्तेन याति हि 2.063.016c अचिरात् तस्य धूमाग्रं चितायां संप्रदृश्यते 2.063.016e एतन्निमित्तं दीनो ऽहं तन् न वः प्रतिपूजये 2.063.017a शुष्यतीव च मे कण्ठो न स्वस्थम् इव मे मनः 2.063.017c जुगुप्सन्न् इव चात्मानं न च पश्यामि कारणम् 2.063.018a इमां हि दुःस्वप्नगतिं निशाम्य ताम्; अनेकरूपाम् अवितर्कितां पुरा 2.063.018c भयं महत् तद् धृदयान् न याति मे; विचिन्त्य राजानम् अचिन्त्यदर्शनम् 2.064.001a भरते ब्रुवति स्वप्नं दूतास् ते क्लान्तवाहनाः 2.064.001c प्रविश्यासह्यपरिखं रम्यं राजगृहं पुरम् 2.064.002a समागम्य तु राज्ञा च राजपुत्रेण चार्चिताः 2.064.002c राज्ञः पादौ गृहीत्वा तु तम् ऊचुर् भरतं वचः 2.064.003a पुरोहितस् त्वा कुशलं प्राह सर्वे च मन्त्रिणः 2.064.003c त्वरमाणश् च निर्याहि कृत्यम् आत्ययिकं त्वया 2.064.004a अत्र विंशतिकोट्यस् तु नृपतेर् मातुलस्य ते 2.064.004c दशकोट्यस् तु संपूर्णास् तथैव च नृपात्मज 2.064.005a प्रतिगृह्य च तत् सर्वं स्वनुरक्तः सुहृज्जने 2.064.005c दूतान् उवाच भरतः कामैः संप्रतिपूज्य तान् 2.064.006a कच्चित् सुकुशली राजा पिता दशरथो मम 2.064.006c कच्चिच् चारागता रामे लक्ष्मणे वा महात्मनि 2.064.007a आर्या च धर्मनिरता धर्मज्ञा धर्मदर्शिनी 2.064.007c अरोगा चापि कौसल्या माता रामस्य धीमतः 2.064.008a कच्चित् सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या 2.064.008c शत्रुघ्नस्य च वीरस्य सारोगा चापि मध्यमा 2.064.009a आत्मकामा सदा चण्डी क्रोधना प्राज्ञमानिनी 2.064.009c अरोगा चापि कैकेयी माता मे किम् उवाच ह 2.064.010a एवम् उक्तास् तु ते दूता भरतेन महात्मना 2.064.010c ऊचुः संप्रश्रितं वाक्यम् इदं तं भरतं तदा 2.064.010e कुशलास् ते नरव्याघ्र येषां कुशलम् इच्छसि 2.064.011a भरतश् चापि तान् दूतान् एवम् उक्तो 'bhyabhëata 2.064.011c आपृच्छे ऽहं महाराजं दूताः संत्वरयन्ति माम् 2.064.012a एवम् उक्त्वा तु तान् दूतान् भरतः पार्थिवात्मजः 2.064.012c दूतैः संचोदितो वाक्यं मातामहम् उवाच ह 2.064.013a राजन् पितुर् गमिष्यामि सकाशं दूतचोदितः 2.064.013c पुनर् अप्य् अहम् एष्यामि यदा मे त्वं स्मरिष्यसि 2.064.014a भरतेनैवम् उक्तस् तु नृपो मातामहस् तदा 2.064.014c तम् उवाच शुभं वाक्यं शिरस्य् आघ्राय राघवम् 2.064.015a गच्छ तातानुजाने त्वां कैकेयी सुप्रजास् त्वया 2.064.015c मातरं कुशलं ब्रूयाः पितरं च परंतप 2.064.016a पुरोहितं च कुशलं ये चान्ये द्विजसत्तमाः 2.064.016c तौ च तात महेष्वासौ भ्रातरु रामलक्ष्मणौ 2.064.017a तस्मै हस्त्युत्तमांश् चित्रान् कम्बलान् अजिनानि च 2.064.017c अभिसत्कृत्य कैकेयो भरताय धनं ददौ 2.064.018a रुक्म निष्कसहस्रे द्वे षोडशाश्वशतानि च 2.064.018c सत्कृत्य कैकेयी पुत्रं केकयो धनम् आदिशत् 2.064.019a तथामात्यान् अभिप्रेतान् विश्वास्यांश् च गुणान्वितान् 2.064.019c ददाव् अश्वपतिः शीघ्रं भरतायानुयायिनः 2.064.020a ऐरावतान् ऐन्द्रशिरान् नागान् वै प्रियदर्शनान् 2.064.020c kharä शीघ्रान् सुसंयुक्तान् मातुलो ऽस्मै धनं ददौ 2.064.021a अन्तःपुरे ऽतिसंवृद्धान् व्याघ्रवीर्यबलान्वितान् 2.064.021c दंष्ट्रायुधान् mahÃkÃyä शुनश् चोपायनं ददौ 2.064.022a स मातामहम् आपृच्छ्य मातुलं च युधाजितम् 2.064.022c रथम् आरुह्य भरतः शत्रुघ्नसहितो ययौ 2.064.023a रथान् मण्डलचक्रांश् च योजयित्वा परःशतम् 2.064.023c उष्ट्रगोऽश्वखरैर् भृत्या भरतं यान्तम् अन्वयुः 2.064.024a बलेन गुप्तो भरतो महात्मा; सहार्यकस्यात्मसमैर् अमात्यैः 2.064.024c आदाय शत्रुघ्नम् अपेतशत्रुर्; गृहाद् ययौ सिद्ध इवेन्द्रलोकात् 2.065.001a स प्राङ्मुखो राजगृहाद् अभिनिर्याय वीर्यवान् 2.065.001c ह्रादिनीं दूरपारां च प्रत्यक्स्रोतस् तरङ्गिणीम् 2.065.001e शतद्रूम् अतरच् छ्रीमान् नदीम् इक्ष्वाकुनन्दनः 2.065.002a एलधाने नदीं तीर्त्वा प्राप्य चापरपर्पटान् 2.065.002c शिलाम् आकुर्वतीं तीर्त्वा आग्नेयं शल्यकर्तनम् 2.065.003a सत्यसंधः शुचिः श्रीमान् प्रेक्षमाणः शिलावहाम् 2.065.003c अत्ययात् स महाशैलान् वनं चैत्ररथं प्रति 2.065.004a वेगिनीं च कुलिङ्गाख्यां ह्रादिनीं पर्वतावृताम् 2.065.004c यमुनां प्राप्य संतीर्णो बलम् आश्वासयत् तदा 2.065.005a शीतीकृत्य तु गात्राणि क्लान्तान् आश्वास्य वाजिनः 2.065.005c तत्र स्नात्वा च पीत्वा च प्रायाद् आदाय चोदकम् 2.065.006a राजपुत्रो महारण्यम् अनभीक्ष्णोपसेवितम् 2.065.006c भद्रो भद्रेण यानेन मारुतः खम् इवात्ययात् 2.065.007a तोरणं दक्षिणार्धेन जम्बूप्रस्थम् उपागमत् 2.065.007c वरूथं च ययौ रम्यं ग्रामं दशरथात्मजः 2.065.008a तत्र रम्ये वने वासं कृत्वासौ प्राङ्मुखो ययौ 2.065.008c उद्यानम् उज्जिहानायाः प्रियका यत्र पादपाः 2.065.009a सालांस् तु प्रियकान् प्राप्य शीघ्रान् आस्थाय वाजिनः 2.065.009c अनुज्ञाप्याथ भरतो वाहिनीं त्वरितो ययौ 2.065.010a वासं कृत्वा सर्वतीर्थे तीर्त्वा चोत्तानकां नदीम् 2.065.010c अन्या नदीश् च विविधाः पार्वतीयैस् तुरंगमैः 2.065.011a हस्तिपृष्ठकम् आसाद्य कुटिकाम् अत्यवर्तत 2.065.011c ततार च नरव्याघ्रो लौहित्ये स कपीवतीम् 2.065.011e एकसाले स्थाणुमतीं विनते गोमतीं नदीम् 2.065.012a कलिङ्ग नगरे चापि प्राप्य सालवनं तदा 2.065.012c भरतः क्षिप्रम् आगच्छत् सुपरिश्रान्तवाहनः 2.065.013a वनं च समतीत्याशु शर्वर्याम् अरुणोदये 2.065.013c अयोध्यां मनुना राज्ञा निर्मितां स ददर्श ह 2.065.014a तां पुरीं पुरुषव्याघ्रः सप्तरात्रोषिटः पथि 2.065.014c अयोध्याम् अग्रतो दृष्ट्वा रथे सारथिम् अब्रवीत् 2.065.015a एषा नातिप्रतीता मे पुण्योद्याना यशस्विनी 2.065.015c अयोध्या दृश्यते दूरात् सारथे पाण्डुमृत्तिका 2.065.016a यज्वभिर् गुणसंपन्नैर् ब्राह्मणैर् वेदपारगैः 2.065.016c भूयिष्ठम् ऋष्हैर् आकीर्णा राजर्षिवरपालिता 2.065.017a अयोध्यायां पुराशब्दः श्रूयते तुमुलो महान् 2.065.017c समन्तान् नरनारीणां तम् अद्य न शृणोम्य् अहम् 2.065.018a उद्यानानि हि सायाह्ने krŬitvoparatair नरैः 2.065.018c समन्ताद् विप्रधावद्भिः प्रकाशन्ते ममान्यदा 2.065.019a तान्य् अद्यानुरुदन्तीव परित्यक्तानि कामिभिः 2.065.019c अरण्यभूतेव पुरी सारथे प्रतिभाति मे 2.065.020a न ह्य् अत्र यानैर् दृश्यन्ते न गजैर् न च वाजिभिः 2.065.020c निर्यान्तो वाभियान्तो वा नरमुख्या यथापुरम् 2.065.021a अनिष्टानि च पापानि पश्यामि विविधानि च 2.065.021c निमित्तान्य् अमनोज्ञानि तेन सीदति ते मनः 2.065.022a द्वारेण वैजयन्तेन प्राविशच् छ्रान्तवाहनः 2.065.022c द्वाःस्थैर् उत्थाय विजयं पृष्टस् तैः सहितो ययौ 2.065.023a स त्व् अनेकाग्रहृदयो द्वाःस्थं प्रत्यर्च्य तं जनम् 2.065.023c सूतम् अश्वपतेः क्लान्तम् अब्रवीत् तत्र राघवः 2.065.024a श्रुता नो यादृशाः पूर्वं नृपतीनां विनाशने 2.065.024c आकारास् तान् अहं सर्वान् इह पश्यामि सारथे 2.065.025a मलिनं चाश्रुपूर्णाक्षं दीनं ध्यानपरं कृशम् 2.065.025c सस्त्री पुंसं च पश्यामि जनम् उत्कण्ठितं पुरे 2.065.026a इत्य् एवम् उक्त्वा भरतः सूतं तं दीनमानसः 2.065.026c तान्य् अनिष्टान्य् अयोध्यायां प्रेक्ष्य राजगृहं ययौ 2.065.027a तां शून्यशृङ्गाटकवेश्मरथ्यां; रजोऽरुणद्वारकपाटयन्त्राम् 2.065.027c दृष्ट्वा पुरीम् इन्द्रपुरी प्रकाशां; दुःखेन संपूर्णतरो बभूव 2.065.028a बहूनि पश्यन् मनसो ऽप्रियाणि; यान्य् अन्न्यदा नास्य पुरे बभूवुः 2.065.028c अवाक्शिरा दीनमना नहृष्टः; पितुर् महात्मा प्रविवेश वेश्म 2.066.001a अपश्यंस् तु ततस् तत्र पितरं पितुर् Ãlaye 2.066.001c जगाम भरतो द्रष्टुं मातरं मातुर् Ãlaye 2.066.002a अनुप्राप्तं तु तं दृष्ट्वा कैकेयी प्रोषितं सुतम् 2.066.002c उत्पपात तदा हृष्टा त्यक्त्वा सौवर्णमानसं 2.066.003a स प्रविश्यैव धर्मात्मा स्वगृहं श्रीविवर्जितम् 2.066.003c भरतः प्रेक्ष्य जग्राह जनन्याश् चरणौ शुभौ 2.066.004a तं मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम् 2.066.004c अङ्के भरतम् आरोप्य प्रष्टुं समुपचक्रमे 2.066.005a अद्य ते कति चिद् रात्र्यश् च्युतस्यार्यकवेश्मनः 2.066.005c अपि नाध्वश्रमः शीघ्रं रथेनापततस् तव 2.066.006a आर्यकस् ते सुकुशलो युधाजिन् मातुलस् तव 2.066.006c प्रवासाच् च सुखं पुत्र सर्वं मे वक्तुम् अर्हसि 2.066.007a एवं पृष्ठस् तु कैकेय्या प्रियं पार्थिवनन्दनः 2.066.007c आचष्ट भरतः सर्वं मात्रे राजीवलोचनः 2.066.008a अद्य मे सप्तमी रात्रिश् च्युतस्यार्यकवेश्मनः 2.066.008c अम्बायाः कुशली तातो युधाजिन् मातुलश् च मे 2.066.009a यन् मे धनं च रत्नं च ददौ राजा परंतपः 2.066.009c परिश्रान्तं पथ्य् अभवत् ततो ऽहं पूर्वम् आगतः 2.066.010a राजवाक्यहरैर् दूतैस् त्वर्यमाणो ऽहम् आगतः 2.066.010c यद् अहं प्रष्टुम् इच्छामि तद् अम्बा वक्तुम् अर्हसि 2.066.011a शून्यो ऽयं शयनीयस् ते पर्यङ्को हेमभूषितः 2.066.011c न चायम् इक्ष्वाकुजनः प्रहृष्टः प्रतिभाति मे 2.066.012a राजा भवति भूयिष्ठ्गम् इहाम्बाया निवेशने 2.066.012c तम् अहं नाद्य पश्यामि द्रष्टुम् इच्छन्न् इहागतः 2.066.013a पितुर् ग्रहीष्ये चरणौ तं ममाख्याहि पृच्छतः 2.066.013c आहोस्विद् अम्ब ज्येष्ठायाः कौसल्याया निवेशने 2.066.014a तं प्रत्युवाच कैकेयी प्रियवद् घोरम् अप्रियम् 2.066.014c अजानन्तं प्रजानन्ती राज्यलोभेन मोहिता 2.066.014e या गतिः सर्वभूतानां तां गतिं ते पिता गतः 2.066.015a तच् छ्रुत्वा भरतो वाक्यं dharmÃbhijanavä Óuci÷ 2.066.015c पपात सहसा भूमौ पितृशोकबलार्दितः 2.066.016a ततः शोकेन संवीतः पितुर् मरणदुःखितः 2.066.016c विललाप महातेजा भ्रान्ताकुलितचेतनः 2.066.017a एतत् सुरुचिरं भाति पितुर् मे शयनं पुरा 2.066.017c तद् इदं न विभात्य् अद्य विहीनं तेन धीमता 2.066.018a तम् आर्तं देवसंकाशं समीक्ष्य पतितं भुवि 2.066.018c उत्थापयित्वा शोकार्तं वचनं चेदम् अब्रवीत् 2.066.019a उत्तिष्ठोत्तिष्ठ किं शेषे राजपुत्र महायशः 2.066.019c त्वद्विधा न हि शोचन्ति सन्तः सदसि संमताः 2.066.020a स रुदत्या चिरं कालं भूमौ विपरिवृत्य च 2.066.020c जननीं प्रत्युवाचेदं शोकैर् बहुभिर् आवृतः 2.066.021a अभिषेक्ष्यति रामं तु राजा यज्ञं नु यक्ष्यति 2.066.021c इत्य् अहं कृतसंकल्पो हृष्टो यात्राम् अयासिषम् 2.066.022a तद् इदं ह्य् अन्यथा भूतं व्यवदीर्णं मनो मम 2.066.022c पितरं यो न पश्यामि नित्यं प्रियहिते रतम् 2.066.023a अम्ब केनात्यगाद् राजा व्याधिना मय्य् अनागते 2.066.023c धन्या रामादयः सर्वे यैः पिता संस्कृतः स्वयम् 2.066.024a न नूनं मां महाराजः प्राप्तं जानाति कीर्तिमान् 2.066.024c उपजिघ्रेद् धि मां मूर्ध्नि तातः संनम्य सत्वरम् 2.066.025a क्व स पाणिः सुखस्पर्शस् तातस्याक्लिष्टकर्मणः 2.066.025c येन मां रजसा ध्वस्तम् अभीक्ष्णं परिमार्जति 2.066.026a यो मे भ्राता पिता बन्धुर् यस्य दासो ऽस्मि धीमतः 2.066.026c तस्य मां शीघ्रम् आख्याहि रामस्याक्लिष्ट कर्मणः 2.066.027a पिता हि भवति ज्येष्ठो धर्मम् आर्यस्य जानतः 2.066.027c तस्य पादौ ग्रहीष्यामि स हीदानीं गतिर् मम 2.066.028a आर्ये किम् अब्रवीद् राजा पिता मे सत्यविक्रमः 2.066.028c पश्चिमं साधुसंदेशम् इच्छामि श्रोतुम् आत्मनः 2.066.029a इति पृष्टा यथातत्त्वं कैकेयी वाक्यम् अब्रवीत् 2.066.029c रामेति राजा विलपन् हा सीते लक्ष्मणेति च 2.066.029e स महात्मा परं लोकं गतो गतिमतां वरः 2.066.030a इमां तु पश्चिमां वाचं व्याजहार पिता तव 2.066.030c काल धर्मपरिक्षिप्तः पाशैर् इव महागजः 2.066.031a सिद्धार्थास् तु नरा रामम् आगतं सीतया सह 2.066.031c लक्ष्मणं च महाबाहुं द्रक्ष्यन्ति पुनर् आगतम् 2.066.032a तच् छ्रुत्वा विषसादैव द्वितीया प्रियशंसनात् 2.066.032c विषण्णवदनो भूत्वा भूयः पप्रच्छ मातरम् 2.066.033a क्व चेदानीं स धर्मात्मा कौसल्यानन्दवर्धनः 2.066.033c लक्ष्मणेन सह भ्रात्रा सीतया च समं गतः 2.066.034a तथा पृष्टा यथातत्त्वम् आख्यातुम् उपचक्रमे 2.066.034c मातास्य युगपद् वाक्यं विप्रियं प्रियशङ्कया 2.066.035a स हि राजसुतः पुत्र चीरवासा महावनम् 2.066.035c दण्डकान् सह वैदेह्या लक्ष्मणानुचरो गतः 2.066.036a तच् छ्रुत्वा भरतस् त्रस्तो भ्रातुश् चारित्रशङ्कया 2.066.036c स्वस्य वंशस्य माहात्म्यात् प्रष्टुं समुपचक्रमे 2.066.037a कच्चिन् न ब्राह्मणवधं हृतं रामेण कस्य चित् 2.066.037c कच्चिन् nìhyo दरिद्रो वा तेनापापो विहिंसितः 2.066.038a कच्चिन् न परदारान् वा राजपुत्रो ऽभिमन्यते 2.066.038c कस्मात् स दण्डकारण्ये भ्रूणहेव विवासितः 2.066.039a अथास्य चपला माता तत् स्वकर्म यथातथम् 2.066.039c तेनैव स्त्रीस्वभावेन व्याहर्तुम् उपचक्रमे 2.066.040a न ब्राह्मण धनं किंचिद् धृतं रामेण कस्य चित् 2.066.040c कश् चिन् nìhyo दरिद्रो वा तेनापापो विहिंसितः 2.066.040e न रामः परदारांश् च चक्षुर्भ्याम् अपि पश्यति 2.066.041a मया तु पुत्र श्रुत्वैव रामस्यैवाभिषेचनम् 2.066.041c याचितस् ते पिता राज्यं रामस्य च विवासनम् 2.066.042a स स्ववृत्तिं समास्थाय पिता ते तत् तथाकरोत् 2.066.042c रामश् च सहसौमित्रिः प्रेषितः सह सीतया 2.066.043a तम् अपश्यन् प्रियं पुत्रं महीपालो महायशाः 2.066.043c पुत्रशोकपरिद्यूनः पञ्चत्वम् उपपेदिवान् 2.066.044a त्वया त्व् इदानीं धर्मज्ञ राजत्वम् अवलम्ब्यताम् 2.066.044c त्वत्कृते हि मया सर्वम् इदम् एवंविधं कृतम् 2.066.045a तत् पुत्र शीघ्रं विधिना विधिज्ञैर्; वसिष्ठमुख्यैः सहितो द्विजेन्द्रैः 2.066.045c संकाल्य राजानम् अदीनसत्त्वम्; आत्मानम् उर्व्याम् अभिषेचयस्व 2.067.001a श्रुत्वा तु पितरं वृत्तं भ्रातरु च विवासितौ 2.067.001c भरतो दुःखसंतप्त इदं वचनम् अब्रवीत् 2.067.002a किं नुण्कार्यं हतस्येह मम राज्येन शोचतः 2.067.002c विहीनस्याथ पित्रा च भ्रात्रा पितृसमेन च 2.067.003a दुःखे मे दुःखम् अकरोर् व्रणे क्षारम् इवादधाः 2.067.003c राजानं प्रेतभावस्थं कृत्वा रामं च तापसं 2.067.004a कुलस्य त्वम् अभावाय कालरात्रिर् इवागता 2.067.004c अङ्गारम् उपगूह्य स्म पिता मे नावबुद्धवान् 2.067.005a कौसल्या च सुमित्रा च putraÓokÃbhipŬite 2.067.005c दुष्करं यदि जीवेतां प्राप्य त्वां जननीं मम 2.067.006a ननु त्व् आर्यो ऽपि धर्मात्मा त्वयि वृत्तिम् अनुत्तमाम् 2.067.006c वर्तते गुरुवृत्तिज्ञो यथा मातरि वर्तते 2.067.007a तथा ज्येष्ठा हि मे माता कौसल्या दीर्घदर्शिनी 2.067.007c त्वयि धर्मं समास्थाय भगिन्याम् इव वर्तते 2.067.008a तस्याः पुत्रं कृतात्मानं चीरवल्कलवाससं 2.067.008c प्रस्थाप्य वनवासाय कथं पापे न शोचसि 2.067.009a अपापदर्शिनं शूरं कृतात्मानं यशस्विनम् 2.067.009c प्रव्राज्य चीरवसनं किं नु पश्यसि कारणम् 2.067.010a लुब्धाया विदितो मन्ये न ते ऽहं राघवं प्रति 2.067.010c तथा ह्य् अनर्थो राज्यार्थं त्वया नीतो महान् अयम् 2.067.011a अहं हि पुरुषव्याघ्राव् अपश्यन् रामलक्ष्मणौ 2.067.011c केन शक्तिप्रभावेन राज्यं रक्षितुम् उत्सहे 2.067.012a तं हि नित्यं महाराजो बलवन्तं महाबलः 2.067.012c अपाश्रितो ऽभूद् धर्मात्मा मेरुर् मेरुवनं यथा 2.067.013a सो ऽहं कथम् इमं भारं महाधुर्यसमुद्यतम् 2.067.013c दम्यो धुरम् इवासाद्य सहेयं केन चौजसा 2.067.014a अथ वा मे भवेच् छक्तिर् योगैर् बुद्धिबलेन वा 2.067.014c सकामां न करिष्यामि त्वाम् अहं पुत्रगर्धिनीम् 2.067.014e निवर्तयिष्यामि वनाद् भ्रातरं स्वजनप्रियम् 2.067.015a इत्य् एवम् उक्त्वा भरतो महात्मा; प्रियेतरैर् वाक्यगणैस् तुदंस् ताम् 2.067.015c शोकातुरश् चापि ननाद भूयः; सिंहो यथा पर्वतगह्वरस्थः 2.068.001a तां तथा गर्हयित्वा तु मातरं भरतस् तदा 2.068.001c रोषेण महताविष्टः पुनर् एवाब्रवीद् वचः 2.068.002a राज्याद् भ्रंशस्व कैकेयि नृशंसे दुष्टचारिणि 2.068.002c परित्यक्ता च धर्मेण मा मृतं रुदती भव 2.068.003a किं नु ते ऽदूषयद् राजा रामो वा भृशधार्मिकः 2.068.003c ययोर् मृत्युर् विवासश् च त्वत्कृते तुल्यम् आगतौ 2.068.004a भ्रूणहत्याम् असि प्राप्ता कुलस्यास्य विनाशनात् 2.068.004c कैकेयि नरकं गच्छ मा च भर्तुः सलोकताम् 2.068.005a यत् त्वया हीदृशं पापं कृतं घोरेण कर्मणा 2.068.005c सर्वलोकप्रियं हित्वा ममाप्य् आपादितं भयम् 2.068.006a त्वत्कृते मे पिता वृत्तो रामश् चारण्यम् आश्रितः 2.068.006c अयशो जीवलोके च त्वयाहं प्रतिपादितः 2.068.007a मातृरूपे ममामित्रे नृशंसे राज्यकामुके 2.068.007c न ते ऽहम् abhibhëyo ऽस्मि दुर्वृत्ते पतिघातिनि 2.068.008a कौसल्या च सुमित्रा च याश् चान्या मम मातरः 2.068.008c दुःखेन महताविष्टास् त्वां प्राप्य कुलदूषिणीम् 2.068.009a न त्वम् अश्वपतेः कन्या धर्मराजस्य धीमतः 2.068.009c राक्षसी तत्र जातासि कुलप्रध्वंसिनी पितुः 2.068.010a यत् त्वया धार्मिको रामो नित्यं सत्यपरायणः 2.068.010c वनं प्रस्थापितो दुःखात् पिता च त्रिदिवं गतः 2.068.011a यत् प्रधानासि तत् पापं मयि पित्रा विनाकृते 2.068.011c भ्रातृभ्यां च परित्यक्ते सर्वलोकस्य चाप्रिये 2.068.012a कौसल्यां धर्मसंयुक्तां वियुक्तां पापनिश्चये 2.068.012c कृत्वा कं प्राप्स्यसे त्व् अद्य लोकं निरयगामिनी 2.068.013a किं नावबुध्यसे क्रूरे नियतं बन्धुसंश्रयम् 2.068.013c ज्येष्ठं पितृसमं रामं कौसल्यायात्मसंभवम् 2.068.014a अङ्गप्रत्यङ्गजः पुत्रो हृदयाच् चापि जायते 2.068.014c तस्मात् प्रियतरो मातुः प्रियत्वान् न तु बान्धवः 2.068.015a अन्यदा किल धर्मज्ञा सुरभिः सुरसंमता 2.068.015c वहमानौ ददर्शोर्व्यां पुत्रौ विगतचेतसौ 2.068.016a ताव् अर्धदिवसे श्रान्तौ दृष्ट्वा पुत्रौ महीतले 2.068.016c रुरोद पुत्र शोकेन bëpaparyÃkulek«aïà 2.068.017a अधस्ताद् व्रजतस् तस्याः सुरराज्ञो महात्मनः 2.068.017c बिन्दवः पतिता गात्रे सूक्ष्माः सुरभिगन्धिनः 2.068.018a तां दृष्ट्वा शोकसंतप्तां वज्रपाणिर् यशस्विनीम् 2.068.018c इन्द्रः präjalir उद्विग्नः सुरराजो ऽब्रवीद् वचः 2.068.019a भयं कच्चिन् न चास्मासु कुतश् चिद् विद्यते महत् 2.068.019c कुतो निमित्तः शोकस् ते ब्रूहि सर्वहितैषिणि 2.068.020a एवम् उक्ता तु सुरभिः सुरराजेन धीमता 2.068.020c पत्युवाच ततो धीरा वाक्यं वाक्यविशारदा 2.068.021a शान्तं पातं न वः किं चित् कुतश् चिद् अमराधिप 2.068.021c अहं तु मग्नौ शोचामि स्वपुत्रौ विषमे स्थितौ 2.068.022a एतौ दृष्ट्वा कृषौ दीनौ सूर्यरश्मिप्रतापिनौ 2.068.022c वध्यमानौ बलीवर्दौ कर्षकेण सुराधिप 2.068.023a मम कायात् प्रसूतौ हि दुःखितौ भार pŬitau 2.068.023c यौ दृष्ट्वा परितप्ये ऽहं नास्ति पुत्रसमः प्रियः 2.068.024a यस्याः पुत्र सहस्राणि सापि शोचति कामधुक् 2.068.024c किं पुनर् या विना रामं कौसल्या वर्तयिष्यति 2.068.025a एकपुत्रा च साध्वी च विवत्सेयं त्वया कृता 2.068.025c तस्मात् त्वं सततं दुःखं प्रेत्य चेह च लप्स्यसे 2.068.026a अहं ह्य् अपचितिं भ्रातुः पितुश् च सकलाम् इमाम् 2.068.026c वर्धनं यशसश् चापि करिष्यामि न संशयः 2.068.027a आनाययित्वा तनयं कौसल्याया महाद्युतिम् 2.068.027c स्वयम् एव प्रवेक्ष्यामि वनं मुनिनिषेवितम् 2.068.028a इति नाग इवारण्ये तोमराङ्कुशचोदितः 2.068.028c पपात भुवि संक्रुद्धो निःश्वसन्न् इव पन्नगः 2.068.029a संरक्तनेत्रः शिथिलाम्बरस् तदा; विधूतसर्वाभरणः परंतपः 2.068.029c बभूव भूमौ पतितो नृपात्मजः; शचीपतेः केतुर् इवोत्सवक्षये 2.069.001a तथैव क्रोशतस् तस्य भरतस्य महात्मनः 2.069.001c कौसल्या शब्दम् आज्ञाय सुमित्राम् इदम् अब्रवीत् 2.069.002a आगतः क्रूरकार्यायाः कैकेय्या भरतः सुतः 2.069.002c तम् अहं द्रष्टुम् इच्छामि भरतं दीर्घदर्शिनम् 2.069.003a एवम् उक्त्वा सुमित्रां सा विवर्णा मलिनाम्बरा 2.069.003c प्रतस्थे भरतो यत्र वेपमाना विचेतना 2.069.004a स तु रामानुजश् चापि शत्रुघ्नसहितस् तदा 2.069.004c प्रतस्थे भरतो यत्र कौसल्याया निवेशनम् 2.069.005a ततः शत्रुघ्न भरतौ कौसल्यां प्रेक्ष्य दुःखितौ 2.069.005c पर्यष्वजेतां दुःखार्तां पतितां नष्टचेतनाम् 2.069.006a भरतं प्रत्युवाचेदं कौसल्या भृशदुःखिता 2.069.006c इदं ते राज्यकामस्य राज्यं प्राप्तम् अकण्टकम् 2.069.006e संप्राप्तं बत कैकेय्या शीघ्रं क्रूरेण कर्मणा 2.069.007a प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम् 2.069.007c कैकेयी कं गुणं तत्र पश्यति क्रूरदर्शिनी 2.069.008a क्षिप्रं माम् अपि कैकेयी प्रस्थापयितुम् अर्हति 2.069.008c हिरण्यनाभो यत्रास्ते सुतो मे सुमहायशाः 2.069.009a अथ वा स्वयम् एवाहं सुमित्रानुचरा सुखम् 2.069.009c अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये यत्र राघवः 2.069.010a कामं वा स्वयम् एवाद्य तत्र मां नेतुम् अर्हसि 2.069.010c यत्रासौ पुरुषव्याघ्रस् तप्यते मे तपः सुतः 2.069.011a इदं हि तव विस्तीर्णं धनधान्यसमाचितम् 2.069.011c हस्त्यश्वरथसंपूर्णं राज्यं निर्यातितं तया 2.069.012a एवं विलपमानां तां भरतः präjalis तदा 2.069.012c कौसल्यां प्रत्युवाचेदं शोकैर् बहुभिर् आवृताम् 2.069.013a आर्ये कस्माद् अजानन्तं गर्हसे माम् अकिल्बिषम् 2.069.013c विपुलां च मम प्रीतिं स्थिरां जानासि राघवे 2.069.014a कृता शास्त्रानुगा बुद्धिर् मा भूत् तस्य कदा चन 2.069.014c सत्यसंधः सतां श्रेष्ठो यस्यार्यो ऽनुमते गतः 2.069.015a प्रैष्यं पापीयसां यातु सूर्यं च प्रति मेहतु 2.069.015c हन्तु पादेन गां सुप्तां यस्यार्यो ऽनुमते गतः 2.069.016a कारयित्वा महत् कर्म भर्ता भृत्यम् अनर्थकम् 2.069.016c अधर्मो यो ऽस्य सो ऽस्यास् तु यस्यार्यो ऽनुमते गतः 2.069.017a परिपालयमानस्य राज्ञो भूतानि पुत्रवत् 2.069.017c ततस् तु द्रुह्यतां पापं यस्यार्यो ऽनुमते गतः 2.069.018a बलिषड्भागम् उद्धृत्य नृपस्यारक्षतः प्रजाः 2.069.018c अधर्मो यो ऽस्य सो ऽस्यास्तु यस्यार्यो ऽनुमते गतः 2.069.019a संश्रुत्य च तपस्विभ्यः सत्रे वै यज्ञदक्षिणाम् 2.069.019c तां विप्रलपतां पापं यस्यार्यो ऽनुमते गतः 2.069.020a हस्त्यश्वरथसंबाधे युद्धे शस्त्रसमाकुले 2.069.020c मा स्म कार्षीत् सतां धर्मं यस्यार्यो ऽनुमते गतः 2.069.021a उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता 2.069.021c स नाशयतु दुष्टात्मा यस्यार्यो ऽनुमते गतः 2.069.022a पायसं कृसरं छागं वृथा सो ऽश्नातु निर्घृणः 2.069.022c गुरूंश् चाप्य् अवजानातु यस्यार्यो ऽनुमते गतः 2.069.023a पुत्रैर् दारैश् च भृत्यैश् च स्वगृहे परिवारितः 2.069.023c स एको मृष्टम् अश्नातु यस्यार्यो ऽनुमते गतः 2.069.024a राजस्त्रीबालवृद्धानां वधे यत् पापम् उच्यते 2.069.024c भृत्यत्यागे च यत् पापं तत् पापं प्रतिपद्यताम् 2.069.025a उभे संध्ये शयानस्य यत् पापं परिकल्प्यते 2.069.025c तच् च पापं भवेत् तस्य यस्यार्यो ऽनुमते गतः 2.069.026a यद् अग्निदायके पापं यत् पापं गुरुतल्पगे 2.069.026c मित्रद्रोहे च यत् पापं तत् पापं प्रतिपद्यताम् 2.069.027a देवतानां पितॄणां च माता पित्रोस् तथैव च 2.069.027c मा स्म कार्षीत् स शुश्रूषां यस्यार्यो ऽनुमते गतः 2.069.028a सतां लोकात् सतां कीर्त्याः सज्जुष्टात् कर्मणस् तथा 2.069.028c भ्रश्यतु क्षिप्रम् अद्यैव यस्यार्यो ऽनुमते गतः 2.069.029a विहीनां पतिपुत्राभ्यां कौसल्यां पार्थिवात्मजः 2.069.029c एवम् आश्वसयन्न् एव दुःखार्तो निपपात ह 2.069.030a तथा तु शपथैः कष्टैः शपमानम् अचेतनम् 2.069.030c भरतं शोकसंतप्तं कौसल्या वाक्यम् अब्रवीत् 2.069.031a मम दुःखम् इदं पुत्र भूयः समुपजायते 2.069.031c शपथैः शपमानो हि प्राणान् उपरुणत्सि मे 2.069.032a दिष्ट्या न चलितो धर्माद् आत्मा ते सहलक्ष्मणः 2.069.032c वत्स सत्यप्रतिज्ञो मे सतां लोकान् अवाप्स्यसि 2.069.033a एवं विलपमानस्य दुःखार्तस्य महात्मनः 2.069.033c मोहाच् च शोकसंरोधाद् बभूव लुलितं मनः 2.069.034a लालप्यमानस्य विचेतनस्य; प्रनष्टबुद्धेः पतितस्य भूमौ 2.069.034c मुहुर् मुहुर् निःश्वसतश् च दीर्घं; सा तस्य शोकेन जगाम रात्रिः 2.070.001a तम् एवं शोकसंतप्तं भरतं केकयीसुतम् 2.070.001c उवाच वदतां श्रेष्ठो वसिष्ठः श्रेष्ठवाग् ऋषिः 2.070.002a अलं शोकेन भद्रं ते राजपुत्र महायशः 2.070.002c प्राप्तकालं नरपतेः कुरु संयानम् उत्तरम् 2.070.003a वसिष्ठस्य वचः श्रुत्वा भरतो धारणां गतः 2.070.003c प्रेतकार्याणि सर्वाणि कारयाम् आस धर्मवित् 2.070.004a उद्धृतं तैलसंक्लेदात् स तु भूमौ निवेशितम् 2.070.004c आपीतवर्णवदनं प्रसुप्तम् इव भूमिपम् 2.070.005a निवेश्य शयने चाग्र्ये नानारत्नपरिष्कृते 2.070.005c ततो दशरथं पुत्रो विललाप सुदुःखितः 2.070.006a किं ते व्यवसितं राजन् प्रोषिते मय्य् अनागते 2.070.006c विवास्य रामं धर्मज्ञं लक्ष्मणं च महाबलम् 2.070.007a क्व यास्यसि महाराज हित्वेमं दुःखितं जनम् 2.070.007c हीनं पुरुषसिंहेन रामेणाक्लिष्टकर्मणा 2.070.008a योगक्षेमं तु ते राजन् को ऽस्मिन् कल्पयिता पुरे 2.070.008c त्वयि प्रयाते स्वस् तात रामे च वनम् आश्रिते 2.070.009a विधवा पृथिवी राजंस् त्वया हीना न राजते 2.070.009c हीनचन्द्रेव रजनी नगरी प्रतिभाति माम् 2.070.010a एवं विलपमानं तं भरतं दीनमानसं 2.070.010c अब्रवीद् वचनं भूयो वसिष्ठस् तु महान् ऋषिः 2.070.011a प्रेतकार्याणि यान्य् अस्य कर्तव्यानि विशाम्पतेः 2.070.011c तान्य् अव्यग्रं महाबाहो क्रियताम् अविचारितम् 2.070.012a तथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत् 2.070.012c ऋत्विक्पुरोहिताचार्यांस् त्वरयाम् आस सर्वशः 2.070.013a ये त्व् अग्रतो नरेन्द्रस्य अग्न्य् अगाराद् बहिष्कृताः 2.070.013c ऋत्विग्भिर् याजकैश् चैव ते ह्रियन्ते यथाविधि 2.070.014a शिबिलायाम् अथारोप्य राजानं गतचेतनम् 2.070.014c bëpakaïÂhà विमनसस् तम् ऊहुः परिचारकाः 2.070.015a हिरण्यं च सुवर्णं च वासांसि विविधानि च 2.070.015c प्रकिरन्तो जना मार्गं नृपतेर् अग्रतो ययुः 2.070.016a चन्दनागुरुनिर्यासान् सरलं पद्मकं तथा 2.070.016c देवदारूणि चाहृत्य चितां चक्रुस् तथापरे 2.070.017a गन्धान् उच्चावचांश् चान्यांस् तत्र दत्त्वाथ भूमिपम् 2.070.017c ततः संवेशयाम् आसुश् चितामध्ये तम् ऋत्विजः 2.070.018a तथा हुताशनं हुत्वा जेपुस् तस्य तदर्त्विजः 2.070.018c जगुश् च ते यथाशास्त्रं तत्र सामानि सामगाः 2.070.019a शिबिकाभिश् च यानैश् च यथार्हं तस्य योषितः 2.070.019c नगरान् निर्ययुस् तत्र वृद्धैः परिवृतास् तदा 2.070.020a प्रसव्यं चापि तं चक्रुर् ऋत्विजो ऽग्निचितं नृपम् 2.070.020c स्त्रियश् च शोकसंतप्ताः कौसल्या प्रमुखास् तदा 2.070.021a क्रौञ्चीनाम् इव नारीणां निनादस् तत्र शुश्रुवे 2.070.021c आर्तानां करुणं काले क्रोशन्तीनां सहस्रशः 2.070.022a ततो रुदन्त्यो विवशा विलप्य च पुनः पुनः 2.070.022c यानेभ्यः सरयूतीरम् अवतेरुर् वराङ्गनाः 2.070.023a कृतोदकं ते भरतेन सार्धं; नृपाङ्गना मन्त्रिपुरोहिताश् च 2.070.023c पुरं प्रविश्याश्रुपरीतनेत्रा; भूमौ दशाहं व्यनयन्त दुःखम् 2.071.001a ततो दशाहे ऽतिगते कृतशौचो नृपात्मजः 2.071.001c द्वादशे ऽहनि संप्राप्ते श्राद्धकर्माण्य् अकारयत् 2.071.002a ब्राह्मणेभ्यो ददौ रत्नं धनम् अन्नं च पुष्कलम् 2.071.002c बास्तिकं बहुशुक्लं च गाश् चापि शतशस् तथा 2.071.003a दासीदासं च यानं च वेश्मानि सुमहान्ति च 2.071.003c ब्राह्मणेभ्यो ददौ पुत्रो राज्ञस् तस्यौर्ध्वदैहिकम् 2.071.004a ततः प्रभातसमये दिवसे ऽथ त्रयोदशे 2.071.004c विललाप महाबाहुर् भरतः शोकमूर्छितः 2.071.005a शब्दापिहितकण्ठश् च शोधनार्थम् उपागतः 2.071.005c चितामूले पितुर् वाक्यम् इदम् आह सुदुःखितः 2.071.006a तात यस्मिन् निषृष्टो ऽहं त्वया भ्रातरि राघवे 2.071.006c तस्मिन् वनं प्रव्रजिते शून्ये त्यक्तो ऽस्म्य् अहं त्वया 2.071.007a यथागतिर् अनाथायाः पुत्रः प्रव्राजितो वनम् 2.071.007c ताम् अम्बां तात कौसल्यां त्यक्त्वा त्वं क्व गतो नृप 2.071.008a दृष्ट्वा भस्मारुणं तच् च दग्धास्थिस्थानमण्डलम् 2.071.008c पितुः शरीर निर्वाणं निष्टनन् विषसाद ह 2.071.009a स तु दृष्ट्वा रुदन् दीनः पपात धरणीतले 2.071.009c उत्थाप्यमानः शक्रस्य यन्त्र ध्वज इव च्युतः 2.071.010a अभिपेतुस् ततः सर्वे तस्यामात्याः शुचिव्रतम् 2.071.010c अन्तकाले निपतितं ययातिम् ऋषयो यथा 2.071.011a शत्रुघ्नश् चापि भरतं दृष्ट्वा शोकपरिप्लुतम् 2.071.011c विसंज्ञो न्यपतद् भूमौ भूमिपालम् अनुस्मरन् 2.071.012a उन्मत्त इव निश्चेता विललाप सुदुःखितः 2.071.012c स्मृत्वा पितुर् गुणाङ्गानि तानि तानि तदा तदा 2.071.013a मन्थरा प्रभवस् तीव्रः कैकेयीग्राहसंकुलः 2.071.013c वरदानमयो ऽक्षोभ्यो ऽमज्जयच् छोकसागरः 2.071.014a सुकुमारं च बालं च सततं लालितं त्वया 2.071.014c क्व तात भरतं हित्वा विलपन्तं गतो भवान् 2.071.015a ननु भोज्येषु पानेषु वस्त्रेष्व् आभरणेषु च 2.071.015c प्रवारयसि नः सर्वांस् तन् नः को ऽद्य करिष्यति 2.071.016a अवदारण काले तु पृथिवी नावदीर्यते 2.071.016c विहीना या त्वया राज्ञा धर्मज्ञेन महात्मना 2.071.017a पितरि स्वर्गम् आपन्ने रामे चारण्यम् आश्रिते 2.071.017c किं मे जीवित सामर्थ्यं प्रवेक्ष्यामि हुताशनम् 2.071.018a हीनो भ्रात्रा च पित्रा च शून्याम् इक्ष्वाकुपालिताम् 2.071.018c अयोध्यां न प्रवेक्ष्यामि प्रवेक्ष्यामि तपोवनम् 2.071.019a तयोर् विलपितं श्रुत्वा व्यसनं चान्ववेक्ष्य तत् 2.071.019c भृशम् आर्ततरा भूयः सर्व एवानुगामिनः 2.071.020a ततो विषण्णौ श्रान्तौ च शत्रुघ्न भरताव् उभौ 2.071.020c धरण्यां संव्यचेष्टेतां भग्नशृङ्गाव् इवर्षभौ 2.071.021a ततः प्रकृतिमान् वैद्यः पितुर् एषां पुरोहितः 2.071.021c वसिष्ठो भरतं वाक्यम् उत्थाप्य तम् उवाच ह 2.071.022a त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तान्य् अविशेषतः 2.071.022c तेषु चापरिहार्येषु नैवं भवितुम् अर्हति 2.071.023a सुमन्त्रश् चापि शत्रुघ्नम् उत्थाप्याभिप्रसाद्य च 2.071.023c श्रावयाम् आस तत्त्वज्ञः सर्वभूतभवाभवौ 2.071.024a उत्थितौ तौ नरव्याघ्रौ प्रकाशेते यशस्विनौ 2.071.024c वर्षातपपरिक्लिन्नौ पृथग् इन्द्रध्वजाव् इव 2.071.025a अश्रूणि परिमृद्नन्तौ रक्ताक्षौ dÅnabhëiïau 2.071.025c अमात्यास् त्वरयन्ति स्म तनयौ चापराः क्रियाः 2.072.001a अत्र यात्रां समीहन्तं शत्रुघ्नो लक्ष्मणानुजः 2.072.001c भरतं शोकसंतप्तम् इदं वचनम् अब्रवीत् 2.072.002a गतिर् यः सर्वभूतानां दुःखे किं पुनर् आत्मनः 2.072.002c स रामः सत्त्व संपन्नः स्त्रिया प्रव्राजितो वनम् 2.072.003a बलवान् वीर्य संपन्नो लक्ष्मणो नाम यो ऽप्य् असौ 2.072.003c किं न मोचयते रामं कृत्वापि पितृनिग्रहम् 2.072.004a पूर्वम् एव तु निग्राह्यः समवेक्ष्य नयानयौ 2.072.004c उत्पथं यः samÃrƬho नार्या राजा वशं गतः 2.072.005a इति saæbhëamÃïe तु शत्रुघ्ने लक्ष्मणानुजे 2.072.005c प्राग्द्वारे ऽभूत् तदा कुब्जा सर्वाभरणभूषिता 2.072.006a लिप्ता चन्दनसारेण राजवस्त्राणि बिभ्रती 2.072.006c मेखला दामभिश् चित्रै रज्जुबद्धेव वानरी 2.072.007a तां समीक्ष्य तदा द्वाःस्थो भृशं पापस्य कारिणीम् 2.072.007c गृहीत्वाकरुणं कुब्जां शत्रुघ्नाय न्यवेदयत् 2.072.008a यस्याः कृते वने रामो न्यस्तदेहश् च वः पिता 2.072.008c सेयं पापा नृशंसा च तस्याः कुरु यथामति 2.072.009a शत्रुघ्नश् च तद् आज्ञाय वचनं भृशदुःखितः 2.072.009c अन्तःपुरचरान् सर्वान् इत्य् उवाच धृतव्रतः 2.072.010a तीव्रम् उत्पादितं दुःखं भ्रातॄणां मे तथा पितुः 2.072.010c यया सेयं नृशंसस्य कर्मणः फलम् अश्नुताम् 2.072.011a एवम् उक्ता च तेनाशु सखी जनसमावृता 2.072.011c गृहीता बलवत् कुब्जा सा तद्गृहम् अनादयत् 2.072.012a ततः सुभृश संतप्तस् तस्याः सर्वः सखीजनः 2.072.012c क्रुद्धम् आज्ञाय शत्रुघ्नं व्यपलायत सर्वशः 2.072.013a अमन्त्रयत कृत्स्नश् च तस्याः सर्वसखीजनः 2.072.013c यथायं समुपक्रान्तो निःशेषं नः करिष्यति 2.072.014a सानुक्रोशां वदान्यां च धर्मज्ञां च यशस्विनीम् 2.072.014c कौसल्यां शरणं यामः सा हि नो ऽस्तु ध्रुवा गतिः 2.072.015a स च रोषेण ताम्राक्षः शत्रुघ्नः शत्रुतापनः 2.072.015c विचकर्ष तदा कुब्जां क्रोशन्तीं पृथिवीतले 2.072.016a तस्या ह्य् आकृष्यमाणाया मन्थरायास् ततस् ततः 2.072.016c चित्रं बहुविधं भाण्डं पृथिव्यां तद् व्यशीर्यत 2.072.017a तेन भाण्डेन संकीर्णं श्रीमद्राजनिवेशनम् 2.072.017c अशोभत तदा भूयः शारदं गगनं यथा 2.072.018a स बली बलवत् क्रोधाद् गृहीत्वा पुरुषर्षभः 2.072.018c कैकेयीम् अभिनिर्भर्त्स्य babhëe परुषं वचः 2.072.019a तैर् वाक्यैः परुषैर् दुःखैः कैकेयी भृशदुःखिता 2.072.019c शत्रुघ्न भयसंत्रस्ता पुत्रं शरणम् Ãgatà 2.072.020a तां प्रेक्ष्य भरतः क्रुद्धं शत्रुघ्नम् इदम् अब्रवीत् 2.072.020c अवध्याः सर्वभूतानां प्रमदाः क्षम्यताम् इति 2.072.021a हन्याम् अहम् इमां पापां कैकेयीं दुष्टचारिणीम् 2.072.021c यदि मां धार्मिको रामो नासूयेन् मातृघातकम् 2.072.022a इमाम् अपि हतां कुब्जां यदि जानाति राघवः 2.072.022c त्वां च मां चैव धर्मात्मा nÃbhibhëi«yate ध्रुवम् 2.072.023a भरतस्य वचः श्रुत्वा शत्रुघ्नो लक्ष्मणानुजः 2.072.023c न्यवर्तत ततो रोषात् तां मुमोच च मन्थराम् 2.072.024a सा पादमूले कैकेय्या मन्थरा निपपात ह 2.072.024c निःश्वसन्ती सुदुःखार्ता कृपणं विललाप च 2.072.025a Óatrughnavik«epavimƬhasaæj¤Ãæ; समीक्ष्य कुब्जां भरतस्य माता 2.072.025c शनैः समाश्वासयद् आर्तरूपां; क्रौञ्चीं विलग्नाम् इव वीक्षमाणाम् 2.073.001a ततः प्रभातसमये दिवसे ऽथ चतुर्दशे 2.073.001c समेत्य राजकर्तारो भरतं वाक्यम् अब्रुवन् 2.073.002a गतो दशरथः स्वर्गं यो नो गुरुतरो गुरुः 2.073.002c रामं प्रव्राज्य वै ज्येष्ठं लक्ष्मणं च महाबलम् 2.073.003a त्वम् अद्य भव नो राजा राजपुत्र महायशः 2.073.003c संगत्या नापराध्नोति राज्यम् एतद् अनायकम् 2.073.004a आभिषेचनिकं सर्वम् इदम् आदाय राघव 2.073.004c प्रतीक्षते त्वां स्वजनः श्रेणयश् च नृपात्मज 2.073.005a राज्यं गृहाण भरत पितृपैतामहं महत् 2.073.005c अभिषेचय चात्मानं पाहि चास्मान् नरर्षभ 2.073.006a आभिषेचनिकं भाण्डं कृत्वा सर्वं प्रदक्षिणम् 2.073.006c भरतस् तं जनं सर्वं प्रत्युवाच धृतव्रतः 2.073.007a ज्येष्ठस्य राजता नित्यम् उचिता हि कुलस्य नः 2.073.007c नैवं भवन्तो मां वक्तुम् अर्हन्ति कुशला जनाः 2.073.008a रामः पूर्वो हि नो भ्राता भविष्यति महीपतिः 2.073.008c अहं त्व् अरण्ये वत्स्यामि वर्षाणि नव पञ्च च 2.073.009a युज्यतां महती सेना चतुरङ्गमहाबला 2.073.009c आनयिष्याम्य् अहं ज्येष्ठं भ्रातरं राघवं वनात् 2.073.010a आभिषेचनिकं चैव सर्वम् एतद् उपस्कृतम् 2.073.010c पुरस्कृत्य गमिष्यामि रामहेतोर् वनं प्रति 2.073.011a तत्रैव तं नरव्याघ्रम् अभिषिच्य पुरस्कृतम् 2.073.011c आनेष्यामि तु वै रामं हव्यवाहम् इवाध्वरात् 2.073.012a न सकामा करिष्यामि स्वम् इमां मातृगन्धिनीम् 2.073.012c वने वत्स्याम्य् अहं दुर्गे रामो राजा भविष्यति 2.073.013a क्रियतां शिल्पिभिः पन्थाः समानि विषमाणि च 2.073.013c रक्षिणश् चानुसंयान्तु पथि दुर्गविचारकाः 2.073.014a एवं saæbhëamÃïaæ तं रामहेतोर् नृपात्मजम् 2.073.014c प्रत्युवाच जनः सर्वः श्रीमद्वाक्यम् अनुत्तमम् 2.073.015a एवं ते bhëamÃïasya पद्मा श्रीर् उपतिष्ठताम् 2.073.015c यस् त्वं ज्येष्ठे नृपसुते पृथिवीं दातुम् इच्छसि 2.073.016a अनुत्तमं तद् वचनं नृपात्मज; prabhëitaæ संश्रवणे निशम्य च 2.073.016c प्रहर्षजास् तं प्रति bëpabindavo; निपेतुर् आर्यानननेत्रसंभवाः 2.073.017a ऊचुस् ते वचनम् इदं निशम्य हृष्टाः; सामात्याः सपरिषदो वियातशोकाः 2.073.017c पन्थानं naravarabhaktimä जनश् च; व्यादिष्टस् तव वचनाच् च शिल्पिवर्गः 2.074.001a अथ भूमिप्रदेशज्ञाः सूत्रकर्मविशारदाः 2.074.001c स्वकर्माभिरताः शूराः खनका यन्त्रकास् तथा 2.074.002a कर्मान्तिकाः स्थपतयः पुरुषा यन्त्रकोविदाः 2.074.002c तथा वर्धकयश् चैव मार्गिणो वृक्षतक्षकाः 2.074.003a कूपकाराः सुधाकारा वंशकर्मकृतस् तथा 2.074.003c समर्था ये च द्रष्टारः पुरतस् ते प्रतस्थिरे 2.074.004a स तु हर्षात् तम् उद्देशं जनौघो विपुलः प्रयान् 2.074.004c अशोभत महावेगः सागरस्येव पर्वणि 2.074.005a ते स्ववारं समास्थाय वर्त्मकर्माणि कोविदाः 2.074.005c करणैर् विविधोपेतैः पुरस्तात् संप्रतस्थिरे 2.074.006a लतावल्लीश् च गुल्मांश् च स्थाणून् अश्मन एव च 2.074.006c जनास् ते चक्रिरे मार्गं छिन्दन्तो विविधान् द्रुमान् 2.074.007a अवृक्षेषु च देशेषु के चिद् वृक्षान् अरोपयन् 2.074.007c के चित् कुठारैष् टङ्कैश् च दात्रैश् छिन्दन् क्व चित् क्व चित् 2.074.008a अपरे वीरणस्तम्बान् बलिनो बलवत्तराः 2.074.008c विधमन्ति स्म दुर्गाणि स्थलानि च ततस् ततः 2.074.009a अपरे ऽपूरयन् कूपान् पांसुभिः श्वभ्रम् आयतम् 2.074.009c निम्नभागांस् तथा के चित् समांश् चक्रुः समन्ततः 2.074.010a बबन्धुर् बन्धनीयांश् च क्षोद्यान् संचुक्षुदुस् तदा 2.074.010c बिभिदुर् भेदनीयांश् च तांस् तान् देशान् नरास् तदा 2.074.011a अचिरेणैव कालेन परिवाहान् बहूदकान् 2.074.011c चक्रुर् बहुविधाकारान् सागरप्रतिमान् बहून् 2.074.011e उदपानान् बहुविधान् वेदिका परिमण्डितान् 2.074.012a ससुधाकुट्टिमतलः प्रपुष्पितमहीरुहः 2.074.012c मत्तोद्घुष्टद्विजगणः पताकाभिर् अलंकृतः 2.074.013a चन्दनोदकसंसिक्तो नानाकुसुमभूषितः 2.074.013c बह्व् अशोभत सेनायाः पन्थाः स्वर्गपथोपमः 2.074.014a आज्ञाप्याथ यथाज्ञप्ति युक्तास् ते ऽधिकृता नराः 2.074.014c रमणीयेषु देशेषु बहुस्वादुफलेषु च 2.074.015a यो निवेशस् त्व् अभिप्रेतो भरतस्य महात्मनः 2.074.015c भूयस् तं शोभयाम् आसुर् भूषाभिर् भूषणोपमम् 2.074.016a नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः 2.074.016c निवेशं स्थापयाम् आसुर् भरतस्य महात्मनः 2.074.017a बहुपांसुचयाश् चापि परिखापरिवारिताः 2.074.017c तत्रेन्द्रकीलप्रतिमाः प्रतोलीवरशोभिताः 2.074.018a प्रासादमालासंयुक्ताः सौधप्राकारसंवृताः 2.074.018c पताका शोभिताः सर्वे सुनिर्मितमहापथाः 2.074.019a विसर्पत्भिर् इवाकाशे विटङ्काग्रविमानकैः 2.074.019c समुच्छ्रितैर् निवेशास् ते बभुः शक्रपुरोपमाः 2.074.020a जाह्नवीं तु समासाद्य विविधद्रुम काननाम् 2.074.020c शीतलामलपानीयां महामीनसमाकुलाम् 2.074.021a सचन्द्रतारागणमण्डितं यथा; नभःक्षपायाम् अमलं विराजते 2.074.021c नरेन्द्रमार्गः स तथा व्यराजत; क्रमेण रम्यः शुभशिल्पिनिर्मितः 2.075.001a ततो नान्दीमुखीं रात्रिं भरतं सूतमागधाः 2.075.001c तुष्टुवुर् वाग्विशेषज्ञाः स्तवैर् मङ्गलसंहितैः 2.075.002a सुवर्णकोणाभिहतः प्राणदद् यामदुन्दुभिः 2.075.002c दध्मुः शङ्खांश् च शतशो वाद्यांश् चोच्चावचस्वरान् 2.075.003a स तूर्य घोषः सुमहान् दिवम् आपूरयन्न् इव 2.075.003c भरतं शोकसंतप्तं भूयः शोकैर् अरन्ध्रयत् 2.075.004a ततो प्रबुद्धो भरतस् तं घोषं संनिवर्त्य च 2.075.004c नाहं राजेति चाप्य् उक्त्वा शत्रुघ्नम् इदम् अब्रवीत् 2.075.005a पश्य शत्रुघ्न कैकेय्या लोकस्यापकृतं महत् 2.075.005c विसृज्य मयि दुःखानि राजा दशरथो गतः 2.075.006a तस्यैषा धर्मराजस्य धर्ममूला महात्मनः 2.075.006c परिभ्रमति राजश्रीर् नौर् इवाकर्णिका जले 2.075.007a इत्य् एवं भरतं प्रेक्ष्य विलपन्तं विचेतनम् 2.075.007c कृपणं रुरुदुः सर्वाः सस्वरं योषितस् तदा 2.075.008a तथा तस्मिन् विलपति वसिष्ठो राजधर्मवित् 2.075.008c सभाम् इक्ष्वाकुनाथस्य प्रविवेश महायशाः 2.075.009a शात कुम्भमयीं रम्यां मणिरत्नसमाकुलाम् 2.075.009c सुधर्माम् इव धर्मात्मा सगणः प्रत्यपद्यत 2.075.010a स käcanamayaæ पीठं परार्ध्यास्तरणावृतम् 2.075.010c अध्यास्त सर्ववेदज्ञो दूतान् अनुशशास च 2.075.011a ब्राह्मणान् क्षत्रियान् योधान् अमात्यान् गणबल्लभान् 2.075.011c क्षिप्रम् आनयताव्यग्राः कृत्यम् आत्ययिकं हि नः 2.075.012a ततो हलहलाशब्दो महान् समुदपद्यत 2.075.012c रथैर् अश्वैर् गजैश् चापि जनानाम् उपगच्छताम् 2.075.013a ततो भरतम् आयान्तं शतक्रतुम् इवामराः 2.075.013c प्रत्यनन्दन् प्रकृतयो यथा दशरथं तथा 2.075.014a ह्रद इव तिमिनागसंवृतः; स्तिमितजलो मणिशङ्खशर्करः 2.075.014c दशरथसुतशोभिता सभा; सदशरथेव बभौ यथा पुरा 2.076.001a ताम् आर्यगणसंपूर्णां भरतः प्रग्रहां सभाम् 2.076.001c ददर्श बुद्धिसंपन्नः पूर्णचन्द्रां निशाम् इव 2.076.002a आसनानि यथान्यायम् आर्याणां विशतां तदा 2.076.002c अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी 2.076.003a राज्ञस् तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित् 2.076.003c इदं पुरोहितो वाक्यं भरतं मृदु चाब्रवीत् 2.076.004a तात राजा दशरथः स्वर्गतो धर्मम् आचरन् 2.076.004c धन धान्यवतीं स्फीतां प्रदाय पृथिवीं तव 2.076.005a रामस् तथा सत्यधृतिः सतां धर्मम् अनुस्मरन् 2.076.005c नाजहात् पितुर् आदेशं शशी ज्योत्स्नाम् इवोदितः 2.076.006a पित्रा भ्रात्रा च ते दत्तं राज्यं निहतकण्टकम् 2.076.006c तद् भुङ्क्ष्व मुदितामात्यः क्षिप्रम् एवाभिषेचय 2.076.007a उदीच्याश् च प्रतीच्याश् च दाक्षिणात्याश् च केवलाः 2.076.007c कोट्यापरान्ताः सामुद्रा रत्नान्य् अभिहरन्तु ते 2.076.008a तच् छ्रुत्वा भरतो वाक्यं शोकेनाभिपरिप्लुतः 2.076.008c जगाम मनसा रामं धर्मज्ञो धर्मकाङ्क्षया 2.076.009a स bëpakalayà वाचा कलहंसस्वरो युवा 2.076.009c विललाप सभामध्ये जगर्हे च पुरोहितम् 2.076.010a चरितब्रह्मचर्यस्य विद्या स्नातस्य धीमतः 2.076.010c धर्मे प्रयतमानस्य को राज्यं मद्विधो हरेत् 2.076.011a कथं दशरथाज् जातो भवेद् राज्यापहारकः 2.076.011c राज्यं चाहं च रामस्य धर्मं वक्तुम् इहार्हसि 2.076.012a ज्येष्ठः श्रेष्ठश् च धर्मात्मा दिलीपनहुषोपमः 2.076.012c लब्धुम् अर्हति काकुत्स्थो राज्यं दशरथो यथा 2.076.013a अनार्यजुष्टम् अस्वर्ग्यं कुर्यां पापम् अहं यदि 2.076.013c इक्ष्वाकूणाम् अहं लोके भवेयं कुलपांसनः 2.076.014a यद् धि मात्रा कृतं पापं नाहं तद् अभिरोचये 2.076.014c इहस्थो वनदुर्गस्थं नमस्यामि k­täjali÷ 2.076.015a रामम् एवानुगच्छामि स राजा द्विपदां वरः 2.076.015c त्रयाणाम् अपि लोकानां राघवो राज्यम् अर्हति 2.076.016a तद् वाक्यं धर्मसंयुक्तं श्रुत्वा सर्वे सभासदः 2.076.016c हर्षान् मुमुचुर् अश्रूणि रामे निहितचेतसः 2.076.017a यदि त्व् आर्यं न शक्ष्यामि विनिवर्तयितुं वनात् 2.076.017c वने तत्रैव वत्स्यामि यथार्यो लक्ष्मणस् तथा 2.076.018a सर्वोपायं तु वर्तिष्ये विनिवर्तयितुं बलात् 2.076.018c समक्षम् आर्य मिश्राणां साधूनां गुणवर्तिनाम् 2.076.019a एवम् उक्त्वा तु धर्मात्मा भरतो भ्रातृवत्सलः 2.076.019c समीपस्थम् उवाचेदं सुमन्त्रं मन्त्रकोविदम् 2.076.020a तूर्णम् उत्थाय गच्छ त्वं सुमन्त्र मम शासनात् 2.076.020c यात्राम् आज्ञापय क्षिप्रं बलं चैव समानय 2.076.021a एवम् उक्तः सुमन्त्रस् तु भरतेन महात्मना 2.076.021c प्रहृष्टः सो ऽदिशत् सर्वं यथा संदिष्टम् इष्टवत् 2.076.022a ताः प्रहृष्टाः प्रकृतयो बलाध्यक्षा बलस्य च 2.076.022c श्रुत्वा यात्रां समाज्ञप्तां राघवस्य निवर्तने 2.076.023a ततो योधाङ्गनाः सर्वा भर्तॄन् सर्वान् गृहेगृहे 2.076.023c यात्रा गमनम् आज्ञाय त्वरयन्ति स्म हर्षिताः 2.076.024a ते हयैर् गोरथैः शीघ्रैः स्यन्दनैश् च मनोजवैः 2.076.024c सह योधैर् बलाध्यक्षा बलं सर्वम् अचोदयन् 2.076.025a सज्जं तु तद् बलं दृष्ट्वा भरतो गुरुसंनिधौ 2.076.025c रथं मे त्वरयस्वेति सुमन्त्रं पार्श्वतो ऽब्रवीत् 2.076.026a भरतस्य तु तस्याज्ञां प्रतिगृह्य प्रहर्षितः 2.076.026c रथं गृहीत्वा प्रययौ युक्तं परमवाजिभिः 2.076.027a स राघवः सत्यधृतिः प्रतापवान्; ब्रुवन् सुयुक्तं दृढसत्यविक्रमः 2.076.027c गुरुं महारण्यगतं यशस्विनं; प्रसादयिष्यन् भरतो ऽब्रवीत् तदा 2.076.028a तूण समुत्थाय सुमन्त्र गच्छ; बलस्य योगाय बलप्रधानान् 2.076.028c आनेतुम् इच्छामि हि तं वनस्थं; प्रसाद्य रामं जगतो हिताय 2.076.029a स सूतपुत्रो भरतेन सम्यग्; आज्ञापितः संपरिपूर्णकामः 2.076.029c शशास सर्वान् प्रकृतिप्रधानान्; बलस्य मुख्यांश् च सुहृज्जनं च 2.076.030a ततः समुत्थाय कुले कुले ते; राजन्यवैश्या वृषलाश् च विप्राः 2.076.030c अयूयुजन्न् उष्ट्ररथान् खरांश् च; नागान् हयांश् चैव कुलप्रसूतान् 2.077.001a ततः समुत्थितः काल्यम् आस्थाय स्यन्दनोत्तमम् 2.077.001c प्रययौ भरतः शीघ्रं रामदर्शनकाङ्क्षया 2.077.002a अग्रतः प्रययुस् तस्य सर्वे मन्त्रिपुरोधसः 2.077.002c अधिरुह्य हयैर् युक्तान् रथान् सूर्यरथोपमान् 2.077.003a नवनागसहस्राणि कल्पितानि यथाविधि 2.077.003c अन्वयुर् भरतं यान्तम् इक्ष्वाकु कुलनन्दनम् 2.077.004a षष्ठी रथसहस्राणि धन्विनो विविधायुधाः 2.077.004c अन्वयुर् भरतं यान्तं राजपुत्रं यशस्विनम् 2.077.005a शतं सहस्राण्य् अश्वानां samÃrƬhÃni राघवम् 2.077.005c अन्वयुर् भरतं यान्तं राजपुत्रं यशस्विनम् 2.077.006a कैकेयी च सुमित्रा च कौसल्या च यशस्विनी 2.077.006c रामानयनसंहृष्टा ययुर् यानेन भास्वता 2.077.007a प्रयाताश् चार्यसंघाता रामं द्रष्टुं सलक्ष्मणम् 2.077.007c तस्यैव च कथाश् चित्राः कुर्वाणा हृष्टमानसाः 2.077.008a मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम् 2.077.008c कदा द्रक्ष्यामहे रामं जगतः शोकनाशनम् 2.077.009a दृष्ट एव हि नः शोकम् अपनेष्यति राघवः 2.077.009c तमः सर्वस्य लोकस्य समुद्यन्न् इव भास्करः 2.077.010a इत्य् एवं कथयन्तस् ते संप्रहृष्टाः कथाः शुभाः 2.077.010c परिष्वजानाश् चान्योन्यं ययुर् नागरिकास् तदा 2.077.011a ये च तत्रापरे सर्वे संमता ये च नैगमाः 2.077.011c रामं प्रति ययुर् हृष्टाः सर्वाः प्रकृतयस् तदा 2.077.012a मणि काराश् च ये के चित् कुम्भकाराश् च शोभनाः 2.077.012c सूत्रकर्मकृतश् चैव ये च शस्त्रोपजीविनः 2.077.013a मायूरकाः क्राकचिका रोचका वेधकास् तथा 2.077.013c दन्तकाराः सुधाकारास् तथा गन्धोपजीविनः 2.077.014a सुवर्णकाराः प्रख्यातास् तथा कम्बलधावकाः 2.077.014c स्नापकाच्छादका वैद्या धूपकाः शौण्डिकास् तथा 2.077.015a रजकास् तुन्नवायाश् च ग्रामघोषमहत्तराः 2.077.015c शैलूषाश् च सह स्त्रीभिर् यान्ति कैवर्तकास् तथा 2.077.016a समाहिता वेदविदो ब्राह्मणा वृत्तसंमताः 2.077.016c गोरथैर् भरतं यान्तम् अनुजग्मुः सहस्रशः 2.077.017a सुवेषाः शुद्धवसनास् ताम्रमृष्टानुलेपनाः 2.077.017c सर्वे ते विविधैर् यानैः शनैर् भरतम् अन्वयुः 2.077.018a प्रहृष्टमुदिता सेना सान्वयात् कैकयीसुतम् 2.077.018c व्यवतिष्ठत सा सेना भरतस्यानुयायिनी 2.077.019a निरीक्ष्यानुगतां सेनां तां च गङ्गां शिवोदकाम् 2.077.019c भरतः सचिवान् सर्वान् अब्रवीद् वाक्यकोविदः 2.077.020a निवेशयत मे सैन्यम् अभिप्रायेण सर्वशः 2.077.020c विश्रान्तः प्रतरिष्यामः श्व इदानीं महानदीम् 2.077.021a दातुं च तावद् इच्छामि स्वर् गतस्य महीपतेः 2.077.021c और्ध्वदेह निमित्तार्थम् अवतीर्योदकं नदीम् 2.077.022a तस्यैवं ब्रुवतो ऽमात्यास् तथेत्य् उक्त्वा समाहिताः 2.077.022c न्यवेशयंस् तांश् छन्देन स्वेन स्वेन पृथक्पृथक् 2.077.023a निवेश्य गङ्गाम् अनु तां महानदीं; चमूं विधानैः परिबर्ह शोभिनीम् 2.077.023c उवास रामस्य तदा महात्मनो; विचिन्तयानो भरतो निवर्तनम् 2.078.001a ततो निविष्टां ध्वजिनीं गङ्गाम् अन्वाश्रितां नदीम् 2.078.001c निषादराजो दृष्ट्वैव ज्ञातीन् संत्वरितो ऽब्रवीत् 2.078.002a महतीयम् अतः सेना सागराभा प्रदृश्यते 2.078.002c नास्यान्तम् अवगच्छामि मनसापि विचिन्तयन् 2.078.003a स एष हि महाकायः कोविदारध्वजो रथे 2.078.003c बन्धयिष्यति वा दाशान् अथ वास्मान् वधिष्यति 2.078.004a अथ दाशरथिं रामं पित्रा राज्याद् विवासितम् 2.078.004c भरतः कैकेयीपुत्रो हन्तुं समधिगच्छति 2.078.005a भर्ता चैव सखा चैव रामो दाशरथिर् मम 2.078.005c तस्यार्थकामाः संनद्धा गङ्गानूपे ऽत्र तिष्ठत 2.078.006a तिष्ठन्तु सर्वदाशाश् च गङ्गाम् अन्वाश्रिता नदीम् 2.078.006c बलयुक्ता नदीरक्षा मांसमूलफलाशनाः 2.078.007a नावां शतानां पञ्चानां कैवर्तानां शतं Óatam 2.078.007c संनद्धानां तथा यूनां तिष्ठन्त्व् अत्यभ्यचोदयत् 2.078.008a यदा तुष्टस् तु भरतो रामस्येह भविष्यति 2.078.008c सेयं स्वस्तिमयी सेना गङ्गाम् अद्य तरिष्यति 2.078.009a इत्य् उक्त्वोपायनं गृह्य मत्स्यमांसमधूनि च 2.078.009c अभिचक्राम भरतं निषादाधिपतिर् गुहः 2.078.010a तम् आयान्तं तु संप्रेक्ष्य सूतपुत्रः प्रतापवान् 2.078.010c भरतायाचचक्षे ऽथ विनयज्ञो विनीतवत् 2.078.011a एष ज्ञातिसहस्रेण स्थपतिः परिवारितः 2.078.011c कुशलो दण्डकारण्ये वृद्धो भ्रातुश् च ते सखा 2.078.012a तस्मात् पश्यतु काकुत्स्थ त्वां निषादाधिपो गुहः 2.078.012c असंशयं विजानीते यत्र तौ रामलक्ष्मणौ 2.078.013a एतत् तु वचनं श्रुत्वा सुमन्त्राद् भरतः शुभम् 2.078.013c उवाच वचनं शीघ्रं गुहः पश्यतु माम् इति 2.078.014a लब्ध्वाभ्यनुज्ञां संहृष्टो ज्ञातिभिः परिवारितः 2.078.014c आगम्य भरतं प्रह्वो गुहो वचनम् अब्रवीइत् 2.078.015a निष्कुटश् चैव देशो ऽयं वञ्चिताश् चापि ते वयम् 2.078.015c निवेदयामस् ते सर्वे स्वके दाशकुले वस 2.078.016a अस्ति मूलं फलं चैव निषादैः समुपाहृतम् 2.078.016c आर्द्रं च मांसं शुष्कं च वन्यं चोच्चावचं महत् 2.078.017a आशंसे स्वाशिता सेना वत्स्यतीमां विभावरीम् 2.078.017c अर्चितो विविधैः कामैः श्वः ससैन्यो गमिष्यसि 2.079.001a एवम् उक्तस् तु भरतो निषादाधिपतिं गुहम् 2.079.001c प्रत्युवाच महाप्राज्ञो वाक्यं हेत्वर्थसंहितम् 2.079.002a ऊर्जितः खलु ते कामः कृतो मम गुरोः सखे 2.079.002c यो मे त्वम् ईदृशीं सेनाम् एको ऽभ्यर्चितुम् इच्छसि 2.079.003a इत्य् उक्त्वा तु महातेजा गुहं वचनम् उत्तमम् 2.079.003c अब्रवीद् भरतः श्रीमान् निषादाधिपतिं पुनः 2.079.004a कतरेण गमिष्यामि भरद्वाजाश्रमं गुह 2.079.004c गहनो ऽयं भृशं देशो गङ्गानूपो दुरत्ययः 2.079.005a तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः 2.079.005c अब्रवीत् präjalir वाक्यं गुहो गहनगोचरः 2.079.006a दाशास् त्व् अनुगमिष्यन्ति धन्विनः सुसमाहिताः 2.079.006c अहं चानुगमिष्यामि राजपुत्र महायशः 2.079.007a कच्चिन् न दुष्टो व्रजसि रामस्याक्लिष्टकर्मणः 2.079.007c इयं ते महती सेना शङ्कां जनयतीव मे 2.079.008a तम् एवम् abhibhëantam आकाश इव निर्मलः 2.079.008c भरतः श्लक्ष्णया वाचा गुहं वचनम् अब्रवीत् 2.079.009a मा भूत् स कालो यत् कष्टं न मां शङ्कितुम् अर्हसि 2.079.009c राघवः स हि मे भ्राता ज्येष्ठः पितृसमो मम 2.079.010a तं निवर्तयितुं यामि काकुत्स्थं वनवासिनम् 2.079.010c बुद्धिर् अन्या न ते कार्या गुह सत्यं ब्रवीमि ते 2.079.011a स तु संहृष्टवदनः श्रुत्वा bharatabhëitam 2.079.011c पुनर् एवाब्रवीद् वाक्यं भरतं प्रति हर्षितः 2.079.012a धन्यस् त्वं न त्वया तुल्यं पश्यामि जगतीतले 2.079.012c अयत्नाद् आगतं राज्यं यस् त्वं त्यक्तुम् इहेच्छसि 2.079.013a शाश्वती खलु ते कीर्तिर् लोकान् अनुचरिष्यति 2.079.013c यस् त्वं कृच्छ्रगतं रामं प्रत्यानयितुम् इच्छसि 2.079.014a एवं saæbhëamÃïasya गुहस्य भरतं तदा 2.079.014c बभौ नष्टप्रभः सूर्यो रजनी चाभ्यवर्तत 2.079.015a संनिवेश्य स तां सेनां गुहेन परितोषितः 2.079.015c शत्रुघ्नेन सह ÓrÅmä शयनं पुनर् आगमत् 2.079.016a रामचिन्तामयः शोको भरतस्य महात्मनः 2.079.016c उपस्थितो ह्य् अनर्हस्य धर्मप्रेक्षस्य तादृशः 2.079.017a अन्तर्दाहेन दहनः संतापयति राघवम् 2.079.017c वनदाहाभिसंतप्तं gƬho ऽग्निर् इव पादपम् 2.079.018a प्रस्रुतः सर्वगात्रेभ्यः स्वेदः शोकाग्निसंभवः 2.079.018c यथा सूर्यांशुसंतप्तो हिमवान् प्रस्रुतो हिमम् 2.079.019a ध्याननिर्दरशैलेन विनिःश्वसितधातुना 2.079.019c दैन्यपादपसंघेन शोकायासाधिशृङ्गिणा 2.079.020a प्रमोहानन्तसत्त्वेन संतापौषधिवेणुना 2.079.020c आक्रान्तो दुःखशैलेन महता कैकयीसुतः 2.079.021a गुहेन सार्धं भरतः समागतो; महानुभावः सजनः समाहितः 2.079.021c सुदुर्मनास् तं भरतं तदा पुनर्; गुहः समाश्वासयद् अग्रजं प्रति 2.080.001a आचचक्षे ऽथ सद्भावं लक्ष्मणस्य महात्मनः 2.080.001c भरतायाप्रमेयाय गुहो गहनगोचरः 2.080.002a तं जाग्रतं गुणैर् युक्तं वरचापेषुधारिणम् 2.080.002c भ्रातृ गुप्त्यर्थम् अत्यन्तम् अहं लक्ष्मणम् अब्रवम् 2.080.003a इयं तात सुखा शय्या त्वदर्थम् उपकल्पिता 2.080.003c प्रत्याश्वसिहि शेष्वास्यां सुखं राघवनन्दन 2.080.004a उचितो ऽयं जनः सर्वे दुःखानां त्वं सुखोचितः 2.080.004c धर्मात्मंस् तस्य गुप्त्यर्थं जागरिष्यामहे वयम् 2.080.005a न हि रामात् प्रियतरो ममास्ति भुवि कश् चन 2.080.005c मोत्सुको भूर् ब्रवीम्य् एतद् अप्य् असत्यं तवाग्रतः 2.080.006a अस्य प्रसादाद् आशंसे लोके ऽस्मिन् सुमहद् यशः 2.080.006c धर्मावाप्तिं च विपुलाम् अर्थावाप्तिं च केवलाम् 2.080.007a सो ऽहं प्रियसखं रामं शयानं सह सीतया 2.080.007c रक्षिष्यामि धनुष्पाणिः सर्वैः स्वैर् ज्ञातिभिः सह 2.080.008a न हि मे ऽविदितं किं चिद् वने ऽस्मिंश् चरतः सदा 2.080.008c चतुरङ्गं ह्य् अपि बलं प्रसहेम वयं युधि 2.080.009a एवम् अस्माभिर् उक्तेन लक्ष्मणेन महात्मना 2.080.009c अनुनीता वयं सर्वे धर्मम् एवानुपश्यता 2.080.010a कथं दाशरथौ भूमौ शयाने सह सीतया 2.080.010c शक्या निद्रामया लब्धुं जीवितं वा सुखानि वा 2.080.011a यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि 2.080.011c तं पश्य गुह संविष्टं तृणेषु सह सीतया 2.080.012a महता तपसा लब्धो विविधैश् च परिश्रमैः 2.080.012c एको दशरथस्यैष पुत्रः सदृशलक्षणः 2.080.013a अस्मिन् प्रव्राजिते राजा न चिरं वर्तयिष्यति 2.080.013c विधवा मेदिनी नूनं क्षिप्रम् एव भविष्यति 2.080.014a विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः 2.080.014c निर्घोषोपरतं नूनम् अद्य राजनिवेशनम् 2.080.015a कौसल्या चैव राजा च तथैव जननी मम 2.080.015c नाशंसे यदि ते सर्वे जीवेयुः शर्वरीम् इमाम् 2.080.016a जीवेद् अपि हि मे माता शत्रुघ्नस्यान्ववेक्षया 2.080.016c दुःखिता या तु कौसल्या वीरसूर् विनशिष्यति 2.080.017a अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनोरथम् 2.080.017c राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति 2.080.018a सिद्धार्थाः पितरं वृत्तं तस्मिन् काले ह्य् उपस्थिते 2.080.018c प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् 2.080.019a रम्यचत्वरसंस्थानां सुविभक्तमहापथाम् 2.080.019c हर्म्यप्रासादसंपन्नां सर्वरत्नविभूषिताम् 2.080.020a गजाश्वरथसंबाधां तूर्यनादविनादिताम् 2.080.020c सर्वकल्याणसंपूर्णां हृष्टपुष्टजनाकुलाम् 2.080.021a आरामोद्यानसंपूर्णां समाजोत्सवशालिनीम् 2.080.021c सुखिता विचरिष्यन्ति राजधानीं पितुर् मम 2.080.022a अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम् 2.080.022c निवृत्ते समये ह्य् अस्मिन् सुखिताः प्रविशेमहि 2.080.023a परिदेवयमानस्य तस्यैवं सुमहात्मनः 2.080.023c तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत 2.080.024a प्रभाते विमले सूर्ये कारयित्वा जटा उभौ 2.080.024c अस्मिन् भागीरथी तीरे सुखं संतारितौ मया 2.080.025a जटाधरौ तौ द्रुमचीरवाससौ; महाबलौ कुञ्जरयूथपोपमौ 2.080.025c वरेषुचापासिधरौ परंतपौ; व्यवेक्षमाणौ सह सीतया गतौ 2.081.001a गुहस्य वचनं श्रुत्वा भरतो भृशम् अप्रियम् 2.081.001c ध्यानं जगाम तत्रैव यत्र तच् छ्रुतम् अप्रियम् 2.081.002a सुकुमारो महासत्त्वः सिंहस्कन्धो महाभुजः 2.081.002c पुण्डरीक विशालाक्षस् तरुणः प्रियदर्शनः 2.081.003a प्रत्याश्वस्य मुहूर्तं तु कालं परमदुर्मनाः 2.081.003c पपात सहसा तोत्रैर् हृदि विद्ध इव द्विपः 2.081.004a तदवस्थं तु भरतं शत्रुघ्नो ऽनन्तर स्थितः 2.081.004c परिष्वज्य रुरोदोच्चैर् विसंज्ञः शोककर्शितः 2.081.005a ततः सर्वाः समापेतुर् मातरो भरतस्य ताः 2.081.005c उपवास कृशा दीना भर्तृव्यसनकर्शिताः 2.081.006a ताश् च तं पतितं भूमौ रुदन्त्यः पर्यवारयन् 2.081.006c कौसल्या त्व् अनुसृत्यैनं दुर्मनाः परिषस्वजे 2.081.007a वत्सला स्वं यथा वत्सम् उपगूह्य तपस्विनी 2.081.007c परिपप्रच्छ भरतं रुदन्ती शोकलालसा 2.081.008a पुत्रव्याधिर् न ते कच्चिच् छरीरं परिबाधते 2.081.008c अद्य राजकुलस्यास्य त्वदधीनं हि जीवितम् 2.081.009a त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते 2.081.009c वृत्ते दशरथे राज्ञि नाथ एकस् त्वम् अद्य नः 2.081.010a कच्चिन् न लक्ष्मणे पुत्र श्रुतं ते किं चिद् अप्रियम् 2.081.010c पुत्र वा ह्य् एकपुत्रायाः सहभार्ये वनं गते 2.081.011a स मुहूर्तं समाश्वस्य रुदन्न् एव महायशाः 2.081.011c कौसल्यां परिसान्त्व्येदं गुहं वचनम् अब्रवीत् 2.081.012a भ्राता मे क्वावसद् रात्रिं क्व सीता क्व च लक्ष्मणः 2.081.012c अस्वपच् छयने कस्मिन् किं भुक्त्वा गुह शंस मे 2.081.013a सो ऽब्रवीद् भरतं पृष्टो निषादाधिपतिर् गुहः 2.081.013c यद् विधं प्रतिपेदे च रामे प्रियहिते ऽतिथौ 2.081.014a अन्नम् उच्चावचं भक्ष्याः फलानि विविधानि च 2.081.014c रामायाभ्यवहारार्थं बहुचोपहृतं मया 2.081.015a तत् सर्वं प्रत्यनुज्ञासीद् रामः सत्यपराक्रमः 2.081.015c न हि तत् प्रत्यगृह्णात् स क्षत्रधर्मम् अनुस्मरन् 2.081.016a न ह्य् अस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा 2.081.016c इति तेन वयं राजन्न् अनुनीता महात्मना 2.081.017a लक्ष्मणेन समानीतं पीत्वा वारि महायशाः 2.081.017c औपवास्यं तदाकार्षीद् राघवः सह सीतया 2.081.018a ततस् तु जलशेषेण लक्ष्मणो ऽप्य् अकरोत् तदा 2.081.018c वाग् यतास् ते त्रयः संध्याम् उपासत समाहिताः 2.081.019a सौमित्रिस् तु ततः पश्चाद् अकरोत् स्वास्तरं शुभम् 2.081.019c स्वयम् आनीय बर्हींषि क्षिप्रं राघव कारणात् 2.081.020a तस्मिन् समाविशद् रामः स्वास्तरे सह सीतया 2.081.020c प्रक्षाल्य च तयोः पादाव् अपचक्राम लक्ष्मणः 2.081.021a एतत् तद् इङ्गुदीमूलम् इदम् एव च तत् तृणम् 2.081.021c यस्मिन् रामश् च सीता च रात्रिं तां शयिताव् उभौ 2.081.022a नियम्य पृष्ठे तु talÃÇgulitravä; शरैः सुपूर्णाव् इषुधी परंतपः 2.081.022c महद् धनुः सज्यम् उपोह्य लक्ष्मणो; निशाम् अतिष्ठत् परितो ऽस्य केवलम् 2.081.023a ततस् त्व् अहं चोत्तमबाणचापधृक्; स्थितो ऽभवं तत्र स यत्र लक्ष्मणः 2.081.023c अतन्द्रिभिर् ज्ञातिभिर् आत्तकार्मुकैर्; महेन्द्रकल्पं परिपालयंस् तदा 2.082.001a तच् छ्रुत्वा निपुणं सर्वं भरतः सह मन्त्रिभिः 2.082.001c इङ्गुदीमूलम् आगम्य रामशय्याम् अवेक्ष्य ताम् 2.082.002a अब्रवीज् जननीः सर्वा इह तेन महात्मना 2.082.002c शर्वरी शयिता भूमाव् इदम् अस्य विमर्दितम् 2.082.003a महाभागकुलीनेन महाभागेन धीमता 2.082.003c जातो दशरथेनोर्व्यां न रामः स्वप्तुम् अर्हति 2.082.004a अजिनोत्तरसंस्तीर्णे वरास्तरणसंचये 2.082.004c शयित्वा पुरुषव्याघ्रः कथं शेते महीतले 2.082.005a प्रासादाग्र विमानेषु वलभीषु च सर्वदा 2.082.005c हैमराजतभौमेषु वरास्तरणशालिषु 2.082.006a पुष्पसंचयचित्रेषु चन्दनागरुगन्धिषु 2.082.006c पाण्डुराभ्रप्रकाशेषु शुकसंघरुतेषु च 2.082.007a गीतवादित्रनिर्घोषैर् वराभरणनिःस्वनैः 2.082.007c मृदङ्गवरशब्दैश् च सततं प्रतिबोधितः 2.082.008a बन्दिभिर् वन्दितः काले बहुभिः सूतमागधैः 2.082.008c गाथाभिर् अनुरूपाभिः स्तुतिभिश् च परंतपः 2.082.009a अश्रद्धेयम् इदं लोके न सत्यं प्रतिभाति मा 2.082.009c मुह्यते खलु मे भावः स्वप्नो ऽयम् इति मे मतिः 2.082.010a न नूनं दैवतं किं चित् कालेन बलवत्तरम् 2.082.010c यत्र दाशरथी रामो भूमाव् एवं शयीत सः 2.082.011a विदेहराजस्य सुता सीता च प्रियदर्शना 2.082.011c दयिता शयिता भूमौ स्नुषा दशरथस्य च 2.082.012a इयं शय्या मम भ्रातुर् इदं हि परिवर्तितम् 2.082.012c स्थण्डिले कठिने सर्वं गात्रैर् विमृदितं तृणम् 2.082.013a मन्ये साभरणा सुप्ता सीतास्मिञ् शयने तदा 2.082.013c तत्र तत्र हि दृश्यन्ते सक्ताः कनकबिन्दवः 2.082.014a उत्तरीयम् इहासक्तं सुव्यक्तं सीतया तदा 2.082.014c तथा ह्य् एते प्रकाशन्ते सक्ताः कौशेयतन्तवः 2.082.015a मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी 2.082.015c सुकुमारी सती दुःखं न विजानाति मैथिली 2.082.016a सार्वभौम कुले जातः सर्वलोकसुखावहः 2.082.016c सर्वलोकप्रियस् त्यक्त्वा राज्यं प्रियम् अनुत्तमम् 2.082.017a कथम् इन्दीवरश्यामो रक्ताक्षः प्रियदर्शनः 2.082.017c सुखभागी च दुःखार्हः शयितो भुवि राघवः 2.082.018a सिद्धार्था खलु वैदेही पतिं यानुगता वनम् 2.082.018c वयं संशयिताः सर्वे हीनास् तेन महात्मना 2.082.019a अकर्णधारा पृथिवी शून्येव प्रतिभाति मा 2.082.019c गते दशरथे स्वर्गे रामे चारण्यम् आश्रिते 2.082.020a न च प्रार्थयते कश् चिन् मनसापि वसुंधराम् 2.082.020c वने ऽपि वसतस् तस्य बाहुवीर्याभिरक्षिताम् 2.082.021a शून्यसंवरणारक्षाम् अयन्त्रितहयद्विपाम् 2.082.021c अपावृतपुरद्वारां राजधानीम् अरक्षिताम् 2.082.022a अप्रहृष्टबलां न्यूनां विषमस्थाम् अनावृताम् 2.082.022c शत्रवो नाभिमन्यन्ते भक्ष्यान् विषकृतान् इव 2.082.023a अद्य प्रभृति भूमौ तु शयिष्ये ऽहं तृणेषु वा 2.082.023c फलमूलाशनो नित्यं जटाचीराणि धारयन् 2.082.024a तस्यार्थम् उत्तरं कालं निवत्स्यामि सुखं वने 2.082.024c तं प्रतिश्रवम् आमुच्य नास्य मिथ्या भविष्यति 2.082.025a वसन्तं भ्रातुर् अर्थाय शत्रुघ्नो मानुवत्स्यति 2.082.025c लक्ष्मणेन सह त्व् आर्यो अयोध्यां पालयिष्यति 2.082.026a अभिषेक्ष्यन्ति काकुत्स्थम् अयोध्यायां द्विजातयः 2.082.026c अपि मे देवताः कुर्युर् इमं सत्यं मनोरथम् 2.082.027a प्रसाद्यमानः शिरसा मया स्वयं; बहुप्रकारं यदि न प्रपत्स्यते 2.082.027c ततो ऽनुवत्स्यामि चिराय राघवं; वने वसन् नार्हति माम् उपेक्षितुम् 2.083.001a व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघवः 2.083.001c भरतः काल्यम् उत्थाय शत्रुघ्नम् इदम् अब्रवीत् 2.083.002a शत्रुघोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् 2.083.002c शीघ्रम् आनय भद्रं ते तारयिष्यति वाहिनीम् 2.083.003a जागर्मि नाहं स्वपिमि तथैवार्यं विचिन्तयन् 2.083.003c इत्य् एवम् अब्रवीद् भ्रात्रा शत्रुघ्नो ऽपि प्रचोदितः 2.083.004a इति संवदतोर् एवम् अन्योन्यं नरसिंहयोः 2.083.004c आगम्य präjali÷ काले गुहो भरतम् अब्रवीत् 2.083.005a कच्चित् सुखं नदीतीरे ऽवात्सीः काकुत्स्थ शर्वरीम् 2.083.005c कच्चिच् च सह सैन्यस्य तव सर्वम् अनामयम् 2.083.006a गुहस्य तत् तु वचनं श्रुत्वा स्नेहाद् उदीरितम् 2.083.006c रामस्यानुवशो वाक्यं भरतो ऽपीदम् अब्रवीत् 2.083.007a सुखा नः शर्वरी राजन् पूजिताश् चापि ते वयम् 2.083.007c गङ्गां तु नौभिर् बह्वीभिर् दाशाः संतारयन्तु नः 2.083.008a ततो गुहः संत्वरितः श्रुत्वा भरतशासनम् 2.083.008c प्रतिप्रविश्य नगरं तं ज्ञातिजनम् अब्रवीत् 2.083.009a उत्तिष्ठत प्रबुध्यध्वं भद्रम् अस्तु हि वः सदा 2.083.009c नावः समनुकर्षध्वं तारयिष्याम वाहिनीम् 2.083.010a ते तथोक्ताः समुत्थाय त्वरिता राजशासनात् 2.083.010c पञ्च नावां शतान्य् एव समानिन्युः समन्ततः 2.083.011a अन्याः स्वस्तिकविज्ञेया महाघण्डा धरा वराः 2.083.011c शोभमानाः पताकिन्यो युक्तवाताः सुसंहताः 2.083.012a ततः स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् 2.083.012c सनन्दिघोषां कल्याणीं गुहो नावम् उपाहरत् 2.083.013a ताम् आरुरोह भरतः शत्रुघ्नश् च महाबलः 2.083.013c कौसल्या च सुमित्रा च याश् चान्या राजयोषितः 2.083.014a पुरोहितश् च तत् पूर्वं गुरवे ब्राह्मणाश् च ये 2.083.014c अनन्तरं राजदारास् तथैव शकटापणाः 2.083.015a आवासम् आदीपयतां तीर्थं चाप्य् अवगाहताम् 2.083.015c भाण्डानि चाददानानां घोषस् त्रिदिवम् अस्पृशत् 2.083.016a पताकिन्यस् तु ता नावः स्वयं दाशैर् अधिष्ठिताः 2.083.016c वहन्त्यो जनम् ÃrƬhaæ तदा संपेतुर् आशुगाः 2.083.017a नारीणाम् अभिपूर्णास् तु काश् चित् काश् चित् तु वाजिनाम् 2.083.017c कश् चित् तत्र वहन्ति स्म यानयुग्यं महाधनम् 2.083.018a ताः स्म गत्वा परं तीरम् अवरोप्य च तं जनम् 2.083.018c निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः 2.083.019a सवैजयन्तास् तु गजा गजारोहैः प्रचोदिताः 2.083.019c तरन्तः स्म प्रकाशन्ते सध्वजा इव पर्वताः 2.083.020a नावश् चारुरुहुस् tv anye plavais terus तथापरे 2.083.020c अन्ये कुम्भघटैस् तेरुर् अन्ये तेरुश् च बाहुभिः 2.083.021a सा पुण्या ध्वजिनी गङ्गां दाशैः संतारिता स्वयम् 2.083.021c मैत्रे मुहूर्ते प्रययौ प्रयागवनम् उत्तमम् 2.083.022a आश्वासयित्वा च चमूं महात्मा; निवेशयित्वा च यथोपजोषम् 2.083.022c द्रष्टुं भरद्वाजम् ऋषिप्रवर्यम्; ऋत्विग् वृतः सन् भरतः प्रतस्थे 2.084.001a भरद्वाजाश्रमं दृष्ट्वा क्रोशाद् एव नरर्षभः 2.084.001c बलं सर्वम् अवस्थाप्य जगाम सह मन्त्रिभिः 2.084.002a पद्भ्याम् एव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छदः 2.084.002c वसानो वाससी क्षौमे पुरोधाय पुरोहितम् 2.084.003a ततः संदर्शने तस्य भरद्वाजस्य राघवः 2.084.003c मन्त्रिणस् तान् अवस्थाप्य जगामानु पुरोहितम् 2.084.004a वसिष्ठम् अथ दृष्ट्वैव भरद्वाजो महातपाः 2.084.004c संचचालासनात् तूर्णं शिष्यान् अर्घ्यम् इति ब्रुवन् 2.084.005a समागम्य वसिष्ठेन भरतेनाभिवादितः 2.084.005c अबुध्यत महातेजाः सुतं दशरथस्य तम् 2.084.006a ताभ्याम् अर्घ्यं च पाद्यं च दत्त्वा पश्चात् फलानि च 2.084.006c आनुपूर्व्याच् च धर्मज्ञः पप्रच्छ कुशलं कुले 2.084.007a अयोध्यायां बले कोशे मित्रेष्व् अपि च मन्त्रिषु 2.084.007c जानन् दशरथं वृत्तं न राजानम् उदाहरत् 2.084.008a वसिष्ठो भरतश् चैनं पप्रच्छतुर् अनामयम् 2.084.008c शरीरे ऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु 2.084.009a तथेति च प्रतिज्ञाय भरद्वाजो महातपाः 2.084.009c भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् 2.084.010a किम् इहागमने कार्यं तव राज्यं प्रशासतः 2.084.010c एतद् आचक्ष्व मे सर्वं न हि मे शुध्यते मनः 2.084.011a सुषुवे यम मित्रघ्नं कौसल्यानन्दवर्धनम् 2.084.011c भ्रात्रा सह सभार्यो यश् चिरं प्रव्राजितो वनम् 2.084.012a नियुक्तः स्त्रीनियुक्तेन पित्रा यो ऽसौ महायशाः 2.084.012c वनवासी भवेतीह समाः किल चतुर्दश 2.084.013a कच्चिन् न तस्यापापस्य पापं कर्तुम् इहेच्छसि 2.084.013c अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च 2.084.014a एवम् उक्तो भरद्वाजं भरतः प्रत्युवाच ह 2.084.014c पर्यश्रु नयनो दुःखाद् वाचा संसज्जमानया 2.084.015a हतो ऽस्मि यदि माम् एवं भगवान् अपि मन्यते 2.084.015c मत्तो न दोषम् आशङ्केर् नैवं माम् अनुशाधि हि 2.084.016a अंश् चैतद् इष्टं माता मे यद् अवोचन् मदन्तरे 2.084.016c नाहम् एतेन तुष्टश् च न तद् वचनम् Ãdade 2.084.017a अहं तु तं नरव्याघ्रम् उपयातः प्रसादकः 2.084.017c प्रतिनेतुम् अयोध्यां च पादौ तस्याभिवन्दितुम् 2.084.018a त्वं माम् एवं गतं मत्वा प्रसादं कर्तुम् अर्हसि 2.084.018c शंस मे भगवन् रामः क्व संप्रति महीपतिः 2.084.019a उवाच तं भरद्वाजः प्रसादाद् भरतं वचः 2.084.019c त्वय्य् एतत् पुरुषव्याघ्रं युक्तं राघववंशजे 2.084.019e गुरुवृत्तिर् दमश् चैव साधूनां चानुयायिता 2.084.020a जाने चैतन् मनःस्थं ते दृढीकरणम् अस्त्व् इति 2.084.020c अपृच्छं त्वां तवात्यर्थं कीर्तिं समभिवर्धयन् 2.084.021a असौ वसति ते भ्राता चित्रकूटे महागिरौ 2.084.021c श्वस् तु गन्तासि तं देशं वसाद्य सह मन्त्रिभिः 2.084.021e एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद 2.084.022a ततस् तथेत्य् एवम् उदारदर्शनः; प्रतीतरूपो भरतो ऽब्रवीद् वचः 2.084.022c चकार बुद्धिं च तदा महाश्रमे; निशानिवासाय नराधिपात्मजः 2.085.001a कृतबुद्धिं निवासाय तथैव स मुनिस् तदा 2.085.001c भरतं कैकयी पुत्रम् आतिथ्येन न्यमन्त्रयत् 2.085.002a अब्रवीद् भरतस् त्व् एनं नन्व् इदं भवता कृतम् 2.085.002c पाद्यम् अर्घ्यं तथातिथ्यं वने यद् ऊपपद्यते 2.085.003a अथोवाच भरद्वाजो भरतं प्रहसन्न् इव 2.085.003c जाने त्वां प्रीति संयुक्तं तुष्येस् त्वं येन केन चित् 2.085.004a सेनायास् तु तवैतस्याः कर्तुम् इच्छामि भोजनम् 2.085.004c मम प्रितिर् यथा रूपा त्वम् अर्हो मनुजर्षभ 2.085.005a किमर्थं चापि निक्षिप्य दूरे बलम् इहागतः 2.085.005c कस्मान् नेहोपयातो ऽसि सबलः पुरुषर्षभ 2.085.006a भरतः प्रत्युवाचेदं präjalis तं तपोधनम् 2.085.006c ससैन्यो नोपयातो ऽस्मि भगवन् भगवद् भयात् 2.085.007a वाजि मुख्या मनुष्याश् च मत्ताश् च वर वारणाः 2.085.007c प्रच्छाद्य महतीं भूमिं भगवन्न् अनुयान्ति माम् 2.085.008a ते वृक्षान् उदकं भूमिम् आश्रमेषूटजांस् तथा 2.085.008c न हिंस्युर् इति तेनाहम् एक एवागतस् ततः 2.085.009a आनीयताम् इतः सेनेत्य् आज्ञप्तः परमर्षिणा 2.085.009c तथा तु चक्रे भरतः सेनायाः समुपागमम् 2.085.010a अग्निशालां प्रविश्याथ पीत्वापः परिमृज्य च 2.085.010c आतिथ्यस्य क्रियाहेतोर् विश्वकर्माणम् आह्वयत् 2.085.011a आह्वये विश्वकर्माणम् अहं त्वष्टारम् एव च 2.085.011c आतिथ्यं कर्तुम् इच्छामि तत्र मे संविधीयताम् 2.085.012a प्राक् स्रोतसश् च या नद्यः प्रत्यक् स्रोतस एव च 2.085.012c पृथिव्याम् अन्तरिक्षे च समायान्त्व् अद्य सर्वशः 2.085.013a अन्याः स्रवन्तु मैरेयं सुराम् अन्याः सुनिष्ठिताम् 2.085.013c अपराश् चोदकं शीतम् इक्षुकाण्डरसोपमम् 2.085.014a आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून् 2.085.014c तथैवाप्सरसो देवीर् गन्धर्वीश् चापि सर्वशः 2.085.015a घृताचीम् अथ विश्वाचीं मिश्रकेशीम् अलम्बुसाम् 2.085.015c शक्रं याश् चोपतिष्ठन्ति ब्रह्माणं याश् च भामिनीः 2.085.015e सर्वास् तुम्बुरुणा सार्धम् आह्वये सपरिच्छदाः 2.085.016a वनं कुरुषु यद् दिव्यं वासो भूषणपत्रवत् 2.085.016c दिव्यनारीफलं शश्वत् तत् कौबेरम् इहैव तु 2.085.017a इह मे भगवान् सोमो विधत्ताम् अन्नम् उत्तमम् 2.085.017c भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु 2.085.018a विचित्राणि च माल्यानि पादपप्रच्युतानि च 2.085.018c सुरादीनि च पेयानि मांसानि विविधानि च 2.085.019a एवं समाधिना युक्तस् तेजसाप्रतिमेन च 2.085.019c शिक्षास्वरसमायुक्तं तपसा चाब्रवीन् मुनिः 2.085.020a मनसा ध्यायतस् तस्य प्राङ्मुखस्य k­täjale÷ 2.085.020c आजग्मुस् तानि सर्वाणि दैवतानि पृथक्पृथक् 2.085.021a मलयं दुर्दुरं चैव ततः स्वेदनुदो ऽनिलः 2.085.021c उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखः Óiva÷ 2.085.022a ततो ऽभ्यवर्तन्त घना दिव्याः कुसुमवृष्टयः 2.085.022c देवदुन्दुभिघोषश् च दिक्षु सर्वासु शुश्रुवे 2.085.023a प्रववुश् चोत्तमा वाता ननृतुश् चाप्सरोगणाः 2.085.023c प्रजगुर् देवगन्धर्वा वीणा प्रमुमुचुः स्वरान् 2.085.024a स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च 2.085.024c विवेशोच्चारितः श्लक्ष्णः समो लयगुणान्वितः 2.085.025a तस्मिन्न् उपरते शब्दे दिव्ये श्रोत्रसुखे नृणाम् 2.085.025c ददर्श भारतं सैन्यं विधानं विश्वकर्मणः 2.085.026a बभूव हि समा भूमिः समन्तात् पञ्चयोजनम् 2.085.026c शाद्वलैर् बहुभिश् छन्ना नीलवैदूर्यसंनिभैः 2.085.027a तस्मिन् बिल्वाः कपित्थाश् च पनसा बीजपूरकाः 2.085.027c आमलक्यो बभूवुश् च चूताश् च फलभूषणाः 2.085.028a उत्तरेभ्यः कुरुभ्यश् च वनं दिव्योपभोगवत् 2.085.028c आजगाम नदी दिव्या तीरजैर् बहुभिर् वृता 2.085.029a चतुःशालानि शुभ्राणि शालाश् च गजवाजिनाम् 2.085.029c हर्म्यप्रासादसंघातास् तोरणानि शुभानि च 2.085.030a सितमेघनिभं चापि राजवेश्म सुतोरणम् 2.085.030c शुक्लमाल्यकृताकारं दिव्यगन्धसमुक्षितम् 2.085.031a चतुरस्रम् असंबाधं शयनासनयानवत् 2.085.031c दिव्यैः सर्वरसैर् युक्तं दिव्यभोजनवस्त्रवत् 2.085.032a उपकल्पित सर्वान्नं धौतनिर्मलभाजनम् 2.085.032c कॢप्तसर्वासनं श्रीमत् स्वास्तीर्णशयनोत्तमम् 2.085.033a प्रविवेश महाबाहुर् अनुज्ञातो महर्षिणा 2.085.033c वेश्म तद् रत्नसंपूर्णं भरतः कैकयीसुतः 2.085.034a अनुजग्मुश् च तं सर्वे मन्त्रिणः सपुरोहिताः 2.085.034c बभूवुश् च मुदा युक्ता तं दृष्ट्वा वेश्म संविधिम् 2.085.035a तत्र राजासनं दिव्यं व्यजनं छत्रम् एव च 2.085.035c भरतो मन्त्रिभिः सार्धम् अभ्यवर्तत राजवत् 2.085.036a आसनं पूजयाम् आस रामायाभिप्रणम्य च 2.085.036c वालव्यजनम् आदाय न्यषीदत् सचिवासने 2.085.037a आनुपूर्व्यान् निषेदुश् च सर्वे मन्त्रपुरोहिताः 2.085.037c ततः सेनापतिः पश्चात् प्रशास्ता च निषेदतुः 2.085.038a ततस् तत्र मुहूर्तेन नद्यः पायसकर्दमाः 2.085.038c उपातिष्ठन्त भरतं भरद्वाजस्य शासनत् 2.085.039a तासाम् उभयतः कूलं पाण्डुमृत्तिकलेपनाः 2.085.039c रम्याश् चावसथा दिव्या ब्रह्मणस् तु प्रसादजाः 2.085.040a तेनैव च मुहूर्तेन दिव्याभरणभूषिताः 2.085.040c आगुर् विंशतिसाहस्रा ब्राह्मणा प्रहिताः स्त्रियः 2.085.041a सुवर्णमणिमुक्तेन प्रवालेन च शोभिताः 2.085.041c आगुर् विंशतिसाहस्राः कुबेरप्रहिताः स्त्रियः 2.085.042a याभिर् गृहीतः पुरुषः सोन्माद इव लक्ष्यते 2.085.042c आगुर् विंशतिसाहस्रा नन्दनाद् अप्सरोगणाः 2.085.043a नारदस् तुम्बुरुर् गोपः पर्वतः सूर्यवर्चसः 2.085.043c एते गन्धर्वराजानो भरतस्याग्रतो जगुः 2.085.044a अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना 2.085.044c उपानृत्यंस् तु भरतं भरद्वाजस्य शासनात् 2.085.045a यानि माल्यानि देवेषु यानि चैत्ररथे वने 2.085.045c प्रयागे तान्य् अदृश्यन्त भरद्वाजस्य शासनात् 2.085.046a बिल्वा मार्दङ्गिका आसञ् शम्या ग्राहा बिभीतकाः 2.085.046c अश्वत्था नर्तकाश् चासन् भरद्वाजस्य तेजसा 2.085.047a ततः सरलतालाश् च तिलका नक्तमालकाः 2.085.047c प्रहृष्टास् तत्र संपेतुः कुब्जाभूताथ वामनाः 2.085.048a शिंशपामलकी जम्बूर् याश् चान्याः कानने लताः 2.085.048c प्रमदा विग्रहं कृत्वा भरद्वाजाश्रमे ऽवसन् 2.085.049a सुरां सुरापाः पिबत पायसं च बुभुक्शिताः 2.085.049c मांसनि च सुमेध्यानि भक्ष्यन्तां यावद् इच्छथ 2.085.050a उत्साद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु 2.085.050c अप्य् एकम् एकं पुरुषं प्रमदाः सत्प cëÂa च 2.085.051a संवहन्त्यः समापेतुर् नार्यो रुचिरलोचनाः 2.085.051c परिमृज्य तथा न्यायं पाययन्ति वराङ्गनाः 2.085.052a हयान् गजान् खरान् उष्ट्रांस् तथैव सुरभेः सुतान् 2.085.052c इक्षूंश् च मधुजालांश् च भोजयन्ति स्म वाहनान् 2.085.052e इक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः 2.085.053a नाश्वबन्धो ऽश्वम् आजानान् न गजं कुञ्जरग्रहः 2.085.053c मत्तप्रमत्तमुदिता चमूः सा तत्र संबभौ 2.085.054a तर्पिता सर्वकामैस् ते रक्तचन्दनरूषिताः 2.085.054c अप्सरोगणसंयुक्ताः सैन्या वाचम् उदैरयन् 2.085.055a नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् 2.085.055c कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् 2.085.056a इति पादातयोधाश् च हस्त्यश्वारोहबन्धकाः 2.085.056c अनाथास् तं विधिं लब्ध्वा वाचम् एताम् उदैरयन् 2.085.057a संप्रहृष्टा विनेदुस् ते नरास् तत्र सहस्रशः 2.085.057c भरतस्यानुयातारः स्वर्गे ऽयम् इति चाब्रुवन् 2.085.058a ततो भुक्तवतां तेषां तद् अन्नम् अमृतोपमम् 2.085.058c दिव्यान् उद्वीक्ष्य भक्ष्यांस् तान् अभवद् भक्षणे मतिः 2.085.059a प्रेष्याश् चेट्यश् च वध्वश् च बलस्थाश् चापि सर्वशः 2.085.059c बभूवुस् ते भृशं तृप्ताः सर्वे चाहतवाससः 2.085.060a कुञ्जराश् च खरोष्ट्रश् च गोऽश्वाश् च मृगपक्षिणः 2.085.060c बभूवुः सुभृतास् तत्र नान्यो ह्य् अन्यम् अकल्पयत् 2.085.061a नाशुक्लवासास् तत्रासीत् क्षुधितो मलिनो ऽपि वा 2.085.061c रजसा ध्वस्तकेशो वा नरः कश् चिद् अदृश्यत 2.085.062a आजैश् चापि च वाराहैर् निष्ठानवरसंचयैः 2.085.062c फलनिर्यूहसंसिद्धैः सूपैर् गन्धरसान्वितैः 2.085.063a पुष्पध्वजवतीः पूर्णाः शुक्लस्यान्नस्य चाभितः 2.085.063c ददृशुर् विस्मितास् तत्र नरा लौहीः सहस्रशः 2.085.064a बभूवुर् वनपार्श्वेषु कूपाः पायसकर्दमाः 2.085.064c ताश् च कामदुघा गावो द्रुमाश् चासन् मधुश्च्युतः 2.085.065a वाप्यो मैरेय पूर्णाश् च मृष्टमांसचयैर् वृताः 2.085.065c प्रतप्त पिठरैश् चापि मार्गमायूरकौक्कुटैः 2.085.066a पात्रीणां च सहस्राणि शातकुम्भमयानि च 2.085.066c स्थाल्यः कुम्भ्यः करम्भ्यश् च दधिपूर्णाः सुसंस्कृताः 2.085.066e यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः 2.085.067a ह्रदाः पूर्णा रसालस्य दध्नः श्वेतस्य चापरे 2.085.067c बभूवुः पायसस्यान्ते शर्करायाश् च संचयाः 2.085.068a कल्कांश् चूर्णकषायांश् च स्नानानि विविधानि च 2.085.068c ददृशुर् भाजनस्थानि तीर्थेषु सरितां नराः 2.085.069a शुक्लान् अंशुमतश् चापि दन्तधावनसंचयान् 2.085.069c शुक्लांश् चन्दनकल्कांश् च समुद्गेष्व् अवतिष्ठतः 2.085.070a दर्पणान् परिमृष्टांश् च वाससां चापि संचयान् 2.085.070c पादुकोपानहां चैव युग्मान् यत्र सहस्रशः 2.085.071a äjanÅ÷ कङ्कतान् कूर्चांश् छत्राणि च धनूंषि च 2.085.071c मर्मत्राणानि चित्राणि शयनान्य् आसनानि च 2.085.072a प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् 2.085.072c अवगाह्य सुतीर्थांश् च ह्रदान् सोत्पल पुष्करान् 2.085.073a नीलवैदूर्यवर्णांश् च मृदून् यवससंचयान् 2.085.073c निर्वापार्थं पशूनां ते ददृशुस् तत्र सर्वशः 2.085.074a व्यस्मयन्त मनुष्यास् ते स्वप्नकल्पं तद् अद्भुतम् 2.085.074c दृष्ट्वातिथ्यं कृतं तादृग् भरतस्य महर्षिणा 2.085.075a इत्य् एवं रममाणानां देवानाम् इव नन्दने 2.085.075c भरद्वाजाश्रमे रम्ये सा रात्रिर् व्यत्यवर्तत 2.085.076a प्रतिजग्मुश् च ता नद्यो गन्धर्वाश् च यथागतम् 2.085.076c भरद्वाजम् अनुज्ञाप्य ताश् च सर्वा वराङ्गनाः 2.085.077a तथैव मत्ता मदिरोत्कटा नरास्; तथैव दिव्यागुरुचन्दनोक्षिताः 2.085.077c तथैव दिव्या विविधाः स्रगुत्तमाः; पृथक्प्रकीर्णा मनुजैः प्रमर्दिताः 2.086.001a ततस् तां रजनीम् उष्य भरतः सपरिच्छदः 2.086.001c कृतातिथ्यो भरद्वाजं कामाद् अभिजगाम ह 2.086.002a तम् ऋषिः पुरुषव्याघ्रं प्रेक्ष्य präjalim आगतम् 2.086.002c हुताग्निहोत्रो भरतं भरद्वाजो 'bhyabhëata 2.086.003a कच्चिद् अत्र सुखा रात्रिस् तवास्मद्विषये गता 2.086.003c समग्रस् ते जनः कच्चिद् आतिथ्ये शंस मे ऽनघ 2.086.004a तम् uvÃcäjaliæ कृत्वा भरतो ऽभिप्रणम्य च 2.086.004c आश्रमाद् अभिनिष्क्रन्तम् ऋषिम् उत्तम तेजसं 2.086.005a सुखोषितो ऽस्मि भगवन् समग्रबलवाहनः 2.086.005c तर्पितः सर्वकामैश् च सामात्यो बलवत् त्वया 2.086.006a अपेतक्लमसंतापाः सुभक्ष्याः सुप्रतिश्रयाः 2.086.006c अपि प्रेष्यान् उपादाय सर्वे स्म सुसुखोषिताः 2.086.007a आमन्त्रये ऽहं भगवन् कामं त्वाम् ऋषिसत्तम 2.086.007c समीपं प्रस्थितं भ्रातुर् मैरेणेक्षस्व चक्षुषा 2.086.008a आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः 2.086.008c आचक्ष्व कतमो मार्गः कियान् इति च शंस मे 2.086.009a इति पृष्टस् तु भरतं भ्रातृदर्शनलालसं 2.086.009c प्रत्युवाच महातेजा भरद्वाजो महातपाः 2.086.010a भरतार्धतृतीयेषु योजनेष्व् अजने वने 2.086.010c चित्रकूटो गिरिस् तत्र रम्यनिर्दरकाननः 2.086.011a उत्तरं पार्श्वम् आसाद्य तस्य मन्दाकिनी नदी 2.086.011c पुष्पितद्रुमसंछन्ना रम्यपुष्पितकानना 2.086.012a अनन्तरं तत् सरितश् चित्रकूटश् च पर्वतः 2.086.012c ततो पर्णकुटी तात तत्र तौ वसतो ध्रुवम् 2.086.013a दक्षिणेनैव मार्गेण सव्यदक्षिणम् एव च 2.086.013c गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते 2.086.013e वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् 2.086.014a प्रयाणम् इति च श्रुत्वा राजराजस्य योषितः 2.086.014c हित्वा यानानि यानार्हा ब्राह्मणं पर्यवारयन् 2.086.015a वेपमाना कृशा दीना सह देव्या सुमन्त्रिया 2.086.015c कौसल्या तत्र जग्राह कराभ्यां चरणौ मुनेः 2.086.016a असमृद्धेन कामेन सर्वलोकस्य गर्हिता 2.086.016c कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा 2.086.017a तं प्रदक्षिणम् आगम्य भगवन्तं महामुनिम् 2.086.017c अदूराद् भरतस्यैव तस्थौ दीनमनास् तदा 2.086.018a ततः पप्रच्छ भरतं भरद्वाजो दृढव्रतः 2.086.018c विशेषं ज्ञातुम् इच्छामि मातॄणां तव राघव 2.086.019a एवम् उक्तस् तु भरतो भरद्वाजेन धार्मिकः 2.086.019c उवाच präjalir भूत्वा वाक्यं वचनकोविदः 2.086.020a याम् इमां भगवन् दीनां शोकान् अशनकर्शिताम् 2.086.020c पितुर् हि महिषीं देवीं देवताम् इव पश्यसि 2.086.021a एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् 2.086.021c कौसल्या सुषुवे रामं धातारम् अदितिर् यथा 2.086.022a अस्या वामभुजं श्लिष्टा यैषा तिष्ठति दुर्मनाः 2.086.022c कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे 2.086.023a एतस्यास् तौ सुतौ देव्याः कुमारौ देववर्णिनौ 2.086.023c उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ 2.086.024a यस्याः कृते नरयाघ्रौ जीवनाशम् इतो गतौ 2.086.024c राजा पुत्रविहीनश् च स्वर्गं दशरथो गतः 2.086.025a ऐश्वर्यकामां कैकेयीम् अनार्याम् आर्यरूपिणीम् 2.086.025c ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् 2.086.025e यतोमूलं हि पश्यामि व्यसनं महद् आत्मनः 2.086.026a इत्य् उक्त्वा नरशार्दूलो bëpagadgadayà गिरा 2.086.026c स निशश्वास ताम्राक्षो क्रुद्धो नाग इवासकृत् 2.086.027a भरद्वाजो महर्षिस् तं ब्रुवन्तं भरतं तदा 2.086.027c प्रत्युवाच महाबुद्धिर् इदं वचनम् अर्थवत् 2.086.028a न दोषेणावगन्तव्या कैकेयी भरत त्वया 2.086.028c रामप्रव्राजनं ह्य् एतत् सुखोदर्कं भविष्यति 2.086.029a अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम् 2.086.029c आमन्त्र्य भरतः सैन्यं युज्यताम् इत्य् अचोदयत् 2.086.030a ततो वाजिरथान् युक्त्वा दिव्यान् हेमपरिष्क्रितान् 2.086.030c अध्यारोहत् प्रयाणार्थी बहून् बहुविधो जनः 2.086.031a गजकन्यागजाश् चैव हेमकक्ष्याः पताकिनः 2.086.031c जीमूता इव घर्मान्ते सघोषाः संप्रतस्थिरे 2.086.032a विविधान्य् अपि यानानि महानि च लघूनि च 2.086.032c प्रययुः सुमहार्हाणि पादैर् एव पदातयः 2.086.033a अथ यानप्रवेकैस् तु कौसल्याप्रमुखाः स्त्रियः 2.086.033c रामदर्शनकाङ्क्षिण्यः प्रययुर् मुदितास् तदा 2.086.034a स चार्कतरुणाभासां नियुक्तां शिबिकां शुभाम् 2.086.034c आस्थाय प्रययौ श्रीमान् भरतः सपरिच्छदः 2.086.035a सा प्रयाता महासेना गजवाजिरथाकुला 2.086.035c दक्षिणां दिशम् आवृत्य महामेघ इवोत्थितः 2.086.035e वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः 2.086.036a सा संप्रहृष्टद्विपवाजियोधा; वित्रासयन्ती मृगपक्षिसंघान् 2.086.036c महद् वनं तत् प्रविगाहमाना; रराज सेना भरतस्य तत्र 2.087.001a तया महत्या यायिन्या ध्वजिन्या वनवासिनः 2.087.001c अर्दिता यूथपा मत्ताः सयूथाः संप्रदुद्रुवुः 2.087.002a ऋक्षाः पृषतसंघाश् च रुरवश् च समन्ततः 2.087.002c दृश्यन्ते वनराजीषु गिरिष्व् अपि नदीषु च 2.087.003a स संप्रतस्थे धर्मात्मा प्रीतो दशरथात्मजः 2.087.003c वृतो महत्या नादिन्या सेनया चतुरङ्गया 2.087.004a सागरौघनिभा सेना भरतस्य महात्मनः 2.087.004c महीं संछादयाम् आस प्रावृषि द्याम् इवाम्बुदः 2.087.005a तुरंगौघैर् अवतता वारणैश् च महाजवैः 2.087.005c अनालक्ष्या चिरं कालं तस्मिन् काले बभूव भूः 2.087.006a स यात्वा दूरम् अध्वानं सुपरिश्रान्त वाहनः 2.087.006c उवाच भरतः श्रीमान् वसिष्ठं मन्त्रिणां वरम् 2.087.007a यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया 2.087.007c व्यक्तं प्राप्ताः स्म तं देशं भरद्वाजो यम् अब्रवीत् 2.087.008a अयं गिरिश् चित्रकूटस् तथा मन्दाकिनी नदी 2.087.008c एतत् प्रकाशते दूरान् नीलमेघनिभं वनम् 2.087.009a गिरेः सानूनि रम्याणि चित्रकूटस्य संप्रति 2.087.009c वारणैर् अवमृद्यन्ते मामकैः पर्वतोपमैः 2.087.010a मुञ्चन्ति कुसुमान्य् एते नगाः पर्वतसानुषु 2.087.010c नीला इवातपापाये तोयं तोयधरा घनाः 2.087.011a किन्नराचरितोद्देशं पश्य शत्रुघ्न पर्वतम् 2.087.011c हयैः समन्ताद् आकीर्णं मकरैर् इव सागरम् 2.087.012a एते मृगगणा भान्ति शीघ्रवेगाः प्रचोदिताः 2.087.012c वायुप्रविद्धाः शरदि मेघराज्य इवाम्बरे 2.087.013a कुर्वन्ति kusumÃpŬä शिरःसु सुरभीन् अमी 2.087.013c मेघप्रकाशैः फलकैर् दाक्षिणात्या यथा नराः 2.087.014a निष्कूजम् इव भूत्वेदं वनं घोरप्रदर्शनम् 2.087.014c अयोध्येव जनाकीर्णा संप्रति प्रतिभाति मा 2.087.015a खुरैर् उदीरितो रेणुर् दिवं प्रच्छाद्य तिष्ठति 2.087.015c तं वहत्य् अनिलः शीघ्रं कुर्वन्न् इव मम प्रियम् 2.087.016a स्यन्दनांस् तुरगोपेतान् सूतमुख्यैर् अधिष्ठितान् 2.087.016c एतान् संपततः शीघ्रं पश्य शत्रुघ्न कानने 2.087.017a एतान् वित्रासितान् पश्य बर्हिणः प्रियदर्शनान् 2.087.017c एतम् आविशतः शैलम् अधिवासं पतत्रिणाम् 2.087.018a अतिमात्रम् अयं देशो मनोज्ञः प्रतिभाति मा 2.087.018c तापसानां निवासो ऽयं व्यक्तं स्वर्गपथो यथा 2.087.019a मृगा मृगीभिः सहिता बहवः पृषता वने 2.087.019c मनोज्ञ रूपा लक्ष्यन्ते कुसुमैर् इव चित्रितः 2.087.020a साधु सैन्याः प्रतिष्ठन्तां विचिन्वन्तु च काननम् 2.087.020c यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ 2.087.021a भरतस्य वचः श्रुत्वा पुरुषाः शस्त्रपाणयः 2.087.021c विविशुस् तद् वनं शूरा धूमं च ददृशुस् ततः 2.087.022a ते समालोक्य धूमाग्रम् ऊचुर् भरतम् आगताः 2.087.022c नामनुष्ये भवत्य् अग्निर् व्यक्तम् अत्रैव राघवौ 2.087.023a अथ नात्र नरव्याघ्रौ राजपुत्रौ परंतपौ 2.087.023c अन्ये रामोपमाः सन्ति व्यक्तम् अत्र तपस्विनः 2.087.024a तच् छ्रुत्वा भरतस् तेषां वचनं साधु संमतम् 2.087.024c सैन्यान् उवाच सर्वांस् तान् अमित्रबलमर्दनः 2.087.025a यत् ता भवन्तस् तिष्ठन्तु नेतो गन्तव्यम् अग्रतः 2.087.025c अहम् एव गमिष्यामि सुमन्त्रो गुरुर् एव च 2.087.026a एवम् उक्तास् ततः सर्वे तत्र तस्थुः समन्ततः 2.087.026c भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधत् 2.087.027a व्यवस्थिता या भरतेन सा चमूर्; निरीक्षमाणापि च धूमम् अग्रतः 2.087.027c बभूव हृष्टा नचिरेण जानती; प्रियस्य रामस्य समागमं तदा 2.088.001a दीर्घकालोषितस् तस्मिन् गिरौ गिरिवनप्रियः 2.088.001c विदेह्याः प्रियमाकाङ्क्षन् स्वं च चित्तं विलोभयन् 2.088.002a अथ दाशरथिश् चित्रं चित्रकूटम् अदर्शयत् 2.088.002c भार्याम् अमरसंकाशः शचीम् इव पुरंदरः 2.088.003a न राज्याद् भ्रंशनं भद्रे न सुहृद्भिर् विनाभवः 2.088.003c मनो मे बाधते दृष्ट्वा रमणीयम् इमं गिरिम् 2.088.004a पश्येमम् अचलं भद्रे नानाद्विजगणायुतम् 2.088.004c शिखरैः खम् इवोद्विद्धैर् धातुमद्भिर् विभूषितम् 2.088.005a के चिद् रजतसंकाशाः के चित् क्षतजसंनिभाः 2.088.005c pÅtamäji«ÂhavarïÃÓ च के चिन् मणिवरप्रभाः 2.088.006a पुष्यार्ककेतुकाभाश् च के चिज् ज्योती रसप्रभाः 2.088.006c विराजन्ते ऽचलेन्द्रस्य देशा धातुविभूषिताः 2.088.007a नानामृगगणद्वीपितरक्ष्वृक्षगणैर् वृतः 2.088.007c अदुष्टैर् भात्य् अयं शैलो बहुपक्षिसमाकुलः 2.088.008a आम्रजम्ब्वसनैर् लोध्रैः प्रियालैः पनसैर् धवैः 2.088.008c अङ्कोलैर् भव्यतिनिशैर् बिल्वतिन्दुकवेणुभिः 2.088.009a काश्मर्यरिष्टवरणैर् मधूकैस् तिलकैस् तथा 2.088.009c बदर्यामलकैर् नीपैर् वेत्रधन्वनबीजकैः 2.088.010a पुष्पवद्भिः फलोपेतैश् छायावद्भिर् मनोरमैः 2.088.010c एवमादिभिर् आकीर्णः श्रियं पुष्यत्य् अयं गिरिः 2.088.011a शैलप्रस्थेषु रम्येषु पश्येमान् कामहर्षणान् 2.088.011c किन्नरान् द्वंद्वशो भद्रे रममाणान् मनस्विनः 2.088.012a शाखावसक्तान् खड्गांश् च प्रवराण्य् अम्बराणि च 2.088.012c पश्य विद्याधरस्त्रीणां krŬed देशान् मनोरमान् 2.088.013a जलप्रपातैर् उद्भेदैर् निष्यन्दैश् च क्व चित् क्व चित् 2.088.013c स्रवद्भिर् भात्य् अयं शैलः स्रवन् मद इव द्विपः 2.088.014a गुहासमीरणो गन्धान् नानापुष्पभवान् वहन् 2.088.014c घ्राणतर्पणम् अभ्येत्य कं नरं न प्रहर्षयेत् 2.088.015a यदीह शरदो ऽनेकास् त्वया सार्धम् अनिन्दिते 2.088.015c लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधक्ष्यति 2.088.016a बहुपुष्पफले रम्ये नानाद्विजगणायुते 2.088.016c विचित्रशिखरे ह्य् अस्मिन् रतवान् अस्मि भामिनि 2.088.017a अनेन वनवासेन मया प्राप्तं फलद्वयम् 2.088.017c पितुश् चानृणता धर्मे भरतस्य प्रियं तथा 2.088.018a वैदेहि रमसे कच्चिच् चित्रकूटे मया सह 2.088.018c पश्यन्ती विविधान् भावान् मनोवाक्कायसंयतान् 2.088.019a इदम् एवामृतं प्राहू राज्ञां राजर्षयः परे 2.088.019c वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः 2.088.020a शिलाः शैलस्य शोभन्ते विशालाः शतशो ऽभितः 2.088.020c बहुला बहुलैर् वर्णैर् नीलपीतसितारुणैः 2.088.021a निशि भान्त्य् अचलेन्द्रस्य हुताशनशिखा इव 2.088.021c ओषध्यः स्वप्रभा लक्ष्म्या भ्राजमानाः सहस्रशः 2.088.022a के चित् क्षयनिभा देशाः के चिद् उद्यानसंनिभाः 2.088.022c के चिद् एकशिला भान्ति पर्वतस्यास्य भामिनि 2.088.023a भित्त्वेव वसुधां भाति चित्रकूटः समुत्थितः 2.088.023c चित्रकूटस्य कूटो ऽसौ दृश्यते सर्वतः Óiva÷ 2.088.024a कुष्ठपुंनागतगरभूर्जपत्रोत्तरच्छदान् 2.088.024c कामिनां स्वास्तरान् पश्य कुशेशयदलायुतान् 2.088.025a मृदिताश् चापविद्धाश् च दृश्यन्ते कमलस्रजः 2.088.025c कामिभिर् वनिते पश्य फलानि विविधानि च 2.088.026a वस्वौकसारां नलिनीम् अत्येतीवोत्तरान् कुरून् 2.088.026c पर्वतश् चित्रकूटो ऽसौ बहुमूलफलोदकः 2.088.027a इमं तु कालं वनिते विजह्रिवांस्; त्वया च सीते सह लक्ष्मणेन च 2.088.027c रतिं प्रपत्स्ये कुलधर्मवर्धिनीं; सतां पथि स्वैर् नियमैः परैः स्थितः 2.089.001a अथ शैलाद् विनिष्क्रम्य मैथिलीं कोसलेश्वरः 2.089.001c अदर्शयच् छुभजलां रम्यां मन्दाकिनीं नदीम् 2.089.002a अब्रवीच् च वरारोहां चारुचन्द्रनिभाननाम् 2.089.002c विदेहराजस्य सुतां रामो राजीवलोचनः 2.089.003a विचित्रपुलिनां रम्यां हंससारससेविताम् 2.089.003c कुसुमैर् उपसंपन्नां पश्य मन्दाकिनीं नदीम् 2.089.004a नानाविधैस् तीररुहैर् वृतां पुष्पफलद्रुमैः 2.089.004c राजन्तीं राजराजस्य नलिनीम् इव सर्वतः 2.089.005a मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम् 2.089.005c तीर्थानि रमणीयानि रतिं संजनयन्ति मे 2.089.006a जटाजिनधराः काले वल्कलोत्तरवाससः 2.089.006c ऋषयस् त्व् अवगाहन्ते नदीं मन्दाकिनीं प्रिये 2.089.007a आदित्यम् उपतिष्ठन्ते नियमाद् ऊर्ध्वबाहवः 2.089.007c एते ऽपरे विशालाक्षि मुनयः संशितव्रताः 2.089.008a मारुतोद्धूत शिखरैः प्रनृत्त इव पर्वतः 2.089.008c पादपैः पत्रपुष्पाणि सृजद्भिर् अभितो नदीम् 2.089.009a कच्चिन् मणिनिकाशोदां कच्चित् पुलिनशालिनीम् 2.089.009c कच्चित् सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम् 2.089.010a निर्धूतान् वायुना पश्य विततान् पुष्पसंचयान् 2.089.010c पोप्लूयमानान् अपरान् पश्य त्वं जलमध्यगान् 2.089.011a तांश् चातिवल्गु वचसो रथाङ्गाह्वयना द्विजाः 2.089.011c अधिरोहन्ति कल्याणि निष्कूजन्तः शुभा गिरः 2.089.012a दर्शनं चित्रकूटस्य मन्दाकिन्याश् च शोभने 2.089.012c अधिकं पुरवासाच् च मन्ये च तव दर्शनात् 2.089.013a विधूतकलुषैः सिद्धैस् तपोदमशमान्वितैः 2.089.013c नित्यविक्षोभित जलां विहाहस्व मया सह 2.089.014a सखीवच् च विगाहस्व सीते मन्दकिनीम् इमाम् 2.089.014c कमलान्य् अवमज्जन्ती पुष्कराणि च भामिनि 2.089.015a त्वं पौरजनवद् व्यालान् अयोध्याम् इव पर्वतम् 2.089.015c मन्यस्व वनिते नित्यं सरयूवद् इमां नदीम् 2.089.016a लक्ष्मणश् चैव धर्मात्मा मन्निदेशे व्यवस्थितः 2.089.016c त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम 2.089.017a उपस्पृशंस् त्रिषवणं मधुमूलफलाशनः 2.089.017c नायोध्यायै न राज्याय स्पृहये ऽद्य त्वया सह 2.089.018a इमां हि रम्यां गजयूथलोलितां; निपीततोयां गजसिंहवानरैः 2.089.018c सुपुष्पितैः पुष्पधरैर् अलंकृतां; न सो ऽस्ति यः स्यान् न गतक्रमः सुखी 2.089.019a इतीव रामो बहुसंगतं वचः; प्रिया सहायः सरितं प्रति ब्रुवन् 2.089.019c चचार रम्यं nayanäjanaprabhaæ; स चित्रकूटं रघुवंशवर्धनः 2.090.001a तथा तत्रासतस् तस्य भरतस्योपयायिनः 2.090.001c सैन्य रेणुश् च शब्दश् च प्रादुरास्तां नभः स्पृशौ 2.090.002a एतस्मिन्न् अन्तरे त्रस्ताः शब्देन महता ततः 2.090.002c अर्दिता यूथपा मत्ताः सयूथा दुद्रुवुर् दिशः 2.090.003a स तं सैन्यसमुद्भूतं शब्दं शुश्रव राघवः 2.090.003c तांश् च विप्रद्रुतान् सर्वान् यूथपान् अन्ववैक्षत 2.090.004a तांश् च विद्रवतो दृष्ट्वा तं च श्रुत्वा स निःस्वनम् 2.090.004c उवाच रामः सौमित्रिं लक्ष्मणं दीप्ततेजसं 2.090.005a हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास् त्वया 2.090.005c भीमस्तनितगम्भीरस् तुमुलः श्रूयते स्वनः 2.090.006a राजा वा राजमात्रो वा मृगयाम् अटते वने 2.090.006c अन्यद् वा श्वापदं किं चित् सौमित्रे ज्ञातुम् अर्हसि 2.090.006e सर्वम् एतद् यथातत्त्वम् अचिराज् ज्ञातुम् अर्हसि 2.090.007a स लक्ष्मणः संत्वरितः सालम् आरुह्य पुष्पितम् 2.090.007c प्रेक्षमाणो दिशः सर्वाः पूर्वां दिशम् अवैक्षत 2.090.008a उदङ्मुखः प्रेक्षमाणो ददर्श महतीं चमूम् 2.090.008c रथाश्वगजसंबाधां यत्तैर् युक्तां पदातिभिः 2.090.009a ताम् अश्वगजसंपूर्णां रथध्वजविभूषिताम् 2.090.009c शशंस सेनां रामाय वचनं चेदम् अब्रवीत् 2.090.010a अग्निं संशमयत्व् आर्यः सीता च भजतां गुहाम् 2.090.010c सज्यं कुरुष्व चापं च शरांश् च कवचं तथा 2.090.011a तं रामः पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह 2.090.011c अङ्गावेक्षस्व सौमित्रे कस्यैतां मन्यसे चमूम् 2.090.012a एवम् उक्क्तस् तु रामेण लक्ष्माणो वाक्यम् अब्रवीत् 2.090.012c दिधक्षन्न् इव तां सेनां रुषितः पावको यथा 2.090.013a संपन्नं राज्यम् इच्छंस् तु व्यक्तं प्राप्याभिषेचनम् 2.090.013c आवां हन्तुं समभ्येति कैकेय्या भरतः सुतः 2.090.014a एष वै sumahä श्रीमान् विटपी संप्रकाशते 2.090.014c विराजत्य् उद्गतस्कन्धः कोविदार ध्वजो रथे 2.090.015a भजन्त्य् एते यथाकामम् अश्वान् आरुह्य शीघ्रगान् 2.090.015c एते भ्राजन्ति संहृष्टा जगान् आरुह्य सादिनः 2.090.016a गृहीतधनुषौ चावां गिरिं वीर श्रयावहे 2.090.016c अपि नौ वशम् आगच्छेत् कोविदारध्वजो रणे 2.090.017a अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् 2.090.017c त्वया राघव संप्राप्तं सीतया च मया तथा 2.090.018a यन्निमित्तं भवान् राज्याच् च्युतो राघव शाश्वतीम् 2.090.018c संप्राप्तो ऽयम् अरिर् वीर भरतो वध्य एव मे 2.090.019a भरतस्य वधे दोषं नाहं पश्यामि राघव 2.090.019c पूर्वापकरिणां त्यागे न ह्य् अधर्मो विधीयते 2.090.019e एतस्मिन्न् निहते कृत्स्नाम् अनुशाधि वसुंधराम् 2.090.020a अद्य पुत्रं हतं संख्ये कैकेयी राज्यकामुका 2.090.020c मया पश्येत् सुदुःखार्ता हस्तिभग्नम् इव द्रुमम् 2.090.021a कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम् 2.090.021c कलुषेणाद्य महता मेदिनी परिमुच्यताम् 2.090.022a अद्येमं संयतं क्रोधम् असत्कारं च मानद 2.090.022c मोक्ष्यामि शत्रुसैन्येषु कक्षेष्व् इव हुताशनम् 2.090.023a अद्यैतच् चित्रकूटस्य काननं निशितैः शरैः 2.090.023c भिन्दञ् शत्रुशरीराणि करिष्ये शोणितोक्षितम् 2.090.024a शरैर् निर्भिन्नहृदयान् कुञ्जरांस् तुरगांस् तथा 2.090.024c श्वापदाः परिकर्षन्तु नराश् च निहतान् मया 2.090.025a शराणां धनुषश् चाहम् अनृणो ऽस्मि महावने 2.090.025c ससैन्यं भरतं हत्वा भविष्यामि न संशयः 2.091.001a सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्छितम् 2.091.001c रामस् तु परिसान्त्व्याथ वचनं चेदम् अब्रवीत् 2.091.002a किम् अत्र धनुषा कार्यम् असिना वा सचर्मणा 2.091.002c महेष्वासे महाप्राज्ञे भरते स्वयम् Ãgate 2.091.003a प्राप्तकालं यद् एषो ऽस्मान् भरतो द्रष्टुम् इच्छति 2.091.003c अस्मासु मनसाप्य् एष नाहितं किं चिद् आचरेत् 2.091.004a विप्रियं कृतपूर्वं ते भरतेन कदा न किम् 2.091.004c ईदृशं वा भयं ते ऽद्य भरतं यो ऽत्र शङ्कसे 2.091.005a न हि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचः 2.091.005c अहं ह्य् अप्रियम् उक्तः स्यां भरतस्याप्रिये कृते 2.091.006a कथं नु पुत्राः पितरं हन्युः कस्यां चिद् Ãpadi 2.091.006c भ्राता वा भ्रातरं हन्यात् सौमित्रे प्राणम् आत्मनः 2.091.007a यदि राज्यस्य हेतोस् त्वम् इमां वाचं prabhëase 2.091.007c वक्ष्यामि भरतं दृष्ट्वा राज्यम् अस्मै प्रदीयताम् 2.091.008a उच्यमानो हि भरतो मया लक्ष्मण तत्त्वतः 2.091.008c राज्यम् अस्मै प्रयच्छेति bìham इत्य् एव वक्ष्यति 2.091.009a तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रतः 2.091.009c लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया 2.091.010a vrŬitaæ लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच ह 2.091.010c एष मन्ये महाबाहुर् इहास्मान् द्रष्टुम् आगतः 2.091.011a वनवासम् अनुध्याय गृहाय प्रतिनेष्यति 2.091.011c इमां वाप्य् एश वैदेहीम् अत्यन्तसुखसेविनीम् 2.091.012a एतौ तौ संप्रकाशेते गोत्रवन्तौ मनोरमौ 2.091.012c वायुवेगसमौ वीर जवनौ तुरगोत्तमौ 2.091.013a स एष सुमहाकायः कम्पते वाहिनीमुखे 2.091.013c नागः शत्रुंजयो नाम वृद्धस् तातस्य धीमतः 2.091.014a अवतीर्य तु सालाग्रात् तस्मात् स समितिंजयः 2.091.014c लक्ष्मणः präjalir भूत्वा तस्थौ रामस्य पार्श्वतः 2.091.015a भरतेनाथ संदिष्टा संमर्दो न भवेद् इति 2.091.015c समन्तात् तस्य शैलस्य सेनावासम् अकल्पयत् 2.091.016a अध्यर्धम् इक्ष्वाकुचमूर् योजनं पर्वतस्य सा 2.091.016c पार्श्वे न्यविशद् आवृत्य गजवाजिरथाकुला 2.091.017a सा चित्रकूटे भरतेन सेना; धर्मं पुरस्कृत्य विधूय दर्पम् 2.091.017c प्रसादनार्थं रघुनन्दनस्य; विरोचते नीतिमता प्रणीता 2.092.001a निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः 2.092.001c अभिगन्तुं स काकुत्स्थम् इयेष गुरुवर्तकम् 2.092.002a निविष्ट मात्रे सैन्ये तु यथोद्देशं विनीतवत् 2.092.002c भरतो भ्रातरं वाक्यं शत्रुघ्नम् इदम् अब्रवीत् 2.092.003a क्षिप्रं वनम् इदं सौम्य नरसंघैः समन्ततः 2.092.003c लुब्धैश् च सहितैर् एभिस् त्वम् अन्वेषितुम् अर्हसि 2.092.004a यावन् न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम् 2.092.004c वैदेहीं वा महाभागां न मे शान्तिर् भविष्यति 2.092.005a यावन् न चन्द्रसंकाशं द्रक्ष्यामि शुभम् आननम् 2.092.005c भ्रातुः पद्मपलाशाक्षं न मे शान्तिर् भविष्यति 2.092.006a यावन् न चरणौ भ्रातुः पार्थिव व्यञ्जनान्वितौ 2.092.006c शिरसा धारयिष्यामि न मे शान्तिर् भविष्यति 2.092.007a यावन् न राज्ये राज्यार्हः पितृपैतामहे स्थितः 2.092.007c अभिषेकजलक्लिन्नो न मे शान्तिर् भविष्यति 2.092.008a कृतकृत्या महाभागा वैदेही जनकात्मजा 2.092.008c भर्तारं सागरान्तायाः पृथिव्या यानुगच्छति 2.092.009a सुभगश् चित्रकूटो ऽसौ गिरिराजोपमो गिरिः 2.092.009c यस्मिन् वसति काकुत्स्थः कुबेर इवनन्दने 2.092.010a कृतकार्यम् इदं दुर्गं वनं व्यालनिषेवितम् 2.092.010c यद् अध्यास्ते महातेजा रामः शस्त्रभृतां वरः 2.092.011a एवम् उक्त्वा महातेजा भरतः पुरुषर्षभः 2.092.011c पद्भ्याम् एव महातेजाः प्रविवेश महद् वनम् 2.092.012a स तानि द्रुमजालानि जातानि गिरिसानुषु 2.092.012c पुष्पिताग्राणि मध्येन जगाम वदतां वरः 2.092.013a स गिरेश् चित्रकूटस्य सालम् आसाद्य पुष्पितम् 2.092.013c रामाश्रमगतस्याग्नेर् ददर्श ध्वजम् उच्छ्रितम् 2.092.014a तं दृष्ट्वा भरतः श्रीमान् मुमोद सहबान्धवः 2.092.014c अत्र राम इति ज्ञात्वा गतः पारम् इवाम्भसः 2.092.015a स चित्रकूटे तु गिरौ निशाम्य; रामाश्रमं पुण्यजनोपपन्नम् 2.092.015c गुहेन सार्धं त्वरितो जगाम; पुनर् निवेश्यैव चमूं महात्मा 2.093.001a निविष्टायां तु सेनायाम् उत्सुको भरतस् तदा 2.093.001c जगाम भ्रातरं द्रष्टुं शत्रुघ्नम् अनुदर्शयन् 2.093.002a ऋषिं वसिष्ठं संदिश्य मातॄर् मे शीघ्रम् Ãnaya 2.093.002c इति तरितम् अग्रे स जागम गुरुवत्सलः 2.093.003a सुमन्त्रस् त्व् अपि शतुघ्नम् अदूराद् अन्वपद्यत 2.093.003c रामदार्शनजस् तर्षो भरतस्येव तस्य च 2.093.004a गच्छन्न् एवाथ भरतस् तापसालयसंस्थिताम् 2.093.004c भ्रातुः पर्णकुटीं श्रीमान् उटजं च ददर्श ह 2.093.005a शालायास् त्व् अग्रतस् तस्या ददर्श भरतस् तदा 2.093.005c këÂÃni चावभग्नानि पुष्पाण्य् अवचितानि च 2.093.006a ददर्श च वने तस्मिन् महतः संचयान् कृतान् 2.093.006c मृगाणां महिषाणां च करीषैः शीतकारणात् 2.093.007a गच्छन् एव महाबाहुर् द्युतिमान् भरतस् तदा 2.093.007c शत्रुघ्नं चाब्रवीद् धृष्टस् तान् अमात्यांश् च सर्वशः 2.093.008a मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यम् अब्रवीत् 2.093.008c नातिदूरे हि मन्ये ऽहं नदीं मन्दाकिनीम् इतः 2.093.009a उच्चैर् बद्धानि चीराणि लक्ष्मणेन भवेद् अयम् 2.093.009c अभिज्ञानकृतः पन्था विकाले गन्तुम् इच्छता 2.093.010a इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम् 2.093.010c शैलपार्श्वे परिक्रान्तम् अन्योन्यम् अभिगर्जताम् 2.093.011a यम् एवाधातुम् इच्छन्ति तापसाः सततं वने 2.093.011c तस्यासौ दृश्यते धूमः संकुलः कृष्टवर्त्मनः 2.093.012a अत्राहं पुरुषव्याघ्रं गुरुसत्कारकारिणम् 2.093.012c आर्यं द्रक्ष्यामि संहृष्टो महर्षिम् इव राघवम् 2.093.013a अथ गत्वा मुहूर्तं तु चित्रकूटं स राघवः 2.093.013c मन्दाकिनीम् अनुप्राप्तस् तं जनं चेदम् अब्रवीत् 2.093.014a जगत्यां पुरुषव्याघ्र आस्ते वीरासने रतः 2.093.014c जनेन्द्रो निर्जनं प्राप्य धिन् मे जन्म सजीवितम् 2.093.015a मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युतिः 2.093.015c सरान् कामान् परित्यज्य वने वसति राघवः 2.093.016a इति लोकसमाक्रुष्टः पादेष्व् अद्य प्रसादयन् 2.093.016c रामस्य निपतिष्यामि सीतायाश् च पुनः पुनः 2.093.017a एवं स विलपंस् तस्मिन् वने दशरथात्मजः 2.093.017c ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् 2.093.018a सालतालाश्वकर्णानां पर्णैर् बहुभिर् आवृताम् 2.093.018c विशालां मृदुभिस् तीर्णां कुशैर् वेदिम् इवाध्वरे 2.093.019a शक्रायुध निकाशैश् च कार्मुकैर् भारसाधनैः 2.093.019c रुक्मपृष्ठैर् महासारैः शोभितां शत्रुबाधकैः 2.093.020a अर्करश्मिप्रतीकाशैर् घोरैस् तूणीगतैः शरैः 2.093.020c शोभितां दीप्तवदनैः सर्पैर् भोगवतीम् इव 2.093.021a महारजतवासोभ्याम् असिभ्यां च विराजिताम् 2.093.021c रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् 2.093.022a गोधाङ्गुलित्रैर् आसाक्तैश् चित्रैः käcanabhÆ«itai÷ 2.093.022c अरिसंघैर् अनाधृष्यां मृगैः सिंहगुहाम् इव 2.093.023a प्रागुदक्स्रवणां वेदिं विशालां दीप्तपावकाम् 2.093.023c ददर्श भरतस् तत्र पुण्यां रामनिवेशने 2.093.024a निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुम् 2.093.024c उटजे रामम् आसीनां जटामण्डलधारिणम् 2.093.025a तं तु कृष्णाजिनधरं चीरवल्कलवाससं 2.093.025c ददर्श रामम् आसीनम् अभितः पावकोपमम् 2.093.026a सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम् 2.093.026c पृथिव्याः सगरान्ताया भर्तारं धर्मचारिणम् 2.093.027a उपविष्टं महाबाहुं ब्रह्माणम् इव शाश्वतम् 2.093.027c स्थण्डिले दर्भसस्म्तीर्णे सीतया लक्ष्मणेन च 2.093.028a तं दृष्ट्वा भरतः श्रीमान् दुःखमोहपरिप्लुतः 2.093.028c अभ्यधावत धर्मात्मा भरतः कैकयीसुतः 2.093.029a दृष्ट्वा च विललापार्तो bëpasaædigdhayà गिरा 2.093.029c अशक्नुवन् धारयितुं धैर्याद् वचनम् अब्रवीत् 2.093.030a यः संसदि प्रकृतिभिर् भवेद् युक्त उपासितुम् 2.093.030c वन्यैर् मृगैर् उपासीनः सो ऽयम् आस्ते ममाग्रजः 2.093.031a वासोभिर् बहुसाहस्रैर् यो महात्मा पुरोचितः 2.093.031c मृगाजिने सो ऽयम् इह प्रवस्ते धर्मम् आचरन् 2.093.032a अधारयद् यो विविधाश् चित्राः सुमनसस् तदा 2.093.032c सो ऽयं जटाभारम् इमं सहते राघवः कथम् 2.093.033a यस्य यज्ञैर् यथादिष्टैर् युक्तो धर्मस्य संचयः 2.093.033c शरीर क्लेशसंभूतं स धर्मं परिमार्गते 2.093.034a चन्दनेन महार्हेण यस्याङ्गम् उपसेवितम् 2.093.034c मलेन तस्याङ्गम् इदं कथम् आर्यस्य सेव्यते 2.093.035a मन्निमित्तम् इदं दुःखं प्राप्तो रामः सुखोचितः 2.093.035c धिग् जीवितं नृशंसस्य मम लोकविगर्हितम् 2.093.036a इत्य् एवं विलपन् दीनः प्रस्विन्नमुखपङ्कजः 2.093.036c पादाव् अप्राप्य रामस्य पपात भरतो रुदन् 2.093.037a दुःखाभितप्तो भरतो राजपुत्रो महाबलः 2.093.037c उक्त्वार्येति सकृद् दीनं पुनर् नोवाच किं चन 2.093.038a bëpÃpihita कण्ठश् च प्रेक्ष्य रामं यशस्विनम् 2.093.038c आर्येत्य् एवाभिसंक्रुश्य व्याहर्तुं नाशकत् ततः 2.093.039a शत्रुघ्नश् चापि रामस्य ववन्दे चरणौ रुदन् 2.093.039c ताव् उभौ स समालिङ्ग्य रामो ऽप्य् अश्रूण्य् अवर्तयत् 2.093.040a ततः सुमन्त्रेण गुहेन चैव; समीयतू राजसुताव् अरण्ये 2.093.040c दिवाकरश् चैव निशाकरश् च; यथाम्बरे शुक्रबृहस्पतिभ्याम् 2.093.041a तान् पार्थिवान् वारणयूथपाभान्; समागतांस् तत्र महत्य् अरण्ये 2.093.041c वनौकसस् ते ऽपि समीक्ष्य सर्वे ऽप्य्; अश्रूण्य् अमुञ्चन् प्रविहाय हर्षम् 2.094.001a आघ्राय रामस् तं मूर्ध्नि परिष्वज्य च राघवः 2.094.001c अङ्के भरतम् आरोप्य पर्यपृच्छत् समाहितः 2.094.002a क्व नु ते ऽभूत् पिता तात यद् अरण्यं त्वम् आगतः 2.094.002c न हि त्वं जीवतस् तस्य वनम् आगन्तुम् अर्हसि 2.094.003a चिरस्य बत पश्यामि दूराद् भरतम् आगतम् 2.094.003c दुष्प्रतीकम् अरण्ये ऽस्मिन् किं तात वनम् आगतः 2.094.004a कच्चिद् दशरथो राजा कुशली सत्यसंगरः 2.094.004c राजसूयाश्वमेधानाम् आहर्ता धर्मनिश्चयः 2.094.005a स कच्चिद् ब्राह्मणो विद्वान् धर्मनित्यो महाद्युतिः 2.094.005c इक्ष्वाकूणाम् उपाध्यायो यथावत् तात पूज्यते 2.094.006a तात कच्चिच् च कौसल्या सुमित्रा च प्रजावती 2.094.006c सुखिनी कच्चिद् आर्या च देवी नन्दति कैकयी 2.094.007a कच्चिद् विनय संपन्नः कुलपुत्रो बहुश्रुतः 2.094.007c अनसूयुर् अनुद्रष्टा सत्कृतस् ते पुरोहितः 2.094.008a कच्चिद् अग्निषु ते युक्तो विधिज्ञो मतिमान् ऋजुः 2.094.008c हुतं च होष्यमाणं च काले वेदयते सदा 2.094.009a इष्वस्त्रवरसंपन्नम् अर्थशास्त्रविशारदम् 2.094.009c सुधन्वानम् उपाध्यायं कच्चित् त्वं तात मन्यसे 2.094.010a कच्चिद् आत्म समाः शूराः श्रुतवन्तो जितेन्द्रियाः 2.094.010c कुलीनाश् चेङ्गितज्ञाश् च कृतास् ते तात मन्त्रिणः 2.094.011a मन्त्रो विजयमूलं हि राज्ञां भवति राघव 2.094.011c सुसंवृतो मन्त्रधरैर् अमात्यैः शास्त्रकोविदैः 2.094.012a कच्चिन् निद्रावशं नैषि कच्चित् काले विबुध्यसे 2.094.012c कच् चिंश् चापररात्रिषु चिन्तयस्य् अर्थनैपुणम् 2.094.013a कच्चिन् मन्त्रयसे नैकः कच्चिन् न बहुभिः सह 2.094.013c कच्चित् ते मन्त्रितो मन्त्रो rëÂraæ न परिधावति 2.094.014a कच्चिद् अर्थं विनिश्चित्य लघुमूलं महोदयम् 2.094.014c क्षिप्रम् आरभसे कर्तुं न दीर्घयसि राघव 2.094.015a कच्चित् तु सुकृतान्य् एव कृतरूपाणि वा पुनः 2.094.015c विदुस् ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः 2.094.016a कच्चिन् न तर्कैर् युक्त्वा वा ये चाप्य् अपरिकीर्तिताः 2.094.016c त्वया वा तव वामात्यैर् बुध्यते तात मन्त्रितम् 2.094.017a कच्चित् सहस्रान् मूर्खाणाम् एकम् इच्छसि पण्डितम् 2.094.017c पण्डितो ह्य् अर्थकृच्छ्रेषु कुर्यान् निःश्रेयसं महत् 2.094.018a सहस्राण्य् अपि मूर्खाणां यद्य् उपास्ते महीपतिः 2.094.018c अथ वाप्य् अयुतान्य् एव नास्ति तेषु सहायता 2.094.019a एको ऽप्य् अमात्यो मेधावी शूरो दक्षो विचक्षणः 2.094.019c राजानं राजमात्रं वा प्रापयेन् महतीं श्रियम् 2.094.020a कच्चिन् मुख्या महत्स्व् एव मध्यमेषु च मध्यमाः 2.094.020c जघन्याश् च जघन्येषु भृत्याः कर्मसु योजिताः 2.094.021a अमात्यान् उपधातीतान् pit­paitÃmahä ÓucÅn 2.094.021c Óre«Âhä श्रेष्ठेषु कच्चित् त्वं नियोजयसि कर्मसु 2.094.022a कच्चित् त्वां नावजानन्ति याजकाः पतितं यथा 2.094.022c उग्रप्रतिग्रहीतारं कामयानम् इव स्त्रियः 2.094.023a उपायकुशलं वैद्यं भृत्यसंदूषणे रतम् 2.094.023c शूरम् ऐश्वर्यकामं च यो न हन्ति स वध्यते 2.094.024a कच्चिद् धृष्टश् च शूरश् च धृतिमान् matimä Óuci÷ 2.094.024c कुलीनश् चानुरक्तश् च दक्षः सेनापतिः कृतः 2.094.025a बलवन्तश् च कच्चित् ते मुख्या युद्धविशारदाः 2.094.025c दृष्टापदाना विक्रान्तास् त्वया सत्कृत्य मानिताः 2.094.026a क चिद् बलस्य भक्तं च वेतनं च यथोचितम् 2.094.026c संप्राप्तकालं दातव्यं ददासि न विलम्बसे 2.094.027a कालातिक्रमणे ह्य् एव भक्त वेतनयोर् भृताः 2.094.027c भर्तुः कुप्यन्ति दुष्यन्ति सो ऽनर्थः सुमहान् स्मृतः 2.094.028a कच्चित् सर्वे ऽनुरक्तास् त्वां कुलपुत्राः प्रधानतः 2.094.028c कच्चित् प्राणांस् तवार्थेषु संत्यजन्ति समाहिताः 2.094.029a कच्चिज् जानपदो विद्वान् दक्षिणः प्रतिभानवान् 2.094.029c यथोक्तवादी दूतस् ते कृतो भरत पण्डितः 2.094.030a कच्चिद् अष्टादशान्य् एषु स्वपक्षे दश पञ्च च 2.094.030c त्रिभिस् त्रिभिर् अविज्ञातैर् वेत्सि तीर्थानि चारकैः 2.094.031a कच्चिद् व्यपास्तान् अहितान् प्रतियातांश् च सर्वदा 2.094.031c दुर्बलान् अनवज्ञाय वर्तसे रिपुसूदन 2.094.032a कच्चिन् न लोकायतिकान् ब्राह्मणांस् तात सेवसे 2.094.032c अनर्थ कुशला ह्य् एते बालाः पण्डितमानिनः 2.094.033a धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः 2.094.033c बुद्धिमान् वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते 2.094.034a वीरैर् अध्युषितां पूर्वम् अस्माकं तात पूर्वकैः 2.094.034c सत्यनामां दृढद्वारां हस्त्यश्वरथसंकुलाम् 2.094.035a ब्राह्मणैः क्षत्रियैर् वैश्यैः स्वकर्मनिरतैः सदा 2.094.035c जितेन्द्रियैर् महोत्साहैर् वृतामात्यैः सहस्रशः 2.094.036a प्रासादैर् विविधाकारैर् वृतां वैद्यजनाकुलाम् 2.094.036c कच्चित् समुदितां स्फीताम् अयोध्यां परिरक्षसि 2.094.037a कच्चिच् चैत्यशतैर् जुष्टः सुनिविष्टजनाकुलः 2.094.037c देवस्थानैः प्रपाभिश् च तडागैश् चोपशोभितः 2.094.038a प्रहृष्टनरनारीकः समाजोत्सवशोभितः 2.094.038c सुकृष्टसीमा पशुमान् हिंसाभिर् अभिवर्जितः 2.094.039a अदेवमातृको रम्यः श्वापदैः परिवर्जितः 2.094.039c कच्चिज् जनपदः स्फीतः सुखं वसति राघव 2.094.040a कच्चित् ते दयिताः सर्वे कृषिगोरक्षजीविनः 2.094.040c वार्तायां संश्रितस् तात लोको हि सुखम् एधते 2.094.041a तेषां गुप्तिपरीहारैः कच्चित् ते भरणं कृतम् 2.094.041c रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः 2.094.042a कच्चित् स्त्रियः सान्त्वयसि कच्चित् ताश् च सुरक्षिताः 2.094.042c कच्चिन् न श्रद्दधास्यासां कच्चिद् गुह्यं न bhëase 2.094.043a कच्चिन् नाग वनं गुप्तं कुञ्जराणं च तृप्यसि 2.094.043c कच्चिद् दर्शयसे नित्यं मनुष्याणां विभूषितम् 2.094.043e उत्थायोत्थाय पूर्वाह्णे राजपुत्रो महापथे 2.094.044a कच्चित् सर्वाणि दुर्गाणि धनधान्यायुधोदकैः 2.094.044c यन्त्रैश् च परिपूर्णानि तथा शिल्पिधनुर्धरैः 2.094.045a आयस् ते विपुलः कच्चित् कच्चिद् अल्पतरो व्ययः 2.094.045c अपात्रेषु न ते कच्चित् कोशो गच्छति राघव 2.094.046a देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च 2.094.046c योधेषु मित्रवर्गेषु कच्चिद् गच्छति ते व्ययः 2.094.047a कच्चिद् आर्यो विशुद्धात्मा क्षारितश् चोरकर्मणा 2.094.047c अपृष्टः शास्त्रकुशलैर् न लोभाद् बध्यते Óuci÷ 2.094.048a गृहीतश् चैव पृष्टश् च काले दृष्टः सकारणः 2.094.048c कच्चिन् न मुच्यते चोरो धनलोभान् नरर्षभ 2.094.049a व्यसने कच्चिद् ìhyasya दुगतस्य च राघव 2.094.049c अर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः 2.094.050a यानि मिथ्याभिशस्तानां पतन्त्य् अस्राणि राघव 2.094.050c तानि पुत्रपशून् घ्नन्ति प्रीत्यर्थम् अनुशासतः 2.094.051a कच्चिद् वृधांश् च बालांश् च वैद्यमुख्यांश् च राघव 2.094.051c दानेन मनसा वाचा त्रिभिर् एतैर् बुभूषसे 2.094.052a कच्चिद् गुरूंश् च वृद्धांश् च तापसान् देवतातिथीन् 2.094.052c चैत्यांश् च सर्वान् सिद्धार्थान् ब्राह्मणांश् च नमस्यसि 2.094.053a कच्चिद् अर्थेन वा धर्मं धर्मं धर्मेण वा पुनः 2.094.053c उभौ वा प्रीतिलोभेन कामेन न विबाधसे 2.094.054a कच्चिद् अर्थं च धर्मं च कामं च जयतां वर 2.094.054c विभज्य काले कालज्ञ सर्वान् भरत सेवसे 2.094.055a कच्चित् ते ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदः 2.094.055c आशंसन्ते महाप्राज्ञ पौरजानपदैः सह 2.094.056a नास्तिक्यम् अनृतं क्रोधं प्रमादं दीर्घसूत्रताम् 2.094.056c अदर्शनं ज्ञानवताम् आलस्यं पञ्चवृत्तिताम् 2.094.057a एकचिन्तनम् अर्थानाम् अनर्थज्ञैश् च मन्त्रणम् 2.094.057c निश्चितानाम् अनारम्भं मन्त्रस्यापरिलक्षणम् 2.094.058a मङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वशः 2.094.058c कच्चित् त्वं वर्जयस्य् एतान् राजदोषांश् चतुर्दश 2.094.059a कच्चित् स्वादुकृतं भोज्यम् एको नाश्नासि राघव 2.094.059c कच्चिद् आशंसमानेभ्यो मित्रेभ्यः संप्रयच्छसि 2.095.001a रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह 2.095.001c किं मे धर्माद् विहीनस्य राजधर्मः करिष्यति 2.095.002a शाश्वतो ऽयं सदा धर्मः स्थितो ऽस्मासु नरर्षभ 2.095.002c ज्येष्ठ पुत्रे स्थिते राजन् न कनीयान् भवेन् नृपः 2.095.003a स समृद्धां मया सार्धम् अयोध्यां गच्छ राघव 2.095.003c अभिषेचय चात्मानं कुलस्यास्य भवाय नः 2.095.004a राजानं मानुषं प्राहुर् देवत्वे संमतो मम 2.095.004c यस्य धर्मार्थसहितं वृत्तम् आहुर् अमानुषम् 2.095.005a केकयस्थे च मयि तु त्वयि चारण्यम् आश्रिते 2.095.005c दिवम् आर्य गतो राजा यायजूकः सतां मतः 2.095.006a उत्तिष्ठ पुरुषव्याघ्र क्रियताम् उदकं पितुः 2.095.006c अहं चायं च शत्रुघ्नः पूर्वम् एव कृतोदकौ 2.095.007a प्रियेण किल दत्तं हि पितृलोकेषु राघव 2.095.007c अक्षय्यं भवतीत्य् आहुर् भवांश् चैव पितुः प्रियः 2.095.008a तां श्रुत्वा करुणां वाचं पितुर् मरणसंहिताम् 2.095.008c राघवो भरतेनोक्तां बभूव गतचेतनः 2.095.009a वाग्वज्रं भरतेनोक्तम् अमनोज्ञं परंतपः 2.095.009c प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुमः 2.095.009e वने परशुना कृत्तस् तथा भुवि पपात ह 2.095.010a तथा हि पतितं रामं जगत्यां जगतीपतिम् 2.095.010c कूलघातपरिश्रान्तं प्रसुप्तम् इव कुञ्जरम् 2.095.011a भ्रातरस् ते महेष्वासं सर्वतः शोककर्शितम् 2.095.011c रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै 2.095.012a स तु संज्ञां पुनर् लब्ध्वा नेत्राभ्याम् आस्रम् उत्सृजन् 2.095.012c उपाक्रामत काकुत्स्थः कृपणं bahubhëitum 2.095.013a किं नु तस्य मया कार्यं दुर्जातेन महात्मना 2.095.013c यो मृतो मम शोकेन न मया चापि संस्कृतः 2.095.014a अहो भरत सिद्धार्थो येन राजा त्वयानघ 2.095.014c शत्रुघेण च सर्वेषु प्रेतकृत्येषु सत्कृतः 2.095.015a निष्प्रधानाम् अनेकाग्रं नरेन्द्रेण विनाकृताम् 2.095.015c निवृत्तवनवासो ऽपि नायोध्यां गन्तुम् उत्सहे 2.095.016a समाप्तवनवासं माम् अयोध्यायां परंतप 2.095.016c को नु शासिष्यति पुनस् ताते लोकान्तरं गते 2.095.017a पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्य् आह सान्त्वयन् 2.095.017c वाक्यानि तानि श्रोष्यामि कुतः कर्णसुखान्य् अहम् 2.095.018a एवम् उक्त्वा स भरतं भार्याम् अभ्येत्य राघवः 2.095.018c उवाच शोकसंतप्तः पूर्णचन्द्रनिभाननाम् 2.095.019a सीते मृतस् ते श्वशुरः पित्रा हीनो ऽसि लक्ष्मण 2.095.019c भरतो दुःखम् आचष्टे स्वर्गतं पृथिवीपतिम् 2.095.020a सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् 2.095.020c उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः 2.095.021a आनयेङ्गुदिपिण्याकं चीरम् आहर चोत्तरम् 2.095.021c जलक्रियार्थं तातस्य गमिष्यामि महात्मनः 2.095.022a सीता पुरस्ताद् व्रजतु त्वम् एनाम् अभितो व्रज 2.095.022c अहं पश्चाद् गमिष्यामि गतिर् ह्य् एषा सुदारुणा 2.095.023a ततो नित्यानुगस् तेषां विदितात्मा महामतिः 2.095.023c मृदुर् दान्तश् च शान्तश् च रामे च दृढ भक्तिमान् 2.095.024a सुमन्त्रस् तैर् नृपसुतैः सार्धम् आश्वास्य राघवम् 2.095.024c अवातारयद् आलम्ब्य नदीं मन्दाकिनीं ÓivÃm 2.095.025a ते सुतीर्थां ततः कृच्छ्राद् उपागम्य यशस्विनः 2.095.025c नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् 2.095.026a शीघ्रस्रोतसम् आसाद्य तीर्थं शिवम् अकर्दमम् 2.095.026c सिषिचुस् तूदकं राज्ञे तत एतद् भवत्व् इति 2.095.027a प्रगृह्य च महीपालो जलपूरितम् अञ्जलिम् 2.095.027c दिशं याम्याम् अभिमुखो रुदन् वचनम् अब्रवीत् 2.095.028a एतत् ते राजशार्दूल विमलं तोयम् अक्षयम् 2.095.028c पितृलोकगतस्याद्य मद्दत्तम् उपतिष्ठतु 2.095.029a ततो मन्दाकिनी तीरात् प्रत्युत्तीर्य स राघवः 2.095.029c पितुश् चकार तेजस्वी निवापं भ्रातृभिः सह 2.095.030a ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे 2.095.030c न्यस्य रामः सुदुःखार्तो रुदन् वचनम् अब्रवीत् 2.095.031a इदं भुङ्क्ष्व महाराजप्रीतो यद् अशना वयम् 2.095.031c यदन्नः पुरुषो भवति तदन्नास् तस्य देवताः 2.095.032a ततस् तेनैव मार्गेण प्रत्युत्तीर्य नदीतटात् 2.095.032c आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् 2.095.033a ततः पर्णकुटीद्वारम् आसाद्य जगतीपतिः 2.095.033c परिजग्राह पाणिभ्याम् उभौ भरतलक्ष्मणौ 2.095.034a तेषां तु रुदतां शब्दात् प्रतिश्रुत्काभवद् गिरौ 2.095.034c भ्रातॄणां सह वैदेह्या सिंहानां नर्दताम् इव 2.095.035a विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिकाः 2.095.035c अब्रुवंश् चापि रामेण भरतः संगतो ध्रुवम् 2.095.035e तेषाम् एव mahä शब्दः शोचतां पितरं मृतम् 2.095.036a अथ वासान् परित्यज्य तं सर्वे ऽभिमुखाः स्वनम् 2.095.036c अप्य् एक मनसो जग्मुर् यथास्थानं प्रधाविताः 2.095.037a हयैर् अन्ये गजैर् अन्ये रथैर् अन्ये स्वलंकृतैः 2.095.037c सुकुमारास् तथैवान्ये पद्भिर् एव नरा ययुः 2.095.038a अचिरप्रोषितं रामं चिरविप्रोषितं यथा 2.095.038c द्रष्टुकामो जनः सर्वो जगाम सहसाश्रमम् 2.095.039a भ्रातॄणां त्वरितास् ते तु द्रष्टुकामाः समागमम् 2.095.039c ययुर् बहुविधैर् यानैः खुरनेमिसमाकुलैः 2.095.040a सा भूमिर् बहुभिर् यानैः खुरनेमिसमाहता 2.095.040c मुमोच तुमुलं शब्दं द्यौर् इवाभ्रसमागमे 2.095.041a तेन वित्रासिता नागाः करेणुपरिवारिताः 2.095.041c आवासयन्तो गन्धेन जग्मुर् अन्यद् वनं ततः 2.095.042a वराहमृगसिंहाश् च महिषाः सर्क्षवानराः 2.095.042c व्याघ्र गोकर्णगवया वित्रेषुः पृषतैः सह 2.095.043a रथाङ्गसाह्वा नत्यूहा हंसाः कारण्डवाः प्लवाः 2.095.043c तथा पुंस्कोकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः 2.095.044a तेन शब्देन वित्रस्तैर् आकाशं पक्षिभिर् वृतम् 2.095.044c मनुष्यैर् आवृता भूमिर् उभयं प्रबभौ तदा 2.095.045a तान् नरान् bëpapÆrïÃk«Ãn समीक्ष्याथ सुदुःखितान् 2.095.045c पर्यष्वजत धर्मज्ञः पितृवन् मातृवच् च सः 2.095.046a स तत्र कांश् चित् परिषस्वजे नरान्; नराश् च के चित् तु तम् अभ्यवादयन् 2.095.046c चकार सर्वान् सवयस्यबान्धवान्; यथार्हम् आसाद्य तदा नृपात्मजः 2.095.047a ततः स तेषां रुदतां महात्मनां; भुवं च खं चानुविनादयन् स्वनः 2.095.047c गुहा गिरीणां च दिशश् च संततं; मृदङ्गघोषप्रतिमो विशुश्रुवे 2.096.001a वसिष्ठः पुरतः कृत्वा दारान् दशरथस्य च 2.096.001c अभिचक्राम तं देशं रामदर्शनतर्षितः 2.096.002a राजपत्न्यश् च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति 2.096.002c ददृशुस् तत्र तत् तीर्थं रामलक्ष्मणसेवितम् 2.096.003a कौसल्या bëpapÆrïena मुखेन परिशुष्यता 2.096.003c सुमित्राम् अब्रवीद् दीना याश् चान्या राजयोषितः 2.096.004a इदं तेषाम् अनाथानां क्लिष्टम् अक्लिष्ट कर्मणाम् 2.096.004c वने प्राक् केवलं तीर्थं ये ते निर्विषयी कृताः 2.096.005a इतः सुमित्रे पुत्रस् ते सदा जलम् अतन्द्रितः 2.096.005c स्वयं हरति सौमित्रिर् मम पुत्रस्य कारणात् 2.096.006a दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले 2.096.006c पितुर् इङ्गुदिपिण्याकं न्यस्तम् आयतलोचना 2.096.007a तं भूमौ पितुर् आर्तेन न्यस्तं रामेण वीक्ष्य सा 2.096.007c उवाच देवी कौसल्या सर्वा दशरथस्त्रियः 2.096.008a इदम् इक्ष्वाकुनाथस्य राघवस्य महात्मनः 2.096.008c राघवेण पितुर् दत्तं पश्यतैतद् यथाविधि 2.096.009a तस्य देवसमानस्य पार्थिवस्य महात्मनः 2.096.009c नैतद् औपयिकं मन्ये भुक्तभोगस्य भोजनम् 2.096.010a चतुरन्तां महीं भुक्त्वा महेन्द्र सदृशो भुवि 2.096.010c कथम् इङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिपः 2.096.011a अतो दुःखतरं लोके न किं चित् प्रतिभाति मा 2.096.011c यत्र रामः पितुर् दद्याद् इङ्गुदीक्षोदम् ऋद्धिमान् 2.096.012a रामेणेङ्गुदिपिण्याकं पितुर् दत्तं समीक्ष्य मे 2.096.012c कथं दुःखेन हृदयं न स्फोटति सहस्रधा 2.096.013a एवम् आर्तां सपत्न्यस् ता जग्मुर् आश्वास्य तां तदा 2.096.013c ददृशुश् चाश्रमे रामं स्वर्गाच् च्युतम् इवामरम् 2.096.014a सर्वभोगैः परित्यक्तं राम संप्रेक्ष्य मातरः 2.096.014c आर्ता मुमुचुर् अश्रूणि सस्वरं शोककर्शिताः 2.096.015a तासां रामः समुत्थाय जग्राह caraïä शुभान् 2.096.015c मातॄणां मनुजव्याघ्रः सर्वासां सत्यसंगरः 2.096.016a ताः पाणिभिः सुखस्पर्शैर् मृद्वङ्गुलितलैः शुभैः 2.096.016c प्रममार्जू रजः पृष्ठाद् रामस्यायतलोचनाः 2.096.017a सौमित्रिर् अपि ताः सर्वा मातॄह् संप्रेक्ष्य दुःखितः 2.096.017c अभ्यवादयतासक्तं शनै रामाद् अनन्तरम् 2.096.018a यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रियः 2.096.018c वृत्तिं दशरथाज् जाते लक्ष्मणे शुभलक्षणे 2.096.019a सीतापि चरणांस् तासाम् उपसंगृह्य दुःखिता 2.096.019c श्वश्रूणाम् अश्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता 2.096.020a तां परिष्वज्य दुःखार्तां माता दुहितरं यथा 2.096.020c वनवासकृशां दीनां कौसल्या वाक्यम् अब्रवीत् 2.096.021a विदेहराजस्य सुता स्नुषा दशरथस्य च 2.096.021c रामपत्नी कथं दुःखं संप्राप्ता निर्जने वने 2.096.022a पद्मम् आतपसंतप्तं परिक्लिष्टम् इवोत्पलम् 2.096.022c käcanaæ रजसा ध्वस्तं क्लिष्टं चन्द्रम् इवाम्बुदैः 2.096.023a मुखं ते प्रेक्ष्य मां शोको दहत्य् अग्निर् इवाश्रयम् 2.096.023c भृशं मनसि वैदेहि व्यसनारणिसंभवः 2.096.024a ब्रुवन्त्याम् एवम् आर्तायां जनन्यां भरताग्रजः 2.096.024c पादाव् आसाद्य जग्राह वसिष्ठस्य स राघवः 2.096.025a पुरोहितस्याग्निसमस्य तस्य वै; बृहस्पतेर् इन्द्र इवामराधिपः 2.096.025c प्रगृह्य पादौ सुसमृद्धतेजसः; सहैव तेनोपविवेश राघवः 2.096.026a ततो जघन्यं सहितैः स मन्त्रिभिः; पुरप्रधानैश् च सहैव सैनिकैः 2.096.026c जनेन धर्मज्ञतमेन धर्मवान्; उपोपविष्टो भरतस् तदाग्रजम् 2.096.027a उपोपविष्टस् तु तदा स वीर्यवांस्; तपस्विवेषेण समीक्ष्य राघवम् 2.096.027c श्रिया ज्वलन्तं भरतः k­täjalir; यथा महेन्द्रः प्रयतः प्रजापतिम् 2.096.028a किम् एष वाक्यं भरतो ऽद्य राघवं; प्रणम्य सत्कृत्य च साधु वक्ष्यति 2.096.028c इतीव तस्यार्यजनस्य तत्त्वतो; बभूव कौतूहलम् उत्तमं तदा 2.096.029a स राघवः सत्यधृतिश् च लक्ष्मणो; महानुभावो भरतश् च धार्मिकः 2.096.029c वृताः सुहृद्भिश् च विरेजुर् अध्वरे; यथा सदस्यैः सहितास् त्रयो ऽग्नयः 2.097.001a तं तु रामः समाश्वास्य भ्रातरं गुरुवत्सलम् 2.097.001c लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे 2.097.002a किम् एतद् इच्छेयम् अहं श्रोतुं प्रव्याहृतं त्वया 2.097.002c यस्मात् त्वम् आगतो देशम् इमं चीरजटाजिनी 2.097.003a यन्निमित्तम् इमं देशं कृष्णाजिनजटाधरः 2.097.003c हित्वा राज्यं प्रविष्टस् त्वं तत् सर्वं वक्तुम् अर्हसि 2.097.004a इत्य् उक्तः केकयीपुत्रः काकुत्स्थेन महात्मना 2.097.004c प्रगृह्य बलवद् भूयः präjalir वाक्यम् अब्रवीत् 2.097.005a आर्यं तातः परित्यज्य कृत्वा कर्म सुदुष्करम् 2.097.005c गतः स्वर्गं महाबाहुः putraÓokÃbhipŬita÷ 2.097.006a स्त्रिया नियुक्तः कैकेय्या मम मात्रा परंतप 2.097.006c चकार सुमहत् पापम् इदम् आत्मयशोहरम् 2.097.007a सा राज्यफलम् अप्राप्य विधवा शोककर्शिता 2.097.007c पतिष्यति महाघोरे निरये जननी मम 2.097.008a तस्य मे दासभूतस्य प्रसादं कर्तुम् अर्हसि 2.097.008c अभिषिञ्चस्व चाद्यैव राज्येन मघवान् इव 2.097.009a इमाः प्रकृतयः सर्वा विधवा मातुरश् च याः 2.097.009c त्वत् सकाशम् अनुप्राप्ताः प्रसादं कर्तुम् अर्हसि 2.097.010a तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद 2.097.010c राज्यं प्राप्नुहि धर्मेण सकामान् सुहृदः कुरु 2.097.011a भवत्व् अविधवा भूमिः समग्रा पतिना त्वया 2.097.011c शशिना विमलेनेव शारदी रजनी यथा 2.097.012a एभिश् च सचिवैः सार्धं शिरसा याचितो मया 2.097.012c भ्रातुः शिष्यस्य दासस्य प्रसादं कर्तुम् अर्हसि 2.097.013a तद् इदं शाश्वतं पित्र्यं सर्वं सचिवमण्डलम् 2.097.013c पूजितं पुरुषव्याघ्र नातिक्रमितुम् उत्सहे 2.097.014a एवम् उक्त्वा महाबाहुः sabëpa÷ केकयीसुतः 2.097.014c रामस्य शिरसा पादौ जग्राह भरतः पुनः 2.097.015a तं मत्तम् इव मातङ्गं निःश्वसन्तं पुनः पुनः 2.097.015c भ्रातरं भरतं रामः परिष्वज्येदम् अब्रवीत् 2.097.016a कुलीनः सत्त्वसंपन्नस् तेजस्वी चरितव्रतः 2.097.016c राज्यहेतोः कथं पापम् आचरेत् त्वद्विधो जनः 2.097.017a न दोषं त्वयि पश्यामि सूक्ष्मम् अप्य् अरि सूदन 2.097.017c न चापि जननीं बाल्यात् त्वं विगर्हितुम् अर्हसि 2.097.018a यावत् पितरि धर्मज्ञ गौरवं लोकसत्कृते 2.097.018c तावद् धर्मभृतां श्रेष्ठ जनन्याम् अपि गौरवम् 2.097.019a एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव 2.097.019c माता पितृभ्याम् उक्तो ऽहं कथम् अन्यत् समाचरे 2.097.020a त्वया राज्यम् अयोध्यायां प्राप्तव्यं लोकसत्कृतम् 2.097.020c वस्तव्यं दण्डकारण्ये मया वल्कलवाससा 2.097.021a एवं कृत्वा महाराजो विभागं लोकसंनिधौ 2.097.021c व्यादिश्य च महातेजा दिवं दशरथो गतः 2.097.022a स च प्रमाणं धर्मात्मा राजा लोकगुरुस् तव 2.097.022c पित्रा दत्तं यथाभागम् उपभोक्तुं त्वम् अर्हसि 2.097.023a चतुर्दश समाः सौम्य दण्डकारण्यम् आश्रितः 2.097.023c उपभोक्ष्ये त्व् अहं दत्तं भागं पित्रा महात्मना 2.097.024a यद् अब्रवीन् मां नरलोकसत्कृतः; पिता महात्मा विबुधाधिपोपमः 2.097.024c तद् एव मन्ये परमात्मनो हितं; न सर्वलोकेश्वरभावम् अव्ययम् 2.098.001a ततः पुरुषसिंहानां वृतानां तैः सुहृद्गणैः 2.098.001c शोचताम् एव रजनी दुःखेन व्यत्यवर्तत 2.098.002a रजन्यां सुप्रभातायां भ्रातरस् ते सुहृद्वृताः 2.098.002c मन्दाकिन्यां हुतं जप्यं कृत्वा रामम् उपागमन् 2.098.003a तूष्णीं ते समुपासीना न कश् चित् किं चिद् अब्रवीत् 2.098.003c भरतस् तु सुहृन्मध्ये रामवचनम् अब्रवीत् 2.098.004a सान्त्विता मामिका माता दत्तं राज्यम् इदं मम 2.098.004c तद् ददामि तवैवाहं भुङ्क्ष्व राज्यम् अकण्टकम् 2.098.005a महतेवाम्बुवेगेन भिन्नः सेतुर् जलागमे 2.098.005c दुरावारं त्वदन्येन राज्यखण्डम् इदं महत् 2.098.006a गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्रिणः 2.098.006c अनुगन्तुं न शक्तिर् मे गतिं तव महीपते 2.098.007a सुजीवं नित्यशस् तस्य यः परैर् उपजीव्यते 2.098.007c राम तेन तु दुर्जीवं यः परान् उपजीवति 2.098.008a यथा तु रोपितो वृक्षः पुरुषेण विवर्धितः 2.098.008c ह्रस्वकेन दुरारोहो rƬhaskandho महाद्रुमः 2.098.009a स यदा पुष्पितो भूत्वा फलानि न विदर्शयेत् 2.098.009c स तां नानुभवेत् प्रीतिं यस्य हेतोः प्रभावितः 2.098.010a एषोपमा महाबाहो त्वम् अर्थं वेत्तुम् अर्हसि 2.098.010c यदि त्वम् अस्मान् ऋषभो भर्ता भृत्यान् न शाधि हि 2.098.011a श्रेणयस् त्वां महाराज पश्यन्त्व् अग्र्याश् च सर्वशः 2.098.011c प्रतपन्तम् इवादित्यं राज्ये स्थितम् अरिंदमम् 2.098.012a तवानुयाने काकुत्ष्ठ मत्ता नर्दन्तु कुञ्जराः 2.098.012c अन्तःपुर गता नार्यो नन्दन्तु सुसमाहिताः 2.098.013a तस्य साध्व् इत्य् अमन्यन्त नागरा विविधा जनाः 2.098.013c भरतस्य वचः श्रुत्वा रामं प्रत्यनुयाचतः 2.098.014a तम् एवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम् 2.098.014c रामः कृतात्मा भरतं समाश्वासयद् आत्मवान् 2.098.015a नात्मनः कामकारो ऽस्ति पुरुषो ऽयम् अनीश्वरः 2.098.015c इतश् चेतरतश् चैनं कृतान्तः परिकर्षति 2.098.016a सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः 2.098.016c संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् 2.098.017a यथा फलानं पक्वानां नान्यत्र पतनाद् भयम् 2.098.017c एवं नरस्य जातस्य नान्यत्र मरणाद् भयम् 2.098.018a यथागारं दृढस्थूणं जीर्णं भूत्वावसीदति 2.098.018c तथावसीदन्ति नरा जरामृत्युवशं गताः 2.098.019a अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनाम् इह 2.098.019c आयूंषि क्षपयन्त्य् आशु ग्रीष्मे जलम् इवांशवः 2.098.020a आत्मानम् अनुशोच त्वं किम् अन्यम् अनुशोचसि 2.098.020c आयुस् ते हीयते यस्य स्थितस्य च गतस्य च 2.098.021a सहैव मृत्युर् व्रजति सह मृत्युर् निषीदति 2.098.021c गत्वा सुदीर्घम् अध्वानं सह मृत्युर् निवर्तते 2.098.022a गात्रेषु वलयः प्राप्ताः श्वेताश् चैव शिरोरुहाः 2.098.022c जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत् 2.098.023a नन्दन्त्य् उदित आदित्ये नन्दन्त्य् अस्तम् इते रवौ 2.098.023c आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् 2.098.024a हृष्यन्त्य् ऋतुमुखं दृष्ट्वा नवं नवम् इहागतम् 2.098.024c ऋतूनां परिवर्तेन प्राणिनां प्राणसंक्षयः 2.098.025a यथा këÂhaæ च këÂhaæ च समेयातां महार्णवे 2.098.025c समेत्य च व्यपेयातां कालम् आसाद्य कं चन 2.098.026a एवं भार्याश् च पुत्राश् च ज्ञातयश् च वसूनि च 2.098.026c समेत्य व्यवधावन्ति ध्रुवो ह्य् एषां विनाभवः 2.098.027a नात्र कश् चिद् यथा भावं प्राणी समभिवर्तते 2.098.027c तेन तस्मिन् न सामर्थ्यं प्रेतस्यास्त्य् अनुशोचतः 2.098.028a यथा हि सार्थं गच्छन्तं ब्रूयात् कश् चित् पथि स्थितः 2.098.028c अहम् अप्य् आगमिष्यामि पृष्ठतो भवताम् इति 2.098.029a एवं पूर्वैर् गतो मार्गः पितृपैतामहो ध्रुवः 2.098.029c तम् आपन्नः कथं शोचेद् यस्य नास्ति व्यतिक्रमः 2.098.030a वयसः पतमानस्य स्रोतसो वानिवर्तिनः 2.098.030c आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः 2.098.031a धर्मात्मा स शुभैः कृत्स्नैः क्रतुभिश् चाप्तदक्षिणैः 2.098.031c धूतपापो गतः स्वर्गं पिता नः पृथिवीपतिः 2.098.032a भृत्यानां भरणात् सम्यक् प्रजानां परिपालनात् 2.098.032c अर्थादानाच् च धार्मेण पिता नस् त्रिदिवं गतः 2.098.033a इष्ट्वा बहुविधैर् यज्ञैर् भोगांश् चावाप्य पुष्कलान् 2.098.033c उत्तमं चायुर् आसाद्य स्वर् गतः पृथिवीपतिः 2.098.034a स जीर्णं मानुषं देहं परित्यज्य पिता हि नः 2.098.034c दैवीम् ऋद्धिम् अनुप्राप्तो ब्रह्मलोकविहारिणीम् 2.098.035a तं तु नैवं विधः कश् चित् प्राज्ञः शोचितुम् अर्हति 2.098.035c त्वद्विधो यद्विधश् चापि श्रुतवान् बुद्धिमत्तरः 2.098.036a एते बहुविधाः शोका विलाप रुदिते तथा 2.098.036c वर्जनीया हि धीरेण सर्वावस्थासु धीमता 2.098.037a स स्वस्थो भव मा शोचो यात्वा चावस तां पुरीम् 2.098.037c तथा पित्रा नियुक्तो ऽसि वशिना वदताम्व् वर 2.098.038a यत्राहम् अपि तेनैव नियुक्तः पुण्यकर्मणा 2.098.038c तत्रैवाहं करिष्यामि पितुर् आर्यस्य शासनम् 2.098.039a न मया शासनं तस्य त्यक्तुं न्याय्यम् अरिंदम 2.098.039c तत् त्वयापि सदा मान्यं स वै बन्धुः स नः पिता 2.098.040a एवम् उक्त्वा तु विरते रामे वचनम् अर्थवत् 2.098.040c उवाच भरतश् चित्रं धार्मिको धार्मिकं वचः 2.098.041a को हि स्याद् ईदृशो लोके यादृशस् त्वम् अरिंदम 2.098.041c न त्वां प्रव्यथयेद् दुःखं प्रीतिर् वा न प्रहर्षयेत् 2.098.042a संमतश् चासि वृद्धानां तांश् च पृच्छसि संशयान् 2.098.042c यथा मृतस् तथा जीवन् यथासति तथा सति 2.098.043a यस्यैष बुद्धिलाभः स्यात् परितप्येत केन सः 2.098.043c स एवं व्यसनं प्राप्य न विषीदितुम् अर्हति 2.098.044a अमरोपमसत्त्वस् त्वं महात्मा सत्यसंगरः 2.098.044c सर्वज्ञः सर्वदर्शी च बुद्धिमांश् चासि राघव 2.098.045a न त्वाम् एवं गुणैर् युक्तं प्रभवाभवकोविदम् 2.098.045c अविषह्यतमं दुःखम् आसादयितुम् अर्हति 2.098.046a प्रोषिते मयि यत् पापं मात्रा मत्कारणात् कृतम् 2.098.046c क्षुद्रया तद् अनिष्टं मे प्रसीदतु भवान् मम 2.098.047a धर्मबन्धेन बद्धो ऽस्मि तेनेमां नेह मातरम् 2.098.047c हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम् 2.098.048a कथं दशरथाज् जातः शुद्धाभिजनकर्मणः 2.098.048c जानन् धर्मम् अधर्मिष्ठं कुर्यां कर्म जुगुप्सितम् 2.098.049a गुरुः क्रियावान् वृद्धश् च राजा प्रेतः पितेति च 2.098.049c तातं न परिगर्हेयं दैवतं चेति संसदि 2.098.050a को हि धर्मार्थयोर् हीनम् ईदृशं कर्म किल्बिषम् 2.098.050c स्त्रियाः प्रियचिकीर्षुः सन् कुर्याद् धर्मज्ञ धर्मवित् 2.098.051a अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिः 2.098.051c राज्ञैवं कुर्वता लोके प्रत्यक्षा सा श्रुतिः कृता 2.098.052a साध्व् अर्थम् अभिसंधाय क्रोधान् मोहाच् च साहसात् 2.098.052c तातस्य यद् अतिक्रान्तं प्रत्याहरतु तद् भवान् 2.098.053a पितुर् हि समतिक्रान्तं पुत्रो यः साधु मन्यते 2.098.053c तद् अपत्यं मतं लोके विपरीतम् अतो ऽन्यथा 2.098.054a तद् अपत्यं भवान् अस्तु मा भवान् दुष्कृतं पितुः 2.098.054c अभिपत् तत् कृतं कर्म लोके धीरविगर्हितम् 2.098.055a कैकेयीं मां च तातं च सुहृदो बान्धवांश् च नः 2.098.055c पौरजानपदान् सर्वांस् त्रातु सर्वम् इदं भवान् 2.098.056a क्व चारण्यं क्व च क्षात्रं क्व जटाः क्व च पालनम् 2.098.056c ईदृशं व्याहतं कर्म न भवान् कर्तुम् अर्हति 2.098.057a अथ क्लेशजम् एव त्वं धर्मं चरितुम् इच्छसि 2.098.057c धर्मेण चतुरो वर्णान् पालयन् क्लेशम् आप्नुहि 2.098.058a चतुर्णाम् आश्रमाणां हि गार्हस्थ्यं श्रेष्ठम् आश्रमम् 2.098.058c आहुर् धर्मज्ञ धर्मज्ञास् तं कथं त्यक्तुम् अर्हसि 2.098.059a श्रुतेन बालः स्थानेन जन्मना भवतो ह्य् अहम् 2.098.059c स कथं पालयिष्यामि भूमिं भवति तिष्ठति 2.098.060a हीनबुद्धिगुणो बालो हीनः स्थानेन चाप्य् अहम् 2.098.060c भवता च विना भूतो न वर्तयितुम् उत्सहे 2.098.061a इदं निखिलम् अव्यग्रं पित्र्यं राज्यम् अकण्टकम् 2.098.061c अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवैः 2.098.062a इहैव त्वाभिषिञ्चन्तु धर्मज्ञ सह बान्धवैः 2.098.062c ऋत्विजः सवसिष्ठाश् च मन्त्रवन् मन्त्रकोविदाः 2.098.063a अभिषिक्तस् त्वम् अस्माभिर् अयोध्यां पालने व्रज 2.098.063c विजित्य तरसा लोकान् मरुद्भिर् इव वासवः 2.098.064a ऋणानि त्रीण्य् अपाकुर्वन् दुर्हृदः साधु निर्दहन् 2.098.064c सुहृदस् तर्पयन् कामैस् त्वम् एवात्रानुशाधि माम् 2.098.065a अद्यार्य मुदिताः सन्तु सुहृदस् ते ऽभिषेचने 2.098.065c अद्य भीताः पालयन्तां दुर्हृदस् ते दिशो दश 2.098.066a आक्रोशं मम मातुश् च प्रमृज्य पुरुषर्षभ 2.098.066c अद्य तत्र भवन्तं च पितरं रक्ष किल्बिषात् 2.098.067a शिरसा त्वाभियाचे ऽहं कुरुष्व करुणां मयि 2.098.067c बान्धवेषु च सर्वेषु भूतेष्व् इव महेश्वरः 2.098.068a अथ वा पृष्ठतः कृत्वा वनम् एव भवान् इतः 2.098.068c गमिष्यति गमिष्यामि भवता सार्धम् अप्य् अहम् 2.098.069a तथापि रामो भरतेन ताम्यत; प्रसाद्यमानः शिरसा महीपतिः 2.098.069c न चैव चक्रे गमनाय सत्त्ववान्; मतिं पितुस् तद्वचने प्रतिष्ठितः 2.098.070a तद् अद्भुतं स्थैर्यम् अवेक्ष्य राघवे; समं जनो हर्षम् अवाप दुःखितः 2.098.070c न यात्य् अयोध्याम् इति दुःखितो ऽभवत्; स्थिरप्रतिज्ञत्वम् अवेक्ष्य हर्षितः 2.098.071a तम् ऋत्विजो नैगमयूथवल्लभास्; तथा विसंज्ञाश्रुकलाश् च मातरः 2.098.071c तथा ब्रुवाणं भरतं प्रतुष्टुवुः; प्रणम्य रामं च ययाचिरे सह 2.099.001a पुनर् एवं ब्रुवाणं तु भरतं लक्ष्मणाग्रजः 2.099.001c प्रत्युवच ततः ÓrÅmä ज्ञातिमध्ये ऽतिसत्कृतः 2.099.002a उपपन्नम् इदं वाक्यं यत् त्वम् एवम् abhëathÃ÷ 2.099.002c जातः पुत्रो दशरथात् कैकेय्यां राजसत्तमात् 2.099.003a पुरा भ्रातः पिता नः स मातरं ते समुद्वहन् 2.099.003c मातामहे समाश्रौषीद् राज्यशुल्कम् अनुत्तमम् 2.099.004a देवासुरे च संग्रामे जनन्यै तव पार्थिवः 2.099.004c संप्रहृष्टो ददौ राजा वरम् आराधितः प्रभुः 2.099.005a ततः सा संप्रतिश्राव्य तव माता यशस्विनी 2.099.005c अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी 2.099.006a तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा 2.099.006c तच् च राजा तथा तस्यै नियुक्तः प्रददौ वरम् 2.099.007a तेन पित्राहम् अप्य् अत्र नियुक्तः पुरुषर्षभ 2.099.007c चतुर्दश वने वासं वर्षाणि वरदानिकम् 2.099.008a सो ऽहं वनम् इदं प्राप्तो निर्जनं लक्ष्मणान्वितः 2.099.008c शीतया चाप्रतिद्वन्द्वः सत्यवादे स्थितः पितुः 2.099.009a भवान् अपि तथेत्य् एव पितरं सत्यवादिनम् 2.099.009c कर्तुम् अर्हति राजेन्द्रं क्षिप्रम् एवाभिषेचनात् 2.099.010a ऋणान् मोचय राजानं मत्कृते भरत प्रभुम् 2.099.010c पितरं त्राहि धर्मज्ञ मातरं चाभिनन्दय 2.099.011a श्रूयते हि पुरा तात श्रुतिर् गीता यशस्विनी 2.099.011c गयेन यजमानेन गयेष्व् एव पितॄन् प्रति 2.099.012a पुं नाम्ना नरकाद् यस्मात् पितरं त्रायते सुतः 2.099.012c तस्मात् पुत्र इति प्रोक्तः पितॄन् यत् पाति वा सुतः 2.099.013a एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः 2.099.013c तेषां वै समवेतानाम् अपि कश् चिद् गयां व्रजेत् 2.099.014a एवं राजर्षयः सर्वे प्रतीता राजनन्दन 2.099.014c तस्मात् त्राहि नरश्रेष्ठ पितरं नरकात् प्रभो 2.099.015a अयोध्यां गच्छ भरत प्रकृतीर् अनुरञ्जय 2.099.015c शत्रुघ्न सहितो वीर सह सर्वैर् द्विजातिभिः 2.099.016a प्रवेक्ष्ये दण्डकारण्यम् अहम् अप्य् अविलम्बयन् 2.099.016c आभ्यां तु सहितो राजन् वैदेह्या लक्ष्मणेन च 2.099.017a त्वं राजा भव भरत स्वयं नराणां; वन्यानाम् अहम् अपि राजरां मृगाणाम् 2.099.017c गच्छ त्वं पुरवरम् अद्य संप्रहृष्टः; संहृष्टस् त्व् अहम् अपि दण्डकान् प्रवेक्ष्ये 2.099.018a छायां ते दिनकरभाः प्रबाधमानं; वर्षत्रं भरत करोतु मूर्ध्नि ÓÅtÃm 2.099.018c एतेषाम् अहम् अपि काननद्रुमाणां; छायां ताम् अतिशयिनीं सुखं श्रयिष्ये 2.099.019a शत्रुघ्नः कुशलमतिस् तु ते सहायः; सौमित्रिर् मम विदितः प्रधानमित्रम् 2.099.019c चत्वारस् तनयवरा वयं नरेन्द्रं; सत्यस्थं भरत चराम मा विषादम् 2.100.001a आश्वासयन्तं भरतं जाबालिर् ब्राह्मणोत्तमः 2.100.001c उवाच रामं धर्मज्ञं धर्मापेतम् इदं वचः 2.100.002a साधु राघव मा भूत् ते बुद्धिर् एवं निरर्थका 2.100.002c प्राकृतस्य नरस्येव आर्य बुद्धेस् तपस्विनः 2.100.003a कः कस्य पुरुषो बन्धुः किम् आप्यं कस्य केन चित् 2.100.003c यद् एको जायते जन्तुर् एक एव विनश्यति 2.100.004a तस्मान् माता पिता चेति राम सज्जेत यो नरः 2.100.004c उन्मत्त इव स ज्ञेयो नास्ति काचिद् धि कस्य चित् 2.100.005a यथा ग्रामान्तरं गच्छन् नरः कश् चित् क्व चिद् वसेत् 2.100.005c उत्सृज्य च तम् आवासं प्रतिष्ठेतापरे ऽहनि 2.100.006a एवम् एव मनुष्याणां पिता माता गृहं वसु 2.100.006c आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः 2.100.007a पित्र्यं राज्यं समुत्सृज्य स नार्हति नरोत्तम 2.100.007c आस्थातुं कापथं दुःखं विषमं बहुकण्टकम् 2.100.008a समृद्धायाम् अयोध्यायाम् आत्मानम् अभिषेचय 2.100.008c एकवेणीधरा हि त्वां नगरी संप्रतीक्षते 2.100.009a राजभोगान् अनुभवन् महार्हान् पार्थिवात्मज 2.100.009c विहर त्वम् अयोध्यायां यथा शक्रस् त्रिविष्टपे 2.100.010a न ते कश् चिद् दशरतःस् त्वं च तस्य न कश् चन 2.100.010c अन्यो राजा त्वम् अन्यश् च तस्मात् कुरु यद् उच्यते 2.100.011a गतः स नृपतिस् तत्र गन्तव्यं यत्र तेन वै 2.100.011c प्रवृत्तिर् एषा मर्त्यानां त्वं तु मिथ्या विहन्यसे 2.100.012a अर्थधर्मपरा ये ये तांस् tä शोचामि नेतरान् 2.100.012c ते हि दुःखम् इह प्राप्य विनाशं प्रेत्य भेजिरे 2.100.013a अष्टका पितृदैवत्यम् इत्य् अयं प्रसृतो जनः 2.100.013c अन्नस्योपद्रवं पश्य मृतो हि किम् अशिष्यति 2.100.014a यदि भुक्तम् इहान्येन देहम् अन्यस्य गच्छति 2.100.014c दद्यात् प्रवसतः श्राद्धं न तत् पथ्य् अशनं भवेत् 2.100.015a दानसंवनना ह्य् एते ग्रन्था मेधाविभिः कृताः 2.100.015c यजस्व देहि दीक्षस्व तपस् तप्यस्व संत्यज 2.100.016a स नास्ति परम् इत्य् एव कुरु बुद्धिं महामते 2.100.016c प्रत्यक्षं यत् तद् आतिष्ठ परोक्षं पृष्ठतः कुरु 2.100.017a सतां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम् 2.100.017c राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः 2.101.001a जाबालेस् तु वचः श्रुत्वा रामः सत्यात्मनां वरः 2.101.001c उवाच परया युक्त्या स्वबुद्ध्या चाविपन्नया 2.101.002a भवान् मे प्रियकामार्थं वचनं यद् इहोक्तवान् 2.101.002c अकार्यं कार्यसंकाशम् अपथ्यं पथ्यसंमितम् 2.101.003a निर्मर्यादस् तु पुरुषः पापाचारसमन्वितः 2.101.003c मानं न लभते सत्सु भिन्नचारित्रदर्शनः 2.101.004a कुलीनम् अकुलीनं वा वीरं पुरुषमानिनम् 2.101.004c चारित्रम् एव व्याख्याति शुचिं वा यदि वाशुचिम् 2.101.005a अनारय्स् त्व् आर्य संकाशः शौचाद् धीनस् तथा Óuci÷ 2.101.005c लक्षण्यवद् अलक्षण्यो दुःशीलः शीलवान् इव 2.101.006a अधर्मं धर्मवेषेण यदीमं लोकसंकरम् 2.101.006c अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् 2.101.007a कश् चेतयानः पुरुषः कार्याकार्यविचक्षणः 2.101.007c बहु मंस्यति मां लोके दुर्वृत्तं लोकदूषणम् 2.101.008a कस्य यास्याम्य् अहं वृत्तं केन वा स्वर्गम् आप्नुयाम् 2.101.008c अनया वर्तमानो ऽहं वृत्त्या हीनप्रतिज्ञया 2.101.009a कामवृत्तस् त्व् अयं लोकः कृत्स्नः समुपवर्तते 2.101.009c यद्वृत्ताः सन्ति राजानस् तद्वृत्ताः सन्ति हि प्रजाः 2.101.010a सत्यम् एवानृशंस्यं च राजवृत्तं सनातनम् 2.101.010c तस्मात् सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः 2.101.011a ऋषयश् चैव देवाश् च सत्यम् एव हि मेनिरे 2.101.011c सत्यवादी हि लोके ऽस्मिन् परमं गच्छति क्षयम् 2.101.012a उद्विजन्ते यथा सर्पान् नराद् अनृतवादिनः 2.101.012c धर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते 2.101.013a सत्यम् एवेश्वरो लोके सत्यं पद्मा समाश्रिता 2.101.013c सत्यमूलानि सर्वाणि सत्यान् नास्ति परं पदम् 2.101.014a दत्तम् इष्टं हुतं चैव तप्तानि च तपांसि च 2.101.014c वेदाः सत्यप्रतिष्ठानास् तस्मात् सत्यपरो भवेत् 2.101.015a एकः पालयते लोकम् एकः पालयते कुलम् 2.101.015c मज्जत्य् एको हि निरय एकः स्वर्गे महीयते 2.101.016a सो ऽहं पितुर् निदेशं तु किमर्थं नानुपालये 2.101.016c सत्यप्रतिश्रवः सत्यं सत्येन समयीकृतः 2.101.017a नैव लोभान् न मोहाद् वा न चाज्ञानात् तमोऽन्वितः 2.101.017c सेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः 2.101.018a असत्यसंधस्य सतश् चलस्यास्थिरचेतसः 2.101.018c नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम् 2.101.019a प्रत्यगात्मम् इमं धर्मं सत्यं पश्याम्य् अहं स्वयम् 2.101.019c भारः सत्पुरुषाचीर्णस् तद् अर्थम् अभिनन्द्यते 2.101.020a क्षात्रं धर्मम् अहं त्यक्ष्ये ह्य् अधर्मं धर्मसंहितम् 2.101.020c क्षुद्रौर् नृशंसैर् लुब्धैश् च सेवितं पापकर्मभिः 2.101.021a कायेन कुरुते पापं मनसा संप्रधार्य च 2.101.021c अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् 2.101.022a भूमिः कीर्तिर् यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि 2.101.022c स्वर्गस्थं चानुबध्नन्ति सत्यम् एव भजेत तत् 2.101.023a श्रेष्ठं ह्य् अनार्यम् एव स्याद् यद् भवान् अवधार्य माम् 2.101.023c आह युक्तिकरैर् वाक्यैर् इदं भद्रं कुरुष्व ह 2.101.024a कथं ह्य् अहं प्रतिज्ञाय वनवासम् इमं गुरोः 2.101.024c भरतस्य करिष्यामि वचो हित्वा गुरोर् वचः 2.101.025a स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसंनिधौ 2.101.025c प्रहृष्टमानसा देवी कैकेयी चाभवत् तदा 2.101.026a वनवासं वसन्न् एवं शुचिर् नियतभोजनः 2.101.026c मूलैः पुष्पैः फलैः पुण्यैः पितॄन् देवांश् च तर्पयन् 2.101.027a संतुष्टपञ्चवर्गो ऽहं लोकयात्रां प्रवर्तये 2.101.027c अकुहः श्रद्दधानः सन् कार्याकार्यविचक्षणः 2.101.028a कर्मभूमिम् इमां प्राप्य कर्तव्यं कर्म यच् छुभम् 2.101.028c अग्निर् वायुश् च सोमश् च कर्मणां फलभागिनः 2.101.029a शतं क्रतूनाम् आहृत्य देवरात्रिदिवं गतः 2.101.029c तपांस्य् उग्राणि चास्थाय दिवं याता महर्षयः 2.101.030a सत्यं च धर्मं च पराक्रमं च; भूतानुकम्पां प्रियवादितां च 2.101.030c द्विजातिदेवातिथिपूजनं च; पन्थानम् आहुस् त्रिदिवस्य सन्तः 2.101.031a धर्मे रताः सत्पुरुषैः समेतास्; तेजस्विनो दानगुणप्रधानाः 2.101.031c अहिंसका वीतमलाश् च लोके; भवन्ति पूज्या मुनयः प्रधानाः 2.102.001a क्रुद्धम् आज्ञाय राम तु वसिष्ठः प्रत्युवाच ह 2.102.001c जाबालिर् अपि जानीते लोकस्यास्य गतागतिम् 2.102.001e निवर्तयितु कामस् तु त्वाम् एतद् वाक्यम् अब्रवीत् 2.102.002a इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे 2.102.002c सर्वं सलिलम् एवासीत् पृथिवी यत्र निर्मिता 2.102.002e ततः समभवद् ब्रह्मा स्वयम्भूर् दैवतैः सह 2.102.003a स वराहस् ततो भूत्वा प्रोज्जहार वसुंधराम् 2.102.003c असृजच् च जगत् सर्वं सह पुत्रैः कृतात्मभिः 2.102.004a आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः 2.102.004c तस्मान् मरीचिः संजज्ञे मरीचेः कश्यपः सुतः 2.102.005a विवस्वान् कश्यपाज् जज्ञे मनुर् वैवस्तवः स्मृतः 2.102.005c स तु प्रजापतिः पूर्वम् इक्ष्वाकुस् तु मनोः सुतः 2.102.006a यस्येयं प्रथमं दत्ता समृद्धा मनुना मही 2.102.006c तम् इक्ष्वाकुम् अयोध्यायां राजानं विद्धि पूर्वकम् 2.102.007a इक्ष्वाकोस् तु सुतः श्रीमान् कुक्षिर् एवेति विश्रुतः 2.102.007c कुक्षेर् अथात्मजो वीरो विकुक्षिर् उदपद्यत 2.102.008a विकुक्षेस् तु महातेजा बाणः पुत्रः प्रतापवान् 2.102.008c बाणस्य तु महाबाहुर् अनरण्यो महायशाः 2.102.009a नाना वृष्टिर् बभूवास्मिन् न दुर्भिक्षं सतां वरे 2.102.009c अनरण्ये महाराजे तस्करो वापि कश् चन 2.102.010a अनरण्यान् महाबाहुः पृथू राजा बभूव ह 2.102.010c तस्मात् पृथोर् महाराजस् त्रिशङ्कुर् उदपद्यत 2.102.010e स सत्यवचनाद् वीरः सशरीरो दिवं गतः 2.102.011a त्रिशङ्कोर् अभवत् सूनुर् धुन्धुमारो महायशाः 2.102.011c धुन्धुमारान् महातेजा युवनाश्वो व्यजायत 2.102.012a युवनाश्व सुतः श्रीमान् मान्धाता समपद्यत 2.102.012c मान्धातुस् तु महातेजाः सुसंधिर् उदपद्यत 2.102.013a सुसंधेर् अपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित् 2.102.013c यशस्वी ध्रुवसंधेस् तु भरतो रिपुसूदनः 2.102.014a भरतात् तु महाबाहोर् असितो नाम जायत 2.102.014c यस्यैते प्रतिराजान उदपद्यन्त शत्रवः 2.102.014e हैहयास् तालजङ्घाश् च शूराश् च शशबिन्दवः 2.102.015a तांस् तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासितः 2.102.015c स च शैलवरे रम्ये बभूवाभिरतो मुनिः 2.102.015e द्वे चास्य भार्ये गर्भिण्यौ बभूवतुर् इति श्रुतिः 2.102.016a भार्गवश् च्यवनो नाम हिमवन्तम् उपाश्रितः 2.102.016c तम् ऋषिं समुपागम्य कालिन्दी त्व् अभ्यवादयत् 2.102.017a स ताम् अभ्यवदद् विप्रो वरेप्सुं पुत्रजन्मनि 2.102.017c ततः सा गृहम् आगम्य देवी पुत्रं व्यजायत 2.102.018a सपत्न्या तु गरस् तस्यै दत्तो गर्भजिघांसया 2.102.018c गरेण सह तेनैव जातः स सगरो ऽभवत् 2.102.019a स राजा सगरो नाम यः समुद्रम् अखानयत् 2.102.019c इष्ट्वा पर्वणि वेगेन त्रासयन्तम् इमाः प्रजाः 2.102.020a असमञ्जस् तु पुत्रो ऽभूत् सगरस्येति नः श्रुतम् 2.102.020c जीवन्न् एव स पित्रा तु निरस्तः पापकर्मकृत् 2.102.021a अंशुमान् इति पुत्रो ऽभूद् असमञ्जस्य वीर्यवान् 2.102.021c दिलीपो ऽंशुमतः पुत्रो दिलीपस्य भगीरथः 2.102.022a भगीरथात् ककुत्स्थस् तु काकुत्स्था येन तु स्मृताः 2.102.022c ककुत्स्थस्य तु पुत्रो ऽभूद् रघुर् येन तु राघवः 2.102.023a रघोस् तु पुत्रस् तेजस्वी प्रवृद्धः पुरुषादकः 2.102.023c kalmëapÃda÷ सौदास इत्य् एवं प्रथितो भुवि 2.102.024a kalmëapÃdaputro ऽभूच् छङ्खणस् त्व् इति विश्रुतः 2.102.024c यस् तु तद् वीर्यम् आसाद्य सहसेनो व्यनीनशत् 2.102.025a शङ्खणस्य तु पुत्रो ऽभूच् छूरः श्रीमान् सुदर्शनः 2.102.025c सुदर्शनस्याग्निवर्ण अग्निवर्षस्य शीघ्रगः 2.102.026a शीघ्रगस्य मरुः पुत्रो मरोः पुत्रः प्रशुश्रुकः 2.102.026c प्रशुश्रुकस्य पुत्रो ऽभूद् अम्बरीषो महाद्युतिः 2.102.027a अम्बरीषस्य पुत्रो ऽभून् नहुषः सत्यविक्रमः 2.102.027c नहुषस्य च नाभागः पुत्रः परमधार्मिकः 2.102.028a अजश् च सुव्रतश् चैव नाभागस्य सुताव् उभौ 2.102.028c अजस्य चैव धर्मात्मा राजा दशरथः सुतः 2.102.029a तस्य ज्येष्ठो ऽसि दायादो राम इत्य् अभिविश्रुतः 2.102.029c तद् गृहाण स्वकं राज्यम् अवेक्षस्व जगन् नृप 2.102.030a इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजः 2.102.030c पूर्वजेनावरः पुत्रो ज्येष्ठो राज्ये ऽभिषिच्यते 2.102.031a स राघवाणां कुलधर्मम् आत्मनः; सनातनं नाद्य विहातुम् अर्हसि 2.102.031c प्रभूतरत्नाम् अनुशाधि मेदिनीं; prabhÆtarëÂrÃæ पितृवन् महायशाः 2.103.001a वसिष्ठस् तु तदा रामम् उक्त्वा राजपुरोहितः 2.103.001c अब्रवीद् धर्मसंयुक्तं पुनर् एवापरं वचः 2.103.002a पुरुषस्येह जातस्य भवन्ति गुरवस् त्रयः 2.103.002c आचार्यश् चैव काकुत्स्थ पिता माता च राघव 2.103.003a पिता ह्य् एनं जनयति पुरुषं पुरुषर्षभ 2.103.003c प्रज्ञां ददाति चाचार्यस् तस्मात् स गुरुर् उच्यते 2.103.004a स ते ऽहं पितुर् आचार्यस् तव चैव परंतप 2.103.004c मम त्वं वचनं कुर्वन् नातिवर्तेः सतां गतिम् 2.103.005a इमा हि ते परिषदः श्रेणयश् च समागताः 2.103.005c एषु तात चरन् धर्मं नातिवर्तेः सतां गतिम् 2.103.006a वृद्धाया धर्मशीलाया मातुर् नार्हस्य् अवर्तितुम् 2.103.006c अस्यास् तु वचनं कुर्वन् नातिवर्तेः सतां गतिम् 2.103.007a भरतस्य वचः कुर्वन् याचमानस्य राघव 2.103.007c आत्मानं नातिवर्तेस् त्वं सत्यधर्मपराक्रम 2.103.008a एवं मधुरम् उक्तस् तु गुरुणा राघवः स्वयम् 2.103.008c प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभः 2.103.009a यन् मातापितरौ वृत्तं तनये कुरुतः सदा 2.103.009c न सुप्रतिकरं तत् तु मात्रा पित्रा च यत् कृतम् 2.103.010a यथाशक्ति प्रदानेन स्नापनाच् छादनेन च 2.103.010c नित्यं च प्रियवादेन तथा संवर्धनेन च 2.103.011a स हि राजा जनयिता पिता दशरथो मम 2.103.011c आज्ञातं यन् मया तस्य न तन् मिथ्या भविष्यति 2.103.012a एवम् उक्तस् तु रामेण भरतः प्रत्यनन्तरम् 2.103.012c उवाच परमोदारः सूतं परमदुर्मनाः 2.103.013a इह मे स्थण्डिले शीघ्रं कुशान् आस्तर सारथे 2.103.013c आर्यं प्रत्युपवेक्ष्यामि यावन् मे न प्रसीदति 2.103.014a अनाहारो निरालोको धनहीनो यथा द्विजः 2.103.014c शेष्ये पुरस्ताच् छालाया यावन् न प्रतियास्यति 2.103.015a स तु रामम् अवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मनाः 2.103.015c कुशोत्तरम् उपस्थाप्य भूमाव् एवास्तरत् स्वयम् 2.103.016a तम् उवाच महातेजा रामो राजर्षिसत्तमाः 2.103.016c किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि 2.103.017a ब्राह्मणो ह्य् एकपार्श्वेन नरान् रोद्धुम् इहार्हति 2.103.017c न तु मूर्धावसिक्तानां विधिः प्रत्युपवेशने 2.103.018a उत्तिष्ठ नरशार्दूल हित्वैतद् दारुणं व्रतम् 2.103.018c पुरवर्याम् इतः क्षिप्रम् अयोध्यां याहि राघव 2.103.019a आसीनस् त्व् एव भरतः पौरजानपदं जनम् 2.103.019c उवाच सर्वतः प्रेक्ष्य किम् आर्यं नानुशासथ 2.103.020a ते तम् ऊचुर् महात्मानं पौरजानपदा जनाः 2.103.020c काकुत्स्थम् अभिजानीमः सम्यग् वदति राघवः 2.103.021a एषो ऽपि हि महाभागः पितुर् वचसि तिष्ठति 2.103.021c अत एव न शक्ताः स्मो व्यावर्तयितुम् अञ्जसा 2.103.022a तेषाम् आज्ञाय वचनं रामो वचनम् अब्रवीत् 2.103.022c एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् 2.103.023a एतच् चैवोभयं श्रुत्वा सम्यक् संपश्य राघव 2.103.023c उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् 2.103.024a अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यम् अब्रवीत् 2.103.024c शृण्वन्तु मे परिषदो मन्त्रिणः श्रेणयस् तथा 2.103.025a न याचे पितरं राज्यं नानुशासामि मातरम् 2.103.025c आर्यं परमधर्मज्ञम् अभिजानामि राघवम् 2.103.026a यदि त्व् अवश्यं वस्तव्यं कर्तव्यं च पितुर् वचः 2.103.026c अहम् एव निवत्स्यामि चतुर्दश वने समाः 2.103.027a धर्मात्मा तस्य तथ्येन भ्रातुर् वाक्येन विस्मितः 2.103.027c उवाच रामः संप्रेक्ष्य पौरजानपदं जनम् 2.103.028a विक्रीतम् आहितं क्रीतं यत् पित्रा जीवता मम 2.103.028c न तल् लोपयितुं शक्यं मया वा भरतेन वा 2.103.029a उपधिर् न मया कार्यो वनवासे जुगुप्सितः 2.103.029c युक्तम् उक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् 2.103.030a जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् 2.103.030c सर्वम् एवात्र कल्याणं सत्यसंधे महात्मनि 2.103.031a अनेन धर्मशीलेन वनात् प्रत्यागतः पुनः 2.103.031c भ्रात्रा सह भविष्यामि पृथिव्याः पतिर् उत्तमः 2.103.032a वृतो राजा हि कैकेय्या मया तद् वचनं कृतम् 2.103.032c अनृतान् मोचयानेन पितरं तं महीपतिम् 2.104.001a तम् अप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् 2.104.001c विस्मिताः संगमं प्रेक्ष्य समवेता महर्षयः 2.104.002a अन्तर्हितास् त्व् ऋषिगणाः सिद्धाश् च परमर्षयः 2.104.002c तौ भ्रातरौ महात्मानौ काकुत्स्थौ प्रशशंसिरे 2.104.003a स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ 2.104.003c श्रुत्वा वयं हि saæbhëÃm उभयोः स्पृहयामहे 2.104.004a ततस् त्व् ऋषिगणाः क्षिप्रं दशग्रीववधैषिणः 2.104.004c भरतं राजशार्दूलम् इत्य् ऊचुः संगता वचः 2.104.005a कुले जात महाप्राज्ञ महावृत्त महायशः 2.104.005c ग्राह्यं रामस्य वाक्यं ते पितरं यद्य् अवेक्षसे 2.104.006a सदानृणम् इमं रामं वयम् इच्छामहे पितुः 2.104.006c अनृणत्वाच् च कैकेय्याः स्वर्गं दशरथो गतः 2.104.007a एतावद् उक्त्वा वचनं गन्धर्वाः समहर्षयः 2.104.007c राजर्षयश् चैव तथा सर्वे स्वां स्वां गतिं गताः 2.104.008a ह्लादितस् तेन वाक्येन शुभेन शुभदर्शनः 2.104.008c रामः संहृष्टवदनस् तान् ऋषीन् अभ्यपूजयत् 2.104.009a स्रस्तगात्रस् तु भरतः स वाचा सज्जमानया 2.104.009c k­täjalir इदं वाक्यं राघवं पुनर् अब्रवीत् 2.104.010a राजधर्मम् अनुप्रेक्ष्य कुलधर्मानुसंततिम् 2.104.010c कर्तुम् अर्हसि काकुत्स्थ मम मातुश् च याचनाम् 2.104.011a रक्षितुं सुमहद् राज्यम् अहम् एकस् तु नोत्सहे 2.104.011c पौरजानपदांश् चापि रक्तान् रञ्जयितुं तथा 2.104.012a ज्ञातयश् च हि योधाश् च मित्राणि सुहृदश् च नः 2.104.012c त्वाम् एव प्रतिकाङ्क्षन्ते पर्जन्यम् इव कर्षकाः 2.104.013a इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि 2.104.013c शक्तिमान् असि काकुत्स्थ लोकस्य परिपालने 2.104.014a इत्य् उक्त्वा न्यपतद् भ्रातुः पादयोर् भरतस् तदा 2.104.014c भृशं संप्रार्थयाम् आस रामम् एवं प्रियं वदः 2.104.015a तम् अङ्के भ्रातरं कृत्वा रामो वचनम् अब्रवीत् 2.104.015c श्यामं नलिनपत्राक्षं मत्तहंसस्वरः स्वयम् 2.104.016a आगता त्वाम् इयं बुद्धिः स्वजा वैनयिकी च या 2.104.016c भृशम् उत्सहसे तात रक्षितुं पृथिवीम् अपि 2.104.017a अमात्यैश् च सुहृद्भिश् च बुद्धिमद्भिश् च मन्त्रिभिः 2.104.017c सर्वकार्याणि संमन्त्र्य सुमहान्त्य् अपि कारय 2.104.018a लक्ष्मीश् चन्द्राद् अपेयाद् वा हिमवान् वा हिमं त्यजेत् 2.104.018c अतीयात् सागरो वेलां न प्रतिज्ञाम् अहं पितुः 2.104.019a कामाद् वा तात लोभाद् वा मात्रा तुभ्यम् इदं कृतम् 2.104.019c न तन् मनसि कर्तव्यं वर्तितव्यं च मातृवत् 2.104.020a एवं ब्रुवाणं भरतः कौसल्यासुतम् अब्रवीत् 2.104.020c तेजसादित्यसंकाशं प्रतिपच्चन्द्रदर्शनम् 2.104.021a अधिरोहार्य पादाभ्यां पादुके हेमभूषिते 2.104.021c एते हि सर्वलोकस्य योगक्षेमं विधास्यतः 2.104.022a सो ऽधिरुह्य नरव्याघ्रः पादुके ह्य् अवरुह्य च 2.104.022c प्रायच्छत् सुमहातेजा भरताय महात्मने 2.104.023a स पादुके ते भरतः प्रतापवान्; स्वलंकृते संपरिगृह्य धर्मवित् 2.104.023c प्रदक्षिणं चैव चकार राघवं; चकार चैवोत्तमनागमूर्धनि 2.104.024a अथानुपूर्व्यात् प्रतिपूज्य तं जनं; गुरूंश् च मन्त्रिप्रकृतीस् तथानुजौ 2.104.024c व्यसर्जयद् राघववंशवर्धनः; स्थितः स्वधर्मे हिमवान् इवाचलः 2.104.025a तं मातरो bëpag­hÅtakaïÂho; दुःखेन नामन्त्रयितुं हि Óeku÷ 2.104.025c स त्व् एव मातॄर् अभिवाद्य सर्वा; रुदन् कुटीं स्वां प्रविवेश रामः 2.105.001a ततः शिरसि कृत्वा तु पादुके भरतस् तदा 2.105.001c आरुरोह रथं हृष्टः शत्रुघ्नेन समन्वितः 2.105.002a वसिष्ठो वामदेवश् च जाबालिश् च दृढव्रतः 2.105.002c अग्रतः प्रययुः सर्वे मन्त्रिणो मन्त्रपूजिताः 2.105.003a मन्दाकिनीं नदीं रम्यां प्राङ्मुखास् ते ययुस् तदा 2.105.003c प्रदक्षिणं च कुर्वाणाश् चित्रकूटं महागिरिम् 2.105.004a पश्यन् धातुसहस्राणि रम्याणि विविधानि च 2.105.004c प्रययौ तस्य पार्श्वेन ससैन्यो भरतस् तदा 2.105.005a अदूराच् चित्रकूटस्य ददर्श भरतस् तदा 2.105.005c आश्रमं यत्र स मुनिर् भरद्वाजः कृतालयः 2.105.006a स तम् आश्रमम् आगम्य भरद्वाजस्य बुद्धिमान् 2.105.006c अवतीर्य रथात् पादौ ववन्दे कुलनन्दनः 2.105.007a ततो हृष्टो भरद्वाजो भरतं वाक्यम् अब्रवीत् 2.105.007c अपि कृत्यं कृतं तात रामेण च समागतम् 2.105.008a एवम् उक्तस् तु भरतो भरद्वाजेन धीमता 2.105.008c प्रत्युवाच भरद्वाजं भरतो धर्मवत्सलः 2.105.009a स याच्यमानो गुरुणा मया च दृढविक्रमः 2.105.009c राघवः परमप्रीतो वसिष्ठं वाक्यम् अब्रवीत् 2.105.010a पितुः प्रतिज्ञां ताम् एव पालयिष्यामि तत्त्वतः 2.105.010c चतुर्दश हि वर्षाणि य प्रतिज्ञा पितुर् मम 2.105.011a एवम् उक्तो महाप्राज्ञो वसिष्ठः प्रत्युवाच ह 2.105.011c वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् 2.105.012a एते प्रयच्छ संहृष्टः पादुके हेमभूषिते 2.105.012c अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव 2.105.013a एवम् उक्तो वसिष्ठेन राघवः प्राङ्मुखः स्थितः 2.105.013c पादुके हेमविकृते मम राज्याय ते ददौ 2.105.014a निवृत्तो ऽहम् अनुज्ञातो रामेण सुमहात्मना 2.105.014c अयोध्याम् एव गच्छामि गृहीत्वा पादुके Óubhe 2.105.015a एतच् छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः 2.105.015c भरद्वाजः शुभतरं मुनिर् वाक्यम् उदाहरत् 2.105.016a नैतच् चित्रं नरव्याघ्र शीलवृत्तवतां वर 2.105.016c यद् आर्यं त्वयि तिष्ठेत् तु निम्ने वृष्टिम् इवोदकम् 2.105.017a अमृतः स महाबाहुः पिता दशरथस् तव 2.105.017c यस्य त्वम् ईदृशः पुत्रो धर्मात्मा धर्मवत्सलः 2.105.018a तम् ऋषिं तु महात्मानम् उक्तवाक्यं k­täjali÷ 2.105.018c आमन्त्रयितुम् आरेभे चरणाव् उपगृह्य च 2.105.019a ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनः पुनः 2.105.019c भरतस् तु ययौ श्रीमान् अयोध्यां सह मन्त्रिभिः 2.105.020a यानैश् च शकटैश् चैव हयैश् नागैश् च सा चमूः 2.105.020c पुनर् निवृत्ता विस्तीर्णा भरतस्यानुयायिनी 2.105.021a ततस् ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् 2.105.021c ददृशुस् तां पुनः सर्वे गङ्गां शिवजलां नदीम् 2.105.022a तां रम्यजलसंपूर्णां संतीर्य सह बान्धवः 2.105.022c शृङ्गवेरपुरं रम्यं प्रविवेश ससैनिकः 2.105.023a शृङ्गवेरपुराद् भूय अयोध्यां संददर्श ह 2.105.023c भरतो दुःखसंतप्तः सारथिं चेदम् अब्रवीत् 2.105.024a सारथे पश्य विध्वस्ता अयोध्या न प्रकाशते 2.105.024c निराकारा निरानन्दा दीना प्रतिहतस्वना 2.106.001a स्निग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभुः 2.106.001c अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः 2.106.002a बिडालोलूकचरिताम् आलीननरवारणाम् 2.106.002c तिमिराभ्याहतां कालीम् अप्रकाशां निशाम् इव 2.106.003a राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् 2.106.003c ग्रहेणाभ्युत्थितेनैकां रोहिणीम् इव pŬitÃm 2.106.004a अल्पोष्णक्षुब्धसलिलां घर्मोत्तप्तविहंगमाम् 2.106.004c लीनमीनझषग्राहां कृशां गिरिनदीम् इव 2.106.005a विधूमाम् इव हेमाभाम् अध्वराग्निसमुत्थिताम् 2.106.005c हविरभ्युक्षितां पश्चाच् छिखां विप्रलयं गताम् 2.106.006a विध्वस्तकवचां रुग्णगजवाजिरथध्वजाम् 2.106.006c हतप्रवीराम् आपन्नां चमूम् इव महाहवे 2.106.007a सफेनां सस्वनां भूत्वा सागरस्य समुत्थिताम् 2.106.007c प्रशान्तमारुतोद्धूतां जलोर्मिम् इव निःस्वनाम् 2.106.008a त्यक्तां यज्ञायुधैः सर्वैर् अभिरूपैश् च याजकैः 2.106.008c सुत्याकाले विनिर्वृत्ते वेदिं गतरवाम् इव 2.106.009a गोष्ठमध्ये स्थिताम् आर्ताम् अचरन्तीं नवं तृणम् 2.106.009c गोवृषेण परित्यक्तां गवां पत्नीम् इवोत्सुकाम् 2.106.010a प्रभाकरालैः सुस्निग्धैः प्रज्वलद्भिर् इवोत्तमैः 2.106.010c वियुक्तां मणिभिर् जात्यैर् नवां मुक्तावलीम् इव 2.106.011a सहसा चलितां स्थानान् महीं पुण्यक्षयाद् गताम् 2.106.011c संहृतद्युतिविस्तारां ताराम् इव दिवश् च्युताम् 2.106.012a पुष्पनद्धां वसन्तान्ते मत्तभ्रमरशालिनीम् 2.106.012c द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलताम् इव 2.106.013a saæmƬhanigamÃæ सर्वां संक्षिप्तविपणापणाम् 2.106.013c प्रच्छन्नशशिनक्षत्रां द्याम् इवाम्बुधरैर् वृताम् 2.106.014a क्षीणपानोत्तमैर् भिन्नैः शरावैर् अभिसंवृताम् 2.106.014c हतशौण्डाम् इवाकाशे पानभूमिम् असंस्कृताम् 2.106.015a वृक्णभूमितलां निम्नां वृक्णपात्रैः समावृताम् 2.106.015c उपयुक्तोदकां भग्नां प्रपां निपतिताम् इव 2.106.016a विपुलां विततां चैव युक्तपाशां तरस्विनाम् 2.106.016c भूमौ बाणैर् विनिष्कृत्तां पतितां ज्याम् इवायुधात् 2.106.017a सहसा युद्धशौण्डेन हयारोहेण वाहिताम् 2.106.017c निक्षिप्तभाण्डाम् उत्सृष्टां किशोरीम् इव दुर्बलाम् 2.106.018a प्रावृषि pravigìhÃyÃæ प्रविष्टस्याभ्र मण्डलम् 2.106.018c प्रच्छन्नां नीलजीमूतैर् भास्करस्य प्रभाम् इव 2.106.019a भरतस् तु रथस्थः सञ् श्रीमान् दशरथात्मजः 2.106.019c वाहयन्तं रथश्रेष्ठं सारथिं वाक्यम् अब्रवीत् 2.106.020a किं नु खल्व् अद्य गम्भीरो मूर्छितो न निशम्यते 2.106.020c यथापुरम् अयोध्यायां गीतवादित्रनिःस्वनः 2.106.021a वारुणीमदगन्धाश् च माल्यगन्धश् च मूर्छितः 2.106.021c धूपितागरुगन्धश् च न प्रवाति समन्ततः 2.106.022a यानप्रवरघोषश् च स्निग्धश् च हयनिःस्वनः 2.106.022c प्रमत्तगजनादश् च महांश् च रथनिःस्वनः 2.106.022e नेदानीं श्रूयते पुर्याम् अस्यां रामे विवासिते 2.106.023a तरुणैश् चारु वेषैश् च नरैर् उन्नतगामिभिः 2.106.023c संपतद्भिर् अयोध्यायां न विभान्ति महापथाः 2.106.024a एवं बहुविधं जल्पन् विवेश वसतिं पितुः 2.106.024c तेन हीनां नरेन्द्रेण सिंहहीनां गुहाम् इव 2.107.001a ततो निक्षिप्य मातॄह् स अयोध्यायां दृढव्रतः 2.107.001c भरतः शोकसंतप्तो गुरून् इदम् अथाब्रवीत् 2.107.002a नन्दिग्रामं गमिष्यामि सर्वान् आमन्त्रये ऽद्य वः 2.107.002c तत्र दुःखम् इदं सर्वं सहिष्ये राघवं विना 2.107.003a गतश् च हि दिवं राजा वनस्थश् च गुरुर् मम 2.107.003c रामं प्रतीक्षे राज्याय स हि राजा महायशाः 2.107.004a एतच् छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः 2.107.004c अब्रुवन् मन्त्रिणः सर्वे वसिष्ठश् च पुरोहितः 2.107.005a सदृशं श्लाघनीयं च यद् उक्तं भरत त्वया 2.107.005c वचनं भ्रातृवात्सल्याद् अनुरूपं तवैव तत् 2.107.006a नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे 2.107.006c आर्यमार्गं प्रपन्नस्य नानुमन्येत कः पुमान् 2.107.007a मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम् 2.107.007c अब्रवीत् सारथिं वाक्यं रथो मे युज्यताम् इति 2.107.008a प्रहृष्टवदनः सर्वा मातॄह् समभिवाद्य सः 2.107.008c आरुरोह रथं ÓrÅmä शत्रुघ्नेन समन्वितः 2.107.009a आरुह्य तु रथं शीघ्रं शत्रुघ्नभरताव् उभौ 2.107.009c ययतुः परमप्रीतौ वृतौ मन्त्रिपुरोहितैः 2.107.010a अग्रतो पुरवस् तत्र वसिष्ठ प्रमुखा द्विजाः 2.107.010c प्रययुः प्राङ्मुखाः सर्वे नन्दिग्रामो यतो ऽभवत् 2.107.011a बलं च तद् अनाहूतं गजाश्वरथसंकुलम् 2.107.011c प्रययौ भरते याते सर्वे च पुरवासिनः 2.107.012a रथस्थः स तु धर्मात्मा भरतो भ्रातृवत्सलः 2.107.012c नन्दिग्रामं ययौ तूर्णं शिरस्य् आधाय पादुके 2.107.013a ततस् तु भरतः क्षिप्रं नन्दिग्रामं प्रविश्य सः 2.107.013c अवतीर्य रथात् तूर्णं गुरून् इदम् उवाच ह 2.107.014a एतद् राज्यं मम भ्रात्रा दत्तं संन्यासवत् स्वयम् 2.107.014c योगक्षेमवहे चेमे पादुके हेमभूषिते 2.107.014e तम् इमं पालयिष्यामि राघवागमनं प्रति 2.107.015a क्षिप्रं संयोजयित्वा तु राघवस्य पुनः स्वयम् 2.107.015c चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ 2.107.016a ततो निक्षिप्तभारो ऽहं राघवेण समागतः 2.107.016c निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम् 2.107.017a राघवाय च संन्यासं दत्त्वेमे वरपादुके 2.107.017c राज्यं चेदम् अयोध्यां च धूतपापो भवामि च 2.107.018a अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने 2.107.018c प्रीतिर् मम यशश् चैव भवेद् राज्याच् चतुर्गुणम् 2.107.019a एवं तु विलपन् दीनो भरतः स महायशाः 2.107.019c नन्दिग्रामे ऽकरोद् राज्यं दुःखितो मन्त्रिभिः सह 2.107.020a स वल्कलजटाधारी मुनिवेषधरः प्रभुः 2.107.020c नन्दिग्रामे ऽवसद् वीरः ससैन्यो भरतस् तदा 2.107.021a रामागमनम् आकाङ्क्षन् भरतो भ्रातृवत्सलः 2.107.021c भ्रातुर् वचनकारी च प्रतिज्ञापारगस् तदा 2.107.022a पादुके त्व् अभिषिच्याथ नन्दिग्रामे ऽवसत् तदा 2.107.022c भरतः शासनं सर्वं पादुकाभ्यां न्यवेदयत् 2.108.001a प्रतिप्रयाते भरते वसन् रामस् तपोवने 2.108.001c लक्षयाम् आस सोद्वेगम् अथौत्सुक्यं तपस्विनाम् 2.108.002a ये तत्र चित्रकूटस्य पुरस्तात् तापसाश्रमे 2.108.002c रामम् आश्रित्य निरतास् तान् अलक्षयद् उत्सुकान् 2.108.003a नयनैर् भृकुटीभिश् च रामं निर्दिश्य शङ्किताः 2.108.003c अन्योन्यम् उपजल्पन्तः शनैश् चक्रुर् मिथः कथाः 2.108.004a तेषाम् औत्सुक्यम् आलक्ष्य रामस् त्व् आत्मनि शङ्कितः 2.108.004c k­täjalir उवाचेदम् ऋषिं कुलपतिं ततः 2.108.005a न कच्चिद् भगवन् किं चित् पूर्ववृत्तम् इदं मयि 2.108.005c दृश्यते विकृतं येन विक्रियन्ते तपस्विनः 2.108.006a प्रमादाच् चरितं कच्चित् किं चिन् नावरजस्य मे 2.108.006c लक्ष्मणस्यर्षिभिर् दृष्टं नानुरूपम् इवात्मनः 2.108.007a कच्चिच् छुश्रूषमाणा वः शुश्रूषणपरा मयि 2.108.007c प्रमदाभ्युचितां वृत्तिं सीता युक्तं न वर्तते 2.108.008a अथर्षिर् जरया वृद्धस् तपसा च जरां गतः 2.108.008c वेपमान इवोवाच रामं भूतदयापरम् 2.108.009a कुतः कल्याणसत्त्वायाः कल्याणाभिरतेस् तथा 2.108.009c चलनं तात वैदेह्यास् तपस्विषु विशेषतः 2.108.010a त्वन्निमित्तम् इदं तावत् तापसान् प्रति वर्तते 2.108.010c रक्षोभ्यस् तेन संविग्नाः कथयन्ति मिथः कथाः 2.108.011a रावणावरजः कश् चित् खरो नामेह राक्षसः 2.108.011c उत्पाट्य तापसान् sarvä जनस्थाननिकेतनान् 2.108.012a धृष्टश् च जितकाशी च नृशंसः पुरुषादकः 2.108.012c अवलिप्तश् च पापश् च त्वां च तात न मृष्यते 2.108.013a त्वं यदा प्रभृति ह्य् अस्मिन्न् आश्रमे तात वर्तसे 2.108.013c तदा प्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् 2.108.014a दर्शयन्ति हि बीभत्सैः क्रूरैर् भीषणकैर् अपि 2.108.014c नाना रूपैर् विरूपैश् च रूपैर् असुखदर्शनैः 2.108.015a अप्रशस्तैर् अशुचिभिः संप्रयोज्य च तापसान् 2.108.015c प्रतिघ्नन्त्य् अपरान् क्षिप्रम् अनार्याः पुरतः स्थितः 2.108.016a तेषु तेष्व् आश्रमस्थानेष्व् अबुद्धम् अवलीय च 2.108.016c रमन्ते तापसांस् तत्र नाशयन्तो ऽल्पचेतसः 2.108.017a अपक्षिपन्ति स्रुग्भाण्डान् अग्नीन् सिञ्चन्ति वारिणा 2.108.017c कलशांश् च प्रमृद्नन्ति हवने समुपस्थिते 2.108.018a तैर् दुरात्मभिर् आविष्टान् आश्रमान् प्रजिहासवः 2.108.018c गमनायान्यदेशस्य चोदयन्त्य् ऋषयो ऽद्य माम् 2.108.019a तत् पुरा राम शारीराम् उपहिंसां तपस्विषु 2.108.019c दर्शयति हि दुष्टास् ते त्यक्ष्याम इमम् आश्रमम् 2.108.020a बहुमूलफलं चित्रम् अविदूराद् इतो वनम् 2.108.020c पुराणाश्रमम् एवाहं श्रयिष्ये सगणः पुनः 2.108.021a खरस् त्वय्य् अपि चायुक्तं पुरा तात प्रवर्तते 2.108.021c सहास्माभिर् इतो गच्छ यदि बुद्धिः प्रवर्तते 2.108.022a सकलत्रस्य संदेहो नित्यं यत् तस्य राघव 2.108.022c समर्थस्यापि हि सतो वासो दुःख इहाद्य ते 2.108.023a इत्य् उक्तवन्तं रामस् तं राजपुत्रस् तपस्विनम् 2.108.023c न शशाकोत्तरैर् वाक्यैर् अवरोद्धुं समुत्सुकम् 2.108.024a अभिनन्द्य समापृच्छ्य समाधाय च राघवम् 2.108.024c स जगामाश्रमं त्यक्त्वा कुलैः कुलपतिः सह 2.108.025a रामः संसाध्य त्व् ऋषिगणम् अनुगमनाद्; देशात् तस्माच्चित् कुलपतिम् अभिवाद्यर्षिम् 2.108.025c सम्यक्प्रीतैस् तैर् अनुमत उपदिष्टार्थः; पुण्यं वासाय स्वनिलयम् उपसंपेदे 2.108.026a आश्रमं त्व् ऋषिविरहितं प्रभुः; क्षणम् अपि न जहौ स राघवः 2.108.026c राघवं हि सततम् अनुगतास्; तापसाश् चर्षिचरितधृतगुणाः 2.109.001a राघवस् त्व् अपयातेषु तपस्विषु विचिन्तयन् 2.109.001c न तत्रारोचयद् वासं कारणैर् बहुभिस् तदा 2.109.002a इह मे भरतो दृष्टो मातरश् च सनागराः 2.109.002c सा च मे स्मृतिर् अन्वेति तान् नित्यम् अनुशोचतः 2.109.003a स्कन्धावारनिवेशेन तेन तस्य महात्मनः 2.109.003c हयहस्तिकरीषैश् च उपमर्दः कृतो भृशम् 2.109.004a तस्माद् अन्यत्र गच्छाम इति संचिन्त्य राघवः 2.109.004c प्रातिष्ठत स वैदेह्या लक्ष्मणेन च संगतः 2.109.005a सो ऽत्रेर् आश्रमम् आसाद्य तं ववन्दे महायशाः 2.109.005c तं चापि भगवान् अत्रिः पुत्रवत् प्रत्यपद्यत 2.109.006a स्वयम् आतिथ्यम् आदिश्य सर्वम् अस्य सुसत्कृतम् 2.109.006c सौमित्रिं च महाभागां सीतां च समसान्त्वयत् 2.109.007a पत्नीं च तम् अनुप्राप्तां वृद्धाम् आमन्त्र्य सत्कृताम् 2.109.007c सान्त्वयाम् आस धर्मज्ञः सर्वभूतहिते रतः 2.109.008a अनसूयां महाभागां तापसीं धर्मचारिणीम् 2.109.008c प्रतिगृह्णीष्व वैदेहीम् अब्रवीद् ऋषिसत्तमः 2.109.009a रामाय चाचचक्षे तां तापसीं धर्मचारिणीम् 2.109.009c दश वर्षाण्य् अनावृष्ट्या दग्धे लोके निरन्तरम् 2.109.010a यया मूलफले सृष्टे जाह्नवी च प्रवर्तिता 2.109.010c उग्रेण तपसा युक्ता नियमैश् चाप्य् अलंकृता 2.109.011a दशवर्षसहस्राणि यया तप्तं महत् तपः 2.109.011c अनसूयाव्रतैस् तात प्रत्यूहाश् च निबर्हिताः 2.109.012a देवकार्यनिमित्तं च यया संत्वरमाणया 2.109.012c दशरात्रं कृत्वा रात्रिः सेयं मातेव ते ऽनघ 2.109.013a ताम् इमां सर्वभूतानां नमस्कार्यां यशस्विनीम् 2.109.013c अभिगच्छतु वैदेही वृद्धाम् अक्रोधनां सदा 2.109.014a एवं ब्रुवाणं तम् ऋषिं तथेत्य् उक्त्वा स राघवः 2.109.014c सीताम् उवाच धर्मज्ञाम् इदं वचनम् उत्तमम् 2.109.015a राजपुत्रि श्रुतं त्व् एतन् मुनेर् अस्य समीरितम् 2.109.015c श्रेयो ऽर्थम् आत्मनः शीघ्रम् अभिगच्छ तपस्विनीम् 2.109.016a अनसूयेति या लोके कर्मभिः क्यातिम् Ãgatà 2.109.016c तां शीघ्रम् अभिगच्छ त्वम् अभिगम्यां तपस्विनीम् 2.109.017a सीता त्व् एतद् वचः श्रुत्वा राघवस्य हितैषिणी 2.109.017c ताम् अत्रिपत्नीं धर्मज्ञाम् अभिचक्राम मैथिली 2.109.018a शिथिलां वलितां वृद्धां जरापाण्डुरमूर्धजाम् 2.109.018c सततं वेपमानाङ्गीं प्रवाते कदली यथा 2.109.019a तां तु सीता महाभागाम् अनसूयां पतिव्रताम् 2.109.019c अभ्यवादयद् अव्यग्रा स्वं नाम समुदाहरत् 2.109.020a अभिवाद्य च वैदेही तापसीं ताम् अनिन्दिताम् 2.109.020c baddhäjalipuÂà हृष्टा पर्यपृच्छद् अनामयम् 2.109.021a ततः सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् 2.109.021c सान्त्वयन्त्य् अब्रवीद् धृष्टा दिष्ट्या धर्मम् अवेक्षसे 2.109.022a त्यक्त्वा ज्ञातिजनं सीते मानम् ऋद्धिं च मानिनि 2.109.022c अवरुद्धं वने रामं दिष्ट्या त्वम् अनुगच्छसि 2.109.023a नगरस्थो वनस्थो वा पापो वा यदि वाशुभः 2.109.023c यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः 2.109.024a दुःशीलः कामवृत्तो वा धनैर् वा परिवर्जितः 2.109.024c स्त्रीणाम् आर्य स्वभावानां परमं दैवतं पतिः 2.109.025a नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्य् अहम् 2.109.025c सर्वत्र योग्यं वैदेहि तपः कृतम् इवाव्ययम् 2.109.026a न त्व् एवम् अवगच्छन्ति गुण दोषम् असत् स्त्रियः 2.109.026c कामवक्तव्यहृदया भर्तृनाथाश् चरन्ति याः 2.109.027a प्राप्नुवन्त्य् अयशश् चैव धर्मभ्रंशं च मैथिलि 2.109.027c अकार्य वशम् आपन्नाः स्त्रियो याः खलु तद् विधाः 2.109.028a त्वद्विधास् तु गुणैर् युक्ता दृष्टलोकपरावराः 2.109.028c स्त्रियः स्वर्गे चरिष्यन्ति यथा पुण्यकृतस् तथा 2.110.001a सा त्व् एवम् उक्ता वैदेही अनसूयान् असूयया 2.110.001c प्रतिपूज्य वचो मन्दं प्रवक्तुम् उपचक्रमे 2.110.002a नैतद् आश्चर्यम् आर्याया यन् मां त्वम् anubhëase 2.110.002c विदितं तु ममाप्य् एतद् यथा नार्याः पतिर् गुरुः 2.110.003a यद्य् अप्य् एष भवेद् भर्ता ममार्ये वृत्तवर्जितः 2.110.003c अद्वैधम् उपवर्तव्यस् तथाप्य् एष मया भवेत् 2.110.004a किं पुनर् यो गुणश्लाघ्यः सानुक्रोशो जितेन्द्रियः 2.110.004c स्थिरानुरागो धर्मात्मा मातृवर्ती पितृ प्रियः 2.110.005a यां वृत्तिं वर्तते रामः कौसल्यायां महाबलः 2.110.005c ताम् एव नृपनारीणाम् अन्यासाम् अपि वर्तते 2.110.006a सकृद् दृष्टास्व् अपि स्त्रीषु नृपेण नृपवत्सलः 2.110.006c मातृवद् वर्तते वीरो मानम् उत्सृज्य धर्मवित् 2.110.007a आगच्छन्त्याश् च विजनं वनम् एवं भयावहम् 2.110.007c समाहितं हि मे श्वश्र्वा हृदये यत् स्थितं मम 2.110.008a प्राणिप्रदानकाले च यत् पुरा त्व् अग्निसंनिधौ 2.110.008c अनुशिष्टा जनन्यास्मि वाक्यं तद् अपि मे धृतम् 2.110.009a नवीकृतं तु तत् सर्वं वाक्यैस् ते धर्मचारिणि 2.110.009c पतिशुश्रूषणान् नार्यास् तपो नान्यद् विधीयते 2.110.010a सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते 2.110.010c तथा वृत्तिश् च याता त्वं पतिशुश्रूषया दिवम् 2.110.011a वरिष्ठा सर्वनारीणाम् एषा च दिवि देवता 2.110.011c रोहिणी च विना चन्द्रं मुहूर्तम् अपि दृश्यते 2.110.012a एवंविधाश् च प्रवराः स्त्रियो भर्तृदृढव्रताः 2.110.012c देवलोके महीयन्ते पुण्येन स्वेन कर्मणा 2.110.013a ततो ऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः 2.110.013c शिरस्य् आघ्राय चोवाच मैथिलीं हर्षयन्त्य् उत 2.110.014a नियमैर् विविधैर् आप्तं तपो हि महद् अस्ति मे 2.110.014c तत् संश्रित्य बलं सीते छन्दये त्वां शुचिव्रते 2.110.015a उपपन्नं च युक्तं च वचनं तव मैथिलि 2.110.015c प्रीता चास्म्य् उचितं किं ते करवाणि ब्रवीहि मे 2.110.015e कृतम् इत्य् अब्रवीत् सीता तपोबलसमन्विताम् 2.110.016a सा त्व् एवम् उक्ता धर्मज्ञा तया प्रीततराभवत् 2.110.016c सफलं च प्रहर्षं ते हन्त सीते करोम्य् अहम् 2.110.017a इदं दिव्यं वरं माल्यं वस्त्रम् आभरणानि च 2.110.017c अङ्गरागं च वैदेहि महार्हम् अनुलेपनम् 2.110.018a मया दत्तम् इदं सीते तव गात्राणि शोभयेत् 2.110.018c अनुरूपम् असंक्लिष्टं नित्यम् एव भविष्यति 2.110.019a अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे 2.110.019c शोभयिष्यामि भर्तारं यथा श्रीर् विष्णुम् अव्ययम् 2.110.020a सा वस्त्रम् अङ्गरागं च भूषणानि स्रजस् तथा 2.110.020c मैथिली प्रतिजग्राह प्रीतिदानम् अनुत्तमम् 2.110.021a प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी 2.110.021c Óli«ÂäjalipuÂà धीरा समुपास्त तपोधनाम् 2.110.022a तथा सीताम् उपासीनाम् अनसूया दृढव्रता 2.110.022c वचनं प्रष्टुम् आरेभे कथां कां चिद् अनुप्रियाम् 2.110.023a स्वयंवरे किल प्राप्ता त्वम् अनेन यशस्विना 2.110.023c राघवेणेति मे सीते कथा श्रुतिम् उपागता 2.110.024a तां कथां श्रोतुम् इच्छामि विस्तरेण च मैथिलि 2.110.024c यथानुभूतं कार्त्स्न्येन तन् मे त्वं वक्तुम् अर्हसि 2.110.025a एवम् उक्ता तु सा सीता तां ततो धर्मचारिणीम् 2.110.025c श्रूयताम् इति चोक्त्वा वै कथयाम् आस तां कथाम् 2.110.026a मिथिलाधिपतिर् वीरो जनको नाम धर्मवित् 2.110.026c क्षत्रधर्मण्य् अभिरतो न्यायतः शास्ति मेदिनीम् 2.110.027a तस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम् 2.110.027c अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता 2.110.028a स मां दृष्ट्वा नरपतिर् मुष्टिविक्षेपतत्परः 2.110.028c पांशु गुण्ठित सर्वाङ्गीं विस्मितो जनको ऽभवत् 2.110.029a अनपत्येन च स्नेहाद् अङ्कम् आरोप्य च स्वयम् 2.110.029c ममेयं तनयेत्य् उक्त्वा स्नेहो मयि निपातितः 2.110.030a अन्तरिक्षे च वाग् उक्ताप्रतिमा मानुषी किल 2.110.030c एवम् एतन् नरपते धर्मेण तनया तव 2.110.031a ततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः 2.110.031c अवाप्तो विपुलाम् ऋद्धिं माम् अवाप्य नराधिपः 2.110.032a दत्त्वा चास्मीष्टवद् देव्यै ज्येष्ठायै पुण्यकर्मणा 2.110.032c तया संभाविता चास्मि स्निग्धया मातृसौहृदात् 2.110.033a पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता 2.110.033c चिन्ताम् अभ्यगमद् दीनो वित्तनाशाद् इवाधनः 2.110.034a सदृशाच् चापकृष्टाच् च लोके कन्यापिता जनात् 2.110.034c प्रधर्षणाम् अवाप्नोति शक्रेणापि समो भुवि 2.110.035a तां धर्षणाम् अदूरस्थां संदृश्यात्मनि पार्थिवः 2.110.035c चिन्न्तार्णवगतः पारं नाससादाप्लवो यथ 2.110.036a अयोनिजां हि मां ज्ञात्वा नाध्यगच्छत् स चिन्तयन् 2.110.036c सदृशं चानुरूपं च महीपालः पतिं मम 2.110.037a तस्य बुद्धिर् इयं जाता चिन्तयानस्य संततम् 2.110.037c स्वयं वरं तनूजायाः करिष्यामीति धीमतः 2.110.038a महायज्ञे तदा तस्य वरुणेन महात्मना 2.110.038c दत्तं धनुर्वरं प्रीत्या तूणी चाक्षय्य सायकौ 2.110.039a असंचाल्यं मनुष्यैश् च यत्नेनापि च गौरवात् 2.110.039c तन् न शक्ता नमयितुं स्वप्नेष्व् अपि नराधिपाः 2.110.040a तद् धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना 2.110.040c समवाये नरेन्द्राणां पूर्वम् आमन्त्र्य पार्थिवान् 2.110.041a इदं च धनुर् उद्यम्य सज्यं यः कुरुते नरः 2.110.041c तस्य मे दुहिता भार्या भविष्यति न संशयः 2.110.042a तच् च दृष्ट्वा धनुःश्रेष्ठं गौरवाद् गिरिसंनिभम् 2.110.042c अभिवाद्य नृपा जग्मुर् अशक्तास् तस्य तोलने 2.110.043a सुदीर्घस्य तु कालस्य राघवो ऽयं महाद्युतिः 2.110.043c विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः 2.110.044a लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः 2.110.044c विश्वामित्रस् तु धर्मात्मा मम पित्रा सुपूजितः 2.110.045a प्रोवाच पितरं तत्र राघवो रामलक्ष्मणौ 2.110.045c सुतौ दशरथस्येमौ धनुर्दर्शनकाङ्क्षिणौ 2.110.045e इत्य् उक्तस् तेन विप्रेण तद् धनुः समुपानयत् 2.110.046a निमेषान्तरमात्रेण तद् आनम्य स वीर्यवान् 2.110.046c ज्यां समारोप्य झटिति पूरयाम् आस वीर्यवान् 2.110.047a तेन पूरयता वेगान् मध्ये भग्नं द्विधा धनुः 2.110.047c तस्य शब्दो ऽभवद् भीमः पतितस्याशनेर् इव 2.110.048a ततो ऽहं तत्र रामाय पित्रा सत्याभिसंधिना 2.110.048c उद्यता दातुम् उद्यम्य जलभाजनम् उत्तमम् 2.110.049a दीयमानां न तु तदा प्रतिजग्राह राघवः 2.110.049c अविज्ञाय पितुश् छन्दम् अयोध्याधिपतेः प्रभोः 2.110.050a ततः श्वशुरम् आमन्त्र्य वृद्धं दशरथं नृपम् 2.110.050c मम पित्रा अहं दत्ता रामाय विदितात्मने 2.110.051a मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना 2.110.051c भार्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् 2.110.052a एवं दत्तास्मि रामाय तदा तस्मिन् स्वयं वरे 2.110.052c अनुरक्ता च धर्मेण पतिं वीर्यवतां वरम् 2.111.001a अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् 2.111.001c पर्यष्वजत बाहुभ्यां शिरस्य् आघ्राय मैथिलीम् 2.111.002a व्यक्ताक्षरपदं चित्रं bhëitaæ मधुरं त्वया 2.111.002c यथा स्वयंवरं वृत्तं तत् सर्वं हि श्रुतं मया 2.111.003a रमे ऽहं कथया te tu d­«¬haæ madhurabhëiïi 2.111.003c ravir अस्तं गतः श्रीमान् उपोह्य रजनीं ÓivÃm 2.111.004a दिवसं प्रति कीर्णानाम् आहारार्थं पतत्रिणाम् 2.111.004c संध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनिः 2.111.005a एते चाप्य् अभिषेकार्द्रा मुनयः फलशोधनाः 2.111.005c सहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः 2.111.006a ऋषीणाम् अग्निहोत्रेषु हुतेषु विधिपुर्वकम् 2.111.006c कपोताङ्गारुणो धूमो दृश्यते पवनोद्धतः 2.111.007a अल्पपर्णा हि तरवो घनीभूताः समन्ततः 2.111.007c विप्रकृष्टे ऽपि ये देशे न प्रकाशन्ति वै दिशः 2.111.008a रजनी रससत्त्वानि प्रचरन्ति समन्ततः 2.111.008c तपोवनमृगा ह्य् एते वेदितीर्थेषु शेरते 2.111.009a संप्रवृत्ता निशा सीते नक्षत्रसमलंकृता 2.111.009c ज्योत्स्ना प्रावरणश् चन्द्रो दृश्यते ऽभ्युदितो ऽम्बरे 2.111.010a गम्यताम् अनुजानामि रामस्यानुचरी भव 2.111.010c कथयन्त्या हि मधुरं त्वयाहं परितोषिता 2.111.011a अलंकुरु च तावत् त्वं प्रत्यक्षं मम मैथिलि 2.111.011c प्रीतिं जनय मे वत्स दिव्यालंकारशोभिनी 2.111.012a सा तदा समलंकृत्य सीता सुरसुतोपमा 2.111.012c प्रणम्य शिरसा तस्यै रामं त्व् अभिमुखी ययौ 2.111.013a तथा तु भूषितां सीतां ददर्श वदतां वरः 2.111.013c राघवः प्रीतिदानेन तपस्विन्या जहर्ष च 2.111.014a न्यवेदयत् ततः सर्वं सीता रामाय मैथिली 2.111.014c प्रीतिदानं तपस्विन्या वसनाभरणस्रजाम् 2.111.015a प्रहृष्टस् त्व् अभवद् रामो लक्ष्मणश् च महारथः 2.111.015c मैथिल्याः सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् 2.111.016a ततस् तां सर्वरीं प्रीतः पुण्यां शशिनिभाननः 2.111.016c अर्चितस् तापसैः सिद्धैर् उवास रघुनन्दनः 2.111.017a तस्यां रात्र्यां व्यतीतायाम् अभिषिच्य हुताग्निकान् 2.111.017c आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान् 2.111.018a ताव् ऊचुस् ते वनचरास् तापसा धर्मचारिणः 2.111.018c वनस्य तस्य संचारं राक्षसैः समभिप्लुतम् 2.111.019a एष पन्था महर्षीणां फलान्य् आहरतां वने 2.111.019c अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् 2.111.020a इतीव तैः präjalibhis तपस्विभिर्; द्विजैः कृतस्वस्त्ययनः परंतपः 2.111.020c वनं सभार्यः प्रविवेश राघवः; सलक्ष्मणः सूर्य इवाभ्रमण्डलम् 3.001.001a प्रविश्य तु महारण्यं दण्डकारण्यम् आत्मवान् 3.001.001c ददर्श रामो दुर्धर्षस् तापसाश्रममण्डलम् 3.001.002a कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम् 3.001.002c यथा प्रदीप्तं दुर्धर्शं गगने सूर्यमण्डलम् 3.001.003a शरण्यं सर्वभूतानां सुसमृष्टाजिरं सदा 3.001.003c पूजितं चोपनृत्तं च नित्यम् अप्सरसां गणैः 3.001.004a विशालैर् अग्निशरणैः स्रुग्भाण्डैर् अजिनैः कुशैः 3.001.004c समिद्भिस् तोयकलशैः फलमूलैश् च शोभितम् 3.001.005a आरण्यैश् च महावृक्षैः पुण्यैः स्वादुफलैर् वृतम् 3.001.005c बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम् 3.001.006a पुष्पैर् वन्यैः परिक्षिप्तं पद्मिन्या च सपद्मया 3.001.006c फलमूलाशनैर् दान्तैश् चीरकृष्णाजिनाम्बरैः 3.001.007a सूर्यवैश्वानराभैश् च पुराणैर् मुनिभिर् वृतम् 3.001.007c पुण्यैश् अ नियताहारैः शोभितं परमर्षिभिः 3.001.008a तद् ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम् 3.001.008c ब्रह्मविद्भिर् महाभागैर् ब्राह्मणैर् उपशोभितम् 3.001.009a तद् दृष्ट्वा राघवः श्रीमांस् तापसाश्रममण्डलम् 3.001.009c अभ्यगच्छन् महातेजा विज्यं कृत्वा महद् धनुः 3.001.010a दिव्यज्ञानोपपन्नास् ते रामं दृष्ट्वा महर्षयः 3.001.010c अभ्यगच्छंस् तदा प्रीता वैदेहीं च यशस्विनीम् 3.001.011a ते तं सोमम् इवोद्यन्तं दृष्ट्वा वै धर्मचारिणः 3.001.011c मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन् दृढव्रताः 3.001.012a रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम् 3.001.012c ददृशुर् विस्मिताकारा रामस्य वनवासिनः 3.001.013a वैदेहीं लक्ष्मणं रामं नेत्रैर् अनिमिषैर् इव 3.001.013c आश्चर्यभूतान् ददृशुः सर्वे ते वनचारिणः 3.001.014a अत्रैनं हि महाभागाः सर्वभूतहिते रताः 3.001.014c अतिथिं पर्णशालायां राघवं संन्यवेशयन् 3.001.015a ततो रामस्य सत्कृत्य विधिना पावकोपमाः 3.001.015c आजह्रुस् ते महाभागाः सलिलं धर्मचारिणः 3.001.016a मूलं पुष्पं फलं वन्यम् आश्रमं च महात्मनः 3.001.016c निवेदयीत्वा धर्मज्ञास् ततः präjalayo ऽब्रुवन् 3.001.017a धर्मपालो जनस्यास्य शरण्यश् च महायशाः 3.001.017c पूजनीयश् च मान्यश् च राजा दण्डधरो गुरुः 3.001.018a इन्द्रस्यैव चतुर्भागः प्रजा रक्षति राघव 3.001.018c राजा तस्माद् वनान् भोगान् भुङ्क्ते लोकनमस्कृतः 3.001.019a ते वयं भवता रक्ष्या भवद्विषयवासिनः 3.001.019c नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः 3.001.020a न्यस्तदण्डा वयं राजञ् जितक्रोधा जितेन्द्रियाः 3.001.020c रक्षितव्यास् त्वया शश्वद् गर्भभूतास् तपोधनाः 3.001.021a एवम् उक्त्वा फलैर् मूलैः पुष्पैर् वन्यैश् च राघवम् 3.001.021c अन्यैश् च विविधाहारैः सलक्ष्मणम् अपूजयन् 3.001.022a तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः 3.001.022c न्यायवृत्ता यथान्यायं तर्पयाम् आसुर् ईश्वरम् 3.002.001a कृतातिथ्यो ऽथ रामस् तु सूर्यस्योदयनं प्रति 3.002.001c आमन्त्र्य स मुनीन् सर्वान् वनम् एवान्वगाहत 3.002.002a नानामृगगणाकीर्णं शार्दूलवृकसेवितम् 3.002.002c ध्वस्तवृक्षलतागुल्मं दुर्दर्श सलिलाशयम् 3.002.003a निष्कूजनानाशकुनि झिल्लिका गणनादितम् 3.002.003c लक्ष्मणानुगतो रामो वनमध्यं ददर्श ह 3.002.004a वनमध्ये तु काकुत्स्थस् तस्मिन् घोरमृगायुते 3.002.004c ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम् 3.002.005a गभीराक्षं महावक्त्रं विकटं विषमोदरम् 3.002.005c बीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम् 3.002.006a वसानं चर्मवैयाघ्रं वसार्द्रं रुधिरोक्षितम् 3.002.006c त्रासनं सर्वभूतानां व्यादितास्यम् इवान्तकम् 3.002.007a त्रीन् सिंहांश् चतुरो व्याघ्रान् द्वौ वृकौ पृषतान् दश 3.002.007c सविषाणं वसादिग्धं गजस्य च शिरो महत् 3.002.008a अवसज्यायसे शूले विनदन्तं महास्वनम् 3.002.008c स रामो लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम् 3.002.009a अभ्यधावत् सुसंक्रुद्धः प्रजाः काल इवान्तकः 3.002.009c स कृत्वा भैरवं नादं चालयन्न् इव मेदिनीम् 3.002.010a अङ्गेनादाय वैदेहीम् अपक्रम्य ततो ऽब्रवीत् 3.002.010c युवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ 3.002.011a प्रविष्टौ दण्डकारण्यं शरचापासिधारिणौ 3.002.011c कथं तापसयोर् वां च वासः प्रमदया सह 3.002.012a अधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ 3.002.012c अहं वनम् इदं दुर्गं विराघो नाम राक्षसः 3.002.013a चरामि सायुधो नित्यम् ऋषिमांसानि भक्षयन् 3.002.013c इयं नारी वरारोहा मम भर्या भविष्यति 3.002.013e युवयोः पापयोश् चाहं पास्यामि रुधिरं मृधे 3.002.014a तस्यैवं ब्रुवतो धृष्टं विराधस्य दुरात्मनः 3.002.014c श्रुत्वा सगर्वितं वाक्यं संभ्रान्ता जनकात्मजा 3.002.014e सीता प्रावेपतोद्वेगात् प्रवाते कदली यथा 3.002.015a तां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम् 3.002.015c अब्रवील् लक्ष्मणं वाक्यं मुखेन परिशुष्यता 3.002.016a पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसंभवाम् 3.002.016c मम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम् 3.002.016e अत्यन्त सुखसंवृद्धां राजपुत्रीं यशस्विनीम् 3.002.017a यद् अभिप्रेतम् अस्मासु प्रियं वर वृतं च यत् 3.002.017c कैकेय्यास् तु सुसंवृत्तं क्षिप्रम् अद्यैव लक्ष्मण 3.002.018a या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी 3.002.018c ययाहं सर्वभूतानां हितः प्रस्थापितो वनम् 3.002.018e अद्येदानीं सकामा सा या माता मम मध्यमा 3.002.019a परस्पर्शात् तु वैदेह्या न दुःखतरम् अस्ति मे 3.002.019c पितुर् विनाशात् सौमित्रे स्वराज्यहरणात् तथा 3.002.020a इति ब्रुवति काकुत्स्थे bëpaÓokapariplute 3.002.020c अब्रवील् लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन् 3.002.021a अनाथ इव भूतानां नाथस् त्वं वासवोपमः 3.002.021c मया प्रेष्येण काकुत्स्थ किमर्थं परितप्स्यसे 3.002.022a शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः 3.002.022c विराधस्य गतासोर् हि मही पास्यति शोणितम् 3.002.023a राज्यकामे मम क्रोधो भरते यो बभूव ह 3.002.023c तं विराधे विमोक्ष्यामि वज्री वज्रम् इवाचले 3.002.024a मम भुजबलवेगवेगितः; पततु शरो ऽस्य महान् महोरसि 3.002.024c व्यपनयतु तनोश् च जीवितं; पततु ततश् च महीं विघूर्णितः 3.003.001a अथोवाच पुनर् वाक्यं विराधः पूरयन् वनम् 3.003.001c आत्मानं पृच्छते ब्रूतं कौ युवां क्व गमिष्यथः 3.003.002a तम् उवाच ततो रामो राक्षसं ज्वलिताननम् 3.003.002c पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलम् आत्मनः 3.003.003a क्षत्रियो वृत्तसंपन्नौ विद्धि नौ वनगोचरौ 3.003.003c त्वां तु वेदितुम् इच्छावः कस् त्वं चरसि दण्डकान् 3.003.004a तम् उवाच विराधस् तु रामं सत्यपराक्रमम् 3.003.004c हन्त वक्ष्यामि ते राजन् निबोध मम राघव 3.003.005a पुत्रः किल जयस्याहं माता मम शतह्रदा 3.003.005c विराध इति माम् आहुः पृथिव्यां सर्वराक्षसाः 3.003.006a तपसा चापि मे प्राप्ता ब्रह्मणो हि प्रसादजा 3.003.006c शस्त्रेणावध्यता लोके ऽच्छेद्याभेद्यत्वम् एव च 3.003.007a उत्सृज्य प्रमदाम् एनाम् अनपेक्षौ यथागतम् 3.003.007c त्वरमाणौ पालयेथां न वां जीवितम् Ãdade 3.003.008a तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः 3.003.008c राक्षसं विकृताकारं विराधं पापचेतसं 3.003.009a क्षुद्र धिक् त्वां तु हीनार्थं मृत्युम् अन्वेषसे ध्रुवम् 3.003.009c रणे संप्राप्स्यसे तिष्ठ न मे जीवन् गमिष्यसि 3.003.010a ततः सज्यं धनुः कृत्वा रामः suniÓitä ÓarÃn 3.003.010c सुशीघ्रम् अभिसंधाय राक्षसं निजघान ह 3.003.011a धनुषा ज्यागुणवता सप्तबाणान् मुमोच ह 3.003.011c रुक्मपुङ्खान् महावेगान् सुपर्णानिलतुल्यगान् 3.003.012a ते शरीरं विराधस्य भित्त्वा बर्हिणवाससः 3.003.012c निपेतुः शोणितादिग्धा धरण्यां पावकोपमाः 3.003.013a स विनद्य महानादं शूलं शक्रध्वजोपमम् 3.003.013c प्रगृह्याशोभत तदा व्यात्तानन इवान्तकः 3.003.014a तच् छूलं वज्रसंकाशं गगने ज्वलनोपमम् 3.003.014c द्वाभ्यां शराभ्यां चिच्छेद रामः शस्त्रभृतां वरः 3.003.015a तस्य रौद्रस्य सौमित्रिर् बाहुं सव्यं बभञ्ज ह 3.003.015c रामस् तु दक्षिणं बाहुं तरसा तस्य रक्षसः 3.003.016a स भग्नबाहुः संविग्नो निपपाताशु राक्षसः 3.003.016c धरण्यां मेघसंकाशो वज्रभिन्न इवाचलः 3.003.016e इदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम् 3.003.017a कौसल्या सुप्रजास् तात रामस् त्वं विदितो मया 3.003.017c वैदेही च महाभागा लक्ष्मणश् च महायशाः 3.003.018a अभिशापाद् अहं घोरां प्रविष्टो राक्षसीं तनुम् 3.003.018c तुम्बुरुर् नाम गन्धर्वः शप्तो वैश्वरणेन हि 3.003.019a प्रसाद्यमानश् च मया सो ऽब्रवीन् मां महायशाः 3.003.019c यदा दाशरथी रामस् त्वां वधिष्यति संयुगे 3.003.020a तदा प्रकृतिम् आपन्नो भवान् स्वर्गं गमिष्यति 3.003.020c इति वैश्रवणो राजा रम्भासक्तम् उवाच ह 3.003.021a अनुपस्थीयमानो मां संक्रुद्धो व्यजहार ह 3.003.021c तव प्रसादान् मुक्तो ऽहम् अभिशापात् सुदारुणात् 3.003.021e भवनं स्वं गमिष्यामि स्वस्ति वो ऽस्तु परंतप 3.003.022a इतो वसति धर्मात्मा शरभङ्गः प्रतापवान् 3.003.022c अध्यर्धयोजने तात महर्षिः सूर्यसंनिभः 3.003.023a तं क्षिप्रम् अभिगच्छ त्वं स ते श्रेयो विधास्यति 3.003.023c अवटे चापि मां राम निक्षिप्य कुशली व्रज 3.003.024a रक्षसां गतसत्त्वानाम् एष धर्मः सनातनः 3.003.024c अवटे ये निधीयन्ते तेषां लोकाः सनातनाः 3.003.025a एवम् उक्त्वा तु काकुत्स्थं विराधः ÓarapŬita÷ 3.003.025c बभूव स्वर्गसंप्राप्तो न्यस्तदेहो महाबलः 3.003.026a तं मुक्तकण्ठम् उत्क्षिप्य शङ्कुकर्णं महास्वनम् 3.003.026c विराधं प्राक्षिपच् छ्वभ्रे नदन्तं भैरवस्वनम् 3.003.027a ततस् तु तौ käcanacitrakÃrmukau; निहत्य रक्षः परिगृह्य मैथिलीम् 3.003.027c विजह्रतुस् तौ मुदितौ महावने; दिवि स्थितौ चन्द्रदिवाकराव् इव 3.004.001a हत्वा तु तं भीमबलं विराधं राक्षसं वने 3.004.001c ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान् 3.004.001e अब्रवील् लक्ष्मणां रामो भ्रातरं दीप्ततेजसं 3.004.002a कष्टं वनम् इदं दुर्गं न च स्मो वनगोचराः 3.004.002c अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम् 3.004.003a आश्रमं शरभङ्गस्य राघवो ऽभिजगाम ह 3.004.004a तस्य देवप्रभावस्य तपसा भावितात्मनः 3.004.004c समीपे शरभङ्गस्य ददर्श महद् अद्भुतम् 3.004.005a विभ्राजमानं वपुषा सूर्यवैश्वानरोपमम् 3.004.005c असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम् 3.004.006a सुप्रभाभरणं देवं विरजो ऽम्बरधारिणम् 3.004.006c तद्विधैर् एव बहुभिः पूज्यमानं महात्मभिः 3.004.007a हरिभिर् वाजिभिर् युक्तम् अन्तरिक्षगतं रथम् 3.004.007c ददर्शादूरतस् तस्य तरुणादित्यसंनिभम् 3.004.008a पाण्डुराभ्रघनप्रख्यं चन्द्रमण्डलसंनिभम् 3.004.008c अपश्यद् विमलं छत्रं चित्रमाल्योपशोभितम् 3.004.009a चामरव्यजने चाग्र्ये रुक्मदण्डे महाधने 3.004.009c गृहीते वननारीभ्यां धूयमाने च मूर्धनि 3.004.010a गन्धर्वामरसिद्धाश् च बहवः परमर्षयः 3.004.010c अन्तरिक्षगतं देवं वाग्भिर् अग्र्याभिर् Ŭire 3.004.011a दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणम् अब्रवीत् 3.004.011c ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः 3.004.011e अन्तरिक्षगता दिव्यास् त इमे हरयो ध्रुवम् 3.004.012a इमे च पुरुषव्याघ्र ये तिष्ठन्त्य् अभितो रथम् 3.004.012c शतं शतं कुण्डलिनो युवानः खड्गपाणयः 3.004.013a उरोदेशेषु सर्वेषां हारा ज्वलनसंनिभाः 3.004.013c रूपं बिभ्रति सौमित्रे पञ्चविंशतिवार्षिकम् 3.004.014a एतद् धि किल देवानां वयो भवति नित्यदा 3.004.014c यथेमे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शनाः 3.004.015a इहैव सह वैदेह्या मुहूर्तं तिष्ठ लक्ष्मण 3.004.015c यावज् जनाम्य् अहं व्यक्तं क एष द्युतिमान् रथे 3.004.016a तम् एवम् उक्त्वा सौमित्रिम् इहैव स्थीयताम् इति 3.004.016c अभिचक्राम काकुत्स्थः शरभङ्गाश्रमं प्रति 3.004.017a ततः समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः 3.004.017c शरभङ्गम् अनुज्ञाप्य विबुधान् इदम् अब्रवीत् 3.004.018a इहोपयात्य् असौ रामो यावन् मां nÃbhibhëate 3.004.018c निष्ठां नयत तावत् तु ततो मां द्रष्टुम् अर्हति 3.004.019a जितवन्तं कृतार्थं च द्रष्टाहम् अचिराद् इमम् 3.004.019c कर्म ह्य् अनेन कर्तव्यं महद् अन्यैः सुदुष्करम् 3.004.020a इति वज्री तम् आमन्त्र्य मानयित्वा च तापसं 3.004.020c रथेन हरियुक्तेन ययौ दिवम् अरिंदमः 3.004.021a प्रयाते तु सहस्राक्षे राघवः सपरिच्छदः 3.004.021c अग्निहोत्रम् उपासीनं शरभङ्गम् उपागमत् 3.004.022a तस्य पादौ च संगृह्य रामः सीता च लक्ष्मणः 3.004.022c निषेदुस् तदनुज्ञाता लब्धवासा निमन्त्रिताः 3.004.023a ततः शक्रोपयानं तु पर्यपृच्छत् स राघवः 3.004.023c शरभङ्गश् च तत् सर्वं राघवाय न्यवेदयत् 3.004.024a माम् एष वरदो राम ब्रह्मलोकं निनीषति 3.004.024c जितम् उग्रेण तपसा दुष्प्रापम् अकृतात्मभिः 3.004.025a अहं ज्ञात्वा नरव्याघ्र वर्तमानम् अदूरतः 3.004.025c ब्रह्मलोकं न गच्छामि त्वाम् अदृष्ट्वा प्रियातिथिम् 3.004.026a समागम्य गमिष्यामि त्रिदिवं देवसेवितम् 3.004.026c अक्षया नरशार्दूल जिता लोका मया शुभाः 3.004.026e ब्राह्म्याश् च नाकपृष्ठ्याश् च प्रतिगृह्णीष्व मामकान् 3.004.027a एवम् उक्तो नरव्याघ्रः सर्वशास्त्रविशारदः 3.004.027c ऋषिणा शरभङ्गेन राघवो वाक्यम् अब्रवीत् 3.004.028a अहम् एवाहरिष्यामि सर्वांल् लोकान् महामुने 3.004.028c आवासं त्व् अहम् इच्छामि प्रदिष्टम् इह कानने 3.004.029a राघवेणैवम् उक्तस् तु शक्रतुल्यबलेन वै 3.004.029c शरभङ्गो महाप्राज्ञः पुनर् एवाब्रवीद् वचः 3.004.030a सुतीक्ष्णम् अभिगच्छ त्वं शुचौ देशे तपस्विनम् 3.004.030c रमणीये वनोद्देशे स ते वासं विधास्यति 3.004.031a एष पन्था नरव्याघ्र मुहूर्तं पश्य तात माम् 3.004.031c यावज् जहामि गात्राणि जीर्णं त्वचम् इवोरगः 3.004.032a ततो ऽग्निं स समाधाय हुत्वा चाज्येन मन्त्रवित् 3.004.032c शरभङ्गो महातेजाः प्रविवेश हुताशनम् 3.004.033a तस्य रोमाणि केशांश् च ददाहाग्निर् महात्मनः 3.004.033c जीर्णं त्वचं तथास्थीनि यच् च मांसं च शोणितम् 3.004.034a स च पावकसंकाशः कुमारः समपद्यत 3.004.034c उत्थायाग्निचयात् तस्माच् छरभङ्गो व्यरोचत 3.004.035a स लोकान् आहिताग्नीनाम् ऋषीणां च महात्मनाम् 3.004.035c देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत 3.004.036a स पुण्यकर्मा भुवने द्विजर्षभः; पितामहं सानुचरं ददर्श ह 3.004.036c पितामहश् चापि समीक्ष्य तं द्विजं; ननन्द सुस्वागतम् इत्य् उवाच ह 3.005.001a शरभङ्गे दिवं प्राप्ते मुनिसंघाः समागताः 3.005.001c अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसं 3.005.002a वैखानसा वालखिल्याः संप्रक्षाला मरीचिपाः 3.005.002c अश्मकुट्टाश् च बहवः पत्राहाराश् च तापसाः 3.005.003a दन्तोलूखलिनश् चैव तथैवोन्मज्जकाः परे 3.005.003c मुनयः सलिलाहारा वायुभक्षास् तथापरे 3.005.004a आकाशनिलयाश् चैव तथा स्थण्डिलशायिनः 3.005.004c तथोर्ध्ववासिनो दान्तास् तथार्द्रपटवाससः 3.005.005a सजपाश् च तपोनित्यास् तथा पञ्चतपोऽन्विताः 3.005.005c सर्वे ब्राह्म्या श्रिया जुष्टा दृढयोगसमाहिताः 3.005.005e शरभङ्गाश्रमे रामम् अभिजग्मुश् च तापसाः 3.005.006a अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम् 3.005.006c ऊचुः परमधर्मज्ञम् ऋषिसंघाः समाहिताः 3.005.007a त्वम् इक्ष्वाकुकुलस्यास्य पृथिव्याश् च महारथः 3.005.007c प्रधानश् चासि नाथश् च देवानां मघवान् इव 3.005.008a विश्रुतस् त्रिषु लोकेषु यशसा विक्रमेण च 3.005.008c पितृव्रतत्वं सत्यं च त्वयि धर्मश् च पुष्कलः 3.005.009a त्वाम् आसाद्य महात्मानं धर्मज्ञं धर्मवत्सलम् 3.005.009c अर्थित्वान् नाथ वक्ष्यामस् तच् च नः क्षन्तुम् अर्हसि 3.005.010a अधार्मस् तु महांस् तात भवेत् तस्य महीपतेः 3.005.010c यो हरेद् बलिषड्भागं न च रक्षति पुत्रवत् 3.005.011a युञ्जानः स्वान् इव प्राणान् प्राणैर् इष्टान् सुतान् इव 3.005.011c नित्ययुक्तः सदा रक्षन् सर्वान् विषयवासिनः 3.005.012a प्राप्नोति शाश्वतीं राम कीर्तिं स बहुवार्षिकीम् 3.005.012c ब्रह्मणः स्थानम् आसाद्य तत्र चापि महीयते 3.005.013a यत् करोति परं धर्मं मुनिर् मूलफलाशनः 3.005.013c तत्र राज्ञश् चतुर्भागः प्रजा धर्मेण रक्षतः 3.005.014a सो ऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान् 3.005.014c त्वन् नाथो ऽनाथवद् राम राक्षसैर् वध्यते भृशम् 3.005.015a एहि पश्य शरीराणि मुनीनां भावितात्मनाम् 3.005.015c हतानां राक्षसैर् घोरैर् बहूनां बहुधा वने 3.005.016a पम्पानदीनिवासानाम् अनुमन्दाकिनीम् अपि 3.005.016c चित्रकूटालयानां च क्रियते कदनं महत् 3.005.017a एवं वयं न मृष्यामो विप्रकारं तपस्विनम् 3.005.017c क्रियमाणं वने घोरं रक्षोभिर् भीमकर्मभिः 3.005.018a ततस् त्वां शरणार्थं च शरण्यं समुपस्थिताः 3.005.018c परिपालय नो राम वध्यमानान् निशाचरैः 3.005.019a एतच् छ्रुत्वा तु काकुत्स्थस् तापसानां तपस्विनाम् 3.005.019c इदं प्रोवाच धर्मात्मा सर्वान् एव तपस्विनः 3.005.019e नैवम् अर्हथ मां वक्तुम् आज्ञाप्यो ऽहं तपस्विनम् 3.005.020a भवताम् अर्थसिद्ध्यर्थम् आगतो ऽहं यदृच्छया 3.005.020c तस्य मे ऽयं वने वासो भविष्यति महाफलः 3.005.020e तपस्विनां रणे शत्रून् हन्तुम् इच्छामि राक्षसान् 3.005.021a दत्त्वा वरं चापि तपोधनानां; धर्मे धृतात्मा सहलक्ष्मणेन 3.005.021c तपोधनैश् चापि सहार्य वृत्तः; सुतीष्क्णम् एवाभिजगाम वीरः 3.006.001a रामस् तु सहितो भ्रात्रा सीतया च परंतपः 3.006.001c सुतीक्ष्णस्याश्रमपदं जगाम सह तैर् द्विजैः 3.006.002a स गत्वा दूरम् अध्वानं नदीस् तीर्त्व बहूदकाः 3.006.002c ददर्श विपुलं शैलं महामेघम् इवोन्नतम् 3.006.003a ततस् तद् इक्ष्वाकुवरौ सततं विविधैर् द्रुमैः 3.006.003c काननं तौ विविशतुः सीतया सह राघवौ 3.006.004a प्रविष्टस् तु वनं घोरं बहुपुष्पफलद्रुमम् 3.006.004c ददर्शाश्रमम् एकान्ते चीरमालापरिष्कृतम् 3.006.005a तत्र तापसम् आसीनं मलपङ्कजटाधरम् 3.006.005c रामः सुतीक्ष्णं विधिवत् तपोवृद्धम् abhëata 3.006.006a रामो ऽहम् अस्मि भगवन् भवन्तं द्रष्टुम् आगतः 3.006.006c तन् माभिवद धर्मज्ञ महर्षे सत्यविक्रम 3.006.007a स निरीक्ष्य ततो वीरं रामं धर्मभृतां वरम् 3.006.007c समाश्लिष्य च बाहुभ्याम् इदं वचनम् अब्रवीत् 3.006.008a स्वागतं खलु ते वीर राम धर्मभृतां वर 3.006.008c आश्रमो ऽयं त्वयाक्रान्तः सनाथ इव साम्प्रतम् 3.006.009a प्रतीक्षमाणस् त्वाम् एव नारोहे ऽहं महायशः 3.006.009c देवलोकम् इतो वीर देहं त्यक्त्वा महीतले 3.006.010a चित्रकूटम् उपादाय राज्यभ्रष्टो ऽसि मे श्रुतः 3.006.010c इहोपयातः काकुत्स्थो देवराजः शतक्रतुः 3.006.010e सर्वांल् lokä जितान् आह मम पुण्येन कर्मणा 3.006.011a तेषु देवर्षिजुष्टेषु जितेषु तपसा मया 3.006.011c मत्प्रसादात् सभार्यस् त्वं विहरस्व सलक्ष्मणः 3.006.012a तम् उग्रतपसं दीप्तं महर्षिं सत्यवादिनम् 3.006.012c प्रत्युवाचात्मवान् रामो ब्रह्माणम् इव वासवः 3.006.013a अहम् एवाहरिष्यामि स्वयं लोकान् महामुने 3.006.013c आवासं त्व् अहम् इच्छामि प्रदिष्टम् इह कानने 3.006.014a भवान् सर्वत्र कुशलः सर्वभूतहिते रतः 3.006.014c आख्यातः शरभङ्गेन गौतमेन महात्मना 3.006.015a एवम् उक्तस् तु रामेण महर्षिर् लोकविश्रुतः 3.006.015c अब्रवीन् मधुरं वाक्यं हर्षेण महताप्लुतः 3.006.016a अयम् एवाश्रमो राम गुणवान् रम्यताम् इह 3.006.016c ऋषिसंघानुचरितः सदा मूलफलैर् युतः 3.006.017a इमम् आश्रमम् आगम्य मृगसंघा महायशाः 3.006.017c अटित्वा प्रतिगच्छन्ति लोभयित्वाकुतोभयाः 3.006.018a तच् छ्रुत्वा वचनं तस्य महर्षेर् लक्ष्मणाग्रजः 3.006.018c उवाच वचनं धीरो विकृष्य सशरं धनुः 3.006.019a तान् अहं सुमहाभाग मृगसंघान् समागतान् 3.006.019c हन्यां निशितधारेण शरेणाशनिवर्चसा 3.006.020a भवांस् तत्राभिषज्येत किं स्यात् कृच्छ्रतरं ततः 3.006.020c एतस्मिन्न् आश्रमे वासं चिरं तु न समर्थये 3.006.021a तम् एवम् उक्त्वा वरदं रामः संध्याम् उपागमत् 3.006.021c अन्वास्य पश्चिमां संध्यां तत्र वासम् अकल्पयत् 3.006.022a ततः शुभं तापसभोज्यम् अन्नं; स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम् 3.006.022c ताभ्यां सुसत्कृत्य ददौ महात्मा; संध्यानिवृत्तौ रजनीं समीक्ष्य 3.007.001a रामस् तु सहसौमित्रिः सुतीक्ष्णेनाभिपूजितः 3.007.001c परिणम्य निशां तत्र प्रभाते प्रत्यबुध्यत 3.007.002a उत्थाय तु यथाकालं राघवः सह सीतया 3.007.002c उपास्पृशत् सुशीतेन जलेनोत्पलगन्धिना 3.007.003a अथ ते ऽग्निं सुरांश् चैव वैदेही रामलक्ष्मणौ 3.007.003c काल्यं विधिवद् अभ्यर्च्य तपस्विशरणे वने 3.007.004a उदयन्न्तं दिनकरं दृष्ट्वा विगतकल्मषाः 3.007.004c सुतीक्ष्णम् अभिगम्येदं श्लक्ष्णं वचनम् अब्रुवन् 3.007.005a सुखोषिताः स्म भगवंस् त्वया पूज्येन पूजिताः 3.007.005c आपृच्छामः प्रयास्यामो मुनयस् त्वरयन्ति नः 3.007.006a त्वरामहे वयं द्रष्टुं कृत्स्नम् आश्रममण्डलम् 3.007.006c ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम् 3.007.007a अभ्यनुज्ञातुम् इच्छामः सहइभिर् मुनिपुङ्गवैः 3.007.007c धर्मनित्यैस् तपोदान्तैर् विशिखैर् इव पावकैः 3.007.008a अविषह्यातपो यावत् सूर्यो नातिविराजिते 3.007.008c अमार्गेणागतां लक्ष्मीं प्राप्येवान्वयवर्जितः 3.007.009a तावद् इच्छामहे गन्तुम् इत्य् उक्त्वा चरणौ मुनेः 3.007.009c ववन्दे सहसौमित्रिः सीतया सह राघवः 3.007.010a तौ संस्पृशन्तौ चरणाव् उत्थाप्य मुनिपुंगवः 3.007.010c gìham आलिङ्ग्य सस्नेहम् इदं वचनम् अब्रवीत् 3.007.011a अरिष्टं गच्छ पन्थानं राम सौमित्रिणा सह 3.007.011c सीतया चानया सार्धं छाययेवानुवृत्तया 3.007.012a पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम् 3.007.012c एषां तपस्विनां वीर तपसा भावितात्मनाम् 3.007.013a सुप्राज्यफलमूलानि पुष्पितानि वनानि च 3.007.013c प्रशान्तमृगयूथानि शान्तपक्षिगणानि च 3.007.014a फुल्लपङ्कजषडानि प्रसन्नसलिलानि च 3.007.014c कारण्डवविकीर्णानि तटाकानि सरांसि च 3.007.015a द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च 3.007.015c रमणीयान्य् अरण्यानि मयूराभिरुतानि च 3.007.016a गम्यतां वत्स सौमित्रे भवान् अपि च गच्छतु 3.007.016c आगन्तव्यं च ते दृष्ट्वा पुनर् एवाश्रमं मम 3.007.017a एवम् उक्तस् तथेत्य् उक्त्वा काकुत्स्थः सहलक्ष्मणः 3.007.017c प्रदक्षिणं मुनिं कृता प्रस्थातुम् उपचक्रमे 3.007.018a ततः शुभतरे तूणी धनुषी चायतेक्षणा 3.007.018c ददौ सीता तयोर् भ्रात्रोः खड्गौ च विमलौ ततः 3.007.019a आबध्य च शुभे तूणी चापे चादाय सस्वने 3.007.019c निष्क्रान्ताव् आश्रमाद् गन्तुम् उभौ तौ रामलक्ष्मणौ 3.008.001a सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम् 3.008.001c वैदेही स्निग्धया वाचा भर्तारम् इदम् अब्रवीत् 3.008.002a अयं धर्मः सुसूक्ष्मेण विधिना प्राप्यते महान् 3.008.002c निवृत्तेन च शक्यो ऽयं व्यसनात् कामजाद् इह 3.008.003a त्रीण्य् एव व्यसनान्य् अत्र कामजानि भवन्त्य् उत 3.008.003c मिथ्या वाक्यं परमकं तस्माद् गुरुतराव् उभौ 3.008.003e परदाराभिगमनं विना वैरं च रौद्रता 3.008.004a मिथ्यावाक्यं न ते भूतं न भविष्यति राघव 3.008.004c कुतो ऽभिलषणं स्त्रीणां परेषां धर्मनाशनम् 3.008.005a तच् च सर्वं महाबाहो शक्यं वोढुं जितेन्द्रियैः 3.008.005c तव वश्येन्द्रियत्वं च जानामि शुभदर्शन 3.008.006a तृतीयं यद् इदं रौद्रं परप्राणाभिहिंसनम् 3.008.006c निर्वैरं क्रियते मोहात् तच् च ते समुपस्थितम् 3.008.007a प्रतिज्ञातस् त्वया वीर दण्डकारण्यवासिनाम् 3.008.007c ऋषीणां रक्षणार्थाय वधः संयति रक्षसाम् 3.008.008a एतन्निमित्तं च वनं दण्डका इति विश्रुतम् 3.008.008c प्रस्थितस् त्वं सह भ्रात्रा धृतबाणशरासनः 3.008.009a ततस् त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनः 3.008.009c त्वद् वृत्तं चिन्तयन्त्या वै भवेन् निःश्रेयसं हितम् 3.008.010a न हि मे रोचते वीर गमनं दण्डकान् प्रति 3.008.010c कारणं तत्र वक्ष्यामि वदन्त्याः श्रूयतां मम 3.008.011a त्वं हि बाणधनुष्पाणिर् भ्रात्रा सह वनं गतः 3.008.011c दृष्ट्वा वनचरान् सर्वान् कच्चित् कुर्याः शरव्ययम् 3.008.012a क्षत्रियाणाम् इह धनुर् हुताशस्येन्धनानि च 3.008.012c समीपतः स्थितं तेजोबलम् उच्छ्रयते भृशम् 3.008.013a पुरा किल महाबाहो तपस्वी सत्यवाक् Óuci÷ 3.008.013c कस्मिंश् चिद् अभवत् पुण्ये वने रतमृगद्विजे 3.008.014a तस्यैव तपसो विघ्नं कर्तुम् इन्द्रः शचीपतिः 3.008.014c खड्गपाणिर् अथागच्छद् आश्रमं भट रूपधृक् 3.008.015a तस्मिंस् तद् आश्रमपदे निहितः खड्ग उत्तमः 3.008.015c स न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः 3.008.016a स तच् छस्त्रम् अनुप्राप्य न्यासरक्षणतत्परः 3.008.016c वने तु विचरत्य् एव रक्षन् प्रत्ययम् आत्मनः 3.008.017a यत्र गच्छत्य् उपादातुं मूलानि च फलानि च 3.008.017c न विना याति तं खड्गं न्यासरक्षणतत्परः 3.008.018a नित्यं शस्त्रं परिवहन् क्रमेण स तपोधनः 3.008.018c चकार रौद्रीं स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम् 3.008.019a ततः स रौद्राभिरतः प्रमत्तो ऽधर्मकर्षितः 3.008.019c तस्य शस्त्रस्य संवासाज् जगाम नरकं मुनिः 3.008.020a स्नेहाच् च बहुमानाच् च स्मारये त्वां न शिक्षये 3.008.020c न कथं चन सा कार्या हृहीतधनुषा त्वया 3.008.021a बुद्धिर् वैरं विना हन्तुं राक्षसान् दण्डकाश्रितान् 3.008.021c अपराधं विना हन्तुं लोकान् वीर न कामये 3.008.022a क्षत्रियाणां तु वीराणां वनेषु नियतात्मनाम् 3.008.022c धनुषा कार्यम् एतावद् आर्तानाम् अभिरक्षणम् 3.008.023a क्व च शस्त्रं क्व च वनं क्व च क्षात्रं तपः क्व च 3.008.023c व्याविद्धम् इदम् अस्माभिर् देशधर्मस् तु पूज्यताम् 3.008.024a तद् आर्यकलुषा बुद्धिर् जायते शस्त्रसेवनात् 3.008.024c पुनर् गत्वा त्व् अयोध्यायां क्षत्रधर्मं चरिष्यसि 3.008.025a अक्षया तु भवेत् प्रीतिः श्वश्रू श्वशुरयोर् मम 3.008.025c यदि राज्यं हि संन्यस्य भवेस् त्वं निरतो मुनिः 3.008.026a धर्माद् अर्थः प्रभवति धर्मात् प्रभवते सुखम् 3.008.026c धर्मेण लभते सर्वं धर्मसारम् इदं जगत् 3.008.027a आत्मानं नियमैस् तैस् तैः कर्षयित्वा प्रयत्नतः 3.008.027c प्राप्यते निपुणैर् धर्मो न सुखाल् लभ्यते सुखम् 3.008.028a नित्यं शुचिमतिः सौम्य चर धर्मं तपोवने 3.008.028c सर्वं हि विदितं तुभ्यं त्रैलोक्यम् अपि तत्त्वतः 3.008.029a स्त्रीचापलाद् एतद् उदाहृतं मे; धर्मं च वक्तुं तव कः समर्थः 3.008.029c विचार्य बुद्ध्या तु सहानुजेन; यद् रोचते तत् कुरु माचिरेण 3.009.001a वाक्यम् एतत् तु वैदेह्या व्याहृतं भर्तृभक्तया 3.009.001c श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ मैथिलीम् 3.009.002a हितम् उक्तं त्वया देवि स्निग्धया सदृशं वचः 3.009.002c कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे 3.009.003a किं तु वक्ष्याम्य् अहं देवि त्वयैवोक्तम् इदं वचः 3.009.003c क्षत्रियैर् धार्यते चापो नार्तशब्दो भवेद् इति 3.009.004a ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः 3.009.004c मां सीते स्वयम् आगम्य शरण्याः शरणं गताः 3.009.005a वसन्तो धर्मनिरता वने मूलफलाशनाः 3.009.005c न लभन्ते सुखं भीता राक्षसैः क्रूरकर्मभिः 3.009.006a काले काले च निरता नियमैर् विविधैर् वने 3.009.006c भक्ष्यन्ते राक्षसैर् भीमैर् नरमांसोपजीविभिः 3.009.007a ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः 3.009.007c अस्मान् अभ्यवपद्येति माम् ऊचुर् द्विजसत्तमाः 3.009.008a मया तु वचनं श्रुत्वा तेषाम् एवं मुखाच् च्युतम् 3.009.008c कृत्वा चरणशुश्रूषां वाक्यम् एतद् उदाहृतम् 3.009.009a प्रसीदन्तु भवन्तो मे ह्रीर् एषा हि ममातुला 3.009.009c यदीदृशैर् अहं विप्रैर् उपस्थेयैर् उपस्थितः 3.009.009e किं करोमीति च मया व्याहृतं द्विजसंनिधौ 3.009.010a सर्वैर् एव समागम्य वाग् इयं समुदाहृता 3.009.010c राक्षसैर् दण्डकारण्ये बहुभिः कामरूपिभिः 3.009.010e अर्दिताः स्म भृशं राम भवान् नस् त्रातुम् अर्हति 3.009.011a होमकाले तु संप्राप्ते पर्वकालेषु चानघ 3.009.011c धर्षयन्ति स्म दुर्धर्षा राक्षसाः पिशिताशनाः 3.009.012a राक्षसैर् धर्षितानां च तापसानां तपस्विनाम् 3.009.012c गतिं मृगयमाणानां भवान् नः परमा गतिः 3.009.013a कामं तपः प्रभावेन शक्ता हन्तुं निशाचरान् 3.009.013c चिरार्जितं तु नेच्छामस् तपः खण्डयितुं वयम् 3.009.014a बहुविघ्नं तपोनित्यं दुश्चरं चैव राघव 3.009.014c तेन शापं न मुञ्चामो भक्ष्यमाणाश् च राक्षसैः 3.009.015a तद् अर्द्यमानान् रक्षोभिर् दण्डकारण्यवासिभिः 3.009.015c रक्षनस् त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने 3.009.016a मया चैतद् वचः श्रुत्वा कार्त्स्न्येन परिपालनम् 3.009.016c ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे 3.009.017a संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम् 3.009.017c मुनीनाम् अन्यथा कर्तुं सत्यम् इष्टं हि मे सदा 3.009.018a अप्य् अहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् 3.009.018c न तु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः 3.009.019a तद् अवश्यं मया कार्यम् ऋषीणां परिपालनम् 3.009.019c अनुक्तेनापि वैदेहि प्रतिज्ञाय तु किं पुनः 3.009.020a मम स्नेहाच् च सौहार्दाद् इदम् उक्तं त्वया वचः 3.009.020c परितुष्टो ऽस्म्य् अहं सीते न ह्य् अनिष्टो ऽनुशिष्यते 3.009.020e सदृशं चानुरूपं च कुलस्य तव शोभने 3.009.021a इत्य् एवम् उक्त्वा वचनं महात्मा; सीतां प्रियां मैथिल राजपुत्रीम् 3.009.021c रामो धनुष्मान् सहलक्ष्मणेन; जगाम रम्याणि तपोवनानि 3.010.001a अग्रतः प्रययौ रामः सीता मध्ये सुमध्यमा 3.010.001c पृष्ठतस् तु धनुष्पाणिर् लक्ष्मणो ऽनुजगाम ह 3.010.002a तौ पश्यमानौ vividhä शैलप्रस्थान् वनानि च 3.010.002c नदीश् च विविधा रम्या जग्मतुः सह सीतया 3.010.003a सारसांश् चक्रवाकांश् च नदीपुलिनचारिणः 3.010.003c सरांसि च सपद्मानि युतानि जलजैः खगैः 3.010.004a यूथबद्धांश् च पृषतान् मदोन्मत्तान् विषाणिनः 3.010.004c महिषांश् च वराहांश् च गजांश् च द्रुमवैरिणः 3.010.005a ते गत्वा दूरम् अध्वानं लम्बमाने दिवाकरे 3.010.005c ददृशुः सहिता रम्यं तटाकं योजनायतम् 3.010.006a पद्मपुष्करसंबाधं गजयूथैर् अलंकृतम् 3.010.006c सारसैर् हंसकादम्बैः संकुलं जलचारिभिः 3.010.007a प्रसन्नसलिले रम्यतस्मिन् सरसि शुश्रुवे 3.010.007c गीतवादित्रनिर्घोषो न तु कश् चन दृश्यते 3.010.008a ततः कौतूहलाद् रामो लक्ष्मणश् च महारथः 3.010.008c मुनिं धर्मभृतं नाम प्रष्टुं समुपचक्रमे 3.010.009a इदम् अत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने 3.010.009c कौतूहलं महज् जातं किम् इदं साधु कथ्यताम् 3.010.010a तेनैवम् उक्तो धर्मात्मा राघवेण मुनिस् तदा 3.010.010c प्रभावं सरसः कृत्स्नम् आख्यातुम् उपचक्रमे 3.010.011a इदं पञ्चाप्सरो नाम तटाकं सार्वकालिकम् 3.010.011c निर्मितं तपसा राम मुनिना माण्डकर्णिना 3.010.012a स हि तेपे तपस् तीव्रं माण्डकर्णिर् महामुनिः 3.010.012c दशवर्षसहस्राणि वायुभक्षो जलाश्रय 3.010.013a ततः प्रव्यथिताः सर्वे देवाः साग्निपुरोगमाः 3.010.013c अब्रुवन् वचनं सर्वे परस्पर समागताः 3.010.013e अस्मकं कस्य चित् स्थानम् एष प्रार्थयते मुनिः 3.010.014a ततः कर्तुं तपोविघ्नं सर्वैर् देवैर् नियोजिताः 3.010.014c प्रधानाप्सरसः पञ्चविद्युच्चलितवर्चसः 3.010.015a अप्सरोभिस् ततस् ताभिर् मुनिर् दृष्टपरावरः 3.010.015c नीतो मदनवश्यत्वं सुराणां कार्यसिद्धये 3.010.016a ताश् चैवाप्सरसः पञ्चमुनेः पत्नीत्वम् आगताः 3.010.016c तटाके निर्मितं तासाम् अस्मिन्न् अन्तर्हितं गृहम् 3.010.017a तत्रैवाप्सरसः पञ्चनिवसन्त्यो यथासुखम् 3.010.017c रमयन्ति तपोयोगान् मुनिं यौवनम् आस्थितम् 3.010.018a तासां saækrŬamÃnÃnÃm एष वादित्रनिःस्वनः 3.010.018c श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः 3.010.019a आश्चर्यम् इति तस्यैतद् वचनं भावितात्मनः 3.010.019c राघवः प्रतिजग्राह सह भ्रात्रा महायशाः 3.010.020a एवं कथयमानस्य ददर्शाश्रममण्डलम् 3.010.020c कुशचीरपरिक्षिप्तं नानावृक्षसमावृतम् 3.010.021a प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः 3.010.021c तदा तस्मिन् स काकुत्स्थः श्रीमत्य् आश्रममण्डले 3.010.022a उषित्वा सुसुखं तत्र पूर्ज्यमानो महर्षिभिः 3.010.022c जगाम चाश्रमांस् तेषां पर्यायेण तपस्विनाम् 3.010.023a येषाम् उषितवान् पूर्वं सकाशे स महास्त्रवित् 3.010.023c क्व चित् परिदशान् मासान् एकं संवत्सरं क्व चित् 3.010.024a क्व चिच् च चतुरो मासान् पञ्चष चापरान् क्व चित् 3.010.024c अपरत्राधिकान् मासान् अध्यर्धम् अधिकं क्व चित् 3.010.025a त्रीन् मासान् अष्टमासांश् च राघवो न्यवसत् सुखम् 3.010.025c तथा संवसतस् तस्य मुनीनाम् आश्रमेषु वै 3.010.025e रमतश् चानुकुल्येन ययुः संवत्सरा दश 3.010.026a परिसृत्य च धर्मज्ञो राघवः सह सीतया 3.010.026c सुतीक्ष्णस्याश्रमं श्रीमान् पुनर् एवाजगाम ह 3.010.027a स तम् आश्रमम् आगम्य मुनिभिः प्रतिपूजितः 3.010.027c तत्रापि न्यवसद् रामः कं चित् कालम् अरिंदमः 3.010.028a अथाश्रमस्थो विनयात् कदा चित् तं महामुनिम् 3.010.028c उपासीनः स काकुत्स्थः सुतीक्ष्णम् इदम् अब्रवीत् 3.010.029a अस्मिन्न् अरण्ये भगवन्न् अगस्त्यो मुनिसत्तमः 3.010.029c वसतीति मया नित्यं कथाः कथयतां श्रुतम् 3.010.030a न तु जानामि तं देशं वनस्यास्य महत्तया 3.010.030c कुत्राश्रमपदं पुण्यं महर्षेस् तस्य धीमतः 3.010.031a प्रसादात् तत्र भवतः सानुजः सह सीतया 3.010.031c अगस्त्यम् अभिगच्छेयम् अभिवादयितुं मुनिम् 3.010.032a मनोरथो महान् एष हृदि संपरिवर्तते 3.010.032c यद् अहं तं मुनिवरं शुश्रूषेयम् अपि स्वयम् 3.010.033a इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः 3.010.033c सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम् 3.010.034a अहम् अप्य् एतद् एव त्वां वक्तुकामः सलक्ष्मणम् 3.010.034c अगस्त्यम् अभिगच्छेति सीतया सह राघव 3.010.035a दिष्ट्या त्व् इदानीम् अर्थे ऽस्मिन् स्वयम् एव ब्रवीषि माम् 3.010.035c अहम् आख्यासि ते वत्स यत्रागस्त्यो महामुनिः 3.010.036a योजनान्य् आश्रमात् तात याहि चत्वारि वै ततः 3.010.036c दक्षिणेन mahä श्रीमान् अगस्त्यभ्रातुर् आश्रमः 3.010.037a स्थलप्राये वनोद्देशे पिप्पलीवनशोभिते 3.010.037c बहुपुष्पफले रम्ये नानाशकुनिनादिते 3.010.038a पद्मिन्यो विविधास् तत्र प्रसन्नसलिलाः ÓivÃ÷ 3.010.038c हंसकारण्डवाकीर्णाश् चक्रवाकोपशोभिताः 3.010.039a तत्रैकां रजनीम् उष्य प्रभाते राम गम्यताम् 3.010.039c दक्षिणां दिशम् आस्थाय वनखण्डस्य पार्श्वतः 3.010.040a तत्रागस्त्याश्रमपदं गत्वा योजनम् अन्तरम् 3.010.040c रमणीये वनोद्देशे बहुपादप संवृते 3.010.040e रंस्यते तत्र वैदेही लक्ष्मणश् च त्वया सह 3.010.041a स हि रम्यो वनोद्देशो बहुपादपसंकुलः 3.010.041c यदि बुद्धिः कृता द्रष्टुम् अगस्त्यं तं महामुनिम् 3.010.041e अद्यैव गमने बुद्धिं रोचयस्व महायशः 3.010.042a इति रामो मुनेः श्रुत्वा सह भ्रात्राभिवाद्य च 3.010.042c प्रतस्थे ऽगस्त्यम् उद्दिश्य सानुजः सह सीतया 3.010.043a पश्यन् वनानि चित्राणि पर्वपांश् चाभ्रसंनिभान् 3.010.043c सरांसि सरितश् चैव पथि मार्गवशानुगाः 3.010.044a सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम् 3.010.044c इदं परमसंहृष्टो वाक्यं लक्ष्मणम् अब्रवीत् 3.010.045a एतद् एवाश्रमपदं नूनं तस्य महात्मनः 3.010.045c अगस्त्यस्य मुनेर् भ्रातुर् दृश्यते पुण्यकर्मणः 3.010.046a यथा हीमे वनस्यास्य ज्ञाताः पथि सहस्रशः 3.010.046c संनताः फलभरेण पुष्पभारेण च द्रुमाः 3.010.047a पिप्पलीनां च पक्वानां वनाद् अस्माद् उपागतः 3.010.047c गन्धो ऽयं पवनोत्क्षिप्तः सहसा कटुकोदयः 3.010.048a तत्र तत्र च दृश्यन्ते संक्षिप्ताः këÂhasaæcayÃ÷ 3.010.048c लूनाश् च पथि दृश्यन्ते दर्भा वैदूर्यवर्चसः 3.010.049a एतच् च वनमध्यस्थं कृष्णाभ्रशिखरोपमम् 3.010.049c पावकस्याश्रमस्थस्य धूमाग्रं संप्रदृश्यते 3.010.050a विविक्तेषु च तीर्थेषु कृतस्नाना द्विजातयः 3.010.050c पुष्पोपहारं कुर्वन्ति कुसुमैः स्वयम् आर्जितैः 3.010.051a तत् सुतीक्ष्णस्य वचनं यथा सौम्य मया श्रुतम् 3.010.051c अगस्त्यस्याश्रमो भ्रातुर् नूनम् एष भविष्यति 3.010.052a निगृह्य तरसा मृत्युं लोकानां हितकाम्यया 3.010.052c यस्य भ्रात्रा कृतेयं दिक् शरण्या पुण्यकर्मणा 3.010.053a इहैकदा किल क्रूरो वातापिर् अपि चेल्वलः 3.010.053c भ्रातरौ सहिताव् आस्तां ब्राह्मणघ्नौ महासुरौ 3.010.054a धारयन् ब्राह्मणं रूपम् इल्वलः संस्कृतं वदन् 3.010.054c आमन्त्रयति विप्रान् स श्राद्धम् उद्दिश्य निर्घृणः 3.010.055a भ्रातरं संस्कृतं भ्राता ततस् तं मेषरूपिणम् 3.010.055c तान् द्विजान् भोजयाम् आस श्राद्धदृष्टेन कर्मणा 3.010.056a ततो भुक्तवतां तेषां विप्राणाम् इल्वलो ऽब्रवीत् 3.010.056c वातापे निष्क्रमस्वेति स्वरेण महता वदन् 3.010.057a ततो भ्रातुर् वचः श्रुत्वा वातापिर् मेषवन् नदन् 3.010.057c भित्त्वा भित्वा शरीराणि ब्राह्मणानां विनिष्पतत् 3.010.058a ब्राह्मणानां सहस्राणि तैर् एवं कामरूपिभिः 3.010.058c विनाशितानि संहत्य नित्यशः पिशिताशनैः 3.010.059a अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा 3.010.059c अनुभूय किल श्राद्धे भक्षितः स महासुरः 3.010.060a ततः संपन्नम् इत्य् उक्त्वा दत्त्वा हस्तावसेचनम् 3.010.060c भ्रातरं निष्क्रमस्वेति इल्वलः सो 'bhyabhëata 3.010.061a तं तथा bhëamÃïaæ तु भ्रातरं विप्रघातिनम् 3.010.061c अब्रवीत् प्रहसन् धीमान् अगस्त्यो मुनिसत्तमः 3.010.062a कुतो निष्क्रमितुं शक्तिर् मया जीर्णस्य रक्षसः 3.010.062c भ्रातुस् ते मेष रूपस्य गतस्य यमसादनम् 3.010.063a अथ तस्य वचः श्रुत्वा भ्रातुर् निधनसंश्रितम् 3.010.063c प्रधर्षयितुम् आरेभे मुनिं क्रोधान् निशाचरः 3.010.064a सो ऽभ्यद्रवद् द्विजेन्द्रं तं मुनिना दीप्ततेजसा 3.010.064c चक्षुषानलकल्पेन निर्दग्धो निधनं गतः 3.010.065a तस्यायम् आश्रमो भ्रातुस् तटाकवनशोभितः 3.010.065c विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम् 3.010.066a एवं कथयमानस्य तस्य सौमित्रिणा सह 3.010.066c रामस्यास्तं गतः सूर्यः संध्याकालो ऽभ्यवर्तत 3.010.067a उपास्य पश्चिमां संध्यां सह भ्रात्रा यथाविधि 3.010.067c प्रविवेशाश्रमपदं तम् ऋषिं चाभ्यवादयन् 3.010.068a सम्यक् प्रतिगृहीतस् तु मुनिना तेन राघवः 3.010.068c न्यवसत् तां निशाम् एकां प्राश्य मूलफलानि च 3.010.069a तस्यां रात्र्यां व्यतीतायां विमले सूर्यमण्डले 3.010.069c भ्रातरं तम् अगस्त्यस्य आमन्त्रयत राघवः 3.010.070a अभिवादये त्वा भगवन् सुखम् अध्युषितो निशाम् 3.010.070c आमन्त्रये त्वां गच्छामि गुरुं ते द्रष्टुम् अग्रजम् 3.010.071a गम्यताम् इति तेनोक्तो जगाम रघुनन्दनः 3.010.071c यथोद्दिष्टेन मार्गेण वनं तच् चावलोकयन् 3.010.072a नीवारान् पनसांस् तालांस् तिमिशान् वञ्जुलान् धवान् 3.010.072c चिरिबिल्वान् मधूकांश् च बिल्वान् अपि च तिन्दुकान् 3.010.073a पुष्पितान् पुष्पिताग्राभिर् लताभिर् अनुवेष्टितान् 3.010.073c ददर्श रामः शतशस् तत्र कान्तारपादपान् 3.010.074a हस्तिहस्तैर् विमृदितान् वानरैर् उपशोभितान् 3.010.074c मत्तैः शकुनिसंघैश् च शतशः प्रतिनादितान् 3.010.075a ततो ऽब्रवीत् समीपस्थं रामो राजीवलोचनः 3.010.075c पृष्ठतो ऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम् 3.010.076a स्निग्धपत्रा यथा वृक्षा यथा क्षान्ता मृगद्विजाः 3.010.076c आश्रमो नातिदूरस्थो महर्षेर् भावितात्मनः 3.010.077a अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा 3.010.077c आश्रमो दृश्यते तस्य परिश्रान्त श्रमापहः 3.010.078a प्राज्यधूमाकुलवनश् चीरमालापरिष्कृतः 3.010.078c प्रशान्तमृगयूथश् च नानाशकुनिनादितः 3.010.079a निगृह्य तरसा मृत्युं लोकानां हितकाम्यया 3.010.079c दक्षिणा दिक् कृता येन शरण्या पुण्यकर्मणा 3.010.080a तस्येदम् आश्रमपदं प्रभावाद् यस्य राक्षसैः 3.010.080c दिग् इयं दक्षिणा त्रासाद् दृश्यते नोपभुज्यते 3.010.081a यदा प्रभृति चाक्रान्ता दिग् इयं पुण्यकर्मणा 3.010.081c तदा प्रभृति निर्वैराः प्रशान्ता रजनीचराः 3.010.082a नाम्ना चेयं भगवतो दक्षिणा दिक् प्रदक्षिणा 3.010.082c प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः 3.010.083a मार्गं निरोद्धुं सततं भास्करस्याचलोत्तमः 3.010.083c संदेशं पालयंस् तस्य विन्ध्यशौलो न वर्धते 3.010.084a अयं दीर्घायुषस् तस्य लोके विश्रुतकर्मणः 3.010.084c अगस्त्यस्याश्रमः श्रीमान् विनीतमृगसेवितः 3.010.085a एष लोकार्चितः साधुर् हिते नित्यं रतः सताम् 3.010.085c अस्मान् अधिगतान् एष श्रेयसा योजयिष्यति 3.010.086a आराधयिष्याम्य् अत्राहम् अगस्त्यं तं महामुनिम् 3.010.086c शेषं च वनवासस्य सौम्य वत्स्याम्य् अहं प्रभो 3.010.087a अत्र देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः 3.010.087c अगस्त्यं नियताहारं सततं पर्युपासते 3.010.088a नात्र जीवेन् मृषावादी क्रूरो वा यदि वा शठः 3.010.088c नृशंसः काम वृत्तो वा मुनिर् एष तथाविधः 3.010.089a अत्र देवाश् च यक्षाश् च नागाश् च पतगैः सह 3.010.089c वसन्ति नियताहारो धर्मम् आराधयिष्णवः 3.010.090a अत्र सिद्धा महात्मानो विमानैः सूर्यसंनिभैः 3.010.090c त्यक्त्वा देहान् नवैर् देहैः स्वर्याताः परमर्षयः 3.010.091a यक्षत्वम् अमरत्वं च राज्यानि विविधानि च 3.010.091c अत्र देवाः प्रयच्छन्ति भूतैर् आराधिताः शुभैः 3.010.092a आगताः स्माश्रमपदं सौमित्रे प्रविशाग्रतः 3.010.092c निवेदयेह मां प्राप्तम् ऋषये सह सीतया 3.011.001a स प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः 3.011.001c अगस्त्यशिष्यम् आसाद्य वाक्यम् एतद् उवाच ह 3.011.002a राजा दशरथो नाम ज्येष्ठस् तस्य सुतो बली 3.011.002c रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया 3.011.003a लक्ष्मणो नाम तस्याहं भ्राता त्व् अवरजो हितः 3.011.003c अनुकूलश् च भक्तश् च यदि ते श्रोत्रम् आगतः 3.011.004a ते वयं वनम् अत्युग्रं प्रविष्टाः पितृशासनात् 3.011.004c द्रष्टुम् इच्छामहे सर्वे भगवन्तं निवेद्यताम् 3.011.005a तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य तपोधनः 3.011.005c तथेत्य् उक्त्वाग्निशरणं प्रविवेश निवेदितुम् 3.011.006a स प्रविश्य मुनि श्रेष्ठं तपसा दुष्प्रधर्षणम् 3.011.006c k­täjalir उवाचेदं रामागमनम् अञ्जसा 3.011.007a पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च 3.011.007c प्रविष्टाव् आश्रमपदं सीतया सह भार्यया 3.011.008a द्रष्टुं भवन्तम् आयातौ शुश्रूषार्थम् अरिंदमौ 3.011.008c यद् अत्रानन्तरं तत्त्वम् आज्ञापयितुम् अर्हसि 3.011.009a ततः शिष्याद् उपश्रुत्य प्राप्तं रामं सलक्ष्मणम् 3.011.009c वैदेहीं च महाभागाम् इदं वचनम् अब्रवीत् 3.011.010a दिष्ट्या रामश् चिरस्याद्य द्रष्टुं मां समुपागतः 3.011.010c मनसा काङ्क्षितं ह्य् अस्य मयाप्य् आगमनं प्रति 3.011.011a गम्यतां सत्कृतो रामः सभार्यः सहलक्ष्मणः 3.011.011c प्रवेश्यतां समीपं मे किं चासौ न प्रवेशितः 3.011.012a एवम् उक्तस् तु मुनिना धर्मज्ञेन महात्मना 3.011.012c अभिवाद्याब्रवीच् छिष्यस् तथेति niyatäjali÷ 3.011.013a ततो निष्क्रम्य संभ्रान्तः शिष्यो लक्ष्मणम् अब्रवीत् 3.011.013c क्वासौ रामो मुनिं द्रष्टुम् एतु प्रविशतु स्वयम् 3.011.014a ततो गत्वाश्रमपदं शिष्येण सहलक्ष्मणः 3.011.014c दर्शयाम् आस काकुत्स्थं सीतां च जनकात्मजाम् 3.011.015a तं शिष्यः प्रश्रितं वाक्यम् अगस्त्यवचनं ब्रुवन् 3.011.015c प्रावेशयद् यथान्यायं सत्कारार्थं सुसत्कृतम् 3.011.016a प्रविवेश ततो रामः सीतया सहलक्ष्मणः 3.011.016c प्रशान्तहरिणाकीर्णम् आश्रमं ह्य् अवलोकयन् 3.011.017a स तत्र ब्रह्मणः स्थानम् अग्नेः स्थानं तथैव च 3.011.017c विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः 3.011.018a सोमस्थानं भगस्थानं स्थानं कौबेरम् एव च 3.011.018c धातुर् विधातुः स्थानं च वायोः स्थानं तथैव च 3.011.019a ततः शिष्यैः परिवृतो मुनिर् अप्य् अभिनिष्पतत् 3.011.019c तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसं 3.011.019e अब्रवीद् वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम् 3.011.020a एष लक्ष्मण निष्क्रामत्य् अगस्त्यो भगवान् ऋषिः 3.011.020c औदार्येणावगच्छामि निधानं तपसाम् इमम् 3.011.021a एवम् उक्त्वा महाबाहुर् अगस्त्यं सूर्यवर्चसं 3.011.021c जग्राह परमप्रीतस् तस्य पादौ परंतपः 3.011.022a अभिवाद्य तु धर्मात्मा तस्थौ रामः k­täjali÷ 3.011.022c सीतया सह वैदेह्या तदा राम सलक्ष्मणः 3.011.023a प्रतिगृह्य च काकुत्स्थम् अर्चयित्वासनोदकैः 3.011.023c कुशलप्रश्नम् उक्त्वा च आस्यताम् इति सो ऽब्रवीत् 3.011.024a अग्निं हुत्वा प्रदायार्घ्यम् अतिथिं प्रतिपूज्य च 3.011.024c वानप्रस्थेन धर्मेण स तेषां भोजनं ददौ 3.011.025a प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुंगवः 3.011.025c उवाच रामम् आसीनं präjaliæ धर्मकोविदम् 3.011.026a अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन् 3.011.026c दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत् 3.011.027a राजा सर्वस्य लोकस्य धर्मचारी महारथः 3.011.027c पूजनीयश् च मान्यश् च भवान् प्राप्तः प्रियातिथिः 3.011.028a एवम् उक्त्वा फलैर् मूलैः पुष्पैश् चान्यैश् च राघवम् 3.011.028c पूजयित्वा यथाकामं पुनर् एव ततो ऽब्रवीत् 3.011.029a इदं दिव्यं महच् चापं हेमवज्रविभूषितम् 3.011.029c वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा 3.011.030a अमोघः सूर्यसंकाशो ब्रह्मदत्तः शरोत्तमः 3.011.030c दत्तो मम महेन्द्रेण तूणी चाक्षयसायकौ 3.011.031a संपूर्णौ निशितैर् बाणैर् ज्वलद्भिर् इव पावकैः 3.011.031c महाराजत कोशो ऽयम् असिर् हेमविभूषितः 3.011.032a अनेन धनुषा राम हत्वा संख्ये महासुरान् 3.011.032c आजहार श्रियं दीप्तां पुरा विष्णुर् दिवौकसाम् 3.011.033a तद् धनुस् तौ च तूणीरौ शरं खड्गं च मानद 3.011.033c जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा 3.011.034a एवम् उक्त्वा महातेजाः समस्तं तद् वरायुधम् 3.011.034c दत्त्वा रामाय भगवान् अगस्त्यः पुनर् अब्रवीत् 3.012.001a राम प्रीतो ऽस्मि भद्रं ते परितुष्टो ऽस्मि लक्ष्मण 3.012.001c अभिवादयितुं यन् मां प्राप्तौ स्थः सह सीतया 3.012.002a अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः 3.012.002c व्यक्तम् उत्कण्ठते चापि मैथिली जनकात्मजा 3.012.003a एषा हि सुकुमारी च दुःखैश् च न विमानिता 3.012.003c प्राज्यदोषं वनं प्रप्ता भर्तृस्नेहप्रचोदिता 3.012.004a यथैषा रमते राम इह सीता तथा कुरु 3.012.004c दुष्करं कृतवत्य् एषा वने त्वाम् अनुगच्छती 3.012.005a एषा हि प्रकृतिः स्त्रीणाम् आसृष्टे रघुनन्दन 3.012.005c समस्थम् अनुरज्यन्ते विषमस्थं त्यजन्ति च 3.012.006a शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा 3.012.006c गरुडानिलयोः शैघ्र्यम् अनुगच्छन्ति योषितः 3.012.007a इयं तु भवतो भार्या दोषैर् एतैर् विवर्जिताः 3.012.007c श्लाघ्या च व्यपदेश्या च यथा देवी ह्य् अरुन्धती 3.012.008a अलंकृतो ऽयं देशश् च यत्र सौमित्रिणा सह 3.012.008c वैदेह्या चानया राम वत्स्यसि त्वम् अरिंदम 3.012.009a एवम् उक्तस् तु मुनिना राघवः saæyatäjali÷ 3.012.009c उवाच प्रश्रितं वाक्यम् ऋषिं दीप्तम् इवानलम् 3.012.010a धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि यस्य मे मुनिपुंगवः 3.012.010c गुणैः सभ्रातृभार्यस्य वरदः परितुष्यति 3.012.011a किं तु व्यादिश मे देशं सोदकं बहुकाननम् 3.012.011c यत्राश्रमपदं कृत्वा वसेयं निरतः सुखम् 3.012.012a ततो ऽब्रवीन् मुनि श्रेष्ठः श्रुत्वा रामस्य bhëitam 3.012.012c ध्यात्वा मुहूर्तं धर्मात्मा धीरो धीरतरं वचः 3.012.013a इतो द्वियोजने तात बहुमूलफलोदकः 3.012.013c देशो बहुमृगः श्रीमान् पञ्चवट्य् अभिविश्रुतः 3.012.014a तत्र गत्वाश्रमपदं कृत्वा सौमित्रिणा सह 3.012.014c रमस्व त्वं पितुर् वाक्यं यथोक्तम् अनुपालयन् 3.012.015a विदितो ह्य् एष वृत्तान्तो मम सर्वस् तवानघ 3.012.015c तपसश् च प्रभावेन स्नेहाद् दशरथस्य च 3.012.016a हृदयस्थश् च ते छन्दो विज्ञातस् तपसा मया 3.012.016c इह वासं प्रतिज्ञाय मया सह तपोवने 3.012.017a अतश् च त्वाम् अहं ब्रूमि गच्छ पञ्चवटीम् इति 3.012.017c स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते 3.012.018a स देशः श्लाघनीयश् च नातिदूरे च राघव 3.012.018c गोदावर्याः समीपे च मैथिली तत्र रंस्यते 3.012.019a प्राज्यमूलफलैश् चैव नानाद्विज गणैर् युतः 3.012.019c विविक्तश् च महाबाहो पुण्यो रम्यस् तथैव च 3.012.020a भवान् अपि सदारश् च शक्तश् च परिरक्षणे 3.012.020c अपि चात्र वसन् रामस् तापसान् पालयिष्यसि 3.012.021a एतद् आलक्ष्यते वीर मधुकानां महद् वनम् 3.012.021c उत्तरेणास्य गन्तव्यं न्यग्रोधम् अभिगच्छता 3.012.022a ततः स्थलम् उपारुह्य पर्वतस्याविदूरतः 3.012.022c ख्यातः पञ्चवटीत्य् एव नित्यपुष्पितकाननः 3.012.023a अगस्त्येनैवम् उक्तस् तु रामः सौमित्रिणा सह 3.012.023c सात्कृत्यामन्त्रयाम् आस तम् ऋषिं सत्यवादिनम् 3.012.024a तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ 3.012.024c तदाश्रमात् पञ्चवटीं जग्मतुः सह सीतया 3.012.025a गृहीतचापौ तु नराधिपात्मजौ; विषक्ततूणी समरेष्व् अकातरौ 3.012.025c यथोपदिष्टेन पथा महर्षिणा; प्रजग्मतुः पञ्चवटीं समाहितौ 3.013.001a अथ पञ्चवटीं गच्छन्न् अन्तरा रघुनन्दनः 3.013.001c आससाद महाकायं गृध्रं भीमपराक्रमम् 3.013.002a तं दृष्ट्वा तौ महाभागौ वनस्थं रामलक्ष्मणौ 3.013.002c मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवान् इति 3.013.003a स तौ मधुरया वाचा सौम्यया प्रीणयन्न् इव 3.013.003c उवाच वत्स मां विद्धि वयस्यं पितुर् आत्मनः 3.013.004a स तं पितृसखं बुद्ध्वा पूजयाम् आस राघवः 3.013.004c स तस्य कुलम् अव्यग्रम् अथ पप्रच्छ नाम च 3.013.005a रामस्य वचनं श्रुत्वा कुलम् आत्मानम् एव च 3.013.005c आचचक्षे द्विजस् तस्मै सर्वभूतसमुद्भवम् 3.013.006a पूर्वकाले महाबाहो ये प्रजापतयो ऽभवन् 3.013.006c तान् मे निगदतः सर्वान् आदितः शृणु राघव 3.013.007a कर्दमः प्रथमस् तेषां विकृतस् तदनन्तरम् 3.013.007c शेषश् च संश्रयश् चैव बहुपुत्रश् च वीर्यवान् 3.013.008a स्थाणुर् मरीचिर् अत्रिश् च क्रतुश् चैव महाबलः 3.013.008c पुलस्त्यश् चाङ्गिराश् चैव प्रचेताः पुलहस् तथा 3.013.009a दक्षो विवस्वान् अपरो ऽरिष्टनेमिश् च राघव 3.013.009c कश्यपश् च महातेजास् तेषाम् आसीच् च पश्चिमः 3.013.010a प्रजापतेस् तु दक्षस्य बभूवुर् इति नः श्रुतम् 3.013.010c षष्टिर् दुहितरो राम यशस्विन्यो महायशः 3.013.011a कश्यपः प्रतिजग्राह तासाम् अष्टौ सुमध्यमाः 3.013.011c अदितिं च दितिं चैव दनूम् अपि च कालकाम् 3.013.012a ताम्रां क्रोधवशां चैव मनुं चाप्य् अनलाम् अपि 3.013.012c तास् तु कन्यास् ततः प्रीतः कश्यपः पुनर् अब्रवीत् 3.013.013a पुत्रांस् त्रैलोक्यभर्तॄन् वै जनयिष्यथ मत् समान् 3.013.013c अदितिस् तन् मना राम दितिश् च दनुर् एव च 3.013.014a कालका च महाबाहो शेषास् त्व् अमनसो ऽभवन् 3.013.014c अदित्यां जज्ञिरे देवास् त्रयस्त्रिंशद् अरिंदम 3.013.015a आदित्या वसवो रुद्रा अश्विनौ च परंतप 3.013.015c दितिस् त्व् अजनयत् पुत्रान् दैत्यांस् तात यशस्विनः 3.013.016a तेषाम् इयं वसुमती पुरासीत् सवनार्णवा 3.013.016c दनुस् त्व् अजनयत् पुत्रम् अश्वग्रीवम् अरिंदम 3.013.017a नरकं कालकं चैव कालकापि व्यजायत 3.013.017c क्रौञ्चीं भासीं तथा श्येनीं dh­tarëÂrÅæ तथा ÓukÅm 3.013.018a ताम्रापि सुषुवे कन्याः पञ्चैता लोकविश्रुताः 3.013.018c ulÆkä जनयत् क्रौञ्ची भासी भासान् व्यजायत 3.013.019a श्येनी श्येनांश् च गृध्रांश् च व्यजायत सुतेजसः 3.013.019c dh­tarëÂrÅ तु हंसांश् च कलहंसांश् च सर्वशः 3.013.020a चक्रवाकांश् च भद्रं ते विजज्ञे सापि भामिनी 3.013.020c शुकी नतां विजज्ञे तु नताया विनता सुता 3.013.021a दशक्रोधवशा राम विजज्ञे ऽप्य् आत्मसंभवाः 3.013.021c मृगीं च मृगमन्दां च हरीं भद्रमदाम् अपि 3.013.022a मातङ्गीम् अथ शार्दूलीं श्वेतां च सुरभीं तथा 3.013.022c सर्वलक्षणसंपन्नां सुरसां कद्रुकाम् अपि 3.013.023a अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम 3.013.023c ऋष्काश् च मृगमन्दायाः सृमराश् चमरास् तथा 3.013.024a ततस् त्व् इरावतीं नाम जज्ञे भद्रमदा सुताम् 3.013.024c तस्यास् त्व् ऐरावतः पुत्रो लोकनाथो महागजः 3.013.025a हर्याश् च हरयो ऽपत्यं वानराश् च तपस्विनः 3.013.025c गोलाङ्गूलांश् च शार्दूली व्याघ्रांश् चाजनयत् सुतान् 3.013.026a मातङ्ग्यास् त्व् अथ मातङ्गा अपत्यं मनुजर्षभ 3.013.026c दिशागजं तु श्वेताक्षं श्वेता व्यजनयत् सुतम् 3.013.027a ततो दुहितरौ राम सुरभिर् देव्य् अजायत 3.013.027c रोहिणीं नाम भद्रं ते गन्धर्वीं च यशस्विनीम् 3.013.028a रोहिण्य् अजनयद् गा वै गन्धर्वी वाजिनः सुतान् 3.013.028c सुरसाजनयन् नागान् राम कद्रूश् च पन्नगान् 3.013.029a मनुर् manu«yä जनयत् कश्यपस्य महात्मनः 3.013.029c ब्राह्मणान् क्षत्रियान् vaiÓyä शूद्रांश् च मनुजर्षभ 3.013.030a मुखतो ब्राह्मणा जाता उरसः क्षत्रियास् तथा 3.013.030c ऊरुभ्यां जज्ञिरे वैश्याः पद्भ्यां शूद्रा इति श्रुतिः 3.013.031a सर्वान् पुण्यफलान् वृक्षान् अनलापि व्यजायत 3.013.031c विनता च शुकी पौत्री कद्रूश् च सुरसा स्वसा 3.013.032a कद्रूर् नागसहस्क्रं तु विजज्ञे धरणीधरम् 3.013.032c द्वौ पुत्रौ विनतायास् तु गरुडो ऽरुण एव च 3.013.033a तस्माज् जातो ऽहम् अरुणात् संपातिश् च ममाग्रजः 3.013.033c जटायुर् इति मां विद्धि श्येनीपुत्रम् अरिंदम 3.013.034a सो ऽहं वाससहायस् ते भविष्यामि यदीच्छसि 3.013.034c सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे 3.013.035a जटायुषं तु प्रतिपूज्य राघवो; मुदा परिष्वज्य च संनतो ऽभवत् 3.013.035c पितुर् हि शुश्राव सखित्वम् Ãtmavä; जटायुषा संकथितं पुनः पुनः 3.013.036a स तत्र सीतां परिदाय मैथिलीं; सहैव तेनातिबलेन पक्षिणा 3.013.036c जगाम तां पञ्चवटीं सलक्ष्मणो; रिपून् दिधक्षञ् शलभान् इवानलः 3.014.001a ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम् 3.014.001c उवाच भ्रातरं रामो लक्ष्मणं दीप्ततेजसं 3.014.002a आगताः स्म यथोद्दिष्टम् अमुं देशं महर्षिणा 3.014.002c अयं पञ्चवटी देशः सौम्य पुष्पितकाननः 3.014.003a सर्वतश् चार्यतां दृष्टिः कानने निपुणो ह्य् असि 3.014.003c आश्रमः कतरस्मिन् नो देशे भवति संमतः 3.014.004a रमते यत्र वैदेही त्वम् अहं चैव लक्ष्मण 3.014.004c तादृशो दृश्यतां देशः संनिकृष्टजलाशयः 3.014.005a वनरामण्यकं यत्र जलरामण्यकं तथा 3.014.005c संनिकृष्टं च यत्र स्यात् समित्पुष्पकुशोदकम् 3.014.006a एवम् उक्तस् तु रामेण लक्मणः saæyatäjali÷ 3.014.006c सीता समक्षं काकुत्स्थम् इदं वचनम् अब्रवीत् 3.014.007a परवान् अस्मि काकुत्स्थ त्वयि वर्षशतं स्थिते 3.014.007c स्वयं तु रुचिरे देशे क्रियताम् इति मां वद 3.014.008a सुप्रीतस् तेन वाक्येन लक्ष्मणस्य महाद्युतिः 3.014.008c विमृशन् रोचयाम् आस देशं सर्वगुणान्वितम् 3.014.009a स तं रुचिरम् आक्रम्य देशम् आश्रमकर्मणि 3.014.009c हस्ते गृहीत्वा हस्तेन रामः सौमित्रिम् अब्रवीत् 3.014.010a अयं देशः समः श्रीमान् पुष्पितैर् तरुभिर् वृतः 3.014.010c इहाश्रमपदं सौम्य यथावत् कर्तुम् अर्हसि 3.014.011a इयम् आदित्यसंकाशैः पद्मैः सुरभिगन्धिभिः 3.014.011c अदूरे दृश्यते रम्या पद्मिनी पद्मशोभिता 3.014.012a यथाख्यातम् अगस्त्येन मुनिना भावितात्मना 3.014.012c इयं गोदावरी रम्या पुष्पितैस् तरुभिर् वृता 3.014.013a हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता 3.014.013c नातिदूरे न चासन्ने m­gayÆthanipŬità 3.014.014a मयूरनादिता रम्याः प्रांशवो बहुकन्दराः 3.014.014c दृश्यन्ते गिरयः सौम्य फुल्लैस् तरुभिर् आवृताः 3.014.015a सौवर्णे राजतैस् ताम्रैर् देशे देशे च धातुभिः 3.014.015c गवाक्षिता इवाभान्ति गजाः परमभक्तिभिः 3.014.016a सालैस् तालैस् तमालैश् च खर्जूरैः पनसाम्रकैः 3.014.016c नीवारैस् तिमिशैश् चैव पुंनागैश् चोपशोभिताः 3.014.017a चूतैर् अशोकैस् तिलकैश् चम्पकैः केतकैर् अपि 3.014.017c पुष्पगुल्मलतोपेतैस् तैस् तैस् तरुभिर् आवृताः 3.014.018a चन्दनैः स्यन्दनैर् नीपैः पनसैर् लकुचैर् अपि 3.014.018c धवाश्वकर्णखदिरैः शमीकिंशुकपाटलैः 3.014.019a इदं पुण्यम् इदं मेध्यम् इदं बहुमृगद्विजम् 3.014.019c इह वत्स्याम सौमित्रे सार्धम् एतेन पक्षिणा 3.014.020a एवम् उक्तस् तु रामेण लक्ष्मणः परवीरहा 3.014.020c अचिरेणाश्रमं भ्रातुश् चकार सुमहाबलः 3.014.021a पर्णशालां सुविपुलां तत्र संघातमृत्तिकाम् 3.014.021c सुस्तम्भां मस्करैर् दीर्घैः कृतवंशां सुशोभनाम् 3.014.022a स गत्वा लक्ष्मणः श्रीमान् नदीं गोदावरीं तदा 3.014.022c स्नात्वा पद्मानि चादाय सफलः पुनर् आगतः 3.014.023a ततः पुष्पबलिं कृत्वा शान्तिं च स यथाविधि 3.014.023c दर्शयाम् आस रामाय तद् आश्रमपदं कृतम् 3.014.024a स तं दृष्ट्वा कृतं सौम्यम् आश्रमं सह सीतया 3.014.024c राघवः पर्णशालायां हर्षम् आहारयत् परम् 3.014.025a सुसंहृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदा 3.014.025c अतिस्निग्धं च gìhaæ च वचनं चेदम् अब्रवीत् 3.014.026a प्रीतो ऽस्मि ते महत् कर्म त्वया कृतम् इदं प्रभो 3.014.026c प्रदेयो यन्निमित्तं ते परिष्वङ्गो मया कृतः 3.014.027a भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण 3.014.027c त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम 3.014.028a एवं लक्ष्मणम् उक्त्वा तु राघवो लक्ष्मिवर्धनः 3.014.028c तस्मिन् देशे बहुफले न्यवसत् स सुखं वशी 3.014.029a कं चित् कालं स धर्मात्मा सीतया लक्ष्मणेन च 3.014.029c अन्वास्यमानो न्यवसत् स्वर्गलोके यथामरः 3.015.001a वसतस् तस्य तु मुखं राघवस्य महात्मनः 3.015.001c शरद्व्यपाये हेमन्त ऋतुर् इष्टः प्रवर्तते 3.015.002a स कदा चित् प्रभातायां शर्वर्यां रघुनन्दनः 3.015.002c प्रययाव् अभिषेकार्थं रम्यं गोदावरीं नदीम् 3.015.003a प्रह्वः कलशहस्तस् तं सीतया सह वीर्यवान् 3.015.003c पृष्ठतो ऽनुव्रजन् भ्राता सौमित्रिर् इदम् अब्रवीत् 3.015.004a अयं स कालः संप्राप्तः प्रियो यस् ते प्रियंवद 3.015.004c अलंकृत इवाभाति येन संवत्सरः शुभः 3.015.005a नीहारपरुषो लोकः पृष्हिवी सस्यमालिनी 3.015.005c जलान्य् अनुपभोग्यानि सुभगो हव्यवाहनः 3.015.006a नवाग्रयण पूजाभिर् अभ्यर्च्य पितृदेवताः 3.015.006c कृताग्रयणकाः काले सन्तो विगतकल्मषाः 3.015.007a प्राज्यकामा जनपदाः संपन्नतरगोरसाः 3.015.007c विचरन्ति महीपाला यात्रार्थं विजिगीषवः 3.015.008a सेवमाने दृढं सूर्ये दिशम् अन्तकसेविताम् 3.015.008c विहीनतिलकेव स्त्री नोत्तरा दिक् प्रकाशते 3.015.009a प्रकृत्या himakoÓìhyo दूरसूर्यश् च साम्प्रतम् 3.015.009c यथार्थनामा सुव्यक्तं हिमवान् हिमवान् गिरिः 3.015.010a अत्यन्तसुखसंचारा मध्याह्ने स्पर्शतः सुखाः 3.015.010c दिवसाः सुभगादित्याश् छायासलिलदुर्भगाः 3.015.011a मृदुसूर्याः सनीहाराः पटुशीताः समारुताः 3.015.011c शून्यारण्या हिमध्वस्ता दिवसा भान्ति साम्प्रतम् 3.015.012a निवृत्ताकाशशयनाः पुष्यनीता हिमारुणाः 3.015.012c शीता वृद्धतरायामास् त्रियामा यान्ति साम्प्रतम् 3.015.013a रविसंक्रान्तसौभाब्यस् तुषारारुणमण्डलः 3.015.013c निःश्वासान्ध इवादर्शश् चन्द्रमा न प्रकाशते 3.015.014a ज्योत्स्ना तुषारमलिना पौर्णमास्यां न राजते 3.015.014c सीतेव चातप श्यामा लक्ष्यते न तु शोभते 3.015.015a प्रकृत्या शीतलस्पर्शो हिमविद्धश् च साम्प्रतम् 3.015.015c प्रवाति पश्चिमो वायुः काले द्विगुणशीतलः 3.015.016a bëpacchannÃn अरण्यानि यवगोधूमवन्ति च 3.015.016c शोभन्ते ऽभ्युदिते सूर्ये नदद्भिः क्रौञ्चसारसैः 3.015.017a खर्जूरपुष्पाकृतिभिः शिरोभिः पूर्णतण्डुलैः 3.015.017c शोभन्ते किं चिदालम्बाः शालयः कनकप्रभाः 3.015.018a मयूखैर् उपसर्पद्भिर् हिमनीहारसंवृतैः 3.015.018c दूरम् अभ्युदितः सूर्यः शशाङ्क इव लक्ष्यते 3.015.019a अग्राह्यवीर्यः पूर्वाह्णे मध्याह्ने स्पर्शतः सुखः 3.015.019c संरक्तः किं चिद् आपाण्डुर् आतपः शोभते क्षितौ 3.015.020a अवश्यायनिपातेन किं चित् प्रक्लिन्नशाद्वला 3.015.020c वनानां शोभते भूमिर् निविष्टतरुणातपा 3.015.021a अवश्यायतमोनद्धा नीहारतमसावृताः 3.015.021c प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वनराजयः 3.015.022a bëpasaæchannasalilà रुतविज्ञेयसारसाः 3.015.022c हिमार्द्रवालुकैस् तीरैः सरितो भान्ति साम्प्रतम् 3.015.023a तुषारपतनाच् चैव मृदुत्वाद् भास्करस्य च 3.015.023c शैत्याद् अगाग्रस्थम् अपि प्रायेण रसवज् जलम् 3.015.024a जराजर्जरितैः पर्णैः शीर्णकेसरकर्णिकैः 3.015.024c नालशेषा हिमध्वस्ता न भान्ति कमलाकराः 3.015.025a अस्मिंस् तु पुरुषव्याघ्र काले दुःखसमन्वितः 3.015.025c तपश् चरति धर्मात्मा त्वद्भक्त्या भरतः पुरे 3.015.026a त्यक्त्वा राज्यं च मानं च भोगांश् च विविधान् बहून् 3.015.026c तपस्वी नियताहारः शेते शीते महीतले 3.015.027a सो ऽपि वेलाम् इमां नूनम् अभिषेकार्थम् उद्यतः 3.015.027c वृतः प्रकृतिभिर् नित्यं प्रयाति सरयूं नदीम् 3.015.028a अत्यन्तसुखसंवृद्धः सुकुमारो हिमार्दितः 3.015.028c कथं त्व् अपररात्रेषु सरयूम् अवगाहते 3.015.029a पद्मपत्रेक्षणः श्यामः श्रीमान् निरुदरो महान् 3.015.029c धर्मज्ञः सत्यवादी च ह्री निषेधो जितेन्द्रियः 3.015.030a priyÃbhibhëŠmadhuro दीर्घबाहुर् अरिंदमः 3.015.030c संत्यज्य विविधान् सौख्यान् आर्यं सर्वात्मनाश्रितः 3.015.031a जितः स्वर्गस् तव भ्रात्रा भरतेन महात्मना 3.015.031c वनस्थम् अपि तापस्ये यस् त्वाम् अनुविधीयते 3.015.032a न पित्र्यम् अनुवर्न्तन्ते मातृकं द्विपदा इति 3.015.032c ख्यातो लोकप्रवादो ऽयं भरतेनान्यथाकृतः 3.015.033a भर्ता दशरथो यस्याः साधुश् च भरतः सुतः 3.015.033c कथं नु साम्बा कैकेयी तादृशी क्रूरदर्शिनी 3.015.034a इत्य् एवं लक्ष्मणे वाक्यं स्नेहाद् ब्रुवति धर्मिके 3.015.034c परिवादं जनन्यास् तम् असहन् राघवो ऽब्रवीत् 3.015.035a न ते ऽम्बा मध्यमा तात गर्हितव्या कथं चन 3.015.035c ताम् एवेक्ष्वाकुनाथस्य भरतस्य कथां कुरु 3.015.036a निश्चितापि हि मे बुद्धिर् वनवासे दृढव्रता 3.015.036c भरतस्नेहसंतप्ता बालिशी क्रियते पुनः 3.015.037a इत्य् एवं विलपंस् तत्र प्राप्य गोदावरीं नदीम् 3.015.037c चक्रे ऽभिषेकं काकुत्स्थः सानुजः सह सीतया 3.015.038a तर्पयित्वाथ सलिलैस् ते पितॄन् दैवतानि च 3.015.038c स्तुवन्ति स्मोदितं सूर्यं देवताश् च समाहिताः 3.015.039a कृताभिषेकः स रराज रामः; सीताद्वितीयः सह लक्ष्मणेन 3.015.039c कृताभिषेकस् त्व् अगराजपुत्र्या; रुद्रः सनन्दिर् भगवान् इवेशः 3.016.001a कृताभिषेको रामस् तु सीता सौमित्रिर् एव च 3.016.001c तस्माद् गोदावरीतीरात् ततो जग्मुः स्वम् आश्रमम् 3.016.002a आश्रमं तम् उपागम्य राघवः सहलक्ष्मणः 3.016.002c कृत्वा पौर्वाह्णिकं कर्म पर्णशालाम् उपागमत् 3.016.003a स रामः पर्णशालायाम् आसीनः सह सीतया 3.016.003c विरराज महाबाहुश् चित्रया चन्द्रमा इव 3.016.003e लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः 3.016.004a तदासीनस्य रामस्य कथासंसक्तचेतसः 3.016.004c तं देशं राक्षसी का चिद् आजगाम यदृच्छया 3.016.005a सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः 3.016.005c भगिनी रामम् आसाद्य ददर्श त्रिदशोपमम् 3.016.006a सिंहोरस्कं महाबाहुं पद्मपत्रनिभेक्षणम् 3.016.006c सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम् 3.016.007a रामम् इन्दीवरश्यामं कन्दर्पसदृशप्रभम् 3.016.007c बभूवेन्द्रोपमं दृष्ट्वा राक्षसी काममोहिता 3.016.008a सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी 3.016.008c विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा 3.016.009a प्रियरूपं विरूपा सा सुस्वरं भैरवस्नवा 3.016.009c तरुणं दारुणा वृद्धा दक्षिणं vÃmabhëiïÅ 3.016.010a न्यायवृत्तं सुदुर्वृत्ता प्रियम् अप्रियदर्शना 3.016.010c शरीरजसमाविष्टा राक्षसी रामम् अब्रवीत् 3.016.011a जटी तापसरूपेण सभार्यः शरचापधृक् 3.016.011c आगतस् त्वम् इमं देशं कथं राक्षससेवितम् 3.016.012a एवम् उक्तस् तु राक्षस्या शूर्पणख्या परंतपः 3.016.012c ऋजुबुद्धितया सर्वम् आख्यातुम् उपचक्रमे 3.016.013a आसीद् दशरथो नाम राजा त्रिदशविक्रमः 3.016.013c तस्याहम् अग्रजः पुत्रो रामो नाम जनैः श्रुतः 3.016.014a भ्रातायं लक्ष्मणो नाम यवीयान् माम् अनुव्रतः 3.016.014c इयं भार्या च वैदेही मम सीतेति विश्रुता 3.016.015a नियोगात् तु नरेन्द्रस्य पितुर् मातुश् च यन्त्रितः 3.016.015c धर्मार्थं धर्मकाङ्क्षी च वनं वस्तुम् इहागतः 3.016.016a त्वां तु वेदितुम् इच्छामि कथ्यतां कासि कस्य वा 3.016.016c इह वा किंनिमित्तं त्वम् आगता ब्रूहि तत्त्वतः 3.016.017a साब्रवीद् वचनं श्रुत्वा राक्षसी मदनार्दिता 3.016.017c श्रूयतां राम वक्ष्यामि तत्त्वार्थं वचनं मम 3.016.018a अहं शूर्पणखा नाम राक्षसी कामरूपिणी 3.016.018c अरण्यं विचरामीदम् एका सर्वभयंकरा 3.016.019a रावणो नाम मे भ्राता राक्षसो राक्षसेश्वरः 3.016.019c प्रवृद्धनिद्रश् च सदा कुम्भकर्णो महाबलः 3.016.020a विभीषणस् तु धर्मात्मा न तु राक्षसचेष्टितः 3.016.020c प्रख्यातवीर्यौ च रणे भ्रातरौ खरदूषणौ 3.016.021a तान् अहं समतिक्रान्ता राम त्वापूर्वदर्शनात् 3.016.021c समुपेतास्मि भावेन भर्तारं पुरुषोत्तमम् 3.016.021e चिराय भव भर्ता मे सीतया किं करिष्यसि 3.016.022a विकृता च विरूपा च न सेयं सदृशी तव 3.016.022c अहम् एवानुरूपा ते भार्या रूपेण पश्य माम् 3.016.023a इमां विरूपाम् असतीं करालां निर्णतोदरीम् 3.016.023c अनेन सह ते भ्रात्रा भक्षयिष्यामि मानुषीम् 3.016.024a ततः पर्वतशृङ्गाणि वनानि विविधानि च 3.016.024c पश्यन् सह मया कान्त दण्डकान् विचरिष्यसि 3.016.025a इत्य् एवम् उक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम् 3.016.025c इदं वचनम् आरेभे वक्तुं वाक्यविशारदः 3.017.001a तां तु शूर्पणखां रामः कामपाशावपाशिताम् 3.017.001c स्वेच्छया श्लक्ष्णया वाचा स्मितपूर्वम् अथाब्रवीत् 3.017.002a कृतदारो ऽस्मि भवति भार्येयं दयिता मम 3.017.002c त्वद्विधानां तु नारीणां सुदुःखा ससपत्नता 3.017.003a अनुजस् त्व् एष मे भ्राता शीलवान् प्रियदर्शनः 3.017.003c श्रीमान् अकृतदारश् च लक्ष्मणो नाम वीर्यवान् 3.017.004a अपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनः 3.017.004c अनुरूपश् च ते भर्ता रूपस्यास्य भविष्यति 3.017.005a एनं भज विशालाक्षि भर्तारं भ्रातरं मम 3.017.005c असपत्ना वरारोहे मेरुम् अर्कप्रभा यथा 3.017.006a इति रामेण सा प्रोक्ता राक्षसी काममोहिता 3.017.006c विसृज्य रामं सहसा ततो लक्ष्मणम् अब्रवीत् 3.017.007a अस्य रूपस्य ते युक्ता भार्याहं वरवर्णिनी 3.017.007c मया सह सुखं सर्वान् दण्डकान् विचरिष्यसि 3.017.008a एवम् उक्तस् तु सौमित्री राक्षस्या वाक्यकोविदः 3.017.008c ततः शूर्पणखीं स्मित्वा लक्ष्मणो युक्तम् अब्रवीत् 3.017.009a कथं दासस्य मे दासी भार्या भवितुम् इच्छसि 3.017.009c सो ऽहम् आर्येण परवान् भात्रा कमलवर्णिनी 3.017.010a समृद्धार्थस्य सिद्धार्था मुदितामलवर्णिनी 3.017.010c आर्यस्य त्वं विशालाक्षि भार्या भव यवीयसी 3.017.011a एतां विरूपाम् असतीं करालां निर्णतोदरीम् 3.017.011c भार्यां वृद्धां परित्यज्य त्वाम् एवैष भजिष्यति 3.017.012a को हि रूपम् इदं श्रेष्ठं संत्यज्य वरवर्णिनि 3.017.012c मानुषेषु वरारोहे कुर्याद् भावं विचक्षणः 3.017.013a इति सा लक्ष्मणेनोक्ता कराला निर्णतोदरी 3.017.013c मन्यते तद् वचः सत्यं परिहासाविचक्षणा 3.017.014a सा रामं पर्णशालायाम् उपविष्टं परंतपम् 3.017.014c सीतया सह दुर्धर्षम् अब्रवीत् काममोहिता 3.017.015a इमां विरूपाम् असतीं करालां निर्णतोदरीम् 3.017.015c वृद्धां भार्याम् अवष्टभ्य न मां त्वं बहु मन्यसे 3.017.016a अद्येमां भक्षयिष्यामि पश्यतस् तव मानुषीम् 3.017.016c त्वया सह चरिष्यामि निःसपत्ना यथासुखम् 3.017.017a इत्य् उक्त्वा मृगशावाक्षीम् अलातसदृशेक्षणा 3.017.017c अभ्यधावत् सुसंक्रुद्धा महोल्का रोहिणीम् इव 3.017.018a तां मृत्युपाशप्रतिमाम् आपतन्तीं महाबलः 3.017.018c निगृह्य रामः कुपितस् ततो लक्ष्मणम् अब्रवीत् 3.017.019a क्रूरैर् अनार्यैः सौमित्रे परिहासः कथं चन 3.017.019c न कार्यः पश्य वैदेहीं कथं चित् सौम्य जीवतीम् 3.017.020a इमां विरूपाम् असतीम् अतिमत्तां महोदरीम् 3.017.020c राक्षसीं पुरुषव्याघ्र विरूपयितुम् अर्हसि 3.017.021a इत्य् उक्तो लक्ष्मणस् तस्याः क्रुद्धो रामस्य पश्यतः 3.017.021c उद्धृत्य खड्गं चिच्छेद कर्णनासं महाबलः 3.017.022a निकृत्तकर्णनासा तु विस्वरं सा विनद्य च 3.017.022c यथागतं प्रदुद्राव घोरा शूर्पणखा वनम् 3.017.023a सा विरूपा महाघोरा राक्षसी शोणितोक्षिता 3.017.023c ननाद विविधान् नादान् यथा प्रावृषि तोयदः 3.017.024a सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना 3.017.024c प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम् 3.017.025a ततस् तु सा राक्षससंघ संवृतं; खरं जनस्थानगतं विरूपिता 3.017.025c उपेत्य तं भ्रातरम् उग्रतेजसं; पपात भूमौ गगनाद् यथाशनिः 3.017.026a ततः सभार्यं भयमोहमूर्छिता; सलक्ष्मणं राघवम् आगतं वनम् 3.017.026c विरूपणं चात्मनि शोणितोक्षिता; शशंस सर्वं भगिनी खरस्य सा 3.018.001a तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम् 3.018.001c भगिनीं क्रोधसंतप्तः खरः पप्रच्छ राक्षसः 3.018.002a बलविक्रमसंपन्ना कामगा कामरूपिणी 3.018.002c इमाम् अवस्थां नीता त्वं केनान्तकसमा गता 3.018.003a देवगन्धर्वभूतानाम् ऋषीणां च महात्मनाम् 3.018.003c को ऽयम् एवं महावीर्यस् त्वां विरूपां चकार ह 3.018.004a न हि पश्याम्य् अहं लोके यः कुर्यान् मम विप्रियम् 3.018.004c अन्तरेन सहस्राक्षं महेन्द्रं पाकशासनम् 3.018.005a अद्याहं मार्गणैः प्राणान् आदास्ये जीवितान्तकैः 3.018.005c सलिले क्षीरम् आसक्तं निष्पिबन्न् इव सारसः 3.018.006a निहतस्य मया संख्ये शरसंकृत्तमर्मणः 3.018.006c सफेनं रुधिरं रक्तं मेदिनी कस्य पास्यति 3.018.007a कस्य पत्ररथाः कायान् मांसम् उत्कृत्य संगताः 3.018.007c प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे 3.018.008a तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः 3.018.008c मयापकृष्टं कृपणं शक्तास् त्रातुं महाहवे 3.018.009a उपलभ्य शनैः संज्ञां तं मे शंसितुम् अर्हसि 3.018.009c येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता 3.018.010a इति भ्रातुर् वचः श्रुत्वा क्रुद्धस्य च विशेषतः 3.018.010c ततः शूर्पणखा वाक्यं sabëpam इदम् अब्रवीत् 3.018.011a तरुणौ रूपसंपन्नौ सुकूमारौ महाबलौ 3.018.011c पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ 3.018.012a गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ 3.018.012c देवौ वा मानुषौ वा तौ न तर्कयितुम् उत्सहे 3.018.013a तरुणी रूपसंपन्ना सर्वाभरणभूषिता 3.018.013c दृष्टा तत्र मया नारी तयोर् मध्ये सुमध्यमा 3.018.014a ताभ्याम् उभाभ्यां संभूय प्रमदाम् अधिकृत्य ताम् 3.018.014c इमाम् अवस्थां नीताहं यथानाथासती तथा 3.018.015a तस्याश् चानृजुवृत्तायास् तयोश् च हतयोर् अहम् 3.018.015c सफेनं पातुम् इच्छामि रुधिरं रणमूर्धनि 3.018.016a एष मे प्रथमः कामः कृतस् तात त्वया भवेत् 3.018.016c तस्यास् तयोश् च रुधिरं पिबेयम् अहम् Ãhave 3.018.017a इति तस्यां ब्रुवाणायां चतुर्दश महाबलान् 3.018.017c व्यादिदेश खरः क्रुद्धो राक्षसान् अन्तकोपमान् 3.018.018a मानुषौ शस्त्रसंपन्नौ चीरकृष्णाजिनाम्बरौ 3.018.018c प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह 3.018.019a तौ हत्वा तां च दुर्वृत्ताम् उपावर्तितुम् अर्हथ 3.018.019c इयं च रुधिरं तेषां भगिनी मम पास्यति 3.018.020a मनोरथो ऽयम् इष्टो ऽस्या भगिन्या मम राक्षसाः 3.018.020c शीघ्रं संपद्यतां गत्वा तौ प्रमथ्य स्वतेजसा 3.018.021a इति प्रतिसमादिष्टा राक्षसास् ते चतुर्दश 3.018.021c तत्र जग्मुस् तया सार्धं घना वातेरिता यथा 3.019.001a ततः शूर्पणखा घोरा राघवाश्रमम् Ãgatà 3.019.001c रक्षसाम् आचचक्षे तौ भ्रातरौ सह सीतया 3.019.002a ते रामं पर्णशालायाम् उपविष्टं महाबलम् 3.019.002c ददृशुः सीतया सार्धं वैदेह्या लक्ष्मणेन च 3.019.003a तान् दृष्ट्वा राघवः श्रीमान् आगतां तां च राक्षसीम् 3.019.003c अब्रवीद् भ्रातरं रामो लक्ष्मणं दीप्ततेजसं 3.019.004a मुहूर्तं भव सौमित्रे सीतायाः प्रत्यनन्तरः 3.019.004c इमान् अस्या वधिष्यामि पदवीम् आगतान् इह 3.019.005a वाक्यम् एतत् ततः श्रुत्वा रामस्य विदितात्मनः 3.019.005c तथेति लक्ष्मणो वाक्यं रामस्य प्रत्यपूजयत् 3.019.006a राघवो ऽपि महच् चापं चामीकरविभूषितम् 3.019.006c चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत् 3.019.007a पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ 3.019.007c प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम् 3.019.008a फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ 3.019.008c वसन्तौ दण्डकारण्ये किमर्थम् उपहिंसथ 3.019.009a युष्मान् पापात्मकान् हन्तुं विप्रकारान् महावने 3.019.009c ऋषीणां तु नियोगेन प्राप्तो ऽहं सशरासनः 3.019.010a तिष्ठतैवात्र संतुष्टा नोपसर्पितुम् अर्हथ 3.019.010c यदि प्राणैर् इहार्थो वो निवर्तध्वं निशाचराः 3.019.011a तस्य तद्वचनं श्रुत्वा राक्षसास् ते चतुर्दश 3.019.011c ऊचुर् वाचं सुसंक्रुद्धा ब्रह्मघ्नः शूलपाणयः 3.019.012a संरक्तनयना घोरा रामं रक्तान्तलोचनम् 3.019.012c परुषा madhurÃbhëaæ हृष्टादृष्टपराक्रमम् 3.019.013a क्रोधम् उत्पाद्य नो भर्तुः खरस्य सुमहात्मनः 3.019.013c त्वम् एव हास्यसे प्राणान् अद्यास्माभिर् हतो युधि 3.019.014a का हि ते शक्तिर् एकस्य बहूनां रणमूर्धनि 3.019.014c अस्माकम् अग्रतः स्थातुं किं पुनर् योद्धुम् Ãhave 3.019.015a एभिर् बाहुप्रयुक्तैर् नः परिघैः शूलपट्टिशैः 3.019.015c प्राणांस् त्यक्ष्यसि वीर्यं च धनुश् च karapŬitam 3.019.016a इत्य् एवम् उक्त्वा संरब्धा राक्षसास् ते चतुर्दश 3.019.016c उद्यतायुधनिस्त्रिंशा रामम् एवाभिदुद्रुवुः 3.019.016e चिक्षिपुस् तानि शूलानि राघवं प्रति दुर्जयम् 3.019.017a तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश 3.019.017c तावद्भिर् एव चिच्छेद शरैः käcanabhÆ«aïai÷ 3.019.018a ततः पश्चान् महातेजा नाराचान् सूर्यसंनिभान् 3.019.018c जग्राह परमक्रुद्धश् चतुर्दश शिलाशितान् 3.019.019a गृहीत्वा धनुर् आयम्य लक्ष्यान् उद्दिश्य राक्षसान् 3.019.019c मुमोच राघवो बाणान् वज्रान् इव शतक्रतुः 3.019.020a रुक्मपुङ्खाश् च विशिखाः प्रदीप्ता हेमभूषणाः 3.019.020c अन्तरिक्षे महोल्कानां बभूवुस् तुल्यवर्चसः 3.019.021a ते भित्त्वा रक्षसां वेगाद् वक्षांसि रुधिराप्लुताः 3.019.021c विनिष्पेतुस् तदा भूमौ न्यमज्जन्ताशनिस्वनाः 3.019.022a ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः 3.019.022c निपेतुः शोणितार्द्राङ्गा विकृता विगतासवः 3.019.023a तान् भूमौ पतितान् दृष्ट्वा राक्षसी क्रोधमूर्छिता 3.019.023c परित्रस्ता पुनस् तत्र व्यसृजद् भैरवं रवम् 3.019.024a सा नदन्ती महानादं जवाच् छूर्पणखा पुनः 3.019.024c उपगम्य खरं सा तु किं चित् संशुष्क शोणिता 3.019.024e पपात पुनर् एवार्ता सनिर्यासेव वल्लरी 3.019.025a निपातितान् प्रेक्ष्य रणे तु राक्षसान्; प्रधाविता शूर्पणखा पुनस् ततः 3.019.025c वधं च तेषां निखिलेन रक्षसां; शशंस सर्वं भगिनी खरस्य सा 3.020.001a स पुनः पतितां दृष्ट्वा क्रोधाच् छूर्पणखां खरः 3.020.001c उवाच व्यक्तता वाचा ताम् अनर्थार्थम् आगताम् 3.020.002a मया त्व् इदानीं शूरास् ते राक्षसा रुधिराशनाः 3.020.002c त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः 3.020.003a भक्ताश् चैवानुरक्ताश् च हिताश् च मम नित्यशः 3.020.003c घ्नन्तो ऽपि न निहन्तव्या न न कुर्युर् वचो मम 3.020.004a किम् एतच् छ्रोतुम् इच्छामि कारणं यत्कृते पुनः 3.020.004c हा नाथेति विनर्दन्ती सर्पवद् वेष्टसे क्षितौ 3.020.005a अनाथवद् विलपसि किं नु नाथे मयि स्थिते 3.020.005c उत्तिष्ठोत्तिष्ठ मा भैषीर् वैक्लव्यं त्यज्यताम् इह 3.020.006a इत्य् एवम् उक्ता दुर्धर्षा खरेण परिसान्त्विता 3.020.006c विमृज्य नयने सास्रे खरं भ्रातरम् अब्रवीत् 3.020.007a प्रेषिताश् च त्वया शूरा राक्षसास् ते चतुर्दश 3.020.007c निहन्तुं राघवं घोरा मत्प्रियार्थं सलक्ष्मणम् 3.020.008a ते तु रामेण सामर्षाः शूलपट्टिशपाणयः 3.020.008c समरे निहताः सर्वे सायकैर् मर्मभेदिभिः 3.020.009a तान् भूमौ पतितान् दृष्ट्वा क्षणेनैव महाबलान् 3.020.009c रामस्य च महत् कर्म महांस् त्रासो ऽभवन् मम 3.020.010a सास्मि भीता समुद्विग्ना विषण्णा च निशाचर 3.020.010c शरणं त्वां पुनः प्राप्ता सर्वतो भयदर्शिनी 3.020.011a विषादनक्राध्युषिते परित्रासोर्मिमालिनि 3.020.011c किं मां न त्रायसे मग्नां विपुले शोकसागरे 3.020.012a एते च निहता भूमौ रामेण निशितैः शरैः 3.020.012c ये च मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः 3.020.013a मयि ते यद्य् अनुक्रोशो यदि रक्षःसु तेषु च 3.020.013c रामेण यदि शक्तिस् ते तेजो वास्ति निशाचर 3.020.013e दण्डकारण्यनिलयं जहि राक्षसकण्टकम् 3.020.014a यदि रामं ममामित्रम् अद्य त्वं न वधिष्यसि 3.020.014c तव चैवाग्रतः प्राणांस् त्यक्ष्यामि निरपत्रपा 3.020.015a बुद्ध्याहम् अनुपश्यामि न त्वं रामस्य संयुगे 3.020.015c स्थातुं प्रतिमुखे शक्तः सचापस्य महारणे 3.020.016a शूरमानी न शूरस् त्वं मिथ्यारोपितविक्रमः 3.020.016c मानुषौ यन् न शक्नोषि हन्तुं तौ रामलक्ष्मणौ 3.020.017a अपयाहि जनस्थानात् त्वरितः सहबान्धवः 3.020.017c निःसत्त्वस्याल्पवीर्यस्य वासस् ते कीदृशस् त्व् इह 3.020.018a रामतेजोऽभिभूतो हि त्वं क्षिप्रं विनशिष्यसि 3.020.018c स हि तेजःसमायुक्तो रामो दशरथात्मजः 3.020.018e भ्राता चास्य महावीर्यो येन चास्मि विरूपिता 3.021.001a एवम् आधर्षितः शूरः शूर्पणख्या खरस् तदा 3.021.001c उवाच रक्षसां मध्ये खरः खरतरं वचः 3.021.002a तवापमानप्रभवः क्रोधो ऽयम् अतुलो मम 3.021.002c न शक्यते धारयितुं लवणाम्भ इवोत्थितम् 3.021.003a न रामं गणये वीर्यान् मानुषं क्षीणजीवितम् 3.021.003c आत्मा दुश्चरितैः प्राणान् हतो यो ऽद्य विमोक्ष्यति 3.021.004a bëpa÷ संह्रियताम् एष संभ्रमश् च विमुच्यताम् 3.021.004c अहं रामः सह भ्रात्रा नयामि यमसादनम् 3.021.005a परश्वधहतस्याद्य मन्दप्राणस्य भूतले 3.021.005c रामस्य रुधिरं रक्तम् उष्णं पास्यसि राक्षसि 3.021.006a सा प्रहृष्ट्वा वचः श्रुत्वा खरस्य वदनाच् च्युतम् 3.021.006c प्रशशंस पुनर् मौर्ख्याद् भ्रातरं रक्षसां वरम् 3.021.007a तया परुषितः पूर्वं पुनर् एव प्रशंसितः 3.021.007c अब्रवीद् दूषणं नाम खरः सेनापतिं तदा 3.021.008a चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम् 3.021.008c रक्षसीं भीमवेगानां समरेष्व् अनिवर्तिनाम् 3.021.009a नीलजीमूतवर्णानां घोराणां क्रूरकर्मणाम् 3.021.009c लोकसिंहाविहाराणां बलिनाम् उग्रतेजसाम् 3.021.010a तेषां शार्दूलदर्पाणां महास्यानाअं महौजसाम् 3.021.010c सर्वोद्योगम् उदीर्णानां रक्षसां सौम्य कारय 3.021.011a उपस्थापय मे क्षिप्रं रथं सौम्य धनूंषि च 3.021.011c शरांश् च चित्रान् खड्गांश् च शक्तीश् च विविधाः ÓitÃ÷ 3.021.012a अग्रे निर्यातुम् इच्छामि पौलस्त्यानां महात्मनाम् 3.021.012c वधार्थं दुर्विनीतस्य रामस्य रणकोविदः 3.021.013a इति तस्य ब्रुवाणस्य सूर्यवर्णं महारथम् 3.021.013c सदश्वैः शबलैर् युक्तम् आचचक्षे ऽथ दूषणः 3.021.014a तं मेरुशिखराकारं taptakäcanabhÆ«aïam 3.021.014c हेमचक्रम् असंबाधं वैदूर्यमय कूबरम् 3.021.015a मत्स्यैः पुष्पैर् द्रुमैः शैलैश् चन्द्रसूर्यैश् च käcanai÷ 3.021.015c माङ्गल्यैः पक्षिसंघैश् च ताराभिश् च समावृतम् 3.021.016a ध्वजनिस्त्रिंशसंपन्नं किङ्किणीकविभूषितम् 3.021.016c सदश्वयुक्तं सो ऽमर्षाद् आरुरोह रथं खरः 3.021.017a निशाम्य तं रथगतं राअक्षसा भीमविक्रमाः 3.021.017c तस्थुः संपरिवार्यैनं दूषणं च महाबलम् 3.021.018a खरस् तु तान् महेष्वासान् घोरचर्मायुधध्वजान् 3.021.018c निर्यातेत्य् अब्रवीद् दृष्ट्वा रथस्थः सर्वराक्षसान् 3.021.019a ततस् तद् राक्षसं सैन्यं घोरचर्मायुधध्वजम् 3.021.019c निर्जगाम जनस्थानान् महानादं महाजवम् 3.021.020a मुद्गरैः पट्टिशैः शूलैः सुतीक्ष्णैश् च परश्वधैः 3.021.020c खड्गैश् चक्रैश् च हस्तस्थैर् भ्राजमानैश् च तोमरैः 3.021.021a शक्तिभिः पतिघैर् घोरैर् अतिमात्रैश् च कार्मुकैः 3.021.021c गदासिमुसलैर् वज्रैर् गृहीतैर् भीमदर्शनैः 3.021.022a राक्षसानां सुघोराणां सहस्राणि चतुर्दश 3.021.022c निर्यातानि जनस्थानात् खरचित्तानुवर्तिनाम् 3.021.023a तांस् त्व् अभिद्रवतो दृष्ट्वा राक्षसान् भीमविक्रमान् 3.021.023c खरस्यापि रथः किं चिज् जगाम तदनन्तरम् 3.021.024a ततस् tä शबलान् अश्वांस् taptakäcanabhÆ«itÃn 3.021.024c खरस्य मतम् आज्ञाय सारथिः समचोदयत् 3.021.025a स चोदितो रथः शीघ्रं खरस्य रिपुघातिनः 3.021.025c शब्देनापूरयाम् आस दिशश् च प्रतिशस् तथा 3.021.026a प्रवृद्धमन्युस् तु खरः खरस्वनो; रिपोर् वधार्थं त्वरितो यथान्तकः 3.021.026c अचूचुदत् सारथिम् उन्नदन् पुनर्; महाबलो मेघ इवाश्मवर्षवान् 3.022.001a तत् प्रयातं बलं घोरम् अशिवं शोणितोदकम् 3.022.001c अभ्यवर्षन् महामेघस् तुमुलो गर्दभारुणः 3.022.002a निपेतुस् तुरगास् तस्य रथयुक्ता महाजवाः 3.022.002c समे पुष्पचिते देशे राजमार्गे यदृच्छया 3.022.003a श्यामं रुधिरपर्यन्तं बभूव परिवेषणम् 3.022.003c अलातचक्रप्रतिमं प्रतिगृह्य दिवाकरम् 3.022.004a ततो ध्वजम् उपागम्य हेमदण्डं समुच्छ्रितम् 3.022.004c समाक्रम्य महाकायस् तस्थौ गृध्रः सुदारुणः 3.022.005a जनस्थानसमीपे च समाक्रम्य खरस्वनाः 3.022.005c विस्वरान् विविधांश् चक्रुर् मांसादा मृगपक्षिणः 3.022.006a व्याजह्रुश् च पदीप्तायां दिशि वै भैरवस्वनम् 3.022.006c अशिवा यातु दाहानां शिवा घोरा महास्वनाः 3.022.007a प्रभिन्नगिरिसंकाशास् तोयशोषितधारिणः 3.022.007c आकाशं तद् अनाकाशं चक्रुर् भीमा बलाहकाः 3.022.008a बभूव तिमिरं घोरम् उद्धतं रोमहर्षणम् 3.022.008c दिशो वा विदिशो वापि सुव्यक्तं न चकाशिरे 3.022.009a क्षतजार्द्रसवर्णाभा संध्याकालं विना बभौ 3.022.009c खरस्याभिमुखं नेदुस् तदा घोरा मृगाः खगाः 3.022.010a नित्याशिवकरा युद्धे शिवा घोरनिदर्शनाः 3.022.010c नेदुर् बलस्याभिमुखं ज्वालोद्गारिभिर् आननैः 3.022.011a कबन्धः परिघाभासो दृश्यते भास्करान्तिके 3.022.011c जग्राह सूर्यं स्वर्भानुर् अपर्वणि महाग्रहः 3.022.012a प्रवाति मारुतः शीघ्रं निष्प्रभो ऽभूद् दिवाकरः 3.022.012c उत्पेतुश् च विना रात्रिं ताराः खद्योतसप्रभाः 3.022.013a संलीनमीनविहगा नलिन्यः पुष्पपङ्कजाः 3.022.013c तस्मिन् क्षणे बभूवुश् च विना पुष्पफलैर् द्रुमाः 3.022.014a उद्धूतश् च विना वातं रेणुर् जलधरारुणः 3.022.014c वीचीकूचीति वाश्यन्तो बभूवुस् तत्र सारिकाः 3.022.015a उल्काश् चापि सनिर्घोषा निपेतुर् घोरदर्शनाः 3.022.015c प्रचचाल मही चापि सशैलवनकानना 3.022.016a खरस्य च रथस्थस्य नर्दमानस्य धीमतः 3.022.016c प्राकम्पत भुजः सव्यः खरश् चास्यावसज्जत 3.022.017a सास्रा संपद्यते दृष्टिः पश्यमानस्य सर्वतः 3.022.017c ललाटे च रुजा जाता न च मोहान् न्यवर्तत 3.022.018a तान् समीक्ष्य महोत्पातान् उत्थितान् रोमहर्षणान् 3.022.018c अब्रवीद् राक्षसान् सर्वान् प्रहसन् स खरस् तदा 3.022.019a महोत्पातान् इमान् सर्वान् उत्थितान् घोरदर्शनान् 3.022.019c न चिन्तयाम्य् अहं वीर्याद् बलवान् दुर्बलान् इव 3.022.020a तारा अपि शरैस् तीक्ष्णैः पातयेयं नभस्तलात् 3.022.020c मृत्युं मरणधर्मेण संक्रुद्धो योजयाम्य् अहम् 3.022.021a राघवं तं बलोत्सिक्तं भ्रातरं चापि लक्ष्मणम् 3.022.021c अहत्वा सायकैस् तीक्ष्णैर् नोपावर्तितुम् उत्सहे 3.022.022a सकामा भगिनी मे ऽस्तु पीत्वा तु रुधिरं तयोः 3.022.022c यन्निमित्तं तु रामस्य लक्ष्मणस्य विपर्ययः 3.022.023a न क्व चित् प्राप्तपूर्वो मे संयुगेषु पराजयः 3.022.023c युष्माकम् एतत् प्रत्यक्षं नानृतं कथयाम्य् अहम् 3.022.024a देवराजम् अपि क्रुद्धो मत्तैरावतयायिनम् 3.022.024c वज्रहस्तं रणे हन्यां किं पुनस् तौ च मानुषौ 3.022.025a सा तस्य गर्जितं श्रुत्वा राक्षसस्य महाचमूः 3.022.025c प्रहर्षम् अतुलं लेभे मृत्युपाशावपाशिता 3.022.026a समेयुश् च महात्मानो युद्धदर्शनकाङ्क्षिणः 3.022.026c ऋषयो देवगन्धर्वाः सिद्धाश् च सह चारणैः 3.022.027a समेत्य चोरुः सहितास् ते ऽन्यायं पुण्यकर्मणः 3.022.027c स्वस्ति गोब्राह्मणेभ्यो ऽस्तु लोकानां ये च संमताः 3.022.028a जयतां राघवो युद्धे पौलस्त्यान् रजनीचरान् 3.022.028c चक्रा हस्तो यथा युद्धे सर्वान् असुरपुंगवान् 3.022.029a एतच् चान्यच् च बहुशो ब्रुवाणाः परमर्षयः 3.022.029c ददृशुर् वाहिनीं तेषां राक्षसानां गतायुषाम् 3.022.030a रथेन तु खरो वेगात् सैन्यस्याग्राद् विनिःसृतः 3.022.030c तं दृष्ट्वा राक्षसं भूयो राक्षसाश् च विनिःसृताः 3.022.031a श्येन गामी पृथुग्रीवो यज्ञशत्रुर् विहंगमः 3.022.031c दुर्जयः करवीराक्षः परुषः कालकार्मुकः 3.022.032a मेघमाली महामाली सर्पास्यो रुधिराशनः 3.022.032c द्वादशैते महावीर्याः प्रतस्थुर् अभितः खरम् 3.022.033a महाकपालः स्थूलाक्षः प्रमाथी त्रिशिरास् तथा 3.022.033c चत्वार एते सेनाग्र्या दूषणं पृष्ठतो ऽन्वयुः 3.022.034a सा भीमवेगा समराभिकामा; सुदारुणा राक्षसवीर सेना 3.022.034c तौ राजपुत्रौ सहसाभ्युपेता; मालाग्रहाणाम् इव चन्द्रसूर्यौ 3.023.001a आश्रमं प्रति याते तु खरे खरपराक्रमे 3.023.001c तान् एवउत्पातिकान् रामः सह भ्रात्रा ददर्श ह 3.023.002a तान् उत्पातान् महाघोरान् उत्थितान् रोमहर्षणान् 3.023.002c प्रजानाम् अहितान् दृष्ट्वा वाक्यं लक्ष्मणम् अब्रवीत् 3.023.003a इमान् पश्य महाबाहो सर्वभूतापहारिणः 3.023.003c समुत्थितान् महोत्पातान् संहर्तुं सर्वराक्षसान् 3.023.004a अमी रुधिरधारास् तु विसृजन्तः खरस्वनान् 3.023.004c व्योम्नि मेघा विवर्तन्ते परुषा गर्दभारुणाः 3.023.005a सधूमाश् च शराः सर्वे मम युद्धाभिनन्दिनः 3.023.005c रुक्मपृष्ठानि चापानि विवेष्टन्ते च लक्ष्मण 3.023.006a यादृशा इह कूजन्ति पक्षिणो वनचारिणः 3.023.006c अग्रतो नो भयं प्राप्तं संशयो जीवितस्य च 3.023.007a संप्रहारस् तु सुमहान् भविष्यति न संशयः 3.023.007c अयम् आख्याति मे बाहुः स्फुरमाणो मुहुर् मुहुः 3.023.008a संनिकर्षे तु नः शूर जयं शत्रोः पराजयम् 3.023.008c सुप्रभं च प्रसन्नं च तव वक्त्रं हि लक्ष्यते 3.023.009a उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मणः 3.023.009c निष्प्रभं वदनं तेषां भवत्य् आयुः परिक्षयः 3.023.010a अनागतविधानं तु कर्तव्यं शुभम् इच्छता 3.023.010c आपदं शङ्कमानेन पुरुषेण विपश्चिता 3.023.011a तस्माद् गृहीत्वा वैदेहीं शरपाणिर् धनुर्धरः 3.023.011c गुहाम् आश्रयशैलस्य दुर्गां पादपसंकुलाम् 3.023.012a प्रतिकूलितुम् इच्छामि न हि वाक्यम् इदं त्वया 3.023.012c शापितो मम पादाभ्यां गम्यतां वत्स माचिरम् 3.023.013a एवम् उक्तस् तु रामेण लक्ष्मणः सह सीतया 3.023.013c शरान् आदाय चापं च गुहां दुर्गां समाश्रयत् 3.023.014a तस्मिन् प्रविष्टे तु गुहां लक्ष्मणे सह सीतया 3.023.014c हन्त निर्युक्तम् इत्य् उक्त्वा रामः कवचम् आविशत् 3.023.015a सा तेनाग्निनिकाशेन कवचेन विभूषितः 3.023.015c बभूव रामस् तिमिरे विधूमो ऽग्निर् इवोत्थितः 3.023.016a स चापम् उद्यम्य महच् छरान् आदाय वीर्यवान् 3.023.016c बभूवावस्थितस् तत्र ज्यास्वनैः पूरयन् दिशः 3.023.017a ततो देवाः सगन्धर्वाः सिद्धाश् च सह चारणैः 3.023.017c ऊचुः परमसंत्रस्ता गुह्यकाश् च परस्परम् 3.023.018a चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् 3.023.018c एकश् च रामो धर्मात्मा कथं युद्धं भविष्यति 3.023.019a ततो गम्भीरनिर्ह्रादं घोरवर्मायुधध्वजम् 3.023.019c अनीकं यातुधानानां समन्तात् प्रत्यदृश्यत 3.023.020a सिंहनादं विसृजताम् अन्योन्यम् अभिगर्जताम् 3.023.020c चापानि विस्फरयतां जृम्भतां चाप्य् अभीक्ष्णशः 3.023.021a विप्रघुष्टस्वनानां च दुन्दुभींश् चापि निघ्नताम् 3.023.021c तेषां सुतुमुलः शब्दः पूरयाम् आस तद् वनम् 3.023.022a तेन शब्देन वित्रस्ताः श्वापदा वनचारिणः 3.023.022c दुद्रुवुर् यत्र निःशब्दं पृष्ठतो नावलोकयन् 3.023.023a तत् त्व् अनीकं महावेगं रामं समुपसर्पत 3.023.023c घृतनानाप्रहरणं गम्भीरं सागरोपमम् 3.023.024a रामो ऽपि चारयंश् चक्षुः सर्वतो रणपण्डितः 3.023.024c ददर्श खरसैन्यं तद् युद्धाभिमुखम् उद्यतम् 3.023.025a वितत्य च धनुर् भीमं तूण्याश् चोद्धृत्य सायकान् 3.023.025c क्रोधम् आहारयत् तीव्रं वधार्थं सर्वरक्षसाम् 3.023.026a दुष्प्रेक्ष्यः सो ऽभवत् क्रुद्धो युगान्ताग्निर् इव ज्वलन् 3.023.026c तं दृष्ट्वा तेजसाविष्टं प्राव्यथन् वनदेवताः 3.023.027a तस्य क्रुद्धस्य रूपं तु रामस्य ददृशे तदा 3.023.027c दक्षस्येव क्रतुं हन्तुम् उद्यतस्य पिनाकिनः 3.024.001a अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम् 3.024.001c ददर्शाश्रमम् आगम्य खरः सह पुरःसरैः 3.024.002a तं दृष्ट्वा सगुणं चापम् उद्यम्य खरनिःस्वनम् 3.024.002c रामस्याभिमुखं सूतं चोद्यताम् इत्य् अचोदयत् 3.024.003a स खरस्याज्ञया सूतस् तुरगान् समचोदयत् 3.024.003c यत्र रामो महाबाहुर् एको धुन्वन् धनुः स्थितः 3.024.004a तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराः 3.024.004c नर्दमाना महानादं सचिवाः पर्यवारयन् 3.024.005a स तेषां यातुधानानां मध्ये रतो गतः खरः 3.024.005c बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः 3.024.006a ततस् तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः 3.024.006c रामं नानाविधैः शस्त्रैर् अभ्यवर्षन्त दुर्जयम् 3.024.007a मुद्गरैर् आयसैः शूलैः प्रासैः खड्गैः परश्वधैः 3.024.007c राक्षसाः समरे रामं निजघ्नू रोषतत्पराः 3.024.008a ते बलाहकसंकाशा महानादा महाबलाः 3.024.008c अभ्यधावन्त काकुत्स्थं रामं युद्धे जिघांसवः 3.024.009a ते रामे शरवर्षाणि व्यसृजन् रक्षसां गुणाः 3.024.009c शैलेन्द्रम् इव धाराभिर् वर्षमाणा महाधनाः 3.024.010a स तैः परिवृतो घोरै राघवो रक्षसां गणैः 3.024.010c तिथिष्व् इव महादेवो वृतः पारिषदां गणैः 3.024.011a तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः 3.024.011c प्रतिजग्राह विशिखैर् नद्योघान् इव सागरः 3.024.012a स तैः प्रहरणैर् घोरैर् भिन्नगात्रो न विव्यथे 3.024.012c रामः प्रदीप्तैर् बहुभिर् वज्रैर् इव महाचलः 3.024.013a स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः 3.024.013c बभूव रामः संध्याभ्रैर् दिवाकर इवावृतः 3.024.014a विषेदुर् देवगन्धर्वाः सिद्धाश् च परमर्षयः 3.024.014c एकं सहस्त्रैर् बहुभिस् तदा दृष्ट्वा समावृतम् 3.024.015a ततो रामः सुसंक्रुद्धो मण्डलीकृतकार्मुकः 3.024.015c ससर्ज निशितान् bÃïä शतशो ऽथ सहस्रशः 3.024.016a दुरावारान् दुर्विषहान् कालपाशोपमान् रणे 3.024.016c मुमोच लीलया रामः कङ्कपत्रान् अजिह्मगान् 3.024.017a ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया 3.024.017c आददू रक्षसां प्राणान् पाशाः कालकृता इव 3.024.018a भित्त्वा राक्षसदेहांस् तांस् ते शरा रुधिराप्लुताः 3.024.018c अन्तरिक्षगता रेजुर् दीप्ताग्निसमतेजसः 3.024.019a असंख्येयास् तु रामस्य सायकाश् चापमण्डलात् 3.024.019c विनिष्पेतुर् अतीवोग्रा रक्षः प्राणापहारिणः 3.024.020a तैर् धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि च 3.024.020c बहून् सहस्ताभरणान् ऊरून् करिकरोपमान् 3.024.021a ततो नालीकनाराचैस् तीक्ष्णाग्रैश् च विकर्णिभिः 3.024.021c भीमम् आर्तस्वरं चक्रुर् भिद्यमाना निशाचराः 3.024.022a तत् सैन्यं निशितैर् बाणैर् अर्दितं मर्मभेदिभिः 3.024.022c रामेण न सुखं लेभे शुष्कं वनम् इवाग्निना 3.024.023a के चिद् भीमबलाः शूराः शूलान् खड्गान् परश्वधान् 3.024.023c चिक्षिपुः परमक्रुद्धा रामाय रजनीचराः 3.024.024a तानि बाणैर् महाबाहुः शस्त्राण्य् आवार्य राघवः 3.024.024c जहार समरे प्राणांश् चिच्छेद च शिरोधरान् 3.024.025a अवशिष्टाश् च ये तत्र विषण्णाश् च निशाचराः 3.024.025c खरम् एवाभ्यधावन्त शरणार्थं शरार्दिताः 3.024.026a तान् सर्वान् पुनर् आदाय समाश्वास्य च दूषणः 3.024.026c अभ्यधावत काकुत्स्थं क्रुद्धो रुद्रम् इवान्तकः 3.024.027a निवृत्तास् तु पुनः सर्वे दूषणाश्रयनिर्भयाः 3.024.027c रामम् एवाभ्यधावन्त सालतालशिलायुधाः 3.024.028a तद् बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् 3.024.028c रामस्यास्य महाघोरं पुनस् तेषां च रक्षसाम् 3.025.001a तद् द्रुमाणां शिलानां च वर्षं प्राणहरं महत् 3.025.001c प्रतिजग्राह धर्मात्मा राघवस् तीक्ष्णसायकैः 3.025.002a प्रतिगृह्य च तद् वरं निमीलित इवर्षभः 3.025.002c रामः क्रोधं परं भेजे वधार्थं सर्वरक्षसाम् 3.025.003a ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा 3.025.003c शरैर् अभ्यकिरत् सैन्यं सर्वतः सहदूषणम् 3.025.004a ततः सेनापतिः क्रुद्धो दूषणः शत्रुदूषणः 3.025.004c जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम् 3.025.005a वेष्टितं käcanai÷ पट्टैर् देवसैन्याभिमर्दनम् 3.025.005c आयसैः शङ्कुभिस् तीक्ष्णैः कीर्णं परवसोक्षिताम् 3.025.006a वज्राशनिसमस्पर्शं परगोपुरदारणम् 3.025.006c तं महोरगसंकाशं प्रगृह्य परिघं रणे 3.025.006e दूषणो ऽभ्यपतद् रामं क्रूरकर्मा निशाचरः 3.025.007a तस्याभिपतमानस्य दूषणस्य स राघवः 3.025.007c द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ 3.025.008a भ्रष्टस् तस्य महाकायः पपात रणमूर्धनि 3.025.008c परिघश् छिन्नहस्तस्य शक्रध्वज इवाग्रतः 3.025.009a स कराभ्यां विकीर्णाभ्यां पपात भुवि दूषणः 3.025.009c विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः 3.025.010a दृष्ट्वा तं पतितं भूमौ दूषणं निहतं रणे 3.025.010c साधु साध्व् इति काकुत्स्थं सर्वभूतान्य् अपूजयन् 3.025.011a एतस्मिन्न् अन्तरे क्रुद्धास् त्रयः सेनाग्रयायिनः 3.025.011c संहत्याभ्यद्रवन् रामं मृत्युपाशावपाशिताः 3.025.011e महाकपालः स्थूलाक्षः प्रमाथी च महाबलः 3.025.012a महाकपालो विपुलं शूलम् उद्यम्य राक्षसः 3.025.012c स्थूलाक्षः पट्टिशं गृह्य प्रमाथी च परश्वधम् 3.025.013a दृष्ट्वैवापततस् तांस् तु राघवः सायकैः शितैः 3.025.013c तीक्ष्णाग्रैः प्रतिजग्राह संप्राप्तान् अतिथीन् इव 3.025.014a महाकपालस्य शिरश् चिच्छेद रघुनङ्गनः 3.025.014c असंख्येयैस् तु बाणौघैः प्रममाथ प्रमाथिनम् 3.025.015a स्थूलाक्षस्याक्षिणी तीक्ष्णैः पूरयाम् आस सायकैः 3.025.015c स पपात हतो भूमौ विटपीव महाद्रुमः 3.025.016a ततः पावकसंकाशैर् हेमवज्रविभूषितैः 3.025.016c जघनशेषं तेजस्वी तस्य सैन्यस्य सायकैः 3.025.017a ते रुक्मपुङ्खा विशिखाः सधूमा इव पावकाः 3.025.017c निजघ्नुस् तानि रक्षांसि वज्रा इव महाद्रुमान् 3.025.018a रक्षसां तु शतं रामः शतेनैकेन कर्णिना 3.025.018c सहस्रं च सहस्रेण जघान रणमूर्धनि 3.025.019a तैर् भिन्नवर्माभरणाश् छिन्नभिन्नशरासनाः 3.025.019c निपेतुः शोणितादिग्धा धरण्यां रजनीचराः 3.025.020a तैर् मुक्तकेशैः समरे पतितैः शोणितोक्षितैः 3.025.020c आस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैर् इव 3.025.021a क्षणेन तु महाघोरं वनं निहतराक्षसं 3.025.021c बभूव निरय प्रख्यं मांसशोणितकर्दमम् 3.025.022a चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् 3.025.022c हतान्य् एकेन रामेण मानुषेण पदातिना 3.025.023a तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः 3.025.023c राक्षसस् त्रिशिराश् चैव रामश् च रिपुसूदनः 3.025.024a ततस् तु तद् भीमबलं महाहवे; समीक्ष्य रामेण हतं बलीयसा 3.025.024c रथेन रामं महता खरस् ततः; समाससादेन्द्र इवोद्यताशनिः 3.026.001a खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः 3.026.001c राक्षसस् त्रिशिरा नाम संनिपत्येदम् अब्रवीत् 3.026.002a मां नियोजय विक्रान्त संनिवर्तस्व साहसात् 3.026.002c पश्य रामं महाबाहुं संयुगे विनिपातितम् 3.026.003a प्रतिजानामि ते सत्यम् आयुधं चाहम् आलभे 3.026.003c यथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम् 3.026.004a अहं वास्य रणे मृत्युर् एष वा समरे मम 3.026.004c विनिवर्त्य रणोत्साहं मुहूर्तं प्राश्निको भव 3.026.005a प्रहृष्टो वा हते रामे जनस्थानं प्रयास्यसि 3.026.005c मयि वा निहते रामं संयुगायोपयास्यसि 3.026.006a खरस् त्रिशिरसा तेन मृत्युलोभात् प्रसादितः 3.026.006c गच्छ युध्येत्य् अनुज्ञातो राघवाभिमुखो ययौ 3.026.007a त्रिशिराश् च रथेनैव वाजियुक्तेन भास्वता 3.026.007c अभ्यद्रवद् रणे रामं त्रिशृङ्ग इव पर्वतः 3.026.008a शरधारा समूहान् स महामेघ इवोत्सृजन् 3.026.008c व्यसृजत् सदृशं नादं जलार्द्रस्येव दुन्दुभेः 3.026.009a आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः 3.026.009c धनुषा प्रतिजग्राह विधुन्वन् sÃyakä ÓitÃn 3.026.010a स संप्रहारस् तुमुलो राम त्रिशिरसोर् महान् 3.026.010c बभूवातीव बलिनोः सिंहकुञ्जरयोर् इव 3.026.011a ततस् त्रिशिरसा बाणैर् ललाटे tìitas त्रिभिः 3.026.011c अमर्षी कुपितो रामः संरब्धम् इदम् अब्रवीत् 3.026.012a अहो विक्रमशूरस्य राक्षसस्येदृशं बलम् 3.026.012c पुष्पैर् इव शरैर् यस्य ललाटे ऽस्मि परिक्षतः 3.026.012e ममापि प्रतिगृह्णीष्व शरांश् चापगुणच्युतान् 3.026.013a एवम् उक्त्वा तु संरब्धः शरान् आशीविषोपमान् 3.026.013c त्रिशिरो वक्षसि क्रुद्धो निजघान चतुर्दश 3.026.014a चतुर्भिस् तुरगान् अस्य शरैः संनतपर्वभिः 3.026.014c न्यपातयत तेजस्वी चतुरस् तस्य वाजिनः 3.026.015a अष्टभिः सायकैः सूतं रथोपस्थे न्यपातयत् 3.026.015c रामश् चिच्छेद बाणेन ध्वजं चास्य समुच्छ्रितम् 3.026.016a ततो हतरथात् तस्माद् उत्पतन्तं निशाचरम् 3.026.016c बिभेद रामस् तं बाणैर् हृदये सो ऽभवज् जडः 3.026.017a सायकैश् चाप्रमेयात्मा सामर्षस् तस्य रक्षसः 3.026.017c शिरांस्य् अपातयत् त्रीणि वेगवद्भिस् त्रिभिः शतैः 3.026.018a स भूमौ शोणितोद्गारी rÃmabÃïÃbhipŬita÷ 3.026.018c न्यपतत् पतितैः पूर्वं स्वशिरोभिर् निशाचरः 3.026.019a हतशेषास् ततो भग्ना राक्षसाः खरसंश्रयाः 3.026.019c द्रवन्ति स्म न तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव 3.026.020a तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितः स्वयम् 3.026.020c रामम् एवाभिदुद्राव राहुश् चन्द्रमसं यथा 3.027.001a निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह 3.027.001c खरस्याप्य् अभवत् त्रासो दृष्ट्वा रामस्य विक्रमम् 3.027.002a स दृष्ट्वा राक्षसं सैन्यम् अविषह्यं महाबलम् 3.027.002c हतम् एकेन रामेण दूषणस् त्रिशिरा अपि 3.027.003a तद् बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः 3.027.003c आससाद खरो रामं नमुचिर् वासवं यथा 3.027.004a विकृष्य बलवच् चापं नाराचान् रक्तभोजनान् 3.027.004c खरश् चिक्षेप रामाय क्रुद्धान् आशीविषान् इव 3.027.005a ज्यां विधुन्वन् सुबहुशः शिक्षयास्त्राणि दर्शयन् 3.027.005c चचार समरे mÃrgä शरै रथगतः खरः 3.027.006a स सर्वाश् च दिशो बाणैः प्रदिशश् च महारथः 3.027.006c पूरयाम् आस तं दृष्ट्वा रामो ऽपि सुमहद् धनुः 3.027.007a स सायकैर् दुर्विषहैः सस्फुलिङ्गैर् इवाग्निभिः 3.027.007c नभश् चकाराविवरं पर्जन्य इव वृष्टिभिः 3.027.008a तद् बभूव शितैर् बाणैः खररामविसर्जितैः 3.027.008c पर्याकाशम् अनाकाशं सर्वतः शरसंकुलम् 3.027.009a शरजालावृतः सूर्यो न तदा स्म प्रकाशते 3.027.009c अन्योन्यवधसंरम्भाद् उभयोः संप्रयुध्यतोः 3.027.010a ततो नालीकनाराचैस् तीक्ष्णाग्रैश् च विकर्णिभिः 3.027.010c आजघान रणे रामं तोत्रैर् इव महाद्विपम् 3.027.011a तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम् 3.027.011c ददृशुः सर्वभूतानि पाशहस्तम् इवान्तकम् 3.027.012a तं सिंहम् इव विक्रान्तं सिंहविक्रान्तगामिनम् 3.027.012c दृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा 3.027.013a ततः सूर्यनिकाशेन रथेन महता खरः 3.027.013c आससाद रणे रामं पतङ्ग इव पावकम् 3.027.014a ततो ऽस्य सशरं चापं मुष्टिदेशे महात्मनः 3.027.014c खरश् चिच्छेद रामस्य दर्शयन् पाणिलाघवम् 3.027.015a स पुनस् त्व् अपरान् सप्त शरान् आदाय वर्मणि 3.027.015c निजघान रणे क्रुद्धः शक्राशनिसमप्रभान् 3.027.016a ततस् तत् प्रहतं बाणैः खरमुक्तैः सुपर्वभिः 3.027.016c पपात कवचं भूमौ रामस्यादित्यवर्चसः 3.027.017a स शरैर् अर्पितः क्रुद्धः सर्वगात्रेषु राघवः 3.027.017c रराज समरे रामो विधूमो ऽग्निर् इव ज्वलन् 3.027.018a ततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः 3.027.018c चकारान्ताय स रिपोः सज्यम् अन्यन् महद् धनुः 3.027.019a सुमहद् वैष्णवं यत् तद् अतिसृष्टं महर्षिणा 3.027.019c वरं तद् धनुर् उद्यम्य खरं समभिधावत 3.027.020a ततः कनकपुङ्खैस् तु शरैः संनतपर्वभिः 3.027.020c चिच्छेद रामः संक्रुद्धः खरस्य समरे ध्वजम् 3.027.021a स दर्शनीयो बहुधा विच्छिन्नः käcano ध्वजः 3.027.021c जगाम धरणीं सूर्यो देवतानाम् इवाज्ञया 3.027.022a तं चतुर्भिः खरः क्रुद्धो रामं गात्रेषु मार्गणैः 3.027.022c विव्याध हृदि मर्मज्ञो मातङ्गम् इव तोमरैः 3.027.023a स रामो बहुभिर् बाणैः खरकार्मुकनिःसृतैः 3.027.023c विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम् 3.027.024a स धनुर् धन्विनां श्रेष्ठः प्रगृह्य परमाहवे 3.027.024c मुमोच परमेष्वासः ष शरान् अभिलक्षितान् 3.027.025a शिरस्य् एकेन बाणेन द्वाभ्यां बाह्वोर् अथार्पयत् 3.027.025c त्रिभिश् चन्द्रार्धवक्त्रैश् च वक्षस्य् अभिजघान ह 3.027.026a ततः पश्चान् महातेजा नाराचान् भास्करोपमान् 3.027.026c जिघांसू राक्षसं क्रुद्धस् त्रयोदश शिलाशितान् 3.027.027a ततो ऽस्य युगम् एकेन चतुर्भिश् चतुरो हयान् 3.027.027c षष्ठेन च शिरः संख्ये चिच्छेद खरसारथेः 3.027.028a त्रिभिस् त्रिवेणुं बलवान् द्वाभ्याम् अक्षं महाबलः 3.027.028c द्वादशेन तु बाणेन खरस्य सशरं धनुः 3.027.028e छित्त्वा वज्रनिकाशेन राघवः प्रहसन्न् इव 3.027.028g त्रयोदशेनेन्द्रसमो बिभेद समरे खरम् 3.027.029a प्रभग्नधन्वा विरथो हताश्वो हतसारथिः 3.027.029c गदापाणिर् अवप्लुत्य तस्थौ भूमौ खरस् तदा 3.027.030a तत् कर्म रामस्य महारथस्य; समेत्य देवाश् च महर्षयश् च 3.027.030c अपूजयन् präjalaya÷ प्रहृष्टास्; तदा विमानाग्रगताः समेताः 3.028.001a खरं तु विरथं रामो गदापाणिम् अवस्थितम् 3.028.001c मृदुपूर्वं महातेजाः परुषं वाक्यम् अब्रवीत् 3.028.002a गजाश्वरथसंबाधे बले महति तिष्ठता 3.028.002c कृतं सुदारुणं कर्म सर्वलोकजुगुप्सितम् 3.028.003a उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् 3.028.003c त्रयाणाम् अपि लोकानाम् ईश्वरो ऽपि न तिष्ठति 3.028.004a कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर 3.028.004c तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टम् इवागतम् 3.028.005a लोभात् पापानि कुर्वाणः कामाद् वा यो न बुध्यते 3.028.005c भ्रष्टः पश्यति तस्यान्तं ब्राह्मणी करकाद् इव 3.028.006a वसतो दण्डकारण्ये तापसान् धर्मचारिणः 3.028.006c किं नु हत्वा महाभागान् फलं प्राप्स्यसि राक्षस 3.028.007a न चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः 3.028.007c ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः 3.028.008a अवश्यं लभते कर्ता फलं पापस्य कर्मणः 3.028.008c घोरं पर्यागते काले द्रुमः पुष्पम् इवार्तवम् 3.028.009a नचिरात् प्राप्यते लोके पापानां कर्मणां फलम् 3.028.009c सविषाणाम् इवान्नानां भुक्तानां क्षणदाचर 3.028.010a पापम् आच्चरतां घोरं लोकस्याप्रियम् इच्छताम् 3.028.010c अहम् आसादितो राजा प्राणान् हन्तुं निशाचर 3.028.011a अद्य हि त्वां मया मुक्ताः शराः käcanabhÆ«aïÃ÷ 3.028.011c विदार्य निपतिष्यन्ति वल्मीकम् इव पन्नगाः 3.028.012a ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः 3.028.012c तान् अद्य निहतः संख्ये ससैन्यो ऽनुगमिष्यसि 3.028.013a अद्य त्वां निहतं बाणैः पश्यन्तु परमर्षयः 3.028.013c निरयस्थं विमानस्था ये त्वया हिंसिताः पुरा 3.028.014a प्रहर त्वं यथाकामं कुरु यत्नं कुलाधम 3.028.014c अद्य ते पातयिष्यामि शिरस् तालफलं यथा 3.028.015a एवम् उक्तस् तु रामेण क्रुद्धः संरक्तलोचनः 3.028.015c प्रत्युवाच ततो रामं प्रहसन् क्रोधमूर्छितः 3.028.016a प्राकृतान् राक्षसान् हत्वा युद्धे दशरथात्मज 3.028.016c आत्मना कथम् आत्मानम् अप्रशस्यं प्रशंससि 3.028.017a विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः 3.028.017c कथयन्ति न ते किं चित् तेजसा स्वेन गर्विताः 3.028.018a प्राकृतास् त्व् अकृतात्मानो लोके क्षत्रियपांसनाः 3.028.018c निरर्थकं विकत्थन्ते यथा राम विकत्थसे 3.028.019a कुलं व्यपदिशन् वीरः समरे को ऽभिधास्यति 3.028.019c मृत्युकाले हि संप्राप्ते स्वयम् अप्रस्तवे स्तवम् 3.028.020a सर्वथा तु लघुत्वं ते कत्थनेन विदर्शितम् 3.028.020c सुवर्णप्रतिरूपेण तप्तेनेव कुशाग्निना 3.028.021a न तु माम् इह तिष्ठन्तं पश्यसि त्वं गदाधरम् 3.028.021c धराधरम् इवाकम्प्यं पर्वतं धातुभिश् चितम् 3.028.022a पर्याप्तो ऽहं गदापाणिर् हन्तुं प्राणान् रणे तव 3.028.022c त्रयाणाम् अपि लोकानां पाशहस्त इवान्तकः 3.028.023a कामं बह्व् अपि वक्तव्यं त्वयि वक्ष्यामि न त्व् अहम् 3.028.023c अस्तं गच्छेद् धि सविता युद्धविघ्रस् ततो भवेत् 3.028.024a चतुर्दश सहस्राणि राक्षसानां हतानि ते 3.028.024c त्वद्विनाशात् करोम्य् अद्य तेषाम् अश्रुप्रमार्जनम् 3.028.025a इत्य् उक्त्वा परमक्रुद्धस् तां गदां परमाङ्गदाम् 3.028.025c खरश् चिक्षेप रामाय प्रदीप्ताम् अशनिं यथा 3.028.026a खरबाहुप्रमुक्ता सा प्रदीप्ता महती गदा 3.028.026c भस्मवृक्षांश् च गुल्मांश् च कृत्वागात् तत्समीपतः 3.028.027a ताम् आपतन्तीं ज्वलितां मृत्युपाशोपमां गदा 3.028.027c अन्तरिक्षगतां रामश् चिच्छेद बहुधा शरैः 3.028.028a सा विशीर्णा शरैर् भिन्ना पपात धरणीतले 3.028.028c गदामन्त्रौषधिबलैर् व्यालीव विनिपातिता 3.029.001a भित्त्वा तु तां गदां बाणइ राघवो धर्मवत्सलः 3.029.001c स्मयमानः खरं वाक्यं संरब्धम् इदम् अब्रवीत् 3.029.002a एतत् ते बलसर्वस्वं दर्शितं राक्षसाधम 3.029.002c शक्तिहीनतरो मत्तो वृथा त्वम् उपगर्जितम् 3.029.003a एषा बाणविनिर्भिन्ना गदा भूमितलं गता 3.029.003c अभिधानप्रगल्भस्य तव प्रत्ययघातिनी 3.029.004a यत् त्वयोक्तं विनष्टानाम् इदम् अश्रुप्रमार्जनम् 3.029.004c राक्षसानां करोमीति मिथ्या तद् अपि ते वचः 3.029.005a नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः 3.029.005c प्राणान् अपहरिष्यामि गरुत्मान् अमृतं यथा 3.029.006a अद्य ते भिन्नकण्ठस्य फेनबुद्बुदभूषितम् 3.029.006c विदारितस्य मद्बाणैर् मही पास्यति शोणितम् 3.029.007a पांसुरूषितसर्वाङ्गः स्रस्तन्यस्तभुजद्वयः 3.029.007c स्वप्स्यसे गां समाश्लिष्य दुर्लभां प्रमदाम् इव 3.029.008a प्रवृद्धनिद्रे शयिते त्वयि राक्षसपांसने 3.029.008c भविष्यन्त्य् अशरण्यानां शरण्या दण्डका इमे 3.029.009a जनस्थाने हतस्थाने तव राक्षसमच्छरैः 3.029.009c निर्भया विचरिष्यन्ति सर्वतो मुनयो वने 3.029.010a अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः 3.029.010c bëpÃrdravadanà दीना भयाद् अन्यभयावहाः 3.029.011a अद्य शोकरसज्ञास् ता भविष्यन्ति निशाचर 3.029.011c अनुरूपकुलाः पत्न्यो यासां त्वं पतिर् ईदृशः 3.029.012a नृशंसशील क्षुद्रात्मन् नित्यं ब्राह्मणकण्टक 3.029.012c त्वत्कृते शङ्कितैर् अग्नौ मुनिभिः पात्यते हविः 3.029.013a तम् एवम् अभिसंरब्धं ब्रुवाणं राघवं रणे 3.029.013c खरो निर्भर्त्सयाम् आस रोषात् खरतर स्वनः 3.029.014a दृढं खल्व् अवलिप्तो ऽसि भयेष्व् अपि च निर्भयः 3.029.014c वाच्यावाच्यं ततो हि त्वं मृत्युवश्यो न बुध्यसे 3.029.015a कालपाशपरिक्षिप्ता भवन्ति पुरुषा हि ये 3.029.015c कार्याकार्यं न जानन्ति ते निरस्तषडिन्द्रियाः 3.029.016a एवम् उक्त्वा ततो रामं संरुध्य भृकुटिं ततः 3.029.016c स ददर्श महासालम् अविदूरे निशाचरः 3.029.017a रणे प्रहरणस्यार्थे सर्वतो ह्य् अवलोकयन् 3.029.017c स तम् उत्पाटयाम् आस संदृश्य दशनच्छदम् 3.029.018a तं समुत्क्षिप्य बाहुभ्यां विनर्दित्वा महाबलः 3.029.018c रामम् उद्दिश्य चिक्षेप हतस् त्वम् इति चाब्रवीत् 3.029.019a तम् आपतन्तं बाणौघैश् छित्त्वा रामः प्रतापवान् 3.029.019c रोषम् आहारयत् तीव्रं निहन्तुं समरे खरम् 3.029.020a जातस्वेदस् ततो रामो रोषाद् रक्तान्तलोचनः 3.029.020c निर्बिभेद सहस्रेण बाणानां समरे खरम् 3.029.021a तस्य बाणान्तराद् रक्तं बहु सुस्राव फेनिलम् 3.029.021c गिरेः प्रस्रवणस्येव तोयधारापरिस्रवः 3.029.022a विह्वलः स कृतो बाणैः खरो रामेण संयुगे 3.029.022c मत्तो रुधिरगन्धेन तम् एवाभ्यद्रवद् द्रुतम् 3.029.023a तम् आपतन्तं संरब्धं कृतास्त्रो रुधिराप्लुतम् 3.029.023c अपसर्पत् प्रतिपदं किं चित् त्वरितविक्रमः 3.029.024a ततः पावकसंकाशं बधाय समरे Óaram 3.029.024c खरस्य रामो जग्राह ब्रह्मदण्डम् इवापरम् 3.029.025a स तद् दत्तं मघवता सुरराजेन धीमता 3.029.025c संदधे च स धर्मात्मा मुमोच च खरं प्रति 3.029.026a स विमुक्तो महाबाणो निर्घातसमनिःस्वनः 3.029.026c रामेण धनुर् उद्यम्य खरस्योरसि चापतत् 3.029.027a स पपात खरो भूमौ दह्यमानः शराग्निना 3.029.027c रुद्रेणैव विनिर्दग्धः श्वेतारण्ये यथान्धकः 3.029.028a स वृत्र इव वज्रेण फेनेन नमुचिर् यथाअ 3.029.028c बलो वेन्द्राशनिहतो निपपात हतः खरः 3.029.029a ततो राजर्षयः सर्वे संगताः परमर्षयः 3.029.029c सभाज्य मुदिता रामम् इदं वचनम् अब्रुवन् 3.029.030a एतदर्थं महातेजा महेन्द्रः पाकशासनः 3.029.030c शरभङ्गाश्रमं पुण्यम् आजगाम पुरंदरः 3.029.031a आनीतस् त्वम् इमं देशम् उपायेन महर्षिभिः 3.029.031c एषां वधार्थं क्रूराणां रक्षसां पापकर्मणाम् 3.029.032a तद् इदं नः कृतं कार्यं त्वया दशरथात्मज 3.029.032c सुखं धर्मं चरिष्यन्ति दण्डकेषु महर्षयः 3.029.033a एतस्मिन्न् अन्तरे वीरो लक्ष्मणः सह सीतया 3.029.033c गिरिदुर्गाद् विनिष्क्रम्य संविवेशाश्रमं सुखी 3.029.034a ततो रामस् तु विजयी पूज्यमानो महर्षिभिः 3.029.034c प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिवादितः 3.029.035a तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम् 3.029.035c बभूव हृष्टा वैदेही भर्तारं परिषस्वजे 3.030.001a ततः शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश 3.030.001c हतान्य् एकेन रामेण रक्षसां भीमकर्मणाम् 3.030.002a दूषणं च खरं चैव हतं त्रिशिरसं रणे 3.030.002c दृष्ट्वा पुनर् महानादं ननाद जलदोपमा 3.030.003a सा दृष्ट्वा कर्म रामस्य कृतम् अन्यैः सुदुष्करम् 3.030.003c जगाम परमौद्विग्ना लङ्कां रावणपालिताम् 3.030.004a स ददर्श विमानाग्रे रावणं दीप्ततेजसं 3.030.004c उपोपविष्टं सचिवैर् मरुद्भिर् इव वासवम् 3.030.005a आसीनं सूर्यसंकाशे käcane परमासने 3.030.005c रुक्मवेदिगतं प्राज्यं ज्वलन्तम् इव पावकम् 3.030.006a देवगन्धर्वभूतानाम् ऋषीणां च महात्मनाम् 3.030.006c अजेयं समरे शूरं व्यात्ताननम् इवान्तकम् 3.030.007a देवासुरविमर्देषु वज्राशनिकृतव्रणम् 3.030.007c ऐरावतविषाणाग्रैर् उत्कृष्टकिणवक्षसं 3.030.008a विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम् 3.030.008c विशालवक्षसं वीरं राजलक्ष्मणलक्षितम् 3.030.009a स्निग्धवैदूर्यसंकाशं taptakäcanakuï¬alam 3.030.009c सुभुजं शुक्लदशनं महास्यं पर्वतोपमम् 3.030.010a विष्णुचक्रनिपातैश् च शतशो देवसंयुगे 3.030.010c आहताङ्गं समस्तैश् च देवप्रहरणैस् तथा 3.030.011a अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम् 3.030.011c क्षेप्तारं पर्वताग्राणां सुराणां च प्रमर्दनम् 3.030.012a उच्छेत्तारं च धर्माणां परदाराभिमर्शनम् 3.030.012c सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा 3.030.013a पुरीं भोगवतीं गत्वा पराजित्य च वासुकिम् 3.030.013c तक्षकस्य प्रियां भार्यां पराजित्य जहार यः 3.030.014a कैलासं पर्वतं गत्वा विजित्य नरवाहनम् 3.030.014c विमानं पुष्पकं तस्य कामगं वै जहार यः 3.030.015a वनं चैत्ररथं दिव्यं नलिनीं नन्दनं वनम् 3.030.015c विनाशयति यः क्रोधाद् देवोद्यानानि वीर्यवान् 3.030.016a चन्द्रसूर्यौ महाभागाव् उत्तिष्ठन्तौ परंतपौ 3.030.016c निवारयति बाहुभ्यां यः शैलशिखरोपमः 3.030.017a दशवर्षसहस्राणि तपस् तप्त्वा महावने 3.030.017c पुरा स्वयम्भुवे धीरः शिरांस्य् उपजहार यः 3.030.018a देवदानवगन्धर्वपिशाचपतगोरगैः 3.030.018c अभयं यस्य संग्रामे मृत्युतो मानुषाद् ऋते 3.030.019a मन्त्रर् अभितुष्टं पुण्यम् अध्वरेषु द्विजातिभिः 3.030.019c हविर्धानेषु यः सोमम् उपहन्ति महाबलः 3.030.020a आप्तयज्ञहरं क्रूरं ब्रह्मघ्नं दुष्टचारिणम् 3.030.020c कर्कशं निरनुक्रोशं प्रजानाम् अहिते रतम् 3.030.020e रावणं सर्वभूतानां सर्वलोकभयावहम् 3.030.021a राक्षसी भ्रातरं क्रूरं सा ददर्श महाबलम् 3.030.021c तं दिव्यवस्त्राभरणं दिव्यमाल्योपशोभितम् 3.030.021e राक्षसेन्द्रं महाभागं पौलस्त्य कुलनन्दनम् 3.030.022a तम् अब्रवीद् दीप्तविशाललोचनं; प्रदर्शयित्वा भयमोहमूर्छिता 3.030.022c सुदारुणं वाक्यम् अभीतचारिणी; महात्मना शूर्पणखा विरूपिता 3.031.001a ततः शूर्पणखा दीना रावणं लोकरावणम् 3.031.001c अमात्यमध्ये संक्रुद्धा परुषं वाक्यम् अब्रवीत् 3.031.002a प्रमत्तः कामभोगेषु स्वैरवृत्तो निरङ्कुशः 3.031.002c समुत्पन्नं भयं घोरं बोद्धव्यं नावबुध्यसे 3.031.003a सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम् 3.031.003c लुब्धं न बहु मन्यन्ते श्मशानाग्निम् इव प्रजाः 3.031.004a स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः 3.031.004c स तु वै सह राज्येन तैश् च कार्यैर् विनश्यति 3.031.005a अयुक्तचारं दुर्दर्शम् अस्वाधीनं नराधिपम् 3.031.005c वर्जयन्ति नरा दूरान् नदीपङ्कम् इव द्विपाः 3.031.006a ये न रक्षन्ति विषयम् अस्वाधीना नराधिपः 3.031.006c ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा 3.031.007a आत्मवद्भिर् विगृह्य त्वं देवगन्धर्वदानवैः 3.031.007c अयुक्तचारश् चपलः कथं राजा भविष्यसि 3.031.008a येषां चारश् च कोशश् च नयश् च जयतां वर 3.031.008c अस्वाधीना नरेन्द्राणां प्राकृतैस् ते जनैः समाः 3.031.009a यस्मात् पश्यन्ति दूरस्थान् सर्वान् अर्थान् नराधिपाः 3.031.009c चारेण तस्माद् उच्यन्ते राजानो दीर्घचक्षुषः 3.031.010a अयुक्तचारं मन्ये त्वां प्राकृतैः सचिवैर् वृतम् 3.031.010c स्वजनं च जनस्थानं हतं यो नावबुध्यसे 3.031.011a चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् 3.031.011c हतान्य् एकेन रामेण खरश् च सहदूषणः 3.031.012a ऋषीणाम् अभयं दत्तं कृतक्षेमाश् च दण्डकाः 3.031.012c धर्षितं च जनस्थानं रामेणाक्लिष्टकर्मणा 3.031.013a त्वं तु लुब्धः प्रमत्तश् च पराधीनश् च रावण 3.031.013c विषये स्वे समुत्पन्नं भयं यो नावबुध्यसे 3.031.014a तीक्ष्णम् अल्पप्रदातारं प्रमत्तं गर्वितं शठम् 3.031.014c व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम् 3.031.015a अतिमानिनम् अग्राह्यम् आत्मसंभावितं नरम् 3.031.015c क्रोधनं व्यसने हन्ति स्वजनो ऽपि नराधिपम् 3.031.016a नानुतिष्ठति कार्याणि भयेषु न बिभेति च 3.031.016c क्षिप्रं राज्याच् च्युतो दीनस् तृणैस् तुल्यो भविष्यति 3.031.017a Óu«kakëÂhair भवेत् कार्यं लोष्टैर् अपि च पांसुभिः 3.031.017c न तु स्थानात् परिभ्रष्टैः कार्यं स्याद् वसुधाधिपैः 3.031.018a उपभुक्तं यथा वासः स्रजो वा मृदिता यथा 3.031.018c एवं राज्यात् परिभ्रष्टः समर्थो ऽपि निरर्थकः 3.031.019a अप्रमत्तश् च यो राजा सर्वज्ञो विजितेन्द्रियः 3.031.019c कृतज्ञो धर्मशीलश् च स राजा तिष्ठते चिरम् 3.031.020a नयनाभ्यां प्रसुप्तो ऽपि जागर्ति नयचक्षुषा 3.031.020c व्यक्तक्रोधप्रसादश् च स राजा पूज्यते जनैः 3.031.021a त्वं तु रावणदुर्बुद्धिर् गुणैर् एतैर् विवर्जितः 3.031.021c यस्य ते ऽविदितश् चारै रक्षसां सुमहान् वधः 3.031.022a परावमन्ता विषयेषु संगतो; नदेश कालप्रविभाग तत्त्ववित् 3.031.022c अयुक्तबुद्धिर् गुणदोषनिश्चये; विपन्नराज्यो न चिराद् विपत्स्यते 3.031.023a इति स्वदोषान् परिकीर्तितांस् तया; समीक्ष्य बुद्ध्या क्षणदाचरेश्वरः 3.031.023c धनेन दर्पेण बलेन चान्वितो; विचिन्तयाम् आस चिरं स रावणः 3.032.001a ततः शूर्पणखां क्रुद्धां ब्रुवतीं परुषं वचः 3.032.001c अमात्यमध्ये संक्रुद्धः परिपप्रच्छ रावणः 3.032.002a कश् च रामः कथं वीर्यः किं रूपः किं पराक्रमः 3.032.002c किमर्थं दण्डकारण्यं प्रविष्टश् च सुदुश्चरम् 3.032.003a आयुधं किं च रामस्य निहता येन राक्षसाः 3.032.003c खरश् च निहतं संख्ये दूषणस् त्रिशिरास् तथा 3.032.004a इत्य् उक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्छिता 3.032.004c ततो रामं यथान्यायम् आख्यातुम् उपचक्रमे 3.032.005a दीर्घबाहुर् विशालाक्षश् चीरकृष्णाजिनाम्बरः 3.032.005c कन्दर्पसमरूपश् च रामो दशरथात्मजः 3.032.006a शक्रचापनिभं चापं विकृष्य कनकाङ्गदम् 3.032.006c दीप्तान् क्षिपति नाराचान् सर्पान् इव महाविषान् 3.032.007a नाददानं शरान् घोरान् न मुञ्चन्तं महाबलम् 3.032.007c न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे 3.032.008a हन्यमानं तु तत् सैन्यं पश्यामि शरवृष्टिभिः 3.032.008c इन्द्रेणैवोत्तमं सस्यम् आहतं त्व् अश्मवृष्टिभिः 3.032.009a रक्षसां भीमवीर्याणां सहस्राणि चतुर्दश 3.032.009c निहतानि शरैस् तीक्ष्णैस् तेनैकेन पदातिना 3.032.010a अर्धाधिकमुहूर्तेन खरश् च सहदूषणः 3.032.010c ऋषीणाम् अभयं दत्तं कृतक्षेमाश् च दण्डकाः 3.032.011a एका कथं चिन् मुक्ताहं परिभूय महात्मना 3.032.011c स्त्रीवधं शङ्कमानेन रामेण विदितात्मना 3.032.012a भ्राता चास्य महातेजा गुणतस् तुल्यविक्रमः 3.032.012c अनुरक्तश् च भक्तश् च लक्ष्मणो नाम वीर्यवान् 3.032.013a अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली 3.032.013c रामस्य दक्षिणे बाहुर् नित्यं प्राणो बहिष्चरः 3.032.014a रामस्य तु विशालाक्षी धर्मपत्नी यशस्विनी 3.032.014c सीता नाम वरारोहा वैदेही तनुमध्यमा 3.032.015a नैव देवी न गन्धर्वा न यक्षी न च किंनरी 3.032.015c तथारूपा मया नारी दृष्टपूर्वा महीतले 3.032.016a यस्य सीता भवेद् भार्या यं च हृष्टा परिष्वजेत् 3.032.016c अतिजीवेत् स सर्वेषु लोकेष्व् अपि पुरंदरात् 3.032.017a सा सुशीला वपुःश्लाघ्या रूपेणाप्रतिमा भुवि 3.032.017c तवानुरूपा भार्या सा त्वं च तस्यास् तथा पतिः 3.032.018a तां तु विस्तीर्णजघनां पीनोत्तुङ्गपयोधराम् 3.032.018c भार्यार्थे तु तवानेतुम् उद्यताहं वराननाम् 3.032.019a तां तु दृष्ट्वाद्य वैदेहीं पूर्णचन्द्रनिभाननाम् 3.032.019c मन्मथस्य शराणां च त्वं विधेयो भविष्यसि 3.032.020a यदि तस्याम् अभिप्रायो भार्यार्थे तव जायते 3.032.020c शीघ्रम् उद्ध्रियतां पादो जयार्थम् इह दक्षिणः 3.032.021a कुरु प्रियं तथा तेषां रक्षसां राक्षसेश्वर 3.032.021c वधात् तस्य नृशंसस्य रामस्याश्रमवासिनः 3.032.022a तं शरैर् निशितैर् हत्वा लक्ष्मणं च महारथम् 3.032.022c हतनाथां सुखं सीतां यथावद् उपभोक्ष्यसे 3.032.023a रोचते यदि ते वाक्यं ममैतद् राक्षसेश्वर 3.032.023c क्रियतां निर्विशङ्केन वचनं मम राघव 3.032.024a निशम्य रामेण शरैर् अजिह्मगैर्; hatä जनस्थानगतान् निशाचरान् 3.032.024c खरं च बुद्ध्वा निहतं च दूषणं; त्वम् अद्य कृत्यं प्रतिपत्तुम् अर्हसि 3.033.001a ततः शूर्पणखा वाक्यं तच् छ्रुत्वा रोमहर्षणम् 3.033.001c सचिवान् अभ्यनुज्ञाय कार्यं बुद्ध्वा जगाम ह 3.033.002a तत् कार्यम् अनुगम्याथ यथावद् उपलभ्य च 3.033.002c दोषाणां च गुणानां च संप्रधार्य बलाबलम् 3.033.003a इति कर्तव्यम् इत्य् एव कृत्वा निश्चयम् आत्मनः 3.033.003c स्थिरबुद्धिस् ततो रम्यां यानशालां जगाम ह 3.033.004a यानशालां ततो गत्वा प्रच्छन्नं राक्षसाधिपः 3.033.004c सूतं संचोदयाम् आस रथः संयुज्यताम् इति 3.033.005a एवम् उक्तः क्षणेनैव सारथिर् लघुविक्रमः 3.033.005c रथं संयोजयाम् आस तस्याभिमतम् उत्तमम् 3.033.006a käcanaæ रथम् आस्थाय कामगं रत्नभूषितम् 3.033.006c पिशाचवदनैर् युक्तं खरैः कनकभूषणैः 3.033.007a मेघप्रतिमनादेन स तेन धनदानुजः 3.033.007c राक्षसाधिपतिः श्रीमान् ययौ नदनदीपतिम् 3.033.008a स श्वेतबालव्यसनः श्वेतच्छत्रो दशाननः 3.033.008c स्निग्धवैदूर्यसंकाशस् taptakäcanabhÆ«aïa÷ 3.033.009a दशास्यो विंशतिभुजो दर्शनीय परिच्छदः 3.033.009c त्रिदशारिर् मुनीन्द्रघ्नो दशशीर्ष ivÃdrirà3.033.010a कामगं रथम् आस्थाय शुशुभे राक्षसाधिपः 3.033.010c विद्युन्मण्डलवान् मेघः सबलाक इवाम्बरे 3.033.011a सशैलं सागरानूपं वीर्यवान् अवलोकयन् 3.033.011c नानापुष्पफलैर् वृक्षैर् अनुकीर्णं सहस्रशः 3.033.012a शीतमङ्गलतोयाभिः पद्मिनीभिः समन्ततः 3.033.012c विशालैर् आश्रमपदैर् वेदिमद्भिः समावृतम् 3.033.013a कदल्य् ìhakisaæbÃdhaæ नालिकेरोपशोभितम् 3.033.013c सालैस् तालैस् तमालैश् च तरुभिश् च सुपुष्पितैः 3.033.014a अत्यन्तनियताहारैः शोभितं परमर्षिभिः 3.033.014c नागैः सुपर्णैर् गन्धर्वैः किंनरैश् च सहस्रशः 3.033.015a जितकामैश् च सिद्धैश् च चामणैश् चोपशोभितम् 3.033.015c आजैर् वैखानसैर् mëair वालखिल्यैर् मरीचिपैः 3.033.016a दिव्याभरणमाल्याभिर् दिव्यरूपाभिर् आवृतम् 3.033.016c krŬà रतिविधिज्ञाभिर् अप्सरोभिः सहस्रशः 3.033.017a सेवितं देवपत्नीभिः श्रीमतीभिः श्रिया वृतम् 3.033.017c देवदानवसंघैश् च चरितं त्व् अमृताशिभिः 3.033.018a हंसक्रौञ्चप्लवाकीर्णं सारसैः संप्रणादितम् 3.033.018c वैदूर्यप्रस्तरं रम्यं स्निग्धं सागरतेजसा 3.033.019a पाण्डुराणि विशालानि दिव्यमाल्ययुतानि च 3.033.019c तूर्यगीताभिजुष्टानि विमानानि समन्ततः 3.033.020a तपसा जितलोकानां कामगान्य् अभिसंपतन् 3.033.020c गन्धर्वाप्सरसश् चैव ददर्श धनदानुजः 3.033.021a निर्यासरसमूलानां चन्दनानां सहस्रशः 3.033.021c वनानि पश्यन् सौम्यानि घ्राणतृप्तिकराणि च 3.033.022a अगरूणां च मुख्यानां वनान्य् उपवनानि च 3.033.022c तक्कोलानां च जात्यानां फलानां च सुगन्धिनाम् 3.033.023a पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च 3.033.023c मुक्तानां च समूहानि शुष्यमाणानि तीरतः 3.033.024a शङ्खानां प्रस्तरं चैव प्रवालनिचयं तथा 3.033.024c käcanÃni च शैलानि राजतानि च सर्वशः 3.033.025a प्रस्रवाणि मनोज्ञानि प्रसन्नानि ह्रदानि च 3.033.025c धनधान्योपपन्नानि स्त्रीरत्नैर् आवृतानि च 3.033.026a hastyaÓvarathagìhÃni नगराण्य् अवलोकयन् 3.033.026c तं समं सर्वतः स्निग्धं मृदुसंस्पर्शमारुतम् 3.033.027a अनूपं सिन्धुराजस्य ददर्श त्रिदिवोपमम् 3.033.027c तत्रापश्यत् स मेघाभं न्यग्रोधम् ऋषिभिर् वृतम् 3.033.028a समन्ताद् यस्य ताः शाखाः शतयोजनम् आयताः 3.033.028c यस्य हस्तिनम् आदाय महाकायं च कच्चपम् 3.033.028e भक्षार्थं गरुडः शाखाम् आजगाम महाबलः 3.033.029a तस्य तां सहसा शाखां भारेण पतगोत्तमः 3.033.029c सुपर्णः पर्णबहुलां बभञ्जाथ महाबलः 3.033.030a तत्र वैखानसा mëà वालखिल्या मरीचिपाः 3.033.030c अजा बभूवुर् धूम्राश् च संगताः परमर्षयः 3.033.031a तेषां दयार्थं गरुडस् तां शाखां शतयोजनाम् 3.033.031c जगामादाय वेगेन तौ चोभौ गजकच्छपौ 3.033.032a एकपादेन धर्मात्मा भक्षयित्वा तद् आमिषम् 3.033.032c निषादविषयं हत्वा शाखया पतगोत्तमः 3.033.032e प्रहर्षम् अतुलं लेभे मोक्षयित्वा महामुनीन् 3.033.033a स तेनैव प्रहर्षेण द्विगुणीकृतविक्रमः 3.033.033c अमृतानयनार्थं वै चकार मतिमान् मतिम् 3.033.034a अयोजालानि निर्मथ्य भित्त्वा रत्नगृहं वरम् 3.033.034c महेन्द्रभवनाद् गुप्तम् आजहारामृतं ततः 3.033.035a तं महर्षिगणैर् जुष्टं सुपर्णकृतलक्षणम् 3.033.035c नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः 3.033.036a तं तु गत्वा परं पारं समुद्रस्य नदीपतेः 3.033.036c ददर्शाश्रमम् एकान्ते पुण्ये रम्ये वनान्तरे 3.033.037a तत्र कृष्णाजिनधरं जटावल्कलधारिणम् 3.033.037c ददर्श नियताहारं मारीचं नाम राक्षसं 3.033.038a स रावणः समागम्य विधिवत् तेन रक्षसा 3.033.038c ततः पश्चाद् इदं वाक्यम् अब्रवीद् वाक्यकोविदः 3.034.001a मारीच श्रूयतां तात वचनं मम bhëata÷ 3.034.001c आर्तो ऽस्मि मम चार्तस्य भवान् हि परमा गतिः 3.034.002a जानीषे त्वं जनस्थानं भ्राता यत्र खरो मम 3.034.002c दूषणश् च महाबाहुः स्वसा शूर्पणखा च मे 3.034.003a त्रिशिराश् च महातेजा राक्षसः पिशिताशनः 3.034.003c अन्ये च बहवः शूरा लब्धलक्षा निशाचराः 3.034.004a वसन्ति मन्नियोगेन अधिवासं च राक्षसः 3.034.004c बाधमाना महारण्ये मुनीन् ये धर्मचारिणः 3.034.005a चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् 3.034.005c शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम् 3.034.006a ते त्व् इदानीं जनस्थाने वसमाना महाबलाः 3.034.006c संगताः परम् आयत्ता रामेण सह संयुगे 3.034.007a तेन संजातरोषेण रामेण रणमूर्धनि 3.034.007c अनुक्त्वा परुषं किं चिच् छरैर् व्यापारितं धनुः 3.034.008a चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् 3.034.008c निहतानि शरैस् तीक्ष्णैर् मानुषेण पदातिना 3.034.009a खरश् च निहतः संख्ये दूषणश् च निपातितः 3.034.009c हत्वा त्रिशिरसं चापि निर्भया दण्डकाः कृताः 3.034.010a पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः 3.034.010c स हन्ता तस्य सैन्यस्य रामः क्षत्रियपांसनः 3.034.011a अशीलः कर्कशस् तीक्ष्णो मूर्खो लुब्धो ऽजितेन्द्रियः 3.034.011c त्यक्तधर्मस् त्व् अधर्मात्मा भूतानाम् अहिते रतः 3.034.012a येन वैरं विनारण्ये सत्त्वम् आश्रित्य केवलम् 3.034.012c कर्णनासापहारेण भगिनी मे विरूपिता 3.034.013a तस्य भार्यां जनस्थानात् सीतां सुरसुतोपमाम् 3.034.013c आनयिष्यामि विक्रम्य सहायस् तत्र मे भव 3.034.014a त्वया ह्य् अहं सहायेन पार्श्वस्थेन महाबल 3.034.014c भ्रातृभिश् च सुरान् युद्धे समग्रान् नाभिचिन्तये 3.034.015a तत् सहायो भव त्वं मे समर्थो ह्य् असि राक्षस 3.034.015c वीर्ये युद्धे च दर्पे च न ह्य् अस्ति सदृशस् तव 3.034.016a एतदर्थम् अहं प्राप्तस् त्वत्समीपं निशाचर 3.034.016c शृणु तत् कर्म साहाय्ये यत् कार्यं वचनान् मम 3.034.017a सौवर्णस् त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः 3.034.017c आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर 3.034.018a त्वां तु निःसंशयं सीता दृष्ट्वा तु मृगरूपिणम् 3.034.018c गृह्यताम् इति भर्तारं लक्ष्मणं चाभिधास्यति 3.034.019a ततस् तयोर् अपाये तु शून्ये सीतां यथासुखम् 3.034.019c निराबाधो हरिष्यामि राहुश् चन्द्रप्रभाम् इव 3.034.020a ततः पश्चात् सुखं रामे भार्याहरणकर्शिते 3.034.020c विस्रब्धं प्रहरिष्यामि कृतार्थेनान्तरात्मना 3.034.021a तस्य रामकथां श्रुत्वा मारीचस्य महात्मनः 3.034.021c शुष्कं समभवद् वक्त्रं परित्रस्तो बभूव च 3.034.022a स रावणं त्रस्तविषण्णचेता; महावने रामपराक्रमज्ञः 3.034.022c k­täjalis तत्त्वम् उवाच वाक्यं; हितं च तस्मै हितम् आत्मनश् च 3.035.001a तच् छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः 3.035.001c प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् 3.035.002a सुलभाः पुरुषा राजन् सततं प्रियवादिनः 3.035.002c अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः 3.035.003a न नूनं बुध्यसे रामं महावीर्यं गुणोन्नतम् 3.035.003c अयुक्तचारश् चपलो महेन्द्रवरुणोपमम् 3.035.004a अपि स्वस्ति भवेत् तात सर्वेषां भुवि रक्षसाम् 3.035.004c अपि रामो न संक्रुद्धः कुर्याल् लोकम् अराक्षसं 3.035.005a अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा 3.035.005c अपि सीता निमित्तं च न भवेद् व्यसनं महत् 3.035.006a अपि त्वाम् ईश्वरं प्राप्य कामवृत्तं निरङ्कुशम् 3.035.006c न विनश्येत् पुरी लङ्का त्वया सह सराक्षसा 3.035.007a त्वद्विधः कामवृत्तो हि दुःशीलः पापमन्त्रितः 3.035.007c आत्मानं स्वजनं rëÂraæ स राजा हन्ति दुर्मतिः 3.035.008a न च पित्रा परित्यक्तो नामर्यादः कथं चन 3.035.008c न लुब्धो न च दुःशीलो न च क्षत्रियपांसनः 3.035.009a न च धर्मगुणैर् हीनैः कौसल्यानन्दवर्धनः 3.035.009c न च तीक्ष्णो हि भूतानां सर्वेषां च हिते रतः 3.035.010a वञ्चितं पितरं दृष्ट्वा कैकेय्या सत्यवादिनम् 3.035.010c करिष्यामीति धर्मात्मा ततः प्रव्रजितो वनम् 3.035.011a कैकेय्याः प्रियकामार्थं पितुर् दशरथस्य च 3.035.011c हित्वा राज्यं च भोगांश् च प्रविष्टो दण्डकावनम् 3.035.012a न रामः कर्कशस् तात नाविद्वान् नाजितेन्द्रियः 3.035.012c अनृतं न श्रुतं चैव नैव त्वं वक्तुम् अर्हसि 3.035.013a रामो विग्रहवान् धर्मः साधुः सत्यपराक्रमः 3.035.013c राजा सर्वस्य लोकस्य देवानाम् इव वासवः 3.035.014a कथं त्वं तस्य वैदेहीं रक्षितां स्वेन तेजसा 3.035.014c इच्छसि प्रसभं हर्तुं प्रभाम् इव विवस्वतः 3.035.015a शरार्चिषम् अनाधृष्यं चापखड्गेन्धनं रणे 3.035.015c रामाग्निं सहसा दीप्तं न प्रवेष्टुं त्वम् अर्हसि 3.035.016a धनुर्व्यादितदीप्तास्यं शरार्चिषम् अमर्षणम् 3.035.016c चापबाणधरं वीरं शत्रुसेनापहारिणम् 3.035.017a राज्यं सुखं च संत्यज्य जीवितं चेष्टम् आत्मनः 3.035.017c नात्यासादयितुं तात रामान्तकम् इहार्हसि 3.035.018a अप्रमेयं हि तत् तेजो यस्य सा जनकात्मजा 3.035.018c न त्वं समर्थस् तां हर्तुं रामचापाश्रयां वने 3.035.019a प्राणेभ्यो ऽपि प्रियतरा भार्या नित्यम् अनुव्रता 3.035.019c दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा 3.035.020a किम् उद्यमं व्यर्थम् इमं कृत्वा ते राक्षसाधिप 3.035.020c दृष्टश् चेत् त्वं रणे तेन तद् अन्तं तव जीवितम् 3.035.020e जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम् 3.035.021a स सर्वैः सचिवैः सार्धं विभीषणपुरस्कृतैः 3.035.021c मन्त्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयम् आत्मनः 3.035.022a दोषाणां च गुणानां च संप्रधार्य बलाबलम् 3.035.022c आत्मनश् च बलं ज्ञात्वा राघवस्य च तत्त्वतः 3.035.022e हितं हि तव निश्चित्य क्षमं त्वं कर्तुम् अर्हसि 3.035.023a अहं तु मन्ये तव न क्षमं रणे; समागमं कोसलराजसूनुना 3.035.023c इदं हि भूयः शृणु वाक्यम् उत्तमं; क्षमं च युक्तं च निशाचराधिप 3.036.001a कदा चिद् अप्य् अहं वीर्यात् पर्यटन् पृथिवीम् इमाम् 3.036.001c बलं नागसहस्रस्य धारयन् पर्वतोपमः 3.036.002a नीलजीमूतसंकाशस् taptakäcanakuï¬ala÷ 3.036.002c भयं लोकस्य जनयन् किरीटी परिघायुधः 3.036.002e व्यचरं दण्डकारण्यम् ऋषिमांसानि भक्षयन् 3.036.003a विश्वामित्रो ऽथ धर्मात्मा मद्वित्रस्तो महामुनिः 3.036.003c स्वयं गत्वा दशरथं नरेन्द्रम् इदम् अब्रवीत् 3.036.004a अयं रक्षतु मां रामः पर्वकाले समाहितः 3.036.004c मारीचान् मे भयं घोरं समुत्पन्नं नरेश्वर 3.036.005a इत्य् एवम् उक्तो धर्मात्मा राजा दशरथस् तदा 3.036.005c प्रत्युवाच महाभागं विश्वामित्रं महामुनिम् 3.036.006a ऊन षोडश वर्षो ऽयम् अकृतास्त्रश् च राघवः 3.036.006c कामं तु मम यत् सैन्यं मया सह गमिष्यति 3.036.006e बधिष्यामि मुनिश्रेष्ठ शत्रुं तव यथेप्सितम् 3.036.007a इत्य् एवम् उक्तः स मुनी राजानं पुनर् अब्रवीत् 3.036.007c रामान् नान्यद् बलं लोके पर्याप्तं तस्य रक्षसः 3.036.008a बालो ऽप्य् एष महातेजाः समर्थस् तस्य निग्रहे 3.036.008c गमिष्ये रामम् आदाय स्वस्ति ते ऽस्तु परंतपः 3.036.009a इत्य् एवम् उक्त्वा स मुनिस् तम् आदाय नृपात्मजम् 3.036.009c जगाम परमप्रीतो विश्वामित्रः स्वम् आश्रमम् 3.036.010a तं तदा दण्डकारण्ये यज्ञम् उद्दिश्य दीक्षितम् 3.036.010c बभूवावस्थितो रामश् चित्रं विस्फारयन् धनुः 3.036.011a अजातव्यञ्जनः श्रीमान् बालः श्यामः शुभेक्षणः 3.036.011c एकवस्त्रधरो धन्वी शिखी कनकमालया 3.036.012a शोभयन् दण्डकारण्यं दीप्तेन स्वेन तेजसा 3.036.012c अदृश्यत तदा रामो बालचन्द्र इवोदितः 3.036.013a ततो ऽहं मेघसंकाशस् taptakäcanakuï¬ala÷ 3.036.013c बली दत्तवरो दर्पाद् आजगाम तदाश्रमम् 3.036.014a तेन दृष्टः प्रविष्टो ऽहं सहसैवोद्यतायुधः 3.036.014c मां तु दृष्ट्वा धनुः सज्यम् असंभ्रान्तश् चकार ह 3.036.015a अवजानन्न् अहं मोहाद् बालो ऽयम् इति राघवम् 3.036.015c विश्वामित्रस्य तां वेदिम् अध्यधावं कृतत्वरः 3.036.016a तेन मुक्तस् ततो बाणः शितः शत्रुनिबर्हणः 3.036.016c तेनाहं tìita÷ क्षिप्तः समुद्रे शतयोजने 3.036.017a रामस्य शरवेगेन निरस्तो भ्रान्तचेतनः 3.036.017c पातितो ऽहं तदा तेन गम्भीरे सागराम्भसि 3.036.017e प्राप्य संज्ञां चिरात् तात लङ्कां प्रति गतः पुरीम् 3.036.018a एवम् अस्मि तदा मुक्तः सहायास् ते निपातिताः 3.036.018c अकृतास्त्रेण रामेण बालेनाक्लिष्टकर्मणा 3.036.019a तन् मया वार्यमाणस् त्वं यदि रामेण विग्रहम् 3.036.019c करिष्यस्य् आपदं घोरां क्षिप्रं प्राप्य नशिष्यसि 3.036.020a krŬà रतिविधिज्ञानां समाजोत्सवशालिनाम् 3.036.020c रक्षसां चैव संतापम् अनर्थं चाहरिष्यसि 3.036.021a हर्म्यप्रासादसंबाधां नानारत्नविभूउषिताम् 3.036.021c द्रक्ष्यसि त्वं पुरीं लङ्कां विनष्टां मैथिलीकृते 3.036.022a अकुर्वन्तो ऽपि पापानि शुचयः पापसंश्रयात् 3.036.022c परपापैर् विनश्यन्ति मत्स्या नागह्रदे यथा 3.036.023a दिव्यचन्दनदिग्धाङ्गान् दिव्याभरणभूषितान् 3.036.023c द्रक्ष्यस्य् अभिहतान् भूमौ तव दोषात् तु राक्षसान् 3.036.024a हृतदारान् सदारांश् च दशविद्रवतो दिशः 3.036.024c हतशेषान् अशरणान् द्रक्ष्यसि त्वं निशाचरान् 3.036.025a शरजालपरिक्षिप्ताम् अग्निज्वालासमावृताम् 3.036.025c प्रदग्धभवनां लङ्कां द्रक्ष्यसि त्वम् असंशयम् 3.036.026a प्रमदानां सहस्राणि तव राजन् परिग्रहः 3.036.026c भव स्वदारनिरतः स्वकुलं रक्षराक्षस 3.036.027a मानं वृद्धिं च राज्यं च जीवितं चेष्टम् इआत्मनः 3.036.027c यदीच्छसि चिरं भोक्तुं मा कृथा राम विप्रियम् 3.036.028a निवार्यमाणः सुहृदा मया भृशं; प्रसह्य सीतां यदि धर्षयिष्यसि 3.036.028c गमिष्यसि क्षीणबलः सबान्धवो; यमक्षयं रामशरात्तजीवितः 3.037.001a एवम् अस्मि तदा मुक्तः कथं चित् तेन संयुगे 3.037.001c इदानीम् अपि यद् वृत्तं तच् छृणुष्व यद् उत्तरम् 3.037.002a राक्षसाभ्याम् अहं द्वाभ्याम् अनिर्विण्णस् तथा कृतः 3.037.002c सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावनम् 3.037.003a दीप्तजिह्वो महाकायस् तीक्ष्णशृण्गो महाबलः 3.037.003c व्यचरन् दण्डकारण्यं मांसभक्षो महामृगः 3.037.004a अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण 3.037.004c अत्यन्तघोरो व्यचरंस् तापसांस् तान् प्रधर्षयन् 3.037.005a निहत्य दण्डकारण्ये तापसान् धर्मचारिणः 3.037.005c रुधिराणि पिबंस् तेषां तथा मांसानि भक्षयन् 3.037.006a ऋषिमांसाशनः क्रूरस् त्रासयन् वनगोचरान् 3.037.006c तदा रुधिरमत्तो ऽहं व्यचरं दण्डकावनम् 3.037.007a तदाहं दण्डकारण्ये विचरन् धर्मदूषकः 3.037.007c आसादयं तदा रामं तापसं धर्मम् आश्रितम् 3.037.008a वैदेहीं च महाभागां लक्ष्मणं च महारथम् 3.037.008c तापसं नियताहारं सर्वभूतहिते रतम् 3.037.009a सो ऽहं वनगतं रामं परिभूय महाबलम् 3.037.009c तापसो ऽयम् इति ज्ञात्वा पूर्ववैरम् अनुस्मरन् 3.037.010a अभ्यधावं सुसंक्रुद्धस् तीक्ष्णशृङ्गो मृगाकृतिः 3.037.010c जिघांसुर् अकृतप्रज्ञस् तं प्रहारम् अनुस्मरन् 3.037.011a तेन मुक्तास् त्रयो बाणाः शिताः शत्रुनिबर्हणाः 3.037.011c विकृष्य बलवच् चापं सुपर्णानिलतुल्यगाः 3.037.012a ते बाणा वज्रसंकाशाः सुघोरा रक्तभोजनाः 3.037.012c आजग्मुः सहिताः सर्वे त्रयः संनतपर्वणः 3.037.013a पराक्रमज्ञो रामस्य शठो दृष्टभयः पुरा 3.037.013c समुत्क्रान्तस् ततो मुक्तस् ताव् उभौ राक्षसौ हतौ 3.037.014a शरेण मुक्तो रामस्य कथं चित् प्राप्य जीवितम् 3.037.014c इह प्रव्राजितो युक्तस् तापसो ऽहं समाहितः 3.037.015a वृक्षे वृक्षे हि पश्यामि चीरकृष्णाजिनाम्बरम् 3.037.015c गृहीतधनुषं रामं पाशहस्तम् इवान्तकम् 3.037.016a अपि रामसहस्राणि भीतः पश्यामि रावण 3.037.016c रामभूतम् इदं सर्वम् अरण्यं प्रतिभाति मे 3.037.017a रामम् एव हि पश्यामि रहिते राक्षसेश्वर 3.037.017c दृष्ट्वा स्वप्नगतं रामम् उद्भ्रमामि विचेतनः 3.037.018a रकारादीनि नामानि रामत्रस्तस्य रावण 3.037.018c रत्नानि च रथाश् चैव त्रासं संजनयन्ति मे 3.037.019a अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम् 3.037.019c रणे रामेण युध्यस्व क्षमां वा कुरु राक्षस 3.037.019e न ते रामकथा कार्या यदि मां द्रष्टुम् इच्छसि 3.037.020a इदं वचो बन्धुहितार्थिना मया; यथोच्यमानं यदि नाभिपत्स्यसे 3.037.020c सबान्धवस् त्यक्ष्यसि जीवितं रणे; हतो ऽद्य रामेण शरैर् अजिह्मगैः 3.038.001a मारीचेन तु तद् वाक्यं क्षमं युक्तं च रावणः 3.038.001c उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम् 3.038.002a तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः 3.038.002c अब्रवीत् परुषं वाक्यम् अयुक्तं कालचोदितः 3.038.003a यत् किलैतद् अयुक्तार्थं मारीच मयि कथ्यते 3.038.003c वाक्यं निष्फलम् अत्यर्थं बीजम् उप्तम् इवोषरे 3.038.004a त्वद्वाक्यैर् न तु मां शक्यं भेत्तुं रामस्य संयुगे 3.038.004c पापशीलस्य मूर्खस्य मानुषस्य विशेषतः 3.038.005a यस् त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा 3.038.005c स्त्रीवाक्यं प्राकृतं श्रुत्वा वनम् एकपदे गतः 3.038.006a अवश्यं तु मया तस्य संयुगे खरघातिनः 3.038.006c प्राणैः प्रियतरा सीता हर्तव्या तव संनिधौ 3.038.007a एवं मे निश्चिता बुद्धिर् हृदि मारीच वर्तते 3.038.007c न व्यावर्तयितुं शक्या सेन्द्रैर् अपि सुरासुरैः 3.038.008a दोषं गुणं वा संपृष्टस् त्वम् एवं वक्तुम् अर्हसि 3.038.008c अपायं वाप्य् उपायं वा कार्यस्यास्य विनिश्चने 3.038.009a संपृष्टेन तु वक्तव्यं सचिवेन विपश्चिता 3.038.009c udyatäjalinà राज्ञो य इच्छेद् भूतिम् आत्मनः 3.038.010a वाक्यम् अप्रतिकूलं तु मृदुपूर्वं शुभं हितम् 3.038.010c उपचारेण युक्तं च वक्तव्यो वसुधाधिपः 3.038.011a सावमर्दं तु यद् वाक्यं मारीच हितम् उच्यते 3.038.011c नाभिनन्दति तद् राजा मानार्हो मानवर्जितम् 3.038.012a पञ्चरूपाणि राजानो धारयन्त्य् अमितौजसः 3.038.012c अग्नेर् इन्द्रस्य सोमस्य यमस्य वरुणस्य च 3.038.012e औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम् 3.038.013a तस्मात् सर्वास्व् अवस्थासु मान्याः पूज्याश् च पार्थिवाः 3.038.013c त्वं तु धर्मम् अविज्ञाय केवलं मोहम् आस्थितः 3.038.014a अभ्यागतं मां दौरात्म्यात् परुषं वदसीदृशम् 3.038.014c गुणदोषौ न पृच्छामि क्षमं चात्मनि राक्षस 3.038.014e अस्मिंस् तु स भवान् कृत्ये साहार्य्यं कर्तुम् अर्हसि 3.038.015a सौवर्णस् त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः 3.038.015c प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुम् अर्हसि 3.038.016a त्वां तु माया मृगं दृष्ट्वा käcanaæ जातविस्मया 3.038.016c आनयैनम् इति क्षिप्रं रामं वक्ष्यति मैथिली 3.038.017a अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम् 3.038.017c आनयिष्यामि वैदेहीं सहस्राक्षः शचीम् इव 3.038.018a एवं कृत्वा त्व् इदं कार्यं यथेष्टं गच्छ राक्षस 3.038.018c राज्यस्यार्धं प्रदास्यामि मारीच तव सुव्रत 3.038.019a गच्छ सौम्य शिवं मार्गं कार्यस्यास्य विवृद्धये 3.038.019c प्राप्य सीताम् अयुद्धेन वञ्चयित्वा तु राघवम् 3.038.019e लङ्कां प्रति गमिष्यामि कृतकार्यः सह त्वया 3.038.020a एतत् कार्यम् अवश्यं मे बलाद् अपि करिष्यसि 3.038.020c राज्ञो हि प्रतिकूलस्थो न जातु सुखम् एधते 3.038.021a आसाद्या तं जीवितसंशयस् ते; मृत्युर् ध्रुवो ह्य् अद्य मया विरुध्य 3.038.021c एतद् यथावत् परिगृह्य बुद्ध्या; यद् अत्र पथ्यं कुरु तत् तथा त्वम् 3.039.001a आज्ञप्तो राजवद् वाक्यं प्रतिकूलं निशाचरः 3.039.001c अब्रवीत् परुषं वाक्यं मारीचो राक्षसाधिपम् 3.039.002a केनायम् उपदिष्टस् ते विनाशः पापकर्मणा 3.039.002c सपुत्रस्य sarëÂrasya सामात्यस्य निशाचर 3.039.003a कस् त्वया सुखिना राजन् नाभिनन्दति पापकृत् 3.039.003c केनेदम् उपदिष्टं ते मृत्युद्वारम् उपायतः 3.039.004a शत्रवस् तव सुव्यक्तं हीनवीर्या निशाचर 3.039.004c इच्छन्ति त्वां विनश्यन्तम् उपरुद्धं बलीयसा 3.039.005a केनेदम् उपदिष्टं ते क्षुद्रेणाहितवादिना 3.039.005c यस् त्वाम् इच्छति नश्यन्तं स्वकृतेन निशाचर 3.039.006a वध्याः खलु न हन्यन्ते सचिवास् तव रावण 3.039.006c ये त्वाम् उत्पथम् ÃrƬhaæ न निगृह्णन्ति सर्वशः 3.039.007a अमात्यैः कामवृत्तो हि राजा कापथम् आश्रितः 3.039.007c निग्राह्यः सर्वथा सद्भिर् न निग्राह्यो निगृह्यसे 3.039.008a धर्मम् अर्थं च कामं च यशश् च जयतां वर 3.039.008c स्वामिप्रसादात् सचिवाः प्राप्नुवन्ति निशाचर 3.039.009a विपर्यये तु तत् सर्वं व्यर्थं भवति रावण 3.039.009c व्यसनं स्वामिवैगुण्यात् प्राप्नुवन्तीतरे जनाः 3.039.010a राजमूलो हि धर्मश् च जयश् च जयतां वर 3.039.010c तस्मात् सर्वास्व् अवस्थासु रक्षितव्यो नराधिपः 3.039.011a राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर 3.039.011c न चापि प्रतिकूलेन नाविनीतेन राक्षस 3.039.012a ये तीक्ष्णमन्त्राः सचिवा भज्यन्ते सह तेन वै 3.039.012c विषमेषु रथाः शीघ्रं मन्दसारथयो यथा 3.039.013a बहवः साधवो लोके युक्तधर्मम् अनुष्ठिताः 3.039.013c परेषाम् अपराधेन विनष्टाः सपरिच्छदाः 3.039.014a स्वामिना प्रतिकूलेन प्रजास् तीक्ष्णेन रावण 3.039.014c रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा 3.039.015a अवश्यं विनशिष्यन्ति सर्वे रावणराक्षसाः 3.039.015c येषां त्वं कर्कशो राजा दुर्बुद्धिर् अजितेन्द्रियः 3.039.016a तद् इदं काकतालीयं घोरम् आसादितं त्वया 3.039.016c अत्र किं शोभनं यत् त्वं ससैन्यो विनशिष्यसि 3.039.017a मां निहत्य तु रामो ऽसौ नचिरात् त्वां वधिष्यति 3.039.017c अनेन कृतकृत्यो ऽस्मि म्रिये यद् अरिणा हतः 3.039.018a दर्शनाद् एव रामस्य हतं माम् उपधारय 3.039.018c आत्मानं च हतं विद्धि हृत्वा सीतां सबान्धवम् 3.039.019a आनयिष्यामि चेत् सीताम् आश्रमात् सहितो मया 3.039.019c नैव त्वम् असि नैवाहं नैव लङ्का न राक्षसाः 3.039.020a निवार्यमाणस् तु मया हितैषिणा; न मृष्यसे वाक्यम् इदं निशाचर 3.039.020c परेतकल्पा हि गतायुषो नरा; हितं न गृह्णन्ति सुहृद्भिर् ईरितम् 3.040.001a एवम् उक्त्वा तु परुषं मारीचो रावणो ततः 3.040.001c गच्छावेत्य् अब्रवीद् दीनो भयाद् रात्रिंचरप्रभोः 3.040.002a दृष्टाश् चाहं पुनस् तेन शरचापासिधारिणा 3.040.002c मद्विधोद्यतशस्त्रेण विनष्टं जीवितं च मे 3.040.003a किं तु कर्तुं मया शक्यम् एवं त्वयि दुरात्मनि 3.040.003c एष गच्छाम्य् अहं तात स्वस्ति ते ऽस्तु निशाचरः 3.040.004a प्रहृष्टस् त्व् अभवत् तेन वचनेन स राक्षसः 3.040.004c परिष्वज्य सुसंश्लिष्टम् इदं वचनम् अब्रवीत् 3.040.005a एतच् छौण्डीर्ययुक्तं ते मच्छब्दाद् इव bhëitam 3.040.005c इदानीम् असि मारीचः पूर्वम् अन्यो निशाचरः 3.040.006a आरुह्यताम् अयं शीघ्रं खगो रत्नविभूषितः 3.040.006c मया सह रथो युक्तः पिशाचवदनैः खरैः 3.040.007a ततो रावणमारीचौ विमानम् इव तं रथम् 3.040.007c आरुह्य ययतुः शीघ्रं तस्माद् आश्रममण्डलात् 3.040.008a तथैव तत्र पश्यन्तौ पत्तनानि वनानि च 3.040.008c गिरींश् च सरितः सर्वा rëÂrÃïi नगराणि च 3.040.009a समेत्य दण्डकारण्यं राघवस्याश्रमं ततः 3.040.009c ददर्श सहमरीचो रावणो राक्षसाधिपः 3.040.010a अवतीर्य रथात् तस्मात् ततः käcanabhÆ«aïÃt 3.040.010c हस्ते गृहीत्वा मारीचं रावणो वाक्यम् अब्रवीत् 3.040.011a एतद् रामाश्रमपदं दृश्यते कदलीवृतम् 3.040.011c क्रियतां तत् सखे शीघ्रं यदर्थं वयम् आगताः 3.040.012a स रावणवचः श्रुत्वा मारीचो राक्षसस् तदा 3.040.012c मृगो भूत्वाश्रमद्वारि रामस्य विचचार ह 3.040.013a मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः 3.040.013c रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः 3.040.014a किं चिद् अभ्युन्नत ग्रीव इन्द्रनीलनिभोदरः 3.040.014c मधूकनिभपार्श्वश् च कञ्जकिञ्जल्कसंनिभः 3.040.015a वैदूर्यसंकाशखुरस् तनुजङ्घः सुसंहतः 3.040.015c इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजितः 3.040.016a मनोहरस्निग्धवर्णो रत्नैर् नानाविधैर् वृतः 3.040.016c क्षणेन राक्षसो जातो मृगः परमशोभनः 3.040.017a वनं प्रज्वलयन् रम्यं रामाश्रमपदं च तत् 3.040.017c मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः 3.040.018a प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम् 3.040.018c विचरन् गच्छते सम्यक् शाद्वलानि समन्ततः 3.040.019a रूप्यबिन्दुशतैश् चित्रो भूत्वा च प्रियदर्शनः 3.040.019c विटपीनां किसलयान् भङ्क्त्वादन् विचचार ह 3.040.020a कदलीगृहकं गत्वा कर्णिकारान् इतस् ततः 3.040.020c समाश्रयन् मन्दगतिः सीतासंदर्शनं तदा 3.040.021a राजीवचित्रपृष्ठः स विरराज महामृगः 3.040.021c रामाश्रमपदाभ्याशे विचचार यथासुखम् 3.040.022a पुनर् गत्वा निवृत्तश् च विचचार मृगोत्तमः 3.040.022c गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते 3.040.023a vikrŬaæÓ च पुनर् भूमौ पुनर् एव निषीदति 3.040.023c आश्रमद्वारम् आगम्य मृगयूथानि गच्छति 3.040.024a मृगयूथैर् अनुगतः पुनर् एव निवर्तते 3.040.024c सीतादर्शनम् आकाङ्क्षन् राक्षसो मृगतां गतः 3.040.025a परिभ्रमति चित्राणि मण्डलानि विनिष्पतन् 3.040.025c समुद्वीक्ष्य च सर्वे तं मृगा ये ऽन्ये वनेचराः 3.040.026a उपगम्य समाघ्राय विद्रवन्ति दिशो दश 3.040.026c राक्षसः सो ऽपि तान् वन्यान् मृगान् मृगवधे रतः 3.040.027a प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन् 3.040.027c तस्मिन्न् एव ततः काले वैदेही शुभलोचना 3.040.028a कुसुमापचये व्यग्रा पादपान् अत्यवर्तत 3.040.028c कर्णिकारान् अशोकांश् च चूटांश् च मदिरेक्षणा 3.040.029a कुसुमान्य् अपचिन्वन्ती चचार रुचिरानना 3.040.029c अनर्हारण्यवासस्य सा तं रत्नमयं मृगम् 3.040.029e मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना 3.040.030a तं वै रुचिरदण्तौष्ठं रूप्यधातुतनूरुहम् 3.040.030c विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत 3.040.031a स च तां राम दयितां पश्यन् मायामयो मृगः 3.040.031c विचचार ततस् तत्र दीपयन्न् इव तद् वनम् 3.040.032a अदृष्टपूर्वं दृष्ट्वा तं नानारत्नमयं मृगम् 3.040.032c विस्मयं परमं सीता जगाम जनकात्मजा 3.041.001a सा तं संप्रेक्ष्य सुश्रोणी कुसुमानि विचिन्वती 3.041.001c हेमराजत वर्णाभ्यां पार्श्वाभ्याम् उपशोभितम् 3.041.002a प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी 3.041.002c भर्तारम् अपि चाक्रन्दल् लक्ष्मणं चैव सायुधम् 3.041.003a तयाहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ 3.041.003c वीक्षमाणौ तु तं देशं तदा ददृशतुर् मृगम् 3.041.004a शङ्कमानस् तु तं दृष्ट्वा लक्ष्मणो रामम् अब्रवीत् 3.041.004c तम् एवैनम् अहं मन्ये मारीचं राक्षसं मृगम् 3.041.005a चरन्तो मृगयां हृष्टाः पापेनोपाधिना वने 3.041.005c अनेन निहता राम राजानः कामरूपिणा 3.041.006a अस्य मायाविदो माया मृगरूपम् इदं कृतम् 3.041.006c भानुमत्पुरुषव्याघ्र गन्धर्वपुरसंनिभम् 3.041.007a मृगो ह्य् एवंविधो रत्नविचित्रो नास्ति राघव 3.041.007c जगत्यां जगतीनाथ मायैषा हि न संशयः 3.041.008a एवं ब्रुवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता 3.041.008c उवाच सीता संहृष्टा छद्मना हृतचेतना 3.041.009a आर्यपुत्राभिरामो ऽसौ मृगो हरति मे मनः 3.041.009c आनयैनं महाबाहो krŬÃrthaæ नो भविष्यति 3.041.010a इहाश्रमपदे ऽस्माकं बहवः पुण्यदर्शनाः 3.041.010c मृगाश् चरन्ति सहिताश् चमराः सृमरास् तथा 3.041.011a ऋक्षाः पृषतसंघाश् च वानराः किनरास् तथा 3.041.011c विचरन्ति महाबाहो रूपश्रेष्ठा महाबलाः 3.041.012a न चास्य सदृशो राजन् दृष्टपूर्वो मृगः पुरा 3.041.012c तेजसा क्षमया दीप्त्या यथायं मृगसत्तमः 3.041.013a नानावर्णविचित्राङ्गो रत्नबिन्दुसमाचितः 3.041.013c द्योतयन् वनम् अव्यग्रं शोभते शशिसंनिभः 3.041.014a अहो रूपम् अहो लक्ष्मीः स्वरसंपच् च शोभना 3.041.014c मृगो ऽद्भुतो विचित्रो ऽसौ हृदयं हरतीव मे 3.041.015a यदि ग्रहणम् अभ्येति जीवन्न् एव मृगस् तव 3.041.015c आश्चर्यभूतं भवति विस्मयं जनयिष्यति 3.041.016a समाप्तवनवासानां राज्यस्थानां च नः पुनः 3.041.016c अन्तःपुरविभूषार्थो मृग एष भविष्यति 3.041.017a भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो 3.041.017c मृगरूपम् इदं दिव्यं विस्मयं जनयिष्यति 3.041.018a जीवन् न यदि ते ऽभ्येति ग्रहणं मृगसत्तमः 3.041.018c अजिनं नरशार्दूल रुचिरं मे भविष्यति 3.041.019a निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि 3.041.019c शष्पबृस्यां विनीतायाम् इच्छाम्य् अहम् उपासितुम् 3.041.020a कामवृत्तम् इदं रौद्रं स्त्रीणाम् असदृशं मतम् 3.041.020c वपुषा त्व् अस्य सत्त्वस्य विस्मयो जनितो मम 3.041.021a तेन käcanaroæïà तु मणिप्रवरशृङ्गिणा 3.041.021c तरुणादित्यवर्णेन नक्षत्रपथवर्चसा 3.041.021e बभूव राघवस्यापि मनो विस्मयम् आगतम् 3.041.022a एवं सीतावचः श्रुत्वा दृष्ट्वा च मृगम् अद्भुतम् 3.041.022c उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः 3.041.023a पश्य लक्ष्मण वैदेह्याः स्पृहां मृगगताम् इमाम् 3.041.023c रूपश्रेष्ठतया ह्य् एष मृगो ऽद्य न भविष्यति 3.041.024a न वने नन्दनोद्देशे न चैत्ररथसंश्रये 3.041.024c कुतः पृथिव्यां सौमित्रे यो ऽस्य कश् चित् समो मृगः 3.041.025a प्रतिलोमानुलोमाश् च रुचिरा रोमराजयः 3.041.025c शोभन्ते मृगम् आश्रित्य चित्राः कनकबिन्दुभिः 3.041.026a पश्यास्य जृम्भमाणस्य दीप्ताम् अग्निशिखोपमाम् 3.041.026c जिह्वां मुखान् निःसरन्तीं मेघाद् इव शतह्रदाम् 3.041.027a मसारगल्वर्कमुखः शङ्खमुक्तानिभोदरः 3.041.027c कस्य नामानिरूप्यो ऽसौ न मनो लोभयेन् मृगः 3.041.028a कस्य रूपम् इदं दृष्ट्वा जाम्बूनदमय प्रभम् 3.041.028c नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत् 3.041.029a मांसहेतोर् अपि मृगान् विहारार्थं च धन्विनः 3.041.029c घ्नन्ति लक्ष्मण राजानो मृगयायां महावने 3.041.030a धनानि व्यवसायेन विचीयन्ते महावने 3.041.030c धातवो विविधाश् चापि मणिरत्नसुवर्णिनः 3.041.031a तत् सारम् अखिलं नॄणां धनं निचयवर्धनम् 3.041.031c मनसा चिन्तितं सर्वं यथा शुक्रस्य लक्ष्मण 3.041.032a अर्थी येनार्थकृत्येन संव्रजत्य् अविचारयन् 3.041.032c तम् अर्थम् अर्थशास्त्रज्ञः प्राहुर् अर्थ्याश् च लक्ष्मण 3.041.033a एतस्य मृगरत्नस्य परार्ध्ये käcanatvaci 3.041.033c उपवेक्ष्यति वैदेही मया सह सुमध्यमा 3.041.034a न कादली न प्रियकी न प्रवेणी न चाविकी 3.041.034c भवेद् एतस्य सदृशी स्पर्शनेनेति मे मतिः 3.041.035a एष चैव मृगः श्रीमान् यश् च दिव्यो नभश्चरः 3.041.035c उभाव् एतौ मृगौ दिव्यौ तारामृगमहीमृगौ 3.041.036a यदि वायं तथा यन् मां भवेद् वदसि लक्ष्मण 3.041.036c मायैषा राक्षसस्येति कर्तव्यो ऽस्य वधो मया 3.041.037a एतेन हि नृशंसेन मारीचेनाकृतात्मना 3.041.037c वने विचरता पूर्वं हिंसिता मुनिपुंगवाः 3.041.038a उत्थाय बहवो येन मृगयायां जनाधिपाः 3.041.038c निहताः परमेष्वासास् तस्माद् वध्यस् त्व् अयं मृगः 3.041.039a पुरस्ताद् इह वातापिः परिभूय तपस्विनः 3.041.039c उदरस्थो द्विजान् हन्ति स्वगर्भो ऽश्वतरीम् इव 3.041.040a स कदा चिच् चिराल् लोके आससाद महामुनिम् 3.041.040c अगस्त्यं तेजसा युक्तं भक्ष्यस् तस्य बभूव ह 3.041.041a समुत्थाने च तद् रूपं कर्तुकामं समीक्ष्य तम् 3.041.041c उत्स्मयित्वा तु भगवान् वातापिम् इदम् अब्रवीत् 3.041.042a त्वयाविगण्य वातापे परिभूताश् च तेजसा 3.041.042c जीवलोके द्विजश्रेष्ठास् तस्माद् असि जरां गतः 3.041.043a एवं तन् न भवेद् रक्षो वातापिर् इव लक्ष्मण 3.041.043c मद्विधं यो ऽतिमन्येत धर्मनित्यं जितेन्द्रियम् 3.041.044a भवेद् धतो ऽयं वातापिर् अगस्त्येनेव मा गतिः 3.041.044c इह त्वं भव संनद्धो यन्त्रितो रक्ष मैथिलीम् 3.041.045a अस्याम् आयत्तम् अस्माकं यत् कृत्यं रघुनन्दन 3.041.045c अहम् एनं वधिष्यामि ग्रहीष्याम्य् अथ वा मृगम् 3.041.046a यावद् गच्छामि सौमित्रे मृगम् आनयितुं द्रुतम् 3.041.046c पश्य लक्ष्मण वैदेहीं मृगत्वचि गतस्पृहाम् 3.041.047a त्वचा प्रधानया ह्य् एष मृगो ऽद्य न भविष्यति 3.041.047c अप्रमत्तेन ते भाव्यम् आश्रमस्थेन सीतया 3.041.048a यावत् पृषतम् एकेन सायकेन निहन्म्य् अहम् 3.041.048c हत्वैतच् चर्म आदाय शीघ्रम् एष्यामि लक्ष्मण 3.041.049a प्रदक्षिणेनातिबलेन पक्षिणा; जटायुषा बुद्धिमता च लक्ष्मण 3.041.049c भवाप्रमत्तः प्रतिगृह्य मैथिलीं; प्रतिक्षणं सर्वत एव शङ्कितः 3.042.001a तथा तु तं समादिश्य भ्रातरं रघुनन्दनः 3.042.001c बबन्धासिं महातेजा जाम्बूनदमयत्सरुम् 3.042.002a ततस् त्रिविणतं चापम् आदायात्मविभूषणम् 3.042.002c आबध्य च कलापौ द्वौ जगामोदग्रविक्रमः 3.042.003a तं वञ्चयानो राजेन्द्रम् आपतन्तं निरीक्ष्य वै 3.042.003c बभूवान्तर्हितस् त्रासात् पुनः संदर्शने ऽभवत् 3.042.004a बद्धासिर् धनुर् आदाय प्रदुद्राव यतो मृगः 3.042.004c तं स पश्यति रूपेण द्योतमानम् इवाग्रतः 3.042.005a अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिर् महावने 3.042.005c अतिवृत्तम् इषोः पाताल् लोभयानं कदा चन 3.042.006a शङ्कितं तु समुद्भ्रान्तम् उत्पतन्तम् इवाम्बरे 3.042.006c दश्यमानम् अदृश्यं च नवोद्देशेषु केषु चित् 3.042.007a छिन्नाभ्रैर् इव संवीतं शारदं चन्द्रमण्डलम् 3.042.007c मुहूर्ताद् एव ददृशे मुहुर् दूरात् प्रकाशते 3.042.008a दर्शनादर्शनेनैव सो ऽपाकर्षत राघवम् 3.042.008c आसीत् क्रुद्धस् तु काकुत्स्थो विवशस् तेन मोहितः 3.042.009a अथावतस्थे सुश्रान्तश् छायाम् आश्रित्य शाद्वले 3.042.009c मृगैः परिवृतो वन्यैर् अदूरात् प्रत्यदृश्यत 3.042.010a दृष्ट्वा रामो महातेजास् तं हन्तुं कृतनिश्चयः 3.042.010c संधाय सुदृढे चापे विकृष्य बलवद् बली 3.042.011a तम् एव मृगम् उद्दिश्य ज्वलन्तम् इव पन्नगम् 3.042.011c मुमोच ज्वलितं दीप्तम् अस्त्रब्रह्मविनिर्मितम् 3.042.012a स भृशं मृगरूपस्य विनिर्भिद्य शरोत्तमः 3.042.012c मारीचस्यैव हृदयं विभेदाशनिसंनिभः 3.042.013a तालमात्रम् अथोत्पत्य न्यपतत् स शरातुरः 3.042.013c व्यनदद् भैरवं नादं धरण्याम् अल्पजीवितः 3.042.013e म्रियमाणस् तु मारीचो जहौ तां कृत्रिमां तनुम् 3.042.014a संप्राप्तकालम् आज्ञाय चकार च ततः स्वरम् 3.042.014c सदृशं राघवस्यैव हा सीते लक्ष्मणेति च 3.042.015a तेन मर्मणि निर्विद्धः शरेणानुपमेन हि 3.042.015c मृगरूपं तु तत् त्यक्त्वा राक्षसं रूपम् आत्मनः 3.042.015e चक्रे स सुमहाकायो मारीचो जीवितं त्यजन् 3.042.016a ततो विचित्रकेयूरः सर्वाभरणभूषितः 3.042.016c हेममाली महादंष्ट्रो राक्षसो ऽभूच् छराहतः 3.042.017a तं दृष्ट्वा पतितं भूमौ राक्षसं घोरदर्शनम् 3.042.017c जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन् 3.042.018a हा सीते लक्ष्मणेत्य् एवम् आक्रुश्य तु महास्वरम् 3.042.018c ममार राक्षसः सो ऽयं श्रुत्वा सीता कथं भवेत् 3.042.019a लक्ष्मणश् च महाबाहुः काम् अवस्थां गमिष्यति 3.042.019c इति संचिन्त्य धर्मात्मा रामो हृष्टतनूरुहः 3.042.020a तत्र रामं भयं तीव्रम् आविवेश विषादजम् 3.042.020c राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत् स्वरम् 3.042.021a निहत्य पृषतं चान्यं मांसम् आदाय राघवः 3.042.021c त्वरमाणो जनस्थानं ससाराभिमुखस् तदा 3.043.001a आर्तस्वरं तु तं भर्तुर् विज्ञाय सदृशं वने 3.043.001c उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम् 3.043.002a न हि मे जीवितं स्थाने हृदयं वावतिष्ठते 3.043.002c क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम् 3.043.003a आक्रन्दमानं तु वने भ्रातरं त्रातुम् अर्हसि 3.043.003c तं क्षिप्रम् अभिधाव त्वं भ्रातरं शरणैषिणम् 3.043.004a रक्षसां वशम् आपन्नं सिंहानाम् इव गोवृषम् 3.043.004c न जगाम तथोक्तस् तु भ्रातुर् आज्ञाय शासनम् 3.043.005a तम् उवाच ततस् तत्र कुपिता जनकात्मजा 3.043.005c सौमित्रे मित्ररूपेण भ्रातुस् त्वम् असि शत्रुवत् 3.043.006a यस् त्वम् अस्याम् अवस्थायां भ्रातरं नाभिपद्यसे 3.043.006c इच्छसि त्वं विनश्यन्तं रामं लक्ष्मण मत्कृते 3.043.007a व्यसनं ते प्रियं मन्ये स्नेहो भ्रातरि नास्ति ते 3.043.007c तेन तिष्ठसि विस्रब्धस् तम् अपश्यन् महाद्युतिम् 3.043.008a किं हि संशयम् आपन्ने तस्मिन्न् इह मया भवेत् 3.043.008c कर्तव्यम् इह तिष्ठन्त्या यत् प्रधानस् त्वम् आगतः 3.043.009a इति ब्रुवाणं वैदेहीं bëpaÓokapariplutÃm 3.043.009c अब्रवील् लक्ष्मणस् त्रस्तां सीतां मृगवधूम् इव 3.043.010a देवि देवमनुष्येषु गन्धर्वेषु पतत्रिषु 3.043.010c राक्षसेषु पिशाचेषु किंनरेषु मृगेषु च 3.043.011a दानवेषु च घोरेषु न स विद्येत शोभने 3.043.011c यो रामं प्रतियुध्येत समरे वासवोपमम् 3.043.012a अवध्यः समरे रामो नैवं त्वं वक्तुम् अर्हसि 3.043.012c न त्वाम् अस्मिन् वने हातुम् उत्सहे राघवं विना 3.043.013a अनिवार्यं बलं तस्य बलैर् बलवताम् अपि 3.043.013c त्रिभिर् लोकैः समुद्युक्तैः सेश्वरैः सामरैर् अपि 3.043.014a हृदयं निर्वृतं ते ऽस्तु संतापस् त्यज्यताम् अयम् 3.043.014c आगमिष्यति ते भर्ता शीघ्रं हत्वा मृगोत्तमम् 3.043.015a न स तस्य स्वरो व्यक्तं न कश् चिद् अपि दैवतः 3.043.015c गन्धर्वनगरप्रख्या माया सा तस्य रक्षसः 3.043.016a न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना 3.043.016c रामेण त्वं वरारोहे न त्वां त्यक्तुम् इहोत्सहे 3.043.017a कृतवैराश् च कल्याणि वयम् एतैर् निशाचरैः 3.043.017c खरस्य निधने देवि जनस्थानवधं प्रति 3.043.018a राक्षसा विधिना वाचो विसृजन्ति महावने 3.043.018c हिंसाविहारा वैदेहि न चिन्तयितुम् अर्हसि 3.043.019a लक्ष्मणेनैवम् उक्ता तु क्रुद्धा संरक्तलोचना 3.043.019c अब्रवीत् परुषं वाक्यं लक्ष्मणं सत्यवादिनम् 3.043.020a अनार्य करुणारम्भ नृशंस कुलपांसन 3.043.020c अहं तव प्रियं मन्ये तेनैतानि prabhëase 3.043.021a नैतच् चित्रं सपत्नेषु पापं लक्ष्मण यद् भवेत् 3.043.021c त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु 3.043.022a सुदुष्टस् त्वं वने रामम् एकम् एको ऽनुगच्छसि 3.043.022c मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा 3.043.023a कथम् इन्दीवरश्यामं रामं पद्मनिभेक्षणम् 3.043.023c उपसंश्रित्य भर्तारं कामयेयं पृथग् जनम् 3.043.024a समक्षं तव सौमित्रे प्राणांस् त्यक्ष्ये न संशयः 3.043.024c रामं विना क्षणम् अपि न हि जीवामि भूतले 3.043.025a इत्य् उक्तः परुषं वाक्यं सीतया सोमहर्षणम् 3.043.025c अब्रवील् लक्ष्मणः सीतां präjalir विजितेन्द्रियः 3.043.026a उत्तरं नोत्सहे वक्तुं दैवतं भवती मम 3.043.026c वाक्यम् अप्रतिरूपं तु न चित्रं स्त्रीषु मैथिलि 3.043.027a स्वभावस् त्व् एष नारीणाम् एषु लोकेषु दृश्यते 3.043.027c विमुक्तधर्माश् चपलास् तीक्ष्णा भेदकराः स्त्रियः 3.043.028a उपशृण्वन्तु मे सर्वे साक्षिभूता वनेचराः 3.043.028c न्यायवादी यथा वाक्यम् उक्तो ऽहं परुषं त्वया 3.043.029a धिक् त्वाम् अद्य प्रणश्य त्वं यन् माम् एवं विशङ्कसे 3.043.029c स्त्रीत्वाद् दुष्टस्वभावेन गुरुवाक्ये व्यवस्थितम् 3.043.030a गमिष्ये यत्र काकुत्स्थः स्वस्ति ते ऽस्तु वरानने 3.043.030c रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः 3.043.031a निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे 3.043.031c अपि त्वां सह रामेण पश्येयं पुनर् आगतः 3.043.032a लक्ष्मणेनैवम् उक्ता तु रुदती जनकात्मजा 3.043.032c प्रत्युवाच ततो वाक्यं तीव्रं bëpapariplutà 3.043.033a गोदावरीं प्रवेक्ष्यामि विना रामेण लक्ष्मण 3.043.033c आबन्धिष्ये ऽथवा त्यक्ष्ये विषमे देहम् आत्मनः 3.043.034a पिबामि वा विषं तीक्ष्णं प्रवेक्ष्यामि हुताशनम् 3.043.034c न त्व् अहं राघवाद् अन्यं पदापि पुरुषं स्पृशे 3.043.035a इति लक्ष्मणम् आक्रुश्य सीता दुःखसमन्विता 3.043.035c पाणिभ्यां रुदती दुःखाद् उदरं प्रजघान ह 3.043.036a ताम् आर्तरूपां विमना रुदन्तीं; सौमित्रिर् आलोक्य विशालनेत्राम् 3.043.036c आश्वासयाम् आस न चैव भर्तुस्; तं भ्रातरं किं चिद् उवाच सीता 3.043.037a ततस् तु सीताम् अभिवाद्य लक्ष्मणः; k­täjali÷ किं चिद् अभिप्रणम्य 3.043.037c अवेक्षमाणो बहुशश् च मैथिलीं; जगाम रामस्य समीपम् आत्मवान् 3.044.001a तया परुषम् उक्तस् तु कुपितो राघवानुजः 3.044.001c स विकाङ्क्षन् भृशं रामं प्रतस्थे नचिराद् इव 3.044.002a तदासाद्य दशग्रीवः क्षिप्रम् अन्तरम् आस्थितः 3.044.002c अभिचक्राम वैदेहीं परिव्राजकरूपधृक् 3.044.003a Ólak«ïakëÃyasaævÅta÷ शिखी छत्री उपानही 3.044.003c वामे चांसे ऽवसज्याथ शुभे यष्टिकमण्डलू 3.044.003e परिव्राजकरूपेण वैदेहीं समुपागमत् 3.044.004a ताम् आससादातिबलो भ्रातृभ्यां रहितां वने 3.044.004c रहितां सूर्यचन्द्राभ्यां संध्याम् इव महत्तमः 3.044.005a ताम् अपश्यत् ततो बालां राजपुत्रीं यशस्विनीम् 3.044.005c रोहिणीं शशिना हीनां ग्रहवद् भृशदारुणः 3.044.006a तम् उग्रं पापकर्माणं जनस्थानरुहा द्रुमाः 3.044.006c समीक्ष्य न प्रकम्पन्ते न प्रवाति च मारुतः 3.044.007a शीघ्रस्रोताश् च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम् 3.044.007c स्तिमितं गन्तुम् आरेभे भयाद् गोदावरी नदी 3.044.008a रामस्य त्व् अन्तरं प्रेप्सुर् दशग्रीवस् तदन्तरे 3.044.008c उपतस्थे च वैदेहीं भिक्षुरूपेण रावणः 3.044.009a अभव्यो भव्यरूपेण भर्तारम् अनुशोचतीम् 3.044.009c अभ्यवर्तत वैदेहीं चित्राम् इव शनैश्चरः 3.044.010a स पापो भव्यरूपेण तृणैः कूप इवावृतः 3.044.010c अतिष्ठत् प्रेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम् 3.044.011a शुभां रुचिरदन्तौष्ठीं पूर्णचन्द्रनिभाननाम् 3.044.011c आसीनां पर्णशालायां bëpaÓokÃbhipŬitÃm 3.044.012a स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम् 3.044.012c अभ्यगच्छत वैदेहीं दुष्टचेता निशाचरः 3.044.013a स मन्मथशराविष्टो ब्रह्मघोषम् उदीरयन् 3.044.013c अब्रवीत् प्रश्रितं वाक्यं रहिते राक्षसाधिपः 3.044.014a ताम् उत्तमां त्रिलोकानां पद्महीनाम् इव श्रियम् 3.044.014c विभ्राजमानां वपुषा रावणः प्रशशंस ह 3.044.015a का त्वं käcanavarïÃbhe पीतकौशेयवासिनि 3.044.015c कमलानां शुभां मालां पद्मिनीव च बिभ्रती 3.044.016a ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीर् अप्सरा वा शुभानने 3.044.016c भूतिर् वा त्वं वरारोहे रतिर् वा स्वैरचारिणी 3.044.017a समाः शिखरिणः स्निग्धाः पाण्डुरा दशनास् तव 3.044.017c विशाले विमले नेत्रे रक्तान्ते कृष्णतारके 3.044.018a विशालं जघनं पीनम् ऊरू करिकरोपमौ 3.044.018c एताव् उपचितौ वृत्तौ सहितौ संप्रगल्भितौ 3.044.019a पीनोन्नतमुखौ कान्तौ स्निग्धतालफलोपमौ 3.044.019c मणिप्रवेकाभरणौ रुचिरौ ते पयोधरौ 3.044.020a चारुस्मिते चारुदति चारुनेत्रे विलासिनि 3.044.020c मनो हरसि मे रामे नदीकूलम् इवाम्भसा 3.044.021a करान्तमितमध्यासि सुकेशी संहतस्तनी 3.044.021c नैव देवी न गन्धर्वी न यक्षी न च किंनरी 3.044.022a नैवंरूपा मया नारी दृष्टपूर्वा महीतले 3.044.022c इह वासश् च कान्तारे चित्तम् उन्माथयन्ति मे 3.044.023a सा प्रतिक्राम भद्रं ते न त्वं वस्तुम् इहार्हसि 3.044.023c राक्षसानाम् अयं वासो घोराणां कामरूपिणाम् 3.044.024a प्रासादाग्र्याणि रम्याणि नगरोपवनानि च 3.044.024c संपन्नानि सुगन्धीनि युक्तान्य् आचरितुं त्वया 3.044.025a वरं माल्यं वरं पानं वरं वस्त्रं च शोभने 3.044.025c भर्तारं च वरं मन्ये त्वद्युक्तम् असितेक्षणे 3.044.026a का त्वं भवसि रुद्राणां मरुतां वा शुचिस्मिते 3.044.026c वसूनां वा वरारोहे देवता प्रतिभासि मे 3.044.027a नेह गच्छन्ती गन्धर्वा न देवा न च किंनराः 3.044.027c राक्षसानाम् अयं वासः कथं नु त्वम् इहागता 3.044.028a इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगास् तथा 3.044.028c ऋक्षास् तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसे 3.044.029a मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम् 3.044.029c कथम् एका महारण्ये न बिभेषि वनानने 3.044.030a कासि कस्य कुतश् च त्वं किंनिमित्तं च दण्डकान् 3.044.030c एका चरसि कल्याणि घोरान् राक्षससेवितान् 3.044.031a इति प्रशस्ता वैदेही रावणेन दुरात्मना 3.044.031c द्विजातिवेषेण हि तं दृष्ट्वा रावणम् आगतम् 3.044.031e सर्वैर् अतिथिसत्कारैः पूजयाम् आस मैथिली 3.044.032a उपानीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च 3.044.032c अब्रवीत् सिद्धम् इत्य् एव तदा तं सौम्यदर्शनम् 3.044.033a द्विजातिवेषेण समीक्ष्य मैथिली; तम् आगतं पात्रकुसुम्भधारिणम् 3.044.033c अशक्यम् उद्द्वेष्टुम् उपायदर्शनान्; न्यमन्त्रयद् ब्राह्मणवद् यथागतम् 3.044.034a इयं बृसी ब्राह्मण कामम् आस्यताम्; इदं च पाद्यं प्रतिगृह्यताम् इति 3.044.034c इदं च सिद्धं वनजातम् उत्तमं; त्वदर्थम् अव्यग्रम् इहोपभुज्यताम् 3.044.035a निमन्त्र्यमाणः pratipÆrïabhëiïÅæ; नरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम् 3.044.035c प्रहस्य तस्या हरणे धृतं मनः; समर्पयाम् आस वधाय रावणः 3.044.036a ततः सुवेषं मृगया गतं पतिं; प्रतीक्षमाणा सहलक्ष्मणं तदा 3.044.036c निरीक्षमाणा हरितं ददर्श तन्; महद् वनं नैव तु रामलक्ष्मणौ 3.045.001a रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा 3.045.001c परिव्राजकरूपेण शशंसात्मानम् आत्मना 3.045.002a ब्राह्मणश् चातिथिश् चैष अनुक्तो हि शपेत माम् 3.045.002c इति ध्यात्वा मुहूर्तं तु सीता वचनम् अब्रवीत् 3.045.003a दुहिता जनकस्याहं मैथिलस्य महात्मनः 3.045.003c सीता नाम्नास्मि भद्रं ते रामभार्या द्विजोत्तम 3.045.004a संवत्सरं चाध्युषिता राघवस्य निवेशने 3.045.004c भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी 3.045.005a ततः संवत्सराद् ऊर्ध्वं सममन्यत मे पतिम् 3.045.005c अभिषेचयितुं रामं समेतो राजमन्त्रिभिः 3.045.006a तस्मिन् संभ्रियमाणे तु राघवस्याभिषेचने 3.045.006c कैकेयी नाम भर्तारं ममार्या याचते वरम् 3.045.007a प्रतिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे 3.045.007c मम प्रव्राजनं भर्तुर् भरतस्याभिषेचनम् 3.045.007e द्वाव् अयाचत भर्तारं सत्यसंधं नृपोत्तमम् 3.045.008a नाद्य भोक्ष्ये न च स्वप्स्ये न पास्ये ऽहं कदा चन 3.045.008c एष मे जीवितस्यान्तो रामो यद्य् अभिषिच्यते 3.045.009a इति ब्रुवाणां कैकेयीं श्वशुरो मे स मानदः 3.045.009c अयाचतार्थैर् अन्वर्थैर् न च याच्ञां चकार सा 3.045.010a मम भर्ता महातेजा वयसा पञ्चविंशकः 3.045.010c रामेति प्रथितो लोके गुणवान् सत्यवाक् Óuci÷ 3.045.010e विशालाक्षो महाबाहुः सर्वभूतहिते रतः 3.045.011a अभिषेकाय तु पितुः समीपं रामम् आगतम् 3.045.011c कैकेयी मम भर्तारम् इत्य् उवाच द्रुतं वचः 3.045.012a तव पित्रा समाज्ञप्तं ममेदं शृणु राघव 3.045.012c भरताय प्रदातव्यम् इदं राज्यम् अकण्टकम् 3.045.013a त्वया तु खलु वस्तव्यं नव वर्षाणि पञ्च च 3.045.013c वने प्रव्रज काकुत्स्थ पितरं मोचयानृतात् 3.045.014a तथेत्य् उवाच तां रामः कैकेयीम् अकुतोभयः 3.045.014c चकार तद्वचस् तस्या मम भर्ता दृढव्रतः 3.045.015a दद्यान् न प्रतिगृह्णीयात् सत्यब्रूयान् न चानृतम् 3.045.015c एतद् ब्राह्मण रामस्य व्रतं ध्रुवम् अनुत्तमम् 3.045.016a तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान् 3.045.016c रामस्य पुरुषव्याघ्रः सहायः समरे ऽरिहा 3.045.017a स भ्राता लक्ष्मणो नाम धर्मचारी दृढव्रतः 3.045.017c अन्वगच्छद् धनुष्पाणिः प्रव्रजन्तं मया सह 3.045.018a ते वयं प्रच्युता राज्यात् कैलेय्यास् तु कृते त्रयः 3.045.018c विचराम द्विजश्रेष्ठ वनं गम्भीरम् ओजसा 3.045.019a समाश्वस मुहूर्तं तु शक्यं वस्तुम् इह त्वया 3.045.019c आगमिष्यति मे भर्ता वन्यम् आदाय पुष्कलम् 3.045.020a स त्वं नाम च गोत्रं च कुलम् आचक्ष्व तत्त्वतः 3.045.020c एकश् च दण्डकारण्ये किमर्थं चरसि द्विज 3.045.021a एवं ब्रुवत्यां सीतायां रामपत्न्यां महाबलः 3.045.021c प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः 3.045.022a येन वित्रासिता लोकाः सदेवासुरपन्नगाः 3.045.022c अहं स रावणो नाम सीते रक्षोगणेश्वरः 3.045.023a त्वां तु käcanavarïÃbhÃæ दृष्ट्वा कौशेयवासिनीम् 3.045.023c रतिं स्वकेषु दारेषु नाधिगच्छाम्य् अनिन्दिते 3.045.024a बह्वीनाम् उत्तमस्त्रीणाम् आहृतानाम् इतस् ततः 3.045.024c सर्वासाम् एव भद्रं ते ममाग्रमहिषी भव 3.045.025a लङ्का नाम समुद्रस्य मध्ये मम महापुरी 3.045.025c सागरेण परिक्षिप्ता निविष्टा गिरिमूर्धनि 3.045.026a तत्र सीते मया सार्धं वनेषु विचरिष्यसि 3.045.026c न चास्यारण्यवासस्य स्पृहयिष्यसि भामिनि 3.045.027a पञ्चदास्यः सहस्राणि सर्वाभरणभूषिताः 3.045.027c सीते परिचरिष्यन्ति भार्या भवसि मे यदि 3.045.028a रावणेनैवम् उक्ता तु कुपिता जनकात्मजा 3.045.028c प्रत्युवाचानवद्याङ्गी तम् अनादृत्य राक्षसं 3.045.029a महागिरिम् इवाकम्प्यं महेन्द्रसदृशं पतिम् 3.045.029c महोदधिम् इवाक्षोभ्यम् अहं रामम् अनुव्रता 3.045.030a महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम् 3.045.030c नृसिंहं सिंहसंकाशम् अहं रामम् अनुव्रता 3.045.031a पूर्णचन्द्राननं वीरं राजवत्सं जितेन्द्रियम् 3.045.031c पृथुकीर्तिं महाबाहुम् अहं रामम् अनुव्रता 3.045.032a त्वं पुनर् जम्बुकः सिंहीं माम् इहेच्छसि दुर्लभाम् 3.045.032c नाहं शक्या त्वया स्प्रष्टुम् आदित्यस्य प्रभा यथा 3.045.033a पादपान् käcanÃn नूनं बहून् पश्यसि मन्दभाक् 3.045.033c राघवस्य प्रियां भार्यां यस् त्वम् इच्छसि रावण 3.045.034a क्षुधितस्य च सिंहस्य मृगशत्रोस् तरस्विनः 3.045.034c आशीविषस्य वदनाद् दंष्ट्राम् आदातुम् इच्छसि 3.045.035a मन्दरं पर्वतश्रेष्ठं पाणिना हर्तुम् इच्छसि 3.045.035c कालकूटं विषं पीत्वा स्वस्तिमान् गन्तुम् इच्छसि 3.045.036a अक्षिसूच्या प्रमृजसि जिह्वया लेढि च क्षुरम् 3.045.036c राघवस्य प्रियां भार्याम् अधिगन्तुं त्वम् इच्छसि 3.045.037a अवसज्य शिलां कण्ठे समुद्रं तर्तुम् इच्छसि 3.045.037c सूर्या चन्द्रमसौ चोभौ प्राणिभ्यां हर्तुम् इच्छसि 3.045.037e यो रामस्य प्रियां भार्यां प्रधर्षयितुम् इच्छसि 3.045.038a अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुम् इच्छसि 3.045.038c कल्याण वृत्तां रामस्य यो भार्यां हर्तुम् इच्छसि 3.045.039a अयोमुखानां शूलानाम् अग्रे चरितुम् इच्छसि 3.045.039c रामस्य सदृशीं भार्यां यो ऽधिगन्तुं त्वम् इच्छसि 3.045.040a यद् अन्तरं सिंहशृगालयोर् वने; यद् अन्तरं स्यन्दनिकासमुद्रयोः 3.045.040c सुराग्र्यसौवीरकयोर् यद् अन्तरं; तद् अन्तरं दाशरथेस् तवैव च 3.045.041a यद् अन्तरं käcanasÅsalohayor; यद् अन्तरं चन्दनवारिपङ्कयोः 3.045.041c यद् अन्तरं हस्तिबिडालयोर् वने; तद् अन्तरं दशरथेस् तवैव च 3.045.042a यद् अन्तरं वायसवैनतेययोर्; यद् अन्तरं मद्गुमयूरयोर् अपि 3.045.042c यद् अन्तरं सारसगृध्रयोर् वने; तद् अन्तरं दाशरथेस् तवैव च 3.045.043a तस्मिन् सहस्राक्षसमप्रभावे; रामे स्थिते कार्मुकबाणपाणौ 3.045.043c हृतापि ते ऽहं न जरां गमिष्ये; वज्रं यथा मक्षिकयावगीर्णम् 3.045.044a इतीव तद् वाक्यम् अदुष्टभावा; सुदृष्टम् उक्त्वा रजनीचरं तम् 3.045.044c गात्रप्रकम्पाद् व्यथिता बभूव; वातोद्धता सा कदलीव तन्वी 3.045.045a तां वेपमानाम् उपलक्ष्य सीतां; स रावणो मृत्युसमप्रभावः 3.045.045c कुलं बलं नाम च कर्म चात्मनः; समाचचक्षे भयकारणार्थम् 3.046.001a एवं ब्रुवत्यां सीतायां संरब्धः परुषाक्षरम् 3.046.001c ललाटे भ्रुकुटीं कृत्वा रावणः प्रत्युवाच ह 3.046.002a भ्राता वैश्रवणस्याहं सापत्न्यो वरवर्णिनि 3.046.002c रावणो नाम भद्रं ते दशग्रीवः प्रतापवान् 3.046.003a यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः 3.046.003c विद्रवन्ति भयाद् भीता मृत्योर् इव सदा प्रजाः 3.046.004a येन वैश्रवणो भ्राता वैमात्रः कारणान्तरे 3.046.004c द्वन्द्वम् आसादितः क्रोधाद् रणे विक्रम्य निर्जितः 3.046.005a मद्भयार्तः परित्यज्य स्वम् अधिष्ठानम् ऋद्धिमत् 3.046.005c कैलासं पर्वतश्रेष्ठम् अध्यास्ते नरवाहनः 3.046.006a यस्य तत् पुष्पकं नाम विमानं कामगं शुभम् 3.046.006c वीर्याद् आवर्जितं भद्रे येन यामि विहायसं 3.046.007a मम संजातरोषस्य मुखं दृष्ट्वैव मैथिलि 3.046.007c विद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः 3.046.008a यत्र तिष्ठाम्य् अहं तत्र मारुतो वाति शङ्कितः 3.046.008c तीव्रांशुः शिशिरांशुश् च भयात् संपद्यते रविः 3.046.009a निष्कम्पपत्रास् तरवो नद्यश् च स्तिमितोदकाः 3.046.009c भवन्ति यत्र यत्राहं तिष्ठामि च चरामि च 3.046.010a मम पारे समुद्रस्य लङ्का नाम पुरी Óubhà 3.046.010c संपूर्णा राक्षसैर् घोरैर् यथेन्द्रस्यामरावती 3.046.011a प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता 3.046.011c हेमकक्ष्या पुरी रम्या वैदूर्यमय तोरणा 3.046.012a हस्त्यश्वरथसंभाधा तूर्यनादविनादिता 3.046.012c सर्वकामफलैर् वृक्षैः संकुलोद्यानशोभिता 3.046.013a तत्र त्वं वसती सीते राजपुत्रि मया सह 3.046.013c न स्रमिष्यसि नारीणां मानुषीणां मनस्विनि 3.046.014a भुञ्जाना मानुषान् भोगान् दिव्यांश् च वरवर्णिनि 3.046.014c न स्मरिष्यसि रामस्य मानुषस्य गतायुषः 3.046.015a स्थापयित्वा प्रियं पुत्रं राज्ञा दशरथेन यः 3.046.015c मन्दवीर्यः सुतो ज्येष्ठस् ततः प्रस्थापितो वनम् 3.046.016a तेन किं भ्रष्टराज्येन रामेण गतचेतसा 3.046.016c करिष्यसि विशालाक्षि तापसेन तपस्विना 3.046.017a सर्वराक्षसभर्तारं कामात् स्वयम् इहागतम् 3.046.017c न मन्मथशराविष्टं प्रत्याख्यातुं त्वम् अर्हसि 3.046.018a प्रत्याख्याय हि मां भीरु परितापं गमिष्यसि 3.046.018c चरणेनाभिहत्येव पुरूरवसम् उर्वशी 3.046.019a एवम् उक्ता तु वैदेही क्रुद्धा संरक्तलोचना 3.046.019c अब्रवीत् परुषं वाक्यं रहिते राक्षसाधिपम् 3.046.020a कथं वैश्रवणं देवं सर्वभूतनमस्कृतम् 3.046.020c भ्रातरं व्यपदिश्य त्वम् अशुभं कर्तुम् इच्छसि 3.046.021a अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः 3.046.021c येषां त्वं कर्कशो राजा दुर्बुद्धिर् अजितेन्द्रियः 3.046.022a अपहृत्य शचीं भार्यां शक्यम् इन्द्रस्य जीवितुम् 3.046.022c न तु रामस्य भार्यां माम् अपनीयास्ति जीवितम् 3.046.023a जीवेच् चिरं वज्रधरस्य हस्ताच्; छचीं प्रधृष्याप्रतिरूपरूपाम् 3.046.023c न मादृशीं राक्षसधर्षयित्वा; पीतामृतस्यापि तवास्ति मोक्षः 3.047.001a सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान् 3.047.001c हस्ते हस्तं समाहत्य चकार सुमहद् वपुः 3.047.002a स मैथिलीं पुनर् वाक्यं babhëe च ततो भृशम् 3.047.002c नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ 3.047.003a उद्वहेयं भुजाभ्यां तु मेदिनीम् अम्बरे स्थितः 3.047.003c आपिबेयं समुद्रं च मृत्युं हन्यां रणे स्थितः 3.047.004a अर्कं रुन्ध्यां शरैस् तीक्ष्णैर् विभिन्द्यां हि महीतलम् 3.047.004c कामरूपिणम् उन्मत्ते पश्य मां कामदं पतिम् 3.047.005a एवम् उक्तवतस् तस्य रावणस्य शिखिप्रभे 3.047.005c क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः 3.047.006a सद्यः सौम्यं परित्यज्य भिक्षुरूपं स रावणः 3.047.006c स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः 3.047.007a संरक्तनयनः श्रीमांस् taptakäcanakuï¬ala÷ 3.047.007c दशास्यः कार्मुकी बाणी बभूव क्षणदाचरः 3.047.008a स परिव्राजकच्छद्म महाकायो विहाय तत् 3.047.008c प्रतिपेदे स्वकं रूपं रावणो राक्षसाधिपः 3.047.009a संरक्तनयनः क्रोधाज् जीमूतनिचयप्रभः 3.047.009c रक्ताम्बरधरस् तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम् 3.047.010a स ताम् असितकेशान्तां भास्करस्य प्रभाम् इव 3.047.010c वसनाभरणोपेतां मैथिलीं रावणो ऽब्रवीत् 3.047.011a त्रिषु लोकेषु विख्यातं यदि भर्तारम् इच्छसि 3.047.011c माम् आश्रय वरारोहे तवाहं सदृशः पतिः 3.047.012a मां भजस्व चिराय त्वम् अहं श्लाघ्यस् तव प्रियः 3.047.012c नैव चाहं क्व चिद् भद्रे करिष्ये तव विप्रियम् 3.047.012e त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम् 3.047.013a राज्याच् च्युतम् असिद्धार्थं रामं परिमितायुषम् 3.047.013c कैर् गुणैर् अनुरक्तासि mƬhe पण्डितमानिनि 3.047.014a यः स्त्रिया वचनाद् राज्यं विहाय ससुहृज्जनम् 3.047.014c अस्मिन् व्यालानुचरिते वने वसति दुर्मतिः 3.047.015a इत्य् उक्त्वा मैथिलीं वाक्यं प्रियार्हां प्रियवादिनीम् 3.047.015c जग्राह रावणः सीतां बुधः खे रोहिणीम् इव 3.047.016a वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः 3.047.016c ऊर्वोस् तु दक्षिणेनैव परिजग्राह पाणिना 3.047.017a तं दृष्ट्वा गिरिशृङ्गाभं तीक्ष्णदंष्ट्रं महाभुजम् 3.047.017c प्राद्रवन् मृत्युसंकाशं भयार्ता वनदेवताः 3.047.018a स च मायामयो दिव्यः खरयुक्तः खरस्वनः 3.047.018c प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः 3.047.019a ततस् तां परुषैर् वाक्यैर् अभितर्ज्य महास्वनः 3.047.019c अङ्केनादाय वैदेहीं रथम् आरोपयत् तदा 3.047.020a सा गृहीतातिचुक्रोश रावणेन यशस्विनी 3.047.020c रामेति सीता दुःखार्ता रामं दूरगतं वने 3.047.021a ताम् अकामां स कामार्तः पन्नगेन्द्रवधूम् इव 3.047.021c विवेष्टमानाम् आदाय उत्पपाथाथ रावणः 3.047.022a ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा 3.047.022c भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथातुरा 3.047.023a हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक 3.047.023c ह्रियमाणां न जानीषे रक्षसा कामरूपिणा 3.047.024a जीवितं सुखम् अर्थांश् च धर्महेतोः परित्यजन् 3.047.024c ह्रियमाणाम् अधर्मेण मां राघव न पश्यसि 3.047.025a ननु नामाविनीतानां विनेतासि परंतप 3.047.025c कथम् एवंविधं पापं न त्वं शाधि हि रावणम् 3.047.026a ननु सद्यो ऽविनीतस्य दृश्यते कर्मणः फलम् 3.047.026c कालो ऽप्य् अङ्गी भवत्य् अत्र सस्यानाम् इव पक्तये 3.047.027a स कर्म कृतवान् एतत् कालोपहतचेतनः 3.047.027c जीवितान्तकरं घोरं रामाद् व्यसनम् आप्नुहि 3.047.028a हन्तेदानीं सकामा तु कैकेयी बान्धवैः सह 3.047.028c ह्रियेयं धर्मकामस्य धर्मपत्नी यशस्विनः 3.047.029a आमन्त्रये जनस्थानं कर्णिकारांश् च पुष्पितान् 3.047.029c क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः 3.047.030a माल्यवन्तं शिखरिणं वन्दे प्रस्रवणं गिरिम् 3.047.030c क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः 3.047.031a हंससारससंघुष्टां वन्दे गोदावरीं नदीम् 3.047.031c क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः 3.047.032a दैवतानि च यान्त्य् अस्मिन् वने विविधपादपे 3.047.032c नमस्करोम्य् अहं तेभ्यो भर्तुः शंसत मां हृताम् 3.047.033a यानि कानि चिद् अप्य् अत्र सत्त्वानि निवसन्त्य् उत 3.047.033c सर्वाणि शरणं यामि मृगपक्षिगणान् अपि 3.047.034a ह्रियमाणां प्रियां भर्तुः प्राणेभ्यो ऽपि गरीयसीम् 3.047.034c विवशापहृता सीता रावणेनेति शंसत 3.047.035a विदित्वा मां महाबाहुर् अमुत्रापि महाबलः 3.047.035c आनेष्यति पराक्रम्य वैवस्वतहृताम् अपि 3.047.036a रामाय तु यथातत्त्वं जटायो हरणं मम 3.047.036c लक्ष्मणाय च तत् सर्वम् आख्यातव्यम् अशेषतः 3.048.001a तं शब्दम् अवसुप्तस्य जटायुर् अथ शुश्रुवे 3.048.001c निरैक्षद् रावणं क्षिप्रं वैदेहीं च ददर्श सः 3.048.002a ततः पर्वतकूटाभस् तीक्ष्णतुण्डः खगोत्तमः 3.048.002c वनस्पतिगतः श्रीमान् व्याजहार शुभां गिरम् 3.048.003a दशग्रीवस्थितो धर्मे पुराणे सत्यसंश्रयः 3.048.003c जटायुर् नाम नाम्नाहं गृध्रराजो महाबलः 3.048.004a राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः 3.048.004c लोकानां च हिते युक्तो रामो दशरथात्मजः 3.048.005a तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी 3.048.005c सीता नाम वरारोहा यां त्वं हर्तुम् इहेच्छसि 3.048.006a कथं राजा स्थितो धर्मे परदारान् परामृशेत् 3.048.006c रक्षणीया विशेषेण राजदारा महाबलः 3.048.006e निवर्तय मतिं नीचां परदाराभिमर्शनम् 3.048.007a न तत् समाचरेद् धीरो यत् परो ऽस्य विगर्हयेत् 3.048.007c यथात्मनस् तथान्येषां दारा रक्ष्या विमर्शनात् 3.048.008a अर्थं वा यदि वा कामं शिष्टाः शास्त्रेष्व् अनागतम् 3.048.008c व्यवस्यन्त्य् अनु राजानं धर्मं पौरस्त्यनन्दन 3.048.009a राजा धर्मश् च कामश् च द्रव्याणां चोत्तमो निधिः 3.048.009c धर्मः शुभं वा पापं वा राजमूलं प्रवर्तते 3.048.010a पापस्वभावश् चपलः कथं त्वं रक्षसां वर 3.048.010c ऐश्वर्यम् अभिसंप्राप्तो विमानम् इव दुष्कृती 3.048.011a कामस्वभावो यो यस्य न स शक्यः प्रमार्जितुम् 3.048.011c न हि दुष्टात्मनाम् आर्य मा वसत्य् आलये चिरम् 3.048.012a विषये वा पुरे वा ते यदा रामो महाबलः 3.048.012c नापराध्यति धर्मात्मा कथं तस्यापराध्यसि 3.048.013a यदि शूर्पणखाहेतोर् जनस्थानगतः खरः 3.048.013c अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा 3.048.014a अत्र ब्रूहि यथासत्यं को रामस्य व्यतिक्रमः 3.048.014c यस्य त्वं लोकनाथस्य हृत्वा भार्यां गमिष्यसि 3.048.015a क्षिप्रं विसृज वैदेहीं मा त्वा घोरेण चक्षुषा 3.048.015c दहेद् दहन भूतेन वृत्रम् इन्द्राशनिर् यथा 3.048.016a सर्पम् आशीविषं बद्ध्वा वस्त्रान्ते नावबुध्यसे 3.048.016c ग्रीवायां प्रतिमुक्तं च कालपाशं न पश्यसि 3.048.017a स भारः सौम्य भर्तव्यो यो नरं नावसादयेत् 3.048.017c तद् अन्नम् उपभोक्तव्यं जीर्यते यद् अनामयम् 3.048.018a यत् कृत्वा न भवेद् धर्मो न कीर्तिर् न यशो भुवि 3.048.018c शरीरस्य भवेत् खेदः कस् तत् कर्म समाचरेत् 3.048.019a षष्टिवर्षसहस्राणि मम जातस्य रावण 3.048.019c पितृपैतामहं राज्यं यथावद् अनुतिष्ठतः 3.048.020a वृद्धो ऽहं त्वं युवा धन्वी सरथः कवची ÓarÅ 3.048.020c तथाप्य् आदाय वैदेहीं कुशली न गमिष्यसि 3.048.021a न शक्तस् त्वं बलाद् धर्तुं वैदेहीं मम पश्यतः 3.048.021c हेतुभिर् न्यायसंयुक्तैर् ध्रुवां वेदश्रुतीम् इव 3.048.022a युध्यस्व यदि शूरो ऽसि मुहूर्तं तिष्ठ रावण 3.048.022c शयिष्यसे हतो भूमौ यथापूर्वं खरस् तथा 3.048.023a असकृत् संयुगे येन निहता दैत्यदानवाः 3.048.023c नचिराच् चीरवासास् त्वां रामो युधि वधिष्यति 3.048.024a किं नु शक्यं मया कर्तुं गतौ दूरं नृपात्मजौ 3.048.024c क्षिप्रं त्वं नश्यसे नीच तयोर् भीतो न संशयः 3.048.025a न हि मे जीवमानस्य नयिष्यसि शुभाम् इमाम् 3.048.025c सीतां कमलपत्राक्षीं रामस्य महषीं प्रियाम् 3.048.026a अवश्यं तु मया कार्यं प्रियं तस्य महात्मनः 3.048.026c जीवितेनापि रामस्य तथा दशरथस्य च 3.048.027a तिष्ठ तिष्ठ दशग्रीव मुहूर्तं पश्य रावण 3.048.027c युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर 3.048.027e वृन्ताद् इव फलं त्वां तु पातयेयं रथोत्तमात् 3.049.001a इत्य् उक्तस्य यथान्यायं रावणस्य जटायुषा 3.049.001c क्रुद्धस्याग्निनिभाः सर्वा रेजुर् विंशतिदृष्टयः 3.049.002a संरक्तनयनः कोपात् taptakäcanakuï¬ala÷ 3.049.002c राक्षसेन्द्रो ऽभिदुद्राव पतगेन्द्रम् अमर्षणः 3.049.003a स संप्रहारस् तुमुलस् तयोस् तस्मिन् महावने 3.049.003c बभूव वातोद्धतयोर् मेघयोर् गगने यथा 3.049.004a तद् बभूवाद्भुतं युद्धं गृध्रराक्षसयोस् तदा 3.049.004c सपक्षयोर् माल्यवतोर् महापर्वतयोर् इव 3.049.005a ततो नालीकनाराचैस् तीक्ष्णाग्रैश् च विकर्णिभिः 3.049.005c अभ्यवर्षन् महाघोरैर् गृध्रराजं महाबलः 3.049.006a स तानि शरजालानि गृध्रः पत्ररथेश्वरः 3.049.006c जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे 3.049.007a तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः 3.049.007c चकार बहुधा गात्रे व्रणान् पतगसत्तमः 3.049.008a अथ क्रोधाद् दशग्रीवो जग्राह दशमार्गणान् 3.049.008c मृत्युदण्डनिभान् ghorä शत्रुमर्दनकाङ्क्षया 3.049.009a स तैर् बाणैर् महावीर्यः पूर्णमुक्तैर् अजिह्मगैः 3.049.009c बिभेद निशितैस् तीक्ष्णैर् गृध्रं घोरैः शिलीमुखैः 3.049.010a स राक्षसरथे पश्यञ् जानकीं bëpalocanÃm 3.049.010c अचिन्तयित्वा बाणांस् तान् राक्षसं समभिद्रवत् 3.049.011a ततो ऽस्य सशरं चापं मुक्तामणिविभूषितम् 3.049.011c चरणाभ्यां महातेजा बभञ्ज पतगेश्वरः 3.049.012a तच् चाग्निसदृशं दीप्तं रावणस्य शरावरम् 3.049.012c पक्षाभ्यां च महातेजा व्यधुनोत् पतगेश्वरः 3.049.013a käcanoraÓchadÃn दिव्यान् पिशाचवदनान् खरान् 3.049.013c तांश् चास्य javasaæpannä जघान समरे बली 3.049.014a वरं त्रिवेणुसंपन्नं कामगं पावकार्चिषम् 3.049.014c मणिहेमविचित्राङ्गं बभञ्ज च महारथम् 3.049.014e पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैः सह 3.049.015a स भग्नधन्वा विरथो हताश्वो हतसारथिः 3.049.015c अङ्केनादाय वैदेहीं पपात भुवि रावणः 3.049.016a दृष्ट्वा निपतितं भूमौ रावणं भग्नवाहनम् 3.049.016c साधु साध्व् इति भूतानि गृध्रराजम् अपूजयन् 3.049.017a परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम् 3.049.017c उत्पपात पुनर् हृष्टो मैथिलीं गृह्य रावणः 3.049.018a तं प्रहृष्टं निधायाङ्के गच्छन्तं जनकात्मजाम् 3.049.018c गृध्रराजः समुत्पत्य जटायुर् इदम् अब्रवीत् 3.049.019a वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण 3.049.019c अल्पबुद्धे हरस्य् एनां वधाय खलु रक्षसाम् 3.049.020a समित्रबन्धुः सामात्यः सबलः सपरिच्छदः 3.049.020c विषपानं पिबस्य् एतत् पिपासित इवोदकम् 3.049.021a अनुबन्धम् अजानन्तः कर्मणाम् अविचक्षणाः 3.049.021c शीघ्रम् एव विनश्यन्ति यथा त्वं विनशिष्यसि 3.049.022a बद्धस् त्वं कालपाशेन क्व गतस् तस्य मोक्ष्यसे 3.049.022c वधाय बडिशं गृह्य सामिषं जलजो यथा 3.049.023a न हि जातु दुराधर्षौ काकुत्स्थौ तव रावण 3.049.023c धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ 3.049.024a यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम् 3.049.024c तस्कराचरितो मार्गो नैष वीरनिषेवितः 3.049.025a युध्यस्व यदि शूरो ऽसि मुहूर्तं तिष्ठ रावण 3.049.025c शयिष्यसे हतो भूमौ यथा भ्राता खरस् तथा 3.049.026a परेतकाले पुरुषो यत् कर्म प्रतिपद्यते 3.049.026c विनाशायात्मनो ऽधर्म्यं प्रतिपन्नो ऽसि कर्म तत् 3.049.027a पापानुबन्धो वै यस्य कर्मणः को नु तत् पुमान् 3.049.027c कुर्वीत लोकाधिपतिः स्वयम्भूर् भगवान् अपि 3.049.028a एवम् उक्त्वा शुभं वाक्यं जटायुस् तस्य रक्षसः 3.049.028c निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान् 3.049.029a तं गृहीत्वा नखैस् तीक्ष्णैर् विरराद समन्ततः 3.049.029c adhirƬho गजारोहि यथा स्याद् दुष्टवारणम् 3.049.030a विरराद नखैर् अस्य तुण्डं पृष्ठे समर्पयन् 3.049.030c केशांश् चोत्पाटयाम् आस नखपक्षमुखायुधः 3.049.031a स तथा गृध्रराजेन क्लिश्यमानो मुहुर् मुहुः 3.049.031c अमर्षस्फुरितौष्ठः सन् प्राकम्पत स राक्षसः 3.049.032a संपरिष्वज्य वैदेहीं वामेनाङ्केन रावणः 3.049.032c तलेनाभिजघानार्तो जटायुं क्रोधमूर्छितः 3.049.033a जटायुस् तम् अतिक्रम्य तुण्डेनास्य खराधिपः 3.049.033c वामबाहून् दश तदा व्यपाहरद् अरिंदमः 3.049.034a ततः क्रुद्धो दशक्रीवः सीताम् उत्सृज्य वीर्यवान् 3.049.034c मुष्टिभ्यां चरणाभ्यां च गृध्रराजम् अपोथयत् 3.049.035a ततो मुहूर्तं संग्रामो बभूवातुलवीर्ययोः 3.049.035c राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च 3.049.036a तस्य व्यायच्छमानस्य रामस्यार्थे ऽथ रावणः 3.049.036c पक्षौ पादौ च पार्श्वौ च खड्गम् उद्धृत्य सो ऽच्छिनत् 3.049.037a स छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा 3.049.037c निपपात हतो गृध्रो धरण्याम् अल्पजीवितः 3.049.038a तं दृष्ट्वा पतितं भूमौ क्षतजार्द्रं जटायुषम् 3.049.038c अभ्यधावत वैदेही स्वबन्धुम् इव दुःखिता 3.049.039a तं नीलजीमूतनिकाशकल्पं; सुपाण्डुरोरस्कम् उदारवीर्यम् 3.049.039c ददर्श लङ्काधिपतिः पृथिव्यां; जटायुषं शान्तम् इवाग्निदावम् 3.049.040a ततस् तु तं पत्ररथं महीतले; निपातितं रावणवेगमर्दितम् 3.049.040c पुनः परिष्वज्य शशिप्रभानना; रुरोद सीता जनकात्मजा तदा 3.050.001a तम् अल्पजीवितं भूमौ स्फुरन्तं राक्षसाधिपः 3.050.001c ददर्श गृध्रं पतितं समीपे राघवाश्रमात् 3.050.002a सा तु ताराधिपमुखी रावणेन समीक्ष्य तम् 3.050.002c गृध्रराजं विनिहतं विललाप सुदुःखिता 3.050.003a निमित्तं लक्षणज्ञानं शकुनिस्वरदर्शनम् 3.050.003c अवश्यं सुखदुःखेषु नराणां प्रतिदृश्यते 3.050.004a न नूनं राम जानासि महद् व्यसनम् आत्मजः 3.050.004c धावन्ति नूनं काकुत्स्थ मदर्थं मृगपक्षिणः 3.050.005a त्राहि माम् अद्य काकुत्स्थ लक्ष्मणेति वराङ्गना 3.050.005c सुसंत्रस्ता समाक्रन्दच् छृण्वतां तु यथान्तिके 3.050.006a तां क्लिष्टमाल्याभरणां विलपन्तीम् अनाथवत् 3.050.006c अभ्यधावत वैदेहीं रावणो राक्षसाधिपः 3.050.007a तां लताम् इव वेष्टन्तीम् आलिङ्गन्तीं महाद्रुमान् 3.050.007c मुञ्च मुञ्चेति बहुशः प्रवदन् राक्षसाधिपः 3.050.008a क्रोशन्तीं राम रामेति रामेण रहितां वने 3.050.008c जीवितान्ताय केशेषु जग्राहान्तकसंनिभः 3.050.009a प्रधर्षितायां वैदेह्यां बभूव सचराचरम् 3.050.009c जगत् सर्वम् अमर्यादं तमसान्धेन संवृतम् 3.050.010a दृष्ट्वा सीतां परामृष्टां दीनां दिव्येन चक्षुषा 3.050.010c कृतं कार्यम् इति श्रीमान् व्याजहार पितामहः 3.050.011a प्रहृष्टा व्यथिताश् चासन् सर्वे ते परमर्षयः 3.050.011c दृष्ट्वा सीतां परामृष्टां दण्डकारण्यवासिनः 3.050.012a स तु तां राम रामेति रुदन्तीं लक्ष्मणेति च 3.050.012c जगामाकाशम् आदाय रावणो राक्षसाधिपः 3.050.013a तप्ताभरणसर्वाङ्गी पीतकौशेयवासनी 3.050.013c रराज राजपुत्री तु विद्युत् सौदामनी यथा 3.050.014a उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः 3.050.014c अधिकं परिबभ्राज गिरिर् दीप इवाग्निना 3.050.015a तस्याः परमकल्याण्यास् ताम्राणि सुरभीणि च 3.050.015c पद्मपत्राणि वैदेह्या अभ्यकीर्यन्त रावणम् 3.050.016a तस्याः कौशेयम् उद्धूतम् आकाशे कनकप्रभम् 3.050.016c बभौ चादित्यरागेण ताम्रम् अभ्रम् इवातपे 3.050.017a तस्यास् तद् विमलं वक्त्रम् आकाशे रावणाङ्कगम् 3.050.017c न रराज विना रामं विनालम् इव पङ्कजम् 3.050.018a बभूव जलदं नीलं भित्त्वा चन्द्र इवोदितः 3.050.018c सुललाटं सुकेशान्तं पद्मगर्भाभम् अव्रणम् 3.050.018e शुक्लैः सुविमलैर् दन्तैः प्रभावद्भिर् अलंकृतम् 3.050.019a रुदितं व्यपमृष्टास्त्रं चन्द्रवत् प्रियदर्शनम् 3.050.019c सुनासं चारुताम्रौष्ठम् Ãkëe हाटकप्रभम् 3.050.020a राक्षसेन्द्रसमाधूतं तस्यास् तद् वचनं शुभम् 3.050.020c शुशुभे न विना रामं दिवा चन्द्र इवोदितः 3.050.021a सा हेमवर्णा नीलाङ्गं मैथिली राक्षसाधिपम् 3.050.021c शुशुभे käcanÅ käcÅ नीलं मणिम् इवाश्रिता 3.050.022a सा पद्मगौरी हेमाभा रावणं जनकात्मजा 3.050.022c विद्युद्घनम् इवाविश्य शुशुभे तप्तभूषणा 3.050.023a तस्या भूषणघोषेण वैदेह्या राक्षसाधिपः 3.050.023c बभूव विमलो नीलः सघोष इव तोयदः 3.050.024a उत्तमाङ्गच्युता तस्याः पुष्पवृष्टिः समन्ततः 3.050.024c सीताया ह्रियमाणायाः पपात धरणीतले 3.050.025a सा तु रावणवेगेन पुष्पवृष्टिः समन्ततः 3.050.025c समाधूता दशग्रीवं पुनर् एवाभ्यवर्तत 3.050.026a अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम् 3.050.026c नक्षत्रमालाविमला मेरुं नगम् इवोत्तमम् 3.050.027a चरणान् नूपुरं भ्रष्टं वैदेह्या रत्नभूषितम् 3.050.027c विद्युन्मण्डलसंकाशं पपात मधुरस्वनम् 3.050.028a तरुप्रवालरक्ता सा नीलाङ्गं राक्षसेश्वरम् 3.050.028c प्राशोभयत वैदेही गजं कष्येव käcanÅ 3.050.029a तां महोल्काम् इवाकाशे दीप्यमानां स्वतेजसा 3.050.029c जहाराकाशम् आविश्य सीतां वैश्रवणानुजः 3.050.030a तस्यास् तान्य् अग्निवर्णानि भूषणानि महीतले 3.050.030c सघोषाण्य् अवकीर्यन्त क्षीणास् तारा इवाम्बरात् 3.050.031a तस्याः स्तनान्तराद् भ्रष्टो हारस् ताराधिपद्युतिः 3.050.031c वैदेह्या निपतन् भाति गङ्गेव गगनाच् च्युता 3.050.032a उत्पात वाताभिहता नानाद्विज गणायुताः 3.050.032c मा भैर् इति विधूताग्रा व्याजह्रुर् इव पादपाः 3.050.033a नलिन्यो ध्वस्तकमलास् त्रस्तमीनजले चराः 3.050.033c सखीम् इव गतोत्साहां शोचन्तीव स्म मैथिलीम् 3.050.034a समन्ताद् अभिसंपत्य सिंहव्याघ्रमृगद्विजाः 3.050.034c अन्वधावंस् तदा रोषात् सीताच्छायानुगामिनः 3.050.035a जलप्रपातास्रमुखाः शृङ्गैर् उच्छ्रितबाहवः 3.050.035c सीतायां ह्रियमाणायां विक्रोशन्तीव पर्वताः 3.050.036a ह्रियमाणां तु वैदेहीं दृष्ट्वा दीनो दिवाकरः 3.050.036c प्रविध्वस्तप्रभः श्रीमान् आसीत् पाण्डुरमण्डलः 3.050.037a नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता 3.050.037c यत्र रामस्य वैदेहीं भार्यां हरति रावणः 3.050.038a इति सर्वाणि भूतानि गणशः पर्यदेवयन् 3.050.038c वित्रस्तका दीनमुखा रुरुदुर् मृगपोतकाः 3.050.039a उद्वीक्ष्योद्वीक्ष्य नयनैर् आस्रपाताविलेक्षणाः 3.050.039c सुप्रवेपितगात्राश् च बभूवुर् वनदेवताः 3.050.040a विक्रोशन्तीं दृढं सीतां दृष्ट्वा दुःखं तथा गताम् 3.050.040c तां तु लक्ष्मण रामेति क्रोशन्तीं मधुरस्वराम् 3.050.041a अवेक्षमाणां बहुषो वैदेहीं धरणीतलम् 3.050.041c स ताम् आकुलकेशान्तां विप्रमृष्टविशेषकाम् 3.050.041e जहारात्मविनाशाय दशग्रीवो मनस्विनाम् 3.050.042a ततस् तु सा चारुदती शुचिस्मिता; विनाकृता बन्धुजनेन मैथिली 3.050.042c अपश्यती राघवलक्ष्मणाव् उभौ; विवर्णवक्त्रा bhayabhÃrapŬità 3.051.001a खम् उत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा 3.051.001c दुःखिता परमोद्विग्ना भये महति वर्तिनी 3.051.002a रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम् 3.051.002c रुदती करुणं सीता ह्रियमाणेदम् अब्रवीत् 3.051.003a न व्यपत्रपसे नीच कर्मणानेन रावण 3.051.003c ज्ञात्वा विरहितां यो मां चोरयित्वा पलायसे 3.051.004a त्वयैव नूनं दुष्टात्मन् भीरुणा हर्तुम् इच्छता 3.051.004c ममापवाहितो भर्ता मृगरूपेण मायया 3.051.004e यो हि माम् उद्यतस् त्रातुं सो ऽप्य् अयं विनिपातितः 3.051.005a परमं खलु ते वीर्यं दृश्यते राक्षसाधम 3.051.005c विश्राव्य नामधेयं हि युद्धे नास्ति जिता त्वया 3.051.006a ईदृशं गर्हितं कर्म कथं कृत्वा न लज्जसे 3.051.006c स्त्रियाश् च हरणं नीच रहिते च परस्य च 3.051.007a कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम् 3.051.007c सुनृशंसम् अधर्मिष्ठं तव शौण्डीर्यमानिनः 3.051.008a धिक् ते शौर्यं च सत्त्वं च यत् त्वया कथितं तदा 3.051.008c कुलाक्रोशकरं लोके धिक् ते चारित्रम् ईदृशम् 3.051.009a किं शक्यं कर्तुम् एवं हि यज् जवेनैव धावसि 3.051.009c मुहूर्तम् अपि तिष्ठस्व न जीवन् प्रतियास्यसि 3.051.010a न हि चक्षुःपथं प्राप्य तयोः पार्थिवपुत्रयोः 3.051.010c ससैन्यो ऽपि समर्तःस् त्वं मुहूर्तम् अपि जीवितुम् 3.051.011a न त्वं तयोः शरस्पर्शं सोढुं शक्तः कथं चन 3.051.011c वने प्रज्वलितस्येव स्पर्शम् अग्नेर् विहंगमः 3.051.012a साधु कृत्वात्मनः पथ्यं साधु मां मुञ्च रावण 3.051.012c मत्प्रधर्षणरुष्टो हि भ्रात्रा सह पतिर् मम 3.051.012e विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि 3.051.013a येन त्वं व्यवसायेन बलान् मां हर्तुम् इच्छसि 3.051.013c व्यवसायः स ते नीच भविष्यति निरर्थकः 3.051.014a न ह्य् अहं तम् अपश्यन्ती भर्तारं विबुधोपमम् 3.051.014c उत्सहे शत्रुवशगा प्राणान् धारयितुं चिरम् 3.051.015a न नूनं चात्मनः श्रेयः पथ्यं वा समवेक्षसे 3.051.015c मृत्युकाले यथा मर्त्यो विपरीतानि सेवते 3.051.016a मुमूर्षूणां हि सर्वेषां यत् पथ्यं तन् न रोचते 3.051.016c पश्यामीव हि कण्ठे त्वां कालपाशावपाशितम् 3.051.017a यथा चास्मिन् भयस्थाने न बिभेषे दशानन 3.051.017c व्यक्तं हिरण्मयान् हि त्वं संपश्यसि महीरुहान् 3.051.018a नदीं वैरतणीं घोरां रुधिरौघनिवाहिनीम् 3.051.018c खड्गपत्रवनं चैव भीमं पश्यसि रावण 3.051.019a taptakäcanapu«pÃæ च वैदूर्यप्रवरच्छदाम् 3.051.019c द्रक्ष्यसे शाल्मलीं तीक्ष्णाम् आयसैः कण्टकैश् चिताम् 3.051.020a न हि त्वम् ईदृशं कृत्वा तस्यालीकं महात्मनः 3.051.020c धारितुं शक्ष्यसि चिरं विषं पीत्वेव निर्घृणः 3.051.021a बद्धस् त्वं कालपाशेन दुर्निवारेण रावण 3.051.021c क्व गतो लप्स्यसे शर्म भर्तुर् मम महात्मनः 3.051.022a निमेषान्तरमात्रेण विना भ्रातरम् Ãhave 3.051.022c राक्षसा निहता येन सहस्राणि चतुर्दश 3.051.023a स कथं राघवो वीरः सर्वास्त्रकुशलो बली 3.051.023c न त्वां हन्याच् छरैस् तीक्ष्णैर् इष्टभार्यापहारिणम् 3.051.024a एतच् चान्यच् च परुषं वैदेही रावणाङ्कगा 3.051.024c भयशोकसमाविष्टा करुणं विललाप ह 3.051.025a तथा भृशार्तां बहु चैव bhëiïÅæ; विललाप पूर्वं करुणं च भामिनीम् 3.051.025c जहार पापस् तरुणीं विवेष्टतीं; नृपात्मजाम् आगतगात्रवेपथुम् 3.052.001a ह्रियमाणा तु वैदेही कं चिन् नाथम् अपश्यती 3.052.001c ददर्श गिरिशृङ्गस्थान् पञ्चवानरपुंगवान् 3.052.002a तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् 3.052.002c उत्तरीयं वरारोहा शुभान्य् आभरणानि च 3.052.002e मुमोच यदि रामाय शंसेयुर् इति मैथिली 3.052.003a वस्त्रम् उत्सृज्य तन् मध्ये विनिक्षिप्तं सभूषणम् 3.052.003c संभ्रमात् तु दशग्रीवस् तत् कर्म न च बुद्धिवान् 3.052.004a पिङ्गाक्षास् तां विशालाक्षीं नेत्रैर् अनिमिषैर् इव 3.052.004c विक्रोशन्तीं तदा सीतां ददृशुर् वानरर्षभाः 3.052.005a स च पम्पाम् अतिक्रम्य लङ्काम् अभिमुखः पुरीम् 3.052.005c जगाम रुदतीं गृह्य मैथिलीं राक्षसेश्वरः 3.052.006a तां जहार सुसंहृष्टो रावणो मृत्युम् आत्मनः 3.052.006c उत्सङ्गेनैव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम् 3.052.007a वनानि सरितः शैलान् सरांसि च विहायसा 3.052.007c स क्षिप्रं समतीयाय शरश् चापाद् इव च्युतः 3.052.008a तिमिनक्रनिकेतं तु वरुणालयम् अक्षयम् 3.052.008c सरितां शरणं गत्वा समतीयाय सागरम् 3.052.009a संभ्रमात् परिवृत्तोर्मी रुद्धमीनमहोरगः 3.052.009c वैदेह्यां ह्रियमाणायां बभूव वरुणालयः 3.052.010a अन्तरिक्षगता वाचः ससृजुश् चारणास् तदा 3.052.010c एतद् अन्तो दशग्रीव इति सिद्धास् तदाब्रुवन् 3.052.011a स तु सीतां विवेष्टन्तीम् अङ्केनादाय रावणः 3.052.011c प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युम् आत्मनः 3.052.012a सो ऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम् 3.052.012c saærƬhakak«yà बहुलं स्वम् अन्तःपुरम् आविशत् 3.052.013a तत्र ताम् असितापाङ्गीं शोकमोहपरायणाम् 3.052.013c निदधे रावणः सीतां मयो मायाम् इवासुरीम् 3.052.014a अब्रवीच् च दशग्रीवः पिशाचीर् घोरदर्शनाः 3.052.014c यथा नैनां पुमान् स्त्री वा सीतां पश्यत्य् असंमतः 3.052.015a मुक्तामणिसुवर्णानि वस्त्राण्य् आभरणानि च 3.052.015c यद् यद् इच्छेत् तद् एवास्या देयं मच्छन्दतो यथा 3.052.016a या च वक्ष्यति वैदेहीं वचनं किं चिद् अप्रियम् 3.052.016c अज्ञानाद् यदि वा ज्ञानान् न तस्या जीवितं प्रियम् 3.052.017a तथोक्त्वा राक्षसीस् तास् तु राक्षसेन्द्रः प्रतापवान् 3.052.017c निष्क्रम्यान्तःपुरात् तस्मात् किं कृत्यम् इति चिन्तयन् 3.052.017e dadarÓëÂau महावीर्यान् राक्षसान् पिशिताशनान् 3.052.018a स तान् दृष्ट्वा महावीर्यो वरदानेन मोहितः 3.052.018c उवाचैतान् इदं वाक्यं प्रशस्य बलवीर्यतः 3.052.019a नानाप्रहरणाः क्षिप्रम् इतो गच्छत सत्वराः 3.052.019c जनस्थानं हतस्थानं भूतपूर्वं खरालयम् 3.052.020a तत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे 3.052.020c पौरुषं बलम् आश्रित्य त्रासम् उत्सृज्य दूरतः 3.052.021a बलं हि सुमहद् यन् मे जनस्थाने निवेशितम् 3.052.021c सदूषणखरं युद्धे हतं तद् रामसायकैः 3.052.022a ततः क्रोधो ममापूर्वो धैर्यस्योपरि वर्धते 3.052.022c वैरं च सुमहज् जातं रामं प्रति सुदारुणम् 3.052.023a निर्यातयितुम् इच्छामि तच् च वैरम् अहं रिपोः 3.052.023c न हि लप्स्याम्य् अहं निद्राम् अहत्वा संयुगे रिपुम् 3.052.024a तं त्व् इदानीम् अहं हत्वा खरदूषणघातिनम् 3.052.024c रामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः 3.052.025a जनस्थाने वसद्भिस् तु भवद्भी रामम् आश्रिता 3.052.025c प्रवृत्तिर् उपनेतव्या किं करोतीति तत्त्वतः 3.052.026a अप्रमादाच् च गन्तव्यं सर्वैर् एव निशाचरैः 3.052.026c कर्तव्यश् च सदा यत्नो राघवस्य वधं प्रति 3.052.027a युष्माकं हि बलज्ञो ऽहं बहुशो रणमूर्धनि 3.052.027c अतश् चास्मिञ् जनस्थाने मया यूयं नियोजिताः 3.052.028a ततः प्रियं वाक्यम् उपेत्य राक्षसा; महार्थम् अष्टाव् अभिवाद्य रावणम् 3.052.028c विहाय लङ्कां सहिताः प्रतस्थिरे; यतो जनस्थानम् अलक्ष्यदर्शनाः 3.052.029a ततस् तु सीताम् उपलभ्य रावणः; सुसंप्रहृष्टः परिगृह्य मैथिलीम् 3.052.029c प्रसज्य रामेण च वैरम् उत्तमं; बभूव मोहान् मुदितः स राक्षसः 3.053.001a संदिश्य राक्षसान् घोरान् रावणो ऽष्टौ महाबलान् 3.053.001c आत्मानं बुद्धिवैक्लव्यात् कृतकृत्यम् अमन्यत 3.053.002a स चिन्तयानो वैदेहीं कामबाणसमर्पितः 3.053.002c प्रविवेश गृहं रम्यं सीतां द्रष्टुम् अभित्वरन् 3.053.003a स प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपः 3.053.003c अपश्यद् राक्षसीमध्ये सीतां शोकपरायणम् 3.053.004a अश्रुपूर्णमुखीं दीनां ÓokabhÃrÃvapŬitÃm 3.053.004c वायुवेगैर् इवाक्रान्तां मज्जन्तीं नावम् अर्णवे 3.053.005a मृगयूथपरिभ्रष्टां मृगीं श्वभिर् इवावृताम् 3.053.005c अधोमुखमुखीं दीनाम् अभ्येत्य च निशाचरः 3.053.006a तां तु शोकवशां दीनाम् अवशां राक्षसाधिपः 3.053.006c स बलाद् दर्शयाम् आस गृहं देवगृहोपमम् 3.053.007a हर्म्यप्रासादसंबधं स्त्रीसहस्रनिषेवितम् 3.053.007c नानापक्षिगणैर् जुष्टं नानारत्नसमन्वितम् 3.053.008a käcanais तापनीयैश् च स्फाटिकै राजतैस् तथा 3.053.008c वज्रवैदूर्यचित्रैश् च स्तम्भैर् दृष्टिमनोहरैः 3.053.009a दिव्यदुन्दुभिनिर्ह्रादं taptakäcanatoraïam 3.053.009c सोपानं käcanaæ चित्रम् आरुरोह तया सह 3.053.010a दान्तका राजताश् चैव गवाक्षाः प्रियदर्शनाः 3.053.010c हेमजालावृताश् चासंस् तत्र प्रासादपङ्क्तयः 3.053.011a सुधामणिविचित्राणि भूमिभागानि सर्वशः 3.053.011c दशग्रीवः स्वभवने प्रादर्शयत मैथिलीम् 3.053.012a दीर्घिकाः पुष्करिण्यश् च नानापुष्पसमावृताः 3.053.012c रावणो दर्शयाम् आस सीतां शोकपरायणाम् 3.053.013a दर्शयित्वा तु वैदेहीं कृत्स्नं तद् भवनोत्तमम् 3.053.013c उवाच वाक्यं पापात्मा रावणो जनकात्मजाम् 3.053.014a दशराक्षसकोट्यश् च द्वाविंशतिर् अथापराः 3.053.014c वर्जयित्वा जरा वृद्धान् बालांश् च रजनीचरान् 3.053.015a तेषां प्रभुर् अहं सीते सर्वेषां भीमकर्मणाम् 3.053.015c सहस्रम् एकम् एकस्य मम कार्यपुरःसरम् 3.053.016a यद् इदं राज्यतन्त्रं मे त्वयि सर्वं प्रतिष्ठितम् 3.053.016c जीवितं च विशालाक्षि त्वं मे प्राणैर् गरीयसी 3.053.017a बहूनां स्त्रीसहस्राणां मम यो ऽसौ परिग्रहः 3.053.017c तासां त्वम् ईश्वरी सीते मम भार्या भव प्रिये 3.053.018a साधु किं ते ऽन्यया बुद्ध्या रोचयस्व वचो मम 3.053.018c भजस्व माभितप्तस्य प्रसादं कर्तुम् अर्हसि 3.053.019a परिक्षिप्ता समुद्रेण लङ्केयं शतयोजना 3.053.019c नेयं धर्षयितुं शक्या सेन्द्रैर् अपि सुरासुरैः 3.053.020a न देवेषु न यक्षेषु न गन्धर्वेषु नर्षिषु 3.053.020c अहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत् 3.053.021a राज्यभ्रष्टेन दीनेन तापसेन गतायुषा 3.053.021c किं करिष्यसि रामेण मानुषेणाल्पतेजसा 3.053.022a भजस्व सीते माम् एव भर्ताहं सदृशस् तव 3.053.022c यौवनं ह्य् अध्रुवं भीरु रमस्वेह मया सह 3.053.023a दर्शने मा कृथा बुद्धिं राघवस्य वरानने 3.053.023c कास्य शक्तिर् इहागन्तुम् अपि सीते मनोरथैः 3.053.024a न शक्यो वायुर् आकाशे पाशैर् बद्धं महाजवः 3.053.024c दीप्यमानस्य वाप्य् अग्नेर् ग्रहीतुं विमलां शिखाम् 3.053.025a त्रयाणाम् अपि लोकानां न तं पश्यामि शोभने 3.053.025c विक्रमेण नयेद् यस् त्वां मद्बाहुपरिपालिताम् 3.053.026a लङ्कायां सुमहद् राज्यम् इदं त्वम् अनुपालय 3.053.026c अभिषेकोदकक्लिन्ना तुष्टा च रमयस्व माम् 3.053.027a दुष्कृतं यत् पुरा कर्म वनवासेन तद् गतम् 3.053.027c यश् च ते सुकृतो धर्मस् तस्येह फलम् आप्नुहि 3.053.028a इह सर्वाणि माल्यानि दिव्यगन्धानि मैथिलि 3.053.028c भूषणानि च मुख्यानि तानि सेव मया सह 3.053.029a पुष्पकं नाम सुश्रोणि भ्रातुर् वैश्रवणस्य मे 3.053.029c विमानं रमणीयं च तद् विमानं मनोजवम् 3.053.030a तत्र सीते मया सार्धं विहरस्व यथासुखम् 3.053.030c वदनं पद्मसंकाशं विमलं चारुदर्शनम् 3.053.031a शोकार्तं तु वरारोहे न भ्राजति वरानने 3.053.031c अलं vrŬena वैदेहि धर्मलोप कृतेन ते 3.053.032a आर्षो ऽयं दैवनिष्यन्दो यस् त्वाम् अभिगमिष्यति 3.053.032c एतौ पादौ मया स्निग्धौ शिरोभिः paripŬitau 3.053.033a प्रसादं कुरु मे क्षिप्रं वश्यो दासो ऽहम् अस्मि ते 3.053.033c नेमाः शून्या मया वाचः शुष्यमाणेन bhëitÃ÷ 3.053.034a न चापि रावणः कां चिन् मूर्ध्ना स्त्रीं प्रणमेत ह 3.053.034c एवम् उक्त्वा दशग्रीवो मैथिलीं जनकात्मजाम् 3.053.035a कृतान्तवशम् आपन्नो ममेयम् इति मन्यते 3.054.001a सा तथोक्ता तु वैदेही निर्भया शोककर्षिता 3.054.001c तृणम् अन्तरतः कृत्वा रावणं pratyabhëata 3.054.002a राजा दशरथो नाम धर्मसेतुर् इवाचलः 3.054.002c सत्यसन्धः परिज्ञातो यस्य पुत्रः स राघवः 3.054.003a रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः 3.054.003c दीर्घबाहुर् विशालाक्षो दैवतं स पतिर् मम 3.054.004a इक्ष्वाकूणां कुले जातः सिंहस्कन्धो महाद्युतिः 3.054.004c लक्ष्मणेन सह भ्रात्रा यस् ते प्राणां हरिष्यति 3.054.005a प्रत्यक्षं यद्य् अहं तस्य त्वया स्यां धर्षिता बलात् 3.054.005c शयिता त्वं हतः संख्ये जनस्थाने यथा खरः 3.054.006a य एते राक्षसाः प्रोक्ता घोररूपा महाबलाः 3.054.006c राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा 3.054.007a तस्य ज्याविप्रमुक्तास् ते शराः käcanabhÆ«aïÃ÷ 3.054.007c शरीरं विधमिष्यन्ति गङ्गाकूलम् इवोर्मयः 3.054.008a असुरैर् वा सुरैर् वा त्वं यद्य् अवधो ऽसि रावण 3.054.008c उत्पाद्य सुमहद् वैरं जीवंस् तस्य न मोक्ष्यसे 3.054.009a स ते जीवितशेषस्य राघवो ऽन्तकरो बली 3.054.009c पशोर् यूपगतस्येव जीवितं तव दुर्लभम् 3.054.010a यदि पश्येत् स रामस् त्वां रोषदीप्तेन चक्षुषा 3.054.010c रक्षस् त्वम् अद्य निर्दग्धो गच्छेः सद्यः पराभवम् 3.054.011a यश् चन्द्रं नभसो भूमौ पातयेन् नाशयेत वा 3.054.011c सागरं शोषयेद् वापि स सीतां मोचयेद् इह 3.054.012a गतायुस् त्वं गतश्रीको गतसत्त्वो गतेन्द्रियः 3.054.012c लङ्का वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति 3.054.013a न ते पापम् इदं कर्म सुखोदर्कं भविष्यति 3.054.013c याहं नीता विना भावं पतिपार्श्वात् त्वया वनात् 3.054.014a स हि दैवतसंयुक्तो मम भर्ता महाद्युतिः 3.054.014c निर्भयो वीर्यम् आश्रित्य शून्ये वसति दण्डके 3.054.015a स ते दर्पं बलं वीर्यम् उत्सेकं च तथाविधम् 3.054.015c अपनेष्यति गात्रेभ्यः शरवर्षेण संयुगे 3.054.016a यदा विनाशो भूतानां दृश्यते कालचोदितः 3.054.016c तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः 3.054.017a मां प्रधृष्य स ते कालः प्राप्तो ऽयं रक्षसाधम 3.054.017c आत्मनो राक्षसानां च वधायान्तःपुरस्य च 3.054.018a न शक्या यज्ञमध्यस्था वेदिः स्रुग्भाण्ड मण्डिता 3.054.018c द्विजातिमन्त्रसंपूता चण्डालेनावमर्दितुम् 3.054.019a इदं शरीरं निःसंज्ञं बन्ध वा घातयस्व वा 3.054.019c नेदं शरीरं रक्ष्यं मे जीवितं वापि राक्षस 3.054.019e न हि शक्ष्याम्य् उपक्रोशं पृथिव्यां दातुम् आत्मनः 3.054.020a एवम् उक्त्वा तु वैदेही क्रोद्धात् सुपरुषं वचः 3.054.020c रावणं मैथिली तत्र पुनर् नोवाच किं चन 3.054.021a सीताया वचनं श्रुत्वा परुषं रोमहर्षणम् 3.054.021c प्रत्युवाच ततः सीतां भयसंदर्शनं वचः 3.054.022a शृणु मैथिलि मद्वाक्यं मासान् द्वादश भामिनि 3.054.022c कालेनानेन नाभ्येषि यदि मां चारुहासिनि 3.054.022e ततस् त्वां प्रातराशार्थं सूदाश् छेत्स्यन्ति लेशशः 3.054.023a इत्य् उक्त्वा परुषं वाक्यं रावणः शत्रुरावणः 3.054.023c राक्षसीश् च ततः क्रुद्ध इदं वचनम् अब्रवीत् 3.054.024a शीघ्रम् एवं हि राक्षस्यो विकृता घोरदर्शनाः 3.054.024c दर्पम् अस्या विनेष्यन्तु मांसशोणितभोजनाः 3.054.025a वचनाद् एव तास् तस्य विकृता घोरदर्शनाः 3.054.025c k­tapräjalayo भूत्वा मैथिलीं पर्यवारयन् 3.054.026a स ताः प्रोवाच राजा तु रावणो घोरदर्शनः 3.054.026c प्रचाल्य चरणोत्कर्षैर् दारयन्न् इव मेदिनीम् 3.054.027a अशोकवनिकामध्ये मैथिली नीयताम् इति 3.054.027c तत्रेयं रक्ष्यतां gƬham उष्माभिः परिवारिता 3.054.028a तत्रैनां तर्जनैर् घोरैः पुनः सान्त्वैश् च मैथिलीम् 3.054.028c आनयध्वं वशं सर्वा वन्यां गजवधूम् इव 3.054.029a इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः 3.054.029c अशोकवनिकां जग्मुर् मैथिलीं परिगृह्य ताम् 3.054.030a सर्वकामफलैर् वृक्षैर् नानापुष्पफलैर् वृताम् 3.054.030c सर्वकालमदैश् चापि द्विजैः समुपसेविताम् 3.054.031a सा तु शोकपरीताङ्गी मैथिली जनकात्मजा 3.054.031c राक्षसी वशम् आपन्ना व्याघ्रीणां हरिणी यथा 3.054.032a न विन्दते तत्र तु शर्म मैथिली; विरूपनेत्राभिर् अतीव तर्जिता 3.054.032c पतिं स्मरन्ती दयितं च देवरं; विचेतनाभूद् bhayaÓokapŬità 3.055.001a राक्षसं मृगरूपेण चरन्तं कामरूपिणम् 3.055.001c निहत्य रामो मारीचं तूर्णं पथि न्यवर्तत 3.055.002a तस्य संत्वरमाणस्य द्रष्टुकामस्य मैथिलीम् 3.055.002c क्रूरस्वरो ऽथ गोमायुर् विननादास्य पृष्ठतः 3.055.003a स तस्य स्वरम् आज्ञाय दारुणं रोमहर्षणम् 3.055.003c चिन्तयाम् आस गोमायोः स्वरेण परिशङ्कितः 3.055.004a अशुभं बत मन्ये ऽहं गोमायुर् वाश्यते यथा 3.055.004c स्वस्ति स्याद् अपि वैदेह्या राक्षसैर् भक्षणं विना 3.055.005a मारीचेन तु विज्ञाय स्वरम् आलक्ष्य मामकम् 3.055.005c विक्रुष्टं मृगरूपेण लक्ष्मणः शृणुयाद् यदि 3.055.006a स सौमित्रिः स्वरं श्रुत्वा तां च हित्वाथ मैथिलीम् 3.055.006c तयैव प्रहितः क्षिप्रं मत्सकाशम् इहैष्यति 3.055.007a राक्षसैः सहितैर् नूनं सीताया ईप्सितो वधः 3.055.007c käcanaÓ च मृगो भूत्वा व्यपनीयाश्रमात् तु माम् 3.055.008a दूरं नीत्वा तु मारीचो राक्षसो ऽभूच् छराहतः 3.055.008c हा लक्ष्मण हतो ऽस्मीति यद् वाक्यं व्यजहार ह 3.055.009a अपि स्वस्ति भवेद् द्वाभ्यां रहिताभ्यां मया वने 3.055.009c जनस्थाननिमित्तं हि कृतवैरो ऽस्मि राक्षसैः 3.055.009e निमित्तानि च घोराणि दृश्यन्ते ऽद्य बहूनि च 3.055.010a इत्य् एवं चिन्तयन् रामः श्रुत्वा गोमायुनिःस्वनम् 3.055.010c आत्मनश् चापनयनं मृगरूपेण रक्षसा 3.055.010e आजगाम जनस्थानं राघवः परिशङ्कितः 3.055.011a तं दीनमानसं दीनम् आसेदुर् मृगपक्षिणः 3.055.011c सव्यं कृत्वा महात्मानं घोरांश् च ससृजुः स्वरान् 3.055.012a तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः 3.055.012c ततो लक्षणम् आयान्तं ददर्श विगतप्रभम् 3.055.013a ततो ऽविदूरे रामेण समीयाय स लक्ष्मणः 3.055.013c विषण्णः स विषण्णेन दुःखितो दुःखभागिना 3.055.014a संजगर्हे ऽथ तं भ्राता जेष्ठो लक्ष्मणम् आगतम् 3.055.014c विहाय सीतां विजने वने राक्षससेविते 3.055.015a गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः 3.055.015c उवाच मधुरोदर्कम् इदं परुषम् आर्तवत् 3.055.016a अहो लक्ष्मण गर्ह्यं ते कृतं यत् त्वं विहाय ताम् 3.055.016c सीताम् इहागतः सौम्य कच्चित् स्वस्ति भवेद् इति 3.055.017a न मे ऽस्ति संशयो वीर सर्वथा जनकात्मजा 3.055.017c विनष्टा भक्षिता वाप राक्षसैर् वनचारिभिः 3.055.018a अशुभान्य् एव भूयिष्ठं यथा प्रादुर्भवन्ति मे 3.055.018c अपि लक्ष्मण सीतायाः सामग्र्यं प्राप्नुयावहे 3.055.019a इदं हि रक्षोमृगसंनिकाशं; प्रलोभ्य मां दूरम् अनुप्रयातम् 3.055.019c हतं कथं चिन् महता श्रमेण; स राक्षसो ऽभून् म्रियमाण एव 3.055.020a मनश् च मे दीनम् इहाप्रहृष्टं; चक्षुश् च सव्यं कुरुते विकारम् 3.055.020c असंशयं लक्ष्मण नास्ति सीता; हृता मृता वा पथि वर्तते वा 3.056.001a स दृष्ट्वा लक्ष्मणं दीनं शून्ये दशरथात्मजः 3.056.001c पर्यपृच्छत धर्मात्मा वैदेहीम् आगतं विना 3.056.002a प्रस्थितं दण्डकारण्यं या माम् अनुजगाम ह 3.056.002c क्व सा लक्ष्मण वैदेही यां हित्वा त्वम् इहागतः 3.056.003a राज्यभ्रष्टस्य दीनस्य दण्डकान् परिधावतः 3.056.003c क्व सा दुःखसहाया मे वैदेही तनुमध्यमा 3.056.004a यां विना नोत्सहे वीर मुहूर्तम् अपि जीवितुम् 3.056.004c क्व सा प्राणसहाया मे सीता सुरसुतोपमा 3.056.005a पतित्वम् अमराणां वा पृथिव्याश् चापि लक्ष्मण 3.056.005c विना तां तपनीयाभां नेच्छेयं जनकात्मजाम् 3.056.006a कच्चिज् जीवति वैदेही प्राणैः प्रियतरा मम 3.056.006c कच्चित् प्रव्राजनं सौम्य न मे मिथ्या भविष्यति 3.056.007a सीतानिमित्तं सौमित्रे मृते मयि गते त्वयि 3.056.007c कच्चित् सकामा सुखिता कैकेयी सा भविष्यति 3.056.008a सपुत्रराज्यां सिद्धार्थां मृतपुत्रा तपस्विनी 3.056.008c उपस्थास्यति कौसल्या कच्चिन् सौम्य न कैकयीम् 3.056.009a यदि जीवति वैदेही गमिष्याम्य् आश्रमं पुनः 3.056.009c सुवृत्ता यदि वृत्ता सा प्राणांस् त्यक्ष्यामि लक्ष्मण 3.056.010a यदि माम् आश्रमगतं वैदेही nÃbhibhëate 3.056.010c पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण 3.056.011a ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा 3.056.011c त्वयि प्रमत्ते रक्षोभिर् भक्षिता वा तपस्विनी 3.056.012a सुकुमारी च बाला च नित्यं चादुःखदर्शिनी 3.056.012c मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः 3.056.013a सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना 3.056.013c वदता लक्ष्मणेत्य् उच्चैस् तवापि जनितं भयम् 3.056.014a श्रुतश् च शङ्के वैदेह्या स स्वरः सदृशो मम 3.056.014c त्रस्तया प्रेषितस् त्वं च द्रष्टुं मां शीघ्रम् आगतः 3.056.015a सर्वथा तु कृतं कष्टं सीताम् उत्सृजता वने 3.056.015c प्रतिकर्तुं नृशंसानां रक्षसां दत्तम् अन्तरम् 3.056.016a दुःखिताः खरघातेन राक्षसाः पिशिताशनाः 3.056.016c तैः सीता निहता घोरैर् भविष्यति न संशयः 3.056.017a अहो ऽस्मि व्यसने मग्नः सर्वथा रिपुनाशन 3.056.017c किं त्व् इदानीं करिष्यामि शङ्के प्राप्तव्यम् ईदृशम् 3.056.018a इति सीतां वरारोहां चिन्तयन्न् एव राघवः 3.056.018c आजगाम जनस्थानं त्वरया सहलक्ष्मणः 3.056.019a विगर्हमाणो ऽनुजम् आर्तरूपं; क्षुधा श्रमाच् चैव पिपासया च 3.056.019c विनिःश्वसञ् शुष्कमुखो विषण्णः; प्रतिश्रयं प्राप्य समीक्ष्य शून्यम् 3.056.020a स्वम् आश्रमं संप्रविगाह्य वीरो; विहारदेशान् अनुसृत्य कांश् चित् 3.056.020c एतत् तद् इत्य् एव निवासभूमौ; प्रहृष्टरोमा व्यथितो बभूव 3.057.001a अथाश्रमाद् उपावृत्तम् अन्तरा रघुनन्दनः 3.057.001c परिपप्रच्छ सौमित्रिं रामो दुःखार्दितः पुनः 3.057.002a तम् उवाच किमर्थं त्वम् आगतो ऽपास्य मैथिलीम् 3.057.002c यदा सा तव विश्वासाद् वने विहरिता मया 3.057.003a दृष्ट्वैवाभ्यागतं त्वां मे मैथिलीं त्यज्य लक्ष्मण 3.057.003c शङ्कमानं महत् पापं यत् सत्यं व्यथितं मनः 3.057.004a स्फुरते नयनं सव्यं बाहुश् च हृदयं च मे 3.057.004c दृष्ट्वा लक्ष्मण दूरे त्वां सीताविरहितं पथि 3.057.005a एवम् उक्तस् तु सौमित्रिर् लक्ष्मणः शुभलक्षणः 3.057.005c भूयो दुःखसमाविष्टो दुःखितं रामम् अब्रवीत् 3.057.006a न स्वयं कामकारेण तां त्यक्त्वाहम् इहागतः 3.057.006c प्रचोदितस् तयैवोग्रैस् त्वत्सकाशम् इहागतः 3.057.007a आर्येणेव परिक्रुष्टं हा सीते लक्ष्मणेति च 3.057.007c परित्राहीति यद् वाक्यं मैथिल्यास् तच् छ्रुतिं गतम् 3.057.008a सा तम् आर्तस्वरं श्रुत्वा तव स्नेहेन मैथिली 3.057.008c गच्छ गच्छेति माम् आह रुदन्ती भयविह्वला 3.057.009a प्रचोद्यमानेन मया गच्छेति बहुशस् तया 3.057.009c प्रत्युक्ता मैथिली वाक्यम् इदं त्वत्प्रत्ययान्वितम् 3.057.010a न तत् पश्याम्य् अहं रक्षो यद् अस्य भयम् आवहेत् 3.057.010c निर्वृता भव नास्त्य् एतत् केनाप्य् एवम् उदाहृतम् 3.057.011a विगर्हितं च नीचं च कथम् आर्यो ऽभिधास्यति 3.057.011c त्राहीति वचनं सीते यस् त्रायेत् त्रिदशान् अपि 3.057.012a किंनिमित्तं तु केनापि भ्रातुर् आलम्ब्य मे स्वरम् 3.057.012c विस्वरं व्याहृतं वाक्यं लक्ष्मण त्राहि माम् इति 3.057.012e न भवत्या व्यथा कार्या कुनारीजनसेविता 3.057.013a अलं वैक्लव्यम् आलम्ब्य स्वस्था भव निरुत्सुका 3.057.013c न चास्ति त्रिषु लोकेषु पुमान् यो राघवं रणे 3.057.013e जातो वा जायमानो वा संयुगे यः पराजयेत् 3.057.014a एवम् उक्ता तु वैदेही परिमोहितचेतना 3.057.014c उवाचाश्रूणि मुञ्चन्ती दारुणं माम् इदं वचः 3.057.015a भावो मयि तवात्यर्थं पाप एव निवेशितः 3.057.015c विनष्टे भ्रातरि प्राप्ते न च त्वं माम् अवाप्स्यसि 3.057.016a संकेताद् भरतेन त्वं रामं समनुगच्छसि 3.057.016c क्रोशन्तं हि यथात्यर्थं नैनम् अभ्यवपद्यसे 3.057.017a रिपुः प्रच्छन्नचारी त्वं मदर्थम् अनुगच्छसि 3.057.017c राघवस्यान्तरप्रेप्सुस् तथैनं नाभिपद्यसे 3.057.018a एवम् उक्तो हि वैदेह्या संरब्धो रक्तलोचनः 3.057.018c क्रोधात् प्रस्फुरमाणौष्ठ आश्रमाद् अभिनिर्गतः 3.057.019a एवं ब्रुवाणं सौमित्रिं रामः संतापमोहितः 3.057.019c अब्रवीद् दुष्कृतं सौम्य तां विना यत् त्वम् आगतः 3.057.020a जानन्न् अपि समर्थं मां रक्षसां विनिवारणे 3.057.020c अनेन क्रोधवाक्येन मैथिल्या निःसृतो भवान् 3.057.021a न हि ते परितुष्यामि त्यक्त्वा यद् यासि मैथिलीम् 3.057.021c क्रुद्धायाः परुषं श्रुत्वा स्त्रिया यत् त्वम् इहागतः 3.057.022a सर्वथा त्व् अपनीतं ते सीतया यत् प्रचोदितः 3.057.022c क्रोधस्य वशम् आगम्य नाकरोः शासनं मम 3.057.023a असौ हि राक्षसः शेते शरेणाभिहतो मया 3.057.023c मृगरूपेण येनाहम् आश्रमाद् अपवादितः 3.057.024a विकृष्य चापं परिधाय सायकं; सलील बाणेन च tìito मया 3.057.024c मार्गीं तनुं त्यज्य च विक्लवस्वरो; बभूव केयूरधरः स राक्षसः 3.057.025a शराहतेनैव तदार्तया गिरा; स्वरं ममालम्ब्य सुदूरसंश्रवम् 3.057.025c उदाहृतं तद् वचनं सुदारुणं; त्वम् आगतो येन विहाय मैथिलीम् 3.058.001a भृशम् आव्रजमानस्य तस्याधोवामलोचनम् 3.058.001c प्रास्फुरच् चास्खलद् रामो वेपथुश् चास्य जायते 3.058.002a उपालक्ष्य निमित्तानि सो ऽशुभानि मुहुर् मुहुः 3.058.002c अपि क्षेमं तु सीताया इति वै व्याजहार ह 3.058.003a त्वरमाणो जगामाथ सीतादर्शनलालसः 3.058.003c शून्यम् आवसथं दृष्ट्वा बभूवोद्विग्नमानसः 3.058.004a उद्भ्रमन्न् इव वेगेन विक्षिपन् रघुनन्दनः 3.058.004c तत्र तत्रोटजस्थानम् अभिवीक्ष्य समन्ततः 3.058.005a ददर्श पर्णशालां च रहितां सीतया तदा 3.058.005c श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीम् इव 3.058.006a रुदन्तम् इव वृक्षैश् च म्लानपुष्पमृगद्विजम् 3.058.006c श्रिया विहीनं विध्वस्तं संत्यक्तवनदैवतम् 3.058.007a विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम् 3.058.007c दृष्ट्वा शून्योटजस्थानं विललाप पुनः पुनः 3.058.008a हृता मृता वा नष्टा वा भक्षिता वा भविष्यति 3.058.008c निलीनाप्य् अथ वा भीरुर् अथ वा वनम् आश्रिता 3.058.009a गता विचेतुं पुष्पाणि फलान्य् अपि च वा पुनः 3.058.009c अथ वा पद्मिनीं याता जलार्थं वा नदीं गता 3.058.010a यत्नान् मृगयमाणस् तु नाससाद वने प्रियाम् 3.058.010c शोकरक्तेक्षणः शोकाद् उन्मत्त इव लक्ष्यते 3.058.011a वृक्षाद् वृक्षं प्रधावन् स गिरींश् चापि नदीन् नदीम् 3.058.011c बभूव विलपन् रामः शोकपङ्कार्णवप्लुतः 3.058.012a अस्ति कच्चित् त्वया दृष्टा सा कदम्बप्रिया प्रिया 3.058.012c कदम्ब यदि जानीषे शंस सीतां शुभाननाम् 3.058.013a स्निग्धपल्लवसंकाशां पीतकौशेयवासिनीम् 3.058.013c शंसस्व यदि वा दृष्टा बिल्व बिल्वोपमस्तनी 3.058.014a अथ वार्जुन शंस त्वं प्रियां ताम् अर्जुनप्रियाम् 3.058.014c जनकस्य सुता भीरुर् यदि जीवति वा न वा 3.058.015a ककुभः ककुभोरुं तां व्यक्तं जानाति मैथिलीम् 3.058.015c latÃpallavapu«pìhyo भाति ह्य् एष वनस्पतिः 3.058.016a भ्रमरैर् उपगीतश् च यथा द्रुमवरो ह्य् अयम् 3.058.016c एष व्यक्तं विजानाति तिलकस् तिलकप्रियाम् 3.058.017a अशोकशोकापनुद शोकोपहतचेतसं 3.058.017c त्वन्नामानं कुरु क्षिप्रं प्रियासंदर्शनेन माम् 3.058.018a यदि ताल त्वया दृष्टा पक्वतालफलस्तनी 3.058.018c कथयस्व वरारोहां कारुष्यं यदि ते मयि 3.058.019a यदि दृष्टा त्वया सीता जम्बुजाम्बूनदप्रभा 3.058.019c प्रियां यदि विजानीषे निःशङ्कं कथयस्व मे 3.058.020a अथ वा मृगशावाक्षीं मृग जानासि मैथिलीम् 3.058.020c मृगविप्रेक्षणी कान्ता मृगीभिः सहिता भवेत् 3.058.021a गज सा गजनासोरुर् यदि दृष्टा त्वया भवेत् 3.058.021c तां मन्ये विदितां तुभ्यम् आख्याहि वरवारण 3.058.022a शार्दूल यदि सा दृष्टा प्रिया चन्द्रनिभानना 3.058.022c मैथिली मम विस्रब्धः कथयस्व न ते भयम् 3.058.023a किं धावसि प्रिये नूनं दृष्टासि कमलेक्षणे 3.058.023c वृक्षेणाच्छाद्य चात्मानं किं मां न pratibhëase 3.058.024a तिष्ठ तिष्ठ वरारोहे न ते ऽस्ति करुणा मयि 3.058.024c नात्यर्थं हास्यशीलासि किमर्थं माम् उपेक्षसे 3.058.025a पीतकौशेयकेनासि सूचिता वरवर्णिनि 3.058.025c धावन्त्य् अपि मया दृष्टा तिष्ठ यद्य् अस्ति सौहृदम् 3.058.026a नैव सा नूनम् अथ वा हिंसिता चारुहासिनी 3.058.026c कृच्छ्रं प्राप्तं हि मां नूनं यथोपेक्षितुम् अर्हति 3.058.027a व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः 3.058.027c विभज्याङ्गानि सर्वाणि मया विरहिता प्रिया 3.058.028a नूनं तच् छुभदन्तौष्ठं मुखं निष्प्रभतां गतम् 3.058.028c सा हि चम्पकवर्णाभा ग्रीवा ग्रैवेय शोभिता 3.058.029a कोमला विलपन्त्यास् तु कान्ताया भक्षिता Óubhà 3.058.029c नूनं विक्षिप्यमाणौ तौ बाहू पल्लवकोमलौ 3.058.030a भक्षितौ वेपमानाग्रौ सहस्ताभरणाङ्गदौ 3.058.030c मया विरहिता बाला रक्षसां भक्षणाय वै 3.058.031a सार्थेनेव परित्यक्ता भक्षिता बहुबान्धवा 3.058.031c हा लक्ष्मण महाबाहो पश्यसि त्वं प्रियां क्व चित् 3.058.032a हा प्रिये क्व गता भद्रे हा सीतेति पुनः पुनः 3.058.032c इत्य् एवं विलपन् रामः परिधावन् वनाद् वनम् 3.058.033a क्व चिद् उद्भ्रमते वेगात् क्व चिद् विभ्रमते बलात् 3.058.033c क्व चिन् मत्त इवाभाति कान्तान् वेषणतत्परः 3.058.034a स वनानि नदीः शैलान् गिरिप्रस्रवणानि च 3.058.034c काननानि च वेगेन भ्रमत्य् अपरिसंस्थितः 3.058.035a तथा स गत्वा विपुलं महद् वनं; परीत्य सर्वं त्व् अथ मैथिलीं प्रति 3.058.035c अनिष्ठिताशः स चकार मार्गणे; पुनः प्रियायाः परमं परिश्रमम् 3.059.001a दृष्टाश्रमपदं शून्यं रामो दशरथात्मजः 3.059.001c रहितां पर्णशालां च विध्वस्तान्य् आसनानि च 3.059.002a अदृष्ट्वा तत्र वैदेहीं संनिरीक्ष्य च सर्वशः 3.059.002c उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ 3.059.003a क्व नु लक्ष्मण वैदेही कं वा देशम् इतो गता 3.059.003c केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया 3.059.004a वृष्केणावार्य यदि मां सीते हसितुम् इच्छसि 3.059.004c अलं ते हसितेनाद्य मां भजस्व सुदुःखितम् 3.059.005a यैः सह krŬase सीते विश्वस्तैर् मृगपोतकैः 3.059.005c एते हीनास् त्वया सौम्ये ध्यायन्त्य् अस्राविलेक्षणाः 3.059.006a मृतं शोकेन महता सीताहरणजेन माम् 3.059.006c परलोके महाराजो नूनं द्रक्ष्यति मे पिता 3.059.007a कथं प्रतिज्ञां संश्रुत्य मया त्वम् अभियोजितः 3.059.007c अपूरयित्वा तं कालं मत्सकाशम् इहागतः 3.059.008a कामवृत्तम् अनार्यं मां मृषावादिनम् एव च 3.059.008c धिक् त्वाम् इति परे लोके व्यक्तं वक्ष्यति मे पिता 3.059.009a विवशं शोकसंतप्तं दीनं भग्नमनोरथम् 3.059.009c माम् इहोत्सृज्य करुणं कीर्तिर् नरम् इवानृजुम् 3.059.010a क्व गच्छसि वरारोहे माम् उत्सृज्य सुमध्यमे 3.059.010c त्वया विरहितश् चाहं मोक्ष्ये जीवितम् आत्मनः 3.059.011a इतीव विलपन् रामः सीतादर्शनलालसः 3.059.011c न ददर्श सुदुःखार्तो राघवो जनकात्मजाम् 3.059.012a अनासादयमानं तं सीतां दशरथात्मजम् 3.059.012c पङ्कम् आसाद्य विपुलं सीदन्तम् इव कुञ्जरम् 3.059.012e लक्ष्मणो रामम् अत्यर्थम् उवाच हितकाम्यया 3.059.013a मा विषादं महाबाहो कुरु यत्नं मया सह 3.059.013c इदं च हि वनं शूर बहुकन्दरशोभितम् 3.059.014a प्रियकाननसंचारा वनोन्मत्ता च मैथिली 3.059.014c सा वनं वा प्रविष्टा स्यान् नलिनीं वा सुपुष्पिताम् 3.059.015a सरितं वापि संप्राप्ता मीनवञ्जुरसेविताम् 3.059.015c वित्रासयितुकामा वा लीना स्यात् कानने क्व चित् 3.059.015e जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ 3.059.016a तस्या ह्य् अन्वेषणे श्रीमन् क्षिप्रम् एव यतावहे 3.059.016c वनं सर्वं विचिनुवो यत्र सा जनकात्मजा 3.059.016e मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः 3.059.017a एवम् उक्तस् तु सौहार्दाल् लक्ष्मणेन समाहितः 3.059.017c सह सौमित्रिणा रामो विचेतुम् उपचक्रमे 3.059.017e तौ वनानि गिरींश् चैव सरितश् च सरांसि च 3.059.018a निखिलेन विचिन्वन्तौ सीतां दशरथात्मजौ 3.059.018c तस्य शैलस्य सानूनि गुहाश् च शिखराणि च 3.059.019a निखिलेन विचिन्वन्तौ नैव ताम् अभिजग्मतुः 3.059.019c विचित्य सर्वतः शैलं रामो लक्ष्मणम् अब्रवीत् 3.059.020a नेह पश्यामि सौमित्रे वैदेहीं पर्वते Óubhe 3.059.020c ततो दुःखाभिसंतप्तो लक्ष्मणो वाक्यम् अब्रवीत् 3.059.021a विचरन् दण्डकारण्यं भ्रातरं दीप्ततेजसं 3.059.021c प्राप्स्यसि त्वं महाप्राज्ञ मैथिलीं जनकात्मजाम् 3.059.022a यथा विष्णुर् महाबाहुर् बलिं बद्ध्वा महीम् इमाम् 3.059.022c एवम् उक्तस् तु वीरेण लक्ष्मणेन स राघवः 3.059.023a उवाच दीनया वाचा दुःखाभिहतचेतनः 3.059.023c वनं सर्वं सुविचितं पद्मिन्यः फुल्लपङ्कजाः 3.059.024a गिरिश् चायं महाप्राज्ञ बहुकन्दरनिर्झरः 3.059.024c न हि पश्यामि वैदेहीं प्राणेभ्यो ऽपि गरीयसीम् 3.059.025a एवं स विलपन् रामः सीताहरणकर्शितः 3.059.025c दीनः शोकसमाविष्टो मुहूर्तं विह्वलो ऽभवत् 3.059.026a स विह्वलितसर्वाङ्गो गतबुद्धिर् विचेतनः 3.059.026c विषसादातुरो दीनो निःश्वस्याशीतम् आयतम् 3.059.027a बहुशः स तु निःश्वस्य रामो राजीवलोचनः 3.059.027c हा प्रियेति विचुक्रोश बहुशो bëpagadgada÷ 3.059.028a तं सान्त्वयाम् आस ततो लक्ष्मणः प्रियबान्धवः 3.059.028c बहुप्रकारं धर्मज्ञः प्रश्रितः praÓritäjali÷ 3.059.029a अनादृत्य तु तद् वाक्यं लक्ष्मणौष्ठपुटच्युतम् 3.059.029c अपश्यंस् तां प्रियां सीतां प्राक्रोशत् स पुनः पुनः 3.060.001a स दीनो दीनया वाचा लक्ष्मणं वाक्यम् अब्रवीत् 3.060.001c शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम् 3.060.001e अपि गोदावरीं सीता पद्मान्य् आनयितुं गता 3.060.002a एवम् उक्तस् तु रामेण लक्ष्मणः पुनर् एव हि 3.060.002c नदीं गोदावरीं रम्यां जगाम लघुविक्रमः 3.060.003a तां लक्ष्मणस् तीर्थवतीं विचित्वा रामम् अब्रवीत् 3.060.003c नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे 3.060.004a कं नु सा देशम् आपन्ना वैदेही क्लेशनाशिनी 3.060.004c न हि तं वेद्मि वै राम यत्र सा तनुमध्यमा 3.060.005a लक्ष्मणस्य वचः श्रुत्वा दीनः संताप मोहितः 3.060.005c रामः समभिचक्राम स्वयं गोदावरीं नदीम् 3.060.006a स ताम् उपस्थितो रामः क्व सीतेत्य् एवम् अब्रवीत् 3.060.007a भूतानि राक्षसेन्द्रेण वधार्हेण हृताम् अपि 3.060.007c न तां शशंसू रामाय तथा गोदावरी नदी 3.060.008a ततः प्रचोदिता भूतैः शंसास्मै तां प्रियाम् इति 3.060.008c न च साभ्यवदत् सीतां पृष्टा रामेण शोचिता 3.060.009a रावणस्य च तद् रूपं कर्माणि च दुरात्मनः 3.060.009c ध्यात्वा भयात् तु वैदेहीं सा नदी न शशंस ताम् 3.060.010a निराशस् तु तया नद्या सीताया दर्शने कृतः 3.060.010c उवाच रामः सौमित्रिं सीतादर्शनकर्शितः 3.060.011a किं नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः 3.060.011c मातरं चैव वैदेह्या विना ताम् अहम् अप्रियम् 3.060.012a या मे राज्यविहीनस्य वने वन्येन जीवतः 3.060.012c सर्वं व्यपनयच् छोकं वैदेही क्व नु सा गता 3.060.013a ज्ञातिपक्षविहीनस्य राजपुत्रीम् अपश्यतः 3.060.013c मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः 3.060.014a गोदावरीं जनस्थानम् इमं प्रस्रवणं गिरिम् 3.060.014c सर्वाण्य् अनुचरिष्यामि यदि सीता हि दृश्यते 3.060.015a एवं saæbhëamÃïau ताव् अन्योन्यं भ्रातराव् उभौ 3.060.015c वसुंधरायां पतितं पुष्पमार्गम् अपश्यताम् 3.060.016a तां पुष्पवृष्टिं पतितां दृष्ट्वा रामो महीतले 3.060.016c उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः 3.060.017a अभिजानामि पुष्पाणि तानीमामीह लक्ष्मण 3.060.017c अपिनद्धानि वैदेह्या मया दत्तानि कानने 3.060.018a एवम् उक्त्वा महाबाहुर् लक्ष्मणं पुरुषर्षभम् 3.060.018c क्रुद्धो ऽब्रवीद् गिरिं तत्र सिंहः क्षुद्रमृगं यथा 3.060.019a तां हेमवर्णां हेमाभां सीतां दर्शय पर्वत 3.060.019c यावत् सानूनि सर्वाणि न ते विध्वंसयाम्य् अहम् 3.060.020a मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि 3.060.020c असेव्यः सततं चैव निस्तृणद्रुमपल्लवः 3.060.021a इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण 3.060.021c यदि नाख्याति मे सीताम् अद्य चन्द्रनिभाननाम् 3.060.022a एवं स रुषितो रामो दिधक्षन्न् इव चक्षुषा 3.060.022c ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत् 3.060.023a स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च 3.060.023c संभ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम् 3.060.024a पश्य लक्ष्मण वैदेह्याः शीर्णाः कनकबिन्दवः 3.060.024c भूषणानां हि सौमित्रे माल्यानि विविधानि च 3.060.025a तप्तबिन्दुनिकाशैश् च चित्रैः क्षतजबिन्दुभिः 3.060.025c आवृतं पश्य सौमित्रे सर्वतो धरणीतलम् 3.060.026a मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः 3.060.026c भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति 3.060.027a तस्य निमित्तं वैदेह्या द्वयोर् विवदमानयोः 3.060.027c बभूव युद्धं सौमित्रे घोरं राक्षसयोर् इह 3.060.028a मुक्तामणिचितं चेदं तपनीयविभूषितम् 3.060.028c धरण्यां पतितं सौम्य कस्य भग्नं महद् धनुः 3.060.029a तरुणादित्यसंकाशं वैदूर्यगुलिकाचितम् 3.060.029c विशीर्णं पतितं भूमौ कवचं कस्य käcanam 3.060.030a छत्रं शतशलाकं च दिव्यमाल्योपशोभितम् 3.060.030c भग्नदण्डम् इदं कस्य भूमौ सौम्य निपातितम् 3.060.031a käcanoraÓchadÃÓ चेमे पिशाचवदनाः खराः 3.060.031c भीमरूपा महाकायाः कस्य वा निहता रणे 3.060.032a दीप्तपावकसंकाशो द्युतिमान् समरध्वजः 3.060.032c अपविद्धश् च भग्नश् च कस्य सांग्रामिको रथः 3.060.033a रथाक्षमात्रा विशिखास् तपनीयविभूषणाः 3.060.033c कस्येमे ऽभिहता बाणाः प्रकीर्णा घोरकर्मणः 3.060.034a वैरं शतगुणं पश्य ममेदं जीवितान्तकम् 3.060.034c सुघोरहृदयैः सौम्य राक्षसैः कामरूपिभिः 3.060.035a हृता मृता वा सीता हि भक्षिता वा तपस्विनी 3.060.035c न धर्मस् त्रायते सीतां ह्रियमाणां महावने 3.060.036a भक्षितायां हि वैदेह्यां हृतायाम् अपि लक्ष्मण 3.060.036c के हि लोके प्रियं कर्तुं शक्ताः सौम्य ममेश्वराः 3.060.037a कर्तारम् अपि लोकानां शूरं करुणवेदिनम् 3.060.037c अज्ञानाद् अवमन्येरन् सर्वभूतानि लक्ष्मण 3.060.038a मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम् 3.060.038c निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः 3.060.039a मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण 3.060.039c अद्यैव सर्वभूतानां रक्षसाम् अभवाय च 3.060.039e संहृत्यैव शशिज्योत्स्नां महान् सूर्य इवोदितः 3.060.040a नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः 3.060.040c किंनरा वा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण 3.060.041a ममास्त्रबाणसंपूर्णम् आकाशं पश्य लक्ष्मण 3.060.041c निःसंपातं करिष्यामि ह्य् अद्य त्रैलोक्यचारिणाम् 3.060.042a संनिरुद्धग्रहगणम् आवारितनिशाकरम् 3.060.042c विप्रनष्टानलमरुद्भास्करद्युतिसंवृतम् 3.060.043a विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम् 3.060.043c ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम् 3.060.044a न तां कुशलिनीं सीतां प्रदास्यन्ति ममेश्वराः 3.060.044c अस्मिन् मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम् 3.060.045a नाकाशम् उत्पतिष्यन्ति सर्वभूतानि लक्ष्मण 3.060.045c मम चापगुणान् मुक्तैर् बाणजालैर् निरन्तरम् 3.060.046a अर्दितं मम नाराचैर् ध्वस्तभ्रान्तमृगद्विजम् 3.060.046c समाकुलम् अमर्यादं जगत् पश्याद्य लक्ष्मण 3.060.047a आकर्णपूर्णैर् इषुभिर् जीवलोकं दुरावरैः 3.060.047c करिष्ये मैथिलीहेतोर् अपिशाचम् अराक्षसं 3.060.048a मम रोषप्रयुक्तानां सायकानां बलं सुराः 3.060.048c द्रक्ष्यन्त्य् अद्य विमुक्तानाम् अमर्षाद् दूरगामिनाम् 3.060.049a नैव देवा न दैतेया न पिशाचा न राक्षसाः 3.060.049c भविष्यन्ति मम क्रोधात् त्रैलोक्ये विप्रणाशिते 3.060.050a देवदानवयक्षाणां लोका ये रक्षसाम् अपि 3.060.050c बहुधा निपतिष्यन्ति बाणौघैः शकुलीकृताः 3.060.050e निर्मर्यादान् इमांल् लोकान् करिष्याम्य् अद्य सायकैः 3.060.051a यथा जरा यथा मृत्युर् यथाकालो यथाविधिः 3.060.051c नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण 3.060.051e तथाहं क्रोधसंयुक्तो न निवार्यो ऽस्म्य् असंशयम् 3.060.052a पुरेव मे चारुदतीम् अनिन्दितां; दिशन्ति सीतां यदि नाद्य मैथिलीम् 3.060.052c सदेवगन्धर्वमनुष्य पन्नगं; जगत् सशैलं परिवर्तयाम्य् अहम् 3.061.001a तप्यमानं तथा रामं सीताहरणकर्शितम् 3.061.001c लोकानाम् अभवे युक्तं साम्वर्तकम् इवानलम् 3.061.002a वीक्षमाणं धनुः सज्यं निःश्वसन्तं मुहुर् मुहुः 3.061.002c हन्तुकामं पशुं रुद्रं क्रुद्धं दक्षक्रतौ यथा 3.061.003a अदृष्टपूर्वं संक्रुद्धं दृष्ट्वा रामं स लक्ष्मणः 3.061.003c अब्रवीत् präjalir वाक्यं मुखेन परिशुष्यता 3.061.004a पुरा भूत्वा मृदुर् दान्तः सर्वभूतहिते रतः 3.061.004c न क्रोधवशम् आपन्नः प्रकृतिं हातुम् अर्हसि 3.061.005a चन्द्रे लक्ष्णीः प्रभा सूर्ये गतिर् वायौ भुवि क्षमा 3.061.005c एतच् च नियतं सर्वं त्वयि चानुत्तमं यशः 3.061.006a न तु जानामि कस्यायं भग्नः सांग्रामिको रथः 3.061.006c केन वा कस्य वा हेतोः सायुधः सपरिच्छदः 3.061.007a खुरनेमिक्षतश् चायं सिक्तो रुधिरबिन्दुभिः 3.061.007c देशो निवृत्तसंग्रामः सुघोरः पार्थिवात्मज 3.061.008a एकस्य तु विमर्दो ऽयं न द्वयोर् वदतां वर 3.061.008c न हि वृत्तं हि पश्यामि बलस्य महतः पदम् 3.061.009a नैकस्य तु कृते लोकान् विनाशयितुम् अर्हसि 3.061.009c युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः 3.061.010a सदा त्वं सर्वभूतानां शरण्यः परमा गतिः 3.061.010c को नु दारप्रणाशं ते साधु मन्येत राघव 3.061.011a सरितः सागराः शैला देवगन्धर्वदानवाः 3.061.011c नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः 3.061.012a येन राजन् हृता सीता तम् अन्वेषितुम् अर्हसि 3.061.012c मद्द्वितीयो धनुष्पाणिः सहायैः परमर्षिभिः 3.061.013a समुद्रं च विचेष्यामः पर्वतांश् च वनानि च 3.061.013c गुहाश् च विविधा घोरा नलिनीः पार्वतीश् च ह 3.061.014a देवगन्धर्वलोकांश् च विचेष्यामः समाहिताः 3.061.014c यावन् नाधिगमिष्यामस् तव भार्यापहारिणम् 3.061.015a न चेत् साम्ना प्रदास्यन्ति पत्नीं ते त्रिदशेश्वराः 3.061.015c कोसलेन्द्र ततः पश्चात् प्राप्तकालं करिष्यसि 3.061.016a शीलेन साम्ना विनयेन सीतां; नयेन न प्राप्स्यसि चेन् नरेन्द्र 3.061.016c ततः समुत्सादय हेमपुङ्खैर्; महेन्द्रवज्रप्रतिमैः शरौघैः 3.062.001a तं तथा शोकसंतप्तं विलपन्तम् अनाथवत् 3.062.001c मोहेन महताविष्टं परिद्यूनम् अचेतनम् 3.062.002a ततः सौमित्रिर् आश्वास्य मुहूर्ताद् इव लक्ष्मणः 3.062.002c रामं संबोधयाम् आस चरणौ cÃbhipŬayan 3.062.003a महता तपसा राम महता चापि कर्मणा 3.062.003c राज्ञा दशरथेनासील् लब्धो ऽमृतम् इवामरैः 3.062.004a तव चैव गुणैर् बद्धस् त्वद्वियोगान् महीपतिः 3.062.004c राजा देवत्वम् आपन्नो भरतस्य यथा श्रुतम् 3.062.005a यदि दुःखम् इदं प्राप्तं काकुत्स्थ न सहिष्यसे 3.062.005c प्राकृतश् चाल्पसत्त्वश् च इतरः कः सहिष्यति 3.062.006a दुःखितो हि भवांल् लोकांस् तेजसा यदि धक्ष्यते 3.062.006c आर्ताः प्रजा नरव्याघ्र क्व नु यास्यन्ति निर्वृतिम् 3.062.007a लोकस्वभाव एवैष ययातिर् नहुषात्मजः 3.062.007c गतः शक्रेण सालोक्यम् अनयस् तं समस्पृशत् 3.062.008a महर्षयो वसिष्ठस् तु यः पितुर् नः पुरोहितः 3.062.008c अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर् हतम् 3.062.009a या चेयं जगतो माता देवी लोकनमस्कृता 3.062.009c अस्याश् च चलनं भूमेर् दृश्यते सत्यसंश्रव 3.062.010a यौ चेमौ जगतां नेत्रे यत्र सर्वं प्रतिष्ठितम् 3.062.010c आदित्यचन्द्रौ ग्रहणम् अभ्युपेतौ महाबलौ 3.062.011a सुमहान्त्य् अपि भूतानि देवाश् च पुरुषर्षभ 3.062.011c न दैवस्य प्रमुञ्चन्ति सर्वभूतानि देहिनः 3.062.012a शक्रादिष्व् अपि देवेषु वर्तमानौ नयानयौ 3.062.012c श्रूयेते नरशार्दूल न त्वं व्यथितुम् अर्हसि 3.062.013a नष्टायाम् अपि वैदेह्यां हृतायाम् अपि चानघ 3.062.013c शोचितुं नार्हसे वीर यथान्यः प्राकृतस् तथा 3.062.014a त्वद्विधा हि न शोचन्ति सततं सत्यदर्शिनः 3.062.014c सुमहत्स्व् अपि कृच्छ्रेषु रामानिर्विण्णदर्शणाः 3.062.015a तत्त्वतो हि नरश्रेष्ठ बुद्ध्या समनुचिन्तय 3.062.015c बुद्ध्या युक्ता महाप्राज्ञा विजानन्ति शुभाशुभे 3.062.016a अदृष्टगुणदोषाणाम् अधृतानां च कर्मणाम् 3.062.016c नान्तरेण क्रियां तेषां फलम् इष्टं प्रवर्तते 3.062.017a माम् एव हि पुरा वीर त्वम् एव बहुषो ऽन्वशाः 3.062.017c अनुशिष्याद् धि को नु त्वाम् अपि साक्षाद् बृहस्पतिः 3.062.018a बुद्धिश् च ते महाप्राज्ञ देवैर् अपि दुरन्वया 3.062.018c शोकेनाभिप्रसुप्तं ते ज्ञानं संबोधयाम्य् अहम् 3.062.019a दिव्यं च मानुषं चैवम् आत्मनश् च पराक्रमम् 3.062.019c इक्ष्वाकुवृषभावेक्ष्य यतस्व द्विषतां बधे 3.062.020a किं ते सर्वविनाशेन कृतेन पुरुषर्षभ 3.062.020c तम् एव तु रिपुं पापं विज्ञायोद्धर्तुम् अर्हसि 3.063.001a पूर्वजो ऽप्य् उक्तमात्रस् तु लक्ष्मणेन subhëitam 3.063.001c सारग्राही महासारं प्रतिजग्राह राघवः 3.063.002a संनिगृह्य महाबाहुः प्रवृद्धं कोपम् आत्मनः 3.063.002c अवष्टभ्य धनुश् चित्रं रामो लक्ष्मणम् अब्रवीत् 3.063.003a किं करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण 3.063.003c केनोपायेन पश्येयं सीताम् इति विचिन्तय 3.063.004a तं तथा परितापार्तं लक्ष्मणो रामम् अब्रवीत् 3.063.004c इदम् एव जनस्थानं त्वम् अन्वेषितुम् अर्हसि 3.063.005a राक्षसैर् बहुभिः कीर्णं नानाद्रुमलतायुतम् 3.063.005c सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च 3.063.006a गुहाश् च विविधा घोरा नानामृगगणाकुलाः 3.063.006c आवासाः किंनराणां च गन्धर्वभवनानि च 3.063.007a तानि युक्तो मया सार्धं त्वम् अन्वेषितुम् अर्हसि 3.063.007c त्वद्विधो बुद्धिसंपन्ना माहात्मानो नरर्षभ 3.063.008a आपत्सु न प्रकम्पन्ते वायुवेगैर् इवाचलाः 3.063.008c इत्य् उक्तस् तद् वनं सर्वं विचचार सलक्ष्मणः 3.063.009a क्रुद्धो रामः शरं घोरं संधाय धनुषि क्षुरम् 3.063.009c ततः पर्वतकूटाभं महाभागं द्विजोत्तमम् 3.063.010a ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम् 3.063.010c तं दृष्ट्वा गिरिशृङ्गाभं रामो लक्ष्मणम् अब्रवीत् 3.063.010e अनेन सीता वैदेही भक्षिता नात्र संशयः 3.063.011a गृध्ररूपम् इदं व्यक्तं रक्षो भ्रमति काननम् 3.063.011c भक्षयित्वा विशालाक्षीम् आस्ते सीतां यथासुखम् 3.063.011e एनं वधिष्ये दीप्ताग्रैर् घोरैर् बाणैर् अजिह्मगैः 3.063.012a इत्य् उक्त्वाभ्यपतद् गृध्रं संधाय धनुषि क्षुरम् 3.063.012c क्रुद्धो रामः समुद्रान्तां चालयन्न् इव मेदिनीम् 3.063.013a तं दीनदीनया वाचा सफेनं रुधिरं वमन् 3.063.013c abhyabhëata पक्षी तु रामं दशरथात्मजम् 3.063.014a याम् ओषधिम् इवायुष्मन्न् अन्वेषसि महावने 3.063.014c सा देवी मम च प्राणा रावणेनोभयं हृतम् 3.063.015a त्वया विरहिता देवी लक्ष्मणेन च राघव 3.063.015c ह्रियमाणा मया दृष्टा रावणेन बलीयसा 3.063.016a सीताम् अभ्यवपन् नो ऽहं रावणश् च रणे मया 3.063.016c विध्वंसितरथच्छत्रः पातितो धरणीतले 3.063.017a एतद् अस्य धनुर् भग्नम् एतद् अस्य शरावरम् 3.063.017c अयम् अस्य रणे राम भग्नः सांग्रामिको रथः 3.063.018a परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणः 3.063.018c सीताम् आदाय वैदेहीम् उत्पपात विहायसं 3.063.018e रक्षसा निहतं पूर्व्म न मां हन्तुं त्वम् अर्हसि 3.063.019a रामस् तस्य तु विज्ञाय सीतासक्तां प्रियां कथाम् 3.063.019c गृध्रराजं परिष्वज्य रुरोद सहलक्ष्मणः 3.063.020a एकम् एकायने दुर्गे निःश्वसन्तं कथं चन 3.063.020c समीक्ष्य दुःखितो रामः सौमित्रिम् इदम् अब्रवीत् 3.063.021a राज्याद् भ्रंशो वने वासः सीता नष्टा हतो द्विजः 3.063.021c ईदृशीयं ममालक्ष्मीर् निर्दहेद् अपि पावकम् 3.063.022a संपूर्णम् अपि चेद् अद्य प्रतरेयं महोदधिम् 3.063.022c सो ऽपि नूनं ममालक्ष्म्या विशुष्येत् सरितां पतिः 3.063.023a नास्त्य् अभाग्यतरो लोके मत्तो ऽस्मिन् सचराचरे 3.063.023c येनेयं महती प्राप्ता मया व्यसनवागुरा 3.063.024a अयं पितृवयस्यो मे गृध्रराजो जरान्वितः 3.063.024c शेते विनिहतो भूमौ मम भाग्यविपर्ययात् 3.063.025a इत्य् एवम् उक्त्वा बहुशो राघवः सहलक्ष्मणः 3.063.025c जटायुषं च पस्पर्श पितृस्नेहं निदर्शयन् 3.063.026a निकृत्तपक्षं रुधिरावसिक्तं; तं गृध्रराजं परिरभ्य रामः 3.063.026c क्व मैथिलि प्राणसमा ममेति; विमुच्य वाचं निपपात भूमौ 3.064.001a रामः प्रेक्ष्य तु तं गृध्रं भुवि रौद्रेण पातितम् 3.064.001c सौमित्रिं मित्रसंपन्नम् इदं वचनम् अब्रवीत् 3.064.002a ममायं नूनम् अर्थेषु यतमानो विहंगमः 3.064.002c राक्षसेन हतः संख्ये प्राणांस् त्यजति दुस्त्यजान् 3.064.003a अयम् अस्य शरीरे ऽस्मिन् प्राणो लक्ष्मण विद्यते 3.064.003c तथा स्वरविहीनो ऽयं विक्लवं समुदीक्षते 3.064.004a जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः 3.064.004c सीताम् आख्याहि भद्रं ते वधम् आख्याहि चात्मनः 3.064.005a किंनिमित्तो ऽहरत् सीतां रावणस् तस्य किं मया 3.064.005c अपराद्धं तु यं दृष्ट्वा रावणेन हृता प्रिया 3.064.006a कथं तच् चन्द्रसंकाशं मुखम् आसीन् मनोहरम् 3.064.006c सीतया कानि चोक्तानि तस्मिन् काले द्विजोत्तम 3.064.007a कथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः 3.064.007c क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः 3.064.008a तम् उद्वीक्ष्याथ दीनात्मा विलपन्तम् अनन्तरम् 3.064.008c वाचातिसन्नया रामं जटायुर् इदम् अब्रवीत् 3.064.009a सा हृता राक्षसेन्द्रेण रावणेन विहायसा 3.064.009c मायाम् आस्थाय विपुलां वातदुर्दिनसंकुलाम् 3.064.010a परिश्रान्तस्य मे तात पक्षौ छित्त्वा निशाचरः 3.064.010c सीताम् आदाय वैदेहीं प्रयातो दक्षिणा मुखः 3.064.011a उपरुध्यन्ति मे प्राणा दृष्टिर् भ्रमति राघव 3.064.011c पश्यामि वृक्षान् सौवर्णान् उशीरकृतमूर्धजान् 3.064.012a येन याति मुहूर्तेन सीताम् आदाय रावणः 3.064.012c विप्रनष्टं धनं क्षिप्रं तत् स्वामिप्रतिपद्यते 3.064.013a विन्दो नाम मुहूर्तो ऽसौ स च काकुत्स्थ नाबुधत् 3.064.013c झषवद् बडिशं गृह्य क्षिप्रम् एव विनश्यति 3.064.014a न च त्वया व्यथा कार्या जनकस्य सुतां प्रति 3.064.014c वैदेह्या रंस्यसे क्षिप्रं हत्वा तं राक्षसं रणे 3.064.015a asaæmƬhasya गृध्रस्य रामं pratyanubhëata÷ 3.064.015c आस्यात् सुस्राव रुधिरं म्रियमाणस्य सामिषम् 3.064.016a पुत्रो विश्रवसः साक्षाद् भ्राता वैश्रवणस्य च 3.064.016c इत्य् उक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः 3.064.017a ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य k­täjale÷ 3.064.017c त्यक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसं 3.064.018a स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा 3.064.018c विक्षिप्य च शरीरं स्वं पपात धरणीतले 3.064.019a तं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुम् अचलोपमम् 3.064.019c रामः सुबहुभिर् दुःखैर् दीनः सौमित्रिम् अब्रवीत् 3.064.020a बहूनि रक्षसां वासे वर्षाणि वसता सुखम् 3.064.020c अनेन दण्डकारण्ये विचीर्णम् इह पक्षिणा 3.064.021a अनेकवार्षिको यस् तु चिरकालं समुत्थितः 3.064.021c सो ऽयम् अद्य हतः शेते कालो हि दुरतिक्रमः 3.064.022a पश्य लक्ष्मण गृध्रो ऽयम् उपकारी हतश् च मे 3.064.022c सीताम् अभ्यवपन् नो वै रावणेन बलीयसा 3.064.023a गृध्रराज्यं परित्यज्य पितृपैतामहं महत् 3.064.023c मम हेतोर् अयं प्राणान् मुमोच पतगेश्वरः 3.064.024a सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः 3.064.024c शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्व् अपि 3.064.025a सीताहरणजं दुःखं न मे सौम्य तथागतम् 3.064.025c यथा विनाशो गृध्रस्य मत्कृते च परंतप 3.064.026a राजा दशरथः श्रीमान् यथा मम मया यशाः 3.064.026c पूजनीयश् च मान्यश् च तथायं पतगेश्वरः 3.064.027a सौमित्रे हर këÂhÃni निर्मथिष्यामि पावकम् 3.064.027c गृध्रराजं दिधक्षामि मत्कृते निधनं गतम् 3.064.028a नाथं पतगलोकस्य चिताम् आरोपयाम्य् अहम् 3.064.028c इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा 3.064.029a या गतिर् यज्ञशीलानाम् आहिताग्नेश् च या गतिः 3.064.029c अपरावर्तिनां या च या च भूमिप्रदायिनाम् 3.064.030a मया त्वं समनुज्ञातो गच्छ लोकान् अनुत्तमान् 3.064.030c गृध्रराज महासत्त्व संस्कृतश् च मया व्रज 3.064.031a एवम् उक्त्वा चितां दीप्ताम् आरोप्य पतगेश्वरम् 3.064.031c ददाह रामो धर्मात्मा स्वबन्धुम् इव दुःखितः 3.064.032a रामो ऽथ सहसौमित्रिर् वनं यात्वा स वीर्यवान् 3.064.032c स्थूलान् हत्वा महारोहीन् अनु तस्तार तं द्विजम् 3.064.033a रोहिमांसानि चोद्धृत्य पेशीकृत्वा महायशाः 3.064.033c शकुनाय ददौ रामो रम्ये हरितशाद्वले 3.064.034a यत् तत् प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः 3.064.034c तत् स्वर्गगमनं तस्य क्षिप्रं रामो जजाप ह 3.064.035a ततो गोदावरीं गत्वा नदीं नरवरात्मजौ 3.064.035c उदकं चक्रतुस् तस्मै गृध्रराजाय ताव् उभौ 3.064.036a स गृध्रराजः कृतवान् यशस्करं; सुदुष्करं कर्म रणे निपातितः 3.064.036c महर्षिकल्पेन च संस्कृतस् तदा; जगाम पुण्यां गतिम् आत्मनः शुभाम् 3.065.001a कृत्वैवम् उदकं तस्मै प्रस्थितौ राघवौ तदा 3.065.001c अवेक्षन्तौ वने सीतां पश्चिमां जग्मतुर् दिशम् 3.065.002a तां दिशं दक्षिणां गत्वा शरचापासिधारिणौ 3.065.002c अविप्रहतम् ऐक्ष्वाकौ पन्थानं प्रतिपेदतुः 3.065.003a गुल्मैर् वृक्षैश् च बहुभिर् लताभिश् च प्रवेष्टितम् 3.065.003c आवृतं सर्वतो दुर्गं गहनं घोरदर्शनम् 3.065.004a व्यतिक्रम्य तु वेगेन गृहीत्वा दक्षिणां दिशम् 3.065.004c सुभीमं तन् महारण्यं व्यतियातौ महाबलौ 3.065.005a ततः परं जनस्थानात् त्रिक्रोशं गम्य राघवौ 3.065.005c क्रौञ्चारण्यं विविशतुर् गहनं तौ महौजसौ 3.065.006a नानामेघघनप्रख्यं प्रहृष्टम् इव सर्वतः 3.065.006c नानावर्णैः शुभैः पुष्पैर् मृगपक्षिगणैर् युतम् 3.065.007a दिदृक्षमाणौ वैदेहीं तद् वनं तौ विचिक्यतुः 3.065.007c तत्र तत्रावतिष्ठन्तौ सीताहरणकर्शितौ 3.065.008a लक्ष्मणस् तु महातेजाः sattvavä ÓÅlavä Óuci÷ 3.065.008c अब्रवीत् präjalir वाक्यं भ्रातरं दीप्ततेजसं 3.065.009a स्पन्दते मे दृढं बाहुर् उद्विग्नम् इव मे मनः 3.065.009c प्रायशश् चाप्य् अनिष्टानि निमित्तान्य् उपलक्षये 3.065.010a तस्मात् सज्जीभवार्य त्वं कुरुष्व वचनं हितम् 3.065.010c ममैव हि निमित्तानि सद्यः शंसन्ति संभ्रमम् 3.065.011a एष वञ्चुलको नाम पक्षी परमदारुणः 3.065.011c आवयोर् विजयं युद्धे शंसन्न् इव विनर्दति 3.065.012a तयोर् अन्वेषतोर् एवं सर्वं तद् वनम् ओजसा 3.065.012c संजज्ञे विपुलः शब्दः प्रभञ्जन्न् इव तद् वनम् 3.065.013a संवेष्टितम् इवात्यर्थं गहनं मातरिश्वना 3.065.013c वनस्य तस्य शब्दो ऽभूद् दिवम् आपूरयन्न् इव 3.065.014a तं शब्दं काङ्क्षमाणस् तु रामः कक्षे सहानुजः 3.065.014c ददर्श सुमहाकायं राक्षसं विपुलोरसं 3.065.015a आसेदतुस् ततस् तत्र ताव् उभौ प्रमुखे स्थितम् 3.065.015c विवृद्धम् अशिरोग्रीवं कबन्धम् उदरे मुखम् 3.065.016a रोमभिर् निचितैस् तीक्ष्णैर् महागिरिम् इवोच्छ्रितम् 3.065.016c नीलमेघनिभं रौद्रं मेघस्तनितनिःस्वनम् 3.065.017a महापक्ष्मेण पिङ्गेन विपुलेनायतेन च 3.065.017c एकेनोरसि घोरेण नयनेनाशुदर्शिना 3.065.018a महादंष्ट्रोपपन्नं तं लेलिहानं महामुखम् 3.065.018c भक्षयन्तं महाघोरान् ऋक्षसिंहमृगद्विपान् 3.065.019a घोरौ भुजौ विकुर्वाणम् उभौ योजनम् आयतौ 3.065.019c कराभ्यां विविधान् गृह्य ऋष्कान् पक्षिगणान् मृगान् 3.065.020a आकर्षन्तं विकर्षन्तम् अनेकान् मृगयूथपान् 3.065.020c स्थितम् आवृत्य पन्थानं तयोर् भ्रात्रोः प्रपन्नयोः 3.065.021a अथ तौ समतिक्रम्य क्रोशमात्रे ददर्शतुः 3.065.021c महान्तं दारुणं भीमं कबन्धं भुजसंवृतम् 3.065.022a स महाबाहुर् अत्यर्थं प्रसार्य विपुलौ भुजौ 3.065.022c जग्राह सहिताव् एव राघवौ pŬayan बलात् 3.065.023a खड्गिनौ दृढधन्वानौ तिग्मतेजौ महाभुजौ 3.065.023c भ्रातरौ विवशं प्राप्तौ कृष्यमाणौ महाबलौ 3.065.024a ताव् उवाच महाबाहुः कबन्धो दानवोत्तमः 3.065.024c कौ युवां वृषभस्कन्धौ महाखड्गधनुर्धरौ 3.065.025a घोरं देशम् इमं प्राप्तौ मम भक्षाव् उपस्थितौ 3.065.025c वदतं कार्यम् इह वां किमर्थं चागतौ युवाम् 3.065.026a इमं देशम् अनुप्राप्तौ क्षुधार्तस्येह तिष्ठतः 3.065.026c सबाणचापखड्गौ च तीक्ष्णशृङ्गाव् इवर्षभौ 3.065.026e ममास्यम् अनुसंप्राप्तौ दुर्लभं जीवितं पुनः 3.065.027a तस्य तद्वचनं श्रुत्वा कबन्धस्य दुरात्मनः 3.065.027c उवाच लक्ष्मणं रामो मुखेन परिशुष्यता 3.065.028a कृच्छ्रात् कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रम 3.065.028c व्यसनं जीवितान्ताय प्राप्तम् अप्राप्य तां प्रियाम् 3.065.029a कालस्य सुमहद् वीर्यं सर्वभूतेषु लक्ष्मण 3.065.029c त्वां च मां च नरव्याघ्र व्यसनैः पश्य मोहितौ 3.065.029e नातिभारो ऽस्ति दैवस्य सर्वभुतेषु लक्ष्मण 3.065.030a शूराश् च बलवन्तश् च कृतास्त्राश् च रणाजिरे 3.065.030c कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः 3.065.031a इति ब्रुवाणो दृढसत्यविक्रमो; महायशा दाशरथिः प्रतापवान् 3.065.031c अवेक्ष्य सौमित्रिम् उदग्रविक्रमं; स्थिरां तदा स्वां मतिम् आत्मनाकरोत् 3.066.001a तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ 3.066.001c बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यम् अब्रवीत् 3.066.002a तिष्ठतः किं नु मां दृष्ट्वा क्षुधार्तं क्षत्रियर्षभौ 3.066.002c आहारार्थं तु संदिष्टौ दैवेन गतचेतसौ 3.066.003a तच् छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा 3.066.003c उवाचार्तिसमापन्नो विक्रमे कृतनिश्चयः 3.066.004a त्वां च मां च पुरा तूर्णम् आदत्ते राक्षसाधमः 3.066.004c तस्माद् असिभ्याम् अस्याशु बाहू छिन्दावहे गुरू 3.066.005a ततस् तौ देशकालज्ञौ खड्गाभ्याम् एव राघवौ 3.066.005c अच्छिन्दतां सुसंहृष्टौ बाहू तस्यांसदेशयोः 3.066.006a दक्षिणो दक्षिणं बाहुम् असक्तम् असिना ततः 3.066.006c चिच्छेद रामो वेगेन सव्यं वीरस् तु लक्ष्मणः 3.066.007a स पपात महाबाहुश् छिन्नबाहुर् महास्वनः 3.066.007c खं च गां च दिशश् चैव नादयञ् जलदो यथा 3.066.008a स निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः 3.066.008c दीनः पप्रच्छ तौ वीरौ कौ युवाम् इति दानवः 3.066.009a इति तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्षणः 3.066.009c शशंस तस्य काकुत्स्थं कबन्धस्य महाबलः 3.066.010a अयम् इक्ष्वाकुदायादो रामो नाम जनैः श्रुतः 3.066.010c अस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम् 3.066.011a अस्य देवप्रभावस्य वसतो विजने वने 3.066.011c रक्षसापहृता भार्या याम् इच्छन्ताव् इहागतौ 3.066.012a त्वं तु को वा किमर्थं वा कबन्ध सदृशो वने 3.066.012c आस्येनोरसि दीप्तेन भग्नजङ्घो विचेष्टसे 3.066.013a एवम् उक्तः कबन्धस् तु लक्ष्मणेनोत्तरं वचः 3.066.013c उवाच परमप्रीतस् तद् इन्द्रवचनं स्मरन् 3.066.014a स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि चाप्य् अहम् 3.066.014c दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ 3.066.015a विरूपं यच् च मे रूपं प्राप्तं ह्य् अविनयाद् यथा 3.066.015c तन् मे शृणु नरव्याघ्र तत्त्वतः शंसतस् तव 3.067.001a पुरा राम महाबाहो महाबलपराक्रम 3.067.001c रूपम् आसीन् ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम् 3.067.001e यथा सोमस्य शक्रस्य सूर्यस्य च यथा वपुः 3.067.002a सो ऽहं रूपम् इदं कृत्वा लोकवित्रासनं महत् 3.067.002c ऋषीन् वनगतान् राम त्रासयामि ततस् ततः 3.067.003a ततः स्थूलशिरा नाम महर्षिः कोपितो मया 3.067.003c संचिन्वन् विविधं वन्यं रूपेणानेन धर्षितः 3.067.004a तेनाहम् उक्तः प्रेक्ष्यैवं घोरशापाभिधायिना 3.067.004c एतद् एव नृशंसं ते रूपम् अस्तु विगर्हितम् 3.067.005a स मया याचितः क्रुद्धः शापस्यान्तो भवेद् इति 3.067.005c अभिशापकृतस्येति तेनेदं bhëitaæ वचः 3.067.006a यदा छित्त्वा भुजौ रामस् त्वां दहेद् विजने वने 3.067.006c तदा त्वं प्राप्स्यसे रूपं स्वम् एव विपुलं शुभम् 3.067.007a श्रिया विराजितं पुत्रं दनोस् त्वं विद्धि लक्ष्मण 3.067.007c इन्द्रकोपाद् इदं रूपं प्राप्तम् एवं रणाजिरे 3.067.008a अहं हि तपसोग्रेण पितामहम् अतोषयम् 3.067.008c दीर्घम् आयुः स मे प्रादात् ततो मां विभ्रमो ऽस्पृशत् 3.067.009a दीर्घम् आयुर् मया प्राप्तं किं मे शक्रः करिष्यति 3.067.009c इत्य् एवं बुद्धिम् आस्थाय रणे शक्रम् अधर्षयम् 3.067.010a तस्य बाहुप्रमुक्तेन वज्रेण शतपर्वणा 3.067.010c सक्थिनी च शिरश् चैव शरीरे संप्रवेशितम् 3.067.011a स मया याच्यमानः सन्न् आनयद् यमसादनम् 3.067.011c पितामहवचः सत्यं तद् अस्त्व् इति ममाब्रवीत् 3.067.012a अनाहारः कथं शक्तो भग्नसक्थिशिरोमुखः 3.067.012c वज्रेणाभिहतः कालं सुदीर्घम् अपि जीवितुम् 3.067.013a एवम् उक्तस् तु मे शक्रो बाहू योजनम् आयतौ 3.067.013c प्रादाद् आस्यं च मे कुक्षौ तीक्ष्णदंष्ट्रम् अकल्पयत् 3.067.014a सो ऽहं भुजाभ्यां दीर्घाभ्यां समाकृष्य वनेचरान् 3.067.014c सिंहद्विपमृगव्याघ्रान् भक्षयामि समन्ततः 3.067.015a स तु माम् अब्रवीद् इन्द्रो यदा रामः सलक्ष्मणः 3.067.015c छेत्स्यते समरे बाहू तदा स्वर्गं गमिष्यसि 3.067.016a स त्वं रामो ऽसि भद्रं ते नाहम् अन्येन राघव 3.067.016c शक्यो हन्तुं यथातत्त्वम् एवम् उक्तं महर्षिणा 3.067.017a अहं हि मतिसाचिव्यं करिष्यामि नरर्षभ 3.067.017c मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतो ऽग्निना 3.067.018a एवम् उक्तस् तु धर्मात्मा दनुना तेन राघवः 3.067.018c इदं जगाद वचनं लक्ष्मणस्योपशृण्वतः 3.067.019a रावणेन हृता सीता मम भार्या यशस्विनी 3.067.019c निष्क्रान्तस्य जनस्थानात् सह भ्रात्रा यथासुखम् 3.067.020a नाममात्रं तु जानामि न रूपं तस्य रक्षसः 3.067.020c निवासं वा प्रभावं वा वयं तस्य न विद्महे 3.067.021a शोकार्तानाम् अनाथानाम् एवं विपरिधावताम् 3.067.021c कारुण्यं सदृशं कर्तुम् उपकारे च वर्तताम् 3.067.022a këÂhÃny आनीय शुष्काणि काले भग्नानि कुञ्जरैः 3.067.022c भक्ष्यामस् त्वां वयं वीर श्वभ्रे महति कल्पिते 3.067.023a स त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता 3.067.023c कुरु कल्याणम् अत्यर्थं यदि जानासि तत्त्वतः 3.067.024a एवम् उक्तस् तु रामेण वाक्यं दनुर् अनुत्तमम् 3.067.024c प्रोवाच कुशलो वक्तुं वक्तारम् अपि राघवम् 3.067.025a दिव्यम् अस्ति न मे ज्ञानं नाभिजानामि मैथिलीम् 3.067.025c यस् तां ज्ञास्यति तं वक्ष्ये दग्धः स्वं रूपम् आस्थितः 3.067.026a अदग्धस्य हि विज्ञातुं शक्तिर् अस्ति न मे प्रभो 3.067.026c राक्षसं तं महावीर्यं सीता येन हृता तव 3.067.027a विज्ञानं हि महद् भ्रष्टं शापदोषेण राघव 3.067.027c स्वकृतेन मया प्राप्तं रूपं लोकविगर्हितम् 3.067.028a किं तु यावन् न यात्य् अस्तं सविता श्रान्तवाहनः 3.067.028c तावन् माम् अवटे क्षिप्त्वा दह राम यथाविधि 3.067.029a दग्धस् त्वयाहम् अवटे न्यायेन रघुनन्दन 3.067.029c वक्ष्यामि तम् अहं वीर यस् तं ज्ञास्यति राक्षसं 3.067.030a तेन सख्यं च कर्तव्यं न्याय्यवृत्तेन राघव 3.067.030c कल्पयिष्यति ते प्रीतः साहाय्यं लघुविक्रमः 3.067.031a न हि तस्यास्त्य् अविज्ञातं त्रिषु लोकेषु राघव 3.067.031c सर्वान् परिसृतो लोकान् पुरा वै कारणान्तरे 3.068.001a एवम् उक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ 3.068.001c गिरिप्रदरम् आसाद्य पावकं विससर्जतुः 3.068.002a लक्ष्मणस् तु महोल्काभिर् ज्वलिताभिः समन्ततः 3.068.002c चिताम् आदीपयाम् आस सा प्रजज्वाल सर्वतः 3.068.003a तच् छरीरं कबन्धस्य घृतपिण्डोपमं महत् 3.068.003c मेदसा पच्यमानस्य मन्दं दहति पावक 3.068.004a स विधूय चिताम् आशु विधूमो ऽग्निर् इवोत्थितः 3.068.004c अरजे वाससी विभ्रन् मालां दिव्यां महाबलः 3.068.005a ततश् चिताया वेगेन भास्वरो विरजाम्बरः 3.068.005c उत्पपाताशु संहृष्टः सर्वप्रत्यङ्गभूषणः 3.068.006a विमाने भास्वरे तिष्ठन् हंसयुक्ते यशस्करे 3.068.006c प्रभया च महातेजा दिशो दश विराजयन् 3.068.007a सो ऽन्तरिक्षगतो रामं कबन्धो वाक्यम् अब्रवीत् 3.068.007c शृणु राघव तत्त्वेन यथा सीमाम् अवाप्स्यसि 3.068.008a राम षड् युक्तयो लोके याभिः सर्वं विमृश्यते 3.068.008c परिमृष्टो दशान्तेन दशाभागेन सेव्यते 3.068.009a दशाभागगतो हीनस् त्वं राम सहलक्ष्मणः 3.068.009c यत् कृते व्यसनं प्राप्तं त्वया दारप्रधर्षणम् 3.068.010a तद् अवश्यं त्वया कार्यः स सुहृत् सुहृदां वर 3.068.010c अकृत्वा न हि ते सिद्धिम् अहं पश्यामि चिन्तयन् 3.068.011a श्रूयतां राम वक्ष्यामि सुग्रीवो नाम वानरः 3.068.011c भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्रसूनुना 3.068.012a ऋष्यमूके गिरिवरे पम्पापर्यन्तशोभिते 3.068.012c निवसत्य् आत्मवान् वीरश् चतुर्भिः सह वानरैः 3.068.013a वयस्यं तं कुरु क्षिप्रम् इतो गत्वाद्य राघव 3.068.013c अद्रोहाय समागम्य दीप्यमाने विभावसौ 3.068.014a न च ते सो ऽवमन्तव्यः सुग्रीवो वानराधिपः 3.068.014c कृतज्ञः कामरूपी च सहायार्थी च वीर्यवान् 3.068.015a शक्तौ ह्य् अद्य युवां कर्तुं कार्यं तस्य चिकीर्षितम् 3.068.015c कृतार्थो वाकृतार्थो वा कृत्यं तव करिष्यति 3.068.016a स ऋक्षरजसः पुत्रः पम्पाम् अटति शङ्कितः 3.068.016c भास्करस्यौरसः पुत्रो वालिना कृतकिल्बिषः 3.068.017a संनिधायायुधं क्षिप्रम् ऋष्यमूकालयं कपिम् 3.068.017c कुरु राघव सत्येन वयस्यं वनचारिणम् 3.068.018a स हि स्थानानि सर्वाणि कार्त्स्न्येन कपिकुञ्जरः 3.068.018c नरमांसाशिनां लोके नैपुण्याद् अधिगच्छति 3.068.019a न तस्याविदितं लोके किं चिद् अस्ति हि राघव 3.068.019c यावत् सूर्यः प्रतपति सहस्रांशुर् अरिंदम 3.068.020a स नदीर् vipulä शैलान् गिरिदुर्गाणि कन्दरान् 3.068.020c अन्विष्य वानरैः सार्धं पत्नीं ते ऽधिगमिष्यति 3.068.021a वानरांश् च महाकायान् प्रेषयिष्यति राघव 3.068.021c दिशो विचेतुं तां सीतां त्वद्वियोगेन शोचतीम् 3.068.022a स मेरुशृङ्गाग्रगताम् अनिन्दितां; प्रविश्य पातालतले ऽपि वाश्रिताम् 3.068.022c प्लवंगमानां प्रवरस् तव प्रियां; निहत्य रक्षांसि पुनः प्रदास्यति 3.069.001a निदर्शयित्वा रामाय सीतायाः प्रतिपादने 3.069.001c वाक्यम् अन्वर्थम् अर्थज्ञः कबन्धः पुनर् अब्रवीत् 3.069.002a एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः 3.069.002c प्रतीचीं दिशम् आश्रित्य प्रकाशन्ते मनोरमाः 3.069.003a जम्बूप्रियालपनसाः प्लक्षन्यग्रोधतिन्दुकाः 3.069.003c अश्वत्थाः कर्णिकाराश् च चूताश् चान्ये च पादपाः 3.069.004a तान् आरुह्याथवा भूमौ पातयित्वा च तान् बलात् 3.069.004c फलान्य् अमृतकल्पानि भक्षयन्तौ गमिष्यथः 3.069.005a चङ्क्रमन्तौ वरान् deÓä शैलाच् छैलं वनाद् वनम् 3.069.005c ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः 3.069.006a अशर्कराम् अविभ्रंशां समतीर्थम् अशैवलाम् 3.069.006c राम संजातवालूकां कमलोत्पलशोभिताम् 3.069.007a तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश् चैव राघव 3.069.007c वल्गुस्वरा निकूजन्ति पम्पासलिलगोचराः 3.069.008a नोद्विजन्ते नरान् दृष्ट्वा वधस्याकोविदाः शुभाः 3.069.008c घृतपिण्डोपमान् स्थूलांस् तान् द्विजान् भक्षयिष्यथः 3.069.009a रोहितान् वक्रतुण्डांश् च नलमीनांश् च राघव 3.069.009c पम्पायाम् इषुभिर् मत्स्यांस् तत्र राम वरान् हतान् 3.069.010a निस्त्वक्पक्षान् अयस्तप्तान् अकृशान् एककण्टकान् 3.069.010c तव भक्त्या समायुक्तो लक्ष्मणः संप्रदास्यति 3.069.011a भृशं ते खादतो मत्स्यान् पम्पायाः पुष्पसंचये 3.069.011c पद्मगन्धि शिवं वारि सुखशीतम् अनामयम् 3.069.012a उद्धृत्य स तदाक्लिष्टं रूप्यस्फटिकसंनिभम् 3.069.012c अथ पुष्करपर्णेन लक्ष्मणः पाययिष्यति 3.069.013a स्थूलान् गिरिगुहाशय्यान् वराहान् वनचारिणः 3.069.013c अपां लोभाद् उपावृत्तान् वृषभान् इव नर्दतः 3.069.013e रूपान्वितांश् च पम्पायां द्रक्ष्यसि त्वं नरोत्तम 3.069.014a सायाह्ने विचरन् राम विटपी माल्यधारिणः 3.069.014c शीतोदकं च पम्पायां दृष्ट्वा शोकं विहास्यसि 3.069.015a सुमनोभिश् चितांस् तत्र तिलकान् नक्तमालकान् 3.069.015c उत्पलानि च फुल्लानि पङ्कजानि च राघव 3.069.016a न तानि कश् चिन् माल्यानि तत्रारोपयिता नरः 3.069.016c मतङ्गशिष्यास् तत्रासन्न् ऋषयः सुसमाहितः 3.069.017a तेषां भाराभितप्तानां वन्यम् आहरतां गुरोः 3.069.017c ये प्रपेतुर् महीं तूर्णं शरीरात् स्वेदबिन्दवः 3.069.018a तानि माल्यानि जातानि मुनीनां तपसा तदा 3.069.018c स्वेदबिन्दुसमुत्थानि न विनश्यन्ति राघव 3.069.019a तेषाम् अद्यापि तत्रैव दृश्यते परिचारिणी 3.069.019c श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी 3.069.020a त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम् 3.069.020c दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति 3.069.021a ततस् तद् राम पम्पायास् तीरम् आश्रित्य पश्चिमम् 3.069.021c आश्रमस्थानम् अतुलं गुह्यं काकुत्स्थ पश्यसि 3.069.022a न तत्राक्रमितुं नागाः शक्नुवन्ति तम् आश्रमम् 3.069.022c ऋषेस् तस्य मतङ्गस्य विधानात् तच् च काननम् 3.069.023a तस्मिन् नन्दनसंकाशे देवारण्योपमे वने 3.069.023c नानाविहगसंकीर्णे रंस्यसे राम निर्वृतः 3.069.024a ऋष्यमूकस् तु पम्पायाः पुरस्तात् पुष्पितद्रुमः 3.069.024c सुदुःखारोहणो नाम शिशुनागाभिरक्षितः 3.069.024e उदारो ब्रह्मणा चैव पूर्वकाले विनिर्मितः 3.069.025a शयानः पुरुषो राम तस्य शैलस्य मूर्धनि 3.069.025c यत् स्वप्ने लभते वित्तं तत् प्रबुद्धो ऽधिगच्छति 3.069.026a न त्व् एनं विषमाचारः पापकर्माधिरोहति 3.069.026c तत्रैव प्रहरन्त्य् एनं सुप्तम् आदाय राक्षसाः 3.069.027a ततो ऽपि शिशुनागानाम् आक्रन्दः श्रूयते महान् 3.069.027c krŬatÃæ राम पम्पायां मतङ्गारण्यवासिनाम् 3.069.028a सिक्ता रुधिरधाराभिः संहत्य परमद्विपाः 3.069.028c प्रचरन्ति पृथक् कीर्णा मेघवर्णास् तरस्विनः 3.069.029a ते तत्र पीत्वा पानीयं विमलं शीतम् अव्ययम् 3.069.029c निवृत्ताः संविगाहन्ते वनानि वनगोचराः 3.069.030a राम तस्य तु शैलस्य महती शोभते गुहा 3.069.030c शिलापिधाना काकुत्स्थ दुःखं चास्याः प्रवेशनम् 3.069.031a तस्या गुहायाः प्राग्द्वारे mahä शीतोदको ह्रदः 3.069.031c बहुमूलफलो रम्यो नानानगसमावृतः 3.069.032a तस्यां वसति सुग्रीवश् चतुर्भिः सह वानरैः 3.069.032c कदा चिच् छिखरे तस्य पर्वतस्यावतिष्ठते 3.069.033a कबन्धस् त्व् अनुशास्यैवं ताव् उभौ रामलक्ष्मणौ 3.069.033c स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान् 3.069.034a तं तु खस्थं महाभागं कबन्धं रामलक्ष्मणौ 3.069.034c प्रस्थितौ त्वं व्रजस्वेति वाक्यम् ऊचतुर् अन्तिकात् 3.069.035a गम्यतां कार्यसिद्ध्यर्थम् इति ताव् अब्रवीच् च सः 3.069.035c सुप्रीतौ ताव् अनुज्ञाप्य कबन्धः प्रस्थितस् तदा 3.069.036a स तत् कबन्धः प्रतिपद्य रूपं; वृतः श्रिया भास्करतुल्यदेहः 3.069.036c निदर्शयन् रामम् अवेक्ष्य खस्थः; सख्यं कुरुष्वेति तदाभ्युवाच 3.070.001a तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने 3.070.001c आतस्थतुर् दिशं गृह्य प्रतीचीं नृवरात्मजौ 3.070.002a तौ शैलेष्व् आचितानेकान् क्षौद्रकल्पफलद्रुमान् 3.070.002c वीक्षन्तौ जग्मतुर् द्रष्टुं सुग्रीवं रामलक्ष्मणौ 3.070.003a कृत्वा च शैलपृष्ठे तु तौ वासं रघुनन्दनौ 3.070.003c पम्पायाः पश्चिमं तीरं राघवाव् उपतस्थतुः 3.070.004a तौ पुष्करिण्याः पम्पायास् तीरम् आसाद्य पश्चिमम् 3.070.004c अपश्यतां ततस् तत्र शबर्या रम्यम् आश्रमम् 3.070.005a तौ तम् आश्रमम् आसाद्य द्रुमैर् बहुभिर् आवृतम् 3.070.005c सुरम्यम् अभिवीक्षन्तौ शबरीम् अभ्युपेयतुः 3.070.006a तौ तु दृष्ट्वा तदा सिद्धा समुत्थाय k­täjali÷ 3.070.006c पादौ जग्राह रामस्य लक्ष्मणस्य च धीमतः 3.070.007a ताम् उवाच ततो रामः श्रमणीं संशितव्रताम् 3.070.007c कच्चित् ते निर्जिता विघ्नाः कच्चित् ते वर्धते तपः 3.070.008a कच्चित् ते नियतः कोप आहारश् च तपोधने 3.070.008c कच्चित् ते नियमाः प्राप्ताः कच्चित् ते मनसः सुखम् 3.070.008e कच्चित् ते गुरुशुश्रूषा सफला cÃrubhëiïi 3.070.009a रामेण तापसी पृष्ठा सा सिद्धा सिद्धसंमता 3.070.009c शशंस शबरी वृद्धा रामाय प्रत्युपस्थिता 3.070.010a चित्रकूटं त्वयि प्राप्ते विमानैर् अतुलप्रभैः 3.070.010c इतस् ते दिवम् ÃrƬhà यान् अहं पर्यचारिषम् 3.070.011a तैश् चाहम् उक्ता धर्मज्ञैर् महाभागैर् महर्षिभिः 3.070.011c आगमिष्यति ते रामः सुपुण्यम् इमम् आश्रमम् 3.070.012a स ते प्रतिग्रहीतव्यः सौमित्रिसहितो ऽतिथिः 3.070.012c तं च दृष्ट्वा वरांल् लोकान् अक्षयांस् त्वं गमिष्यसि 3.070.013a मया तु विविधं वन्यं संचितं पुरुषर्षभ 3.070.013c तवार्थे पुरुषव्याघ्र पम्पायास् तीरसंभवम् 3.070.014a एवम् उक्तः स धर्मात्मा शबर्या शबरीम् इदम् 3.070.014c राघवः प्राह विज्ञाने तां नित्यम् अबहिष्कृताम् 3.070.015a दनोः सकाशात् तत्त्वेन प्रभावं ते महात्मनः 3.070.015c श्रुतं प्रत्यक्षम् इच्छामि संद्रष्टुं यदि मन्यसे 3.070.016a एतत् तु वचनं श्रुत्वा रामवक्त्राद् विनिःसृतम् 3.070.016c शबरी दर्शयाम् आस ताव् उभौ तद् वनं महत् 3.070.017a पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम् 3.070.017c मतङ्गवनम् इत्य् एव विश्रुतं रघुनन्दन 3.070.018a इह ते भावितात्मानो गुरवो मे महाद्युते 3.070.018c जुहवांश् चक्रिरे तीर्थं मन्त्रवन् मन्त्रपूजितम् 3.070.019a इयं प्रत्यक् स्थली वेदी यत्र ते मे सुसत्कृताः 3.070.019c पुष्पोपहारं कुर्वन्ति श्रमाद् उद्वेपिभिः करैः 3.070.020a तेषां तपः प्रभावेन पश्याद्यापि रघूत्तम 3.070.020c द्योतयन्ति दिशः सर्वाः श्रिया वेद्यो ऽतुलप्रभाः 3.070.021a अशक्नुवद्भिस् तैर् गन्तुम् उपवासश्रमालसैः 3.070.021c चिन्तिते ऽभ्यागतान् पश्य समेतान् सप्त सागरान् 3.070.022a कृताभिषेकैस् तैर् न्यस्ता वल्कलाः पादपेष्व् इह 3.070.022c अद्यापि न विशुष्यन्ति प्रदेशे रघुनन्दन 3.070.023a कृत्स्नं वनम् इदं दृष्टं श्रोतव्यं च श्रुतं त्वया 3.070.023c तद् इच्छाम्य् अभ्यनुज्ञाता त्यक्तुम् एतत् कलेवरम् 3.070.024a तेषाम् इच्छाम्य् अहं गन्तुं समीपं भावितात्मनाम् 3.070.024c मुनीनाम् आश्रंमो येषाम् अहं च परिचारिणी 3.070.025a धर्मिष्ठं तु वचः श्रुत्वा राघवः सहलक्ष्मणः 3.070.025c अनुजानामि गच्छेति प्रहृष्टवदनो ऽब्रवीत् 3.070.026a अनुज्ञाता तु रामेण हुत्वात्मानं हुताशने 3.070.026c ज्वलत्पावकसंकाशा स्वर्गम् एव जगाम सा 3.070.027a यत्र ते सुकृतात्मानो विहरन्ति महर्षयः 3.070.027c तत् पुण्यं शबरीस्थानं जगामात्मसमाधिना 3.071.001a दिवं तु तस्यां यातायां शबर्यां स्वेन कर्मणा 3.071.001c लक्ष्मणेन सह भ्रात्रा चिन्तयाम् आस राघवः 3.071.002a चिन्तयित्वा तु धर्मात्मा प्रभावं तं महात्मनाम् 3.071.002c हितकारिणम् एकाग्रं लक्ष्मणं राघवो ऽब्रवीत् 3.071.003a दृष्टो ऽयम् आश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम् 3.071.003c विश्वस्तमृगशार्दूलो नानाविहगसेवितः 3.071.004a सप्तानां च समुद्राणाम् एषु तीर्थेषु लक्ष्मण 3.071.004c उपस्पृष्टं च विधिवत् पितरश् चापि तर्पिताः 3.071.005a प्रनष्टम् अशुभं यत् तत् कल्याणं समुपस्थितम् 3.071.005c तेन त्व् एतत् प्रहृष्टं मे मनो लक्ष्मण संप्रति 3.071.006a हृदये हि नरव्याघ्र शुभम् आविर्भविष्यति 3.071.006c तद् आगच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम् 3.071.007a ऋश्यमूको गिरिर् यत्र नातिदूरे प्रकाशते 3.071.007c यस्मिन् वसति धर्मात्मा सुग्रीवो ऽंशुमतः सुतः 3.071.007e नित्यं वालिभयात् त्रस्तश् चतुर्भिः सह वानरैः 3.071.008a अभित्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम् 3.071.008c तदधीनं हि मे सौम्य सीतायाः परिमार्गणम् 3.071.009a इति ब्रुवाणं तं रामं सौमित्रिर् इदम् अब्रवीत् 3.071.009c गच्छावस् त्वरितं तत्र ममापि त्वरते मनः 3.071.010a आश्रमात् तु ततस् तस्मान् निष्क्रम्य स विशां पतिः 3.071.010c आजगाम ततः पम्पां लक्ष्मणेन सहाभिभूः 3.071.011a समीक्षमाणः pu«pìhyaæ सर्वतो विपुलद्रुमम् 3.071.011c कोयष्टिभिश् चार्जुनकैः शतपत्रैश् च कीचकैः 3.071.011e एतैश् चान्यैश् च विविधैर् नादितं तद् वनं महत् 3.071.012a स रामो विधिवान् वृक्षान् सरांसि विविधानि च 3.071.012c पश्यन् कामाभिसंतप्तो जगाम परमं ह्रदम् 3.071.013a स ताम् आसाद्य वै रामो दूराद् उदकवाहिनीम् 3.071.013c मतङ्गसरसं नाम ह्रदं समवगाहत 3.071.014a स तु शोकसमाविष्टो रामो दशरथात्मजः 3.071.014c विवेश नलिनीं पम्पां पङ्कजैश् च समावृताम् 3.071.015a तिलकाशोकपुंनागबकुलोद्दाल काशिनीम् 3.071.015c रम्योपवनसंबाधां padmasaæpŬitodakÃm 3.071.016a sphaÂikopamatoyìhyÃæ श्लक्ष्णवालुकसंतताम् 3.071.016c मत्स्यकच्छपसंबाधां तीरस्थद्रुमशोभिताम् 3.071.017a सखीभिर् इव युक्ताभिर् लताभिर् अनुवेष्टिताम् 3.071.017c किंनरोरगगन्धर्वयक्षराक्षससेविताम् 3.071.017e नानाद्रुमलताकीर्णां शीतवारिनिधिं शुभाम् 3.071.018a पद्मैः सौगन्धिकैस् ताम्रां शुक्लां कुमुदमण्डलैः 3.071.018c नीलां कुवलयोद्धातैर् बहुवर्णां कुथाम् इव 3.071.019a अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम् 3.071.019c पुष्पिताम्रवणोपेतां बर्हिणोद्घुष्टनादिताम् 3.071.020a स तां दृष्ट्वा ततः पम्पां रामः सौमित्रिणा सह 3.071.020c विललाप च तेजस्वी कामाद् दशरथात्मजः 3.071.021a तिलकैर् बीजपूरैश् च वटैः शुक्लद्रुमैस् तथा 3.071.021c पुष्पितैः करवीरैश् च पुंनागैश् च सुपुष्पितैः 3.071.022a मालतीकुन्दगुल्मैश् च भण्डीरैर् निचुलैस् तथा 3.071.022c अशोकैः सप्तपर्णैश् च केतकैर् अतिमुक्तकैः 3.071.022e अन्यैश् च विविधैर् वृक्षैः प्रमदेवोपशोभिताम् 3.071.023a अस्यास् तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः 3.071.023c ऋश्यमूक इति ख्यातश् चित्रपुष्पितकाननः 3.071.024a हरिर् ऋक्षरजो नाम्नः पुत्रस् तस्य महात्मनः 3.071.024c अध्यास्ते तं महावीर्यः सुग्रीव इति विश्रुतः 3.071.025a सुग्रीवम् अभिगच्छ त्वं वानरेन्द्रं नरर्षभ 3.071.025c इत्य् उवाच पुनर् वाक्यं लक्ष्मणं सत्यविक्रमम् 3.071.026a ततो महद् वर्त्म च दूरसंक्रमं; क्रमेण गत्वा प्रविलोकयन् वनम् 3.071.026c ददर्श पम्पां शुभदर्श काननाम्; अनेकनानाविधपक्षिसंकुलाम् 4.001.001a स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम् 4.001.001c रामः सौमित्रिसहितो विललापाकुलेन्द्रियः 4.001.002a तस्य दृष्ट्वैव तां हर्षाद् इन्द्रियाणि चकम्पिरे 4.001.002c स कामवशम् आपन्नः सौमित्रिम् इदम् अब्रवीत् 4.001.003a सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम् 4.001.003c यत्र राजन्ति शैलाभा द्रुमाः सशिखरा इव 4.001.004a मां तु शोकाभिसंतप्तम् आधयः pŬayanti वै 4.001.004c भरतस्य च दुःखेन वैदेह्या हरणेन च 4.001.005a अधिकं प्रविभात्य् एतन् नीलपीतं तु शाद्वलम् 4.001.005c द्रुमाणां विविधैः पुष्पैः परिस्तोमैर् इवार्पितम् 4.001.006a सुखानिलो ऽयं सौमित्रे कालः प्रचुरमन्मथः 4.001.006c गन्धवान् सुरभिर् मासो जातपुष्पफलद्रुमः 4.001.007a पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम् 4.001.007c सृजतां पुष्पवर्षाणि वर्षं तोयमुचाम् इव 4.001.008a प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः 4.001.008c वायुवेगप्रचलिताः पुष्पैर् अवकिरन्ति गाम् 4.001.009a मारुतः सुखं संस्पर्शे वाति चन्दनशीतलः 4.001.009c षट्पदैर् अनुकूजद्भिर् वनेषु मधुगन्धिषु 4.001.010a गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर् मनोरमैः 4.001.010c संसक्तशिखरा शैला विराजन्ति महाद्रुमैः 4.001.011a पुष्पिताग्रांश् च पश्येमान् कर्णिकारान् समन्ततः 4.001.011c हाटकप्रतिसंछन्नान् नरान् पीताम्बरान् इव 4.001.012a अयं वसन्तः सौमित्रे नानाविहगनादितः 4.001.012c सीतया विप्रहीणस्य शोकसंदीपनो मम 4.001.013a मां हि शोकसमाक्रान्तं संतापयति मन्मथः 4.001.013c हृष्टः प्रवदमानश् च समाह्वयति कोकिलः 4.001.014a एष दात्यूहको हृष्टो रम्ये मां वननिर्झरे 4.001.014c प्रणदन् मन्मथाविष्टं शोचयिष्यति लक्ष्मण 4.001.015a विमिश्रा विहगाः पुम्भिर् आत्मव्यूहाभिनन्दिताः 4.001.015c भृङ्गराजप्रमुदिताः सौमित्रे मधुरस्वराः 4.001.016a मां हि सा मृगशावाक्षी चिन्ताशोकबलात्कृतम् 4.001.016c संतापयति सौमित्रे क्रूरश् चैत्रवनानिलः 4.001.017a शिखिनीभिः परिवृता मयूरा गिरिसानुषु 4.001.017c मन्मथाभिपरीतस्य मम मन्मथवर्धनाः 4.001.018a पश्य लक्ष्णम नृत्यन्तं मयूरम् उपनृत्यति 4.001.018c शिखिनी मन्मथार्तैषा भर्तारं गिरिसानुषु 4.001.019a मयूरस्य वने नूनं रक्षसा न हृता प्रिया 4.001.019c मम त्व् अयं विना वासः पुष्पमासे सुदुःसहः 4.001.020a पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे 4.001.020c पुष्पभारसमृद्धानां वनानां शिशिरात्यये 4.001.021a वदन्ति रावं मुदिताः शकुनाः संघशः कलम् 4.001.021c आह्वयन्त इवान्योन्यं कामोन्मादकरा मम 4.001.022a नूनं परवशा सीता सापि शोचत्य् अहं यथा 4.001.022c श्यामा पद्मपलाशाक्षी m­dubhëà च मे प्रिया 4.001.023a एष पुष्पवहो वायुः सुखस्पर्शो हिमावहः 4.001.023c तां विचिन्तयतः कान्तां पावकप्रतिमो मम 4.001.024a तां विनाथ विहंगो ऽसौ पक्षी प्रणदितस् तदा 4.001.024c वायसः पादपगतः प्रहृष्टम् अभिनर्दति 4.001.025a एष वै तत्र वैदेह्या विहगः प्रतिहारकः 4.001.025c पक्षी मां तु विशालाक्ष्याः समीपम् उपनेष्यति 4.001.026a पश्य लक्ष्मण संनादं वने मदविवर्धनम् 4.001.026c पुष्पिताग्रेषु वृक्षेषु द्विजानाम् उपकूजताम् 4.001.027a सौमित्रे पश्य पम्पायाश् चित्रासु वनराजिषु 4.001.027c नलिनानि प्रकाशन्ते जले तरुणसूर्यवत् 4.001.028a एषा प्रसन्नसलिला पद्मनीलोत्पलायता 4.001.028c हंसकारण्डवाकीर्णा पम्पा सौगन्धिकायुता 4.001.029a चक्रवाकयुता नित्यं चित्रप्रस्थवनान्तरा 4.001.029c मातङ्गमृगयूथैश् च शोभते सलिलार्थिभिः 4.001.030a पद्मकोशपलाशानि द्रष्टुं दृष्टिर् हि मन्यते 4.001.030c सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण 4.001.031a पद्मकेसरसंसृष्टो वृक्षान्तरविनिःसृतः 4.001.031c निःश्वास इव सीताया वाति वायुर् मनोहरः 4.001.032a सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुनि 4.001.032c पुष्पितां कर्णिकारस्य यष्टिं परमशोभनाम् 4.001.033a अधिकं शैलराजो ऽयं धातुभिस् तु विभूषितः 4.001.033c विचित्रं सृजते रेणुं वायुवेगविघट्टितम् 4.001.034a गिरिप्रस्थास् तु सौमित्रे सर्वतः संप्रपुष्पितैः 4.001.034c निष्पत्रैः सर्वतो रम्यैः प्रदीपा इव कुंशुकैः 4.001.035a पम्पातीररुहाश् चेमे संसक्ता मधुगन्धिनः 4.001.035c mÃlatÅmallikëaï¬Ã÷ करवीराश् च पुष्पिताः 4.001.036a केतक्यः सिन्दुवाराश् च वासन्त्यश् च सुपुष्पिताः 4.001.036c माधव्यो गन्धपूर्णाश् च कुन्दगुल्माश् च सर्वशः 4.001.037a चिरिबिल्वा मधूकाश् च वञ्जुला बकुलास् तथा 4.001.037c चम्पकास् तिलकाश् चैव नागवृक्षाश् च पुष्पिताः 4.001.038a नीपाश् च वरणाश् चैव खर्जूराश् च सुपुष्पिताः 4.001.038c अङ्कोलाश् च कुरण्टाश् च चूर्णकाः पारिभद्रकाः 4.001.039a चूताः पाटलयश् चैव कोविदाराश् च पुष्पिताः 4.001.039c मुचुकुन्दार्जुनाश् चैव दृश्यन्ते गिरिसानुषु 4.001.040a केतकोद्दालकाश् चैव शिरीषाः शिंशपा धवाः 4.001.040c शाल्मल्यः किंशुकाश् चैव रक्ताः कुरबकास् तथा 4.001.040e तिनिशा नक्त मालाश् च चन्दनाः स्यन्दनास् तथा 4.001.041a विविधा विविधैः पुष्पैस् तैर् एव नगसानुषु 4.001.041c विकीर्णैः पीतरक्ताभाः सौमित्रे प्रस्तराः कृताः 4.001.042a हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसंभवम् 4.001.042c पुष्पमासे हि तरवः संघर्षाद् इव पुष्पिताः 4.001.043a पश्य शीतजलां चेमां सौमित्रे पुष्करायुताम् 4.001.043c चक्रवाकानुचरितां कारण्डवनिषेविताम् 4.001.043e प्लवैः क्रौञ्चैश् च संपूर्णां वराहमृगसेविताम् 4.001.044a अधिकं शोभते पम्पाविकूजद्भिर् विहंगमैः 4.001.045a दीपयन्तीव मे कामं विविधा मुदिता द्विजाः 4.001.045c श्यामां चन्द्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम् 4.001.046a पय सानुषु चित्रेषु मृगीभिः सहितान् मृगान् 4.001.046c मां पुनर् मृगशावाक्ष्या वैदेह्या विरहीकृतम् 4.001.047a एवं स विलपंस् तत्र शोकोपहतचेतनः 4.001.047c अवेक्षत शिवां पम्पां रम्यवारिवहां शुभाम् 4.001.048a निरीक्षमाणः सहसा महात्मा; सर्वं वनं निर्झरकन्दरं च 4.001.048c उद्विग्नचेताः सह लक्ष्मणेन; विचार्य दुःखोपहतः प्रतस्थे 4.001.049a ताव् ऋष्यमूकं सहितौ प्रयातौ; सुग्रीवशाखामृगसेवितं तम् 4.001.049c त्रस्तास् तु दृष्ट्वा हरयो बभूवुर्; महौजसौ राघवलक्ष्मणौ तौ 4.002.001a तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ 4.002.001c वरायुधधरौ वीरौ सुग्रीवः शङ्कितो ऽभवत् 4.002.002a उद्विग्नहृदयः सर्वा दिशः समवलोकयन् 4.002.002c न व्यतिष्ठत कस्मिंश् चिद् देशे वानरपुंगवः 4.002.003a नैव चक्रे मनः स्थाने वीक्षमाणो महाबलौ 4.002.003c कपेः परमभीतस्य चित्तं व्यवससाद ह 4.002.004a चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम् 4.002.004c सुग्रीवः परमोद्विग्नः सर्वैर् अनुचरैः सह 4.002.005a ततः स सचिवेभ्यस् तु सुग्रीवः प्लवगाधिपः 4.002.005c शशंस परमोद्विग्नः पश्यंस् तौ रामलक्ष्मणौ 4.002.006a एतौ वनम् इदं दुर्गं वालिप्रणिहितौ ध्रुवम् 4.002.006c छद्मना चीरवसनौ प्रचरन्ताव् इहागतौ 4.002.007a ततः सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ 4.002.007c जग्मुर् गिरितटात् तस्माद् अन्यच् छिखरम् उत्तमम् 4.002.008a ते क्षिप्रम् अभिगम्याथ यूथपा यूथपर्षभम् 4.002.008c हरयो वानरश्रेष्ठं परिवार्योपतस्थिरे 4.002.009a एकम् एकायनगताः प्लवमाना गिरेर् गिरिम् 4.002.009c प्रकम्पयन्तो वेगेन गिरीणां शिखराणि च 4.002.010a ततः शाखामृगाः सर्वे प्लवमाना महाबलाः 4.002.010c बभञ्जुश् च नगांस् तत्र पुष्पितान् दुर्गसंश्रितान् 4.002.011a आप्लवन्तो हरिवराः सर्वतस् तं महागिरिम् 4.002.011c मृगमार्जारशार्दूलांस् त्रासयन्तो ययुस् तदा 4.002.012a ततः सुग्रीवसचिवाः पर्वतेन्द्रं समाश्रिताः 4.002.012c संगम्य कपिमुख्येन सर्वे präjalaya÷ स्थिताः 4.002.013a ततस् तं भयसंत्रस्तं वालिकिल्बिषशङ्कितम् 4.002.013c उवाच हनुमान् वाक्यं सुग्रीवं वाक्यकोविदः 4.002.014a यस्माद् उद्विग्नचेतास् त्वं प्रद्रुतो हरिपुंगव 4.002.014c तं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम् 4.002.015a यस्मात् तव भयं सौम्य पूर्वजात् पापकर्मणः 4.002.015c स नेह वाली दुष्टात्मा न ते पश्याम्य् अहं भयम् 4.002.016a अहो शाखामृगत्वं ते व्यक्तम् एव प्लवंगम 4.002.016c लघुचित्ततयात्मानं न स्थापयसि यो मतौ 4.002.017a बुद्धिविज्ञानसंपन्न इङ्गितैः सर्वम् Ãcara 4.002.017c न ह्य् अबुद्धिं गतो राजा सर्वभूतानि शास्ति हि 4.002.018a सुग्रीवस् तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः 4.002.018c ततः शुभतरं वाक्यं हनूमन्तम् उवाच ह 4.002.019a दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ 4.002.019c कस्य न स्याद् भयं दृष्ट्वा एतौ सुरसुतोपमौ 4.002.020a वालिप्रणिहिताव् एतौ शङ्के ऽहं पुरुषोत्तमौ 4.002.020c राजानो बहुमित्राश् च विश्वासो नात्र हि क्षमः 4.002.021a अरयश् च मनुष्येण विज्ञेयाश् छन्नचारिणः 4.002.021c विश्वस्तानाम् अविश्वस्ताश् छिद्रेषु प्रहरन्ति हि 4.002.022a कृत्येषु वाली मेधावी राजानो बहुदर्शनाः 4.002.022c भवन्ति परहन्तारस् ते ज्ञेयाः प्राकृतैर् नरैः 4.002.023a तौ त्वया प्राकृतेनैव गत्वा ज्ञेयौ प्लवंगम 4.002.023c शङ्कितानां प्रकारैश् च rÆpavyÃbhëaïena च 4.002.024a लक्षयस्व तयोर् भावं प्रहृष्टमनसौ यदि 4.002.024c विश्वासयन् प्रशंसाभिर् इङ्गितैश् च पुनः पुनः 4.002.025a ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुंगव 4.002.025c प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ 4.002.026a शुद्धात्मानौ यदि त्व् एतौ जानीहि त्वं प्लवंगम 4.002.026c vyÃbhëitair वा रूपैर् वा विज्ञेया दुष्टतानयोः 4.002.027a इत्य् एवं कपिराजेन संदिष्टो मारुतात्मजः 4.002.027c चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ 4.002.028a तथेति संपूज्य वचस् तु तस्य; कपेः सुभीतस्य दुरासदस्य 4.002.028c महानुभावो हनुमान् ययौ तदा; स यत्र रामो ऽतिबलश् च लक्ष्मणः 4.003.001a वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः 4.003.001c पर्वताद् ऋश्यमूकात् तु पुप्लुवे यत्र राघवौ 4.003.002a स तत्र गत्वा हनुमान् बलवान् वानरोत्तमः 4.003.002c उपचक्राम तौ वाग्भिर् मृद्वीभिः सत्यविक्रमः 4.003.003a स्वकं रूपं परित्यज्य भिक्षुरूपेण वानरः 4.003.003c Ãbabhëe च तौ वीरौ यथावत् प्रशशंस च 4.003.004a राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ 4.003.004c देशं कथम् इमं प्राप्तौ भवन्तौ वरवर्णिनौ 4.003.005a त्रासयन्तौ मृगगणान् अन्यांश् च वनचारिणः 4.003.005c पम्पातीररुहान् वृक्षान् वीक्षमाणौ समन्ततः 4.003.006a इमां नदीं शुभजलां शोभयन्तौ तरस्विनौ 4.003.006c धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ 4.003.007a सिंहविप्रेक्षितौ वीरौ सिंहातिबलविक्रमौ 4.003.007c शक्रचापनिभे चापे प्रगृह्य विपुलैर् भुजैः 4.003.008a श्रीमन्तौ रूपसंपन्नौ वृषभश्रेष्ठविक्रमौ 4.003.008c हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ 4.003.009a प्रभया पर्वतेन्द्रो ऽयं युवयोर् अवभासितः 4.003.009c राज्यार्हाव् अमरप्रख्यौ कथं देशम् इहागतौ 4.003.010a पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ 4.003.010c अन्योन्यसदृशौ वीरौ देवलोकाद् इवागतौ 4.003.011a यदृच्छयेव संप्राप्तौ चन्द्रसूर्यौ वसुंधराम् 4.003.011c विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ 4.003.012a सिंहस्कन्धौ महासत्त्वौ समदाव् इव गोवृषौ 4.003.012c आयताश् च सुवृत्ताश् च बाहवः परिघोत्तमाः 4.003.012e सर्वभूषणभूषार्हाः किम् अर्थं न विभूषितः 4.003.013a उभौ योग्याव् अहं मन्ये रक्षितुं पृथिवीम् इमाम् 4.003.013c ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम् 4.003.014a इमे च धनुषी चित्रे श्लक्ष्णे चित्रानुलेपने 4.003.014c प्रकाशेते यथेन्द्रस्य वज्रे हेमविभूषिते 4.003.015a संपूर्णा निशितैर् बाणैर् तूणाश् च शुभदर्शनाः 4.003.015c जीवितान्तकरैर् घोरैर् ज्वलद्भिर् इव पन्नगैः 4.003.016a महाप्रमाणौ विपुलौ तप्तहाटकभूषितौ 4.003.016c खड्गाव् एतौ विराजेते निर्मुक्तभुजगाव् इव 4.003.017a एवं मां paribhëantaæ कस्माद् वै nÃbhibhëatha÷ 4.003.018a सुग्रीवो नाम धर्मात्मा कश् चिद् वानरयूथपः 4.003.018c वीरो विनिकृतो भ्रात्रा जगद् भ्रमति दुःखितः 4.003.019a प्राप्तो ऽहं प्रेषितस् तेन सुग्रीवेण महात्मना 4.003.019c राज्ञा वानरमुख्यानां हनुमान् नाम वानरः 4.003.020a युवाभ्यां सह धर्मात्मा सुग्रीवः सख्यम् इच्छति 4.003.020c तस्य मां सचिवं वित्तं वानरं पवनात्मजम् 4.003.021a भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकाम्यया 4.003.021c ऋश्यमूकाद् इह प्राप्तं कामगं कामरूपिणम् 4.003.022a एवम् उक्त्वा तु हनुमांस् तौ वीरौ रामलक्ष्मणौ 4.003.022c वाक्यज्ञौ वाक्यकुशलः पुनर् नोवाच किं चन 4.003.023a एतच् छ्रुत्वा वचस् तस्य रामो लक्ष्मणम् अब्रवीत् 4.003.023c प्रहृष्टवदनः श्रीमान् भ्रातरं पार्श्वतः स्थितम् 4.003.024a सचिवो ऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः 4.003.024c तम् एव काङ्क्षमाणस्य ममान्तिकम् उपागतः 4.003.025a तम् abhyabhëa सौमित्रे सुग्रीवसचिवं कपिम् 4.003.025c वाक्यज्ञं मधुरैर् वाक्यैः स्नेहयुक्तम् अरिंदमम् 4.004.001a ततः प्रहृष्टो हनुमान् कृत्यवान् इति तद् वचः 4.004.001c श्रुत्वा madhurasaæbhëaæ सुग्रीवं मनसा गतः 4.004.002a भव्यो राज्यागमस् तस्य सुग्रीवस्य महात्मनः 4.004.002c यद् अयं कृत्यवान् प्राप्तः कृत्यं चैतद् उपागतम् 4.004.003a ततः परमसंहृष्टो हनूमान् प्लवगर्षभः 4.004.003c प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः 4.004.004a किमर्थं त्वं वनं घोरं पम्पाकाननमण्डितम् 4.004.004c आगतः सानुजो दुर्गं नानाव्यालमृगायुतम् 4.004.005a तस्य तद्वचनं श्रुत्वा लक्ष्मणो रामचोदितः 4.004.005c आचचक्षे महात्मानं रामं दशरथात्मजम् 4.004.006a राजा दशरथो नाम द्युतिमान् धर्मवत्सलः 4.004.006c तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः 4.004.007a शरण्यः सर्वभूतानां पितुर् निर्देशपारगः 4.004.007c वीरो दशरथस्यायं पुत्राणां गुणवत्तरः 4.004.008a राज्याद् भ्रष्टो वने वस्तुं मया सार्धम् इहागतः 4.004.008c भार्यया च महातेजाः सीतयानुगतो वशी 4.004.008e दिनक्षये महातेजाः प्रभयेव दिवाकरः 4.004.009a अहम् अस्यावरो भ्राता गुणैर् दास्यम् उपागतः 4.004.009c कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः 4.004.010a सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः 4.004.010c ऐश्वर्येण विहीनस्य वनवासाश्रितस्य च 4.004.011a रक्षसापहृता भार्या रहिते कामरूपिणा 4.004.011c तच् च न ज्ञायते रक्षः पत्नी येनास्य सा हृता 4.004.012a दनुर् नाम श्रियः पुत्रः शापाद् राक्षसतां गतः 4.004.012c आख्यातस् तेन सुग्रीवः समर्थो वानराधिपः 4.004.013a स ज्ञास्यति महावीर्यस् तव भार्यापहारिणम् 4.004.013c एवम् उक्त्वा दनुः स्वर्गं भ्राजमानो गतः सुखम् 4.004.014a एतत् ते सर्वम् आख्यातं याथातथ्येन पृच्छतः 4.004.014c अहं चैव हि रामश् च सुग्रीवं शरणं गतौ 4.004.015a एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः 4.004.015c लोकनाथः पुरा भूत्वा सुग्रीवं नाथम् इच्छति 4.004.016a शोकाभिभूते रामे तु शोकार्ते शरणं गते 4.004.016c कर्तुम् अर्हति सुग्रीवः प्रसादं सह यूथपैः 4.004.017a एवं ब्रुवाणं सौमित्रिं करुणं साश्रुपातनम् 4.004.017c हनूमान् प्रत्युवाचेदं वाक्यं वाक्यविशारदः 4.004.018a ईदृशा बुद्धिसंपन्ना जितक्रोधा जितेन्द्रियाः 4.004.018c द्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनम् आगताः 4.004.019a स हि राज्याच् च विभ्रष्टः कृतवैरश् च वालिना 4.004.019c हृतदारो वने त्रस्तो भ्रात्रा विनिकृतो भृशम् 4.004.020a करिष्यति स साहाय्यं युवयोर् भास्करात्मजः 4.004.020c सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे 4.004.021a इत्य् एवम् उक्त्वा hanumä श्लक्ष्णं मधुरया गिरा 4.004.021c babhëe सो ऽभिगच्छामः सुग्रीवम् इति राघवम् 4.004.022a एवं ब्रुवाणं धर्मात्मा हनूमन्तं स लक्ष्मणः 4.004.022c प्रतिपूज्य यथान्यायम् इदं प्रोवाच राघवम् 4.004.023a कपिः कथयते हृष्टो यथायं मारुतात्मजः 4.004.023c कृत्यवान् सो ऽपि संप्राप्तः कृतकृत्यो ऽसि राघव 4.004.024a प्रसन्नमुखवर्णश् च व्यक्तं हृष्टश् च bhëate 4.004.024c नानृतं वक्ष्यते वीरो हनूमान् मारुतात्मजः 4.004.025a ततः स तु महाप्राज्ञो हनूमान् मारुतात्मजः 4.004.025c जगामादाय तौ वीरौ हरिराजाय राघवौ 4.004.026a स तु विपुल यशाः कपिप्रवीरः; पवनसुतः कृतकृत्यवत् प्रहृष्टः 4.004.026c गिरिवरम् उरुविक्रमः प्रयातः; स शुभमतिः सह रामलक्ष्मणाभ्याम् 4.005.001a ऋश्यमूकात् तु हनुमान् गत्वा तं मलयं गिरम् 4.005.001c आचचक्षे तदा वीरौ कपिराजाय राघवौ 4.005.002a अयं रामो महाप्राज्ञः संप्राप्तो दृढविक्रमः 4.005.002c लक्ष्मणेन सह भ्रात्रा रामो ऽयं सत्यविक्रमः 4.005.003a इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः 4.005.003c धर्मे निगदितश् चैव पितुर् निर्देशपालकः 4.005.004a तस्यास्य वसतो ऽरण्ये नियतस्य महात्मनः 4.005.004c रक्षसापहृता भार्या स त्वां शरणम् आगतः 4.005.005a राजसूयाश्वमेधैश् च वह्निर् येनाभितर्पितः 4.005.005c दक्षिणाश् च तथोत्सृष्टा गावः शतसहस्रशः 4.005.006a तपसा सत्यवाक्येन वसुधा येन पालिता 4.005.006c स्त्रीहेतोस् तस्य पुत्रो ऽयं रामस् त्वां शरणं गतः 4.005.007a भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ 4.005.007c प्रतिगृह्यार्चयस्वेमौ पूजनीयतमाव् उभौ 4.005.008a श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः 4.005.008c भयं स राघवाद् घोरं प्रजहौ विगतज्वरः 4.005.009a स कृत्वा मानुषं रूपं सुग्रीवः प्लवगाधिपः 4.005.009c दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम् 4.005.010a भवान् धर्मविनीतश् च विक्रान्तः सर्ववत्सलः 4.005.010c आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः 4.005.011a तन् ममैवैष सत्कारो लाभश् चैवोत्तमः प्रभो 4.005.011c यत् त्वम् इच्छसि सौहार्दं वानरेण मया सह 4.005.012a रोचते यदि वा सख्यं बाहुर् एष प्रसारितः 4.005.012c गृह्यतां पाणिना पाणिर् मर्यादा वध्यतां ध्रुवा 4.005.013a एतत् तु वचनं श्रुत्वा सुग्रीवस्य subhëitam 4.005.013c संप्रहृष्टमना हस्तं pŬayÃm आस पाणिना 4.005.013e हृद्यं सौहृदम् आलम्ब्य पर्यष्वजत pŬitam 4.005.014a ततो हनूमान् संत्यज्य भिक्षुरूपम् अरिंदमः 4.005.014c këÂhayo÷ स्वेन रूपेण जनयाम् आस पावकम् 4.005.015a दीप्यमानं ततो वह्निं पुष्पैर् अभ्यर्च्य सत्कृतम् 4.005.015c तयोर् मध्ये तु सुप्रीतो निदधे सुसमाहितः 4.005.016a ततो ऽग्निं दीप्यमानं तौ चक्रतुश् च प्रदक्षिणम् 4.005.016c सुग्रीवो राघवश् चैव वयस्यत्वम् उपागतौ 4.005.017a ततः सुप्रीत मनसौ ताव् उभौ हरिराघवौ 4.005.017c अन्योन्यम् अभिवीक्षन्तौ न तृप्तिम् उपजग्मतुः 4.005.018a ततः सर्वार्थविद्वांसं रामं दशरथात्मजम् 4.005.018c सुग्रीवः प्राह तेजस्वी वाक्यम् एकमनास् तदा 4.006.001a अयम् आख्याति मे राम सचिवो मन्त्रिसत्तमः 4.006.001c हनुमान् यन्निमित्तं त्वं निर्जनं वनम् आगतः 4.006.002a लक्ष्मणेन सह भ्रात्रा वसतश् च वने तव 4.006.002c रक्षसापहृता भार्या मैथिली जनकात्मजा 4.006.003a त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता 4.006.003c अन्तरं प्रेप्सुना तेन हत्वा गृध्रं जटायुषम् 4.006.004a भार्यावियोगजं दुःखं नचिरात् त्वं विमोक्ष्यसे 4.006.004c अहं ताम् आनयिष्यामि नष्टां वेदश्रुतिं यथा 4.006.005a रसातले वा वर्तन्तीं वर्तन्तीं वा नभस्तले 4.006.005c अहम् आनीय दास्यामि तव भार्याम् अरिंदम 4.006.006a इदं तथ्यं मम वचस् त्वम् अवेहि च राघव 4.006.006c त्यज शोकं महाबाहो तां कान्ताम् आनयामि ते 4.006.007a अनुमानात् तु जानामि मैथिली सा न संशयः 4.006.007c ह्रियमाणा मया दृष्टा रक्षसा क्रूरकर्मणा 4.006.008a क्रोशन्ती राम रामेति लक्ष्मणेति च विस्वरम् 4.006.008c स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर् यथा 4.006.009a आत्मना पञ्चमं मां हि दृष्ट्वा शैलतटे स्थितम् 4.006.009c उत्तरीयं तया त्यक्तं शुभान्य् आभरणानि च 4.006.010a तान्य् अस्माभिर् गृहीतानि निहितानि च राघव 4.006.010c आनयिष्याम्य् अहं तानि प्रत्यभिज्ञातुम् अर्हसि 4.006.011a तम् अब्रवीत् ततो रामः सुग्रीवं प्रियवादिनम् 4.006.011c आनयस्व सखे शीघ्रं किमर्थं प्रविलम्बसे 4.006.012a एवम् उक्तस् तु सुग्रीवः शैलस्य गहनां गुहाम् 4.006.012c प्रविवेश ततः शीघ्रं राघवप्रियकाम्यया 4.006.013a उत्तरीयं गृहीत्वा तु शुभान्य् आभरणानि च 4.006.013c इदं पश्येति रामाय दर्शयाम् आस वानरः 4.006.014a ततो गृहीत्वा तद्वासः शुभान्य् आभरणानि च 4.006.014c अभवद् bëpasaæruddho नीहारेणेव चन्द्रमाः 4.006.015a सीतास्नेहप्रवृत्तेन स तु bëpeïa दूषितः 4.006.015c हा प्रियेति रुदन् धैर्यम् उत्सृज्य न्यपतत् क्षितौ 4.006.016a हृदि कृत्वा स बहुशस् तम् अलंकारम् उत्तमम् 4.006.016c निशश्वास भृशं सर्पो बिलस्थ इव रोषितः 4.006.017a अविच्छिन्नाश्रुवेगस् तु सौमित्रिं वीक्ष्य पार्श्वतः 4.006.017c परिदेवयितुं दीनं रामः समुपचक्रमे 4.006.018a पश्य लक्ष्मण वैदेह्या संत्यक्तं ह्रियमाणया 4.006.018c उत्तरीयम् इदं भूमौ शरीराद् भूषणानि च 4.006.019a शाद्वलिन्यां ध्रुवं भूम्यां सीतया ह्रियमाणया 4.006.019c उत्सृष्टं भूषणम् इदं तथारूपं हि दृश्यते 4.006.020a ब्रूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वया 4.006.020c रक्षसा रौद्ररूपेण मम प्राणसमा प्रिया 4.006.021a क्व वा वसति तद् रक्षो महद् व्यसनदं मम 4.006.021c यन्निमित्तम् अहं सर्वान् नाशयिष्यामि राक्षसान् 4.006.022a हरता मैथिलीं येन मां च रोषयता भृशम् 4.006.022c आत्मनो जीवितान्ताय मृत्युद्वारम् अपावृतम् 4.006.023a मम दयिततमा हृता वनाद्; रजनिचरेण विमथ्य येन सा 4.006.023c कथय मम रिपुं तम् अद्य वै; प्रवगपते यमसंनिधिं नयामि 4.007.001a एवम् उक्तस् तु सुग्रीवो रामेणार्तेन वानरः 4.007.001c अब्रवीत् präjalir वाक्यं sabëpaæ bëpagadgada÷ 4.007.002a न जाने निलयं तस्य सर्वथा पापरक्षसः 4.007.002c सामर्थ्यं विक्रमं वापि दौष्कुलेयस्य वा कुलम् 4.007.003a सत्यं तु प्रतिजानामि त्यज शोकम् अरिंदम 4.007.003c करिष्यामि तथा यत्नं यथा प्राप्स्यसि मैथिलीम् 4.007.004a रावणं सगणं हत्वा परितोष्यात्मपौरुषम् 4.007.004c तथास्मि कर्ता नचिराद् यथा प्रीतो भविष्यसि 4.007.005a अलं वैक्लव्यम् आलम्ब्य धैर्यम् आत्मगतं स्मर 4.007.005c त्वद्विधानां न सदृशम् ईदृशं बुद्धिलाघवम् 4.007.006a मयापि व्यसनं प्राप्तं भार्या हरणजं महत् 4.007.006c न चाहम् एवं शोचामि न च धैर्यं परित्यजे 4.007.007a नाहं ताम् अनुशोचामि प्राकृतो वानरो ऽपि सन् 4.007.007c महात्मा च विनीतश् चा किं पुनर् धृतिमान् भवान् 4.007.008a bëpam आपतितं धैर्यान् निग्रहीतुं त्वम् अर्हसि 4.007.008c मर्यादां सत्त्वयुक्तानां धृतिं नोत्स्रष्टुम् अर्हसि 4.007.009a व्यसने वार्थ कृच्छ्रे वा भये वा जीवितान्तगे 4.007.009c विमृशन् वै स्वया बुद्ध्या धृतिमान् नावसीदति 4.007.010a बालिशस् तु नरो नित्यं वैक्लव्यं यो ऽनुवर्तते 4.007.010c स मज्जत्य् अवशः शोके भाराक्रान्तेव नौर् जले 4.007.011a एषो ऽञ्जलिर् मया बद्धः प्रणयात् त्वां प्रसादये 4.007.011c पौरुषं श्रय शोकस्य नान्तरं दातुम् अर्हसि 4.007.012a ये शोकम् अनुवर्तन्ते न तेषां विद्यते सुखम् 4.007.012c तेजश् च क्षीयते तेषां न त्वं शोचितुम् अर्हसि 4.007.013a हितं वयस्य भावेन ब्रूहि नोपदिशामि ते 4.007.013c वयस्यतां पूजयन् मे न त्वं शोचितुम् अर्हसि 4.007.014a मधुरं सान्त्वितस् तेन सुग्रीवेण स राघवः 4.007.014c मुखम् अश्रुपरिक्लिन्नं वस्त्रान्तेन प्रमार्जयत् 4.007.015a प्रकृतिष्ठस् तु काकुत्स्थः सुग्रीववचनात् प्रभुः 4.007.015c संपरिष्वज्य सुग्रीवम् इदं वचनम् अब्रवीत् 4.007.016a कर्तव्यं यद् वयस्येन स्निग्धेन च हितेन च 4.007.016c अनुरूपं च युक्तं च कृतं सुग्रीव तत् त्वया 4.007.017a एष च प्रकृतिष्ठो ऽहम् अनुनीतस् त्वया सखे 4.007.017c दुर्लभो हीदृशो बन्धुर् अस्मिन् काले विशेषतः 4.007.018a किं तु यत्नस् त्वया कार्यो मैथिल्याः परिमार्गणे 4.007.018c राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः 4.007.019a मया च यद् अनुष्ठेयं विस्रब्धेन तद् उच्यताम् 4.007.019c वर्षास्व् इव च सुक्षेत्रे सर्वं संपद्यते तव 4.007.020a मया च यद् इदं वाक्यम् अभिमानात् समीरितम् 4.007.020c तत् त्वया हरिशार्दूल तत्त्वम् इत्य् उपधार्यताम् 4.007.021a अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदा चन 4.007.021c एतत् ते प्रतिजानामि सत्येनैव शपामि ते 4.007.022a ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह 4.007.022c राघवस्य वचः श्रुत्वा प्रतिज्ञातं विशेषतः 4.007.023a महानुभावस्य वचो निशम्य; हरिर् नराणाम् ऋषभस्य तस्य 4.007.023c कृतं स मेने हरिवीर मुख्यस्; तदा स्वकार्यं हृदयेन विद्वान् 4.008.001a परितुष्टस् तु सुग्रीवस् तेन वाक्येन वानरः 4.008.001c लक्ष्मणस्याग्रजं रामम् इदं वचनम् अब्रवीत् 4.008.002a सर्वथाहम् अनुग्राह्यो देवतानाम् असंशयः 4.008.002c उपपन्नगुणोपेतः सखा यस्य भवान् मम 4.008.003a शक्यं खलु भवेद् राम सहायेन त्वयानघ 4.008.003c सुरराज्यम् अपि प्राप्तुं स्वराज्यं किं पुनः प्रभो 4.008.004a सो ऽहं सभाज्यो बन्धूनां सुहृदां चैव राघव 4.008.004c यस्याग्निसाक्षिकं मित्रं लब्धं राघववंशजम् 4.008.005a अहम् अप्य् अनुरूपस् ते वयस्यो ज्ञास्यसे शनैः 4.008.005c न तु वक्तुं समर्थो ऽहं स्वयम् आत्मगतान् गुणान् 4.008.006a महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम् 4.008.006c निश्चला भवति प्रीतिर् धैर्यम् आत्मवताम् इव 4.008.007a रजतं वा सुवर्णं वा वस्त्राण्य् आभरणानि वा 4.008.007c अविभक्तानि साधूनाम् अवगच्छन्ति साधवः 4.008.008a ìhyo वापि दरिद्रो वा दुःखितः सुखितो ऽपि वा 4.008.008c निर्दोषो वा सदोषो वा वयस्यः परमा गतिः 4.008.009a धनत्यागः सुखत्यागो देहत्यागो ऽपि वा पुनः 4.008.009c वयस्यार्थे प्रवर्तन्ते स्नेहं दृष्ट्वा तथाविधम् 4.008.010a तत् तथेत्य् अब्रवीद् रामः सुग्रीवं प्रियवादिनम् 4.008.010c लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः 4.008.011a ततो रामं स्थितं दृष्ट्वा लक्ष्मणं च महाबलम् 4.008.011c सुग्रीवः सर्वतश् चक्षुर् वने लोलम् अपातयत् 4.008.012a स ददर्श ततः सालम् अविदूरे हरीश्वरः 4.008.012c सुपुष्पम् Å«atpatrìhyaæ भ्रमरैर् उपशोभितम् 4.008.013a तस्यैकां पर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम् 4.008.013c सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः 4.008.014a ताव् आसीनौ ततो दृष्ट्वा हनूमान् अपि लक्ष्मणम् 4.008.014c सालशाखां समुत्पाट्य विनीतम् उपवेशयत् 4.008.015a ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा 4.008.015c उवाच प्रणयाद् रामं हर्षव्याकुलिताक्षरम् 4.008.016a अहं विनिकृतो भ्रात्रा चराम्य् एष भयार्दितः 4.008.016c ऋश्यमूकं गिरिवरं हृतभार्यः सुदुःखितः 4.008.017a सो ऽहं त्रस्तो भये मग्नो वसाम्य् उद्भ्रान्तचेतनः 4.008.017c वालिना निकृतो भ्रात्रा कृतवैरश् च राघव 4.008.018a वालिनो मे भयार्तस्य सर्वलोकाभयंकर 4.008.018c ममापि त्वम् अनाथस्य प्रसादं कर्तुम् अर्हसि 4.008.019a एवम् उक्तस् तु तेजस्वी धर्मज्ञो धर्मवत्सलः 4.008.019c प्रत्युवाच स काकुत्स्थः सुग्रीवं प्रहसन्न् इव 4.008.020a उपकारफलं मित्रम् अपकारो ऽरिलक्षणम् 4.008.020c अद्यैव तं हनिष्यामि तव भार्यापहारिणम् 4.008.021a इमे हि मे महावेगाः पत्रिणस् तिग्मतेजसः 4.008.021c कार्तिकेयवनोद्भूताः शरा हेमविभूषिताः 4.008.022a कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसंनिभाः 4.008.022c सुपर्वाणः सुतीक्ष्णाग्रा सरोषा भुजगा इव 4.008.023a भ्रातृसंज्ञम् अमित्रं ते वालिनं कृतकिल्बिषम् 4.008.023c शरैर् विनिहतं पश्य विकीर्णम् इव पर्वतम् 4.008.024a राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः 4.008.024c प्रहर्षम् अतुलं लेभे साधु साध्व् इति चाब्रवीत् 4.008.025a रामशोकाभिभूतो ऽहं शोकार्तानां भवान् गतिः 4.008.025c वयस्य इति कृत्वा हि त्वय्य् अहं परिदेवये 4.008.026a त्वं हि पाणिप्रदानेन वयस्यो सो ऽग्निसाक्षिकः 4.008.026c कृतः प्राणैर् बहुमतः सत्येनापि शपाम्य् अहम् 4.008.027a वयस्य इति कृत्वा च विस्रब्धं प्रवदाम्य् अहम् 4.008.027c दुःखम् अन्तर्गतं यन् मे मनो दहति नित्यशः 4.008.028a एतावद् उक्त्वा वचनं bëpadÆ«italocana÷ 4.008.028c bëpopahatayà वाचा नोच्चैः शक्नोति bhëitum 4.008.029a bëpavegaæ तु सहसा नदीवेगम् इवागतम् 4.008.029c धारयाम् आस धैर्येण सुग्रीवो रामसंनिधौ 4.008.030a संनिगृह्य तु तं bëpaæ प्रमृज्य नयने Óubhe 4.008.030c विनिःश्वस्य च तेजस्वी राघवं पुनर् अब्रवीत् 4.008.031a पुराहं वलिना राम राज्यात् स्वाद् अवरोपितः 4.008.031c परुषाणि च संश्राव्य निर्धूतो ऽस्मि बलीयसा 4.008.032a हृता भार्या च मे तेन प्राणेभ्यो ऽपि गरीयसी 4.008.032c सुहृदश् च मदीया ये संयता बन्धनेषु ते 4.008.033a यत्नवांश् च सुदुष्टात्मा मद् विनाशाय राघव 4.008.033c बहुशस् तत् प्रयुक्ताश् च वानरा निहता मया 4.008.034a शङ्कया त्व् एतया चाहं दृष्ट्वा त्वाम् अपि राघव 4.008.034c नोपसर्पाम्य् अहं भीतो भये सर्वे हि बिभ्यति 4.008.035a केवलं हि सहाया मे हनुमत् प्रमुखास् त्व् इमे 4.008.035c अतो ऽहं धारयाम्य् अद्य प्राणान् कृच्छ्र गतो ऽपि सन् 4.008.036a एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः 4.008.036c सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति च स्थिते 4.008.037a संक्षेपस् त्व् एष मे राम किम् उक्त्वा विस्तरं हि ते 4.008.037c स मे ज्येष्ठो रिपुर् भ्राता वाली विश्रुतपौरुषः 4.008.038a तद्विनाशाद् धि मे दुःखं प्रनष्टं स्याद् अनन्तरम् 4.008.038c सुखं मे जीवितं चैव तद्विनाशनिबन्धनम् 4.008.039a एष मे राम शोकान्तः शोकार्तेन निवेदितः 4.008.039c दुःखितो ऽदुःखितो वापि सख्युर् नित्यं सखा गतिः 4.008.040a श्रुत्वैतच् च वचो रामः सुग्रीवम् इदम् अब्रवीत् 4.008.040c किंनिमित्तम् अभूद् वैरं श्रोतुम् इच्छामि तत्त्वतः 4.008.041a सुखं हि कारणं श्रुत्वा वैरस्य तव वानर 4.008.041c आनन्तर्यं विधास्यामि संप्रधार्य बलाबलम् 4.008.042a बलवान् हि ममामर्षः श्रुत्वा त्वाम् अवमानितम् 4.008.042c वर्धते हृदयोत्कम्पी प्रावृड्वेग इवाम्भसः 4.008.043a हृष्टः कथय विस्रब्धो यावद् आरोप्यते धनुः 4.008.043c सृष्टश् च हि मया बाणो निरस्तश् च रिपुस् तव 4.008.044a एवम् उक्तस् तु सुग्रीवः काकुत्स्थेन महात्मना 4.008.044c प्रहर्षम् अतुलं लेभे चतुर्भिः सह वानरैः 4.008.045a ततः प्रहृष्टवदनः सुग्रीवो लक्ष्मणाग्रजे 4.008.045c वैरस्य कारणं तत्त्वम् आख्यातुम् उपचक्रमे 4.009.001a वाली नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनः 4.009.001c पितुर् बहुमतो नित्यं मम चापि तथा पुरा 4.009.002a पितर्य् उपरते ऽस्माकं ज्येष्ठो ऽयम् इति मन्त्रिभिः 4.009.002c कपीनाम् ईश्वरो राज्ये कृतः परमसंमतः 4.009.003a राज्यं प्रशासतस् तस्य पितृपैतामहं महत् 4.009.003c अहं सर्वेषु कालेषु प्रणतः प्रेष्यवत् स्थितः 4.009.004a मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः 4.009.004c तेन तस्य महद् वैरं स्त्रीकृतं विश्रुतं पुरा 4.009.005a स तु सुप्ते जने रात्रौ किष्किन्धाद् वारम् आगतः 4.009.005c नर्दति स्म सुसंरब्धो वालिनं चाह्वयद् रणे 4.009.006a प्रसुप्तस् तु मम भ्राता नर्दितं भैरवस्वनम् 4.009.006c श्रुत्वा न ममृषे वाली निष्पपात जवात् तदा 4.009.007a स तु वै निःसृतः क्रोधात् तं हन्तुम् असुरोत्तमम् 4.009.007c वार्यमाणस् ततः स्त्रीभिर् मया च प्रणतात्मना 4.009.008a स तु निर्धूय सर्वान्नो निर्जगाम महाबलः 4.009.008c ततो ऽहम् अपि सौहार्दान् निःसृतो वालिना सह 4.009.009a स तु मे भ्रातरं दृष्ट्वा मां च दूराद् अवस्थितम् 4.009.009c असुरो जातसंत्रासः प्रदुद्राव तदा भृशम् 4.009.010a तस्मिन् द्रवति संत्रस्ते ह्य् आवां द्रुततरं गतौ 4.009.010c प्रकाशो ऽपि कृतो मार्गश् चन्द्रेणोद्गच्छता तदा 4.009.011a स तृणैर् आवृतं दुर्गं धरण्या विवरं महत् 4.009.011c प्रविवेशासुरो वेगाद् आवाम् आसाद्य विष्ठितौ 4.009.012a तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशं गतः 4.009.012c माम् उवाच तदा वाली वचनं क्षुभितेन्द्रियः 4.009.013a इह त्वं तिष्ठ सुग्रीव बिलद्वारि समाहितः 4.009.013c यावद् अत्र प्रविश्याहं निहन्मि समरे रिपुम् 4.009.014a मया त्व् एतद् वचः श्रुत्वा याचितः स परंतप 4.009.014c शापयित्वा च मां पद्भ्यां प्रविवेश बिलं तदा 4.009.015a तस्य प्रविष्टस्य बिलं साग्रः संवत्सरो गतः 4.009.015c स्थितस्य च मम द्वारि स कालो व्यत्यवर्तत 4.009.016a अहं तु नष्टं तं ज्ञात्वा स्नेहाद् आगतसंभ्रमः 4.009.016c भ्रातरं न हि पश्यामि पापशङ्कि च मे मनः 4.009.017a अथ दीर्घस्य कालस्य बिलात् तस्माद् विनिःसृतम् 4.009.017c सफेनं रुधिरं रक्तम् अहं दृष्ट्वा सुदुःखितः 4.009.018a नर्दताम् असुराणां च ध्वनिर् मे श्रोत्रम् आगतः 4.009.018c निरस्तस्य च संग्रामे क्रोशतो निःस्वनो गुरोः 4.009.019a अहं त्व् अवगतो बुद्ध्या चिह्नैस् तैर् भ्रातरं हतम् 4.009.019c पिधाय च बिलद्वारं शिलया गिरिमात्रया 4.009.019e शोकार्तश् चोदकं कृत्वा किष्किन्धाम् आगतः सखे 4.009.020a गूहमानस्य मे तत्त्वं यत्नतो मन्त्रिभिः श्रुतम् 4.009.020c ततो ऽहं तैः समागम्य समेतैर् अभिषेचितः 4.009.021a राज्यं प्रशासतस् तस्य न्यायतो मम राघव 4.009.021c आजगाम रिपुं हत्वा वाली तम् असुरोत्तमम् 4.009.022a अभिषिक्तं तु मां दृष्ट्वा क्रोधात् संरक्तलोचनः 4.009.022c मदीयान् मन्त्रिणो बद्ध्वा परुषं वाक्यम् अब्रवीत् 4.009.023a निग्रहे ऽपि समर्थस्य तं पापं प्रति राघव 4.009.023c न प्रावर्तत मे बुद्धिर् भ्रातृगौरवयन्त्रिता 4.009.024a मानयंस् तं महात्मानं यथावच् चाभ्यवादयम् 4.009.024c उक्ताश् च नाशिषस् तेन संतुष्टेनान्तरात्मना 4.010.001a ततः क्रोधसमाविष्टं संरब्धं तम् उपागतम् 4.010.001c अहं प्रसादयां चक्रे भ्रातरं प्रियकाम्यया 4.010.002a दिष्ट्यासि कुशली प्राप्तो निहतश् च त्वया रिपुः 4.010.002c अनाथस्य हि मे नाथस् त्वम् एको ऽनाथनन्दनः 4.010.003a इदं बहुशलाकं ते पूर्णचन्द्रम् इवोदितम् 4.010.003c छत्रं सवालव्यजनं प्रतीच्छस्व मयोद्यतम् 4.010.004a त्वम् एव राजा मानार्हः सदा चाहं यथापुरा 4.010.004c न्यासभूतम् इदं राज्यं तव निर्यातयाम्य् अहम् 4.010.005a मा च रोषं कृथाः सौम्य मयि शत्रुनिबर्हण 4.010.005c याचे त्वां शिरसा राजन् मया बद्धो ऽयम् अञ्जलिः 4.010.006a बलाद् अस्मि समागम्य मन्त्रिभिः पुरवासिभिः 4.010.006c राजभावे नियुक्तो ऽहं शून्यदेशजिगीषया 4.010.007a स्निग्धम् एवं ब्रुवाणं मां स तु निर्भर्त्स्य वानरः 4.010.007c धिक् त्वाम् इति च माम् उक्त्वा बहु तत् तद् उवाच ह 4.010.008a प्रकृतीश् च समानीय मन्त्रिणश् चैव संमतान् 4.010.008c माम् आह सुहृदां मध्ये वाक्यं परमगर्हितम् 4.010.009a विदितं वो यथा रात्रौ मायावी स महासुरः 4.010.009c मां समाह्वयत क्रूरो युद्धाकाङ्क्षी सुदुर्मतिः 4.010.010a तस्य तद् गर्जितं श्रुत्वा निःसृतो ऽहं नृपालयात् 4.010.010c अनुयातश् च मां तूर्णम् अयं भ्राता सुदारुणः 4.010.011a स तु दृष्ट्वैव मां रात्रौ सद्वितीयं महाबलः 4.010.011c प्राद्रवद् भयसंत्रस्तो वीक्ष्यावां तम् अनुद्रुतौ 4.010.011e अनुद्रुतस् तु वेगेन प्रविवेश महाबिलम् 4.010.012a तं प्रविष्टं विदित्वा तु सुघोरं सुमहद् बिलम् 4.010.012c अयम् उक्तो ऽथ मे भ्राता मया तु क्रूरदर्शनः 4.010.013a अहत्वा नास्ति मे शक्तिः प्रतिगन्तुम् इतः पुरीम् 4.010.013c बिलद्वारि प्रतीक्ष त्वं यावद् एनं निहन्म्य् अहम् 4.010.014a स्थितो ऽयम् इति मत्वा तु प्रविष्टो ऽहं दुरासदम् 4.010.014c तं च मे मार्गमाणस्य गतः संवत्सरस् तदा 4.010.015a स तु दृष्टो मया शत्रुर् अनिर्वेदाद् भयावहः 4.010.015c निहतश् च मया तत्र सो ऽसुरो बन्धुभिः सह 4.010.016a तस्यास्यात् तु प्रवृत्तेन रुधिरौघेण तद् बिलम् 4.010.016c पूर्णम् आसीद् दुराक्रामं स्तनतस् तस्य भूतले 4.010.017a सूदयित्वा तु तं शत्रुं विक्रान्तं दुन्दुभेः सुतम् 4.010.017c निष्क्रामन्न् एव पश्यामि बिलस्य पिहितं मुखम् 4.010.018a विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः 4.010.018c यदा प्रतिवचो नास्ति ततो ऽहं भृशदुःखितः 4.010.019a पादप्रहारैस् तु मया बहुशस् तद् विदारितम् 4.010.019c ततो ऽहं तेन निष्क्रम्य यथा पुनर् उपागतः 4.010.020a तत्रानेनास्मि संरुद्धो राज्यं मार्गयतात्मनः 4.010.020c सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम् 4.010.021a एवम् उक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः 4.010.021c तदा निर्वासयाम् आस वाली विगतसाध्वसः 4.010.022a तेनाहम् अपविद्धश् च हृतदारश् च राघव 4.010.022c तद्भयाच् च महीकृत्स्ना क्रान्तेयं सवनार्णवा 4.010.023a ऋश्यमूकं गिरिवरं भार्याहरणदुःखितः 4.010.023c प्रविष्टो ऽस्मि दुराधर्षं वालिनः कारणान्तरे 4.010.024a एतत् ते सर्वम् आख्यातं वैरानुकथनं महत् 4.010.024c अनागसा मया प्राप्तं व्यसनं पश्य राघव 4.010.025a वालिनस् तु भयार्तस्य सर्वलोकाभयंकर 4.010.025c कर्तुम् अर्हसि मे वीर प्रसादं तस्य निग्रहात् 4.010.026a एवम् उक्तः स तेजस्वी धर्मज्ञो धर्मसंहितम् 4.010.026c वचनं वक्तुम् आरेभे सुग्रीवं प्रहसन्न् इव 4.010.027a अमोघाः सूर्यसंकाशा ममेमे निशिताः ÓarÃ÷ 4.010.027c तस्मिन् वालिनि दुर्वृत्ते पतिष्यन्ति रुषान्विताः 4.010.028a यावत् तं न हि पश्येयं तव भार्यापहारिणम् 4.010.028c तावत् स जीवेत् पापात्मा वाली चारित्रदूषकः 4.010.029a आत्मानुमानात् पश्यामि मग्नं त्वां शोकसागरे 4.010.029c त्वाम् अहं तारयिष्यामि कामं प्राप्स्यसि पुष्कलम् 4.011.001a रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम् 4.011.001c सुग्रीवः पूजयां चक्रे राघवं प्रशशंस च 4.011.002a असंशयं प्रज्वलितैस् तीक्ष्णैर् मर्मातिगैः शरैः 4.011.002c त्वं दहेः कुपितो लोकान् युगान्त इव भास्करः 4.011.003a वालिनः पौरुषं यत् तद् यच् च वीर्यं धृतिश् च या 4.011.003c तन् ममैकमनाः श्रुत्वा विधत्स्व यदनन्तरम् 4.011.004a समुद्रात् पश्चिमात् पूर्वं दक्षिणाद् अपि चोत्तरम् 4.011.004c क्रामत्य् अनुदिते सूर्ये वाली व्यपगतक्लमः 4.011.005a अग्राण्य् आरुह्य शैलानां शिखराणि महान्त्य् अपि 4.011.005c ऊर्ध्वम् उत्क्षिप्य तरसा प्रतिगृह्णाति वीर्यवान् 4.011.006a बहवः सारवन्तश् च वनेषु विविधा द्रुमाः 4.011.006c वालिना तरसा भग्ना बलं प्रथयतात्मनः 4.011.007a महिषो दुन्दुभिर् नाम कैलासशिखरप्रभः 4.011.007c बलं नागसहस्रस्य धारयाम् आस वीर्यवान् 4.011.008a वीर्योत्सेकेन दुष्टात्मा वरदानाच् च मोहितः 4.011.008c जगाम स महाकायः समुद्रं सरितां पतिम् 4.011.009a ऊर्मिमन्तम् अतिक्रम्य सागरं रत्नसंचयम् 4.011.009c मम युद्धं प्रयच्छेति तम् उवाच महार्णवम् 4.011.010a ततः समुद्रो धर्मात्मा समुत्थाय महाबलः 4.011.010c अब्रवीद् वचनं राजन्न् असुरं कालचोदितम् 4.011.011a समर्थो नास्मि ते दातुं युद्धं युद्धविशारद 4.011.011c श्रूयताम् अभिधास्यामि यस् ते युद्धं प्रदास्यति 4.011.012a शैलराजो महारण्ये तपस्विशरणं परम् 4.011.012c शंकरश्वशुरो नाम्ना हिमवान् इति विश्रुतः 4.011.013a गुहा प्रस्रवणोपेतो बहुकन्दरनिर्झरः 4.011.013c स समर्थस् तव प्रीतिम् अतुलां कर्तुम् Ãhave 4.011.014a तं भीतम् इति विज्ञाय समुद्रम् असुरोत्तमः 4.011.014c हिमवद्वनम् आगच्छच् छरश् चापाद् इव च्युतः 4.011.015a ततस् तस्य गिरेः श्वेता गजेन्द्रविपुलाः ÓilÃ÷ 4.011.015c चिक्षेप बहुधा भूमौ दुन्दुभिर् विननाद च 4.011.016a ततः श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः 4.011.016c हिमवान् अब्रवीद् वाक्यं स्व एव शिखरे स्थितः 4.011.017a क्लेष्टुम् अर्हसि मां न त्वं दुन्दुभे धर्मवत्सल 4.011.017c रणकर्मस्व् अकुशलस् तपस्विशरणं ह्य् अहम् 4.011.018a तस्य तद्वचनं श्रुत्वा गिरिराजस्य धीमतः 4.011.018c उवाच दुन्दुभिर् वाक्यं क्रोधात् संरक्तलोचनः 4.011.019a यदि युद्धे ऽसमर्थस् त्वं मद्भयाद् वा निरुद्यमः 4.011.019c तम् आचक्ष्व प्रदद्यान् मे यो ऽद्य युद्धं युयुत्सतः 4.011.020a हिमवान् अब्रवीद् वाक्यं श्रुत्वा वाक्यविशारदः 4.011.020c अनुक्तपूर्वं धर्मात्मा क्रोधात् तम् असुरोत्तमम् 4.011.021a वाली नाम महाप्राज्ञः शक्रतुल्यपराक्रमः 4.011.021c अध्यास्ते वानरः श्रीमान् किष्किन्धाम् अतुलप्रभाम् 4.011.022a स समर्थो महाप्राज्ञस् तव युद्धविशारदः 4.011.022c द्वन्द्वयुद्धं महद् दातुं नमुचेर् इव वासवः 4.011.023a तं शीघ्रम् अभिगच्छ त्वं यदि युद्धम् इहेच्छसि 4.011.023c स हि दुर्धर्षणो नित्यं शूरः समरकर्मणि 4.011.024a श्रुत्वा हिमवतो वाक्यं क्रोधाविष्टः स दुन्दुभिः 4.011.024c जगाम तां पुरीं तस्य किष्किन्धां वालिनस् तदा 4.011.025a धारयन् माहिषं रूपं तीक्ष्णशृङ्गो भयावहः 4.011.025c प्रावृषीव महामेघस् तोयपूर्णो नभस्तले 4.011.026a ततस् तु द्वारम् आगम्य किष्किन्धाया महाबलः 4.011.026c ननर्द कम्पयन् भूमिं दुन्दुभिर् दुन्दुभिर् यथा 4.011.027a समीपजान् द्रुमान् भञ्जन् वसुधां दारयन् खुरैः 4.011.027c विषाणेनोल्लेखन् दर्पात् तद्द्वारं द्विरदो यथा 4.011.028a अन्तःपुरगतो वाली श्रुत्वा शब्दम् अमर्षणः 4.011.028c निष्पपात सह स्त्रीभिस् ताराभिर् इव चन्द्रमाः 4.011.029a मितं व्यक्ताक्षरपदं तम् उवाच स दुन्दुभिम् 4.011.029c हरीणाम् ईश्वरो वाली सर्वेषां वनचारिणाम् 4.011.030a किमर्थं नगरद्वारम् इदं रुद्ध्वा विनर्दसि 4.011.030c दुन्दुभे विदितो मे ऽसि रक्ष प्राणान् महाबल 4.011.031a तस्य तद्वचनं श्रुत्वा वानरेन्द्रस्य धीमतः 4.011.031c उवाच दुन्दुभिर् वाक्यं क्रोधात् संरक्तलोचनः 4.011.032a न त्वं स्त्रीसंनिधौ वीर वचनं वक्तुम् अर्हसि 4.011.032c मम युद्धं प्रयच्छ त्वं ततो ज्ञास्यामि ते बलम् 4.011.033a अथ वा धारयिष्यामि क्रोधम् अद्य निशाम् इमाम् 4.011.033c गृह्यताम् उदयः स्वैरं कामभोगेषु वानर 4.011.034a यो हि मत्तं प्रमत्तं वा सुप्तं वा रहितं भृशम् 4.011.034c हन्यात् स भ्रूणहा लोके त्वद्विधं मदमोहितम् 4.011.035a स प्रहस्याब्रवीन् मन्दं क्रोधात् तम् असुरोत्तमम् 4.011.035c विसृज्य ताः स्त्रियः सर्वास् तारा प्रभिऋतिकास् तदा 4.011.036a मत्तो ऽयम् इति मा मंस्था यद्य् अभीतो ऽसि संयुगे 4.011.036c मदो ऽयं संप्रहारे ऽस्मिन् वीरपानं समर्थ्यताम् 4.011.037a तम् एवम् उक्त्वा संक्रुद्धो मालाम् उत्क्षिप्य käcanÅm 4.011.037c पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत 4.011.038a विषाणयोर् गृहीत्वा तं दुन्दुभिं गिरिसंनिभम् 4.011.038c वाली व्यापातयां चक्रे ननर्द च महास्वनम् 4.011.039a युद्धे प्राणहरे तस्मिन् निष्पिष्टो दुन्दुभिस् तदा 4.011.039c श्रोत्राभ्याम् अथ रक्तं तु तस्य सुस्राव पात्यतः 4.011.039e पपात च महाकायः क्षितौ पञ्चत्वम् आगतः 4.011.040a तं तोलयित्वा बाहुभ्यां गतसत्त्वम् अचेतनम् 4.011.040c चिक्षेप वेगवान् वाली वेगेनैकेन योजनम् 4.011.041a तस्य वेगप्रविद्धस्य वक्त्रात् क्षतजबिन्दवः 4.011.041c प्रपेतुर् मारुतोत्क्षिप्ता मतङ्गस्याश्रमं प्रति 4.011.042a तान् दृष्ट्वा पतितांस् तत्र मुनिः शोणितविप्रुषः 4.011.042c उत्ससर्ज महाशापं क्षेप्तारं वालिनं प्रति 4.011.042e इह तेनाप्रवेष्टव्यं प्रविष्टस्य बधो भवेत् 4.011.043a स महर्षिं समासाद्य याचते स्म k­täjali÷ 4.011.044a ततः शापभयाद् भीत ऋश्यमूकं महागिरिम् 4.011.044c प्रवेष्टुं नेच्छति हरिर् द्रष्टुं वापि नरेश्वर 4.011.045a तस्याप्रवेशं ज्ञात्वाहम् इदं राम महावनम् 4.011.045c विचरामि सहामात्यो विषादेन विवर्जितः 4.011.046a एषो ऽस्थिनिचयस् तस्य दुन्दुभेः संप्रकाशते 4.011.046c वीर्योत्सेकान् निरस्तस्य गिरिकूटनिभो महान् 4.011.047a इमे च विपुलाः सालाः सप्त शाखावलम्बिनः 4.011.047c यत्रैकं घटते वाली निष्पत्रयितुम् ओजसा 4.011.048a एतद् अस्यासमं वीर्यं मया राम प्रकाशितम् 4.011.048c कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप 4.011.049a यदि भिन्द्याद् भवान् सालान् इमांस् त्व् एकेषुणा ततः 4.011.049c जानीयां त्वां महाबाहो समर्थं वालिनो वधे 4.011.050a तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः 4.011.050c राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया 4.011.050e तोलयित्वा महाबाहुश् चिक्षेप दशयोजनम् 4.011.051a क्षिप्तं दृष्ट्वा ततः कायं सुग्रीवः पुनर् अब्रवीत् 4.011.051c लक्ष्मणस्याग्रतो रामम् इदं वचनम् अर्थवत् 4.011.052a आर्द्रः समांसप्रत्यग्रः क्षिप्तः कायः पुरा सखे 4.011.052c लघुः संप्रति निर्मांसस् तृणभूतश् च राघव 4.011.052e नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाधिकम् 4.012.001a एतच् च वचनं श्रुत्वा सुग्रीवेण subhëitam 4.012.001c प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम् 4.012.002a स गृहीत्वा धनुर् घोरं शरम् एकं च मानदः 4.012.002c सालान् उद्दिश्य चिक्षेप ज्यास्वनैः पूरयन् दिशः 4.012.003a स विसृष्टो बलवता बाणः स्वर्णपरिष्कृतः 4.012.003c भित्त्वा सालान् गिरिप्रस्थे सप्त भूमिं विवेश ह 4.012.004a प्रविष्टस् तु मुहूर्तेन रसां भित्त्वा महाजवः 4.012.004c निष्पत्य च पुनस् तूर्णं स्वतूणीं प्रविवेश ह 4.012.005a तान् दृष्ट्वा सप्त निर्भिन्नान् सालान् वानरपुंगवः 4.012.005c रामस्य शरवेगेन विस्मयं परमं गतः 4.012.006a स मूर्ध्ना न्यपतद् भूमौ प्रलम्बीकृतभूषणः 4.012.006c सुग्रीवः परमप्रीतो राघवाय k­täjali÷ 4.012.007a इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितः 4.012.007c रामं सर्वास्त्रविदुषां श्रेष्ठं शूरम् अवस्थितम् 4.012.008a सेन्द्रान् अपि सुरान् सर्वांस् त्वं बाणैः पुरुषर्षभ 4.012.008c समर्थः समरे हन्तुं किं पुनर् वालिनं प्रभो 4.012.009a येन सप्त महासाला गिरिर् भूमिश् च दारिताः 4.012.009c बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः 4.012.010a अद्य मे विगतः शोकः प्रीतिर् अद्य परा मम 4.012.010c सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम् 4.012.011a तम् अद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम् 4.012.011c वालिनं जहि काकुत्स्थ मया बद्धो ऽयम् अञ्जलिः 4.012.012a ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम् 4.012.012c प्रत्युवाच महाप्राज्ञो लक्ष्मणानुमतं वचः 4.012.013a अस्माद् गच्छाम किष्किन्धां क्षिप्रं गच्छ त्वम् अग्रतः 4.012.013c गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम् 4.012.014a सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम् 4.012.014c वृक्षैर् आत्मानम् आवृत्य व्यतिष्ठन् गहने वने 4.012.015a सुग्रीवो व्यनदद् घोरं वालिनो ह्वानकारणात् 4.012.015c gìhaæ परिहितो वेगान् नादैर् भिन्दन्न् इवाम्बरम् 4.012.016a तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः 4.012.016c निष्पपात सुसंरब्धो भास्करो ऽस्ततटाद् इव 4.012.017a ततः सुतुमुलं युद्धं वालिसुग्रीवयोर् अभूत् 4.012.017c गगने ग्रहयोर् घोरं बुधाङ्गारकयोर् इव 4.012.018a तलैर् अशनिकल्पैश् च वज्रकल्पैश् च मुष्टिभिः 4.012.018c जघ्नतुः समरे ऽन्योन्यं भ्रातरौ क्रोधमूर्छितौ 4.012.019a ततो रामो धनुष्पाणिस् ताव् उभौ समुदीक्ष्य तु 4.012.019c अन्योन्यसदृशौ वीराव् उभौ देवाव् इवाश्विनौ 4.012.020a यन् नावगच्छत् सुग्रीवं वालिनं वापि राघवः 4.012.020c ततो न कृतवान् बुद्धिं मोक्तुम् अन्तकरं Óaram 4.012.021a एतस्मिन्न् अन्तरे भग्नः सुग्रीवस् तेन वालिना 4.012.021c अपश्यन् राघवं नाथम् ऋश्यमूकं प्रदुद्रुवे 4.012.022a क्लान्तो रुधिरसिक्ताङ्गः प्रहारैर् जर्जरीकृतः 4.012.022c वालिनाभिद्रुतः क्रोधात् प्रविवेश महावनम् 4.012.023a तं प्रविष्टं वनं दृष्ट्वा वाली शापभयात् ततः 4.012.023c मुक्तो ह्य् असि त्वम् इत्य् उक्त्वा स निवृत्तो महाबलः 4.012.024a राघवो ऽपि सह भ्रात्रा सह चैव हनूमता 4.012.024c तद् एव वनम् आगच्छत् सुग्रीवो यत्र वानरः 4.012.025a तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम् 4.012.025c ह्रीमान् दीनम् उवाचेदं वसुधाम् अवलोकयन् 4.012.026a आह्वयस्वेति माम् उक्त्वा दर्शयित्वा च विक्रमम् 4.012.026c वैरिणा घातयित्वा च किम् इदानीं त्वया कृतम् 4.012.027a ताम् एव वेलां वक्तव्यं त्वया राघव तत्त्वतः 4.012.027c वालिनं न निहन्मीति ततो नाहम् इतो व्रजे 4.012.028a तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः 4.012.028c करुणं दीनया वाचा राघवः पुनर् अब्रवीत् 4.012.029a सुग्रीव श्रूयतां तातः क्रोधश् च व्यपनीयताम् 4.012.029c कारणं येन बाणो ऽयं न मया स विसर्जितः 4.012.030a अलंकारेण वेषेण प्रमाणेन गतेन च 4.012.030c त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम् 4.012.031a स्वरेण वर्चसा चैव प्रेक्षितेन च वानर 4.012.031c विक्रमेण च वाक्यैश् च व्यक्तिं वां नोपलक्षये 4.012.032a ततो ऽहं रूपसादृश्यान् मोहितो वानरोत्तम 4.012.032c नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम् 4.012.033a एतन्मुहूर्ते तु मया पश्य वालिनम् Ãhave 4.012.033c निरस्तम् इषुणैकेन वेष्टमानं महीतले 4.012.034a अभिज्ञानं कुरुष्व त्वम् आत्मनो वानरेश्वर 4.012.034c येन त्वाम् अभिजानीयां द्वन्द्वयुद्धम् उपागतम् 4.012.035a गजपुष्पीम् इमां फुल्लाम् उत्पाट्य शुभलक्षणाम् 4.012.035c कुरु लक्ष्मण कण्ठे ऽस्य सुग्रीवस्य महात्मनः 4.012.036a ततो गिरितटे जाताम् उत्पाट्य कुसुमायुताम् 4.012.036c लक्ष्मणो गजपुष्पीं तां तस्य कण्ठे व्यसर्जयत् 4.012.037a स तथा शुशुभे श्रीमांल् लतया कण्ठसक्तया 4.012.037c मालयेव बलाकानां ससंध्य इव तोयदः 4.012.038a विभ्राजमानो वपुषा रामवाक्यसमाहितः 4.012.038c जगाम सह रामेण किष्किन्धां वालिपालिताम् 4.013.001a ऋश्यमूकात् स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः 4.013.001c जगाम सहसुग्रीवो वालिविक्रमपालिताम् 4.013.002a समुद्यम्य महच् चापं रामः käcanabhÆ«itam 4.013.002c शरांश् चादित्य संकाशान् गृहीत्वा रणसाधकान् 4.013.003a अग्रतस् तु ययौ तस्य राघवस्य महात्मनः 4.013.003c सुग्रीवः संहतग्रीवो लक्ष्मणश् च महाबलः 4.013.004a पृष्ठतो हनुमान् वीरो नलो नीलश् च वानरः 4.013.004c तारश् चैव महातेजा हरियूथप यूथपाः 4.013.005a ते वीक्षमाणा वृक्षांश् च पुष्पभारावलम्बिनः 4.013.005c प्रसन्नाम्बुवहाश् चैव सरितः सागरं गमाः 4.013.006a कन्दराणि च शैलांश् च निर्झराणि गुहास् तथा 4.013.006c शिखराणि च मुख्यानि दरीश् च प्रियदर्शनाः 4.013.007a वैदूर्यविमलैः पर्णैः पद्मैश् चाकाशकुड्मलैः 4.013.007c शोभितान् सजलान् मार्गे तटाकांश् च व्यलोकयन् 4.013.008a कारण्डैः सारसैर् हंसैर् वञ्जूलैर् जलकुक्कुटैः 4.013.008c चक्रवाकैस् तथा चान्यैः शकुनैः प्रतिनादितान् 4.013.009a मृदुशष्पाङ्कुराहारान् निर्भयान् वनगोचरान् 4.013.009c चरतः सर्वतो ऽपश्यन् स्थलीषु हरिणान् स्थितान् 4.013.010a तटाकवैरिणश् चापि शुक्लदन्तविभूषितान् 4.013.010c घोरान् एकचरान् वन्यान् द्विरदान् कूलघातिनः 4.013.011a वने वनचरांश् चान्यान् खेचरांश् च विहंगमान् 4.013.011c पश्यन्तस् त्वरिता जग्मुः सुग्रीववशवर्तिनः 4.013.012a तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः 4.013.012c द्रुमषण्डं वनं दृष्ट्वा रामः सुग्रीवम् अब्रवीत् 4.013.013a एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते 4.013.013c मेघसंघातविपुलः पर्यन्तकदलीवृतः 4.013.014a किम् एतज् ज्ञातुम् इच्छामि सखे कौतूहलं मम 4.013.014c कौतूहलापनयनं कर्तुम् इच्छाम्य् अहं त्वया 4.013.015a तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः 4.013.015c गच्छन्न् एवाचचक्षे ऽथ सुग्रीवस् तन् महद् वनम् 4.013.016a एतद् राघव विस्तीर्णम् आश्रमं श्रमनाशनम् 4.013.016c उद्यानवनसंपन्नं स्वादुमूलफलोदकम् 4.013.017a अत्र सप्तजना नाम मुनयः संशितव्रताः 4.013.017c सप्तैवासन्न् अधःशीर्षा नियतं जलशायिनः 4.013.018a सप्तरात्रकृताहारा वायुना वनवासिनः 4.013.018c दिवं वर्षशतैर् याताः सप्तभिः सकलेवराः 4.013.019a तेषाम् एवं प्रभावेन द्रुमप्राकारसंवृतम् 4.013.019c आश्रमं सुदुराधर्षम् अपि सेन्द्रैः सुरासुरैः 4.013.020a पक्षिणो वर्जयन्त्य् एतत् तथान्ये वनचारिणः 4.013.020c विशन्ति मोहाद् ये ऽप्य् अत्र निवर्तन्ते न ते पुनः 4.013.021a विभूषणरवाश् चात्र श्रूयन्ते सकलाक्षराः 4.013.021c तूर्यगीतस्वनाश् चापि गन्धो दिव्यश् च राघव 4.013.022a त्रेताग्नयो ऽपि दीप्यन्ते धूमो ह्य् एष प्रदृश्यते 4.013.022c वेष्टयन्न् इव वृक्षाग्रान् कपोताङ्गारुणो घनः 4.013.023a कुरु प्रणामं धर्मात्मंस् तान् समुद्दिश्य राघवः 4.013.023c लक्ष्मणेन सह भ्रात्रा प्रयतः saæyatäjali÷ 4.013.024a प्रणमन्ति हि ये तेषाम् ऋषीणां भावितात्मनाम् 4.013.024c न तेषाम् अशुभं किं चिच् छरीरे राम दृश्यते 4.013.025a ततो रामः सह भ्रात्रा लक्ष्मणेन k­täjali÷ 4.013.025c समुद्दिश्य महात्मानस् तान् ऋषीन् अभ्यवादयत् 4.013.026a अभिवाद्य च धर्मात्मा रामो भ्राता च लक्ष्मणः 4.013.026c सुग्रीवो वानराश् चैव जग्मुः संहृष्टमानसाः 4.013.027a ते गत्वा दूरम् अध्वानं तस्मात् सप्तजनाश्रमात् 4.013.027c ददृशुस् तां दुराधर्षां किष्किन्धां वालिपालिताम् 4.014.001a सर्वे ते त्वरितं गत्वा किष्किन्धां वालिपालिताम् 4.014.001c वृक्षैर् आत्मानम् आवृत्य व्यतिष्ठन् गहने वने 4.014.002a विचार्य सर्वतो दृष्टिं कानने काननप्रियः 4.014.002c सुग्रीवो विपुलग्रीवः क्रोधम् आहारयद् भृशम् 4.014.003a ततः स निनदं घोरं कृत्वा युद्धाय चाह्वयत् 4.014.003c परिवारैः परिवृतो नादैर् भिन्दन्न् इवाम्बरम् 4.014.004a अथ बालार्कसदृशो दृप्तसिंहगतिस् तदा 4.014.004c दृष्ट्वा रामं क्रियादक्षं सुग्रीवो वाक्यम् अब्रवीत् 4.014.005a हरिवागुरया व्याप्तं taptakäcanatoraïÃm 4.014.005c प्राप्ताः स्म dhvajayantrìhyÃæ किष्किन्धां वालिनः पुरीम् 4.014.006a प्रतिज्ञा या त्वया वीर कृता वालिवधे पुरा 4.014.006c सफलां तां कुरु क्षिप्रं लतां काल इवागतः 4.014.007a एवम् उक्तस् तु धर्मात्मा सुग्रीवेण स राघवः 4.014.007c तम् अथोवाच सुग्रीवं वचनं शत्रुसूदनः 4.014.008a कृताभिज्ञान चिह्नस् त्वम् अनया गजसाह्वया 4.014.008c विपरीत इवाकाशे सूर्यो नक्षत्र मालया 4.014.009a अद्य वालिसमुत्थं ते भयं वैरं च वानर 4.014.009c एकेनाहं प्रमोक्ष्यामि बाणमोक्षेण संयुगे 4.014.010a मम दर्शय सुग्रीववैरिणं भ्रातृरूपिणम् 4.014.010c वाली विनिहतो यावद् वने पांसुषु वेष्टते 4.014.011a यदि दृष्टिपथं प्राप्तो जीवन् स विनिवर्तते 4.014.011c ततो दोषेण मा गच्छेत् सद्यो गर्हेच् च मा भवान् 4.014.012a प्रत्यक्षं सप्त ते साला मया बाणेन दारिताः 4.014.012c ततो वेत्सि बलेनाद्य बालिनं निहतं मया 4.014.013a अनृतं नोक्तपूर्वं मे वीर कृच्छ्रे ऽपि तिष्ठता 4.014.013c धर्मलोभपरीतेन न च वक्ष्ये कथं चन 4.014.014a सफलां च करिष्यामि प्रतिज्ञां जहि संभ्रमम् 4.014.014c प्रसूतं कलमं क्षेत्रे वर्षेणेव शतक्रतुः 4.014.015a तदाह्वाननिमित्तं त्वं वालिनो हेममालिनः 4.014.015c सुग्रीव कुरु तं शब्दं निष्पतेद् येन वानरः 4.014.016a जितकाशी जयश्लाघी त्वया चाधर्षितः पुरात् 4.014.016c निष्पतिष्यत्य् असंगेन वाली स प्रियसंयुगः 4.014.017a रिपूणां धर्षणं शूरा मर्षयन्ति न संयुगे 4.014.017c जानन्तस् तु स्वकं वीर्यं स्त्रीसमक्षं विशेषतः 4.014.018a स तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः 4.014.018c ननर्द क्रूरनादेन विनिर्भिन्दन्न् इवाम्बरम् 4.014.019a तस्य शब्देन वित्रस्ता गावो यान्ति हतप्रभाः 4.014.019c राजदोषपरामृष्टाः कुलस्त्रिय इवाकुलाः 4.014.020a द्रवन्ति च मृगाः शीघ्रं भग्ना इव रणे हयाः 4.014.020c पतन्ति च खगा भूमौ क्षीणपुण्या इव ग्रहाः 4.014.021a ततः स जीमूतगणप्रणादो; नादं व्यमुञ्चत् त्वरया प्रतीतः 4.014.021c सूर्यात्मजः शौर्यविवृद्धतेजाः; सरित्पतिर् वानिलचञ्चलोर्मिः 4.015.001a अथ तस्य निनादं तं सुग्रीवस्य महात्मनः 4.015.001c शुश्रावान्तःपुरगतो वाली भ्रातुर् अमर्षणः 4.015.002a श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम् 4.015.002c मदश् चैकपदे नष्टः क्रोधश् चापतितो महान् 4.015.003a स तु रोषपरीताङ्गो वाली संध्यातपप्रभः 4.015.003c उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः 4.015.004a वाली दंष्ट्रा करालस् तु क्रोधाद् दीप्ताग्निसंनिभः 4.015.004c भात्य् उत्पतितपद्माभः समृणाल इव ह्रदः 4.015.005a शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः 4.015.005c वेगेन चरणन्यासैर् दारयन्न् इव मेदिनीम् 4.015.006a तं तु तारा परिष्वज्य स्नेहाद् दर्शितसौहृदा 4.015.006c उवाच त्रस्तसंभ्रान्ता हितोदर्कम् इदं वचः 4.015.007a साधु क्रोधम् इमं वीर नदी वेगम् इवागतम् 4.015.007c शयनाद् उत्थितः काल्यं त्यज भुक्ताम् इव स्रजम् 4.015.008a सहसा तव निष्क्रामो मम तावन् न रोचते 4.015.008c श्रूयताम् अभिधास्यामि यन्निमित्तं निवार्यसे 4.015.009a पूर्वम् आपतितः क्रोधात् स त्वाम् आह्वयते युधि 4.015.009c निष्पत्य च निरस्तस् ते हन्यमानो दिशो गतः 4.015.010a त्वया तस्य निरस्तस्य pŬitasya विशेषतः 4.015.010c इहैत्य पुनर् आह्वानं शङ्कां जनयतीव मे 4.015.011a दर्पश् च व्यवसायश् च यादृशस् तस्य नर्दतः 4.015.011c निनादस्य च संरम्भो नैतद् अल्पं हि कारणम् 4.015.012a नासहायम् अहं मन्ये सुग्रीवं तम् इहागतम् 4.015.012c अवष्टब्धसहायश् च यम् आश्रित्यैष गर्जति 4.015.013a प्रकृत्या निपुणश् चैव बुद्धिमांश् चैव वानरः 4.015.013c अपरीक्षितवीर्येण सुग्रीवः सह नैष्यति 4.015.014a पूर्वम् एव मया वीर श्रुतं कथयतो वचः 4.015.014c अङ्गदस्य कुमारस्य वक्ष्यामि त्वा हितं वचः 4.015.015a तव भ्रातुर् हि विख्यातः सहायो रणकर्कशः 4.015.015c रामः परबलामर्दी युगान्ताग्निर् इवोत्थितः 4.015.016a निवासवृक्षः साधूनाम् आपन्नानां परा गतिः 4.015.016c आर्तानां संश्रयश् चैव यशसश् चैकभाजनम् 4.015.017a ज्ञानविज्ञानसंपन्नो निदेशो निरतः पितुः 4.015.017c धातूनाम् इव शैलेन्द्रो गुणानाम् आकरो महान् 4.015.018a तत्क्षमं न विरोधस् ते सह तेन महात्मना 4.015.018c दुर्जयेनाप्रमेयेन रामेण रणकर्मसु 4.015.019a शूर वक्ष्यामि ते किं चिन् न चेच्छाम्य् अभ्यसूयितुम् 4.015.019c श्रूयतां क्रियतां चैव तव वक्ष्यामि यद् धितम् 4.015.020a यौवराज्येन सुग्रीवं तूर्णं साध्व् अभिषेचय 4.015.020c विग्रहं मा कृथा वीर भ्रात्रा राजन् बलीयसा 4.015.021a अहं हि ते क्षमं मन्ये तव रामेण सौहृदम् 4.015.021c सुग्रीवेण च संप्रीतिं वैरम् उत्सृज्य दूरतः 4.015.022a लालनीयो हि ते भ्राता यवीयान् एष वानरः 4.015.022c तत्र वा सन्न् इहस्थो वा सर्वथा बन्धुर् एव ते 4.015.023a यदि ते मत्प्रियं कार्यं यदि चावैषि मां हिताम् 4.015.023c याच्यमानः प्रयत्नेन साधु वाक्यं कुरुष्व मे 4.016.001a ताम् एवं ब्रुवतीं तारां ताराधिपनिभाननाम् 4.016.001c वाली निर्भर्त्सयाम् आस वचनं चेदम् अब्रवीत् 4.016.002a गर्जतो ऽस्य च संरम्भं भ्रातुः शत्रोर् विशेषतः 4.016.002c मर्षयिष्याम्य् अहं केन कारणेन वरानने 4.016.003a अधर्षितानां शूराणां समरेष्व् अनिवर्तिनाम् 4.016.003c धर्षणामर्षणं भीरु मरणाद् अतिरिच्यते 4.016.004a सोढुं न च समर्थो ऽहं युद्धकामस्य संयुगे 4.016.004c सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जतः 4.016.005a न च कार्यो विषादस् ते राघवं प्रति मत्कृते 4.016.005c धर्मज्ञश् च कृतज्ञश् च कथं पापं करिष्यति 4.016.006a निवर्तस्व सह स्त्रीभिः कथं भूयो ऽनुगच्छसि 4.016.006c सौहृदं दर्शितं तारे मयि भक्तिः कृता त्वया 4.016.007a प्रतियोत्स्याम्य् अहं गत्वा सुग्रीवं जहि संभ्रमम् 4.016.007c दर्पं चास्य विनेष्यामि न च प्राणैर् विमोक्ष्यते 4.016.008a शापितासि मम प्राणैर् निवर्तस्व जयेन च 4.016.008c अहं जित्वा निवर्तिष्ये तम् अलं भ्रातरं रणे 4.016.009a तं तु तारा परिष्वज्य वालिनं प्रियवादिनी 4.016.009c चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम् 4.016.010a ततः स्वस्त्ययनं कृत्वा मन्त्रवद् विजयैषिणी 4.016.010c अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता 4.016.011a प्रविष्टायां तु तारायां सह स्त्रीभिः स्वम् आलयम् 4.016.011c नगरान् निर्ययौ क्रुद्धो महासर्प इव श्वसन् 4.016.012a स निःश्वस्य महावेगो वाली परमरोषणः 4.016.012c सर्वतश् चारयन् दृष्टिं शत्रुदर्शनकाङ्क्षया 4.016.013a स ददर्श ततः श्रीमान् सुग्रीवं हेमपिङ्गलम् 4.016.013c सुसंवीतम् अवष्टब्धं दीप्यमानम् इवानलम् 4.016.014a स तं दृष्ट्वा महावीर्यं सुग्रीवं पर्यवस्थितम् 4.016.014c gìhaæ परिदधे वासो वाली परमरोषणः 4.016.015a स वाली gìhasaævÅto मुष्टिम् उद्यम्य वीर्यवान् 4.016.015c सुग्रीवम् एवाभिमुखो ययौ योद्धुं कृतक्षणः 4.016.016a श्लिष्टमुष्टिं समुद्यम्य संरब्धतरम् आगतः 4.016.016c सुग्रीवो ऽपि समुद्दिश्य वालिनं हेममालिनम् 4.016.017a तं वाली क्रोधताम्राक्षः सुग्रीवं रणपण्डितम् 4.016.017c आपतन्तं महावेगम् इदं वचनम् अब्रवीत् 4.016.018a एष मुष्टिर् मया बद्धो gìha÷ सुनिहिताङ्गुलिः 4.016.018c मया वेगविमुक्तस् ते प्राणान् आदाय यास्यति 4.016.019a एवम् उक्तस् तु सुग्रीवः क्रुद्धो वालिनम् अब्रवीत् 4.016.019c तवैव च हरन् प्राणान् मुष्टिः पततु मूर्धनि 4.016.020a tìitas तेन संक्रुद्धः समभिक्रम्य वेगतः 4.016.020c अभवच् छोणितोद्गारी sotpŬa इव पर्वतः 4.016.021a सुग्रीवेण तु निःसंगं सालम् उत्पाट्य तेजसा 4.016.021c गात्रेष्व् अभिहतो वाली वज्रेणेव महागिरिः 4.016.022a स तु वाली प्रचरितः sÃlatìanavihvala÷ 4.016.022c गुरुभारसमाक्रान्ता सागरे नौर् इवाभवत् 4.016.023a तौ भीमबलविक्रान्तौ सुपर्णसमवेगिनौ 4.016.023c प्रवृद्धौ घोरवपुषौ चन्द्रसूर्याव् इवाम्बरे 4.016.024a वालिना भग्नदर्पस् तु सुग्रीवो मन्दविक्रमः 4.016.024c वालिनं प्रति सामर्षो दर्शयाम् आस लाघवम् 4.016.025a ततो धनुषि संधाय शरम् आशीविषोपमम् 4.016.025c राघवेण महाबाणो वालिवक्षसि पातितः 4.016.026a वेगेनाभिहतो वाली निपपात महीतले 4.016.027a अथोक्षितः शोणिततोयविस्रवैः ; सुपुष्पिताशोक इवानिलोद्धतः 4.016.027c विचेतनो वासवसूनुर् आहवे; प्रभ्रंशितेन्द्रध्वजवत् क्षितिं गतः 4.017.001a ततः शरेणाभिहतो रामेण रणकर्कशः 4.017.001c पपात सहसा वाली निकृत्त इव पादपः 4.017.002a स भूमौ न्यस्तसर्वाङ्गस् taptakäcanabhÆ«aïa÷ 4.017.002c अपतद् देवराजस्य मुक्तरश्मिर् इव ध्वजः 4.017.003a तस्मिन् निपतिते भूमौ हर्यृषाणां गणेश्वरे 4.017.003c नष्टचन्द्रम् इव व्योम न व्यराजत भूतलम् 4.017.004a भूमौ निपतितस्यापि तस्य देहं महात्मनः 4.017.004c न श्रीर् जहाति न प्राणा न तेजो न पराक्रमः 4.017.005a शक्रदत्ता वरा माला käcanÅ रत्नभूषिता 4.017.005c दधार हरिमुख्यस्य प्राणांस् तेजः श्रियं च सा 4.017.006a स तया मालया वीरो हैमया हरियूथपः 4.017.006c संध्यानुगतपर्यन्तः पयोधर इवाभवत् 4.017.007a तस्य माला च देहश् च मर्मघाती च यः Óara÷ 4.017.007c त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते 4.017.008a तद् अस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम् 4.017.008c रामबाणासनक्षिप्तम् आवहत् परमां गतिम् 4.017.009a तं तथा पतितं संख्ये गतार्चिषम् इवानलम् 4.017.009c ययातिम् इव पुण्यान्ते देवलोकात् परिच्युतम् 4.017.010a आदित्यम् इव कालेन युगान्ते भुवि पातितम् 4.017.010c महेन्द्रम् इव दुर्धर्षं महेन्द्रम् इव दुःसहम् 4.017.011a महेन्द्रपुत्रं पतितं वालिनं हेममालिनम् 4.017.011c सिंहोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम् 4.017.011e लक्ष्मणानुगतो रामो ददर्शोपससर्प च 4.017.012a स दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम् 4.017.012c अब्रवीत् प्रश्रितं वाक्यं परुषं धर्मसंहितम् 4.017.013a पराङ्मुखवधं कृत्वा को नु प्राप्तस् त्वया गुणः 4.017.013c यद् अहं युद्धसंरब्धस् त्वत्कृते निधनं गतः 4.017.014a कुलीनः सत्त्वसंपन्नस् तेजस्वी चरितव्रतः 4.017.014c रामः करुणवेदी च प्रजानां च हिते रतः 4.017.015a सानुक्रोशो महोत्साहः समयज्ञो दृढव्रतः 4.017.015c इति ते सर्वभूतानि कथयन्ति यशो भुवि 4.017.016a तान् गुणान् संप्रधार्याहम् अग्र्यं चाभिजनं तव 4.017.016c तारया प्रतिषिद्धः सन् सुग्रीवेण समागतः 4.017.017a न माम् अन्येन संरब्धं प्रमत्तं वेद्धुम् अर्हसि 4.017.017c इति मे बुद्धिर् उत्पन्ना बभूवादर्शने तव 4.017.018a न त्वां विनिहतात्मानं धर्मध्वजम् अधार्मिकम् 4.017.018c जाने पापसमाचारं तृणैः कूपम् इवावृतम् 4.017.019a सतां वेषधरं पापं प्रच्छन्नम् इव पावकम् 4.017.019c नाहं त्वाम् अभिजानानि धर्मच्छद्माभिसंवृतम् 4.017.020a विषये वा पुरे वा ते यदा नापकरोम्य् अहम् 4.017.020c न च त्वां प्रतिजाने ऽहं कस्मात् त्वं हंस्य् अकिल्बिषम् 4.017.021a फलमूलाशनं नित्यं वानरं वनगोचरम् 4.017.021c माम् इहाप्रतियुध्यन्तम् अन्येन च समागतम् 4.017.022a त्वं नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनः 4.017.022c लिङ्गम् अप्य् अस्ति ते राजन् दृश्यते धर्मसंहितम् 4.017.023a कः क्षत्रियकुले जातः श्रुतवान् नष्टसंशयः 4.017.023c धर्मलिङ्ग प्रतिच्छन्नः क्रूरं कर्म समाचरेत् 4.017.024a राम राजकुले जातो धर्मवान् इति विश्रुतः 4.017.024c अभव्यो भव्यरूपेण किमर्थं परिधावसि 4.017.025a साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ 4.017.025c पार्थिवानां गुणा राजन् दण्डश् चाप्य् अपकारिषु 4.017.026a वयं वनचरा राम मृगा मूलफलाशनाः 4.017.026c एषा प्रकृतिर् अस्माकं पुरुषस् त्वं नरेश्वरः 4.017.027a भूमिर् हिरण्यं रूप्यं च निग्रहे कारणानि च 4.017.027c तत्र कस् ते वने लोभो मदीयेषु फलेषु वा 4.017.028a नयश् च विनयश् चोभौ निग्रहानुग्रहाव् अपि 4.017.028c राजवृत्तिर् असंकीर्णा न नृपाः कामवृत्तयः 4.017.029a त्वं तु कामप्रधानश् च कोपनश् चानवस्थितः 4.017.029c राजवृत्तैश् च संकीर्णः शरासनपरायणः 4.017.030a न ते ऽस्त्य् अपचितिर् धर्मे नार्थे बुद्धिर् अवस्थिता 4.017.030c इन्द्रियैः कामवृत्तः सन् कृष्यसे मनुजेश्वर 4.017.031a हत्वा बाणेन काकुत्स्थ माम् इहानपराधिनम् 4.017.031c किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम् 4.017.032a राजहा ब्रह्महा गोघ्नश् चोरः प्राणिवधे रतः 4.017.032c नास्तिकः परिवेत्ता च सर्वे निरयगामिनः 4.017.033a अधार्यं चर्म मे सद्भी रोमाण्य् अस्थि च वर्जितम् 4.017.033c अभक्ष्याणि च मांसानि त्वद्विधैर् धर्मचारिभिः 4.017.034a पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव 4.017.034c शल्यकः श्वाविधो गोधा शशः कूर्मश् च पञ्चमः 4.017.035a चर्म चास्थि च मे राजन् न स्पृशन्ति मनीषिणः 4.017.035c अभक्ष्याणि च मांसानि सो ऽहं पञ्चनखो हतः 4.017.036a त्वया नाथेन काकुत्स्थ न सनाथा वसुंधरा 4.017.036c प्रमदा शीलसंपन्ना धूर्तेन पतिता यथा 4.017.037a शठो नैकृतिकः क्षुद्रो मिथ्या प्रश्रितमानसः 4.017.037c कथं दशरथेन त्वं जातः पापो महात्मना 4.017.038a छिन्नचारित्र्यकक्ष्येण सतां धर्मातिवर्तिना 4.017.038c त्यक्तधर्माङ्कुशेनाहं निहतो रामहस्तिना 4.017.039a दृश्यमानस् तु युध्येथा मया युधि नृपात्मज 4.017.039c अद्य वैवस्वतं देवं पश्येस् त्वं निहतो मया 4.017.040a त्वयादृश्येन तु रणे निहतो ऽहं दुरासदः 4.017.040c प्रसुप्तः पन्नगेनेव नरः पानवशं गतः 4.017.041a सुग्रीवप्रियकामेन यद् अहं निहतस् त्वया 4.017.041c कण्ठे बद्ध्वा प्रदद्यां ते ऽनिहतं रावणं रणे 4.017.042a न्यस्तां सागरतोये वा पाताले वापि मैथिलीम् 4.017.042c जानयेयं तवादेशाच् छ्वेताम् अश्वतरीम् इव 4.017.043a युक्तं यत् प्रप्नुयाद् राज्यं सुग्रीवः स्वर्गते मयि 4.017.043c अयुक्तं यद् अधर्मेण त्वयाहं निहतो रणे 4.017.044a कामम् एवंविधं लोकः कालेन विनियुज्यते 4.017.044c क्षमं चेद् भवता प्राप्तम् उत्तरं साधु चिन्त्यताम् 4.017.045a इत्य् एवम् उक्त्वा परिशुष्कवक्त्रः; शराभिघाताद् व्यथितो महात्मा 4.017.045c समीक्ष्य रामं रविसंनिकाशं; तूष्णीं बभूवामरराजसूनुः 4.018.001a इत्य् उक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् 4.018.001c परुषं वालिना रामो निहतेन विचेतसा 4.018.002a तं निष्प्रभम् इवादित्यं मुक्ततोयम् इवाम्बुदम् 4.018.002c उक्तवाक्यं हरिश्रेष्ठम् उपशान्तम् इवानलम् 4.018.003a धर्मार्थगुणसंपन्नं हरीश्वरम् अनुत्तमम् 4.018.003c अधिक्षिप्तस् तदा रामः पश्चाद् वालिनम् अब्रवीत् 4.018.004a धर्मम् अर्थं च कामं च समयं चापि लौकिकम् 4.018.004c अविज्ञाय कथं बाल्यान् माम् इहाद्य विगर्हसे 4.018.005a अपृष्ट्वा बुद्धिसंपन्नान् वृद्धान् आचार्यसंमतान् 4.018.005c सौम्य वानरचापल्यात् त्वं मां वक्तुम् इहेच्छसि 4.018.006a इक्ष्वाकूणाम् इयं भूमिः सशैलवनकानना 4.018.006c मृगपक्षिमनुष्याणां निग्रहानुग्रहाव् अपि 4.018.007a तां पालयति धर्मात्मा भरतः सत्यवाग् ऋजुः 4.018.007c धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः 4.018.008a नयश् च विनयश् चोभौ यस्मिन् सत्यं च सुस्थितम् 4.018.008c विक्रमश् च यथा दृष्टः स राजा देशकालवित् 4.018.009a तस्य धर्मकृतादेशा वयम् अन्ये च पार्थिवः 4.018.009c चरामो वसुधां कृत्स्नां धर्मसंतानम् इच्छवः 4.018.010a तस्मिन् नृपतिशार्दूल भरते धर्मवत्सले 4.018.010c पालयत्य् अखिलां भूमिं कश् चरेद् धर्मनिग्रहम् 4.018.011a ते वयं मार्गविभ्रष्टं स्वधर्मे परमे स्थिताः 4.018.011c भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि 4.018.012a त्वं तु संक्लिष्टधर्मा च कर्मणा च विगर्हितः 4.018.012c कामतन्त्रप्रधानश् च न स्थितो राजवर्त्मनि 4.018.013a ज्येष्ठो भ्राता पिता चैव यश् च विद्यां प्रयच्छति 4.018.013c त्रयस् ते पितरो ज्ञेया धर्मे च पथि वर्तिनः 4.018.014a यवीयान् आत्मनः पुत्रः शिष्यश् चापि गुणोदितः 4.018.014c पुत्रवत् ते त्रयश् चिन्त्या धर्मश् चेद् अत्र कारणम् 4.018.015a सूक्ष्मः परमदुर्ज्ञेयः सतां धर्मः प्लवंगम 4.018.015c हृदिस्थः सर्वभूतानाम् आत्मा वेद शुभाशुभम् 4.018.016a चपलश् चपलैः सार्धं वानरैर् अकृतात्मभिः 4.018.016c जात्यन्ध इव जात्यन्धैर् मन्त्रयन् द्रक्ष्यसे नु किम् 4.018.017a अहं तु व्यक्तताम् अस्य वचनस्य ब्रवीमि ते 4.018.017c न हि मां केवलं रोषात् त्वं विगर्हितुम् अर्हसि 4.018.018a तद् एतत् कारणं पश्य यदर्थं त्वं मया हतः 4.018.018c भ्रातुर् वर्तसि भार्यायां त्यक्त्वा धर्मं सनातनम् 4.018.019a अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः 4.018.019c रुमायां वर्तसे कामात् स्नुषायां पापकर्मकृत् 4.018.020a तद् व्यतीतस्य ते धर्मात् कामवृत्तस्य वानर 4.018.020c भ्रातृभार्याभिमर्शे ऽस्मिन् दण्डो ऽयं प्रतिपादितः 4.018.021a न हि धर्मविरुद्धस्य लोकवृत्ताद् अपेयुषः 4.018.021c दण्डाद् अन्यत्र पश्यामि निग्रहं हरियूथप 4.018.022a औरसीं भगिनीं वापि भार्यां वाप्य् अनुजस्य यः 4.018.022c प्रचरेत नरः कामात् तस्य दण्डो वधः स्मृतः 4.018.023a भरतस् तु महीपालो वयं त्व् आदेशवर्तिनः 4.018.023c त्वं च धर्माद् अतिक्रान्तः कथं शक्यम् उपेक्षितुम् 4.018.024a गुरुधर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन् 4.018.024c भरतः कामवृत्तानां निग्रहे पर्यवस्थितः 4.018.025a वयं तु भरतादेशं विधिं कृत्वा हरीश्वर 4.018.025c त्वद्विधान् भिन्नमर्यादान् नियन्तुं पर्यवस्थिताः 4.018.026a सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा 4.018.026c दारराज्यनिमित्तं च निःश्रेयसि रतः स मे 4.018.027a प्रतिज्ञा च मया दत्ता तदा वानरसंनिधौ 4.018.027c प्रतिज्ञा च कथं शक्या मद्विधेनानवेक्षितुम् 4.018.028a तद् एभिः कारणैः सर्वैर् महद्भिर् धर्मसंहितैः 4.018.028c शासनं तव यद् युक्तं तद् भवान् अनुमन्यताम् 4.018.029a सर्वथा धर्म इत्य् एव द्रष्टव्यस् तव निग्रहः 4.018.029c वयस्यस्योपकर्तव्यं धर्मम् एवानुपश्यता 4.018.030a राजभिर् धृतदण्डास् तु कृत्वा पापानि मानवाः 4.018.030c निर्मलाः स्वर्गम् आयान्ति सन्तः सुकृतिनो यथा 4.018.031a आर्येण मम मान्धात्रा व्यसनं घोरम् ईप्सितम् 4.018.031c श्रमणेन कृते पापे यथा पापं कृतं त्वया 4.018.032a अन्यैर् अपि कृतं पापं प्रमत्तैर् वसुधाधिपैः 4.018.032c प्रायश्चित्तं च कुर्वन्ति तेन तच् छाम्यते रजः 4.018.033a तद् अलं परितापेन धर्मतः परिकल्पितः 4.018.033c वधो वानरशार्दूल न वयं स्ववशे स्थिताः 4.018.034a वागुराभिश् च पाशैश् च कूटैश् च विविधैर् नराः 4.018.034c प्रतिच्छन्नाश् च दृश्याश् च गृह्णन्ति सुबहून् मृगान् 4.018.034e प्रधावितान् वा वित्रस्तान् विस्रब्धान् अतिविष्ठितान् 4.018.035a प्रमत्तान् अप्रमत्तान् वा नरा मांसार्थिनो भृशम् 4.018.035c विध्यन्ति विमुखांश् चापि न च दोषो ऽत्र विद्यते 4.018.036a यान्ति राजर्षयश् चात्र मृगयां धर्मकोविदाः 4.018.036c तस्मात् त्वं निहतो युद्धे मया बाणेन वानर 4.018.036e अयुध्यन् प्रतियुध्यन् वा यस्माच् छाखामृगो ह्य् असि 4.018.037a दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च 4.018.037c राजानो वानरश्रेष्ठ प्रदातारो न संशयः 4.018.038a तान् न हिंस्यान् न चाक्रोशेन् नाक्षिपेन् नाप्रियं वदेत् 4.018.038c देवा मानुषरूपेण चरन्त्य् एते महीतले 4.018.039a त्वं तु धर्मम् अविज्ञाय केवलं रोषम् आस्थितः 4.018.039c प्रदूषयसि मां धर्मे पितृपैतामहे स्थितम् 4.018.040a एवम् उक्तस् तु रामेण वाली प्रव्यथितो भृशम् 4.018.040c प्रत्युवाच ततो रामं präjalir वानरेश्वरः 4.018.041a यत् त्वम् आत्थ नरश्रेष्ठ तद् एवं नात्र संशयः 4.018.041c प्रतिवक्तुं प्रकृष्टे हि नापकृष्टस् तु शक्नुयात् 4.018.042a यद् अयुक्तं मया पूर्वं प्रमादाद् वाक्यम् अप्रियम् 4.018.042c तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव 4.018.043a त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः 4.018.043c कार्यकारणसिद्धौ ते प्रसन्ना बुद्धिर् अव्यया 4.018.044a माम् अप्य् अवगतं धर्माद् व्यतिक्रान्तपुरस्कृतम् 4.018.044c धर्मसंहितया वाचा धर्मज्ञ परिपालय 4.018.045a bëpasaæruddhakaïÂhas तु वाली सार्तरवः शनैः 4.018.045c उवाच रामं संप्रेक्ष्य पङ्कलग्न इव द्विपः 4.018.046a न त्व् आत्मानम् अहं शोचे न तारां नापि बान्धवान् 4.018.046c यथा पुत्रं गुणश्रेष्ठम् अङ्गदं कनकाङ्गदम् 4.018.047a स ममादर्शनाद् दीनो बाल्यात् प्रभृति लालितः 4.018.047c तटाक इव पीताम्बुर् उपशोषं गमिष्यति 4.018.048a सुग्रीवे चाङ्गदे चैव विधत्स्व मतिम् उत्तमाम् 4.018.048c त्वं हि शास्ता च गोप्ता च कार्याकार्यविधौ स्थितः 4.018.049a या ते नरपते वृत्तिर् भरते लक्ष्मणे च या 4.018.049c सुग्रीवे चाङ्गदे राजंस् तां चिन्तयितुम् अर्हसि 4.018.050a मद्दोषकृतदोषां तां यथा तारां तपस्विनीम् 4.018.050c सुग्रीवो नावमन्येत तथावस्थातुम् अर्हसि 4.018.051a त्वया ह्य् अनुगृहीतेन शक्यं राज्यम् उपासितुम् 4.018.051c त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना 4.018.052a स तम् आश्वासयद् रामो वालिनं व्यक्तदर्शनम् 4.018.053a न वयं भवता चिन्त्या नाप्य् आत्मा हरिसत्तम 4.018.053c वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः 4.018.054a दण्ड्ये यः पातयेद् दण्डं दण्ड्यो यश् चापि दण्ड्यते 4.018.054c कार्यकारणसिद्धार्थाव् उभौ तौ नावसीदतः 4.018.055a तद् भवान् दण्डसंयोगाद् अस्माद् विगतकल्मषः 4.018.055c गतः स्वां प्रकृतिं धर्म्यां धर्मदृष्ट्तेन वर्त्मना 4.018.056a स तस्य वाक्यं मधुरं महात्मनः; समाहितं धर्मपथानुवर्तिनः 4.018.056c निशम्य रामस्य रणावमर्दिनो; वचः सुयुक्तं निजगाद वानरः 4.018.057a शराभितप्तेन विचेतसा मया; प्रदूषितस् त्वं यद् अजानता प्रभो 4.018.057c इदं महेन्द्रोपमभीमविक्रम; प्रसादितस् त्वं क्षम मे महीश्वर 4.019.001a स वानरमहाराजः शयानः शरविक्षतः 4.019.001c प्रत्युक्तो हेतुमद्वाक्यैर् नोत्तरं प्रत्यपद्यत 4.019.002a अश्मभिः परिभिन्नाङ्गः पादपैर् आहतो भृशम् 4.019.002c रामबाणेन चाक्रान्तो जीवितान्ते मुमोह सः 4.019.003a तं भार्याबाणमोक्षेण रामदत्तेन संयुगे 4.019.003c हतं प्लवगशार्दूलं तारा शुश्राव वालिनम् 4.019.004a सा सपुत्राप्रियं श्रुत्वा वधं भर्तुः सुदारुणम् 4.019.004c निष्पपात भृशं त्रस्ता विविधाद् गिरिगह्वरात् 4.019.005a ये त्व् अङ्गदपरीवारा वानरा हि महाबलाः 4.019.005c ते सकार्मुकम् आलोक्य रामं त्रस्ताः प्रदुद्रुवुः 4.019.006a सा ददर्श ततस् त्रस्तान् हरीन् आपततो द्रुतम् 4.019.006c यूथाद् इव परिभ्रष्टान् मृगान् निहतयूथपान् 4.019.007a तान् उवाच समासाद्य दुःखितान् दुःखिता सती 4.019.007c राम वित्रासितान् सर्वान् अनुबद्धान् इवेषुभिः 4.019.008a वानरा राजसिंहस्य यस्य यूयं पुरःसराः 4.019.008c तं विहाय सुवित्रस्ताः कस्माद् द्रवत दुर्गताः 4.019.009a राज्यहेतोः स चेद् भ्राता भ्राता रौद्रेण पातितः 4.019.009c रामेण प्रसृतैर् दूरान् मार्गणैर् दूर पातिभिः 4.019.010a कपिपत्न्या वचः श्रुत्वा कपयः कामरूपिणः 4.019.010c प्राप्तकालम् अविश्लिष्टम् ऊचुर् वचनम् अङ्गनाम् 4.019.011a जीव पुत्रे निवर्तस्य पुत्रं रक्षस्व चान्दगम् 4.019.011c अन्तको राम रूपेण हत्वा नयति वालिनम् 4.019.012a क्षिप्तान् वृक्षान् समाविध्य विपुलाश् च शिलास् तथा 4.019.012c वाली वज्रसमैर् बाणैर् वज्रेणेव निपातितः 4.019.013a अभिद्रुतम् इदं सर्वं विद्रुतं प्रसृतं बलम् 4.019.013c अस्मिन् प्लवगशार्दूले हते शक्रसमप्रभे 4.019.014a रक्ष्यतां नगरं शूरैर् अङ्गदश् चाभिषिच्यताम् 4.019.014c पदस्थं वालिनः पुत्रं भजिष्यन्ति प्लवंगमाः 4.019.015a अथ वा रुचिरं स्थानम् इह ते रुचिरानने 4.019.015c आविशन्ति हि दुर्गाणि क्षिप्रम् अद्यैव वानराः 4.019.016a अभार्याः सह भार्याश् च सन्त्य् अत्र वनचारिणः 4.019.016c लुब्धेभ्यो विप्रयुक्तेभ्यः स्वेभ्यो नस् तुमुलं भयम् 4.019.017a अल्पान्तरगतानां तु श्रुत्वा वचनम् अङ्गना 4.019.017c आत्मनः प्रतिरूपं सा babhëe चारुहासिनी 4.019.018a पुत्रेण मम किं कार्यं किं राज्येन किम् आत्मना 4.019.018c कपिसिंहे महाभागे तस्मिन् भर्तरि नश्यति 4.019.019a पादमूलं गमिष्यामि तस्यैवाहं महात्मनः 4.019.019c यो ऽसौ रामप्रयुक्तेन शरेण विनिपातितः 4.019.020a एवम् उक्त्वा प्रदुद्राव रुदती शोककर्शिता 4.019.020c शिरश् चोरश् च बाहुभ्यां दुःखेन समभिघ्नती 4.019.021a आव्रजन्ती ददर्शाथ पतिं निपतितं भुवि 4.019.021c हन्तारं दानवेन्द्राणां समरेष्व् अनिवर्तिनाम् 4.019.022a क्षेप्तारं पर्वतेन्द्राणां वज्राणाम् इव वासवम् 4.019.022c महावातसमाविष्टं महामेघौघनिःस्वनम् 4.019.023a शक्रतुल्यपराक्रान्तं वृष्ट्वेवोपरतं घनम् 4.019.023c नर्दन्तं नर्दतां भीमं शूरं शूरेण पातितम् 4.019.024a शार्दूलेनामिषस्यार्थे मृगराजं यथा हतम् 4.019.024c अर्चितं सर्वलोकस्य सपताकं सवेदिकम् 4.019.025a नागहेतोः सुपर्णेन चैत्यम् उन्मथितं यथा 4.019.025c अवष्टभ्यावतिष्ठन्तं ददर्श धनुर् ऊर्जितम् 4.019.026a रामं रामानुजं चैव भर्तुश् चैवानुजं Óubhà 4.019.026c तान् अतीत्य समासाद्य भर्तारं निहतं रणे 4.019.027a समीक्ष्य व्यथिता भूमौ संभ्रान्ता निपपात ह 4.019.027c सुप्तेव पुनर् उत्थाय आर्यपुत्रेति क्रोशती 4.019.028a रुरोद सा पतिं दृष्ट्वा संदितं मृत्युदामभिः 4.019.028c ताम् अवेक्ष्य तु सुग्रीवः क्रोशन्तीं कुररीम् इव 4.019.029a विषादम् अगमत् कष्टं दृष्ट्वा चाङ्गदम् आगतम् 4.020.001a रामचापविसृष्टेन शरेणान्तकरेण तम् 4.020.001c दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना 4.020.002a सा समासाद्य भर्तारं पर्यष्वजत भामिनी 4.020.002c इषुणाभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम् 4.020.003a वानरेन्द्रं महेन्द्राभं शोकसंतप्तमानसा 4.020.003c तारा तरुम् इवोन्मूलं पर्यदेवयद् Ãturà 4.020.004a रणे दारुणविक्रान्त प्रवीर प्लवतां वर 4.020.004c किं दीनाम् अपुरोभागाम् अद्य त्वं nÃbhibhëase 4.020.005a उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम् 4.020.005c नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः 4.020.006a अतीव खलु ते कान्ता वसुधा वसुधाधिप 4.020.006c गतासुर् अपि यां गात्रैर् मां विहाय निषेवसे 4.020.007a व्यक्तम् अन्या त्वया वीर धर्मतः संप्रवर्तता 4.020.007c किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता 4.020.008a यान्य् अस्माभिस् त्वया सार्धं वनेषु मधुगन्धिषु 4.020.008c विहृतानि त्वया काले तेषाम् उपरमः कृतः 4.020.009a निरानन्दा निराशाहं निमग्ना शोकसागरे 4.020.009c त्वयि पञ्चत्वम् आपन्ने महायूथपयूथपे 4.020.010a हृदयं सुस्थिरं मह्यं दृष्ट्वा विनिहतं भुवि 4.020.010c यन् न शोकाभिसंतप्तं स्फुटते ऽद्य सहस्रधा 4.020.011a सुग्रीवस्य त्वया भार्या हृता स च विवासितः 4.020.011c यत् तत् तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप 4.020.012a निःश्रेयसपरा मोहात् त्वया चाहं विगर्हिता 4.020.012c यैषाब्रुवं हितं वाक्यं वानरेन्द्रहितैषिणी 4.020.013a कालो निःसंशयो नूनं जीवितान्तकरस् तव 4.020.013c बलाद् येनावपन्नो ऽसि सुग्रीवस्यावशो वशम् 4.020.014a वैधव्यं शोकसंतापं कृपणं कृपणा सती 4.020.014c अदुःखोपचिता पूर्वं वर्तयिष्याम्य् अनाथवत् 4.020.015a लालितश् चाङ्गदो वीरः सुकुमारः सुखोचितः 4.020.015c वत्स्यते काम् अवस्थां मे पितृव्ये क्रोधमूर्छिते 4.020.016a कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम् 4.020.016c दुर्लभं दर्शनं त्व् अस्य तव वत्स भविष्यति 4.020.017a समाश्वासय पुत्रं त्वं संदेशं संदिशस्व च 4.020.017c मूर्ध्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्य् असि 4.020.018a रामेण हि महत् कर्म कृतं त्वाम् अभिनिघ्नता 4.020.018c आनृण्यं तु गतं तस्य सुग्रीवस्य प्रतिश्रवे 4.020.019a सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे 4.020.019c भुङ्क्ष्व राज्यम् अनुद्विग्नः शस्तो भ्राता रिपुस् तव 4.020.020a किं माम् एवं विलपतीं प्रेंणा त्वं nÃbhibhëase 4.020.020c इमाः पश्य वरा बह्वीर् भार्यास् ते वानरेश्वर 4.020.021a तस्या विलपितं श्रुत्वा वानर्यः सर्वतश् च ताः 4.020.021c परिगृह्याङ्गदं दीनं दुःखार्ताः परिचुक्रुशुः 4.020.022a किम् अङ्गदं साङ्गद वीर बाहो; विहाय यास्य् अद्य चिरप्रवासं 4.020.022c न युक्तम् एवं गुणसंनिकृष्टं; विहाय पुत्रं प्रियपुत्र गन्तुम् 4.020.023a किम् अप्रियं ते प्रियचारुवेष; कृतं मया नाथ सुतेन वा ते 4.020.023c सहायिनीम् अद्य विहाय वीर; यमक्षयं गच्छसि दुर्विनीतम् 4.020.024a यद्य् अप्रियं किं चिद् असंप्रधार्य; कृतं मया स्यात् तव दीर्घबाहो 4.020.024c क्षमस्व मे तद् धरिवंश नाथ; व्रजामि मूर्ध्ना तव वीर पादौ 4.020.025a तथा तु तारा करुणं रुदन्ती; भर्तुः समीपे सह वानरीभिः 4.020.025c व्यवस्यत प्रायम् अनिन्द्यवर्णा; उपोपवेष्टुं भुवि यत्र वाली 4.021.001a ततो निपतितां तारां च्युतां ताराम् इवाम्बरात् 4.021.001c शनैर् आश्वासयाम् आस हनूमान् हरियूथपः 4.021.002a गुणदोषकृतं जन्तुः स्वकर्मफलहेतुकम् 4.021.002c अव्यग्रस् तद् अवाप्नोति सर्वं प्रेत्य शुभाशुभम् 4.021.003a शोच्या शोचसि कं शोच्यं दीनं दीनानुकम्पसे 4.021.003c कश् च कस्यानुशोच्यो ऽस्ति देहे ऽस्मिन् बुद्बुदोपमे 4.021.004a अङ्गदस् तु कुमारो ऽयं द्रष्टव्यो जीवपुत्रया 4.021.004c आयत्या च विधेयानि समर्थान्य् अस्य चिन्तय 4.021.005a जानास्य् अनियताम् एवं भूतानाम् आगतिं गतिम् 4.021.005c तस्माच् छुभं हि कर्तव्यं पण्डिते नैहलौकिकम् 4.021.006a यस्मिन् हरिसहस्राणि प्रयुतान्य् अर्बुदानि च 4.021.006c वर्तयन्ति कृतांशानि सो ऽयं दिष्टान्तम् आगतः 4.021.007a यद् अयं न्यायदृष्टार्थः सामदानक्षमापरः 4.021.007c गतो धर्मजितां भूमिं नैनं शोचितुम् अर्हसि 4.021.008a सर्वे च हरिशार्दूल पुत्रश् चायं तवाङ्गदः 4.021.008c हर्यृष्कपतिराज्यं च त्वत्सनाथम् अनिन्दिते 4.021.009a ताव् इमौ शोकसंतप्तौ शनैः प्रेरय भामिनि 4.021.009c त्वया परिगृहीतो ऽयम् अङ्गदः शास्तु मेदिनीम् 4.021.010a संततिश् च यथादृष्टा कृत्यं यच् चापि साम्प्रतम् 4.021.010c राज्ञस् तत् क्रियतां सर्वम् एष कालस्य निश्चयः 4.021.011a संस्कार्यो हरिराजस् तु अङ्गदश् चाभिषिच्यताम् 4.021.011c सिंहासनगतं पुत्रं पश्यन्ती शान्तिम् एष्यसि 4.021.012a सा तस्य वचनं श्रुत्वा bhart­vyasanapŬità 4.021.012c अब्रवीद् उत्तरं तारा हनूमन्तम् अवस्थितम् 4.021.013a अङ्गद प्रतिरूपाणां पुत्राणाम् एकतः Óatam 4.021.013c हतस्याप्य् अस्य वीरस्य गात्रसंश्लेषणं वरम् 4.021.014a न चाहं हरिराजस्य प्रभवाम्य् अङ्गदस्य वा 4.021.014c पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्व् अनन्तरः 4.021.015a न ह्य् एषा बुद्धिर् आस्थेया हनूमन्न् अङ्गदं प्रति 4.021.015c पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम 4.021.016a न हि मम हरिराजसंश्रयात्; क्षमतरम् अस्ति परत्र चेह वा 4.021.016c अभिमुखहतवीरसेवितं; शयनम् इदं मम सेवितुं क्षमम् 4.022.001a वीक्षमाणस् तु मन्दासुः सर्वतो मन्दम् उच्छ्वसन् 4.022.001c आदाव् एव तु सुग्रीवं ददर्श त्व् आत्मजाग्रतः 4.022.002a तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरम् 4.022.002c Ãbhëya व्यक्तया वाचा सस्नेहम् इदम् अब्रवीत् 4.022.003a सुग्रीवदोषेण न मां गन्तुम् अर्हसि किल्बिषात् 4.022.003c कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात् 4.022.004a युगपद्विहितं तात न मन्ये सुखम् आवयोः 4.022.004c सौहार्दं भ्रातृयुक्तं हि तद् इदं जातम् अन्यथा 4.022.005a प्रतिपद्य त्वम् अद्यैव राज्यम् एषां वनौकसाम् 4.022.005c माम् अप्य् अद्यैव गच्छन्तं विद्धि वैवस्वतक्षयम् 4.022.006a जीवितं च हि राज्यं च श्रियं च विपुलाम् इमाम् 4.022.006c प्रजहाम्य् एष वै तूर्णं महच् चागर्हितं यशः 4.022.007a अस्यां त्व् अहम् अवस्थायां वीर वक्ष्यामि यद् वचः 4.022.007c यद्य् अप्य् असुकरं राजन् कर्तुम् एव तद् अर्हसि 4.022.008a सुखार्हं सुखसंवृद्धं बालम् एनम् अबालिशम् 4.022.008c bëpapÆrïamukhaæ पश्य भूमौ पतितम् अङ्गदम् 4.022.009a मम प्राणैः प्रियतरं पुत्रं पुत्रम् इवौरसं 4.022.009c मया हीनम् अहीनार्थं सर्वतः परिपालय 4.022.010a त्वम् अप्य् अस्य हि दाता च परित्राता च सर्वतः 4.022.010c भयेष्व् अभयदश् चैव यथाहं प्लवगेश्वर 4.022.011a एष तारात्मजः श्रीमांस् त्वया तुल्यपराक्रमः 4.022.011c रक्षसां तु वधे तेषाम् अग्रतस् ते भविष्यति 4.022.012a अनुरूपाणि कर्माणि विक्रम्य बलवान् रणे 4.022.012c करिष्यत्य् एष तारेयस् तरस्वी तरुणो ऽङ्गदः 4.022.013a सुषेणदुहिता चेयम् अर्थसूक्ष्मविनिश्चये 4.022.013c औत्पातिके च विविधे सर्वतः परिनिष्ठिता 4.022.014a यद् एषा साध्व् इति ब्रूयात् कार्यं तन् मुक्तसंशयम् 4.022.014c न हि तारामतं किं चिद् अन्यथा परिवर्तते 4.022.015a राघवस्य च ते कार्यं कर्तव्यम् अविशङ्कया 4.022.015c स्याद् अधर्मो ह्य् अकरणे त्वां च हिंस्याद् विमानितः 4.022.016a इमां च मालाम् आधत्स्व दिव्यां sugrÅvakäcanÅm 4.022.016c उदारा श्रीः स्थिता ह्य् अस्यां संप्रजह्यान् मृते मयि 4.022.017a इत्य् एवम् उक्तः सुग्रीवो वालिना भ्रातृसौहृदात् 4.022.017c हर्षं त्यक्त्वा पुनर् दीनो ग्रहग्रस्त ivo¬urà4.022.018a तद् वालिवचनाच् छान्तः कुर्वन् युक्तम् अतन्द्रितः 4.022.018c जग्राह सो ऽभ्यनुज्ञातो मालां तां चैव käcanÅm 4.022.019a तां मालां käcanÅæ दत्त्वा वाली दृष्ट्वात्मजं स्थितम् 4.022.019c संसिद्धः प्रेत्य भावाय स्नेहाद् अङ्गदम् अब्रवीत् 4.022.020a देशकालौ भजस्वाद्य क्षममाणः प्रियाप्रिये 4.022.020c सुखदुःखसहः काले सुग्रीववशगो भव 4.022.021a यथा हि त्वं महाबाहो लालितः सततं मया 4.022.021c न तथा वर्तमानं त्वां सुग्रीवो बहु मंस्यते 4.022.022a मास्यामित्रैर् गतं गच्छेर् मा शत्रुभिर् अरिंदम 4.022.022c भर्तुर् अर्थपरो दान्तः सुग्रीववशगो भव 4.022.023a न चातिप्रणयः कार्यः कर्तव्यो ऽप्रणयश् च ते 4.022.023c उभयं हि महादोषं तस्माद् अन्तरदृग् भव 4.022.024a इत्य् उक्त्वाथ विवृत्ताक्षः ÓarasaæpŬito भृशम् 4.022.024c विवृतैर् दशनैर् भीमैर् बभूवोत्क्रान्तजीवितः 4.022.025a हते तु वीरे प्लवगाधिपे तदा; प्लवंगमास् तत्र न शर्म लेभिरे 4.022.025c वनेचराः सिंहयुते महावने; यथा हि गावो निहते गवां पतौ 4.022.026a ततस् तु तारा व्यसनार्णव प्लुता; मृतस्या भर्तुर् वदनं समीक्ष्य सा 4.022.026c जगाम भूमिं परिरभ्य वालिनं; महाद्रुमं छिन्नम् इवाश्रिता लता 4.023.001a ततः समुपजिघ्रन्ती कपिराजस्य तन्मुखम् 4.023.001c पतिं लोकाच् च्युतं तारा मृतं वचनम् अब्रवीत् 4.023.002a शेषे त्वं विषमे दुःखम् अकृत्वा वचनं मम 4.023.002c उपलोपचिते वीर सुदुःखे वसुधातले 4.023.003a मत्तः प्रियतरा नूनं वानरेन्द्र मही तव 4.023.003c शेषे हि तां परिष्वज्य मां च न pratibhëase 4.023.004a सुग्रीव एव विक्रान्तो वीर साहसिक प्रिय 4.023.004c ऋक्षवानरमुख्यास् त्वां बलिनं पर्युपासते 4.023.005a एषां विलपितं कृच्छ्रम् अङ्गदस्य च शोचतः 4.023.005c मम चेमां गिरं श्रुत्वा किं त्वं न प्रतिबुध्यसे 4.023.006a इदं तच् छूरशयनं यत्र शेषे हतो युधि 4.023.006c शायिता निहता यत्र त्वयैव रिपवः पुरा 4.023.007a विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रिय 4.023.007c माम् अनाथां विहायैकां गतस् त्वम् असि मानद 4.023.008a शूराय न प्रदातव्या कन्या खलु विपश्चिता 4.023.008c शूरभार्यां हतां पश्य सद्यो मां विधवां कृताम् 4.023.009a अवभग्नश् च मे मानो भग्ना मे शाश्वती गतिः 4.023.009c अगाधे च निमग्नास्मि विपुले शोकसागरे 4.023.010a अश्मसारमयं नूनम् इदं मे हृदयं दृढम् 4.023.010c भर्तारं निहतं दृष्ट्वा यन् नाद्य शतधा गतम् 4.023.011a सुहृच् चैव हि भर्ता च प्रकृत्या च मम प्रियः 4.023.011c आहवे च पराक्रान्तः शूरः पञ्चत्वम् आगतः 4.023.012a पतिहीना तु या नारी कामं भवतु पुत्रिणी 4.023.012c धनधान्यैः सुपूर्णापि विधवेत्य् उच्यते बुधैः 4.023.013a स्वगात्रप्रभवे वीर शेषे रुधिरमण्डले 4.023.013c कृमिरागपरिस्तोमे त्वम् एवं शयने यथा 4.023.014a रेणुशोणितसंवीतं गात्रं तव समन्ततः 4.023.014c परिरब्धुं न शक्नोमि भुजाभ्यां प्लवगर्षभ 4.023.015a कृतकृत्यो ऽद्य सुग्रीवो वैरे ऽस्मिन्न् अतिदारुणे 4.023.015c यस्य रामविमुक्तेन हृतम् एकेषुणा भयम् 4.023.016a शरेण हृदि लग्नेन गात्रसंस्पर्शने तव 4.023.016c वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वम् Ãgate 4.023.017a उद्बबर्ह शरं नीलस् तस्य गात्रगतं तदा 4.023.017c गिरिगह्वरसंलीनं दीप्तम् आशीविषं यथा 4.023.018a तस्य निष्कृष्यमाणस्य बाणस्य च बभौ द्युतिः 4.023.018c अस्तमस्तकसंरुद्धो रश्मिर् दिनकराद् इव 4.023.019a पेतुः क्षतजधारास् तु व्रणेभ्यस् तस्य सर्वशः 4.023.019c ताम्रगैरिकसंपृक्ता धारा इव धराधरात् 4.023.020a अवकीर्णं विमार्जन्ती भर्तारं रणरेणुना 4.023.020c अस्रैर् नयनजैः शूरं सिषेचास्त्रसमाहतम् 4.023.021a रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम् 4.023.021c उवाच तारा पिङ्गाक्षं पुत्रम् अङ्गदम् अङ्गना 4.023.022a अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम् 4.023.022c संप्रसक्तस्य वैरस्य गतो ऽन्तः पापकर्मणा 4.023.023a बालसूर्योदयतनुं प्रयान्तं यमसादनम् 4.023.023c अभिवादय राजानं पितरं पुत्र मानदम् 4.023.024a एवम् उक्तः समुत्थाय जग्राह चरणौ पितुः 4.023.024c भुजाभ्यां पीनवृताभ्याम् अङ्गदो ऽहम् इति ब्रुवन् 4.023.025a अभिवादयमानं त्वाम् अङ्गदं त्वं यथापुरा 4.023.025c दीर्घायुर् भव पुत्रेति किमर्थं nÃbhibhëase 4.023.026a अहं पुत्रसहाया त्वाम् उपासे गतचेतनम् 4.023.026c सिंहेन निहतं सद्यो गौः सवत्सेव गोवृषम् 4.023.027a इष्ट्वा संग्रामयज्ञेन नानाप्रहरणाम्भसा 4.023.027c अस्मिन्न् अवभृथे स्नातः कथं पत्न्या मया विना 4.023.028a या दत्ता देवराजेन तव तुष्टेन संयुगे 4.023.028c शातकुम्भमयीं मालां तां ते पश्यामि नेह किम् 4.023.029a राजश्रीर् न जहाति त्वां गतासुम् अपि मानद 4.023.029c सूर्यस्यावर्तमानस्य शैलराजम् इव प्रभा 4.023.030a न मे वचः पथ्यम् इदं त्वया कृतं; न चास्मि शक्ता हि निवारणे तव 4.023.030c हता सपुत्रास्मि हतेन संयुगे; सह त्वया श्रीर् विजहाति माम् इह 4.024.001a गतासुं वालिनं दृष्ट्वा राघवस् तदनन्तरम् 4.024.001c अब्रवीत् प्रश्रितं वाक्यं सुग्रीवं शत्रुतापनः 4.024.002a न शोकपरितापेन श्रेयसा युज्यते मृतः 4.024.002c यद् अत्रानन्तरं कार्यं तत् समाधातुम् अर्हथ 4.024.003a लोकवृत्तम् अनुष्ठेयं कृतं वो bëpamok«aïam 4.024.003c न कालाद् उत्तरं किं चित् कर्म शक्यम् उपासितुम् 4.024.004a नियतः कारणं लोके नियतिः कर्मसाधनम् 4.024.004c नियतिः सर्वभूतानां नियोगेष्व् इह कारणम् 4.024.005a न कर्ता कस्य चित् कश् चिन् नियोगे चापि नेश्वरः 4.024.005c स्वभावे वर्तते लोकस् तस्य कालः परायणम् 4.024.006a न कालः कालम् अत्येति न कालः परिहीयते 4.024.006c स्वभावं वा समासाद्य न कश् चिद् अतिवर्तते 4.024.007a न कालस्यास्ति बन्धुत्वं न हेतुर् न पराक्रमः 4.024.007c न मित्रज्ञातिसंबन्धः कारणं नात्मनो वशः 4.024.008a किं तु काल परीणामो द्रष्टव्यः साधु पश्यता 4.024.008c धर्मश् चार्थश् च कामश् च कालक्रमसमाहिताः 4.024.009a इतः स्वां प्रकृतिं वाली गतः प्राप्तः क्रियाफलम् 4.024.009c धर्मार्थकामसंयोगैः पवित्रं प्लवगेश्वर 4.024.010a स्वधर्मस्य च संयोगाज् जितस् तेन महात्मना 4.024.010c स्वर्गः परिगृहीतश् च प्राणान् अपरिरक्षता 4.024.011a एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपः 4.024.011c तद् अलं परितापेन प्राप्तकालम् उपास्यताम् 4.024.012a वचनान्ते तु रामस्य लक्ष्मणः परवीरहा 4.024.012c अवदत् प्रश्रितं वाक्यं सुग्रीवं गतचेतसं 4.024.013a कुरु त्वम् अस्य सुग्रीव प्रेतकार्यम् अनन्तरम् 4.024.013c ताराङ्गदाभ्यां सहितो वालिनो दहनं प्रति 4.024.014a समाज्ञापय këÂhÃni शुष्काणि च बहूनि च 4.024.014c चन्दनानि च दिव्यानि वालिसंस्कारकारणात् 4.024.015a समाश्वासय चैनं त्वम् अङ्गदं दीनचेतसं 4.024.015c मा भूर् बालिशबुद्धिस् त्वं त्वदधीनम् इदं पुरम् 4.024.016a अङ्गदस् त्व् आनयेन् माल्यं वस्त्राणि विविधानि च 4.024.016c घृतं तैलम् अथो गन्धान् यच् चात्र समनन्तरम् 4.024.017a त्वं तार शिबिकां शीघ्रम् आदायागच्छ संभ्रमात् 4.024.017c त्वरा गुणवती युक्ता ह्य् अस्मिन् काले विशेषतः 4.024.018a सज्जीभवन्तु प्लवगाः शिबिकावाहनोचिताः 4.024.018c समर्था बलिनश् चैव निर्हरिष्यन्ति वालिनम् 4.024.019a एवम् उक्त्वा तु सुग्रीवं सुमित्रानन्दवर्धनः 4.024.019c तस्थौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा 4.024.020a लक्ष्मणस्य वचः श्रुत्वा तारः संभ्रान्तमानसः 4.024.020c प्रविवेश गुहां शीघ्रं शिबिकासक्तमानसः 4.024.021a आदाय शिबिकां तारः स तु पर्यापयत् पुनः 4.024.021c वानरैर् उह्यमानां तां शूरैर् उद्वहनोचितैः 4.024.022a ततो वालिनम् उद्यम्य सुग्रीवः शिबिकां तदा 4.024.022c आरोपयत विक्रोशन्न् अङ्गदेन सहैव तु 4.024.023a आरोप्य शिबिकां चैव वालिनं गतजीवितम् 4.024.023c अलंकारैश् च विविधैर् माल्यैर् वस्त्रैश् च भूषितम् 4.024.024a आज्ञापयत् तदा राजा सुग्रीवः प्लवगेश्वरः 4.024.024c और्ध्वदेहिकम् आर्यस्य क्रियताम् अनुरूपतः 4.024.025a विश्राणयन्तो रत्नानि विविधानि बहूनि च 4.024.025c अग्रतः प्लवगा यान्तु शिबिका तदनन्तरम् 4.024.026a राज्ञाम् ऋद्धिविशेषा हि दृश्यन्ते भुवि यादृशाः 4.024.026c तादृशं वालिनः क्षिप्रं प्राकुर्वन्न् और्ध्वदेहिकम् 4.024.027a अङ्गदम् अप्रिगृह्याशु तारप्रभृतयस् तथा 4.024.027c क्रोशन्तः प्रययुः सर्वे वानरा हतबान्धवाः 4.024.028a ताराप्रभृतयः सर्वा वानर्यो हतयूथपाः 4.024.028c अनुजग्मुर् हि भर्तारं क्रोशन्त्यः करुणस्वनाः 4.024.029a तासां रुदितशब्देन वानरीणां वनान्तरे 4.024.029c वनानि गिरयः सर्वे विक्रोशन्तीव सर्वतः 4.024.030a पुलिने गिरिनद्यास् तु विविक्ते जलसंवृते 4.024.030c चितां चक्रुः सुबहवो वानरा वनचारिणः 4.024.031a अवरोप्य ततः स्कन्धाच् छिबिकां वहनोचिताः 4.024.031c तस्थुर् एकान्तम् आश्रित्य सर्वे शोकसमन्विताः 4.024.032a ततस् तारा पतिं दृष्ट्वा शिबिकातलशायिनम् 4.024.032c आरोप्याङ्के शिरस् तस्य विललाप सुदुःखिता 4.024.033a जनं च पश्यसीमं त्वं कस्माच् chokÃbhipŬitam 4.024.033c प्रहृष्टम् इव ते वक्त्रं गतासोर् अपि मानद 4.024.033e अस्तार्कसमवर्णं च लक्ष्यते जीवतो यथा 4.024.034a एष त्वां रामरूपेण कालः कर्षति वानर 4.024.034c येन स्म विधवाः सर्वाः कृता एकेषुणा रणे 4.024.035a इमास् तास् तव राजेन्द्रवानर्यो वल्लभाः सदा 4.024.035c पादैर् विकृष्टम् अध्वानम् आगताः किं न बुध्यसे 4.024.036a तवेष्टा ननु नामैता भार्याश् चन्द्रनिभाननाः 4.024.036c इदानीं नेक्षसे कस्मात् सुग्रीवं प्लवगेश्वरम् 4.024.037a एते हि सचिवा राजंस् तारप्रभृतयस् तव 4.024.037c पुरवासिजनश् चायं परिवार्यासते ऽनघ 4.024.038a विसर्जयैनान् प्रवलान् यथोचितम् अरिंदम 4.024.038c ततः krŬÃmahe सर्वा वनेषु मदिरोत्कटाः 4.024.039a एवं विलपतीं तारां पतिशोकपरिप्लुताम् 4.024.039c उत्थापयन्ति स्म तदा वानर्यः शोककर्शिताः 4.024.040a सुग्रीवेण ततः सार्धम् अङ्गदः पितरं रुदन् 4.024.040c चिताम् आरोपयाम् आस शोकेनाभिहतेन्द्रियः 4.024.041a ततो ऽग्निं विधिवद् दत्त्वा सो ऽपसव्यं चकार ह 4.024.041c पितरं दीर्घम् अध्वानं प्रस्थितं व्याकुलेन्द्रियः 4.024.042a संस्कृत्य वालिनं ते तु विधिपूर्वं प्लवंगमाः 4.024.042c आजग्मुर् उदकं कर्तुं नदीं शीतजलां शुभाम् 4.024.043a ततस् ते सहितास् तत्र अङ्गदं स्थाप्य चाग्रतः 4.024.043c सुग्रीवतारासहिताः सिषिचुर् वालिने जलम् 4.024.044a सुग्रीवेणैव दीनेन दीनो भूत्वा महाबलः 4.024.044c समानशोकः काकुत्स्थः प्रेतकार्याण्य् अकारयत् 4.025.001a ततः शोकाभिसंतप्तं सुग्रीवं क्लिन्नवासनम् 4.025.001c शाखामृगमहामात्राः परिवार्योपतस्थिरे 4.025.002a अभिगम्य महाबाहुं रामम् अक्लिष्टकारिणम् 4.025.002c स्थिताः präjalaya÷ सर्वे पितामहम् इवर्षयः 4.025.003a ततः käcanaÓailÃbhas तरुणार्कनिभाननः 4.025.003c अब्रवीत् präjalir वाक्यं हनुमान् मारुतात्मजः 4.025.004a भवत्प्रसादात् सुग्रीवः पितृपैतामहं महत् 4.025.004c वानराणां सुदुष्प्रापं प्राप्तो राज्यम् इदं प्रभो 4.025.005a भवता समनुज्ञातः प्रविश्य नगरं शुभम् 4.025.005c संविधास्यति कार्याणि सर्वाणि ससुहृज्जनः 4.025.006a स्नातो ऽयं विविधैर् गन्धैर् औषधैश् च यथाविधि 4.025.006c अर्चयिष्यति रत्नैश् च माल्यैश् च त्वां विशेषतः 4.025.007a इमां गिरिगुहां रम्याम् अभिगन्तुम् इतो ऽर्हसि 4.025.007c कुरुष्व स्वामि संबन्धं वानरान् संप्रहर्षयन् 4.025.008a एवम् उक्तो हनुमता राघवः परवीरहा 4.025.008c प्रत्युवाच हनूमन्तं बुद्धिमान् वाक्यकोविदः 4.025.009a चतुर्दशसमाः सौम्य ग्रामं वा यदि वा पुरम् 4.025.009c न प्रवेक्ष्यामि हनुमन् पितुर् निर्देशपालकः 4.025.010a सुसमृद्धां गुहां दिव्यां सुग्रीवो वानरर्षभः 4.025.010c प्रविष्टो विधिवद् वीरः क्षिप्रं राज्ये ऽभिषिच्यताम् 4.025.011a एवम् उक्त्वा हनूमन्तं रामः सुग्रीवम् अब्रवीत् 4.025.011c इमम् अप्य् अङ्गदं वीर यौवराज्ये ऽभिषेचय 4.025.012a पूर्वो ऽयं वार्षिको मासः श्रावणः सलिलागमः 4.025.012c प्रवृत्ताः सौम्य चत्वारो मासा वार्षिकसंज्ञिताः 4.025.013a नायम् उद्योगसमयः प्रविश त्वं पुरीं शुभाम् 4.025.013c अस्मिन् वत्स्याम्य् अहं सौम्य पर्वते सहलक्ष्मणः 4.025.014a इयं गिरिगुहा रम्या विशाला युक्तमारुता 4.025.014c प्रभूतसलिला सौम्य प्रभूतकमलोत्पला 4.025.015a कार्तिके समनुप्राप्ते त्वं रावणवधे यत 4.025.015c एष नः समयः सौम्य प्रविश त्वं स्वम् आलयम् 4.025.015e अभिषिञ्चस्व राज्ये च सुहृदः संप्रहर्षय 4.025.016a इति रामाभ्यनुज्ञातः सुग्रीवो वानरर्षभः 4.025.016c प्रविवेश पुरीं रम्यां किष्किन्धां वालिपालिताम् 4.025.017a तं वानरसहस्राणि प्रविष्टं वानरेश्वरम् 4.025.017c अभिवाद्य प्रहृष्टानि सर्वतः पर्यवारयन् 4.025.018a ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम् 4.025.018c प्रणम्य मूर्ध्ना पतिता वसुधायां समाहिताः 4.025.019a सुग्रीवः प्रकृतीः सर्वाः saæbhëyotthÃpya वीर्यवान् 4.025.019c भ्रातुर् अन्तःपुरं सौम्यं प्रविवेश महाबलः 4.025.020a प्रविश्य त्व् अभिनिष्क्रान्तं सुग्रीवं वानरर्षभम् 4.025.020c अभ्यषिञ्चन्त सुहृदः सहस्राक्षम् इवामराः 4.025.021a तस्य पाण्डुरम् आजह्रुश् छत्रं हेमपरिष्कृतम् 4.025.021c शुक्ले च बालव्यजने हेमदण्डे यशस्करे 4.025.022a तथा सर्वाणि रत्नानि सर्वबीजौषधानि च 4.025.022c सक्षीराणां च वृक्षाणां प्ररोहान् कुसुमानि च 4.025.023a शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम् 4.025.023c सुगन्धीनि च माल्यानि स्थलजान्य् अम्बुजानि च 4.025.024a चन्दनानि च दिव्यानि गन्धांश् च विविधान् बहून् 4.025.024c अक्षतं जातरूपं च प्रियङ्गुमधुसर्पिषी 4.025.025a दधिचर्म च वैयाघ्रं वाराही चाप्य् उपानहौ 4.025.025c समालम्भनम् आदाय रोचनां समनःशिलाम् 4.025.025e आजग्मुस् तत्र मुदिता वराः कन्यास् तु षोडश 4.025.026a ततस् ते वानरश्रेष्ठं यथाकालं यथाविधि 4.025.026c रत्नैर् वस्त्रैश् च भक्ष्यैश् च तोषयित्वा द्विजर्षभान् 4.025.027a ततः कुशपरिस्तीर्णं समिद्धं जातवेदसं 4.025.027c मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः 4.025.028a ततो हेमप्रतिष्ठाने वरास्तरणसंवृते 4.025.028c प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते 4.025.029a प्राङ्मुखं विविधिअर् मन्त्रैः स्थापयित्वा वरासने 4.025.029c नदीनदेभ्यः संहृत्य तीर्थेभ्यश् च समन्ततः 4.025.030a आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः 4.025.030c अपः कनककुम्भेषु निधाय विमलाः शुभाः 4.025.031a शुभैर् वृषभशृङ्गैश् च कलशैश् चापि käcanai÷ 4.025.031c शास्त्रदृष्टेन विधिना महर्षिविहितेन च 4.025.032a गजो गवाक्षो गवयः शरभो गन्धमादनः 4.025.032c मैन्दश् च द्विविदश् चैव hanÆmä जाम्बवान् नलः 4.025.033a अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना 4.025.033c सलिलेन सहस्राक्षं वसवो वासवं यथा 4.025.034a अभिषिक्ते तु सुग्रीवे सर्वे वानरपुंगवाः 4.025.034c प्रचुक्रुशुर् महात्मानो हृष्टास् तत्र सहस्रशः 4.025.035a रामस्य तु वचः कुर्वन् सुग्रीवो हरिपुंगवः 4.025.035c अङ्गदं संपरिष्वज्य यौवराज्ये ऽभिषेचयत् 4.025.036a अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवंगमाः 4.025.036c साधु साध्व् इति सुग्रीवं महात्मानो ऽभ्यपूजयन् 4.025.037a हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता 4.025.037c बभूव नगरी रम्या क्षिकिन्धा गिरिगह्वरे 4.025.038a निवेद्य रामाय तदा महात्मने; महाभिषेकं कपिवाहिनीपतिः 4.025.038c रुमां च भार्यां प्रतिलभ्य वीर्यवान्; अवाप राज्यं त्रिदशाधिपो यथा 4.026.001a अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् 4.026.001c आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम् 4.026.002a शार्दूलमृगसंघुष्टं सिंहैर् भीमरवैर् वृतम् 4.026.002c nÃnÃgulmalatÃgƬhaæ बहुपादपसंकुलम् 4.026.003a ऋक्षवानरगोपुच्छैर् मार्जारैश् च निषेवितम् 4.026.003c मेघराशिनिभं शैलं नित्यं शुचिजलाश्रयम् 4.026.004a तस्य शैलस्य शिखरे महतीम् आयतां गुहाम् 4.026.004c प्रत्यगृह्णत वासार्थं रामः सौमित्रिणा सह 4.026.005a अवसत् तत्र धर्मात्मा राघवः सहलक्ष्मणः 4.026.005c बहुदृश्यदरीकुञ्जे तस्मिन् प्रस्रवणे गिरौ 4.026.006a सुसुखे ऽपि बहुद्रव्ये तस्मिन् हि धरणीधरे 4.026.006c वसतस् तस्य रामस्य रतिर् अल्पापि नाभवत् 4.026.006e हृतां हि भार्यां स्मरतः प्राणेभ्यो ऽपि गरीयसीम् 4.026.007a उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः 4.026.007c आविवेश न तं निद्रा निशासु शयनं गतम् 4.026.008a तत् समुत्थेन शोकेन bëpopahatacetasaæ 4.026.008c तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम् 4.026.008e तुल्यदुःखो ऽब्रवीद् भ्राता लक्ष्मणो ऽनुनयन् वचः 4.026.009a अलं वीर व्यथां गत्वा न त्वं शोचितुम् अर्हसि 4.026.009c शोचतो ह्य् अवसीदन्ति सर्वार्था विदितं हि ते 4.026.010a भवान् क्रियापरो लोके भवान् देवपरायणः 4.026.010c आस्तिको धर्मशीलश् च व्यवसायी च राघव 4.026.011a न ह्य् अव्यवसितः शत्रुं राक्षसं तं विशेषतः 4.026.011c समर्थस् त्वं रणे हन्तुं विक्रमैर् जिह्मकारिणम् 4.026.012a समुन्मूलय शोकं त्वं व्यवसायं स्थिरं कुरु 4.026.012c ततः सपरिवारं तं निर्मूलं कुरु राक्षसं 4.026.013a पृथिवीम् अपि काकुत्स्थ ससागरवनाचलाम् 4.026.013c परिवर्तयितुं शक्तः किम् अङ्ग पुन रावणम् 4.026.014a अहं तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये 4.026.014c दीप्तैर् आहुतिभिः काले भस्मच् छन्नम् इवानलम् 4.026.015a लक्ष्मणस्य तु तद् वाक्यं प्रतिपूज्य हितं शुभम् 4.026.015c राघवः सुहृदं स्निग्धम् इदं वचनम् अब्रवीत् 4.026.016a वाच्यं यद् अनुरक्तेन स्निग्धेन च हितेन च 4.026.016c सत्यविक्रम युक्तेन तद् उक्तं लक्ष्मण त्वया 4.026.017a एष शोकः परित्यक्तः सर्वकार्यावसादकः 4.026.017c विक्रमेष्व् अप्रतिहतं तेजः प्रोत्साहयाम्य् अहम् 4.026.018a शरत्कालं प्रतीक्षे ऽहम् इयं प्रावृड् उपस्थिता 4.026.018c ततः sarëÂraæ सगणं राक्षसं तं निहन्म्य् अहम् 4.026.019a तस्य तद्वचनं श्रुत्वा हृष्टो रामस्य लक्ष्मणः 4.026.019c पुनर् एवाब्रवीद् वाक्यं सौमित्रिर् मित्रनन्दनः 4.026.020a एतत् ते सदृशं वाक्यम् उक्तं शत्रुनिबर्हण 4.026.020c इदानीम् असि काकुत्स्थ प्रकृतिं स्वाम् उपागतः 4.026.021a विज्ञाय ह्य् आत्मनो वीर्यं तथ्यं भवितुम् अर्हसि 4.026.021c एतत् सदृशम् उक्तं ते श्रुतस्याभिजनस्य च 4.026.022a तस्मात् पुरुषशार्दूल चिन्तयञ् शत्रुनिग्रहम् 4.026.022c वर्षारात्रम् अनुप्राप्तम् अतिक्रामय राघव 4.026.023a नियम्य कोपं प्रतिपाल्यतां शरत्; क्षमस्व मासांश् चतुरो मया सह 4.026.023c वसाचले ऽस्मिन् मृगराजसेविते; संवर्धयञ् शत्रुवधे समुद्यतः 4.027.001a स तदा वालिनं हत्वा सुग्रीवम् अभिषिच्य च 4.027.001c वसन् माल्यवतः पृष्टे रामो लक्ष्मणम् अब्रवीत् 4.027.002a अयं स कालः संप्राप्तः समयो ऽद्य जलागमः 4.027.002c संपश्य त्वं नभो मेघैः संवृतं गिरिसंनिभैः 4.027.003a नव मास धृतं गर्भं भास्कारस्य गभस्तिभिः 4.027.003c पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम् 4.027.004a शक्यम् अम्बरम् आरुह्य मेघसोपानपङ्क्तिभिः 4.027.004c कुटजार्जुनमालाभिर् अलंकर्तुं दिवाकरम् 4.027.005a संध्यारागोत्थितैस् ताम्रैर् अन्तेष्व् अधिकपाण्डुरैः 4.027.005c स्निग्धैर् अभ्रपटच्छदैर् बद्धव्रणम् इवाम्बरम् 4.027.006a मन्दमारुतनिःश्वासं संध्याचन्दनरञ्जितम् 4.027.006c आपाण्डुजलदं भाति कामातुरम् इवाम्बरम् 4.027.007a एषा धर्मपरिक्लिष्टा नववारिपरिप्लुता 4.027.007c सीतेव शोकसंतप्ता मही bëpaæ विमुञ्चति 4.027.008a मेघोदरविनिर्मुक्ताः कह्लारसुखशीतलाः 4.027.008c शक्यम् अञ्जलिभिः पातुं वाताः केतकिगन्धिनः 4.027.009a एष फुल्लार्जुनः शैलः केतकैर् अधिवासितः 4.027.009c सुग्रीव इव शान्तारिर् धाराभिर् अभिषिच्यते 4.027.010a मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः 4.027.010c मारुतापूरितगुहाः प्राधीता इव पर्वताः 4.027.011a कशाभिर् इव हैमीभिर् विद्युद्भिर् इव tìitam 4.027.011c अन्तःस्तनितनिर्घोषं सवेदनम् इवाम्बरम् 4.027.012a नीलमेघाश्रिता विद्युत् स्फुरन्ती प्रतिभाति मे 4.027.012c स्फुरन्ती रावणस्याङ्के वैदेहीव तपस्विनी 4.027.013a इमास् ता मन्मथवतां हिताः प्रतिहता दिशः 4.027.013c अनुलिप्ता इव घनैर् नष्टग्रहनिशाकराः 4.027.014a क्व चिद् bëpÃbhisaæruddhÃn वर्षागमसमुत्सुकान् 4.027.014c कुटजान् पश्य सौमित्रे पुष्टितान् गिरिसानुषु 4.027.014e मम शोकाभिभूतस्य कामसंदीपनान् स्थितान् 4.027.015a रजः प्रशान्तं सहिमो ऽद्य वायुर्; निदाघदोषप्रसराः प्रशान्ताः 4.027.015c स्थिता हि यात्रा वसुधाधिपानां; प्रवासिनो यान्ति नराः स्वदेशान् 4.027.016a संप्रस्थिता मानसवासलुब्धाः; प्रियान्विताः संप्रति चक्रवाकः 4.027.016c अभीक्ष्णवर्षोदकविक्षतेषु; यानानि मार्गेषु न संपतन्ति 4.027.017a क्व चित् प्रकाशं क्व चिद् अप्रकाशं; नभः प्रकीर्णाम्बुधरं विभाति 4.027.017c क्व चित् क्व चित् पर्वतसंनिरुद्धं; रूपं यथा शान्तमहार्णवस्य 4.027.018a व्यामिश्रितं सर्जकदम्बपुष्पैर्; नवं जलं पर्वतधातुताम्रम् 4.027.018c मयूरकेकाभिर् अनुप्रयातं; शैलापगाः शीघ्रतरं वहन्ति 4.027.019a रसाकुलं षट्पदसंनिकाशं; प्रभुज्यते जम्बुफलं प्रकामम् 4.027.019c अनेकवर्णं पवनावधूतं; भूमौ पतत्य् आम्रफलं विपक्वम् 4.027.020a विद्युत्पताकाः सबलाक मालाः; शैलेन्द्रकूटाकृतिसंनिकाशाः 4.027.020c गर्जन्ति मेघाः समुदीर्णनादा; मत्तगजेन्द्रा इव संयुगस्थः 4.027.021a मेघाभिकामी परिसंपतन्ती; संमोदिता भाति बलाकपङ्क्तिः 4.027.021c वातावधूता वरपौण्डरीकी; लम्बेव माला रचिताम्बरस्य 4.027.022a निद्रा शनैः केशवम् अभ्युपैति; द्रुतं नदी सागरम् अभ्युपैति 4.027.022c हृष्टा बलाका घनम् अभ्युपैति; कान्ता सकामा प्रियम् अभ्युपैति 4.027.023a जाता वनान्ताः शिखिसुप्रनृत्ता; जाताः कदम्बाः सकदम्बशाखाः 4.027.023c जाता वृषा गोषु समानकामा; जाता मही सस्यवनाभिरामा 4.027.024a वहन्ति वर्षन्ति नदन्ति भान्ति; ध्यायन्ति नृत्यन्ति समाश्वसन्ति 4.027.024c नद्यो घना मत्तगजा वनान्ताः; प्रियाविनीहाः शिखिनः प्लवंगाः 4.027.025a प्रहर्षिताः केतकपुष्पगन्धम्; आघ्राय हृष्टा वननिर्झरेषु 4.027.025c प्रपात शब्दाकुलिता गजेन्द्राः; सार्धं मयूरैः समदा नदन्ति 4.027.026a धारानिपातैर् अभिहन्यमानाः; कदम्बशाखासु विलम्बमानाः 4.027.026c क्षणार्जितं pu«parasÃvagìhaæ; शनैर् मदं षट्चरणास् त्यजन्ति 4.027.027a अङ्गारचूर्णोत्करसंनिकाशैः; फलैः सुपर्याप्त रसैः समृद्धैः 4.027.027c जम्बूद्रुमाणां प्रविभान्ति शाखा; निलीयमाना इव षट्पदौघैः 4.027.028a तडित्पताकाभिर् अलंकृतानाम्; उदीर्णगम्भीरमहारवाणाम् 4.027.028c विभान्ति रूपाणि बलाहकानां; रणोद्यतानाम् इव वारणानाम् 4.027.029a मार्गानुगः शैलवनानुसारी; संप्रस्थितो मेघरवं निशम्य 4.027.029c युद्धाभिकामः प्रतिनागशङ्की; मत्तो गजेन्द्रः प्रतिसंनिवृत्तः 4.027.030a मुक्तासकाशं सलिलं पतद् वै; सुनिर्मलं पत्रपुटेषु लग्नम् 4.027.030c हृष्टा विवर्णच्छदना विहंगाः; सुरेन्द्रदत्तं तृषिताः पिबन्ति 4.027.031a नीलेषु नीला नववारिपूर्णा; मेघेषु मेघाः प्रविभान्ति सक्ताः 4.027.031c दवाग्निदग्धेषु दवाग्निदग्धाः; शैलेषु शैला इव बद्धमूलाः 4.027.032a मत्ता गजेन्द्रा मुदिता गवेन्द्रा; वनेषु विश्रान्ततरा मृगेन्द्राः 4.027.032c रम्या नगेन्द्रा निभृता नगेन्द्राः; prakrŬito वारिधरैः सुरेन्द्रः 4.027.033a वृत्ता यात्रा नरेन्द्राणां सेना प्रतिनिवर्तते 4.027.033c वैराणि चैव मार्गाश् च सलिलेन समीकृताः 4.027.034a मासि प्रौष्ठपदे ब्रह्म ब्राह्मणानां विवक्षताम् 4.027.034c अयम् अध्यायसमयः सामगानाम् उपस्थितः 4.027.035a निवृत्तकर्मायतनो नूनं संचितसंचयः 4.027.035c ëìhÅm अभ्युपगतो भरतः कोषकाधिपः 4.027.036a नूनम् आपूर्यमाणायाः सरय्वा वधते रयः 4.027.036c मां समीक्ष्य समायान्तम् अयोध्याया इव स्वनः 4.027.037a इमाः स्फीतगुणा वर्षाः सुग्रीवः सुखम् अश्नुते 4.027.037c विजितारिः सदारश् च राज्ये महति च स्थितः 4.027.038a अहं तु हृतदारश् च राज्याच् च महतश् च्युतः 4.027.038c नदीकूलम् इव क्लिन्नम् अवसीदामि लक्ष्मण 4.027.039a शोकश् च मम विस्तीर्णो वर्षाश् च भृशदुर्गमाः 4.027.039c रावणश् च mahä शत्रुर् अपारं प्रतिभाति मे 4.027.040a अयात्रां चैव दृष्ट्वेमां मार्गांश् च भृशदुर्गमान् 4.027.040c प्रणते चैव सुग्रीवे न मया किं चिद् ईरितम् 4.027.041a अपि चातिपरिक्लिष्टं चिराद् दारैः समागतम् 4.027.041c आत्मकार्यगरीयस्त्वाद् वक्तुं नेच्छामि वानरम् 4.027.042a स्वयम् एव हि विश्रम्य ज्ञात्वा कालम् उपागतम् 4.027.042c उपकारं च सुग्रीवो वेत्स्यते नात्र संशयः 4.027.043a तस्मात् कालप्रतीक्षो ऽहं स्थितो ऽस्मि शुभलक्षण 4.027.043c सुग्रीवस्य नदीनां च प्रसादम् अनुपालयन् 4.027.044a उपकारेण वीरो हि प्रतिकारेण युज्यते 4.027.044c अकृतज्ञो ऽप्रतिकृतो हन्ति सत्त्ववतां मनः 4.027.045a अथैवम् उक्तः प्रणिधाय लक्ष्मणः; k­täjalis तत् प्रतिपूज्य bhëitam 4.027.045c उवाच रामं स्वभिराम दर्शनं; प्रदर्शयन् दर्शनम् आत्मनः शुभम् 4.027.046a यथोक्तम् एतत् तव सर्वम् ईप्सितं; नरेन्द्र कर्ता नचिराद् धरीश्वरः 4.027.046c शरत्प्रतीक्षः क्षमताम् इमं bhavä; जलप्रपातं रिपुनिग्रहे धृतः 4.028.001a समीक्ष्य विमलं व्योम गतविद्युद्बलाहकम् 4.028.001c सारसारवसंघुष्टं रम्यज्योत्स्नानुलेपनम् 4.028.002a समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसंग्रहम् 4.028.002c अत्यर्थम् असतां मार्गम् एकान्तगतमानसं 4.028.003a निवृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा 4.028.003c प्राप्तवन्तम् अभिप्रेतान् सर्वान् एव मनोरथान् 4.028.004a स्वां च पात्नीम् अभिप्रेतां तारां चापि समीप्सिताम् 4.028.004c विहरन्तम् अहोरात्रं कृतार्थं विगतज्वलम् 4.028.005a krŬantam इव देवेशं नन्दने ऽप्सरसां गणैः 4.028.005c मन्त्रिषु न्यस्तकार्यं च मन्त्रिणाम् अनवेक्षकम् 4.028.006a उत्सन्नराज्यसंदेशं कामवृत्तम् अवस्थितम् 4.028.006c निश्चितार्थो ऽर्थतत्त्वज्ञः कालधर्मविशेषवित् 4.028.007a प्रसाद्य वाक्यैर् मधुरैर् हेतुमद्भिर् मनोरमैः 4.028.007c वाक्यविद् वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः 4.028.008a हितं तथ्यं च पथ्यं च सामधर्मार्थनीतिमत् 4.028.008c प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम् 4.028.008e हरीश्वरम् उपागम्य हनुमान् वाक्यम् अब्रवीत् 4.028.009a राज्यं प्राप्तं यशश् चैव कौली श्रीर् अभिवर्थिता 4.028.009c मित्राणां संग्रहः शेषस् तद् भवान् कर्तुम् अर्हति 4.028.010a यो हि मित्रेषु कालज्ञः सततं साधु वर्तते 4.028.010c तस्य राज्यं च कीर्तिश् च प्रतापश् चाभिवर्धते 4.028.011a यस्य कोशश् च दण्डश् च मित्राण्य् आत्मा च भूमिप 4.028.011c समवेतानि सर्वाणि स राज्यं महद् अश्नुते 4.028.012a तद् भवान् वृत्तसंपन्नः स्थितः पथि निरत्यये 4.028.012c मित्रार्थम् अभिनीतार्थं यथावत् कर्तुम् अर्हति 4.028.013a यस् तु कालव्यतीतेषु मित्रकार्येषु वर्तते 4.028.013c स कृत्वा महतो ऽप्य् अर्थान् न मित्रार्थेन युज्यते 4.028.014a क्रियतां राघवस्यैतद् वैदेह्याः परिमार्गणम् 4.028.014c तद् इदं वीर कार्यं ते कालातीतम् अरिंदम 4.028.015a न च कालम् अतीतं ते निवेदयति कालवित् 4.028.015c त्वरमाणो ऽपि सन् प्राज्ञस् तव राजन् वशानुगः 4.028.016a कुलस्य केतुः स्फीतस्य दीर्घबन्धुश् च राघवः 4.028.016c अप्रमेयप्रभावश् च स्वयं चाप्रतिमो गुणैः 4.028.017a तस्य त्वं कुरु वै कार्यं पूर्वं तेन कृतं तव 4.028.017c हरीश्वर हरिश्रेष्ठान् आज्ञापयितुम् अर्हसि 4.028.018a न हि तावद् भवेत् कालो व्यतीतश् चोदनाद् ऋते 4.028.018c चोदितस्य हि कार्यस्य भवेत् कालव्यतिक्रमः 4.028.019a अकर्तुर् अपि कार्यस्य भवान् कर्ता हरीश्वर 4.028.019c किं पुनः प्रतिकर्तुस् ते राज्येन च धनेन च 4.028.020a शक्तिमान् असि विक्रान्तो वानरर्ष्क गणेश्वर 4.028.020c कर्तुं दाशरथेः प्रीतिम् आज्ञायां किं नु सज्जसे 4.028.021a कामं खलु शरैर् शक्तः सुरासुरमहोरगान् 4.028.021c वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञां तु काङ्क्षते 4.028.022a प्राणत्यागाविशङ्केन कृतं तेन तव प्रियम् 4.028.022c तस्य मार्गाम वैदेहीं पृथिव्याम् अपि चाम्बरे 4.028.023a न देवा न च गन्धर्वा नासुरा न मरुद्गणाः 4.028.023c न च यक्षा भयं तस्य कुर्युः किम् उत राक्षसाः 4.028.024a तद् एवं शक्तियुक्तस्य पूर्वं प्रियकृतस् तथा 4.028.024c रामस्यार्हसि पिङ्गेश कर्तुं सर्वात्मना प्रियम् 4.028.025a नाधस्ताद् अवनौ नाप्सु गतिर् नोपरि चाम्बरे 4.028.025c कस्य चित् सज्जते ऽस्माकं कपीश्वर तवाज्ञया 4.028.026a तद् आज्ञापय कः किं ते कृते वसतु कुत्र चित् 4.028.026c हरयो ह्य् अप्रधृष्यास् ते सन्ति कोट्यग्रतो ऽनघ 4.028.027a तस्य तद्वचनं श्रुत्वा काले साधुनिवेदितम् 4.028.027c सुग्रीवः सत्त्वसंपन्नश् चकार मतिम् उत्तमाम् 4.028.028a स संदिदेशाभिमतं नीलं नित्यकृतोद्यमम् 4.028.028c दिक्षु सर्वासु सर्वेषां सैन्यानाम् उपसंग्रहे 4.028.029a यथा सेना समग्रा मे यूथपालाश् च सर्वशः 4.028.029c समागच्छन्त्य् असंगेन सेनाग्राणि तथा कुरु 4.028.030a ये त्व् अन्तपालाः प्लवगाः शीघ्रगा व्यवसायिनः 4.028.030c समानयन्तु ते सैन्यं त्वरिताः शासनान् मम 4.028.030e स्वयं चानन्तरं सैन्यं भवान् एवानुपश्यतु 4.028.031a त्रिपञ्चरात्राद् ऊर्ध्वं यः प्राप्नुयान् नेह वानरः 4.028.031c तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा 4.028.032a हरींश् च वृद्धान् उपयातु साङ्गदो; भवान् ममाज्ञाम् अधिकृत्य निश्चिताम् 4.028.032c इति व्यवस्थां हरिपुंगवेश्वरो; विधाय वेश्म प्रविवेश वीर्यवान् 4.029.001a गुहां प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः 4.029.001c वर्षरात्रोषितो रामः kÃmaÓokÃbhipŬita÷ 4.029.002a पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम् 4.029.002c शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम् 4.029.003a कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम् 4.029.003c बुद्ध्वा कालम् अतीतं च मुमोह परमातुरः 4.029.004a स तु संज्ञाम् उपागम्य मुहूर्तान् मतिमान् पुनः 4.029.004c मनःस्थाम् अपि वैदेहीं चिन्तयाम् आस राघवः 4.029.005a आसीनः पर्वतस्याग्रे हेमधातुविभूषिते 4.029.005c शारदं गगनं दृष्ट्व जगाम मनसा प्रियाम् 4.029.006a दृष्ट्वा च विमलं व्योम गतविद्युद्बलाहकम् 4.029.006c सारसारवसंघुष्टं विललापार्तया गिरा 4.029.007a सारसारवसंनादैः सारसारवनादिनी 4.029.007c याश्रमे रमते बाला साद्य मे रमते कथम् 4.029.008a पुष्पितांश् चासनान् दृष्ट्वा käcanÃn इव निर्मलान् 4.029.008c कथं स रमते बाला पश्यन्ती माम् अपश्यती 4.029.009a या पुरा कलहंसानां स्वरेण kalabhëiïÅ 4.029.009c बुध्यते चारुसर्वाङ्गी साद्य मे बुध्यते कथम् 4.029.010a निःस्वनं चक्रवाकानां निशम्य सहचारिणाम् 4.029.010c पुण्डरीकविशालाक्षी कथम् एषा भविष्यति 4.029.011a सरांसि सरितो वापीः काननानि वनानि च 4.029.011c तां विना मृगशावाक्षीं चरन् नाद्य सुखं लभे 4.029.012a अपि तां मद्वियोगाच् च सौकुमार्याच् च भामिनीम् 4.029.012c न दूरं pŬayet कामः शरद्गुणनिरन्तरः 4.029.013a एवमादि नरश्रेष्ठो विललाप नृपात्मजः 4.029.013c विहंग इव सारङ्गः सलिलं त्रिदशेश्वरात् 4.029.014a ततश् चञ्चूर्य रम्येषु फलार्थी गिरिसानुषु 4.029.014c ददर्श पर्युपावृत्तो लक्ष्मीवांल् लक्ष्मणो ऽग्रजम् 4.029.015a तं चिन्तया दुःसहया परीतं; विसंज्ञम् एकं विजने मनस्वी 4.029.015c भ्रातुर् विषादात् परितापदीनः; समीक्ष्य सौमित्रिर् उवाच रामम् 4.029.016a किम् आर्य कामस्य वशंगतेन; किम् आत्मपौरुष्यपराभवेन 4.029.016c अयं सदा saæh­iyate समाधिः; किम् अत्र योगेन निवर्तितेन 4.029.017a क्रियाभियोगं मनसः प्रसादं; समाधियोगानुगतं च कालम् 4.029.017c सहायसामर्थ्यम् अदीनसत्त्व; स्वकर्महेतुं च कुरुष्व हेतुम् 4.029.018a न जानकी मानववंशनाथ; त्वया सनाथा सुलभा परेण 4.029.018c न cÃgnicƬÃæ ज्वलिताम् उपेत्य; न दह्यते वीरवरार्ह कश् चित् 4.029.019a सलक्ष्मणं लक्ष्मणम् अप्रधृष्यं; स्वभावजं वाक्यम् उवाच रामः 4.029.019c हितं च पथ्यं च नयप्रसक्तं; ससामधर्मार्थसमाहितं च 4.029.020a निःसंशयं कार्यम् अवेक्षितव्यं; क्रियाविशेषो ह्य् अनुवर्तितव्यः 4.029.020c ननु प्रवृत्तस्य दुरासदस्य; कुमारकार्यस्य फलं न चिन्त्यम् 4.029.021a अथ पद्मपलाशाक्षीं मैथिलीम् अनुचिन्तयन् 4.029.021c उवाच लक्ष्मणं रामो मुखेन परिशुष्यता 4.029.022a तर्पयित्वा सहस्राक्षः सलिलेन वसुंधराम् 4.029.022c निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः 4.029.023a स्निग्धगम्भीरनिर्घोषाः शैलद्रुमपुरोगमाः 4.029.023c विसृज्य सलिलं मेघाः परिश्रान्ता नृपात्मज 4.029.024a नीलोत्पलदलश्यामः श्यामीकृत्वा दिशो दश 4.029.024c विमदा इव मातङ्गाः शान्तवेगाः पयोधराः 4.029.025a जलगर्भा महावेगाः कुटजार्जुनगन्धिनः 4.029.025c चरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः 4.029.026a घनानां वारणानां च मयूराणां च लक्ष्मण 4.029.026c नादः प्रस्रवणानां च प्रशान्तः सहसानघ 4.029.027a अभिवृष्टा महामेघैर् निर्मलाश् चित्रसानवः 4.029.027c अनुलिप्ता इवाभान्ति गिरयश् चन्द्ररश्मिभिः 4.029.028a दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः 4.029.028c navasaægamasavrŬà जघनानीव योषितः 4.029.029a प्रसन्नसलिलाः सौम्य कुररीभिर् विनादिताः 4.029.029c चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः 4.029.030a अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज 4.029.030c उद्योगसमयः सौम्य पार्थिवानाम् उपस्थितः 4.029.031a इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज 4.029.031c न च पश्यामि सुग्रीवम् उद्योगं वा तथाविधम् 4.029.032a चत्वारो वार्षिका मासा गता वर्षशतोपमाः 4.029.032c मम शोकाभितप्तस्य सौम्य सीताम् अपश्यतः 4.029.033a प्रियाविहीने दुःखार्ते हृतराज्ये विवासिते 4.029.033c कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण 4.029.034a अनाथो हृतराज्यो ऽयं रावणेन च धर्षितः 4.029.034c दीनो दूरगृहः कामी मां चैव शरणं गतः 4.029.035a इत्य् एतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः 4.029.035c अहं वानरराजस्य परिभूतः परंतप 4.029.036a स कालं परिसंख्याय सीतायाः परिमार्गणे 4.029.036c कृतार्थः समयं कृत्वा दुर्मतिर् नावबुध्यते 4.029.037a त्वं प्रविश्य च किष्किन्धां ब्रूहि वानरपुंगवम् 4.029.037c मूर्खं ग्राम्य सुखे सक्तं सुग्रीवं वचनान् मम 4.029.038a अर्थिनाम् उपपन्नानां पूर्वं चाप्य् उपकारिणाम् 4.029.038c आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः 4.029.039a शुभं वा यदि वा पापं यो हि वाक्यम् उदीरितम् 4.029.039c सत्येन परिगृह्णाति स वीरः पुरुषोत्तमः 4.029.040a कृतार्था ह्य् अकृतार्थानां मित्राणां न भवन्ति ये 4.029.040c तान् मृतान् अपि क्रव्यादः कृतघ्नान् नोपभुञ्जते 4.029.041a नूनं käcanap­«Âhasya विकृष्टस्य मया रणे 4.029.041c द्रष्टुम् इच्छन्ति चापस्य रूपं विद्युद्गणोपमम् 4.029.042a घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे 4.029.042c निर्घोषम् इव वज्रस्य पुनः संश्रोतुम् इच्छति 4.029.043a कामम् एवं गते ऽप्य् अस्य परिज्ञाते पराक्रमे 4.029.043c त्वत्सहायस्य मे वीर न चिन्ता स्यान् नृपात्मज 4.029.044a यदर्थम् अयम् आरम्भः कृतः परपुरंजय 4.029.044c समयं नाभिजानाति कृतार्थः प्लवगेश्वरः 4.029.045a वर्षासमयकालं तु प्रतिज्ञाय हरीश्वरः 4.029.045c व्यतीतांश् चतुरो मासान् विहरन् नावबुध्यते 4.029.046a सामात्यपरिषत् krŬan पानम् एवोपसेवते 4.029.046c शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम् 4.029.047a उच्यतां गच्छ सुग्रीवस् त्वया वत्स महाबल 4.029.047c मम रोषस्य यद्रूपं ब्रूयाश् चैनम् इदं वचः 4.029.048a न च संकुचितः पन्था येन वाली हतो गतः 4.029.048c समये तिष्ठ सुग्रीवमा वालिपथम् अन्वगाः 4.029.049a एक एव रणे वाली शरेण निहतो मया 4.029.049c त्वां तु सत्याद् अतिक्रान्तं हनिष्यामि सबान्धवम् 4.029.050a तद् एवं विहिते कार्ये यद् धितं पुरुषर्षभ 4.029.050c तत् तद् ब्रूहि नरश्रेष्ठ त्वर कालव्यतिक्रमः 4.029.051a कुरुष्व सत्यं मयि वानरेश्वर; प्रतिश्रुतं धर्मम् अवेक्ष्य शाश्वतम् 4.029.051c मा वालिनं प्रेत्य गतो यमक्षयं; त्वम् अद्य पश्येर् मम चोदितैः शरैः 4.029.052a स पूर्वजं तीव्रविवृद्धकोपं; लालप्यमानं प्रसमीक्ष्य दीनम् 4.029.052c चकार तीव्रां मतिम् उग्रतेजा; हरीश्वरमानववंशनाथः 4.030.001a स कामिनं दीनम् अदीनसत्त्वः; शोकाभिपन्नं समुदीर्णकोपम् 4.030.001c नरेन्द्रसूनुर् नरदेवपुत्रं; रामानुजः पूर्वजम् इत्य् उवाच 4.030.002a न वानरः स्थास्यति साधुवृत्ते; न मंस्यते कार्यफलानुषङ्गान् 4.030.002c न भक्ष्यते वानरराज्यलक्ष्मीं; तथा हि नाभिक्रमते ऽस्य बुद्धिः 4.030.003a मतिक्षयाद् ग्राम्यसुखेषु सक्तस्; तव प्रसादाप्रतिकारबुद्धिः 4.030.003c हतो ऽग्रजं पश्यतु वालिनं स; न राज्यम् एवं विगुणस्य देयम् 4.030.004a न धारये कोपम् उदीर्णवेगं; निहन्मि सुग्रीवम् असत्यम् अद्य 4.030.004c हरिप्रवीरैः सह वालिपुत्रो; नरेन्द्रपत्न्या विचयं करोतु 4.030.005a तम् आत्तबाणासनम् उत्पतन्तं; निवेदितार्थं रणचण्डकोपम् 4.030.005c उवच रामः परवीरहन्ता; स्ववेक्षितं सानुनयं च वाक्यम् 4.030.006a न हि वै त्वद्विधो लोके पापम् एवं समाचरेत् 4.030.006c पापम् आर्येण यो हन्ति स वीरः पुरुषोत्तमः 4.030.007a नेदम् अद्य त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण 4.030.007c तां प्रीतिम् अनुवर्तस्व पूर्ववृत्तं च संगतम् 4.030.008a सामोपहितया वाचा रूक्षाणि परिवर्जयन् 4.030.008c वक्तुम् अर्हसि सुग्रीवं व्यतीतं कालपर्यये 4.030.009a सो' ग्रजेनानुशिष्टार्थो यथावत् पुरुषर्षभः 4.030.009c प्रविवेश पुरीं वीरो लक्ष्मणः परवीरहा 4.030.010a ततः शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः 4.030.010c लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः 4.030.011a शक्रबाणासनप्रख्यं धनुः कालान्तकोपमः 4.030.011c प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमान् इव 4.030.012a यथोक्तकारी वचनम् उत्तरं चैव सोत्तरम् 4.030.012c बृहस्पतिसमो बुद्ध्या मत्त्वा रामानुजस् तदा 4.030.013a कामक्रोधसमुत्थेन भ्रातुः कोपाग्निना वृतः 4.030.013c प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस् तदा 4.030.014a सालतालाश्वकर्णांश् च तरसा पातयन् बहून् 4.030.014c पर्यस्यन् गिरिकूटानि द्रुमान् अन्यांश् च वेगतः 4.030.015a शिलाश् च शकलीकुर्वन् पद्भ्यां गज इवाशुगः 4.030.015c दूरम् एकपदं त्यक्त्वा ययौ कार्यवशाद् द्रुतम् 4.030.016a ताम् अपश्यद् बलाकीर्णां हरिराजमहापुरीम् 4.030.016c दुर्गाम् इक्ष्वाकुशार्दूलः किष्किन्धां गिरिसंकटे 4.030.017a रोषात् प्रस्फुरमाणौष्ठः सुग्रीवं प्रति कल्ष्मणः 4.030.017c ददर्श वानरान् भीमान् किष्किन्धाया बहिश्चरान् 4.030.018a शैलशृङ्गाणि शतशः प्रवृद्धांश् च महीरुहान् 4.030.018c जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे 4.030.019a तान् गृहीतप्रहरणान् हरीन् दृष्ट्वा तु लक्ष्मणः 4.030.019c बभूव द्विगुणं क्रुद्धो बह्विन्धन इवानलः 4.030.020a तं ते भयपरीताङ्गाः क्रुद्धं दृष्ट्वा प्लवंगमाः 4.030.020c कालमृत्युयुगान्ताभं शतशो विद्रुता दिशः 4.030.021a ततः सुग्रीवभवनं प्रविश्य हरिपुंगवाः 4.030.021c क्रोधम् आगमनं चैव लक्ष्मणस्य न्यवेदयन् 4.030.022a तारया सहितः कामी सक्तः कपिवृषो रहः 4.030.022c न तेषां कपिवीराणां शुश्राव वचनं तदा 4.030.023a ततः सचिवसंदिष्टा हरयो रोमहर्षणाः 4.030.023c गिरिकुञ्जरमेघाभा नगर्या निर्ययुस् तदा 4.030.024a नखदंष्ट्रायुधा घोराः सर्वे विकृतदर्शनाः 4.030.024c सर्वे शार्दूलदर्पाश् च सर्वे च विकृताननाः 4.030.025a दशनागबलाः के चित् के चिद् दशगुणोत्तराः 4.030.025c के चिन् नागसहस्रस्य बभूवुस् तुल्यविक्रमाः 4.030.026a कृत्स्नां हि कपिभिर् व्याप्तां द्रुमहस्तैर् महाबलैः 4.030.026c अपश्यल् लक्ष्मणः क्रुद्धः किष्किन्धां तां दुरासदम् 4.030.027a ततस् ते हरयः सर्वे प्राकारपरिखान्तरात् 4.030.027c निष्क्रम्योदग्रसत्त्वास् तु तस्थुर् आविष्कृतं तदा 4.030.028a सुग्रीवस्य प्रमादं च पूर्वजं चार्तम् आत्मवान् 4.030.028c बुद्ध्वा कोपवशं वीरः पुनर् एव जगाम सः 4.030.029a स दीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनः 4.030.029c बभूव नरशार्दूलसधूम इव पावकः 4.030.030a बाणशल्यस्फुरज्जिह्वः सायकासनभोगवान् 4.030.030c स्वतेजोविषसंघातः पञ्चास्य इव पन्नगः 4.030.031a तं दीप्तम् इव कालाग्निं नागेन्द्रम् इव कोपितम् 4.030.031c समासाद्याङ्गदस् त्रासाद् विषादम् अगमद् भृशम् 4.030.032a सो ऽङ्गदं रोषताम्राक्षः संदिदेश महायशाः 4.030.032c सुग्रीवः कथ्यतां वत्स ममागमनम् इत्य् उत 4.030.033a एष रामानुजः प्राप्तस् त्वत्सकाशम् अरिंदमः 4.030.033c भ्रातुर् व्यसनसंतप्तो द्वारि तिष्ठति लक्ष्मणः 4.030.034a लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टो ऽङ्गदो ऽब्रवीत् 4.030.034c पितुः समीपम् आगम्य सौमित्रिर् अयम् आगतः 4.030.035a ते महौघनिभं दृष्ट्वा वज्राशनिसमस्वनम् 4.030.035c सिंहनादं समं चक्रुर् लक्ष्मणस्य समीपतः 4.030.036a तेन शब्देन महता प्रत्यबुध्यत वानरः 4.030.036c मदविह्वलताम्राक्षो व्याकुलस्रग्विभूषणः 4.030.037a अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ 4.030.037c मन्त्रिणो वानरेन्द्रस्य संमतोदारदर्शिनौ 4.030.038a प्लक्षश् चैव प्रभावश् च मन्त्रिणाव् अर्थधर्मयोः 4.030.038c वक्तुम् उच्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः 4.030.039a प्रसादयित्वा सुग्रीवं वचनैः सामनिश्चितैः 4.030.039c आसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम् 4.030.040a सत्यसंधौ महाभागौ भ्रातरौ रामलक्ष्मणौ 4.030.040c वयस्य भावं संप्राप्तौ राज्यार्हौ राज्यदायिनौ 4.030.041a तयोर् एको धनुष्पाणिर् द्वारि तिष्ठति लक्ष्मणः 4.030.041c यस्य भीताः प्रवेपन्ते नादान् मुञ्चन्ति वानराः 4.030.042a स एष राघवभ्राता लक्ष्मणो वाक्यसारथिः 4.030.042c व्यवसाय रथः प्राप्तस् तस्य रामस्य शासनात् 4.030.043a तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः सह बन्धुभिः 4.030.043c राजंस् तिष्ठ स्वसमये भव सत्यप्रतिश्रवः 4.031.001a अङ्गदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह 4.031.001c लक्ष्मणं कुपितं श्रुत्वा मुमोचासनम् आत्मवान् 4.031.002a सचिवान् अब्रवीद् वाक्यं निश्चित्य गुरुलाघवम् 4.031.002c मन्त्रज्ञान् मन्त्रकुशलो मन्त्रेषु परिनिष्ठितः 4.031.003a न मे दुर्व्याहृतं किं चिन् नापि मे दुरनुष्ठितम् 4.031.003c लक्ष्मणो राघवभ्राता क्रुद्धः किम् इति चिन्तये 4.031.004a असुहृद्भिर् ममामित्रैर् नित्यम् अन्तरदर्शिभिः 4.031.004c मम दोषान् asaæbhÆtä श्रावितो राघवानुजः 4.031.005a अत्र तावद् यथाबुद्धि सर्वैर् एव यथाविधि 4.031.005c भवद्भिर् निश्चयस् तस्य विज्ञेयो निपुणं शनैः 4.031.006a न खल्व् अस्ति मम त्रासो लक्ष्मणान् नापि राघवात् 4.031.006c मित्रं त्व् अस्थान कुपितं जनयत्य् एव संभ्रमम् 4.031.007a सर्वथा सुकरं मित्रं दुष्करं परिपालनम् 4.031.007c अनित्यत्वात् तु चित्तानां प्रीतिर् अल्पे ऽपि भिद्यते 4.031.008a अतोनिमित्तं त्रस्तो ऽहं रामेण तु महात्मना 4.031.008c यन् ममोपकृतं शक्यं प्रतिकर्तुं न तन् मया 4.031.009a सुग्रीवेणैवम् उक्तस् तु हनुमान् हरिपुंगवः 4.031.009c उवाच स्वेन तर्केण मध्ये वानरमन्त्रिणाम् 4.031.010a सर्वथा नैतद् आश्चर्यं यत् त्वं हरिगणेश्वर 4.031.010c न विस्मरसि सुस्निग्धम् उपकारकृतं शुभम् 4.031.011a राघवेण तु शूरेण भयम् उत्सृज्य दूरतः 4.031.011c त्वत्प्रियार्थं हतो वाली शक्रतुल्यपराक्रमः 4.031.012a सर्वथा प्रणयात् क्रुद्धो राघवो नात्र संशयः 4.031.012c भ्रातरं स प्रहितवांल् लक्ष्मणं लक्ष्मिवर्धनम् 4.031.013a त्वं प्रमत्तो न जानीषे कालं कलविदां वर 4.031.013c फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शरच् छिवा 4.031.014a निर्मल ग्रहनक्षत्रा द्यौः प्रनष्टबलाहका 4.031.014c प्रसन्नाश् च दिशः सर्वाः सरितश् च सरांसि च 4.031.015a प्राप्तम् उद्योगकालं तु नावैषि हरिपुंगव 4.031.015c त्वं प्रमत्त इति व्यक्तं लक्ष्मणो ऽयम् इहागतः 4.031.016a आर्तस्य हृतदारस्य परुषं पुरुषान्तरात् 4.031.016c वचनं मर्षणीयं ते राघवस्य महात्मनः 4.031.017a कृतापराधस्य हि ते नान्यत् पश्याम्य् अहं क्षमम् 4.031.017c antareïäjaliæ बद्ध्वा लक्ष्मणस्य प्रसादनात् 4.031.018a नियुक्तैर् मन्त्रिभिर् वाच्यो अवश्यं पार्थिवो हितम् 4.031.018c अत एव भयं त्यक्त्वा ब्रवीम्य् अवधृतं वचः 4.031.019a अभिक्रुद्धः समर्थो हि चापम् उद्यम्य राघवः 4.031.019c सदेवासुरगन्धर्वं वशे स्थापयितुं जगत् 4.031.020a न स क्षमः कोपयितुं यः प्रसाद्य पुनर् भवेत् 4.031.020c पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः 4.031.021a तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः ससुहृज्जनः 4.031.021c राजंस् तिष्ठ स्वसमये भर्तुर् भार्येव तद्वशे 4.031.022a न रामरामानुजशासनं त्वया; कपीन्द्रयुक्तं मनसाप्य् अपोहितुम् 4.031.022c मनो हि ते ज्ञास्यति मानुषं बलं; सराघवस्यास्य सुरेन्द्रवर्चसः 4.032.001a अथ प्रतिसमादिष्टो लक्ष्मणः परवीरहा 4.032.001c प्रविवेश गुहां घोरां किष्किन्धां रामशासनात् 4.032.002a द्वारस्था हरयस् तत्र महाकाया महाबलाः 4.032.002c बभूवुर् लक्ष्मणं दृष्ट्वा सर्वे präjalaya÷ स्थिताः 4.032.003a निःश्वसन्तं तु तं दृष्ट्वा क्रुद्धं दशरथात्मजम् 4.032.003c बभूवुर् हरयस् त्रस्ता न चैनं पर्यवारयन् 4.032.004a स तं रत्नमयीं श्रीमान् दिव्यां पुष्पितकाननाम् 4.032.004c रम्यां रत्नसमाकीर्णां ददर्श महतीं गुहाम् 4.032.005a हर्म्यप्रासादसंबाधां नानापण्योपशोभिताम् 4.032.005c सर्वकामफलैर् वृक्षैः पुष्पितैर् उपशोभिताम् 4.032.006a देवगन्धर्वपुत्रैश् च वानरैः कामरूपिभिः 4.032.006c दिव्य माल्याम्बरधारैः शोभितां प्रियदर्शनैः 4.032.007a चन्दनागरुपद्मानां गन्धैः सुरभिगन्धिनाम् 4.032.007c मैरेयाणां मधूनां च संमोदितमहापथाम् 4.032.008a विन्ध्यमेरुगिरिप्रस्थैः प्रासादैर् नैकभूमिभिः 4.032.008c ददर्श गिरिनद्यश् च विमलास् तत्र राघवः 4.032.009a अङ्गदस्य गृहं रम्यं मैन्दस्य द्विविदस्य च 4.032.009c गवयस्य गवाक्षस्य गजस्य शरभस्य च 4.032.010a विद्युन्मालेश् च संपातेः सूर्याक्षस्य हनूमतः 4.032.010c वीरबाहोः सुबाहोश् च नलस्य च महात्मनः 4.032.011a कुमुदस्य सुषेणस्य तारजाम्बवतोस् तथा 4.032.011c दधिवक्त्रस्य नीलस्य सुपाटलसुनेत्रयोः 4.032.012a एतेषां कपिमुख्यानां राजमार्गे महात्मनाम् 4.032.012c ददर्श गृहमुख्यानि महासाराणि लक्ष्मणः 4.032.013a पाण्डुराभ्रप्रकाशानि दिव्यमाल्ययुतानि च 4.032.013c प्रभूतधनधान्यानि स्त्रीरत्नैः शोभितानि च 4.032.014a पाण्डुरेण तु शैलेन परिक्षिप्तं दुरासदम् 4.032.014c वानरेन्द्रगृहं रम्यं महेन्द्रसदनोपमम् 4.032.015a शुल्कैः प्रासादशिखरैः कैलासशिखरोपमैः 4.032.015c सर्वकामफलैर् वृक्षैः पुष्टितैर् उपशोभितम् 4.032.016a महेन्द्रदत्तैः श्रीमद्भिर् नीलजीमूतसंनिभैः 4.032.016c दिव्यपुष्पफलैर् वृक्षैः शीतच्छायैर् मनोरमैः 4.032.017a हरिभिः संवृतद्वारं बलिभिः शस्त्रपाणिभिः 4.032.017c दिव्यमाल्यावृतं शुभ्रं taptakäcanatoraïam 4.032.018a सुग्रीवस्य गृहं रम्यं प्रविवेश महाबलः 4.032.018c अवार्यमाणः सौमित्रिर् महाभ्रम् इव भास्करः 4.032.019a स सप्त कक्ष्या धर्मात्मा यानासनसमावृताः 4.032.019c प्रविश्य सुमहद् गुप्तं ददर्शान्तःपुरं महत् 4.032.020a हैमराजतपर्यङ्कैर् बहुभिश् च वरासनैः 4.032.020c महार्हास्तरणोपेतैस् तत्र तत्रोपशोभितम् 4.032.021a प्रविशन्न् एव सततं शुश्राव मधुरस्वरम् 4.032.021c तन्त्रीगीतसमाकीर्णं समगीतपदाक्षरम् 4.032.022a बह्वीश् च विविधाकारा रूपयौवनगर्विताः 4.032.022c स्त्रियः सुग्रीवभवने ददर्श स महाबलः 4.032.023a दृष्ट्वाभिजनसंपन्नाश् चित्रमाल्यकृतस्रजः 4.032.023c वरमाल्यकृतव्यग्रा भूषणोत्तमभूषिताः 4.032.024a नातृप्तान् नाति च व्यग्रान् नानुदात्तपरिच्छदान् 4.032.024c सुग्रीवानुचरांश् चापि लक्षयाम् आस लक्ष्मणः 4.032.025a ततः सुग्रीवम् आसीनं käcane परमासने 4.032.025c महार्हास्तरणोपेते ददर्शादित्यसंनिभम् 4.032.026a दिव्याभरणचित्राङ्गं दिव्यरूपं यशस्विनम् 4.032.026c दिव्यमाल्याम्बरधरं महेन्द्रम् इव दुर्जयम् 4.032.026e दिव्याभरणमाल्याभिः प्रमदाभिः समावृतम् 4.032.027a रुमां तु वीरः परिरभ्य gìhaæ; वरासनस्थो वरहेमवर्णः 4.032.027c ददर्श सौमित्रिम् अदीनसत्त्वं; विशालनेत्रः सुविशालनेत्रम् 4.033.001a तम् अप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम् 4.033.001c सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः 4.033.002a क्रुद्धं निःश्वसमानं तं प्रदीप्तम् इव तेजसा 4.033.002c भ्रातुर् व्यसनसंतप्तं दृष्ट्वा दशरथात्मजम् 4.033.003a उत्पपात हरिश्रेष्ठो हित्वा सौवर्णम् आसनम् 4.033.003c महान् महेन्द्रस्य यथा स्वलंकृत इव ध्वजः 4.033.004a उत्पतन्तम् अनूत्पेतू रुमाप्रभृतयः स्त्रियः 4.033.004c सुग्रीवं गगने पूर्णं चन्द्रं तारागणा इव 4.033.005a संरक्तनयनः श्रीमान् विचचाल k­täjali÷ 4.033.005c बभूवावस्थितस् तत्र कल्पवृक्षो महान् इव 4.033.006a रुमा द्वितीयं सुग्रीवं नारीमध्यगतं स्थितम् 4.033.006c अब्रवील् लक्ष्मणः क्रुद्धः सतारं शशिनं यथा 4.033.007a सत्त्वाभिजनसंपन्नः सानुक्रोशो जितेन्द्रियः 4.033.007c कृतज्ञः सत्यवादी च राजा लोके महीयते 4.033.008a यस् तु राजा स्थितो ऽधर्मे मित्राणाम् उपकारिणाम् 4.033.008c मिथ्याप्रतिज्ञां कुरुते को नृशंसतरस् ततः 4.033.009a शतम् अश्वानृते हन्ति सहस्रं तु गवानृते 4.033.009c आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते 4.033.010a पूर्वं कृतार्थो मित्राणां न तत् प्रतिकरोति यः 4.033.010c कृतघ्नः सर्वभूतानां स वध्यः प्लवगेश्वर 4.033.011a गीतो ऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः 4.033.011c दृष्ट्वा कृतघ्नं क्रुद्धेन तं निबोध प्लवंगम 4.033.012a ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा 4.033.012c निष्कृतिर् विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः 4.033.013a अनार्यस् त्वं कृतघ्नश् च मिथ्यावादी च वानर 4.033.013c पूर्वं कृतार्थो रामस्य न तत् प्रतिकरोषि यत् 4.033.014a ननु नाम कृतार्थेन त्वया रामस्य वानर 4.033.014c सीताया मार्गणे यत्नः कर्तव्यः कृतम् इच्छता 4.033.015a स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्या प्रतिश्रवः 4.033.015c न त्वां रामो विजानीते सर्पं मण्डूकराविणम् 4.033.016a महाभागेन रामेण पापः करुणवेदिना 4.033.016c हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना 4.033.017a कृतं चेन् नाभिजानीषे रामस्याक्लिष्टकर्मणः 4.033.017c सद्यस् त्वं निशितैर् बाणैर् हतो द्रक्ष्यसि वालिनम् 4.033.018a न च संकुचितः पन्था येन वाली हतो गतः 4.033.018c समये तिष्ठ सुग्रीव मा वालिपथम् अन्वगाः 4.033.019a न नूनम् इक्ष्वाकुवरस्य कार्मुकाच्; cyutä शरान् पश्यसि वज्रसंनिभान् 4.033.019c ततः सुखं नाम निषेवसे सुखी; न रामकार्यं मनसाप्य् अवेक्षसे 4.034.001a तथा ब्रुवाणं सौमित्रिं प्रदीप्तम् इव तेजसा 4.034.001c अब्रवील् लक्ष्मणं तारा ताराधिपनिभानना 4.034.002a नैवं लक्ष्मण वक्तव्यो नायं परुषम् अर्हति 4.034.002c हरीणाम् ईश्वरः श्रोतुं तव वक्त्राद् विशेषतः 4.034.003a नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः 4.034.003c नैवानृतकथो वीर न जिह्मश् च कपीश्वरः 4.034.004a उपकारं कृतं वीरो नाप्य् अयं विस्मृतः कपिः 4.034.004c रामेण वीर सुग्रीवो यद् अन्यैर् दुष्करं रणे 4.034.005a रामप्रसादात् कीर्तिं च कपिराज्यं च शाश्वतम् 4.034.005c प्राप्तवान् इह सुग्रीवो रुमां मां च परंतप 4.034.006a सुदुःखं शायितः पूर्वं प्राप्येदं सुखम् उत्तमम् 4.034.006c प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः 4.034.007a घृताच्यां किल संसक्तो दशवर्षाणि लक्ष्मण 4.034.007c अहो ऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः 4.034.008a स हि प्राप्तं न जानीते कालं कालविदां वरः 4.034.008c विश्वामित्रो महातेजाः किं पुनर् यः पृथग्जनः 4.034.009a देहधर्मं गतस्यास्य परिश्रान्तस्य लक्ष्मण 4.034.009c अवितृप्तस्य कामेषु रामः क्षन्तुम् इहार्हति 4.034.010a न च रोषवशं तात गन्तुम् अर्हसि लक्ष्मण 4.034.010c निश्चयार्थम् अविज्ञाय सहसा प्राकृतो यथा 4.034.011a सत्त्वयुक्ता हि पुरुषास् त्वद्विधाः पुरुषर्षभ 4.034.011c अविमृश्य न रोषस्य सहसा यान्ति वश्यताम् 4.034.012a प्रसादये त्वां धर्मज्ञ सुग्रीवार्थे समाहिता 4.034.012c महान् रोषसमुत्पन्नः संरम्भस् त्यज्यताम् अयम् 4.034.013a रुमां मां कपिराज्यं च धनधान्यवसूनि च 4.034.013c रामप्रियार्थं सुग्रीवस् त्यजेद् इति मतिर् मम 4.034.014a समानेष्व्यति सुग्रीवः सीतया सह राघवम् 4.034.014c शशाङ्कम् इव रोहिष्या निहत्वा रावणं रणे 4.034.015a शतकोटिसहस्राणि लङ्कायां किल रक्षसाम् 4.034.015c अयुतानि च षट्त्रिंशत् सहस्राणि शतानि च 4.034.016a अहत्वा तांश् च दुर्धर्षान् राक्षसान् कामरूपिणः 4.034.016c न शक्यो रावणो हन्तुं येन सा मैथिली हृता 4.034.017a ते न शक्या रणे हन्तुम् असहायेन लक्ष्मण 4.034.017c रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः 4.034.018a एवम् आख्यातवान् वाली स ह्य् अभिज्ञो हरीश्वरः 4.034.018c आगमस् तु न मे व्यक्तः श्रवात् तस्य ब्रवीम्य् अहम् 4.034.019a त्वत्सहायनिमित्तं वै प्रेषिता हरिपुंगवाः 4.034.019c आनेतुं वानरान् युद्धे सुबहून् हरियूथपान् 4.034.020a तांश् च प्रतीक्षमाणो ऽयं विक्रान्तान् सुमहाबलान् 4.034.020c राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः 4.034.021a कृता तु संस्था सौमित्रे सुग्रीवेण यथापुरा 4.034.021c अद्य तैर् वानरैर् सर्वैर् आगन्तव्यं महाबलैः 4.034.022a ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च 4.034.022c अद्य त्वाम् उपयास्यन्ति जहि कोपम् अरिंदम 4.034.022e कोट्यो ऽनेकास् तु काकुत्स्थ कपीनां दीप्ततेजसाम् 4.034.023a तव हि मुखम् इदं निरीक्ष्य कोपात्; क्षतजनिभे नयने निरीक्षमाणाः 4.034.023c हरिवरवनिता न यान्ति शान्तिं; प्रथमभयस्य हि शङ्किताः स्म सर्वाः 4.035.001a इत्य् उक्तस् तारया वाक्यं प्रश्रितं धर्मसंहितम् 4.035.001c मृदुस्वभावः सौमित्रिः प्रतिजग्राह तद्वचः 4.035.002a तस्मिन् प्रतिगृहीते तु वाक्ये हरिगणेश्वरः 4.035.002c लक्ष्मणात् सुमहत् त्रासं वस्त्रं क्लिन्नम् इवात्यजत् 4.035.003a ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत् 4.035.003c चिच्छेद विमदश् चासीत् सुग्रीवो वानरेश्वरः 4.035.004a स लक्ष्मणं भीमबलं सर्ववानरसत्तमः 4.035.004c अब्रवीत् प्रश्रितं वाक्यं सुग्रीवः संप्रहर्षयन् 4.035.005a प्रनष्टा श्रीश् च कीर्तिश् च कपिराज्यं च शाश्वतम् 4.035.005c रामप्रसादात् सौमित्रे पुनः प्राप्तम् इदं मया 4.035.006a कः शक्तस् तस्य देवस्य ख्यातस्य स्वेन कर्मणा 4.035.006c तादृशं विक्रमं वीर प्रतिकर्तुम् अरिंदम 4.035.007a सीतां प्राप्स्यति धर्मात्मा वधिष्यति च रावणम् 4.035.007c सहायमात्रेण मया राघवः स्वेन तेजसा 4.035.008a सहायकृत्यं हि तस्य येन सप्त महाद्रुमाः 4.035.008c शैलश् च वसुधा चैव बाणेनैकेन दारिताः 4.035.009a धनुर् विस्फारमाणस्य यस्य शब्देन लक्ष्मण 4.035.009c सशैला कम्पिता भूमिः सहायैस् तस्य किं नु वै 4.035.010a अनुयात्रां नरेन्द्रस्य करिष्ये ऽहं नरर्षभ 4.035.010c गच्छतो रावणं हन्तुं वैरिणं सपुरःसरम् 4.035.011a यदि किं चिद् अतिक्रान्तं विश्वासात् प्रणयेन वा 4.035.011c प्रेष्यस्य क्षमितव्यं मे न कश् चिन् नापराध्यति 4.035.012a इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः 4.035.012c अभवल् लक्ष्मणः प्रीतः प्रेंणा चेदम् उवाच ह 4.035.013a सर्वथा हि मम भ्राता सनाथो वानरेश्वर 4.035.013c त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः 4.035.014a यस् ते प्रभावः सुग्रीव यच् च ते शौचम् उत्तमम् 4.035.014c अर्हस् तं कपिराज्यस्य श्रियं भोक्तुम् अनुत्तमाम् 4.035.015a सहायेन च सुग्रीव त्वया रामः प्रतापवान् 4.035.015c वधिष्यति रणे शत्रून् अचिरान् नात्र संशयः 4.035.016a धर्मज्ञस्य कृतज्ञस्य संग्रामेष्व् अनिवर्तिनः 4.035.016c उपपन्नं च युक्तं च सुग्रीव तव bhëitam 4.035.017a दोषज्ञः सति सामर्थ्ये को ऽन्यो bhëitum अर्हति 4.035.017c वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम 4.035.018a सदृशश् चासि रामस्य विक्रमेण बलेन च 4.035.018c सहायो दैवतैर् दत्तश् चिराय हरिपुंगव 4.035.019a किं तु शीघ्रम् इतो वीर निष्क्राम त्वं मया सह 4.035.019c सान्त्वयस्व वयस्यं च भार्याहरणदुःखितम् 4.035.020a यच् च शोकाभिभूतस्य श्रुत्वा रामस्य bhëitam 4.035.020c मया त्वं परुषाण्य् उक्तस् तच् च त्वं क्षन्तुम् अर्हसि 4.036.001a एवम् उक्तस् तु सुग्रीवो लक्ष्मणेन महात्मना 4.036.001c हनुमन्तं स्थितं पार्श्वे सचिवं वाक्यम् अब्रवीत् 4.036.002a महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च 4.036.002c मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः 4.036.003a तरुणादित्यवर्णेषु भ्राजमानेषु सर्वशः 4.036.003c पर्वतेषु समुद्रान्ते पश्चिमस्यां तु ये दिशि 4.036.004a आदित्यभवने चैव गिरौ संध्याभ्रसंनिभे 4.036.004c पद्मतालवनं भीमं संश्रिता हरिपुंगवाः 4.036.005a अञ्जनाम्बुदसंकाशाः कुञ्जरप्रतिमौजसः 4.036.005c अञ्जने परते चैव ये वसन्ति प्लवंगमाः 4.036.006a मनःशिला गुहावासा वानराः कनकप्रभाः 4.036.006c मेरुपार्श्वगताश् चैव ये च धूम्रगिरिं श्रिताः 4.036.007a तरुणादित्यवर्णाश् च पर्वते ये महारुणे 4.036.007c पिबन्तो मधुमैरेयं भीमवेगाः प्लवंगमाः 4.036.008a वनेषु च सुरम्येषु सुगन्धिषु महत्सु च 4.036.008c तापसानां च रम्येषु वनान्तेषु समन्ततः 4.036.009a तांस् तांस् त्वम् आनय क्षिप्रं पृथिव्यां सर्ववानरान् 4.036.009c सामदानादिभिः कल्पैर् आशु प्रेषय वानरान् 4.036.010a प्रेषिताः प्रथमं ये च मया दूता महाजवाः 4.036.010c त्वरणार्थं तु भूयस् त्वं हरीन् संप्रेषयापरान् 4.036.011a ये प्रसक्ताश् च कामेषु दीर्घसूत्राश् च वानराः 4.036.011c इहानयस्व तान् sarvä शीघ्रं तु मम शासनात् 4.036.012a अहोभिर् दशभिर् ये च नागच्छन्ति ममाज्ञया 4.036.012c हन्तव्यास् ते दुरात्मानो राजशासनदूषकाः 4.036.013a शतान्य् अथ सहस्राणि कोट्यश् च मम शासनात् 4.036.013c प्रयान्तु कपिसिंहानां दिशो मम मते स्थिताः 4.036.014a मेघपर्वतसंकाशाश् छादयन्त इवाम्बरम् 4.036.014c घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनाद् इतः 4.036.015a ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः 4.036.015c आनयन्तु हरीन् सर्वांस् त्वरिताः शासनान् मम 4.036.016a तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः 4.036.016c दिक्षु सर्वासु विक्रान्तान् प्रेषयाम् आस वानरान् 4.036.017a ते पदं विष्णुविक्रान्तं पतत्रिज्योतिरध्वगाः 4.036.017c प्रयाताः प्रहिता राज्ञा हरयस् तत्क्षणेन वै 4.036.018a ते समुद्रेषु गिरिषु वनेषु च सरित्सु च 4.036.018c वानरा वानरान् सर्वान् रामहेतोर् अचोदयन् 4.036.019a मृत्युकालोपमस्याज्ञां राजराजस्य वानराः 4.036.019c सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयदर्शिनः 4.036.020a ततस् ते ऽञ्जनसंकाशा गिरेस् तस्मान् महाजवाः 4.036.020c तिस्रः कोट्यः प्लवंगानां निर्ययुर् यत्र राघवः 4.036.021a अस्तं गच्छति यत्रार्कस् तस्मिन् गिरिवरे रताः 4.036.021c तप्तहेमसमाभासास् तस्मात् कोट्यो दशच्युताः 4.036.022a कैलास शिखरेभ्यश् च सिंहकेसरवर्चसाम् 4.036.022c ततः कोटिसहस्राणि वानराणाम् उपागमन् 4.036.023a फलमूलेन जीवन्तो हिमवन्तम् उपाश्रिताः 4.036.023c तेषां कोटिसहस्राणां सहस्रं समवर्तत 4.036.024a अङ्गारक समानानां भीमानां भीमकर्मणाम् 4.036.024c विन्ध्याद् वानरकोटीनां सहस्राण्य् अपतन् द्रुतम् 4.036.025a क्षीरोदवेलानिलयास् तमालवनवासिनः 4.036.025c नारिकेलाशनाश् चैव तेषां संख्या न विद्यते 4.036.026a वनेभ्यो गह्वरेभ्यश् च सरिद्भ्यश् च महाजवाः 4.036.026c आगच्छद् वानरी सेना पिबन्तीव दिवाकरम् 4.036.027a ये तु त्वरयितुं याता वानराः सर्ववानरान् 4.036.027c ते वीरा हिमवच् छैलं ददृशुस् तं महाद्रुमम् 4.036.028a तस्मिन् गिरिवरे रम्ये यज्ञो महेश्वरः पुरा 4.036.028c सर्वदेवमनस्तोषो बभौ दिव्यो मनोहरः 4.036.029a अन्नविष्यन्दजातानि मूलानि च फलानि च 4.036.029c अमृतस्वादुकल्पानि ददृशुस् तत्र वानराः 4.036.030a तद् अन्न संभवं दिव्यं फलं मूलं मनोहरम् 4.036.030c यः कश् चित् सकृद् अश्नाति मासं भवति तर्पितः 4.036.031a तानि मूलानि दिव्यानि फलानि च फलाशनाः 4.036.031c औषधानि च दिव्यानि जगृहुर् हरियूथपाः 4.036.032a तस्माच् च यज्ञायतनात् पुष्पाणि सुरभीणि च 4.036.032c आनिन्युर् वानरा गत्वा सुग्रीवप्रियकारणात् 4.036.033a ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान् 4.036.033c संचोदयित्वा त्वरितं यूथानां जग्मुर् अग्रतः 4.036.034a ते तु तेन मुहूर्तेन यूथपाः शीघ्रकारिणः 4.036.034c किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः 4.036.035a ते गृहीत्वौषधीः सर्वाः फलं मूलं च वानराः 4.036.035c तं प्रतिग्राहयाम् आसुर् वचनं चेदम् अब्रुवन् 4.036.036a सर्वे परिगताः शैलाः समुद्राश् च वनानि च 4.036.036c पृथिव्यां वानराः सर्वे शासनाद् उपयान्ति ते 4.036.037a एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः 4.036.037c प्रतिजग्राह च प्रीतस् तेषां सर्वम् उपायनम् 4.037.001a प्रतिगृह्य च तत् सर्वम् उपानयम् उपाहृतम् 4.037.001c वानरान् सान्त्वयित्वा च सर्वान् एव व्यसर्जयत् 4.037.002a विसर्जयित्वा स harŤ शूरांस् तान् कृतकर्मणः 4.037.002c मेने कृतार्थम् आत्मानं राघवं च महाबलम् 4.037.003a स लक्ष्मणो भीमबलं सर्ववानरसत्तमम् 4.037.003c अब्रवीत् प्रश्रितं वाक्यं सुग्रीवं संप्रहर्षयन् 4.037.003e किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते 4.037.004a तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य subhëitam 4.037.004c सुग्रीवः परमप्रीतो वाक्यम् एतद् उवाच ह 4.037.005a एवं भवतु गच्छामः स्थेयं त्वच्छासने मया 4.037.005c तम् एवम् उक्त्वा सुग्रीवो लक्ष्मणं शुभलक्ष्मणम् 4.037.006a विसर्जयाम् आस तदा ताराम् अन्याश् च योषितः 4.037.006c एतेत्य् उच्चैर् हरिवरान् सुग्रीवः समुदाहरत् 4.037.007a तस्य तद्वचनं श्रुत्वा हरयः शीघ्रम् आययुः 4.037.007c baddhäjalipuÂÃ÷ सर्वे ये स्युः स्त्रीदर्शनक्षमाः 4.037.008a तान् उवाच ततः प्राप्तान् राजार्कसदृशप्रभः 4.037.008c उपस्थापयत क्षिप्रं शिबिकां मम वानराः 4.037.009a श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः 4.037.009c समुपस्थापयाम् आसुः शिबिकां प्रियदर्शनाम् 4.037.010a ताम् उपस्थापितां दृष्ट्वा शिबिकां वानराधिपः 4.037.010c लक्ष्मणारुह्यतां शीघ्रम् इति सौमित्रिम् अब्रवीत् 4.037.011a इत्य् उक्त्वा käcanaæ यानं सुग्रीवः सूर्यसंनिभम् 4.037.011c बृहद्भिर् हरिभिर् युक्तम् आरुरोह सलक्ष्मणः 4.037.012a पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 4.037.012c शुक्लैश् च बालव्यजनैर् धूयमानैः समन्ततः 4.037.013a शङ्खभेरीनिनादैश् च बन्दिभिश् चाभिवन्दितः 4.037.013c निर्ययौ प्राप्य सुग्रीवो राज्यश्रियम् अनुत्तमाम् 4.037.014a स वानरशतैस् तीष्क्णैर् बहुभिः शस्त्रपाणिभिः 4.037.014c परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः 4.037.015a स तं देशम् अनुप्राप्य श्रेष्ठं रामनिषेवितम् 4.037.015c अवातरन् महातेजाः शिबिकायाः सलक्ष्मणः 4.037.016a आसाद्य च ततो रामं k­täjalipuÂo ऽभवत् 4.037.016c k­täjalau स्थिते तस्मिन् वानराश् चभवंस् तथा 4.037.017a तटाकम् इव तद् दृष्ट्वा रामः कुड्मलपङ्कजम् 4.037.017c वानराणां महत् सैन्यं सुग्रीवे प्रीतिमान् अभूत् 4.037.018a पादयोः पतितं मूर्ध्ना तम् उत्थाप्य हरीश्वरम् 4.037.018c प्रेंणा च बहुमानाच् च राघवः परिषस्वजे 4.037.019a परिष्वज्य च धर्मात्मा निषीदेति ततो ऽब्रवीत् 4.037.019c तं निषण्णं ततो दृष्ट्वा क्षितौ रामो ऽब्रवीद् वचः 4.037.020a धर्मम् अर्थं च कामं च काले यस् तु निषेवते 4.037.020c विभज्य सततं वीर स राजा हरिसत्तम 4.037.021a हित्वा धर्मं तथार्थं च कामं यस् तु निषेवते 4.037.021c स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते 4.037.022a अमित्राणां वधे युक्तो मित्राणां संग्रहे रतः 4.037.022c त्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते 4.037.023a उद्योगसमयस् त्व् एष प्राप्तः शत्रुविनाशन 4.037.023c संचिन्त्यतां हि पिङ्गेश हरिभिः सह मन्त्रिभिः 4.037.024a एवम् उक्तस् तु सुग्रीवो रामं वचनम् अब्रवीत् 4.037.025a प्रनष्टा श्रीश् च कीर्तिश् च कपिराज्यं च शाश्वतम् 4.037.025c त्वत्प्रसादान् महाबाहो पुनः प्राप्तम् इदं मया 4.037.026a तव देवप्रसदाच् च भ्रातुश् च जयतां वर 4.037.026c कृतं न प्रतिकुर्याद् यः पुरुषाणां स दूषकः 4.037.027a एते वानरमुख्याश् च शतशः शत्रुसूदन 4.037.027c प्राप्ताश् चादाय बलिनः पृथिव्यां सर्ववानरान् 4.037.028a ऋक्षाश् चावहिताः शूरा गोलाङ्गूलाश् च राघव 4.037.028c कान्तार वनदुर्गाणाम् अभिज्ञा घोरदर्शनाः 4.037.029a देवगन्धर्वपुत्राश् च वानराः कामरूपिणः 4.037.029c स्वैः स्वैः परिवृताः सैन्यैर् वर्तन्ते पथि राघव 4.037.030a शतैः शतसहस्रैश् च कोटिभिश् च प्लवंगमाः 4.037.030c अयुतैश् चावृता वीरा शङ्कुभिश् च परंतप 4.037.031a अर्बुदैर् अर्बुदशतैर् मध्यैश् चान्तैश् च वानराः 4.037.031c समुद्रैश् च परार्धैश् च हरयो हरियूथपाः 4.037.032a आगमिष्यन्ति ते राजन् महेन्द्रसमविक्रमाः 4.037.032c मेरुमन्दरसंकाशा विन्ध्यमेरुकृतालयाः 4.037.033a ते त्वाम् अभिगमिष्यन्ति राक्षसं ये सबान्धवम् 4.037.033c निहत्य रावणं संख्ये ह्य् आनयिष्यन्ति मैथिलीम् 4.037.034a ततस् तम् उद्योगम् अवेक्ष्य बुद्धिमान्; हरिप्रवीरस्य निदेशवर्तिनः 4.037.034c बभूव हर्षाद् वसुधाधिपात्मजः; प्रबुद्धनीलोत्पलतुल्यदर्शनः 4.038.001a इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः 4.038.001c बाहुभ्यां संपरिष्वज्य प्रत्युवाच k­täjalim 4.038.002a यद् इन्द्रो वर्षते वर्षं न तच् चित्रं भवेद् भुवि 4.038.002c आदित्यो वा सहस्रांशुः कुर्याद् वितिमिरं नभः 4.038.003a चन्द्रमा रश्मिभिः कुर्यात् पृथिवीं सौम्य निर्मलाम् 4.038.003c त्वद्विधो वापि मित्राणां प्रतिकुर्यात् परंतप 4.038.004a एवं त्वयि न तच् चित्रं भवेद् यत् सौम्य शोभनम् 4.038.004c जानाम्य् अहं त्वां सुग्रीव सततं प्रियवादिनम् 4.038.005a त्वत्सनाथः सखे संख्ये जेतास्मि सकलान् अरीन् 4.038.005c त्वम् एव मे सुहृन् मित्रं साहाय्यं कर्तुम् अर्हसि 4.038.006a जहारात्मविनाशाय वैदेहीं राक्षसाधमः 4.038.006c वञ्चयित्वा तु पौलोमीम् अनुह्लादो यथा ÓacÅm 4.038.007a नचिरात् तं हनिष्यामि रावणं निशितैः शरैः 4.038.007c पौलोम्याः पितरं दृप्तं शतक्रतुर् इवारिहा 4.038.008a एतस्मिन्न् अन्तरे चैव रजः समभिवर्तत 4.038.008c उष्णां तीव्रां सहस्रांशोश् छादयद् गगने प्रभाम् 4.038.009a दिशः पर्याकुलाश् चासन् रजसा तेन मूर्छिताः 4.038.009c चचाल च मही सर्वा सशैलवनकानना 4.038.010a ततो नगेन्द्रसंकाशैस् तीक्ष्ण दंष्ट्रैर् महाबलैः 4.038.010c कृत्स्ना संछादिता भूमिर् असंख्येयैः प्लवंगमैः 4.038.011a निमेषान्तरमात्रेण ततस् तैर् हरियूथपैः 4.038.011c कोटीशतपरीवारैः कामरूपिभिर् Ãv­tà 4.038.012a नादेयैः पार्वतीयैश् च सामुद्रैश् च महाबलैः 4.038.012c हरिभिर् मेघनिर्ह्रादैर् अन्यैश् च वनचारिभिः 4.038.013a तरुणादित्यवर्णैश् च शशिगौरैश् च वानरैः 4.038.013c पद्मकेसरवर्णैश् च श्वेतैर् मेरुकृतालयैः 4.038.014a कोटीसहस्रैर् दशभिः श्रीमान् परिवृतस् तदा 4.038.014c वीरः शतबलिर् नाम वानरः प्रत्यदृश्यत 4.038.015a ततः käcanaÓailÃbhas ताराया वीर्यवान् पिता 4.038.015c अनेकैर् दशसाहस्रैः कोटिभिः प्रत्यदृश्यत 4.038.016a पद्मकेसरसंकाशस् तरुणार्कनिभाननः 4.038.016c बुद्धिमान् वानरश्रेष्ठः सर्ववानरसत्तमः 4.038.017a अनीकैर् बहुसाहस्रैर् वानराणां समन्वितः 4.038.017c पिता हनुमतः श्रीमान् केसरी प्रत्यदृश्यत 4.038.018a गोलाङ्गूलमहाराजो गवाक्षो भीमविक्रमः 4.038.018c वृतः कोटिसहस्रेण वानराणाम् अदृश्यत 4.038.019a ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः 4.038.019c वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत 4.038.020a महाचलनिभैर् घोरैः पनसो नाम यूथपः 4.038.020c आजगाम महावीर्यस् तिसृभिः कोटिभिर् वृतः 4.038.021a nÅläjanacayÃkÃro नीलो नामाथ यूथपः 4.038.021c अदृश्यत महाकायः कोटिभिर् दशभिर् वृतः 4.038.022a दरीमुखश् च बलवान् यूथपो ऽभ्याययौ तदा 4.038.022c वृतः कोटिसहस्रेण सुग्रीवं समुपस्थितः 4.038.023a मैन्दश् च द्विविदश् चोभाव् अश्विपुत्रौ महावलौ 4.038.023c कोटिकोटिसहस्रेण वानराणाम् अदृश्यताम् 4.038.024a ततः कोटिसहस्राणां सहस्रेण शतेन च 4.038.024c पृष्ठतो ऽनुगतः प्राप्तो हरिभिर् गन्धमादनः 4.038.025a ततः पद्मसहस्रेण वृतः शङ्कुशतेन च 4.038.025c युवराजो ऽङ्गदः प्राप्तः पितृतुल्यपराक्रमः 4.038.026a ततस् ताराद्युतिस् तारो हरिर् भीमपराक्रमः 4.038.026c पञ्चभिर् हरिकोटीभिर् दूरतः प्रत्यदृश्यत 4.038.027a इन्द्रजानुः कपिर् वीरो यूथपः प्रत्यदृश्यत 4.038.027c एकादशानां कोटीनाम् ईश्वरस् तैश् च संवृतः 4.038.028a ततो रम्भस् त्व् अनुप्राप्तस् तरुणादित्यसंनिभः 4.038.028c अयुतेन वृतश् चैव सहस्रेण शतेन च 4.038.029a ततो यूथपतिर् वीरो दुर्मुखो नाम वानरः 4.038.029c प्रत्यदृश्यत कोटिभ्यां द्वाभ्यां परिवृतो बली 4.038.030a कैलासशिखराकारैर् वानरैर् भीमविक्रमैः 4.038.030c वृतः कोटिसहस्रेण हनुमान् प्रत्यदृश्यत 4.038.031a नलश् चापि महावीर्यः संवृतो द्रुमवासिभिः 4.038.031c कोटीशतेन संप्राप्तः सहस्रेण शतेन च 4.038.032a शरभः कुमुदो वह्निर् वानरो रम्भ एव च 4.038.032c एते चान्ये च बहवो वानराः कामरूपिणः 4.038.033a आवृत्य पृथिवीं सर्वां पर्वतांश् च वनानि च 4.038.033c आप्लवन्तः प्लवन्तश् च गर्जन्तश् च प्लवंगमाः 4.038.033e अभ्यवर्तन्त सुग्रीवं सूर्यम् अभ्रगणा इव 4.038.034a कुर्वाणा बहुशब्दांश् च प्रहृष्टा बलशालिनः 4.038.034c शिरोभिर् वानरेन्द्राय सुग्रीवाय न्यवेदयन् 4.038.035a अपरे वानरश्रेष्ठाः संगम्य च यथोचितम् 4.038.035c सुग्रीवेण समागम्य स्थिताः präjalayas तदा 4.038.036a सुग्रीवस् त्वरितो रामे सर्वांस् तान् वानरर्षभान् 4.038.036c निवेदयित्वा धर्मज्ञः स्थितः präjalir अब्रवीत् 4.038.037a यथा सुखं पर्वतनिर्झरेषु; वनेषु सर्वेषु च वानरेन्द्राः 4.038.037c निवेशयित्वा विधिवद् बलानि; बलं बलज्ञः प्रतिपत्तुम् Å«Âe 4.039.001a अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः 4.039.001c उवाच नरशार्दूलं रामं परबलार्दनम् 4.039.002a आगता विनिविष्टाश् च बलिनः कामरूपिणः 4.039.002c वानरेन्द्रा महेन्द्राभा ये मद्विषयवासिनः 4.039.003a त इमे बहुसाहस्रैर् हरिभिर् भीमविक्रमैः 4.039.003c आगता वानरा घोरा दैत्यदानवसंनिभाः 4.039.004a ख्यातकर्मापदानाश् च बलवन्तो जितक्लमाः 4.039.004c पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः 4.039.005a पृथिव्यम्बुचरा राम नानानगनिवासिनः 4.039.005c कोट्यग्रश इमे प्राप्ता वानरास् तव किंकराः 4.039.006a निदेशवर्तिनः सर्वे सर्वे गुरुहिते रताः 4.039.006c अभिप्रेतम् अनुष्ठातुं तव शक्ष्यन्त्य् अरिंदम 4.039.007a यन् मन्यसे नरव्याघ्र प्राप्तकालं तद् उच्यताम् 4.039.007c तत् सैन्यं त्वद्वशे युक्तम् आज्ञापयितुम् अर्हसि 4.039.008a कामम् एषाम् इदं कार्यं विदितं मम तत्त्वतः 4.039.008c तथापि तु यथा तत्त्वम् आज्ञापयितुम् अर्हसि 4.039.009a तथा ब्रुवाणं सुग्रीवं रामो दशरथात्मजः 4.039.009c बाहुभ्यां संपरिष्वज्य इदं वचनम् अब्रवीत् 4.039.010a ज्ञायतां सौम्य वैदेही यदि जीवति वा न वा 4.039.010c स च देशो महाप्राज्ञ यस्मिन् वसति रावणः 4.039.011a अधिगम्य च वैदेहीं निलयं रावणस्य च 4.039.011c प्राप्तकालं विधास्यामि तस्मिन् काले सह त्वया 4.039.012a नाहम् अस्मिन् प्रभुः कार्ये वानरेश न लक्ष्मणः 4.039.012c त्वम् अस्य हेतुः कार्यस्य प्रभुश् च प्लवगेश्वर 4.039.013a त्वम् एवाज्ञापय विभो मम कार्यविनिश्चयम् 4.039.013c त्वं हि जानासि यत् कार्यं मम वीर न संशयः 4.039.014a सुहृद्द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित् 4.039.014c भवान् अस्मद्धिते युक्तः सुकृतार्थो ऽर्थवित्तमः 4.039.015a एवम् उक्तस् तु सुग्रीवो विनतं नाम यूथपम् 4.039.015c अब्रवीद् राम साम्निध्ये लक्ष्मणस्य च धीमतः 4.039.015e शैलाभं मेघनिर्घोषम् ऊर्जितं प्लवगेश्वरम् 4.039.016a सोमसूर्यात्मजैः सार्धं वानरैर् वानरोत्तम 4.039.016c देशकालनयैर् युक्तः कार्याकार्यविनिश्चये 4.039.017a वृतः शतसहस्रेण वानराणां तरस्विनाम् 4.039.017c अधिगच्छ दिशं पूर्वां सशैलवनकाननाम् 4.039.018a तत्र सीतां च वैदेहीं निलयं रावणस्य च 4.039.018c मार्गध्वं गिरिदुर्गेषु वनेषु च नदीषु च 4.039.019a नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा 4.039.019c कालिन्दीं यमुनां रम्यां यामुनं च महागिरिम् 4.039.020a सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम् 4.039.020c महीं कालमहीं चैव शैलकाननशोभिताम् 4.039.021a ब्रह्ममालान् विदेहांश् च मालवान् काशिकोसलान् 4.039.021c मागधांश् च महाग्रामान् पुण्ड्रान् वङ्गांस् तथैव च 4.039.022a पत्तनं कोशकाराणां भूमिं च रजताकराम् 4.039.022c सर्वम् एतद् विचेतव्यं मृगयद्भिर् ततस् ततः 4.039.023a रामस्य दयितां भार्यां सीतां दशरतः स्नुषाम् 4.039.023c समुद्रम् avagìhÃæÓ च पर्वतान् पत्तनानि च 4.039.024a मन्दरस्य च ये कोटिं संश्रिताः के चिद् आयताम् 4.039.024c कर्णप्रावरणाश् चैव तथा चाप्य् ओष्ठकर्णकाः 4.039.025a घोरा लोहमुखाश् चैव जवनाश् चैकपादकाः 4.039.025c अक्षया बलवन्तश् च पुरुषाः पुरुषादकाः 4.039.026a किराताः karïacƬÃÓ च हेमाङ्गाः प्रियदर्शनाः 4.039.026c आममीनाशनास् तत्र किराता द्वीपवासिनः 4.039.027a अन्तर्जलचरा घोरा नरव्याघ्रा इति श्रुताः 4.039.027c एतेषाम् आलयाः सर्वे विचेयाः काननौकसः 4.039.028a गिरिभिर् ये च गम्यन्ते प्लवनेन प्लवेन च 4.039.028c रत्नवन्तं यवद्वीपं सप्तराज्योपशोभितम् 4.039.029a सुवर्णरूप्यकं चैव सुवर्णाकरमण्डितम् 4.039.029c यवद्वीपम् अतिक्रम्य शिशिरो नाम पर्वतः 4.039.030a दिवं स्पृशति शृङ्गेण देवदानवसेवितः 4.039.030c एतेषां गिरिदुर्गेषु प्रतापेषु वनेषु च 4.039.031a रावणः सह वैदेह्या मार्गितव्यस् ततस् ततः 4.039.031c ततः समुद्रद्वीपांश् च सुभीमान् द्रष्टुम् अर्हथ 4.039.032a तत्रासुरा महाकायाश् छायां गृह्णन्ति नित्यशः 4.039.032c ब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः 4.039.033a तं कालमेघप्रतिमं महोरगनिषेवितम् 4.039.033c अभिगम्य महानादं तीर्थेनैव महोदधिम् 4.039.034a ततो रक्तजलं भीमं लोहितं नाम सागरम् 4.039.034c गता द्रक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम् 4.039.035a गृहं च वैनतेयस्य नानारत्नविभूषितम् 4.039.035c तत्र कैलाससंकाशं विहितं विश्वकर्मणा 4.039.036a तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः 4.039.036c शैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः 4.039.037a ते पतन्ति जले नित्यं सूर्यस्योदयनं प्रति 4.039.037c अभितप्ताश् च सूर्येण लम्बन्ते स्म पुनः पुनः 4.039.038a ततः पाण्डुरमेघाभं क्षीरौदं नाम सागरम् 4.039.038c गता द्रक्ष्यथ दुर्धर्षा मुखा हारम् इवोर्मिभिः 4.039.039a तस्य मध्ये महाश्वेत ऋषभो नाम पर्वतः 4.039.039c दिव्यगन्धैः कुसुमितै रजतैश् च नगैर् वृतः 4.039.040a सरश् च राजतैः पद्मैर् ज्वलितैर् हेमकेसरैः 4.039.040c नाम्ना सुदर्शनं नाम राजहंसैः समाकुलम् 4.039.041a विबुधाश् चारणा यक्षाः किंनराः साप्सरोगणाः 4.039.041c हृष्टाः समभिगच्छन्ति नलिनीं तां रिरंसवः 4.039.042a क्षीरोदं समतिक्रम्य ततो द्रक्ष्यथ वानराः 4.039.042c जलोदं सागरश्रेष्ठं सर्वभूतभयावहम् 4.039.043a तत्र तत् कोपजं तेजः कृतं हयमुखं महत् 4.039.043c अस्याहुस् तन् महावेगम् ओदनं सचराचरम् 4.039.044a तत्र विक्रोशतां नादो भूतानां सागरौकसाम् 4.039.044c श्रूयते चासमर्थानां दृष्ट्वा तद् वडवामुखम् 4.039.045a स्वादूदस्योत्तरे देशे योजनानि त्रयोदश 4.039.045c जातरूपशिलो नाम महान् कनकपर्वतः 4.039.046a आसीनं पर्वतस्याग्रे सर्वभूतनमस्कृतम् 4.039.046c सहस्रशिरसं देवम् अनन्तं नीलवाससं 4.039.047a त्रिशिराः käcana÷ केतुस् तालस् तस्य महात्मनः 4.039.047c स्थापितः पर्वतस्याग्रे विराजति सवेदिकः 4.039.048a पूर्वस्यां दिशि निर्माणं कृतं तत् त्रिदशेश्वरैः 4.039.048c ततः परं हेममयः श्रीमान् उदयपर्वतः 4.039.049a तस्य कोटिर् दिवं स्पृष्ट्वा शतयोजनम् Ãyatà 4.039.049c जातरूपमयी दिव्या विराजति सवेदिका 4.039.050a सालैस् तालैस् तमालैश् च कर्णिकारैश् च पुष्पितैः 4.039.050c जातरूपमयैर् दिव्यैः शोभते सूर्यसंनिभैः 4.039.051a तत्र योजनविस्तारम् उच्छ्रितं दशयोजनम् 4.039.051c शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम् 4.039.052a तत्र पूर्वं पदं कृत्वा पुरा विष्णुस् त्रिविक्रमे 4.039.052c द्वितीयं शिखरं मेरोश् चकार पुरुषोत्तमः 4.039.053a उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः 4.039.053c दृश्यो भवति भूयिष्ठं शिखरं तन् महोच्छ्रयम् 4.039.054a तत्र वैखानसा नाम वालखिल्या महर्षयः 4.039.054c प्रकाशमाना दृश्यन्ते सूर्यवर्णास् तपस्विनः 4.039.055a अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते 4.039.055c यस्मिंस् तेजश् च चक्षुश् च सर्वप्रानभृताम् अपि 4.039.056a शैलस्य तस्य कुञ्जेषु कन्दरेषु वनेषु च 4.039.056c रावणः सह वैदेह्या मार्गितव्यस् ततस् ततः 4.039.057a käcanasya च शैलस्य सूर्यस्य च महात्मनः 4.039.057c आविष्टा तेजसा संध्या पूर्वा रक्ता प्रकाशते 4.039.058a ततः परमगम्या स्याद् दिक् पूर्वा त्रिदशावृता 4.039.058c रहिता चन्द्रसूर्याभ्याम् अदृश्या तिमिरावृता 4.039.059a शैलेषु तेषु सर्वेषु कन्दरेषु वनेषु च 4.039.059c य च नोक्ता मया देशा विचेया तेषु जानकी 4.039.060a एतावद् वानरैः शक्यं गन्तुं वानरपुंगवाः 4.039.060c अभास्करम् अमर्यादं न जानीमस् ततः परम् 4.039.061a अधिगम्य तु वैदेहीं निलयं रावणस्य च 4.039.061c मासे पूर्णे निवर्तध्वम् उदयं प्राप्य पर्वतम् 4.039.062a ऊर्ध्वं मासान् न वस्तव्यं वसन् वध्यो भवेन् मम 4.039.062c सिद्धार्थाः संनिवर्तध्वम् अधिगम्य च मैथिलीम् 4.039.063a महेन्द्रकान्तां वनषण्ड मण्डितां; दिशं चरित्वा निपुणेन वानराः 4.039.063c अवाप्य सीतां रघुवंशजप्रियां; ततो निवृत्ताः सुखितो भविष्यथ 4.040.001a ततः प्रस्थाप्य सुग्रीवस् तन् महद् वानरं बलम् 4.040.001c दक्षिणां प्रेषयाम् आस वानरान् अभिलक्षितान् 4.040.002a नीलम् अग्निसुतं चैव हनुमन्तं च वानरम् 4.040.002c पितामहसुतं चैव जाम्बवन्तं महाकपिम् 4.040.003a सुहोत्रं च शरीरं च शरगुल्मं तथैव च 4.040.003c गजं गवाक्षं गवयं सुषेणम् ऋषभं तथा 4.040.004a मैन्दं च द्विविदं चैव विजयं गन्धमादनम् 4.040.004c उल्कामुखम् असङ्गं च हुताशन सुताव् उभौ 4.040.005a अङ्गदप्रमुखान् वीरान् वीरः कपिगणेश्वरः 4.040.005c वेगविक्रमसंपन्नान् संदिदेश विशेषवित् 4.040.006a तेषाम् अग्रेषरं चैव महद् बलम् असंगगम् 4.040.006c विधाय हरिवीराणाम् आदिशद् दक्षिणां दिशम् 4.040.007a ये के चन समुद्देशास् तस्यां दिशि सुदुर्गमाः 4.040.007c कपीशः कपिमुख्यानां स तेषां तान् उदाहरत् 4.040.008a सहस्रशिरसं विन्ध्यं नानाद्रुमलतावृतम् 4.040.008c नर्मदां च नदीं दुर्गां महोरगनिषेविताम् 4.040.009a ततो गोदावरीं रम्यां कृष्णावेणीं महानदीम् 4.040.009c वरदां च महाभागां महोरगनिषेविताम् 4.040.010a मेखलान् उत्कलांश् चैव दशार्णनगराण्य् अपि 4.040.010c अवन्तीम् अभ्रवन्तीं च सर्वम् एवानुपश्यत 4.040.011a विदर्भान् ऋषिकांश् चैव रम्यान् माहिषकान् अपि 4.040.011c तथा बङ्गान् कलिङ्गांश् च कौशिकांश् च समन्ततः 4.040.012a अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम् 4.040.012c नदीं गोदावरीं चैव सर्वम् एवानुपश्यत 4.040.013a तथैवान्ध्रांश् च पुण्ड्रांश् च चोलान् पाण्ड्यान् सकेरलान् 4.040.013c अयोमुखश् च गन्तव्यः पर्वतो धातुमण्डितः 4.040.014a विचित्रशिखरः श्रीमांश् चित्रपुष्पितकाननः 4.040.014c सचन्दनवनोद्देशो मार्गितव्यो महागिरिः 4.040.015a ततस् ताम् आपगां दिव्यां प्रसन्नसलिलां ÓivÃm 4.040.015c तत्र द्रक्ष्यथ कावेरीं विहृताम् अप्सरोगणैः 4.040.016a तस्यासीनं नगस्याग्रे मलयस्य महौजसं 4.040.016c द्रक्ष्यथादित्यसंकाशम् अगस्त्यम् ऋषिसत्तमम् 4.040.017a ततस् तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना 4.040.017c ताम्रपर्णीं ग्राहजुष्टां तरिष्यथ महानदीम् 4.040.018a सा चन्दनवनैर् दिव्यैः प्रच्छन्ना द्वीप शालिनी 4.040.018c कान्तेव युवतिः कान्तं समुद्रम् अवगाहते 4.040.019a ततो हेममयं दिव्यं मुक्तामणिविभूषितम् 4.040.019c युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः 4.040.020a ततः समुद्रम् आसाद्य संप्रधार्यार्थनिश्चयम् 4.040.020c अगस्त्येनान्तरे तत्र सागरे विनिवेशितः 4.040.021a चित्रनानानगः श्रीमान् महेन्द्रः पर्वतोत्तमः 4.040.021c जातरूपमयः श्रीमान् avagìho महार्णवम् 4.040.022a नानाविधैर् नगैः फुल्लैर् लताभिश् चोपशोभितम् 4.040.022c देवर्षियक्षप्रवरैर् अप्सरोभिश् च सेवितम् 4.040.023a सिद्धचारणसंघैश् च प्रकीर्णं सुमनोहरम् 4.040.023c तम् उपैति सहस्राक्षः सदा पर्वसु पर्वसु 4.040.024a द्वीपस् तस्यापरे पारे शतयोजनम् आयतः 4.040.024c अगम्यो मानुषैर् दीप्तस् तं मार्गध्वं समन्ततः 4.040.024e तत्र सर्वात्मना सीता मार्गितव्या विशेषतः 4.040.025a स हि देशस् तु वध्यस्य रावणस्य दुरात्मनः 4.040.025c राक्षसाधिपतेर् वासः सहस्राक्षसमद्युतेः 4.040.026a दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी 4.040.026c अङ्गारकेति विख्याता छायाम् आक्षिप्य भोजिनी 4.040.027a तम् अतिक्रम्य लक्ष्मीवान् समुद्रे शतयोजने 4.040.027c गिरिः पुष्पितको नाम सिद्धचारणसेवितः 4.040.028a चन्द्रसूर्यांशुसंकाशः सागराम्बुसमावृतः 4.040.028c भ्राजते विपुलैः शृङ्गैर् अम्बरं विलिखन्न् इव 4.040.029a तस्यैकं käcanaæ शृङ्गं सेवते यं दिवाकरः 4.040.029c श्वेतं राजतम् एकं च सेवते यं निशाकरः 4.040.030a न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः 4.040.030c प्रणम्य शिरसा शैलं तं विमार्गत वानराः 4.040.031a तम् अतिक्रम्य दुर्धर्षाः सूर्यवान् नाम पर्वतः 4.040.031c अध्वना दुर्विगाहेन योजनानि चतुर्दश 4.040.032a ततस् तम् अप्य् अतिक्रम्य वैद्युतो नाम पर्वतः 4.040.032c सर्वकामफलैर् वृक्षैः सर्वकालमनोहरैः 4.040.033a तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च 4.040.033c मधूनि पीत्वा मुख्यानि परं गच्छत वानराः 4.040.034a तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः 4.040.034c अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा 4.040.035a तत्र योजनविस्तारम् उच्छ्रितं दशयोजनम् 4.040.035c शरणं käcanaæ दिव्यं नानारत्नविभूषितम् 4.040.036a तत्र भोगवती नाम सर्पाणाम् आलयः पुरी 4.040.036c विशालरथ्या दुर्धर्षा सर्वतः परिरक्षिता 4.040.036e रक्षिता पन्नगैर् घोरैस् तीक्ष्णदंष्ट्रैर् महाविषैः 4.040.037a सर्पराजो महाघोरो यस्यां वसति वासुकिः 4.040.037c निर्याय मार्गितव्या च सा च भोगवती पुरी 4.040.038a तं च देशम् अतिक्रम्य महान् ऋषभसंस्थितः 4.040.038c सर्वरत्नमयः श्रीमान् ऋषभो नाम पर्वतः 4.040.039a गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम् 4.040.039c दिव्यम् उत्पद्यते यत्र तच् चैवाग्निसमप्रभम् 4.040.040a न तु तच् चन्दनं दृष्ट्वा स्प्रष्टव्यं च कदा चन 4.040.040c रोहिता नाम गन्धर्वा घोरा रक्षन्ति तद् वनम् 4.040.041a तत्र गन्धर्वपतयः पञ्चसूर्यसमप्रभाः 4.040.041c शैलूषो ग्रामणीर् भिक्षुः शुभ्रो बभ्रुस् तथैव च 4.040.042a अन्ते पृथिव्या दुर्धर्षास् तत्र स्वर्गजितः स्थिताः 4.040.042c ततः परं न वः सेव्यः पितृलोकः सुदारुणः 4.040.042e राजधानी यमस्यैषा कष्टेन तमसावृता 4.040.043a एतावद् एव युष्माभिर् वीरा वानरपुंगवाः 4.040.043c शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः 4.040.044a सर्वम् एतत् समालोक्य यच् चान्यद् अपि दृश्यते 4.040.044c गतिं विदित्वा वैदेह्याः संनिवर्तितम् अर्हथ 4.040.045a यस् तु मासान् निवृत्तो ऽग्रे दृष्टा सीतेति वक्ष्यति 4.040.045c मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति 4.040.046a ततः प्रियतरो नास्ति मम प्राणाद् विशेषतः 4.040.046c कृतापराधो बहुशो मम बन्धुर् भविष्यति 4.040.047a अमितबलपराक्रमा भवन्तो; विपुलगुणेषु कुलेषु च प्रसूताः 4.040.047c मनुजपतिसुतां यथा लभध्वं; तद् अधिगुणं पुरुषार्थम् आरभध्वम् 4.041.001a ततः प्रस्थाप्य सुग्रीवस् तान् हरीन् दक्षिणां दिशम् 4.041.001c बुद्धिविक्रमसंपन्नान् vÃyuvegasamäjave 4.041.002a अथाहूय महातेजाः सुषेणं नाम यूथपम् 4.041.002c तारायाः पितरं राजा श्वशुरभीमविक्रमम् 4.041.003a अब्रवीत् präjalir वाक्यम् अभिगम्य प्रणम्य च 4.041.003c साहाय्यं कुरु रामस्य कृत्ये ऽस्मिन् समुपस्थिते 4.041.004a वृतः शतसहस्रेण वानराणां तरस्विनाम् 4.041.004c अभिगच्छ दिशं सौम्य पश्चिमां वारुणीं प्रभो 4.041.005a surëÂrÃn सह bÃhlÅkä शूराभीरांस् तथैव च 4.041.005c sphÅtäjanapadÃn रम्यान् विपुलानि पुराणि च 4.041.006a पुंनागगहनं कुक्षिं बहुलोद्दालकाकुलम् 4.041.006c तथा केतकषण्डांश् च मार्गध्वं हरियूथपाः 4.041.007a प्रत्यक् स्रोतोगमाश् चैव नद्यः शीतजलाः ÓivÃ÷ 4.041.007c तापसानाम् अरण्यानि कान्तारा गिरयश् च ये 4.041.008a गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम् 4.041.008c ततः पश्चिमम् आसाद्य समुद्रं द्रष्टुम् अर्हथ 4.041.008e तिमि नक्रायुत जलम् अक्षोभ्यम् अथ वानरः 4.041.009a ततः केतकषण्डेषु तमालगहनेषु च 4.041.009c कपयो विहरिष्यन्ति नारिकेलवनेषु च 4.041.010a तत्र सीतां च मार्गध्वं निलयं रावणस्य च 4.041.010c मरीचिपत्तनं चैव रम्यं चैव जटीपुरम् 4.041.011a अवन्तीम् अङ्गलोपां च तथा चालक्षितं वनम् 4.041.011c rëÂrÃïi च विशालानि पत्तनानि ततस् ततः 4.041.012a सिन्धुसागरयोश् चैव संगमे तत्र पर्वतः 4.041.012c महान् हेमगिरिर् नाम शतशृङ्गो महाद्रुमः 4.041.013a तस्य प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः 4.041.013c तिमिमत्स्यगजांश् चैव nŬÃny आरोपयन्ति ते 4.041.014a तानि nŬÃni सिंहानां गिरिशृङ्गगताश् च ये 4.041.014c दृप्तास् तृप्ताश् च मातङ्गास् तोयदस्वननिःस्वनाः 4.041.014e विचरन्ति विशाले ऽस्मिंस् तोयपूर्णे समन्ततः 4.041.015a तस्य शृङ्गं दिवस्पर्शं käcanaæ चित्रपादपम् 4.041.015c सर्वम् आशु विचेतव्यं कपिभिः कामरूपिभिः 4.041.016a कोटिं तत्र समुद्रे तु käcanÅæ शतयोजनम् 4.041.016c दुर्दर्शां परियात्रस्य गता द्रक्ष्यथ वानराः 4.041.017a कोट्यस् तत्र चतुर्विंशद् गन्धर्वाणां तरस्विनाम् 4.041.017c वसन्त्य् अग्निनिकाशानां घोराणां कामरूपिणाम् 4.041.018a नात्यासादयितव्यास् ते वानरैर् भीमविक्रमैः 4.041.018c नादेयं च फलं तस्माद् देशात् किं चित् प्लवंगमैः 4.041.019a दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः 4.041.019c फलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः 4.041.020a तत्र यत्नश् च कर्तव्यो मार्गितव्या च जानकी 4.041.020c न हि तेभ्यो भयं किं चित् कपित्वम् अनुवर्तताम् 4.041.021a चतुर्भागे समुद्रस्य चक्रवान् नाम पर्वतः 4.041.021c तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा 4.041.022a तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम् 4.041.022c आजहार ततश् चक्रं शङ्खं च पुरुषोत्तमः 4.041.023a तस्य सानुषु चित्रेषु विशालासु गुहासु च 4.041.023c रावणः सह वैदेह्या मार्गितव्यस् ततस् ततः 4.041.024a योजनानि चतुःषष्टिर् वराहो नाम पर्वतः 4.041.024c सुवर्णशृङ्गः सुश्रीमान् अगाधे वरुणालये 4.041.025a तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम् 4.041.025c यस्मिन् वस्ति दुष्टात्मा नरको नाम गुहासु च 4.041.026a तस्य सानुषु चित्रेषु विशालासु गुहासु च 4.041.026c रावणः सह वैदेह्या मार्गितव्यस् ततस् ततः 4.041.027a तम् अतिक्रम्य शैलेन्द्रं käcanÃntaranirdara÷ 4.041.027c पर्वतः सर्वसौवर्णो धारा प्रस्रवणायुतः 4.041.028a तं गजाश् च वराहाश् च सिंहा व्याघ्राश् च सर्वतः 4.041.028c अभिगर्जन्ति सततं तेन शब्देन दर्पिताः 4.041.029a तस्मिन् हरिहयः श्रीमान् महेन्द्रः पाकशासनः 4.041.029c अभिषिक्तः सुरै राजा मेघवान् नाम पर्वतः 4.041.030a तम् अतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम् 4.041.030c षष्टिं गिरिसहस्राणि käcanÃni गमिष्यथ 4.041.031a तरुणादित्यवर्णानि भ्राजमानानि सर्वतः 4.041.031c जातरूपमयैर् वृक्षैः शोभितानि सुपुष्पितैः 4.041.032a तेषां मध्ये स्थितो राजा मेरुर् उत्तमपर्वतः 4.041.032c आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा 4.041.033a तेनैवम् उक्तः शैलेन्द्रः सर्व एव त्वदाश्रयाः 4.041.033c मत्प्रसादाद् भविष्यन्ति दिवारात्रौ च käcanÃ÷ 4.041.034a त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः 4.041.034c ते भविष्यन्ति रक्ताश् च प्रभया käcanaprabhÃ÷ 4.041.035a आदित्या वसवो रुद्रा मरुतश् च दिवौकसः 4.041.035c आगम्य पश्चिमां संध्यां मेरुम् उत्तमपर्वतम् 4.041.036a आदित्यम् उपतिष्ठन्ति तैश् च सूर्यो ऽभिपूजितः 4.041.036c अदृश्यः सर्वभूतानाम् अस्तं गच्छति पर्वतम् 4.041.037a योजनानां सहस्राणि दशतानि दिवाकरः 4.041.037c मुहूर्तार्धेन तं शीघ्रम् अभियाति शिलोच्चयम् 4.041.038a शृङ्गे तस्य महद् दिव्यं भवनं सूर्यसंनिभम् 4.041.038c प्रासादगुणसंबाधं विहितं विश्वकर्मणा 4.041.039a शोभितं तरुभिश् चित्रैर् नानापक्षिसमाकुलैः 4.041.039c निकेतं पाशहस्तस्य वरुणस्य महात्मनः 4.041.040a अन्तरा मेरुम् अस्तं च तालो दशशिरा महान् 4.041.040c जातरूपमयः श्रीमान् भ्राजते चित्रवेदिकः 4.041.041a तेषु सर्वेषु दुर्गेषु सरःसु च सरित्सु च 4.041.041c रावणः सह वैदेह्या मार्गितव्यस् ततस् ततः 4.041.042a यत्र तिष्ठति धर्मात्मा तपसा स्वेन भावितः 4.041.042c मेरुसावर्णिर् इत्य् एव ख्यातो वै ब्रह्मणा समः 4.041.043a प्रष्टव्यो मेरुसावर्णिर् महर्षिः सूर्यसंनिभः 4.041.043c प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिलीं प्रति 4.041.044a एतावज् जीवलोकस्य भास्करो रजनीक्षये 4.041.044c कृत्वा वितिमिरं सर्वम् अस्तं गच्छति पर्वतम् 4.041.045a एतावद् वानरैः शक्यं गन्तुं वानरपुंगवाः 4.041.045c अभास्करम् अमर्यादं न जानीमस् ततः परम् 4.041.046a अधिगम्य तु वैदेहीं निलयं रावणस्य च 4.041.046c अस्तं पर्वतम् आसाद्य पूर्णे मासे निवर्तत 4.041.047a ऊर्ध्वं मासान् न वस्तव्यं वसन् वध्यो भवेन् मम 4.041.047c सहैव शूरो युष्माभिः श्वशुरो मे गमिष्यति 4.041.048a श्रोतव्यं सर्वम् एतस्य भवद्भिर् दिष्ट कारिभिः 4.041.048c गुरुर् एष महाबाहुः श्वशुरो मे महाबलः 4.041.049a भवन्तश् चापि विक्रान्ताः प्रमाणं सर्वकर्मसु 4.041.049c प्रमाणम् एनं संस्थाप्य पश्यध्वं पश्चिमां दिशम् 4.041.050a दृष्टायां तु नरेन्द्रस्या पत्न्याम् अमिततेजसः 4.041.050c कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा 4.041.051a अतो ऽन्यद् अपि यत् किं चित् कार्यस्यास्य हितं भवेत् 4.041.051c संप्रधार्य भवद्भिश् च देशकालार्थसंहितम् 4.041.052a ततः सुषेण प्रमुखाः प्लवंगमाः; सुग्रीववाक्यं निपुणं निशम्य 4.041.052c आमन्त्र्य सर्वे प्लवगाधिपं ते; जग्मुर् दिशं तां वरुणाभिगुप्ताम् 4.042.001a ततः संदिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम् 4.042.001c वीरं शतबलिं नाम वानरं वानरर्षभः 4.042.002a उवाच राजा मन्त्रज्ञः सर्ववानरसंमतम् 4.042.002c वाक्यम् आत्महितं चैव रामस्य च हितं तथा 4.042.003a वृतः शतसहस्रेण त्वद्विधानां वनौकसाम् 4.042.003c वैवस्वत सुतैः सार्धं प्रतिष्ठस्व स्वमन्त्रिभिः 4.042.004a दिशं ह्य् उदीचीं विक्रान्तां हिमशैलावतंसकाम् 4.042.004c सर्वतः परिमार्गध्वं रामपत्नीम् अनिन्दिताम् 4.042.005a अस्मिन् कार्ये विनिवृत्ते कृते दाशरथेः प्रिये 4.042.005c ऋणान् मुक्ता भविष्यामः कृतार्थार्थविदां वराः 4.042.006a कृतं हि प्रियम् अस्माकं राघवेण महात्मना 4.042.006c तस्य चेत् प्रतिकारो ऽस्ति सफलं जीवितं भवेत् 4.042.007a एतां बुद्धिं समास्थाय दृश्यते जानकी यथा 4.042.007c तथा भवद्भिः कर्तव्यम् अस्मत्प्रियहितैषिभिः 4.042.008a अयं हि सर्वभूतानां मान्यस् तु नरसत्तमः 4.042.008c अस्मासु चागतप्रीती रामः परपुरंजयः 4.042.009a इमानि वनदुर्गाणि नद्यः शैलान्तराणि च 4.042.009c भवन्तः परिमार्गंस् तु बुद्धिविक्रमसंपदा 4.042.010a तत्र म्लेच्छान् पुलिन्दांश् च शूरसेनांस् तथाइव च 4.042.010c प्रस्थालान् भरतांश् चैव कुरूंश् च सह मद्रकैः 4.042.011a काम्बोजान् यवनांश् चैव शकान् आरट्टकान् अपि 4.042.011c बाह्लीकान् ऋषिकांश् चैव पौरवान् अथ टङ्कणान् 4.042.012a चीनान् परमचीनांश् च नीहारांश् च पुनः पुनः 4.042.012c अन्विष्य दरदांश् चैव हिमवन्तं विचिन्वथ 4.042.013a लोध्रपद्मकषण्डेषु देवदारुवनेषु च 4.042.013c रावणः सह वैदेह्य मार्गितव्यस् ततस् ततः 4.042.014a ततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम् 4.042.014c कालं नाम महासानुं पर्वतं तं गमिष्यथ 4.042.015a महत्सु तस्य शृङ्गेषु निर्दरेषु गुहासु च 4.042.015c विचिनुध्वं महाभागां रामपत्नीं यशस्विनीम् 4.042.016a तम् अतिक्रम्य शैलेन्द्रं हेमवर्गं महागिरिम् 4.042.016c ततः सुदर्शनं नाम पर्वतं गन्तुम् अर्हथ 4.042.017a तस्य काननषण्डेषु निर्दरेषु गुहासु च 4.042.017c रावणः सह वैदेह्या मार्गितव्यस् ततस् ततः 4.042.018a तम् अतिक्रम्य चाकाशं सर्वतः शतयोजनम् 4.042.018c अपर्वतनदी वृक्षं सर्वसत्त्वविवर्जितम् 4.042.019a तं तु शीघ्रम् अतिक्रम्य कान्तारं रोमहर्षणम् 4.042.019c कैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ 4.042.020a तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम् 4.042.020c कुबेरभवनं दिव्यं निर्मितं विश्वकर्मणा 4.042.021a विशाला नलिनी यत्र प्रभूतकमलोत्पला 4.042.021c हंसकारण्डवाकीर्णा अप्सरोगणसेविता 4.042.022a तत्र वैश्रवणो राजा सर्वभूतनमस्कृतः 4.042.022c धनदो रमते श्रीमान् गुह्यकैः सह yak«arà4.042.023a तस्य चन्द्रनिकशेषु पर्वतेषु गुहासु च 4.042.023c रावणः सह वैदेह्या मार्गितव्यस् ततस् ततः 4.042.024a क्रौञ्चं तु गिरिम् आसाद्य बिलं तस्य सुदुर्गमम् 4.042.024c अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत् स्मृतम् 4.042.025a वसन्ति हि महात्मानस् तत्र सूर्यसमप्रभाः 4.042.025c देवैर् अप्य् अर्चिताः सम्यग् देवरूपा महर्षयः 4.042.026a क्रौञ्चस्य तु गुहाश् चान्याः सानूनि शिखराणि च 4.042.026c निर्दराश् च नितम्बाश् च विचेतव्यास् ततस् ततः 4.042.027a क्रौञ्चस्य शिखरं चापि निरीक्ष्य च ततस् ततः 4.042.027c अवृक्षं कामशैलं च मानसं विहगालयम् 4.042.028a न गतिस् तत्र भूतानां देवदानवरक्षसाम् 4.042.028c स च सर्वैर् विचेतव्यः ससानुप्रस्थभूधरः 4.042.029a क्रौञ्चं गिरिम् अतिक्रम्य मैनाको नाम पर्वतः 4.042.029c मयस्य भवनं तत्र दानवस्य स्वयं कृतम् 4.042.030a मैनाकस् तु विचेतव्यः ससानुप्रस्थकन्दरः 4.042.030c स्त्रीणाम् अश्वमुखीनां च निकेतास् तत्र तत्र तु 4.042.031a तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् 4.042.031c सिद्धा वैखानसास् तत्र वालखिल्याश् च तापसाः 4.042.032a वन्द्यास् ते तु तपःसिद्धास् तापसा वीतकल्मषाः 4.042.032c प्रष्टव्याश् चापि सीतायाः प्रवृत्तं विनयान्वितैः 4.042.033a हेमपुष्करसंछन्नं तत्र वैखानसं सरः 4.042.033c तरुणादित्यसंकाशैर् हंसैर् विचरितं शुभैः 4.042.034a औपवाह्यः कुबेरस्य सर्वभौम इति स्मृतः 4.042.034c गजः पर्येति तं देशं सदा सह करेणुभिः 4.042.035a तत् सारः समतिक्रम्य नष्टचन्द्रदिवाकरम् 4.042.035c अनक्षत्रगणं व्योम निष्पयोदम् अनाअदिमत् 4.042.036a गभस्तिभिर् इवार्कस्य स तु देशः प्रकाशते 4.042.036c विश्राम्यद्भिस् तपः सिद्धैर् देवकल्पैः स्वयम्प्रभैः 4.042.037a तं तु देशम् अतिक्रम्य शैलोदा नाम निम्नगा 4.042.037c उभयोस् तीरयोर् यस्याः कीचका नाम वेणवः 4.042.038a ते नयन्ति परं तीरं सिद्धान् प्रत्यानयन्ति च 4.042.038c उत्तराः कुरवस् तत्र कृतपुण्यप्रतिश्रियाः 4.042.039a ततः käcanapadmÃbhi÷ पद्मिनीभिः कृतोदकाः 4.042.039c nÅlavaidÆryapatrìhyà नद्यस् तत्र सहस्रशः 4.042.040a रक्तोत्पलवनैश् चात्र मण्डिताश् च हिरण्मयैः 4.042.040c तरुणादित्यसदृशैर् भान्ति तत्र जलाशयाः 4.042.041a महार्हमणिपत्रैश् च käcanaprabha केसरैः 4.042.041c नीलोत्पलवनैश् चित्रैः स देशः सर्वतोवृतः 4.042.042a निस्तुलाभिश् च मुक्ताभिर् मणिभिश् च महाधनैः 4.042.042c उद्भूतपुलिनास् तत्र जातरूपैश् च निम्नगाः 4.042.043a सर्वरत्नमयैश् चित्रैर् avagìhà नगोत्तमैः 4.042.043c जातरूपमयैश् चापि हुताशनसमप्रभैः 4.042.044a नित्यपुष्पफलाश् चात्र नगाः पत्ररथाकुलाः 4.042.044c दिव्यगन्धरसस्पर्शाः सर्वकामान् स्रवन्ति च 4.042.045a नानाकाराणि वासांसि फलन्त्य् अन्ये नगोत्तमाः 4.042.045c मुक्तावैदूर्यचित्राणि भूषणानि तथैव च 4.042.046a स्त्रीणां यान्य् अनुरूपाणि पुरुषाणां तथैव च 4.042.046c सर्वर्तुसुखसेव्यानि फलन्त्य् अन्ये नगोत्तमाः 4.042.047a महार्हाणि विचित्राणि हैमान्य् अन्ये नगोत्तमाः 4.042.047c शयनानि प्रसूयन्ते चित्रास्तारणवन्ति च 4.042.048a मनःकान्तानि माल्यानि फलन्त्य् अत्रापरे द्रुमाः 4.042.048c पानानि च महार्हाणि भक्ष्याणि विविधानि च 4.042.049a स्त्रियश् च गुणसंपन्ना रूपयौवनलक्षिताः 4.042.049c गन्धर्वाः किंनरा सिद्धा नागा विद्याधरास् तथा 4.042.049e रमन्ते सहितास् तत्र नारीभिर् भास्करप्रभाः 4.042.050a सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः 4.042.050c सर्वे कामार्थसहिता वसन्ति सह योषितः 4.042.051a गीतवादित्रनिर्घोषः सोत्कृष्टहसितस्वनः 4.042.051c श्रूयते सततं तत्र सर्वभूतमनोहरः 4.042.052a तत्र नामुदितः कश् चिन् नास्ति कश् चिद् असत्प्रियः 4.042.052c अहन्य् अहनि वर्धन्ते गुणास् तत्र मनोरमाः 4.042.053a समतिक्रम्य तं देशम् उत्तरस् तोयसां निधिः 4.042.053c तत्र सोमगिरिर् नाम मध्ये हेममयो महान् 4.042.054a इन्द्रलोकगता ये च ब्रह्मलोकगताश् च ये 4.042.054c देवास् तं समवेक्षन्ते गिरिराजं दिवं गतम् 4.042.055a स तु देशो विसूर्यो ऽपि तस्य भासा प्रकाशते 4.042.055c सूर्यलक्ष्म्याभिविज्ञेयस् तपसेव विवस्वता 4.042.056a भगवान् अपि विश्वात्मा शम्भुर् एकादशात्मकः 4.042.056c ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः 4.042.057a न कथं चन गन्तव्यं कुरूणाम् उत्तरेण वः 4.042.057c अन्येषाम् अपि भूतानां नातिक्रामति वै गतिः 4.042.058a सा हि सोमगिरिर् नाम देवानाम् अपि दुर्गमः 4.042.058c तम् आलोक्य ततः क्षिप्रम् उपावर्तितुम् अर्हथ 4.042.059a एतावद् वानरैः शक्यं गन्तुं वानरपुंगवाः 4.042.059c अभास्करम् अमर्यादं न जानीमस् ततः परम् 4.042.060a सर्वम् एतद् विचेतव्यं यन् मया परिकीर्तितम् 4.042.060c यद् अन्यद् अपि नोक्तं च तत्रापि क्रियतां मतिः 4.042.061a ततः कृतं दाशरथेर् महत् प्रियं; महत्तरं चापि ततो मम प्रियम् 4.042.061c कृतं भविष्यत्य् अनिलानलोपमा; विदेहजा दर्शनजेन कर्मणा 4.042.062a ततः कृतार्थाः सहिताः सबान्धवा; मयार्चिताः सर्वगुणैर् मनोरमैः 4.042.062c चरिष्यथोर्वीं प्रतिशान्तशत्रवः; सहप्रिया भूतधराः प्लवंगमाः 4.043.001a विशेषेण तु सुग्रीवो हनुमत्यर्थम् उक्तवान् 4.043.001c स हि तस्मिन् हरिश्रेष्ठे निश्चितार्थो ऽर्थसाधने 4.043.002a न भूमौ नान्तरिक्षे वा नाम्बरे नामरालये 4.043.002c नाप्सु वा गतिसंगं ते पश्यामि हरिपुंगव 4.043.003a सासुराः सहगन्धर्वाः सनागनरदेवताः 4.043.003c विदिताः सर्वलोकास् ते ससागरधराधराः 4.043.004a गतिर् वेगश् च तेजश् च लाघवं च महाकपे 4.043.004c पितुस् ते सदृशं वीर मारुतस्य महौजसः 4.043.005a तेजसा वापि ते भूतं समं भुवि न विद्यते 4.043.005c तद् यथा लभ्यते सीता तत्त्वम् एवोपपादय 4.043.006a त्वय्य् एव हनुमन्न् अस्ति बलं बुद्धिः पराक्रमः 4.043.006c देशकालानुवृत्तश् च नयश् च नयपण्डित 4.043.007a ततः कार्यसमासंगम् अवगम्य हनूमति 4.043.007c विदित्वा हनुमन्तं च चिन्तयाम् आस राघवः 4.043.008a सर्वथा निश्चितार्थो ऽयं हनूमति हरीश्वरः 4.043.008c निश्चितार्थतरश् चापि हनूमान् कार्यसाधने 4.043.009a तद् एवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः 4.043.009c भर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः 4.043.010a तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम् 4.043.010c कृतार्थ इव संवृत्तः प्रहृष्टेन्द्रियमानसः 4.043.011a ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम् 4.043.011c अङ्गुलीयम् अभिज्ञानं राजपुत्र्याः परंतपः 4.043.012a अनेन त्वां हरिश्रेष्ठ चिह्नेन जनकात्मजा 4.043.012c मत्सकाशाद् अनुप्राप्तम् अनुद्विग्नानुपश्यति 4.043.013a व्यवसायश् च ते वीर सत्त्वयुक्तश् च विक्रमः 4.043.013c सुग्रीवस्य च संदेशः सिद्धिं कथयतीव मे 4.043.014a स तद् गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि k­täjali÷ 4.043.014c वन्दित्वा चरणौ चैव प्रस्थितः प्लवगोत्तमः 4.043.015a स तत् प्रकर्षन् हरिणां बलं महद्; बभूव वीरः पवनात्मजः कपि 4.043.015c गताम्बुदे व्योम्नि विशुद्धमण्डलः; शशीव नक्षत्रगणोपशोभितः 4.043.016a अतिबलबलम् आश्रितस् तवाहं; हरिवरविक्रमविक्रमैर् अनल्पैः 4.043.016c पवनसुत यथाभिगम्यते सा; जनकसुता हनुमंस् तथा कुरुष्व 4.044.001a तद् उग्रशासनं भर्तुर् विज्ञाय हरिपुंगवाः 4.044.001c शलभा इव संछाद्य मेदिनीं संप्रतस्थिरे 4.044.002a रामः प्रस्रवणे तस्मिन् न्यवसत् सहलक्ष्मणः 4.044.002c प्रतीक्षमाणस् तं मासं यः सीताधिगमे कृतः 4.044.003a उत्तरां तु दिशं रम्यां गिरिराजसमावृताम् 4.044.003c प्रतस्थे सहसा वीरो हरिः शतबलिस् तदा 4.044.004a पूर्वां दिशं प्रति ययौ विनतो हरियूथपः 4.044.005a ताराङ्गदादि सहितः प्लवगः पवनात्मजः 4.044.005c अगस्त्यचरिताम् आशां दक्षिणां हरियूथपः 4.044.006a पश्चिमां तु दिशं घोरां सुषेणः प्लवगेश्वरः 4.044.006c प्रतस्थे हरिशार्दूलो भृशं वरुणपालिताम् 4.044.007a ततः सर्वा दिशो राजा चोदयित्वा यथा तथम् 4.044.007c कपिसेना पतीन् मुख्यान् मुमोद सुखितः सुखम् 4.044.008a एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः 4.044.008c स्वां स्वां दिशम् अभिप्रेत्य त्वरिताः संप्रतस्थिरे 4.044.009a नदन्तश् चोन्नदन्तश् च गर्जन्तश् च प्लवंगमाः 4.044.009c क्ष्वेलन्तो धावमानाश् च ययुः प्लवगसत्तमाः 4.044.009e आनयिष्यामहे सीतां हनिष्यामश् च रावणम् 4.044.010a अहम् एको हनिष्यामि प्राप्तं रावणम् Ãhave 4.044.010c ततश् चोन्मथ्य सहसा हरिष्ये जनकात्मजाम् 4.044.011a वेपमानं श्रमेणाद्य भवद्भिः स्थीयताम् इति 4.044.011c एक एवाहरिष्यामि पातालाद् अपि जानकीम् 4.044.012a विधमिष्याम्य् अहं वृक्षान् दारयिष्याम्य् अहं गिरीन् 4.044.012c धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान् 4.044.013a अहं योजनसंख्यायाः प्लविता नात्र संशयः 4.044.013c शतं योजनसंख्यायाः शतं समधिकं ह्य् अहम् 4.044.014a भूतले सागरे वापि शैलेषु च वनेषु च 4.044.014c पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः 4.044.015a इत्य् एकैकं तदा तत्र वानरा बलदर्पिताः 4.044.015c ऊचुश् च वचनं तस्मिन् हरिराजस्य संनिधौ 4.045.001a गतेषु वानरेन्द्रेषु रामः सुग्रीवम् अब्रवीत् 4.045.001c कथं भवान् विनाजीते सर्वं वै मण्डलं भुवः 4.045.002a सुग्रीवस् तु ततो रामम् उवाच प्रणतात्मवान् 4.045.002c श्रूयतां सर्वम् आख्यास्ये विस्तरेण नरर्षभ 4.045.003a यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम् 4.045.003c परिकालयते वाली मलयं प्रति पर्वतम् 4.045.004a तदा विवेश महिषो मलयस्य गुहां प्रति 4.045.004c विवेश वाली तत्रापि मलयं तज्जिघांसया 4.045.005a ततो ऽहं तत्र निक्षिप्तो गुहाद् वारिविनीतवत् 4.045.005c न च निष्क्रमते वाली तदा संवत्सरे गते 4.045.006a ततः क्षतजवेगेन आपुपूरे तदा बिलम् 4.045.006c तद् अहं विस्मितो दृष्ट्वा भ्रातृशोकविषार्दितः 4.045.007a अथाहं कृतबुद्धिस् तु सुव्यक्तं निहतो गुरुः 4.045.007c शिलापर्वतसंकाशा बिलद्वारि मया कृता 4.045.007e अशक्नुवन् निष्क्रमितुं महिषो विनशेद् इति 4.045.008a ततो ऽहम् आगां किष्किन्धां निराशस् तस्य जीविते 4.045.008c राज्यं च सुमहत् प्राप्तं तारा च रुमया सह 4.045.008e मित्रैश् च सहितस् तत्र वसामि विगतज्वरः 4.045.009a आजगाम ततो वाली हत्वां तं दानवर्षभम् 4.045.009c ततो ऽहम् अददां राज्यं गौरवाद् भययन्त्रितः 4.045.010a स मां जिघांसुर् दुष्टात्मा वाली प्रव्यथितेन्द्रियः 4.045.010c परिलाकयते क्रोधाद् धावन्तं सचिवैः सह 4.045.011a ततो ऽहं वालिना तेन सानुबन्धः प्रधावितः 4.045.011c नदीश् च विविधाः पश्यन् वनानि नगराणि च 4.045.012a आदर्शतलसंकाशा ततो वै पृथिवी मया 4.045.012c अलातचक्रप्रतिमा दृष्टा गोष्पदवत् तदा 4.045.013a ततः पूर्वम् अहं गत्वा दक्षिणाम् अहम् आश्रितः 4.045.013c दिशं च पश्चिमां भूयो गतो ऽस्मि भयशङ्कितः 4.045.013e उत्तरां तु दिशं यान्तं हनुमान् माम् अथाब्रवीत् 4.045.014a इदानीं मे स्मृतं राजन् यथा वाली हरीश्वरः 4.045.014c मतङ्गेन तदा शप्तो ह्य् अस्मिन्न् आश्रममण्डले 4.045.015a प्रविशेद् यदि वा वाली मूर्धास्य शतधा भवेत् 4.045.015c तत्र वासः सुखो ऽस्माकं निरुद्विग्नो भविष्यति 4.045.016a ततः पर्वतम् आसाद्य ऋश्यमूकं नृपात्मज 4.045.016c न विवेश तदा वाली मतङ्गस्य भयात् तदा 4.045.017a एवं मया तदा राजन् प्रत्यक्षम् उपलक्षितम् 4.045.017c पृथिवीमण्डलं कृत्स्नं गुहाम् अस्म्य् आगतस् ततः 4.046.001a दर्शनार्थं तु वैदेह्याः सर्वतः कपियूथपाः 4.046.001c व्यादिष्टाः कपिराजेन यथोक्तं जग्मुर् अञ्जसा 4.046.002a सरांसि सरितः कक्षान् आकाशं नगराणि च 4.046.002c नदीदुर्गांस् तथा शैलान् विचिन्वन्ति समन्ततः 4.046.003a सुग्रीवेण समाख्यातान् सर्वे वानरयूथपाः 4.046.003c प्रदेशान् प्रविचिन्वन्ति सशैलवनकाननान् 4.046.004a विचिन्त्य दिवसं सर्वे सीताधिगमने धृताः 4.046.004c समायान्ति स्म मेदिन्यां निशाकालेशु वानराः 4.046.005a सर्वर्तुकांश् च देशेषु वानराः सफलान् द्रुमान् 4.046.005c आसाद्य रजनीं शय्यां चक्रुः सर्वेष्व् अहःसु ते 4.046.006a तद् अहः प्रथमं कृत्वा मासे प्रस्रवणं गताः 4.046.006c कपिराजेन संगम्य निराशाः कपियूथपाः 4.046.007a विचित्य तु दिशं पूर्वां यथोक्तां सचिवैः सह 4.046.007c अदृष्ट्वा विनतः सीताम् आजगाम महाबलः 4.046.008a उत्तरां तु दिशं सर्वां विचित्य स महाकपिः 4.046.008c आगतः सह सैन्येन वीरः शतबलिस् तदा 4.046.009a सुषेणः पश्चिमाम् आशां विचित्य सह वानरैः 4.046.009c समेत्य मासे संपूर्णे सुग्रीवम् उपचक्रमे 4.046.010a तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च 4.046.010c आसीनं सह रामेण सुग्रीवम् इदम् अब्रुवन् 4.046.011a विचिताः पर्वताः सर्वे वनानि नगराणि च 4.046.011c निम्नगाः सागरान्ताश् च सर्वे जनपदास् तथा 4.046.012a गुहाश् च विचिताः सर्वा यास् त्वया परिकीर्तिताः 4.046.012c विचिताश् च महागुल्मा लताविततसंतताः 4.046.013a गहनेषु च देशेषु दुर्गेषु विषमेषु च 4.046.013c सत्त्वान्य् अतिप्रमाणानि विचितानि हतानि च 4.046.013e ये चैव गहना देशा विचितास् ते पुनः पुनः 4.046.014a उदारसत्त्वाभिजनो महात्मा; स मैथिलीं द्रक्ष्यति वानरेन्द्रः 4.046.014c दिशं तु याम् एव गता तु सीता; ताम् आस्थितो वायुसुतो हनूमान् 4.047.001a सहताराङ्गदाभ्यां तु गत्वा स हनुमान् कपिः 4.047.001c सुग्रीवेण यथोद्दिष्टं तं देशम् उपचक्रमे 4.047.002a स तु दूरम् उपागम्य सर्वैस् तैः कपिसत्तमैः 4.047.002c विचिनोति स्म विन्ध्यस्य गुहाश् च गहनानि च 4.047.003a पर्वताग्रान् नदीदुर्गान् सरांसि विपुलान् द्रुमान् 4.047.003c वृक्षषण्डांश् च विविधान् पर्वतान् घनपादपान् 4.047.004a अन्वेषमाणास् ते सर्वे वानराः सर्वतो दिशम् 4.047.004c न सीतां ददृशुर् वीरा मैथिलीं जनकात्मजाम् 4.047.005a ते भक्षयन्तो मूलानि फलानि विविधानि च 4.047.005c अन्वेषमाणा दुर्धर्षा न्यवसंस् तत्र तत्र ह 4.047.005e स तु देशो दुरन्वेषो गुहागहनवान् महान् 4.047.006a त्यक्त्वा तु तं तदा देशं सर्वे वै हरियूथपाः 4.047.006c देशम् अन्यं दुराधर्षं विविशुश् चाकुतोभयाः 4.047.007a यत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः 4.047.007c निस्तोयाः सरितो यत्र मूलं यत्र सुदुर्लभम् 4.047.008a न सन्ति महिषा यत्र न मृगा न च हस्तिनः 4.047.008c शार्दूलाः पक्षिणो वापि ये चान्ये वनगोचराः 4.047.009a स्निग्धपत्राः स्थले यत्र पद्मिन्यः फुल्लपङ्कजाः 4.047.009c प्रेक्षणीयाः सुगन्धाश् च भ्रमरैश् चापि वर्जिताः 4.047.010a कण्डुर् नाम महाभागः सत्यवादी तपोधनः 4.047.010c महर्षिः परमामर्षी नियमैर् दुष्प्रधर्षणः 4.047.011a तस्य तस्मिन् वने पुत्रो बालको दशवार्षिकः 4.047.011c प्रनष्टो जीवितान्ताय क्रुद्धस् तत्र महामुनिः 4.047.012a तेन धर्मात्मना शप्तं कृत्स्नं तत्र महद् वनम् 4.047.012c अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम् 4.047.013a तस्य ते काननान्तांस् तु गिरीणां कन्दराणि च 4.047.013c प्रभवानि नदीनांच विचिन्वन्ति समाहिताः 4.047.014a तत्र चापि महात्मानो नापश्यञ् जनकात्मजाम् 4.047.014c हर्तारं रावणं वापि सुग्रीवप्रियकारिणः 4.047.015a ते प्रविश्य तु तं भीमं लतागुल्मसमावृतम् 4.047.015c ददृशुः क्रूरकर्माणम् असुरं सुरनिर्भयम् 4.047.016a तं दृष्ट्वा वनरा घोरं स्थितं शैलम् इवापरम् 4.047.016c gìhaæ परिहिताः सर्वे दृष्ट्वा तं पर्वतोपमम् 4.047.017a सो ऽपि तान् वानरान् सर्वान् नष्टाः स्थेत्य् अब्रवीद् बली 4.047.017c अभ्यधावत संक्रुद्धो मुष्टिम् उद्यम्य संहितम् 4.047.018a तम् आपतन्तं सहसा वालिपुत्रो ऽङ्गदस् तदा 4.047.019c रावणो ऽयम् इति ज्ञात्वा तलेनाभिजघान ह 4.047.019a स वालिपुत्राभिहतो वक्त्राच् छोणितम् उद्वमन् 4.047.020a असुरो न्यपतद् भूमौ पर्यस्त इव पर्वतः 4.047.020c ते तु तस्मिन् निरुच्छ्वासे वानरा जितकाशिनः 4.047.020e व्यचिन्वन् प्रायशस् तत्र सर्वं तद् गिरिगह्वरम् 4.047.021a विचितं तु ततः कृत्वा सर्वे ते काननं पुनः 4.047.021c अन्यदेवापरं घोरं विविशुर् गिरिगह्वरम् 4.047.022a ते विचिन्त्य पुनः खिन्ना विनिष्पत्य समागताः 4.047.022c एकान्ते वृक्षमूले तु निषेदुर् दीनमानसाः 4.048.001a अथाङ्गदस् तदा सर्वान् वानरान् इदम् अब्रवीत् 4.048.001c परिश्रान्तो महाप्राज्ञः समाश्वास्य शनैर् वचः 4.048.002a वनानि गिरयो नद्यो दुर्गाणि गहनानि च 4.048.002c दर्यो गिरिगुहाश् चैव विचिता नः समन्ततः 4.048.003a तत्र तत्र सहास्माभिर् जानकी न च दृश्यते 4.048.003c तद् वा रक्षो हृता येन सीता सुरसुतोपमा 4.048.004a कालश् च नो महान् यातः सुग्रीवश् चोग्रशासनः 4.048.004c तस्माद् भवन्तः सहिता विचिन्वन्तु समन्ततः 4.048.005a विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम् 4.048.005c विचिनुध्वं यथा सीतां पश्यामो जनकात्मजाम् 4.048.006a अनिर्वेदं च दाक्ष्यं च मनसश् चापराजयम् 4.048.006c कार्यसिद्धिकराण्य् आहुस् तस्माद् एतद् ब्रवीम्य् अहम् 4.048.007a अद्यापीदं वनं दुर्गं विचिन्वन्तु वनौकसः 4.048.007c खेदं त्यक्त्वा पुनः सर्वं वनम् एतद् विचीयताम् 4.048.008a अवश्यं क्रियमाणस्य दृश्यते कर्मणः फलम् 4.048.008c अलं निर्वेदम् आगम्य न हि नो मलिनं क्षमम् 4.048.009a सुग्रीवः क्रोधनो राजा तीक्ष्णदण्डश् च वानराः 4.048.009c भेतव्यं तस्य सततं रामस्य च महात्मनः 4.048.010a हितार्थम् एतद् उक्तं वः क्रियतां यदि रोचते 4.048.010c उच्यतां वा क्षमं यन् नः सर्वेषाम् एव वानराः 4.048.011a अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः 4.048.011c उवाचाव्यक्तया वाचा पिपासा श्रमखिन्नया 4.048.012a सदृशं खलु वो वाक्यम् अङ्गदो यद् उवाच ह 4.048.012c हितं चैवानुकूलं च क्रियताम् अस्य bhëitam 4.048.013a पुनर् मार्गामहे शैलान् कन्दरांश् च दरीस् तथा 4.048.013c काननानि च शून्यानि गिरिप्रस्रवणानि च 4.048.014a यथोद्दिष्ठानि सर्वाणि सुग्रीवेण महात्मना 4.048.014c विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि सर्वशः 4.048.015a ततः समुत्थाय पुनर् वानरास् ते महाबलाः 4.048.015c विन्ध्यकाननसंकीर्णां विचेरुर् दक्षिणां दिशम् 4.048.016a ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम् 4.048.016c शृङ्गवन्तं दरीवन्तम् अधिरुह्य च वानराः 4.048.017a तत्र लोध्रवनं रम्यं सप्तपर्णवनानि च 4.048.017c विचिन्वन्तो हरिवराः सीतादर्शनकाङ्क्षिणः 4.048.018a तस्याग्रम् adhirƬhÃs ते श्रान्ता विपुलविक्रमाः 4.048.018c न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम् 4.048.019a ते तु दृष्टिगतं कृत्वा तं शैलं बहुकन्दरम् 4.048.019c अवारोहन्त हरयो वीक्षमाणाः समन्ततः 4.048.020a अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः 4.048.020c स्थित्वा मुहूर्तं तत्राथ वृक्षमूलम् उपाश्रिताः 4.048.021a ते मुहूर्तं समाश्वस्ताः किं चिद् भग्नपरिश्रमाः 4.048.021c पुनर् एवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम् 4.048.022a हनुमत्प्रमुखास् ते तु प्रस्थिताः प्लवगर्षभाः 4.048.022c विन्ध्यम् एवादितस् तावद् विचेरुस् ते समन्ततः 4.049.001a सह ताराङ्गदाभ्यां तु संगम्य हनुमान् कपिः 4.049.001c विचिनोति स्म विन्ध्यस्य गुहाश् च गहनानि च 4.049.002a सिंहशार्दूलजुष्टाश् च गुहाश् च परितस् तथा 4.049.002c विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु च 4.049.003a तेषां तत्रैव वसतां स कालो व्यत्यवर्तत 4.049.004a स हि देशो दुरन्वेषो गुहा गहनवान् महान् 4.049.004c तत्र वायुसुतः सर्वं विचिनोति स्म पर्वतम् 4.049.005a परस्परेण रहिता अन्योन्यस्याविदूरतः 4.049.005c गजो गवाक्षो गवयः शरभो गन्धमादनः 4.049.006a मैन्दश् च द्विविदश् चैव hanumä जाम्बवान् अपि 4.049.006c अङ्गदो युवराजश् च तारश् च वनगोचरः 4.049.007a गिरिजालावृतान् देशान् मार्गित्वा दक्षिणां दिशम् 4.049.007c क्षुत्पिपासा परीताश् च श्रान्ताश् च सलिलार्थिनः 4.049.007e अवकीर्णं लतावृक्षैर् ददृशुस् ते महाबिलम् 4.049.008a ततः क्रौञ्चाश् च हंसाश् च सारसाश् चापि निष्क्रमन् 4.049.008c जलार्द्राश् चक्रवाकाश् च रक्ताङ्गाः पद्मरेणुभिः 4.049.009a ततस् तद् बिलम् आसाद्य सुगन्धि दुरतिक्रमम् 4.049.009c विस्मयव्यग्रमनसो बभूवुर् वानरर्षभाः 4.049.010a संजातपरिशङ्कास् ते तद् बिलं प्लवगोत्तमाः 4.049.010c अभ्यपद्यन्त संहृष्टास् तेजोवन्तो महाबलाः 4.049.011a ततः पर्वतकूटाभो हनुमान् मारुतात्मजः 4.049.011c अब्रवीद् वानरान् सर्वान् कान्तार वनकोविदः 4.049.012a गिरिजालावृतान् देशान् मार्गित्वा दक्षिणां दिशम् 4.049.012c वयं सर्वे परिश्रान्ता न च पश्यामि मैथिलीम् 4.049.013a अस्माच् चापि बिलाद् धंसाः क्रौञ्चाश् च सह सारसैः 4.049.013c जलार्द्राश् चक्रवाकाश् च निष्पतन्ति स्म सर्वशः 4.049.014a नूनं सलिलवान् अत्र कूपो वा यदि वा ह्रदः 4.049.014c तथा चेमे बिलद्वारे स्निग्धास् तिष्ठन्ति पादपाः 4.049.015a इत्य् उक्तास् तद् बिलं सर्वे विविशुस् तिमिरावृतम् 4.049.015c अचन्द्रसूर्यं हरयो ददृशू रोमहर्षणम् 4.049.016a ततस् तस्मिन् बिले दुर्गे नानापादपसंकुले 4.049.016c अन्योन्यं संपरिष्वज्य जग्मुर् योजनम् अन्तरम् 4.049.017a ते नष्टसंज्ञास् तृषिताः संभ्रान्ताः सलिलार्थिनः 4.049.017c परिपेतुर् बिले तस्मिन् कं चित् कालम् अतन्द्रिताः 4.049.018a ते कृशा दीनवदनाः परिश्रान्ताः प्लवंगमाः 4.049.018c आलोकं ददृशुर् वीरा निराशा जीविते तदा 4.049.019a ततस् तं देशम् आगम्य सौम्यं वितिमिरं वनम् 4.049.019c ददृशुः käcanÃn वृक्षान् दीप्तवैश्वानरप्रभान् 4.049.020a सालांस् तालांश् च पुंनागान् ककुभान् वञ्जुलान् धवान् 4.049.020c चम्पकान् नागवृक्षांश् च कर्णिकारांश् च पुष्पितान् 4.049.021a तरुणादित्यसंकाशान् वैदूर्यमयवेदिकान् 4.049.021c नीलवैदूर्यवर्णाश् च पद्मिनीः पतगावृताः 4.049.022a महद्भिः käcanair वृक्षैर् वृतं बालार्क संनिभैः 4.049.022c जातरूपमयैर् मत्स्यैर् महद्भिश् च सकच्छपैः 4.049.023a नलिनीस् तत्र ददृशुः प्रसन्नसलिलायुताः 4.049.023c käcanÃni विमानानि राजतानि तथैव च 4.049.024a तपनीयगवाक्षाणि मुक्ताजालावृतानि च 4.049.024c हैमराजतभौमानि वैदूर्यमणिमन्ति च 4.049.025a ददृशुस् तत्र हरयो गृहमुख्यानि सर्वशः 4.049.025c पुष्पितान् फलिनो वृक्षान् प्रवालमणिसंनिभान् 4.049.026a käcanabhramarÃæÓ चैव मधूनि च समन्ततः 4.049.026c maïikäcanacitrÃïi शयनान्य् आसनानि च 4.049.027a महार्हाणि च यानानि ददृशुस् ते समन्ततः 4.049.027c हैमराजतकांस्यानां भाजनानां च संचयान् 4.049.028a अगरूणां च दिव्यानां चन्दनानां च संचयान् 4.049.028c शुचीन्य् अभ्यवहार्याणि मूलानि च फलानि च 4.049.029a महार्हाणि च पानानि मधूनि रसवन्ति च 4.049.029c दिव्यानाम् अम्बराणां च महार्हाणां च संचयान् 4.049.029e कम्बलानां च चित्राणाम् अजिनानां च संचयान् 4.049.030a तत्र तत्र विचिन्वन्तो बिले तत्र महाप्रभाः 4.049.030c ददृशुर् वानराः शूराः स्त्रियं कां चिद् अदूरतः 4.049.031a तां दृष्ट्वा भृशसंत्रस्ताश् चीरकृष्णाजिनाम्बराम् 4.049.031c तापसीं नियताहारां ज्वलन्तीम् इव तेजसा 4.049.032a ततो हनूमान् गिरिसंनिकाशः; k­täjalis ताम् अभिवाद्य वृद्धाम् 4.049.032c पप्रच्छ का त्वं भवनं बिलं च; रत्नानि चेमानि वदस्व कस्य 4.050.001a इत्य् उक्त्वा हनुमांस् तत्र पुनः कृष्णाजिनाम्बराम् 4.050.001c अब्रवीत् तां महाभागां तापसीं धर्मचारिणीम् 4.050.002a इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् 4.050.002c क्षुत्पिपासा परिश्रान्ताः परिखिन्नाश् च सर्वशः 4.050.003a महद् धिरण्या विवरं प्रविष्टाः स्म पिपासिताः 4.050.003c इमांस् त्व् एवं विधान् भावान् विविधान् अद्भुतोपमान् 4.050.003e दृष्ट्वा वयं प्रव्यथिताः संभ्रान्ता नष्टचेतसः 4.050.004a कस्येमे käcanà वृक्षास् तरुणादित्यसंनिभाः 4.050.004c शुचीन्य् अभ्यवहार्याणि मूलानि च फलानि च 4.050.005a käcanÃni विमानानि राजतानि गृहाणि च 4.050.005c तपनीय गवाक्षाणि मणिजालावृतानि च 4.050.006a पुष्पिताः फालवन्तश् च पुण्याः सुरभिगन्धिनः 4.050.006c इमे जाम्बूनदमयाः पादपाः कस्य तेजसा 4.050.007a käcanÃni च पद्मानि जातानि विमले जले 4.050.007c कथं मत्स्याश् च सौवर्णा चरन्ति सह कच्छपैः 4.050.008a आत्मानम् अनुभावं च कस्य चैतत् तपोबलम् 4.050.008c अजानतां नः सर्वेषां सर्वम् आख्यातुम् अर्हसि 4.050.009a एवम् उक्ता हनुमता तापसी धर्मचारिणी 4.050.009c प्रत्युवाच हनूमन्तं सर्वभूतहिते रता 4.050.010a मयो नाम महातेजा मायावी दानवर्षभः 4.050.010c तेनेदं निर्मितं सर्वं मायया käcanaæ वनम् 4.050.011a पुरा दानवमुख्यानां विश्वकर्मा बभूव ह 4.050.011c येनेदं käcanaæ दिव्यं निर्मितं भवनोत्तमम् 4.050.012a स तु वर्षसहस्राणि तपस् तप्त्वा महावने 4.050.012c पितामहाद् वरं लेभे सर्वम् औशसनं धनम् 4.050.013a विधाय सर्वं बलवान् सर्वकामेश्वरस् तदा 4.050.013c उवास सुखितः कालं कं चिद् अस्मिन् महावने 4.050.014a तम् अप्सरसि हेमायां सक्तं दानवपुंगवम् 4.050.014c विक्रम्यैवाशनिं गृह्य जघानेशः पुरंदरः 4.050.015a इदं च ब्रह्मणा दत्तं हेमायै वनम् उत्तमम् 4.050.015c शाश्वतः कामभोगश् च गृहं चेदं हिरण्मयम् 4.050.016a दुहिता मेरुसावर्णेर् अहं तस्याः स्वयं प्रभा 4.050.016c इदं रक्षामि भवनं हेमाया वानरोत्तम 4.050.017a मम प्रियसखी हेमा नृत्तगीतविशारदा 4.050.017c तया दत्तवरा चास्मि रक्षामि भवनोत्तमम् 4.050.018a किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपद्यथ 4.050.018c कथं चेदं वनं दुर्गं युष्माभिर् उपलक्षितम् 4.050.019a इमान्य् अभ्यवहार्याणि मूलानि च फलानि च 4.050.019c भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुम् अर्हथ 4.051.001a अथ तान् अब्रवीत् सर्वान् विश्रान्तान् हरियूथपान् 4.051.001c इदं वचनम् एकाग्रा तापसी धर्मचारिणी 4.051.002a वानरा यदि वः खेदः प्रनष्टः फलभक्षणात् 4.051.002c यदि चैतन् मया श्राव्यं श्रोतुम् इच्छामि कथ्यताम् 4.051.003a तस्यास् तद् वचनं श्रुत्वा हनुमान् मारुतात्मजः 4.051.003c आर्जवेन यथातत्त्वम् आख्यातुम् उपचक्रमे 4.051.004a राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः 4.051.004c रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् 4.051.005a लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया 4.051.005c तस्य भार्या जनस्थानाद् रावणेन हृता बलात् 4.051.006a वीरस् तस्य सखा राज्ञः सुग्रीवो नाम वानरः 4.051.006c राजा वानरमुख्यानां येन प्रस्थापिता वयम् 4.051.007a अगस्त्यचरिताम् आशां दक्षिणां यमरक्षिताम् 4.051.007c सहइभिर् वानरैर् मुख्यैर् अङ्गदप्रमुखैर् वयम् 4.051.008a रावणं सहिताः सर्वे राक्षसं कामरूपिणम् 4.051.008c सीतया सह वैदेह्या मार्गध्वम् इति चोदिताः 4.051.009a विचित्य तु वयं सर्वे समग्रां दक्षिणां दिशम् 4.051.009c बुभुक्षिताः परिश्रान्ता वृक्षमूलम् उपाश्रिताः 4.051.010a विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः 4.051.010c नाधिगच्छामहे पारं मग्नाश् चिन्तामहार्णवे 4.051.011a चारयन्तस् ततश् चक्षुर् दृष्टवन्तो महद् बिलम् 4.051.011c लतापादपसंछन्नं तिमिरेण समावृतम् 4.051.012a अस्माद् धंसा जलक्लिन्नाः पक्षैः सलिलरेणुभिः 4.051.012c कुरराः सारसाश् चैव निष्पतन्ति पतत्रिणः 4.051.012e साध्व् अत्र प्रविशामेति मया तूक्ताः प्लवंगमाः 4.051.013a तेषाम् अपि हि सर्वेषाम् अनुमानम् उपागतम् 4.051.013c गच्छामः प्रविशामेति भर्तृकार्यत्वरान्विताः 4.051.014a ततो gìhaæ निपतिता गृह्य हस्तौ परस्परम् 4.051.014c इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् 4.051.015a एतन् नः कायम् एतेन कृत्येन वयम् आगताः 4.051.015c त्वां चैवोपगताः सर्वे परिद्यूना बुभुक्षिताः 4.051.016a आतिथ्यधर्मदत्तानि मूलानि च फलानि च 4.051.016c अस्माभिर् उपभुक्तानि bubhuk«ÃparipŬitai÷ 4.051.017a यत् त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया 4.051.017c ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः 4.051.018a एवम् उक्ता तु सर्वज्ञा वानरैस् तैः स्वयंप्रभा 4.051.018c प्रत्युवाच ततः सर्वान् इदं वानरयूथपम् 4.051.019a सर्वेषां परितुष्टास्मि वानराणां तरस्विनाम् 4.051.019c चरन्त्या मम धर्मेण न कार्यम् इह केन चित् 4.052.001a एवम् उक्तः शुभं वाक्यं तापस्या धर्मसंहितम् 4.052.001c उवाच हनुमान् वाक्यं ताम् अनिन्दितचेष्टिताम् 4.052.002a शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणि 4.052.002c यः कृतः समयो ऽस्माकं सुग्रीवेण महात्मना 4.052.002e स तु कालो व्यतिक्रान्तो बिले च परिवर्तताम् 4.052.003a सा त्वम् अस्माद् बिलाद् घोराद् उत्तारयितुम् अर्हसि 4.052.004a तस्मात् सुग्रीववचनाद् अतिक्रान्तान् गतायुषः 4.052.004c त्रातुम् अर्हसि नः सर्वान् सुग्रीवभयशङ्कितान् 4.052.005a महच् च कार्यम् अस्माभिः कर्तव्यं धर्मचारिणि 4.052.005c तच् चापि न कृतं कार्यम् अस्माभिर् इह वासिभिः 4.052.006a एवम् उक्ता हनुमता तापसी वाक्यम् अब्रवीत् 4.052.006c जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम् 4.052.007a तपसस् तु प्रभावेन नियमोपार्जितेन च 4.052.007c सर्वान् एव बिलाद् अस्माद् उद्धरिष्यामि वानरान् 4.052.008a निमीलयत चक्षूंषि सर्वे वानरपुंगवाः 4.052.008c न हि निष्क्रमितुं शक्यम् अनिमीलितलोचनैः 4.052.009a ततः संमीलिताः सर्वे सुकुमाराङ्गुलैः करैः 4.052.009c सहसा पिदधुर् दृष्टिं हृष्टा गमनकाङ्क्षिणः 4.052.010a वानरास् तु महात्मानो हस्तरुद्धमुखास् तदा 4.052.010c निमेषान्तरमात्रेण बिलाद् उत्तारितास् तया 4.052.011a ततस् तान् वानरान् सर्वांस् तापसी धर्मचारिणी 4.052.011c निःसृतान् विषमात् तस्मात् समाश्वास्येदम् अब्रवीत् 4.052.012a एष विन्ध्यो गिरिः श्रीमान् नानाद्रुमलतायुतः 4.052.012c एष प्रसवणः शैलः सागरो ऽयं महोदधिः 4.052.013a स्वस्ति वो ऽस्तु गमिष्यामि भवनं वानरर्षभाः 4.052.013c इत्य् उक्त्वा तद् बिलं श्रीमत् प्रविवेश स्वयंप्रभा 4.052.014a ततस् ते ददृशुर् घोरं सागरं वरुणालयम् 4.052.014c अपारम् अभिगर्जन्तं घोरैर् ऊर्मिभिर् आकुलम् 4.052.015a मयस्य माया विहितं गिरिदुर्गं विचिन्वताम् 4.052.015c तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः 4.052.016a विन्ध्यस्य तु गिरेः पादे संप्रपुष्पितपादपे 4.052.016c उपविश्य महाभागाश् चिन्ताम् आपेदिरे तदा 4.052.017a ततः पुष्पातिभाराग्रांल् लताशतसमावृतान् 4.052.017c द्रुमान् वासन्तिकान् दृष्ट्वा बभूवुर् भयशङ्किताः 4.052.018a ते वसन्तम् अनुप्राप्तं प्रतिवेद्य परस्परम् 4.052.018c नष्टसंदेशकालार्था निपेतुर् धरणीतले 4.052.019a स तु सिंहर्षभ स्कन्धः पीनायतभुजः कपिः 4.052.019c युवराजो महाप्राज्ञ अङ्गदो वाक्यम् अब्रवीत् 4.052.020a शासनात् कपिराजस्य वयं सर्वे विनिर्गताः 4.052.020c मासः पूर्णो बिलस्थानां हरयः किं न बुध्यते 4.052.021a तस्मिन्न् अतीते काले तु सुग्रीवेण कृते स्वयम् 4.052.021c प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम् 4.052.022a तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः 4.052.022c न क्षमिष्यति नः सर्वान् अपराधकृतो गतान् 4.052.023a अप्रवृत्तौ च सीतायाः पापम् एव करिष्यति 4.052.023c तस्मात् क्षमम् इहाद्यैव प्रायोपविशनं हि नः 4.052.024a त्यक्त्वा पुत्रांश् च दारांश् च धनानि च गृहाणि च 4.052.024c यावन् न घातयेद् राजा सर्वान् प्रतिगतान् इतः 4.052.024e वधेनाप्रतिरूपेण श्रेयान् मृत्युर् इहैव नः 4.052.025a न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः 4.052.025c नरेन्द्रेणाभिषिक्तो ऽस्मि रामेणाक्लिष्टकर्मणा 4.052.026a स पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम् 4.052.026c घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः 4.052.027a किं मे सुहृद्भिर् व्यसनं पश्यद्भिर् जीवितान्तरे 4.052.027c इहैव प्रायम् आसिष्ये पुण्ये सागररोधसि 4.052.028a एतच् छ्रुत्वा कुमारेण युवराजेन bhëitam 4.052.028c सर्वे ते वानरश्रेष्ठाः करुणं वाक्यम् अब्रुवन् 4.052.029a तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश् च राघवः 4.052.029c अदृष्टायां च वैदेह्यां दृष्ट्वास्मांश् च समागतान् 4.052.030a राघवप्रियकामार्थं घातयिष्यत्य् असंशयम् 4.052.030c न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः 4.052.031a प्लवंगमानां तु भयार्दितानां; श्रुत्वा वचस् तार इदं babhëe 4.052.031c अलं विषादेन बिलं प्रविश्य; वसाम सर्वे यदि रोचते वः 4.052.032a इदं हि माया विहितं सुदुर्गमं; प्रभूतवृक्षोदकभोज्यपेयम् 4.052.032c इहास्ति नो नैव भयं पुरंदरान्; न राघवाद् वानरराजतो ऽपि वा 4.052.033a श्रुत्वाङ्गदस्यापि वचो ऽनुकूलम्; ऊचुश् च सर्वे हरयः प्रतीताः 4.052.033c यथा न हन्येम तथाविधानम्; असक्तम् अद्यैव विधीयतां नः 4.053.001a तथा ब्रुवति तारे तु ताराधिपतिवर्चसि 4.053.001c अथ मेने हृतं राज्यं हनुमान् अङ्गदेन तत् 4.053.002a बुद्ध्या ह्य् अष्टाङ्गया युक्तं चतुर्बलसमन्वितम् 4.053.002c चतुर्दशगुणं मेने हनुमान् वालिनः सुतम् 4.053.003a आपूर्यमाणं शश्वच् च तेजोबलपराक्रमैः 4.053.003c शशिनं शुक्लपक्षादौ वर्धमानम् इव Óriyà 4.053.004a बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः 4.053.004c शुश्रूषमाणं तारस्य शुक्रस्येव पुरंदरम् 4.053.005a भर्तुर् अर्थे परिश्रान्तं सर्वशास्त्रविशारदम् 4.053.005c अभिसंधातुम् आरेभे हनुमान् अङ्गदं ततः 4.053.006a स चतुर्णाम् उपायानां तृतीयम् उपवर्णयन् 4.053.006c भेदयाम् आस तान् सर्वान् वानरान् वाक्यसंपदा 4.053.007a तेषु सर्वेषु भिन्नेषु ततो ऽभीषयद् अङ्गदम् 4.053.007c भीषणैर् बहुभिर् वाक्यैः कोपोपायसमन्वितैः 4.053.008a त्वं समर्थतरः पित्रा युद्धे तारेय वै धुरम् 4.053.008c दृढं धारयितुं शक्तः कपिराज्यं यथा पिता 4.053.009a नित्यम् अस्थिरचित्ता हि कपयो हरिपुंगव 4.053.009c नाज्ञाप्यं विषहिष्यन्ति पुत्रदारान् विना त्वया 4.053.010a त्वां नैते ह्य् अनुयुञ्जेयुः प्रत्यक्षं प्रवदामि ते 4.053.010c यथायं जाम्बवान् नीलः सुहोत्रश् च महाकपिः 4.053.011a न ह्य् अहं त इमे सर्वे सामदानादिभिर् गुणैः 4.053.011c दण्डेन न त्वया शक्याः सुग्रीवाद् अपकर्षितुम् 4.053.012a विगृह्यासनम् अप्य् आहुर् दुर्बलेन बलीयसः 4.053.012c आत्मरक्षाकरस् तस्मान् न विगृह्णीत दुर्बलः 4.053.013a यां चेमां मन्यसे धात्रीम् एतद् बिलम् इति श्रुतम् 4.053.013c एतल् लक्ष्मणबाणानाम् ईषत्कार्यं विदारणे 4.053.014a स्वल्पं हि कृतम् इन्द्रेण क्षिपता ह्य् अशनिं पुरा 4.053.014c लक्ष्मणो निशितैर् बाणैर् भिन्द्यात् पत्रपुटं यथा 4.053.014e लक्ष्मणस्य च नाराचा बहवः सन्ति तद्विधाः 4.053.015a अवस्थाने यदैव त्वम् आसिष्यसि परंतप 4.053.015c तदैव हरयः सर्वे त्यक्ष्यन्ति कृतनिश्चयाः 4.053.016a स्मरन्तः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताः 4.053.016c खेदिता दुःखशय्याभिस् त्वां करिष्यन्ति पृष्ठतः 4.053.017a स त्वं हीनः सुहृद्भिश् च हितकामैश् च बन्धुभिः 4.053.017c तृणाद् अपि भृशोद्विग्नः स्पन्दमानाद् भविष्यसि 4.053.018a न च जातु न हिंस्युस् त्वां घोरा लक्ष्मणसायकाः 4.053.018c अपवृत्तं जिघांसन्तो महावेगा दुरासदाः 4.053.019a अस्माभिस् तु गतं सार्धं विनीतवद् उपस्थितम् 4.053.019c आनुपूर्व्यात् तु सुग्रीवो राज्ये त्वां स्थापयिष्यति 4.053.020a धर्मकामः पितृव्यस् ते प्रीतिकामो दृढव्रतः 4.053.020c शुचिः सत्यप्रतिज्ञश् च ना त्वां जातु जिघांसति 4.053.021a प्रियकामश् च ते मातुस् तदर्थं चास्य जीवितम् 4.053.021c तस्यापत्यं च नास्त्य् अन्यत् तस्माद् अङ्गद गम्यताम् 4.054.001a श्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम् 4.054.001c स्वामिसत्कारसंयुक्तम् अङ्गदो वाक्यम् अब्रवीत् 4.054.002a स्थैर्यं सर्वात्मना शौचम् आनृशंस्यम् अथार्जवम् 4.054.002c विक्रमैश् चैव धैर्यं च सुग्रीवे नोपपद्यते 4.054.003a भ्रातुर् ज्येष्ठस्य यो भार्यां जीवितो महिषीं प्रियाम् 4.054.003c धर्मेण मातरं यस् तु स्वीकरोति जुगुप्सितः 4.054.004a कथं स धर्मं जानीते येन भ्रात्रा दुरात्मना 4.054.004c युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम् 4.054.005a सत्यात् पाणिगृहीतश् च कृतकर्मा महायशाः 4.054.005c विस्मृतो राघवो येन स कस्य सुकृतं स्मरेत् 4.054.006a लक्ष्मणस्य भयाद् येन नाधर्मभयभीरुणा 4.054.006c आदिष्टा मार्गितुं सीतां धर्मम् अस्मिन् कथं भवेत् 4.054.007a तस्मिन् पापे कृतघ्ने तु स्मृतिहीने चलात्मनि 4.054.007c आर्यः को विश्वसेज् जातु तत् कुलीनो जिजीविषुः 4.054.008a राज्ये पुत्रं प्रतिष्ठाप्य सगुणो निर्गुणो ऽपि वा 4.054.008c कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति 4.054.009a भिन्नमन्त्रो ऽपराद्धश् च हीनशक्तिः कथं ह्य् अहम् 4.054.009c किष्किन्धां प्राप्य जीवेयम् अनाथ इव दुर्बलः 4.054.010a उपांशुदण्डेन हि मां बन्धनेनोपपादयेत् 4.054.010c शठः क्रूरो नृशंसश् च सुग्रीवो राज्यकारणात् 4.054.011a बन्धनाच् चावसादान् मे श्रेयः प्रायोपवेशनम् 4.054.011c अनुजानीत मां सर्वे गृहान् गच्छन्तु वानराः 4.054.012a अहं वः प्रतिजानामि न गमिष्याम्य् अहं पुरीम् 4.054.012c इहैव प्रायम् आसिष्ये श्रेयो मरणम् एव मे 4.054.013a अभिवादनपूर्वं तु राजा कुशलम् एव च 4.054.013c वाच्यस् ततो यवीयान् मे सुग्रीवो वानरेश्वरः 4.054.014a आरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे 4.054.014c मातरं चैव मे ताराम् आश्वासयितुम् अर्हथ 4.054.015a प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी 4.054.015c विनष्टं माम् इह श्रुत्वा व्यक्तं हास्यति जीवितम् 4.054.016a एतावद् उक्त्वा वचनं वृद्धान् अप्य् अभिवाद्य च 4.054.016c संविवेशाङ्गदो भूमौ रुदन् दर्भेषु दुर्मनाः 4.054.017a तस्य संविशतस् तत्र रुदन्तो वानरर्षभाः 4.054.017c नयनेभ्यः प्रमुमुचुर् उष्णं वै वारिदुःखिताः 4.054.018a सुग्रीवं चैव निन्दन्तः प्रशंसन्तश् च वालिनम् 4.054.018c परिवार्याङ्गदो सर्वे व्यवस्यन् प्रायम् आसितुम् 4.054.019a मतं तद् वालिपुत्रस्य विज्ञाय प्लवगर्षभाः 4.054.019c उपस्पृश्योदकं सर्वे प्राङ्मुखाः समुपाविशन् 4.054.019e दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः 4.054.020a स संविशद्भिर् बहुभिर् महीधरो; महाद्रिकूटप्रमितैः प्लवंगमैः 4.054.021c बभूव संनादितनिर्झरान्तरो; भृशं नदद्भिर् जलदैर् इवोल्बणैः 4.055.001a उपविष्टास् तु ते सर्वे यस्मिन् प्रायं गिरिस्थले 4.055.001c हरयो गृध्रराजश् च तं देशम् उपचक्रमे 4.055.002a साम्पातिर् नाम नाम्ना तु चिरजीवी विहंगमः 4.055.002c भ्राता जटायुषः श्रीमान् प्रख्यातबलपौरुषः 4.055.003a कन्दराद् अभिनिष्क्रम्य स विन्ध्यस्य महागिरेः 4.055.003c उपविष्टान् हरीन् दृष्ट्वा हृष्टात्मा गिरम् अब्रवीत् 4.055.004a विधिः किल नरं लोके विधानेनानुवर्तते 4.055.004c यथायं विहितो भक्ष्यश् चिरान् मह्यम् उपागतः 4.055.005a परम्पराणां भक्षिष्ये वानराणां मृतं मृतम् 4.055.005c उवाचैवं वचः पक्षी तान् निरीक्ष्य प्लवंगमान् 4.055.006a तस्य तद्वचनं श्रुत्वा भक्षलुब्धस्य पक्षिणः 4.055.006c अङ्गदः परम् आयस्तो हनूमन्तम् अथाब्रवीत् 4.055.007a पश्य सीतापदेशेन साक्षाद् वैवस्वतो यमः 4.055.007c इमं देशम् अनुप्राप्तो वानराणां विपत्तये 4.055.008a रामस्य न कृतं कार्यं राज्ञो न च वचः कृतम् 4.055.008c हरीणाम् इयम् अज्ञाता विपत्तिः सहसागता 4.055.009a वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा 4.055.009c गृध्रराजेन यत् तत्र श्रुतं वस् तद् अशेषतः 4.055.010a तथा सर्वाणि भूतानि तिर्यग्योनिगतान्य् अपि 4.055.010c प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान् यथा वयम् 4.055.011a राघवार्थे परिश्रान्ता वयं संत्यक्तजीविताः 4.055.011c कान्ताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम् 4.055.012a स सुखी गृध्रराजस् तु रावणेन हतो रणे 4.055.012c मुक्तश् च सुग्रीवभयाद् गतश् च परमां गतिम् 4.055.013a जटायुषो विनाशेन राज्ञो दशरथस्य च 4.055.013c हरणेन च वैदेह्याः संशयं हरयो गताः 4.055.014a रामलक्ष्मणयोर् वासाम् अरण्ये सह सीतया 4.055.014c राघवस्य च बाणेन वालिनश् च तथा वधः 4.055.015a रामकोपाद् अशेषाणां राक्षसानां तथा वधः 4.055.015c कैकेय्या वरदानेन इदं हि विकृतं कृतम् 4.055.016a तत् तु श्रुत्वा तदा वाक्यम् अङ्गदस्य मुखोद्गतम् 4.055.016c अब्रवीद् वचनं गृध्रस् तीक्ष्णतुण्डो महास्वनः 4.055.017a को ऽयं गिरा घोषयति प्राणैः प्रियतरस्य मे 4.055.017c जटायुषो वधं भ्रातुः कम्पयन्न् इव मे मनः 4.055.018a कथम् आसीज् जनस्थाने युद्धं राक्षसगृध्रयोः 4.055.018c नामधेयम् इदं भ्रातुश् चिरस्याद्य मया श्रुतम् 4.055.019a यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः 4.055.019c तद् इच्छेयम् अहं श्रोतुं विनाशं वानरर्षभाः 4.055.020a भ्रातुर् जटायुषस् तस्य जनस्थाननिवासिनः 4.055.020c तस्यैव च मम भ्रातुः सखा दशरथः कथम् 4.055.020e यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः 4.055.021a सूर्यांशुदग्धपक्षत्वान् न शक्नोमि विसर्पितुम् 4.055.021c इच्छेयं पर्वताद् अस्माद् अवतर्तुम् अरिंदमाः 4.056.001a शोकाद् भ्रष्टस्वरम् अपि श्रुत्वा ते हरियूथपाः 4.056.001c श्रद्दधुर् नैव तद् वाक्यं कर्मणा तस्य शङ्किताः 4.056.002a ते प्रायम् उपविष्टास् तु दृष्ट्वा गृध्रं प्लवंगमाः 4.056.002c चक्रुर् बुद्धिं तदा रौद्रां सर्वान् नो भक्षयिष्यति 4.056.003a सर्वथा प्रायम् आसीनान् यदि नो भक्षयिष्यति 4.056.003c कृतकृत्या भविष्यामः क्षिप्रं सिद्धिम् इतो गताः 4.056.004a एतां बुद्धिं ततश् चक्रुः सर्वे ते वानरर्षभाः 4.056.004c अवतार्य गिरेः शृङ्गाद् गृध्रम् आहाङ्गदस् तदा 4.056.005a बभूवुर् क्षरजो नाम वानरेन्द्रः प्रतापवान् 4.056.005c ममार्यः पार्थिवः पक्षिन् धार्मिकौ तस्य चात्मजौ 4.056.006a सुग्रीवश् चैव वली च पुत्राव् ओघबलाव् उभौ 4.056.006c लोके विश्रुतकर्माभूद् राजा वाली पिता मम 4.056.007a राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः 4.056.007c रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् 4.056.008a लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया 4.056.008c पितुर् निदेशनिरतो धर्म्यं पन्थानम् आश्रितः 4.056.008e तस्य भार्या जनस्थानाद् रावणेन हृता बलात् 4.056.009a रामस्य च पितुर् मित्रं जटायुर् नाम g­dhrarà4.056.009c ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा 4.056.010a रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम् 4.056.010c परिश्रान्तश् च वृद्धश् च रावणेन हतो रणे 4.056.011a एवं गृध्रो हतस् तेन रावणेन बहीयसा 4.056.011c संस्कृतश् चापि रामेण गतश् च गतिम् उत्तमाम् 4.056.012a ततो मम पितृव्येण सुग्रीवेण महात्मना 4.056.012c चकार राघवः सख्यं सो ऽवधीत् पितरं मम 4.056.013a माम पित्रा विरुद्धो हि सुग्रीवः सचिवैः सह 4.056.013c निहत्य वालिनं रामस् ततस् तम् अभिषेचयत् 4.056.014a स राज्ये स्थापितस् तेन सुग्रीवो वानरेश्वरः 4.056.014c राजा वानरमुख्यानां येन प्रस्थापिता वयम् 4.056.015a एवं रामप्रयुक्तास् तु मार्गमाणास् ततस् ततः 4.056.015c वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभाम् इव 4.056.016a ते वयं दण्दकारण्यं विचित्य सुसमाहिताः 4.056.016c अज्ञानात् तु प्रविष्टाः स्म धरण्या विवृतं बिलम् 4.056.017a मयस्य माया विहितं तद् बिलं च विचिन्वताम् 4.056.017c व्यतीतस् तत्र नो मासो यो राज्ञा सामयः कृतः 4.056.018a ते वयं कपिराजस्य सर्वे वचनकारिणः 4.056.018c कृतां संस्थाम् अतिक्रान्ता भयात् प्रायम् उपास्महे 4.056.019a क्रुद्धे तस्मिंस् तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे 4.056.019c गतानाम् अपि सर्वेषां तत्र नो नास्ति जीवितम् 4.057.001a इत्य् उक्तः करुणं वाक्यं वानरैस् त्यक्तजीवितैः 4.057.001c sabëpo वानरान् गृध्रः प्रत्युवाच महास्वनः 4.057.002a यवीयान् मम स भ्राता जटायुर् नाम वानराः 4.057.002c यमाख्यात हतं युद्धे रावणेन बलीयसा 4.057.003a वृद्धभावाद् अपक्षत्वाच् छृण्वंस् तद् अपि मर्षये 4.057.003c न हि मे शक्तिर् अद्यास्ति भ्रातुर् वैरविमोक्षणे 4.057.004a पुरा वृत्रवधे वृत्ते स चाहं च जयैषिणौ 4.057.004c आदित्यम् उपयातौ स्वो ज्वलन्तं रश्मिमालिनम् 4.057.005a आवृत्याकाशमार्गेण जवेन स्म गतौ भृशम् 4.057.005c मध्यं प्राप्ते च सूर्ये च जटायुर् अवसीदति 4.057.006a तम् अहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिर् अर्दितम् 4.057.006c पक्षाभ्यं छादयाम् आस स्नेहात् परमविह्वलम् 4.057.007a निर्दग्धपक्षः पतितो विन्ध्ये ऽहं वानरोत्तमाः 4.057.007c अहम् अस्मिन् वसन् भ्रातुः प्रवृत्तिं नोपलक्षये 4.057.008a जटायुषस् त्व् एवम् उक्तो भ्रात्रा संपातिना तदा 4.057.008c युवराजो महाप्राज्ञः प्रत्युवाचाङ्गदस् तदा 4.057.009a जटायुषो यदि भ्राता श्रुतं ते गदितं मया 4.057.009c आख्याहि यदि जानासि निलयं तस्य रक्षसः 4.057.010a अदीर्घदर्शिनं तं वा रावणं राक्षसाधिपम् 4.057.010c अन्तिके यदि वा दूरे यदि जानासि शंस नः 4.057.011a ततो ऽब्रवीन् महातेजा ज्येष्ठो भ्राता जटायुषः 4.057.011c आत्मानुरूपं वचनं वानरान् संप्रहर्षयन् 4.057.012a निर्दग्धपक्षो गृध्रो ऽहं गतवीर्यः प्लवंगमाः 4.057.012c वाङ्मात्रेण तु रामस्य करिष्ये साह्यम् उत्तमम् 4.057.013a जानामि वारुणाल् लोकान् विष्णोस् त्रैविक्रमान् अपि 4.057.013c देवासुरविमर्दांश् च अमृतस्य च मन्थनम् 4.057.014a रामस्य यद् इदं कार्यं कर्तव्यं प्रथमं मया 4.057.014c जरया च हृतं तेजः प्राणाश् च शिथिला मम 4.057.015a तरुणी रूपसंपन्ना सर्वाभरणभूषिता 4.057.015c ह्रियमाणा मया दृष्टा रावणेन दुरात्मना 4.057.016a क्रोशन्ती राम रामेति लक्ष्मणेति च भामिनी 4.057.016c भूषणान्य् अपविध्यन्ती गात्राणि च विधुन्वती 4.057.017a सूर्यप्रभेव शैलाग्रे तस्याः कौशेयम् उत्तमम् 4.057.017c असिते राक्षसे भाति यथा वा तडिदम्बुदे 4.057.018a तां तु सीताम् अहं मन्ये रामस्य परिकीर्तनात् 4.057.018c श्रूयतां मे कथयतो निलयं तस्य रक्षसः 4.057.019a पुत्रो विश्रवसः साक्षाद् भ्राता वैश्रवणस्य च 4.057.019c अध्यास्ते नगरीं लङ्कां रावणो नाम राकसः 4.057.020a इतो द्वीपे समुद्रस्य संपूर्णे शतयोजने 4.057.020c तस्मिंल् लङ्का पुरी रम्या निर्मिता विश्वकर्मणा 4.057.021a तस्यां वसति वैदेही दीना कौशेयवासिनी 4.057.021c रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता 4.057.022a जनकस्यात्मजां राज्ञस् तस्यां द्रक्ष्यथ मैथिलीम् 4.057.022c लङ्कायाम् अथ गुप्तायां सागरेण समन्ततः 4.057.023a संप्राप्य सागरस्यान्तं संपूर्णं शतयोजनम् 4.057.023c आसाद्य दक्षिणं कूलं ततो द्रक्ष्यथ रावणम् 4.057.024a तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवंगमाः 4.057.024c ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ 4.057.025a आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः 4.057.025c द्वितीयो बलिभोजानां ये च वृक्षफलाशिनः 4.057.026a भासास् तृतीयं गच्छन्ति क्रौञ्चाश् च कुररैः सह 4.057.026c श्येनाश् चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम् 4.057.027a बलवीर्योपपन्नानां रूपयौवनशालिनाम् 4.057.027c षष्ठस् तु पन्था हंसानां वैनतेयगतिः परा 4.057.027e वैनतेयाच् च नो जन्म सर्वेषां वानरर्षभाः 4.057.028a गर्हितं तु कृतं कर्म येन स्म पिशिताशनाः 4.057.028c इहस्थो ऽहं प्रपश्यामि रावणं जानकीं तथा 4.057.029a अस्माकम् अपि सौवर्णं दिव्यं चक्षुर्बलं तथा 4.057.029c तस्माद् आहारवीर्येण निसर्गेण च वानराः 4.057.029e आयोजनशतात् साग्राद् वयं पश्याम नित्यशः 4.057.030a अस्माकं विहिता वृत्तिर् निसार्गेण च दूरतः 4.057.030c विहिता पादमूले तु वृत्तिश् चरणयोधिनाम् 4.057.031a उपायो दृश्यतां कश् चिल् लङ्घने लवणाम्भसः 4.057.031c अभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ 4.057.032a समुद्रं नेतुम् इच्छामि भवद्भिर् वरुणालयम् 4.057.032c प्रदास्याम्य् उदकं भ्रातुः स्वर्गतस्य महात्मनः 4.057.033a ततो नीत्वा तु तं देशं तीरे नदनदीपतेः 4.057.033c निर्दग्धपक्षं संपातिं वानराः सुमहौजसः 4.057.034a पुनः प्रत्यानयित्वा वै तं देशं पतगेश्वरम् 4.057.034c बभूवुर् वानरा हृष्टाः प्रवृत्तिम् उपलभ्य ते 4.058.001a ततस् तद् अमृतास्वादं गृध्रराजेन bhëitam 4.058.001c निशम्य वदतो हृष्टास् ते वचः प्लवगर्षभाः 4.058.002a जाम्बवान् वै हरिश्रेष्ठः सह सर्वैः प्लवंगमैः 4.058.002c भूतलात् सहसोत्थाय गृध्रराजानम् अब्रवीत् 4.058.003a क्व सीता केन वा दृष्टा को वा हरति मैथिलीम् 4.058.003c तद् आख्यातु भवान् सर्वं गतिर् भव वनौकसाम् 4.058.004a को दाशरथिबाणानां वज्रवेगनिपातिनाम् 4.058.004c स्वयं लक्ष्मणम् उक्तानां न चिन्तयति विक्रमम् 4.058.005a स हरीन् प्रीतिसंयुक्तान् सीता श्रुतिसमाहितान् 4.058.005c पुनर् आश्वासयन् प्रीत इदं वचनम् अब्रवीत् 4.058.006a श्रूयताम् इह वैदेह्या यथा मे हरणं श्रुतम् 4.058.006c येन चापि ममाख्यातं यत्र चायतलोचना 4.058.007a अहम् अस्मिन् गिरौ दुर्गे बहुयोजनम् Ãyate 4.058.007c चिरान् निपतितो वृद्धः क्षीणप्राणपराक्रमः 4.058.008a तं माम् एवंगतं पुत्रः सुपार्श्वो नाम नामतः 4.058.008c आहारेण यथाकालं बिभर्ति पततां वरः 4.058.009a तीक्ष्णकामास् तु गन्धर्वास् तीक्ष्णकोपा भुजंगमाः 4.058.009c मृगाणां तु भयं तीक्ष्णं ततस् तीक्ष्णक्षुधा वयम् 4.058.010a स कदा चित् क्षुधार्तस्य मम चाहारकाङ्क्षिणः 4.058.010c गतसूर्यो ऽहनि प्राप्तो मम पुत्रो ह्य् अनामिषः 4.058.011a स मया वृद्धभावाच् च कोपाच् च परिभर्त्सितः 4.058.011c क्षुत्पिपासा परीतेन कुमारः पततां वरः 4.058.012a स ममाहारसंरोधात् pŬita÷ प्रीतिवर्धनः 4.058.012c अनुमान्य यथातत्त्वम् इदं वचनम् अब्रवीत् 4.058.013a अहं तात यथाकालम् आमिषार्थी खम् आप्लुतः 4.058.013c महेन्द्रस्य गिरेर् द्वारम् आवृत्य च समास्थितः 4.058.014a तत्र सत्त्वसहस्राणां सागरान्तरचारिणाम् 4.058.014c पन्थानम् एको ऽध्यवसं संनिरोद्धुम् अवाङ्मुखः 4.058.015a तत्र कश् चिन् मया दृष्टः सूर्योदयसमप्रभाम् 4.058.015c स्त्रियम् आदाय गच्छन् वै bhinnäjanacayopama÷ 4.058.016a सो ऽहम् अभ्यवहारार्थी तौ दृष्ट्वा कृतनिश्चयः 4.058.016c तेन साम्ना विनीतेन पन्थानम् अभियाचितः 4.058.017a न हि सामोपपन्नानां प्रहर्ता विद्यते क्व चित् 4.058.017c नीचेष्व् अपि जनः कश् चित् किम् अङ्ग बत मद्विधः 4.058.018a स यातस् तेजसा व्योम संक्षिपन्न् इव वेगतः 4.058.018c अथाहं खे चरैर् भूतैर् अभिगम्य सभाजितः 4.058.019a दिष्ट्या जीवसि तातेति अब्रुवन् मां महर्षयः 4.058.019c कथं चित् सकलत्रो ऽसौ गतस् ते स्वस्त्य् असंशयम् 4.058.020a एवम् उक्तस् ततो ऽहं तैः सिद्धैः परमशोभनैः 4.058.020c स च मे रावणो राजा रक्षसां प्रतिवेदितः 4.058.021a हरन् दाशरथेर् भार्यां रामस्य जनकात्मजाम् 4.058.021c भ्रष्टाभरणकौशेयां शोकवेगपराजिताम् 4.058.022a रामलक्ष्मणयोर् नाम क्रोशन्तीं मुक्तमूर्धजाम् 4.058.022c एष कालात्ययस् तावद् इति वाक्यविदां वरः 4.058.023a एतम् अर्थं समग्रं मे सुपार्श्वः प्रत्यवेदयत् 4.058.023c तच् छ्रुत्वापि हि मे बुद्धिर् नासीत् का चित् पराक्रमे 4.058.024a अपक्षो हि कथं पक्षी कर्म किं चिद् उपक्रमेत् 4.058.024c यत् तु शक्यं मया कर्तुं वाग्बुद्धिगुणवर्तिना 4.058.025a श्रूयतां तत् प्रवक्ष्यामि भवतां पौरुषाश्रयम् 4.058.025c वाङ्मतिभ्यां हि सार्वेषां करिष्यामि प्रियं हि वः 4.058.025e यद् धि दाशरथेः कार्यं मम तन् नात्र संशयः 4.058.026a ते भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः 4.058.026c सहिताः कपिराजेन देवैर् अपि दुरासदाः 4.058.027a रामलक्ष्मणबाणाश् च निशिताः कङ्कपत्रिणः 4.058.027c त्रयाणाम् अपि लोकानां पर्याप्तास् त्राणनिग्रहे 4.058.028a कामं खलु दशग्रीवस् तेजोबलसमन्वितः 4.058.028c भवतां तु समर्थानां न किं चिद् अपि दुष्करम् 4.058.029a तद् अलं कालसंगेन क्रियतां बुद्धिनिश्चयः 4.058.029c न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः 4.059.001a ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः 4.059.001c उपविष्टा गिरौ दुर्गे परिवार्य समन्ततः 4.059.002a तम् अङ्गदम् उपासीनं तैः सर्वैर् हरिभिर् वृतम् 4.059.002c जनितप्रत्ययो हर्षात् संपातिः पुनर् अब्रवीत् 4.059.003a कृत्वा निःशब्दम् एकाग्राः शृण्वन्तु हरयो मम 4.059.003c तत्त्वं संकीर्तयिष्यामि यथा जानामि मैथिलीम् 4.059.004a अस्य विन्ध्यस्य शिखरे पतितो ऽस्मि पुरा वने 4.059.004c सूर्यातपपरीताङ्गो निर्दग्धः सूर्यरश्मिभिः 4.059.005a लब्धसंज्ञस् तु षड्रात्राद् विवशो विह्वलन्न् इव 4.059.005c वीक्षमाणो दिशः सर्वा नाभिजानामि किं चन 4.059.006a ततस् तु sÃgarä शैलान् नदीः सर्वाः सरांसि च 4.059.006c वनान्य् अटविदेशांश् च समीक्ष्य मतिर् आगमत् 4.059.007a हृष्टपक्षिगणाकीर्णः कन्दरान्तरकूटवान् 4.059.007c दक्षिणस्योदधेस् तीरे विन्ध्यो ऽयम् इति निश्चितः 4.059.008a आसीच् चात्राश्रमं पुण्यं सुरैर् अपि सुपूजितम् 4.059.008c ऋषिर् निशाकरो नाम यस्मिन्न् उग्रतपाभवत् 4.059.009a अष्टौ वर्षसहस्राणि तेनास्मिन्न् ऋषिणा विना 4.059.009c वसतो मम धर्मज्ञाः स्वर्गते तु निशाकरे 4.059.010a अवतीर्य च विन्ध्याग्रात् कृच्छ्रेण विषमाच् छनैः 4.059.010c तीक्ष्णदर्भां वसुमतीं दुःखेन पुनर् आगतः 4.059.011a तम् ऋषिं द्रष्टु कामो ऽस्मि दुःखेनाभ्यागतो भृशम् 4.059.011c जटायुषा मया चैव बहुशो ऽभिगतो हि सः 4.059.012a तस्याश्रमपदाभ्याशे ववुर् वाताः सुगन्धिनः 4.059.012c वृक्षो नापुष्पितः कश् चिद् अफलो वा न दृश्यते 4.059.013a उपेत्य चाश्रमं पुण्यं वृक्षमूलम् उपाश्रितः 4.059.013c द्रष्टुकामः प्रतीक्षे च भगवन्तं निशाकरम् 4.059.014a अथापश्यम् अदूरस्थम् ऋषिं ज्वलिततेजसं 4.059.014c कृताभिषेकं दुर्धर्षम् उपावृत्तम् उदङ्मुखम् 4.059.015a तम् ऋक्षाः सृमरा व्याघ्राः सिंहा नागाः सरीसृपाः 4.059.015c परिवार्योपगच्छन्ति दातारं प्राणिनो यथा 4.059.016a ततः प्राप्तम् ऋषिं ज्ञात्वा तानि सत्त्वानि वै ययुः 4.059.016c प्रविष्टे राजनि यथा सर्वं सामात्यकं बलम् 4.059.017a ऋषिस् तु दृष्ट्वा मां तुष्टः प्रविष्टश् चाश्रमं पुनः 4.059.017c मुहूर्तमात्रान् निष्क्रम्य ततः कार्यम् अपृच्छत 4.059.018a सौम्य वैकल्यतां दृष्ट्वा रोंणां ते नावगम्यते 4.059.018c अग्निदग्धाव् इमौ पक्षौ त्वक् चैव व्रणिता तव 4.059.019a द्वौ गृध्रौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे 4.059.019c गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणौ 4.059.020a ज्येष्ठस् त्वं तु च संपातिर् जटायुर् अनुजस् तव 4.059.020c मानुषं रूपम् आस्थाय गृह्णीतां चरणौ मम 4.059.021a किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम् 4.059.021c दण्डो वायं धृतः केन सर्वम् आख्याहि पृच्छतः 4.060.001a ततस् तद् दारुणं कर्म दुष्करं साहसात् कृतम् 4.060.001c आचचक्षे मुनेः सर्वं सूर्यानुगमनं तथा 4.060.002a भगवन् व्रणयुक्तत्वाल् लज्जया चाकुलेन्द्रियः 4.060.002c परिश्रान्तो न शक्नोमि वचनं paribhëitum 4.060.003a अहं चैव जटायुश् च संघर्षाद् दर्पमोहितौ 4.060.003c आकाशं पतितौ वीरौ जिघासन्तौ पराक्रमम् 4.060.004a कैलासशिखरे बद्ध्वा मुनीनाम् अग्रतः पणम् 4.060.004c रविः स्याद् अनुयातव्यो यावद् अस्तं महागिरिम् 4.060.005a अथावां युगपत् प्राप्ताव् अपश्याव महीतले 4.060.005c रथचक्रप्रमाणानि नगराणि पृथक् पृथक् 4.060.006a क्व चिद् वादित्रघोषांश् च ब्रह्मघोषांश् च शुश्रुव 4.060.006c गायन्तीश् चाङ्गना बह्वीः पश्यावो रक्तवाससः 4.060.007a तूर्णम् उत्पत्य चाकाशम् आदित्यपथम् आस्थितौ 4.060.007c आवाम् आलोकयावस् तद् वनं शाद्वलसंस्थितम् 4.060.008a उपलैर् इव संछन्ना दृश्यते भूः शिलोच्चयैः 4.060.008c आपगाभिश् च संवीता सूत्रैर् इव वसुंधरा 4.060.009a हिमवांश् चैव विन्ध्यश् च मेरुश् च सुमहान् नगः 4.060.009c भूतले संप्रकाशन्ते नागा इव जलाशये 4.060.010a तीव्रस्वेदश् च खेदश् च भयं चासीत् तदावयोः 4.060.010c समाविशत मोहश् च मोहान् मूर्छा च दारुणा 4.060.011a न दिग् विज्ञायते याम्या नागेन्या न च वारुणी 4.060.011c युगान्ते नियतो लोको हतो दग्ध इवाग्निना 4.060.012a यत्नेन महता भूयो रविः समवलोकितः 4.060.012c तुल्यः पृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ 4.060.013a जटायुर् माम् अनापृच्छ्य निपपात महीं ततः 4.060.013c तं दृष्ट्वा तूर्णम् आकाशाद् आत्मानं मुक्तवान् अहम् 4.060.014a पक्षिभ्यां च मया गुप्तो जटायुर् न प्रदह्यत 4.060.014c प्रमादात् तत्र निर्दग्धः पतन् वायुपथाद् अहम् 4.060.015a आशङ्के तं निपतितं जनस्थाने जटायुषम् 4.060.015c अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः 4.060.016a राज्येन हीनो भ्रात्रा च पक्षाभ्यां विक्रमेण च 4.060.016c सर्वथा मर्तुम् एवेच्छन् पतिष्ये शिखराद् गिरेः 4.061.001a एवम् उक्त्वा मुनिश्रेष्ठम् अरुदं दुःखितो भृशम् 4.061.001c अथ ध्यात्वा मुहूर्तं तु भगवान् इदम् अब्रवीत् 4.061.002a पक्षौ च ते प्रपक्षौ च पुनर् अन्यौ भविष्यतः 4.061.002c चक्षुषी चैव प्राणाश् च विक्रमश् च बलं च ते 4.061.003a पुराणे सुमहत् कार्यं भविष्यं हि मया श्रुतम् 4.061.003c दृष्टं मे तपसा चैव श्रुत्वा च विदितं मम 4.061.004a राजा दशरथो नाम कश् चिद् इक्ष्वाकुनन्दनः 4.061.004c तस्य पुत्रो महातेजा रामो नाम भविष्यति 4.061.005a अरण्यं च सह भ्रात्रा लक्ष्मणेन गमिष्यति 4.061.005c तस्मिन्न् अर्थे नियुक्तः सन् पित्रा सत्यपराक्रमः 4.061.006a नैरृतो रावणो नाम तस्या भार्यां हरिष्यति 4.061.006c राक्षसेन्द्रो जनस्थानाद् अवध्यः सुरदानवैः 4.061.007a सा च कामैः प्रलोभ्यन्ती भक्ष्यैर् भोज्यैश् च मैथिली 4.061.007c न भोक्ष्यति महाभागा दुःखमग्ना यशस्विनी 4.061.008a परमान्नं तु वैदेह्या ज्ञात्वा दास्यति वासवः 4.061.008c यद् अन्नम् अमृतप्रख्यं सुराणाम् अपि दुर्लभम् 4.061.009a तद् अन्नं मैथिली प्राप्य विज्ञायेन्द्राद् इदं त्व् इति 4.061.009c अग्रम् उद्धृत्य रामाय भूतले निर्वपिष्यति 4.061.010a यदि जीवति मे भर्ता लक्ष्मणेन सह प्रभुः 4.061.010c देवत्वं गतयोर् वापि तयोर् अन्नम् इदं त्व् इति 4.061.011a एष्यन्त्य् अन्वेषकास् तस्या रामदूताः प्लवंगमाः 4.061.011c आख्येया राममहिषी त्वया तेभ्यो विहंगम 4.061.012a सर्वथा तु न गन्तव्यम् ईदृशः क्व गमिष्यसि 4.061.012c देशकालौ प्रतीक्षस्व पक्षौ त्वं प्रतिपत्स्यसे 4.061.013a उत्सहेयम् अहं कर्तुम् अद्यैव त्वां सपक्षकम् 4.061.013c इहस्थस् त्वं तु लोकानां हितं कार्यं करिष्यसि 4.061.014a त्वयापि खलु तत् कार्यं तयोश् च नृपपुत्रयोः 4.061.014c ब्राह्मणानां सुराणां च मुनीनां वासवस्य च 4.061.015a इच्छाम्य् अहम् अपि द्रष्टुं भ्रातरु रामलक्ष्मणौ 4.061.015c नेच्छे चिरं धारयितुं प्राणांस् त्यक्ष्ये कलेवरम् 4.062.001a एतैर् अन्यैश् च बहुभिर् वाक्यैर् वाक्यविशारदः 4.062.001c मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टः स स्वम् आश्रमम् 4.062.002a कन्दरात् तु विसर्पित्वा पर्वतस्य शनैः शनैः 4.062.002c अहं विन्ध्यं समारुह्य भवतः प्रतिपालये 4.062.003a अद्य त्व् एतस्य कालस्य साग्रं वर्षशतं गतम् 4.062.003c देशकालप्रतीक्षो ऽस्मि हृदि कृत्वा मुनेर् वचः 4.062.004a महाप्रस्थानम् आसाद्य स्वर्गते तु निशाकरे 4.062.004c मां निर्दहति संतापो वितर्कैर् बहुभिर् वृतम् 4.062.005a उत्थितां मरणे बुद्धिं मुनि वाक्यैर् निवर्तये 4.062.005c बुद्धिर् या तेन मे दत्ता प्राणसंरक्षणाय तु 4.062.005e सा मे ऽपनयते दुःखं दीप्तेवाग्निशिखा तमः 4.062.006a बुध्यता च मया वीर्यं रावणस्य दुरात्मनः 4.062.006c पुत्रः संतर्जितो वाग्भिर् न त्राता मैथिली कथम् 4.062.007a तस्या विलपितं श्रुत्वा तौ च सीता विनाकृतौ 4.062.007c न मे दशरथस्नेहात् पुत्रेणोत्पादितं प्रियम् 4.062.008a तस्य त्व् एवं ब्रुवाणस्य संपातेर् वानरैः सह 4.062.008c उत्पेततुस् तदा पक्षौ समक्षं वनचारिणाम् 4.062.009a स दृष्ट्वा स्वां तनुं पक्षैर् उद्गतैर् अरुणच्छदैः 4.062.009c प्रहर्षम् अतुलं लेभे वानरांश् चेदम् अब्रवीत् 4.062.010a निशाकरस्य महर्षेः प्रभावाद् अमितात्मनः 4.062.010c आदित्यरश्मिनिर्दग्धौ पक्षौ मे पुनर् उत्थितौ 4.062.011a यौवने वर्तमानस्य ममासीद् यः पराक्रमः 4.062.011c तम् एवाद्यावगच्छामि बलं पौरुषम् एव च 4.062.012a सर्वथा क्रियतां यत्नः सीताम् अधिगमिष्यथ 4.062.012c पक्षलाभो ममायं वः सिद्धिप्रत्यय कारकः 4.062.013a इत्य् उक्त्वा तान् हरीन् सर्वान् संपातिः पततां वरः 4.062.013c उत्पपात गिरेः शृङ्गाज् जिज्ञासुः खगमो गतिम् 4.062.014a तस्य तद्वचनं श्रुत्वा प्रीतिसंहृष्टमानसाः 4.062.014c बभूवुर् हरिशार्दूला विक्रमाभ्युदयोन्मुखाः 4.062.015a अथ पवनसमानविक्रमाः; प्लवगवराः प्रतिलब्ध पौरुषाः 4.062.015c अभिजिदभिमुखां दिशं ययुर्; जनकसुता परिमार्गणोन्मुखाः 4.063.001a आख्याता गृध्रराजेन समुत्पत्य प्लवंगमाः 4.063.001c संगताः प्रीतिसंयुक्ता विनेदुः सिंहविक्रमाः 4.063.002a संपातेर् वचनं श्रुत्वा हरयो रावणक्षयम् 4.063.002c हृष्टाः सागरम् आजग्मुः सीतादर्शनकाङ्क्षिणः 4.063.003a अभिक्रम्य तु तं देशं ददृशुर् भीमविक्रमाः 4.063.003c कृत्स्नं लोकस्य महतः प्रतिबिम्बम् इव स्थितम् 4.063.004a दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम् 4.063.004c संनिवेशं ततश् चक्रुः सहिता वानरोत्तमाः 4.063.005a सत्त्वैर् महद्भिर् विकृतैः krŬadbhir विविधैर् जले 4.063.005c व्यात्तास्यैः सुमहाकायैर् ऊर्मिभिश् च समाकुलम् 4.063.006a प्रसुप्तम् इव चान्यत्र krŬantam इव चान्यतः 4.063.006c क्व चित् पर्वतमात्रैश् च जलराशिभिर् आवृतम् 4.063.007a संकुलं दानवेन्द्रैश् च पातालतलवासिभिः 4.063.007c रोमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः 4.063.008a आकाशम् इव दुष्पारं सागरं प्रेक्ष्य वानराः 4.063.008c विषेदुः सहसा सर्वे कथं कार्यम् इति ब्रुवन् 4.063.009a विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात् 4.063.009c आश्वासयाम् आस हरीन् भयार्तान् हरिसत्तमः 4.063.010a न निषादेन नः कार्यं विषादो दोषवत्तरः 4.063.010c विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः 4.063.011a विषादो ऽयं प्रसहते विक्रमे पर्युपस्थिते 4.063.011c तेजसा तस्य हीनस्य पुरुषार्थो न सिध्यति 4.063.012a तस्यां रात्र्यां व्यतीतायाम् अङ्गदो वानरैः सह 4.063.012c हरिवृद्धैः समागम्य पुनर् मन्त्रम् अमन्त्रयत् 4.063.013a सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौ 4.063.013c वासवं परिवार्येव मरुतां वाहिनी स्थिता 4.063.014a को ऽन्यस् तां वानरीं सेनां शक्तः स्तम्भयितुं भवेत् 4.063.014c अन्यत्र वालितनयाद् अन्यत्र च हनूमतः 4.063.015a ततस् तान् हरिवृद्धांश् च तच् च सैन्यम् अरिंदमः 4.063.015c अनुमान्याङ्गदः श्रीमान् वाक्यम् अर्थवद् अब्रवीत् 4.063.016a क इदानीं महातेजा लङ्घयिष्यति सागरम् 4.063.016c कः करिष्यति सुग्रीवं सत्यसंधम् अरिंदमम् 4.063.017a को वीरो योजनशतं लङ्घयेत प्लवंगमाः 4.063.017c इमांश् च यूथपान् सर्वान् मोचयेत् को महाभयात् 4.063.018a कस्य प्रसादाद् दारांश् च पुत्रांश् चैव गृहाणि च 4.063.018c इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम् 4.063.019a कस्य प्रसादाद् रामं च लक्ष्मणं च महाबलम् 4.063.019c अभिगच्छेम संहृष्टाः सुग्रीवं च महाबलम् 4.063.020a यदि कश् चित् समर्थो वः सागरप्लवने हरिः 4.063.020c स ददात्व् इह नः शीघ्रं पुण्याम् अभयदक्षिणाम् 4.063.021a अङ्गदस्य वचः श्रुत्वा न कश् चित् किं चिद् अब्रवीत् 4.063.021c स्तिमितेवाभवत् सर्वा सा तत्र हरिवाहिनी 4.063.022a पुनर् एवाङ्गदः प्राह तान् हरीन् हरिसत्तमः 4.063.022c सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः 4.063.023a व्यपदेश्य कुले जाताः पूजिताश् चाप्य् अभीक्ष्णशः 4.063.023c न हि वो गमने संगः कदा चिद् अपि कस्य चित् 4.063.024a ब्रुवध्वं यस्य या शक्तिर् गमने प्लवगर्षभाः 4.064.001a ततो ऽङ्गदवचः श्रुत्वा सर्वे ते वानरोत्तमाः 4.064.001c स्वं स्वं गतौ समुत्साहम् आहुस् तत्र यथाक्रमम् 4.064.002a गजो गवाक्षो गवयः शरभो गन्धमादनः 4.064.002c मैन्दश् च द्विविदश् चैव सुषेणो जाम्बवांस् तथा 4.064.003a Ãbabhëe गजस् तत्र प्लवेयं दशयोजनम् 4.064.003c गवाक्षो योजनान्य् आह गमिष्यामीति विंशतिम् 4.064.004a गवयो वानरस् तत्र वानरांस् तान् उवाच ह 4.064.004c त्रिंशतं तु गमिष्यामि योजनानां प्लवंगमाः 4.064.005a शरभो वानरस् तत्र वानरांस् तान् उवाच ह 4.064.005c चत्वारिंशद् गमिष्यामि योजनानां न संशयः 4.064.006a वानरांस् तु महातेजा अब्रवीद् गन्धमादनः 4.064.006c योजनानां गमिष्यामि पञ्चाशत् तु न संशयः 4.064.007a मैन्दस् तु वानरस् तत्र वानरांस् तान् उवाच ह 4.064.007c योजनानां परं षष्टिम् अहं प्लवितुम् उत्सहे 4.064.008a ततस् तत्र महातेजा द्विविदः pratyabhëata 4.064.008c गमिष्यामि न संदेहः सप्ततिं योजनान्य् अहम् 4.064.009a सुषेणस् तु हरिश्रेष्ठः प्रोक्तवान् कपिसत्तमान् 4.064.009c अशीतिं योजनानां तु प्लवेयं प्लवगर्षभाः 4.064.010a तेषां कथयतां तत्र सर्वांस् तान् अनुमान्य च 4.064.010c ततो वृद्धतमस् तेषां जाम्बवान् pratyabhëata 4.064.011a पूर्वम् अस्माकम् अप्य् आसीत् कश् चिद् गतिपराक्रमः 4.064.011c ते वयं वयसः पारम् अनुप्राप्ताः स्म साम्प्रतम् 4.064.012a किं तु नैवं गते शक्यम् इदं कार्यम् उपेक्षितुम् 4.064.012c यद् अर्थं कपिराजश् च रामश् च कृतनिश्चयौ 4.064.013a साम्प्रतं कालभेदेन या गतिस् तां निबोधत 4.064.013c नवतिं योजनानां तु गमिष्यामि न संशयः 4.064.014a तांश् च सर्वान् hariÓre«Âhä जाम्बवान् पुनर् अब्रवीत् 4.064.014c न खल्व् एतावद् एवासीद् गमने मे पराक्रमः 4.064.015a मया महाबलैश् चैव यज्ञे विष्णुः सनातनः 4.064.015c प्रदक्षिणीकृतः पूर्वं क्रममाणस् त्रिविक्रमः 4.064.016a स इदानीम् अहं वृद्धः प्लवने मन्दविक्रमः 4.064.016c यौवने च तदासीन् मे बलम् अप्रतिमं परैः 4.064.017a संप्रत्य् एतावतीं शक्तिं गमने तर्कयाम्य् अहम् 4.064.017c नैतावता च संसिद्धिः कार्यस्यास्य भविष्यति 4.064.018a अथोत्तरम् उदारार्थम् अब्रवीद् अङ्गदस् तदा 4.064.018c अनुमान्य महाप्राज्ञो जाम्बवन्तं महाकपिम् 4.064.019a अहम् एतद् गमिष्यामि योजनानां शतं महत् 4.064.019c निवर्तने तु मे शक्तिः स्यान् न वेति न निश्चितम् 4.064.020a तम् उवाच हरिश्रेष्ठो जाम्बवान् वाक्यकोविदः 4.064.020c ज्ञायते गमने शक्तिस् तव हर्यृक्षसत्तम 4.064.021a कामं शतसहस्रं वा न ह्य् एष विधिर् उच्यते 4.064.021c योजनानां bhavä शक्तो गन्तुं प्रतिनिवर्तितुम् 4.064.022a न हि प्रेषयिता तत स्वामी प्रेष्यः कथं चन 4.064.022c भवतायं जनः सर्वः प्रेष्यः प्लवगसत्तम 4.064.023a भवान् कलत्रम् अस्माकं स्वामिभावे व्यवस्थितः 4.064.023c स्वामी कलत्रं सैन्यस्य गतिर् एषा परंतप 4.064.024a तस्मात् कलत्रवत् तात प्रतिपाल्यः सदा भवान् 4.064.024c अपि चैतस्य कार्यस्य भवान् मूलम् अरिंदम 4.064.025a मूलम् अर्थस्य संरक्ष्यम् एष कार्यविदां नयः 4.064.025c मूले हि सति सिध्यन्ति गुणाः पुष्पफलादयः 4.064.026a तद् भवान् अस्या कार्यस्य साधने सत्यविक्रमः 4.064.026c बुद्धिविक्रमसंपन्नो हेतुर् अत्र परंतपः 4.064.027a गुरुश् च गुरुपुत्रश् च त्वं हि नः कपिसत्तम 4.064.027c भवन्तम् आश्रित्य वयं समर्था ह्य् अर्थसाधने 4.064.028a उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः 4.064.028c प्रत्युवाचोत्तरं वाक्यं वालिसूनुर् अथाङ्गदः 4.064.029a यदि नाहं गमिष्यामि नान्यो वानरपुंगवः 4.064.029c पुनः खल्व् इदम् अस्माभिः कार्यं प्रायोपवेशनम् 4.064.030a न ह्य् अकृत्वा हरिपतेः संदेशं तस्य धीमतः 4.064.030c तत्रापि गत्वा प्राणानां पश्यामि परिरक्षणम् 4.064.031a स हि प्रसादे चात्यर्थं कोपे च हरिर् ईश्वरः 4.064.031c अतीत्य तस्य संदेशं विनाशो गमने भवेत् 4.064.032a तद् यथा ह्य् अस्य कार्यस्य न भवत्य् अन्यथा गतिः 4.064.032c तद् भवान् एव दृष्टार्थः संचिन्तयितुम् अर्हति 4.064.033a सो ऽङ्गदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः 4.064.033c जाम्बवान् उत्तरं वाक्यं प्रोवाचेदं ततो ऽङ्गदम् 4.064.034a अस्य ते वीर कार्यस्य न किं चित् परिहीयते 4.064.034c एष संचोदयाम्य् एनं यः कार्यं साधयिष्यति 4.064.035a ततः प्रतीतं प्लवतां वरिष्ठम्; एकान्तम् आश्रित्य सुखोपविष्टम् 4.064.035c संचोदयाम् आस हरिप्रवीरो; हरिप्रवीरं हनुमन्तम् एव 4.065.001a अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम् 4.065.001c जाम्बवान् समुदीक्ष्यैवं हनुमन्तम् अथाब्रवीत् 4.065.002a वीर वानरलोकस्य सर्वशास्त्रम् अथाब्रवीत् 4.065.002c तूष्णीम् एकान्तम् आश्रित्य हनुमन् किं न जल्पसि 4.065.003a हनुमन् हरिराजस्य सुग्रीवस्य समो ह्य् असि 4.065.003c रामलक्ष्मणयोश् चापि तेजसा च बलेन च 4.065.004a अरिष्टनेमिनः पुत्रौ वैनतेयो महाबलः 4.065.004c गरुत्मान् इव विख्यात उत्तमः सर्वपक्षिणाम् 4.065.005a बहुशो हि मया दृष्टः सागरे स महाबलः 4.065.005c भुजगान् उद्धरन् पक्षी महावेगो महायशाः 4.065.006a पक्षयोर् यद् बलं तस्य तावद् भुजबलं तव 4.065.006c विक्रमश् चापि वेगश् च न ते तेनापहीयते 4.065.007a बलं बुद्धिश् च तेजश् च सत्त्वं च हरिसत्तम 4.065.007c विशिष्टं सर्वभूतेषु किम् आत्मानं न बुध्यसे 4.065.008a अप्सराप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला 4.065.008c अज्ञनेति परिख्याता पत्नी केसरिणो हरेः 4.065.009a अभिशापाद् अभूत् तात वानरी कामरूपिणी 4.065.009c दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः 4.065.010a कपित्वे चारुसर्वाङ्गी कदा चित् कामरूपिणी 4.065.010c मानुषं विग्रहं कृत्वा यौवनोत्तमशालिनी 4.065.011a अचरत् पर्वतस्याग्रे प्रावृडम्बुदसंनिभे 4.065.011c विचित्रमाल्याभरणा महार्हक्षौमवासिनी 4.065.012a तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम् 4.065.012c स्थितायाः पर्वतस्याग्रे मारुतो ऽपहरच् छनैः 4.065.013a स ददर्श ततस् तस्या वृत्ताव् ऊरू सुसंहतौ 4.065.013c स्तनौ च पीनौ सहितौ सुजातं चारु चाननम् 4.065.014a तां विशालायतश्रोणीं तनुमध्यां यशस्विनीम् 4.065.014c दृष्ट्वैव शुभसर्वाग्नीं पवनः काममोहितः 4.065.015a स तां भुजाभ्यां पीनाभ्यां पर्यष्वजत मारुतः 4.065.015c मन्मथाविष्टसर्वाङ्गो गतात्मा ताम् अनिन्दिताम् 4.065.016a सा तु तत्रैव संभ्रान्ता सुवृत्ता वाक्यम् अब्रवीत् 4.065.016c एकपत्नीव्रतम् इदं को नाशयितुम् इच्छति 4.065.017a अञ्जनाया वचः श्रुत्वा मारुतः pratyabhëata 4.065.017c न त्वां हिंसामि सुश्रोणि मा भूत् ते सुभगे भयम् 4.065.018a मनसास्मि गतो यत् त्वां परिष्वज्य यशस्विनि 4.065.018c वीर्यवान् बुद्धिसंपन्नः पुत्रस् तव भविष्यति 4.065.019a अभ्युत्थितं ततः सूर्यं बालो दृष्ट्वा महावने 4.065.019c फलं चेति जिघृक्षुस् त्वम् उत्प्लुत्याभ्यपतो दिवम् 4.065.020a शतानि त्रीणि गत्वाथ योजनानां महाकपे 4.065.020c तेजसा तस्य निर्धूतो न विषादं ततो गतः 4.065.021a तावद् आपततस् तूर्णम् अन्तरिक्षं महाकपे 4.065.021c क्षिप्तम् इन्द्रेण ते वज्रं क्रोधाविष्टेन धीमता 4.065.022a ततः शैलाग्रशिखरे वामो हनुर् अभज्यत 4.065.022c ततो हि नामधेयं ते हनुमान् इति कीर्त्यते 4.065.023a ततस् त्वां निहतं दृष्ट्वा वायुर् गन्धवहः स्वयम् 4.065.023c त्रैलोक्ये भृशसंक्रुद्धो न ववौ वै प्रभञ्जनः 4.065.024a संभ्रान्ताश् च सुराः सर्वे त्रैलोक्ये क्षुभिते सति 4.065.024c प्रसादयन्ति संक्रुद्धं मारुतं भुवनेश्वराः 4.065.025a प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ 4.065.025c अशस्त्रवध्यतां तात समरे सत्यविक्रम 4.065.026a वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च 4.065.026c सहस्रनेत्रः प्रीतात्मा ददौ ते वरम् उत्तमम् 4.065.027a स्वच्छन्दतश् च मरणं ते भूयाद् इति वै प्रभो 4.065.027c स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः 4.065.028a मारुतस्यौरसः पुत्रस् तेजसा चापि तत्समः 4.065.028c त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः 4.065.029a वयम् अद्य गतप्राणा भवान् अस्मासु साम्प्रतम् 4.065.029c दाक्ष्यविक्रमसंपन्नः पक्षिराज इवापरः 4.065.030a त्रिविक्रमे मया तात सशैलवनकानना 4.065.030c त्रिः सप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम् 4.065.031a तदा चौषधयो ऽस्माभिः संचिता देवशासनात् 4.065.031c निष्पन्नम् अमृतं याभिस् तदासीन् नो महद् बलम् 4.065.032a स इदानीम् अहं वृद्धः परिहीनपराक्रमः 4.065.032c साम्प्रतं कालम् अस्माकं भवान् सर्वगुणान्वितः 4.065.033a तद् विजृम्भस्व विक्रान्तः प्लवताम् उत्तमो ह्य् असि 4.065.033c त्वद्वीर्यं द्रष्टुकामेयं सर्वा वानरवाहिनी 4.065.034a उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम् 4.065.034c परा हि सर्वभूतानां हनुमन् या गतिस् तव 4.065.035a विषाण्णा हरयः सर्वे हनुमन् किम् उपेक्षसे 4.065.035c विक्रमस्व महावेगो विष्णुस् त्रीन् विक्रमान् इव 4.065.036a ततस् तु वै जाम्बवताभिचोदितः; प्रतीतवेगः पवनात्मजः कपिः 4.065.036c प्रहर्षयंस् तां हरिवीर वाहिनीं; चकार रूपं महद् आत्मनस् तदा 4.066.001a संस्तूयमानो हनुमान् व्यवर्धत महाबलः 4.066.001c समाविध्य च लाङ्गूलं हर्षाच् च बलम् एयिवान् 4.066.002a तस्य संस्तूयमानस्य सर्वैर् वानरपुंगवैः 4.066.002c तेजसापूर्यमाणस्य रूपम् आसीद् अनुत्तमम् 4.066.003a यथा विजृम्भते सिंहो विवृद्धो गिरिगह्वरे 4.066.003c मारुतस्यौरसः पुत्रस् तथा संप्रति जृम्भते 4.066.004a अशोभत मुखं तस्य जृम्भमाणस्य धीमतः 4.066.004c अम्बरीषोपमं दीप्तं विधूम इव पावकः 4.066.005a हरीणाम् उत्थितो मध्यात् संप्रहृष्टतनूरुहः 4.066.005c अभिवाद्य हरीन् वृद्धान् हनुमान् इदम् अब्रवीत् 4.066.006a अरुजन् पर्वताग्राणि हुताशनसखो ऽनिलः 4.066.006c बलवान् अप्रमेयश् च वायुर् आकाशगोचरः 4.066.007a तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः 4.066.007c मारुतस्यौरसः पुत्रः प्लवने नास्ति मे समः 4.066.008a उत्सहेयं हि विस्तीर्णम् आलिखन्तम् इवाम्बरम् 4.066.008c मेरुं गिरिम् असंगेन परिगन्तुं सहस्रशः 4.066.009a बाहुवेगप्रणुन्नेन सागरेणाहम् उत्सहे 4.066.009c समाप्लावयितुं लोकं सपर्वतनदीह्रदम् 4.066.010a ममोरुजङ्घावेगेन भविष्यति समुत्थितः 4.066.010c संमूर्छितमहाग्राहः समुद्रो वरुणालयः 4.066.011a पन्नगाशनम् आकाशे पतन्तं पक्षिसेवितम् 4.066.011c वैनतेयम् अहं शक्तः परिगन्तुं सहस्रशः 4.066.012a उदयात् प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम् 4.066.012c अनस्तमितम् आदित्यम् अभिगन्तुं समुत्सहे 4.066.013a ततो भूमिम् असंस्पृश्य पुनर् आगन्तुम् उत्सहे 4.066.013c प्रवेगेनैव महता भीमेन प्लवगर्षभाः 4.066.014a उत्सहेयम् अतिक्रान्तुं सर्वान् आकाशगोचरान् 4.066.014c सागरं क्षोभयिष्यामि दारयिष्यामि मेदिनीम् 4.066.015a पर्वतान् कम्पयिष्यामि प्लवमानः प्लवंगमाः 4.066.015c हरिष्ये चोरुवेगेन प्लवमानो महार्णवम् 4.066.016a लतानां वीरुधां पुष्पं पादपानां च सर्वशः 4.066.016c अनुयास्यति माम् अद्य प्लवमानं विहायसा 4.066.016e भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे 4.066.017a चरन्तं घोरम् आकाशम् उत्पतिष्यन्तम् एव च 4.066.017c द्रक्ष्यन्ति निपतन्तं च सर्वभूतानि वानराः 4.066.018a महामेरुप्रतीकाशं मां द्रक्ष्यध्वं प्लवंगमाः 4.066.018c दिवम् आवृत्य गच्छन्तं ग्रसमानम् इवाम्बरम् 4.066.019a विधमिष्यामि जीमूतान् कम्पयिष्यामि पर्वतान् 4.066.019c सागरं क्षोभयिष्यामि प्लवमानः समाहितः 4.066.020a वैनतेयस्य वा शक्तिर् मम वा मारुतस्य वा 4.066.020c ऋते सुपर्णराजानं मारुतं वा महाबलम् 4.066.020e न हि भूतं प्रपश्यामि यो मां प्लुतम् अनुव्रजेत् 4.066.021a निमेषान्तरमात्रेण निरालम्भनम् अम्बरम् 4.066.021c सहसा निपतिष्यामि घनाद् विद्युद् इवोत्थिता 4.066.022a भविष्यति हि मे रूपं प्लवमानस्य सागरम् 4.066.022c विष्णोः प्रक्रममाणस्य तदा त्रीन् विक्रमान् इव 4.066.023a बुद्ध्या चाहं प्रपश्यामि मनश् चेष्टा च मे तथा 4.066.023c अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवंगमाः 4.066.024a मारुतस्य समो वेगे गरुडस्य समो जवे 4.066.024c अयुतं योजनानां तु गमिष्यामीति मे मतिः 4.066.025a वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवः 4.066.025c विक्रम्य सहसा हस्ताद् अमृतं तद् इहानये 4.066.025e लङ्कां वापि समुत्क्षिप्य गच्छेयम् इति मे मतिः 4.066.026a तम् एवं वानरश्रेष्ठं गर्जन्तम् अमितौजसं 4.066.026c उवाच परिसंहृष्टो जाम्बवान् हरिसत्तमः 4.066.027a वीर केसरिणः पुत्र वेगवन् मारुतात्मज 4.066.027c ज्ञातीनां विपुलं शोकस् त्वया तात प्रणाशितः 4.066.028a तव कल्याणरुचयः कपिमुख्याः समागताः 4.066.028c मङ्गलं कार्यसिद्ध्यर्थं करिष्यन्ति समाहिताः 4.066.029a ऋषीणां च प्रसादेन कपिवृद्धमतेन च 4.066.029c गुरूणां च प्रसादेन प्लवस्व त्वं महार्णवम् 4.066.030a स्थास्यामश् चैकपादेन यावदागमनं तव 4.066.030c त्वद्गतानि च सर्वेषां जीवितानि वनौकसाम् 4.066.031a ततस् तु हरिशार्दूलस् तान् उवाच वनौकसः 4.066.031c नेयं मम मही वेगं प्लवने धारयिष्यति 4.066.032a एतानि हि नगस्यास्य शिलासंकटशालिनः 4.066.032c शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च 4.066.033a एतानि मम निष्पेषं पादयोः पततां वराः 4.066.033c प्लवतो धारयिष्यन्ति योजनानाम् इतः Óatam 4.066.034a ततस् तु मारुतप्रख्यः स हरिर् मारुतात्मजः 4.066.034c आरुरोह नगश्रेष्ठं महेन्द्रम् अरिमर्दनः 4.066.035a वृतं नानाविधैर् वृक्षैर् मृगसेवितशाद्वलम् 4.066.035c लताकुसुमसंबाधं नित्यपुष्पफलद्रुमम् 4.066.036a सिंहशार्दूलचरितं मत्तमातङ्गसेवितम् 4.066.036c मत्तद्विजगणोद्घुष्टं salilotpŬasaækulam 4.066.037a महद्भिर् उच्छ्रितं शृङ्गैर् महेन्द्रं स महाबलः 4.066.037c विचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः 4.066.038a पादाभ्यां pŬitas तेन महाशैलो महात्मना 4.066.038c ररास सिंहाभिहतो महान् मत्त इव द्विपः 4.066.039a मुमोच salilotpŬÃn विप्रकीर्णशिलोच्चयः 4.066.039c वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः 4.066.040a नानागन्धर्वमिथुनैः पानसंसर्गकर्कशैः 4.066.040c उत्पतद्भिर् विहंगैश् च विद्याधरगणैर् अपि 4.066.041a त्यज्यमानमहासानुः संनिलीनमहोरगः 4.066.041c शैलशृङ्गशिलोद्घातस् तदाभूत् स महागिरिः 4.066.042a निःश्वसद्भिस् तदा तैस् तु भुजगैर् अर्धनिःसृतैः 4.066.042c सपताक इवाभाति स तदा धरणीधरः 4.066.043a ऋषिभिस् त्रास संभ्रान्तैस् त्यज्यमानः शिलोच्चयः 4.066.043c सीदन् महति कान्तारे सार्थहीन इवाध्वगः 4.066.044a स वेगवान् वेगसमाहितात्मा; हरिप्रवीरः परवीरहन्ता 4.066.044c मनः समाधाय महानुभावो; जगाम लङ्कां मनसा मनस्वी 5.001.001a ततो रावणनीतायाः सीतायाः शत्रुकर्शनः 5.001.001c इयेष पदम् अन्वेष्टुं चारणाचरिते पथि 5.001.002a अथ वैदूर्यवर्णेषु शाद्वलेषु महाबलः 5.001.002c धीरः सलिलकल्पेषु विचचार यथासुखम् 5.001.003a द्विजान् वित्रासयन् धीमान् उरसा पादपान् हरन् 5.001.003c मृगांश् च सुबहून् निघ्नन् प्रवृद्ध इव केसरी 5.001.004a nÅlalohitamäji«Âhapadmavarïai÷ सितासितैः 5.001.004c स्वभावविहितैश् चित्रैर् धातुभिः समलंकृतम् 5.001.005a कामरूपिभिर् आविष्टम् अभीक्ष्णं सपरिच्छदैः 5.001.005c यक्षकिंनरगन्धर्वैर् देवकल्पैश् च पन्नगैः 5.001.006a स तस्य गिरिवर्यस्य तले नागवरायुते 5.001.006c तिष्ठन् कपिवरस् तत्र ह्रदे नाग इवाबभौ 5.001.007a स सूर्याय महेन्द्राय पवनाय स्वयम्भुवे 5.001.007c भूतेभ्यश् cäjaliæ कृत्वा चकार गमने मतिम् 5.001.008a अञ्जलिं प्राङ्मुखः कुर्वन् पवनायात्मयोनये 5.001.008c ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिशम् 5.001.009a प्लवंगप्रवरैर् दृष्टः प्लवने कृतनिश्चयः 5.001.009c ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु 5.001.010a निष्प्रमाण शरीरः संल् लिलङ्घयिषुर् अर्णवम् 5.001.010c बाहुभ्यां pŬayÃm आस चरणाभ्यां च पर्वतम् 5.001.011a स चचालाचलाश् चारु मुहूर्तं kapipŬita÷ 5.001.011c तरूणां पुष्पिताग्राणां सर्वं पुष्पम् अशातयत् 5.001.012a तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना 5.001.012c सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा 5.001.013a तेन चोत्तमवीर्येण pŬyamÃna÷ स पर्वतः 5.001.013c सलिलं संप्रसुस्राव मदं मत्त इव द्विपः 5.001.014a pŬyamÃnas तु बलिना महेन्द्रस् तेन पर्वतः 5.001.014c रीतिर् निर्वर्तयाम् आस käcanäjanarÃjatÅ÷ 5.001.014e मुमोच च शिलाः शैलो विशालाः समनःशिलाः 5.001.015a गिरिणा pŬyamÃnena pŬyamÃnÃni सर्वशः 5.001.015c गुहाविष्टानि भूतानि विनेदुर् विकृतैः स्वरैः 5.001.016a स महासत्त्वसंनादः ÓailapŬÃnimittaja÷ 5.001.016c पृथिवीं पूरयाम् आस दिशश् चोपवनानि च 5.001.017a शिरोभिः पृथुभिः सर्पा व्यक्तस्वस्तिकलक्षणैः 5.001.017c वमन्तः पावकं घोरं ददंशुर् दशनैः ÓilÃ÷ 5.001.018a तास् तदा सविषैर् दष्टाः कुपितैस् तैर् महाशिलाः 5.001.018c जज्वलुः पावकोद्दीप्ता विभिदुश् च सहस्रधा 5.001.019a यानि चौषधजालानि तस्मिञ् जातानि पर्वते 5.001.019c विषघ्नान्य् अपि नागानां न शेकुः शमितुं विषम् 5.001.020a भिद्यते ऽयं गिरिर् भूतैर् इति मत्वा तपस्विनः 5.001.020c त्रस्ता विद्याधरास् तस्माद् उत्पेतुः स्त्रीगणैः सह 5.001.021a पानभूमिगतं हित्वा हैमम् आसनभाजनम् 5.001.021c पात्राणि च महार्हाणि करकांश् च हिरण्मयान् 5.001.022a लेह्यान् उच्चावचान् भक्ष्यान् मांसानि विविधानि च 5.001.022c आर्षभाणि च चर्माणि खड्गांश् च कनकत्सरून् 5.001.023a कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः 5.001.023c रक्ताक्षाः पुष्कराक्षाश् च गगनं प्रतिपेदिरे 5.001.024a हारनूपुरकेयूर पारिहार्य धराः स्त्रियः 5.001.024c विस्मिताः सस्मितास् तस्थुर् आकाशे रमणैः सह 5.001.025a दर्शयन्तो महाविद्यां विद्याधरमहर्षयः 5.001.025c सहितास् तस्थुर् आकाशे वीक्षां चक्रुश् च पर्वतम् 5.001.026a शुश्रुवुश् च तदा शब्दम् ऋषीणां भावितात्मनाम् 5.001.026c चारणानां च सिद्धानां स्थितानां विमले ऽम्बरे 5.001.027a एष पर्वतसंकाशो हनूमान् मारुतात्मजः 5.001.027c तितीर्षति महावेगं समुद्रं मकरालयम् 5.001.028a रामार्थं वानरार्थं च चिकीर्षन् कर्म दुष्करम् 5.001.028c समुद्रस्य परं पारं दुष्प्रापं प्राप्तुम् इच्छति 5.001.029a दुधुवे च स रोमाणि चकम्पे चाचलोपमः 5.001.029c ननाद च महानादं सुमहान् इव तोयदः 5.001.030a आनुपूर्व्याच् च वृत्तं च लाङ्गूलं रोमभिश् चितम् 5.001.030c उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम् 5.001.031a तस्य लाङ्गूलम् आविद्धम् अतिवेगस्य पृष्ठतः 5.001.031c ददृशे गरुडेनेव ह्रियमाणो महोरगः 5.001.032a बाहू संस्तम्भयाम् आस महापरिघसंनिभौ 5.001.032c ससाद च कपिः कट्यां चरणौ संचुकोप च 5.001.033a संहृत्य च भुजौ श्रीमांस् तथैव च शिरोधराम् 5.001.033c तेजः सत्त्वं तथा वीर्यम् आविवेश स वीर्यवान् 5.001.034a मार्गम् आलोकयन् दूराद् ऊर्ध्वप्रणिहितेक्षणः 5.001.034c रुरोध हृदये प्राणान् आकाशम् अवलोकयन् 5.001.035a पद्भ्यां दृढम् अवस्थानं कृत्वा स कपिकुञ्जरः 5.001.035c निकुञ्च्य कर्णौ हनुमान् उत्पतिष्यन् महाबलः 5.001.035e वानरान् वानरश्रेष्ठ इदं वचनम् अब्रवीत् 5.001.036a यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः 5.001.036c गच्छेत् तद्वद् गमिष्यामि लङ्कां रावणपालिताम् 5.001.037a न हि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम् 5.001.037c अनेनैव हि वेगेन गमिष्यामि सुरालयम् 5.001.038a यदि वा त्रिदिवे सीतां न द्रक्ष्यामि कृतश्रमः 5.001.038c बद्ध्वा राक्षसराजानम् आनयिष्यामि रावणम् 5.001.039a सर्वथा कृतकार्यो ऽहम् एष्यामि सह सीतया 5.001.039c आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम् 5.001.040a एवम् उक्त्वा तु हनुमान् वानरान् वानरोत्तमः 5.001.040c उत्पपाताथ वेगेन वेगवान् अविचारयन् 5.001.041a समुत्पतति तस्मिंस् तु वेगात् ते नगरोहिणः 5.001.041c संहृत्य विटपान् सर्वान् समुत्पेतुः समन्ततः 5.001.042a स मत्तकोयष्टिभकान् पादपान् पुष्पशालिनः 5.001.042c उद्वहन्न् ऊरुवेगेन जगाम विमले ऽम्बरे 5.001.043a ऊरुवेगोद्धता वृक्षा मुहूर्तं कपिम् अन्वयुः 5.001.043c प्रस्थितं दीर्घम् अध्वानं स्वबन्धुम् इव बान्धवाः 5.001.044a तम् ऊरुवेगोन्मथिताः सालाश् चान्ये नगोत्तमाः 5.001.044c अनुजग्मुर् हनूमन्तं सैन्या इव महीपतिम् 5.001.045a सुपुष्पिताग्रैर् बहुभिः पादपैर् अन्वितः कपिः 5.001.045c हनुमान् पर्वताकारो बभूवाद्भुतदर्शनः 5.001.046a सारवन्तो ऽथ ये वृक्षा न्यमज्जंल् लवणाम्भसि 5.001.046c भयाद् इव महेन्द्रस्य पर्वता वरुणालये 5.001.047a स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः 5.001.047c शुशुभे मेघसंकाशः खद्योतैर् इव पर्वतः 5.001.048a विमुक्तास् तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः 5.001.048c अवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा 5.001.049a लघुत्वेनोपपन्नं तद् विचित्रं सागरे ऽपतत् 5.001.049c द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम् 5.001.050a पुष्पौघेणानुबद्धेन नानावर्णेन वानरः 5.001.050c बभौ मेघ इवोद्यन् वै विद्युद्गणविभूषितः 5.001.051a तस्य वेगसमुद्भूतैः पुष्पैस् तोयम् अदृश्यत 5.001.051c ताराभिर् अभिरामाभिर् उदिताभिर् इवाम्बरम् 5.001.052a तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ 5.001.052c पर्वताग्राद् विनिष्क्रान्तौ पञ्चास्याव् इव पन्नगौ 5.001.053a पिबन्न् इव बभौ चापि सोर्मिजालं महार्णवम् 5.001.053c पिपासुर् इव चाकाशं ददृशे स महाकपिः 5.001.054a तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः 5.001.054c नयने विप्रकाशेते पर्वतस्थाव् इवानलौ 5.001.055a पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले 5.001.055c चक्षुषी संप्रकशेते चन्द्रसूर्याव् इव स्थितौ 5.001.056a मुखं नासिकया तस्य ताम्रया ताम्रम् आबभौ 5.001.056c संध्यया समभिस्पृष्टं यथा सूर्यस्य मण्डलम् 5.001.057a लाङ्गलं च समाविद्धं प्लवमानस्य शोभते 5.001.057c अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितः 5.001.058a लाङ्गूलचक्रेण mahä शुक्लदंष्ट्रो ऽनिलात्मजः 5.001.058c व्यरोचत महाप्राज्ञः परिवेषीव भास्करः 5.001.059a स्फिग्देशेनाभिताम्रेण रराज स महाकपिः 5.001.059c महता दारितेनेव गिरिर् गैरिकधातुना 5.001.060a तस्य वानरसिंहस्य प्लवमानस्य सागरम् 5.001.060c कक्षान्तरगतो वायुर् जीमूत इव गर्जति 5.001.061a खे यथा निपतत्य् उल्का उत्तरान्ताद् विनिःसृता 5.001.061c दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः 5.001.062a पतत्पतंगसंकाशो व्यायतः शुशुभे कपिः 5.001.062c प्रवृद्ध इव मातंगः कक्ष्यया बध्यमानया 5.001.063a उपरिष्टाच् छरीरेण छायया cÃvagìhayà 5.001.063c सागरे मारुताविष्टा नौर् इवासीत् तदा कपिः 5.001.064a यं यं देशं समुद्रस्य जगाम स महाकपिः 5.001.064c स स तस्याङ्गवेगेन सोन्माद इव लक्ष्यते 5.001.065a सागरस्योर्मिजालानाम् उरसा शैलवर्ष्मणाम् 5.001.065c अभिघ्नंस् तु महावेगः पुप्लुवे स महाकपिः 5.001.066a कपिवातश् च बलवान् मेघवातश् च निःसृतः 5.001.066c सागरं भीमनिर्घोषं कम्पयाम् आसतुर् भृशम् 5.001.067a विकर्षन्न् ऊर्मिजालानि बृहन्ति लवणाम्भसि 5.001.067c अत्यक्रामन् महावेगस् तरङ्गान् गणयन्न् इव 5.001.068a प्लवमानं समीक्ष्याथ भुजङ्गाः सागरालयाः 5.001.068c व्योम्नि तं कपिशार्दूलं सुपर्णम् इति मेनिरे 5.001.069a दशयोजनविस्तीर्णा त्रिंशद्योजनम् Ãyatà 5.001.069c छाया वानरसिंहस्य जले चारुतराभवत् 5.001.070a श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी 5.001.070c तस्य सा शुशुभे छाया वितता लवणाम्भसि 5.001.071a प्लवमानं तु तं दृष्ट्वा प्लवगं त्वरितं तदा 5.001.071c ववृषुः पुष्पवर्षाणि देवगन्धर्वदानवाः 5.001.072a तताप न हि तं सूर्यः प्लवन्तं वानरेश्वरम् 5.001.072c सिषेवे च तदा वायू रामकार्यार्थसिद्धये 5.001.073a ऋषयस् तुष्टुवुश् चैनं प्लवमानं विहायसा 5.001.073c जगुश् च देवगन्धर्वाः प्रशंसन्तो महौजसं 5.001.074a नागाश् च तुष्टुवुर् यक्षा रक्षांसि विबुधाः खगाः 5.001.074c प्रेक्ष्याकाशे कपिवरं सहसा विगतक्लमम् 5.001.075a तस्मिन् प्लवगशार्दूले प्लवमाने हनूमति 5.001.075c इक्ष्वाकुकुलमानार्थी चिन्तयाम् आस सागरः 5.001.076a साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः 5.001.076c करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम् 5.001.077a अहम् इक्ष्वाकुनाथेन सगरेण विवर्धितः 5.001.077c इक्ष्वाकुसचिवश् चायं नावसीदितुम् अर्हति 5.001.078a तथा मया विधातव्यं विश्रमेत यथा कपिः 5.001.078c शेषं च मयि विश्रान्तः सुखेनातिपतिष्यति 5.001.079a इति कृत्वा मतिं साध्वीं समुद्रश् छन्नम् अम्भसि 5.001.079c हिरण्यनाभं मैनाकम् उवाच गिरिसत्तमम् 5.001.080a त्वम् इहासुरसंघानां पातालतलवासिनाम् 5.001.080c देवराज्ञा गिरिश्रेष्ठ परिघः संनिवेशितः 5.001.081a त्वम् एषां ज्ञातवीर्याणां पुनर् एवोत्पतिष्यताम् 5.001.081c पातालस्याप्रमेयस्य द्वारम् आवृत्य तिष्ठसि 5.001.082a तिर्यग् ऊर्ध्वम् अधश् चैव शक्तिस् ते शैलवर्धितुम् 5.001.082c तस्मात् संचोदयामि त्वाम् उत्तिष्ठ नगसत्तम 5.001.083a स एष कपिशार्दूलस् त्वाम् उपर्येति वीर्यवान् 5.001.083c हनूमान् रामकार्यार्थं भीमकर्मा खम् आप्लुतः 5.001.084a तस्य साह्यं मया कार्यम् इक्ष्वाकुकुलवर्तिनः 5.001.084c मम इक्ष्वाकवः पूज्याः परं पूज्यतमास् तव 5.001.085a कुरु साचिव्यम् अस्माकं न नः कार्यम् अतिक्रमेत् 5.001.085c कर्तव्यम् अकृतं कार्यं सतां मन्युम् उदीरयेत् 5.001.086a सलिलाद् ऊर्ध्वम् उत्तिष्ठ तिष्ठत्व् एष कपिस् त्वयि 5.001.086c अस्माकम् अतिथिश् चैव पूज्यश् च प्लवतां वरः 5.001.087a चामीकरमहानाभ देवगन्धर्वसेवित 5.001.087c हनूमांस् त्वयि विश्रान्तस् ततः शेषं गमिष्यति 5.001.088a काकुत्स्थस्यानृशंस्यं च मैथिल्याश् च विवासनम् 5.001.088c श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुम् अर्हसि 5.001.089a हिरण्यनाभो मैनाको निशम्य लवणाम्भसः 5.001.089c उत्पपात जलात् तूर्णं महाद्रुमलतायुतः 5.001.090a स सागरजलं भित्त्वा बभूवात्युत्थितस् तदा 5.001.090c यथा जलधरं भित्त्वा दीप्तरश्मिर् दिवाकरः 5.001.091a शातकुम्भमयैः शृङ्गैः सकिंनरमहोरगैः 5.001.091c आदित्योदयसंकाशैर् आलिखद्भिर् इवाम्बरम् 5.001.092a तस्य जाम्बूनदैः शृङ्गैः पर्वतस्य समुत्थितैः 5.001.092c आकाशं शस्त्रसंकाशम् अभवत् käcanaprabham 5.001.093a जातरूपमयैः शृङ्गैर् भ्राजमानैः स्वयं प्रभैः 5.001.093c आदित्यशतसंकाशः सो ऽभवद् गिरिसत्तमः 5.001.094a तम् उत्थितम् असंगेन हनूमान् अग्रतः स्थितम् 5.001.094c मध्ये लवणतोयस्य विघ्नो ऽयम् इति निश्चितः 5.001.095a स तम् उच्छ्रितम् अत्यर्थं महावेगो महाकपिः 5.001.095c उरसा पातयाम् आस जीमूतम् इव मारुतः 5.001.096a स तदा पातितस् तेन कपिना पर्वतोत्तमः 5.001.096c बुद्ध्वा तस्य कपेर् वेगं जहर्ष च ननन्द च 5.001.097a तम् आकाशगतं वीरम् आकाशे समवस्थितम् 5.001.097c प्रीतो हृष्टमना वाक्यम् अब्रवीत् पर्वतः कपिम् 5.001.097e मानुषं धरयन् रूपम् आत्मनः शिखरे स्थितः 5.001.098a दुष्करं कृतवान् कर्म त्वम् इदं वानरोत्तम 5.001.098c निपत्य मम शृङ्गेषु विश्रमस्व यथासुखम् 5.001.099a राघावस्य कुले जातैर् उदधिः परिवर्धितः 5.001.099c स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः 5.001.100a कृते च प्रतिकर्तव्यम् एष धर्मः सनातनः 5.001.100c सो ऽयं तत् प्रतिकारार्थी त्वत्तः संमानम् अर्हति 5.001.101a त्वन्निमित्तम् अनेनाहं बहुमानात् प्रचोदितः 5.001.101c योजनानां शतं चापि कपिर् एष समाप्लुतः 5.001.101e तव सानुषु विश्रान्तः शेषं प्रक्रमताम् इति 5.001.102a तिष्ठ त्वं हरिशार्दूल मयि विश्रम्य गम्यताम् 5.001.102c तद् इदं गन्धवत् स्वादु कन्दमूलफलं बहु 5.001.102e तद् आस्वाद्य हरिश्रेष्ठ विश्रान्तो ऽनुगमिष्यसि 5.001.103a अस्माकम् अपि संबन्धः कपिमुख्यस् त्वयास्ति वै 5.001.103c प्रख्यतस् त्रिषु लोकेषु महागुणपरिग्रहः 5.001.104a वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज 5.001.104c तेषां मुख्यतमं मन्ये त्वाम् अहं कपिकुञ्जर 5.001.105a अतिथिः किल पूजार्हः प्राकृतो ऽपि विजानता 5.001.105c धर्मं जिज्ञासमानेन किं पुनर् यादृशो भवान् 5.001.106a त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः 5.001.106c पुत्रस् तस्यैव वेगेन सदृशः कपिकुञ्जर 5.001.107a पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः 5.001.107c तस्मात् त्वं पूजनीयो मे शृणु चाप्य् अत्र कारणम् 5.001.108a पूर्वं कृतयुगे तात पर्वताः पक्षिणो ऽभवन् 5.001.108c ते ऽपि जग्मुर् दिशः सर्वा गरुडानिलवेगिनः 5.001.109a ततस् तेषु प्रयातेषु देवसंघाः सहर्षिभिः 5.001.109c भूतानि च भयं जग्मुस् तेषां पतनशङ्कया 5.001.110a ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः 5.001.110c पक्षांश् चिच्छेद वज्रेण तत्र तत्र सहस्रशः 5.001.111a स माम् उपगतः क्रुद्धो वज्रम् उद्यम्य devarà5.001.111c ततो ऽहं सहसा क्षिप्तः श्वसनेन महात्मना 5.001.112a अस्मिंल् लवणतोये च प्रक्षिप्तः प्लवगोत्तम 5.001.112c गुप्तपक्षः समग्रश् च तव पित्राभिरक्षितः 5.001.113a ततो ऽहं मानयामि त्वां मान्यो हि मम मारुतः 5.001.113c त्वया मे ह्य् एष संबन्धः कपिमुख्य महागुणः 5.001.114a अस्मिन्न् एवंगते कार्ये सागरस्य ममैव च 5.001.114c प्रीतिं प्रीतमना कर्तुं त्वम् अर्हसि महाकपे 5.001.115a श्रमं मोक्षय पूजां च गृहाण कपिसत्तम 5.001.115c प्रीतिं च बहुमन्यस्व प्रीतो ऽस्मि तव दर्शनात् 5.001.116a एवम् उक्तः कपिश्रेष्ठस् तं नगोत्तमम् अब्रवीत् 5.001.116c प्रीतो ऽस्मि कृतम् आतिथ्यं मन्युर् एषो ऽपनीयताम् 5.001.117a त्वरते कार्यकालो मे अहश् चाप्य् अतिवर्तते 5.001.117c प्रतिज्ञा च मया दत्ता न स्थातव्यम् इहान्तरा 5.001.118a इत्य् उक्त्वा पाणिना शैलम् आलभ्य हरिपुंगवः 5.001.118c जगामाकाशम् आविश्य वीर्यवान् प्रहसन्न् इव 5.001.119a स पर्वतसमुद्राभ्यां बहुमानाद् अवेक्षितः 5.001.119c पूजितश् चोपपन्नाभिर् आशीर्भिर् अनिलात्मजः 5.001.120a अथोर्ध्वं दूरम् उत्पत्य हित्वा शैलमहार्णवौ 5.001.120c पितुः पन्थानम् आस्थाय जगाम विमले ऽम्बरे 5.001.121a भूयश् चोर्ध्वगतिं प्राप्य गिरिं तम् अवलोकयन् 5.001.121c वायुसूनुर् निरालम्बे जगाम विमले ऽम्बरे 5.001.122a तद् द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् 5.001.122c प्रशशंसुः सुराः सर्वे सिद्धाश् च परमर्षयः 5.001.123a देवताश् चाभवन् हृष्टास् तत्रस्थास् तस्य कर्मणा 5.001.123c käcanasya सुनाभस्य सहस्राक्षश् च वासवः 5.001.124a उवाच वचनं धीमान् परितोषात् सगद्गदम् 5.001.124c सुनाभं पर्वतश्रेष्ठं स्वयम् एव शचीपतिः 5.001.125a हिरण्यनाभशैलेन्द्रपरितुष्टो ऽस्मि ते भृशम् 5.001.125c अभयं ते प्रयच्छामि तिष्ठ सौम्य यथासुखम् 5.001.126a साह्यं कृतं ते सुमहद् विक्रान्तस्य हनूमतः 5.001.126c क्रमतो योजनशतं निर्भयस्य भये सति 5.001.127a रामस्यैष हि दौत्येन याति दाशरथेर् हरिः 5.001.127c सत्क्रियां कुर्वता शक्या तोषितो ऽस्मि दृढं त्वया 5.001.128a ततः प्रहर्षम् अलभद् विपुलं पर्वतोत्तमः 5.001.128c देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम् 5.001.129a स वै दत्तवरः शैलो बभूवावस्थितस् तदा 5.001.129c हनूमांश् च मुहूर्तेन व्यतिचक्राम सागरम् 5.001.130a ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः 5.001.130c अब्रुवन् सूर्यसंकाशां सुरसां नागमातरम् 5.001.131a अयं वातात्मजः श्रीमान् प्लवते सागरोपरि 5.001.131c हनूमान् नाम तस्य त्वं मुहूर्तं विघ्नम् Ãcara 5.001.132a राक्षसं रूपम् आस्थाय सुघोरं पर्वतोपमम् 5.001.132c दंष्ट्राकरालं पिङ्गाक्षं वक्त्रं कृत्वा नभःस्पृशम् 5.001.133a बलम् इच्छामहे ज्ञातुं भूयश् चास्य पराक्रमम् 5.001.133c त्वां विजेष्यत्य् उपायेन विषदं वा गमिष्यति 5.001.134a एवम् उक्ता तु सा देवी दैवतैर् अभिसत्कृता 5.001.134c समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः 5.001.135a विकृतं च विरूपं च सर्वस्य च भयावहम् 5.001.135c प्लवमानं हनूमन्तम् आवृत्येदम् उवाच ह 5.001.136a मम भक्षः प्रदिष्टस् त्वम् ईश्वरैर् वानरर्षभ 5.001.136c अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम् 5.001.137a एवम् उक्तः सुरसया präjalir वानरर्षभः 5.001.137c प्रहृष्टवदनः श्रीमान् इदं वचनम् अब्रवीत् 5.001.138a रामो दाशरथिर् नाम प्रविष्टो दण्डकावनम् 5.001.138c लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया 5.001.139a अस्य कार्यविषक्तस्य बद्धवैरस्य राक्षसैः 5.001.139c तस्य सीता हृता भार्या रावणेन यशस्विनी 5.001.140a तस्याः सकाशं दूतो ऽहं गमिष्ये रामशासनात् 5.001.140c कर्तुम् अर्हसि रामस्य साह्यं विषयवासिनि 5.001.141a अथ वा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् 5.001.141c आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते 5.001.142a एवम् उक्ता हनुमता सुरसा कामरूपिणी 5.001.142c अब्रवीन् नातिवर्तेन् मां कश् चिद् एष वरो मम 5.001.143a एवम् उक्तः सुरसया क्रुद्धो वानरपुंगवः 5.001.143c अब्रवीत् कुरु वै वक्त्रं येन मां विषहिष्यसे 5.001.144a इत्य् उक्त्वा सुरसां क्रुद्धो दशयोजनम् आयतः 5.001.144c दशयोजनविस्तारो बभूव हनुमांस् तदा 5.001.145a तं दृष्ट्वा मेघसंकाशं दशयोजनम् आयतम् 5.001.145c चकार सुरसाप्य् आस्यं विंशद्योजनम् आयतम् 5.001.146a हनुमांस् तु ततः क्रुद्धस् त्रिंशद्योजनम् आयतः 5.001.146c चकार सुरसा वक्त्रं चत्वारिंशत् तथोच्छ्रितम् 5.001.147a बभूव हनुमान् वीरः पञ्चाशद्योजनोच्छ्रितः 5.001.147c चकार सुरसा वक्त्रं षष्टियोजनम् आयतम् 5.001.148a तथैव हनुमान् वीरः सप्ततिं योजनोच्छ्रितः 5.001.148c चकार सुरसा वक्त्रम् अशीतिं योजनायतम् 5.001.149a हनूमान् अचल प्रख्यो नवतिं योजनोच्छ्रितः 5.001.149c चकार सुरसा वक्त्रं शतयोजनम् आयतम् 5.001.150a तद् दृष्ट्वा व्यादितं त्व् आस्यं वायुपुत्रः स बुद्धिमान् 5.001.150c दीर्घजिह्वं सुरसया सुघोरं नरकोपमम् 5.001.151a स संक्षिप्यात्मनः कायं जीमूत इव मारुतिः 5.001.151c तस्मिन् मुहूर्ते हनुमान् बभूवाङ्गुष्ठमात्रकः 5.001.152a सो ऽभिपत्याशु तद् वक्त्रं निष्पत्य च महाजवः 5.001.152c अन्तरिक्षे स्थितः श्रीमान् इदं वचनम् अब्रवीत् 5.001.153a प्रविष्टो ऽस्मि हि ते वक्त्रं दाक्षायणि नमो ऽस्तु ते 5.001.153c गमिष्ये यत्र वैदेही सत्यं चास्तु वचस् तव 5.001.154a तं दृष्ट्वा वदनान् मुक्तं चन्द्रं राहुमुखाद् इव 5.001.154c अब्रवीत् सुरसा देवी स्वेन रूपेण वानरम् 5.001.155a अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् 5.001.155c समानय च वैदेहीं राघवेण महात्मना 5.001.156a तत् तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् 5.001.156c साधु साध्व् इति भूतानि प्रशशंसुस् तदा हरिम् 5.001.157a स सागरम् अनाधृष्यम् अभ्येत्य वरुणालयम् 5.001.157c जगामाकाशम् आविश्य वेगेन गरुणोपमः 5.001.158a सेविते वारिधारिभिः पतगैश् च निषेविते 5.001.158c चरिते कैशिकाचार्यैर् ऐरावतनिषेविते 5.001.159a सिंहकुञ्जरशार्दूलपतगोरगवाहनैः 5.001.159c विमानैः संपतद्भिश् च विमलैः समलंकृते 5.001.160a वज्राशनिसमाघातैः पावकैर् उपशोभिते 5.001.160c कृतपुण्यैर् महाभागैः स्वर्गजिद्भिर् अलंकृते 5.001.161a बहता हव्यम् अत्यन्तं सेविते चित्रभानुना 5.001.161c ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते 5.001.162a महर्षिगणगन्धर्वनागयक्षसमाकुले 5.001.162c विविक्ते विमले विश्वे विश्वावसुनिषेविते 5.001.163a देवराजगजाक्रान्ते चन्द्रसूर्यपथे Óive 5.001.163c विताने जीवलोकस्य विततो ब्रह्मनिर्मिते 5.001.164a बहुशः सेविते वीरैर् विद्याधरगणैर् वरैः 5.001.164c कपिना कृष्यमाणानि महाभ्राणि चकाशिरे 5.001.165a प्रविशन्न् अभ्रजालानि निष्पतंश् च पुनः पुनः 5.001.165c प्रावृषीन्दुर् इवाभाति निष्पतन् प्रविशंस् तदा 5.001.166a प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी 5.001.166c मनसा चिन्तयाम् आस प्रवृद्धा कामरूपिणी 5.001.167a अद्य दीर्घस्य कालस्य भविष्याम्य् अहम् ÃÓità 5.001.167c इदं हि मे महत् सत्त्वं चिरस्य वशम् आगतम् 5.001.168a इति संचिन्त्य मनसा छायाम् अस्य समक्षिपत् 5.001.168c छायायां संगृहीतायां चिन्तयाम् आस वानरः 5.001.169a समाक्षिप्तो ऽस्मि सहसा पङ्गूकृतपराक्रमः 5.001.169c प्रतिलोमेन वातेन महानौर् इव सागरे 5.001.170a तिर्यग् ऊर्ध्वम् अधश् चैव वीक्षमाणस् ततः कपिः 5.001.170c ददर्श स महासत्त्वम् उत्थितं लवणाम्भसि 5.001.171a कपिराज्ञा यद् आख्यातं सत्त्वम् अद्भुतदर्शनम् 5.001.171c छायाग्राहि महावीर्यं तद् इदं नात्र संशयः 5.001.172a स तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान् कपिः 5.001.172c व्यवर्धत महाकायः प्रावृषीव बलाहकः 5.001.173a तस्य सा कायम् उद्वीक्ष्य वर्धमानं महाकपेः 5.001.173c वक्त्रं प्रसारयाम् आस पातालाम्बरसंनिभम् 5.001.174a स ददर्श ततस् तस्या विकृतं सुमहन् मुखम् 5.001.174c कायमात्रं च मेधावी मर्माणि च महाकपिः 5.001.175a स तस्या विवृते वक्त्रे वज्रसंहननः कपिः 5.001.175c संक्षिप्य मुहुर् आत्मानं निष्पपात महाबलः 5.001.176a आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः 5.001.176c ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा 5.001.177a ततस् तस्य नखैस् तीक्ष्णैर् मर्माण्य् उत्कृत्य वानरः 5.001.177c उत्पपाताथ वेगेन मनःसंपातविक्रमः 5.001.178a तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम् 5.001.178c भूतान्य् आकाशचारीणि तम् ऊचुः प्लवगर्षभम् 5.001.179a भीमम् अद्य कृतं कर्म महत् सत्त्वं त्वया हतम् 5.001.179c साधयार्थम् अभिप्रेतम् अरिष्टं प्लवतां वर 5.001.180a यस्य त्व् एतानि चत्वारि वानरेन्द्र यथा तव 5.001.180c धृतिर् दृष्टिर् मतिर् दाक्ष्यं स कर्मसु न सीदति 5.001.181a स तैः संभावितः पूज्यः प्रतिपन्नप्रयोजनः 5.001.181c जगामाकाशम् आविश्य पन्नगाशनवत् कपिः 5.001.182a प्राप्तभूयिष्ठ पारस् तु सर्वतः प्रतिलोकयन् 5.001.182c योजनानां शतस्यान्ते वनराजिं ददर्श सः 5.001.183a ददर्श च पतन्न् एव विविधद्रुमभूषितम् 5.001.183c द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च 5.001.184a सागरं सागरानूपान् सागरानूपजान् द्रुमान् 5.001.184c सागरस्य च पत्नीनां मुखान्य् अपि विलोकयन् 5.001.185a स महामेघसंकाशं समीक्ष्यात्मानम् आत्मना 5.001.185c निरुन्धन्तम् इवाकाशं चकार मतिमान् मतिम् 5.001.186a कायवृद्धिं प्रवेगं च मम दृष्ट्वैव राक्षसाः 5.001.186c मयि कौतूहलं कुर्युर् इति मेने महाकपिः 5.001.187a ततः शरीरं संक्षिप्य तन् महीधरसंनिभम् 5.001.187c पुनः प्रकृतिम् आपेदे वीतमोह इवात्मवान् 5.001.188a स चारुनानाविधरूपधारी; परं समासाद्य समुद्रतीरम् 5.001.188c परैर् अशक्यप्रतिपन्नरूपः; समीक्षितात्मा समवेक्षितार्थः 5.001.189a ततः स लम्बस्य गिरेः समृद्धे; विचित्रकूटे निपपात कूटे 5.001.189c सकेतकोद्दालकनालिकेरे; महाद्रिकूटप्रतिमो महात्मा 5.001.190a स सागरं दानवपन्नगायुतं; बलेन विक्रम्य महोर्मिमालिनम् 5.001.190c निपत्य तीरे च महोदधेस् तदा; ददर्श लङ्काम् अमरावतीम् इव 5.002.001a स सागरम् अनाधृष्यम् अतिक्रम्य महाबलः 5.002.001c त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह 5.002.002a ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् 5.002.002c अभिवृष्टः स्थितस् तत्र बभौ पुष्पमयो यथा 5.002.003a योजनानां शतं श्रीमांस् तीर्त्वाप्य् उत्तमविक्रमः 5.002.003c अनिश्वसन् कपिस् तत्र न ग्लानिम् अधिगच्छति 5.002.004a शतान्य् अहं योजनानां क्रमेयं सुबहून्य् अपि 5.002.004c किं पुनः सागरस्यान्तं संख्यातं शतयोजनम् 5.002.005a स तु वीर्यवतां श्रेष्ठः प्लवताम् अपि चोत्तमः 5.002.005c जगाम वेगवांल् लङ्कां लङ्घयित्वा महोदधिम् 5.002.006a शाद्वलानि च नीलानि गन्धवन्ति वनानि च 5.002.006c गण्डवन्ति च मध्येन जगाम नगवन्ति च 5.002.007a शैलांश् च तरुसंछन्नान् वनराजीश् च पुष्पिताः 5.002.007c अभिचक्राम तेजस्वी हनुमान् प्लवगर्षभः 5.002.008a स तस्मिन्न् अचले तिष्ठन् वनान्य् उपवनानि च 5.002.008c स नगाग्रे च तां लङ्कां ददर्श पवनात्मजः 5.002.009a सरलान् कर्णिकारांश् च खर्जूरांश् च सुपुष्पितान् 5.002.009c प्रियालान् मुचुलिन्दांश् च कुटजान् केतकान् अपि 5.002.010a प्रियङ्गून् गन्धपूर्णांश् च नीपान् सप्तच्छदांस् तथा 5.002.010c असनान् कोविदारांश् च करवीरांश् च पुष्पितान् 5.002.011a पुष्पभारनिबद्धांश् च तथा मुकुलितान् अपि 5.002.011c पादपान् विहगाकीर्णान् पवनाधूतमस्तकान् 5.002.012a हंसकारण्डवाकीर्णा वापीः पद्मोत्पलायुताः 5.002.012c ÃkrŬÃn विविधान् रम्यान् विविधांश् च जलाशयान् 5.002.013a संततान् विविधैर् वृक्षैः सर्वर्तुफलपुष्पितैः 5.002.013c उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः 5.002.014a समासाद्य च लक्ष्मीवांल् लङ्कां रावणपालिताम् 5.002.014c परिखाभिः सपद्माभिः सोत्पलाभिर् अलंकृताम् 5.002.015a सीतापहरणार्थेन रावणेन सुरक्षिताम् 5.002.015c समन्ताद् विचरद्भिश् च राक्षसैर् उग्रधन्विभिः 5.002.016a käcanenÃv­tÃæ रम्यां प्राकारेण महापुरीम् 5.002.016c अट्टालकशताकीर्णां पताकाध्वजमालिनीम् 5.002.017a तोरणैः käcanair दिव्यैर् लतापङ्क्तिविचित्रितैः 5.002.017c ददर्श हनुमांल् लङ्कां दिवि देवपुरीम् इव 5.002.018a गिरिमूर्ध्नि स्थितां लङ्कां पाण्डुरैर् भवनैः शुभैः 5.002.018c ददर्श स कपिः श्रीमान् पुरम् आकाशगं यथा 5.002.019a पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा 5.002.019c प्लवमानाम् इवाकाशे ददर्श हनुमान् पुरीम् 5.002.020a संपूर्णां राक्षसैर् घोरैर् नागैर् भोगवतीम् इव 5.002.020c अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा 5.002.021a दंष्ट्रिभिर् बहुभिः शूरैः शूलपट्टिशपाणिभिः 5.002.021c रक्षितां राक्षसैर् घोरैर् गुहाम् आशीविषैर् अपि 5.002.022a वप्रप्राकारजघनां विपुलाम्बुनवाम्बराम् 5.002.022c शतघ्नीशूलकेशान्ताम् अट्टालकवतंसकाम् 5.002.023a द्वारम् उत्तरम् आसाद्य चिन्तयाम् आस वानरः 5.002.023c कैलासशिखरप्रख्यम् आलिखन्तम् इवाम्बरम् 5.002.023e ध्रियमाणम् इवाकाशम् उच्छ्रितैर् भवनोत्तमैः 5.002.024a तस्याश् च महतीं गुप्तिं सागरं च निरीक्ष्य सः 5.002.024c रावणं च रिपुं घोरं चिन्तयाम् आस वानरः 5.002.025a आगत्यापीह हरयो भविष्यन्ति निरर्थकाः 5.002.025c न हि युद्धेन वै लङ्का शक्या जेतुं सुरैर् अपि 5.002.026a इमां तु विषमां दुर्गां लङ्कां रावणपालिताम् 5.002.026c प्राप्यापि स महाबाहुः किं करिष्यति राघवः 5.002.027a अवकाशो न सान्त्वस्य राक्षसेष्व् अभिगम्यते 5.002.027c न दानस्य न भेदस्य नैव युद्धस्य दृश्यते 5.002.028a चतुर्णाम् एव हि गतिर् वानराणां महात्मनाम् 5.002.028c वालिपुत्रस्य नीलस्य मम राज्ञश् च धीमतः 5.002.029a यावज् जानामि वैदेहीं यदि जीवति वा न वा 5.002.029c तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम् 5.002.030a ततः स चिन्तयाम् आस मुहूर्तं कपिकुञ्जरः 5.002.030c गिरिशृङ्गे स्थितस् तस्मिन् रामस्याभ्युदये रतः 5.002.031a अनेन रूपेण मया न शक्या रक्षसां पुरी 5.002.031c प्रवेष्टुं राक्षसैर् गुप्ता क्रूरैर् बलसमन्वितैः 5.002.032a उग्रौजसो महावीर्यो बलवन्तश् च राक्षसाः 5.002.032c वञ्चनीया मया सर्वे जानकीं परिमार्गिता 5.002.033a लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्का पुरी मया 5.002.033c प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत् 5.002.034a तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः 5.002.034c हनूमांश् चिन्तयाम् आस विनिःश्वस्य मुहुर् मुहुः 5.002.035a केनोपायेन पश्येयं मैथिलीं जनकात्मजाम् 5.002.035c अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना 5.002.036a न विनश्येत् कथं कार्यं रामस्य विदितात्मनः 5.002.036c एकाम् एकश् च पश्येयं रहिते जनकात्मजाम् 5.002.037a भूताश् चार्थो विपद्यन्ते देशकालविरोधिताः 5.002.037c विक्लवं दूतम् आसाद्य तमः सूर्योदये यथा 5.002.038a अर्थानर्थान्तरे बुद्धिर् निश्चितापि न शोभते 5.002.038c घातयन्ति हि कार्याणि दूताः पण्डितमानिनः 5.002.039a न विनश्येत् कथं कार्यं वैक्लव्यं न कथं भवेत् 5.002.039c लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् 5.002.040a मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः 5.002.040c भवेद् व्यर्थम् इदं कार्यं रावणानर्थम् इच्छतः 5.002.041a न हि शक्यं क्व चित् स्थातुम् अविज्ञातेन राक्षसैः 5.002.041c अपि राक्षसरूपेण किम् उतान्येन केन चित् 5.002.042a वायुर् अप्य् अत्र नाज्ञातश् चरेद् इति मतिर् मम 5.002.042c न ह्य् अस्त्य् अविदितं किं चिद् राक्षसानां बलीयसाम् 5.002.043a इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः 5.002.043c विनाशम् उपयास्यामि भर्तुर् अर्थश् च हीयते 5.002.044a तद् अहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः 5.002.044c लङ्काम् अभिपतिष्यामि राघवस्यार्थसिद्धये 5.002.045a रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम् 5.002.045c विचिन्वन् भवनं सर्वं द्रक्ष्यामि जनकात्मजाम् 5.002.046a इति संचिन्त्य हनुमान् सूर्यस्यास्तमयं कपिः 5.002.046c आचकाङ्क्षे तदा वीरा वैदेह्या दर्शनोत्सुकः 5.002.046e पृषदंशकमात्रः सन् बभूवाद्भुतदर्शनः 5.002.047a प्रदोषकाले हनुमांस् तूर्णम् उत्पत्य वीर्यवान् 5.002.047c प्रविवेश पुरीं रम्यां सुविभक्तमहापथम् 5.002.048a प्रासादमालाविततां स्तम्भैः käcanarÃjatai÷ 5.002.048c शातकुम्भमयैर् जालैर् गन्धर्वनगरोपमाम् 5.002.049a saptabhaumëÂabhaumaiÓ च स ददर्श महापुरीम् 5.002.049c तलैः स्फाटिकसंपूर्णैः कार्तस्वरविभूषितैः 5.002.050a वैदूर्यमणिचित्रैश् च मुक्ताजालविभूषितैः 5.002.050c तलैः शुशुभिरे तानि भवनान्य् अत्र रक्षसाम् 5.002.051a käcanÃni विचित्राणि तोरणानि च रक्षसाम् 5.002.051c लङ्काम् उद्द्योतयाम् आसुः सर्वतः समलंकृताम् 5.002.052a अचिन्त्याम् अद्भुताकारां दृष्ट्वा लङ्कां महाकपिः 5.002.052c आसीद् विषण्णो हृष्टश् च वैदेह्या दर्शनोत्सुकः 5.002.053a स पाण्डुरोद्विद्धविमानमालिनीं; महार्हजाम्बूनदजालतोरणाम् 5.002.053c यशस्विनां रावणबाहुपालितां; क्षपाचरैर् भीमबलैः समावृताम् 5.002.054a चन्द्रो ऽपि साचिव्यम् इवास्य कुर्वंस्; तारागणैर् मध्यगतो विराजन् 5.002.054c ज्योत्स्नावितानेन वितत्य लोकम्; उत्तिष्ठते नैकसहस्ररश्मिः 5.002.055a शङ्खप्रभं क्षीरमृणालवर्णम्; उद्गच्छमानं व्यवभासमानम् 5.002.055c ददर्श चन्द्रं स कपिप्रवीरः; पोप्लूयमानं सरसीव हंसं 5.003.001a स लम्बशिखरे लम्बे लम्बतोयदसंनिभे 5.003.001c सत्त्वम् आस्थाय मेधावी हनुमान् मारुतात्मजः 5.003.002a निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः 5.003.002c ramyakÃnanatoyìhyÃæ पुरीं रावणपालिताम् 5.003.003a शारदाम्बुधरप्रख्यैर् भवनैर् उपशोभिताम् 5.003.003c सागरोपमनिर्घोषां सागरानिलसेविताम् 5.003.004a सुपुष्टबलसंगुप्तां यथैव विटपावतीम् 5.003.004c चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम् 5.003.005a भुजगाचरितां गुप्तां शुभां भोगवतीम् इव 5.003.005c तां सविद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम् 5.003.006a चण्डमारुतनिर्ह्रादां यथेन्द्रस्यामरावतीम् 5.003.006c शातकुम्भेन महता प्राकारेणाभिसंवृताम् 5.003.007a किङ्किणीजालघोषाभिः पताकाभिर् अलंकृताम् 5.003.007c आसाद्य सहसा हृष्टः प्राकारम् अभिपेदिवान् 5.003.008a विस्मयाविष्टहृदयः पुरीम् आलोक्य सर्वतः 5.003.008c जाम्बूनदमयैर् द्वारैर् वैदूर्यकृतवेदिकैः 5.003.009a मणिस्फटिक मुक्ताभिर् मणिकुट्टिमभूषितैः 5.003.009c तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः 5.003.010a वैदूर्यतलसोपानैः स्फाटिकान्तरपांसुभिः 5.003.010c चारुसंजवनोपेतैः खम् इवोत्पतितैः शुभैः 5.003.011a क्रौञ्चबर्हिणसंघुष्टे राजहंसनिषेवितैः 5.003.011c तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम् 5.003.012a वस्वोकसाराप्रतिमां समीक्ष्य नगरीं ततः 5.003.012c खम् इवोत्पतितां लङ्कां जहर्ष हनुमान् कपिः 5.003.013a तां समीक्ष्य पुरीं लङ्कां राक्षसाधिपतेः शुभाम् 5.003.013c अनुत्तमाम् ऋद्धियुतां चिन्तयाम् आस वीर्यवान् 5.003.014a नेयम् अन्येन नगरी शक्या धर्षयितुं बलात् 5.003.014c रक्षिता रावणबलैर् उद्यतायुधधारिभिः 5.003.015a कुमुदाङ्गदयोर् वापि सुषेणस्य महाकपेः 5.003.015c प्रसिद्धेयं भवेद् भूमिर् मैन्दद्विविदयोर् अपि 5.003.016a विवस्वतस् तनूजस्य हरेश् च कुशपर्वणः 5.003.016c ऋक्षस्य केतुमालस्य मम चैव गतिर् भवेत् 5.003.017a समीक्ष्य तु महाबाहो राघवस्य पराक्रमम् 5.003.017c लक्ष्मणस्य च विक्रान्तम् अभवत् प्रीतिमान् कपिः 5.003.018a तां रत्नवसनोपेतां कोष्ठागारावतंसकाम् 5.003.018c यन्त्रागारस्तनीम् ऋद्धां प्रमदाम् इव भूषिताम् 5.003.019a तां नष्टतिमिरां दीपैर् भास्वरैश् च महागृहैः 5.003.019c नगरीं राक्षसेन्द्रस्य ददर्श स महाकपिः 5.003.020a प्रविष्टः सत्त्वसंपन्नो निशायां मारुतात्मजः 5.003.020c स महापथम् आस्थाय मुक्तापुष्पविराजितम् 5.003.021a हसितोद्घुष्टनिनदैस् तूर्यघोष पुरः सरैः 5.003.021c वज्राङ्कुशनिकाशैश् च वज्रजालविभूषितैः 5.003.021e गृहमेधैः पुरी रम्या बभासे द्यौर् इवाम्बुदैः 5.003.022a प्रजज्वाल तदा लङ्का रक्षोगणगृहैः शुभैः 5.003.022c सिताभ्रसदृशैश् चित्रैः पद्मस्वस्तिकसंस्थितैः 5.003.022e वर्धमानगृहैश् चापि सर्वतः suvibhëitai÷ 5.003.023a तां चित्रमाल्याभरणां कपिराजहितंकरः 5.003.023c राघवार्थं चरञ् श्रीमान् ददर्श च ननन्द च 5.003.024a शुश्राव मधुरं गीतं त्रिस्थानस्वरभूषितम् 5.003.024c स्त्रीणां मदसमृद्धानां दिवि चाप्सरसाम् इव 5.003.025a शुश्राव käcÅninÃdaæ नूपुराणां च निःस्वनम् 5.003.025c सोपाननिनदांश् चैव भवनेषु महात्मनम् 5.003.025e आस्फोटितनिनादांश् च क्ष्वेडितांश् च ततस् ततः 5.003.026a स्वाध्याय निरतांश् चैव यातुधानान् ददर्श सः 5.003.026c रावणस्तवसंयुक्तान् गर्जतो राक्षसान् अपि 5.003.027a राजमार्गं समावृत्य स्थितं रक्षोबलं महत् 5.003.027c ददर्श मध्यमे गुल्मे राक्षसस्य चरान् बहून् 5.003.028a dÅk«itä जटिलान् मुण्डान् गोऽजिनाम्बरवाससः 5.003.028c दर्भमुष्टिप्रहरणान् अग्निकुण्डायुधांस् तथा 5.003.029a कूटमुद्गरपाणींश् च दण्डायुधधरान् अपि 5.003.029c एकाक्षानेककर्णांश् च चलल्लम्बपयोधरान् 5.003.030a करालान् भुग्नवक्त्रांश् च विकटान् वामनांस् तथा 5.003.030c धन्विनः खड्गिनश् चैव शतघ्नी मुसलायुधान् 5.003.030e परिघोत्तमहस्तांश् च विचित्रकवचोज्ज्वलान् 5.003.031a नातिष्ठूलान् नातिकृशान् नातिदीर्घातिह्रस्वकान् 5.003.031c विरूपान् बहुरूपांश् च सुरूपांश् च सुवर्चसः 5.003.032a शक्तिवृक्षायुधांश् चैव पट्टिशाशनिधारिणः 5.003.032c क्षेपणीपाशहस्तांश् च ददर्श स महाकपिः 5.003.033a स्रग्विणस् त्व् अनुलिप्तांश् च वराभरणभूषितान् 5.003.033c तीक्ष्णशूलधरांश् चैव वज्रिणश् च महाबलान् 5.003.034a शतसाहस्रम् अव्यग्रम् आरक्षं मध्यमं कपिः 5.003.034c प्राकारावृतम् अत्यन्तं ददर्श स महाकपिः 5.003.035a त्रिविष्टपनिभं दिव्यं दिव्यनादविनादितम् 5.003.035c वाजिहेषितसंघुष्टं नादितं भूषणैस् तथा 5.003.036a रथैर् यानैर् विमानैश् च तथा गजहयैः शुभैः 5.003.036c वारणैश् च चतुर्दन्तैः श्वेताभ्रनिचयोपमैः 5.003.037a भूषितं रुचिरद्वारं मत्तैश् च मृगपक्षिभिः 5.003.037c राक्षसाधिपतेर् गुप्तम् आविवेश गृहं कपिः 5.004.001a ततः स मध्यं गतम् अंशुमन्तं; ज्योत्स्नावितानं महद् उद्वमन्तम् 5.004.001c ददर्श धीमान् दिवि भानुमन्तं; गोष्ठे वृषं मत्तम् इव भ्रमन्तम् 5.004.002a लोकस्य पापानि विनाशयन्तं; महोदधिं चापि समेधयन्तम् 5.004.002c भूतानि सर्वाणि विराजयन्तं; ददर्श शीतांशुम् अथाभियान्तम् 5.004.003a या भाति लक्ष्मीर् भुवि मन्दरस्था; तथा प्रदोषेषु च सागरस्था 5.004.003c तथैव तोयेषु च पुष्करस्था; रराज सा चारुनिशाकरस्था 5.004.004a हंसो यथा राजतपञ्जुरस्थः; सिंहो यथा मन्दरकन्दरस्थः 5.004.004c वीरो यथा गर्वितकुञ्जरस्थश्; चन्द्रो ऽपि बभ्राज तथाम्बरस्थः 5.004.005a स्थितः ककुद्मान् इव तीक्ष्णशृङ्गो; महाचलः श्वेत इवोच्चशृङ्गः 5.004.005c हस्तीव जाम्बूनदबद्धशृङ्गो; विभाति चन्द्रः परिपूर्णशृङ्गः 5.004.006a प्रकाशचन्द्रोदयनष्टदोषः; प्रवृद्धरक्षः पिशिताशदोषः 5.004.006c रामाभिरामेरितचित्तदोषः; स्वर्गप्रकाशो भगवान् प्रदोषः 5.004.007a तन्त्री स्वनाः कर्णसुखाः प्रवृत्ताः; स्वपन्ति नार्यः पतिभिः सुवृत्ताः 5.004.007c नक्तंचराश् चापि तथा प्रवृत्ता; विहर्तुम् अत्यद्भुतरौद्रवृत्ताः 5.004.008a मत्तप्रमत्तानि समाकुलानि; रथाश्वभद्रासनसंकुलानि 5.004.008c वीरश्रिया चापि समाकुलानि; ददर्श धीमान् स कपिः कुलानि 5.004.009a परस्परं चाधिकम् आक्षिपन्ति; भुजांश् च पीनान् अधिविक्षिपन्ति 5.004.009c मत्तप्रलापान् अधिविक्षिपन्ति; मत्तानि चान्योन्यम् अधिक्षिपन्ति 5.004.010a रक्षांसि वक्षांसि च विक्षिपन्ति; गात्राणि कान्तासु च विक्षिपन्ति 5.004.010c ददर्श कान्ताश् च समालपन्ति; तथापरास् तत्र पुनः स्वपन्ति 5.004.011a महागजैश् चापि तथा नदद्भिः; सूपूजितैश् चापि तथा सुसद्भिः 5.004.011c रराज वीरैश् च विनिःश्वसद्भिर्; ह्रदो भुजङ्गैर् इव निःश्वसद्भिः 5.004.012a बुद्धिप्रधानान् रुचिराभिधानान्; saæÓraddadhÃnä जगतः प्रधानान् 5.004.012c नानाविधानान् रुचिराभिधानान्; ददर्श तस्यां पुरि यातुधानान् 5.004.013a ननन्द दृष्ट्वा स च तान् सुरूपान्; नानागुणान् आत्मगुणानुरूपान् 5.004.013c विद्योतमानान् स च तान् सुरूपान्; ददर्श कांश् चिच् च पुनर् विरूपान् 5.004.014a ततो वरार्हाः सुविशुद्धभावास्; तेषां स्त्रियस् तत्र महानुभावाः 5.004.014c प्रियेषु पानेषु च सक्तभावा; ददर्श तारा इव सुप्रभावाः 5.004.015a श्रिया ज्वलन्तीस् trapayopagƬhÃ; निशीथकाले ramaïopagƬhÃ÷ 5.004.015c ददर्श काश् चित् pramadopagƬhÃ; यथा विहंगाः kusumopagƬÃ÷ 5.004.016a अन्याः पुनर् हर्म्यतलोपविष्टास्; तत्र प्रियाङ्केषु सुखोपविष्टाः 5.004.016c भर्तुः प्रिया धर्मपरा निविष्टा; ददर्श धीमान् मनदाभिविष्टाः 5.004.017a अप्रावृताः käcanarÃjivarïÃ÷; काश् चित् परार्ध्यास् तपनीयवर्णाः 5.004.017c पुनश् च काश् चिच् छशलक्ष्मवर्णाः; कान्तप्रहीणा रुचिराङ्गवर्णाः 5.004.018a ततः प्रियान् प्राप्य मनोऽभिरामान्; सुप्रीतियुक्ताः प्रसमीक्ष्य रामाः 5.004.018c गृहेषु हृष्टाः परमाभिरामा; हरिप्रवीरः स ददर्श रामाः 5.004.019a चन्द्रप्रकाशाश् च हि वक्त्रमाला; वक्राक्षिपक्ष्माश् च सुनेत्रमालाः 5.004.019c विभूषणानां च ददर्श मालाः; शतह्रदानाम् इव चारुमालाः 5.004.020a न त्व् एव सीतां परमाभिजातां; पथि स्थिते राजकुले प्रजाताम् 5.004.020c लतां प्रफुल्लाम् इव साधुजातां; ददर्श तन्वीं मनसाभिजाताम् 5.004.021a सनातने वर्त्मनि संनिविष्टां; रामेक्षणीं तां मदनाभिविष्टाम् 5.004.021c भर्तुर् मनः श्रीमद् अनुप्रविष्टां; स्त्रीभ्यो वराभ्यश् च सदा विशिष्टाम् 5.004.022a उष्णार्दितां सानुसृतास्रकण्ठीं; पुरा वरार्होत्तमनिष्ककण्ठीम् 5.004.022c सुजातपक्ष्माम् अभिरक्तकण्ठीं; वने प्रवृत्ताम् इव नीलकण्ठीम् 5.004.023a अव्यक्तलेखाम् इव चन्द्रलेखां; पांसुप्रदिग्धाम् इव हेमलेखाम् 5.004.023c k«ataprarƬhÃm इव बाणलेखां; वायुप्रभिन्नाम् इव मेघलेखाम् 5.004.024a सीताम् अपश्यन् मनुजेश्वरस्य; रामस्य पत्नीं वदतां वरस्य 5.004.024c बभूव दुःखाभिहतश् चिरस्य; प्लवंगमो मन्द इवाचिरस्य 5.005.001a स निकामं विनामेषु विचरन् कामरूपधृक् 5.005.001c विचचार कपिर् लङ्कां लाघवेन समन्वितः 5.005.002a आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् 5.005.002c प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम् 5.005.003a रक्षितं राक्षसैर् भीमैः सिंहैर् इव महद् वनम् 5.005.003c समीक्षमाणो भवनं चकाशे कपिकुञ्जरः 5.005.004a रूप्यकोपहितैश् चित्रैस् तोरणैर् हेमभूषितैः 5.005.004c विचित्राभिश् च कक्ष्याभिर् द्वारैश् च रुचिरैर् वृतम् 5.005.005a गजास्थितैर् महामात्रैः शूरैश् च विगतश्रमैः 5.005.005c उपस्थितम् असंहार्यैर् हयैः स्यन्दनयायिभिः 5.005.006a सिंहव्याघ्रतनुत्राणैर् dÃntakäcanarÃjatai÷ 5.005.006c घोषवद्भिर् विचित्रैश् च सदा विचरितं रथैः 5.005.007a बहुरत्नसमाकीर्णं परार्ध्यासनभाजनम् 5.005.007c महारथसमावासं महारथमहासनम् 5.005.008a दृश्यैश् च परमोदारैस् तैस् तैश् च मृगपक्षिभिः 5.005.008c विविधैर् बहुसाहस्रैः परिपूर्णं समन्ततः 5.005.009a विनीतैर् अन्तपालैश् च रक्षोभिश् च सुरक्षितम् 5.005.009c मुख्याभिश् च वरस्त्रीभिः परिपूर्णं समन्ततः 5.005.010a मुदितप्रमदा रत्नं राक्षसेन्द्रनिवेशनम् 5.005.010c वराभरणनिर्ह्रादैः समुद्रस्वननिःस्वनम् 5.005.011a तद् राजगुणसंपन्नं मुख्यैश् च वरचन्दनैः 5.005.011c भेरीमृदङ्गाभिरुतं शङ्खघोषविनादितम् 5.005.012a नित्यार्चितं पर्वहुतं पूजितं राक्षसैः सदा 5.005.012c समुद्रम् इव गम्भीरं समुद्रम् इव निःस्वनम् 5.005.013a महात्मानो महद् वेश्म महारत्नपरिच्छदम् 5.005.013c महाजनसमाकीर्णं ददर्श स महाकपिः 5.005.014a विराजमानं वपुषा गजाश्वरथसंकुलम् 5.005.014c लङ्काभरणम् इत्य् एव सो ऽमन्यत महाकपिः 5.005.015a गृहाद् गृहं राक्षसानाम् उद्यानानि च वानरः 5.005.015c वीक्षमाणो ह्य् असंत्रस्तः प्रासादांश् च चचार सः 5.005.016a अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् 5.005.016c ततो ऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् 5.005.017a अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम् 5.005.017c विभीषणस्य च तथा पुप्लुवे स महाकपिः 5.005.018a महोदरस्य च तथा विरूपाक्षस्य चैव हि 5.005.018c विद्युज्जिह्वस्य भवनं विद्युन्मालेस् तथैव च 5.005.018e वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः 5.005.019a शुकस्य च महावेगः सारणस्य च धीमतः 5.005.019c तथा चेन्द्रजितो वेश्म जगाम हरियूथपः 5.005.020a जम्बुमालेः सुमालेश् च जगाम हरियूथपः 5.005.020c रश्मिकेतोश् च भवनं सूर्यशत्रोस् तथैव च 5.005.021a धूम्राक्षस्य च संपातेर् भवनं मारुतात्मजः 5.005.021c विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च 5.005.022a शुकनाभस्य वक्रस्य शठस्य विकटस्य च 5.005.022c ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः 5.005.023a युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः 5.005.023c विद्युज्जिह्वेन्द्रजिह्वानां तथा हस्तिमुखस्य च 5.005.024a करालस्य पिशाचस्य शोणिताक्षस्य चैव हि 5.005.024c क्रममाणः क्रमेणैव हनूमान् मारुतात्मजः 5.005.025a तेषु तेषु महार्हेषु भवनेषु महायशाः 5.005.025c तेषाम् ऋद्धिमताम् ऋद्धिं ददर्श स महाकपिः 5.005.026a सर्वेषां समतिक्रम्य भवनानि समन्ततः 5.005.026c आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् 5.005.027a रावणस्योपशायिन्यो ददर्श हरिसत्तमः 5.005.027c विचरन् हरिशार्दूलो राक्षसीर् विकृतेक्षणाः 5.005.027e शूलमुद्गरहस्ताश् च शक्तो तोमरधारिणीः 5.005.028a ददर्श विविधान् गुल्मांस् तस्य रक्षःपतेर् गृहे 5.005.029a raktä श्वेतान् सितांश् चैव हरींश् चैव महाजवान् 5.005.029c कुलीनान् रूपसंपन्नान् गजान् परगजारुजान् 5.005.030a निष्ठितान् गजशिखायाम् ऐरावतसमान् युधि 5.005.030c निहन्तॄन् परसैन्यानां गृहे तस्मिन् ददर्श सः 5.005.031a क्षरतश् च यथा मेघान् स्रवतश् च यथा गिरीन् 5.005.031c मेघस्तनितनिर्घोषान् दुर्धर्षान् समरे परैः 5.005.032a सहस्रं वाहिनीस् तत्र जाम्बूनदपरिष्कृताः 5.005.032c हेमजालैर् अविच्छिन्नास् तरुणादित्यसंनिभाः 5.005.033a ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने 5.005.033c शिबिका विविधाकाराः स कपिर् मारुतात्मजः 5.005.034a लतागृहाणि चित्राणि चित्रशालागृहाणि च 5.005.034c krŬÃg­hÃïi चान्यानि दारुपर्वतकान् अपि 5.005.035a कामस्य गृहकं रम्यं दिवागृहकम् एव च 5.005.035c ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने 5.005.036a स मन्दरतलप्रख्यं मयूरस्थानसंकुलम् 5.005.036c ध्वजयष्टिभिर् आकीर्णं ददर्श भवनोत्तमम् 5.005.037a अनन्तरत्ननिचयं निधिजालं समन्ततः 5.005.037c धीरनिष्ठितकर्मान्तं गृहं भूतपतेर् इव 5.005.038a अर्चिर्भिश् चापि रत्नानां तेजसा रावणस्य च 5.005.038c विरराजाथ तद् वेश्म रश्मिमान् इव रश्मिभिः 5.005.039a जाम्बूनदमयान्य् एव शयनान्य् आसनानि च 5.005.039c भाजनानि च शुभ्राणि ददर्श हरियूथपः 5.005.040a मध्वासवकृतक्लेदं मणिभाजनसंकुलम् 5.005.040c मनोरमम् असंबाधं कुबेरभवनं यथा 5.005.041a नूपुराणां च घोषेण käcÅnÃæ निनदेन च 5.005.041c मृदङ्गतलघोषैश् च घोषवद्भिर् विनादितम् 5.005.042a प्रासादसंघातयुतं स्त्रीरत्नशतसंकुलम् 5.005.042c suvyƬhakak«yaæ हनुमान् प्रविवेश महागृहम् 5.006.001a स वेश्मजालं बलवान् ददर्श; व्यासक्तवैदूर्यसुवर्णजालम् 5.006.001c यथा महत् प्रावृषि मेघजालं; विद्युत्पिनद्धं सविहंगजालम् 5.006.002a निवेशनानां विविधाश् च शालाः; प्रधानशङ्खायुधचापशालाः 5.006.002c मनोहराश् चापि पुनर् विशाला; ददर्श वेश्माद्रिषु चन्द्रशालाः 5.006.003a गृहाणि नानावसुराजितानि; देवासुरैश् चापि सुपूजितानि 5.006.003c सर्वैश् च दोषैः परिवर्जितानि; कपिर् ददर्श स्वबलार्जितानि 5.006.004a तानि प्रयत्नाभिसमाहितानि; मयेन साक्षाद् इव निर्मितानि 5.006.004c महीतले सर्वगुणोत्तराणि; ददर्श लङ्काधिपतेर् गृहाणि 5.006.005a ततो ददर्शोच्छ्रितमेघरूपं; मनोहरं käcanacÃrurÆpam 5.006.005c रक्षोऽधिपस्यात्मबलानुरूपं; गृहोत्तमं ह्य् अप्रतिरूपरूपम् 5.006.006a महीतले स्वर्गम् इव प्रकीर्णं; श्रिया ज्वलन्तं बहुरत्नकीर्णम् 5.006.006c नानातरूणां कुसुमावकीर्णं; गिरेर् इवाग्रं रजसावकीर्णम् 5.006.007a नारीप्रवेकैर् इव दीप्यमानं; तडिद्भिर् अम्भोदवद् अर्च्यमानम् 5.006.007c हंसप्रवेकैर् इव वाह्यमानं; श्रिया युतं खे सुकृतां विमानम् 5.006.008a यथा नगाग्रं बहुधातुचित्रं; यथा नभश् च ग्रहचन्द्रचित्रम् 5.006.008c ददर्श युक्तीकृतमेघचित्रं; विमानरत्नं बहुरत्नचित्रम् 5.006.009a मही कृता पर्वतराजिपूर्णा; शैलाः कृता वृक्षवितानपूर्णाः 5.006.009c वृक्षाः कृताः पुष्पवितानपूर्णाः; पुष्पं कृतं केसरपत्रपूर्णम् 5.006.010a कृतानि वेश्मानि च पाण्डुराणि; तथा सुपुष्पा अपि पुष्करिण्यः 5.006.010c पुनश् च पद्मानि सकेसराणि; धन्यानि चित्राणि तथा वनानि 5.006.011a पुष्पाह्वयं नाम विराजमानं; रत्नप्रभाभिश् च विवर्धमानम् 5.006.011c वेश्मोत्तमानाम् अपि चोच्चमानं; महाकपिस् तत्र महाविमानम् 5.006.012a कृताश् च वैदूर्यमया विहंगा; रूप्यप्रवालैश् च तथा विहंगाः 5.006.012c चित्राश् च नानावसुभिर् भुजंगा; जात्यानुरूपास् तुरगाः शुभाङ्गाः 5.006.013a प्रवालजाम्बूनदपुष्पपक्षाः; सलीलम् आवर्जितजिह्मपक्षाः 5.006.013c कामस्य साक्षाद् इव भान्ति पक्षाः; कृता विहंगाः सुमुखाः सुपक्षाः 5.006.014a नियुज्यमानाश् च गजाः सुहस्ताः; सकेसराश् चोत्पलपत्रहस्ताः 5.006.014c बभूव देवी च कृता सुहस्ता; लक्ष्मीस् तथा पद्मिनि पद्महस्ता 5.006.015a इतीव तद् गृहम् अभिगम्य शोभनं; सविस्मयो नगम् इव चारुशोभनम् 5.006.015c पुनश् च तत् परमसुगन्धि सुन्दरं; हिमात्यये नगम् इव चारुकन्दरम् 5.006.016a ततः स तां कपिर् अभिपत्य पूजितां; चरन् पुरीं दशमुखबाहुपालिताम् 5.006.016c अदृश्य तां जनकसुतां सुपूजितां; सुदुःखितां पतिगुणवेगनिर्जिताम् 5.006.017a ततस् तदा बहुविधभावितात्मनः; कृतात्मनो जनकसुतां सुवर्त्मनः 5.006.017c अपश्यतो ऽभवद् अतिदुःखितं मनः; सुचक्षुषः प्रविचरतो महात्मनः 5.007.001a तस्यालयवरिष्ठस्य मध्ये विपुलम् आयतम् 5.007.001c ददर्श भवनश्रेष्ठं हनूमान् मारुतात्मजः 5.007.002a अर्धयोजनविस्तीर्णम् आयतं योजनं हि तत् 5.007.002c भवनं राक्षसेन्द्रस्य बहुप्रासादसंकुलम् 5.007.003a मार्गमाणस् तु वैदेहीं सीताम् आयतलोचनाम् 5.007.003c सर्वतः परिचक्राम हनूमान् अरिसूदनः 5.007.004a चतुर्विषाणैर् द्विरदैस् त्रिविषाणैस् तथैव च 5.007.004c परिक्षिप्तम् असंबाधं रक्ष्यमाणम् उदायुधैः 5.007.005a राक्षसीभिश् च पत्नीभी रावणस्य निवेशनम् 5.007.005c आहृताभिश् च विक्रम्य राजकन्याभिर् आवृतम् 5.007.006a तन् नक्रमकराकीर्णं तिमिंगिलझषाकुलम् 5.007.006c वायुवेगसमाधूतं पन्नगैर् इव सागरम् 5.007.007a या हि वैश्वरणे लक्ष्मीर् या चेन्द्रे हरिवाहने 5.007.007c सा रावणगृहे सर्वा नित्यम् एवानपायिनी 5.007.008a या च राज्ञः कुबेरस्य यमस्य वरुणस्य च 5.007.008c तादृशी तद् विशिष्टा वा ऋद्धी रक्षो गृहेष्व् इह 5.007.009a तस्य हर्म्यस्य मध्यस्थं वेश्म चान्यत् सुनिर्मितम् 5.007.009c बहुनिर्यूह संकीर्णं ददर्श पवनात्मजः 5.007.010a ब्रह्मणो ऽर्थे कृतं दिव्यं दिवि यद् विश्वकर्मणा 5.007.010c विमानं पुष्पकं नाम सर्वरत्नविभूषितम् 5.007.011a परेण तपसा लेभे यत् कुबेरः पितामहात् 5.007.011c कुबेरम् ओजसा जित्वा लेभे तद् राक्षसेश्वरः 5.007.012a ईहा मृगसमायुक्तैः कार्यस्वरहिरण्मयैः 5.007.012c सुकृतैर् आचितं स्तम्भैः प्रदीप्तम् इव च Óriyà 5.007.013a मेरुमन्दरसंकाशैर् उल्लिखद्भिर् इवाम्बरम् 5.007.013c कूटागारैः शुभाकारैः सर्वतः समलंकृतम् 5.007.014a ज्वलनार्कप्रतीकाशं सुकृतं विश्वकर्मणा 5.007.014c हेमसोपानसंयुक्तं चारुप्रवरवेदिकम् 5.007.015a जालवातायनैर् युक्तं käcanai÷ स्थाटिकैर् अपि 5.007.015c इन्द्रनीलमहानीलमणिप्रवरवेदिकम् 5.007.015e विमानं पुष्पकं दिव्यम् आरुरोह महाकपिः 5.007.016a तत्रस्थः स तदा गन्धं पानभक्ष्यान्नसंभवम् 5.007.016c दिव्यं संमूर्छितं जिघ्रन् रूपवन्तम् इवानिलम् 5.007.017a स गन्धस् तं महासत्त्वं बन्धुर् बन्धुम् इवोत्तमम् 5.007.017c इत एहीत्य् उवाचेव तत्र यत्र स रावणः 5.007.018a ततस् तां प्रस्थितः शालां ददर्श महतीं शुभाम् 5.007.018c रावणस्य मनःकान्तां कान्ताम् इव वरस्त्रियम् 5.007.019a मणिसोपानविकृतां हेमजालविराजिताम् 5.007.019c स्फाटिकैर् आवृततलां दन्तान्तरितरूपिकाम् 5.007.020a मुक्ताभिश् च प्रवालैश् च रूप्यचामीकरैर् अपि 5.007.020c विभूषितां मणिस्तम्भैः सुबहुस्तम्भभूषिताम् 5.007.021a समैर् ऋजुभिर् अत्युच्चैः समन्तात् सुविभूषितैः 5.007.021c स्तम्भैः पक्षैर् इवात्युच्चैर् दिवं संप्रस्थिताम् इव 5.007.022a महत्या कुथयास्त्रीणं पृथिवीलक्षणाङ्कया 5.007.022c पृथिवीम् इव विस्तीर्णां sarëÂrag­hamÃlinÅm 5.007.023a नादितां मत्तविहगैर् दिव्यगन्धाधिवासिताम् 5.007.023c परार्ध्यास्तरणोपेतां रक्षोऽधिपनिषेविताम् 5.007.024a धूम्राम् अगरुधूपेन विमलां हंसपाण्डुराम् 5.007.024c चित्रां पुष्पोपहारेण kalmëÅm इव सुप्रभाम् 5.007.025a मनःसंह्लादजननीं वर्णस्यापि प्रसादिनीम् 5.007.025c तां शोकनाशिनीं दिव्यां श्रियः संजननीम् इव 5.007.026a इन्द्रियाणीन्द्रियार्थैस् तु पञ्च पञ्चभिर् उत्तमैः 5.007.026c तर्पयाम् आस मातेव तदा रावणपालिता 5.007.027a स्वर्गो ऽयं देवलोको ऽयम् इन्द्रस्येयं पुरी भवेत् 5.007.027c सिद्धिर् वेयं परा हि स्याद् इत्य् अमन्यत मारुतिः 5.007.028a प्रध्यायत इवापश्यत् प्रदीपांस् तत्र käcanÃn 5.007.028c धूर्तान् इव महाधूर्तैर् देवनेन पराजितान् 5.007.029a दीपानां च प्रकाशेन तेजसा रावणस्य च 5.007.029c अर्चिर्भिर् भूषणानां च प्रदीप्तेत्य् अभ्यमन्यत 5.007.030a ततो ऽपश्यत् कुथासीनं नानावर्णाम्बरस्रजम् 5.007.030c सहस्रं वरनारीणां नानावेषविभूषितम् 5.007.031a परिवृत्ते ऽर्धरात्रे तु पाननिद्रावशं गतम् 5.007.031c krŬitvoparataæ रात्रौ सुष्वाप बलवत् तदा 5.007.032a तत् प्रसुप्तं विरुरुचे निःशब्दान्तरभूषणम् 5.007.032c निःशब्दहंसभ्रमरं यथा पद्मवनं महत् 5.007.033a तासां संवृतदन्तानि मीलिताक्षाणि मारुतिः 5.007.033c अपश्यत् पद्मगन्धीनि वदनानि सुयोषिताम् 5.007.034a प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षये 5.007.034c पुनःसंवृतपत्राणि रात्राव् इव बभुस् तदा 5.007.035a इमानि मुखपद्मानि नियतं मत्तषट्पदाः 5.007.035c अम्बुजानीव फुल्लानि प्रार्थयन्ति पुनः पुनः 5.007.036a इति वामन्यत श्रीमान् उपपत्त्या महाकपिः 5.007.036c मेने हि गुणतस् तानि समानि सलिलोद्भवैः 5.007.037a सा तस्य शुशुभे शाला ताभिः स्त्रीभिर् विराजिता 5.007.037c शारदीव प्रसन्ना द्यौस् ताराभिर् अभिशोभिता 5.007.038a स च ताभिः परिवृतः शुशुभे राक्षसाधिपः 5.007.038c यथा ह्य् उडुपतिः श्रीमांस् ताराभिर् अभिसंवृतः 5.007.039a याश् च्यवन्ते ऽम्बरात् ताराः पुण्यशेषसमावृताः 5.007.039c इमास् ताः संगताः कृत्स्ना इति मेने हरिस् तदा 5.007.040a ताराणाम् इव सुव्यक्तं महतीनां शुभार्चिषाम् 5.007.040c प्रभावर्णप्रसादाश् च विरेजुस् तत्र योषिताम् 5.007.041a व्यावृत्तगुरुपीनस्रक्प्रकीर्णवरभूषणाः 5.007.041c पानव्यायामकालेषु निद्रापहृतचेतसः 5.007.042a व्यावृत्ततिलकाः काश् चित् काश् चिद् उद्भ्रान्तनूपुराः 5.007.042c पार्श्वे गलितहाराश् च काश् चित् परमयोषितः 5.007.043a मुखा हारवृताश् चान्याः काश् चित् प्रस्रस्तवाससः 5.007.043c व्याविद्धरशना दामाः किशोर्य इव वाहिताः 5.007.044a सुकुण्डलधराश् चान्या विच्छिन्नमृदितस्रजः 5.007.044c गजेन्द्रमृदिताः फुल्ला लता इव महावने 5.007.045a चन्द्रांशुकिरणाभाश् च हाराः कासां चिद् उत्कटाः 5.007.045c हंसा इव बभुः सुप्ताः स्तनमध्येषु योषिताम् 5.007.046a अपरासां च वैदूर्याः कादम्बा इव पक्षिणः 5.007.046c हेमसूत्राणि चान्यासां चक्रवाका इवाभवन् 5.007.047a हंसकारण्डवाकीर्णाश् चक्रवाकोपशोभिताः 5.007.047c आपगा इव ता रेजुर् जघनैः पुलिनैर् इव 5.007.048a किङ्किणीजालसंकाशास् ता हेमविपुलाम्बुजाः 5.007.048c भावग्राहा यशस्तीराः सुप्ता नद्य इवाबभुः 5.007.049a मृदुष्व् अङ्गेषु कासां चित् कुचाग्रेषु च संस्थिताः 5.007.049c बभूवुर् भूषणानीव शुभा भूषणराजयः 5.007.050a अंशुकान्ताश् च कासां चिन् मुखमारुतकम्पिताः 5.007.050c उपर्य् उपरि वक्त्राणां व्याधूयन्ते पुनः पुनः 5.007.051a ताः पाताका इवोद्धूताः पत्नीनां रुचिरप्रभाः 5.007.051c नानावर्णसुवर्णानां वक्त्रमूलेषु रेजिरे 5.007.052a ववल्गुश् चात्र कासां चित् कुण्डलानि शुभार्चिषाम् 5.007.052c मुखमारुतसंसर्गान् मन्दं मन्दं सुयोषिताम् 5.007.053a शर्करासवगन्धः स प्रकृत्या सुरभिः सुखः 5.007.053c तासां वदननिःश्वासः सिषेवे रावणं तदा 5.007.054a रावणाननशङ्काश् च काश् चिद् रावणयोषितः 5.007.054c मुखानि स्म सपत्नीनाम् उपाजिघ्रन् पुनः पुनः 5.007.055a अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः 5.007.055c अस्वतन्त्राः सपत्नीनां प्रियम् एवाचरंस् तदा 5.007.056a बाहून् उपनिधायान्याः पारिहार्य विभूषिताः 5.007.056c अंशुकानि च रम्याणि प्रमदास् तत्र शिश्यिरे 5.007.057a अन्या वक्षसि चान्यस्यास् तस्याः का चित् पुनर् भुजम् 5.007.057c अपरा त्व् अङ्कम् अन्यस्यास् तस्याश् चाप्य् अपरा भुजौ 5.007.058a ऊरुपार्श्वकटीपृष्ठम् अन्योन्यस्य समाश्रिताः 5.007.058c परस्परनिविष्टाङ्ग्यो मदस्नेहवशानुगाः 5.007.059a अन्योन्यस्याङ्गसंस्पर्शात् प्रीयमाणाः सुमध्यमाः 5.007.059c एकीकृतभुजाः सर्वाः सुषुपुस् तत्र योषितः 5.007.060a अन्योन्यभुजसूत्रेण स्त्रीमालाग्रथिता हि सा 5.007.060c मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा 5.007.061a लतानां माधवे मासि फुल्लानां वायुसेवनात् 5.007.061c अन्योन्यमालाग्रथितं संसक्तकुसुमोच्चयम् 5.007.062a व्यतिवेष्टितसुस्कन्थम् अन्योन्यभ्रमराकुलम् 5.007.062c आसीद् वनम् इवोद्धूतं स्त्रीवनं रावणस्य तत् 5.007.063a उचितेष्व् अपि सुव्यक्तं न तासां योषितां तदा 5.007.063c विवेकः शक्य आधातुं भूषणाङ्गाम्बरस्रजाम् 5.007.064a रावणे सुखसंविष्टे ताः स्त्रियो विविधप्रभाः 5.007.064c ज्वलन्तः käcanà दीपाः प्रेक्षन्तानिमिषा इव 5.007.065a राजर्षिपितृदैत्यानां गन्धर्वाणां च योषितः 5.007.065c रक्षसां चाभवन् कन्यास् तस्य कामवशं गताः 5.007.066a न तत्र का चित् प्रमदा प्रसह्य; वीर्योपपन्नेन गुणेन लब्धा 5.007.066c न चान्यकामापि न चान्यपूर्वा; विना वरार्हां जनकात्मजां तु 5.007.067a न चाकुलीना न च हीनरूपा; नादक्षिणा नानुपचार युक्ता 5.007.067c भार्याभवत् तस्य न हीनसत्त्वा; न चापि कान्तस्य न कामनीया 5.007.068a बभूव बुद्धिस् तु हरीश्वरस्य; यदीदृशी राघवधर्मपत्नी 5.007.068c इमा यथा राक्षसराजभार्याः; सुजातम् अस्येति हि साधुबुद्धेः 5.007.069a पुनश् च सो ऽचिन्तयद् आर्तरूपो; ध्रुवं विशिष्टा गुणतो हि सीता 5.007.069c अथायम् अस्यां कृतवान् महात्मा; लङ्केश्वरः कष्टम् अनार्यकर्म 5.008.001a तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम् 5.008.001c अवेक्षमाणो हनुमान् ददर्श शयनासनम् 5.008.002a तस्य चैकतमे देशे सो ऽग्र्यमाल्यविभूषितम् 5.008.002c ददर्श पाण्डुरं छत्रं ताराधिपतिसंनिभम् 5.008.003a बालव्यजनहस्ताभिर् वीज्यमानं समन्ततः 5.008.003c गन्धैश् च विविधैर् जुष्टं वरधूपेन धूपितम् 5.008.004a परमास्तरणास्तीर्णम् आविकाजिनसंवृतम् 5.008.004c दामभिर् वरमाल्यानां समन्ताद् उपशोभितम् 5.008.005a तस्मिञ् जीमूतसंकाशं प्रदीप्तोत्तमकुण्डलम् 5.008.005c लोहिताक्षं महाबाहुं महारजतवाससं 5.008.006a लोहितेनानुलिप्ताङ्गं चन्दनेन सुगन्धिना 5.008.006c संध्यारक्तम् इवाकाशे तोयदं सतडिद्गुणम् 5.008.007a वृतम् आभरणैर् दिव्यैः सुरूपं कामरूपिणम् 5.008.007c sav­k«avanagulmìhyaæ प्रसुप्तम् इव मन्दरम् 5.008.008a krŬitvoparataæ रात्रौ वराभरणभूषितम् 5.008.008c प्रियं राक्षसकन्यानां राक्षसानां सुखावहम् 5.008.009a पीत्वाप्य् उपरतं चापि ददर्श स महाकपिः 5.008.009c भास्करे शयने वीरं प्रसुप्तं राक्षसाधिपम् 5.008.010a निःश्वसन्तं यथा नागं रावणं वानरोत्तमः 5.008.010c आसाद्य परमोद्विग्नः सो ऽपासर्पत् सुभीतवत् 5.008.011a अथारोहणम् आसाद्य वेदिकान्तरम् आश्रितः 5.008.011c सुप्तं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः 5.008.012a शुशुभे राक्षसेन्द्रस्य स्वपतः शयनोत्तमम् 5.008.012c गन्धहस्तिनि संविष्टे यथाप्रस्रवणं महत् 5.008.013a käcanÃÇgadanaddhau च ददर्श स महात्मनः 5.008.013c विक्षिप्तौ राक्षसेन्द्रस्य भुजाव् इन्द्रध्वजोपमौ 5.008.014a ऐरावतविषाणाग्रैर् ÃpŬitak­tavraïau 5.008.014c वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षितौ 5.008.015a पीनौ समसुजातांसौ संगतौ बलसंयुतौ 5.008.015c सुलक्षण नखाङ्गुष्ठौ स्वङ्गुलीतललक्षितौ 5.008.016a संहतौ परिघाकारौ वृत्तौ करिकरोपमौ 5.008.016c विक्षिप्तौ शयने शुभ्रे पञ्चशीर्षाव् इवोरगौ 5.008.017a शशक्षतजकल्पेन सुशीतेन सुगन्धिना 5.008.017c चन्दनेन परार्ध्येन स्वनुलिप्तौ स्वलंकृतौ 5.008.018a उत्तमस्त्रीविमृदितौ गन्धोत्तमनिषेवितौ 5.008.018c यक्षपन्नगगन्धर्वदेवदानवराविणौ 5.008.019a ददर्श स कपिस् तस्य बाहू शयनसंस्थितौ 5.008.019c मन्दरस्यान्तरे सुप्तौ महार्ही रुषिताव् इव 5.008.020a ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसाधिपः 5.008.020c शुशुभे ऽचलसंकाशः शृङ्गाभ्याम् इव मन्दरः 5.008.021a चूतपुंनागसुरभिर् बकुलोत्तमसंयुतः 5.008.021c मृष्टान्नरससंयुक्तः पानगन्धपुरःसरः 5.008.022a तस्य राक्षससिंहस्य निश्चक्राम मुखान् महान् 5.008.022c शयानस्य विनिःश्वासः पूरयन्न् इव तद् गृहम् 5.008.023a मुक्तामणिविचित्रेण käcanena विराजता 5.008.023c मुकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननम् 5.008.024a रक्तचन्दनदिग्धेन तथा हारेण शोभिता 5.008.024c पीनायतविशालेन वक्षसाभिविराजितम् 5.008.025a पाण्डुरेणापविद्धेन क्षौमेण क्षतजेक्षणम् 5.008.025c महार्हेण सुसंवीतं पीतेनोत्तमवाससा 5.008.026a mëarÃÓipratÅkÃÓaæ निःश्वसन्तं भुजङ्गवत् 5.008.026c गाङ्गे महति तोयान्ते प्रसुतमिव कुञ्जरम् 5.008.027a चतुर्भिः käcanair दीपैर् दीप्यमानैश् चतुर्दिशम् 5.008.027c प्रकाशीकृतसर्वाङ्गं मेघं विद्युद्गणैर् इव 5.008.028a पादमूलगताश् चापि ददर्श सुमहात्मनः 5.008.028c पत्नीः स प्रियभार्यस्य तस्य रक्षःपतेर् गृहे 5.008.029a शशिप्रकाशवदना वरकुण्डलभूषिताः 5.008.029c अम्लानमाल्याभरणा ददर्श हरियूथपः 5.008.030a नृत्तवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः 5.008.030c वराभरणधारिण्यो निषन्ना ददृशे कपिः 5.008.031a वज्रवैदूर्यगर्भाणि श्रवणान्तेषु योषिताम् 5.008.031c ददर्श तापनीयानि कुण्डलान्य् अङ्गदानि च 5.008.032a तासां चन्द्रोपमैर् वक्त्रैः शुभैर् ललितकुण्डलैः 5.008.032c विरराज विमानं तन् नभस् तारागणैर् इव 5.008.033a मदव्यायामखिन्नास् ता राक्षसेन्द्रस्य योषितः 5.008.033c तेषु तेष्व् अवकाशेषु प्रसुप्तास् तनुमध्यमाः 5.008.034a का चिद् वीणां परिष्वज्य प्रसुप्ता संप्रकाशते 5.008.034c महानदीप्रकीर्णेव नलिनी पोतम् आश्रिता 5.008.035a अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा 5.008.035c प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला 5.008.036a पटहं चारुसर्वाङ्गी pŬya शेते शुभस्तनी 5.008.036c चिरस्य रमणं लब्ध्वा परिष्वज्येव कामिनी 5.008.037a का चिद् अंशं परिष्वज्य सुप्ता कमललोचना 5.008.037c निद्रावशम् अनुप्राप्ता सहकान्तेव भामिनी 5.008.038a अन्या कनकसंकाशैर् मृदुपीनैर् मनोरमैः 5.008.038c मृदङ्गं paripŬyÃÇgai÷ प्रसुप्ता मत्तलोचना 5.008.039a भुजपार्श्वान्तरस्थेन कक्षगेण कृशोदरी 5.008.039c पणवेन सहानिन्द्या सुप्ता मदकृतश्रमा 5.008.040a डिण्डिमं परिगृह्यान्या तथैवासक्तडिण्डिमा 5.008.040c प्रसुप्ता तरुणं वत्सम् उपगूह्येव भामिनी 5.008.041a का चिद् ìambaraæ नारी bhujasaæbhogapŬitam 5.008.041c कृत्वा कमलपत्राक्षी प्रसुप्ता मदमोहिता 5.008.042a कलशीम् अपविद्ध्यान्या प्रसुप्ता भाति भामिनी 5.008.042c वसन्ते पुष्पशबला मालेव परिमार्जिता 5.008.043a पाणिभ्यां च कुचौ का चित् सुवर्णकलशोपमौ 5.008.043c उपगूह्याबला सुप्ता निद्राबलपराजिता 5.008.044a अन्या कमलपत्राक्षी पूर्णेन्दुसदृशानना 5.008.044c अन्याम् आलिङ्ग्य सुश्रोणी प्रसुप्ता मदविह्वला 5.008.045a आतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियः 5.008.045c nipŬya च कुचैः सुप्ताः कामिन्यः कामुकान् इव 5.008.046a तासाम् एकान्तविन्यस्ते शयानां शयने Óubhe 5.008.046c ददर्श रूपसंपन्नाम् अपरां स कपिः स्त्रियम् 5.008.047a मुक्तामणिसमायुक्तैर् भूषणैः सुविभूषिताम् 5.008.047c विभूषयन्तीम् इव च स्वश्रिया भवनोत्तमम् 5.008.048a गौरीं कनकवर्णाभाम् इष्टाम् अन्तःपुरेश्वरीम् 5.008.048c कपिर् मन्दोदरीं तत्र शयानां चारुरूपिणीम् 5.008.049a स तां दृष्ट्वा महाबाहुर् भूषितां मारुतात्मजः 5.008.049c तर्कयाम् आस सीतेति रूपयौवनसंपदा 5.008.049e हर्षेण महता युक्तो ननन्द हरियूथपः 5.008.050a आस्ह्पोटयाम् आस चुचुम्ब पुच्छं; ननन्द cikrŬa जगौ जगाम 5.008.050c स्तम्भान् अरोहन् निपपात भूमौ; निदर्शयन् स्वां प्रकृतिं कपीनाम् 5.009.001a अवधूय च तां बुद्धिं बभूवावस्थितस् तदा 5.009.001c जगाम चापरां चिन्तां सीतां प्रति महाकपिः 5.009.002a न रामेण वियुक्ता सा स्वप्तुम् अर्हति भामिनी 5.009.002c न भोक्तुं नाप्य् अलंकर्तुं न पानम् उपसेवितुम् 5.009.003a नान्यं नरम् उपस्थातुं सुराणाम् अपि चेश्वरम् 5.009.003c न हि रामसमः कश् चिद् विद्यते त्रिदशेष्व् अपि 5.009.003e अन्येयम् इति निश्चित्य पानभूमौ चचार सः 5.009.004a krŬitenÃparÃ÷ क्लान्ता गीतेन च तथा पराः 5.009.004c नृत्तेन चापराः क्लान्ताः पानविप्रहतास् तथा 5.009.005a मुरजेषु मृदङ्गेषु पीठिकासु च संस्थिताः 5.009.005c तथास्तरणमुख्य्येषु संविष्टाश् चापराः स्त्रियः 5.009.006a अङ्गनानां सहस्रेण भूषितेन विभूषणैः 5.009.006c रूपसंलापशीलेन yuktagÅtÃrthabhëiïà 5.009.007a देशकालाभियुक्तेन युक्तवाक्याभिधायिना 5.009.007c रताभिरतसंसुप्तं ददर्श हरियूथपः 5.009.008a तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः 5.009.008c गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः 5.009.009a स राक्षसेन्द्रः शुशुभे ताभिः परिवृतः स्वयम् 5.009.009c करेणुभिर् यथारण्यं परिकीर्णो महाद्विपः 5.009.010a सर्वकामैर् उपेतां च पानभूमिं महात्मनः 5.009.010c ददर्श कपिशार्दूलस् तस्य रक्षःपतेर् गृहे 5.009.011a मृगाणां महिषाणां च वराहाणां च भागशः 5.009.011c तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः 5.009.012a रौक्मेषु च विशलेषु भाजनेष्व् अर्धभक्षितान् 5.009.012c ददर्श कपिशार्दूल मयूरान् कुक्कुटांस् तथा 5.009.013a वराहवार्ध्राणसकान् दधिसौवर्चलायुतान् 5.009.013c शल्यान् मृगमयूरांश् च हनूमान् अन्ववैक्षत 5.009.014a कृकरान् विविधान् सिद्धांश् चकोरान् अर्धभक्षितान् 5.009.014c महिषान् एकशल्यांश् च छागांश् च कृतनिष्ठितान् 5.009.014e लेख्यम् उच्चावचं पेयं भोज्यानि विविधानि च 5.009.015a तथाम्ललवणोत्तंसैर् विविधै रागषाडवैः 5.009.015c हार नूपुरकेयूरैर् अपविद्धैर् महाधनैः 5.009.016a पानभाजनविक्षिप्तैः फलैश् च विविधैर् अपि 5.009.016c कृतपुष्पोपहारा भूर् अधिकं पुष्यति श्रियम् 5.009.017a तत्र तत्र च विन्यस्तैः सुश्लिष्टैः शयनासनैः 5.009.017c पानभूमिर् विना वह्निं प्रदीप्तेवोपलक्ष्यते 5.009.018a बहुप्रकारैर् विविधैर् वरसंस्कारसंस्कृतैः 5.009.018c मांसैः कुशलसंयुक्तैः पानभूमिगतैः पृथक् 5.009.019a दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपि 5.009.019c शर्करासवमाध्वीकाः पुष्पासवफलासवाः 5.009.019e वासचूर्णैश् च विविधैर् मृष्टास् तैस् तैः पृथक्पृथक् 5.009.020a संतता शुशुभे भूमिर् माल्यैश् च बहुसंस्थितैः 5.009.020c हिरण्मयैश् च करकैर् भाजनैः स्फाटिकैर् अपि 5.009.020e जाम्बूनदमयैश् चान्यैः करकैर् अभिसंवृता 5.009.021a राजतेषु च कुम्भेषु जाम्बूनदमयेषु च 5.009.021c पानश्रेष्ठं तदा भूरि कपिस् तत्र ददर्श ह 5.009.022a सो ऽपश्यच् छातकुम्भानि शीधोर् मणिमयानि च 5.009.022c राजतानि च पूर्णानि भाजनानि महाकपिः 5.009.023a क्व चिद् अर्धावशेषाणि क्व चित् पीतानि सर्वशः 5.009.023c क्व चिन् नैव प्रपीतानि पानानि स ददर्श ह 5.009.024a क्व चिद् भक्ष्यांश् च विविधान् क्व चित् पानानि भागशः 5.009.024c क्व चिद् अन्नावशेषाणि पश्यन् वै विचचार ह 5.009.025a क्व चित् प्रभिन्नैः करकैः क्व चिद् आलोडितैर् घटैः 5.009.025c क्व चित् संपृक्तमाल्यानि जलानि च फलानि च 5.009.026a शयनान्य् अत्र नारीणां शून्यानि बहुधा पुनः 5.009.026c परस्परं समाश्लिष्य काश् चित् सुप्ता वराङ्गनाः 5.009.027a का चिच् च वस्त्रम् अन्यस्या अपहृत्योपगुह्य च 5.009.027c उपगम्याबला सुप्ता निद्राबलपराजिता 5.009.028a तासाम् उच्छ्वासवातेन वस्त्रं माल्यं च गात्रजम् 5.009.028c नात्यर्थं स्पन्दते चित्रं प्राप्य मन्दम् इवानिलम् 5.009.029a चन्दनस्य च शीतस्य शीधोर् मधुरसस्य च 5.009.029c विविधस्य च माल्यस्य पुष्पस्य विविधस्य च 5.009.030a बहुधा मारुतस् तत्र गन्धं विविधम् उद्वहन् 5.009.030c स्नानानां चन्दनानां च धूपानां चैव मूर्छितः 5.009.030e प्रववौ सुरभिर् गन्धो विमाने पुष्पके तदा 5.009.031a श्यामावदातास् तत्रान्याः काश् चित् कृष्णा वराङ्गनाः 5.009.031c काश् चित् käcanavarïÃÇgya÷ प्रमदा राक्षसालये 5.009.032a तासां निद्रावशत्वाच् च मदनेन विमूर्छितम् 5.009.032c पद्मिनीनां प्रसुप्तानां रूपम् आसीद् यथैव हि 5.009.033a एवं सर्वम् अशेषेण रावणान्तःपुरं कपिः 5.009.033c ददर्श सुमहातेजा न ददर्श च जानकीम् 5.009.034a निरीक्षमाणश् च ततस् ताः स्त्रियः स महाकपिः 5.009.034c जगाम महतीं चिन्तां धर्मसाध्वसशङ्कितः 5.009.035a परदारावरोधस्य प्रसुप्तस्य निरीक्षणम् 5.009.035c इदं खलु ममात्यर्थं धर्मलोपं करिष्यति 5.009.036a न हि मे परदाराणां दृष्टिर् विषयवर्तिनी 5.009.036c अयं चात्र मया दृष्टः परदारपरिग्रहः 5.009.037a तस्य प्रादुरभूच् चिन्तापुनर् अन्या मनस्विनः 5.009.037c निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी 5.009.038a कामं दृष्ट्वा मया सर्वा विश्वस्ता रावणस्त्रियः 5.009.038c न तु मे मनसः किं चिद् वैकृत्यम् उपपद्यते 5.009.039a मनो हि हेतुः सर्वेषाम् इन्द्रियाणां प्रवर्तते 5.009.039c शुभाशुभास्व् अवस्थासु तच् च मे सुव्यवस्थितम् 5.009.040a नान्यत्र हि मया शक्या वैदेही परिमार्गितुम् 5.009.040c स्त्रियो हि स्त्रीषु दृश्यन्ते सदा संपरिमार्गणे 5.009.041a यस्य सत्त्वस्य या योनिस् तस्यां तत् परिमार्ग्यते 5.009.041c न शक्यं प्रमदा नष्टा मृगीषु परिमार्गितुम् 5.009.042a तद् इदं मार्गितं तावच् छुद्धेन मनसा मया 5.009.042c रावणान्तःपुरं सरं दृश्यते न च जानकी 5.009.043a देवगन्धर्वकन्याश् च नागकन्याश् च वीर्यवान् 5.009.043c अवेक्षमाणो हनुमान् नैवापश्यत जानकीम् 5.009.044a ताम् अपश्यन् कपिस् तत्र पश्यंश् चान्या वरस्त्रियः 5.009.044c अपक्रम्य तदा वीरः प्रध्यातुम् उपचक्रमे 5.010.001a स तस्य मध्ये भवनस्य वानरो; लतागृहांश् चित्रगृहान् निशागृहान् 5.010.001c जगाम सीतां प्रति दर्शनोत्सुको; न चैव तां पश्यति चारुदर्शनाम् 5.010.002a स चिन्तयाम् आस ततो महाकपिः; प्रियाम् अपश्यन् रघुनन्दनस्य ताम् 5.010.002c ध्रुवं नु सीता म्रियते यथा न मे; विचिन्वतो दर्शनम् एति मैथिली 5.010.003a सा राक्षसानां प्रवरेण बाला; स्वशीलसंरक्षण तत् परा सती 5.010.003c अनेन नूनं प्रतिदुष्टकर्मणा; हता भवेद् आर्यपथे परे स्थिता 5.010.004a विरूपरूपा विकृता विवर्चसो; महानना दीर्घविरूपदर्शनाः 5.010.004c समीक्ष्य सा राक्षसराजयोषितो; भयाद् विनष्टा जनकेश्वरात्मजा 5.010.005a सीताम् अदृष्ट्वा ह्य् अनवाप्य पौरुषं; विहृत्य कालं सह वानरैश् चिरम् 5.010.005c न मे ऽस्ति सुग्रीवसमीपगा गतिः; सुतीक्ष्णदण्डो बलवांश् च वानरः 5.010.006a दृष्टम् अन्तःपुरं सर्वं दृष्ट्वा रावणयोषितः 5.010.006c न सीता दृश्यते साध्वी वृथा जातो मम श्रमः 5.010.007a किं नु मां वानराः सर्वे गतं वक्ष्यन्ति संगताः 5.010.007c गत्वा तत्र त्वया वीर किं कृतं तद् वदस्व नः 5.010.008a अदृष्ट्वा किं प्रवक्ष्यामि ताम् अहं जनकात्मजाम् 5.010.008c ध्रुवं प्रायम् उपेष्यन्ति कालस्य व्यतिवर्तने 5.010.009a किं वा वक्ष्यति वृद्धश् च जाम्बवान् अङ्गदश् च सः 5.010.009c गतं पारं समुद्रस्य वानराश् च समागताः 5.010.010a अनिर्वेदः श्रियो मूलम् अनिर्वेदः परं सुखम् 5.010.010c भूयस् तावद् विचेष्यामि न यत्र विचयः कृतः 5.010.011a अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः 5.010.011c करोति सफलं जन्तोः कर्म यच् च करोति सः 5.010.012a तस्माद् अनिर्वेद कृतं यत्नं चेष्टे ऽहम् उत्तमम् 5.010.012c अदृष्टांश् च विचेष्यामि देशान् रावणपालितान् 5.010.013a आपानशालाविचितास् तथा पुष्पगृहाणि च 5.010.013c चित्रशालाश् च विचिता भूयः krŬÃg­hÃïi च 5.010.014a निष्कुटान्तररथ्याश् च विमानानि च सर्वशः 5.010.014c इति संचिन्त्य भूयो ऽपि विचेतुम् उपचक्रमे 5.010.015a भूमीगृहांश् चैत्यगृहान् गृहातिगृहकान् अपि 5.010.015c उत्पतन् निपतंश् चापि तिष्ठन् गच्छन् पुनः क्व चित् 5.010.016a अपावृण्वंश् च द्वाराणि कपाटान्य् अवघट्टयन् 5.010.016c प्रविशन् निष्पतंश् चापि प्रपतन्न् उत्पतन्न् अपि 5.010.016e सर्वम् अप्य् अवकाशं स विचचार महाकपिः 5.010.017a चतुरङ्गुलमात्रो ऽपि नावकाशः स विद्यते 5.010.017c रावणान्तःपुरे तस्मिन् यं कपिर् न जगाम सः 5.010.018a प्राकरान्तररथ्याश् च वेदिकश् चैत्यसंश्रयाः 5.010.018c श्वभ्राश् च पुष्करिण्यश् च सर्वं तेनावलोकितम् 5.010.019a राक्षस्यो विविधाकारा विरूपा विकृतास् तथा 5.010.019c दृष्टा हनूमता तत्र न तु सा जनकात्मजा 5.010.020a रूपेणाप्रतिमा लोके वरा विद्याधर स्त्रियः 5.010.020c दृटा हनूमता तत्र न तु राघवनन्दिनी 5.010.021a नागकन्या वरारोहाः पूर्णचन्द्रनिभाननाः 5.010.021c दृष्टा हनूमता तत्र न तु सीता सुमध्यमा 5.010.022a प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद् धृताः 5.010.022c दृष्टा हनूमता तत्र न सा जनकनन्दिनी 5.010.023a सो ऽपश्यंस् तां महाबाहुः पश्यंश् चान्या वरस्त्रियः 5.010.023c विषसाद महाबाहुर् हनूमान् मारुतात्मजः 5.010.024a उद्योगं वानरेन्द्राणं प्लवनं सागरस्य च 5.010.024c व्यर्थं वीक्ष्यानिलसुतश् चिन्तां पुनर् उपागमत् 5.010.025a अवतीर्य विमानाच् च हनूमान् मारुतात्मजः 5.010.025c चिन्ताम् उपजगामाथ शोकोपहतचेतनः 5.011.001a विमानात् तु सुसंक्रम्य प्राकारं हरियूथपः 5.011.001c हनूमान् वेगवान् आसीद् यथा विद्युद्घनान्तरे 5.011.002a संपरिक्रम्य हनुमान् रावणस्य निवेशनान् 5.011.002c अदृष्ट्वा जानकीं सीताम् अब्रवीद् वचनं कपिः 5.011.003a भूयिष्ठं लोडिता लङ्का रामस्य चरता प्रियम् 5.011.003c न हि पश्यामि वैदेहीं सीतां सर्वाङ्गशोभनाम् 5.011.004a पल्वलानि तटाकानि सरांसि सरितस् तथा 5.011.004c नद्यो ऽनूपवनान्ताश् च दुर्गाश् च धरणीधराः 5.011.004e लोडिता वसुधा सर्वा न च पश्यामि जानकीम् 5.011.005a इह संपातिना सीता रावणस्य निवेशने 5.011.005c आख्याता गृध्रराजेन न च पश्यामि ताम् अहम् 5.011.006a किं नु सीताथ वैदेही मैथिली जनकात्मजा 5.011.006c उपतिष्ठेत विवशा रावणं दुष्टचारिणम् 5.011.007a क्षिप्रम् उत्पततो मन्ये सीताम् आदाय रक्षसः 5.011.007c बिभ्यतो रामबाणानाम् अन्तरा पतिता भवेत् 5.011.008a अथ वा ह्रियमाणायाः पथि सिद्धनिषेविते 5.011.008c मन्ये पतितम् आर्याया हृदयं प्रेक्ष्य सागरम् 5.011.009a रावणस्योरुवेगेन भुजाभ्यां pŬitena च 5.011.009c तया मन्ये विशालाक्ष्या त्यक्तं जीवितम् आर्यया 5.011.010a उपर्य् उपरि वा नूनं सागरं क्रमतस् तदा 5.011.010c विवेष्टमाना पतिता समुद्रे जनकात्मजा 5.011.011a आहो क्षुद्रेण चानेन रक्षन्ती शीलम् आत्मनः 5.011.011c अबन्धुर् भक्षिता सीता रावणेन तपस्विनी 5.011.012a अथ वा राक्षसेन्द्रस्य पत्नीभिर् असितेक्षणा 5.011.012c अदुष्टा दुष्टभावाभिर् भक्षिता सा भविष्यति 5.011.013a संपूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम् 5.011.013c रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता 5.011.014a हा राम लक्ष्मणेत्य् एव हायोध्येति च मैथिली 5.011.014c विलप्य बहु वैदेही न्यस्तदेहा भविष्यति 5.011.015a अथ वा निहिता मन्ये रावणस्य निवेशने 5.011.015c नूनं लालप्यते मन्दं पञ्जरस्थेव शारिका 5.011.016a जनकस्य कुले जाता रामपत्नी सुमध्यमा 5.011.016c कथम् उत्पलपत्राक्षी रावणस्य वशं व्रजेत् 5.011.017a विनष्टा वा प्रनष्टा वा मृता वा जनकात्मजा 5.011.017c रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम् 5.011.018a निवेद्यमाने दोषः स्याद् दोषः स्याद् अनिवेदने 5.011.018c कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे 5.011.019a अस्मिन्न् एवंगते कर्ये प्राप्तकालं क्षमं च किम् 5.011.019c भवेद् इति मतिं भूयो हनुमान् प्रविचारयन् 5.011.020a यदि सीताम् अदृष्ट्वाहं वानरेन्द्रपुरीम् इतः 5.011.020c गमिष्यामि ततः को मे पुरुषार्थो भविष्यति 5.011.021a ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति 5.011.021c प्रवेशश् चिव लङ्काया राक्षसानां च दर्शनम् 5.011.022a किं वा वक्ष्यति सुग्रीवो हरयो व समागताः 5.011.022c किष्किन्धां समनुप्राप्तौ तौ वा दशरथात्मजौ 5.011.023a गत्वा तु यदि काकुत्स्थं वक्ष्यामि परम् अप्रियम् 5.011.023c न दृष्टेति मया सीता ततस् त्यक्ष्यन्ति जीवितम् 5.011.024a परुषं दारुणं क्रूरं तीक्ष्णम् इन्द्रियतापनम् 5.011.024c सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति 5.011.025a तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसं 5.011.025c भृशानुरक्तो मेधावी न भविष्यति लक्ष्मणः 5.011.026a विनष्टौ भ्रातरौ श्रुत्वा भरतो ऽपि मरिष्यति 5.011.026c भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति 5.011.027a पुत्रान् मृतान् समीक्ष्याथ न भविष्यन्ति मातरः 5.011.027c कौसल्या च सुमित्रा च कैकेयी च न संशयः 5.011.028a कृतज्ञः सत्यसंधश् च सुग्रीवः प्लवगाधिपः 5.011.028c रामं तथा गतं दृष्ट्वा ततस् त्यक्ष्यन्ति जीवितम् 5.011.029a दुर्मना व्यथिता दीना निरानन्दा तपस्विनी 5.011.029c pŬità भर्तृशोकेन रुमा त्यक्ष्यति जीवितम् 5.011.030a वालिजेन तु दुःखेन pŬità शोककर्शिता 5.011.030c पञ्चत्वगमने राज्ञस् तारापि न भविष्यति 5.011.031a मातापित्रोर् विनाशेन सुग्रीव व्यसनेन च 5.011.031c कुमारो ऽप्य् अङ्गदः कस्माद् धारयिष्यति जीवितम् 5.011.032a भर्तृजेन तु शोकेन अभिभूता वनौकसः 5.011.032c शिरांस्य् अभिहनिष्यन्ति तलैर् मुष्टिभिर् एव च 5.011.033a सान्त्वेनानुप्रदानेन मानेन च यशस्विना 5.011.033c लालिताः कपिराजेन प्राणांस् त्यक्ष्यन्ति वानराः 5.011.034a न वनेषु न शैलेषु न निरोधेषु वा पुनः 5.011.034c krŬÃm अनुभविष्यन्ति समेत्य कपिकुञ्जराः 5.011.035a सपुत्रदाराः सामात्या bhart­vyasanapŬitÃ÷ 5.011.035c शैलाग्रेभ्यः पतिष्यन्ति समेत्य विषमेषु च 5.011.036a विषम् उद्बन्धनं वापि प्रवेशं ज्वलनस्य वा 5.011.036c उपवासम् अथो शस्त्रं प्रचरिष्यन्ति वानराः 5.011.037a घोरम् आरोदनं मन्ये गते मयि भविष्यति 5.011.037c इक्ष्वाकुकुलनाशश् च नाशश् चैव वनौकसाम् 5.011.038a सो ऽहं नैव गमिष्यामि किष्किन्धां नगरीम् इतः 5.011.038c न हि शक्ष्याम्य् अहं द्रष्टुं सुग्रीवं मैथिलीं विना 5.011.039a मय्य् अगच्छति चेहस्थे धर्मात्मानौ महारथौ 5.011.039c आशया तौ धरिष्येते वनराश् च मनस्विनः 5.011.040a हस्तादानो मुखादानो नियतो वृक्षमूलिकः 5.011.040c वानप्रस्थो भविष्यामि अदृष्ट्वा जनकात्मजाम् 5.011.041a सागरानूपजे देशे बहुमूलफलोदके 5.011.041c चितां कृत्वा प्रवेक्ष्यामि समिद्धम् अरणीसुतम् 5.011.042a उपविष्टस्य वा सम्यग् लिङ्गिनं साधयिष्यतः 5.011.042c शरीरं भक्षयिष्यन्ति वायसाः श्वापदानि च 5.011.043a इदम् अप्य् ऋषिभिर् दृष्टं निर्याणम् इति मे मतिः 5.011.043c सम्यग् आपः प्रवेक्ष्यामि न चेत् पश्यामि जानकीम् 5.011.044a सुजातमूला सुभगा कीर्तिमालायशस्विनी 5.011.044c प्रभग्ना चिररात्रीयं मम सीताम् अपश्यतः 5.011.045a तापसो वा भविष्यामि नियतो वृक्षमूलिकः 5.011.045c नेतः प्रतिगमिष्यामि ताम् अदृष्ट्वासितेक्षणाम् 5.011.046a यदीतः प्रतिगच्छामि सीताम् अनधिगम्य ताम् 5.011.046c अङ्गदः सहितैः सर्वैर् वानरैर् न भविष्यति 5.011.047a विनाशे बहवो दोषा जीवन् प्राप्नोति भद्रकम् 5.011.047c तस्मात् प्राणान् धरिष्यामि ध्रुवो जीवति संगमः 5.011.048a एवं बहुविधं दुःखं मनसा धारयन् मुहुः 5.011.048c नाध्यगच्छत् तदा पारं शोकस्य कपिकुञ्जरः 5.011.049a रावणं वा वधिष्यामि दशग्रीवं महाबलम् 5.011.049c कामम् अस्तु हृता सीता प्रत्याचीर्णं भविष्यति 5.011.050a अथवैनं समुत्क्षिप्य उपर्य् उपरि सागरम् 5.011.050c रामायोपहरिष्यामि पशुं पशुपतेर् इव 5.011.051a इति चिन्ता समापन्नः सीताम् अनधिगम्य ताम् 5.011.051c ध्यानशोका परीतात्मा चिन्तयाम् आस वानरः 5.011.052a यावत् सीतां न पश्यामि रामपत्नीं यशस्विनीम् 5.011.052c तावद् एतां पुरीं लङ्कां विचिनोमि पुनः पुनः 5.011.053a संपाति वचनाच् चापि रामं यद्य् आनयाम्य् अहम् 5.011.053c अपश्यन् राघवो भार्यां निर्दहेत् सर्ववानरान् 5.011.054a इहैव नियताहारो वत्स्यामि नियतेन्द्रियः 5.011.054c न मत्कृते विनश्येयुः सर्वे ते नरवानराः 5.011.055a अशोकवनिका चापि महतीयं महाद्रुमा 5.011.055c इमाम् अभिगमिष्यामि न हीयं विचिता मया 5.011.056a वसून् रुद्रांस् तथादित्यान् अश्विनौ मरुतो ऽपि च 5.011.056c नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः 5.011.057a जित्वा तु राक्षसान् देवीम् इक्ष्वाकुकुलनन्दिनीम् 5.011.057c संप्रदास्यामि रामाया यथासिद्धिं तपस्विने 5.011.058a स मुहूर्तम् इव ध्यात्वा चिन्ताविग्रथितेन्द्रियः 5.011.058c उदतिष्ठन् महाबाहुर् हनूमान् मारुतात्मजः 5.011.059a नमो ऽस्तु रामाय सलक्ष्मणाय; देव्यै च तस्यै जनकात्मजायै 5.011.059c नमो ऽस्तु रुद्रेन्द्रयमानिलेभ्यो; नमो ऽस्तु चन्द्रार्कमरुद्गणेभ्यः 5.011.060a स तेभ्यस् तु नमस्कृत्वा सुग्रीवाय च मारुतिः 5.011.060c दिशः सर्वाः समालोक्य अशोकवनिकां प्रति 5.011.061a स गत्वा मनसा पूर्वम् अशोकवनिकां शुभाम् 5.011.061c उत्तरं चिन्तयाम् आस वानरो मारुतात्मजः 5.011.062a ध्रुवं तु रक्षोबहुला भविष्यति वनाकुला 5.011.062c अशोकवनिका चिन्त्या सर्वसंस्कारसंस्कृता 5.011.063a रक्षिणश् चात्र विहिता नूनं रक्षन्ति पादपान् 5.011.063c भगवान् अपि सर्वात्मा नातिक्षोभं प्रवायति 5.011.064a संक्षिप्तो ऽयं मयात्मा च रामार्थे रावणस्य च 5.011.064c सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणास् त्व् इह 5.011.065a ब्रह्मा स्वयम्भूर् भगवान् देवाश् चैव दिशन्तु मे 5.011.065c सिद्धिम् अग्निश् च वायुश् च पुरुहूतश् च वज्रधृत् 5.011.066a वरुणः पाशहस्तश् च सोमादित्यै तथैव च 5.011.066c अश्विनौ च महात्मानौ मरुतः सर्व एव च 5.011.067a सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः 5.011.067c दास्यन्ति मम ये चान्ये अदृष्टाः पथि गोचराः 5.011.068a तद् उन्नसं पाण्डुरदन्तम् अव्रणं; शुचिस्मितं पद्मपलाशलोचनम् 5.011.068c द्रक्ष्ये तद् आर्यावदनं कदा न्व् अहं; प्रसन्नताराधिपतुल्यदर्शनम् 5.011.069a क्षुद्रेण पापेन नृशंसकर्मणा; सुदारुणालांकृतवेषधारिणा 5.011.069c बलाभिभूता अबला तपस्विनी; कथं नु मे दृष्टपथे ऽद्य सा भवेत् 5.012.001a स मुहूर्तम् इव ध्यत्वा मनसा चाधिगम्य ताम् 5.012.001c अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः 5.012.002a स तु संहृष्टसर्वाङ्गः प्राकारस्थो महाकपिः 5.012.002c पुष्पिताग्रान् वसन्तादौ ददर्श विविधान् द्रुमान् 5.012.003a सालान् अशोकान् भव्यांश् च चम्पकांश् च सुपुष्पितान् 5.012.003c उद्दालकान् नागवृक्षांश् चूतान् कपिमुखान् अपि 5.012.004a अथाम्रवणसंछन्नां लताशतसमावृताम् 5.012.004c ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम् 5.012.005a स प्रविष्य विचित्रां तां विहगैर् अभिनादिताम् 5.012.005c राजतैः käcanaiÓ चैव पादपैः सर्वतोवृताम् 5.012.006a विहगैर् मृगसंघैश् च विचित्रां चित्रकाननाम् 5.012.006c उदितादित्यसंकाशां ददर्श हनुमान् कपिः 5.012.007a वृतां नानाविधैर् वृक्षैः पुष्पोपगफलोपगैः 5.012.007c कोकिलैर् भृङ्गराजैश् च मत्तैर् नित्यनिषेविताम् 5.012.008a प्रहृष्टमनुजे कले मृगपक्षिसमाकुले 5.012.008c मत्तबर्हिणसंघुष्टां नानाद्विजगणायुताम् 5.012.009a मार्गमाणो वरारोहां राजपुत्रीम् अनिन्दिताम् 5.012.009c सुखप्रसुप्तान् विहगान् बोधयाम् आस वानरः 5.012.010a उत्पतद्भिर् द्विजगणैः पक्षैः सालाः समाहताः 5.012.010c अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः 5.012.011a पुष्पावकीर्णः शुशुभे हनुमान् मारुतात्मजः 5.012.011c अशोकवनिकामध्ये यथा पुष्पमयो गिरिः 5.012.012a दिशः सर्वाभिदावन्तं वृक्षषण्डगतं कपिम् 5.012.012c दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे 5.012.013a वृक्षेभ्यः पतितैः पुष्पैर् अवकीर्णा पृथग्विधैः 5.012.013c रराज वसुधा तत्र प्रमदेव विभूषिता 5.012.014a तरस्विना ते तरवस् तरसाभिप्रकम्पिताः 5.012.014c कुसुमानि विचित्राणि ससृजुः कपिना तदा 5.012.015a निर्धूतपत्रशिखराः शीर्णपुष्पफलद्रुमाः 5.012.015c निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः 5.012.016a हनूमता वेगवता कम्पितास् ते नगोत्तमाः 5.012.016c पुष्पपर्णफलान्य् आशु मुमुचुः पुष्पशालिनः 5.012.017a विहंगसंघैर् हीनास् ते स्कन्धमात्राश्रया द्रुमाः 5.012.017c बभूवुर् अगमाः सर्वे मारुतेनेव निर्धुताः 5.012.018a विधूतकेशी युवतिर् यथा मृदितवर्णिका 5.012.018c निष्पीतशुभदन्तौष्ठी नखैर् दन्तैश् च विक्षता 5.012.019a तथा लाङ्गूलहस्तैश् च चरणाभ्यां च मर्दिता 5.012.019c बभूवाशोकवनिका प्रभग्नवरपादपा 5.012.020a महालतानां दामानि व्यधमत् तरसा कपिः 5.012.020c यथा प्रावृषि विन्ध्यस्य मेघजालानि मारुतः 5.012.021a स तत्र मणिभूमीश् च राजतीश् च मनोरमाः 5.012.021c तथा käcanabhÆmÅÓ च विचरन् ददृशे कपिः 5.012.022a वापीश् च विविधाकाराः पूर्णाः परमवारिणा 5.012.022c महार्हैर् मणिसोपानैर् उपपन्नास् ततस् ततः 5.012.023a मुक्ताप्रवालसिकता स्फटिकान्तरकुट्टिमाः 5.012.023c käcanais तरुभिश् चित्रैस् तीरजैर् उपशोभिताः 5.012.024a फुल्लपद्मोत्पलवनाश् चक्रवाकोपकूजिताः 5.012.024c नत्यूहरुतसंघुष्टा हंससारसनादिताः 5.012.025a दीर्घाभिर् द्रुमयुक्ताभिः सरिद्भिश् च समन्ततः 5.012.025c अमृतोपमतोयाभिः शिवाभिर् उपसंस्कृताः 5.012.026a लताशतैर् अवतताः सन्तानकसमावृताः 5.012.026c नानागुल्मावृतवनाः करवीरकृतान्तराः 5.012.027a ततो ऽम्बुधरसंकाशं प्रवृद्धशिखरं गिरिम् 5.012.027c विचित्रकूटं कूटैश् च सर्वतः परिवारितम् 5.012.028a शिलागृहैर् अवततं नानावृक्षैः समावृतम् 5.012.028c ददर्श कपिशार्दूलो रम्यं जगति पर्वतम् 5.012.029a ददर्श च नगात् तस्मान् नदीं निपतितां कपिः 5.012.029c अङ्काद् इव समुत्पत्य प्रियस्य पतितां प्रियाम् 5.012.030a जले निपतिताग्रैश् च पादपैर् उपशोभिताम् 5.012.030c वार्यमाणाम् इव क्रुद्धां प्रमदां प्रियबन्धुभिः 5.012.031a पुनर् आवृत्ततोयां च ददर्श स महाकपिः 5.012.031c प्रसन्नाम् इव कान्तस्य कान्तां पुनर् उपस्थिताम् 5.012.032a तस्यादूरात् स पद्मिन्यो नानाद्विजगणायुताः 5.012.032c ददर्श कपिशार्दूलो हनुमान् मारुतात्मजः 5.012.033a कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा 5.012.033c मणिप्रवरसोपानां मुक्तासिकतशोभिताम् 5.012.034a विविधैर् मृगसंघैश् च विचित्रां चित्रकाननाम् 5.012.034c प्रासादैः सुमहद्भिश् च निर्मितैर् विश्वकर्मणा 5.012.034e काननैः कृत्रिमैश् चापि सर्वतः समलंकृताम् 5.012.035a ये के चित् पादपास् तत्र पुष्पोपगफलोपगाः 5.012.035c सच्छत्राः सवितर्दीकाः सर्वे सौवर्णवेदिकाः 5.012.036a लताप्रतानैर् बहुभिः पर्णैश् च बहुभिर् वृताम् 5.012.036c käcanÅæ शिंशुपाम् एकां ददर्श स महाकपिः 5.012.037a सो ऽपश्यद् भूमिभागांश् च गर्तप्रस्रवणानि च 5.012.037c सुवर्णवृक्षान् अपरान् ददर्श शिखिसंनिभान् 5.012.038a तेषां द्रुमाणां प्रभया मेरोर् इव महाकपिः 5.012.038c अमन्यत तदा वीरः käcano ऽस्मीति वानरः 5.012.039a तां käcanais तरुगणैर् मारुतेन च वीजिताम् 5.012.039c किङ्किणीशतनिर्घोषां दृष्ट्वा विस्मयम् आगमत् 5.012.040a सुपुष्पिताग्रां रुचिरां तरुणाङ्कुरपल्लवाम् 5.012.040c ताम् आरुह्य महावेगः शिंशपां पर्णसंवृताम् 5.012.041a इतो द्रक्ष्यामि वैदेहीं राम दर्शनलालसाम् 5.012.041c इतश् चेतश् च दुःखार्तां संपतन्तीं यदृच्छया 5.012.042a अशोकवनिका चेयं दृढं रम्या दुरात्मनः 5.012.042c चम्पकैश् चन्दनैश् चापि बकुलैश् च विभूषिता 5.012.043a इयं च नलिनी रम्या द्विजसंघनिषेविता 5.012.043c इमां सा राममहिषी नूनम् एष्यति जानकी 5.012.044a सा राम राममहिषी राघवस्य प्रिया सदा 5.012.044c वनसंचारकुशला नूनम् एष्यति जानकी 5.012.045a अथ वा मृगशावाक्षी वनस्यास्य विचक्षणा 5.012.045c वनम् एष्यति सा चेह रामचिन्तानुकर्शिता 5.012.046a रामशोकाभिसंतप्ता सा देवी वामलोचना 5.012.046c वनवासरता नित्यम् एष्यते वनचारिणी 5.012.047a वनेचराणां सततं नूनं स्पृहयते पुरा 5.012.047c रामस्य दयिता भार्या जनकस्य सुता सती 5.012.048a संध्याकालमनाः श्यामा ध्रुवम् एष्यति जानकी 5.012.048c नदीं चेमां शिवजलां संध्यार्थे वरवर्णिनी 5.012.049a तस्याश् चाप्य् अनुरूपेयम् अशोकवनिका Óubhà 5.012.049c शुभा या पार्थिवेन्द्रस्य पत्नी रामस्य संमिता 5.012.050a यदि जिवति सा देवी ताराधिपनिभानना 5.012.050c आगमिष्यति सावश्यम् इमां शिवजलां नदीम् 5.012.051a एवं तु मत्वा हनुमान् महात्मा; प्रतीक्षमाणो मनुजेन्द्रपत्नीम् 5.012.051c अवेक्षमाणश् च ददर्श सर्वं; सुपुष्पिते पर्णघने निलीनः 5.013.001a स वीक्षमाणस् तत्रस्थो मार्गमाणश् च मैथिलीम् 5.013.001c अवेक्षमाणश् च महीं सर्वां ताम् अन्ववैक्षत 5.013.002a सन्तान कलताभिश् च पादपैर् उपशोभिताम् 5.013.002c दिव्यगन्धरसोपेतां सर्वतः समलंकृताम् 5.013.003a तां स नन्दनसंकाशां मृगपक्षिभिर् आवृताम् 5.013.003c हर्म्यप्रासादसंबाधां कोकिलाकुलनिःस्वनाम् 5.013.004a käcanotpalapadmÃbhir वापीभिर् उपशोभिताम् 5.013.004c बह्वासनकुथोपेतां बहुभूमिगृहायुताम् 5.013.005a सर्वर्तुकुसुमै रम्यैः फलवद्भिश् च पादपैः 5.013.005c पुष्पितानाम् अशोकानां श्रिया सूर्योदयप्रभाम् 5.013.006a प्रदीप्ताम् इव तत्रस्थो मारुतिः समुदैक्षत 5.013.006c निष्पत्रशाखां विहगैः क्रियमाणाम् इवासकृत् 5.013.006e विनिष्पतद्भिः शतशश् चित्रैः पुष्पावतंसकैः 5.013.007a आमूलपुष्पनिचितैर् अशोकैः शोकनाशनैः 5.013.007c पुष्पभारातिभारैश् च स्पृशद्भिर् इव मेदिनीम् 5.013.008a कर्णिकारैः कुसुमितैः किंशुकैश् च सुपुष्पितैः 5.013.008c स देशः प्रभया तेषां प्रदीप्त इव सर्वतः 5.013.009a पुंनागाः सप्तपर्णाश् च चम्पकोद्दालकास् तथा 5.013.009c विवृद्धमूला बहवः शोभन्ते स्म सुपुष्पिताः 5.013.010a शातकुम्भनिभाः के चित् के चिद् अग्निशिखोपमाः 5.013.010c nÅläjananibhÃ÷ के चित् तत्राशोकाः सहस्रशः 5.013.011a नन्दनं विविधोद्यानं चित्रं चैत्ररथं यथा 5.013.011c अतिवृत्तम् इवाचिन्त्यं दिव्यं रम्यं श्रिया वृतम् 5.013.012a द्वितीयम् इव चाकाशं पुष्पज्योतिर्गणायुतम् 5.013.012c पुष्परत्नशतैश् चित्रं पञ्चमं सागरं यथा 5.013.013a सर्वर्तुपुष्पैर् निचितं पादपैर् मधुगन्धिभिः 5.013.013c नानानिनादैर् उद्यानं रम्यं मृगगणैर् द्विजैः 5.013.014a अनेकगन्धप्रवहं पुण्यगन्धं मनोरमम् 5.013.014c शैलेन्द्रम् इव gandhìhyaæ द्वितीयं गन्धमादनम् 5.013.015a अशोकवनिकायां तु तस्यां वानरपुंगवः 5.013.015c स ददर्शाविदूरस्थं चैत्यप्रासादम् ऊर्जितम् 5.013.016a मध्ये स्तम्भसहस्रेण स्थितं कैलासपाण्डुरम् 5.013.016c प्रवालकृतसोपानं taptakäcanavedikam 5.013.017a मुष्णन्तम् इव चक्षूंषि द्योतमानम् इव Óriyà 5.013.017c विमलं प्रांशुभावत्वाद् उल्लिखन्तम् इवाम्बरम् 5.013.018a ततो मलिनसंवीतां राक्षसीभिः समावृताम् 5.013.018c उपवासकृशां दीनां निःश्वसान्तीं पुनः पुनः 5.013.018e ददर्श शुक्लपक्षादौ चन्द्ररेखाम् इवामलाम् 5.013.019a मन्दप्रख्यायमानेन रूपेण रुचिरप्रभाम् 5.013.019c पिनद्धां धूमजालेन शिखाम् इव विभावसोः 5.013.020a पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा 5.013.020c सपङ्काम् अनलंकारां विपद्माम् इव पद्मिनीम् 5.013.021a vrŬitÃæ दुःखसंतप्तां परिम्लानां तपस्विनीम् 5.013.021c ग्रहेणाङ्गारकेणैव pŬitÃm इव रोहिणीम् 5.013.022a अश्रुपूर्णमुखीं दीनां कृशाम् अननशेन च 5.013.022c शोकध्यानपरां दीनां नित्यं दुःखपरायणाम् 5.013.023a प्रियं जनम् अपश्यन्तीं पश्यन्तीं राक्षसीगणम् 5.013.023c स्वगणेन मृगीं हीनां श्वगणाभिवृताम् इव 5.013.024a नीलनागाभया वेण्या जघनं गतयैकया 5.013.024c सुखार्हां दुःखसंतप्तां व्यसनानाम् अकोदिवाम् 5.013.025a तां समीक्ष्य विशालाक्षीम् अधिकं मलिनां कृशाम् 5.013.025c तर्कयाम् आस सीतेति कारणैर् उपपादिभिः 5.013.026a ह्रियमाणा तदा तेन रक्षसा कामरूपिणा 5.013.026c यथारूपा हि दृष्टा वै तथारूपेयम् अङ्गना 5.013.027a पूर्णचन्द्राननां सुभ्रूं चारुवृत्तपयोधराम् 5.013.027c कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः 5.013.028a तां नीलकेशीं बिम्बौष्ठीं सुमध्यां सुप्रतिष्ठिताम् 5.013.028c सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा 5.013.029a इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभाम् इव 5.013.029c भूमौ सुतनुम् आसीनां नियताम् इव तापसीम् 5.013.030a निःश्वासबहुलां भीरुं भुजगेन्द्रवधूम् इव 5.013.030c शोकजालेन महता विततेन न राजतीम् 5.013.031a संसक्तां धूमजालेन शिखाम् इव विभावसोः 5.013.031c तां स्मृतीम् इव संदिघ्दाम् ऋद्धिं निपतिताम् इव 5.013.032a विहताम् इव च श्रद्धाम् आशां प्रतिहताम् इव 5.013.032c सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषाम् इव 5.013.033a अभूतेनापवादेन कीर्तिं निपतिताम् इव 5.013.033c रामोपरोधव्यथितां रक्षोहरणकर्शिताम् 5.013.034a अबलां मृगशावाक्षीं वीक्षमाणां ततस् ततः 5.013.034c bëpÃmbupratipÆrïena कृष्णवक्त्राक्षिपक्ष्मणा 5.013.034e वदनेनाप्रसन्नेन निःश्वसन्तीं पुनः पुनः 5.013.035a मलपङ्कधरां दीनां मण्डनार्हाम् अमण्डिताम् 5.013.035c प्रभां नक्षत्रराजस्य कालमेघैर् इवावृताम् 5.013.036a तस्य संदिदिहे बुद्धिर् मुहुः सीतां निरीक्ष्य तु 5.013.036c आम्नायानाम् अयोगेन विद्यां प्रशिथिलाम् इव 5.013.037a दुःखेन बुबुधे सीतां हनुमान् अनलंकृताम् 5.013.037c संस्कारेण यथाहीनां वाचम् अर्थान्तरं गताम् 5.013.038a तां समीक्ष्य विशालाक्षीं राजपुत्रीम् अनिन्दिताम् 5.013.038c तर्कयाम् आस सीतेति कारणैर् उपपादयन् 5.013.039a वैदेह्या यानि चाङ्गेषु तदा रामो ऽन्वकीर्तयत् 5.013.039c तान्य् आभरणजालानि गात्रशोभीन्य् अलक्षयत् 5.013.040a सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सुसंस्थितौ 5.013.040c मणिविद्रुमचित्राणि हस्तेष्व् आभरणानि च 5.013.041a श्यामानि चिरयुक्तत्वात् तथा संस्थानवन्ति च 5.013.041c तान्य् एवैतानि मन्ये ऽहं यानि रामो ऽव्नकीर्तयत् 5.013.042a तत्र यान्य् अवहीनानि तान्य् अहं नोपलक्षये 5.013.042c यान्य् अस्या नावहीनानि तानीमानि न संशयः 5.013.043a पीतं कनकपट्टाभं स्रस्तं तद् वसनं शुभम् 5.013.043c उत्तरीयं नगासक्तं तदा दृष्टं प्लवंगमैः 5.013.044a भूषणानि च मुख्यानि दृष्टानि धरणीतले 5.013.044c अनयैवापविद्धानि स्वनवन्ति महान्ति च 5.013.045a इदं चिरगृहीतत्वाद् वसनं क्लिष्टवत्तरम् 5.013.045c तथा हि नूनं तद् वर्णं तथा श्रीमद् यथेतरत् 5.013.046a इयं कनकवर्णाङ्गी रामस्य महिषी प्रिया 5.013.046c प्रनष्टापि सती यस्य मनसो न प्रणश्यति 5.013.047a इयं सा यत् कृते रामश् चतुर्भिः परितप्यते 5.013.047c कारुण्येनानृशंस्येन शोकेन मदनेन च 5.013.048a स्त्री प्रनष्टेति कारुण्याद् आश्रितेत्य् आनृशंस्यतः 5.013.048c पत्नी नष्टेति शोकेन प्रियेति मदनेन च 5.013.049a अस्या देव्या यथा रूपम् अङ्गप्रत्यङ्गसौष्ठवम् 5.013.049c रामस्य च यथारूपं तस्येयम् असितेक्षणा 5.013.050a अस्या देव्या मनस् तस्मिंस् तस्य चास्यां प्रतिष्ठितम् 5.013.050c तेनेयं स च धर्मात्मा मुहूर्तम् अपि जीवति 5.013.051a दुष्करं कुरुते रामो य इमां मत्तकाशिनीम् 5.013.051c सीतां विना महाबाहुर् मुहूर्तम् अपि जीवति 5.013.052a एवं सीतां तदा दृष्ट्वा हृष्टः पवनसंभवः 5.013.052c जगाम मनसा रामं प्रशशंस च तं प्रभुम् 5.014.001a प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुंगवः 5.014.001c गुणाभिरामं रामं च पुनश् चिन्तापरो ऽभवत् 5.014.002a स मुहूर्तम् इव ध्यात्वा bëpaparyÃkulek«aïa÷ 5.014.002c सीताम् आश्रित्य तेजस्वी हनुमान् विललाप ह 5.014.003a मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया 5.014.003c यदि सीतापि दुःखार्ता कालो हि दुरतिक्रमः 5.014.004a रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः 5.014.004c नात्यर्थं क्षुभ्यते देवी गङ्गेव जलदागमे 5.014.005a तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम् 5.014.005c राघवो ऽर्हति वैदेहीं तं चेयम् असितेक्षणा 5.014.006a तां दृष्ट्वा नवहेमाभां लोककान्ताम् इव श्रियम् 5.014.006c जगाम मनसा रामं वचनं चेदम् अब्रवीत् 5.014.007a अस्या हेतोर् विशालाक्ष्या हतो वाली महाबलः 5.014.007c रावणप्रतिमो वीर्ये कबन्धश् च निपातितः 5.014.008a विराधश् च हतः संख्ये राक्षसो भीमविक्रमः 5.014.008c वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः 5.014.009a चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् 5.014.009c निहतानि जनस्थाने शरैर् अग्निशिखोपमैः 5.014.010a खरश् च निहतः संख्ये त्रिशिराश् च निपातितः 5.014.010c दूषणश् च महातेजा रामेण विदितात्मना 5.014.011a ऐश्वर्यं वानराणां च दुर्लभं वालिपालितम् 5.014.011c अस्या निमित्ते सुग्रीवः प्राप्तवांल् लोकसत्कृतम् 5.014.012a सागरश् च मया क्रान्तः श्रीमान् नदनदीपतिः 5.014.012c अस्या हेतोर् विशालाक्ष्याः पुरी चेयं निरीक्षिता 5.014.013a यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत् 5.014.013c अस्याः कृते जगच् चापि युक्तम् इत्य् एव मे मतिः 5.014.014a राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा 5.014.014c त्रैलोक्यराज्यं सकलं सीताया नाप्नुयात् कलाम् 5.014.015a इयं सा धर्मशीलस्य मैथिलस्य महात्मनः 5.014.015c सुता जनकराजस्य सीता भर्तृदृढव्रता 5.014.016a उत्थिता मेदिनीं भित्त्वा क्षेत्रे हलमुखक्षते 5.014.016c पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः 5.014.017a विक्रान्तस्यार्यशीलस्य संयुगेष्व् अनिवर्तिनः 5.014.017c स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो यशस्विनी 5.014.018a धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः 5.014.018c इयं सा दयिता भार्या राक्षसी वशम् Ãgatà 5.014.019a सर्वान् भोगान् परित्यज्य भर्तृस्नेहबलात् कृता 5.014.019c अचिन्तयित्वा दुःखानि प्रविष्टा निर्जनं वनम् 5.014.020a संतुष्टा फलमूलेन भर्तृशुश्रूषणे रता 5.014.020c या परां भजते प्रीतिं वने ऽपि भवने यथा 5.014.021a सेयं कनकवर्णाङ्गी नित्यं susmitabhëiïÅ 5.014.021c सहते यातनाम् एताम् अनर्थानाम् अभागिनी 5.014.022a इमां तु शीलसंपन्नां द्रष्टुम् इच्छति राघवः 5.014.022c रावणेन प्रमथितां प्रपाम् इव पिपासितः 5.014.023a अस्या नूनं पुनर् लाभाद् राघवः प्रीतिम् एष्यति 5.014.023c राजा राज्यपरिभ्रष्टः पुनः प्राप्येव मेदिनीम् 5.014.024a कामभोगैः परित्यक्ता हीना बन्धुजनेन च 5.014.024c धारयत्य् आत्मनो देहं तत्समागमकाङ्क्षिणी 5.014.025a नैषा पश्यति राक्षस्यो नेमान् पुष्पफलद्रुमान् 5.014.025c एकस्थहृदया नूनं रामम् एवानुपश्यति 5.014.026a भर्ता नाम परं नार्या भूषणं भूषणाद् अपि 5.014.026c एषा हि रहिता तेन शोभनार्हा न शोभते 5.014.027a दुष्करं कुरुते रामो हीनो यद् अनया प्रभुः 5.014.027c धारयत्य् आत्मनो देहं न दुःखेनावसीदति 5.014.028a इमाम् असितकेशान्तां शतपत्रनिभेक्षणाम् 5.014.028c सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथितं मनः 5.014.029a क्षितिक्षमा पुष्करसंनिभाक्षी; या रक्षिता राघवलक्ष्मणाभ्याम् 5.014.029c सा राक्षसीभिर् विकृतेक्षणाभिः; संरक्ष्यते संप्रति वृक्षमूले 5.014.030a हिमहतनलिनीव नष्टशोभा; व्यसनपरम्परया nipŬyamÃnà 5.014.030c सहचररहितेव चक्रवाकी; जनकसुता कृपणां दशां प्रपन्ना 5.014.031a अस्या हि पुष्पावनताग्रशाखाः; शोकं दृढं वै जनयत्य् अशोकाः 5.014.031c हिमव्यपायेन च मन्दरश्मिर्; अभ्युत्थितो नैकसहस्ररश्मिः 5.014.032a इत्य् एवम् अर्थं कपिर् अन्ववेक्ष्य; सीतेयम् इत्य् एव निविष्टबुद्धिः 5.014.032c संश्रित्य तस्मिन् निषसाद वृक्षे; बली हरीणाम् ऋषभस् तरस्वी 5.015.001a ततः कुमुदषण्डाभो निर्मलं निर्मलः स्वयम् 5.015.001c प्रजगाम नभश् चन्द्रो हंसो नीलम् इवोदकम् 5.015.002a साचिव्यम् इव कुर्वन् स प्रभया निर्मलप्रभः 5.015.002c चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम् 5.015.003a स ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम् 5.015.003c शोकभारैर् इव न्यस्तां भारैर् नावम् इवाम्भसि 5.015.004a दिदृक्षमाणो वैदेहीं हनूमान् मारुतात्मजः 5.015.004c स ददर्शाविदूरस्था राक्षसीर् घोरदर्शनाः 5.015.005a एकाक्षीम् एककर्णां च कर्णप्रावरणां तथा 5.015.005c अकर्णां शङ्कुकर्णां च मस्तकोच्छ्वासनासिकाम् 5.015.006a अतिकायोत्तमाङ्गीं च तनुदीर्घशिरोधराम् 5.015.006c ध्वस्तकेशीं तथाकेशीं केशकम्बलधारिणीम् 5.015.007a लम्बकर्णललाटां च लम्बोदरपयोधराम् 5.015.007c लम्बौष्ठीं चिबुकौष्ठीं च लम्बास्यां लम्बजानुकाम् 5.015.008a ह्रस्वां दीर्घां च कुब्जां च विकटां वामनां तथा 5.015.008c करालां भुग्नवस्त्रां च पिङ्गाक्षीं विकृताननाम् 5.015.009a विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः 5.015.009c कालायसमहाशूलकूटमुद्गरधारिणीः 5.015.010a वराहमृगशार्दूलमहिषाजशिवा मुखाः 5.015.010c गजोष्ट्रहयपादाश् च निखातशिरसो ऽपराः 5.015.011a एकहस्तैकपादाश् च खरकर्ण्यश्वकर्णिकाः 5.015.011c गोकर्णीर् हस्तिकर्णीश् च हरिकर्णीस् तथापराः 5.015.012a अनासा अतिनासाश् च तिर्यन् नासा विनासिकाः 5.015.012c गजसंनिभनासाश् च ललाटोच्छ्वासनासिकाः 5.015.013a हस्तिपादा महापादा गोपादाः पादचूलिकाः 5.015.013c अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः 5.015.014a अतिमात्रास्य नेत्राश् च दीर्घजिह्वानखास् तथा 5.015.014c अजामुखीर् हस्तिमुखीर् गोमुखीः सूकरीमुखीः 5.015.015a हयोष्ट्रखरवक्त्राश् च राक्षसीर् घोरदर्शनाः 5.015.015c शूलमुद्गरहस्ताश् च क्रोधनाः कलहप्रियाः 5.015.016a कराला धूम्रकेशीश् च रक्षसीर् विकृताननाः 5.015.016c पिबन्तीः सततं पानं सदा मांससुराप्रियाः 5.015.017a मांसशोणितदिग्धाङ्गीर् मांसशोणितभोजनाः 5.015.017c ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः 5.015.018a स्कन्धवन्तम् उपासीनाः परिवार्य वनस्पतिम् 5.015.018c तस्याधस्ताच् च तां देवीं राजपुत्रीम् अनिन्दिताम् 5.015.019a लक्षयाम् आस लक्ष्मीवान् hanÆmä जनकात्मजाम् 5.015.019c निष्प्रभां शोकसंतप्तां मलसंकुलमूर्धजाम् 5.015.020a क्षीणपुण्यां च्युतां भूमौ तारां निपतिताम् इव 5.015.020c चारित्र्य vyapadeÓìhyÃæ भर्तृदर्शनदुर्गताम् 5.015.021a भूषणैर् उत्तमैर् हीनां भर्तृवात्सल्यभूषिताम् 5.015.021c राक्षसाधिपसंरुद्धां बन्धुभिश् च विनाकृताम् 5.015.022a वियूथां सिंहसंरुद्धां बद्धां गजवधूम् इव 5.015.022c चन्द्रलेखां पयोदान्ते शारदाभ्रैर् इवावृताम् 5.015.023a क्लिष्टरूपाम् असंस्पर्शाद् अयुक्ताम् इव वल्लकीम् 5.015.023c सीतां भर्तृहिते युक्ताम् अयुक्तां रक्षसां वशे 5.015.024a अशोकवनिकामध्ये शोकसागरम् आप्लुताम् 5.015.024c ताभिः परिवृतां तत्र सग्रहाम् इव रोहिणीम् 5.015.025a ददर्श हनुमान् देवीं लताम् अकुसुमाम् इव 5.015.025c सा मलेन च दिग्धाङ्गी वपुषा चाप्य् अलंकृता 5.015.026a मृणाली पङ्कदिघ्देव विभाति च न भाति च 5.015.026c मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम् 5.015.027a संवृतां मृगशावाक्षीं ददर्श हनुमान् कपिः 5.015.027c तां देवीं दीनवदनाम् अदीनां भर्तृतेजसा 5.015.028a रक्षितां स्वेन शीलेन सीताम् असितलोचनाम् 5.015.028c तां दृष्ट्वा हनुमान् सीतां मृगशावनिभेक्षणाम् 5.015.029a मृगकन्याम् इव त्रस्तां वीक्षमाणां समन्ततः 5.015.029c दहन्तीम् इव निःश्वासैर् वृक्षान् पल्लवधारिणः 5.015.030a संघातम् इव शोकानां दुःखस्योर्मिम् इवोत्थिताम् 5.015.030c तां क्षामां सुविभक्ताङ्गीं विनाभरणशोभिनीम् 5.015.031a प्रहर्षम् अतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम् 5.015.031c हर्षजानि च सो ऽश्रूणि तां दृष्ट्वा मदिरेक्षणाम् 5.015.032a मुमोच हनुमांस् तत्र नमश् चक्रे च राघवम् 5.015.032c नमस्कृत्वा च रामाय लक्ष्मणाय च वीर्यवान् 5.015.033a सीतादर्शनसंहृष्टो हनूमान् संवृतो ऽभवत् 5.016.001a तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम् 5.016.001c विचिन्वतश् च वैदेहीं किं चिच् छेषा निशाभवत् 5.016.002a षडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम् 5.016.002c शुश्राव ब्रह्मघोषांश् च विरात्रे ब्रह्मरक्षसाम् 5.016.003a अथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः 5.016.003c प्राबोध्यत महाबाहुर् दशग्रीवो महाबलः 5.016.004a विबुध्य तु यथाकालं राक्षसेन्द्रः प्रतावपान् 5.016.004c स्रस्तमाल्याम्बरधरो वैदेहीम् अन्वचिन्तयत् 5.016.005a भृशं नियुक्तस् तस्यां च मदनेन मदोत्कटः 5.016.005c न स तं राक्षसः कामं शशाकात्मनि गूहितुम् 5.016.006a स सर्वाभरणैर् युक्तो बिभ्रच् छ्रियम् अनुत्तमाम् 5.016.006c तां नगैर् विविधैर् जुष्टां सर्वपुष्पफलोपगैः 5.016.007a वृतां पुष्करिणीभिश् च नानापुष्पोपशोभिताम् 5.016.007c सदामदैश् च विहगैर् विचित्रां परमाद्भुताम् 5.016.008a ईहामृगैश् च विविधैश् वृतां दृष्टिमनोहरैः 5.016.008c वीथीः संप्रेक्षमाणश् च maïikäcanatoraïÃ÷ 5.016.009a नानामृगगणाकीर्णां फलैः प्रपतितैर् वृताम् 5.016.009c अशोकवनिकाम् एव प्राविशत् संततद्रुमाम् 5.016.010a अङ्गनाशतमात्रं तु तं व्रजन्तम् अनुव्रजत् 5.016.010c महेन्द्रम् इव पौलस्त्यं देवगन्धर्वयोषितः 5.016.011a दीपिकाः käcanÅ÷ काश् चिज् जगृहुस् तत्र योषितः 5.016.011c बालव्यजनहस्ताश् च तालवृन्तानि चापराः 5.016.012a käcanair अपि भृङ्गारैर् जह्रुः सलिलम् अग्रतः 5.016.012c मण्डलाग्रान् असींश् चैव गृह्यान्याः पृष्ठतो ययुः 5.016.013a का चिद् रत्नमयीं पात्रीं पूर्णां पानस्य भामिनी 5.016.013c दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना 5.016.014a राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम् 5.016.014c सौवर्णदण्डम् अपरा गृहीत्वा पृष्ठतो ययौ 5.016.015a निद्रामदपरीताक्ष्यो रावणस्योत्तमस्त्रियः 5.016.015c अनुजग्मुः पतिं वीरं घनं विद्युल्लता इव 5.016.016a ततः käcÅninÃdaæ च नूपुराणां च निःस्वनम् 5.016.016c शुश्राव परमस्त्रीणां स कपिर् मारुतात्मजः 5.016.017a तं चाप्रतिमकर्माणम् अचिन्त्यबलपौरुषम् 5.016.017c द्वारदेशम् अनुप्राप्तं ददर्श हनुमान् कपिः 5.016.018a दीपिकाभिर् अनेकाभिः समन्ताद् अवभासितम् 5.016.018c गन्धतैलावसिक्ताभिर् ध्रियमाणाभिर् अग्रतः 5.016.019a कामदर्पमदैर् युक्तं जिह्मताम्रायतेक्षणम् 5.016.019c समक्षम् इव कन्दर्पम् अपविद्ध शरासनम् 5.016.020a मथितामृतफेनाभम् अरजो वस्त्रम् उत्तमम् 5.016.020c सलीलम् अनुकर्षन्तं विमुक्तं सक्तम् अङ्गदे 5.016.021a तं पत्रविटपे लीनः पत्रपुष्पघनावृतः 5.016.021c समीपम् उपसंक्रान्तं निध्यातुम् उपचक्रमे 5.016.022a अवेक्षमाणश् च ततो ददर्श कपिकुञ्जरः 5.016.022c रूपयौवनसंपन्ना रावणस्य वरस्त्रियः 5.016.023a ताभिः परिवृतो राजा सुरूपाभिर् महायशाः 5.016.023c तन्मृगद्विजसंघुष्टं प्रविष्टः प्रमदावनम् 5.016.024a क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः 5.016.024c तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः 5.016.025a वृतः परमनारीभिस् ताराभिर् इव चन्द्रमाः 5.016.025c तं ददर्श महातेजास् तेजोवन्तं महाकपिः 5.016.026a रावणो ऽयं महाबाहुर् इति संचिन्त्य वानरः 5.016.026c अवप्लुतो महातेजा हनूमान् मारुतात्मजः 5.016.027a स तथाप्य् उग्रतेजाः सन् निर्धूतस् तस्य तेजसा 5.016.027c पत्रगुह्यान्तरे सक्तो हनूमान् संवृतो ऽभवत् 5.016.028a स ताम् असितकेशान्तां सुश्रोणीं संहतस्तनीम् 5.016.028c दिदृक्षुर् असितापाङ्गीम् उपावर्तत रावणः 5.017.001a तस्मिन्न् एव ततः काले राजपुत्री त्व् अनिन्दिता 5.017.001c रूपयौवनसंपन्नं भूषणोत्तमभूषितम् 5.017.002a ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम् 5.017.002c प्रावेपत वरारोहा प्रवाते कदली यथा 5.017.003a ऊरुभ्याम् उदरं छाद्य बाहुभ्यां च पयोधरौ 5.017.003c उपविष्टा विशालाक्षी रुदन्ती वरवर्णिनी 5.017.004a दशग्रीवस् तु वैदेहीं रक्षितां राक्षसीगणैः 5.017.004c ददर्श दीनां दुःखार्तं नावं सन्नाम् इवार्णवे 5.017.005a असंवृतायाम् आसीनां धरण्यां संशितव्रताम् 5.017.005c छिन्नां प्रपतितां भूमौ शाखाम् इव वनस्पतेः 5.017.005e मलमण्डनदिग्धाङ्गीं मण्डनार्हाम् अमण्डिताम् 5.017.006a समीपं राजसिंहस्य रामस्य विदितात्मनः 5.017.006c संकल्पहयसंयुक्तैर् यान्तीम् इव मनोरथैः 5.017.007a शुष्यन्तीं रुदतीम् एकां ध्यानशोकपरायणाम् 5.017.007c दुःखस्यान्तम् अपश्यन्तीं रामां रामम् अनुव्रताम् 5.017.008a वेष्टमानाम् अथाविष्टां पन्नगेन्द्रवधूम् इव 5.017.008c धूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना 5.017.009a वृत्तशीले कुले जाताम् आचारवति धार्मिके 5.017.009c पुनः संस्कारम् आपन्नां जातम् इव च दुष्कुले 5.017.010a सन्नाम् इव महाकीर्तिं श्रद्धाम् इव विमानिताम् 5.017.010c प्रज्ञाम् इव परिक्षीणाम् आशां प्रतिहताम् इव 5.017.011a आयतीम् इव विध्वस्ताम् आज्ञां प्रतिहताम् इव 5.017.011c दीप्ताम् इव दिशं काले पूजाम् अपहृताम् इव 5.017.012a पद्मिनीम् इव विध्वस्तां हतशूरां चमूम् इव 5.017.012c प्रभाम् इव तपोध्वस्ताम् उपक्षीणाम् इवापगाम् 5.017.013a वेदीम् इव परामृष्टां शान्ताम् अग्निशिखाम् इव 5.017.013c पौर्णमासीम् इव निशां राहुग्रस्तेन्दुमण्डलाम् 5.017.014a उत्कृष्टपर्णकमलां वित्रासितविहंगमाम् 5.017.014c हस्तिहस्तपरामृष्टाम् आकुलां पद्मिनीम् इव 5.017.015a पतिशोकातुरां शुष्कां नदीं विस्राविताम् इव 5.017.015c परया मृजया हीनां कृष्णपक्षे निशाम् इव 5.017.016a सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम् 5.017.016c तप्यमानाम् इवोष्णेन मृणालीम् अचिरोद्धृताम् 5.017.017a गृहीतामालितां स्तम्भे यूथपेन विनाकृताम् 5.017.017c निःश्वसन्तीं सुदुःखार्तां गजराजवधूम् इव 5.017.018a एकया दीर्घया वेण्या शोभमानाम् अयत्नतः 5.017.018c नीलया नीरदापाये वनराज्या महीम् इव 5.017.019a उपवासेन शोकेन ध्यानेन च भयेन च 5.017.019c परिक्षीणां कृशां दीनाम् अल्पाहारां तपोधनाम् 5.017.020a आयाचमानां दुःखार्तां präjaliæ देवताम् इव 5.017.020c भावेन रघुमुख्यस्य दशग्रीवपराभवम् 5.017.021a समीक्षमाणां रुदतीम् अनिन्दितां; सुपक्ष्मताम्रायतशुक्ललोचनाम् 5.017.021c अनुव्रतां रामम् अतीव मैथिलीं; प्रलोभयाम् आस वधाय रावणः 5.018.001a स तां परिवृतां दीनां निरानन्दां तपस्विनीम् 5.018.001c साकारैर् मधुरैर् वाक्यैर् न्यदर्शयत रावणः 5.018.002a मां दृष्ट्वा नागनासोरुगूहमाना स्तनोदरम् 5.018.002c अदर्शनम् इवात्मानं भयान् नेतुं त्वम् इच्छसि 5.018.003a कामये त्वां विशालाक्षि बहुमन्यस्व मां प्रिये 5.018.003c सर्वाङ्गगुणसंपन्ने सर्वलोकमनोहरे 5.018.004a नेह के चिन् मनुष्या वा राक्षसाः कामरूपिणः 5.018.004c व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम् 5.018.005a स्वधर्मे रक्षसां भीरु सर्वथैष न संशयः 5.018.005c गमनं वा परस्त्रीणां हरणं संप्रमथ्य वा 5.018.006a एवं चैतद् अकामां च न त्वां स्प्रक्ष्यामि मैथिलि 5.018.006c कामं कामः शरीरे मे यथाकामं प्रवर्तताम् 5.018.007a देवि नेह भयं कार्यं मयि विश्वसिहि प्रिये 5.018.007c प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा 5.018.008a एकवेणी धराशय्या ध्यानं मलिनम् अम्बरम् 5.018.008c अस्थाने ऽप्य् उपवासश् च नैतान्य् औपयिकानि ते 5.018.009a विचित्राणि च माल्यानि चन्दनान्य् अगरूणि च 5.018.009c विविधानि च वासांसि दिव्यान्य् आभरणानि च 5.018.010a महार्हाणि च पानानि यानानि शयनानि च 5.018.010c गीतं नृत्तं च वाद्यं च लभ मां प्राप्य मैथिलि 5.018.011a स्त्रीरत्नम् असि मैवं भूः कुरु गात्रेषु भूषणम् 5.018.011c मां प्राप्य तु कथं हि स्यास् त्वम् अनर्हा सुविग्रहे 5.018.012a इदं ते चारुसंजातं यौवनं व्यतिवर्तते 5.018.012c यद् अतीतं पुनर् नैति स्रोतः शीघ्रम् अपाम् इव 5.018.013a त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वकृत् 5.018.013c न हि रूपोपमा त्व् अन्या तवास्ति शुभदर्शने 5.018.014a त्वां समासाद्य वैदेहि रूपयौवनशालिनीम् 5.018.014c कः पुमान् अतिवर्तेत साक्षाद् अपि पितामहः 5.018.015a यद् यत् पश्यामि ते गात्रं शीतांशुसदृशानने 5.018.015c तस्मिंस् तस्मिन् पृथुश्रोणि चक्षुर् मम निबध्यते 5.018.016a भव मैथिलि भार्या मे मोहम् एनं विसर्जय 5.018.016c बह्वीनाम् उत्तमस्त्रीणां ममाग्रमहिषी भव 5.018.017a लोकेभ्यो यानि रत्नानि संप्रमथ्याहृतानि मे 5.018.017c तानि ते भीरु सर्वाणि राज्यं चैतद् अहं च ते 5.018.018a विजित्य पृथिवीं सर्वां नानानगरमालिनीम् 5.018.018c जनकाय प्रदास्यामि तव हेतोर् विलासिनि 5.018.019a नेह पश्यामि लोके ऽन्यं यो मे प्रतिबलो भवेत् 5.018.019c पश्य मे सुमहद् वीर्यम् अप्रतिद्वन्द्वम् Ãhave 5.018.020a असकृत् संयुगे भग्ना मया विमृदितध्वजाः 5.018.020c अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः 5.018.021a इच्छ मां क्रियताम् अद्य प्रतिकर्म तवोत्तमम् 5.018.021c सप्रभाण्य् अवसज्जन्तां तवाङ्गे भूषणानि च 5.018.021e साधु पश्यामि ते रूपं संयुक्तं प्रतिकर्मणा 5.018.022a प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने 5.018.022c भुङ्क्ष्व भोगान् यथाकामं पिब भीरु रमस्व च 5.018.022e यथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च 5.018.023a ललस्व मयि विस्रब्धा धृष्टम् आज्ञापयस्व च 5.018.023c मत्प्रभावाल् ललन्त्याश् च ललन्तां बान्धवास् तव 5.018.024a ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशश् च मे 5.018.024c किं करिष्यसि रामेण सुभगे चीरवाससा 5.018.025a निक्षिप्तविजयो रामो गतश्रीर् वनगोचरः 5.018.025c व्रती स्थण्डिलशायी च शङ्के जीवति वा न वा 5.018.026a न हि वैदेहि रामस् त्वां द्रष्टुं वाप्य् उपलप्स्यते 5.018.026c पुरो बलाकैर् असितैर् मेघैर् ज्योत्स्नाम् इवावृताम् 5.018.027a न चापि मम हस्तात् त्वां प्राप्तुम् अर्हति राघवः 5.018.027c हिरण्यकशिपुः कीर्तिम् इन्द्रहस्तगताम् इव 5.018.028a चारुस्मिते चारुदति चारुनेत्रे विलासिनि 5.018.028c मनो हरसि मे भीरु सुपर्णः पन्नगं यथा 5.018.029a क्लिष्टकौशेयवसनां तन्वीम् अप्य् अनलंकृताम् 5.018.029c तां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्य् अहम् 5.018.030a अन्तःपुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः 5.018.030c यावन्त्यो मम सर्वासाम् ऐश्वर्यं कुरु जानकि 5.018.031a मम ह्य् असितकेशान्ते त्रैलोक्यप्रवराः स्त्रियः 5.018.031c तास् त्वां परिचरिष्यन्ति श्रियम् अप्सरसो यथा 5.018.032a यानि वैश्रवणे सुभ्रु रत्नानि च धनानि च 5.018.032c तानि लोकांश् च सुश्रोणि मां च भुङ्क्ष्व यथासुखम् 5.018.033a न रामस् तपसा देवि न बलेन न विक्रमैः 5.018.033c न धनेन मया तुल्यस् तेजसा यशसापि वा 5.018.034a पिब विहर रमस्व भुङ्क्ष्व भोगान्; धननिचयं प्रदिशामि मेदिनीं च 5.018.034c मयि लल ललने यथासुखं त्वं; त्वयि च समेत्य ललन्तु बान्धवास् ते 5.018.035a कुसुमिततरुजालसंततानि; भ्रमरयुतानि समुद्रतीरजानि 5.018.035c कनकविमलहारभूषिताङ्गी; विहर मया सह भीरु काननानि 5.019.001a तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः 5.019.001c आर्ता दीनस्वरा दीनं प्रत्युवाच शनैर् वचः 5.019.002a दुःखार्ता रुदती सीता वेपमाना तपस्विनी 5.019.002c चिन्तयन्ती वरारोहा पतिम् एव पतिव्रता 5.019.003a तृणम् अन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता 5.019.003c निवर्तय मनो मत्तः स्वजने क्रियतां मनः 5.019.004a न मां प्रार्थयितुं युक्तस् त्वं सिद्धिम् इव पापकृत् 5.019.004c अकार्यं न मया कार्यम् एकपत्न्या विगर्हितम् 5.019.004e कुलं संप्राप्तया पुण्यं कुले महति जातया 5.019.005a एवम् उक्त्वा तु वैदेही रावणं तं यशस्विनी 5.019.005c राक्षसं पृष्ठतः कृत्वा भूयो वचनम् अब्रवीत् 5.019.006a नाहम् औपयिकी भार्या परभार्या सती तव 5.019.006c साधु धर्मम् अवेक्षस्व साधु साधुव्रतं चर 5.019.007a यथा तव तथान्येषां रक्ष्या दारा निशाचर 5.019.007c आत्मानम् उपमां कृत्वा स्वेषु दारेषु रम्यताम् 5.019.008a अतुष्टं स्वेषु दारेषु चपलं चलितेन्द्रियम् 5.019.008c नयन्ति निकृतिप्रज्ञां परदाराः पराभवम् 5.019.009a इह सन्तो न वा सन्ति सतो वा नानुवर्तसे 5.019.009c वचो मिथ्या प्रणीतात्मा पथ्यम् उक्तं विचक्षणैः 5.019.010a अकृतात्मानम् आसाद्य राजानम् अनये रतम् 5.019.010c समृद्धानि विनश्यन्ति rëÂrÃïi नगराणि च 5.019.011a तथेयं त्वां समासाद्य लङ्का रत्नौघ संकुला 5.019.011c अपराधात् तवैकस्य नचिराद् विनशिष्यति 5.019.012a स्वकृतैर् हन्यमानस्य रावणादीर्घदर्शिनः 5.019.012c अभिनन्दन्ति भूतानि विनाशे पापकर्मणः 5.019.013a एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः 5.019.013c दिष्ट्यैतद् व्यसनं प्राप्तो रौद्र इत्य् एव हर्षिताः 5.019.014a शक्या लोभयितुं नाहम् ऐश्वर्येण धनेन वा 5.019.014c अनन्या राघवेणाहं भास्करेण प्रभा यथा 5.019.015a उपधाय भुजं तस्य लोकनाथस्य सत्कृतम् 5.019.015c कथं नामोपधास्यामि भुजम् अन्यस्य कस्य चित् 5.019.016a अहम् औपयिकी भार्या तस्यैव वसुधापतेः 5.019.016c व्रतस्नातस्य विप्रस्य विद्येव विदितात्मनः 5.019.017a साधु रावण रामेण मां समानय दुःखिताम् 5.019.017c वने वाशितया सार्धं करेण्वेव गजाधिपम् 5.019.018a मित्रम् औपयिकं कर्तुं रामः स्थानं परीप्सता 5.019.018c वधं चानिच्छता घोरं त्वयासौ पुरुषर्षभः 5.019.019a वर्जयेद् वज्रम् उत्सृष्टं वर्जयेद् अन्तकश् चिरम् 5.019.019c त्वद्विधं न तु संक्रुद्धो लोकनाथः स राघवः 5.019.020a रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम् 5.019.020c शतक्रतुविसृष्टस्य निर्घोषम् अशनेर् इव 5.019.021a इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः 5.019.021c इषवो निपतिष्यन्ति रामलक्ष्मणलक्षणाः 5.019.022a रक्षांसि परिनिघ्नन्तः पुर्याम् अस्यां समन्ततः 5.019.022c असंपातं करिष्यन्ति पतन्तः कङ्कवाससः 5.019.023a राक्षसेन्द्रमहासर्पान् स रामगरुडो महान् 5.019.023c उद्धरिष्यति वेगेन वैनतेय इवोरगान् 5.019.024a अपनेष्यति मां भर्ता त्वत्तः शीघ्रम् अरिंदमः 5.019.024c असुरेभ्यः श्रियं दीप्तां विष्णुस् त्रिभिर् इव क्रमैः 5.019.025a जनस्थाने हतस्थाने निहते रक्षसां बले 5.019.025c अशक्तेन त्वया रक्षः कृतम् एतद् असाधु वै 5.019.026a आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोः 5.019.026c गोचरं गतयोर् भ्रात्रोर् अपनीता त्वयाधम 5.019.027a न हि गन्धम् उपाघ्राय रामलक्ष्मणयोस् त्वया 5.019.027c शक्यं संदर्शने स्थातुं शुना शार्दूलयोर् इव 5.019.028a तस्य ते विग्रहे ताभ्यां युगग्रहणम् अस्थिरम् 5.019.028c वृत्रस्येवेन्द्रबाहुभ्यां बाहोर् एकस्य निग्रहः 5.019.029a क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह 5.019.029c तोयम् अल्पम् इवादित्यः प्राणान् आदास्यते शरैः 5.019.030a गिरिं कुबेरस्य गतो ऽथवालयं; सभां गतो वा वरुणस्य राज्ञः 5.019.030c असंशयं दाशरथेर् न मोक्ष्यसे; महाद्रुमः कालहतो ऽशनेर् इव 5.020.001a सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः 5.020.001c प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम् 5.020.002a यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा 5.020.002c यथा यथा प्रियं वक्ता परिभूतस् तथा तथा 5.020.003a संनियच्छति मे क्रोधं त्वयि कामः समुत्थितः 5.020.003c द्रवतो मार्गम् आसाद्य हयान् इव सुसारथिः 5.020.004a वामः कामो मनुष्याणां यस्मिन् किल निबध्यते 5.020.004c जने तस्मिंस् त्व् अनुक्रोशः स्नेहश् च किल जायते 5.020.005a एतस्मात् कारणान् न तां घतयामि वरानने 5.020.005c वधार्हाम् अवमानार्हां मिथ्याप्रव्रजिते रताम् 5.020.006a परुषाणि हि वाक्यानि यानि यानि ब्रवीषि माम् 5.020.006c तेषु तेषु वधो युक्तस् तव मैथिलि दारुणः 5.020.007a एवम् उक्त्वा तु वैदेहीं रावणो राक्षसाधिपः 5.020.007c क्रोधसंरम्भसंयुक्तः सीताम् उत्तरम् अब्रवीत् 5.020.008a द्वौ मासौ रक्षितव्यौ मे यो ऽवधिस् ते मया कृतः 5.020.008c ततः शयनम् आरोह मम त्वं वरवर्णिनि 5.020.009a द्वाभ्याम् ऊर्ध्वं तु मासाभ्यां भर्तारं माम् अनिच्छतीम् 5.020.009c मम त्वां प्रातराशार्थम् आरभन्ते महानसे 5.020.010a तां तर्ज्यमानां संप्रेक्ष्य राक्षसेन्द्रेण जानकीम् 5.020.010c देवगन्धर्वकन्यास् ता विषेदुर् विपुलेक्षणाः 5.020.011a ओष्ठप्रकारैर् अपरा नेत्रवक्त्रैस् तथापराः 5.020.011c सीताम् आश्वासयाम् आसुस् तर्जितां तेन रक्षसा 5.020.012a ताभिर् आश्वासिता सीता रावणं राक्षसाधिपम् 5.020.012c उवाचात्महितं वाक्यं वृत्तशौण्डीर्यगर्वितम् 5.020.013a नूनं न ते जनः कश् चिद् असिन् निःश्रेयसे स्थितः 5.020.013c निवारयति यो न त्वां कर्मणो ऽस्माद् विगर्हितात् 5.020.014a मां हि धर्मात्मनः पत्नीं शचीम् इव शचीपतेः 5.020.014c त्वदन्यस् त्रिषु लोकेषु प्रार्थयेन् मनसापि कः 5.020.015a राक्षसाधम रामस्य भार्याम् अमिततेजसः 5.020.015c उक्तवान् असि यत् पापं क्व गतस् तस्य मोक्ष्यसे 5.020.016a यथा दृप्तश् च मातङ्गः शशश् च सहितौ वने 5.020.016c तथा द्विरदवद् रामस् त्वं नीच शशवत् स्मृतः 5.020.017a स त्वम् इक्ष्वाकुनाथं वै क्षिपन्न् इह न लज्जसे 5.020.017c चक्षुषो विषयं तस्य न तावद् उपगच्छसि 5.020.018a इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले 5.020.018c क्षितौ न पतिते कस्मान् माम् अनार्यनिरीक्षितः 5.020.019a तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च 5.020.019c कथं व्याहरतो मां ते न जिह्वा पाप शीर्यते 5.020.020a असंदेशात् तु रामस्य तपसश् चानुपालनात् 5.020.020c न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा 5.020.021a नापहर्तुम् अहं शक्या तस्य रामस्य धीमतः 5.020.021c विधिस् तव वधार्थाय विहितो नात्र संशयः 5.020.022a शूरेण धनदभ्राता बलैः समुदितेन च 5.020.022c अपोह्य रामं कस्माद् धि दारचाउर्यं त्वया कृतम् 5.020.023a सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः 5.020.023c विवृत्य नयने क्रूरे जानकीम् अन्ववैक्षत 5.020.024a नीलजीमूतसंकाशो महाभुजशिरोधरः 5.020.024c सिंहसत्त्वगतिः श्रीमान् दीप्तजिह्वोग्रलोचनः 5.020.025a चलाग्रमकुटः प्रांशुश् चित्रमाल्यानुलेपनः 5.020.025c रक्तमाल्याम्बरधरस् तप्ताङ्गदविभूषणः 5.020.026a श्रोणीसूत्रेण महता मेककेन सुसंवृतः 5.020.026c अमृतोत्पादनद्धेन भुजंगेनेव मन्दरः 5.020.027a तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः 5.020.027c रक्तपल्लवपुष्पाभ्याम् अशोकाभ्याम् इवाचलः 5.020.028a अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः 5.020.028c उवाच रावणः सीतां भुजंग इव निःश्वसन् 5.020.029a अनयेनाभिसंपन्नम् अर्थहीनम् अनुव्रते 5.020.029c नाशयाम्य् अहम् अद्य त्वां सूर्यः संध्याम् इवौजसा 5.020.030a इत्य् उक्त्वा मैथिलीं राजा रावणः शत्रुरावणः 5.020.030c संदिदेश ततः सर्वा राक्षसीर् घोरदर्शनाः 5.020.031a एकाक्षीम् एककर्णां च कर्णप्रावरणां तथा 5.020.031c गोकर्णीं हस्तिकर्णीं च लम्बकर्णीम् अकर्णिकाम् 5.020.032a हस्तिपद्य श्वपद्यौ च गोपदीं पादचूलिकाम् 5.020.032c एकाक्षीम् एकपादीं च पृथुपादीम् अपादिकाम् 5.020.033a अतिमात्रशिरोग्रीवाम् अतिमात्रकुचोदरीम् 5.020.033c अतिमात्रास्यनेत्रां च दीर्घजिह्वाम् अजिह्विकाम् 5.020.033e अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम् 5.020.034a यथा मद्वशगा सीता क्षिप्रं भवति जानकी 5.020.034c तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च 5.020.035a प्रतिलोमानुलोमैश् च सामदानादिभेदनैः 5.020.035c आवर्तयत वैदेहीं दण्डस्योद्यमनेन च 5.020.036a इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः 5.020.036c काममन्युपरीतात्मा जानकीं पर्यतर्जयत् 5.020.037a उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी 5.020.037c परिष्वज्य दशग्रीवम् इदं वचनम् अब्रवीत् 5.020.038a मया krŬa महाराजसीतया किं तवानया 5.020.038c अकामां कामयानस्य शरीरम् उपतप्यते 5.020.038e इच्छन्तीं कामयानस्य प्रीतिर् भवति शोभना 5.020.039a एवम् उक्तस् तु राक्षस्या समुत्क्षिप्तस् ततो बली 5.020.039c ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम् 5.020.040a देवगन्धर्वकन्याश् च नागकन्याश् च तास् ततः 5.020.040c परिवार्य दशग्रीवं विविशुस् तद् गृहोत्तमम् 5.020.041a स मैथिलीं धर्मपराम् अवस्थितां; प्रवेपमानां परिभर्त्स्य रावणः 5.020.041c विहाय सीतां मदनेन मोहितः; स्वम् एव वेश्म प्रविवेश भास्वरम् 5.021.001a इत्य् उक्त्वा मैथिलीं राजा रावणः शत्रुरावणः 5.021.001c संदिश्य च ततः सर्वा राक्षसीर् निर्जगाम ह 5.021.002a निष्क्रान्ते राक्षसेन्द्रे तु पुनर् अन्तःपुरं गते 5.021.002c राक्षस्यो भीमरूपास् ताः सीतां समभिदुद्रुवुः 5.021.003a ततः सीताम् उपागम्य राक्षस्यः क्रोधमूर्छिताः 5.021.003c परं परुषया वाचा वैदेहीम् इदम् अब्रुवन् 5.021.004a पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः 5.021.004c दशग्रीवस्य भार्यात्वं सीते न बहु मन्यसे 5.021.005a ततस् त्व् एकजटा नाम राक्षसी वाक्यम् अब्रवीत् 5.021.005c आमन्त्र्य क्रोधताम्राक्षी सीतां करतलोदरीम् 5.021.006a प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः 5.021.006c मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः 5.021.007a पुलस्त्यस्य तु तेजस्वी महर्षिर् मानसः सुतः 5.021.007c नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः 5.021.008a तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः 5.021.008c तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुम् अर्हसि 5.021.008e मयोक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे 5.021.009a ततो हरिजटा नाम राक्षसी वाक्यम् अब्रवीत् 5.021.009c विवृत्य नयने कोपान् मार्जारसदृशेक्षणा 5.021.010a येन देवास् त्रयस्त्रिंशद् देवराजश् च निर्जितः 5.021.010c तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुम् अर्हसि 5.021.011a वीर्योत्सिक्तस्य शूरस्य संग्रामेष्व् अनिवर्तिनः 5.021.011c बलिनो वीर्ययुक्तस्या भार्यात्वं किं न लप्स्यसे 5.021.012a प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः 5.021.012c सर्वासां च महाभागां त्वाम् उपैष्यति रावणः 5.021.013a समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम् 5.021.013c अन्तःपुरं समुत्सृज्य त्वाम् उपैष्यति रावणः 5.021.014a असकृद् देवता युद्धे नागगन्धर्वदानवाः 5.021.014c निर्जिताः समरे येन स ते पार्श्वम् उपागतः 5.021.015a तस्य सर्वसमृद्धस्या रावणस्य महात्मनः 5.021.015c किमर्थं राक्षसेन्द्रस्य भार्यात्वं नेच्छसे ऽधमे 5.021.016a यस्य सूर्यो न तपति भीतो यस्य च मारुतः 5.021.016c न वाति स्मायतापाङ्गे किं त्वं तस्य न तिष्ठसि 5.021.017a पुष्पवृष्टिं च तरवो मुमुचुर् यस्य वै भयात् 5.021.017c शैलाश् च सुभ्रु पानीयं जलदाश् च यदेच्छति 5.021.018a तस्य नैरृतराजस्य राजराजस्य भामिनि 5.021.018c किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि 5.021.019a साधु ते तत्त्वतो देवि कथितं साधु भामिनि 5.021.019c गृहाण सुस्मिते वाक्यम् अन्यथा न भविष्यसि 5.022.001a ततः सीताम् उपागम्य राक्षस्यो विकृताननाः 5.022.001c परुषं परुषा नार्य ऊचुस् ता वाक्यम् अप्रियम् 5.022.002a किं त्वम् अन्तःपुरे सीते सर्वभूतमनोहरे 5.022.002c महार्हशयनोपेते न वासम् अनुमन्यसे 5.022.003a मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे 5.022.003c प्रत्याहर मनो रामान् न त्वं जातु भविष्यसि 5.022.004a मानुषी मानुषं तं तु रामम् इच्छसि शोभने 5.022.004c राज्याद् भ्रष्टम् असिद्धार्थं विक्लवं तम् अनिन्दिते 5.022.005a राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा 5.022.005c नेत्राभ्याम् अश्रुपूर्णाभ्याम् इदं वचनम् अब्रवीत् 5.022.006a यद् इदं लोकविद्विष्टम् उदाहरथ संगताः 5.022.006c नैतन् मनसि वाक्यं मे किल्बिषं प्रतितिष्ठति 5.022.007a न मानुषी राक्षसस्य भार्या भवितुम् अर्हति 5.022.007c कामं खादत मां सर्वा न करिष्यामि वो वचः 5.022.007e दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः 5.022.008a सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्छिताः 5.022.008c भर्त्सयन्ति स्म परुषैर् वाक्यै रावणचोदिताः 5.022.009a अवलीनः स निर्वाक्यो hanumä शिंशपाद्रुमे 5.022.009c सीतां संतर्जयन्तीस् ता राक्षसीर् अशृणोत् कपिः 5.022.010a ताम् अभिक्रम्य संरब्धा वेपमानां समन्ततः 5.022.010c भृशं संलिलिहुर् दीप्तान् प्रलम्बदशनच्छदान् 5.022.011a ऊचुश् च परमक्रुद्धाः प्रगृह्याशु परश्वधान् 5.022.011c नेयम् अर्हति भर्तारं रावणं राक्षसाधिपम् 5.022.012a सा भर्त्स्यमाना भीमाभी राक्षसीभिर् वरानना 5.022.012c सा bëpam अपमार्जन्ती शिंशपां ताम् उपागमत् 5.022.013a ततस् तां शिंशपां सीता राक्षसीभिः समावृता 5.022.013c अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता 5.022.014a तां कृशां दीनवदनां मलिनाम्बरधारिणीम् 5.022.014c भर्त्सयां चक्रिरे भीमा राक्षस्यस् ताः समन्ततः 5.022.015a ततस् तां विनता नाम राक्षसी भीमदर्शना 5.022.015c अब्रवीत् कुपिताकारा कराला निर्णतोदरी 5.022.016a सीते पर्याप्तम् एतावद् भर्तृस्नेहो निदर्शितः 5.022.016c सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते 5.022.017a परितुष्टास्मि भद्रं ते मानुषस् ते कृतो विधिः 5.022.017c ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि 5.022.018a रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् 5.022.018c विक्रान्तं रूपवन्तं च सुरेशम् इव वासवम् 5.022.019a दक्षिणं त्यागशीलं च सर्वस्य प्रियवादिनम् 5.022.019c मानुषं कृपणं रामं त्यक्त्वा रावणम् आश्रय 5.022.020a दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता 5.022.020c अद्य प्रभृति सर्वेषां लोकानाम् ईश्वरी भव 5.022.020e अग्नेः स्वाहा यथा देवी शचीवेन्द्रस्य शोभने 5.022.021a किं ते रामेण वैदेहि कृपणेन गतायुषा 5.022.022a एतद् उक्तं च मे वाक्यं यदि त्वं न करिष्यसि 5.022.022c अस्मिन् मुहूर्ते सर्वास् त्वां भक्षयिष्यामहे वयम् 5.022.023a अन्या तु विकटा नाम लम्बमानपयोधरा 5.022.023c अब्रवीत् कुपिता सीतां मुष्टिम् उद्यम्य गर्जती 5.022.024a बहून्य् अप्रतिरूपाणि वचनानि सुदुर्मते 5.022.024c अनुक्रोशान् मृदुत्वाच् च सोढानि तव मैथिलि 5.022.024e न च नः कुरुषे वाक्यं हितं कालपुरस्कृतम् 5.022.025a आनीतासि समुद्रस्य पारम् अन्यैर् दुरासदम् 5.022.025c रावणान्तःपुरं घोरं प्रविष्टा चासि मैथिलि 5.022.026a रावणस्य गृहे रुधा अस्माभिस् तु सुरक्षिता 5.022.026c न त्वां शक्तः परित्रातुम् अपि साक्षात् पुरंदरः 5.022.027a कुरुष्व हितवादिन्या वचनं मम मैथिलि 5.022.027c अलम् अश्रुप्रपातेन त्यज शोकम् अनर्थकम् 5.022.028a भज प्रीतिं प्रहर्षं च त्यजैतां नित्यदैन्यताम् 5.022.028c सीते राक्षसराजेन सह krŬa यथासुखम् 5.022.029a जानासि हि यथा भीरु स्त्रीणां यौवनम् अध्रुवम् 5.022.029c यावन् न ते व्यतिक्रामेत् तावत् सुखम् अवाप्नुहि 5.022.030a उद्यानानि च रम्याणि पर्वतोपवनानि च 5.022.030c सह राक्षसराजेन चर त्वं मदिरेक्षणे 5.022.031a स्त्रीसहस्राणि ते सप्त वशे स्थास्यन्ति सुन्दरि 5.022.031c रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् 5.022.032a उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि 5.022.032c यदि मे व्याहृतं वाक्यं न यथावत् करिष्यसि 5.022.033a ततश् चण्डोदरी नाम राक्षसी क्रूरदर्शना 5.022.033c भ्रामयन्ती महच् छूलम् इदं वचनम् अब्रवीत् 5.022.034a इमां हरिणलोकाक्षीं त्रासोत्कम्पपयोधराम् 5.022.034c रावणेन हृतां दृष्ट्वा दौर्हृदो मे महान् अभूत् 5.022.035a यकृत्प्लीहम् athotpŬaæ हृदयं च सबन्धनम् 5.022.035c अन्त्राण्य् अपि तथा शीर्षं खादेयम् इति मे मतिः 5.022.036a ततस् तु प्रघसा नाम राक्षसी वाक्यम् अब्रवीत् 5.022.036c कण्ठम् अस्या नृशंसायाः pŬayÃma÷ किम् आस्यते 5.022.037a निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह 5.022.037c नात्र कश् चन संदेहः खादतेति स वक्ष्यति 5.022.038a ततस् त्व् अजामुखी नाम राक्षसी वाक्यम् अब्रवीत् 5.022.038c विशस्येमां ततः सर्वान् समान् कुरुत पीलुकान् 5.022.039a विभजाम ततः सर्वा विवादो मे न रोचते 5.022.039c पेयम् आनीयतां क्षिप्रं माल्यं च विविधं बहु 5.022.040a ततः शूर्पणखा नाम राक्षसी वाक्यम् अब्रवीत् 5.022.040c अजामुखा यद् उक्तं हि तद् एव मम रोचते 5.022.041a सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनी 5.022.041c मानुषं मांसम् आसाद्य नृत्यामो ऽथ निकुम्भिलाम् 5.022.042a एवं संभर्त्स्यमाना सा सीता सुरसुतोपमा 5.022.042c राक्षसीभिः सुघोराभिर् धैर्यम् उत्सृज्य रोदिति 5.023.001a तथा तासां वदन्तीनां परुषं दारुणं बहु 5.023.001c राक्षसीनाम् असौम्यानां रुरोद जनकात्मजा 5.023.002a एवम् उक्ता तु वैदेही राक्षसीभिर् मनस्विनी 5.023.002c उवाच परमत्रस्ता bëpagadgadayà गिरा 5.023.003a न मानुषी राक्षसस्य भार्या भवितुम् अर्हति 5.023.003c कामं खादत मां सर्वा न करिष्यामि वो वचः 5.023.004a सा राक्षसी मध्यगता सीता सुरसुतोपमा 5.023.004c न शर्म लेभे दुःखार्ता रावणेन च तर्जिता 5.023.005a वेपते स्माधिकं सीता विशन्तीवाङ्गम् आत्मनः 5.023.005c वने यूथपरिभ्रष्टा मृगी कोकैर् इवार्दिता 5.023.006a सा त्व् अशोकस्य विपुलां शाखाम् आलम्ब्य पुष्पिताम् 5.023.006c चिन्तयाम् आस शोकेन भर्तारं भग्नमानसा 5.023.007a सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः 5.023.007c चिन्तयन्ती न शोकस्य तदान्तम् अधिगच्छति 5.023.008a सा वेपमाना पतिता प्रवाते कदली यथा 5.023.008c राक्षसीनां भयत्रस्ता विवर्णवदनाभवत् 5.023.009a तस्या सा दीर्घविपुला वेपन्त्याः सीतया तदा 5.023.009c ददृशे कम्पिनी वेणी व्यालीव परिसर्पती 5.023.010a सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतना 5.023.010c आर्ता व्यसृजद् अश्रूणि मैथिली विललाप ह 5.023.011a हा रामेति च दुःखार्ता पुनर् हा लक्ष्मणेति च 5.023.011c हा श्वश्रु मम कौसल्ये हा सुमित्रेति भाविनि 5.023.012a लोकप्रवादः सत्यो ऽयं पण्डितैः समुदाहृतः 5.023.012c अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा 5.023.013a यत्राहम् आभिः क्रूराभी राक्षसीभिर् इहार्दिता 5.023.013c जीवामि हीना रामेण मुहूर्तम् अपि दुःखिता 5.023.014a एषाल्पपुण्या कृपणा विनशिष्याम्य् अनाथवत् 5.023.014c समुद्रमध्ये नौ पूर्णा वायुवेगैर् इवाहता 5.023.015a भर्तारं तम् अपश्यन्ती राक्षसीवशम् Ãgatà 5.023.015c सीदामि खलु शोकेन कूलं तोयहतं यथा 5.023.016a तं पद्मदलपत्राक्षं सिंहविक्रान्तगामिनम् 5.023.016c धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम् 5.023.017a सर्वथा तेन हीनाया रामेण विदितात्मना 5.023.017c तीष्क्णं विषम् इवास्वाद्य दुर्लभं मम जीवितम् 5.023.018a कीदृशं तु मया पापं पुरा देहान्तरे कृतम् 5.023.018c येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम् 5.023.019a जीवितं त्यक्तुम् इच्छामि शोकेन महता वृता 5.023.019c राक्षसीभिश् च रक्षन्त्या रामो नासाद्यते मया 5.023.020a धिग् अस्तु खलु मानुष्यं धिग् अस्तु परवश्यताम् 5.023.020c न शक्यं यत् परित्यक्तुम् आत्मच्छन्देन जीवितम् 5.024.001a प्रसक्ताश्रुमुखीत्य् एवं ब्रुवन्ती जनकात्मजा 5.024.001c अधोमुखमुखी बाला विलप्तुम् उपचक्रमे 5.024.002a उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती 5.024.002c उपावृत्ता किशोरीव विवेष्टन्ती महीतले 5.024.003a राघवस्याप्रमत्तस्य रक्षसा कामरूपिणा 5.024.003c रावणेन प्रमथ्याहम् आनीता क्रोशती बलात् 5.024.004a राक्षसी वशम् आपन्ना भर्त्यमाना सुदारुणम् 5.024.004c चिन्तयन्ती सुदुःखार्ता नाहं जीवितुम् उत्सहे 5.024.005a न हि मे जीवितेनार्थो नैवार्थैर् न च भूषणैः 5.024.005c वसन्त्या राक्षसी मध्ये विना रामं महारथम् 5.024.006a धिङ् माम् अनार्याम् असतीं याहं तेन विना कृता 5.024.006c मुहूर्तम् अपि रक्षामि जीवितं पापजीविता 5.024.007a का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना 5.024.007c भर्तारं सागरान्ताया वसुधायाः प्रियं वदम् 5.024.008a भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्य् अहम् 5.024.008c न चाप्य् अहं चिरं दुःखं सहेयं प्रियवर्जिता 5.024.009a चरणेनापि सव्येन न स्पृशेयं निशाचरम् 5.024.009c रावणं किं पुनर् अहं कामयेयं विगर्हितम् 5.024.010a प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम् 5.024.010c यो नृशंस स्वभावेन मां प्रार्थयितुम् इच्छति 5.024.011a छिन्ना भिन्ना विभक्ता वा दीप्ते वाग्नौ प्रदीपिता 5.024.011c रावणं नोपतिष्ठेयं किं प्रलापेन वश् चिरम् 5.024.012a ख्यातः प्राज्ञः कृतज्ञश् च सानुक्रोशश् च राघवः 5.024.012c सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात् 5.024.013a राक्षसानां जनस्थाने सहस्राणि चतुर्दश 5.024.013c येनैकेन निरस्तानि स मां किं नाभिपद्यते 5.024.014a निरुद्धा रावणेनाहम् अल्पवीर्येण रक्षसा 5.024.014c समर्थः खलु मे भर्ता रावणं हन्तुम् Ãhave 5.024.015a विराधो दण्डकारण्ये येन राक्षसपुंगवः 5.024.015c रणे रामेण निहतः स मां किं नाभिपद्यते 5.024.016a कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा 5.024.016c न तु राघवबाणानां गतिरोधी ह विद्यते 5.024.017a किं नु तत् कारणं येन रामो दृढपराक्रमः 5.024.017c रक्षसापहृतां भार्याम् इष्टां नाभ्यवपद्यते 5.024.018a इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः 5.024.018c जानन्न् अपि हि तेजस्वी धर्षणां मर्षयिष्यति 5.024.019a हृतेति यो ऽधिगत्वा मां राघवाय निवेदयेत् 5.024.019c गृध्रराजो ऽपि स रणे रावणेन निपातितः 5.024.020a कृतं कर्म महत् तेन मां तदाभ्यवपद्यता 5.024.020c तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा 5.024.021a यदि माम् इह जानीयाद् वर्तमानां स राघवः 5.024.021c अद्य बाणैर् अभिक्रुद्धः कुर्याल् लोकम् अराक्षसं 5.024.022a विधमेच् च पुरीं लङ्कां शोषयेच् च महोदधिम् 5.024.022c रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत् 5.024.023a ततो निहतनथानां राक्षसीनां गृहे गृहे 5.024.023c यथाहम् एवं रुदती तथा भूयो न संशयः 5.024.023e अन्विष्य रक्षसां लङ्कां कुर्याद् रामः सलक्ष्मणः 5.024.024a न हि ताभ्यां रिपुर् दृष्टो मुहूतम् अपि जीवति 5.024.024c चिता धूमाकुलपथा गृध्रमण्डलसंकुला 5.024.024e अचिरेण तु लङ्केयं श्मशानसदृशी भवेत् 5.024.025a अचिरेणैव कालेन प्राप्स्याम्य् एव मनोरथम् 5.024.025c दुष्प्रस्थानो ऽयम् आख्याति सर्वेषां वो विपर्ययः 5.024.026a यादृशानि तु दृश्यन्ते लङ्कायाम् अशुभानि तु 5.024.026c अचिरेणैव कालेन भविष्यति हतप्रभा 5.024.027a नूनं लङ्का हते पापे रावणे राक्षसाधिपे 5.024.027c शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा 5.024.028a पुष्योत्सवसमृद्धा च नष्टभर्त्री सराक्षसा 5.024.028c भविष्यति पुरी लङ्का नष्टभर्त्री यथाङ्गना 5.024.029a नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे 5.024.029c श्रोष्यामि नचिराद् एव दुःखार्तानाम् इह ध्वनिम् 5.024.030a सान्धकारा हतद्योता हतराक्षसपुंगवा 5.024.030c भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः 5.024.031a यदि नाम स शूरो मां रामो रक्तान्तलोचनः 5.024.031c जानीयाद् वर्तमानां हि रावणस्य निवेशने 5.024.032a अनेन तु नृशंसेन रावणेनाधमेन मे 5.024.032c समयो यस् तु निर्दिष्टस् तस्य कालो ऽयम् आगतः 5.024.033a अकार्यं ये न जानन्ति नैरृताः पापकारिणः 5.024.033c अधर्मात् तु महोत्पातो भविष्यति हि साम्प्रतम् 5.024.034a नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः 5.024.034c ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति 5.024.035a साहं कथं करिष्यामि तं विना प्रियदर्शनम् 5.024.035c रामं रक्तान्तनयनम् अपश्यन्ती सुदुःखिता 5.024.036a यदि कश् चित् प्रदाता मे विषस्याद्य भवेद् इह 5.024.036c क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना 5.024.037a नाजानाज् जीवतीं रामः स मां लक्ष्मणपूर्वजः 5.024.037c जानन्तौ तौ न कुर्यातां नोर्व्यां हि मम मार्गणम् 5.024.038a नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः 5.024.038c देवलोकम् इतो यातस् त्यक्त्वा देहं महीतले 5.024.039a धन्या देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः 5.024.039c मम पश्यन्ति ये नाथं रामं राजीवलोचनम् 5.024.040a अथ वा न हि तस्यार्थे धर्मकामस्य धीमतः 5.024.040c मया रामस्य राजर्षेर् भार्यया परमात्मनः 5.024.041a दृश्यमाने भवेत् प्रीतः सौहृदं नास्त्य् अपश्यतः 5.024.041c नाशयन्ति कृतघ्रास् तु न रामो नाशयिष्यति 5.024.042a किं नु मे न गुणाः के चित् किं वा भाग्य क्षयो हि मे 5.024.042c याहं सीता वरार्हेण हीना रामेण भामिनी 5.024.043a श्रेयो मे जीवितान् मर्तुं विहीना या महात्मना 5.024.043c रामाद् अक्लिष्टचारित्राच् छूराच् छत्रुनिबर्हणात् 5.024.044a अथ वा न्यस्तशस्त्रौ तौ वने मूलफलाशनौ 5.024.044c भ्रातरौ हि नर श्रेष्ठौ चरन्तौ वनगोचरौ 5.024.045a अथ वा राक्षसेन्द्रेण रावणेन दुरात्मना 5.024.045c छद्मना घातितौ शूरौ भ्रातरौ रामलक्ष्मणौ 5.024.046a साहम् एवंगते काले मर्तुम् इच्छामि सर्वथा 5.024.046c न च मे विहितो मृत्युर् अस्मिन् दुःखे ऽपि वर्तति 5.024.047a धन्याः खलु महात्मानो मुनयः सत्यसंमताः 5.024.047c जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये 5.024.048a प्रियान् न संभवेद् दुःखम् अप्रियाद् अधिकं भयम् 5.024.048c ताभ्यां हि ये वियुज्यन्ते नमस् तेषां महात्मनाम् 5.024.049a साहं त्यक्ता प्रियेणेह रामेण विदितात्मना 5.024.049c प्राणांस् त्यक्ष्यामि पापस्य रावणस्य गता वशम् 5.025.001a इत्य् उक्ताः सीतया घोरं राक्षस्यः क्रोधमूर्छिताः 5.025.001c काश् चिज् जग्मुस् तद् आख्यातुं रावणस्य तरस्विनः 5.025.002a ततः सीताम् उपागम्य राक्षस्यो घोरदर्शनाः 5.025.002c पुनः परुषम् एकार्थम् अनर्थार्थम् अथाब्रुवन् 5.025.003a हन्तेदानीं तवानार्ये सीते पापविनिश्चये 5.025.003c राक्षस्यो भक्षयिष्यन्ति मांसम् एतद् यथासुखम् 5.025.004a सीतां ताभिर् अनार्याभिर् दृष्ट्वा संतर्जितां तदा 5.025.004c राक्षसी त्रिजटावृद्धा शयाना वाक्यम् अब्रवीत् 5.025.005a आत्मानं खादतानार्या न सीतां भक्षयिष्यथ 5.025.005c जनकस्य सुताम् इष्टां स्नुषां दशरथस्य च 5.025.006a स्वप्नो ह्य् अद्य मया दृष्टो दारुणो रोमहर्षणः 5.025.006c राक्षसानाम् अभावाय भर्तुर् अस्या भवाय च 5.025.007a एवम् उक्तास् त्रिजटया राक्षस्यः क्रोधमूर्छिताः 5.025.007c सर्वा एवाब्रुवन् भीतास् त्रिजटां ताम् इदं वचः 5.025.008a कथयस्व त्वया दृष्टः स्वप्ने ऽयं कीदृशो निशि 5.025.009a तासां श्रुत्वा तु वचनं राक्षसीनां मुखोद्गतम् 5.025.009c उवाच वचनं काले त्रिजटास्वप्नसंश्रितम् 5.025.010a गजदन्तमयीं दिव्यां शिबिकाम् अन्तरिक्षगाम् 5.025.010c युक्तां वाजिसहस्रेण स्वयम् आस्थाय राघवः 5.025.011a स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता 5.025.011c सागरेण परिक्षिप्तं श्वेतपर्वतम् आस्थिता 5.025.011e रामेण संगता सीता भास्करेण प्रभा यथा 5.025.012a राघवश् च मया दृष्टश् चतुर्दन्तं महागजम् 5.025.012c ÃrƬha÷ शैलसंकाशं चचार सहलक्ष्मणः 5.025.013a ततस् तौ नरशार्दूलौ दीप्यमानौ स्वतेजसा 5.025.013c शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ 5.025.014a ततस् तस्य नगस्याग्रे आकाशस्थस्य दन्तिनः 5.025.014c भर्त्रा परिगृहीतस्य जानकी स्कन्धम् आश्रिता 5.025.015a भर्तुर् अङ्कात् समुत्पत्य ततः कमललोचना 5.025.015c चन्द्रसूर्यौ मया दृष्टा पाणिभ्यां परिमार्जती 5.025.016a ततस् ताभ्यां कुमाराभ्याम् आस्थितः स गजोत्तमः 5.025.016c सीतया च विशालाक्ष्या लङ्काया उपरि स्थितः 5.025.017a पाण्डुरर्षभयुक्तेन rathenëÂayujà स्वयम् 5.025.017c शुक्लमाल्याम्बरधरो लक्ष्मणेन समागतः 5.025.017e लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया 5.025.018a विमानात् पुष्पकाद् अद्य रावणः पतितो भुवि 5.025.018c कृष्यपाणः स्त्रिया दृष्टो मुण्डः कृष्णाम्बरः पुनः 5.025.019a रथेन खरयुक्तेन रक्तमाल्यानुलेपनः 5.025.019c प्रयातो दक्षिणाम् आशां प्रविष्टः कर्दमं ह्रदम् 5.025.020a कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी 5.025.020c काली कर्दमलिप्ताङ्गी दिशं याम्यां प्रकर्षति 5.025.021a वराहेण दशग्रीवः शिंशुमारेण चेन्द्रजित् 5.025.021c उष्ट्रेण कुम्भकर्णश् च प्रयातो दक्षिणां दिशम् 5.025.022a समाजश् च महान् वृत्तो गीतवादित्रनिःस्वनः 5.025.022c पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम् 5.025.023a लङ्का चेयं पुरी रम्या सवाजिरथसंकुला 5.025.023c सागरे पतिता दृष्टा भग्नगोपुरतोरणा 5.025.024a पीत्व तैलं प्रनृत्ताश् च प्रहसन्त्यो महास्वनाः 5.025.024c लङ्कायां भस्मरूक्षायां सर्वा राक्षसयोषितः 5.025.025a कुम्भकर्णादयश् चेमे सर्वे राक्षसपुंगवाः 5.025.025c रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदे 5.025.026a अपगच्छत नश्यध्वं सीताम् आप्नोति राघवः 5.025.026c घातयेत् परमामर्षी सर्वैः सार्धं हि राक्षसैः 5.025.027a प्रियां बहुमतां भार्यां वनवासम् अनुव्रताम् 5.025.027c भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः 5.025.028a तद् अलं क्रूरवाक्यैर् वः सान्त्वम् एवाभिधीयताम् 5.025.028c अभियाचाम वैदेहीम् एतद् धि मम रोचते 5.025.029a यस्या ह्य् एवं विधः स्वप्नो दुःखितायाः प्रदृश्यते 5.025.029c सा दुःखैर् बहुभिर् मुक्ता प्रियं प्राप्नोत्य् अनुत्तमम् 5.025.030a भर्त्सिताम् अपि याचध्वं राक्षस्यः किं विवक्षया 5.025.030c राघवाद् धि भयं घोरं राक्षसानाम् उपस्थितम् 5.025.031a प्रणिपात प्रसन्ना हि मैथिली जनकात्मजा 5.025.031c अलम् एषा परित्रातुं राक्षस्यो महतो भयात् 5.025.032a अपि चास्या विशालाक्ष्या न किं चिद् उपलक्षये 5.025.032c विरुद्धम् अपि चाङ्गेषु सुसूक्ष्मम् अपि लक्ष्मणम् 5.025.033a छाया वैगुण्य मात्रं तु शङ्के दुःखम् उपस्थितम् 5.025.033c अदुःखार्हाम् इमां देवीं वैहायसम् उपस्थिताम् 5.025.034a अर्थसिद्धिं तु वैदेह्याः पश्याम्य् अहम् उपस्थिताम् 5.025.034c राक्षसेन्द्रविनाशं च विजयं राघवस्य च 5.025.035a निमित्तभूतम् एतत् तु श्रोतुम् अस्या महत् प्रियम् 5.025.035c दृश्यते च स्फुरच् चक्षुः पद्मपत्रम् इवायतम् 5.025.036a ईषच् च हृषितो वास्या दक्षिणाया ह्य् अदक्षिणः 5.025.036c अकस्माद् एव वैदेह्या बाहुर् एकः प्रकम्पते 5.025.037a करेणुहस्तप्रतिमः सव्यश् चोरुर् अनुत्तमः 5.025.037c वेपन् सूचयतीवास्या राघवं पुरतः स्थितम् 5.025.038a पक्षी च शाखा निलयं प्रविष्टः; पुनः पुनश् चोत्तमसान्त्ववादी 5.025.038c सुखागतां वाचम् उदीरयाणः; पुनः पुनश् चोदयतीव हृष्टः 5.026.001a सा राक्षसेन्द्रस्य वचो निशम्य; तद् रावणस्याप्रियम् अप्रियार्ता 5.026.001c सीता वितत्रास यथा वनान्ते; सिंहाभिपन्ना गजराजकन्या 5.026.002a सा राक्षसी मध्यगता च भीरुर्; वाग्भिर् भृशं रावणतर्जिता च 5.026.002c कान्तारमध्ये विजने विसृष्टा; बालेव कन्या विललाप सीता 5.026.003a सत्यं बतेदं प्रवदन्ति लोके; नाकालमृत्युर् भवतीति सन्तः 5.026.003c यत्राहम् एवं परिभर्त्स्यमाना; जीवामि किं चित् क्षणम् अप्य् अपुण्या 5.026.004a सुखाद् विहीनं बहुदुःखपूर्णम्; इदं तु नूनं हृदयं स्थिरं मे 5.026.004c विदीर्यते यन् न सहस्रधाद्य; वज्राहतं शृङ्गम् इवाचलस्य 5.026.005a नैवास्ति नूनं मम दोषम् अत्र; वध्याहम् अस्याप्रियदर्शनस्य 5.026.005c भावं न चास्याहम् अनुप्रदातुम्; अलं द्विजो मन्त्रम् इवाद्विजाय 5.026.006a नूनं ममाङ्गान्य् अचिराद् अनार्यः; शस्त्रैः शितैश् छेत्स्यति राक्षसेन्द्रः 5.026.006c तस्मिन्न् अनागच्छति लोकनाथे; गर्भस्थजन्तोर् इव शल्यकृन्तः 5.026.007a दुःखं बतेदं मम दुःखिताया; मासौ चिरायाभिगमिष्यतो द्वौ 5.026.007c बद्धस्य वध्यस्य यथा निशान्ते; राजापराधाद् इव तस्करस्य 5.026.008a हा राम हा लक्ष्मण हा सुमित्रे; हा राम मातः सह मे जनन्या 5.026.008c एषा विपद्याम्य् अहम् अल्पभाग्या; महार्णवे नौर् इव mƬha वाता 5.026.009a तरस्विनौ धारयता मृगस्य; सत्त्वेन रूपं मनुजेन्द्रपुत्रौ 5.026.009c नूनं विशस्तौ मम कारणात् तौ; सिंहर्षभौ द्वाव् इव वैद्युतेन 5.026.010a नूनं स कालो मृगरूपधारी; माम् अल्पभाग्यां लुलुभे तदानीम् 5.026.010c यत्रार्यपुत्रं विससर्ज mƬhÃ; रामानुजं लक्ष्मणपूर्वकं च 5.026.011a हा राम सत्यव्रत दीर्घवाहो; हा पूर्णचन्द्रप्रतिमानवक्त्र 5.026.011c हा जीवलोकस्य हितः प्रियश् च; वध्यां न मां वेत्सि हि राक्षसानाम् 5.026.012a अनन्यदेवत्वम् इयं क्षमा च; भूमौ च शय्या नियमश् च धर्मे 5.026.012c पतिव्रतात्वं विफलं ममेदं; कृतं कृतघ्नेष्व् इव मानुषाणाम् 5.026.013a मोघो हि धर्मश् चरितो ममायं; तथैकपत्नीत्वम् इदं निरर्थम् 5.026.013c या त्वां न पश्यामि कृशा विवर्णा; हीना त्वया संगमने निराशा 5.026.014a पितुर् निर्देशं नियमेन कृत्वा; वनान् निवृत्तश् चरितव्रतश् च 5.026.014c स्त्रीभिस् तु मन्ये विपुलेक्षणाभिः; संरंस्यसे वीतभयः कृतार्थः 5.026.015a अहं तु राम त्वयि जातकामा; चिरं विनाशाय निबद्धभावा 5.026.015c मोघं चरित्वाथ तपोव्रतं च; त्यक्ष्यामि धिग् जीवितम् अल्पभाग्या 5.026.016a सा जीवितं क्षिप्रम् अहं त्यजेयं; विषेण शस्त्रेण शितेन वापि 5.026.016c विषस्य दाता न तु मे ऽस्ति कश् चिच्; छस्त्रस्य वा वेश्मनि राक्षसस्य 5.026.017a शोकाभितप्ता बहुधा विचिन्त्य; सीताथ वेण्युद्ग्रथनं गृहीत्वा 5.026.017c उद्बध्य वेण्युद्ग्रथनेन शीघ्रम्; अहं गमिष्यामि यमस्य मूलम् 5.026.018a इतीव सीता बहुधा विलप्य; सर्वात्मना रामम् अनुस्मरन्ती 5.026.018c प्रवेपमाना परिशुष्कवक्त्रा; नगोत्तमं पुष्पितम् आससाद 5.026.019a उपस्थिता सा मृदुर् सर्वगात्री; शाखां गृहीत्वाथ नगस्य तस्य 5.026.019c तस्यास् तु रामं प्रविचिन्तयन्त्या; रामानुजं स्वं च कुलं शुभाङ्ग्याः 5.026.020a शोकानिमित्तानि तदा बहूनि; धैर्यार्जितानि प्रवराणि लोके 5.026.020c प्रादुर्निमित्तानि तदा बभूवुः; पुरापि सिद्धान्य् उपलक्षितानि 5.027.001a तथागतां तां व्यथिताम् अनिन्दितां; व्यपेतहर्षां परिदीनमानसाम् 5.027.001c शुभां निमित्तानि शुभानि भेजिरे; नरं श्रिया जुष्टम् इवोपजीविनः 5.027.002a तस्याः शुभं वामम् अरालपक्ष्म; राजीवृतं कृष्णविशालशुक्लम् 5.027.002c प्रास्पन्दतैकं नयनं सुकेश्या; मीनाहतं पद्मम् इवाभिताम्रम् 5.027.003a भुजश् च चार्वञ्चितपीनवृत्तः; परार्ध्य कालागुरुचन्दनार्हः 5.027.003c अनुत्तमेनाध्युषितः प्रियेण; चिरेण वामः समवेपताशु 5.027.004a गजेन्द्रहस्तप्रतिमश् च पीनस्; तयोर् द्वयोः संहतयोः सुजातः 5.027.004c प्रस्पन्दमानः पुनर् ऊरुर् अस्या; रामं पुरस्तात् स्थितम् आचचक्षे 5.027.005a शुभं पुनर् हेमसमानवर्णम्; ईषद्रजोध्वस्तम् इवामलाक्ष्याः 5.027.005c वासः स्थितायाः शिखराग्रदन्त्याः; किं चित् परिस्रंसत चारुगात्र्याः 5.027.006a एतैर् निमित्तैर् अपरैश् च सुभ्रूः; संबोधिता प्राग् अपि साधुसिद्धैः 5.027.006c वातातपक्लान्तम् इव प्रनष्टं; वर्षेण बीजं प्रतिसंजहर्ष 5.027.007a तस्याः पुनर् बिम्बफलोपमौष्ठं; स्वक्षिभ्रुकेशान्तम् अरालपक्ष्म 5.027.007c वक्त्रं बभासे सितशुक्लदंष्ट्रं; राहोर् मुखाच् चन्द्र इव प्रमुक्तः 5.027.008a सा वीतशोका व्यपनीततन्द्री; शान्तज्वरा हर्षविबुद्धसत्त्वा 5.027.008c अशोभतार्या वदनेन शुक्ले; शीतान्शुना रात्रिर् इवोदितेन 5.028.001a हनुमान् अपि विक्रान्तः सर्वं शुश्राव तत्त्वतः 5.028.001c सीतायास् त्रिजटायाश् च राक्षसीनां च तर्जनम् 5.028.002a अवेक्षमाणस् तां देवीं देवताम् इव नन्दने 5.028.002c ततो बहुविधां चिन्तां चिन्तयाम् आस वानरः 5.028.003a यां कपीनां सहस्राणि सुबहून्य् अयुतानि च 5.028.003c दिक्षु सर्वासु मार्गन्ते सेयम् आसादिता मया 5.028.004a चारेण तु सुयुक्तेन शत्रोः शक्तिम् अवेक्षिता 5.028.004c gƬhena चरता तावद् अवेक्षितम् इदं मया 5.028.005a राक्षसानां विशेषश् च पुरी चेयम् अवेक्षिता 5.028.005c राक्षसाधिपतेर् अस्य प्रभावो रावणस्य च 5.028.006a युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः 5.028.006c समाश्वासयितुं भार्यां पतिदर्शनकाङ्क्षिणीम् 5.028.007a अहम् आश्वासयाम्य् एनां पूर्णचन्द्रनिभाननाम् 5.028.007c अदृष्टदुःखां दुःखस्य न ह्य् अन्तम् अधिगच्छतीम् 5.028.008a यदि ह्य् अहम् इमां देवीं शोकोपहतचेतनाम् 5.028.008c अनाश्वास्य गमिष्यामि दोषवद् गमनं भवेत् 5.028.009a गते हि मयि तत्रेयं राजपुत्री यशस्विनी 5.028.009c परित्राणम् अविन्दन्ती जानकी जीवितं त्यजेत् 5.028.010a मया च स महाबाहुः पूर्णचन्द्रनिभाननः 5.028.010c समाश्वासयितुं न्याय्यः सीतादर्शनलालसः 5.028.011a निशाचरीणां प्रत्यक्षम् अक्षमं cÃbhibhëaïam 5.028.011c कथं नु खलु कर्तव्यम् इदं कृच्छ्र गतो ह्य् अहम् 5.028.012a अनेन रात्रिशेषेण यदि नाश्वास्यते मया 5.028.012c सर्वथा नास्ति संदेहः परित्यक्ष्यति जीवितम् 5.028.013a रामश् च यदि पृच्छेन् मां किं मां सीताब्रवीद् वचः 5.028.013c किम् अहं तं प्रतिब्रूयाम् asaæbhëya सुमध्यमाम् 5.028.014a सीतासंदेशरहितं माम् इतस् त्वरया गतम् 5.028.014c निर्दहेद् अपि काकुत्स्थः क्रुद्धस् तीव्रेण चक्षुषा 5.028.015a यदि चेद् योजयिष्यामि भर्तारं रामकारणात् 5.028.015c व्यर्थम् आगमनं तस्य ससैन्यस्य भविष्यति 5.028.016a अन्तरं त्व् अहम् आसाद्य राक्षसीनाम् इह स्थितः 5.028.016c शनैर् आश्वासयिष्यामि संतापबहुलाम् इमाम् 5.028.017a अहं ह्य् अतितनुश् चैव वनरश् च विशेषतः 5.028.017c वाचं चोदाहरिष्यामि मानुषीम् इह संस्कृताम् 5.028.018a यदि वाचं प्रदास्यामि द्विजातिर् इव संस्कृताम् 5.028.018c रावणं मन्यमाना मां सीता भीता भविष्यति 5.028.019a अवश्यम् एव वक्तव्यं मानुषं वाक्यम् अर्थवत् 5.028.019c मया सान्त्वयितुं शक्या नान्यथेयम् अनिन्दिता 5.028.020a सेयम् आलोक्य मे रूपं जानकी bhëitaæ तथा 5.028.020c रक्षोभिस् त्रासिता पूर्वं भूयस् त्रासं गमिष्यति 5.028.021a ततो जातपरित्रासा शब्दं कुर्यान् मनस्विनी 5.028.021c जानमाना विशालाक्षी रावणं कामरूपिणम् 5.028.022a सीतया च कृते शब्दे सहसा राक्षसीगणः 5.028.022c नानाप्रहरणो घोरः समेयाद् अन्तकोपमः 5.028.023a ततो मां संपरिक्षिप्य सर्वतो विकृताननाः 5.028.023c वधे च ग्रहणे चैव कुर्युर् यत्नं यथाबलम् 5.028.024a तं मां शाखाः प्रशाखाश् च स्कन्धांश् चोत्तमशाखिनाम् 5.028.024c दृष्ट्वा विपरिधावन्तं भवेयुर् भयशङ्किताः 5.028.025a मम रूपं च संप्रेक्ष्य वनं विचरतो महत् 5.028.025c राक्षस्यो भयवित्रस्ता भवेयुर् विकृताननाः 5.028.026a ततः कुर्युः समाह्वानं राक्षस्यो रक्षसाम् अपि 5.028.026c राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने 5.028.027a ते शूलशरनिस्त्रिंश विविधायुधपाणयः 5.028.027c आपतेयुर् विमर्दे ऽस्मिन् वेगेनोद्विग्नकारिणः 5.028.028a संक्रुद्धस् तैस् तु परितो विधमन् रक्षसां बलम् 5.028.028c शक्नुयं न तु संप्राप्तुं परं पारं महोदधेः 5.028.029a मां वा गृह्णीयुर् आप्लुत्य बहवः शीघ्रकारिणः 5.028.029c स्याद् इयं चागृहीतार्था मम च ग्रहणं भवेत् 5.028.030a हिंसाभिरुचयो हिंस्युर् इमां वा जनकात्मजाम् 5.028.030c विपन्नं स्यात् ततः कार्यं रामसुग्रीवयोर् इदम् 5.028.031a उद्देशे नष्टमार्गे ऽस्मिन् राक्षसैः परिवारिते 5.028.031c सागरेण परिक्षिप्ते गुप्ते वसति जानकी 5.028.032a विशस्ते वा गृहीते वा रक्षोभिर् मयि संयुगे 5.028.032c नान्यं पश्यामि रामस्य सहायं कार्यसाधने 5.028.033a विमृशंश् च न पश्यामि यो हते मयि वानरः 5.028.033c शतयोजनविस्तीर्णं लङ्घयेत महोदधिम् 5.028.034a कामं हन्तुं समर्थो ऽस्मि सहस्राण्य् अपि रक्षसाम् 5.028.034c न तु शक्ष्यामि संप्राप्तुं परं पारं महोदधेः 5.028.035a असत्यानि च युद्धानि संशयो मे न रोचते 5.028.035c कश् च निःसंशयं कार्यं कुर्यात् प्राज्ञः ससंशयम् 5.028.036a एष दोषो महान् हि स्यान् मम sÅtÃbhibhëaïe 5.028.036c प्राणत्यागश् च वैदेह्या भवेद् anabhibhëaïe 5.028.037a भूताश् चार्था विनश्यन्ति देशकालविरोधिताः 5.028.037c विक्लवं दूतम् आसाद्य तमः सूर्योदये यथा 5.028.038a अर्थानर्थान्तरे बुद्धिर् निश्चितापि न शोभते 5.028.038c घातयन्ति हि कार्याणि दूताः पण्डितमानिनः 5.028.039a न विनश्येत् कथं कार्यं वैक्लव्यं न कथं भवेत् 5.028.039c लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् 5.028.040a कथं नु खलु वाक्यं मे शृणुयान् नोद्विजेत च 5.028.040c इति संचिन्त्य हनुमांश् चकार मतिमान् मतिम् 5.028.041a रामम् अक्लिष्टकर्माणं स्वबन्धुम् अनुकीर्तयन् 5.028.041c नैनाम् उद्वेजयिष्यामि तद् बन्धुगतमानसाम् 5.028.042a इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः 5.028.042c शुभानि धर्मयुक्तानि वचनानि समर्पयन् 5.028.043a श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम् 5.028.043c श्रद्धास्यति यथा हीयं तथा सर्वं समादधे 5.028.044a इति स बहुविधं महानुभावो; जगतिपतेः प्रमदाम् अवेक्षमाणः 5.028.044c मधुरम् अवितथं जगाद वाक्यं; द्रुमविटपान्तरम् आस्थितो हनूमान् 5.029.001a एवं बहुविधां चिन्तां चिन्तयित्व महाकपिः 5.029.001c संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह 5.029.002a राजा दशरथो नाम रथकुञ्जरवाजिनाम् 5.029.002c पुण्यशीलो महाकीर्तिर् ऋजुर् आसीन् महायशाः 5.029.002e चक्रवर्तिकुले जातः पुरंदरसमो बले 5.029.003a अहिंसारतिर् अक्षुद्रो घृणी सत्यपराक्रमः 5.029.003c मुख्यश् चेक्ष्वाकुवंशस्य लक्ष्मीवांल् लक्ष्मिवर्धनः 5.029.004a पार्थिवव्यञ्जनैर् युक्तः पृथुश्रीः पार्थिवर्षभः 5.029.004c पृथिव्यां चतुरन्तयां विश्रुतः सुखदः सुखी 5.029.005a तस्य पुत्रः प्रियो ज्येष्ठस् ताराधिपनिभाननः 5.029.005c रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम् 5.029.006a रक्षिता स्वस्य वृत्तस्य स्वजनस्यापि रक्षिता 5.029.006c रक्षिता जीवलोकस्य धर्मस्य च परंतपः 5.029.007a तस्य सत्याभिसंधस्य वृद्धस्य वचनात् पितुः 5.029.007c सभार्यः सह च भ्रात्रा वीरः प्रव्रजितो वनम् 5.029.008a तेन तत्र महारण्ये मृगयां परिधावता 5.029.008c जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ 5.029.008e ततस् त्व् अमर्षापहृता जानकी रावणेन तु 5.029.009a यथारूपां यथावर्णां यथालक्ष्मीं विनिश्चिताम् 5.029.009c अश्रौषं राघवस्याहं सेयम् आसादिता मया 5.029.010a विररामैवम् उक्त्वासौ वाचं वानरपुंगवः 5.029.010c जानकी चापि तच् छ्रुत्वा विस्मयं परमं गता 5.029.011a ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम् 5.029.011c उन्नम्य वदनं भीरुः शिंशपावृक्षम् ऐक्षत 5.029.012a सा तिर्यग् ऊर्ध्वं च तथाप्य् अधस्तान्; निरीक्षमाणा तम् अचिन्त्य बुद्धिम् 5.029.012c ददर्श पिङ्गाधिपतेर् अमात्यं; वातात्मजं सूर्यम् इवोदयस्थम् 5.030.001a ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा 5.030.001c सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम् 5.030.002a सा तु दृष्ट्वा हरिश्रेष्ठं विनीतवद् उपस्थितम् 5.030.002c मैथिली चिन्तयाम् आस स्वप्नो ऽयम् इति भामिनी 5.030.003a सा तं समीक्ष्यैव भृशं विसंज्ञा; गतासुकल्पेव बभूव सीता 5.030.003c चिरेण संज्ञां प्रतिलभ्य चैव; विचिन्तयाम् आस विशालनेत्रा 5.030.004a स्वप्नो मयायं विकृतो ऽद्य दृष्टः; शाखामृगः शास्त्रगणैर् निषिद्धः 5.030.004c स्वस्त्य् अस्तु रामाय सलक्ष्मणाय; तथा पितुर् मे जनकस्य राज्ञः 5.030.005a स्वप्नो ऽपि नायं न हि मे ऽस्ति निद्रा; शोकेन दुःखेन च pŬitÃyÃ÷ 5.030.005c सुखं हि मे नास्ति यतो ऽस्मि हीना; तेनेन्दुपूर्णप्रतिमाननेन 5.030.006a अहं हि तस्याद्य मनो भवेन; saæpŬità तद् गतसर्वभावा 5.030.006c विचिन्तयन्ती सततं तम् एव; तथैव पश्यामि तथा ӭणोमि 5.030.007a मनोरथः स्याद् इति चिन्तयामि; तथापि बुद्ध्या च वितर्कयामि 5.030.007c किं कारणं तस्य हि नास्ति रूपं; सुव्यक्तरूपश् च वदत्य् अयं माम् 5.030.008a नमो ऽस्तु वाचस्पतये सवज्रिणे; स्वयम्भुवे चैव हुताशनाय 5.030.008c अनेन चोक्तं यद् इदं ममाग्रतो; वनौकसा तच् च तथास्तु नान्यथा 5.031.001a ताम् अब्रवीन् महातेजा हनूमान् मारुतात्मजः 5.031.001c शिरस्य् अञ्जलिम् आधाय सीतां मधुरया गिरा 5.031.002a का नु पद्मपलाशाक्षी क्लिष्टकौशेयवासिनी 5.031.002c द्रुमस्य शाखाम् आलम्ब्य तिष्ठसि त्वम् अनिन्दिता 5.031.003a किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम् 5.031.003c पुण्डरीकपलाशाभ्यां विप्रकीर्णम् इवोदकम् 5.031.004a सुराणाम् असुराणां च नागगन्धर्वरक्षसाम् 5.031.004c यक्षाणां किंनराणां च का त्वं भवसि शोभने 5.031.005a का त्वं भवसि रुद्राणां मरुतां वा वरानने 5.031.005c वसूनां वा वरारोहे देवता प्रतिभासि मे 5.031.006a किं नु चन्द्रमसा हीना पतिता विबुधालयात् 5.031.006c रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठा सर्वगुणान्विता 5.031.007a कोपाद् वा यदि वा मोहाद् भर्तारम् असितेक्षणा 5.031.007c वसिष्ठं कोपयित्वा त्वं नासि कल्याण्य् अरुन्धती 5.031.008a को नौ पुत्रः पिता भ्रात भर्ता वा ते सुमध्यमे 5.031.008c अस्माल् लोकाद् अमुं लोकं गतं त्वम् अनुशोचसि 5.031.009a व्यञ्जनानि हि ते यानि लक्षणानि च लक्षये 5.031.009c महिषी भूमिपालस्य राजकन्यासि मे मता 5.031.010a रावणेन जनस्थानाद् बलाद् अपहृता यदि 5.031.010c सीता त्वम् असि भद्रं ते तन् ममाचक्ष्व पृच्छतः 5.031.011a सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता 5.031.011c उवाच वाक्यं वैदेही हनूमन्तं द्रुमाश्रितम् 5.031.012a दुहिता जनकस्याहं वैदेहस्य महात्मनः 5.031.012c सीता च नाम नाम्नाहं भार्या रामस्य धीमतः 5.031.013a समा द्वादश तत्राहं राघवस्य निवेशने 5.031.013c भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी 5.031.014a ततस् त्रयोदशे वर्षे राज्येनेक्ष्वाकुनन्दनम् 5.031.014c अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे 5.031.015a तस्मिन् संभ्रियमाणे तु राघवस्याभिषेचने 5.031.015c कैकेयी नाम भर्तारं देवी वचनम् अब्रवीत् 5.031.016a न पिबेयं न खादेयं प्रत्यहं मम भोजनम् 5.031.016c एष मे जीवितस्यान्तो रामो यद्य् अभिषिच्यते 5.031.017a यत् तद् उक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम 5.031.017c तच् चेन् न वितथं कार्यं वनं गच्छतु राघवः 5.031.018a स राजा सत्यवाग् देव्या वरदानम् अनुस्मरन् 5.031.018c मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरम् अप्रियम् 5.031.019a ततस् तु स्थविरो राजा सत्यधर्मे व्यवस्थितः 5.031.019c ज्येष्ठं यशस्विनं पुत्रं रुदन् राज्यम् अयाचत 5.031.020a स पितुर् वचनं श्रीमान् अभिषेकात् परं प्रियम् 5.031.020c मनसा पूर्वम् आसाद्य वाचा प्रतिगृहीतवान् 5.031.021a दद्यान् न प्रतिगृह्णीयान् न ब्रूयत् किं चिद् अप्रियम् 5.031.021c अपि जीवितहेतोर् हि रामः सत्यपराक्रमः 5.031.022a स विहायोत्तरीयाणि महार्हाणि महायशाः 5.031.022c विसृज्य मनसा राज्यं जनन्यै मां समादिशत् 5.031.023a साहं तस्याग्रतस् तूर्णं प्रस्थिता वनचारिणी 5.031.023c न हि मे तेन हीनाया वासः स्वर्गे ऽपि रोचते 5.031.024a प्राग् एव तु महाभागः सौमित्रिर् मित्रनन्दनः 5.031.024c पूर्वजस्यानुयात्रार्थे द्रुमचीरैर् अलंकृतः 5.031.025a ते वयं भर्तुर् आदेशं बहु मान्यदृढव्रताः 5.031.025c प्रविष्टाः स्म पुराद् दृष्टं वनं गम्भीरदर्शनम् 5.031.026a वसतो दण्डकारण्ये तस्याहम् अमितौजसः 5.031.026c रक्षसापहृता भार्या रावणेन दुरात्मना 5.031.027a द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः 5.031.027c ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस् त्यक्ष्यामि जीवितम् 5.032.001a तस्यास् तद्वचनं श्रुत्वा हनूमान् हरियूथपः 5.032.001c दुःखाद् दुःखाभिभूतायाः सान्तम् उत्तरम् अब्रवीत् 5.032.002a अहं रामस्य संदेशाद् देवि दूतस् तवागतः 5.032.002c वैदेहि कुशली रामस् त्वां च कौशलम् अब्रवीत् 5.032.003a यो ब्राह्मम् अस्त्रं वेदांश् च वेद वेदविदां वरः 5.032.003c स त्वां दाशरथी रामो देवि कौशलम् अब्रवीत् 5.032.004a लक्ष्मणश् च महातेजा भर्तुस् ते ऽनुचरः प्रियः 5.032.004c k­tavä शोकसंतप्तः शिरसा ते ऽभिवादनम् 5.032.005a सा तयोः कुशलं देवी निशम्य नरसिंहयोः 5.032.005c प्रीतिसंहृष्टसर्वाङ्गी हनूमान्तम् अथाब्रवीत् 5.032.006a कल्याणी बत गथेयं लौकिकी प्रतिभाति मे 5.032.006c एहि जीवन्तम् आनदो नरं वर्षशताद् अपि 5.032.007a तयोः समागमे तस्मिन् प्रीतिर् उत्पादिताद्भुता 5.032.007c परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः 5.032.008a तस्यास् तद्वचनं श्रुत्वा हनूमान् हरियूथपः 5.032.008c सीतायाः शोकदीनायाः समीपम् उपचक्रमे 5.032.009a यथा यथा समीपं स हनूमान् उपसर्पति 5.032.009c तथा तथा रावणं सा तं सीता परिशङ्कते 5.032.010a अहो धिग् धिक् कृतम् इदं कथितं हि यद् अस्य मे 5.032.010c रूपान्तरम् उपागम्य स एवायं हि रावणः 5.032.011a ताम् अशोकस्य शाखां सा विमुक्त्वा शोककर्शिता 5.032.011c तस्याम् एवानवद्याङ्गी धरण्यां समुपाविशत् 5.032.012a अवन्दत महाबाहुस् ततस् तां जनकात्मजाम् 5.032.012c सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत 5.032.013a तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना 5.032.013c अब्रवीद् दीर्घम् उच्छ्वस्य वानरं मधुरस्वरा 5.032.014a मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम् 5.032.014c उत्पादयसि मे भूयः संतापं तन् न शोभनम् 5.032.015a स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत् 5.032.015c जनस्थाने मया दृष्टस् त्वं स एवासि रावणः 5.032.016a उपवासकृशां दीनां कामरूप निशाचर 5.032.016c संतापयसि मां भूयः संतापं तन् न शोभनम् 5.032.017a यदि रामस्य दूतस् त्वम् आगतो भद्रम् अस्तु ते 5.032.017c पृच्छामि त्वां हरिश्रेष्ठ प्रिया राम कथा हि मे 5.032.018a गुणान् रामस्य कथय प्रियस्य मम वानर 5.032.018c चित्तं हरसि मे सौम्य नदीकूलं यथा रयः 5.032.019a अहो स्वप्नस्य सुखता याहम् एवं चिराहृता 5.032.019c प्रेषितं नाम पश्यामि राघवेण वनौकसं 5.032.020a स्वप्ने ऽपि यद्य् अहं वीरं राघवं सहलक्ष्मणम् 5.032.020c पश्येयं नावसीदेयं स्वप्नो ऽपि मम मत्सरी 5.032.021a नाहं स्वप्नम् इमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् 5.032.021c न शक्यो ऽभ्युदयः प्राप्तुं प्राप्तश् चाभ्युदयो मम 5.032.022a किं नु स्याच् चित्तमोहो ऽयं भवेद् वातगतिस् त्व् इयम् 5.032.022c उन्मादजो विकारो वा स्याद् इयं मृगतृष्णिका 5.032.023a अथ वा नायम् उन्मादो मोहो ऽप्य् उन्मादलक्ष्मणः 5.032.023c संबुध्ये चाहम् आत्मानम् इमं चापि वनौकसं 5.032.024a इत्य् एवं बहुधा सीता संप्रधार्य बलाबलम् 5.032.024c रक्षसां कामरूपत्वान् मेने तं राक्षसाधिपम् 5.032.025a एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा 5.032.025c न प्रतिव्याजहाराथ वानरं जनकात्मजा 5.032.026a सीतायाश् चिन्तितं बुद्ध्वा हनूमान् मारुतात्मजः 5.032.026c श्रोत्रानुकूलैर् वचनैस् तदा तां संप्रहर्षयत् 5.032.027a आदित्य इव तेजस्वी लोककान्तः शशी यथा 5.032.027c राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा 5.032.028a विक्रमेणोपपन्नश् च यथा विष्णुर् महायशाः 5.032.028c सत्यवादी मधुरवाग् देवो वाचस्पतिर् यथा 5.032.029a रूपवान् सुभगः श्रीमान् कन्दर्प इव मूर्तिमान् 5.032.029c स्थानक्रोधप्रहर्ता च श्रेष्ठो लोके महारथः 5.032.029e बाहुच्छायाम् अवष्टब्धो यस्य लोको महात्मनः 5.032.030a अपकृष्याश्रमपदान् मृगरूपेण राघवम् 5.032.030c शून्ये येनापनीतासि तस्य द्रक्ष्यसि यत् फलम् 5.032.031a नचिराद् रावणं संख्ये यो वधिष्यति वीर्यवान् 5.032.031c रोषप्रमुक्तैर् इषुभिर् ज्वलद्भिर् इव पावकैः 5.032.032a तेनाहं प्रेषितो दूतस् त्वत्सकाशम् इहागतः 5.032.032c त्वद्वियोगेन दुःखार्तः स त्वां कौशलम् अब्रवीत् 5.032.033a लक्ष्मणश् च महातेजाः सुमित्रानन्दवर्धनः 5.032.033c अभिवाद्य महाबाहुः सो ऽपि कौशलम् अब्रवीत् 5.032.034a रामस्य च सखा देवि सुग्रीवो नाम वानरः 5.032.034c राजा वानरमुख्यानां स त्वां कौशलम् अब्रवीत् 5.032.035a नित्यं स्मरति रामस् त्वां ससुग्रीवः सलक्ष्मणः 5.032.035c दिष्ट्या जीवसि वैदेहि राक्षसी वशम् Ãgatà 5.032.036a नचिराद् द्रक्ष्यसे रामं लक्ष्मणं च महारथम् 5.032.036c मध्ये वानरकोटीनां सुग्रीवं चामितौजसं 5.032.037a अहं सुग्रीवसचिवो हनूमान् नाम वानरः 5.032.037c प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम् 5.032.038a कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः 5.032.038c त्वां द्रष्टुम् उपयातो ऽहं समाश्रित्य पराक्रमम् 5.032.039a नाहम् अस्मि तथा देवि यथा माम् अवगच्छसि 5.032.039c विशङ्का त्यज्यताम् एषा श्रद्धत्स्व वदतो मम 5.033.001a तां तु राम कथां श्रुत्वा वैदेही वानरर्षभात् 5.033.001c उवाच वचनं सान्त्वम् इदं मधुरया गिरा 5.033.002a क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम् 5.033.002c वानराणां नराणां च कथम् आसीत् समागमः 5.033.003a यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर 5.033.003c तानि भूयः समाचक्ष्व न मां शोकः समाविशेत् 5.033.004a कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम् 5.033.004c कथम् ऊरू कथं बाहू लक्ष्मणस्य च शंस मे 5.033.005a एवम् उक्तस् तु वैदेह्या हनूमान् मारुतात्मजः 5.033.005c ततो रामं यथातत्त्वम् आख्यातुम् उपचक्रमे 5.033.006a जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि 5.033.006c भर्तुः कमलपत्राक्षि संख्यानं लक्ष्मणस्य च 5.033.007a यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै 5.033.007c लक्षितानि विशालाक्षि वदतः शृणु तानि मे 5.033.008a रामः कमलपत्राक्षः सर्वभूतमनोहरः 5.033.008c रूपदाक्षिण्यसंपन्नः प्रसूतो जनकात्मजे 5.033.009a तेजसादित्यसंकाशः क्षमया पृथिवीसमः 5.033.009c बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः 5.033.010a रक्षिता जीवलोकस्य स्वजनस्य च रक्षिता 5.033.010c रक्षिता स्वस्य वृत्तस्य धर्मस्य च परंतपः 5.033.011a रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता 5.033.011c मर्यादानां च लोकस्य कर्ता कारयिता च सः 5.033.012a अर्चिष्मान् अर्चितो ऽत्यर्थं ब्रह्मचर्यव्रते स्थितः 5.033.012c साधूनाम् उपकारज्ञः प्रचारज्ञश् च कर्मणाम् 5.033.013a राजविद्याविनीतश् च ब्राह्मणानाम् उपासिता 5.033.013c Órutavä शीलसंपन्नो विनीतश् च परंतपः 5.033.014a यजुर्वेदविनीतश् च वेदविद्भिः सुपूजितः 5.033.014c धनुर्वेदे च वेदे च वेदाङ्गेषु च निष्ठितः 5.033.015a विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः 5.033.015c gƬhajatru÷ सुताम्राक्षो रामो देवि जनैः श्रुतः 5.033.016a दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान् 5.033.016c समः समविभक्ताङ्गो वर्णं श्यामं समाश्रितः 5.033.017a त्रिस्थिरस् त्रिप्रलम्बश् च त्रिसमस् त्रिषु चोन्नतः 5.033.017c त्रिवलीवांस् त्र्यवणतश् चतुर्व्यङ्गस् त्रिशीर्षवान् 5.033.018a चतुष्कलश् चतुर्लेखश् चतुष्किष्कुश् चतुःसमः 5.033.018c चतुर्दशसमद्वन्द्वश् चतुर्दष्टश् चतुर्गतिः 5.033.019a महौष्ठहनुनासश् च पञ्चस्निग्धो ऽष्टवंशवान् 5.033.019c दशपद्मो दशबृहत् त्रिभिर् व्याप्तो द्विशुक्लवान् 5.033.019e षडुन्नतो नवतनुस् त्रिभिर् व्याप्नोति राघवः 5.033.020a सत्यधर्मपरः श्रीमान् संग्रहानुग्रहे रतः 5.033.020c देशकालविभागज्ञः सर्वलोकप्रियंवदः 5.033.021a भ्राता च तस्य द्वैमात्रः सौमित्रिर् अपराजितः 5.033.021c अनुरागेण रूपेण गुणैश् चैव तथाविधः 5.033.022a त्वाम् एव मार्गमाणो तौ विचरन्तौ वसुंधराम् 5.033.022c ददर्शतुर् मृगपतिं पूर्वजेनावरोपितम् 5.033.023a ऋश्यमूकस्य पृष्ठे तु बहुपादपसंकुले 5.033.023c भ्रातुर् भार्यार्तम् आसीनं सुग्रीवं प्रियदर्शनम् 5.033.024a वयं तु हरिराजं तं सुग्रीवं सत्यसंगरम् 5.033.024c परिचर्यामहे राज्यात् पूर्वजेनावरोपितम् 5.033.025a ततस् तौ चीरवसनौ धनुःप्रवरपाणिनौ 5.033.025c ऋश्यमूकस्य शैलस्य रम्यं देशम् उपागतौ 5.033.026a स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः 5.033.026c अभिप्लुतो गिरेस् तस्य शिखरं भयमोहितः 5.033.027a ततः स शिखरे तस्मिन् वानरेन्द्रो व्यवस्थितः 5.033.027c तयोः समीपं माम् एव प्रेषयाम् आस सत्वरः 5.033.028a ताव् अहं पुरुषव्याघ्रौ सुग्रीववचनात् प्रभू 5.033.028c रूपलक्षणसंपन्नौ k­täjalir उपस्थितः 5.033.029a तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ 5.033.029c पृष्ठम् आरोप्य तं देशं प्रापितौ पुरुषर्षभौ 5.033.030a निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने 5.033.030c तयोर् anyonyasaæbhëÃd भृशं प्रीतिर् अजायत 5.033.031a तत्र तौ कीर्तिसंपन्नौ हरीश्वरनरेश्वरौ 5.033.031c परस्परकृताश्वासौ कथया पूर्ववृत्तया 5.033.032a तं ततः सान्त्वयाम् आस सुग्रीवं लक्ष्मणाग्रजः 5.033.032c स्त्रीहेतोर् वालिना भ्रात्रा निरस्तम् उरु तेजसा 5.033.033a ततस् त्वन् नाशजं शोकं रामस्याक्लिष्टकर्मणः 5.033.033c लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत् 5.033.034a स श्रुत्वा वानरेन्द्रस् तु लक्ष्मणेनेरितं वचः 5.033.034c तदासीन् निष्प्रभो ऽत्यर्थं ग्रहग्रस्त इवांशुमान् 5.033.035a ततस् त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया 5.033.035c यान्य् आभरणजालानि पातितानि महीतले 5.033.036a तानि सर्वाणि रामाय आनीय हरियूथपाः 5.033.036c संहृष्टा दर्शयाम् आसुर् गतिं तु न विदुस् तव 5.033.037a तानि रामाय दत्तानि मयैवोपहृतानि च 5.033.037c स्वनवन्त्य् अवकीर्णन्ति तस्मिन् विहतचेतसि 5.033.038a तान्य् अङ्के दर्शनीयानि कृत्वा बहुविधं ततः 5.033.038c तेन देवप्रकाशेन देवेन परिदेवितम् 5.033.039a पश्यतस् तस्या रुदतस् ताम्यतश् च पुनः पुनः 5.033.039c प्रादीपयन् दाशरथेस् तानि शोकहुताशनम् 5.033.040a शयितं च चिरं तेन दुःखार्तेन महात्मना 5.033.040c मयापि विविधैर् वाक्यैः कृच्छ्राद् उत्थापितः पुनः 5.033.041a तानि दृष्ट्वा महार्हाणि दर्शयित्वा मुहुर् मुहुः 5.033.041c राघवः सहसौमित्रिः सुग्रीवे स न्यवेदयत् 5.033.042a स तवादर्शनाद् आर्ये राघवः परितप्यते 5.033.042c महता ज्वलता नित्यम् अग्निनेवाग्निपर्वतः 5.033.043a त्वत्कृते तम् अनिद्रा च शोकश् चिन्ता च राघवम् 5.033.043c तापयन्ति महात्मानम् अग्न्यगारम् इवाग्नयः 5.033.044a तवादर्शनशोकेन राघवः प्रविचाल्यते 5.033.044c महता भूमिकम्पेन महान् इव शिलोच्चयः 5.033.045a कानानानि सुरम्याणि नदीप्रस्रवणानि च 5.033.045c चरन् न रतिम् आप्नोति त्वम् अपश्यन् नृपात्मजे 5.033.046a स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः 5.033.046c समित्रबान्धवं हत्वा रावणं जनकात्मजे 5.033.047a सहितौ रामसुग्रीवाव् उभाव् अकुरुतां तदा 5.033.047c समयं वालिनं हन्तुं तव चान्वेषणं तथा 5.033.048a ततो निहत्य तरसा रामो वालिनम् Ãhave 5.033.048c सर्वर्क्षहरिसंघानां सुग्रीवम् अकरोत् पतिम् 5.033.049a रामसुग्रीवयोर् ऐक्यं देव्य् एवं समजायत 5.033.049c हनूमन्तं च मां विद्धि तयोर् दूतम् इहागतम् 5.033.050a स्वराज्यं प्राप्य सुग्रीवः समनीय महाहरीन् 5.033.050c त्वदर्थं प्रेषयाम् आस दिशो दश महाबलान् 5.033.051a आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसः 5.033.051c अद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीम् 5.033.052a अङ्गदो नाम लक्ष्मीवान् वालिसूनुर् महाबलः 5.033.052c प्रस्थितः कपिशार्दूलस् त्रिभागबलसंवृतः 5.033.053a तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे 5.033.053c भृशं शोकपरीतनाम् अहोरात्रगणा गताः 5.033.054a ते वयं कार्यनैराश्यात् कालस्यातिक्रमेण च 5.033.054c भयाच् च कपिराजस्य प्राणांस् त्यक्तुं व्यवस्थिताः 5.033.055a विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च 5.033.055c अनासाद्य पदं देव्याः प्राणांस् त्यक्तुं व्यवस्थिताः 5.033.056a भृशं शोकार्णवे मग्नः पर्यदेवयद् अङ्गदः 5.033.056c तव नाशं च वैदेहि वालिनश् च तथा वधम् 5.033.056e प्रायोपवेशम् अस्माकं मरणं च जटायुषः 5.033.057a तेषां नः स्वामिसंदेशान् निराशानां मुमूर्षताम् 5.033.057c कार्यहेतोर् इवायातः शकुनिर् वीर्यवान् महान् 5.033.058a गृध्रराजस्य सोदर्यः संपातिर् नाम g­dhrarà5.033.058c श्रुत्वा भ्रातृवधं कोपाद् इदं वचनम् अब्रवीत् 5.033.059a यवीयान् केन मे भ्राता हतः क्व च विनाशितः 5.033.059c एतद् आख्यातुम् इच्छामि भवद्भिर् वानरोत्तमाः 5.033.060a अङ्गदो ऽकथयत् तस्य जनस्थाने महद् वधम् 5.033.060c रक्षसा भीमरूपेण त्वाम् उद्दिश्य यथातथम् 5.033.061a जटायोस् तु वधं श्रुत्वा दुःखितः सो ऽरुणात्मजः 5.033.061c त्वाम् आह स वरारोहे वसन्तीं रावणालये 5.033.062a तस्य तद्वचनं श्रुत्वा संपातेः प्रीतिवर्धनम् 5.033.062c अङ्गदप्रमुखाः सर्वे ततः संप्रस्थिता वयम् 5.033.062e त्वद्दर्शनकृतोत्साहा हृष्टास् तुष्टाः प्लवंगमाः 5.033.063a अथाहं हरिसैन्यस्य सागरं दृश्य सीदतः 5.033.063c व्यवधूय भयं तीव्रं योजनानां शतं प्लुतः 5.033.064a लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला 5.033.064c रावणश् च मया दृष्टस् त्वं च ÓokanipŬità 5.033.065a एतत् ते सर्वम् आख्यातं यथावृत्तम् अनिन्दिते 5.033.065c abhibhëasva मां देवि दूतो दाशरथेर् अहम् 5.033.066a त्वं मां रामकृतोद्योगं त्वन्निमित्तम् इहागतम् 5.033.066c सुग्रीव सचिवं देवि बुध्यस्व पवनात्मजम् 5.033.067a कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः 5.033.067c गुरोर् आराधने युक्तो लक्ष्मणश् च सुलक्षणः 5.033.068a तस्य वीर्यवतो देवि भर्तुस् तव हिते रतः 5.033.068c अहम् एकस् तु संप्राप्तः सुग्रीववचनाद् इह 5.033.069a मयेयम् असहायेन चरता कामरूपिणा 5.033.069c दक्षिणा दिग् अनुक्रान्ता त्वन्मार्गविचयैषिणा 5.033.070a दिष्ट्याहं हरिसैन्यानां त्वन्नाशम् अनुशोचताम् 5.033.070c अपनेष्यामि संतापं तवाभिगमशंसनात् 5.033.071a दिष्ट्या हि न मम व्यर्थं देवि सागरलङ्घनम् 5.033.071c प्राप्स्याम्य् अहम् इदं दिष्ट्या त्वद्दर्शनकृतं यशः 5.033.072a राघवश् च महावीर्यः क्षिप्रं त्वाम् अभिपत्स्यते 5.033.072c समित्रबान्धवं हत्वा रावणं राक्षसाधिपम् 5.033.073a कौरजो नाम वैदेहि गिरीणाम् उत्तमो गिरिः 5.033.073c ततो गच्छति गोकर्णं पर्वतं केसरी हरिः 5.033.074a स च देवर्षिभिर् दृष्टः पिता मम महाकपिः 5.033.074c तीर्थे नदीपतेः पुण्ये शम्बसादनम् उद्धरत् 5.033.075a तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि 5.033.075c हनूमान् इति विख्यातो लोके स्वेनैव कर्मणा 5.033.075e विश्वासार्थं तु वैदेहि भर्तुर् उक्ता मया गुणाः 5.033.076a एवं विश्वासिता सीता हेतुभिः शोककर्शिता 5.033.076c उपपन्नैर् अभिज्ञानैर् दूतं तम् अवगच्छति 5.033.077a अतुलं च गता हर्षं प्रहर्षेण तु जानकी 5.033.077c नेत्राभ्यां वक्रपक्ष्माभ्यां मुमोचानन्दजं जलम् 5.033.078a चारु तच् चाननं तस्यास् ताम्रशुक्लायतेक्षणम् 5.033.078c अशोभत विशालाक्ष्या राहुमुक्त ivo¬urà5.033.078e हनूमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा 5.033.079a अथोवाच हनूमांस् ताम् उत्तरं प्रियदर्शनाम् 5.033.080a हते ऽसुरे संयति शम्बसादने; कपिप्रवीरेण महर्षिचोदनात् 5.033.080c ततो ऽस्मि वायुप्रभवो हि मैथिलि; प्रभावतस् तत्प्रतिमश् च वानरः 5.034.001a भूय एव महातेजा हनूमान् मारुतात्मजः 5.034.001c अब्रवीत् प्रश्रितं वाक्यं सीताप्रत्ययकारणात् 5.034.002a वानरो ऽहं महाभागे दूतो रामस्य धीमतः 5.034.002c रामनामाङ्कितं चेदं पश्य देव्य् अङ्गुलीयकम् 5.034.002e समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्य् असि 5.034.003a गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम् 5.034.003c भर्तारम् इव संप्राप्ता जानकी मुदिताभवत् 5.034.004a चारु तद् वदनं तस्यास् ताम्रशुक्लायतेक्षणम् 5.034.004c बभूव प्रहर्षोदग्रं राहुमुक्त ivo¬urà5.034.005a ततः सा ह्रीमती बाला भर्तुः संदेशहर्षिता 5.034.005c परितुषा प्रियं श्रुत्वा प्राशंसत महाकपिम् 5.034.006a विक्रान्तस् त्वं समर्थस् त्वं प्राज्ञस् त्वं वानरोत्तम 5.034.006c येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् 5.034.007a शतयोजनविस्तीर्णः सागरो मकरालयः 5.034.007c विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः 5.034.008a न हि त्वां प्राकृतं मन्ये वनरं वनरर्षभ 5.034.008c यस्य ते नास्ति संत्रासो रावणान् नापि संभ्रमः 5.034.009a अर्हसे च कपिश्रेष्ठ मया samabhibhëitum 5.034.009c यद्य् असि प्रेषितस् तेन रामेण विदितात्मना 5.034.010a प्रेषयिष्यति दुर्धर्षो रामो न ह्य् अपरीक्षितम् 5.034.010c पराक्रमम् अविज्ञाय मत्सकाशं विशेषतः 5.034.011a दिष्ट्या च कुशली रामो धर्मात्मा धर्मवत्सलः 5.034.011c लक्ष्मणश् च महातेजाः सुमित्रानन्दवर्धनः 5.034.012a कुशली यदि काकुत्स्थः किं नु सागरमेखलाम् 5.034.012c महीं दहति कोपेन युगान्ताग्निर् इवोत्थितः 5.034.013a अथ वा शक्तिमन्तौ तौ सुराणाम् अपि निग्रहे 5.034.013c ममैव तु न दुःखानाम् अस्ति मन्ये विपर्ययः 5.034.014a कच्चिच् च व्यथते रामः कच्चिन् न परिपत्यते 5.034.014c उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः 5.034.015a कच्चिन् न दीनः संभ्रान्तः कार्येषु च न मुह्यति 5.034.015c कच्चिन् पुरुषकार्याणि कुरुते नृपतेः सुतः 5.034.016a द्विविधं त्रिविधोपायम् उपायम् अपि सेवते 5.034.016c विजिगीषुः सुहृत् कच्चिन् मित्रेषु च परंतपः 5.034.017a कच्चिन् मित्राणि लभते मित्रैश् चाप्य् अभिगम्यते 5.034.017c कच्चित् कल्याणमित्रश् च मित्रैश् चापि पुरस्कृतः 5.034.018a कच्चिद् आशास्ति देवानां प्रसादं पार्थिवात्मजः 5.034.018c कच्चित् पुरुषकारं च दैवं च प्रतिपद्यते 5.034.019a कच्चिन् न विगतस्नेहो विवासान् मयि राघवः 5.034.019c कच्चिन् मां व्यसनाद् अस्मान् मोक्षयिष्यति वानरः 5.034.020a सुखानाम् उचितो नित्यम् असुखानाम् अनूचितः 5.034.020c दुःखम् उत्तरम् आसाद्य कच्चिद् रामो न सीदति 5.034.021a कौसल्यायास् तथा कच्चित् सुमित्रायास् तथैव च 5.034.021c अभीक्ष्णं श्रूयते कच्चित् कुशलं भरतस्य च 5.034.022a मन्निमित्तेन मानार्हः कच्चिच् छोकेन राघवः 5.034.022c कच्चिन् नान्यमना रामः कच्चिन् मां तारयिष्यति 5.034.023a कच्चिद् अक्षाउहिणीं भीमां भरतो भ्रातृवत्सलः 5.034.023c ध्वजिनीं मन्त्रिभिर् गुप्तां प्रेषयिष्यति मत्कृते 5.034.024a वानराधिपतिः श्रीमान् सुग्रीवः कच्चिद् एष्यति 5.034.024c मत्कृते हरिभिर् वीरैर् वृतो दन्तनखायुधैः 5.034.025a कच्चिच् च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः 5.034.025c अस्त्रविच् छरजालेन राक्षसान् विधमिष्यति 5.034.026a रौद्रेण कच्चिद् अस्त्रेण रामेण निहतं रणे 5.034.026c द्रक्ष्याम्य् अल्पेन कालेन रावणं ससुहृज्जनम् 5.034.027a कच्चिन् न तद् धेमसमानवर्णं; तस्याननं पद्मसमानगन्धि 5.034.027c मया विना शुष्यति शोकदीनं; जलक्षये पद्मम् इवातपेन 5.034.028a धर्मापदेशात् त्यजतश् च राज्यां; मां चाप्य् अरण्यं नयतः पदातिम् 5.034.028c नासीद् व्यथा यस्य न भीर् न शोकः; कच्चित् स धैर्यं हृदये करोति 5.034.029a न चास्य माता न पिता न चान्यः; स्नेहाद् विशिष्टो ऽस्ति मया समो वा 5.034.029c तावद् ध्य् अहं दूतजिजीविषेयं; यावत् प्रवृत्तिं शृणुयां प्रियस्य 5.034.030a इतीव देवी वचनं महार्थं; तं वानरेन्द्रं मधुरार्थम् उक्त्वा 5.034.030c श्रोतुं पुनस् तस्य वचो ऽभिरामं; रामार्थयुक्तं विरराम रामा 5.034.031a सीताया वचनं श्रुत्वा मारुतिर् भीमविक्रमः 5.034.031c शिरस्य् अञ्जलिम् आधाय वाक्यम् उत्तरम् अब्रवीत् 5.034.032a न त्वाम् इहस्थां जानीते रामः कमललोचनः 5.034.032c श्रुत्वैव तु वचो मह्यं क्षिप्रम् एष्यति राघवः 5.034.033a चमूं प्रकर्षन् महतीं हर्यृष्कगणसंकुलाम् 5.034.033c विष्टम्भयित्वा बाणौघैर् अक्षोभ्यं वरुणालयम् 5.034.033e करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम् 5.034.034a तत्र यद्य् अन्तरा मृत्युर् यदि देवाः सहासुराः 5.034.034c स्थास्यन्ति पथि रामस्य स तान् अपि वधिष्यति 5.034.035a तवादर्शनजेनार्ये शोकेन स परिप्लुतः 5.034.035c न शर्म लभते रामः सिंहार्दित इव द्विपः 5.034.036a दर्दरेण च ते देवि शपे मूलफलेन च 5.034.036c मलयेन च विन्ध्येन मेरुणा मन्दरेण च 5.034.037a यथा सुनयनं वल्गु बिम्बौष्ठं चारुकुण्डलम् 5.034.037c मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रम् इवोदितम् 5.034.038a क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ 5.034.038c शतक्रतुम् इवासीनं नाकपृष्ठस्य मूर्धनि 5.034.039a न मांसं राघवो भुङ्क्ते न चापि मधुसेवते 5.034.039c वन्यं सुविहितं नित्यं भक्तम् अश्नाति पञ्चमम् 5.034.040a नैव दंशान् न मशकान् न कीटान् न सरीसृपान् 5.034.040c राघवो ऽपनयेद् गत्रात् त्वद्गतेनान्तरात्मना 5.034.041a नित्यं ध्यानपरो रामो नित्यं शोकपरायणः 5.034.041c नान्यच् चिन्तयते किं चित् स तु कामवशं गतः 5.034.042a अनिद्रः सततं रामः सुप्तो ऽपि च नरोत्तमः 5.034.042c सीतेति मधुरां वाणीं व्याहरन् प्रतिबुध्यते 5.034.043a दृष्ट्वा फलं वा पुष्पं वा यच् चान्यत् स्त्रीमनोहरम् 5.034.043c बहुशो हा प्रियेत्य् एवं श्वसंस् त्वाम् abhibhëate 5.034.044a स देवि नित्यं परितप्यमानस्; त्वाम् एव सीतेत्य् abhibhëamÃïa÷ 5.034.044c धृतव्रतो राजसुतो महात्मा; तवैव लाभाय कृतप्रयत्नः 5.034.045a सा रामसंकीर्तनवीतशोका; रामस्य शोकेन समानशोका 5.034.045c शरन्मुखेनाम्बुदशेषचन्द्रा; निशेव वैदेहसुता बभूव 5.035.001a सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना 5.035.001c हनूमन्तम् उवाचेदं धर्मार्थसहितं वचः 5.035.002a अमृतं विषसंसृष्टं त्वया vÃnarabhëitam 5.035.002c यच् च नान्यमना रामो यच् च शोकपरायणः 5.035.003a ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे 5.035.003c रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति 5.035.004a विधिर् नूनम् असंहार्यः प्राणिनां प्लवगोत्तम 5.035.004c सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान् 5.035.005a शोकस्यास्य कदा पारं राघवो ऽधिगमिष्यति 5.035.005c प्लवमानः परिश्रान्तो हतनौः सागरे यथा 5.035.006a राक्षसानां क्षयं कृत्वा सूदयित्वा च रावणम् 5.035.006c लङ्काम् उन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः 5.035.007a स वाच्यः संत्वरस्वेति यावद् एव न पूर्यते 5.035.007c अयं संवत्सरः कालस् तावद् धि मम जीवितम् 5.035.008a वर्तते दशमो मासो द्वौ तु शेषौ प्लवंगम 5.035.008c रावणेन नृशंसेन समयो यः कृतो मम 5.035.009a विभीषणेन च भ्रात्रा मम निर्यातनं प्रति 5.035.009c अनुनीतः प्रयत्नेन न च तत् कुरुते मतिम् 5.035.010a मम प्रतिप्रदानं हि रावणस्य न रोचते 5.035.010c रावणं मार्गते संख्ये मृत्युः कालवशं गतम् 5.035.011a ज्येष्ठा कन्यानला नम विभीषणसुता कपे 5.035.011c तया ममैतद् आख्यातं मात्रा प्रहितया स्वयम् 5.035.012a अविन्ध्यो नाम मेधावी विद्वान् राक्षसपुंगवः 5.035.012c dh­timä शीलवान् वृद्धो रावणस्य सुसंमतः 5.035.013a रामात् क्षयम् अनुप्राप्तं रक्षसां प्रत्यचोदयत् 5.035.013c न च तस्यापि दुष्टात्मा ӭणोति वचनं हितम् 5.035.014a आशंसेति हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः 5.035.014c अन्तरात्मा हि मे शुद्धस् तस्मिंश् च बहवो गुणाः 5.035.015a उत्साहः पौरुषं सत्त्वम् आनृशंस्यं कृतज्ञता 5.035.015c विक्रमश् च प्रभावश् च सन्ति वानरराघवे 5.035.016a चतुर्दशसहस्राणि राक्षसानां जघान यः 5.035.016c जनस्थाने विना भ्रात्रा शत्रुः कस् तस्य नोद्विजेत् 5.035.017a न स शक्यस् तुलयितुं व्यसनैः पुरुषर्षभः 5.035.017c अहं तस्यानुभावज्ञा शक्रस्येव पुलोमजा 5.035.018a ÓarajÃlÃæÓumä शूरः कपे रामदिवाकरः 5.035.018c शत्रुरक्षोमयं तोयम् उपशोषं नयिष्यति 5.035.019a इति संजल्पमानां तां रामार्थे शोककर्शिताम् 5.035.019c अश्रुसंपूर्णवदनाम् उवाच हनुमान् कपिः 5.035.020a श्रुत्वैव तु वचो मह्यं क्षिप्रम् एष्यति राघवः 5.035.020c चमूं प्रकर्षन् महतीं हर्यृक्षगणसंकुलाम् 5.035.021a अथ वा मोचयिष्यामि ताम् अद्यैव हि राक्षसात् 5.035.021c अस्माद् दुःखाद् उपारोह मम पृष्ठम् अनिन्दिते 5.035.022a त्वं हि पृष्ठगतां कृत्वा संतरिष्यामि सागरम् 5.035.022c शक्तिर् अस्ति हि मे वोढुं लङ्काम् अपि सरावणाम् 5.035.023a अहं प्रस्रवणस्थाय राघवायाद्य मैथिलि 5.035.023c प्रापयिष्यामि शक्राय हव्यं हुतम् इवानलः 5.035.024a द्रक्ष्यस्य् अद्यैव वैदेहि राघवं सहलक्ष्मणम् 5.035.024c व्यवसाय समायुक्तं विष्णुं दैत्यवधे यथा 5.035.025a त्वद्दर्शनकृतोत्साहम् आश्रमस्थं महाबलम् 5.035.025c पुरंदरम् इवासीनं नागराजस्य मूर्धनि 5.035.026a पृष्ठम् आरोह मे देवि मा विकाङ्क्षस्व शोभने 5.035.026c योगम् अन्विच्छ रामेण शशाङ्केनेव रोहिणी 5.035.027a कथयन्तीव चन्द्रेण सूर्येणेव सुवर्चला 5.035.027c मत्पृष्ठम् अधिरुह्य त्वं तराकाशमहार्णवम् 5.035.028a न हि मे संप्रयातस्य त्वाम् इतो नयतो ऽङ्गने 5.035.028c अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः 5.035.029a यथैवाहम् इह प्राप्तस् तथैवाहम् असंशयम् 5.035.029c यास्यामि पश्य वैदेहि त्वाम् उद्यम्य विहायसं 5.035.030a मैथिली तु हरिश्रेष्ठाच् छ्रुत्वा वचनम् अद्भुतम् 5.035.030c हर्षविस्मितसर्वाङ्गी हनूमन्तम् अथाब्रवीत् 5.035.031a हनूमन् दूरम् अध्वनं कथं मां वोढुम् इच्छसि 5.035.031c तद् एव खलु ते मन्ये कपित्वं हरियूथप 5.035.032a कथं वाल्पशरीरस् त्वं माम् इतो नेतुम् इच्छसि 5.035.032c सकाशं मानवेन्द्रस्य भर्तुर् मे प्लवगर्षभ 5.035.033a सीताया वचनं श्रुत्वा हनूमान् मारुतात्मजः 5.035.033c चिन्तयाम् आस लक्ष्मीवान् नवं परिभवं कृतम् 5.035.034a न मे जानाति सत्त्वं वा प्रभावं वासितेक्षणा 5.035.034c तस्मात् पश्यतु वैदेही यद् रूपं मम कामतः 5.035.035a इति संचिन्त्य हनुमांस् तदा प्लवगसत्तमः 5.035.035c दर्शयाम् आस वैदेह्याः स्वरूपम् अरिमर्दनः 5.035.036a स तस्मात् पादपाद् धीमान् आप्लुत्य प्लवगर्षभः 5.035.036c ततो वर्धितुम् आरेभे सीताप्रत्ययकारणात् 5.035.037a मेरुमन्दारसंकाशो बभौ दीप्तानलप्रभः 5.035.037c अग्रतो व्यवतस्थे च सीताया वानरर्षभः 5.035.038a हरिः पर्वतसंकाशस् ताम्रवक्त्रो महाबलः 5.035.038c वज्रदंष्ट्रनखो भीमो वैदेहीम् इदम् अब्रवीत् 5.035.039a सपर्वतवनोद्देशां साट्टप्राकारतोरणाम् 5.035.039c लङ्काम् इमां सनथां वा नयितुं शक्तिर् अस्ति मे 5.035.040a तद् अवस्थाप्य तां बुद्धिर् अलं देवि विकाङ्क्षया 5.035.040c विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम् 5.035.041a तं दृष्ट्वाचलसंकाशम् उवाच जनकात्मजा 5.035.041c पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम् 5.035.042a तव सत्त्वं बलं चैव विजानामि महाकपे 5.035.042c वायोर् इव गतिं चापि तेजश् चाग्निर् इवाद्भुतम् 5.035.043a प्राकृतो ऽन्यः कथं चेमां भूमिम् आगन्तुम् अर्हति 5.035.043c उदधेर् अप्रमेयस्य पारं वानरपुंगव 5.035.044a जानामि गमने शक्तिं नयने चापि ते मम 5.035.044c अवश्यं साम्प्रधार्याशु कार्यसिद्धिर् इहात्मनः 5.035.045a अयुक्तं तु कपिश्रेष्ठ मया गन्तुं त्वया सह 5.035.045c वायुवेगसवेगस्य वेगो मां मोहयेत् तव 5.035.046a अहम् आकाशम् आसक्ता उपर्य् उपरि सागरम् 5.035.046c प्रपतेयं हि ते पृष्ठाद् भयाद् वेगेन गच्छतः 5.035.047a पतिता सागरे चाहं तिमिनक्रझषाकुले 5.035.047c भयेयम् आशु विवशा यादसाम् अन्नम् उत्तमम् 5.035.048a न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन 5.035.048c कलत्रवति संदेहस् त्वय्य् अपि स्याद् असंशयम् 5.035.049a ह्रियमाणां तु मां दृष्ट्वा राक्षसा भीमविक्रमाः 5.035.049c अनुगच्छेयुर् आदिष्टा रावणेन दुरात्मना 5.035.050a तैस् त्वं परिवृतः शूरैः शूलम् उद्गर पाणिभिः 5.035.050c भवेस् त्वं संशयं प्राप्तो मया वीर कलत्रवान् 5.035.051a सायुधा बहवो व्योम्नि राक्षसास् त्वं निरायुधः 5.035.051c कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम् 5.035.052a युध्यमानस्य रक्षोभिस् ततस् तैः क्रूरकर्मभिः 5.035.052c प्रपतेयं हि ते पृष्ठद् भयार्ता कपिसत्तम 5.035.053a अथ रक्षांसि भीमानि महान्ति बलवन्ति च 5.035.053c कथं चित् साम्पराये त्वां जयेयुः कपिसत्तम 5.035.054a अथ वा युध्यमानस्य पतेयं विमुखस्य ते 5.035.054c पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः 5.035.055a मां वा हरेयुस् त्वद्धस्ताद् विशसेयुर् अथापि वा 5.035.055c अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ 5.035.056a अहं वापि विपद्येयं रक्षोभिर् अभितर्जिता 5.035.056c त्वत्प्रयत्नो हरिश्रेष्ठ भवेन् निष्फल एव तु 5.035.057a कामं त्वम् अपि पर्याप्तो निहन्तुं सर्वराक्षसान् 5.035.057c राघवस्य यशो हीयेत् त्वया शस्तैस् तु राक्षसैः 5.035.058a अथ वादाय रक्षांसि न्यस्येयुः संवृते हि माम् 5.035.058c यत्र ते नाभिजानीयुर् हरयो नापि राघवः 5.035.059a आरम्भस् तु मदर्थो ऽयं ततस् तव निरर्थकः 5.035.059c त्वया हि सह रामस्य महान् आगमने गुणः 5.035.060a मयि जीवितम् आयत्तं राघवस्य महात्मनः 5.035.060c भ्रातॄणां च महाबाहो तव राजकुलस्य च 5.035.061a तौ निराशौ मदर्थे तु शोकसंतापकर्शितौ 5.035.061c सह सर्वर्क्षहरिभिस् त्यक्ष्यतः प्राणसंग्रहम् 5.035.062a भर्तुर् भक्तिं पुरस्कृत्य रामाद् अन्यस्य वानर 5.035.062c नाहं स्प्रष्टुं पदा गात्रम् इच्छेयं वानरोत्तम 5.035.063a यद् अहं गात्रसंस्पर्शं रावणस्य गता बलात् 5.035.063c अनीशा किं करिष्यामि विनाथा विवशा सती 5.035.064a यदि रामो दशग्रीवम् इह हत्वा सराक्षसं 5.035.064c माम् इतो गृह्य गच्छेत तत् तस्य सदृशं भवेत् 5.035.065a श्रुता हि दृष्टाश् च मया पराक्रमा; महात्मनस् तस्य रणावमर्दिनः 5.035.065c न देवगन्धर्वभुजंगराक्षसा; भवन्ति रामेण समा हि संयुगे 5.035.066a समीक्ष्य तं संयति चित्रकार्मुकं; महाबलं वासवतुल्यविक्रमम् 5.035.066c सलक्ष्मणं को विषहेत राघवं; हुताशनं दीप्तम् इवानिलेरितम् 5.035.067a सलक्ष्मणं राघवम् आजिमर्दनं; दिशागजं मत्तम् इव व्यवस्थितम् 5.035.067c सहेत को वानरमुख्य संयुगे; युगान्तसूर्यप्रतिमं शरार्चिषम् 5.035.068a स मे हरिश्रेष्ठ सलक्ष्मणं पतिं; सयूथपं क्षिप्रम् इहोपपादय 5.035.068c चिराय रामं प्रति शोककर्शितां; कुरुष्व मां वानरमुख्य हर्षिताम् 5.036.001a ततः स कपिशार्दूलस् तेन वाक्येन हर्षितः 5.036.001c सीताम् उवाच तच् छ्रुत्वा वाक्यं वाक्यविशारदः 5.036.002a युक्तरूपं त्वया देवि bhëitaæ शुभदर्शने 5.036.002c सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च 5.036.003a स्त्रीत्वं न तु समर्थं हि सागरं व्यतिवर्तितुम् 5.036.003c माम् अधिष्ठाय विस्तीर्णं शतयोजनम् आयतम् 5.036.004a द्वितीयं कारणं यच् च ब्रवीषि विनयान्विते 5.036.004c रामाद् अन्यस्य नार्हामि संस्पर्शम् इति जानकि 5.036.005a एतत् ते देवि सदृशं पत्न्यास् तस्य महात्मनः 5.036.005c का ह्य् अन्या त्वाम् ऋते देवि ब्रूयाद् वचनम् ईदृशम् 5.036.006a श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः 5.036.006c चेष्टितं यत् त्वया देवि bhëitaæ मम चाग्रतः 5.036.007a कारणैर् बहुभिर् देवि राम प्रियचिकीर्षया 5.036.007c स्नेहप्रस्कन्नमनसा मयैतत् समुदीरितम् 5.036.008a लङ्काया दुष्प्रवेशत्वाद् दुस्तरत्वान् महोदधेः 5.036.008c सामर्थ्याद् आत्मनश् चैव मयैतत् समुदाहृतम् 5.036.009a इच्छामि त्वां समानेतुम् अद्यैव रघुबन्धुना 5.036.009c गुरुस्नेहेन भक्त्या च नान्यथा तद् उदाहृतम् 5.036.010a यदि नोत्सहसे यातुं मया सार्धम् अनिन्दिते 5.036.010c अभिज्ञानं प्रयच्छ त्वं जानीयाद् राघवो हि यत् 5.036.011a एवम् उक्ता हनुमता सीता सुरसुतोपमा 5.036.011c उवाच वचनं मन्दं bëpapragrathitÃk«aram 5.036.012a इदं श्रेष्ठम् अभिज्ञानं ब्रूयास् त्वं तु मम प्रियम् 5.036.012c शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे तदा 5.036.013a तापसाश्रमवासिन्याः प्राज्यमूलफलोदके 5.036.013c तस्मिन् सिद्धाश्रमे देशे मन्दाकिन्या अदूरतः 5.036.014a तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु 5.036.014c विहृत्य सलिलक्लिन्ना तवाङ्के समुपाविशम् 5.036.015a पर्यायेण प्रसुप्तश् च ममाङ्के भरताग्रजः 5.036.016a ततो मांससमायुक्तो वायसः पर्यतुण्डयत् 5.036.016c तम् अहं लोष्टम् उद्यम्य वारयामि स्म वायसं 5.036.017a दारयन् स च मां काकस् तत्रैव परिलीयते 5.036.017c न चाप्य् उपरमन् मांसाद् भक्षार्थी बलिभोजनः 5.036.018a उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणे 5.036.018c स्रंसमाने च वसने ततो दृष्टा त्वया ह्य् अहम् 5.036.019a त्वया विहसिता चाहं क्रुद्धा संलज्जिता तदा 5.036.019c भक्ष्य गृद्धेन कालेन दारिता त्वाम् उपागता 5.036.020a आसीनस्य च ते श्रान्ता पुनर् उत्सङ्गम् आविशम् 5.036.020c क्रुध्यन्ती च प्रहृष्टेन त्वयाहं परिसान्त्विता 5.036.021a bëpapÆrïamukhÅ मन्दं चक्षुषी परिमार्जती 5.036.021c लक्षिताहं त्वया नाथ वायसेन प्रकोपिता 5.036.022a आशीविष इव क्रुद्धः श्वसान् वाक्यम् abhëathÃ÷ 5.036.022c केन ते नागनासोरु विक्षतं वै स्तनान्तरम् 5.036.022e कः krŬati सरोषेण पञ्चवक्त्रेण भोगिना 5.036.023a वीक्षमाणस् ततस् तं वै वायसं समवैक्षथाः 5.036.023c नखैः सरुधिरैस् तीक्ष्णैर् माम् एवाभिमुखं स्थितम् 5.036.024a पुत्रः किल स शक्रस्य वायसः पततां वरः 5.036.024c धरान्तरचरः शीघ्रं पवनस्य गतौ समः 5.036.025a ततस् तस्मिन् महाबाहुः कोपसंवर्तितेक्षणः 5.036.025c वायसे कृतवान् क्रूरां मतिं मतिमतां वर 5.036.026a स दर्भसंस्तराद् गृह्य ब्रह्मणो ऽस्त्रेण योजयः 5.036.026c स दीप्त इव कालाग्निर् जज्वालाभिमुखो द्विजम् 5.036.027a चिक्षेपिथ प्रदीप्तां ताम् इषीकां वायसं प्रति 5.036.027c अनुसृष्टस् तदा कालो जगाम विविधां गतिम् 5.036.027e त्राणकाम इमं लोकं सर्वं वै विचचार ह 5.036.028a स पित्रा च परित्यक्तः सुरैः सर्वैर् महर्षिभिः 5.036.028c त्रींल् लोकान् संपरिक्रम्य त्वाम् एव शरणं गतः 5.036.029a तं त्वं निपतितं भूमौ शरण्यः शरणागतम् 5.036.029c वधार्हम् अपि काकुत्स्थ कृपया पर्यपालयः 5.036.029e न शर्म लब्ध्वा लोकेषु त्वाम् एव शरणं गतः 5.036.030a परिद्यूनं विषण्णं च स त्वम् आयान्तम् उक्तवान् 5.036.030c मोघं कर्तुं न शक्यं तु ब्राह्मम् अस्त्रं तद् उच्यताम् 5.036.031a ततस् तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् 5.036.032a स ते तदा नमस्कृत्वा राज्ञे दशरथाय च 5.036.032c त्वया वीर विसृष्टस् तु प्रतिपेदे स्वम् आलयम् 5.036.033a मत्कृते काकमात्रे ऽपि ब्रह्मास्त्रं समुदीरितम् 5.036.033c कस्माद् यो मां हरत् त्वत्तः क्षमसे तं महीपते 5.036.034a स कुरुष्व महोत्साहं कृपां मयि नरर्षभ 5.036.034c आनृशंस्यं परो धर्मस् त्वत्त एव मया श्रुतः 5.036.035a जानामि त्वां महावीर्यं महोत्साहं महाबलम् 5.036.035c अपारपारम् अक्षोभ्यं गाम्भीर्यात् सागरोपमम् 5.036.035e भर्तारं ससमुद्राया धरण्या वासवोपमम् 5.036.036a एवम् अस्त्रविदां श्रेष्ठः सत्त्ववान् बलवान् अपि 5.036.036c किमर्थम् अस्त्रं रक्षःसु न योजयसि राघव 5.036.037a न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः 5.036.037c रामस्य समरे वेगं शक्ताः प्रति समाधितुम् 5.036.038a तस्या वीर्यवतः कश् चिद् यद्य् अस्ति मयि संभ्रमः 5.036.038c किमर्थं न शरैस् तीक्ष्णैः क्षयं नयति राक्षसान् 5.036.039a भ्रातुर् आदेशम् आदाय लक्ष्मणो वा परंतपः 5.036.039c कस्य हेतोर् न मां वीरः परित्राति महाबलः 5.036.040a यदि तौ पुरुषव्याघ्रौ वाय्विन्द्रसमतेजसौ 5.036.040c सुराणाम् अपि दुर्धर्षो किमर्थं माम् उपेक्षतः 5.036.041a ममैव दुष्कृतं किं चिन् महद् अस्ति न संशयः 5.036.041c समर्थाव् अपि तौ यन् मां नावेक्षेते परंतपौ 5.036.042a कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी 5.036.042c तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय 5.036.043a स्रजश् च सर्वरत्नानि प्रिया याश् च वराङ्गनाः 5.036.043c ऐश्वर्यं च विशालायां पृथिव्याम् अपि दुर्लभम् 5.036.044a पितरं मातरं चैव संमान्याभिप्रसाद्य च 5.036.044c अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः 5.036.044e आनुकूल्येन धर्मात्मा त्यक्त्वा सुखम् अनुत्तमम् 5.036.045a अनुगच्छति काकुत्स्थं भ्रातरं पालयन् वने 5.036.045c सिंहस्कन्धो महाबाहुर् मनस्वी प्रियदर्शनः 5.036.046a पितृवद् वर्तते रामे मातृवन् मां समाचरन् 5.036.046c ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः 5.036.047a वृद्धोपसेवी lak«mÅvä शक्तो न bahubhëità 5.036.047c राजपुत्रः प्रियश्रेष्ठः सदृशः श्वशुरस्य मे 5.036.048a मत्तः प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः 5.036.048c नियुक्तो धुरि यस्यां तु ताम् उद्वहति वीर्यवान् 5.036.049a यं दृष्ट्वा राघवो नैव वृद्धम् आर्यम् अनुस्मरत् 5.036.049c स ममार्थाय कुशलं वक्तव्यो वचनान् मम 5.036.049e मृदुर् नित्यं शुचिर् दक्षः प्रियो रामस्य लक्ष्मणः 5.036.050a इदं ब्रूयाश् च मे नाथं शूरं रामं पुनः पुनः 5.036.050c जीवितं धारयिष्यामि मासं दशरथात्मज 5.036.050e ऊर्ध्वं मासान् न जीवेयं सत्येनाहं ब्रवीमि ते 5.036.051a रावणेनोपरुद्धां मां निकृत्या पापकर्मणा 5.036.051c त्रातुम् अर्हसि वीर त्वं पातालाद् इव कौशिकीम् 5.036.052a ततो वस्त्रगतं मुक्त्वा दिव्यं cƬÃmaïiæ शुभम् 5.036.052c प्रदेयो राघवायेति सीता हनुमते ददौ 5.036.053a प्रतिगृह्य ततो वीरो मणिरत्नम् अनुत्तमम् 5.036.053c अङ्गुल्या योजयाम् आस न ह्य् अस्या प्राभवद् भुजः 5.036.054a मणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च 5.036.054c सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः 5.036.055a हर्षेण महता युक्तः सीतादर्शनजेन सः 5.036.055c हृदयेन गतो रामं शरीरेण तु विष्ठितः 5.036.056a मणिवरम् उपगृह्य तं महार्हं; जनकनृपात्मजया धृतं प्रभावात् 5.036.056c गिरिवरपवनावधूतमुक्तः; सुखितमनाः प्रतिसंक्रमं प्रपेदे 5.037.001a मणिं दत्त्वा ततः सीता हनूमन्तम् अथाब्रवीत् 5.037.001c अभिज्ञानम् अभिज्ञातम् एतद् रामस्य तत्त्वतः 5.037.002a मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति 5.037.002c वीरो जनन्या मम च राज्ञो दशरथस्य च 5.037.003a स भूयस् त्वं समुत्साहे चोदितो हरिसत्तम 5.037.003c अस्मिन् कार्यसमारम्भे प्रचिन्तय यदुत्तरम् 5.037.004a त्वम् अस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम 5.037.004c तस्य चिन्तय यो यत्नो दुःखक्षयकरो भवेत् 5.037.005a स तथेति प्रतिज्ञाय मारुतिर् भीमविक्रमः 5.037.005c शिरसावन्द्य वैदेहीं गमनायोपचक्रमे 5.037.006a ज्ञात्वा संप्रस्थितं देवी वानरं मारुतात्मजम् 5.037.006c bëpagadgadayà वाचा मैथिली वाक्यम् अब्रवीत् 5.037.007a कुशलं हनुमन् ब्रूयाः सहितौ रामलक्ष्मणौ 5.037.007c सुग्रीवं च सहामात्यं वृद्धान् सर्वांश् च वानरान् 5.037.008a यथा च स महाबाहुर् मां तारयति राघवः 5.037.008c अस्माद् दुःखाम्बुसंरोधात् त्वं समाधातुम् अर्हसि 5.037.009a जीवन्तीं मां यथा रामः संभावयति कीर्तिमान् 5.037.009c तत् त्वया हनुमन् वाच्यं वाचा धर्मम् अवाप्नुहि 5.037.010a नित्यम् उत्साहयुक्ताश् च वाचः श्रुत्वा मयेरिताः 5.037.010c वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये 5.037.011a मत्संदेशयुता वाचस् त्वत्तः श्रुत्वैव राघवः 5.037.011c पराक्रमविधिं वीरो विधिवत् संविधास्यति 5.037.012a सीतायास् तद् वचः श्रुत्वा हनुमान् मारुतात्मजः 5.037.012c शिरस्य् अञ्जलिम् आधाय वाक्यम् उत्तरम् अब्रवीत् 5.037.013a क्षिप्रम् एष्यति काकुत्स्थो हर्यृक्षप्रवरैर् वृतः 5.037.013c यस् ते युधि vijityÃrŤ शोकं व्यपनयिष्यति 5.037.014a न हि पश्यामि मर्त्येषु नामरेष्व् असुरेषु वा 5.037.014c यस् तस्य वमतो बाणान् स्थातुम् उत्सहते ऽग्रतः 5.037.015a अप्य् अर्कम् अपि पर्जन्यम् अपि वैवस्वतं यमम् 5.037.015c स हि सोढुं रणे शक्तस् तवहेतोर् विशेषतः 5.037.016a स हि सागरपर्यन्तां महीं शासितुम् Åhate 5.037.016c त्वन् निमित्तो हि रामस्य जयो जनकनन्दिनि 5.037.017a तस्य तद्वचनं श्रुत्वा सम्यक् सत्यं subhëitam 5.037.017c जानकी बहु मेने ऽथ वचनं चेदम् अब्रवीत् 5.037.018a ततस् तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः 5.037.018c भर्तुः स्नेहान्वितं वाक्यं सौहार्दाद् अनुमानयत् 5.037.019a यदि वा मन्यसे वीर वसैकाहम् अरिंदम 5.037.019c कस्मिंश् चित् संवृते देशे विश्रान्तः श्वो गमिष्यसि 5.037.020a मम चेद् अल्पभाग्यायाः साम्निध्यात् तव वीर्यवान् 5.037.020c अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत् 5.037.021a गते हि हरिशार्दूल पुनरागमनाय तु 5.037.021c प्राणानाम् अपि संदेहो मम स्यान् नात्र संशयः 5.037.022a तवादर्शनजः शोको भूयो मां परितापयेत् 5.037.022c दुःखाद् दुःखपरामृष्टां दीपयन्न् इव वानर 5.037.023a अयं च वीर संदेहस् तिष्ठतीव ममाग्रतः 5.037.023c सुमहांस् त्वत्सहायेषु हर्यृक्षेषु हरीश्वर 5.037.024a कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् 5.037.024c तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ 5.037.025a त्रयाणाम् एव भूतानां सागरस्येह लङ्घने 5.037.025c शक्तिः स्याद् वैनतेयस्य तव वा मारुतस्य वा 5.037.026a तद् अस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे 5.037.026c किं पश्यसि समाधानं त्वं हि कार्यविदां वरः 5.037.027a कामम् अस्य त्वम् एवैकः कार्यस्य परिसाधने 5.037.027c पर्याप्तः परवीरघ्न यशस्यस् ते बलोदयः 5.037.028a बलैः समग्रैर् यदि मां रावणं जित्य संयुगे 5.037.028c विजयी स्वपुरं यायात् तत् तु मे स्याद् यशस्करम् 5.037.029a बलैस् तु संकुलां कृत्वा लङ्कां परबलार्दनः 5.037.029c मां नयेद् यदि काकुत्स्थस् तत् तस्य सदृशं भवेत् 5.037.030a तद् यथा तस्य विक्रान्तम् अनुरूपं महात्मनः 5.037.030c भवेद् आहव शूरस्य तथा त्वम् उपपादय 5.037.031a तद् अर्थोपहितं वाक्यं सहितं हेतुसंहितम् 5.037.031c निशम्य hanumä शेषं वाक्यम् उत्तरम् अब्रवीत् 5.037.032a देवि हर्यृक्षसैन्यानाम् ईश्वरः प्लवतां वरः 5.037.032c सुग्रीवः सत्त्वसंपन्नस् तवार्थे कृतनिश्चयः 5.037.033a स वानरसहस्राणां कोटीभिर् अभिसंवृतः 5.037.033c क्षिप्रम् एष्यति वैदेहि राक्षसानां निबर्हणः 5.037.034a तस्य विक्रमसंपन्नाः सत्त्ववन्तो महाबलाः 5.037.034c मनःसंकल्पसंपाता निदेशे हरयः स्थिताः 5.037.035a येषां नोपरि नाधस्तान् न तिर्यक् सज्जते गतिः 5.037.035c न च कर्मसु सीदन्ति महत्स्व् अमिततेजसः 5.037.036a असकृत् तैर् महोत्सहैः ससागरधराधरा 5.037.036c प्रदक्षिणीकृता भूमिर् वायुमार्गानुसारिभिः 5.037.037a मद्विशिष्टाश् च तुल्याश् च सन्ति तत्र वनौकसः 5.037.037c मत्तः प्रत्यवरः कश् चिन् नास्ति सुग्रीवसंनिधौ 5.037.038a अहं तावद् इह प्राप्तः किं पुनस् ते महाबलाः 5.037.038c न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः 5.037.039a तद् अलं परितापेन देवि शोको व्यपैतु ते 5.037.039c एकोत्पातेन ते लङ्काम् एष्यन्ति हरियूथपाः 5.037.040a मम पृष्ठगतौ तौ च चन्द्रसूर्याव् इवोदितौ 5.037.040c त्वत्सकाशं महासत्त्वौ नृसिंहाव् आगमिष्यतः 5.037.041a तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ 5.037.041c आगम्य नगरीं लङ्कां सायकैर् विधमिष्यतः 5.037.042a सगणं रावणं हत्वा राघवो रघुनन्दनः 5.037.042c त्वाम् आदाय वरारोहे स्वपुरं प्रतियास्यति 5.037.043a तद् आश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी 5.037.043c नचिराद् द्रक्ष्यसे रामं प्रज्वजन्तम् इवानिलम् 5.037.044a निहते राक्षसेन्द्रे च सपुत्रामात्यबान्धवे 5.037.044c त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी 5.037.045a क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि 5.037.045c रावणं चैव रामेण निहतं द्रक्ष्यसे ऽचिरात् 5.037.046a एवम् आश्वस्य वैदेहीं हनूमान् मारुतात्मजः 5.037.046c गमनाय मतिं कृत्वा वैदेहीं पुनर् अब्रवीत् 5.037.047a तम् अरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम् 5.037.047c लक्ष्मणं च धनुष्पाणिं लङ्काद्वारम् उपस्थितम् 5.037.048a नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् 5.037.048c वानरान् वारणेन्द्राभान् क्षिप्रं द्रक्ष्यसि संगतान् 5.037.049a शैलाम्बुदनिकाशानां लङ्कामलयसानुषु 5.037.049c नर्दतां कपिमुख्यानाम् आर्ये यूथान्य् अनेकशः 5.037.050a स तु मर्मणि घोरेण tìito मन्मथेषुणा 5.037.050c न शर्म लभते रामः सिंहार्दित इव द्विपः 5.037.051a मा रुदो देवि शोकेन मा भूत् ते मनसो ऽप्रियम् 5.037.051c शचीव पथ्या शक्रेण भर्त्रा नाथवती ह्य् असि 5.037.052a रामाद् विशिष्टः को ऽन्यो ऽस्ति कश् चित् सौमित्रिणा समः 5.037.052c अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ 5.037.053a नास्मिंश् चिरं वत्स्यसि देवि देशे; रक्षोगणैर् अध्युषितो ऽतिरौद्रे 5.037.053c न ते चिराद् आगमनं प्रियस्य; क्षमस्व मत्संगमकालमात्रम् 5.038.001a श्रुत्वा तु वचनं तस्य वायुसूनोर् महात्मनः 5.038.001c उवाचात्महितं वाक्यं सीता सुरसुतोपमा 5.038.002a त्वां दृष्ट्वा प्रियवक्तारं संप्रहृष्यामि वानर 5.038.002c अर्धसंजातसस्येव वृष्टिं प्राप्य वसुंधरा 5.038.003a यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैः 5.038.003c संस्पृशेयं सकामाहं तथा कुरु दयां मयि 5.038.004a अभिज्ञानं च रामस्य दत्तं हरिगणोत्तम 5.038.004c क्षिप्ताम् ईषिकां काकस्य कोपाद् एकाक्षिशातनीम् 5.038.005a मनःशिलायास् तिकलो गण्डपार्श्वे निवेशितः 5.038.005c त्वया प्रनष्टे तिलके तं किल स्मर्तुम् अर्हसि 5.038.006a स वीर्यवान् कथं सीतां हृतां समनुमन्यसे 5.038.006c वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपम 5.038.007a एष cƬÃmaïir दिव्यो मया सुपरिरक्षितः 5.038.007c एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वाम् इवानघ 5.038.008a एष निर्यातितः श्रीमान् मया ते वारिसंभवः 5.038.008c अतः परं न शक्ष्यामि जीवितुं शोकलालसा 5.038.009a असह्यानि च दुःखानि वाचश् च हृदयच्छिदः 5.038.009c राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्य् अहम् 5.038.010a धारयिष्यामि मासं तु जीवितं शत्रुसूदन 5.038.010c मासाद् ऊर्ध्वं न जीविष्ये त्वया हीना नृपात्मज 5.038.011a घोरो राक्षसराजो ऽयं दृष्टिश् च न सुखा मयि 5.038.011c त्वां च श्रुत्वा विपद्यन्तं न जीवेयम् अहं क्षणम् 5.038.012a वैदेह्या वचनं श्रुत्वा करुणं sÃÓrubhëitam 5.038.012c अथाब्रवीन् महातेजा हनुमान् मारुतात्मजः 5.038.013a त्वच्छोकविमुखो रामो देवि सत्येन ते Óape 5.038.013c रामे शोकाभिभूते तु लक्ष्मणः परितप्यते 5.038.014a दृष्टा कथं चिद् भवती न कालः परिशोचितुम् 5.038.014c इमं मुहूर्तं दुःखानाम् अन्तं द्रक्ष्यसि भामिनि 5.038.015a ताव् उभौ पुरुषव्याघ्रौ राजपुत्राव् अनिन्दितौ 5.038.015c त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः 5.038.016a हत्वा तु समरे क्रूरं रावणं सह बान्धवम् 5.038.016c राघवौ त्वां विशालाक्षि स्वां पुरीं प्रापयिष्यतः 5.038.017a यत् तु रामो विजानीयाद् अभिज्ञानम् अनिन्दिते 5.038.017c प्रीतिसंजननं तस्य भूयस् त्वं दातुम् अर्हसि 5.038.018a साब्रवीद् दत्तम् एवेह मयाभिज्ञानम् उत्तमम् 5.038.018c एतद् एव हि रामस्य दृष्ट्वा मत्केशभूषणम् 5.038.018e श्रद्धेयं हनुमन् वाक्यं तव वीर भविष्यति 5.038.019a स तं मणिवरं गृह्य श्रीमान् प्लवगसत्तमः 5.038.019c प्रणम्य शिरसा देवीं गमनायोपचक्रमे 5.038.020a तम् उत्पातकृतोत्साहम् अवेक्ष्य हरिपुंगवम् 5.038.020c वर्धमानं महावेगम् उवाच जनकात्मजा 5.038.020e अश्रुपूर्णमुखी दीना bëpagadgadayà गिरा 5.038.021a हनूमन् सिंहसंकाशौ भ्रातरौ रामलक्ष्मणौ 5.038.021c सुग्रीवं च सहामात्यं सर्वान् ब्रूया अनामयम् 5.038.022a यथा च स महाबाहुर् मां तारयति राघवः 5.038.022c अस्माद् दुःखाम्बुसंरोधात् तत् समाधातुम् अर्हसि 5.038.023a इमं च तीव्रं मम शोकवेगं; रक्षोभिर् एभिः परिभर्त्सनं च 5.038.023c ब्रूयास् तु रामस्य गतः समीपं; शिवश् च ते ऽध्वास्तु हरिप्रवीर 5.038.024a स राजपुत्र्या प्रतिवेदितार्थः; कपिः कृतार्थः परिहृष्टचेताः 5.038.024c तद् अल्पशेषं प्रसमीक्ष्य कार्यं; दिशं ह्य् उदीचीं मनसा जगाम 5.039.001a स च वाग्भिः प्रशस्ताभिर् गमिष्यन् पूजितस् तया 5.039.001c तस्माद् देशाद् अपक्रम्य चिन्तयाम् आस वानरः 5.039.002a अल्पशेषम् इदं कार्यं दृष्टेयम् असितेक्षणा 5.039.002c त्रीन् उपायान् अतिक्रम्य चतुर्थ इह दृश्यते 5.039.003a न साम रक्षःसु गुणाय कल्पते; न दनम् अर्थोपचितेषु वर्तते 5.039.003c न भेदसाध्या बलदर्पिता जनाः; पराक्रमस् त्व् एष ममेह रोचते 5.039.004a न चास्य कार्यस्य पराक्रमाद् ऋते; विनिश्चयः कश् चिद् इहोपपद्यते 5.039.004c हृतप्रवीरास् तु रणे हि राक्षसाः; कथं चिद् ईयुर् यद् इहाद्य मार्दवम् 5.039.005a कार्ये कर्मणि निर्दिष्टो यो बहून्य् अपि साधयेत् 5.039.005c पूर्वकार्यविरोधेन स कार्यं कर्तुम् अर्हति 5.039.006a न ह्य् एकः साधको हेतुः स्वल्पस्यापीह कर्मणः 5.039.006c यो ह्य् अर्थं बहुधा वेद स समर्थो ऽर्थसाधने 5.039.007a इहैव तावत् कृतनिश्चयो ह्य् अहं; यदि व्रजेयं प्लवगेश्वरालयम् 5.039.007c परात्मसंमर्द विशेषतत्त्ववित्; ततः कृतं स्यान् मम भर्तृशासनम् 5.039.008a कथं नु खल्व् अद्य भवेत् सुखागतं; प्रसह्य युद्धं मम राक्षसैः सह 5.039.008c तथैव खल्व् आत्मबलं च सारवत्; समानयेन् मां च रणे दशाननः 5.039.009a इदम् अस्य नृशंसस्य नन्दनोपमम् उत्तमम् 5.039.009c वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् 5.039.010a इदं विध्वंसयिष्यामि शुष्कं वनम् इवानलः 5.039.010c अस्मिन् भग्ने ततः कोपं करिष्यति स रावणः 5.039.011a ततो महत् साश्वमहारथद्विपं; बलं समानेष्व् अपि राक्षसाधिपः 5.039.011c त्रिशूलकालायसपट्टिशायुधं; ततो महद् युद्धम् इदं भविष्यति 5.039.012a अहं तु तैः संयति चण्डविक्रमैः; समेत्य रक्षोभिर् असंगविक्रमः 5.039.012c निहत्य तद् रावणचोदितं बलं; सुखं गमिष्यामि कपीश्वरालयम् 5.039.013a ततो मारुतवत् क्रुद्धो मारुतिर् भीमविक्रमः 5.039.013c ऊरुवेगेन महता द्रुमान् क्षेप्तुम् अथारभत् 5.039.014a ततस् तद् धनुमान् वीरो बभञ्ज प्रमदावनम् 5.039.014c मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् 5.039.015a तद् वनं मथितैर् वृक्षैर् भिन्नैश् च सलिलाशयैः 5.039.015c चूर्णितैः पर्वताग्रैश् च बभूवाप्रियदर्शनम् 5.039.016a लतागृहैश् चित्रगृहैश् च नाशितैर्; महोरगैर् व्यालमृगैश् च निर्धुतैः 5.039.016c शिलागृहैर् उन्मथितैस् तथा गृहैः; प्रनष्टरूपं तद् अभून् महद् वनम् 5.039.017a स तस्य कृत्वार्थपतेर् महाकपिर्; महद् व्यलीकं मनसो महात्मनः 5.039.017c युयुत्सुर् एको बहुभिर् महाबलैः; श्रिया ज्वलंस् तोरणम् आश्रितः कपिः 5.040.001a ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च 5.040.001c बभूवुस् त्राससंभ्रान्ताः सर्वे लङ्कानिवासिनः 5.040.002a विद्रुताश् च भयत्रस्ता विनेदुर् मृगपक्षुणः 5.040.002c रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे 5.040.003a ततो गतायां निद्रायां राक्षस्यो विकृताननाः 5.040.003c तद् वनं ददृशुर् भग्नं तं च वीरं महाकपिम् 5.040.004a स ता दृष्ट्व महाबाहुर् महासत्त्वो महाबलः 5.040.004c चकार सुमहद् रूपं राक्षसीनां भयावहम् 5.040.005a ततस् तं गिरिसंकाशम् अतिकायं महाबलम् 5.040.005c राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर् जनकात्मजाम् 5.040.006a को ऽयं कस्य कुतो वायं किंनिमित्तम् इहागतः 5.040.006c कथं त्वया सहानेन संवादः कृत इत्य् उत 5.040.007a आचक्ष्व नो विशालाक्षि मा भूत् ते सुभगे भयम् 5.040.007c संवादम् असितापाङ्गे त्वया किं कृतवान् अयम् 5.040.008a अथाब्रवीत् तदा साध्वी सीता सर्वाङ्गशोभना 5.040.008c रक्षसां कामरूपाणां विज्ञाने मम का गतिः 5.040.009a यूयम् एवास्य जानीत यो ऽयं यद् वा करिष्यति 5.040.009c अहिर् एव अहेः पादान् विजानाति न संशयः 5.040.010a अहम् अप्य् अस्य भीतास्मि नैनं जानामि को ऽन्वयम् 5.040.010c वेद्मि राक्षसम् एवैनं कामरूपिणम् आगतम् 5.040.011a वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता द्रुतम् 5.040.011c स्थिताः काश् चिद् गताः काश् चिद् रावणाय निवेदितुम् 5.040.012a रावणस्य समीपे तु राक्षस्यो विकृताननाः 5.040.012c विरूपं वानरं भीमम् आख्यतुम् उपचक्रमुः 5.040.013a अशोकवनिका मध्ये राजन् भीमवपुः कपिः 5.040.013c सीतया कृतसंवादस् तिष्ठत्य् अमितविक्रमः 5.040.014a न च तं जानकी सीता हरिं हरिणलोचणा 5.040.014c अस्माभिर् बहुधा पृष्टा निवेदयितुम् इच्छति 5.040.015a वासवस्य भवेद् दूतो दूतो वैश्रवणस्य वा 5.040.015c प्रेषितो वापि रामेण सीतान्वेषणकाङ्क्षया 5.040.016a तेन त्वद्भूतरूपेण यत् तत् तव मनोहरम् 5.040.016c नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम् 5.040.017a न तत्र कश् चिद् उद्देशो यस् तेन न विनाशितः 5.040.017c यत्र सा जानकी सीता स तेन न विनाशितः 5.040.018a जानकीरक्षणार्थं वा श्रमाद् वा नोपलभ्यते 5.040.018c अथ वा कः श्रमस् तस्य सैव तेनाभिरक्षिता 5.040.019a cÃrupallavapatrìhyaæ यं सीता स्वयम् आस्थिता 5.040.019c प्रवृद्धः शिंशपावृक्षः स च तेनाभिरक्षितः 5.040.020a तस्योग्ररूपस्योग्रं त्वं दण्डम् आज्ञातुम् अर्हसि 5.040.020c सीता saæbhëità येन तद् वनं च विनाशितम् 5.040.021a मनःपरिगृहीतां तां तव रक्षोगणेश्वर 5.040.021c कः सीताम् abhibhëeta यो न स्यात् त्यक्तजीवितः 5.040.022a राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः 5.040.022c हुतागिर् इव जज्वाल कोपसंवर्तितेक्षणः 5.040.023a आत्मनः sad­Óä शूरान् किंकरान् नाम राक्षसान् 5.040.023c व्यादिदेश महातेजा निग्रहार्थं हनूमतः 5.040.024a तेषाम् अशीतिसाहस्रं किंकराणां तरस्विनाम् 5.040.024c निर्ययुर् भवनात् तस्मात् कूटमुद्गरपाणयः 5.040.025a महोदरा महादंष्ट्रा घोररूपा महाबलाः 5.040.025c युद्धाभिमनसः सर्वे हनूमद्ग्रहणोन्मुखाः 5.040.026a ते कपिं तं समासाद्य तोरणस्थम् अवस्थितम् 5.040.026c अभिपेतुर् महावेगाः पतङ्गा इव पावकम् 5.040.027a ते गदाभिर् विचित्राभिः परिघैः käcanÃÇgadai÷ 5.040.027c आजघ्नुर् वानरश्रेष्ठं शरैर् आदित्यसंनिभैः 5.040.028a हनूमान् अपि तेजस्वी श्रीमान् पर्वतसंनिभः 5.040.028c क्षिताव् आविध्य लाङ्गूलं ननाद च महास्वनम् 5.040.029a तस्य संनादशब्देन ते ऽभवन् भयशङ्किताः 5.040.029c ददृशुश् च हनूमन्तं संध्यामेघम् इवोन्नतम् 5.040.030a स्वामिसंदेशनिःशङ्कास् ततस् ते राक्षसाः कपिम् 5.040.030c चित्रैः प्रहरणैर् भीमैर् अभिपेतुस् ततस् ततः 5.040.031a स तैः परिवृतः शूरैः सर्वतः स महाबलः 5.040.031c आससादायसं भीमं परिघं तोरणाश्रितम् 5.040.032a स तं परिघम् आदाय जघान रजनीचरान् 5.040.033a स पन्नगम् इवादाय स्फुरन्तं विनतासुतः 5.040.033c विचचाराम्बरे वीरः परिगृह्य च मारुतिः 5.040.034a स हत्वा राक्षसान् वीरः किंकरान् मारुतात्मजः 5.040.034c युद्धाकाङ्क्षी पुनर् वीरस् तोरणं समुपस्थितः 5.040.035a ततस् तस्माद् भयान् मुक्ताः कति चित् तत्र राक्षसाः 5.040.035c निहतान् किंकरान् सर्वान् रावणाय न्यवेदयन् 5.040.036a स राक्षसानां निहतं महाबलं; निशम्य राजा परिवृत्तलोचनः 5.040.036c समादिदेशाप्रतिमं पराक्रमे; प्रहस्तपुत्रं समरे सुदुर्जयम् 5.041.001a ततः स किंकरान् हत्वा हनूमान् ध्यानम् आस्थितः 5.041.001c वनं भग्नं मया चैत्यप्रासादो न विनाशितः 5.041.001e तस्मात् प्रासादम् अप्य् एवम् इमं विध्वंसयाम्य् अहम् 5.041.002a इति संचिन्त्य हनुमान् मनसा दर्शयन् बलम् 5.041.002c चैत्यप्रासादम् आप्लुत्य मेरुशृङ्गम् इवोन्नतम् 5.041.002e आरुरोह हरिश्रेष्ठो हनूमान् मारुतात्मजः 5.041.003a संप्रधृष्य च दुर्धर्षश् चैत्यप्रासादम् उन्नतम् 5.041.003c हनूमान् प्रज्वलंल् लक्ष्म्या पारियात्रोपमो ऽभवत् 5.041.004a स भूत्वा तु महाकायो हनूमान् मारुतात्मजः 5.041.004c धृष्टम् आस्फोटयाम् आस लङ्कां शब्देन पूरयन् 5.041.005a तस्यास्फोटितशब्देन महता श्रोत्रघातिना 5.041.005c पेतुर् विहंगा गगनाद् उच्चैश् चेदम् अघोषयत् 5.041.006a जयत्य् अतिबलो रामो लक्ष्मणश् च महाबलः 5.041.006c राजा जयति सुग्रीवो राघवेणाभिपालितः 5.041.007a दासो ऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः 5.041.007c hanumä शत्रुसैन्यानां निहन्ता मारुतात्मजः 5.041.008a न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् 5.041.008c शिलाभिस् तु प्रहरतः पादपैश् च सहस्रशः 5.041.009a अर्दयित्वा पुरीं लङ्काम् अभिवाद्य च मैथिलीम् 5.041.009c समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् 5.041.010a एवम् उक्त्वा विमानस्थश् चैत्यस्थान् हरिपुंगवः 5.041.010c ननाद भीमनिर्ह्रादो रक्षसां जनयन् भयम् 5.041.011a तेन शब्देन महता चैत्यपालाः शतं ययुः 5.041.011c गृहीत्वा विविधान् अस्त्रान् प्रासान् खड्गान् परश्वधान् 5.041.011e विसृजन्तो महाक्षया मारुतिं पर्यवारयन् 5.041.012a आवर्त इव गङ्गायास् तोयस्य विपुलो महान् 5.041.012c परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः 5.041.013a ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः 5.041.014a प्रासादस्य महांस् तस्य स्तम्भं हेमपरिष्कृतम् 5.041.014c उत्पाटयित्वा वेगेन हनूमान् मारुतात्मजः 5.041.014e ततस् तं भ्रामयाम् आस शतधारं महाबलः 5.041.015a स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान् 5.041.015c अन्तरिक्षस्थितः श्रीमान् इदं वचनम् अब्रवीत् 5.041.016a मादृशानां सहस्राणि विसृष्टानि महात्मनाम् 5.041.016c बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम् 5.041.017a शतैः शतसहस्रैश् च कोटीभिर् अयुतैर् अपि 5.041.017c आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः 5.041.018a नेयम् अस्ति पुरी लङ्का न यूयं न च रावणः 5.041.018c यस्माद् इक्ष्वाकुनाथेन बद्धं वैरं महात्मना 5.042.001a संदिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली 5.042.001c जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः 5.042.002a रक्तमाल्याम्बरधरः स्रग्वी रुचिरकुण्डलः 5.042.002c महान् विवृत्तनयनश् चण्डः समरदुर्जयः 5.042.003a धनुः शक्रधनुः प्रख्यं महद् रुचिरसायकम् 5.042.003c विस्फारयाणो वेगेन वज्राशनिसमस्वनम् 5.042.004a तस्य विस्फारघोषेण धनुषो महता दिशः 5.042.004c प्रदिशश् च नभश् चैव सहसा समपूर्यत 5.042.005a रथेन खरयुक्तेन तम् आगतम् उदीक्ष्य सः 5.042.005c हनूमान् वेगसंपन्नो जहर्ष च ननाद च 5.042.006a तं तोरणविटङ्कस्थं हनूमन्तं महाकपिम् 5.042.006c जम्बुमाली महाबाहुर् विव्याध निशितैः शरैः 5.042.007a अर्धचन्द्रेण वदने शिरस्य् एकेन कर्णिना 5.042.007c बाह्वोर् विव्याध नाराचैर् दशभिस् तं कपीश्वरम् 5.042.008a तस्य तच् छुशुभे ताम्रं शरेणाभिहतं मुखम् 5.042.008c शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना 5.042.009a चुकोप बाणाभिहतो राक्षसस्य महाकपिः 5.042.009c ततः पार्श्वे ऽतिविपुलां ददर्श महतीं ÓilÃm 5.042.010a तरसा तां समुत्पाट्य चिक्षेप बलवद् बली 5.042.010c तां शरैर् दशभिः क्रुद्धस् tìayÃm आस राक्षसः 5.042.011a विपन्नं कर्म तद् दृष्ट्वा हनूमांश् चण्डविक्रमः 5.042.011c सालं विपुलम् उत्पाट्य भ्रामयाम् आस वीर्यवान् 5.042.012a भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम् 5.042.012c चिक्षेप सुबहून् bÃïä जम्बुमाली महाबलः 5.042.013a सालं चतुर्भिर् चिच्छेद वानरं पञ्चभिर् भुजे 5.042.013c उरस्य् एकेन बाणेन दशभिस् तु स्तनान्तरे 5.042.014a स शरैः पूरिततनुः क्रोधेन महता वृतः 5.042.014c तम् एव परिघं गृह्य भ्रामयाम् आस वेगितः 5.042.015a अतिवेगो ऽतिवेगेन भ्रामयित्वा बलोत्कटः 5.042.015c परिघं पातयाम् आस जम्बुमालेर् महोरसि 5.042.016a तस्य चैव शिरो नास्ति न बाहू न च जानुनी 5.042.016c न धनुर् न रथो नाश्वास् तत्रादृश्यन्त नेषवः 5.042.017a स हतस् तरसा तेन जम्बुमाली महारथः 5.042.017c पपात निहतो भूमौ चूर्णिताङ्गविभूषणः 5.042.018a जम्बुमालिं च निहतं किंकरांश् च महाबलान् 5.042.018c चुक्रोध रावणः श्रुत्वा कोपसंरक्तलोचनः 5.042.019a स रोषसंवर्तितताम्रलोचनः; प्रहस्तपुत्रे निहते महाबले 5.042.019c अमात्यपुत्रान् अतिवीर्यविक्रमान्; समादिदेशाशु निशाचरेश्वरः 5.043.001a ततस् ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः 5.043.001c निर्ययुर् भवनात् तस्मात् सप्त सप्तार्चिवर्चसः 5.043.002a महाबलपरीवारा धनुष्मन्तो महाबलाः 5.043.002c कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः 5.043.003a हेमजालपरिक्षिप्तैर् ध्वजवद्भिः पताकिभिः 5.043.003c तोयदस्वननिर्घोषैर् वाजियुक्तैर् महारथैः 5.043.004a taptakäcanacitrÃïi चापान्य् अमितविक्रमाः 5.043.004c विस्फारयन्तः संहृष्टास् तडिद्वन्त इवाम्बुदाः 5.043.005a जनन्यस् तास् ततस् तेषां विदित्वा किंकरान् हतान् 5.043.005c बभूवुः शोकसंभ्रान्ताः सबान्धवसुहृज्जनाः 5.043.006a ते परस्परसंघर्षास् taptakäcanabhÆ«aïÃ÷ 5.043.006c अभिपेतुर् हनूमन्तं तोरणस्थम् अवस्थितम् 5.043.007a सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः 5.043.007c वृष्टिमन्त इवाम्भोदा विचेरुर् नैरृतर्षभाः 5.043.008a अवकीर्णस् ततस् ताभिर् hanÆmä शरवृष्टिभिः 5.043.008c अभवत् संवृताकारः Óailarì इव वृष्टिभिः 5.043.009a स शरान् वञ्चयाम् आस तेषाम् आशुचरः कपिः 5.043.009c रथवेगांश् च वीराणां विचरन् विमले ऽम्बरे 5.043.010a स तैः krŬan धनुष्मद्भिर् व्योम्नि वीरः प्रकाशते 5.043.010c धनुष्मद्भिर् यथा मेघैर् मारुतः प्रभुर् अम्बरे 5.043.011a स कृत्वा निनदं घोरं त्रासयंस् तां महाचमूम् 5.043.011c चकार हनुमान् वेगं तेषु रक्षःसु वीर्यवान् 5.043.012a तलेनाभिहनत् कांश् चित् पादैः कांश् चित् परंतपः 5.043.012c मुष्टिनाभ्यहनत् कांश् चिन् नखैः कांश् चिद् व्यदारयत् 5.043.013a प्रममाथोरसा कांश् चिद् ऊरुभ्याम् अपरान् कपिः 5.043.013c के चित् तस्यैव नादेन तत्रैव पतिता भुवि 5.043.014a ततस् तेष्व् अवपन्नेषु भूमौ निपतितेषु च 5.043.014c तत् सैन्यम् अगमत् सर्वं दिशो दशभयार्दितम् 5.043.015a विनेदुर् विस्वरं नागा निपेतुर् भुवि वाजिनः 5.043.015c bhagnanŬadhvajacchatrair भूश् च कीर्णाभवद् रथैः 5.043.016a स तान् प्रवृद्धान् विनिहत्य राक्षसान्; महाबलश् चण्डपराक्रमः कपिः 5.043.016c युयुत्सुर् अन्यैः पुनर् एव राक्षसैस्; तद् एव वीरो ऽभिजगाम तोरणम् 5.044.001a हतान् मन्त्रिसुतान् बुद्ध्वा वानरेण महात्मना 5.044.001c रावणः संवृताकारश् चकार मतिम् उत्तमाम् 5.044.002a स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसं 5.044.002c प्रघसं भासकर्णं च पञ्चसेनाग्रनायकान् 5.044.003a संदिदेश दशग्रीवो वीरान् नयविशारदान् 5.044.003c हनूमद्ग्रहणे व्यग्रान् वायुवेगसमान् युधि 5.044.004a यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः 5.044.004c सवाजिरथमातङ्गाः स कपिः शास्यताम् इति 5.044.005a यत् तैश् च खलु भाव्यं स्यात् तम् आसाद्य वनालयम् 5.044.005c कर्म चापि समाधेयं देशकालविरोधितम् 5.044.006a न ह्य् अहं तं कपिं मन्ये कर्मणा प्रतितर्कयन् 5.044.006c सर्वथा तन् महद् भूतं महाबलपरिग्रहम् 5.044.006e भवेद् इन्द्रेण वा सृष्टम् अस्मदर्थं तपोबलात् 5.044.007a सनागयक्षगन्धर्वा देवासुरमहर्षयः 5.044.007c युष्माभिः सहितैः सर्वैर् मया सह विनिर्जिताः 5.044.008a तैर् अवश्यं विधातव्यं व्यलीकं किं चिद् एव नः 5.044.008c तद् एव नात्र संदेहः प्रसह्य परिगृह्यताम् 5.044.009a नावमन्यो भवद्भिश् च हरिः क्रूरपराक्रमः 5.044.009c दृष्टा हि हरयः शीघ्रा मया विपुलविक्रमाः 5.044.010a वाली च सह सुग्रीवो जाम्बवांश् च महाबलः 5.044.010c नीलः सेनापतिश् चैव ये चान्ये द्विविदादयः 5.044.011a नैव तेषां गतिर् भीमा न तेजो न पराक्रमः 5.044.011c न मतिर् न बलोत्साहो न रूपपरिकल्पनम् 5.044.012a महत् सत्त्वम् इदं ज्ञेयं कपिरूपं व्यवस्थितम् 5.044.012c प्रयत्नं महद् आस्थाय क्रियताम् अस्य निग्रहः 5.044.013a कामं लोकास् त्रयः सेन्द्राः ससुरासुरमानवाः 5.044.013c भवताम् अग्रतः स्थातुं न पर्याप्ता रणाजिरे 5.044.014a तथापि तु नयज्ञेन जयम् आकाङ्क्षता रणे 5.044.014c आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर् हि चञ्चला 5.044.015a ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः 5.044.015c समुत्पेतुर् महावेगा हुताशसमतेजसः 5.044.016a रथैश् च मत्तैर् नागैश् च वाजिभिश् च महाजवैः 5.044.016c शस्त्रैश् च विविधैस् तीक्ष्णैः सर्वैश् चोपचिता बलैः 5.044.017a ततस् तं ददृशुर् वीरा दीप्यमानं महाकपिम् 5.044.017c रश्मिमन्तम् इवोद्यन्तं स्वतेजोरश्मिमालिनम् 5.044.018a तोरणस्थं महावेगं महासत्त्वं महाबलम् 5.044.018c महामतिं महोत्साहं महाकायं महाबलम् 5.044.019a तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्व् अवस्थिताः 5.044.019c तैस् तैः प्रहरणैर् भीमैर् अभिपेतुस् ततस् ततः 5.044.020a तस्य पञ्चायसास् तीक्ष्णाः सिताः पीतमुखाः ÓarÃ÷ 5.044.020c शिरस्त्य् उत्पलपत्राभा दुर्धरेण निपातिताः 5.044.021a स तैः पञ्चभिर् आविद्धः शरैः शिरसि वानरः 5.044.021c उत्पपात नदन् व्योम्नि दिशो दश विनादयन् 5.044.022a ततस् तु दुर्धरो वीरः सरथः सज्जकार्मुकः 5.044.022c किरञ् शरशतैर् नैकैर् अभिपेदे महाबलः 5.044.023a स कपिर् वारयाम् आस तं व्योम्नि शरवर्षिणम् 5.044.023c वृष्टिमन्तं पयोदान्ते पयोदम् इव मारुतः 5.044.024a अर्द्यमानस् ततस् तेन दुर्धरेणानिलात्मजः 5.044.024c चकार निनदं भूयो व्यवर्धत च वेगवान् 5.044.025a स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः 5.044.025c निपपात महावेगो विद्युद्राशिर् गिराव् इव 5.044.026a ततस् तं mathitëÂÃÓvaæ रथं भग्नाक्षकूवरम् 5.044.026c विहाय न्यपतद् भूमौ दुर्धरस् त्यक्तजीवितः 5.044.027a तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि 5.044.027c संजातरोषौ दुर्धर्षाव् उत्पेततुर् अरिंदमौ 5.044.028a स ताभ्यां सहसोत्पत्य विष्ठितो विमले ऽम्बरे 5.044.028c मुद्गराभ्यां महाबाहुर् वक्षस्य् अभिहतः कपिः 5.044.029a तयोर् वेगवतोर् वेगं विनिहत्य महाबलः 5.044.029c निपपात पुनर् भूमौ सुपर्णसमविक्रमः 5.044.030a स सालवृक्षम् आसाद्य समुत्पाट्य च वानरः 5.044.030c ताव् उभौ राक्षसौ वीरौ जघान पवनात्मजः 5.044.031a ततस् तांस् त्रीन् hatä ज्ञात्वा वानरेण तरस्विना 5.044.031c अभिपेदे महावेगः प्रसह्य प्रघसो हरिम् 5.044.032a भासकर्णश् च संक्रुद्धः शूलम् आदाय वीर्यवान् 5.044.032c एकतः कपिशार्दूलं यशस्विनम् अवस्थितौ 5.044.033a पट्टिशेन शिताग्रेण प्रघसः प्रत्यपोथयत् 5.044.033c भासकर्णश् च शूलेन राक्षसः कपिसत्तमम् 5.044.034a स ताभ्यां विक्षतैर् गात्रैर् असृग्दिग्धतनूरुहः 5.044.034c अभवद् वानरः क्रुद्धो बालसूर्यसमप्रभः 5.044.035a समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम् 5.044.035c जघान हनुमान् वीरो राक्षसौ कपिकुञ्जरः 5.044.036a ततस् तेष्व् अवसन्नेषु सेनापतिषु पञ्चसु 5.044.036c बलं तद् अवशेषं तु नाशयाम् आस वानरः 5.044.037a अश्वैर् अश्वान् गजैर् नागान् योधैर् योधान् रथै रथान् 5.044.037c स कपिर् नाशयाम् आस सहस्राक्ष इवासुरान् 5.044.038a हतैर् नागैश् च तुरगैर् भग्नाक्षैश् च महारथैः 5.044.038c हतैश् च राक्षसैर् भूमी रुद्धमार्गा समन्ततः 5.044.039a ततः कपिस् तान् ध्वजिनीपतीन् रणे; निहत्य वीरान् सबलान् सवाहनान् 5.044.039c तद् एव वीरः परिगृह्य तोरणं; कृतक्षणः काल इव प्रजाक्षये 5.045.001a सेनापतीन् पञ्च स तु प्रमापितान्; हनूमता सानुचरान् सवाहनान् 5.045.001c समीक्ष्य राजा समरोद्धतोन्मुखं; कुमारम् अक्षं प्रसमैक्षताक्षतम् 5.045.002a स तस्य दृष्ट्यर्पणसंप्रचोदितः; प्रतापवान् käcanacitrakÃrmuka÷ 5.045.002c समुत्पपाताथ सदस्य् उदीरितो; द्विजातिमुख्यैर् हविषेव पावकः 5.045.003a ततो महद् बालदिवाकरप्रभं; प्रतप्तजाम्बूनदजालसंततम् 5.045.003c रथां समास्थाय ययौ स वीर्यवान्; महाहरिं तं प्रति नैरृतर्षभः 5.045.004a ततस् तपःसंग्रहसंचयार्जितं; प्रतप्तजाम्बूनदजालशोभितम् 5.045.004c पताकिनं रत्नविभूषितध्वजं; manojavëÂÃÓvavarai÷ सुयोजितम् 5.045.005a सुरासुराधृष्यम् असंगचारिणं; रविप्रभं व्योमचरं समाहितम् 5.045.005c सतूणम् अष्टासिनिबद्धबन्धुरं; यथाक्रमावेशितशक्तितोमरम् 5.045.006a विराजमानं प्रतिपूर्णवस्तुना; सहेमदाम्ना शशिसूर्यवर्वसा 5.045.006c दिवाकराभं रथम् आस्थितस् ततः; स निर्जगामामरतुल्यविक्रमः 5.045.007a स पूरयन् खं च महीं च साचलां; तुरंगमतङ्गमहारथस्वनैः 5.045.007c बलैः समेतैः स हि तोरणस्थितं; समर्थम् आसीनम् उपागमत् कपिम् 5.045.008a स तं समासाद्य हरिं हरीक्षणो; युगान्तकालाग्निम् इव प्रजाक्षये 5.045.008c अवस्थितं विस्मितजातसंभ्रमः; समैक्षताक्षो बहुमानचक्षुषा 5.045.009a स तस्य वेगं च कपेर् महात्मनः; पराक्रमं चारिषु पार्ह्तिवात्मजः 5.045.009c विचारयन् खं च बलं महाबलो; हिमक्षये सूर्य इवाभिवर्धते 5.045.010a स जातमन्युः प्रसमीक्ष्य विक्रमं; स्थिरः स्थितः संयति दुर्निवारणम् 5.045.010c समाहितात्मा हनुमन्तम् आहवे; प्रचोदयाम् आस शरैस् त्रिभिः शितैः 5.045.011a ततः कपिं तं प्रसमीक्ष्य गर्वितं; जितश्रमं शत्रुपराजयोर् जितम् 5.045.011c अवैक्षताक्षः समुदीर्णमानसः; सबाणपाणिः प्रगृहीतकार्मुकः 5.045.012a स हेमनिष्काङ्गदचारुकुण्डलः; समाससादाशु पराक्रमः कपिम् 5.045.012c तयोर् बभूवाप्रतिमः समागमः; सुरासुराणाम् अपि संभ्रमप्रदः 5.045.013a ररास भूमिर् न तताप भानुमान्; ववौ न वायुः प्रचचाल चाचलः 5.045.013c कपेः कुमारस्य च वीक्ष्य संयुगं; ननाद च द्यौर् उदधिश् च चुक्षुभे 5.045.014a ततः स वीरः सुमुखान् पतत्रिणः; सुवर्णपुङ्खान् सविषान् इवोरगान् 5.045.014c समाधिसंयोगविमोक्षतत्त्वविच्; छरान् अथ त्रीन् कपिमूर्ध्न्य् अपातयत् 5.045.015a स तैः शरैर् मूर्ध्नि समं निपातितैः; क्षरन्न् असृग्दिग्धविवृत्तलोचनः 5.045.015c नवोदितादित्यनिभः शरांशुमान्; व्यराजतादित्य इवांशुमालिकः 5.045.016a ततः स पिङ्गाधिपमन्त्रिसत्तमः; समीक्ष्य तं राजवरात्मजं रणे 5.045.016c उदग्रचित्रायुधचित्रकार्मुकं; जहर्ष चापूर्यत चाहवोन्मुखः 5.045.017a स मन्दराग्रस्थ इवांशुमाली; विवृद्धकोपो बलवीर्यसंयुतः 5.045.017c कुमारम् अक्षं सबलं सवाहनं; ददाह नेत्राग्निमरीचिभिस् तदा 5.045.018a ततः स बाणासनशक्रकार्मुकः; शरप्रवर्षो युधि राक्षसाम्बुदः 5.045.018c शरान् मुमोचाशु हरीश्वराचले; बलाहको वृष्टिम् इवाचलोत्तमे 5.045.019a ततः कपिस् तं रणचण्डविक्रमं; विवृद्धतेजोबलवीर्यसायकम् 5.045.019c कुमारम् अक्षं प्रसमीक्ष्य संयुगे; ननाद हर्षाद् घनतुल्यविक्रमः 5.045.020a स बालभावाद् युधि वीर्यदर्पितः; प्रवृद्धमन्युः क्षतजोपमेक्षणः 5.045.020c समाससादाप्रतिमं रणे कपिं; गजो महाकूपम् इवावृतं तृणैः 5.045.021a स तेन बाणैः प्रसभं निपातितैश्; चकार नादं घननादनिःस्वनः 5.045.021c समुत्पपाताशु नभः स मारुतिर्; भुजोरुविक्षेपण घोरदर्शनः 5.045.022a समुत्पतन्तं समभिद्रवद् बली; स राक्षसानां प्रवरः प्रतापवान् 5.045.022c रथी रथश्रेष्ठतमः किरञ् शरैः; पयोधरः शैलम् इवाश्मवृष्टिभिः 5.045.023a स tä शरांस् तस्य विमोक्षयन् कपिश्; चचार वीरः पथि वायुसेविते 5.045.023c शरान्तरे मारुतवद् विनिष्पतन्; मनोजवः संयति चण्डविक्रमः 5.045.024a तम् आत्तबाणासनम् आहवोन्मुखं; खम् आस्तृणन्तं विविधैः शरोत्तमैः 5.045.024c अवैक्षताक्षं बहुमानचक्षुषा; जगाम चिन्तां च स मारुतात्मजः 5.045.025a ततः शरैर् भिन्नभुजान्तरः कपिः; कुमारवर्येण महात्मना नदन् 5.045.025c महाभुजः कर्मविशेषतत्त्वविद्; विचिन्तयाम् आस रणे पराक्रमम् 5.045.026a अबालवद् बालदिवाकरप्रभः; करोत्य् अयं कर्म महन् महाबलः 5.045.026c न चास्य सर्वाहवकर्मशोभिनः; प्रमापणे मे मतिर् अत्र जायते 5.045.027a अयं महात्मा च महांश् च वीर्यतः; समाहितश् चातिसहश् च संयुगे 5.045.027c असंशयं कर्मगुणोदयाद् अयं; सनागयक्षैर् मुनिभिश् च पूजितः 5.045.028a पराक्रमोत्साहविवृद्धमानसः; समीक्षते मां प्रमुखागतः स्थितः 5.045.028c पराक्रमो ह्य् अस्य मनांसि कम्पयेत्; सुरासुराणाम् अपि शीघ्रकारिणः 5.045.029a न खल्व् अयं नाभिभवेद् उपेक्षितः; पराक्रमो ह्य् अस्य रणे विवर्धते 5.045.029c प्रमापणं त्व् एव ममास्य रोचते; न वर्धमानो ऽग्निर् उपेक्षितुं क्षमः 5.045.030a इति प्रवेगं तु परस्य तर्कयन्; स्वकर्मयोगं च विधाय वीर्यवान् 5.045.030c चकार वेगं तु महाबलस् तदा; मतिं च चक्रे ऽस्य वधे महाकपिः 5.045.031a स तस्य तान् अष्टहयान् महाजवान्; समाहितान् भारसहान् विवर्तने 5.045.031c जघान वीरः पथि वायुसेविते; तलप्रहालैः पवनात्मजः कपिः 5.045.032a ततस् तलेनाभिहतो महारथः; स तस्य पिङ्गाधिपमन्त्रिनिर्जितः 5.045.032c स bhagnanŬa÷ परिमुक्तकूबरः; पपात भूमौ हतवाजिर् अम्बरात् 5.045.033a स तं परित्यज्य महारथो रथं; सकार्मुकः खड्गधरः खम् उत्पतत् 5.045.033c तपोऽभियोगाद् ऋषिर् उग्रवीर्यवान्; विहाय देहं मरुताम् इवालयम् 5.045.034a ततः कपिस् तं विचरन्तम् अम्बरे; पतत्रिराजानिलसिद्धसेविते 5.045.034c समेत्य तं मारुतवेगविक्रमः; क्रमेण जग्राह च पादयोर् दृढम् 5.045.035a स तं समाविध्य सहस्रशः कपिर्; महोरगं गृह्य इवाण्डजेश्वरः 5.045.035c मुमोच वेगात् पितृतुल्यविक्रमो; महीतले संयति वानरोत्तमः 5.045.036a स भग्नबाहूरुकटीशिरो धरः; क्षरन्न् असृन् निर्मथितास्थिलोचनः 5.045.036c स भिन्नसंधिः प्रविकीर्णबन्धनो; हतः क्षितौ वायुसुतेन राक्षसः 5.045.037a महाकपिर् भूमितले nipŬya तं; चकार रक्षोऽधिपतेर् महद् भयम् 5.045.038a महर्षिभिश् चक्रचरैर् महाव्रतैः; समेत्य भूतैश् च सयक्षपन्नगैः 5.045.038c सुरैश् च सेन्द्रैर् भृशजातविस्मयैर्; हते कुमारे स कपिर् निरीक्षितः 5.045.039a निहत्य तं वज्रसुतोपमप्रभं; कुमारम् अक्षं क्षतजोपमेक्षणम् 5.045.039c तद् एव वीरो ऽभिजगाम तोरणं; कृतक्षणः काल इव प्रजाक्षये 5.046.001a ततस् तु रक्षोऽधिपतिर् महात्मा; हनूमताक्षे निहते कुमारे 5.046.001c मनः समाधाय तदेन्द्रकल्पं; समादिदेशेन्द्रजितं स रोषात् 5.046.002a त्वम् अस्त्रविच् छस्त्रभृतां वरिष्ठः; सुरासुराणाम् अपि शोकदाता 5.046.002c सुरेषु सेन्द्रेषु च दृष्टकर्मा; पितामहाराधनसंचितास्त्रः 5.046.003a तवास्त्रबलम् आसाद्य नासुरा न मरुद्गणाः 5.046.003c न कश् चित् त्रिषु लोकेषु संयुगे न गतश्रमः 5.046.004a भुजवीर्याभिगुप्तश् च तपसा चाभिरक्षितः 5.046.004c देशकालविभागज्ञस् त्वम् एव मतिसत्तमः 5.046.005a न ते ऽस्त्य् अशक्यं समरेषु कर्मणा; न ते ऽस्त्य् अकार्यं मतिपूर्वमन्त्रणे 5.046.005c न सो ऽस्ति कश् चित् त्रिषु संग्रहेषु वै; न वेद यस् ते ऽस्त्रबलं बलं च ते 5.046.006a ममानुरूपं तपसो बलं च ते; पराक्रमश् चास्त्रबलं च संयुगे 5.046.006c न त्वां समासाद्य रणावमर्दे; मनः श्रमं गच्छति निश्चितार्थम् 5.046.007a निहता इंकराः सर्वे जम्बुमाली च राक्षसः 5.046.007c अमात्यपुत्रा वीराश् च पञ्च सेनाग्रयायिनः 5.046.008a सहोदरस् ते दयितः कुमारो ऽक्षश् च सूदितः 5.046.008c न तु तेष्व् एव मे सारो यस् त्वय्य् अरिनिषूदन 5.046.009a इदं हि दृष्ट्वा मतिमन् महद् बलं; कपेः प्रभावं च पराक्रमं च 5.046.009c त्वम् आत्मनश् चापि समीक्ष्य सारं; कुरुष्व वेगं स्वबलानुरूपम् 5.046.010a बलावमर्दस् त्वयि संनिकृष्टे; यथा गते शाम्यति शान्तशत्रौ 5.046.010c तथा समीक्ष्यात्मबलं परं च; समारभस्वास्त्रविदां वरिष्ठ 5.046.011a न खल्व् इयं मतिः श्रेष्ठा यत् त्वां संप्रेषयाम्य् अहम् 5.046.011c इयं च राजधर्माणां क्षत्रस्य च मतिर् मता 5.046.012a नानाशस्त्रैश् च संग्रामे वैशारद्यम् अरिंदम 5.046.012c अवश्यम् एव बोद्धव्यं काम्यश् च विजयो रणे 5.046.013a ततः पितुस् तद् वचनं निशम्य; प्रदक्षिणं दक्षसुतप्रभावः 5.046.013c चकार भर्तारम् अदीनसत्त्वो; रणाय वीरः प्रतिपन्नबुद्धिः 5.046.014a ततस् तैः स्वगणैर् इष्टैर् इन्द्रजित् प्रतिपूजितः 5.046.014c युद्धोद्धतकृतोत्साहः संग्रामं प्रतिपद्यत 5.046.015a श्रीमान् पद्मपलाशाक्षो राक्षसाधिपतेः सुतः 5.046.015c निर्जगाम महातेजाः समुद्र इव पर्वसु 5.046.016a स पक्षि राजोपमतुल्यवेगैर्; व्यालैश् चतुर्भिः सिततीक्ष्णदंष्ट्रैः 5.046.016c रथं समायुक्तम् असंगवेगं; समारुरोहेन्द्रजिद् इन्द्रकल्पः 5.046.017a स रथी धन्विनां श्रेष्ठः शस्त्रज्ञो ऽस्त्रविदां वरः 5.046.017c रथेनाभिययौ क्षिप्रं हनूमान् यत्र सो ऽभवत् 5.046.018a स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च 5.046.018c निशम्य हरिवीरो ऽसौ संप्रहृष्टतरो ऽभवत् 5.046.019a सुमहच् चापम् आदाय शितशल्यांश् च सायकान् 5.046.019c हनूमन्तम् अभिप्रेत्य जगाम रणपण्डितः 5.046.020a तस्मिंस् ततः संयति जातहर्षे; रणाय निर्गच्छति बाणपाणौ 5.046.020c दिशश् च सर्वाः कलुषा बभूवुर्; मृगाश् च रौद्रा बहुधा विनेदुः 5.046.021a समागतास् तत्र तु नागयक्षा; महर्षयश् चक्रचराश् च सिद्धाः 5.046.021c नभः समावृत्य च पक्षिसंघा; विनेदुर् उच्चैः परमप्रहृष्टाः 5.046.022a आयन्तं सरथं दृष्ट्वा तूर्णम् इन्द्रजितं कपिः 5.046.022c विननाद महानादं व्यवर्धत च वेगवान् 5.046.023a इन्द्रजित् तु रथं दिव्यम् आस्थितश् चित्रकार्मुकः 5.046.023c धनुर् विस्फारयाम् आस तडिदूर्जितनिःस्वनम् 5.046.024a ततः समेताव् अतितीक्ष्णवेगौ; महाबलौ तौ रणनिर्विशङ्कौ 5.046.024c कपिश् च रक्षोऽधिपतेश् च पुत्रः; सुरासुरेन्द्राव् इव बद्धवैरौ 5.046.025a स तस्य वीरस्य महारथस्या; धनुष्मतः संयति संमतस्य 5.046.025c शरप्रवेगं व्यहनत् प्रवृद्धश्; चचार मार्गे पितुर् अप्रमेयः 5.046.026a ततः शरान् आयततीक्ष्णशल्यान्; सुपत्रिणः käcanacitrapuÇkhÃn 5.046.026c मुमोच वीरः परवीरहन्ता; सुसंततान् वज्रनिपातवेगान् 5.046.027a स तस्य तत् स्यन्दननिःस्वनं च; मृदङ्गभेरीपटहस्वनं च 5.046.027c विकृष्यमाणस्य च कार्मुकस्य; निशम्य घोषं पुनर् उत्पपात 5.046.028a शराणाम् अन्तरेष्व् आशु व्यवर्तत महाकपिः 5.046.028c हरिस् तस्याभिलक्षस्य मोक्षयंल् लक्ष्यसंग्रहम् 5.046.029a शराणाम् अग्रतस् तस्य पुनः समभिवर्तत 5.046.029c प्रसार्य हस्तौ हनुमान् उत्पपातानिलात्मजः 5.046.030a ताव् उभौ वेगसंपन्नौ रणकर्मविशारदौ 5.046.030c सर्वभूतमनोग्राहि चक्रतुर् युद्धम् उत्तमम् 5.046.031a हनूमतो वेद न राक्षसो ऽन्तरं; न मारुतिस् तस्य महात्मनो ऽन्तरम् 5.046.031c परस्परं निर्विषहौ बभूवतुः; समेत्य तौ देवसमानविक्रमौ 5.046.032a ततस् तु लक्ष्ये स विहन्यमाने; शरेषु मोघेषु च संपतत्सु 5.046.032c जगाम चिन्तां महतीं महात्मा; समाधिसंयोगसमाहितात्मा 5.046.033a ततो मतिं राक्षसराजसूनुश्; चकार तस्मिन् हरिवीरमुख्ये 5.046.033c अवध्यतां तस्य कपेः समीक्ष्य; कथं निगच्छेद् इति निग्रहार्थम् 5.046.034a ततः पैतामहां वीरः सो ऽस्त्रम् अस्त्रविदां वरः 5.046.034c संदधे सुमहातेजास् तं हरिप्रवरं प्रति 5.046.035a अवध्यो ऽयम् इति ज्ञात्वा तम् अस्त्रेणास्त्रतत्त्ववित् 5.046.035c निजग्राह महाबाहुर् मारुतात्मजम् इन्द्रजित् 5.046.036a तेन बद्धस् ततो ऽस्त्रेण राक्षसेन स वानरः 5.046.036c अभवन् निर्विचेष्टश् च पपात च महीतले 5.046.037a ततो ऽथ बुद्ध्वा स तदास्त्रबन्धं; प्रभोः प्रभावाद् विगताल्पवेगः 5.046.037c पितामहानुग्रहम् आत्मनश् च; विचिन्तयाम् आस हरिप्रवीरः 5.046.038a ततः स्वायम्भुवैर् मन्त्रैर् ब्रह्मास्त्रम् अभिमन्त्रितम् 5.046.038c हनूमांश् चिन्तयाम् आस वरदानं पितामहात् 5.046.039a न मे ऽस्त्रबन्धस्य च शक्तिर् अस्ति; विमोक्षणे लोकगुरोः प्रभावात् 5.046.039c इत्य् एवम् एवंविहितो ऽस्त्रबन्धो; मयात्मयोनेर् अनुवर्तितव्यः 5.046.040a स वीर्यम् अस्त्रस्य कपिर् विचार्य; पितामहानुग्रहम् आत्मनश् च 5.046.040c विमोक्षशक्तिं परिचिन्तयित्वा; पितामहाज्ञाम् अनुवर्तते स्म 5.046.041a अस्त्रेणापि हि बद्धस्य भयं मम न जायते 5.046.041c पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च 5.046.042a ग्रहणे चापि रक्षोभिर् महन् मे गुणदर्शनम् 5.046.042c राक्षसेन्द्रेण संवादस् तस्माद् गृह्णन्तु मां परे 5.046.043a स निश्चितार्थः परवीरहन्ता; समीक्ष्य करी विनिवृत्तचेष्टः 5.046.043c परैः प्रसह्याभिगतैर् निगृह्य; ननाद तैस् तैः परिभर्त्स्यमानः 5.046.044a ततस् तं राक्षसा दृष्ट्वा निर्विचेष्टम् अरिंदमम् 5.046.044c बबन्धुः शणवल्कैश् च द्रुमचीरैश् च संहतैः 5.046.045a स रोचयाम् आस परैश् च बन्धनं; प्रसह्य वीरैर् अभिनिग्रहं च 5.046.045c कौतूहलान् मां यदि राक्षसेन्द्रो; द्रष्टुं व्यवस्येद् इति निश्चितार्थः 5.046.046a स बद्धस् तेन वल्केन विमुक्तो ऽस्त्रेण वीर्यवान् 5.046.046c अस्त्रबन्धः स चान्यं हि न बन्धम् अनुवर्तते 5.046.047a अथेन्द्रजित् तं द्रुमचीरबन्धं; विचार्य वीरः कपिसत्तमं तम् 5.046.047c विमुक्तम् अस्त्रेण जगाम चिन्ताम्; अन्येन बद्धो ह्य् अनुवर्तते ऽस्त्रम् 5.046.048a अहो महत् कर्म कृतं निरर्थकं; न राक्षसैर् मन्त्रगतिर् विमृष्टा 5.046.048c पुनश् च नास्त्रे विहते ऽस्त्रम् अन्यत्; प्रवर्तते संशयिताः स्म सर्वे 5.046.049a अस्त्रेण हनुमान् मुक्तो नात्मानम् अवबुध्यते 5.046.049c कृष्यमाणस् तु रक्षोभिस् तैश् च बन्धैर् nipŬita÷ 5.046.050a हन्यमानस् ततः क्रूरै राक्षसैः këÂhamu«Âibhi÷ 5.046.050c समीपं राक्षसेन्द्रस्य प्राकृष्यत स वानरः 5.046.051a अथेन्द्रजित् तं प्रसमीक्ष्य मुक्तम्; अस्त्रेण बद्धं द्रुमचीरसूत्रैः 5.046.051c व्यदर्शयत् तत्र महाबलं तं; हरिप्रवीरं सगणाय राज्ञे 5.046.052a तं मत्तम् इव मातङ्गं बद्धं कपिवरोत्तमम् 5.046.052c राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् 5.046.053a को ऽयं कस्य कुतो वापि किं कार्यं को व्यपाश्रयः 5.046.053c इति राक्षसवीराणां तत्र संजज्ञिरे कथाः 5.046.054a हन्यतां दह्यतां वापि भक्ष्यताम् इति चापरे 5.046.054c राक्षसास् तत्र संक्रुद्धाः परस्परम् अथाब्रुवन् 5.046.055a अतीत्य मार्गं सहसा महात्मा; स तत्र रक्षोऽधिपपादमूले 5.046.055c ददर्श राज्ञः परिचारवृद्धान्; गृहं महारत्नविभूषितं च 5.046.056a स ददर्श महातेजा रावणः कपिसत्तमम् 5.046.056c रक्षोभिर् विकृताकारैः कृष्यमाणम् इतस् ततः 5.046.057a राक्षसाधिपतिं चापि ददर्श कपिसत्तमः 5.046.057c तेजोबलसमायुक्तं तपन्तम् इव भास्करम् 5.046.058a स रोषसंवर्तितताम्रदृष्टिर्; दशाननस् तं कपिम् अन्ववेक्ष्य 5.046.058c अथोपविष्टान् कुलशीलवृद्धान्; समादिशत् तं प्रति मन्त्रमुख्यान् 5.046.059a यथाक्रमं तैः स कपिश् च पृष्टः; कार्यार्थम् अर्थस्य च मूलम् Ãdau 5.046.059c निवेदयाम् आस हरीश्वरस्य; दूतः सकाशाद् अहम् आगतो ऽस्मि 5.047.001a ततः स कर्मणा तस्य विस्मितो भीमविक्रमः 5.047.001c हनुमान् रोषताम्राक्षो रक्षोऽधिपम् अवैक्षत 5.047.002a भाजमानं महार्हेण käcanena विराजता 5.047.002c मुक्ताजालावृतेनाथ मुकुटेन महाद्युतिम् 5.047.003a वज्रसंयोगसंयुक्तैर् महार्हमणिविग्रहैः 5.047.003c हैमैर् आभरणैश् चित्रैर् मनसेव प्रकल्पितैः 5.047.004a महार्हक्षौमसंवीतं रक्तचन्दनरूषितम् 5.047.004c स्वनुलिप्तं विचित्राभिर् विविधभिश् च भक्तिभिः 5.047.005a विपुलैर् दर्शनीयैश् च रक्षाक्षैर् भीमदर्शनैः 5.047.005c दीप्ततीक्ष्णमहादंष्ट्रैः प्रलम्बदशनच्छदैः 5.047.006a शिरोभिर् दशभिर् वीरं भ्राजमानं महौजसं 5.047.006c नानाव्यालसमाकीर्णैः शिखरैर् इव मन्दरम् 5.047.007a nÅläjanacaya प्रख्यं हारेणोरसि राजता 5.047.007c पूर्णचन्द्राभवक्त्रेण सबलाकम् इवाम्बुदम् 5.047.008a बाहुभिर् बद्धकेयूरैश् चन्दनोत्तमरूषितैः 5.047.008c भ्राजमानाङ्गदैः पीनैः पञ्चशीर्षैर् इवोरगैः 5.047.009a महति स्फाटिके चित्रे रत्नसंयोगसंस्कृते 5.047.009c उत्तमास्तरणास्तीर्णे उपविष्टं वरासने 5.047.010a अलंकृताभिर् अत्यर्थं प्रमदाभिः समन्ततः 5.047.010c वालव्यजनहस्ताभिर् आरात् समुपसेवितम् 5.047.011a दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा 5.047.011c मन्त्रिभिर् मन्त्रतत्त्वज्ञैर् निकुम्भेन च मन्त्रिणा 5.047.012a उपोपविष्टं रक्षोभिश् चतुर्भिर् बलदर्पितैः 5.047.012c कृत्स्नैः परिवृतं लोकं चतुर्भिर् इव सागरैः 5.047.013a मन्त्रिभिर् मन्त्रतत्त्वज्ञैर् अन्यैश् च शुभबुद्धिभिः 5.047.013c अन्वास्यमानं सचिवैः सुरैर् इव सुरेश्वरम् 5.047.014a अपश्यद् राक्षसपतिं हनूमान् अतितेजसं 5.047.014c विष्ठितं मेरुशिखरे सतोयम् इव तोयदम् 5.047.015a स तैः saæpŬyamÃno ऽपि रक्षोभिर् भीमविक्रमैः 5.047.015c विस्मयं परमं गत्वा रक्षोऽधिपम् अवैक्षत 5.047.016a भ्राजमानं ततो दृष्ट्वा हनुमान् राक्षसेश्वरम् 5.047.016c मनसा चिन्तयाम् आस तेजसा तस्य मोहितः 5.047.017a अहो रूपम् अहो धैर्यम् अहो सत्त्वम् अहो द्युतिः 5.047.017c अहो राक्षसराजस्य सर्वलक्षणयुक्तता 5.047.018a यद्य् अधर्मो न बलवान् स्याद् अयं राक्षसेश्वरः 5.047.018c स्याद् अयं सुरलोकस्य सशक्रस्यापि रक्षिता 5.047.019a तेन बिभ्यति खल्व् अस्माल् लोकाः सामरदानवाः 5.047.019c अयं ह्य् उत्सहते क्रुद्धः कर्तुम् एकार्णवं जगत् 5.047.020a इति चिन्तां बहुविधाम् अकरोन् मतिमान् कपिः 5.047.020c दृष्ट्वा राक्षसराजस्य प्रभावम् अमितौजसः 5.048.001a तम् उद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम् 5.048.001c रोषेण महताविष्टो रावणो लोकरावणः 5.048.002a स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम् 5.048.002c कालयुक्तम् उवाचेदं वचो विपुलम् अर्थवत् 5.048.003a दुरात्मा पृच्छ्यताम् एष कुतः किं वास्य कारणम् 5.048.003c वनभङ्गे च को ऽस्यार्थो राक्षसीनां च तर्जने 5.048.004a रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यम् अब्रवीत् 5.048.004c समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे 5.048.005a यदि तावत् त्वम् इन्द्रेण प्रेषितो रावणालयम् 5.048.005c तत्त्वम् आख्याहि मा ते भूद् भयं वानर मोक्ष्यसे 5.048.006a यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च 5.048.006c चारुरूपम् इदं कृत्वा यमस्य वरुणस्य च 5.048.007a विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा 5.048.007c न हि ते वानरं तेजो रूपमात्रं तु वानरम् 5.048.008a तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे 5.048.008c अनृतं वदतश् चापि दुर्लभं तव जीवितम् 5.048.009a अथ वा यन्निमित्तस् ते प्रवेशो रावणालये 5.048.010a एवम् उक्तो हरिवरस् तदा रक्षोगणेश्वरम् 5.048.010c अब्रवीन् नास्मि शक्रस्य यमस्य वरुणस्य वा 5.048.011a धनदेन न मे सख्यं विष्णुना नास्मि चोदितः 5.048.011c जातिर् एव मम त्व् एषा वानरो ऽहम् इहागतः 5.048.012a दर्शने राक्षसेन्द्रस्य दुर्लभे तद् इदं मया 5.048.012c वनं राक्षसराजस्य दर्शनार्थे विनाशितम् 5.048.013a ततस् ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः 5.048.013c रक्षणार्थं च देहस्य प्रतियुद्धा मया रणे 5.048.014a अस्त्रपाशैर् न शक्यो ऽहं बद्धुं देवासुरैर् अपि 5.048.014c पितामहाद् एव वरो ममाप्य् एषो ऽभ्युपागतः 5.048.015a राजानं द्रष्टुकामेन मयास्त्रम् अनुवर्तितम् 5.048.015c विमुक्तो अहम् अस्त्रेण राक्षसैस् त्व् atipŬita÷ 5.048.016a दूतो ऽहम् इति विज्ञेयो राघवस्यामितौजसः 5.048.016c श्रूयतां चापि वचनं मम पथ्यम् इदं प्रभो 5.049.001a तं समीक्ष्य महासत्त्वं सत्त्ववान् हरिसत्तमः 5.049.001c वाक्यम् अर्थवद् अव्यग्रस् तम् उवाच दशाननम् 5.049.002a अहं सुग्रीवसंदेशाद् इह प्राप्तस् तवालयम् 5.049.002c राक्षसेन्द्र हरीशस् त्वां भ्राता कुशलम् अब्रवीत् 5.049.003a भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः 5.049.003c धर्मार्थोपहितं वाक्यम् इह चामुत्र च क्षमम् 5.049.004a राजा दशरथो नाम रथकुञ्जरवाजिमान् 5.049.004c पितेव बन्धुर् लोकस्य सुरेश्वरसमद्युतिः 5.049.005a ज्येष्ठस् तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः 5.049.005c पितुर् निदेशान् निष्क्रान्तः प्रविष्टो दण्डकावनम् 5.049.006a लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया 5.049.006c रामो नाम महातेजा धर्म्यं पन्थानम् आश्रितः 5.049.007a तस्य भार्या वने नष्टा सीता पतिम् अनुव्रता 5.049.007c वैदेहस्य सुता राज्ञो जनकस्य महात्मनः 5.049.008a स मार्गमाणस् तां देवीं राजपुत्रः सहानुजः 5.049.008c ऋश्यमूकम् अनुप्राप्तः सुग्रीवेण च संगतः 5.049.009a तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् 5.049.009c सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम् 5.049.010a ततस् तेन मृधे हत्वा राजपुत्रेण वालिनम् 5.049.010c सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः 5.049.011a स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसंगरः 5.049.011c हरीन् संप्रेषयाम् आस दिशः सर्वा हरीश्वरः 5.049.012a तां हरीणां सहस्राणि शतानि नियुतानि च 5.049.012c दिक्षु सर्वासु मार्गन्ते अधश् चोपरि चाम्बरे 5.049.013a वैनतेय समाः के चित् के चित् तत्रानिलोपमाः 5.049.013c असंगगतयः शीघ्रा हरिवीरा महाबलाः 5.049.014a अहं तु हनुमान् नाम मारुतस्यौरसः सुतः 5.049.014c सीतायास् तु कृते तूर्णं शतयोजनम् आयतम् 5.049.014e समुद्रं लङ्घयित्वैव तां दिदृक्षुर् इहागतः 5.049.015a तद् भवान् दृष्टधर्मार्थस् तपः कृतपरिग्रहः 5.049.015c परदारान् महाप्राज्ञ नोपरोद्धुं त्वम् अर्हसि 5.049.016a न हि धर्मविरुद्धेषु बह्व् अपायेषु कर्मसु 5.049.016c मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः 5.049.017a कश् च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् 5.049.017c शराणाम् अग्रतः स्थातुं शक्तो देवासुरेष्व् अपि 5.049.018a न चापि त्रिषु लोकेषु राजन् विद्येत कश् चन 5.049.018c राघवस्य व्यलीकं यः कृत्वा सुखम् अवाप्नुयात् 5.049.019a तत् त्रिकालहितं वाक्यं धर्म्यम् अर्थानुबन्धि च 5.049.019c मन्यस्व नरदेवाय जानकी प्रतिदीयताम् 5.049.020a दृष्टा हीयं मया देवी लब्धं यद् इह दुर्लभम् 5.049.020c उत्तरं कर्म यच् छेषं निमित्तं तत्र राघवः 5.049.021a लक्षितेयं मया सीता तथा शोकपरायणा 5.049.021c गृह्य यां नाभिजानासि पञ्चास्याम् इव पन्नगीम् 5.049.022a नेयं जरयितुं शक्या सासुरैर् अमरैर् अपि 5.049.022c विषसंसृष्टम् अत्यर्थं भुक्तम् अन्नम् इवौजसा 5.049.023a तपःसंतापलब्धस् ते यो ऽयं धर्मपरिग्रहः 5.049.023c न स नाशयितुं न्याय्य आत्मप्राणपरिग्रहः 5.049.024a अवध्यतां तपोभिर् यां भवान् समनुपश्यति 5.049.024c आत्मनः सासुरैर् देवैर् हेतुस् तत्राप्य् अयं महान् 5.049.025a सुग्रीवो न हि देवो ऽयं नासुरो न च मानुषः 5.049.025c न राक्षसो न गन्धर्वो न यक्षो न च पन्नगः 5.049.026a मानुषो राघवो राजन् सुग्रीवश् च हरीश्वरः 5.049.026c तस्मात् प्राणपरित्राणं कथं राजन् करिष्यसि 5.049.027a न तु धर्मोपसंहारम् अधर्मफलसंहितम् 5.049.027c तद् एव फलम् अन्वेति धर्मश् चाधर्मनाशनः 5.049.028a प्राप्तं धर्मफलं तावद् भवता नात्र संशयः 5.049.028c फलम् अस्याप्य् अधर्मस्य क्षिप्रम् एव प्रपत्स्यसे 5.049.029a जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा 5.049.029c रामसुग्रीवसख्यं च बुध्यस्व हितम् आत्मनः 5.049.030a कामं खल्व् अहम् अप्य् एकः सवाजिरथकुञ्जराम् 5.049.030c लङ्कां नाशयितुं शक्तस् तस्यैष तु विनिश्चयः 5.049.031a रामेण हि प्रतिज्ञातं हर्यृक्षगणसंनिधौ 5.049.031c उत्सादनम् अमित्राणां सीता यैस् तु प्रधर्षिता 5.049.032a अपकुर्वन् हि रामस्य साक्षाद् अपि पुरंदरः 5.049.032c न सुखं प्राप्नुयाद् अन्यः किं पुनस् त्वद्विधो जनः 5.049.033a यां सीतेत्य् अभिजानासि येयं तिष्ठति ते वशे 5.049.033c कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम् 5.049.034a तद् अलं कालपाशेन सीता विग्रहरूपिणा 5.049.034c स्वयं स्कन्धावसक्तेन क्षमम् आत्मनि चिन्त्यताम् 5.049.035a सीतायास् तेजसा दग्धां rÃmakopaprapŬitÃm 5.049.035c दह्यमनाम् इमां पश्य पुरीं साट्टप्रतोलिकाम् 5.049.036a स सौष्ठवोपेतम् अदीनवादिनः; कपेर् निशम्याप्रतिमो ऽप्रियं वचः 5.049.036c दशाननः कोपविवृत्तलोचनः; समादिशत् तस्य वधं महाकपेः 5.050.001a तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः 5.050.001c आज्ञापयद् वधं तस्य रावणः क्रोधमूर्छितः 5.050.002a वधे तस्य समाज्ञप्ते रावणेन दुरात्मना 5.050.002c निवेदितवतो दौत्यं नानुमेने विभीषणः 5.050.003a तं रक्षोऽधिपतिं क्रुद्धं तच् च कार्यम् उपस्थितम् 5.050.003c विदित्वा चिन्तयाम् आस कार्यं कार्यविधौ स्थितः 5.050.004a निश्चितार्थस् ततः साम्नापूज्य शत्रुजिदग्रजम् 5.050.004c उवाच हितम् अत्यर्थं वाक्यं वाक्यविशारदः 5.050.005a राजन् धर्मविरुद्धं च लोकवृत्तेश् च गर्हितम् 5.050.005c तव चासदृशं वीर कपेर् अस्य प्रमापणम् 5.050.006a असंशयं शत्रुर् अयं प्रवृद्धः; कृतं ह्य् अनेनाप्रियम् अप्रमेयम् 5.050.006c न दूतवध्यां प्रवदन्ति सन्तो; दूतस्य दृष्टा बहवो हि दण्डाः 5.050.007a वैरूप्याम् अङ्गेषु कशाभिघातो; मौण्ड्यं तथा लक्ष्मणसंनिपातः 5.050.007c एतान् हि दूते प्रवदन्ति दण्डान्; वधस् तु दूतस्य न नः श्रुतो ऽपि 5.050.008a कथं च धर्मार्थविनीतबुद्धिः; परावरप्रत्ययनिश्चितार्थः 5.050.008c भवद्विधः कोपवशे हि तिष्ठेत्; कोपं नियच्छन्ति हि सत्त्ववन्तः 5.050.009a न धर्मवादे न च लोकवृत्ते; न शास्त्रबुद्धिग्रहणेषु वापि 5.050.009c विद्येत कश् चित् तव वीरतुल्यस्; त्वं ह्य् उत्तमः सर्वसुरासुराणाम् 5.050.010a न चाप्य् अस्य कपेर् घाते कं चित् पश्याम्य् अहं गुणम् 5.050.010c तेष्व् अयं पात्यतां दण्डो यैर् अयं प्रेषितः कपिः 5.050.011a साधुर् वा यदि वासाधुर् परैर् एष समर्पितः 5.050.011c ब्रुवन् परार्थं परवान् न दूतो वधम् अर्हति 5.050.012a अपि चास्मिन् हते राजन् नान्यं पश्यामि खेचरम् 5.050.012c इह यः पुनर् आगच्छेत् परं पारं महोदधिः 5.050.013a तस्मान् नास्य वधे यत्नः कार्यः परपुरंजय 5.050.013c भवान् सेन्द्रेषु देवेषु यत्नम् आस्थातुम् अर्हति 5.050.014a अस्मिन् विनष्टे न हि दूतम् अन्यं; पश्यामि यस् तौ नरराजपुत्रौ 5.050.014c युद्धाय युद्धप्रियदुर्विनीताव्; उद्योजयेद् दीर्घपथावरुद्धौ 5.050.015a पराक्रमोत्साहमनस्विनां च; सुरासुराणाम् अपि दुर्जयेन 5.050.015c त्वया मनोनन्दन नैरृतानां; युद्धायतिर् नाशयितुं न युक्ता 5.050.016a हिताश् च शूराश् च समाहिताश् च; कुलेषु जाताश् च महागुणेषु 5.050.016c मनस्विनः शस्त्रभृतां वरिष्ठाः; कोट्यग्रशस्ते सुभृताश् च योधाः 5.050.017a तद् एकदेशेन बलस्य तावत्; के चित् तवादेशकृतो ऽपयान्तु 5.050.017c तौ राजपुत्रौ विनिगृह्य mƬhau; परेषु ते भावयितुं प्रभावम् 5.051.001a तस्य तद्वचनं श्रुत्वा दशग्रीवो महाबलः 5.051.001c देशकालहितं वाक्यं भ्रातुर् उत्तमम् अब्रवीत् 5.051.002a सम्यग् उक्तं हि भवता दूतवध्या विगर्हिता 5.051.002c अवश्यं तु वधाद् अन्यः क्रियताम् अस्य निग्रहः 5.051.003a कपीनां किल लाङ्गूलम् इष्टं भवति भूषणम् 5.051.003c तद् अस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु 5.051.004a ततः पश्यन्त्व् इमं दीनम् अङ्गवैरूप्यकर्शितम् 5.051.004c समित्रा ज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः 5.051.005a आज्ञापयद् राक्षसेन्द्रः पुरं सर्वं सचत्वरम् 5.051.005c लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् 5.051.006a तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्कशाः 5.051.006c वेष्टन्ते तस्य लाङ्गूलं जीर्णैः कार्पासिकैः पटैः 5.051.007a संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः 5.051.007c शुष्कम् इन्धनम् आसाद्य वनेष्व् इव हुताशनः 5.051.008a तैलेन परिषिच्याथ ते ऽग्निं तत्रावपातयन् 5.051.009a लाङ्गूलेन प्रदीप्तेन राक्षसांस् तान् अपातयत् 5.051.009c रोषामर्षपरीतात्मा बालसूर्यसमाननः 5.051.010a स भूयः संगतैः क्रूरै राकसैर् हरिसत्तमः 5.051.010c निबद्धः कृतवान् वीरस् तत्कालसदृशीं मतिम् 5.051.011a कामं खलु न मे शक्ता निबधस्यापि राक्षसाः 5.051.011c छित्त्वा पाशान् समुत्पत्य हन्याम् अहम् इमान् पुनः 5.051.012a सर्वेषाम् एव पर्याप्तो राक्षसानाम् अहं युधि 5.051.012c किं तु रामस्य प्रीत्यर्थं विषहिष्ये ऽहम् ईदृशम् 5.051.013a लङ्का चरयितव्या मे पुनर् एव भवेद् इति 5.051.013c रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः 5.051.013e अवश्यम् एव द्रष्टव्या मया लङ्का निशाक्षये 5.051.014a कामं बन्धैश् च मे भूयः पुच्छस्योद्दीपनेन च 5.051.014c pŬÃæ कुर्वन्तु रक्षांसि न मे ऽस्ति मनसः श्रमः 5.051.015a ततस् ते संवृताकारं सत्त्ववन्तं महाकपिम् 5.051.015c परिगृह्य ययुर् हृष्टा राक्षसाः कपिकुञ्जरम् 5.051.016a शङ्खभेरीनिनादैस् तैर् घोषयन्तः स्वकर्मभिः 5.051.016c राक्षसाः क्रूरकर्माणश् चारयन्ति स्म तां पुरीम् 5.051.017a हनुमांश् चारयाम् आस राक्षसानां महापुरीम् 5.051.017c अथापश्यद् विमानानि विचित्राणि महाकपिः 5.051.018a संवृतान् भूमिभागांश् च सुविभक्तांश् च चत्वरान् 5.051.018c रथ्याश् च गृहसंबाधाः कपिः शृङ्गाटकानि च 5.051.019a चत्वरेषु चतुष्केषु राजमार्गे तथैव च 5.051.019c घोषयन्ति कपिं सर्वे चारीक इति राक्षसाः 5.051.020a दीप्यमाने ततस् तस्य लाङ्गूलाग्रे हनूमतः 5.051.020c राक्षस्यस् ता विरूपाक्ष्यः शंसुर् देव्यास् तद् अप्रियम् 5.051.021a यस् त्वया कृतसंवादः सीते ताम्रमुखः कपिः 5.051.021c लाङ्गूलेन प्रदीप्तेन स एष परिणीयते 5.051.022a श्रुत्वा तद् वचनं क्रूरम् आत्मापहरणोपमम् 5.051.022c वैदेही शोकसंतप्ता हुताशनम् उपागमत् 5.051.023a मङ्गलाभिमुखी तस्य सा तदासीन् महाकपेः 5.051.023c उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् 5.051.024a यद्य् अस्ति पतिशुश्रूषा यद्य् अस्ति चरितं तपः 5.051.024c यदि चास्त्य् एकपत्नीत्वं शीतो भव हनूमतः 5.051.025a यदि कश् चिद् अनुक्रोशस् तस्य मय्य् अस्ति धीमतः 5.051.025c यदि वा भाग्यशेषं मे शीतो भव हनूमतः 5.051.026a यदि मां वृत्तसंपन्नां तत्समागमलालसाम् 5.051.026c स विजानाति धर्मात्मा शीतो भव हनूमतः 5.051.027a यदि मां तारयत्य् आर्यः सुग्रीवः सत्यसंगरः 5.051.027c अस्माद् दुःखान् महाबाहुः शीतो भव हनूमतः 5.051.028a ततस् तीक्ष्णार्चिर् अव्यग्रः प्रदक्षिणशिखो ऽनलः 5.051.028c जज्वाल मृगशावाक्ष्याः शंसन्न् इव शिवं कपेः 5.051.029a दह्यमाने च लाङ्गूले चिन्तयाम् आस वानरः 5.051.029c प्रदीप्तो ऽग्निर् अयं कस्मान् न मां दहति सर्वतः 5.051.030a दृश्यते च महाज्वालः करोति च न मे रुजम् 5.051.030c शिशिरस्येव संपातो लाङ्गूलाग्रे प्रतिष्ठितः 5.051.031a अथ वा तद् इदं व्यक्तं यद् दृष्टं प्लवता मया 5.051.031c रामप्रभावाद् आश्चर्यं पर्वतः सरितां पतौ 5.051.032a यदि तावत् समुद्रस्य मैनाकस्य च धीमथ 5.051.032c रामार्थं संभ्रमस् तादृक् किम् अग्निर् न करिष्यति 5.051.033a सीतायाश् चानृशंस्येन तेजसा राघवस्य च 5.051.033c पितुश् च मम सख्येन न मां दहति पावकः 5.051.034a भूयः स चिन्तयाम् आस मुहूर्तं कपिकुञ्जरः 5.051.034c उत्पपाताथ वेगेन ननाद च महाकपिः 5.051.035a पुरद्वारं ततः ÓrÅmä शैलशृङ्गम् इवोन्नतम् 5.051.035c विभक्तरक्षःसंबाधम् आससादानिलात्मजः 5.051.036a स भूत्वा शैलसंकाशः क्षणेन पुनर् आत्मवान् 5.051.036c ह्रस्वतां परमां प्राप्तो बन्धनान्य् अवशातयत् 5.051.037a विमुक्तश् चाभवच् छ्रीमान् पुनः पर्वतसंनिभः 5.051.037c वीक्षमाणश् च ददृशे परिघं तोरणाश्रितम् 5.051.038a स तं गृह्य महाबाहुः कालायसपरिष्कृतम् 5.051.038c रक्षिणस् तान् पुनः सर्वान् सूदयाम् आस मारुतिः 5.051.039a स तान् निहत्वा रणचण्डविक्रमः; समीक्षमाणः पुनर् एव लङ्काम् 5.051.039c प्रदीप्तलाङ्गूलकृतार्चिमाली; प्रकाशतादित्य इवांशुमाली 5.052.001a वीक्षमाणस् ततो लङ्कां कपिः कृतमनोरथः 5.052.001c वर्धमानसमुत्साहः कार्यशेषम् अचिन्तयत् 5.052.002a किं नु खल्व् अविशिष्टं मे कर्तव्यम् इह साम्प्रतम् 5.052.002c यद् एषां रक्षसां भूयः संतापजननं भवेत् 5.052.003a वनं तावत् प्रमथितं प्रकृष्टा राक्षसा हताः 5.052.003c बलैकदेशः क्षपितः शेषं दुर्गविनाशनम् 5.052.004a दुर्गे विनाशिते कर्म भवेत् सुखपरिश्रमम् 5.052.004c अल्पयत्नेन कार्ये ऽस्मिन् मम स्यात् सफलः श्रमः 5.052.005a यो ह्य् अयं मम लाङ्गूले दीप्यते हव्यवाहनः 5.052.005c अस्य संतर्पणं न्याय्यं कर्तुम् एभिर् गृहोत्तमैः 5.052.006a ततः प्रदीप्तलाङ्गूलः सविद्युद् इव तोयदः 5.052.006c भवनाग्रेषु लङ्काया विचचार महाकपिः 5.052.007a मुमोच हनुमान् अग्निं कालानलशिखोपमम् 5.052.008a श्वसनेन च संयोगाद् अतिवेगो महाबलः 5.052.008c कालाग्निर् इव जज्वाल प्रावर्धत हुताशनः 5.052.009a प्रदीप्तम् अग्निं पवनस् तेषु वेश्मसु चारयत् 5.052.010a तानि käcanajÃlÃni मुक्तामणिमयानि च 5.052.010c भवनान्य् अवशीर्यन्त रत्नवन्ति महान्ति च 5.052.011a तानि भग्नविमानानि निपेतुर् वसुधातले 5.052.011c भवनानीव सिद्धानाम् अम्बरात् पुण्यसंक्षये 5.052.012a वज्रविद्रुमवैदूर्यमुक्तारजतसंहितान् 5.052.012c विचित्रान् भवनाद् धातून् स्यन्दमानान् ददर्श सः 5.052.013a नाग्निस् तृप्यति këÂhÃnÃæ तृणानां च यथा तथा 5.052.013c हनूमान् राक्षसेन्द्राणां वधे किं चिन् न तृप्यति 5.052.014a हुताशनज्वालसमावृता सा; हतप्रवीरा परिवृत्तयोधा 5.052.014c हनूमातः क्रोधबलाभिभूता; बभूव शापोपहतेव लङ्का 5.052.015a ससंभ्रमं त्रस्तविषण्णराक्षसां; समुज्ज्वलज् ज्वालहुताशनाङ्किताम् 5.052.015c ददर्श लङ्कां हनुमान् महामनाः; स्वयम्भुकोपोपहताम् इवावनिम् 5.052.016a स राक्षसांस् तान् सुबहूंश् च हत्वा; वनं च भङ्क्त्वा बहुपादपं तत् 5.052.016c विसृज्य रक्षो भवनेषु चाग्निं; जगाम रामं मनसा महात्मा 5.052.017a लङ्कां समस्तां संदीप्य लाङ्गूलाग्निं महाकपिः 5.052.017c निर्वापयाम् आस तदा समुद्रे हरिसत्तमः 5.053.001a संदीप्यमानां विध्वस्तां त्रस्तरक्षो गणां पुरीम् 5.053.001c अवेक्ष्य हानुमांल् लङ्कां चिन्तयाम् आस वानरः 5.053.002a तस्याभूत् सुमहांस् त्रासः कुत्सा चात्मन्य् अजायत 5.053.002c लङ्कां प्रदहता कर्म किंस्वित् कृतम् इदं मया 5.053.003a धन्यास् ते पुरुषश्रेष्ठ ये बुद्ध्या कोपम् उत्थितम् 5.053.003c निरुन्धन्ति महात्मानो दीप्तम् अग्निम् इवाम्भसा 5.053.004a यदि दग्धा त्व् इयं लङ्का नूनम् आर्यापि जानकी 5.053.004c दग्धा तेन मया भर्तुर् हतं कार्यम् अजानता 5.053.005a यद् अर्थम् अयम् आरम्भस् तत् कार्यम् अवसादितम् 5.053.005c मया हि दहता लङ्कां न सीता परिरक्षिता 5.053.006a ईषत्कार्यम् इदं कार्यं कृतम् आसीन् न संशयः 5.053.006c तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः 5.053.007a विनष्टा जानकी व्यक्तं न ह्य् अदग्धः प्रदृश्यते 5.053.007c लङ्कायाः कश् चिद् उद्देशः सर्वा भस्मीकृता पुरी 5.053.008a यदि तद् विहतं कार्यं मया प्रज्ञाविपर्ययात् 5.053.008c इहैव प्राणसंन्यासो ममापि ह्य् अतिरोचते 5.053.009a किम् अग्नौ निपताम्य् अद्य आहोस्विद् वडवामुखे 5.053.009c शरीरम् आहो सत्त्वानां दद्मि सागरवासिनाम् 5.053.010a कथं हि जीवता शक्यो मया द्रष्टुं हरीश्वरः 5.053.010c तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना 5.053.011a मया खलु तद् एवेदं रोषदोषात् प्रदर्शितम् 5.053.011c प्रथितं त्रिषु लोकेषु कपितम् अनवस्थितम् 5.053.012a धिग् अस्तु राजसं भावम् अनीशम् अनवस्थितम् 5.053.012c ईश्वरेणापि यद् रागान् मया सीता न रक्षिता 5.053.013a विनष्टायां तु सीतायां ताव् उभौ विनशिष्यतः 5.053.013c तयोर् विनाशे सुग्रीवः सबन्धुर् विनशिष्यति 5.053.014a एतद् एव वचः श्रुत्वा भरतो भ्रातृवत्सलः 5.053.014c धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम् 5.053.015a इक्ष्वाकुवंशे धर्मिष्ठे गते नाशम् असंशयम् 5.053.015c भविष्यन्ति प्रजाः सर्वाः ÓokasaætÃpapŬitÃ÷ 5.053.016a तद् अहं भाग्यरहितो लुप्तधर्मार्थसंग्रहः 5.053.016c रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः 5.053.017a इति चिन्तयतस् तस्य निमित्तान्य् उपपेदिरे 5.053.017c पूरम् अप्य् उपलब्धानि साक्षात् पुनर् अचिन्तयत् 5.053.018a अथ वा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा 5.053.018c न नशिष्यति कल्याणी नाग्निर् अग्नौ प्रवर्तते 5.053.019a न हि धर्मान् मनस् तस्य भार्याम् अमिततेजसः 5.053.019c स्वचारित्राभिगुप्तां तां स्प्रष्टुम् अर्हति पावकः 5.053.020a नूनं रामप्रभावेन वैदेह्याः सुकृतेन च 5.053.020c यन् मां दहनकर्मायं नादहद् धव्यवाहनः 5.053.021a त्रयाणां भरतादीनां भ्रातॄणां देवता च या 5.053.021c रामस्य च मनःकान्ता सा कथं विनशिष्यति 5.053.022a यद् वा दहनकर्मायं सर्वत्र प्रभुर् अव्ययः 5.053.022c न मे दहति लाङ्गूलं कथम् आर्यां प्रधक्ष्यति 5.053.023a तपसा सत्यवाक्येन अनन्यत्वाच् च भर्तरि 5.053.023c अपि सा निर्दहेद् अग्निं न ताम् अग्निः प्रधक्ष्यति 5.053.024a स तथा चिन्तयंस् तत्र देव्या धर्मपरिग्रहम् 5.053.024c शुश्राव हनुमान् वाक्यं चारणानां महात्मनाम् 5.053.025a अहो खलु कृतं कर्म दुर्विषह्यं हनूमता 5.053.025c अग्निं विसृजताभीक्ष्णं भीमं राक्षससद्मनि 5.053.026a दग्धेयं नगरी लङ्का साट्टप्राकारतोरणा 5.053.026c जानकी न च दग्धेति विस्मयो ऽद्भुत एव नः 5.053.027a स निमित्तैश् च दृष्टार्थैः कारणैश् च महागुणैः 5.053.027c ऋषिवाक्यैश् च हनुमान् अभवत् प्रीतमानसः 5.053.028a ततः कपिः प्राप्तमनोरथार्थस्; ताम् अक्षतां राजसुतां विदित्वा 5.053.028c प्रत्यक्षतस् तां पुनर् एव दृष्ट्वा; प्रतिप्रयाणाय मतिं चकार 5.054.001a ततस् तु शिंशपामूले जानकीं पर्यवस्थिताम् 5.054.001c अभिवाद्याब्रवीद् दिष्ट्या पश्यामि त्वाम् इहाक्षताम् 5.054.002a ततस् तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः 5.054.002c भर्तृस्नेहान्वितं वाक्यं हनूमन्तम् abhëata 5.054.003a कामम् अस्य त्वम् एवैकः कार्यस्य परिसाधने 5.054.003c पर्याप्तः परवीरघ्न यशस्यस् ते बलोदयः 5.054.004a बलैस् तु संकुलां कृत्वा लङ्कां परबलार्दनः 5.054.004c मां नयेद् यदि काकुत्स्थस् तस्य तत् सादृशं भवेत् 5.054.005a तद् यथा तस्य विक्रान्तम् अनुरूपं महात्मनः 5.054.005c भवत्य् आहवशूरस्य तत्त्वम् एवोपपादय 5.054.006a तद् अर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् 5.054.006c निशम्य हनुमांस् तस्या वाक्यम् उत्तरम् अब्रवीत् 5.054.007a क्षिप्रम् एष्यति काकुत्स्थो हर्यृक्षप्रवरैर् वृतः 5.054.007c यस् ते युधि vijityÃrŤ शोकं व्यपनयिष्यति 5.054.008a एवम् आश्वास्य वैदेहीं हनूमान् मारुतात्मजः 5.054.008c गमनाय मतिं कृत्वा वैदेहीम् अभ्यवादयत् 5.054.009a ततः स कपिशार्दूलः स्वामिसंदर्शनोत्सुकः 5.054.009c आरुरोह गिरिश्रेष्ठम् अरिष्टम् अरिमर्दनः 5.054.010a तुङ्गपद्मकजुष्टाभिर् नीलाभिर् वनराजिभिः 5.054.010c सालतालाश्वकर्णैश् च वंशैश् च बहुभिर् वृतम् 5.054.011a लतावितानैर् विततैः पुष्पवद्भिर् अलंकृतम् 5.054.011c नानामृगगणाकीर्णं धातुनिष्यन्दभूषितम् 5.054.012a बहुप्रस्रवणोपेतं शिलासंचयसंकटम् 5.054.012c महर्षियक्षगन्धर्वकिंनरोरगसेवितम् 5.054.013a लतापादपसंबाधं सिंहाकुलितकन्दरम् 5.054.013c व्याघ्रसंघसमाकीर्णं स्वादुमूलफलद्रुमम् 5.054.014a तम् आरुरोहातिबलः पर्वतं प्लवगोत्तमः 5.054.014c रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः 5.054.015a तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु 5.054.015c सघोषाः समशीर्यन्त शिलाश् चूर्णीकृतास् ततः 5.054.016a स तम् आरुह्य शैलेन्द्रं व्यवर्धत महाकपिः 5.054.016c दक्षिणाद् उत्तरं पारं प्रार्थयंल् लवणाम्भसः 5.054.017a अधिरुह्य ततो वीरः पर्वतं पवनात्मजः 5.054.017c ददर्श सागरं भीमं मीनोरगनिषेवितम् 5.054.018a स मारुत इवाकाशं मारुतस्यात्मसंभवः 5.054.018c प्रपेदे हरिशार्दूलो दक्षिणाद् उत्तरां दिशम् 5.054.019a स तदा pŬitas तेन कपिना पर्वतोत्तमः 5.054.019c ररास सह तैर् भूतैः प्राविशद् वसुधातलम् 5.054.019e कम्पमानैश् च शिखरैः पतद्भिर् अपि च द्रुमैः 5.054.020a तस्योरुवेगान् मथिताः पादपाः पुष्पशालिनः 5.054.020c निपेतुर् भूतले रुग्णाः शक्रायुधहता इव 5.054.021a कन्दरोदरसंस्थानां pŬitÃnÃæ महौजसाम् 5.054.021c सिंहानां निनदो भीमो नभो भिन्दन् स शुश्रुवे 5.054.022a स्रस्तव्याविद्धवसना व्याकुलीकृतभूषणा 5.054.022c विद्याधर्यः समुत्पेतुः सहसा धरणीधरात् 5.054.023a अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः 5.054.023c nipŬitaÓirogrÅvà व्यवेष्टन्त महाहयः 5.054.024a किंनरोरगगन्धर्वयक्षविद्याधरास् तथा 5.054.024c pŬitaæ तं नगवरं त्यक्त्वा गगनम् आस्थिताः 5.054.025a स च भूमिधरः श्रीमान् बलिना तेन pŬita÷ 5.054.025c सवृक्षशिखरोदग्राः प्रविवेश रसातलम् 5.054.026a दशयोजनविस्तारस् त्रिंशद्योजनम् उच्छ्रितः 5.054.026c धरण्यां समतां यातः स बभूव धराधरः 5.055.001a सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् 5.055.001c तिष्यश्रवणकदम्बम् अभ्रशैवलशाद्वलम् 5.055.002a पुनर्वसु महामीनं लोहिताङ्गमहाग्रहम् 5.055.002c ऐरावतमहाद्वीपं स्वातीहंसविलोडितम् 5.055.003a वातसंघातजातोर्मिं चन्द्रांशुशिशिराम्बुमत् 5.055.003c भुजंगयक्षगन्धर्वप्रबुद्धकमलोत्पलम् 5.055.004a ग्रसमान इवाकाशं ताराधिपम् इवालिखन् 5.055.004c हरन्न् इव सनक्षत्रं गगनं सार्कमण्डलम् 5.055.005a मारुतस्यालयं श्रीमान् कपिर् व्योमचरो महान् 5.055.005c हनूमान् मेघजालानि विकर्षन्न् इव गच्छति 5.055.006a पाण्डुरारुणवर्णानि nÅlamäji«ÂhakÃni च 5.055.006c हरितारुणवर्णानि महाभ्राणि चकाशिरे 5.055.007a प्रविशन्न् अभ्रजालानि निष्क्रमंश् च पुनः पुनः 5.055.007c प्रच्छन्नश् च प्रकाशश् च चन्द्रमा इव लक्ष्यते 5.055.008a नदन् नादेन महता मेघस्वनमहास्वनः 5.055.008c आजगाम महातेजाः पुनर् मध्येन सागरम् 5.055.009a पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान् 5.055.009c ज्यामुक्त इव नाराचो महावेगो ऽभ्युपागतः 5.055.010a स किं चिद् अनुसंप्राप्तः समालोक्य महागिरिम् 5.055.010c महेन्द्रमेघसंकाशं ननाद हरिपुंगवः 5.055.011a निशम्य नदतो नादं वानरास् ते समन्ततः 5.055.011c बभूवुर् उत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः 5.055.012a जाम्बवान् स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः 5.055.012c उपामन्त्र्य हरीन् सर्वान् इदं वचनम् अब्रवीत् 5.055.013a सर्वथा कृतकार्यो ऽसौ हनूमान् नात्र संशयः 5.055.013c न ह्य् अस्याकृतकार्यस्य नाद एवंविधो भवेत् 5.055.014a तस्या बाहूरुवेगं च निनादं च महात्मनः 5.055.014c निशम्य हरयो हृष्टाः समुत्पेतुस् ततस् ततः 5.055.015a ते नगाग्रान् नगाग्राणि शिखराच् छिखराणि च 5.055.015c प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः 5.055.016a ते प्रीताः पादपाग्रेषु गृह्य शाखाः सुपुष्पिताः 5.055.016c वासांसीव प्रकाशानि समाविध्यन्त वानराः 5.055.017a तम् अभ्रघनसंकाशम् आपतन्तं महाकपिम् 5.055.017c दृष्ट्वा ते वानराः सर्वे तस्थुः präjalayas तदा 5.055.018a ततस् तु वेगवांस् तस्य गिरेर् गिरिनिभः कपिः 5.055.018c निपपात महेन्द्रस्य शिखरे पादपाकुले 5.055.019a ततस् ते प्रीतमनसः सर्वे वानरपुंगवाः 5.055.019c हनूमन्तं महात्मानं परिवार्योपतस्थिरे 5.055.020a परिवार्य च ते सर्वे परां प्रीतिम् उपागताः 5.055.020c प्रहृष्टवदनाः सर्वे तम् अरोगम् उपागतम् 5.055.021a उपायनानि चादाय मूलानि च फलानि च 5.055.021c प्रत्यर्चयन् हरिश्रेष्ठं हरयो मारुतात्मजम् 5.055.022a विनेदुर् मुदिताः के चिच् चक्रुः किल किलां तथा 5.055.022c हृष्टाः पादपशाखाश् च आनिन्युर् वानरर्षभाः 5.055.023a हनूमांस् तु गुरून् v­ddhä जाम्बवत् प्रमुखांस् तदा 5.055.023c कुमारम् अङ्गदं चैव सो ऽवन्दत महाकपिः 5.055.024a स ताभ्यां पूजितः पूज्यः कपिभिश् च प्रसादितः 5.055.024c दृष्टा देवीति विक्रान्तः संक्षेपेण न्यवेदयत् 5.055.025a निषसाद च हस्तेन गृहीत्वा वालिनः सुतम् 5.055.025c रमणीये वनोद्देशे महेन्द्रस्य गिरेस् तदा 5.055.026a हनूमान् अब्रवीद् धृष्टस् तदा तान् वानरर्षभान् 5.055.026c अशोकवनिकासंस्था दृष्टा सा जनकात्मजा 5.055.027a रक्ष्यमाणा सुघोराभी राक्षसीभिर् अनिन्दिता 5.055.027c एकवेणीधरा बाला रामदर्शनलालसा 5.055.027e उपवासपरिश्रान्ता मलिना जटिला कृशा 5.055.028a ततो दृष्टेति वचनं महार्थम् अमृतोपमम् 5.055.028c निशम्य मारुतेः सर्वे मुदिता वानरा भवन् 5.055.029a क्ष्वेडन्त्य् अन्ये नदन्त्य् अन्ये गर्जन्त्य् अन्ये महाबलाः 5.055.029c चक्रुः किल किलाम् अन्ये प्रतिगर्जन्ति चापरे 5.055.030a के चिद् उच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः 5.055.030c अञ्चितायतदीर्घाणि लाङ्गूलानि प्रविव्यधुः 5.055.031a अपरे तु हनूमन्तं वानरा वारणोपमम् 5.055.031c आप्लुत्य गिरिशृङ्गेभ्यः संस्पृशन्ति स्म हर्षिताः 5.055.032a उक्तवाक्यं हनूमन्तम् अङ्गदस् तु तदाब्रवीत् 5.055.032c सर्वेषां हरिवीराणां मध्ये वाचम् अनुत्तमाम् 5.055.033a सत्त्वे वीर्ये न ते कश् चित् समो वानरविद्यते 5.055.033c यद् अवप्लुत्य विस्तीर्णं सागरं पुनर् आगतः 5.055.034a दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी 5.055.034c दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीता वियोगजम् 5.055.035a ततो ऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः 5.055.035c परिवार्य प्रमुदिता भेजिरे विपुलाः ÓilÃ÷ 5.055.036a श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः 5.055.036c दर्शनं चापि लङ्कायाः सीताया रावणस्य च 5.055.036e तस्थुः präjalaya÷ सर्वे हनूमद् वदनोन्मुखाः 5.055.037a तस्थौ तत्राङ्गदः श्रीमान् वानरैर् बहुभिर् वृतः 5.055.037c उपास्यमानो विबुधैर् दिवि देवपतिर् यथा 5.055.038a हनूमता कीर्तिमता यशस्विना; तथाङ्गदेनाङ्गदबद्धबाहुना 5.055.038c मुदा तदाध्यासितम् उन्नतं महन्; महीधराग्रं ज्वलितं श्रियाभवत् 5.056.001a ततस् तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः 5.056.001c हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुर् उत्तमाम् 5.056.002a तं ततः प्रतिसंहृष्टः प्रीतिमन्तं महाकपिम् 5.056.002c जाम्बवान् कार्यवृत्तान्तम् अपृच्छद् अनिलात्मजम् 5.056.003a कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते 5.056.003c तस्यां वा स कथं वृत्तः क्रूरकर्मा दशाननः 5.056.004a तत्त्वतः सर्वम् एतन् नः प्रब्रूहि त्वं महाकपे 5.056.004c श्रुतार्थाश् चिन्तयिष्यामो भूयः कार्यविनिश्चयम् 5.056.005a यश् चार्थस् तत्र वक्तव्यो गतैर् अस्माभिर् आत्मवान् 5.056.005c रक्षितव्यं च यत् तत्र तद् भवान् व्याकरोतु नः 5.056.006a स नियुक्तस् ततस् तेन संप्रहृष्टतनूरुहः 5.056.006c नमस्यञ् शिरसा देव्यै सीतायै pratyabhëata 5.056.007a प्रत्यक्षम् एव भवतां महेन्द्राग्रात् खम् आप्लुतः 5.056.007c उदधेर् दक्षिणं पारं काङ्क्षमाणः समाहितः 5.056.008a गच्छतश् च हि मे घोरं विघ्नरूपम् इवाभवत् 5.056.008c käcanaæ शिखरं दिव्यं पश्यामि सुमनोहरम् 5.056.009a स्थितं पन्थानम् आवृत्य मेने विघ्नं च तं नगम् 5.056.010a उपसंगम्य तं दिव्यं käcanaæ नगसत्तमम् 5.056.010c कृता मे मनसा बुद्धिर् भेत्तव्यो ऽयं मयेति च 5.056.011a प्रहतं च मया तस्य लाङ्गूलेन महागिरेः 5.056.011c शिखरं सूर्यसंकाशं व्यशीर्यत सहस्रधा 5.056.012a व्यवसायं च मे बुद्ध्वा स होवाच महागिरिः 5.056.012c पुत्रेति मधुरां बाणीं मनःप्रह्लादयन्न् इव 5.056.013a पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः 5.056.013c मैनाकम् इति विख्यातं निवसन्तं महोदधौ 5.056.014a पक्ष्ववन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः 5.056.014c छन्दतः पृथिवीं चेरुर् बाधमानाः समन्ततः 5.056.015a श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः 5.056.015c चिच्छेद भगवान् पक्षान् वज्रेणैषां सहस्रशः 5.056.016a अहं तु मोक्षितस् तस्मात् तव पित्रा महात्मना 5.056.016c मारुतेन तदा वत्स प्रक्षिप्तो ऽस्मि महार्णवे 5.056.017a रामस्य च मया साह्ये वर्तितव्यम् अरिंदम 5.056.017c रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः 5.056.018a एतच् छ्रुत्वा मया तस्य मैनाकस्य महात्मनः 5.056.018c कार्यम् आवेद्य तु गिरेर् उद्धतं च मनो मम 5.056.019a तेन चाहम् अनुज्ञातो मैनाकेन महात्मना 5.056.019c उत्तमं जवम् आस्थाय शेषम् अध्वानम् आस्थितः 5.056.020a ततो ऽहं सुचिरं कालं वेगेनाभ्यगमं पथि 5.056.020c ततः पश्याम्य् अहं देवीं सुरसां नागमातरम् 5.056.021a समुद्रमध्ये सा देवी वचनं माम् abhëata 5.056.021c मम भक्ष्यः प्रदिष्टस् त्वम् अमारैर् हरिसत्तमम् 5.056.021e ततस् त्वां भक्षयिष्यामि विहितस् त्वं चिरस्य मे 5.056.022a एवम् उक्तः सुरसया präjali÷ प्रणतः स्थितः 5.056.022c विवर्णवदनो भूत्वा वाक्यं चेदम् उदीरयम् 5.056.023a रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् 5.056.023c लक्ष्मणेन सह भ्रात्रा सीतया च परंतपः 5.056.024a तस्य सीता हृता भार्या रावणेन दुरात्मना 5.056.024c तस्याः सकाशं दूतो ऽहं गमिष्ये रामशासनात् 5.056.025a कर्तुम् अर्हसि रामस्य साह्यं विषयवासिनि 5.056.026a अथ वा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् 5.056.026c आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोति मे 5.056.027a एवम् उक्ता मया सा तु सुरसा कामरूपिणी 5.056.027c अब्रवीन् नातिवर्तेत कश् चिद् एष वरो मम 5.056.028a एवम् उक्तः सुरसया दशयोजनम् आयतः 5.056.028c ततो ऽर्धगुणविस्तारो बभूवाहं क्षणेन तु 5.056.029a मत्प्रमाणानुरूपं च व्यादितं तन्मुखं तया 5.056.029c तद् दृष्ट्वा व्यादितं त्व् आस्यं ह्रस्वं ह्य् अकरवं वपुः 5.056.030a तस्मिन् मुहूर्ते च पुनर् बभूवाङ्गुष्ठसंमितः 5.056.030c अभिपत्याशु तद् वक्त्रं निर्गतो ऽहं ततः क्षणात् 5.056.031a अब्रवीत् सुरसा देवी स्वेन रूपेण मां पुनः 5.056.031c अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् 5.056.032a समानय च वैदेहीं राघवेण महात्मना 5.056.032c सुखी भव महाबाहो प्रीतास्मि तव वानर 5.056.033a ततो ऽहं साधु साध्वीति सर्वभूतैः प्रशंसितः 5.056.033c ततो ऽन्तरिक्षं विपुलं प्लुतो ऽहं गरुडो यथा 5.056.034a छाया मे निगृहीता च न च पश्यामि किं चन 5.056.034c सो ऽहं विगतवेगस् तु दिशो दश विलोकयन् 5.056.034e न किं चित् तत्र पश्यामि येन मे ऽपहृता गतिः 5.056.035a ततो मे बुद्धिर् उत्पन्ना किं नाम गमने मम 5.056.035c ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते 5.056.036a अधो भागेन मे दृष्टिः शोचता पातिता मया 5.056.036c ततो ऽद्राक्षम् अहं भीमां राक्षसीं सलिले ÓayÃm 5.056.037a प्रहस्य च महानादम् उक्तो ऽहं भीमया तया 5.056.037c अवस्थितम् असंभ्रान्तम् इदं वाक्यम् अशोभनम् 5.056.038a क्वासि गन्ता महाकाय क्षुधिताया ममेप्सितः 5.056.038c भक्षः प्रीणय मे देहं चिरम् आहारवर्जितम् 5.056.039a bìham इत्य् एव तां वाणीं प्रत्यगृह्णाम् अहं ततः 5.056.039c आस्य प्रमाणाद् अधिकं तस्याः कायम् अपूरयम् 5.056.040a तस्याश् चास्यं महद् भीमं वर्धते मम भक्षणे 5.056.040c न च मां सा तु बुबुधे मम वा विकृतं कृतम् 5.056.041a ततो ऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात् 5.056.041c तस्या हृदयम् आदाय प्रपतामि नभस्तलम् 5.056.042a सा विसृष्टभुजा भीमा पपात लवणाम्भसि 5.056.042c मया पर्वतसंकाशा निकृत्तहृदया सती 5.056.043a शृणोमि खगतानां च सिद्धानां चारणैः सह 5.056.043c राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हृता 5.056.044a तां हत्वा पुनर् एवाहं कृत्यम् आत्ययिकं स्मरन् 5.056.044c गत्वा च महद् अध्वानं पश्यामि नगमण्डितम् 5.056.044e दक्षिणं तीरम् उदधेर् लङ्का यत्र च सा पुरी 5.056.045a अस्तं दिनकरे याते रक्षसां निलयं पुरीम् 5.056.045c प्रविष्टो ऽहम् अविज्ञातो रक्षोभिर् भीमविक्रमैः 5.056.046a तत्राहं सर्वरात्रं तु विचिन्वञ् जनकात्मजाम् 5.056.046c रावणान्तःपुरगतो न चापश्यं सुमध्यमाम् 5.056.047a ततः सीताम् अपश्यंस् तु रावणस्य निवेशने 5.056.047c शोकसागरम् आसाद्य न पारम् उपलक्षये 5.056.048a शोचता च मया दृष्टं प्राकारेण समावृतम् 5.056.048c käcanena विकृष्टेन गृहोपवनम् उत्तमम् 5.056.049a स प्राकारम् अवप्लुत्य पश्यामि बहुपादपम् 5.056.050a अशोकवनिकामध्ये शिंशपापादपो महान् 5.056.050c तम् आरुह्य च पश्यामि käcanaæ कदली वनम् 5.056.051a अदूराच् छिंशपावृक्षात् पश्यामि वनवर्णिनीम् 5.056.051c श्यामां कमलपत्राक्षीम् उपवासकृशाननाम् 5.056.052a राक्षसीभिर् विरूपाभिः क्रूराभिर् अभिसंवृताम् 5.056.052c मांसशोणितभक्ष्याभिर् व्याघ्रीभिर् हरिणीं यथा 5.056.053a तां दृष्ट्वा तादृशीं नारीं रामपत्नीम् अनिन्दिताम् 5.056.053c तत्रैव शिंशपावृक्षे पश्यन्न् अहम् अवस्थितः 5.056.054a ततो हलहलाशब्दं käcÅnÆpuramiÓritam 5.056.054c शृणोम्य् अधिकगम्भीरं रावणस्य निवेशने 5.056.055a ततो ऽहं परमोद्विग्नः स्वरूपं प्रत्यसंहरम् 5.056.055c अहं च शिंशपावृक्षे पक्षीव गहने स्थितः 5.056.056a ततो रावणदाराश् च रावणश् च महाबलः 5.056.056c तं देशं समनुप्राप्ता यत्र सीताभवत् स्थिता 5.056.057a तं दृष्ट्वाथ वरारोहा सीता रक्षोगणेश्वरम् 5.056.057c संकुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च 5.056.058a ताम् उवाच दशग्रीवः सीतां परमदुःखिताम् 5.056.058c अवाक्शिराः प्रपतितो बहु मन्यस्व माम् इति 5.056.059a यदि चेत् त्वं तु मां दर्पान् नाभिनन्दसि गर्विते 5.056.059c द्विमासानन्तरं सीते पास्यामि रुधिरं तव 5.056.060a एतच् छ्रुत्वा वचस् तस्य रावणस्य दुरात्मनः 5.056.060c उवाच परमक्रुद्धा सीता वचनम् उत्तमम् 5.056.061a राक्षसाधम रामस्य भार्याम् अमिततेजसः 5.056.061c इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च 5.056.061e अवाच्यं वदतो जिह्वा कथं न पतिता तव 5.056.062a किंस्विद् वीर्यं तवानार्य यो मां भर्तुर् असंनिधौ 5.056.062c अपहृत्यागतः पाप तेनादृष्टो महात्मना 5.056.063a न त्वं रामस्य सदृशो दास्ये ऽप्य् अस्या न युज्यसे 5.056.063c यज्ञीयः सत्यवाक् चैव रणश्लाघी च राघवः 5.056.064a जानक्या परुषं वाक्यम् एवम् उक्तो दशाननः 5.056.064c जज्वाल सहसा कोपाच् चितास्थ इव पावकः 5.056.065a विवृत्य नयने क्रूरे मुष्टिम् उद्यम्य दक्षिणम् 5.056.065c मैथिलीं हन्तुम् आरब्धः स्त्रीभिर् हाहाकृतं तदा 5.056.066a स्त्रीणां मध्यात् समुत्पत्य तस्य भार्या दुरात्मनः 5.056.066c वरा मन्दोदरी नाम तया स प्रतिषेधितः 5.056.067a उक्तश् च मधुरां वाणीं तया स मदनार्दितः 5.056.067c सीतया तव किं कार्यं महेन्द्रसमविक्रम 5.056.067e मया सह रमस्वाद्य मद्विशिष्टा न जानकी 5.056.068a देवगन्धर्वकन्याभिर् यक्षकन्याभिर् एव च 5.056.068c सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि 5.056.069a ततस् ताभिः समेताभिर् नारीभिः स महाबलः 5.056.069c उत्थाप्य सहसा नीतो भवनं स्वं निशाचरः 5.056.070a याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननाः 5.056.070c सीतां निर्भर्त्सयाम् आसुर् वाक्यैः क्रूरैः सुदारुणैः 5.056.071a तृणवद् bhëitaæ तासां गणयाम् आस जानकी 5.056.071c तर्जितं च तदा तासां सीतां प्राप्य निरर्थकम् 5.056.072a वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः 5.056.072c रावणाय शशंसुस् ताः सीताव्यवसितं महत् 5.056.073a ततस् ताः सहिताः सर्वा विहताशा निरुद्यमाः 5.056.073c परिक्षिप्य समन्तात् तां निद्रावशम् उपागताः 5.056.074a तासु चैव प्रसुप्तासु सीता भर्तृहिते रता 5.056.074c विलप्य करुणं दीना प्रशुशोच सुदुःखिता 5.056.075a तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम् 5.056.075c चिन्तयाम् आस विश्रान्तो न च मे निर्वृतं मनः 5.056.076a saæbhëaïÃrthe च मया जानक्याश् चिन्तितो विधिः 5.056.076c इक्ष्वाकुकुलवंशस् तु ततो मम पुरस्कृतः 5.056.077a श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम् 5.056.077c pratyabhëata मां देवी bëpai÷ पिहितलोचना 5.056.078a कस् त्वं केन कथं चेह प्राप्तो वानरपुंगव 5.056.078c का च रामेण ते प्रीतिस् तन् मे शंसितुम् अर्हसि 5.056.079a तस्यास् तद्वचनं श्रुत्वा अहम् अप्य् अब्रुवं वचः 5.056.079c देवि रामस्य भर्तुस् ते सहायो भीमविक्रमः 5.056.079e सुग्रीवो नाम विक्रान्तो वानरेन्दो महाबलः 5.056.080a तस्य मां विद्धि भृत्यं त्वं हनूमन्तम् इहागतम् 5.056.080c भर्त्राहं प्रहितस् तुभ्यं रामेणाक्लिष्टकर्मणा 5.056.081a इदं च पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम् 5.056.081c अङ्गुलीयम् अभिज्ञानम् अदात् तुभ्यं यशस्विनि 5.056.082a तद् इच्छामि त्वयाज्ञप्तं देवि किं करवाण्य् अहम् 5.056.082c रामलक्ष्मणयोः पार्श्वं नयामि त्वां किम् उत्तरम् 5.056.083a एतच् छ्रुत्वा विदित्वा च सीता जनकनन्दिनी 5.056.083c आह रावणम् उत्साद्य राघवो मां नयत्व् इति 5.056.084a प्रणम्य शिरसा देवीम् अहम् आर्याम् अनिन्दिताम् 5.056.084c राघवस्य मनोह्लादम् अभिज्ञानम् अयाचिषम् 5.056.085a एवम् उक्ता वरारोहा मणिप्रवरम् उत्तमम् 5.056.085c प्रायच्छत् परमोद्विग्ना वाचा मां संदिदेश ह 5.056.086a ततस् तस्यै प्रणम्याहं राजपुत्र्यै समाहितः 5.056.086c प्रदक्षिणं परिक्रामम् इहाभ्युद्गतमानसः 5.056.087a उत्तरं पुनर् एवाह निश्चित्य मनसा तदा 5.056.087c हनूमन् मम वृत्तान्तं वक्तुम् अर्हसि राघवे 5.056.088a यथा श्रुत्वैव नचिरात् ताव् उभौ रामलक्ष्मणौ 5.056.088c सुग्रीवसहितौ वीराव् उपेयातां तथा कुरु 5.056.089a यद्य् अन्यथा भवेद् एतद् द्वौ मासौ जीवितं मम 5.056.089c न मां द्रक्ष्यति काकुत्स्थो म्रिये साहम् अनाथवत् 5.056.090a तच् छ्रुत्वा करुणं वाक्यं क्रोधो माम् अभ्यवर्तत 5.056.090c उत्तरं च मया दृष्टं कार्यशेषम् अनन्तरम् 5.056.091a ततो ऽवर्धत मे कायस् तदा पर्वतसंनिभः 5.056.091c युद्धकाङ्क्षी वनं तच् च विनाशयितुम् आरभे 5.056.092a तद् भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम् 5.056.092c प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः 5.056.093a मां च दृष्ट्वा वने तस्मिन् समागम्य ततस् ततः 5.056.093c ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे 5.056.094a राजन् वनम् इदं दुर्गं तव भग्नं दुरात्मना 5.056.094c वानरेण ह्य् अविज्ञाय तव वीर्यं महाबल 5.056.095a दुर्बुद्धेस् तस्य राजेन्द्र तव विप्रियकारिणः 5.056.095c वधम् आज्ञापय क्षिप्रं यथासौ विलयं व्रजेत् 5.056.096a तच् छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः 5.056.096c राक्षसाः किंकरा नाम रावणस्य मनोऽनुगाः 5.056.097a तेषाम् अशीतिसाहस्रं शूलमुद्गरपाणिनाम् 5.056.097c मया तस्मिन् वनोद्देशे परिघेण निषूदितम् 5.056.098a तेषां तु हतशेषा ये ते गता लघुविक्रमाः 5.056.098c निहतं च मया सैन्यं रावणायाचचक्षिरे 5.056.099a ततो मे बुद्धिर् उत्पन्ना चैत्यप्रासादम् आक्रमम् 5.056.100a तत्रस्थान् राक्षसान् हत्वा शतं स्तम्भेन वै पुनः 5.056.100c ललाम भूतो लङ्काया मया विध्वंसितो रुषा 5.056.101a ततः प्रहस्तस्य सुतं जम्बुमालिनम् आदिशत् 5.056.102a तम् अहं बलसंपन्नं राक्षसं रणकोविदम् 5.056.102c परिघेणातिघोरेण सूदयामि सहानुगम् 5.056.103a तच् छ्रुत्वा राक्षसेन्द्रस् तु मन्त्रिपुत्रान् महाबलान् 5.056.103c पदातिबलसंपन्नान् प्रेषयाम् आस रावणः 5.056.103e परिघेणैव तान् सर्वान् नयामि यमसादनम् 5.056.104a मन्त्रिपुत्रान् hatä श्रुत्वा समरे लघुविक्रमान् 5.056.104c pa¤casenÃgragä शूरान् प्रेषयाम् आस रावणः 5.056.104e तान् अहं सह सैन्यान् वै सर्वान् एवाभ्यसूदयम् 5.056.105a ततः पुनर् दशग्रीवः पुत्रम् अक्षं महाबलम् 5.056.105c बहुभी राकसैः सार्धं प्रेषयाम् आस संयुगे 5.056.106a तं तु मन्दोदरी पुत्रं कुमारं रणपण्डितम् 5.056.106c सहसा खं समुत्क्रान्तं पादयोश् च गृहीतवान् 5.056.106e चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम् 5.056.107a तम् अक्षम् आगतं भग्नं निशम्य स दशाननः 5.056.107c तत इन्द्रजितं नाम द्वितीयं रावणः सुतम् 5.056.107e व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम् 5.056.108a तस्याप्य् अहं बलं सर्वं तं च राक्षसपुंगवम् 5.056.108c नष्टौजसं रणे कृत्वा परं हर्षम् उपागमम् 5.056.109a महता हि महाबाहुः प्रत्ययेन महाबलः 5.056.109c प्रेषितो रावणेनैष सह वीरैर् मदोत्कटैः 5.056.110a ब्राह्मेणास्त्रेण स तु मां प्रबध्नाच् चातिवेगतः 5.056.110c रज्जूभिर् अभिबध्नन्ति ततो मां तत्र राक्षसाः 5.056.111a रावणस्य समीपं च गृहीत्वा माम् उपानयन् 5.056.111c दृष्ट्वा saæbhëitaÓ चाहं रावणेन दुरात्मना 5.056.112a पृष्टश् च लङ्कागमनं राक्षसानां च तद् वधम् 5.056.112c तत् सर्वं च मया तत्र सीतार्थम् इति जल्पितम् 5.056.113a अस्याहं दर्शनाकाङ्क्षी प्राप्तस् त्वद्भवनं विभो 5.056.113c मारुतस्यौरसः पुत्रो वानरो हनुमान् अहम् 5.056.114a रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम् 5.056.114c सो ऽहं दौत्येन रामस्य त्वत्समीपम् इहागतः 5.056.115a शृणु चापि समादेशं यद् अहं प्रब्रवीमि ते 5.056.115c राक्षसेश हरीशस् त्वां वाक्यम् आह समाहितम् 5.056.115e धर्मार्थकामसहितं हितं पथ्यम् इवाशनम् 5.056.116a वसतो ऋष्यमूके मे पर्वते विपुलद्रुमे 5.056.116c राघवो रणविक्रान्तो मित्रत्वं समुपागतः 5.056.117a तेन मे कथितं राजन् भार्या मे रक्षसा हृता 5.056.117c तत्र साहाय्यहेतोर् मे समयं कर्तुम् अर्हसि 5.056.118a वालिना हृतराज्येन सुग्रीवेण सह प्रभुः 5.056.118c चक्रे ऽग्निसाक्षिकं सक्यं राघवः सहलक्ष्मणः 5.056.119a तेन वालिनम् उत्साद्य शरेणैकेन संयुगे 5.056.119c वानराणां महाराजः कृतः संप्लवतां प्रभुः 5.056.120a तस्य साहाय्यम् अस्माभिः कार्यं सर्वात्मना त्व् इह 5.056.120c तेन प्रस्थापितस् तुभ्यं समीपम् इह धर्मतः 5.056.121a क्षिप्रम् आनीयतां सीता दीयतां राघवस्य च 5.056.121c यावन् न हरयो वीरा विधमन्ति बलं तव 5.056.122a वानराणां प्रभवो हि न केन विदितः पुरा 5.056.122c देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः 5.056.123a इति वानरराजस् त्वाम् आहेत्य् अभिहितो मया 5.056.123c माम् ऐक्षत ततो रुष्टश् चक्षुषा प्रदहन्न् इव 5.056.124a तेन वध्यो ऽहम् आज्ञप्तो रक्षसा रौद्रकर्मणा 5.056.125a ततो विभीषणो नाम तस्य भ्राता महामतिः 5.056.125c तेन राक्षसराजो ऽसौ याचितो मम कारणात् 5.056.126a दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस 5.056.126c दूतेन वेदितव्यं च यथार्थं हितवादिना 5.056.127a सुमहत्य् अपराधे ऽपि दूतस्यातुलविक्रमः 5.056.127c विरूपकरणं दृष्टं न वधो ऽस्तीह शास्त्रतः 5.056.128a विभीषणेनैवम् उक्तो रावणः संदिदेश तान् 5.056.128c राक्षसान् एतद् एवाद्य लाङ्गूलं दह्यताम् इति 5.056.129a ततस् तस्य वचः श्रुत्वा मम पुच्छं समन्ततः 5.056.129c वेष्टितं शणवल्कैश् च पटैः कार्पासकैस् तथा 5.056.130a राक्षसाः सिद्धसंनाहास् ततस् ते चण्डविक्रमाः 5.056.130c तद् आदीप्यन्त मे पुच्छं हनन्तः këÂhamu«Âibhi÷ 5.056.131a बद्धस्य बहुभिः पाशैर् यन्त्रितस्य च राक्षसैः 5.056.131c न मे pŬà भवेत् का चिद् दिदृक्षोर् नगरीं दिवा 5.056.132a ततस् ते राक्षसाः शूरा बद्धं माम् अग्निसंवृतम् 5.056.132c अघोषयन् राजमार्गे नगरद्वारम् आगताः 5.056.133a ततो ऽहं सुमहद् रूपं संक्षिप्य पुनर् आत्मनः 5.056.133c विमोचयित्वा तं बन्धं प्रकृतिष्ठः स्थितः पुनः 5.056.134a आयसं परिघं गृह्य तानि रक्षांस्य् असूदयम् 5.056.134c ततस् तन् नगरद्वारं वेगेनाप्लुतवान् अहम् 5.056.135a पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम् 5.056.135c दहाम्य् अहम् असंभ्रान्तो युगान्ताग्निर् इव प्रजाः 5.056.136a दग्ध्वा लङ्कां पुनश् चैव शङ्का माम् अभ्यवर्तत 5.056.136c दहता च मया लङ्कां दघ्दा सीता न संशयः 5.056.137a अथाहं वाचम् अश्रौषं चारणानां शुभाक्षराम् 5.056.137c जानकी न च दग्धेति vismayodantabhëiïÃm 5.056.138a ततो मे बुद्धिर् उत्पन्ना श्रुत्वा ताम् अद्भुतां गिरम् 5.056.138c पुनर् दृष्टा च वैदेही विसृष्टश् च तया पुनः 5.056.139a राघवस्य प्रभावेन भवतां चैव तेजसा 5.056.139c सुग्रीवस्य च कार्यार्थं मया सर्वम् अनुष्ठितम् 5.056.140a एतत् सर्वं मया तत्र यथावद् उपपादितम् 5.056.140c अत्र यन् न कृतं शेषं तत् सर्वं क्रियताम् इति 5.057.001a एतद् आख्यानं तत् सर्वं हनूमान् मारुतात्मजः 5.057.001c भूयः समुपचक्राम वचनं वक्तुम् उत्तरम् 5.057.002a सफलो राघवोद्योगः सुग्रीवस्य च संभ्रमः 5.057.002c शीलम् आसाद्य सीताया मम च प्लवनं महत् 5.057.003a आर्यायाः सदृशं शीलं सीतायाः प्लवगर्षभाः 5.057.003c तपसा धारयेल् लोकान् क्रुद्धा वा निर्दहेद् अपि 5.057.004a सर्वथातिप्रवृद्धो ऽसौ रावणो राक्षसाधिपः 5.057.004c यस्य तां स्पृशतो गात्रं तपसा न विनाशितम् 5.057.005a न तद् अग्निशिखा कुर्यात् संस्पृष्टा पाणिना सती 5.057.005c जनकस्यात्मजा कुर्याद् उत्क्रोधकलुषीकृता 5.057.006a अशोकवनिकामध्ये रावणस्य दुरात्मनः 5.057.006c अधस्ताच् छिंशपावृक्षे साध्वी करुणम् आस्थिता 5.057.007a राक्षसीभिः परिवृता शोकसंतापकर्शिता 5.057.007c मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा 5.057.008a अचिन्तयन्ती वैदेही रावणं बलदर्पितम् 5.057.008c पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी 5.057.009a अनुरक्ता हि वैदेही रामं सर्वात्मना Óubhà 5.057.009c अनन्यचित्ता रामे च पौलोमीव पुरंदरे 5.057.010a तद् एकवासःसंवीता रजोध्वस्ता तथैव च 5.057.010c शोकसंतापदीनाङ्गी सीता भर्तृहिते रता 5.057.011a सा मया राक्षसी मध्ये तर्ज्यमाना मुहुर् मुहुः 5.057.011c राक्षसीभिर् विरूपाभिर् दृष्टा हि प्रमदा वने 5.057.012a एकवेणीधरा दीना भर्तृचिन्तापरायणा 5.057.012c अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे 5.057.013a रावणाद् विनिवृत्तार्था मर्तव्यकृतनिश्चया 5.057.013c कथं चिन् मृगशावाक्षी विश्वासम् उपपादिता 5.057.014a ततः saæbhëità चैव सर्वम् अर्थं च दर्शिता 5.057.014c रामसुग्रीवसख्यं च श्रुत्वा प्रीतिम् उपागता 5.057.015a नियतः समुदाचारो भक्तिर् भर्तरि चोत्तमा 5.057.016a यन् न हन्ति दशग्रीवं स महात्मा दशाननः 5.057.016c निमित्तमात्रं रामस् तु वधे तस्य भविष्यति 5.057.017a एवम् आस्ते महाभागा सीता शोकपरायणा 5.057.017c यद् अत्र प्रतिकर्तव्यं तत् सर्वम् उपपाद्यताम् 5.058.001a तस्य तद्वचनं श्रुत्वा वालिसूनुर् abhëata 5.058.001c जाम्बवत्प्रमुखान् सर्वान् अनुज्ञाप्य महाकपीन् 5.058.002a अस्मिन्न् एवंगते कार्ये भवतां च निवेदिते 5.058.002c न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ 5.058.003a अहम् एको ऽपि पर्याप्तः सराक्षसगणां पुरीम् 5.058.003c तां लङ्कां तरसा हन्तुं रावणं च महाबलम् 5.058.004a किं पुनः सहितो वीरैर् बलवद्भिः कृतात्मभिः 5.058.004c कृतास्त्रैः प्लवगैः शक्तैर् भवद्भिर् विजयैषिभिः 5.058.005a अहं तु रावणं युद्धे ससैन्यं सपुरःसरम् 5.058.005c सपुत्रं विधमिष्यामि सहोदरयुतं युधि 5.058.006a ब्राह्मम् ऐन्द्रं च रौद्रं च वायव्यं वारुणं तथा 5.058.006c यदि शक्रजितो ऽस्त्राणि दुर्निरीक्ष्याणि संयुगे 5.058.006e तान्य् अहं विधमिष्यामि निहनिष्यामि राक्षसान् 5.058.007a भवताम् अभ्यनुज्ञातो विक्रमो मे रुणद्धि तम् 5.058.008a मयातुला विसृष्टा हि शैलवृष्टिर् निरन्तरा 5.058.008c देवान् अपि रणे हन्यात् किं पुनस् तान् निशाचरान् 5.058.009a सागरो ऽप्य् अतियाद् वेलां मन्दरः प्रचलेद् अपि 5.058.009c न जाम्बवन्तं समरे कम्पयेद् अरिवाहिनी 5.058.010a सर्वराक्षससंघानां राक्षसा ये च पूर्वकाः 5.058.010c अलम् एको विनाशाय वीरो वायुसुतः कपिः 5.058.011a पनसस्योरुवेगेन नीलस्य च महात्मनः 5.058.011c मन्दरो ऽप्य् अवशीर्येत किं पुनर् युधि राक्षसाः 5.058.012a सदेवासुरयुद्धेषु गन्धर्वोरगपक्षिषु 5.058.012c मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा 5.058.013a अश्विपुत्रौ महावेगाव् एतौ प्लवगसत्तमौ 5.058.013c पितामहवरोत्सेकात् परमं दर्पम् आस्थितौ 5.058.014a अश्विनोर् माननार्थं हि सर्वलोकपितामहः 5.058.014c सर्वावध्यत्वम् अतुलम् अनयोर् दत्तवान् पुरा 5.058.015a वरोत्सेकेन मत्तौ च प्रमथ्य महतीं चमूम् 5.058.015c सुराणाम् अमृतं वीरौ पीतवन्तौ प्लवंगमौ 5.058.016a एताव् एव हि संक्रुद्धौ सवाजिरथकुञ्जराम् 5.058.016c लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः 5.058.017a अयुक्तं तु विना देवीं दृष्टबद्भिः प्लवंगमाः 5.058.017c समीपं गन्तुम् अस्माभी राघवस्य महात्मनः 5.058.018a दृष्टा देवी न चानीता इति तत्र निवेदनम् 5.058.018c अयुक्तम् इव पश्यामि भवद्भिः ख्यातविक्रमैः 5.058.019a न हि वः प्लवते कश् चिन् नापि कश् चित् पराक्रमे 5.058.019c तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः 5.058.020a तेष्व् एवं हतवीरेषु राक्षसेषु हनूमता 5.058.020c किम् अन्यद् अत्र कर्तव्यं गृहीत्वा याम जानकीम् 5.058.021a तम् एवं कृतसंकल्पं जाम्बवान् हरिसत्तमः 5.058.021c उवाच परमप्रीतो वाक्यम् अर्थवद् अर्थवित् 5.058.022a न तावद् एषा मतिर् अक्षमा नो; यथा भवान् पश्यति राजपुत्र 5.058.022c यथा तु रामस्य मतिर् निविष्टा; तथा भवान् पश्यतु कार्यसिद्धिम् 5.059.001a ततो जाम्बवतो वाक्यम् अगृह्णन्त वनौकसः 5.059.001c अङ्गदप्रमुखा वीरा हनूमांश् च महाकपिः 5.059.002a प्रीतिमन्तस् ततः सर्वे वायुपुत्रपुरःसराः 5.059.002c महेन्द्राग्रं परित्यज्य पुप्लुवुः प्लवगर्षभाः 5.059.003a मेरुमन्दरसंकाशा मत्ता इव महागजाः 5.059.003c छादयन्त इवाकाशं महाकाया महाबलाः 5.059.004a सभाज्यमानं भूतैस् तम् आत्मवन्तं महाबलम् 5.059.004c हनूमन्तं महावेगं वहन्त इव दृष्टिभिः 5.059.005a राघवे चार्थनिर्वृत्तिं भर्तुश् च परमं यशः 5.059.005c समाधाय समृद्धार्थाः कर्मसिद्धिभिर् उन्नताः 5.059.006a प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः 5.059.006c सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः 5.059.007a प्लवमानाः खम् आप्लुत्य ततस् ते काननौक्षकः 5.059.007c नन्दनोपमम् आसेदुर् वनं द्रुमलतायुतम् 5.059.008a यत् तन् मधुवनं नाम सुग्रीवस्याभिरक्षितम् 5.059.008c अधृष्यं सर्वभूतानां सर्वभूतमनोहरम् 5.059.009a यद् रक्षति महावीर्यः सदा दधिमुखः कपिः 5.059.009c मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः 5.059.010a ते तद् वनम् उपागम्य बभूवुः परमोत्कटाः 5.059.010c वानरा वानरेन्द्रस्य मनःकान्ततमं महत् 5.059.011a ततस् ते वानरा हृष्टा दृष्ट्वा मधुवनं महत् 5.059.011c कुमारम् अभ्ययाचन्त मधूनि मधुपिङ्गलाः 5.059.012a ततः कुमारस् तान् v­ddhä जाम्बवत्प्रमुखान् कपीन् 5.059.012c अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे 5.059.013a ततश् चानुमताः सर्वे संप्रहृष्टा वनौकसः 5.059.013c मुदिताश् च ततस् ते च प्रनृत्यन्ति ततस् ततः 5.059.014a गायन्ति के चित् प्रणमन्ति के चिन्; नृत्यन्ति के चित् प्रहसन्ति के चित् 5.059.014c पतन्ति के चिद् विचरन्ति के चित्; प्लवन्ति के चित् प्रलपन्ति के चित् 5.059.015a परस्परं के चिद् उपाश्रयन्ते; परस्परं के चिद् अतिब्रुवन्ते 5.059.015c द्रुमाद् द्रुमं के चिद् अभिप्लवन्ते; क्षितौ नगाग्रान् निपतन्ति के चित् 5.059.016a महीतलात् के चिद् उदीर्णवेगा; महाद्रुमाग्राण्य् अभिसंपतन्ते 5.059.016c गायन्तम् अन्यः प्रहसन्न् उपैति; हसन्तम् अन्यः प्रहसन्न् उपैति 5.059.017a रुदन्तम् अन्यः प्ररुदन्न् उपैति; नुदन्तम् अन्यः प्रणुदन्न् उपैति 5.059.017c समाकुलं तत् कपिसैन्यम् आसीन्; मधुप्रपानोत्कट सत्त्वचेष्टम् 5.059.017e न चात्र कश् चिन् न बभूव मत्तो; न चात्र कश् चिन् न बभूव तृप्तो 5.059.018a ततो वनं तत् परिभक्ष्यमाणं; द्रुमांश् च विध्वंसितपत्रपुष्पान् 5.059.018c समीक्ष्य कोपाद् दधिवक्त्रनामा; निवारयाम् आस कपिः कपींस् तान् 5.059.019a स तैः प्रवृद्धैः परिभर्त्स्यमानो; वनस्य गोप्ता हरिवीरवृद्धः 5.059.019c चकार भूयो मतिम् उग्रतेजा; वनस्य रक्षां प्रति वानरेभ्यः 5.059.020a उवाच कांश् चित् परुषाणि धृष्टम्; असक्तम् अन्यांश् च तलैर् जघान 5.059.020c समेत्य कैश् चित् कलहं चकार; तथैव साम्नोपजगाम कांश् चित् 5.059.021a स तैर् मदाच् चाप्रतिवार्य वेगैर्; बलाच् च तेनाप्रतिवार्यमाणैः 5.059.021c प्रधर्षितस् त्यक्तभयैः समेत्य; प्रकृष्यते चाप्य् अनवेक्ष्य दोषम् 5.059.022a नखैस् तुदन्तो दशनैर् दशन्तस्; तलैश् च पादैश् च समाप्नुवन्तः 5.059.022c मदात् कपिं तं कपयः समग्रा; महावनं निर्विषयं च चक्रुः 5.060.001a तान् उवाच हरिश्रेष्ठो हनूमान् वानरर्षभः 5.060.001c अव्यग्रमनसो यूयं मधु सेवत वानराः 5.060.002a श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरो ऽङ्गदः 5.060.002c प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु 5.060.003a अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया 5.060.003c अकार्यम् अपि कर्तव्यं किम् अङ्ग पुनर् ईदृशम् 5.060.004a अन्दगस्य मुखाच् छ्रुत्वा वचनं वानरर्षभाः 5.060.004c साधु साध्व् इति संहृष्टा वानराः प्रत्यपूजयन् 5.060.005a पूजयित्वाङ्गदं सर्वे वानरा वानरर्षभम् 5.060.005c जग्मुर् मधुवनं यत्र नदीवेग इव द्रुतम् 5.060.006a ते प्रहृष्टा मधुवनं पालान् आक्रम्य वीर्यतः 5.060.006c अतिसर्गाच् च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम् 5.060.007a उत्पत्य च ततः सर्वे वनपालान् समागताः 5.060.007c tìayanti स्म शतशः सक्तान् मधुवने तदा 5.060.008a मधूनि द्रोणमात्राणि बहुभिः परिगृह्य ते 5.060.008c घ्नन्ति स्म सहिताः सर्वे भक्षयन्ति तथापरे 5.060.009a के चित् पीत्वापविध्यन्ति मधूनि मधुपिङ्गलाः 5.060.009c मधूच्चिष्टेन के चिच् च जघ्नुर् अन्योन्यम् उत्कटाः 5.060.010a अपरे वृक्षमूलेषु शाखां गृह्य व्यवस्थितः 5.060.010c अत्यर्थं च मदग्लानाः पर्णान्य् आस्तीर्य शेरते 5.060.011a उन्मत्तभूताः प्लवगा मधुमत्ताश् च हृष्टवत् 5.060.011c क्षिपन्त्य् अपि तथान्योन्यं स्खलन्त्य् अपि तथापरे 5.060.012a के चित् क्ष्वेडान् प्रकुर्वन्ति के चित् कूजन्ति हृष्टवत् 5.060.012c हरयो मधुना मत्ताः के चित् सुप्ता महीतले 5.060.013a ये ऽप्य् अत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु 5.060.013c ते ऽपि तैर् वानरैर् भीमैः प्रतिषिद्धा दिशो गताः 5.060.014a जानुभिश् च प्रकृष्टाश् च देवमार्गं च दर्शिताः 5.060.014c अब्रुवन् परमोद्विग्ना गत्वा दधिमुखं वचः 5.060.015a हनूमता दत्तवरैर् हतं मधुवनं बलात् 5.060.015c वयं च जानुभिः कृष्टा देवमार्गं च दर्शिताः 5.060.016a ततो दधिमुखः क्रुद्धो वनपस् तत्र वानरः 5.060.016c हतं मधुवनं श्रुत्वा सान्त्वयाम् आस तान् हरीन् 5.060.017a एतागच्छत गच्छामो वानरान् अतिदर्पितान् 5.060.017c बलेनावारयिष्यामो मधु भक्षयतो वयम् 5.060.018a श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः 5.060.018c पुनर् वीरा मधुवनं तेनैव सहिता ययुः 5.060.019a मध्ये चैषां दधिमुखः प्रगृह्य सुमहातरुम् 5.060.019c समभ्यधावद् वेगेना ते च सर्वे प्लवंगमाः 5.060.020a ते शिलाः पादपांश् चापि pëÃïÃæÓ चापि वानराः 5.060.020c गृहीत्वाभ्यागमन् क्रुद्धा यत्र ते कपिकुञ्जराः 5.060.021a ते स्वामिवचनं वीरा हृदयेष्व् अवसज्य तत् 5.060.021c त्वरया ह्य् अभ्यधावन्त सालतालशिलायुधाः 5.060.022a वृक्षस्थांश् च तलस्थांश् च वानरान् बलदर्पितान् 5.060.022c अभ्यक्रामन्त ते वीराः पालास् तत्र सहस्रशः 5.060.023a अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुंगवाः 5.060.023c अभ्यधावन्त वेगेन हनूमत्प्रमुखास् तदा 5.060.024a तं सवृक्षं महाबाहुम् आपतन्तं महाबलम् 5.060.024c आर्यकं प्राहरत् तत्र बाहुभ्यां कुपितो ऽङ्गदः 5.060.025a मदान्धश् अ न वेदैनम् आर्यको ऽयं ममेति सः 5.060.025c अथैनं निष्पिपेषाशु वेगवद् वसुधातले 5.060.026a स भग्नबाहुर् विमुखो विह्वलः शोणितोक्षितः 5.060.026c मुमोह सहसा वीरो मुहूर्तं कपिकुञ्जरः 5.060.027a स कथं चिद् विमुक्तस् तैर् वानरैर् वानरर्षभः 5.060.027c उवाचैकान्तम् आगम्य भृत्यांस् तान् समुपागतान् 5.060.028a एते तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः 5.060.028c सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति 5.060.029a सर्वं चैवाङ्गदे दोषं श्रावयिष्यामि पार्थिव 5.060.029c अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान् 5.060.030a इष्टं मधुवनं ह्य् एतत् सुग्रीवस्य महात्मनः 5.060.030c पितृपैतामहं दिव्यं देवैर् अपि दुरासदम् 5.060.031a स वानरान् इमान् सर्वान् मधुलुब्धान् गतायुषः 5.060.031c घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान् 5.060.032a वध्या ह्य् एते दुरात्मानो नृपाज्ञा परिभाविनः 5.060.032c अमर्षप्रभवो रोषः सफलो नो भविष्यति 5.060.033a एवम् उक्त्वा दधिमुखो वनपालान् महाबलः 5.060.033c जगाम सहसोत्पत्य वनपालैः समन्वितः 5.060.034a निमेषान्तरमात्रेण स हि प्राप्तो वनालयः 5.060.034c सहस्रांशुसुतो धीमान् सुग्रीवो यत्र वानरः 5.060.035a रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवम् एव च 5.060.035c समप्रतिष्ठां जगतीम् आकाशान् निपपात ह 5.060.036a स निपत्य महावीर्यः सर्वैस् तैः परिवारितः 5.060.036c हरिर् दधिमुखः पालैः पालानां परमेश्वरः 5.060.037a स दीनवदनो भूत्वा कृत्वा शिरसि cäjalim 5.060.037c सुग्रीवस्य शुभौ मूर्ध्ना चरणौ pratyapŬayat 5.061.001a ततो मूर्ध्ना निपतितं वानरं वानरर्षभः 5.061.001c दृष्ट्वैवोद्विग्नहृदयो वाक्यम् एतद् उवाच ह 5.061.002a उत्तिष्ठोत्तिष्ठ कस्मात् त्वं पादयोः पतितो मम 5.061.002c अभयं ते भवेद् वीर सत्यम् एवाभिधीयताम् 5.061.003a स तु विश्वासितस् तेन सुग्रीवेण महात्मना 5.061.003c उत्थाय च महाप्राज्ञो वाक्यं दधिमुखो ऽब्रवीत् 5.061.004a नैवर्क्षरजसा राजन् न त्वया नापि वालिना 5.061.004c वनं निसृष्टपूर्वं हि भक्षितं तत् तु वानरैः 5.061.005a एभिः प्रधर्षिताश् चैव वारिता वनरक्षिभिः 5.061.005c मधून्य् अचिन्तयित्वेमान् भक्षयन्ति पिबन्ति च 5.061.006a शिष्टम् अत्रापविध्यन्ति भक्षयन्ति तथापरे 5.061.006c निवार्यमाणास् ते सर्वे भ्रुवौ वै दर्शयन्ति हि 5.061.007a इमे हि संरब्धतरास् तथा तैः संप्रधर्षिताः 5.061.007c वारयन्तो वनात् तस्मात् क्रुद्धैर् वानरपुंगवैः 5.061.008a ततस् तैर् बहुभिर् वीरैर् वानरैर् वानरर्षभाः 5.061.008c संरक्तनयनैः क्रोधाद् धरयः संप्रचालिताः 5.061.009a पाणिभिर् निहताः के चित् के चिज् जानुभिर् आहताः 5.061.009c प्रकृष्टाश् च यथाकामं देवमार्गं च दर्शिताः 5.061.010a एवम् एते हताः शूरास् त्वयि तिष्ठति भर्तरि 5.061.010c कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते 5.061.011a एवं विज्ञाप्यमानं तु सुग्रीवं वानरर्षभम् 5.061.011c अपृच्छत् तं महाप्राज्ञो लक्ष्मणः परवीरहा 5.061.012a किम् अयं वानरो राजन् वनपः प्रत्युपस्थितः 5.061.012c कं चार्थम् अभिनिर्दिश्य दुःखितो वाक्यम् अब्रवीत् 5.061.013a एवम् उक्तस् तु सुग्रीवो लक्ष्मणेन महात्मना 5.061.013c लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः 5.061.014a आर्य लक्ष्मण संप्राह वीरो दधिमुखः कपिः 5.061.014c अङ्गदप्रमुखैर् वीरैर् भक्षितं मधुवानरैः 5.061.015a नैषाम् अकृतकृत्यानाम् ईदृशः स्याद् उपक्रमः 5.061.015c वनं यथाभिपन्नं तैः साधितं कर्म वानरैः 5.061.016a दृष्टा देवी न संदेहो न चान्येन हनूमता 5.061.016c न ह्य् अन्यः साधने हेतुः कर्मणो ऽस्य हनूमतः 5.061.017a कार्यसिद्धिर् हनुमति मतिश् च हरिपुंगव 5.061.017c व्यवसायश् च वीर्यं च श्रुतं चापि प्रतिष्ठितम् 5.061.018a जाम्बवान् यत्र नेता स्याद् अङ्गदस्य बलेश्वरः 5.061.018c हनूमांश् चाप्य् अधिष्ठाता न तस्य गतिर् अन्यथा 5.061.019a अङ्गदप्रमुखैर् वीरैर् हतं मधुवनं किल 5.061.019c विचिन्त्य दक्षिणाम् आशाम् आगतैर् हरिपुंगवैः 5.061.020a आगतैश् च प्रविष्टं तद् यथा मधुवनं हि तैः 5.061.020c धर्षितं च वनं कृत्स्नम् उपयुक्तं च वानरैः 5.061.020e वारिताः सहिताः पालास् तथा जानुभिर् आहताः 5.061.021a एतदर्थम् अयं प्राप्तो वक्तुं मधुरवाग् इह 5.061.021c नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः 5.061.022a दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः 5.061.022c अभिगम्य यथा सर्वे पिबन्ति मधु वानराः 5.061.023a न चाप्य् अदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ 5.061.023c वनं दात्त वरं दिव्यं धर्षयेयुर् वनौकसः 5.061.024a ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सहराघवः 5.061.024c श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच् च्युताम् 5.061.025a प्राहृष्यत भृशं रामो लक्ष्मणश् च महायशाः 5.061.025c श्रुत्वा दधिमुखस्येदं सुग्रीवस् तु प्रहृष्य च 5.061.025e वनपालं पुनर् वाक्यं सुग्रीवः pratyabhëata 5.061.026a प्रीतो ऽस्मि सौम्य यद् भुक्तं वनं तैः कृतकर्मभिः 5.061.026c मर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम् 5.061.027a इच्छामि शीघ्रं हनुमत्प्रधानान्; शाखामृगांस् तान् मृगराजदर्पान् 5.061.027c द्रष्टुं कृतार्थान् सह राघवाभ्यां; श्रोतुं च सीताधिगमे प्रयत्नम् 5.062.001a सुग्रीवेणैवम् उक्तस् तु हृष्टो दधिमुखः कपिः 5.062.001c राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् 5.062.002a स प्रणम्य च सुग्रीवं राघवौ च महाबलौ 5.062.002c वानरैः सहितैः शूरैर् दिवम् एवोत्पपात ह 5.062.003a स यथैवागतः पूर्वं तथैव त्वरितो गतः 5.062.003c निपत्य गगनाद् भूमौ तद् वनं प्रविवेश ह 5.062.004a स प्रविष्टो मधुवनं ददर्श हरियूथपान् 5.062.004c विमदान् उद्धतान् सर्वान् मेहमानान् मधूदकम् 5.062.005a स तान् उपागमद् वीरो बद्ध्वा karapuÂäjalim 5.062.005c उवाच वचनं श्लक्ष्णम् इदं हृष्टवद् अङ्गदम् 5.062.006a सौम्य रोषो न कर्तव्यो यद् एभिर् अभिवारितः 5.062.006c अज्ञानाद् रक्षिभिः क्रोधाद् भवन्तः प्रतिषेधिताः 5.062.007a युवराजस् त्वम् ईशश् च वनस्यास्य महाबल 5.062.007c मौर्ख्यात् पूर्वं कृतो दोषस् तद् भवान् क्षन्तुम् अर्हति 5.062.008a यथैव हि पिता ते ऽभूत् पूर्वं हरिगणेश्वरः 5.062.008c तथा त्वम् अपि सुग्रीवो नान्यस् तु हरिसत्तम 5.062.009a आख्यातं हि मया गत्वा पितृव्यस्य तवानघ 5.062.009c इहोपयानं सर्वेषाम् एतेषां वनचारिणाम् 5.062.010a स त्वदागमनं श्रुत्वा सहइभिर् हरियूथपैः 5.062.010c प्रहृष्टो न तु रुष्टो ऽसौ वनं श्रुत्वा प्रधर्षितम् 5.062.011a प्रहृष्टो मां पितृव्यस् ते सुग्रीवो वानरेश्वरः 5.062.011c शीघ्रं प्रेषय सर्वांस् तान् इति होवाच पार्थिवः 5.062.012a श्रुत्वा दधिमुखस्यैतद् वचनं श्लक्ष्णम् अङ्गदः 5.062.012c अब्रवीत् तान् हरिश्रेष्ठो वाक्यं वाक्यविशारदः 5.062.013a शङ्के श्रुतो ऽयं वृत्तान्तो रामेण हरियूथपाः 5.062.013c तत् क्षमं नेह नः स्थातुं कृते कार्ये परंतपाः 5.062.014a पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः 5.062.014c किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः 5.062.015a सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः 5.062.015c तथास्मि कर्ता कर्तव्ये भवद्भिः परवान् अहम् 5.062.016a नाज्ञापयितुम् ईशो ऽहं युवराजो ऽस्मि यद्य् अपि 5.062.016c अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया 5.062.017a ब्रुवतश् चाङ्गदश् चैवं श्रुत्वा वचनम् अव्ययम् 5.062.017c प्रहृष्टमनसो वाक्यम् इदम् ऊचुर् वनौकसः 5.062.018a एवं वक्ष्यति को राजन् प्रभुः सन् वानरर्षभ 5.062.018c ऐश्वर्यमदमत्तो हि सर्वो ऽहम् इति मन्यते 5.062.019a तव चेदं सुसदृशं वाक्यं नान्यस्य कस्य चित् 5.062.019c संनतिर् हि तवाख्याति भविष्यच् छुभभाग्यताम् 5.062.020a सर्वे वयम् अपि प्राप्तास् तत्र गन्तुं कृतक्षणाः 5.062.020c स यत्र हरिवीराणां सुग्रीवः पतिर् अव्ययः 5.062.021a त्वया ह्य् अनुक्तैर् हरिभिर् नैव शक्यं पदात् पदम् 5.062.021c क्व चिद् गन्तुं हरिश्रेष्ठ ब्रूमः सत्यम् इदं तु ते 5.062.022a एवं तु वदतां तेषाम् अङ्गदः pratyabhëata 5.062.022c bìhaæ गच्छाम इत्य् उक्त्वा उत्पपात महीतलात् 5.062.023a उत्पतन्तम् अनूत्पेतुः सर्वे ते हरियूथपाः 5.062.023c कृत्वाकाशं निराकाशं यज्ञोत्क्षिप्ता इवानलाः 5.062.024a ते ऽम्बरं सहसोत्पत्य वेगवन्तः प्लवंगमाः 5.062.024c विनदन्तो महानादं घना वातेरिता यथा 5.062.025a अङ्गदे ह्य् अननुप्राप्ते सुग्रीवो वानराधिपः 5.062.025c उवाच शोकोपहतं रामं कमललोचनम् 5.062.026a समाश्वसिहि भद्रं ते दृष्टा देवी न संशयः 5.062.026c नागन्तुम् इह शक्यं तैर् अतीते समये हि नः 5.062.027a न मत्सकाशम् आगच्छेत् कृत्ये हि विनिपातिते 5.062.027c युवराजो महाबाहुः प्लवतां प्रवरो ऽङ्गदः 5.062.028a यद्य् अप्य् अकृतकृत्यानाम् ईदृशः स्याद् उपक्रमः 5.062.028c भवेत् तु दीनवदनो भ्रान्तविप्लुतमानसः 5.062.029a पितृपैतामहं चैतत् पूर्वकैर् अभिरक्षितम् 5.062.029c न मे मधुवनं हन्याद् अहृष्टः प्लवगेश्वरः 5.062.030a कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत 5.062.030c दृष्टा देवी न संदेहो न चान्येन हनूमता 5.062.030e न ह्य् अन्यः कर्मणो हेतुः साधने तद्विधो भवेत् 5.062.031a हनूमति हि सिद्धिश् च मतिश् च मतिसत्तम 5.062.031c व्यवसायश् च वीर्यं च सूर्ये तेज इव ध्रुवम् 5.062.032a जाम्बवान् यत्र नेता स्याद् अङ्गदश् च बलेश्वरः 5.062.032c हनूमांश् चाप्य् अधिष्ठाता न तस्य गतिर् अन्यथा 5.062.033a मा भूश् चिन्ता समायुक्तः संप्रत्य् अमितविक्रम 5.062.034a ततः किल किला शब्दं शुश्रावासन्नम् अम्बरे 5.062.034c हनूमत् कर्मदृप्तानां नर्दतां काननौकसाम् 5.062.034e किष्किन्धाम् उपयातानां सिद्धिं कथयताम् इव 5.062.035a ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः 5.062.035c ÃyatäcitalÃÇgÆla÷ सो ऽभवद् धृष्टमानसः 5.062.036a आजग्मुस् ते ऽपि हरयो रामदर्शनकाङ्क्षिणः 5.062.036c अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम् 5.062.037a ते ऽङ्गदप्रमुखा वीराः प्रहृष्टाश् च मुदान्विताः 5.062.037c निपेतुर् हरिराजस्य समीपे राघवस्य च 5.062.038a हनूमांश् च महाबहुः प्रणम्य शिरसा ततः 5.062.038c नियताम् अक्षतां देवीं राघवाय न्यवेदयत् 5.062.039a निश्चितार्थं ततस् तस्मिन् सुग्रीवं पवनात्मजे 5.062.039c लक्ष्मणः प्रीतिमान् प्रीतं बहुमानाद् अवैक्षत 5.062.040a प्रीत्या च रममाणो ऽथ राघवः परवीरहा 5.062.040c बहु मानेन महता हनूमन्तम् अवैक्षत 5.063.001a ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम् 5.063.001c प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम् 5.063.002a युवराजं पुरस्कृत्य सुग्रीवम् अभिवाद्य च 5.063.002c प्रवृत्तम् अथ सीतायाः प्रवक्तुम् उपचक्रमुः 5.063.003a रावणान्तःपुरे रोधं राक्षसीभिश् च तर्जनम् 5.063.003c रामे समनुरागं च यश् चापि समयः कृतः 5.063.004a एतद् आख्यान्ति ते सर्वे हरयो राम संनिधौ 5.063.004c वैदेहीम् अक्षतां श्रुत्वा रामस् तूत्तरम् अब्रवीत् 5.063.005a क्व सीता वर्तते देवी कथं च मयि वर्तते 5.063.005c एतन् मे सर्वम् आख्यात वैदेहीं प्रति वानराः 5.063.006a रामस्य गदितं श्रुत्व हरयो रामसंनिधौ 5.063.006c चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम् 5.063.007a श्रुत्वा तु वचनं तेषां हनूमान् मारुतात्मजः 5.063.007c उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा 5.063.008a समुद्रं लङ्घयित्वाहं शतयोजनम् आयतम् 5.063.008c अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया 5.063.009a तत्र लङ्केति नगरी रावणस्य दुरात्मनः 5.063.009c दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे 5.063.010a तत्र दृष्टा मया सीता रावणान्तःपुरे सती 5.063.010c संन्यस्य त्वयि जीवन्ती रामा राम मनोरथम् 5.063.011a दृष्टा मे राक्षसी मध्ये तर्ज्यमाना मुहुर् मुहुः 5.063.011c राक्षसीभिर् विरूपाभी रक्षिता प्रमदावने 5.063.012a दुःखम् आपद्यते देवी तवादुःखोचिता सती 5.063.012c रावणान्तःपुरे रुद्ध्वा राक्षसीभिः सुरक्षिता 5.063.013a एकवेणीधरा दीना त्वयि चिन्तापरायणा 5.063.013c अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे 5.063.014a रावणाद् विनिवृत्तार्था मर्तव्यकृतनिश्चया 5.063.014c देवी कथं चित् काकुत्स्थ त्वन्मना मार्गिता मया 5.063.015a इक्ष्वाकुवंशविख्यातिं शनैः कीर्तयतानघ 5.063.015c स मया नरशार्दूल विश्वासम् उपपादिता 5.063.016a ततः saæbhëità देवी सर्वम् अर्थं च दर्शिता 5.063.016c रामसुग्रीवसख्यं च श्रुत्वा प्रीतिम् उपागता 5.063.017a नियतः समुदाचारो भक्तिश् चास्यास् तथा त्वयि 5.063.017c एवं मया महाभागा दृष्टा जनकनन्दिनी 5.063.017e उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ 5.063.018a अभिज्ञानं च मे दत्तं यथावृत्तं तवान्तिके 5.063.018c चित्रकूटे महाप्राज्ञ वायसं प्रति राघव 5.063.019a विज्ञाप्यश् च नर व्याघ्रो रामो वायुसुत त्वया 5.063.019c अखिलेनेह यद् दृष्टम् इति माम् आह जानकी 5.063.020a इदं चास्मै प्रदातव्यं यत्नात् सुपरिरक्षितम् 5.063.020c ब्रुवता वचनान्य् एवं सुग्रीवस्योपशृण्वतः 5.063.021a एष cƬÃmaïi÷ श्रीमान् मया ते यत्नरक्षितः 5.063.021c मनःशिलायास् तिकलस् तं स्मरस्वेति चाब्रवीत् 5.063.022a एष निर्यातितः श्रीमान् मया ते वारिसंभवः 5.063.022c एतं दृष्ट्वा प्रमोदिष्ये व्यसने त्वाम् इवानघ 5.063.023a जीवितं धारयिष्यामि मासं दशरथात्मज 5.063.023c ऊर्ध्वं मासान् न जीवेयं रक्षसां वशम् Ãgatà 5.063.024a इति माम् अब्रवीत् सीता कृशाङ्गी धर्म चारिणी 5.063.024c रावणान्तःपुरे रुद्धा मृगीवोत्फुल्ललोचना 5.063.025a एतद् एव मयाख्यातं सर्वं राघव यद् यथा 5.063.025c सर्वथा सागरजले संतारः प्रविधीयताम् 5.063.026a तौ जाताश्वासौ राजपुत्रौ विदित्वा; तच् चाभिज्ञानं राघवाय प्रदाय 5.063.026c देव्या चाख्यातं सर्वम् एवानुपूर्व्याद्; वाचा संपूर्णं वायुपुत्रः शशंस 5.064.001a एवम् उक्तो हनुमता रामो दशरथात्मजः 5.064.001c तं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः 5.064.002a तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः 5.064.002c नेत्राभ्याम् अश्रुपूर्णाभ्यां सुग्रीवम् इदम् अब्रवीत् 5.064.003a यथैव धेनुः स्रवति स्नेहाद् वत्सस्य वत्सला 5.064.003c तथा ममापि हृदयं मणिरत्नस्य दर्शनात् 5.064.004a मणिरत्नम् इदं दत्तं वैदेह्याः श्वशुरेण मे 5.064.004c वधूकाले यथा बद्धम् अधिकं मूर्ध्नि शोभते 5.064.005a अयं हि जलसंभूतो मणिः प्रवरपूजितः 5.064.005c यज्ञे परमतुष्टेन दत्तः शक्रेण धीमता 5.064.006a इमं दृष्ट्वा मणिश्रेष्ठं तथा तातस्य दर्शनम् 5.064.006c अद्यास्म्य् अवगतः सौम्य वैदेहस्य तथा विभोः 5.064.007a अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः 5.064.007c अद्यास्य दर्शनेनाहं प्राप्तां ताम् इव चिन्तये 5.064.008a किम् आह सीता वैदेही ब्रूहि सौम्य पुनः पुनः 5.064.008c परासुम् इव तोयेन सिञ्चन्ती वाक्यवारिणा 5.064.009a इतस् तु किं दुःखतरं यद् इमं वारिसंभवम् 5.064.009c मणिं पश्यामि सौमित्रे वैदेहीम् आगतं विना 5.064.010a चिरं जीवति वैदेही यदि मासं धरिष्यति 5.064.010c क्षणं सौम्य न जीवेयं विना ताम् असितेक्षणाम् 5.064.011a नय माम् अपि तं देशं यत्र दृष्टा मम प्रिया 5.064.011c न तिष्ठेयं क्षणम् अपि प्रवृत्तिम् उपलभ्य च 5.064.012a कथं सा मम सुश्रोणि भीरु भीरुः सती तदा 5.064.012c भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम् 5.064.013a शारदस् तिमिरोन्मुखो नूनं चन्द्र इवाम्बुदैः 5.064.013c आवृतं वदनं तस्या न विराजति राक्षसैः 5.064.014a किम् आह सीता हनुमंस् तत्त्वतः कथयस्व मे 5.064.014c एतेन खलु जीविष्ये भेषजेनातुरो यथा 5.064.015a मधुरा मधुरालापा किम् आह मम भामिनी 5.064.015c मद्विहीना वरारोहा हनुमन् कथयस्व मे 5.064.015e दुःखाद् दुःखतरं प्राप्य कथं जीवति जानकी 5.065.001a एवम् उक्तस् तु हनुमान् राघवेण महात्मना 5.065.001c सीताया bhëitaæ सर्वं न्यवेदयत राघवे 5.065.002a इदम् उक्तवती देवी जानकी पुरुषर्षभ 5.065.002c पूर्ववृत्तम् अभिज्ञानं चित्रकूटे यथा तथम् 5.065.003a सुखसुप्ता त्वया सार्धं जानकी पूर्वम् उत्थिता 5.065.003c वायसः सहसोत्पत्य विरराद स्तनान्तरे 5.065.004a पर्यायेण च सुप्तस् त्वं देव्यङ्के भरताग्रज 5.065.004c पुनश् च किल पक्षी स देव्या जनयति व्यथाम् 5.065.005a ततः पुनर् उपागम्य विरराद भृशं किल 5.065.005c ततस् त्वं बोधितस् तस्याः शोणितेन समुक्षितः 5.065.006a वायसेन च तेनैव सततं बाध्यमानया 5.065.006c बोधितः किल देव्यास् त्वं सुखसुप्तः परंतप 5.065.007a तां तु दृष्ट्वा महाबाहो रादितां च स्तनान्तरे 5.065.007c आशीविष इव क्रुद्धो निःश्वसन्न् abhyabhëathÃ÷ 5.065.008a नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम् 5.065.008c कः krŬati सरोषेण पञ्चवक्त्रेण भोगिना 5.065.009a निरीक्षमाणः सहसा वायसं समवैक्षताः 5.065.009c नखैः सरुधिरैस् तीक्ष्णैर् माम् एवाभिमुखं स्थितम् 5.065.010a सुतः किल स शक्रस्य वायसः पततां वरः 5.065.010c धरान्तरचरः शीघ्रं पवनस्य गतौ समः 5.065.011a ततस् तस्मिन् महाबाहो कोपसंवर्तितेक्षणः 5.065.011c वायसे त्वं कृत्वाः क्रूरां मतिं मतिमतां वर 5.065.012a स दर्भं संस्तराद् गृह्य ब्रह्मास्त्रेण न्ययोजयः 5.065.012c स दीप्त इव कालाग्निर् जज्वालाभिमुखः खगम् 5.065.013a स त्वं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति 5.065.013c ततस् तु वायसं दीप्तः स दर्भो ऽनुजगाम ह 5.065.014a स पित्रा च परित्यक्तः सुरैः सर्वैर् महर्षिभिः 5.065.014c त्रींल् लोकान् संपरिक्रम्य त्रातारं नाधिगच्छति 5.065.015a तं त्वं निपतितं भूमौ शरण्यः शरणागतम् 5.065.015c वधार्हम् अपि काकुत्स्थ कृपया परिपालयः 5.065.016a मोघम् अस्त्रं न शक्यं तु कर्तुम् इत्य् एव राघव 5.065.016c ततस् तस्याक्षिकाकस्य हिनस्ति स्म स दक्षिणम् 5.065.017a राम त्वां स नमस्कृत्वा राज्ञो दशरथस्य च 5.065.017c विसृष्टस् तु तदा काकः प्रतिपेदे खम् आलयम् 5.065.018a एवम् अस्त्रविदां श्रेष्ठः sattvavä शीलवान् अपि 5.065.018c किमर्थम् अस्त्रं रक्षःसु न योजयसि राघव 5.065.019a न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः 5.065.019c तव राम मुखे स्थातुं शक्ताः प्रतिसमाधितुम् 5.065.020a तव वीर्यवतः कच्चिन् मयि यद्य् अस्ति संभ्रमः 5.065.020c क्षिप्रं सुनिशितैर् बाणैर् हन्यतां युधि रावणः 5.065.021a भ्रातुर् आदेशम् आदाय लक्ष्मणो वा परंतपः 5.065.021c स किमर्थं नरवरो न मां रक्षति राघवः 5.065.022a शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ 5.065.022c सुराणाम् अपि दुर्धर्षौ किमर्थं माम् उपेक्षतः 5.065.023a ममैव दुष्कृतं किं चिन् महद् अस्ति न संशयः 5.065.023c समर्थौ सहितौ यन् मां नापेक्षेते परंतपौ 5.065.024a वैदेह्या वचनं श्रुत्वा करुणं sÃÓrubhëitam 5.065.024c पुनर् अप्य् अहम् आर्यां ताम् इदं वचनम् अब्रुवम् 5.065.025a त्वच्छोकविमुखो रामो देवि सत्येन ते Óape 5.065.025c रामे दुःखाभिभूते च लक्ष्मणः परितप्यते 5.065.026a कथं चिद् भवती दृष्टा न कालः परिशोचितुम् 5.065.026c इमं मुहूर्तं दुःखानाम् अन्तं द्रक्ष्यसि भामिनि 5.065.027a ताव् उभौ नरशार्दूलौ राजपुत्राव् अरिंदमौ 5.065.027c त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः 5.065.028a हत्वा च समरे रौद्रं रावणं सह बान्धवम् 5.065.028c राघवस् त्वां महाबाहुः स्वां पुरीं नयते ध्रुवम् 5.065.029a यत् तु रामो विजानीयाद् अभिज्ञानम् अनिन्दिते 5.065.029c प्रीतिसंजननं तस्य प्रदातुं तत्त्वम् अर्हसि 5.065.030a साभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनम् उत्तमम् 5.065.030c मुक्त्वा वस्त्राद् ददौ मह्यं मणिम् एतं महाबल 5.065.031a प्रतिगृह्य मणिं दिव्यं तव हेतो रघूत्तम 5.065.031c शिरसा संप्रणम्यैनाम् अहम् आगमने त्वरे 5.065.032a गमने च कृतोत्साहम् अवेक्ष्य वरवर्णिनी 5.065.032c विवर्धमानं च हि माम् उवाच जनकात्मजा 5.065.032e अश्रुपूर्णमुखी दीना bëpasaædigdhabhëiïÅ 5.065.033a हनुमन् सिंहसंकाशौ ताव् उभौ रामलक्ष्मणौ 5.065.033c सुग्रीवं च सहामात्यं सर्वान् ब्रूया अनामयम् 5.065.034a यथा च स महाबाहुर् मां तारयति राघवः 5.065.034c अस्माद् दुःखाम्बुसंरोधात् तत् समाधातुम् अर्हसि 5.065.035a इमं च तीव्रं मम शोकवेगं; रक्षोभिर् एभिः परिभर्त्सनं च 5.065.035c ब्रूयास् तु रामस्य गतः समीपं; शिवश् च ते ऽध्वास्तु हरिप्रवीर 5.065.036a एतत् तवार्या नृपराजसिंह; सीता वचः प्राह विषादपूर्वम् 5.065.036c एतच् च बुद्ध्वा गदितं मया त्वं; श्रद्धत्स्व सीतां कुशलां समग्राम् 5.066.001a अथाहम् उत्तरं देव्या पुनर् उक्तः ससंभ्रमम् 5.066.001c तव स्नेहान् नरव्याघ्र सौहार्याद् अनुमान्य च 5.066.002a एवं बहुविधं वाच्यो रामो दाशरथिस् त्वया 5.066.002c यथा माम् आप्नुयाच् छीघ्रं हत्वा रावणम् Ãhave 5.066.003a यदि वा मन्यसे वीर वसैकाहम् अरिंदम 5.066.003c कस्मिंश् चित् संवृते देशे विश्रान्तः श्वो गमिष्यसि 5.066.004a मम चाप्य् अल्पभाग्यायाः साम्निध्यात् तव वानर 5.066.004c अस्य शोकविपाकस्य मुहूर्तं स्याद् विमोक्षणम् 5.066.005a गते हि त्वयि विक्रान्ते पुनरागमनाय वै 5.066.005c प्राणानाम् अपि संदेहो मम स्यान् नात्र संशयः 5.066.006a तवादर्शनजः शोको भूयो मां परितापयेत् 5.066.006c दुःखाद् दुःखपराभूतां दुर्गतां दुःखभागिनीम् 5.066.007a अयं तु वीरसंदेहस् तिष्ठतीव ममाग्रतः 5.066.007c सुमहांस् त्वत्सहायेषु हर्यृक्षेषु असंशयः 5.066.008a कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् 5.066.008c तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ 5.066.009a त्रयाणाम् एव भूतानां सागरस्यास्य लङ्घने 5.066.009c शक्तिः स्याद् वैनतेयस्य वायोर् वा तव वानघ 5.066.010a तद् अस्मिन् कार्यनियोगे वीरैवं दुरतिक्रमे 5.066.010c किं पश्यसि समाधानं ब्रूहि कार्यविदां वर 5.066.011a कामम् अस्य त्वम् एवैकः कार्यस्य परिसाधने 5.066.011c पर्याप्तः परवीरघ्न यशस्यस् ते बलोदयः 5.066.012a बलैः समग्रैर् यदि मां हत्वा रावणम् Ãhave 5.066.012c विजयी स्वां पुरीं रामो नयेत् तत् स्याद् यशस्करम् 5.066.013a यथाहं तस्य वीरस्य वनाद् उपधिना हृता 5.066.013c रक्षसा तद् भयाद् एव तथा नार्हति राघवः 5.066.014a बलैस् तु संकुलां कृत्वा लङ्कां परबलार्दनः 5.066.014c मां नयेद् यदि काकुत्स्थस् तत् तस्य सदृशं भवेत् 5.066.015a तद् यथा तस्य विक्रान्तम् अनुरूपं महात्मनः 5.066.015c भवत्य् आहवशूरस्य तथा त्वम् उपपादय 5.066.016a तद् अर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् 5.066.016c निशम्याहं ततः शेषं वाक्यम् उत्तरम् अब्रुवम् 5.066.017a देवि हर्यृक्षसैन्यानाम् ईश्वरः प्लवतां वरः 5.066.017c सुग्रीवः सत्त्वसंपन्नस् तवार्थे कृतनिश्चयः 5.066.018a तस्य विक्रमसंपन्नाः सत्त्ववन्तो महाबलाः 5.066.018c मनःसंकल्पसंपाता निदेशे हरयः स्थिताः 5.066.019a येषां नोपरि नाधस्तान् न तिर्यक् सज्जते गतिः 5.066.019c न च कर्मसु सीदन्ति महत्स्व् अमिततेजसः 5.066.020a असकृत् तैर् महाभागैर् वानरैर् बलसंयुतैः 5.066.020c प्रदक्षिणीकृता भूमिर् वायुमार्गानुसारिभिः 5.066.021a मद्विशिष्टाश् च तुल्याश् च सन्ति तत्र वनौकसः 5.066.021c मत्तः प्रत्यवरः कश् चिन् नास्ति सुग्रीवसंनिधौ 5.066.022a अहं तावद् इह प्राप्तः किं पुनस् ते महाबलाः 5.066.022c न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः 5.066.023a तद् अलं परितापेन देवि मन्युर् व्यपैतु ते 5.066.023c एकोत्पातेन ते लङ्काम् एष्यन्ति हरियूथपाः 5.066.024a मम पृष्ठगतौ तौ च चन्द्रसूर्याव् इवोदितौ 5.066.024c त्वत्सकाशं महाभागे नृसिंहाव् आगमिष्यतः 5.066.025a अरिघ्नं सिंहसंकाशं क्षिप्रं द्रक्ष्यसि राघवम् 5.066.025c लक्ष्मणं च धनुष्पाणिं लङ्का द्वारम् उपस्थितम् 5.066.026a नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् 5.066.026c वानरान् वानरेन्द्राभान् क्षिप्रं द्रक्ष्यसि संगतान् 5.066.027a शैलाम्बुदन् निकाशानां लङ्कामलयसानुषु 5.066.027c नर्दतां कपिमुख्यानाम् अचिराच् छोष्यसे स्वनम् 5.066.028a निवृत्तवनवासं च त्वया सार्धम् अरिंदमम् 5.066.028c अभिषिक्तम् अयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् 5.066.029a ततो मया वाग्भिर् adÅnabhëiïÅ; शिवाभिर् इष्टाभिर् अभिप्रसादिता 5.066.029c जगाम शान्तिं मम मैथिलात्मजा; तवापि शोकेन tathÃbhipŬità 6.001.001a श्रुत्वा हनुमतो वाक्यं यथावद् abhibhëitam 6.001.001c रामः प्रीतिसमायुक्तो वाक्यम् उत्तरम् अब्रवीत् 6.001.002a कृतं हनुमता कार्यं सुमहद् भुवि दुष्करम् 6.001.002c मनसापि यद् अन्येन न शक्यं धरणीतले 6.001.003a न हि तं परिपश्यामि यस् तरेत महार्णवम् 6.001.003c अन्यत्र गरुणाद् वायोर् अन्यत्र च हनूमतः 6.001.004a देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् 6.001.004c अप्रधृष्यां पुरीं लङ्कां रावणेन सुरक्षिताम् 6.001.005a प्रविष्टः सत्त्वम् आश्रित्य जीवन् को नाम निष्क्रमेत् 6.001.005c को विशेत् सुदुराधर्षां राक्षसैश् च सुरक्षिताम् 6.001.005e यो वीर्यबलसंपन्नो न समः स्याद् धनूमतः 6.001.006a भृत्यकार्यं हनुमता सुग्रीवस्य कृतं महत् 6.001.006c एवं विधाय स्वबलं सदृशं विक्रमस्य च 6.001.007a यो हि भृत्यो नियुक्तः सन् भर्त्रा कर्मणि दुष्करे 6.001.007c कुर्यात् तदनुरागेण तम् आहुः पुरुषोत्तमम् 6.001.008a नियुक्तो नृपतेः कार्यं न कुर्याद् यः समाहितः 6.001.008c भृत्यो युक्तः समर्थश् च तम् आहुः पुरुषाधमम् 6.001.009a तन्नियोगे नियुक्तेन कृतं कृत्यं हनूमता 6.001.009c न चात्मा लघुतां नीतः सुग्रीवश् चापि तोषितः 6.001.010a अहं च रघुवंशश् च लक्ष्मणश् च महाबलः 6.001.010c वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः 6.001.011a इदं तु मम दीनस्या मनो भूयः प्रकर्षति 6.001.011c यद् इहास्य प्रियाख्यातुर् न कुर्मि सदृशं प्रियम् 6.001.012a एष सर्वस्वभूतस् तु परिष्वङ्गो हनूमतः 6.001.012c मया कालम् इमं प्राप्य दत्तस् तस्य महात्मनः 6.001.013a सर्वथा सुकृतं तावत् सीतायाः परिमार्गणम् 6.001.013c सागरं तु समासाद्य पुनर् नष्टं मनो मम 6.001.014a कथं नाम समुद्रस्य दुष्पारस्य महाम्भसः 6.001.014c हरयो दक्षिणं पारं गमिष्यन्ति समाहिताः 6.001.015a यद्य् अप्य् एष तु वृत्तान्तो वैदेह्या गदितो मम 6.001.015c समुद्रपारगमने हरीणां किम् इवोत्तरम् 6.001.016a इत्य् उक्त्वा शोकसंभ्रान्तो रामः शत्रुनिबर्हणः 6.001.016c हनूमन्तं महाबाहुस् ततो ध्यानम् उपागमत् 6.002.001a तं तु शोकपरिद्यूनं रामं दशरथात्मजम् 6.002.001c उवाच वचनं श्रीमान् सुग्रीवः शोकनाशनम् 6.002.002a किं त्वं संतप्यसे वीर यथान्यः प्राकृतस् तथा 6.002.002c मैवं भूस् त्यज संतापं कृतघ्न इव सौहृदम् 6.002.003a संतापस्य च ते स्थानं न हि पश्यामि राघव 6.002.003c प्रवृत्ताव् उपलब्धायां ज्ञाते च निलये रिपोः 6.002.004a dh­timä शास्त्रवित् प्राज्ञः पण्डितश् चासि राघव 6.002.004c त्यजेमां पापिकां बुद्धिं कृत्वात्मेवार्थदूषणीम् 6.002.005a समुद्रं लङ्घयित्वा तु महानक्रसमाकुलम् 6.002.005c लङ्काम् आरोहयिष्यामो हनिष्यामश् च ते रिपुम् 6.002.006a निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः 6.002.006c सर्वार्था व्यवसीदन्ति व्यसनं चाधिगच्छति 6.002.007a इमे शूराः समर्थाश् च सर्वे नो हरियूथपाः 6.002.007c त्वत्प्रियार्थं कृतोत्साहाः प्रवेष्टुम् अपि पावकम् 6.002.008a एषां हर्षेण जानामि तर्कश् चास्मिन् दृढो मम 6.002.008c विक्रमेण समानेष्ये सीतां हत्वा यथा रिपुम् 6.002.009a सेतुर् अत्र यथा वध्येद् यथा पश्येम तां पुरीम् 6.002.009c तस्य राक्षसराजस्य तथा त्वं कुरु राघव 6.002.010a दृष्ट्वा तां हि पुरीं लङ्कां त्रिकूटशिखरे स्थिताम् 6.002.010c हतं च रावणं युद्धे दर्शनाद् उपधारय 6.002.011a सेतुबद्धः समुद्रे च यावल् लङ्का समीपतः 6.002.011c सर्वं तीर्णं च वै सैन्यं जितम् इत्य् उपधार्यताम् 6.002.012a इमे हि समरे शूरा हरयः कामरूपिणः 6.002.012c तद् अलं विक्लवा बुद्धी राजन् सर्वार्थनाशनी 6.002.013a पुरुषस्य हि लोके ऽस्मिञ् शोकः शौर्यापकर्षणः 6.002.013c यत् तु कार्यं मनुष्येण शौण्डीर्यम् अवलम्बता 6.002.013e शूराणां हि मनुष्याणां त्वद्विधानां महात्मनाम् 6.002.014a विनष्टे वा प्रनष्टे वा शोकः सर्वार्थनाशनः 6.002.014c त्वं तु बुद्धिमतां श्रेष्ठः सर्वशास्त्रार्थकोविदः 6.002.015a मद्विधैः सचिवैः सार्थम् अरिं जेतुम् इहार्हसि 6.002.015c न हि पश्याम्य् अहं कं चित् त्रिषु लोकेषु राघव 6.002.016a गृहीतधनुषो यस् ते तिष्ठेद् अभिमुखो रणे 6.002.016c वानरेषु समासक्तं न ते कार्यं विपत्स्यते 6.002.017a अचिराद् द्रक्ष्यसे सीतां तीर्त्वा सागरम् अक्षयम् 6.002.017c तद् अलं शोकम् आलम्ब्य क्रोधम् आलम्ब भूपते 6.002.018a निश्चेष्टाः क्षत्रिया मन्दाः सर्वे चण्डस्य बिभ्यति 6.002.018c लङ्गनार्थं च घोरस्य समुद्रस्य नदीपतेः 6.002.019a सहास्माभिर् इहोपेतः सूक्ष्मबुद्धिर् विचारय 6.002.019c इमे हि समरे शूरा हरयः कामरूपिणः 6.002.020a तान् अरीन् विधमिष्यन्ति शिलापादपवृष्टिभिः 6.002.020c कथं चित् परिपश्यामस् ते वयं वरुणालयम् 6.002.021a किम् उक्त्वा बहुधा चापि सर्वथा विजयी भवान् 6.003.001a सुग्रीवस्य वचः श्रुत्वा हेतुमत् परमार्थवित् 6.003.001c प्रतिजग्राह काकुत्स्थो हनूमन्तम् अथाब्रवीत् 6.003.002a तरसा सेतुबन्धेन सागरोच्छोषणेन वा 6.003.002c सर्वथा सुसमर्थो ऽस्मि सागरस्यास्य लङ्घने 6.003.003a कति दुर्गाणि दुर्गाया लङ्कायास् तद् ब्रवीहि मे 6.003.003c ज्ञातुम् इच्छामि तत् सर्वं दर्शनाद् इव वानर 6.003.004a बलस्य परिमाणं च द्वारदुर्गक्रियाम् अपि 6.003.004c गुप्ति कर्म च लङ्काया रक्षसां सदनानि च 6.003.005a यथासुखं यथावच् च लङ्कायाम् असि दृष्टवान् 6.003.005c सरम् आचक्ष्व तत्त्वेन सर्वथा कुशलो ह्य् असि 6.003.006a श्रुत्वा रामस्य वचनं हनूमान् मारुतात्मजः 6.003.006c वाक्यं वाक्यविदां श्रेष्ठो रामं पुनर् अथाब्रवीत् 6.003.007a श्रूयतां सर्वम् आख्यास्ये दुर्गकर्मविधानतः 6.003.007c गुप्ता पुरी यथा लङ्का रक्षिता च यथा बलैः 6.003.008a परां समृद्धिं लङ्कायाः सागरस्य च भीमताम् 6.003.008c विभागं च बलौघस्य निर्देशं वाहनस्य च 6.003.009a प्रहृष्टा मुदिता लङ्का मत्तद्विपसमाकुला 6.003.009c महती रथसंपूर्णा रक्षोगणसमाकुला 6.003.010a दृढबद्धकवाटानि महापरिघवन्ति च 6.003.010c द्वाराणि विपुलान्य् अस्याश् चत्वारि सुमहान्ति च 6.003.011a वप्रेषूपलयन्त्राणि बलवन्ति महान्ति च 6.003.011c आगतं परसैन्यं तैस् तत्र प्रतिनिवार्यते 6.003.012a द्वारेषु संस्कृता भीमाः कालायसमयाः ÓitÃ÷ 6.003.012c शतशो रोचिता वीरैः शतघ्न्यो रक्षसां गणैः 6.003.013a सौवर्णश् च महांस् तस्याः प्राकारो दुष्प्रधर्षणः 6.003.013c मणिविद्रुमवैदूर्यमुक्ताविचरितान्तरः 6.003.014a सर्वतश् च महाभीमाः शीततोया महाशुभाः 6.003.014c अगाधा ग्राहवत्यश् च परिखा मीनसेविताः 6.003.015a द्वारेषु तासां चत्वारः संक्रमाः परमायताः 6.003.015c यन्त्रैर् उपेता बहुभिर् महद्भिर् दृढसंधिभिः 6.003.016a त्रायन्ते संक्रमास् तत्र परसैन्यागमे सति 6.003.016c यन्त्रैस् तैर् अवकीर्यन्ते परिखासु समन्ततः 6.003.017a एकस् त्व् अकम्प्यो बलवान् संक्रमः सुमहादृढः 6.003.017c käcanair बहुभिः स्तम्भैर् वेदिकाभिश् च शोभितः 6.003.018a स्वयं प्रकृतिसंपन्नो युयुत्सू राम रावणः 6.003.018c उत्थितश् चाप्रमत्तश् च बलानाम् अनुदर्शने 6.003.019a लङ्का पुरी निरालम्बा देवदुर्गा भयावहा 6.003.019c नादेयं पार्वतं वन्यं कृत्रिमं च चतुर्विधम् 6.003.020a स्थिता पारे समुद्रस्य दूरपारस्य राघव 6.003.020c नौपथश् चापि नास्त्य् अत्र निरादेशश् च सर्वतः 6.003.021a शैलाग्रे रचिता दुर्गा सा पूर् देवपुरोपमा 6.003.021c वाजिवारणसंपूर्णा लङ्का परमदुर्जया 6.003.022a परिघाश् च शतघ्न्यश् च यन्त्राणि विविधानि च 6.003.022c शोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः 6.003.023a अयुतं रक्षसाम् अत्र पश्चिमद्वारम् आश्रितम् 6.003.023c शूलहस्ता दुराधर्षाः सर्वे खड्गाग्रयोधिनः 6.003.024a नियुतं रक्षसाम् अत्र दक्षिणद्वारम् आश्रितम् 6.003.024c चतुरङ्गेण सैन्येन योधास् तत्राप्य् अनुत्तमाः 6.003.025a प्रयुतं रक्षसाम् अत्र पूर्वद्वारं समाश्रितम् 6.003.025c चर्मखड्गधराः सर्वे तथा सर्वास्त्रकोविदाः 6.003.026a अर्बुदं रक्षसाम् अत्र उत्तरद्वारम् आश्रितम् 6.003.026c रथिनश् चाश्ववाहाश् च कुलपुत्राः सुपूजिताः 6.003.027a शतं शतसहस्राणां मध्यमं गुल्मम् आश्रितम् 6.003.027c यातुधाना दुराधर्षाः साग्रकोटिश् च रक्षसाम् 6.003.028a ते मया संक्रमा भग्नाः परिखाश् चावपूरिताः 6.003.028c दग्धा च नगरी लङ्का प्राकाराश् चावसादिताः 6.003.029a येन केन तु मार्गेण तराम वरुणालयम् 6.003.029c हतेति नगरी लङ्कां वानरैर् अवधार्यताम् 6.003.030a अङ्गदो द्विविदो मैन्दो जाम्बवान् पनसो नलः 6.003.030c नीलः सेनापतिश् चैव बलशेषेण किं तव 6.003.031a प्लवमाना हि गत्वा तां रावणस्य महापुरीम् 6.003.031c सप्रकारां सभवनाम् आनयिष्यन्ति मैथिलीम् 6.003.032a एवम् आज्ञापय क्षिप्रं बलानां सर्वसंग्रहम् 6.003.032c मुहूर्तेन तु युक्तेन प्रस्थानम् अभिरोचय 6.004.001a श्रुत्वा हनूमतो वाक्यं यथावद् अनुपूर्वशः 6.004.001c ततो ऽब्रवीन् महातेजा रामः सत्यपराक्रमः 6.004.002a यां निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः 6.004.002c क्षिप्रम् एनां वधिष्यामि सत्यम् एतद् ब्रवीमि ते 6.004.003a अस्मिन् मुहूर्ते सुग्रीव प्रयाणम् अभिरोचये 6.004.003c युक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः 6.004.004a उत्तरा फल्गुनी ह्य् अद्य श्वस् तु हस्तेन योक्ष्यते 6.004.004c अभिप्रयाम सुग्रीव सर्वानीकसमावृताः 6.004.005a निमित्तानि च धन्यानि यानि प्रादुर्भवन्ति मे 6.004.005c निहत्य रावणं सीताम् आनयिष्यामि जानकीम् 6.004.006a उपरिष्टाद् धि नयनं स्फुरमाणम् इदं मम 6.004.006c विजयं समनुप्राप्तं शंसतीव मनोरथम् 6.004.007a अग्रे यातु बलस्यास्य नीलो मार्गम् अवेक्षितुम् 6.004.007c वृतः शतसहस्रेण वानराणां तरस्विनाम् 6.004.008a फलमूलवता नील शीतकाननवारिणा 6.004.008c पथा मधुमता चाशु सेनां सेनापते नय 6.004.009a दूषयेयुर् दुरात्मानः पथि मूलफलोदकम् 6.004.009c राक्षसाः परिरक्षेथास् तेभ्यस् त्वं नित्यम् उद्यतः 6.004.010a निम्नेषु वनदुर्गेषु वनेषु च वनौकसः 6.004.010c अभिप्लुत्याभिपश्येयुः परेषां निहतं बलम् 6.004.011a सागरौघनिभं भीमम् अग्रानीकं महाबलाः 6.004.011c कपिसिंहा प्रकर्षन्तु शतशो ऽथ सहस्रशः 6.004.012a गजश् च गिरिसंकाशो गवयश् च महाबलः 6.004.012c गवाक्षश् चाग्रतो यान्तु गवां दृप्ता इवर्षभाः 6.004.013a यातु वानरवाहिन्या वानरः प्लवतां पतिः 6.004.013c पालयन् दक्षिणं पार्श्वम् ऋषभो वानरर्षभः 6.004.014a गन्धहस्तीव दुर्धर्षस् तरस्वी गन्धमादनः 6.004.014c यातु वानरवाहिन्याः सव्यं पार्श्वम् अधिष्ठितः 6.004.015a यास्यामि बलमध्ये ऽहं बलौघम् अभिहर्षयन् 6.004.015c अधिरुह्य हनूमन्तम् ऐरावतम् इवेश्वरः 6.004.016a अङ्गदेनैष संयातु लक्ष्मणश् चान्तकोपमः 6.004.016c सार्वभौमेण भूतेशो द्रविणाधिपतिर् यथा 6.004.017a जाम्बवांश् च सुषेणश् च वेगदर्शी च वानरः 6.004.017c ऋक्षराजो महासत्त्वः कुक्षिं रक्षन्तु ते त्रयः 6.004.018a राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः 6.004.018c व्यादिदेश महावीर्यान् वानरान् वानरर्षभः 6.004.019a ते वानरगणाः सर्वे समुत्पत्य युयुत्सवः 6.004.019c गुहाभ्यः शिखरेभ्यश् च आशु पुप्लुविरे तदा 6.004.020a ततो वानरराजेन लक्ष्मणेन च पूजितः 6.004.020c जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् 6.004.021a शतैः शतसहस्रैश् च कोटीभिर् अयुतैर् अपि 6.004.021c वारणाभिश् च हरिभिर् ययौ परिवृतस् तदा 6.004.022a तं यान्तम् अनुयाति स्म महती हरिवाहिनी 6.004.023a हृष्टाः प्रमुदिताः सर्वे सुग्रीवेणाभिपालिताः 6.004.023c आप्लवन्तः प्लवन्तश् च गर्जन्तश् च प्लवंगमाः 6.004.023e क्ष्वेलन्तो निनदन्तश् च जग्मुर् वै दक्षिणां दिशम् 6.004.024a भक्षयन्तः सुगन्धीनि मधूनि च फलानि च 6.004.024c उद्वहन्तो महावृक्षान् मञ्जरीपुञ्जधारिणः 6.004.025a अन्योन्यं सहसा दृष्टा निर्वहन्ति क्षिपन्ति च 6.004.025c पतन्तश् चोत्पतन्त्य् अन्ये पातयन्त्य् अपरे परान् 6.004.026a रावणो नो निहन्तव्यः सर्वे च रजनीचराः 6.004.026c इति गर्जन्ति हरयो राघवस्य समीपतः 6.004.027a पुरस्ताद् ऋषभो वीरो नीलः कुमुद एव च 6.004.027c पथानं शोधयन्ति स्म वानरैर् बहुभिः सह 6.004.028a मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च 6.004.028c बहुभिर् बलिभिर् भीमैर् वृताः शत्रुनिबर्हणः 6.004.029a हरिः शतबलिर् वीरः कोटीभिर् दशभिर् वृतः 6.004.029c सर्वाम् एको ह्य् अवष्टभ्य ररक्ष हरिवाहिनीम् 6.004.030a कोटीशतपरीवारः केसरी पनसो गजः 6.004.030c अर्कश् चातिबलः पार्श्वम् एकं तस्याभिरक्षति 6.004.031a सुषेणो जाम्बवांश् चैव ऋक्षैर् बहुभिर् आवृतः 6.004.031c सुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः 6.004.032a तेषां सेनापतिर् वीरो नीलो वानरपुंगवः 6.004.032c संपतन् पततां श्रेष्ठस् तद् बलं पर्यपालयत् 6.004.033a दरीमिखः प्रजङ्घश् च जम्भो ऽथ रभसः कपिः 6.004.033c सर्वतश् च ययुर् वीरास् त्वरयन्तः प्लवंगमान् 6.004.034a एवं ते हरिशार्दूला गच्छन्तो बलदर्पिताः 6.004.034c अपश्यंस् ते गिरिश्रेष्ठं सह्यं द्रुमलतायुतम् 6.004.035a सागरौघनिभं भीमं तद् वानरबलं महत् 6.004.035c निःससर्प महाघोषं भीमवेग इवार्णवः 6.004.036a तस्य दाशरथेः पार्श्वे शूरास् ते कपिकुञ्जराः 6.004.036c तूर्णम् आपुप्लुवुः सर्वे सदश्वा इव चोदिताः 6.004.037a कपिभ्याम् उह्यमानौ तौ शुशुभते नरर्षभौ 6.004.037c महद्भ्याम् इव संस्पृष्टौ ग्राहाभ्यां चन्द्रभास्करौ 6.004.038a तम् अङ्गदगतो रामं लक्ष्मणः शुभया गिरा 6.004.038c उवाच प्रतिपूर्णार्थः स्मृतिमान् प्रतिभानवान् 6.004.039a हृताम् अवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम् 6.004.039c समृद्धार्थः समृद्धार्थाम् अयोध्यां प्रतियास्यसि 6.004.040a महान्ति च निमित्तानि दिवि भूमौ च राघव 6.004.040c शुभान्ति तव पश्यामि सर्वाण्य् एवार्थसिद्धये 6.004.041a अनु वाति शुभो वायुः सेनां मृदुहितः सुखः 6.004.041c पूर्णवल्गुस्वराश् चेमे प्रवदन्ति मृगद्विजाः 6.004.042a प्रसन्नाश् च दिशः सर्वा विमलश् च दिवाकरः 6.004.042c उशना च प्रसन्नार्चिर् अनु त्वां भार्गवो गतः 6.004.043a ब्रह्मराशिर् विशुद्धश् च शुद्धाश् च परमर्षयः 6.004.043c अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम् 6.004.044a त्रिशङ्कुर् विमलो भाति राजर्षिः सपुरोहितः 6.004.044c पितामहवरो ऽस्माकम् इष्क्वाकूणां महात्मनाम् 6.004.045a विमले च प्रकाशेते विशाखे निरुपद्रवे 6.004.045c नक्षत्रं परम् अस्माकम् इक्ष्वाकूणां महात्मनाम् 6.004.046a नैरृतं नैरृतानां च नक्षत्रम् abhipŬyate 6.004.046c मूलं मूलवता स्पृष्टं धूप्यते धूमकेतुना 6.004.047a सरं चैतद् विनाशाय राक्षसानाम् उपस्थितम् 6.004.047c काले कालगृहीतानां नकत्रं grahapŬitam 6.004.048a प्रसन्नाः सुरसाश् चापो वनानि फलवन्ति च 6.004.048c प्रवान्त्य् अभ्यधिकं गन्धा यथर्तुकुसुमा द्रुमाः 6.004.049a vyƬhÃni कपिसैन्यानि प्रकाशन्ते ऽधिकं प्रभो 6.004.049c देवानाम् इव सैन्यानि संग्रामे तारकामये 6.004.050a एवम् आर्य समीक्ष्यैतान् प्रीतो भवितुम् अर्हसि 6.004.050c इति भ्रातरम् आश्वास्य हृष्टः सौमित्रिर् अब्रवीत् 6.004.051a अथावृत्य महीं कृत्स्नां जगाम महती चमूः 6.004.051c ऋक्षवानरशार्दूलैर् नखदंष्ट्रायुधैर् वृता 6.004.052a कराग्रैश् चरणाग्रैश् च वानरैर् उद्धतं रजः 6.004.052c भौमम् अन्तर्दधे लोकं निवार्य सवितुः प्रभाम् 6.004.053a सा स्म याति दिवारात्रं महती हरिवाहिनी 6.004.053c हृष्टप्रमुदिता सेना सुग्रीवेणाभिरक्षिता 6.004.054a वनरास् त्वरितं यान्ति सर्वे युद्धाभिनन्दनः 6.004.054c मुमोक्षयिषवः सीतां मुहूर्तं क्वापि नासत 6.004.055a ततः पादपसंबाधं नानामृगसमाकुलम् 6.004.055c सह्यपर्वतम् आसेदुर् मलयं च मही धरम् 6.004.056a काननानि विचित्राणि नदीप्रस्रवणानि च 6.004.056c पश्यन्न् अपि ययौ रामः सह्यस्य मलयस्य च 6.004.057a चम्पकांस् तिलकांश् चूतान् अशोकान् सिन्दुवारकान् 6.004.057c करवीरांश् च तिमिशान् भञ्जन्ति स्म प्लवंगमाः 6.004.058a फलान्य् अमृतगन्धीनि मूलानि कुसुमानि च 6.004.058c बुभुजुर् वानरास् तत्र पादपानां बलोत्कटाः 6.004.059a द्रोणमात्रप्रमाणानि लम्बमानानि वानराः 6.004.059c ययुः पिबन्तो हृष्टास् ते मधूनि मधुपिङ्गलाः 6.004.060a पादपान् अवभञ्जन्तो विकर्षन्तस् तथा लताः 6.004.060c विधमन्तो गिरिवरान् प्रययुः प्लवगर्षभाः 6.004.061a वृक्षेभ्यो ऽन्ये तु कपयो नर्दन्तो मधुदर्पिताः 6.004.061c अन्ये वृक्षान् प्रपद्यन्ते प्रपतन्त्य् अपि चापरे 6.004.062a बभूव वसुधा तैस् तु संपूर्णा हरिपुंगवैः 6.004.062c यथा कमलकेदारैः पक्वैर् इव वसुंधरा 6.004.063a महेन्द्रम् अथ संप्राप्य रामो राजीवलोचनः 6.004.063c अध्यारोहन् महाबाहुः शिखरं द्रुमभूषितम् 6.004.064a ततः शिखरम् आरुह्य रामो दशरथात्मजः 6.004.064c कूर्ममीनसमाकीर्णम् अपश्यत् सलिलाशयम् 6.004.065a ते सह्यं समतिक्रम्य मलयं च महागिरिम् 6.004.065c आसेदुर् आनुपूर्व्येण समुद्रं भीमनिःस्वनम् 6.004.066a अवरुह्य जगामाशु वेलावनम् अनुत्तमम् 6.004.066c रामो रमयतां श्रेष्ठः ससुग्रीवः सलक्ष्मणः 6.004.067a अथ धौतोपलतलां तोयौघैः सहसोत्थितैः 6.004.067c वेलाम् आसाद्य विपुलां रामो वचनम् अब्रवीत् 6.004.068a एते वयम् अनुप्राप्ताः सुग्रीव वरुणालयम् 6.004.068c इहेदानीं विचिन्ता सा या न पूर्वं समुत्थिता 6.004.069a अतः परमतीरो ऽयं सागरः सरितां पति 6.004.069c न चायम् अनुपायेन शक्यस् तरितुम् अर्णवः 6.004.070a तद् इहैव निवेशो ऽस्तु मन्त्रः प्रस्तूयताम् इह 6.004.070c यथेदं वानरबलं परं पारम् अवाप्नुयात् 6.004.071a इतीव स महाबाहुः सीताहरणकर्शितः 6.004.071c रामः सागरम् आसाद्य वासम् आज्ञापयत् तदा 6.004.072a संप्राप्तो मन्त्रकालो नः सागरस्येह लङ्घने 6.004.072c स्वां स्वां सेनां समुत्सृज्य मा च कश् चित् कुतो व्रजेत् 6.004.072e गच्छन्तु वानराः शूरा ज्ञेयं छन्नं भयं च नः 6.004.073a रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः 6.004.073c सेनां न्यवेशयत् तीरे सागरस्य द्रुमायुते 6.004.074a विरराज समीपस्थं सागरस्य तु तद् बलम् 6.004.074c मधुपाण्डुजलः श्रीमान् द्वितीय इव सागरः 6.004.075a वेलावनम् उपागम्य ततस् ते हरिपुंगवाः 6.004.075c विनिविष्टाः परं पारं काङ्क्षमाणा महोदधेः 6.004.076a सा महार्णवम् आसाद्य हृष्टा वानरवाहिनी 6.004.076c वायुवेगसमाधूतं पश्यमाना महार्णवम् 6.004.077a दूरपारम् असंबाधं रक्षोगणनिषेवितम् 6.004.077c पश्यन्तो वरुणावासं निषेदुर् हरियूथपाः 6.004.078a चण्डनक्रग्रहं घोरं क्षपादौ दिवसक्षये 6.004.078c चन्द्रोदये समाधूतं प्रतिचन्द्रसमाकुलम् 6.004.079a चण्डानिलमहाग्राहैः कीर्णं तिमितिमिंगिलैः 6.004.079c दीप्तभोगैर् इवाक्रीर्णं भुजंगैर् वरुणालयम् 6.004.080a avagìhaæ महासत्तैर् नानाशैलसमाकुलम् 6.004.080c दुर्गं द्रुगम् अमार्गं तम् अगाधम् असुरालयम् 6.004.081a मकरैर् नागभोगैश् च vigìhà वातलोहिताः 6.004.081c उत्पेतुश् च निपेतुश् च प्रवृद्धा जलराशयः 6.004.082a अग्निचूर्णम् इवाविद्धं भास्कराम्बुमनोरगम् 6.004.082c सुरारिविषयं घोरं पातालविषमं सदा 6.004.083a सागरं चाम्बरप्रख्यम् अम्बरं सागरोपमम् 6.004.083c सागरं चाम्बरं चेति निर्विशेषम् अदृश्यत 6.004.084a संपृक्तं नभसा ह्य् अम्भः संपृक्तं च नभो ऽम्भसा 6.004.084c तादृग्रूपे स्म दृश्येते तारा रत्नसमाकुले 6.004.085a समुत्पतितमेघस्य वीच्चि मालाकुलस्य च 6.004.085c विशेषो न द्वयोर् आसीत् सागरस्याम्बरस्य च 6.004.086a अन्योन्यैर् आहताः सक्ताः सस्वनुर् भीमनिःस्वनाः 6.004.086c ऊर्मयः सिन्धुराजस्य महाभेर्य इवाहवे 6.004.087a रत्नौघजलसंनादं विषक्तम् इव वायुना 6.004.087c उत्पतन्तम् इव क्रुद्धं यादोगणसमाकुलम् 6.004.088a ददृशुस् ते महात्मानो वाताहतजलाशयम् 6.004.088c अनिलोद्धूतम् आकाशे प्रवल्गतम् इवोर्मिभिः 6.004.088e भ्रान्तोर्मिजलसंनादं प्रलोलम् इव सागरम् 6.005.001a सा तु नीलेन विधिवत् स्वारक्षा सुसमाहिता 6.005.001c सागरस्योत्तरे तीरे साधु सेना निवेशिता 6.005.002a मैन्दश् च द्विविधश् चोभौ तत्र वानरपुंगवौ 6.005.002c विचेरतुश् च तां सेनां रक्षार्थं सर्वतो दिशम् 6.005.003a निविष्टायां तु सेनायां तीरे नदनदीपतेः 6.005.003c पार्श्वस्थं लक्ष्मणं दृष्ट्वा रामो वचनम् अब्रवीत् 6.005.004a शोकश् च किल कालेन गच्छता ह्य् अपगच्छति 6.005.004c मम चापश्यतः कान्ताम् अहन्य् अहनि वर्धते 6.005.005a न मे दुःखं प्रिया दूरे न मे दुःखं हृतेति च 6.005.005c एतद् एवानुशोचामि वयो ऽस्या ह्य् अतिवर्तते 6.005.006a वाहि वात यतः कन्या तां स्पृष्ट्वा माम् अपि स्पृश 6.005.006c त्वयि मे गात्रसंस्पर्शश् चन्द्रे दृष्टिसमागमः 6.005.007a तन् मे दहति गात्राणि विषं पीतम् इवाशये 6.005.007c हा नाथेति प्रिया सा मां ह्रियमाणा यद् अब्रवीत् 6.005.008a तद्वियोगेन्धनवता तच्चिन्ताविपुलार्चिषा 6.005.008c रात्रिं दिवं शरीरं मे दह्यते मदनाग्निना 6.005.009a अवगाह्यार्णवं स्वप्स्ये सौमित्रे भवता विना 6.005.009c कथं चित् प्रज्वलन् कामः समासुप्तं जले दहेत् 6.005.010a बह्व् एतत् कामयानस्य शक्यम् एतेन जीवितुम् 6.005.010c यद् अहं सा च वामोरुर् एकां धरणिम् आश्रितौ 6.005.011a केदारस्येव केदारः सोदकस्य निरूदकः 6.005.011c उपस्नेहेन जीवामि जीवन्तीं यच् छृणोमि ताम् 6.005.012a कदा तु खलु सुस्शोणीं शतपत्रायतेक्षणाम् 6.005.012c विजित्य शत्रून् द्रक्ष्यामि सीतां स्फीताम् इव श्रियम् 6.005.013a कदा नु चारुबिम्बौष्ठं तस्याः पद्मम् इवाननम् 6.005.013c ईषदुन्नम्य पास्यामि रसायनम् इवातुरः 6.005.014a तौ तस्याः संहतौ पीनौ स्तनौ तालफलोपमौ 6.005.014c कदा नु खलु सोत्कम्पौ हसन्त्या मां भजिष्यतः 6.005.015a सा नूनम् असितापाङ्गी रक्षोमध्यगता सती 6.005.015c मन्नाथा नाथहीनेव त्रातारं नाधिगच्छति 6.005.016a कदा विक्षोभ्य रक्षांसि सा विधूयोत्पतिष्यति 6.005.016c विधूय जलदान् nÅlä शशिलेखा शरत्स्व् इव 6.005.017a स्वभावतनुका नूनं शोकेनानशनेन च 6.005.017c भूयस् तनुतरा सीता देशकालविपर्ययात् 6.005.018a कदा नु राक्षसेन्द्रस्य निधायोरसि सायकान् 6.005.018c सीतां प्रत्याहरिष्यामि शोकम् उत्सृज्य मानसं 6.005.019a कदा नु खलु मां साध्वी सीतामरसुतोपमा 6.005.019c सोत्कण्ठा कण्ठम् आलम्ब्य मोक्ष्यत्य् आनन्दजं जलम् 6.005.020a कदा शोकम् इमं घोरं मैथिली विप्रयोगजम् 6.005.020c सहसा विप्रमोक्ष्यामि वासः शुक्लेतरं यथा 6.005.021a एवं विलपतस् तस्य तत्र रामस्य धीमतः 6.005.021c दिनक्षयान् मन्दवपुर् भास्करो ऽस्तम् उपागमत् 6.005.022a आश्वासितो लक्ष्मणेन रामः संध्याम् उपासत 6.005.022c स्मरन् कमलपत्राक्षीं सीतां शोकाकुलीकृतः 6.006.001a लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भवावहम् 6.006.001c राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना 6.006.001e अब्रवीद् राक्षसान् सर्वान् ह्रिया किं चिद् अवाङ्मुखः 6.006.002a धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी 6.006.002c तेन वानरमात्रेण दृष्टा सीता च जानकी 6.006.003a प्रसादो धर्षितश् चैत्यः प्रवरा राक्षसा हताः 6.006.003c आविला च पुरी लङ्का सर्वा हनुमता कृता 6.006.004a किं करिष्यामि भद्रं वः किं वा युक्तम् अनन्तरम् 6.006.004c उच्यतां नः समर्थं यत् कृतं च सुकृतं भवेत् 6.006.005a मन्त्रमूलं हि विजयं प्राहुर् आर्या मनस्विनः 6.006.005c तस्माद् वै रोचये मन्त्रं रामं प्रति महाबलाः 6.006.006a त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः 6.006.006c तेषां तु समवेतानां गुणदोषं वदाम्य् अहम् 6.006.007a मन्त्रिभिर् हितसंयुक्तैः समर्थैर् मन्त्रनिर्णये 6.006.007c मित्रैर् वापि समानार्थैर् बान्धवैर् अपि वा हितैः 6.006.008a सहितो मन्त्रयित्वा यः कर्मारम्भान् प्रवर्तयेत् 6.006.008c दैवे च कुरुते यत्नं तम् आहुः पुरुषोत्तमम् 6.006.009a एको ऽर्थं विमृशेद् एको धर्मे प्रकुरुते मनः 6.006.009c एकः कार्याणि कुरुते तम् आहुर् मध्यमं नरम् 6.006.010a गुणदोषाव् अनिश्चित्य त्यक्त्वा दैवव्यपाश्रयम् 6.006.010c करिष्यामीति यः कार्यम् उपेक्षेत् स नराधमः 6.006.011a यथेमे पुरुषा नित्यम् उत्तमाधममध्यमाः 6.006.011c एवं मन्त्रो ऽपि विज्ञेय उत्तमाधममध्यमः 6.006.012a ऐकमत्यम् उपागम्य शास्त्रदृष्टेन चक्षुषा 6.006.012c मन्त्रिणो यत्र निरस्तास् तम् आहुर् मन्त्रम् उत्तमम् 6.006.013a बह्व्यो ऽपि मतयो गत्वा मन्त्रिणो ह्य् अर्थनिर्णये 6.006.013c पुनर् यत्रैकतां प्राप्तः स मन्त्रो मध्यमः स्मृतः 6.006.014a अन्योन्यमतिम् आस्थाय यत्र saæpratibhëyate 6.006.014c न चैकमत्ये श्रेयो ऽस्ति मन्त्रः सो ऽधम उच्यते 6.006.015a तस्मात् सुमन्त्रितं साधु भवन्तो मन्त्रिसत्तमाः 6.006.015c कार्यं संप्रतिपद्यन्ताम् एतत् कृत्यतमं मम 6.006.016a वानराणां हि वीराणां सहस्रैः परिवारितः 6.006.016c रामो ऽभ्येति पुरीं लङ्काम् अस्माकम् उपरोधकः 6.006.017a तरिष्यति च सुव्यक्तं राघवः सागरं सुखम् 6.006.017c तरसा युक्तरूपेण सानुजः सबलानुगः 6.006.018a अस्मिन्न् एवंगते कार्ये विरुद्धे वानरैः सह 6.006.018c हितं पुरे च सैन्ये च सर्वं संमन्त्र्यतां मम 6.007.001a इत्य् उक्ता राक्षसेन्द्रेण राक्षसास् ते महाबलाः 6.007.001c ऊचुः präjalaya÷ सर्वे रावणं राक्षसेश्वरम् 6.007.002a राजन् परिघशक्त्यृष्टिशूलपट्टससंकुलम् 6.007.002c सुमहन् नो बलं कस्माद् विषादं भजते भवान् 6.007.003a कैलासशिखरावासी यक्षैर् बहुभिर् आवृतः 6.007.003c सुमहत् कदनं कृत्वा वश्यस् ते धनदः कृतः 6.007.004a स महेश्वरसख्येन श्लाघमानस् त्वया विभो 6.007.004c निर्जितः समरे रोषाल् लोकपालो महाबलः 6.007.005a विनिहत्य च यक्षौघान् विक्षोभ्य च विगृह्य च 6.007.005c त्वया कैलासशिखराद् विमानम् इदम् आहृतम् 6.007.006a मयेन दानवेन्द्रेण त्वद्भयात् सख्यम् इच्छता 6.007.006c दुहिता तव भार्यार्थे दत्ता राक्षसपुंगव 6.007.007a दानवेन्द्रो मधुर् नाम वीर्योत्सिक्तो दुरासदः 6.007.007c विगृह्य वशम् आनीतः कुम्भीनस्याः सुखावहः 6.007.008a निर्जितास् ते महाबाहो नागा गत्वा रसातलम् 6.007.008c वासुकिस् तक्षकः शङ्खो जटी च वशम् आहृताः 6.007.009a अक्षया बलवन्तश् च शूरा लब्धवराः पुनः 6.007.009c त्वया संवत्सरं युद्ध्वा समरे दानवा विभो 6.007.010a स्वबलं समुपाश्रित्य नीता वशम् अरिंदम 6.007.010c मायाश् चाधिगतास् तत्र बहवो राक्षसाधिप 6.007.011a शूराश् च बलवन्तश् च वरुणस्य सुता रणे 6.007.011c निर्जितास् ते महाबाहो चतुर्विधबलानुगाः 6.007.012a मृत्युदण्डमहाग्राहं शाल्मलिद्वीपमण्डितम् 6.007.012c अवगाह्य त्वया राजन् यमस्य बलसागरम् 6.007.013a जयश् च विप्लुलः प्राप्तो मृत्युश् च प्रतिषेधितः 6.007.013c सुयुद्धेन च ते सर्वे लोकास् तत्र सुतोषिताः 6.007.014a क्षत्रियैर् बहुभिर् वीरैः शक्रतुल्यपराक्रमैः 6.007.014c आसीद् वसुमती पूर्णा महद्भिर् इव पादपैः 6.007.015a तेषां वीर्यगुणोत्साहैर् न समो राघवो रणे 6.007.015c प्रसह्य ते त्वया राजन् हताः परमदुर्जयाः 6.007.016a राजन् नापद् अयुक्तेयम् आगता प्राकृताज् जनात् 6.007.016c हृदि नैव त्वया कार्या त्वं वधिष्यसि राघवम् 6.008.001a ततो नीलाम्बुदनिभः प्रहस्तो नाम राक्षसः 6.008.001c अब्रवीत् präjalir वाक्यं शूरः सेनापतिस् तदा 6.008.002a देवदानवगन्धर्वाः पिशाचपतगोरगाः 6.008.002c न त्वां धर्षयितुं शक्ताः किं पुनर् वानरा रणे 6.008.003a सर्वे प्रमत्ता विश्वस्ता वञ्चिताः स्म हनूमता 6.008.003c न हि मे जीवतो गच्छेज् जीवन् स वनगोचरः 6.008.004a सर्वां सागरपर्यन्तां सशैलवनकाननाम् 6.008.004c करोम्य् अवानरां भूमिम् आज्ञापयतु मां भवान् 6.008.005a रक्षां चैव विधास्यामि वानराद् रजनीचर 6.008.005c नागमिष्यति ते दुःखं किं चिद् आत्मापराधजम् 6.008.006a अब्रवीच् च सुसंक्रुद्धो दुर्मुखो नाम राक्षसः 6.008.006c इदं न क्षमणीयं हि सर्वेषां नः प्रधर्षणम् 6.008.007a अयं परिभवो भूयः पुरस्यान्तःपुरस्य च 6.008.007c श्रीमतो राक्षसेन्द्रस्य वानरेन्द्रप्रधर्षणम् 6.008.008a अस्मिन् मुहूर्ते हत्वैको निवर्तिष्यामि वानरान् 6.008.008c प्रविष्टान् सागरं भीमम् अम्बरं वा रसातलम् 6.008.009a ततो ऽब्रवीत् सुसंक्रुद्धो वज्रदंष्ट्रो महाबलः 6.008.009c प्रगृह्य परिघं घोरं मांसशोणितरूपितम् 6.008.010a किं वो हनुमता कार्यं कृपणेन तपस्विना 6.008.010c रामे तिष्ठति दुर्धर्षे सुग्रीवे सहलक्ष्मणे 6.008.011a अद्य रामं ससुग्रीवं परिघेण सलक्ष्मणम् 6.008.011c आगमिष्यामि हत्वैको विक्षोभ्य हरिवाहिनीम् 6.008.012a कौम्भकर्णिस् ततो वीरो निकुम्भो नाम वीर्यवान् 6.008.012c अब्रवीत् परमकुर्द्धो रावणं लोकरावणम् 6.008.013a सर्वे भवन्तस् तिष्ठन्तु महाराजेन संगताः 6.008.013c अहम् एको हनिष्यामि राघवं सहलक्ष्मणम् 6.008.014a ततो वज्रहनुर् नाम राक्षसः पर्वतोपमः 6.008.014c क्रुद्धः परिलिहन् वक्त्रं जिह्वया वाक्यम् अब्रवीत् 6.008.015a स्वैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वराः 6.008.015c एको ऽहं भक्षयिष्यामि तान् सर्वान् हरियूथपान् 6.008.016a स्वस्थाः krŬantu निश्चिन्ताः पिबन्तु मधुवारुणीम् 6.008.016c अहम् एको हनिष्यामि सुग्रीवं सहलक्ष्मणम् 6.008.016e साङ्गदं च हनूमन्तं रामं च रणकुञ्जरम् 6.009.001a ततो निकुम्भो रभसः सूर्यशत्रुर् महाबलः 6.009.001c सुप्तघ्नो यज्ञकोपश् च महापार्श्वो महोअरः 6.009.002a अग्निकेतुश् च दुर्धर्षो रश्मिकेतुश् च राक्षसः 6.009.002c इन्द्रजिच् च महातेजा बलवान् रावणात्मजः 6.009.003a प्रहस्तो ऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः 6.009.003c धूम्राक्षश् चातिकायश् च दुर्मुखश् चैव राक्षसः 6.009.004a परिघान् पट्टसान् prÃsä शक्तिशूलपरश्वधान् 6.009.004c चापानि च सबाणानि खड्गांश् च vipulä ÓitÃn 6.009.005a प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः 6.009.005c अब्रुवन् रावणं सर्वे प्रदीप्ता इव तेजसा 6.009.006a अद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम् 6.009.006c कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता 6.009.007a तान् गृहीतायुधान् सर्वान् वारयित्वा विभीषणः 6.009.007c अब्रवीत् präjalir वाक्यं पुनः प्रत्युपवेश्य तान् 6.009.008a अप्य् उपायैस् त्रिभिस् तात यो ऽर्थः प्राप्तुं न शक्यते 6.009.008c तस्य विक्रमकालांस् तान् युक्तान् आहुर् मनीषिणः 6.009.009a प्रमत्तेष्व् अभियुक्तेषु दैवेन प्रहतेषु च 6.009.009c विक्रमास् तात सिध्यन्ति परीक्ष्य विधिना कृताः 6.009.010a अप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम् 6.009.010c जितरोषं दुराधर्षं प्रधर्षयितुम् इच्छथ 6.009.011a समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम् 6.009.011c कृतं हनुमता कर्म दुष्करं तर्कयेत कः 6.009.012a बलान्य् अपरिमेयानि वीर्याणि च निशाचराः 6.009.012c परेषां सहसावज्ञा न कर्तव्या कथं चन 6.009.013a किं च राक्षसराजस्य रामेणापकृतं पुरा 6.009.013c आजहार जनस्थानाद् यस्य भार्यां यशस्विनः 6.009.014a खरो यद्य् अतिवृत्तस् तु रामेण निहतो रणे 6.009.014c अवश्यं प्राणिनां प्राणा रक्षितव्या यथा बलम् 6.009.015a एतन्निमित्तं वैदेही भयं नः सुमहद् भवेत् 6.009.015c आहृता सा परित्याज्या कलहार्थे कृते न किम् 6.009.016a न नः क्षमं वीर्यवता तेन धर्मानुवर्तिना 6.009.016c वैरं निरर्थकं कर्तुं दीयताम् अस्य मैथिली 6.009.017a यावन् न सगजां साश्वां बहुरत्नसमाकुलाम् 6.009.017c पुरीं दारयते बाणैर् दीयताम् अस्य मैथिली 6.009.018a यावत् सुघोरा महती दुर्धर्षा हरिवाहिनी 6.009.018c नावस्कन्दति नो लङ्कां तावत् सीता प्रदीयताम् 6.009.019a विनश्येद् धि पुरी लङ्का शूराः सर्वे च राक्षसाः 6.009.019c रामस्य दयिता पत्नी न स्वयं यदि दीयते 6.009.020a प्रसादये त्वां बन्धुत्वात् कुरुष्व वचनं मम 6.009.020c हितं पथ्यं त्व् अहं ब्रूमि दीयताम् अस्य मैथिली 6.009.021a पुरा शरत्सूर्यमरीचिसंनिभान्; नवाग्रपुङ्खान् सुदृढान् नृपात्मजः 6.009.021c सृजत्य् अमोघान् विशिखान् वधाय ते; प्रदीयतां दाशरथाय मैथिली 6.009.022a त्यजस्व कोपं सुखधर्मनाशनं; भजस्व धर्मं रतिकीर्तिवर्धनम् 6.009.022c प्रसीद जीवेम सपुत्रबान्धवाः; प्रदीयतां दाशरथाय मैथिली 6.010.001a सुनिविष्टं हितं वाक्यम् उक्तवन्तं विभीषणम् 6.010.001c अब्रवीत् परुषं वाक्यं रावणः कालचोदितः 6.010.002a वसेत् सह सपत्नेन क्रुद्धेनाशीविषेण वा 6.010.002c न तु मित्रप्रवादेन संवसेच् छत्रुसेविना 6.010.003a जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस 6.010.003c हृष्यन्ति व्यसनेष्व् एते ज्ञातीनां ज्ञातयः सदा 6.010.004a प्रधानं साधकं वैद्यं धर्मशीलं च राक्षस 6.010.004c ज्ञातयो ह्य् अवमन्यन्ते शूरं परिभवन्ति च 6.010.005a नित्यम् अन्योन्यसंहृष्टा व्यसनेष्व् आततायिनः 6.010.005c प्रच्छन्नहृदया घोरा ज्ञातयस् तु भयावहाः 6.010.006a श्रूयन्ते हस्तिभिर् गीताः श्लोकाः पद्मवने क्व चित् 6.010.006c पाशहस्तान् नरान् दृष्ट्वा ӭणु तान् गदतो मम 6.010.007a नाग्निर् नान्यानि शस्त्राणि न नः पाशा भयावहाः 6.010.007c घोराः स्वार्थप्रयुक्तास् तु ज्ञातयो नो भयावहाः 6.010.008a उपायम् एते वक्ष्यन्ति ग्रहणे नात्र संशयः 6.010.008c कृत्स्नाद् भयाज् ज्ञातिभयं सुकष्टं विदितं च नः 6.010.009a विद्यते गोषु संपन्नं विद्यते ब्राह्मणे दमः 6.010.009c विद्यते स्त्रीषु चापल्यं विद्यते ज्ञातितो भयम् 6.010.010a ततो नेष्टम् इदं सौम्य यद् अहं लोकसत्कृतः 6.010.010c ऐश्वर्यम् अभिजातश् च रिपूणां मूर्ध्नि च स्थितः 6.010.011a अन्यस् त्व् एवंविधं ब्रूयाद् वाक्यम् एतन् निशाचर 6.010.011c अस्मिन् मुहूर्ते न भवेत् त्वां तु धिक् कुलपांसनम् 6.010.012a इत्य् उक्तः परुषं वाक्यं न्यायवादी विभीषणः 6.010.012c उत्पपात गदापाणिश् चतुर्भिः सह राक्षसैः 6.010.013a अब्रवीच् च तदा वाक्यं जातक्रोधो विभीषणः 6.010.013c अन्तरिक्षगतः श्रीमान् भ्रातरं राक्षसाधिपम् 6.010.014a स त्वं भ्रातासि मे राजन् ब्रूहि मां यद् यद् इच्छसि 6.010.014c इदं तु परुषं वाक्यं न क्षमाम्य् अनृतं तव 6.010.015a सुनीतं हितकामेन वाक्यम् उक्तं दशानन 6.010.015c न गृह्णन्त्य् अकृतात्मानः कालस्य वशम् आगताः 6.010.016a सुलभाः पुरुषा राजन् सततं प्रियवादिनः 6.010.016c अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः 6.010.017a बद्धं कालस्य पाशेन सर्वभूतापहारिणा 6.010.017c न नश्यन्तम् उपेक्षेयं प्रदीप्तं शरणं यथा 6.010.018a दीप्तपावकसंकाशैः शितैः käcanabhÆ«aïai÷ 6.010.018c न त्वाम् इच्छाम्य् अहं द्रष्टुं रामेण निहतं शरैः 6.010.019a शूराश् च बलवन्तश् च कृतास्त्राश् च रणाजिरे 6.010.019c कालाभिपन्ना सीदन्ति यथा वालुकसेतवः 6.010.020a आत्मानं सर्वथा रक्ष पुरीं चेमां सराक्षसाम् 6.010.020c स्वस्ति ते ऽस्तु गमिष्यामि सुखी भव मया विना 6.010.021a निवार्यमाणस्य मया हितैषिणा; न रोचते ते वचनं निशाचर 6.010.021c परीतकाला हि गतायुषो नरा; हितं न गृह्णन्ति सुहृद्भिर् ईरितम् 6.011.001a इत्य् उक्त्वा परुषं वाक्यं रावणं रावणानुजः 6.011.001c आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः 6.011.002a तं मेरुशिखराकारं दीप्ताम् इव शतह्रदाम् 6.011.002c गगनस्थं महीस्थास् ते ददृशुर् वानराधिपाः 6.011.003a तम् आत्मपञ्चमं दृष्ट्वा सुग्रीवो वानराधिपः 6.011.003c वानरैः सह दुर्धर्षश् चिन्तयाम् आस बुद्धिमान् 6.011.004a चिन्तयित्वा मुहूर्तं तु वानरांस् तान् उवाच ह 6.011.004c हनूमत्प्रमुखान् सर्वान् इदं वचनम् उत्तमम् 6.011.005a एष सर्वायुधोपेतश् चतुर्भिः सह राक्षसैः 6.011.005c राक्षसो ऽभ्येति पश्यध्वम् अस्मान् हन्तुं न संशयः 6.011.006a सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानरोत्तमाः 6.011.006c सालान् उद्यम्य शैलांश् च इदं वचनम् अब्रुवन् 6.011.007a शीघ्रं व्यादिश नो राजन् वधायैषां दुरात्मनाम् 6.011.007c निपतन्तु हताश् चैते धरण्याम् अल्पजीविताः 6.011.008a तेषां saæbhëamÃïÃnÃm अन्योन्यं स विभीषणः 6.011.008c उत्तरं तीरम् आसाद्य खस्थ एव व्यतिष्ठत 6.011.009a उवाच च महाप्राज्ञः स्वरेण महता महान् 6.011.009c सुग्रीवं तांश् च संप्रेक्ष्य खस्थ एव विभीषणः 6.011.010a रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः 6.011.010c तस्याहम् अनुजो भ्राता विभीषण इति श्रुतः 6.011.011a तेन सीता जनस्थानाद् धृता हत्वा जटायुषम् 6.011.011c रुद्ध्वा च विवशा दीना राक्षसीभिः सुरक्षिता 6.011.012a तम् अहं हेतुभिर् वाक्यैर् विविधैश् च न्यदर्शयम् 6.011.012c साधु निर्यात्यतां सीता रामायेति पुनः पुनः 6.011.013a स च न प्रतिजग्राह रावणः कालचोदितः 6.011.013c उच्यमानो हितं वाक्यं विपरीत इवौषधम् 6.011.014a सो ऽहं परुषितस् तेन दासवच् चावमानितः 6.011.014c त्यक्त्वा पुत्रांश् च दारांश् च राघवं शरणं गतः 6.011.015a सर्वलोकशरण्याय राघवाय महात्मने 6.011.015c निवेदयत मां क्षिप्रं विभीषणम् उपस्थितम् 6.011.016a एतत् तु वचनं श्रुत्वा सुग्रीवो लघुविक्रमः 6.011.016c लक्ष्मणस्याग्रतो रामं संरब्धम् इदम् अब्रवीत् 6.011.017a रावणस्यानुजो भ्राता विभीषण इति श्रुतः 6.011.017c चतुर्भिः सह रक्षोभिर् भवन्तं शरणं गतः 6.011.018a रावणेन प्रणिहितं तम् अवेहि विभीषणम् 6.011.018c तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर 6.011.019a राक्षसो जिह्मया बुद्ध्या संदिष्टो ऽयम् उपस्थितः 6.011.019c प्रहर्तुं मायया छन्नो विश्वस्ते त्वयि राघव 6.011.020a बध्यताम् एष तीव्रेण दण्डेन सचिवैः सह 6.011.020c रावणस्य नृशंसस्य भ्राता ह्य् एष विभीषणः 6.011.021a एवम् उक्त्वा तु तं रामं संरब्धो वाहिनीपतिः 6.011.021c वाक्यज्ञो वाक्यकुशलं ततो मौनम् उपागमत् 6.011.022a सुग्रीवस्य तु तद् वाक्यं श्रुत्वा रामो महाबलः 6.011.022c समीपस्थान् उवाचेदं हनूमत्प्रमुखान् हरीन् 6.011.023a यद् उक्तं कपिराजेन रावणावरजं प्रति 6.011.023c वाक्यं हेतुमद् अत्यर्थं भवद्भिर् अपि तच् छ्रुतम् 6.011.024a सुहृदा ह्य् अर्थकृच्छेषु युक्तं बुद्धिमता सता 6.011.024c समर्थेनापि संदेष्टुं शाश्वतीं भूतिम् इच्छता 6.011.025a इत्य् एवं परिपृष्टास् ते स्वं स्वं मतम् अतन्द्रिताः 6.011.025c सोपचारं तदा रामम् ऊचुर् हितचिकीर्षवः 6.011.026a अज्ञातं नास्ति ते किं चित् त्रिषु लोकेषु राघव 6.011.026c आत्मानं पूजयन् राम पृच्छस्य् अस्मान् सुहृत्तया 6.011.027a त्वं हि सत्यव्रतः शूरो धार्मिको दृढविक्रमः 6.011.027c परीक्ष्य कारा स्मृतिमान् निसृष्टात्मा सुहृत्सु च 6.011.028a तस्माद् एकैकशस् तावद् ब्रुवन्तु सचिवास् तव 6.011.028c हेतुतो मतिसंपन्नाः समर्थाश् च पुनः पुनः 6.011.029a इत्य् उक्ते राघवायाथ मतिमान् अङ्गदो ऽग्रतः 6.011.029c विभीषणपरीक्षार्थम् उवाच वचनं हरिः 6.011.030a शत्रोः सकाशात् संप्राप्तः सर्वथा शङ्क्य एव हि 6.011.030c विश्वासयोग्यः सहसा न कर्तव्यो विभीषणः 6.011.031a छादयित्वात्मभावं हि चरन्ति शठबुद्धयः 6.011.031c प्रहरन्ति च रन्ध्रेषु सो ऽनर्थः सुमहान् भवेत् 6.011.032a अर्थानर्थौ विनिश्चित्य व्यवसायं भजेत ह 6.011.032c गुणतः संग्रहं कुर्याद् दोषतस् तु विसर्जयेत् 6.011.033a यदि दोषो महांस् तस्मिंस् त्यज्यताम् अविशङ्कितम् 6.011.033c गुणान् वापि bahƤ ज्ञात्वा संग्रहः क्रियतां नृप 6.011.034a शरभस् त्व् अथ निश्चित्य सार्थं वचनम् अब्रवीत् 6.011.034c क्षिप्रम् अस्मिन् नरव्याघ्र चारः प्रतिविधीयताम् 6.011.035a प्रणिधाय हि चारेण यथावत् सूक्ष्मबुद्धिना 6.011.035c परीक्ष्य च ततः कार्यो यथान्यायं परिग्रहः 6.011.036a जाम्बवांस् त्व् अथ संप्रेक्ष्य शास्त्रबुद्ध्या विचक्षणः 6.011.036c वाक्यं विज्ञापयाम् आस गुणवद् दोषवर्जितम् 6.011.037a बद्धवैराच् च पापाच् च राक्षसेन्द्राद् विभीषणः 6.011.037c अदेश काले संप्राप्तः सर्वथा शङ्क्यताम् अयम् 6.011.038a ततो मैन्दस् तु संप्रेक्ष्य नयापनयकोविदः 6.011.038c वाक्यं वचनसंपन्नो babhëe हेतुमत्तरम् 6.011.039a वचनं नाम तस्यैष रावणस्य विभीषणः 6.011.039c पृच्छ्यतां मधुरेणायं शनैर् नरवरेश्वर 6.011.040a भावम् अस्य तु विज्ञाय ततस् तत्त्वं करिष्यसि 6.011.040c यदि दृष्टो न दुष्टो वा बुद्धिपूर्वं नरर्षभ 6.011.041a अथ संस्कारसंपन्नो हनूमान् सचिवोत्तमः 6.011.041c उवाच वचनं श्लक्ष्णम् अर्थवन् मधुरं लघु 6.011.042a न भवन्तं मतिश्रेष्ठं समर्थं वदतां वरम् 6.011.042c अतिशाययितुं शक्तो बृहस्पतिर् अपि ब्रुवन् 6.011.043a न वादान् नापि संघर्षान् नाधिक्यान् न च कामतः 6.011.043c वक्ष्यामि वचनं राजन् यथार्थं रामगौरवात् 6.011.044a अर्थानर्थनिमित्तं हि यद् उक्तं सचिवैस् तव 6.011.044c तत्र दोषं प्रपश्यामि क्रिया न ह्य् उपपद्यते 6.011.045a ऋते नियोगात् सामर्थ्यम् अवबोद्धुं न शक्यते 6.011.045c सहसा विनियोगो हि दोषवान् प्रतिभाति मे 6.011.046a चारप्रणिहितं युक्तं यद् उक्तं सचिवैस् तव 6.011.046c अर्थस्यासंभवात् तत्र कारणं नोपपद्यते 6.011.047a अदेश काले संप्राप्त इत्य् अयं यद् विभीषणः 6.011.047c विवक्षा चात्र मे ऽस्तीयं तां निबोध यथा मति 6.011.048a स एष देशः कालश् च भवतीह यथा तथा 6.011.048c पुरुषात् पुरुषं प्राप्य तथा दोषगुणाव् अपि 6.011.049a दौरात्म्यं रावणे दृष्ट्वा विक्रमं च तथा त्वयि 6.011.049c युक्तम् आगमनं तस्य सदृशं तस्य बुद्धितः 6.011.050a अज्ञातरूपैः पुरुषैः स राजन् पृच्छ्यताम् इति 6.011.050c यद् उक्तम् अत्र मे प्रेक्षा का चिद् अस्ति समीक्षिता 6.011.051a पृच्छ्यमानो विशङ्केत सहसा बुद्धिमान् वचः 6.011.051c तत्र मित्रं प्रदुष्येत मिथ्यपृष्टं सुखागतम् 6.011.052a अशक्यः सहसा राजन् भावो वेत्तुं परस्य वै 6.011.052c अन्तः स्वभावैर् गीतैस् तैर् नैपुण्यं पश्यता भृशम् 6.011.053a न त्व् अस्य ब्रुवतो जातु लक्ष्यते दुष्टभावता 6.011.053c प्रसन्नं वदनं चापि तस्मान् मे नास्ति संशयः 6.011.054a अशङ्कितमतिः स्वस्थो न शठः परिसर्पति 6.011.054c न चास्य दुष्टा वाक् चापि तस्मान् नास्तीह संशयः 6.011.055a आकारश् छाद्यमानो ऽपि न शक्यो विनिगूहितुम् 6.011.055c बलाद् धि विवृणोत्य् एव भावम् अन्तर्गतं नृणाम् 6.011.056a देशकालोपपन्नं च कार्यं कार्यविदां वर 6.011.056c सफलं कुरुते क्षिप्रं प्रयोगेणाभिसंहितम् 6.011.057a उद्योगं तव संप्रेक्ष्य मिथ्यावृत्तं च रावणम् 6.011.057c वालिनश् च वधं श्रुत्वा सुग्रीवं चाभिषेचितम् 6.011.058a राज्यं प्रार्थयमानश् च बुद्धिपूर्वम् इहागतः 6.011.058c एतावत् तु पुरस्कृत्य युज्यते त्व् अस्य संग्रहः 6.011.059a यथाशक्ति मयोक्तं तु राक्षसस्यार्जवं प्रति 6.011.059c त्वं प्रमाणं तु शेषस्य श्रुत्वा बुद्धिमतां वर 6.012.001a अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह 6.012.001c pratyabhëata दुर्धर्षः श्रुतवान् आत्मनि स्थितम् 6.012.002a ममापि तु विवक्षास्ति का चित् प्रति विभीषणम् 6.012.002c श्रुतम् इच्छामि तत् सर्वं भवद्भिः श्रेयसि स्थितैः 6.012.003a मित्रभावेन संप्राप्तं न त्यजेयं कथं चन 6.012.003c दोषो यद्य् अपि तस्य स्यात् सताम् एतद् अगर्हितम् 6.012.004a रामस्य वचनं श्रुत्वा सुग्रीवः प्लवगेश्वरः 6.012.004c pratyabhëata काकुत्स्थं सौहार्देनाभिचोदितः 6.012.005a किम् अत्र चित्रं धर्मज्ञ लोकनाथशिखामणे 6.012.005c यत् त्वम् आर्यं prabhëethÃ÷ सत्त्ववान् सपथे स्थितः 6.012.006a मम चाप्य् अन्तरात्मायं शुद्धिं वेत्ति विभीषणम् 6.012.006c अनुमनाच् च भावाच् च सर्वतः सुपरीक्षितः 6.012.007a तस्मात् क्षिप्रं सहास्माभिस् तुल्यो भवतु राघव 6.012.007c विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः 6.012.008a स सुग्रीवस्य तद् वाक्यय्ं रामः श्रुत्वा विमृश्य च 6.012.008c ततः शुभतरं वाक्यम् उवाच हरिपुंगवम् 6.012.009a सुदुष्टो वाप्य् अदुष्टो वा किम् एष रजनीचरः 6.012.009c सूक्ष्मम् अप्य् अहितं कर्तुं ममाशक्तः कथं चन 6.012.010a पिशाचान् दानवान् यक्षान् पृथिव्यां चैव राक्षसान् 6.012.010c अङ्गुल्यग्रेण तान् हन्याम् इच्छन् हरिगणेश्वर 6.012.011a श्रूयते हि कपोतेन शत्रुः शरणम् आगतः 6.012.011c अर्चितश् च यथान्यायं स्वैश् च मांसैर् निमन्त्रितः 6.012.012a स हि तं प्रतिजग्राह भार्या हर्तारम् आगतम् 6.012.012c कपोतो वानरश्रेष्ठ किं पुनर् मद्विधो जनः 6.012.013a ऋषेः कण्वस्य पुत्रेण कण्डुना परमर्षिणा 6.012.013c शृणु गाथां पुरा गीतां धर्मिष्ठां सत्यवादिना 6.012.014a baddhäjalipuÂaæ दीनं याचन्तं शरणागतम् 6.012.014c न हन्याद् आनृशंस्यार्थम् अपि शत्रुं परं पत 6.012.015a आर्तो वा यदि वा दृप्तः परेषां शरणं गतः 6.012.015c अरिः प्राणान् परित्यज्य रक्षितव्यः कृतात्मना 6.012.016a स चेद् भयाद् वा मोहाद् वा कामाद् वापि न रक्षति 6.012.016c स्वया शक्त्या यथातत्त्वं तत् पापं लोकगर्हितम् 6.012.017a विनष्टः पश्यतस् तस्य रक्षिणः शरणागतः 6.012.017c आदाय सुकृतं तस्य सर्वं गच्छेद् अरक्षितः 6.012.018a एवं दोषो महान् अत्र प्रपन्नानाम् अरक्षणे 6.012.018c अस्वर्ग्यं चायशस्यं च बलवीर्यविनाशनम् 6.012.019a करिष्यामि यथार्थं तु कण्डोर् वचनम् उत्तमम् 6.012.019c धर्मिष्ठं च यशस्यं च स्वर्ग्यं स्यात् तु फलोदये 6.012.020a सकृद् एव प्रपन्नाय तवास्मीति च याचते 6.012.020c अभयं सर्वभूतेभ्यो ददाम्य् एतद् व्रतं मम 6.012.021a आनयैनं हरिश्रेष्ठ दत्तम् अस्याभयं मया 6.012.021c विभीषणो वा सुग्रीव यदि वा रावणः स्वयम् 6.012.022a ततस् तु सुग्रीववचो निशम्य तद्; धरीश्वरेणाभिहितं नरेश्वरः 6.012.022c विभीषणेनाशु जगाम संगमं; पतत्रिराजेन यथा पुरंदरः 6.013.001a राघवेणाभये दत्ते संनतो रावणानुजः 6.013.001c खात् पपातावनिं हृष्टो भक्तैर् अनुचरैः सह 6.013.002a स तु रामस्य धर्मात्मा निपपात विभीषणः 6.013.002c पादयोः शरणान्वेषी चतुर्भिः सह राक्षसैः 6.013.003a अब्रवीच् च तदा रामं वाक्यं तत्र विभीषणः 6.013.003c धर्मयुक्तं च युक्तं च साम्प्रतं संप्रहर्षणम् 6.013.004a अनुजो रावणस्याहं तेन चास्म्य् अवमानितः 6.013.004c भवन्तं सर्वभूतानां शरण्यं शरणं गतः 6.013.005a परित्यक्ता मया लङ्का मित्राणि च धनानि च 6.013.005c भवद्गतं मे राज्यं च जीवितं च सुखानि च 6.013.006a राक्षसानां वधे साह्यं लङ्कायाश् च प्रधर्षणे 6.013.006c करिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम् 6.013.007a इति ब्रुवाणं रामस् तु परिष्वज्य विभीषणम् 6.013.007c अब्रवील् लक्ष्मणं प्रीतः समुद्राज् जलम् Ãnaya 6.013.008a तेन चेमं महाप्राज्ञम् अभिषिञ्च विभीषणम् 6.013.008c राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद 6.013.009a एवम् उक्तस् तु सौमित्रिर् अभ्यषिञ्चद् विभीषणम् 6.013.009c मध्ये वानरमुख्यानां राजानं रामशासनात् 6.013.010a तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवंगमाः 6.013.010c प्रचुक्रुशुर् महानादान् साधु साध्व् इति चाब्रुवन् 6.013.011a अब्रवीच् च हनूमांश् च सुग्रीवश् च विभीषणम् 6.013.011c कथं सागरम् अक्षोभ्यं तराम वरुणालयम् 6.013.012a उपायैर् अभिगच्छामो यथा नदनदीपतिम् 6.013.012c तराम तरसा सर्वे ससैन्या वरुणालयम् 6.013.013a एवम् उक्तस् तु धर्मज्ञः प्रत्युवाच विभीषणः 6.013.013c समुद्रं राघवो राजा शरणं गन्तुम् अर्हति 6.013.014a खानितः सगरेणायम् अप्रमेयो महोदधिः 6.013.014c कर्तुम् अर्हति रामस्य ज्ञातेः कार्यं महोदधिः 6.013.015a एवं विभीषणेनोक्ते राक्षसेन विपश्चिता 6.013.015c प्रकृत्या धर्मशीलस्य राघवस्याप्य् अरोचत 6.013.016a स लक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम् 6.013.016c सत्क्रियार्थं क्रियादक्षः स्मितपूर्वम् उवाच ह 6.013.017a विभीषणस्य मन्त्रो ऽयं मम लक्ष्मण रोचते 6.013.017c ब्रूहि त्वं सहसुग्रीवस् तवापि यदि रोचते 6.013.018a सुग्रीवः पण्डितो नित्यं भवान् मन्त्रविचक्षणः 6.013.018c उभाभ्यां संप्रधार्यार्यं रोचते यत् तद् उच्यताम् 6.013.019a एवम् उक्तौ तु तौ वीराव् उभौ सुग्रीवलक्ष्मणौ 6.013.019c समुदाचार संयुक्तम् इदं वचनम् ऊचतुः 6.013.020a किमर्थं नो नरव्याघ्र न रोचिष्यति राघव 6.013.020c विभीषणेन यत् तूक्तम् अस्मिन् काले सुखावहम् 6.013.021a अबद्ध्वा सागरे सेतुं घोरे ऽस्मिन् वरुणालये 6.013.021c लङ्का नासादितुं शक्या सेन्द्रैर् अपि सुरासुरैः 6.013.022a विभीषणस्य शूरस्य यथार्थं क्रियतां वचः 6.013.022c अलं कालात्ययं कृत्वा समुद्रो ऽयं नियुज्यताम् 6.013.023a एवम् उक्तः कुशास्तीर्णे तीरे नदनदीपतेः 6.013.023c संविवेश तदा रामो वेद्याम् इव हुताशनः 6.014.001a तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले 6.014.001c नियमाद् अप्रमत्तस्य निशास् तिस्रो ऽतिचक्रमुः 6.014.002a न च दर्शयते मन्दस् तदा रामस्य सागरः 6.014.002c प्रयतेनापि रामेण यथार्हम् अभिपूजितः 6.014.003a समुद्रस्य ततः क्रुद्धो रामो रक्तान्तलोचनः 6.014.003c समीपस्थम् उवाचेदं लक्ष्मणं शुभलक्ष्मणम् 6.014.004a पश्य तावद् अनार्यस्य पूज्यमानस्य लक्ष्मण 6.014.004c अवलेपं समुद्रस्य न दर्शयति यत् स्वयम् 6.014.005a प्रशमश् च क्षमा चैव आर्जवं प्रियवादिता 6.014.005c असामर्थ्यं फलन्त्य् एते निर्गुणेषु सतां गुणाः 6.014.006a आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकम् 6.014.006c सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम् 6.014.007a न साम्ना शक्यते कीर्तिर् न साम्ना शक्यते यशः 6.014.007c प्राप्तुं लक्ष्मण लोके ऽस्मिञ् जयो वा रणमूधनि 6.014.008a अद्य मद्बाणनिर्भिन्नैर् मकरैर् मकरालयम् 6.014.008c निरुद्धतोयं सौमित्रे प्लवद्भिः पश्य सर्वतः 6.014.009a महाभोगानि मत्स्यानां करिणां च करान् इह 6.014.009c भोगांश् च पश्य नागानां मया भिन्नानि लक्ष्मण 6.014.010a सशङ्खशुक्तिका जालं समीनमकरं शरैः 6.014.010c अद्य युद्धेन महता समुद्रं परिशोषये 6.014.011a क्षमया हि समायुक्तं माम् अयं मकरालयः 6.014.011c असमर्थं विजानाति धिक् क्षमाम् ईदृशे जने 6.014.012a चापम् आनय सौमित्रे शरांश् चाशीविषोपमान् 6.014.012c अद्याक्षोभ्यम् अपि क्रुद्धः क्षोभयिष्यामि सागरम् 6.014.013a वेलासु कृतमर्यादं सहसोर्मिसमाकुलम् 6.014.013c निर्मर्यादं करिष्यामि सायकैर् वरुणालयम् 6.014.014a एवम् उक्त्वा धनुष्पाणिः क्रोधविस्फारितेक्षणः 6.014.014c बभूव रामो दुर्धर्षो युगान्ताग्निर् इव ज्वलन् 6.014.015a saæpŬya च धनुर् घोरं कम्पयित्वा शरैर् जगत् 6.014.015c मुमोच विशिखान् उग्रान् वज्राणीव शतक्रतुः 6.014.016a ते ज्वलन्तो महावेगास् तेजसा सायकोत्तमाः 6.014.016c प्रविशन्ति समुद्रस्य सलिलं त्रस्तपन्नगम् 6.014.017a ततो वेगः समुद्रस्य सनक्रमकरो महान् 6.014.017c संबभूव महाघोरः समारुतरवस् तदा 6.014.018a महोर्मिमालाविततः शङ्खशुक्तिसमाकुलः 6.014.018c सधूमपरिवृत्तोर्मिः सहसाभून् महोदधिः 6.014.019a व्यथिताः पन्नगाश् चासन् दीप्तास्या दीप्तलोचनाः 6.014.019c दानवाश् च महावीर्याः पातालतलवासिनः 6.014.020a ऊर्मयः सिन्धुराजस्य सनक्रमकरास् तदा 6.014.020c विन्ध्यमन्दरसंकाशाः समुत्पेतुः सहस्रशः 6.014.021a आघूर्णिततरङ्गौघः संभ्रान्तोरगराक्षसः 6.014.021c उद्वर्तित महाग्राहः संवृत्तः सलिलाशयः 6.015.001a ततो मध्यात् समुद्रस्य सागरः स्वयम् उत्थितः 6.015.001c उदयन् हि महाशैलान् मेरोर् इव दिवाकरः 6.015.001e पन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत 6.015.002a स्निग्धवैदूर्यसंकाशो जाम्बूनदविभूषितः 6.015.002c रक्तमाल्याम्बरधरः पद्मपत्रनिभेक्षणः 6.015.003a सागरः समतिक्रम्य पूर्वम् आमन्त्र्य वीर्यवान् 6.015.003c अब्रवीत् präjalir वाक्यं राघवं शरपाणिनम् 6.015.004a पृथिवी वायुर् आकाशम् आपो ज्योतिश् च राघवः 6.015.004c स्वभावे सौम्य तिष्ठन्ति शाश्वतं मार्गम् आश्रिताः 6.015.005a तत् स्वभावो ममाप्य् एष यद् अगाधो ऽहम् अप्लवः 6.015.005c विकारस् तु भवेद् राध एतत् ते प्रवदाम्य् अहम् 6.015.006a न कामान् न च लोभाद् वा न भयात् पार्थिवात्मज 6.015.006c ग्राहनक्राकुलजलं स्तम्भयेयं कथं चन 6.015.007a विधास्ये राम येनापि विषहिष्ये ह्य् अहं तथा 6.015.007c ग्राहा न प्रहरिष्यन्ति यावत् सेना तरिष्यति 6.015.008a अयं सौम्य नलो नाम तनुजो विश्वकर्मणः 6.015.008c पित्रा दत्तवरः श्रीमान् प्रतिमो विश्वकर्मणः 6.015.009a एष सेतुं महोत्साहः करोतु मयि वानरः 6.015.009c तम् अहं धारयिष्यामि तथा ह्य् एष यथा पिता 6.015.010a एवम् उक्त्वोदधिर् नष्टः समुत्थाय नलस् ततः 6.015.010c अब्रवीद् वानरश्रेष्ठो वाक्यं रामं महाबलः 6.015.011a अहं सेतुं करिष्यामि विस्तीर्णे वरुणालये 6.015.011c पितुः सामर्थ्यम् आस्थाय तत्त्वम् आह महोदधिः 6.015.012a मम मातुर् वरो दत्तो मन्दरे विश्वकर्मणा 6.015.012c औरसस् तस्य पुत्रो ऽहं सदृशो विश्वकर्मणा 6.015.013a न चाप्य् अहम् अनुक्तो वै प्रब्रूयाम् आत्मनो गुणान् 6.015.013c कामम् अद्यैव बध्नन्तु सेतुं वानरपुंगवाः 6.015.014a ततो निसृष्टरामेण सर्वतो हरियूथपाः 6.015.014c अभिपेतुर् महारण्यं हृष्टाः शतसहस्रशः 6.015.015a ते नगान् नगसंकाशाः शाखामृगगणर्षभाः 6.015.015c बभञ्जुर् वानरास् तत्र प्रचकर्षुश् च सागरम् 6.015.016a ते सालैश् चाश्वकर्णैश् च धवैर् वंशैश् च वानराः 6.015.016c कुटजैर् अर्जुनैस् तालैस् तिकलैस् तिमिशैर् अपि 6.015.017a बिल्वकैः सप्तपर्णैश् च कर्णिकारैश् च पुष्पितैः 6.015.017c चूतैश् चाशोकवृक्षैश् च सागरं समपूरयन् 6.015.018a समूलांश् च विमूलांश् च पादपान् हरिसत्तमाः 6.015.018c इन्द्रकेतून् इवोद्यम्य प्रजह्रुर् हरयस् तरून् 6.015.019a प्रक्षिप्यमाणैर् अचलैः सहसा जलम् उद्धतम् 6.015.019c समुत्पतितम् आकाशम् अपासर्पत् ततस् ततः 6.015.020a दशयोजनविस्तीर्णं शतयोजनम् आयतम् 6.015.020c नलश् चक्रे महासेतुं मध्ये नदनदीपतेः 6.015.021a शिलानां क्षिप्यमाणानां शैलानां तत्र पात्यताम् 6.015.021c बभूव तुमुलः शब्दस् तदा तस्मिन् महोदधौ 6.015.022a स नलेन कृतः सेतुः सागरे मकरालये 6.015.022c शुशुभे सुभगः श्रीमान् स्वातीपथ इवाम्बरे 6.015.023a ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः 6.015.024a आप्लवन्तः प्लवन्तश् च गर्जन्तश् च प्लवंगमाः 6.015.024c तम् अचिन्त्यम् असह्यं च अद्भुतं लोमहर्षणम् 6.015.024e ददृशुः सर्वभूतानि सागरे सेतुबन्धनम् 6.015.025a तानि कोटिसहस्राणि वानराणां महौजसाम् 6.015.025c बध्नन्तः सागरे सेतुं जग्मुः पारं महोदधेः 6.015.026a विशालः सुकृतः श्रीमान् सुभूमिः सुसमाहितः 6.015.026c अशोभत महासेतुः सीमन्त इव सागरे 6.015.027a ततः परे समुद्रस्य गदापाणिर् विभीषणः 6.015.027c परेषाम् अभिघतार्थम् अतिष्ठत् सचिवैः सह 6.015.028a अग्रतस् तस्य सैन्यस्य श्रीमान् रामः सलक्ष्मणः 6.015.028c जगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः 6.015.029a अन्ये मध्येन गच्छन्ति पार्श्वतो ऽन्ये प्लवंगमाः 6.015.029c सलिले प्रपतन्त्य् अन्ये मार्गम् अन्ये न लेभिरे 6.015.029e के चिद् वैहायस गताः सुपर्णा इव पुप्लुवुः 6.015.030a घोषेण महता घोषं सागरस्य समुच्छ्रितम् 6.015.030c भीमम् अन्तर्दधे भीमा तरन्ती हरिवाहिनी 6.015.031a वानराणां हि सा तीर्णा वाहिनी नल सेतुना 6.015.031c तीरे निविविशे राज्ञा बहुमूलफलोदके 6.015.032a तद् अद्भुतं राघव कर्म दुष्करं; समीक्ष्य देवाः सह सिद्धचारणैः 6.015.032c उपेत्य रामं सहिता महर्षिभिः; समभ्यषिञ्चन् सुशुभैर् जलैः पृथक् 6.015.033a जयस्व शत्रून् नरदेव मेदिनीं; ससागरां पालय शाश्वतीः समाः 6.015.033c इतीव रामं नरदेवसत्कृतं; शुभैर् वचोभिर् विविधैर् अपूजयन् 6.016.001a सबले सागरं तीर्णे रामे दशरथात्मजे 6.016.001c अमात्यौ रावणः श्रीमान् अब्रवीच् छुकसारणौ 6.016.002a समग्रं सागरं तीर्णं दुस्तरं वानरं बलम् 6.016.002c अभूतपूर्वं रामेण सागरे सेतुबन्धनम् 6.016.003a सागरे सेतुबन्धं तु न श्रद्दध्यां कथं चन 6.016.003c अवश्यं चापि संख्येयं तन् मया वानरं बलम् 6.016.004a भवन्तौ वानरं सैन्यं प्रविश्यानुपलक्षितौ 6.016.004c परिमाणं च वीर्यं च ये च मुख्याः प्लवंगमाः 6.016.005a मन्त्रिणो ये च रामस्य सुग्रीवस्य च संमताः 6.016.005c ये पूर्वम् अभिवर्तन्ते ये च शूराः प्लवंगमाः 6.016.006a स च सेतुर् यथा बद्धः सागरे सलिलार्णवे 6.016.006c निवेशश् च यथा तेषां वानराणां महात्मनाम् 6.016.007a रामस्य व्यवसायं च वीर्यं प्रहरणानि च 6.016.007c लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातुम् अर्हथ 6.016.008a कश् च सेनापतिस् तेषां वानराणां महौजसाम् 6.016.008c एतज् ज्ञात्वा यथातत्त्वं शीघ्रम् अगन्तुम् अर्हथः 6.016.009a इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ 6.016.009c हरिरूपधरौ वीरौ प्रविष्टौ वानरं बलम् 6.016.010a ततस् तद् वानरं सैन्यम् अचिन्त्यं लोमहर्षणम् 6.016.010c संख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ 6.016.011a तत् स्थितं पर्वताग्रेषु निर्दरेषु गुहासु च 6.016.011c समुद्रस्य च तीरेषु वनेषूपवनेषु च 6.016.012a तरमाणं च तीर्णं च तर्तुकामं च सर्वशः 6.016.012c निविष्टं निविशच् चैव भीमनादं महाबलम् 6.016.013a तौ ददर्श महातेजाः प्रच्छन्नौ च विभीषणः 6.016.013c आचचक्षे ऽथ रामाय गृहीत्वा शुकसारणौ 6.016.013e लङ्कायाः समनुप्राप्तौ चारौ परपुरंजयौ 6.016.014a तौ दृष्ट्वा व्यथितौ रामं निराशौ जीविते तदा 6.016.014c k­täjalipuÂau भीतौ वचनं चेदम् ऊचतुः 6.016.015a आवाम् इहागतौ सौम्य रावणप्रहिताव् उभौ 6.016.015c परिज्ञातुं बलं कृत्स्नं तवेदं रघुनन्दन 6.016.016a तयोस् तद् वचनं श्रुत्वा रामो दशरथात्मजः 6.016.016c अब्रवीत् प्रहसन् वाक्यं सर्वभूतहिते रतः 6.016.017a यदि दृष्टं बलं कृत्स्नं वयं वा सुसमीक्षिताः 6.016.017c यथोक्तं वा कृतं कार्यं छन्दतः प्रतिगम्यताम् 6.016.018a प्रविश्य नगरीं लङ्कां भवद्भ्यां धनदानुजः 6.016.018c वक्तव्यो रक्षसां राजा यथोक्तं वचनं मम 6.016.019a यद् बलं च समाश्रित्य सीतां मे हृतवान् असि 6.016.019c तद् दर्शय यथाकामं ससैन्यः सहबान्धवः 6.016.020a श्वःकाले नगरीं लङ्कां सप्राकारां सतोरणाम् 6.016.020c राक्षसं च बलं पश्य शरैर् विध्वंसितं मया 6.016.021a घोरं रोषम् अहं मोक्ष्ये बलं धारय रावण 6.016.021c श्वःकाले वज्रवान् वज्रं दानवेष्व् इव वासवः 6.016.022a इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ 6.016.022c आगम्य नगरीं लङ्काम् अब्रूतां राक्षसाधिपम् 6.016.023a विभीषणगृहीतौ तु वधार्हौ राक्षसेश्वर 6.016.023c दृष्ट्वा धर्मात्मना मुक्तौ रामेणामिततेजसा 6.016.024a एकस्थानगता यत्र चत्वारः पुरुषर्षभाः 6.016.024c लोकपालोपमाः शूराः कृतास्त्रा दृढविक्रमाः 6.016.025a रामो दाशरथिः श्रीमांल् लक्ष्मणश् च विभीषणः 6.016.025c सुग्रीवश् च महातेजा महेन्द्रसमविक्रमः 6.016.026a एते शक्ताः पुरीं लङ्कां सप्राकारां सतोरणाम् 6.016.026c उत्पाट्य संक्रामयितुं सर्वे तिष्ठन्तु वानराः 6.016.027a यादृशं तस्य रामस्य रूपं प्रहरणानि च 6.016.027c वधिष्यति पुरीं लङ्काम् एकस् तिष्ठन्तु ते त्रयः 6.016.028a रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी 6.016.028c बभूव दुर्धर्षतरा सर्वैर् अपि सुरासुरैः 6.016.029a प्रहृष्टरूपा ध्वजिनी वनौकसां; महात्मनां संप्रति योद्धुम् इच्छताम् 6.016.029c अलं विरोधेन शमो विधीयतां; प्रदीयतां दाशरथाय मैथिली 6.017.001a तद् वचः पथ्यम् अक्लीबं sÃraïenÃbhibhëitam 6.017.001c निशम्य रावणो राजा pratyabhëata सारणम् 6.017.002a यदि माम् अभियुञ्जीरन् देवगन्धर्वदानवाः 6.017.002c नैव सीतां प्रदास्यामि सर्वलोकभयाद् अपि 6.017.003a त्वं तु सौम्य परित्रस्तो हरिभिर् निर्जितो भृशम् 6.017.003c प्रतिप्रदानम् अद्यैव सीतायाः साधु मन्यसे 6.017.003e को हि नाम सपत्नो मां समरे जेतुम् अर्हति 6.017.004a इत्य् उक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः 6.017.004c आरुरोह ततः श्रीमान् प्रासादं हिमपाण्डुरम् 6.017.004e बहुतालसमुत्सेधं रावणो ऽथ दिदृक्षया 6.017.005a ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्छितः 6.017.005c पश्यमानः समुद्रं च पर्वतांश् च वनानि च 6.017.005e ददर्श पृथिवीदेशं सुसंपूर्णं प्लवंगमैः 6.017.006a तद् अपारम् असंख्येयं वानराणां महद् बलम् 6.017.006c आलोक्य रावणो राजा परिपप्रच्छ सारणम् 6.017.007a एषां वानरमुख्यानां के शूराः के महाबलाः 6.017.007c के पूर्वम् अभिवर्तन्ते महोत्साहाः समन्ततः 6.017.008a केषां शृणोति सुग्रीवः के वा यूथपयूथपाः 6.017.008c सारणाचक्ष्व मे सर्वं के प्रधानाः प्लवंगमाः 6.017.009a सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः 6.017.009c आचचक्षे ऽथ मुख्यज्ञो मुख्यांस् तांस् तु वनौकसः 6.017.010a एष यो ऽभिमुखो लङ्कां नर्दंस् तिष्ठति वानरः 6.017.010c यूथपानां सहस्राणां शतेन परिवारितः 6.017.011a यस्य घोषेण महता सप्राकारा सतोरणा 6.017.011c लङ्का प्रवेपते सर्वा सशैलवनकानना 6.017.012a सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः 6.017.012c बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः 6.017.013a बाहू प्रगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान् 6.017.013c लङ्काम् अभिमुखः कोपाद् अभीक्ष्णं च विजृम्भते 6.017.014a गिरिशृङ्गप्रतीकाशः पद्मकिञ्जल्कसंनिभः 6.017.014c स्फोटयत्य् अभिसंरब्धो लाङ्गूलं च पुनः पुनः 6.017.015a यस्य लाङ्गूलशब्देन स्वनन्तीव दिशो दश 6.017.015c एष वानरराजेन सुर्ग्रीवेणाभिषेचितः 6.017.015e यौवराज्ये ऽङ्गदो नाम त्वाम् आह्वयति संयुगे 6.017.016a ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च 6.017.016c उत्थाय च विजृम्भन्ते क्रोधेन हरिपुंगवाः 6.017.017a एते दुष्प्रसहा घोराश् चण्डाश् चण्डपराक्रमाः 6.017.017c अष्टौ शतसहस्राणि दशकोटिशतानि च 6.017.018a य एनम् अनुगच्छन्ति वीराश् चन्दनवासिनः 6.017.018c एष आशंसते लङ्कां स्वेनानीकेन मर्दितुम् 6.017.019a श्वेतो रजतसंकाशः सबलो भीमविक्रमः 6.017.019c बुद्धिमान् वानरः शूरस् त्रिषु लोकेषु विश्रुतः 6.017.020a तूर्णं सुग्रीवम् आगम्य पुनर् गच्छति वानरः 6.017.020c विभजन् वानरीं सेनाम् अनीकानि प्रहर्षयन् 6.017.021a यः पुरा गोमतीतीरे रम्यं पर्येति पर्वतम् 6.017.021c नाम्ना संकोचनो नाम नानानगयुतो गिरिः 6.017.022a तत्र राज्यं प्रशास्त्य् एष कुमुदो नाम यूथपः 6.017.022c यो ऽसौ शतसहस्राणां सहस्रं परिकर्षति 6.017.023a यस्य वाला बहुव्यामा दीर्घलाङ्गूलम् आश्रिताः 6.017.023c ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः 6.017.024a अदीनो रोषणश् चण्डः संग्रामम् अभिकाङ्क्षति 6.017.024c एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् 6.017.025a यस् त्व् एष सिंहसंकाशः कपिलो दीर्घकेसरः 6.017.025c निभृतः प्रेक्षते लङ्कां दिधक्षन्न् इव चक्षुषा 6.017.026a विन्ध्यं कृष्णगिरिं सह्यं पर्वतं च सुदर्शनम् 6.017.026c राजन् सततम् अध्यास्ते रम्भो नामैष यूथपः 6.017.027a शतं शतसहस्राणां त्रिंशच् च हरियूथपाः 6.017.027c परिवार्यानुगच्छन्ति लङ्कां मर्दितुम् ओजसा 6.017.028a यस् तु कर्णौ विवृणुते जृम्भते च पुनः पुनः 6.017.028c न च संविजते मृत्योर् न च यूथाद् विधावति 6.017.029a महाबलो वीतभयो रम्यं साल्वेय पर्वतम् 6.017.029c राजन् सततम् अध्यास्ते शरभो नाम यूथपः 6.017.030a एतस्य बलिनः सर्वे विहारा नाम यूथपाः 6.017.030c राजञ् शतसहस्राणि चत्वारिंशत् तथैव च 6.017.031a यस् तु मेघ इवाकाशं महान् आवृत्य तिष्ठति 6.017.031c मध्ये वानरवीराणां सुराणाम् इव वासवः 6.017.032a भेरीणाम् इव संनादो यस्यैष श्रूयते महान् 6.017.032c घोरः शाखामृगेन्द्राणां संग्रामम् अभिकाङ्क्षताम् 6.017.033a एष पर्वतम् अध्यास्ते पारियात्रम् अनुत्तमम् 6.017.033c युद्धे दुष्प्रसहो नित्यं पनसो नाम यूथपः 6.017.034a एनं शतसहस्राणां शतार्धं पर्युपासते 6.017.034c यूथपा यूथपश्रेष्ठं येषां यूथानि भागशः 6.017.035a यस् तु भीमां प्रवल्गन्तीं चमूं तिष्ठति शोभयन् 6.017.035c स्थितां तीरे समुद्रस्य द्वितीय इव सागरः 6.017.036a एष दर्दरसंकाशो विनतो नाम यूथपः 6.017.036c पिबंश् चरति पर्णाशां नदीनाम् उत्तमां नदीम् 6.017.037a षष्टिः शतसहस्राणि बलम् अस्य प्लवंगमाः 6.017.037c त्वाम् आह्वयति युद्धाय क्रथनो नाम यूथपः 6.017.038a यस् तु गैरिकवर्णाभं वपुः पुष्यति वानरः 6.017.038c गवयो नाम तेजस्वी त्वां क्रोधाद् अभिवर्तते 6.017.039a एनं शतसहस्राणि सप्ततिः पर्युपासते 6.017.039c एष आशंसते लङ्कां स्वेनानीकेन मर्दितुम् 6.017.040a एते दुष्प्रसहा घोरा बलिनः कामरूपिणः 6.017.040c यूथपा यूथपश्रेष्ठा येषां संख्या न विद्यते 6.018.001a तांस् तु ते ऽहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान् 6.018.001c राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम् 6.018.002a स्निग्धा यस्य बहुश्यामा बाला लाङ्गूलम् आश्रिताः 6.018.002c ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः 6.018.003a प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः 6.018.003c पृथिव्यां चानुकृष्यन्ते हरो नामैष यूथपः 6.018.004a यं पृष्ठतो ऽनुगच्छन्ति शतशो ऽथ सहस्रशः 6.018.004c द्रुमान् उद्यम्य सहिता लङ्कारोहणतत्पराः 6.018.005a एष कोटीसहस्रेण वानराणां महौजसाम् 6.018.005c आकाङ्क्षते त्वां संग्रामे जेतुं परपुरंजय 6.018.006a नीलान् इव महामेघांस् तिष्ठतो यांस् तु पश्यसि 6.018.006c asitä जनसंकाशान् युद्धे सत्यपराक्रमान् 6.018.007a नखदंष्ट्रायुधान् वीरांस् तीक्ष्णकोपान् भयावहान् 6.018.007c असंख्येयान् अनिर्देश्यान् परं पारम् इवोदधेः 6.018.008a पर्वतेषु च ये के चिद् विषमेषु नदीषु च 6.018.008c एते त्वाम् अभिवर्तन्ते राजन्न् ऋष्काः सुदारुणाः 6.018.009a एषां मध्ये स्थितो राजन् भीमाक्षो भीमदर्शनः 6.018.009c पर्जन्य इव जीमूतैः समन्तात् परिवारितः 6.018.010a ऋक्षवन्तं गिरिश्रेष्ठम् अध्यास्ते नर्मदां पिबन् 6.018.010c सर्वर्क्षाणाम् अधिपतिर् धूम्रो नामैष यूथपः 6.018.011a यवीयान् अस्य तु भ्राता पश्यैनं पर्वतोपमम् 6.018.011c भ्रात्रा समानो रूपेण विशिष्टस् तु पराक्रमे 6.018.012a स एष जाम्बवान् नाम महायूथपयूथपः 6.018.012c प्रशान्तो गुरुवर्ती च संप्रहारेष्व् अमर्षणः 6.018.013a एतेन साह्यं सुमहत् कृतं शक्रस्य धीमता 6.018.013c देवासुरे जाम्बवता लब्धाश् च बहवो वराः 6.018.014a आरुह्य पर्वताग्रेभ्यो महाभ्रविपुलाः ÓilÃ÷ 6.018.014c मुञ्चन्ति विपुलाकारा न मृत्योर् उद्विजन्ति च 6.018.015a राक्षसानां च सदृशाः पिशाचानां च रोमशाः 6.018.015c एतस्य सैन्ये बहवो विचरन्त्य् अग्नितेजसः 6.018.016a यं त्व् एनम् अभिसंरब्धं प्लवमानम् इव स्थितम् 6.018.016c प्रेक्षन्ते वानराः सर्वे स्थितं यूथपयूथपम् 6.018.017a एष राजन् सहस्राक्षं पर्युपास्ते हरीश्वरः 6.018.017c बलेन बलसंपन्नो रम्भो नामैष यूथपः 6.018.018a यः स्थितं योजने शैलं गच्छन् पार्श्वेन सेवते 6.018.018c ऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम् 6.018.019a यस्मान् न परमं रूपं चतुष्पादेषु विद्यते 6.018.019c श्रुतः संनादनो नाम वानराणां पितामहः 6.018.020a येन युद्धं तदा दत्तं रणे शक्रस्य धीमता 6.018.020c पराजयश् च न प्राप्तः सो ऽयं यूथपयूथपः 6.018.020e यस्य विक्रममाणस्य शक्रस्येव पराक्रमः 6.018.021a एष गन्धर्वकन्यायाम् उत्पन्नः कृष्णवर्त्मना 6.018.021c पुरा देवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम् 6.018.022a यस्य वैश्रवणो राजा जम्बूम् उपनिषेवते 6.018.022c यो राजा पर्वतेन्द्राणां बहुकिंनरसेविनाम् 6.018.023a विहारसुखदो नित्यं भ्रातुस् ते राक्षसाधिप 6.018.023c तत्रैष वसति श्रीमान् बलवान् वानरर्षभः 6.018.023e युद्धेष्व् अकत्थनो नित्यं क्रथनो नाम यूथपः 6.018.024a वृतः कोटिसहस्रेण हरीणां समुपस्थितः 6.018.024c एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् 6.018.025a यो गङ्गाम् अनु पर्येति त्रासयन् हस्तियूथपान् 6.018.025c हस्तिनां वानराणां च पूर्ववैरम् अनुस्मरन् 6.018.026a एष यूथपतिर् नेता गच्छन् गिरिगुहाशयः 6.018.026c हरीणां वाहिनी मुख्यो नदीं हैमवतीम् अनु 6.018.027a उशीर बीजम् आश्रित्य पर्वतं मन्दरोपमम् 6.018.027c रमते वानरश्रेष्ठो दिवि शक्र इव स्वयम् 6.018.028a एनं शतसहस्राणां सहस्रम् अभिवर्तते 6.018.028c एष दुर्मर्षणो राजन् प्रमाथी नाम यूथपः 6.018.029a वातेनेवोद्धतं मेघं यम् एनम् अनुपश्यसि 6.018.029c विवर्तमानं बहुशो यत्रैतद् बहुलं रजः 6.018.030a एते ऽसितमुखा घोरा गोलाङ्गूला महाबलाः 6.018.030c शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम् 6.018.031a गोलाङ्गूलं महावेगं गवाक्षं नाम यूथपम् 6.018.031c परिवार्याभिवर्तन्ते लङ्कां मर्दितुम् ओजसा 6.018.032a भ्रमराचरिता यत्र सर्वकामफलद्रुमाः 6.018.032c यं सूर्यतुल्यवर्णाभम् अनुपर्येति पर्वतम् 6.018.033a यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः 6.018.033c यस्य प्रस्थं महात्मानो न त्यजन्ति महर्षयः 6.018.034a तत्रैष रमते राजन् रम्ये käcanaparvate 6.018.034c मुख्यो वानरमुख्यानां केसरी नाम यूथपः 6.018.035a षष्टिर् गिरिसहस्राणां रम्याः käcanaparvatÃ÷ 6.018.035c तेषां मध्ये गिरिवरस् त्वम् इवानघ रक्षसाम् 6.018.036a तत्रैते कपिलाः श्वेतास् ताम्रास्या मधुपिङ्गलाः 6.018.036c निवसन्त्य् उत्तमगिरौ तीक्ष्णदंष्ट्रानखायुधाः 6.018.037a सिंह इव चतुर्दंष्ट्रा व्याघ्रा इव दुरासदाः 6.018.037c सर्वे वैश्वनरसमा ज्वलिताशीविषोपमाः 6.018.038a sudÅrghäcitalÃÇgÆlà मत्तमातंगसंनिभाः 6.018.038c महापर्वतसंकाशा महाजीमूतनिस्वनाः 6.018.039a एष चैषाम् अधिपतिर् मध्ये तिष्ठति वीर्यवान् 6.018.039c नाम्ना पृथिव्यां विख्यातो राजञ् शतबलीति यः 6.018.039e एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् 6.018.040a गजो गवाक्षो गवयो नलो नीलश् च वानरः 6.018.040c एकैक एव यूथानां कोटिभिर् दशभिर् वृतः 6.018.041a तथान्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः 6.018.041c न शक्यन्ते बहुत्वात् तु संख्यातुं लघुविक्रमाः 6.018.042a सर्वे महाराज महाप्रभावाः; सर्वे महाशैलनिकाशकायाः 6.018.042c सर्वे समर्थाः पृथिवीं क्षणेन; कर्तुं प्रविध्वस्तविकीर्णशैलाम् 6.019.001a सारणस्य वचः श्रुत्वा रावणं राक्षसाधिपम् 6.019.001c बलम् आलोकयन् सर्वं शुको वाक्यम् अथाब्रवीत् 6.019.002a स्थितान् पश्यसि यान् एतान् मत्तान् इव महाद्विपान् 6.019.002c न्यग्रोधान् इव गाङ्गेयान् सालान् हैमवतीन् इव 6.019.003a एते दुष्प्रसहा राजन् बलिनः कामरूपिणः 6.019.003c दैत्यदानवसंकाशा युद्धे देवपराक्रमाः 6.019.004a एषां कोटिसहस्राणि नव पञ्चच सप्त च 6.019.004c तथा शङ्खसहस्राणि तथा वृन्दशतानि च 6.019.005a एते सुग्रीवसचिवाः किष्किन्धानिलयाः सदा 6.019.005c हरयो देवगन्धर्वैर् उत्पन्नाः कामरूपिणः 6.019.006a यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देवरूपिणौ 6.019.006c मैन्दश् च द्विविदश् चोभौ ताभ्यां नास्ति समो युधि 6.019.007a ब्रह्मणा समनुज्ञाताव् अमृतप्राशिनाव् उभौ 6.019.007c आशंसेते युधा लङ्काम् एतौ मर्दितुम् ओजसा 6.019.008a याव् एताव् एतयोः पार्श्वे स्थितौ पर्वतसंनिभौ 6.019.008c सुमुखो विमुखश् चैव मृत्युपुत्रौ पितुः समौ 6.019.009a यं तु पश्यसि तिष्ठन्तं प्रभिन्नम् इव कुञ्जरम् 6.019.009c यो बलात् क्षोभयेत् क्रुद्धः समुद्रम् अपि वानरः 6.019.010a एषो ऽभिगन्ता लङ्काया वैदेह्यास् तव च प्रभो 6.019.010c एनं पश्य पुरा दृष्टं वानरं पुनर् आगतम् 6.019.011a ज्येष्ठः केसरिणः पुत्रो वातात्मज इति श्रुतः 6.019.011c हनूमान् इति विख्यातो लङ्घितो येन सागरः 6.019.012a कामरूपी हरिश्रेष्ठो बलरूपसमन्वितः 6.019.012c अनिवार्यगतिश् चैव यथा सततगः प्रभुः 6.019.013a उद्यन्तं भास्करं दृष्ट्वा बालः किल पिपासितः 6.019.013c त्रियोजनसहस्रं तु अध्वानम् अवतीर्य हि 6.019.014a आदित्यम् आहरिष्यामि न मे क्षुत् प्रतियास्यति 6.019.014c इति संचिन्त्य मनसा पुरैष बलदर्पितः 6.019.015a अनाधृष्यतमं देवम् अपि देवर्षिदानवैः 6.019.015c अनासाद्यैव पतितो भास्करोदयने गिरौ 6.019.016a पतितस्य कपेर् अस्य हनुर् एका शिलातले 6.019.016c किं चिद् भिन्ना दृढहनोर् हनूमान् एष तेन वै 6.019.017a सत्यम् आगमयोगेन ममैष विदितो हरिः 6.019.017c नास्य शक्यं बलं रूपं प्रभावो vÃnubhëitum 6.019.018a एष आशंसते लङ्काम् एको मर्दितुम् ओजसा 6.019.018c यश् चैषो ऽनन्तरः शूरः श्यामः पद्मनिभेक्षणः 6.019.019a इक्ष्वाकूणाम् अतिरथो लोके विख्यात पौरुषः 6.019.019c यस्मिन् न चलते धर्मो यो धर्मं नातिवर्तते 6.019.020a यो ब्राह्मम् अस्त्रं वेदांश् च वेद वेदविदां वरः 6.019.020c यो भिन्द्याद् गगनं बाणैः पर्वतांश् चापि दारयेत् 6.019.021a यस्य मृत्योर् इव क्रोधः शक्रस्येव पराक्रमः 6.019.021c स एष रामस् त्वां योद्धुं राजन् समभिवर्तते 6.019.022a यश् चैष दक्षिणे पार्श्वे शुद्धजाम्बूनदप्रभः 6.019.022c विशालवक्षास् ताम्राक्षो नीलकुञ्चितमूर्धजः 6.019.023a एषो ऽस्य लक्ष्मणो नाम भ्राता प्राणसमः प्रियः 6.019.023c नये युद्धे च कुशलः सर्वशास्त्रविशारदः 6.019.024a अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली 6.019.024c रामस्य दक्षिणो बाहुर् नित्यं प्राणो बहिश्चरः 6.019.025a न ह्य् एष राघवस्यार्थे जीवितं परिरक्षति 6.019.025c एषैवाशंसते युद्धे निहन्तुं सर्वराक्षसान् 6.019.026a यस् तु सव्यम् असौ पक्षं रामस्याश्रित्य तिष्ठति 6.019.026c रक्षोगणपरिक्षिप्तो राजा ह्य् एष विभीषणः 6.019.027a श्रीमता राजराजेन लङ्कायाम् अभिषेचितः 6.019.027c त्वाम् एव प्रतिसंरब्धो युद्धायैषो ऽभिवर्तते 6.019.028a यं तु पश्यसि तिष्ठन्तं मध्ये गिरिम् इवाचलम् 6.019.028c सर्वशाखामृगेन्द्राणां भर्तारम् अपराजितम् 6.019.029a तेजसा यशसा बुद्ध्या ज्ञानेनाभिजनेन च 6.019.029c यः कपीन् अति बभ्राज हिमवान् इव पर्वतान् 6.019.030a किष्किन्धां यः समध्यास्ते गुहां सगहनद्रुमाम् 6.019.030c दुर्गां पर्वतदुर्गस्थां प्रधानैः सह यूथपैः 6.019.031a यस्यैषा käcanÅ माला शोभते शतपुष्करा 6.019.031c कान्ता देवमनुष्याणां यस्यां लक्ष्मीः प्रतिष्ठिता 6.019.032a एतां च मालां तारां च कपिराज्यं च शाश्वतम् 6.019.032c सुग्रीवो वालिनं हत्वा रामेण प्रतिपादितः 6.019.033a एवं कोटिसहस्रेण शङ्कूनां च शतेन च 6.019.033c सुग्रीवो वानरेन्द्रस् त्वां युद्धार्थम् अभिवर्तते 6.019.034a इमां महाराजसमीक्ष्य वाहिनीम्; उपस्थितां प्रज्वलितग्रहोपमाम् 6.019.034c ततः प्रयत्नः परमो विधीयतां; यथा जयः स्यान् न परैः पराजयः 6.020.001a शुकेन तु समाख्यातांस् तान् दृष्ट्वा हरियूथपान् 6.020.001c समीपस्थं च रामस्य भ्रातरं स्वं विभीषणम् 6.020.002a लक्ष्मणं च महावीर्यं भुजं रामस्य दक्षिणम् 6.020.002c सर्ववानरराजं च सुग्रीवं भीमविक्रमम् 6.020.003a किं चिद् आविग्नहृदयो जातक्रोधश् च रावणः 6.020.003c भर्त्सयाम् आस तौ वीरौ कथान्ते शुकसारणौ 6.020.004a अधोमुखौ तौ प्रणताव् अब्रवीच् छुकसारणौ 6.020.004c रोषगद्गदया वाचा संरब्धः परुषं वचः 6.020.005a न तावत् सदृशं नाम सचिवैर् उपजीविभिः 6.020.005c विप्रियं नृपतेर् वक्तुं निग्रहप्रग्रहे विभोः 6.020.006a रिपूणां प्रतिकूलानां युद्धार्थम् अभिवर्तताम् 6.020.006c उभाभ्यां सदृशं नाम वक्तुम् अप्रस्तवे स्तवम् 6.020.007a आचार्या गुरवो वृद्धा वृथा वां पर्युपासिताः 6.020.007c सारं यद् राजशास्त्राणाम् अनुजीव्यं न गृह्यते 6.020.008a गृहीतो वा न विज्ञातो भारो ज्ञानस्य वोछ्यते 6.020.008c ईदृशैः सचिवैर् युक्तो मूर्खैर् दिष्ट्या धराम्य् अहम् 6.020.009a किं नु मृत्योर् भयं नास्ति मां वक्तुं परुषं वचः 6.020.009c यस्य मे शासतो जिह्वा प्रयच्छति शुभाशुभम् 6.020.010a अप्य् एव दहनं स्पृष्ट्वा वने तिष्ठन्ति पादपाः 6.020.010c राजदोषपरामृष्टास् तिष्ठन्ते नापराधिनः 6.020.011a हन्याम् अहम् इमौ पापौ शत्रुपक्षप्रशंसकौ 6.020.011c यदि पूर्वोपकारैर् मे न क्रोधो मृदुतां व्रजेत् 6.020.012a अपध्वंसत गच्छध्वं संनिकर्षाद् इतो मम 6.020.012c न हि वां हन्तुम् इच्छामि स्मरन्न् उपकृतानि वाम् 6.020.012e हताव् एव कृतघ्नौ तौ मयि स्नेहपराङ्मुखौ 6.020.013a एवम् उक्तौ तु savrŬau ताव् उभौ शुकसारणौ 6.020.013c रावणं जयशब्देन प्रतिनन्द्याभिनिःसृतौ 6.020.014a अब्रवीत् स दशग्रीवः समीपस्थं महोदरम् 6.020.014c उपस्थापय शीघ्रं मे चारान् नीतिविशारदान् 6.020.015a ततश् चराः संत्वरिताः प्राप्ताः पार्थिवशासनात् 6.020.015c उपस्थिताः präjalayo वर्धयित्वा जयाशिषा 6.020.016a तान् अब्रवीत् ततो वाक्यं रावणो राक्षसाधिपः 6.020.016c चारान् pratyayikä शूरान् भक्तान् विगतसाध्वसान् 6.020.017a इतो गच्छत रामस्य व्यवसायं परीक्षथ 6.020.017c मन्त्रेष्व् अभ्यन्तरा ये ऽस्य प्रीत्या तेन समागताः 6.020.018a कथं स्वपिति जागर्ति किम् अन्यच् च करिष्यति 6.020.018c विज्ञाय निपुणं सर्वम् आगन्तव्यम् अशेषतः 6.020.019a चारेण विदितः शत्रुः पण्डितैर् वसुधाधिपैः 6.020.019c युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते 6.020.020a चारास् तु ते तथेत्य् उक्त्वा प्रहृष्टा राक्षसेश्वरम् 6.020.020c कृत्वा प्रदक्षिणं जग्मुर् यत्र रामः सलक्ष्मणः 6.020.021a ते सुवेलस्य शैलस्य समीपे रामलक्ष्मणौ 6.020.021c प्रच्छन्ना ददृशुर् गत्वा ससुग्रीवविभीषणौ 6.020.022a ते तु धर्मात्मना दृष्टा राक्षसेन्द्रेण राक्षसाः 6.020.022c विभीषणेन तत्रस्था निगृहीता यदृच्छया 6.020.023a वानरैर् अर्दितास् ते तु विक्रान्तैर् लघुविक्रमैः 6.020.023c पुनर् लङ्काम् अनुप्राप्ताः श्वसन्तो नष्टचेतसः 6.020.024a ततो दशग्रीवम् उपस्थितास् ते; चारा बहिर्नित्यचरा निशाचराः 6.020.024c गिरेः सुवेलस्य समीपवासिनं; न्यवेदयन् भीमबलं महाबलाः 6.021.001a ततस् तम् अक्षोभ्य बलं लङ्काधिपतये चराः 6.021.001c सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् 6.021.002a चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् 6.021.002c जातोद्वेगो ऽभवत् किं चिच् छार्दूलं वाक्यम् अब्रवीत् 6.021.003a अयथावच् च ते वर्णो दीनश् चासि निशाचर 6.021.003c नासि कच्चिद् अमित्राणां क्रुद्धानां वशम् आगतः 6.021.004a इति तेनानुशिष्टस् तु वाचं मन्दम् उदीरयत् 6.021.004c तदा राक्षसशार्दूलं शार्दूलो भयविह्वलः 6.021.005a न ते चारयितुं शक्या राजन् वानरपुंगवाः 6.021.005c विक्रान्ता बलवन्तश् च राघवेण च रक्षिताः 6.021.006a नापि saæbhëituæ शक्याः संप्रश्नो ऽत्र न लभ्यते 6.021.006c सर्वतो रक्ष्यते पन्था वानरैः पर्वतोपमैः 6.021.007a प्रविष्टमात्रे ज्ञातो ऽहं बले तस्मिन्न् अचारिते 6.021.007c बलाद् गृहीतो बहुभिर् बहुधास्मि विदारितः 6.021.008a जानुभिर् मुष्टिभिर् दन्तैस् तलैश् चाभिहतो भृशम् 6.021.008c परिणीतो ऽस्मि हरिभिर् बलवद्भिर् अमर्षणैः 6.021.009a परिणीय च सर्वत्र नीतो ऽहं रामसंसदम् 6.021.009c रुधिरादिग्धसर्वाङ्गो विह्वलश् चलितेन्द्रियः 6.021.010a हरिभिर् वध्यमानश् च याचमानः k­täjali÷ 6.021.010c राघवेण परित्रातो जीवामि ह यदृच्छया 6.021.011a एष शैलैः शिलाभिश् च पूरयित्वा महार्णवम् 6.021.011c द्वारम् आश्रित्य लङ्काया रामस् तिष्ठति सायुधः 6.021.012a गरुडव्यूहम् आस्थाय सर्वतो हरिभिर् वृतः 6.021.012c मां विसृज्य महातेजा लङ्काम् एवाभिवर्तते 6.021.013a पुरा प्राकारम् आयाति क्षिप्रम् एकतरं कुरु 6.021.013c सीतां चास्मै प्रयच्छाशु सुयुद्धं वा प्रदीयताम् 6.021.014a मनसा संततापाथ तच् छ्रुत्वा राक्षसाधिपः 6.021.014c शार्दूलस्य महद् वाक्यम् अथोवाच स रावणः 6.021.015a यदि मां प्रतियुध्येरन् देवगन्धर्वदानवाः 6.021.015c नैव सीतां प्रदास्यामि सर्वलोकभयाद् अपि 6.021.016a एवम् उक्त्वा महातेजा रावणः पुनर् अब्रवीत् 6.021.016c चारिता भवता सेना के ऽत्र शूराः प्लवंगमाः 6.021.017a कीदृशाः किंप्रभावाश् च वानरा ये दुरासदाः 6.021.017c कस्य पुत्राश् च पौत्राश् च तत्त्वम् आख्याहि राक्षस 6.021.018a तत्र् अत्र प्रतिपत्स्यामि ज्ञात्वा तेषां बलाबलम् 6.021.018c अवश्यं बलसंख्यानं कर्तव्यं युद्धम् इच्छता 6.021.019a अथैवम् उक्तः शार्दूलो रावणेनोत्तमश् चरः 6.021.019c इदं वचनम् आरेभे वक्तुं रावणसंनिधौ 6.021.020a अथर्क्षरजसः पुत्रो युधि राजन् सुदुर्जयः 6.021.020c गद्गदस्याथ पुत्रो ऽत्र जाम्बवान् इति विश्रुतः 6.021.021a गद्गदस्यैव पुत्रो ऽन्यो गुरुपुत्रः शतक्रतोः 6.021.021c कदनं यस्य पुत्रेण कृतम् एकेन रक्षसाम् 6.021.022a सुषेणश् चापि धर्मात्मा पुत्रो धर्मस्य वीर्यवान् 6.021.022c सौम्यः सोमात्मजश् चात्र राजन् दधिमुखः कपिः 6.021.023a सुमुखो दुर्मुखश् चात्र वेगदर्शी च वानरः 6.021.023c मृत्युर् वानररूपेण नूनं सृष्टः स्वयम्भुवा 6.021.024a पुत्रो हुतवहस्याथ नीलः सेनापतिः स्वयम् 6.021.024c अनिलस्य च पुत्रो ऽत्र हनूमान् इति विश्रुतः 6.021.025a नप्ता शक्रस्य दुर्धर्षो बलवान् अङ्गदो युवा 6.021.025c मैन्दश् च द्विविदश् चोभौ बलिनाव् अश्विसंभवौ 6.021.026a पुत्रा वैवस्वतस्यात्र पञ्चकालान्तकोपमाः 6.021.026c गजो गवाक्षो गवयः शरभो गन्धमादनः 6.021.027a श्वेतो ज्योतिर्मुखश् चात्र भास्करस्यात्मसंभवौ 6.021.027c वरुणस्य च पुत्रो ऽथ हेमकूटः प्लवंगमः 6.021.028a विश्वकर्मसुतो वीरो नलः प्लवगसत्तमः 6.021.028c विक्रान्तो वेगवान् अत्र वसुपुत्रः सुदुर्धरः 6.021.029a दशवानरकोट्यश् च शूराणां युद्धकाङ्क्षिणाम् 6.021.029c श्रीमतां देवपुत्राणां शेषान् नाख्यातुम् उत्सहे 6.021.030a पुत्रो दशरथस्यैष सिंहसंहननो युवा 6.021.030c दूषणो निहतो येन खरश् च त्रिशिरास् तथा 6.021.031a नास्ति रामस्य सदृशो विक्रमे भुवि कश् चन 6.021.031c विराधो निहतो येन कबन्धश् चान्तकोपमः 6.021.032a वक्तुं न शक्तो रामस्य नरः कश् चिद् गुणान् क्षितौ 6.021.032c जनस्थानगता येन तावन्तो राक्षसा हताः 6.021.033a लक्ष्मणश् चात्र धर्मात्मा मातंगानाम् इवर्षभः 6.021.033c यस्य बाणपथं प्राप्य न जीवेद् अपि वासवः 6.021.034a राक्षसानां वरिष्ठश् च तव भ्राता विभीषणः 6.021.034c परिगृह्य पुरीं लङ्कां राघवस्य हिते रतः 6.021.035a इति सर्वं समाख्यातं तवेदं वानरं बलम् 6.021.035c सुवेले ऽधिष्ठितं शैले शेषकार्ये भवान् गतिः 6.022.001a ततस् तम् अक्षोभ्यबलं लङ्कायां नृपतेश् चरः 6.022.001c सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् 6.022.002a चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् 6.022.002c जातोद्वेगो ऽभवत् किं चित् सचिवांश् चेदम् अब्रवीत् 6.022.003a मन्त्रिणः शीघ्रम् आयान्तु सर्वे वै सुसमाहिताः 6.022.003c अयं नो मन्त्रकालो हि संप्राप्त इव राक्षसाः 6.022.004a तस्य तच् छासनं श्रुत्वा मन्त्रिणो ऽभ्यागमन् द्रुतम् 6.022.004c ततः संमन्त्रयाम् आस सचिवै राक्षसैः सह 6.022.005a मन्त्रयित्वा स दुर्धर्षः क्षमं यत् समनन्तरम् 6.022.005c विसर्जयित्वा सचिवान् प्रविवेश स्वम् आलयम् 6.022.006a ततो राक्षसम् आहूय विद्युज्जिह्वं महाबलम् 6.022.006c मायाविदं महामायः प्राविशद् यत्र मैथिली 6.022.007a विद्युज्जिह्वं च मायाज्ञम् अब्रवीद् राक्षसाधिपः 6.022.007c मोहयिष्यामहे सीतां मायया जनकात्मजाम् 6.022.008a शिरो मायामयं गृह्य राघवस्य निशाचर 6.022.008c मां त्वं समुपतिष्ठस्व महच् च सशरं धनुः 6.022.009a एवम् उक्तस् तथेत्य् आह विद्युज्जिह्वो निशाचरः 6.022.009c तस्य तुष्टो ऽभवद् राजा प्रददौ च विभूषणम् 6.022.010a अशोकवनिकायां तु प्रविवेश महाबलः 6.022.010c ततो दीनाम् अदैन्यार्हां ददर्श धनदानुजः 6.022.010e अधोमुखीं शोकपराम् उपविष्टां महीतले 6.022.011a भर्तारम् एव ध्यायन्तीम् अशोकवनिकां गताम् 6.022.011c उपास्यमानां घोराभी राक्षसीभिर् अदूरतः 6.022.012a उपसृत्य ततः सीतां प्रहर्षन् नाम कीर्तयन् 6.022.012c इदं च वचनं धृष्टम् उवाच जनकात्मजाम् 6.022.013a सान्त्व्यमाना मया भद्रे यम् उपाश्रित्य वल्गसे 6.022.013c खर हन्ता स ते भर्ता राघवः समरे हतः 6.022.014a छिन्नं ते सर्वतो मूलं दर्पस् ते निहतो मया 6.022.014c व्यसनेनात्मनः सीते मम भार्या भविष्यसि 6.022.015a अल्पपुण्ये निवृत्तार्थे mƬhe पण्डितमानिनि 6.022.015c शृणु भर्तृबधं सीते घोरं वृत्रवधं यथा 6.022.016a समायातः समुद्रान्तं मां हन्तुं किल राघवः 6.022.016c वानरेन्द्रप्रणीतेन बलेन महता वृतः 6.022.017a संनिविष्टः समुद्रस्य तीरम् आसाद्य दक्षिणम् 6.022.017c बलेन महता रामो व्रजत्य् अस्तं दिवाकरे 6.022.018a अथाध्वनि परिश्रान्तम् अर्धरात्रे स्थितं बलम् 6.022.018c सुखसुप्तं समासाद्य चारितं प्रथमं चरैः 6.022.019a तत् प्रहस्तप्रणीतेन बलेन महता मम 6.022.019c बलम् अस्य हतं रात्रौ यत्र रामः सुलक्ष्मणः 6.022.020a पट्टसान् परिघान् खड्गांश् चक्रान् दण्डान् महायसान् 6.022.020c बाणजालानि शूलानि भास्वरान् कूटमुद्गरान् 6.022.021a यष्टीश् च तोमरान् प्रासंश् चक्राणि मुसलानि च 6.022.021c उद्यम्योद्यम्य रक्षोभिर् वानरेषु निपातिताः 6.022.022a अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना 6.022.022c असक्तं कृतहस्तेन शिरश् छिन्नं महासिना 6.022.023a विभीषणः समुत्पत्य निगृहीतो यदृच्छया 6.022.023c दिशः प्रव्राजितः सर्वैर् लक्ष्मणः प्लवगैः सह 6.022.024a सुग्रीवो ग्रीवया शेते भग्नया प्लवगाधिपः 6.022.024c निरस्तहनुकः शेते हनूमान् राक्षसैर् हतः 6.022.025a जाम्बवान् अथ जानुभ्याम् उत्पतन् निहतो युधि 6.022.025c पट्टसैर् बहुभिश् छिन्नो निकृत्तः पादपो यथा 6.022.026a मैन्दश् च द्विविदश् चोभौ निहतौ वानरर्षभौ 6.022.026c निःश्वसन्तौ रुदन्तौ च रुधिरेण समुक्षितौ 6.022.027a असिनाभ्याहतश् छिन्नो मध्ये रिपुनिषूदनः 6.022.027c अभिष्टनति मेदिन्यां पनसः पनसो यथा 6.022.028a नाराचैर् बहुभिश् छिन्नः शेते दर्यां दरीमुखः 6.022.028c कुमुदस् तु महातेजा निष्कूजन् सायकैर् हतः 6.022.029a अङ्गदो बहुभिश् छिन्नः शरैर् आसाद्य राक्षसैः 6.022.029c पातितो रुधिरोद्गारी क्षितौ निपतितो ऽङ्गदः 6.022.030a हरयो मथिता नागै रथजालैस् तथापरे 6.022.030c शायिता मृदितास् तत्र वायुवेगैर् इवाम्बुदाः 6.022.031a प्रद्रुताश् च परे त्रस्ता हन्यमाना जघन्यतः 6.022.031c अभिद्रुतास् तु रक्षोभिः सिंहैर् इव महाद्विपाः 6.022.032a सागरे पतिताः के चित् के चिद् गगनम् आश्रिताः 6.022.032c ऋक्षा वृक्षान् upÃrƬhà वानरैस् तु विमिश्रिताः 6.022.033a सागरस्य च तीरेषु शैलेषु च वनेषु च 6.022.033c पिङ्गाक्षास् ते विरूपाक्षैर् बहुभिर् बहवो हताः 6.022.034a एवं तव हतो भर्ता ससैन्यो मम सेनया 6.022.034c क्षतजार्द्रं रजोध्वस्तम् इदं चास्याहृतं Óira÷ 6.022.035a ततः परमदुर्धर्षो रावणो राक्षसेश्वरः 6.022.035c सीतायाम् उपशृण्वन्त्यां राक्षसीम् इदम् अब्रवीत् 6.022.036a राक्षसं क्रूरकर्माणं विद्युज्जिह्वं त्वम् Ãnaya 6.022.036c येन तद् राघवशिरः संग्रामात् स्वयम् आहृतम् 6.022.037a विद्युज्जिह्वस् ततो गृह्य शिरस् तत् सशरासनम् 6.022.037c प्रणामं शिरसा कृत्वा रावणस्याग्रतः स्थितः 6.022.038a तम् अब्रवीत् ततो राजा रावणो राक्षसं स्थितम् 6.022.038c विद्युज्जिह्वं महाजिह्वं समीपपरिवर्तिनम् 6.022.039a अग्रतः कुरु सीतायाः शीघ्रं दाशरथेः Óira÷ 6.022.039c अवस्थां पश्चिमां भर्तुः कृपणा साधु पश्यतु 6.022.040a एवम् उक्तं तु तद् रक्षः शिरस् तत् प्रियदर्शनम् 6.022.040c उपनिक्षिप्य सीतायाः क्षिप्रम् अन्तरधीयत 6.022.041a रावणश् चापि चिक्षेप भास्वरं कार्मुकं महत् 6.022.041c त्रिषु लोकेषु विख्यातं सीताम् इदम् उवाच ह 6.022.042a इदं तत् तव रामस्य कार्मुकं ज्यासमन्वितम् 6.022.042c इह प्रहस्तेनानीतं हत्वा तं निशि मानुषम् 6.022.043a स विद्युज्जिह्वेन सहैव तच् छिरो; धनुश् च भूमौ विनिकीर्य रावणः 6.022.043c विदेहराजस्य सुतां यशस्विनीं; ततो ऽब्रवीत् तां भव मे वशानुगा 6.023.001a सा सीता तच् छिरो दृष्ट्वा तच् च कार्मुकम् उत्तमम् 6.023.001c सुग्रीवप्रतिसंसर्गम् आख्यातं च हनूमता 6.023.002a नयने मुखवर्णं च भर्तुस् तत् सदृशं मुखम् 6.023.002c केशान् केशान्तदेशं च तं च cƬÃmaïiæ शुभम् 6.023.003a एतैः सर्वैर् अभिज्ञानैर् अभिज्ञाय सुदुःखिता 6.023.003c विजगर्हे ऽथ कैकेयीं क्रोशन्ती कुररी यथा 6.023.004a सकामा भव कैकेयि हतो ऽयं कुलनन्दनः 6.023.004c कुलम् उत्सादितं सर्वं त्वया कलहशीलया 6.023.005a आर्येण किं नु कैकेय्याः कृतं रामेण विप्रियम् 6.023.005c यद् गृहाच् चीरवसनस् तया प्रस्थापितो वनम् 6.023.006a एवम् उक्त्वा तु वैदेही वेपमाना तपस्विनी 6.023.006c जगाम जगतीं बाला छिन्ना तु कदली यथा 6.023.007a सा मुहूर्तात् समाश्वस्य प्रतिलभ्य च चेतनाम् 6.023.007c तच् छिरः समुपाघ्राय विललापायतेक्षणा 6.023.008a हा हतास्मि महाबाहो वीरव्रतम् अनुव्रता 6.023.008c इमां ते पश्चिमावस्थां गतास्मि विधवा कृता 6.023.009a प्रथमं मरणं नार्या भर्तुर् वैगुण्यम् उच्यते 6.023.009c सुवृत्तः साधुवृत्तायाः संवृत्तस् त्वं ममाग्रतः 6.023.010a दुःखाद् दुःखं प्रपन्नाया मग्नायाः शोकसागरे 6.023.010c यो हि माम् उद्यतस् त्रातुं सो ऽपि त्वं विनिपातितः 6.023.011a सा श्वश्रूर् मम कौसल्या त्वया पुत्रेण राघव 6.023.011c वत्सेनेव यथा धेनुर् विवत्सा वत्सला कृता 6.023.012a आदिष्टं दीर्घम् आयुस् ते यैर् अचिन्त्यपराक्रम 6.023.012c अनृतं वचनं तेषाम् अल्पायुर् असि राघव 6.023.013a अथ वा नश्यति प्रज्ञा प्राज्ञस्यापि सतस् तव 6.023.013c पचत्य् एनं तथा कालो भूतानां प्रभवो ह्य् अयम् 6.023.014a अदृष्टं मृत्युम् आपन्नः कस्मात् त्वं नयशास्त्रवित् 6.023.014c व्यसनानाम् उपायज्ञः कुशलो ह्य् असि वर्जने 6.023.015a तथा त्वं संपरिष्वज्य रौद्रयातिनृशंसया 6.023.015c कालरात्र्या मयाच्छिद्य हृतः कमललोचनः 6.023.016a उपशेषे महाबाहो मां विहाय तपस्विनीम् 6.023.016c प्रियाम् इव शुभां नारीं पृथिवीं पुरुषर्षभ 6.023.017a अर्चितं सततं यत्नाद् गन्धमाल्यैर् मया तव 6.023.017c इदं ते मत्प्रियं वीर धनुः käcanabhÆ«itam 6.023.018a पित्रा दशरथेन त्वं श्वशुरेण ममानघ 6.023.018c पूर्वैश् च पितृभिः सार्धं नूनं स्वर्गे समागतः 6.023.019a दिवि नक्षत्रभूतस् त्वं महत् कर्म कृतं प्रियम् 6.023.019c पुण्यं राजर्षिवंशं त्वम् आत्मनः समुपेक्षसे 6.023.020a किं मान् न प्रेक्षसे राजन् किं मां न pratibhëase 6.023.020c बालां बालेन संप्राप्तां भार्यां मां सहचारिणीम् 6.023.021a संश्रुतं गृह्णता पाणिं चरिष्यामीति यत् त्वया 6.023.021c स्मर तन् मम काकुत्स्थ नय माम् अपि दुःखिताम् 6.023.022a कस्मान् माम् अपहाय त्वं गतो गतिमतां वर 6.023.022c अस्माल् लोकाद् अमुं लोकं त्यक्त्वा माम् इह दुःखिताम् 6.023.023a कल्याणैर् उचितं यत् तत् परिष्वक्तं मयैव तु 6.023.023c क्रव्यादैस् तच् छरीरं ते नूनं विपरिकृष्यते 6.023.024a अग्निष्टोमादिभिर् यज्ञैर् इष्टवान् आप्तदक्षिणैः 6.023.024c अग्निहोत्रेण संस्कारं केन त्वं तु न लप्स्यसे 6.023.025a प्रव्रज्याम् उपपन्नानां त्रयाणाम् एकम् आगतम् 6.023.025c परिप्रक्ष्यति कौसल्या लक्ष्मणं शोकलालसा 6.023.026a स तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते 6.023.026c तव चाख्यास्यते नूनं निशायां राक्षसैर् वधम् 6.023.027a सा त्वां सुप्तं हतं श्रुत्वा मां च रक्षोगृहं गताम् 6.023.027c हृदयेन विदीर्णेन न भविष्यति राघव 6.023.028a साधु पातय मां क्षिप्रं रामस्योपरि रावणः 6.023.028c समानय पतिं पत्न्या कुरु कल्याणम् उत्तमम् 6.023.029a शिरसा मे शिरश् चास्य कायं कायेन योजय 6.023.029c रावणानुगमिष्यामि गतिं भर्तुर् महात्मनः 6.023.029e मुहूर्तम् अपि नेच्छामि जीवितुं पापजीविना 6.023.030a श्रुतं मया वेदविदां ब्राह्मणानां पितुर् गृहे 6.023.030c यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः 6.023.031a क्षमा यस्मिन् दमस् त्यागः सत्यं धर्मः कृतज्ञता 6.023.031c अहिंसा चैव भूतानां तम् ऋते का गतिर् मम 6.023.032a इति सा दुःखसंतप्ता विललापायतेक्षणा 6.023.032c भर्तुः शिरो धनुस् तत्र समीक्ष्य जनकात्मजा 6.023.033a एवं लालप्यमानायां सीतायां तत्र राक्षसः 6.023.033c अभिचक्राम भर्तारम् अनीकस्थः k­täjali÷ 6.023.034a विजयस्वार्यपुत्रेति सो ऽभिवाद्य प्रसाद्य च 6.023.034c न्यवेदयद् अनुप्राप्तं प्रहस्तं वाहिनीपतिम् 6.023.035a अमात्यैः सहितः सर्वैः प्रहस्तः समुपस्थितः 6.023.035c किं चिद् आत्ययिकं कार्यं तेषां त्वं दर्शनं कुरु 6.023.036a एतच् छ्रुत्वा दशग्रीवो राक्षसप्रतिवेदितम् 6.023.036c अशोकवनिकां त्यक्त्वा मन्त्रिणां दर्शनं ययौ 6.023.037a स तु सर्वं समर्थ्यैव मन्त्रिभिः कृत्यम् आत्मनः 6.023.037c सभां प्रविश्य विदधे विदित्वा रामविक्रमम् 6.023.038a अन्तर्धानं तु तच् छीर्षं तच् च कार्मुकम् उत्तमम् 6.023.038c जगाम रावणस्यैव निर्याणसमनन्तरम् 6.023.039a राक्षसेन्द्रस् तु तैः सार्धं मन्त्रिभिर् भीमविक्रमैः 6.023.039c समर्थयाम् आस तदा रामकार्यविनिश्चयम् 6.023.040a अविदूरस्थितान् सर्वान् बलाध्यक्षान् हितैषिणः 6.023.040c अब्रवीत् कालसदृशो रावणो राक्षसाधिपः 6.023.041a शीघ्रं भेरीनिनादेन स्फुटकोणाहतेन मे 6.023.041c समानयध्वं सैन्यानि वक्तव्यं च न कारणम् 6.023.042a ततस् तथेति प्रतिगृह्य तद् वचो; बलाधिपास् ते महद् आत्मनो बलम् 6.023.042c समानयंश् चैव समागतं च ते; न्यवेदयन् भर्तरि युद्धकाङ्क्षिणि 6.024.001a सीतां तु मोहितां दृष्ट्वा सरमा नाम राक्षसी 6.024.001c आससादाशु वैदेहीं प्रियां प्रणयिनी सखी 6.024.002a सा हि तत्र कृता मित्रं सीतया रक्ष्यमाणया 6.024.002c रक्षन्ती रावणाद् इष्टा सानुक्रोशा दृढव्रता 6.024.003a सा ददर्श सखीं सीतां सरमा नष्टचेतनाम् 6.024.003c उपावृत्योत्थितां ध्वस्तां वडवाम् इव पांसुषु 6.024.004a तां समाश्वासयाम् आस सखी स्नेहेन सुव्रता 6.024.004c उक्ता यद् रावणेन त्वं प्रत्युक्तं च स्वयं त्वया 6.024.005a सखीस्नेहेन तद् भीरु मया सर्वं प्रतिश्रुतम् 6.024.005c लीनया गनहे शूह्ये भयम् उत्सृज्य रावणात् 6.024.005e तव हेतोर् विशालाक्षि न हि मे जीवितं प्रियम् 6.024.006a स संभ्रान्तश् च निष्क्रान्तो यत् कृते राक्षसाधिपः 6.024.006c तच् च मे विदितं सर्वम् अभिनिष्क्रम्य मैथिलि 6.024.007a न शक्यं सौप्तिकं कर्तुं रामस्य विदितात्मनः 6.024.007c वधश् च पुरुषव्याघ्रे तस्मिन्न् एवोपपद्यते 6.024.008a न चैव वानरा हन्तुं शक्याः पादपयोधिनः 6.024.008c सुरा देवर्षभेणेव रामेण हि सुरक्षिताः 6.024.009a दीर्घवृत्तभुजः श्रीमान् महोरस्कः प्रतापवान् 6.024.009c धन्वी संहननोपेतो धर्मात्मा भुवि विश्रुतः 6.024.010a विक्रान्तो रक्षिता नित्यम् आत्मनश् च परस्य च 6.024.010c लक्ष्मणेन सह भ्रात्रा कुशली नयशास्त्रवित् 6.024.011a हन्ता परबलौघानाम् अचिन्त्यबलपौरुषः 6.024.011c न हतो राघवः श्रीमान् सीते शत्रुनिबर्हणः 6.024.012a अयुक्तबुद्धिकृत्येन सर्वभूतविरोधिना 6.024.012c इयं प्रयुक्ता रौद्रेण माया मायाविदा त्वयि 6.024.013a शोकस् ते विगतः सर्वः कल्याणं त्वाम् उपस्थितम् 6.024.013c ध्रुवं त्वां भजते लक्ष्मीः प्रियं प्रीतिकरं Ó­ïu 6.024.014a उत्तीर्य सागरं रामः सह वानरसेनया 6.024.014c संनिविष्टः समुद्रस्य तीरम् आसाद्य दक्षिणम् 6.024.015a दृष्टो मे परिपूर्णार्थः काकुत्स्थः सहलक्ष्मणः 6.024.015c सहितैः सागरान्तस्थैर् बलैस् तिष्ठति रक्षितः 6.024.016a अनेन प्रेषिता ये च राक्षसा लघुविक्रमः 6.024.016c राघवस् तीर्ण इत्य् एवं प्रवृत्तिस् तैर् इहाहृता 6.024.017a स तां श्रुत्वा विशालाक्षि प्रवृत्तिं राक्षसाधिपः 6.024.017c एष मन्त्रयते सर्वैः सचिवैः सह रावणः 6.024.018a इति ब्रुवाणा सरमा राक्षसी सीतया सह 6.024.018c सर्वोद्योगेन सैन्यानां शब्दं शुश्राव भैरवम् 6.024.019a दण्डनिर्घातवादिन्याः श्रुत्वा भेर्या महास्वनम् 6.024.019c उवाच सरमा सीताम् इदं madhurabhëiïÅ 6.024.020a संनाहजननी ह्य् एषा भैरवा भीरु भेरिका 6.024.020c भेरीनादं च गम्भीरं शृणु तोयदनिस्वनम् 6.024.021a कल्प्यन्ते मत्तमातंगा युज्यन्ते रथवाजिनः 6.024.021c तत्र तत्र च संनद्धाः संपतन्ति पदातयः 6.024.022a आपूर्यन्ते राजमार्गाः सैन्यैर् अद्भुतदर्शनैः 6.024.022c वेगवद्भिर् नदद्भिश् च तोयौघैर् इव सागरः 6.024.023a शास्त्राणां च प्रसन्नानां चर्मणां वर्मणां तथा 6.024.023c रथवाजिगजानां च भूषितानां च रक्षसाम् 6.024.024a प्रभां विसृजतां पश्य नानावर्णां समुत्थिताम् 6.024.024c वनं निर्दहतो धर्मे यथारूपं विभावसोः 6.024.025a घण्टानां शृणु निर्घोषं रथानां शृणु निस्वनम् 6.024.025c हयानां हेषमाणानां शृणु तूर्यध्वनिं यथा 6.024.026a उद्यतायुधहस्तानां राक्षसेन्द्रानुयायिनाम् 6.024.026c संभ्रमो रक्षसाम् एष तुमुलो लोमहर्षणः 6.024.027a श्रीस् त्वां भजति शोकघ्नी रक्षसां भयम् आगतम् 6.024.027c रामात् कमलपत्राक्षि दैत्यानाम् इव वासवात् 6.024.028a अवजित्य जितक्रोधस् तम् अचिन्त्यपराक्रमः 6.024.028c रावणं समरे हत्वा भर्ता त्वाधिगमिष्यति 6.024.029a विक्रमिष्यति रक्षःसु भर्ता ते सहलक्ष्मणः 6.024.029c यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः 6.024.030a आगतस्य हि रामस्य क्षिप्रम् अङ्कगतां सतीम् 6.024.030c अहं द्रक्ष्यामि सिद्धार्थां त्वां शत्रौ विनिपातिते 6.024.031a अश्रूण्य् आनन्दजानि त्वं वर्तयिष्यसि शोभने 6.024.031c समागम्य परिष्वक्ता तस्योरसि महोरसः 6.024.032a अचिरान् मोक्ष्यते सीते देवि ते जघनं गताम् 6.024.032c धृताम् एतां बहून् मासान् वेणीं रामो महाबलः 6.024.033a तस्य दृष्ट्वा मुखं देवि पूर्णचन्द्रम् इवोदितम् 6.024.033c मोक्ष्यसे शोकजं वारि निर्मोकम् इव पन्नगी 6.024.034a रावणं समरे हत्वा नचिराद् एव मैथिलि 6.024.034c त्वया समग्रं प्रियया सुखार्हो लप्स्यते सुखम् 6.024.035a समागता त्वं रामेण मोदिष्यसि महात्मना 6.024.035c सुवर्षेण समायुक्ता यथा सस्येन मेदिनी 6.024.036a गिरिवरम् अभितो ऽनुवर्तमानो; हय इव मण्डलम् आशु यः करोति 6.024.036c तम् इह शरणम् अभ्युपेहि देवि; दिवसकरं प्रभवो ह्य् अयं प्रजानाम् 6.025.001a अथ तां जातसंतापां तेन वाक्येन मोहिताम् 6.025.001c सरमा ह्लादयाम् आस पृतिवीं द्यौर् इवाम्भसा 6.025.002a ततस् तस्या हितं सख्याश् चिकीर्षन्ती सखी वचः 6.025.002c उवाच काले कालज्ञा smitapÆrvÃbhibhëiïÅ 6.025.003a उत्सहेयम् अहं गत्वा त्वद्वाक्यम् असितेक्षणे 6.025.003c निवेद्य कुशलं रामे प्रतिच्छन्ना निवर्तितुम् 6.025.004a न हि मे क्रममाणाया निरालम्बे विहायसि 6.025.004c समर्थो गतिम् अन्वेतुं पवनो गरुडो ऽपि वा 6.025.005a एवं ब्रुवाणां तां सीता सरमां पुनर् अब्रवीत् 6.025.005c मधुरं श्लक्ष्णया वाचा पूर्वशोकाभिपन्नया 6.025.006a समर्था गगनं गन्तुम् अपि वा त्वं रसातलम् 6.025.006c अवगच्छाम्य् अकर्तव्यं कर्तव्यं ते मदन्तरे 6.025.007a मत्प्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा तव 6.025.007c ज्ञातुम् इच्छामि तं गत्वा किं करोतीति रावणः 6.025.008a स हि मायाबलः क्रूरो रावणः शत्रुरावणः 6.025.008c मां मोहयति दुष्टात्मा पीतमात्रेव वारुणी 6.025.009a तर्जापयति मां नित्यं भर्त्सापयति चासकृत् 6.025.009c राक्षसीभिः सुघोराभिर् या मां रक्षन्ति नित्यशः 6.025.010a उद्विग्ना शङ्किता चास्मि न च स्वस्थं मनो मम 6.025.010c तद् भयाच् चाहम् उद्विग्ना अशोकवनिकां गताः 6.025.011a यदि नाम कथा तस्य निश्चितं वापि यद् भवेत् 6.025.011c निवेदयेथाः सर्वं तत् परो मे स्याद् अनुग्रहः 6.025.012a सा त्व् एवं ब्रुवतीं सीतां सरमा valgubhëiïÅ 6.025.012c उवाच वचनं तस्याः स्पृशन्ती bëpaviklavam 6.025.013a एष ते यद्य् अभिप्रायस् तस्माद् गच्छामि जानकि 6.025.013c गृह्य शत्रोर् अभिप्रायम् उपावृत्तां च पश्य माम् 6.025.014a एवम् उक्त्वा ततो गत्वा समीपं तस्य रक्षसः 6.025.014c शुश्राव कथितं तस्य रावणस्य समन्त्रिणः 6.025.015a सा श्रुत्वा निश्चयं तस्य निश्चयज्ञा दुरात्मनः 6.025.015c पुनर् एवागमत् क्षिप्रम् अशोकवनिकां तदा 6.025.016a सा प्रविष्टा पुनस् तत्र ददर्श जनकात्मजाम् 6.025.016c प्रतीक्षमाणां स्वाम् एव भ्रष्टपद्माम् इव श्रियम् 6.025.017a तां तु सीता पुनः प्राप्तां सरमां valgubhëiïÅm 6.025.017c परिष्वज्य च सुस्निग्धं ददौ च स्वयम् आसनम् 6.025.018a इहासीना सुखं सर्वम् आख्याहि मम तत्त्वतः 6.025.018c क्रूरस्य निश्चयं तस्य रावणस्य दुरात्मनः 6.025.019a एवम् उक्ता तु सरमा सीतया वेपमानया 6.025.019c कथितं सर्वम् आचष्ट रावणस्य समन्त्रिणः 6.025.020a जनन्या राक्षसेन्द्रो वै त्वन्मोक्षार्थं बृहद्वचः 6.025.020c अविद्धेन च वैदेहि मन्त्रिवृद्धेन बोधितः 6.025.021a दीयताम् अभिसत्कृत्य मनुजेन्द्राय मैथिली 6.025.021c निदर्शनं ते पर्याप्तं जनस्थाने यद् अद्भुतम् 6.025.022a लङ्घनं च समुद्रस्य दर्शनं च हनूमतः 6.025.022c वधं च रक्षसां युद्धे कः कुर्यान् मानुषो भुवि 6.025.023a एवं स मन्त्रिवृद्धैश् च मात्रा च बहु bhëita÷ 6.025.023c न त्वाम् उत्सहते मोक्तुम् अर्तह्म् अर्थपरो यथा 6.025.024a नोत्सहत्य् अमृतो मोक्तुं युद्धे त्वाम् इति मैथिलि 6.025.024c सामात्यस्य नृशंसस्य निश्चयो ह्य् एष वर्तते 6.025.025a तद् एषा सुस्थिरा बुद्धिर् मृत्युलोभाद् उपस्थिता 6.025.025c भयान् न शक्तस् त्वां मोक्तुम् अनिरस्तस् तु संयुगे 6.025.025e राक्षसानां च सर्वेषाम् आत्मनश् च वधेन हि 6.025.026a निहत्य रावणं संख्ये सर्वथा निशितैः शरैः 6.025.026c प्रतिनेष्यति रामस् त्वाम् अयोध्याम् असितेक्षणे 6.025.027a एतस्मिन्न् अन्तरे शब्दो भेरीशङ्खसमाकुलः 6.025.027c श्रुतो वै सर्वसैन्यानां कम्पयन् धरणीतलम् 6.025.028a श्रुत्वा तु तं वानरसैन्यशब्दं; लङ्कागता राक्षसराजभृत्याः 6.025.028c नष्टौजसो दैन्यपरीतचेष्टाः; श्रेयो न पश्यन्ति नृपस्य दोषैः 6.026.001a तेन शङ्खविमिश्रेण भेरीशब्देन राघवः 6.026.001c उपयतो महाबाहू रामः परपुरंजयः 6.026.002a तं निनादं निशम्याथ रावणो राक्षसेश्वरः 6.026.002c मुहूर्तं ध्यानम् आस्थाय सचिवान् अभ्युदैक्षत 6.026.003a अथ तान् सचिवांस् तत्र सर्वान् Ãbhëya रावणः 6.026.003c सभां संनादयन् सर्वाम् इत्य् उवाच महाबलः 6.026.004a तरणं सागरस्यापि विक्रमं बलसंचयम् 6.026.004c यद् उक्तवन्तो रामस्य भवन्तस् तन् मया श्रुतम् 6.026.004e भवतश् चाप्य् अहं वेद्मि युद्धे सत्यपराक्रमान् 6.026.005a ततस् तु सुमहाप्राज्ञो माल्यवान् नाम राक्षसः 6.026.005c रावणस्य वचः श्रुत्वा मातुः पैतामहो ऽब्रवीत् 6.026.006a विद्यास्व् अभिविनीतो यो राजा राजन् नयानुगः 6.026.006c स शास्ति चिरम् ऐश्वर्यम् अरींश् च कुरुते वशे 6.026.007a संदधानो हि कालेन विगृह्णंश् चारिभिः सह 6.026.007c स्वपक्षवर्धनं कुर्वन् महद् ऐश्वर्यम् अश्नुते 6.026.008a हीयमानेन कर्तव्यो राज्ञा संधिः समेन च 6.026.008c न शत्रुम् अवमन्येत ज्यायान् कुर्वीत विग्रहम् 6.026.009a तन् मह्यं रोचते संधिः सह रामेण रावण 6.026.009c यदर्थम् अभियुक्ताः स्म सीता तस्मै प्रदीयताम् 6.026.010a तस्य देवर्षयः सर्वे गन्धर्वाश् च जयैषिणः 6.026.010c विरोधं मा गमस् तेन संधिस् ते तेन रोचताम् 6.026.011a असृजद् भगवान् पक्षौ द्वाव् एव हि पितामहः 6.026.011c सुराणाम् असुराणां च धर्माधर्मौ तदाश्रयौ 6.026.012a धर्मो हि श्रूयते पक्षः सुराणां च महात्मनाम् 6.026.012c अधर्मो रक्षसं पक्षो ह्य् असुराणां च रावण 6.026.013a धर्मो वै ग्रसते ऽधर्मं ततः कृतम् अभूद् युगम् 6.026.013c अधर्मो ग्रसते धर्मं ततस् तिष्यः प्रवर्तते 6.026.014a तत् त्वया चरता लोकान् धर्मो विनिहतो महान् 6.026.014c अधर्मः प्रगृहीतश् च तेनास्मद्बलिनः परे 6.026.015a स प्रमादाद् विवृद्धस् ते ऽधर्मो ऽहिर् ग्रसते हि नः 6.026.015c विवर्धयति पक्षं च सुराणां सुरभावनः 6.026.016a विषयेषु प्रसक्तेन यत्किंचित्कारिणा त्वया 6.026.016c ऋषीणाम् अग्निकल्पानाम् उद्वेगो जनितो महान् 6.026.016e तेषां प्रभावो दुर्धर्षः प्रदीप्त इव पावकः 6.026.017a तपसा भावितात्मानो धर्मस्यानुग्रहे रताः 6.026.017c मुख्यैर् यज्ञैर् यजन्त्य् एते नित्यं तैस् तैर् द्विजातयः 6.026.018a जुह्वत्य् अग्नींश् च विधिवद् वेदांश् चोच्चैर् अधीयते 6.026.018c अभिभूय च रक्षांसि ब्रह्मघोषान् उदैरयन् 6.026.018e दिशो विप्रद्रुताः सर्वे स्तनयित्नुर् इवोष्णगे 6.026.019a ऋषीणाम् अग्निकल्पानाम् अग्निहोत्रसमुत्थितः 6.026.019c आदत्ते रक्षसां तेजो धूमो व्याप्य दिशो दश 6.026.020a तेषु तेषु च देशेषु पुण्येषु च दृढव्रतैः 6.026.020c चर्यमाणं तपस् तीव्रं संतापयति राक्षसान् 6.026.021a उत्पातान् विविधान् दृष्ट्वा घोरान् बहुविधांस् तथा 6.026.021c विनाशम् अनुपश्यामि सर्वेषां रक्षसाम् अहम् 6.026.022a खराभिस् तनिता घोरा मेघाः प्रतिभयंकरः 6.026.022c शोणितेनाभिवर्षन्ति लङ्काम् उष्णेन सर्वतः 6.026.023a रुदतां वाहनानां च प्रपतन्त्य् अस्रबिन्दवः 6.026.023c ध्वजा ध्वस्ता विवर्णाश् च न प्रभान्ति यथापुरम् 6.026.024a व्याला गोमायवो गृध्रा वाशन्ति च सुभैरवम् 6.026.024c प्रविश्य लङ्काम् अनिशं समवायांश् च कुर्वते 6.026.025a कालिकाः पाण्डुरैर् दन्तैः प्रहसन्त्य् अग्रतः स्थिताः 6.026.025c स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि pratibhëya च 6.026.026a गृहाणां बलिकर्माणि श्वानः पर्युपभुञ्जते 6.026.026c खरा गोषु प्रजायन्ते मूषिका नकुलैः सह 6.026.027a मार्जारा द्वीपिभिः सार्धं सूकराः शुनकैः सह 6.026.027c किंनरा राक्षसैश् चापि समेयुर् मानुषैः सह 6.026.028a पाण्डुरा रक्तपादाश् च विहगाः कालचोदिताः 6.026.028c राक्षसानां विनाशाय कपोता विचरन्ति च 6.026.029a चीकी कूचीति वाशन्त्यः शारिका वेश्मसु स्थिताः 6.026.029c पतन्ति ग्रथिताश् चापि निर्जिताः कलहैषिणः 6.026.030a करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः 6.026.030c कालो गृहाणि सर्वेषां काले काले ऽन्ववेक्षते 6.026.030e एतान्य् अन्यानि दुष्टानि निमित्तान्य् उत्पतन्ति च 6.026.031a विष्णुं मन्यामहे रामं मानुषं देहम् आस्थितम् 6.026.031c न हि मानुषमात्रो ऽसौ राघवो दृढविक्रमः 6.026.032a येन बद्धः समुद्रस्य स सेतुः परमाद्भुतः 6.026.032c कुरुष्व नरराजेन संधिं रामेण रावण 6.026.033a इदं वचस् तत्र निगद्य माल्यवन्; परीक्ष्य रक्षोऽधिपतेर् मनः पुनः 6.026.033c अनुत्तमेषूत्तमपौरुषो बली; बभूव तूष्णीं समवेक्ष्य रावणम् 6.027.001a तत् तु माल्यवतो वाक्यं हितम् उक्तं दशाननः 6.027.001c न मर्षयति दुष्टात्मा कालस्य वशम् आगतः 6.027.002a स बद्ध्वा भ्रुकुटिं वक्त्रे क्रोधस्य वशम् आगतः 6.027.002c अमर्षात् परिवृत्ताक्षो माल्यवन्तम् अथाब्रवीत् 6.027.003a हितबुद्ध्या यद् अहितं वचः परुषम् उच्यते 6.027.003c परपक्षं प्रविश्यैव नैतच् छ्रोत्रगतं मम 6.027.004a मानुषं कृपणं रामम् एकं शाखामृगाश्रयम् 6.027.004c समर्थं मन्यसे केन त्यक्तं पित्रा वनालयम् 6.027.005a रक्षसाम् ईश्वरं मां च देवतानां भयंकरम् 6.027.005c हीनं मां मन्यसे केन अहीनं सर्वविक्रमैः 6.027.006a वीरद्वेषेण वा शङ्के पक्षपातेन वा रिपोः 6.027.006c त्वयाहं परुषाण्य् उक्तः परप्रोत्साहनेन वा 6.027.007a प्रभवन्तं पदस्थं हि परुषं को ऽह्बिधास्यति 6.027.007c पण्डितः शास्त्रतत्त्वज्ञो विना प्रोत्साहनाद् रिपोः 6.027.008a आनीय च वनात् सीतां पद्महीनाम् इव श्रियम् 6.027.008c किमर्थं प्रतिदास्यामि राघवस्य भयाद् अहम् 6.027.009a वृतं वानरकोटीभिः ससुग्रीवं सलक्ष्मणम् 6.027.009c पश्य कैश् चिद् अहोभिस् त्वं राघवं निहतं मया 6.027.010a द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्य् अपि संयुगे 6.027.010c स कस्माद् रावणो युद्धे भयम् आहारयिष्यति 6.027.011a द्विधा भज्येयम् अप्य् एवं न नमेयं तु कस्य चित् 6.027.011c एष मे सहजो दोषः स्वभावो दुरतिक्रमः 6.027.012a यदि तावत् समुद्रे तु सेतुर् बद्धो यदृच्छया 6.027.012c रामेण विस्मयः को ऽत्र येन ते भयम् आगतम् 6.027.013a स तु तीर्त्वार्णवं रामः सह वानरसेनया 6.027.013c प्रतिजानामि ते सत्यं न जीवन् प्रतियास्यति 6.027.014a एवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम् 6.027.014c vrŬito माल्यवान् वाक्यं नोत्तरं प्रत्यपद्यत 6.027.015a जयाशिषा च राजानं वर्धयित्वा यथोचितम् 6.027.015c माल्यवान् अभ्यनुज्ञातो जगाम स्वं निवेशनम् 6.027.016a रावणस् तु सहामात्यो मन्त्रयित्वा विमृश्य च 6.027.016c लङ्कायाम् अतुलां गुप्तिं कारयाम् आस राक्षसः 6.027.017a व्यादिदेश च पूर्वस्यां प्रहस्तं द्वारि राक्षसं 6.027.017c दक्षिणस्यां महावीर्यौ महापार्श्व महोदरौ 6.027.018a पश्चिमायाम् अथो द्वारि पुत्रम् इन्द्रजितं तथा 6.027.018c व्यादिदेश महामायं राक्षसैर् बहुभिर् वृतम् 6.027.019a उत्तरस्यां पुरद्वारि व्यादिश्य शुकसारणौ 6.027.019c स्वयं चात्र भविष्यामि मन्त्रिणस् तान् उवाच ह 6.027.020a राक्षसं तु विरूपाक्षं महावीर्यपराक्रमम् 6.027.020c मध्यमे ऽस्थापयद् गुल्मे बहुभिः सह राक्षसैः 6.027.021a एवंविधानं लङ्कायां कृत्वा राक्षसपुंगवः 6.027.021c मेने कृतार्थम् आत्मानं कृतान्तवशम् आगतः 6.027.022a विसर्जयाम् आस ततः स मन्त्रिणो; विधानम् आज्ञाप्य पुरस्य पुष्कलम् 6.027.022c जयाशिषा मन्त्रगणेन पूजितो; विवेश सो ऽन्तःपुरम् ऋद्धिमन् महत् 6.028.001a नरवानरराजौ तौ स च वायुसुतः कपिः 6.028.001c जाम्बवान् ऋक्षराजश् च राक्षसश् च विभीषणः 6.028.002a अङ्गदो वालिपुत्रश् च सौमित्रिः शरभः कपिः 6.028.002c सुषेणः सहदायादो मैन्दो द्विविद एव च 6.028.003a गजो गवाक्षो कुमुदो नलो ऽथ पनसस् तथा 6.028.003c अमित्रविषयं प्राप्ताः समवेताः समर्थयन् 6.028.004a इयं सा लक्ष्यते लङ्का पुरी रावणपालिता 6.028.004c सासुरोरगगन्धर्वैर् अमरैर् अपि दुर्जया 6.028.005a कार्यसिद्धिं पुरस्कृत्य मन्त्रयध्वं विनिर्णये 6.028.005c नित्यं संनिहितो ह्य् अत्र रावणो राक्षसाधिपः 6.028.006a तथा तेषु ब्रुवाणेषु रावणावरजो ऽब्रवीत् 6.028.006c वाक्यम् अग्राम्यपदवत् पुष्कलार्थं विभीषणः 6.028.007a अनलः शरभश् चैव संपातिः प्रघसस् तथा 6.028.007c गत्वा लङ्कां ममामात्याः पुरीं पुनर् इहागताः 6.028.008a भूत्वा शकुनयः सर्वे प्रविष्टाश् च रिपोर् बलम् 6.028.008c विधानं विहितं यच् च तद् दृष्ट्वा समुपस्थिताः 6.028.009a संविधानं यथाहुस् ते रावणस्य दुरात्मनः 6.028.009c राम तद् ब्रुवतः सर्वं यथातथ्येन मे Ó­ïu 6.028.010a पूर्वं प्रहस्तः सबलो द्वारम् आसाद्य तिष्ठति 6.028.010c दक्षिणं च महावीर्यौ महापार्श्वमहोदरौ 6.028.011a इन्द्रजित् पश्चिमद्वारं राक्षसैर् बहुभिर् वृतः 6.028.011c पट्टसासिधनुष्मद्भिः शूलमुद्गरपाणिभिः 6.028.012a नानाप्रहरणैः शूरैर् आवृतो रावणात्मजः 6.028.012c राक्षसानां सहस्रैस् तु बहुभिः शस्त्रपाणिभिः 6.028.013a युक्तः परमसंविग्नो राक्षसैर् बहुभिर् वृतः 6.028.013c उत्तरं नगरद्वारं रावणः स्वयम् आस्थितः 6.028.014a विरूपाक्षस् तु महता शूलखड्गधनुष्मता 6.028.014c बलेन राक्षसैः सार्धं मध्यमं गुल्मम् आस्थितः 6.028.015a एतान् एवंविधान् गुल्मांल् लङ्कायां समुदीक्ष्य ते 6.028.015c मामकाः सचिवाः सर्वे शीघ्रं पुनर् इहागताः 6.028.016a गजानां च सहस्रं च रथानाम् अयुतं पुरे 6.028.016c हयानाम् अयुते द्वे च साग्रकोटी च रक्षसाम् 6.028.017a विक्रान्ता बलवन्तश् च संयुगेष्व् आततायिनः 6.028.017c इष्टा राक्षसराजस्य नित्यम् एते निशाचराः 6.028.018a एकैकस्यात्र युद्धार्थे राक्षसस्य विशां पते 6.028.018c परिवारः सहस्राणां सहस्रम् उपतिष्ठते 6.028.019a एतां प्रवृत्तिं लङ्कायां मन्त्रिप्रोक्तं विभीषणः 6.028.019c रामं कमलपत्राक्षम् इदम् उत्तरम् अब्रवीत् 6.028.020a कुबेरं तु यदा राम रावणः प्रत्ययुध्यत 6.028.020c षष्टिः शतसहस्राणि तदा निर्यान्ति राक्षसाः 6.028.021a पराक्रमेण वीर्येण तेजसा सत्त्वगौरवात् 6.028.021c सदृशा यो ऽत्र दर्पेण रावणस्य दुरात्मनः 6.028.022a अत्र मन्युर् न कर्तव्यो रोषये त्वां न भीषये 6.028.022c समर्थो ह्य् असि वीर्येण सुराणाम् अपि निग्रहे 6.028.023a तद् भवांश् चतुरङ्गेण बलेन महता वृतः 6.028.023c व्यूह्येदं वानरानीकं निर्मथिष्यसि रावणम् 6.028.024a रावणावरजे वाक्यम् एवं ब्रुवति राघवः 6.028.024c शत्रूणां प्रतिघातार्थम् इदं वचनम् अब्रवीत् 6.028.025a पूर्वद्वारे तु लङ्काया नीलो वानरपुंगवः 6.028.025c प्रहस्तं प्रतियोद्धा स्याद् वानरैर् बहुभिर् वृतः 6.028.026a अङ्गदो वालिपुत्रस् तु बलेन महता वृतः 6.028.026c दक्षिणे बाधतां द्वारे महापार्श्वमहोदरौ 6.028.027a हनूमान् पश्चिमद्वारं nipŬya पवनात्मजः 6.028.027c प्रविशत्व् अप्रमेयात्मा बहुभिः कपिभिर् वृतः 6.028.028a दैत्यदानवसंघानाम् ऋषीणां च महात्मनाम् 6.028.028c विप्रकारप्रियः क्षुद्रो वरदानबलान्वितः 6.028.029a परिक्रामति यः सर्वांल् लोकान् संतापयन् प्रजाः 6.028.029c तस्याहं राक्षसेन्द्रस्य स्वयम् एव वधे धृतः 6.028.030a उत्तरं नगरद्वारम् अहं सौमित्रिणा सह 6.028.030c nipŬyÃbhipravek«yÃmi सबलो यत्र रावणः 6.028.031a वानरेन्द्रश् च बलवान् ऋक्षराजश् च जाम्बवान् 6.028.031c राक्षसेन्द्रानुजश् चैव गुल्मे भवतु मध्यमे 6.028.032a न चैव मानुषं रूपं कार्यं हरिभिर् Ãhave 6.028.032c एषा भवतु नः संज्ञा युद्धे ऽस्मिन् वानरे बले 6.028.033a वानरा एव निश्चिह्नं स्वजने ऽस्मिन् भविष्यति 6.028.033c वयं तु मानुषेणैव सप्त योत्स्यामहे परान् 6.028.034a अहम् एव सह भ्रात्रा लक्ष्मणेन महौजसा 6.028.034c आत्मना पञ्चमश् चायं सखा मम विभीषणः 6.028.035a स रामः कार्यसिद्ध्यर्थम् एवम् उक्त्वा विभीषणम् 6.028.035c सुवेलारोहणे बुद्धिं चकार मतिमान् मतिम् 6.028.036a ततस् तु रामो महता बलेन; प्रच्छाद्य सर्वां पृथिवीं महात्मा 6.028.036c प्रहृष्टरूपो ऽभिजगाम लङ्कां; कृत्वा मतिं सो ऽरिवधे महात्मा 6.029.001a स तु कृत्वा सुवेलस्य मतिम् आरोहणं प्रति 6.029.001c लक्ष्मणानुगतो रामः सुग्रीवम् इदम् अब्रवीत् 6.029.002a विभीषणं च धर्मज्ञम् अनुरक्तं निशाचरम् 6.029.002c मन्त्रज्ञं च विधिज्ञं च श्लक्ष्णया परया गिरा 6.029.003a सुवेलं साधु शैलेन्द्रम् इमं धातुशतैश् चितम् 6.029.003c अध्यारोहामहे सर्वे वत्स्यामो ऽत्र निशाम् इमाम् 6.029.004a लङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः 6.029.004c येन मे मरणान्ताय हृता भार्या दुरात्मना 6.029.005a येन धर्मो न विज्ञातो न वृत्तं न कुलं तथा 6.029.005c राक्षस्या नीचया बुद्ध्या येन तद् गर्हितं कृतम् 6.029.006a यस्मिन् मे वर्धते रोषः कीर्तिते राक्षसाधमे 6.029.006c यस्यापराधान् नीचस्य वधं द्रक्ष्यामि रक्षसाम् 6.029.007a एको हि कुरुते पापं कालपाशवशं गतः 6.029.007c नीचेनात्मापचारेण कुलं तेन विनश्यति 6.029.008a एवं संमन्त्रयन्न् एव सक्रोधो रावणं प्रति 6.029.008c रामः सुवेलं वासाय चित्रसानुम् उपारुहत् 6.029.009a पृष्ठतो लक्ष्मण चैनम् अन्वगच्छत् समाहितः 6.029.009c सशरं चापम् उद्यम्य सुमहद् विक्रमे रतः 6.029.010a तम् अन्वरोहत् सुग्रीवः सामात्यः सविभीषणः 6.029.010c हनूमान् अङ्गदो नीलो मैन्दो द्विविद एव च 6.029.011a गजो गवाक्षो गवयः शरभो गन्धमादनः 6.029.011c पनसः कुमुदश् चैव हरो रम्भश् च यूथपः 6.029.012a एते चान्ये च बहवो वानराः शीघ्रगामिनः 6.029.012c ते वायुवेगप्रवणास् तं गिरिं गिरिचारिणः 6.029.012e अध्यारोहन्त शतशः सुवेलं यत्र राघवः 6.029.013a ते त्व् अदीर्घेण कालेन गिरिम् आरुह्य सर्वतः 6.029.013c ददृशुः शिखरे तस्य विषक्ताम् इव खे पुरीम् 6.029.014a तां शुभां प्रवरद्वारां प्राकारवरशोभिताम् 6.029.014c लङ्कां राक्षससंपूर्णां ददृशुर् हरियूथपाः 6.029.015a प्राकारचयसंस्थैश् च तथा नीलैर् निशाचरैः 6.029.015c ददृशुस् ते हरिश्रेष्ठाः प्राकारम् अपरं कृतम् 6.029.016a ते दृष्ट्वा वानराः सर्वे राक्षसान् युद्धकाङ्क्षिणः 6.029.016c मुमुचुर् विपुलान् नादांस् तत्र रामस्य पश्यतः 6.029.017a ततो ऽस्तम् अगमत् सूर्यः संध्यया प्रतिरञ्जितः 6.029.017c पूर्णचन्द्रप्रदीपा च क्षपा समभिवर्तते 6.029.018a ततः स रामो हरिवाहिनीपतिर्; विभीषणेन प्रतिनन्द्य सत्कृतः 6.029.018c सलक्ष्मणो यूथपयूथसंवृतः; सुवेल पृष्ठे न्यवसद् यथासुखम् 6.030.001a तां रात्रिम् उषितास् तत्र सुवेले हरिपुंगवाः 6.030.001c लङ्कायां ददृशुर् वीरा वनान्य् उपवनानि च 6.030.002a समसौम्यानि रम्याणि विशालान्य् आयतानि च 6.030.002c दृष्टिरम्याणि ते दृष्ट्वा बभूवुर् जातविस्मयाः 6.030.003a चम्पकाशोकपुंनागसालतालसमाकुला 6.030.003c तमालवनसंछन्ना नागमालासमावृता 6.030.004a हिन्तालैर् अर्जुनैर् नीपैः सप्तपर्णैश् च पुष्पितैः 6.030.004c तिलकैः कर्णिकारैश् च पटालैश् च समन्ततः 6.030.005a शुशुभे पुष्पिताग्रैश् च लतापरिगतैर् द्रुमैः 6.030.005c लङ्का बहुविधैर् दिव्यैर् यथेन्द्रस्यामरावती 6.030.006a विचित्रकुसुमोपेतै रक्तकोमलपल्लवैः 6.030.006c शाद्वलैश् च तथा नीलैश् चित्राभिर् वनराजिभिः 6.030.007a gandhìhyÃny अभिरम्याणि पुष्पाणि च फलानि च 6.030.007c धारयन्त्य् अगमास् तत्र भूषणानीव मानवाः 6.030.008a तच् चैत्ररथसंकाशं मनोज्ञं नन्दनोपमम् 6.030.008c वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम् 6.030.009a नत्यूहकोयष्टिभकैर् नृत्यमानैश् च बर्हिभिः 6.030.009c रुतं परभृतानां च शुश्रुवे वननिर्झरे 6.030.010a नित्यमत्तविहंगानि भ्रमराचरितानि च 6.030.010c कोकिलाकुलषण्डानि विहगाभिरुतानि च 6.030.011a भृङ्गराजाभिगीतानि भ्रमरैः सेवितानि च 6.030.011c कोणालकविघुष्टानि सारसाभिरुतानि च 6.030.012a विविशुस् ते ततस् तानि वनान्य् उपवनानि च 6.030.012c हृष्टाः प्रमुदिता वीरा हरयः कामरूपिणः 6.030.013a तेषां प्रविशतां तत्र वानराणां महौजसाम् 6.030.013c पुष्पसंसर्गसुरभिर् ववौ घ्राणसुखो ऽनिलः 6.030.014a अन्ये तु हरिवीराणां यूथान् निष्क्रम्य यूथपाः 6.030.014c सुग्रीवेणाभ्यनुज्ञाता लङ्कां जग्मुः पताकिनीम् 6.030.015a वित्रासयन्तो विहगांस् त्रासयन्तो मृगद्विपान् 6.030.015c कम्पयन्तश् च तां लङ्कां नादैः स्वैर् नदतां वराः 6.030.016a कुर्वन्तस् ते महावेगा महीं cÃraïapŬitÃm 6.030.016c रजश् च सहसैवोर्ध्वं जगाम चरणोद्धतम् 6.030.017a ऋक्षाः सिंहा वराहाश् च महिषा वारणा मृगाः 6.030.017c तेन शब्देन वित्रस्ता जग्मुर् भीता दिशो दश 6.030.018a शिखरं तु त्रिकूटस्य प्रांशु चैकं दिविस्पृशम् 6.030.018c समन्तात् पुष्पसंछन्नं महारजतसंनिभम् 6.030.019a शतयोजनविस्तीर्णं विमलं चारुदर्शनम् 6.030.019c श्लक्ष्णं श्रीमन् महच् चैव दुष्प्रापं शकुनैर् अपि 6.030.020a मनसापि दुरारोहं किं पुनः कर्मणा जनैः 6.030.020c निविष्टा तत्र शिखरे लङ्का रावणपालिता 6.030.021a सा पुरी गोपुरैर् उच्चैः पाण्डुराम्बुदसंनिभैः 6.030.021c käcanena च सालेन राजतेन च शोभिता 6.030.022a प्रासादैश् च विमानैश् च लङ्का परमभूषिता 6.030.022c घनैर् इवातपापाये मध्यमं वैष्णवं पदम् 6.030.023a यस्यां स्तम्भसहस्रेण प्रासादः समलंकृतः 6.030.023c कैलासशिखराकारो दृश्यते खम् इवोल्लिखन् 6.030.024a चैत्यः स राक्षसेन्द्रस्य बभूव पुरभूषणम् 6.030.024c शतेन रक्षसां नित्यं यः समग्रेण रक्ष्यते 6.030.025a तां समृद्धां समृद्धार्थो लक्ष्मीवांल् लक्ष्मणाग्रजः 6.030.025c रावणस्य पुरीं रामो ददर्श सह वानरैः 6.030.026a तां रत्नपूर्णां बहुसंविधानां; प्रासादमालाभिर् अलंकृतां च 6.030.026c पुरीं महायन्त्रकवाटमुख्यां; ददर्श रामो महता बलेन 6.031.001a अथ तस्मिन् निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः 6.031.001c लक्ष्मणं लक्ष्मिसंपन्नम् इदं वचनम् अब्रवीत् 6.031.002a परिगृह्योदकं शीतं वनानि फलवन्ति च 6.031.002c बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण 6.031.003a लोकक्षयकरं भीमं भयं पश्याम्य् उपस्थितम् 6.031.003c निबर्हणं प्रवीराणाम् ऋक्षवानररक्षसाम् 6.031.004a वाताश् च परुषं वान्ति कम्पते च वसुंधरा 6.031.004c पर्वताग्राणि वेपन्ते पतन्ति धरणीधराः 6.031.005a मेघाः क्रव्यादसंकाशाः परुषाः परुषस्वनाः 6.031.005c क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः 6.031.006a रक्तचन्दनसंकाशा संध्यापरमदारुणा 6.031.006c ज्वलच् च निपतत्य् एतद् आदित्याद् अग्निमण्डलम् 6.031.007a आदित्यम् अभिवाश्यन्ते जनयन्तो महद् भयम् 6.031.007c दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः 6.031.008a रजन्याम् अप्रकाशश् च संतापयति चन्द्रमाः 6.031.008c कृष्णरक्तांशुपर्यन्तो यथा लोकस्य संक्षये 6.031.009a ह्रस्वो रूक्षो ऽप्रशस्तश् च परिवेषः सुलोहितः 6.031.009c आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते 6.031.010a दृश्यन्ते न यथावच् च नक्षत्राण्य् अभिवर्तते 6.031.010c युगान्तम् इव लोकस्य पश्य लक्ष्मण शंसति 6.031.011a काकाः श्येनास् तथा गृध्रा नीचैः परिपतन्ति च 6.031.011c शिवाश् चाप्य् अशिवा वाचः प्रवदन्ति महास्वनाः 6.031.012a क्षिप्रम् अद्य दुराधर्षां पुरीं रावणपालिताम् 6.031.012c अभियाम जवेनैव सर्वतो हरिभिर् वृताः 6.031.013a इत्य् एवं तु वदन् वीरो लक्ष्मणं लक्ष्मणाग्रजः 6.031.013c तस्माद् अवातरच् छीघ्रं पर्वताग्रान् महाबलः 6.031.014a अवतीर्य तु धर्मात्मा तस्माच् छैलात् स राघवः 6.031.014c परैः परमदुर्धर्षं ददर्श बलम् आत्मनः 6.031.015a संनह्य तु ससुग्रीवः कपिराजबलं महत् 6.031.015c कालज्ञो राघवः काले संयुगायाभ्यचोदयत् 6.031.016a ततः काले महाबाहुर् बलेन महता वृतः 6.031.016c प्रस्थितः पुरतो धन्वी लङ्काम् अभिमुखः पुरीम् 6.031.017a तं विभीषण सुग्रीवौ hanÆmä जाम्बवान् नलः 6.031.017c ऋक्षराजस् तथा नीलो लक्ष्मणश् चान्ययुस् तदा 6.031.018a ततः पश्चात् सुमहती पृतनर्क्षवनौकसाम् 6.031.018c प्रच्छाद्य महतीं भूमिम् अनुयाति स्म राघवम् 6.031.019a शैलशृङ्गाणि शतशः प्रवृद्धांश् च महीरुहाम् 6.031.019c जगृहुः कुञ्जरप्रख्या वानराः परवारणाः 6.031.020a तौ त्व् अदीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ 6.031.020c रावणस्य पुरीं लङ्काम् आसेदतुर् अरिंदमौ 6.031.021a पताकामालिनीं रम्याम् उद्यानवनशोभिताम् 6.031.021c चित्रवप्रां सुदुष्प्रापाम् उच्चप्राकारतोरणाम् 6.031.022a तां सुरैर् अपि दुर्धर्षां रामवाक्यप्रचोदिताः 6.031.022c यथानिदेशं saæpŬya न्यविशन्त वनौकसः 6.031.023a लङ्कायास् तूत्तरद्वारं शैलशृङ्गम् इवोन्नतम् 6.031.023c रामः सहानुजो धन्वी जुगोप च रुरोध च 6.031.024a लङ्काम् उपनिविष्टश् च रामो दशरथात्मजः 6.031.024c लक्ष्मणानुचरो वीरः पुरीं रावणपालिताम् 6.031.025a उत्तरद्वारम् आसाद्य यत्र तिष्ठति रावणः 6.031.025c नान्यो रामाद् धि तद् द्वारं समर्थः परिरक्षितुम् 6.031.026a रावणाधिष्ठितं भीमं वरुणेनेव सागरम् 6.031.026c सायुधौ राक्षसैर् भीमैर् अभिगुप्तं समन्ततः 6.031.026e लघूनां त्रासजननं पातालम् इव दानवैः 6.031.027a विन्यस्तानि च योधानां बहूनि विविधानि च 6.031.027c ददर्शायुधजालानि तथैव कवचानि च 6.031.028a पूर्वं तु द्वारम् आसाद्य नीलो हरिचमूपतिः 6.031.028c अतिष्ठत् सह मैन्देन द्विविदेन च वीर्यवान् 6.031.029a अङ्गदो दक्षिणद्वारं जग्राह सुमहाबलः 6.031.029c ऋषभेण गवाक्षेण गजेन गवयेन च 6.031.030a हनूमान् पश्चिमद्वारं ररक्ष बलवान् कपिः 6.031.030c प्रमाथि प्रघसाभ्यां च वीरैर् अन्यैश् च संगतः 6.031.031a मध्यमे च स्वयं गुल्मे सुग्रीवः समतिष्ठत 6.031.031c सह सर्वैर् हरिश्रेष्ठैः सुपर्णश्वसनोपमैः 6.031.032a वानराणां तु षट्त्रिंशत् कोट्यः प्रख्यातयूथपाः 6.031.032c nipŬyopanivi«ÂÃÓ च सुग्रीवो यत्र वानरः 6.031.033a शासनेन तु रामस्य लक्ष्मणः सविभीषणः 6.031.033c द्वारे द्वारे हरीणां तु कोटिं कोटिं न्यवेशयत् 6.031.034a पश्चिमेन तु रामस्य सुग्रीवः सह जाम्बवान् 6.031.034c अदूरान् मध्यमे गुल्मे तस्थौ बहुबलानुगः 6.031.035a ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः 6.031.035c गृहीत्वा द्रुमशैलाग्रान् हृष्टा युद्धाय तस्थिरे 6.031.036a सर्वे विकृतलाङ्गूलाः सर्वे दंष्ट्रानखायुधाः 6.031.036c सर्वे विकृतचित्राङ्गाः सर्वे च विकृताननाः 6.031.037a दशनागबलाः के चित् के चिद् दशगुणोत्तराः 6.031.037c के चिन् नागसहस्रस्य बभूवुस् तुल्यविक्रमाः 6.031.038a सन्ति चौघा बलाः के चित् के चिच् छतगुणोत्तराः 6.031.038c अप्रमेयबलाश् चान्ये तत्रासन् हरियूथपाः 6.031.039a अद्भुतश् च विचित्रश् च तेषाम् आसीत् समागमः 6.031.039c तत्र वानरसैन्यानां शलभानाम् इवोद्गमः 6.031.040a परिपूर्णम् इवाकाशं संछन्नेव च मेदिनी 6.031.040c लङ्काम् उपनिविष्टैश् च संपतद्भिश् च वानरैः 6.031.041a शतं शतसहस्राणां पृथग् ऋक्षवनौकसाम् 6.031.041c लङ्का द्वाराण्य् उपाजग्मुर् अन्ये योद्धुं समन्ततः 6.031.042a आवृतः स गिरिः सर्वैस् तैः समन्तात् प्लवंगमैः 6.031.042c अयुतानां सहस्रं च पुरीं ताम् अभ्यवर्तत 6.031.043a वानरैर् बलवद्भिश् च बभूव द्रुमपाणिभिः 6.031.043c सर्वतः संवृता लङ्का दुष्प्रवेशापि वायुना 6.031.044a राक्षसा विस्मयं जग्मुः sahasÃbhinipŬitÃ÷ 6.031.044c वानरैर् मेघसंकाशैः शक्रतुल्यपराक्रमैः 6.031.045a mahä शब्दो ऽभवत् तत्र बलौघस्याभिवर्ततः 6.031.045c सागरस्येव भिन्नस्य यथा स्यात् सलिलस्वनः 6.031.046a तेन शब्देन महता सप्राकारा सतोरणा 6.031.046c लङ्का प्रचलिता सर्वा सशैलवनकानना 6.031.047a रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी 6.031.047c बभूव दुर्धर्षतरा सर्वैर् अपि सुरासुरैः 6.031.048a राघवः संनिवेश्यैवं सैन्यं स्वं रक्षसां वधे 6.031.048c संमन्त्र्य मन्त्रिभिः सार्धं निश्चित्य च पुनः पुनः 6.031.049a आनन्तर्यम् अभिप्रेप्सुः क्रमयोगार्थतत्त्ववित् 6.031.049c विभीषणस्यानुमते राजधर्मम् अनुस्मरन् 6.031.049e अङ्गदं वालितनयं समाहूयेदम् अब्रवीत् 6.031.050a गत्वा सौम्य दशग्रीवं ब्रूहि मद्वचनात् कपे 6.031.050c लङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः 6.031.051a भ्रष्टश्रीकगतैश्वर्यमुमूर्षो नष्टचेतनः 6.031.051c ऋषीणां देवतानां च गन्धर्वाप्सरसां तथा 6.031.052a नागानाम् अथ यक्षाणां राज्ञां च रजनीचर 6.031.052c यच् च पापं कृतं मोहाद् अवलिप्तेन राक्षस 6.031.053a नूनम् अद्य गतो दर्पः स्वयम्भू वरदानजः 6.031.053c यस्य दण्डधरस् ते ऽहं दाराहरणकर्शितः 6.031.053e दण्डं धारयमाणस् तु लङ्काद्वरे व्यवस्थितः 6.031.054a पदवीं देवतानां च महर्षीणां च राक्षस 6.031.054c राजर्षीणां च सर्वेणां गमिष्यसि मया हतः 6.031.055a बलेन येन वै सीतां मायया राक्षसाधम 6.031.055c माम् अतिक्रामयित्वा त्वं हृतवांस् तद् विदर्शय 6.031.056a अराक्षसम् इमं लोकं कर्तास्मि निशितैः शरैः 6.031.056c न चेच् छरणम् अभ्येषि माम् उपादाय मैथिलीम् 6.031.057a धर्मात्मा रक्षसां श्रेष्ठः संप्राप्तो ऽयं विभीषणः 6.031.057c लङ्कैश्वर्यं ध्रुवं श्रीमान् अयं प्राप्नोत्य् अकण्टकम् 6.031.058a न हि राज्यम् अधर्मेण भोक्तुं क्षणम् अपि त्वया 6.031.058c शक्यं मूर्खसहायेन पापेनाविजितात्मना 6.031.059a युध्यस्व वा धृतिं कृत्वा शौर्यम् आलम्ब्य राक्षस 6.031.059c मच्छरैस् त्वं रणे शान्तस् ततः पूतो भविष्यसि 6.031.060a यद्य् आविशसि लोकांस् त्रीन् पक्षिभूतो मनोजवः 6.031.060c मम चक्षुष्पथं प्राप्य न जीवन् प्रतियास्यसि 6.031.061a ब्रवीमि त्वां हितं वाक्यं क्रियताम् और्ध्वदेकिकम् 6.031.061c सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम् 6.031.062a इत्य् उक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा 6.031.062c जगामाकाशम् आविश्य मूर्तिमान् इव havyavà6.031.063a सो ऽतिपत्य मुहूर्तेन श्रीमान् रावणमन्दिरम् 6.031.063c ददर्शासीनम् अव्यग्रं रावणं सचिवैः सह 6.031.064a ततस् तस्याविदूरेण निपत्य हरिपुंगवः 6.031.064c दीप्ताग्निसदृशस् तस्थाव् अङ्गदः कनकाङ्गदः 6.031.065a तद् रामवचनं सर्वम् अन्यूनाधिकम् उत्तमम् 6.031.065c सामात्यं श्रावयाम् आस निवेद्यात्मानम् आत्मना 6.031.066a दूतो ऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः 6.031.066c वालिपुत्रो ऽङ्गदो नाम यदि ते श्रोत्रम् आगतः 6.031.067a आह त्वां राघवो रामः कौसल्यानन्दवर्धनः 6.031.067c निष्पत्य प्रतियुध्यस्व नृशंसं पुरुषाधम 6.031.068a हन्तास्मि त्वां सहामात्यं सपुत्रज्ञातिबान्धवम् 6.031.068c निरुद्विग्नास् त्रयो लोका भविष्यन्ति हते त्वयि 6.031.069a देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् 6.031.069c शत्रुम् अद्योद्धरिष्यामि त्वाम् ऋषीणां च कण्टकम् 6.031.070a विभीषणस्य चैश्वर्यं भविष्यति हते त्वयि 6.031.070c न चेत् सत्कृत्य वैदेहीं प्रणिपत्य प्रदास्यसि 6.031.071a इत्य् एवं परुषं वाक्यं ब्रुवाणे हरिपुंगवे 6.031.071c अमर्षवशम् आपन्नो निशाचरगणेश्वरः 6.031.072a ततः स रोषताम्राक्षः शशास सचिवांस् तदा 6.031.072c गृह्यताम् एष दुर्मेधा वध्यताम् इति चासकृत् 6.031.073a रावणस्य वचः श्रुत्वा दीप्ताग्निसमतेजसः 6.031.073c जगृहुस् तं ततो घोराश् चत्वारो रजनीचराः 6.031.074a ग्राहयाम् आस तारेयः स्वयम् आत्मानम् आत्मना 6.031.074c बलं दर्शयितुं वीरो यातुधानगणे तदा 6.031.075a स तान् बाहुद्वये सक्तान् आदाय पतगान् इव 6.031.075c प्रासादं शैलसंकाशम् उत्पापाताङ्गदस् तदा 6.031.076a ते ऽन्तरिक्षाद् विनिर्धूतास् तस्य वेगेन राक्षसाः 6.031.076c भुमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः 6.031.077a ततः प्रासादशिखरं शैलशृङ्गम् इवोन्नतम् 6.031.077c तत् पफाल तदाक्रान्तं दशग्रीवस्य पश्यतः 6.031.078a भङ्क्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः 6.031.078c विनद्य सुमहानादम् उत्पपात विहायसा 6.031.079a रावणस् तु परं चक्रे क्रोधं प्रासादधर्षणात् 6.031.079c विनाशं चात्मनः पश्यन् निःश्वासपरमो ऽभवत् 6.031.080a रामस् तु बहुभिर् हृष्टैर् निनदद्भिः प्लवंगमैः 6.031.080c वृतो रिपुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत 6.031.081a सुषेणस् तु महावीर्यो गिरिकूटोपमो हरिः 6.031.081c बहुभिः संवृतस् तत्र वानरैः कामरूपिभिः 6.031.082a चतुर्द्वाराणि सर्वाणि सुग्रीववचनात् कपिः 6.031.082c पर्याक्रमत दुर्धर्षो नक्षत्राणीव चन्द्रमाः 6.031.083a तेषाम् अक्षौहिणिशतं समवेक्ष्य वनौकसाम् 6.031.083c लङ्काम् उपनिविष्टानां सागरं चातिवर्तताम् 6.031.084a राक्षसा विस्मयं जग्मुस् त्रासं जग्मुस् तथापरे 6.031.084c अपरे समरोद्धर्षाद् धर्षम् एवोपपेदिरे 6.031.085a कृत्स्नं हि कपिभिर् व्याप्तं प्राकारपरिखान्तरम् 6.031.085c ददृशू राक्षसा दीनाः प्राकारं वानरीकृतम् 6.031.086a तस्मिन् महाभीषणके प्रवृत्ते; कोलाहले राक्षसराजधान्याम् 6.031.086c प्रगृह्य रक्षांसि महायुधानि; युगान्तवाता इव संविचेरुः 6.032.001a ततस् ते राक्षसास् तत्र गत्वा रावणमन्दिरम् 6.032.001c न्यवेदयन् पुरीं रुद्धां रामेण सह वानरैः 6.032.002a रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः 6.032.002c विधानं द्विगुणं श्रुत्वा प्रासादं सो ऽध्यरोहत 6.032.003a स ददर्शावृतां लङ्कां सशैलवनकाननाम् 6.032.003c असंख्येयैर् हरिगणैः सर्वतो युद्धकाङ्क्षिभिः 6.032.004a स दृष्ट्वा वानरैः सर्वां वसुधां कवलीकृताम् 6.032.004c कथं क्षपयितव्याः स्युर् इति चिन्तापरो ऽभवत् 6.032.005a स चिन्तयित्वा सुचिरं धैर्यम् आलम्ब्य रावणः 6.032.005c राघवं हरियूथांश् च ददर्शायतलोचनः 6.032.006a प्रेक्षतो राक्षसेन्द्रस्य तान्य् अनीकानि भागशः 6.032.006c राघवप्रियकामार्थं लङ्काम् आरुरुहुस् तदा 6.032.007a ते ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताः 6.032.007c लङ्काम् एवाह्यवर्तन्त सालतालशिलायुधाः 6.032.008a ते द्रुमैः पर्वताग्रैश् च मुष्टिभिश् च प्लवंगमाः 6.032.008c प्रासादाग्राणि चोच्चानि ममन्तुस् तोरणानि च 6.032.009a पारिखाः पूरयन्ति स्म प्रसन्नसलिलायुताः 6.032.009c पांसुभिः पर्वताग्रैश् च तृणैः këÂhaiÓ च वानराः 6.032.010a ततः सहस्रयूथाश् च कोटियूथाश् च यूथपाः 6.032.010c कोटीशतयुताश् चान्ये लङ्काम् आरुरुहुस् तदा 6.032.011a käcanÃni प्रमृद्नन्तस् तोरणानि प्लवंगमाः 6.032.011c कैलासशिखराभानि गोपुराणि प्रमथ्य च 6.032.012a आप्लवन्तः प्लवन्तश् च गर्जन्तश् च प्लवंगमाः 6.032.012c लङ्कां ताम् अभ्यवर्तन्त महावारणसंनिभाः 6.032.013a जयत्य् अतिबलो रामो लक्ष्मणश् च महाबलः 6.032.013c राजा जयति सुग्रीवो राघवेणाभिपालितः 6.032.014a इत्य् एवं घोषयन्तश् च गर्जन्तश् च प्लवंगमाः 6.032.014c अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः 6.032.015a वीरबाहुः सुबाहुश् च नलश् च वनगोचरः 6.032.015c nipŬyopanivi«ÂÃs ते प्राकारं हरियूथपाः 6.032.016a एतस्मिन्न् अन्तरे चक्रुः स्कन्धावारनिवेशनम् 6.032.017a पूर्वद्वारं तु कुमुदः कोटिभिर् दशभिर् वृतः 6.032.017c आवृत्य बलवांस् तस्थौ हरिभिर् जितकाशिभिः 6.032.018a दक्षिणद्वारम् आगम्य वीरः शतबलिः कपिः 6.032.018c आवृत्य बलवांस् तस्थौ विंशत्या कोटिभिर् वृतः 6.032.019a सुषेणः पश्चिमद्वारं गतस् तारा पिता हरिः 6.032.019c आवृत्य बलवांस् तस्थौ षष्टि कोटिभिर् आवृतः 6.032.020a उत्तरद्वारम् आसाद्य रामः सौमित्रिणा सह 6.032.020c आवृत्य बलवांस् तस्थौ सुग्रीवश् च हरीश्वरः 6.032.021a गोलाङ्गूलो महाकायो गवाक्षो भीमदर्शनः 6.032.021c वृतः कोट्या महावीर्यस् तस्थौ रामस्य पार्वतः 6.032.022a ऋष्काणां भीमवेगानां धूम्रः शत्रुनिबर्हणः 6.032.022c वृतः कोट्या महावीर्यस् तस्थौ रामस्य पार्श्वतः 6.032.023a संनद्धस् तु महावीर्यो गदापाणिर् विभीषणः 6.032.023c वृतो यस् तैस् तु सचिवैस् तस्थौ तत्र महाबलः 6.032.024a गजो गवाक्षो गवयः शरभो गन्धमादनः 6.032.024c समन्तात् परिघावन्तो ररक्षुर् हरिवाहिनीम् 6.032.025a ततः कोपपरीतात्मा रावणो राक्षसेश्वरः 6.032.025c निर्याणं सर्वसैन्यानां द्रुतम् आज्ञापयत् तदा 6.032.026a निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः 6.032.026c समये पूर्यमाणस्य वेगा इव महोदधेः 6.032.027a एतस्मिन्न् अन्तरे घोरः संग्रामः समपद्यत 6.032.027c रक्षसां वानराणां च यथा देवासुरे पुरा 6.032.028a ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः 6.032.028c निजघ्नुर् वानरान् घोराः कथयन्तः स्वविक्रमान् 6.032.029a तथा वृक्षैर् महाकायाः पर्वताग्रैश् च वानराः 6.032.029c राक्षसास् तानि रक्षांसि नखैर् दन्तैश् च वेगिताः 6.032.030a राक्षसास् त्व् अपरे भीमाः प्राकारस्था महीगतान् 6.032.030c भिण्डिपालैश् च खड्गैश् च शूलैश् चैव व्यदारयन् 6.032.031a वानराश् चापि संक्रुद्धाः प्राकारस्थान् महीगताः 6.032.031c राक्षसान् पातयाम् आसुः समाप्लुत्य प्लवंगमाः 6.032.032a स संप्रहारस् तुमुलो मांसशोणितकर्दमः 6.032.032c रक्षसां वानराणां च संबभूवाद्भुतोपमाः 6.033.001a युध्यतां तु ततस् तेषां वानराणां महात्मनाम् 6.033.001c रक्षसां संबभूवाथ बलकोपः सुदारुणः 6.033.002a ते हयैः käcanÃpŬair ध्वजैश् चाग्निशिखोपमैः 6.033.002c रथैश् चादित्यसंकाशैः कवचैश् च मनोरमैः 6.033.003a निर्ययू राक्षसव्याघ्रा नादयन्तो दिशो दश 6.033.003c राक्षसा भीमकर्माणो रावणस्य जयैषिणः 6.033.004a वानराणाम् अपि चमूर् महती जयम् इच्चताम् 6.033.004c अभ्यधावत तां सेनां रक्षसां कामरूपिणाम् 6.033.005a एतस्मिन्न् अन्तरे तेषाम् अन्योन्यम् अभिधावताम् 6.033.005c रक्षसां वानराणां च द्वन्द्वयुद्धम् अवर्तत 6.033.006a अङ्गदेनेन्द्रजित् सार्धं वालिपुत्रेण राक्षसः 6.033.006c अयुध्यत महातेजास् त्र्यम्बकेण यथान्धकः 6.033.007a प्रजङ्घेन च संपातिर् नित्यं दुर्मर्षणो रणे 6.033.007c जम्बूमालिनम् आरब्धो हनूमान् अपि वानरः 6.033.008a संगतः सुमहाक्रोधो राक्षसो रावणानुजः 6.033.008c समरे तीक्ष्णवेगेन मित्रघ्नेन विभीषणः 6.033.009a तपनेन गजः सार्धं राक्षसेन महाबलः 6.033.009c निकुम्भेन महातेजा नीलो ऽपि समयुध्यत 6.033.010a वानरेन्द्रस् तु सुग्रीवः प्रघसेन समागतः 6.033.010c संगतः समरे श्रीमान् विरूपाक्षेण लक्ष्मणः 6.033.011a अग्निकेतुश् च दुर्धर्षो रश्मिकेतुश् च राक्षसः 6.033.011c सुप्तघ्नो यज्ञकोपश् च रामेण सह संगताः 6.033.012a वज्रमुष्टिस् तु मैन्देन द्विविदेनाशनिप्रभः 6.033.012c राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ 6.033.013a वीरः प्रतपनो घोरो राक्षसो रणदुर्धरः 6.033.013c समरे तीक्ष्णवेगेन नलेन समयुध्यत 6.033.014a धर्मस्य पुत्रो बलवान् सुषेण इति विश्रुतः 6.033.014c स विद्युन्मालिना सार्धम् अयुध्यत महाकपिः 6.033.015a वानराश् चापरे भीमा राक्षसैर् अपरैः सह 6.033.015c द्वन्द्वं समीयुर् बहुधा युद्धाय बहुभिः सह 6.033.016a तत्रासीत् सुमहद् युद्धं तुमुलं लोमहर्षणम् 6.033.016c रक्षसां वानराणां च वीराणां जयम् इच्छताम् 6.033.017a हरिराक्षसदेहेभ्यः प्रसृताः keÓaÓìvalÃ÷ 6.033.017c शरीरसंघाटवहाः प्रसुस्रुः शोणितापगाः 6.033.018a आजघानेन्द्रजित् क्रुद्धो वज्रेणेव शतक्रतुः 6.033.018c अङ्गदं गदया वीरं शत्रुसैन्यविदारणम् 6.033.019a तस्य käcanacitrÃÇgaæ रथं साश्वं ससारथिम् 6.033.019c जघान समरे श्रीमान् अङ्गदो वेगवान् कपिः 6.033.020a संपातिस् तु त्रिभिर् बाणैः प्रजङ्घेन समाहतः 6.033.020c निजघानाश्वकर्णेन प्रजङ्घं रणमूर्धनि 6.033.021a जम्बूमाली रथस्थस् तु रथशक्त्या महाबलः 6.033.021c बिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे 6.033.022a तस्य तं रथम् आस्थाय हनूमान् मारुतात्मजः 6.033.022c प्रममाथ तलेनाशु सह तेनैव रक्षसा 6.033.023a भिन्नगात्रः शरैस् तीक्ष्णैः क्षिप्रहस्तेन रक्षसा 6.033.023c प्रजघानाद्रिशृङ्गेण तपनं मुष्टिना गजः 6.033.024a ग्रसन्तम् इव सैन्यानि प्रघसं वानराधिपः 6.033.024c सुग्रीवः सप्तपर्णेन निर्बिभेद जघान च 6.033.025a prapŬya शरवर्षेण राक्षसं भीमदर्शनम् 6.033.025c निजघान विरूपाक्षं शरेणैकेन लक्ष्मणः 6.033.026a अग्निकेतुश् च दुर्धर्षो रश्मिकेतुश् च राक्षसः 6.033.026c सुप्तिघ्नो यज्ञकोपश् च रामं निर्बिभिदुः शरैः 6.033.027a तेषां चतुर्णां रामस् तु शिरांसि समरे शरैः 6.033.027c क्रुद्धश् चतुर्भिश् चिच्छेद घोरैर् अग्निशिखोपमैः 6.033.028a वज्रमुष्टिस् तु मैन्देन मुष्टिना निहतो रणे 6.033.028c पपात सरथः साश्वः पुराट्ट इव भूतले 6.033.029a वज्राशनिसमस्पर्शो द्विविदो ऽप्य् अशनिप्रभम् 6.033.029c जघान गिरिशृङ्गेण मिषतां सर्वरक्षसाम् 6.033.030a द्विविदं वानरेन्द्रं तु द्रुमयोधिनम् Ãhave 6.033.030c शरैर् अशनिसंकाशैः स विव्याधाशनिप्रभः 6.033.031a स शरैर् अतिविद्धाङ्गो द्विविदः क्रोधमूर्छितः 6.033.031c सालेन सरथं साश्वं निजघानाशनिप्रभम् 6.033.032a निकुम्भस् तु रणे नीलं nÅläjanacayaprabham 6.033.032c निर्बिभेद शरैस् तीक्ष्णैः करैर् मेघम् इवांशुमान् 6.033.033a पुनः शरशतेनाथ क्षिप्रहस्तो निशाचरः 6.033.033c बिभेद समरे नीलं निकुम्भः प्रजहास च 6.033.034a तस्यैव रथचक्रेण नीलो विष्णुर् इवाहवे 6.033.034c शिरश् चिच्छेद समरे निकुम्भस्य च सारथेः 6.033.035a विद्युन्माली रथस्थस् तु शरैः käcanabhÆ«aïai÷ 6.033.035c सुषेणं tìayÃm आस ननाद च मुहुर् मुहुः 6.033.036a तं रथस्थम् अथो दृष्ट्वा सुषेणो वानरोत्तमः 6.033.036c गिरिशृङ्गेण महता रथम् आशु न्यपातयत् 6.033.037a लाघवेन तु संयुक्तो विद्युन्माली निशाचरः 6.033.037c अपक्रम्य रथात् तूर्णं गदापाणिः क्षितौ स्थितः 6.033.038a ततः क्रोधसमाविष्टः सुषेणो हरिपुंगवः 6.033.038c शिलां सुमहतीं गृह्य निशाचरम् अभिद्रवत् 6.033.039a तम् आपतन्तं गदया विद्युन्माली निशाचरः 6.033.039c वक्षस्य् अभिजग्नानाशु सुषेणं हरिसत्तमम् 6.033.040a गदाप्रहारं तं घोरम् अचिन्त्यप्लवगोत्तमः 6.033.040c तां शिलां पातयाम् आस तस्योरसि महामृधे 6.033.041a शिलाप्रहाराभिहतो विद्युन्माली निशाचरः 6.033.041c निष्पिष्टहृदयो भूमौ गतासुर् निपपात ह 6.033.042a एवं तैर् वानरैः शूरैः शूरास् ते रजनीचराः 6.033.042c द्वन्द्वे विमृदितास् तत्र दैत्या इव दिवौकसैः 6.033.043a भल्लैः खड्गैर् गदाभिश् च शक्तितोमर पट्टसैः 6.033.043c अपविद्धश् च भिन्नश् च रथैः सांग्रामिकैर् हयैः 6.033.044a निहतैः कुञ्जरैर् मत्तैस् तथा वानरराक्षसैः 6.033.044c चक्राक्षयुगदण्डैश् च भग्नैर् धरणिसंश्रितैः 6.033.044e बभूवायोधनं घोरं गोमायुगणसेवितम् 6.033.045a कबन्धानि समुत्पेतुर् दिक्षु वानररक्षसाम् 6.033.045c विमर्दे तुमुले तस्मिन् देवासुररणोपमे 6.033.046a विदार्यमाणा हरिपुंगवैस् तदा; निशाचराः शोणितदिग्धगात्राः 6.033.046c पुनः सुयुद्धं तरसा समाश्रिता; दिवाकरस्यास्तमयाभिकाङ्क्षिणः 6.034.001a युध्यताम् एव तेषां तु तदा वानररक्षसाम् 6.034.001c रविर् अस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी 6.034.002a अन्योन्यं बद्धवैराणां घोराणां जयम् इच्छताम् 6.034.002c संप्रवृत्तं निशायुद्धं तदा वारणरक्षसाम् 6.034.003a राक्षसो ऽसीति हरयो हरिश् चासीति राक्षसाः 6.034.003c अन्योन्यं समरे जघ्नुस् तस्मिंस् तमसि दारुणे 6.034.004a जहि दारय चैतीति कथं विद्रवसीति च 6.034.004c एवं सुतुमुलः शब्दस् तस्मिंस् तमसि शुश्रुवे 6.034.005a कालाः käcanasaænÃhÃs तस्मिंस् तमसि राक्षसाः 6.034.005c संप्रादृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव 6.034.006a तस्मिंस् तमसि दुष्पारे राक्षसाः क्रोधमूर्छिताः 6.034.006c परिपेतुर् महावेगा भक्षयन्तः प्लवंगमान् 6.034.007a ते हयान् käcanÃpŬan ध्वजांश् चाग्निशिखोपमान् 6.034.007c आप्लुत्य दशनैस् तीक्ष्णैर् भीमकोपा व्यदारयन् 6.034.008a कुञ्जरान् कुञ्जरारोहान् पताकाध्वजिनो रथान् 6.034.008c चकर्षुश् च ददंशुश् च दशनैः क्रोधमूर्छिताः 6.034.009a लक्ष्मणश् चापि रामश् च शरैर् आशीविषोमपैः 6.034.009c दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः 6.034.010a तुरंगखुरविध्वस्तं रथनेमिसमुद्धतम् 6.034.010c रुरोध कर्णनेत्राणिण्युध्यतां धरणीरजः 6.034.011a वर्तमाने तथा घोरे संग्रामे लोमहर्षणे 6.034.011c रुधिरोदा महावेगा नद्यस् तत्र प्रसुस्रुवुः 6.034.012a ततो भेरीमृदङ्गानां पणवानां च निस्वनः 6.034.012c शङ्खवेणुस्वनोन्मिश्रः संबभूवाद्भुतोपमः 6.034.013a हतानां स्तनमानानां राक्षसानां च निस्वनः 6.034.013c शस्त्राणां वानराणां च संबभूवातिदारुणः 6.034.014a शस्त्रपुष्पोपहारा च तत्रासीद् युद्धमेदिनी 6.034.014c दुर्ज्ञेया दुर्निवेशा च शोणितास्रवकर्दमा 6.034.015a सा बभूव निशा घोरा हरिराक्षसहारिणी 6.034.015c कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा 6.034.016a ततस् ते राक्षसास् तत्र तस्मिंस् तमसि दारुणे 6.034.016c रामम् एवाभ्यधावन्त संहृष्टा शरवृष्टिभिः 6.034.017a तेषाम् आपततां शब्दः क्रुद्धानाम् अभिगर्जताम् 6.034.017c उद्वर्त इव सप्तानां समुद्राणाम् अभूत् स्वनः 6.034.018a तेषां रामः शरैः षड्भिः षड् जघान निशाचरान् 6.034.018c निमेषान्तरमात्रेण शितैर् अग्निशिखोपमैः 6.034.019a यज्ञशत्रुश् च दुर्धर्षो महापार्श्वमहोदरौ 6.034.019c वज्रदंष्ट्रो महाकायस् तौ चोभौ शुकसारणौ 6.034.020a ते तु रामेण बाणौघः सर्वमर्मसु tìitÃ÷ 6.034.020c युद्धाद् अपसृतास् तत्र सावशेषायुषो ऽभवन् 6.034.021a ततः käcanacitrÃÇgai÷ शरैर् अग्निशिखोपमैः 6.034.021c दिशश् चकार विमलाः प्रदिशश् च महाबलः 6.034.022a ये त्व् अन्ये राक्षसा वीरा रामस्याभिमुखे स्थिताः 6.034.022c ते ऽपि नष्टाः समासाद्य पतंगा इव पावकम् 6.034.023a सुवर्णपुङ्खैर् विशिखैः संपतद्भिः सहस्रशः 6.034.023c बभूव रजनी चित्रा खद्योतैर् इव शारदी 6.034.024a राक्षसानां च निनदैर् हरीणां चापि गर्जितैः 6.034.024c सा बभूव निशा घोरा भूयो घोरतरा तदा 6.034.025a तेन शब्देन महता प्रवृद्धेन समन्ततः 6.034.025c त्रिकूटः कन्दराकीर्णः प्रव्याहरद् इवाचलः 6.034.026a गोलाङ्गूला महाकायास् तमसा तुल्यवर्चसः 6.034.026c संपरिष्वज्य बाहुभ्यां भक्षयन् रजनीचरान् 6.034.027a अङ्गदस् तु रणे शत्रुं निहन्तुं समुपस्थितः 6.034.027c रावणेर् निजघानाशु सारथिं च हयान् अपि 6.034.028a इन्द्रजित् तु रथं त्यक्त्वा हताश्वो हतसारथिः 6.034.028c अङ्गदेन महामायस् तत्रैवान्तरधीयत 6.034.029a सो ऽन्तर्धान गतः पापो रावणी रणकर्कशः 6.034.029c ब्रह्मदत्तवरो वीरो रावणिः क्रोधमूर्छितः 6.034.029e अदृश्यो निशितान् बाणान् मुमोचाशनिवर्चसः 6.034.030a स रामं लक्ष्मणं चैव घोरैर् नागमयैः शरैः 6.034.030c बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः 6.035.001a स तस्य गतिम् अन्विच्छन् राजपुत्रः प्रतापवान् 6.035.001c दिदेशातिबलो रामो दशवानरयूथपान् 6.035.002a द्वौ सुषेणस्य दायादौ नीलं च प्लवगर्षभम् 6.035.002c अङ्गदं वालिपुत्रं च शरभं च तरस्विनम् 6.035.003a विनतं जाम्बवन्तं च सानुप्रस्थं महाबलम् 6.035.003c ऋषभं चर्षभस्कन्धम् आदिदेश परंतपः 6.035.004a ते संप्रहृष्टा हरयो भीमान् उद्यम्य पादपान् 6.035.004c आकाशं विविशुः सर्वे मार्गामाणा दिशो दश 6.035.005a तेषां वेगवतां वेगम् इषुभिर् वेगवत्तरैः 6.035.005c अस्त्रवित् परमास्त्रेण वारयाम् आस रावणिः 6.035.006a तं भीमवेगा हरयो नाराचैः क्षतविक्षताः 6.035.006c अन्धकारे न ददृशुर् मेघैः सूर्यम् इवावृतम् 6.035.007a रामलक्ष्मणयोर् एव सर्वमर्मभिदः ÓarÃn 6.035.007c भृशम् आवेशयाम् आस रावणिः समितिंजयः 6.035.008a निरन्तरशरीरौ तु भ्रातरौ रामलक्ष्मणौ 6.035.008c क्रुद्धेनेन्द्रजोता वीरौ पन्नगैः शरतां गतैः 6.035.009a तयोः क्षतजमार्गेण सुस्राव रुधिरं बहु 6.035.009c ताव् उभौ च प्रकाशेते पुष्पिताव् इव किंशुकौ 6.035.010a ततः पर्यन्तरक्ताक्षो bhinnäjanacayopama÷ 6.035.010c रावणिर् भ्रातरौ वाक्यम् अन्तर्धानगतो ऽब्रवीत् 6.035.011a युध्यमानम् अनालक्ष्यं शक्रो ऽपि त्रिदशेश्वरः 6.035.011c द्रष्टुम् आसादितुं वापि न शक्तः किं पुनर् युवाम् 6.035.012a प्रावृताव् इषुजालेन राघवौ कङ्कपत्रिणा 6.035.012c एष रोषपरीतात्मा नयामि यमसादनम् 6.035.013a एवम् उक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ 6.035.013c निर्बिभेद शितैर् बाणैः प्रजहर्ष ननाद च 6.035.014a bhinnäjanacayaÓyÃmo विस्फार्य विपुलं धनुः 6.035.014c भूयो भूयः शरान् घोरान् विससर्ज महामृधे 6.035.015a ततो मर्मसु मर्मज्ञो मज्जयन् niÓitä ÓarÃn 6.035.015c रामलक्ष्मणयोर् वीरो ननाद च मुहुर् मुहुः 6.035.016a बद्धौ तु शरबन्धेन ताव् उभौ रणमूर्धनि 6.035.016c निमेषान्तरमात्रेण न शेकतुर् उदीक्षितुम् 6.035.017a ततो विभिन्नसर्वाङ्गौ शरशल्याचिताव् उभौ 6.035.017c ध्वजाव् इव महेन्द्रस्य रज्जुमुक्तौ प्रकम्पितौ 6.035.018a तौ संप्रचलितौ वीरौ मर्मभेदेन कर्शितौ 6.035.018c निपेततुर् महेष्वासौ जगत्यां जगतीपती 6.035.019a तौ वीरशयने वीरौ शयानौ रुधिरोक्षितौ 6.035.019c शरवेष्टितसर्वाङ्गाव् आर्तौ paramapŬitau 6.035.020a न ह्य् अविद्धं तयोर् गात्रं बभूवाङ्गुलम् अन्तरम् 6.035.020c नानिर्भिन्नं न चास्तब्धम् आ कराग्राद् अजिह्मगैः 6.035.021a तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा 6.035.021c असृक्सुस्रुवतुस् तीव्रं जलं प्रस्रवणाव् इव 6.035.022a पपात प्रथमं रामो विद्धो मर्मसु मार्गणैः 6.035.022c क्रोधाद् इन्द्रजिता येन पुरा शक्रो विनिर्जितः 6.035.023a नारचैर् अर्धनाराचैर् भल्लैर् अञ्जलिकैर् अपि 6.035.023c विव्याध वत्सदन्तैश् च सिंहदंष्ट्रैः क्षुरैस् तथा 6.035.024a स वीरशयने शिश्ये विज्यम् आदाय कार्मुकम् 6.035.024c भिन्नमुष्टिपरीणाहं त्रिणतं रुक्मभूषितम् 6.035.025a बाणपातान्तरे रामं पतितं पुरुषर्षभम् 6.035.025c स तत्र लक्ष्मणो दृष्ट्वा निराशो जीविते ऽभवत् 6.035.026a बद्धौ तु वीरौ पतितौ शयानौ; तौ वानराः संपरिवार्य तस्थुः 6.035.026c समागता वायुसुतप्रमुख्या; विषदम् आर्ताः परमं च जग्मुः 6.036.001a ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः 6.036.001c ददृशुः संततौ बाणैर् भ्रातरौ रामलक्ष्मणौ 6.036.002a वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसे 6.036.002c आजगामाथ तं देशं ससुग्रीवो विभीषणः 6.036.003a नीलद्विविदमैन्दाश् च सुषेणसुमुखाङ्गदाः 6.036.003c तूर्णं हनुमता सार्धम् अन्वशोचन्त राघवौ 6.036.004a निश्चेष्टौ मन्दनिःश्वासौ शोणितौघपरिप्लुतौ 6.036.004c शरजालाचितौ स्तब्धौ शयानौ शरतल्पयोः 6.036.005a निःश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौ 6.036.005c रुधिरस्रावदिग्धाङ्गौ तापनीयाव् इव ध्वजौ 6.036.006a तौ वीरशयने वीरौ शयानौ मन्दचेष्टितौ 6.036.006c यूथपैस् तैः परिवृतौ bëpavyÃkulalocanai÷ 6.036.007a राघवौ पतितौ दृष्ट्वा शरजालसमावृतौ 6.036.007c बभूवुर् व्यथिताः सर्वे वानराः सविभीषणाः 6.036.008a अन्तरिक्षं निरीक्षन्तो दिशः सर्वाश् च वानराः 6.036.008c न चैनं मायया छन्नं ददृशू रावणिं रणे 6.036.009a तं तु मायाप्रतिच्छिन्नं माययैव विभीषणः 6.036.009c वीक्षमाणो ददर्शाथ भ्रातुः पुत्रम् अवस्थितम् 6.036.010a तम् अप्रतिम कर्माणम् अप्रतिद्वन्द्वम् Ãhave 6.036.010c ददर्शान्तर्हितं वीरं वरदानाद् विभीषणः 6.036.011a इन्द्रजित् त्व् आत्मनः कर्म तौ शयानौ समीक्ष्य च 6.036.011c उवाच परमप्रीतो हर्षयन् सर्वनैरृतान् 6.036.012a दूषणस्य च हन्तारौ खरस्य च महाबलौ 6.036.012c सादितौ मामकैर् बाणैर् भ्रातरौ रामलक्ष्मणौ 6.036.013a नेमौ मोक्षयितुं शक्याव् एतस्माद् इषुबन्धनात् 6.036.013c सर्वैर् अपि समागम्य सर्षिसङ्घैः सुरासुरैः 6.036.014a यत्कृते चिन्तयानस्य शोकार्तस्य पितुर् मम 6.036.014c अस्पृष्ट्वा शयनं गात्रैस् त्रियामा याति शर्वती 6.036.015a कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्व् इवाकुला 6.036.015c सो ऽयं मूलहरो ऽनर्थः सर्वेषां निहतो मया 6.036.016a रामस्य लक्ष्मणस्यैव सर्वेषां च वनौकसाम् 6.036.016c विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः 6.036.017a एवम् उक्त्वा तु तान् सर्वान् राक्षसान् परिपार्श्वगान् 6.036.017c यूथपान् अपि तान् सर्वांस् tìayÃm आस रावणिः 6.036.018a तान् अर्दयित्वा बाणौघैस् त्रासयित्वा च वानरान् 6.036.018c प्रजहास महाबाहुर् वचनं चेदम् अब्रवीत् 6.036.019a शरबन्धेन घोरेण मया बद्धौ चमूमुखे 6.036.019c सहितौ भ्रातराव् एतौ निशामयत राक्षसाः 6.036.020a एवम् उक्तास् तु ते सर्वे राक्षसाः कूटयोधिनः 6.036.020c परं विस्मयम् आजग्मुः कर्मणा तेन तोषिताः 6.036.021a विनेदुश् च महानादान् सर्वे ते जलदोपमाः 6.036.021c हतो राम इति ज्ञात्वा रावणिं समपूजयन् 6.036.022a निष्पन्दौ तु तदा दृष्ट्वा ताव् उभौ रामलक्ष्मणौ 6.036.022c वसुधायां निरुच्छ्वासौ हताव् इत्य् अन्वमन्यत 6.036.023a हर्षेण तु समाविष्ट इन्द्रजित् समितिंजयः 6.036.023c प्रविवेश पुरीं लङ्कां हर्षयन् सर्वनैरृतान् 6.036.024a रामलक्ष्मणयोर् दृष्ट्वा शरीरे सायकैश् चिते 6.036.024c सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयम् आविशत् 6.036.025a तम् उवाच परित्रस्तं वानरेन्द्रं विभीषणः 6.036.025c sabëpavadanaæ दीनं शोकव्याकुललोचनम् 6.036.026a अलं त्रासेन सुग्रीव bëpavego निगृह्यताम् 6.036.026c एवं प्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः 6.036.027a सशेषभाग्यतास्माकं यदि वीर भविष्यति 6.036.027c मोहम् एतौ प्रहास्येते भ्रातरौ रामलक्ष्मणौ 6.036.028a पर्यवस्थापयात्मानम् अनाथं मां च वानर 6.036.028c सत्यधर्मानुरक्तानां नास्ति मृत्युकृतं भयम् 6.036.029a एवम् उक्त्वा ततस् तस्य जलक्लिन्नेन पाणिना 6.036.029c सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभीषणः 6.036.030a प्रमृज्य वदनं तस्य कपिराजस्य धीमतः 6.036.030c अब्रवीत् कालसंप्रातम् असंभ्रान्तम् इदं वचः 6.036.031a न कालः कपिराजेन्द्र वैक्लव्यम् अनुवर्तितुम् 6.036.031c अतिस्नेहो ऽप्य् अकाले ऽस्मिन् मरणायोपपद्यते 6.036.032a तस्माद् उत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम् 6.036.032c हितं रामपुरोगाणां सैन्यानाम् अनुचिन्त्यताम् 6.036.033a अथ वा रक्ष्यतां रामो यावत् संज्ञा विपर्ययः 6.036.033c लब्धसंज्ञौ तु काकुत्स्थौ भयं नो व्यपनेष्यतः 6.036.034a नैतत् किं चन रामस्य न च रामो मुमूर्षति 6.036.034c न ह्य् एनं हास्यते लक्ष्मीर् दुर्लभा या गतायुषाम् 6.036.035a तस्माद् आश्वासयात्मानं बलं चाश्वासय स्वकम् 6.036.035c यावत् सर्वाणि सैन्यानि पुनः संस्थापयाम्य् अहम् 6.036.036a एते ह्य् उत्फुल्लनयनास् त्रासाद् आगतसाध्वसाः 6.036.036c कर्णे कर्णे प्रकथिता हरयो हरिपुंगव 6.036.037a मां तु दृष्ट्वा प्रधावन्तम् अनीकं संप्रहर्षितुम् 6.036.037c त्यजन्तु हरयस् त्रासं भुक्तपूर्वाम् इव स्रजम् 6.036.038a समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः 6.036.038c विद्रुतं वानरानीकं तत् समाश्वासयत् पुनः 6.036.039a इन्द्रजित् तु महामायः सर्वसैन्यसमावृतः 6.036.039c विवेश नगरीं लङ्कां पितरं चाभ्युपागमत् 6.036.040a तत्र रावणम् आसीनम् अभिवाद्य k­täjali÷ 6.036.040c आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ 6.036.041a उत्पपात ततो हृष्टः पुत्रं च परिषस्वजे 6.036.041c रावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातितौ 6.036.042a उपाघ्राय स मूर्ध्न्य् एनं पप्रच्छ प्रीतमानसः 6.036.042c पृच्छते च यथावृत्तं पित्रे सर्वं न्यवेदयत् 6.036.043a स हर्षवेगानुगतान्तरात्मा; श्रुत्वा वचस् तस्य महारथस्य 6.036.043c जहौ ज्वरं दाशरथेः समुत्थितं; प्रहृष्य वाचाभिननन्द पुत्रम् 6.037.001a प्रतिप्रविष्टे लङ्कां तु कृतार्थे रावणात्मजे 6.037.001c राघवं परिवार्यार्ता ररक्षुर् वानरर्षभाः 6.037.002a हनूमान् अङ्गदो नीलः सुषेणः कुमुदो नलः 6.037.002c गजो गवाक्षो गवयः शरभो गन्धमादनः 6.037.003a जाम्बवान् ऋषभः सुन्दो रम्भः शतबलिः पृथुः 6.037.003c vyƬhÃnÅkÃÓ च यत्ताश् च द्रुमान् आदाय सर्वतः 6.037.004a वीक्षमाणा दिशः सर्वास् तिर्यग् ऊर्ध्वं च वानराः 6.037.004c तृणेष्व् अपि च चेष्टत्सु राक्षसा इति मेनिरे 6.037.005a रावणश् चापि संहृष्टो विसृज्येन्द्रजितं सुतम् 6.037.005c आजुहाव ततः सीता रक्षणी राक्षसीस् तदा 6.037.006a राक्षस्यस् त्रिजटा चापि शासनात् तम् उपस्थिताः 6.037.006c ता उवाच ततो हृष्टो राक्षसी राक्षसेश्वरः 6.037.007a हताव् इन्द्रजिताख्यात वैदेह्या रामलक्ष्मणौ 6.037.007c पुष्पकं च समारोप्य दर्शयध्वं हतौ रणे 6.037.008a यद् आश्रयाद् अवष्टब्धो नेयं माम् उपतिष्ठति 6.037.008c सो ऽस्या भर्ता सह भ्रात्रा निरस्तो रणमूर्धनि 6.037.009a निर्विशङ्का निरुद्विग्ना निरपेक्षा च मैथिली 6.037.009c माम् उपस्थास्यते सीता सर्वाभरणभूषिता 6.037.010a अद्य कालवशं प्राप्तं रणे रामं सलक्ष्मणम् 6.037.010c अवेक्ष्य विनिवृत्ताशा नान्यां गतिम् अपश्यती 6.037.011a तस्य तद्वचनं श्रुत्वा रावणस्य दुरात्मनः 6.037.011c राक्षस्यस् तास् तथेत्य् उक्त्वा प्रजग्मुर् यत्र पुष्पकम् 6.037.012a ततः पुष्पकम् आदय राक्षस्यो रावणाज्ञया 6.037.012c अशोकवनिकास्थां तां मैथिलीं समुपानयन् 6.037.013a ताम् आदाय तु राक्षस्यो भर्तृशोकपरायणाम् 6.037.013c सीताम् आरोपयाम् आसुर् विमानं पुष्पकं तदा 6.037.014a ततः पुष्पकम् आरोप्य सीतां त्रिजटया सह 6.037.014c रावणो ऽकारयल् लङ्कां पताकाध्वजमालिनीम् 6.037.015a प्राघोषयत हृष्टश् च लङ्कायां राक्षसेश्वरः 6.037.015c राघवो लक्ष्मणश् चैव हताव् इन्द्रजिता रणे 6.037.016a विमानेनापि सीता तु गत्वा त्रिजटया सह 6.037.016c ददर्श वानराणां तु सर्वं सिन्यं निपातितम् 6.037.017a प्रहृष्टमनसश् चापि ददर्श पिशिताशनान् 6.037.017c वानरांश् चापि दुःखार्तान् रामलक्ष्मणपार्श्वतः 6.037.018a ततः सीता ददर्शोभौ शयानौ शततल्पयोः 6.037.018c लक्ष्मणं चैव रामं च विसंज्ञौ ÓarapŬitau 6.037.019a विध्वस्तकवचौ वीरौ विप्रविद्धशरासनौ 6.037.019c सायकैश् छिन्नसर्वाङ्गौ शरस्तम्भमयौ क्षितौ 6.037.020a तौ दृष्ट्वा भ्रातरौ तत्र वीरौ सा पुरुषर्षभौ 6.037.020c दुःखार्ता सुभृशं सीता करुणं विललाप ह 6.037.021a सा bëpaÓokÃbhihatà समीक्ष्य; तौ भ्रातरौ देवसमप्रभावौ 6.037.021c वितर्कयन्ती निधनं तयोः सा; दुःखान्विता वाक्यम् इदं जगाद 6.038.001a भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महाबलम् 6.038.001c विललाप भृशं सीता करुणं शोककर्शिता 6.038.002a ऊचुर् लक्षणिका ये मां पुत्रिण्य् अविधवेति च 6.038.002c ते ऽस्य सर्वे हते रामे ऽज्ञानिनो ऽनृतवादिनः 6.038.003a यज्वनो महिषीं ये माम् ऊचुः पत्नीं च सत्रिणः 6.038.003c ते ऽद्य सर्वे हते रामे ऽज्ञानिनो ऽनृतवादिनः 6.038.004a वीरपार्थिवपत्नी त्वं ये धन्येति च मां विदुः 6.038.004c ते ऽद्य सर्वे हते रामे ऽज्ञानिनो ऽनृतवादिनः 6.038.005a ऊचुः संश्रवणे ये मां द्विजाः कार्तान्तिकाः शुभाम् 6.038.005c ते ऽद्य सर्वे हते रामे ऽज्ञानिनो ऽनृतवादिनः 6.038.006a इमानि खलु पद्मानि पादयोर् यैः किल स्त्रियः 6.038.006c अधिराज्ये ऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह 6.038.007a वैधव्यं यान्ति यैर् नार्यो ऽलक्षणैर् भाग्यदुर्लभाः 6.038.007c नात्मनस् तानि पश्यामि पश्यन्ती हतलक्षणा 6.038.008a सत्यानीमानि पद्मानि स्त्रीणाम् उक्त्वानि लक्षणे 6.038.008c तान्य् अद्य निहते रामे वितथानि भवन्ति मे 6.038.009a केशाः सूक्ष्माः समा नीला भ्रुवौ चासंगते मम 6.038.009c वृत्ते चालोमशे जङ्घे दन्ताश् चाविरला मम 6.038.010a शङ्खे नेत्रे करौ पादौ गुल्फाव् ऊरू च मे चितौ 6.038.010c अनुवृत्ता नखाः स्निग्धाः समाश् चाङ्गुलयो मम 6.038.011a स्तनौ चाविरलौ पीनौ ममेमौ मग्नचूचुकौ 6.038.011c मग्ना चोत्सङ्गिनी नाभिः पार्श्वोरस्कं च मे चितम् 6.038.012a मम वर्णो मणिनिभो मृदून्य् अङ्गरुहाणि च 6.038.012c प्रतिष्ठितां द्वदशभिर् माम् ऊचुः शुभलक्षणाम् 6.038.013a समग्रयवम् अच्छिद्रं पाणिपादं च वर्णवत् 6.038.013c मन्दस्मितेत्य् एव च मां कन्यालक्षणिका विदुः 6.038.014a अधिराज्ये ऽभिषेको मे ब्राह्मणैः पतिना सह 6.038.014c कृतान्तकुशलैर् उक्तं तत् सर्वं वितथीकृतम् 6.038.015a शोधयित्वा जनस्थानं प्रवृत्तिम् उपलभ्य च 6.038.015c तीर्त्वा सागरम् अक्षोभ्यं भ्रातरौ गोष्पदे हतौ 6.038.016a ननु वारुणम् आग्नेयम् ऐन्द्रं वायव्यम् एव च 6.038.016c अस्त्रं ब्रह्मशिरश् चैव राघवौ प्रत्यपद्यताम् 6.038.017a अदृश्यमानेन रणे मायया वासवोपमौ 6.038.017c मम नाथाव् अनाथाया निहतौ रामलक्ष्मणौ 6.038.018a न हि दृष्टिपथं प्राप्य राघवस्य रणे रिपुः 6.038.018c जीवन् प्रतिनिवर्तेत यद्य् अपि स्यान् मनोजवः 6.038.019a न कालस्यातिभारो ऽस्ति कृतान्तश् च सुदुर्जयः 6.038.019c यत्र रामः सह भ्रात्रा शेते युधि निपाथितः 6.038.020a नाहं शोचामि भर्तारं निहतं न च लक्ष्मणम् 6.038.020c नात्मानं जननी चापि यथा श्वश्रूं तपस्विनीम् 6.038.021a सा हि चिन्तयते नित्यं समाप्तव्रतम् आगतम् 6.038.021c कदा द्रक्ष्यामि सीतां च रामं च सहलक्ष्मणम् 6.038.022a परिदेवयमानां तां राक्षसी त्रिजटाब्रवीत् 6.038.022c मा विषादं कृथा देवि भर्तायं तव जीवति 6.038.023a कारणानि च वक्ष्यामि महान्ति सदृशानि च 6.038.023c यथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ 6.038.024a न हि कोपपरीतानि हर्षपर्युत्सुकानि च 6.038.024c भवन्ति युधि योधानां मुखानि निहते पतौ 6.038.025a इदं विमानं वैदेहि पुष्पकं नाम नामतः 6.038.025c दिव्यं त्वां धारयेन् नेदं यद्य् एतौ गजजीवितौ 6.038.026a हतवीरप्रधाना हि हतोत्साहा निरुद्यमा 6.038.026c सेना भ्रमति संख्येषु हतकर्णेव नौर् जले 6.038.027a इयं पुनर् असंभ्रान्ता निरुद्विग्ना तरस्विनी 6.038.027c सेना रक्षति काकुत्स्थौ मायया निर्जितौ रणे 6.038.028a सा त्वं भव सुविस्रब्धा अनुमानैः सुखोदयैः 6.038.028c अहतौ पश्य काकुत्स्थौ स्नेहाद् एतद् ब्रवीमि ते 6.038.029a अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदा चन 6.038.029c चारित्रसुखशीलत्वात् प्रविष्टासि मनो मम 6.038.030a नेमौ शक्यौ रणे जेतुं सेन्द्रैर् अपि सुरासुरैः 6.038.030c एतयोर् आननं दृष्ट्वा मया चावेदितं तव 6.038.031a इदं च सुमहच् चिह्नं शनैः पश्यस्व मैथिलि 6.038.031c निःसंज्ञाव् अप्य् उभाव् एतौ नैव लक्ष्मीर् वियुज्यते 6.038.032a प्रायेण गतसत्त्वानां पुरुषाणां गतायुषाम् 6.038.032c दृश्यमानेषु वक्त्रेषु परं भवति वैकृतम् 6.038.033a त्यज शोकं च दुःखं च मोहं च जनकात्मजे 6.038.033c रामलक्ष्मणयोर् अर्थे नाद्य शक्यम् अजीवितुम् 6.038.034a श्रुत्वा तु वचनं तस्याः सीता सुरसुतोपमा 6.038.034c k­täjalir उवाचेदम् एवम् अस्त्व् इति मैथिली 6.038.035a विमानं पुष्पकं तत् तु समिवर्त्य मनोजवम् 6.038.035c दीना त्रिजटया सीता लङ्काम् एव प्रवेशिता 6.038.036a ततस् त्रिजटया सार्धं पुष्पकाद् अवरुह्य सा 6.038.036c अशोकवनिकाम् एव रक्षसीभिः प्रवेशिता 6.038.037a प्रविश्य सीता बहुवृक्षषण्डां; तां राक्षसेन्द्रस्य विहारभूमिम् 6.038.037c संप्रेक्ष्य संचिन्त्य च राजपुत्रौ; परं विषादं समुपाजगाम 6.039.001a घोरेण शरबन्धेन बद्धौ दशरथात्मजौ 6.039.001c निश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ 6.039.002a सर्वे ते वानरश्रेष्ठाः ससुग्रीवा महाबलाः 6.039.002c परिवार्य महात्मानौ तस्थुः शोकपरिप्लुताः 6.039.003a एतस्मिन्न् अन्तेरे रामः प्रत्यबुध्यत वीर्यवान् 6.039.003c स्थिरत्वात् सत्त्वयोगाच् च शरैः संदानितो ऽपि सन् 6.039.004a ततो दृष्ट्वा सरुधिरं विषण्णं gìham अर्पितम् 6.039.004c भ्रातरं दीनवदनं पर्यदेवयद् आतुरः 6.039.005a किं नु मे सीतया कार्यं किं कार्यं जीवितेन वा 6.039.005c शयानं यो ऽद्य पश्यामि भ्रातरं युधि निर्जितम् 6.039.006a शक्या सीता समा नारी प्राप्तुं लोके विचिन्वता 6.039.006c न लक्ष्मणसमो भ्राता सचिवः साम्परायिकः 6.039.007a परित्यक्ष्याम्य् अहं प्राणान् वानराणां तु पश्यताम् 6.039.007c यदि पञ्चत्वम् आपन्नः सुमित्रानन्दवर्धनः 6.039.008a किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम् 6.039.008c कथम् अम्बां सुमित्रांच पुत्रदर्शनलालसाम् 6.039.009a विवत्सां वेपमानां च क्रोशन्तीं कुररीम् इव 6.039.009c कथम् आश्वासयिष्यामि यदि यास्यामि तं विना 6.039.010a कथं वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम् 6.039.010c मया सह वनं यातो विना तेनागतः पुनः 6.039.011a उपालम्भं न शक्ष्यामि सोढुं बत सुमित्रया 6.039.011c इहैव देहं त्यक्ष्यामि न हि जीवितुम् उत्सहे 6.039.012a धिङ् मां दुष्कृतकर्माणम् अनार्यं यत्कृते ह्य् असौ 6.039.012c लक्ष्मणः पतितः शेते शरतल्पे गतासुवत् 6.039.013a त्वं नित्यं सुविषण्णं माम् आश्वासयसि लक्ष्मण 6.039.013c गतासुर् नाद्य शक्नोषि माम् आर्तम् abhibhëitum 6.039.014a येनाद्य बहवो युद्धे राक्षसा निहताः क्षितौ 6.039.014c तस्याम् एव क्षितौ वीरः स शेते निहतः परैः 6.039.015a शयानः शरतल्पे ऽस्मिन् स्वशोणितपरिप्लुतः 6.039.015c शरजालैश् चितो भाति भास्करो ऽस्तम् इव व्रजन् 6.039.016a बाणाभिहतमर्मत्वान् न शक्नोत्य् अभिवीक्षितुम् 6.039.016c रुजा चाब्रुवतो ह्य् अस्य दृष्टिरागेण सूच्यते 6.039.017a यथैव मां वनं यान्तम् अनुयातो महाद्युतिः 6.039.017c अहम् अप्य् अनुयास्यामि तथैवैनं यमक्षयम् 6.039.018a इष्टबन्धुजनो नित्यं मां च नित्यम् अनुव्रतः 6.039.018c इमाम् अद्य गतो ऽवस्थां ममानार्यस्य दुर्नयैः 6.039.019a सुरुष्टेनापि वीरेण लक्ष्मणेना न संस्मरे 6.039.019c परुषं विप्रियं वापि श्रावितं न कदा चन 6.039.020a विससर्जइकवेगेन पञ्चबाणशतानि यः 6.039.020c इष्वस्त्रेष्व् अधिकस् तस्मात् कार्तवीर्याच् च लक्ष्मणः 6.039.021a अस्त्रैर् अस्त्राणि यो हन्याच् छक्रस्यापि महात्मनः 6.039.021c सो ऽयम् उर्व्यांहतः शेते महार्हशयनोचितः 6.039.022a तच् च मिथ्या प्रलप्तं मां प्रधक्ष्यति न संशयः 6.039.022c यन् मया न कृतो राजा राक्षसानां विभीषणः 6.039.023a अस्मिन् मुहूर्ते सुग्रीव प्रतियातुम् इतो ऽर्हसि 6.039.023c मत्वा हीनं मया राजन् रावणो ऽभिद्रवेद् बली 6.039.024a अङ्गदं तु पुरस्कृत्य ससैन्यः ससुहृज्जनः 6.039.024c सागरं तर सुग्रीव पुनस् तेनैव सेतुना 6.039.025a कृतं हनुमता कार्यं यद् अन्यैर् दुष्करं रणे 6.039.025c ऋक्षराजेन तुष्यामि गोलाङ्गूलाधिपेन च 6.039.026a अङ्गदेन कृतं कर्म मैन्देन द्विविदेन च 6.039.026c युद्धं केसरिणा संख्ये घोरं संपातिना कृतम् 6.039.027a गवयेन गवाक्षेण शरभेण गजेन च 6.039.027c अन्यैश् च हरिभिर् युद्धं मदार्थे त्यक्तजीवितैः 6.039.028a न चातिक्रमितुं शक्यं दैवं सुग्रीव मानुषैः 6.039.028c यत् तु शक्यं वयस्येन सुहृदा वा परंतप 6.039.028e कृतं सुग्रीव तत् सर्वं भवताधर्मभीरुणा 6.039.029a मित्रकार्यं कृतम् इदं भवद्भिर् वानरर्षभाः 6.039.029c अनुज्ञाता मया सर्वे यथेष्टं गन्तुम् अर्हथ 6.039.030a शुश्रुवुस् तस्य ते सर्वे वानराः परिदेवितम् 6.039.030c वर्तयां चक्रुर् अश्रूणि नेत्रैः कृष्णेतरेक्षणाः 6.039.031a ततः सर्वाण्य् अनीकानि स्थापयित्वा विभीषणः 6.039.031c आजगाम गदापाणिस् त्वरितो यत्र राघवः 6.039.032a तं दृष्ट्वा त्वरितं यान्तं nÅläjanacayopamam 6.039.032c वानरा दुद्रुवुः सर्वे मन्यमानास् तु रावणिम् 6.040.001a अथोवाच महातेजा हरिराजो महाबलः 6.040.001c किम् इयं व्यथिता सेना mƬhavÃteva नौर् जले 6.040.002a सुग्रीवस्य वचः श्रुत्वा वालिपुत्रो ऽङ्गदो ऽब्रवीत् 6.040.002c न त्वं पश्यसि रामं च लक्ष्मणं च महाबलम् 6.040.003a शरजालाचितौ वीराव् उभौ दशरथात्मजौ 6.040.003c शरतल्पे महात्मानौ शयानाउ रुधिरोक्षितौ 6.040.004a अथाब्रवीद् वानरेन्द्रः सुग्रीवः पुत्रम् अङ्गदम् 6.040.004c नानिमित्तम् इदं मन्ये भवितव्यं भयेन तु 6.040.005a विषण्णवदना ह्य् एते त्यक्तप्रहरणा दिशः 6.040.005c प्रपलायन्ति हरयस् त्रासाद् उत्फुल्ललोचनाः 6.040.006a अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः 6.040.006c विप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति च 6.040.007a एतस्मिन्न् अन्तरे वीरो गदापाणिर् विभीषणः 6.040.007c सुग्रीवं वर्धयाम् आस राघवं च निरैक्षत 6.040.008a विभीषणं तं सुग्रीवो दृष्ट्वा वानरभीषणम् 6.040.008c ऋक्षराजं समीपस्थं जाम्बवन्तम् उवाच ह 6.040.009a विभीषणो ऽयं संप्राप्तो यं दृष्ट्वा वानरर्षभाः 6.040.009c विद्रवन्ति परित्रस्ता रावणात्मजशङ्कया 6.040.010a शीघ्रम् एतान् सुवित्रस्तान् बहुधा विप्रधावितान् 6.040.010c पर्यवस्थापयाख्याहि विभीषणम् उपस्थितम् 6.040.011a सुग्रीवेणैवम् उक्तस् तु जाम्बवान् ऋक्षपार्थिवः 6.040.011c वानरान् सान्त्वयाम् आस संनिवर्त्य प्रहावतः 6.040.012a ते निवृत्ताः पुनः सर्वे वानरास् त्यक्तसंभ्रमाः 6.040.012c ऋक्षराजवचः श्रुत्वा तं च दृष्ट्वा विभीषणम् 6.040.013a विभीषणस् तु रामस्य दृष्ट्वा गात्रं शरैश् चितम् 6.040.013c लक्ष्मणस्य च धर्मात्मा बभूव व्यथितेन्द्रियः 6.040.014a जलक्लिन्नेन हस्तेन तयोर् नेत्रे प्रमृज्य च 6.040.014c ÓokasaæpŬitamanà रुरोद विललाप च 6.040.015a इमौ तौ सत्त्वसंपन्नौ विक्रान्तौ प्रियसंयुगौ 6.040.015c इमाम् अवस्थां गमितौ राकसैः कूटयोधिभिः 6.040.016a भ्रातुः पुत्रेण मे तेन दुष्पुत्रेण दुरात्मना 6.040.016c राक्षस्या जिह्मया बुद्ध्या छलिताव् ऋजुविक्रमौ 6.040.017a शरैर् इमाव् अलं विद्धौ रुधिरेण समुक्षितौ 6.040.017c वसुधायाम् इम सुप्तौ दृश्येते शल्यकाव् इव 6.040.018a ययोर् वीर्यम् उपाश्रित्य प्रतिष्ठा काङ्क्षिता मया 6.040.018c ताव् उभौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ 6.040.019a जीवन्न् अद्य विपन्नो ऽस्मि नष्टराज्यमनोरथः 6.040.019c प्राप्तप्रतिज्ञश् च रिपुः सकामो रावणः कृतः 6.040.020a एवं विलपमानं तं परिष्वज्य विभीषणम् 6.040.020c सुग्रीवः सत्त्वसंपन्नो हरिराजो ऽब्रवीद् इदम् 6.040.021a राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नात्र संशयः 6.040.021c रावणः सह पुत्रेण स राज्यं नेह लप्स्यते 6.040.022a ÓarasaæpŬitÃv एताव् उभौ राघवलक्ष्मणौ 6.040.022c त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे 6.040.023a तम् एवं सान्त्वयित्वा तु समाश्वास्य च राक्षसं 6.040.023c सुषेणं श्वशुरं पार्श्वे सुग्रीवस् तम् उवाच ह 6.040.024a सह शूरैर् हरिगणैर् लब्धसंज्ञाव् अरिंदमौ 6.040.024c गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ 6.040.025a अहं तु रावणं हत्वा सपुत्रं सहबान्धवम् 6.040.025c मैथिलीम् आनयिष्यामि शक्रो नष्टाम् इव श्रियम् 6.040.026a श्रुत्वैतद् वानरेन्द्रस्य सुषेणो वाक्यम् अब्रवीत् 6.040.026c देवासुरं महायुद्धम् अनुभूतं सुदारुणम् 6.040.027a तदा स्म दानवा devä शरसंस्पर्शकोविदाः 6.040.027c निजघ्नुः शस्त्रविदुषश् छादयन्तो मुहुर् मुहुः 6.040.028a तान् आर्तान् नष्टसंज्ञांश् च परासूंश् च बृहस्पतिः 6.040.028c विध्याभिर् मन्त्रयुक्ताभिर् ओषधीभिश् चिकित्सति 6.040.029a तान्य् औषधान्य् आनयितुं क्षीरोदं यान्तु सागरम् 6.040.029c जवेन वानराः शीघ्रं संपाति पनसादयः 6.040.030a हरयस् तु विजानन्ति पार्वती ते महौषधी 6.040.030c संजीवकरणीं दिव्यां विशल्यां देवनिर्मिताम् 6.040.031a चन्द्रश् च नाम द्रोणश् च पर्वतौ सागरोत्तमे 6.040.031c अमृतं यत्र मथितं तत्र ते परमौषधी 6.040.032a ते तत्र निहिते देवैः पर्वते परमौषधी 6.040.032c अयं वायुसुतो राजन् हनूमांस् तत्र गच्छतु 6.040.033a एतस्मिन्न् अन्तरे वायुर् मेघांश् चापि सविद्युतः 6.040.033c पर्यस्यन् सागरे तोयं कम्पयन्न् इव पर्वतान् 6.040.034a महता पक्षवातेन सर्वे द्वीपमहाद्रुमाः 6.040.034c निपेतुर् भग्नविटपाः समूला लवणाम्भसि 6.040.035a अभवन् पन्नगास् त्रस्ता भोगिनस् तत्रवासिनः 6.040.035c शीघ्रं सर्वाणि यादांसि जग्मुश् च लवणार्णवम् 6.040.036a ततो मुहूर्तद् गरुडं वैनतेयं महाबलम् 6.040.036c वानरा ददृशुः सर्वे ज्वलन्तम् इव पावकम् 6.040.037a तम् आगतम् अभिप्रेक्ष्य नागास् ते विप्रदुद्रुवुः 6.040.037c यैस् तौ सत्पुरुषौ बद्धौ शरभूतैर् महाबलौ 6.040.038a ततः सुपर्णः काकुत्स्थौ दृष्ट्वा प्रत्यभिनन्द्य च 6.040.038c विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे 6.040.039a वैनतेयेन संस्पृष्टास् तयोः संरुरुहुर् व्रणाः 6.040.039c सुवर्णे च तनू स्निग्धे तयोर् आशु बभूवतुः 6.040.040a तेजो वीर्यं बलं चौज उत्साहश् च महागुणाः 6.040.040c प्रदर्शनं च बुद्धिश् च स्मृतिश् च द्विगुणं तयोः 6.040.041a ताव् उत्थाप्य महावीर्यौ गरुडो वासवोपमौ 6.040.041c उभौ तौ सस्वजे हृष्टौ रामश् चैनम् उवाच ह 6.040.042a भवत्प्रसादाद् व्यसनं रावणिप्रभवं महत् 6.040.042c आवाम् इह व्यतिक्रान्तौ शीघ्रं च बलिनौ कृतौ 6.040.043a यथा तातं दशरथं यथाजं च पितामहम् 6.040.043c तथा भवन्तम् आसाद्य हृषयं मे प्रसीदति 6.040.044a को भवान् रूपसंपन्नो दिव्यस्रगनुलेपनः 6.040.044c वसानो विरजे वस्त्रे दिव्याभरणभूषितः 6.040.045a तम् उवाच महातेजा वैनतेयो महाबलः 6.040.045c पतत्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणः 6.040.046a अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः 6.040.046c गरुत्मान् इह संप्राप्तो युवयोः साह्यकारणात् 6.040.047a असुरा वा महावीर्या दानवा वा महाबलाः 6.040.047c सुराश् चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम् 6.040.048a नेमं मोक्षयितुं शक्ताः शरबन्धं सुदारुणम् 6.040.048c माया बलाद् इन्द्रजिता निर्मितं क्रूरकर्मणा 6.040.049a एते नागाः काद्रवेयास् तीक्ष्णदंष्ट्राविषोल्बणाः 6.040.049c रक्षोमाया प्रभावेन शरा भूत्वा त्वदाश्रिताः 6.040.050a सभाग्यश् चासि धर्मज्ञ राम सत्यपराक्रम 6.040.050c लक्ष्मणेन सह भ्रात्रा समरे रिपुघातिना 6.040.051a इमं श्रुत्वा तु वृत्तान्तं त्वरमाणो ऽहम् आगतः 6.040.051c सहसा युवयोः स्नेहात् सखित्वम् अनुपालयन् 6.040.052a मोक्षितौ च महाघोराद् अस्मात् सायकबन्धनात् 6.040.052c अप्रमादश् च कर्तव्यो युवाभ्यां नित्यम् एव हि 6.040.053a प्रकृत्या राक्षसाः सर्वे संग्रामे कूटयोधिनः 6.040.053c शूराणां शुद्धभावानां भवताम् आर्जवं बलम् 6.040.054a तन् न विश्वसितव्यं वो राक्षसानां रणाजिरे 6.040.054c एतेनैवोपमानेन नित्यजिह्मा हि राक्षसाः 6.040.055a एवम् उक्त्वा ततो रामं सुपर्णः सुमहाबलः 6.040.055c परिष्वज्य सुहृत्स्निग्धम् आप्रष्टुम् उपचक्रमे 6.040.056a सखे राघव धर्मज्ञ रिपूणाम् अपि वत्सल 6.040.056c अभ्यनुज्ञातुम् इच्छामि गमिष्यामि यथागतम् 6.040.057a बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः 6.040.057c रावणं च रिपुं हत्वा सीतां समुपलप्स्यसे 6.040.058a इत्य् एवम् उक्त्वा वचनं सुपर्णः शीघ्रविक्रमः 6.040.058c रामं च विरुजं कृत्वा मध्ये तेषां वनौकसाम् 6.040.059a प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान् 6.040.059c जगामाकाशम् आविश्य सुपर्णः पवनो यथा 6.040.060a विरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः 6.040.060c सिंहनादांस् तदा नेदुर् लाङ्गूलं दुधुवुश् च ते 6.040.061a ततो भेरीः समाजघ्नुर् मृदङ्गांश् च व्यनादयन् 6.040.061c दध्मुः शङ्खान् संप्रहृष्टाः क्ष्वेलन्त्य् अपि यथापुरम् 6.040.062a आस्फोट्यास्फोट्य विक्रान्ता वानरा नगयोधिनः 6.040.062c द्रुमान् उत्पाट्य विविधांस् तस्थुः शतसहस्रशः 6.040.063a विसृजन्तो महानादांस् त्रासयन्तो निशाचरान् 6.040.063c लङ्काद्वाराण्य् उपाजग्मुर् योद्धुकामाः प्लवंगमाः 6.040.064a ततस् तु भीमस् तुमुलो निनादो; बभूव शाखामृगयूथपानाम् 6.040.064c क्षये निदाघस्य यथा घनानां; नादः सुभीमो नदतां निशीथे 6.041.001a तेषां सुतुमुलं शब्दं वानराणां तरस्विनाम् 6.041.001c नर्दतां राक्षसैः सार्धं तदा शुश्राव रावणः 6.041.002a स्निग्धगम्भीरनिर्घोषं श्रुत्वा स निनदं भृशम् 6.041.002c सचिवानां ततस् तेषां मध्ये वचनम् अब्रवीत् 6.041.003a यथासौ संप्रहृष्टानां वानराणां समुत्थितः 6.041.003c बहूनां सुमहान् नादो मेघानाम् इव गर्जताम् 6.041.004a व्यक्तं सुमहती प्रीतिर् एतेषां नात्र संशयः 6.041.004c तथा हि विपुलैर् नादैश् चुक्षुभे वरुणालयः 6.041.005a तौ तु बद्धौ शरैस् तीष्क्णैर् भ्रातरौ रामलक्ष्मणौ 6.041.005c अयं च सुमहान् नादः शङ्कां जनयतीव मे 6.041.006a एतत् तु वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः 6.041.006c उवाच नैरृतांस् तत्र समीपपरिवर्तिनः 6.041.007a ज्ञायतां तूर्णम् एतषां सर्वेषां वनचारिणाम् 6.041.007c शोककाले समुत्पन्ने हर्षकारणम् उत्थितम् 6.041.008a तथोक्तास् तेन संभ्रान्ताः प्राकारम् अधिरुह्य ते 6.041.008c ददृशुः पालितां सेनां सुग्रीवेण महात्मना 6.041.009a तौ च मुक्तौ सुघोरेण शरबन्धेन राघवौ 6.041.009c समुत्थितौ महाभागौ विषेदुः प्रेक्ष्य राक्षसाः 6.041.010a संत्रस्तहृदया सर्वे प्राकाराद् अवरुह्य ते 6.041.010c विषण्णवदनाः सर्वे राक्षसेन्द्रम् उपस्थिताः 6.041.011a तद् अप्रियं दीनमुखा रावणस्य निशाचराः 6.041.011c कृत्स्नं निवेदयाम् आसुर् यथावद् वाक्यकोविदाः 6.041.012a यौ ताव् इन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ 6.041.012c निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ 6.041.013a विमुक्तौ शरबन्धेन तौ दृश्येते रणाजिरे 6.041.013c पाशान् इव गजाउ छित्त्वा गजेन्द्रसमविक्रमौ 6.041.014a तच् छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः 6.041.014c चिन्ताशोकसमाक्रान्तो विषण्णवदनो ऽब्रवीत् 6.041.015a घोरैर् दत्तवरैर् बद्धौ शरैर् आशीविषोमपैः 6.041.015c अमोघैः सूर्यसंकाशैः प्रमथ्येन्द्रजिता युधि 6.041.016a तम् अस्त्रबन्धम् आसाद्य यदि मुक्तौ रिपू मम 6.041.016c संशयस्थम् इदं सर्वम् अनुपश्याम्य् अहं बलम् 6.041.017a निष्फलाः खलु संवृत्ताः शरा वासुकितेजसः 6.041.017c आदत्तं यैस् तु संग्रामे रिपूणां मम जीवितम् 6.041.018a एवम् उक्त्वा तु संक्रुद्धो निश्वसन्न् उरगो यथा 6.041.018c अब्रवीद् रक्षसां मध्ये धूम्राक्षं नाम राकसं 6.041.019a बलेन महता युक्तो रक्षसां भीमकर्मणाम् 6.041.019c त्वं वधायाभिनिर्याहि रामस्य सह वानरैः 6.041.020a एवम् उक्तस् तु धूम्राक्षो राक्षसेन्द्रेण धीमता 6.041.020c कृत्वा प्रणामं संहृष्टो निर्जगाम नृपालयात् 6.041.021a अभिनिष्क्रम्य तद्द्वारं बलाध्यक्षम् उवाच ह 6.041.021c त्वरयस्व बलं तूर्णं किं चिरेण युयुत्सतः 6.041.022a धूम्राक्षस्य वचः श्रुत्वा बलाध्यक्षो बलानुगः 6.041.022c बलम् उद्योजयाम् आस रावणस्याज्ञया द्रुतम् 6.041.023a ते बद्धघण्टा बलिनो घोररूपा निशाचराः 6.041.023c विनर्दमानाः संहृष्टा धूम्राक्षं पर्यवारयन् 6.041.024a विविधायुधहस्ताश् च शूलमुद्गरपाणयः 6.041.024c गदाभिः पट्टसैर् दण्डैर् आयसैर् मुसलैर् भृशम् 6.041.025a परिघैर् भिण्डिपालैश् च भल्लैः प्रासैः परश्वधैः 6.041.025c निर्ययू राक्षसा घोरा नर्दन्तो जलदा यथा 6.041.026a रथैः कवचिनस् त्व् अन्ये ध्वजैश् च समलंकृतैः 6.041.026c सुवर्णजालविहितैः खरैश् च विविधाननैः 6.041.027a हयैः परमशीघ्रैश् च गजेन्द्रैश् च मदोत्कटैः 6.041.027c निर्ययू राक्षसव्याघ्रा व्याघ्रा इव दुरासदाः 6.041.028a वृकसिंहमुखैर् युक्तं खरैः कनकभूषणैः 6.041.028c आरुरोह रथं दिव्यं धूम्राक्षः खरनिस्वनः 6.041.029a स निर्यातो महावीर्यो धूम्राक्षो राक्षसैर् वृतः 6.041.029c प्रहसन् पश्चिमद्वारं हनूमान् यत्र यूथपः 6.041.030a प्रयान्तं तु महाघोरं राक्षसं भीमदर्शनम् 6.041.030c अन्तरिक्षगताः क्रूराः शकुनाः प्रत्यवारयन् 6.041.031a रथशीर्षे महाभीमो गृध्रश् च निपपात ह 6.041.031c ध्वजाग्रे ग्रथिताश् चैव निपेतुः कुणपाशनाः 6.041.032a रुधिरार्द्रो mahä श्वेतः कबन्धः पतितो भुवि 6.041.032c विस्वरं चोत्सृजन् नादं धूम्राक्षस्य समीपतः 6.041.033a ववर्ष रुधिरं देवः संचचाल च मेदिनी 6.041.033c प्रतिलोमं ववौ वायुर् निर्घातसमनिस्वनः 6.041.033e तिमिरौघावृतास् तत्र दिशश् च न चकाशिरे 6.041.034a स तूत्पातांस् ततो दृष्ट्वा राक्षसानां भयावहान् 6.041.034c प्रादुर्भूतान् सुघोरांश् च धूम्राक्षो व्यथितो ऽभवत् 6.041.035a ततः सुभीमो बहुभिर् निशाचरैर्; वृतो ऽभिनिष्क्रम्य रणोत्सुको बली 6.041.035c ददर्श तां राघवबाहुपालितां; समुद्रकल्पां बहुवानरीं चमूम् 6.042.001a धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमनिस्वनम् 6.042.001c विनेदुर् वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः 6.042.002a तेषां तु तुमुलं युद्धं संजज्ञे हरिरक्षसाम् 6.042.002c अन्योन्यं पादपैर् घोरैर् निघ्नतं शूलमुद्गरैः 6.042.003a राक्षसैर् वानरा घोरा विनिकृत्ताः समन्ततः 6.042.003c वानरै राक्षसाश् चापि द्रुमैर् भूमौ समीकृताः 6.042.004a राक्षसाश् चापि संक्रुद्धा वानरान् निशितैः शरैः 6.042.004c विव्यधुर् घोरसंकाशैः कङ्कपत्रैर् अजिह्मगैः 6.042.005a ते गदाभिश् च भीमाभिः पट्टसैः कूटमुद्गरैः 6.042.005c घोरैश् च परिघैश् चित्रैस् त्रिशूलैश् चापि संशितैः 6.042.006a विदार्यमाणा रक्षोभिर् वानरास् ते महाबलाः 6.042.006c अमर्षाज् जनितोद्धर्षाश् चक्रुः कर्माण्य् अभीतवत् 6.042.007a शरनिर्भिन्नगात्रास् ते शूलनिर्भिन्नदेहिनः 6.042.007c जगृहुस् ते द्रुमांस् तत्र शिलाश् च हरियूथपाः 6.042.008a ते भीमवेगा हरयो नर्दमानास् ततस् ततः 6.042.008c ममन्थू राक्षसान् भीमान् नामानि च babhëire 6.042.009a तद् बभूवाद्भुतं घोरं युद्धं वानररक्षसाम् 6.042.009c शिलाभिर् विविधाभिश् च बहुशाखैश् च पादपैः 6.042.010a राक्षसा मथिताः के चिद् वानरैर् जितकाशिभिः 6.042.010c ववर्षू रुधिरं के चिन् मुखै रुधिरभोजनाः 6.042.011a पार्श्वेषु दारिताः के चित् के चिद् राशीकृता द्रुमैः 6.042.011c शिलाभिश् चूर्णिताः के चित् के चिद् दन्तैर् विदारिताः 6.042.012a ध्वजैर् विमथितैर् भग्नैः खरैश् च विनिपातितैः 6.042.012c रथैर् विध्वंसितैश् चापि पतितै रजनीचरैः 6.042.013a वानरैर् भीमविक्रान्तैर् आप्लुत्याप्लुत्य वेगितैः 6.042.013c राक्षसाः करजैस् तीक्ष्णैर् मुखेषु विनिकर्तिताः 6.042.014a विवर्णवदना भूयो विप्रकीर्णशिरोरुहाः 6.042.014c mƬhÃ÷ शोणितगन्धेन निपेतुर् धरणीतले 6.042.015a नये तु परमक्रुद्धा राक्षसा भीमविक्रमाः 6.042.015c तलैर् एवाभिधावन्ति वज्रस्पर्शसमैर् हरीन् 6.042.016a वनरैर् आपतन्तस् ते वेगिता वेगवत्तरैः 6.042.016c मुष्टिभिश् चरणैर् दन्तैः पादपैश् चापपोथिताः 6.042.017a सन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः 6.042.017c क्रोधेन कदनं चक्रे वानराणां युयुत्सताम् 6.042.018a प्रासैः प्रमथिताः के चिद् वानराः शोणितस्रवाः 6.042.018c मुद्गरैर् आहताः के चित् पतिता धरणीतले 6.042.019a परिघैर् मथितः के चिद् भिण्डिपालैर् विदारिताः 6.042.019c पट्टसैर् आहताः के चिद् विह्वलन्तो गतासवः 6.042.020a के चिद् विनिहता भूमौ रुधिरार्द्रा वनौकसः 6.042.020c के चिद् विद्राविता नष्टाः संक्रुद्धै राक्षसैर् युधि 6.042.021a विभिन्नहृदयाः के चिद् एकपार्श्वेन शायिताः 6.042.021c विदारितास्त्रशूलै च के चिद् आन्त्रैर् विनिस्रुताः 6.042.022a तत् सुभीमं महद् युद्धं हरिराकस संकुलम् 6.042.022c प्रबभौ शस्त्रबहुलं शिलापादपसंकुलम् 6.042.023a धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम् 6.042.023c मन्द्रस्तनितसंगीतं युद्धगान्धर्वम् आबभौ 6.042.024a धूम्राक्षस् तु धनुष्पाणिर् वानरान् रणमूर्धनि 6.042.024c हसन् विद्रावयाम् आस दिशस् tä शरवृष्टिभिः 6.042.025a धूम्राक्षेणार्दितं सैन्यं व्यथितं दृश्य मारुतिः 6.042.025c अभ्यवर्तत संक्रुद्धः प्रगृह्य विपुलां ÓilÃm 6.042.026a क्रोधाद् द्विगुणताम्राक्षः पितृतुल्यपराक्रमः 6.042.026c शिलां तां पातयाम् आस धूम्राक्षस्य रथं प्रति 6.042.027a आपतन्तीं शिलां दृष्ट्वा गदाम् उद्यम्य संभ्रमात् 6.042.027c रथाद् आप्लुत्य वेगेन वसुधायां व्यतिष्ठत 6.042.028a सा प्रमथ्य रथं तस्य निपपात शिलाभुवि 6.042.028c सचक्रकूबरं साश्वं सध्वजं सशरासनम् 6.042.029a स भङ्क्त्वा तु रथं तस्य हनूमान् मारुतात्मजः 6.042.029c रक्षसां कदनं चक्रे सस्कन्धविटपैर् द्रुमैः 6.042.030a विभिन्नशिरसो भूत्वा राक्षसाः शोणितोक्षिताः 6.042.030c द्रुमैः प्रमथिताश् चान्ये निपेतुर् धरणीतले 6.042.031a विद्राव्य राक्षसं सैन्यं हनूमान् मारुतात्मजः 6.042.031c गिरेः शिखरम् आदाय धूम्राक्षम् अभिदुद्रुवे 6.042.032a तम् आपतन्तं धूम्राक्षो गदाम् उद्यम्य वीर्यवान् 6.042.032c विनर्दमानः सहसा हनूमन्तम् अभिद्रवत् 6.042.033a ततः क्रुद्धस् तु वेगेन गदां तां बहुकण्टकाम् 6.042.033c पातयाम् आस धूम्राक्षो मस्तके तु हनूमतः 6.042.034a tìita÷ स तया तत्र गदया भीमरूपया 6.042.034c स कपिर् मारुतबलस् तं प्रहारम् अचिन्तयन् 6.042.034e धूम्राक्षस्य शिरो मध्ये गिरिशृङ्गम् अपातयत् 6.042.035a स विह्वलितसर्वाङ्गो गिरिशृङ्गेण tìita÷ 6.042.035c पपात सहसा भूमौ विकीर्ण इव पर्वतः 6.042.036a धूम्राक्षं निहतं दृष्ट्वा हतशेषा निशाचराः 6.042.036c त्रस्ताः प्रविविशुर् लङ्कां वध्यमानाः प्लवंगमैः 6.042.037a स तु पवनसुतो निहत्य शत्रुं; क्षतजवहाः सरितश् च संविकीर्य 6.042.037c रिपुवधजनितश्रमो महात्मा; मुदम् अगमत् कपिभिश् च पूज्यमानः 6.043.001a धूम्राक्षं निहतं श्रुत्वा रावणो राक्षसेश्वरः 6.043.001c बलाध्यक्षम् उवाचेदं k­täjalim उपस्थितम् 6.043.002a शीघ्रं निर्यान्तु दुर्धर्षा राक्षसा भीमविक्रमाः 6.043.002c अकम्पनं पुरस्कृत्य सर्वशस्त्रप्रकोविदम् 6.043.003a ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः 6.043.003c निष्पेतू राक्षसा मुख्या बलाध्यक्षप्रचोदिताः 6.043.004a रथम् आस्थाय विपुलं taptakäcanakuï¬ala÷ 6.043.004c राकसैः संवृतो घोरैस् तदा निर्यात्य् अकम्पनः 6.043.005a न हि कम्पयितुं शक्यः सुरैर् अपि महामृधे 6.043.005c अकम्पनस् ततस् तेषाम् आदित्य इव तेजसा 6.043.006a तस्य निधावमानस्य संरब्धस्य युयुत्सया 6.043.006c अकस्माद् दैन्यम् आगच्छद् धयानां रथवाहिनाम् 6.043.007a व्यस्फुरन् नयनं चास्य सव्यं युद्धाभिनन्दिनः 6.043.007c विवर्णो मुखवर्णश् च गद्गदश् चाभवत् स्वरः 6.043.008a अभवत् सुदिने चापि दुर्दिने रूक्षमारुतम् 6.043.008c ऊचुः खगा मृगाः सर्वे वाचः क्रूरा भयावहाः 6.043.009a स सिंहोपचितस्कन्धः शार्दूलसमविक्रमः 6.043.009c तान् उत्पातान् अचिन्त्यैव निर्जगाम रणाजिरम् 6.043.010a तदा निर्गच्छतस् तस्य रक्षसः सह राक्षसैः 6.043.010c बभूव सुमहान् नादः क्षोभयन्न् इव सागरम् 6.043.011a तेन शब्देन वित्रस्ता वानराणां महाचमूः 6.043.011c द्रुमशैलप्रहरणा योद्धुं समवतिष्ठत 6.043.012a तेषां युद्धं महारौद्रं संजज्ञे कपिरक्षसाम् 6.043.012c रामरावणयोर् अर्थे समभित्यक्तजीविनाम् 6.043.013a सर्वे ह्य् अतिबलाः शूराः सर्वे पर्वतसंनिभाः 6.043.013c हरयो राक्षसाश् चैव परस्परजिघंसवः 6.043.014a तेषां विनर्दातां शब्दः संयुगे ऽतितरस्विनाम् 6.043.014c शुश्रुवे सुमहान् क्रोधाद् अन्योन्यम् अभिगर्जताम् 6.043.015a रजश् चारुणवर्णाभं सुभीमम् अभवद् भृशम् 6.043.015c उद्धूतं हरिरक्षोभिः संरुरोध दिशो दश 6.043.016a अन्योन्यं रजसा तेन कौशेयोद्धूतपाण्डुना 6.043.016c संवृतानि च भूतानि ददृशुर् न रणाजिरे 6.043.017a न ध्वजो न पताकावा वर्म वा तुरगो ऽपि वा 6.043.017c आयुधं स्यन्दनं वापि ददृशे तेन रेणुना 6.043.018a शब्दश् च सुमहांस् तेषां नर्दताम् अभिधावताम् 6.043.018c श्रूयते तुमुले युद्धे न रूपाणि चकाशिरे 6.043.019a हरीन् एव सुसंक्रुद्धा हरयो जघ्नुर् Ãhave 6.043.019c राक्षसाश् चापि रक्षांसि निजघ्नुस् तिमिरे तदा 6.043.020a परांश् चैव विनिघ्नन्तः स्वांश् च वानरराक्षसाः 6.043.020c रुधिरार्द्रं तदा चक्रुर् महीं पङ्कानुलेपनाम् 6.043.021a ततस् तु रुधिरौघेण सिक्तं व्यपगतं रजः 6.043.021c शरीरशवसंकीर्णा बभूव च वसुंधरा 6.043.022a द्रुमशक्तिशिलाप्रासैर् गदापरिघतोमरैः 6.043.022c हरयो राक्षसास् तूर्णं जघ्नुर् अन्योन्यम् ओजसा 6.043.023a बाहुभिः परिघाकारैर् युध्यन्तः पर्वतोपमाः 6.043.023c हरयो भीमकर्माणो rÃk«asä जघ्नुर् Ãhave 6.043.024a राक्षसाश् चापि संक्रुद्धाः प्रासतोमरपाणयः 6.043.024c कपीन् निजघ्निरे तत्र शस्त्रैः परमदारुणैः 6.043.025a हरयस् त्व् अपि रक्षांसि महाद्रुममहाश्मभिः 6.043.025c विदारयन्त्य् अभिक्रम्य शस्त्राण्य् आच्छिद्य वीर्यतः 6.043.026a एतस्मिन्न् अन्तरे वीरा हरयः कुमुदो नलः 6.043.026c मैन्दश् च परमक्रुद्धश् चक्रुर् वेगम् अनुत्तमम् 6.043.027a ते तु वृक्षैर् महावेगा राक्षसानां चमूमुखे 6.043.027c कदनं सुमह चक्रुर् लीलया हरियूथपाः 6.044.001a तद् दृष्ट्वा सुमहत् कर्म कृतं वानरसत्तमैः 6.044.001c क्रोधम् आहारयाम् आस युधि तीव्रम् अकम्पनः 6.044.002a क्रोधमूर्छितरूपस् तु ध्नुवन् परमकार्मुकम् 6.044.002c दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यम् अब्रवीत् 6.044.003a तत्रैव तावत् त्वरितं रथं प्रापय सारथे 6.044.003c एते ऽत्र बहवो घ्नन्ति सुबहून् राक्षसान् रणे 6.044.004a एते ऽत्र बलवन्तो हि भीमकायाश् च वानराः 6.044.004c द्रुमशैलप्रहरणास् तिष्ठन्ति प्रमुखे मम 6.044.005a एतान् निहन्तुम् इच्छामि समरश्लाघिनो ह्य् अहम् 6.044.005c एतैः प्रमथितं सर्वं दृश्यते राक्षसं बलम् 6.044.006a ततः प्रजविताश्वेन रथेन रथिनां वरः 6.044.006c हरीन् अभ्यहनत् क्रोधाच् छरजालैर् अकम्पनः 6.044.007a न स्थातुं वानराः शेकुः किं पुनर् योद्धुम् Ãhave 6.044.007c अकम्पनशरैर् भग्नाः सर्व एव प्रदुद्रुवुः 6.044.008a तान् मृत्युवशम् आपन्नान् अकम्पनवशं गतान् 6.044.008c समीक्ष्य hanumä ज्ञातीन् उपतस्थे महाबलः 6.044.009a तं महाप्लवगं दृष्ट्वा सर्वे प्लवगयूथपाः 6.044.009c समेत्य समरे वीराः सहिताः पर्यवारयन् 6.044.010a व्यवस्थितं हनूमन्तं ते दृष्ट्वा हरियूथपाः 6.044.010c बभूवुर् बलवन्तो हि बलवन्तम् उपाश्रिताः 6.044.011a अकम्पनस् तु शैलाभं हनूमन्तम् अवस्थितम् 6.044.011c महेन्द्र इव धाराभिः शरैर् अभिववर्ष ह 6.044.012a अचिन्तयित्वा bÃïaughä शरीरे patitä ÓitÃn 6.044.012c अकम्पनवधार्थाय मनो दध्रे महाबलः 6.044.013a स प्रहस्य महातेजा हनूमान् मारुतात्मजः 6.044.013c अभिदुद्राव तद् रक्षः कम्पयन्न् इव मेदिनीम् 6.044.014a तस्याभिनर्दमानस्य दीप्यमानस्य तेजसा 6.044.014c बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः 6.044.015a आत्मानं त्व् अप्रहरणं ज्ञात्वा क्रोधसमन्वितः 6.044.015c शैलम् उत्पाटयाम् आस वेगेन हरिपुंगवः 6.044.016a तं गृहीत्वा महाशैलं पाणिनैकेन मारुतिः 6.044.016c विनद्य सुमहानादं भ्रामयाम् आस वीर्यवान् 6.044.017a ततस् तम् अभिदुद्राव राक्षसेन्द्रम् अकम्पनम् 6.044.017c यथा हि नमुचिं संख्ये वज्रेणेव पुरंदरः 6.044.018a अकम्पनस् तु तद् दृष्ट्वा गिरिशृङ्गं समुद्यतम् 6.044.018c दूराद् एव महाबाणैर् अर्धचन्द्रैर् व्यदारयत् 6.044.019a तत् पर्वताग्रम् आकाशे रक्षोबाणविदारितम् 6.044.019c विकीर्णं पतितं दृष्ट्वा हनूमान् क्रोधमूर्छितः 6.044.020a सो ऽश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः 6.044.020c तूर्णम् उत्पाटयाम् आस महागिरिम् इवोच्छ्रितम् 6.044.021a तं गृहीत्वा महास्कन्धं सो ऽश्वकर्णं महाद्युतिः 6.044.021c प्रहस्य परया प्रीत्या भ्रामयाम् आस संयुगे 6.044.022a प्रधावन्न् उरुवेगेन प्रभञ्जंस् तरसा द्रुमान् 6.044.022c हनूमान् परमक्रुद्धश् चरणैर् दारयत् क्षितिम् 6.044.023a गजांश् च सगजारोहान् सरथान् रथिनस् तथा 6.044.023c जघान हनुमान् धीमान् राक्षसांश् च पदातिकान् 6.044.024a तम् अन्तकम् इव क्रुद्धं समरे प्राणहारिणम् 6.044.024c हनूमन्तम् अभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः 6.044.025a तम् आपतन्तं संक्रुद्धं राक्षसानां भयावहम् 6.044.025c ददर्शाकम्पनो वीरश् चुक्रोध च ननाद च 6.044.026a स चतुर्दशभिर् बाणैः शितैर् देहविदारणैः 6.044.026c निर्बिभेद हनूमन्तं महावीर्यम् अकम्पनः 6.044.027a स तथा प्रतिविद्धस् तु बह्वीभिः शरवृष्टिभिः 6.044.027c हनूमान् ददृशे वीरः prarƬha इव सानुमान् 6.044.028a ततो ऽन्यं वृक्षम् उत्पाट्य कृत्वा वेगम् अनुत्तमम् 6.044.028c शिरस्य् अभिजघानाशु राक्षसेन्द्रम् अकम्पनम् 6.044.029a स वृक्षेण हतस् तेन सक्रोधेन महात्मना 6.044.029c राक्षसो वानरेन्द्रेण पपात स ममार च 6.044.030a तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रम् अकम्पनम् 6.044.030c व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः 6.044.031a त्यक्तप्रहरणाः सर्वे राक्षसास् ते पराजिताः 6.044.031c लङ्काम् अभिययुस् त्रस्ता वानरैस् तैर् अभिद्रुताः 6.044.032a ते मुक्तकेशाः संभ्रान्ता भग्नमानाः पराजिताः 6.044.032c स्रवच्छ्रमजलैर् अङ्गैः श्वसन्तो विप्रदुद्रुवुः 6.044.033a अन्योन्यं प्रममन्तुस् ते विविशुर् नगरं भयात् 6.044.033c पृष्ठतस् ते susaæmƬhÃ÷ प्रेक्षमाणा मुहुर् मुहुः 6.044.034a तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः 6.044.034c समेत्य हरयः सर्वे हनूमन्तम् अपूजयन् 6.044.035a सो ऽपि प्रहृष्टस् तान् सर्वान् हरीन् संप्रत्यपूजयत् 6.044.035c हनूमान् सत्त्वसंपन्नो यथार्हम् अनुकूलतः 6.044.036a विनेदुश् च यथा प्राणं हरयो जितकाशिनः 6.044.036c चकर्षुश् च पुनस् तत्र सप्राणान् एव राक्षसान् 6.044.037a स वीरशोभाम् अभजन् महाकपिः; समेत्य रक्षांसि निहत्य मारुतिः 6.044.037c महासुरं भीमम् अमित्रनाशनं; यथैव विष्णुर् बलिनं चमूमुखे 6.044.038a अपूजयन् देवगणास् तदा कपिं; स्वयं च रामो ऽतिबलश् च लक्ष्मणः 6.044.038c तथैव सुग्रीवमुखाः प्लवंगमा; विभीषणश् चैव महाबलस् तदा 6.045.001a अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः 6.045.001c किं चिद् दीनमुखश् चापि सचिवांस् तान् उदैक्षत 6.045.002a स तु ध्यात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य च 6.045.002c पुरीं परिययौ लङ्कां सर्वान् गुल्मान् अवेक्षितुम् 6.045.003a तां राक्षसगणैर् गुप्तां गुल्मैर् बहुभिर् आवृताम् 6.045.003c ददर्श नगरीं लङ्कां पताकाध्वजमालिनीम् 6.045.004a रुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः 6.045.004c उवाचामर्षितः काले प्रहस्तं युद्धकोविदम् 6.045.005a पुरस्योपनिविष्टस्य सहसा pŬitasya च 6.045.005c नान्यं युद्धात् प्रपश्यामि मोक्षं युद्धविशारद 6.045.006a अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर् मम 6.045.006c इन्द्रजिद् वा निकुम्भो वा वहेयुर् भारम् ईदृशम् 6.045.007a स त्वं बलम् इतः शीघ्रम् आदाय परिगृह्य च 6.045.007c विजयायाभिनिर्याहि यत्र सर्वे वनौकसः 6.045.008a निर्याणाद् एव ते नूनं चपला हरिवाहिनी 6.045.008c नर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति 6.045.009a चपला ह्य् अविनीताश् च चलचित्ताश् च वानराः 6.045.009c न सहिष्यन्ति ते नादं सिंहनादम् इव द्विपाः 6.045.010a विद्रुते च बले तस्मिन् रामः सौमित्रिणा सह 6.045.010c अवशस्ते निरालम्बः प्रहस्तवशम् एष्यति 6.045.011a आपत्संशयिता श्रेयो नात्र निःसंशयीकृता 6.045.011c प्रतिलोमानुलोमं वा यद् वा नो मन्यसे हितम् 6.045.012a रावणेनैवम् उक्तस् तु प्रहस्तो वाहिनीपतिः 6.045.012c राक्षसेन्द्रम् उवाचेदम् असुरेन्द्रम् इवोशना 6.045.013a राजन् मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः 6.045.013c विवादश् चापि नो वृत्तः समवेक्ष्य परस्परम् 6.045.014a प्रदानेन तु सीतायाः श्रेयो व्यवसितं मया 6.045.014c अप्रदाने पुनर् युद्धं दृष्टम् एतत् तथैव नः 6.045.015a सो ऽहं दानैश् च मानैश् च सततं पूजितस् त्वया 6.045.015c सान्त्वैश् च विविधैः काले किं न कुर्यां प्रियं तव 6.045.016a न हि मे जीवितं रक्ष्यं पुत्रदारधनानि वा 6.045.016c त्वं पश्य मां जुहूषन्तं त्वदर्थे जीवितं युधि 6.045.017a एवम् उक्त्वा तु भर्तारं रावणं वाहिनीपतिः 6.045.017c समानयत मे शीघ्रं राक्षसानां महद् बलम् 6.045.018a मद्बाणाशनिवेगेन हतानां तु रणाजिरे 6.045.018c अद्य तृप्यन्तु मांसेन पक्षिणः काननौकसाम् 6.045.019a इत्य् उक्तास् ते प्रहस्तेन बलाध्यक्षाः कृतत्वराः 6.045.019c बलम् उद्योजयाम् आसुस् तस्मिन् राक्षसमन्दिरे 6.045.020a सा बभूव मुहूर्तेन तिग्मनानाविधायुधैः 6.045.020c लङ्का राक्षसवीरैस् तैर् गजैर् इव समाकुला 6.045.021a हुताशनं तर्पयतां ब्राह्मणांश् च नमस्यताम् 6.045.021c आज्यगन्धप्रतिवहः सुरभिर् मारुतो ववौ 6.045.022a स्रजश् च विविधाकारा जगृहुस् त्व् अभिमन्त्रिताः 6.045.022c संग्रामसज्जाः संहृष्टा धारयन् राक्षसास् तदा 6.045.023a सधनुष्काः कवचिनो वेगाद् आप्लुत्य राक्षसाः 6.045.023c रावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन् 6.045.024a अथामन्त्र्य च राजानं भेरीम् आहत्य भैरवाम् 6.045.024c आरुरोह रथं दिव्यं प्रहस्तः सज्जकल्पितम् 6.045.025a हयैर् महाजवैर् युक्तं सम्यक् सूतसुसंयुतम् 6.045.025c महाजलदनिर्घोषं साक्षाच् चन्द्रार्कभास्वरम् 6.045.026a उरगध्वजदुर्धर्षं सुवरूथं स्वपस्करम् 6.045.026c सुवर्णजालसंयुक्तं प्रहसन्तम् इव Óriyà 6.045.027a ततस् तं रथम् आस्थाय रावणार्पितशासनः 6.045.027c लङ्काया निर्ययौ तूर्णं बलेन महता वृतः 6.045.028a ततो दुंदुभिनिर्घोषः पर्जन्यनिनदोपमः 6.045.028c शुश्रुवे शङ्खशब्दश् च प्रयाते वाहिनीपतौ 6.045.029a निनदन्तः स्वरान् घोरान् राक्षसा जग्मुर् अग्रतः 6.045.029c भीमरूपा महाकायाः प्रहस्तस्य पुरःसराः 6.045.030a vyƬhenaiva सुघोरेण पूर्वद्वारात् स निर्ययौ 6.045.030c गजयूथनिकाशेन बलेन महता वृतः 6.045.031a सागरप्रतिमौघेन वृतस् तेन बलेन सः 6.045.031c प्रहस्तो निर्ययौ तूर्णं क्रुद्धः कालान्तकोपमः 6.045.032a तस्य निर्याण घोषेण राक्षसानां च नर्दताम् 6.045.032c लङ्कायां सर्वभूतानि विनेदुर् विकृतैः स्वरैः 6.045.033a व्यभ्रम् आकाशम् आविश्य मांसशोणितभोजनाः 6.045.033c मण्डलान्य् अपसव्यानि खगाश् चक्रू रथं प्रति 6.045.034a वमन्त्यः पावकज्वालाः शिवा घोरा ववाशिरे 6.045.035a अन्तरिक्षात् पपातोल्का वायुश् च परुषो ववौ 6.045.035c अन्योन्यम् अभिसंरब्धा ग्रहाश् च न चकाशिरे 6.045.036a ववर्षू रुधिरं चास्य सिषिचुश् च पुरःसरान् 6.045.036c केतुमूर्धनि गृध्रो ऽस्य विलीनो दक्षिणामुखः 6.045.037a सारथेर् बहुशश् चास्य संग्रामम् अवगाहतः 6.045.037c प्रतोदो न्यपतद् धस्तात् सूतस्य हयसादिनः 6.045.038a निर्याण श्रीश् च यास्यासीद् भास्वरा च सुदुर्लभा 6.045.038c सा ननाश मुहूर्तेन समे च स्खलिता हयाः 6.045.039a प्रहस्तं त्व् अभिनिर्यान्तं प्रख्यात बलपौरुषम् 6.045.039c युधि नानाप्रहरणा कपिसेनाभ्यवर्तत 6.045.040a अथ घोषः सुतुमुलो हरीणां समजायत 6.045.040c वृक्षान् आरुजतां चैव गुर्वीश् चागृह्णतां ÓilÃ÷ 6.045.041a उभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम् 6.045.041c वेगितानां समर्थानाम् अन्योन्यवधकाङ्क्षिणाम् 6.045.041e परस्परं चाह्वयतां निनादः श्रूयते महान् 6.045.042a ततः प्रहस्तः कपिराजवाहिनीम्; अभिप्रतस्थे विजयाय दुर्मतिः 6.045.042c विवृद्धवेगां च विवेश तां चमूं; यथा मुमूर्षुः शलभो विभावसुम् 6.046.001a ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम् 6.046.001c गर्जन्तं सुमहाकायं राक्षसैर् अभिसंवृतम् 6.046.002a ददर्श महती सेना वानराणां बलीयसाम् 6.046.002c अतिसंजातरोषाणां प्रहस्तम् अभिगर्जताम् 6.046.003a खड्गशक्त्यष्टिबाणाश् च शूलानि मुसलानि च 6.046.003c गदाश् च परिघाः प्रासा विविधाश् च परश्वधाः 6.046.004a धनूंषि च विचित्राणि राक्षसानां जयैषिणाम् 6.046.004c प्रगृहीतान्य् अशोभन्त वानरान् अभिधावताम् 6.046.005a जगृहुः पादपांश् चापि पुष्पितान् वानरर्षभाः 6.046.005c शिलाश् च विपुला दीर्घा योद्धुकामाः प्लवंगमाः 6.046.006a तेषाम् अन्योन्यम् आसाद्य संग्रामः सुमहान् अभूत् 6.046.006c बहूनाम् अश्मवृष्टिं च शरवृष्टिं च वर्षताम् 6.046.007a बहवो राक्षसा युद्धे बहून् वानरयूथपान् 6.046.007c वानरा राक्षसांश् चापि निजघ्नुर् बहवो बहून् 6.046.008a शूलैः प्रमथिताः के चित् के चित् तु परमायुधैः 6.046.008c परिघैर् आहताः के चित् के चिच् छिन्नाः परश्वधैः 6.046.009a निरुच्छ्वासाः पुनः के चित् पतिता धरणीतले 6.046.009c विभिन्नहृदयाः के चिद् इषुसंतानसंदिताः 6.046.010a के चिद् द्विधाकृताः खड्गैः स्फुरन्तः पतिता भुवि 6.046.010c वानरा राक्षसैः शूलैः पार्श्वतश् च विदारिताः 6.046.011a वानरैश् चापि संक्रुद्धै राक्षसौघाः समन्ततः 6.046.011c पादपैर् गिरिशृङ्गैश् च संपिष्टा वसुधातले 6.046.012a वज्रस्पर्शतलैर् हस्तैर् मुष्टिभिश् च हता भृशम् 6.046.012c वेमुः शोणितम् आस्येभ्यो विशीर्णदशनेक्षणः 6.046.013a आर्तस्वरं च स्वनतां सिंहनादं च नर्दताम् 6.046.013c बभूव तुमुलः शब्दो हरीणां रक्षसां युधि 6.046.014a वानरा राक्षसाः क्रुद्धा वीरमार्गम् अनुव्रताः 6.046.014c विवृत्तनयनाः क्रूराश् चक्रुः कर्माण्य् अभीतवत् 6.046.015a नरान्तकः कुम्भहनुर् महानादः समुन्नतः 6.046.015c एते प्रहस्तसचिवाः सर्वे जघ्नुर् वनौकसः 6.046.016a तेषाम् आपततां शीघ्रं निघ्नतां चापि वानरान् 6.046.016c द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम् 6.046.017a दुर्मुखः पुनर् उत्पाट्य कपिः स विपुलद्रुमम् 6.046.017c राक्षसं क्षिप्रहस्तस् तु समुन्नतम् अपोथयत् 6.046.018a जाम्बवांस् तु सुसंक्रुद्धः प्रगृह्य महतीं ÓilÃm 6.046.018c पातयाम् आस तेजस्वी महानादस्य वक्षसि 6.046.019a अथ कुम्भहनुस् तत्र तारेणासाद्य वीर्यवान् 6.046.019c वृक्षेणाभिहतो मूर्ध्नि प्राणांस् तत्याज राक्षसः 6.046.020a अमृष्यमाणस् तत् कर्म प्रहस्तो रथम् आस्थितः 6.046.020c चकार कदनं घोरं धनुष्पाणिर् वनौकसाम् 6.046.021a आवर्त इव संजज्ञे उभयोः सेनयोस् तदा 6.046.021c क्षुभितस्याप्रमेयस्य सागरस्येव निस्वनः 6.046.022a महता हि शरौघेण प्रहस्तो युद्धकोविदः 6.046.022c अर्दयाम् आस संक्रुद्धो वानरान् परमाहवे 6.046.023a वानराणां शरीरैस् तु राक्षसानां च मेदिनी 6.046.023c बभूव निचिता घोरा पतितैर् इव पर्वतैः 6.046.024a सा महीरुधिरौघेण प्रच्छन्ना संप्रकाशते 6.046.024c संछन्ना माधवे मासि पलाशैर् इव पुष्पितैः 6.046.025a हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम् 6.046.025c शोणितौघमहातोयां यमसागरगामिनीम् 6.046.026a यकृत्प्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम् 6.046.026c भिन्नकायशिरोमीनाम् aÇgÃvayavaÓìvalÃm 6.046.027a गृध्रहंसगणाकीर्णां कङ्कसारससेविताम् 6.046.027c मेधःफेनसमाकीर्णाम् आर्तस्तनितनिस्वनाम् 6.046.028a तां कापुरुषदुस्तारां युद्धभूमिमयीं नदीम् 6.046.028c नदीम् इव घनापाये हंससारससेविताम् 6.046.029a राक्षसाः कपिमुख्याश् च तेरुस् तां दुस्तरां नदीम् 6.046.029c यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः 6.046.030a ततः सृजन्तं बाणौघान् प्रहस्तं स्यन्दने स्थितम् 6.046.030c ददर्श तरसा नीलो विनिघ्नन्तं प्लवंगमान् 6.046.031a स तं परमदुर्धर्षम् आपतन्तं महाकपिः 6.046.031c प्रहस्तं tìayÃm आस वृक्षम् उत्पाट्य वीर्यवान् 6.046.032a स तेनाभिहतः क्रुद्धो नदन् राक्षसपुंगवः 6.046.032c ववर्ष शरवर्षाणि प्लवगानां चमूपतौ 6.046.033a अपारयन् वारयितुं प्रत्यगृह्णान् निमीलितः 6.046.033c यथैव गोवृषो वर्षं शारदं शीघ्रम् आगतम् 6.046.034a एवम् एव प्रहस्तस्य शरवर्षं दुरासदम् 6.046.034c निमीलिताक्षः सहसा नीलः सेहे सुदारुणम् 6.046.035a रोषितः शरवर्षेण सालेन महता महान् 6.046.035c प्रजघान हयान् नीलः प्रहस्तस्य मनोजवान् 6.046.036a विधनुस् तु कृतस् तेन प्रहस्तो वाहिनीपतिः 6.046.036c प्रगृह्य मुसलं घोरं स्यन्दनाद् अवपुप्लुवे 6.046.037a ताव् उभौ वाहिनीमुख्यौ जातरोषौ तरस्विनौ 6.046.037c स्थितौ क्षतजदिग्धाङ्गौ प्रभिन्नाव् इव कुञ्जरौ 6.046.038a उल्लिखन्तौ सुतीक्ष्णाभिर् दंष्ट्राभिर् इतरेतरम् 6.046.038c सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ 6.046.039a विक्रान्तविजयौ वीरौ समरेष्व् अनिवर्तिनौ 6.046.039c काङ्क्षमाणौ यशः प्राप्तुं वृत्रवासवयोः समौ 6.046.040a आजघान तदा नीलं ललाटे मुसलेन सः 6.046.040c प्रहस्तः परमायस्तस् तस्य सुस्राव शोणितम् 6.046.041a ततः शोणितदिग्धाङ्गः प्रगृह्य सुमहातरुम् 6.046.041c प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः 6.046.042a तम् अचिन्त्यप्रहारं स प्रगृह्य मुसलं महत् 6.046.042c अभिदुद्राव बलिनं बली नीलं प्लवंगमम् 6.046.043a तम् उग्रवेगं संरब्धम् आपतन्तं महाकपिः 6.046.043c ततः संप्रेक्ष्य जग्राह महावेगो महाशिलाम् 6.046.044a तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः 6.046.044c प्रहस्तस्य शिलां नीलो मूर्ध्नि तूर्णम् अपातयत् 6.046.045a सा तेन कपिमुख्येन विमुक्ता महती Óilà 6.046.045c बिभेद बहुधा घोरा प्रहस्तस्य शिरस् तदा 6.046.046a स गतासुर् गतश्रीको गतसत्त्वो गतेन्द्रियः 6.046.046c पपात सहसा भूमौ छिन्नमूल इव द्रुमः 6.046.047a विभिन्नशिरसस् तस्य बहु सुस्रावशोणितम् 6.046.047c शरीराद् अपि सुस्राव गिरेः प्रस्रवणं यथा 6.046.048a हते प्रहस्ते नीलेन तद् अकम्प्यं महद् बलम् 6.046.048c रक्षसाम् अप्रहृष्टानां लङ्काम् अभिजगाम ह 6.046.049a न शेकुः समवस्थातुं निहते वाहिनीपतौ 6.046.049c सेतुबन्धं समासाद्य विशीर्णं सलिलं यथा 6.046.050a हते तस्मिंश् चमूमुख्ये राक्षसस् ते निरुद्यमाः 6.046.050c रक्षःपतिगृहं गत्वा ध्यानमूकत्वम् आगताः 6.046.051a ततस् तु नीलो विजयी महाबलः; प्रशस्यमानः स्वकृतेन कर्मणा 6.046.051c समेत्य रामेण सलक्ष्मणेन; प्रहृष्टरूपस् तु बभूव यूथपः 6.047.001a तस्मिन् हते राक्षससैन्यपाले; प्लवंगमानाम् ऋषभेण युद्धे 6.047.001c भीमायुधं सागरतुल्यवेगं; प्रदुद्रुवे राक्षसराजसैन्यम् 6.047.002a गत्वा तु रक्षोऽधिपतेः शशंसुः; सेनापतिं पावकसूनुशस्तम् 6.047.002c तच् चापि तेषां वचनं निशम्य; रक्षोऽधिपः क्रोधवशं जगाम 6.047.003a संख्ये प्रहस्तं निहतं निशम्य; शोकार्दितः क्रोधपरीतचेताः 6.047.003c उवाच तान् नैरृतयोधमुख्यान्; इन्द्रो यथा चामरयोधमुख्यान् 6.047.004a नावज्ञा रिपवे कार्या यैर् इन्द्रबलसूदनः 6.047.004c सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः 6.047.005a सो ऽहं रिपुविनाशाय विजयायाविचारयन् 6.047.005c स्वयम् एव गमिष्यामि रणशीर्षं तद् अद्भुतम् 6.047.006a अद्य तद् वानरानीकं रामं च सहलक्ष्मणम् 6.047.006c निर्दहिष्यामि बाणौघैर् वनं दीप्तैर् इवाग्निभिः 6.047.007a स एवम् उक्त्वा ज्वलनप्रकाशं; रथं तुरंगोत्तमराजियुक्तम् 6.047.007c प्रकाशमानं वपुषा ज्वलन्तं; समारुरोहामरराजशत्रुः 6.047.008a स शङ्खभेरीपटह प्रणादैर्; आस्फोटितक्ष्वेडितसिंहनादैः 6.047.008c पुण्यैः स्तवैश् चाप्य् अभिपूज्यमानस्; तदा ययौ राक्षसराजमुख्यः 6.047.009a स शैलजीमूतनिकाश रूपैर्; मांसाशनैः पावकदीप्तनेत्रैः 6.047.009c बभौ वृतो राक्षसराजमुख्यैर्; भूतैर् वृतो रुद्र इवामरेशः 6.047.010a ततो नगर्याः सहसा महौजा; निष्क्रम्य तद् वानरसैन्यम् उग्रम् 6.047.010c महार्णवाभ्रस्तनितं ददर्श; समुद्यतं पादपशैलहस्तम् 6.047.011a तद् राक्षसानीकम् अतिप्रचण्डम्; आलोक्य रामो भुजगेन्द्रबाहुः 6.047.011c विभीषणं शस्त्रभृतां वरिष्ठम्; उवाच सेनानुगतः पृथुश्रीः 6.047.012a नानापताकाध्वजशस्त्रजुष्टं; प्रासासिशूलायुधचक्रजुष्टम् 6.047.012c सैन्यं नगेन्द्रोपमनागजुष्टं; कस्येदम् अक्षोभ्यम् अभीरुजुष्टम् 6.047.013a ततस् तु रामस्य निशम्य वाक्यं; विभीषणः शक्रसमानवीर्यः 6.047.013c शशंस रामस्य बलप्रवेकं; महात्मनां राक्षसपुंगवानाम् 6.047.014a यो ऽसौ गजस्कन्धगतो महात्मा; नवोदितार्कोपमताम्रवक्त्रः 6.047.014c प्रकम्पयन् नागशिरो ऽभ्युपैति ह्य्; अकम्पनं त्व् एनम् अवेहि राजन् 6.047.015a यो ऽसौ रथस्थो मृगराजकेतुर्; धून्वन् धनुः शक्रधनुःप्रकाशम् 6.047.015c करीव भात्य् उग्रविवृत्तदंष्ट्रः; स इन्द्रजिन् नाम वरप्रधानः 6.047.016a यश् चैष विन्ध्यास्तमहेन्द्रकल्पो; धन्वी रथस्थो ऽतिरथो ऽतिवीर्यः 6.047.016c विस्फारयंश् चापम् अतुल्यमानं; नाम्नातिकायो ऽतिविवृद्धकायः 6.047.017a यो ऽसौ नवार्कोदितताम्रचक्षुर्; आरुह्य घण्टानिनदप्रणादम् 6.047.017c गजं खरं गर्जति वै महात्मा; महोदरो नाम स एष वीरः 6.047.018a यो ऽसौ हयं käcanacitrabhÃï¬am; आरुह्य संध्याभ्रगिरिप्रकाशम् 6.047.018c प्रासं समुद्यम्य मरीचिनद्धं; पिशाच एषाशनितुल्यवेगः 6.047.019a यश् चैष शूलं निशितं प्रगृह्य; विद्युत्प्रभं किंकरवज्रवेगम् 6.047.019c वृषेन्द्रम् आस्थाय गिरिप्रकाशम्; आयाति सो ऽसौ त्रिशिरा यशस्वी 6.047.020a असौ च जीमूतनिकाश रूपः; कुम्भः p­thuvyƬhasujÃtavak«Ã÷ 6.047.020c समाहितः पन्नगराजकेतुर्; विस्फारयन् भाति धनुर् विधून्वन् 6.047.021a यश् चैष जाम्बूनदवज्रजुष्टं; दीप्तं सधूमं परिघं प्रगृह्य 6.047.021c आयाति रक्षोबलकेतुभूतः; सो ऽसौ निकुम्भो ऽद्भुतघोरकर्मा 6.047.022a यश् चैष चापासिशरौघजुष्टं; पताकिनं पावकदीप्तरूपम् 6.047.022c रथं समास्थाय विभात्य् उदग्रो; नरान्तको ऽसौ नगशृङ्गयोधी 6.047.023a यश् चैष नानाविधघोररूपैर्; व्याघ्रोष्ट्रनागेन्द्रमृगेन्द्रवक्त्रैः 6.047.023c भूतैर् वृतो भाति विवृत्तनेत्रैः; सो ऽसौ सुराणाम् अपि दर्पहन्ता 6.047.024a यत्रैतद् इन्दुप्रतिमं विभातिच्; छत्त्रं सितं सूक्ष्मशलाकम् अग्र्यम् 6.047.024c अत्रैष रक्षोऽधिपतिर् महात्मा; भूतैर् वृतो रुद्र इवावभाति 6.047.025a असौ किरीटी चलकुण्डलास्यो; नागेन्द्रविन्ध्योपमभीमकायः 6.047.025c महेन्द्रवैवस्वतदर्पहन्ता; रक्षोऽधिपः सूर्य इवावभाति 6.047.026a प्रत्युवाच ततो रामो विभीषणम् अरिंदमम् 6.047.026c अहो दीप्तो महातेजा रावणो राक्षसेश्वरः 6.047.027a आदित्य इव दुष्प्रेक्ष्यो रश्मिभिर् भाति रावणः 6.047.027c सुव्यक्तं लक्षये ह्य् अस्य रूपं तेजःसमावृतम् 6.047.028a देवदानववीराणां वपुर् नैवंविधं भवेत् 6.047.028c यादृशं राक्षसेन्द्रस्य वपुर् एतत् प्रकाशते 6.047.029a सर्वे पर्वतसंकाशाः सर्वे पर्वतयोधिनः 6.047.029c सर्वे दीप्तायुधधरा योधश् चास्य महौजसः 6.047.030a भाति राक्षसराजो ऽसौ प्रदीप्तैर् भीमविक्रमैः 6.047.030c भूतैः परिवृतस् तीक्ष्णैर् देहवद्भिर् इवान्तकः 6.047.031a एवम् उक्त्वा ततो रामो धनुर् आदाय वीर्यवान् 6.047.031c लक्ष्मणानुचरस् तस्थौ समुद्धृत्य शरोत्तमम् 6.047.032a ततः स रक्षोऽधिपतिर् महात्मा; रक्षांसि तान्य् आह महाबलानि 6.047.032c द्वारेषु चर्यागृहगोपुरेषु; सुनिर्वृतास् तिष्ठत निर्विशङ्काः 6.047.033a विसर्जयित्वा सहसा ततस् तान्; गतेषु रक्षःसु यथानियोगम् 6.047.033c व्यदारयद् वानरसागरौघं; महाझषः पूर्मम् इवार्णवौघम् 6.047.034a तम् आपतन्तं सहसा समीक्ष्य; दीप्तेषुचापं युधि राक्षसेन्द्रम् 6.047.034c महत् समुत्पाट्य महीधराग्रं; दुद्राव रक्षोऽधिपतिं हरीशः 6.047.035a तच् छैलशृङ्गं बहुवृक्षसानुं; प्रगृह्य चिक्षेप निशाचराय 6.047.035c तम् आपतन्तं सहसा समीक्ष्य; बिभेद बाणैस् तपनीयपुङ्खैः 6.047.036a तस्मिन् प्रवृद्धोत्तमसानुवृक्षे; शृङ्गे विकीर्णे पतिते पृथिव्याम् 6.047.036c महाहिकल्पं शरम् अन्तकाभं; समाददे राक्षसलोकनाथः 6.047.037a स तं गृहीत्वानिलतुल्यवेगं; सविस्फुलिङ्गज्वलनप्रकाशम् 6.047.037c बाणं महेन्द्राशनितुल्यवेगं; चिक्षेप सुग्रीववधाय रुष्टः 6.047.038a स सायको रावणबाहुमुक्तः; शक्राशनिप्रख्यवपुः शिताग्रः 6.047.038c सुग्रीवम् आसाद्य बिभेद वेगाद्; गुहेरिता क्रौचम् इवोग्रशक्तिः 6.047.039a स सायकार्तो विपरीतचेताः; कूजन् पृथिव्यां निपपात वीरः 6.047.039c तं प्रेक्ष्य भूमौ पतितं विसंज्मं; नेदुः प्रहृष्टा युधि यातुधानाः 6.047.040a ततो गवाक्षो गवयः सुदंष्ट्रस्; तथर्षभो ज्योतिमुखो नलश् च 6.047.040c शैलान् समुद्यम्य विवृद्धकायाः; प्रदुद्रुवुस् तं प्रति राक्षसेन्द्रम् 6.047.041a तेषां प्रहारान् स चकार मेघान्; रक्षोऽधिपो बाणगणैः शिताग्रैः 6.047.041c तान् वानरेन्द्रान् अपि बाणजालैर्; बिभेद जाम्बूनदचित्रपुङ्खैः 6.047.042a ते वानरेन्द्रास् त्रिदशारिबाणैर्; भिन्ना निपेतुर् भुवि भीमरूपाः 6.047.042c ततस् तु तद् वानरसैन्यम् उग्रं; प्रच्छादयाम् आस स बाणजालैः 6.047.043a ते वध्यमानाः पतिताग्र्यवीरा; नानद्यमाना भयशल्यविद्धाः 6.047.043c शाखामृगा रावणसायकार्ता; जग्मुः शरण्यं शरणं स्म रामम् 6.047.044a ततो महात्मा स धनुर् धनुष्मान्; आदाय रामः सहरा जगाम 6.047.044c तं लक्ष्मणः präjalir अभ्युपेत्य; उवाच वाक्यं परमार्थयुक्तम् 6.047.045a कामम् आर्यः सुपर्याप्तो वधायास्य दुरात्मनः 6.047.045c विधमिष्याम्य् अहं नीचम् अनुजानीहि मां विभो 6.047.046a तम् अब्रवीन् महातेजा रामः सत्यपराक्रमः 6.047.046c गच्छ यत्नपरश् चापि भव लक्ष्मण संयुगे 6.047.047a रावणो हि महावीर्यो रणे ऽद्भुतपराक्रमः 6.047.047c त्रैलोक्येनापि संक्रुद्धो दुष्प्रसह्यो न संशयः 6.047.048a तस्य च्छिद्राणि मार्गस्व स्वच्छिद्राणि च गोपय 6.047.048c चक्षुषा धनुषा यत्नाद् रक्षात्मानं समाहितः 6.047.049a राघवस्य वचः श्रुत्वा संपरिष्वज्य पूज्य च 6.047.049c अभिवाद्य ततो रामं ययौ सौमित्रिर् आहवम् 6.047.050a स रावणं वारणहस्तबाहुर्; ददर्श दीप्तोद्यतभीमचापम् 6.047.050c प्रच्छादयन्तं शरवृष्टिजालैस्; तान् वानरान् भिन्नविकीर्णदेहान् 6.047.051a तम् आलोक्य महातेजा हनूमान् मारुतात्मजा 6.047.051c निवार्य शरजालानि प्रदुद्राव स रावणम् 6.047.052a रथं तस्य समासाद्य भुजम् उद्यम्य दक्षिणम् 6.047.052c त्रासयन् रावणं धीमान् हनूमान् वाक्यम् अब्रवीत् 6.047.053a देवदानवगन्धर्वा यक्षाश् च सह राक्षसैः 6.047.053c अवध्यत्वात् त्वया भग्ना वानरेभ्यस् तु ते भयम् 6.047.054a एष मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः 6.047.054c विधमिष्यति ते देहाद् भूतात्मानं चिरोषितम् 6.047.055a श्रुत्वा हनूमतो वाक्यं रावणो भीमविक्रमः 6.047.055c संरक्तनयनः क्रोधाद् इदं वचनम् अब्रवीत् 6.047.056a क्षिप्रं प्रहर निःशङ्कं स्थिरां कीर्तिम् अवाप्नुहि 6.047.056c ततस् त्वां ज्ञातिविक्रान्तं नाशयिष्यामि वानर 6.047.057a रावणस्य वचः श्रुत्वा वायुसूनुर् वचो ऽब्रवीत् 6.047.057c प्रहृतं हि मया पूर्वम् अक्षं स्मर सुतं तव 6.047.058a एवम् उक्तो महातेजा रावणो राक्षसेश्वरः 6.047.058c आजघानानिलसुतं तलेनोरसि वीर्यवान् 6.047.059a स तलाभिहतस् तेन चचाल च मुहुर् मुहुः 6.047.059c आजघानाभिसंक्रुद्धस् तलेनैवामरद्विषम् 6.047.060a ततस् तलेनाभिहतो वानरेण महात्मना 6.047.060c दशग्रीवः समाधूतो यथा भूमिचले ऽचलः 6.047.061a संग्रामे तं तथा दृष्ट्व रावणं talatìitam 6.047.061c ऋषयो वानराः सिद्धा नेदुर् देवाः सहासुराः 6.047.062a अथाश्वस्य महातेजा रावणो वाक्यम् अब्रवीत् 6.047.062c साधु वानरवीर्येण श्लाघनीयो ऽसि मे रिपुः 6.047.063a रावणेनैवम् उक्तस् तु मारुतिर् वाक्यम् अब्रवीत् 6.047.063c धिग् अस्तु मम वीर्यं तु यत् त्वं जीवसि रावण 6.047.064a सकृत् तु प्रहरेदानीं दुर्बुद्धे किं विकत्थसे 6.047.064c ततस् त्वां मामको मुष्टिर् नयिष्यामि यथाक्षयम् 6.047.064e ततो मारुतिवाक्येन क्रोधस् तस्य तदाज्वलत् 6.047.065a संरक्तनयनो यत्नान् मुष्टिम् उद्यम्य दक्षिणम् 6.047.065c पातयाम् आस वेगेन वानरोरसि वीर्यवान् 6.047.065e हनूमान् वक्षसि व्यूधे संचचाल हतः पुनः 6.047.066a विह्वलं तं तदा दृष्ट्वा हनूमन्तं महाबलम् 6.047.066c रथेनातिरथः शीघ्रं नीलं प्रति समभ्यगात् 6.047.067a पन्नगप्रतिमैर् भीमैः परमर्मातिभेदिभिः 6.047.067c शरैर् आदीपयाम् आस नीलं हरिचमूपतिम् 6.047.068a स शरौघसमायस्तो नीलः कपिचमूपतिः 6.047.068c करेणैकेन शैलाग्रं रक्षोऽधिपतये ऽसृजत् 6.047.069a हनूमान् अपि तेजस्वी समाश्वस्तो महामनाः 6.047.069c विप्रेक्षमाणो युद्धेप्सुः सरोषम् इदम् अब्रवीत् 6.047.070a नीलेन सह संयुक्तं रावणं राक्षसेश्वरम् 6.047.070c अन्येन युध्यमानस्य न युक्तम् अभिधावनम् 6.047.071a रावणो ऽपि महातेजास् तच् छृङ्गं सप्तभिः शरैः 6.047.071c आजघान सुतीक्ष्णाग्रैस् तद् विकीर्णं पपात ह 6.047.072a तद् विकीर्णं गिरेः शृङ्गं दृष्ट्वा हरिचमूपतिः 6.047.072c कालाग्निर् इव जज्वाल क्रोधेन परवीरहा 6.047.073a सो ऽश्वकर्णान् धवान् सालांश् चूतांश् चापि सुपुष्पितान् 6.047.073c अन्यांश् च विविधान् वृक्षान् नीलश् चिक्षेप संयुगे 6.047.074a स तान् वृक्षान् समासाद्य प्रतिचिच्छेद रावणः 6.047.074c अभ्यवर्षत् सुघोरेण शरवर्षेण पावकिम् 6.047.075a अभिवृष्टः शरौघेण मेघेनेव महाचलः 6.047.075c ह्रस्वं कृत्वा तदा रूपं ध्वजाग्रे निपपात ह 6.047.076a पावकात्मजम् आलोक्य ध्वजाग्रे समवस्थितम् 6.047.076c जज्वाल रावणः क्रोधात् ततो नीलो ननाद ह 6.047.077a ध्वजाग्रे धनुषश् चाग्रे किरीटाग्रे च तं हरिम् 6.047.077c लक्ष्मणो ऽथ हनूमांश् च दृष्ट्वा रामश् च विस्मिताः 6.047.078a रावणो ऽपि महातेजाः कपिलाघवविस्मितः 6.047.078c अस्त्रम् आहारयाम् आस दीप्तम् आग्नेयम् अद्भुतम् 6.047.079a ततस् ते चुक्रुशुर् हृष्टा लब्धलक्ष्याः प्लवंगमाः 6.047.079c नीललाघवसंभ्रान्तं दृष्ट्वा रावणम् Ãhave 6.047.080a वानराणां च नादेन संरब्धो रावणस् तदा 6.047.080c संभ्रमाविष्टहृदयो न किं चित् प्रत्यपद्यत 6.047.081a आग्नेयेनाथ संयुक्तं गृहीत्वा रावणः Óaram 6.047.081c ध्वजशीर्षस्थितं नीलम् उदैक्षत निशाचरः 6.047.082a ततो ऽब्रवीन् महातेजा रावणो राक्षसेश्वरः 6.047.082c कपे लाघवयुक्तो ऽसि मायया परयानया 6.047.083a जीवितं खलु रक्षस्व यदि शक्नोषि वानर 6.047.083c तानि तान्य् आत्मरूपाणि सृजसे त्वम् अनेकशः 6.047.084a तथापि त्वां मया मुक्तः सायको ऽस्त्रप्रयोजितः 6.047.084c जीवितं परिरक्षन्तं जीविताद् भ्रंशयिष्यति 6.047.085a एवम् उक्त्वा महाबाहू रावणो राक्षसेश्वरः 6.047.085c संधाय बाणम् अस्त्रेण चमूपतिम् atìayat 6.047.086a सो ऽस्त्रयुक्तेन बाणेन नीलो वक्षसि tìita÷ 6.047.086c निर्दह्यमानः सहसा निपपात महीतले 6.047.087a पितृमाहात्म्य संयोगाद् आत्मनश् चापि तेजसा 6.047.087c जानुभ्याम् अपतद् भूमौ न च प्राणैर् व्ययुज्यत 6.047.088a विसंज्ञं वानरं दृष्ट्वा दशग्रीवो रणोत्सुकः 6.047.088c रथेनाम्बुदनादेन सौमित्रिम् अभिदुद्रुवे 6.047.089a तम् आह सौमित्रिर् अदीनसत्त्वो; विस्फारयन्तं धनुर् अप्रमेयम् 6.047.089c अन्वेहि माम् एव निशाचरेन्द्र; न वानरांस् त्वं प्रति योद्धुम् अर्हसि 6.047.090a स तस्य वाक्यं परिपूर्णघोषं; ज्याशब्दम् उग्रं च निशम्य राजा 6.047.090c आसाद्य सौमित्रिम् अवस्थितं तं; कोपान्वितं वाक्यम् उवाच रक्षः 6.047.091a दिष्ट्यासि मे राघव दृष्टिमार्गं; प्राप्तो ऽन्तगामी विपरीतबुद्धिः 6.047.091c अस्मिन् क्षणे यास्यसि मृत्युदेशं; संसाद्यमानो मम बाणजालैः 6.047.092a तम् आह सौमित्रिर् अविस्मयानो; गर्जन्तम् उद्वृत्तसिताग्रदंष्ट्रम् 6.047.092c राजन् न गर्जन्ति महाप्रभावा; विकत्थसे पापकृतां वरिष्ठ 6.047.093a जानामि वीर्यं तव राक्षसेन्द्र; बलं प्रतापं च पराक्रमं च 6.047.093c अवस्थितो ऽहं शरचापपाणिर्; आगच्छ किं मोघविकत्थनेन 6.047.094a स एवम् उक्तः कुपितः ससर्ज; रक्षोऽधिपः सप्तशरान् सुपुङ्खान् 6.047.094c तांल् लक्ष्मणः käcanacitrapuÇkhaiÓ; चिच्छेद बाणैर् निशिताग्रधारैः 6.047.095a तान् प्रेक्षमाणः सहसा निकृत्तान्; निकृत्तभोगान् इव पन्नगेन्द्रान् 6.047.095c लङ्केश्वरः क्रोधवशं जगाम; ससर्ज चान्यान् निशितान् पृषत्कान् 6.047.096a स बाणवर्षं तु ववर्ष तीव्रं; रामानुजः कार्मुकसंप्रयुक्तम् 6.047.096c क्षुरार्धचन्द्रोत्तमकर्णिभल्लैः; शरांश् च चिच्छेद न चुक्षुभे च 6.047.097a स लक्ष्मणश् चाशु Óarä शिताग्रान्; महेन्द्रवज्राशनितुल्यवेगान् 6.047.097c संधाय चापे ज्वलनप्रकाशान्; ससर्ज रक्षोऽधिपतेर् वधाय 6.047.098a स तान् प्रचिच्छेद हि राक्षसेन्द्रश्; छित्त्वा च तांल् लक्ष्मणम् आजघान 6.047.098c शरेण कालाग्निसमप्रभेण; स्वयम्भुदत्तेन ललाटदेशे 6.047.099a स लक्ष्मणो रावणसायकार्तश्; चचाल चापं शिथिलं प्रगृह्य 6.047.099c पुनश् च संज्ञां प्रतिलभ्य कृच्छ्राच्; चिच्छेद चापं त्रिदशेन्द्रशत्रोः 6.047.100a निकृत्तचापं त्रिभिर् आजघान; बाणैस् तदा दाशरथिः शिताग्रैः 6.047.100c स सायकार्तो विचचाल राजा; कृच्छ्राच् च संज्ञां पुनर् आससाद 6.047.101a स कृत्तचापः ÓaratìitaÓ च; स्वेदार्द्रगात्रो रुधिरावसिक्तः 6.047.101c जग्राह शक्तिं समुदग्रशक्तिः; स्वयम्भुदत्तां युधि देवशत्रुः 6.047.102a स तां विधूमानलसंनिकाशां; वित्रासनीं वानरवाहिनीनाम् 6.047.102c चिक्षेप शक्तिं तरसा ज्वलन्तीं; सौमित्रये rÃk«asarëÂranÃtha÷ 6.047.103a ताम् आपतन्तीं भरतानुजो ऽस्त्रैर्; जघान बाणैश् च हुताग्निकल्पैः 6.047.103c तथापि सा तस्य विवेश शक्तिर्; भुजान्तरं दाशरथेर् विशालम् 6.047.104a शक्त्या ब्राम्या तु सौमित्रिस् tìitas तु स्तनान्तरे 6.047.104c विष्णोर् अचिन्त्यं स्वं भागम् आत्मानं प्रत्यनुस्मरत् 6.047.105a ततो दानवदर्पघ्नं सौमित्रिं देवकण्टकः 6.047.105c तं pŬayitvà बाहुभ्याम् अप्रभुर् लङ्घने ऽभवत् 6.047.106a हिमवान् मन्दरो मेरुस् त्रैलोक्यं वा सहामरैः 6.047.106c शक्यं भुजाभ्याम् उद्धर्तुं न संख्ये भरतानुजः 6.047.107a अथैनं वैष्णवं भागं मानुषं देहम् आस्थितम् 6.047.107c विसंज्ञं लक्ष्मणं दृष्ट्वा रावणो विस्मितो ऽभवत् 6.047.108a अथ वायुसुतः क्रुद्धो रावणं समभिद्रवत् 6.047.108c आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना 6.047.109a तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः 6.047.109c जानुभ्याम् अपतद् भूमौ चचाल च पपात च 6.047.110a विसंज्ञं रावणं दृष्ट्वा समरे भीमविक्रमम् 6.047.110c ऋषयो वानराश् चैव नेदुर् देवाः सवासवाः 6.047.111a हनूमान् अपि तेजस्वी लक्ष्मणं रावणार्दितम् 6.047.111c अनयद् राघवाभ्याशं बाहुभ्यां परिगृह्य तम् 6.047.112a वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः 6.047.112c शत्रूणाम् अप्रकम्प्यो ऽपि लघुत्वम् अगमत् कपेः 6.047.113a तं समुत्सृज्य सा शक्तिः सौमित्रिं युधि दुर्जयम् 6.047.113c रावणस्य रथे तस्मिन् स्थानं पुनर् उपागमत् 6.047.114a रावणो ऽपि महातेजाः प्राप्य संज्ञां महाहवे 6.047.114c आददे निशितान् bÃïä जग्राह च महद् धनुः 6.047.115a आश्वस्तश् च विशल्यश् च लक्ष्मणः शत्रुसूदनः 6.047.115c विष्णोर् भागम् अमीमांस्यम् आत्मानं प्रत्यनुस्मरन् 6.047.116a निपातितमहावीरां वानराणां महाचमूम् 6.047.116c राघवस् तु रणे दृष्ट्वा रावणं समभिद्रवत् 6.047.117a अथैनम् उपसंगम्य हनूमान् वाक्यम् अब्रवीत् 6.047.117c मम पृष्ठं समारुह्य रक्षसं शास्तुम् अर्हसि 6.047.118a तच् छ्रुत्वा राघवो वाक्यं वायुपुत्रेण bhëitam 6.047.118c आरोहत् सहसा शूरो हनूमन्तं महाकपिम् 6.047.118e रथस्थं रावणं संख्ये ददर्श मनुजाधिपः 6.047.119a तम् आलोक्य महातेजाः प्रदुद्राव स राघवः 6.047.119c वैरोचनम् इव क्रुद्धो विष्णुर् अभ्युद्यतायुधः 6.047.120a ज्याशब्दम् अकरोत् तीव्रं वज्रनिष्पेषनिस्वनम् 6.047.120c गिरा गम्भीरया रामो राक्षसेन्द्रम् उवाच ह 6.047.121a तिष्ठ तिष्ठ मम त्वं हि कृत्वा विप्रियम् ईदृशम् 6.047.121c क्व नु राक्षसशार्दूल गतो मोक्षम् अवाप्स्यसि 6.047.122a यदीन्द्रवैवस्वत भास्करान् वा; स्वयम्भुवैश्वानरशंकरान् वा 6.047.122c गमिष्यसि त्वं दश वा दिशो वा; तथापि मे नाद्य गतो विमोक्ष्यसे 6.047.123a यश् चैष शक्त्याभिहतस् त्वयाद्य; इच्छन् विषादं सहसाभ्युपेतः 6.047.123c स एष रक्षोगणराज मृत्युः; सपुत्रदारस्य तवाद्य युद्धे 6.047.124a राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाकपिम् 6.047.124c आजघान शरैस् तीक्ष्णैः कालानलशिखोपमैः 6.047.125a राक्षसेनाहवे तस्य tìitasyÃpi सायकैः 6.047.125c स्वभावतेजोयुक्तस्य भूयस् तेजो व्यवर्धत 6.047.126a ततो रामो महातेजा रावणेन कृतव्रणम् 6.047.126c दृष्ट्वा प्लवगशार्दूलं क्रोधस्य वशम् एयिवान् 6.047.127a तस्याभिसंक्रम्य रथं सचक्रं; साश्वध्वजच्छत्रमहापताकम् 6.047.127c ससारथिं साशनिशूलखड्गं; रामः प्रचिच्छेद शरैः सुपुङ्खैः 6.047.128a अथेन्द्रशत्रुं तरसा जघान; बाणेन वज्राशनिसंनिभेन 6.047.128c भुजान्तरे vyƬhasujÃtarÆpe; वज्रेण मेरुं भगवान् इवेन्द्रः 6.047.129a यो वज्रपाताशनिसंनिपातान्; न चुक्षुभे नापि चचाल राजा 6.047.129c स रामबाणाभिहतो भृशार्तश्; चचाल चापं च मुमोच वीरः 6.047.130a तं विह्वलन्तं प्रसमीक्ष्य रामः; समाददे दीप्तम् अथार्धचन्द्रम् 6.047.130c तेनार्कवर्णं सहसा किरीटं; चिच्छेद रक्षोऽधिपतेर् महात्माः 6.047.131a तं निर्विषाशीविषसंनिकाशं; शान्तार्चिषं सूर्यम् इवाप्रकाशम् 6.047.131c गतश्रियं कृत्तकिरीटकूटम्; उवाच रामो युधि राक्षसेन्द्रम् 6.047.132a कृतं त्वया कर्म महत् सुभीमं; हतप्रवीरश् च कृतस् त्वयाहम् 6.047.132c तस्मात् परिश्रान्त इति व्यवस्य; न त्वं शरैर् मृत्युवशं नयामि 6.047.133a स एवम् उक्तो हतदर्पहर्षो; निकृत्तचापः स हताश्वसूतः 6.047.133c शरार्दितः कृत्तमहाकिरीटो; विवेश लङ्कां सहसा स्म राजा 6.047.134a तस्मिन् प्रविष्टे रजनीचरेन्द्रे; महाबले दानवदेवशत्रौ 6.047.134c हरीन् विशल्यान् सहलक्ष्मणेन; चकार रामः परमाहवाग्रे 6.047.135a तस्मिन् प्रभग्ने त्रिदशेन्द्रशत्रौ; सुरासुरा भूतगणा दिशश् च 6.047.135c ससागराः सर्षिमहोरगाश् च; तथैव भूम्यम्बुचराश् च हृष्टाः 6.048.001a स प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः 6.048.001c भग्नदर्पस् तदा राजा बभूव व्यथितेन्द्रियः 6.048.002a मातंग इव सिंहेन गरुडेनेव पन्नगः 6.048.002c अभिभूतो ऽभवद् राजा राघवेण महात्मना 6.048.003a ब्रह्मदण्डप्रकाशानां विद्युत्सदृशवर्चसाम् 6.048.003c स्मरन् राघवबाणानां विव्यथे राक्षसेश्वरः 6.048.004a स käcanamayaæ दिव्यम् आश्रित्य परमासनम् 6.048.004c विक्प्रेक्षमाणो रक्षांसि रावणो वाक्यम् अब्रवीत् 6.048.005a सर्वं तत् खलु मे मोघं यत् तप्तं परमं तपः 6.048.005c यत् समानो महेन्द्रेण मानुषेणास्मि निर्जितः 6.048.006a इदं तद् ब्रह्मणो घोरं वाक्यं माम् अभ्युपस्थितम् 6.048.006c मानुषेभ्यो विजानीहि भयं त्वम् इति तत् तथा 6.048.007a देवदानवगन्धर्वैर् यक्षराक्षसपन्नगैः 6.048.007c अवध्यत्वं मया प्राप्तं मानुषेभ्यो न याचितम् 6.048.008a एतद् एवाभ्युपागम्य यत्नं कर्तुम् इहार्हथ 6.048.008c राक्षसाश् चापि तिष्ठन्तु चर्यागोपुरमूर्धसु 6.048.009a स चाप्रतिमगम्भीरो देवदानवदर्पहा 6.048.009c ब्रह्मशापाभिभूतस् तु कुम्भकर्णो विबोध्यताम् 6.048.010a स पराजितम् आत्मानं प्रहस्तं च निषूदितम् 6.048.010c ज्ञात्वा रक्षोबलं भीमम् आदिदेश महाबलः 6.048.011a द्वारेषु यत्नः क्रियतां प्राकाराश् चाधिरुह्यताम् 6.048.011c निद्रावशसमाविष्टः कुम्भकर्णो विबोध्यताम् 6.048.012a नव ष सप्त cëÂau च मासान् स्वपिति राक्षसः 6.048.012c तं तु बोधयत क्षिप्रं कुम्भकर्णं महाबलम् 6.048.013a स हि संख्ये महाबाहुः ककुदं सर्वरक्षसाम् 6.048.013c वानरान् राजपुत्रौ च क्षिप्रम् एव वधिष्यति 6.048.014a कुम्भकर्णः सदा शेते mƬho ग्राम्यसुखे रतः 6.048.014c रामेणाभिनिरस्तस्य संग्रामो ऽस्मिन् सुदारुणे 6.048.015a भविष्यति न मे शोकः कुम्भकर्णे विबोधिते 6.048.015c किं करिष्याम्य् अहं तेन शक्रतुल्यबलेन हि 6.048.016a ईदृशे व्यसने प्राप्ते यो न साह्याय कल्पते 6.048.016c ते तु तद्वचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः 6.048.017a जग्मुः परमसंभ्रान्ताः कुम्भकर्णनिवेशनम् 6.048.017c ते रावणसमादिष्टा मांसशोणितभोजनाः 6.048.018a गन्धमाल्यांस् तथा भक्ष्यान् आदाय सहसा ययुः 6.048.018c तां प्रविश्य महाद्वारां सर्वतो योजनायताम् 6.048.019a कुम्भकर्णगुहां रम्यां सर्वगन्धप्रवाहिनीम् 6.048.019c प्रतिष्ठमानाः कृच्छ्रेण यत्नात् प्रविविशुर् गुहाम् 6.048.020a तां प्रविश्य गुहां रम्यां शुभां käcanakuÂÂimÃm 6.048.020c ददृशुर् नैरृतव्याघ्रं शयानं भीमदर्शनम् 6.048.021a ते तु तं विकृतं सुप्तं विकीर्णम् इव पर्वतम् 6.048.021c कुम्भकर्णं महानिद्रं सहिताः प्रत्यबोधयन् 6.048.022a Ærdhvaromäcitatanuæ श्वसन्तम् इव पन्नगम् 6.048.022c त्रासयन्तं महाश्वासैः शयानं भीमदर्शनम् 6.048.023a भीमनासापुटं तं तु पातालविपुलाननम् 6.048.023c ददृशुर् नैरृतव्याघ्रं कुम्भकर्णं महाबलम् 6.048.024a ततश् चक्रुर् महात्मानः कुम्भकर्णाग्रतस् तदा 6.048.024c मांसानां मेरुसंकाशं राशिं परमतर्पणम् 6.048.025a मृगाणां महिषाणां च वराहाणां च संचयान् 6.048.025c चक्रुर् नैरृतशार्दूला राशिमन्न् अस्य चाद्भुतम् 6.048.026a ततः शोणितकुम्भांश् च मद्यानि विविधानि च 6.048.026c पुरस्तात् कुम्भकर्णस्य चक्रुस् त्रिदशशत्रवः 6.048.027a लिलिपुश् च परार्ध्येन चन्दनेन परंतपम् 6.048.027c दिव्यैर् आच्छादयाम् आसुर् माल्यैर् गन्धैः सुगन्धिभिः 6.048.028a धूपं सुगन्धं ससृजुस् तुष्टुवुश् च परंतपम् 6.048.028c जलदा iva conedur यातुधानाः सहस्रशः 6.048.029a शङ्खान् आपूरयाम् आसुः शशाङ्कसदृशप्रभान् 6.048.029c तुमुलं युगपच् चापि विनेदुश् चाप्य् अमर्षिताः 6.048.030a नेदुर् आस्फोटयाम् आसुश् चिक्षिपुस् ते निशाचराः 6.048.030c कुम्भकर्णविबोधार्थं चक्रुस् ते विपुलं स्वनम् 6.048.031a सशङ्खभेरीपटहप्रणादम्; आस्फोटितक्ष्वेडितसिंहनादम् 6.048.031c दिशो द्रवन्तस् त्रिदिवं किरन्तः; श्रुत्वा विहंगाः सहसा निपेतुः 6.048.032a यदा भृशं तैर् निनदैर् महात्मा; न कुम्भकर्णो बुबुधे प्रसुप्तः 6.048.032c ततो मुसुण्डीमुसलानि सर्वे; रक्षोगणास् ते जगृहुर् गदाश् च 6.048.033a तं शैलशृङ्गैर् मुसलैर् गदाभिर्; वृक्षैस् तलैर् मुद्गरमुष्टिभिश् च 6.048.033c सुखप्रसुप्तं भुवि कुम्भकर्णं; रक्षांस्य् उदग्राणि तदा निजघ्नुः 6.048.034a तस्य निश्वासवातेन कुम्भकर्णस्य रक्षसः 6.048.034c राक्षसा बलवन्तो ऽपि स्थातुं नाशक्नुवन् पुरः 6.048.035a ततो ऽस्य पुरतो gìhaæ राक्षसा भीमविक्रमाः 6.048.035c मृदङ्गपणवान् भेरीः शङ्खकुम्भगणांस् तथा 6.048.035e दशराक्षससाहस्रं युगपत् पर्यवादयन् 6.048.036a nÅläjanacayÃkÃraæ ते तु तं प्रत्यबोधयन् 6.048.036c अभिघ्नन्तो नदन्तश् च नैव संविविदे तु सः 6.048.037a यदा चैनं न शेकुस् ते प्रतिबोधयितुं तदा 6.048.037c ततो गुरुतरं यत्नं दारुणं समुपाक्रमन् 6.048.038a अश्वान् उष्ट्रान् खरान् nÃgä जघ्नुर् दण्डकशाङ्कुशैः 6.048.038c भेरीशङ्खमृदङ्गांश् च सर्वप्राणैर् अवादयन् 6.048.039a निजघ्नुश् चास्य गात्राणि mahÃkëÂhakaÂaæ करैः 6.048.039c मुद्गरैर् मुसलैश् चैव सर्वप्राणसमुद्यतैः 6.048.040a तेन शब्देन महता लङ्का समभिपूरिता 6.048.040c सपर्वतवना सर्वा सो ऽपि नैव प्रबुध्यते 6.048.041a ततः सहस्रं भेरीणां युगपत् समहन्यत 6.048.041c m­«ÂakäcanakoïÃnÃm असक्तानां समन्ततः 6.048.042a एवम् अप्य् अतिनिद्रस् तु यदा नैव प्रबुध्यत 6.048.042c शापस्य वशम् आपन्नस् ततः क्रुद्धा निशाचराः 6.048.043a महाक्रोधसमाविष्टाः सर्वे भीमपराक्रमाः 6.048.043c तद् रक्षोबोधयिष्यन्तश् चक्रुर् अन्ये पराक्रमम् 6.048.044a अन्ये भेरीः समाजघ्नुर् अन्ये चक्रुर् महास्वनम् 6.048.044c केशान् अन्ये प्रलुलुपुः कर्णाव् अन्ये दशन्ति च 6.048.044e न कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः 6.048.045a अन्ये च बलिनस् तस्य कूटमुद्गरपाणयः 6.048.045c मूर्ध्नि वक्षसि गात्रेषु पातयन् कूटमुद्गरान् 6.048.046a रज्जुबन्धनबद्धाभिः शतघ्नीभिश् च सर्वतः 6.048.046c वध्यमानो महाकायो न प्राबुध्यत राक्षसः 6.048.047a वारणानां सहस्रं तु शरीरे ऽस्य प्रधावितम् 6.048.047c कुम्भकर्णस् ततो बुद्धः स्पर्शं परम् अबुध्यत 6.048.048a स पात्यमानैर् गिरिशृङ्गवृक्षैर्; अचिन्तयंस् तान् विपुलान् प्रहारान् 6.048.048c निद्राक्षयात् k«udbhayapŬitaÓ च; विजृम्भमाणः सहसोत्पपात 6.048.049a स नागभोगाचलशृङ्गकल्पौ; विक्षिप्य बाहू गिरिशृङ्गसारौ 6.048.049c विवृत्य वक्त्रं वडवामुखाभं; निशाचरो ऽसौ विकृतं जजृम्भे 6.048.050a तस्य जाजृम्भमाणस्य वक्त्रं पातालसंनिभम् 6.048.050c ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः 6.048.051a विजृम्भमाणो ऽतिबलः प्रतिबुद्धो निशाचरः 6.048.051c निश्वासश् चास्य संजज्ञे पर्वताद् इव मारुतः 6.048.052a रूपम् उत्तिष्ठतस् तस्य कुम्भकर्णस्य तद् बभौ 6.048.052c तपान्ते सबलाकस्य मेघस्येव विवर्षतः 6.048.053a तस्य दीप्ताग्निसदृशे विद्युत्सदृशवर्चसी 6.048.053c ददृशाते महानेत्रे दीप्ताव् इव महाग्रहौ 6.048.054a आदद् बुभुक्षितो मांसं शोणितं तृषितो ऽपिबत् 6.048.054c मेदः कुम्भं च मद्यं च पपौ शक्ररिपुस् तदा 6.048.055a ततस् तृप्त इति ज्ञात्वा समुत्पेतुर् निशाचराः 6.048.055c शिरोभिश् च प्रणम्यैनं सर्वतः पर्यवारयन् 6.048.056a स सर्वान् सान्त्वयाम् आस नैरृतान् नैरृतर्षभः 6.048.056c बोधनाद् विस्मितश् चापि राक्षसान् इदम् अब्रवीत् 6.048.057a किमर्थम् अहम् आहत्य भवद्भिः प्रतिबोधितः 6.048.057c कच्चित् सुकुशलं राज्ञो भयं वा नेह किं चन 6.048.058a अथ वा ध्रुवम् अन्येभ्यो भयं परम् उपस्थितम् 6.048.058c यदर्थम् एव त्वरितैर् भवद्भिः प्रतिबोधितः 6.048.059a अद्य राक्षसराजस्य भयम् उत्पाटयाम्य् अहम् 6.048.059c पातयिष्ये महेन्द्रं वा शातयिष्ये तथानलम् 6.048.060a न ह्य् अल्पकारणे सुप्तं बोधयिष्यति मां भृशम् 6.048.060c तद् आख्यातार्थतत्त्वेन मत्प्रबोधनकारणम् 6.048.061a एवं ब्रुवाणं संरब्धं कुम्भकर्णम् अरिंदमम् 6.048.061c यूपाक्षः सचिवो राज्ञः k­täjalir उवाच ह 6.048.062a न नो देवकृतं किं चिद् भयम् अस्ति कदा चन 6.048.062c न दैत्यदानवेभ्यो वा भयम् अस्ति हि तादृशम् 6.048.062e यादृशं मानुषं राजन् भयम् अस्मान् उपस्थितम् 6.048.063a वानरैः पर्वताकारैर् लङ्केयं परिवारिता 6.048.063c सीताहरणसंतप्ताद् रामान् नस् तुमुलं भयम् 6.048.064a एकेन वानरेणेयं पूर्वं दग्धा महापुरी 6.048.064c कुमारो निहतश् चाक्षः सानुयात्रः सकुञ्जरः 6.048.065a स्वयं रक्षोऽधिपश् चापि पौलस्त्यो देवकण्टकः 6.048.065c मृतेति संयुगे मुक्तारामेणादित्यतेजसा 6.048.066a यन् न देवैः कृतो राजा नापि दैत्यैर् न दानवैः 6.048.066c कृतः स इह रामेण विमुक्तः प्राणसंशयात् 6.048.067a स यूपाक्षवचः श्रुत्वा भ्रातुर् युधि पराजयम् 6.048.067c कुम्भकर्णो विवृत्ताक्षो यूपाक्षम् इदम् अब्रवीत् 6.048.068a सर्वम् अद्यैव यूपाक्ष हरिसैन्यं सलक्ष्मणम् 6.048.068c राघवं च रणे हत्वा पश्चाद् द्रक्ष्यामि रावणम् 6.048.069a राक्षसांस् तर्पयिष्यामि हरीणां मांसशोणितैः 6.048.069c रामलक्ष्मणयोश् चापि स्वयं पास्यामि शोणितम् 6.048.070a तत् तस्य वाक्यं ब्रुवतो निशम्य; सगर्वितं रोषविवृद्धदोषम् 6.048.070c महोदरो नैरृतयोधमुख्यः; k­täjalir वाक्यम् इदं babhëe 6.048.071a रावणस्य वचः श्रुत्वा गुणदोषु विमृश्य च 6.048.071c पश्चाद् अपि महाबाहो शत्रून् युधि विजेष्यसि 6.048.072a महोदरवचः श्रुत्वा राक्षसैः परिवारितः 6.048.072c कुम्भकर्णो महातेजाः संप्रतस्थे महाबलः 6.048.073a तं समुत्थाप्य भीमाक्षं भीमरूपपराक्रमम् 6.048.073c राक्षसास् त्वरिता जग्मुर् दशग्रीवनिवेशनम् 6.048.074a ततो गत्वा दशग्रीवम् आसीनं परमासने 6.048.074c ऊचुर् baddhäjalipuÂÃ÷ सर्व एव निशाचराः 6.048.075a प्रबुद्धः कुम्भकर्णो ऽसौ भ्राता ते राक्षसर्षभ 6.048.075c कथं तत्रैव निर्यातु द्रक्ष्यसे तम् इहागतम् 6.048.076a रावणस् त्व् अब्रवीद् धृष्टो यथान्यायं च पूजितम् 6.048.076c द्रष्टुम् एनम् इहेच्छामि यथान्यायं च पूजितम् 6.048.077a तथेत्य् उक्त्वा तु ते सर्वे पुनर् आगम्य राक्षसाः 6.048.077c कुम्भकर्णम् इदं वाक्यम् ऊचू रावणचोदिताः 6.048.078a द्रष्टुं त्वां काङ्क्षते राजा सर्वराक्षसपुंगवः 6.048.078c गमने क्रियतां बुद्धिर् भ्रातरं संप्रहर्षय 6.048.079a कुम्भकर्णस् तु दुर्धर्षो भ्रातुर् आज्ञाय शासनम् 6.048.079c तथेत्य् उक्त्वा महावीर्यः शयनाद् उत्पपात ह 6.048.080a प्रक्षाल्य वदनं हृष्टः स्नातः परमभूषितः 6.048.080c पिपासुस् त्वरयाम् आस पानं बलसमीरणम् 6.048.081a ततस् ते त्वरितास् तस्य राज्षसा रावणाज्ञया 6.048.081c मद्यं भक्ष्यांश् च विविधान् क्षिप्रम् एवोपहारयन् 6.048.082a पीत्वा घटसहस्रं स गमनायोपचक्रमे 6.048.083a ईषत्समुत्कटो मत्तस् तेजोबलसमन्वितः 6.048.083c कुम्भकर्णो बभौ हृष्टः कालान्तकयमोपमः 6.048.084a भ्रातुः स भवनं गच्छन् रक्षोबलसमन्वितः 6.048.084c कुम्भकर्णः पदन्यासैर् अकम्पयत मेदिनीम् 6.048.085a स राजमार्गं वपुषा प्रकाशयन्; सहस्ररश्मिर् धरणीम् इवांशुभिः 6.048.085c जगाम taträjalimÃlayà वृतः; शतक्रतुर् गेहम् इव स्वयम्भुवः 6.048.086a के चिच् छरण्यं शरणं स्म रामं; व्रजन्ति के चिद् व्यथिताः पतन्ति 6.048.086c के चिद् दिशः स्म व्यथिताः प्रयान्ति; के चिद् भयार्ता भुवि शेरते स्म 6.048.087a तम् अद्रिशृङ्गप्रतिमं किरीटिनं; स्पृशन्तम् आदित्यम् इवात्मतेजसा 6.048.087c वनौकसः प्रेक्ष्य विवृद्धम् अद्भुतं; भयार्दिता दुद्रुविरे ततस् ततः 6.049.001a ततो रामो महातेजा धनुर् आदाय वीर्यवान् 6.049.001c किरीटिनं महाकायं कुम्भकर्णं ददर्श ह 6.049.002a तं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम् 6.049.002c क्रममाणम् इवाकाशं पुरा नारायणं प्रभुम् 6.049.003a सतोयाम्बुदसंकाशं käcanÃÇgadabhÆ«aïam 6.049.003c दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः 6.049.004a विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसं 6.049.004c सविस्मयम् इदं रामो विभीषणम् उवाच ह 6.049.005a को ऽसौ पर्वतसंकशः किरीटी हरिलोचनः 6.049.005c लङ्कायां दृश्यते वीरः सविद्युद् इव तोयदः 6.049.006a पृथिव्याः केतुभूतो ऽसौ महान् एको ऽत्र दृश्यते 6.049.006c यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस् ततः 6.049.007a आचक्ष्व मे महान् को ऽसौ रक्षो वा यदि वासुरः 6.049.007c न मयैवंविधं भूतं दृष्टपूर्वं कदा चन 6.049.008a स पृष्टो राजपुत्रेण रामेणाक्लिष्टकारिणा 6.049.008c विभीषणो महाप्राज्ञः काकुत्स्थम् इदम् अब्रवीत् 6.049.009a येन वैवस्वतो युद्धे वासवश् च पराजितः 6.049.009c सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान् 6.049.010a एतेन देवा युधि दानवाश् च; यक्षा भुजंगाः पिशिताशनाश् च 6.049.010c गन्धर्वविद्याधरकिंनराश् च; सहस्रशो राघव संप्रभग्नाः 6.049.011a शूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम् 6.049.011c हन्तुं न शेकुस् त्रिदशाः कालो ऽयम् इति मोहिताः 6.049.012a प्रकृत्या ह्य् एष तेजस्वी कुम्भकर्णो महाबलः 6.049.012c अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम् 6.049.013a एतेन जातमात्रेण क्षुधार्तेन महात्मना 6.049.013c भक्षितानि सहस्राणि सत्त्वानां सुबहून्य् अपि 6.049.014a तेषु संभक्ष्यमाणेषु प्रजा bhayanipŬitÃ÷ 6.049.014c यान्ति स्म शरणं शक्रं तम् अप्य् अर्थं न्यवेदयन् 6.049.015a स कुम्भकर्णं कुपितो महेन्द्रो; जघान वज्रेण शितेन वज्री 6.049.015c स शक्रवज्राभिहतो महात्मा; चचाल कोपाच् च भृशं ननाद 6.049.016a तस्य नानद्यमानस्य कुम्भकर्णस्य धीमतः 6.049.016c श्रुत्वा निनादं वित्रस्ता भूयो भूमिर् वितत्रसे 6.049.017a ततः कोपान् महेन्द्रस्य कुम्भकर्णो महाबलः 6.049.017c विकृष्यैरावताद् दन्तं जघानोरसि वासवम् 6.049.018a कुम्भकर्णप्रहारार्तो विचचाल स वासवः 6.049.018c ततो विषेदुः सहसा देवब्रह्मर्षिदानवाः 6.049.019a प्रजाभिः सह शक्रश् च ययौ स्थानं स्वयम्भुवः 6.049.019c कुम्भकर्णस्य दौरात्म्यं शशंसुस् ते प्रजापतेः 6.049.019e प्रजानां भक्षणं चापि देवानां चापि धर्षणम् 6.049.020a एवं प्रजा यदि त्व् एष भक्षयिष्यति नित्यशः 6.049.020c अचिरेणैव कालेन शून्यो लोको भविष्यति 6.049.021a वासवस्य वचः श्रुत्वा सर्वलोकपितामहः 6.049.021c रक्षांस्य् आवाहयाम् आस कुम्भकर्णं ददर्श ह 6.049.022a कुम्भकर्णं समीक्ष्यैव वितत्रास प्रजापतिः 6.049.022c दृष्ट्वा निश्वस्य चैवेदं स्वयम्भूर् इदम् अब्रवीत् 6.049.023a ध्रुवं लोकविनाशाय पौरस्त्येनासि निर्मितः 6.049.023c तस्मात् त्वम् अद्य प्रभृति मृतकल्पः शयिष्यसि 6.049.023e ब्रह्मशापाभिभूतो ऽथ निपपाताग्रतः प्रभोः 6.049.024a ततः परमसंभ्रान्तो रावणो वाक्यम् अब्रवीत् 6.049.024c विवृद्धः käcano वृक्षः फलकाले निकृत्यते 6.049.025a न नप्तारं स्वकं न्याय्यं शप्तुम् एवं प्रजापते 6.049.025c न मिथ्यावचनश् च त्वं स्वप्स्यत्य् एष न संशयः 6.049.025e कालस् तु क्रियताम् अस्य शयने जागरे तथा 6.049.026a रावणस्य वचः श्रुत्वा स्वयम्भूर् इदम् अब्रवीत् 6.049.026c शयिता ह्य् एष षण् मासान् एकाहं जागरिष्यति 6.049.027a एकेनाह्ना त्व् असौ वीरश् चरन् भूमिं बुभुक्षितः 6.049.027c व्यात्तास्यो भक्षयेल् लोकान् संक्रुद्ध इव पावकः 6.049.028a सो ऽसौ व्यसनम् आपन्नः कुम्भकर्णम् अबोधयत् 6.049.028c त्वत्पराक्रमभीतश् च राजा संप्रति रावणः 6.049.029a स एष निर्गतो वीरः शिबिराद् भीमविक्रमः 6.049.029c वानरान् भृशसंक्रुद्धो भक्षयन् परिधावति 6.049.030a कुम्भकर्णं समीक्ष्यैव हरयो विप्रदुद्रुवुः 6.049.030c कथम् एनं रणे क्रुद्धं वारयिष्यन्ति वानराः 6.049.031a उच्यन्तां वानराः सर्वे यन्त्रम् एतत् समुच्छ्रितम् 6.049.031c इति विज्ञाय हरयो भविष्यन्तीह निर्भयाः 6.049.032a विभीषणवचः श्रुत्वा हेतुमत् सुमुखोद्गतम् 6.049.032c उवाच राघवो वाक्यं नीलं सेनापतिं तदा 6.049.033a गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके 6.049.033c द्वाराण्य् आदाय लङ्कायाश् चर्याश् चाप्य् अथ संक्रमान् 6.049.034a शैलशृङ्गाणि वृक्षांश् च शिलाश् चाप्य् उपसंहरन् 6.049.034c तिष्ठन्तु वानराः सर्वे सायुधाः शैलपाणयः 6.049.035a राघवेण समादिष्टो नीलो हरिचमूपतिः 6.049.035c शशास वानरानीकं यथावत् कपिकुञ्जरः 6.049.036a ततो गवाक्षः शरभो हनुमान् अङ्गदो नलः 6.049.036c शैलशृङ्गाणि शैलाभा गृहीत्वा द्वारम् अभ्ययुः 6.049.037a ततो हरीणां तद् अनीकम् उग्रं; रराज शैलोद्यतवृक्षहस्तम् 6.049.037c गिरेः समीपानुगतं यथैव; महन् महाम्भोधरजालम् उग्रम् 6.050.001a स तु राक्षसशार्दूलो निद्रामदसमाकुलः 6.050.001c राजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः 6.050.002a राक्षसानां सहस्रैश् च वृतः परमदुर्जयः 6.050.002c गृहेभ्यः पुष्पवर्षेण कार्यमाणस् तदा ययौ 6.050.003a स हेमजालविततं भानुभास्वरदर्शनम् 6.050.003c ददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम् 6.050.004a स तत् तदा सूर्य इवाभ्रजालं; प्रविश्य रक्षोऽधिपतेर् निवेशनम् 6.050.004c ददर्श दूरे ऽग्रजम् आसनस्थं; स्वयम्भुवं शक्र इवासनस्थम् 6.050.005a सो ऽभिगम्य गृहं भ्रातुः कक्ष्याम् अभिविगाह्य च 6.050.005c ददर्शोद्विग्नम् आसीनं विमाने पुष्पके गुरुम् 6.050.006a अथ दृष्ट्वा दशग्रीवः कुम्भकर्णम् उपस्थितम् 6.050.006c तूर्णम् उत्थाय संहृष्टः संनिकर्षम् उपानयत् 6.050.007a अथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः 6.050.007c भ्रातुर् ववन्दे चरणां किं कृत्यम् इति चाब्रवीत् 6.050.007e उत्पत्य चैनं मुदितो रावणः परिषस्वजे 6.050.008a स भ्रात्रा संपरिष्वक्तो यथावच् चाभिनन्दितः 6.050.008c कुम्भकर्णः शुभं दिव्यं प्रतिपेदे वरासनम् 6.050.009a स तदासनम् आश्रित्य कुम्भकर्णो महाबलः 6.050.009c संरक्तनयनः कोपाद् रावणं वाक्यम् अब्रवीत् 6.050.010a किमर्थम् अहम् आदृत्य त्वया राजन् प्रबोधितः 6.050.010c शंस कस्माद् भयं ते ऽस्ति को ऽद्य प्रेतो भविष्यति 6.050.011a भ्रातरं रावणः क्रुद्धं कुम्भकर्णम् अवस्थितम् 6.050.011c ईषत् तु परिवृत्ताभ्यां नेत्राभ्यां वाक्यम् अब्रवीत् 6.050.012a अद्य ते सुमहान् कालः शयानस्य महाबल 6.050.012c सुखितस् त्वं न जानीषे मम रामकृतं भयम् 6.050.013a एष दाशरथी रामः सुग्रीवसहितो बली 6.050.013c समुद्रं सबलस् तीर्त्वा मूलं नः परिकृन्तति 6.050.014a हन्त पश्यस्व लङ्काया वनान्य् उपवनानि च 6.050.014c सेतुना सुखम् आगम्य वानरैकार्णवं कृतम् 6.050.015a ये राक्षसा मुख्यतमा हतास् ते वानरैर् युधि 6.050.015c वानराणां क्षयं युद्धे न पश्यामि कदा चन 6.050.016a सर्वक्षपितकोशं च स त्वम् अभ्यवपद्य माम् 6.050.016c त्रायस्वेमां पुरीं लङ्कां बालवृद्धावशेषिताम् 6.050.017a भ्रातुर् अर्थे महाबाहो कुरु कर्म सुदुष्करम् 6.050.017c मयैवं नोक्तपूर्वो हि कश् चिद् भ्रातः परंतप 6.050.017e त्वय्य् अस्ति मम च स्नेहः परा संभावना च मे 6.050.018a देवासुरविमर्देषु बहुशो राक्षसर्षभ 6.050.018c त्वया देवाः प्रतिव्यूह्य निर्जिताश् चासुरा युधि 6.050.018e न हि ते सर्वभूतेषु दृश्यते सदृशो बली 6.050.019a कुरुष्व मे प्रियहितम् एतद् उत्तमं; यथाप्रियं प्रियरणबान्धवप्रिय 6.050.019c स्वतेजसा विधम सपत्नवाहिनीं; शरद्घनं पवन इवोद्यतो महान् 6.051.001a तस्य राक्षसराजस्य निशम्य परिदेवितम् 6.051.001c कुम्भकर्णो babhëe ऽथ वचनं प्रजहास च 6.051.002a दृष्टो दोषो हि यो ऽस्माभिः पुरा मन्त्रविनिर्णये 6.051.002c हितेष्व् अनभियुक्तेन सो ऽयम् आसादितस् त्वया 6.051.003a शीघ्रं खल्व् अभ्युपेतं त्वां फलं पापस्य कर्मणः 6.051.003c निरयेष्व् एव पतनं यथा दुष्कृतकर्मणः 6.051.004a प्रथमं वै महाराज कृत्यम् एतद् अचिन्तितम् 6.051.004c केवलं वीर्यदर्पेण नानुबन्धो विचारितः 6.051.005a यः पश्चात् पूर्वकार्याणि कुर्याद् ऐश्वर्यम् आस्थितः 6.051.005c पूर्वं चोत्तरकार्याणि न स वेद नयानयौ 6.051.006a देशकालविहीनानि कर्माणि विपरीतवत् 6.051.006c क्रियमाणानि दुष्यन्ति हवींष्य् अप्रयतेष्व् इव 6.051.007a त्रयाणां पञ्चधा योगं कर्मणां यः प्रपश्यति 6.051.007c सचिवैः समयं कृत्वा स सभ्ये वर्तते पथि 6.051.008a यथागमं च यो राजा समयं विचिकीर्षति 6.051.008c बुध्यते सचिवान् बुद्ध्या सुहृदश् चानुपश्यति 6.051.009a धर्मम् अर्थं च कामं च सर्वान् वा रक्षसां पते 6.051.009c भजते पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः 6.051.010a त्रिषु चैतेषु यच् छ्रेष्ठं श्रुत्वा तन् नावबुध्यते 6.051.010c राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम् 6.051.011a उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम् 6.051.011c योगं च रक्षसां श्रेष्ठ ताव् उभौ च नयानयौ 6.051.012a काले धर्मार्थकामान् यः संमन्त्र्य सचिवैः सह 6.051.012c निषेवेतात्मवांल् लोके न स व्यसनम् आप्नुयात् 6.051.013a हितानुबन्धम् आलोक्य कार्याकार्यम् इहात्मनः 6.051.013c राजा सहार्थतत्त्वज्ञैः सचिवैः सह जीवति 6.051.014a अनभिज्ञाय शास्त्रार्थान् पुरुषाः पशुबुद्धयः 6.051.014c प्रागल्भ्याद् वक्तुम् इच्छन्ति मन्त्रेष्व् अभ्यन्तरीकृताः 6.051.015a अशास्त्रविदुषां तेषां न कार्यम् अहितं वचः 6.051.015c अर्थशास्त्रानभिज्ञानां विपुलां श्रियम् इच्छताम् 6.051.016a अहितं च हिताकारं धार्ष्ट्याज् जल्पन्ति ये नराः 6.051.016c अवेक्ष्य मन्त्रबाह्यास् ते कर्तव्याः कृत्यदूषणाः 6.051.017a विनाशयन्तो भर्तारं सहिताः शत्रुभिर् बुधैः 6.051.017c विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः 6.051.018a तान् भर्ता मित्रसंकाशान् अमित्रान् मन्त्रनिर्णये 6.051.018c व्यवहारेण जानीयात् सचिवान् उपसंहितान् 6.051.019a चपलस्येह कृत्यानि सहसानुप्रधावतः 6.051.019c छिद्रम् अन्ये प्रपद्यन्ते क्रौञ्चस्य खम् इव द्विजाः 6.051.020a यो हि शत्रुम् अवज्ञाय नात्मानम् अभिरक्षति 6.051.020c अवाप्नोति हि सो ऽनर्थान् स्थानाच् च व्यवरोप्यते 6.051.021a तत् तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य bhëitam 6.051.021c भ्रुकुटिं चैव संचक्रे क्रुद्धश् चैनम् उवाच ह 6.051.022a मान्यो गुरुर् इवाचार्यः किं मां त्वम् अनुशासति 6.051.022c किम् एवं वाक्श्रमं कृत्वा काले युक्तं विधीयताम् 6.051.023a विभ्रमाच् चित्तमोहाद् वा बलवीर्याश्रयेण वा 6.051.023c नाभिपन्नम् इदानीं यद् व्यर्थास् तस्य पुनः कृथाः 6.051.024a अस्मिन् काले तु यद् युक्तं तद् इदानीं विधीयताम् 6.051.024c ममापनयजं दोषं विक्रमेण समीकुरु 6.051.025a यदि खल्व् अस्ति मे स्नेहो भ्रातृत्वं वावगच्छसि 6.051.025c यदि वा कार्यम् एतत् ते हृदि कार्यतमं मतम् 6.051.026a स सुहृद्यो विपन्नार्थं दीनम् अभ्यवपद्यते 6.051.026c स बन्धुर् यो ऽपनीतेषु साहाय्यायोपकल्पते 6.051.027a तम् अथैवं ब्रुवाणं तु वचनं धीरदारुणम् 6.051.027c रुष्टो ऽयम् इति विज्ञाय शनैः श्लक्ष्णम् उवाच ह 6.051.028a अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम् 6.051.028c कुम्भकर्णः शनैर् वाक्यं babhëe परिसान्त्वयन् 6.051.029a अलं राक्षसराजेन्द्र संतापम् उपपद्य ते 6.051.029c रोषं च संपरित्यज्य स्वस्थो भवितुम् अर्हसि 6.051.030a नैतन् मनसि कर्तव्व्यं मयि जीवति पार्थिव 6.051.030c तम् अहं नाशयिष्यामि यत्कृते परितप्यसे 6.051.031a अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव 6.051.031c बन्धुभावाद् अभिहितं भ्रातृस्नेहाच् च पार्थिव 6.051.032a सदृशं यत् तु काले ऽस्मिन् कर्तुं स्निग्धेन बन्धुना 6.051.032c शत्रूणां कदनं पश्य क्रियमाणं मया रणे 6.051.033a अद्य पश्य महाबाहो मया समरमूर्धनि 6.051.033c हते रामे सह भ्रात्रा द्रवन्तीं हरिवाहिनीम् 6.051.034a अद्य रामस्य तद् दृष्ट्वा मयानीतं रणाच् छिरः 6.051.034c सुखीभव महाबाहो सीता भवतु दुःखिता 6.051.035a अद्य रामस्य पश्यन्तु निधनं सुमहत् प्रियम् 6.051.035c लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः 6.051.036a अद्य शोकपरीतानां स्वबन्धुवधकारणात् 6.051.036c शत्रोर् युधि विनाशेन करोम्य् अस्रप्रमार्जनम् 6.051.037a अद्य पर्वतसंकाशं ससूर्यम् इव तोयदम् 6.051.037c विकीर्णं पश्य समरे सुग्रीवं प्लवगेश्वरम् 6.051.038a न परः प्रेषणीयस् ते युद्धायातुल विक्रम 6.051.038c अहम् उत्सादयिष्यामि शत्रूंस् तव महाबल 6.051.039a यदि शक्रो यदि यमो यदि पावकमारुतौ 6.051.039c तान् अहं योधयिष्यामि कुबेर वरुणाव् अपि 6.051.040a गिरिमात्रशरीरस्य शितशूलधरस्य मे 6.051.040c नर्दतस् तीक्ष्णदंष्ट्रस्य बिभीयाच् च पुरंदरः 6.051.041a अथ वा त्यक्तशस्त्रस्य मृद्गतस् तरसा रिपून् 6.051.041c न मे प्रतिमुखे कश् चिच् छक्तः स्थातुं जिजीविषुः 6.051.042a नैव शक्त्या न गदया नासिना न शितैः शरैः 6.051.042c हस्ताभ्याम् एव संरब्धो हनिष्याम्य् अपि वज्रिणम् 6.051.043a यदि मे मुष्टिवेगं स राघवो ऽद्य सहिष्यति 6.051.043c ततः पास्यन्ति बाणौघा रुधिरं राघवस्य ते 6.051.044a चिन्तया बाध्यसे राजन् किमर्थं मयि तिष्ठति 6.051.044c सो ऽहं शत्रुविनाशाय तव निर्यातुम् उद्यतः 6.051.045a मुञ्च रामाद् भयं राजन् हनिष्यामीह संयुगे 6.051.045c राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम् 6.051.045e असाधारणम् इच्छामि तव दातुं महद् यशः 6.051.046a वधेन ते दाशरथेः सुखावहं; सुखं समाहर्तुम् अहं व्रजामि 6.051.046c निहत्य रामं सहलक्ष्मणेन; खादामि सर्वान् हरियूथमुख्यान् 6.051.047a रमस्व कामं पिब चाग्र्यवारुणीं; कुरुष्व कृत्यानि विनीयतां ज्वरः 6.051.047c मयाद्य रामे गमिते यमक्षयं; चिराय सीता वशगा भविष्यति 6.052.001a तद् उक्तम् अतिकायस्य बलिनो बाहुशालिनः 6.052.001c कुम्भकर्णस्य वचनं श्रुत्वोवाच महोदरः 6.052.002a कुम्भकर्णकुले जातो धृष्टः प्राकृतदर्शनः 6.052.002c अवलिप्तो न शक्नोषि कृत्यं सर्वत्र वेदितुम् 6.052.003a न हि राजा न जानीते कुम्भकर्ण नयानयौ 6.052.003c त्वं तु कैशोरकाद् धृष्टः केवलं वक्तुम् इच्छसि 6.052.004a स्थानं वृद्धिं च हानिं च देशकालविभागवित् 6.052.004c आत्मनश् च परेषां च बुध्यते राक्षसर्षभ 6.052.005a यत् तु शक्यं बलवता कर्तुं प्राकृतबुद्धिना 6.052.005c अनुपासितवृद्धेन कः कुर्यात् तादृशं बुधः 6.052.006a यांस् तु धर्मार्थकामांस् त्वं ब्रवीषि पृथग् आश्रयान् 6.052.006c अनुबोद्धुं स्वभावेन न हि लक्षणम् अस्ति ते 6.052.007a कर्म चैव हि सर्वेषां कारणानां प्रयोजनम् 6.052.007c श्रेयः पापीयसां चात्र फलं भवति कर्मणाम् 6.052.008a निःश्रेयस फलाव् एव धर्मार्थाव् इतराव् अपि 6.052.008c अधर्मानर्थयोः प्राप्तिः फलं च प्रत्यवायिकम् 6.052.009a ऐहलौकिकपारत्र्यं कर्म पुम्भिर् निषेव्यते 6.052.009c कर्माण्य् अपि तु कल्प्यानि लभते कामम् आस्थितः 6.052.010a तत्र कॢप्तम् इदं राज्ञा हृदि कार्यं मतं च नः 6.052.010c शत्रौ हि साहसं यत् स्यात् किम् इवात्रापनीयते 6.052.011a एकस्यैवाभियाने तु हेतुर् यः प्रकृतस् त्वया 6.052.011c तत्राप्य् अनुपपन्नं ते वक्ष्यामि यद् असाधु च 6.052.012a येन पूर्वं जनस्थाने बहवो ऽतिबला हताः 6.052.012c राक्षसा राघवं तं त्वं कथम् एको जयिष्यसि 6.052.013a ये पुरा निर्जितास् तेन जनस्थाने महौजसः 6.052.013c राक्षसांस् तान् पुरे सर्वान् भीतान् अद्यापि पश्यसि 6.052.014a तं सिंहम् इव संक्रुद्धं रामं दशरथात्मजम् 6.052.014c सर्पं सुप्तम् इवाबुद्ध्या प्रबोधयितुम् इच्छसि 6.052.015a ज्वलन्तं तेजसा नित्यं क्रोधेन च दुरासदम् 6.052.015c कस् तं मृत्युम् इवासह्यम् आसादयितुम् अर्हति 6.052.016a संशयस्थम् इदं सर्वं शत्रोः प्रतिसमासने 6.052.016c एकस्य गमनं तत्र न हि मे रोचते तव 6.052.017a हीनार्थस् तु समृद्धार्थं को रिपुं प्राकृतो यथा 6.052.017c निश्चितं जीवितत्यागे वशम् आनेतुम् इच्छति 6.052.018a यस्य नास्ति मनुष्येषु सदृशो राक्षसोत्तम 6.052.018c कथम् आशंससे योद्धुं तुल्येनेन्द्रविवस्वतोः 6.052.019a एवम् उक्त्वा तु संरब्धं कुम्भकर्णं महोदरः 6.052.019c उवाच रक्षसां मध्ये रावणो लोकरावणम् 6.052.020a लब्ध्वा पुनस् तां वैदेहीं किमर्थं त्वं प्रजल्पसि 6.052.020c यदेच्छसि तदा सीता वशगा ते भविष्यति 6.052.021a दृष्टः कश् चिद् उपायो मे सीतोपस्थानकारकः 6.052.021c रुचितश् चेत् स्वया बुद्ध्या राक्षसेश्वर तं Ó­ïu 6.052.022a अहं द्विजिह्वः संह्रादी कुम्भकर्णो वितर्दनः 6.052.022c पञ्चरामवधायैते निर्यान्तीत्य् अवघोषय 6.052.023a ततो गत्वा वयं युद्धं दास्यामस् तस्य यत्नतः 6.052.023c जेष्यामो यदि ते शत्रून् नोपायैः कृत्यम् अस्ति नः 6.052.024a अथ जीवति नः शत्रुर् वयं च कृतसंयुगाः 6.052.024c ततः समभिपत्स्यामो मनसा यत् समीक्षितुम् 6.052.025a वयं युद्धाद् इहैष्यामो रुधिरेण समुक्षिताः 6.052.025c विदार्य स्वतनुं बाणइ रामनामाङ्कितैः शितैः 6.052.026a भक्षितो राघवो ऽस्माभिर् लक्ष्मणश् चेति वादिनः 6.052.026c तव पादौ ग्रहीष्यामस् त्वं नः काम प्रपूरय 6.052.027a ततो ऽवघोषय पुरे गजस्कन्धेन पार्थिव 6.052.027c हतो रामः सह भ्रात्रा ससैन्य इति सर्वतः 6.052.028a प्रीतो नाम ततो भूत्वा भृत्यानां त्वम् अरिंदम 6.052.028c भोगांश् च परिवारांश् च कामांश् च वसुदापय 6.052.029a ततो माल्यानि वासांसि वीराणाम् अनुलेपनम् 6.052.029c पेयं च बहु योधेभ्यः स्वयं च मुदितः पिब 6.052.030a ततो ऽस्मिन् बहुलीभूते कौलीने सर्वतो गते 6.052.030c प्रविश्याश्वास्य चापि त्वं सीतां रहसि सान्त्वय 6.052.030e धनधान्यैश् च कामैश् च रत्नैश् चैनां प्रलोभय 6.052.031a अनयोपधया राजन् भयशोकानुबन्धया 6.052.031c अकामा त्वद्वशं सीता नष्टनाथा गमिष्यति 6.052.032a रञ्जनीयं हि भर्तारं विनष्टम् अवगम्य सा 6.052.032c नैराश्यात् स्त्रीलघुत्वाच् च त्वद्वशं प्रतिपत्स्यते 6.052.033a सा पुरा सुखसंवृद्धा सुखार्हा दुःखकर्षिता 6.052.033c त्वय्य् अधीनः सुखं ज्ञात्वा सर्वथोपगमिष्यति 6.052.034a एतत् सुनीतं मम दर्शनेन; रामं हि दृष्ट्वैव भवेद् अनर्थः 6.052.034c इहैव ते सेत्स्यति मोत्सुको भूर्; महान् अयुद्धेन सुखस्य लाभः 6.052.035a अनष्टसैन्यो ह्य् अनवाप्तसंशयो; रिपून् अयुद्धेन जयञ् जनाधिप 6.052.035c यशश् च पुण्यं च महन् महीपते; श्रियं च कीर्तिं च चिरं समश्नुते 6.053.001a स तथोक्तस् तु निर्भर्त्स्य कुम्भकर्णो महोदरम् 6.053.001c अब्रवीद् राक्षसश्रेष्ठं भ्रातरं रावणं ततः 6.053.002a सो ऽहं तव भयं घोरं वधात् तस्य दुरात्मनः 6.053.002c रामस्याद्य प्रमार्जामि निर्वैरस् त्वं सुखीभव 6.053.003a गर्जन्ति न वृथा शूर निर्जला इव तोयदाः 6.053.003c पश्य संपाद्यमानं तु गर्जितं युधि कर्मणा 6.053.004a न मर्षयति चात्मानं संभावयति नात्मना 6.053.004c अदर्शयित्वा शूरास् तु कर्म कुर्वन्ति दुष्करम् 6.053.005a विक्लवानाम् अबुद्धीनां राज्ञां पण्डितमानिनाम् 6.053.005c शृण्वताम् आदित इदं त्वद्विधानां महोदर 6.053.006a युद्धे कापुरुषैर् नित्यं भवद्भिः प्रियवादिभिः 6.053.006c राजानम् अनुगच्छद्भिः कृत्यम् एतद् विनाशितम् 6.053.007a राजशेषा कृता लङ्का क्षीणः कोशो बलं हतम् 6.053.007c राजानम् इमम् आसाद्य सुहृच्चिह्नम् अमित्रकम् 6.053.008a एष निर्याम्य् अहं युद्धम् उद्यतः शत्रुनिर्जये 6.053.008c दुर्नयं भवताम् अद्य समीकर्तुं महाहवे 6.053.009a एवम् उक्तवतो वाक्यं कुम्भकर्णस्य धीमतः 6.053.009c प्रत्युवाच ततो वाक्यं प्रहसन् राक्षसाधिपः 6.053.010a महोदरो ऽयं रामात् तु परित्रस्तो न संशयः 6.053.010c न हि रोचयते तात युद्धं युद्धविशारद 6.053.011a कश् चिन् मे त्वत्समो नास्ति सौहृदेन बलेन च 6.053.011c गच्छ शत्रुवधाय त्वं कुम्भकर्णजयाय च 6.053.012a आददे निशितं शूलं वेगाच् छत्रुनिबर्हणः 6.053.012c सर्वकालायसं दीप्तं taptakäcanabhÆ«aïam 6.053.013a इन्द्राशनिसमं भीमं वज्रप्रतिमगौरवम् 6.053.013c देवदानवगन्धर्वयक्षकिंनरसूदनम् 6.053.014a रक्तमाल्य महादाम स्वतश् चोद्गतपावकम् 6.053.014c आदाय निशितं शूलं शत्रुशोणितरञ्जितम् 6.053.014e कुम्भकर्णो महातेजा रावणं वाक्यम् अब्रवीत् 6.053.015a गमिष्याम्य् अहम् एकाकी तिष्ठत्व् इह बलं महत् 6.053.015c अद्य तान् क्षुधितः क्रुद्धो भक्षयिष्यामि वानरान् 6.053.016a कुम्भकर्णवचः श्रुत्वा रावणो वाक्यम् अब्रवीत् 6.053.016c सैन्यैः परिवृतो गच्छ शूलमुद्गलपाणिभिः 6.053.017a वानरा हि महात्मानः शीघ्राश् च व्यवसायिनः 6.053.017c एकाकिनं प्रमत्तं वा नयेयुर् दशनैः क्षयम् 6.053.018a तस्मात् परमदुर्धर्षैः सैन्यैः परिवृतो व्रज 6.053.018c रक्षसाम् अहितं सर्वं शत्रुपक्षं निसूदय 6.053.019a अथासनात् समुत्पत्य स्रजं मणिकृतान्तराम् 6.053.019c आबबन्ध महातेजाः कुम्भकर्णस्य रावणः 6.053.020a अङ्गदान् अङ्गुलीवेष्टान् वराण्य् आभरणानि च 6.053.020c हारं च शशिसंकाशम् आबबन्ध महात्मनः 6.053.021a दिव्यानि च सुगन्धीनि माल्यदामानि रावणः 6.053.021c श्रोत्रे चासज्जयाम् आस श्रीमती चास्य कुण्डले 6.053.022a käcanÃÇgadakeyÆro निष्काभरणभूषितः 6.053.022c कुम्भकर्णो बृहत्कर्णः सुहुतो ऽग्निर् इवाबभौ 6.053.023a श्रोणीसूत्रेण महता मेचकेन विराजितः 6.053.023c अमृतोत्पादने नद्धो भुजंगेनेव मन्दरः 6.053.024a स käcanaæ भारसहं निवातं; विद्युत्प्रभं दीप्तम् इवात्मभासा 6.053.024c आबध्यमानः कवचं रराज; संध्याभ्रसंवीत इवाद्रिराजः 6.053.025a सर्वाभरणनद्धाङ्गः शूलपाणिः स राक्षसः 6.053.025c त्रिविक्रमकृतोत्साहो नारायण इवाबभौ 6.053.026a भ्रातरं संपरिष्वज्य कृत्वा चापि प्रदक्षिणम् 6.053.026c प्रणम्य शिरसा तस्मै संप्रतस्थे महाबलिः 6.053.026e तम् आशीर्भिः प्रशस्ताभिः प्रेषयाम् आस रावणः 6.053.027a शङ्खदुन्दुभिनिर्घोषैः सैन्यैश् चापि वरायुधैः 6.053.027c तं गजैश् च तुरंगैश् च स्यन्दनैश् चाम्बुदस्वनैः 6.053.027e अनुजग्मुर् महात्मानं रथिनो रथिनां वरम् 6.053.028a सर्पैर् उष्ट्रैः खरैर् अश्वैः सिंहद्विपमृगद्विजैः 6.053.028c अनुजग्मुश् च तं घोरं कुम्भकर्णं महाबलम् 6.053.029a स पुष्पवर्णैर् अवकीर्यमाणो; धृतातपत्रः शितशूलपाणिः 6.053.029c मदोत्कटः शोणितगन्धमत्तो; विनिर्ययौ दानवदेवशत्रुः 6.053.030a पदातयश् अ बहवो महानादा महाबलाः 6.053.030c अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः 6.053.031a रक्ताक्षाः सुमहाकाया nÅläjanacayopamÃ÷ 6.053.031c शूरान् उद्यम्य खड्गांश् च निशितांश् च परश्वधान् 6.053.032a बहुव्यामांश् च विपुलान् क्षेपणीयान् दुरासदान् 6.053.032c तालस्कन्धांश् च विपुलान् क्षेपणीयान् दुरासदान् 6.053.033a अथान्यद् वपुर् आदाय दारुणं लोमहर्षणम् 6.053.033c निष्पपात महातेजाः कुम्भकर्णो महाबलः 6.053.034a धनुःशतपरीणाहः स षट्शतसमुच्छितः 6.053.034c रौद्रः शकटचक्राक्षो महापर्वतसंनिभः 6.053.035a संनिपत्य च रक्षांसि दग्धशैलोपमो महान् 6.053.035c कुम्भकर्णो महावक्त्रः प्रहसन्न् इदम् अब्रवीत् 6.053.036a अद्य वानरमुख्यानां तानि यूथानि भागशः 6.053.036c निर्दहिष्यामि संक्रुद्धः शलभान् इव पावकः 6.053.037a नापराध्यन्ति मे कामं वानरा वनचारिणः 6.053.037c जातिर् अस्मद्विधानां सा पुरोद्यानविभूषणम् 6.053.038a पुररोधस्य मूलं तु राघवः सहलक्ष्मणः 6.053.038c हते तस्मिन् हतं सर्वं तं वधिष्यामि संयुगे 6.053.039a एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः 6.053.039c नादं चक्रुर् महाघोरं कम्पयन्त इवार्णवम् 6.053.040a तस्य निष्पततस् तूर्णं कुम्भकर्णस्य धीमतः 6.053.040c बभूवुर् घोररूपाणि निमित्तानि समन्ततः 6.053.041a उल्काशनियुता मेघा विनेदुश् च सुदारुणाः 6.053.041c ससागरवना चैव वसुधा समकम्पत 6.053.042a घोररूपाः शिवा नेदुः सज्वालकवलैर् मुखैः 6.053.042c मण्डलान्य् अपसव्यानि बबन्धुश् च विहंगमाः 6.053.043a निष्पपात च गृध्रे ऽस्य शूले वै पथि गच्छतः 6.053.043c प्रास्फुरन् नयनं चास्य सव्यो बाहुर् अकम्पत 6.053.044a निष्पपात तदा चोक्ला ज्वलन्ती भीमनिस्वना 6.053.044c आदित्यो निष्प्रभश् चासीन् न प्रवाति सुखो ऽनिलः 6.053.045a अचिन्तयन् महोत्पातान् उत्थितांल् लोमहर्षणान् 6.053.045c निर्ययौ कुम्भकर्णस् तु कृतान्तबलचोदितः 6.053.046a स लङ्घयित्वा प्राकारं पद्भ्यां पर्वतसंनिभः 6.053.046c ददर्शाभ्रघनप्रख्यं वानरानीकम् अद्भुतम् 6.053.047a ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतोपमम् 6.053.047c वायुनुन्ना इव घना ययुः सर्वा दिशस् तदा 6.053.048a तद् वानरानीकम् अतिप्रचण्डं; दिशो द्रवद् भिन्नम् इवाभ्रजालम् 6.053.048c स कुम्भकर्णः समवेक्ष्य हर्षान्; ननाद भूयो घनवद् घनाभः 6.053.049a ते तस्य घोरं निनदं निशम्य; यथा निनादं दिवि वारिदस्य 6.053.049c पेतुर् धरण्यां बहवः प्लवंगा; निकृत्तमूला इव सालवृक्षाः 6.053.050a विपुलपरिघवान् स कुम्भकर्णो; रिपुनिधनाय विनिःसृतो महात्मा 6.053.050c कपि गणभयम् आददत् सुभीमं; प्रभुर् इव किंकरदण्डवान् युगान्ते 6.054.001a स ननाद महानादं समुद्रम् अभिनादयन् 6.054.001c जनयन्न् इव निर्घातान् विधमन्न् इव पर्वतान् 6.054.002a तम् अवध्यं मघवता यमेन वरुणेन च 6.054.002c प्रेक्ष्य भीमाक्षम् आयान्तं वानरा विप्रदुद्रुवुः 6.054.003a तांस् तु विद्रवतो दृष्ट्वा वालिपुत्रो ऽङ्गदो ऽब्रवीत् 6.054.003c नलं नीलं गवाक्षं च कुमुदं च महाबलम् 6.054.004a आत्मानम् अत्र विस्मृत्य वीर्याण्य् अभिजनानि च 6.054.004c क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा 6.054.005a साधु सौम्या निवर्तध्वं किं प्राणान् परिरक्षथ 6.054.005c नालं युद्धाय वै रक्षो महतीयं विभीषिकाः 6.054.006a महतीम् उत्थिताम् एनां राक्षसानां विभीषिकाम् 6.054.006c विक्रमाद् विधमिष्यामो निवर्तध्वं प्लवंगमाः 6.054.007a कृच्छ्रेण तु समाश्वास्य संगम्य च ततस् ततः 6.054.007c वृक्षाद्रिहस्ता हरयः संप्रतस्थू रणाजिरम् 6.054.008a ते निवृत्य तु संक्रुद्धाः कुम्भकर्णं वनौकसः 6.054.008c निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः 6.054.008e प्रांशुभिर् गिरिशृङ्गैश् च शिलाभिश् च महाबलाः 6.054.009a पादपैः पुष्पिताग्रैश् च हन्यमानो न कम्पते 6.054.009c तस्य गात्रेषु पतिता भिद्यन्ते शतशः ÓilÃ÷ 6.054.009e पादपाः पुष्पिताग्राश् च भग्नाः पेतुर् महीतले 6.054.010a सो ऽपि सैन्यानि संक्रुद्धो वानराणां महौजसाम् 6.054.010c ममन्थ परमायत्तो वनान्य् अग्निर् इवोत्थितः 6.054.011a लोहितार्द्रास् तु बहवः शेरते वानरर्षभाः 6.054.011c निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः 6.054.012a लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन् 6.054.012c के चित् समुद्रे पतिताः के चिद् गगनम् आश्रिताः 6.054.013a वध्यमानास् तु ते वीरा राक्षसेन बलीयसा 6.054.013c सागरं येन ते तीर्णाः पथा तेनैव दुद्रुवुः 6.054.014a ते स्थलानि तथा निम्नं विषण्णवदना भयात् 6.054.014c ऋक्षा वृक्षान् samÃrƬhÃ÷ के चित् पर्वतम् आश्रिताः 6.054.015a ममज्जुर् अर्णवे के चिद् गुहाः के चित् समाश्रिताः 6.054.015c निषेदुः प्लवगाः के चित् के चिन् नैवावतस्थिरे 6.054.016a तान् समीक्ष्याङ्गदो भङ्गान् वानरान् इदम् अब्रवीत् 6.054.016c अवतिष्ठत युध्यामो निवर्तध्वं प्लवंगमाः 6.054.017a भग्नानां वो न पश्यामि परिगम्य महीम् इमाम् 6.054.017c स्थानं सर्वे निवर्तध्वं किं प्राणान् परिरक्षथ 6.054.018a निरायुधानां द्रवताम् असंगगतिपौरुषाः 6.054.018c दारा ह्य् अपहसिष्यन्ति स वै घातस् तु जीविताम् 6.054.019a कुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु च 6.054.019c अनार्याः खलु यद् भीतास् त्यक्त्वा वीर्यं प्रधावत 6.054.020a विकत्थनानि वो यानि यदा वै जनसंसदि 6.054.020c तानि वः क्व च यतानि सोदग्राणि महान्ति च 6.054.021a भीरुप्रवादाः श्रूयन्ते यस् तु जीवति धिक्कृतः 6.054.021c मार्गः सत्पुरुषैर् जुष्टः सेव्यतां त्यज्यतां भयम् 6.054.022a शयामहे वा निहताः पृथिव्याम् अल्पजीविताः 6.054.022c दुष्प्रापं ब्रह्मलोकं वा प्राप्नुमो युधि सूदिताः 6.054.022e संप्राप्नुयामः कीर्तिं वा निहत्य शत्रुम् Ãhave 6.054.023a न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन् गमिष्यति 6.054.023c दीप्यमानम् इवासाद्य पतंगो ज्वलनं यथा 6.054.024a पलायनेन चोद्दिष्टाः प्राणान् रक्षामहे वयम् 6.054.024c एकेन बहवो भग्ना यशो नाशं गमिष्यति 6.054.025a एवं ब्रुवाणं तं शूरम् अङ्गदं कनकाङ्गदम् 6.054.025c द्रवमाणास् ततो वाक्यम् ऊचुः शूरविगर्हितम् 6.054.026a कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा 6.054.026c न स्थानकालो गच्छामो दयितं जीवितं हि नः 6.054.027a एतावद् उक्त्वा वचनं सर्वे ते भेजिरे दिशः 6.054.027c भीमं भीमाक्षम् आयान्तं दृष्ट्वा वानरयूथपाः 6.054.028a द्रवमाणास् तु ते वीरा अङ्गदेन वलीमुखाः 6.054.028c सान्त्वैश् च बहुमानैश् च ततः सर्वे निवर्तिताः 6.054.029a ऋषभशरभमैन्दधूम्रनीलाः; कुमुदसुषेणगवाक्षरम्भताराः 6.054.029c द्विविदपनसवायुपुत्रमुख्यास्; त्वरिततराभिमुखं रणं प्रयाताः 6.055.001a ते निवृत्ता महाकायाः श्रुत्वाङ्गदवचस् तदा 6.055.001c नैष्ठिकीं बुद्धिम् आस्थाय सर्वे संग्रामकाङ्क्षिणः 6.055.002a समुदीरितवीर्यास् ते समारोपितविक्रमाः 6.055.002c पर्यवस्थापिता वाक्यैर् अङ्गदेन वलीमुखाः 6.055.003a प्रयाताश् च गता हर्षं मरणे कृतनिश्चयाः 6.055.003c चक्रुः सुतुमुलं युद्धं वानरास् त्यक्तजीविताः 6.055.004a अथ वृक्षान् महाकायाः सानूनि सुमहान्ति च 6.055.004c वानरास् तूर्णम् उद्यम्य कुम्भकर्णम् अभिद्रवन् 6.055.005a स कुम्भकर्णः संक्रुद्धो गदाम् उद्यम्य वीर्यवान् 6.055.005c अर्दयन् सुमहाकायः समन्ताद् व्याक्षिपद् रिपून् 6.055.006a शतानि सप्त cëÂau च सहस्राणि च वानराः 6.055.006c प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन पोथिताः 6.055.007a «o¬aÓëÂau च दश च विंशत् त्रिंशत् तथैव च 6.055.007c परिक्षिप्य च बाहुभ्यां खादन् विपरिधावति 6.055.007e भक्षयन् भृशसंक्रुद्धो गरुडः पन्नगान् इव 6.055.008a hanÆmä शैलशृङ्गाणि वृक्षांश् च विविधान् बहून् 6.055.008c ववर्ष कुम्भकर्णस्य शिरस्य् अम्बरम् आस्थितः 6.055.009a तानि पर्वतशृङ्गाणि शूलेन तु बिभेद ह 6.055.009c बभञ्ज वृक्षवर्षं च कुम्भकर्णो महाबलः 6.055.010a ततो हरीणां तद् अनीकम् उग्रं; दुद्राव शूलं निशितं प्रगृह्य 6.055.010c तस्थौ ततो ऽस्यापततः पुरस्तान्; महीधराग्रं हनुमान् प्रगृह्य 6.055.011a स कुम्भकर्णं कुपितो जघान; वेगेन शैलोत्तमभीमकायम् 6.055.011c स चुक्षुभे तेन तदाभिबूतो; मेदार्द्रगात्रो रुधिरावसिक्तः 6.055.012a स शूलम् आविध्य तडित्प्रकाशं; गिरिं यथा प्रज्वलिताग्रशृङ्गम् 6.055.012c बाह्वन्तरे मारुतिम् आजघान; गुहो ऽचलं क्रौञ्चम् इवोग्रशक्त्या 6.055.013a स शूलनिर्भिन्न महाभुजान्तरः; प्रविह्वलः शोणितम् उद्वमन् मुखात् 6.055.013c ननाद भीमं हनुमान् महाहवे; युगान्तमेघस्तनितस्वनोपमम् 6.055.014a ततो विनेदुः सहसा प्रहृष्टा; रक्षोगणास् तं व्यथितं समीक्ष्य 6.055.014c प्लवंगमास् तु व्यथिता भयार्ताः; प्रदुद्रुवुः संयति कुम्भकर्णात् 6.055.015a नीलश् चिक्षेप शैलाग्रं कुम्भकर्णाय धीमते 6.055.015c तम् आपतन्तं संप्रेक्ष्य मुष्टिनाभिजघान ह 6.055.016a मुष्टिप्रहाराभिहतं तच् छैलाग्रं व्यशीर्यत 6.055.016c सविस्फुलिङ्गं सज्वालं निपपात महीतले 6.055.017a ऋषभः शरभो नीलो गवाक्षो गन्धमादनः 6.055.017c पञ्चवानरशार्दूलाः कुम्भकर्णम् उपाद्रवन् 6.055.018a शैलैर् वृक्षैस् तलैः पादैर् मुष्टिभिश् च महाबलाः 6.055.018c कुम्भकर्णं महाकायं सर्वतो ऽभिनिजघ्निरे 6.055.019a स्पर्शान् इव प्रहारांस् तान् वेदयानो न विव्यथे 6.055.019c ऋषभं तु महावेगं बाहुभ्यां परिषस्वजे 6.055.020a कुम्भकर्णभुजाभ्यां तु pŬito वानरर्षभः 6.055.020c निपपातर्षभो भीमः प्रमुखागतशोणितः 6.055.021a मुष्टिना शरभं हत्वा जानुना नीलम् Ãhave 6.055.021c आजघान गवाक्षं च तलेनेन्द्ररिपुस् तदा 6.055.022a दत्तप्रहरव्यथिता मुमुहुः शोणितोक्षिताः 6.055.022c निपेतुस् ते तु मेदिन्यां निकृत्ता इव किंशुकाः 6.055.023a तेषु वानरमुख्येषु पतितेषु महात्मसु 6.055.023c वानराणां सहस्राणि कुम्भकर्णं प्रदुद्रुवुः 6.055.024a तं शैलम् इव शैलाभाः सर्वे तु प्लवगर्षभाः 6.055.024c समारुह्य समुत्पत्य ददंशुश् च महाबलाः 6.055.025a तं नखैर् दशनैश् चापि मुष्टिभिर् जानुभिस् तथा 6.055.025c कुम्भकर्णं महाकायं ते जघ्नुः प्लवगर्षभाः 6.055.026a स वानरसहस्रैस् तैर् आचितः पर्वतोपमः 6.055.026c रराज राक्षसव्याघ्रो गिरिर् आत्मरुहैर् इव 6.055.027a बाहुभ्यां वानरान् सर्वान् प्रगृह्य स महाबलः 6.055.027c भक्षयाम् आस संक्रुद्धो गरुडः पन्नगान् इव 6.055.028a प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसंनिभे 6.055.028c नासा पुटाभ्यां निर्जग्मुः कर्णाभ्यां चैव वानराः 6.055.029a भक्षयन् भृशसंक्रुद्धो हरीन् पर्वतसंनिभः 6.055.029c बभञ्ज वानरान् सर्वान् संक्रुद्धो राक्षसोत्तमः 6.055.030a मांसशोणितसंक्लेदां भूमिं कुर्वन् स राक्षसः 6.055.030c चचार हरिसैन्येषु कालाग्निर् इव मूर्छितः 6.055.031a वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः 6.055.031c शूलहस्तो बभौ तस्मिन् कुम्भकर्णो महाबलः 6.055.032a यथा शुष्काण्य् अरण्यानि ग्रीष्मे दहति पावकः 6.055.032c तथा वानरसैन्यानि कुम्भकर्णो विनिर्दहत् 6.055.033a ततस् ते वध्यमानास् तु हतयूथा विनायकाः 6.055.033c वानरा भयसंविग्ना विनेदुर् विस्वरं भृशम् 6.055.034a अनेकशो वध्यमानाः कुम्भकर्णेन वानराः 6.055.034c राघवं शरणं जग्मुर् व्यथिताः खिन्नचेतसः 6.055.035a तम् आपतन्तं संप्रेक्ष्य कुम्भकर्णं महाबलम् 6.055.035c उत्पपात तदा वीरः सुग्रीवो वानराधिपः 6.055.036a स पर्वताग्रम् उत्क्षिप्य समाविध्य महाकपिः 6.055.036c अभिदुद्राव वेगेन कुम्भकर्णं महाबलम् 6.055.037a तम् आपतन्तं संप्रेक्ष्य कुम्भकर्णः प्लवंगमम् 6.055.037c तस्थौ विवृतसर्वाङ्गो वानरेन्द्रस्य संमुखः 6.055.038a कपिशोणितदिग्धाङ्गं भक्षयन्तं महाकपीन् 6.055.038c कुम्भकर्णं स्थितं दृष्ट्वा सुग्रीवो वाक्यम् अब्रवीत् 6.055.039a पातिताश् च त्वया वीराः कृतं कर्म सुदुष्करम् 6.055.039c भक्षितानि च सैन्यानि प्राप्तं ते परमं यशः 6.055.040a त्यज तद् वानरानीकं प्राकृतैः किं करिष्यसि 6.055.040c सहस्वैकं निपातं मे पर्वतस्यास्य राक्षस 6.055.041a तद् वाक्यं हरिराजस्य सत्त्वधैर्यसमन्वितम् 6.055.041c श्रुत्वा राक्षसशार्दूलः कुम्भकर्णो ऽब्रवीद् वचः 6.055.042a प्रजापतेस् तु पौत्रस् त्वं तथैवर्क्षरजःसुतः 6.055.042c श्रुतपौरुषसंपन्नस् तस्माद् गर्जसि वानर 6.055.043a स कुम्भकर्णस्य वचो निशम्य; व्याविध्य शैलं सहसा मुमोच 6.055.043c तेनाजघानोरसि कुम्भकर्णं; शैलेन वज्राशनिसंनिभेन 6.055.044a तच् छैलशृङ्गं सहसा विकीर्णं; भुजान्तरे तस्य तदा विशाले 6.055.044c ततो विषेदुः सहसा प्लवंगमा; रक्षोगणाश् चापि मुदा विनेदुः 6.055.045a स शैलशृङ्गाभिहतश् चुकोप; ननाद कोपाच् च विवृत्य वक्त्रम् 6.055.045c व्याविध्य शूलं च तडित्प्रकाशं; चिक्षेप हर्यृक्षपतेर् वधाय 6.055.046a तत् कुम्भकर्णस्य भुजप्रविद्धं; शूलं शितं käcanadÃmaju«Âam 6.055.046c क्षिप्रं समुत्पत्य निगृह्य दोर्भ्यां; बभञ्ज वेगेन सुतो ऽनिलस्य 6.055.047a कृतं भारसहस्रस्य शूलं कालायसं महत् 6.055.047c बभञ्ज जनउम् आरोप्य प्रहृष्टः प्लवगर्षभः 6.055.048a स तत् तदा भग्नम् अवेक्ष्य शूलं; चुकोप रक्षोऽधिपतिर् महात्मा 6.055.048c उत्पाट्य लङ्कामलयात् स शृङ्गं; जघान सुग्रीवम् उपेत्य तेन 6.055.049a स शैलशृङ्गाभिहतो विसंज्ञः; पपात भूमौ युधि वानरेन्द्रः 6.055.049c तं प्रेक्ष्य भूमौ पतितं विसंज्ञं; नेदुः प्रहृष्टा युधि यातुधानाः 6.055.050a तम् अभ्युपेत्याद्भुतघोरवीर्यं; स कुम्भकर्णो युधि वानरेन्द्रम् 6.055.050c जहार सुग्रीवम् अभिप्रगृह्य; यथानिलो मेघम् अतिप्रचण्डः 6.055.051a स तं महामेघनिकाशरूपम्; उत्पाट्य गच्छन् युधि कुम्भकर्णः 6.055.051c रराज मेरुप्रतिमानरूपो; मेरुर् यथात्युच्छ्रितघोरशृङ्गः 6.055.052a ततः समुत्पाट्य जगाम वीरः; संस्तूयमानो युधि राक्षसेन्द्रैः 6.055.052c शृण्वन् निनादं त्रिदशालयानां; प्लवंगराजग्रहविस्मितानाम् 6.055.053a ततस् तम् आदाय तदा स मेने; हरीन्द्रम् इन्द्रोपमम् इन्द्रवीर्यः 6.055.053c अस्मिन् हृते सर्वम् इदं हृतं स्यात्; सराघवं सैन्यम् इतीन्द्रशत्रुः 6.055.054a विद्रुतां वाहिनीं दृष्ट्वा वानराणां ततस् ततः 6.055.054c कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम् 6.055.055a हनूमांश् चिन्तयाम् आस मतिमान् मारुतात्मजः 6.055.055c एवं गृहीते सुग्रीवे किं कर्तव्यं मया भवेत् 6.055.056a यद् वै न्याय्यं मया कर्तुं तत् करिष्यामि सर्वथा 6.055.056c भूत्वा पर्वतसंकाशो नाशयिष्यामि राक्षसं 6.055.057a मया हते संयति कुम्भकर्णे; महाबले मुष्टिविशीर्णदेहे 6.055.057c विमोचिते वानरपार्थिवे च; भवन्तु हृष्टाः प्रवगाः समग्राः 6.055.058a अथ वा स्वयम् अप्य् एष मोक्षं प्राप्स्यति पार्थिवः 6.055.058c गृहीतो ऽयं यदि भवेत् त्रिदशैः सासुरोरगैः 6.055.059a मन्ये न तावद् आत्मानं बुध्यते वानराधिपः 6.055.059c शैलप्रहाराभिहतः कुम्भकर्णेन संयुगे 6.055.060a अयं मुहूर्तात् सुग्रीवो लब्धसंज्ञो महाहवे 6.055.060c आत्मनो वानराणां च यत् पथ्यं तत् करिष्यति 6.055.061a मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः 6.055.061c अप्रीतश् च भवेत् कष्टा कीर्तिनाशश् च शाश्वतः 6.055.062a तस्मान् मुहूर्तं काङ्क्षिष्ये विक्रमं पार्थिवस्य नः 6.055.062c भिन्नं च वानरानीकं तावद् आश्वासयाम्य् अहम् 6.055.063a इत्य् एवं चिन्तयित्वा तु हनूमान् मारुतात्मजः 6.055.063c भूयः संस्तम्भयाम् आस वानराणां महाचमूम् 6.055.064a स कुम्भकर्णो ऽथ विवेश लङ्कां; स्फुरन्तम् आदाय महाहरिं तम् 6.055.064c विमानचर्यागृहगोपुरस्थैः; पुष्पाग्र्यवर्षैर् अवकीर्यमाणः 6.055.065a ततः स संज्ञाम् उपलभ्य कृच्छ्राद्; बलीयसस् तस्य भुजान्तरस्थः 6.055.065c अवेक्षमाणः पुरराजमार्गं; विचिन्तयाम् आस मुहुर् महात्मा 6.055.066a एवं गृहीतेन कथं नु नाम; शक्यं मया संप्रति कर्तुम् अद्य 6.055.066c तथा करिष्यामि यथा हरीणां; भविष्यतीष्टं च हितं च कार्यम् 6.055.067a ततः कराग्रैः सहसा समेत्य; राजा हरीणाम् अमरेन्द्रशत्रोः 6.055.067c नखैश् च कर्णौ दशनैश् च नासां; ददंश पार्श्वेषु च कुम्भकर्णम् 6.055.068a स कुम्भकर्णौ हृतकर्णनासो; विदारितस् तेन विमर्दितश् च 6.055.068c रोषाभिभूतः क्षतजार्द्रगात्रः; सुग्रीवम् आविध्य पिपेष भूमौ 6.055.069a स भूतले भीमबलाभिपिष्टः; सुरारिभिस् तैर् अभिहन्यमानः 6.055.069c जगाम खं वेगवद् अभ्युपेत्य; पुनश् च रामेण समाजगाम 6.055.070a कर्णनासा विहीनस्य कुम्भकर्णो महाबलः 6.055.070c रराज शोणितोत्सिक्तो गिरिः प्रस्रवणैर् इव 6.055.071a ततः स पुर्याः सहसा महात्मा; निष्क्रम्य तद् वानरसैन्यम् उग्रम् 6.055.071c बभक्ष रक्षो युधि कुम्भकर्णः; प्रजा युगान्ताग्निर् इव प्रदीप्तः 6.055.072a बुभुक्षितः शोणितमांसगृध्नुः; प्रविश्य तद् वानरसैन्यम् उग्रम् 6.055.072c चखाद रक्षांसि हरीन् पिशाचान्; ऋक्षांश् च मोहाद् युधि कुम्भकर्णः 6.055.073a एकं द्वौ त्रीन् बहून् क्रुद्धो वानरान् सह राक्षसैः 6.055.073c समादायैकहस्तेन प्रचिक्षेप त्वरन् मुखे 6.055.074a संप्रस्रवंस् तदा मेदः शोणितं च महाबलः 6.055.074c वध्यमानो नगेन्द्राग्रैर् भक्षयाम् आस वानरान् 6.055.074e ते भक्ष्यमाणा हरयो रामं जग्मुस् तदा गतिम् 6.055.075a तस्मिन् काले सुमित्रायाः पुत्रः परबलार्दनः 6.055.075c चकार लक्ष्मणः क्रुद्धो युद्धं परपुरंजयः 6.055.076a स कुम्भकर्णस्य Óarä शरीरे सप्त वीर्यवान् 6.055.076c निचखानाददे चान्यान् विससर्ज च लक्ष्मणः 6.055.077a अतिक्रम्य च सौमित्रिं कुम्भकर्णो महाबलः 6.055.077c रामम् एवाभिदुद्राव दारयन्न् इव मेदिनीम् 6.055.078a अथ दाशरथी रामो रौद्रम् अस्त्रं प्रयोजयन् 6.055.078c कुम्भकर्णस्य हृदये ससर्ज niÓitä ÓarÃn 6.055.079a तस्य रामेण विद्धस्य सहसाभिप्रधावतः 6.055.079c अङ्गारमिश्राः क्रुद्धस्य मुखान् निश्चेरुर् अर्चिषः 6.055.080a तस्योरसि निमग्नाश् च शरा बर्हिणवाससः 6.055.080c हस्ताच् चास्य परिभ्रष्टा पपातोर्व्यां महागदा 6.055.081a स निरायुधम् आत्मानं यदा मेने महाबलः 6.055.081c मुष्टिभ्यां चारणाभ्यां च चकार कदनं महत् 6.055.082a स बाणैर् अतिविद्धाङ्गः क्षतजेन समुक्षितः 6.055.082c रुधिरं परिसुस्राव गिरिः प्रस्रवणान् इव 6.055.083a स तीव्रेण च कोपेन रुधिरेण च मूर्छितः 6.055.083c वानरान् राक्षसान् ऋक्षान् खादन् विपरिधावति 6.055.084a तस्मिन् काले स धर्मात्मा लक्ष्मणो रामम् अब्रवीत् 6.055.084c कुम्भकर्णवधे युक्तो योगान् परिमृशन् बहून् 6.055.085a नैवायं वानरान् राजन् न विजानाति राक्षसान् 6.055.085c मत्तः शोणितगन्धेन स्वान् परांश् चैव खादति 6.055.086a साध्व् एनम् अधिरोहन्तु सर्वतो वानरर्षभाः 6.055.086c यूथपाश् च यथामुख्यास् तिष्ठन्त्व् अस्य समन्ततः 6.055.087a अप्य् अयं दुर्मतिः काले gurubhÃraprapŬita÷ 6.055.087c प्रपतन् राक्षसो भूमौ नान्यान् हन्यात् प्लवंगमान् 6.055.088a तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः 6.055.088c ते समारुरुहुर् हृष्टाः कुम्भकर्णं प्लवंगमाः 6.055.089a कुम्भकर्णस् तु संक्रुद्धः samÃrƬha÷ प्लवंगमैः 6.055.089c व्यधूनयत् तान् वेगेन दुष्टहस्तीव हस्तिपान् 6.055.090a तान् दृष्ट्वा निर्धूतान् रामो रुष्टो ऽयम् इति राक्षसः 6.055.090c समुत्पपात वेगेन धनुर् उत्तमम् Ãdade 6.055.091a स चापम् आदाय भुजंगकल्पं; दृढज्यम् उग्रं तपनीयचित्रम् 6.055.091c हरीन् समाश्वास्य समुत्पपात; रामो निबद्धोत्तमतूणबाणः 6.055.092a स वानरगणैस् तैस् तु वृतः परमदुर्जयः 6.055.092c लक्ष्मणानुचरो रामः संप्रतस्थे महाबलः 6.055.093a स ददर्श महात्मानं किरीटिनम् अरिंदमम् 6.055.093c शोणिताप्लुतसर्वाङ्गं कुम्भकर्णं महाबलम् 6.055.094a सर्वान् समभिधावन्तं यथारुष्टं दिशा गजम् 6.055.094c मार्गमाणं हरीन् क्रुद्धं राक्षसैः परिवारितम् 6.055.095a विन्ध्यमन्दरसंकाशं käcanÃÇgadabhÆ«aïam 6.055.095c स्रवन्तं रुधिरं वक्त्राद् वर्षमेघम् इवोत्थितम् 6.055.096a जिह्वया परिलिह्यन्तं शोणितं शोणितोक्षितम् 6.055.096c मृद्नन्तं वानरानीकं कालान्तकयमोपमम् 6.055.097a तं दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसं 6.055.097c विस्फारयाम् आस तदा कार्मुकं पुरुषर्षभः 6.055.098a स तस्य चापनिर्घोषात् कुपितो नैरृतर्षभः 6.055.098c अमृष्यमाणस् तं घोषम् अभिदुद्राव राघवम् 6.055.099a ततस् तु वातोद्धतमेघकल्पं; भुजंगराजोत्तमभोगबाहुम् 6.055.099c तम् आपतन्तं धरणीधराभम्; उवाच रामो युधि कुम्भकर्णम् 6.055.100a आगच्छ रक्षोऽधिपमा विषादम्; अवस्थितो ऽहं प्रगृहीतचापः 6.055.100c अवेहि मां शक्रसपत्न रामम्; अयं मुहूर्ताद् भविता विचेताः 6.055.101a रामो ऽयम् इति विज्ञाय जहास विकृतस्वनम् 6.055.101c पातयन्न् इव सर्वेषां हृदयानि वनौकसाम् 6.055.102a प्रहस्य विकृतं भीमं स मेघस्वनितोपमम् 6.055.102c कुम्भकर्णो महातेजा राघवं वाक्यम् अब्रवीत् 6.055.103a नाहं विराधो विज्ञेयो न कबन्धः खरो न च 6.055.103c न वाली न च मारीचः कुम्भकर्णो ऽहम् आगतः 6.055.104a पश्य मे मुद्गरं घोरं सर्वकालायसं महत् 6.055.104c अनेन निर्जिता देवा दानवाश् च मया पुरा 6.055.105a विकर्णनास इति मां नावज्ञातुं त्वम् अर्हसि 6.055.105c स्वल्पापि हि न मे pŬà कर्णनासाविनाशनात् 6.055.106a दर्शयेक्ष्वाकुशार्दूल वीर्यं गात्रेषु मे लघु 6.055.106c ततस् त्वां भक्षयिष्यामि दृष्टपौरुषविक्रमम् 6.055.107a स कुम्भकर्णस्य वचो निशम्य; रामः सुपुङ्खान् विससर्ज बाणान् 6.055.107c तैर् आहतो वज्रसमप्रवेगैर्; न चुक्षुभे न व्यथते सुरारिः 6.055.108a यैः सायकैः सालवरा निकृत्ता; वाली हतो वानरपुंगवश् च 6.055.108c ते कुम्भकर्णस्य तदा शरीरं; वज्रोपमा न व्यथयां प्रचक्रुः 6.055.109a स वारिधारा इव सायकांस् तान्; पिबञ् शरीरेण महेन्द्रशत्रुः 6.055.109c जघान रामस्य शरप्रवेगं; व्याविध्य तं मुद्गरम् उग्रवेगम् 6.055.110a ततस् तु रक्षः क्षतजानुलिप्तं; वित्रासनं देवमहाचमूनाम् 6.055.110c व्याविध्य तं मुद्गरम् उग्रवेगं; विद्रावयाम् आस चमूं हरीणाम् 6.055.111a वायव्यम् आदाय ततो वरास्त्रं; रामः प्रचिक्षेप निशाचराय 6.055.111c समुद्गरं तेन जहार बाहुं; स कृत्तबाहुस् तुमुलं ननाद 6.055.112a स तस्य बाहुर् गिरिशृङ्गकल्पः; समुद्गरो राघवबाणकृत्तः 6.055.112c पपात तस्मिन् हरिराजसैन्ये; जघान तां वानरवाहिनीं च 6.055.113a ते वानरा भग्नहतावशेषाः; पर्यन्तम् आश्रित्य तदा विषण्णाः 6.055.113c प्रवेपिताङ्गा ददृशुः सुघोरं; नरेन्द्ररक्षोऽधिपसंनिपातम् 6.055.114a स कुम्भकर्णो ऽस्त्रनिकृत्तबाहुर्; महान् निकृत्ताग्र इवाचलेन्द्रः 6.055.114c उत्पाटयाम् आस करेण वृक्षं; ततो ऽभिदुद्राव रणे नरेन्द्रम् 6.055.115a तं तस्य बाहुं सह सालवृक्षं; समुद्यतं पन्नगभोगकल्पम् 6.055.115c ऐन्द्रास्त्रयुक्तेन जहार रामो; बाणेन जाम्बूनदचित्रितेन 6.055.116a स कुम्भकर्णस्य भुजो निकृत्तः; पपात भूमौ गिरिसंनिकाशः 6.055.116c विवेष्टमानो निजघान वृक्षाञ्; Óailä शिलावानरराक्षसांश् च 6.055.117a तं छिन्नबाहुं समवेक्ष्य रामः; समापतन्तं सहसा नदन्तम् 6.055.117c द्वाव् अर्धचन्द्रौ निशितौ प्रगृह्य; चिच्छेद पादौ युधि राक्षसस्य 6.055.118a निकृत्तबाहुर् विनिकृत्तपादो; विदार्य वक्त्रं वडवामुखाभम् 6.055.118c दुद्राव रामं सहसाभिगर्जन्; राहुर् यथा चन्द्रम् इवान्तरिक्षे 6.055.119a अपूरयत् तस्य मुखं शिताग्रै; रामः शरैर् हेमपिनद्धपुङ्खैः 6.055.119c स पूर्णवक्त्रो न शशाक वक्तुं; चुकूज कृच्छ्रेण मुमोह चापि 6.055.120a अथाददे सूर्यमरीचिकल्पं; स ब्रह्मदण्डान्तककालकल्पम् 6.055.120c अरिष्टम् ऐन्द्रं निशितं सुपुङ्खं; रामः शरं मारुततुल्यवेगम् 6.055.121a तं वज्रजाम्बूनदचारुपुङ्खं; प्रदीप्तसूर्यज्वलनप्रकाशम् 6.055.121c महेन्द्रवज्राशनितुल्यवेगं; रामः प्रचिक्षेप निशाचराय 6.055.122a स सायको राघवबाहुचोदितो; दिशः स्वभासा दश संप्रकाशयन् 6.055.122c विधूमवैश्वानरदीप्तदर्शनो; जगाम शक्राशनितुल्यविक्रमः 6.055.123a स तन् महापर्वतकूटसंनिभं; विवृत्तदंष्ट्रं चलचारुकुण्डलम् 6.055.123c चकर्त रक्षोऽधिपतेः शिरस् तदा; यथैव वृत्रस्य पुरा पुरंदरः 6.055.124a तद् रामबाणाभिहतं पपात; रक्षःशिरः पर्वतसंनिकाशम् 6.055.124c बभञ्ज चर्यागृहगोपुराणि; प्राकारम् उच्चं तम् अपातयच् च 6.055.125a तच् चातिकायं हिमवत्प्रकाशं; रक्षस् तदा तोयनिधौ पपात 6.055.125c ग्राहान् महामीनचयान् भुजंगमान्; ममर्द भूमिं च तथा विवेश 6.055.126a तस्मिर् हते ब्राह्मणदेवशत्रौ; महाबले संयति कुम्भकर्णे 6.055.126c चचाल भूर् भूमिधराश् च सर्वे; हर्षाच् च देवास् तुमुलं प्रणेदुः 6.055.127a ततस् तु देवर्षिमहर्षिपन्नगाः; सुराश् च भूतानि सुपर्णगुह्यकाः 6.055.127c सयक्षगन्धर्वगणा नभोगताः; प्रहर्षिता राम पराक्रमेण 6.055.128a प्रहर्षम् ईयुर् बहवस् तु वानराः; प्रबुद्धपद्मप्रतिमैर् इवाननैः 6.055.128c अपूजयन् राघवम् इष्टभागिनं; हते रिपौ भीमबले दुरासदे 6.055.129a स कुम्भकर्णं सुरसैन्यमर्दनं; महत्सु युद्धेष्व् अपराजितश्रमम् 6.055.129c ननन्द हत्वा भरताग्रजो रणे; महासुरं वृत्रम् इवामराधिपः 6.056.001a कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना 6.056.001c राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् 6.056.002a श्रुत्वा विनिहतं संख्ये कुम्भकर्णं महाबलम् 6.056.002c रावणः शोकसंतप्तो मुमोह च पपात च 6.056.003a पितृव्यं निहतं श्रुत्वा देवान्तकनरान्तकौ 6.056.003c त्रिशिराश् चातिकायश् च रुरुदुः ÓokapŬitÃ÷ 6.056.004a भ्रातरं निहतं श्रुत्वा रामेणाक्लिष्टकर्मणा 6.056.004c महोदरमहापार्श्वौ शोकाक्रान्तौ बभूवतुः 6.056.005a ततः कृच्छ्रात् समासाद्य संज्ञां राक्षसपुंगवः 6.056.005c कुम्भकर्णवधाद् दीनो विललाप स रावणः 6.056.006a हा वीर रिपुदर्पघ्न कुम्भकर्ण महाबल 6.056.006c शत्रुसैन्यं प्रताप्यैकः क्व मां संत्यज्य गच्छसि 6.056.007a इदानीं खल्व् अहं नास्मि यस्य मे पतितो भुजः 6.056.007c दक्षिणो यं समाश्रित्य न बिभेमि सुरासुरान् 6.056.008a कथम् एवंविधो वीरो देवदानवदर्पहा 6.056.008c कालाग्निप्रतिमो ह्य् अद्य राघवेण रणे हतः 6.056.009a यस्य ते वज्रनिष्पेषो न कुर्याद् व्यसनं सदा 6.056.009c स कथं रामबाणार्तः प्रसुप्तो ऽसि महीतले 6.056.010a एते देवगणाः सार्धम् ऋषिभिर् गगने स्थिताः 6.056.010c निहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः 6.056.011a ध्रुवम् अद्यैव संहृष्टा लब्धलक्ष्याः प्लवंगमाः 6.056.011c आरोक्ष्यन्तीह दुर्गाणि लङ्काद्वाराणि सर्वशः 6.056.012a राज्येन नास्ति मे कार्यं किं करिष्यामि सीतया 6.056.012c कुम्भकर्णविहीनस्य जीविते नास्ति मे रतिः 6.056.013a यद्य् अहं भ्रातृहन्तारं न हन्मि युधि राघवम् 6.056.013c ननु मे मरणं श्रेयो न चेदं व्यर्थजीवितम् 6.056.014a अद्यैव तं गमिष्यामि देशं यत्रानुजो मम 6.056.014c न हि भ्रातॄन् समुत्सृज्य क्षणं जीवितुम् उत्सहे 6.056.015a देवा हि मां हसिष्यन्ति दृष्ट्वा पूर्वापकारिणम् 6.056.015c कथम् इन्द्रं जयिष्यामि कुम्भकर्णहते त्वयि 6.056.016a तद् इदं माम् अनुप्राप्तं विभीषणवचः शुभम् 6.056.016c यद् अज्ञानान् मया तस्य न गृहीतं महात्मनः 6.056.017a विभीषणवचो यावत् कुम्भकर्णप्रहस्तयोः 6.056.017c विनाशो ऽयं समुत्पन्नो मां vrŬayati दारुणः 6.056.018a तस्यायं कर्मणः प्रातो विपाको मम शोकदः 6.056.018c यन् मया धार्मिकः श्रीमान् स निरस्तो विभीषणः 6.056.019a इति बहुविधम् आकुलान्तरात्मा; कृपणम् अतीव विलप्य कुम्भकर्णम् 6.056.019c न्यपतद् अथ दशाननो भृशार्तस्; तम् अनुजम् इन्द्ररिपुं हतं विदित्वा 6.057.001a एवं विलपमानस्य रावणस्य दुरात्मनः 6.057.001c श्रुत्वा शोकाभितप्तस्य त्रिशिरा वाक्यम् अब्रवीत् 6.057.002a एवम् एव महावीर्यो हतो नस् तात मध्यमः 6.057.002c न तु सत्पुरुषा राजन् विलपन्ति यथा भवान् 6.057.003a नूनं त्रिभुवणस्यापि पर्याप्तस् त्वम् असि प्रभो 6.057.003c स कस्मात् प्राकृत इव शोकस्यात्मानम् ईदृशम् 6.057.004a ब्रह्मदत्तास्ति ते शक्तिः कवचः सायको धनुः 6.057.004c सहस्रखरसंयुक्तो रथो मेघसमस्वनः 6.057.005a त्वयासकृद् विशस्त्रेण विशस्ता देवदानवाः 6.057.005c स सर्वायुधसंपन्नो राघवं शास्तुम् अर्हसि 6.057.006a कामं तिष्ठ महाराजनिर्गमिष्याम्य् अहं रणम् 6.057.006c उद्धरिष्यामि ते शत्रून् गरुडः पन्नगान् इह 6.057.007a शम्बरो देवराजेन नरको विष्णुना यथा 6.057.007c तथाद्य शयिता रामो मया युधि निपातितः 6.057.008a श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः 6.057.008c पुनर् जातम् इवात्मानं मन्यते कालचोदितः 6.057.009a श्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ 6.057.009c अतिकायश् च तेजस्वी बभूवुर् युद्धहर्षिताः 6.057.010a ततो ऽहम् अहम् इत्य् एवं गर्जन्तो नैरृतर्षभाः 6.057.010c रावणस्य सुता वीराः शक्रतुल्यपराक्रमाः 6.057.011a अन्तरिक्षचराः सर्वे सर्वे माया विशारदाः 6.057.011c सर्वे त्रिदशदर्पघ्नाः सर्वे च रणदुर्मदाः 6.057.012a सर्वे ऽस्त्रबलसंपन्नाः सर्वे विस्तीर्ण कीर्तयः 6.057.012c सर्वे समरम् आसाद्य न श्रूयन्ते स्म निर्जिताः 6.057.013a सर्वे ऽस्त्रविदुषो वीराः सर्वे युद्धविशारदाः 6.057.013c सर्वे प्रवरजिज्ञानाः सर्वे लब्धवरास् तथा 6.057.014a स तैस् तथा भास्करतुल्यवर्चसैः; सुतैर् वृतः शत्रुबलप्रमर्दनैः 6.057.014c रराज राजा मघवान् यथामरैर्; वृतो महादानवदर्पनाशनैः 6.057.015a स पुत्रान् संपरिष्वज्य भूषयित्वा च भूषणैः 6.057.015c आशीर्भिश् च प्रशस्ताभिः प्रेषयाम् आस संयुगे 6.057.016a महोदरमहापार्श्वौ भ्रातरौ चापि रावणः 6.057.016c रक्षणार्थं कुमाराणां प्रेषयाम् आस संयुगे 6.057.017a ते ऽभिवाद्य महात्मानं रावणं रिपुरावणम् 6.057.017c कृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे 6.057.018a सर्वौषधीभिर् गन्धैश् च समालभ्य महाबलाः 6.057.018c निर्जग्मुर् नैरृतश्रेष्ठाः षड् एते युद्धकाङ्क्षिणः 6.057.019a ततः सुदर्शनं नाम नीलजीमूतसंनिभम् 6.057.019c ऐरावतकुले जातम् आरुरोह महोदरः 6.057.020a सर्वायुधसमायुक्तं तूणीभिश् च स्वलंकृतम् 6.057.020c रराज गजम् आस्थाय सवितेवास्तमूर्धनि 6.057.021a हयोत्तमसमायुक्तं सर्वायुधसमाकुलम् 6.057.021c आरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः 6.057.022a त्रिशिरा रथम् आस्थाय विरराज धनुर्धरः 6.057.022c सविद्युदुल्कः सज्वालः सेन्द्रचाप इवाम्बुदः 6.057.023a त्रिभिः किरीटैस् त्रिशिराः शुशुभे स रथोत्तमे 6.057.023c हिमवान् इव शैलेन्द्रस् त्रिभिः käcanaparvatai÷ 6.057.024a अतिकायो ऽपि तेजस्वी राक्षसेन्द्रसुतस् तदा 6.057.024c आरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम् 6.057.025a सुचक्राक्षं सुसंयुक्तं सानुकर्षं सकूबरम् 6.057.025c तूणीबाणासनैर् दीप्तं प्रासासि परिघाकुलम् 6.057.026a स käcanavicitreïa किरीटेन विराजता 6.057.026c भूषणैश् च बभौ मेरुः प्रभाभिर् इव भास्वरः 6.057.027a स रराज रथे तस्मिन् राजसूनुर् महाबलः 6.057.027c वृतो नैरृतशार्दूलैर् वज्रपाणिर् इवामरैः 6.057.028a हयम् उच्चैःश्रवः प्रख्यं श्वेतं कनकभूषणम् 6.057.028c मनोजवं महाकायम् आरुरोह नरान्तकः 6.057.029a गृहीत्वा प्रासम् उक्लाभं विरराज नरान्तकः 6.057.029c शक्तिम् आदाय तेजस्वी गुहः शत्रुष्व् इवाहवे 6.057.030a देवान्तकः समादाय परिघं वज्रभूषणम् 6.057.030c परिगृह्य गिरिं दोर्भ्यां वपुर् विष्णोर् विडम्बयन् 6.057.031a महापार्श्वो महातेजा गदाम् आदाय वीर्यवान् 6.057.031c विरराज गदापाणिः कुबेर इव संयुगे 6.057.032a ते प्रतस्थुर् महात्मानो बलैर् अप्रतिमैर् वृताः 6.057.032c सुरा इवामरावत्यां बलैर् अप्रतिमैर् वृताः 6.057.033a तान् गजैश् च तुरंगैश् च रथैश् चाम्बुदनिस्वनैः 6.057.033c अनुजग्मुर् महात्मानो राक्षसाः प्रवरायुधाः 6.057.034a ते विरेजुर् महात्मानो कुमाराः सूर्यवर्चसः 6.057.034c किरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे 6.057.035a प्रगृहीता बभौ तेषां छत्राणाम् आवलिः सिता 6.057.035c शारदाभ्रप्रतीकाशां हंसावलिर् इवाम्बरे 6.057.036a मरणं वापि निश्चित्य शत्रूणां वा पराजयम् 6.057.036c इति कृत्वा मतिं वीरा निर्जग्मुः संयुगार्थिनः 6.057.037a जगर्जुश् च प्रणेदुश् च चिक्षिपुश् चापि सायकान् 6.057.037c जहृषुश् च महात्मानो निर्यान्तो युद्धदुर्मदाः 6.057.038a क्ष्वेडितास्फोटनिनदैः संचचालेव मेदिनी 6.057.038c रक्षसां सिंहनादैश् च पुस्फोटेव तदाम्बरम् 6.057.039a ते ऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः 6.057.039c ददृशुर् वानरानीकं समुद्यतशिलानगम् 6.057.040a हरयो ऽपि महात्मानो ददृशुर् नैरृतं बलम् 6.057.040c हस्त्यश्वरथसंबाधं किङ्किणीशतनादितम् 6.057.041a नीलजीमूतसंकाशं समुद्यतमहायुधम् 6.057.041c दीप्तानलरविप्रख्यैर् नैरृतैः सर्वतो वृतम् 6.057.042a तद् दृष्ट्वा बलम् आयान्तं लब्धलक्ष्याः प्लवंगमाः 6.057.042c समुद्यतमहाशैलाः संप्रणेदुर् मुहुर् मुहुः 6.057.043a ततः समुद्घुष्टरवं निशम्य; रक्षोगणा वानरयूथपानाम् 6.057.043c अमृष्यमाणाः परहर्षम् उग्रं; महाबला भीमतरं विनेदुः 6.057.044a ते राक्षसबलं घोरं प्रविश्य हरियूथपाः 6.057.044c विचेरुर् उद्यतैः शैलैर् नगाः शिखरिणो यथा 6.057.045a के चिद् आकाशम् आविश्य के चिद् उर्व्यां प्लवंगमाः 6.057.045c रक्षःसैन्येषु संक्रुद्धाश् चेरुर् द्रुमशिलायुधाः 6.057.046a ते पादपशिलाशैलैश् चक्रुर् वृष्टिम् अनुत्तमाम् 6.057.046c बाणौघैर् वार्यमाणाश् च हरयो भीमविक्रमाः 6.057.047a सिंहनादान् विनेदुश् च रणे राक्षसवानराः 6.057.047c शिलाभिश् चूर्णयाम् आसुर् यातुधानान् प्लवंगमाः 6.057.048a निजघ्नुः संयुगे क्रुद्धाः कवचाभरणावृतान् 6.057.048c के चिद् रथगतान् वीरान् गजवाजिगतान् अपि 6.057.049a निजघ्नुः सहसाप्लुत्य यातुधानान् प्लवंगमाः 6.057.049c शैलशृङ्गनिपातैश् च मुष्टिभिर् वान्तलोचनाः 6.057.049e चेलुः पेतुश् च नेदुश् च तत्र राक्षसपुंगवाः 6.057.050a ततः शैलैश् च खड्गैश् च विसृष्टैर् हरिराक्षसैः 6.057.050c मुहूर्तेनावृता भूमिर् अभवच् छोणिताप्लुता 6.057.051a विकीर्णपर्वताकारै रक्षोभिर् अरिमर्दनैः 6.057.051c आक्षिप्ताः क्षिप्यमाणाश् च भग्नशूलाश् च वानरैः 6.057.052a वानरान् वानरैर् एव जग्नुस् ते रजनीचराः 6.057.052c राक्षसान् राक्षसैर् एव जघ्नुस् ते वानरा अपि 6.057.053a आक्षिप्य च शिलास् तेषां निजघ्नू राक्षसा हरीन् 6.057.053c तेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः 6.057.054a निजघ्नुः शैलशूलास्त्रैर् विभिदुश् च परस्परम् 6.057.054c सिंहनादान् विनेदुश् च रणे वानरराक्षसाः 6.057.055a छिन्नवर्मतनुत्राणा राक्षसा वानरैर् हताः 6.057.055c रुधिरं प्रस्रुतास् तत्र रससारम् इव द्रुमाः 6.057.056a रथेन च रथं चापि वारणेन च वारणम् 6.057.056c हयेन च हयं के चिन् निजघ्नुर् वानरा रणे 6.057.057a क्षुरप्रैर् अर्धचन्द्रैश् च भल्लैश् च निशितैः शरैः 6.057.057c राक्षसा वानरेन्द्राणां चिच्छिदुः pÃdapä ÓilÃ÷ 6.057.058a विकीर्णैः पर्वताग्रैश् च द्रुमैश् छिन्नैश् च संयुगे 6.057.058c हतैश् च कपिरक्षोभिर् दुर्गमा वसुधाभवत् 6.057.059a तस्मिन् प्रवृत्ते तुमुले विमर्दे; प्रहृष्यमाणेषु वली मुखेषु 6.057.059c निपात्यमानेषु च राक्षसेषु; महर्षयो देवगणाश् च नेदुः 6.057.060a ततो हयं मारुततुल्यवेगम्; आरुह्य शक्तिं निशितां प्रगृह्य 6.057.060c नरान्तको वानरराजसैन्यं; महार्णवं मीन इवाविवेश 6.057.061a स वानरान् सप्तशतानि वीरः; प्रासेन दीप्तेन विनिर्बिभेद 6.057.061c एकः क्षणेनेन्द्ररिपुर् महात्मा; जघान सैन्यं हरिपुंगवानाम् 6.057.062a ददृशुश् च महात्मानं हयपृष्ठे प्रतिष्ठितम् 6.057.062c चरन्तं हरिसैन्येषु विद्याधरमहर्षयः 6.057.063a स तस्य ददृशे मार्गो मांसशोणितकर्दमः 6.057.063c पतितैः पर्वताकारैर् वानरैर् अभिसंवृतः 6.057.064a यावद् विक्रमितुं बुद्धिं चक्रुः प्लवगपुंगवाः 6.057.064c तावद् एतान् अतिक्रम्य निर्बिभेद नरान्तकः 6.057.065a ज्वलन्तं प्रासम् उद्यम्य संग्रामान्ते नरान्तकः 6.057.065c ददाह हरिसैन्यानि वनानीव विभावसुः 6.057.066a यावद् उत्पाटयाम् आसुर् वृक्षाञ् शैलान् वनौकसः 6.057.066c तावत् प्रासहताः पेतुर् वज्रकृत्ता इवाचलाः 6.057.067a दिक्षु सर्वासु बलवान् विचचार नरान्तकः 6.057.067c प्रमृद्नन् सर्वतो युद्धे प्रावृट्काले यथानिलः 6.057.068a न शेकुर् धावितुं वीरा न स्थातुं स्पन्दितुं कुतः 6.057.068c उत्पतन्तं स्थितं यान्तं सर्वान् विव्याध वीर्यवान् 6.057.069a एकेनान्तककल्पेन प्रासेनादित्यतेजसा 6.057.069c भिन्नानि हरिसैन्यानि निपेतुर् धरणीतले 6.057.070a वज्रनिष्पेषसदृशं प्रासस्याभिनिपातनम् 6.057.070c न शेकुर् वानराः सोढुं ते विनेदुर् महास्वनम् 6.057.071a पततां हरिवीराणां रूपाणि प्रचकाशिरे 6.057.071c वज्रभिन्नाग्रकूटानां शैलानां पतताम् इव 6.057.072a ये तु पूर्वं महात्मानः कुम्भकर्णेन पातिताः 6.057.072c ते ऽस्वस्था वानरश्रेष्ठाः सुग्रीवम् उपतस्थिरे 6.057.073a विप्रेक्षमाणः सुग्रीवो ददर्श हरिवाहिनीम् 6.057.073c नरान्तकभयत्रस्तां विद्रवन्तीम् इतस् ततः 6.057.074a विद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम् 6.057.074c गृहीतप्रासम् आयान्तं हयपृष्ठे प्रतिष्ठितम् 6.057.075a अथोवाच महातेजाः सुग्रीवो वानराधिपः 6.057.075c कुमारम् अङ्गदं वीरं शक्रतुल्यपराक्रमम् 6.057.076a गच्छैनं राक्षसं वीर यो ऽसौ तुरगम् आस्थितः 6.057.076c क्षोभयन्तं हरिबलं क्षिप्रं प्राणैर् वियोजय 6.057.077a स भर्तुर् वचनं श्रुत्वा निष्पपाताङ्गदस् तदा 6.057.077c अनीकान् मेघसंकाशान् मेघानीकाद् इवांशुमान् 6.057.078a शैलसंघातसंकाशो हरीणाम् उत्तमो ऽङ्गदः 6.057.078c रराजाङ्गदसंनद्धः सधातुर् इव पर्वतः 6.057.079a निरायुधो महातेजाः केवलं नखदंष्ट्रवान् 6.057.079c नरान्तकम् अभिक्रम्य वालिपुत्रो ऽब्रवीद् वचः 6.057.080a तिष्ठ किं प्राकृतैर् एभिर् हरिभिस् त्वं करिष्यसि 6.057.080c अस्मिन् वज्रसमस्पर्शे प्रासं क्षिप ममोरसि 6.057.081a अङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः 6.057.081c संदश्य दशनैर् ओष्ठं निश्वस्य च भुजंगवत् 6.057.082a स प्रासम् आविध्य तदाङ्गदाय; समुज्ज्वलन्तं सहसोत्ससर्ज 6.057.082c स वालिपुत्रोरसि वज्रकल्पे; बभूव भग्नो न्यपतच् च भूमौ 6.057.083a तं प्रासम् आलोक्य तदा विभग्नं; सुपर्णकृत्तोरगभोगकल्पम् 6.057.083c तलं समुद्यम्य स वालिपुत्रस्; तुरंगमस्याभिजघान मूर्ध्नि 6.057.084a निमग्नपादः स्फुटिताक्षि तारो; निष्क्रान्तजिह्वो ऽचलसंनिकाशः 6.057.084c स तस्य वाजी निपपात भूमौ; तलप्रहारेण विकीर्णमूर्धा 6.057.085a नरान्तकः क्रोधवशं जगाम; हतं तुरगं पतितं निरीक्ष्य 6.057.085c स मुष्टिम् उद्यम्य महाप्रभावो; जघान शीर्षे युधि वालिपुत्रम् 6.057.086a अथाङ्गदो मुष्टिविभिन्नमूर्धा; सुस्राव तीव्रं रुधिरं भृशोष्णम् 6.057.086c मुहुर् विजज्वाल मुमोह चापि; संज्ञां समासाद्य विसिष्मिये च 6.057.087a अथाङ्गदो वज्रसमानवेगं; संवर्त्य मुष्टिं गिरिशृङ्गकल्पम् 6.057.087c निपातयाम् आस तदा महात्मा; नरान्तकस्योरसि वालिपुत्रः 6.057.088a स मुष्टिनिष्पिष्टविभिन्नवक्षा; ज्वालां वमञ् शोणितदिग्धगात्रः 6.057.088c नरान्तको भूमितले पपात; यथाचलो वज्रनिपातभग्नः 6.057.089a अथान्तरिक्षे त्रिदशोत्तमानां; वनौकसां चैव महाप्रणादः 6.057.089c बभूव तस्मिन् निहते ऽग्र्यवीरे; नरान्तके वालिसुतेन संख्ये 6.057.090a अथाङ्गदो राममनः प्रहर्षणं; सुदुष्करं तं कृतवान् हि विक्रमम् 6.057.090c विसिष्मिये सो ऽप्य् अतिवीर्य विक्रमः; पुनश् च युद्धे स बभूव हर्षितः 6.058.001a नरान्तकं हतं दृष्ट्वा चुक्रुशुर् नैरृतर्षभाः 6.058.001c देवान्तकस् त्रिमूर्धा च पौलस्त्यश् च महोदरः 6.058.002a ÃrƬho मेघसंकाशं वारणेन्द्रं महोदरः 6.058.002c वालिपुत्रं महावीर्यम् अभिदुद्राव वीर्यवान् 6.058.003a भ्रातृव्यसनसंतप्तस् तदा देवान्तको बली 6.058.003c आदाय परिघं दीप्तम् अङ्गदं समभिद्रवत् 6.058.004a रथम् आदित्यसंकाशं युक्तं परमवाजिभिः 6.058.004c आस्थाय त्रिशिरा वीरो वालिपुत्रम् अथाभ्ययात् 6.058.005a स त्रिभिर् देवदर्पघ्नैर् नैरृतेन्द्रैर् अभिद्रुतः 6.058.005c वृक्षम् उत्पाटयाम् आस महाविटपम् अङ्गदः 6.058.006a देवान्तकाय तं वीरश् चिक्षेप सहसाङ्गदः 6.058.006c महावृक्षं महाशाखं शक्रो दीप्तम् इवाशनिम् 6.058.007a त्रिशिरास् तं प्रचिच्छेद शरैर् आशीविषोपमैः 6.058.007c स वृक्षं कृत्तम् आलोक्य उत्पपात ततो ऽङ्गदः 6.058.008a स ववर्ष ततो वृक्षाञ् शिलाश् च कपिकुञ्जरः 6.058.008c तान् प्रचिच्छेद संक्रुद्धस् त्रिशिरा निशितैः शरैः 6.058.009a परिघाग्रेण तान् वृक्षान् बभञ्ज च सुरान्तकः 6.058.009c त्रिशिराश् चाङ्गदं वीरम् अभिदुद्राव सायकैः 6.058.010a गजेन समभिद्रुत्य वालिपुत्रं महोदरः 6.058.010c जघानोरसि संक्रुद्धस् तोमरैर् वज्रसंनिभैः 6.058.011a देवान्तकश् च संक्रुद्धः परिघेण तदाङ्गदम् 6.058.011c उपगम्याभिहत्याशु व्यपचक्राम वेगवान् 6.058.012a स त्रिभिर् नैरृतश्रेष्ठैर् युगपत् समभिद्रुतः 6.058.012c न विव्यथे महातेजा वालिपुत्रः प्रतापवान् 6.058.013a तलेन भृशम् उत्पत्य जघानास्य महागजम् 6.058.013c पेततुर् लोचने तस्य विननाद स वारणः 6.058.014a विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः 6.058.014c देवान्तकम् अभिद्रुत्य tìayÃm आस संयुगे 6.058.015a स विह्वलितसर्वाङ्गो वातोद्धत इव द्रुमः 6.058.015c लाक्षारससवर्णं च सुस्राव रुधिरं मुखात् 6.058.016a अथाश्वास्य महातेजाः कृच्छ्राद् देवान्तको बली 6.058.016c आविध्य परिघं घोरम् आजघान तदाङ्गदम् 6.058.017a परिघाभिहतश् चापि वानरेन्द्रात्मजस् तदा 6.058.017c जानुभ्यां पतितो भूमौ पुनर् एवोत्पपात ह 6.058.018a समुत्पतन्तं त्रिशिरास् त्रिभिर् आशीविषोपमैः 6.058.018c घोरैर् हरिपतेः पुत्रं ललाटे ऽभिजघान ह 6.058.019a ततो ऽङ्गदं परिक्षिप्तं त्रिभिर् नैरृतपुंगवैः 6.058.019c हनूमान् अपि विज्ञाय नीलश् चापि प्रतस्थतुः 6.058.020a ततश् चिक्षेप शैलाग्रं नीलस् त्रिशिरसे तदा 6.058.020c तद् रावणसुतो धीमान् बिभेद निशितैः शरैः 6.058.021a तद् बाणशतनिर्भिन्नं विदारितशिलातलम् 6.058.021c सविस्फुलिङ्गं सज्वालं निपपात गिरेः Óira÷ 6.058.022a ततो जृम्भितम् आलोक्य हर्षाद् देवान्तकस् तदा 6.058.022c परिघेणाभिदुद्राव मारुतात्मजम् Ãhave 6.058.023a तम् आपतन्तम् उत्पत्य हनूमान् मारुतात्मजः 6.058.023c आजघान तदा मूर्ध्नि वज्रवेगेन मुष्टिना 6.058.024a स मुष्टिनिष्पिष्टविकीर्णमूर्धा; निर्वान्तदन्ताक्षिविलम्बिजिह्वः 6.058.024c देवान्तको राक्षसराजसूनुर्; गतासुर् उर्व्यां सहसा पपात 6.058.025a तस्मिन् हते राक्षसयोधमुख्ये; महाबले संयति देवशत्रौ 6.058.025c क्रुद्धस् त्रिमूर्धा निशिताग्रम् उग्रं; ववर्ष नीलोरसि बाणवर्षम् 6.058.026a स तैः शरौघैर् अभिवर्ष्यमाणो; विभिन्नगात्रः कपिसैन्यपालः 6.058.026c नीलो बभूवाथ विसृष्टगात्रो; विष्टम्भितस् तेन महाबलेन 6.058.027a ततस् तु नीलः प्रतिलभ्य संज्ञां; शैलं समुत्पाट्य सवृक्षषण्डम् 6.058.027c ततः समुत्पत्य भृशोग्रवेगो; महोदरं तेन जघान मूर्ध्नि 6.058.028a ततः स शैलाभिनिपातभग्नो; महोदरस् तेन सह द्विपेन 6.058.028c विपोथितो भूमितले गतासुः; पपात वर्जाभिहतो यथाद्रिः 6.058.029a पितृव्यं निहतं दृष्ट्वा त्रिशिराश् चापम् Ãdade 6.058.029c हनूमन्तं च संक्रुद्धो विव्याध निशितैः शरैः 6.058.030a हनूमांस् तु समुत्पत्य हयांस् त्रिशिरसस् तदा 6.058.030c विददार नखैः क्रुद्धो गजेन्द्रं m­garì इव 6.058.031a अथ शक्तिं समादाय कालरात्रिम् इवान्तकः 6.058.031c चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः 6.058.032a दिवि क्षिप्ताम् इवोल्कां तां शक्तिं क्षिप्ताम् असंगताम् 6.058.032c गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च 6.058.033a तां दृष्ट्वा घोरसंकाशां शक्तिं भग्नां हनूमता 6.058.033c प्रहृष्टा वानरगणा विनेदुर् जलदा इव 6.058.034a ततः खड्गं समुद्यम्य त्रिशिरा राक्षसोत्तमः 6.058.034c निचखान तदा रोषाद् वानरेन्द्रस्य वक्षसि 6.058.035a खड्गप्रहाराभिहतो हनूमान् मारुतात्मजः 6.058.035c आजघान त्रिमूर्धानं तलेनोरसि वीर्यवान् 6.058.036a स तलभिहतस् तेन स्रस्तहस्ताम्बरो भुवि 6.058.036c निपपात महातेजास् त्रिशिरास् त्यक्तचेतनः 6.058.037a स तस्य पततः खड्गं समाच्छिद्य महाकपिः 6.058.037c ननाद गिरिसंकाशस् त्रासयन् सर्वनैरृतान् 6.058.038a अमृष्यमाणस् तं घोषम् उत्पपात निशाचरः 6.058.038c उत्पत्य च हनूमन्तं tìayÃm आस मुष्टिना 6.058.039a तेन मुष्टिप्रहारेण संचुकोप महाकपिः 6.058.039c कुपितश् च निजग्राह किरीटे राक्षसर्षभम् 6.058.040a स तस्य शीर्षाण्य् असिना शितेन; किरीटजुष्टानि सकुण्डलानि 6.058.040c क्रुद्धः प्रचिच्छेद सुतो ऽनिलस्य; त्वष्टुः सुतस्येव शिरांसि शक्रः 6.058.041a तान्य् आयताक्षाण्य् अगसंनिभानि; प्रदीप्तवैश्वानरलोचनानि 6.058.041c पेतुः शिरांसीन्द्ररिपोर् धरण्यां; ज्योतींषि मुक्तानि यथार्कमार्गात् 6.058.042a तस्मिन् हते देवरिपौ त्रिशीर्षे; हनूमत शक्रपराक्रमेण 6.058.042c नेदुः प्लवंगाः प्रचचाल भूमी; रक्षांस्य् अथो दुद्रुविरे समन्तात् 6.058.043a हतं त्रिशिरसं दृष्ट्वा तथैव च महोदरम् 6.058.043c हतौ प्रेक्ष्य दुराधर्षौ देवान्तकनरान्तकौ 6.058.044a चुकोप परमामर्षी महापार्श्वो महाबलः 6.058.044c जग्राहार्चिष्मतीं चापि गदां सर्वायसीं शुभाम् 6.058.045a हेमपट्टपरिक्षिप्तां मांसशोणितलेपनाम् 6.058.045c विराजमानां वपुषा शत्रुशोणितरञ्जिताम् 6.058.046a तेजसा संप्रदीप्ताग्रां रक्तमाल्यविभूषिताम् 6.058.046c ऐरावतमहापद्मसार्वभौम भयावहाम् 6.058.047a गदाम् आदाय संक्रुद्धो महापार्श्वो महाबलः 6.058.047c हरीन् समभिदुद्राव युगान्ताग्निर् इव ज्वलन् 6.058.048a अथर्षयः समुत्पत्य वानरो रवणानुजम् 6.058.048c महापार्श्वम् उपागम्य तस्थौ तस्याग्रतो बली 6.058.049a तं पुरस्तात् स्थितं दृष्ट्वा वानरं पर्वतोपमम् 6.058.049c आजघानोरसि क्रुद्धो गदया वज्रकल्पया 6.058.050a स तयाभिहतस् तेन गदया वानरर्षभः 6.058.050c भिन्नवक्षाः समाधूतः सुस्राव रुधिरं बहु 6.058.051a स संप्राप्य चिरात् संज्ञाम् ऋषभो वानरर्षभः 6.058.051c क्रुद्धो विस्फुरमाणौष्ठो महापार्श्वम् उदैक्षत 6.058.052a तां गृहीत्वा गदां भीमाम् आविध्य च पुनः पुनः 6.058.052c मत्तानीकं महापार्श्वं जघान रणमूर्धनि 6.058.053a स स्वया गदया भिन्नो विकीर्णदशनेक्षणः 6.058.053c निपपात महापार्श्वो वज्राहत इवाचलः 6.058.054a तस्मिन् हते भ्रातरि रावणस्य; तन् नैरृतानां बलम् अर्णवाभम् 6.058.054c त्यक्तायुधं केवलजीवितार्थं; दुद्राव भिन्नार्णवसंनिकाशम् 6.059.001a स्वबलं व्यथितं दृष्ट्वा तुमुलं लोमहर्षणम् 6.059.001c भ्रातॄंश् च निहतान् दृष्ट्वा शक्रतुल्यपराक्रमान् 6.059.002a पितृव्यौ चापि संदृश्य समरे संनिषूदितौ 6.059.002c महोदरमहापार्श्वौ भ्रातरौ राक्षसर्षभौ 6.059.003a चुकोप च महातेजा ब्रह्मदत्तवरो युधि 6.059.003c अतिकायो ऽद्रिसंकाशो देवदानवदर्पहा 6.059.004a स भास्करसहस्रस्य संघातम् इव भास्वरम् 6.059.004c रथम् आस्थाय शक्रारिर् अभिदुद्राव वानरान् 6.059.005a स विस्फार्य महच् चापं किरीटी मृष्टकुण्डलः 6.059.005c नाम विश्रावयाम् आस ननाद च महास्वनम् 6.059.006a तेन सिंहप्रणादेन नामविश्रावणेन च 6.059.006c ज्याशब्देन च भीमेन त्रासयाम् आस वानरान् 6.059.007a ते तस्य रूपम् आलोक्य यथा विष्णोस् त्रिविक्रमे 6.059.007c भयार्ता वानराः सर्वे विद्रवन्ति दिशो दश 6.059.008a ते ऽतिकायं समासाद्य वानरा mƬhacetasa÷ 6.059.008c शरण्यं शरणं जग्मुर् लक्ष्मणाग्रजम् Ãhave 6.059.009a ततो ऽतिकायं काकुत्स्थो रथस्थं पर्वतोपमम् 6.059.009c ददर्श धन्विनं दूराद् गर्जन्तं कालमेघवत् 6.059.010a स तं दृष्ट्वा महात्मानं राघवस् तु सुविस्मितः 6.059.010c वानरान् सान्त्वयित्वा तु विभीषणम् उवाच ह 6.059.011a को ऽसौ पर्वतसंकाशो धनुष्मान् हरिलोचनः 6.059.011c युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः 6.059.012a य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः 6.059.012c अर्चिष्मद्भिर् वृतो भाति भूतैर् इव महेश्वरः 6.059.013a कालजिह्वाप्रकाशाभिर् य एषो ऽभिविराजते 6.059.013c आवृतो रथशक्तीभिर् विद्युद्भिर् इव तोयदः 6.059.014a धनूंसि चास्य सज्यानि हेमपृष्ठानि सर्वशः 6.059.014c शोभयन्ति रथश्रेष्ठं शक्रपातम् इवाम्बरम् 6.059.015a क एष रक्षः शार्दूलो रणभूमिं विराजयन् 6.059.015c अभ्येति रथिनां श्रेष्ठो रथेनादित्यतेजसा 6.059.016a ध्वजशृङ्गप्रतिष्ठेन राहुणाभिविराजते 6.059.016c सूर्यरश्मिप्रभैर् बाणैर् दिशो दश विराजयन् 6.059.017a त्रिणतं मेघनिर्ह्रादं हेमपृष्ठम् अलंकृतम् 6.059.017c शतक्रतुधनुःप्रख्यं धनुश् चास्य विराजते 6.059.018a सध्वजः सपताकश् च सानुकर्षो महारथः 6.059.018c चतुःसादिसमायुक्तो मेघस्तनितनिस्वनः 6.059.019a विंशतिर् दश cëÂau च तूणीररथम् आस्थिताः 6.059.019c कार्मुकाणि च भीमानि ज्याश् च käcanapiÇgalÃ÷ 6.059.020a द्वौ च खड्गौ रथगतौ पार्श्वस्थौ पार्श्वशोभिनौ 6.059.020c चतुर्हस्तत्सरुचितौ व्यक्तहस्तदशायतौ 6.059.021a रक्तकण्ठगुणो धीरो महापर्वतसंनिभः 6.059.021c कालः कालमहावक्त्रो मेघस्थ इव भास्करः 6.059.022a käcanÃÇgadanaddhÃbhyÃæ भुजाभ्याम् एष शोभते 6.059.022c शृङ्गाभ्याम् इव तुङ्गाभ्यां हिमवान् पर्वतोत्तमः 6.059.023a कुण्डलाभ्यां तु यस्यैतद् भाति वक्त्रं शुभेक्षणम् 6.059.023c पुनर्वस्वन्तरगतं पूर्णबिम्बम् इवैन्दवम् 6.059.024a आचक्ष्व मे महाबाहो त्वम् एनं राक्षसोत्तमम् 6.059.024c यं दृष्ट्वा वानराः सर्वे भयार्ता विद्रुता दिशः 6.059.025a स पृष्ठो राजपुत्रेण रामेणामिततेजसा 6.059.025c आचचक्षे महातेजा राघवाय विभीषणः 6.059.026a दशग्रीवो महातेजा राजा वैश्रवणानुजः 6.059.026c भीमकर्मा महोत्साहो रावणो राक्षसाधिपः 6.059.027a तस्यासीद् वीर्यवान् पुत्रो रावणप्रतिमो रणे 6.059.027c वृद्धसेवी श्रुतधरः सर्वास्त्रविदुषां वरः 6.059.028a अश्वपृष्ठे रथे नागे खड्गे धनुषि कर्षणे 6.059.028c भेदे सान्त्वे च दाने च नये मन्त्रे च संमतः 6.059.029a यस्य बाहुं समाश्रित्य लङ्का भवति निर्भया 6.059.029c तनयं धान्यमालिन्या अतिकायम् इमं विदुः 6.059.030a एतेनाराधितो ब्रह्मा तपसा भावितात्मना 6.059.030c अस्त्राणि चाप्य् अवाप्तानि रिपवश् च पराजिताः 6.059.031a सुरासुरैर् अवध्यत्वं दत्तम् अस्मै स्वयम्भुवा 6.059.031c एतच् च कवचं दिव्यं रथश् चैषो ऽर्कभास्करः 6.059.032a एतेन शतशो देवा दानवाश् च पराजिताः 6.059.032c रक्षितानि च रक्षामि यक्षाश् चापि निषूदिताः 6.059.033a वज्रं विष्टम्भितं येन बाणैर् इन्द्रस्य धीमतः 6.059.033c पाशः सलिलराजस्य युद्धे प्रतिहतस् तथा 6.059.034a एषो ऽतिकायो बलवान् राक्षसानाम् अथर्षभः 6.059.034c रावणस्य सुतो धीमान् देवदनव दर्पहा 6.059.035a तद् अस्मिन् क्रियतां यत्नः क्षिप्रं पुरुषपुंगव 6.059.035c पुरा वानरसैन्यानि क्षयं नयति सायकैः 6.059.036a ततो ऽतिकायो बलवान् प्रविश्य हरिवाहिनीम् 6.059.036c विस्फारयाम् आस धनुर् ननाद च पुनः पुनः 6.059.037a तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम् 6.059.037c अभिपेतुर् महात्मानो ये प्रधानाः प्लवंगमाः 6.059.038a कुमुदो द्विविदो मैन्दो नीलः शरभ एव च 6.059.038c पादपैर् गिरिशृङ्गैश् च युगपत् समभिद्रवन् 6.059.039a तेषां वृक्षांश् च शैलांश् च शरैः käcanabhÆ«aïai÷ 6.059.039c अतिकायो महातेजाश् चिच्छेदास्त्रविदां वरः 6.059.040a तांश् चैव सरान् स harŤ शरैः सर्वायसैर् बली 6.059.040c विव्याधाभिमुखः संख्ये भीमकायो निशाचरः 6.059.041a ते ऽर्दिता बाणबर्षेण भिन्नगात्राः प्लवंगमाः 6.059.041c न शेकुर् अतिकायस्य प्रतिकर्तुं महारणे 6.059.042a तत् सैन्यं हरिवीराणां त्रासयाम् आस राक्षसः 6.059.042c मृगयूथम् इव क्रुद्धो हरिर् यौवनम् आस्थितः 6.059.043a स rëasendro हरिसैन्यमध्ये; नायुध्यमानं निजघान कं चित् 6.059.043c उपेत्य रामं सधनुः कलापी; सगर्वितं वाक्यम् इदं babhëe 6.059.044a रथे स्थितो ऽहं शरचापपाणिर्; न प्राकृतं कं चन योधयामि 6.059.044c यस्यास्ति शक्तिर् व्यवसाय युक्ता; ददातुं मे क्षिप्रम् इहाद्य युद्धम् 6.059.045a तत् तस्य वाक्यं ब्रुवतो निशम्य; चुकोप सौमित्रिर् अमित्रहन्ता 6.059.045c अमृष्यमाणश् च समुत्पपात; जग्राह चापं च ततः स्मयित्वा 6.059.046a क्रुद्धः सौमित्रिर् उत्पत्य तूणाद् आक्षिप्य सायकम् 6.059.046c पुरस्ताद् अतिकायस्य विचकर्ष महद् धनुः 6.059.047a पूरयन् स महीं शैलान् आकाशं सागरं दिशः 6.059.047c ज्याशब्दो लक्ष्मणस्योग्रस् त्रासयन् रजनीचरान् 6.059.048a सौमित्रेश् चापनिर्घोषं श्रुत्वा प्रतिभयं तदा 6.059.048c विसिष्मिये महातेजा राक्षसेन्द्रात्मजो बली 6.059.049a अथातिकायः कुपितो दृष्ट्वा लक्ष्मणम् उत्थितम् 6.059.049c आदाय निशितं बाणम् इदं वचनम् अब्रवीत् 6.059.050a बालस् त्वम् असि सौमित्रे विक्रमेष्व् अविचक्षणः 6.059.050c गच्छ किं कालसदृशं मां योधयितुम् इच्छसि 6.059.051a न हि मद्बाहुसृष्टानाम् अस्त्राणां हिमवान् अपि 6.059.051c सोढुम् उत्सहते वेगम् अन्तरिक्षम् अथो मही 6.059.052a सुखप्रसुप्तं कालाग्निं प्रबोधयितुम् इच्छसि 6.059.052c न्यस्य चापं निवर्तस्व मा prÃïä जहि मद्गतः 6.059.053a अथ वा त्वं प्रतिष्टब्धो न निवर्तितुम् इच्छसि 6.059.053c तिष्ठ प्राणान् परित्यज्य गमिष्यसि यमक्षयम् 6.059.054a पश्य मे निशितान् बाणान् अरिदर्पनिषूदनान् 6.059.054c ईश्वरायुधसंकाशांस् taptakäcanabhÆ«aïÃn 6.059.055a एष ते सर्पसंकाशो बाणः पास्यति शोणितम् 6.059.055c मृगराज इव क्रुद्धो नागराजस्य शोणितम् 6.059.056a श्रुत्वातिकायस्य वचः सरोषं; सगर्वितं संयति राजपुत्रः 6.059.056c स संचुकोपातिबलो बृहच्छ्रीर्; उवाच वाक्यं च ततो महार्थम् 6.059.057a न वाक्यमात्रेण भवान् प्रधानो; न कत्थनात् सत्पुरुषा भवन्ति 6.059.057c मयि स्थिते धन्विनि बाणपाणौ; विदर्शयस्वात्मबलं दुरात्मन् 6.059.058a कर्मणा सूचयात्मानं न विकत्थितुम् अर्हसि 6.059.058c पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः 6.059.059a सर्वायुधसमायुक्तो धन्वी त्वं रथम् आस्थितः 6.059.059c शरैर् वा यदि वाप्य् अस्त्रैर् दर्शयस्व पराक्रमम् 6.059.060a ततः शिरस् ते निशितैः पातयिष्याम्य् अहं शरैः 6.059.060c मारुतः कालसंपक्वं वृन्तात् तालफलं यथा 6.059.061a अद्य ते मामका बाणास् taptakäcanabhÆ«aïÃ÷ 6.059.061c पास्यन्ति रुधिरं गात्राद् बाणशल्यान्तरोत्थितम् 6.059.062a बालो ऽयम् इति विज्ञाय न मावज्ञातुम् अर्हसि 6.059.062c बालो वा यदि वा वृद्धो मृत्युं जानीहि संयुगे 6.059.063a लक्ष्मणस्य वचः श्रुत्वा हेतुमत् परमार्थवत् 6.059.063c अतिकायः प्रचुक्रोध बाणं चोत्तमम् Ãdade 6.059.064a ततो विद्याधरा भूता देवा दैत्या महर्षयः 6.059.064c गुह्यकाश् च महात्मानस् तद् युद्धं ददृशुस् तदा 6.059.065a ततो ऽतिकायः कुपितश् चापम् आरोप्य सायकम् 6.059.065c लक्ष्मणस्य प्रचिक्षेप संक्षिपन्न् इव चाम्बरम् 6.059.066a तम् आपतन्तं निशितं शरम् आशीविषोपमम् 6.059.066c अर्धचन्द्रेण चिच्छेद लक्ष्मणः परवीरहा 6.059.067a तं निकृत्तं शरं दृष्ट्वा कृत्तभोगम् इवोरगम् 6.059.067c अतिकायो भृशं क्रुद्धः पञ्चबाणान् समाददे 6.059.068a tä शरान् संप्रचिक्षेप लक्ष्मणाय निशाचरः 6.059.068c तान् aprÃptä शरैस् तीक्ष्णैश् चिच्छेद भरतानुजः 6.059.069a स तांश् छित्त्वा शरैस् तीक्ष्णैर् लक्ष्मणः परवीरहा 6.059.069c आददे निशितं बाणं ज्वलन्तम् इव तेजसा 6.059.070a तम् आदाय धनुः श्रेष्ठे योजयाम् आस लक्ष्मणः 6.059.070c विचकर्ष च वेगेन विससर्ज च सायकम् 6.059.071a पूर्णायतविसृष्टेन शरेणानत पर्वणा 6.059.071c ललाटे राक्षसश्रेष्ठम् आजघान स वीर्यवान् 6.059.072a स ललाटे शरो मग्नस् तस्य भीमस्य रक्षसः 6.059.072c ददृशे शोणितेनाक्तः पन्नगेन्द्र इवाहवे 6.059.073a राक्षसः प्रचकम्पे च लक्ष्मणेषु प्रकम्पितः 6.059.073c रुद्रबाणहतं भीमं यथा त्रिपुरगोपुरम् 6.059.074a चिन्तयाम् आस चाश्वस्य विमृश्य च महाबलः 6.059.074c साधु बाणनिपातेन श्वाघनीयो ऽसि मे रिपुः 6.059.075a विचार्यैवं विनम्यास्यं विनम्य च भुजाव् उभौ 6.059.075c स रथोपस्थम् आस्थाय रथेन प्रचचार ह 6.059.076a एकं त्रीन् पञ्च सप्तेति सायकान् राक्षसर्षभः 6.059.076c आददे संदधे चापि विचकर्षोत्ससर्ज च 6.059.077a ते बाणाः कालसंकाशा राक्षसेन्द्रधनुश् च्युताः 6.059.077c हेमपुङ्खा रविप्रख्याश् चक्रुर् दीप्तम् इवाम्बरम् 6.059.078a ततस् तान् rÃk«asots­«Âä शरौघान् रावणानुजः 6.059.078c असंभ्रान्तः प्रचिच्छेद निशितैर् बहुभिः शरैः 6.059.079a tä शरान् युधि संप्रेक्ष्य निकृत्तान् रावणात्मजः 6.059.079c चुकोप त्रिदशेन्द्रारिर् जग्राह निशितं Óaram 6.059.080a स संधाय महातेजास् तं बाणं सहसोत्सृजत् 6.059.080c ततः सौमित्रिम् आयान्तम् आजघान स्तनान्तरे 6.059.081a अतिकायेन सौमित्रिस् tìito युधि वक्षसि 6.059.081c सुस्राव रुधिरं तीव्रं मदं मत्त इव द्विपः 6.059.082a स चकार तदात्मानं विशल्यं सहसा विभुः 6.059.082c जग्राह च शरं तीष्णम् अस्त्रेणापि समादधे 6.059.083a आग्नेयेन तदास्त्रेण योजयाम् आस सायकम् 6.059.083c स जज्वाल तदा बाणो धनुश् चास्य महात्मनः 6.059.084a अतिकायो ऽतितेजस्वी सौरम् अस्त्रं समाददे 6.059.084c तेन बाणं भुजंगाभं हेमपुङ्खम् अयोजयत् 6.059.085a ततस् तं ज्वलितं घोरं लक्ष्मणः शरम् आहितम् 6.059.085c अतिकायाय चिक्षेप कालदण्डम् इवान्तकः 6.059.086a आग्नेयेनाभिसंयुक्तं दृष्ट्वा बाणं निशाचरः 6.059.086c उत्ससर्ज तदा बाणं दीप्तं सूर्यास्त्रयोजितम् 6.059.087a ताव् उभाव् अम्बरे बाणाव् अन्योन्यम् अभिजघ्नतुः 6.059.087c तेजसा संप्रदीप्ताग्रौ क्रुद्धाव् इव भुजं गमौ 6.059.088a ताव् अन्योन्यं विनिर्दह्य पेततुर् धरणीतले 6.059.088c निरर्चिषौ भस्मकृतौ न भ्राजेते शरोत्तमौ 6.059.089a ततो ऽतिकायः संक्रुद्धस् त्व् अस्त्रम् ऐषीकम् उत्सृजत् 6.059.089c तत् प्रचिच्छेद सौमित्रिर् अस्त्रम् ऐन्द्रेण वीर्यवान् 6.059.090a ऐषीकं निहतं दृष्ट्वा कुमारो रावणात्मजः 6.059.090c याम्येनास्त्रेण संक्रुद्धो योजयाम् आस सायकम् 6.059.091a ततस् तद् अस्त्रं चिक्षेप लक्ष्मणाय निशाचरः 6.059.091c वायव्येन तद् अस्त्रं तु निजघान स लक्ष्मणः 6.059.092a अथैनं शरधाराभिर् धाराभिर् इव तोयदः 6.059.092c अभ्यवर्षत संक्रुद्धो लक्ष्मणो रावणात्मजम् 6.059.093a ते ऽतिकायं समासाद्य कवचे वज्रभूषिते 6.059.093c भग्नाग्रशल्याः सहसा पेतुर् बाणा महीतले 6.059.094a तान् मोघान् अभिसंप्रेक्ष्य लक्ष्मणः परवीरहा 6.059.094c अभ्यवर्षत बाणानां सहस्रेण महायशाः 6.059.095a स वर्ष्यमाणो बाणौघैर् अतिकायो महाबलः 6.059.095c अवध्यकवचः संख्ये राक्षसो नैव विव्यथे 6.059.096a न शशाक रुजं कर्तुं युधि तस्य नरोत्तमः 6.059.096c अथैनम् अभ्युपागम्य वायुर् वाक्यम् उवाच ह 6.059.097a ब्रह्मदत्तवरो ह्य् एष अवध्य कवचावृतः 6.059.097c ब्राह्मेणास्त्रेण भिन्ध्य् एनम् एष वध्यो हि नान्यथा 6.059.098a ततः स वायोर् वचनं निशम्य; सौमित्रिर् इन्द्रप्रतिमानवीर्यः 6.059.098c समाददे बाणम् अमोघवेगं; तद् ब्राह्मम् अस्त्रं सहसा नियोज्य 6.059.099a तस्मिन् वरास्त्रे तु नियुज्यमाने; सौमित्रिणा बाणवरे शिताग्रे 6.059.099c दिशः सचन्द्रार्कमहाग्रहाश् च; नभश् च तत्रास ररास चोर्वी 6.059.100a तं ब्रह्मणो ऽस्त्रेण नियुज्य चापे; शरं सुपुङ्खं यमदूतकल्पम् 6.059.100c सौमित्रिर् इन्द्रारिसुतस्य तस्य; ससर्ज बाणं युधि वज्रकल्पम् 6.059.101a तं लक्ष्मणोत्सृष्टम् अमोघवेगं; समापतन्तं ज्वलनप्रकाशम् 6.059.101c सुवर्णवज्रोत्तमचित्रपुङ्खं; तदातिकायः समरे ददर्श 6.059.102a तं प्रेक्षमाणः सहसातिकायो; जघान बाणैर् निशितैर् अनेकैः 6.059.102c स सायकस् तस्य सुपर्णवेगस्; तदातिवेगेन जगाम पार्श्वम् 6.059.103a तम् आगतं प्रेक्ष्य तदातिकायो; बाणं प्रदीप्तान्तककालकल्पम् 6.059.103c जघान शक्त्यृष्टिगदाकुठारैः; शूलैर् हलैश् चाप्य् अविपन्नचेष्टः 6.059.104a तान्य् आयुधान्य् अद्भुतविग्रहाणि; मोघानि कृत्वा स शरो ऽग्निदीप्तः 6.059.104c प्रसह्य तस्यैव किरीटजुष्टं; तदातिकायस्य शिरो जहार 6.059.105a तच् छिरः सशिरस् त्राणं lak«maïe«uprapŬitam 6.059.105c पपात सहसा भूमौ शृङ्गं हिमवतो यथा 6.059.106a प्रहर्षयुक्ता बहवस् तु वानरा; प्रबुद्धपद्मप्रतिमाननास् तदा 6.059.106c अपूजयंल् लक्ष्मणम् इष्टभागिनं; हते रिपौ भीमबले दुरासदे 6.060.001a ततो हतान् राक्षसपुंगवांस् तान्; देवान्तकादित्रिशिरो ऽतिकायान् 6.060.001c रक्षोगणास् तत्र हतावशिष्टास्; ते रावणाय त्वरितं शशंसुः 6.060.002a ततो हतांस् तान् सहसा निशम्य; राजा मुमोहाश्रुपरिप्लुताक्षः 6.060.002c पुत्रक्षयं भ्रातृवधं च घोरं; विचिन्त्य राजा विपुलं प्रदध्यौ 6.060.003a ततस् तु राजानम् उदीक्ष्य दीनं; शोकार्णवे संपरिपुप्लुवानम् 6.060.003c अथर्षभो राक्षसराजसूनुर्; अथेन्द्रजिद् वाक्यम् इदं babhëe 6.060.004a न तात मोहं प्रतिगन्तुम् अर्हसि; यत्रेन्द्रजिज् जीवति राक्षसेन्द्र 6.060.004c नेन्द्रारिबाणाभिहतो हि कश् चित्; प्राणान् समर्थः समरे ऽभिधर्तुम् 6.060.005a पश्याद्य रामं सहलक्ष्मणेन; मद्बाणनिर्भिन्नविकीर्णदेहम् 6.060.005c गतायुषं भूमितले शयानं; शरैः शितैर् आचितसर्वगात्रम् 6.060.006a इमां प्रतिज्ञां शृणु शक्रशत्रोः; सुनिश्चितां पौरुषदैवयुक्ताम् 6.060.006c अद्यैव रामं सहलक्ष्मणेन; संतापयिष्यामि शरैर् अमोघैः 6.060.007a अद्येन्द्रवैवस्वतविष्णुमित्र; साध्याश्विवैश्वानरचन्द्रसूर्याः 6.060.007c द्रक्ष्यन्ति मे विक्रमम् अप्रमेयं; विष्णोर् इवोग्रं बलियज्ञवाटे 6.060.008a स एवम् उक्त्वा त्रिदशेन्द्रशत्रुर्; आपृच्छ्य राजानम् अदीनसत्त्वः 6.060.008c समारुरोहानिलतुल्यवेगं; रथं खरश्रेष्ठसमाधियुक्तम् 6.060.009a समास्थाय महातेजा रथं हरिरथोपमम् 6.060.009c जगाम सहसा तत्र यत्र युद्धम् अरिंदम 6.060.010a तं प्रस्थितं महात्मानम् अनुजग्मुर् महाबलाः 6.060.010c संहर्षमाणा बहवो धनुःप्रवरपाणयः 6.060.011a गजस्कन्धगताः के चित् के चित् परमवाजिभिः 6.060.011c प्रासमुद्गरनिस्त्रिंश परश्वधगदाधराः 6.060.012a स शङ्खनिनदैर् भीमैर् भेरीणां च महास्वनैः 6.060.012c जगाम त्रिदशेन्द्रारिः स्तूयमानो निशाचरैः 6.060.013a स शङ्खशशिवर्णेन छत्रेण रिपुसादनः 6.060.013c रराज परिपूर्णेन नभश् चन्द्रमसा यथा 6.060.014a अवीज्यत ततो वीरो हैमैर् हेमविभूषितैः 6.060.014c चारुचामरमुख्यैश् च मुख्यः सर्वधनुष्मताम् 6.060.015a ततस् त्व् इन्द्रजिता लङ्का सूर्यप्रतिमतेजसा 6.060.015c रराजाप्रतिवीर्येण द्यौर् इवार्केण भास्वता 6.060.016a स तु दृष्ट्वा विनिर्यान्तं बलेन महता वृतम् 6.060.016c राक्षसाधिपतिः श्रीमान् रावणः पुत्रम् अब्रवीत् 6.060.017a त्वम् अप्रतिरथः पुत्र जितस् ते युधि वासवः 6.060.017c किं पुनर् मानुषं धृष्यं न वधिष्यसि राघवम् 6.060.018a तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य महाशिषः 6.060.018c रथेनाश्वयुजा वीरः शीघ्रं गत्वा निकुम्भिलाम् 6.060.019a स संप्राप्य महातेजा युद्धभूमिम् अरिंदमः 6.060.019c स्थापयाम् आस रक्षांसि रथं प्रति समन्ततः 6.060.020a ततस् तु हुतभोक्तारं हुतभुक् सदृशप्रभः 6.060.020c जुहुवे राक्षसश्रेष्ठो मन्त्रवद् विधिवत् तदा 6.060.021a स हविर्जालसंस्कारैर् माल्यगन्धपुरस्कृतैः 6.060.021c जुहुवे पावकं तत्र राक्षसेन्द्रः प्रतापवान् 6.060.022a शस्त्राणि शरपत्राणि समिधो ऽथ विभीतकः 6.060.022c लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा 6.060.023a स तत्राग्निं समास्तीर्य शरपत्रैः सतोमरैः 6.060.023c छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः 6.060.024a सकृद् एव समिद्धस्य विधूमस्य महार्चिषः 6.060.024c बभूवुस् तानि लिङ्गानि विजयं यान्य् अदर्शयन् 6.060.025a प्रदक्षिणावर्तशिखस् taptakäcanasaænibha÷ 6.060.025c हविस् तत् प्रतिजग्राह पावकः स्वयम् उत्थितः 6.060.026a सो ऽस्त्रम् आहारयाम् आस ब्राह्मम् अस्त्रविदां वरः 6.060.026c धनुश् चात्मरथं चैव सर्वं तत्राभ्यमन्त्रयत् 6.060.027a तस्मिन्न् आहूयमाने ऽस्त्रे हूयमाने च पावके 6.060.027c सार्कग्रहेन्दु नक्षत्रं वितत्रास नभस्तलम् 6.060.028a स पावकं पावकदीप्ततेजा; हुत्वा महेन्द्रप्रतिमप्रभावः 6.060.028c सचापबाणासिरथाश्वसूतः; खे ऽन्तर्दध आत्मानम् अचिन्त्यरूपः 6.060.029a स सैन्यम् उत्सृज्य समेत्य तूर्णं; महारणे वानरवाहिनीषु 6.060.029c अदृश्यमानः शरजालम् उग्रं; ववर्ष नीलाम्बुधरो यथाम्बु 6.060.030a ते शक्रजिद्बाणविशीर्णदेहा; मायाहता विस्वरम् उन्नदन्तः 6.060.030c रणे निपेतुर् हरयो ऽद्रिकल्पा; यथेन्द्रवज्राभिहता नगेन्द्राः 6.060.031a ते केवलं संददृशुः शिताग्रान्; बाणान् रणे वानरवाहिनीषु 6.060.031c माया nigƬhaæ च सुरेन्द्रशत्रुं; न चात्र तं राक्षसम् अभ्यपश्यन् 6.060.032a ततः स रक्षोऽधिपतिर् महात्मा; सर्वा दिशो बाणगणैः शिताग्रैः 6.060.032c प्रच्छादयाम् आस रविप्रकाशैर्; विषादयाम् आस च वानरेन्द्रान् 6.060.033a स शूलनिस्त्रिंश परश्वधानि; व्याविध्य दीप्तानलसंनिभानि 6.060.033c सविस्फुलिङ्गोज्ज्वलपावकानि; ववर्ष तीव्रं प्लवगेन्द्रसैन्ये 6.060.034a ततो ज्वलनसंकाशैः शितैर् वानरयूथपाः 6.060.034c tìitÃ÷ शक्रजिद्बाणैः प्रफुल्ला इव किंशुकाः 6.060.035a अन्योन्यम् अभिसर्पन्तो निनदन्तश् च विस्वरम् 6.060.035c राक्षसेन्द्रास्त्रनिर्भिन्ना निपेतुर् वानरर्षभाः 6.060.036a उदीक्षमाणा गगनं के चिन् नेत्रेषु tìitÃ÷ 6.060.036c शरैर् विविशुर् अन्योन्यं पेतुश् च जगतीतले 6.060.037a हनूमन्तं च सुग्रीवम् अङ्गदं गन्धमादनम् 6.060.037c जाम्बवन्तं सुषेणं च वेगदर्शिनम् एव च 6.060.038a मैन्दं च द्विविदं नीलं गवाक्षं गजगोमुखौ 6.060.038c केसरिं हरिलोमानं विद्युद्दंष्ट्रं च वानरम् 6.060.039a सूर्याननं ज्योतिमुखं तथा दधिमुखं हरिम् 6.060.039c पावकाक्षं नलं चैव कुमुदं चैव वानरम् 6.060.040a प्रासैः शूलैः शितैर् बाणैर् इन्द्रजिन्मन्त्रसंहितैः 6.060.040c विव्याध हरिशार्दूलान् सर्वांस् तान् राक्षसोत्तमः 6.060.041a स वै गदाभिर् हरियूथमुख्यान्; निर्भिद्य बाणैस् तपनीयपुङ्खैः 6.060.041c ववर्ष रामं शरवृष्टिजालैः; सलक्ष्मणं भास्कररश्मिकल्पैः 6.060.042a स बाणवर्षैर् अभिवर्ष्यमाणो; धारानिपातान् इव तान् विचिन्त्य 6.060.042c समीक्षमाणः परमाद्भुतश्री; रामस् तदा लक्ष्मणम् इत्य् उवाच 6.060.043a असौ पुनर् लक्ष्मण राक्षसेन्द्रो; ब्रह्मास्त्रम् आश्रित्य सुरेन्द्रशत्रुः 6.060.043c निपातयित्वा हरिसैन्यम् उग्रम्; asmä शरैर् अर्दयति प्रसक्तम् 6.060.044a स्वयम्भुवा दत्तवरो महात्मा; खम् आस्थितो ऽन्तर्हितभीमकायः 6.060.044c कथं नु शक्यो युधि नष्टदेहो; निहन्तुम् अद्येन्द्रजिद् उद्यतास्त्रः 6.060.045a मन्ये स्वयम्भूर् भगवान् अचिन्त्यो; यस्यैतद् अस्त्रं प्रभवश् च यो ऽस्य 6.060.045c बाणावपातांस् त्वम् इहाद्य धीमन्; मया सहाव्यग्रमनाः सहस्व 6.060.046a प्रच्छादयत्य् एष हि राक्षसेन्द्रः; सर्वा दिशः सायकवृष्टिजालैः 6.060.046c एतच् च सर्वं पतिताग्र्यवीरं; न भ्राजते वानरराजसैन्यम् 6.060.047a आवां तु दृष्ट्वा पतितौ विसंज्ञौ; निवृत्तयुद्धौ हतरोषहर्षौ 6.060.047c ध्रुवं प्रवेक्ष्यत्य् अमरारिवासं; असौ समादाय रणाग्रलक्ष्मीम् 6.060.048a ततस् तु ताव् इन्द्रजिद् अस्त्रजालैर्; बभूवतुस् तत्र तदा विशस्तौ 6.060.048c स चापि तौ तत्र विषादयित्वा; ननाद हर्षाद् युधि राक्षसेन्द्रः 6.060.049a स तत् तदा वानरराजसैन्यं; रामं च संख्ये सहलक्ष्मणेन 6.060.049c विषादयित्वा सहसा विवेश; पुरीं दशग्रीवभुजाभिगुप्ताम् 6.061.001a तयोस् तदा सादितयो रणाग्रे; मुमोह सैन्यं हरियूथपानाम् 6.061.001c सुग्रीवनीलाङ्गदजाम्बवन्तो; न चापि किं चित् प्रतिपेदिरे ते 6.061.002a ततो विषण्णं समवेक्ष्य सैन्यं; विभीषणो बुद्धिमतां वरिष्ठः 6.061.002c उवाच शाखामृगराजवीरान्; आश्वासयन्न् अप्रतिमैर् वचोभिः 6.061.003a मा भैष्ट नास्त्य् अत्र विषादकालो; यद् आर्यपुत्राव् अवशौ विषण्णौ 6.061.003c स्वयम्भुवो वाक्यम् अथोद्वहन्तौ; यत् सादिताव् इन्द्रजिदस्त्रजालैः 6.061.004a तस्मै तु दत्तं परमास्त्रम् एतत्; स्वयम्भुवा ब्राह्मम् अमोघवेगम् 6.061.004c तन् मानयन्तौ यदि राजपुत्रौ; निपातितौ को ऽत्र विषादकालः 6.061.005a ब्राह्मम् अस्त्रं तदा धीमान् मानयित्वा तु मारुतिः 6.061.005c विभीषणवचः श्रुत्वा हनूमांस् तम् अथाब्रवीत् 6.061.006a एतस्मिन् निहते सैन्ये वानराणां तरस्विनाम् 6.061.006c यो यो धारयते प्राणांस् तं तम् आश्वासयावहे 6.061.007a ताव् उभौ युगपद् वीरौ हनूमद् राक्षसोत्तमौ 6.061.007c उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः 6.061.008a छिन्नलाङ्गूलहस्तोरुपादाङ्गुलि शिरो धरैः 6.061.008c स्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिः समन्ततः 6.061.009a पतितैः पर्वताकारैर् वानरैर् अभिसंकुलाम् 6.061.009c शस्त्रैश् च पतितैर् दीप्तैर् ददृशाते वसुंधराम् 6.061.010a सुग्रीवम् अङ्गदं नीलं शरभं गन्धमादनम् 6.061.010c जाम्बवन्तं सुषेणं च वेगदर्शनम् आहुकम् 6.061.011a मैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथा 6.061.011c विभीषणो हनूमांश् च ददृशाते हतान् रणे 6.061.012a सप्तषष्टिर् हताः कोट्यो वानराणां तरस्विनाम् 6.061.012c अह्नः पञ्चमशेषेण वल्लभेन स्वयम्भुवः 6.061.013a सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम् 6.061.013c मार्गते जाम्बवन्तं स्म हनूमान् सविभीषणः 6.061.014a स्वभावजरया युक्तं वृद्धं शरशतैश् चितम् 6.061.014c प्रजापतिसुतं वीरं शाम्यन्तम् इव पावकम् 6.061.015a दृष्ट्वा तम् उपसंगम्य पौलस्त्यो वाक्यम् अब्रवीत् 6.061.015c कच्चिद् आर्यशरैस् तीर्ष्णैर् न प्राणा ध्वंसितास् तव 6.061.016a विभीषणवचः श्रुत्वा जाम्बवान् ऋक्षपुंगवः 6.061.016c कृच्छ्राद् अभ्युद्गिरन् वाक्यम् इदं वचनम् अब्रवीत् 6.061.017a नैरृतेन्द्रमहावीर्यस्वरेण त्वाभिलक्षये 6.061.017c pŬyamÃna÷ शितैर् बाणैर् न त्वां पश्यामि चक्षुषा 6.061.018a अञ्जना सुप्रजा येन मातरिश्वा च नैरृत 6.061.018c हनूमान् वानरश्रेष्ठः प्राणान् धारयते क्व चित् 6.061.019a श्रुत्वा जाम्बवतो वाक्यम् उवाचेदं विभीषणः 6.061.019c आर्यपुत्राव् अतिक्रम्य कस्मात् पृच्छसि मारुतिम् 6.061.020a नैव राजनि सुग्रीवे नाङ्गदे नापि राघवे 6.061.020c आर्य संदर्शितः स्नेहो यथा वायुसुते परः 6.061.021a विभीषणवचः श्रुत्वा जाम्बवान् वाक्यम् अब्रवीत् 6.061.021c शृणु नैरृतशार्दूल यस्मात् पृच्छामि मारुतिम् 6.061.022a तस्मिञ् जीवति वीरे तु हतम् अप्य् अहतं बलम् 6.061.022c हनूमत्य् उज्झितप्राणे जीवन्तो ऽपि वयं हताः 6.061.023a ध्रियते मारुतिस् तात मारुतप्रतिमो यदि 6.061.023c वैश्वानरसमो वीर्ये जीविताशा ततो भवेत् 6.061.024a ततो वृद्धम् उपागम्य नियमेनाभ्यवादयत् 6.061.024c गृह्य जाम्बवतः पादौ हनूमान् मारुतात्मजः 6.061.025a श्रुत्वा हनुमतो वाक्यं तथापि व्यथितेन्द्रियः 6.061.025c पुनर्जातम् इवात्मानं स मेने ऋक्षपुंगवः 6.061.026a ततो ऽब्रवीन् महातेजा हनूमन्तं स जाम्बवान् 6.061.026c आगच्छ हरिशार्दूलवानरांस् त्रातुम् अर्हसि 6.061.027a नान्यो विक्रमपर्याप्तस् त्वम् एषां परमः सखा 6.061.027c त्वत्पराक्रमकालो ऽयं नान्यं पश्यामि कञ् चन 6.061.028a ऋक्षवानरवीराणाम् अनीकानि प्रहर्षय 6.061.028c विशल्यौ कुरु चाप्य् एतौ सादितौ रामलक्ष्मणौ 6.061.029a गत्वा परमम् अध्वानम् उपर्य् उपरि सागरम् 6.061.029c हिमवन्तं नगश्रेष्ठं हनूमन् गन्तुम् अर्हसि 6.061.030a ततः käcanam अत्युग्रम् ऋषभं पर्वतोत्तमम् 6.061.030c कैलासशिखरं चापि द्रक्ष्यस्य् अरिनिषूदन 6.061.031a तयोः शिखरयोर् मध्ये प्रदीप्तम् अतुलप्रभम् 6.061.031c सर्वौषधियुतं वीर द्रक्ष्यस्य् औषधिपर्वतम् 6.061.032a तस्य वानरशार्दूलचतस्रो मूर्ध्नि संभवाः 6.061.032c द्रक्ष्यस्य् ओषधयो दीप्ता दीपयन्त्यो दिशो दश 6.061.033a मृतसंजीवनीं चैव विशल्यकरणीम् अपि 6.061.033c सौवर्णकरणीं चैव संधानीं च महौषधीम् 6.061.034a ताः सर्वा हनुमन् गृह्य क्षिप्रम् आगन्तुम् अर्हसि 6.061.034c आश्वासय हरीन् प्राणैर् योज्य गन्धवहात्मजः 6.061.035a श्रुत्वा जाम्बवतो वाक्यं हनूमान् हरिपुंगवः 6.061.035c आपूर्यत बलोद्धर्षैस् तोयवेगैर् इवार्णवः 6.061.036a स पर्वततटाग्रस्थः pŬayan पर्वतोत्तरम् 6.061.036c हनूमान् दृश्यते वीरो द्वितीय इव पर्वतः 6.061.037a हरिपादविनिर्भिन्नो निषसाद स पर्वतः 6.061.037c न शशाक तदात्मानं सोढुं bh­ÓanipŬita÷ 6.061.038a तस्य पेतुर् नगा भूमौ हरिवेगाच् च जज्वलुः 6.061.038c शृङ्गाणि च व्यकीर्यन्त pŬitasya हनूमता 6.061.039a तस्मिन् saæpŬyamÃne तु भग्नद्रुमशिलातले 6.061.039c न शेकुर् वानराः स्थातुं घूर्णमाने नगोत्तमे 6.061.040a स घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा 6.061.040c लङ्का त्रासाकुला रात्रौ प्रनृत्तेवाभवत् तदा 6.061.041a पृथिवीधरसंकाशो nipŬya धरणीधरम् 6.061.041c पृथिवीं क्षोभयाम् आस सार्णवां मारुतात्मजः 6.061.042a पद्भ्यां तु शैलम् ÃpŬya वडवामुखवन् मुखम् 6.061.042c विवृत्योग्रं ननादोच्चैस् त्रासयन्न् इव राक्षसान् 6.061.043a तस्य नानद्यमानस्य श्रुत्वा निनदम् अद्भुतम् 6.061.043c लङ्कास्था राक्षसाः सर्वे न शेकुः स्पन्दितुं भयात् 6.061.044a नमस्कृत्वाथ रामाय मारुतिर् भीमविक्रमः 6.061.044c राघवार्थे परं कर्म समैहत परंतपः 6.061.045a स पुच्छम् उद्यम्य भुजंगकल्पं; विनम्य पृष्ठं श्रवणे निकुञ्च्य 6.061.045c विवृत्य वक्त्रं वडवामुखाभम्; आपुप्लुवे व्योम्नि स चण्डवेगः 6.061.046a स वृक्षषण्डांस् तरसा जहार; Óailä शिलाः प्राकृतवानरांश् च 6.061.046c बाहूरुवेगोद्धतसंप्रणुन्नास्; ते क्षीणवेगाः सलिले निपेतुः 6.061.047a स तौ प्रसार्योरगभोगकल्पौ; भुजौ भुजंगारिनिकाशवीर्यः 6.061.047c जगाम मेरुं नगराजम् अग्र्यं; दिशः प्रकर्षन्न् इव वायुसूनुः 6.061.048a स सागरं घूर्णितवीचिमालं; तदा भृशं भ्रामितसर्वसत्त्वम् 6.061.048c समीक्षमाणः सहसा जगाम; चक्रं यथा विष्णुकराग्रमुक्तम् 6.061.049a स पर्वतान् वृक्षगणान् सरांसि; नदीस् तटाकानि पुरोत्तमानि 6.061.049c sphÅtäjanÃæs तान् अपि संप्रपश्यञ्; जगाम वेगात् पितृतुल्यवेगः 6.061.050a आदित्यपथम् आश्रित्य जगाम स गतश्रमः 6.061.050c स ददर्श हरिश्रेष्ठो हिमवन्तं नगोत्तमम् 6.061.051a नानाप्रस्रवणोपेतं बहुकंदरनिर्झरम् 6.061.051c श्वेताभ्रचयसंकाशैः शिखरैश् चारुदर्शनैः 6.061.052a स तं समासाद्य महानगेन्द्रम्; अतिप्रवृद्धोत्तमघोरशृङ्गम् 6.061.052c ददर्श पुण्यानि महाश्रमाणि; सुरर्षिसंघोत्तमसेवितानि 6.061.053a स ब्रह्मकोशं रजतालयं च; शक्रालयं रुद्रशरप्रमोक्षम् 6.061.053c हयाननं ब्रह्मशिरश् च दीप्तं; ददर्श वैवस्वत किंकरांश् च 6.061.054a वज्रालयं वैश्वरणालयं च; सूर्यप्रभं सूर्यनिबन्धनं च 6.061.054c ब्रह्मासनं शंकरकार्मुकं च; ददर्श नाभिं च वसुंधरायाः 6.061.055a कैलासम् अग्र्यं हिमवच्छिलां च; तथर्षभं käcanaÓailam अग्र्यम् 6.061.055c स दीप्तसर्वौषधिसंप्रदीप्तं; ददर्श सर्वौषधिपर्वतेन्द्रम् 6.061.056a स तं समीक्ष्यानलरश्मिदीप्तं; विसिष्मिये वासवदूतसूनुः 6.061.056c आप्लुत्य तं चौषधिपर्वतेन्द्रं; तत्रौषधीनां विचयं चकार 6.061.057a स योजनसहस्राणि समतीत्य महाकपिः 6.061.057c दिव्यौषधिधरं शैलं व्यचरन् मारुतात्मजः 6.061.058a महौषध्यस् तु ताः सर्वास् तस्मिन् पर्वतसत्तमे 6.061.058c विज्ञायार्थिनम् आयान्तं ततो जग्मुर् अदर्शनम् 6.061.059a स ता महात्मा हनुमान् अपश्यंश्; चुकोप कोपाच् च भृशं ननाद 6.061.059c अमृष्यमाणो ऽग्निनिकाशचक्षुर्; महीधरेन्द्रं तम् उवाच वाक्यम् 6.061.060a किम् एतद् एवं सुविनिश्चितं ते; यद् राघवे नासि कृतानुकम्पः 6.061.060c पश्याद्य मद्बाहुबलाभिभूतो; विकीर्णम् आत्मानम् अथो नगेन्द्र 6.061.061a स तस्य शृङ्गं सनगं सनागं; sakäcanaæ धातुसहस्रजुष्टम् 6.061.061c विकीर्णकूटं चलिताग्रसानुं; प्रगृह्य वेगात् सहसोन्ममाथ 6.061.062a स तं समुत्पाट्य खम् उत्पपात; वित्रास्य लोकान् ससुरान् सुरेन्द्रान् 6.061.062c संस्तूयमानः खचरैर् अनेकैर्; जगाम वेगाद् गरुडोग्रवीर्यः 6.061.063a स भास्कराध्वानम् अनुप्रपन्नस्; तद् भास्कराभं शिखरं प्रगृह्य 6.061.063c बभौ तदा भास्करसंनिकाशो; रवेः समीपे प्रतिभास्कराभः 6.061.064a स तेन शैलेन भृशं रराज; शैलोपमो गन्धवहात्मजस् तु 6.061.064c सहस्रधारेण सपावकेन; चक्रेण खे विष्णुर् इवोद्धृतेन 6.061.065a तं वानराः प्रेक्ष्य तदा विनेदुः; स तान् अपि प्रेक्ष्य मुदा ननाद 6.061.065c तेषां समुद्घुष्टरवं निशम्य; लङ्कालया भीमतरं विनेदुः 6.061.066a ततो महात्मा निपपात तस्मिञ्; शैलोत्तमे वानरसैन्यमध्ये 6.061.066c हर्युत्तमेभ्यः शिरसाभिवाद्य; विभीषणं तत्र च सस्वजे सः 6.061.067a ताव् अप्य् उभौ मानुषराजपुत्रौ; तं गन्धम् आघ्राय महौषधीनाम् 6.061.067c बभूवतुस् तत्र तदा विशल्याव्; उत्तस्थुर् अन्ये च हरिप्रवीराः 6.061.068a ततो हरिर् गन्धवहात्मजस् तु; तम् ओषधीशैलम् उदग्रवीर्यः 6.061.068c निनाय वेगाद् धिमवन्तम् एव; पुनश् च रामेण समाजगाम 6.062.001a ततो ऽब्रवीन् महातेजाः सुग्रीवो वानराधिपः 6.062.001c अर्थ्यं विजापयंश् चापि हनूमन्तं महाबलम् 6.062.002a यतो हतः कुम्भकर्णः कुमाराश् च निषूदिताः 6.062.002c नेदानीइम् उपनिर्हारं रावणो दातुम् अर्हति 6.062.003a ये ये महाबलाः सन्ति लघवश् च प्लवंगमाः 6.062.003c लङ्काम् अभ्युत्पतन्त्व् आशु गृह्योल्काः प्लवगर्षभाः 6.062.004a ततो ऽस्तं गत आदित्ये रौद्रे तस्मिन् निशामुखे 6.062.004c लङ्काम् अभिमुखाः सोल्का जग्मुस् ते प्लवगर्षभाः 6.062.005a उल्काहस्तैर् हरिगणैः सर्वतः समभिद्रुताः 6.062.005c आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः 6.062.006a गोपुराट्ट प्रतोलीषु चर्यासु विविधासु च 6.062.006c प्रासादेषु च संहृष्टाः ससृजुस् ते हुताशनम् 6.062.007a तेषां गृहसहस्राणि ददाह हुतभुक् तदा 6.062.007c आवासान् राक्षसानां च सर्वेषां गृहमेधिनाम् 6.062.008a हेमचित्रतनुत्राणां स्रग्दामाम्बरधारिणाम् 6.062.008c सीधुपानचलाक्षाणां मदविह्वलगामिनाम् 6.062.009a कान्तालम्बितवस्त्राणां शत्रुसंजातमन्युनाम् 6.062.009c गदाशूलासि हस्तानां खादतां पिबताम् अपि 6.062.010a शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सह 6.062.010c त्रस्तानां गच्छतां तूर्णं पुत्रान् आदाय सर्वतः 6.062.011a तेषां गृहसहस्राणि तदा लङ्कानिवासिनाम् 6.062.011c अदहत् पावकस् तत्र जज्वाल च पुनः पुनः 6.062.012a सारवन्ति महार्हाणि गम्भीरगुणवन्ति च 6.062.012c हेमचन्द्रार्धचन्द्राणि चन्द्रशालोन्नतानि च 6.062.013a रत्नचित्रगवाक्षाणि साधिष्ठानानि सर्वशः 6.062.013c मणिविद्रुमचित्राणि स्पृशन्तीव च भास्करम् 6.062.014a क्रौञ्चबर्हिणवीणानां भूषणानां च निस्वनैः 6.062.014c नादितान्य् अचलाभानि वेश्मान्य् अग्निर् ददाह सः 6.062.015a ज्वलनेन परीतानि तोरणानि चकाशिरे 6.062.015c विद्युद्भिर् इव नद्धानि मेघजालानि घर्मगे 6.062.016a विमानेषु प्रसुप्ताश् च दह्यमाना वराङ्गनाः 6.062.016c त्यक्ताभरणसंयोगा हाहेत्य् उच्चैर् विचुक्रुशः 6.062.017a तत्र चाग्निपरीतानि निपेतुर् भवनान्य् अपि 6.062.017c वज्रिवज्रहतानीव शिखराणि महागिरेः 6.062.018a तानि निर्दह्यमानानि दूरतः प्रचकाशिरे 6.062.018c हिमवच्छिखराणीव दीप्तौषधिवनानि च 6.062.019a हर्म्याग्रैर् दह्यमानैश् च ज्वालाप्रज्वलितैर् अपि 6.062.019c रात्रौ सा दृश्यते लङ्का पुष्पितैर् इव किंशुकैः 6.062.020a हस्त्यध्यक्षैर् गजैर् मुक्तैर् मुक्तैश् च तुरगैर् अपि 6.062.020c बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः 6.062.021a अश्वं मुक्तं गजो दृष्ट्वा कच्चिद् भीतो ऽपसर्पति 6.062.021c भीतो भीतं गजं दृष्ट्वा क्व चिद् अश्वो निवर्तते 6.062.022a सा बभूव मुहूर्तेन हरिभिर् दीपिता पुरी 6.062.022c लोकस्यास्य क्षये घोरे प्रदीप्तेव वसुंधरा 6.062.023a नारी जनस्य धूमेन व्याप्तस्योच्चैर् विनेदुषः 6.062.023c स्वनो ज्वलनतप्तस्य शुश्रुवे दशयोजनम् 6.062.024a प्रदग्धकायान् अपरान् राक्षसान् निर्गतान् बहिः 6.062.024c सहसाभ्युत्पतन्ति स्म हरयो ऽथ युयुत्सवः 6.062.025a उद्घुष्टं वानराणां च राक्षसानां च निस्वनः 6.062.025c दिशो दश समुद्रं च पृथिवीं चान्वनादयत् 6.062.026a विशल्यौ तु महात्मानौ ताव् उभौ रामलक्ष्मणौ 6.062.026c असंभ्रान्तौ जगृहतुस् ताव् उभौ धनुषी वरे 6.062.027a ततो विस्फारयाणस्य रामस्य धनुर् उत्तमम् 6.062.027c बभूव तुमुलः शब्दो राक्षसानां भयावहः 6.062.028a अशोभत तदा रामो धनुर् विस्फारयन् महत् 6.062.028c भगवान् इव संक्रुद्धो भवो वेदमयं धनुः 6.062.029a वानरोद्घुष्टघोषश् च राक्षसानां च निस्वनः 6.062.029c ज्याशब्दश् चापि रामस्य त्रयं व्याप दिशो दश 6.062.030a तस्य कार्मुकमुक्तैश् च शरैस् तत्पुरगोपुरम् 6.062.030c कैलासशृङ्गप्रतिमं विकीर्णम् अपतद् भुवि 6.062.031a ततो रामशरान् दृष्ट्वा विमानेषु गृहेषु च 6.062.031c संनाहो राक्षसेन्द्राणां तुमुलः समपद्यत 6.062.032a तेषां संनह्यमानानां सिंहनादं च कुर्वताम् 6.062.032c शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत 6.062.033a आदिष्टा वानरेन्द्रास् ते सुग्रीवेण महात्मना 6.062.033c आसन्ना द्वारम् आसाद्य युध्यध्वं प्लवगर्षभाः 6.062.034a यश् च वो वितथं कुर्यात् तत्र तत्र व्यवस्थितः 6.062.034c स हन्तव्यो ऽभिसंप्लुत्य राजशासनदूषकः 6.062.035a तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषु 6.062.035c स्थितेषु द्वारम् आसाद्य रावणं मन्युर् आविशत् 6.062.036a तस्य जृम्भितविक्षेपाद् व्यामिश्रा वै दिशो दश 6.062.036c रूपवान् इव रुद्रस्य मन्युर् गात्रेष्व् अदृश्यत 6.062.037a स निकुम्भं च कुम्भं च कुम्भकर्णात्मजाव् उभौ 6.062.037c प्रेषयाम् आस संक्रुद्धो राक्षसैर् बहुभिः सह 6.062.038a शशास चैव तान् सर्वान् राक्षसान् राक्षसेश्वरः 6.062.038c राक्षसा गच्छतात्रैव सिंहनादं च नादयन् 6.062.039a ततस् तु चोदितास् तेन राक्षसा ज्वलितायुधाः 6.062.039c लङ्काया निर्ययुर् वीराः प्रणदन्तः पुनः पुनः 6.062.040a भीमाश्वरथमातंगं नानापत्ति समाकुलम् 6.062.040c दीप्तशूलगदाखड्गप्रासतोमरकार्मुकम् 6.062.041a तद् राक्षसबलं घोरं भीमविक्रमपौरुषम् 6.062.041c ददृशे ज्वलितप्रासं किङ्किणीशतनादितम् 6.062.042a हेमजालाचितभुजं व्यावेष्टितपरश्वधम् 6.062.042c व्याघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम् 6.062.043a गन्धमाल्यमधूत्सेकसंमोदित महानिलम् 6.062.043c घोरं शूरजनाकीर्णं महाम्बुधरनिस्वनम् 6.062.044a तं दृष्ट्वा बलम् आयान्तं राक्षसानां सुदारुणम् 6.062.044c संचचाल प्लवंगानां बलम् उच्चैर् ननाद च 6.062.045a जवेनाप्लुत्य च पुनस् तद् राक्षसबलं महत् 6.062.045c अभ्ययात् प्रत्यरिबलं पतंग इव पावकम् 6.062.046a तेषां भुजपरामर्शव्यामृष्टपरिघाशनि 6.062.046c राक्षसानां बलं श्रेष्ठं भूयस्तरम् अशोभत 6.062.047a तथैवाप्य् अपरे तेषां कपीनाम् असिभिः शितैः 6.062.047c प्रवीरान् अभितो जघ्नुर् घोररूपा निशाचराः 6.062.048a घ्नन्तम् अन्यं जघानान्यः पातयन्तम् अपातयत् 6.062.048c गर्हमाणं जगर्हान्ये दशन्तम् अपरे ऽदशत् 6.062.049a देहीत्य् अन्ये ददात्य् अन्यो ददामीत्य् अपरः पुनः 6.062.049c किं क्लेशयसि तिष्ठेति तत्रान्योन्यं babhëire 6.062.050a समुद्यतमहाप्रासं मुष्टिशूलासिसंकुलम् 6.062.050c प्रावर्तत महारौद्रं युद्धं वानररक्षसाम् 6.062.051a वानरान् दश सप्तेति राक्षसा अभ्यपातयन् 6.062.051c राक्षसान् दशसप्तेति वानरा जघ्नुर् Ãhave 6.062.052a विस्रस्तकेशरसनं विमुक्तकवचध्वजम् 6.062.052c बलं राक्षसम् आलम्ब्य वानराः पर्यवारयन् 6.063.001a प्रवृत्ते संकुले तस्मिन् घोरे वीरजनक्षये 6.063.001c अङ्गदः कम्पनं वीरम् आससाद रणोत्सुकः 6.063.002a आहूय सो ऽङ्गदं कोपात् tìayÃm आस वेगितः 6.063.002c गदया कम्पनः पूर्वं स चचाल भृशाहतः 6.063.003a स संज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेः 6.063.003c अर्दितश् च प्रहारेण कम्पनः पतितो भुवि 6.063.004a हतप्रवीरा व्यथिता राक्षसेन्द्रचमूस् तदा 6.063.004c जगामाभिमुखी सा तु कुम्भकर्णसुतो यतः 6.063.004e आपतन्तीं च वेगेन कुम्भस् तां सान्त्वयच् चमूम् 6.063.005a स धनुर् धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः 6.063.005c mumocÃÓÅvi«aprakhyä शरान् देहविदारणान् 6.063.006a तस्य तच् छुशुभे भूयः सशरं धनुर् उत्तमम् 6.063.006c विद्युदैरावतार्चिष्मद् द्वितीयेन्द्रधनुर् यथा 6.063.007a आकर्णकृष्टमुक्तेन जघान द्विविदं तदा 6.063.007c तेन हाटकपुङ्खेन पत्रिणा पत्रवाससा 6.063.008a सहसाभिहतस् तेन विप्रमुक्तपदः स्फुरन् 6.063.008c निपपाताद्रिकूटाभो विह्वलः प्लवगोत्तमः 6.063.009a मैन्दस् तु भ्रातरं दृष्ट्वा भग्नं तत्र महाहवे 6.063.009c अभिदुद्राव वेगेन प्रगृह्य महतीं ÓilÃm 6.063.010a तां शिलां तु प्रचिक्षेप राक्षसाय महाबलः 6.063.010c बिभेद तां शिलां कुम्भः प्रसन्नैः पञ्चभिः शरैः 6.063.011a संधाय चान्यं सुमुखं शरम् आशीविषोपमम् 6.063.011c आजघान महातेजा वक्षसि द्विविदाग्रजम् 6.063.012a स तु तेन प्रहारेण मैन्दो वानरयूथपः 6.063.012c मर्मण्य् अभिहतस् तेन पपात भुवि मूर्छितः 6.063.013a अङ्गदो मातुलौ दृष्ट्वा पतितौ तौ महाबलौ 6.063.013c अभिदुद्राव वेगेन कुम्भम् उद्यतकार्मुकम् 6.063.014a तम् आपतन्तं विव्याध कुम्भः पञ्चभिर् आयसैः 6.063.014c त्रिभिश् चान्यैः शितैर् बाणैर् मातंगम् इव तोमरैः 6.063.015a सो ऽङ्गदं विविधैर् बाणैः कुम्भो विव्याध वीर्यवान् 6.063.015c अकुण्ठधारैर् निशितैस् तीक्ष्णैः कनकभूषणैः 6.063.016a अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रो न कम्पते 6.063.016c शिलापादपवर्षाणि तस्य मूर्ध्नि ववर्ष ह 6.063.017a स प्रचिच्छेद तान् सर्वान् बिभेद च पुनः ÓilÃ÷ 6.063.017c कुम्भकर्णात्मजः श्रीमान् वालिपुत्रसमीरितान् 6.063.018a आपतन्तं च संप्रेक्ष्य कुम्भो वानरयूथपम् 6.063.018c भ्रुवोर् विव्याध बाणाभ्याम् उल्काभ्याम् इव कुञ्जरम् 6.063.019a अङ्गदः पाणिना नेत्रे पिधाय रुधिरोक्षिते 6.063.019c सालम् आसन्नम् एकेन परिजग्राह पाणिना 6.063.020a तम् इन्द्रकेतुप्रतिमं वृक्षं मन्दरसंनिभम् 6.063.020c समुत्सृजन्तं वेगेन पश्यतां सर्वरक्षसाम् 6.063.021a स चिच्छेद शितैर् बाणैः सप्तभिः कायभेदनैः 6.063.021c अङ्गदो विव्यथे ऽभीक्ष्णं ससाद च मुमोह च 6.063.022a अङ्गदं व्यथितं दृष्ट्वा सीदन्तम् इव सागरे 6.063.022c दुरासदं हरिश्रेष्ठा राघवाय न्यवेदयन् 6.063.023a रामस् तु व्यथितं श्रुत्वा वालिपुत्रं महाहवे 6.063.023c व्यादिदेश hariÓre«Âhä जाम्बवत्प्रमुखांस् ततः 6.063.024a ते तु वानरशार्दूलाः श्रुत्वा रामस्य शासनम् 6.063.024c अभिपेतुः सुसंक्रुद्धाः कुम्भम् उद्यतकार्मुकम् 6.063.025a ततो द्रुमशिलाहस्ताः कोपसंरक्तलोचनाः 6.063.025c रिरक्षिषन्तो ऽभ्यपतन्न् अङ्गदं वानरर्षभाः 6.063.026a जाम्बवांश् च सुषेणश् च वेगदर्शी च वानरः 6.063.026c कुम्भकर्णात्मजं वीरं क्रुद्धाः समभिदुद्रुवुः 6.063.027a समीक्ष्यातततस् तांस् तु वानरेन्द्रान् महाबलान् 6.063.027c आववार शरौघेण नगेनेव जलाशयम् 6.063.028a तस्य बाणचयं प्राप्य न शोकेर् अतिवर्तितुम् 6.063.028c वानरेन्द्रा महात्मानो वेलाम् इव महोदधिः 6.063.029a तांस् तु दृष्ट्वा harigaïä शरवृष्टिभिर् अर्दितान् 6.063.029c अङ्गदं पृष्ठतः कृत्वा भ्रातृजं प्लवगेश्वरः 6.063.030a अभिदुद्राव वेगेन सुग्रीवः कुम्भम् Ãhave 6.063.030c शैलसानु चरं नागं वेगवान् इव केसरी 6.063.031a उत्पाट्य च महाशैलान् अश्वकर्णान् धवान् बहून् 6.063.031c अन्यांश् च विविधान् वृक्षांश् चिक्षेप च महाबलः 6.063.032a तां छादयन्तीम् आकाशं वृक्षवृष्टिं दुरासदाम् 6.063.032c कुम्भकर्णात्मजः श्रीमांश् चिच्छेद निशितैः शरैः 6.063.033a अभिलक्ष्येण तीव्रेण कुम्भेन निशितैः शरैः 6.063.033c आचितास् ते द्रुमा रेजुर् यथा घोराः शतघ्नयः 6.063.034a द्रुमवर्षं तु तच् छिन्नं दृष्ट्वा कुम्भेन वीर्यवान् 6.063.034c वानराधिपतिः श्रीमान् महासत्त्वो न विव्यथे 6.063.035a निर्भिद्यमानः सहसा सहमानश् च tä ÓarÃn 6.063.035c कुम्भस्य धनुर् आक्षिप्य बभञ्जेन्द्रधनुःप्रभम् 6.063.036a अवप्लुत्य ततः शीघ्रं कृत्वा कर्म सुदुष्करम् 6.063.036c अब्रवीत् कुपितः कुम्भं भग्नशृङ्गम् इव द्विपम् 6.063.037a निकुम्भाग्रज वीर्यं ते बाणवेगं तद् अद्भुतम् 6.063.037c संनतिश् च प्रभावश् च तव वा रावणस्य वा 6.063.038a प्रह्रादबलिवृत्रघ्नकुबेरवरुणोपम 6.063.038c एकस् त्वम् अनुजातो ऽसि पितरं बलवत्तरः 6.063.039a त्वाम् एवैकं महाबाहुं शूलहस्तम् अरिंदमम् 6.063.039c त्रिदशा नातिवर्तन्ते जितेन्द्रियम् इवाधयः 6.063.040a वरदानात् पितृव्यस् ते सहते देवदानवान् 6.063.040c कुम्भकर्णस् तु वीर्येण सहते च सुरासुरान् 6.063.041a धनुषीन्द्रजितस् तुल्यः प्रतापे रावणस्य च 6.063.041c त्वम् अद्य रक्षसां लोके श्रेष्ठो ऽसि बलवीर्यतः 6.063.042a महाविमर्दं समरे मया सह तवाद्भुतम् 6.063.042c अद्य भूतानि पश्यन्तु शक्रशम्बरयोर् इव 6.063.043a कृतम् अप्रतिमं कर्म दर्शितं चास्त्रकौशलम् 6.063.043c पातिता हरिवीराश् च त्वयैते भीमविक्रमाः 6.063.044a उपालम्भभयाच् चापि नासि वीर मया हतः 6.063.044c कृतकर्मा परिश्रान्तो विश्रान्तः पश्य मे बलम् 6.063.045a तेन सुग्रीववाक्येन सावमानेन मानितः 6.063.045c अग्नेर् आज्यहुतस्येव तेजस् तस्याभ्यवर्धत 6.063.046a ततः कुम्भः समुत्पत्य सुग्रीवम् अभिपद्य च 6.063.046c आजघानोरसि क्रुद्धो वज्रवेगेन मुष्टिना 6.063.047a तस्य चर्म च पुस्फोट संजज्ञे चास्य शोणितम् 6.063.047c स च मुष्टिर् महावेगः प्रतिजघ्ने ऽस्थिमण्डले 6.063.048a तदा वेगेन तत्रासीत् तेजः प्रज्वालितं मुहुः 6.063.048c वज्रनिष्पेषसंजातज्वाला मेरौ यथा गिरौ 6.063.049a स तत्राभिहतस् तेन सुग्रीवो वानरर्षभः 6.063.049c मुष्टिं संवर्तयाम् आस वज्रकल्पं महाबलः 6.063.050a अर्चिःसहस्रविकचं रविमण्डलसप्रभम् 6.063.050c स मुष्टिं पातयाम् आस कुम्भस्योरसि वीर्यवान् 6.063.051a मुष्टिनाभिहतस् तेन निपपाताशु राक्षसः 6.063.051c लोहिताङ्ग इवाकाशाद् दीप्तरश्मिर् यदृच्छया 6.063.052a कुम्भस्य पततो रूपं भग्नस्योरसि मुष्टिना 6.063.052c बभौ रुद्राभिपन्नस्य यथारूपं गवां पतेः 6.063.053a तस्मिन् हते भीमपराक्रमेण; प्लवंगमानाम् ऋषभेण युद्धे 6.063.053c मही सशैला सवना चचाल; भयं च रक्षांस्य् अधिकं विवेश 6.064.001a निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम् 6.064.001c प्रदहन्न् इव कोपेन वानरेन्द्रम् अवैक्षत 6.064.002a ततः स्रग्दामसंनद्धं दत्तपञ्चाङ्गुलं शुभम् 6.064.002c आददे परिघं वीरो नगेन्द्रशिखरोपमम् 6.064.003a हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम् 6.064.003c यमदण्डोपमं भीमं रक्षसां भयनाशनम् 6.064.004a तम् आविध्य महातेजाः शक्रध्वजसमं रणे 6.064.004c विननाद विवृत्तास्यो निकुम्भो भीमविक्रमः 6.064.005a उरोगतेन निष्केण भुजस्थैर् अङ्गदैर् अपि 6.064.005c कुण्डलाभ्यां च मृष्टाभ्यां मालया च विचित्रया 6.064.006a निकुम्भो भूषणैर् भाति तेन स्म परिघेण च 6.064.006c यथेन्द्रधनुषा मेघः सविद्युत्स्तनयित्नुमान् 6.064.007a परिघाग्रेण पुस्फोट वातग्रन्थिर् महात्मनः 6.064.007c प्रजज्वाल सघोषश् च विधूम इव पावकः 6.064.008a नगर्या विटपावत्या गन्धर्वभवनोत्तमैः 6.064.008c सह चैवामरावत्या सर्वैश् च भवनैः सह 6.064.009a सतारागणनक्षत्रं सचन्द्रं समहाग्रहम् 6.064.009c निकुम्भपरिघाघूर्णं भ्रमतीव नभस्तलम् 6.064.010a दुरासदश् च संजज्ञे परिघाभरणप्रभः 6.064.010c क्रोधेन्धनो निकुम्भाग्निर् युगान्ताग्निर् इवोत्थितः 6.064.011a राक्षसा वानराश् चापि न शेकुः स्पन्दितुं भयात् 6.064.011c हनूमंस् तु विवृत्योरस् तस्थौ प्रमुखतो बली 6.064.012a परिघोपमबाहुस् तु परिघं भास्करप्रभम् 6.064.012c बली बलवतस् तस्य पातयाम् आस वक्षसि 6.064.013a स्थिरे तस्योरसि vyƬhe परिघः शतधा कृतः 6.064.013c विशीर्यमाणः सहसा उल्का शतम् इवाम्बरे 6.064.014a स तु तेन प्रहारेण चचाल च महाकपिः 6.064.014c परिघेण समाधूतो यथा भूमिचले ऽचलः 6.064.015a स तथाभिहतस् तेन हनूमान् प्लवगोत्तमः 6.064.015c मुष्टिं संवर्तयाम् आस बलेनातिमहाबलः 6.064.016a तम् उद्यम्य महातेजा निकुम्भोरसि वीर्यवान् 6.064.016c अभिचिक्षेप वेगेन वेगवान् वायुविक्रमः 6.064.017a ततः पुस्फोट चर्मास्य प्रसुस्राव च शोणितम् 6.064.017c मुष्टिना तेन संजज्ञे ज्वाला विद्युद् इवोत्थिता 6.064.018a स तु तेन प्रहारेण निकुम्भो विचचाल ह 6.064.018c स्वस्थश् चापि निजग्राह हनूमन्तं महाबलम् 6.064.019a विचुक्रुशुस् तदा संख्ये भीमं लङ्कानिवासिनः 6.064.019c निकुम्भेनोद्धृतं दृष्ट्वा हनूमन्तं महाबलम् 6.064.020a स तथा ह्रियमाणो ऽपि कुम्भकर्णात्मजेन हि 6.064.020c आजघानानिलसुतो वज्रवेगेन मुष्टिना 6.064.021a आत्मानं मोचयित्वाथ क्षिताव् अभ्यवपद्यत 6.064.021c हनूमान् उन्ममथाशु निकुम्भं मारुतात्मजः 6.064.022a निक्षिप्य परमायत्तो निकुम्भं निष्पिपेष च 6.064.022c उत्पत्य चास्य वेगेन पपातोरसि वीर्यवान् 6.064.023a परिगृह्य च बाहुभ्यां परिवृत्य शिरोधराम् 6.064.023c उत्पाटयाम् आस शिरो भैरवं नदतो महत् 6.064.024a अथ विनदति सादिते निकुम्भे; पवनसुतेन रणे बभूव युद्धम् 6.064.024c दशरथसुतराक्षसेन्द्रचम्वोर्; भृशतरम् आगतरोषयोः सुभीमम् 6.065.001a निकुम्भं च हतं श्रुत्वा कुम्भं च विनिपातितम् 6.065.001c रावणः परमामर्षी प्रजज्वालानलो यथा 6.065.002a नैरृतः क्रोधशोकाभ्यां द्वाभ्यां तु परिमूर्छितः 6.065.002c खरपुत्रं विशालाक्षं मकराक्षम् अचोदयत् 6.065.003a गच्छ पुत्र मयाज्ञप्तो बलेनाभिसमन्वितः 6.065.003c राघवं लक्ष्मणं चैव जहि तौ सवनौकसौ 6.065.004a रावणस्य वचः श्रुत्वा शूरो मानी खरात्मजः 6.065.004c bìham इत्य् अब्रवीद् धृष्टो मकराक्षो निशाचरः 6.065.005a सो ऽभिवाद्य दशग्रीवं कृत्वा चापि प्रदक्षिणम् 6.065.005c निर्जगाम गृहाच् छुभ्राद् रावणस्याज्ञया बली 6.065.006a समीपस्थं बलाध्यक्षं खरपुत्रो ऽब्रवीद् इदम् 6.065.006c रथम् आनीयतां शीघ्रं सैन्यं चानीयतां त्वरात् 6.065.007a तस्य तद्वचनं श्रुत्वा बलाध्यक्षो निशाचरः 6.065.007c स्यन्दनं च बलं चैव समीपं प्रत्यपादयत् 6.065.008a प्रदक्षिणं रथं कृत्वा आरुरोह निशाचरः 6.065.008c सूतं संचोदयाम् आस शीघ्रं मे रथम् Ãvaha 6.065.009a अथ तान् राक्षसान् सर्वान् मकराक्षो ऽब्रवीद् इदम् 6.065.009c यूयं सर्वे प्रयुध्यध्वं पुरस्तान् मम राक्षसाः 6.065.010a अहं राक्षसराजेन रावणेन महात्मना 6.065.010c आज्ञप्तः समरे हन्तुं ताव् उभौ रामलक्ष्मणौ 6.065.011a अद्य रामं वधिष्यामि लक्ष्मणं च निशाचराः 6.065.011c शाखामृगं च सुग्रीवं वानरांश् च शरोत्तमैः 6.065.012a अद्य शूलनिपातैश् च वानराणां महाचमूम् 6.065.012c प्रदहिष्यामि संप्राप्तां शुष्केन्धनम् इवानलः 6.065.013a मकराक्षस्य तच् छ्रुत्वा वचनं ते निशाचराः 6.065.013c सर्वे नानायुधोपेता बलवन्तः समाहिताः 6.065.014a ते कामरूपिणः शूरा दंष्ट्रिणः पिङ्गलेक्षणाः 6.065.014c मातंगा इव नर्दन्तो ध्वस्तकेशा भयानकाः 6.065.015a परिवार्य महाकाया महाकायं खरात्मजम् 6.065.015c अभिजग्मुस् तदा हृष्टाश् चालयन्तो वसुंधराम् 6.065.016a शङ्खभेरीसहस्राणाम् आहतानां समन्ततः 6.065.016c क्ष्वेडितास्फोटितानां च ततः शब्दो महान् अभूत् 6.065.017a प्रभ्रष्टो ऽथ करात् तस्य प्रतोदः सारथेस् तदा 6.065.017c पपात सहसा चैव ध्वजस् तस्य च रक्षसः 6.065.018a तस्य ते रथसंयुक्ता हया विक्रमवर्जिताः 6.065.018c चरणैर् आकुलैर् गत्वा दीनाः सास्रमुखा ययुः 6.065.019a प्रवाति पवनस् तस्य सपांसुः खरदारुणः 6.065.019c निर्याणे तस्य रौद्रस्य मकराक्षस्य दुर्मतेः 6.065.020a तानि दृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमाः 6.065.020c अचिन्त्यनिर्गताः सर्वे यत्र तौ रामलक्ष्मणौ 6.065.021a घनगजमहिषाङ्गतुल्यवर्णाः; समरमुखेष्व् असकृद् गदासिभिन्नाः 6.065.021c अहम् अहम् इति युद्धकौशलास् ते; रजनिचराः परिबभ्रमुर् नदन्तः 6.066.001a निर्गतं मकराक्षं ते दृष्ट्वा वानरपुंगवाः 6.066.001c आप्लुत्य सहसा सर्वे योद्धुकामा व्यवस्थिताः 6.066.002a ततः प्रवृत्तं सुमहत् तद् युद्धं लोमहर्षणम् 6.066.002c निशाचरैः प्लवंगानां देवानां दानवैर् इव 6.066.003a वृक्षशूलनिपातैश् च शिलापरिघपातनैः 6.066.003c अन्योन्यं मर्दयन्ति स्म तदा कपिनिशाचराः 6.066.004a शक्तिशूलगदाखड्गैस् तोमरैश् च निशाचराः 6.066.004c पट्टसैर् भिन्दिपालैश् च बाणपातैः समन्ततः 6.066.005a पाशमुद्गरदण्डैश् च निर्घातैश् चापरैस् तथा 6.066.005c कदनं कपिसिंहानां चक्रुस् ते रजनीचराः 6.066.006a बाणौघैर् अर्दिताश् चापि खरपुत्रेण वानराः 6.066.006c संभ्रान्तमनसः सर्वे दुद्रुवुर् bhayapŬitÃ÷ 6.066.007a तान् दृष्ट्वा राक्षसाः सर्वे द्रवमाणान् वनौकसः 6.066.007c नेदुस् ते सिंहवद् धृष्टा राक्षसा जितकाशिनः 6.066.008a विद्रवत्सु तदा तेषु वानरेषु समन्ततः 6.066.008c रामस् तान् वारयाम् आस शरवर्षेण राक्षसान् 6.066.009a वारितान् राक्षसान् दृष्ट्वा मकराक्षो निशाचरः 6.066.009c क्रोधान् अलसम् आविष्टो वचनं चेदम् अब्रवीत् 6.066.010a तिष्ठ राम मया सार्धं द्वन्द्वयुद्धं ददामि ते 6.066.010c त्याजयिष्यामि ते प्राणान् धनुर्मुक्तैः शितैः शरैः 6.066.011a यत् तदा दण्डकारण्ये पितरं हतवान् मम 6.066.011c मदग्रतः स्वकर्मस्थं स्मृत्वा रोषो ऽभिवर्धते 6.066.012a दह्यन्ते भृशम् अङ्गानि दुरात्मन् मम राघव 6.066.012c यन् मयासि न दृष्टस् त्वं तस्मिन् काले महावने 6.066.013a दिष्ट्यासि दर्शनं राम मम त्वं प्राप्तवान् इह 6.066.013c काङ्क्षितो ऽसि क्षुधार्तस्य सिंहस्येवेतरो मृगः 6.066.014a अद्य मद्बाणवेगेन pretarì विषयं गतः 6.066.014c ये त्वया निहताः शूराः सह तैस् त्वं समेष्यसि 6.066.015a बहुनात्र किम् उक्तेन शृणु राम वचो मम 6.066.015c पश्यन्तु सकला लोकास् त्वां मां चैव रणाजिरे 6.066.016a अस्त्रैर् वा गदया वापि बाहुभ्यां वा महाहवे 6.066.016c अभ्यस्तं येन वा राम तेन वा वर्ततां युधि 6.066.017a मकराक्षवचः श्रुत्वा रामो दशरथात्मजः 6.066.017c अब्रवीत् प्रहसन् वाक्यम् उत्तरोत्तरवादिनम् 6.066.018a चतुर्दशसहस्राणि रक्षसां त्वत्पिता च यः 6.066.018c त्रिशिरा दूषणश् चापि दण्डके निहता मया 6.066.019a स्वाशितास् तव मांसेन गृध्रगोमायुवायसाः 6.066.019c भविष्यन्त्य् अद्य वै पाप तीक्ष्णतुण्डनखाङ्कुशाः 6.066.020a एवम् उक्तस् तु रामेण खरपुत्रो निशाचरः 6.066.020c बाणौघान् असृजत् तस्मै राघवाय रणाजिरे 6.066.021a tä Óarä शरवर्षेण रामश् चिच्छेद नैकधा 6.066.021c निपेतुर् भुवि ते छिन्ना रुक्मपुङ्खाः सहस्रशः 6.066.022a तद् युद्धम् अभवत् तत्र समेत्यान्योन्यम् ओजसा 6.066.022c खर राक्षसपुत्रस्य सूनोर् दशरथस्य च 6.066.023a जीमूतयोर् इवाकाशे शब्दो ज्यातलयोस् तदा 6.066.023c धनुर् मुक्तः स्वनोत्कृष्टः श्रूयते च रणाजिरे 6.066.024a देवदानवगन्धर्वाः किंनराश् च महोरगाः 6.066.024c अन्तरिक्षगताः सर्वे द्रष्टुकामास् तद् अद्भुतम् 6.066.025a विद्धम् अन्योन्यगात्रेषु द्विगुणं वर्धते बलम् 6.066.025c कृतप्रतिकृतान्योन्यं कुर्वाते तौ रणाजिरे 6.066.026a रामम् उक्तास् तु बाणौघान् राक्षसस् त्व् अच्छिनद् रणे 6.066.026c रक्षोमुक्तांस् तु रामो वै नैकधा प्राच्छिनच् छरैः 6.066.027a बाणौघवितताः सर्वा दिशश् च विदिशस् तथा 6.066.027c संछन्ना वसुधा चैव समन्तान् न प्रकाशते 6.066.028a ततः क्रुद्धो महाबाहुर् धनुश् चिच्छेद रक्षसः 6.066.028c अष्टाभिर् अथ नाराचैः सूतं विव्याध राघवः 6.066.028e भित्त्वा शरै रथं रामो रथाश्वान् समपातयत् 6.066.029a विरथो वसुधां तिष्ठन् मकराक्षो निशाचरः 6.066.029c अतिष्ठद् वसुधां रक्षः शूलं जग्राह पाणिना 6.066.029e त्रासनं सर्वभूतानां युगान्ताग्निसमप्रभम् 6.066.030a विभ्राम्य च महच् छूलं प्रज्वलन्तं निशाचरः 6.066.030c स क्रोधात् प्राहिणोत् तस्मै राघवाय महाहवे 6.066.031a तम् आपतन्तं ज्वलितं खरपुत्रकराच् च्युतम् 6.066.031c बाणैस् तु त्रिभिर् आकाशे शूलं चिच्छेद राघवः 6.066.032a सच्छिन्नो नैकधा शूलो दिव्यहाटकमण्डितः 6.066.032c व्यशीर्यत महोक्लेव रामबाणार्दितो भुवि 6.066.033a तच् छूलं निहतं दृष्ट्वा रामेणाद्भुतकर्मणा 6.066.033c साधु साध्व् इति भूतानि व्याहरन्ति नभोगताः 6.066.034a तद् दृष्ट्वा निहतं शूलं मकराक्षो निशाचरः 6.066.034c मुष्टिम् उद्यम्य काकुत्स्थं तिष्ठ तिष्ठेति चाब्रवीत् 6.066.035a स तं दृष्ट्वा पतन्तं वै प्रहस्य रघुनन्दनः 6.066.035c पावकास्त्रं ततो रामः संदधे स्वशरासने 6.066.036a तेनास्त्रेण हतं रक्षः काकुत्स्थेन तदा रणे 6.066.036c संछिन्नहृदयं तत्र पपात च ममार च 6.066.037a दृष्ट्वा ते राक्षसाः सर्वे मकराक्षस्य पातनम् 6.066.037c लङ्काम् एव प्रधावन्त रामबालार्दितास् तदा 6.066.038a दशरथनृपपुत्रबाणवेगै; रजनिचरं निहतं खरात्मजं तम् 6.066.038c ददृशुर् अथ च देवताः प्रहृष्टा; गिरिम् इव वज्रहतं यथा विशीर्णम् 6.067.001a मकराक्षं हतं श्रुत्वा रावणः समितिंजयः 6.067.001c आदिदेशाथ संक्रुद्धो रणायेन्द्रजितं सुतम् 6.067.002a जहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ 6.067.002c अदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः 6.067.003a त्वम् अप्रतिमकर्माणम् इन्द्रं जयसि संयुगे 6.067.003c किं पुनर् मानुषौ दृष्ट्वा न वधिष्यसि संयुगे 6.067.004a तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर् वचः 6.067.004c यज्ञभूमौ स विधिवत् पावकं जुहुवे न्द्रजित् 6.067.005a जुह्वतश् चापि तत्राग्निं रक्तोष्णीषधराः स्त्रियः 6.067.005c आजग्मुस् तत्र संभ्रान्ता राक्षस्यो यत्र रावणिः 6.067.006a शस्त्राणि शरपत्राणि समिधो ऽथ विभीतकाः 6.067.006c लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा 6.067.007a सर्वतो ऽग्निं समास्तीर्य शरपत्रैः समन्ततः 6.067.007c छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः 6.067.008a चरुहोमसमिद्धस्य विधूमस्य महार्चिषः 6.067.008c बभूवुस् तानि लिङ्गानि विजयं दर्शयन्ति च 6.067.009a प्रदक्षिणावर्तशिखस् तप्तहाटकसंनिभः 6.067.009c हविस् तत् प्रतिजग्राह पावकः स्वयम् उत्थितः 6.067.010a हुत्वाग्निं तर्पयित्वाथ देवदानवराक्षसान् 6.067.010c आरुरोह रथश्रेष्ठम् अन्तर्धानगतं शुभम् 6.067.011a स वाजिभिश् चतुर्भिस् तु बाणैश् च निशितैर् युतः 6.067.011c आरोपितमहाचापः शुशुभे स्यन्दनोत्तमे 6.067.012a जाज्वल्यमानो वपुषा तपनीयपरिच्छदः 6.067.012c शरैश् चन्द्रार्धचन्द्रैश् च स रथः समलंकृतः 6.067.013a जाम्बूनदमहाकम्बुर् दीप्तपावकसंनिभः 6.067.013c बभूवेन्द्रजितः केतुर् वैदूर्यसमलंकृतः 6.067.014a तेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः 6.067.014c स बभूव दुराधर्षो रावणिः सुमहाबलः 6.067.015a सो ऽभिनिर्याय नगराद् इन्द्रजित् समितिंजयः 6.067.015c हुत्वाग्निं राक्षसैर् मन्त्रैर् अन्तर्धानगतो ऽब्रवीत् 6.067.016a अद्य हत्वाहवे यौ तौ मिथ्या प्रव्रजितौ वने 6.067.016c जयं पित्रे प्रदास्यामि रावणाय रणाधिकम् 6.067.017a कृत्वा निर्वानराम् उर्वीं हत्वा रामं सलक्ष्मणम् 6.067.017c करिष्ये परमां प्रीतिम् इत्य् उक्त्वान्तरधीयत 6.067.018a आपपाताथ संक्रुद्धो दशग्रीवेण चोदितः 6.067.018c तीक्ष्णकार्मुकनाराचैस् तीक्ष्णस् त्व् इन्द्ररिपू रणे 6.067.019a स ददर्श महावीर्यौ नागौ त्रिशिरसाव् इव 6.067.019c सृजन्ताव् इषुजालानि वीरौ वानरमध्यगौ 6.067.020a इमौ ताव् इति संचिन्त्य सज्यं कृत्वा च कार्मुकम् 6.067.020c संततानेषुधाराभिः पर्जन्य इव वृष्टिमान् 6.067.021a स तु वैहायसं प्राप्य सरथो रामलक्ष्मणौ 6.067.021c अचक्षुर् विषये तिष्ठन् विव्याध निशितैः शरैः 6.067.022a तौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ 6.067.022c धनुषी सशरे कृत्वा दिव्यम् अस्त्रं प्रचक्रतुः 6.067.023a प्रच्छादयन्तौ गगनं शरजालैर् महाबलौ 6.067.023c तम् अस्त्रैः सुरसंकाशौ नैव पस्पर्शतुः शरैः 6.067.024a स हि धूमान्धकारं च चक्रे प्रच्छादयन् नभः 6.067.024c दिशश् चान्तर्दधे श्रीमान् नीहारतमसावृतः 6.067.025a नैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः 6.067.025c शुश्रुवे चरतस् तस्य न च रूपं प्रकाशते 6.067.026a घनान्धकारे तिमिरे शरवर्षम् इवाद्भुतम् 6.067.026c स ववर्ष महाबाहुर् नाराचशरवृष्टिभिः 6.067.027a स रामं सूर्यसंकाशैः शरैर् दत्तवरो भृशम् 6.067.027c विव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः 6.067.028a तौ हन्यमानौ नाराचैर् धाराभिर् इव पर्वतौ 6.067.028c हेमपुङ्खान् नरव्याघ्रौ तिग्मान् मुमुचतुः ÓarÃn 6.067.029a अन्तरिक्षं समासाद्य रावणिं कङ्कपत्रिणः 6.067.029c निकृत्य पतगा भूमौ पेतुस् ते शोणितोक्षिताः 6.067.030a अतिमात्रं शरौघेण pŬyamÃnau नरोत्तमौ 6.067.030c तान् इषून् पततो भल्लैर् अनेकैर् निचकर्ततुः 6.067.031a यतो हि ददृशाते तौ शरान् nipatitä ÓitÃn 6.067.031c ततस् ततो दाशरथी ससृजाते ऽस्त्रम् उत्तमम् 6.067.032a रावणिस् तु दिशः सर्वा रथेनातिरथः पतन् 6.067.032c विव्याध तौ दाशरथी लघ्व् अस्त्रो निशितैः शरैः 6.067.033a तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहतैः 6.067.033c बभूवतुर् दाशरथी पुष्पिताव् इव किंशुकौ 6.067.034a नास्य वेद गतिं कश् चिन् न च रूपं धनुः ÓarÃn 6.067.034c न चान्यद् विदितं किं चित् सूर्यस्येवाभ्रसंप्लवे 6.067.035a तेन विद्धाश् च हरयो निहताश् च गतासवः 6.067.035c बभूवुः शतशस् तत्र पतिता धरणीतले 6.067.036a लक्ष्मणस् तु सुसंक्रुद्धो भ्रातरं वाक्यम् अब्रवीत् 6.067.036c ब्राह्मम् अस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम् 6.067.037a तम् उवाच ततो रामो लक्ष्मणं शुभलक्षणम् 6.067.037c नैकस्य हेतो रक्षांसि पृथिव्यां हन्तुम् अर्हसि 6.067.038a अयुध्यमानं प्रच्छन्नं präjaliæ शरणागतम् 6.067.038c पलायन्तं प्रमत्तं वा न त्वं हन्तुम् इहार्हसि 6.067.039a अस्यैव तु वधे यत्नं करिष्यावो महाबल 6.067.039c आदेक्ष्यावो महावेगान् अस्त्रान् आशीविषोपमान् 6.067.040a तम् एनं मायिनं क्षुद्रम् अन्तर्हितरथं बलात् 6.067.040c राक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः 6.067.041a यद्य् एष भूमिं विशते दिवं वा; रसातलं वापि नभस्तलं वा 6.067.041c एवं nigƬho ऽपि ममास्त्रदग्धः; पतिष्यते भूमितले गतासुः 6.067.042a इत्य् एवम् उक्त्वा वचनं महात्मा; रघुप्रवीरः प्लवगर्षभैर् वृतः 6.067.042c वधाय रौद्रस्य नृशंसकर्मणस्; तदा महात्मा त्वरितं निरीक्षते 6.068.001a विज्ञाय तु मनस् तस्य राघवस्य महात्मनः 6.068.001c संनिवृत्याहवात् तस्मात् प्रविवेश पुरं ततः 6.068.002a सो ऽनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम् 6.068.002c क्रोधताम्रेक्षणः शूरो निर्जगाम महाद्युतिः 6.068.003a स पश्चिमेन द्वारेण निर्ययौ राक्षसैर् वृतः 6.068.003c इन्द्रजित् तु महावीर्यः पौलस्त्यो देवकण्टकः 6.068.004a इन्द्रजित् तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ 6.068.004c रणायाभ्युद्यतौ वीरौ मायां प्रादुष्करोत् तदा 6.068.005a इन्द्रजित् तु रथे स्थाप्य सीतां मायामयीं तदा 6.068.005c बलेन महतावृत्य तस्या वधम् अरोचयत् 6.068.006a मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः 6.068.006c हन्तुं सीतां व्यवसितो वानराभिमुखो ययौ 6.068.007a तं दृष्ट्वा त्व् अभिनिर्यान्तं नगर्याः काननौकसः 6.068.007c उत्पेतुर् अभिसंक्रुद्धाः शिलाहस्ता युयुत्सवः 6.068.008a हनूमान् पुरतस् तेषां जगाम कपिकुञ्जरः 6.068.008c प्रगृह्य सुमहच् छृङ्गं पर्वतस्य दुरासदम् 6.068.009a स ददर्श हतानन्दां सीताम् इन्द्रजितो रथे 6.068.009c एकवेणीधरां दीनाम् उपवासकृशाननाम् 6.068.010a परिक्लिष्टैकवसनाम् अमृजां राघवप्रियाम् 6.068.010c रजोमलाभ्याम् आलिप्तैः सर्वगात्रैर् वरस्त्रियम् 6.068.011a तां निरीक्ष्य मुहूर्तं तु मैथिलीम् अध्यवस्य च 6.068.011c bëpaparyÃkulamukho हनूमान् व्यथितो ऽभवत् 6.068.012a अब्रवीत् तां तु शोकार्तां निरानन्दां तपस्विनाम् 6.068.012c दृष्ट्वा रथे स्तितां सीतां राक्षसेन्द्रसुताश्रिताम् 6.068.013a किं समर्थितम् अस्येति चिन्तयन् स महाकपिः 6.068.013c सह तैर् वानरश्रेष्ठैर् अभ्यधावत रावणिम् 6.068.014a तद् वानरबलं दृष्ट्वा रावणिः क्रोधमूर्छितः 6.068.014c कृत्वा विशोकं निस्त्रिंशं मूर्ध्नि सीतां परामृशत् 6.068.015a तं स्त्रियं पश्यतां तेषां tìayÃm आस रावणिः 6.068.015c क्रोशन्तीं राम रामेति मायया योजितां रथे 6.068.016a गृहीतमूर्धजां दृष्ट्वा हनूमान् दैन्यम् आगतः 6.068.016c दुःखजं वारिनेत्राभ्याम् उत्सृजन् मारुतात्मजः 6.068.016e अब्रवीत् परुषं वाक्यं क्रोधाद् रक्षोऽधिपात्मजम् 6.068.017a दुरात्मन्न् आत्मनाशाय केशपक्षे परामृशः 6.068.017c ब्रह्मर्षीणां कुले जातो राक्षसीं योनिम् आश्रितः 6.068.017e धिक् त्वां पापसमाचारं यस्य ते मतिर् Åd­ÓÅ 6.068.018a नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम 6.068.018c अनार्यस्येदृशं कर्म घृणा ते नास्ति निर्घृण 6.068.019a च्युता गृहाच् च राज्याच् च रामहस्ताच् च मैथिली 6.068.019c किं तवैषापराद्धा हि यद् एनां हन्तुम् इच्छसि 6.068.020a सीतां च हत्वा न चिरं जीविष्यसि कथं चन 6.068.020c वधार्हकर्मणानेन मम हस्तगतो ह्य् असि 6.068.021a ये च स्त्रीघातिनां लोका लोकवध्यैश् च कुत्सिताः 6.068.021c इह जीवितम् उत्सृज्य प्रेत्य तान् प्रतिलप्स्यसे 6.068.022a इति ब्रुवाणो हनुमान् सायुधैर् हरिभिर् वृतः 6.068.022c अभ्यधावत संक्रुद्धो राक्षसेन्द्रसुतं प्रति 6.068.023a आपतन्तं महावीर्यं तद् अनीकं वनौकसाम् 6.068.023c रक्षसां भीमवेगानाम् अनीकेन न्यवारयत् 6.068.024a स तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम् 6.068.024c हरिश्रेष्ठं हनूमन्तम् इन्द्रजित् प्रत्युवाच ह 6.068.025a सुग्रीवस् त्वं च रामश् च यन्निमित्तम् इहागताः 6.068.025c तां हनिष्यामि वैदेहीम् अद्यैव तव पश्यतः 6.068.026a इमां हत्वा ततो रामं लक्ष्मणं त्वां च वानर 6.068.026c सुग्रीवं च वधिष्यामि तं चानार्यं विभीषणम् 6.068.027a न हन्तव्याः स्त्रियश् चेति यद् ब्रवीषि प्लवंगम 6.068.027c pŬà करम् अमित्राणां यत् स्यात् कर्तव्यम् एत तत् 6.068.028a तम् एवम् उक्त्वा रुदतीं सीतां मायामयीं ततः 6.068.028c शितधारेण खड्गेन निजघानेन्द्रजित् स्वयम् 6.068.029a यज्ञोपवीतमार्गेण छिन्ना तेन तपस्विनी 6.068.029c सा पृथिव्यां पृथुश्रोणी पपात प्रियदर्शना 6.068.030a ताम् इन्द्रजित्स्त्रियं हत्वा हनूमन्तम् उवाच ह 6.068.030c मया रामस्य पश्येमां कोपेन च निषूदिताम् 6.068.031a ततः खड्गेन महता हत्वा ताम् इन्द्रजित् स्वयम् 6.068.031c हृष्टः स रथम् आस्थाय विननाद महास्वनम् 6.068.032a वानराः शुश्रुवुः शब्दम् अदूरे प्रत्यवस्थिताः 6.068.032c व्यादितास्यस्य नदतस् तद् दुर्गं संश्रितस्य तु 6.068.033a तथा तु सीतां विनिहत्य दुर्मतिः; प्रहृष्टचेताः स बभूव रावणिः 6.068.033c तं हृष्टरूपं समुदीक्ष्य वानरा; विषण्णरूपाः समभिप्रदुद्रुवुः 6.069.001a श्रुत्वा तं भीमनिर्ह्रादं शक्राशनिसमस्वनम् 6.069.001c वीक्षमाणा दिशः सर्वा दुद्रुवुर् वानरर्षभाः 6.069.002a तान् उवाच ततः सर्वान् हनूमान् मारुतात्मजः 6.069.002c विषण्णवदनान् दीनांस् त्रस्तान् विद्रवतः पृथक् 6.069.003a कस्माद् विषण्णवदना विद्रवध्वं प्लवंगमाः 6.069.003c त्यक्तयुद्धसमुत्साहाः शूरत्वं क्व नु वो गतम् 6.069.004a पृष्ठतो ऽनुव्रजध्वं माम् अग्रतो यान्तम् Ãhave 6.069.004c शूरैर् अभिजनोपेतैर् अयुक्तं हि निवर्तितुम् 6.069.005a एवम् उक्ताः सुसंक्रुद्धा वायुपुत्रेण धीमता 6.069.005c शैलशृङ्गान् द्रुमांश् चैव जगृहुर् हृष्टमानसाः 6.069.006a अभिपेतुश् च गर्जन्तो राक्षसान् वानरर्षभाः 6.069.006c परिवार्य हनूमन्तम् अन्वयुश् च महाहवे 6.069.007a स तैर् वानरमुख्यैस् तु हनूमान् सर्वतो वृतः 6.069.007c हुताशन इवार्चिष्मान् अदहच् छत्रुवाहिनीम् 6.069.008a स राक्षसानां कदनं चकार सुमहाकपिः 6.069.008c वृतो वानरसैन्येन कालान्तकयमोपमः 6.069.009a स तु शोकेन चाविष्टः क्रोधेन च महाकपिः 6.069.009c हनूमान् रावणि रथे महतीं पातयच् छिलाम् 6.069.010a ताम् आपतन्तीं दृष्ट्वैव रथः सारथिना तदा 6.069.010c विधेयाश्व समायुक्तः सुदूरम् अपवाहितः 6.069.011a तम् इन्द्रजितम् अप्राप्य रथथं सहसारथिम् 6.069.011c विवेश धरणीं भित्त्वा सा शिलाव्यर्थम् उद्यता 6.069.012a पतितायां शिलायां तु रक्षसां व्यथिता चमूः 6.069.012c तम् अभ्यधावञ् शतशो नदन्तः काननौकसः 6.069.013a ते द्रुमांश् च महाकाया गिरिशृङ्गाणि चोद्यताः 6.069.013c चिक्षिपुर् द्विषतां मध्ये वानरा भीमविक्रमाः 6.069.014a वानरैर् तैर् महावीर्यैर् घोररूपा निशाचराः 6.069.014c वीर्याद् अभिहता वृक्षैर् व्यवेष्टन्त रणक्षितौ 6.069.015a स्वसैन्यम् अभिवीक्ष्याथ वानरार्दितम् इन्द्रजित् 6.069.015c प्रगृहीतायुधः क्रुद्धः परान् अभिमुखो ययौ 6.069.016a स शरौघान् अवसृजन् स्वसैन्येनाभिसंवृतः 6.069.016c जघान कपिशार्दूलान् सुबहून् दृष्टविक्रमः 6.069.017a शूलैर् अशनिभिः खड्गैः पट्टसैः कूटमुद्गरैः 6.069.017c ते चाप्य् अनुचरांस् तस्य वानरा जघ्नुर् Ãhave 6.069.018a सस्कन्धविटपैः सालैः शिलाभिश् च महाबलैः 6.069.018c हनूमान् कदनं चक्रे रक्षसां भीमकर्मणाम् 6.069.019a स निवार्य परानीकम् अब्रवीत् तान् वनौकसः 6.069.019c हनूमान् संनिवर्तध्वं न नः साध्यम् इदं बलम् 6.069.020a त्यक्त्वा प्राणान् विचेष्टन्तो राम प्रियचिकीर्षवः 6.069.020c यन्निमित्तं हि युध्यामो हता सा जनकात्मजा 6.069.021a इमम् अर्थं हि विज्ञाप्य रामं सुग्रीवम् एव च 6.069.021c तौ यत् प्रतिविधास्येते तत् करिष्यामहे वयम् 6.069.022a इत्य् उक्त्वा वानरश्रेष्ठो वारयन् सर्ववानरान् 6.069.022c शनैः शनैर् असंत्रस्तः सबलः स न्यवर्तत 6.069.023a स तु प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र राघवः 6.069.023c निकुम्भिलाम् अधिष्ठाय पावकं जुहुवे न्द्रजित् 6.069.024a यज्ञभूम्यां तु विधिवत् पावकस् तेन रक्षसा 6.069.024c हूयमानः प्रजज्वाल होमशोणितभुक् तदा 6.069.025a सो ऽर्चिः पिनद्धो ददृशे होमशोणिततर्पितः 6.069.025c संध्यागत इवादित्यः स तीव्राग्निः समुत्थितः 6.069.026a अथेन्द्रजिद् राक्षसभूतये तु; जुहाव हव्यं विधिना विधानवत् 6.069.026c दृष्ट्वा व्यतिष्ठन्त च राक्षसास् ते; महासमूहेषु नयानयज्ञाः 6.070.001a राघवश् चापि विपुलं तं राक्षसवनौकसाम् 6.070.001c श्रुत्वा संग्रामनिर्घोषं जाम्बवन्तम् उवाच ह 6.070.002a सौम्य नूनं हनुमता कृतं कर्म सुदुष्करम् 6.070.002c श्रूयते हि यथा भीमः सुमहान् आयुधस्वनः 6.070.003a तद् गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः 6.070.003c क्षिप्रम् ऋष्कपते तस्य कपिश्रेष्ठस्य युध्यतः 6.070.004a ऋक्षराजस् तथेत्य् उक्त्वा स्वेनानीकेन संवृतः 6.070.004c आगच्छत् पश्चिमद्वारं हनूमान् यत्र वानरः 6.070.005a अथायान्तं हनूमन्तं ददर्शर्क्षपतिः पथि 6.070.005c वानरैः कृतसंग्रामैः श्वसद्भिर् अभिसंवृतम् 6.070.006a दृष्ट्वा पथि हनूमांश् च तद् ऋष्कबलम् उद्यतम् 6.070.006c नीलमेघनिभं भीमं संनिवार्य न्यवर्तत 6.070.007a स तेन हरिसैन्येन संनिकर्षं महायशाः 6.070.007c शीघ्रम् आगम्य रामाय दुःखितो वाक्यम् अब्रवीत् 6.070.008a समरे युध्यमानानाम् अस्माकं प्रेक्षतां च सः 6.070.008c जघान रुदतीं सीताम् इन्द्रजिद् रावणात्मजः 6.070.009a उद्भ्रान्तचित्तस् तां दृष्ट्वा विषण्णो ऽहम् अरिंदम 6.070.009c तद् अहं भवतो वृत्तं विज्ञापयितुम् आगतः 6.070.010a तस्य तद्वचनं श्रुत्वा राघवः शोकमूर्छितः 6.070.010c निपपात तदा भूमौ छिन्नमूल इव द्रुमः 6.070.011a तं भूमौ देवसंकाशं पतितं दृश्य राघवम् 6.070.011c अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः 6.070.012a असिञ्चन् सलिलैश् चैनं पद्मोत्पलसुगन्धिभिः 6.070.012c प्रदहन्तम् असह्यं च सहसाग्निम् इवोत्थितम् 6.070.013a तं लक्ष्मणो ऽथ बाहुभ्यां परिष्वज्य सुदुःखितः 6.070.013c उवाच रामम् अस्वस्थं वाक्यं हेत्वर्थसंहितम् 6.070.014a शुभे वर्त्मनि तिष्ठन्तं त्वाम् आर्यविजितेन्द्रियम् 6.070.014c अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः 6.070.015a भूतानां स्थावराणां च जङ्गमानां च दर्शनम् 6.070.015c यथास्ति न तथा धर्मस् तेन नास्तीति मे मतिः 6.070.016a यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम् 6.070.016c नायम् अर्थस् तथा युक्तस् त्वद्विधो न विपद्यते 6.070.017a यद्य् अधर्मो भवेद् भूतो रावणो नरकं व्रजेत् 6.070.017c भवांश् च धर्मसंयुक्तो नैवं व्यसनम् आप्नुयात् 6.070.018a तस्य च व्यसनाभावाद् व्यसनं च गते त्वयि 6.070.018c धर्मेणोपलभेद् धर्मम् अधर्मं चाप्य् अधर्मतः 6.070.019a यदि धर्मेण युज्येरन् नाधर्मरुचयो जनाः 6.070.019c धर्मेण चरतां धर्मस् तथा चैषां फलं भवेत् 6.070.020a यस्माद् अर्था विवर्धन्ते येष्व् अधर्मः प्रतिष्ठितः 6.070.020c क्लिश्यन्ते धर्मशीलाश् च तस्माद् एतौ निरर्थकौ 6.070.021a वध्यन्ते पापकर्माणो यद्य् अधर्मेण राघव 6.070.021c वधकर्महतो धर्मः स हतः कं वधिष्यति 6.070.022a अथ वा विहितेनायं हन्यते हन्ति वा परम् 6.070.022c विधिर् आलिप्यते तेन न स पापेन कर्मणा 6.070.023a अदृष्टप्रतिकारेण अव्यक्तेनासता सता 6.070.023c कथं शक्यं परं प्राप्तुं धर्मेणारिविकर्शन 6.070.024a यदि सत् स्यात् सतां मुख्य नासत् स्यात् तव किं चन 6.070.024c त्वया यदीदृशं प्राप्तं तस्मात् सन् नोपपद्यते 6.070.025a अथ वा दुर्बलः क्लीबो बलं धर्मो ऽनुवर्तते 6.070.025c दुर्बलो हृतमर्यादो न सेव्य इति मे मतिः 6.070.026a बलस्य यदि चेद् धर्मो गुणभूतः पराक्रमे 6.070.026c धर्मम् उत्सृज्य वर्तस्व यथा धर्मे तथा बले 6.070.027a अथ चेत् सत्यवचनं धर्मः किल परंतप 6.070.027c अनृतस् त्वय्य् अकरुणः किं न बद्धस् त्वया पिता 6.070.028a यदि धर्मो भवेद् भूत अधर्मो वा परंतप 6.070.028c न स्म हत्वा मुनिं वज्री कुर्याद् इज्यां शतक्रतुः 6.070.029a अधर्मसंश्रितो धर्मो विनाशयति राघव 6.070.029c सर्वम् एतद् यथाकामं काकुत्स्थ कुरुते नरः 6.070.030a मम चेदं मतं तात धर्मो ऽयम् इति राघव 6.070.030c धर्ममूलं त्वया छिन्नं राज्यम् उत्सृजता तदा 6.070.031a अर्थेभ्यो हि विवृद्धेभ्यः संवृद्धेभ्यस् ततस् ततः 6.070.031c क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः 6.070.032a अर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसः 6.070.032c व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा 6.070.033a सो ऽयम् अर्थं परित्यज्य सुखकामः सुखैधितः 6.070.033c पापम् आरभते कर्तुं तथा दोषः प्रवर्तते 6.070.034a यस्यार्थास् तस्य मित्राणि यस्यार्थास् तस्य बान्धवः 6.070.034c यस्यार्थाः स पुमांल् लोके यस्यार्थाः स च पण्डितः 6.070.035a यस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान् 6.070.035c यस्यार्थाः स महाभागो यस्यार्थाः स महागुणः 6.070.036a अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया 6.070.036c राज्यम् उत्सृजता वीर येन बुद्धिस् त्वया कृता 6.070.037a यस्यार्था धर्मकामार्थास् तस्य सर्वं प्रदक्षिणम् 6.070.037c अधनेनार्थकामेन नार्थः शक्यो विचिन्वता 6.070.038a हर्षः कामश् च दर्पश् च धर्मः क्रोधः शमो दमः 6.070.038c अर्थाद् एतानि सर्वाणि प्रवर्तन्ते नराधिप 6.070.039a येषां नश्यत्य् अयं लोकश् चरतां धर्मचारिणाम् 6.070.039c ते ऽर्थास् त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः 6.070.040a त्वयि प्रव्रजिते वीर गुरोश् च वचने स्थिते 6.070.040c रक्षसापहृता भार्या प्राणैः प्रियतरा तव 6.070.041a तद् अद्य विपुलं वीर दुःखम् इन्द्रजिता कृतम् 6.070.041c कर्मणा व्यपनेष्यामि तस्माद् उत्तिष्ठ राघव 6.070.042a अयम् अनघ तवोदितः प्रियार्थं; जनकसुता निधनं निरीक्ष्य रुष्टः 6.070.042c सहयगजरथां सराक्षसेन्द्रां; भृशम् इषुभिर् विनिपातयामि लङ्काम् 6.071.001a रामम् आश्वासयाने तु लक्ष्मणे भ्रातृवत्सले 6.071.001c निक्षिप्य गुल्मान् स्वस्थाने तत्रागच्छद् विभीषणः 6.071.002a नानाप्रहरणैर् वीरैश् चतुर्भिः सचिवैर् वृतः 6.071.002c nÅläjanacayÃkÃrair मातंगैर् इव यूथपः 6.071.003a सो ऽभिगम्य महात्मानं राघवं शोकलालसं 6.071.003c वानरांश् चैव ददृशे bëpaparyÃkulek«aïÃn 6.071.004a राघवं च महात्मानम् इक्ष्वाकुकुलनन्दनम् 6.071.004c ददर्श मोहम् आपन्नं लक्ष्मणस्याङ्कम् आश्रितम् 6.071.005a vrŬitaæ शोकसंतप्तं दृष्ट्वा रामं विभीषणः 6.071.005c अन्तर्दुःखेन दीनात्मा किम् एतद् इति सो ऽब्रवीत् 6.071.006a विभीषण मुखं दृष्ट्वा सुग्रीवं तांश् च वानरान् 6.071.006c उवाच लक्ष्मणो वाक्यम् इदं bëpaparipluta÷ 6.071.007a हताम् इन्द्रजिता सीताम् इह श्रुत्वैव राघवः 6.071.007c हनूमद् वचनात् सौम्य ततो मोहम् उपागतः 6.071.008a कथयन्तं तु सौमित्रिं संनिवार्य विभीषणः 6.071.008c पुष्कलार्थम् इदं वाक्यं विसंज्ञं रामम् अब्रवीत् 6.071.009a मनुजेन्द्रार्तरूपेण यद् उक्तस् त्वं हनूमता 6.071.009c तद् अयुक्तम् अहं मन्ये सागरस्येव शोषणम् 6.071.010a अभिप्रायं तु जानामि रावणस्य दुरात्मनः 6.071.010c सीतां प्रति महाबाहो न च घातं करिष्यति 6.071.011a याच्यमानः सुबहुशो मया हितचिकीर्षुणा 6.071.011c वैदेहीम् उत्सृजस्वेति न च तत् कृतवान् वचः 6.071.012a नैव साम्ना न भेदेन न दानेन कुतो युधा 6.071.012c सा द्रष्टुम् अपि शक्येत नैव चान्येन केन चित् 6.071.013a वानरान् मोहयित्वा तु प्रतियातः स राक्षसः 6.071.013c चैत्यं निकुम्भिलां नाम यत्र होमं करिष्यति 6.071.014a हुतवान् उपयातो हि देवैर् अपि सवासवैः 6.071.014c दुराधर्षो भवत्य् एष संग्रामे रावणात्मजः 6.071.015a तेन मोहयता नूनम् एषा माया प्रयोजिता 6.071.015c विघ्नम् अन्विच्छता तात वानराणां पराक्रमे 6.071.015e ससैन्यास् तत्र गच्छामो यावत् तन् न समाप्यते 6.071.016a त्यजेमं नरशार्दूलमिथ्या संतापम् आगतम् 6.071.016c सीदते हि बलं सर्वं दृष्ट्वा त्वां शोककर्शितम् 6.071.017a इह त्वं स्वस्थ हृदयस् तिष्ठ सत्त्वसमुच्छ्रितः 6.071.017c लक्ष्मणं प्रेषयास्माभिः सह सैन्यानुकर्षिभिः 6.071.018a एष तं नरशार्दूलो रावणिं निशितैः शरैः 6.071.018c त्याजयिष्यति तत् कर्म ततो वध्यो भविष्यति 6.071.019a तस्यैते निशितास् तीक्ष्णाः पत्रिपत्राङ्गवाजिनः 6.071.019c पतत्रिण इवासौम्याः शराः पास्यन्ति शोणितम् 6.071.020a तत् संदिश महाबाहो लक्ष्मणं शुभलक्षणम् 6.071.020c राक्षसस्य विनाशाय वज्रं वज्रधरो यथा 6.071.021a मनुजवर न कालविप्रकर्षो; रिपुनिधनं प्रति यत् क्षमो ऽद्य कर्तुम् 6.071.021c त्वम् अतिसृज रिपोर् वधाय बाणीम्; असुरपुरोन्मथने यथा महेन्द्रः 6.071.022a समाप्तकर्मा हि स राक्षसेन्द्रो; भवत्य् अदृश्यः समरे सुरासुरैः 6.071.022c युयुत्सता तेन समाप्तकर्मणा; भवेत् सुराणाम् अपि संशयो महान् 6.072.001a तस्य तद्वचनं श्रुत्वा राघवः शोककर्शितः 6.072.001c नोपधारयते व्यक्तं यद् उक्तं तेन रक्षसा 6.072.002a ततो धैर्यम् अवष्टभ्य रामः परपुरंजयः 6.072.002c विभीषणम् उपासीनम् उवाच कपिसंनिधौ 6.072.003a नैरृताधिपते वाक्यं यद् उक्तं ते विभीषण 6.072.003c भूयस् तच् छ्रोतुम् इच्छामि ब्रूहि यत् ते विवक्षितम् 6.072.004a राघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदः 6.072.004c यत् तत् पुनर् इदं वाक्यं babhëe स विभीषणः 6.072.005a यथाज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम् 6.072.005c तत् तथानुष्ठितं वीर त्वद्वाक्यसमनन्तरम् 6.072.006a तान्य् अनीकानि सर्वाणि विभक्तानि समन्ततः 6.072.006c विन्यस्ता यूथपाश् चैव यथान्यायं विभागशः 6.072.007a भूयस् तु मम विजाप्यं तच् छृणुष्व महायशः 6.072.007c त्वय्य् अकारणसंतप्ते संतप्तहृदया वयम् 6.072.008a त्यज राजन्न् इमं शोकं मिथ्या संतापम् आगतम् 6.072.008c तद् इयं त्यज्यतां चिन्ता शत्रुहर्षविवर्धनी 6.072.009a उद्यमः क्रियतां वीर हर्षः समुपसेव्यताम् 6.072.009c प्राप्तव्या यदि ते सीता हन्तव्यश् व्च निशाचराः 6.072.010a रघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः 6.072.010c साध्व् अयं यातु सौमित्रिर् बलेन महता वृतः 6.072.010e निकुम्भिलायां संप्राप्य हन्तुं रावणिम् Ãhave 6.072.011a धनुर्मण्डलनिर्मुक्तैर् आशीविषविषोपमैः 6.072.011c शरैर् हन्तुं महेष्वासो रावणिं समितिंजयः 6.072.012a तेन वीरेण तपसा वरदानात् स्वयम्भुतः 6.072.012c अस्त्रं ब्रह्मशिरः प्राप्तं कामगाश् च तुरंगमाः 6.072.013a निकुम्भिलाम् असंप्राप्तम् अहुताग्निं च यो रिपुः 6.072.013c त्वाम् आततायिनं हन्याद् इन्द्रशत्रो स ते वधः 6.072.013e इत्य् एवं विहितो राजन् वधस् तस्यैव धीमतः 6.072.014a वधायेन्द्रजितो राम तं दिशस्व महाबलम् 6.072.014c हते तस्मिन् हतं विद्धि रावणं ससुहृज्जनम् 6.072.015a विभीषणवचः श्रुत्व रामो वाक्यम् अथाब्रवीत् 6.072.015c जानामि तस्य रौद्रस्य मायां सत्यपराक्रम 6.072.016a स हि ब्रह्मास्त्रवित् प्राज्ञो महामायो महाबलः 6.072.016c करोत्य् असंज्ञान् संग्रामे देवान् सवरुणान् अपि 6.072.017a तस्यान्तरिक्षे चरतो रथस्थस्य महायशः 6.072.017c न गतिर् ज्ञायते वीरसूर्यस्येवाभ्रसंप्लवे 6.072.018a राघवस् तु रिपोर् ज्ञात्वा मायावीर्यं दुरात्मनः 6.072.018c लक्ष्मणं कीर्तिसंपन्नम् इदं वचनम् अब्रवीत् 6.072.019a यद् वानरेन्द्रस्य बलं तेन सर्वेण संवृतः 6.072.019c हनूमत्प्रमुखैश् चैव यूथपैः सहलक्ष्मण 6.072.020a जाम्बवेनर्क्षपतिना सह सैन्येन संवृतः 6.072.020c जहि तं राक्षससुतं मायाबलविशारदम् 6.072.021a अयं त्वां सचिवैः सार्धं महात्मा रजनीचरः 6.072.021c अभिज्ञस् तस्य देशस्य पृष्ठतो ऽनुगमिष्यति 6.072.022a राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः 6.072.022c जग्राह कार्मुकं श्रेष्ठम् अन्यद् भीमपराक्रमः 6.072.023a संनद्धः कवची खड्गी स शरी हेमचापधृक् 6.072.023c रामपादाव् उपस्पृश्य हृष्टः सौमित्रिर् अब्रवीत् 6.072.024a अद्य मत्कार्मुकोन्मुखाः शरा निर्भिद्य रावणिम् 6.072.024c लङ्काम् अभिपतिष्यन्ति हंसाः पुष्करिणीम् इव 6.072.025a अद्यैव तस्य रौद्रस्य शरीरं मामकाः ÓarÃ÷ 6.072.025c विधमिष्यन्ति हत्वा तं महाचापगुणच्युताः 6.072.026a स एवम् उक्त्वा द्युतिमान् वचनं भ्रातुर् अग्रतः 6.072.026c स रावणिवधाकाङ्क्षी लक्ष्मणस् त्वरितो ययौ 6.072.027a सो ऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम् 6.072.027c निकुम्भिलाम् अभिययौ चैत्यं रावणिपालितम् 6.072.028a विभीषणेन सहितो राजपुत्रः प्रतापवान् 6.072.028c कृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस् त्वरितो ययौ 6.072.029a वानराणां सहस्रैस् तु हनूमान् बहुभिर् वृतः 6.072.029c विभीषणः सहामात्यस् तदा लक्ष्मणम् अन्वगात् 6.072.030a महता हरिसैन्येन सवेगम् अभिसंवृतः 6.072.030c ऋक्षराजबलं चैव ददर्श पथि विष्ठितम् 6.072.031a स गत्वा दूरम् अध्वानं सौमित्रिर् मित्रनन्दनः 6.072.031c राक्षसेन्द्रबलं दूराद् अपश्यद् व्यूहम् आस्थितम् 6.072.032a स संप्राप्य धनुष्पाणिर् मायायोगम् अरिंदम 6.072.032c तस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः 6.072.033a विविधम् अमलशस्त्रभास्वरं तद्; ध्वजगहनं विपुलं महारथैश् च 6.072.033c प्रतिभयतमम् अप्रमेयवेगं; तिमिरम् इव द्विषतां बलं विवेश 6.073.001a अथ तस्याम् अवस्थायां लक्ष्मणं रावणानुजः 6.073.001c परेषाम् अहितं वाक्यम् अर्थसाधकम् अब्रवीत् 6.073.002a अस्यानीकस्य महतो भेदने यतलक्ष्मण 6.073.002c राक्षसेन्द्रसुतो ऽप्य् अत्र भिन्ने दृश्यो भविष्यति 6.073.003a स त्वम् इन्द्राशनिप्रख्यैः शरैर् अवकिरन् परान् 6.073.003c अभिद्रवाशु यावद् वै नैतत् कर्म समाप्यते 6.073.004a जहि वीरदुरात्मानं मायापरम् अधार्मिकम् 6.073.004c रावणिं क्रूरकर्माणं सर्वलोकभयावहम् 6.073.005a विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः 6.073.005c ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति 6.073.006a ऋक्षाः शाखामृगाश् चैव द्रुमाद्रिवरयोधिनः 6.073.006c अभ्यधावन्त सहितास् तद् अनीकम् अवस्थितम् 6.073.007a राक्षसाश् च शितैर् बाणैर् असिभिः शक्तितोमरैः 6.073.007c उद्यतैः समवर्तन्त कपिसैन्यजिघांसवः 6.073.008a स संप्रहारस् तुमुलः संजज्ञे कपिरक्षसाम् 6.073.008c शब्देन महता लङ्कां नादयन् वै समन्ततः 6.073.009a शस्त्रैर् बहुविधाकारैः शितैर् बाणैश् च पादपैः 6.073.009c उद्यतैर् गिरिशृङ्गैश् च घोरैर् आकाशम् आवृतम् 6.073.010a ते राक्षसा वानरेषु विकृताननबाहवः 6.073.010c निवेशयन्तः शस्त्राणि चक्रुस् ते सुमहद् भयम् 6.073.011a तथैव सकलैर् वृक्षैर् गिरिशृङ्गैश् च वानराः 6.073.011c अभिजघ्नुर् निजघ्नुश् च समरे राक्षसर्षभान् 6.073.012a ऋक्षवानरमुख्यैश् च महाकायैर् महाबलैः 6.073.012c रक्षसां वध्यमानानां महद् भयम् अजायत 6.073.013a स्वम् अनीकं विषण्णं तु श्रुत्वा शत्रुभिर् अर्दितम् 6.073.013c उदतिष्ठत दुर्धर्षस् तत् कर्मण्य् अननुष्ठिते 6.073.014a वृक्षान्धकारान् निष्क्रम्य जातक्रोधः स रावणिः 6.073.014c आरुरोह रथं सज्जं पूर्वयुक्तं स राक्षसः 6.073.015a स भीमकार्मुकशरः k­«ïäjanacayopama÷ 6.073.015c रक्तास्यनयनः क्रूरो बभौ मृत्युर् इवान्तकः 6.073.016a दृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद् बलम् 6.073.016c रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् 6.073.017a तस्मिन् काले तु हनुमान् उद्यम्य सुदुरासदम् 6.073.017c धरणीधरसंकाशी महावृक्षम् अरिंदमः 6.073.018a स राक्षसानां तत् सैन्यं कालाग्निर् इव निर्दहन् 6.073.018c चकार बहुभिर् वृक्षैर् निःसंज्ञं युधि वानरः 6.073.019a विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम् 6.073.019c राक्षसानां सहस्राणि हनूमन्तम् अवाकिरन् 6.073.020a शितशूलधराः शूलैर् असिभिश् चासिपाणयः 6.073.020c शक्तिभिः शक्तिहस्ताश् च पट्टसैः पट्टसायुधाः 6.073.021a परिघैश् च गदाभिश् च कुन्तैश् च शुभदर्शनैः 6.073.021c शतशश् च शतघ्नीभिर् आयसैर् अपि मुद्गरैः 6.073.022a घोरैः परशुभिश् चैव भिण्डिपालैश् च राक्षसाः 6.073.022c मुष्टिभिर् वज्रवेगैश् च तलैर् अशनिसंनिभैः 6.073.023a अभिजघ्नुः समासाद्य समन्तात् पर्वतोपमम् 6.073.023c तेषाम् अपि च संक्रुद्धश् चकार कदनं महत् 6.073.024a स ददर्श कपिश्रेष्ठम् अचलोपमम् इन्द्रजित् 6.073.024c सूदयानम् अमित्रघ्नम् अमित्रान् पवनात्मजम् 6.073.025a स सारथिम् उवाचेदं याहि यत्रैष वानरः 6.073.025c क्षयम् एव हि नः कुर्याद् राक्षसानाम् उपेक्षितः 6.073.026a इत्य् उक्तः सारथिस् तेन ययौ यत्र स मारुतिः 6.073.026c वहन् परमदुर्धर्षं स्थितम् इन्द्रजितं रथे 6.073.027a सो ऽभ्युपेत्य शरान् खड्गान् पट्टसासिपरश्वधान् 6.073.027c अभ्यवर्षत दुर्धर्षः कपिमूर्ध्नि स राक्षसः 6.073.028a तानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः 6.073.028c रोषेण महताविषो वाक्यं चेदम् उवाच ह 6.073.029a युध्यस्व यदि शूरो ऽसि रावणात्मज दुर्मते 6.073.029c वायुपुत्रं समासाद्य न जीवन् प्रतियास्यसि 6.073.030a बाहुभ्यां संप्रयुध्यस्व यदि मे द्वन्द्वम् Ãhave 6.073.030c वेगं सहस्व दुर्बुद्धे ततस् त्वं रक्षसां वरः 6.073.031a हनूमन्तं जिघांसन्तं समुद्यतशरासनम् 6.073.031c रावणात्मजम् आचष्टे लक्ष्मणाय विभीषणः 6.073.032a यस् तु वासवनिर्जेता रावणस्यात्मसंभवः 6.073.032c स एष रथम् आस्थाय हनूमन्तं जिघांसति 6.073.033a तम् अप्रतिमसंस्थानैः शरैः शत्रुविदारणैः 6.073.033c जीवितान्तकरैर् घोरैः सौमित्रे रावणिं जहि 6.073.034a इत्य् एवम् उक्तस् तु तदा महात्मा; विभीषणेनारिविभीषणेन 6.073.034c ददर्श तं पर्वतसंनिकाशं; रथस्थितं भीमबलं दुरासदम् 6.074.001a एवम् उक्त्वा तु सौमित्रिं जातहर्षो विभीषणः 6.074.001c धनुष्पाणिनम् आदाय त्वरमाणो जगाम सः 6.074.002a अविदूरं ततो गत्वा प्रविश्य च महद् वनम् 6.074.002c दर्शयाम् आस तत् कर्म लक्ष्मणाय विभीषणः 6.074.003a नीलजीमूतसंकाशं न्यग्रोधं भीमदर्शनम् 6.074.003c तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत् 6.074.004a इहोपहारं भूतानां बलवान् रावणातजः 6.074.004c उपहृत्य ततः पश्चात् संग्रामम् अभिवर्तते 6.074.005a अदृश्यः सर्वभूतानां ततो भवति राक्षसः 6.074.005c निहन्ति समरे शत्रून् बध्नाति च शरोत्तमैः 6.074.006a तम् अप्रविष्टं न्यग्रोधं बलिनं रावणात्मजम् 6.074.006c विध्वंसय शरैस् तीक्ष्णैः सरथं साश्वसारथिम् 6.074.007a तथेत्य् उक्त्वा महातेजाः सौमित्रिर् मित्रनन्दनः 6.074.007c बभूवावस्थितस् तत्र चित्रं विस्फारयन् धनुः 6.074.008a स रथेनाग्निवर्णेन बलवान् रावणात्मजः 6.074.008c इन्द्रजित् कवची खड्गी सध्वजः प्रत्यदृश्यत 6.074.009a तम् उवाच महातेजाः पौलस्त्यम् अपराजितम् 6.074.009c समाह्वये त्वां समरे सम्यग् युद्धं प्रयच्छ मे 6.074.010a एवम् उक्तो महातेजा मनस्वी रावणात्मजः 6.074.010c अब्रवीत् परुषं वाक्यं तत्र दृष्ट्वा विभीषणम् 6.074.011a इह त्वं जातसंवृद्धः साक्षाद् भ्राता पितुर् मम 6.074.011c कथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस 6.074.012a न ज्ञातित्वं न सौहार्दं न जातिस् तव दुर्मते 6.074.012c प्रमाणं न च सोदर्यं न धर्मो धर्मदूषण 6.074.013a शोच्यस् त्वम् असि दुर्बुद्धे निन्दनीयश् च साधुभिः 6.074.013c यस् त्वं स्वजनम् उत्सृज्य परभृत्यत्वम् आगतः 6.074.014a नैतच् छिथिलया बुद्ध्या त्वं वेत्सि महद् अन्तरम् 6.074.014c क्व च स्वजनसंवासः क्व च नीचपराश्रयः 6.074.015a गुणवान् वा परजनः स्वजनो निर्गुणो ऽपि वा 6.074.015c निर्गुणः स्वजनः श्रेयान् यः परः पर एव सः 6.074.016a निरनुक्रोशता चेयं यादृशी ते निशाचर 6.074.016c स्वजनेन त्वया शक्यं परुषं रावणानुज 6.074.017a इत्य् उक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः 6.074.017c अजानन्न् इव मच्छीलं किं राक्षस विकत्थसे 6.074.018a राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात् 6.074.018c कुले यद्य् अप्य् अहं जातो रक्षसां क्रूरकर्मणाम् 6.074.018e गुणो ऽयं प्रथमो नॄणां तन् मे शीलम् अराक्षसं 6.074.019a न रमे दारुणेनाहं न चाधर्मेण वै रमे 6.074.019c भ्रात्रा विषमशीलेन कथं भ्राता निरस्यते 6.074.020a परस्वानां च हरणं परदाराभिमर्शनम् 6.074.020c सुहृदाम् अतिशङ्कां च त्रयो दोषाः क्षयावहाः 6.074.021a महर्षीणां वधो घोरः सर्वदेवैश् च विग्रहः 6.074.021c अभिमानश् च कोपश् च वैरित्वं प्रतिकूलता 6.074.022a एते दोषा मम भ्रातुर् जीवितैश्वर्यनाशनाः 6.074.022c गुणान् प्रच्छादयाम् आसुः पर्वतान् इव तोयदाः 6.074.023a दोषैर् एतैः परित्यक्तो मया भ्राता पिता तव 6.074.023c नेयम् अस्ति पुरी लङ्का न च त्वं न च ते पिता 6.074.024a अतिमानी च बालश् च दुर्विनीतश् च राक्षस 6.074.024c बद्धस् त्वं कालपाशेन ब्रूहि मां यद् यद् इच्छसि 6.074.025a अद्य ते व्यसनं प्राप्तं किम् इह त्वं तु वक्ष्यसि 6.074.025c प्रवेष्टुं न त्वया शक्यो न्यग्रोधो राक्षसाधम 6.074.026a धर्षयित्वा तु काकुत्स्थौ न शक्यं जीवितुं त्वया 6.074.026c युध्यस्व नरदेवेन लक्ष्मणेन रणे सह 6.074.026e हतस् त्वं देवता कार्यं करिष्यसि यमक्षये 6.074.027a निदर्शयस्वात्मबलं समुद्यतं; कुरुष्व सर्वायुधसायकव्ययम् 6.074.027c न लक्ष्मणस्यैत्य हि बाणगोचरं; त्वम् अद्य जीवन् सबलो गमिष्यसि 6.075.001a विभीषण वचः श्रुत्वा रावणिः क्रोधमूर्छितः 6.075.001c अब्रवीत् परुषं वाक्यं वेगेनाभ्युत्पपात ह 6.075.002a उद्यतायुधनिस्त्रिंशो रथे तु समलंकृते 6.075.002c कालाश्वयुक्ते महति स्थितः कालान्तकोपमः 6.075.003a महाप्रमाणम् उद्यम्य विपुलं वेगवद् दृढम् 6.075.003c धनुर् भीमं परामृश्य शरांश् चामित्रनाशनान् 6.075.004a उवाचैनं समारब्धः सौमित्रिं सविभीषणम् 6.075.004c तांश् च वानरशार्दूलान् पश्यध्वं मे पराक्रमम् 6.075.005a अद्य मत्कार्मुकोत्सृष्टं शरवर्षं दुरासदम् 6.075.005c मुक्तं वर्षम् इवाकाशे वारयिष्यथ संयुगे 6.075.006a अद्य वो मामका बाणा महाकार्मुकनिःसृताः 6.075.006c विधमिष्यन्ति गात्राणि तूलराशिम् इवानलः 6.075.007a tÅk«ïasÃyakanirbhinnä शूलशक्त्यृष्टितोमरैः 6.075.007c अद्य वो गमयिष्यामि सर्वान् एव यमक्षयम् 6.075.008a क्षिपतः शरवर्षाणि क्षिप्रहस्तस्य मे युधि 6.075.008c जीमूतस्येव नदतः कः स्थास्यति ममाग्रतः 6.075.009a तच् छ्रुत्वा राक्षसेन्द्रस्य गर्जितं लक्ष्मणस् तदा 6.075.009c अभीतवदनः क्रुद्धो रावणिं वाक्यम् अब्रवीत् 6.075.010a उक्तश् च दुर्गमः पारः कार्याणां राक्षस त्वया 6.075.010c कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान् 6.075.011a स त्वम् अर्थस्य हीनार्थो दुरवापस्य केन चित् 6.075.011c वचो व्याहृत्य जानीषे कृतार्थो ऽस्मीति दुर्मते 6.075.012a अन्तर्धानगतेनाजौ यस् त्वयाचरितस् तदा 6.075.012c तस्कराचरितो मार्गो नैष वीरनिषेवितः 6.075.013a यथा बाणपथं प्राप्य स्थितो ऽहं तव राक्षस 6.075.013c दर्शयस्वाद्य तत् तेजो वाचा त्वं किं विकत्थसे 6.075.014a एवम् उक्तो धनुर् भीमं परामृश्य महाबलः 6.075.014c ससर्जे निशितान् बाणान् इन्द्रजित् समिजिंजय 6.075.015a ते निसृष्टा महावेगाः शराः सर्पविषोपमाः 6.075.015c संप्राप्य लक्ष्मणं पेतुः श्वसन्त इव पन्नगाः 6.075.016a शरैर् अतिमहावेगैर् वेगवान् रावणात्मजः 6.075.016c सौमित्रिम् इन्द्रजिद् युद्धे विव्याध शुभलक्षणम् 6.075.017a स शरैर् अतिविद्धाङ्गो रुधिरेण समुक्षितः 6.075.017c शुशुभे लक्ष्मणः श्रीमान् विधूम इव पावकः 6.075.018a इन्द्रजित् त्व् आत्मनः कर्म प्रसमीक्ष्याधिगम्य च 6.075.018c विनद्य सुमहानादम् इदं वचनम् अब्रवीत् 6.075.019a पत्रिणः शितधारास् ते शरा मत्कार्मुकच्युताः 6.075.019c आदास्यन्ते ऽद्य सौमित्रे जीवितं जीवितान्तगाः 6.075.020a अद्य गोमायुसंघाश् च श्येनसंघाश् च लक्ष्मण 6.075.020c गृध्राश् च निपतन्तु त्वां गतासुं निहतं मया 6.075.021a क्षत्रबन्धुः सदानार्यो रामः परमदुर्मतिः 6.075.021c भक्तं भ्रातरम् अद्यैव त्वां द्रक्ष्यति मया हतम् 6.075.022a विशस्तकवचं भूमौ व्यपविद्धशरासनम् 6.075.022c हृतोत्तमाङ्गं सौमित्रे त्वाम् अद्य निहतं मया 6.075.023a इति ब्रुवाणं संरब्धं परुषं रावणात्मजम् 6.075.023c हेतुमद्वाक्यम् अत्यर्थं लक्ष्मणः प्रत्युवाच ह 6.075.024a अकृत्वा कत्थसे कर्म किमर्थम् इह राक्षस 6.075.024c कुरु तत् कर्म येनाहं श्रद्दध्यां तव कत्थनम् 6.075.025a अनुक्त्वा परुषं वाक्यं किं चिद् अप्य् अनवक्षिपन् 6.075.025c अविकत्थन् वधिष्यामि त्वां पश्य पुरुषादन 6.075.026a इत्य् उक्त्वा पञ्चनाराचान् ÃkarïÃpÆritä ÓarÃn 6.075.026c निचखान महावेगांल् लक्ष्मणो राक्षसोरसि 6.075.027a स शरैर् आहतस् तेन सरोषो रावणात्मजः 6.075.027c सुप्रयुक्तैस् त्रिभिर् बाणैः प्रतिविव्याध लक्ष्मणम् 6.075.028a स बभूव महाभीमो नरराक्षससिंहयोः 6.075.028c विमर्दस् तुमुलो युद्धे परस्परवधैषिणोः 6.075.029a उभौ हि बलसंपन्नाव् उभौ विक्रमशालिनौ 6.075.029c उभाव् अपि सुविक्रान्तौ सर्वशस्त्रास्त्रकोविदौ 6.075.030a उभौ परमदुर्जेयाव् अतुल्यबलतेजसौ 6.075.030c युयुधाते महावीरौ ग्रहाव् इव नभो गतौ 6.075.031a बलवृत्राव् इव हि तौ युधि वै दुष्प्रधर्षणौ 6.075.031c युयुधाते महात्मानौ तदा केसरिणाव् इव 6.075.032a बहून् अवसृजन्तौ हि मार्गणौघान् अवस्थितौ 6.075.032c नरराक्षससिंहौ तौ प्रहृष्टाव् अभ्ययुध्यताम् 6.075.033a सुसंप्रहृष्टौ नरराक्षसोत्तमौ; जयैषिणौ मार्गणचापधारिणौ 6.075.033c परस्परं तौ प्रववर्षतुर् भृशं; शरौघवर्षेण बलाहकाव् इव 6.076.001a ततः शरं दाशरथिः संधायामित्रकर्शनः 6.076.001c ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन् 6.076.002a तस्य ज्यातलनिर्घोषं स श्रुत्वा रावणात्मजः 6.076.002c विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत 6.076.003a तं विषण्णमुखं दृष्ट्वा राक्षसं रावणात्मजम् 6.076.003c सौमित्रिं युद्धसंसक्तं प्रत्युवाच विभीषणः 6.076.004a निमित्तान्य् अनुपश्यामि यान्य् अस्मिन् रावणात्मजे 6.076.004c त्वर तेन महाबाहो भग्न एष न संशयः 6.076.005a ततः संधाय सौमित्रिः शरान् अग्निशिखोपमान् 6.076.005c मुमोच निशितांस् तस्मै सर्वान् इव विषोल्बणान् 6.076.006a शक्राशनिसमस्पर्शैर् लक्ष्मणेनाहतः शरैः 6.076.006c मुहूर्तम् अभवन् mƬha÷ सर्वसंक्षुभितेन्द्रियः 6.076.007a उपलभ्य मुहूर्तेन संज्ञां प्रत्यागतेन्द्रियः 6.076.007c ददर्शावस्थितं वीरं वीरो दशरथात्मजम् 6.076.008a सो ऽभिचक्राम सौमित्रिं रोषात् संरक्तलोचनः 6.076.008c अब्रवीच् चैनम् आसाद्य पुनः स परुषं वचः 6.076.009a किं न स्मरसि तद् युद्धे प्रथमे मत्पराक्रमम् 6.076.009c निबद्धस् त्वं सह भ्रात्रा यदा युधि विचेष्टसे 6.076.010a युवा खलु महायुद्धे शक्राशनिसमैः शरैः 6.076.010c शायिनौ प्रथमं भूमौ विसंज्ञौ सपुरःसरौ 6.076.011a स्मृतिर् वा नास्ति ते मन्ये व्यक्तं वा यमसादनम् 6.076.011c गन्तुम् इच्छसि यस्मात् त्वं मां धर्षयितुम् इच्छसि 6.076.012a यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः 6.076.012c अद्य त्वां दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः 6.076.013a इत्य् उक्त्वा सप्तभिर् बाणैर् अभिविव्याध लक्ष्मणम् 6.076.013c दशभिश् च हनूमन्तं तीक्ष्णधारैः शरोत्तमैः 6.076.014a ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान् 6.076.014c क्रोधाद् द्विगुणसंरब्धो निर्बिभेद विभीषणम् 6.076.015a तद् दृष्ट्वेन्द्रजितः कर्म कृतं रामानुजस् तदा 6.076.015c अचिन्तयित्वा प्रहसन् नैतत् किं चिद् इति ब्रुवन् 6.076.016a मुमोच स शरान् घोरान् संगृह्य नरपुंगवः 6.076.016c अभीतवदनः क्रुद्धो रावणिं लक्ष्मणो युधि 6.076.017a नैवं रणगतः शूराः प्रहरन्ति निशाचर 6.076.017c लघवश् चाल्पवीर्याश् च सुखा हीमे शरास् तव 6.076.018a नैवं शूरास् तु युध्यन्ते समरे जयकाङ्क्षिणः 6.076.018c इत्य् एवं तं ब्रुवाणस् तु शरवर्षैर् अवाकिरत् 6.076.019a तस्य बाणैस् तु विध्वस्तं कवचं हेमभूषितम् 6.076.019c व्यशीर्यत रथोपस्थे ताराजालम् इवाम्बरात् 6.076.020a विधूतवर्मा नाराचैर् बभूव स कृतव्रणः 6.076.020c इन्द्रजित् समरे शूरः prarƬha इव सानुमान् 6.076.021a अभीक्ष्णं निश्वसन्तौ हि युध्येतां तुमुलं युधि 6.076.021c शरसंकृत्तसर्वाङ्गो सर्वतो रुधिरोक्षितौ 6.076.022a अस्त्राण्य् अस्त्रविदां श्रेष्ठौ दर्शयन्तौ पुनः पुनः 6.076.022c शरान् उच्चावचाकारान् अन्तरिक्षे बबन्धतुः 6.076.023a व्यपेतदोषम् अस्यन्तौ लघुचित्रं च सुष्ठु च 6.076.023c उभौ तु तुमुलं घोरं चक्रतुर् नरराक्षसौ 6.076.024a तयोः पृथक्पृथग् भीमः शुश्रुवे तलनिस्वनः 6.076.024c सुघोरयोर् निष्टनतोर् गगने मेघयोर् इव 6.076.025a ते गात्रयोर् निपतिता रुक्मपुङ्खाः शरा युधि 6.076.025c असृग्दिग्धा विनिष्पेतुर् विविशुर् धरणीतलम् 6.076.026a अन्यैः सुनिशितैः शस्त्रैर् आकाशे संजघट्टिरे 6.076.026c बभञ्जुश् चिच्छिदुश् चापि तयोर् बाणाः सहस्रशः 6.076.027a स बभूव रणे घोरस् तयोर् बाणमयश् चयः 6.076.027c अग्निभ्याम् इव दीप्ताभ्यां सत्रे कुशमयश् चयः 6.076.028a तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः 6.076.028c सपुष्पाव् इव निष्पत्रौ वने शाल्मलिकुंशुकौ 6.076.029a चक्रतुस् तुमुलं घोरं संनिपातं मुहुर् मुहुः 6.076.029c इन्द्रजिल् लक्ष्मणश् चैव परस्परजयैषिणौ 6.076.030a लक्ष्मणो रावणिं युद्धे रावणिश् चापि लक्ष्मणम् 6.076.030c अन्योन्यं ताव् अभिघ्नन्तौ न श्रमं प्रत्यपद्यताम् 6.076.031a बाणजालैः शरीरस्थैर् avagìhais तरस्विनौ 6.076.031c शुशुभाते महावीरौ virƬhÃv इव पर्वतौ 6.076.032a तयो रुधिरसिक्तानि संवृतानि शरैर् भृशम् 6.076.032c बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः 6.076.033a तयोर् अथ महान् कालो व्यतीयाद् युध्यमानयोः 6.076.033c न च तौ युद्धवैमुख्यं श्रमं वाप्य् उपजग्मतुः 6.076.034a अथ समरपरिश्रमं निहन्तुं; समरमुखेष्व् अजितस्य लक्ष्मणस्य 6.076.034c प्रियहितम् उपपादयन् महौजाः; समरम् उपेत्य विभीषणो ऽवतस्थे 6.077.001a युध्यमानौ तु तौ दृष्ट्वा प्रसक्तौ नरराक्षसौ 6.077.001c शूरः स रावणभ्राता तस्थौ संग्राममूर्धनि 6.077.002a ततो विस्फारयाम् आस महद् धनुर् अवस्थितः 6.077.002c उत्ससर्ज च तीक्ष्णाग्रान् राक्षसेषु महाशरान् 6.077.003a ते शराः शिखिसंकाशा निपतन्तः समाहिताः 6.077.003c राक्षसान् दारयाम् आसुर् वज्रा इव महागिरीन् 6.077.004a विभीषणस्यानुचरास् ते ऽपि शूलासिपट्टसैः 6.077.004c चिच्छेदुः समरे वीरान् राक्षसान् राक्षसोत्तमाः 6.077.005a राक्षसैस् तैः परिवृतः स तदा तु विभीषणः 6.077.005c बभौ मध्ये प्रहृष्टानां कलभानाम् इव द्विपः 6.077.006a ततः संचोदयानो वै हरीन् रक्षोरणप्रियान् 6.077.006c उवाच वचनं काले कालज्ञो रक्षसां वरः 6.077.007a एको ऽयं राक्षसेन्द्रस्य परायणम् इव स्थितः 6.077.007c एतच् छेषं बलं तस्य किं तिष्ठत हरीश्वराः 6.077.008a अस्मिन् विनिहते पापे राक्षसे रणमूर्धनि 6.077.008c रावणं वर्जयित्वा तु शेषम् अस्य बलं हतम् 6.077.009a प्रहस्तो निहतो वीरो निकुम्भश् च महाबलः 6.077.009c कुम्भकर्णश् च कुम्भश् च धूम्राक्षश् च निशाचरः 6.077.010a अकम्पनः सुपार्श्वश् च चक्रमाली च राक्षसः 6.077.010c कम्पनः सत्त्ववन्तश् च देवान्तकनरान्तकौ 6.077.011a एतान् निहत्यातिबलान् बहून् राक्षससत्तमान् 6.077.011c बाहुभ्यां सागरं तीर्त्वा लङ्घ्यतां गोष्पदं लघु 6.077.012a एतावद् इह शेषं वो जेतव्यम् इह वानराः 6.077.012c हताः सर्वे समागम्य राक्षसा बलदर्पिताः 6.077.013a अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर् मम 6.077.013c घृणाम् अपास्य रामार्थे निहन्यां भ्रातुर् आत्मजम् 6.077.014a हन्तुकामस्य मे bëpaæ चक्शुश् चैव निरुध्यते 6.077.014c तद् एवैष महाबाहुर् लक्ष्मणः शमयिष्यति 6.077.014e वानरा घ्नन्तुं संभूय भृत्यान् अस्य समीपगान् 6.077.015a इति तेनातियशसा राक्षसेनाभिचोदिताः 6.077.015c वानरेन्द्रा जहृषिरे लाङ्गलानि च विव्यधुः 6.077.016a ततस् ते कपिशार्दूलाः क्ष्वेडन्तश् च मुहुर् मुहुः 6.077.016c मुमुचुर् विविधान् नादान् मेघान् दृष्ट्वेव बर्हिणः 6.077.017a जाम्बवान् अपि तैः सर्वैः स्वयूथैर् अभिसंवृतः 6.077.017c अश्मभिस् tìayÃm आस नखैर् दन्तैश् च राक्षसान् 6.077.018a निघ्नन्तम् ऋक्षाधिपतिं राक्षसास् ते महाबलाः 6.077.018c परिवव्रुर् भयं त्यक्त्वा तम् अनेकविधायुधाः 6.077.019a शरैः परशुभिस् तीक्ष्णैः पट्टसैर् यष्टितोमरैः 6.077.019c जाम्बवन्तं मृधे जघ्नुर् निघ्नन्तं राक्षसीं चमूम् 6.077.020a स संप्रहारस् तुमुलः संजज्ञे कपिराक्षसाम् 6.077.020c देवासुराणां क्रुद्धानां यथा भीमो महास्वनः 6.077.021a हनूमान् अपि संक्रुद्धः सालम् उत्पाट्य पर्वतात् 6.077.021c रक्षसां कदनं चक्रे समासाद्य सहस्रशः 6.077.022a स दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद् युधि 6.077.022c लक्ष्मणं परवीरघ्नं पुनर् एवाभ्यधावत 6.077.023a तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ 6.077.023c शरौघान् अभिवर्षन्तौ जघ्नतुस् तौ परस्परम् 6.077.024a अभीक्ष्णम् अन्तर्दधतुः शरजालैर् महाबलौ 6.077.024c चन्द्रादित्याव् इवोष्णान्ते यथा मेघैस् तरस्विनौ 6.077.025a न ह्य् आदानं न संधानं धनुषो वा परिग्रहः 6.077.025c न विप्रमोक्षो बाणानां न विकर्षो न विग्रहः 6.077.026a न मुष्टिप्रतिसंधानं न लक्ष्यप्रतिपादनम् 6.077.026c अदृश्यत तयोस् तत्र युध्यतोः पाणिलाघवात् 6.077.027a चापवेगप्रमुक्तैश् च बाणजालैः समन्ततः 6.077.027c अन्तरिक्षे ऽभिसंछन्ने न रूपाणि चकाशिरे 6.077.027e तमसा पिहितं सर्वम् आसीद् भीमतरं महत् 6.077.028a न तदानीइं ववौ वायुर् न जज्वाल च पावकः 6.077.028c स्वस्त्यस् तु लोकेभ्य इति जजल्पश् च महर्षयः 6.077.028e संपेतुश् चात्र संप्राप्ता गन्धर्वाः सह चारणैः 6.077.029a अथ राक्षससिंहस्य कृष्णान् कनकभूषणान् 6.077.029c शरैश् चतुर्भिः सौमित्रिर् विव्याध चतुरो हयान् 6.077.030a ततो ऽपरेण भल्लेन सूतस्य विचरिष्यतः 6.077.030c लाघवाद् राघवः ÓrÅmä शिरः कायाद् अपाहरत् 6.077.031a निहतं सारथिं दृष्ट्वा समरे रावणात्मजः 6.077.031c प्रजहौ समरोद्धर्षं विषण्णः स बभूव ह 6.077.032a विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः 6.077.032c ततः परमसंहृष्टो लक्ष्मणं चाभ्यपूजयन् 6.077.033a ततः प्रमाथी शरभो रभसो गन्धमादनः 6.077.033c अमृष्यमाणाश् चत्वारश् चक्रुर् वेगं हरीश्वराः 6.077.034a ते चास्य हयमुख्येषु तूर्णम् उत्पत्य वानराः 6.077.034c चतुर्षु सुमहावीर्या निपेतुर् भीमविक्रमाः 6.077.035a तेषाम् अधिष्ठितानां तैर् वानरैः पर्वतोपमैः 6.077.035c मुखेभ्यो रुधिरं व्यक्तं हयानां समवर्तत 6.077.036a ते निहत्य हयांस् तस्य प्रमथ्य च महारथम् 6.077.036c पुनर् उत्पत्य वेगेन तस्थुर् लक्ष्मणपार्श्वतः 6.077.037a स हताश्वाद् अवप्लुत्य रथान् मथितसारथेः 6.077.037c शरवर्षेण सौमित्रिम् अभ्यधावत रावणिः 6.077.038a ततो महेन्द्रप्रतिमंह् स लक्ष्मणः; पदातिनं तं निशितैः शरोत्तमैः 6.077.038c सृजन्तम् आदौ niÓitä शरोत्तमान्; भृशं तदा बाणगणैर् न्यवारयत् 6.078.001a स हताश्वो महातेजा भूमौ तिष्ठन् निशाचरः 6.078.001c इन्द्रजित् परमक्रुद्धः संप्रजज्वाल तेजसा 6.078.002a तौ धन्विनौ जिघांसन्ताव् अन्योन्यम् इषुभिर् भृशम् 6.078.002c विजयेनाभिनिष्क्रान्तौ वने गजवृषाव् इव 6.078.003a निबर्हयन्तश् चान्योन्यं ते राक्षसवनौकसः 6.078.003c भर्तारं न जहुर् युद्धे संपतन्तस् ततस् ततः 6.078.004a स लक्ष्मणं समुद्दिश्य परं लाघवम् आस्थितः 6.078.004c ववर्ष शरवर्षाणि वर्षाणीव पुरंदरः 6.078.005a मुक्तम् इन्द्रजिता तत् तु शरवर्षम् अरिंदमः 6.078.005c अवारयद् असंभ्रान्तो लक्ष्मणः सुदुरासदम् 6.078.006a अभेद्यकचनं मत्वा लक्ष्मणं रावणात्मजः 6.078.006c ललाटे लक्ष्मणं बाणैः सुपुङ्खैस् त्रिभिर् इन्द्रजित् 6.078.006e अविध्यत् परमक्रुद्धः शीघ्रम् अस्त्रं प्रदर्शयन् 6.078.007a तैः पृषत्कैर् ललाटस्थैः शुशुभे रघुनन्दनः 6.078.007c रणाग्रे समरश्लाघी त्रिशृङ्ग इव पर्वतः 6.078.008a स तथाप्य् अर्दितो बाणइ राक्षसेन महामृधे 6.078.008c तम् आशु प्रतिविव्याध लक्ष्मणः पनभिः शरैः 6.078.009a लक्ष्मणेन्द्रजितौ वीरौ महाबलशरासनौ 6.078.009c अन्योन्यं जघ्नतुर् बाणैर् विशिखैर् भीमविक्रमौ 6.078.010a तौ परस्परम् अभ्येत्य सर्वगात्रेषु धन्विनौ 6.078.010c घोरैर् विव्यधतुर् बाणैः कृतभावाव् उभौ जये 6.078.011a तस्मै दृढतरं क्रुद्धो हताश्वाय विभीषणः 6.078.011c वज्रस्पर्शसमान् पञ्च ससर्जोरसि मार्गणान् 6.078.012a ते तस्य कायं निर्भिद्य रुक्मपुङ्खा निमित्तगाः 6.078.012c बभूवुर् लोहितादिग्धा रक्टा इव महोरगाः 6.078.013a स पितृव्यस्य संक्रुद्ध इन्द्रजिच् छरम् Ãdade 6.078.013c उत्तमं रक्षसां मध्ये यमदत्तं महाबलः 6.078.014a तं समीक्ष्य महातेजा महेषुं तेन संहितम् 6.078.014c लक्ष्मणो ऽप्य् आददे बाणम् अन्यं भीमपराक्रमः 6.078.015a कुबेरेण स्वयं स्वप्ने यद् दत्तम् अमितात्मना 6.078.015c दुर्जयं दुर्विषह्यं च सेन्द्रैर् अपि सुरासुरैः 6.078.016a ताभ्यां तौ धनुषि श्रेष्ठे संहितौ सायकोत्तमौ 6.078.016c विकृष्यमाणौ वीराभ्यां भृशं जज्वलतुः Óriyà 6.078.017a तौ भासयन्ताव् आकाशं धनुर्भ्यां विशिखौ च्युतौ 6.078.017c मुखेन मुखम् आहत्य संनिपेततुर् ओजसा 6.078.018a तौ महाग्रहसंकाशाव् अन्योन्यं संनिपत्य च 6.078.018c संग्रामे शतधा यातौ मेदिन्यां विनिपेततुः 6.078.019a शरौ प्रतिहतौ दृष्ट्वा ताव् उभौ रणमूर्धनि 6.078.019c vrŬito जातरोषौ च लक्ष्मणेन्द्रजिताव् उभौ 6.078.020a सुसंरब्धस् तु सौमित्रिर् अस्त्रं वारुणम् Ãdade 6.078.020c रौद्रं महेद्रजिद् युद्धे व्यसृजद् युधि विष्ठितः 6.078.021a तयोः सुतुमुलं युद्धं संबभूवाद्भुतोपमम् 6.078.021c गगनस्थानि भूतानि लक्ष्मणं पर्यवारयन् 6.078.022a भैरवाभिरुते भीमे युद्धे वानरराक्षसाम् 6.078.022c भूतैर् बहुभिर् आकाशं विस्मितैर् आवृतं बभौ 6.078.023a ऋषयः पितरो देवा गन्धर्वा गरुणोरगाः 6.078.023c शतक्रतुं पुरस्कृत्य ररक्षुर् लक्ष्मणं रणे 6.078.024a अथान्यं मार्गणश्रेष्ठं संदधे रावणानुजः 6.078.024c हुताशनसमस्पर्शं रावणात्मजदारुणम् 6.078.025a सुपत्रम् अनुवृत्ताङ्गं सुपर्वाणं सुसंस्थितम् 6.078.025c सुवर्णविकृतं वीरः शरीरान्तकरं Óaram 6.078.026a दुरावारं दुर्विषहं राक्षसानां भयावहम् 6.078.026c आशीविषविषप्रख्यं देवसंघैः समर्चितम् 6.078.027a येन शक्रो महातेजा दानवान् अजयत् प्रभुः 6.078.027c पुरा देवासुरे युद्धे वीर्यवान् हरिवाहनः 6.078.028a तद् ऐन्द्रम् अस्त्रं सौमित्रिः संयुगेष्व् अपराजितम् 6.078.028c शरश्रेष्ठं धनुः श्रेष्ठे नरश्रेष्ठो ऽभिसंदधे 6.078.029a संधायामित्रदलनं विचकर्ष शरासनम् 6.078.029c सज्यम् आयम्य दुर्धर्शः कालो लोकक्षये यथा 6.078.030a संधाय धनुषि श्रेष्ठे विकर्षन्न् इदम् अब्रवीत् 6.078.030c लक्ष्मीवांल् लक्ष्मणो वाक्यम् अर्थसाधकम् आत्मनः 6.078.031a धर्मात्मा सत्यसंधश् च रामो दाशरथिर् यदि 6.078.031c पौरुषे चाप्रतिद्वन्द्वस् तद् एनं जहि रावणिम् 6.078.032a इत्य् उक्त्वा बाणम् आकर्णं विकृष्य तम् अजिह्मगम् 6.078.032c लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति 6.078.032e ऐन्द्रास्त्रेण समायुज्य लक्ष्मणः परवीरहा 6.078.033a तच् छिरः सशिरस् त्राणं श्रीमज् ज्वलितकुण्डलम् 6.078.033c प्रमथ्येन्द्रजितः कायात् पपात धरणीतले 6.078.034a तद् राक्षसतनूजस्य छिन्नस्कन्धं शिरो महत् 6.078.034c तपनीयनिभं भूमौ ददृशे रुधिरोक्षितम् 6.078.035a हतस् तु निपपाताशु धरण्यां रावणात्मजः 6.078.035c कवची सशिरस्त्राणो विध्वस्तः सशरासनः 6.078.036a चुक्रुशुस् ते ततः सर्वे वानराः सविभीषणाः 6.078.036c हृष्यन्तो निहते तस्मिन् देवा वृत्रवधे यथा 6.078.037a अथान्तरिक्षे भूतानाम् ऋषीणां च महात्मनाम् 6.078.037c अभिजज्ञे च संनादो गन्धर्वाप्सरसाम् अपि 6.078.038a पतितं समभिज्ञाय राक्षसी सा महाचमूः 6.078.038c वध्यमाना दिशो भेजे हरिभिर् जितकाशिभिः 6.078.039a वनरैर् वध्यमानास् ते शस्त्राण्य् उत्सृज्य राक्षसाः 6.078.039c लङ्काम् अभिमुखाः सर्वे नष्टसंज्ञाः प्रधाविताः 6.078.040a दुद्रुवुर् बहुधा भीता राक्षसाः शतशो दिशः 6.078.040c त्यक्त्वा प्रहरणान् सर्वे पट्टसासिपरश्वधान् 6.078.041a के चिल् लङ्कां परित्रस्ताः प्रविष्टा वानरार्दिताः 6.078.041c समुद्रे पतिताः के चित् के चित् पर्वतम् आश्रिताः 6.078.042a हतम् इन्द्रजितं दृष्ट्वा शयानं समरक्षितौ 6.078.042c राक्षसानां सहस्रेषु न कश् चित् प्रत्यदृश्यत 6.078.043a यथास्तं गत आदित्ये नावतिष्ठन्ति रश्मयः 6.078.043c तथा तस्मिन् निपतिते राक्षसास् ते गता दिशः 6.078.044a शान्तरक्श्मिर् इवादित्यो निर्वाण इव पावकः 6.078.044c स बभूव महातेजा व्यपास्त गतजीवितः 6.078.045a praÓÃntapŬà बहुलो विनष्टारिः प्रहर्षवान् 6.078.045c बभूव लोकः पतिते राक्षसेन्द्रसुते तदा 6.078.046a हर्षं च शक्रो भगवान् सह सर्वैः सुरर्षभैः 6.078.046c जगाम निहते तस्मिन् राक्षसे पापकर्मणि 6.078.047a शुद्धा आपो नभश् चैव जहृषुर् दैत्यदानवाः 6.078.047c आजग्मुः पतिते तस्मिन् सर्वलोकभयावहे 6.078.048a ऊचुश् च सहिताः सर्वे देवगन्धर्वदानवाः 6.078.048c विज्वराः शान्तकलुषा ब्राह्मणा विचरन्त्व् इति 6.078.049a ततो ऽभ्यनन्दन् संहृष्टाः समरे हरियूथपाः 6.078.049c तम् अप्रतिबलं दृष्ट्वा हतं नैरृतपुंगवम् 6.078.050a विभीषणो हनूमांश् च जाम्बवांश् चर्क्षयूथपः 6.078.050c विजयेनाभिनन्दन्तस् तुष्टुवुश् चापि लक्ष्मणम् 6.078.051a क्ष्वेडन्तश् च नदन्तश् च गर्जन्तश् च प्लवंगमाः 6.078.051c लब्धलक्षा रघुसुतं परिवार्योपतस्थिरे 6.078.052a लाङ्गूलानि प्रविध्यन्तः स्फोटयन्तश् च वानराः 6.078.052c लक्ष्मणो जयतीत्य् एवं वाक्यं व्यश्रावयंस् तदा 6.078.053a अन्योन्यं च समाश्लिष्य कपयो हृष्टमानसाः 6.078.053c चक्रुर् उच्चावचगुणा राघवाश्रयजाः कथाः 6.078.054a तद् असुकरम् अथाभिवीक्ष्य हृष्टाः; प्रियसुहृदो युधि लक्ष्मणस्य कर्म 6.078.054c परमम् उपलभन् मनःप्रहर्षं; विनिहतम् इन्द्ररिपुं निशम्य देवाः 6.079.001a रुधिरक्लिन्नगात्रस् तु लक्ष्मणः शुभलक्षणः 6.079.001c बभूव हृष्टस् तं हत्वा शक्रजेतारम् Ãhave 6.079.002a ततः स जाम्बवन्तं च हनूमन्तं च वीर्यवान् 6.079.002c संनिवर्त्य महातेजास् तांश् च सर्वान् वनौकसः 6.079.003a आजगाम ततः शीघ्रं यत्र सुग्रीवराघवौ 6.079.003c विभीषणम् अवष्टभ्य हनूमन्तं च लक्ष्मणः 6.079.004a ततो रामम् अभिक्रम्य सौमित्रिर् अभिवाद्य च 6.079.004c तस्थौ भ्रातृसमीपस्थः शक्रस्येन्द्रानुजो यथा 6.079.004e आचचक्षे तदा वीरो घोरम् इन्द्रजितो वधम् 6.079.005a रावणस् तु शिरश् छिन्नं लक्ष्मणेन महात्मना 6.079.005c न्यवेदयत रामाय तदा हृष्टो विभीषणः 6.079.006a उपवेश्य तम् उत्सङ्गे pari«vajyÃvapŬitam 6.079.006c मूर्ध्नि चैनम् उपाघ्राय भूयः संस्पृश्य च त्वरन् 6.079.006e उवाच लक्ष्मणं वाक्यम् आश्वास्य पुरुषर्षभः 6.079.007a कृतं परमकल्याणं कर्म दुष्करकारिणा 6.079.007c निरमित्रः कृतो ऽस्म्य् अद्य निर्यास्यति हि रावणः 6.079.007e बलव्यूहेन महता श्रुत्वा पुत्रं निपातितम् 6.079.008a तं पुत्रवधसंतप्तं निर्यान्तं राक्षसाधिपम् 6.079.008c बलेनावृत्य महता निहनिष्यामि दुर्जयम् 6.079.009a त्वया लक्ष्मण नाथेन सीता च पृथिवी च मे 6.079.009c न दुष्प्रापा हते त्व् अद्य शक्रजेतरि चाहवे 6.079.010a स तं भ्रातरम् आश्वास्य पारिष्वज्य च राघवः 6.079.010c रामः सुषेणं मुदितः samÃbhëyedam अब्रवीत् 6.079.011a सशल्यो ऽयं महाप्राज्ञः सौमित्रिर् मित्रवत्सलः 6.079.011c यथा भवति सुस्वस्थस् तथा त्वं समुपाचर 6.079.011e विशल्यः क्रियतां क्षिप्रं सौमित्रिः सविभीषणः 6.079.012a कृष वानरसैन्यानां शूराणां द्रुमयोधिनाम् 6.079.012c ये चान्ये ऽत्र च युध्यन्तः सशल्या व्रणिनस् तथा 6.079.012e ते ऽपि सर्वे प्रयत्नेन क्रियन्तां सुखिनस् त्वया 6.079.013a एवम् उक्तः स रामेण महात्मा हरियूथपः 6.079.013c लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधम् 6.079.014a स तस्य गन्धम् आघ्राय विशल्यः समपद्यत 6.079.014c तदा निर्वेदनश् चैव saærƬhavraïa एव च 6.079.015a विभीषण मुखानां च सुहृदां राघवाज्ञया 6.079.015c सर्ववानरमुख्यानां चिकित्सां स तदाकरोत् 6.079.016a ततः प्रकृतिम् आपन्नो हृतशल्यो गतव्यथः 6.079.016c सौमित्रिर् मुदितस् तत्र क्षणेन विगतज्वरः 6.079.017a तथैव रामः प्लवगाधिपस् तदा; विभीषणश् चर्क्षपतिश् च जाम्बवान् 6.079.017c अवेक्ष्य सौमित्रिम् अरोगम् उत्थितं; मुदा ससैन्यः सुचिरं जहर्षिरे 6.079.018a अपूजयत् कर्म स लक्ष्मणस्य; सुदुष्करं दाशरथिर् महात्मा 6.079.018c हृष्टा बभूवुर् युधि यूथपेन्द्रा; निशम्य तं शक्रजितं निपातितम् 6.080.001a ततः पौलस्त्य सचिवाः श्रुत्वा चेन्द्रजितं हतम् 6.080.001c आचचक्षुर् अभिज्ञाय दशग्रीवाय सव्यथाः 6.080.002a युद्धे हतो महाराज लक्ष्मणेन तवात्मजः 6.080.002c विभीषणसहायेन मिषतां नो महाद्युते 6.080.003a शूरः शूरेण संगम्य संयुगेष्व् अपराजितः 6.080.003c लक्ष्णनेन हतः शूरः पुत्रस् ते विबुधेन्द्रजित् 6.080.004a स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम् 6.080.004c घोरम् इन्द्रजितः संख्ये कश्मलं प्राविशन् महत् 6.080.005a उपलभ्य चिरात् संज्ञां राजा राक्षसपुंगवः 6.080.005c पुत्रशोकार्दितो दीनो विललापाकुलेन्द्रियः 6.080.006a हा राक्षसचमूमुख्य मम वत्स महारथ 6.080.006c जित्वेन्द्रं कथम् अद्य त्वं लक्ष्मणस्य वशं गतः 6.080.007a ननु त्वम् इषुभिः क्रुद्धो भिन्द्याः कालान्तकाव् अपि 6.080.007c मन्दरस्यापि शृङ्गाणि किं पुनर् लक्ष्मणं रणे 6.080.008a अद्य वैवस्वतो राजा भूयो बहुमतो मम 6.080.008c येनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा 6.080.009a एष पन्थाः सुयोधानां सर्वामरगणेष्व् अपि 6.080.009c यः कृते हन्यते भर्तुः स पुमान् स्वर्गम् ऋच्छति 6.080.010a अद्य देवगणाः सर्वे लोकपालास् तथर्षयः 6.080.010c हतम् इन्द्रजितं दृष्ट्वा सुखं स्वप्स्यन्ति निर्भयाः 6.080.011a अद्य लोकास् त्रयः कृत्स्नाः पृथिवी च सकानना 6.080.011c एकेनेन्द्रजिता हीना शूण्येव प्रतिभाति मे 6.080.012a अद्य नैरृतकन्यायां श्रोष्याम्य् अन्तःपुरे रवम् 6.080.012c करेणुसंघस्य यथा निनादं गिरिगह्वरे 6.080.013a यौवराज्यं च लङ्कां च रक्षांसि च परंतप 6.080.013c मातरं मां च भार्यां च क्व गतो ऽसि विहाय नः 6.080.014a मम नाम त्वया वीर गतस्य यमसादनम् 6.080.014c प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे 6.080.015a स त्वं जीवति सुग्रीवे राघवे च सलक्ष्मणे 6.080.015c मम शल्यम् अनुद्धृत्य क्व गतो ऽसि विहाय नः 6.080.016a एवमादिविलापार्तं रावणं राक्षसाधिपम् 6.080.016c आविवेश महान् कोपः पुत्रव्यसनसंभवः 6.080.017a घोरं प्रकृत्या रूपं तत् तस्य क्रोधाग्निमूर्छितम् 6.080.017c बभूव रूपं रुद्रस्य क्रुद्धस्येव दुरासदम् 6.080.018a तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्न् अस्रबिन्दवः 6.080.018c दीप्ताभ्याम् इव दीपाभ्यां सार्चिषः स्नेहबिन्दवः 6.080.019a दन्तान् विदशतस् तस्य श्रूयते दशनस्वनः 6.080.019c यन्त्रस्यावेष्ट्यमानस्य महतो दानवैर् इव 6.080.020a कालाग्निर् इव संक्रुद्धो यां यां दिशम् अवैक्षत 6.080.020c तस्यां तस्यां भयत्रस्ता राक्षसाः संनिलिल्यिरे 6.080.021a तम् अन्तकम् इव क्रुद्धं चराचरचिखादिषुम् 6.080.021c वीक्षमाणं दिशः सर्वा राक्षसा नोपचक्रमुः 6.080.022a ततः परमसंक्रुद्धो रावणो राक्षसाधिपः 6.080.022c अब्रवीद् रक्षसां मध्ये संस्तम्भयिषुर् Ãhave 6.080.023a मया वर्षसहस्राणि चरित्वा दुश्चरं तपः 6.080.023c तेषु तेष्व् अवकाशेषु स्वयम्भूः परितोषितः 6.080.024a तस्यैव तपसो व्युष्ट्या प्रसादाच् च स्वयम्भुवः 6.080.024c नासुरेभ्यो न देवेभ्यो भयं मम कदा चन 6.080.025a कवचं ब्रह्मदत्तं मे यद् आदित्यसमप्रभम् 6.080.025c देवासुरविमर्देषु न भिन्नं वज्रशक्तिभिः 6.080.026a तेन माम् अद्य संयुक्तं रथस्थम् इह संयुगे 6.080.026c प्रतीयात् को ऽद्य माम् आजौ साक्षाद् अपि पुरंदरः 6.080.027a यत् तदाभिप्रसन्नेन सशरं कार्मुकं महत् 6.080.027c देवासुरविमर्देषु मम दत्तं स्वयम्भुवा 6.080.028a अद्य तूर्यशतैर् भीमं धनुर् उत्थाप्यतां महत् 6.080.028c रामलक्ष्मणयोर् एव वधाय परमाहवे 6.080.029a स पुत्रवधसंतप्तः शूरः क्रोधवशं गतः 6.080.029c समीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत 6.080.030a प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनान् 6.080.030c दीनो दीनस्वरान् सर्वांस् तान् उवाच निशाचरान् 6.080.031a मायया मम वत्सेन वञ्चनार्थं वनौकसाम् 6.080.031c किं चिद् एव हतं तत्र सीतेयम् इति दर्शितम् 6.080.032a तद् इदं सत्यम् एवाहं करिष्ये प्रियम् आत्मनः 6.080.032c वैदेहीं नाशयिष्यामि क्षत्रबन्धुम् अनुव्रताम् 6.080.032e इत्य् एवम् उक्त्वा सचिवान् खड्गम् आशु परामृशत् 6.080.033a उद्धृत्य गुणसंपन्नं विमलाम्बरवर्चसं 6.080.033c निष्पपात स वेगेन सभायाः सचिवैर् वृतः 6.080.034a रावणः पुत्रशोकेन भृशम् आकुलचेतनः 6.080.034c संक्रुद्धः खड्गम् आदाय सहसा यत्र मैथिली 6.080.035a व्रजन्तं राक्षसं प्रेक्ष्य सिंहनादं प्रचुक्रुशुः 6.080.035c ऊचुश् चान्योन्यम् आश्लिष्य संक्रुद्धं प्रेक्ष्य राक्षसाः 6.080.036a अद्यैनं ताव् उभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः 6.080.036c लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः 6.080.036e बहवः शत्रवश् चान्ये संयुगेष्व् अभिपातिताः 6.080.037a तेषां संजल्पमानानाम् अशोकवनिकां गताम् 6.080.037c अभिदुद्राव वैदेहीं रावणः क्रोधमूर्छितः 6.080.038a वार्यमाणः सुसंक्रुद्धः सुहृद्भिर् हितबुद्धिभिः 6.080.038c अभ्यधावत संक्रुद्धः खे ग्रहो रोहिणीम् इव 6.080.039a मैथिली रक्ष्यमाणा तु राक्षसीभिर् अनिन्दिता 6.080.039c ददर्श राक्षसं क्रुद्धं निस्त्रिंशवरधारिणम् 6.080.040a तं निशाम्य सनिस्त्रिंशं व्यथिता जनकात्मजा 6.080.040c निवार्यमाणं बहुशः सुहृद्भिर् अनिवर्तिनम् 6.080.041a यथायं माम् अभिक्रुद्धः समभिद्रवति स्वयम् 6.080.041c वधिष्यति सनाथां माम् अनाथाम् इव दुर्मतिः 6.080.042a बहुशश् चोदयाम् आस भर्तारं माम् अनुव्रताम् 6.080.042c भार्या भव रमस्येति प्रत्याख्यातो ऽभवन् मया 6.080.043a सो ऽयं माम् अनुपस्थानाद् व्यक्तं नैराश्यम् आगतः 6.080.043c क्रोधमोहसमाविष्टो निहन्तुं मां समुद्यतः 6.080.044a अथ वा तौ नरव्याघ्रौ भ्रातरौ रामलक्ष्मणौ 6.080.044c मन्निमित्तम् अनार्येण समरे ऽद्य निपातितौ 6.080.044e अहो धिन् मन्निमित्तो ऽयं विनाशो राजपुत्रयोः 6.080.045a हनूमतो हि तद्वाक्यं न कृतं क्षुद्रया मया 6.080.045c यद्य् अहं तस्य पृष्ठेन तदायासम् अनिन्दिता 6.080.045e नाद्यैवम् अनुशोचेयं भर्तुर् अङ्कगता सती 6.080.046a मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति 6.080.046c एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि 6.080.047a सा हि जन्म च बाल्यं च यौवनं च महात्मनः 6.080.047c धर्मकार्याणि रूपं च रुदती संस्रमिष्यति 6.080.048a निराशा निहते पुत्रे दत्त्वा श्राद्धम् अचेतना 6.080.048c अग्निम् आरोक्ष्यते नूनम् अपो वापि प्रवेक्ष्यति 6.080.049a धिग् अस्तु कुब्जाम् असतीं मन्थरां पापनिश्चयाम् 6.080.049c यन्निमित्तम् इदं दुःखं कौसल्या प्रतिपत्स्यते 6.080.050a इत्य् एवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्विनीम् 6.080.050c रोहिणीम् इव चन्द्रेण विना ग्रहवशं गताम् 6.080.051a सुपार्श्वो नाम मेधावी रावणं राक्षसेश्वरम् 6.080.051c निवार्यमाणं सचिवैर् इदं वचनम् अब्रवीत् 6.080.052a कथं नाम दशग्रीव साक्षाद् वैश्रवणानुज 6.080.052c हन्तुम् इच्छसि वैदेहीं क्रोधाद् धर्मम् अपास्य हि 6.080.053a वेद विद्याव्रत स्नातः स्वधर्मनिरतः सदा 6.080.053c स्त्रियाः कस्माद् वधं वीर मन्यसे राक्षसेश्वर 6.080.054a मैथिलीं रूपसंपन्नां प्रत्यवेक्षस्व पार्थिव 6.080.054c त्वम् एव तु सहास्माभी राघवे क्रोधम् उत्सृज 6.080.055a अभ्युत्थानं त्वम् अद्यैव कृष्णपक्षचतुर्दशीम् 6.080.055c कृत्वा निर्याह्य् अमावास्यां विजयाय बलैर् वृतः 6.080.056a शूरो धीमान् रथी खड्गी रथप्रवरम् आस्थितः 6.080.056c हत्वा दाशरथिं रामं भवान् प्राप्स्यति मैथिलीम् 6.080.057a स तद् दुरात्मा सुहृदा निवेदितं; वचः सुधर्म्यं प्रतिगृह्य रावणः 6.080.057c गृहं जगामाथ ततश् च वीर्यवान्; पुनः सभां च प्रययौ सुहृद्वृतः 6.081.001a स प्रविश्य सभां राजा दीनः परमदुःखितः 6.081.001c निषसादासने मुख्ये सिंहः क्रुद्ध इव श्वसन् 6.081.002a अब्रवीच् च तदा सर्वान् बलमुख्यान् महाबलः 6.081.002c रावणः präjalÅn वाक्यं पुत्रव्यसनकर्शितः 6.081.003a सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः 6.081.003c निर्यान्तु रथसंघैश् च पादातैश् चोपशोभिताः 6.081.004a एकं रामं परिक्षिप्य समरे हन्तुम् अर्हथ 6.081.004c प्रहृष्टा शरवर्षेण प्रावृट्काल इवाम्बुदाः 6.081.005a अथ वाहं शरैर् तीष्क्णैर् भिन्नगात्रं महारणे 6.081.005c भवद्भिः श्वो निहन्तास्मि रामं लोकस्य पश्यतः 6.081.006a इत्य् एवं राक्षसेन्द्रस्य वाक्यम् आदाय राक्षसाः 6.081.006c निर्ययुस् ते रथैः शीघ्रं नागानीकैश् च संवृताः 6.081.007a स संग्रामो महाभीमः सूर्यस्योदयनं प्रति 6.081.007c रक्षसां वानराणां च तुमुलः समपद्यत 6.081.008a ते गदाभिर् विचित्राभिः प्रासैः खड्गैः परश्वधैः 6.081.008c अन्योन्यं समरे जघ्नुस् तदा वानरराक्षसाः 6.081.009a मातंगरथकूलस्य वाजिमत्स्या ध्वजद्रुमाः 6.081.009c शरीरसंघाटवहाः प्रसस्रुः शोणितापगाः 6.081.010a ध्वजवर्मरथान् अश्वान् नानाप्रहरणानि च 6.081.010c आप्लुत्याप्लुत्य समरे वानरेन्द्रा बभञ्जिरे 6.081.011a केशान् कर्णललाटांश् च नासिकाश् च प्लवंगमाः 6.081.011c रक्षसां दशनैस् तीक्ष्णैर् नखैश् चापि व्यकर्तयन् 6.081.012a एकैकं राक्षसं संख्ये शतं वानरपुंगवाः 6.081.012c अभ्यधावन्त फलिनं वृक्षं शकुनयो यथा 6.081.013a तथा गदाभिर् गुर्वीभिः प्रासैः खड्गैः परश्वधैः 6.081.013c निर्जघ्नुर् वानरान् घोरान् राक्षसाः पर्वतोपमाः 6.081.014a राक्षसैर् वध्यमानानां वानराणां महाचमूः 6.081.014c शरण्यं शरणं याता रामं दशरथात्मजम् 6.081.015a ततो रामो महातेजा धनुर् आदाय वीर्यवान् 6.081.015c प्रविश्य राक्षसं सैन्यं शरवर्षं ववर्ष ह 6.081.016a प्रविष्टं तु तदा रामं मेघाः सूर्यम् इवाम्बरे 6.081.016c नाभिजग्मुर् महाघोरं निर्दहन्तं शराग्निना 6.081.017a कृतान्य् एव सुघोराणि रामेण रजनीचराः 6.081.017c रणे रामस्य ददृशुः कर्माण्य् असुकराणि च 6.081.018a चालयन्तं महानीकं विधमन्तं महारथान् 6.081.018c ददृशुस् ते न वै रामं वातं वनगतं यथा 6.081.019a छिन्नं भिन्नं शरैर् दग्धं प्रभग्नं ÓastrapŬitam 6.081.019c बलं रामेण ददृशुर् न रमं शीघ्रकारिणम् 6.081.020a प्रहरन्तं शरीरेषु न ते पश्यन्ति राभवम् 6.081.020c इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानम् इव प्रजाः 6.081.021a एष हन्ति गजानीकम् एष हन्ति महारथान् 6.081.021c एष हन्ति शरैस् तीक्ष्णैः पदातीन् वाजिभिः सह 6.081.022a इति ते राक्षसाः सर्वे रामस्य सदृशान् रणे 6.081.022c अन्योन्यकुपिता जघ्नुः सादृश्याद् राघवस्य ते 6.081.023a न ते ददृशिरे रामं दहन्तम् अरिवाहिनीम् 6.081.023c मोहिताः परमास्त्रेण गान्धर्वेण महात्मना 6.081.024a ते तु राम सहस्राणि रणे पश्यन्ति राक्षसाः 6.081.024c पुनः पश्यन्ति काकुत्स्थम् एकम् एव महाहवे 6.081.025a भ्रमन्तीं käcanÅæ कोटिं कार्मुकस्य महात्मनः 6.081.025c अलातचक्रप्रतिमां ददृशुस् ते न राघवम् 6.081.026a शरीरनाभिसत्त्वार्चिः शरारं नेमिकार्मुकम् 6.081.026c ज्याघोषतलनिर्घोषं तेजोबुद्धिगुणप्रभम् 6.081.027a दिव्यास्त्रगुणपर्यन्तं निघ्नन्तं युधि राक्षसान् 6.081.027c ददृशू रामचक्रं तत् कालचक्रम् इव प्रजाः 6.081.028a अनीकं दशसाहस्रं रथानां वातरंहसाम् 6.081.028c अष्टादशसहस्राणि कुञ्जराणां तरस्विनाम् 6.081.029a चतुर्दशसहस्राणि सारोहाणां च वाजिनाम् 6.081.029c पूर्णे शतसहस्रे द्वे राक्षसानां पदातिनाम् 6.081.030a divasasyëÂame भागे शरैर् अग्निशिखोपमैः 6.081.030c हतान्य् एकेन रामेण रक्षसां कामरूपिणाम् 6.081.031a ते हताश्वा हतरथाः श्रान्ता विमथितध्वजाः 6.081.031c अभिपेतुः पुरीं लङ्कां हतशेषा निशाचराः 6.081.032a हतैर् गजपदात्य् अश्वैस् तद् बभूव रणाजिरम् 6.081.032c ÃkrŬabhÆmÅ रुद्रस्य क्रुद्धस्येव पिनाकिनः 6.081.033a ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः 6.081.033c साधु साध्व् इति रामस्य तत् कर्म समपूजयन् 6.081.034a अब्रवीच् च तदा रामः सुग्रीवं प्रत्यनन्तरम् 6.081.034c एतद् अस्त्रबलं दिव्यं मम वा त्र्यम्बकस्य वा 6.081.035a निहत्य तां राक्षसवाहिनीं तु; रामस् तदा शक्रसमो महात्मा 6.081.035c अस्त्रेषु शस्त्रेषु जितक्लमश् च; संस्तूयते देवगणैः प्रहृष्टैः 6.082.001a तानि नागसहस्राणि सारोहाणां च वाजिनाम् 6.082.001c रथानां चाग्निवर्णानां सध्वजानां सहस्रशः 6.082.002a राक्षसानां सहस्राणि गदापरिघयोधिनाम् 6.082.002c käcanadhvajacitrÃïÃæ शूराणां कामरूपिणाम् 6.082.003a निहतानि शरैस् तीक्ष्णैस् taptakäcanabhÆ«aïai÷ 6.082.003c रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा 6.082.004a दृष्ट्वा श्रुत्वा च संभ्रान्ता हतशेषा निशाचराः 6.082.004c राक्षस्यश् च समागम्य दीनाश् चिन्तापरिप्लुताः 6.082.005a विधवा हतपुत्राश् च क्रोशन्त्यो हतबान्धवाः 6.082.005c राक्षस्यः सह संगम्य दुःखार्ताः पर्यदेवयन् 6.082.006a कथं शूर्पणखा वृद्धा कराला निर्णतोदरी 6.082.006c आससाद वने रामं कन्दर्पम् इव रूपिणम् 6.082.007a सुकुमारं महासत्त्वं सर्वभूतहिते रतम् 6.082.007c तं दृष्ट्वा लोकवध्या सा हीनरूपा प्रकामिता 6.082.008a कथं सर्वगुणैर् हीना गुणवन्तं महौजसं 6.082.008c सुमुखं दुर्मुखी रामं कामयाम् आस राक्षसी 6.082.009a जनस्यास्याल्पभाग्यत्वात् पलिनी श्वेतमूर्धजा 6.082.009c अकार्यम् अपहास्यं च सर्वलोकविगर्हितम् 6.082.010a राक्षसानां विनाशाय दूषणस्य खरस्य च 6.082.010c चकाराप्रतिरूपा सा राघवस्य प्रधर्षणम् 6.082.011a तन् निमित्तम् इदं वैरं रावणेन कृतं महत् 6.082.011c वधाय नीता सा सीता दशग्रीवेण रक्षसा 6.082.012a न च सीतां दशग्रीवः प्राप्नोति जनकात्मजाम् 6.082.012c बद्धं बलवता वैरम् अक्षयं राघवेण ह 6.082.013a वैदेहीं प्रार्थयानं तं विराधं प्रेक्ष्य राक्षसं 6.082.013c हतम् एकेन रामेण पर्याप्तं तन्निदर्शनम् 6.082.014a चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् 6.082.014c निहतानि जनस्थाने शरैर् अग्निशिखोपमैः 6.082.015a खरश् च निहतः संख्ये दूषणस् त्रिशिरास् तथा 6.082.015c शरैर् आदित्यसंकाशैः पर्याप्तं तन्निदर्शनम् 6.082.016a हतो योजनबाहुश् च कबन्धो रुधिराशनः 6.082.016c क्रोधार्तो विनदन् सो ऽथ पर्याप्तं तन्निदर्शनम् 6.082.017a जघान बलिनं रामः सहस्रनयनात्मजम् 6.082.017c बालिनं मेघसंकाशं पर्याप्तं तन्निदर्शनम् 6.082.018a ऋश्यमूके वसञ् शैले दीनो भग्नमनोरथः 6.082.018c सुग्रीवः स्थापितो राज्ये पर्याप्तं तन्निदर्शनम् 6.082.019a धर्मार्थसहितं वाक्यं सर्वेषां रक्षसां हितम् 6.082.019c युक्तं विभीषणेनोक्तं मोहात् तस्य न रोचते 6.082.020a विभीषणवचः कुर्याद् यदि स्म धनदानुजः 6.082.020c श्मशानभूता दुःखार्ता नेयं लङ्का पुरी भवेत् 6.082.021a कुम्भकर्णं हतं श्रुत्वा राघवेण महाबलम् 6.082.021c प्रियं चेन्द्रजितं पुत्रं रावणो नावबुध्यते 6.082.022a मम पुत्रो मम भ्राता मम भर्ता रणे हतः 6.082.022c इत्य् एवं श्रूयते शब्दो राक्षसानां कुले कुले 6.082.023a रथाश् चाश्वाश् च नागाश् च हताः शतसहस्रशः 6.082.023c रणे रामेण शूरेण राक्षसाश् च पदातयः 6.082.024a रुद्रो वा यदि वा विष्णुर् महेन्द्रो वा शतक्रतुः 6.082.024c हन्ति नो रामरूपेण यदि वा स्वयम् अन्तकः 6.082.025a हतप्रवीरा रामेण निराशा जीविते वयम् 6.082.025c अपश्यन्त्यो भयस्यान्तम् अनाथा विलपामहे 6.082.026a रामहस्ताद् दशग्रीवः शूरो दत्तवरो युधि 6.082.026c इदं भयं महाघोरम् उत्पन्नं नावबुध्यते 6.082.027a न देवा न च गन्धर्वा न पिशाचा न राकसाः 6.082.027c उपसृष्टं परित्रातुं शक्ता रामेण संयुगे 6.082.028a उत्पाताश् चापि दृश्यन्ते रावणस्य रणे रणे 6.082.028c कथयिष्यन्ति रामेण रावणस्य निबर्हणम् 6.082.029a पितामहेन प्रीतेन देवदानवराक्षसैः 6.082.029c रावणस्याभयं दत्तं मानुषेभ्यो न याचितम् 6.082.030a तद् इदं मानुषान् मन्ये प्राप्तं निःसंशयं भयम् 6.082.030c जीवितान्तकरं घोरं रक्षसां रावणस्य च 6.082.031a pŬyamÃnÃs तु बलिना वरदानेन रक्षसा 6.082.031c दीप्तैस् तपोभिर् विबुधाः पितामहम् अपूजयन् 6.082.032a देवतानां हितार्थाय महात्मा वै पितामहः 6.082.032c उवाच देवताः सर्वा इदं तुष्टो महद् वचः 6.082.033a अद्य प्रभृति लोकांस् त्रीन् सर्वे दानवराक्षसाः 6.082.033c भयेन प्रावृता नित्यं विचरिष्यन्ति शाश्वतम् 6.082.034a दैवतैस् तु समागम्य सर्वैश् चेन्द्रपुरोगमैः 6.082.034c वृषध्वजस् त्रिपुरहा महादेवः प्रसादितः 6.082.035a प्रसन्नस् तु महादेवो देवान् एतद् वचो ऽब्रवीत् 6.082.035c उत्पत्स्यति हितार्थं वो नारी रक्षःक्षयावहा 6.082.036a एषा देवैः प्रयुक्ता तु क्षुद् यथा दानवान् पुरा 6.082.036c भक्षयिष्यति नः सीता राक्षसघ्नी सरावणान् 6.082.037a रावणस्यापनीतेन दुर्विनीतस्य दुर्मतेः 6.082.037c अयं निष्टानको घोरः शोकेन समभिप्लुतः 6.082.038a तं न पश्यामहे लोके यो नः शरणदो भवेत् 6.082.038c राघवेणोपसृष्टानां कालेनेव युगक्षये 6.082.039a इतीव सर्वा रजनीचरस्त्रियः; परस्परं संपरिरभ्य बाहुभिः 6.082.039c विषेदुर् ÃrtÃtibhayÃbhipŬitÃ; विनेदुर् उच्चैश् च तदा सुदारुणम् 6.083.001a आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले 6.083.001c रावणः करुणं शब्दं शुश्राव परिवेदितम् 6.083.002a स तु दीर्घं विनिश्वस्य मुहूर्तं ध्यानम् आस्थितः 6.083.002c बभूव परमक्रुद्धो रावणो भीमदर्शनः 6.083.003a संदश्य दशनैर् ओष्ठं क्रोधसंरक्तलोचनः 6.083.003c राक्षसैर् अपि दुर्दर्शः कालाग्निर् इव मूर्छितः 6.083.004a उवाच च समीपस्थान् राक्षसान् राक्षसेश्वरः 6.083.004c भयाव्यक्तकथांस् तत्र निर्दहन्न् इव चक्षुषा 6.083.005a महोदरं महापार्श्वं विरूपाक्षं च राक्षसं 6.083.005c शीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया 6.083.006a तस्य तद्वचनं श्रुत्वा राक्षसास् ते भयार्दिताः 6.083.006c चोदयाम् आसुर् अव्यग्रान् राक्षसांस् तान् नृपाज्ञया 6.083.007a ते तु सर्वे तथेत्य् उक्त्वा राक्षसा घोरदर्शनाः 6.083.007c कृतस्वस्त्ययनाः सर्वे रावणाभिमुखा ययुः 6.083.008a प्रतिपूज्य यथान्यायं रावणं ते महारथाः 6.083.008c तस्थुः präjalaya÷ सर्वे भर्तुर् विजयकाङ्क्षिणः 6.083.009a अथोवाच प्रहस्यैतान् रावणः क्रोधमूर्छितः 6.083.009c महोदरमहापार्श्वौ विरूपाक्षं च राक्षसं 6.083.010a अद्य बाणैर् धनुर्मुक्तैर् युगान्तादित्यसंनिभैः 6.083.010c राघवं लक्ष्मणं चैव नेष्यामि यमसाधनम् 6.083.011a खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस् तथा 6.083.011c करिष्यामि प्रतीकारम् अद्य शत्रुवधाद् अहम् 6.083.012a नैवान्तरिक्षं न दिशो न नद्यो नापि सागरः 6.083.012c प्रकाशत्वं गमिष्यामि मद्बाणजलदावृताः 6.083.013a अद्य वानरयूथानां तानि यूथानि भागशः 6.083.013c धनुःसमुद्राद् उद्भूतैर् मथिष्यामि शरोर्मिभिः 6.083.014a व्याकोशपद्मचक्राणि पद्मकेसरवर्चसाम् 6.083.014c अद्य यूथतटाकानि गजवत् प्रमथाम्य् अहम् 6.083.015a सशरैर् अद्य वदनैः संख्ये वानरयूथपाः 6.083.015c मण्डयिष्यन्ति वसुधां सनालैर् इव पङ्कलैः 6.083.016a अद्य युद्धप्रचण्डानां हरीणां द्रुमयोधिनाम् 6.083.016c मुक्तेनैकेषुणा युद्धे भेत्स्यामि च शतंशतम् 6.083.017a हतो भर्ता हतो भ्राता यासां च तनया हताः 6.083.017c वधेनाद्य रिपोस् तासां कर्मोम्य् अस्रप्रमार्जनम् 6.083.018a अद्य मद्बाणनिर्भिन्नैः प्रकीर्णैर् गतचेतनैः 6.083.018c करोमि वानरैर् युद्धे यत्नावेक्ष्य तलां महीम् 6.083.019a अद्य गोमायवो गृध्रा ये च मांसाशिनो ऽपरे 6.083.019c सर्वांस् तांस् तर्पयिष्यामि शत्रुमांसैः शरार्दितैः 6.083.020a कल्प्यतां मे रथशीघ्रं क्षिप्रम् आनीयतां धनुः 6.083.020c अनुप्रयान्तु मां युद्धे ये ऽवशिष्टा निशाचराः 6.083.021a तस्य तद्वचनं श्रुत्वा महापार्श्वो ऽब्रवीद् वचः 6.083.021c बलाध्यक्षान् स्थितांस् तत्र बलं संत्वर्यताम् इति 6.083.022a बलाध्यक्षास् तु संरब्धा राक्षसांस् तान् गृहाद् गृहात् 6.083.022c चोदयन्तः परिययुर् लङ्कां लघुपराक्रमाः 6.083.023a ततो मुहूर्तान् निष्पेतू राक्षसा भीमविक्रमाः 6.083.023c नर्दन्तो भीमवदना नानाप्रहरणैर् भुजैः 6.083.024a असिभिः पट्टसैः शूलैर् गलाभिर् मुसलैर् हलैः 6.083.024c शक्तिभिस् तीक्ष्णधाराभिर् महद्भिः कूटमुद्गरैः 6.083.025a यष्टिभिर् विमलैश् चक्रैर् निशितैश् च परश्वधैः 6.083.025c भिण्डिपालैः शतघ्नीभिर् अन्यैश् चापि वरायुधैः 6.083.026a अथानयन् बलाध्यक्षाश् चत्वारो रावणाज्ञया 6.083.026c द्रुतं सूतसमायुक्तं yuktëÂaturagaæ रथम् 6.083.027a आरुरोह रथं दिव्यं दीप्यमानं स्वतेजसा 6.083.027c रावणः सत्त्वगाम्भीर्याद् दारयन्न् इव मेदिनीम् 6.083.028a रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ 6.083.028c विरूपाक्षश् च दुर्धर्षो रथान् आरुरुहुस् तदा 6.083.029a ते तु हृष्टा विनर्दन्तो भिन्दत इव मेदिनीम् 6.083.029c नादं घोरं विमुञ्चन्तो निर्ययुर् जयकाङ्क्षिणः 6.083.030a ततो युद्धाय तेजस्वी रक्षोगणबलैर् वृतः 6.083.030c निर्ययाव् उद्यतधनुः कालान्तकयमोमपः 6.083.031a ततः प्रजवनाश्वेन रथेन स महारथः 6.083.031c द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ 6.083.032a ततो नष्टप्रभः सूर्यो दिशश् च तिमिरावृताः 6.083.032c द्विजाश् च नेदुर् घोराश् च संचचाल च मेदिनी 6.083.033a ववर्ष रुधिरं देवश् चस्खलुश् च तुरंगमाः 6.083.033c ध्वजाग्रे न्यपतद् गृध्रो विनेदुश् चाशिवं ÓivÃ÷ 6.083.034a नयनं चास्फुरद् वामं सव्यो बाहुर् अकम्पत 6.083.034c विवर्णवदनश् चासीत् किं चिद् अभ्रश्यत स्वरः 6.083.035a ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः 6.083.035c रणे निधनशंसीनि रूपाण्य् एतानि जज्ञिरे 6.083.036a अन्तरिक्षात् पपातोल्का निर्घातसमनिस्वना 6.083.036c विनेदुर् अशिवं गृध्रा वायसैर् अनुनादिताः 6.083.037a एतान् अचिन्तयन् घोरान् उत्पातान् समुपस्थितान् 6.083.037c निर्ययौ रावणो मोहाद् वधार्थी कालचोदितः 6.083.038a तेषां तु रथघोषेण राक्षसानां महात्मनाम् 6.083.038c वानराणाम् अपि चमूर् युद्धायैवाभ्यवर्तत 6.083.039a तेषां सुतुमुलं युद्धं बभूव कपिरक्षसाम् 6.083.039c अन्योन्यम् आह्वयानानां क्रुद्धानां जयम् इच्छताम् 6.083.040a ततः क्रुद्धो दशग्रीवः शरैः käcanabhÆ«aïai÷ 6.083.040c वानराणाम् अनीकेषु चकार कदनं महत् 6.083.041a निकृत्तशिरसः के चिद् रावणेन वलीमुखाः 6.083.041c निरुच्छ्वासा हताः के चित् के चित् पार्श्वेषु दारिताः 6.083.041e के चिद् विभिन्नशिरसः के चिच् चक्षुर्विवर्जिताः 6.083.042a दशाननः क्रोधविवृत्तनेत्रो; यतो यतो ऽभ्येति रथेन संख्ये 6.083.042c ततस् ततस् तस्य शरप्रवेगं; सोढुं न शेकुर् हरियूथपास् ते 6.084.001a तथा तैः कृत्तगात्रैस् तु दशग्रीवेण मार्गणैः 6.084.001c बभूव वसुधा तत्र प्रकीर्णा हरिभिर् वृता 6.084.002a रावणस्याप्रसह्यं तं शरसंपातम् एकतः 6.084.002c न शेकुः सहितुं दीप्तं पतंगा इव पावकम् 6.084.003a ते ऽर्दिता निशितैर् बाणैः क्रोशन्तो विप्रदुद्रुवुः 6.084.003c पावकार्चिःसमाविष्टा दह्यमाना यथा गजाः 6.084.004a प्लवंगानाम् अनीकानि महाभ्राणीव मारुतः 6.084.004c स ययौ समरे तस्मिन् विधमन् रावणः शरैः 6.084.005a कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम् 6.084.005c आससाद ततो युद्धे राघवं त्वरितस् तदा 6.084.006a सुग्रीवस् तान् कपीन् दृष्ट्वा भग्नान् विद्रवतो रणे 6.084.006c गुल्मे सुषेणं निक्षिप्य चक्रे युद्धे द्रुतं मनः 6.084.007a आत्मनः सदृशं वीरं स तं निक्षिप्य वानरम् 6.084.007c सुग्रीवो ऽभिमुखः शत्रुं प्रतस्थे पादपायुधः 6.084.008a पार्श्वतः पृष्ठतश् चास्य सर्वे यूथाधिपाः स्वयम् 6.084.008c अनुजह्रुर् महाशैलान् विविधांश् च महाद्रुमान् 6.084.009a स नदन् युधि सुग्रीवः स्वरेण महता महान् 6.084.009c पातयन् विविधांश् cÃnyä जघानोत्तमराक्षसान् 6.084.010a ममर्द च महाकायो राक्षसान् वानरेश्वरः 6.084.010c युगान्तसमये वायुः प्रवृद्धान् अगमान् इव 6.084.011a राक्षसानाम् अनीकेषु शैलवर्षं ववर्ष ह 6.084.011c अश्ववर्षं यथा मेघः पक्षिसंघेषु कानने 6.084.012a कपिराजविमुक्तैस् तैः शैलवर्षैस् तु राक्षसाः 6.084.012c विकीर्णशिरसः पेतुर् निकृत्ता इव पर्वताः 6.084.013a अथ संक्षीयमाणेषु राक्षसेषु समन्ततः 6.084.013c सुग्रीवेण प्रभग्नेषु पतत्सु विनदत्सु च 6.084.014a विरूपाक्षः स्वकं नाम धन्वी विश्राव्य राक्षसः 6.084.014c रथाद् आप्लुत्य दुर्धर्षो गजस्कन्धम् उपारुहत् 6.084.015a स तं द्विरदम् आरुह्य विरूपाक्षो महारथः 6.084.015c विनदन् भीमनिर्ह्रालं वानरान् अभ्यधावत 6.084.016a सुग्रीवे स शरान् घोरान् विससर्ज चमूमुखे 6.084.016c स्थापयाम् आसा चोद्विग्नान् राक्षसान् संप्रहर्षयन् 6.084.017a सो ऽतिविद्धः शितैर् बाणैः कपीन्द्रस् तेन रक्षसा 6.084.017c चुक्रोध च महाक्रोधो वधे चास्य मनो दधे 6.084.018a ततः पादपम् उद्धृत्य शूरः संप्रधने हरिः 6.084.018c अभिपत्य जघानास्य प्रमुखे तं महागजम् 6.084.019a स तु प्रहाराभिहतः सुग्रीवेण महागजः 6.084.019c अपासर्पद् धनुर्मात्रं निषसाद ननाद च 6.084.020a गजात् तु मथितात् तूर्णम् अपक्रम्य स वीर्यवान् 6.084.020c राक्षसो ऽभिमुखः शत्रुं प्रत्युद्गम्य ततः कपिम् 6.084.021a आर्षभं चर्मखड्गं च प्रगृह्य लघुविक्रमः 6.084.021c भर्त्सयन्न् इव सुग्रीवम् आससाद व्यवस्थितम् 6.084.022a स हि तस्याभिसंक्रुद्धः प्रगृह्य महतीं ÓilÃm 6.084.022c विरूपाक्षाय चिक्षेप सुग्रीवो जलदोपमाम् 6.084.023a स तां शिलाम् आपतन्तीं दृष्ट्वा राक्षसपुंगवः 6.084.023c अपक्रम्य सुविक्रान्तः खड्गेन प्राहरत् तदा 6.084.024a तेन खड्गेन संक्रुद्धः सुग्रीवस्य चमूमुखे 6.084.024c कवचं पातयाम् आस स खड्गाभिहतो ऽपतत् 6.084.025a स समुत्थाय पतितः कपिस् तस्य व्यसर्जयत् 6.084.025c तलप्रहारम् अशनेः समानं भीमनिस्वनम् 6.084.026a तलप्रहारं तद् रक्षः सुग्रीवेण समुद्यतम् 6.084.026c नैपुण्यान् मोचयित्वैनं मुष्टिनोरस्य् atìayat 6.084.027a ततस् तु संक्रुद्धतरः सुग्रीवो वानरेश्वरः 6.084.027c मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा 6.084.028a स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः 6.084.028c ततो न्यपातयत् क्रोधाच् छङ्खदेशे महातलम् 6.084.029a महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ 6.084.029c पपात रुधिरक्लिन्नः शोणितं स समुद्वमन् 6.084.030a विवृत्तनयनं क्रोधात् सफेन रुधिराप्लुतम् 6.084.030c ददृशुस् ते विरूपाक्षं विरूपाक्षतरं कृतम् 6.084.031a स्फुरन्तं परिवर्जन्तं पार्श्वेन रुधिरोक्षितम् 6.084.031c करुणं च विनर्दान्तं ददृशुः कपयो रिपुम् 6.084.032a तथा तु तौ संयति संप्रयुक्तौ; तरस्विनौ वानरराक्षसानाम् 6.084.032c बलार्णवौ सस्वनतुः सभीमं; महार्णवौ द्वाव् इव भिन्नवेलौ 6.084.033a विनाशितं प्रेक्ष्य विरूपनेत्रं; महाबलं तं हरिपार्थिवेन 6.084.033c बलं समस्तं कपिराक्षसानाम्; उन्मत्तगङ्गाप्रतिमं बभूव 6.085.001a हन्यमाने बले तूर्णम् अन्योन्यं ते महामृधे 6.085.001c सरसीव महाघर्मे सूपक्षीणे बभूवतुः 6.085.002a स्वबलस्य विघातेन विरूपाक्षवधेन च 6.085.002c बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः 6.085.003a प्रक्षीणं तु बलं दृष्ट्वा वध्यमानं वलीमुखैः 6.085.003c बभूवास्य व्यथा युद्धे प्रेक्ष्य दैवविपर्ययम् 6.085.004a उवाच च समीपस्थं महोदरम् अरिंदमम् 6.085.004c अस्मिन् काले महाबाहो जयाशा त्वयि मे स्थिता 6.085.005a जहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम् 6.085.005c भर्तृपिण्डस्य कालो ऽयं निर्वेष्टुं साधु युध्यताम् 6.085.006a एवम् उक्तस् तथेत्य् उक्त्वा राक्षसेन्द्रं महोदरः 6.085.006c प्रविवेशारिसेनां स पतंग इव पावकम् 6.085.007a ततः स कदनं चक्रे वानराणां महाबलः 6.085.007c भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः 6.085.008a प्रभग्नां समरे दृष्ट्वा वानराणां महाचमूम् 6.085.008c अभिदुद्राव सुग्रीवो महोदरम् अनन्तरम् 6.085.009a प्रगृह्य विपुलां घोरां महीधर समां ÓilÃm 6.085.009c चिक्षेप च महातेजास् तद् वधाय हरीश्वरः 6.085.010a ताम् आपतन्तीं सहसा शिलां दृष्ट्वा महोदरः 6.085.010c असंभ्रान्तस् ततो बाणैर् निर्बिभेद दुरासदाम् 6.085.011a रक्षसा तेन बाणौघैर् निकृत्ता सा सहस्रधा 6.085.011c निपपात शिलाभूमौ गृध्रचक्रम् इवाकुलम् 6.085.012a तां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्छितः 6.085.012c सालम् उत्पाट्य चिक्षेप रक्षसे रणमूर्धनि 6.085.012e शरैश् च विददारैनं शूरः परपुरंजयः 6.085.013a स ददर्श ततः क्रुद्धः परिघं पतितं भुवि 6.085.013c आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन् 6.085.013e परिघाग्रेण वेगेन जघानास्य हयोत्तमान् 6.085.014a तस्माद् धतहयाद् वीरः सो ऽवप्लुत्य महारथात् 6.085.014c गदां जग्राह संक्रुद्धो राक्षसो ऽथ महोदरः 6.085.015a गदापरिघहस्तौ तौ युधि वीरौ समीयतुः 6.085.015c नर्दन्तौ गोवृषप्रख्यौ घनाव् इव सविद्युतौ 6.085.016a आजघान गदां तस्य परिघेण हरीश्वरः 6.085.016c पपात स गदोद्भिन्नः परिघस् तस्य भूतले 6.085.017a ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात् 6.085.017c आयसं मुसलं घोरं सर्वतो हेमभूषितम् 6.085.018a तं समुद्यम्य चिक्षेप सो ऽप्य् अन्यां व्याक्षिपद् गदाम् 6.085.018c भिन्नाव् अन्योन्यम् आसाद्य पेततुर् धरणीतले 6.085.019a ततो भग्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः 6.085.019c तेजो बलसमाविष्टौ दीप्ताव् इव हुताशनौ 6.085.020a जघ्नतुस् तौ तदान्योन्यं नेदतुश् च पुनः पुनः 6.085.020c तलैश् चान्योन्यम् आहत्य पेततुर् धरणीतले 6.085.021a उत्पेततुस् ततस् तूर्णं जघ्नतुश् च परस्परम् 6.085.021c भुजैश् चिक्षेपतुर् वीराव् अन्योन्यम् अपराजितौ 6.085.022a आजहार तदा खग्डम् अदूरपरिवर्तिनम् 6.085.022c राक्षसश् चर्मणा सार्धं महावेगो महोदरः 6.085.023a तथैव च महाखड्गं चर्मणा पतितं सह 6.085.023c जग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः 6.085.024a तौ तु रोषपरीताङ्गौ नर्दन्ताव् अभ्यधावताम् 6.085.024c उद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ 6.085.025a दक्षिणं मण्डलं चोभौ तौ तूर्णं संपरीयतुः 6.085.025c अन्योन्यम् अभिसंक्रुद्धौ जये प्रणिहिताव् उभौ 6.085.026a स तु शूरो महावेगो वीर्यश्लाघी महोदरः 6.085.026c महाचर्मणि तं खड्गं पातयाम् आस दुर्मतिः 6.085.027a लग्नम् उत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः 6.085.027c जहार सशिरस् त्राणं कुण्डलोपहितं Óira÷ 6.085.028a निकृत्तशिरसस् तस्य पतितस्य महीतले 6.085.028c तद् बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न तिष्ठति 6.085.029a हत्वा तं वानरैः सार्धं ननाद मुदितो हरिः 6.085.029c चुक्रोध च दशग्रीवो बभौ हृष्टश् च राघवः 6.086.001a महोदरे तु निहते महापार्श्वो महाबलः 6.086.001c अङ्गदस्य चमूं भीमां क्षोभयाम् आस सायकैः 6.086.002a स वानराणां मुख्यानाम् उत्तमाङ्गानि सर्वशः 6.086.002c पातयाम् आस कायेभ्यः फलं वृन्ताद् इवानिलः 6.086.003a केषां चिद् इषुभिर् बाहून् स्कन्धांश् चिछेद राक्षसः 6.086.003c वानराणां सुसंक्रुद्धः पार्श्वं केषां व्यदारयत् 6.086.004a ते ऽर्दिता बाणवर्षेण महापार्श्वेन वानराः 6.086.004c विषादविमुखाः सर्वे बभूवुर् गतचेतसः 6.086.005a निरीक्ष्य बलम् उद्विग्नम् अङ्गदो राक्षसार्दितम् 6.086.005c वेगं चक्रे महाबाहुः समुद्र इव पर्वणि 6.086.006a आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम् 6.086.006c समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत् 6.086.007a स तु तेन प्रहारेण महापार्श्वो विचेतनः 6.086.007c ससूतः स्यन्दनात् तस्माद् विसंज्ञः प्रापतद् भुवि 6.086.008a सर्क्षराजस् तु तेजस्वी nÅläjanacayopama÷ 6.086.008c निष्पत्य सुमहावीर्यः स्वाद् यूथान् मेघसंनिभात् 6.086.009a प्रगृह्य गिरिशृङ्गाभां क्रुद्धः स विपुलां ÓilÃm 6.086.009c aÓvä जघान तरसा स्यन्दनं च बभञ्ज तम् 6.086.010a मुहूर्ताल् लब्धसंज्ञस् तु महापार्श्वो महाबलः 6.086.010c अङ्गदं बहुभिर् बाणैर् भूयस् तं प्रत्यविध्यत 6.086.011a जाम्बवन्तं त्रिभिर् बाणैर् आजघान स्तनान्तरे 6.086.011c ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः 6.086.012a गवाक्षं जाम्बवन्तं च स दृष्ट्वा ÓarapŬitau 6.086.012c जग्राह परिघं घोरम् अङ्गदः क्रोधमूर्छितः 6.086.013a तस्याङ्गदः प्रकुपितो राक्षसस्य तम् आयसं 6.086.013c दूरस्थितस्य परिघं रविरश्मिसमप्रभम् 6.086.014a द्वाभ्यां भुजाभ्यां संगृह्य भ्रामयित्वा च वेगवान् 6.086.014c महापार्श्वाय चिक्षेप वधार्थं वालिनः सुतः 6.086.015a स तु क्षिप्तो बलवता परिघस् तस्य रक्षसः 6.086.015c धनुश् च सशरं हस्ताच् छिरस्त्रं चाप्य् अपातयत् 6.086.016a तं समासाद्य वेगेन वालिपुत्रः प्रतापवान् 6.086.016c तलेनाभ्यहनत् क्रुद्धः कर्णमूले सकुण्डले 6.086.017a स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः 6.086.017c करेणैकेन जग्राह सुमहान्तं परश्वधम् 6.086.018a तं तैलधौतं विमलं शैलसारमयं दृढम् 6.086.018c राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत् 6.086.019a तेन वामांसफलके भृशं प्रत्यवपातितम् 6.086.019c अङ्गदो मोक्षयाम् आस सरोषः स परश्वधम् 6.086.020a स वीरो वज्रसंकाशम् अङ्गदो मुष्टिम् आत्मनः 6.086.020c संवर्तयन् सुसंक्रुद्धः पितुस् तुल्यपराक्रमः 6.086.021a राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति 6.086.021c इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत् 6.086.022a तेन तस्य निपातेन राक्षसस्य महामृधे 6.086.022c पफाल हृदयं चाशु स पपात हतो भुवि 6.086.023a तस्मिन् निपतिते भूमौ तत् सैन्यं संप्रचुक्षुभे 6.086.023c अभवच् च महान् क्रोधः समरे रावणस्य तु 6.087.001a महोदरमहापार्श्वौ हतौ दृष्ट्वा तु राक्षसौ 6.087.001c तस्मिंश् च निहते वीरे विरूपाक्षे महाबले 6.087.002a आविवेश महान् क्रोधो रावणं तु महामृधे 6.087.002c सूतं संचोदयाम् आस वाक्यं चेदम् उवाच ह 6.087.003a निहतानाम् अमात्यानां रुद्धस्य नगरस्य च 6.087.003c दुःखम् एषो ऽपनेष्यामि हत्वा तौ रामलक्ष्मणौ 6.087.004a रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम् 6.087.004c प्रशाखा यस्य सुग्रीवो जाम्बवान् कुमुदो नलः 6.087.005a स दिशो दश घोषेण रथस्यातिरथो महान् 6.087.005c नादयन् प्रययौ तूर्णं राघवं चाभ्यवर्तत 6.087.006a पूरिता तेन शब्देन सनदीगिरिकानना 6.087.006c संचचाल मही सर्वा सवराहमृगद्विपा 6.087.007a तामसं सुमहाघोरं चकारास्त्रं सुदारुणम् 6.087.007c निर्ददाह कपीन् सर्वांस् ते प्रपेतुः समन्ततः 6.087.008a तान्य् अनीकान्य् अनेकानि रावणस्य शरोत्तमैः 6.087.008c दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः 6.087.009a स ददर्श ततो रामं तिष्ठन्तम् अपराजितम् 6.087.009c लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा 6.087.010a आलिखन्तम् इवाकाशम् अवष्टभ्य महद् धनुः 6.087.010c पद्मपत्रविशालाक्षं दीर्घबाहुम् अरिंदमम् 6.087.011a वानरांश् च रणे भग्नान् आपतन्तं च रावणम् 6.087.011c समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम् 6.087.012a विस्फारयितुम् आरेभे ततः स धनुर् उत्तमम् 6.087.012c महावेगं महानादं निर्भिन्दन्न् इव मेदिनीम् 6.087.013a तयोः शरपथं प्राप्य रावणो राजपुत्रयोः 6.087.013c स बभूव यथा राहुः समीपे शशिसूर्ययोः 6.087.014a रावणस्य च बाणौघै रामविस्फरितेन च 6.087.014c शब्देन राक्षसास् तेन पेतुश् च शतशस् तदा 6.087.015a तम् इच्छन् प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः 6.087.015c मुमोच धनुर् आयम्य शरान् अग्निशिखोपमान् 6.087.016a तान् मुक्तमात्रान् आकाशे लक्ष्मणेन धनुष्मता 6.087.016c बाणान् बाणैर् महातेजा रावणः प्रत्यवारयत् 6.087.017a एकम् एकेन बाणेन त्रिभिस् त्रीन् दशभिर् दश 6.087.017c लक्ष्मणस्य प्रचिच्छेद दर्शयन् पाणिलाघवम् 6.087.018a अभ्यतिक्रम्य सौमित्रिं रावणः समितिंजयः 6.087.018c आससाद ततो रामं स्थितं शैलम् इवाचलम् 6.087.019a स संख्ये रामम् आसाद्य क्रोधसंरक्तलोचनः 6.087.019c व्यसृजच् छरवर्णानि रावणो राघवोपरि 6.087.020a शरधारास् ततो रामो रावणस्य धनुश्च्युताः 6.087.020c दृष्ट्वैवापतिताः शीघ्रं bhallä जग्राह सत्वरम् 6.087.021a tä शरौघांस् ततो भल्लैस् तीक्ष्णैश् चिच्छेद राघवः 6.087.021c दीप्यमानान् महावेगान् क्रुद्धान् आशीविषान् इव 6.087.022a राघवो रावणं तूर्णं रावणो राघवं तथा 6.087.022c अन्योन्यं विविधैस् तीक्ष्णैः शरैर् अभिववर्षतुः 6.087.023a चेरतुश् च चिरं चित्रं मण्डलं सव्यदक्षिणम् 6.087.023c बाणवेगान् समुदीक्ष्य समरेष्व् अपराजितौ 6.087.024a तयोर् भूतानि वित्रेषुर् युगपत् संप्रयुध्यतोः 6.087.024c रौद्रयोः सायकमुचोर् यमान्तकनिकाशयोः 6.087.025a संततं विविधैर् बाणैर् बभूव गगनं तदा 6.087.025c घनैर् इवातपापाये विद्युन्मालासमाकुलैः 6.087.026a गवाक्षितम् इवाकाशं बभूव शूरवृष्टिभिः 6.087.026c महावेगैः सुतीक्ष्णाग्रैर् गृध्रपत्रैः सुवाजितैः 6.087.027a शरान्धकारं तौ भीमं चक्रतुः परमं तदा 6.087.027c गते ऽस्तं तपने चापि महामेघाव् इवोत्थितौ 6.087.028a बभूव तुमुलं युद्धम् अन्योन्यवधकाङ्क्षिणोः 6.087.028c अनासाद्यम् अचिन्त्यं च वृत्रवासवयोर् इव 6.087.029a उभौ हि परमेष्वासाव् उभौ शस्त्रविशारदौ 6.087.029c उभौ चास्त्रविदां मुख्याव् उभौ युद्धे विचेरतुः 6.087.030a उभौ हि येन व्रजतस् तेन तेन शरोर्मयः 6.087.030c ऊर्मयो वायुना विद्धा जग्मुः सागरयोर् इव 6.087.031a ततः संसक्तहस्तस् तु रावणो लोकरावणः 6.087.031c नाराचमालां रामस्य ललाटे प्रत्यमुञ्चत 6.087.032a रौद्रचापप्रयुक्तां तां नीलोत्पलदलप्रभाम् 6.087.032c शिरसा धारयन् रामो न व्यथां प्रत्यपद्यत 6.087.033a अथ मन्त्रान् अपि जपन् रौद्रम् अस्त्रम् उदीरयन् 6.087.033c शरान् भूयः समादाय रामः क्रोधसमन्वितः 6.087.034a मुमोच च महातेजाश् चापम् आयम्य वीर्यवान् 6.087.034c tä शरान् राक्षसेन्द्राय चिक्षेपाच्छिन्नसायकः 6.087.035a ते महामेघसंकाशे कवचे पतिताः ÓarÃ÷ 6.087.035c अवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस् तदा 6.087.036a पुनर् एवाथ तं रामो रथस्थं राक्षसाधिपम् 6.087.036c ललाटे परमास्त्रेण सर्वास्त्रकुशलो ऽभिनत् 6.087.037a ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः 6.087.037c श्वसन्तो विविशुर् भूमिं रावणप्रतिकूलताः 6.087.038a निहत्य राघवस्यास्त्रं रावणः क्रोधमूर्छितः 6.087.038c आसुरं सुमहाघोरम् अन्यद् अस्त्रं समाददे 6.087.039a सिंहव्याघ्रमुखांश् चान्यान् कङ्ककाक मुखान् अपि 6.087.039c गृध्रश्येनमुखांश् चापि सृगालवदनांस् तथा 6.087.040a ईहामृगमुहांश् चान्यान् व्यादितास्यान् भयावहान् 6.087.040c पञ्चास्यांल् लेलिहानांश् च ससर्ज niÓitä ÓarÃn 6.087.041a शरान् खरमुखांश् चान्यान् वराहमुखसंस्थितान् 6.087.041c श्वानकुक्कुटवक्त्रांश् च मकराशीविषाननान् 6.087.042a एतांश् चान्यांश् च मायाभिः ससर्ज niÓitä ÓarÃn 6.087.042c रामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन् 6.087.043a आसुरेण समाविष्टः सो ऽस्त्रेण रघुनन्दनः 6.087.043c ससर्जास्त्रं महोत्साहः पावकं पावकोपमः 6.087.044a अग्निदीप्तमुखान् बाणांस् तथा सूर्यमुखान् अपि 6.087.044c चन्द्रार्धचन्द्रवक्त्रांश् च धूमकेतुमुखान् अपि 6.087.045a ग्रहनक्षत्रवर्णांश् च महोल्का मुखसंस्थितान् 6.087.045c विद्युज्जिह्वोपमांश् चान्यान् ससर्ज niÓitä ÓarÃn 6.087.046a ते रावणशरा घोरा राघवास्त्रसमाहताः 6.087.046c विलयं जग्मुर् आकाशे जग्मुश् चैव सहस्रशः 6.087.047a तद् अस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा 6.087.047c हृष्टा नेदुस् ततः सर्वे कपयः कामरूपिणः 6.088.001a तस्मिन् प्रतिहते ऽस्त्रे तु रावणो राक्षसाधिपः 6.088.001c क्रोधं च द्विगुणं चक्रे क्रोधाच् चास्त्रम् अनन्तरम् 6.088.002a मयेन विहितं रौद्रम् अन्यद् अस्त्रं महाद्युतिः 6.088.002c उत्स्रष्टुं रावणो घोरं राघवाय प्रचक्रमे 6.088.003a ततः शूलानि निश्चेरुर् गदाश् च मुसलानि च 6.088.003c कार्मुकाद् दीप्यमानानि वज्रसाराणि सर्वशः 6.088.004a कूटमुद्गरपाशाश् च दीप्ताश् चाशनयस् तथा 6.088.004c निष्पेतुर् विविधास् तीक्ष्णा वाता इव युगक्षये 6.088.005a तद् अस्त्रं राघवः श्रीमान् उत्तमास्त्रविदां वरः 6.088.005c जघान परमास्त्रेण गन्धर्वेण महाद्युतिः 6.088.006a तस्मिन् प्रतिहते ऽस्त्रे तु राघवेण महात्मना 6.088.006c रावणः क्रोधताम्राक्षः सौरम् अस्त्रम् उदीरयत् 6.088.007a ततश् चक्राणि निष्पेतुर् भास्वराणि महान्ति च 6.088.007c कार्मुकाद् भीमवेगस्य दशग्रीवस्य धीमतः 6.088.008a तैर् आसीद् गगनं दीप्तं संपतद्भिर् इतस् ततः 6.088.008c पतद्भिश् च दिशो दीप्तैश् चन्द्रसूर्यग्रहैर् इव 6.088.009a तानि चिच्छेद बाणौघैश् चक्राणि तु स राघवः 6.088.009c आयुधानि विचित्राणि रावणस्य चमूमुखे 6.088.010a तद् अस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः 6.088.010c विव्याध दशभिर् बाणइ रामं सर्वेषु मर्मसु 6.088.011a स विद्धो दशभिर् बाणैर् महाकार्मुकनिःसृतैः 6.088.011c रावणेन महातेजा न प्राकम्पत राघवः 6.088.012a ततो विव्याध गात्रेषु सर्वेषु समितिंजयः 6.088.012c राघवस् तु सुसंक्रुद्धो रावणं बहुभिः शरैः 6.088.013a एतस्मिन्न् अन्तरे क्रुद्धो राघवस्यानुजो बली 6.088.013c लक्ष्मणः सायकान् सप्त जग्राह परवीरहा 6.088.014a तैः सायकैर् महावेगै रावणस्य महाद्युतिः 6.088.014c ध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा 6.088.015a सारथेश् चापि बाणेन शिरो ज्वलितकुण्डलम् 6.088.015c जहार लक्ष्मणः श्रीमान् नैरृतस्य महाबलः 6.088.016a तस्य बाणैश् च चिच्छेद धनुर् गजकरोपमम् 6.088.016c लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर् निशितैः शरैः 6.088.017a नीलमेघनिभांश् चास्य सदश्वान् पर्वतोपमान् 6.088.017c जघानाप्लुत्य गदया रावणस्य विभीषणः 6.088.018a हताश्वाद् वेगवान् वेगाद् अवप्लुत्य महारथात् 6.088.018c क्रोधम् आहारयत् तीव्रं भ्रातरं प्रति रावणः 6.088.019a ततः शक्तिं महाशक्तिर् दीप्तां दीप्ताशनीम् इव 6.088.019c विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान् 6.088.020a अप्राप्ताम् एव तां बाणैस् त्रिभिश् चिच्छेद लक्ष्मणः 6.088.020c अथोदतिष्ठत् संनादो वानराणां तदा रणे 6.088.021a स पपात त्रिधा छिन्ना शक्तिः käcanamÃlinÅ 6.088.021c सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश् च्युता 6.088.022a ततः संभाविततरां कालेनापि दुरासदाम् 6.088.022c जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा 6.088.023a सा वेगिना बलवता रावणेन दुरात्मना 6.088.023c जज्वाल सुमहाघोरा शक्राशनिसमप्रभा 6.088.024a एतस्मिन्न् अन्तरे वीरो लक्ष्मणस् तं विभीषणम् 6.088.024c प्राणसंशयम् आपन्नं तूर्णम् एवाभ्यपद्यत 6.088.025a तं विमोक्षयितुं वीरश् चापम् आयम्य लक्ष्मणः 6.088.025c रावणं शक्तिहस्तं तं शरवर्षैर् अवाकिरत् 6.088.026a कीर्यमाणः शरौघेण विसृष्ट्तेन महात्मना 6.088.026c न प्रहर्तुं मनश् चक्रे विमुखीकृतविक्रमः 6.088.027a मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः 6.088.027c लक्ष्मणाभिमुखस् तिष्ठन्न् इदं वचनम् अब्रवीत् 6.088.028a मोक्षितस् ते बलश्लाघिन् यस्माद् एवं विभीषणः 6.088.028c विमुच्य राक्षसं शक्तिस् त्वयीयं विनिपात्यते 6.088.029a एषा ते हृदयं भित्त्वा शक्तिर् लोहितलक्षणा 6.088.029c मद्बाहुपरिघोत्सृष्टा प्राणान् आदाय यास्यति 6.088.030a इत्य् एवम् उक्त्वा तां शक्तिम् अष्टघण्टां महास्वनाम् 6.088.030c मयेन मायाविहिताम् अमोघां शत्रुघातिनीम् 6.088.031a लक्ष्मणाय समुद्दिश्य ज्वलन्तीम् इव तेजसा 6.088.031c रावणः परमक्रुद्धश् चिक्षेप च ननाद च 6.088.032a सा क्षिप्ता भीमवेगेन शक्राशनिसमस्वना 6.088.032c शक्तिर् अभ्यपतद् वेगाल् लक्ष्मणं रणमूर्धनि 6.088.033a ताम् अनुव्याहरच् छक्तिम् आपतन्तीं स राघवः 6.088.033c स्वस्त्यस् तु लक्ष्मणायेति मोघा भव हतोद्यमा 6.088.034a न्यपतत् सा महावेगा लक्ष्मणस्य महोरसि 6.088.034c जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः 6.088.035a ततो रावणवेगेन सुदूरम् avagìhayà 6.088.035c शक्त्या निर्भिन्नहृदयः पपात भुवि लक्ष्मणः 6.088.036a तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः 6.088.036c भ्रातृस्नेहान् महातेजा विषण्णहृदयो ऽभवत् 6.088.037a स मुहूर्तम् अनुध्याय bëpavyÃkulalocana÷ 6.088.037c बभूव संरब्धतरो युगान्त इव पावकः 6.088.038a न विषादस्य कालो ऽयम् इति संचिन्त्य राघवः 6.088.038c चक्रे सुतुमुलं युद्धं रावणस्य वधे धृतः 6.088.039a स ददर्श ततो रामः शक्त्या भिन्नं महाहवे 6.088.039c लक्ष्मणं रुधिरादिग्धं सपन्नगम् इवाचलम् 6.088.040a ताम् अपि प्रहितां शक्तिं रावणेन बलीयसा 6.088.040c यत्नतस् ते हरिश्रेष्ठा न शेकुर् अवमर्दितुम् 6.088.040e अर्दिताश् चैव बाणौघैः क्षिप्रहस्तेन रक्षसा 6.088.041a सौमित्रिं सा विनिर्भिद्य प्रविष्टा धरणीतलम् 6.088.041c तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम् 6.088.041e बभञ्ज समरे क्रुद्धो बलवद् विचकर्ष च 6.088.042a तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा 6.088.042c शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः 6.088.043a अचिन्तयित्वा तान् बाणान् समाश्लिष्या च लक्ष्मणम् 6.088.043c अब्रवीच् च हनूमन्तं सुग्रीवं चैव राघवः 6.088.043e लक्ष्मणं परिवार्येह तिष्ठध्वं वानरोत्तमाः 6.088.044a पराक्रमस्य कालो ऽयं संप्राप्तो मे चिरेप्सितः 6.088.044c पापात्मायं दशग्रीवो वध्यतां पापनिश्चयः 6.088.044e काङ्क्षितः स्तोककस्येव घर्मान्ते मेघदर्शनम् 6.088.045a अस्मिन् मुहूर्ते नचिरात् सत्यं प्रतिशृणोमि वः 6.088.045c अरावणम् अरामं वा जगद् द्रक्ष्यथ वानराः 6.088.046a राज्यनाशं वने वासं दण्डके परिधावनम् 6.088.046c वैदेह्याश् च परामर्शं रक्षोभिश् च समागमम् 6.088.047a प्राप्तं दुःखं महद् घोरं क्लेशं च निरयोपमम् 6.088.047c अद्य सर्वम् अहं त्यक्ष्ये हत्वा तं रावणं रणे 6.088.048a यदर्थं वानरं सैन्यं समानीतम् इदं मया 6.088.048c सुग्रीवश् च कृतो राज्ये निहत्वा वालिनं रणे 6.088.049a यदर्थं सागरः क्रान्तः सेतुर् बद्धश् च सागरे 6.088.049c सो ऽयम् अद्य रणे पापश् चक्षुर्विषयम् आगतः 6.088.050a चक्षुर्विषयम् आगम्य नायं जीवितुम् अर्हति 6.088.050c दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः 6.088.051a स्वस्थाः पश्यत दुर्धर्षा युद्धं वानरपुंगवाः 6.088.051c आसीनाः पर्वताग्रेषु ममेदं रावणस्य च 6.088.052a अद्य रामस्य रामत्वं पश्यन्तु मम संयुगे 6.088.052c त्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः 6.088.053a अद्य कर्म करिष्यामि यल् लोकाः सचराचराः 6.088.053c सदेवाः कथयिष्यन्ति यावद् भूमिर् धरिष्यति 6.088.054a एवम् उक्त्वा शितैर् बाणैस् taptakäcanabhÆ«aïai÷ 6.088.054c आजघान दशग्रीवं रणे रामः समाहितः 6.088.055a अथ प्रदीप्तैर् नाराचैर् मुसलैश् चापि रावणः 6.088.055c अभ्यवर्षत् तदा रामं धाराभिर् इव तोयदः 6.088.056a रामरावणमुक्तानाम् अन्योन्यम् अभिनिघ्नताम् 6.088.056c शराणां च शराणां च बभूव तुमुलः स्वनः 6.088.057a ते भिन्नाश् च विकीर्णाश् च रामरावणयोः ÓarÃ÷ 6.088.057c अन्तरिक्षात् प्रदीप्ताग्रा निपेतुर् धरणीतले 6.088.058a तयोर् ज्यातलनिर्घोषो रामरावणयोर् महान् 6.088.058c त्रासनः सर्वबूतानां स बभूवाद्भुतोपमः 6.088.059a स कीर्यमाणः शरजालवृष्टिभिर्; महात्मना दीप्तधनुष्मतार्दितः 6.088.059c भयात् प्रदुद्राव समेत्य रावणो; यथानिलेनाभिहतो बलाहकः 6.089.001a स दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनः 6.089.001c विसृजन् एव बाणौघान् सुषेणं वाक्यम् अब्रवीत् 6.089.002a एष रावणवेगेन लक्ष्मणः पतितः क्षितौ 6.089.002c सर्पवद् वेष्टते वीरो मम शोकम् उदीरयन् 6.089.003a शोणितार्द्रम् इमं वीरं प्राणैर् इष्टतरं मम 6.089.003c पश्यतो मम का शक्तिर् योद्धुं पर्याकुलात्मनः 6.089.004a अयं स समरश्लाघी भ्राता मे शुभलक्षणः 6.089.004c यदि पञ्चत्वम् आपन्नः प्राणैर् मे किं सुखेन वा 6.089.005a लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद् धनुः 6.089.005c सायका व्यवसीदन्ति दृष्टिर् bëpavaÓaæ गता 6.089.005e चिन्ता मे वर्धते तीव्रा मुमूर्षा चोपजायते 6.089.006a भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना 6.089.006c परं विषादम् आपन्नो विललापाकुलेन्द्रियः 6.089.007a न हि युद्धेन मे कार्यं नैव प्राणैर् न सीतया 6.089.007c भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु 6.089.008a किं मे राज्येन किं प्राणैर् युद्धे कार्यं न विद्यते 6.089.008c यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः 6.089.009a रामम् आश्वासयन् वीरः सुषेणो वाक्यम् अब्रवीत् 6.089.009c न मृतो ऽयं महाबाहुर् लक्ष्मणो लक्ष्मिवर्धनः 6.089.010a न चास्य विकृतं वक्त्रं नापि श्यामं न निष्प्रभम् 6.089.010c सुप्रभं च प्रसन्नं च मुखम् अस्याभिलक्ष्यते 6.089.011a पद्मरक्ततलौ हस्तौ सुप्रसन्ने च लोचने 6.089.011c एवं न विद्यते रूपं गतासूनां विशां पते 6.089.011e मां विषादं कृत्वा वीर सप्राणो ऽयम् अरिंदम 6.089.012a आख्यास्यते प्रसुप्तस्य स्रस्तगात्रस्य भूतले 6.089.012c सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर् मुहुः 6.089.013a एवम् उक्त्वा तु वाक्यज्ञः सुषेणो राघवं वचः 6.089.013c समीपस्थम् उवाचेदं हनूमन्तम् अभित्वरन् 6.089.014a सौम्य शीघ्रम् इतो गत्वा शैलम् ओषधिपर्वतम् 6.089.014c पूर्वं हि कथितो यो ऽसौ वीर जाम्बवता शुभः 6.089.015a दक्षिणे शिखरे तस्य जाताम् ओषधिम् Ãnaya 6.089.015c विशल्यकरणी नाम विशल्यकरणीं शुभाम् 6.089.016a सौवर्णकरणीं चापि तथा संजीवनीम् अपि 6.089.016c संधानकरणीं चापि गत्वा शीघ्रम् इहानय 6.089.016e संजीवनार्थं वीरस्य लक्ष्मणस्य महात्मनः 6.089.017a इत्य् एवम् उक्तो हनुमान् गत्वा चौषधिपर्वतम् 6.089.017c चिन्ताम् अभ्यगमच् छ्रीमान् अजानंस् ता महौषधीः 6.089.018a तस्य बुद्धिः समुत्पन्ना मारुतेर् अमितौजसः 6.089.018c इदम् एव गमिष्यामि गृहीत्वा शिखरं गिरेः 6.089.019a अगृह्य यदि गच्छामि विशल्यकरणीम् अहम् 6.089.019c कालात्ययेन दोषः स्याद् वैक्लव्यं च महद् भवेत् 6.089.020a इति संचिन्त्य हनुमान् गत्वा क्षिप्रं महाबलः 6.089.020c उत्पपात गृहीत्वा तु hanÆmä शिखरं गिरेः 6.089.021a ओषधीर् नावगछामि ता अहं हरिपुंगव 6.089.021c तद् इदं शिखरं कृत्स्नं गिरेस् तस्याहृतं मया 6.089.022a एवं कथयमानं तं प्रशस्य पवनात्मजम् 6.089.022c सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीः 6.089.023a ततः संक्षोदयित्वा ताम् ओषधिं वानरोत्तमः 6.089.023c लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतिः 6.089.024a सशल्यः स समाघ्राय लक्ष्मणः परवीरहा 6.089.024c विशल्यो विरुजः शीघ्रम् उदतिष्ठन् महीतलात् 6.089.025a समुत्थितं ते हरयो भूतलात् प्रेक्ष्य लक्ष्मणम् 6.089.025c साधु साध्व् इति सुप्रीताः सुषेणं प्रत्यपूजयन् 6.089.026a एह्य् एहीत्य् अब्रवीद् रामो लक्ष्मणं परवीरहा 6.089.026c सस्वजे snehagìhaæ च bëpaparyÃkulek«aïa÷ 6.089.027a अब्रवीच् च परिष्वज्य सौमित्रिं राघवस् तदा 6.089.027c दिष्ट्या त्वां वीर पश्यामि मरणात् पुनर् आगतम् 6.089.028a न हि मे जीवितेनार्थः सीतया च जयेन वा 6.089.028c को हि मे जीवितेनार्थस् त्वयि पञ्चत्वम् Ãgate 6.089.029a इत्य् एवं वदतस् तस्य राघवस्य महात्मनः 6.089.029c खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यम् अब्रवीत् 6.089.030a तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रम 6.089.030c लघुः कश् चिद् इवासत्त्वो नैवं वक्तुम् इहार्हसि 6.089.031a न प्रतिज्ञां हि कुर्वन्ति वितथां साधवो ऽनघ 6.089.031c लक्ष्मणं हि महत् त्व् अस्य प्रतिज्ञापरिपालनम् 6.089.032a नैराश्यम् उपगन्तुं ते तद् अलं मत्कृते ऽनघ 6.089.032c वधेन रावणस्याद्य प्रतिज्ञाम् अनुपालय 6.089.033a न जीवन् यास्यते शत्रुस् तव बाणपथं गतः 6.089.033c नर्दतस् तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः 6.089.034a अहं तु वधम् इच्छामि शीघ्रम् अस्य दुरात्मनः 6.089.034c यावद् अस्तं न यात्य् एष कृतकर्मा दिवाकरः 6.090.001a लक्ष्मणेन तु तद् वाक्यम् उक्तं श्रुत्वा स राघवः 6.090.001c रावणाय शरान् घोरान् विससर्ज चमूमुखे 6.090.002a दशग्रीवो रथस्थस् तु रामं वज्रोपमैः शरैः 6.090.002c आजघान महाघोरैर् धाराभिर् इव तोयदः 6.090.003a दीप्तपावकसंकाशैः शरैः käcanabhÆ«aïai÷ 6.090.003c निर्बिभेद रणे रामो दशग्रीवं समाहितः 6.090.004a भूमिस्थितस्य रामस्य रथस्थस्य च रक्षसः 6.090.004c न समं युद्धम् इत्य् आहुर् देवगन्धर्वदानवाः 6.090.005a ततः käcanacitrÃÇga÷ किंकिणीशतभूषितः 6.090.005c तरुणादित्यसंकाशो वैदूर्यमयकूबरः 6.090.006a सदश्वैः käcanÃpŬair युक्तः श्वेतप्रकीर्णकैः 6.090.006c हरिभिः सूर्यसंकाशैर् हेमजालविभूषितैः 6.090.007a रुक्मवेणुध्वजः श्रीमान् देवराजरथो वरः 6.090.007c अभ्यवर्तत काकुत्स्थम् अवतीर्य त्रिविष्टपात् 6.090.008a अब्रवीच् च तदा रामं सप्रतोदो रथे स्थितः 6.090.008c präjalir मातलिर् वाक्यं सहस्राक्षस्य सारथिः 6.090.009a सहस्राक्षेण काकुत्स्थ रथो ऽयं विजयाय ते 6.090.009c दत्तस् तव महासत्त्व ÓrÅmä शत्रुनिबर्हणः 6.090.010a इदम् ऐन्द्रं महच्चापं कवचं चाग्निसंनिभम् 6.090.010c शराश् चादित्यसंकाशाः शक्तिश् च विमला ÓitÃ÷ 6.090.011a आरुह्येमं रथं वीर राक्षसं जहि रावणम् 6.090.011c मया सारथिना राम महेन्द्र इव दानवान् 6.090.012a इत्य् उक्तः स परिक्रम्य रथं तम् अभिवाद्य च 6.090.012c आरुरोह तदा रामो लोकांल् लक्ष्म्या विराजयन् 6.090.013a तद् बभूवाद्भुतं युद्धं द्वैरथं लोमहर्षणम् 6.090.013c रामस्य च महाबाहो रावणस्य च रक्षसः 6.090.014a स गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः 6.090.014c अस्त्रं राक्षसराजस्य जघान परमास्त्रवित् 6.090.015a अस्त्रं तु परमं घोरं राक्षसं राकसाधिप 6.090.015c ससर्ज परमक्रुद्धः पुनर् एव निशाचरः 6.090.016a ते रावणधनुर्मुक्ताः शराः käcanabhÆ«aïÃ÷ 6.090.016c अभ्यवर्तन्त काकुत्स्थं सर्पा भूत्वा महाविषाः 6.090.017a ते दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैः 6.090.017c रामम् एवाभ्यवर्तन्त व्यादितास्या भयानकाः 6.090.018a तैर् वासुकिसमस्पर्शैर् दीप्तभोगैर् महाविषैः 6.090.018c दिशश् च संतताः सर्वाः प्रदिशश् च समावृताः 6.090.019a तान् दृष्ट्वा पन्नगान् रामः समापतत Ãhave 6.090.019c अस्त्रं गारुत्मतं घोरं प्रादुश्चक्रे भयावहम् 6.090.020a ते राघवधनुर्मुक्ता रुक्मपुङ्खाः शिखिप्रभाः 6.090.020c सुपर्णाः käcanà भूत्वा विचेरुः सर्पशत्रवः 6.090.021a ते तान् sarvä Óarä जघ्नुः सर्परूपान् महाजवान् 6.090.021c सुपर्णरूपा रामस्य विशिखाः कामरूपिणः 6.090.022a अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः 6.090.022c अभ्यवर्षत् तदा रामं घोराभिः शरवृष्टिभिः 6.090.023a ततः शरसहस्रेण रामम् अक्लिष्टकारिणम् 6.090.023c अर्दयित्वा शरौघेण मातलिं प्रत्यविध्यत 6.090.024a पातयित्वा रथोपस्थे रथात् केतुं च käcanam 6.090.024c ऐन्द्रान् abhijaghÃnÃÓvä शरजालेन रावणः 6.090.025a विषेदुर् देवगन्धर्वा दानवाश् चारणैः सह 6.090.025c रामम् आर्तं तदा दृष्ट्वा सिद्धाश् च परमर्षयः 6.090.026a व्यथिता वानरेन्द्राश् च बभूवुः सविभीषणाः 6.090.026c रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा 6.090.027a प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम् 6.090.027c समाक्रम्य बुधस् तस्थौ प्रजानाम् अशुभावहः 6.090.028a सधूमपरिवृत्तोर्मिः प्रज्वलन्न् इव सागरः 6.090.028c उत्पपात तदा क्रुद्धः स्पृशन्न् इव दिवाकरम् 6.090.029a शस्त्रवर्णः सुपरुषो मन्दरश्मिर् दिवाकरः 6.090.029c अदृश्यत कबन्धाङ्गः संसक्तो धूमकेतुना 6.090.030a कोसलानां च नक्षत्रं व्यक्तम् इन्द्राग्निदैवतम् 6.090.030c आक्रम्याङ्गारकस् तस्थौ विशाखाम् अपि चाम्बरे 6.090.031a दशास्यो विंशतिभुजः प्रगृहीतशरासनः 6.090.031c अदृश्यत दशग्रीवो मैनाक इव पर्वतः 6.090.032a निरस्यमानो रामस् तु दशग्रीवेण रक्षसा 6.090.032c नाशकद् अभिसंधातुं सायकान् रणमूर्धनि 6.090.033a स कृत्वा भ्रुकुटीं क्रुद्धः किं चित् संरक्तलोचनः 6.090.033c जगाम सुमहाक्रोधं निर्दहन्न् इव चक्षुषा 6.091.001a तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः 6.091.001c सर्वभूतानि वित्रेषुः प्राकम्पत च मेदिनी 6.091.002a siæhaÓÃrdÆlavä शैलः संचचालाचलद्रुमः 6.091.002c बभूव चापि क्षुभितः समुद्रः सरितां पतिः 6.091.003a खगाश् च खरनिर्घोषा गगने परुषस्वनाः 6.091.003c औत्पातिका विनर्दन्तः समन्तात् परिचक्रमुः 6.091.004a रामं दृष्ट्वा सुसंक्रुद्धम् उत्पातांश् च सुदारुणान् 6.091.004c वित्रेषुः सर्वभूतानि रावणस्याविशद् भयम् 6.091.005a विमानस्थास् तदा देवा गन्धर्वाश् च महोरगाः 6.091.005c ऋषिदानवदैत्याश् च गरुत्मन्तश् च खेचराः 6.091.006a ददृशुस् ते तदा युद्धं लोकसंवर्तसंस्थितम् 6.091.006c नानाप्रहरणैर् भीमैः शूरयोः संप्रयुध्यतोः 6.091.007a ऊचुः सुरासुराः सर्वे तदा विग्रहम् आगताः 6.091.007c प्रेक्षमाणा महायुद्धं वाक्यं भक्त्या प्रहृष्टवत् 6.091.008a दशग्रीवं जयेत्य् आहुर् असुराः समवस्थिताः 6.091.008c देवा रामम् अथोचुस् ते त्वं जयेति पुनः पुनः 6.091.009a एतस्मिन्न् अन्तरे क्रोधाद् राघवस्य स रावणः 6.091.009c प्रहर्तुकामो दुष्टात्मा स्पृशन् प्रहरणं महत् 6.091.010a वज्रसारं महानादं सर्वशत्रुनिबर्हणम् 6.091.010c शैलशृङ्गनिभैः कूटैश् चितं दृष्टिभयावहम् 6.091.011a सधूमम् इव तीक्ष्णाग्रं युगान्ताग्निचयोपमम् 6.091.011c अतिरौद्रम् अनासाद्यं कालेनापि दुरासदम् 6.091.012a त्रासनं सर्वभूतानां दारणं भेदनं तथा 6.091.012c प्रदीप्त इव रोषेण शूलं जग्राह रावणः 6.091.013a तच् छूलं परमक्रुद्धो मध्ये जग्राह वीर्यवान् 6.091.013c अनेकैः समरे शूरै राक्षसैः परिवारितः 6.091.014a समुद्यम्य महाकायो ननाद युधि भैरवम् 6.091.014c संरक्तनयनो रोषात् स्वसैन्यम् अभिहर्षयन् 6.091.015a पृथिवीं चान्तरिक्षं च दिशश् च प्रदिशस् तथा 6.091.015c प्राकम्पयत् तदा शब्दो राक्षसेन्द्रस्य दारुणः 6.091.016a अतिनादस्य नादेन तेन तस्य दुरात्मनः 6.091.016c सर्वभूतानि वित्रेषुः सागरश् च प्रचुक्षुभे 6.091.017a स गृहीत्वा महावीर्यः शूलं तद् रावणो महत् 6.091.017c विनद्य सुमहानादं रामं परुषम् अब्रवीत् 6.091.018a शूलो ऽयं वज्रसारस् ते राम रोषान् मयोद्यतः 6.091.018c तव भ्रातृसहायस्य सद्यः प्राणान् हरिष्यति 6.091.019a रक्षसाम् अद्य शूराणां निहतानां चमूमुखे 6.091.019c त्वां निहत्य रणश्लाघिन् करोमि तरसा समम् 6.091.020a तिष्ठेदानीं निहन्मि त्वाम् एष शूलेन राघव 6.091.020c एवम् उक्त्वा स चिक्षेप तच् छूलं राक्षसाधिपः 6.091.021a आपतन्तं शरौघेण वारयाम् आस राघवः 6.091.021c उत्पतन्तं युगान्ताग्निं जलौघैर् इव वासवः 6.091.022a निर्ददाह स तान् बाणान् रामकार्मुकनिःसृतान् 6.091.022c रावणस्य महाशूलः पतंगान् इव पावकः 6.091.023a तान् दृष्ट्वा भस्मसाद् bhÆtä शूलसंस्पर्शचूर्णितान् 6.091.023c सायकान् अन्तरिक्षस्थान् राघवः क्रोधम् आहरत् 6.091.024a स तां मातलिनानीतां शक्तिं वासवनिर्मिताम् 6.091.024c जग्राह परमक्रुद्धो राघवो रघुनन्दनः 6.091.025a सा तोलिता बलवता शक्तिर् घण्टाकृतस्वना 6.091.025c नभः प्रज्वालयाम् आस युगान्तोक्लेन सप्रभा 6.091.026a सा क्षिप्ता राक्षसेन्द्रस्य तस्मिञ् शूले पपात ह 6.091.026c भिन्नः शक्त्या mahä शूलो निपपात गतद्युतिः 6.091.027a निर्बिभेद ततो बाणैर् हयान् अस्य महाजवान् 6.091.027c रामस् तीक्ष्णैर् महावेगैर् वज्रकल्पैः शितैः शरैः 6.091.028a निर्बिभेदोरसि तदा रावणं निशितैः शरैः 6.091.028c राघवः परमायत्तो ललाटे पत्रिभिस् त्रिभिः 6.091.029a स शरैर् भिन्नसर्वाङ्गो गात्रप्रस्रुत शोणितः 6.091.029c राक्षसेन्द्रः समूहस्थः फुल्लाशोक इवाबभौ 6.091.030a स रामबाणैर् अतिविद्धगात्रो; निशाचरेन्द्रः क्षतजार्द्रगात्रः 6.091.030c जगाम खेदं च समाजमध्ये; क्रोधं च चक्रे सुभृशं तदानीम् 6.092.001a स तु तेन तदा क्रोधात् काकुत्स्थेनार्दितो रणे 6.092.001c रावणः समरश्लाघी महाक्रोधम् उपागमत् 6.092.002a स दीप्तनयनो रोषाच् चापम् आयम्य वीर्यवान् 6.092.002c अभ्यर्दयत् सुसंक्रुद्धो राघवं परमाहवे 6.092.003a बाणधारा सहस्रैस् तु स तोयद इवाम्बरात् 6.092.003c राघवं रावणो बाणैस् तटाकम् इव पूरयत् 6.092.004a पूरितः शरजालेन धनुर्मुक्तेन संयुगे 6.092.004c महागिरिर् इवाकम्प्यः काकुस्थो न प्रकम्पते 6.092.005a स शरैः शरजालानि वारयन् समरे स्थितः 6.092.005c गभस्तीन् इव सूर्यस्य प्रतिजग्राह वीर्यवान् 6.092.006a ततः शरसहस्राणि क्षिप्रहस्तो निशाचरः 6.092.006c निजघानोरसि क्रुद्धो राघवस्य महात्मनः 6.092.007a स शोणित समादिग्धः समरे लक्ष्मणाग्रजः 6.092.007c दृष्टः फुल्ल इवारण्ये सुमहान् किंशुकद्रुमः 6.092.008a शराभिघातसंरब्धः सो ऽपि जग्राह सायकान् 6.092.008c काकुत्स्थः सुमहातेजा युगान्तादित्यवर्चसः 6.092.009a ततो ऽन्योन्यं सुसंरब्धाव् उभौ तौ रामरावणौ 6.092.009c शरान्धकारे समरे नोपालक्षयतां तदा 6.092.010a ततः क्रोधसमाविष्टो रामो दशरथात्मजः 6.092.010c उवाच रावणं वीरः प्रहस्य परुषं वचः 6.092.011a मम भार्या जनस्थानाद् अज्ञानाद् राक्षसाधम 6.092.011c हृता ते विवशा यस्मात् तस्मात् त्वं नासि वीर्यवान् 6.092.012a मया विरहितां दीनां वर्तमानां महावने 6.092.012c वैदेहीं प्रसभं हृत्वा शूरो ऽहम् इति मन्यसे 6.092.013a स्त्रीषु शूर विनाथासु परदाराभिमर्शके 6.092.013c कृत्वा कापुरुषं कर्म शूरो ऽहम् इति मन्यसे 6.092.014a भिन्नमर्याद निर्लज्ज चारित्रेष्व् अनवस्थित 6.092.014c दर्पान् मृत्युम् उपादाय शूरो ऽहम् इति मन्यसे 6.092.015a शूरेण धनदभ्रात्रा बलैः समुदितेन च 6.092.015c श्लाघनीयं यशस्यं च कृतं कर्म महत् त्वया 6.092.016a उत्सेकेनाभिपन्नस्य गर्हितस्याहितस्य च 6.092.016c कर्मणः प्राप्नुहीदानीं तस्याद्य सुमहत् फलम् 6.092.017a शूरो ऽहम् इति चात्मानम् अवगच्छसि दुर्मते 6.092.017c नैव लज्जास्ति ते सीतां चोरवद् व्यपकर्षतः 6.092.018a यदि मत्संनिधौ सीता धर्षिता स्यात् त्वया बलात् 6.092.018c भ्रातरं तु खरं पश्येस् तदा मत्सायकैर् हतः 6.092.019a दिष्ट्यासि मम दुष्टात्मंश् चक्षुर्विषयम् आगतः 6.092.019c अद्य त्वां सायकैस् तीक्ष्णैर् नयामि यमसादनम् 6.092.020a अद्य ते मच्छरैश् छिन्नं शिरो ज्वलितकुण्डलम् 6.092.020c क्रव्यादा व्यपकर्षन्तु विकीर्णं रणपांसुषु 6.092.021a निपत्योरसि गृध्रास् ते क्षितौ क्षिप्तस्य रावण 6.092.021c पिबन्तु रुधिरं तर्षाद् बाणशल्यान्तरोथितम् 6.092.022a अद्य मद्बाणाभिन्नस्य गतासोः पतितस्य ते 6.092.022c कर्षन्त्व् अन्त्राणि पतगा गरुत्मन्त इवोरगान् 6.092.023a इत्य् एवं स वदन् वीरो रामः शत्रुनिबर्हणः 6.092.023c राक्षसेन्द्रं समीपस्थं शरवर्षैर् अवाकिरत् 6.092.024a बभूव द्विगुणं वीर्यं बलं हर्षश् च संयुगे 6.092.024c रामस्यास्त्रबलं चैव शत्रोर् निधनकाङ्क्षिणः 6.092.025a प्रादुर्बभूवुर् अस्त्राणि सर्वाणि विदितात्मनः 6.092.025c प्रहर्षाच् च महातेजाः शीघ्रहस्ततरो ऽभवत् 6.092.026a शुभान्य् एतानि चिह्नानि विज्ञायात्मगतानि सः 6.092.026c भूय एवार्दयद् रामो रावणं राक्षसान्तकृत् 6.092.027a हरीणां चाश्मनिकरैः शरवर्षैश् च राघवात् 6.092.027c हन्यमानो दशग्रीवो विघूर्णहृदयो ऽभवत् 6.092.028a यदा च शस्त्रं नारेभे न व्यकर्षच् छरासनम् 6.092.028c नास्य प्रत्यकरोद् वीर्यं विक्लवेनान्तरात्मना 6.092.029a क्षिप्ताश् चापि शरास् तेन शस्त्राणि विविधानि च 6.092.029c न रणार्थाय वर्तन्ते मृत्युकाले ऽभिवर्ततः 6.092.030a सूतस् तु रथनेतास्य तदवस्थं निरीक्ष्य तम् 6.092.030c शनैर् युद्धाद् असंभान्तो रथं तस्यापवाहयत् 6.093.001a स तु मोहात् सुसंक्रुद्धः कृतान्तबलचोदितः 6.093.001c क्रोधसंरक्तनयनो रावणो सूतम् अब्रवीत् 6.093.002a हीनवीर्यम् इवाशक्तं पौरुषेण विवर्जितम् 6.093.002c भीरुं लघुम् इवासत्त्वं विहीनम् इव तेजसा 6.093.003a विमुक्तम् इव मायाभिर् अस्त्रैर् इव बहिष्कृतम् 6.093.003c माम् अवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे 6.093.004a किमर्थं माम् अवज्ञाय मच्छन्दम् अनवेक्ष्य च 6.093.004c त्वया शत्रुसमक्षं मे रथो ऽयम् अपवाहितः 6.093.005a त्वयाद्य हि ममानार्य चिरकालसमार्जितम् 6.093.005c यशो वीर्यं च तेजश् च प्रत्ययश् च विनाशिथ 6.093.006a शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः 6.093.006c पश्यतो युद्धलुब्धो ऽहं कृतः कापुरुषस् त्वया 6.093.007a यस् त्वं रथम् इमं मोहान् न चोद्वहसि दुर्मते 6.093.007c सत्यो ऽयं प्रतितर्को मे परेण त्वम् उपस्कृतः 6.093.008a न हीदं विद्यते कर्म सुहृदो हितकाङ्क्षिणः 6.093.008c रिपूणां सदृशं चैतन् न त्वयैतत् स्वनुष्ठितम् 6.093.009a निवर्तय रथं शीघ्रं यावन् नापैति मे रिपुः 6.093.009c यदि वाप्य् उषितो ऽसि त्वं स्मर्यन्ते यदि वा गुणाः 6.093.010a एवं परुषम् उक्तस् तु हितबुद्धिर् अबुद्धिना 6.093.010c अब्रवीद् रावणं सूतो हितं सानुनयं वचः 6.093.011a न भीतो ऽस्मि न mƬho ऽस्मि नोपजप्तो ऽस्मि शत्रुभिः 6.093.011c न प्रमत्तो न निःस्नेहो विस्मृता न च सत्क्रिया 6.093.012a मया तु हितकामेन यशश् च परिरक्षता 6.093.012c स्नेहप्रस्कन्नमनसा प्रियम् इत्य् अप्रियं कृतम् 6.093.013a नास्मिन्न् अर्थे महाराज त्वं मां प्रियहिते रतम् 6.093.013c कश् चिल् लघुर् इवानार्यो दोषतो गन्तुम् अर्हसि 6.093.014a श्रूयताम् अभिधास्यामि यन्निमित्तं मया रथः 6.093.014c नदीवेग इवाम्भोभिः संयुगे विनिवर्तितः 6.093.015a श्रमं तवावगच्छामि महता रणकर्मणा 6.093.015c न हि ते वीर सौमुख्यं प्रहर्षं वोपधारये 6.093.016a रथोद्वहनखिन्नाश् च त इमे रथवाजिनः 6.093.016c दीना घर्मपरिश्रान्ता गावो वर्षहता इव 6.093.017a निमित्तानि च भूयिष्ठं यानि प्रादुर्भवन्ति नः 6.093.017c तेषु तेष्व् अभिपन्नेषु लक्षयाम्य् अप्रदक्षिणम् 6.093.018a देशकालौ च विज्ञेयौ लक्ष्मणानीङ्गितानि च 6.093.018c दैन्यं हर्षश् च खेदश् च रथिनश् च बलाबलम् 6.093.019a स्थलनिम्नानि भूमेश् च समानि विषमाणि च 6.093.019c युद्धकालश् च विज्ञेयः परस्यान्तरदर्शनम् 6.093.020a उपयानापयाने च स्थानं प्रत्यपसर्पणम् 6.093.020c सर्वम् एतद् रथस्थेन ज्ञेयं रथकुटुम्बिना 6.093.021a तव विश्रामहेतोस् तु तथैषां रथवाजिनाम् 6.093.021c रौद्रं वर्जयता खेदं क्षमं कृतम् इदं मया 6.093.022a न मया स्वेच्छया वीर रथो ऽयम् अपवाहितः 6.093.022c भर्तृस्नेहपरीतेन मयेदं यत्कृतं विभो 6.093.023a आज्ञापय यथातत्त्वं वक्ष्यस्य् अरिनिषूदन 6.093.023c तत् करिष्याम्य् अहं वीरं गतानृण्येन चेतसा 6.093.024a संतुष्टस् तेन वाक्येन रावणस् तस्य सारथेः 6.093.024c प्रशस्यैनं बहुविधं युद्धलुब्धो ऽब्रवीद् इदम् 6.093.025a रथं शीघ्रम् इमं सूत राघवाभिमुखं कुरु 6.093.025c नाहत्वा समरे शत्रून् निवर्तिष्यति रावणः 6.093.026a एवम् उक्त्वा ततस् तुष्टो रावणो राक्षसेश्वरः 6.093.026c ददौ तस्य शुभं ह्य् एकं हस्ताभरणम् उत्तमम् 6.093.027a ततो द्रुतं रावणवाक्यचोदितः; प्रचोदयाम् आस हयान् स सारथिः 6.093.027c स राक्षसेन्द्रस्य ततो महारथः; क्षणेन रामस्य रणाग्रतो ऽभवत् 6.094.001a तम् आपतन्तं सहसा स्वनवन्तं महाध्वजम् 6.094.001c रथं राक्षसराजस्य नरराजो ददर्श ह 6.094.002a कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा 6.094.002c तडित्पताकागहनं दर्शितेन्द्रायुधायुधम् 6.094.002e शरधारा विमुञ्चन्तं धारासारम् इवान्बुदम् 6.094.003a तं दृष्ट्वा मेघसंकाशम् आपतन्तं रथं रिपोः 6.094.003c गिरेर् वज्राभिमृष्टस्य दीर्यतः सदृशस्वनम् 6.094.003e उवाच मातलिं रामः सहस्राक्षस्य सारथिम् 6.094.004a मातले पश्य संरब्धम् आपतन्तं रथं रिपोः 6.094.004c यथापसव्यं पतता वेगेन महता पुनः 6.094.004e समरे हन्तुम् आत्मानं तथानेन कृता मतिः 6.094.005a तद् अप्रमादम् आतिष्ठ प्रत्युद्गच्छ रथं रिपोः 6.094.005c विध्वंसयितुम् इच्छामि वायुर् मेघम् इवोत्थितम् 6.094.006a अविक्लवम् असंभ्रान्तम् अव्यग्रहृदयेक्षणम् 6.094.006c रश्मिसंचारनियतं प्रचोदय रथं द्रुतम् 6.094.007a कामं न त्वं समाधेयः पुरंदररथोचितः 6.094.007c युयुत्सुर् अहम् एकाग्रः स्मारये त्वां न शिक्षये 6.094.008a परितुष्टः स रामस्य तेन वाक्येन मातलिः 6.094.008c प्रचोदयाम् आस रथं सुरसारथिसत्तमः 6.094.009a अपसव्यं ततः कुर्वन् रावणस्य महारथम् 6.094.009c चक्रोत्क्षिप्तेन रजसा रावणं व्यवधूनयत् 6.094.010a ततः क्रुद्धो दशग्रीवस् ताम्रविस्फारितेक्षणः 6.094.010c रथप्रतिमुखं रामं सायकैर् अवधूनयत् 6.094.011a धर्षणामर्षितो रामो धैर्यं रोषेण लङ्घयन् 6.094.011c जग्राह सुमहावेगम् ऐन्द्रं युधि शरासनम् 6.094.011e शरांश् च सुमहातेजाः सूर्यरश्मिसमप्रभान् 6.094.012a तद् उपोढं महद् युद्धम् अन्योन्यवधकाङ्क्षिणोः 6.094.012c परस्पराभिमुखयोर् दृप्तयोर् इव सिंहयोः 6.094.013a ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः 6.094.013c समीयुर् द्वैरथं द्रष्टुं रावणक्षयकाङ्क्षिणः 6.094.014a समुत्पेतुर् अथोत्पाता दारुणा लोमहर्षणाः 6.094.014c रावणस्य विनाशाय राघवस्य जयाय च 6.094.015a ववर्ष रुधिरं देवो रावणस्य रथोपरि 6.094.015c वाता मण्डलिनस् तीव्रा अपसव्यं प्रचक्रमुः 6.094.016a महद् गृध्रकुलं चास्य भ्रममाणं नभस्तले 6.094.016c येन येन रथो याति तेन तेन प्रधावति 6.094.017a संध्यया चावृता लङ्का जपापुष्पनिकाशया 6.094.017c दृश्यते संप्रदीतेव दिवसे ऽपि वसुंधरा 6.094.018a सनिर्घाता महोल्काश् च संप्रचेतुर् महास्वनाः 6.094.018c विषादयन्त्यो रक्षांसि रावणस्य तदाहिताः 6.094.019a रावणश् च यतस् तत्र प्रचचाल वसुंधरा 6.094.019c रक्षसां च प्रहरतां गृहीता इव बाहवः 6.094.020a ताम्राः पीताः सिताः श्वेताः पतिताः सूर्यरश्मयः 6.094.020c दृश्यन्ते रावणस्याङ्गे पर्वतस्येव धातवः 6.094.021a गृध्रैर् अनुगताश् चास्य वमन्त्यो ज्वलनं मुखैः 6.094.021c प्रणेदुर् मुखम् ईक्षन्त्यः संरब्धम् अशिवं ÓivÃ÷ 6.094.022a प्रतिकूलं ववौ वायू रणे पांसून् समुत्किरन् 6.094.022c तस्य राक्षसराजस्य कुर्वन् दृष्टिविलोपनम् 6.094.023a निपेतुर् इन्द्राशनयः सैन्ये चास्य समन्ततः 6.094.023c दुर्विषह्य स्वना घोरा विना जलधरस्वनम् 6.094.024a दिशश् च प्रदिशः सर्वा बभूवुस् तिमिरावृताः 6.094.024c पांसुवर्षेण महता दुर्दर्शं च नभो ऽभवत् 6.094.025a कुर्वन्त्यः कलहं घोरं सारिकास् तद्रथं प्रति 6.094.025c निपेतुः शतशस् तत्र दारुणा दारुणस्वनाः 6.094.026a जघनेभ्यः स्फुलिङ्गांश् च नेत्रेभ्यो ऽश्रूणि संततम् 6.094.026c मुमुचुस् तस्य तुरगास् तुल्यम् अग्निं च वारि च 6.094.027a एवं प्रकारा बहवः समुत्पाता भयावहाः 6.094.027c रावणस्य विनाशाय दारुणाः संप्रजज्ञिरे 6.094.028a रामस्यापि निमित्तानि सौम्यानि च शिवानि च 6.094.028c बभूवुर् जयशंसीनि प्रादुर्भूतानि सर्वशः 6.094.029a ततो निरीक्ष्यात्मगतानि राघवो; रणे निमित्तानि निमित्तकोविदः 6.094.029c जगाम हर्षं च परां च निर्वृतिं; चकार युद्धे ऽभ्यधिकं च विक्रमम् 6.095.001a ततः प्रवृत्तं सुक्रूरं रामरावणयोस् तदा 6.095.001c सुमहद् द्वैरथं युद्धं सर्वलोकभयावहम् 6.095.002a ततो राक्षससैन्यं च हरीणां च महद् बलम् 6.095.002c प्रगृहीतप्रहरणं निश्चेष्टं समतिष्ठत 6.095.003a संप्रयुद्धौ ततो दृष्ट्वा बलवन् नरराक्षसौ 6.095.003c व्याक्षिप्तहृदयाः सर्वे परं विस्मयम् आगताः 6.095.004a नानाप्रहरणैर् व्यग्रैर् भुजैर् विस्मितबुद्धयः 6.095.004c तस्थुः प्रेक्ष्य च संग्रामं नाभिजघ्नुः परस्परम् 6.095.005a रक्षसां रावणं चापि वानराणां च राघवम् 6.095.005c पश्यतां विस्मिताक्षाणां सैन्यं चित्रम् इवाबभौ 6.095.006a तौ तु तत्र निमित्तानि दृष्ट्वा राघवरावणौ 6.095.006c कृतबुद्धी स्थिरामर्षौ युयुधाते अभीतवत् 6.095.007a जेतव्यम् इति काकुत्स्थो मर्तव्यम् इति रावणः 6.095.007c धृतौ स्ववीर्यसर्वस्वं युद्धे ऽदर्शयतां तदा 6.095.008a ततः क्रोधाद् दशग्रीवः शरान् संधाय वीर्यवान् 6.095.008c मुमोच ध्वजम् उद्दिश्य राघवस्य रथे स्थितम् 6.095.009a ते शरास् तम् अनासाद्य पुरंदररथध्वजम् 6.095.009c रक्तशक्तिं परामृश्य निपेतुर् धरणीतले 6.095.010a ततो रामो ऽभिसंक्रुद्धश् चापम् आयम्य वीर्यवान् 6.095.010c कृतप्रतिकृतं कर्तुं मनसा संप्रचक्रमे 6.095.011a रावणध्वजम् उद्दिश्य मुमोच निशितं Óaram 6.095.011c महासर्पम् इवासह्यं ज्वलन्तं स्वेन तेजसा 6.095.012a जगाम स महीं भित्त्वा दशग्रीवध्वजं Óara÷ 6.095.012c स निकृत्तो ऽपतद् भूमौ रावणस्य रथध्वजः 6.095.013a ध्वजस्योन्मथनं दृष्ट्वा रावणः सुमहाबलः 6.095.013c क्रोधजेनाग्निना संख्ये प्रदीप्त इव चाभवत् 6.095.014a स रोषवशम् आपन्नः शरवर्षं महद् वमन् 6.095.014c रामस्य तुरगान् divyä शरैर् विव्याध रावणः 6.095.015a ते विद्धा हरयस् तस्य नास्खलन् नापि बभ्रमुः 6.095.015c बभूवुः स्वस्थहृदयाः पद्मनालैर् इवाहताः 6.095.016a तेषाम् असंभ्रमं दृष्ट्वा वाजिनां रावणस् तदा 6.095.016c भूय एव सुसंक्रुद्धः शरवर्षं मुमोच ह 6.095.017a गदाश् च परिघांश् चैव चक्राणि मुसलानि च 6.095.017c गिरिशृङ्गाणि वृक्षांश् च तथा शूलपरश्वधान् 6.095.018a माया विहितम् एतत् तु शस्त्रवर्षम् अपातयत् 6.095.018c सहस्रशस् ततो बाणान् अश्रान्तहृदयोद्यमः 6.095.019a तुमुलं त्रासजननं भीमं भीमप्रतिस्वनम् 6.095.019c दुर्धर्षम् अभवद् युद्धे नैकशस्त्रमयं महत् 6.095.020a विमुच्य राघवरथं समन्ताद् वानरे बले 6.095.020c सायकैर् अन्तरिक्षं च चकाराशु निरन्तरम् 6.095.020e मुमोच च दशग्रीवो निःसङ्गेनान्तरात्मना 6.095.021a व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे 6.095.021c प्रहसन्न् इव काकुत्स्थः संदधे sÃyakä ÓitÃn 6.095.022a स मुमोच ततो बाणान् रणे शतसहस्रशः 6.095.022c तान् दृष्ट्वा रावणश् चक्रे स्वशरैः खं निरन्तरम् 6.095.023a ततस् ताभ्यां प्रयुक्तेन शरवर्षेण भास्वता 6.095.023c शरबद्धम् इवाभाति द्वितीयं भास्वद् अम्बरम् 6.095.024a नानिमित्तो ऽभवद् बाणो नातिभेत्ता न निष्फलः 6.095.024c तथा विसृजतोर् बाणान् रामरावणयोर् मृधे 6.095.025a प्रायुध्येताम् अविच्छिन्नम् अस्यन्तौ सव्यदक्षिणम् 6.095.025c चक्रतुस् तौ शरौघैस् तु निरुच्छ्वासम् इवाम्बरम् 6.095.026a रावणस्य हयान् रामो हयान् रामस्य रावणः 6.095.026c जघ्नतुस् तौ तदान्योन्यं कृतानुकृतकारिणौ 6.096.001a तौ तथा युध्यमानौ तु समरे रामरावणौ 6.096.001c ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना 6.096.002a अर्दयन्तौ तु समरे तयोस् तौ स्यन्दनोत्तमौ 6.096.002c परस्परवधे युक्तौ घोररूपौ बभूवतुः 6.096.003a मण्डलानि च वीथीश् च गतप्रत्यागतानि च 6.096.003c दर्शयन्तौ बहुविधां सूतौ सारथ्यजां गतिम् 6.096.004a अर्दयन् रावणं रामो राघवं चापि रावणः 6.096.004c गतिवेगं समापन्नौ प्रवर्तन निवर्तने 6.096.005a क्षिपतोः शरजालानि तयोस् तौ स्यन्दनोत्तमौ 6.096.005c चेरतुः संयुगमहीं सासारौ जलदाव् इव 6.096.006a दर्शयित्वा तदा तौ तु गतिं बहुविधां रणे 6.096.006c परस्परस्याभिमुखौ पुनर् एव च तस्थतुः 6.096.007a धुरं धुरेण रथयोर् वक्त्रं वक्त्रेण वाजिनाम् 6.096.007c पताकाश् च पताकाभिः समेयुः स्थितयोस् तदा 6.096.008a रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैः 6.096.008c चतुर्भिश् चतुरो दीप्तान् हयान् प्रत्यपसर्पयत् 6.096.009a स क्रोधवशम् आपन्नो हयानाम् अपसर्पणे 6.096.009c मुमोच निशितान् बाणान् राघवाय निशाचरः 6.096.010a सो ऽतिविद्धो बलवता दशग्रीवेण राघवः 6.096.010c जगाम न विकारं च न चापि व्यथितो ऽभवत् 6.096.011a चिक्षेप च पुनर् बाणान् वज्रपातसमस्वनान् 6.096.011c सारथिं वज्रहस्तस्य समुद्दिश्य निशाचरः 6.096.012a मातलेस् तु महावेगाः शरीरे पतिताः ÓarÃ÷ 6.096.012c न सूक्ष्मम् अपि संमोहं व्यथां वा प्रददुर् युधि 6.096.013a तया धर्षणया क्रोद्धो मातलेर् न तथात्मनः 6.096.013c चकार शरजालेन राघवो विमुखं रिपुम् 6.096.014a विंशतिं त्रिंशतं षष्टिं शतशो ऽथ सहस्रशः 6.096.014c मुमोच राघवो वीरः सायकान् स्यन्दने रिपोः 6.096.015a गदानां मुसलानां च परिघाणां च निस्वनैः 6.096.015c शराणां पुङ्खवातैश् च क्षुभिताः सप्तसागराः 6.096.016a क्षुब्धानां सागराणां च पातालतलवासिनः 6.096.016c व्यथिताः पन्नगाः सर्वे दानवाश् च सहस्रशः 6.096.017a चकम्पे मेदिनी कृत्स्ना सशैलवनकानना 6.096.017c भास्करो निष्प्रभश् चाभून् न ववौ चापि मारुतः 6.096.018a ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः 6.096.018c चिन्ताम् आपेदिरे सर्वे सकिंनरमहोरगाः 6.096.019a स्वस्ति गोब्राह्मणेभ्यो ऽस्तु लोकास् तिष्ठन्तु शाश्वताः 6.096.019c जयतां राघवः संख्ये रावणं राक्षसेश्वरम् 6.096.020a ततः क्रुद्धो महाबाहू रघूणां कीर्तिवर्धनः 6.096.020c संधाय धनुषा रामः क्षुरम् आशीविषोपमम् 6.096.020e रावणस्य शिरो ऽच्छिन्दच् छ्रीमज् ज्वलितकुण्डलम् 6.096.021a तच् छिरः पतितं भूमौ दृष्टं लोकैस् त्रिभिस् तदा 6.096.021c तस्यैव सदृशं चान्यद् रावणस्योत्थितं Óira÷ 6.096.022a तत् क्षिप्रं क्षिप्रहस्तेन रामेण क्षिप्रकारिणा 6.096.022c द्वितीयं रावणशिरश् छिन्नं संयति सायकैः 6.096.023a छिन्नमात्रं च तच् छीर्षं पुनर् अन्यत् स्म दृश्यते 6.096.023c तद् अप्य् अशनिसंकाशैश् छिन्नं रामेण सायकैः 6.096.024a एवम् एव शतं छिन्नं शिरसां तुल्यवर्चसाम् 6.096.024c न चैव रावणस्यान्तो दृश्यते जीवितक्षये 6.096.025a ततः सर्वास्त्रविद् वीरः कौसल्यानन्दिवर्धनः 6.096.025c मार्गणैर् बहुभिर् युक्तश् चिन्तयाम् आस राघवः 6.096.026a मारीचो निहतो यैस् तु खरो यैस् तु सुदूषणः 6.096.026c क्रञ्चारण्ये विराधस् तु कबन्धो दण्डका वने 6.096.027a त इमे सायकाः सर्वे युद्धे प्रत्ययिका मम 6.096.027c किं नु तत् कारणं येन रावणे मन्दतेजसः 6.096.028a इति चिन्तापरश् चासीद् अप्रमत्तश् च संयुगे 6.096.028c ववर्ष शरवर्षाणि राघवो रावणोरसि 6.096.029a रावणो ऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः 6.096.029c गदामुसलवर्षेण रामं प्रत्यर्दयद् रणे 6.096.030a देवदानवयक्षाणां पिशाचोरगरक्षसाम् 6.096.030c पश्यतां तन् महद् युद्धं सर्वरात्रम् अवर्तत 6.096.031a नैव रत्रिं न दिवसं न मुहूर्तं न चक्षणम् 6.096.031c रामरावणयोर् युद्धं विरामम् उपगच्छति 6.097.001a अथ संस्मारयाम् आस राघवं मातलिस् तदा 6.097.001c अजानन्न् इव किं वीर त्वम् एनम् अनुवर्तसे 6.097.002a विसृजास्मै वधाय त्वम् अस्त्रं पैतामहं प्रभो 6.097.002c विनाशकालः कथितो यः सुरैः सो ऽद्य वर्तते 6.097.003a ततः संस्मारितो रामस् तेन वाक्येन मातलेः 6.097.003c जग्राह स शरं दीप्तं निश्वसन्तम् इवोरगम् 6.097.004a यम् अस्मै प्रथमं प्रादाद् अगस्त्यो भगवान् ऋषिः 6.097.004c ब्रह्मदत्तं महद् बाणम् अमोघं युधि वीर्यवान् 6.097.005a ब्रह्मणा निर्मितं पूर्वम् इन्द्रार्थम् अमितौजसा 6.097.005c दत्तं सुरपतेः पूर्वं त्रिलोकजयकाङ्क्षिणः 6.097.006a यस्य वाजेषु पवनः फले पावकभास्करौ 6.097.006c शरीरम् आकाशमयं गौरवे मेरुमन्दरौ 6.097.007a जाज्वल्यमानं वपुषा सुपुङ्खं हेमभूषितम् 6.097.007c तेजसा सर्वभूतानां कृतं भास्करवर्चसं 6.097.008a सधूमम् इव कालाग्निं दीप्तम् आशीविषं यथा 6.097.008c रथनागाश्ववृन्दानां भेदनं क्षिप्रकारिणम् 6.097.009a द्वाराणां परिघाणां च गिरीणाम् अपि भेदनम् 6.097.009c नानारुधिरसिक्ताङ्गं मेदोदिग्धं सुदारुणम् 6.097.010a वज्रसारं महानादं नानासमितिदारुणम् 6.097.010c सर्ववित्रासनं भीमं श्वसन्तम् इव पन्नगम् 6.097.011a कङ्कगृध्रबलानां च गोमायुगणरक्षसाम् 6.097.011c नित्यं भक्षप्रदं युद्धे यमरूपं भयावहम् 6.097.012a नन्दनं वानरेन्द्राणां रक्षसाम् अवसादनम् 6.097.012c वाजितं विविधैर् वाजैश् चारुचित्रैर् गरुत्मतः 6.097.013a तम् उत्तमेषुं लोकानाम् इक्ष्वाकुभयनाशनम् 6.097.013c द्विषतां कीर्तिहरणं प्रहर्षकरम् आत्मनः 6.097.014a अभिमन्त्र्य ततो रामस् तं महेषुं महाबलः 6.097.014c वेदप्रोक्तेन विधिना संदधे कार्मुके बली 6.097.015a स रावणाय संक्रुद्धो भृशम् आयम्य कार्मुकम् 6.097.015c चिक्षेप परम् आयत्तस् तं शरं मर्मघातिनम् 6.097.016a स वज्र इव दुर्धर्षो वज्रबाहुविसर्जितः 6.097.016c कृतान्त इव चावार्यो न्यपतद् रावणोरसि 6.097.017a स विसृष्टो महावेगः शरीरान्तकरः Óara÷ 6.097.017c बिभेद हृदयं तस्य रावणस्य दुरात्मनः 6.097.018a रुधिराक्तः स वेगेन जीवितान्तकरः Óara÷ 6.097.018c रावणस्य हरन् प्राणान् विवेश धरणीतलम् 6.097.019a स शरो रावणं हत्वा रुधिरार्द्रकृतच्छविः 6.097.019c कृतकर्मा निभृतवत् स्वतूणीं पुनर् आविशत् 6.097.020a तस्य हस्ताद् धतस्याशु कार्मुकं तत् ससायकम् 6.097.020c निपपात सह प्राणैर् भ्रश्यमानस्य जीवितात् 6.097.021a गतासुर् भीमवेगस् तु नैरृतेन्द्रो महाद्युतिः 6.097.021c पपात स्यन्दनाद् भूमौ वृत्रो वज्रहतो यथा 6.097.022a तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः 6.097.022c हतनाथा भयत्रस्ताः सर्वतः संप्रदुद्रुवुः 6.097.023a नर्दन्तश् चाभिपेतुस् तान् वानरा द्रुमयोधिनः 6.097.023c दशग्रीववधं दृष्ट्वा विजयं राघवस्य च 6.097.024a अर्दिता वानरैर् हृष्टैर् लङ्काम् अभ्यपतन् भयात् 6.097.024c हताश्रयत्वात् करुणैर् bëpaprasravaïair मुखैः 6.097.025a ततो विनेदुः संहृष्टा वानरा जितकाशिनः 6.097.025c वदन्तो राघवजयं रावणस्य च तं वधम् 6.097.026a अथान्तरिक्षे व्यनदत् सौम्यस् त्रिदशदुन्दुभिः 6.097.026c दिव्यगन्धवहस् तत्र मारुतः सुसुखो ववौ 6.097.027a निपपातान्तरिक्षाच् च पुष्पवृष्टिस् तदा भुवि 6.097.027c किरन्ती राघवरथं दुरवापा मनोहराः 6.097.028a राघवस् तव संयुक्ता गगने च विशुश्रुवे 6.097.028c साधु साध्व् इति वाग् अग्र्या देवतानां महात्मनाम् 6.097.029a आविवेश महान् हर्षो देवानां चारणैः सह 6.097.029c रावणे निहते रौद्रे सर्वलोकभयंकरे 6.097.030a ततः सकामं सुग्रीवम् अङ्गदं च महाबलम् 6.097.030c चकार राघवः प्रीतो हत्वा राक्षसपुंगवम् 6.097.031a ततः प्रजग्मुः प्रशमं मरुद्गणा; दिशः प्रसेदुर् विमलं नभो ऽभवत् 6.097.031c मही चकम्पे न च मारुता ववुः; स्थिरप्रभश् चाप्य् अभवद् दिवाकरः 6.097.032a ततस् तु सुग्रीवविभीषणादयः; सुहृद्विशेषाः सहलक्ष्मणास् तदा 6.097.032c समेत्य हृष्टा विजयेन राघवं; रणे ऽभिरामं विधिनाभ्यपूजयन् 6.097.033a स तु निहतरिपुः स्थिरप्रतिज्ञः; स्वजनबलाभिवृतो रणे रराज 6.097.033c रघुकुलनृपनन्दनो महौजास्; त्रिदशगणैर् अभिसंवृतो यथेन्द्रः 6.098.001a रावणं निहतं श्रुत्वा राघवेण महात्मना 6.098.001c अन्तःपुराद् विनिष्पेतू राक्षस्यः शोककर्शिताः 6.098.002a वार्यमाणाः सुबहुशो वृष्टन्त्यः क्षितिपांसुषु 6.098.002c विमुक्तकेश्यो दुःखार्ता गावो वत्सहता यथा 6.098.003a उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः 6.098.003c प्रविश्यायोधनं घोरं विचिन्वन्त्यो हतं पतिम् 6.098.004a आर्यपुत्रेति वादिन्यो हा नाथेति च सर्वशः 6.098.004c परिपेतुः कबन्धाङ्कां महीं शोणितकर्दमाम् 6.098.005a ता bëpaparipÆrïÃk«yo भर्तृशोकपराजिताः 6.098.005c करेण्व इव नर्दन्त्यो विनेदुर् हतयूथपाः 6.098.006a ददृशुस् ता महाकायं महावीर्यं महाद्युतिम् 6.098.006c रावणं निहतं भूमौ nÅläjanacayopamam 6.098.007a ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु 6.098.007c निपेतुस् तस्य गात्रेषु छिन्ना वनलता इव 6.098.008a बहुमानात् परिष्वज्य का चिद् एनं रुरोद ह 6.098.008c चरणौ का चिद् आलिङ्ग्य का चित् कण्ठे ऽवलम्ब्य च 6.098.009a उद्धृत्य च भुजौ का चिद् भूमौ स्म परिवर्तते 6.098.009c हतस्य वदनं दृष्ट्वा का चिन् मोहम् उपागमत् 6.098.010a का चिद् अङ्के शिरः कृत्वा रुरोद मुखम् ईक्षती 6.098.010c स्नापयन्ती मुखं bëpais तुषारैर् इव पङ्कजम् 6.098.011a एवम् आर्ताः पतिं दृष्ट्वा रावणं निहतं भुवि 6.098.011c चुक्रुशुर् बहुधा शोकाद् भूयस् ताः पर्यदेवयन् 6.098.012a येन वित्रासितः शक्रो येन वित्रासितो यमः 6.098.012c येन वैश्रवणो राजा पुष्पकेण वियोजितः 6.098.013a गन्धर्वाणाम् ऋषीणां च सुराणां च महात्मनाम् 6.098.013c भयं येन महद् दत्तं सो ऽयं शेते रणे हतः 6.098.014a असुरेभ्यः सुरेभ्यो वा पन्नगेभ्यो ऽपि वा तथा 6.098.014c न भयं यो विजानाति तस्येदं मानुषाद् भयम् 6.098.015a अवध्यो देवतानां यस् तथा दानवरक्षसाम् 6.098.015c हतः सो ऽयं रणे शेते मानुषेण पदातिना 6.098.016a यो न शक्यः सुरैर् हन्तुं न यक्षैर् नासुरैस् तथा 6.098.016c सो ऽयं कश् चिद् इवासत्त्वो मृत्युं मर्त्येन लम्भितः 6.098.017a एवं वदन्त्यो बहुधा रुरुदुस् तस्य ताः स्त्रियः 6.098.017c भूय एव च दुःखार्ता विलेपुश् च पुनः पुनः 6.098.018a अशृण्वता तु सुहृदां सततं हितवादिनाम् 6.098.018c एताः समम् इदानीं ते वयम् आत्मा च पातिताः 6.098.019a ब्रुवाणो ऽपि हितं वाक्यम् इष्टो भ्राता विभीषणः 6.098.019c धृष्टं परुषितो मोहात् त्वयात्मवधकाङ्क्षिणा 6.098.020a यदि निर्यातिता ते स्यात् सीता रामाय मैथिली 6.098.020c न नः स्याद् व्यसनं घोरम् इदं मूलहरं महत् 6.098.021a वृत्तकामो भवेद् भ्राता रामो मित्रकुलं भवेत् 6.098.021c वयं चाविधवाः सर्वाः सकामा न च शत्रवः 6.098.022a त्वया पुनर् नृशंसेन सीतां संरुन्धता बलात् 6.098.022c राक्षसा वयम् आत्मा च त्रयं तुलं निपातितम् 6.098.023a न कामकारः कामं वा तव राक्षसपुंगव 6.098.023c दैवं चेष्टयते सर्वं हतं दैवेन हन्यते 6.098.024a वानराणां विनाशो ऽयं राक्षसानां च ते रणे 6.098.024c तव चैव महाबाहो दैवयोगाद् उपागतः 6.098.025a नैवार्थेन न कामेन विक्रमेण न चाज्ञया 6.098.025c शक्या दैवगतिर् लोके निवर्तयितुम् उद्यता 6.098.026a विलेपुर् एवं दीनास् ता राक्षसाधिपयोषितः 6.098.026c कुरर्य इव दुःखार्ता bëpaparyÃkulek«aïÃ÷ 6.099.001a तासां विलपमानानां तथा राक्षसयोषिताम् 6.099.001c ज्येष्ठा पत्नी प्रिया दीना भर्तारं समुदैक्षत 6.099.002a दशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा 6.099.002c पतिं मन्दोदरी तत्र कृपणा पर्यदेवयत् 6.099.003a ननु नाम महाबाहो तव वैश्रवणानुज 6.099.003c क्रुद्धस्य प्रमुखे स्थातुं त्रस्यत्य् अपि पुरंदरः 6.099.004a ऋषयश् च महीदेवा गन्धर्वाश् च यशस्विनः 6.099.004c ननु नाम तवोद्वेगाच् चारणाश् च दिशो गताः 6.099.005a स त्वं मानुषमात्रेण रामेण युधि निर्जितः 6.099.005c न व्यपत्रपसे राजन् किम् इदं राक्षसर्षभ 6.099.006a कथं त्रैलोक्यम् आक्रम्य श्रिया वीर्येण चान्वितम् 6.099.006c अविषह्यं जघान त्वं मानुषो वनगोचरः 6.099.007a मानुषाणाम् अविषये चरतः कामरूपिणः 6.099.007c विनाशस् तव रामेण संयुगे नोपपद्यते 6.099.008a न चैतत् कर्म रामस्य श्रद्दधामि चमूमुखे 6.099.008c सर्वतः समुपेतस्य तव तेनाभिमर्शनम् 6.099.009a इन्द्रियाणि पुरा जित्वा जितं त्रिभुवणं त्वया 6.099.009c स्मरद्भिर् इव तद् वैरम् इन्द्रियैर् एव निर्जितः 6.099.010a अथ वा रामरूपेण वासवः स्वयम् आगतः 6.099.010c मायां तव विनाशाय विधायाप्रतितर्किताम् 6.099.011a यदैव हि जनस्थाने राक्षसैर् बहुभिर् वृतः 6.099.011c खरस् तव हतो भ्राता तदैवासौ न मानुषः 6.099.012a यदैव नगरीं लङ्कां दुष्प्रवेषां सुरैर् अपि 6.099.012c प्रविष्टो हनुमान् वीर्यात् तदैव व्यथिता वयम् 6.099.013a क्रियताम् अविरोधश् च राघवेणेति यन् मया 6.099.013c उच्यमानो न गृह्णासि तस्येयं व्युष्टिर् Ãgatà 6.099.014a अकस्माच् चाभिकामो ऽसि सीतां राक्षसपुंगव 6.099.014c ऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य च 6.099.015a अरुन्धत्या विशिष्टां तां रोहिण्याश् चापि दुर्मते 6.099.015c सीतां धर्षयता मान्यां त्वया ह्य् असदृशं कृतम् 6.099.016a न कुलेन न रूपेण न दाक्षिण्येन मैथिली 6.099.016c मयाधिका वा तुल्या वा त्वं तु मोहान् न बुध्यसे 6.099.017a सर्वथा सर्वभूतानां नास्ति मृत्युर् अलक्षणः 6.099.017c तव तावद् अयं मृत्युर् मैथिलीकृतलक्षणः 6.099.018a मैथिली सह रामेण विशोका विहरिष्यति 6.099.018c अल्पपुण्या त्व् अहं घोरे पतिता शोकसागरे 6.099.019a कैलासे मन्दरे मेरौ तथा चैत्ररथे वने 6.099.019c देवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया 6.099.020a विमानेनानुरूपेण या याम्य् अतुलया Óriyà 6.099.020c पश्यन्ती विविधान् देशांस् तांस् तांश् चित्रस्रगम्बरा 6.099.020e भ्रंशिता कामभोगेभ्यः सास्मि वीरवधात् तव 6.099.021a सत्यवाक् स महाभागो देवरो मे यद् अब्रवीत् 6.099.021c अयं राक्षसमुख्यानां विनाशः पर्युपस्थितः 6.099.022a कामक्रोधसमुत्थेन व्यसनेन प्रसङ्गिना 6.099.022c त्वया कृतम् इदं सर्वम् अनाथं रक्षसां कुलम् 6.099.023a न हि त्वं शोचितव्यो मे प्रख्यातबलपौरुषः 6.099.023c स्त्रीस्वभावात् तु मे बुद्धिः कारुण्ये परिवर्तते 6.099.024a सुकृतं दुष्कृतं च त्वं गृहीत्वा स्वां गतिं गतः 6.099.024c आत्मानम् अनुशोचामि त्वद्वियोगेन दुःखिताम् 6.099.025a नीलजीमूतसंकाशः पीताम्बरशुभाङ्गदः 6.099.025c सर्वगात्राणि विक्षिप्य किं शेषे रुधिराप्लुतः 6.099.025e प्रसुप्त इव शोकार्तां किं मां न pratibhëase 6.099.026a महावीर्यस्य दक्षस्य संयुगेष्व् अपलायिनः 6.099.026c यातुधानस्य दौहित्रीं किं त्वं मां नाभ्युदीक्षसे 6.099.027a येन सूदयसे शत्रून् समरे सूर्यवर्चसा 6.099.027c वज्रो वज्रधरस्येव सो ऽयं ते सततार्चितः 6.099.028a रणे शत्रुप्रहरणो हेमजालपरिष्कृतः 6.099.028c परिघो व्यवकीर्णस् ते बाणैश् छिन्नः सहस्रधा 6.099.029a धिग् अस्तु हृदयं यस्या ममेदं न सहस्रधा 6.099.029c त्वयि पञ्चत्वम् आपन्ने फलते ÓokapŬitam 6.099.030a एतस्मिन्न् अन्तरे रामो विभीषणम् उवाच ह 6.099.030c संस्कारः क्रियतां भ्रातुः स्त्रियश् चैता निवर्तय 6.099.031a तं प्रश्रितस् ततो रामं श्रुतवाक्यो विभीषणः 6.099.031c विमृश्य बुद्ध्या धर्मज्ञो धर्मार्थसहितं वचः 6.099.031e रामस्यैवानुवृत्त्यर्थम् उत्तरं pratyabhëata 6.099.032a त्यक्तधर्मव्रतं क्रूरं नृशंसम् अनृतं तथा 6.099.032c नाहम् अर्हो ऽस्मि संस्कर्तुं परदाराभिमर्शकम् 6.099.033a भ्रातृरूपो हि मे शत्रुर् एष सर्वाहिते रतः 6.099.033c रावणो नार्हते पूजां पूज्यो ऽपि गुरुगौरवात् 6.099.034a नृशंस इति मां राम वक्ष्यन्ति मनुजा भुवि 6.099.034c श्रुत्वा तस्य गुणान् सर्वे वक्ष्यन्ति सुकृतं पुनः 6.099.035a तच् छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः 6.099.035c विभीषणम् उवाचेदं वाक्यज्ञो वाक्यकोविदम् 6.099.036a तवापि मे प्रियं कार्यं त्वत्प्रभवाच् च मे जितम् 6.099.036c अवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वर 6.099.037a अधर्मानृतसंयुक्तः कामम् एष निशाचरः 6.099.037c तेजस्वी balavä शूरः संग्रामेषु च नित्यशः 6.099.038a शतक्रतुमुखैर् देवैः श्रूयते न पराजितः 6.099.038c महात्मा बलसंपन्नो रावणो लोकरावणः 6.099.039a मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् 6.099.039c क्रियताम् अस्य संस्कारो ममाप्य् एष यथा तव 6.099.040a त्वत्सकाशान् महाबाहो संस्कारं विधिपूर्वकम् 6.099.040c क्षिप्रम् अर्हति धर्मज्ञ त्वं यशोभाग् भविष्यसि 6.099.041a राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः 6.099.041c संस्कारेणानुरूपेण योजयाम् आस रावणम् 6.099.042a स ददौ पावकं तस्य विधियुक्तं विभीषणः 6.099.042c ताः स्त्रियो ऽनुनयाम् आस सान्त्वम् उक्त्वा पुनः पुनः 6.099.043a प्रविष्टासु च सर्वासु राक्षसीषु विभीषणः 6.099.043c रामपार्श्वम् उपागम्य तदातिष्ठद् विनीतवत् 6.099.044a रामो ऽपि सह सैन्येन ससुग्रीवः सलक्ष्मणः 6.099.044c हर्षं लेभे रिपुं हत्वा यथा वृत्रं शतक्रतुः 6.100.001a ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः 6.100.001c जग्मुस् तैस् तैर् विमानैः स्वैः कथयन्तः शुभाः कथाः 6.100.002a रावणस्य वधं घोरं राघवस्य पराक्रमम् 6.100.002c सुयुद्धं वानराणां च सुग्रीवसय् च मन्त्रितम् 6.100.003a अनुरागं च वीर्यं च सौमित्रेर् लक्ष्मणस्य च 6.100.003c कथयन्तो महाभागा जग्मुर् हृष्टा यथागतम् 6.100.004a राघवस् तु रथं दिव्यम् इन्द्रदत्तं शिखिप्रभम् 6.100.004c अनुज्ञाय महाभागो मातलिं प्रत्यपूजयत् 6.100.005a राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः 6.100.005c दिव्यं तं रथम् आस्थाय दिवम् एवारुरोह सः 6.100.006a तस्मिंस् तु दिवम् ÃrƬhe सुरसारथिसत्तमे 6.100.006c राघवः परमप्रीतः सुग्रीवं परिषस्वजे 6.100.007a परिष्वज्य च सुग्रीवं लक्ष्मणेनाभिवादितः 6.100.007c पूज्यमानो हरिश्रेष्ठैर् आजगाम बलालयम् 6.100.008a अब्रवीच् च तदा रामः समीपपरिवर्तिनम् 6.100.008c सौमित्रिं सत्त्वसंपन्नं लक्ष्मणं दीप्ततेजसं 6.100.009a विभीषणम् इमं सौम्य लङ्कायाम् अभिषेचय 6.100.009c अनुरक्तं च भक्तं च मम चैवोपकारिणम् 6.100.010a एष मे परमः कामो यद् इमं रावणानुजम् 6.100.010c लङ्कायां सौम्य पश्येयम् अभिषिक्तं विभीषणम् 6.100.011a एवम् उक्तस् तु सौमित्री राघवेण महात्मना 6.100.011c तथेत्य् उक्त्वा तु संहृष्टः सौवर्णं घटम् Ãdade 6.100.012a घटेन तेन सौमित्रिर् अभ्यषिञ्चद् विभीषणम् 6.100.012c लङ्कायां रक्षसां मध्ये राजानं रामशासनात् 6.100.013a अभ्यषिञ्चत् स धर्मात्मा शुद्धात्मानं विभीषणम् 6.100.013c तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः 6.100.014a दृष्ट्वाभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम् 6.100.014c राघवः परमां प्रीतिं जगाम सहलक्ष्मणः 6.100.015a स तद् राज्यं महत् प्राप्य रामदत्तं विभीषणः 6.100.015c प्रकृतीः सान्त्वयित्वा च ततो रामम् उपागमत् 6.100.016a अक्षतान् मोदकांल् लाजान् दिव्याः सुमनसस् तथा 6.100.016c आजह्रुर् अथ संहृष्टाः पौरास् तस्मै निशाचराः 6.100.017a स तान् गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत् 6.100.017c मङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय च वीर्यवान् 6.100.018a कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम् 6.100.018c प्रतिजग्राह तत् सर्वं तस्यैव प्रियकाम्यया 6.100.019a ततः शैलोपमं वीरं präjaliæ पार्श्वतः स्थितम् 6.100.019c अब्रवीद् राघवो वाक्यं हनूमन्तं प्लवंगमम् 6.100.020a अनुमान्य महाराजम् इमं सौम्य विभीषणम् 6.100.020c प्रविश्य रावणगृहं विनयेनोपसृत्य च 6.100.021a वैदेह्या मां कुशलिनं ससुग्रीवं सलक्ष्मणम् 6.100.021c आचक्ष्व जयतां श्रेष्ठ रावणं च मया हतम् 6.100.022a प्रियम् एतद् उदाहृत्य मैथिल्यास् त्वं हरीश्वर 6.100.022c प्रतिगृह्य च संदेशम् उपावर्तितुम् अर्हसि 6.101.001a इति प्रतिसमादिष्टो हनूमान् मारुतात्मजः 6.101.001c प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः 6.101.002a प्रविश्य तु महातेजा रावणस्य निवेशनम् 6.101.002c ददर्श शशिना हीनां सातङ्काम् इव रोहिणीम् 6.101.003a निभृतः प्रणतः प्रह्वः सो ऽभिगम्याभिवाद्य च 6.101.003c रामस्य वचनं सर्वम् आख्यातुम् उपचक्रमे 6.101.004a वैदेहि कुशली रामः ससुग्रीवः सलक्ष्मणः 6.101.004c कुशलं चाह सिद्धार्थो हतशत्रुर् अरिंदमः 6.101.005a विभीषणसहायेन रामेण हरिभिः सह 6.101.005c निहतो रावणो देवि लक्ष्मणस्य नयेन च 6.101.006a पृष्ट्वा च कुशलं रामो वीरस् त्वां रघुनन्दनः 6.101.006c अब्रवीत् परमप्रीतः कृतार्थेनान्तरात्मना 6.101.007a प्रियम् आख्यामि ते देवि त्वां तु भयः सभाजये 6.101.007c दिष्ट्या जीवसि धर्मज्ञे जयेन मम संयुगे 6.101.008a लब्धो नो विजयः सीते स्वस्था भव गतव्यथा 6.101.008c रावणः स हतः शत्रुर् लङ्का चेयं वशे स्थिता 6.101.009a मया ह्य् अलब्धनिद्रेण धृतेन तव निर्जये 6.101.009c प्रतिज्ञैषा विनिस्तीर्णा बद्ध्वा सेतुं महोदधौ 6.101.010a संभ्रमश् च न कर्तव्यो वर्तन्त्या रावणालये 6.101.010c विभीषण विधेयं हि लङ्कैश्वर्यम् इदं कृतम् 6.101.011a तद् आश्वसिहि विश्वस्ता स्वगृहे परिवर्तसे 6.101.011c अयं चाभ्येति संहृष्टस् त्वद्दर्शनसमुत्सुकः 6.101.012a एवम् उक्ता समुत्पत्य सीता शशिनिभानना 6.101.012c प्रहर्षेणावरुद्धा सा व्याजहार न किं चन 6.101.013a अब्रवीच् च हरिश्रेष्ठः सीताम् अप्रतिजल्पतीम् 6.101.013c किं त्वं चिन्तयसे देवि किं च मां nÃbhibhëase 6.101.014a एवम् उक्ता हनुमता सीता धर्मे व्यवस्थिता 6.101.014c अब्रवीत् परमप्रिता हर्षगद्गदया गिरा 6.101.015a प्रियम् एतद् उपश्रुत्य भर्तुर् विजयसंश्रितम् 6.101.015c प्रहर्षवशम् आपन्ना निर्वाक्यास्मि क्षणान्तरम् 6.101.016a न हि पश्यामि सदृशं चिन्तयन्ती प्लवंगम 6.101.016c मत्प्रियाख्यानकस्येह तव प्रत्यभिनन्दनम् 6.101.017a न च पश्यामि तत् सौम्य पृथिव्याम् अपि वानर 6.101.017c सदृशं मत्प्रियाख्याने तव दातुं भवेत् समम् 6.101.018a हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च 6.101.018c राज्यं वा त्रिषु लोकेषु नैतद् अर्हति bhëitum 6.101.019a एवम् उक्तस् तु वैदेह्या प्रत्युवाच प्लवंगमः 6.101.019c prag­hÅtäjalir वाक्यं सीतायाः प्रमुखे स्थितः 6.101.020a भर्तुः प्रियहिते युक्ते भर्तुर् विजयकाङ्क्षिणि 6.101.020c स्निग्धम् एवंविधं वाक्यं त्वम् एवार्हसि bhëitum 6.101.021a तवैतद् वचनं सौम्ये सारवत् स्निग्धम् एव च 6.101.021c रत्नौघाद् विविधाच् चापि देवराज्याद् विशिष्यते 6.101.022a अर्थतश् च मया प्राप्ता देवराज्यादयो गुणाः 6.101.022c हतशत्रुं विजयिनं रामं पश्यामि यत् स्थितम् 6.101.023a इमास् तु खलु राक्षस्यो यदि त्वम् अनुमन्यसे 6.101.023c हन्तुम् इच्छाम्य् अहं सर्वा याभिस् त्वं तर्जिता पुरा 6.101.024a क्लिश्यन्तीं पतिदेवां त्वाम् अशोकवनिकां गताम् 6.101.024c घोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः 6.101.025a राक्षस्यो दारुणकथा वरम् एतं प्रयच्छ मे 6.101.025c इच्छामि विविधैर् घातैर् हन्तुम् एताः सुदारुणाः 6.101.026a मुष्टिभिः पाणिभिश् चैव चरणैश् चैव शोभने 6.101.026c घोरैर् जानुप्रहारैश् च दशनानां च पातनैः 6.101.027a भक्षणैः कर्णनासानां केशानां लुञ्चनैस् तथा 6.101.027c भृशं शुष्कमुखीभिश् च दारुणैर् लङ्घनैर् हतैः 6.101.028a एवंप्रकारैर् बहुभिर् विप्रकारैर् यशस्विनि 6.101.028c हन्तुम् इच्छाम्य् अहं देवि तवेमाः कृतकिल्बिषाः 6.101.029a एवम् उक्ता महुमता वैदेही जनकात्मजा 6.101.029c उवाच धर्मसहितं हनूमन्तं यशस्विनी 6.101.030a राजसंश्रयवश्यानां कुर्वतीनां पराज्ञया 6.101.030c विधेयानां च दासीनां कः कुप्येद् वानरोत्तम 6.101.031a भाग्यवैषम्य योगेन पुरा दुश्चरितेन च 6.101.031c मयैतेत् प्राप्यते सर्वं स्वकृतं ह्य् उपभुज्यते 6.101.032a प्राप्तव्यं तु दशा योगान् मयैतद् इति निश्चितम् 6.101.032c दासीनां रावणस्याहं मर्षयामीह दुर्बला 6.101.033a आज्ञप्ता रावणेनैता राक्षस्यो माम् अतर्जयन् 6.101.033c हते तस्मिन् न कुर्युर् हि तर्जनं वानरोत्तम 6.101.034a अयं व्याघ्रसमीपे तु पुराणो धर्मसंहितः 6.101.034c ऋक्षेण गीतः श्लोको मे तं निबोध प्लवंगम 6.101.035a न परः पापम् आदत्ते परेषां पापकर्मणाम् 6.101.035c समयो रक्षितव्यस् तु सन्तश् चारित्रभूषणाः 6.101.036a पापानां वा शुभानां वा वधार्हाणां प्लवंगम 6.101.036c कार्यं कारुण्यम् आर्येण न कश् चिन् नापराध्यति 6.101.037a लोकहिंसाविहाराणां रक्षसां कामरूपिणम् 6.101.037c कुर्वताम् अपि पापानि नैव कार्यम् अशोभनम् 6.101.038a एवम् उक्तस् तु हनुमान् सीतया वाक्यकोविदः 6.101.038c प्रत्युवाच ततः सीतां रामपत्नीं यशस्विनीम् 6.101.039a युक्ता रामस्य भवती धर्मपत्नी यशस्विनी 6.101.039c प्रतिसंदिश मां देवि गमिष्ये यत्र राघवः 6.101.040a एवम् उक्ता हनुमता वैदेही जनकात्मजा 6.101.040c अब्रवीद् द्रष्टुम् इच्छामि भर्तारं वानरोत्तम 6.101.041a तस्यास् तद्वचनं श्रुत्वा हनुमान् पवनात्मजः 6.101.041c हर्षयन् मैथिलीं वाक्यम् उवाचेदं महाद्युतिः 6.101.042a पूर्णचन्द्राननं रामं द्रक्ष्यस्य् आर्ये सलक्ष्मणम् 6.101.042c स्थिरमित्रं हतामित्रं शचीव त्रिदशेश्वरम् 6.101.043a ताम् एवम् उक्त्वा राजन्तीं सीतां साक्षाद् इव श्रियम् 6.101.043c आजगाम महावेगो हनूमान् यत्र राघवः 6.102.001a स उवाच महाप्रज्ञम् अभिगम्य प्लवंगमः 6.102.001c रामं वचनम् अर्थज्ञो वरं सर्वधनुष्मताम् 6.102.002a यन्निमित्तो ऽयम् आरम्भः कर्मणां च फलोदयः 6.102.002c तां देवीं शोकसंतप्तां मैथिलीं द्रष्टुम् अर्हसि 6.102.003a सा हि शोकसमाविष्टा bëpaparyÃkulek«aïà 6.102.003c मैथिली विजयं श्रुत्वा तव हर्षम् उपागमत् 6.102.004a पूर्वकात् प्रत्ययाच् चाहम् उक्तो विश्वस्तया तया 6.102.004c भर्तारं द्रष्टुम् इच्छामि कृतार्थं सहलक्ष्मणम् 6.102.005a एवम् उक्तो हनुमता रामो धर्मभृतां वरः 6.102.005c अगच्छत् सहसा ध्यानम् आसीद् bëpaparipluta÷ 6.102.006a दीर्घम् उष्णं च निश्वस्य मेदिनीम् अवलोकयन् 6.102.006c उवाच मेघसंकाशं विभीषणम् उपस्थितम् 6.102.007a दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम् 6.102.007c इह सीतां शिरःस्नाताम् उपस्थापय माचिरम् 6.102.008a एवम् उक्तस् तु रामेण त्वरमाणो विभीषणः 6.102.008c प्रविश्यान्तःपुरं सीतां स्त्रीभिः स्वाभिर् अचोदयत् 6.102.009a दिव्याङ्गरागा वैदेही दिव्याभरणभूषिता 6.102.009c यानम् आरोह भद्रं ते भर्ता त्वां द्रष्टुम् इच्छति 6.102.010a एवम् उक्ता तु वैदेही प्रत्युवाच विभीषणम् 6.102.010c अस्नाता द्रष्टुम् इच्छामि भर्तारं राक्षसाधिप 6.102.011a तस्यास् तद्वचनं श्रुत्वा प्रत्युवाच विभीषणः 6.102.011c यथाहं रामो भर्ता ते तत् तथा कर्तुम् अर्हसि 6.102.012a तस्य तद्वचनं श्रुत्वा मैथिली भ्रातृदेवता 6.102.012c भर्तृभक्तिव्रता साध्वी तथेति pratyabhëata 6.102.013a ततः सीतां शिरःस्नातां युवतीभिर् अलंकृताम् 6.102.013c महार्हाभरणोपेतां महार्हाम्बरधारिणीम् 6.102.014a आरोप्य शिबिकां दीप्तां परार्ध्याम्बरसंवृताम् 6.102.014c रक्षोभिर् बहुभिर् गुप्ताम् आजहार विभीषणः 6.102.015a सो ऽभिगम्य महात्मानं ज्ञात्वाभिध्यानम् आस्थितम् 6.102.015c प्रणतश् च प्रहृष्टश् च प्राप्तां सीतां न्यवेदयत् 6.102.016a ताम् आगताम् उपश्रुत्य रक्षोगृहचिरोषिताम् 6.102.016c हर्षो दैन्यं च रोषश् च त्रयं राघवम् आविशत् 6.102.017a ततः पार्श्वगतं दृष्ट्वा सविमर्शं विचारयन् 6.102.017c विभीषणम् इदं वाक्यम् अहृष्टो राघवो ऽब्रवीत् 6.102.018a राक्षसाधिपते सौम्य नित्यं मद्विजये रत 6.102.018c वैदेही संनिकर्षं मे शीघ्रं समुपगच्छतु 6.102.019a स तद्वचनम् आज्ञाय राघवस्य विभीषणः 6.102.019c तूर्णम् उत्सारणे यत्नं कारयाम् आस सर्वतः 6.102.020a कञ्चुकोष्णीषिणस् तत्र वेत्रझर्झरपाणयः 6.102.020c उत्सारयन्तः पुरुषाः समन्तात् परिचक्रमुः 6.102.021a ऋक्षाणां वानराणां च राक्षसानां च सर्वतः 6.102.021c वृन्दान्य् उत्सार्यमाणानि दूरम् उत्ससृजुस् ततः 6.102.022a तेषाम् उत्सार्यमाणानां सर्वेषां ध्वनिर् उत्थितः 6.102.022c वायुनोद्वर्तमानस्य सागरस्येव निस्वनः 6.102.023a उत्सार्यमाणांस् तान् दृष्ट्वा समन्ताज् जातसंभ्रमान् 6.102.023c दाक्षिण्यात् तदमर्षाच् च वारयाम् आस राघवः 6.102.024a संरब्धश् चाब्रवीद् रामश् चक्षुषा प्रदहन्न् इव 6.102.024c विभीषणं महाप्राज्ञं सोपालम्भम् इदं वचः 6.102.025a किमर्थं माम् अनादृत्य कृश्यते ऽयं त्वया जनः 6.102.025c निवर्तयैनम् उद्योगं जनो ऽयं स्वजनो मम 6.102.026a न गृहाणि न वस्त्राणि न प्राकारास् तिरस्क्रियाः 6.102.026c नेदृशा राजसत्कारा वृत्तम् आवरणं स्त्रियः 6.102.027a व्यसनेषु न कृच्छ्रेषु न युद्धे न स्वयं वरे 6.102.027c न क्रतौ नो विवाहे च दर्शनं दुष्यते स्त्रियः 6.102.028a सैषा युद्धगता चैव कृच्छ्रे महति च स्थिता 6.102.028c दर्शने ऽस्या न दोषः स्यान् मत्समीपे विशेषतः 6.102.029a तद् आनय समीपं मे शीघ्रम् एनां विभीषण 6.102.029c सीता पश्यतु माम् एषा सुहृद्गणवृतं स्थितम् 6.102.030a एवम् उक्तस् तु रामेण सविमर्शो विभीषणः 6.102.030c रामस्योपानयत् सीतां संनिकर्षं विनीतवत् 6.102.031a ततो लक्ष्मणसुग्रीवौ हनूमांश् च प्लवंगमः 6.102.031c निशम्य वाक्यं रामस्य बभूवुर् व्यथिता भृशम् 6.102.032a कलत्रनिरपेक्षैश् च इङ्गितैर् अस्य दारुणैः 6.102.032c अप्रीतम् इव सीतायां तर्कयन्ति स्म राघवम् 6.102.033a लज्जया त्व् अवलीयन्ती स्वेषु गात्रेषु मैथिली 6.102.033c विभीषणेनानुगता भर्तारं साभ्यवर्तत 6.102.034a सा वस्त्रसंरुद्धमुखी लज्जया जनसंसदि 6.102.034c रुरोदासाद्य भर्तारम् आर्यपुत्रेति bhëiïÅ 6.102.035a विस्मयाच् च प्रहर्षाच् च स्नेहाच् च परिदेवता 6.102.035c उदैक्षत मुखं भर्तुः सौम्यं सौम्यतरानना 6.102.036a अथ समपनुदन् मनःक्लमं सा; सुचिरम् अदृष्टम् उदीक्ष्य वै प्रियस्य 6.102.036c वदनम् उदितपूर्णचन्द्रकान्तं; विमलशशाङ्कनिभानना तदासीत् 6.103.001a तां तु पार्श्वे स्थितां प्रह्वां रामः संप्रेक्ष्य मैथिलीम् 6.103.001c हृदयान्तर्गतक्रोधो व्याहर्तुम् उपचक्रमे 6.103.002a एषासि निर्जिता भद्रे शत्रुं जित्वा मया रणे 6.103.002c पौरुषाद् यद् अनुष्ठेयं तद् एतद् उपपादितम् 6.103.003a गतो ऽस्म्य् अन्तम् अमर्षस्य धर्षणा संप्रमार्जिता 6.103.003c अवमानश् च शत्रुश् च मया युगपद् उद्धृतौ 6.103.004a अद्य मे पौरुषं दृष्टम् अद्य मे सफलः श्रमः 6.103.004c अद्य तीर्णप्रतिज्ञत्वात् प्रभवामीह चात्मनः 6.103.005a या त्वं विरहिता नीता चलचित्तेन रक्षसा 6.103.005c दैवसंपादितो दोषो मानुषेण मया जितः 6.103.006a संप्राप्तम् अवमानं यस् तेजसा न प्रमार्जति 6.103.006c कस् तस्य पुरुषार्थो ऽस्ति पुरुषस्याल्पतेजसः 6.103.007a लङ्घनं च समुद्रस्य लङ्कायाश् चावमर्दनम् 6.103.007c सफलं तस्य तच् छ्लाघ्यम् अद्य कर्म हनूमतः 6.103.008a युद्धे विक्रमतश् चैव हितं मन्त्रयतश् च मे 6.103.008c सुग्रीवस्य ससैन्यस्य सफलो ऽद्य परिश्रमः 6.103.009a निर्गुणं भ्रातरं त्यक्त्वा यो मां स्वयम् उपस्थितः 6.103.009c विभीषणस्य भक्तस्य सफलो ऽद्य परिश्रमः 6.103.010a इत्य् एवं ब्रुवतस् तस्य सीता रामस्य तद्वचः 6.103.010c मृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता 6.103.011a पश्यतस् तां तु रामस्य भूयः क्रोधो ऽभ्यवर्तत 6.103.011c प्रभूताज्यावसिक्तस्य पावकस्येव दीप्यतः 6.103.012a स बद्ध्वा भ्रुकुटिं वक्त्रे तिर्यक्प्रेक्षितलोचनः 6.103.012c अब्रवीत् परुषं सीतां मध्ये वानररक्षसाम् 6.103.013a यत् कर्तव्यं मनुष्येण धर्षणां परिमार्जता 6.103.013c तत् कृतं सकलं सीते शत्रुहस्ताद् अमर्षणात् 6.103.014a निर्जिता जीवलोकस्य तपसा भावितात्मना 6.103.014c अगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक् 6.103.015a विदितश् चास्तु भद्रं ते यो ऽयं रणपरिश्रमः 6.103.015c स तीर्णः सुहृदां वीर्यान् न त्वदर्थं मया कृतः 6.103.016a रक्षता तु मया वृत्तम् अपवादं च सर्वशः 6.103.016c प्रख्यातस्यात्मवंशस्य न्यङ्गं च परिमार्जता 6.103.017a प्राप्तचारित्रसंदेहा मम प्रतिमुखे स्थिता 6.103.017c दीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढम् 6.103.018a तद् गच्छ ह्य् अभ्यनुज्ञाता यतेष्टं जनकात्मजे 6.103.018c एता दश दिशो भद्रे कार्यम् अस्ति न मे त्वया 6.103.019a कः पुमान् हि कुले जातः स्त्रियं परगृहोषिताम् 6.103.019c तेजस्वि पुनर् आदद्यात् सुहृल्लेखेन चेतसा 6.103.020a रावणाङ्कपरिभ्रष्टां दृष्टां दुष्टेन चक्षुषा 6.103.020c कथं त्वां पुनरादद्यां कुलं व्यपदिशन् महत् 6.103.021a तदर्थं निर्जिता मे त्वं यशः प्रत्याहृतं मया 6.103.021c नास्ति मे त्वय्य् अभिष्वङ्गो यथेष्टं गम्यताम् इतः 6.103.022a इति प्रव्याहृतं भद्रे मयैतत् कृतबुद्धिना 6.103.022c लक्ष्मणे भरते वा त्वं कुरु बुद्धिं यथासुखम् 6.103.023a सुग्रीवे वानरेन्द्रे वा राक्षसेन्द्रे विभीषणे 6.103.023c निवेशय मनः शीते यथा वा सुखम् आत्मनः 6.103.024a न हि त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम् 6.103.024c मर्षयते चिरं सीते स्वगृहे परिवर्तिनीम् 6.103.025a ततः प्रियार्हश्वरणा तद् अप्रियं; प्रियाद् उपश्रुत्य चिरस्य मैथिली 6.103.025c मुमोच bëpaæ सुभृशं प्रवेपिता; गजेन्द्रहस्ताभिहतेव वल्लरी 6.104.001a एवम् उक्ता तु वैदेही परुषं लोमहर्षणम् 6.104.001c राघवेण सरोषेण भृशं प्रव्यथिताभवत् 6.104.002a सा तद् अश्रुतपूर्वं हि जने महति मैथिली 6.104.002c श्रुत्वा भर्तृवचो रूक्षं लज्जया vrŬitÃbhavat 6.104.003a प्रविशन्तीव गात्राणि स्वान्य् एव जनकात्मजा 6.104.003c वाक्शल्यैस् तैः सशल्येव भृशम् अश्रूण्य् अवर्तयत् 6.104.004a ततो bëpaparikli«Âaæ प्रमार्जन्ती स्वम् आननम् 6.104.004c शनैर् गद्गदया वाचा भर्तारम् इदम् अब्रवीत् 6.104.005a किं माम् असदृशं वाक्यम् ईदृशं श्रोत्रदारुणम् 6.104.005c रूक्षं श्रावयसे वीर प्राकृतः प्राकृताम् इव 6.104.006a न तथास्मि महाबाहो यथा त्वम् अवगच्छसि 6.104.006c प्रत्ययं गच्छ मे स्वेन चारित्रेणैव ते Óape 6.104.007a पृथक् स्त्रीणां प्रचारेण जातिं त्वं परिशङ्कसे 6.104.007c परित्यजेमां शङ्कां तु यदि ते ऽहं परीक्षिता 6.104.008a यद्य् अहं गात्रसंस्पर्शं गतास्मि विवशा प्रभो 6.104.008c कामकारो न मे तत्र दैवं तत्रापराध्यति 6.104.009a मदधीनं तु यत् तन् मे हृदयं त्वयि वर्तते 6.104.009c पराधीनेषु गात्रेषु किं करिष्याम्य् अनीश्वरा 6.104.010a सहसंवृद्धभावाच् च संसर्गेण च मानद 6.104.010c यद्य् अहं ते न विज्ञाता हता तेनास्मि शाश्वतम् 6.104.011a प्रेषितस् ते यदा वीरो हनूमान् अवलोककः 6.104.011c लङ्कास्थाहं त्वया वीर किं तदा न विसर्जिता 6.104.012a प्रत्यक्षं वानरेन्द्रस्य त्वद्वाक्यसमनन्तरम् 6.104.012c त्वया संत्यक्तया वीर त्यक्तं स्याज् जीवितं मया 6.104.013a न वृथा ते श्रमो ऽयं स्यात् संशये न्यस्य जीवितम् 6.104.013c सुहृज्जनपरिक्लेशो न चायं निष्फलस् तव 6.104.014a त्वया तु नरशार्दूल क्रोधम् एवानुवर्तता 6.104.014c लघुनेव मनुष्येण स्त्रीत्वम् एव पुरस्कृतम् 6.104.015a अपदेशेन जनकान् नोत्पत्तिर् वसुधातलात् 6.104.015c मम वृत्तं च वृत्तज्ञ बहु ते न पुरस्कृतम् 6.104.016a न प्रमाणीकृतः पाणिर् बाल्ये बालेन pŬita÷ 6.104.016c मम भक्तिश् च शीलं च सर्वं ते पृष्ठतः कृतम् 6.104.017a एवं ब्रुवाणा रुदती bëpagadgadabhëiïÅ 6.104.017c अब्रवील् लक्ष्मणं सीता दीनं ध्यानपरं स्थितम् 6.104.018a चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम् 6.104.018c मिथ्यापवादोपहता नाहं जीवितुम् उत्सहे 6.104.019a अप्रीतस्य गुणैर् भर्तुस् त्यक्तया जनसंसदि 6.104.019c या क्षमा मे गतिर् गन्तुं प्रवेक्ष्ये हव्यवाहनम् 6.104.020a एवम् उक्तस् तु वैदेह्या लक्ष्मणः परवीरहा 6.104.020c अमर्षवशम् आपन्नो राघवाननम् ऐक्षत 6.104.021a स विज्ञाय मनश्छन्दं रामस्याकारसूचितम् 6.104.021c चितां चकार सौमित्रिर् मते रामस्य वीर्यवान् 6.104.022a अधोमुखं ततो रामं शनैः कृत्वा प्रदक्षिणम् 6.104.022c उपासर्पत वैदेही दीप्यमानं हुताशनम् 6.104.023a प्रणम्य देवताभ्यश् च ब्राह्मणेभ्यश् च मैथिली 6.104.023c baddhäjalipuÂà चेदम् उवाचाग्निसमीपतः 6.104.024a यथा मे हृदयं नित्यं नापसर्पति राघवात् 6.104.024c तथा लोकस्य साक्षी मां सर्वतः पातु पावकः 6.104.025a एवम् उक्त्वा तु वैदेही परिक्रम्य हुताशनम् 6.104.025c विवेश ज्वलनं दीप्तं निःसङ्गेनान्तरात्मना 6.104.026a जनः स सुमहांस् तत्र बालवृद्धसमाकुलः 6.104.026c ददर्श मैथिलीं तत्र प्रविशन्तीं हुताशनम् 6.104.027a तस्याम् अग्निं विशन्त्यां तु हाहेति विपुलः स्वनः 6.104.027c रक्षसां वानराणां च संबभूवाद्भुतोपमः 6.105.001a ततो वैश्रवणो राजा यमश् चामित्रकर्शनः 6.105.001c सहस्राक्षो महेन्द्रश् च वरुणश् च परंतपः 6.105.002a षडर्धनयनः श्रीमान् महादेवो वृषध्वजः 6.105.002c कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः 6.105.003a एते सर्वे समागम्य विमानैः सूर्यसंनिभैः 6.105.003c आगम्य नगरीं लङ्काम् अभिजग्मुश् च राघवम् 6.105.004a ततः सहस्ताभरणान् प्रगृह्य विपुलान् भुजान् 6.105.004c अब्रुवंस् त्रिदशश्रेष्ठाः präjaliæ राघवं स्थितम् 6.105.005a कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवतां वरः 6.105.005c उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने 6.105.005e कथं देवगणश्रेष्ठम् आत्मानं नावबुध्यसे 6.105.006a ऋतधामा वसुः पूर्वं वसूनां च प्रजापतिः 6.105.006c त्वं त्रयाणां हि लोकानाम् आदिकर्ता स्वयंप्रभुः 6.105.007a रुद्राणाम् अष्टमो रुद्रः साध्यानाम् अपि पञ्चमः 6.105.007c अश्विनौ चापि ते कर्णौ चन्द्रसूर्यौ च चक्षुषी 6.105.008a अन्ते चादौ च लोकानां दृश्यसे त्वं परंतप 6.105.008c उपेक्षसे च वैदेहीं मानुषः प्राकृतो यथा 6.105.009a इत्य् उक्तो लोकपालैस् तैः स्वामी लोकस्य राघवः 6.105.009c अब्रवीत् त्रिदशश्रेष्ठान् रामो धर्मभृतां वरः 6.105.010a आत्मानं मानुषं मन्ये रामं दशरथात्मजम् 6.105.010c यो ऽहं यस्य यतश् चाहं भगवांस् तद् ब्रवीतु मे 6.105.011a इति ब्रुवाणं काकुत्स्थं ब्रह्मा ब्रह्मविदां वरः 6.105.011c अब्रवीच् छृणु मे राम सत्यं सत्यपराक्रम 6.105.012a भवान् नारायणो देवः श्रीमांश् चक्रायुधो विभुः 6.105.012c एकशृङ्गो वराहस् त्वं भूतभव्यसपत्नजित् 6.105.013a अक्षरं ब्रह्मसत्यं च मध्ये चान्ते च राघव 6.105.013c लोकानां त्वं परो धर्मो विष्वक्सेनश् चतुर्भुजः 6.105.014a शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः 6.105.014c अजितः खड्गधृग् विष्णुः कृष्णश् चैव बृहद्बलः 6.105.015a सेनानीर् ग्रामणीश् च त्वं बुद्धिः सत्तं क्षमा दमः 6.105.015c प्रभवश् चाप्ययश् च त्वम् उपेन्द्रो मधुसूदनः 6.105.016a इन्द्रकर्मा महेन्द्रस् त्वं पद्मनाभो रणान्तकृत् 6.105.016c शरण्यं शरणं च त्वाम् आहुर् दिव्या महर्षयः 6.105.017a सहस्रशृङ्गो वेदात्मा शतजिह्वो महर्षभः 6.105.017c त्वं यज्ञस् त्वं वषट्कारस् त्वम् ओंकारः परंतप 6.105.018a प्रभवं निधनं वा ते न विदुः को भवान् इति 6.105.018c दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च 6.105.019a दिक्षु सर्वासु गगने पर्वतेषु वनेषु च 6.105.019c सहस्रचरणः ÓrÅmä शतशीर्षः सहस्रधृक् 6.105.020a त्वं धारयसि भूतानि वसुधां च सपर्वताम् 6.105.020c अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः 6.105.021a त्रींल् लोकान् धारयन् राम देवगन्धर्वदानवान् 6.105.021c अहं ते हृदयं राम जिह्वा देवी सरस्वती 6.105.022a देवा गात्रेषु लोमानि निर्मिता ब्रह्मणा प्रभो 6.105.022c निमेषस् ते ऽभवद् रात्रिर् उन्मेषस् ते ऽभवद् दिवा 6.105.023a संस्कारास् ते ऽभवन् वेदा न तद् अस्ति त्वया विना 6.105.023c जगत् सर्वं शरीरं ते स्थैर्यम्ं ते वसुधातलम् 6.105.024a अग्निः कोपः प्रसादस् ते सोमः श्रीवत्सलक्षण 6.105.024c त्वया लोकास् त्रयः क्रान्ताः पुराणे विक्रमैस् त्रिभिः 6.105.025a महेन्द्रश् च कृतो राजा बलिं बद्ध्वा महासुरम् 6.105.025c सीता लक्ष्मीर् भवान् विष्णुर् देवः कृष्णः प्रजापतिः 6.105.026a वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम् 6.105.026c तद् इदं नः कृतं कार्यं त्वया धर्मभृतां वर 6.105.027a निहतो रावणो राम प्रहृष्टो दिवम् आक्रम 6.105.027c अमोघं बलवीर्यं ते अमोघस् ते पराक्रमः 6.105.028a अमोघास् ते भविष्यन्ति भक्तिमन्तश् च ये नराः 6.105.028c ये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमम् 6.105.029a ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः 6.106.001a एतच् छ्रुत्वा शुभं वाक्यं पितामहसमीरितम् 6.106.001c अङ्केनादाय वैदेहीम् उत्पपात विभावसुः 6.106.002a तरुणादित्यसंकाशां taptakäcanabhÆ«aïÃm 6.106.002c रक्ताम्बरधरां बालां नीलकुञ्चितमूर्धजाम् 6.106.003a अक्लिष्टमाल्याभरणां तथा रूपां मनस्विनीम् 6.106.003c ददौ रामाय वैदेहीम् अङ्के कृत्वा विभावसुः 6.106.004a अब्रवीच् च तदा रामं साक्षी लोकस्य पावकः 6.106.004c एषा ते राम वैदेही पापम् अस्या न विद्यते 6.106.005a नैव वाचा न मनसा नानुध्यानान् न चक्षुषा 6.106.005c सुवृत्ता वृत्तशौण्डीरा न त्वाम् अतिचचार ह 6.106.006a रावणेनापनीतैषा वीर्योत्सिक्तेन रक्षसा 6.106.006c त्वया विरहिता दीना विवशा निर्जनाद् वनात् 6.106.007a रुद्धा चान्तःपुरे गुप्ता त्वक्चित्ता त्वत्परायणा 6.106.007c रक्षिता राक्षसी संघैर् विकृतैर् घोरदर्शनैः 6.106.008a प्रलोभ्यमाना विविधं भर्त्स्यमाना च मैथिली 6.106.008c नाचिन्तयत तद् रक्षस् त्वद्गतेनान्तरात्मना 6.106.009a विशुद्धभावां निष्पापां प्रतिगृह्णीष्व राघव 6.106.009c न किं चिद् अभिधातव्यम् अहम् आज्ञापयामि ते 6.106.010a एवम् उक्तो महातेजा धृतिमान् दृढविक्रमः 6.106.010c अब्रवीत् त्रिदशश्रेष्ठं रामो धर्मभृतां वरः 6.106.011a अवश्यं त्रिषु लोकेषु सीता पावनम् अर्हति 6.106.011c दीर्घकालोषिता चेयं रावणान्तःपुरे Óubhà 6.106.012a बालिशः खलु कामात्मा रामो दशरथात्मजः 6.106.012c इति वक्ष्यन्ति मां सन्तो जानकीम् अविशोध्य हि 6.106.013a अनन्यहृदयां भक्तां मच्चित्तपरिरक्षणीम् 6.106.013c अहम् अप्य् अवगच्छामि मैथिलीं जनकात्मजाम् 6.106.014a प्रत्ययार्थं तु लोकानां त्रयाणां सत्यसंश्रयः 6.106.014c उपेक्षे चापि वैदेहीं प्रविशन्तीं हुताशनम् 6.106.015a इमाम् अपि विशालाक्षीं रक्षितां स्वेन तेजसा 6.106.015c रावणो नातिवर्तेत वेलाम् इव महोदधिः 6.106.016a न हि शक्तः स दुष्टात्मा मनसापि हि मैथिलीम् 6.106.016c प्रधर्षयितुम् अप्राप्तां दीप्ताम् अग्निशिखाम् इव 6.106.017a नेयम् अर्हति चैश्वर्यं रावणान्तःपुरे Óubhà 6.106.017c अनन्या हि मया सीतां भास्करेण प्रभा यथा 6.106.018a विशुद्धा त्रिषु लोकेषु मैथिली जनकात्मजा 6.106.018c न हि हातुम् इयं शक्या कीर्तिर् आत्मवता यथा 6.106.019a अवश्यं च मया कार्यं सर्वेषां वो वचो हितम् 6.106.019c स्निग्धानां लोकमान्यानाम् एवं च ब्रुवतां हितम् 6.106.020a इतीदम् उक्त्वा वचनं महाबलैः; प्रशस्यमानः स्वकृतेन कर्मणा 6.106.020c समेत्य रामः प्रियया महाबलः; सुखं सुखार्हो ऽनुबभूव राघवः 6.107.001a एतच् छ्रुत्वा शुभं वाक्यं राघवेण subhëitam 6.107.001c इदं शुभतरं वाक्यं व्याजहार महेश्वरः 6.107.002a पुष्कराक्ष महाबाहो महावक्षः परंतप 6.107.002c दिष्ट्या कृतम् इदं कर्म त्वया शस्त्रभृतां वर 6.107.003a दिष्ट्या सर्वस्य लोकस्य प्रवृद्धं दारुणं तमः 6.107.003c अपावृत्तं त्वया संख्ये राम रावणजं भयम् 6.107.004a आश्वास्य भरतं दीनं कौसल्यां च यशस्विनीम् 6.107.004c कैकेयीं च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम् 6.107.005a प्राप्य राज्यम् अयोध्यायां नन्दयित्वा सुहृज्जनम् 6.107.005c इक्ष्वाकूणां कुले वंशं स्थापयित्वा महाबल 6.107.006a इष्ट्वा तुरगमेधेन प्राप्य चानुत्तमं यशः 6.107.006c ब्राह्मणेभ्यो धनं दत्त्वा त्रिदिवं गन्तुम् अर्हसि 6.107.007a एष राजा विमानस्थः पिता दशरथस् तव 6.107.007c काकुत्स्थ मानुषे लोके गुरुस् तव महायशाः 6.107.008a इन्द्रलोकं गतः श्रीमांस् त्वया पुत्रेण तारितः 6.107.008c लक्ष्मणेन सह भ्रात्रा त्वम् एनम् अभिवादय 6.107.009a महादेववचः श्रुत्वा काकुत्स्थः सहलक्ष्मणः 6.107.009c विमानशिखरस्थस्य प्रणामम् अकरोत् पितुः 6.107.010a दीप्यमानं स्वयां लक्ष्म्या विरजोऽम्बरधारिणम् 6.107.010c लक्ष्मणेन सह भ्रात्रा ददर्श पितरं प्रभुः 6.107.011a हर्षेण महताविष्टो विमानस्थो महीपतिः 6.107.011c प्राणैः प्रियतरं दृष्ट्वा पुत्रं दशरथस् तदा 6.107.012a आरोप्याङ्कं महाबाहुर् वरासनगतः प्रभुः 6.107.012c बाहुभ्यां संपरिष्वज्य ततो वाक्यं समाददे 6.107.013a न मे स्वर्गो बहुमतः संमानश् च सुरर्षिभिः 6.107.013c त्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते 6.107.014a कैकेय्या यानि चोक्तानि वाक्यानि वदतां वर 6.107.014c तव प्रव्राजनार्थानि स्थितानि हृदये मम 6.107.015a त्वां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम् 6.107.015c अद्य दुःखाद् विमुक्तो ऽस्मि नीहाराद् इव भास्करः 6.107.016a तारितो ऽहं त्वया पुत्र सुपुत्रेण महात्मना 6.107.016c अष्टावक्रेण धर्मात्मा तारितो ब्राह्मणो यथा 6.107.017a इदानीं च विजानामि यथा सौम्य सुरेश्वरैः 6.107.017c वधार्थं रावणस्येह विहितं पुरुषोत्तमम् 6.107.018a सिद्धार्था खलु कौसल्या या त्वां राम गृहं गतम् 6.107.018c वनान् निवृत्तं संहृष्टा द्रक्ष्यते शत्रुसूदन 6.107.019a सिद्धार्थाः खलु ते राम नरा ये त्वां पुरीं गतम् 6.107.019c जलार्द्रम् अभिषिक्तं च द्रक्ष्यन्ति वसुधाधिपम् 6.107.020a अनुरक्तेन बलिना शुचिना धर्मचारिणा 6.107.020c इच्छेयं त्वाम् अहं द्रष्टुं भरतेन समागतम् 6.107.021a चतुर्दशसमाः सौम्य वने निर्यापितास् त्वया 6.107.021c वसता सीतया सार्धं लक्ष्मणेन च धीमता 6.107.022a निवृत्तवनवासो ऽसि प्रतिज्ञा सफला कृता 6.107.022c रावणं च रणे हत्वा देवास् ते परितोषिताः 6.107.023a कृतं कर्म यशः श्लाघ्यं प्राप्तं ते शत्रुसूदन 6.107.023c भ्रातृभिः सह राज्यस्थो दीर्घम् आयुर् अवाप्नुहि 6.107.024a इति ब्रुवाणं राजानं रामः präjalir अब्रवीत् 6.107.024c कुरु प्रसादं धर्मज्ञ कैकेय्या भरतस्य च 6.107.025a सपुत्रां त्वां त्यजामीति यद् उक्ता कैकयी त्वया 6.107.025c स शापः कैकयीं घोरः सपुत्रां न स्पृशेत् प्रभो 6.107.026a स तथेति महाराजो रामम् उक्त्वा k­täjalim 6.107.026c लक्ष्मणं च परिष्वज्य पुनर् वाक्यम् उवाच ह 6.107.027a रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया 6.107.027c कृता मम महाप्रीतिः प्राप्तं धर्मफलं च ते 6.107.028a धर्मं प्राप्स्यसि धर्मज्ञ यशश् च विपुलं भुवि 6.107.028c रामे प्रसन्ने स्वर्गं च महिमानं तथैव च 6.107.029a रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धन 6.107.029c रामः सर्वस्य लोकस्य शुभेष्व् अभिरतः सदा 6.107.030a एते सेन्द्रास् त्रयो लोकाः सिद्धाश् च परमर्षयः 6.107.030c अभिगम्य महात्मानम् अर्चन्ति पुरुषोत्तमम् 6.107.031a एतत् तद् उक्तम् अव्यक्तम् अक्षरं ब्रह्मनिर्मितम् 6.107.031c देवानां हृदयं सौम्य गुह्यं रामः परंतपः 6.107.032a अवाप्तं धर्मचरणं यशश् च विपुलं त्वया 6.107.032c रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया 6.107.033a स तथोक्त्वा महाबाहुर् लक्ष्मणं präjaliæ स्थितम् 6.107.033c उवाच राजा धर्मात्मा वैदेहीं वचनं शुभम् 6.107.034a कर्तव्यो न तु वैदेहि मन्युस् त्यागम् इमं प्रति 6.107.034c रामेण त्वद्विशुद्ध्यर्थं कृतम् एतद् धितैषिणा 6.107.035a न त्वं सुभ्रु समाधेया पतिशुश्रूवणं प्रति 6.107.035c अवश्यं तु मया वाच्यम् एष ते दैवतं परम् 6.107.036a इति प्रतिसमादिश्य पुत्रौ सीतां तथा स्नुषाम् 6.107.036c इन्द्रलोकं विमानेन ययौ दशरथो ज्वलन् 6.108.001a प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः 6.108.001c अब्रवीत् परमप्रीतो राघवं präjaliæ स्थितम् 6.108.002a अमोघं दर्शनं राम तवास्माकं परंतप 6.108.002c प्रीतियुक्तो ऽस्मि तेन त्वं ब्रूहि यन् मनसेच्छसि 6.108.003a एवम् उक्तस् तु काकुत्स्थः प्रत्युवाच k­täjali÷ 6.108.003c लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया 6.108.004a यदि प्रीतिः समुत्पन्ना मयि सर्वसुरेश्वर 6.108.004c वक्ष्यामि कुरु मे सत्यं वचनं वदतां वर 6.108.005a मम हेतोः पराक्रान्ता ये गता यमसादनम् 6.108.005c ते सर्वे जीवितं प्राप्य समुत्तिष्ठन्तु वानराः 6.108.006a मत्प्रियेष्व् अभिरक्ताश् च न मृत्युं गणयन्ति च 6.108.006c त्वत्प्रसादात् समेयुस् ते वरम् एतद् अहं वृणे 6.108.007a नीरुजान् निर्व्रणांश् चैव संपन्नबलपौरुषान् 6.108.007c गोलाङ्गूलांस् तथैवर्क्षान् द्रष्टुम् इच्छामि मानद 6.108.008a अकाले चापि मुख्यानि मूलानि च फलानि च 6.108.008c नद्यश् च विमलास् तत्र तिष्ठेयुर् यत्र वानराः 6.108.009a श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः 6.108.009c महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिलक्षणम् 6.108.010a महान् अयं वरस् तात त्वयोक्तो रघुनन्दन 6.108.010c समुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा 6.108.011a सुहृद्भिर् बान्धवैश् चैव ज्ञातिभिः स्वजनेन च 6.108.011c सर्व एव समेष्यन्ति संयुक्ताः परया मुदा 6.108.012a अकाले पुष्पशबलाः फलवन्तश् च पादपाः 6.108.012c भविष्यन्ति महेष्वास नद्यश् च सलिलायुताः 6.108.013a सव्रणैः प्रथमं गात्रैः संवृतैर् निव्रणैः पुनः 6.108.013c बभूवुर् वानराः सर्वे किम् एतद् इति विस्मितः 6.108.014a काकुत्स्थं परिपूर्णार्थं दृष्ट्वा सर्वे सुरोत्तमाः 6.108.014c ऊचुस् ते प्रथमं स्तुत्वा स्तवार्हं सहलक्ष्मणम् 6.108.015a गच्छायोध्याम् इतो वीर विसर्जय च वानरान् 6.108.015c मैथिलीं सान्त्वयस्वैनाम् अनुरक्तां तपस्विनीम् 6.108.016a भ्रातरं पश्य भरतं त्वच्छोकाद् व्रतचारिणम् 6.108.016c अभिषेचय चात्मानं पौरान् गत्वा प्रहर्षय 6.108.017a एवम् उक्त्वा तम् आमन्त्र्य रामं सौमित्रिणा सह 6.108.017c विमानैः सूर्यसंकाशैर् हृष्टा जग्मुः सुरा दिवम् 6.108.018a अभिवाद्य च काकुत्स्थः सर्वांस् तांस् त्रिदशोत्तमान् 6.108.018c लक्ष्मणेन सह भ्रात्रा वासम् आज्ञापयत् तदा 6.108.019a ततस् तु सा लक्ष्मणरामपालिता; महाचमूर् हृष्टजना यशस्विनी 6.108.019c श्रिया ज्वलन्ती विरराज सर्वतो; निशाप्रणीतेव हि शीतरश्मिना 6.109.001a तां रात्रिम् उषितं रामं सुखोत्थितम् अरिंदमम् 6.109.001c अब्रवीत् präjalir वाक्यं जयं पृष्ट्वा विभीषणः 6.109.002a स्नानानि चाङ्गरागाणि वस्त्राण्य् आभरणानि च 6.109.002c चन्दनानि च दिव्यानि माल्यानि विविधानि च 6.109.003a अलंकारविदश् चेमा नार्यः पद्मनिभेक्षणाः 6.109.003c उपस्थितास् त्वां विधिवत् स्नापयिष्यन्ति राघव 6.109.004a एवम् उक्तस् तु काकुत्स्थः प्रत्युवाच विभीषणम् 6.109.004c हरीन् सुग्रीवमुख्यांस् त्वं स्नानेनोपनिमन्त्रय 6.109.005a स तु ताम्यति धर्मात्मा ममहेतोः सुखोचितः 6.109.005c सुकुमारो महाबाहुः कुमारः सत्यसंश्रवः 6.109.006a तं विना कैकेयीपुत्रं भरतं धर्मचारिणम् 6.109.006c न मे स्नानं बहुमतं वस्त्राण्य् आभरणानि च 6.109.007a इत एव पथा क्षिप्रं प्रतिगच्छाम तां पुरीम् 6.109.007c अयोध्याम् आयतो ह्य् एष पन्थाः परमदुर्गमः 6.109.008a एवम् उक्तस् तु काकुत्स्थं प्रत्युवाच विभीषणः 6.109.008c अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज 6.109.009a पुष्पकं नाम भद्रं ते विमानं सूर्यसंनिभम् 6.109.009c मम भ्रातुः कुबेरस्य रावणेनाहृतं बलात् 6.109.010a तद् इदं मेघसंकाशं विमानम् इह तिष्ठति 6.109.010c तेन यास्यसि यानेन त्वम् अयोध्यां गजज्वरः 6.109.011a अहं ते यद्य् अनुग्राह्यो यदि स्मरसि मे गुणान् 6.109.011c वस तावद् इह प्राज्ञ यद्य् अस्ति मयि सौहृदम् 6.109.012a लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया 6.109.012c अर्चितः सर्वकामैस् त्वं ततो राम गमिष्यसि 6.109.013a प्रीतियुक्तस् तु मे राम ससैन्यः ससुहृद्गणः 6.109.013c सत्क्रियां विहितां तावद् गृहाण त्वं मयोद्यताम् 6.109.014a प्रणयाद् बहुमानाच् च सौहृदेन च राघव 6.109.014c प्रसादयामि प्रेष्यो ऽहं न खल्व् आज्ञापयामि ते 6.109.015a एवम् उक्तस् ततो रामः प्रत्युवाच विभीषणम् 6.109.015c रक्षसां वानराणां च सर्वेषां चोपशृण्वताम् 6.109.016a पूजितो ऽहं त्वया वीर साचिव्येन परंतप 6.109.016c सर्वात्मना च चेष्टिभिः सौहृदेनोत्तमेन च 6.109.017a न खल्व् एतन् न कुर्यां ते वचनं राक्षसेश्वर 6.109.017c तं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः 6.109.018a मां निवर्तयितुं यो ऽसौ चित्रकूटम् उपागतः 6.109.018c शिरसा याचतो यस्य वचनं न कृतं मया 6.109.019a कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम् 6.109.019c गुरूंश् च सुहृदश् चैव पौरांश् च तनयैः सह 6.109.020a उपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर 6.109.020c कृतकार्यस्य मे वासः कथं चिद् इह संमतः 6.109.021a अनुजानीहि मां सौम्य पूजितो ऽस्मि विभीषण 6.109.021c मन्युर् न खलु कर्तव्यस् त्वरितस् त्वानुमानये 6.109.022a ततः käcanacitrÃÇgaæ वैदूर्यमणिवेदिकम् 6.109.022c कूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् 6.109.023a पाण्डुराभिः पताकाभिर् ध्वजैश् च समलंकृतम् 6.109.023c शोभितं käcanair हर्म्यैर् हेमपद्मविभूषितम् 6.109.024a प्रकीर्णं किङ्किणीजालैर् मुक्तामणिगवाक्षितम् 6.109.024c घण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम् 6.109.025a तन् मेरुशिखराकारं निर्मितं विश्वकर्मणा 6.109.025c बहुभिर् भूषितं हर्म्यैर् मुक्तारजतसंनिभौ 6.109.026a तलैः स्फटिकचित्राङ्गैर् वैदूर्यैश् च वरासनैः 6.109.026c महार्हास्तरणोपेतैर् उपपन्नं महाधनैः 6.109.027a उपस्थितम् अनाधृष्यं तद् विमानं मनोजवम् 6.109.027c निवेदयित्वा रामाय तस्थौ तत्र विभीषणः 6.110.001a उपस्थितं तु तं दृष्ट्वा पुष्पकं पुष्पभूषितम् 6.110.001c अविदूरे स्थितं रामं प्रत्युवाच विभीषणः 6.110.002a स तु baddhäjali÷ प्रह्वो विनीतो राक्षसेश्वरः 6.110.002c अब्रवीत् त्वरयोपेतः किं करोमीति राघवम् 6.110.003a तम् अब्रवीन् महातेजा लक्ष्मणस्योपशृण्वतः 6.110.003c विमृश्य राघवो वाक्यम् इदं स्नेहपुरस्कृतम् 6.110.004a कृतप्रयत्नकर्माणो विभीषण वनौकसः 6.110.004c रत्नैर् अर्थैश् च विविभैर् भूषणैश् चाभिपूजय 6.110.005a सहइभिर् अर्दिता लङ्का निर्जिता राक्षसेश्वर 6.110.005c हृष्टैः प्राणभयं त्यक्त्वा संग्रामेष्व् अनिवर्तिभिः 6.110.006a एवं संमानिताश् चेमे मानार्हा मानद त्वया 6.110.006c भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः 6.110.007a त्यागिनं संग्रहीतारं सानुक्रोशं यशस्विनम् 6.110.007c यतस् त्वाम् अवगच्छन्ति ततः संबोधयामि ते 6.110.008a एवम् उक्तस् तु रामेण वानरांस् तान् विभीषणः 6.110.008c रत्नार्थैः संविभागेन सर्वान् एवान्वपूजयत् 6.110.009a ततस् तान् पूजितान् दृष्ट्वा रत्नैर् अर्थैश् च यूथपान् 6.110.009c आरुरोह ततो रामस् तद् विमानम् अनुत्तमम् 6.110.010a अङ्केनादाय वैदेहीं लज्जमानां यशस्विनीम् 6.110.010c लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता 6.110.011a अब्रवीच् च विमानस्थः काकुत्स्थः सर्ववानरान् 6.110.011c सुग्रीवं च महावीर्यं राक्षसं च विभीषणम् 6.110.012a मित्रकार्यं कृतम् इदं भवद्भिर् वानरोत्तमाः 6.110.012c अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत 6.110.013a यत् तु कार्यं वयस्येन सुहृदा वा परंतप 6.110.013c कृतं सुग्रीव तत् सर्वं भवता धर्मभीरुणा 6.110.013e किष्किन्धां प्रतियाह्य् आशु स्वसैन्येनाभिसंवृतः 6.110.014a स्वराज्ये वस लङ्कायां मया दत्ते विभीषण 6.110.014c न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः 6.110.015a अयोध्यां प्रतियास्यामि राजधानीं पितुर् मम 6.110.015c अभ्यनुज्ञातुम् इच्छामि सर्वान् आमन्त्रयामि वः 6.110.016a एवम् उक्तास् तु रामेण वानरास् ते महाबलाः 6.110.016c ऊचुः präjalayo रामं राक्षसश् च विभीषणः 6.110.016e अयोध्यां गन्तुम् इच्छामः सर्वान् नयतु नो भवान् 6.110.017a दृष्ट्वा त्वाम् अभिषेकार्द्रं कौसल्याम् अभिवाद्य च 6.110.017c अचिरेणागमिष्यामः स्वान् गृहान् नृपतेः सुत 6.110.018a एवम् उक्तस् तु धर्मात्मा वानरैः सविभीषणैः 6.110.018c अब्रवीद् राघवः श्रीमान् ससुग्रीवविभीषणान् 6.110.019a प्रियात् प्रियतरं लब्धं यद् अहं ससुहृज्जनः 6.110.019c सर्वैर् भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः 6.110.020a क्षिप्रम् आरोह सुग्रीव विमानं वानरैः सह 6.110.020c त्वम् अध्यारोह सामात्यो राक्षसेन्द्रविभीषण 6.110.021a ततस् तत् पुष्पकं दिव्यं सुग्रीवः सह सेनया 6.110.021c अध्यारोहत् त्वरञ् शीघ्रं सामात्यश् च विभीषणः 6.110.022a तेष्व् ÃrƬhe«u सर्वेषु कौबेरं परमासनम् 6.110.022c राघवेणाभ्यनुज्ञातम् उत्पपात विहायसं 6.110.023a ययौ तेन विमानेन हंसयुक्तेन भास्वता 6.110.023c प्रहृष्टश् च प्रतीतश् च बभौ रामः कुबेरवत् 6.111.001a अनुज्ञातं तु रामेण तद् विमानम् अनुत्तमम् 6.111.001c उत्पपात महामेघः श्वसनेनोद्धतो यथा 6.111.002a पातयित्वा ततश् चक्षुः सर्वतो रघुनन्दनः 6.111.002c अब्रवीन् मैथिलीं सीतां रामः शशिनिभाननाम् 6.111.003a कैलासशिखराकारे त्रिकूटशिखरे स्थिताम् 6.111.003c लङ्काम् ईक्षस्व वैदेहि निर्मितां विश्वकर्मणा 6.111.004a एतद् आयोधनं पश्य मांसशोणितकर्दमम् 6.111.004c हरीणां राक्षसानां च सीते विशसनं महत् 6.111.005a तवहेतोर् विशालाक्षि रावणो निहतो मया 6.111.005c कुम्भकर्णो ऽत्र निहतः प्रहस्तश् च निशाचरः 6.111.006a लक्ष्मणेनेन्द्रजिच् चात्र रावणिर् निहतो रणे 6.111.006c विरूपाक्षश् च दुष्प्रेक्ष्यो महापार्श्वमहोदरौ 6.111.007a अकम्पनश् च निहतो बलिनो ऽन्ये च राक्षसाः 6.111.007c त्रिशिराश् चातिकायश् च देवान्तकनरान्तकौ 6.111.008a अत्र मन्दोदरी नाम भार्या तं पर्यदेवयत् 6.111.008c सपत्नीनां सहस्रेण सास्रेण परिवारिता 6.111.009a एतत् तु दृश्यते तीर्थं समुद्रस्य वरानने 6.111.009c यत्र सागरम् उत्तीर्य तां रात्रिम् उषिता वयम् 6.111.010a एष सेतुर् मया बद्धः सागरे सलिलार्णवे 6.111.010c तवहेतोर् विशालाक्षि नलसेतुः सुदुष्करः 6.111.011a पश्य सागरम् अक्षोभ्यं वैदेहि वरुणालयम् 6.111.011c अपारम् अभिगर्जन्तं शङ्खशुक्तिनिषेवितम् 6.111.012a हिरण्यनाभं शैलेन्द्रं käcanaæ पश्य मैथिलि 6.111.012c विश्रमार्थं हनुमतो भित्त्वा सागरम् उत्थितम् 6.111.013a अत्र राक्षसराजो ऽयम् आजगाम विभीषणः 6.111.014a एषा सा दृश्यते सीते किष्किन्धा चित्रकानना 6.111.014c सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः 6.111.015a दृश्यते ऽसौ महान् सीते सविद्युद् इव तोयदः 6.111.015c ऋश्यमूको गिरिश्रेष्ठः käcanair धातुभिर् वृतः 6.111.016a अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः 6.111.016c समयश् च कृतः सीते वधार्थं वालिनो मया 6.111.017a एषा सा दृश्यते पम्पा नलिनी चित्रकानना 6.111.017c त्वया विहीनो यत्राहं विललाप सुदुःखितः 6.111.018a अस्यास् तीरे मया दृष्टा शबरी धर्मचारिणी 6.111.018c अत्र योजनबाहुश् च कबन्धो निहतो मया 6.111.019a दृश्यते ऽसौ जनस्थाने सीते श्रीमान् वनस्पतिः 6.111.019c यत्र युद्धं महद् वृत्तं तवहेतोर् विलासिनि 6.111.019e रावणस्य नृशंसस्य जटायोश् च महात्मनः 6.111.020a खरश् च निहतश् संख्ये दूषणश् च निपातितः 6.111.020c त्रिशिराश् च महावीर्यो मया बाणैर् अजिह्मगैः 6.111.021a पर्णशाला तथा चित्रा दृश्यते शुभदर्शना 6.111.021c यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात् 6.111.022a एषा गोदावरी रम्या प्रसन्नसलिला Óivà 6.111.022c अगस्त्यस्याश्रमो ह्य् एष दृश्यते पश्य मैथिलि 6.111.023a वैदेहि दृश्यते चात्र शरभङ्गाश्रमो महान् 6.111.023c उपयातः सहस्राक्षो यत्र शक्रः पुरंदरः 6.111.024a एते ते तापसावासा दृश्यन्ते तनुमध्यमे 6.111.024c अत्रिः कुलपतिर् यत्र सूर्यवैश्वानरप्रभः 6.111.024e अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी 6.111.025a अस्मिन् देशे महाकायो विराधो निहतो मया 6.111.026a असौ सुतनुशैलेन्द्रश् चित्रकूटः प्रकाशते 6.111.026c यत्र मां कैकयीपुत्रः प्रसादयितुम् आगतः 6.111.027a एषा सा यमुना दूराद् दृश्यते चित्रकानना 6.111.027c भरद्वाजाश्रमो यत्र श्रीमान् एष प्रकाशते 6.111.028a एषा त्रिपथगा गङ्गा दृश्यते वरवर्णिनि 6.111.028c शृङ्गवेरपुरं चैतद् गुहो यत्र समागतः 6.111.029a एषा सा दृश्यते ऽयोध्या राजधानी पितुर् मम 6.111.029c अयोध्यां कुरु वैदेहि प्रणामं पुनर् Ãgatà 6.111.030a ततस् ते वानराः सर्वे राक्षसश् च विभीषणः 6.111.030c उत्पत्योत्पत्य ददृशुस् तां पुरीं शुभदर्शनाम् 6.111.031a ततस् तु तां पाण्डुरहर्म्यमालिनीं; विशालकक्ष्यां गजवाजिसंकुलाम् 6.111.031c पुरीम् अयोध्यां ददृशुः प्लवंगमाः; पुरीं महेन्द्रस्य यथामरावतीम् 6.112.001a पूर्णे चतुर्दशे वर्षे पञ्चभ्यां लक्ष्मणाग्रजः 6.112.001c भरद्वाजाश्रमं प्राप्य ववन्दे नियतो मुनिम् 6.112.002a सो ऽपृच्छद् अभिवाद्यैनं भरद्वाजं तपोधनम् 6.112.002c शृणोषि क चिद् भगवन् सुभिक्षानामयं पुरे 6.112.002e कच्चिच् च युक्तो भरतो जीवन्त्य् अपि च मातरः 6.112.003a एवम् उक्तस् तु रामेण भरद्वाजो महामुनिः 6.112.003c प्रत्युवाच रघुश्रेष्ठं स्मितपूर्वं प्रहृष्टवत् 6.112.004a पङ्कदिग्धस् तु भरतो जटिलस् त्वां प्रतीक्षते 6.112.004c पादुके ते पुरस्कृत्य सर्वं च कुशलं गृहे 6.112.005a त्वां पुरा चीरवसनं प्रविशन्तं महावनम् 6.112.005c स्त्रीतृतीयं च्युतं राज्याद् धर्मकामं च केवलम् 6.112.006a पदातिं त्यक्तसर्वस्वं पितुर् वचनकारिणम् 6.112.006c स्वर्गभोगैः परित्यक्तं स्वर्गच्युतम् इवामरम् 6.112.007a दृष्ट्वा तु करुणा पूर्वं ममासीत् समितिंजय 6.112.007c कैकेयीवचने युक्तं वन्यमूलफलाशनम् 6.112.008a साम्प्रतं सुसमृद्धार्थं समित्रगणबान्धवम् 6.112.008c समीक्ष्य विजितारिं त्वां मम प्रीतिर् अनुत्तमा 6.112.009a सर्वं च सुखदुःखं ते विदितं मम राघव 6.112.009c यत् त्वया विपुलं प्राप्तं जनस्थानवधादिकम् 6.112.010a ब्राह्मणार्थे नियुक्तस्य रक्षतः सर्वतापसान् 6.112.010c मारीचदर्शनं चैव सीतोन्मथनम् एव च 6.112.011a कबन्धदर्शनं चैव पम्पाभिगमनं तथा 6.112.011c सुग्रीवेण च ते सख्यं यच् च वाली हतस् त्वया 6.112.012a मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य च 6.112.012c विदितायां च वैदेह्यां नलसेतुर् यथा कृतः 6.112.012e यथा च दीपिता लङ्का प्रहृष्टैर् हरियूथपैः 6.112.013a सपुत्रबान्धवामात्यः सबलः सह वाहनः 6.112.013c यथा च निहतः संख्ये रावणो देवकण्टकः 6.112.014a समागमश् च त्रिदशैर् यथादत्तश् च ते वरः 6.112.014c सर्वं ममैतद् विदितं तपसा धर्मवत्सल 6.112.015a अहम् अप्य् अत्र ते दद्मि वरं शस्त्रभृतां वर 6.112.015c अर्घ्यं प्रतिगृहाणेदम् अयोध्यां श्वो गमिष्यसि 6.112.016a तस्य तच् छिरसा वाक्यं प्रतिगृह्य नृपात्मजः 6.112.016c bìham इत्य् एव संहृष्टः श्रीमान् वरम् अयाचत 6.112.017a अकालफलिनो वृक्षाः सर्वे चापि मधुस्रवाः 6.112.017c भवन्तु मार्गे भगवन्न् अयोध्यां प्रति गच्छतः 6.112.018a निष्फलाः फलिनश् चासन् विपुष्पाः पुष्पशालिनः 6.112.018c शुष्काः समग्रपत्रास् ते नगाश् चैव मधुस्रवाः 6.113.001a अयोध्यां तु समालोक्य चिन्तयाम् आस राघवः 6.113.001c चिन्तयित्वा ततो दृष्टिं वानरेषु न्यपातयत् 6.113.002a प्रियकामः प्रियं रामस् ततस् त्वरितविक्रमम् 6.113.002c उवाच धीमांस् तेजस्वी हनूमन्तं प्लवंगमम् 6.113.003a अयोध्यां त्वरितो गच्छ क्षिप्रं त्वं प्लवगोत्तम 6.113.003c जानीहि कच्चित् कुशली जनो नृपतिमन्दिरे 6.113.004a शृङ्गवेरपुरं प्राप्य गुहं गहनगोचरम् 6.113.004c निषादाधिपतिं ब्रूहि कुशलं वचनान् मम 6.113.005a श्रुत्वा तु मां कुशलिनम् अरोगं विगतज्वरम् 6.113.005c भविष्यति गुहः प्रीतः स ममात्मसमः सखा 6.113.006a अयोध्यायाश् च ते मार्गं प्रवृत्तिं भरतस्य च 6.113.006c निवेदयिष्यति प्रीतो निषादाधिपतिर् गुहः 6.113.007a भरतस् तु त्वया वाच्यः कुशलं वचनान् मम 6.113.007c सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम् 6.113.008a हरणं चापि वैदेह्या रावणेन बलीयसा 6.113.008c सुग्रीवेण च संवादं वालिनश् च वधं रणे 6.113.009a मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया 6.113.009c लङ्घयित्वा महातोयम् आपगापतिम् अव्ययम् 6.113.010a उपयानं समुद्रस्य सागरस्य च दर्शनम् 6.113.010c यथा च कारितः सेतू रावणश् च यथा हतः 6.113.011a वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च 6.113.011c महादेवप्रसादाच् च पित्रा मम समागमम् 6.113.012a जित्वा शत्रुगणान् रामः प्राप्य चानुत्तमं यशः 6.113.012c उपयाति समृद्धार्थः सह मित्रैर् महाबलः 6.113.013a एतच् छ्रुत्वा यमाकारं भजते भरतस् ततः 6.113.013c स च ते वेदितव्यः स्यात् सर्वं यच् चापि मां प्रति 6.113.014a ज्ञेयाः सर्वे च वृत्तान्ता भरतस्येङ्गितानि च 6.113.014c तत्त्वेन मुखवर्णेन दृष्ट्या vyÃbhëaïena च 6.113.015a सर्वकामसमृद्धं हि हस्त्यश्वरथसंकुलम् 6.113.015c पितृपैतामहं राज्यं कस्य नावर्तयेन् मनः 6.113.016a संगत्या भरतः श्रीमान् राज्येनार्थी स्वयं भवेत् 6.113.016c प्रशास्तु वसुधां सर्वाम् अखिलां रघुनन्दनः 6.113.017a तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर 6.113.017c यावन् न दूरं याताः स्मः क्षिप्रम् आगन्तुम् अर्हसि 6.113.018a इति प्रतिसमादिष्टो हनूमान् मारुतात्मजः 6.113.018c मानुषं धारयन् रूपम् अयोध्यां त्वरितो ययौ 6.113.019a लङ्घयित्वा पितृपथं भुजगेन्द्रालयं शुभम् 6.113.019c गङ्गायमुनयोर् भीमं संनिपातम् अतीत्य च 6.113.020a शृङ्गवेरपुरं प्राप्य गुहम् आसाद्य वीर्यवान् 6.113.020c स वाचा शुभया हृष्टो हनूमान् इदम् अब्रवीत् 6.113.021a सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः 6.113.021c ससीतः सह सौमित्रिः स त्वां कुशलम् अब्रवीत् 6.113.022a पञ्चमीम् अद्य रजनीम् उषित्वा वचनान् मुनेः 6.113.022c भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्य् अद्यैव राघवम् 6.113.023a एवम् उक्त्वा महातेजाः संप्रहृष्टतनूरुहः 6.113.023c उत्पपात महावेगो वेगवान् अविचारयन् 6.113.024a सो ऽपश्यद् रामतीर्थं च नदीं वालुकिनीं तथा 6.113.024c गोमतीं तां च सो ऽपश्यद् भीमं सालवनं तथा 6.113.025a स गत्वा दूरम् अध्वानं त्वरितः कपिकुञ्जरः 6.113.025c आससाद द्रुमान् फुल्लान् नन्दिग्रामसमीपजान् 6.113.026a क्रोशमात्रे त्व् अयोध्यायाश् चीरकृष्णाजिनाम्बरम् 6.113.026c ददर्श भरतं दीनं कृशम् आश्रमवासिनम् 6.113.027a जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम् 6.113.027c फलमूलाशिनं दान्तं तापसं धर्मचारिणम् 6.113.028a समुन्नतजटाभारं वल्कलाजिनवाससं 6.113.028c नियतं भावितात्मानं ब्रह्मर्षिसमतेजसं 6.113.029a पादुके ते पुरस्कृत्य शासन्तं वै वसुंधराम् 6.113.029c चतुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात् 6.113.030a उपस्थितम् अमात्यैश् च शुचिभिश् च पुरोहितैः 6.113.030c बलमुख्यैश् च युक्तैश् च këÃyÃmbaradhÃribhi÷ 6.113.031a न हि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम् 6.113.031c परिमोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलाः 6.113.032a तं धर्मम् इव धर्मज्ञं देववन्तम् इवापरम् 6.113.032c उवाच präjalir वाकय्ं हनूमान् मारुतात्मजः 6.113.033a वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम् 6.113.033c अनुशोचसि काकुत्स्थं स त्वा कुशलम् अब्रवीत् 6.113.034a प्रियम् आख्यामि ते देव शोकं त्यक्ष्यसि दारुणम् 6.113.034c अस्मिन् मुहूर्ते भ्रात्रा त्वं रामेण सह संगतः 6.113.035a निहत्य रावणं रामः प्रतिलभ्य च मैथिलीम् 6.113.035c उपयाति समृद्धार्थः सह मित्रैर् महाबलैः 6.113.036a लक्ष्मणश् च महातेजा वैदेही च यशस्विनी 6.113.036c सीता समग्रा रामेण महेन्द्रेण शची यथा 6.113.037a एवम् उक्तो हनुमता भरतः कैकयीसुतः 6.113.037c पपात सहसा हृष्टो हर्षान् मोहं जगाम ह 6.113.038a ततो मुहूर्ताद् उत्थाय प्रत्याश्वस्य च राघवः 6.113.038c हनूमन्तम् उवाचेदं भरतः प्रियवादिनम् 6.113.039a अशोकजैः प्रीतिमयैः कपिम् आलिङ्ग्य संभ्रमात् 6.113.039c सिषेच भरतः श्रीमान् विपुलैर् अश्रुबिन्दुभिः 6.113.040a देवो वा मानुषो वा त्वम् अनुक्रोशाद् इहागतः 6.113.040c प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम् 6.113.041a गवां शतसहस्रं च ग्रामाणां च शतं परम् 6.113.041c सकुण्डलाः शुभाचारा भार्याः कन्याश् च षोडश 6.113.042a हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः 6.113.042c सर्वाभरणसंपन्ना संपन्नाः कुलजातिभिः 6.113.043a निशम्य रामागमनं नृपात्मजः; कपिप्रवीरस्य तदाद्भुतोपमम् 6.113.043c प्रहर्षितो रामदिदृक्षयाभवत्; पुनश् च हर्षाद् इदम् अब्रवीद् वचः 6.114.001a बहूनि नाम वर्षाणि गतस्य सुमहद् वनम् 6.114.001c शृणोम्य् अहं प्रीतिकरं मम नाथस्य कीर्तनम् 6.114.002a कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे 6.114.002c एति जीवन्तम् आनन्दो नरं वर्षशताद् अपि 6.114.003a राघवस्य हरीणां च कथम् आसीत् समागमः 6.114.003c कस्मिन् देशे किम् आश्रित्य तत् त्वम् आख्याहि पृच्छतः 6.114.004a स पृष्टो राजपुत्रेण बृस्यां समुपवेशितः 6.114.004c आचचक्षे ततः सर्वं रामस्य चरितं वने 6.114.005a यथा प्रव्रजितो रामो मातुर् दत्ते वरे तव 6.114.005c यथा च पुत्रशोकेन राजा दशरथो मृतः 6.114.006a यथा दूतैस् त्वम् आनीतस् तूर्णं राजगृहात् प्रभो 6.114.006c त्वयायोध्यां प्रविष्टेन यथा राज्यं न चेप्सितम् 6.114.007a चित्रकूटं गिरिं गत्वा राज्येनामित्रकर्शनः 6.114.007c निमन्त्रितस् त्वया भ्राता धर्मम् आचरिता सताम् 6.114.008a स्थितेन राज्ञो वचने यथा राज्यं विसर्जितम् 6.114.008c आर्यस्य पादुके गृह्य यथासि पुनर् आगतः 6.114.009a सर्वम् एतन् महाबाहो यथावद् विदितं तव 6.114.009c त्वयि प्रतिप्रयाते तु यद् वृत्तं तन् निबोध मे 6.114.010a अपयाते त्वयि तदा समुद्भ्रान्तमृगद्विजम् 6.114.010c प्रविवेशाथ विजनं सुमहद् दण्डकावनम् 6.114.011a तेषां पुरस्ताद् बलवान् गच्छतां गहने वने 6.114.011c विनदन् सुमहानादं विराधः प्रत्यदृश्यत 6.114.012a तम् उत्क्षिप्य महानादम् ऊर्ध्वबाहुम् अधोमुखम् 6.114.012c निखाते प्रक्षिपन्ति स्म नदन्तम् इव कुञ्जरम् 6.114.013a तत् कृत्वा दुष्करं कर्म भ्रातरौ रामलक्ष्मणौ 6.114.013c सायाह्ने शरभङ्गस्य रम्यम् आश्रमम् ईयतुः 6.114.014a शरभङ्गे दिवं प्राप्ते रामः सत्यपराक्रमः 6.114.014c अभिवाद्य मुनीन् sarvä जनस्थानम् उपागमत् 6.114.015a चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् 6.114.015c हतानि वसता तत्र राघवेण महात्मना 6.114.016a ततः पश्चाच् छूर्पणखा रामपार्श्वम् उपागता 6.114.016c ततो रामेण संदिष्टो लक्ष्मणः सहसोत्थितः 6.114.017a प्रगृह्य खड्गं चिच्छेद कर्णनासे महाबलः 6.114.017c ततस् तेनार्दिता बाला रावणं समुपागता 6.114.018a रावणानुचरो घोरो मारीचो नाम राक्षसः 6.114.018c लोभयाम् आस वैदेहीं भूत्वा रत्नमयो मृगः 6.114.019a सा रामम् अब्रवीद् दृष्ट्वा वैदेही गृह्यताम् इति 6.114.019c अहो मनोहरः कान्त आश्रमे नो भविष्यति 6.114.020a ततो रामो धनुष्पाणिर् धावन्तम् अनुधावति 6.114.020c स तं जघान धावन्तं शरेणानतपर्वणा 6.114.021a अथ सौम्या दशग्रीवो मृगं याते तु राघवे 6.114.021c लक्ष्मणे चापि निष्क्रान्ते प्रविवेशाश्रमं तदा 6.114.021e जग्राह तरसा सीतां ग्रहः खे रोहिणीम् इव 6.114.022a त्रातुकामं ततो युद्धे हत्वा गृध्रं जटायुषम् 6.114.022c प्रगृह्य सीतां सहसा जगामाशु स रावणः 6.114.023a ततस् त्व् अद्भुतसंकाशाः स्थिताः पर्वतमूर्धनि 6.114.023c सीतां गृहीत्वा गच्छन्तं वानराः पर्वतोपमाः 6.114.023e ददृशुर् विस्मितास् तत्र रावणं राक्षसाधिपम् 6.114.024a प्रविवेर्श तदा लङ्कां रावणो लोकरावणः 6.114.025a तां सुवर्णपरिक्रान्ते शुभे महति वेश्मनि 6.114.025c प्रवेश्य मैथिलीं वाक्यैः सान्त्वयाम् आस रावणः 6.114.026a निवर्तमानः काकुत्स्थो दृष्ट्वा गृध्रं प्रविव्यथे 6.114.027a गृध्रं हतं तदा दग्ध्वा रामः प्रियसखं पितुः 6.114.027c गोदावरीम् अनुचरन् वनोद्देशांश् च पुष्पितान् 6.114.027e आसेदतुर् महारण्ये कबन्धं नाम राक्षसं 6.114.028a ततः कबन्धवचनाद् रामः सत्यपराक्रमः 6.114.028c ऋश्यमूकं गिरिं गत्वा सुग्रीवेण समागतः 6.114.029a तयोः समागमः पूर्वं प्रीत्या हार्दो व्यजायत 6.114.029c इतरेतर संवादात् pragìha÷ प्रणयस् तयोः 6.114.030a रामः स्वबाहुवीर्येण स्वराज्यं प्रत्यपादयत् 6.114.030c वालिनं समरे हत्वा महाकायं महाबलम् 6.114.031a सुग्रीवः स्थापितो राज्ये सहितः सर्ववानरैः 6.114.031c रामाय प्रतिजानीते राजपुत्र्यास् तु मार्गणम् 6.114.032a आदिष्टा वानरेन्द्रेण सुग्रीवेण महात्मना 6.114.032c दशकोट्यः प्लवंगानां सर्वाः प्रस्थापिता दिशः 6.114.033a तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे 6.114.033c भृशं शोकाभितप्तानां महान् कालो ऽत्यवर्तत 6.114.034a भ्राता तु गृध्रराजस्य संपातिर् नाम वीर्यवान् 6.114.034c समाख्याति स्म वसतिं सीताया रावणालये 6.114.035a सो ऽहं दुःखपरीतानां दुःखं तज्ज्ञातिनां नुदन् 6.114.035c आत्मवीर्यं समास्थाय योजनानां शतं प्लुतः 6.114.036a तत्राहम् एकाम् अद्राक्षम् अशोकवनिकां गताम् 6.114.036c कौशेयवस्त्रां मलिनां निरानन्दां दृढव्रताम् 6.114.037a तया समेत्य विधिवत् पृष्ट्वा सर्वम् अनिन्दिताम् 6.114.037c अभिज्ञानं मणिं लब्ध्वा चरितार्थो ऽहम् आगतः 6.114.038a मया च पुनर् आगम्य रामस्याक्लिष्टकर्मणः 6.114.038c अभिज्ञानं मया दत्तम् अर्चिष्मान् स महामणिः 6.114.039a श्रुत्वा तां मैथिलीं हृष्टस् त्व् आशशंसे स जीवितम् 6.114.039c जीवितान्तम् अनुप्राप्तः पीत्वामृतम् इवातुरः 6.114.040a उद्योजयिष्यन्न् उद्योगं दध्रे लङ्कावधे मनः 6.114.040c जिघांसुर् इव लोकांस् ते सर्वांल् लोकान् विभावसुः 6.114.041a ततः समुद्रम् आसाद्य नलं सेतुम् अकारयत् 6.114.041c अतरत् कपिवीराणां वाहिनी तेन सेतुना 6.114.042a प्रहस्तम् अवधीन् नीलः कुम्भकर्णं तु राघवः 6.114.042c लक्ष्मणो रावणसुतं स्वयं रामस् तु रावणम् 6.114.043a स शक्रेण समागम्य यमेन वरुणेन च 6.114.043c सुरर्षिभिश् च काकुत्स्थो वरांल् लेभे परंतपः 6.114.044a स तु दत्तवरः प्रीत्या वानरैश् च समागतः 6.114.044c पुष्पकेण विमानेन किष्किन्धाम् अभ्युपागमत् 6.114.045a तं गङ्गां पुनर् आसाद्य वसन्तं मुनिसंनिधौ 6.114.045c अविघ्नं पुष्ययोगेन श्वो रामं द्रष्टुम् अर्हसि 6.114.046a ततः स सत्यं हनुमद्वचो महन्; निशम्य हृष्टो भरतः k­täjali÷ 6.114.046c उवाच वाणीं मनसः प्रहर्षिणी; चिरस्य पूर्णः खलु मे मनोरथः 6.115.001a श्रुत्वा तु परम् आनन्दं भरतः सत्यविक्रमः 6.115.001c हृष्टम् आज्ञापयाम् आस शत्रुघ्नं परवीरहा 6.115.002a दैवतानि च सर्वाणि चैत्यानि नगरस्य च 6.115.002c सुगन्धमाल्यैर् वादित्रैर् अर्चन्तु शुचयो नराः 6.115.003a राजदारास् तथामात्याः सैन्याः सेनागणाङ्गनाः 6.115.003c अभिनिर्यान्तु रामस्य द्रष्टुं शशिनिभं मुखम् 6.115.004a भरतस्य वचः श्रुत्वा शत्रुघ्नः परवीरहा 6.115.004c विष्टीर् अनेकसाहस्रीश् चोदयाम् आस वीर्यवान् 6.115.005a समीकुरुत निम्नानि विषमाणि समानि च 6.115.005c स्थानानि च निरस्यन्तां नन्दिग्रामाद् इतः परम् 6.115.006a सिञ्चन्तु पृथिवीं कृत्स्नां हिमशीतेन वारिणा 6.115.006c ततो ऽभ्यवकिरंस् त्व् अन्ये लाजैः पुष्पैश् च सर्वतः 6.115.007a समुच्छ्रितपताकास् तु रथ्याः पुरवरोत्तमे 6.115.007c शोभयन्तु च वेश्मानि सूर्यस्योदयनं प्रति 6.115.008a स्रग्दाममुक्तपुष्पैश् च सुगन्धैः पञ्चवर्णकैः 6.115.008c राजमार्गम् असंबाधं किरन्तु शतशो नराः 6.115.009a मत्तैर् नागसहस्रैश् च शातकुम्भविभूषितः 6.115.009c अपरे हेमकक्ष्याभिः सगजाभिः करेणुभिः 6.115.009e निर्ययुस् त्वरया युक्ता रथैश् च सुमहारथाः 6.115.010a ततो यानान्य् upÃrƬhÃ÷ सर्वा दशरथस्त्रियः 6.115.010c कौसल्यां प्रमुखे कृत्वा सुमित्रां चापि निर्ययुः 6.115.011a अश्वानां खुरशब्देन रथनेमिस्वनेन च 6.115.011c शङ्खदुन्दुभिनादेन संचचालेव मेदिनी 6.115.012a कृत्स्नं च नगरं तत् तु नन्दिग्रामम् उपागमत् 6.115.012c द्विजातिमुख्यैर् धर्मात्मा श्रेणीमुख्यैः सनैगमैः 6.115.013a माल्यमोदक हस्तैश् च मन्त्रिभिर् भरतो वृतः 6.115.013c शङ्खभेरीनिनादैश् च बन्दिभिश् चाभिवन्दितः 6.115.014a आर्यपादौ गृहीत्वा तु शिरसा धर्मकोविदः 6.115.014c पाण्डुरं छत्रम् आदाय शुक्लमाल्योपशोभितम् 6.115.015a शुक्ले च वालव्यजने राजार्हे हेमभूषिते 6.115.015c उपवासकृशो दीनश् चीरकृष्णाजिनाम्बरः 6.115.016a भ्रातुर् आगमनं श्रुत्वा तत् पूर्वं हर्षम् आगतः 6.115.016c प्रत्युद्ययौ तदा रामं महात्मा सचिवैः सह 6.115.017a समीक्ष्य भरतो वाक्यम् उवाच पवनात्मजम् 6.115.017c कच्चिन् न खलु कापेयी सेव्यते चलचित्तता 6.115.017e न हि पश्यामि काकुत्स्थं रामम् आर्यं परंतपम् 6.115.018a अथैवम् उक्ते वचने हनूमान् इदम् अब्रवीत् 6.115.018c अर्थं विज्ञापयन्न् एव भरतं सत्यविक्रमम् 6.115.019a सदा फलान् कुसुमितान् वृक्षान् प्राप्य मधुस्रवान् 6.115.019c भरद्वाजप्रसादेन मत्तभ्रमरनादितान् 6.115.020a तस्य चैष वरो दत्तो वासवेन परंतप 6.115.020c ससैन्यस्य तदातिथ्यं कृतं सर्वगुणान्वितम् 6.115.021a निस्वनः श्रूयते भीमः प्रहृष्टानां वनौकसाम् 6.115.021c मन्ये वानरसेना सा नदीं तरति गोमतीम् 6.115.022a रजोवर्षं समुद्भूतं पश्य वालुकिनीं प्रति 6.115.022c मन्ये सालवनं रम्यं लोलयन्ति प्लवंगमाः 6.115.023a तद् एतद् दृश्यते दूराद् विमलं चन्द्रसंनिभम् 6.115.023c विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम् 6.115.024a रावणं बान्धवैः सार्धं हत्वा लब्धं महात्मना 6.115.024c धनदस्य प्रसादेन दिव्यम् एतन् मनोजवम् 6.115.025a एतस्मिन् भ्रातरौ वीरौ वैदेह्या सह राघवौ 6.115.025c सुग्रीवश् च महातेजा राक्षसेन्द्रो विभीषणः 6.115.026a ततो हर्षसमुद्भूतो निस्वनो दिवम् अस्पृशत् 6.115.026c स्त्रीबालयुववृद्धानां रामो ऽयम् इति कीर्तितः 6.115.027a रथकुञ्जरवाजिभ्यस् ते ऽवतीर्य महीं गताः 6.115.027c ददृशुस् तं विमानस्थं नराः सोमम् इवाम्बरे 6.115.028a präjalir भरतो भूत्वा प्रहृष्टो राघवोन्मुखः 6.115.028c स्वागतेन यथार्थेन ततो रामम् अपूजयत् 6.115.029a मनसा ब्रह्मणा सृष्टे विमाने लक्ष्मणाग्रजः 6.115.029c रराज पृथुदीर्घाक्षो वज्रपाणिर् इवापरः 6.115.030a ततो विमानाग्रगतं भरतो भ्रातरं तदा 6.115.030c ववन्दे प्रणतो रामं मेरुस्थम् इव भास्करम् 6.115.031a आरोपितो विमानं तद् भरतः सत्यविक्रमः 6.115.031c रामम् आसाद्य मुदितः पुनर् एवाभ्यवादयत् 6.115.032a तं समुत्थाप्य काकुत्स्थश् चिरस्याक्षिपथं गतम् 6.115.032c अङ्के भरतम् आरोप्य मुदितः परिषष्वजे 6.115.033a ततो लक्ष्मणम् आसाद्य वैदेहीं च परंतपः 6.115.033c अभ्यवादयत प्रीतो भरतो नाम चाब्रवीत् 6.115.034a सुग्रीवं कैकयी पुत्रो जाम्बवन्तं तथाङ्गदम् 6.115.034c मैन्दं च द्विविदं नीलम् ऋषभं चैव सस्वजे 6.115.035a ते कृत्वा मानुषं रूपं वानराः कामरूपिणः 6.115.035c कुशलं पर्यपृष्हन्त प्रहृष्टा भरतं तदा 6.115.036a विभीषणं च भरतः सान्त्वयन् वाक्यम् अब्रवीत् 6.115.036c दिष्ट्या त्वया सहायेन कृतं कर्म सुदुष्करम् 6.115.037a शत्रुघ्नश् च तदा रामम् अभिवाद्य सलक्ष्मणम् 6.115.037c सीतायाश् चरणौ पश्चाद् ववन्दे विनयान्वितः 6.115.038a रामो मातरम् आसाद्य विषण्णं शोककर्शिताम् 6.115.038c जग्राह प्रणतः पादौ मनो मातुः प्रसादयन् 6.115.039a अभिवाद्य सुमित्रां च कैकेयीं च यशस्विनीम् 6.115.039c sa mÃtÌÓ ca तदा सर्वाः पुरोहितम् उपागमत् 6.115.040a स्वागतं ते महाबाहो कौसल्यानन्दवर्धन 6.115.040c इति präjalaya÷ सर्वे नागरा रामम् अब्रुवन् 6.115.041a तन्य् अञ्जलिसहस्राणि प्रगृहीतानि नागरैः 6.115.041c आकोशानीव पद्मानि ददर्श भरताग्रजः 6.115.042a पादुके ते तु रामस्य गृहीत्वा भरतः स्वयम् 6.115.042c चरणाभ्यां नरेन्द्रस्य योजयाम् आस धर्मवित् 6.115.043a अब्रवीच् च तदा रामं भरतः स k­täjali÷ 6.115.043c एतत् ते रक्षितं राजन् राज्यं निर्यातितं मया 6.115.044a अद्य जन्म कृतार्थं मे संवृत्तश् च मनोरथः 6.115.044c यस् त्वां पश्यामि राजानम् अयोध्यां पुनर् आगतम् 6.115.045a अवेक्षतां भवान् कोशं कोष्ठागारं पुरं बलम् 6.115.045c भवतस् तेजसा सर्वं कृतं दशगुणं मया 6.115.046a तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम् 6.115.046c मुमुचुर् वानरा bëpaæ राक्षसश् च विभीषणः 6.115.047a ततः प्रहर्षाद् भरतम् अङ्कम् आरोप्य राघवः 6.115.047c ययौ तेन विमानेन ससैन्यो भरताश्रमम् 6.115.048a भरताश्रमम् आसाद्य ससैन्यो राघवस् तदा 6.115.048c अवतीर्य विमानाग्राद् अवतस्थे महीतले 6.115.049a अब्रवीच् च तदा रामस् तद्विमानम् अनुत्तमम् 6.115.049c वह वैश्रवणं देवम् अनुजानामि गम्यताम् 6.115.050a ततो रामाभ्यनुज्ञातं तद्विमानम् अनुत्तमम् 6.115.050c उत्तरां दिशम् उद्दिश्य जगाम धनदालयम् 6.115.051a पुरोहितस्यात्मसमस्य राघवो; बृहस्पतेः शक्र इवामराधीअफ् 6.115.051c nipŬya पादौ पृथग् आसने शुभे; सहैव तेनोपविवेश वीर्यवान् 6.116.001a शिरस्य् अञ्जलिम् आदाय कैकेयीनन्दिवर्धनः 6.116.001c babhëe भरतो ज्येष्ठं रामं सत्यपराक्रमम् 6.116.002a पूजिता मामिका माता दत्तं राज्यम् इदं मम 6.116.002c तद् ददामि पुनस् तुभ्यं यथा त्वम् अददा मम 6.116.003a धुरम् एकाकिना न्यस्ताम् ऋषभेण बलीयसा 6.116.003c किशोरवद् गुरुं भारं न वोढुम् अहम् उत्सहे 6.116.004a वारिवेगेन महता भिन्नः सेतुर् इव क्षरन् 6.116.004c दुर्बन्धनम् इदं मन्ये राज्यच्छिद्रम् असंवृतम् 6.116.005a गतिं खर इवाश्वस्य हंसस्येव च वायसः 6.116.005c नान्वेतुम् उत्सहे देव तव मार्गम् अरिंदम 6.116.006a यथा च रोपितो वृक्षो जातश् चान्तर्निवेशने 6.116.006c महांश् च सुदुरारोहो महास्कन्धः प्रशाखवान् 6.116.007a शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयेत् 6.116.007c तस्य नानुभवेद् अर्थं यस्य हेतोः स रोप्यते 6.116.008a एषोपमा महाबाहो त्वम् अर्थं वेत्तुम् अर्हसि 6.116.008c यद्य् अस्मान् मनुजेन्द्र त्वं भक्तान् भृत्यान् न शाधि हि 6.116.009a जगद् अद्याभिषिक्तं त्वाम् अनुपश्यतु सर्वतः 6.116.009c प्रतपन्तम् इवादित्यं मध्याह्ने दीप्ततेजसं 6.116.010a तूर्यसंघातनिर्घोषैः käcÅnÆpuranisvanai÷ 6.116.010c मधुरैर् गीतशब्दैश् च प्रतिबुध्यस्व शेष्व च 6.116.011a यावद् आवर्तते चक्रं यावती च वसुंधरा 6.116.011c तावत् त्वम् इह सर्वस्य स्वामित्वम् अभिवर्तय 6.116.012a भरतस्य वचः श्रुत्वा रामः परपुरंजयः 6.116.012c तथेति प्रतिजग्राह निषसादासने Óubhe 6.116.013a ततः शत्रुघ्नवचनान् निपुणाः श्मश्रुवर्धकाः 6.116.013c सुखहस्ताः सुशीघ्राश् च राघवं पर्युपासत 6.116.014a पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले 6.116.014c सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे 6.116.015a विशोधितजटः स्नातश् चित्रमाल्यानुलेपनः 6.116.015c महार्हवसनोपेतस् तस्थौ तत्र श्रिया ज्वलन् 6.116.016a प्रतिकर्म च रामस्य कारयाम् आस वीर्यवान् 6.116.016c लक्ष्मणस्य च लक्ष्मीवान् इक्ष्वाकुकुलवर्धनः 6.116.017a प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः 6.116.017c आत्मनैव तदा चक्रुर् मनस्विन्यो मनोहरम् 6.116.018a ततो राघवपत्नीनां सर्वासाम् एव शोभनम् 6.116.018c चकार यत्नात् कौसल्या प्रहृष्टा पुत्रवत्सला 6.116.019a ततः शत्रुघ्नवचनात् सुमन्त्रो नाम सारथिः 6.116.019c योजयित्वाभिचक्राम रथं सर्वाङ्गशोभनम् 6.116.020a अर्कमण्डलसंकाशं दिव्यं दृष्ट्वा रथं स्थितम् 6.116.020c आरुरोह महाबाहू रामः सत्यपराक्रमः 6.116.021a अयोध्यायां तु सचिवा राज्ञो दशरथस्य ये 6.116.021c पुरोहितं पुरस्कृत्य मन्त्रयाम् आसुर् अर्थवत् 6.116.022a मन्त्रयन् रामवृद्ध्यर्थं वृत्त्यर्थं नगरस्य च 6.116.022c सर्वम् एवाभिषेकार्थं जयार्हस्य महात्मनः 6.116.022e कर्तुम् अर्हथ रामस्य यद् यन् मङ्गलपूर्वकम् 6.116.023a इति ते मन्त्रिणः सर्वे संदिश्य तु पुरोहितम् 6.116.023c नगरान् निर्ययुस् तूर्णं रामदर्शनबुद्धयः 6.116.024a हरियुक्तं सहस्राक्षो रथम् इन्द्र इवानघः 6.116.024c प्रययौ रथम् आस्थाय रामो नगरम् उत्तमम् 6.116.025a जग्राह भरतो raÓmŤ शत्रुघ्नश् छत्रम् Ãdade 6.116.025c लक्ष्मणो व्यजनं तस्य मूर्ध्नि संपर्यवीजयत् 6.116.026a श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः 6.116.026c अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः 6.116.027a ऋषिसंघैर् तदाकाशे देवैश् च समरुद्गणैः 6.116.027c स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः 6.116.028a ततः शत्रुंजयं नाम कुञ्जरं पर्वतोपमम् 6.116.028c आरुरोह महातेजाः सुग्रीवो वानरेश्वरः 6.116.029a नवनागसहस्राणि ययुर् आस्थाय वानराः 6.116.029c मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः 6.116.030a शङ्खशब्दप्रणादैश् च दुन्दुभीनां च निस्वनैः 6.116.030c प्रययू पुरुषव्याघ्रस् तां पुरीं हर्म्यमालिनीम् 6.116.031a ददृशुस् ते समायान्तं राघवं सपुरःसरम् 6.116.031c विराजमानं वपुषा रथेनातिरथं तदा 6.116.032a ते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः 6.116.032c अनुजग्मुर् महात्मानं भ्रातृभिः परिवारितम् 6.116.033a अमात्यैर् ब्राह्मणैश् चैव तथा प्रकृतिभिर् वृतः 6.116.033c श्रिया विरुरुचे रामो नक्षत्रैर् इव चन्द्रमाः 6.116.034a स पुरोगामिभिस् तूर्यैस् तालस्वस्तिकपाणिभिः 6.116.034c प्रव्याहरद्भिर् मुदितैर् मङ्गलानि ययौ वृतः 6.116.035a अक्षतं जातरूपं च गावः कन्यास् तथा द्विजाः 6.116.035c नरा मोदकहस्ताश् च रामस्य पुरतो ययुः 6.116.036a सख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे 6.116.036c वानराणां च तत् कर्म व्याचचक्षे ऽथ मन्त्रिणाम् 6.116.036e श्रुत्वा च विस्मयं जग्मुर् अयोध्यापुरवासिनः 6.116.037a द्युतिमान् एतद् आख्याय रामो वानरसंवृतः 6.116.037c हृष्टपुष्टजनाकीर्णाम् अयोध्यां प्रविवेश ह 6.116.038a ततो ह्य् अभ्युच्छ्रयन् पौराः पताकास् ते गृहे गृहे 6.116.038c ऐक्ष्वाकाध्युषितं रम्यम् आससाद पितुर् गृहम् 6.116.039a पितुर् भवनम् आसाद्य प्रविश्य च महात्मनः 6.116.039c कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत् 6.116.040a अथाब्रवीद् राजपुत्रो भरतं धर्मिणां वरम् 6.116.040c अथोपहितया वाचा मधुरं रघुनन्दनः 6.116.041a यच् च मद्भवनं श्रेष्ठं साशोकवनिकं महत् 6.116.041c मुक्तावैदूर्यसंकीर्णं सुग्रीवस्य निवेदय 6.116.042a तस्य तद्वचनं श्रुत्वा भरतः सत्यविक्रमः 6.116.042c पाणौ गृहीत्वा सुग्रीवं प्रविवेश तम् आलयम् 6.116.043a ततस् तैलप्रदीपांश् च पर्यङ्कास्तरणानि च 6.116.043c गृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः 6.116.044a उवाच च महातेजाः सुग्रीवं राघवानुजः 6.116.044c अभिषेकाय रामस्य दूतान् आज्ञापय प्रभो 6.116.045a सौवर्णान् वानरेन्द्राणां चतुर्णां चतुरो घटान् 6.116.045c ददौ क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान् 6.116.046a यथा प्रत्यूषसमये चतुर्णां सागराम्भसाम् 6.116.046c पूर्णैर् घटैः प्रतीक्षध्वं तथा कुरुत वानराः 6.116.047a एवम् उक्ता महात्मानो वानरा वारणोपमाः 6.116.047c उत्पेतुर् गगनं शीघ्रं गरुडा इव शीघ्रगाः 6.116.048a जाम्बवांश् च हनूमांश् च वेगदर्शी च वानरः 6.116.048c ऋषभश् चैव kalaÓä जलपूर्णान् अथानयन् 6.116.048e नदीशतानां पञ्चानां जले कुम्भैर् उपाहरन् 6.116.049a पूर्वात् समुद्रात् कलशं जलपूर्णम् अथानयत् 6.116.049c सुषेणः सत्त्वसंपन्नः सर्वरत्नविभूषितम् 6.116.050a ऋषभो दक्षिणात् तूर्णं समुद्राज् जलम् आहरत् 6.116.051a रक्तचन्दनकर्पूरैः संवृतं käcanaæ घटम् 6.116.051c गवयः पश्चिमात् तोयम् आजहार महार्णवात् 6.116.052a रत्नकुम्भेन महता शीतं मारुतविक्रमः 6.116.052c उत्तराच् च जलं शीघ्रं गरुडानिलविक्रमः 6.116.053a अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह 6.116.053c पुरोहिताय श्रेष्ठाय सुहृद्भ्यश् च न्यवेदयत् 6.116.054a ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह 6.116.054c रामं रत्नमयो पीठे सहसीतं न्यवेशयत् 6.116.055a वसिष्ठो वामदेवश् च जाबालिर् अथ काश्यपः 6.116.055c कात्यायनः सुयज्ञश् च गौतमो विजयस् तथा 6.116.056a अभ्यषिञ्चन् नरव्याघ्रं प्रसन्नेन सुगन्धिना 6.116.056c सलिलेन सहस्राक्षं वसवो वासवं यथा 6.116.057a ऋत्विग्भिर् ब्राह्मणैः पूर्वं कन्याभिर् मन्त्रिभिस् तथा 6.116.057c योधैश् चैवाभ्यषिञ्चंस् ते संप्रहृष्टाः सनैगमैः 6.116.058a सर्वौषधिरसैश् चापि दैवतैर् नभसि स्थितैः 6.116.058c चतुर्हिर् लोकपालैश् च सर्वैर् देवैश् च संगतैः 6.116.059a छत्रं तस्य च जग्राह शत्रुघ्नः पाण्डुरं शुभम् 6.116.059c श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः 6.116.059e अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः 6.116.060a मालां ज्वलन्तीं वपुषा käcanÅæ शतपुष्कराम् 6.116.060c राघवाय ददौ वायुर् वासवेन प्रचोदितः 6.116.061a सर्वरत्नसमायुक्तं मणिरत्नविभूषितम् 6.116.061c मुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः 6.116.062a प्रजगुर् देवगन्धर्वा ननृतुश् चाप्सरो गणाः 6.116.062c अभिषेके तद् अर्हस्य तदा रामस्य धीमतः 6.116.063a भूमिः सस्यवती चैव फलवन्तश् च पादपाः 6.116.063c गन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे 6.116.064a सहस्रशतम् अश्वानां धेनूनां च गवां तथा 6.116.064c ददौ शतं वृषान् पूर्वं द्विजेभ्यो मनुजर्षभः 6.116.065a त्रिंशत्कोटीर् हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः 6.116.065c नानाभरणवस्त्राणि महार्हाणि च राघवः 6.116.066a अर्करश्मिप्रतीकाशां käcanÅæ मणिविग्रहाम् 6.116.066c सुग्रीवाय स्रजं दिव्यां प्रायच्छन् मनुजर्षभः 6.116.067a वैदूर्यमणिचित्रे च वज्ररत्नविभूषिते 6.116.067c वालिपुत्राय धृतिमान् अङ्गदायाङ्गदे ददौ 6.116.068a मणिप्रवरजुष्टं च मुक्ताहारम् अनुत्तमम् 6.116.068c सीतायै प्रददौ रामश् चन्द्ररश्मिसमप्रभम् 6.116.069a अरजे वाससी दिव्ये शुभान्य् आभरणानि च 6.116.069c अवेक्षमाणा वैदेही प्रददौ वायुसूनवे 6.116.070a अवमुच्यात्मनः कण्ठाद् धारं जनकनन्दिनी 6.116.070c अवैक्षत हरीन् सर्वान् भर्तारं च मुहुर् मुहुः 6.116.071a ताम् इङ्गितज्ञः संप्रेक्ष्य babhëe जनकात्मजाम् 6.116.071c प्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि 6.116.072a पौरुषं विक्रमो बुद्धिर् यस्मिन्न् एतानि नित्यदा 6.116.072c ददौ सा वायुपुत्राय तं हारम् असितेक्षणा 6.116.073a हनूमांस् तेन हारेण शुशुभे वानरर्षभः 6.116.073c चन्द्रांशुचयगौरेण श्वेताभ्रेण यथाचलः 6.116.074a ततो द्विविद मैन्दाभ्यां नीलाय च परंतपः 6.116.074c सर्वान् कामगुणान् वीक्ष्य प्रददौ वसुधाधिपः 6.116.075a सर्ववानरवृद्धाश् च ये चान्ये वानरेश्वराः 6.116.075c वासोभिर् भूषणैश् चैव यथार्हं प्रतिपूजिताः 6.116.076a यथार्हं पूजिताः सर्वे कामै रत्नैश् च पुष्कलैर् 6.116.076c प्रहृष्टमनसः सर्वे जग्मुर् एव यथागतम् 6.116.077a राघवः परमोदारः शशास परया मुदा 6.116.077c उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः 6.116.078a आतिष्ठ धर्मज्ञ मया सहेमां; गां पूर्वराजाध्युषितां बलेन 6.116.078c तुल्यं मया त्वं पितृभिर् धृता या; तां यौवराज्ये धुरम् उद्वहस्व 6.116.079a सर्वात्मना पर्यनुनीयमानो; यदा न सौमित्रिर् उपैति योगम् 6.116.079c नियुज्यमानो भुवि यौवराज्ये; ततो ऽभ्यषिञ्चद् भरतं महात्मा 6.116.080a राघवश् चापि धर्मात्मा प्राप्य राज्यम् अनुत्तमम् 6.116.080c ईजे बहुविधैर् यज्ञैः ससुहृद्भ्रातृबान्धवः 6.116.081a पौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत् 6.116.081c अन्यैश् च विविधैर् यज्ञैर् अयजत् पार्थिवर्षभः 6.116.082a राज्यं दशसहस्राणि प्राप्य वर्षाणि राघवः 6.116.082c शताश्वमेधान् आजह्रे सदश्वान् भूरिदक्षिणान् 6.116.083a आजानुलम्बिबाहुश् च महास्कन्धः प्रतापवान् 6.116.083c लक्ष्मणानुचरो रामः पृथिवीम् अन्वपालयत् 6.116.084a न पर्यदेवन् विधवा न च व्यालकृतं भयम् 6.116.084c न व्याधिजं भयं वापि रामे राज्यं प्रशासति 6.116.085a निर्दस्युर् अभवल् लोको नानर्थः कं चिद् अस्पृशत् 6.116.085c न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते 6.116.086a सर्वं मुदितम् एवासीत् सर्वो धर्मपरो ऽभवत् 6.116.086c रामम् एवानुपश्यन्तो नाभ्यहिंसन् परस्परम् 6.116.087a आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः 6.116.087c निरामया विशोकाश् च रामे राज्यं प्रशासति 6.116.088a नित्यपुष्पा नित्यफलास् तरवः स्कन्धविस्तृताः 6.116.088c कालवर्षी च पर्जन्यः सुखस्पर्शश् च मारुतः 6.116.089a स्वकर्मसु प्रवर्तन्ते तुष्ठाः स्वैर् एव कर्मभिः 6.116.089c आसन् प्रजा धर्मपरा रामे शासति नानृताः 6.116.090a सर्वे लक्षणसंपन्नाः सर्वे धर्मपरायणाः 6.116.090c दशवर्षसहस्राणि रामो राज्यम् अकारयत् 7.001.001a प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते 7.001.001c आजग्मुर् ऋषयः सर्वे राघवं प्रतिनन्दितुम् 7.001.002a कौशिको ऽथ यवक्रीतो रैभ्यश् च्यवन एव च 7.001.002c कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः 7.001.003a स्वस्त्यात्रेयश् च भगवान् नमुचिः प्रमुचुस् तथा 7.001.003c आजग्मुस् ते सहागस्त्या ये श्रिता दक्षिणां दिशम् 7.001.004a पृषद्गुः कवषो धौम्यो रौद्रेयश् च महान् ऋषिः 7.001.004c ते ऽप्य् आजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम् 7.001.005a वसिष्ठः कश्यपो ऽथात्रिर् विश्वामित्रो ऽथ गौतमः 7.001.005c जमदग्निर् भरद्वाजस् ते ऽपि सप्तमहर्षयः 7.001.006a संप्राप्यैते महात्मानो राघवस्य निवेशनम् 7.001.006c विष्ठिताः प्रतिहारार्थं हुताशनसमप्रभाः 7.001.007a प्रतिहारस् ततस् तूर्णम् अगस्त्यवचनाद् अथ 7.001.007c समीपं राघवस्याशु प्रविवेश महात्मनः 7.001.008a स रामं दृश्य सहसा पूर्णचन्द्रसमद्युतिम् 7.001.008c अगस्त्यं कथयाम् आस संप्रातम् ऋषिभिः सह 7.001.009a श्रुत्वा प्राप्तान् मुनींस् तांस् तु बालसूर्यसमप्रभान् 7.001.009c तदोवाच नृपो द्वाःस्थं प्रवेशय यथासुखम् 7.001.010a दृष्ट्वा प्राप्तान् मुनींस् तांस् तु प्रत्युत्थाय k­täjali÷ 7.001.010c रामो ऽभिवाद्य प्रयत आसनान्य् आदिदेश ह 7.001.011a तेषु käcanacitre«u स्वास्तीर्णेषु सुखेषु च 7.001.011c यथार्हम् उपविष्टास् ते आसनेष्व् ऋषिपुंगवाः 7.001.012a रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाः 7.001.012c महर्षयो वेदविदो रामं वचनम् अब्रुवन् 7.001.013a कुशलं नो महाबाहो सर्वत्र रघुनन्दन 7.001.013c त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम् 7.001.014a न हि भारः स ते राम रावणो राक्षसेश्वरः 7.001.014c सधनुस् त्वं हि लोकांस् त्रीन् विजयेथा न संशयः 7.001.015a दिष्ट्या त्वया हतो राम रावणः पुत्रपौत्रवान् 7.001.015c दिष्ट्या विजयिनं त्वाद्य पश्यामः सह भार्यया 7.001.016a दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरः 7.001.016c अकम्पनश् च दुर्धर्षो निहतास् ते निशाचराः 7.001.017a यस्य प्रमाणाद् विपुलं प्रमाणं नेह विद्यते 7.001.017c दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः 7.001.018a दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धम् उपागतः 7.001.018c देवतानाम् अवध्येन विजयं प्राप्तवान् असि 7.001.019a संख्ये तस्य न किं चित् तु रावणस्य पराभवः 7.001.019c द्वन्द्वयुद्धम् अनुप्राप्तो दिष्ट्या ते रावणिर् हतः 7.001.020a दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः 7.001.020c मुक्तः सुररिपोर् वीर प्राप्तश् च विजयस् त्वया 7.001.021a विस्मयस् त्व् एष नः सौम्य संश्रुत्येन्द्रजितं हतम् 7.001.021c अवध्यः सर्वभूतानां महामायाधरो युधि 7.001.022a दत्त्वा पुण्याम् इमां वीर सौम्याम् अभयदक्षिणाम् 7.001.022c दिष्ट्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन 7.001.023a श्रुत्वा तु वचनं तेषाम् ऋषीणां भावितात्मनाम् 7.001.023c विस्मयं परमं गत्वा रामः präjalir अब्रवीत् 7.001.024a भवन्तः कुम्भकर्णं च रावणं च निशाचरम् 7.001.024c अतिक्रम्य महावीर्यौ किं प्रशंसथ रावणिम् 7.001.025a महोदरं प्रहस्तं च विरूपाक्षं च राक्षसं 7.001.025c अतिक्रम्य महावीर्यान् किं प्रशंसथ रावणिम् 7.001.026a कीदृशो वै प्रभावो ऽस्य किं बलं कः पराक्रमः 7.001.026c केन वा कारणेनैष रावणाद् अतिरिच्यते 7.001.027a शक्यं यदि मया श्रोतुं न खल्व् आज्ञापयामि वः 7.001.027c यदि गुह्यं न चेद् वक्तुं श्रोतुम् इच्छामि कथ्यताम् 7.001.027e कथं शक्रो जितस् तेन कथं लब्धवरश् च सः 7.002.001a तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः 7.002.001c कुम्भयोनिर् महातेजा वाक्यम् एतद् उवाच ह 7.002.002a शृणु राजन् यथावृत्तं यस्य तेजोबलं महत् 7.002.002c जघान च रिपून् युद्धे यथावध्यश् च शत्रुभिः 7.002.003a अहं ते रावणस्येदं कुलं जन्म च राघव 7.002.003c वरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते 7.002.004a पुरा कृतयुगे राम प्रजापतिसुतः प्रभुः 7.002.004c पुलस्त्यो नाम ब्रह्मर्षिः साक्षाद् इव पितामहः 7.002.005a नानुकीर्त्या गुणास् तस्य धर्मतः शीलतस् तथा 7.002.005c प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः 7.002.006a स तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः 7.002.006c तृणबिन्द्वाश्रमं गत्वा न्यवसन् मुनिपुंगवः 7.002.007a तपस् तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रियः 7.002.007c गत्वाश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः 7.002.008a देवपन्नगकन्याश् च राजर्षितनयाश् च याः 7.002.008c krŬantyo ऽप्सरसश् चैव तं देशम् उपपेदिरे 7.002.009a सर्वर्तुषूपभोग्यत्वाद् रम्यत्वात् काननस्य च 7.002.009c नित्यशस् तास् तु तं देशं गत्वा krŬanti कन्यकाः 7.002.010a अथ रुष्टो महातेजा व्याजहार महामुनिः 7.002.010c या मे दर्शनम् आगच्छेत् सा गर्भं धारयिष्यति 7.002.011a तास् तु सर्वाः प्रतिगताः श्रुत्वा वाक्यं महात्मनः 7.002.011c ब्रह्मशापभयाद् भीतास् तं देशं नोपचक्रमुः 7.002.012a तृणबिन्दोस् तु राजर्षेस् तनया न शृणोति तत् 7.002.012c गत्वाश्रमपदं तस्य विचचार सुनिर्भया 7.002.013a तस्मिन्न् एव तु काले स प्राजापत्यो महान् ऋषिः 7.002.013c स्वाध्यायम् अकरोत् तत्र तपसा द्योतितप्रभः 7.002.014a सा तु वेदध्वनिं श्रुत्वा दृष्ट्वा चैव तपोधनम् 7.002.014c अभवत् पाण्डुदेहा सा सुव्यञ्जितशरीरजा 7.002.015a दृष्ट्वा परमसंविग्ना सा तु तद्रूपम् आत्मनः 7.002.015c इदं मे किं न्व् इति ज्ञात्वा पितुर् गत्वाग्रतः स्थिता 7.002.016a तां तु दृष्ट्वा तथा भूतां तृणबिन्दुर् अथाब्रवीत् 7.002.016c किं त्वम् एतत् त्व् असदृशं धारयस्य् आत्मनो वपुः 7.002.017a सा तु k­tväjaliæ दीना कन्योवाच तपोधनम् 7.002.017c न जाने कारणं तात येन मे रूपम् ईदृशम् 7.002.018a किं तु पूर्वं गतास्म्य् एका महर्षेर् भावितात्मनः 7.002.018c पुलस्त्यस्याश्रमं दिव्यम् अन्वेष्टुं स्वसखीजनम् 7.002.019a न च पश्याम्य् अहं तत्र कां चिद् अप्य् आगतां सखीम् 7.002.019c रूपस्य तु विपर्यासं दृष्ट्वा चाहम् इहागता 7.002.020a तृणबिन्दुस् तु राजर्षिस् तपसा द्योतितप्रभः 7.002.020c ध्यानं विवेश तच् चापि अपश्यद् ऋषिकर्मजम् 7.002.021a स तु विज्ञाय तं शापं महर्षेर् भावितात्मनः 7.002.021c गृहीत्वा तनयां गत्वा पुलस्त्यम् इदम् अब्रवीत् 7.002.022a भगवंस् तनयां मे त्वं गुणैः स्वैर् एव भूषिताम् 7.002.022c भिक्षां प्रतिगृहाणेमां महर्षे स्वयम् उद्यताम् 7.002.023a तपश्चरणयुक्तस्य श्राम्यमाणेन्द्रियस्य ते 7.002.023c शुश्रूषातत्परा नित्यं भविष्यति न संशयः 7.002.024a तं ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा 7.002.024c जिघृक्षुर् अब्रवीत् कन्यां bìham इत्य् एव स द्विजः 7.002.025a दत्त्वा तु स गतो राजा स्वम् आश्रमपदं तदा 7.002.025c सापि तत्रावसत् कन्या तोषयन्ती पतिं गुणैः 7.002.025e प्रीतः स तु महातेजा वाक्यम् एतद् उवाच ह 7.002.026a परितुष्टो ऽस्मि भद्रं ते गुणानां संपदा भृशम् 7.002.026c तस्मात् ते विरमाम्य् अद्य पुत्रम् आत्मसमं गुणैः 7.002.026e उभयोर् वंशकर्तारं पौलस्त्य इति विश्रुतम् 7.002.027a यस्मात् तु विश्रुतो वेदस् त्वयेहाभ्यस्यतो मम 7.002.027c तस्मात् स विश्रवा नाम भविष्यति न संशयः 7.002.028a एवम् उक्ता तु सा कन्या प्रहृष्टेनान्तरात्मना 7.002.028c अचिरेणैव कालेन सूता विश्रवसं सुतम् 7.002.029a स तु लोकत्रये ख्यातः शौचधर्मसमन्वितः 7.002.029c पितेव तपसा युक्तो विश्रवा मुनिपुंगवः 7.003.001a अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुंगवः 7.003.001c अचिरेणैव कालेन पितेव तपसि स्थितः 7.003.002a satyavä शीलवान् दक्षः स्वाध्यायनिरतः Óuci÷ 7.003.002c सर्वभोगेष्व् असंसक्तो नित्यं धर्मपरायणः 7.003.003a ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महान् ऋषिः 7.003.003c ददौ विश्रवसे भार्यां स्वां सुतां देववर्णिनीम् 7.003.004a प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा 7.003.004c मुदा परमया युक्तो विश्रवा मुनिपुंगवः 7.003.005a स तस्यां वीर्यसंपन्नम् अपत्यं परमाद्भुतम् 7.003.005c जनयाम् आस धर्मात्मा सर्वैर् ब्रह्मगुणैर् युतम् 7.003.006a तस्मिञ् जाते तु संहृष्टः स बभूव पितामहः 7.003.006c नाम चास्याकरोत् प्रीतः सार्धं देवर्षिभिस् तदा 7.003.007a यस्माद् विश्रवसो ऽपत्यं सादृश्याद् विश्रवा इव 7.003.007c तस्माद् वैश्रवणो नाम भविष्यत्य् एष विश्रुतः 7.003.008a स तु वैश्रवणस् तत्र तपोवनगतस् तदा 7.003.008c अवर्धत महातेजा हुताहुतिर् इवानलः 7.003.009a तस्याश्रमपदस्थस्य बुद्धिर् जज्ञे महात्मनः 7.003.009c चरिष्ये नियतो धर्मं धर्मो हि परमा गतिः 7.003.010a स तु वर्षसहस्राणि तपस् तप्त्वा महावने 7.003.010c पूर्णे वर्षसहस्रे तु तं तं विधिम् अवर्तत 7.003.011a जलाशी मारुताहारो निराहारस् तथैव च 7.003.011c एवं वर्षसहस्राणि जग्मुस् तान्य् एव वर्षवत् 7.003.012a अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह 7.003.012c गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यम् अब्रवीत् 7.003.013a परितुष्टो ऽस्मि ते वत्स कर्मणानेन सुव्रत 7.003.013c वरं वृणीष्व भद्रं ते वरार्हस् त्वं हि मे मतः 7.003.014a अथाब्रवीद् वैश्रवणः पितामहम् उपस्थितम् 7.003.014c भगवंल् लोकपालत्वम् इच्छेयं वित्तरक्षणम् 7.003.015a ततो ऽब्रवीद् वैश्रवणं परितुष्टेन चेतसा 7.003.015c ब्रह्मा सुरगणैः सार्धं bìham इत्य् एव हृष्टवत् 7.003.016a अहं हि लोकपालानां चतुर्थं स्रष्टुम् उद्यतः 7.003.016c यमेन्द्रवरुणानां हि पदं यत् तव चेप्सितम् 7.003.017a तत्कृतं गच्छ धर्मज्ञ धनेशत्वम् अवाप्नुहि 7.003.017c यमेन्द्रवरुणानां हि चतुर्थो ऽद्य भविष्यसि 7.003.018a एतच् च पुष्पकं नाम विमानं सूर्यसंनिभम् 7.003.018c प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज 7.003.019a स्वस्ति ते ऽस्तु गमिष्यामः सर्व एव यथागतम् 7.003.019c कृतकृत्या वयं तात दत्त्वा तव महावरम् 7.003.020a गतेषु ब्रह्मपूर्वेषु देवेष्व् अथ नभस्तलम् 7.003.020c धनेशः पितरं प्राह विनयात् प्रणतो वचः 7.003.021a भगवंल् लब्धवान् अस्मि वरं कमलयोनितः 7.003.021c निवासं न तु मे देवो विदधे स प्रजापतिः 7.003.022a तत् पश्य भगवन् कं चिद् देशं वासाय नः प्रभो 7.003.022c न च pŬà भवेद् यत्र प्राणिनो यस्य कस्य चित् 7.003.023a एवम् उक्तस् तु पुत्रेण विश्रवा मुनिपुंगवः 7.003.023c वचनं प्राह धर्मज्ञ श्रूयताम् इति धर्मवित् 7.003.024a लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा 7.003.024c राक्षसानां निवासार्थं यथेन्द्रस्यामरावती 7.003.025a रमणीया पुरी सा हि रुक्मवैदूर्यतोरणा 7.003.025c राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः 7.003.025e शून्या रक्षोगणैः सर्वै रसातलतलं गतैः 7.003.026a स त्वं तत्र निवासाय रोचयस्व मतिं स्वकाम् 7.003.026c निर्दोषस् तत्र ते वासो न च बाधास्ति कस्य चित् 7.003.027a एतच् छ्रुत्वा तु धर्मात्मा धर्मिष्ठं वचनं पितुः 7.003.027c निवेशयाम् आस तदा लङ्कां पर्वतमूर्धनि 7.003.028a नैरृतानां सहस्रैस् तु हृष्टैः प्रमुदितैः सदा 7.003.028c अचिरेणैककालेन संपूर्णा तस्य शासनात् 7.003.029a अथ तत्रावसत् प्रीतो धर्मात्मा नैरृताधिपः 7.003.029c समुद्रपरिधानायां लङ्कायां विश्रवात्मजः 7.003.030a काले काले विनीतात्मा पुष्पकेण धनेश्वरः 7.003.030c अभ्यगच्छत् सुसंहृष्टः पितरं मातरं च सः 7.003.031a स देवगन्धर्वगणैर् अभिष्टुतस्; तथैव सिद्धैः सह चारणैर् अपि 7.003.031c गभस्तिभिः सूर्य इवौजसा वृतः; पितुः समीपं प्रययौ श्रिया वृतः 7.004.001a श्रुत्वागस्त्येरितं वाक्यं रामो विस्मयम् आगतः 7.004.001c पूर्वम् आसीत् तु लङ्कायां रक्षसाम् इति संभवः 7.004.002a ततः शिरः कम्पयित्वा त्रेताग्निसमविग्रहम् 7.004.002c अगस्त्यं तं मुहुर् दृष्ट्वा स्मयमानो 'bhyabhëata 7.004.003a भगवन् पूर्वम् अप्य् एषा लङ्कासीत् पिशिताशिनाम् 7.004.003c इतीदं भवतः श्रुत्वा विस्मयो जनितो मम 7.004.004a पुलस्त्यवंशाद् उद्भूता राक्षसा इति नः श्रुतम् 7.004.004c इदानीम् अन्यतश् चापि संभवः कीर्तितस् त्वया 7.004.005a रावणात् कुम्भकर्णाच् च प्रहस्ताद् विकटाद् अपि 7.004.005c रावणस्य च पुत्रेभ्यः किं नु ते बलवत्तराः 7.004.006a क एषां पूर्वको ब्रह्मन् किंनामा किंतपोबलः 7.004.006c अपराधं च कं प्राप्य विष्णुना द्राविताः पुरा 7.004.007a एतद् विस्तरतः सर्वं कथयस्व ममानघ 7.004.007c कौतूहलं कृतं मह्यं नुद भानुर् यथा तमः 7.004.008a राघवस्य तु तच् छ्रुत्वा संस्कारालंकृतं वचः 7.004.008c ईषद्विस्मयमानस् तम् अगस्त्यः प्राह राघवम् 7.004.009a प्रजापतिः पुरा सृष्ट्वा अपः सलिलसंभवः 7.004.009c तासां गोपायने सत्त्वान् असृजत् पद्मसंभवः 7.004.010a ते सत्त्वाः सत्त्वकर्तारं विनीतवद् उपस्थिताः 7.004.010c किं कुर्म इति bhëanta÷ क्षुत्पिपासाभयार्दिताः 7.004.011a प्रजापतिस् तु तान्य् आह सत्त्वानि प्रहसन्न् इव 7.004.011c Ãbhëya वाचा यत्नेन रक्षध्वम् इति मानदः 7.004.012a रक्षाम इति तत्रान्यैर् यक्षामेति तथापरैः 7.004.012c भुङ्क्षिताभुङ्क्षितैर् उक्तस् ततस् तान् आह भूतकृत् 7.004.013a रक्षाम इति यैर् उक्तं राक्षसास् ते भवन्तु वः 7.004.013c यक्षाम इति यैर् उक्तं ते वै यक्षा भवन्तु वः 7.004.014a तत्र हेतिः प्रहेतिश् च भ्रातरौ राक्षसर्षभौ 7.004.014c मधुकैटभसंकाशौ बभूवतुर् अरिंदमौ 7.004.015a प्रहेतिर् धार्मिकस् तत्र न दारान् सो ऽभिकाङ्क्षति 7.004.015c हेतिर् दारक्रियार्थं तु यत्नं परम् अथाकरोत् 7.004.016a स कालभगिनीं कन्यां भयां नाम भयावहाम् 7.004.016c उदावहद् अमेयात्मा स्वयम् एव महामतिः 7.004.017a स तस्यां जनयाम् आअस हेती राक्षसपुंगवः 7.004.017c पुत्रं पुत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम् 7.004.018a विद्युत्केशो हेतिपुत्रः प्रदीप्ताग्निसमप्रभः 7.004.018c व्यवर्धत महातेजास् तोयमध्य इवाम्बुजम् 7.004.019a स यदा यौवनं भद्रम् अनुप्राप्तो निशाचरः 7.004.019c ततो दारक्रियां तस्य कर्तुं व्यवसितः पिता 7.004.020a संध्यादुहितरं सो ऽथ संध्यातुल्यां प्रभावतः 7.004.020c वरयाम् आस पुत्रार्थं हेती राक्षसपुंगवः 7.004.021a अवश्यम् एव दातव्या परस्मै सेति संध्यया 7.004.021c चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव 7.004.022a संध्यायास् तनयां लब्ध्वा विद्युत्केशो निशाचरः 7.004.022c रमते स तया सार्धं पौलोम्या मघवान् इव 7.004.023a केन चित् त्व् अथ कालेन राम सालकटंकटा 7.004.023c विद्युत्केशाद् गर्भम् आप घनराजिर् इवार्णवात् 7.004.024a ततः सा राक्षसी गर्भं घनगर्भसमप्रभम् 7.004.024c प्रसूता मन्दरं गत्वा गङ्गा गर्भम् इवाग्निजम् 7.004.025a तम् उत्सृज्य तु सा गर्भं विद्युत्केशाद् रतार्थिनी 7.004.025c रेमे सा पतिना सार्धं विस्मृत्य सुतम् आत्मजम् 7.004.026a तयोत्सृष्टः स तु शिशुः शरदर्कसमद्युतिः 7.004.026c पाणिम् आस्ये समाधाय रुरोद ghanarì इव 7.004.027a अथोपरिष्टाद् गच्छन् वै वृषभस्थो हरः प्रभुः 7.004.027c अपश्यद् उमया सार्धं रुदन्तं राक्षसात्मजम् 7.004.028a कारुण्यभावात् पार्वत्या भवस् त्रिपुरहा ततः 7.004.028c तं राक्षसात्मजं चक्रे मातुर् एव वयः समम् 7.004.029a अमरं चैव तं कृत्वा महादेवो ऽक्षयो ऽव्ययः 7.004.029c पुरम् आकाशगं प्रादात् पार्वत्याः प्रियकाम्यया 7.004.030a उमयापि वरो दत्तो राक्षसीनां नृपात्मज 7.004.030c सद्योपलब्धिर् गर्भस्य प्रसूतिः सद्य एव च 7.004.030e सद्य एव वयःप्राप्तिर् मातुर् एव वयः समम् 7.004.031a ततः सुकेशो वरदानगर्वितः; श्रियं प्रभोः प्राप्य हरस्य पार्श्वतः 7.004.031c चचार सर्वत्र महामतिः खगः; खगं पुरं प्राप्य पुरंदरो यथा 7.005.001a सुकेशं धार्मिकं दृष्ट्वा वरलब्धं च राक्षसं 7.005.001c ग्रामणीर् नाम गन्धर्वो विश्वावसुसमप्रभः 7.005.002a तस्य देववती नाम द्वितीया श्रीर् इवात्मजा 7.005.002c तां सुकेशाय धर्मेण ददौ दक्षः श्रियं यथा 7.005.003a वरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम् 7.005.003c आसीद् देववती तुष्टा धनं प्राप्येव निर्धनः 7.005.004a स तया सह संयुक्तो रराज रजनीचरः 7.005.004c अञ्जनाद् अभिनिष्क्रान्तः करेण्वेव महागजः 7.005.005a देववत्यां सुकेशस् तु जनयाम् आस राघव 7.005.005c त्रींस् त्रिनेत्रसमान् पुत्रान् राक्षसान् राक्षसाधिपः 7.005.005e माल्यवन्तं सुमालिं च मालिं च बलिनां वरम् 7.005.006a त्रयो लोका इवाव्यग्राः स्थितास् त्रय इवाग्नयः 7.005.006c त्रयो मन्त्रा इवात्युग्रास् त्रयो घोरा इवामयाः 7.005.007a त्रयः सुकेशस्य सुतास् त्रेताग्निसमवर्चसः 7.005.007c विवृद्धिम् अगमंस् तत्र व्याधयोपेक्षिता इव 7.005.008a वरप्राप्तिं पितुस् ते तु ज्ञात्वैश्वर्यं ततो महत् 7.005.008c तपस् तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः 7.005.009a प्रगृह्य नियमान् घोरान् राक्षसा नृपसत्तम 7.005.009c विचेरुस् ते तपो घोरं सर्वभूतभयावहम् 7.005.010a सत्यार्जवदमोपेतैस् तपोभिर् भुवि दुष्करैः 7.005.010c संतापयन्तस् त्रींल् लोकान् सदेवासुरमानुषान् 7.005.011a ततो विभुश् चतुर्वक्त्रो विमानवरम् आस्थितः 7.005.011c सुकेशपुत्रान् आमन्त्र्य वरदो ऽस्मीत्य् abhëata 7.005.012a ब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर् देवगणैर् वृतम् 7.005.012c ऊचुः präjalaya÷ सर्वे वेपमाना इव द्रुमाः 7.005.013a तपसाराधितो देव यदि नो दिशसे वरम् 7.005.013c अजेयाः शत्रुहन्तारस् तथैव चिरजीविनः 7.005.013e प्रभविष्णवो भवामेति परस्परम् अनुव्रताः 7.005.014a एवं भविष्यतीत्य् उक्त्वा सुकेशतनयान् प्रभुः 7.005.014c प्रययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः 7.005.015a वरं लब्ध्वा ततः सर्वे राम रात्रिंचरास् तदा 7.005.015c सुरासुरान् प्रबाधन्ते वरदानात् सुनिर्भयाः 7.005.016a तैर् वध्यमानास् त्रिदशाः सर्षिसंघाः सचारणाः 7.005.016c त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः 7.005.017a अथ ते विश्वकर्माणं शिल्पिनां वरम् अव्ययम् 7.005.017c ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम 7.005.018a गृहकर्ता भवान् एव देवानां हृदयेप्सितम् 7.005.018c अस्माकम् अपि तावत् त्वं गृहं कुरु महामते 7.005.019a हिमवन्तं समाश्रित्य मेरुं मन्दरम् एव वा 7.005.019c महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् 7.005.020a विश्वकर्मा ततस् तेषां राक्षसानां महाभुजः 7.005.020c निवासं कथयाम् आस शक्रस्येवामरावतीम् 7.005.021a दक्षिणस्योदधेस् तीरे त्रिकूटो नाम पर्वतः 7.005.021c शिखरे तस्य शैलस्य मध्यमे ऽम्बुदसंनिभे 7.005.021e शकुनैर् अपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि 7.005.022a त्रिंशद्योजनविस्तीर्णा स्वर्णप्राकारतोरणा 7.005.022c मया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता 7.005.023a तस्यां वसत दुर्धर्षाः पुर्यां राक्षससत्तमाः 7.005.023c अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः 7.005.024a लङ्कादुर्गं समासाद्य राक्षसैर् बहुभिर् वृताः 7.005.024c भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः 7.005.025a विश्वकर्मवचः श्रुत्वा ततस् ते राम राक्षसाः 7.005.025c सहस्रानुचरा गत्वा लङ्कां ताम् अवसन् पुरीम् 7.005.026a दृढप्राकारपरिखां हैमैर् गृहशतैर् वृताम् 7.005.026c लङ्काम् अवाप्य ते हृष्टा विहरन्ति निशाचराः 7.005.027a नर्मदा नाम गन्धर्वी नानाधर्मसमेधिता 7.005.027c तस्याः कन्यात्रयं ह्य् आसीद् धीश्रीकीर्तिसमद्युति 7.005.028a ज्येष्ठक्रमेण सा तेषां राक्षसानाम् अराक्षसी 7.005.028c कन्यास् ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः 7.005.029a त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः 7.005.029c मात्रा दत्ता महाभागा नक्षत्रे भगदैवते 7.005.030a कृतदारास् तु ते राम सुकेशतनयाः प्रभो 7.005.030c भार्याभिः सह cikrŬur अप्सरोभिर् इवामराः 7.005.031a तत्र माल्यवतो भार्या सुन्दरी नाम सुन्दरी 7.005.031c स तस्यां जनयाम् आस यद् अपत्यं निबोध तत् 7.005.032a वज्रमुष्टिर् विरूपाक्षो दुर्मुखश् चैव राक्षसः 7.005.032c सुप्तघ्नो यज्ञकोपश् च मत्तोन्मत्तौ तथैव च 7.005.032e अनला चाभवत् कन्या सुन्दर्यां राम सुन्दरी 7.005.033a सुमालिनो ऽपि भार्यासीत् पूर्णचन्द्रनिभानना 7.005.033c नाम्ना केतुमती नाम प्राणेभ्यो ऽपि गरीयसी 7.005.034a सुमाली जनयाम् आस यद् अपत्यं निशाचरः 7.005.034c केतुमत्यां महाराज तन् निबोधानुपूर्वशः 7.005.035a प्रहस्तो ऽकम्पनैश् चैव विकटः कालकार्मुकः 7.005.035c धूम्राक्शश् चाथ दण्डश् च सुपार्श्वश् च महाबलः 7.005.036a संह्रादिः प्रघसश् चैव भासकर्णश् च राक्षसः 7.005.036c राका पुष्पोत्कटा चैव कैकसी च शुचिस्मिता 7.005.036e कुम्भीनसी च इत्य् एते सुमालेः प्रसवाः स्मृताः 7.005.037a मालेस् तु वसुदा नाम गन्धर्वी रूपशालिनी 7.005.037c भार्यासीत् पद्मपत्राक्षी स्वक्षी यक्षीवरोपमा 7.005.038a सुमालेर् अनुजस् तस्यां जनयाम् आस यत् प्रभो 7.005.038c अपत्यं कथ्यमानं तन् मया त्वं शृणु राघव 7.005.039a अनलश् चानिलश् चैव हरः संपातिर् एव च 7.005.039c एते विभीषणामात्या मालेयास् ते निशाचराः 7.005.040a ततस् तु ते राक्षसपुंगवास् त्रयो; निशाचरैः पुत्रशतैश् च संवृताः 7.005.040c सुरान् सहेन्द्रान् ऋषिनागदानवान्; बबाधिरे ते बलवीर्यदर्पिताः 7.005.041a जगद् भ्रमन्तो ऽनिलवद् दुरासदा; रणे च मृत्युप्रतिमाः समाहिताः 7.005.041c वरप्रदानाद् अभिगर्विता भृशं; क्रतुक्रियाणां प्रशमंकराः सदा 7.006.001a तैर् वध्यमाना देवाश् च ऋषयश् च तपोधनाः 7.006.001c भयार्ताः शरणं जग्मुर् देवदेवं महेश्वरम् 7.006.002a ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम् 7.006.002c ऊचुः präjalayo देवा bhayagadgadabhëiïa÷ 7.006.003a सुकेशपुत्रैर् भगवन् पितामहवरोद्धतैः 7.006.003c प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधन 7.006.004a शरण्यान्य् अशरण्यानि आश्रमाणि कृतानि नः 7.006.004c स्वर्गाच् च च्यावितः शक्रः स्वर्गे krŬanti शक्रवत् 7.006.005a अहं विष्णुर् अहं रुद्रो ब्रह्माहं devarì अहम् 7.006.005c अहं यमो ऽहं वरुणश् चन्द्रो ऽहं रविर् अप्य् अहम् 7.006.006a इति ते राक्षसा देव वरदानेन दर्पिताः 7.006.006c बाधन्ते समरोद्धर्षा ये च तेषां पुरःसराः 7.006.007a तन् नो देवभयार्तानाम् अभयं दातुम् अर्हसि 7.006.007c अशिवं वपुर् आस्थाय जहि दैवतकण्टकान् 7.006.008a इत्य् उक्तस् तु सुरैः सर्वैः कपर्दी नीललोहितः 7.006.008c सुकेशं प्रति सापेक्ष आह देवगणान् प्रभुः 7.006.009a नाहं तान् निहनिष्यामि अवध्या मम ते ऽसुराः 7.006.009c किं तु मन्त्रं प्रदास्यामि यो वै तान् निहनिष्यति 7.006.010a एवम् एव समुद्योगं पुरस्कृत्य सुरर्षभाः 7.006.010c गच्छन्तु शरणं विष्णुं हनिष्यति स तान् प्रभुः 7.006.011a ततस् ते जयशब्देन प्रतिनन्द्य महेश्वरम् 7.006.011c विष्णोः समीपम् आजग्मुर् निशाचरभयार्दिताः 7.006.012a शङ्खचक्रधरं देवं प्रणम्य बहुमान्य च 7.006.012c ऊचुः संभ्रान्तवद् वाक्यं सुकेशतनयार्दिताः 7.006.013a सुकेशतनयैर् देवत्रिभिस् त्रेताग्निसंनिभैः 7.006.013c आक्रम्य वरदानेन स्थानान्य् अपहृतानि नः 7.006.014a लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता 7.006.014c तत्र स्थिताः प्रबाधन्ते सर्वान् नः क्षणदाचराः 7.006.015a स त्वम् अस्मत्प्रियार्थं तु जहि तान् मधुसूदन 7.006.015c चक्रकृत्तास्यकमलान् निवेदय यमाय वै 7.006.016a भयेष्व् अभयदो ऽस्माकं नान्यो ऽस्ति भवता समः 7.006.016c नुद त्वं नो भयं देव नीहारम् इव भास्करः 7.006.017a इत्य् एवं दैवतैर् उक्तो देवदेवो जनार्दनः 7.006.017c अभयं भयदो ऽरीणां दत्त्वा देवान् उवाच ह 7.006.018a सुकेशं राक्षसं जाने ईशान वरदर्पितम् 7.006.018c तांश् चास्य tanayä जाने येषां ज्येष्ठः स माल्यवान् 7.006.019a तान् अहं समतिक्रान्तमर्यादान् राक्षसाधमान् 7.006.019c सूदयिष्यामि संग्रामे सुरा भवत विज्वराः 7.006.020a इत्य् उक्तास् ते सुराः सर्वे विष्णुना प्रभविष्णुना 7.006.020c यथा वासं ययुर् हृष्टाः प्रशमन्तो जनार्दनम् 7.006.021a विबुधानां समुद्योगं माल्यवान् स निशाचरः 7.006.021c श्रुत्वा तौ भ्रातरौ वीराव् इदं वचनम् अब्रवीत् 7.006.022a अमरा ऋषयश् चैव संहत्य किल शंकरम् 7.006.022c अस्मद्वधं परीप्सन्त इदम् ऊचुस् त्रिलोचनम् 7.006.023a सुकेशतनया देव वरदानबलोद्धताः 7.006.023c बाधन्ते ऽस्मान् समुद्युक्ता घोररूपाः पदे पदे 7.006.024a राक्षसैर् अभिभूताः स्म न शक्ताः स्म उमापते 7.006.024c स्वेषु वेश्मसु संस्थातुं भयात् तेषां दुरात्मनाम् 7.006.025a तद् अस्माकं हितार्थे त्वं जहि तांस् तांस् त्रिलोचन 7.006.025c राक्षसान् हुंकृतेनैव दह प्रदहतां वर 7.006.026a इत्य् एवं त्रिदशैर् उक्तो निशम्यान्धकसूदनः 7.006.026c शिरः करं च धुन्वान इदं वचनम् अब्रवीत् 7.006.027a अवध्या मम ते देवाः सुकेशतनया रणे 7.006.027c मन्त्रं तु वः प्रदास्यामि यो वै तान् निहनिष्यति 7.006.028a यः स चक्रगदापाणिः पीतवासा जनार्दनः 7.006.028c हनिष्यति स तान् युद्धे शरणं तं प्रपद्यथ 7.006.029a हरान् नावाप्य ते कामं कामारिम् अभिवाद्य च 7.006.029c नारायणालयं प्राप्तास् तस्मै सर्वं न्यवेदयन् 7.006.030a ततो नारायणेनोक्ता देवा इन्द्रपुरोगमाः 7.006.030c सुरारीन् सूदयिष्यामि सुरा भवत विज्वराः 7.006.031a देवानां भयभीतानां हरिणा राक्षसर्षभौ 7.006.031c प्रतिज्ञातो वधो ऽस्माकं तच् चिन्तयथ यत् क्षमम् 7.006.032a हिरण्यकशिपोर् मृत्युर् अन्येषां च सुरद्विषाम् 7.006.032c दुःखं नारायणं जेतुं यो नो हन्तुम् अभीप्सति 7.006.033a ततः सुमाली माली च श्रुत्वा माल्यवतो वचः 7.006.033c ऊचतुर् भ्रातरं ज्येष्ठं भगांशाव् इव वासवम् 7.006.034a स्वधीतं दत्तम् इष्टं च ऐश्वर्यं परिपालितम् 7.006.034c आयुर् निरामयं प्राप्तं स्वधर्मः स्थापितश् च नः 7.006.035a देवसागरम् अक्षोभ्यं शस्त्रौघैः प्रविगाह्य च 7.006.035c जिता देवा रणे नित्यं न नो मृत्युकृतं भयम् 7.006.036a नारायणश् च रुद्रश् च शक्रश् चापि यमस् तथा 7.006.036c अस्माकं प्रमुखे स्थातुं सर्व एव हि बिभ्यति 7.006.037a विष्णोर् दोषश् च नास्त्य् अत्र कारणं राक्षसेश्वर 7.006.037c देवानाम् एव दोषेण विष्णोः प्रचलितं मनः 7.006.038a तस्माद् अद्य समुद्युक्ताः सर्वसैन्यसमावृताः 7.006.038c देवान् एव जिघांसामो येभ्यो दोषः समुत्थितः 7.006.039a इति माली सुमाली च माल्यवान् अग्रजः प्रभुः 7.006.039c उद्योगं घोषयित्वाथ राक्षसाः सर्व एव ते 7.006.039e युद्धाय निर्ययुः क्रुद्धा जम्भवृत्रबला इव 7.006.040a स्यन्दनैर् वारणेन्द्रैश् च हयैश् च गिरिसंनिभैः 7.006.040c खरैर् गोभिर् अथोष्ट्रैश् च शिंशुमारैर् भुजं गमैः 7.006.041a मकरैः कच्छपैर् मीनैर् विहंगैर् गरुडोपमैः 7.006.041c सिंहैर् व्याघ्रैर् वराहैश् च सृमरैश् चमरैर् अपि 7.006.042a त्यक्त्वा लङ्कां ततः सर्वे राक्षसा बलगर्विताः 7.006.042c प्रयाता देवलोकाय योद्धुं दैवतशत्रवः 7.006.043a लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्य् अथ 7.006.043c भूतानि भयदर्शीनि विमनस्कानि सर्वशः 7.006.044a भौमास् तथान्तरिक्षाश् च कालाज्ञप्ता भयावहाः 7.006.044c उत्पाता राक्षसेन्द्राणाम् अभावायोत्थिता द्रुतम् 7.006.045a अस्थीनि मेघा वर्षन्ति उष्णं शोणितम् एव च 7.006.045c वेलां समुद्रो ऽप्य् उत्क्रान्तश् चलन्ते चाचलोत्तमाः 7.006.046a अट्टहासान् विमुञ्चन्तो घननादसमस्वनान् 7.006.046c भूताः परिपतन्ति स्म नृत्यमानाः सहस्रशः 7.006.047a गृध्रचक्रं महच् चापि ज्वलनोद्गारिभिर् मुखैः 7.006.047c राक्षसानाम् उपरि वै भ्रमते कालचक्रवत् 7.006.048a तान् अचिन्त्यमहोत्पातान् राक्षसा बलगर्विताः 7.006.048c यन्त्य् एव न निवर्तन्ते मृत्युपाशावपाशिताः 7.006.049a माल्यवांश् च सुमाली च माली च रजनीचराः 7.006.049c आसन् पुरःसरास् तेषां क्रतूनाम् इव पावकाः 7.006.050a माल्यवन्तं तु ते सर्वे माल्यवन्तम् इवाचलम् 7.006.050c निशाचरा आश्रयन्ते धातारम् इव देहिनः 7.006.051a तद् बलं राक्षसेन्द्राणां महाभ्रघननादितम् 7.006.051c जयेप्सया देवलोकं ययौ माली वशे स्थितम् 7.006.052a राक्षसानां समुद्योगं तं तु नारायणः प्रभुः 7.006.052c देवदूताद् उपश्रुत्य दध्रे युद्धे ततो मनः 7.006.053a स देवसिद्धर्षिमहोरगैश् च; गन्धर्वमुख्याप्सरसोपगीतः 7.006.053c समाससादामरशत्रुसैन्यं; चक्रासिसीरप्रवरादिधारी 7.006.054a सुपर्णपक्षानिलनुन्नपक्षं; भ्रमत्पताकं प्रविकीर्णशस्त्रम् 7.006.054c चचाल तद् राक्षसराजसैन्यं; चलोपलो नील इवाचलेन्द्रः 7.006.055a तथ शितैः शोणितमांसरूषितैर्; युगान्तवैश्वानरतुल्यविग्रहैः 7.006.055c निशाचराः संपरिवार्य माधवं; वरायुधैर् निर्बिभिदुः सहस्रशः 7.007.001a नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः 7.007.001c अवर्षन्न् इषुवर्षेण वर्षेणाद्रिम् इवाम्बुदाः 7.007.002a श्यामावदातस् तैर् विष्णुर् नीलैर् नक्तंचरोत्तमैः 7.007.002c वृतो ऽञ्जनगिरीवासीद् वर्षमाणैः पयोधरैः 7.007.003a शलभा इव केदारं मशका इव पर्वतम् 7.007.003c यथामृतघटं जीवा मकरा इव चार्णवम् 7.007.004a तथा रक्षोधनुर् मुक्ता वज्रानिलमनोजवाः 7.007.004c हरिं विशन्ति स्म शरा लोकास्तम् इव पर्यये 7.007.005a स्यन्दनैः स्यन्दनगता गजैश् च गजधूर् गताः 7.007.005c अश्वारोहाः सदश्वैश् च पादाताश् चाम्बरे चराः 7.007.006a राक्षसेन्द्रा गिरिनिभाः शरशक्त्यृष्टितोमरैः 7.007.006c निरुच्छ्वासं हरिं चक्रुः प्राणायाम इव द्विजम् 7.007.007a निशाचरैस् तुद्यमानो मीनैर् इव महातिमिः 7.007.007c शार्ङ्गम् आयम्य गात्राणि राक्षसानां महाहवे 7.007.008a शरैः पूर्णायतोत्सृष्टैर् वज्रवक्त्रैर् मनोजवैः 7.007.008c चिच्छेद तिलशो विष्णुः शतशो ऽथ सहस्रशः 7.007.009a विद्राव्य शरवर्षं तं वर्षं वायुर् इवोत्थितम् 7.007.009c päcajanyaæ महाशङ्खं प्रदध्मौ पुरुषोत्तमः 7.007.010a सो ऽम्बुजो हरिणा ध्मातः सर्वप्राणेन ÓaÇkharà7.007.010c ररास भीमनिह्रादो युगान्ते जलदो यथा 7.007.011a शङ्खराजरवः सो ऽथ त्रासयाम् आस राक्षसान् 7.007.011c मृगराज इवारण्ये समदान् इव कुञ्जरान् 7.007.012a न शेकुर् अश्वाः संस्थातुं विमदाः कुञ्जराभवन् 7.007.012c स्यन्दनेभ्यश् च्युता योधाः शङ्खरावितदुर्बलाः 7.007.013a शार्ङ्गचापविनिर्मुक्ता वज्रतुल्याननाः ÓarÃ÷ 7.007.013c विदार्य तानि रक्षांसि सुपुङ्खा विविशुः क्षितिम् 7.007.014a भिद्यमानाः शरैश् चान्ये नारायणधनुश्च्युतैः 7.007.014c निपेतू राक्षसा भीमाः शैला वज्रहता इव 7.007.015a व्रणैर् व्रणकरारीणाम् अधोक्षजशरोद्भवैः 7.007.015c असृक् क्षरन्ति धाराभिः स्वर्णधाराम् इवाचलाः 7.007.016a शङ्खराजरवश् चापि शार्ङ्गचापरवस् तथा 7.007.016c राक्षसानां रवांश् चापि ग्रसते वैष्णवो रवः 7.007.017a सूर्याद् इव करा घोरा ऊर्मयः सागराद् इव 7.007.017c पर्वताद् इव नागेन्द्रा वार्योघा इव चाम्बुदात् 7.007.018a तथा बाणा विनिर्मुक्ताः शार्ङ्गान् नरायणेरिताः 7.007.018c निर्धावन्तीषवस् तूर्णं शतशो ऽथ सहस्रशः 7.007.019a शरभेण यथा सिंहाः सिंहेन द्विरदा यथा 7.007.019c द्विरदेन यथा व्याघ्रा व्याघ्रेण द्वीपिनो यथा 7.007.020a द्वीपिना च यथा श्वानः शुना मार्जारका यथा 7.007.020c मार्जारेण यथा सर्पाः सर्पेण च यथाखवः 7.007.021a तथा ते राक्षसा युद्धे विष्णुना प्रभविष्णुना 7.007.021c द्रवन्ति द्राविताश् चैव शायिताश् च महीतले 7.007.022a राक्षसानां सहस्राणि निहत्य मधुसूदनः 7.007.022c वारिजं नादयाम् आस तोयदं surarì इव 7.007.023a नारायणशरग्रस्तं शङ्खनादसुविह्वलम् 7.007.023c ययौ लङ्काम् अभिमुखं प्रभग्नं राक्षसं बलम् 7.007.024a प्रभग्ने राक्षसबले नारायणशराहते 7.007.024c सुमाली शरवर्षेण आववार रणे हरिम् 7.007.025a उत्क्षिप्य हेमाभरणं करं करम् इव द्विपः 7.007.025c ररास राक्षसो हर्षात् सतडित् तोयदो यथा 7.007.026a सुमालेर् नर्दतस् तस्य शिरो ज्वलितकुण्डलम् 7.007.026c चिच्छेद यन्तुर् अश्वाश् च भ्रान्तास् तस्य तु रक्षसः 7.007.027a तैर् अश्वैर् भ्राम्यते भ्रान्तैः सुमाली राक्षसेश्वरः 7.007.027c इन्द्रियाश्वैर् यथा भ्रान्तैर् धृतिहीनो यथा नरः 7.007.028a माली चाभ्यद्रवद् युद्धे प्रगृह्य सशरं धनुः 7.007.028c मालेर् धनुश्च्युता बाणाः कार्तस्वरविभूषिताः 7.007.028e विविशुर् हरिम् आसाद्य क्रौञ्चं पत्ररथा इव 7.007.029a अर्द्यमानः शरैः सो ऽथ मालिमुक्तैः सहस्रशः 7.007.029c चुक्षुभे न रणे विष्णुर् जितेन्द्रिय इवाधिभिः 7.007.030a अथ मौर्वी स्वनं कृत्वा भगवान् भूतभावनः 7.007.030c मालिनं प्रति बाणौघान् ससर्जासिगदाधरः 7.007.031a ते मालिदेहम् आसाद्य वज्रविद्युत्प्रभाः ÓarÃ÷ 7.007.031c पिबन्ति रुधिरं तस्य नागा इव पुरामृतम् 7.007.032a मालिनं विमुखं कृत्वा मालिमौलिं हरिर् बलात् 7.007.032c रथं च सध्वजं चापं वाजिनश् च न्यपातयत् 7.007.033a विरथस् तु गदां गृह्य माली नक्तंचरोत्तमः 7.007.033c आपुप्लुवे गदापाणिर् गिर्यग्राद् इव केषरी 7.007.034a स तया गरुडं संख्ये ईशानम् इव चान्तकः 7.007.034c ललाटदेशे ऽभ्यहनद् वज्रेणेन्द्रो यथाचलम् 7.007.035a गदयाभिहतस् तेन मालिना गरुडो भृशम् 7.007.035c रणात् पराङ्मुखं देवं कृतवान् वेदनातुरः 7.007.036a पराङ्मुखे कृते देवे मालिना गरुडेन वै 7.007.036c उदतिष्ठन् महानादो रक्षसाम् अभिनर्दताम् 7.007.037a रक्षसां नदतां नादं श्रुत्वा हरिहयानुजः 7.007.037c पराङ्मुखो ऽप्य् उत्ससर्ज चक्रं मालिजिघांसया 7.007.038a तत् सूर्यमण्डलाभासं स्वभासा भासयन् नभः 7.007.038c कालचक्रनिभं चक्रं मालेः शीर्षम् अपातयत् 7.007.039a तच्छिरो राक्षसेन्द्रस्य चक्रोत्कृत्तं विभीषणम् 7.007.039c पपात रुधिरोद्गारि पुरा राहुशिरो यथा 7.007.040a ततः सुरैः सुसंहृष्टैः सर्वप्राणसमीरितः 7.007.040c सिंहनादरवो मुक्तः साधु देवेति वादिभिः 7.007.041a मालिनं निहतं दृष्ट्वा सुमाली मल्यवान् अपि 7.007.041c सबलौ शोकसंतप्तौ लङ्काअं प्रति विधावितौ 7.007.042a गरुडस् तु समाश्वस्तः संनिवृत्य महामनाः 7.007.042c राक्षसान् द्रावयाम् आस पक्षवातेन कोपितः 7.007.043a नारायणो ऽपीषुवराशनीभिर्; विदारयाम् आस धनुःप्रमुक्तैः 7.007.043c नक्तंचरान् मुक्तविधूतकेशान्; यथाशनीभिः सतडिन्महेन्द्रः 7.007.044a भिन्नातपत्रं पतमानशस्त्रं; शरैर् अपध्वस्तविशीर्णदेहम् 7.007.044c विनिःसृतान्त्रं भयलोलनेत्रं; बलं तद् उन्मत्तनिभं बभूव 7.007.045a सिंहार्दितानाम् इव कुञ्जराणां; निशाचराणां सह कुञ्जराणाम् 7.007.045c रवाश् च वेगाश् च समं बभूवुः; पुराणसिंहेन विमर्दितानाम् 7.007.046a संछाद्यमाना हरिबाणजालैः; स्वबाणजाअलानि समुत्सृजन्तः 7.007.046c धावन्ति नक्तंचरकालमेघा; वायुप्रणुन्ना इव कालमेघाः 7.007.047a चक्रप्रहारैर् विनिकृत्तशीर्षाः; संचूर्णिताङ्गाश् च गदाप्रहारैः 7.007.047c असिप्रहारैर् बहुधा विभक्ताः; पतन्ति शैला इव राक्षसेन्द्राः 7.007.048a चक्रकृत्तास्यकमला गदासंचूर्णितोरसः 7.007.048c लाङ्गलग्लपितग्रीवा मुसलैर् भिन्नमस्तकाः 7.007.049a के चिच् चैवासिना छिन्नास् तथान्ये ÓaratìitÃ÷ 7.007.049c निपेतुर् अम्बरात् तूर्णं राक्षसाः सागराम्भसि 7.007.050a तदाम्बरं विगलितहारकुण्डलैर्; निशाचरैर् नीलबलाहकोपमैः 7.007.050c निपात्यमानैर् ददृशे निरन्तरं; निपात्यमानैर् इव नीलपर्वतैः 7.008.001a हन्यमाने बले तस्मिन् पद्मनाभेन पृष्ठतः 7.008.001c माल्यवान् संनिवृत्तो ऽथ वेलातिग इवार्णवः 7.008.002a संरक्तनयनः कोपाच् चलन् मौलिर् निशाचरः 7.008.002c पद्मनाभम् इदं प्राह वचनं परुषं तदा 7.008.003a नारायण न जानीषे क्षत्रधर्मं सनातनम् 7.008.003c अयुद्धमनसो भग्नान् यो ऽस्मान् हंसि यथेतरः 7.008.004a पराङ्मुखवधं पापं यः करोति सुरेश्वर 7.008.004c स हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम् 7.008.005a युद्धश्रद्धाथ वा ते ऽस्ति शङ्खचक्रगदाधर 7.008.005c अहं स्थितो ऽस्मि पश्यामि बलं दर्शय यत् तव 7.008.006a उवाच राक्षसेन्द्रं तं देवराजानुजो बली 7.008.006c युष्मत्तो भयभीतानां देवानां वै मयाभयम् 7.008.006e राक्षसोत्सादनं दत्तं तद् एतद् अनुपाल्यते 7.008.007a प्राणैर् अपि प्रियं कार्यं देवानां हि सदा मया 7.008.007c सो ऽहं वो निहनिष्यामि रसातलगतान् अपि 7.008.008a देवम् एवं ब्रुवाणं तु रक्ताम्बुरुहलोचनम् 7.008.008c शक्त्या बिभेद संक्रुद्धो राक्षसेन्द्रो ररास च 7.008.009a माल्यवद् भुजनिर्मुक्ता शक्तिर् घण्टाकृतस्वना 7.008.009c हरेर् उरसि बभ्राज मेघस्थेव शतह्रदा 7.008.010a ततस् ताम् एव चोत्कृष्य शक्तिं शक्तिधरप्रियः 7.008.010c माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः 7.008.011a स्कन्दोत्सृष्टेव सा शक्तिर् गोविन्दकरनिःसृता 7.008.011c काङ्क्षन्ती राक्षसं प्रायान् maholkeväjanÃcalam 7.008.012a सा तस्योरसि विस्तीर्णे हारभासावभासिते 7.008.012c अपतद् राक्षसेन्द्रस्य गिरिकूट इवाशनिः 7.008.013a तया भिन्नतनुत्राणाः प्राविशद् विपुलं तमः 7.008.013c माल्यवान् पुनर् आश्वस्तस् तस्थौ गिरिर् इवाचलः 7.008.014a ततः कार्ष्णायसं शूलं कण्टकैर् बहुभिश् चितम् 7.008.014c प्रगृह्याभ्यहनद् देवं स्तनयोर् अन्तरे दृढम् 7.008.015a तथैव रणरक्तस् तु मुष्टिना वासवानुजम् 7.008.015c tìayitvà धनुर्मात्रम् अपक्रान्तो निशाचरः 7.008.016a ततो ऽम्बरे mahä शब्दः साधु साध्व् इति चोत्थितः 7.008.016c आहत्य राक्षसो विष्णुं गरुडं चाप्य् atìayat 7.008.017a वैनतेयस् ततः क्रुद्धः पक्षवातेन राक्षसं 7.008.017c व्यपोहद् बलवान् वायुः शुष्कपर्णचयं यथा 7.008.018a द्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम् 7.008.018c सुमाली स्वबलैः सार्धं लङ्काम् अभिमुखो ययौ 7.008.019a पक्षवातबलोद्धूतो माल्यवान् अपि राक्षसः 7.008.019c स्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः 7.008.020a एवं ते राक्षसा राम हरिणा कमलेक्षण 7.008.020c बहुशः संयुगे भग्ना हतप्रवरनायकाः 7.008.021a अशक्नुवन्तस् ते विष्णुं प्रतियोद्धुं भयार्दिताः 7.008.021c त्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः 7.008.022a सुमालिनं समासाद्य राक्षसं रघुनन्दन 7.008.022c स्थिताः प्रख्यातवीर्यास् ते वंशे सालकटङ्कटे 7.008.023a ये त्वया निहतास् ते वै पौलस्त्या नाम राक्षसाः 7.008.023c सुमाली माल्यवान् माली ये च तेषां पुरःसराः 7.008.023e सर्व एते महाभाग रावणाद् बलवत्तराः 7.008.024a न चान्यो रक्षसां हन्ता सुरेष्व् अपि पुरंजय 7.008.024c ऋते नारायणं देवं शङ्खचक्रगदाधरम् 7.008.025a भवान् नारायणो देवश् चतुर्बाहुः सनातनः 7.008.025c राक्षसान् हन्तुम् उत्पन्नो अजेयः प्रभुर् अव्ययः 7.009.001a कस्य चित् त्व् अथ कालस्य सुमाली नाम राक्षसः 7.009.001c रसातलान् मर्त्यलोकं सर्वं वै विचचाअर ह 7.009.002a नीलजीमूतसंकाशस् taptakäcanakuï¬ala÷ 7.009.002c कन्यां दुहितरं गृह्य विना पद्मम् इव श्रियम् 7.009.002e अथापश्यत् स गच्छन्तं पुष्पकेण धनेश्वरम् 7.009.003a तं दृष्ट्वामरसंकाशं गच्छन्तं पावकोपमम् 7.009.003c अथाब्ब्रवीत् सुतां रक्षः कैकसीं नाम नामतः 7.009.004a पुत्रि प्रदानकालो ऽयं यौवनं ते ऽतिवर्तते 7.009.004c त्वत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः 7.009.005a त्वं हि सर्वगुणोपेता श्रीः सपद्मेव पुत्रिके 7.009.005c प्रत्याख्यानाच् च भीतैस् त्वं न वरैः प्रतिगृह्यसे 7.009.006a कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् 7.009.006c न ज्ञायते च कः कन्यां वरयेद् इति पुत्रिके 7.009.007a मातुः कुलं पितृकुलं यत्र चैव प्रदीयते 7.009.007c कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति 7.009.008a सा त्वं मुनिवरश्रेष्ठं प्रजापतिकुलोद्भवम् 7.009.008c गच्छ विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम् 7.009.009a ईदृशास् ते भविष्यन्ति पुत्राः पुत्रि न संशयः 7.009.009c तेजसा भास्करसमा यादृशो ऽयं धनेश्वरः 7.009.010a एतस्मिन्न् अन्तरे राम पुलस्त्यतनयो द्विजः 7.009.010c अग्निहोत्रम् उपातिष्ठच् चतुर्थ इव पावकः 7.009.011a सा तु तां दारुणां वेलाम् अचिन्त्य पितृगौरवात् 7.009.011c उपसृत्याग्रतस् तस्य चरणाधोमुखी स्थिता 7.009.012a स तु तां वीक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम् 7.009.012c अब्रवीत् परमोदारो दीप्यमान इवौजसा 7.009.013a भद्रे कस्यासि दुहिता कुतो वा त्वम् इहागता 7.009.013c किं कार्यं कस्य वा हेतोस् तत्त्वतो ब्रूहि शोभने 7.009.014a एवम् उक्ता तु सा कन्या k­täjalir अथाब्रवीत् 7.009.014c आत्मप्रभावेन मुने ज्ञातुम् अर्हसि मे मतम् 7.009.015a किं तु विद्धि हि मां ब्रह्मञ् शासनात् पितुर् आगताम् 7.009.015c कैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुम् अर्हसि 7.009.016a स तु गत्वा मुनिर् ध्यानं वाक्यम् एतद् उवाच ह 7.009.016c विज्ञातं ते मया भद्रे कारणं यन् मनोगतम् 7.009.017a दारुणायां तु वेलायां यस्मात् त्वं माम् उपस्थिता 7.009.017c शृणु तस्मात् सुतान् भद्रे yÃd­Óä जनयिष्यसि 7.009.018a दारुणान् दारुणाकारान् दारुणाभिजनप्रियान् 7.009.018c प्रसविष्यसि सुश्रोणि राक्षसान् क्रूरकर्मणः 7.009.019a सा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद् वचः 7.009.019c भगवन् नेदृशाः पुत्रास् त्वत्तो ऽर्हा ब्रह्मयोनितः 7.009.020a अथाब्रवीन् मुनिस् तत्र पश्चिमो यस् तवात्मजः 7.009.020c मम वंशानुरूपश् च धर्मात्मा च भविष्यति 7.009.021a एवम् उक्ता तु सा कन्या राम कालेन केन चित् 7.009.021c जनयाम् आस बीभत्सं रक्षोरूपं सुदारुणम् 7.009.022a दशशीर्षं महादंष्ट्रं nÅläjanacayopamam 7.009.022c ताम्रौष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् 7.009.023a जातमात्रे ततस् तस्मिन् सज्वालकवलाः ÓivÃ÷ 7.009.023c क्रव्यादाश् चापसव्यानि मण्डलानि प्रचक्रिरे 7.009.024a ववर्ष रुधिरं देवो मेघाश् च खरनिस्वनाः 7.009.024c प्रबभौ न च खे सूर्यो महोल्काश् चापतन् भुवि 7.009.025a अथ नामाकरोत् तस्य पितामहसमः पिता 7.009.025c दशशीर्षः प्रसूतो ऽयं दशग्रीवो भविष्यति 7.009.026a तस्य त्व् अनन्तरं जातः कुम्भकर्णो महाबलः 7.009.026c प्रमाणाद् यस्य विपुलं प्रमाणं नेह विद्यते 7.009.027a ततः शूर्पणखा नाम संजज्ञे विकृतानना 7.009.027c विभीषणश् च धर्मात्मा कैकस्याः पश्चिमः सुतः 7.009.028a ते तु तत्र महारण्ये ववृधुः सुमहौजसः 7.009.028c तेषां क्रूरो दशग्रीवो लोकोद्वेगकरो ऽभवत् 7.009.029a कुम्भकर्णः प्रमत्तस् तु महर्षीन् धर्मसंश्रितान् 7.009.029c त्रैलोक्यं त्रासयन् दुष्टो भक्षयन् विचचार ह 7.009.030a विभीषणस् तु धर्मात्मा नित्यं धर्मपथे स्थितः 7.009.030c स्वाध्यायनियताहार उवास नियतेन्द्रियः 7.009.031a अथ वित्तेश्वरो देवस् तत्र कालेन केन चित् 7.009.031c आगच्छत् पितरं द्रष्टुं पुष्पकेण महौजसं 7.009.032a तं दृष्ट्वा कैकसी तत्र ज्वलन्तम् इव तेजसा 7.009.032c आस्थाय राक्षसीं बुद्धिं दशग्रीवम् उवाच ह 7.009.033a पुत्रवैश्रवणं पश्य भ्रातरं तेजसा वृतम् 7.009.033c भ्रातृभावे समे चापि पश्यात्मानं त्वम् ईदृशम् 7.009.034a दशग्रीव तथा यत्नं कुरुष्वामितविक्रम 7.009.034c यथा भवसि मे पुत्र शीघ्रं वैश्वरणोपमः 7.009.035a मातुस् तद् वचनं श्रुत्वा दशग्रीवः प्रतापवान् 7.009.035c अमर्षम् अतुलं लेभे प्रतिज्ञां चाकरोत् तदा 7.009.036a सत्यं ते प्रतिजानामि तुल्यो भ्रात्राधिको ऽपि वा 7.009.036c भविष्याम्य् अचिरान् मातः संतापं त्यज हृद्गतम् 7.009.037a ततः क्रोधेन तेनैव दशग्रीवः सहानुजः 7.009.037c प्राप्स्यामि तपसा कामम् इति कृत्वाध्यवस्य च 7.009.037e आगच्छद् आत्मसिद्ध्यर्थं गोकर्णस्याश्रमं शुभम् 7.010.001a अथाब्रवीद् द्विजं रामः कथं ते भ्रातरो वने 7.010.001c कीदृशं तु तदा ब्रह्मंस् तपश् चेरुर् महाव्रताः 7.010.002a अगस्त्यस् त्व् अब्रवीत् तत्र रामं प्रयत मानसं 7.010.002c तांस् तान् धर्मविधींस् तत्र भ्रातरस् ते समाविशन् 7.010.003a कुम्भकर्णस् तदा यत्तो नित्यं धर्मपरायणः 7.010.003c तताप ग्रैष्मिके काले पञ्चस्व् अग्निष्व् अवस्थितः 7.010.004a वर्षे मेघोदकक्लिन्नो वीरासनम् असेवत 7.010.004c नित्यं च शैशिरे काले जलमध्यप्रतिश्रयः 7.010.005a एवं वर्षसहस्राणि दश तस्यातिचक्रमुः 7.010.005c धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च 7.010.006a विभीषणस् तु धर्मात्मा नित्यं धर्मपरः Óuci÷ 7.010.006c पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान् 7.010.007a समाप्ते नियमे तस्य ननृतुश् चाप्सरोगणाः 7.010.007c पपात पुष्पवर्षं च क्षुभिताश् चापि देवताः 7.010.008a पञ्चवर्षसहस्राणि सूर्यं चैवान्ववर्तत 7.010.008c तस्थौ चोर्ध्वशिरो बाहुः स्वाध्यायधृतमानसः 7.010.009a एवं विभीषणस्यापि गतानि नियतात्मनः 7.010.009c दशवर्षसहस्राणि स्वर्गस्थस्येव नन्दने 7.010.010a दशवर्षसहस्रं तु निराहारो दशाननः 7.010.010c पूर्णे वर्षसहस्रे तु शिरश् चाग्नौ जुहाव सः 7.010.011a एवं वर्षसहस्राणि नव तस्यातिचक्रमुः 7.010.011c शिरांसि नव चाप्य् अस्य प्रविष्टानि हुताशनम् 7.010.012a अथ वर्षसहस्रे तु दशमे दशमं Óira÷ 7.010.012c छेत्तुकामः स धर्मात्मा प्राप्तश् चात्र पितामहः 7.010.013a पितामहस् तु सुप्रीतः सार्धं देवैर् उपस्थितः 7.010.013c वत्स वत्स दशग्रीव प्रीतो ऽस्मीत्य् abhyabhëata 7.010.014a शीघ्रं वरय धर्मज्ञ वरो यस् ते ऽभिकाङ्क्षितः 7.010.014c किं ते कामं करोम्य् अद्य न वृथा ते परिश्रमः 7.010.015a ततो ऽब्रवीद् दशग्रीवः प्रहृष्टेनान्तरात्मना 7.010.015c प्रणम्य शिरसा देवं हर्षगद्गदया गिरा 7.010.016a भगवन् प्राणिनां नित्यं नान्यत्र मरणाद् भयम् 7.010.016c नास्ति मृत्युसमः शत्रुर् अमरत्वम् अतो वृणे 7.010.017a सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् 7.010.017c अवध्यः स्यां प्रजाध्यक्ष देवतानां च शाश्वतम् 7.010.018a न हि चिन्ता ममान्येषु प्राणिष्व् अमरपूजित 7.010.018c तृणभूता हि मे सर्वे प्राणिनो मानुषादयः 7.010.019a एवम् उक्तस् तु धर्मात्मा दशग्रीवेण रक्षसा 7.010.019c उवाच वचनं राम सह देवैः पितामहः 7.010.020a भविष्यत्य् एवम् एवैतत् तव राक्षसपुंगव 7.010.020c शृणु चापि वचो भूयः प्रीतस्येह शुभं मम 7.010.021a हुतानि यानि शीर्षाणि पूर्वम् अग्नौ त्वयानघ 7.010.021c पुनस् तानि भविष्यन्ति तथैव तव राक्षस 7.010.022a एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः 7.010.022c अग्नौ हुतानि शीर्षाणि यानि तान्य् उत्थितानि वै 7.010.023a एवम् उक्त्व्वा तु तं राम दशग्रीवं प्रजापतिः 7.010.023c विभीषणम् अथोवाच वाक्यं लोकपितामहः 7.010.024a विभीषण त्वया वत्स धर्मसंहितबुद्धिना 7.010.024c परितुष्टो ऽस्मि धर्मज्ञ वरं वरय सुव्रत 7.010.025a विभीषणस् तु धर्मात्मा वचनं प्राह säjali÷ 7.010.025c वृतः सर्वगुणैर् नित्यं चन्द्रमा इव रश्मिभिः 7.010.026a भगवन् कृतकृत्यो ऽहं यन् मे लोकगुरुः स्वयम् 7.010.026c प्रीतो यदि त्वं दातव्यं वरं मे शृणु सुव्रत 7.010.027a या या मे जायते बुद्धिर् येषु येष्व् आश्रमेष्व् इह 7.010.027c सा सा भवतु धर्मिष्ठा तं तं धर्मं च पालये 7.010.028a एष मे परमोदार वरः परमको मतः 7.010.028c न हि धर्माभिरक्तानां लोके किं चन दुर्लभम् 7.010.029a अथ प्रजापतिः प्रीतो विभीषणम् उवाच ह 7.010.029c धर्मिष्ठस् त्वं यथा वत्स तथा चैतद् भविष्यति 7.010.030a यस्माद् राक्षसयोनौ ते जातस्यामित्रकर्षण 7.010.030c नाधर्मे जायते बुद्धिर् अमरत्वं ददामि ते 7.010.031a कुम्भकर्णाय तु वरं प्रयच्छन्तम् अरिंदम 7.010.031c प्रजापतिं सुराः सर्वे वाक्यं präjalayo ऽब्रुवन् 7.010.032a न तावत् कुम्भकर्णाय प्रदातव्यो वरस् त्वया 7.010.032c जानीषे हि यथा लोकांस् त्रासयत्य् एष दुर्मतिः 7.010.033a नन्दने ऽप्सरसः सप्त महेन्द्रानुचरा दश 7.010.033c अनेन भक्षिता ब्रह्मन् ऋषयो मानुषास् तथा 7.010.034a वरव्याजेन मोहो ऽस्मै दीयताम् अमितप्रभ 7.010.034c लोकानां स्वस्ति चैव स्याद् भवेद् अस्य च संनतिः 7.010.035a एवम् उक्तः सुरैर् ब्रह्माचिन्तयत् पद्मसंभवः 7.010.035c चिन्तिता चोपतस्थे ऽस्य पार्श्वं देवी सरस्वती 7.010.036a präjali÷ सा तु पर्श्वस्था प्राह वाक्यं सरस्वती 7.010.036c इयम् अस्म्य् आगता देवकिं कार्यं करवाण्य् अहम् 7.010.037a प्रजापतिस् तु तां प्राप्तां प्राह वाक्यं सरस्वतीम् 7.010.037c वाणि त्वं राक्षसेन्द्रस्य भव या देवतेप्सिता 7.010.038a तथेत्य् उक्त्वा प्रविष्टा सा प्रजापतिर् अथाब्रवीत् 7.010.038c कुम्भकर्ण महाबाहो वरं वरय यो मतः 7.010.039a कुम्भकर्णस् तु तद् वाक्यं श्रुत्वा वचनम् अब्रवीत् 7.010.039c स्वप्तुं वर्षाण्य् अनेकानि देवदेव ममेप्सितम् 7.010.040a एवम् अस्त्व् इति तं चोक्त्वा सह देवैः पितामहः 7.010.040c देवी सरस्वती चैव मुक्त्वा तं प्रययौ दिवम् 7.010.041a कुम्भकर्णस् तु दुष्टात्मा चिन्तयाम् आस दुःखितः 7.010.041c कीर्दृशं किं न्व् इदं वाक्यं ममाद्य वदनाच् च्युतम् 7.010.042a एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः 7.010.042c श्लेष्मातकवनं गत्वा तत्र ते न्यवसन् सुखम् 7.011.001a सुमाली वरलब्धांस् तु ज्ञात्वा तान् वै निशाचरान् 7.011.001c उदतिष्ठद् भयं त्यक्त्वा सानुगः स रसातलात् 7.011.002a मारीचश् च प्रहस्तश् च विरूपाक्षो महोदरः 7.011.002c उदतिष्ठन् सुसंरब्धाः सचिवास् तस्य रक्षसः 7.011.003a सुमाली चैव तैः सर्वैर् वृतो राक्षसपुंगवैः 7.011.003c अभिगम्य दशग्रीवं परिष्वज्येदम् अब्रवीत् 7.011.004a दिष्ट्या ते पुत्रसंप्राप्तश् चिन्तितो ऽयम्ं मनोरथः 7.011.004c यस् त्वं त्रिभुवणश्रेष्ठाल् लब्धवान् वरम् ईदृशम् 7.011.005a यत्कृते च वयं लङ्कां त्यक्त्वा याता रसातलम् 7.011.005c तद् गतं नो महाबाहो महद् विष्णुकृतं भयम् 7.011.006a असकृत् तेन भग्ना हि परित्यज्य स्वम् आलयम् 7.011.006c विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम् 7.011.007a अस्मदीया च लङ्केयं नगरी राक्षसोषिता 7.011.007c निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता 7.011.008a यदि नामात्र शक्यं स्यात् साम्ना दानेन वानघ 7.011.008c तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत् 7.011.009a त्वं च लङ्केश्वरस् तात भविष्यसि न संशयः 7.011.009c सर्वेषां नः प्रभुश् चैव भविष्यसि महाबल 7.011.010a अथाब्रवीद् दशग्रीवो मातामहम् उपस्थितम् 7.011.010c वित्तेशो गुरुर् अस्माकं नार्हस्य् एवं prabhëitum 7.011.011a उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरः 7.011.011c प्रहस्तः प्रश्रितं वाक्यम् इदम् आह सकारणम् 7.011.012a दशग्रीव महाबाहो नार्हस् त्वं वक्तुम् ईदृशम् 7.011.012c सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम 7.011.013a अदितिश् च दितिश् चैव भगिन्यौ सहिते किल 7.011.013c भार्ये परमरूपिण्यौ कश्यपस्य प्रजापतेः 7.011.014a अदितिर् जनयाम् आस देवांस् त्रिभुवणेश्वरान् 7.011.014c दितिस् त्व् अजनयद् दैत्यान् कश्यपस्यात्मसंभवान् 7.011.015a दैत्यानां किल धर्मज्ञ पुरेयं सवनार्णवा 7.011.015c सपर्वता मही वीर ते ऽभवन् प्रभविष्णवः 7.011.016a निहत्य तांस् तु समरे विष्णुना प्रभविष्णुना 7.011.016c देवानां वशम् आनीतं त्रैलोक्यम् इदम् अव्ययम् 7.011.017a नैतद् एको भवान् एव करिष्यति विपर्ययम् 7.011.017c सुरैर् आचरितं पूर्वं कुरुष्वैतद् वचो मम 7.011.018a एवम् उक्तो दशग्रीवः प्रहस्तेन दुरात्मना 7.011.018c चिन्तयित्वा मुहूर्तं वै bìham इत्य् एव सो ऽब्रवीत् 7.011.019a स तु तेनैव हर्षेण तस्मिन्न् अहनि वीर्यवान् 7.011.019c वनं गतो दशग्रीवः सह तैः क्षणदाचरैः 7.011.020a त्रिकूटस्थः स तु तदा दशग्रीवो निशाचरः 7.011.020c प्रेषयाम् आस दौत्येन प्रहस्तं वाक्यकोविदम् 7.011.021a प्रहस्त शीघ्रं गत्वा त्वं ब्रूहि नैरृतपुंगवम् 7.011.021c वचनान् मम वित्तेशं सामपूर्वम् इदं वचः 7.011.022a इयं लङ्का पुरी राजन् राक्षसानां महात्मनाम् 7.011.022c त्वया निवेशिता सौम्य नैतद् युक्तं तवानघ 7.011.023a तद् भवान् यदि साम्नैतां दद्याद् अतुलविक्रम 7.011.023c कृता भवेन् मम प्रीतिर् धर्मश् चैवानुपालितः 7.011.024a इत्य् उक्तः स तदा गत्वा प्रहस्तो वाक्यकोविदः 7.011.024c दशग्रीववचः सर्वं वित्तेशाय न्यवेदयत् 7.011.025a प्रहस्ताद् अपि संश्रुत्य देवो वैश्रवणो वचः 7.011.025c प्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविशारदः 7.011.026a ब्रूहि गच्छ दशग्रीवं पुरी राज्यं च यन् मम 7.011.026c तवाप्य् एतन् महाबाहो भुङ्क्ष्वैतद् धतकण्टकम् 7.011.027a सर्वं कर्तास्मि भद्रं ते राक्षसेश वचो ऽचिरात् 7.011.027c किं तु तावत् प्रतीक्षस्व पितुर् यावन् निवेदये 7.011.028a एवम् उक्त्वा धनाध्यक्षो जगाम पितुर् अन्तिकम् 7.011.028c अभिवाद्य गुरुं प्राह रावणस्य यदीप्सितम् 7.011.029a एष तात दशग्रीवो दूतं प्रेषितवान् मम 7.011.029c दीयतां नगरी लङ्का पूर्वं रक्षोगणोषिता 7.011.029e मयात्र यद् अनुष्ठेयं तन् ममाचक्ष्व सुव्रत 7.011.030a ब्रह्मर्षिस् त्व् एवम् उक्तो ऽसौ विश्रवा मुनिपुंगवः 7.011.030c उवाच धनदं वाक्यं शृणु पुत्र वचो मम 7.011.031a दशग्रीवो महाबाहुर् उक्तवान् मम संनिधौ 7.011.031c मया निर्भर्त्सितश् चासीद् बहुधोक्तः सुदुर्मतिः 7.011.032a स क्रोधेन मया चोक्तो ध्वंसस्वेति पुनः पुनः 7.011.032c श्रेयोऽभियुक्तं धर्म्यं च शृणु पुत्र वचो मम 7.011.033a varapradÃnasaæmƬho मान्यामान्यं सुदुर्मतिः 7.011.033c न वेत्ति मम शापाच् च प्रकृतिं दारुणां गतः 7.011.034a तस्माद् गच्छ महाबाहो कैलासं धरणीधरम् 7.011.034c निवेशय निवासार्थं त्यज लङ्कां सहानुगः 7.011.035a तत्र मन्दाकिनी रम्या नदीनां प्रवरा नदी 7.011.035c käcanai÷ सूर्यसंकाशैः पङ्कजैः संवृतोदका 7.011.036a न हि क्षमं त्वया तेन वैरं धनदरक्षसा 7.011.036c जानीषे हि यथानेन लब्धः परमको वरः 7.011.037a एवम् उक्तो गृहीत्वा तु तद् वचः पितृगौरवात् 7.011.037c सदार पौरः सामात्यः सवाहनधनो गतः 7.011.038a प्रहस्तस् तु दशग्रीवं गत्वा सर्वं न्यवेदयत् 7.011.038c शून्या सा नगरी लङ्का त्रिंशद्योजनम् Ãyatà 7.011.038e प्रविश्य तां सहास्माभिः स्वधर्मं तत्र पालय 7.011.039a एवम् उक्तः प्रहस्तेन रावणो राक्षसस् तदा 7.011.039c विवेश नगरीं लङ्कां सभ्राता सबलानुगः 7.011.040a स चाभिषिक्तः क्षणदाचरैस् तदा; निवेशयाम् आस पुरीं दशाननः 7.011.040c निकामपूर्णा च बभूव सा पुरी; निशाचरैर् नीलबलाहकोपमैः 7.011.041a धनेश्वरस् त्व् अथ पितृवाक्यगौरवान्; न्यवेशयच् छशिविमले गिरौ पुरीम् 7.011.041c स्वलंकृतैर् भवनवरैर् विभूषितां; पुरंदरस्येव तदामरावतीम् 7.012.001a राक्षसेन्द्रो ऽभिषिक्तस् तु भ्रातृभ्यां सहितस् तदा 7.012.001c ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत् 7.012.002a ददौ तां कालकेयाय दानवेन्द्राय राक्षसीम् 7.012.002c स्वसां शूर्पणखां नाम विद्युज्जिह्वाय नामतः 7.012.003a अथ दत्त्वा स्वसारं स मृगयां पर्यटन् नृपः 7.012.003c तत्रापश्यत् ततो राम मयं नाम दितेः सुतम् 7.012.004a कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः 7.012.004c अपृच्छत् को भवन् एको निर्मनुष्य मृगे वने 7.012.005a मयस् त्व् अथाब्रवीद् राम पृच्छन्तं तं निशाचरम् 7.012.005c श्रूयतां सर्वम् आख्यास्ये यथावृत्तम् इदं मम 7.012.006a हेमा नामाप्सरास् तात श्रुतपूर्वा यदि त्वया 7.012.006c दैवतैर् मम सा दत्ता पौलोमीव शतक्रतोः 7.012.007a तस्यां सक्तमनास् तात पञ्चवर्षशतान्य् अहम् 7.012.007c सा च दैवत कार्येण गता वर्षं चतुर्दशम् 7.012.008a तस्याः कृते च हेमायाः सर्वं हेमपुरं मया 7.012.008c वज्रवैदूर्यचित्रं च मायया निर्मितं तदा 7.012.009a तत्राहम् अरतिं विन्दंस् तया हीनः सुदुःखितः 7.012.009c तस्मात् पुराद् दुहितरं गृहीत्वा वनम् आगतः 7.012.010a इयं ममात्मजा राजंस् तस्याः कुक्षौ विवर्धिता 7.012.010c भर्तारम् अनया सार्धम् अस्याः प्राप्तो ऽस्मि मार्गितुम् 7.012.011a कन्यापितृत्वं दुःखं हि नराणां मानकाङ्क्षिणाम् 7.012.011c कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति 7.012.012a द्वौ सुतौ तु मम त्व् अस्यां भार्यायां संबभूवतुः 7.012.012c मायावी प्रथमस् तात दुन्दुभिस् तदनन्तरम् 7.012.013a एतत् ते सर्वम् आख्यातं याथातथ्येन पृच्छतः 7.012.013c त्वाम् इदानीं कथं तात जानीयां को भवान् इति 7.012.014a एवम् उक्तो राक्षसेन्द्रो विनीतम् इदम् अब्रवीत् 7.012.014c अहं पौलस्त्य तनयो दशग्रीवश् च नामतः 7.012.015a ब्रह्मर्षेस् तं सुतं ज्ञात्वा मयो हर्षम् उपागतः 7.012.015c दातुं दुहितरं तस्य रोचयाम् आस तत्र वै 7.012.016a प्रहसन् प्राह दैत्येन्द्रो राक्षसेन्द्रम् इदं वचः 7.012.016c इयं ममात्मजा राजन् हेमयाप्सरसा धृता 7.012.016e कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम् 7.012.017a bìham इत्य् एव तं राम दशग्रीवो 'bhyabhëata 7.012.017c प्रज्वाल्य तत्र चैवाग्निम् अकरोत् पाणिसंग्रहम् 7.012.018a न हि तस्य मयो राम शापाभिज्ञस् तपोधनात् 7.012.018c विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम् 7.012.019a अमोघां तस्य शक्तिं च प्रददौ परमाद्भुताम् 7.012.019c परेण तपसा लब्धां जघ्निवांल् लक्ष्मणं यया 7.012.020a एवं स कृतदारो वै लङ्कायाम् ईश्वरः प्रभुः 7.012.020c गत्वा तु नगरं भार्ये भ्रातृभ्यां समुदावहत् 7.012.021a वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः 7.012.021c तां भार्यां कुम्भकर्णस्य रावणः समुदावहत् 7.012.022a गन्धर्वराजस्य सुतां शैलूषस्य महात्मन 7.012.022c सरमा नाम धर्मज्ञो लेभे भार्यां विभीषणः 7.012.023a तीरे तु सरसः सा वै संजज्ञे मानसस्य च 7.012.023c मानसं च सरस् तात ववृधे जलदागमे 7.012.024a मात्रा तु तस्याः कन्यायाः स्नेहनाक्रन्दितं वचः 7.012.024c सरो मा वर्धतेत्य् उक्तं ततः सा सरमाभवत् 7.012.025a एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः 7.012.025c स्वां स्वां भार्याम् उपादाय गन्धर्वा इव नन्दने 7.012.026a ततो मन्दोदरी पुत्रं मेघनादम् असूयत 7.012.026c स एष इन्द्रजिन् नाम युष्माभिर् अभिधीयते 7.012.027a जातमात्रेण हि पुरा तेन राक्षससूनुना 7.012.027c रुदता सुमहान् मुक्तो नादो जलधरोपमः 7.012.028a जडीकृतायां लङ्कायां तेन नादेन तस्य वै 7.012.028c पिता तस्याकरोन् नाम मेघनाद इति स्वयम् 7.012.029a सो ऽवर्धत तदा राम रावणान्तःपुरे Óubhe 7.012.029c रक्ष्यमाणो वरस्त्रीभिश् छन्नः këÂhair इवानलः 7.013.001a अथ लोकेश्वरोत्सृष्टा तत्र कालेन केन चित् 7.013.001c निद्रा समभवत् तीव्रा कुम्भकर्णस्य रूपिणी 7.013.002a ततो भ्रातरम् आसीनं कुम्भकर्णो ऽब्रवीद् वचः 7.013.002c निद्रा मां बाधते राजन् कारयस्व ममालयम् 7.013.003a विनियुक्तास् ततो राज्ञा शिल्पिनो विश्वकर्मवत् 7.013.003c अकुर्वन् कुम्भकर्णस्य कैलाससमम् आलयम् 7.013.004a विस्तीर्णं योजनं शुभ्रं ततो द्विगुणम् आयतम् 7.013.004c दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे 7.013.005a स्फाटिकैः käcanaiÓ चित्रैः स्तम्भैः सर्वत्र शोभितम् 7.013.005c वैदूर्यकृतशोभं च किङ्किणीजालकं तथा 7.013.006a दन्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम् 7.013.006c सर्वर्तुसुखदं नित्यं मेरोः पुण्यां गुहाम् इव 7.013.007a तत्र निद्रां समाविष्टः कुम्भकर्णो निशाचरः 7.013.007c बहून्य् अब्दसहस्राणि शयानो नावबुध्यते 7.013.008a निद्राभिभूते तु तदा कुम्भकर्णे दशाननः 7.013.008c देवर्षियक्षगन्धर्वान् बाधते स्म स नित्यशः 7.013.009a उद्यानानि विचित्राणि नन्दनादीनि यानि च 7.013.009c तानि गत्वा सुसंक्रुद्धो भिनत्ति स्म दशाननः 7.013.010a नदीं गज इव krŬan वृक्षान् वायुर् इव क्षिपन् 7.013.010c नगान् वज्र इव सृष्टो विध्वंसयति नित्यशः 7.013.011a तथा वृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः 7.013.011c कुलानुरूपं धर्मज्ञ वृत्तं संस्मृत्य चात्मनः 7.013.012a सौभ्रात्रदर्शनार्थं तु दूतं वैश्वरणस् तदा 7.013.012c लङ्कां संप्रेषयाम् आस दशग्रीवस्य वै हितम् 7.013.013a स गत्वा नगरीं लङ्काम् आससाद विभीषणम् 7.013.013c मानितस् तेन धर्मेण पृष्ठश् चागमनं प्रति 7.013.014a पृष्ट्वा च कुशलं राज्ञो ज्ञातीन् अपि च बान्धवान् 7.013.014c सभायां दर्शयाम् आस तम् आसीनं दशाननम् 7.013.015a स दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसा 7.013.015c जयेन चाभिसंपूज्य तूष्णीम् आसीन् मुहूर्तकम् 7.013.016a तस्योपनीते पर्यङ्के वरास्तरणसंवृते 7.013.016c उपविश्य दशग्रीवं दूतो वाक्यम् अथाब्रवीत् 7.013.017a राजन् वदामि ते सर्वं भ्राता तव यद् अब्रवीत् 7.013.017c उभयोः सदृशं सौम्य वृत्तस्य च कुलस्य च 7.013.018a साधु पर्याप्तम् एतावत् कृतश् चारित्रसंग्रहः 7.013.018c साधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते 7.013.019a दृष्टं मे नन्दनं भग्नम् ऋषयो निहताः श्रुताः 7.013.019c देवानां तु समुद्योगस् त्वत्तो राजञ् श्रुतश् च मे 7.013.020a निराकृतश् च बहुशस् त्वयाहं राक्षसाधिप 7.013.020c अपराद्धा हि बाल्याच् च रक्षणीयाः स्वबान्धवाः 7.013.021a अहं तु हिमवत्पृष्ठं गतो धर्मम् उपासितुम् 7.013.021c रौद्रं व्रतं समास्थाय नियतो नियतेन्द्रियः 7.013.022a तत्र देवो मया दृष्टः सह देव्योमया प्रभुः 7.013.022c सव्यं चक्षुर् मया चैव तत्र देव्यां निपातितम् 7.013.023a का न्व् इयं स्याद् इति शुभा न खल्व् अन्येन हेतुना 7.013.023c रूपं ह्य् अनुपमं कृत्वा तत्र krŬati पार्वती 7.013.024a ततो देव्याः प्रभावेन दग्धं सव्यं ममेक्षणम् 7.013.024c रेणुध्वस्तम् इव ज्योतिः पिङ्गलत्वम् उपागतम् 7.013.025a ततो ऽहम् अन्यद् विस्तीर्णं गत्वा तस्य गिरेस् तटम् 7.013.025c पूर्णं वर्षशतान्य् अष्टौ समवाप महाव्रतम् 7.013.026a समाप्ते नियमे तस्मिंस् तत्र देवो महेश्वरः 7.013.026c प्रीतः प्रीतेन मनसा प्राह वाक्यम् इदं प्रभुः 7.013.027a प्रीतो ऽस्मि तव धर्मज्ञ तपसानेन सुव्रत 7.013.027c मया चैतद् व्रतं चीर्णं त्वया चैव धनाधिप 7.013.028a तृतीयः पुरुषो नास्ति यश् चरेद् व्रतम् ईदृशम् 7.013.028c व्रतं सुदुश्चरं ह्य् एतन् मयैवोत्पादितं पुरा 7.013.029a तत् सखित्वं मया सार्धं रोचयस्व धनेश्वर 7.013.029c तपसा निर्जितत्वाद् धि सखा भव ममानघ 7.013.030a देव्या दग्धं प्रभावेन यच् च साव्यं तवेक्षणम् 7.013.030c एकाक्षि पिङ्गलेत्य् एव नाम स्थास्यति शाश्वतम् 7.013.031a एवं तेन सखित्वं च प्राप्यानुज्ञां च शंकरात् 7.013.031c आगम्य च श्रुतो ऽयं मे तव पापविनिश्चयः 7.013.032a तदधर्मिष्ठसंयोगान् निवर्त कुलदूषण 7.013.032c चिन्त्यते हि वधोपायः सर्षिसंघैः सुरैस् तव 7.013.033a एवम् उक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः 7.013.033c हस्तान् दन्तांश् अ saæpŬya वाक्यम् एतद् उवाच ह 7.013.034a विज्ञातं ते मया दूत वाक्यं यत् त्वं prabhëase 7.013.034c नैव त्वम् असि नैवासौ भ्रात्रा येनासि प्रेषितः 7.013.035a हितं न स ममैतद् धि ब्रवीति धनरक्षकः 7.013.035c महेश्वरसखित्वं तु mƬha श्रावयसे किल 7.013.036a न हन्तव्यो गुरुर् ज्येष्ठो ममायम् इति मन्यते 7.013.036c तस्य त्व् इदानीं श्रुत्वा मे वाक्यम् एषा कृता मतिः 7.013.037a त्रींल् लोकान् अपि जेष्यामि बाहुवीर्यम् उपाश्रितः 7.013.037c एतन् मुहूर्तम् एषो ऽहं तस्यैकस्य कृते च वै 7.013.037e चतुरो लोकपालांस् तान् नयिष्यामि यमक्षयम् 7.013.038a एवम् उक्त्वा तु लङ्केशो दूतं खड्गेन जघ्निवान् 7.013.038c ददौ भक्षयितुं ह्य् एनं राक्षसानां दुरात्मनाम् 7.013.039a ततः कृतस्वस्त्ययनो रथम् आरुह्य रावणः 7.013.039c त्रैलोक्यविजयाकाङ्क्षी ययौ तत्र धनेश्वरः 7.014.001a ततः स सचिवैः सार्धं षड्भिर् नित्यं बलोत्कटैः 7.014.001c महोदरप्रहस्ताभ्यां मारीचशुकसारणैः 7.014.002a धूम्राक्षेण च वीरेण नित्यं समरगृध्नुना 7.014.002c वृतः संप्रययौ श्रीमान् क्रोधाल् लोकान् दहन्न् इव 7.014.003a पुराणि स नदीः शैलान् वनान्य् उपवनानि च 7.014.003c अतिक्रम्य मुहूर्तेन कैलासं गिरिम् आविशत् 7.014.004a तं निविष्टं गिरौ तस्मिन् राक्षसेन्द्रं निशम्य तु 7.014.004c राज्ञो भ्रातायम् इत्य् उक्त्वा गता यत्र धनेश्वरः 7.014.005a गत्वा तु सर्वम् आचख्युर् भ्रातुस् तस्य विनिश्चयम् 7.014.005c अनुज्ञाता ययुश् चैव युद्धाय धनदेन ते 7.014.006a ततो बलस्य संक्षोभः सागरस्येव वर्धतः 7.014.006c अभून् नैरृतराजस्य गिरिं संचालयन्न् इव 7.014.007a ततो युद्धं समभवद् यक्षराक्षससंकुलम् 7.014.007c व्यथिताश् चाभवंस् तत्र सचिवास् तस्य रक्षसः 7.014.008a तं दृष्ट्वा तादृशं सैन्यं दशग्रीवो निशाचरः 7.014.008c हर्षान् नादं ततः कृत्वा रोषात् समभिवर्तत 7.014.009a ये तु ते राक्षसेन्द्रस्य सचिवा घोरविक्रमः 7.014.009c ते सहस्रं सहस्राणाम् एकैकं समयोधयन् 7.014.010a ततो गदाभिः परिघैर् असिभिः शक्तितोमरैः 7.014.010c वध्यमानो दशग्रीवस् तत् सैन्यं समगाहत 7.014.011a तैर् निरुच्छ्वासवत् तत्र वध्यमानो दशाननः 7.014.011c वर्षमाणैर् इव घनैर् यक्षेन्द्रैः संनिरुध्यत 7.014.012a स दुरात्मा समुद्यम्य कालदण्डोपमां गदाम् 7.014.012c प्रविवेश ततः सैन्यं नयन् यक्षान् यमक्षयम् 7.014.013a स कक्षम् इव विस्तीर्णं शुष्केन्धनसमाकुलम् 7.014.013c वातेनाग्निर् इवायत्तो ऽदहत् सैन्यं सुदारुणम् 7.014.014a तैस् तु तस्य मृधे ऽमात्यैर् महोदरशुकादिभिः 7.014.014c अल्पावशिष्टास् ते यक्षाः कृता वातैर् इवाम्बुदाः 7.014.015a के चित् त्व् आयुधभग्नाङ्गाः पतिताः समरक्षितौ 7.014.015c ओष्ठान् स्वदशनैस् तीक्ष्णैर् दंशन्तो भुवि पातिताः 7.014.016a भयाद् अन्योन्यम् आलिङ्ग्य भ्रष्टशस्त्रा रणाजिरे 7.014.016c निषेदुस् ते तदा यक्षाः कूला जलहता इव 7.014.017a हतानां स्वर्गसंस्थानां युध्यतां पृथिवीतले 7.014.017c प्रेक्षताम् ऋषिसंघानां न बभूवान्तरं दिवि 7.014.018a एतस्मिन्न् अन्तरे राम विस्तीर्णबलवाहनः 7.014.018c अगमत् सुमहान् यक्षो नाम्ना संयोधकण्टकः 7.014.019a तेन यक्षेण मारीचो विष्णुनेव समाहतः 7.014.019c पतितः पृथिवीं भेजे क्षीणपुण्य इवाम्बरात् 7.014.020a प्राप्तसंज्ञो मुहूर्तेन विश्रम्य च निशाचरः 7.014.020c तं यक्षं योधयाम् आस स च भग्नः प्रदुद्रुवे 7.014.021a ततः käcanacitrÃÇgaæ वैदूर्यरजतोक्षितम् 7.014.021c मर्यादां द्वारपालानां तोरणं तत् समाविशत् 7.014.022a ततो राम दशग्रीवं प्रविशन्तं निशाचरम् 7.014.022c सूर्यभानुर् इति ख्यातो द्वारपालो न्यवारयत् 7.014.023a ततस् तोरणम् उत्पाट्य तेन यक्षेण tìita÷ 7.014.023c राक्षसो यक्षसृष्टेन तोरणेन समाहतः 7.014.023e न क्षितिं प्रययौ राम वरात् सलिलयोनिनः 7.014.024a स तु तेनैव तं यक्षं तोरणेन समाहनत् 7.014.024c नादृश्यत तदा यक्षो भस्म तेन कृतस् तु सः 7.014.025a ततः प्रदुद्रुवुः सर्वे यक्षा दृष्ट्वा पराक्रमम् 7.014.025c ततो नदीर् गुहाश् चैव विविशुर् bhayapŬitÃ÷ 7.015.001a ततस् तान् विद्रुतान् दृष्ट्वा यक्षाञ् शतसहस्रशः 7.015.001c स्वयम् एव धनाध्यक्षो निर्जगाम रणं प्रति 7.015.002a तत्र माणिचारो नाम यक्षः परमदुर्जयः 7.015.002c वृतो यक्षसहस्रैः स चतुर्भिः समयोधयत् 7.015.003a ते गदामुसलप्रासशक्तितोमरमुद्गरैः 7.015.003c अभिघ्नन्तो रणे यक्षा राक्षसान् अभिदुद्रुवुः 7.015.004a ततः प्रहस्तेन तदा सहस्रं निहतं रणे 7.015.004c महोदरेण गदया सहस्रम् अपरं हतम् 7.015.005a क्रुद्धेन च तदा राम मारीचेन दुरात्मना 7.015.005c निमेषान्तरमात्रेण द्वे सहस्रे निपातिते 7.015.006a धूम्राक्षेण समागम्य माणिभद्रो महारणे 7.015.006c मुसलेनोरसि क्रोधात् tìito न च कम्पितः 7.015.007a ततो गदां समाविध्य माणिभद्रेण राक्षसः 7.015.007c धूम्राक्षस् tìito मूर्ध्नि विह्वलो निपपात ह 7.015.008a धूम्राक्षं tìitaæ दृष्ट्वा पतितं शोणितोक्षितम् 7.015.008c अभ्यधावत् सुसंक्रुद्धो माणिभद्रं दशाननः 7.015.009a तं क्रुद्धम् अभिधावन्तं युगान्ताग्निम् इवोत्थितम् 7.015.009c शक्तिभिस् tìayÃm आस तिसृभिर् यक्षपुंगवः 7.015.010a ततो राक्षसराजेन tìito गदया रणे 7.015.010c तस्य तेन प्रहारेण मुकुटः पार्श्वम् आगतः 7.015.010e तदा प्रभृति यक्षो ऽसौ पार्श्वमौलिर् इति स्मृतः 7.015.011a तस्मिंस् तु विमुखे यक्षे माणिभद्रे महात्मनि 7.015.011c संनादः सुमहान् राम तस्मिञ् शैले व्यवर्धत 7.015.012a ततो दूरात् प्रददृशे धनाध्यक्षो गदाधरः 7.015.012c शुक्रप्रोष्टःपदाभ्यां च शङ्खपद्मसमावृतः 7.015.013a स दृष्ट्वा भ्रातरं संख्ये शापाद् विभ्रष्टगौरवम् 7.015.013c उवाच वचनं धीमान् युक्तं पैतामहे कुले 7.015.014a मया त्वं वार्यमाणो ऽपि नावगच्छसि दुर्मते 7.015.014c पश्चाद् अस्य फलं प्राप्य ज्ञास्यसे निरयं गतः 7.015.015a यो हि मोहाद् विषं पीत्वा नावगच्छति मानवः 7.015.015c परिणामे स वि mƬho जानीते कर्मणः फलम् 7.015.016a दैवतानि हि नन्दन्ति धर्मयुक्तेन केन चित् 7.015.016c येन त्वम् ईदृशं भावं नीतस् तच् च न बुध्यसे 7.015.017a यो हि मातॄह् पितॄन् भ्रातॄन् आचर्यांश् चावमन्यते 7.015.017c स पश्यति फलं तस्य प्रेतराजवशं गतः 7.015.018a अध्रुवे हि शरीरे यो न करोति तपो ऽर्जनम् 7.015.018c स पश्चात् तप्यते mƬho मृतो दृष्ट्वात्मनो गतिम् 7.015.019a कस्य चिन् न हि दुर्बुधेश् छन्दतो जायते मतिः 7.015.019c यादृशं कुरुते कर्म तादृशं फलम् अश्नुते 7.015.020a बुद्धिं रूपं बलं वित्तं पुत्रान् माहात्म्यम् एव च 7.015.020c प्रप्नुवन्ति नराः सर्वं स्वकृतैः पूर्वकर्मभिः 7.015.021a एवं निरयगामी त्वं यस्य ते मतिर् Åd­ÓÅ 7.015.021c न त्वां samabhibhëi«ye दुर्वृत्तस्यैष निर्णयः 7.015.022a एवम् उक्त्वा ततस् तेन तस्यामात्याः समाहताः 7.015.022c मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः 7.015.023a ततस् तेन दशग्रीवो यक्षेन्द्रेण महात्मना 7.015.023c गदयाभिहतो मूर्ध्नि न च स्थानाद् व्यकम्पत 7.015.024a ततस् तौ राम निघ्नन्ताव् अन्योन्यं परमाहवे 7.015.024c न विह्वलौ न च श्रान्तौ बभूवतुर् अमर्षणैः 7.015.025a आग्नेयम् अस्त्रं स ततो मुमोच धनदो रणे 7.015.025c वारुणेन दशग्रीवस् तद् अस्त्रं प्रत्यवारयत् 7.015.026a ततो मायां प्रविष्टः स राक्षसीं राक्षसेश्वरः 7.015.026c जघान मूर्ध्नि धनदं व्याविध्य महतीं गदाम् 7.015.027a एवं स तेनाभिहतो विह्वलः शोणितोक्षितः 7.015.027c कृत्तमूल इवाशोको निपपात धनाधिपः 7.015.028a ततः पद्मादिभिस् तत्र निधिभिः स धनाधिपः 7.015.028c नन्दनं वनम् आनीय धनदो श्वासितस् तदा 7.015.029a ततो निर्जित्य तं राम धनदं राक्षसाधिपः 7.015.029c पुष्पकं तस्य जग्राह विमानं जयलक्षणम् 7.015.030a käcanastambhasaævÅtaæ वैदूर्यमणितोरणम् 7.015.030c मुक्ताजालप्रतिच्छन्नं सर्वकामफलद्रुमम् 7.015.031a तत् तु राजा समारुह्य कामगं वीर्यनिर्जितम् 7.015.031c जित्वा वैश्रवणं देवं कैलासाद् अवरोहत 7.016.001a स जित्वा भ्रातरं राम धनदं राक्षसाधिपः 7.016.001c महासेनप्रसूतिं तु ययौ शरवणं ततः 7.016.002a अथापश्यद् दशग्रीवो रौक्मं शरवणं तदा 7.016.002c गभस्तिजालसंवीतं द्वितीयम् इव भास्करम् 7.016.003a पर्वतं स समासाद्य किं चिद् रम्यवनान्तरम् 7.016.003c अपश्यत् पुष्पकं तत्र राम विष्टम्भितं दिवि 7.016.004a विष्टब्धं पुष्पकं दृष्ट्वा कामगं ह्य् अगमं कृतम् 7.016.004c राक्षसश् चिन्तयाम् आस सचिवैस् तैः समावृतः 7.016.005a किम् इदं यन्निमित्तं मे न च गच्छति पुष्पकम् 7.016.005c पर्वतस्योपरिस्थस्य कस्य कर्म त्व् इदं भवेत् 7.016.006a ततो ऽब्रवीद् दशग्रीवं मारीचो बुद्धिकोविदः 7.016.006c नैतन् निष्कारणं राजन् पुष्पको ऽयं न गच्छति 7.016.007a ततः पार्श्वम् उपागम्य भवस्यानुचरो बली 7.016.007c नन्दीश्वर उवाचेदं राक्षसेन्द्रम् अशङ्कितः 7.016.008a निवर्तस्व दशग्रीव शैले krŬati शंकरः 7.016.009a सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् 7.016.009c प्राणिनाम् एव सर्वेषाम् अगम्यः पर्वतः कृतः 7.016.010a स रोषात् ताम्रनयनः पुष्पकाद् अवरुह्य च 7.016.010c को ऽयं शंकर इत्य् उक्त्वा शैलमूलम् उपागमत् 7.016.011a नन्दीश्वरम् अथापश्यद् अविदूरस्थितं प्रभुम् 7.016.011c दीप्तं शूलम् अवष्टभ्य द्वितीयम् इव शंकरम् 7.016.012a स वानरमुखं दृष्ट्वा तम् अवज्ञाय राक्षसः 7.016.012c प्रहासं मुमुचे मौर्ख्यात् सतोय इव तोयदः 7.016.013a संक्रुद्धो भगवान् नन्दी शंकरस्यापरा तनुः 7.016.013c अब्रवीद् राक्षसं तत्र दशग्रीवम् उपस्थितम् 7.016.014a यस्माद् वानरमूर्तिं मां दृष्ट्वा राक्षसदुर्मते 7.016.014c मौर्ख्यात् त्वम् अवजानीषे परिहासं च मुञ्चसि 7.016.015a तस्मान् मद्रूपसंयुक्ता मद्वीर्यसमतेजसः 7.016.015c उत्पत्स्यन्ते वधार्थं हि कुलस्य तव वानराः 7.016.016a किं त्व् इदानीं मया शक्यं कर्तुं यत् त्वां निशाचर 7.016.016c न हन्तव्यो हतस् त्वं हि पूर्वम् एव स्वकर्मभिः 7.016.017a अचिन्तयित्वा स तदा नन्दिवाक्यं निशाचरः 7.016.017c पर्वतं तं समासाद्य वाक्यम् एतद् उवाच ह 7.016.018a पुष्पकस्य गतिश् छिन्ना यत्कृते मम गच्छतः 7.016.018c तद् एतच् छैलम् उन्मूलं करोमि तव गोपते 7.016.019a केन प्रभावेन भवस् तत्र krŬati राजवत् 7.016.019c विज्ञातव्यं न जानीषे भयस्थानम् उपस्थितम् 7.016.020a एवम् उक्त्वा ततो राजन् भुजान् प्रक्षिप्य पर्वते 7.016.020c तोलयाम् आस तं शैलं समृगव्यालपादपम् 7.016.021a ततो राम महादेवः प्रहसन् वीक्ष्य तत्कृतम् 7.016.021c पादाङ्गुष्ठेन तं शैलं pŬayÃm आस लीलया 7.016.022a ततस् ते pŬitÃs तस्य शैलस्याधो गता भुजाः 7.016.022c विस्मिताश् चाभवंस् तत्र सचिवास् तस्य रक्षसः 7.016.023a रक्षसा तेन रोषाच् च भुजानां pŬanÃt तथा 7.016.023c मुक्तो विरावः सुमहांस् त्रैलोक्यं येन पूरितम् 7.016.024a मानुषाः शब्दवित्रस्ता मेनिरे लोकसंक्षयम् 7.016.024c देवताश् चापि संक्षुब्धाश् चलिताः स्वेषु कर्मसु 7.016.025a ततः प्रीतो महादेवः शैलाग्रे विष्ठितस् तदा 7.016.025c मुक्त्वा तस्य भुजान् राजन् प्राह वाक्यं दशाननम् 7.016.026a प्रीतो ऽस्मि तव वीर्याच् च शौण्डीर्याच् च निशाचर 7.016.026c रवतो वेदना मुक्तः स्वरः परमदारुणः 7.016.027a यस्माल् लोकत्रयं त्व् एतद् रावितं भयम् आगतम् 7.016.027c तस्मात् त्वं रावणो नाम नाम्ना तेन भविष्यसि 7.016.028a देवता मानुषा यक्षा ये चान्ये जगतीतले 7.016.028c एवं त्वाम् अभिधास्यन्ति रावणं लोकरावणम् 7.016.029a गच्छ पौलस्त्य विस्रब्धः पथा येन त्वम् इच्छसि 7.016.029c मया त्वम् अभ्यनुज्ञातो राक्षसाधिप गम्यताम् 7.016.030a साक्षान् महेश्वरेणैवं कृतनामा स रावणः 7.016.030c अभिवाद्य महादेवं विमानं तत् समारुहत् 7.016.031a ततो महीतले राम परिचक्राम रावणः 7.016.031c क्षत्रियान् सुमहावीर्यान् बाधमानस् ततस् ततः 7.017.001a अथ राजन् महाबाहुर् विचरन् स महीतलम् 7.017.001c हिमवद्वनम् आसाद्य परिचक्राम रावणः 7.017.002a तत्रापश्यत वै कन्यां कृष्टाजिनजटाधराम् 7.017.002c आर्षेण विधिना युक्तां तपन्तीं देवताम् इव 7.017.003a स दृष्ट्वा रूपसंपन्नां कन्यां तां सुमहाव्रताम् 7.017.003c काममोहपरीतात्मा पप्रच्छ प्रहसन्न् इव 7.017.004a किम् इदं वर्तसे भद्रे विरुद्धं यौवनस्य ते 7.017.004c न हि युक्ता तवैतस्य रूपस्येयं प्रतिक्रिया 7.017.005a कस्यासि दुहिता भद्रे को वा भर्ता तवानघे 7.017.005c पृच्छतः शंस मे शीघ्रं को वा हेतुस् तपोऽर्जने 7.017.006a एवम् उक्ता तु सा कन्या तेनानार्येण रक्षसा 7.017.006c अब्रवीद् विधिवत् कृत्वा तस्यातिथ्यं तपोधना 7.017.007a कुशध्वजो नाम पिता ब्रह्मर्षिर् मम धार्मिकः 7.017.007c बृहस्पतिसुतः श्रीमान् बुद्ध्या तुल्यो बृहस्पतेः 7.017.008a तस्याहं कुर्वतो नित्यं वेदाभ्यासं महात्मनः 7.017.008c संभूता वान्मयी कन्या नाम्ना वेदवती स्मृता 7.017.009a ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः 7.017.009c ते चापि गत्वा पितरं वरणं रोचयन्ति मे 7.017.010a न च मां स पिता तेभ्यो दत्तवान् राक्षसेश्वर 7.017.010c कारणं तद् वदिष्यामि निशामय महाभुज 7.017.011a पितुस् तु मम जामाता विष्णुः किल सुरोत्तमः 7.017.011c अभिप्रेतस् त्रिलोकेशस् तस्मान् नान्यस्य मे पिताः 7.017.012a दातुम् इच्छति धर्मात्मा तच् छ्रुत्वा बलदर्पितः 7.017.012c शम्भुर् नाम ततो राजा दैत्यानां कुपितो ऽभवत् 7.017.012e तेन रात्रौ प्रसुप्तो मे पिता पापेन हिंसितः 7.017.013a ततो मे जननी दीना तच् छरीरं पितुर् मम 7.017.013c परिष्वज्य महाभागा प्रविष्टा दहनं सह 7.017.014a ततो मनोरथं सत्यं पितुर् नारायणं प्रति 7.017.014c करोमीति ममेच्छा च हृदये साधु विष्ठिता 7.017.015a अहं प्रेतगतस्यापि करिष्ये काङ्क्षितं पितुः 7.017.015c इति प्रतिज्ञाम् आरुह्य चरामि विपुलं तपः 7.017.016a एतत् ते सर्वम् आख्यातं मया राक्षसपुंगव 7.017.016c आश्रितां विद्धि मां धर्मं नारायणपतीच्छया 7.017.017a विज्ञातस् त्वं हि मे राजन् गच्छ पौलस्त्यनन्दन 7.017.017c जानामि तपसा सर्वं त्रैलोक्ये यद् धि वर्तते 7.017.018a सो ऽब्रवीद् रावणस् तत्र तां कन्यां सुमहाव्रताम् 7.017.018c अवरुह्य विमानाग्रात् kandarpaÓarapŬita÷ 7.017.019a अवलिप्तासि सुश्रोणि यस्यास् ते मतिर् Åd­ÓÅ 7.017.019c वृद्धानां मृगशावाक्षि भ्राजते धर्मसंचयः 7.017.020a त्वं सर्वगुणसंपन्ना नार्हसे कर्तुम् ईदृशम् 7.017.020c त्रैलोक्यसुन्दरी भीरु यौवने वार्धकं विधिम् 7.017.021a कश् च तावद् असौ यं त्वं विष्णुर् इत्य् abhibhëase 7.017.021c वीर्येण तपसा चैव भोगेन च बलेन च 7.017.021e न मयासौ समो भद्रे यं त्वं कामयसे ऽङ्गने 7.017.022a म मैवम् इति सा कन्या तम् उवाच निशाचरम् 7.017.022c मूर्धजेषु च तां रक्षः कराग्रेण परामृशत् 7.017.023a ततो वेदवती क्रुद्धा केशान् हस्तेन साच्छिनत् 7.017.023c उवाचाग्निं समाधाय मरणाय कृतत्वरा 7.017.024a धर्षितायास् त्वयानार्य नेदानीं मम जीवितम् 7.017.024c रक्षस् तस्मात् प्रवेक्ष्यामि पश्यतस् ते हुताशनम् 7.017.025a यस्मात् तु धर्षिता चाहम् अपापा चाप्य् अनाथवत् 7.017.025c तस्मात् तव वधार्थं वै समुत्पत्स्याम्य् अहं पुनः 7.017.026a न हि शक्यः स्त्रिया पाप हन्तुं त्वं तु विशेषतः 7.017.026c शापे त्वयि मयोत्सृष्टे तपसश् च व्ययो भवेत् 7.017.027a यदि त्व् अस्ति मया किं चित् कृतं दत्तं हुतं तथा 7.017.027c तेन ह्य् अयोनिजा साध्वी भवेयं धर्मिणः सुता 7.017.028a एवम् उक्त्वा प्रविष्टा सा ज्वलन्तं वै हुताशनम् 7.017.028c पपात च दिवो दिव्या पुष्पवृष्टिः समन्ततः 7.017.029a पूर्वं क्रोधहतः शत्रुर् ययासौ निहतस् त्वया 7.017.029c समुपाश्रित्य शैलाभं तव वीर्यम् अमानुषम् 7.017.030a एवम् एषा महाभागा मर्त्येषूत्पद्यते पुनः 7.017.030c क्षेत्रे हलमुखग्रस्ते वेद्याम् अग्निशिखोपमा 7.017.031a एषा वेदवती नाम पूर्वम् आसीत् कृते युगे 7.017.031c त्रेतायुगम् अनुप्राप्य वधार्थं तस्य रक्षसः 7.017.031e सीतोत्पन्नेति सीतैषा मानुषैः पुनर् उच्यते 7.018.001a प्रविष्टायाअं हुताशं तु वेदवत्यां स रावणः 7.018.001c पुष्पकं तत् समारुह्य परिचक्राम मेदिनीम् 7.018.002a ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः 7.018.002c उशीरबीजम् आसाद्य ददर्श स तु राक्षसः 7.018.003a संवर्तो नाम ब्रह्मर्षिर् भ्राता साक्षाद् बृहस्पतेः 7.018.003c याजयाम् आस धर्मज्ञः सर्वैर् ब्रह्मगणैर् वृतः 7.018.004a दृष्ट्वा देवास् तु तद् रक्षो वरदानेन दुर्जयम् 7.018.004c तां तां योनिं समापन्नास् तस्य धर्षणभीरवः 7.018.005a इन्द्रो मयूरः संवृत्तो धर्मराजस् तु वायसः 7.018.005c कृकलासो धनाध्यक्षो हंसो वै वरुणो ऽभवत् 7.018.006a तं च राजानम् आसाद्य रावणो राक्षसाधिपः 7.018.006c प्राह युद्धं प्रयच्चेति निर्जितो ऽस्मीति वा वद 7.018.007a ततो मरुत्तो नृपतिः को भवान् इत्य् उवाच तम् 7.018.007c अवहासं ततो मुक्त्वा राक्षसो वाक्यम् अब्रवीत् 7.018.008a अकुतूहलभावेन प्रीतो ऽस्मि तव पार्थिव 7.018.008c धनदस्यानुजं यो मां नावगच्छसि रावणम् 7.018.009a त्रिषु लोकेषु कः सो ऽस्ति यो न जानाति मे बलम् 7.018.009c भ्रातरं येन निर्जित्य विमानम् इदम् आहृतम् 7.018.010a ततो मरुत्तो नृपतिस् तं राक्षसम् अथाब्रवीत् 7.018.010c धन्यः खलु भवान् येन ज्येष्ठो भ्राता रणे जितः 7.018.011a नाधर्मसहितं श्लाघ्यं न लोकप्रतिसंहितम् 7.018.011c कर्म दौरात्म्यकं कृत्वा श्लाघसे भ्रातृनिर्जयात् 7.018.012a किं त्वं प्राक् केवलं धर्मं चरित्वा लब्धवान् वरम् 7.018.012c श्रुतपूर्वं हि न मया यादृशं bhëase स्वयम् 7.018.013a ततः शरासनं गृह्य सायकांश् च स पार्थिवः 7.018.013c रणाय निर्ययौ क्रुद्धः संवर्तो मार्गम् आवृणोत् 7.018.014a सो ऽब्रवीत् स्नेहसंयुक्तं मरुत्तं तं महान् ऋषिः 7.018.014c श्रोतव्यं यदि मद्वाक्यं संप्रहारो न ते क्षमः 7.018.015a माहेश्वरम् इदं सत्रम् असमाप्तं कुलं दहेत् 7.018.015c दीक्षितस्य कुतो युद्धं क्रूरत्वं दीक्षिते कुतः 7.018.016a संशयश् च रणे नित्यं राक्षसश् चैष दुर्जयः 7.018.016c स निवृत्तो गुरोर् वाक्यान् मरुत्तः पृथिवीपतिः 7.018.016e विसृज्य सशरं चापं स्वस्थो मखमुखो ऽभवत् 7.018.017a ततस् तं निर्जितं मत्वा घोषयाम् आस वै Óuka÷ 7.018.017c रावणो जितवांश् चेति हर्षान् नादं च मुक्तवान् 7.018.018a तान् भक्षयित्वा तत्रस्थान् महर्षीन् यज्ञम् आगतान् 7.018.018c वितृप्तो रुधिरैस् तेषां पुनः संप्रययौ महीम् 7.018.019a रावणे तु गते देवाः सेन्द्राश् चैव दिवौकसः 7.018.019c ततः स्वां योनिम् आसाद्य तानि सत्त्वान्य् अथाब्रुवन् 7.018.020a हर्षात् तदाब्रवीद् इन्द्रो मयूरं नीलबर्हिणम् 7.018.020c प्रीतो ऽस्मि तव धर्मज्ञ उपकाराद् विहंगम 7.018.021a मम नेत्रसहस्रं यत् तत् ते बर्हे भविष्यति 7.018.021c वर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणम् 7.018.022a नीलाः किल पुरा बर्हा मयूराणां नराधिप 7.018.022c सुराधिपाद् वरं प्राप्य गताः सर्वे विचित्रताम् 7.018.023a धर्मराजो ऽब्रवीद् राम प्राग्वंशे वायसं स्थितम् 7.018.023c पक्षिंस् तवास्मि सुप्रीतः प्रीतस्य च वचः Ó­ïu 7.018.024a यथान्ये विविधै रोगैः pŬyante प्राणिनो मया 7.018.024c ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः 7.018.025a मृत्युतस् ते भयं नास्ति वरान् मम विहंगम 7.018.025c यावत् त्वां न वधिष्यन्ति नरास् तावद् भविष्यसि 7.018.026a ये च मद्विषयस्थास् तु मानवाः क्षुधयार्दिताः 7.018.026c त्वयि भुक्ते तु तृप्तास् ते भविष्यन्ति सबान्धवाः 7.018.027a वरुणस् त्व् अब्रवीद् धंसं गङ्गातोयविचारिणम् 7.018.027c श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर 7.018.028a वर्णो मनोहरः सौम्यश् चन्द्रमण्डलसंनिभः 7.018.028c भविष्यति तवोदग्रः शुक्लफेनसमप्रभः 7.018.029a मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि 7.018.029c प्राप्स्यसे चातुलां प्रीतिम् एतन् मे प्रीतिलक्षणम् 7.018.030a हंसानां हि पुरा राम न वर्णः सर्वपाण्डुरः 7.018.030c पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः 7.018.031a अथाब्रवीद् वैश्रवणः कृकलासं गिरौ स्थितम् 7.018.031c हैरण्यं संप्रयच्छामि वर्णं प्रीतिस् तवाप्य् अहम् 7.018.032a सद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम् 7.018.032c एष käcanako वर्णो मत्प्रीत्या ते भविष्यति 7.018.033a एवं दत्त्वा वरांस् तेभ्यस् तस्मिन् यज्ञोत्सवे सुराः 7.018.033c निवृत्ते सह राज्ञा वै पुनः स्वभवनं गताः 7.019.001a अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः 7.019.001c नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः 7.019.002a स समासाद्य राजेन्द्रान् महेन्द्रवरुणोपमान् 7.019.002c अब्रवीद् राक्षसेन्द्रस् तु युद्धं मे दीयताम् इति 7.019.003a निर्जिताः स्मेति वा ब्रूत एषो हि मम निश्चयः 7.019.003c अन्यथा कुर्वताम् एवं मोक्षो वो नोपपद्यते 7.019.004a ततस् तु बहवः प्राज्ञाः पार्थिवा धर्मणिश्चयाः 7.019.004c निर्जिताः स्मेत्य् abhëanta ज्ञात्वा वरबलं रिपोः 7.019.005a दुष्यन्तः सुरथो गाधिर् गयो राजा पुरूरवाः 7.019.005c एते सर्वे ऽब्रुवंस् तात निर्जिताः स्मेति पार्थिवाः 7.019.006a अथायोध्यां समासाद्य रावणो राक्षसाधिपः 7.019.006c सुगुप्ताम् अनरण्येन शक्रेणेवामरावतीम् 7.019.007a प्राह राजानम् आसाद्य युद्धं मे संप्रदीयताम् 7.019.007c निर्जितो ऽस्मीति वा ब्रूहि ममैतद् इह शासनम् 7.019.008a अनरण्यः सुसंक्रुद्धो राक्षसेन्द्रम् अथाब्रवीत् 7.019.008c दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया 7.019.009a अथ पूर्वं श्रुतार्थेन सज्जितं सुमहद् धि यत् 7.019.009c निष्क्रामत् तन् नरेन्द्रस्य बलं रक्षोवधोद्यतम् 7.019.010a नागानां बहुसाहस्रं वाजिनाम् अयुतं तथा 7.019.010c महीं संछाद्य निष्क्रान्तं सपदातिरथं क्षणात् 7.019.011a तद् रावणबलं प्राप्य बलं तस्य महीपतेः 7.019.011c प्राणश्यत तदा राजन् हव्यं हुतम् इवानले 7.019.012a सो ऽपश्यत नरेन्द्रस् तु नश्यमानं महद् बलम् 7.019.012c महार्णवं समासाद्य यथा पञ्चापगा जलम् 7.019.013a ततः शक्रधनुःप्रख्यं धनुर् विस्फारयन् स्वयम् 7.019.013c आसदाद नरेन्द्रास् तं रावणं क्रोधमूर्छितः 7.019.014a ततो बाणशतान्य् अष्टौ पातयाम् आस मूर्धनि 7.019.014c तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः 7.019.015a तस्य बाणाः पतन्तस् ते चक्रिरे न क्षतं क्व चित् 7.019.015c वारिधारा इवाभ्रेभ्यः पतन्त्यो नगमूर्धनि 7.019.016a ततो राक्षसराजेन क्रुद्धेन नृपतिस् तदा 7.019.016c तलेन भिहतो मूर्ध्नि स रथान् निपपात ह 7.019.017a स राजा पतितो भूमौ विह्वलाङ्गः प्रवेपितः 7.019.017c वज्रदग्ध इवारण्ये सालो निपतितो महान् 7.019.018a तं प्रहस्याब्रवीद् रक्ष इक्ष्वाकुं पृथिवीपतिम् 7.019.018c किम् इदानीं त्वया प्राप्तं फलं मां प्रति युध्यता 7.019.019a त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यान् नराधिप 7.019.019c शङ्के प्रमत्तो भोगेषु न शृणोषि बलं मम 7.019.020a तस्यैवं ब्रुवतो राजा मन्दासुर् वाक्यम् अब्रवीत् 7.019.020c किं शक्यम् इह कर्तुं वै यत् कालो दुरतिक्रमः 7.019.021a न ह्य् अहं निर्जितो रक्षस् त्वया चात्मप्रशंसिना 7.019.021c कालेनेह विपन्नो ऽहं हेतुभूतस् तु मे भवान् 7.019.022a किं त्व् इदानीं मया शक्यं कर्तुं प्राणपरिक्षये 7.019.022c इक्ष्वाकुपरिभावित्वाद् वचो वक्ष्यामि राक्षस 7.019.023a यदि दत्तं यदि हुतं यदि मे सुकृतं तपः 7.019.023c यदि गुप्ताः प्रजाः सम्यक् तथा सत्यं वचो ऽस्तु मे 7.019.024a उत्पत्स्यते कुले ह्य् अस्मिन्न् इक्ष्वाकूणां महात्मनाम् 7.019.024c राजा परमतेजस्वी यस् ते प्राणान् हरिष्यति 7.019.025a ततो जलधरोदग्रस् tìito देवदुन्दुभिः 7.019.025c तस्मिन्न् उदाहृते शापे पुष्पवृष्टिश् च खाच् च्युता 7.019.026a ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम् 7.019.026c स्वर्गते च नृपे राम राक्षसः स न्यवर्तत 7.020.001a ततो वित्रासयन् मर्त्यान् पृथिव्यां राक्षसाधिपः 7.020.001c आससाद घने तस्मिन् नारदं मुनिसत्तमम् 7.020.002a नारदस् तु महातेजा देवर्षिर् अमितप्रभः 7.020.002c अब्रवीन् मेघपृष्ठस्थो रावणं पुष्पके स्थितम् 7.020.003a राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत 7.020.003c प्रीतो ऽस्म्य् अभिजनोपेत विक्रमैर् ऊर्जितैस् तव 7.020.004a विष्णुना दैत्यघातैश् च तार्क्ष्यस्योरगधर्षणैः 7.020.004c त्वया समरमर्दैश् च भृशं हि परितोषितः 7.020.005a किं चिद् वक्ष्यामि तावत् ते श्रोतव्यं श्रोष्यसे यदि 7.020.005c श्रुत्वा चानन्तरं कार्यं त्वया राक्षसपुंगव 7.020.006a किम् अयं वध्यते लोकस् त्वयावध्येन दैवतैः 7.020.006c हत एव ह्य् अयं लोको यदा मृत्युवशं गतः 7.020.007a पश्य तावन् महाबाहो राक्षसेश्वरमानुषम् 7.020.007c लोकम् एनं विचित्रार्थं यस्य न ज्ञायते गतिः 7.020.008a क्व चिद् वादित्रनृत्तानि सेव्यन्ते मुदितैर् जनैः 7.020.008c रुद्यते चापरैर् आर्तैर् धाराश्रुनयनाननैः 7.020.009a माता पितृसुतस्नेहैर् भार्या बन्धुमनोरमैः 7.020.009c मोहेनायं जनो ध्वस्तः क्लेशं स्वं नावबुध्यते 7.020.010a तत् किम् एवं परिक्लिश्य लोकं मोहनिराकृतम् 7.020.010c जित एव त्वया सौम्य मर्त्यलोको न संशयः 7.020.011a एवम् उक्तस् तु लङ्केशो दीप्यमान इवौजसा 7.020.011c अब्रवीन् नारदं तत्र संप्रहस्याभिवाद्य च 7.020.012a महर्षे देवगन्धर्वविहार समरप्रिय 7.020.012c अहं खलूद्यतो गन्तुं विजयार्थी रसातलम् 7.020.013a ततो लोकत्रयं जित्वा स्थाप्य नागान् सुरान् वशे 7.020.013c समुद्रम् अमृतार्थं वै मथिष्यामि रसालयम् 7.020.014a अथाब्रवीद् दशग्रीवं नारदो भगवान् ऋषिः 7.020.014c क्व खल्व् इदानीं मार्गेण त्वयानेन गमिष्यते 7.020.015a अयं खलु सुदुर्गम्यः पितृराज्ञः पुरं प्रति 7.020.015c मार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन 7.020.016a स तु शारदमेघाभं मुक्त्वा हासं दशाननः 7.020.016c उवाच कृतम् इत्य् एव वचनं चेदम् अब्रवीत् 7.020.017a तस्माद् एष महाब्रह्मन् वैवस्वतवधोद्यतः 7.020.017c गच्छामि दक्षिणाम् आशां यत्र सूर्यात्मजो नृपः 7.020.018a मया हि भगवन् क्रोधात् प्रतिज्ञातं रणार्थिना 7.020.018c अवजेष्यामि चतुरो लोकपालान् इति प्रभो 7.020.019a तेनैष प्रस्थितो ऽहं वै पितृराजपुरं प्रति 7.020.019c प्राणिसंक्लेशकर्तारं योजयिष्यामि मृत्युना 7.020.020a एवम् उक्त्वा दशग्रीवो मुनिं तम् अभिवाद्य च 7.020.020c प्रययौ दक्षिणाम् आशां प्रहृष्टैः सह मन्त्रिभिः 7.020.021a नारदस् तु महातेजा मुहूर्तं ध्यानम् आस्थितः 7.020.021c चिन्तयाम् आस विप्रेन्द्रो विधूम इव पावकः 7.020.022a येन लोकास् त्रयः सेन्द्राः क्लिश्यन्ते सचराचराः 7.020.022c क्षीणे चायुषि धर्मे च स कालो हिंस्यते कथम् 7.020.023a यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः 7.020.023c तं कथं राक्षसेन्द्रो ऽसौ स्वयम् एवाभिगच्छति 7.020.024a यो विधाता च धाता च सुकृते दुष्कृते यथा 7.020.024c त्रैलोक्यं विजितं येन तं कथं नु विजेष्यति 7.020.025a अपरं किं नु कृत्वैवं विधानं संविधास्यति 7.020.025c कौतूहलसमुत्पन्नो यास्यामि यमसादनम् 7.021.001a एवं संचिन्त्य विप्रेन्द्रो जगाम लघुविक्रमः 7.021.001c आख्यातुं तद् यथावृत्तं यमस्य सदनं प्रति 7.021.002a अपश्यत् स यमं तत्र देवम् अग्निपुरस्कृतम् 7.021.002c विधानम् उपतिष्ठन्तं प्राणिनो यस्य यादृशम् 7.021.003a स तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम् 7.021.003c अब्रवीत् सुखम् आसीनम् अर्घ्यम् आवेद्य धर्मतः 7.021.004a कच्चित् क्षेमं नु देवर्षे कच्चिद् धर्मो न नश्यति 7.021.004c किम् आगमनकृत्यं ते देवगन्धर्वसेवित 7.021.005a अब्रवीत् तु तदा वाक्यं नारदो भगवान् ऋषिः 7.021.005c श्रूयताम् अभिधास्यामि विधानं च विधीयताम् 7.021.006a एष नाम्ना दशग्रीवः पितृराज निशाचरः 7.021.006c उपयाति वशं नेतुं विक्रमैस् त्वां सुदुर्जयम् 7.021.007a एतेन कारणेनाहं त्वरितो ऽस्म्य् आगतः प्रभो 7.021.007c दण्डप्रहरणस्याद्य तव किं नु करिष्यति 7.021.008a एतस्मिन्न् अन्तरे दूराद् अंशुमन्तम् इवोदितम् 7.021.008c ददृशे दिव्यम् आयान्तं विमानं तस्य रक्षसः 7.021.009a तं देशं प्रभया तस्य पुष्पकस्य महाबलः 7.021.009c कृत्वा वितिमिरं सर्वं समीपं समवर्तत 7.021.010a स त्व् अपश्यन् महाबाहुर् दशग्रीवस् ततस् ततः 7.021.010c प्राणिनः सुकृतं कर्म भुञ्जानांश् चैव दुष्कृतम् 7.021.011a ततस् तान् वध्यमानांस् तु कर्मभिर् दुष्कृतैः स्वकैः 7.021.011c रावणो मोचयाम् आस विक्रमेण बलाद् बली 7.021.012a प्रेतेषु मुच्यमानेषु राक्षसेन बलीयसा 7.021.012c प्रेतगोपाः सुसंरब्धा राक्षसेन्द्रम् अभिद्रवन् 7.021.013a ते प्रासैः परिघैः शूलैर् मुद्गरैः शक्तितोमरैः 7.021.013c पुष्पकं समवर्षन्त शूराः शतसहस्रशः 7.021.014a तस्यासनानि प्रासादान् वेदिकास्तरणानि च 7.021.014c पुष्पकस्य बभञ्जुस् ते शीघ्रं मधुकरा इव 7.021.015a देवनिष्ठानभूतं तद् विमानं पुष्पकं मृधे 7.021.015c भज्यमानं तथैवासीद् अक्षयं ब्रह्मतेजसा 7.021.016a ततस् ते रावणामात्या यथाकामं यथाबलम् 7.021.016c अयुध्यन्त महावीर्याः स च राजा दशाननः 7.021.017a ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः 7.021.017c अमात्या राक्षसेन्द्रस्य चक्रुर् आयोधनं महत् 7.021.018a अन्योन्यं च महाभागा जघ्नुः प्रहरणैर् युधि 7.021.018c यमस्य च महत् सैन्यं राक्षसस्य च मन्त्रिणः 7.021.019a अमात्यांस् तांस् तु संत्यज्य राक्षसस्य महौजसः 7.021.019c तम् एव समधावन्त शूलवर्षैर् दशाननम् 7.021.020a ततः शोणितदिग्धाङ्गः प्रहारैर् जर्जरीकृतः 7.021.020c विमाने राक्षसश्रेष्ठः फुल्लाशोक इवाबभौ 7.021.021a स शूलानि गदाः prÃsä शक्तितोमरसायकान् 7.021.021c मुसलानि शिलावृक्षान् मुमोचास्त्रबलाद् बली 7.021.022a तांस् तु सर्वान् समाक्षिप्य तद् अस्त्रम् अपहत्य च 7.021.022c जघ्नुस् ते राक्षसं घोरम् एकं शतसहस्रकः 7.021.023a परिवार्य च तं सर्वे शैलं मेघोत्करा इव 7.021.023c भिन्दिपालैश् च शूलैश् च निरुच्छ्वासम् अकारयन् 7.021.024a विमुक्तकवचः क्रुद्धो सिक्तः शोणितविस्रवैः 7.021.024c स पुष्पकं परित्यज्य पृथिव्याम् अवतिष्ठत 7.021.025a ततः स कार्मुकी बाणी पृथिव्यां राक्षसाधिपः 7.021.025c लब्धसंज्ञो मुहूर्तेन क्रुद्धस् तस्थौ यथान्तकः 7.021.026a ततः पाशुपतं दिव्यम् अस्त्रं संधाय कार्मुके 7.021.026c तिष्ठ तिष्ठेति तान् उक्त्वा तच् चापं व्यपकर्षत 7.021.027a ज्वालामाली स तु शरः क्रव्यादानुगतो रणे 7.021.027c मुक्तो गुल्मान् द्रुमांश् चैव भस्मकृत्वा प्रधावति 7.021.028a ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु 7.021.028c रणे तस्मिन् निपतिता दावदग्धा नगा इव 7.021.029a ततः स सचिवैः सार्धं राक्षसो भीमविक्रमः 7.021.029c ननाद सुमहानादं कम्पयन्न् इव मेदिनीम् 7.022.001a स तु तस्य महानादं श्रुत्वा वैवस्वतो यमः 7.022.001c शत्रुं विजयिनं मेने स्वबलस्य च संक्षयम् 7.022.002a स तु योधान् हतान् मत्वा क्रोधपर्याकुलेक्षणः 7.022.002c अब्रवीत् त्वरितं सूतं रथः समुपनीयताम् 7.022.003a तस्य सूतो रथं दिव्यम् उपस्थाप्य महास्वनम् 7.022.003c स्थितः स च महातेजा आरुरोह महारथम् 7.022.004a पाशमुद्गरहस्तश् च मृत्युस् तस्याग्रतो स्थितः 7.022.004c येन संक्षिप्यते सर्वं त्रैलोक्यं सचराचरम् 7.022.005a कालदण्डश् च पार्श्वस्थो मूर्तिमान् स्यन्दने स्थितः 7.022.005c यमप्रहरणं दिव्यं प्रज्वलन्न् इव तेजसा 7.022.006a ततो लोकास् त्रयस् त्रस्ताः कम्पन्ते च दिवौकसः 7.022.006c कालं क्रुद्धं तदा दृष्ट्वा लोकत्रयभयावहम् 7.022.007a दृष्ट्वा तु ते तं विकृतं रथं मृत्युसमन्वितम् 7.022.007c सचिवा राक्षसेन्द्रस्य सर्वलोकभयावहम् 7.022.008a लघुसत्त्वतया सर्वे नष्टसंज्ञा भयार्दिताः 7.022.008c नात्र योद्धुं समर्थाः स्म इत्य् उक्त्वा विप्रदुद्रुवुः 7.022.009a स तु तं तादृशं दृष्ट्वा रथं लोकभयावहम् 7.022.009c नाक्षुभ्यत तदा रक्षो व्यथा चैवास्य नाभवत् 7.022.010a स तु रावणम् आसाद्य विसृजञ् शक्तितोमरान् 7.022.010c यमो मर्माणि संक्रुद्धो राक्षसस्य न्यकृन्तत 7.022.011a रावणस् तु स्थितः स्वस्थः शरवर्षं मुमोच ह 7.022.011c तस्मिन् वैवस्वतरथे तोयवर्षम् इवाम्बुदः 7.022.012a ततो महाशक्तिशतैः पात्यमानैर् महोरसि 7.022.012c प्रतिकर्तुं स नाशक्नोद् राक्षसः ÓalyapŬita÷ 7.022.013a नानाप्रहरणैर् एवं यमेनामित्रकर्शिना 7.022.013c सप्तरात्रं कृते संख्ये न भग्नो विजितो ऽपि वा 7.022.014a ततो ऽभवत् पुनर् युद्धं यमराक्षसयोस् तदा 7.022.014c विजयाकाङ्क्षिणोस् तत्र समरेष्व् अनिवर्तिनोः 7.022.015a ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः 7.022.015c प्रजापतिं पुरस्कृत्य ददृशुस् तद् रणाजिरम् 7.022.016a संवर्त इव लोकानाम् अभवद् युध्यतोस् तयोः 7.022.016c राक्षसानां च मुख्यस्य प्रेतानाम् ईश्वरस्य च 7.022.017a राक्षसेन्द्रस् ततः क्रुद्धश् चापम् आयम्य संयुगे 7.022.017c निरन्तरम् इवाकाशं कुर्वन् बाणान् मुमोच ह 7.022.018a मृत्युं चतुर्भिर् विशिखैः सूतं सप्तभिर् अर्दयत् 7.022.018c यमं शरसहस्रेण शीघ्रं मर्मस्व् atìayat 7.022.019a ततः क्रुद्धस्य सहसा यमस्याभिविनिःसृतः 7.022.019c ज्वालामालो विनिश्वासो वदनात् क्रोधपावकः 7.022.020a ततो ऽपश्यंस् तदाश्चर्यं देवदानवराक्षसाः 7.022.020c क्रोधजं पावकं दीप्तं दिधक्षन्तं रिपोर् बलम् 7.022.021a मृत्युस् तु परमक्रुद्धो वैवस्वतम् अथाब्रवीत् 7.022.021c मुञ्च मां देव शीघ्रं त्वं निहन्मि समरे रिपुम् 7.022.022a नरकः शम्बरो वृत्रः शम्भुः कार्तस्वरो बली 7.022.022c नमुचिर् विरोचनश् चैव ताव् उभौ मधुकैटभौ 7.022.023a एते चान्ये च बहवो बलवन्तो दुरासदाः 7.022.023c विनिपन्ना मया दृष्टाः का चिन्तास्मिन् निशाचरे 7.022.024a मुञ्च मां साधु धर्मज्ञ यावद् एनं निहन्म्य् अहम् 7.022.024c न हि कश् चिन् मया दृष्टो मुहूर्तम् अपि जीवति 7.022.025a बलं मम न खल्व् एतन् मर्यादैषा निसर्गतः 7.022.025c संस्पृष्टो हि मया कश् चिन् न जीवेद् इति निश्चयः 7.022.026a एतत् तु वचनं श्रुत्वा धर्मराजः प्रतापवान् 7.022.026c अब्रवीत् तत्र तं मृत्युमयम् एनं निहन्म्य् अहम् 7.022.027a ततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः 7.022.027c कालदण्डम् अमोघं तं तोलयाम् आस पाणिना 7.022.028a यस्य पार्श्वेषु निश्छिद्राः कालपाशाः प्रतिष्ठिताः 7.022.028c पावकस्पर्शसंकाशो मुद्गरो मूर्तिमान् स्थितः 7.022.029a दर्शनाद् एव यः प्राणान् प्राणिनाम् उपरुध्यति 7.022.029c किं पुनस् tìanÃd वापि pŬanÃd वापि देहिनः 7.022.030a स ज्वालापरिवारस् तु पिबन्न् इव निशाचरम् 7.022.030c करस्पृष्टो बलवता दण्डः क्रुद्धः सुदारुणः 7.022.031a ततो विदुद्रुवुः सर्वे सत्त्वास् तस्माद् रणाजिरात् 7.022.031c सुराश् च क्षुभिता दृष्ट्वा कालदण्डोद्यतं यमम् 7.022.032a तस्मिन् प्रहर्तुकामे तु दण्डम् उद्यम्य रावणम् 7.022.032c यमं पितामहः साक्षाद् दर्शयित्वेदम् अब्रवीत् 7.022.033a वैवस्वत महाबाहो न खल्व् अतुलविक्रम 7.022.033c प्रहर्तव्यं त्वयैतेन दण्डेनास्मिन् निशाचरे 7.022.034a वरः खलु मया दत्तस् तस्य त्रिदशपुंगव 7.022.034c तत् त्वया नानृतं कार्यं यन् मया व्याहृतं वचः 7.022.035a अमोघो ह्य् एष सर्वासां प्रजानां विनिपातने 7.022.035c कालदण्डो मया सृष्टः पूर्वं मृत्युपुरस्कृतः 7.022.036a तन् न खल्व् एष ते सौम्य पात्यो राक्षसमूर्धनि 7.022.036c न ह्य् अस्मिन् पतिते कश् चिन् मुहूर्तम् अपि जीवति 7.022.037a यदि ह्य् अस्मिन् निपतिते न म्रियेतैष राक्षसः 7.022.037c म्रियेत वा दशग्रीवस् तथाप्य् उभयतो ऽनृतम् 7.022.038a राक्षसेन्द्रान् नियच्छाद्य दण्डम् एनं वधोद्यतम् 7.022.038c सत्यं मम कुरुष्वेदं लोकांस् त्वं समवेक्ष्य च 7.022.039a एवम् उक्तस् तु धर्मात्मा प्रत्युवाच यमस् तदा 7.022.039c एष व्यावर्तितो दण्डः प्रभविष्णुर् भवान् हि नः 7.022.040a किं त्व् इदानीं मया शक्यं कर्तुं रणगतेन हि 7.022.040c यन् मया यन् न हन्तव्यो राक्षसो वरदर्पितः 7.022.041a एष तस्मात् प्रणश्यामि दर्शनाद् अस्य रक्षसः 7.022.041c इत्य् उक्त्वा सरथः साश्वस् तत्रैवान्तरधीयत 7.022.042a दशग्रीवस् तु तं जित्वा नाम विश्राव्य चात्मनः 7.022.042c पुष्पकेण तु संहृष्टो निष्क्रान्तो यमसादनात् 7.022.043a ततो वैवस्वतो देवैः सह ब्रह्मपुरोगमैः 7.022.043c जगाम त्रिदिवं हृष्टो नारदश् च महामुनिः 7.023.001a स तु जित्वा दशग्रीवो यमं त्रिदशपुंगवम् 7.023.001c रावणस् तु जयश्लाघी स्वसहायान् ददर्श ह 7.023.002a जयेन वर्धयित्वा च मारीचप्रमुखास् ततः 7.023.002c पुष्पकं भेजिरे सर्वे सान्त्विता रवणेन ह 7.023.003a ततो रसातलं हृष्टः प्रविष्टः पयसो निधिम् 7.023.003c दैत्योरग गणाध्युष्टं वरुणेन सुरक्षितम् 7.023.004a स तु भोगवतीं गत्वा पुरीं वासुकिपालिताम् 7.023.004c स्थाप्य नागान् वशे कृत्वा ययौ मणिमतीं पुरीम् 7.023.005a निवातकवचास् तत्र दैत्या लब्धवरा वसन् 7.023.005c राक्षसस् तान् समासाद्य युद्धेन समुपाह्वयत् 7.023.006a ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः 7.023.006c नानाप्रहरणास् तत्र प्रयुद्धा युद्धदुर्मदाः 7.023.007a तेषां तु युध्यमानानां साग्रः संवत्सरो गतः 7.023.007c न चान्यतरयोस् तत्र विजयो वा क्षयो ऽपि वा 7.023.008a ततः पितामहस् तत्र त्रैलोक्यगतिर् अव्ययः 7.023.008c आजगाम द्रुतं देवो विमानवरम् आस्थितः 7.023.009a निवातकवचानां तु निवार्य रणकर्म तत् 7.023.009c वृद्धः पितामहो वाक्यम् उवाच विदितार्थवत् 7.023.010a न ह्य् अयं रावणो युद्धे शक्यो जेतुं सुरासुरैः 7.023.010c न भवन्तः क्षयं नेतुं शक्याः सेन्द्रैः सुरासुरैः 7.023.011a राक्षसस्य सखित्वं वै भवद्भिः सह रोचते 7.023.011c अविभक्ता हि सर्वार्थाः सुहृदां नात्र संशयः 7.023.012a ततो ऽग्निसाक्षिकं सख्यं कृतवांस् तत्र रावणः 7.023.012c निवातकवचैः सार्धं प्रीतिमान् अभवत् तदा 7.023.013a अर्चितस् तैर् यथान्यायं संवत्सरसुखोषितः 7.023.013c स्वपुरान् निर्विशेषं च पूजां प्राप्तो दशाननः 7.023.014a स तूपधार्य मायानां शतम् एकोनम् आत्मवान् 7.023.014c सलिलेन्द्रपुरान्वेषी स बभ्राम रसातलम् 7.023.015a ततो ऽश्मनगरं नाम कालकेयाभिरक्षितम् 7.023.015c तं विजित्य मुहूर्तेन जघ्ने दैत्यांश् चतुःशतम् 7.023.016a ततः पाण्डुरमेघाभं कैलासम् इव संस्थितम् 7.023.016c वरुणस्यालयं दिव्यम् अपश्यद् राक्षसाधिपः 7.023.017a क्षरन्तीं च पयो नित्यं सुरभिं गाम् अवस्थिताम् 7.023.017c यस्याः पयोविनिष्यन्दात् क्षीरोदो नाम सागरः 7.023.018a यस्माच् चन्द्रः प्रभवति शीतरश्मिः प्रजाहितः 7.023.018c यं समासाद्य जीवन्ति फेनपाः परमर्षयः 7.023.018e अमृतं यत्र चोत्पन्नं सुरा चापि सुराशिनाम् 7.023.019a यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतः 7.023.019c प्रदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम् 7.023.019e प्रविवेश महाघोरं गुप्तं बहुविधैर् बलैः 7.023.020a ततो धाराशताकीर्णं शारदाभ्रनिभं तदा 7.023.020c नित्यप्रहृष्टं ददृशे वरुणस्य गृहोत्तमम् 7.023.021a ततो हत्वा बलाध्यक्षान् समरे तैश् च tìita÷ 7.023.021c अब्रवीत् क्व गतो यो वो राजा शीघ्रं निवेद्यताम् 7.023.022a युद्धार्थी रावणः प्राप्तस् तस्य युद्धं प्रदीयताम् 7.023.022c वद वा न भयं ते ऽस्ति निर्जितो ऽस्मीति säjali÷ 7.023.023a एतस्मिन्न् अन्तरे क्रुद्धा वरुणस्य महात्मनः 7.023.023c पुत्राः पौत्राश् च निष्क्रामन् गौश् च पुष्कर एव च 7.023.024a ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः 7.023.024c युक्त्वा रथान् कामगमान् उद्यद्भास्करवर्चसः 7.023.025a ततो युद्धं समभवद् दारुणं लोमहर्षणम् 7.023.025c सलिलेन्द्रस्य पुत्राणां रावणस्य च रक्षसः 7.023.026a अमात्यैस् तु महावीर्यैर् दशग्रीवस्य रक्षसः 7.023.026c वारुणं तद् बलं कृत्स्नं क्षणेन विनिपातितम् 7.023.027a समीक्ष्य स्वबलं संख्ये वरुणस्या सुतास् तदा 7.023.027c अर्दिताः शरजालेन निवृत्ता रणकर्मणः 7.023.028a महीतलगतास् ते तु रावणं दृश्य पुष्पके 7.023.028c आकाशम् आशु विविशुः स्यन्दनैः शीघ्रगामिभिः 7.023.029a महद् आसीत् ततस् तेषां तुल्यं स्थानम् अवाप्य तत् 7.023.029c आकाशयुद्धं तुमुलं देवदानवयोर् इव 7.023.030a ततस् ते रावणं युद्धे शरैः पावकसंनिभैः 7.023.030c विमुखीकृत्य संहृष्टा विनेदुर् विविधान् रवान् 7.023.031a ततो महोदरः क्रुद्धो राजानं दृश्य धर्षितम् 7.023.031c त्यक्त्वा मृत्युभयं वीरो युद्धकाङ्क्षी व्यलोकयत् 7.023.032a तेन तेषां हया ये च कामगाः पवनोपमाः 7.023.032c महोदरेण गदया हतास् ते प्रययुः क्षितिम् 7.023.033a तेषां वरुणसूनूनां हत्वा योधान् हयांश् च तान् 7.023.033c मुमोचाशु महानादं विरथान् प्रेक्ष्य तान् स्थितान् 7.023.034a ते तु तेषां रथाः साश्वाः सह सारथिभिर् वरैः 7.023.034c महोदरेण निहताः पतिताः पृथिवीतले 7.023.035a ते तु त्यक्त्वा रथान् पुत्रा वरुणस्य महात्मनः 7.023.035c आकाशे विष्ठिताः शूराः स्वप्रभावान् न विव्यथुः 7.023.036a धनूंषि कृत्वा सज्यानि विनिर्भिद्य महोदरम् 7.023.036c रावणं समरे क्रुद्धाः सहिताः समभिद्रवन् 7.023.037a ततः क्रुद्धो दशग्रीवः कालाग्निर् इव विष्ठितः 7.023.037c शरवर्षं महावेगं तेषां मर्मस्व् अपातयत् 7.023.038a मुसलानि विचित्राणि ततो भल्लशतानि च 7.023.038c पट्टसांश् चैव शक्तीश् च शतघ्नीस् तोमरांस् तथा 7.023.038e पातयाम् आस दुर्धर्षस् तेषाम् उपरि विष्ठितः 7.023.039a अथ विद्धास् तु ते वीरा विनिष्पेतुः पदातयः 7.023.040a ततो रक्षो महानादं मुक्त्वा हन्ति स्म वारुणान् 7.023.040c नानाप्रहरणैर् घोरैर् धारापातैर् इवाम्बुदः 7.023.041a ततस् ते विमुखाः सर्वे पतिता धरणीतले 7.023.041c रणात् स्वपुरुषैः शीघ्रं गृहाण्य् एव प्रवेशिताः 7.023.042a तान् अब्रवीत् ततो रक्षो वरुणाय निवेद्यताम् 7.023.042c रावणं चाब्रवीन् मन्त्री प्रभासो नाम वारुणः 7.023.043a गतः खलु महातेजा ब्रह्मलोकं जलेश्वरः 7.023.043c गान्धर्वं वरुणः श्रोतुं यं त्वम् आह्वयसे युधि 7.023.044a तत् किं तव वृथा वीर परिश्राम्य गते नृपे 7.023.044c ये तु संनिहिता वीराः कुमारास् ते पराजिताः 7.023.045a राक्षसेन्द्रस् तु तच् छ्रुत्वा नाम विश्राव्य चात्मनः 7.023.045c हर्षान् नादं विमुञ्चन् वै निष्क्रान्तो वरुणालयात् 7.023.046a आगतस् तु पथा येन तेनैव विनिवृत्य सः 7.023.046c लङ्काम् अभिमुखो रक्षो नभस्तलगतो ययौ 7.024.001a निवर्तमानः संहृष्टो रावणः स दुरात्मवान् 7.024.001c जह्रे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः 7.024.002a दर्शनीयां हि यां रक्षः कन्यां स्त्रीं वाथ पश्यति 7.024.002c हत्वा बन्धुजनं तस्या विमाने संन्यवेशयत् 7.024.003a तत्र पन्नगयक्षाणां मानुषाणां च रक्षसाम् 7.024.003c दैत्यानां दानवानां च कन्या जग्राह रावणः 7.024.004a दीर्घकेश्यः सुचार्वङ्ग्यः पूर्णचन्द्रनिभाननाः 7.024.004c शोकायत्तास् तरुण्यश् च समस्ता स्तननम्रिताः 7.024.005a तुल्यम् अग्न्यर्चिषां तत्र शोकाग्निभयसंभवम् 7.024.005c प्रवेपमाना दुःखार्ता मुमुचुर् bëpajaæ जलम् 7.024.006a तासां निश्वसमानानां निश्वसैः संप्रदीपितम् 7.024.006c अग्निहोत्रम् इवाभाति संनिरुद्धाग्निपुष्पकम् 7.024.007a का चिद् दध्यौ सुदुःखार्ता हन्याद् अपि हि माम् अयम् 7.024.007c स्मृत्वा मातॄह् पितॄन् भ्रातॄन् पुत्रान् वै श्वशुरान् अपि 7.024.007e दुःखशोकसमाविष्टा विलेपुः सहिताः स्त्रियः 7.024.008a कथं नु खलु मे पुत्रः करिष्यति मया विना 7.024.008c कथं माता कथं भ्राता निमग्नाः शोकसागरे 7.024.009a हा कथं नु करिष्यामि भर्तारं दैवतं विना 7.024.009c मृत्यो प्रसीद याचे त्वां नय मां यमसादनम् 7.024.010a किं नु मे दुष्कृतं कर्म कृतं देहान्तरे पुरा 7.024.010c ततो ऽस्मि धर्षितानेन पतिता शोकसागरे 7.024.011a न खल्व् इदानीं पश्यामि दुःखस्यान्तम् इहात्मनः 7.024.011c अहो धिन् मानुषांल् लोकान् नास्ति खल्व् अधमः परः 7.024.012a यद् दुर्बला बलवता बान्धवा रावणेन मे 7.024.012c उदितेनैव सूर्येण तारका इव नाशिताः 7.024.013a अहो सुबलवद् रक्षो वधोपायेषु रज्यते 7.024.013c अहो दुर्वृत्तम् आत्मानं स्वयम् एव न बुध्यते 7.024.014a सर्वथा सदृशस् तावद् विक्रमो ऽस्य दुरात्मनः 7.024.014c इदं त्व् असदृशं कर्म परदाराभिमर्शनम् 7.024.015a यस्माद् एष परख्यासु स्त्रीषु रज्यति दुर्मतिः 7.024.015c तस्माद् धि स्त्रीकृतेनैव वधं प्राप्स्यति वारणः 7.024.016a शप्तः स्त्रीभिः स तु तदा हततेजाः सुनिष्प्रभ 7.024.016c पतिव्रताभिः साध्वीभिः स्थिताभिः साधु वर्त्मनि 7.024.017a एवं विलपमानासु रावणो राक्षसाधिपः 7.024.017c प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः 7.024.018a ततो राक्षसराजस्य स्वसा परमदुःखिता 7.024.018c पादयोः पतिता तस्य वक्तुम् एवोपचक्रमे 7.024.019a ततः स्वसारम् उत्थाप्य रावणः परिसान्त्वयन् 7.024.019c अब्रवीत् किम् इदं भद्रे वक्तुम् अर्हसि मे द्रुतम् 7.024.020a सा bëpapariruddhÃk«Å राक्षसी वाक्यम् अब्रवीत् 7.024.020c हतास्मि विधवा राजंस् त्वया बलवता कृता 7.024.021a एते विर्यात् त्वया राजन् दैत्या विनिहता रणे 7.024.021c कालकेया इति ख्याता महाबलपराक्रमाः 7.024.022a तत्र मे निहतो भर्ता garÅyä जीविताद् अपि 7.024.022c स त्वया दयितस् तत्र भ्रात्रा शत्रुसमेन वै 7.024.023a या त्वयास्मि हता राजन् स्वयम् एवेह बन्धुना 7.024.023c दुःखं वैधव्यशब्दं च दत्तं भोक्ष्याम्य् अहं त्वया 7.024.024a ननु नाम त्वया रक्ष्यो जामाता समरेष्व् अपि 7.024.024c तं निहत्य रणे राजन् स्वयम् एव न लज्जसे 7.024.025a एवम् उक्तस् तया रक्षो भगिन्या क्रोशमानया 7.024.025c अब्रवीत् सान्त्वयित्वा तां सामपूर्वम् इदं वचः 7.024.026a अलं वत्से विषादेन न भेतव्यं च सर्वशः 7.024.026c मानदानविशेषैस् त्वां तोषयिष्यामि नित्यशः 7.024.027a युद्धे प्रमत्तो व्याक्षिप्तो जयकाङ्क्षी क्षिपञ् ÓarÃn 7.024.027c नावगच्छामि युद्धेषु स्वान् परान् वाप्य् अहं Óubhe 7.024.027e तेनासौ निहतः संख्ये मया भर्ता तव स्वसः 7.024.028a अस्मिन् काले तु यत् प्राप्तं तत् करिष्यामि ते हितम् 7.024.028c भ्रातुर् ऐश्वर्यसंस्थस्य खरस्य भव पार्श्वतः 7.024.029a चतुर्दशानां भ्राता ते सहस्राणां भविष्यति 7.024.029c प्रभुः प्रयाणे दाने च राक्षसानां महौजसाम् 7.024.030a तत्र मातृष्वसुः पुत्रो भ्राता तव खरः प्रभुः 7.024.030c भविष्यति सदा कुर्वन् यद् वक्ष्यसि वचः स्वयम् 7.024.031a शीघ्रं गच्छत्व् अयं शूरो दण्डकान् परिरक्षितुम् 7.024.031c दूषणो ऽस्य बलाध्यक्षो भविष्यति महाबलः 7.024.032a स हि शप्तो वनोद्देशः क्रुद्धेनोशनसा पुरा 7.024.032c राक्षसानाम् अयं वासो भविष्यति न संशयः 7.024.033a एवम् उक्त्वा दशग्रीवः सैन्यं तस्यादिदेश ह 7.024.033c चतुर्दश सहस्राणि रक्षसां कामरूपिणाम् 7.024.034a स तैः सर्वैः परिवृतो राक्षसैर् घोरदर्शनैः 7.024.034c खरः संप्रययौ शीघ्रं दण्डकान् अकुतोभयः 7.024.035a स तत्र कारयाम् आस राज्यं निहतकण्टकम् 7.024.035c सा च शूर्पणखा प्रीता न्यवसद् दण्डकावने 7.025.001a स तु दत्त्वा दशग्रीवो वनं घोरं खरस्य तत् 7.025.001c भगिनीं च समाश्वास्य हृष्टः स्वस्थतरो ऽभवत् 7.025.002a ततो निकुम्भिला नाम लङ्कायाः काननं महत् 7.025.002c महात्मा राक्षसेन्द्रस् तत् प्रविवेश सहानुगः 7.025.003a तत्र यूपशताकीर्णं सौम्यचैत्योपशोभितम् 7.025.003c ददर्श विष्ठितं यज्ञं संप्रदीप्तम् इव Óriyà 7.025.004a ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम् 7.025.004c ददर्श स्वसुतं तत्र मेघनादम् अरिंदमम् 7.025.005a रक्षःपतिः समासाद्य समाश्लिष्य च बाहुभिः 7.025.005c अब्रवीत् किम् इदं वत्स वर्तते तद् ब्रवीहि मे 7.025.006a उशना त्व् अब्रवीत् तत्र गुरुर् यज्ञसमृद्धये 7.025.006c रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः 7.025.007a अहम् आख्यामि ते राजञ् श्रूयतां सर्वम् एव च 7.025.007c यज्ञास् ते सप्त पुत्रेण प्राप्ताः सुबहुविस्तराः 7.025.008a अग्निष्टोमो ऽश्वमेधश् च यज्ञो बहुसुवर्णकः 7.025.008c राजसूयस् तथा यज्ञो गोमेधो वैष्णवस् तथा 7.025.009a माहेश्वरे प्रवृत्ते तु यज्ञे पुम्भिः सुदुर्लभे 7.025.009c वरांस् ते लब्धवान् पुत्रः साक्षात् पशुपतेर् इह 7.025.010a कामगं स्यन्दनं दिव्यम् अन्तरिक्षचरं ध्रुवम् 7.025.010c मायां च तामसीं नाम यया संपद्यते तमः 7.025.011a एतया किल संग्रामे मायया राक्षसेश्वर 7.025.011c प्रयुद्धस्य गतिः शक्या न हि ज्ञातुं सुरासुरैः 7.025.012a अक्षयाव् इषुधी बाणैश् चापं चापि सुदुर्जयम् 7.025.012c अस्त्रं च बलवत् सौम्य शत्रुविध्वंसनं रणे 7.025.013a एतान् सर्वान् वरांल् लब्ध्वा पुत्रस् ते ऽयं दशानन 7.025.013c अद्य यज्ञसमाप्तौ च त्वत्प्रतीक्षः स्थितो अहम् 7.025.014a ततो ऽब्रवीद् दशग्रीवो न शोभनम् इदं कृतम् 7.025.014c पूजिताः शत्रवो यस्माद् द्रव्यैर् इन्द्रपुरोगमाः 7.025.015a एहीदानीं कृतं यद् धि तद् अकर्तुं न शक्यते 7.025.015c आगच्छ सौम्य गच्छामः स्वम् एव भवनं प्रति 7.025.016a ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः 7.025.016c स्त्रियो ऽवतारयाम् आस सर्वास् ता bëpaviklavÃ÷ 7.025.017a लक्षिण्यो रत्नबूताश् च देवदानवरक्षसाम् 7.025.017c नानाभूषणसंपन्ना ज्वलन्त्यः स्वेन तेजसा 7.025.018a विभीषणस् तु ता नारीर् दृष्ट्वा शोकसमाकुलाः 7.025.018c तस्य तां च मतिं ज्ञात्वा धर्मात्मा वाक्यम् अब्रवीत् 7.025.019a ईदृशैस् तैः समाचारैर् यशोऽर्थकुलनाशनैः 7.025.019c धर्षणं प्राणिनां दत्त्वा स्वमतेन विचेष्टसे 7.025.020a ज्ञातीन् वै धर्षयित्वेमास् त्वयानीता वराङ्गनाः 7.025.020c त्वाम् अतिक्रम्य मधुना राजन् कुम्भीनसी हृता 7.025.021a रावणस् त्व् अब्रवीद् वाक्यं नावगच्छामि किं त्व् इदम् 7.025.021c को वायं यस् त्वयाख्यातो मधुर् इत्य् एव नामतः 7.025.022a विभीषणस् तु संक्रुद्धो भ्रातरं वाक्यम् अब्रवीत् 7.025.022c श्रूयताम् अस्य पापस्य कर्मणः फलम् आगतम् 7.025.023a मातामहस्य यो ऽस्माकं ज्येष्ठो भ्राता सुमालिनः 7.025.023c माल्यवान् इति विख्यातो वृद्धप्राज्ञो निशाचरः 7.025.024a पितुर् ज्येष्ठो जनन्याश् च अस्माकं त्व् आर्यको ऽभवत् 7.025.024c तस्य कुम्भीनसी नाम दुहितुर् दुहिताभवत् 7.025.025a मातृष्वसुर् अथास्माकं सा कन्या चानलोद्भवा 7.025.025c भवत्य् अस्माकम् एषा वै भ्रातॄणां धर्मतः स्वसा 7.025.026a सा हृता मधुना राजन् राक्षसेन बलीयसा 7.025.026c यज्ञप्रवृत्ते पुत्रे ते मयि चान्तर्जलोषिते 7.025.027a निहत्य राक्षसश्रेष्ठान् अमात्यांस् तव संमतान् 7.025.027c धर्षयित्वा हृता राजन् गुप्ता ह्य् अन्तःपुरे तव 7.025.028a श्रुत्वा त्व् एतन् महाराज क्षान्तम् एव हतो न सः 7.025.028c यस्माद् अवश्यं दातव्या कन्या भर्त्रे हि दातृभिः 7.025.028e अस्मिन्न् एवाभिसंप्राप्तं लोके विदितम् अस्तु ते 7.025.029a ततो ऽब्रवीद् दशग्रीवः क्रुद्धः संरक्तलोचनः 7.025.029c कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु च 7.025.030a भ्राता मे कुम्भकर्णश् च ये च मुख्या निशाचराः 7.025.030c वाहनान्य् अधिरोहन्तु नानाप्रहरणायुधाः 7.025.031a अद्य तं समरे हत्वा मधुं रावणनिर्भयम् 7.025.031c इन्द्रलोकं गमिष्यामि युद्धकाङ्क्षी सुहृद्वृतः 7.025.032a ततो विजित्य त्रिदिवं वशे स्थाप्य पुरंदरम् 7.025.032c निर्वृतो विहरिष्यामि त्रैलोक्यैश्वर्यशोभितः 7.025.033a अक्षौहिणीसहस्राणि चत्वार्य् उग्राणि रक्षसाम् 7.025.033c नानाप्रहरणान्य् आशु निर्ययुर् युद्धकाङ्क्षिणाम् 7.025.034a इन्द्रजित् त्व् अग्रतः सैन्यं सैनिकान् परिगृह्य च 7.025.034c रावणो मध्यतः शूरः कुम्भकर्णश् च पृष्ठतः 7.025.035a विभीषणस् तु धर्मात्मा लङ्कायां धर्मम् आचरत् 7.025.035c ते तु सर्वे महाभागा ययुर् मधुपुरं प्रति 7.025.036a रथैर् नागैः खरैर् उष्ट्रैर् हयैर् दीप्तैर् महोरगैः 7.025.036c राक्षसाः प्रययुः सर्वे कृत्वाकाशं निरन्तरम् 7.025.037a दैत्याश् च शतशस् तत्र कृतवैराः सुरैः सह 7.025.037c रावणं प्रेक्ष्य गच्छन्तम् अन्वगच्छन्त पृष्ठतः 7.025.038a स तु गत्वा मधुपुरं प्रविश्य च दशाननः 7.025.038c न ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान् 7.025.039a सा प्रह्वा präjalir भूत्वा शिरसा पादयोर् गता 7.025.039c तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी स्वसा 7.025.040a तां समुत्थापयाम् आस न भेतव्यम् इति ब्रुवन् 7.025.040c रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते 7.025.041a साब्रवीद् यदि मे राजन् प्रसन्नस् त्वं महाबल 7.025.041c भर्तारं न ममेहाद्य हन्तुम् अर्हसि मानद 7.025.042a सत्यवाग् भव राजेन्द्र माम् अवेक्षस्व याचतीम् 7.025.042c त्वया ह्य् उक्तं महाबाहो न भेतव्यम् इति स्वयम् 7.025.043a रावणस् त्व् अब्रवीद् धृष्टः स्वसारं तत्र संस्थिताम् 7.025.043c क्व चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम् 7.025.044a सह तेन गमिष्यामि सुरलोकं जयाय वै 7.025.044c तव कारुण्यसौहार्दान् निवृत्तो ऽस्मि मधोर् वधात् 7.025.045a इत्य् उक्ता सा प्रसुप्तं तं समुत्थाप्य निशाचरम् 7.025.045c अब्रवीत् संप्रहृष्टेव राक्षसी सुविपश्चितम् 7.025.046a एष प्राप्तो दशग्रीवो मम भ्राता निशाचरः 7.025.046c सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च 7.025.047a तद् अस्य त्वं सहायार्थं सबन्धुर् गच्छ राक्षस 7.025.047c स्निग्धस्य भजमानस्य युक्तम् अर्थाय कल्पितुम् 7.025.048a तस्यास् तद् वचनं श्रुत्वा तथेत्य् आह मधुर् वचः 7.025.048c ददर्श राक्षसश्रेष्ठं यथान्यायम् उपेत्य सः 7.025.049a पूजयाम् आस धर्मेण रावणं राक्षसाधिपम् 7.025.049c प्राप्तपूजो दशग्रीवो मधुवेश्मनि वीर्यवान् 7.025.049e तत्र चैकां निशाम् उष्य गमनायोपचक्रमे 7.025.050a ततः कैलासम् आसाद्य शैलं वैश्रवणालयम् 7.025.050c राक्षसेन्द्रो महेन्द्राभः सेनाम् उपनिवेशयत् 7.026.001a स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान् 7.026.001c अस्तं प्राप्ते दिनकरे निवासं समरोचयत् 7.026.002a उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि 7.026.002c स ददर्श गुणांस् तत्र चन्द्रपादोपशोभितान् 7.026.003a कर्णिकारवनैर् दिव्यैः कदम्बगहनैस् तथा 7.026.003c पद्मिनीभिश् च फुल्लाभिर् मन्दाकिन्या जलैर् अपि 7.026.004a घण्टानाम् इव संनादः शुश्रुवे मधुरस्वनः 7.026.004c अप्सरोगणसंघनां गायतां धनदालये 7.026.005a पुष्पवर्षाणि मुञ्चन्तो नगाः pavanatìitÃ÷ 7.026.005c शैलं तं वासयन्तीव मधुमाधवगन्धिनः 7.026.006a मधुपुष्परजःपृक्तं गन्धम् आदाय पुष्कलम् 7.026.006c प्रववौ वर्धयन् कामं रावणस्य सुखो ऽनिलः 7.026.007a गेयात् पुष्पसमृद्ध्या च शैत्याद् वायोर् गुणैर् गिरेः 7.026.007c प्रवृत्तायां रजन्यां च चन्द्रस्योदयनेन च 7.026.008a रावणः सुमहावीर्यः कामबाणवशं गतः 7.026.008c विनिश्वस्य विनिश्वस्य शशिनं समवैक्षत 7.026.009a एतस्मिन्न् अन्तरे तत्र दिव्यपुष्पविभूषिता 7.026.009c सर्वाप्सरोवरा रम्भा पूर्णचन्द्रनिभानना 7.026.010a कृतैर् विशेषकैर् आर्द्रैः षडर्तुकुसुमोत्सवैः 7.026.010c नीलं सतोयमेघाभं वस्त्रं समवगुण्ठिता 7.026.011a यस्य वक्त्रं शशिनिभं भ्रुवौ चापनिभे Óubhe 7.026.011c ऊरू करिकराकारौ करौ पल्लवकोमलौ 7.026.011e सैन्यमध्येन गच्छन्ती रावणेनोपलक्षिता 7.026.012a तां समुत्थाय रक्षेन्द्रः कामबाणबलार्दितः 7.026.012c करे गृहीत्वा गच्छन्तीं स्मयमानो 'bhyabhëata 7.026.013a क्व गच्छसि वरारोहे कां सिद्धिं भजसे स्वयम् 7.026.013c कस्याभ्युदयकालो ऽयं यस् त्वां समुपभोक्ष्यते 7.026.014a तवाननरसस्याद्य पद्मोत्पलसुगन्धिनः 7.026.014c सुधामृतरसस्येव को ऽद्य तृप्तिं गमिष्यति 7.026.015a स्वर्णकुम्भनिभौ पीनौ शुभौ भीरु निरन्तरौ 7.026.015c कस्योरस्थलसंस्पर्शं दास्यतस् ते कुचाव् इमौ 7.026.016a सुवर्णचक्रप्रतिमं स्वर्णदामचितं पृथु 7.026.016c अध्यारोक्ष्यति कस् ते ऽद्य स्वर्गं जघनरूपिणम् 7.026.017a मद्विशिष्टः पुमान् को ऽन्यः शक्रो विष्णुर् अथाश्विनौ 7.026.017c माम् अतीत्य हि यस्य त्वं यासि भीरु न शोभनम् 7.026.018a विश्रम त्वं पृथुश्रोणि शिलातलम् इदं शुभम् 7.026.018c त्रैलोक्ये यः प्रभुश् चैव तुल्यो मम न विद्यते 7.026.019a तद् एष präjali÷ प्रह्वो याचते त्वां दशाननः 7.026.019c यः प्रभुश् चापि भर्ता च त्रैलोक्यस्य भजस्व माम् 7.026.020a एवम् उक्ताब्रवीद् रम्भा वेपमाना k­täjali÷ 7.026.020c प्रसीद नार्हसे वक्तुम् ईदृशं त्वं हि मे गुरुः 7.026.021a अन्येभ्यो ऽपि त्वया रक्ष्या प्राप्नुयां धर्षणं यदि 7.026.021c धर्मतश् च स्नुषा ते ऽहं तत्त्वम् एतद् ब्रवीमि ते 7.026.022a अब्रवीत् तां दशग्रीवश् चरणाधोमुखीं स्थिताम् 7.026.022c सुतस्य यदि मे भार्या ततस् त्वं मे स्नुषा भवेः 7.026.023a bìham इत्य् एव सा रम्भा प्राह रावणम् उत्तरम् 7.026.023c धर्मतस् ते सुतस्याहं भार्या राक्षसपुंगव 7.026.024a पुत्रः प्रियतरः प्राणैर् भ्रातुर् वैश्रवणस्य ते 7.026.024c ख्यातो यस् त्रिषु लोकेषु नलकूबर इत्य् असौ 7.026.025a धर्मतो यो भवेद् विप्रः क्षत्रियो वीर्यतो भवेत् 7.026.025c क्रोधाद् यश् च भवेद् अग्निः क्षान्त्या च वसुधासमः 7.026.026a तस्यास्मि कृतसंकेता लोकपालसुतस्य वै 7.026.026c तम् उद्दिश्य च मे सर्वं विभूषणम् इदं कृतम् 7.026.027a यस्य तस्य हि नान्यस्य भावो मां प्रति तिष्ठति 7.026.027c तेन सत्येन मां राजन् मोक्तुम् अर्हस्य् अरिंदम 7.026.028a स हि तिष्ठति धर्मात्मा साम्प्रतं मत्समुत्सुकः 7.026.028c तन् न विघ्नं सुतस्येह कर्तुम् अर्हसि मुञ्च माम् 7.026.029a सद्भिर् आचरितं मार्गं गच्छ राक्षसपुंगव 7.026.029c माननीयो मया हि त्वं लालनीया तथास्मि ते 7.026.030a एवं ब्रुवाणां रम्भां तां धर्मार्थसहितं वचः 7.026.030c निर्भर्त्स्य राक्षसो मोहात् प्रतिगृह्य बलाद् बली 7.026.030e काममोहाभिसंरब्धो मैथुनायोपचक्रमे 7.026.031a सा विमुक्ता ततो रम्भा भ्रष्टमाल्यविभूषणा 7.026.031c gajendrÃkrŬamathità नदीवाकुलतां गता 7.026.032a सा वेपमाना लज्जन्ती भीता karak­täjali÷ 7.026.032c नलकूबरम् आसाद्य पादयोर् निपपात ह 7.026.033a तदवस्थां च तां दृष्ट्वा महात्मा नलकूबरः 7.026.033c अब्रवीत् किम् इदं भद्रे पादयोः पतितासि मे 7.026.034a सा तु निश्वसमाना च वेपमानाथ säjali÷ 7.026.034c तस्मै सर्वं यथातथ्यम् आख्यातुम् उपचक्रमे 7.026.035a एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम् 7.026.035c तेन सैन्यसहायेन निशेह परिणाम्यते 7.026.036a आयान्ती तेन दृष्टास्मि त्वत्सकाशम् अरिंदम 7.026.036c गृहीत्वा तेन पृष्टास्मि कस्य त्वम् इति रक्षसा 7.026.037a मया तु सर्वं यत् सत्यं तद् धि तस्मै निवेदितम् 7.026.037c काममोहाभिभूतात्मा नाश्रौषीत् तद् वचो मम 7.026.038a याच्यमानो मया देव स्नुषा ते ऽहम् इति प्रभो 7.026.038c तत् सर्वं पृष्ठतः कृत्वा बलात् तेनास्मि धर्षिता 7.026.039a एवं त्वम् अपराधं मे क्षन्तुम् अर्हसि मानद 7.026.039c न हि तुल्यं बलं सौम्य स्त्रियाश् च पुरुषस्य च 7.026.040a एवं श्रुत्वा तु संक्रुद्धस् तदा वैश्वरणात्मजः 7.026.040c धर्षणां तां परां श्रुत्वा ध्यानं संप्रविवेश ह 7.026.041a तस्य तत् कर्म विज्ञाय तदा वैश्रवणात्मजः 7.026.041c मुहूर्ताद् रोषताम्राक्षस् तोयं जग्राह पाणिना 7.026.042a गृहीत्वा सलिलं दिव्यम् उपस्पृश्य यथाविधि 7.026.042c उत्ससर्ज तदा शापं राक्षसेन्द्राय दारुणम् 7.026.043a अकामा तेन यस्मात् त्वं बलाद् भद्रे प्रधर्षिता 7.026.043c तस्मात् स युवतीम् अन्यां नाकामाम् उपयास्यति 7.026.044a यदा त्व् अकामां कामार्तो धर्षयिष्यति योषितम् 7.026.044c मूर्धा तु सप्तधा तस्य शकलीभविता तदा 7.026.045a तस्मिन्न् उदाहृते शापे ज्वलिताग्निसमप्रभे 7.026.045c देवदुन्दुभयो नेदुः पुष्पवृष्टिश् च खाच् च्युता 7.026.046a प्रजापतिमुखाश् चापि सर्वे देवाः प्रहर्षिताः 7.026.046c ज्ञात्वा लोकगतिं सर्वां तस्य मृत्युं च रक्षसः 7.026.047a श्रुत्वा तु स दशग्रीवस् तं शापं रोमहर्षणम् 7.026.047c नारीषु मैथुनं भावं नाकामास्व् अभ्यरोचयत् 7.027.001a कैलासं लङ्घयित्वाथ दशग्रीवः सराक्षसः 7.027.001c आससाद महातेजा इन्द्रलोकं निशाचरः 7.027.002a तस्य राक्षससैन्यस्य समन्ताद् उपयास्यतः 7.027.002c देवलोकं ययौ शब्दो भिद्यमानार्णवोपमः 7.027.003a श्रुत्वा तु रावणं प्राप्तम् इन्द्रः संचलितासनः 7.027.003c अब्रवीत् तत्र तान् देवान् सर्वान् एव समागतान् 7.027.004a आदित्यान् सवसून् रुद्रान् विश्वान् साध्यान् मरुद्गणान् 7.027.004c सज्जीभवत युद्धार्थं रावणस्य दुरात्मनः 7.027.005a एवम् उक्तास् तु शक्रेण देवाः शक्रसमा युधि 7.027.005c संनह्यन्त महासत्त्वा युद्धश्रद्धासमन्विताः 7.027.006a स तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति 7.027.006c विष्णोः समीपम् आगत्य वाक्यम् एतद् उवाच ह 7.027.007a विष्णो कथं करिष्यामो महावीर्यपराक्रम 7.027.007c असौ हि बलवान् रक्षो युद्धार्थम् अभिवर्तते 7.027.008a वरप्रदानाद् बलवान् न खल्व् अन्येन हेतुना 7.027.008c तच् च सत्यं हि कर्तव्यं वाक्यं देव प्रजापतेः 7.027.009a तद् यथा नमुचिर् वृत्रो बलिर् नरकशम्बरौ 7.027.009c त्वन् मतं समवष्टभ्य यथा दग्धास् तथा कुरु 7.027.010a न ह्य् अन्यो देव देवानाम् आपत्सु सुमहाबल 7.027.010c गतिः परायणं वास्ति त्वाम् ऋते पुरुषोत्तम 7.027.011a त्वं हि नारायणः श्रीमान् पद्मनाभः सनातनः 7.027.011c त्वयाहं स्थापितश् चैव देवराज्ये सनातने 7.027.012a तद् आख्याहि यथातत्त्वं देवदेव मम स्वयम् 7.027.012c असिचक्रसहायस् त्वं युध्यसे संयुगे रिपुम् 7.027.013a एवम् उक्तः स शक्रेण देवो नारायणः प्रभुः 7.027.013c अब्रवीन् न परित्रासः कार्यस् ते श्रूयतां च मे 7.027.014a न तावद् एष दुर्वृत्तः शक्यो दैवतदानवैः 7.027.014c हन्तुं युधि समासाद्य वरदानेन दुर्जयः 7.027.015a सर्वथा तु महत् कर्म करिष्यति बलोत्कटः 7.027.015c रक्षः पुत्रसहायो ऽसौ दृष्टम् एतन् निसर्गतः 7.027.016a ब्रवीषि यत् तु मां शक्र संयुगे योत्स्यसीति ह 7.027.016c नैवाहं प्रतियोत्स्ये तं रावणं राक्षसाधिपम् 7.027.017a अनिहत्य रिपुं विष्णुर् न हि प्रतिनिवर्तते 7.027.017c दुर्लभश् चैष कामो ऽद्य वरम् आसाद्य राक्षसे 7.027.018a प्रतिजानामि देवेन्द्र त्वत्समीपं शतक्रतो 7.027.018c राक्षसस्याहम् एवास्य भविता मृत्युकारणम् 7.027.019a अहम् एनं वधिष्यामि रावणं ससुतं युधि 7.027.019c देवतास् तोषयिष्यामि ज्ञात्वा कालम् उपस्थितम् 7.027.020a एतस्मिन्न् अन्तरे नादः शुश्रुवे रजनीक्षये 7.027.020c तस्य रावणसैन्यस्य प्रयुद्धस्य समन्ततः 7.027.021a अथ युद्धं समभवद् देवराक्षसयोस् तदा 7.027.021c घोरं तुमुलनिर्ह्रादं नानाप्रहरणायुधम् 7.027.022a एतस्मिन्न् अन्तरे शूरा राक्षसा घोरदर्शनाः 7.027.022c युद्धार्थम् अभ्यधावन्त सचिवा रावणाज्ञया 7.027.023a मारीचश् च प्रहस्तश् च महापार्श्वमहोदरौ 7.027.023c अकम्पनो निकुम्भश् च शुकः सारण एव च 7.027.024a संह्रादिर् धूमकेतुश् च महादंष्ट्रो महामुखः 7.027.024c जम्बुमाली महामाली विरूपाक्षश् च राक्षसः 7.027.025a एतैः सर्वैर् महावीर्यैर् वृतो राक्षसपुंगवः 7.027.025c रावणस्यार्यकः सैन्यं सुमाली प्रविवेश ह 7.027.026a स हि देवगणान् सर्वान् नानाप्रहरणैः शितैः 7.027.026c विध्वंसयति संक्रुद्धः सह तैः क्षणदाचरैः 7.027.027a एतस्मिन्न् अन्तरे शूरो वसूनाम् अष्टमो वसुः 7.027.027c सावित्र इति विख्यातः प्रविवेश महारणम् 7.027.028a ततो युद्धं समभवत् सुराणां राक्षसैः सह 7.027.028c क्रुद्धानां रक्षसां कीर्तिं समरेष्व् अनिवर्तिनाम् 7.027.029a ततस् ते राक्षसाः शूरा देवांस् तान् समरे स्थितान् 7.027.029c नानाप्रहरणैर् घोरैर् जघ्नुः शतसहस्रशः 7.027.030a सुरास् तु राक्षसान् घोरान् महावीर्यान् स्वतेजसा 7.027.030c समरे विविधैः शस्त्रैर् अनयन् यमसादनम् 7.027.031a एतस्मिन्न् अन्तरे शूरः सुमाली नाम राक्षसः 7.027.031c नानाप्रहरणैः क्रुद्धो रणम् एवाभ्यवर्तत 7.027.032a देवानां तद् बलं सर्वं नानाप्रहरणैः शितैः 7.027.032c विध्वंसयति संक्रुद्धो वायुर् जलधरान् इव 7.027.033a ते महाबाणवर्षैश् च शूलैः प्रासैश् च दारुणैः 7.027.033c pŬyamÃnÃ÷ सुराः सर्वे न व्यतिष्ठन् समाहिताः 7.027.034a ततो विद्राव्यमाणेषु त्रिदशेषु सुमालिना 7.027.034c वसूनाम् अष्टमो देवः सावित्रो व्यवतिष्ठत 7.027.035a संवृतः स्वैर् अनीकैस् तु प्रहरन्तं निशाचरम् 7.027.035c विक्रमेण महातेजा वारयाम् आस संयुगे 7.027.036a सुमत्तयोस् तयोर् आसीद् युद्धं लोके सुदारुणम् 7.027.036c सुमालिनो वसोश् चैव समरेष्व् अनिवर्तिनोः 7.027.037a ततस् तस्य महाबाणैर् वसुना सुमहात्मना 7.027.037c महान् स पन्नगरथः क्षणेन विनिपातितः 7.027.038a हत्वा तु संयुगे तस्य रथं बाणशतैः शितैः 7.027.038c गदां तस्य वधार्थाय वसुर् जग्राह पाणिना 7.027.039a तां प्रदीप्तां प्रगृह्याशु कालदण्डनिभां शुभाम् 7.027.039c तस्य मूर्धनि सावित्रः सुमालेर् विनिपातयत् 7.027.040a तस्य मूर्धनि सोल्काभा पतन्ती च तदा बभौ 7.027.040c सहस्राक्षसमुत्सृष्टा गिराव् इव महाशनिः 7.027.041a तस्य नैवास्थि कायो वा न मांसं ददृशे तदा 7.027.041c गदया भस्मसाद्भूतो रणे तस्मिन् निपातितः 7.027.042a तं दृष्ट्वा निहतं संख्ये राक्षसास् ते समन्ततः 7.027.042c दुद्रुवुः सहिताः सर्वे क्रोशमाना महास्वनम् 7.028.001a सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम् 7.028.001c विद्रुतं चापि स्वं सैन्यं लक्षयित्वार्दितं शरैः 7.028.002a ततः स बलवान् क्रुद्धो रावणस्य सुतो युधि 7.028.002c निवर्त्य राक्षसान् सर्वान् मेघनादो व्यतिष्ठत 7.028.003a स रथेनाग्निवर्णेन कामगेन महारथः 7.028.003c अभिदुद्राव सेनां तां वनान्य् अग्निर् इव ज्वलन् 7.028.004a ततः प्रविशतस् तस्य विविधायुधधारिणः 7.028.004c विदुद्रुवुर् दिशः सर्वा देवास् तस्य च दर्शनात् 7.028.005a न तत्रावस्थितः कश् चिद् रणे तस्य युयुत्सतः 7.028.005c सर्वान् आविध्य वित्रस्तान् दृष्ट्वा शक्रो 'bhyabhëata 7.028.006a न भेतव्यं न गन्तव्यं निवर्तध्वं रणं प्रति 7.028.006c एष गच्छति मे पुत्रो युद्धार्थम् अपराजितः 7.028.007a ततः शक्रसुतो देवो जयन्त इति विश्रुतः 7.028.007c रथेनाद्भुतकल्पेन संग्रामम् अभिवर्तत 7.028.008a ततस् ते त्रिदशाः सर्वे परिवार्य शचीसुतम् 7.028.008c रावणस्य सुतं युद्धे समासाद्य व्यवस्थिताः 7.028.009a तेषां युद्धं महद् अभूत् सदृशं देवरक्षसाम् 7.028.009c कृते महेन्द्रपुत्रस्य राक्षसेन्द्रसुतस्य च 7.028.010a ततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः 7.028.010c सारथौ पातयाम् आस शरान् käcanabhÆ«aïÃn 7.028.011a शचीसुतस् त्व् अपि तथा जयन्तस् तस्य सारथिम् 7.028.011c तं चैव रावणिं क्रुद्धः प्रत्यविध्यद् रणाजिरे 7.028.012a ततः क्रुद्धो महातेजा रक्षो विस्फारितेक्षणः 7.028.012c रावणिः शक्रपुत्रं तं शरवर्षैर् अवाकिरत् 7.028.013a ततः प्रगृह्य शस्त्राणि सारवन्ति महान्ति च 7.028.013c शतघ्नीस् तोमरान् प्रासान् गदाखड्गपरश्वधान् 7.028.013e सुमहान्त्य् अद्रिशृङ्गाणि पातयाम् आस रावणिः 7.028.014a ततः प्रव्यथिता लोकाः संजज्ञे च तमो महत् 7.028.014c तस्य रावणपुत्रस्य तदा शत्रून् अभिघ्नतः 7.028.015a ततस् तद् दैवतबलं समन्तात् तं शचीसुतम् 7.028.015c बहुप्रकारम् अस्वस्थं तत्र तत्र स्म धावति 7.028.016a नाभ्यजानंस् तदान्योन्यं शत्रून् वा दैवतानि वा 7.028.016c तत्र तत्र विपर्यस्तं समन्तात् परिधावितम् 7.028.017a एतस्मिन्न् अन्तरे शूरः पुलोमा नाम वीर्यवान् 7.028.017c दैतेयस् तेन संगृह्य शचीपुत्रो ऽपवाहितः 7.028.018a गृहीत्वा तं तु नप्तारं प्रविष्टः स महोदधिम् 7.028.018c मातामहो ऽर्यकस् तस्य पौलोमी येन सा ÓacÅ 7.028.019a प्रणाशं दृश्य तु सुरा जयन्तस्यातिदारुणम् 7.028.019c व्यथिताश् चाप्रहृष्टाश् च समन्ताद् विप्रदुद्रुवुः 7.028.020a रावणिस् त्व् अथ संहृष्टो बलैः परिवृतः स्वकैः 7.028.020c अभ्यधावत देवांस् तान् मुमोच च महास्वनम् 7.028.021a दृष्ट्वा प्रणाशं पुत्रस्य रावणेश् चापि विक्रमम् 7.028.021c मातलिं प्राह देवेन्द्रो रथः समुपनीयताम् 7.028.022a स तु दिव्यो महाभीमः सज्ज एव महारथः 7.028.022c उपस्थितो मातलिना वाह्यमानो मनोजवः 7.028.023a ततो मेघा रथे तस्मिंस् तडिद्वन्तो महास्वनाः 7.028.023c अग्रतो वायुचपला गच्छन्तो व्यनदंस् तदा 7.028.024a नानावाद्यानि वाद्यन्त स्तुतयश् च समाहिताः 7.028.024c ननृतुश् चाप्सरःसंघाः प्रयाते वासवे रणम् 7.028.025a रुद्रैर् वसुभिर् आदित्यैः साध्यैश् च समरुद्गणैः 7.028.025c वृतो नानाप्रहरणैर् निर्ययौ त्रिदशाधिपः 7.028.026a निर्गच्छतस् तु शक्रस्य परुषं पवनो ववौ 7.028.026c भास्करो निष्प्रभश् चासीन् महोल्काश् च प्रपेदिरे 7.028.027a एतस्मिन्न् अन्तरे शूरो दशग्रीवः प्रतापवान् 7.028.027c आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा 7.028.028a पन्नगैः सुमहाकायैर् वेष्टितं लोमहर्षणैः 7.028.028c येषां निश्वासवातेन प्रदीप्तम् इव संयुगम् 7.028.029a दैत्यैर् निशाचरैः शूरै रथः संपरिवारितः 7.028.029c समराभिमुखो दिव्यो महेन्द्रम् अभिवर्तत 7.028.030a पुत्रं तं वारयित्वासौ स्वयम् एव व्यवस्थितः 7.028.030c सो ऽपि युद्धाद् विनिष्क्रम्य रावणिः समुपाविशत् 7.028.031a ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह 7.028.031c शस्त्राभिवर्षणं घोरं मेघानाम् इव संयुगे 7.028.032a कुम्भकर्णस् तु दुष्टात्मा नानाप्रहरणोद्यतः 7.028.032c नाज्ञायत तदा युद्धे सह केनाप्य् अयुध्यत 7.028.033a दन्तैर् भुजाभ्यां पद्भ्यां च शक्तितोमरसायकैः 7.028.033c येन केनैव संरब्धस् tìayÃm आस वै सुरान् 7.028.034a ततो रुद्रैर् महाभागैः सहादित्यैर् निशाचरः 7.028.034c प्रयुद्धस् तैश् च संग्रामे कृत्तः शस्त्रैर् निरन्तरम् 7.028.035a ततस् तद् राक्षसं सैन्यं त्रिदशैः समरुद्गणैः 7.028.035c रणे विद्रावितं सर्वं नानाप्रहरणैः शितैः 7.028.036a के चिद् विनिहताः शस्त्रैर् वेष्टन्ति स्म महीतले 7.028.036c वाहनेष्व् अवसक्ताश् च स्थिता एवापरे रणे 7.028.037a रथान् नागान् खरान् उष्ट्रान् पन्नगांस् तुरगांस् तथा 7.028.037c शिंशुमारान् वराहांश् च पिशाचवदनांस् तथा 7.028.038a तान् समालिङ्ग्य बाहुभ्यां विष्टब्धाः के चिद् उच्छ्रिताः 7.028.038c देवैस् तु शस्त्रसंविद्धा मम्रिरे च निशाचराः 7.028.039a चित्रकर्म इवाभाति स तेषां रणसंप्लवः 7.028.039c निहतानां प्रमत्तानां राक्षसानां महीतले 7.028.040a शोणितोदक निष्यन्दाकङ्कगृध्रसमाकुला 7.028.040c प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी 7.028.041a एतस्मिन्न् अन्तरे क्रुद्धो दशग्रीवः प्रतापवान् 7.028.041c निरीक्ष्य तद् बलं सर्वं दैवतैर् विनिपातितम् 7.028.042a स तं प्रतिविगाह्याशु प्रवृद्धं सैन्यसागरम् 7.028.042c त्रिदशान् समरे निघ्नञ् शक्रम् एवाभ्यवर्तत 7.028.043a ततः शक्रो महच् चापं विस्फार्य सुमहास्वनम् 7.028.043c यस्य विस्फारघोषेण स्वनन्ति स्म दिशो दश 7.028.044a तद् विकृष्य महच् चापम् इन्द्रो रावणमूर्धनि 7.028.044c निपातयाम् आस शरान् पावकादित्यवर्चसः 7.028.045a तथैव च महाबाहुर् दशग्रीवो व्यवस्थितः 7.028.045c शक्रं कार्मुकविभ्रष्टैः शरवर्षैर् अवाकिरत् 7.028.046a प्रयुध्यतोर् अथ तयोर् बाणवर्षैः समन्ततः 7.028.046c नाज्ञायत तदा किं चित् सर्वं हि तमसा वृतम् 7.029.001a ततस् तमसि संजाते राक्षसा दैवतैः सह 7.029.001c अयुध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम् 7.029.002a ततस् तु देवसैन्येन राक्षसानां महद् बलम् 7.029.002c दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् 7.029.003a तस्मिंस् तु तमसा नद्धे सर्वे ते देवराक्षसाः 7.029.003c अन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम् 7.029.004a इन्द्रश् च रावणश् चैव रावणिश् च महाबलः 7.029.004c तस्मिंस् तमोजालवृते मोहम् ईयुर् न ते त्रयः 7.029.005a स तु दृष्ट्वा बलं सर्वं निहतं रावणो रणे 7.029.005c क्रोधम् अभ्यागमत् तीव्रं महानादं च मुक्तवान् 7.029.006a क्रोधात् सूतं च दुर्धर्षः स्यन्दनस्थम् उवाच ह 7.029.006c परसैन्यस्य मध्येन यावदन्तं नयस्व माम् 7.029.007a अद्यैतांस् त्रिदशान् सर्वान् विक्रमैः समरे स्वयम् 7.029.007c नानाशस्त्रैर् महासारैर् नाशयामि नभस्तलात् 7.029.008a अहम् इन्द्रं वधिष्यामि वरुणं धनदं यमम् 7.029.008c त्रिदशान् विनिहत्याशु स्वयं स्थास्याम्य् अथोपरि 7.029.009a विषादो न च कर्तव्यः शीघ्रं वाहय मे रथम् 7.029.009c द्विः खलु त्वां ब्रवीम्य् अद्य यावदन्तं नयस्व माम् 7.029.010a अयं स नन्दनोद्देशो यत्र वर्तामहे वयम् 7.029.010c नय माम् अद्य तत्र त्वम् उदयो यत्र पर्वतः 7.029.011a तस्य तद्वचनं श्रुत्वा तुरगान् स मनोजवान् 7.029.011c आदिदेशाथ शत्रूणां मध्येनैव च सारथिः 7.029.012a तस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस् तदा 7.029.012c रथस्थः समरस्थांस् तान् देवान् वाक्यम् अथाब्रवीत् 7.029.013a सुराः शृणुत मद्वाक्यं यत् तावन् मम रोचते 7.029.013c जीवन्न् एव दशग्रीवः साधु रक्षो निगृह्यताम् 7.029.014a एष ह्य् अतिबलः सैन्ये रथेन पवनौजसा 7.029.014c गमिष्यति प्रवृद्धोर्मिः समुद्र इव पर्वणि 7.029.015a न ह्य् एष हन्तुं शक्यो ऽद्य वरदानात् सुनिर्भयः 7.029.015c तद् ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे 7.029.016a यथा बलिं निगृह्यैतत् त्रैलोक्यं भुज्यते मया 7.029.016c एवम् एतस्य पापस्य निग्रहो मम रोचते 7.029.017a ततो ऽन्यं देशम् आस्थाय शक्रः संत्यज्य रावणम् 7.029.017c अयुध्यत महातेजा राक्षसान् नाशयन् रणे 7.029.018a उत्तरेण दशग्रीवः प्रविवेशानिवर्तितः 7.029.018c दक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः 7.029.019a ततः स योजनशतं प्रविष्टो राक्षसाधिपः 7.029.019c देवतानां बलं कृत्स्नं शरवर्षैर् अवाकिरत् 7.029.020a ततः शक्रो निरीक्ष्याथ प्रविष्टं तं बलं स्वकम् 7.029.020c न्यवर्तयद् असंभ्रान्तः समावृत्य दशाननम् 7.029.021a एतस्मिन्न् अन्तरे नादो मुक्तो दानवराक्षसैः 7.029.021c हा हताः स्मेति तं दृष्ट्वा ग्रस्तं शक्रेण रावणम् 7.029.022a ततो रथं समारुह्य रावणिः क्रोधमूर्छितः 7.029.022c तत् सैन्यम् अतिसंक्रुद्धः प्रविवेश सुदारुणम् 7.029.023a स तां प्रविश्य मायां तु दत्तां गोपतिना पुरा 7.029.023c अदृश्यः सर्वभूतानां तत् सैन्यं समवाकिरत् 7.029.024a ततः स देवान् संत्यज्य शक्रम् एवाभ्ययाद् द्रुतम् 7.029.024c महेन्द्रश् च महातेजा न ददर्श सुतं रिपोः 7.029.025a स मातलिं हयांश् चैव tìayitvà शरोत्तमैः 7.029.025c महेन्द्रं बाणवर्षेण शीघ्रहस्तो ह्य् अवाकिरत् 7.029.026a ततः शक्रो रथं त्यक्त्व विसृज्य च स मातलिम् 7.029.026c ऐरावतं समारुह्य मृगयाम् आस रावणिम् 7.029.027a स तु माया बलाद् रक्षः संग्रामे नाभ्यदृश्यत 7.029.027c किरमाणः शरौघेन महेन्द्रम् अमितौजसं 7.029.028a स तं यदा परिश्रान्तम् इन्द्रं मेने ऽथ रावणिः 7.029.028c तदैनं मायया बद्ध्वा स्वसैन्यम् अभितो ऽनयत् 7.029.029a तं दृष्ट्वाथ बलात् तस्मिन् माययापहृतं रणे 7.029.029c महेन्द्रम् अमराः सर्वे किं न्व् एतद् इति चुक्रुशुः 7.029.029e न हि दृश्यति विद्यावान् मायया येन नीयते 7.029.030a एतस्मिन्न् अन्तरे चापि सर्वे सुरगणास् तदा 7.029.030c अभ्यद्रवन् सुसंक्रुद्धा रावणं शस्त्रवृष्टिभिः 7.029.031a रावणस् तु समासाद्य वस्वादित्यमरुद्गणान् 7.029.031c न शशाक रणे स्थातुं न योद्धुं ÓastrapŬita÷ 7.029.032a तं तु दृष्ट्वा परिश्रान्तं प्रहारैर् जर्जरच्छविम् 7.029.032c रावणिः पितरं युद्धे ऽदर्शनस्थो ऽब्रवीद् इदम् 7.029.033a आगच्छ तात गच्छावो निवृत्तं रणकर्म तत् 7.029.033c जितं ते विदितं भो ऽस्तु स्वस्थो भव गतज्वरः 7.029.034a अयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः 7.029.034c स गृहीतो मया शक्रो भग्नमानाः सुराः कृताः 7.029.035a यथेष्टं भुङ्क्ष्व त्रैलोक्यं निगृह्य रिपुम् ओजसा 7.029.035c वृथा ते किं श्रमं कृत्वा युद्धं हि तव निष्फलम् 7.029.036a स दैवतबलात् तस्मान् निवृत्तो रणकर्मणः 7.029.036c तच् छ्रुत्वा रावणेर् वाक्यं स्वस्थचेता दशाननः 7.029.037a अथ रणविगतज्वरः प्रभुर्; विजयम् अवाप्य निशाचराधिपः 7.029.037c भवनम् अभि ततो जगाम हृष्टः; स्वसुतम् अवाप्य च वाक्यम् अब्रवीत् 7.029.038a अतिबलसदृशैः पराक्रमैस् तैर्; मम कुलमानविवर्धनं कृतम् 7.029.038c यद् अमरसमविक्रम त्वया; त्रिदशपतिस् त्रिदशाश् च निर्जिताः 7.029.039a त्वरितम् उपनयस्व वासवं; नगरम् इतो व्रज सैन्यसंवृतः 7.029.039c अहम् अपि तव गच्छतो द्रुतं; सह सचिवैर् अनुयामि पृष्ठतः 7.029.040a अथ स बलवृतः सवाहनस्; त्रिदशपतिं परिगृह्य रावणिः 7.029.040c स्वभवनम् उपगम्य राक्षसो; मुदितमना विससर्ज राक्षसान् 7.030.001a जिते महेन्द्रे ऽतिबले रावणस्य सुतेन वै 7.030.001c प्रजापतिं पुरस्कृत्य गता लङ्कां सुरास् तदा 7.030.002a तं रावणं समासाद्य पुत्रभ्रातृभिर् आवृतम् 7.030.002c अब्रवीद् गगने तिष्ठन् सान्त्वपूर्वं प्रजापतिः 7.030.003a वत्स रावण तुष्टो ऽस्मि तव पुत्रस्य संयुगे 7.030.003c अहो ऽस्य विक्रमौदार्यं तव तुल्यो ऽधिको ऽपि वा 7.030.004a जितं हि भवता सर्वं त्रैलोक्यं स्वेन तेजसा 7.030.004c कृता प्रतिज्ञा सफला प्रीतो ऽस्मि स्वसुतेन वै 7.030.005a अयं च पुत्रो ऽतिबलस् तव रावणरावणिः 7.030.005c इन्द्रजित् त्व् इति विख्यातो जगत्य् एष भविष्यति 7.030.006a balavä शत्रुनिर्जेता भविष्यत्य् एष राक्षसः 7.030.006c यम् आश्रित्य त्वया राजन् स्थापितास् त्रिदशा वशे 7.030.007a तन् मुच्यतां महाबाहो महेन्द्रः पाकशासनः 7.030.007c किं चास्य मोक्षणार्थाय प्रयच्छन्ति दिवौकसः 7.030.008a अथाब्रवीन् महातेजा इन्द्रजित् समितिंजयः 7.030.008c अमरत्वम् अहं देव वृणोमीहास्य मोक्षणे 7.030.009a अब्रवीत् तु तदा देवो रावणिं कमलोद्भवः 7.030.009c नास्ति सर्वामरत्वं हि केषां चित् प्राणिनां भुवि 7.030.010a अथाब्रवीत् स तत्रस्थम् इन्द्रजित् पद्मसंभवम् 7.030.010c श्रूयतां या भवेत् सिद्धिः शतक्रतुविमोक्षणे 7.030.011a ममेष्टं नित्यशो देव हव्यैः संपूज्य पावकम् 7.030.011c संग्रामम् अवतर्तुं वै शत्रुनिर्जयकाङ्क्षिणः 7.030.012a तस्मिंश् चेद् असमाप्ते तु जप्यहोमे विभावसोः 7.030.012c युध्येयं देव संग्रामे तदा मे स्याद् विनाशनम् 7.030.013a सर्वो हि तपसा चैव वृणोत्य् अमरतां पुमान् 7.030.013c विक्रमेण मया त्व् एतद् अमरत्वं प्रवर्तितम् 7.030.014a एवम् अस्त्व् इति तं प्राह वाक्यं देवः प्रजापतिः 7.030.014c मुक्तश् चेन्द्रजिता शक्रो गताश् च त्रिदिवं सुराः 7.030.015a एतस्मिन्न् अन्तरे शक्रो दीनो भ्रष्टाम्बरस्रजः 7.030.015c राम चिन्तापरीतात्मा ध्यानतत्परतां गतः 7.030.016a तं तु दृष्ट्वा तथाभूतं प्राह देवः प्रजापतिः 7.030.016c शक्रक्रतो किम् उत्कण्ठां करोषि स्मर दुष्कृतम् 7.030.017a अमरेन्द्र मया बह्व्यः प्रजाः सृष्टाः पुरा प्रभो 7.030.017c एकवर्णाः samÃbhëà एकरूपाश् च सर्वशः 7.030.018a तासां नास्ति विशेषो हि दर्शने लक्षणे ऽपि वा 7.030.018c ततो ऽहम् एकाग्रमनास् ताः प्रजाः पर्यचिन्तयम् 7.030.019a सो ऽहं तासां विशेषार्थं स्त्रियम् एकां विनिर्ममे 7.030.019c यद् यत् प्रजानां प्रत्यङ्गं विशिष्टं तत् तद् उद्धृतम् 7.030.020a ततो मया रूपगुणैर् अहल्या स्त्री विनिर्मिता 7.030.020c अहल्येत्य् एव च मया तस्या नाम प्रवर्तितम् 7.030.021a निर्मितायां तु देवेन्द्र तस्यां नार्यां सुरर्षभ 7.030.021c भविष्यतीति कस्यैषा मम चिन्ता ततो ऽभवत् 7.030.022a त्वं तु शक्र तदा नारीं जानीषे मनसा प्रभो 7.030.022c स्थानाधिकतया पत्नी ममैषेति पुरंदर 7.030.023a सा मया न्यासभूता तु गौतमस्य महात्मनः 7.030.023c न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च सा 7.030.024a ततस् तस्य परिज्ञाय मया स्थैर्यं महामुनेः 7.030.024c ज्ञात्वा तपसि सिद्धिं च पत्न्यर्थं स्पर्शिता तदा 7.030.025a स तया सह धर्मात्मा रमते स्म महामुनिः 7.030.025c आसन् निराशा देवास् तु गौतमे दत्तया तया 7.030.026a त्वं क्रुद्धस् त्व् इह कामात्मा गत्वा तस्याश्रमं मुनेः 7.030.026c दृष्टवांश् च तदा तां स्त्रीं दीप्ताम् अग्निशिखाम् इव 7.030.027a सा त्वया धर्षिता शक्र कामार्तेन समन्युना 7.030.027c दृष्टस् त्वं च तदा तेन आश्रमे परमर्षिणा 7.030.028a ततः क्रुद्धेन तेनासि शप्तः परमतेजसा 7.030.028c गतो ऽसि येन देवेन्द्र दशाभागविपर्ययम् 7.030.029a यस्मान् मे धर्षिता पत्नी त्वया वासव निर्भयम् 7.030.029c तस्मात् त्वं समरे राजञ् शत्रुहस्तं गमिष्यसि 7.030.030a अयं तु भावो दुर्बुद्धे यस् त्वयेह प्रवर्तितः 7.030.030c मानुषेष्व् अपि सर्वेषु भविष्यति न संशयः 7.030.031a तत्राधर्मः सुबलवान् समुत्थास्यति यो महान् 7.030.031c तत्रार्धं तस्य यः कर्ता त्वय्य् अर्धं निपतिष्यति 7.030.032a न च ते स्थावरं स्थानं भविष्यति पुरंदर 7.030.032c एतेनाधर्मयोगेन यस् त्वयेह प्रवर्तितः 7.030.033a यश् च यश् च सुरेन्द्रः स्याद् ध्रुवः स न भविष्यति 7.030.033c एष शापो मया मुक्त इत्य् असौ त्वां तदाब्रवीत् 7.030.034a तां तु भार्यां विनिर्भर्त्स्य सो ऽब्रवीत् सुमहातपाः 7.030.034c दुर्विनीते विनिध्वंस ममाश्रमसमीपतः 7.030.035a रूपयौवनसंपन्ना यस्मात् त्वम् अनवस्थिता 7.030.035c तस्माद् रूपवती लोके न त्वम् एका भविष्यसि 7.030.036a रूपं च तत् प्रजाः सर्वा गमिष्यन्ति सुदुर्लभम् 7.030.036c यत् तवेदं समाश्रित्य विभ्रमे ऽयम् उपस्थितः 7.030.037a तदा प्रभृति भूयिष्ठं प्रजा रूपसमन्विताः 7.030.037c शापोत्सर्गाद् धि तस्येदं मुनेः सर्वम् उपागतम् 7.030.038a तत् स्मर त्वं महाबाहो दुष्कृतं यत् त्वया कृतम् 7.030.038c येन त्वं ग्रहणं शत्रोर् गतो नान्येन वासव 7.030.039a शीघ्रं यजस्व यज्ञं त्वं वैष्णवं सुसमाहितः 7.030.039c पावितस् तेन यज्ञेन यास्यसि त्रिदिवं ततः 7.030.040a पुत्रश् च तव देवेन्द्र न विनष्टो महारणे 7.030.040c नीतः संनिहितश् चैव अर्यकेण महोदधौ 7.030.041a एतच् छ्रुत्वा महेन्द्रस् तु यज्ञम् इष्ट्वा च वैष्णवम् 7.030.041c पुनस् त्रिदिवम् आक्रामद् अन्वशासच् च देवताः 7.030.042a एतद् इन्द्रजितो राम बलं यत् कीर्तितं मया 7.030.042c निर्जितस् तेन देवेन्द्रः प्राणिनो ऽन्ये च किं पुनः 7.031.001a ततो रामो महातेजा विस्मयात् पुनर् एव हि 7.031.001c उवाच प्रणतो वाक्यम् अगस्त्यम् ऋषिसत्तमम् 7.031.002a भगवन् किं तदा लोकाः शून्या आसन् द्विजोत्तम 7.031.002c धर्षणां यत्र न प्राप्तो रावणो राक्षसेश्वरः 7.031.003a उताहो हीनवीर्यास् ते बभुवुः पृथिवीक्षितः 7.031.003c बहिष्कृता वरास्त्रैश् च बहवो निर्जिता नृपाः 7.031.004a राघवस्य वचः श्रुत्वा अगस्त्यो भगवान् ऋषिः 7.031.004c उवाच रामं प्रहसन् पितामह इवेश्वरम् 7.031.005a स एवं बाधमानस् तु पार्थिवान् पार्थिवर्षभ 7.031.005c चचार रावणो राम पृथिव्यां पृथिवीपते 7.031.006a ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम् 7.031.006c संप्राप्तो यत्र साम्निध्यं परमं वसुरेतसः 7.031.007a तुल्य आसीन् नृपस् तस्य प्रतापाद् वसुरेतसः 7.031.007c अर्जुनो नाम यस्याग्निः शरकुण्डे शयः सदा 7.031.008a तम् एव दिवसं सो ऽथ हैहयाधिपतिर् बली 7.031.008c अर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः 7.031.009a रावणो राक्षसेन्द्रस् तु तस्यामात्यान् अपृच्छत 7.031.009c क्वार्जुनो वो नृपः सो ऽद्य शीघ्रम् आख्यातुम् अर्हथ 7.031.010a रावणो ऽहम् अनुप्राप्तो युद्धेप्सुर् नृवरेण तु 7.031.010c ममागमनम् अव्यग्रैर् युष्माभिः संनिवेद्यताम् 7.031.011a इत्य् एवं रावणेनोक्तास् ते ऽमात्याः सुविपश्चितः 7.031.011c अब्रुवन् राक्षसपतिम् असाम्निध्यं महीपतेः 7.031.012a श्रुत्वा विश्रवसः पुत्रः पौराणाम् अर्जुनं गतम् 7.031.012c अपसृत्यागतो विन्ध्यं हिमवत्संनिभं गिरिम् 7.031.013a स तम् अभ्रम् इवाविष्टम् उद्भ्रान्तम् इव मेदिनीम् 7.031.013c अपश्यद् रावणो विन्ध्यम् आलिखन्तम् इवाम्बरम् 7.031.014a सहस्रशिखरोपेतं सिंहाध्युषितकन्दरम् 7.031.014c प्रपात पतितैः शीतैः साट्टहासम् इवाम्बुभिः 7.031.015a देवदानवगन्धर्वैः साप्सरोगणकिंनरैः 7.031.015c साह स्त्रीभिः krŬamÃnai÷ स्वर्गभूतं महोच्छ्रयम् 7.031.016a नदीभिः स्यन्दमानाभिर् अगतिप्रतिमं जलम् 7.031.016c स्फुटीभिश् चलजिह्वाभिर् वमन्तम् इव विष्ठितम् 7.031.017a उल्कावन्तं दरीवन्तं हिमवत्संनिभं गिरिम् 7.031.017c पश्यमानस् ततो विन्ध्यं रावणो नर्मदां ययौ 7.031.018a चलोपलजलां पुण्यां पश्चिमोदधिगामिनीम् 7.031.018c महिषैः सृमरैः सिंहैः शार्दूलर्क्षगजोत्तमैः 7.031.018e उष्णाभितप्तैस् तृषितैः संक्षोभितजलाशयाम् 7.031.019a चक्रवाकैः सकारण्डैः सहंसजलकुक्कुटैः 7.031.019c सारसैश् च सदामत्तैः कोकूजद्भिः समावृताम् 7.031.020a फुल्लद्रुमकृतोत्तंसां चक्रवाकयुगस्तनीम् 7.031.020c विस्तीर्णपुलिनश्रोणीं हंसावलिसुमेखलाम् 7.031.021a पुष्परेण्वनुलिप्ताङ्गीं जलफेनामलांशुकाम् 7.031.021c जलावगाहसंस्पर्शां फुल्लोत्पलशुभेक्षणाम् 7.031.022a पुष्पकाद् अवरुह्याशु नर्मदां सरितां वराम् 7.031.022c इष्टाम् इव वरां नारीम् अवगाह्य दशाननः 7.031.023a स तस्याः पुलिने रम्ये नानाकुसुमशोभिते 7.031.023c उपोपविष्टः सचिवैः सार्धं राक्षसपुंगवः 7.031.023e नर्मदा दर्शजं हर्षम् आप्तवान् राक्षसेश्वरः 7.031.024a ततः सलीलं प्रहसान् रावणो राक्षसाधिपः 7.031.024c उवाच सचिवांस् तत्र मारीचशुकसारणान् 7.031.025a एष रश्मिसहस्रेण जगत् कृत्वेव käcanam 7.031.025c तीक्ष्णतापकरः सूर्यो नभसो मध्यम् आस्थितः 7.031.025e माम् आसीनं विदित्वेह चन्द्रायाति दिवाकरः 7.031.026a नर्मदा जलशीतश् च सुगन्धिः श्रमनाअशनः 7.031.026c मद्भयाद् अनिलो ह्य् एष वात्य् असौ सुसमाहितः 7.031.027a इयं चापि सरिच्छ्रेष्ठा नर्मदा नर्म वर्धिनी 7.031.027c लीनमीनविहंगोर्मिः सभयेवाङ्गना स्थिता 7.031.028a तद् भवन्तः क्षताः शस्त्रैर् नृपैर् इन्द्रसमैर् युधि 7.031.028c चन्दनस्य रसेनेव रुधिरेण समुक्षिताः 7.031.029a ते यूयम् अवगाहध्वं नर्मदां शर्मदां नृणाम् 7.031.029c महापद्ममुखा मत्ता गङ्गाम् इव महागजाः 7.031.030a अस्यां स्नात्वा महानद्यां पाप्मानं विप्रमोक्ष्यथ 7.031.031a अहम् अप्य् अत्र पुलिने शरदिन्दुसमप्रभे 7.031.031c पुष्पोपहरं शनकैः करिष्यामि उमापतेः 7.031.032a रावणेनैवम् उक्तास् तु मारीचशुकसारणाः 7.031.032c समहोदरधूम्राक्षा नर्मदाम् अवगाहिरे 7.031.033a राक्षसेन्द्रगजैस् तैस् तु क्षोभ्यते नर्मदा नदी 7.031.033c vÃmanäjanapadmÃdyair गङ्गा इव महागजैः 7.031.034a ततस् ते राक्षसाअः स्नात्वा नर्मदाया वराम्भसि 7.031.034c उत्तीर्य पुष्पाण्य् आजह्रुर् बल्यर्थं रावणस्य तु 7.031.035a नर्मदा पुलिने रम्ये शुभ्राभ्रसदृशप्रभे 7.031.035c राक्षसेन्द्रैर् मुहूर्तेन कृतः पुष्पमयो गिरिः 7.031.036a पुष्पेषूपहृतेष्व् एव रावणो राक्षसेश्वरः 7.031.036c अवतीर्णो नदीं स्नातुं गङ्गाम् इव महागजः 7.031.037a तत्र स्नात्वा च विधिवज् जप्त्वा जप्यम् अनुत्तमम् 7.031.037c नर्मदा सलिलात् तस्माद् उत्ततार स रावणः 7.031.038a रावणं präjaliæ यान्तम् अन्वयुः सप्तराक्षसाः 7.031.038c यत्र यत्र स याति स्म रावणो राक्षसाधिपः 7.031.038e जाम्बूनदमयं लिङ्गं तत्र तत्र स्म नीयते 7.031.039a वालुकवेदिमध्ये तु तल् लिङ्गं स्थाप्य रावणः 7.031.039c अर्चयाम् आस गन्धैश् च पुष्पैश् चामृतगन्धिभिः 7.031.040a ततः सताम् आर्तिहरं हरं परं; वरप्रदं चन्द्रमयूखभूषणम् 7.031.040c समर्चयित्वा स निशाचरो जगौ; प्रसार्य हस्तान् प्रणनर्त चायतान् 7.032.001a नर्मदा पुलिने यत्र राक्षसेन्द्रः स रावणः 7.032.001c पुष्पोपहारं कुरुते तस्माद् देशाद् अदूरतः 7.032.002a अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः 7.032.002c krŬite सह नारीभिर् नर्मदातोयम् आश्रितः 7.032.003a तासां मध्यगतो राज रराज स ततो ऽर्जुनः 7.032.003c करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः 7.032.004a जिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम् 7.032.004c रुरोध नर्मदा वेगं बाहुभिः स तदार्जुनः 7.032.005a कार्तवीर्यभुजासेतुं तज् जलं प्राप्य निर्मलम् 7.032.005c कूलापहारं कुर्वाणं प्रतिस्रोतः प्रधावति 7.032.006a समीननक्रमकरः सपुष्पकुशसंस्तरः 7.032.006c स नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ 7.032.007a स वेगः कार्तवीर्येण संप्रेषिट इवाम्भसः 7.032.007c पुष्पोपहारं तत् सर्वं रावणस्य जहार ह 7.032.008a रावणो ऽर्धसमाप्तं तु उत्सृज्य नियमं तदा 7.032.008c नर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम् 7.032.009a पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसंनिभम् 7.032.009c वर्धन्तम् अम्भसो वेगं पूर्वाम् आशां प्रविश्य तु 7.032.010a ततो ऽनुद्भ्रान्तशकुनां स्वाभाव्ये परमे स्थिताम् 7.032.010c निर्विकाराङ्गनाभासां पश्यते रावणो नदीम् 7.032.011a सव्येतरकराङ्गुल्या सशब्दं च दशाननः 7.032.011c वेगप्रभवम् अन्वेष्टुं सो ऽदिशच् छुकसारणौ 7.032.012a तौ तु रावणसंदिष्टौ भ्रातरौ शुकसारणौ 7.032.012c व्योमान्तरचरौ वीरौ प्रस्थितौ पश्चिमोन्मुखौ 7.032.013a अर्धयोजनमात्रं तु गत्वा तौ तु निशाचरौ 7.032.013c पश्येतां पुरुषं तोये krŬantaæ सहयोषितम् 7.032.014a बृहत्सालप्रतीकशं तोयव्याकुलमूर्धजम् 7.032.014c मदरक्तान्तनयनं मदनाकारवर्चसं 7.032.015a नदीं बाहुसहस्रेण रुन्धन्तम् अरिमर्दनम् 7.032.015c गिरिं पादसहस्रेण रुन्धन्तम् इव मेदिनीम् 7.032.016a बालानां वरनारीणां सहस्रेणाभिसंवृतम् 7.032.016c समदानां करेणूनां सहस्रेणेव कुञ्जरम् 7.032.017a तम् अद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौ 7.032.017c संनिवृत्ताव् उपागम्य रावणं तम् अथोचतुः 7.032.018a बृहत्सालप्रतीकाशः को ऽप्य् असौ राक्षसेश्वर 7.032.018c नर्मदां रोधवद् रुद्ध्वा krŬÃpayati योषितः 7.032.019a तेन बाहुसहस्रेण संनिरुद्धजला नदी 7.032.019c सागरोद्गारसंकाशान् उद्गारान् सृजते मुहुः 7.032.020a इत्य् एवं bhëamÃïau तौ निशम्य शुकसारणौ 7.032.020c रावणो ऽर्जुन इत्य् उक्त्वा उत्तस्थौ युद्धलालसः 7.032.021a अर्जुनाभिमुखे तस्मिन् प्रस्थिते राक्षसेश्वरे 7.032.021c सकृद् एव कृतो रावः सरक्तः प्रेषितो घनैः 7.032.022a महोदरमहापार्श्वधूम्राक्षशुकसारणैः 7.032.022c संवृतो राक्षसेन्द्रस् तु तत्रागाद् यत्र सो ऽर्जुनः 7.032.023a नातिदीर्घेण कालेन स ततो राक्षसो बली 7.032.023c तं नर्मदा ह्रदं भीमम् ÃjagÃmäjanaprabha÷ 7.032.024a स तत्र स्त्रीपरिवृतं वाशिताभिर् इव द्विपम् 7.032.024c नरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम् 7.032.025a स रोषाद् रक्तनयनो राक्षसेन्द्रो बलोद्धतः 7.032.025c इत्य् एवम् अर्जुनामात्यान् आह गम्भीरया गिरा 7.032.026a अमात्याः क्षिप्रम् आख्यात हैहयस्य नृपस्य वै 7.032.026c युद्धार्थं समनुप्राप्तो रावणो नाम नामतः 7.032.027a रावणस्य वचः श्रुत्वा मन्त्रिणो ऽथार्जुनस्य ते 7.032.027c उत्तस्थुः सायुधास् तं च रावणं वाक्यम् अब्रुवन् 7.032.028a युद्धस्य कालो विज्ञातः साधु भोः साधु रावण 7.032.028c यः क्षीबं स्त्रीवृतं चैव योद्धुम् इच्छसि नो नृपम् 7.032.028e वाशितामध्यगं मत्तं शार्दूल इव कुञ्जरम् 7.032.029a क्षमस्वाद्य दशग्रीव उष्यतां रजनी त्वया 7.032.029c युद्धश्रद्धा तु यद्य् अस्ति श्वस् तात समरे ऽर्जुनम् 7.032.030a यदि वापि त्वरा तुभ्यं युद्धतृष्णासमावृता 7.032.030c निहत्यास्मांस् ततो युद्धम् अर्जुनेनोपयास्यसि 7.032.031a ततस् ते रावणामात्यैर् अमात्याः पार्थिवस्य तु 7.032.031c सूदिताश् चापि ते युद्धे भक्षिताश् च बुभुक्षितैः 7.032.032a ततो हलहलाशब्दो नर्मदा तिर आबभौ 7.032.032c अर्जुनस्यानुयात्राणां रावणस्य च मन्त्रिणाम् 7.032.033a इषुभिस् तोमरैः शूलैर् वज्रकल्पैः सकर्षणैः 7.032.033c सरावणान् अर्दयन्तः समन्तात् समभिद्रुताः 7.032.034a हैहयाधिपयोधानां वेग आसीत् सुदारुणः 7.032.034c सनक्रमीनमकरसमुद्रस्येव निस्वनः 7.032.035a रावणस्य तु ते ऽमात्याः प्रहस्तशुकसारणाः 7.032.035c कार्तवीर्यबलं क्रुद्धा निर्दहन्त्य् अग्नितेजसः 7.032.036a अर्जुनाय तु तत् कर्म रावणस्य समन्त्रिणः 7.032.036c krŬamÃnÃya कथितं पुरुषैर् द्वाररक्षिभिः 7.032.037a उक्त्वा न भेतव्यम् इति स्त्रीजनं स ततो ऽर्जुनः 7.032.037c उत्ततार जलात् तस्माद् गङ्गातोयाद् iväjana÷ 7.032.038a क्रोधदूषितनेत्रस् तु स ततो ऽर्जुन पावकः 7.032.038c प्रजज्वाल महाघोरो युगान्त इव पावकः 7.032.039a स तूर्णतरम् आदाय वरहेमाङ्गदो गदाम् 7.032.039c अभिद्रवति रक्षांसि तमांसीव दिवाकरः 7.032.040a बाहुविक्षेपकरणां समुद्यम्य महागदाम् 7.032.040c गारुडं वेगम् आस्थाय आपपातैव सो ऽर्जुनः 7.032.041a तस्य मर्गं समावृत्य विन्ध्यो ऽर्कस्येव पर्वतः 7.032.041c स्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः 7.032.042a ततो ऽस्य मुसलं घोरं लोहबद्धं मदोद्धतः 7.032.042c प्रहस्तः प्रेषयन् क्रुद्धो ररास च यथाम्बुदः 7.032.043a तस्याग्रे मुसलस्याग्निर् aÓokÃpŬasaænibha÷ 7.032.043c प्रहस्तकरमुक्तस्य बभूव प्रदहन्न् इव 7.032.044a आधावमानं मुसलं कार्तवीर्यस् तदार्जुनः 7.032.044c निपुणं वञ्चयाम् आस सगदो गजविक्रमः 7.032.045a ततस् तम् अभिदुद्राव प्रहस्तं हैहयाधिपः 7.032.045c भ्रामयाणो गदां गुर्वीं पञ्चबाहुशतोच्छ्रयाम् 7.032.046a तेनाहतो ऽतिवेगेन प्रहस्तो गदया तदा 7.032.046c निपपात स्थितः शैलो वज्रिवज्रहतो यथा 7.032.047a प्रहस्तं पतितं दृष्ट्वा मारीचशुकसाअरणाः 7.032.047c समहोदरधूम्राक्षा अपसृप्ता रणाजिरात् 7.032.048a अपक्रान्तेष्व् अमात्येषु प्रहस्ते च निपातिते 7.032.048c रावणो ऽभ्यद्रवत् तूर्णम् अर्जुनं नृपसत्तमम् 7.032.049a सहस्रबाहोस् तद् युद्धं विंशद्बाहोश् च दारुणम् 7.032.049c नृपराक्षसयोस् तत्र आरब्धं लोमहर्षणम् 7.032.050a सागराव् इव संक्षुब्धौ चलमूलाव् इवाचलौ 7.032.050c तेजोयुक्ताव् इवादित्यौ प्रदहन्ताव् इवानलौ 7.032.051a बलोद्धतौ यथा नागौ वाशितार्थे यथा वृषौ 7.032.051c मेघाव् इव विनर्दन्तौ सिंहाव् इव बलोत्कटौ 7.032.052a रुद्रकालाव् इव क्रुद्धौ तौ तथा राक्षसार्जुनौ 7.032.052c परस्परं गदाभ्यां तौ tìayÃm आसतुर् भृशम् 7.032.053a वज्रप्रहारान् अचला यथा घोरान् विषेहिरे 7.032.053c गदाप्रहारांस् तद्वत् तौ सहेते नरराक्षसौ 7.032.054a यथाशनिरवेभ्यस् तु जायते वै प्रतिश्रुतिः 7.032.054c तथा ताभ्यां गदापातैर् दिशः सर्वाः प्रतिश्रुताः 7.032.055a अर्जुनस्य गदा सा तु पात्यमानाहितोरसि 7.032.055c käcanÃbhaæ नभश् चक्रे विद्युत्सौदामनी यथा 7.032.056a तथैव रावणेनापि पात्यमाना मुहुर् मुहुः 7.032.056c अर्जुनोरसि निर्भाति गदोल्केव महागिरौ 7.032.057a नार्जुनः खेदम् आप्नोति न राक्षसगणेश्वरः 7.032.057c समम् आसीत् तयोर् युद्धं यथा पूर्वं बलीन्द्रयोः 7.032.058a शृङ्गैर् महर्षभौ यद्वद् दन्ताग्रैर् इव कुञ्जरौ 7.032.058c परस्परं विनिघ्नन्तौ नरराक्षससत्तमौ 7.032.059a ततो ऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा 7.032.059c स्तनयोर् अन्तरे मुक्ता रावणस्य महाहवे 7.032.060a वरदानकृतत्राणे सा गदा रावणोरसि 7.032.060c दुर्बलेव यथा सेना द्विधाभूतापतत् क्षितौ 7.032.061a स त्व् अर्जुनप्रमुक्तेन गदापातेन रावणः 7.032.061c अपासर्पद् धनुर्मात्रं निषसाअद च निष्टनन् 7.032.062a स विह्वलं तद् आलक्ष्य दशग्रीवं ततो ऽर्जुनः 7.032.062c सहसा प्रतिजग्राह गरुत्मान् इव पन्नगम् 7.032.063a स तं बाहुसहस्रेण बलाद् गृह्य दशाननम् 7.032.063c बबन्ध बलवान् राजा बलिं नारायणो यथा 7.032.064a बध्यमाने दशग्रीवे सिद्धचारणदेवताः 7.032.064c साध्वीति वादिनः पुष्पैः किरन्त्य् अर्जुनमूर्धनि 7.032.065a व्याघ्रो मृगम् इवादाय siæharì इव दन्तिनम् 7.032.065c ररास हैहयो राजा हर्षाद् अम्बुदवन् मुहुः 7.032.066a प्रहस्तस् तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम् 7.032.066c सह तै राकसैः क्रुद्ध अभिदुद्राव पार्थिवम् 7.032.067a नक्तंचराणां वेगस् तु तेषाम् आपततां बभौ 7.032.067c उद्धृत आतपापाये समुद्राणाम् इवाद्भुतः 7.032.068a मुञ्च मुञ्चेति bhëantas तिष्ठ तिष्ठेति चासकृत् 7.032.068c मुसलानि च शूलानि उत्ससर्जुस् तदार्जुने 7.032.069a अप्राप्तान्य् एव तान्य् आशु असंभ्रान्तस् तदार्जुनः 7.032.069c आयुधान्य् अमरारीणां जग्राह रिपुसूदनः 7.032.070a ततस् तैर् एव रक्षांसि दुर्धरैः प्रवरायुधैः 7.032.070c भित्त्वा विद्रावयाम् आस वायुर् अम्बुधरान् इव 7.032.071a राक्षसांस् त्रासयित्वा तु कार्तवीर्यार्जुनस् तदा 7.032.071c रावणं गृह्य नगरं प्रविवेश सुहृद्वृतः 7.032.072a स कीर्यमाणः कुसुमाक्षतोत्करैर्; द्विजैः सपौरैः पुरुहूतसंनिभः 7.032.072c तदार्जुनः संप्रविवेश तां पुरीं; बलिं निगृह्यैव सहस्रलोचनः 7.033.001a रावणग्रहणं तत् तु वायुग्रहणसंनिभम् 7.033.001c ऋषिः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः 7.033.002a ततः पुत्रसुतस्नेहात् कम्प्यमानो महाधृतिः 7.033.002c माहिष्मतीपतिं द्रष्टुम् आजगाम महान् ऋषिः 7.033.003a स वायुमार्गम् आस्थाय वायुतुल्यगतिर् द्विजः 7.033.003c पुरीं माहिष्मतीं प्राप्तो मनःसंतापविक्रमः 7.033.004a सो ऽमरावतिसंकाशां हृष्टपुष्टजनावृताम् 7.033.004c प्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम् 7.033.005a पादचारम् इवादित्यं निष्पतन्तं सुदुर्दृशम् 7.033.005c ततस् ते प्रत्यभिज्ञाय अर्जुनाय न्यवेदयन् 7.033.006a पुलस्त्य इति तं श्रुत्वा वचनं हैहयाधिपः 7.033.006c शिरस्य् अञ्जलिम् उद्धृत्य प्रत्युद्गच्छद् द्विजोत्तमम् 7.033.007a पुरोहितो ऽस्य गृह्यार्घ्यं मधुपर्कं तथाइव च 7.033.007c पुरस्तात् प्रययौ राज्ञ इन्द्रस्येव बृहस्पतिः 7.033.008a ततस् तम् ऋषिम् आयान्तम् उद्यन्तम् इव भास्करम् 7.033.008c अर्जुनो दृश्य संप्राप्तं ववन्देन्द्र इवेश्वरम् 7.033.009a स तस्य मधुपर्कं च पाद्यम् अर्घ्यं च दापयन् 7.033.009c पुलस्त्यम् आह राजेन्द्रो हर्षगद्गदया गिरा 7.033.010a अद्येयम् अमरावत्या तुल्या माहिष्मती कृता 7.033.010c अद्याहं तु द्विजेन्द्रेन्द्र यस्मात् पश्यामि दुर्दृशम् 7.033.011a अद्य मे कुशलं देव अद्य मे कुलम् उद्धृतम् 7.033.011c यत् ते देवगणैर् वन्द्यौ वन्दे ऽहं चरणाव् इमौ 7.033.012a इदं राज्यम् इमे पुत्रा इमे दारा इमे वयम् 7.033.012c ब्रह्मन् किं कुर्म किं कार्यम् आज्ञापयतु नो भवान् 7.033.013a तं धर्मे ऽग्निषु भृत्येषु शिवं पृष्ट्वाथ पार्थिवम् 7.033.013c पुलस्त्योवाच राजानं हैहयानां तदार्जुनम् 7.033.014a राजेन्द्रामलपद्माक्षपूर्णचन्द्रनिभानन 7.033.014c अतुलं ते बलं येन दशग्रीवस् त्वया जितः 7.033.015a भयाद् यस्यावतिष्ठेतां निष्पन्दौ सागरानिलौ 7.033.015c सो ऽयम् अद्य त्वया बद्धः पौत्रो मे ऽतीवदुर्जयः 7.033.016a तत् पुत्रक यशः स्फीतं नाम विश्रावितं त्वया 7.033.016c मद्वाक्याद् याच्यमानो ऽद्य मुञ्च वत्स दशाननम् 7.033.017a पुलस्त्याज्ञां स गृह्याथ अकिंचनवचो ऽर्जुनः 7.033.017c मुमोच पार्थिवेन्द्रेन्द्रो राक्षसेन्द्रं प्रहृष्टवत् 7.033.018a स तं प्रमुक्त्वा त्रिदशारिम् अर्जुनः; प्रपूज्य दिव्याभरणस्रगम्बरैः 7.033.018c अहिंसाकं सख्यम् उपेत्य साग्निकं; प्रणम्य स ब्रह्मसुतं गृहं ययौ 7.033.019a पुलस्त्येनापि संगम्य राक्षसेन्द्रः प्रतापवान् 7.033.019c परिष्वङ्गकृतातिथ्यो लज्जमानो विसर्जितः 7.033.020a पितामहसुतश् चापि पुलस्त्यो मुनिसत्तमः 7.033.020c मोचयित्वा दशग्रीवं ब्रह्मलोकं जगाम सः 7.033.021a एवं स रावणः प्राप्तः कार्तवीर्यात् तु धर्षणात् 7.033.021c पुलस्त्यवचनाच् चापि पुनर् मोक्षम् अवाप्तवान् 7.033.022a एवं बलिभ्यो बलिनः सन्ति राघवनन्दन 7.033.022c नावज्ञा परतः कार्या य इच्छेच् छ्रेय आत्मनः 7.033.023a ततः स राजा पिशिताशनानां; सहस्रबाहोर् उपलभ्य मैत्रीम् 7.033.023c पुनर् नराणां कदनं चकार; चचार सर्वां पृथिवीं च दर्पात् 7.034.001a अर्जुनेन विमुक्तस् तु रावणो राक्षसाधिपः 7.034.001c चचार पृथिवीं सर्वाम् अनिर्विण्णस् तथा कृतः 7.034.002a राक्षसं वा मनुष्यं वा ӭणुते यं बलाधिकम् 7.034.002c रावणस् तं समासाद्य युद्धे ह्वयति दर्पितः 7.034.003a ततः कदा चित् किष्किन्धां नगरीं वालिपालिताम् 7.034.003c गत्वाह्वयति युद्धाय वालिनं हेममालिनम् 7.034.004a ततस् तं वानरामात्यस् तारस् तारापिता प्रभुः 7.034.004c उवाच रावणं वाक्यं युद्धप्रेप्सुम् उपागतम् 7.034.005a राक्षसेन्द्र गतो वाली यस् ते प्रतिबलो भवेत् 7.034.005c नान्यः प्रमुखतः स्थातुं तव शक्तः प्लवंगमः 7.034.006a चतुर्भ्यो ऽपि समुद्रेभ्यः संध्याम् अन्वास्य रावण 7.034.006c इमं मुहूर्तम् आयाति वाली तिष्ठ मुहूर्तकम् 7.034.007a एतान् अस्थिचयान् पश्य य एते शङ्खपाण्डुराः 7.034.007c युद्धार्थिनाम् इमे राजन् वानराधिपतेजसा 7.034.008a यद् वामृतरसः पीतस् त्वया रावणराक्षस 7.034.008c तथा वालिनम् आसाद्य तदन्तं तव जीवितम् 7.034.009a अथ वा त्वरसे मर्तुं गच्छ दक्षिणसागरम् 7.034.009c वालिनं द्रक्ष्यसे तत्र भूमिष्ठम् इव भास्करम् 7.034.010a स तु तारं विनिर्भर्त्स्य रावणो राक्षसेश्वरः 7.034.010c पुष्पकं तत् समारुह्य प्रययौ दक्षिणार्णवम् 7.034.011a तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम् 7.034.011c रावणो वालिनं दृष्ट्वा संध्योपासनतत्परम् 7.034.012a पुष्पकाद् अवरुह्याथ रावणो ऽञ्जनसंनिभः 7.034.012c ग्रहीतुं वालिनं तूर्णं निःशब्दपदम् आद्रवत् 7.034.013a यदृच्छयोन्मीलयता वालिनापि स रावणः 7.034.013c पापाभिप्रायवान् दृष्टश् चकार न च संभ्रमम् 7.034.014a शशम् आलक्ष्य सिंहो वा पन्नगं गरुडो यथा 7.034.014c न चिन्तयति तं वाली रावणं पापनिश्चयम् 7.034.015a जिघृक्षमाणम् अद्यैनं रावणं पापबुद्धिनम् 7.034.015c कक्षावलम्बिनं कृत्वा गमिष्यामि महार्णवान् 7.034.016a द्रक्ष्यन्त्य् अरिं ममाङ्कस्थं स्रंसितोरुकराम्बरम् 7.034.016c लम्बमानं दशग्रीवं गरुडस्येव पन्नगम् 7.034.017a इत्य् एवं मतिम् आस्थाय वाली कर्णम् उपाश्रितः 7.034.017c जपन् वै नैगमान् मन्त्रांस् तस्थौ parvatarì इव 7.034.018a ताव् अन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ 7.034.018c प्रयत्नवन्तौ तत् कर्म ईहतुर् बलदर्पितौ 7.034.019a हस्तग्राह्यं तु तं मत्वा पादशब्देन रावणम् 7.034.019c पराङ्मुखो ऽपि जग्राह वाली सर्पम् इवाण्डजः 7.034.020a ग्रहीतुकामं तं गृह्य रक्षसाम् ईश्वरं हरिः 7.034.020c खम् उत्पपात वेगेन कृत्वा कक्षावलम्बिनम् 7.034.021a स तं pŬdayamÃnas तु वितुदन्तं नखैर् मुहुः 7.034.021c जहार रावणं वाली पवनस् तोयदं यथा 7.034.022a अथ ते राक्षसामात्या ह्रियमाणे दशानने 7.034.022c मुमोक्षयिषवो घोरा रवमाणा ह्य् अभिद्रवन् 7.034.023a अन्वीयमानस् तैर् वाली भ्राजते ऽम्बरमध्यगः 7.034.023c अन्वीयमानो मेघौघैर् अम्बरस्थ इवांशुमान् 7.034.024a ते ऽशक्नुवन्तः संप्राप्तं वालिनं राक्षसोत्तमाः 7.034.024c तस्य बाहूरुवेगेन परिश्रान्तः पतन्ति च 7.034.025a वालिमार्गाद् अपाक्रामन् पर्वतेन्द्रा हि गच्छतः 7.034.026a अपक्षिगणसंपातो वानरेन्द्रो महाजवः 7.034.026c क्रमशः सागरान् सर्वान् संध्याकालम् अवन्दत 7.034.027a सभाज्यमानो भूतैस् तु खेचरैः खेचरो हरिः 7.034.027c पश्चिमं सागरं वाली आजगाम सरावणः 7.034.028a तत्र संध्याम् उपासित्वा स्नात्वा जप्त्वा च वानरः 7.034.028c उत्तरं सागरं प्रायाद् वहमानो दशाननम् 7.034.029a उत्तरे सागरे संध्याम् उपासित्वा दशाननम् 7.034.029c वहमानो ऽगमद् वाली पूर्वम् अम्बुमहानिधिम् 7.034.030a तत्रापि संध्याम् अन्वास्य वासविः स हरीश्वरः 7.034.030c किष्किन्धाभिमुखो गृह्य रावणं पुनर् आगमत् 7.034.031a चतुर्ष्व् अपि समुद्रेषु संध्याम् अन्वास्य वानरः 7.034.031c रावणोद्वहनश्रान्तः किष्किन्धोपवने ऽपतत् 7.034.032a रावणं तु मुमोचाथ स्वकक्षात् कपिसत्तमः 7.034.032c कुतस् त्वम् इति चोवाच प्रहसन् रावणं प्रति 7.034.033a विस्मयं तु महद् गत्वा श्रमलोकनिरीक्षणः 7.034.033c राक्षसेशो हरीशं तम् इदं वचनम् अब्रवीत् 7.034.034a वानरेन्द्र महेन्द्राभ राक्षसेन्द्रो ऽस्मि रावणः 7.034.034c युद्धेप्सुर् अहं संप्राप्तः स चाद्यासादितस् त्वया 7.034.035a अहो बलम् अहो वीर्यम् अहो गम्भीरता च ते 7.034.035c येनाहं पशुवद् गृह्य भ्रामितश् चतुरो ऽर्णवान् 7.034.036a एवम् अश्रान्तवद् वीर शीघ्रम् एव च वानर 7.034.036c मां चैवोद्वहमानस् तु को ऽन्यो वीरः क्रमिष्यति 7.034.037a त्रयाणाम् एव भूतानां गतिर् एषा प्लवंगम 7.034.037c मनोऽनिलसुपर्णानां तव वा नात्र संशयः 7.034.038a सो ऽहं दृष्टबलस् तुभ्यम् इच्छामि हरिपुंगव 7.034.038c त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः 7.034.039a दाराः पुत्राः पुरं rëÂraæ भोगाच्छादनभोजनम् 7.034.039c सर्वम् एवाविभक्तं नौ भविष्यति हरीश्वर 7.034.040a ततः प्रज्वालयित्वाग्निं ताव् उभौ हरिराक्षसौ 7.034.040c भ्रातृत्वम् उपसंपन्नौ परिष्वज्य परस्परम् 7.034.041a अन्योन्यं लम्बितकरौ ततस् तौ हरिराक्षसौ 7.034.041c किष्किन्धां विशतुर् हृष्टौ सिंहौ गिरिगुहाम् इव 7.034.042a स तत्र मासम् उषितः सुग्रीव इव रावणः 7.034.042c अमात्यैर् आगतैर् नीचस् त्रैलोक्योत्सादनार्थिभिः 7.034.043a एवम् एतत् पुरावृत्तं वालिना रावणः प्रभो 7.034.043c धर्षितश् च कृतश् चापि भ्राता पावकसंनिधौ 7.034.044a बलम् अप्रतिमं राम वालिनो ऽभवद् उत्तमम् 7.034.044c सो ऽपि तया विनिर्दग्धः शलभो वह्निना यथा 7.035.001a अपृच्छत ततो रामो दक्षिणाशालयं मुनिम् 7.035.001c präjalir विनयोपेत इदम् आह वचो ऽर्थवत् 7.035.002a अतुलं बलम् एताभ्यां वालिनो रावणस्य च 7.035.002c न त्व् एतौ हनुमद्वीर्यैः समाव् इति मतिर् मम 7.035.003a शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् 7.035.003c विक्रमश् च प्रभावश् च हनूमति कृतालयाः 7.035.004a दृष्ट्वोदधिं विषीदन्तीं तदैष कपिवाहिनीम् 7.035.004c समाश्वास्य कपीन् भूयो योजनानां शतं प्लुतः 7.035.005a धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तथा 7.035.005c दृष्ट्वा saæbhëità चापि सीता विश्वासिता तथा 7.035.006a सेनाग्रगा मन्त्रिसुताः किंकरा रावणात्मजः 7.035.006c एते हनुमता तत्र एकेन विनिपातिताः 7.035.007a भूयो बन्धाद् विमुक्तेन saæbhëitvà दशाननम् 7.035.007c लङ्का भस्मीकृता तेन पावकेनेव मेदिनी 7.035.008a न कालस्य न शक्रस्य न विष्णोर् वित्तपस्य च 7.035.008c कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः 7.035.009a एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः 7.035.009c प्राप्तो मया जयश् चैव राज्यं मित्राणि बान्धवाः 7.035.010a हनूमान् यदि मे न स्याद् वानराधिपतेः सखा 7.035.010c प्रवृत्तम् अपि को वेत्तुं जानक्याः शक्तिमान् भवेत् 7.035.011a किमर्थं वाली चैतेन सुग्रीवप्रियकाम्यया 7.035.011c तदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा 7.035.012a न हि वेदितवान् मन्ये हनूमान् आत्मनो बलम् 7.035.012c यद् d­«Âavä जीवितेष्टं क्लिश्यन्तं वानराधिपम् 7.035.013a एतन् मे भगवन् सर्वं हनूमति महामुने 7.035.013c विस्तरेण यथातत्त्वं कथयामरपूजित 7.035.014a राघवस्य वचः श्रुत्वा हेतुयुक्तम् ऋषिस् ततः 7.035.014c हनूमतः समक्षं तम् इदं वचनम् अब्रवीत् 7.035.015a सत्यम् एतद् रघुश्रेष्ठ यद् ब्रवीषि हनूमतः 7.035.015c न बले विद्यते तुल्यो न गतौ न मतौ परः 7.035.016a अमोघशापैः शापस् तु दत्तो ऽस्य ऋषिभिः पुरा 7.035.016c न वेदिता बलं येन बली सन्न् अरिमर्दनः 7.035.017a बाल्ये ऽप्य् एतेन यत् कर्म कृतं राम महाबल 7.035.017c तन् न वर्णयितुं शक्यम् अतिबालतयास्य ते 7.035.018a यदि वास्ति त्व् अभिप्रायस् तच् छ्रोतुं तव राघव 7.035.018c समाधाय मतिं राम निशामय वदाम्य् अहम् 7.035.019a सूर्यदत्तवरस्वर्णः सुमेरुर् नाम पर्वतः 7.035.019c यत्र राज्यं प्रशास्त्य् अस्य केषरी नाम वै पिता 7.035.020a तस्य भार्या बभूवेष्टा ह्य् अञ्जनेति परिश्रुता 7.035.020c जनयाम् आस तस्यां वै वायुर् आत्मजम् उत्तमम् 7.035.021a शालिशूकसमाभासं प्रासूतेमं tadäjanà 7.035.021c फलान्य् आहर्तुकामा वै निष्क्रान्ता गहने चरा 7.035.022a एष मातुर् वियोगाच् च क्षुधया च भृशार्दितः 7.035.022c रुरोद शिशुर् अत्यर्थं शिशुः Óarabharì इव 7.035.023a ततोद्यन्तं विवस्वन्तं जपा पुष्पोत्करोपमम् 7.035.023c ददृशे फललोभाच् च उत्पपात रविं प्रति 7.035.024a बालार्काभिमुखो बालो बालार्क इव मूर्तिमान् 7.035.024c ग्रहीतुकामो बालार्कं प्लवते ऽम्बरमध्यगः 7.035.025a एतस्मिन् प्लवनाने तु शिशुभावे हनूमति 7.035.025c देवदानवसिद्धानां विस्मयः सुमहान् अभूत् 7.035.026a नाप्य् एवं वेगवान् वायुर् गरुडो न मनस् तथा 7.035.026c यथायं वायुपुत्रस् तु क्रमते ऽम्बरम् उत्तमम् 7.035.027a यदि तावच् छिशोर् अस्य ईदृशौ गतिविक्रमौ 7.035.027c यौवनं बलम् आसाद्य कथं वेगो भविष्यति 7.035.028a तम् अनुप्लवते वायुः प्लवन्तं पुत्रम् आत्मनः 7.035.028c सूर्यदाहभयाद् रक्षंस् तुषारचयशीतलः 7.035.029a बहुयोजनसाहस्रं क्रमत्य् एष ततो ऽम्बरम् 7.035.029c पितुर् बलाच् च बाल्याच् च भास्कराभ्याशम् आगतः 7.035.030a शिशुर् एष त्व् अदोषज्ञ इति मत्वा दिवाकरः 7.035.030c कार्यं चात्र समायत्तम् इत्य् एवं न ददाह सः 7.035.031a यम् एव दिवसं ह्य् एष ग्रहीतुं भास्करं प्लुतः 7.035.031c तम् एव दिवसं राहुर् जिघृक्षति दिवाकरम् 7.035.032a अनेन च परामृष्टो राम सूर्यरथोपति 7.035.032c अपक्रान्तस् ततस् त्रस्तो राहुश् चन्द्रार्कमर्दनः 7.035.033a स इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः 7.035.033c अब्रवीद् भ्रुकुटीं कृत्वा देवं देवगणैर् वृतम् 7.035.034a बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव 7.035.034c किम् इदं तत् त्वया दत्तम् अन्यस्य बलवृत्रहन् 7.035.035a अद्याहं पर्वकाले तु जिघृक्षुः सूर्यम् आगतः 7.035.035c अथान्यो राहुर् आसाद्य जग्राह सहसा रविम् 7.035.036a स राहोर् वचनं श्रुत्वा वासवः संभ्रमान्वितः 7.035.036c उत्पपातासनं हित्वा उद्वहन् käcanasrajam 7.035.037a ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् 7.035.037c शृङ्गारकारिणं प्रांषुं स्वर्णघण्टाट्टहासिनम् 7.035.038a इन्द्रः करीन्द्रम् आरुह्य राहुं कृत्वा पुरःसरम् 7.035.038c प्रायाद् यत्राभवत् सूर्यः सहानेन हनूमता 7.035.039a अथातिरभसेनागाद् राहुर् उत्सृज्य वासवम् 7.035.039c अनेन च स वै दृष्ट आधावञ् शैलकूटवत् 7.035.040a ततः सूर्यं समुत्सृज्य राहुम् एवम् अवेक्ष्य च 7.035.040c उत्पपात पुनर् व्योम ग्रहीतुं सिंहिका सुतम् 7.035.041a उत्सृज्यार्कम् इमं राम आधावन्तं प्लवंगमम् 7.035.041c दृष्ट्वा राहुः परावृत्य मुखशेषः पराङ्मुखः 7.035.042a इन्द्रम् आशंसमानस् तु त्रातारं सिंहिकासुतः 7.035.042c इन्द्र इन्द्रेति संत्रासान् मुहुर् मुहुर् abhëata 7.035.043a राहोर् विक्रोशमानस्य प्राग् एवालक्षितः स्वरः 7.035.043c श्रुत्वेन्द्रोवाच मां भैषीर् अयम् एनं निहन्म्य् अहम् 7.035.044a ऐरावतं ततो दृष्ट्वा महत् तद् इदम् इत्य् अपि 7.035.044c फलं तं हस्तिराजानम् अभिदुद्राव मारुतिः 7.035.045a तदास्य धावतो रूपम् ऐरावतजिघृक्षया 7.035.045c मुहूर्तम् अभवद् घोरम् इन्द्राग्न्योर् इव भास्वरम् 7.035.046a एवम् आधावमानं तु नातिक्रुद्धः शचीपतिः 7.035.046c हस्तान्तेनातिमुक्तेन kuliÓenÃbhyatìayat 7.035.047a ततो गिरौ पपातैष indravajrÃbhitìita÷ 7.035.047c पतमानस्य चैतस्य वामो हनुर् अभज्यत 7.035.048a तस्मिंस् तु पतिते बाले vajratìanavihvale 7.035.048c चुक्रोधेन्द्राय पवनः प्रजानाम् अशिवाय च 7.035.049a विण्मूत्राशयम् आवृत्य प्रजास्व् अन्तर्गतः प्रभुः 7.035.049c रुरोध सर्वभूतानि यथा वर्षाणि वासवः 7.035.050a वायुप्रकोपाद् भूतानि निरुच्छ्वासानि सर्वतः 7.035.050c संधिभिर् भज्यमानानि këÂhabhÆtÃni जज्ञिरे 7.035.051a निःस्वधं निर्वषट्कारं निष्क्रियं धर्मवर्जितम् 7.035.051c वायुप्रकोपात् त्रैलोक्यं निरयस्थम् इवाबभौ 7.035.052a ततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः 7.035.052c प्रजापतिं समाधावन्न् असुखार्ताः सुखैषिणः 7.035.053a ऊचुः präjalayo देवा दरोदरनिभोदराः 7.035.053c त्वया स्म भगवन् सृष्टाः प्रजानाथ चतुर्विधाः 7.035.054a त्वया दत्तो ऽयम् अस्माकम् आयुषः पवनः पतिः 7.035.054c सो ऽस्मान् प्राणेश्वरो भूत्वा कस्माद् एषो ऽद्य सत्तम 7.035.055a रुरोध दुःखं जनयन्न् अन्तःपुर इव स्त्रियः 7.035.055c तस्मात् त्वां शरणं प्राप्ता वायुनोपहता विभो 7.035.056a वायुसंरोधजं दुःखम् इदं नो नुद शत्रुहन् 7.035.057a एतत् प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः 7.035.057c कारणाद् इति तान् उक्त्वा प्रजाः पुनर् abhëata 7.035.058a यस्मिन् वः कारणे वायुश् चुक्रोध च रुरोध च 7.035.058c प्रजाः शृणुध्वं तत् सर्वं श्रोतव्यं चात्मनः क्षमम् 7.035.059a पुत्रस् तस्यामरेशेन इन्द्रेणाद्य निपातितः 7.035.059c राहोर् वचनम् आज्ञाय राज्ञा वः कोपितो ऽनिलः 7.035.060a अशरीरः शरीरेषु वायुश् चरति पालयन् 7.035.060c शरीरं हि विना वायुं समतां याति रेणुभिः 7.035.061a वायुः प्राणाः सुखं वायुर् वायुः सर्वम् इदं जगत् 7.035.061c वायुना संपरित्यक्तं न सुखं विन्दते जगत् 7.035.062a अद्यैव च परित्यक्तं वायुना जगद् Ãyu«Ã 7.035.062c अद्यैवेमे निरुच्छ्वासाः këÂhaku¬yopamÃ÷ स्थिताः 7.035.063a तद् यामस् तत्र यत्रास्ते मारुतो रुक्प्रदो हि वः 7.035.063c मा विनाशं गमिष्याम अप्रसाद्यादितेः सुतम् 7.035.064a ततः प्रजाभिः सहितः प्रजापतिः; सदेवगन्धर्वभुजंगगुह्यकः 7.035.064c जगाम तत्रास्यति यत्र मारुतः; सुतं सुरेन्द्राभिहतं प्रगृह्य सः 7.035.065a ततो 'rkavaiÓvÃnarakäcanaprabhaæ; सुतं तदोत्सङ्गगतं सदा गतेः 7.035.065c चतुर्मुखो वीक्ष्य कृपाम् अथाकरोत्; सदेवसिद्धर्षिभुजंगराक्षसः 7.036.001a ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः 7.036.001c शिशुकं तं समादाय उत्तस्थौ धातुर् अग्रतः 7.036.002a चलत्कुण्डलमौलिस्रक्तपनीयविभूषणः 7.036.002c पादयोर् न्यपतद् वायुस् तिस्रो' वस्थाय वेधसे 7.036.003a तं तु वेदविदाद्यस् तु लम्बाभरणशोभिना 7.036.003c वायुम् उत्थाप्य हस्तेन शिशुं तं परिमृष्टवान् 7.036.004a स्पृष्टमात्रस् ततः सो ऽथ सलीलं पद्मजन्मना 7.036.004c जलसिक्तं यथा सस्यं पुनर् जीवितम् आप्तवान् 7.036.005a प्राणवन्तम् इमं दृष्ट्वा प्राणो गन्धवहो मुदा 7.036.005c चचार सर्वभूतेषु संनिरुद्धं यथापुरा 7.036.006a मरुद्रोगविनिर्मुक्ताः प्रजा वै मुदिताभवन् 7.036.006c शीतवातविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः 7.036.007a ततस् त्रियुग्मस् त्रिककुत् त्रिधामा त्रिदशार्चितः 7.036.007c उवाच देवता ब्रह्मा मारुतप्रियकाम्यया 7.036.008a भो महेन्द्राग्निवरुणधनेश्वरमहेश्वराः 7.036.008c जानताम् अपि तत् सर्वं हितं वक्ष्यामि श्रूयताम् 7.036.009a अनेन शिशुना कार्यं कर्तव्यं वो भविष्यति 7.036.009c ददतास्य वरान् सर्वे मारुतस्यास्य तुष्टिदान् 7.036.010a ततः सहस्रनयनः प्रीतिरक्तः शुभाननः 7.036.010c कुशे शयमयीं मालां समुत्क्षिप्येदम् अब्रवीत् 7.036.011a मत्करोत्सृष्टवज्रेण हनुर् अस्य यथा क्षतः 7.036.011c नाम्नैष कपिशार्दूलो भविता हनुमान् इति 7.036.012a अहम् एवास्य दास्यामि परमं वरम् उत्तमम् 7.036.012c अतः प्रभृति वज्रस्य ममावध्यो भविष्यति 7.036.013a मार्ताण्डस् त्व् अब्रवीत् तत्र भगवांस् तिमिरापहः 7.036.013c तेजसो ऽस्य मदीयस्य ददामि शतिकां कलाम् 7.036.014a यदा तु शास्त्राण्य् अध्येतुं शक्तिर् अस्य भविष्यति 7.036.014c तदास्य शास्त्रं दास्यामि येन वाग्मी भविष्यति 7.036.015a वरुणश् च वरं प्रादान् नास्य मृत्युर् भविष्यति 7.036.015c वर्षायुतशतेनापि मत्पाशाद् उदकाद् अपि 7.036.016a यमो ऽपि दण्डावध्यत्वम् अरोगत्वं च नित्यशः 7.036.016c दिशते ऽस्य वरं तुष्ट अविषादं च संयुगे 7.036.017a गदेयं मामिका नैनं संयुगेषु वधिष्यति 7.036.017c इत्य् एवं वरदः प्राह तदा ह्य् एकाक्षिपिङ्गलः 7.036.018a मत्तो मदायुधानां च न वध्यो ऽयं भविष्यति 7.036.018c इत्य् एवं शंकरेणापि दत्तो ऽस्य परमो वरः 7.036.019a सर्वेषां ब्रह्मदण्डानाम् अवध्यो ऽयं भविष्यति 7.036.019c दीर्घाअयुश् च महात्मा च इति ब्रह्माब्रवीद् वचः 7.036.020a विश्वकर्मा तु दृष्ट्वैनं बालसूर्योपमं ÓiÓum 7.036.020c शिल्पिना प्रवरः प्राह वरम् अस्य महामतिः 7.036.021a विनिर्मितानि देवानाम् आयुधानीह यानि तु 7.036.021c तेषां संग्रामकाले तु अवध्यो ऽयं भविष्यति 7.036.022a ततः सुराणां तु वरैर् दृष्ट्वा ह्य् एनम् अकंकृतम् 7.036.022c चतुर्मुखस् तुष्टमुखो वायुम् आह जगद्गुरुः 7.036.023a अमित्राणां भयकरो मित्राणाम् अभयंकरः 7.036.023c अजेयो भविता ते ऽत्र पुत्रो मारुतमारुतिः 7.036.024a रावणोत्सादनार्थानि रामप्रीतिकराणि च 7.036.024c रोमहर्षकराण्य् एष कर्ता कर्माणि संयुगे 7.036.025a एवम् उक्त्वा तम् आमन्त्र्य मारुतं ते ऽमरैः सह 7.036.025c यथागतं ययुः सर्वे पितामहपुरोगमाः 7.036.026a सो ऽपि गन्धवहः पुत्रं प्रगृह्य गृहम् आनयत् 7.036.026c अञ्जनायास्तम् आख्याय वरं दत्तं विनिःसृतः 7.036.027a प्राप्य राम वरान् एष वरदानबलान्वितः 7.036.027c बलेनात्मनि संस्थेन सो ऽपूर्यत यथार्णवः 7.036.028a बलेनापूर्यमाणो हि एष वानरपुंगवः 7.036.028c आश्रमेषु महर्षीणाम् अपराध्यति निर्भयः 7.036.029a स्रुग्भाण्डान् अग्निहोत्रं च वल्कलानां च संचयान् 7.036.029c भग्नविच्छिन्नविध्वस्तान् सुशान्तानां करोत्य् अयम् 7.036.030a सर्वेषां ब्रह्मदण्डानाम् अवध्यं ब्रह्मणा कृतम् 7.036.030c जानन्त ऋषयस् तं वै क्षमन्ते तस्य नित्यशः 7.036.031a यदा केषरिणा त्व् एष वायुना säjanena च 7.036.031c प्रतिषिद्धो ऽपि मर्यादां लङ्घयत्य् एव वानरः 7.036.032a ततो महर्षयः क्रुद्धा भृग्वङ्गिरसवंशजाः 7.036.032c शेपुर् एनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः 7.036.033a बाधसे यत् समाश्रित्य बलम् अस्मान् प्लवंगम 7.036.033c तद् दीर्घकालं वेत्तासि नास्माकं शापमोहितः 7.036.034a ततस् तु हृततेजौजा महर्षिवचनौजसा 7.036.034c एषो श्रमाणि नान्येति मृदुभावगतश् चरन् 7.036.035a अथ ऋक्षरजा नाम वालिसुग्रीवयोः पिता 7.036.035c सर्ववानरराजासीत् तेजसा इव भास्करः 7.036.036a स तु राज्यं चिरं कृत्वा वानराणां हरीश्वरः 7.036.036c ततस् त्वर्क्षरजा नाम कालधर्मेण संगतः 7.036.037a तस्मिन्न् अस्तमिते वाली मन्त्रिभिर् मन्त्रकोविदैः 7.036.037c पित्र्ये पदे कृतो राजा सुग्रीवो वालिनः पदे 7.036.038a सुग्रीवेण समं त्व् अस्य अद्वैधं छिद्रवर्जितम् 7.036.038c अहार्यं सख्यम् अभवद् अनिलस्य यथाग्निना 7.036.039a एष शापवशाद् एव न वेदबलम् आत्मनः 7.036.039c वालिसुग्रीवयोर् वैरं यदा रामसमुत्थितम् 7.036.040a न ह्य् एष राम सुग्रीवो भ्राम्यमाणो ऽपि वालिना 7.036.040c वेदयानो न च ह्य् एष बलम् आत्मनि मारुतिः 7.036.041a पराक्रमोत्साह मतिप्रतापैः; सौशील्यमाधुर्यनयानयैश् च 7.036.041c गाम्भीर्यचातुर्यसुवीर्यधैर्यैर्; हनूमतः को ऽप्य् अधिको ऽस्ति लोके 7.036.042a असौ पुरा व्याकरणं ग्रहीष्यन्; सूर्योन्मुखः पृष्ठगमः कपीन्द्रः 7.036.042c उद्यद्गिरेर् अस्तगिरिं जगाम; ग्रन्थं महद् धारयद् अप्रमेयः 7.036.043a प्रवीविविक्षोर् इव सागरस्य; लोकान् दिधक्षोर् इव पावकस्य 7.036.043c लोकक्षयेष्व् एव यथान्तकस्य; हनूमतः स्थास्यति कः पुरस्तात् 7.036.044a एषो ऽपि चान्ये च महाकपीन्द्राः; सुग्रीवमैन्दद्विविदाः सनीलाः 7.036.044c सतारतारेयनलाः सरम्भास्; त्वत्कारणाद् राम सुरैर् हि सृष्टाः 7.036.045a तद् एतत् कथितं सर्वं यन् मां त्वं परिपृच्छसि 7.036.045c हनूमतो बालभावे कर्मैतत् कथितं मया 7.036.046a दृष्टः saæbhëitaÓ चासि राम गच्छमहे वयम् 7.036.046c एवम् उक्त्वा गताः सर्वे ऋषयस् ते यथागतम् 7.037.001a विमृश्य च ततो रामो वयस्यम् अकुतोभयम् 7.037.001c प्रतर्दनं काशिपतिं परिष्वज्येदम् अब्रवीत् 7.037.002a दर्शिता भवता प्रीतिर् दर्शितं सौहृदं परम् 7.037.002c उद्योगश् च कृतो राजन् भरतेन त्वया सह 7.037.003a तद् भवान् अद्य काशेयीं पुरीं वाराणसीं व्रज 7.037.003c रमणीयां त्वया गुप्तां सुप्राकारां सुतोरणाम् 7.037.004a एतावद् उक्त्वा उत्थाय काकुत्स्थः परमासनात् 7.037.004c पर्यष्वजत धर्मात्मा निरन्तरम् उरोगतम् 7.037.005a विसृज्य तं वयस्यं स स्वागतान् पृथिवीपतीन् 7.037.005c प्रहसन् राघवो वाक्यम् उवाच मधुराक्षरम् 7.037.006a भवतां प्रीतिर् अव्यग्रा तेजसा परिरक्षिता 7.037.006c धर्मश् च नियतो नित्यं सत्यं च भवतां सदा 7.037.007a युष्माकं च प्रभावेन तेजसा च महात्मनाम् 7.037.007c हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधिपः 7.037.008a हेतुमात्रम् अहं तत्र भवतां तेजसां हतः 7.037.008c रावणः सगणो युद्धे सपुत्रः सहबान्धवः 7.037.009a भवन्तश् च समानीता भरतेन महात्मना 7.037.009c श्रुत्वा जनकराजस्य कानने तनयां हृताम् 7.037.010a उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम् 7.037.010c कालो ह्य् अतीतः सुमहान् गमने रोचतां मतिः 7.037.011a प्रत्यूचुस् तं च राजानो हर्षेण महतान्विताः 7.037.011c दिष्ट्या त्वं विजयी राम राज्यं चापि प्रतिष्ठितम् 7.037.012a दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितः 7.037.012c एष नः परमः काम एषा नः कीर्तिर् उत्तमा 7.037.013a यत् त्वां विजयिनं राम पश्यामो हतशात्रवम् 7.037.013c उपपन्नं च काकुत्स्थ यत् त्वम् अस्मान् प्रशंससि 7.037.014a प्रशंसार्हा हि जानन्ति प्रशंसां वक्तुम् ईदृशीम् 7.037.014c आपृच्छामो गमिष्यामो हृदिस्थो नः सदा भवान् 7.037.015a भवेच् च ते महाराज प्रीतिर् अस्मासु नित्यदा 7.038.001a ते प्रयाता महात्मानः पार्थिवाः सर्वतो दिशम् 7.038.001c कम्पयन्तो महीं वीराः स्वपुराणि प्रहृष्टवत् 7.038.002a अक्षौहिणी सहस्रैस् ते समवेतास् त्व् अनेकशः 7.038.002c हृष्टाः प्रतिगताः सर्वे राघवार्थे समागताः 7.038.003a ऊचुश् चैव महीपाला बलदर्पसमन्विताः 7.038.003c न नाम रावणं युद्धे पश्यामः पुरतः स्थितम् 7.038.004a भरतेन वयं पश्चात् समानीता निरर्थकम् 7.038.004c हता हि राक्षसास् तत्र पार्थिवैः स्युर् न संशयः 7.038.005a रामस्य बाहुवीर्येण पालिता लक्ष्मणस्य च 7.038.005c सुखं पारे समुद्रस्य युध्येम विगतज्वराः 7.038.006a एताश् चान्याश् च राजानः कथास् तत्र सहस्रशः 7.038.006c कथयन्तः svarëÂrÃïi विविशुस् ते महारथाः 7.038.007a यथापुराणि ते गत्वा रत्नानि विविधानि च 7.038.007c रामाय प्रियकामार्थम् उपहारान् नृपा ददुः 7.038.008a अश्वान् रत्नानि वस्त्राणि हस्तिनश् च मदोत्कटान् 7.038.008c चन्दनानि च दिव्यानि दिव्यान्य् आभरणानि च 7.038.009a भरतो लक्ष्मणश् चैव शत्रुघ्नश् च महारथः 7.038.009c आदाय तानि रत्नानि अयोध्याम् अगमन् पुनः 7.038.010a आगताश् च पुरीं रम्याम् अयोध्यां पुरुषर्षभाः 7.038.010c ददुः सर्वाणि रत्नानि राघवाय महात्मने 7.038.011a प्रतिगृह्य च तत् सर्वं प्रीतियुक्तः स राघवः 7.038.011c सर्वाणि तानि प्रददौ सुग्रीवाय महात्मने 7.038.012a विभीषणाय च ददौ ये चान्ये ऋक्षवानराः 7.038.012c हनूमत्प्रमुखा वीरा राक्षसाश् च महाबलाः 7.038.013a ते सर्वे हृष्टमनसो रामदत्तानि तान्य् अथ 7.038.013c शिरोभिर् धारयाम् आसुर् बाहुभिश् च महाबलाः 7.038.014a पपुश् चैव सुगन्धीनि मधूनि विविधानि च 7.038.014c मांसानि च सुमृष्टानि फलान्य् आस्वादयन्ति च 7.038.015a एवं तेषां निवसतां मासः साग्रो गतस् तदा 7.038.015c मुहूर्तम् इव तत् सर्वं रामभक्त्या समर्थयन् 7.038.016a रेमे रामः स तैः सार्धं वानरैः कामरूपिभिः 7.038.016c राजभिश् च महावीर्यै राक्षसैश् च महाबलैः 7.038.017a एवं तेषां ययौ मासो द्वितीयः शैशिरः सुखम् 7.038.017c वानराणां प्रहृष्टानां राक्षसानां च सर्वशः 7.039.001a तथा स्म तेषां वसताम् ऋक्षवानररक्षसाम् 7.039.001c राघवस् तु महातेजाः सुग्रीवम् इदम् अब्रवीत् 7.039.002a गम्यतां सौम्य किष्किन्धां दुराधर्षं सुरासुरैः 7.039.002c पालयस्व सहामात्यै राज्यं निहतकण्टकम् 7.039.003a अङ्गदं च महाबाहो प्रीत्या परमयान्वितः 7.039.003c पश्य त्वं हनुमन्तं च नलं च सुमहाबलम् 7.039.004a सुषेणं श्वशुरं शूरं तारं च बलिनां वरम् 7.039.004c कुमुदं चैव दुर्धर्षं नीलं च सुमहाबलम् 7.039.005a वीरं शतबलिं चैव मैन्दं द्विविदम् एव च 7.039.005c गजं गवाक्षं गवयं शरभं च महाबलम् 7.039.006a ऋक्षराजं च दुर्धर्षं जाम्बवन्तं महाबलम् 7.039.006c पश्य प्रीतिसमायुक्तो गन्धमादनम् एव च 7.039.007a ये चान्ये सुमहात्मानो मदर्थे त्यक्तजीविताः 7.039.007c पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः 7.039.008a एवम् उक्त्वा च सुग्रीवं प्रशस्य च पुनः पुनः 7.039.008c विभीषणम् अथोवाच रामो मधुरया गिरा 7.039.009a तङ्कां प्रशाधि धर्मेण संमतो ह्य् असि पार्थिव 7.039.009c पुरस्य राक्षसानां च भ्रातुर् वैश्वरणस्य च 7.039.010a मा च बुद्धिम् अधर्मे त्वं कुर्या राजन् कथं चन 7.039.010c बुद्धिमन्तो हि राजानो ध्रुवम् अश्नन्ति मेदिनीम् 7.039.011a अहं च नित्यशो राजन् सुग्रीवसहितस् त्वया 7.039.011c स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः 7.039.012a रामस्य bhëitaæ श्रुत्वा ऋष्कवानरराक्षसाः 7.039.012c साधु साध्व् इति काकुत्स्थं प्रशशंसुः पुनः पुनः 7.039.013a तव बुद्धिर् महाबाहो वीर्यम् अद्भुतम् एव च 7.039.013c माधुर्यं परमं राम स्वयम्भोर् इव नित्यदा 7.039.014a तेषाम् एवं ब्रुवाणानां वानराणां च रक्षसाम् 7.039.014c हनूमत्प्रणतो भूत्वा राघवं वाक्यम् अब्रवीत् 7.039.015a स्नेहो मे परमो राजंस् त्वयि नित्यं प्रतिष्ठितः 7.039.015c भक्तिश् च नियता वीर भावो नान्यत्र गच्छति 7.039.016a यावद् रामकथां वीर श्रोष्ये ऽहं पृथिवीतले 7.039.016c तावच् छरीरे वत्स्यन्तु मम प्राणा न संशयः 7.039.017a एवं ब्रुवाणं राजेन्द्रो हनूमन्तम् अथासनात् 7.039.017c उत्थाय च परिष्वज्य वाक्यम् एतद् उवाच ह 7.039.018a एवम् एतत् कपिश्रेष्ठ भविता नात्र संशयः 7.039.018c लोका हि यावत् स्थास्यन्ति तावत् स्थास्यति मे कथा 7.039.019a चरिष्यति कथा यावल् लोकान् एषा हि मामिका 7.039.019c तावच् छरीरे वत्स्यन्ति प्राणास् तव न संशयः 7.039.020a ततो ऽस्य हारं चन्द्राभं मुच्य कण्ठात् स राघवः 7.039.020c वैदूर्यतरलं स्नेहाद् आबबन्धे हनूमति 7.039.021a तेनोरसि निबद्धेन हारेण स महाकपिः 7.039.021c रराज हेमशैलेन्द्रश् चन्द्रेणाक्रान्तमस्तकः 7.039.022a श्रुत्वा तु राघवस्यैतद् उत्थायोत्थाय वानराः 7.039.022c प्रणम्य शिरसा पादौ प्रजग्मुस् ते महाबलाः 7.039.023a सुग्रीवश् चैव रामेण परिष्वक्तो महाभुजः 7.039.023c विभीषणश् च धर्मात्मा निरन्तरम् उरोगतः 7.039.024a सर्वे च ते bëpagalÃ÷ साश्रुनेत्रा विचेतसः 7.039.024c saæmƬhà इव दुःखेन त्यजन्ते राघवं तदा 7.040.001a विसृज्य च महाबाहुर् ऋक्षवानरराक्षसान् 7.040.001c भ्रातृभिः सहितो रामः प्रमुमोद सुखी सुखम् 7.040.002a अथापराह्णसमये भ्रातृभिः सह राघवः 7.040.002c शुश्राव मधुरां वाणीम् अन्तरिक्षात् prabhëitÃm 7.040.003a सौम्य राम निरीक्षस्व सौम्येन वदनेन माम् 7.040.003c कैलासशिखरात् प्राप्तं विद्धि मां पुष्करं प्रभो 7.040.004a तव शासनम् आज्ञाय गतो ऽस्मि धनदं प्रति 7.040.004c उपस्थातुं नरश्रेष्ठ स च मां pratyabhëata 7.040.005a निर्जितस् त्वं नरेन्द्रेण राघवेण महात्मना 7.040.005c निहत्य युधि दुर्धर्षं रावणं राक्षसाधिपम् 7.040.006a ममापि परमा प्रीतिर् हते तस्मिन् दुरात्मनि 7.040.006c रावणे सगणे सौम्य सपुत्रामात्यबान्धवे 7.040.007a स त्वं रामेण लङ्कायां निर्जितः परमात्मना 7.040.007c वह सौम्य तम् एव त्वम् अहम् आज्ञापयामि ते 7.040.008a एष मे परमः कामो यत् त्वं राघवनन्दनम् 7.040.008c वहेर् लोकस्य संयानं गच्छस्व विगतज्वरः 7.040.009a तच्छासनम् अहं ज्ञात्वा धनदस्य महात्मनः 7.040.009c त्वत्सकाशं पुनः प्राप्तः स एवं प्रतिगृह्ण माम् 7.040.010a bìham इत्य् एव काकुत्स्थः पुष्पकं समपूजयत् 7.040.010c लाजाक्षतैश् च पुष्पैश् च गन्धैश् च सुसुगन्धिभिः 7.040.011a गम्यतां च यथाकामम् आगच्छेस् त्वं यदा स्मरे 7.040.011c एवम् अस्त्व् इति रामेण विसृष्टः पुष्पकः पुनः 7.040.011e अभिप्रेतां दिशं प्रायात् पुष्पकः पुष्पभूषितः 7.040.012a एवम् अन्तर्हिते तस्मिन् पुष्पके विविधात्मनि 7.040.012c भरतः präjalir वाक्यम् उवाच रघुनन्दनम् 7.040.013a अत्यद्भुतानि दृश्यन्ते त्वयि राज्यं प्रशासति 7.040.013c अमानुषाणां सत्त्वानां व्याहृतानि मुहुर् मुहुः 7.040.014a अनामयाच् च मर्त्यानां साग्रो मासो गतो ह्य् अयम् 7.040.014c जीर्णानाम् अपि सत्त्वानां मृत्युर् नायाति राघव 7.040.015a पुत्रान् नार्यः प्रसूयन्ते वपुष्मन्तश् च मानवाः 7.040.015c हर्षश् चाभ्यधिको राजञ् जनस्य पुरवासिनः 7.040.016a काले च वासवो वर्षं पातयत्य् अमृतोपमम् 7.040.016c वायवश् चापि वायन्ते स्पर्शवन्तः सुखप्रदाः 7.040.017a ईदृशो नश् चिरं राजा भवत्व् इति नरेश्वर 7.040.017c कथयन्ति पुरे पौरा जना जनपदेषु च 7.040.018a एता वाचः सुमधुरा भरतेन समीरिताः 7.040.018c श्रुत्वा रामो मुदा युक्तः प्रमुमोद सुखी सुखम् 7.041.001a स विसृज्य ततो रामः पुष्पकं हेमभूषितम् 7.041.001c प्रविवेश महाबाहुर् अशोकवनिकां तदा 7.041.002a चन्दनागरु चूतैश् च तुङ्ग कालेयकैर् अपि 7.041.002c देवदारुवनैश् चापि समन्ताद् उपशोभिताम् 7.041.003a प्रियङ्गुभिः कदम्बैश् च तथा कुरबकैर् अपि 7.041.003c जम्बूभिः पाटलीभिश् च कोविदारैश् च संवृताम् 7.041.004a सर्वदा कुसुमै रम्यैः फलवद्भिर् मनोरमैः 7.041.004c cÃrupallavapu«pìhyair मत्तभ्रमरसंकुलैः 7.041.005a कोकिलैर् भृङ्गराजैश् च नानावर्णैश् च पक्षिभिः 7.041.005c शोभितां शतशश् चित्रैश् चूतवृक्षावतंसकैः 7.041.006a शातकुम्भनिभाः के चित् के चिद् अग्निशिखोपमाः 7.041.006c nÅläjananibhÃÓ चान्ये भान्ति तत्र स्म पादपाः 7.041.007a दीर्घिका विविधाकाराः पूर्णाः परमवारिणा 7.041.007c महार्हमणिसोपानस्फटिकान्तरकुट्टिमाः 7.041.008a फुल्लपद्मोत्पलवनाश् चक्रवाकोपशोभिताः 7.041.008c प्राकारैर् विविधाकारैः शोभिताश् च शिलातलैः 7.041.009a तत्र तत्र वनोद्देशे वैदूर्यमणिसंनिभैः 7.041.009c शाद्वलैः परमोपेताः पुष्पितद्रुमसंयुताः 7.041.010a नन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा 7.041.010c तथारूपं हि रामस्य काननं तन् निवेशितम् 7.041.011a बह्वासनगृहोपेतां लतागृहसमावृताम् 7.041.011c अशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः 7.041.012a आसने तु शुभाकारे पुष्पस्तबकभूषिते 7.041.012c कुथास्तरणसंवीते रामः संनिषसाद ह 7.041.013a सीतां संगृह्य बाहुभ्यां मधुमैरेयम् उत्तमम् 7.041.013c पाययाम् आस काकुत्स्थः शचीम् इन्द्रो यथामृतम् 7.041.014a मांसानि च विचित्राणि फलानि विविधानि च 7.041.014c रामस्याभ्यवहारार्थं किंकरास् तूर्णम् आहरन् 7.041.015a उपनृत्यन्ति राजानं नृत्यगीतविशारदाः 7.041.015c बालाश् च रूपवत्यश् च स्त्रियः पानवशं गताः 7.041.016a एवं रामो मुदा युक्ता सीतां सुरुचिराननाम् 7.041.016c रमयाम् आस वैदेहीम् अहन्य् अहनि देववत् 7.041.017a तथा तु रममाणस्य तस्यैवं शिशिरः शुभः 7.041.017c अत्यक्रामन् नरेन्द्रस्य राघवस्य महात्मनः 7.041.018a पूर्वाह्णे पौरकृत्यानि कृत्वा धर्मेण धर्मवित् 7.041.018c शेषं दिवसभागार्धम् अन्तःपुरगतो ऽभवत् 7.041.019a सीता च देवकार्याणि कृत्वा पौर्वाह्णिकानि तु 7.041.019c श्वश्रूणाम् अविशेषेण सर्वासां präjali÷ स्थिता 7.041.020a ततो रामम् उपागच्छद् विचित्रबहुभूषणा 7.041.020c त्रिविष्टपे सहस्राक्षम् उपविष्टं यथा ÓacÅ 7.041.021a दृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम् 7.041.021c प्रहर्षम् अतुलं लेभे साधु साध्व् इति चाब्रवीत् 7.041.022a अपत्यलाभो वैदेहि ममायं समुपस्थितः 7.041.022c किम् इच्छसि हि तद् ब्रूहि कः कामः क्रियतां तव 7.041.023a प्रहसन्ती तु वैदेही रामं वाक्यम् अथाब्रवीत् 7.041.023c तपोवनानि पुण्यानि द्रष्टुम् इच्छामि राघव 7.041.024a गङ्गातीरे निविष्टानि ऋषीणां पुण्यकर्मणाम् 7.041.024c फलमूलाशिनां वीर पादमूलेषु वर्तितुम् 7.041.025a एष मे परमः कामो यन् मूलफलभोजिषु 7.041.025c अप्य् एकरात्रं काकुत्स्थ वसेयं पुण्यशालिषु 7.041.026a तथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा 7.041.026c विस्रब्धा भव वैदेहि श्वो गमिष्यस्य् असंशयम् 7.041.027a एवम् उक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम् 7.041.027c मध्यकक्षान्तरं रामो निर्जगाम सुहृद्वृतः 7.042.001a तत्रोपविष्टं राजानम् उपासन्ते विचक्षणाः 7.042.001c कथानां बहुरूपाणां हास्य काराः समन्ततः 7.042.002a विजयो मधुमत्तश् च काश्यपः पिङ्गलः कुशः 7.042.002c सुराजिः कालियो भद्रो दन्तवक्रः समागधः 7.042.003a एते कथा बहुविधा परिहाससमन्विताः 7.042.003c कथयन्ति स्म संहृष्टा राघवस्य महात्मनः 7.042.004a ततः कथायां कस्यां चिद् राघवः samabhëata 7.042.004c काः कथा नगरे भद्र वर्तन्ते विषयेषु च 7.042.005a माम् आश्रितानि कान्य् आहुः पौरजानपदा जनाः 7.042.005c किं च सीतां समाश्रित्य भरतं किं नु लक्ष्मणम् 7.042.006a किं नु शत्रुघ्नम् आश्रित्य कैकेयीं मातरं च मे 7.042.006c वक्तव्यतां च राजानो नवे राज्ये व्रजन्ति हि 7.042.007a एवम् उक्ते तु रामेण भद्रः präjalir अब्रवीत् 7.042.007c स्थिताः कथाः शुभा राजन् वर्तन्ते पुरवासिनाम् 7.042.008a अयं तु विजयः सौम्य दशग्रीववधाश्रितः 7.042.008c भूयिष्ठं स्वपुरे पौरैः कथ्यते पुरुषर्षभ 7.042.009a एवम् उक्तस् तु भद्रेण राघवो वाक्यम् अब्रवीत् 7.042.009c कथयस्व यथा तथ्यं सर्वं निरवशेषतः 7.042.010a शुभाशुभानि वाक्यानि यान्य् आहुः पुरवासिनः 7.042.010c श्रुत्वेदानीं शुभं कुर्यां न कुर्याम् अशुभानि च 7.042.011a कथयस्व च विस्रब्धो निर्भयो विगतज्वरः 7.042.011c कथयन्ते यथा पौरा जना जनपदेषु च 7.042.012a राघवेणैवम् उक्तस् तु भद्रः सुरुचिरं वचः 7.042.012c प्रत्युवाच महाबाहुं präjali÷ सुसमाहितः 7.042.013a शृणु राजन् यथा पौराः कथयन्ति शुभाशुभम् 7.042.013c चत्वरापणरथ्यासु वनेषूपवनेषु च 7.042.014a दुष्करं कृतवान् रामः समुद्रे सेतुबन्धनम् 7.042.014c अकृतं पूर्वकैः कैश् चिद् देवैर् अपि सदानवैः 7.042.015a रावणश् च दुराधर्षो हतः सबलवाहनः 7.042.015c वानराश् च वशं नीता ऋष्काश् च सह राक्षसैः 7.042.016a हत्वा च रावणं युद्धे सीताम् आहृत्य राघवः 7.042.016c अमर्षं पृष्ठतः कृत्वा स्ववेश्म पुनर् आनयत् 7.042.017a कीदृशं हृदये तस्य सीतासंभोगजं सुखम् 7.042.017c अङ्कम् आरोप्य हि पुरा रावणेन बलाद् धृताम् 7.042.018a लङ्काम् अपि पुनर् नीताम् अशोकवनिकां गताम् 7.042.018c रक्षसां वशम् आपन्नां कथं रामो न कुत्सते 7.042.019a अस्माकम् अपि दारेषु सहनीयं भविष्यति 7.042.019c यथा हि कुरुते राजा प्रजा तम् अनुवर्तते 7.042.020a एवं बहुविधा वाचो वदन्ति पुरवासिनः 7.042.020c नगरेषु च सर्वेषु राजञ् जनपदेषु च 7.042.021a तस्यैतद् bhëitaæ श्रुत्वा राघवः परमार्तवत् 7.042.021c उवाच सर्वान् सुहृदः कथम् एतन् निवेद्यताम् 7.042.022a सर्वे तु शिरसा भूमाव् अभिवाद्य प्रणम्य च 7.042.022c प्रत्यूचू राघवं दीनम् एवम् एतन् न संशयः 7.042.023a श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम् 7.042.023c विसर्जयाम् आस तदा सर्वांस् tä शत्रुतापनः 7.043.001a विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः 7.043.001c समीपे द्वाःस्थम् आसीनम् इदं वचनम् अब्रवीत् 7.043.002a शीघ्रम् आनय सौमित्रिं लक्ष्मणं शुभलक्षणम् 7.043.002c भरतं च महाबाहुं शत्रुघ्नं चापराजितम् 7.043.003a रामस्य bhëitaæ श्रुत्वा द्वाःस्थो मूर्ध्नि k­täjali÷ 7.043.003c लक्ष्मणस्य गृहं गत्व प्रविवेशानिवारितः 7.043.004a उवाच च तदा वाक्यं वर्धयित्वा k­täjali÷ 7.043.004c द्रष्टुम् इच्छसि राजा त्वां गम्यतां तत्र माचिरम् 7.043.005a bìham इत्य् एव सौमित्रिः श्रुत्वा राघव शासनम् 7.043.005c प्राद्रवद् रथम् आरुह्य राघवस्य निवेशनम् 7.043.006a प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतम् अन्तिकात् 7.043.006c उवाच präjalir वाक्यं राजा त्वां द्रष्टुम् इच्छति 7.043.007a भरतस् तु वचः श्रुत्वा द्वाःस्थाद् रामसमीरितम् 7.043.007c उत्पपातासनात् तूर्णं पद्भ्याम् एव ततो ऽगमत् 7.043.008a दृष्ट्वा प्रयान्तं भरतं त्वरमाणः k­täjali÷ 7.043.008c शत्रुघ्नभवनं गत्वा ततो वाक्यं जगाद ह 7.043.009a एह्य् आगच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुम् इच्छति 7.043.009c गतो हि लक्ष्मणः पूर्वं भरतश् च महायशाः 7.043.010a श्रुत्वा तु वचनं तस्य शत्रुघ्नो रामशासनम् 7.043.010c शिरसा वन्द्य धरणीं प्रययौ यत्र राघवः 7.043.011a कुमारान् Ãgatä श्रुत्वा चिन्ताव्याकुलितेन्द्रियः 7.043.011c अवाक्शिरा दीनमना द्वाःस्थं वचनम् अब्रवीत् 7.043.012a प्रवेशय कुमारांस् त्वं मत्समीपं त्वरान्वितः 7.043.012c एतेषु जीवितं मह्यम् एते प्राणा बहिश्चराः 7.043.013a आज्ञप्तास् तु नरेन्द्रेण कुमाराः शुक्लवाससः 7.043.013c प्रह्वाः präjalayo भूत्वा विविशुस् ते समाहिताः 7.043.014a ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा 7.043.014c संध्यागतम् इवादित्यं प्रभया परिवर्जितम् 7.043.015a bëpapÆrïe च नयने दृष्ट्व रामस्य धीमतः 7.043.015c हतशोभां यथा पद्मं मुखं वीक्ष्य च तस्य ते 7.043.016a ततो ऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः 7.043.016c तस्थुः समाहिताः सर्वे रामश् चाश्रूण्य् अवर्तयत् 7.043.017a तान् परिष्वज्य बाहुभ्याम् उत्थाप्य च महाभुजः 7.043.017c आसनेष्व् आध्वम् इत्य् उक्त्वा ततो वाक्यं जगाद ह 7.043.018a भवन्तो मम सर्वस्वं भवन्तो मम जीवितम् 7.043.018c भवद्भिश् च कृतं राज्यं पालयामि नरेश्वराः 7.043.019a भवन्तः कृतशास्त्रार्था बुद्धौ च परिनिष्ठिताः 7.043.019c संभूय च मदर्थो ऽयम् अन्वेष्टव्यो नरेश्वराः 7.044.001a तेषां समुपविष्टानां सर्वेषां दीनचेतसाम् 7.044.001c उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता 7.044.002a सर्वे शृणुत भद्रं वो मा कुरुध्वं मनो ऽन्यथा 7.044.002c पौराणां मम सीतायां यादृशी वर्तते कथा 7.044.003a पौरापवादः सुमहांस् तथा जनपदस्य च 7.044.003c वर्तते मयि बीभत्सः स मे मर्माणि कृन्तति 7.044.004a अहं किल कुले जत इक्ष्वाकूणां महात्मनाम् 7.044.004c सीतां पापसमाचाराम् आनयेयं कथं पुरे 7.044.005a जानासि हि यथा सौम्य दण्डके विजने वने 7.044.005c रावणेन हृता सीता स च विध्वंसितो मया 7.044.006a प्रत्यक्षं तव सौमित्रे देवनां हव्यवाहनः 7.044.006c अपापां मैथिलीम् आह वायुश् चाकाशगोचरः 7.044.007a चन्द्रादित्यौ च शंसेते सुराणां संनिधौ पुरा 7.044.007c ऋषीणां चैव सर्वेषाम् अपापां जनकात्मजाम् 7.044.008a एवं शुद्ध समाचारा देवगन्धर्वसंनिधौ 7.044.008c लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता 7.044.009a अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम् 7.044.009c ततो गृहीत्वा वैदेहीम् अयोध्याम् अहम् आगतः 7.044.010a अयं तु मे महान् वादः शोकश् च हृदि वर्तते 7.044.010c पौरापवादः सुमहांस् तथा जनपदस्य च 7.044.011a अकीर्तिर् यस्य गीयेत लोके भूतस्य कस्य चित् 7.044.011c पतत्य् एवाधमांल् लोकान् यावच् छब्दः स कीर्त्यते 7.044.012a अकीर्तिर् निन्द्यते दैवैः कीर्तिर् देवेषु पूज्यते 7.044.012c कीर्त्यर्थं च समारम्भः सर्व एव महात्मनाम् 7.044.013a अप्य् अहं जीवितं जह्यां युष्मान् वा पुरुषर्षभाः 7.044.013c अपवादभयाद् भीताः किं पुनर् जनकात्मजाम् 7.044.014a तस्माद् भवन्तः पश्यन्तु पतितं शोकसागरे 7.044.014c न हि पश्याम्य् अहं भूयः किं चिद् दुःखम् अतो ऽधिकम् 7.044.015a श्वस् त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम् 7.044.015c आरुह्य सीताम् आरोप्य विषयान्ते समुत्सृज 7.044.016a गङ्गायास् तु परे पारे वाल्मीकेः सुमहात्मनः 7.044.016c आश्रमो दिव्यसंकाशस् तमसातीरम् आश्रितः 7.044.017a तत्रैनां विजने कक्षे विसृज्य रघुनन्दन 7.044.017c शीघ्रम् आगच्छ सौमित्रे कुरुष्व वचनं मम 7.044.018a न चास्मि प्रतिवक्तव्यः सीतां प्रति कथं चन 7.044.018c अप्रीतिः परमा मह्यं भवेत् तु प्रतिवारिते 7.044.019a शापिताश् च मया यूयं भुजाभ्यां जीवितेन च 7.044.019c ये मां वाक्यान्तरे ब्रूयुर् अनुनेतुं कथं चन 7.044.020a मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः 7.044.020c इतो ऽद्य नीयतां सीता कुरुष्व वचनं मम 7.044.021a पूर्वम् उक्तो ऽहम् अनया गङ्गातीरे महाश्रमान् 7.044.021c पश्येयम् इति तस्याश् च कामः संवर्त्यताम् अयम् 7.044.022a एवम् उक्त्वा तु काकुत्स्थो bëpeïa पिहितेक्षणः 7.044.022c प्रविवेश स धर्मात्मा भ्रातृभिः परिवारितः 7.045.001a ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः 7.045.001c सुमन्त्रम् अब्रवीद् वाक्यं मुखेन परिशुष्यता 7.045.002a सारथे turagä शीघ्रं योजयस्व रथोत्तमे 7.045.002c स्वास्तीर्णं राजभवनात् सीतायाश् चासनं शुभम् 7.045.003a सीता हि राजभवनाद् आश्रमं पुण्यकर्मणाम् 7.045.003c मया नेता महर्षीणां शीघ्रम् आनीयतां रथः 7.045.004a सुमन्त्रस् तु तथेत्य् उक्त्वा युक्तं परमवाजिभिः 7.045.004c रथं सुरुचिरप्रख्यं स्वास्तीर्णं सुखशय्यया 7.045.005a आदायोवाच सौमित्रिं मित्राणां हर्षवर्धनम् 7.045.005c रथो ऽयं समनुप्राप्तो यत् कार्यं क्रियतां प्रभो 7.045.006a एवम् उक्तः सुमन्त्रेण राजवेश्म स लक्ष्मणः 7.045.006c प्रविश्य सीताम् आसाद्य व्याजहार नरर्षभः 7.045.007a गङ्गातीरे मया देवि मुनीनाम् आश्रमे Óubhe 7.045.007c शीघ्रं गत्वोपनेयासि शासनात् पार्थिवस्य नः 7.045.008a एवम् उक्ता तु वैदेही लक्ष्मणेन महात्मना 7.045.008c प्रहर्षम् अतुलं लेभे गमनं चाभ्यरोचयत् 7.045.009a वासांसि च महार्हाणि रत्नानि विविधानि च 7.045.009c गृहीत्वा तानि वैदेही गमनायोपचक्रमे 7.045.010a इमानि मुनिपत्नीनां दास्याम्य् आभरणान्य् अहम् 7.045.010c सौमित्रिस् तु तथेत्य् उक्त्वा रथम् आरोप्य मैथिलीम् 7.045.010e प्रययौ शीघ्रतुरगो रामस्याज्ञाम् अनुस्मरन् 7.045.011a अब्रवीच् च तदा सीता लक्ष्मणं लक्ष्मिवर्धनम् 7.045.011c अशुभानि बहून्य् अद्य पश्यामि रघुनन्दन 7.045.012a नयनं मे स्फुरत्य् अद्य गात्रोत्कम्पश् च जायते 7.045.012c हृदयं चैव सौमित्रे अस्वस्थम् इव लक्षये 7.045.013a औत्सुक्यं परमं चापि अधृतिश् च परा मम 7.045.013c शून्याम् इव च पश्यामि पृथिवीं पृथुलोचन 7.045.014a अपि स्वस्ति भवेत् तस्य भ्रातुस् ते भ्रातृभिः सह 7.045.014c श्वश्रूणां चैव मे वीर सर्वासाम् अविशेषतः 7.045.015a पुरे जनपदे चैव कुशलं प्राणिनाम् अपि 7.045.015c इत्य् अञ्जलिकृता सीता देवता अभ्ययाचत 7.045.016a लक्ष्मणो ऽर्थं तु तं श्रुत्वा शिरसा वन्द्य मैथिलीम् 7.045.016c शिवम् इत्य् अब्रवीद् धृष्टो हृदयेन विशुष्यता 7.045.017a ततो वासम् उपागम्य गोमतीतीर आश्रमे 7.045.017c प्रभाते पुनर् उत्थाय सौमित्रिः सूतम् अब्रवीत् 7.045.018a योजयस्व रथं शीघ्रम् अद्य भागीरथी जलम् 7.045.018c शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथा 7.045.019a सो ऽश्वान् विचारयित्वाशु रथे युक्त्वा मनोजवान् 7.045.019c आरोहस्वेति वैदेहीं सूतः präjalir अब्रवीत् 7.045.020a सा तु सूतस्य वचनाद् आरुरोह रथोत्तमम् 7.045.020c सीता सौमित्रिणा सार्धं सुमित्रेण च धीमता 7.045.021a अथार्धदिवसं गत्वा भागीरथ्या जलाशयम् 7.045.021c निरीक्ष्य लक्ष्मणो दीनः प्ररुरोद महास्वनम् 7.045.022a सीता तु परमायत्ता दृष्ट्वा लक्ष्मणम् आतुरम् 7.045.022c उवाच वाक्यं धर्मज्ञ किम् इदं रुद्यते त्वया 7.045.023a जाह्वनी तीरम् आसाद्य चिराभिलषितं मम 7.045.023c हर्षकाले किम् अर्थं मां विषादयसि लक्ष्मण 7.045.024a नित्यं त्वं रामपादेषु वर्तसे पुरुषर्षभ 7.045.024c कच्चिद् विना कृतस् तेन द्विरात्रे शोकम् आगतः 7.045.025a ममापि दयितो रामो जीवितेनापि लक्ष्मण 7.045.025c न चाहम् एवं शोचामि मैवं त्वं बालिशो भव 7.045.026a तारयस्व च मां गङ्गां दर्शयस्व च तापसान् 7.045.026c ततो धनानि वासांसि दास्याम्य् आभरणानि च 7.045.027a ततः कृत्वा महर्षीणां यथार्हम् अभिवादनम् 7.045.027c तत्र चैकां निशाम् उष्य यास्यामस् तां पुरीं पुनः 7.045.028a तस्यास् तद् वचनं श्रुत्वा प्रमृज्य नयने Óubhe 7.045.028c तितीर्षुर् लक्ष्मणो गङ्गां शुभां नावम् उपाहरत् 7.046.001a अथ नावं सुविस्तीर्णां नैषादीं राघवानुजः 7.046.001c आरुरोह समायुक्तां पूर्वम् आरोप्य मैथिलीम् 7.046.002a सुमन्त्रं चैव सरथं स्थीयताम् इति लक्ष्मणः 7.046.002c उवाच शोकसंतप्तः प्रयाहीति च नाविकम् 7.046.003a ततस् तीरम् उपागम्य भागीरथ्याः स लक्ष्मणः 7.046.003c उवाच मैथिलीं वाक्यं präjalir bëpagadgada÷ 7.046.004a हृद्गतं मे महच् छल्यं यद् अस्म्य् आर्येण धीमता 7.046.004c अस्मिन् निमित्ते वैदेहि लोकस्य वचनीकृतः 7.046.005a श्रेयो हि मरणं मे ऽद्य मृत्योर् वा यत् परं भवेत् 7.046.005c न चास्मिन्न् ईदृशे कार्ये नियोज्यो लोकनिन्दिते 7.046.006a प्रसीद न च मे रोषं कर्तुम् अर्हसि सुव्रते 7.046.006c इत्य् अञ्जलिकृतो भूमौ निपपात स लक्ष्मणः 7.046.007a रुदन्तं präjaliæ दृष्ट्वा काङ्क्षन्तं मृत्युम् आत्मनः 7.046.007c मैथिली भृशसंविग्ना लक्ष्मणं वाक्यम् अब्रवीत् 7.046.008a किम् इदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण 7.046.008c पश्यामि त्वां च न स्वथम् अपि क्षेमं महीपतेः 7.046.009a शापितो ऽसि नरेन्द्रेण यत् त्वं संतापम् आत्मनः 7.046.009c तद् ब्रूयाः संनिधौ मह्यम् अहम् आज्ञापयामि ते 7.046.010a वैदेह्या चोद्यमानस् तु लक्ष्मणो दीनचेतनः 7.046.010c अवाङ्मुखो bëpagalo वाक्यम् एतद् उवाच ह 7.046.011a श्रुत्वा परिषदो मध्ये अपवादं सुदारुणम् 7.046.011c पुरे जनपदे चैव त्वत्कृते जनकात्मजे 7.046.012a न तानि वचनीयानि मया देवि तवाग्रतः 7.046.012c यानि राज्ञा हृदि न्यस्तान्य् अमर्षः पृष्ठतः कृतः 7.046.013a सा त्वां त्यक्ता नृपतिना निर्दोषा मम संनिधौ 7.046.013c पौरापवाद भीतेन ग्राह्यं देवि न ते ऽन्यथा 7.046.014a आश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि 7.046.014c राज्ञः शासनम् आज्ञाय तवैवं किल दौर्हृदम् 7.046.015a तद् एतज् जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम् 7.046.015c पुण्यं च रमणीयं च मा विषादं कृथाः Óubhe 7.046.016a राज्ञो दशरथस्यैष पितुर् मे मुनिपुंगवः 7.046.016c सखा परमको विप्रो वाल्मीकिः सुमहायशाः 7.046.017a पादच्छायाम् उपागम्य सुखम् अस्य महात्मनः 7.046.017c उपवासपरैकाग्रा वस त्वं जनकात्मजे 7.046.018a पतिव्रतात्वम् आस्थाय रामं कृत्वा सदा हृदि 7.046.018c श्रेयस् ते परमं देवि तथा कृत्वा भविष्यति 7.047.001a लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा 7.047.001c परं विषादम् आगम्य वैदेही निपपात ह 7.047.002a सा मुहूर्तम् इवासंज्ञा bëpavyÃkulitek«aïà 7.047.002c लक्ष्मणं दीनया वाचा उवाच जनकात्मजा 7.047.003a मामिकेयं तनुर् नूनं सृष्टा दुःखाय लक्ष्मण 7.047.003c धात्रा यस्यास् तथा मे ऽद्य दुःखमूर्तिः प्रदृश्यते 7.047.004a किं नु पापं कृतं पूर्वं को वा दारैर् वियोजितः 7.047.004c याहं शुद्ध समाचारा त्यक्ता नृपतिना सती 7.047.005a पुराहम् आश्रमे वासं रामपादानुवर्तिनी 7.047.005c अनुरुध्यापि सौमित्रे दुःखे विपरिवर्तिनी 7.047.006a सा कथं ह्य् आश्रमे सौम्य वत्स्यामि विजनीकृता 7.047.006c आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा 7.047.007a किं च वक्ष्यामि मुनिषु किं मयापकृतं नृपे 7.047.007c कस्मिन् वा कारणे त्यक्ता राघवेण महात्मना 7.047.008a न खल्व् अद्यैव सौमित्रे जीवितं जाह्नवी जले 7.047.008c त्यजेयं राजवंशस् तु भर्तुर् मे परिहास्यते 7.047.009a यथाज्ञां कुरु सौमित्रे त्यज मां दुःखभागिनीम् 7.047.009c निदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम 7.047.010a श्वश्रूणाम् अविशेषेण präjali÷ प्रग्रहेण च 7.047.010c शिरसा वन्द्य चरणौ कुशलं ब्रूहि पार्थिवम् 7.047.011a यथा भ्रातृषु वर्तेथास् तथा पौरेषु नित्यदा 7.047.011c परमो ह्य् एष धर्मः स्याद् एषा कीर्तिर् अनुत्तमा 7.047.012a यत् त्वं पौरजनं राजन् धर्मेण समवाप्नुयाः 7.047.012c अहं तु नानुशोचामि स्वशरीरं नरर्षभ 7.047.012e यथापवादं पौराणां तथैव रघुनन्दन 7.047.013a एवं ब्रुवन्त्यां सीतायां लक्ष्मणो दीनचेतनः 7.047.013c शिरसा धरणीं गत्वा व्याहर्तुं न शशाक ह 7.047.014a प्रदक्षिणं च कृत्वा स रुदन्न् एव महास्वनम् 7.047.014c आरुरोह पुनर् नावं नाविकं चाभ्यचोदयत् 7.047.015a स गत्वा चोत्तरं कूलं शोकभारसमन्वितः 7.047.015c saæmƬha इव दुःखेन रथम् अध्यारुहद् द्रुतम् 7.047.016a मुहुर् मुहुर् अपावृत्य दृष्ट्वा सीताम् अनाथवत् 7.047.016c वेष्टन्तीं परतीरस्थां लक्ष्मणः प्रययाव् अथ 7.047.017a दूरस्थं रथम् आलोक्य लक्ष्मणं च मुहुर् मुहुः 7.047.017c निरीक्षमाणाम् उद्विग्नां सीतां शोकः समाविशत् 7.047.018a सा दुःखभारावनता तपस्विनी; यशोधरा नाथम् अपश्यती सती 7.047.018c रुरोद सा बर्हिणनादिते वने; महास्वनं दुःखपरायणा सती 7.048.001a सीतां तु रुदतीं दृष्ट्वा ये तत्र मुनिदारकाः 7.048.001c प्राद्रवन् यत्र भगवान् आस्ते वाल्मीकिर् अग्र्यधीः 7.048.002a अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये 7.048.002c सर्वे निवेदयाम् आसुस् तस्यास् तु रुदितस्वनम् 7.048.003a अदृष्टपूर्वा भगवन् कस्याप्य् एषा महात्मनः 7.048.003c पत्नी श्रीर् इव संमोहाद् विरौति विकृतस्वरा 7.048.004a भगवन् साधु पश्येमां देवताम् इव खाच् च्युताम् 7.048.004c न ह्य् एनां मानुषीं विद्मः सत्क्रियास्याः प्रयुज्यताम् 7.048.005a तेषां तद् वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित् 7.048.005c तपसा लब्धचक्षुष्मान् प्राद्रवद् यत्र मैथिली 7.048.006a तं तु देशम् अभिप्रेत्य किं चित् पद्भ्यां महामुनिः 7.048.006c अर्घ्यम् आदाय रुचिरं जाह्वनी तीरम् आश्रितः 7.048.006e ददर्श राघवस्येष्टां पत्नीं सीताम् अनाथवत् 7.048.007a तां सितां शोकभारार्तां वाल्मीकिर् मुनिपुंगवः 7.048.007c उवाच मधुरां वाणीं ह्लादयन्न् इव तेजसा 7.048.008a स्नुषा दशराथस्य त्वं रामस्य महिषी सती 7.048.008c जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते 7.048.009a आयान्त्य् एवासि विज्ञाता मया धर्मसमाधिना 7.048.009c कारणं चैव सर्वं मे हृदयेनोपलक्षितम् 7.048.010a अपापां वेद्मि सीते त्वां तपो लब्धेन चक्षुषा 7.048.010c विशुद्धभावा वैदेहि साम्प्रतं मयि वर्तसे 7.048.011a आश्रमस्याविदूरे मे तापस्यस् तपसि स्थिताः 7.048.011c तास् त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः 7.048.012a इदम् अर्घ्यं प्रतीच्छ त्वं विस्रब्धा विगतज्वरा 7.048.012c यथा स्वगृहम् अभ्येत्य विषादं चैव मा कृथाः 7.048.013a श्रुत्वा तु bhëitaæ सीता मुनेः परमम् अद्भुतम् 7.048.013c शिरसा वन्द्य चरणौ तथेत्य् आह k­täjali÷ 7.048.014a तं प्रयान्तं मुनिं सीता präjali÷ पृष्ठतो ऽन्वगात् 7.048.014c अन्वयाद् यत्र तापस्यो धर्मनित्याः समाहिताः 7.048.015a तं दृष्ट्वा मुनिम् आयान्तं वैदेह्यानुगतं तदा 7.048.015c उपाजग्मुर् मुदा युक्ता वचनं चैदम् अब्रुवन् 7.048.016a स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं प्रभो 7.048.016c अभिवादयामः सर्वास् त्वाम् उच्यतां किं च कुर्महे 7.048.017a तासां तद् वचनं श्रुत्वा वाल्मीकिर् इदम् अब्रवीत् 7.048.017c सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः 7.048.018a स्नुषा दशरधस्यैषा जनकस्य सुता सती 7.048.018c अपापा पतिना त्यक्ता परिपाल्या मया सदा 7.048.019a इमां भवत्यः पश्यन्तु स्नेहेन परमेण ह 7.048.019c गौरवान् मम वाक्यस्य पूज्या वो ऽस्तु विशेषतः 7.048.020a मुहुर् मुहुश् च वैदेहीं परिसान्त्व्य महायशाः 7.048.020c स्वम् आश्रमं शिष्य वृतः पुनर् आयान् महातपाः 7.049.001a दृष्ट्वा तु मैथिलीं सीताम् आश्रमं संरवेशिताम् 7.049.001c संतापम् अकरोद् घोरं लक्ष्मणो दीनचेतनः 7.049.002a अब्रवीच् च महातेजाः सुमन्त्रं मन्त्रसारथिम् 7.049.002c सीतासंतापजं दुःखं पश्य रामस्य धीमतः 7.049.003a अतो दुःखतरं किं नु राघवस्य भविष्यति 7.049.003c पत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम् 7.049.004a व्यक्तं दैवाद् अहं मन्ये राघवस्य विना भवम् 7.049.004c वैदेह्या सारथे सार्धं दैवं हि दुरतिक्रमम् 7.049.005a यो हि देवान् सगन्धर्वान् असुरान् सह राक्षसैः 7.049.005c निहन्याद् राघवः क्रुद्धः स दैवम् अनुवर्तते 7.049.006a पुरा मम पितुर् वाक्यैर् दण्डके विजने वने 7.049.006c उषितो नववर्षाणि पञ्च चैव सुदारुणे 7.049.007a ततो दुःखतरं भूयः सीताया विप्रवासनम् 7.049.007c पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे 7.049.008a को नु धर्माश्रयः सूत कर्मण्य् अस्मिन् यशोहरे 7.049.008c मैथिलीं प्रति संप्राप्तः पौरैर् हीनार्थवादिभिः 7.049.009a एता बहुविधा वाचः श्रुत्वा lak«maïabhëitÃ÷ 7.049.009c सुमन्त्रः präjalir भूत्वा वाक्यम् एतद् उवाच ह 7.049.010a न संतापस् त्वया कार्यः सौमित्रे मैथिलीं प्रति 7.049.010c दृष्टम् एतत् पुरा विप्रैः पितुस् ते लक्ष्मणाग्रतः 7.049.011a भविष्यति दृढं रामो दुःखप्रायो ऽल्पसुख्यवान् 7.049.011c त्वां चैव मैथिलीं चैव शत्रुघ्नभरतौ तथा 7.049.011e संत्यजिष्यति धर्मात्मा कालेन महता महान् 7.049.012a न त्व् इदं त्वयि वक्तव्यं सौमित्रे भरते ऽपि वा 7.049.012c राज्ञा वो ऽव्याहृतं वाक्यं दुर्वासा यद् उवाच ह 7.049.013a महाराजसमीपे च मम चैव नरर्षभ 7.049.013c ऋषिणा व्याहृतं वाक्यं वसिष्ठस्य च संनिधौ 7.049.014a ऋषेस् तु वचनं श्रुत्वा माम् आह पुरुषर्षभः 7.049.014c सूत न क्व चिद् एवं ते वक्तव्यं जनसंनिधौ 7.049.015a तस्याहं लोकपालस्य वाक्यं तत् सुसमाहितः 7.049.015c नैव जात्व् अनृतं कुर्याम् इति मे सौम्य दर्शनम् 7.049.016a सर्वथा नास्त्य् अवक्तव्यं मया सौम्य तवाग्रतः 7.049.016c यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन 7.049.017a यद्य् अप्य् अहं नरेन्द्रेण रहस्यं श्रावितः पुरा 7.049.017c तच् चाप्य् उदाहरिष्यामि दैवं हि दुरतिक्रमम् 7.049.018a तच् छ्रुत्वा bhëitaæ तस्य गम्भीरार्थपदं महत् 7.049.018c तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यम् अथाब्रवीत् 7.050.001a तथा संचोदितः सूतो लक्ष्मणेन महात्मना 7.050.001c तद् वाक्यम् ऋषिणा प्रोक्तं व्याहर्तुम् उपचक्रमे 7.050.002a पुरा नाम्ना हि दुर्वासा अत्रेः पुत्रो महामुनिः 7.050.002c वसिष्ठस्याश्रमे पुण्ये स वार्षिक्यम् उवास ह 7.050.003a तम् आश्रमं महातेजाः पिता ते सुमहायशाः 7.050.003c पुरोधसं महात्मानं दिदृक्षुर् अगमत् स्वयम् 7.050.004a स दृष्ट्वा सूर्यसंकाशं ज्वलन्तम् इव तेजसा 7.050.004c उपविष्टं वसिष्ठस्य सव्ये पार्श्वे महामुनिम् 7.050.004e तौ मुनी तापस श्रेष्ठौ विनीतस् त्व् अभ्यवादयत् 7.050.005a स ताभ्यां पूजितो राजा स्वागतेनासनेन च 7.050.005c पाद्येन फलमूलैश् च सो ऽप्य् आस्ते मुनिभिः सह 7.050.006a तेषां तत्रोपविष्टानां तास् ताः सुमधुराः कथाः 7.050.006c बभूवुः परमर्षीणां मध्यादित्यगते ऽहनि 7.050.007a ततः कथायां कस्यां चित् präjali÷ प्रग्रहो नृपः 7.050.007c उवाच तं महात्मानम् अत्रेः पुत्रं तपोधनम् 7.050.008a भगवन् किं प्रमाणेन मम वंशो भविष्यति 7.050.008c किमायुश् च हि मे रामः पुत्राश् चान्ये किमायुषः 7.050.009a रामस्य च सुता ये स्युस् तेषाम् आयुः कियद् भवेत् 7.050.009c काम्यया भगवन् ब्रूहि वंशस्यास्य गतिं मम 7.050.010a तच् छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य तु 7.050.010c दुर्वासाः सुमहातेजा व्याहर्तुम् उपचक्रमे 7.050.011a अयोध्यायाः पती रामो दीर्घकालं भविष्यति 7.050.011c सुखिनश् च समृद्धाश् च भविष्यन्त्य् अस्य चानुजाः 7.050.012a कस्मिंश् चित् करणे त्वां च मैथिलीं च यशस्विनीम् 7.050.012c संत्यजिष्यति धर्मात्मा कालेन महता किल 7.050.013a दशवर्षसहस्रणि दशवर्षशतानि च 7.050.013c रामो राज्यम् उपासित्वा ब्रह्मलोकं गमिष्यति 7.050.014a समृद्धैर् हयमेधैश् च इष्ट्वा परपुरंजयः 7.050.014c राजवंशांश् च काकुत्स्थो बहून् संस्थापयिष्यति 7.050.015a स सर्वम् अखिलं राज्ञो वंशस्यास्य गतागतम् 7.050.015c आख्याय सुमहातेजास् तूष्णीम् आसीन् महाद्युतिः 7.050.016a तूष्णींभूते मुनौ तस्मिन् राजा दशरथस् तदा 7.050.016c अभिवाद्य महात्मानौ पुनर् आयात् पुरोत्तमम् 7.050.017a एतद् वचो मया तत्र मुनिना व्याहृतं पुरा 7.050.017c श्रुतं हृदि च निक्षिप्तं नान्यथा तद् भविष्यति 7.050.018a एवंगते न संतापं गन्तुम् अर्हसि राघव 7.050.018c सीतार्थे राघवार्थे वा दृढो भव नरोत्तम 7.050.019a तच् छ्रुत्वा व्याहृतं वाक्यं सूतस्य परमाद्भुतम् 7.050.019c प्रहर्षम् अतुलं लेभे साधु साध्व् इति चाब्रवीत् 7.050.020a तयोः संवदतोर् एवं सूतलक्ष्मणयोः पथि 7.050.020c अस्तम् अर्को गतो वासं गोमत्यां ताव् अथोषतुः 7.051.001a तत्र तां रजनीम् उष्य गोमत्यां रघुनन्दनः 7.051.001c प्रभाते पुनर् उत्थाय लक्ष्मणः प्रययौ तदा 7.051.002a ततो ऽर्धदिवसे प्राप्ते प्रविवेश महारथः 7.051.002c अयोध्यां रत्नसंपूर्णां हृष्टपुष्टजनावृताम् 7.051.003a सौमित्रिस् तु परं दैन्यं जगाम सुमहामतिः 7.051.003c रामपादौ समासाद्य वक्ष्यामि किम् अहं गतः 7.051.004a तस्यैवं चिन्तयानस्य भवनं शशिसंनिभम् 7.051.004c राजस्य परमोदारं पुरस्तात् समदृश्यत 7.051.005a राज्ञस् तु भवनद्वारि सो ऽवतीर्य नरोत्तमः 7.051.005c अवान्मुखो दीनमनाः प्राविवेशानिवारितः 7.051.006a स दृष्ट्वा राघवं दीनम् आसीनं परमासने 7.051.006c नेत्राभ्याम् अश्रुपूर्णाभ्यां ददर्शाग्रजम् अग्रतः 7.051.007a जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः 7.051.007c उवाच दीनया वाचा präjali÷ सुसमाहितः 7.051.008a आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम् 7.051.008c गङ्गातीरे यथोद्दिष्टे वाल्मीकेर् आश्रमे Óubhe 7.051.008e पुनर् अस्म्य् आगतो वीर पादमूलम् उपासितुम् 7.051.009a मा शुचः पुरुषव्याघ्र कालस्य गतिर् Åd­ÓÅ 7.051.009c त्वद्विधा न हि शोचन्ति सत्त्ववन्तो मनस्विनः 7.051.010a सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः 7.051.010c संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् 7.051.011a शक्तस् त्वम् आत्मनात्मानं विजेतुं मनसैव हि 7.051.011c लोकान् सर्वांश् च काकुत्स्थ किं पुनर् दुःखम् ईदृशम् 7.051.012a नेदृशेषु विमुह्यन्ति त्वद्विधाः पुरुषर्षभाः 7.051.012c यदर्थं मैथिली त्यक्ता अपवादभयान् नृप 7.051.013a स त्वं पुरुषशार्दूल धैर्येण सुसमाहितः 7.051.013c त्यजेमां दुर्बलां बुद्धिं संतापं मा कुरुष्व ह 7.051.014a एवम् उक्तस् तु काकुत्स्थो लक्ष्मणेन महात्मना 7.051.014c उवाच परया प्रीत्या सौमित्रिं मित्रवत्सलम् 7.051.015a एवम् एतन् नरश्रेष्ठ यथा वदसि लक्ष्मण 7.051.015c परितोषश् च मे वीर मम कार्यानुशासने 7.051.016a निर्वृतिश् च कृता सौम्य संतापश् च निराकृतः 7.051.016c भवद्वाक्यैः सुमधुरैर् अनुनीतो ऽस्मि लक्ष्मण 7.052.001a ततः सुमन्त्रस् त्व् आगम्य राघवं वाक्यम् अब्रवीत् 7.052.001c एते निवारिता राजन् द्वारि तिष्ठन्ति तापसाः 7.052.002a भार्गवं च्यवनं नाम पुरस्कृत्य महर्षयः 7.052.002c दर्शनं ते महाराज चोदयन्ति कृतत्वराः 7.052.002e प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः 7.052.003a तस्य तद्वचनं श्रुत्वा रामः प्रोवाच धर्मवित् 7.052.003c प्रवेश्यन्तां महात्मानो भार्गवप्रमुखा द्विजाः 7.052.004a राज्ञस् त्व् आज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्नि k­täjali÷ 7.052.004c प्रवेशयाम् आस ततस् तापसान् संमतान् बहून् 7.052.005a शतं समधिकं तत्र दीप्यमानं स्वतेजसा 7.052.005c प्रविष्टं राजभवनं तापसानां महात्मनाम् 7.052.006a ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बुसत्कृतम् 7.052.006c गृहीत्वा फलमूलं च रामस्याभ्याहरन् बहु 7.052.007a प्रतिगृह्य तु तत् सर्वं रामः प्रीतिपुरस्कृतः 7.052.007c तीर्थोदकानि सर्वाणि फलानि विविधानि च 7.052.008a उवाच च महाबाहुः सर्वान् एव महामुनीन् 7.052.008c इमान्य् आसनमुख्यानि यथार्हम् उपविश्यताम् 7.052.009a रामस्य bhëitaæ श्रुत्वा सर्व एव महर्षयः 7.052.009c बृसीषु रुचिराख्यासु निषेदुः käcanÅ«u ते 7.052.010a उपविष्टान् ऋषींस् तत्र दृष्ट्वा परपुरंजयः 7.052.010c प्रयतः präjalir भूत्वा राघवो वाक्यम् अब्रवीत् 7.052.011a किम् आगमनकर्यं वः किं करोमि तपोधनाः 7.052.011c आज्ञाप्यो ऽहं महर्षीणां सर्वकामकरः सुखम् 7.052.012a इदं राज्यं च सकलं जीवितं च हृदि स्थितम् 7.052.012c सर्वम् एतद् द्विजार्थं मे सत्यम् एतद् ब्रवीमि वः 7.052.013a तस्य तद्वचनं श्रुत्वा साधुवादो महान् अभूत् 7.052.013c ऋषीणाम् उग्रतपसां यमुनातीरवासिनाम् 7.052.014a ऊचुश् च ते महात्मानो हर्षेण महतान्विताः 7.052.014c उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः 7.052.015a बहवः पार्थिवा राजन्न् अतिक्रान्ता महाबलाः 7.052.015c कार्यगौरवम् अश्रुत्वा प्रतिज्ञां नाभ्यरोचयन् 7.052.016a त्वया पुनर् ब्राह्मण गौरवाद् इयं; कृत्वा प्रतिज्ञा ह्य् अनवेक्ष्य कारणम् 7.052.016c कुरुष्व कर्ता ह्य् असि नात्र संशयो; महाभयात् त्रातुम् ऋषींस् त्वम् अर्हसि 7.053.001a ब्रुवद्भिर् एवम् ऋषिभिः काकुत्स्थो वाक्यम् अब्रवीत् 7.053.001c किं कार्यं ब्रूत भवतां भयं नाशयितास्मि वः 7.053.002a तथा वदति काकुत्स्थे भर्गवो वाक्यम् अब्रवीत् 7.053.002c भयं नः शृणु यन् मूलं देशस्य च नरेश्वर 7.053.003a पूर्वं कृतयुगे राम दैतेयः सुमहाबलः 7.053.003c लोलापुत्रो ऽभवज् ज्येष्ठो मधुर् नाम महासुरः 7.053.004a ब्रह्मण्यश् च शरण्यश् च बुद्ध्या च परिनिष्ठितः 7.053.004c सुरैश् च परमोदारैः प्रीतिस् तस्यातुलाभवत् 7.053.005a स मधुर् वीर्यसंपन्नो धर्मे च सुसमाहितः 7.053.005c बहुमानाच् च रुद्रेण दत्तस् तस्याद्भुतो वरः 7.053.006a शूलं शूलाद् विनिष्कृष्य महावीर्यं महाप्रभम् 7.053.006c ददौ महात्मा सुप्रीतो वाकय्ं चैतद् उवाच ह 7.053.007a त्वयायम् अतुलो धर्मो मत्प्रसादात् कृतः शुभः 7.053.007c प्रीत्या परमया युक्तो ददाम्य् आयुधम् उत्तमम् 7.053.008a यावत् सुरैश् च विप्रैश् च न विरुध्येर् महासुर 7.053.008c तावच् छूलं तवेदं स्याद् अन्यथा नाशम् आप्नुयात् 7.053.009a यश् च त्वाम् अभियुञ्जीत युद्धाय विगतज्वरः 7.053.009c तं शूलं भस्मसात् कृत्वा पुनर् एष्यति ते करम् 7.053.010a एवं रुद्राद् वरं लब्ध्वा भूय एव महासुरः 7.053.010c प्रणिपत्य महादेवं वाक्यम् एतद् उवाच ह 7.053.011a भगवन् मम वंशस्य शूलम् एतद् अनुत्तमम् 7.053.011c भवेत् तु सततं देव सुराणाम् ईश्वरो ह्य् असि 7.053.012a तं ब्रुवाणं मधुं देवः सर्वभूतपतिः Óiva÷ 7.053.012c प्रत्युवाच महादेवो नैतद् एवं भविष्यति 7.053.013a मा भूत् ते विफला बाणी मत्प्रासादकृता Óubhà 7.053.013c भवतः पुत्रम् एकं तु शूलम् एतद् गमिष्यति 7.053.014a यावत् करस्थः शूलो ऽयं भविष्यति सुतस्य ते 7.053.014c अवध्यः सर्वभूतानां शूलहस्तो भविष्यति 7.053.015a एवं मधुवरं लब्ध्वा देवात् सुमहद् अद्भुतम् 7.053.015c भवनं चासुरश्रेष्ठः कारयाम् आस सुप्रभम् 7.053.016a तस्य पत्नी महाभगा प्रिया कुम्भीनसी हि या 7.053.016c विश्वासयोर् अपत्यं सा ह्य् अनलायां महाप्रभा 7.053.017a तस्याः पुत्रो महावीर्यो लवणो नाम दारुणः 7.053.017c बाल्यात् प्रभृति दुष्टात्मा पापान्य् एव समाचरत् 7.053.018a तं पुत्रं दुर्विनीतं तु दृष्ट्वा दुःखसमन्वितः 7.053.018c मधुः स शोकम् आपेदे न चैनं किं चिद् अब्रवीत् 7.053.019a स विहाय इमं लोकं प्रविष्टो वरुणालयम् 7.053.019c शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् 7.053.020a स प्रभावेन शूलस्य दौरात्म्येनात्मनस् तथा 7.053.020c संतापयति लोकांस् त्रीन् विशेषेण तु तापसान् 7.053.021a एवंप्रभावो लवणः शूलं चैव तथाविधम् 7.053.021c श्रुत्वा प्रमाणं काकुत्स्थं त्वं हि नः परमा गतिः 7.053.022a बहवः पार्थिवा राम भयार्तैर् ऋषिभिः पुरा 7.053.022c अभयं याचिता वीर त्रातारं न च विद्महे 7.053.023a ते वयं रावणं श्रुत्वा हतं सबलवाहनम् 7.053.023c त्रातारं विद्महे राम नान्यं भुवि नराधिपम् 7.053.023e तत् परित्रातुम् इच्छामो लवणाद् bhayapŬitÃ÷ 7.054.001a तथोक्ते तान् ऋषीन् रामः प्रत्युवाच k­täjali÷ 7.054.001c किमाहारः किमाचारो लवणः क्व च वर्तते 7.054.002a राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते 7.054.002c ततो निवेदयाम् आसुर् लवणो ववृधे यथा 7.054.003a आहारः सर्वसत्त्वानि विशेषेण च तापसाः 7.054.003c आचारो रौद्रता नित्यं वासो मधुवने सदा 7.054.004a हत्वा दशसहस्राणि सिंहव्याघ्रमृगद्विपान् 7.054.004c मानुषांश् चैव कुरुते नित्यम् आहारम् आह्निकम् 7.054.005a ततो ऽपराणि सत्त्वानि खादते स महाबलः 7.054.005c संहारे समनुप्राप्ते व्यादितास्य इवान्तकः 7.054.006a तच् छ्रुत्वा राघवो वाक्यम् उवाच स महामुनीन् 7.054.006c घातयिष्यामि तद् रक्षो व्यपगच्छतु वो भयम् 7.054.007a तथा तेषां प्रतिज्ञाय मुनीनाम् उग्रतेजसाम् 7.054.007c स भ्रातॄन् सहितान् सर्वान् उवाच रघुनन्दनः 7.054.008a को हन्ता लवणं वीराः कस्यांशः स विधीयताम् 7.054.008c भरतस्य महाबाहोः शत्रुघ्नस्याथवा पुनः 7.054.009a राघवेणैवम् उक्तस् तु भरतो वाक्यम् अब्रवीत् 7.054.009c अहम् एनं बधिष्यामि ममांशः स विधीयताम् 7.054.010a भरतस्य वचः श्रुत्वा शौर्यवीर्यसमन्वितम् 7.054.010c लक्ष्मणावरजस् तस्थौ हित्वा सौवर्णम् आसनम् 7.054.011a शत्रुघ्नस् त्व् अब्रवीद् वाक्यं प्रणिपत्य नराधिपम् 7.054.011c कृतकर्मा महाबाहुर् मध्यमो रघुनन्दनः 7.054.012a आर्येण हि पुरा शून्या अयोध्या रक्षिता पुरी 7.054.012c संतापं हृदये कृत्वा आर्यस्यागमनं प्रति 7.054.013a दुःखानि च बहूनीह अनुभूतानि पार्थिव 7.054.013c शयानो दुःखशय्यासु नन्दिग्रामे महात्मना 7.054.014a फलमूलाशनो भूत्वा जटाचीरधरस् तथा 7.054.014c अनुभूयेदृशं दुःखम् एष राघवनन्दनः 7.054.014e प्रेष्ये मयि स्थिते राजन् न भूयः क्लेशम् आप्नुयात् 7.054.015a तथा ब्रुवति शत्रुघ्ने राघवः पुनर् अब्रवीत् 7.054.015c एवं भवतु काकुत्स्थ क्रियतां मम शासनम् 7.054.016a राज्ये त्वाम् अभिषेक्ष्यामि मघोस् तु नगरे Óubhe 7.054.016c निवेशय महाबाहो भरतं यद्य् अवेक्षसे 7.054.017a शूरस् त्वं कृतविद्यश् च समर्थः संनिवेशने 7.054.017c नगरं मधुना जुष्टं तथा janapadä शुभान् 7.054.018a यो हि वंशं समुत्पाट्य पार्थिवस्य पुनः क्षये 7.054.018c न विधत्ते नृपं तत्र नरकं स निगच्छति 7.054.019a स त्वं हत्वा मधुसुतं लवणं पापनिश्चयम् 7.054.019c राज्यं प्रशाधि धर्मेण वाक्यं मे यद्य् अवेक्षसे 7.054.020a उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम 7.054.020c बालेन पूर्वजस्याज्ञा कर्तव्या नात्र संशयः 7.054.021a अभिषेकं च काकुत्स्थ प्रतीच्छस्व मयोद्यतम् 7.054.021c वसिष्ठप्रमुखैर् विप्रैर् विधिमन्त्रपुरस्कृतम् 7.055.001a एवम् उक्तस् तु रामेण परां vrŬÃm उपागतः 7.055.001c शत्रुघ्नो वीर्यसंपन्नो मन्दं मन्दम् उवाच ह 7.055.002a अवश्यं करणीयं च शासनं पुरुषर्षभ 7.055.002c तव चैव महाभाग शासनं दुरतिक्रमम् 7.055.002e अयं कामकरो राजंस् तवास्मि पुरुषर्षभ 7.055.003a एवम् उक्ते तु शूरेण शत्रुघ्नेन महात्मना 7.055.003c उवाच रामः संहृष्टो लक्ष्मणं भरतं तथा 7.055.004a संभारान् अभिषेकस्य आनयध्वं समाहिताः 7.055.004c अद्यैव पुरुषव्याघ्रम् अभिषेक्ष्यामि दुर्जयम् 7.055.005a पुरोधसं च काकुत्स्थौ नैगमान् ऋत्विजस् तथा 7.055.005c मन्त्रिणश् चैव मे सर्वान् आनयध्वं ममाज्ञया 7.055.006a राज्ञः शासनम् आज्ञाय तथाकुर्वन् महारथः 7.055.006c अभिषेकसमारम्भं पुरस्कृत्य पुरोधसं 7.055.006e प्रविष्टा राजभवनं पुरंदर गृहोपमम् 7.055.007a ततो ऽभिषेको ववृधे शत्रुघ्नस्य महात्मनः 7.055.007c संप्रहर्षकरः श्रीमान् राघवस्य पुरस्य च 7.055.008a ततो ऽभिषिक्तं शत्रुघ्नम् अङ्कम् आरोप्य राघवः 7.055.008c उवाच मधुरां वाणीं तेजस् तस्याभिपूरयन् 7.055.009a अयं शरस् त्व् अमोघस् ते दिव्यः परपुरंजयः 7.055.009c अनेन लवणं सौम्य हन्तासि रघुनन्दन 7.055.010a सृष्टः शरो ऽयं काकुत्स्थ यदा शेते महार्णवे 7.055.010c स्वयम्भूर् अजितो देवो यं नापश्यन् सुरासुराः 7.055.011a अदृश्यः सर्वभूतानां तेनायं हि शरोत्तमः 7.055.011c सृष्टः क्रोधाभिभूतेन विनाशार्थं दुरात्मनोः 7.055.011e मधुकौटभयोर् वीर विघाते वर्तमानयोः 7.055.012a स्रष्टुकामेन लोकांस् त्रींस् तौ चानेन हतौ युधि 7.055.012c अनेन शरमुख्येन ततो लोकांश् चकार सः 7.055.013a नायं मया शरः पूर्वं रावणस्य वधार्थिना 7.055.013c मुखः शत्रुघ्न भूतानां महांस् त्रासो भवेद् इति 7.055.014a यच् च तस्य महच् छूलं त्र्यम्बकेण महात्मना 7.055.014c दत्तं शत्रुविनाशाय मधोर् आयुधम् उत्तमम् 7.055.015a तत् संनिक्षिप्य भवने पूज्यमानं पुनः पुनः 7.055.015c दिशः सर्वाः समालोक्य प्राप्नोत्य् आहारम् आत्मनः 7.055.016a यदा तु युद्धम् आकाङ्क्षन् कश् चिद् एनं समाह्वयेत् 7.055.016c तदा शूलं गृहीत्वा तद् भस्म रक्षः करोति तम् 7.055.017a स त्वं पुरुषशार्दूल तम् आयुधविवर्जितम् 7.055.017c अप्रविष्टपुरं पूर्वं द्वारि तिष्ठ धृतायुधः 7.055.018a अप्रविष्टं च भवनं युद्धाय पुरुषर्षभ 7.055.018c आह्वयेथा महाबाहो ततो हन्तासि राक्षसं 7.055.019a अन्यथा क्रियमाणे तु अवध्यः स भविष्यति 7.055.019c यदि त्व् एवं कृते वीर विनाशम् उपयास्यति 7.055.020a एतत् ते सर्वम् आख्यातं शूलस्य च विपर्ययम् 7.055.020c श्रीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रमम् 7.056.001a एवम् उक्त्वा तु काकुत्स्थं प्रशस्य च पुनः पुनः 7.056.001c पुनर् एवापरं वाक्यम् उवाच रघुनन्दनः 7.056.002a इमान्य् अश्वसहस्राणि चत्वारि पुरुषर्षभ 7.056.002c रथानां च सहस्रे द्वे गजानां शतम् एव च 7.056.003a अन्तरापणवीथ्यश् च नानापण्योपशोभिताः 7.056.003c अनुगच्छन्तु शत्रुघ्न तथैव नटनर्तकाः 7.056.004a हिरण्यस्य सुवर्णस्य अयुतं पुरुषर्षभ 7.056.004c गृहीत्वा गच्छ शत्रुघ्न पर्याप्तधनवाहनः 7.056.005a बलं च सुभृतं वीर हृष्टपुष्टम् अनुत्तमम् 7.056.005c saæbhëya संप्रदानेन रञ्जयस्व नरोत्तम 7.056.006a न ह्य् अर्थास् तत्र तिष्ठन्ति न दारा न च बान्धवाः 7.056.006c सुप्रीतो भृत्यवर्गस् तु यत्र तिष्ठति राघव 7.056.007a अतो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम् 7.056.007c एक एव धनुष्पानिस् तद् गच्छ त्वं मधोर् वनम् 7.056.008a यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षिणम् 7.056.008c लवणस् तु मधोः पुत्रस् तथा गच्छेर् अशङ्कितः 7.056.009a न तस्य मृत्युर् अन्यो ऽस्ति कश्चिद् धि पुरुषर्षभ 7.056.009c दर्शनं यो ऽभिगच्छेत स वध्यो लवणेन हि 7.056.010a स ग्रीष्मे व्यपयाते तु वर्षरात्र उपस्थिते 7.056.010c हन्यास् त्वं लवणं सौम्य स हि कालो ऽस्य दुर्मतेः 7.056.011a महर्षींस् तु पुरस्कृत्य प्रयान्तु तव सैनिकाः 7.056.011c यथा ग्रीष्मावशेषेण तरेयुर् जाह्नवीजलम् 7.056.012a ततः स्थाप्य बलं सर्वं नदीतीरे समाहितः 7.056.012c अग्रतो धनुषा सार्धं गच्छ त्वं लघुविक्रम 7.056.013a एवम् उक्तस् तु रामेण शत्रुघ्नस् तान् महाबलान् 7.056.013c सेनामुख्यान् समानीय ततो वाक्यम् उवाच ह 7.056.014a एते वो गणिता वासा यत्र यत्र निवत्स्यथ 7.056.014c स्थातव्यं चाविरोधेन यथा बाधा न कस्य चित् 7.056.015a तथा तांस् तु समाज्ञाप्य निर्याप्य च महद् बलम् 7.056.015c कौसल्यां च सुमित्रां च कौकेयीं चाभ्यवादयत् 7.056.016a रामं प्रदक्षिणं कृत्वा शिरसाभिप्रणम्य च 7.056.016c राणेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः 7.056.017a लक्ष्मणं भरतं चैव प्रणिपत्य k­täjali÷ 7.056.017c पुरोधसं वसिष्ठं च शत्रुघ्नः प्रयतात्मवान् 7.056.017e प्रदक्षिणम् अथो कृत्वा निर्जगाम महाबलः 7.057.001a प्रस्थाप्य तद् बलं सर्वं मासमात्रोषितः पथि 7.057.001c एक एवाशु शत्रुघ्नो जगाम त्वरितस् तदा 7.057.002a द्विरात्रम् अन्तरे शूर उष्य राघवनन्दनः 7.057.002c वाल्मीकेर् आश्रमं पुण्यम् अगच्छद् वासम् उत्तमम् 7.057.003a सो ऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम् 7.057.003c k­täjalir अथो भूत्वा वाक्यम् एतद् उवाच ह 7.057.004a भगवन् वस्तुम् इच्छामि गुरोः कृत्याद् इहागतः 7.057.004c श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् 7.057.005a शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुंगवः 7.057.005c प्रत्युवच महात्मानं स्वागतं ते महायशः 7.057.006a स्वम् आश्रमम् इदं सौम्य राघवाणां कुलस्य ह 7.057.006c आसनं पाद्यम् अर्घ्यं च निर्विशङ्कः प्रतीच्छ मे 7.057.007a प्रतिगृह्य ततः पूजां फलमूलं च भोजनम् 7.057.007c भक्षयाम् आस काकुत्स्थस् तृप्तिं च परमां गतः 7.057.008a स तु भुक्त्वा महाबाहुर् महर्षिं तम् उवाच ह 7.057.008c पूर्वं यज्ञविभूतीयं कस्याश्रमसमीपतः 7.057.009a तस्य tadbhëitaæ श्रुत्वा वाल्मीकिर् वाक्यम् अब्रवीत् 7.057.009c शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा 7.057.010a युष्माकं पूर्वको राजा सुदासस्य महात्मनः 7.057.010c पुत्रो मित्रसहो नाम वीर्यवान् अतिधार्मिकः 7.057.011a स बाल एव सौदासो मृगयाम् उपचक्रमे 7.057.011c चञ्चूर्यमाणं ददृशे स शूरो राक्षसद्वयम् 7.057.012a शार्दूलरूपिणौ घोरौ मृगान् बहुसहस्रशः 7.057.012c भक्षयाणाव् असंतुष्टौ पर्याप्तिं च न जग्मतुः 7.057.013a स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम् 7.057.013c क्रोधेन महताविष्टो जघानैकं महेषुणा 7.057.014a विनिपात्य तम् एकं तु सौदासः पुरुषर्षभः 7.057.014c विज्वरो विगतामर्षो हतं रक्षो ऽभ्यवैक्षत 7.057.015a निरीक्षमाणं तं दृष्ट्वा सहायस् तस्य रक्षसः 7.057.015c संतापम् अकरोद् घोरं सौदासं चेदम् अब्रवीत् 7.057.016a यस्माद् अनपराद्धं त्वं सहायं मम जघ्निवान् 7.057.016c तस्मात् तवापु पापिष्ठ प्रदास्यामि प्रतिक्रियाम् 7.057.017a एवम् उक्त्वा तु तं रक्षस् तत्रैवान्तरधीयत 7.057.017c कालपर्याय योगेन राजा मित्रसहो ऽभवत् 7.057.018a राजापि यजते यज्ञं तस्याश्रमसमीपतः 7.057.018c अश्वमेधं महायज्ञं तं वसिष्ठो ऽभ्यपालयत् 7.057.019a तत्र यज्ञो महान् आसीद् बहुवर्ष गणायुतान् 7.057.019c समृद्धः परया लक्ष्म्या देवयज्ञसमो ऽभवत् 7.057.020a अथावसाने यज्ञस्य पूर्ववैरम् अनुस्मरन् 7.057.020c वसिष्ठरूपी राजानम् इति होवाच राक्षसः 7.057.021a अद्य यज्ञावसानान्ते सामिषं भोजनं मम 7.057.021c दीयताम् इति शीघ्रं वै नात्र कार्या विचारणा 7.057.022a तच् छ्रुत्वा व्याहृतं वाक्यं रक्षसा कामरूपिणा 7.057.022c भक्षसंस्कारकुशलम् उवाच पृथिवीपतिः 7.057.023a हविष्यं सामिषं स्वादु यथा भवति भोजनम् 7.057.023c तथा कुरुष्व शीघ्रं वै परितुष्येद् यथा गुरुः 7.057.024a शासनात् पार्थिवेन्द्रस्य सूदः संभ्रान्तमानसः 7.057.024c स च रक्षः पुनस् तत्र सूदवेषम् अथाकरोत् 7.057.025a स मानुषम् अथो मांसं पार्थिवाय न्यवेदयत् 7.057.025c इदं स्वादुहविष्यं च सामिषं चान्नम् आहृतम् 7.057.026a स भोजनं वसिष्ठाय पत्न्या सार्धम् उपाहरत् 7.057.026c मदयन्त्या नरव्याघ्र सामिषं रक्षसा हृतम् 7.057.027a ज्ञात्वा तदामिषं विप्रो मानुषं भोजनाहृतम् 7.057.027c क्रोधेन महताविष्टो व्याहर्तुम् उपचक्रमे 7.057.028a यस्मात् त्वं भोजनं राजन् ममैतद् दातुम् इच्छसि 7.057.028c तस्माद् भोजनम् एतत् ते भविष्यति न संशयः 7.057.029a स राजा सह पत्न्या वै प्रणिपत्य मुहुर् मुहुः 7.057.029c पुनर् वसिष्ठं प्रोवाच यद् उक्तं ब्रह्मरूपिणा 7.057.030a तच् छ्रुता पार्थिवेन्द्रस्य रक्षसा विकृतं च तत् 7.057.030c पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम् 7.057.031a मया रोषपरीतेन यद् इदं व्याहृतं वचः 7.057.031c नैतच् छक्यं वृथा कर्तुं प्रदास्यामि च ते वरम् 7.057.032a कालो द्वादश वर्षाणि शापस्यास्य भविष्यति 7.057.032c मत्प्रसादाच् च राजेन्द्र अतीतं न स्मरिष्यसि 7.057.033a एवं स राजा तं शापम् उपभुज्यारिमर्दनः 7.057.033c प्रतिलेभे पुना राज्यं प्रजाश् चैवान्वपालयत् 7.057.034a तस्य kalmëapÃdasya यज्ञस्यायतनं शुभम् 7.057.034c आश्रमस्य समीपे ऽस्मिन् यस्मिन् पृच्छसि राघव 7.057.035a तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणम् 7.057.035c विवेश पर्णशालायां महर्षिम् अभिवाद्य च 7.058.001a याम् एव रात्रिं शत्रुघ्न पर्णशालां समाविशत् 7.058.001c ताम् एव रात्रिं सीतापि प्रसूता दारकद्वयम् 7.058.002a ततो ऽर्धरात्रसमये बालका मुनिदारकाः 7.058.002c वाल्मीकेः प्रियम् आचख्युः सीतायाः प्रसवं शुभम् 7.058.002e तस्य रक्षां महातेजः कुरु भूतविनाशिनीम् 7.058.003a तेषां तद् वचनं श्रुत्वा मुनिर् हर्षम् उपागमत् 7.058.003c भूतघ्नीं चाकरोत् ताभ्या रक्षां रक्षोविनाशिनीम् 7.058.004a कुशमुष्टिम् उपादाय लवं चैव तु स द्विजः 7.058.004c वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम् 7.058.005a यस् तयोः पूर्वजो जातः स कुशैर् मन्त्रसंस्कृतैः 7.058.005c निर्मार्जनीयस् तु भवेत् कुश इत्य् अस्य नामतः 7.058.006a यश् चापरो भवेत् ताभ्यां लवेन सुसमाहितः 7.058.006c निर्मार्जनीयो वृद्धाभिर् लवश् चेति स नामतः 7.058.007a एवं कुशलवौ नाम्ना ताव् उभौ यमजातकौ 7.058.007c मत्कृतभ्यां च नमाभ्यां ख्यातियुक्तौ भविष्यतः 7.058.008a ते रक्षां जगृहुस् तां च मुनिहस्तात् समाहिताः 7.058.008c अकुर्वंश् च ततो रक्षां तयोर् विगतकल्मषाः 7.058.009a तथा तां क्रियमाणां तु रक्षां गोत्रं च नाम च 7.058.009c संकीर्तनं च रामस्य सीतायाः प्रसवौ शुभौ 7.058.010a अर्धरात्रे तु शत्रुघ्नः शुश्राव सुमहत् प्रियम् 7.058.010c पर्णशालां गतो रात्रौ दिष्ट्या दिष्ट्येति चाब्रवीत् 7.058.011a तथ तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः 7.058.011c व्यतीता वार्षिकी रात्रिः श्रावणी लघुविक्रमा 7.058.012a प्रभाते तु महावीर्यः कृत्वा पौर्वाह्णिकं क्रमम् 7.058.012c मुनिं präjalir आमन्त्र्य प्रायात् पश्चान्मुखः पुनः 7.058.013a स गत्वा यमुनातीरं सप्तरात्रोषितः पथि 7.058.013c ऋषीणां पुण्यकीर्तीनाम् आश्रमे वासम् अभ्ययात् 7.058.014a स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर् नृपः 7.058.014c कथाभिर् बहुरूपाभिर् वासं चक्रे महायशाः 7.059.001a अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम् 7.059.001c पप्रच्छ च्यवनं विप्रं लवणस्य बलाबलम् 7.059.002a शूलस्य च बलं ब्रह्मन् के च पूर्वं निपातिताः 7.059.002c अनेन शूलमुखेन द्वन्द्वयुद्धम् उपागताः 7.059.003a तस्य tadbhëitaæ श्रुत्वा शत्रुघ्नस्य महात्मनः 7.059.003c प्रत्युवाच महातेजाश् च्यवनो रघुनन्दनम् 7.059.004a असंख्येयानि कर्माणि यान्य् अस्य पुरुषर्षभ 7.059.004c इक्ष्वाकुवंशप्रभवे यद् वृत्तं तच् छृणुष्व मे 7.059.005a अयोध्यायां पुरा राजा युवनाश्वसुतो बली 7.059.005c मान्धता इति विख्यातस् त्रिषु लोकेषु वीर्यवान् 7.059.006a स कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः 7.059.006c सुरलोकम् अथो जेतुम् उद्योगम् अकरोन् नृपः 7.059.007a इन्द्रस्य तु भयं तीव्रं सुराणां च महात्मनाम् 7.059.007c मान्धातरि कृतोद्योगे देवलोकजिगीषया 7.059.008a अर्धासनेन शक्रस्य राज्यार्धेन च पार्थिवः 7.059.008c वन्द्यमानः सुरगणैः प्रतिज्ञाम् अध्यरोहत 7.059.009a तस्य पापम् अभिप्रायं विदित्वा पाकशासनः 7.059.009c सान्त्वपूर्वम् इदं वाक्यम् उवाच युवनाश्वजम् 7.059.010a राजा त्वं मानुषं लोके न तावत् पुरुषर्षभ 7.059.010c अकृत्वा पृथिवीं वश्यां देवराज्यम् इहेच्छसि 7.059.011a यदि वीर समग्रा ते मेदिनी निखिला वशे 7.059.011c देवराज्यं कुरुष्वेह सभृत्यबलवाहनः 7.059.012a इन्द्रम् एवं ब्रुवाणं तु मान्धाता वाक्यम् अब्रवीत् 7.059.012c क्व मे शक्रप्रतिहतं शासनं पृथिवीतले 7.059.013a तम् उवाच सहस्राक्षो लवणो नाम राक्षसः 7.059.013c मधुपुत्रो मधुवने नाज्ञां ते कुरुते ऽनघ 7.059.014a तच् छ्रुत्वा विप्रियं घोरं सहस्राक्षेण bhëitam 7.059.014c vrŬito ऽवाङ्मुखो राजा व्याहर्तुं न शशाक ह 7.059.015a आमन्त्र्य तु सहस्राक्षं ह्रिया किं चिद् अवाङ्मुखः 7.059.015c पुनर् एवागमच् छ्रीमान् इमं लोकं नरेश्वरः 7.059.016a स कृत्वा हृदये ऽमर्षं सभृत्यबलवाहनः 7.059.016c आजगाम मधोः पुत्रं वशे कर्तुम् अनिन्दितः 7.059.017a स काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः 7.059.017c दूतं संप्रेषयाम् आस सकाशं लवणस्य सः 7.059.018a स गत्वा विप्रियाण्य् आह बहूनि मधुनः सुतम् 7.059.018c वदन्तम् एवं तं दूतं भक्षयाम् आस राक्षसः 7.059.019a चिरायमाणे दूते तु राजा क्रोधसमन्वितः 7.059.019c अर्दयाम् आस तद् रक्षः शरवृष्ट्या समन्ततः 7.059.020a ततः प्रहस्य लवणः शूलं जग्राह पाणिना 7.059.020c वधाय सानुबन्धस्य मुमोचायुधम् उत्तमम् 7.059.021a तच् छूलं दीप्यमानं तु सभृत्यबलवाहनम् 7.059.021c भस्मीकृत्य नृपं भूयो लवणस्यागमत् करम् 7.059.022a एवं स राजा सुमहान् हतः सबलवाहनः 7.059.022c शूलस्य च बलं वीर अप्रमेयम् अनुत्तमम् 7.059.023a श्वः प्रभाते तु लवणं वधिष्यसि न संशयः 7.059.023c अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस् तव 7.060.001a कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम् 7.060.001c व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः 7.060.002a ततः प्रभाते विमले तस्मिन् काले स राक्षसः 7.060.002c निर्गतस् तु पुराद् वीरो भक्षाहारप्रचोदितः 7.060.003a एतस्मिन्न् अन्तरे शूरः शत्रुघ्नो यमुनां नदीम् 7.060.003c तीर्त्वा मधुपुरद्वारि धनुष्पाणिर् अतिष्ठत 7.060.004a ततो ऽर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः 7.060.004c आगच्छद् बहुसहस्रं प्राणिनाम् उद्वहन् भरम् 7.060.005a ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम् 7.060.005c तम् उवाच ततो रक्षः किम् अनेन करिष्यसि 7.060.006a ईदृशानां सहस्राणि सायुधानां नराधम 7.060.006c भक्षितानि मया रोषात् कालम् आकाङ्क्षसे नु किम् 7.060.007a आहारश् चाप्य् असंपूर्णो ममायं पुरुषाधम 7.060.007c स्वयं प्रविष्टो नु मुखं कथम् आसाद्य दुर्मते 7.060.008a तस्यैवं bhëamÃïasya हसतश् च मुहुर् मुहुः 7.060.008c शत्रुघ्नो वीर्यसंपन्नो रोषाद् अश्रूण्य् अवर्तयत् 7.060.009a तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः 7.060.009c तेजोमया मरीच्यस् तु सर्वगात्रैर् विनिष्पतन् 7.060.010a उवाच च सुसंक्रुद्धः शत्रुघ्नस् तं निशाचरम् 7.060.010c योद्धुम् इच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह 7.060.011a पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः 7.060.011c शत्रुघ्नो नाम शत्रुघ्नो वधाकाङ्क्षी तवागतः 7.060.012a तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम् 7.060.012c शत्रुस् त्वं सर्वजीवानां न मे जीवन् गमिष्यसि 7.060.013a तस्मिंस् तथा ब्रुवाणे तु राक्षसः प्रहसन्न् इव 7.060.013c प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तो ऽसि दुर्मते 7.060.014a मम मातृष्वसुर् भ्राता रावणो नाम राक्षसः 7.060.014c हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम 7.060.015a तच् च सर्वं मया क्षान्तं रावणस्या कुलक्षयम् 7.060.015c अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः 7.060.016a न हताश् च हि मे सर्वे परिभूतास् तृणं यथा 7.060.016c भूतश् चैव भविष्याश् च यूयं च पुरुषाधमाः 7.060.017a तस्य ते युद्धकामस्या युद्धं दास्यामि दुर्मते 7.060.017c ईप्सितं यादृशं तुभ्यं सज्जये यावद् आयुधम् 7.060.018a तम् उवाचाथ शत्रुघ्न क्व मे जीवन् गमिष्यसि 7.060.018c दुर्बलो ऽप्य् आगतः शत्रुर् न मोक्तव्यः कृतात्मना 7.060.019a यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे ददौ 7.060.019c स हतो मन्दबुद्धित्वाद् यथा कापुरुषस् तथा 7.061.001a तच् छ्रुत्वा bhëitaæ तस्य शत्रुघ्नस्य महात्मनः 7.061.001c क्रोधम् आहारयत् तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् 7.061.002a पाणौ पाणिं विनिष्पिष्य दन्तान् कटकटाय्य च 7.061.002c लवणो रघुशार्दूलम् आह्वयाम् आस चासकृत् 7.061.003a तं ब्रुवाणं तथा वाक्यं लवणं घोरविक्रमम् 7.061.003c शत्रुघ्नो देव शत्रुघ्न इदं वचनम् अब्रवीत् 7.061.004a शत्रुघ्नो न तदा जातो यदान्ये निर्जितास् त्वया 7.061.004c तद् अद्य बाणाभिहतो व्रज तं यमसादनम् 7.061.005a ऋषयो ऽप्य् अद्य पापात्मन् मया त्वां निहतं रणे 7.061.005c पश्यन्तु विप्रा विद्वांसस् त्रिदशा इव रावणम् 7.061.006a त्वयि मद्बाणनिर्दग्धे पतिते ऽद्य निशाचर 7.061.006c पुरं जनपदं चापि क्षेमम् एतद् भविष्यति 7.061.007a अद्य मद्बाहुनिष्क्रान्तः शरो वज्रनिभाननः 7.061.007c प्रवेक्ष्यते ते हृदयं पद्मम् अंशुर् इवार्कजः 7.061.008a एवम् उक्तो महावृक्षं लवणः क्रोधमूर्छितः 7.061.008c शत्रुघ्नोरसि चिक्षेप तं शूरः शतधाच्छिनत् 7.061.009a तद् दृष्ट्वा विफलं कर्म राक्षसः पुनर् एव तु 7.061.009c पादपान् सुबहून् गृह्य शत्रुघ्ने व्यसृजद् बली 7.061.010a शत्रुघ्नश् चापि तेजस्वी वृक्षान् आपततो बहून् 7.061.010c त्रिभिश् चतुर्भिर् एकैकं चिच्छेद नतपर्वभिः 7.061.011a ततो बाणमयं वर्षं व्यसृजद् राक्षसोर् असि 7.061.011c शत्रुघ्नो वीर्यसंपन्नो विव्यथे न च राक्षसः 7.061.012a ततः प्रहस्य लवणो वृक्षम् उत्पाट्य लीलया 7.061.012c शिरस्य् अभ्यहनच् छूरं स्रस्ताङ्गः स मुमोह वै 7.061.013a तस्मिन् निपतिते वीरे हाहाकारो महान् अभूत् 7.061.013c ऋषीणां देव संघानां गन्धर्वाप्सरसाम् अपि 7.061.014a तम् अवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम् 7.061.014c रक्षो लब्धान्तरम् अपि न विवेश स्वम् आलयम् 7.061.015a नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम् 7.061.015c ततो हत इति ज्ञात्वा तान् भक्षान् समुदावहत् 7.061.016a मुहूर्ताल् लब्धसंज्ञस् तु पुनस् तस्थौ धृतायुधः 7.061.016c शत्रुघ्नो राक्षसद्वारि ऋषिभिः संप्रपूजितः 7.061.017a ततो दिव्यम् अमोघं तं जग्राह शरम् उत्तमम् 7.061.017c ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश 7.061.018a वज्राननं वज्रवेगं मेरुमन्दर गौरवम् 7.061.018c नतं पर्वसु सर्वेषु संयुगेष्व् अपराजितम् 7.061.019a असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम् 7.061.019c दानवेन्द्राचलेन्द्राणाम् असुराणां च दारुणम् 7.061.020a तं दीप्तम् इव कालाग्निं युगान्ते समुपस्थिते 7.061.020c दृष्ट्वा सर्वाणि भूतानि परित्रासम् उपागमन् 7.061.021a सदेवासुरगन्धर्वं समुनिं साप्सरोगणम् 7.061.021c जगद् धि सर्वम् अस्वस्थं पितामहम् उपस्थितम् 7.061.022a ऊचुश् च देवदेवेशं वरदं प्रपितामहम् 7.061.022c कच्चिल् लोकक्षयो देव प्राप्तो वा युगसंकयः 7.061.023a नेदृशं दृष्टपूर्वं न श्रुतं वा प्रपितामह 7.061.023c देवानां भयसंमोहो लोकानां संक्षयः प्रभो 7.061.024a तेषां तद् वचनं श्रुत्वा ब्रह्मा लोकपितामनः 7.061.024c भयकारणम् आचष्टे देवानाम् अभयंकरः 7.061.025a वधाय लवणस्याजौ शरः शत्रुघ्नधारितः 7.061.025c तेजसा यस्य सर्वे स्म saæmƬhÃ÷ सुरसत्तमाः 7.061.026a एषो हि पूर्वं देवस्य लोककर्तुः सनातनः 7.061.026c शरस् तेजोमयो वत्सा येन वै भयम् आगतम् 7.061.027a एष वै कैटभस्यार्थे मधुनश् च महाशरः 7.061.027c सृष्टो महात्मना तेन वधार्थं दैत्ययोस् तयोः 7.061.028a एवम् एतं प्रजानीध्वं विष्णोस् तेजोमयं Óaram 7.061.028c एषा चैव तनुः पूर्वा विष्णोस् तस्य महात्मनः 7.061.029a इतो गच्छता पश्यध्वं वध्यमानं महात्मना 7.061.029c रामानुजेन वीरेण लवणं राक्षसोत्तमम् 7.061.030a तस्य ते देवदेवस्य निशम्य मधुरां गिरम् 7.061.030c आजग्मुर् यत्र युध्येते शत्रुघ्नलवणाव् उभौ 7.061.031a तं शरं दिव्यसंकाशं शत्रुघ्नकरधारितम् 7.061.031c ददृशुः सर्वभूतानि युगान्ताग्निम् इवोत्थितम् 7.061.032a आकाशम् आवृतं दृष्ट्वा देवैर् हि रघुनन्दनः 7.061.032c सिंहनादं मुहुः कृत्वा ददर्श लवणं पुनः 7.061.033a आहूतश् च ततस् तेन शत्रुघ्नेन महात्मना 7.061.033c लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः 7.061.034a आकर्णात् स विकृष्याथ तद् धनुर् धन्विनां वरः 7.061.034c स मुमोच महाबाणं लवणस्य महोरसि 7.061.034e उरस् तस्य विदार्याशु प्रविवेश रसातलम् 7.061.035a गत्वा रसातलं दिव्यं शरो विबुधपूजितः 7.061.035c पुनर् एवागमत् तूर्णम् इक्ष्वाकुकुलनन्दनम् 7.061.036a शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः 7.061.036c पपात सहसा भूमौ वज्राहत इवाचलः 7.061.037a तच् च दिव्यं महच् छूलं हते लवणराक्षसे 7.061.037c पश्यतां सर्वभूतानां रुद्रस्य वशम् अन्वगात् 7.061.038a एकेषुपातेन भयं निहत्य; लोकत्रयस्यास्य रघुप्रवीरः 7.061.038c विनिर्बभाव् उद्यतचापबाणस्; तमः प्रणुद्येव सहस्ररश्मिः 7.062.001a हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः 7.062.001c ऊचुः सुमधुरां वाणीं शत्रुघ्नां शत्रुतापनम् 7.062.002a दिष्ट्या ते विजयो वत्स दिष्ट्य लवणराक्षसः 7.062.002c हतः पुरुषशार्दूलवरं वरय राघव 7.062.003a वरदाः स्म महाबाहो सर्व एव समागताः 7.062.003c विजयाकाङ्क्षिणस् तुभ्यम् अमोघं दर्शनं हि नः 7.062.004a देवानां bhëitaæ श्रुत्वा शूरो मूर्ध्नि k­täjali÷ 7.062.004c प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान् 7.062.005a इमां मधुपुरीं रम्यां मधुरां देव निर्मिताम् 7.062.005c निवेशं प्रप्नुयां शीघ्रम् एष मे ऽस्तु वरो मतः 7.062.006a तं देवाः प्रीतमनसो bìham इत्य् एव राघवम् 7.062.006c भविष्यति पुरी रम्या शूरसेना न संशयः 7.062.007a ते तथोक्त्वा महात्मानो दिवम् आरुरुहुस् तदा 7.062.007c शत्रुघ्नो ऽपि महातेजास् तां सेनां समुपानयत् 7.062.008a सा सेन शीघ्रम् आगच्छच् छ्रुत्वा शत्रुघ्नशासनम् 7.062.008c निवेशनं च शत्रुघ्नः शासनेन समारभत् 7.062.009a सा पुरी दिव्यसंकाशा वर्षे द्वादशमे Óubhà 7.062.009c निविष्टा शूरसेनानां विषयश् चाकुतोभयः 7.062.010a क्षेत्राणि सस्य युक्तानि काले वर्षति वासवः 7.062.010c अरोगा वीरपुरुषा शत्रुघ्नभुजपालिता 7.062.011a अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता 7.062.011c शोभिता गृहमुख्यैश् च शोभिता चत्वरापणैः 7.062.012a यच् च तेन महच् छून्यं लवणेन कृतं पुरा 7.062.012c शोभयाम् आस तद् वीरो नानापण्यसमृद्धिभिः 7.062.013a तां समृद्धां समृद्धार्थः शत्रुघ्नो भरतानुजः 7.062.013c निरीक्ष्य परमप्रीतः परं हर्षम् उपागमत् 7.062.014a तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम् 7.062.014c रामपादौ निरीक्षेयं वर्षे द्वादशमे Óubhe 7.063.001a ततो द्वादशमे वर्षे शत्रुघ्नो रामपालिताम् 7.063.001c अयोध्यां चकमे गन्तुम् अल्पभृत्यबलानुगः 7.063.002a मन्त्रिणो बलमुख्यांश् च निवर्त्य च पुरोधसं 7.063.002c जगाम रथमुख्येन हययुक्तेन भास्वता 7.063.003a स गत्वा गणितान् वासान् saptëÂau रघुनन्दनः 7.063.003c अयोध्याम् अगमत् तूर्णं राघवोत्सुकदर्शनः 7.063.004a स प्रविश्य पुरीं रम्यां श्रीमान् इक्ष्वाकुनन्दनः 7.063.004c प्रविवेश महाबाहुर् यत्र रामो महाद्युतिः 7.063.005a सो ऽभिवाद्य महात्मानं ज्वलन्तम् इव तेजसा 7.063.005c उवाच präjalir भूत्वा रामं सत्यपराक्रमम् 7.063.006a यद् आज्ञप्तं महाराज सर्वं तत् कृतवान् अहम् 7.063.006c हतः स लवणः पापः पुरी सा च निवेशिता 7.063.007a द्वादशं च गतं वर्षं त्वां विना रघुनन्दन 7.063.007c नोत्सहेयम् अहं वस्तुं त्वया विरहितो नृप 7.063.008a स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम 7.063.008c मातृहीनो यथा वत्सस् त्वां विना प्रवसाम्य् अहम् 7.063.009a एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदम् अब्रवीत् 7.063.009c मा विषादं कृथा वीर नैतत् क्षत्रिय चेष्टितम् 7.063.010a नावसीदन्ति राजानो विप्रवासेषु राघव 7.063.010c प्रजाश् च परिपाल्या हि क्षत्रधर्मेण राघव 7.063.011a काले काले च मां वीर अयोध्याम् अवलोकितुम् 7.063.011c आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव 7.063.012a ममापि त्वं सुदयितः प्राणैर् अपि न संशयः 7.063.012c अवश्यं करणीयं च राज्यस्य परिपालनम् 7.063.013a तस्मात् त्वं वस काकुत्स्थ पञ्चरात्रं मया सह 7.063.013c ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः 7.063.014a रामस्यैतद् वचः श्रुत्वा धर्मयुक्तं मनोऽनुगम् 7.063.014c शत्रुघ्नो दीनया वाचा bìham इत्य् एव चाब्रवीत् 7.063.015a स पञ्चरात्रं काकुत्स्थो राघवस्य यथाज्ञया 7.063.015c उष्य तत्र महेष्वासो गमनायोपचक्रमे 7.063.016a आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम् 7.063.016c भरतं लक्ष्मणं चैव महारथम् उपारुहत् 7.063.017a दूरं ताभ्याम् अनुगतो लक्ष्मणेन महात्मना 7.063.017c भरतेन च शत्रुघ्नो जगामाशु पुरीं तदा 7.064.001a प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः 7.064.001c प्रमुमोद सुखी राज्यं धर्मेण परिपालयन् 7.064.002a ततः कतिपयाहःसु वृद्धो जानपदो द्विजः 7.064.002c शवं बालम् उपादाय राजद्वारम् उपागमत् 7.064.003a रुदन् बहुविधा वाचः स्नेहाक्षरसमन्विताः 7.064.003c असकृत् पुत्रपुत्रेति वाक्यम् एतद् उवाच ह 7.064.004a किं नु मे दुष्कृतं कर्म पूर्वं देहान्तरे कृतम् 7.064.004c यद् अहं पुत्रम् एकं त्वां पश्यामि निधनं गतम् 7.064.005a अप्राप्तयौवनं बालं पञ्चवर्षसमन्वितम् 7.064.005c अकाले कालम् आपन्नं दुःखाय मम पुत्रक 7.064.006a अल्पैर् अहोभिर् निधनं गमिष्यामि न संशयः 7.064.006c अहं च जननी चैव तव शोकेन पुत्रक 7.064.007a न स्मराम्य् अनृतं ह्य् उक्तं न च हिंसां स्मराम्य् अहम् 7.064.007c केन मे दुष्कृतेनाद्य बाल एव ममात्मजः 7.064.007e अकृत्वा पितृकार्याणि नीतो वैवस्वतक्षयम् 7.064.008a नेदृशं दृष्टपूर्वं मे श्रुतं वा घोरदर्शनम् 7.064.008c मृत्युर् अप्राप्तकालानां रामस्य विषये यथा 7.064.009a रामस्य दुष्कृतं किं चिन् महद् अस्ति न संशयः 7.064.009c त्वं राजञ् जीवयस्वैनं बालं मृत्युवशं गतम् 7.064.010a भ्रातृभिः सहितो राजन् दीर्घम् आयुर् अवाप्नुहि 7.064.010c उषिताः स्म सुखं राज्ये तवास्मिन् सुमहाबल 7.064.011a संप्रत्य् अनाथो विषय इक्ष्वाकूणां महात्मनाम् 7.064.011c रामं नाथम् इहासाद्य बालान्तकरणं नृपम् 7.064.012a राजदोषैर् विपद्यन्ते प्रजा ह्य् अविधिपालिताः 7.064.012c असद्वृत्ते तु नृपताव् अकाले म्रियते जनः 7.064.013a यदा पुरेष्व् अयुक्तानि जना जनपदेशु च 7.064.013c कुर्वते न च रक्षास्ति तदाकालकृतं भयम् 7.064.014a सव्यक्तं राजदोषो ऽयं भविष्यति न संशयः 7.064.014c पुरे जनपदे वापि तदा बालवधो ह्य् अयम् 7.064.015a एवं बहुविधैर् वाक्यैर् निन्दयानो मुहुर् मुहुः 7.064.015c राजानं दुःखसंतप्तः सुतं तम् उपगूहति 7.065.001a तथा तु करुणं तस्य द्विजस्य परिदेवितम् 7.065.001c शुश्राव राघवः सर्वं दुःखशोकसमन्वितम् 7.065.002a स दुःखेन सुसंतप्तो मन्त्रिणः समुपाह्वयत् 7.065.002c वसिष्ठं वामदेवं च भ्रातॄंश् च सहनैगमान् 7.065.003a ततो द्विजा वसिष्ठेन सार्धम् अष्टौ प्रवेशिताः 7.065.003c राजानं देवसंकाशं वर्धस्वेति ततो ऽब्रुवन् 7.065.004a मार्कण्डेयो ऽथ मौद्गल्यो वामदेवश् च काश्यपः 7.065.004c कात्यायनो ऽथ जाबालिर् गौतमो नारदस् तथा 7.065.005a एते द्विजर्षभाः सर्वे आगनेषूपवेशिताः 7.065.005c मन्त्रिणो नैगमाश् चैव यथार्हम् अनुकूलतः 7.065.006a तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम् 7.065.006c रघवः सर्वम् आचष्टे द्विजो यस्मात् प्ररोदिति 7.065.007a तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदः 7.065.007c प्रत्युवाच शुभं वाक्यम् ऋषीणां संनिधौ नृपम् 7.065.008a शृणु राजन् यथाकाले प्राप्तो ऽयं बालसंक्षयः 7.065.008c श्रुत्वा कर्तव्यतां वीर कुरुष्व रघुनन्दन 7.065.009a पुरा कृतयुगे राम ब्राह्मणा वै तपस्विनः 7.065.009c अब्राह्मणस् तदा राजन् न तपस्वी कथं चन 7.065.010a तस्मिन् युगे प्रज्वलिते ब्रह्मभूते अनावृते 7.065.010c अमृत्यवस् तदा सर्वे जज्ञिरे दीर्घदर्शिनः 7.065.011a ततस् त्रेतायुगं नाम मानवानां वपुष्मताम् 7.065.011c क्षत्रिया यत्र जायन्ते पूर्वेण तपसान्विताः 7.065.012a वीर्येण तपसा चैव ते ऽधिकाः पूर्वजन्मनि 7.065.012c मानवा ये महात्मानस् तस्मिंस् त्रेतायुगे युगे 7.065.013a ब्रह्मक्षत्रं तु तत् सर्वं यत् पूर्वम् अपरं च यत् 7.065.013c युगयोर् उभयोर् आसीत् समवीर्यसमन्वितम् 7.065.014a अपश्यन्तस् तु ते सर्वे विशेषम् अधिकं ततः 7.065.014c स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य सर्वतः 7.065.015a अधर्मः पादम् एकं तु पातयत् पृथिवीतले 7.065.015c अधर्मेण हि संयुक्तास् तेन मन्दाभवन् द्विजाः 7.065.016a ततः प्रादुष्कृतं पूर्वम् आयुषः परिनिष्ठितम् 7.065.016c शुभान्य् एवाचरंल् लोकाः सत्यधर्मपरायणाः 7.065.017a त्रेतायुगे त्व् अवर्तन्त ब्राह्मणाः क्षत्रियश् च ये 7.065.017c तपो ऽतप्यन्त ते सर्वे शुश्रूषाम् अपरे जनाः 7.065.018a स धर्मः परमस् तेषां वैश्यशूद्रम् अथागमत् 7.065.018c पूजां च सर्ववर्णानां शूद्राश् चक्रुर् विशेषतः 7.065.019a ततः पादम् अधर्मस्य द्वितीयम् अवतारयत् 7.065.019c ततो द्वापरसंख्या सा युगस्य समजायत 7.065.020a तस्मिन् द्वापरसंख्ये तु वर्तमाने युगक्षये 7.065.020c अधर्मश् चानृतं चैव ववृधे पुरुषर्षभ 7.065.021a तस्मिन् द्वापरसंख्याते तपो वैश्यान् समाविशत् 7.065.021c न शूद्रो लभते धर्मम् उग्रं तप्तं नरर्षभ 7.065.022a हीनवर्णो नरश्रेष्ठ तप्यते सुमहत् तपः 7.065.022c भविष्या शूद्रयोन्यां हि तपश्चर्या कलौ युगे 7.065.023a अधर्मः परमो राम द्वापरे शूद्रधारितः 7.065.023c स वै विषयपर्यन्ते तव राजन् महातपाः 7.065.023e शूद्रस् तप्यति दुर्बुद्धिस् तेन बालवधो ह्य् अयम् 7.065.024a यो ह्य् अधर्मम् अकार्यं वा विषये पार्थिवस्य हि 7.065.024c करोति राजशार्दूल पुरे वा दुर्मतिर् नरः 7.065.024e क्षिप्रं हि नरकं याति स च राजा न संशयः 7.065.025a स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम् 7.065.025c दुष्कृतं यत्र पश्येथास् तत्र यत्नं समाचर 7.065.026a एवं ते धर्मवृद्धिश् च नृणां चायुर्विवर्धनम् 7.065.026c भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम् 7.066.001a नारदस्य तु तद् वाक्यं श्रुत्वामृतमयं यथा 7.066.001c प्रहर्षम् अतुलं लेभे लक्ष्मणं चेदम् अब्रवीत् 7.066.002a गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय लक्ष्मण 7.066.002c बालस्य च शरीरं तत् तैलद्रोण्यां निधापय 7.066.003a गन्धैश् च परमोदारैस् तैलैश् च सुसुगन्धिभिः 7.066.003c यथा न क्षीयते बालस् तथा सौम्य विधीयताम् 7.066.004a यथा शरीरे बालस्य गुप्तस्याक्लिष्टकर्मणः 7.066.004c विपत्तिः परिभेदो वा भवेन् न च तथा कुरु 7.066.005a तथा संदिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम् 7.066.005c मनसा पुष्पकं दध्याव् आगच्छेति महायशाः 7.066.006a इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः 7.066.006c आजगाम मुहूर्तेन संपीपं राघवस्य वै 7.066.007a सो ऽब्रवीत् प्रणतो भूत्वा अयम् अस्मि नराधिप 7.066.007c वश्यस् तव महाबाहो किंकरः समुपस्थितः 7.066.008a bhëitaæ रुचिरं श्रुत्वा पुष्पकस्य नराधिपः 7.066.008c अभिवाद्य महर्षीस् तान् विमानं सो ऽध्यरोहत 7.066.009a धनुर् गृहीत्वा तूणीं च खग्दं च रुचिरप्रभम् 7.066.009c निक्षिप्य नगरे वीरौ सौमित्रिभरताव् उभौ 7.066.010a प्रायात् प्रतीचीं स मरून् विचिन्वंश् च समन्ततः 7.066.010c उत्तराम् अगमच् छ्रीमान् दिशं हिमवदावृतम् 7.066.011a अपश्यमानस् तत्रापि स्वल्पम् अप्य् अथ दुष्कृतम् 7.066.011c पूर्वाम् अपि दिशं सर्वाम् अथापश्यन् नराधिपः 7.066.012a दक्षिणां दिशम् आक्रामत् ततो राजर्षिनन्दनः 7.066.012c शैवलस्योत्तरे पार्श्वे ददर्श सुमहत् सरः 7.066.013a तस्मिन् सरसि तप्यन्तं तापसं सुमहत् तपः 7.066.013c ददर्श राघवः श्रीमांल् लम्बमानम् अधो मुखम् 7.066.014a अथैनं समुपागम्य तप्यन्तं तप उत्तमम् 7.066.014c उवाच राघवो वाक्यं धन्यस् त्वम् असि सुव्रत 7.066.015a कस्यां योन्यां तपोवृद्धवर्तसे दृढविक्रम 7.066.015c कौतूहलात् त्वां पृच्छामि रामो दाशरथिर् ह्य् अहम् 7.066.016a मनीषितस् ते को न्व् अर्थः स्वर्गलाभो वराश्रयः 7.066.016c यम् अश्रित्य तपस् तप्तं श्रोतुम् इच्छामि तापस 7.066.017a ब्राह्मणो वासि भद्रं ते क्षत्रियो वासि दुर्जयः 7.066.017c वैश्यो वा यदि वा शूद्रः सत्यम् एतद् ब्रवीहि मे 7.067.001a तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः 7.067.001c अवाक्शिरास् तथाभूतो वाक्यम् एतद् उवाच ह 7.067.002a शूद्रयोन्यां प्रसूतो ऽस्मि तप उग्रं समास्थितः 7.067.002c देवत्वं प्रार्थये राम सशरीरो महायशः 7.067.003a न मिथ्याहं वदे राजन् देवलोकजिगीषया 7.067.003c शूद्रं मां विद्धि काकुत्स्थ शम्बूकं नाम नामतः 7.067.004a bhëatas तस्य शूद्रस्य खड्गं सुरुचिरप्रभम् 7.067.004c निष्कृष्य कोशाद् विमलं शिरश् चिच्छेद राघवः 7.067.005a तस्मिन् मुहूर्ते बालो ऽसौ जीवेन समयुज्यत 7.067.006a ततो ऽगस्त्याश्रमपदं रामः कमललोचनः 7.067.006c स गत्वा विनयेनैव तं नत्वा मुमुदे सुखी 7.067.007a सो ऽभिवाद्य महात्मानं ज्वलन्तम् इव तेजसा 7.067.007c आतिथ्यं परमं प्राप्य निषसाद नराधिपः 7.067.008a तम् उवाच महातेजाः कुम्भयोनिर् महातपाः 7.067.008c स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तो ऽसि राघव 7.067.009a त्वं मे बहुमतो राम गुणैर् बहुभिर् उत्तमैः 7.067.009c अतिथिः पूजनीयश् च माम राजन् हृदि स्थितः 7.067.010a सुरा हि कथयन्ति त्वाम् आगतं शूद्रघातिनम् 7.067.010c ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः 7.067.011a उष्यतां चेह रजनीं सकाशे मम राघव 7.067.011c प्रभाते पुष्पकेण त्वं गन्ता स्वपुरम् एव हि 7.067.012a इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा 7.067.012c दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा 7.067.012e प्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव 7.067.013a दत्तस्य हि पुनर् दानं सुमहत् फलम् उच्यते 7.067.013c तस्मात् प्रदास्ये विधिवत् तत् प्रतीच्छ नरर्षभ 7.067.014a तद् रामः प्रतिजग्राह मुनेस् तस्य महात्मनः 7.067.014c दिव्यम् आभरणं चित्रं प्रदीप्तम् इव भास्करम् 7.067.015a प्रतिगृह्य ततो रामस् तद् आभरणम् उत्तमम् 7.067.015c आगमं तस्य दिव्यस्य प्रष्टुम् एवोपचक्रमे 7.067.016a अत्यद्भुतम् इदं ब्रह्मन् वपुषा युक्तम् उत्तमम् 7.067.016c कथं भगवता प्राप्तं कुतो वा केन वाहृतम् 7.067.017a कुतूहलतया ब्रह्मन् पृच्छामि त्वां महायशः 7.067.017c आश्चर्याणां बहूनां हि निधिः परमको भवान् 7.067.018a एवं ब्रुवति काकुत्स्थे मुनिर् वाक्यम् अथाब्रवीत् 7.067.018c शृणु राम यथावृत्तं पुरा त्रेतायुगे गते 7.068.001a पुरा त्रेतायुगे ह्य् आसीद् अरण्यं बहुविस्तरम् 7.068.001c समन्ताद् योजनशतं निर्मृगं पक्षिवर्जितम् 7.068.002a तस्मिन् निर्मानुषे ऽरण्ये कुर्वाणस् तप उत्तमम् 7.068.002c अहम् आक्रमितुं शौम्य तद् अरण्यम् उपागमम् 7.068.003a तस्य रूपम् अरण्यस्य निर्देष्टुं न शशाक ह 7.068.003c फलमूलैः सुखास्वादैर् बहुरूपैश् च पादपैः 7.068.004a तस्यारण्यस्य मध्ये तु सरो योजनम् आयतम् 7.068.004c पद्मोत्पलसमाकीर्णं समतिक्रान्तशैवलम् 7.068.005a तद् आश्चर्यम् इवात्यर्थं सुखास्वादम् अनुत्तमम् 7.068.005c अरजस्कं तथाक्षोभ्यं श्रीमत्पक्षिगणायुतम् 7.068.006a तस्मिन् सरःसमीपे तु महद् अद्भुतम् आश्रमम् 7.068.006c पुराणं पुण्यम् अत्यर्थं तपस्विजनवर्जितम् 7.068.007a तत्राहम् अवसं रात्रिं नैदाघीं पुरुषर्षभ 7.068.007c प्रभाते काल्यम् उत्थाय सरस् तद् उपचक्रमे 7.068.008a अथापश्यंः शवं तत्र सुपुष्टम् अजरं क्व चित् 7.068.008c तिष्ठन्तं परया लक्ष्म्या तस्मिंस् तोयाशये नृप 7.068.009a तम् अर्थं चिन्तयानो ऽहं मुहूर्तं तत्र राघव 7.068.009c विष्ठितो ऽस्मि सरस्तीरे किं न्व् इदं स्याद् इति प्रभो 7.068.010a अथापश्यं मुहूर्तात् तु दिव्यम् अद्भुतदर्शनम् 7.068.010c विमानं परमोदारं हंसयुक्तं मनोजवम् 7.068.011a अत्यर्थं स्वर्गिणं तत्र विमाने रघुनन्दन 7.068.011c उपास्ते ऽप्सरसां वीर सहस्रं दिव्यभूषणम् 7.068.011e गान्ति गेयानि रम्याणि वादयन्ति तथापराः 7.068.012a पश्यतो मे तदा राम विमानाद् अवरुह्य च 7.068.012c तं शवं भक्षयाम् आस स स्वर्गी रघुनन्दन 7.068.013a ततो भुक्त्वा यथाकामं मांसं बहु च सुष्ठु च 7.068.013c अवतीर्य सरः स्वर्गी संस्प्रष्टुम् उपचक्रमे 7.068.014a उपस्पृश्य यथान्यायं स स्वर्गी पुरुषर्षभ 7.068.014c आरोढुम् उपचक्राम विमानवरम् उत्तमम् 7.068.015a तम् अहं देवसंकाशम् आरोहन्तम् उदीक्ष्य वै 7.068.015c अथाहम् अब्रुवं वाक्यं तम् एव पुरुषर्षभ 7.068.016a को भवान् देवसंकाश आहारश् च विगर्हितः 7.068.016c त्वयायं भुज्यते सौम्य किं कर्थं वक्तुम् अर्हसि 7.068.017a आश्चर्यम् ईदृशो भावो भास्वरो देवसंमतः 7.068.017c आहारो गर्हितः सौम्य श्रोतुम् इच्छामि तत्त्वतः 7.069.001a भुक्त्वा तु bhëitaæ वाक्यं मम राम शुभाक्षरम् 7.069.001c präjali÷ प्रत्युवाचेदं स स्वर्गी रघुनन्दन 7.069.002a शृणु ब्रह्मन् यथावृत्तं ममैतत् सुखदुःखयोः 7.069.002c दुरतिक्रमणीयं हि यथा पृच्छसि मां द्विज 7.069.003a पुरा वैदर्भको राजा पिता मम महायशाः 7.069.003c सुदेव इति विख्यातस् त्रिषु लोकेषु वीर्यवान् 7.069.004a तस्य पुत्रद्वयं ब्रह्मन् द्वाभ्यां स्त्रीभ्याम् अजायत 7.069.004c अहं श्वेत इति ख्यातो यवीयान् सुरथो ऽभवत् 7.069.005a ततः पितरि स्वर्याते पौरा माम् अभ्यषेचयन् 7.069.005c तत्राहं कृतवान् राज्यं धर्मेण सुसमाहितः 7.069.006a एवं वर्षसहस्राणि समतीतानि सुव्रत 7.069.006c राज्यं कारयतो ब्रह्मन् प्रजा धर्मेण रक्षतः 7.069.007a सो ऽहं निमित्ते कस्मिंश् चिद् विज्ञातायुर् द्विजोत्तम 7.069.007c कालधर्मं हृदि न्यस्य ततो वनम् उपागमम् 7.069.008a सो ऽहं वनम् इदं दुर्गं मृगपक्षिविवर्जितम् 7.069.008c तपश् चर्तुं प्रविष्टो ऽस्मि समीपे सरसः Óubhe 7.069.009a भ्रातरं सुरथं राज्ये अभिषिच्य नराधिपम् 7.069.009c इदं सरः समासाद्य तपस् तप्तं मया चिरम् 7.069.010a सो ऽहं वर्षसहस्राणि तपस् त्रीणि महामुने 7.069.010c तप्त्वा सुदुष्करं प्राप्तो ब्रह्मलोकम् अनुत्तमम् 7.069.011a ततो मां स्वर्गसंस्थं वै क्षुत्पिपासे द्विजोत्तम 7.069.011c बाधेते परमोदार ततो ऽहं व्यथितेन्द्रियः 7.069.012a गत्वा त्रिभुवणश्रेष्ठं पितामहम् उवाच ह 7.069.012c भगवन् ब्रह्मलोको ऽयं क्षुत्पिपासाविवर्जितः 7.069.013a कस्येयं कर्मणः प्राप्तिः क्षुत्पिपासावशो ऽस्मि यत् 7.069.013c आहारः कश् च मे देव तन् मे ब्रूहि पितामह 7.069.014a पितामहस् तु माम् आह तवाहारः सुदेवज 7.069.014c स्वादूनि स्वानि मांसानि तानि भक्षय नित्यशः 7.069.015a स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम् 7.069.015c अनुप्तं रोहते श्वेत न कदा चिन् महामते 7.069.016a दत्तं न ते ऽस्ति सूक्ष्मो ऽपि वने सत्त्वनिषेविते 7.069.016c तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया 7.069.017a स त्वं सुपुष्टम् आहारैः स्वशरीरम् अनुत्तमम् 7.069.017c भक्षयस्वामृतरसं सा ते तृप्तिर् भविष्यति 7.069.018a यदा तु तद् वनं श्वेत अगस्त्यः सुमहान् ऋषिः 7.069.018c आक्रमिष्यति दुर्धर्षस् तदा कृच्छाद् विमोक्ष्यसे 7.069.019a स हि तारयितुं सौम्य शक्तः सुरगणान् अपि 7.069.019c किं पुनस् त्वां महाबाहो क्षुत्पिपासावशं गतम् 7.069.020a सो ऽहं भगवतः श्रुत्वा देवदेवस्य निश्चयम् 7.069.020c आहारं गर्हितं कुर्मि स्वशरीरं द्विजोत्तम 7.069.021a बहून् वर्षगणान् ब्रह्मन् भुज्यमानम् इदं मया 7.069.021c क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश् चापि ममोत्तमा 7.069.022a तस्य मे कृच्छ्रभूतस्य कृच्छ्राद् अस्माद् विमोक्षय 7.069.022c अन्येषाम् अगतिर् ह्य् अत्र कुम्भयोनिम् ऋते द्विजम् 7.069.023a इदम् आभरणं सौम्य तारणार्थं द्विजोत्तम 7.069.023c प्रतिगृह्णीष्व ब्रह्मर्षे प्रसादं कर्तुम् अर्हसि 7.069.024a तस्याहं स्वर्गिणो वाक्यं श्रुत्वा दुःखसमन्वितम् 7.069.024c तारणायोपजग्राह तद् आभरणम् उत्तमम् 7.069.025a मया प्रतिगृहीते तु तस्मिन्न् आभरणे Óubhe 7.069.025c मानुषः पूर्वको देहो राजर्षेः स ननाश ह 7.069.026a प्रनष्टे तु शरीरे ऽसौ राजर्षिः परया मुदा 7.069.026c तृप्तः प्रमुदितो राजा जगाम त्रिदिवं पुनः 7.069.027a तेनेदं शक्रतुल्येन दिव्यम् आभरणं मम 7.069.027c तस्मिन् निमित्ते काकुत्स्थ दत्तम् अद्भुतदर्शनम् 7.070.001a तद् अद्भुततमं वाक्यं श्रुत्वागस्त्यस्य राघवः 7.070.001c गौरवाद् विस्मयाच् चैव भूयः प्रष्टुं प्रचक्रमे 7.070.002a भगवंस् तद् वनं घोरं तपस् तप्यति यत्र सः 7.070.002c श्वेतो वैदर्भको राजा कथं तद् अमृगद्विजम् 7.070.003a निःसत्त्वं च वनं जातं शून्यं मनुजवर्जितम् 7.070.003c तपश् चर्तुं प्रविष्टः स श्रोतुम् इच्छामि तत्त्वतः 7.070.004a रामस्य bhëitaæ श्रुत्वा कौतूहलसमन्वितम् 7.070.004c वाक्यं परमतेजस्वी वक्तुम् एवोपचक्रमे 7.070.005a पुरा कृतयुगे राम मनुर् दण्डधरः प्रभुः 7.070.005c तस्य पुत्रो महान् आसीद् इक्ष्वाकुः कुलवर्धनः 7.070.006a तं पुत्रं पूर्वके राज्ये निक्षिप्य भुवि दुर्जयम् 7.070.006c पृथिव्यां राजवंशानां भव कर्तेत्य् उवाच ह 7.070.007a तथेति च प्रतिज्ञातं पितुः पुत्रेण राघव 7.070.007c ततः परमसंहृष्टो मनुः पुनर् उवाच ह 7.070.008a प्रीतो ऽस्मि परमोदारकर्ता चासि न संशयः 7.070.008c दण्डेन च प्रजा रक्ष मा च दण्डम् अकारणे 7.070.009a अपराधिषु यो दण्डः पात्यते मानवेषु वै 7.070.009c स दण्डो विधिवन् मुक्तः स्वर्गं नयति पार्थिवम् 7.070.010a तस्माद् दण्डे महाबाहो यत्नवान् भव पुत्रक 7.070.010c धर्मो हि परमो लोके कुर्वतस् ते भविष्यति 7.070.011a इति तं बहु संदिश्य मनुः पुत्रं समाधिना 7.070.011c जगाम त्रिदिवं हृष्टो ब्रह्मलोकम् अनुत्तमम् 7.070.012a प्रयाते त्रिदिवे तस्मिन्न् इक्ष्वाकुर् अमितप्रभः 7.070.012c जनयिष्ये कथं पुत्रान् इति चिन्तापरो ऽभवत् 7.070.013a कर्मभिर् बहुरूपैश् च तैस् तैर् मनुसुतः सुतान् 7.070.013c जनयाम् आस धर्मात्मा शतं देवसुतोपमान् 7.070.014a तेषाम् अवरजस् तात सर्वेषां रघुनन्दन 7.070.014c mƬhaÓ चाकृतिविद्यश् च न शुश्रूषति पूर्वजान् 7.070.015a नाम तस्य च दण्डेति पिता चक्रे ऽल्पतेजसः 7.070.015c अवश्यं दण्डपतनं शरीरे ऽस्य भविष्यति 7.070.016a स पश्यमानस् तं दोषं घोरं पुत्रस्य राघव 7.070.016c विन्ध्यशैवलयोर् मध्ये राज्यं प्रादाद् अरिंदम 7.070.017a स दण्डस् तत्र राजाभूद् रम्ये पर्वतरोधसि 7.070.017c पुरं चाप्रतिमं राम न्यवेशयद् अनुत्तमम् 7.070.018a पुरस्य चाकरोन् नाम मधुमन्तम् इति प्रभो 7.070.018c पुरोहितं चोशनसं वरयाम् आस सुव्रतम् 7.070.019a एवं स राजा तद् राज्यं कारयत् सपुरोहितः 7.070.019c प्रहृष्टमनुजाकीर्णं देवराज्यं यथा दिवि 7.071.001a एतद् आख्याय रामाय महर्षिः कुम्भसंभवः 7.071.001c अस्याम् एवापरं वाक्यं कथायाम् उपचक्रमे 7.071.002a ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम् 7.071.002c अकरोत् तत्र मन्दात्मा राज्यं निहतकण्टकम् 7.071.003a अथ काले तु कस्मिंश् चिद् राजा भार्गवम् आश्रमम् 7.071.003c रमणीयम् उपाक्रामच् चैत्रे मासि मनोरमे 7.071.004a तत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि 7.071.004c विचरन्तीं वनोद्देशे दण्डो ऽपश्यद् अनुत्तमाम् 7.071.005a स दृष्ट्वा तां सुदुर्मेधा anaÇgaÓarapŬita÷ 7.071.005c अभिगम्य सुसंविग्नः कन्यां वचनम् अब्रवीत् 7.071.006a कुतस् त्वम् असि सुश्रोणि कस्य वासि सुता Óubhe 7.071.006c pŬito ऽहम् अनङ्गेन पृच्छामि त्वां सुमध्यमे 7.071.007a तस्य त्व् एवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः 7.071.007c भार्गवी प्रत्युवाचेदं वचः सानुनयं नृपम् 7.071.008a भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः 7.071.008c अरजां नाम राजेन्द्र ज्येष्ठाम् आश्रमवासिनीम् 7.071.009a गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः 7.071.009c व्यसनं सुमहत् क्रुद्धः स ते दद्यान् महातपाः 7.071.010a यदि वात्र मया कार्यं धर्मदृष्टेन सत्पथा 7.071.010c वरयस्व नृप श्रेष्ठ पितरं मे महाद्युतिम् 7.071.011a अन्यथा तु फलं तुभ्यं भवेद् घोराभिसंहितम् 7.071.011c क्रोधेन हि पिता मे ऽसौ त्रैलोक्यम् अपि निर्दहेत् 7.071.012a एवं ब्रुवाणाम् अरजां दण्डः कामशरार्दितः 7.071.012c प्रत्युवाच मदोन्मत्तः शिरस्य् आधाय सो ऽञ्जलिम् 7.071.013a प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुम् अर्हसि 7.071.013c त्वत्कृते हि मम प्राणा विदीर्यन्ते शुभानने 7.071.014a त्वां प्राप्य हि वधो वापि पापं वापि सुदारुणम् 7.071.014c भक्तं भजस्व मां भीरु भजमानं सुविह्वलम् 7.071.015a एवम् उक्त्वा तु तां कन्यां दोर्भ्यां गृह्य बलाद् बली 7.071.015c विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे 7.071.016a तम् अनर्थं महाघोरं दण्डः कृत्वा सुदारुणम् 7.071.016c नगरं प्रययौ चाशु मधुमन्तम् अनुत्तमम् 7.071.017a अरजापि रुदन्ती सा आश्रमस्याविदूरतः 7.071.017c प्रतीक्षते सुसंत्रस्ता पितरं देवसंनिभम् 7.072.001a स मुहूर्ताद् उपश्रुत्य देवर्षिर् अमितप्रभः 7.072.001c स्वम् आश्रमं शिष्य वृतः क्षुधार्तः संन्यवर्तत 7.072.002a सो ऽपश्यद् अरजां दीनां रजसा समभिप्लुताम् 7.072.002c ज्योत्स्नाम् इवारुणग्रस्तां प्रत्यूषे न विराजतीम् 7.072.003a तस्य रोषः समभवत् क्षुधार्तस्य विशेषतः 7.072.003c निर्दहन्न् इव लोकांस् trŤ शिष्यांश् चेदम् उवाच ह 7.072.004a पश्यध्वं विपरीतस्य दण्डस्याविदितात्मनः 7.072.004c विपत्तिं घोरसंकाशां क्रुद्धाम् अग्निशिखाम् इव 7.072.005a क्षयो ऽस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः 7.072.005c यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुम् इच्छति 7.072.006a यस्मात् स कृतवान् पापम् ईदृशं घोरदर्शनम् 7.072.006c तस्मात् प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः 7.072.007a सप्तरात्रेण राजासौ सभृत्यबलवाहनः 7.072.007c पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः 7.072.008a समन्ताद् योजनशतं विषयं चास्य दुर्मतेः 7.072.008c धक्ष्यते पांसुवर्षेण महता पाकशासनः 7.072.009a सर्वसत्त्वानि यानीह स्थावराणि चराणि च 7.072.009c महता पांसुवर्षेण नाशं यास्यन्ति सर्वशः 7.072.010a दण्डस्य विषयो यावत् तावत् सर्वसमुच्छ्रयः 7.072.010c पांसुभुत इवालक्ष्यः सप्तरात्राद् भविष्यति 7.072.011a इत्य् उक्त्वा क्रोधसंतपस् तम् आश्रमनिवासिनम् 7.072.011c जनं जनपदान्तेषु स्थीयताम् इति चाब्रवीत् 7.072.012a श्रुत्वा तूशसनो वाक्यं स आश्रमावसथो जनः 7.072.012c निष्क्रान्तो विषयात् तस्य स्थानं चक्रे ऽथ बाह्यतः 7.072.013a स तथोक्त्वा मुनिजनम् अरजाम् इदम् अब्रवीत् 7.072.013c इहैव वस दुर्मेधे आश्रमे सुसमाहिता 7.072.014a इदं योजनपर्यन्तं सरः सुरुचिरप्रभम् 7.072.014c अरजे विज्वरा भुङ्क्ष्व कालश् चात्र प्रतीक्ष्यताम् 7.072.015a त्वत्समीपे तु ये सत्त्वा वासम् एष्यन्ति तां निशाम् 7.072.015c अवध्याः पांसुवर्षेण ते भविष्यन्ति नित्यदा 7.072.016a इत्य् उक्त्वा भार्गवो वासम् अन्यत्र समुपाक्रमत् 7.072.016c सप्ताहाद् भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना 7.072.017a तस्यासौ दण्डविषयो विन्ध्यशैवलसानुषु 7.072.017c शप्तो ब्रह्मर्षिणा तेन पुरा वैधर्मके कृते 7.072.018a ततः प्रभृति काकुत्स्थ दण्डकारण्यम् उच्यते 7.072.018c तपस्विनः स्थिता यत्र जनस्थानम् अथो ऽभवत् 7.072.019a एतत् ते सर्वम् आख्यातं यन् मां पृच्छसि राघव 7.072.019c संध्याम् उपासितुं वीर समयो ह्य् अतिवर्तते 7.072.020a एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः 7.072.020c कृतोदको नरव्याघ्र आदित्यं पर्युपासते 7.072.021a स तैर् ऋषिभिर् अभ्यस्तः सहितैर् ब्रह्मसत्तमैः 7.072.021c रविर् अस्तं गतो राम गच्छोदकम् उपस्पृश 7.073.001a ऋषेर् वचनम् आज्ञाय रामः संध्याम् उपासितुम् 7.073.001c उपाक्रामत् सरः पुण्यम् अप्सरोभिर् निषेवितम् 7.073.002a तत्रोदकम् उपस्पृष्श्य संध्याम् अन्वास्य पश्चिमाम् 7.073.002c आश्रमं प्राविशद् रामः कुम्भयोनेर् महात्मनः 7.073.003a अस्यागस्त्यो बहुगुणं फलमूलं तथौषधीः 7.073.003c शाकानि च पवित्राणि भोजनार्थम् अकल्पयत् 7.073.004a स भुक्तवान् नरश्रेष्ठस् तद् अन्नम् अमृतोपमम् 7.073.004c प्रीतश् च परितुष्टश् च तां रात्रिं समुपावसत् 7.073.005a प्रभाते काल्यम् उत्थाय कृत्वाह्निकम् अरिंदमः 7.073.005c ऋषिं समभिचक्राम गमनाय रघूत्तमः 7.073.006a अभिवाद्याब्रवीद् रामो महर्षिं कुम्भसंभवम् 7.073.006c आपृच्छे त्वां गमिष्यामि माम् अनुज्ञातुम् अर्हसि 7.073.007a धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि दर्शनेन महात्मनः 7.073.007c द्रष्टुं चैवागमिष्यामि पावनार्थम् इहात्मनः 7.073.008a तथा वदति काकुत्स्थे वाक्यम् अद्भुतदर्शनम् 7.073.008c उवाच परमप्रीतो धर्मनेत्रस् तपोधनः 7.073.009a अत्यद्भुतम् इदं वाक्यं तव राम शुभाक्षरम् 7.073.009c पावनः सर्वलोकानां त्वम् एव रघुनन्दन 7.073.010a मुहूर्तम् अपि राम त्वां ये नु पश्यन्ति के चन 7.073.010c पाविताः स्वर्गभूतास् ते पूज्यन्ते दिवि दैवतैः 7.073.011a ये च त्वां घोरचक्षुर्भिर् ईक्षन्ते प्राणिनो भुवि 7.073.011c हतास् ते यमदण्डेन सद्यो निरयगामिनः 7.073.012a गच्छ चारिष्टम् अव्यग्रः पन्थानम् अकुतोभयम् 7.073.012c प्रशाधि राज्यं धर्मेण गतिर् हि जगतो भवान् 7.073.013a एवम् उक्तस् तु मुनिना präjali÷ प्र्पग्रहो नृपः 7.073.013c अभ्यवादयत प्राज्ञस् तम् ऋषिं पुण्यशीलिनम् 7.073.014a अभिवाद्य मुनिश्रेष्ठं तांश् च सर्वांस् तपोधनान् 7.073.014c अध्यारोहत् तद् अव्यग्रः पुष्पकं हेमभूषितम् 7.073.015a तं प्रयान्तं मुनिगणा आशीर्वादैः समन्ततः 7.073.015c अपूजयन् महेन्द्राभं सहस्राक्षम् इवामराः 7.073.016a स्वस्थः स ददृशे रामः पुष्पके हेमभूषिते 7.073.016c शशी मेघसमीपस्थो यथा जलधरागमे 7.073.017a ततो ऽर्धदिवसे प्राप्ते पूज्यमानस् ततस् ततः 7.073.017c अयोध्यां प्राप्य काकुत्स्थो विमानाद् अवरोहत 7.073.018a ततो विसृज्य रुचिरं पुष्पकं कामगामिनम् 7.073.018c कक्ष्यान्तरविनिक्षिप्तं द्वाःस्थं रामो ऽब्रवीद् वचः 7.073.019a लक्ष्मणं भरतं चैव गत्वा तौ लघुविक्रमौ 7.073.019c ममागमनम् आख्याय शब्दापय च मां चिरम् 7.074.001a तच् छ्रुत्वा bhëitaæ तस्य रामस्याक्लिष्टकर्मणः 7.074.001c द्वाःस्थः कुमाराव् आहूय राघवाय न्यवेदयत् 7.074.002a दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ 7.074.002c परिष्वज्य ततो रामो वाक्यम् एतद् उवाच ह 7.074.003a कृतं मया यथातथ्यं द्विजकार्यम् अनुत्तमम् 7.074.003c धर्मसेतुमतो भूयः कर्तुम् इच्छामि राघवौ 7.074.004a युवाभ्याम् आत्मभूताभ्यां राजसूयम् अनुत्तमम् 7.074.004c सहितो यष्टुम् इच्छामि तत्र धर्मो हि शाश्वतः 7.074.005a इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणः 7.074.005c सुहुतेन सुयज्ञेन वरुणत्वम् उपागमत् 7.074.006a सोमश् च राजसूयेन इष्ट्वा धर्मेण धर्मवित् 7.074.006c प्राप्तश् च सर्वलोकानां कीर्तिं स्थानं च शाश्वतम् 7.074.007a अस्मिन्न् अहनि यच् छ्रेयश् चिन्त्यतां तन् मया सह 7.074.007c हितं चायति युक्तं च प्रयतौ वक्तुम् अर्हथ 7.074.008a श्रुता तु राघवस्यैतद् वाक्यं वाक्यविशारदः 7.074.008c भरतः präjalir भूत्वा वाक्यम् एतद् उवाच ह 7.074.009a त्वयि धर्मः परः साधो त्वयि सर्वा वसुंधरा 7.074.009c प्रतिष्ठिता महाबाहो यशश् चामितविक्रम 7.074.010a महीपालाश् च सर्वे त्वां प्रजापतिम् इवामराः 7.074.010c निरीक्षन्ते महात्मानो लोकनाथं यथा वयम् 7.074.011a प्रजाश् च पितृवद् राजन् पश्यन्ति त्वां महाबल 7.074.011c पृथिव्यां गतिभूतो ऽसि प्राणिनाम् अपि राघव 7.074.012a स त्वम् एवंविधं यज्ञम् आहर्तासि कथं नृप 7.074.012c पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते 7.074.013a पृथिव्यां ये च पुरुषा राजन् पौरुषम् आगताः 7.074.013c सर्वेषां भविता तत्र क्षयः सर्वान्तकोपमः 7.074.014a स त्वं पुरुषशार्दूल गुणैर् अतुलविक्रम 7.074.014c पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते 7.074.015a भरतस्य तु तद् वाक्यं श्रुत्वामृतमयं यथा 7.074.015c प्रहर्षम् अतुलं लेभे रामः सत्यपराक्रमः 7.074.016a उवाच च शुभां वाणीं कैकेय्या नन्दिवर्धनम् 7.074.016c प्रीतो ऽस्मि परितुष्टो ऽस्मि तवाद्य वचनेन हि 7.074.017a इदं वचनम् अक्लीबं त्वया धर्मसमाहितम् 7.074.017c व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम् 7.074.018a एष तस्माद् अभिप्रायाद् राजसूयात् क्रतूत्तमान् 7.074.018c निवर्तयामि धर्मज्ञ तव सुव्याहृतेन वै 7.074.019a प्रजानां पालनं धर्मो राज्ञां यज्ञेन संमितः 7.074.019c तस्माच् छृणोमि ते वाक्यं साधूक्तं सुसमाहितम् 7.075.001a तथोक्तवति रामे तु भरते च महात्मनि 7.075.001c लक्ष्मणो ऽपि शुभं वाक्यम् उवाच रघुनन्दनम् 7.075.002a अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम् 7.075.002c पावनस् तव दुर्धर्षो रोचतां क्रतुपुंगवः 7.075.003a श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि 7.075.003c ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः 7.075.004a पुरा किल महाबाहो देवासुरसमागमे 7.075.004c वृत्रो नाम महान् आसीद् दैतेयो लोकसंमतः 7.075.005a विस्तीर्णा योजनशतम् उच्छ्रितस् त्रिगुणं ततः 7.075.005c अनुरागेण लोकांस् त्रीन् स्नेहात् पश्यति सर्वतः 7.075.006a धर्मज्ञश् च कृतज्ञश् च बुद्ध्या च परिनिष्ठितः 7.075.006c शशास पृथिवीं सर्वां धर्मेण सुसमाहितः 7.075.007a तस्मिन् प्रशासति तदा सर्वकामदुघा मही 7.075.007c रसवन्ति प्रसूतानि मूलानि च फलानि च 7.075.008a अकृष्टपच्या पृथिवी सुसंपन्ना महात्मनः 7.075.008c स राज्यं तादृशं भुङ्क्ते स्फीतम् अद्भुतदर्शनम् 7.075.009a तस्य बुद्धिः समुत्पन्ना तपः कुर्याम् अनुत्तमम् 7.075.009c तपो हि परमं श्रेयस् तपो हि परमं सुखम् 7.075.010a स निक्षिप्य सुतं ज्येष्ठं पौरेषु परमेश्वरम् 7.075.010c तप उग्रम् उपातिष्ठत् तापयन् सर्वदेवताः 7.075.011a तपस् तप्यति वृत्रे तु वासवः परमार्तवत् 7.075.011c विष्णुं समुपसंक्रम्य वाक्यम् एतद् उवाच ह 7.075.012a तपस्यता महाबाहो लोका वृत्रेण निर्जिताः 7.075.012c बलवान् स हि धर्मात्मा नैनं शक्ष्यामि बाधितुम् 7.075.013a यद्य् असौ तप आतिष्ठेद् भूय एव सुरेश्वर 7.075.013c यावल् लोका धरिष्यन्ति तावद् अस्य वशानुगाः 7.075.014a त्वं चैनं परमोदारम् उपेक्षसि महाबल 7.075.014c क्षणं हि न भवेद् वृत्रः क्रुद्धे त्वयि सुरेश्वर 7.075.015a यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः 7.075.015c तदा प्रभृति लोकानां नाथत्वम् उपलब्धवान् 7.075.016a स त्वं प्रसादं लोकानां कुरुष्व सुमहायशः 7.075.016c त्वत्कृतेन हि सर्वं स्यात् प्रशान्तम् अजरं जगत् 7.075.017a इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः 7.075.017c वृत्रघतेन महता एषां साह्यं कुरुष्व ह 7.075.018a त्वया हि नित्यशः साह्यं कृतम् एषां महात्मनाम् 7.075.018c असह्यम् इदम् अन्येषाम् अगतीनां गतिर् भवान् 7.076.001a लक्ष्मणस्य तु तद् वाक्यं श्रुत्वा शत्रुनिबर्हणः 7.076.001c वृत्रघातम् अशेषेण कथयेत्य् आह लक्ष्मणम् 7.076.002a राघवेणैवम् उक्तस् तु सुमित्रानन्दवर्धनः 7.076.002c भूय एव कथां दिव्यां कथयाम् आस लक्ष्मणः 7.076.003a सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम् 7.076.003c विष्णुर् देवान् उवाचेदं सर्वान् इन्द्रपुरोगमान् 7.076.004a पूर्वं सौहृदबद्धो ऽस्मि वृत्रस्य सुमहात्मनः 7.076.004c तेन युष्मत् प्रियार्थं वै नाहं हन्मि महासुरम् 7.076.005a अवश्यं करणीयं च भवतां सुखम् उत्तमम् 7.076.005c तस्माद् उपायम् आख्यास्ये येन वृत्रं हनिष्यथ 7.076.006a त्रिधा भूतं करिष्ये ऽहम् आत्मानं सुरसत्तमाः 7.076.006c तेन वृत्रं सहस्राक्षो हनिष्यति न संशयः 7.076.007a एको ऽंशो वासवं यातु द्वितीयो वज्रम् एव तु 7.076.007c तृतीयो भूतलं शक्रस् ततो वृत्रं हनिष्यति 7.076.008a तथा ब्रुवति देवेशे देवा वाक्यम् अथाब्रुवन् 7.076.008c एवम् एतन् न संदेहो यथा वदसि दैत्यहन् 7.076.009a भद्रं ते ऽस्तु गमिष्यामो वृत्रासुरवधैषिणः 7.076.009c भजस्व परमोदारवासवं स्वेन तेजसा 7.076.010a ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः 7.076.010c तद् अरण्यम् उपाक्रामन् यत्र वृत्रो महासुरः 7.076.011a ते ऽपश्यंस् तेजसा भूतं तपन्तम् असुरोत्तमम् 7.076.011c पिबन्तम् इव लोकांस् त्रीन् निर्दहन्तम् इवाम्बरम् 7.076.012a दृष्ट्वैव चासुरश्रेष्ठं देवास् त्रासम् उपागमन् 7.076.012c कथम् एनं वधिष्यामः कथं न स्यात् पराजयः 7.076.013a तेषां चिन्तयतां तत्र सहस्राक्षः पुरंदरः 7.076.013c वज्रं प्रगृह्य बाहुभ्यां प्रहिणोद् वृत्रमूर्धनि 7.076.014a कालाग्निनेव घोरेण दीप्तेनेव महार्चिषा 7.076.014c प्रतप्तं वृत्रशिरसि जगत् त्रासम् उपागमत् 7.076.015a असंभाव्यं वधं तस्य वृत्रस्य विबुधाधिपः 7.076.015c चिन्तयानो जगामाशु लोकस्यान्तं महायशाः 7.076.016a तम् इन्द्रं ब्रह्महत्याशु गच्छन्तम् अनुगच्छति 7.076.016c अपतच् चास्य गात्रेषु तम् इन्द्रं दुःखम् आविशत् 7.076.017a हतारयः प्रनष्टेन्द्रा देवाः साग्निपुरोगमाः 7.076.017c विष्णुं त्रिभुवणश्रेष्ठं मुहुर् मुहुर् अपूजयन् 7.076.018a त्वं गतिः परमा देव पूर्वजो जगतः प्रभुः 7.076.018c रथार्थं सर्वभूतानां विष्णुत्वम् उपजग्मिवान् 7.076.019a हतश् चायं त्वया वृत्रो ब्रह्महत्या च वासवम् 7.076.019c बाधते सुरशार्दूल मोक्षं तस्य विनिर्दिश 7.076.020a तेषां तद् वचनं श्रुत्वा देवानां विष्णुर् अब्रवीत् 7.076.020c माम् एव यजतां शक्रः पावयिष्यामि वज्रिणम् 7.076.021a पुण्येन हयमेधेन माम् इष्ट्वा पाकशासनः 7.076.021c पुनर् एष्यति देवानाम् इन्द्रत्वम् अकुतोभयः 7.076.022a एवं संदिश्य देवानां तां वाणीम् अमृतोपमा 7.076.022c जगाम विष्णुर् देवेशः स्तूयमानस् त्रिविष्टपम् 7.077.001a तथा वृत्रवधं सर्वम् अखिलेन स लक्ष्मणः 7.077.001c कथयित्वा नरश्रेष्ठः कथाशेषम् उपाक्रमत् 7.077.002a ततो हते महावीर्ये वृत्रे देवभयंकरे 7.077.002c ब्रह्महत्यावृतः शक्रः संज्ञां लेभे न वृत्रहा 7.077.003a सो ऽन्तम् आश्रित्य लोकानां नष्टसंज्ञो विचेतनः 7.077.003c कालं तत्रावसत् कं चिद् वेष्टमानो यथोरगः 7.077.004a अथ नष्टे सहस्राक्षे उद्विग्नम् अभवज् जगत् 7.077.004c भूमिश् च ध्वस्तसंकाशा निःस्नेहा शुष्ककानना 7.077.005a निःस्रोतसश् चाम्बुवाहा ह्रदाश् च सरितस् तथा 7.077.005c संक्षोभश् चैव सत्त्वानाम् अनावृष्टिकृतो ऽभवत् 7.077.006a क्षीयमाणे तु लोके ऽस्मिन् संभ्रान्तमनसः सुराः 7.077.006c यद् उक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन् 7.077.007a ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः 7.077.007c तं देशं सहिता जग्मुर् यत्रेन्द्रो भयमोहितः 7.077.008a ते तु दृष्ट्वा सहस्राक्षं मोहितं ब्रह्महत्यया 7.077.008c तं पुरस्कृत्य देवेशम् अश्वमेधं प्रचक्रिरे 7.077.009a ततो ऽश्वमेधः सुमहान् महेन्द्रस्य महात्मनः 7.077.009c ववृधे ब्रह्महत्यायाः पावनार्थं नरेश्वर 7.077.010a ततो यज्ञसमाप्तौ तु ब्रह्महत्या महात्मनः 7.077.010c अभिगम्याब्रवीद् वाक्यं क्व मे स्थानं विधास्यथ 7.077.011a ते ताम् ऊचुस् ततो देवास् तुष्टाः प्रीतिसमन्विताः 7.077.011c चतुर्धा विभजात्मानम् आत्मनैव दुरासदे 7.077.012a देवानां bhëitaæ श्रुत्वा ब्रह्महत्या महात्मनाम् 7.077.012c संनिधौ स्थानम् अन्यत्र वरयाम् आस दुर्वसा 7.077.013a एकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै 7.077.013c द्वितीयेन तु वृक्षेषु सत्यम् एतद् ब्रवीमि वः 7.077.014a यो ऽयम् अंशस् तृतीयो मे स्त्रीषु यौवनशालिषु 7.077.014c त्रिरात्रं दर्पपर्णासु वसिष्ये दर्पघातिनी 7.077.015a हन्तारो ब्राह्मणान् ये तु प्रेक्षापूर्वम् अदूषकान् 7.077.015c तांश् चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः 7.077.016a प्रत्यूचुस् तां ततो देवा यथा वदसि दुर्वसे 7.077.016c तथा भवतु तत् सर्वं साधयस्व यथेप्सितम् 7.077.017a ततः प्रीत्यान्विता देवाः सहस्राक्षं ववन्दिरे 7.077.017c विज्वरः पूतपाप्मा च वासवः समपद्यत 7.077.018a प्रशान्तं च जगत् सर्वं सहस्राक्षे प्रतिष्ठते 7.077.018c यज्ञं चाद्भुतसंकाशं तदा शक्रो ऽभ्यपूजयत् 7.077.019a ईदृशो ह्य् अश्वमेधस्य प्रभावो रघुनन्दन 7.077.019c यजस्व सुमहाभाग हयमेधेन पार्थिव 7.078.001a तच् छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः 7.078.001c प्रत्युवाच महातेजाः प्रहसन् राघवो वचः 7.078.002a एवम् एतन् नरश्रेष्ठ यथा वदसि लक्ष्मण 7.078.002c वृत्रघातम् अशेषेण वाजिमेधफलं च यत् 7.078.003a श्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः 7.078.003c पुत्रो बाह्लीश्वरः श्रीमान् इलो नाम सुधार्मिकः 7.078.004a स राजा पृथिवीं सर्वां वशे कृत्वा महायशाः 7.078.004c राज्यं चैव नरव्याघ्र पुत्रवत् पर्यपालयत् 7.078.005a सुरैश् च परमोदारैर् दैतेयैश् च महासुरैः 7.078.005c नागराक्षसगन्धर्वैर् यक्षैश् च सुमहात्मभिः 7.078.006a पूज्यते नित्यशः सौम्य भयार्तै रघुनन्दन 7.078.006c अबिभ्यंश् च त्रयो लोकाः सरोषस्य महात्मनः 7.078.007a स राजा तादृशो ह्य् आसीद् धर्मे वीर्ये च निष्ठितः 7.078.007c बुद्ध्या च परमोदारो बाह्लीकानां महायशाः 7.078.008a स प्रचक्रे महाबाहुर् मृगयां रुचिरे वने 7.078.008c चैत्रे मनोरमे मासि सभृत्यबलवाहनः 7.078.009a प्रजघ्ने स नृपो ऽरण्ये m­gä शतसहस्रशः 7.078.009c हत्वैव तृप्तिर् नाभूच् च राज्ञस् तस्य महात्मनः 7.078.010a नानामृगाणाम् अयुतं वध्यमानं महात्मना 7.078.010c यत्र जातो महासेनस् तं देशम् उपचक्रमे 7.078.011a तस्मिंस् तु देवदेवेशः शैलराजसुतां हरः 7.078.011c रमयाम् आस दुर्धर्षैः सर्वैर् अनुचरैः सह 7.078.012a कृत्वा स्त्रीभूतम् आत्मानम् उमेशो गोपतिध्वजः 7.078.012c देव्याः प्रियचिकीर्षुः स तस्मिन् पर्वतनिर्झरे 7.078.013a ये च तत्र वनोद्देशे सत्त्वाः पुरुषवादिनः 7.078.013c यच् च किं चन तत् सर्वं नारीसंज्ञं बभूव ह 7.078.014a एतस्मिन्न् अन्तरे राजा स इलः कर्दमात्मजः 7.078.014c निघ्नन् मृगसहस्राणि तं देशम् उपचक्रमे 7.078.015a स दृष्ट्वा स्त्रीकृतं सर्वं सव्यालमृगपक्षिणम् 7.078.015c आत्मानं सानुगं चैव स्त्रीभूतं रघुनन्दन 7.078.016a तस्य दुःखं महत् त्व् आसीद् दृष्ट्वात्मानं तथा गतम् 7.078.016c उमापतेश् च तत् कर्म ज्ञात्वा त्रासम् उपागमत् 7.078.017a ततो देवं महात्मानं शितिकण्ठं कपर्दिनम् 7.078.017c जगाम शरणं राजा सभृत्यबलवाहनः 7.078.018a ततः प्रहस्य वरदः सह देव्या महायशाः 7.078.018c प्रजापतिसुतं वाक्यम् उवाच वरदः स्वयम् 7.078.019a उत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबल 7.078.019c पुरुषत्वम् ऋते सौम्य वरं वरय सुव्रत 7.078.020a ततः स राजा शोकार्ताः प्रत्याख्यातो महात्मना 7.078.020c न स जग्राह स्त्रीभूतो वरम् अन्यं सुरोत्तमात् 7.078.021a ततः शोकेन महता शैलराजसुतां नृपः 7.078.021c प्रणिपत्य महादेवीं सर्वेणैवान्तरात्मना 7.078.022a ईशे वराणां वरदे लोकानाम् असि भामिनि 7.078.022c अमोघदर्शने देवि भजे सौम्ये नमो ऽस्तु ते 7.078.023a हृद्गतं तस्य राजर्षेर् विज्ञाय हरसंनिधौ 7.078.023c प्रत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता 7.078.024a अर्धस्य देवो वरदो वरार्धस्य तथा ह्य् अहम् 7.078.024c तस्माद् अर्धं गृहाण त्वं स्त्रीपुंसोर् यावद् इच्छसि 7.078.025a तद् अद्भुततमं श्रुत्वा देव्या वरम् अनुत्तमम् 7.078.025c संप्रहृष्टमना भूत्वा राजा वाक्यम् अथाब्रवीत् 7.078.026a यदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुवि 7.078.026c मासं स्त्रीत्वम् उपासित्वा मासं स्यां पुरुषः पुनः 7.078.027a ईप्सितं तस्य विज्ञाय देवी सुरुचिरानना 7.078.027c प्रत्युवाच शुभं वाक्यम् एवम् एतद् भविष्यति 7.078.028a राजन् पुरुषभूतस् त्वं स्त्रीभावं न स्मरिष्यसि 7.078.028c स्त्रीभूतश् चापरं मासं न स्मरिष्यसि पौरुषम् 7.078.029a एवं स राजा पुरुषो मामं भूत्वाथ कार्दमिः 7.078.029c त्रैलोक्यसुन्दरी नारी मासम् एकम् इलाभवत् 7.079.001a तां कथाम् इलसंबद्धां रामेण समुदीरिताम् 7.079.001c लक्ष्मणो भरतश् चैव श्रुत्वा परमविस्मितौ 7.079.002a तौ रामं präjalÅbhÆtvà तस्य राज्ञो महात्मनः 7.079.002c विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः 7.079.003a कथं स राजा स्त्रीभूतो वर्तयाम् आस दुर्गतिम् 7.079.003c पुरुषो वा यदा भूतः कां वृत्तिं वर्तयत्य् असौ 7.079.004a तयोस् तद् bhëitaæ श्रुत्वा कौतूहलसमन्वितम् 7.079.004c कथयाम् आस काकुत्ष्ठस् तस्य राज्ञो यथा गतम् 7.079.005a तम् एव प्रथमं मासं स्त्रीभूत्वा लोकसुन्दरी 7.079.005c ताभिः परिवृता स्त्रीभिर् ये ऽस्य पूर्वं पदानुगाः 7.079.006a तत् काननं विगाह्याशु विजह्रे लोकसुन्दरी 7.079.006c द्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा 7.079.007a वाहनानि च सर्वाणि संत्यक्त्वा वै समन्ततः 7.079.007c पर्वताभोगविवरे तस्मिन् रेमे इला तदा 7.079.008a अथ तस्मिन् वनोद्देशे पर्वतस्याविदूरतः 7.079.008c सरः सुरुचिरप्रख्यं नानापक्षिगणायुतम् 7.079.009a ददर्श सा इला तस्मिन् बुधं सोमसुतं तदा 7.079.009c ज्वलन्तं स्वेन वपुषा पूर्णं सोमम् इवोदितम् 7.079.010a तपन्तं च तपस् तीव्रम् अम्भोमध्ये दुरासदम् 7.079.010c यशक् सरं कामगमं तारुण्ये पर्यवस्थितम् 7.079.011a सा तं जलाशयं सर्वं क्षोभयाम् आस विस्मिता 7.079.011c सह तैः पूर पुरुषैः स्त्रीभूतै रघुनन्दन 7.079.012a बुधस् तु तां निरीक्ष्यैव kÃmabÃïÃbhipŬita÷ 7.079.012c नोपलेभे तदात्मानं चचाल च तदाम्भसि 7.079.013a इलां निरीक्षमाणः स त्रैलोक्याभ्यधिकां शुभाम् 7.079.013c चिन्तां समभ्यतिक्रामत् का न्व् इयं देवताधिका 7.079.014a न देवीषु न नागीषु नासुरीष्व् अप्सरःसु च 7.079.014c दृष्टपूर्वा मया का चिद् रूपेणैतेन शोभिता 7.079.015a सदृशीयं मम भवेद् यदि नान्यपरिग्रहा 7.079.015c इति बुद्धिं समास्थाय जलात् स्थलम् उपागमत् 7.079.016a स आश्रमं समुपागम्य चतस्रः प्रमदास् ततः 7.079.016c शब्दापयत धर्मात्मा ताश् चैनं च ववन्दिरे 7.079.017a स ताः पप्रच्छ धर्मात्म कस्यैषा लोकसुन्दरी 7.079.017c किमर्थम् आगता चेह सत्यम् आख्यात माचिरम् 7.079.018a शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम् 7.079.018c श्रुत्वा तु ताः स्त्रियः सर्वा ऊचुर् मधुरया गिरा 7.079.019a अस्माकम् एषा सुश्रोणी प्रभुत्वे वर्तते सदा 7.079.019c अपतिः काननान्तेषु सहास्माभिर् अटत्य् असौ 7.079.020a तद् वाक्यम् अव्यक्तपदं तासां स्त्रीणां निशम्य तु 7.079.020c विद्याम् आवर्तनीं पुण्याम् आवर्तयत स द्विजः 7.079.021a सो ऽर्थं विदित्वा निखिलं तस्य राज्ञो यथागतम् 7.079.021c सर्वा एव स्त्रियस् ताश् च babhëe मुनिपुंगवः 7.079.022a अत्र किं पुरुषा भद्रा अवसञ् शैलरोधसि 7.079.022c वत्स्यथास्मिन् गिरौ यूयम् अवकाशो विधीयताम् 7.079.023a मूलपुत्रफलैः सर्वा वर्तयिष्यथ नित्यदा 7.079.023c स्त्रियः किम्पुरुषान् नाम भर्तॄन् समुपलप्स्यथ 7.079.024a ताः श्रुत्वा सोमपुत्रस्य वाचं किंपुरुषीकृताः 7.079.024c उपासां चक्रिरे शैलं बह्व्यस् ता बहुधा तदा 7.080.001a श्रुत्वा किम्पुरुषोत्पत्तिं लक्ष्मणो भरतस् तदा 7.080.001c आश्चर्यम् इति चाब्रूताम् उभौ रामं जनेश्वरम् 7.080.002a अथ रामः कथाम् एतां भूय एव महायशाः 7.080.002c कथयाम् आस धर्मात्मा प्रजापतिसुतस्य वै 7.080.003a सर्वास् ता विद्रुता दृष्ट्वा किंनरीर् ऋषिसत्तमः 7.080.003c उवाच रूपसंपन्नां तां स्त्रियं प्रहसन्न् इव 7.080.004a सोमस्याहं सुदयितः सुतः सुरुचिरानने 7.080.004c भजस्व मां वरारोहे भक्त्या स्निग्धेन चक्षुषा 7.080.005a तस्य तद्वचनं श्रुत्वा शून्ये स्वजनवर्जिता 7.080.005c इला सुरुचिरप्रख्यं प्रत्युवाच महाग्रहम् 7.080.006a अहं कामकरी सौम्य तवास्मि वशवर्तिनी 7.080.006c प्रशाधि मां सोमसुत यथेच्छसि तथा कुरु 7.080.007a तस्यास् तद् अद्भुतप्रख्यं श्रुत्वा हर्षसमन्वितः 7.080.007c स वै कामी सह तया रेमे चन्द्रमसः सुतः 7.080.008a बुधस्य माधवो मासस् ताम् इलां रुचिराननाम् 7.080.008c गतो रमयतो ऽत्यर्थं क्षणवत् तस्य कामिनः 7.080.009a अथ मासे तु संपूर्णे पूर्णेन्दुसदृशाननः 7.080.009c प्रजापतिसुतः ÓrÅmä शयने प्रत्यबुध्यत 7.080.010a सो ऽपश्यत् सोमजं तत्र तप्यन्तं सलिलाशये 7.080.010c ऊर्ध्वबाहुं निरालम्बं तं राजा pratyabhëata 7.080.011a भगवन् पर्वतं दुर्गं प्रविष्टो ऽस्मि सहानुगः 7.080.011c न च पश्यामि तत् सैन्यं क्व नु ते मामका गताः 7.080.012a तच् छ्रुत्वा तस्य राजर्षेर् नष्टसंज्ञस्य bhëitam 7.080.012c प्रत्युवाच शुभं वाक्यं सान्त्वयन् परया गिरा 7.080.013a अश्मवर्षेण महता भृत्यास् ते विनिपातिताः 7.080.013c त्वं चाश्रमपदे सुप्तो वातवर्षभयार्दितः 7.080.014a समाश्वसिहि भद्रं ते निर्भयो विगतज्वरः 7.080.014c फलमूलाशनो वीर वस चेह यथासुखम् 7.080.015a स राजा तेन वाक्येन प्रत्याश्वस्तो महायशाः 7.080.015c प्रत्युवाच शुभं वाक्यं दीनो भृत्यजनक्षयात् 7.080.016a त्यक्ष्याम्य् अहं स्वकं राज्यं नाहं भृत्यैर् विना कृतः 7.080.016c वर्तयेयं क्षणं ब्रह्मन् समनुज्ञातुम् अर्हसि 7.080.017a सुतो धर्मपरो ब्रह्मञ् ज्येष्ठो मम महायशाः 7.080.017c शशबिन्दुर् इति ख्यातः स मे राज्यं प्रपत्स्यते 7.080.018a न हि शक्ष्याम्य् अहं गत्वा भृत्यदारान् सुखान्वितान् 7.080.018c प्रतिवक्तुं महातेजः किं चिद् अप्य् अशुभं वचः 7.080.019a तथा ब्रुवति राजेन्द्रे बुधः परमम् अद्भुतम् 7.080.019c सान्त्वपूर्वम् अथोवाच वासस् त इह रोचताम् 7.080.020a न संतापस् त्वया कार्यः कार्दमेय महाबल 7.080.020c संवत्सरोषितस्येह कारयिष्यामि ते हितम् 7.080.021a तस्य तद्वचनं श्रुत्वा बुधस्याक्लिष्टकर्मणः 7.080.021c वासाय विदधे बुद्धिं यद् उक्तं ब्रह्मवादिना 7.080.022a मासं स स्त्री तदा भूत्वा रमयत्य् अनिशं Óubhà 7.080.022c मासं पुरुषभावेन धर्मबुद्धिं चकार सः 7.080.023a ततः स नवमे मासि इला सोमसुतात्मजम् 7.080.023c जनयाम् आस सुश्रोणी पुरूरवसम् आत्मजम् 7.080.024a जातमात्रं तु सुश्रोणी पितुर् हस्ते न्यवेशयत् 7.080.024c बुधस्य समवर्णाभम् इलापुत्रं महाबलम् 7.080.025a बुधो ऽपि पुरुषीभूतं समाश्वास्य नराधिपम् 7.080.025c कथाभी रमयाम् आस धर्मयुक्ताभिर् आत्मवान् 7.081.001a तथोक्तवति रामे तु तस्य जन्म तद् अद्भुतम् 7.081.001c उवाच लक्ष्मणो भूयो भरतश् च महायशाः 7.081.002a सा प्रिया सोमपुत्रस्य संवत्सरम् अथोषिता 7.081.002c अकरोत् किं नरश्रेष्ठ तत् त्वं शंसितुम् अर्हसि 7.081.003a तयोस् तद् वाक्यमाधुर्यं निशम्य परिपृच्छतोः 7.081.003c रामः पुनर् उवाचेमां प्रजापतिसुते कथाम् 7.081.004a पुरुषत्वं गते शूरे बुधः परमबुद्धिमान् 7.081.004c संवर्तं परमोदारम् आजुहाव महायशाः 7.081.005a च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम् 7.081.005c प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम् 7.081.006a एतान् सर्वान् समानीय वाक्यज्ञस् तत्त्वदर्शिनः 7.081.006c उवाच सर्वान् सुहृदो धैर्येण सुसमाहितः 7.081.007a अयं राजा महाबाहुः कर्दमस्य इलः सुतः 7.081.007c जानीतैनं यथा भूतं श्रेयो ह्य् अस्य विधीयताम् 7.081.008a तेषां संवदताम् एव तम् आश्रमम् उपागमत् 7.081.008c कर्दमः सुमहातेजा द्विजैः सह महात्मभिः 7.081.009a पुलस्त्यश् च क्रतुश् चैव वषट्कारस् तथैव च 7.081.009c ओंकारश् च महातेजास् तम् आश्रमम् उपागमन् 7.081.010a ते सर्वे हृष्टमनसः परस्परसमागमे 7.081.010c हितैषिणो बाह्लि पतेः पृथग् वाक्यम् अथाब्रुवन् 7.081.011a कर्दमस् त्व् अब्रवीद् वाक्यं सुतार्थं परमं हितम् 7.081.011c द्विजाः शृणुत मद्वाक्यं यच् छ्रेयः पार्थिवस्य हि 7.081.012a नान्यं पश्यामि भैषज्यम् अन्तरेण वृषध्वजम् 7.081.012c नाश्वमेधात् परो यज्ञः प्रियश् चैव महात्मनः 7.081.013a तस्माद् यजामहे सर्वे पार्थिवार्थे दुरासदम् 7.081.013c कर्दमेनैवम् उक्तास् तु सर्व एव द्विजर्षभाः 7.081.013e रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति 7.081.014a संवर्तस्य तु राजर्षिः शिष्यः परपुरंजयः 7.081.014c मरुत्त इति विख्यतस् तं यज्ञं समुपाहरत् 7.081.015a ततो यज्ञो महान् आसीद् बुधाश्रमसमीपतः 7.081.015c रुद्रश् च परमं तोषम् आजगाम महायशाः 7.081.016a अथ यज्ञसमाप्तौ तु प्रीतः परमया मुदा 7.081.016c उमापतिर् द्विजान् सर्वान् उवाचेदम् इलां प्रति 7.081.017a प्रीतो ऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः 7.081.017c अस्य बाह्लिपतेश् चैव किं करोमि प्रियं शुभम् 7.081.018a तथा वदति देवेशे द्विजास् ते सुसमाहिताः 7.081.018c प्रसादयन्ति देवेशं यथा स्यात् पुरुषस् त्व् इला 7.081.019a ततः प्रीतमना रुद्रः पुरुषत्वं ददौ पुनः 7.081.019c इलायै सुमहातेजा दत्त्वा चान्तरधीयत 7.081.020a निवृत्ते हयमेधे तु गते चादर्शनं हरे 7.081.020c यथागतं द्विजाः सर्वे अगच्छन् दीर्घदर्शिनः 7.081.021a राजा तु बाह्लिम् उत्सृज्य मध्यदेशे ह्य् अनुत्तमम् 7.081.021c निवेशयाम् आस पुरं प्रतिष्ठानं यशस्करम् 7.081.022a शशबिन्दुस् तु राजासीद् बाह्ल्यां परपुरंजयः 7.081.022c प्रतिष्ठान इलो राजा प्रजापतिसुतो बली 7.081.023a स काले प्राप्तवांल् लोकम् इलो ब्राह्मम् अनुत्तमम् 7.081.023c ऐलः पुरूरवा राजा प्रतिष्ठानम् अवाप्तवान् 7.081.024a ईदृशो ह्य् अश्वमेधस्य प्रभावः पुरुषर्षभौ 7.081.024c स्त्रीभूतः पौरुषं लेभे यच् चान्यद् अपि दुर्लभम् 7.082.001a एतद् आख्याय काकुत्स्थो भ्रातृह्याम् अमितप्रभः 7.082.001c लक्ष्मणं पुनार् एवाह धर्मयुक्तम् इदं वचः 7.082.002a वसिष्ठं वामदेवं च जाबालिम् अथ कश्यपम् 7.082.002c द्विजांश् च सर्वप्रवरान् अश्वमेधपुरस्कृतान् 7.082.003a एतान् सर्वान् समाहूय मन्त्रयित्वा च लक्ष्मण 7.082.003c हयं लक्ष्मणसंपन्नं विमोक्ष्यामि समाधिना 7.082.004a तद् वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमः 7.082.004c द्विजान् सर्वान् समाहूय दर्शयाम् आस राघवम् 7.082.005a ते दृष्ट्वा देवसंकाशं कृतपादाभिवन्दनम् 7.082.005c राघवं सुदुराधर्षम् आशीर्भिः समपूजयन् 7.082.006a präjalis तु ततो भूत्वा राघवो द्विजसात्तमान् 7.082.006c उवाच धर्मसंयुक्तम् अश्वमेधाश्रितं वचः 7.082.007a स तेषां द्विजमुख्यानां वाक्यम् अद्भुतदर्शनम् 7.082.007c अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतो ऽभवत् तदा 7.082.008a विज्ञाय तु मतं तेषां रामो लक्ष्मणम् अब्रवीत् 7.082.008c प्रेषयस्व महाबाहो सुग्रीवाय महात्मने 7.082.009a शीघ्रं महद्भिर् हरिभिर् बहिभिश् च तदाश्रयैः 7.082.009c सार्धम् आगच्छ भद्रं ते अनुभोक्तुं मखोत्तमम् 7.082.010a विभीषणश् च रक्षोभिः कामगैर् बहुभिर् वृतः 7.082.010c अश्वमेधं महाबाहुः प्राप्नोतु लघुविक्रमः 7.082.011a राजानश् च नरव्याघ्र ये मे प्रियचिकीर्षवः 7.082.011c सानुगाः क्षिप्रम् आयान्तु यज्ञभूमिम् अनुत्तमाम् 7.082.012a देशान्तरगता ये च द्विजा धर्मपरायणाः 7.082.012c निमन्त्रयस्व तान् सर्वान् अश्वमेधाय लक्ष्मण 7.082.013a ऋषयश् चा महाबाहो आहूयन्तां तपोधनाः 7.082.013c देशान्तरगता ये च सदाराश् च महर्षयः 7.082.014a यज्ञवाटश् च सुमहान् गोमत्या नैमिषे वने 7.082.014c आज्ञाप्यतां महाबाहो तद् धि पुण्यम् अनुत्तमम् 7.082.015a शतं वाहसहस्राणां तण्डुलानां वपुष्मताम् 7.082.015c अयुतं तिलमुद्गस्य प्रयात्व् अग्रे महाबल 7.082.016a सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराः 7.082.016c अग्रतो भरतः कृत्वा गच्छत्व् अग्रे महामतिः 7.082.017a अन्तरापणवीथ्यश् च सर्वांश् च नटनर्तकान् 7.082.017c नैगमान् बालवृद्धांश् च द्विजांश् च सुसमाहितान् 7.082.018a कर्मान्तिकांश् च kuÓalä शिल्पिनश् च सुपण्डितान् 7.082.018c मातरश् चैव मे सर्वाः कुमारान्तःपुराणि च 7.082.019a käcanÅæ मम पत्नीं च दीक्षार्हां यज्ञकर्मणि 7.082.019c अग्रतो भरतः कृत्वा गच्छत्व् अग्रे महामतिः 7.083.001a तत् सर्वम् अखिलेनाशु प्रस्थाप्य भरताग्रजः 7.083.001c हयं लक्ष्मणसंपन्नं कृष्णसारं मुमोच ह 7.083.002a ऋत्विग्भिर् लक्ष्मणं सार्धम् अश्वे च विनियुज्य सः 7.083.002c ततो ऽभ्यगच्छत् काकुत्स्थः सह सैन्येन नैमिषम् 7.083.003a यज्ञवाटं महाबाहुर् दृष्ट्वा परमम् अद्भुतम् 7.083.003c प्रहर्षम् अतुलं लेभे श्रीमान् इति च सो ऽब्रवीत् 7.083.004a नैमिषे वसतस् तस्य सर्व एव नराधिपाः 7.083.004c आजग्मुः sarvarëÂrebhyas तान् रामः प्रत्यपूजयत् 7.083.005a उपकार्यान् महार्हांश् च पार्थिवानां महात्मनाम् 7.083.005c सानुगानां नरश्रेष्ठो व्यादिदेश महाद्युतिः 7.083.006a अन्नपानानि वस्त्राणि सानुगानां महात्मनाम् 7.083.006c भरतः संददाव् आशु शत्रुघ्नसहितस् तदा 7.083.007a वानराश् च महात्मानः सुग्रीवसहितास् तदा 7.083.007c विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम् 7.083.008a विभीषणश् च रक्षोभिः स्रग्विभिर् बहुभिर् वृतः 7.083.008c ऋषीणाम् उग्रतपसां किंकरः पर्युपस्थितः 7.083.009a एवं सुविहितो यज्ञो हयमेधो ऽभ्यवर्तत 7.083.009c लक्ष्मणेनाभिगुप्ता च हयचर्या प्रवर्तिता 7.083.010a नान्यः शब्दो ऽभवत् तत्र हयमेधे महात्मनः 7.083.010c छन्दतो देहि विस्रब्धो यावत् तुष्यन्ति याचकाः 7.083.010e तावद् वानररक्षोभिर् दत्तम् एवाभ्यदृश्यत 7.083.011a न कश् चिन् मलिनस् तत्र दीनो वाप्य् अथ वा कृशः 7.083.011c तस्मिन् यज्ञवरे राज्ञो हृष्टपुष्टजनावृते 7.083.012a ये च तत्र महात्मानो मुनयश् चिरजीविनः 7.083.012c नास्मरंस् तादृशं यज्ञं दानौघसमलंकृतम् 7.083.013a रजतानां सुवर्णानां रत्नानाम् अथ वाससाम् 7.083.013c अनिशं दीयमानानां नान्तः समुपदृश्यते 7.083.014a न शक्रस्य न सोमस्य यमस्य वरुणस्य वा 7.083.014c ईदृशो दृष्टपूर्वो न एवम् ऊचुस् तपोधनाः 7.083.015a सर्वत्र वानरास् तस्थुः सर्वत्रैव च राक्षसाः 7.083.015c वासो धनानि कामिभ्यः पूर्णहस्ता ददुर् भृशम् 7.083.016a ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः 7.083.016c संवत्सरम् अथो साग्रं वर्तते न च हीयते 7.084.001a वर्तमाने तथाभूते यज्ञे परमके ऽद्भुते 7.084.001c सशिष्य आजगामाशु वाल्मीकिर् मुनिपुंगवः 7.084.002a स दृष्ट्वा दिव्यसंकाशं यज्ञम् अद्भुतदर्शनम् 7.084.002c एकान्ते ऋषिवाटानां चकार uÂajä शुभान् 7.084.003a स शिष्याव् अब्रवीद् धृष्टो युवां गत्वा समाहितौ 7.084.003c कृत्स्नं रामायणं काव्यं गायतां परया मुदा 7.084.004a ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु च 7.084.004c रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु च 7.084.005a रामस्य भवनद्वारि यत्र कर्म च वर्तते 7.084.005c ऋत्विजाम् अग्रतश् चैव तत्र गेयं विशेषतः 7.084.006a इमानि च फलान्य् अत्र स्वादूनि विविधानि च 7.084.006c जातानि पर्वताग्रेषु आस्वाद्यास्वाद्य गीयताम् 7.084.007a न यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै 7.084.007c मूलानि च सुमृष्टानि नगरात् परिहास्यथ 7.084.008a यदि शब्दापयेद् रामः श्रवणाय महीपतिः 7.084.008c ऋषीणाम् उपविष्टानां ततो गेयं प्रवर्तताम् 7.084.009a दिवसे विंशतिः सर्गा गेया वै परया मुदा 7.084.009c प्रमाणैर् बहुभिस् तत्र यथोद्दिष्टं मया पुरा 7.084.010a लोभश् चापि न कर्तव्यः स्वल्पो ऽपि धनकाङ्क्षया 7.084.010c किं धनेनाश्रमस्थानां फलमूलोपभोगिनाम् 7.084.011a यदि पृच्छेत् स काकुत्स्थो युवां कस्येति दारकौ 7.084.011c वाल्मीकेर् अथ शिष्यौ हि ब्रूताम् एवं नराधिपम् 7.084.012a इमास् तन्त्रीः सुमधुराः स्थानं वा पूर्वदर्शितम् 7.084.012c मूर्छयित्वा सुमधुरं गायेतां विगतज्वरौ 7.084.013a आदिप्रभृति गेयं स्यान् न चावज्ञाय पार्थिवम् 7.084.013c पिता हि सर्वभूतानां राजा भवति धर्मतः 7.084.014a तद् युवां हृष्टमनसौ श्वः प्रभाते समाधिना 7.084.014c गायेतां मधुरं गेयं तन्त्रीलयसमन्वितम् 7.084.015a इति संदिश्य बहुशो मुनिः प्राचेतसस् तदा 7.084.015c वाल्मीकिः परमोदारस् तूष्णीम् आसीन् महायशाः 7.084.016a ताम् अद्भुतां तौ हृदये कुमारौ; निवेश्य वाणीम् ­«ibhëitÃæ शुभाम् 7.084.016c समुत्सुकौ तौ सुखम् ऊषतुर् निशां; यथाश्विनौ भार्गवनीतिसंस्कृतौ 7.085.001a तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ 7.085.001c यथोक्तम् ऋषिणा पूर्वं तत्र तत्राभ्यगायताम् 7.085.002a तां स शुश्राव काकुत्स्थः पूर्वचर्यां ततस् ततः 7.085.002c अपूर्वां पाठ्य जातिं च गेयेन समलंकृताम् 7.085.003a प्रमाणैर् बहुभिर् बद्धां तन्त्रीलयसमन्विताम् 7.085.003c बालाभ्यां राघवः श्रुत्वा कौतूहलपरो ऽभवत् 7.085.004a अथ कर्मान्तरे राजा समानीय महामुनीन् 7.085.004c पार्थिवांश् च नरव्याघ्रः पण्डितान् नैगमांस् तथा 7.085.005a paurÃïikä शब्दवितो ये च वृद्धा द्विजातयः 7.085.005c एतान् सर्वान् समानीय गातारौ समवेशयत् 7.085.006a हृष्टा ऋषिगणास् तत्र पार्थिवाश् च महौजसः 7.085.006c पिबन्त इव चक्षुर्भ्यां राजानं गायकौ च तौ 7.085.007a परस्परम् अथोचुस् ते सर्व एव समं ततः 7.085.007c उभौ रामस्य सदृशौ बिम्बाद् बिम्बम् इवोद्धृतौ 7.085.008a जटिलौ यदि न स्यातां न वल्कलधरौ यदि 7.085.008c विशेषं नाधिगच्छामो गायतो राघवस्य च 7.085.009a तेषां संवदताम् एवं श्रोतॄणां हर्षवर्धनम् 7.085.009c गेयं प्रचक्रतुस् तत्र ताव् उभौ मुनिदारकौ 7.085.010a ततः प्रवृत्तं मधुरं गान्धर्वम् अतिमानुषम् 7.085.010c न च तृप्तिं ययुः सर्वे श्रोतारो गेय संपदा 7.085.011a प्रवृत्तम् आदितः पूर्वं सर्गान् नारददर्शनात् 7.085.011c ततः प्रभृति सर्गांश् च यावद्विंशत्य् अगायताम् 7.085.012a ततो ऽपराह्णसमये राघवः samabhëata 7.085.012c श्रुत्वा विंशतिसर्गांस् तान् भरतं भ्रातृवत्सलः 7.085.013a अष्टादश सहस्राणि सुवर्णस्य महात्मनोः 7.085.013c ददस्व शीघ्रं काकुत्स्थ बालयोर् मा वृथा श्रमः 7.085.014a दीयमानं सुवर्णं तन् नागृह्णीतां कुशीलवौ 7.085.014c ऊचतुश् च महात्मानौ किम् अनेनेति विस्मितौ 7.085.015a वन्येन फलमूलेन निरतु स्वो वनौकसौ 7.085.015c सुवर्णेन हिरण्येन किं करिष्यावहे वने 7.085.016a तथा तयोः प्रब्रुवतोः कौतूहलसमन्विताः 7.085.016c श्रोतारश् चैव रामश् च सर्व एव सुविस्मिताः 7.085.017a तस्य चैवागमं रामः काव्यस्य श्रोतुम् उत्सुकः 7.085.017c पप्रच्छ तौ महातेजास् ताव् उभौ मुनिदारकौ 7.085.018a किंप्रमाणम् इदं काव्यं का प्रतिष्ठा महात्मनः 7.085.018c कर्ता काव्यस्य महतः को वासौ मुनिपुंगवः 7.085.019a पृच्छन्तं राघवं वाक्यम् ऊचतुर् मुनिदारकौ 7.085.019c वाल्मीकिर् भगवान् कर्ता संप्राप्तो यज्ञसंनिधिम् 7.085.019e येनेदं चरितं तुभ्यम् अशेषं संप्रदर्शितम् 7.085.020a आदिप्रभृति राजेन्द्र पञ्चसर्ग शतानि च 7.085.020c प्रतिष्ठा जीवितं यावत् तावद् राजञ् शुभाशुभम् 7.085.021a यदि बुद्धिः कृता राजञ् श्रवणाय महारथ 7.085.021c कर्मान्तरे क्षणी हूतस् तच् छृणुष्व सहानुजः 7.085.022a bìham इत्य् अब्रवीद् रामस् तौ चानुज्ञाप्य राघवम् 7.085.022c प्रहृष्टौ जग्मतुर् वासं यत्रासौ मुनिपुंगवः 7.085.023a रामो ऽपि मुनिभिः सार्धं पार्थिवैश् च महात्मभिः 7.085.023c श्रुत्वा तद् गीतमाधुर्यं कर्मशालाम् उपागमत् 7.086.001a रामो बहून्य् अहान्य् एव तद् गीतं परमाद्भुतम् 7.086.001c शुश्राव मुनिभिः सार्धं राजभिः सह वानरैः 7.086.002a तस्मिन् गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ 7.086.002c तस्याः परिषदो मध्ये रामो वचनम् अब्रवीत् 7.086.003a मद्वचो ब्रूत गच्छध्वम् इति भगवतो ऽन्तिकम् 7.086.004a यदि शुद्धसमाचारा यदि वा वीतकल्मषा 7.086.004c करोत्व् इहात्मनः शुद्धिम् अनुमान्य महामुनिम् 7.086.005a छन्दं मुनेस् तु विज्ञाय सीतायाश् च मनोगतम् 7.086.005c प्रत्ययं दातुकामायास् ततः शंसत मे लघु 7.086.006a श्वः प्रभाते तु शपथं मैथिली जनकात्मजा 7.086.006c करोतु परिषन्मध्ये शोधनार्थं ममेह च 7.086.007a श्रुत्वा तु राघवस्यैतद् वचः परमम् अद्भुतम् 7.086.007c दूताः संप्रययुर् वाटं यत्रास्ते मुनिपुंगवः 7.086.008a ते प्रणम्य महात्मानं ज्वलन्तम् अमितप्रभम् 7.086.008c ऊचुस् ते राम वाक्यानि मृदूनि मधुराणि च 7.086.009a तेषां तद् bhëitaæ श्रुत्वा रामस्य च मनोगतम् 7.086.009c विज्ञाय सुमहातेजा मुनिर् वाक्यम् अथाब्रवीत् 7.086.010a एवं भवतु भद्रं वो यथा तुष्यति राघवः 7.086.010c तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः 7.086.011a तथोक्ता मुनिना सर्वे रामदूता महौजसः 7.086.011c प्रत्येत्य राघवं सर्वे मुनिवाक्यं babhëire 7.086.012a ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः 7.086.012c ऋषींस् तत्र समेतांश् च राज्ञश् caivÃbhyabhëata 7.086.013a भगवन्तः सशिष्या वै सानुगश् च नराधिपाः 7.086.013c पश्यन्तु सीताशपथं यश् चैवान्यो ऽभिकाङ्क्षते 7.086.014a तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः 7.086.014c सर्वेषम् ऋषिमुख्यानां साधुवादो महान् अभूत् 7.086.015a राजानश् च महात्मानः प्रशंसन्ति स्म राघवम् 7.086.015c उपपन्नं नरश्रेष्ठ त्वय्य् एव भुवि नान्यतः 7.086.016a एवं विनिश्चयं कृत्वा श्वोभूत इति राघवः 7.086.016c विसर्जयाम् आस तदा सर्वांस् tä शत्रुसूदनः 7.087.001a तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः 7.087.001c ऋषीन् सर्वान् महातेजाः शब्दापयति राघवः 7.087.002a वसिष्ठो वामदेवश् च जाबालिर् अथ काश्यपः 7.087.002c विश्वामित्रो दीर्घतपा दुर्वासाश् च महातपाः 7.087.003a अगस्त्यो ऽथ तथाशक्तिर् भार्गवश् चैव वामनः 7.087.003c मार्कण्डेयश् च दीर्घायुर् मौद्गल्यश् च महातपाः 7.087.004a भार्गवश् च्यवनश् चैव शतानन्दश् च धर्मवित् 7.087.004c भरद्वाजश् च तेजस्वी अग्निपुत्रश् च सुप्रभः 7.087.005a एते चान्ये च मुनयो बहवः संशितव्रताः 7.087.005c राजानश् च नरव्याघ्राः सर्व एव समागताः 7.087.006a राक्षसाश् च महावीर्या वानराश् च महाबलाः 7.087.006c समाजग्मुर् महात्मानः सर्व एव कुतूहलात् 7.087.007a क्षत्रियाश् चैव वैश्याश् च शूद्राश् चैव सहस्रशः 7.087.007c सीताशपथवीक्षार्थं सर्व एव समागताः 7.087.008a तथा समागतं सर्वम् अश्वभूतम् इवाचलम् 7.087.008c श्रुत्वा मुनिवरस् तूर्णं ससीतः समुपागमत् 7.087.009a तम् ऋषिं पृष्ठतः सीता सान्वगच्छद् अवाङ्मुखी 7.087.009c k­täjalir bëpagalà कृत्वा रामं मनोगतम् 7.087.010a तां दृष्ट्वा श्रीम् इवायान्तीं ब्रह्माणम् अनुगामिनीम् 7.087.010c वाल्मीकेः पृष्ठतः सीतां साधुकारो महान् अभूत् 7.087.011a ततो हलहला शब्दः सर्वेषाम् एवम् आबभौ 7.087.011c दुःखजेन विशालेन शोकेनाकुलितात्मनाम् 7.087.012a साधु सीतेति के चित् तु साधु रामेति चापरे 7.087.012c उभाव् एव तु तत्रान्ये साधु साध्व् इति चाब्रुवन् 7.087.013a ततो मध्यं जनौघानां प्रविश्य मुनिपुंगवः 7.087.013c सीतासहायो वाल्मीकिर् इति होवाच राघवम् 7.087.014a इयं दाशरथे सीता सुव्रता धर्मचारिणी 7.087.014c अपापा ते परित्यक्ता ममाश्रमसमीपतः 7.087.015a लोकापवादभीतस्य तव राम महाव्रत 7.087.015c प्रत्ययं दास्यते सीता ताम् अनुज्ञातुम् अर्हसि 7.087.016a इमौ च जानकी पुत्राव् उभौ च यमजातकौ 7.087.016c सुतौ तवैव दुर्धर्षो सत्यम् एतद् ब्रवीमि ते 7.087.017a प्रचेतसो ऽहं दशमः पुत्रो राघवनन्दन 7.087.017c न स्मराम्य् अनृतं वाक्यं तथेमौ तव पुत्रकौ 7.087.018a बहुवर्षसहस्राणि तपश्चर्या मया कृता 7.087.018c तस्याः फलम् उपाश्नीयाम् अपापा मैथिली यथा 7.087.019a अहं पञ्चसु भूतेषु मनःषष्ठेषु राघव 7.087.019c विचिन्त्य सीतां शुद्धेति न्यगृह्णां वननिर्झरे 7.087.020a इयं शुद्धसमाचारा अपापा पतिदेवता 7.087.020c लोकापवादभीतस्य दास्यति प्रत्ययं तव 7.088.001a वाल्मीकिनैवम् उक्तस् तु राघवः pratyabhëata 7.088.001c präjalir जगतो मध्ये दृष्ट्वा तां देववर्णिनीम् 7.088.002a एवम् एतन् महाभाग यथा वदसि धर्मवित् 7.088.002c प्रत्ययो हि मम ब्रह्मंस् तव वाक्यैर् अकल्मषैः 7.088.003a प्रत्ययो हि पुरा दत्तो वैदेह्या सुरसंनिधौ 7.088.003c सेयं लोकभयाद् ब्रह्मन्न् अपापेत्य् अभिजानता 7.088.003e परित्यक्ता मया सीता तद् भवान् क्षन्तुम् अर्हति 7.088.004a जानामि चेमौ पुत्रौ मे यमजातौ कुशीलवौ 7.088.004c शुद्धायां जगतो मध्ये मैथिल्यां प्रीतिर् अस्तु मे 7.088.005a अभिप्रायं तु विज्ञाय रामस्य सुरसत्तमाः 7.088.005c पितामहं पुरस्कृत्य सर्व एव समागताः 7.088.006a आदित्या वसवो रुद्रा विश्वे देशा मरुद्गणाः 7.088.006c अश्विनाव् ऋषिगन्धर्वा अप्सराणां गणास् तथा 7.088.006e साध्याश् च देवाः सर्वे ते सर्वे च परमर्षयः 7.088.007a ततो वायुः शुभः पुण्यो दिव्यगन्धो मनोरमः 7.088.007c तं जनौघं सुरश्रेष्ठो ह्लादयाम् आस सर्वतः 7.088.008a तद् अद्भुतम् इवाचिन्त्यं निरीक्षन्ते समाहिताः 7.088.008c मानवाः sarvarëÂrebhya÷ पूर्वं कृतयुगे यथा 7.088.009a सर्वान् समागतान् दृष्ट्वा सीता këÃyavÃsinÅ 7.088.009c अब्रवीत् präjalir वाक्यम् अधोदृष्टिर् अवान्मुखी 7.088.010a यथाहं राघवाद् अन्यं मनसापि न चिन्तये 7.088.010c तथा मे माधवी देवी विवरं दातुम् अर्हति 7.088.011a तथा शपन्त्यां वैदेह्यां प्रादुरासीत् तद् अद्भुतम् 7.088.011c भूतलाद् उत्थितं दिव्यं सिंहासनम् अनुत्तमम् 7.088.012a ध्रियमाणं शिरोभिस् तन् नागैर् अमितविक्रमैः 7.088.012c दिव्यं दिव्येन वपुषा सर्वरत्नविभूषितम् 7.088.013a तस्मिंस् तु धरणी देवी बाहुभ्यां गृह्य मैथिलीम् 7.088.013c स्वागतेनाभिनन्द्यैनाम् आसने चोपवेषयत् 7.088.014a ताम् आसनगतां दृष्ट्वा प्रविशन्तीं रसातलम् 7.088.014c पुण्यवृष्टिर् अविच्छिन्ना दिव्या सीताम् अवाकिरत् 7.088.015a साधुकारश् च सुमहान् देवानां सहसोत्थितः 7.088.015c साधु साध्व् इति वै सीते यस्यास् ते शीलम् ईदृशम् 7.088.016a एवं बहुविधा वाचो ह्य् अन्तरिक्षगताः सुराः 7.088.016c व्याजह्रुर् हृष्टमनसो दृष्ट्वा सीताप्रवेशनम् 7.088.017a यज्ञवाटगताश् चापि मुनयः सर्व एव ते 7.088.017c राजानश् च नरव्याघ्रा विस्मयान् नोपरेमिरे 7.088.018a अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्गमाः 7.088.018c दानवाश् च महाकायाः पाताले पन्नगाधिपाः 7.088.019a के चिद् विनेदुः संहृष्टाः के चिद् ध्यानपरायणाः 7.088.019c के चिद् रामं निरीक्षन्ते के चित् सीताम् अचेतनाः 7.088.020a सीताप्रवेशनं दृष्ट्वा तेषाम् आसीत् समागमः 7.088.020c तं मुहूर्तम् इवात्यर्थं सर्वं संमोहितं जगत् 7.089.001a तदावसाने यज्ञस्य रामः परमदुर्मनाः 7.089.001c अपश्यमानो वैदेहीं मेने शून्यम् इदं जगत् 7.089.001e शोकेन परमायत्तो न शान्तिं मनसागमत् 7.089.002a विसृज्य पार्थिवान् सर्वान् ऋक्षवानरराक्षसान् 7.089.002c जनौघं ब्रह्ममुख्यानां वित्तपूर्णं व्यसर्जयत् 7.089.003a ततो विसृज्य तान् सर्वान् रामो राजीवलोचनः 7.089.003c हृदि कृत्वा तदा सीताम् अयोध्यां प्रविवेश सः 7.089.004a न सीतायाः परां भार्यां वव्रे स रघुनन्दनः 7.089.004c यज्ञे यज्ञे च पत्न्यर्थं जानकी käcanÅ भवत् 7.089.005a दशवर्षसहस्राणि वाजिमेधम् उपाकरोत् 7.089.005c वाजपेयान् दशगुणांस् तथा बहुसुवर्णकान् 7.089.006a अग्निष्टोमातिरात्राभ्यां गोसवैश् च महाधनैः 7.089.006c ईजे क्रतुभिर् अन्यैश् च स श्रीमान् आप्तदक्षिणैः 7.089.007a एवं स कालः सुमहान् राज्यस्थस्य महात्मनः 7.089.007c धर्मे प्रयतमानस्य व्यतीयाद् राघवस्य तु 7.089.008a ऋक्षवानररक्षांसि स्थिता रामस्य शासने 7.089.008c अनुरज्यन्ति राजानो अहन्य् अहनि राघवम् 7.089.009a काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः 7.089.009c हृष्टपुष्टजनाकीर्णं पुरं जनपदस् तथा 7.089.010a नाकाले म्रियते कश् चिन् न व्याधिः प्राणिनां तदा 7.089.010c नाधर्मश् चाभवत् कश् चिद् रामे राज्यं प्रशासति 7.089.011a अथ दीर्घस्य कालस्य राममाता यशस्विनी 7.089.011c पुत्रपौत्रैः परिवृता कालधर्मम् उपागमत् 7.089.012a अन्वियाय सुमित्रापि कैकेयी च यशस्विनी 7.089.012c धर्मं कृत्वा बहुविधं त्रिदिवे पर्यवस्थिता 7.089.013a सर्वाः प्रतिष्ठिताः स्वर्गे राज्ञा दशरथेन च 7.089.013c समागता महाभागाः सह धर्मं च लेभिरे 7.089.014a तासां रामो महादानं काले काले प्रयच्छति 7.089.014c मातॄणाम् अविशेषेण ब्राह्मणेषु तपस्विषु 7.089.015a पित्र्याणि बहुरत्नानि यज्ञान् परमदुस्तरान् 7.089.015c चकार रामो धर्मात्मा पितॄन् देवान् विवर्धयन् 7.090.001a कस्य चित् त्व् अथ कालस्य युधाजित् केकयो नृपः 7.090.001c स्वगुरुं प्रेषयाम् आस राघवाय महात्मने 7.090.002a गार्ग्यम् अङ्गिरसः पुत्रं ब्रह्मर्षिम् अमितप्रभम् 7.090.002c दश चाश्वसहस्राणि प्रीतिदानम् अनुत्तमम् 7.090.003a कम्बलानि च रत्नानि चित्रवस्त्रम् अथोत्तमम् 7.090.003c रामाय प्रददौ राजा बहून्य् आभरणानि च 7.090.004a श्रुत्वा तु राघवो गार्ग्यं महर्षिं समुपागतम् 7.090.004c मातुलस्याश्वपतिनः प्रियं दूतम् उपागतम् 7.090.005a प्रत्युद्गम्य च काकुत्स्थः क्रोशमात्रं सहानुगः 7.090.005c गार्ग्यं संपूजयाम् आस धनं तत् प्रतिगृह्य च 7.090.006a पृष्ट्वा च प्रीतिदं सर्वं कुशलं मातुलस्य च 7.090.006c उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे 7.090.007a किम् आह मतुलो वाक्यं यदर्थं भगवान् इह 7.090.007c प्राप्तो वाक्यविदां श्रेष्ठ साक्षाद् इव बृहस्पतिः 7.090.008a रामस्य bhëitaæ श्रुत्वा ब्रह्मर्षिः कार्यविस्तरम् 7.090.008c वक्तुम् अद्भुतसंकाशं राघवायोपचक्रमे 7.090.009a मातुलस् ते महाबाहो वाक्यम् आह नरर्षभ 7.090.009c युधाजित् प्रीतिसंयुक्तं श्रूयतां यदि रोचते 7.090.010a अयं गन्धर्वविषयः फलमूलोपशोभितः 7.090.010c सिन्धोर् उभयतः पार्श्वे देशः परमशोभनः 7.090.011a तं च रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः 7.090.011c शैलूषस्य सुता वीरास् तिस्रः कोट्यो महाबलाः 7.090.012a तान् विनिर्जित्य काकुत्स्थ गन्धर्वविषयं शुभम् 7.090.012c निवेशय महाबाहो द्वे पुरे सुसमाहितः 7.090.013a अन्यस्य न गतिस् तत्र देशश् चायं सुशोभनः 7.090.013c रोचतां ते महाबाहो नाहं त्वाम् अनृतं वदे 7.090.014a तच् छ्रुत्वा राघवः प्रीतो मरर्षिर् मातुलस्य च 7.090.014c उवाच bìham इत्य् एवं भरतं चान्ववैक्षत 7.090.015a सो ऽब्रवीद् राघवः प्रीतः präjalipragraho द्विजम् 7.090.015c इमौ कुमारौ तं देशं ब्रह्मर्षे विजयिष्यतः 7.090.016a भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च 7.090.016c मातुलेन सुगुप्तौ तौ धर्मेण च समाहितौ 7.090.017a भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ 7.090.017c निहत्य गन्धर्वसुतान् द्वे पुरे विभजिष्यतः 7.090.018a निवेश्य ते पुरवरे आत्माजौ संनिवेश्य च 7.090.018c आगमिष्यति मे भूयः सकाशम् अतिधार्मिकः 7.090.019a ब्रह्मर्षिम् एवम् उक्त्वा तु भरतं सबलानुगम् 7.090.019c आज्ञापयाम् आस तदा कुमारौ चाभ्यषेचयत् 7.090.020a नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरः सुतम् 7.090.020c भरतः सह सैन्येन कुमाराभ्यां च निर्ययौ 7.090.021a सा सेना शक्रयुक्तेव नरगान् निर्ययाव् अथ 7.090.021c राघवानुगता दूरं दुराधर्षा सुरासुरैः 7.090.022a मांसाशीनि च सत्त्वानि रक्षांसि सुमहान्ति च 7.090.022c अनुजग्मुश् च भरतं रुधिरस्य पिपासया 7.090.023a भूतग्रामाश् च बहवो मांसभक्षाः सुदारुणाः 7.090.023c गन्धर्वपुत्रमांसानि भोक्तुकामाः सहस्रशः 7.090.024a सिंहव्याघ्रसृगालानां खेचराणां च पक्षिणाम् 7.090.024c बहूनि वै सहस्राणि सेनाया ययुर् अग्रतः 7.090.025a अध्यर्धमासम् उषिता पथि सेना निरामया 7.090.025c हृष्टपुष्टजनाकीर्णा केकयं समुपागमत् 7.091.001a श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः 7.091.001c युधाजिद् गार्ग्यसहितं परां प्रीतिम् उपागमत् 7.091.002a स निर्ययौ जनौघेन महता केकयाधिपः 7.091.002c त्वरमाणो ऽभिचक्राम गन्धर्वान् देवरूपिणः 7.091.003a भरतश् च युधाजिच् च समेतौ लघुविक्रमौ 7.091.003c गन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ 7.091.004a श्रुत्वा तु भरतं प्राप्तं गन्धर्वास् ते समागताः 7.091.004c योद्धुकामा महावीर्या विनदन्तः समन्ततः 7.091.005a ततः समभवद् युद्धं तुमुलं लोमहर्षणम् 7.091.005c सप्तरात्रं महाभीमं न चान्यतरयोर् जयः 7.091.006a ततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम् 7.091.006c संवर्तं नाम भरतो गन्धर्वेष्व् अभ्ययोजयत् 7.091.007a ते बद्धाः कालपाशेन संवर्तेन विदारिताः 7.091.007c क्षणेनाभिहतास् तिस्रस् तत्र कोट्यो महात्मना 7.091.008a तं घातं घोरसंकाशं न स्मरन्ति दिवौकसः 7.091.008c निमेषान्तरमात्रेण तादृशानां महात्मनाम् 7.091.009a हतेषु तेषु वीरेषु भरतः कैकयीसुतः 7.091.009c निवेशयाम् आस तदा समृद्धे द्वे पुरोत्तमे 7.091.009e तक्षं तक्षशिलायां तु पुष्करं पुष्करावतौ 7.091.010a गन्धर्वदेशो रुचिरो गान्धारविषयश् च सः 7.091.010c वर्षैः पञ्चभिर् आकीर्णो विषयैर् नागरैस् तथा 7.091.011a धनरत्नौघसंपूर्णो काननैर् उपशोभिते 7.091.011c अन्योन्यसंघर्षकृते स्पर्धया गुणविस्तरे 7.091.012a उभे सुरुचिरप्रख्ये व्यवहारैर् अकल्मषैः 7.091.012c उद्यानयानौघवृते सुविभक्तान्तरापणे 7.091.013a उभे पुरवरे रम्ये विस्तरैर् उपशोभिते 7.091.013c गृहमुख्यैः सुरुचिरैर् विमानैः समवर्णिभिः 7.091.014a शोभिते शोभनीयैश् च देवायतनविस्तरैः 7.091.014c निवेश्य पञ्चभिर् वर्षैर् भरतो राघवानुजः 7.091.014e पुनर् आयान् महाबाहुर् अयोध्यां कैकयीसुतः 7.091.015a सो ऽभिवाद्य महात्मानं साक्षाद् धर्मम् इवापरम् 7.091.015c राघवं भरतः श्रीमान् ब्रह्माणम् इव वासवः 7.091.016a शशंस च यथावृत्तं गन्धर्ववधम् उत्तमम् 7.091.016c निवेशनं च देशस्य श्रुत्वा प्रीतो ऽस्य राघवः 7.092.001a तच् छ्रुत्वा हर्षम् आपेदे राघवो भ्रातृभिः सह 7.092.001c वाक्यं चाद्भुतसंकाशं भ्रातॄन् प्रोवाच राघवः 7.092.002a इमौ कुमारौ सौमित्रे तव धर्मविशारदौ 7.092.002c अङ्गदश् चन्द्रकेतुश् च राज्यार्हौ दृढधन्विनौ 7.092.003a इमौ राज्ये ऽभिषेक्ष्यामि देशः साधु विधीयताम् 7.092.003c रमणीयो ह्य् असंबाधो रमेतां यत्र धन्विनौ 7.092.004a न राज्ञां यत्र पीदा स्यान् नाश्रमाणां विनाशनम् 7.092.004c स देशो दृश्यतां सौम्य नापराध्यामहे यथा 7.092.005a तथोक्तवति रामे तु भरतः प्रत्युवाच ह 7.092.005c अयं कारापथो देशः सुरमण्यो निरामयः 7.092.006a निवेश्यतां तत्र पुरम् अङ्गदस्य महात्मनः 7.092.006c चन्द्रकेतोश् च रुचिरं चन्द्रकान्तं निरामयम् 7.092.007a तद् वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः 7.092.007c तं च कृता वशे देशम् अङ्गदस्य न्यवेशयत् 7.092.008a अङ्गदीया पुरी रम्या अङ्गदस्य निवेशिता 7.092.008c रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा 7.092.009a चन्द्रकेतुस् तु मल्लस्य मल्लभूम्यां निवेशिता 7.092.009c चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा 7.092.010a ततो रामः परां प्रीतिं भरतो लक्ष्मणस् तथा 7.092.010c ययुर् युधि दुराधर्षा अभिषेकं च चक्रिरे 7.092.011a अभिषिच्य कुमारौ द्वौ प्रस्थाप्य सबलानुगौ 7.092.011c अङ्गदं पश्चिमा भूमिं चन्द्रकेतुम् उदङ्मुखम् 7.092.012a अङ्गदं चापि सौमित्रिर् लक्ष्मणो ऽनुजगाम ह 7.092.012c चन्द्रकेतोस् तु भरतः पार्ष्णिग्राहो बभूव ह 7.092.013a लक्ष्मणस् त्व् अङ्गदीयायां संवत्सरम् अथोषितः 7.092.013c पुत्रे स्थिते दुराधर्षे अयोध्यां पुनर् आगमत् 7.092.014a भरतो ऽपि तथैवोष्य संवत्सरम् अथाधिकम् 7.092.014c अयोध्यां पुनर् अगम्य रामपादाव् उपागमत् 7.092.015a उभौ सौमित्रिभरतौ रामपादाव् अनुव्रतौ 7.092.015c कालं गतम् अपि स्नेहान् न जज्ञाते ऽतिधार्मिकौ 7.092.016a एवं वर्षसहस्राणि दशतेषां ययुस् तदा 7.092.016c धर्मे प्रयतमानानां पौरकार्येषु नित्यदा 7.092.017a विहृत्य लाकं परिपूर्णमानसाः; श्रिया वृता धर्मपथे परे स्थिताः 7.092.017c त्रयः समिद्धा इव दीप्ततेजसा; हुताग्नयः साधु महाध्वरे त्रयः 7.093.001a कस्य चित् त्व् अथ कालस्य रामे धर्मपथे स्थिते 7.093.001c कालस् तापसरूपेण राजद्वारम् उपागमत् 7.093.002a सो ऽब्रवील् लक्ष्मणं वाक्यं धृतिमन्तं यशस्विनम् 7.093.002c मां निवेदय रामाय संप्राप्तं कार्यगौरवात् 7.093.003a दूतो ह्य् अतिबलस्याहं महर्षेर् अमितौजसः 7.093.003c रामं दिदृक्षुर् आयातः कार्येण हि महाबल 7.093.004a तस्य तद्वचनं श्रुत्वा सौमित्रिस् त्वरयान्वितः 7.093.004c न्यवेदयत रामाय तापसस्य विवक्षितम् 7.093.005a जयस्व राजन् धर्मेण उभौ लोकौ महाद्युते 7.093.005c दूतस् त्वां द्रष्टुम् आयातस् तपस्वी भास्करप्रभः 7.093.006a तद् वाक्यं लक्ष्मणेनोक्तं श्रुत्वा राम उवाच ह 7.093.006c प्रवेश्यतां मुनिस् तात महौजास् तस्य वाक्यधृक् 7.093.007a सौमित्रिस् तु तथेत्य् उक्त्वा प्रावेशयत तं मुनिम् 7.093.007c ज्वलन्तम् इव तेजोभिः प्रदहन्तम् इवांशुभिः 7.093.008a सो ऽभिगम्य रघुश्रेष्ठं दीप्यमानं स्वतेजसा 7.093.008c ऋषिर् मधुरया वाचा वर्धस्वेत्य् आह राघवम् 7.093.009a तस्मै रामो महातेजाः पूजाम् अर्घ्य पुरोगमाम् 7.093.009c ददौ कुशलम् अव्यग्रं प्रष्टुं चैवोपचक्रमे 7.093.010a पृष्ठश् च कुशलं तेन रामेण वदतां वरः 7.093.010c आसने käcane दिव्ये निषसाद महायशाः 7.093.011a तम् उवाच ततो रामः स्वागतं ते महामुने 7.093.011c प्रापयस्व च वाक्यानि यतो दूतस् त्वम् आगतः 7.093.012a चोदितो राजसिंहेन मुनिर् वाक्यम् उदीरयत् 7.093.012c द्वन्द्वम् एतत् प्रवक्तव्यं न च चक्षुर् हतं वचः 7.093.013a यः शृणोति निरीक्षेद् वा स वध्यस् तव राघव 7.093.013c भवेद् वै मुनिमुख्यस्य वचनं यद्य् अवेक्षसे 7.093.014a तथेति च प्रतिज्ञाय रामो लक्ष्मणम् अब्रवीत् 7.093.014c द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय 7.093.015a स मे वध्यः खलु भवेत् कथां द्वन्द्वसमीरिताम् 7.093.015c ऋषेर् मम च सौमित्रे पश्येद् वा ӭणुया च यः 7.093.016a ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारसंग्रहे 7.093.016c तम् उवाच मुनिं वाक्यं कथयस्वेति राघवः 7.093.017a यत् ते मनीषितं वाक्यं येन वासि समाहितः 7.093.017c कथयस्व विशङ्कस् त्वं ममापि हृदि वर्तते 7.094.001a शृणु राम महाबाहो यदर्थम् अहम् आहतः 7.094.001c पितामहेन देवेन प्रेषितो ऽस्मि महाबल 7.094.002a तवाहं पूर्वके भावे पुत्रः परपुरंजय 7.094.002c मायासंभावितो वीर कालः सर्वसमाहरः 7.094.003a पितामहश् च भगवान् आह लोकपतिः प्रभुः 7.094.003c समयस् ते महाबाहो स्वर्लोकान् परिरक्षितुम् 7.094.004a संक्षिप्य च पुरा लोकान् मायया स्वयम् एव हि 7.094.004c महार्णवे शयानो ऽप्सु मां त्वं पूर्वम् अजीजनः 7.094.005a भोगवन्तं ततो नागम् अनन्तम् उदके Óayam 7.094.005c मायया जनयित्वा त्वं द्वौ च सत्त्वौ महाबलौ 7.094.006a मधुं च कैटभं चैव ययोर् अस्थिचयैर् वृता 7.094.006c इयं पर्वतसंबाधा मेदिनी चाभवन् मही 7.094.007a पद्मे दिव्यार्कसंकाशे नाभ्याम् उत्पाद्य माम् अपि 7.094.007c प्राजापत्यं त्वया कर्म सर्वं मयि निवेशितम् 7.094.008a सो ऽहं संन्यस्तभारो हि त्वाम् उपासे जगत्पतिम् 7.094.008c रक्षां विधत्स्व भूतेषु मम तेजः करो भवान् 7.094.009a ततस् त्वम् अपि दुर्धर्षस् तस्माद् भावात् सनातनात् 7.094.009c रक्षार्थं सर्वभूतानां विष्णुत्वम् उपजग्मिवान् 7.094.010a अदित्यां वीर्यवान् पुत्रो भ्रातॄणां हर्षवर्धनः 7.094.010c समुत्पन्नेषु कृत्येषु लोकसाह्याय कल्पसे 7.094.011a स त्वं वित्रास्यमानासु प्रजासु जगतां वर 7.094.011c रावणस्य वधाकाङ्क्षी मानुषेषु मनो ऽदधाः 7.094.012a दशवर्षसहस्राणि दशवर्षशतानि च 7.094.012c कृत्वा वासस्य नियतिं स्वयम् एवात्मनः पुरा 7.094.013a स त्वं मनोमयः पुत्रः पूर्णायुर् मानुषेष्व् इह 7.094.013c कालो नरवरश्रेष्ठ समीपम् उपवर्तितुम् 7.094.014a यदि भूयो महाराज प्रजा इच्छस्य् उपासितुम् 7.094.014c वस वा वीर भद्रं ते एवम् आह पितामहः 7.094.015a अथ वा विजिगीषा ते सुरलोकाय राघव 7.094.015c सनाथा विष्णुना देवा भवन्तु विगतज्वराः 7.094.016a श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम् 7.094.016c राघवः प्रहसन् वाक्यं सर्वसंहारम् अब्रवीत् 7.094.017a श्रुतं मे देवदेवस्य वाक्यं परमम् अद्भुतम् 7.094.017c प्रीतिर् हि महती जाता तवागमनसंभवा 7.094.018a भद्रं ते ऽस्तु गमिष्यामि यत एवाहम् आगतः 7.094.018c हृद् गतो ह्य् असि संप्राप्तो न मे ऽस्त्य् अत्र विचारणा 7.094.019a मया हि सर्वकृत्येषु देवानां वशवर्तिनाम् 7.094.019c स्थातव्यं सर्वसंहारे यथा ह्य् आह पितामहः 7.095.001a तथा तयोः कथयतोर् दुर्वासा भगवान् ऋषिः 7.095.001c रामस्य दर्शनाकाङ्क्षी राजद्वारम् उपागमत् 7.095.002a सो ऽभिगम्य च सौमित्रिम् उवाच ऋषिसत्तमः 7.095.002c रामं दर्शय मे शीघ्रं पुरा मे ऽर्थो ऽतिवर्तते 7.095.003a मुनेस् तु bhëitaæ श्रुत्वा लक्ष्मणः परवीरहा 7.095.003c अभिवाद्य महात्मानं वाक्यम् एतद् उवाच ह 7.095.004a किं कार्यं ब्रूहि भगवन् को वार्थः किं करोम्य् अहम् 7.095.004c व्यग्रो हि राघवो ब्रह्मन् मुहूर्तं वा प्रतीक्षताम् 7.095.005a तच् छ्रुत्वा ऋषिशार्दूलः क्रोधेन कलुषीकृतः 7.095.005c उवाच लक्ष्मणं वाक्यं निर्दहन्न् इव चक्षुषा 7.095.006a अस्मिन् क्षणे मां सौमित्रे रामाय प्रतिवेदय 7.095.006c विषयं त्वां पुरं चैव शपिष्ये राघवं तथा 7.095.007a भरतं चैव सौमित्रे युष्माकं या च संततिः 7.095.007c न हि शक्ष्याम्य् अहं भूयो मन्युं धारयितुं हृदि 7.095.008a तच् छ्रुत्वा घोरसंकाशं वाक्यं तस्य महात्मनः 7.095.008c चिन्तयाम् आस मनसा तस्य वाक्यस्य निश्चयम् 7.095.009a एकस्य मरणं मे ऽस्तु मा भूत् सर्वविनाशनम् 7.095.009c इति बुद्ध्या विनिश्चित्य राघवाय न्यवेदयत् 7.095.010a लक्ष्मणस्य वचः श्रुत्वा रामः कालं विसृज्य च 7.095.010c निष्पत्य त्वरितं राजा अत्रेः पुत्रं ददर्श ह 7.095.011a सो ऽभिवाद्य महात्मानं ज्वलन्तम् इव तेजसा 7.095.011c किं कार्यम् इति काकुत्स्थः k­täjalir abhëata 7.095.012a तद् वाक्यं राघवेण्णोक्तं श्रुत्वा मुनिवरः प्रभुः 7.095.012c प्रत्याह रामं दुर्वासाः श्रूयतां धर्मवत्सल 7.095.013a अद्य वर्षसहस्रस्य समाप्तिर् मम राघव 7.095.013c सो ऽहं भोजनम् इच्छामि यथासिद्धं तवानघ 7.095.014a तच् छ्रुत्वा वचनं रामो हर्षेण महतान्वितः 7.095.014c भोजनं मुनिमुख्याय यथासिद्धम् उपाहरत् 7.095.015a स तु भुक्त्वा मुनिश्रेष्ठस् तद् अन्नम् अमृतोपमम् 7.095.015c साधु रामेति saæbhëya स्वम् आश्रमम् उपागमत् 7.095.016a तस्मिन् गते महातेजा राघवः प्रीतमानसः 7.095.016c संस्मृत्य कालवाक्यानि ततो दुःखम् उपेयिवान् 7.095.017a दुःखेन च सुसंतप्तः स्मृत्वा तद् घोरदर्शनम् 7.095.017c अवान्मुखो दीनमना व्याहर्तुं न शशाक ह 7.095.018a ततो बुद्ध्या विनिश्चित्य कालवाक्यानि राघवः 7.095.018c नैतद् अस्तीति चोक्त्वा स तूष्णीम् आसीन् महायशाः 7.096.001a अवाङ्मुखम् अथो दीनं दृष्ट्वा सोमम् इवाप्लुतम् 7.096.001c राघवं लक्ष्मणो वाक्यं हृष्टो मधुरम् अब्रवीत् 7.096.002a न संतापं महाबाहो मदर्थं कर्तुम् अर्हसि 7.096.002c पूर्वनिर्माणबद्धा हि कालस्य गतिर् Åd­ÓÅ 7.096.003a जहि मां सौम्य विस्रब्दः प्रतिज्ञां परिपालय 7.096.003c हीनप्रतिज्ञाः काकुत्स्थ प्रयान्ति नरकं नराः 7.096.004a यदि प्रीतिर् महाराज यद्य् अनुग्राह्यता मयि 7.096.004c जहि मां निर्विशङ्कस् त्वं धर्मं वर्धय राघव 7.096.005a लक्ष्मणेन तथोक्तस् तु रामः प्रचलितेन्द्रियः 7.096.005c मन्त्रिणः समुपानीय तथैव च पुरोधसं 7.096.006a अब्रवीच् च यथावृत्तं तेषां मध्ये नराधिपः 7.096.006c दुर्वासोऽभिगमं चैव प्रतिज्ञां तापसस्य च 7.096.007a तच् छ्रुत्वा मन्त्रिणः सर्वे सोपाध्यायाः समासत 7.096.007c वसिष्ठस् तु महातेजा वाक्यम् एतद् उवाच ह 7.096.008a दृष्टम् एतन् महाबाहो क्षयं ते लोमहर्षणम् 7.096.008c लक्ष्मणेन वियोगश् च तव राम महायशः 7.096.009a त्यजैनं बलवान् कालो मा प्रतिज्ञां वृथा कृथाः 7.096.009c विनष्टायां प्रतिज्ञायां धर्मो हि विलयं व्रजेत् 7.096.010a ततो धर्मे विनष्टे तु त्रैलोक्ये सचराचरम् 7.096.010c सदेवर्षिगणं सर्वं विनश्येत न संशयः 7.096.011a स त्वं पुरुषशार्दूल त्रैलोक्यस्याभिपालनम् 7.096.011c लक्ष्मणस्य वधेनाद्य जगत् स्वस्थं कुरुष्व ह 7.096.012a तेषां तत् समवेतानां वाक्यं धर्मार्थसंहितम् 7.096.012c श्रुत्वा परिषदो मध्ये रामो लक्ष्मणम् अब्रवीत् 7.096.013a विसर्जये त्वां सौमित्रे मा भूद् धर्मविपर्ययः 7.096.013c त्यागो वधो वा विहितः साधूनाम् उभयं समम् 7.096.014a रामेण bhëite वाक्ये bëpavyÃkulitek«aïa÷ 7.096.014c लक्ष्मणस् त्वरितः प्रायात् स्वगृहं न विवेश ह 7.096.015a स गत्वा सरयूतीरम् उपस्पृश्य k­täjali÷ 7.096.015c निगृह्य सर्वस्रोतांसि निःश्वासं न मुमोच ह 7.096.016a अनुच्छ्वसन्तं युक्तं तं सशक्राः साप्सरोगणाः 7.096.016c देवाः सर्षिगणाः सर्वे पुष्पैर् अवकिरंस् तदा 7.096.017a अदृश्यं सर्वम् अनुजैः सशरीरं महाबलम् 7.096.017c प्रगृह्य लक्ष्मणं शक्रो दिवं संप्रविवेश ह 7.096.018a ततो विष्णोश् चतुर्भागम् आगतं सुरसत्तमाः 7.096.018c हृष्टाः प्रमुदिताः सर्वे ऽपूजयन् ऋषिभिः सह 7.097.001a विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितः 7.097.001c पुरोधसं मन्त्रिणश् च नैगमांश् चेदम् अब्रवीत् 7.097.002a अद्य राज्ये ऽभिषेक्ष्यामि भरतं धर्मवत्सलम् 7.097.002c अयोध्यायां पतिं वीरं ततो यास्याम्य् अहं वनम् 7.097.003a प्रवेशयत संभारान् मा भूत् कालात्ययो यथा 7.097.003c अद्यैवाहं गमिष्यामि लक्ष्मणेन गतां गतिम् 7.097.004a तच् छ्रुत्वा राघवेणोक्तं सर्वाः प्रकृतयो भृशम् 7.097.004c मूर्धभिः प्रणता भूमौ गतसत्त्वा इवाभवन् 7.097.005a भरतश् च विसंज्ञो ऽभूच् छ्रुत्वा रामस्य bhëitam 7.097.005c राज्यं विगर्हयाम् आस राघवं चेदम् अब्रवीत् 7.097.006a सत्येन हि शपे राजन् स्वर्गलोके न चैव हि 7.097.006c न कामये यथा राज्यं त्वां विना रघुनन्दन 7.097.007a इमौ कुशीलवौ राजन्न् अभिषिञ्च नराधिप 7.097.007c कोसलेषु कुशं वीरम् उत्तरेषु तथा लवम् 7.097.008a शत्रुघ्नस्य तु गच्छन्तु दूतास् त्वरितविक्रमाः 7.097.008c इदं गमनम् अस्माकं स्वर्गायाख्यान्तु माचिरम् 7.097.009a तच् छ्रुत्वा भरतेनोक्तं दृष्ट्वा चापि ह्य् अधो मुखान् 7.097.009c पौरान् दुःखेन संतप्तान् वसिष्ठो वाक्यम् अब्रवीत् 7.097.010a वत्स राम इमाः पश्य धरणीं प्रकृतीर् गताः 7.097.010c ज्ञात्वैषाम् ईप्सितं कार्यं मा चैषां विप्रियं कृथाः 7.097.011a वसिष्ठस्य तु वाक्येन उत्थाप्य प्रकृतीजनम् 7.097.011c किं करोमीति काकुत्स्थः सर्वान् वचनम् अब्रवीत् 7.097.012a ततः सर्वाः प्रकृतयो रामं वचनम् अब्रुवन् 7.097.012c गच्छन्तम् अनुगच्छामो यतो राम गमिष्यसि 7.097.013a एषा नः परमा प्रीतिर् एष धर्मः परो मतः 7.097.013c हृद्गता नः सदा तुष्टिस् तवानुगमने दृढा 7.097.014a पौरेषु यदि ते प्रीतिर् यदि स्नेहो ह्य् अनुत्तमः 7.097.014c सपुत्रदाराः काकुत्स्थ समं गच्छाम सत्पथम् 7.097.015a तपोवनं वा दुर्गं वा नदीम् अम्भोनिधिं तथा 7.097.015c वयं ते यदि न त्याज्याः सर्वान् नो नय ईश्वर 7.097.016a स तेषां निश्चयं ज्ञात्वा कृतान्तं च निरीक्ष्यच 7.097.016c पौराणां दृढभक्तिं च bìham इत्य् एव सो ऽब्रवीत् 7.097.017a एवं विनिश्चयं कृत्वा तस्मिन्न् अहनि राघवः 7.097.017c कोसलेषु कुशं वीरम् उत्तरेषु तथा लवम् 7.097.018a अभिषिञ्चन् महात्मानाव् उभाव् एव कुशीलवौ 7.097.018c रथानां तु सहस्राणि त्रीणि नागायुतानि च 7.097.019a दश चाश्वसहस्राणि एकैकस्य धनं ददौ 7.097.019c बहुरत्नौ बहुधनौ हृष्टपुष्टजनावृतौ 7.097.020a अभिषिच्य तु तौ वीरौ प्रस्थाप्य स्वपुरे तथा 7.097.020c दूतान् संप्रेषयाम् आस शत्रुघ्नाय महात्मने 7.098.001a ते दूता रामवाक्येन चोदिता लघुविक्रमाः 7.098.001c प्रजग्मुर् मधुरां शीघ्रं चक्रुर् वासं न चाध्वनि 7.098.002a ततस् त्रिभिर् अहो रात्रैः संप्राप्य मधुराम् अथ 7.098.002c शत्रुघ्नाय यथावृत्तम् आचख्युः सर्वम् एव तत् 7.098.003a लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च 7.098.003c पुत्रयोर् अभिषेकं च पौरानुगमनं तथा 7.098.004a कुशस्य नगरी रम्या विन्ध्यपर्वतरोधसि 7.098.004c कुशावतीति नाम्ना सा कृता रामेण धीमता 7.098.005a श्राविता च पुरी रम्या श्रावतीति लवस्य च 7.098.005c अयोध्यां विजनां चैव भरतं राघवानुगम् 7.098.006a एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने 7.098.006c विरेमुस् ते ततो दूतास् त्वर राजन्न् इति ब्रुवन् 7.098.007a श्रुत्वा तं घोरसंकाशं कुलक्षयम् उपस्थितम् 7.098.007c प्रकृतीस् तु समानीय käcanaæ च पुरोहितम् 7.098.008a तेषां सर्वं यथावृत्तम् आख्याय रघुनन्दनः 7.098.008c आत्मनश् च विपर्यासं भविष्यं भ्रातृभिः सह 7.098.009a ततः पुत्रद्वयं वीरः सो ऽभ्यषिञ्चन् नराधिपः 7.098.009c सुबाहुर् मधुरां लेभे शत्रुघाती च वैदिशम् 7.098.010a द्विधाकृत्वा तु तां सेनां माधुरीं पुत्रयोर् द्वयोः 7.098.010c धनधान्यसमायुक्तौ स्थापयाम् आस पार्थिवौ 7.098.011a ततो विसृज्य राजानं वैदिशे शत्रुघातिनम् 7.098.011c जगाम त्वरितो ऽयोध्यां रथेनैकेन राघवः 7.098.012a स ददर्श महात्मानं ज्वलन्तम् इव पावकम् 7.098.012c क्षौमसूक्ष्माम्बरधरं मुनिभिः सार्धम् अक्षयैः 7.098.013a सो ऽभिवाद्य ततो रामं präjali÷ प्रयतेन्द्रियः 7.098.013c उवाच वाक्यं धर्मज्ञो धर्मम् एवानुचिन्तयन् 7.098.014a कृत्वाभिषेकं सुतयोर् युक्तं राघवयोर् धनैः 7.098.014c तवानुगमने राजन् विद्धि मां कृतनिश्चयम् 7.098.015a न चान्यद् अत्र वक्तव्यं दुस्तरं तव शासनम् 7.098.015c त्यक्तुं नार्हसि मां वीर भक्तिमन्तं विशेषतः 7.098.016a तस्य तां बुद्धिम् अक्लीबां विज्ञाय रघुनन्दनः 7.098.016c bìham इत्य् एव शत्रुघ्नं रामो वचनम् अब्रवीत् 7.098.017a तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः 7.098.017c ऋक्षराक्षससंघाश् च समापेतुर् अनेकशः 7.098.018a देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास् तथा 7.098.018c राम क्षयं विदित्वा ते सर्व एव समागताः 7.098.019a ते रामम् अभिवाद्याहुः सर्व एव समागताः 7.098.019c तवानुगमने राजन् संप्राप्ताः स्म महायशः 7.098.020a यदि राम विनास्माभिर् गच्छेस् त्वं पुरुषर्षभ 7.098.020c यमदण्डम् इवोद्यम्य त्वया स्म विनिपातिताः 7.098.021a एवं तेषां वचः श्रुत्वा ऋष्कवानररक्षसाम् 7.098.021c विभीषणम् अथोवाच मधुरं श्लक्ष्णया गिरा 7.098.022a यावत् प्रजा धरिष्यन्ति तावत् त्वं वै विभीषण 7.098.022c राक्षसेन्द्र महावीर्य लङ्कास्थः स्वं धरिष्यसि 7.098.023a प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुम् अर्हसि 7.098.024a तम् एवम् उक्त्वा काकुत्स्थो हनूमन्तम् अथाब्रवीत् 7.098.024c जीविते कृतबुद्धिस् त्वं मा प्रतिज्ञां विलोपय 7.098.025a मत्कथाः प्रचरिष्यन्ति यावल् लोके हरीश्वर 7.098.025c तावत् त्वं धारयन् प्राणान् प्रतिज्ञाम् अनुपालय 7.098.026a तथैवम् उक्त्वा काकुत्स्थः सर्वांस् तान् ऋक्षवानरान् 7.098.026c मया सार्धं प्रयातेति तदा तान् राघवो ऽब्रवीत् 7.099.001a प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः 7.099.001c रामः कमलपत्राक्षः पुरोधसम् अथाब्रवीत् 7.099.002a अग्निहोत्रं व्रजत्व् अग्रे सर्पिर् ज्वलितपावकम् 7.099.002c वाजपेयातपत्रं च शोभयानं महापथम् 7.099.003a ततो वसिष्ठस् तेजस्वी सर्वं निरवशेषतः 7.099.003c चकार विधिवद् धर्म्यं महाप्रास्थानिकं विधिम् 7.099.004a ततः क्षौमाम्बरधरो ब्रह्म चावर्तयन् परम् 7.099.004c कुशान् गृहीत्वा पाणिभ्यां प्रसज्य प्रययाव् अथ 7.099.005a अव्याहरन् क्व चित् किं चिन् निश्चेष्टो निःसुखः पथि 7.099.005c निर्जगाम गृहात् तस्माद् दीप्यमानो यथांशुमान् 7.099.006a रामस्य पार्श्वे सव्ये तु पद्मा श्रीः सुसमाहिता 7.099.006c दक्षिणे ह्रीर् विशालाक्षी व्यवसायस् तथाग्रतः 7.099.007a शरा नानाविधाश् चापि धनुर् आयतविग्रहम् 7.099.007c अनुव्रजन्ति काकुत्स्थं सर्वे पुरुषविग्रहाः 7.099.008a वेदा ब्राह्मणरूपेण सावित्री सर्वरक्षिणी 7.099.008c ओंकारो ऽथ वषट्कारः सर्वे रामम् अनुव्रताः 7.099.009a ऋषयश् च महात्मानः सर्व एव महीसुराः 7.099.009c अन्वगच्छन्त काकुत्स्थं स्वर्गद्वारम् उपागतम् 7.099.010a तं यान्तम् अनुयान्ति स्म अन्तःपुरचराः स्त्रियः 7.099.010c सवृद्धबालदासीकाः सवर्षवरकिंकराः 7.099.011a सान्तःपुरश् च भरतः शत्रुघ्नसहितो ययौ 7.099.011c रामव्रतम् उपागम्य राघवं समनुव्रताः 7.099.012a ततो विप्रा महात्मानः साग्निहोत्राः समाहिताः 7.099.012c सपुत्रदाराः काकुत्स्थम् अन्वगच्छन् महामतिम् 7.099.013a मन्त्रिणो भृत्यवर्गाश् च सपुत्राः सहबान्धवाः 7.099.013c सानुगा राघवं सर्वे अन्वगच्छन् प्रहृष्टवत् 7.099.014a ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः 7.099.014c अनुजग्मुः प्रगच्छन्तं राघवं गुणरञ्जिताः 7.099.015a स्नातं प्रमुदितं सर्वं हृष्टपुष्पम् अनुत्तमम् 7.099.015c दृप्तं किलिकिलाशब्दैः सर्वं रामम् अनुव्रतम् 7.099.016a न तत्र कश् चिद् दीनो ऽभूद् vrŬito वापि दुःखितः 7.099.016c हृष्टं प्रमुदितं सर्वं बभूव परमाद्भुतम् 7.099.017a द्रष्टुकामो ऽथ निर्याणं राज्ञो जानपदो जनः 7.099.017c संप्राप्तः सो ऽपि दृष्ट्वैव सह सर्वैर् अनुव्रतः 7.099.018a ऋक्षवानररक्षांसि जनाश् च पुरवासिनः 7.099.018c अगछन् परया भक्त्या पृष्ठतः सुसमाहिताः 7.100.001a अध्यर्धयोजनं गत्वा नदीं पश्चान् मुखाश्रिताम् 7.100.001c सरयूं पुण्यसलिलां ददर्श रघुनन्दनः 7.100.002a अथ तस्मिन् मुहूर्ते तु ब्रह्मा लोकपितामहः 7.100.002c सर्वैः परिवृतो देवैर् ऋषिभिश् च महात्मभिः 7.100.003a आययौ यत्र काकुत्स्थः स्वर्गाय समुपस्थितः 7.100.003c विमानशतकोटीभिर् दिव्याभिर् अभिसंवृतः 7.100.004a पपात पुष्पवृष्टिश् च वायुमुक्ता महौघवत् 7.100.005a तस्मिंस् तूर्यशताकीर्णे गन्धर्वाप्सरसंकुले 7.100.005c सरयूसलिलं रामः पद्भ्यां समुपचक्रमे 7.100.006a ततः पितामहो वाणीम् अन्तरिक्षाद् abhëata 7.100.006c आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तो ऽसि राघव 7.100.007a भ्रातृभिः सह देवाभैः प्रविशस्व स्वकां तनुम् 7.100.007c वैष्णवीं तां महातेजस् तद् आकाशं सनातनम् 7.100.008a त्वं हि लोकगतिर् देव न त्वां के चित् प्रजानते 7.100.008c ऋते मायां विशालाक्ष तव पूर्वपरिग्रहाम् 7.100.009a त्वम् अचिन्त्यं महद् भूतम् अक्षयं सर्वसंग्रहम् 7.100.009c याम् इच्छसि महातेजस् तां तनुं प्रविश स्वयम् 7.100.010a पितामहवचः श्रुत्वा विनिश्चित्य महामतिः 7.100.010c विवेश वैष्णवं तेजः सशरीरः सहानुजः 7.100.011a ततो विष्णुगतं देवं पूजयन्ति स्म देवताः 7.100.011c साध्या मरुद्गणाश् चैव सेन्द्राः साग्निपुरोगमाः 7.100.012a ये च दिव्या ऋषिगणा गन्धर्वाप्सरसश् च याः 7.100.012c सुपर्णनागयक्षाश् च दैत्यदानवराक्षसाः 7.100.013a सर्वं हृष्टं प्रमुदितं सर्वं पूर्णमनोरथम् 7.100.013c साधु साध्व् इति तत् सर्वं त्रिदिवं गतकल्मषम् 7.100.014a अथ विष्णुर् महातेजाः पितामहम् उवाच ह 7.100.014c एषां lokä जनौघानां दातुम् अर्हसि सुव्रत 7.100.015a इमे हि सर्वे स्नेहान् माम् अनुयाता मनस्विनः 7.100.015c भक्ता भाजयितव्याश् च त्यक्तात्मानश् च मत्कृते 7.100.016a तच् छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः 7.100.016c लोकान् सान्तानिकान् नाम यास्यन्तीमे समागताः 7.100.017a यच् च तिर्यग्गतं किं चिद् रामम् एवानुचिन्तयत् 7.100.017c प्राणांस् त्यक्ष्यति भक्त्या वै संताने तु निवत्स्यति 7.100.017e सर्वैर् एव गुणैर् युक्ते ब्रह्मलोकाद् अनन्तरे 7.100.018a वानराश् च स्वकां योनिम् ऋक्षाश् चैव तथा ययुः 7.100.018c येभ्यो विनिःसृता ये ये सुरादिभ्यः सुसंभवाः 7.100.019a ऋषिभ्यो नागयक्षेभ्यस् तांस् तान् एव प्रपेदिरे 7.100.019c तथोक्तवति देवेशे गोप्रतारम् उपागताः 7.100.020a भेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविक्लवाः 7.100.020c अवगाह्य जलं यो यः प्राणी ह्य् आसीत् प्रहृष्टवत् 7.100.021a मानुषं देहम् उत्सृज्य विमानं सो ऽध्यरोहत 7.100.021c तिर्यग्योनिगताश् चापि संप्राप्ताः सरयूजलम् 7.100.022a दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन् 7.100.022c गत्वा तु सरयूतोयं स्थावराणि चराणि च 7.100.023a प्राप्य तत् तोयविक्लेदं देवलोकम् उपागमन् 7.100.023c देवानां यस्य या योनिर् वानरा ऋष्क राक्षसाः 7.100.024a ताम् एव विविशुः सर्वे देवान् निक्षिप्य चाम्भसि 7.100.024c तथा स्वर्गगतं सर्वं कृत्वा लोकगुरुर् दिवम् 7.100.025a जगाम त्रिदशैः सार्धं हृष्टैर् हृष्टो महामतिः