Valmiki: Ramayana, 7. Uttarakanda


Based on the text entered by Muneo Tokunaga et al.


Input by Muneo Tokunaga, revised by John Smith (Cambridge)
[GRETIL-Version: 2017-07-06]


Revision:
      2017-07-06: erroneous line breaks removed by Tyler Neill






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Vālmīki: Rāmāyaṇa, 7. Uttarakāṇḍa


7.001.001a prāptarājyasya rāmasya rākṣasānāṃ vadhe kṛte
7.001.001c ājagmur ṛṣayaḥ sarve rāghavaṃ pratinanditum
7.001.002a kauśiko 'tha yavakrīto raibhyaś cyavana eva ca
7.001.002c kaṇvo medhātitheḥ putraḥ pūrvasyāṃ diśi ye śritāḥ
7.001.003a svastyātreyaś ca bhagavān namuciḥ pramucus tathā
7.001.003c ājagmus te sahāgastyā ye śritā dakṣiṇāṃ diśam
7.001.004a pṛṣadguḥ kavaṣo dhaumyo raudreyaś ca mahān ṛṣiḥ
7.001.004c te 'py ājagmuḥ saśiṣyā vai ye śritāḥ paścimāṃ diśam
7.001.005a vasiṣṭhaḥ kaśyapo 'thātrir viśvāmitro 'tha gautamaḥ
7.001.005c jamadagnir bharadvājas te 'pi saptamaharṣayaḥ
7.001.006a saṃprāpyaite mahātmāno rāghavasya niveśanam
7.001.006c viṣṭhitāḥ pratihārārthaṃ hutāśanasamaprabhāḥ
7.001.007a pratihāras tatas tūrṇam agastyavacanād atha
7.001.007c samīpaṃ rāghavasyāśu praviveśa mahātmanaḥ
7.001.008a sa rāmaṃ dṛśya sahasā pūrṇacandrasamadyutim
7.001.008c agastyaṃ kathayām āsa saṃprātam ṛṣibhiḥ saha
7.001.009a śrutvā prāptān munīṃs tāṃs tu bālasūryasamaprabhān
7.001.009c tadovāca nṛpo dvāḥsthaṃ praveśaya yathāsukham
7.001.010a dṛṣṭvā prāptān munīṃs tāṃs tu pratyutthāya kṛtāñjaliḥ
7.001.010c rāmo 'bhivādya prayata āsanāny ādideśa ha
7.001.011a teṣu kāñcanacitreṣu svāstīrṇeṣu sukheṣu ca
7.001.011c yathārham upaviṣṭās te āsaneṣv ṛṣipuṃgavāḥ
7.001.012a rāmeṇa kuśalaṃ pṛṣṭāḥ saśiṣyāḥ sapurogamāḥ
7.001.012c maharṣayo vedavido rāmaṃ vacanam abruvan
7.001.013a kuśalaṃ no mahābāho sarvatra raghunandana
7.001.013c tvāṃ tu diṣṭyā kuśalinaṃ paśyāmo hataśātravam
7.001.014a na hi bhāraḥ sa te rāma rāvaṇo rākṣaseśvaraḥ
7.001.014c sadhanus tvaṃ hi lokāṃs trīn vijayethā na saṃśayaḥ
7.001.015a diṣṭyā tvayā hato rāma rāvaṇaḥ putrapautravān
7.001.015c diṣṭyā vijayinaṃ tvādya paśyāmaḥ saha bhāryayā
7.001.016a diṣṭyā prahasto vikaṭo virūpākṣo mahodaraḥ
7.001.016c akampanaś ca durdharṣo nihatās te niśācarāḥ
7.001.017a yasya pramāṇād vipulaṃ pramāṇaṃ neha vidyate
7.001.017c diṣṭyā te samare rāma kumbhakarṇo nipātitaḥ
7.001.018a diṣṭyā tvaṃ rākṣasendreṇa dvandvayuddham upāgataḥ
7.001.018c devatānām avadhyena vijayaṃ prāptavān asi
7.001.019a saṃkhye tasya na kiṃ cit tu rāvaṇasya parābhavaḥ
7.001.019c dvandvayuddham anuprāpto diṣṭyā te rāvaṇir hataḥ
7.001.020a diṣṭyā tasya mahābāho kālasyevābhidhāvataḥ
7.001.020c muktaḥ suraripor vīra prāptaś ca vijayas tvayā
7.001.021a vismayas tv eṣa naḥ saumya saṃśrutyendrajitaṃ hatam
7.001.021c avadhyaḥ sarvabhūtānāṃ mahāmāyādharo yudhi
7.001.022a dattvā puṇyām imāṃ vīra saumyām abhayadakṣiṇām
7.001.022c diṣṭyā vardhasi kākutstha jayenāmitrakarśana
7.001.023a śrutvā tu vacanaṃ teṣām ṛṣīṇāṃ bhāvitātmanām
7.001.023c vismayaṃ paramaṃ gatvā rāmaḥ prāñjalir abravīt
7.001.024a bhavantaḥ kumbhakarṇaṃ ca rāvaṇaṃ ca niśācaram
7.001.024c atikramya mahāvīryau kiṃ praśaṃsatha rāvaṇim
7.001.025a mahodaraṃ prahastaṃ ca virūpākṣaṃ ca rākṣasaṃ
7.001.025c atikramya mahāvīryān kiṃ praśaṃsatha rāvaṇim
7.001.026a kīdṛśo vai prabhāvo 'sya kiṃ balaṃ kaḥ parākramaḥ
7.001.026c kena vā kāraṇenaiṣa rāvaṇād atiricyate
7.001.027a śakyaṃ yadi mayā śrotuṃ na khalv ājñāpayāmi vaḥ
7.001.027c yadi guhyaṃ na ced vaktuṃ śrotum icchāmi kathyatām
7.001.027e kathaṃ śakro jitas tena kathaṃ labdhavaraś ca saḥ
7.002.001a tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ
7.002.001c kumbhayonir mahātejā vākyam etad uvāca ha
7.002.002a śṛṇu rājan yathāvṛttaṃ yasya tejobalaṃ mahat
7.002.002c jaghāna ca ripūn yuddhe yathāvadhyaś ca śatrubhiḥ
7.002.003a ahaṃ te rāvaṇasyedaṃ kulaṃ janma ca rāghava
7.002.003c varapradānaṃ ca tathā tasmai dattaṃ bravīmi te
7.002.004a purā kṛtayuge rāma prajāpatisutaḥ prabhuḥ
7.002.004c pulastyo nāma brahmarṣiḥ sākṣād iva pitāmahaḥ
7.002.005a nānukīrtyā guṇās tasya dharmataḥ śīlatas tathā
7.002.005c prajāpateḥ putra iti vaktuṃ śakyaṃ hi nāmataḥ
7.002.006a sa tu dharmaprasaṅgena meroḥ pārśve mahāgireḥ
7.002.006c tṛṇabindvāśramaṃ gatvā nyavasan munipuṃgavaḥ
7.002.007a tapas tepe sa dharmātmā svādhyāyaniyatendriyaḥ
7.002.007c gatvāśramapadaṃ tasya vighnaṃ kurvanti kanyakāḥ
7.002.008a devapannagakanyāś ca rājarṣitanayāś ca yāḥ
7.002.008c krīḍantyo 'psarasaś caiva taṃ deśam upapedire
7.002.009a sarvartuṣūpabhogyatvād ramyatvāt kānanasya ca
7.002.009c nityaśas tās tu taṃ deśaṃ gatvā krīḍanti kanyakāḥ
7.002.010a atha ruṣṭo mahātejā vyājahāra mahāmuniḥ
7.002.010c yā me darśanam āgacchet sā garbhaṃ dhārayiṣyati
7.002.011a tās tu sarvāḥ pratigatāḥ śrutvā vākyaṃ mahātmanaḥ
7.002.011c brahmaśāpabhayād bhītās taṃ deśaṃ nopacakramuḥ
7.002.012a tṛṇabindos tu rājarṣes tanayā na śṛṇoti tat
7.002.012c gatvāśramapadaṃ tasya vicacāra sunirbhayā
7.002.013a tasminn eva tu kāle sa prājāpatyo mahān ṛṣiḥ
7.002.013c svādhyāyam akarot tatra tapasā dyotitaprabhaḥ
7.002.014a sā tu vedadhvaniṃ śrutvā dṛṣṭvā caiva tapodhanam
7.002.014c abhavat pāṇḍudehā sā suvyañjitaśarīrajā
7.002.015a dṛṣṭvā paramasaṃvignā sā tu tadrūpam ātmanaḥ
7.002.015c idaṃ me kiṃ nv iti jñātvā pitur gatvāgrataḥ sthitā
7.002.016a tāṃ tu dṛṣṭvā tathā bhūtāṃ tṛṇabindur athābravīt
7.002.016c kiṃ tvam etat tv asadṛśaṃ dhārayasy ātmano vapuḥ
7.002.017a sā tu kṛtvāñjaliṃ dīnā kanyovāca tapodhanam
7.002.017c na jāne kāraṇaṃ tāta yena me rūpam īdṛśam
7.002.018a kiṃ tu pūrvaṃ gatāsmy ekā maharṣer bhāvitātmanaḥ
7.002.018c pulastyasyāśramaṃ divyam anveṣṭuṃ svasakhījanam
7.002.019a na ca paśyāmy ahaṃ tatra kāṃ cid apy āgatāṃ sakhīm
7.002.019c rūpasya tu viparyāsaṃ dṛṣṭvā cāham ihāgatā
7.002.020a tṛṇabindus tu rājarṣis tapasā dyotitaprabhaḥ
7.002.020c dhyānaṃ viveśa tac cāpi apaśyad ṛṣikarmajam
7.002.021a sa tu vijñāya taṃ śāpaṃ maharṣer bhāvitātmanaḥ
7.002.021c gṛhītvā tanayāṃ gatvā pulastyam idam abravīt
7.002.022a bhagavaṃs tanayāṃ me tvaṃ guṇaiḥ svair eva bhūṣitām
7.002.022c bhikṣāṃ pratigṛhāṇemāṃ maharṣe svayam udyatām
7.002.023a tapaścaraṇayuktasya śrāmyamāṇendriyasya te
7.002.023c śuśrūṣātatparā nityaṃ bhaviṣyati na saṃśayaḥ
7.002.024a taṃ bruvāṇaṃ tu tadvākyaṃ rājarṣiṃ dhārmikaṃ tadā
7.002.024c jighṛkṣur abravīt kanyāṃ bāḍham ity eva sa dvijaḥ
7.002.025a dattvā tu sa gato rājā svam āśramapadaṃ tadā
7.002.025c sāpi tatrāvasat kanyā toṣayantī patiṃ guṇaiḥ
7.002.025e prītaḥ sa tu mahātejā vākyam etad uvāca ha
7.002.026a parituṣṭo 'smi bhadraṃ te guṇānāṃ saṃpadā bhṛśam
7.002.026c tasmāt te viramāmy adya putram ātmasamaṃ guṇaiḥ
7.002.026e ubhayor vaṃśakartāraṃ paulastya iti viśrutam
7.002.027a yasmāt tu viśruto vedas tvayehābhyasyato mama
7.002.027c tasmāt sa viśravā nāma bhaviṣyati na saṃśayaḥ
7.002.028a evam uktā tu sā kanyā prahṛṣṭenāntarātmanā
7.002.028c acireṇaiva kālena sūtā viśravasaṃ sutam
7.002.029a sa tu lokatraye khyātaḥ śaucadharmasamanvitaḥ
7.002.029c piteva tapasā yukto viśravā munipuṃgavaḥ
7.003.001a atha putraḥ pulastyasya viśravā munipuṃgavaḥ
7.003.001c acireṇaiva kālena piteva tapasi sthitaḥ
7.003.002a satyavāñ śīlavān dakṣaḥ svādhyāyanirataḥ śuciḥ
7.003.002c sarvabhogeṣv asaṃsakto nityaṃ dharmaparāyaṇaḥ
7.003.003a jñātvā tasya tu tadvṛttaṃ bharadvājo mahān ṛṣiḥ
7.003.003c dadau viśravase bhāryāṃ svāṃ sutāṃ devavarṇinīm
7.003.004a pratigṛhya tu dharmeṇa bharadvājasutāṃ tadā
7.003.004c mudā paramayā yukto viśravā munipuṃgavaḥ
7.003.005a sa tasyāṃ vīryasaṃpannam apatyaṃ paramādbhutam
7.003.005c janayām āsa dharmātmā sarvair brahmaguṇair yutam
7.003.006a tasmiñ jāte tu saṃhṛṣṭaḥ sa babhūva pitāmahaḥ
7.003.006c nāma cāsyākarot prītaḥ sārdhaṃ devarṣibhis tadā
7.003.007a yasmād viśravaso 'patyaṃ sādṛśyād viśravā iva
7.003.007c tasmād vaiśravaṇo nāma bhaviṣyaty eṣa viśrutaḥ
7.003.008a sa tu vaiśravaṇas tatra tapovanagatas tadā
7.003.008c avardhata mahātejā hutāhutir ivānalaḥ
7.003.009a tasyāśramapadasthasya buddhir jajñe mahātmanaḥ
7.003.009c cariṣye niyato dharmaṃ dharmo hi paramā gatiḥ
7.003.010a sa tu varṣasahasrāṇi tapas taptvā mahāvane
7.003.010c pūrṇe varṣasahasre tu taṃ taṃ vidhim avartata
7.003.011a jalāśī mārutāhāro nirāhāras tathaiva ca
7.003.011c evaṃ varṣasahasrāṇi jagmus tāny eva varṣavat
7.003.012a atha prīto mahātejāḥ sendraiḥ suragaṇaiḥ saha
7.003.012c gatvā tasyāśramapadaṃ brahmedaṃ vākyam abravīt
7.003.013a parituṣṭo 'smi te vatsa karmaṇānena suvrata
7.003.013c varaṃ vṛṇīṣva bhadraṃ te varārhas tvaṃ hi me mataḥ
7.003.014a athābravīd vaiśravaṇaḥ pitāmaham upasthitam
7.003.014c bhagavaṃl lokapālatvam iccheyaṃ vittarakṣaṇam
7.003.015a tato 'bravīd vaiśravaṇaṃ parituṣṭena cetasā
7.003.015c brahmā suragaṇaiḥ sārdhaṃ bāḍham ity eva hṛṣṭavat
7.003.016a ahaṃ hi lokapālānāṃ caturthaṃ sraṣṭum udyataḥ
7.003.016c yamendravaruṇānāṃ hi padaṃ yat tava cepsitam
7.003.017a tatkṛtaṃ gaccha dharmajña dhaneśatvam avāpnuhi
7.003.017c yamendravaruṇānāṃ hi caturtho 'dya bhaviṣyasi
7.003.018a etac ca puṣpakaṃ nāma vimānaṃ sūryasaṃnibham
7.003.018c pratigṛhṇīṣva yānārthaṃ tridaśaiḥ samatāṃ vraja
7.003.019a svasti te 'stu gamiṣyāmaḥ sarva eva yathāgatam
7.003.019c kṛtakṛtyā vayaṃ tāta dattvā tava mahāvaram
7.003.020a gateṣu brahmapūrveṣu deveṣv atha nabhastalam
7.003.020c dhaneśaḥ pitaraṃ prāha vinayāt praṇato vacaḥ
7.003.021a bhagavaṃl labdhavān asmi varaṃ kamalayonitaḥ
7.003.021c nivāsaṃ na tu me devo vidadhe sa prajāpatiḥ
7.003.022a tat paśya bhagavan kaṃ cid deśaṃ vāsāya naḥ prabho
7.003.022c na ca pīḍā bhaved yatra prāṇino yasya kasya cit
7.003.023a evam uktas tu putreṇa viśravā munipuṃgavaḥ
7.003.023c vacanaṃ prāha dharmajña śrūyatām iti dharmavit
7.003.024a laṅkā nāma purī ramyā nirmitā viśvakarmaṇā
7.003.024c rākṣasānāṃ nivāsārthaṃ yathendrasyāmarāvatī
7.003.025a ramaṇīyā purī sā hi rukmavaidūryatoraṇā
7.003.025c rākṣasaiḥ sā parityaktā purā viṣṇubhayārditaiḥ
7.003.025e śūnyā rakṣogaṇaiḥ sarvai rasātalatalaṃ gataiḥ
7.003.026a sa tvaṃ tatra nivāsāya rocayasva matiṃ svakām
7.003.026c nirdoṣas tatra te vāso na ca bādhāsti kasya cit
7.003.027a etac chrutvā tu dharmātmā dharmiṣṭhaṃ vacanaṃ pituḥ
7.003.027c niveśayām āsa tadā laṅkāṃ parvatamūrdhani
7.003.028a nairṛtānāṃ sahasrais tu hṛṣṭaiḥ pramuditaiḥ sadā
7.003.028c acireṇaikakālena saṃpūrṇā tasya śāsanāt
7.003.029a atha tatrāvasat prīto dharmātmā nairṛtādhipaḥ
7.003.029c samudraparidhānāyāṃ laṅkāyāṃ viśravātmajaḥ
7.003.030a kāle kāle vinītātmā puṣpakeṇa dhaneśvaraḥ
7.003.030c abhyagacchat susaṃhṛṣṭaḥ pitaraṃ mātaraṃ ca saḥ
7.003.031a sa devagandharvagaṇair abhiṣṭutas; tathaiva siddhaiḥ saha cāraṇair api
7.003.031c gabhastibhiḥ sūrya ivaujasā vṛtaḥ; pituḥ samīpaṃ prayayau śriyā vṛtaḥ
7.004.001a śrutvāgastyeritaṃ vākyaṃ rāmo vismayam āgataḥ
7.004.001c pūrvam āsīt tu laṅkāyāṃ rakṣasām iti saṃbhavaḥ
7.004.002a tataḥ śiraḥ kampayitvā tretāgnisamavigraham
7.004.002c agastyaṃ taṃ muhur dṛṣṭvā smayamāno 'bhyabhāṣata
7.004.003a bhagavan pūrvam apy eṣā laṅkāsīt piśitāśinām
7.004.003c itīdaṃ bhavataḥ śrutvā vismayo janito mama
7.004.004a pulastyavaṃśād udbhūtā rākṣasā iti naḥ śrutam
7.004.004c idānīm anyataś cāpi saṃbhavaḥ kīrtitas tvayā
7.004.005a rāvaṇāt kumbhakarṇāc ca prahastād vikaṭād api
7.004.005c rāvaṇasya ca putrebhyaḥ kiṃ nu te balavattarāḥ
7.004.006a ka eṣāṃ pūrvako brahman kiṃnāmā kiṃtapobalaḥ
7.004.006c aparādhaṃ ca kaṃ prāpya viṣṇunā drāvitāḥ purā
7.004.007a etad vistarataḥ sarvaṃ kathayasva mamānagha
7.004.007c kautūhalaṃ kṛtaṃ mahyaṃ nuda bhānur yathā tamaḥ
7.004.008a rāghavasya tu tac chrutvā saṃskārālaṃkṛtaṃ vacaḥ
7.004.008c īṣadvismayamānas tam agastyaḥ prāha rāghavam
7.004.009a prajāpatiḥ purā sṛṣṭvā apaḥ salilasaṃbhavaḥ
7.004.009c tāsāṃ gopāyane sattvān asṛjat padmasaṃbhavaḥ
7.004.010a te sattvāḥ sattvakartāraṃ vinītavad upasthitāḥ
7.004.010c kiṃ kurma iti bhāṣantaḥ kṣutpipāsābhayārditāḥ
7.004.011a prajāpatis tu tāny āha sattvāni prahasann iva
7.004.011c ābhāṣya vācā yatnena rakṣadhvam iti mānadaḥ
7.004.012a rakṣāma iti tatrānyair yakṣāmeti tathāparaiḥ
7.004.012c bhuṅkṣitābhuṅkṣitair uktas tatas tān āha bhūtakṛt
7.004.013a rakṣāma iti yair uktaṃ rākṣasās te bhavantu vaḥ
7.004.013c yakṣāma iti yair uktaṃ te vai yakṣā bhavantu vaḥ
7.004.014a tatra hetiḥ prahetiś ca bhrātarau rākṣasarṣabhau
7.004.014c madhukaiṭabhasaṃkāśau babhūvatur ariṃdamau
7.004.015a prahetir dhārmikas tatra na dārān so 'bhikāṅkṣati
7.004.015c hetir dārakriyārthaṃ tu yatnaṃ param athākarot
7.004.016a sa kālabhaginīṃ kanyāṃ bhayāṃ nāma bhayāvahām
7.004.016c udāvahad ameyātmā svayam eva mahāmatiḥ
7.004.017a sa tasyāṃ janayām āasa hetī rākṣasapuṃgavaḥ
7.004.017c putraṃ putravatāṃ śreṣṭho vidyutkeśa iti śrutam
7.004.018a vidyutkeśo hetiputraḥ pradīptāgnisamaprabhaḥ
7.004.018c vyavardhata mahātejās toyamadhya ivāmbujam
7.004.019a sa yadā yauvanaṃ bhadram anuprāpto niśācaraḥ
7.004.019c tato dārakriyāṃ tasya kartuṃ vyavasitaḥ pitā
7.004.020a saṃdhyāduhitaraṃ so 'tha saṃdhyātulyāṃ prabhāvataḥ
7.004.020c varayām āsa putrārthaṃ hetī rākṣasapuṃgavaḥ
7.004.021a avaśyam eva dātavyā parasmai seti saṃdhyayā
7.004.021c cintayitvā sutā dattā vidyutkeśāya rāghava
7.004.022a saṃdhyāyās tanayāṃ labdhvā vidyutkeśo niśācaraḥ
7.004.022c ramate sa tayā sārdhaṃ paulomyā maghavān iva
7.004.023a kena cit tv atha kālena rāma sālakaṭaṃkaṭā
7.004.023c vidyutkeśād garbham āpa ghanarājir ivārṇavāt
7.004.024a tataḥ sā rākṣasī garbhaṃ ghanagarbhasamaprabham
7.004.024c prasūtā mandaraṃ gatvā gaṅgā garbham ivāgnijam
7.004.025a tam utsṛjya tu sā garbhaṃ vidyutkeśād ratārthinī
7.004.025c reme sā patinā sārdhaṃ vismṛtya sutam ātmajam
7.004.026a tayotsṛṣṭaḥ sa tu śiśuḥ śaradarkasamadyutiḥ
7.004.026c pāṇim āsye samādhāya ruroda ghanarāḍ iva
7.004.027a athopariṣṭād gacchan vai vṛṣabhastho haraḥ prabhuḥ
7.004.027c apaśyad umayā sārdhaṃ rudantaṃ rākṣasātmajam
7.004.028a kāruṇyabhāvāt pārvatyā bhavas tripurahā tataḥ
7.004.028c taṃ rākṣasātmajaṃ cakre mātur eva vayaḥ samam
7.004.029a amaraṃ caiva taṃ kṛtvā mahādevo 'kṣayo 'vyayaḥ
7.004.029c puram ākāśagaṃ prādāt pārvatyāḥ priyakāmyayā
7.004.030a umayāpi varo datto rākṣasīnāṃ nṛpātmaja
7.004.030c sadyopalabdhir garbhasya prasūtiḥ sadya eva ca
7.004.030e sadya eva vayaḥprāptir mātur eva vayaḥ samam
7.004.031a tataḥ sukeśo varadānagarvitaḥ; śriyaṃ prabhoḥ prāpya harasya pārśvataḥ
7.004.031c cacāra sarvatra mahāmatiḥ khagaḥ; khagaṃ puraṃ prāpya puraṃdaro yathā
7.005.001a sukeśaṃ dhārmikaṃ dṛṣṭvā varalabdhaṃ ca rākṣasaṃ
7.005.001c grāmaṇīr nāma gandharvo viśvāvasusamaprabhaḥ
7.005.002a tasya devavatī nāma dvitīyā śrīr ivātmajā
7.005.002c tāṃ sukeśāya dharmeṇa dadau dakṣaḥ śriyaṃ yathā
7.005.003a varadānakṛtaiśvaryaṃ sā taṃ prāpya patiṃ priyam
7.005.003c āsīd devavatī tuṣṭā dhanaṃ prāpyeva nirdhanaḥ
7.005.004a sa tayā saha saṃyukto rarāja rajanīcaraḥ
7.005.004c añjanād abhiniṣkrāntaḥ kareṇveva mahāgajaḥ
7.005.005a devavatyāṃ sukeśas tu janayām āsa rāghava
7.005.005c trīṃs trinetrasamān putrān rākṣasān rākṣasādhipaḥ
7.005.005e mālyavantaṃ sumāliṃ ca māliṃ ca balināṃ varam
7.005.006a trayo lokā ivāvyagrāḥ sthitās traya ivāgnayaḥ
7.005.006c trayo mantrā ivātyugrās trayo ghorā ivāmayāḥ
7.005.007a trayaḥ sukeśasya sutās tretāgnisamavarcasaḥ
7.005.007c vivṛddhim agamaṃs tatra vyādhayopekṣitā iva
7.005.008a varaprāptiṃ pitus te tu jñātvaiśvaryaṃ tato mahat
7.005.008c tapas taptuṃ gatā meruṃ bhrātaraḥ kṛtaniścayāḥ
7.005.009a pragṛhya niyamān ghorān rākṣasā nṛpasattama
7.005.009c vicerus te tapo ghoraṃ sarvabhūtabhayāvaham
7.005.010a satyārjavadamopetais tapobhir bhuvi duṣkaraiḥ
7.005.010c saṃtāpayantas trīṃl lokān sadevāsuramānuṣān
7.005.011a tato vibhuś caturvaktro vimānavaram āsthitaḥ
7.005.011c sukeśaputrān āmantrya varado 'smīty abhāṣata
7.005.012a brahmāṇaṃ varadaṃ jñātvā sendrair devagaṇair vṛtam
7.005.012c ūcuḥ prāñjalayaḥ sarve vepamānā iva drumāḥ
7.005.013a tapasārādhito deva yadi no diśase varam
7.005.013c ajeyāḥ śatruhantāras tathaiva cirajīvinaḥ
7.005.013e prabhaviṣṇavo bhavāmeti parasparam anuvratāḥ
7.005.014a evaṃ bhaviṣyatīty uktvā sukeśatanayān prabhuḥ
7.005.014c prayayau brahmalokāya brahmā brāhmaṇavatsalaḥ
7.005.015a varaṃ labdhvā tataḥ sarve rāma rātriṃcarās tadā
7.005.015c surāsurān prabādhante varadānāt sunirbhayāḥ
7.005.016a tair vadhyamānās tridaśāḥ sarṣisaṃghāḥ sacāraṇāḥ
7.005.016c trātāraṃ nādhigacchanti nirayasthā yathā narāḥ
7.005.017a atha te viśvakarmāṇaṃ śilpināṃ varam avyayam
7.005.017c ūcuḥ sametya saṃhṛṣṭā rākṣasā raghusattama
7.005.018a gṛhakartā bhavān eva devānāṃ hṛdayepsitam
7.005.018c asmākam api tāvat tvaṃ gṛhaṃ kuru mahāmate
7.005.019a himavantaṃ samāśritya meruṃ mandaram eva vā
7.005.019c maheśvaragṛhaprakhyaṃ gṛhaṃ naḥ kriyatāṃ mahat
7.005.020a viśvakarmā tatas teṣāṃ rākṣasānāṃ mahābhujaḥ
7.005.020c nivāsaṃ kathayām āsa śakrasyevāmarāvatīm
7.005.021a dakṣiṇasyodadhes tīre trikūṭo nāma parvataḥ
7.005.021c śikhare tasya śailasya madhyame 'mbudasaṃnibhe
7.005.021e śakunair api duṣprāpe ṭaṅkacchinnacaturdiśi
7.005.022a triṃśadyojanavistīrṇā svarṇaprākāratoraṇā
7.005.022c mayā laṅketi nagarī śakrājñaptena nirmitā
7.005.023a tasyāṃ vasata durdharṣāḥ puryāṃ rākṣasasattamāḥ
7.005.023c amarāvatīṃ samāsādya sendrā iva divaukasaḥ
7.005.024a laṅkādurgaṃ samāsādya rākṣasair bahubhir vṛtāḥ
7.005.024c bhaviṣyatha durādharṣāḥ śatrūṇāṃ śatrusūdanāḥ
7.005.025a viśvakarmavacaḥ śrutvā tatas te rāma rākṣasāḥ
7.005.025c sahasrānucarā gatvā laṅkāṃ tām avasan purīm
7.005.026a dṛḍhaprākāraparikhāṃ haimair gṛhaśatair vṛtām
7.005.026c laṅkām avāpya te hṛṣṭā viharanti niśācarāḥ
7.005.027a narmadā nāma gandharvī nānādharmasamedhitā
7.005.027c tasyāḥ kanyātrayaṃ hy āsīd dhīśrīkīrtisamadyuti
7.005.028a jyeṣṭhakrameṇa sā teṣāṃ rākṣasānām arākṣasī
7.005.028c kanyās tāḥ pradadau hṛṣṭā pūrṇacandranibhānanāḥ
7.005.029a trayāṇāṃ rākṣasendrāṇāṃ tisro gandharvakanyakāḥ
7.005.029c mātrā dattā mahābhāgā nakṣatre bhagadaivate
7.005.030a kṛtadārās tu te rāma sukeśatanayāḥ prabho
7.005.030c bhāryābhiḥ saha cikrīḍur apsarobhir ivāmarāḥ
7.005.031a tatra mālyavato bhāryā sundarī nāma sundarī
7.005.031c sa tasyāṃ janayām āsa yad apatyaṃ nibodha tat
7.005.032a vajramuṣṭir virūpākṣo durmukhaś caiva rākṣasaḥ
7.005.032c suptaghno yajñakopaś ca mattonmattau tathaiva ca
7.005.032e analā cābhavat kanyā sundaryāṃ rāma sundarī
7.005.033a sumālino 'pi bhāryāsīt pūrṇacandranibhānanā
7.005.033c nāmnā ketumatī nāma prāṇebhyo 'pi garīyasī
7.005.034a sumālī janayām āsa yad apatyaṃ niśācaraḥ
7.005.034c ketumatyāṃ mahārāja tan nibodhānupūrvaśaḥ
7.005.035a prahasto 'kampanaiś caiva vikaṭaḥ kālakārmukaḥ
7.005.035c dhūmrākśaś cātha daṇḍaś ca supārśvaś ca mahābalaḥ
7.005.036a saṃhrādiḥ praghasaś caiva bhāsakarṇaś ca rākṣasaḥ
7.005.036c rākā puṣpotkaṭā caiva kaikasī ca śucismitā
7.005.036e kumbhīnasī ca ity ete sumāleḥ prasavāḥ smṛtāḥ
7.005.037a māles tu vasudā nāma gandharvī rūpaśālinī
7.005.037c bhāryāsīt padmapatrākṣī svakṣī yakṣīvaropamā
7.005.038a sumāler anujas tasyāṃ janayām āsa yat prabho
7.005.038c apatyaṃ kathyamānaṃ tan mayā tvaṃ śṛṇu rāghava
7.005.039a analaś cānilaś caiva haraḥ saṃpātir eva ca
7.005.039c ete vibhīṣaṇāmātyā māleyās te niśācarāḥ
7.005.040a tatas tu te rākṣasapuṃgavās trayo; niśācaraiḥ putraśataiś ca saṃvṛtāḥ
7.005.040c surān sahendrān ṛṣināgadānavān; babādhire te balavīryadarpitāḥ
7.005.041a jagad bhramanto 'nilavad durāsadā; raṇe ca mṛtyupratimāḥ samāhitāḥ
7.005.041c varapradānād abhigarvitā bhṛśaṃ; kratukriyāṇāṃ praśamaṃkarāḥ sadā
7.006.001a tair vadhyamānā devāś ca ṛṣayaś ca tapodhanāḥ
7.006.001c bhayārtāḥ śaraṇaṃ jagmur devadevaṃ maheśvaram
7.006.002a te sametya tu kāmāriṃ tripurāriṃ trilocanam
7.006.002c ūcuḥ prāñjalayo devā bhayagadgadabhāṣiṇaḥ
7.006.003a sukeśaputrair bhagavan pitāmahavaroddhataiḥ
7.006.003c prajādhyakṣa prajāḥ sarvā bādhyante ripubādhana
7.006.004a śaraṇyāny aśaraṇyāni āśramāṇi kṛtāni naḥ
7.006.004c svargāc ca cyāvitaḥ śakraḥ svarge krīḍanti śakravat
7.006.005a ahaṃ viṣṇur ahaṃ rudro brahmāhaṃ devarāḍ aham
7.006.005c ahaṃ yamo 'haṃ varuṇaś candro 'haṃ ravir apy aham
7.006.006a iti te rākṣasā deva varadānena darpitāḥ
7.006.006c bādhante samaroddharṣā ye ca teṣāṃ puraḥsarāḥ
7.006.007a tan no devabhayārtānām abhayaṃ dātum arhasi
7.006.007c aśivaṃ vapur āsthāya jahi daivatakaṇṭakān
7.006.008a ity uktas tu suraiḥ sarvaiḥ kapardī nīlalohitaḥ
7.006.008c sukeśaṃ prati sāpekṣa āha devagaṇān prabhuḥ
7.006.009a nāhaṃ tān nihaniṣyāmi avadhyā mama te 'surāḥ
7.006.009c kiṃ tu mantraṃ pradāsyāmi yo vai tān nihaniṣyati
7.006.010a evam eva samudyogaṃ puraskṛtya surarṣabhāḥ
7.006.010c gacchantu śaraṇaṃ viṣṇuṃ haniṣyati sa tān prabhuḥ
7.006.011a tatas te jayaśabdena pratinandya maheśvaram
7.006.011c viṣṇoḥ samīpam ājagmur niśācarabhayārditāḥ
7.006.012a śaṅkhacakradharaṃ devaṃ praṇamya bahumānya ca
7.006.012c ūcuḥ saṃbhrāntavad vākyaṃ sukeśatanayārditāḥ
7.006.013a sukeśatanayair devatribhis tretāgnisaṃnibhaiḥ
7.006.013c ākramya varadānena sthānāny apahṛtāni naḥ
7.006.014a laṅkā nāma purī durgā trikūṭaśikhare sthitā
7.006.014c tatra sthitāḥ prabādhante sarvān naḥ kṣaṇadācarāḥ
7.006.015a sa tvam asmatpriyārthaṃ tu jahi tān madhusūdana
7.006.015c cakrakṛttāsyakamalān nivedaya yamāya vai
7.006.016a bhayeṣv abhayado 'smākaṃ nānyo 'sti bhavatā samaḥ
7.006.016c nuda tvaṃ no bhayaṃ deva nīhāram iva bhāskaraḥ
7.006.017a ity evaṃ daivatair ukto devadevo janārdanaḥ
7.006.017c abhayaṃ bhayado 'rīṇāṃ dattvā devān uvāca ha
7.006.018a sukeśaṃ rākṣasaṃ jāne īśāna varadarpitam
7.006.018c tāṃś cāsya tanayāñ jāne yeṣāṃ jyeṣṭhaḥ sa mālyavān
7.006.019a tān ahaṃ samatikrāntamaryādān rākṣasādhamān
7.006.019c sūdayiṣyāmi saṃgrāme surā bhavata vijvarāḥ
7.006.020a ity uktās te surāḥ sarve viṣṇunā prabhaviṣṇunā
7.006.020c yathā vāsaṃ yayur hṛṣṭāḥ praśamanto janārdanam
7.006.021a vibudhānāṃ samudyogaṃ mālyavān sa niśācaraḥ
7.006.021c śrutvā tau bhrātarau vīrāv idaṃ vacanam abravīt
7.006.022a amarā ṛṣayaś caiva saṃhatya kila śaṃkaram
7.006.022c asmadvadhaṃ parīpsanta idam ūcus trilocanam
7.006.023a sukeśatanayā deva varadānabaloddhatāḥ
7.006.023c bādhante 'smān samudyuktā ghorarūpāḥ pade pade
7.006.024a rākṣasair abhibhūtāḥ sma na śaktāḥ sma umāpate
7.006.024c sveṣu veśmasu saṃsthātuṃ bhayāt teṣāṃ durātmanām
7.006.025a tad asmākaṃ hitārthe tvaṃ jahi tāṃs tāṃs trilocana
7.006.025c rākṣasān huṃkṛtenaiva daha pradahatāṃ vara
7.006.026a ity evaṃ tridaśair ukto niśamyāndhakasūdanaḥ
7.006.026c śiraḥ karaṃ ca dhunvāna idaṃ vacanam abravīt
7.006.027a avadhyā mama te devāḥ sukeśatanayā raṇe
7.006.027c mantraṃ tu vaḥ pradāsyāmi yo vai tān nihaniṣyati
7.006.028a yaḥ sa cakragadāpāṇiḥ pītavāsā janārdanaḥ
7.006.028c haniṣyati sa tān yuddhe śaraṇaṃ taṃ prapadyatha
7.006.029a harān nāvāpya te kāmaṃ kāmārim abhivādya ca
7.006.029c nārāyaṇālayaṃ prāptās tasmai sarvaṃ nyavedayan
7.006.030a tato nārāyaṇenoktā devā indrapurogamāḥ
7.006.030c surārīn sūdayiṣyāmi surā bhavata vijvarāḥ
7.006.031a devānāṃ bhayabhītānāṃ hariṇā rākṣasarṣabhau
7.006.031c pratijñāto vadho 'smākaṃ tac cintayatha yat kṣamam
7.006.032a hiraṇyakaśipor mṛtyur anyeṣāṃ ca suradviṣām
7.006.032c duḥkhaṃ nārāyaṇaṃ jetuṃ yo no hantum abhīpsati
7.006.033a tataḥ sumālī mālī ca śrutvā mālyavato vacaḥ
7.006.033c ūcatur bhrātaraṃ jyeṣṭhaṃ bhagāṃśāv iva vāsavam
7.006.034a svadhītaṃ dattam iṣṭaṃ ca aiśvaryaṃ paripālitam
7.006.034c āyur nirāmayaṃ prāptaṃ svadharmaḥ sthāpitaś ca naḥ
7.006.035a devasāgaram akṣobhyaṃ śastraughaiḥ pravigāhya ca
7.006.035c jitā devā raṇe nityaṃ na no mṛtyukṛtaṃ bhayam
7.006.036a nārāyaṇaś ca rudraś ca śakraś cāpi yamas tathā
7.006.036c asmākaṃ pramukhe sthātuṃ sarva eva hi bibhyati
7.006.037a viṣṇor doṣaś ca nāsty atra kāraṇaṃ rākṣaseśvara
7.006.037c devānām eva doṣeṇa viṣṇoḥ pracalitaṃ manaḥ
7.006.038a tasmād adya samudyuktāḥ sarvasainyasamāvṛtāḥ
7.006.038c devān eva jighāṃsāmo yebhyo doṣaḥ samutthitaḥ
7.006.039a iti mālī sumālī ca mālyavān agrajaḥ prabhuḥ
7.006.039c udyogaṃ ghoṣayitvātha rākṣasāḥ sarva eva te
7.006.039e yuddhāya niryayuḥ kruddhā jambhavṛtrabalā iva
7.006.040a syandanair vāraṇendraiś ca hayaiś ca girisaṃnibhaiḥ
7.006.040c kharair gobhir athoṣṭraiś ca śiṃśumārair bhujaṃ gamaiḥ
7.006.041a makaraiḥ kacchapair mīnair vihaṃgair garuḍopamaiḥ
7.006.041c siṃhair vyāghrair varāhaiś ca sṛmaraiś camarair api
7.006.042a tyaktvā laṅkāṃ tataḥ sarve rākṣasā balagarvitāḥ
7.006.042c prayātā devalokāya yoddhuṃ daivataśatravaḥ
7.006.043a laṅkāviparyayaṃ dṛṣṭvā yāni laṅkālayāny atha
7.006.043c bhūtāni bhayadarśīni vimanaskāni sarvaśaḥ
7.006.044a bhaumās tathāntarikṣāś ca kālājñaptā bhayāvahāḥ
7.006.044c utpātā rākṣasendrāṇām abhāvāyotthitā drutam
7.006.045a asthīni meghā varṣanti uṣṇaṃ śoṇitam eva ca
7.006.045c velāṃ samudro 'py utkrāntaś calante cācalottamāḥ
7.006.046a aṭṭahāsān vimuñcanto ghananādasamasvanān
7.006.046c bhūtāḥ paripatanti sma nṛtyamānāḥ sahasraśaḥ
7.006.047a gṛdhracakraṃ mahac cāpi jvalanodgāribhir mukhaiḥ
7.006.047c rākṣasānām upari vai bhramate kālacakravat
7.006.048a tān acintyamahotpātān rākṣasā balagarvitāḥ
7.006.048c yanty eva na nivartante mṛtyupāśāvapāśitāḥ
7.006.049a mālyavāṃś ca sumālī ca mālī ca rajanīcarāḥ
7.006.049c āsan puraḥsarās teṣāṃ kratūnām iva pāvakāḥ
7.006.050a mālyavantaṃ tu te sarve mālyavantam ivācalam
7.006.050c niśācarā āśrayante dhātāram iva dehinaḥ
7.006.051a tad balaṃ rākṣasendrāṇāṃ mahābhraghananāditam
7.006.051c jayepsayā devalokaṃ yayau mālī vaśe sthitam
7.006.052a rākṣasānāṃ samudyogaṃ taṃ tu nārāyaṇaḥ prabhuḥ
7.006.052c devadūtād upaśrutya dadhre yuddhe tato manaḥ
7.006.053a sa devasiddharṣimahoragaiś ca; gandharvamukhyāpsarasopagītaḥ
7.006.053c samāsasādāmaraśatrusainyaṃ; cakrāsisīrapravarādidhārī
7.006.054a suparṇapakṣānilanunnapakṣaṃ; bhramatpatākaṃ pravikīrṇaśastram
7.006.054c cacāla tad rākṣasarājasainyaṃ; calopalo nīla ivācalendraḥ
7.006.055a tatha śitaiḥ śoṇitamāṃsarūṣitair; yugāntavaiśvānaratulyavigrahaiḥ
7.006.055c niśācarāḥ saṃparivārya mādhavaṃ; varāyudhair nirbibhiduḥ sahasraśaḥ
7.007.001a nārāyaṇagiriṃ te tu garjanto rākṣasāmbudāḥ
7.007.001c avarṣann iṣuvarṣeṇa varṣeṇādrim ivāmbudāḥ
7.007.002a śyāmāvadātas tair viṣṇur nīlair naktaṃcarottamaiḥ
7.007.002c vṛto 'ñjanagirīvāsīd varṣamāṇaiḥ payodharaiḥ
7.007.003a śalabhā iva kedāraṃ maśakā iva parvatam
7.007.003c yathāmṛtaghaṭaṃ jīvā makarā iva cārṇavam
7.007.004a tathā rakṣodhanur muktā vajrānilamanojavāḥ
7.007.004c hariṃ viśanti sma śarā lokāstam iva paryaye
7.007.005a syandanaiḥ syandanagatā gajaiś ca gajadhūr gatāḥ
7.007.005c aśvārohāḥ sadaśvaiś ca pādātāś cāmbare carāḥ
7.007.006a rākṣasendrā girinibhāḥ śaraśaktyṛṣṭitomaraiḥ
7.007.006c nirucchvāsaṃ hariṃ cakruḥ prāṇāyāma iva dvijam
7.007.007a niśācarais tudyamāno mīnair iva mahātimiḥ
7.007.007c śārṅgam āyamya gātrāṇi rākṣasānāṃ mahāhave
7.007.008a śaraiḥ pūrṇāyatotsṛṣṭair vajravaktrair manojavaiḥ
7.007.008c ciccheda tilaśo viṣṇuḥ śataśo 'tha sahasraśaḥ
7.007.009a vidrāvya śaravarṣaṃ taṃ varṣaṃ vāyur ivotthitam
7.007.009c pāñcajanyaṃ mahāśaṅkhaṃ pradadhmau puruṣottamaḥ
7.007.010a so 'mbujo hariṇā dhmātaḥ sarvaprāṇena śaṅkharāṭ
7.007.010c rarāsa bhīmanihrādo yugānte jalado yathā
7.007.011a śaṅkharājaravaḥ so 'tha trāsayām āsa rākṣasān
7.007.011c mṛgarāja ivāraṇye samadān iva kuñjarān
7.007.012a na śekur aśvāḥ saṃsthātuṃ vimadāḥ kuñjarābhavan
7.007.012c syandanebhyaś cyutā yodhāḥ śaṅkharāvitadurbalāḥ
7.007.013a śārṅgacāpavinirmuktā vajratulyānanāḥ śarāḥ
7.007.013c vidārya tāni rakṣāṃsi supuṅkhā viviśuḥ kṣitim
7.007.014a bhidyamānāḥ śaraiś cānye nārāyaṇadhanuścyutaiḥ
7.007.014c nipetū rākṣasā bhīmāḥ śailā vajrahatā iva
7.007.015a vraṇair vraṇakarārīṇām adhokṣajaśarodbhavaiḥ
7.007.015c asṛk kṣaranti dhārābhiḥ svarṇadhārām ivācalāḥ
7.007.016a śaṅkharājaravaś cāpi śārṅgacāparavas tathā
7.007.016c rākṣasānāṃ ravāṃś cāpi grasate vaiṣṇavo ravaḥ
7.007.017a sūryād iva karā ghorā ūrmayaḥ sāgarād iva
7.007.017c parvatād iva nāgendrā vāryoghā iva cāmbudāt
7.007.018a tathā bāṇā vinirmuktāḥ śārṅgān narāyaṇeritāḥ
7.007.018c nirdhāvantīṣavas tūrṇaṃ śataśo 'tha sahasraśaḥ
7.007.019a śarabheṇa yathā siṃhāḥ siṃhena dviradā yathā
7.007.019c dviradena yathā vyāghrā vyāghreṇa dvīpino yathā
7.007.020a dvīpinā ca yathā śvānaḥ śunā mārjārakā yathā
7.007.020c mārjāreṇa yathā sarpāḥ sarpeṇa ca yathākhavaḥ
7.007.021a tathā te rākṣasā yuddhe viṣṇunā prabhaviṣṇunā
7.007.021c dravanti drāvitāś caiva śāyitāś ca mahītale
7.007.022a rākṣasānāṃ sahasrāṇi nihatya madhusūdanaḥ
7.007.022c vārijaṃ nādayām āsa toyadaṃ surarāḍ iva
7.007.023a nārāyaṇaśaragrastaṃ śaṅkhanādasuvihvalam
7.007.023c yayau laṅkām abhimukhaṃ prabhagnaṃ rākṣasaṃ balam
7.007.024a prabhagne rākṣasabale nārāyaṇaśarāhate
7.007.024c sumālī śaravarṣeṇa āvavāra raṇe harim
7.007.025a utkṣipya hemābharaṇaṃ karaṃ karam iva dvipaḥ
7.007.025c rarāsa rākṣaso harṣāt sataḍit toyado yathā
7.007.026a sumāler nardatas tasya śiro jvalitakuṇḍalam
7.007.026c ciccheda yantur aśvāś ca bhrāntās tasya tu rakṣasaḥ
7.007.027a tair aśvair bhrāmyate bhrāntaiḥ sumālī rākṣaseśvaraḥ
7.007.027c indriyāśvair yathā bhrāntair dhṛtihīno yathā naraḥ
7.007.028a mālī cābhyadravad yuddhe pragṛhya saśaraṃ dhanuḥ
7.007.028c māler dhanuścyutā bāṇāḥ kārtasvaravibhūṣitāḥ
7.007.028e viviśur harim āsādya krauñcaṃ patrarathā iva
7.007.029a ardyamānaḥ śaraiḥ so 'tha mālimuktaiḥ sahasraśaḥ
7.007.029c cukṣubhe na raṇe viṣṇur jitendriya ivādhibhiḥ
7.007.030a atha maurvī svanaṃ kṛtvā bhagavān bhūtabhāvanaḥ
7.007.030c mālinaṃ prati bāṇaughān sasarjāsigadādharaḥ
7.007.031a te mālideham āsādya vajravidyutprabhāḥ śarāḥ
7.007.031c pibanti rudhiraṃ tasya nāgā iva purāmṛtam
7.007.032a mālinaṃ vimukhaṃ kṛtvā mālimauliṃ harir balāt
7.007.032c rathaṃ ca sadhvajaṃ cāpaṃ vājinaś ca nyapātayat
7.007.033a virathas tu gadāṃ gṛhya mālī naktaṃcarottamaḥ
7.007.033c āpupluve gadāpāṇir giryagrād iva keṣarī
7.007.034a sa tayā garuḍaṃ saṃkhye īśānam iva cāntakaḥ
7.007.034c lalāṭadeśe 'bhyahanad vajreṇendro yathācalam
7.007.035a gadayābhihatas tena mālinā garuḍo bhṛśam
7.007.035c raṇāt parāṅmukhaṃ devaṃ kṛtavān vedanāturaḥ
7.007.036a parāṅmukhe kṛte deve mālinā garuḍena vai
7.007.036c udatiṣṭhan mahānādo rakṣasām abhinardatām
7.007.037a rakṣasāṃ nadatāṃ nādaṃ śrutvā harihayānujaḥ
7.007.037c parāṅmukho 'py utsasarja cakraṃ mālijighāṃsayā
7.007.038a tat sūryamaṇḍalābhāsaṃ svabhāsā bhāsayan nabhaḥ
7.007.038c kālacakranibhaṃ cakraṃ māleḥ śīrṣam apātayat
7.007.039a tacchiro rākṣasendrasya cakrotkṛttaṃ vibhīṣaṇam
7.007.039c papāta rudhirodgāri purā rāhuśiro yathā
7.007.040a tataḥ suraiḥ susaṃhṛṣṭaiḥ sarvaprāṇasamīritaḥ
7.007.040c siṃhanādaravo muktaḥ sādhu deveti vādibhiḥ
7.007.041a mālinaṃ nihataṃ dṛṣṭvā sumālī malyavān api
7.007.041c sabalau śokasaṃtaptau laṅkāaṃ prati vidhāvitau
7.007.042a garuḍas tu samāśvastaḥ saṃnivṛtya mahāmanāḥ
7.007.042c rākṣasān drāvayām āsa pakṣavātena kopitaḥ
7.007.043a nārāyaṇo 'pīṣuvarāśanībhir; vidārayām āsa dhanuḥpramuktaiḥ
7.007.043c naktaṃcarān muktavidhūtakeśān; yathāśanībhiḥ sataḍinmahendraḥ
7.007.044a bhinnātapatraṃ patamānaśastraṃ; śarair apadhvastaviśīrṇadeham
7.007.044c viniḥsṛtāntraṃ bhayalolanetraṃ; balaṃ tad unmattanibhaṃ babhūva
7.007.045a siṃhārditānām iva kuñjarāṇāṃ; niśācarāṇāṃ saha kuñjarāṇām
7.007.045c ravāś ca vegāś ca samaṃ babhūvuḥ; purāṇasiṃhena vimarditānām
7.007.046a saṃchādyamānā haribāṇajālaiḥ; svabāṇajāalāni samutsṛjantaḥ
7.007.046c dhāvanti naktaṃcarakālameghā; vāyupraṇunnā iva kālameghāḥ
7.007.047a cakraprahārair vinikṛttaśīrṣāḥ; saṃcūrṇitāṅgāś ca gadāprahāraiḥ
7.007.047c asiprahārair bahudhā vibhaktāḥ; patanti śailā iva rākṣasendrāḥ
7.007.048a cakrakṛttāsyakamalā gadāsaṃcūrṇitorasaḥ
7.007.048c lāṅgalaglapitagrīvā musalair bhinnamastakāḥ
7.007.049a ke cic caivāsinā chinnās tathānye śaratāḍitāḥ
7.007.049c nipetur ambarāt tūrṇaṃ rākṣasāḥ sāgarāmbhasi
7.007.050a tadāmbaraṃ vigalitahārakuṇḍalair; niśācarair nīlabalāhakopamaiḥ
7.007.050c nipātyamānair dadṛśe nirantaraṃ; nipātyamānair iva nīlaparvataiḥ
7.008.001a hanyamāne bale tasmin padmanābhena pṛṣṭhataḥ
7.008.001c mālyavān saṃnivṛtto 'tha velātiga ivārṇavaḥ
7.008.002a saṃraktanayanaḥ kopāc calan maulir niśācaraḥ
7.008.002c padmanābham idaṃ prāha vacanaṃ paruṣaṃ tadā
7.008.003a nārāyaṇa na jānīṣe kṣatradharmaṃ sanātanam
7.008.003c ayuddhamanaso bhagnān yo 'smān haṃsi yathetaraḥ
7.008.004a parāṅmukhavadhaṃ pāpaṃ yaḥ karoti sureśvara
7.008.004c sa hantā na gataḥ svargaṃ labhate puṇyakarmaṇām
7.008.005a yuddhaśraddhātha vā te 'sti śaṅkhacakragadādhara
7.008.005c ahaṃ sthito 'smi paśyāmi balaṃ darśaya yat tava
7.008.006a uvāca rākṣasendraṃ taṃ devarājānujo balī
7.008.006c yuṣmatto bhayabhītānāṃ devānāṃ vai mayābhayam
7.008.006e rākṣasotsādanaṃ dattaṃ tad etad anupālyate
7.008.007a prāṇair api priyaṃ kāryaṃ devānāṃ hi sadā mayā
7.008.007c so 'haṃ vo nihaniṣyāmi rasātalagatān api
7.008.008a devam evaṃ bruvāṇaṃ tu raktāmburuhalocanam
7.008.008c śaktyā bibheda saṃkruddho rākṣasendro rarāsa ca
7.008.009a mālyavad bhujanirmuktā śaktir ghaṇṭākṛtasvanā
7.008.009c harer urasi babhrāja meghastheva śatahradā
7.008.010a tatas tām eva cotkṛṣya śaktiṃ śaktidharapriyaḥ
7.008.010c mālyavantaṃ samuddiśya cikṣepāmburuhekṣaṇaḥ
7.008.011a skandotsṛṣṭeva sā śaktir govindakaraniḥsṛtā
7.008.011c kāṅkṣantī rākṣasaṃ prāyān maholkevāñjanācalam
7.008.012a sā tasyorasi vistīrṇe hārabhāsāvabhāsite
7.008.012c apatad rākṣasendrasya girikūṭa ivāśaniḥ
7.008.013a tayā bhinnatanutrāṇāḥ prāviśad vipulaṃ tamaḥ
7.008.013c mālyavān punar āśvastas tasthau girir ivācalaḥ
7.008.014a tataḥ kārṣṇāyasaṃ śūlaṃ kaṇṭakair bahubhiś citam
7.008.014c pragṛhyābhyahanad devaṃ stanayor antare dṛḍham
7.008.015a tathaiva raṇaraktas tu muṣṭinā vāsavānujam
7.008.015c tāḍayitvā dhanurmātram apakrānto niśācaraḥ
7.008.016a tato 'mbare mahāñ śabdaḥ sādhu sādhv iti cotthitaḥ
7.008.016c āhatya rākṣaso viṣṇuṃ garuḍaṃ cāpy atāḍayat
7.008.017a vainateyas tataḥ kruddhaḥ pakṣavātena rākṣasaṃ
7.008.017c vyapohad balavān vāyuḥ śuṣkaparṇacayaṃ yathā
7.008.018a dvijendrapakṣavātena drāvitaṃ dṛśya pūrvajam
7.008.018c sumālī svabalaiḥ sārdhaṃ laṅkām abhimukho yayau
7.008.019a pakṣavātabaloddhūto mālyavān api rākṣasaḥ
7.008.019c svabalena samāgamya yayau laṅkāṃ hriyā vṛtaḥ
7.008.020a evaṃ te rākṣasā rāma hariṇā kamalekṣaṇa
7.008.020c bahuśaḥ saṃyuge bhagnā hatapravaranāyakāḥ
7.008.021a aśaknuvantas te viṣṇuṃ pratiyoddhuṃ bhayārditāḥ
7.008.021c tyaktvā laṅkāṃ gatā vastuṃ pātālaṃ sahapatnayaḥ
7.008.022a sumālinaṃ samāsādya rākṣasaṃ raghunandana
7.008.022c sthitāḥ prakhyātavīryās te vaṃśe sālakaṭaṅkaṭe
7.008.023a ye tvayā nihatās te vai paulastyā nāma rākṣasāḥ
7.008.023c sumālī mālyavān mālī ye ca teṣāṃ puraḥsarāḥ
7.008.023e sarva ete mahābhāga rāvaṇād balavattarāḥ
7.008.024a na cānyo rakṣasāṃ hantā sureṣv api puraṃjaya
7.008.024c ṛte nārāyaṇaṃ devaṃ śaṅkhacakragadādharam
7.008.025a bhavān nārāyaṇo devaś caturbāhuḥ sanātanaḥ
7.008.025c rākṣasān hantum utpanno ajeyaḥ prabhur avyayaḥ
7.009.001a kasya cit tv atha kālasya sumālī nāma rākṣasaḥ
7.009.001c rasātalān martyalokaṃ sarvaṃ vai vicacāara ha
7.009.002a nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ
7.009.002c kanyāṃ duhitaraṃ gṛhya vinā padmam iva śriyam
7.009.002e athāpaśyat sa gacchantaṃ puṣpakeṇa dhaneśvaram
7.009.003a taṃ dṛṣṭvāmarasaṃkāśaṃ gacchantaṃ pāvakopamam
7.009.003c athābbravīt sutāṃ rakṣaḥ kaikasīṃ nāma nāmataḥ
7.009.004a putri pradānakālo 'yaṃ yauvanaṃ te 'tivartate
7.009.004c tvatkṛte ca vayaṃ sarve yantritā dharmabuddhayaḥ
7.009.005a tvaṃ hi sarvaguṇopetā śrīḥ sapadmeva putrike
7.009.005c pratyākhyānāc ca bhītais tvaṃ na varaiḥ pratigṛhyase
7.009.006a kanyāpitṛtvaṃ duḥkhaṃ hi sarveṣāṃ mānakāṅkṣiṇām
7.009.006c na jñāyate ca kaḥ kanyāṃ varayed iti putrike
7.009.007a mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate
7.009.007c kulatrayaṃ sadā kanyā saṃśaye sthāpya tiṣṭhati
7.009.008a sā tvaṃ munivaraśreṣṭhaṃ prajāpatikulodbhavam
7.009.008c gaccha viśravasaṃ putri paulastyaṃ varaya svayam
7.009.009a īdṛśās te bhaviṣyanti putrāḥ putri na saṃśayaḥ
7.009.009c tejasā bhāskarasamā yādṛśo 'yaṃ dhaneśvaraḥ
7.009.010a etasminn antare rāma pulastyatanayo dvijaḥ
7.009.010c agnihotram upātiṣṭhac caturtha iva pāvakaḥ
7.009.011a sā tu tāṃ dāruṇāṃ velām acintya pitṛgauravāt
7.009.011c upasṛtyāgratas tasya caraṇādhomukhī sthitā
7.009.012a sa tu tāṃ vīkṣya suśroṇīṃ pūrṇacandranibhānanām
7.009.012c abravīt paramodāro dīpyamāna ivaujasā
7.009.013a bhadre kasyāsi duhitā kuto vā tvam ihāgatā
7.009.013c kiṃ kāryaṃ kasya vā hetos tattvato brūhi śobhane
7.009.014a evam uktā tu sā kanyā kṛtāñjalir athābravīt
7.009.014c ātmaprabhāvena mune jñātum arhasi me matam
7.009.015a kiṃ tu viddhi hi māṃ brahmañ śāsanāt pitur āgatām
7.009.015c kaikasī nāma nāmnāhaṃ śeṣaṃ tvaṃ jñātum arhasi
7.009.016a sa tu gatvā munir dhyānaṃ vākyam etad uvāca ha
7.009.016c vijñātaṃ te mayā bhadre kāraṇaṃ yan manogatam
7.009.017a dāruṇāyāṃ tu velāyāṃ yasmāt tvaṃ mām upasthitā
7.009.017c śṛṇu tasmāt sutān bhadre yādṛśāñ janayiṣyasi
7.009.018a dāruṇān dāruṇākārān dāruṇābhijanapriyān
7.009.018c prasaviṣyasi suśroṇi rākṣasān krūrakarmaṇaḥ
7.009.019a sā tu tadvacanaṃ śrutvā praṇipatyābravīd vacaḥ
7.009.019c bhagavan nedṛśāḥ putrās tvatto 'rhā brahmayonitaḥ
7.009.020a athābravīn munis tatra paścimo yas tavātmajaḥ
7.009.020c mama vaṃśānurūpaś ca dharmātmā ca bhaviṣyati
7.009.021a evam uktā tu sā kanyā rāma kālena kena cit
7.009.021c janayām āsa bībhatsaṃ rakṣorūpaṃ sudāruṇam
7.009.022a daśaśīrṣaṃ mahādaṃṣṭraṃ nīlāñjanacayopamam
7.009.022c tāmrauṣṭhaṃ viṃśatibhujaṃ mahāsyaṃ dīptamūrdhajam
7.009.023a jātamātre tatas tasmin sajvālakavalāḥ śivāḥ
7.009.023c kravyādāś cāpasavyāni maṇḍalāni pracakrire
7.009.024a vavarṣa rudhiraṃ devo meghāś ca kharanisvanāḥ
7.009.024c prababhau na ca khe sūryo maholkāś cāpatan bhuvi
7.009.025a atha nāmākarot tasya pitāmahasamaḥ pitā
7.009.025c daśaśīrṣaḥ prasūto 'yaṃ daśagrīvo bhaviṣyati
7.009.026a tasya tv anantaraṃ jātaḥ kumbhakarṇo mahābalaḥ
7.009.026c pramāṇād yasya vipulaṃ pramāṇaṃ neha vidyate
7.009.027a tataḥ śūrpaṇakhā nāma saṃjajñe vikṛtānanā
7.009.027c vibhīṣaṇaś ca dharmātmā kaikasyāḥ paścimaḥ sutaḥ
7.009.028a te tu tatra mahāraṇye vavṛdhuḥ sumahaujasaḥ
7.009.028c teṣāṃ krūro daśagrīvo lokodvegakaro 'bhavat
7.009.029a kumbhakarṇaḥ pramattas tu maharṣīn dharmasaṃśritān
7.009.029c trailokyaṃ trāsayan duṣṭo bhakṣayan vicacāra ha
7.009.030a vibhīṣaṇas tu dharmātmā nityaṃ dharmapathe sthitaḥ
7.009.030c svādhyāyaniyatāhāra uvāsa niyatendriyaḥ
7.009.031a atha vitteśvaro devas tatra kālena kena cit
7.009.031c āgacchat pitaraṃ draṣṭuṃ puṣpakeṇa mahaujasaṃ
7.009.032a taṃ dṛṣṭvā kaikasī tatra jvalantam iva tejasā
7.009.032c āsthāya rākṣasīṃ buddhiṃ daśagrīvam uvāca ha
7.009.033a putravaiśravaṇaṃ paśya bhrātaraṃ tejasā vṛtam
7.009.033c bhrātṛbhāve same cāpi paśyātmānaṃ tvam īdṛśam
7.009.034a daśagrīva tathā yatnaṃ kuruṣvāmitavikrama
7.009.034c yathā bhavasi me putra śīghraṃ vaiśvaraṇopamaḥ
7.009.035a mātus tad vacanaṃ śrutvā daśagrīvaḥ pratāpavān
7.009.035c amarṣam atulaṃ lebhe pratijñāṃ cākarot tadā
7.009.036a satyaṃ te pratijānāmi tulyo bhrātrādhiko 'pi vā
7.009.036c bhaviṣyāmy acirān mātaḥ saṃtāpaṃ tyaja hṛdgatam
7.009.037a tataḥ krodhena tenaiva daśagrīvaḥ sahānujaḥ
7.009.037c prāpsyāmi tapasā kāmam iti kṛtvādhyavasya ca
7.009.037e āgacchad ātmasiddhyarthaṃ gokarṇasyāśramaṃ śubham
7.010.001a athābravīd dvijaṃ rāmaḥ kathaṃ te bhrātaro vane
7.010.001c kīdṛśaṃ tu tadā brahmaṃs tapaś cerur mahāvratāḥ
7.010.002a agastyas tv abravīt tatra rāmaṃ prayata mānasaṃ
7.010.002c tāṃs tān dharmavidhīṃs tatra bhrātaras te samāviśan
7.010.003a kumbhakarṇas tadā yatto nityaṃ dharmaparāyaṇaḥ
7.010.003c tatāpa graiṣmike kāle pañcasv agniṣv avasthitaḥ
7.010.004a varṣe meghodakaklinno vīrāsanam asevata
7.010.004c nityaṃ ca śaiśire kāle jalamadhyapratiśrayaḥ
7.010.005a evaṃ varṣasahasrāṇi daśa tasyāticakramuḥ
7.010.005c dharme prayatamānasya satpathe niṣṭhitasya ca
7.010.006a vibhīṣaṇas tu dharmātmā nityaṃ dharmaparaḥ śuciḥ
7.010.006c pañcavarṣasahasrāṇi pādenaikena tasthivān
7.010.007a samāpte niyame tasya nanṛtuś cāpsarogaṇāḥ
7.010.007c papāta puṣpavarṣaṃ ca kṣubhitāś cāpi devatāḥ
7.010.008a pañcavarṣasahasrāṇi sūryaṃ caivānvavartata
7.010.008c tasthau cordhvaśiro bāhuḥ svādhyāyadhṛtamānasaḥ
7.010.009a evaṃ vibhīṣaṇasyāpi gatāni niyatātmanaḥ
7.010.009c daśavarṣasahasrāṇi svargasthasyeva nandane
7.010.010a daśavarṣasahasraṃ tu nirāhāro daśānanaḥ
7.010.010c pūrṇe varṣasahasre tu śiraś cāgnau juhāva saḥ
7.010.011a evaṃ varṣasahasrāṇi nava tasyāticakramuḥ
7.010.011c śirāṃsi nava cāpy asya praviṣṭāni hutāśanam
7.010.012a atha varṣasahasre tu daśame daśamaṃ śiraḥ
7.010.012c chettukāmaḥ sa dharmātmā prāptaś cātra pitāmahaḥ
7.010.013a pitāmahas tu suprītaḥ sārdhaṃ devair upasthitaḥ
7.010.013c vatsa vatsa daśagrīva prīto 'smīty abhyabhāṣata
7.010.014a śīghraṃ varaya dharmajña varo yas te 'bhikāṅkṣitaḥ
7.010.014c kiṃ te kāmaṃ karomy adya na vṛthā te pariśramaḥ
7.010.015a tato 'bravīd daśagrīvaḥ prahṛṣṭenāntarātmanā
7.010.015c praṇamya śirasā devaṃ harṣagadgadayā girā
7.010.016a bhagavan prāṇināṃ nityaṃ nānyatra maraṇād bhayam
7.010.016c nāsti mṛtyusamaḥ śatrur amaratvam ato vṛṇe
7.010.017a suparṇanāgayakṣāṇāṃ daityadānavarakṣasām
7.010.017c avadhyaḥ syāṃ prajādhyakṣa devatānāṃ ca śāśvatam
7.010.018a na hi cintā mamānyeṣu prāṇiṣv amarapūjita
7.010.018c tṛṇabhūtā hi me sarve prāṇino mānuṣādayaḥ
7.010.019a evam uktas tu dharmātmā daśagrīveṇa rakṣasā
7.010.019c uvāca vacanaṃ rāma saha devaiḥ pitāmahaḥ
7.010.020a bhaviṣyaty evam evaitat tava rākṣasapuṃgava
7.010.020c śṛṇu cāpi vaco bhūyaḥ prītasyeha śubhaṃ mama
7.010.021a hutāni yāni śīrṣāṇi pūrvam agnau tvayānagha
7.010.021c punas tāni bhaviṣyanti tathaiva tava rākṣasa
7.010.022a evaṃ pitāmahoktasya daśagrīvasya rakṣasaḥ
7.010.022c agnau hutāni śīrṣāṇi yāni tāny utthitāni vai
7.010.023a evam uktvvā tu taṃ rāma daśagrīvaṃ prajāpatiḥ
7.010.023c vibhīṣaṇam athovāca vākyaṃ lokapitāmahaḥ
7.010.024a vibhīṣaṇa tvayā vatsa dharmasaṃhitabuddhinā
7.010.024c parituṣṭo 'smi dharmajña varaṃ varaya suvrata
7.010.025a vibhīṣaṇas tu dharmātmā vacanaṃ prāha sāñjaliḥ
7.010.025c vṛtaḥ sarvaguṇair nityaṃ candramā iva raśmibhiḥ
7.010.026a bhagavan kṛtakṛtyo 'haṃ yan me lokaguruḥ svayam
7.010.026c prīto yadi tvaṃ dātavyaṃ varaṃ me śṛṇu suvrata
7.010.027a yā yā me jāyate buddhir yeṣu yeṣv āśrameṣv iha
7.010.027c sā sā bhavatu dharmiṣṭhā taṃ taṃ dharmaṃ ca pālaye
7.010.028a eṣa me paramodāra varaḥ paramako mataḥ
7.010.028c na hi dharmābhiraktānāṃ loke kiṃ cana durlabham
7.010.029a atha prajāpatiḥ prīto vibhīṣaṇam uvāca ha
7.010.029c dharmiṣṭhas tvaṃ yathā vatsa tathā caitad bhaviṣyati
7.010.030a yasmād rākṣasayonau te jātasyāmitrakarṣaṇa
7.010.030c nādharme jāyate buddhir amaratvaṃ dadāmi te
7.010.031a kumbhakarṇāya tu varaṃ prayacchantam ariṃdama
7.010.031c prajāpatiṃ surāḥ sarve vākyaṃ prāñjalayo 'bruvan
7.010.032a na tāvat kumbhakarṇāya pradātavyo varas tvayā
7.010.032c jānīṣe hi yathā lokāṃs trāsayaty eṣa durmatiḥ
7.010.033a nandane 'psarasaḥ sapta mahendrānucarā daśa
7.010.033c anena bhakṣitā brahman ṛṣayo mānuṣās tathā
7.010.034a varavyājena moho 'smai dīyatām amitaprabha
7.010.034c lokānāṃ svasti caiva syād bhaved asya ca saṃnatiḥ
7.010.035a evam uktaḥ surair brahmācintayat padmasaṃbhavaḥ
7.010.035c cintitā copatasthe 'sya pārśvaṃ devī sarasvatī
7.010.036a prāñjaliḥ sā tu parśvasthā prāha vākyaṃ sarasvatī
7.010.036c iyam asmy āgatā devakiṃ kāryaṃ karavāṇy aham
7.010.037a prajāpatis tu tāṃ prāptāṃ prāha vākyaṃ sarasvatīm
7.010.037c vāṇi tvaṃ rākṣasendrasya bhava yā devatepsitā
7.010.038a tathety uktvā praviṣṭā sā prajāpatir athābravīt
7.010.038c kumbhakarṇa mahābāho varaṃ varaya yo mataḥ
7.010.039a kumbhakarṇas tu tad vākyaṃ śrutvā vacanam abravīt
7.010.039c svaptuṃ varṣāṇy anekāni devadeva mamepsitam
7.010.040a evam astv iti taṃ coktvā saha devaiḥ pitāmahaḥ
7.010.040c devī sarasvatī caiva muktvā taṃ prayayau divam
7.010.041a kumbhakarṇas tu duṣṭātmā cintayām āsa duḥkhitaḥ
7.010.041c kīrdṛśaṃ kiṃ nv idaṃ vākyaṃ mamādya vadanāc cyutam
7.010.042a evaṃ labdhavarāḥ sarve bhrātaro dīptatejasaḥ
7.010.042c śleṣmātakavanaṃ gatvā tatra te nyavasan sukham
7.011.001a sumālī varalabdhāṃs tu jñātvā tān vai niśācarān
7.011.001c udatiṣṭhad bhayaṃ tyaktvā sānugaḥ sa rasātalāt
7.011.002a mārīcaś ca prahastaś ca virūpākṣo mahodaraḥ
7.011.002c udatiṣṭhan susaṃrabdhāḥ sacivās tasya rakṣasaḥ
7.011.003a sumālī caiva taiḥ sarvair vṛto rākṣasapuṃgavaiḥ
7.011.003c abhigamya daśagrīvaṃ pariṣvajyedam abravīt
7.011.004a diṣṭyā te putrasaṃprāptaś cintito 'yamṃ manorathaḥ
7.011.004c yas tvaṃ tribhuvaṇaśreṣṭhāl labdhavān varam īdṛśam
7.011.005a yatkṛte ca vayaṃ laṅkāṃ tyaktvā yātā rasātalam
7.011.005c tad gataṃ no mahābāho mahad viṣṇukṛtaṃ bhayam
7.011.006a asakṛt tena bhagnā hi parityajya svam ālayam
7.011.006c vidrutāḥ sahitāḥ sarve praviṣṭāḥ sma rasātalam
7.011.007a asmadīyā ca laṅkeyaṃ nagarī rākṣasoṣitā
7.011.007c niveśitā tava bhrātrā dhanādhyakṣeṇa dhīmatā
7.011.008a yadi nāmātra śakyaṃ syāt sāmnā dānena vānagha
7.011.008c tarasā vā mahābāho pratyānetuṃ kṛtaṃ bhavet
7.011.009a tvaṃ ca laṅkeśvaras tāta bhaviṣyasi na saṃśayaḥ
7.011.009c sarveṣāṃ naḥ prabhuś caiva bhaviṣyasi mahābala
7.011.010a athābravīd daśagrīvo mātāmaham upasthitam
7.011.010c vitteśo gurur asmākaṃ nārhasy evaṃ prabhāṣitum
7.011.011a uktavantaṃ tathā vākyaṃ daśagrīvaṃ niśācaraḥ
7.011.011c prahastaḥ praśritaṃ vākyam idam āha sakāraṇam
7.011.012a daśagrīva mahābāho nārhas tvaṃ vaktum īdṛśam
7.011.012c saubhrātraṃ nāsti śūrāṇāṃ śṛṇu cedaṃ vaco mama
7.011.013a aditiś ca ditiś caiva bhaginyau sahite kila
7.011.013c bhārye paramarūpiṇyau kaśyapasya prajāpateḥ
7.011.014a aditir janayām āsa devāṃs tribhuvaṇeśvarān
7.011.014c ditis tv ajanayad daityān kaśyapasyātmasaṃbhavān
7.011.015a daityānāṃ kila dharmajña pureyaṃ savanārṇavā
7.011.015c saparvatā mahī vīra te 'bhavan prabhaviṣṇavaḥ
7.011.016a nihatya tāṃs tu samare viṣṇunā prabhaviṣṇunā
7.011.016c devānāṃ vaśam ānītaṃ trailokyam idam avyayam
7.011.017a naitad eko bhavān eva kariṣyati viparyayam
7.011.017c surair ācaritaṃ pūrvaṃ kuruṣvaitad vaco mama
7.011.018a evam ukto daśagrīvaḥ prahastena durātmanā
7.011.018c cintayitvā muhūrtaṃ vai bāḍham ity eva so 'bravīt
7.011.019a sa tu tenaiva harṣeṇa tasminn ahani vīryavān
7.011.019c vanaṃ gato daśagrīvaḥ saha taiḥ kṣaṇadācaraiḥ
7.011.020a trikūṭasthaḥ sa tu tadā daśagrīvo niśācaraḥ
7.011.020c preṣayām āsa dautyena prahastaṃ vākyakovidam
7.011.021a prahasta śīghraṃ gatvā tvaṃ brūhi nairṛtapuṃgavam
7.011.021c vacanān mama vitteśaṃ sāmapūrvam idaṃ vacaḥ
7.011.022a iyaṃ laṅkā purī rājan rākṣasānāṃ mahātmanām
7.011.022c tvayā niveśitā saumya naitad yuktaṃ tavānagha
7.011.023a tad bhavān yadi sāmnaitāṃ dadyād atulavikrama
7.011.023c kṛtā bhaven mama prītir dharmaś caivānupālitaḥ
7.011.024a ity uktaḥ sa tadā gatvā prahasto vākyakovidaḥ
7.011.024c daśagrīvavacaḥ sarvaṃ vitteśāya nyavedayat
7.011.025a prahastād api saṃśrutya devo vaiśravaṇo vacaḥ
7.011.025c pratyuvāca prahastaṃ taṃ vākyaṃ vākyaviśāradaḥ
7.011.026a brūhi gaccha daśagrīvaṃ purī rājyaṃ ca yan mama
7.011.026c tavāpy etan mahābāho bhuṅkṣvaitad dhatakaṇṭakam
7.011.027a sarvaṃ kartāsmi bhadraṃ te rākṣaseśa vaco 'cirāt
7.011.027c kiṃ tu tāvat pratīkṣasva pitur yāvan nivedaye
7.011.028a evam uktvā dhanādhyakṣo jagāma pitur antikam
7.011.028c abhivādya guruṃ prāha rāvaṇasya yadīpsitam
7.011.029a eṣa tāta daśagrīvo dūtaṃ preṣitavān mama
7.011.029c dīyatāṃ nagarī laṅkā pūrvaṃ rakṣogaṇoṣitā
7.011.029e mayātra yad anuṣṭheyaṃ tan mamācakṣva suvrata
7.011.030a brahmarṣis tv evam ukto 'sau viśravā munipuṃgavaḥ
7.011.030c uvāca dhanadaṃ vākyaṃ śṛṇu putra vaco mama
7.011.031a daśagrīvo mahābāhur uktavān mama saṃnidhau
7.011.031c mayā nirbhartsitaś cāsīd bahudhoktaḥ sudurmatiḥ
7.011.032a sa krodhena mayā cokto dhvaṃsasveti punaḥ punaḥ
7.011.032c śreyo'bhiyuktaṃ dharmyaṃ ca śṛṇu putra vaco mama
7.011.033a varapradānasaṃmūḍho mānyāmānyaṃ sudurmatiḥ
7.011.033c na vetti mama śāpāc ca prakṛtiṃ dāruṇāṃ gataḥ
7.011.034a tasmād gaccha mahābāho kailāsaṃ dharaṇīdharam
7.011.034c niveśaya nivāsārthaṃ tyaja laṅkāṃ sahānugaḥ
7.011.035a tatra mandākinī ramyā nadīnāṃ pravarā nadī
7.011.035c kāñcanaiḥ sūryasaṃkāśaiḥ paṅkajaiḥ saṃvṛtodakā
7.011.036a na hi kṣamaṃ tvayā tena vairaṃ dhanadarakṣasā
7.011.036c jānīṣe hi yathānena labdhaḥ paramako varaḥ
7.011.037a evam ukto gṛhītvā tu tad vacaḥ pitṛgauravāt
7.011.037c sadāra pauraḥ sāmātyaḥ savāhanadhano gataḥ
7.011.038a prahastas tu daśagrīvaṃ gatvā sarvaṃ nyavedayat
7.011.038c śūnyā sā nagarī laṅkā triṃśadyojanam āyatā
7.011.038e praviśya tāṃ sahāsmābhiḥ svadharmaṃ tatra pālaya
7.011.039a evam uktaḥ prahastena rāvaṇo rākṣasas tadā
7.011.039c viveśa nagarīṃ laṅkāṃ sabhrātā sabalānugaḥ
7.011.040a sa cābhiṣiktaḥ kṣaṇadācarais tadā; niveśayām āsa purīṃ daśānanaḥ
7.011.040c nikāmapūrṇā ca babhūva sā purī; niśācarair nīlabalāhakopamaiḥ
7.011.041a dhaneśvaras tv atha pitṛvākyagauravān; nyaveśayac chaśivimale girau purīm
7.011.041c svalaṃkṛtair bhavanavarair vibhūṣitāṃ; puraṃdarasyeva tadāmarāvatīm
7.012.001a rākṣasendro 'bhiṣiktas tu bhrātṛbhyāṃ sahitas tadā
7.012.001c tataḥ pradānaṃ rākṣasyā bhaginyāḥ samacintayat
7.012.002a dadau tāṃ kālakeyāya dānavendrāya rākṣasīm
7.012.002c svasāṃ śūrpaṇakhāṃ nāma vidyujjihvāya nāmataḥ
7.012.003a atha dattvā svasāraṃ sa mṛgayāṃ paryaṭan nṛpaḥ
7.012.003c tatrāpaśyat tato rāma mayaṃ nāma diteḥ sutam
7.012.004a kanyāsahāyaṃ taṃ dṛṣṭvā daśagrīvo niśācaraḥ
7.012.004c apṛcchat ko bhavan eko nirmanuṣya mṛge vane
7.012.005a mayas tv athābravīd rāma pṛcchantaṃ taṃ niśācaram
7.012.005c śrūyatāṃ sarvam ākhyāsye yathāvṛttam idaṃ mama
7.012.006a hemā nāmāpsarās tāta śrutapūrvā yadi tvayā
7.012.006c daivatair mama sā dattā paulomīva śatakratoḥ
7.012.007a tasyāṃ saktamanās tāta pañcavarṣaśatāny aham
7.012.007c sā ca daivata kāryeṇa gatā varṣaṃ caturdaśam
7.012.008a tasyāḥ kṛte ca hemāyāḥ sarvaṃ hemapuraṃ mayā
7.012.008c vajravaidūryacitraṃ ca māyayā nirmitaṃ tadā
7.012.009a tatrāham aratiṃ vindaṃs tayā hīnaḥ suduḥkhitaḥ
7.012.009c tasmāt purād duhitaraṃ gṛhītvā vanam āgataḥ
7.012.010a iyaṃ mamātmajā rājaṃs tasyāḥ kukṣau vivardhitā
7.012.010c bhartāram anayā sārdham asyāḥ prāpto 'smi mārgitum
7.012.011a kanyāpitṛtvaṃ duḥkhaṃ hi narāṇāṃ mānakāṅkṣiṇām
7.012.011c kanyā hi dve kule nityaṃ saṃśaye sthāpya tiṣṭhati
7.012.012a dvau sutau tu mama tv asyāṃ bhāryāyāṃ saṃbabhūvatuḥ
7.012.012c māyāvī prathamas tāta dundubhis tadanantaram
7.012.013a etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ
7.012.013c tvām idānīṃ kathaṃ tāta jānīyāṃ ko bhavān iti
7.012.014a evam ukto rākṣasendro vinītam idam abravīt
7.012.014c ahaṃ paulastya tanayo daśagrīvaś ca nāmataḥ
7.012.015a brahmarṣes taṃ sutaṃ jñātvā mayo harṣam upāgataḥ
7.012.015c dātuṃ duhitaraṃ tasya rocayām āsa tatra vai
7.012.016a prahasan prāha daityendro rākṣasendram idaṃ vacaḥ
7.012.016c iyaṃ mamātmajā rājan hemayāpsarasā dhṛtā
7.012.016e kanyā mandodarī nāma patnyarthaṃ pratigṛhyatām
7.012.017a bāḍham ity eva taṃ rāma daśagrīvo 'bhyabhāṣata
7.012.017c prajvālya tatra caivāgnim akarot pāṇisaṃgraham
7.012.018a na hi tasya mayo rāma śāpābhijñas tapodhanāt
7.012.018c viditvā tena sā dattā tasya paitāmahaṃ kulam
7.012.019a amoghāṃ tasya śaktiṃ ca pradadau paramādbhutām
7.012.019c pareṇa tapasā labdhāṃ jaghnivāṃl lakṣmaṇaṃ yayā
7.012.020a evaṃ sa kṛtadāro vai laṅkāyām īśvaraḥ prabhuḥ
7.012.020c gatvā tu nagaraṃ bhārye bhrātṛbhyāṃ samudāvahat
7.012.021a vairocanasya dauhitrīṃ vajrajvāleti nāmataḥ
7.012.021c tāṃ bhāryāṃ kumbhakarṇasya rāvaṇaḥ samudāvahat
7.012.022a gandharvarājasya sutāṃ śailūṣasya mahātmana
7.012.022c saramā nāma dharmajño lebhe bhāryāṃ vibhīṣaṇaḥ
7.012.023a tīre tu sarasaḥ sā vai saṃjajñe mānasasya ca
7.012.023c mānasaṃ ca saras tāta vavṛdhe jaladāgame
7.012.024a mātrā tu tasyāḥ kanyāyāḥ snehanākranditaṃ vacaḥ
7.012.024c saro mā vardhatety uktaṃ tataḥ sā saramābhavat
7.012.025a evaṃ te kṛtadārā vai remire tatra rākṣasāḥ
7.012.025c svāṃ svāṃ bhāryām upādāya gandharvā iva nandane
7.012.026a tato mandodarī putraṃ meghanādam asūyata
7.012.026c sa eṣa indrajin nāma yuṣmābhir abhidhīyate
7.012.027a jātamātreṇa hi purā tena rākṣasasūnunā
7.012.027c rudatā sumahān mukto nādo jaladharopamaḥ
7.012.028a jaḍīkṛtāyāṃ laṅkāyāṃ tena nādena tasya vai
7.012.028c pitā tasyākaron nāma meghanāda iti svayam
7.012.029a so 'vardhata tadā rāma rāvaṇāntaḥpure śubhe
7.012.029c rakṣyamāṇo varastrībhiś channaḥ kāṣṭhair ivānalaḥ
7.013.001a atha lokeśvarotsṛṣṭā tatra kālena kena cit
7.013.001c nidrā samabhavat tīvrā kumbhakarṇasya rūpiṇī
7.013.002a tato bhrātaram āsīnaṃ kumbhakarṇo 'bravīd vacaḥ
7.013.002c nidrā māṃ bādhate rājan kārayasva mamālayam
7.013.003a viniyuktās tato rājñā śilpino viśvakarmavat
7.013.003c akurvan kumbhakarṇasya kailāsasamam ālayam
7.013.004a vistīrṇaṃ yojanaṃ śubhraṃ tato dviguṇam āyatam
7.013.004c darśanīyaṃ nirābādhaṃ kumbhakarṇasya cakrire
7.013.005a sphāṭikaiḥ kāñcanaiś citraiḥ stambhaiḥ sarvatra śobhitam
7.013.005c vaidūryakṛtaśobhaṃ ca kiṅkiṇījālakaṃ tathā
7.013.006a dantatoraṇavinyastaṃ vajrasphaṭikavedikam
7.013.006c sarvartusukhadaṃ nityaṃ meroḥ puṇyāṃ guhām iva
7.013.007a tatra nidrāṃ samāviṣṭaḥ kumbhakarṇo niśācaraḥ
7.013.007c bahūny abdasahasrāṇi śayāno nāvabudhyate
7.013.008a nidrābhibhūte tu tadā kumbhakarṇe daśānanaḥ
7.013.008c devarṣiyakṣagandharvān bādhate sma sa nityaśaḥ
7.013.009a udyānāni vicitrāṇi nandanādīni yāni ca
7.013.009c tāni gatvā susaṃkruddho bhinatti sma daśānanaḥ
7.013.010a nadīṃ gaja iva krīḍan vṛkṣān vāyur iva kṣipan
7.013.010c nagān vajra iva sṛṣṭo vidhvaṃsayati nityaśaḥ
7.013.011a tathā vṛttaṃ tu vijñāya daśagrīvaṃ dhaneśvaraḥ
7.013.011c kulānurūpaṃ dharmajña vṛttaṃ saṃsmṛtya cātmanaḥ
7.013.012a saubhrātradarśanārthaṃ tu dūtaṃ vaiśvaraṇas tadā
7.013.012c laṅkāṃ saṃpreṣayām āsa daśagrīvasya vai hitam
7.013.013a sa gatvā nagarīṃ laṅkām āsasāda vibhīṣaṇam
7.013.013c mānitas tena dharmeṇa pṛṣṭhaś cāgamanaṃ prati
7.013.014a pṛṣṭvā ca kuśalaṃ rājño jñātīn api ca bāndhavān
7.013.014c sabhāyāṃ darśayām āsa tam āsīnaṃ daśānanam
7.013.015a sa dṛṣṭvā tatra rājānaṃ dīpyamānaṃ svatejasā
7.013.015c jayena cābhisaṃpūjya tūṣṇīm āsīn muhūrtakam
7.013.016a tasyopanīte paryaṅke varāstaraṇasaṃvṛte
7.013.016c upaviśya daśagrīvaṃ dūto vākyam athābravīt
7.013.017a rājan vadāmi te sarvaṃ bhrātā tava yad abravīt
7.013.017c ubhayoḥ sadṛśaṃ saumya vṛttasya ca kulasya ca
7.013.018a sādhu paryāptam etāvat kṛtaś cāritrasaṃgrahaḥ
7.013.018c sādhu dharme vyavasthānaṃ kriyatāṃ yadi śakyate
7.013.019a dṛṣṭaṃ me nandanaṃ bhagnam ṛṣayo nihatāḥ śrutāḥ
7.013.019c devānāṃ tu samudyogas tvatto rājañ śrutaś ca me
7.013.020a nirākṛtaś ca bahuśas tvayāhaṃ rākṣasādhipa
7.013.020c aparāddhā hi bālyāc ca rakṣaṇīyāḥ svabāndhavāḥ
7.013.021a ahaṃ tu himavatpṛṣṭhaṃ gato dharmam upāsitum
7.013.021c raudraṃ vrataṃ samāsthāya niyato niyatendriyaḥ
7.013.022a tatra devo mayā dṛṣṭaḥ saha devyomayā prabhuḥ
7.013.022c savyaṃ cakṣur mayā caiva tatra devyāṃ nipātitam
7.013.023a kā nv iyaṃ syād iti śubhā na khalv anyena hetunā
7.013.023c rūpaṃ hy anupamaṃ kṛtvā tatra krīḍati pārvatī
7.013.024a tato devyāḥ prabhāvena dagdhaṃ savyaṃ mamekṣaṇam
7.013.024c reṇudhvastam iva jyotiḥ piṅgalatvam upāgatam
7.013.025a tato 'ham anyad vistīrṇaṃ gatvā tasya gires taṭam
7.013.025c pūrṇaṃ varṣaśatāny aṣṭau samavāpa mahāvratam
7.013.026a samāpte niyame tasmiṃs tatra devo maheśvaraḥ
7.013.026c prītaḥ prītena manasā prāha vākyam idaṃ prabhuḥ
7.013.027a prīto 'smi tava dharmajña tapasānena suvrata
7.013.027c mayā caitad vrataṃ cīrṇaṃ tvayā caiva dhanādhipa
7.013.028a tṛtīyaḥ puruṣo nāsti yaś cared vratam īdṛśam
7.013.028c vrataṃ suduścaraṃ hy etan mayaivotpāditaṃ purā
7.013.029a tat sakhitvaṃ mayā sārdhaṃ rocayasva dhaneśvara
7.013.029c tapasā nirjitatvād dhi sakhā bhava mamānagha
7.013.030a devyā dagdhaṃ prabhāvena yac ca sāvyaṃ tavekṣaṇam
7.013.030c ekākṣi piṅgalety eva nāma sthāsyati śāśvatam
7.013.031a evaṃ tena sakhitvaṃ ca prāpyānujñāṃ ca śaṃkarāt
7.013.031c āgamya ca śruto 'yaṃ me tava pāpaviniścayaḥ
7.013.032a tadadharmiṣṭhasaṃyogān nivarta kuladūṣaṇa
7.013.032c cintyate hi vadhopāyaḥ sarṣisaṃghaiḥ surais tava
7.013.033a evam ukto daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ
7.013.033c hastān dantāṃś a saṃpīḍya vākyam etad uvāca ha
7.013.034a vijñātaṃ te mayā dūta vākyaṃ yat tvaṃ prabhāṣase
7.013.034c naiva tvam asi naivāsau bhrātrā yenāsi preṣitaḥ
7.013.035a hitaṃ na sa mamaitad dhi bravīti dhanarakṣakaḥ
7.013.035c maheśvarasakhitvaṃ tu mūḍha śrāvayase kila
7.013.036a na hantavyo gurur jyeṣṭho mamāyam iti manyate
7.013.036c tasya tv idānīṃ śrutvā me vākyam eṣā kṛtā matiḥ
7.013.037a trīṃl lokān api jeṣyāmi bāhuvīryam upāśritaḥ
7.013.037c etan muhūrtam eṣo 'haṃ tasyaikasya kṛte ca vai
7.013.037e caturo lokapālāṃs tān nayiṣyāmi yamakṣayam
7.013.038a evam uktvā tu laṅkeśo dūtaṃ khaḍgena jaghnivān
7.013.038c dadau bhakṣayituṃ hy enaṃ rākṣasānāṃ durātmanām
7.013.039a tataḥ kṛtasvastyayano ratham āruhya rāvaṇaḥ
7.013.039c trailokyavijayākāṅkṣī yayau tatra dhaneśvaraḥ
7.014.001a tataḥ sa sacivaiḥ sārdhaṃ ṣaḍbhir nityaṃ balotkaṭaiḥ
7.014.001c mahodaraprahastābhyāṃ mārīcaśukasāraṇaiḥ
7.014.002a dhūmrākṣeṇa ca vīreṇa nityaṃ samaragṛdhnunā
7.014.002c vṛtaḥ saṃprayayau śrīmān krodhāl lokān dahann iva
7.014.003a purāṇi sa nadīḥ śailān vanāny upavanāni ca
7.014.003c atikramya muhūrtena kailāsaṃ girim āviśat
7.014.004a taṃ niviṣṭaṃ girau tasmin rākṣasendraṃ niśamya tu
7.014.004c rājño bhrātāyam ity uktvā gatā yatra dhaneśvaraḥ
7.014.005a gatvā tu sarvam ācakhyur bhrātus tasya viniścayam
7.014.005c anujñātā yayuś caiva yuddhāya dhanadena te
7.014.006a tato balasya saṃkṣobhaḥ sāgarasyeva vardhataḥ
7.014.006c abhūn nairṛtarājasya giriṃ saṃcālayann iva
7.014.007a tato yuddhaṃ samabhavad yakṣarākṣasasaṃkulam
7.014.007c vyathitāś cābhavaṃs tatra sacivās tasya rakṣasaḥ
7.014.008a taṃ dṛṣṭvā tādṛśaṃ sainyaṃ daśagrīvo niśācaraḥ
7.014.008c harṣān nādaṃ tataḥ kṛtvā roṣāt samabhivartata
7.014.009a ye tu te rākṣasendrasya sacivā ghoravikramaḥ
7.014.009c te sahasraṃ sahasrāṇām ekaikaṃ samayodhayan
7.014.010a tato gadābhiḥ parighair asibhiḥ śaktitomaraiḥ
7.014.010c vadhyamāno daśagrīvas tat sainyaṃ samagāhata
7.014.011a tair nirucchvāsavat tatra vadhyamāno daśānanaḥ
7.014.011c varṣamāṇair iva ghanair yakṣendraiḥ saṃnirudhyata
7.014.012a sa durātmā samudyamya kāladaṇḍopamāṃ gadām
7.014.012c praviveśa tataḥ sainyaṃ nayan yakṣān yamakṣayam
7.014.013a sa kakṣam iva vistīrṇaṃ śuṣkendhanasamākulam
7.014.013c vātenāgnir ivāyatto 'dahat sainyaṃ sudāruṇam
7.014.014a tais tu tasya mṛdhe 'mātyair mahodaraśukādibhiḥ
7.014.014c alpāvaśiṣṭās te yakṣāḥ kṛtā vātair ivāmbudāḥ
7.014.015a ke cit tv āyudhabhagnāṅgāḥ patitāḥ samarakṣitau
7.014.015c oṣṭhān svadaśanais tīkṣṇair daṃśanto bhuvi pātitāḥ
7.014.016a bhayād anyonyam āliṅgya bhraṣṭaśastrā raṇājire
7.014.016c niṣedus te tadā yakṣāḥ kūlā jalahatā iva
7.014.017a hatānāṃ svargasaṃsthānāṃ yudhyatāṃ pṛthivītale
7.014.017c prekṣatām ṛṣisaṃghānāṃ na babhūvāntaraṃ divi
7.014.018a etasminn antare rāma vistīrṇabalavāhanaḥ
7.014.018c agamat sumahān yakṣo nāmnā saṃyodhakaṇṭakaḥ
7.014.019a tena yakṣeṇa mārīco viṣṇuneva samāhataḥ
7.014.019c patitaḥ pṛthivīṃ bheje kṣīṇapuṇya ivāmbarāt
7.014.020a prāptasaṃjño muhūrtena viśramya ca niśācaraḥ
7.014.020c taṃ yakṣaṃ yodhayām āsa sa ca bhagnaḥ pradudruve
7.014.021a tataḥ kāñcanacitrāṅgaṃ vaidūryarajatokṣitam
7.014.021c maryādāṃ dvārapālānāṃ toraṇaṃ tat samāviśat
7.014.022a tato rāma daśagrīvaṃ praviśantaṃ niśācaram
7.014.022c sūryabhānur iti khyāto dvārapālo nyavārayat
7.014.023a tatas toraṇam utpāṭya tena yakṣeṇa tāḍitaḥ
7.014.023c rākṣaso yakṣasṛṣṭena toraṇena samāhataḥ
7.014.023e na kṣitiṃ prayayau rāma varāt salilayoninaḥ
7.014.024a sa tu tenaiva taṃ yakṣaṃ toraṇena samāhanat
7.014.024c nādṛśyata tadā yakṣo bhasma tena kṛtas tu saḥ
7.014.025a tataḥ pradudruvuḥ sarve yakṣā dṛṣṭvā parākramam
7.014.025c tato nadīr guhāś caiva viviśur bhayapīḍitāḥ
7.015.001a tatas tān vidrutān dṛṣṭvā yakṣāñ śatasahasraśaḥ
7.015.001c svayam eva dhanādhyakṣo nirjagāma raṇaṃ prati
7.015.002a tatra māṇicāro nāma yakṣaḥ paramadurjayaḥ
7.015.002c vṛto yakṣasahasraiḥ sa caturbhiḥ samayodhayat
7.015.003a te gadāmusalaprāsaśaktitomaramudgaraiḥ
7.015.003c abhighnanto raṇe yakṣā rākṣasān abhidudruvuḥ
7.015.004a tataḥ prahastena tadā sahasraṃ nihataṃ raṇe
7.015.004c mahodareṇa gadayā sahasram aparaṃ hatam
7.015.005a kruddhena ca tadā rāma mārīcena durātmanā
7.015.005c nimeṣāntaramātreṇa dve sahasre nipātite
7.015.006a dhūmrākṣeṇa samāgamya māṇibhadro mahāraṇe
7.015.006c musalenorasi krodhāt tāḍito na ca kampitaḥ
7.015.007a tato gadāṃ samāvidhya māṇibhadreṇa rākṣasaḥ
7.015.007c dhūmrākṣas tāḍito mūrdhni vihvalo nipapāta ha
7.015.008a dhūmrākṣaṃ tāḍitaṃ dṛṣṭvā patitaṃ śoṇitokṣitam
7.015.008c abhyadhāvat susaṃkruddho māṇibhadraṃ daśānanaḥ
7.015.009a taṃ kruddham abhidhāvantaṃ yugāntāgnim ivotthitam
7.015.009c śaktibhis tāḍayām āsa tisṛbhir yakṣapuṃgavaḥ
7.015.010a tato rākṣasarājena tāḍito gadayā raṇe
7.015.010c tasya tena prahāreṇa mukuṭaḥ pārśvam āgataḥ
7.015.010e tadā prabhṛti yakṣo 'sau pārśvamaulir iti smṛtaḥ
7.015.011a tasmiṃs tu vimukhe yakṣe māṇibhadre mahātmani
7.015.011c saṃnādaḥ sumahān rāma tasmiñ śaile vyavardhata
7.015.012a tato dūrāt pradadṛśe dhanādhyakṣo gadādharaḥ
7.015.012c śukraproṣṭaḥpadābhyāṃ ca śaṅkhapadmasamāvṛtaḥ
7.015.013a sa dṛṣṭvā bhrātaraṃ saṃkhye śāpād vibhraṣṭagauravam
7.015.013c uvāca vacanaṃ dhīmān yuktaṃ paitāmahe kule
7.015.014a mayā tvaṃ vāryamāṇo 'pi nāvagacchasi durmate
7.015.014c paścād asya phalaṃ prāpya jñāsyase nirayaṃ gataḥ
7.015.015a yo hi mohād viṣaṃ pītvā nāvagacchati mānavaḥ
7.015.015c pariṇāme sa vi mūḍho jānīte karmaṇaḥ phalam
7.015.016a daivatāni hi nandanti dharmayuktena kena cit
7.015.016c yena tvam īdṛśaṃ bhāvaṃ nītas tac ca na budhyase
7.015.017a yo hi mātṝh pitṝn bhrātṝn ācaryāṃś cāvamanyate
7.015.017c sa paśyati phalaṃ tasya pretarājavaśaṃ gataḥ
7.015.018a adhruve hi śarīre yo na karoti tapo 'rjanam
7.015.018c sa paścāt tapyate mūḍho mṛto dṛṣṭvātmano gatim
7.015.019a kasya cin na hi durbudheś chandato jāyate matiḥ
7.015.019c yādṛśaṃ kurute karma tādṛśaṃ phalam aśnute
7.015.020a buddhiṃ rūpaṃ balaṃ vittaṃ putrān māhātmyam eva ca
7.015.020c prapnuvanti narāḥ sarvaṃ svakṛtaiḥ pūrvakarmabhiḥ
7.015.021a evaṃ nirayagāmī tvaṃ yasya te matir īdṛśī
7.015.021c na tvāṃ samabhibhāṣiṣye durvṛttasyaiṣa nirṇayaḥ
7.015.022a evam uktvā tatas tena tasyāmātyāḥ samāhatāḥ
7.015.022c mārīcapramukhāḥ sarve vimukhā vipradudruvuḥ
7.015.023a tatas tena daśagrīvo yakṣendreṇa mahātmanā
7.015.023c gadayābhihato mūrdhni na ca sthānād vyakampata
7.015.024a tatas tau rāma nighnantāv anyonyaṃ paramāhave
7.015.024c na vihvalau na ca śrāntau babhūvatur amarṣaṇaiḥ
7.015.025a āgneyam astraṃ sa tato mumoca dhanado raṇe
7.015.025c vāruṇena daśagrīvas tad astraṃ pratyavārayat
7.015.026a tato māyāṃ praviṣṭaḥ sa rākṣasīṃ rākṣaseśvaraḥ
7.015.026c jaghāna mūrdhni dhanadaṃ vyāvidhya mahatīṃ gadām
7.015.027a evaṃ sa tenābhihato vihvalaḥ śoṇitokṣitaḥ
7.015.027c kṛttamūla ivāśoko nipapāta dhanādhipaḥ
7.015.028a tataḥ padmādibhis tatra nidhibhiḥ sa dhanādhipaḥ
7.015.028c nandanaṃ vanam ānīya dhanado śvāsitas tadā
7.015.029a tato nirjitya taṃ rāma dhanadaṃ rākṣasādhipaḥ
7.015.029c puṣpakaṃ tasya jagrāha vimānaṃ jayalakṣaṇam
7.015.030a kāñcanastambhasaṃvītaṃ vaidūryamaṇitoraṇam
7.015.030c muktājālapraticchannaṃ sarvakāmaphaladrumam
7.015.031a tat tu rājā samāruhya kāmagaṃ vīryanirjitam
7.015.031c jitvā vaiśravaṇaṃ devaṃ kailāsād avarohata
7.016.001a sa jitvā bhrātaraṃ rāma dhanadaṃ rākṣasādhipaḥ
7.016.001c mahāsenaprasūtiṃ tu yayau śaravaṇaṃ tataḥ
7.016.002a athāpaśyad daśagrīvo raukmaṃ śaravaṇaṃ tadā
7.016.002c gabhastijālasaṃvītaṃ dvitīyam iva bhāskaram
7.016.003a parvataṃ sa samāsādya kiṃ cid ramyavanāntaram
7.016.003c apaśyat puṣpakaṃ tatra rāma viṣṭambhitaṃ divi
7.016.004a viṣṭabdhaṃ puṣpakaṃ dṛṣṭvā kāmagaṃ hy agamaṃ kṛtam
7.016.004c rākṣasaś cintayām āsa sacivais taiḥ samāvṛtaḥ
7.016.005a kim idaṃ yannimittaṃ me na ca gacchati puṣpakam
7.016.005c parvatasyoparisthasya kasya karma tv idaṃ bhavet
7.016.006a tato 'bravīd daśagrīvaṃ mārīco buddhikovidaḥ
7.016.006c naitan niṣkāraṇaṃ rājan puṣpako 'yaṃ na gacchati
7.016.007a tataḥ pārśvam upāgamya bhavasyānucaro balī
7.016.007c nandīśvara uvācedaṃ rākṣasendram aśaṅkitaḥ
7.016.008a nivartasva daśagrīva śaile krīḍati śaṃkaraḥ
7.016.009a suparṇanāgayakṣāṇāṃ daityadānavarakṣasām
7.016.009c prāṇinām eva sarveṣām agamyaḥ parvataḥ kṛtaḥ
7.016.010a sa roṣāt tāmranayanaḥ puṣpakād avaruhya ca
7.016.010c ko 'yaṃ śaṃkara ity uktvā śailamūlam upāgamat
7.016.011a nandīśvaram athāpaśyad avidūrasthitaṃ prabhum
7.016.011c dīptaṃ śūlam avaṣṭabhya dvitīyam iva śaṃkaram
7.016.012a sa vānaramukhaṃ dṛṣṭvā tam avajñāya rākṣasaḥ
7.016.012c prahāsaṃ mumuce maurkhyāt satoya iva toyadaḥ
7.016.013a saṃkruddho bhagavān nandī śaṃkarasyāparā tanuḥ
7.016.013c abravīd rākṣasaṃ tatra daśagrīvam upasthitam
7.016.014a yasmād vānaramūrtiṃ māṃ dṛṣṭvā rākṣasadurmate
7.016.014c maurkhyāt tvam avajānīṣe parihāsaṃ ca muñcasi
7.016.015a tasmān madrūpasaṃyuktā madvīryasamatejasaḥ
7.016.015c utpatsyante vadhārthaṃ hi kulasya tava vānarāḥ
7.016.016a kiṃ tv idānīṃ mayā śakyaṃ kartuṃ yat tvāṃ niśācara
7.016.016c na hantavyo hatas tvaṃ hi pūrvam eva svakarmabhiḥ
7.016.017a acintayitvā sa tadā nandivākyaṃ niśācaraḥ
7.016.017c parvataṃ taṃ samāsādya vākyam etad uvāca ha
7.016.018a puṣpakasya gatiś chinnā yatkṛte mama gacchataḥ
7.016.018c tad etac chailam unmūlaṃ karomi tava gopate
7.016.019a kena prabhāvena bhavas tatra krīḍati rājavat
7.016.019c vijñātavyaṃ na jānīṣe bhayasthānam upasthitam
7.016.020a evam uktvā tato rājan bhujān prakṣipya parvate
7.016.020c tolayām āsa taṃ śailaṃ samṛgavyālapādapam
7.016.021a tato rāma mahādevaḥ prahasan vīkṣya tatkṛtam
7.016.021c pādāṅguṣṭhena taṃ śailaṃ pīḍayām āsa līlayā
7.016.022a tatas te pīḍitās tasya śailasyādho gatā bhujāḥ
7.016.022c vismitāś cābhavaṃs tatra sacivās tasya rakṣasaḥ
7.016.023a rakṣasā tena roṣāc ca bhujānāṃ pīḍanāt tathā
7.016.023c mukto virāvaḥ sumahāṃs trailokyaṃ yena pūritam
7.016.024a mānuṣāḥ śabdavitrastā menire lokasaṃkṣayam
7.016.024c devatāś cāpi saṃkṣubdhāś calitāḥ sveṣu karmasu
7.016.025a tataḥ prīto mahādevaḥ śailāgre viṣṭhitas tadā
7.016.025c muktvā tasya bhujān rājan prāha vākyaṃ daśānanam
7.016.026a prīto 'smi tava vīryāc ca śauṇḍīryāc ca niśācara
7.016.026c ravato vedanā muktaḥ svaraḥ paramadāruṇaḥ
7.016.027a yasmāl lokatrayaṃ tv etad rāvitaṃ bhayam āgatam
7.016.027c tasmāt tvaṃ rāvaṇo nāma nāmnā tena bhaviṣyasi
7.016.028a devatā mānuṣā yakṣā ye cānye jagatītale
7.016.028c evaṃ tvām abhidhāsyanti rāvaṇaṃ lokarāvaṇam
7.016.029a gaccha paulastya visrabdhaḥ pathā yena tvam icchasi
7.016.029c mayā tvam abhyanujñāto rākṣasādhipa gamyatām
7.016.030a sākṣān maheśvareṇaivaṃ kṛtanāmā sa rāvaṇaḥ
7.016.030c abhivādya mahādevaṃ vimānaṃ tat samāruhat
7.016.031a tato mahītale rāma paricakrāma rāvaṇaḥ
7.016.031c kṣatriyān sumahāvīryān bādhamānas tatas tataḥ
7.017.001a atha rājan mahābāhur vicaran sa mahītalam
7.017.001c himavadvanam āsādya paricakrāma rāvaṇaḥ
7.017.002a tatrāpaśyata vai kanyāṃ kṛṣṭājinajaṭādharām
7.017.002c ārṣeṇa vidhinā yuktāṃ tapantīṃ devatām iva
7.017.003a sa dṛṣṭvā rūpasaṃpannāṃ kanyāṃ tāṃ sumahāvratām
7.017.003c kāmamohaparītātmā papraccha prahasann iva
7.017.004a kim idaṃ vartase bhadre viruddhaṃ yauvanasya te
7.017.004c na hi yuktā tavaitasya rūpasyeyaṃ pratikriyā
7.017.005a kasyāsi duhitā bhadre ko vā bhartā tavānaghe
7.017.005c pṛcchataḥ śaṃsa me śīghraṃ ko vā hetus tapo'rjane
7.017.006a evam uktā tu sā kanyā tenānāryeṇa rakṣasā
7.017.006c abravīd vidhivat kṛtvā tasyātithyaṃ tapodhanā
7.017.007a kuśadhvajo nāma pitā brahmarṣir mama dhārmikaḥ
7.017.007c bṛhaspatisutaḥ śrīmān buddhyā tulyo bṛhaspateḥ
7.017.008a tasyāhaṃ kurvato nityaṃ vedābhyāsaṃ mahātmanaḥ
7.017.008c saṃbhūtā vānmayī kanyā nāmnā vedavatī smṛtā
7.017.009a tato devāḥ sagandharvā yakṣarākṣasapannagāḥ
7.017.009c te cāpi gatvā pitaraṃ varaṇaṃ rocayanti me
7.017.010a na ca māṃ sa pitā tebhyo dattavān rākṣaseśvara
7.017.010c kāraṇaṃ tad vadiṣyāmi niśāmaya mahābhuja
7.017.011a pitus tu mama jāmātā viṣṇuḥ kila surottamaḥ
7.017.011c abhipretas trilokeśas tasmān nānyasya me pitāḥ
7.017.012a dātum icchati dharmātmā tac chrutvā baladarpitaḥ
7.017.012c śambhur nāma tato rājā daityānāṃ kupito 'bhavat
7.017.012e tena rātrau prasupto me pitā pāpena hiṃsitaḥ
7.017.013a tato me jananī dīnā tac charīraṃ pitur mama
7.017.013c pariṣvajya mahābhāgā praviṣṭā dahanaṃ saha
7.017.014a tato manorathaṃ satyaṃ pitur nārāyaṇaṃ prati
7.017.014c karomīti mamecchā ca hṛdaye sādhu viṣṭhitā
7.017.015a ahaṃ pretagatasyāpi kariṣye kāṅkṣitaṃ pituḥ
7.017.015c iti pratijñām āruhya carāmi vipulaṃ tapaḥ
7.017.016a etat te sarvam ākhyātaṃ mayā rākṣasapuṃgava
7.017.016c āśritāṃ viddhi māṃ dharmaṃ nārāyaṇapatīcchayā
7.017.017a vijñātas tvaṃ hi me rājan gaccha paulastyanandana
7.017.017c jānāmi tapasā sarvaṃ trailokye yad dhi vartate
7.017.018a so 'bravīd rāvaṇas tatra tāṃ kanyāṃ sumahāvratām
7.017.018c avaruhya vimānāgrāt kandarpaśarapīḍitaḥ
7.017.019a avaliptāsi suśroṇi yasyās te matir īdṛśī
7.017.019c vṛddhānāṃ mṛgaśāvākṣi bhrājate dharmasaṃcayaḥ
7.017.020a tvaṃ sarvaguṇasaṃpannā nārhase kartum īdṛśam
7.017.020c trailokyasundarī bhīru yauvane vārdhakaṃ vidhim
7.017.021a kaś ca tāvad asau yaṃ tvaṃ viṣṇur ity abhibhāṣase
7.017.021c vīryeṇa tapasā caiva bhogena ca balena ca
7.017.021e na mayāsau samo bhadre yaṃ tvaṃ kāmayase 'ṅgane
7.017.022a ma maivam iti sā kanyā tam uvāca niśācaram
7.017.022c mūrdhajeṣu ca tāṃ rakṣaḥ karāgreṇa parāmṛśat
7.017.023a tato vedavatī kruddhā keśān hastena sācchinat
7.017.023c uvācāgniṃ samādhāya maraṇāya kṛtatvarā
7.017.024a dharṣitāyās tvayānārya nedānīṃ mama jīvitam
7.017.024c rakṣas tasmāt pravekṣyāmi paśyatas te hutāśanam
7.017.025a yasmāt tu dharṣitā cāham apāpā cāpy anāthavat
7.017.025c tasmāt tava vadhārthaṃ vai samutpatsyāmy ahaṃ punaḥ
7.017.026a na hi śakyaḥ striyā pāpa hantuṃ tvaṃ tu viśeṣataḥ
7.017.026c śāpe tvayi mayotsṛṣṭe tapasaś ca vyayo bhavet
7.017.027a yadi tv asti mayā kiṃ cit kṛtaṃ dattaṃ hutaṃ tathā
7.017.027c tena hy ayonijā sādhvī bhaveyaṃ dharmiṇaḥ sutā
7.017.028a evam uktvā praviṣṭā sā jvalantaṃ vai hutāśanam
7.017.028c papāta ca divo divyā puṣpavṛṣṭiḥ samantataḥ
7.017.029a pūrvaṃ krodhahataḥ śatrur yayāsau nihatas tvayā
7.017.029c samupāśritya śailābhaṃ tava vīryam amānuṣam
7.017.030a evam eṣā mahābhāgā martyeṣūtpadyate punaḥ
7.017.030c kṣetre halamukhagraste vedyām agniśikhopamā
7.017.031a eṣā vedavatī nāma pūrvam āsīt kṛte yuge
7.017.031c tretāyugam anuprāpya vadhārthaṃ tasya rakṣasaḥ
7.017.031e sītotpanneti sītaiṣā mānuṣaiḥ punar ucyate
7.018.001a praviṣṭāyāaṃ hutāśaṃ tu vedavatyāṃ sa rāvaṇaḥ
7.018.001c puṣpakaṃ tat samāruhya paricakrāma medinīm
7.018.002a tato maruttaṃ nṛpatiṃ yajantaṃ saha daivataiḥ
7.018.002c uśīrabījam āsādya dadarśa sa tu rākṣasaḥ
7.018.003a saṃvarto nāma brahmarṣir bhrātā sākṣād bṛhaspateḥ
7.018.003c yājayām āsa dharmajñaḥ sarvair brahmagaṇair vṛtaḥ
7.018.004a dṛṣṭvā devās tu tad rakṣo varadānena durjayam
7.018.004c tāṃ tāṃ yoniṃ samāpannās tasya dharṣaṇabhīravaḥ
7.018.005a indro mayūraḥ saṃvṛtto dharmarājas tu vāyasaḥ
7.018.005c kṛkalāso dhanādhyakṣo haṃso vai varuṇo 'bhavat
7.018.006a taṃ ca rājānam āsādya rāvaṇo rākṣasādhipaḥ
7.018.006c prāha yuddhaṃ prayacceti nirjito 'smīti vā vada
7.018.007a tato marutto nṛpatiḥ ko bhavān ity uvāca tam
7.018.007c avahāsaṃ tato muktvā rākṣaso vākyam abravīt
7.018.008a akutūhalabhāvena prīto 'smi tava pārthiva
7.018.008c dhanadasyānujaṃ yo māṃ nāvagacchasi rāvaṇam
7.018.009a triṣu lokeṣu kaḥ so 'sti yo na jānāti me balam
7.018.009c bhrātaraṃ yena nirjitya vimānam idam āhṛtam
7.018.010a tato marutto nṛpatis taṃ rākṣasam athābravīt
7.018.010c dhanyaḥ khalu bhavān yena jyeṣṭho bhrātā raṇe jitaḥ
7.018.011a nādharmasahitaṃ ślāghyaṃ na lokapratisaṃhitam
7.018.011c karma daurātmyakaṃ kṛtvā ślāghase bhrātṛnirjayāt
7.018.012a kiṃ tvaṃ prāk kevalaṃ dharmaṃ caritvā labdhavān varam
7.018.012c śrutapūrvaṃ hi na mayā yādṛśaṃ bhāṣase svayam
7.018.013a tataḥ śarāsanaṃ gṛhya sāyakāṃś ca sa pārthivaḥ
7.018.013c raṇāya niryayau kruddhaḥ saṃvarto mārgam āvṛṇot
7.018.014a so 'bravīt snehasaṃyuktaṃ maruttaṃ taṃ mahān ṛṣiḥ
7.018.014c śrotavyaṃ yadi madvākyaṃ saṃprahāro na te kṣamaḥ
7.018.015a māheśvaram idaṃ satram asamāptaṃ kulaṃ dahet
7.018.015c dīkṣitasya kuto yuddhaṃ krūratvaṃ dīkṣite kutaḥ
7.018.016a saṃśayaś ca raṇe nityaṃ rākṣasaś caiṣa durjayaḥ
7.018.016c sa nivṛtto guror vākyān maruttaḥ pṛthivīpatiḥ
7.018.016e visṛjya saśaraṃ cāpaṃ svastho makhamukho 'bhavat
7.018.017a tatas taṃ nirjitaṃ matvā ghoṣayām āsa vai śukaḥ
7.018.017c rāvaṇo jitavāṃś ceti harṣān nādaṃ ca muktavān
7.018.018a tān bhakṣayitvā tatrasthān maharṣīn yajñam āgatān
7.018.018c vitṛpto rudhirais teṣāṃ punaḥ saṃprayayau mahīm
7.018.019a rāvaṇe tu gate devāḥ sendrāś caiva divaukasaḥ
7.018.019c tataḥ svāṃ yonim āsādya tāni sattvāny athābruvan
7.018.020a harṣāt tadābravīd indro mayūraṃ nīlabarhiṇam
7.018.020c prīto 'smi tava dharmajña upakārād vihaṃgama
7.018.021a mama netrasahasraṃ yat tat te barhe bhaviṣyati
7.018.021c varṣamāṇe mayi mudaṃ prāpsyase prītilakṣaṇam
7.018.022a nīlāḥ kila purā barhā mayūrāṇāṃ narādhipa
7.018.022c surādhipād varaṃ prāpya gatāḥ sarve vicitratām
7.018.023a dharmarājo 'bravīd rāma prāgvaṃśe vāyasaṃ sthitam
7.018.023c pakṣiṃs tavāsmi suprītaḥ prītasya ca vacaḥ śṛṇu
7.018.024a yathānye vividhai rogaiḥ pīḍyante prāṇino mayā
7.018.024c te na te prabhaviṣyanti mayi prīte na saṃśayaḥ
7.018.025a mṛtyutas te bhayaṃ nāsti varān mama vihaṃgama
7.018.025c yāvat tvāṃ na vadhiṣyanti narās tāvad bhaviṣyasi
7.018.026a ye ca madviṣayasthās tu mānavāḥ kṣudhayārditāḥ
7.018.026c tvayi bhukte tu tṛptās te bhaviṣyanti sabāndhavāḥ
7.018.027a varuṇas tv abravīd dhaṃsaṃ gaṅgātoyavicāriṇam
7.018.027c śrūyatāṃ prītisaṃyuktaṃ vacaḥ patraratheśvara
7.018.028a varṇo manoharaḥ saumyaś candramaṇḍalasaṃnibhaḥ
7.018.028c bhaviṣyati tavodagraḥ śuklaphenasamaprabhaḥ
7.018.029a maccharīraṃ samāsādya kānto nityaṃ bhaviṣyasi
7.018.029c prāpsyase cātulāṃ prītim etan me prītilakṣaṇam
7.018.030a haṃsānāṃ hi purā rāma na varṇaḥ sarvapāṇḍuraḥ
7.018.030c pakṣā nīlāgrasaṃvītāḥ kroḍāḥ śaṣpāgranirmalāḥ
7.018.031a athābravīd vaiśravaṇaḥ kṛkalāsaṃ girau sthitam
7.018.031c hairaṇyaṃ saṃprayacchāmi varṇaṃ prītis tavāpy aham
7.018.032a sadravyaṃ ca śiro nityaṃ bhaviṣyati tavākṣayam
7.018.032c eṣa kāñcanako varṇo matprītyā te bhaviṣyati
7.018.033a evaṃ dattvā varāṃs tebhyas tasmin yajñotsave surāḥ
7.018.033c nivṛtte saha rājñā vai punaḥ svabhavanaṃ gatāḥ
7.019.001a atha jitvā maruttaṃ sa prayayau rākṣasādhipaḥ
7.019.001c nagarāṇi narendrāṇāṃ yuddhakāṅkṣī daśānanaḥ
7.019.002a sa samāsādya rājendrān mahendravaruṇopamān
7.019.002c abravīd rākṣasendras tu yuddhaṃ me dīyatām iti
7.019.003a nirjitāḥ smeti vā brūta eṣo hi mama niścayaḥ
7.019.003c anyathā kurvatām evaṃ mokṣo vo nopapadyate
7.019.004a tatas tu bahavaḥ prājñāḥ pārthivā dharmaṇiścayāḥ
7.019.004c nirjitāḥ smety abhāṣanta jñātvā varabalaṃ ripoḥ
7.019.005a duṣyantaḥ suratho gādhir gayo rājā purūravāḥ
7.019.005c ete sarve 'bruvaṃs tāta nirjitāḥ smeti pārthivāḥ
7.019.006a athāyodhyāṃ samāsādya rāvaṇo rākṣasādhipaḥ
7.019.006c suguptām anaraṇyena śakreṇevāmarāvatīm
7.019.007a prāha rājānam āsādya yuddhaṃ me saṃpradīyatām
7.019.007c nirjito 'smīti vā brūhi mamaitad iha śāsanam
7.019.008a anaraṇyaḥ susaṃkruddho rākṣasendram athābravīt
7.019.008c dīyate dvandvayuddhaṃ te rākṣasādhipate mayā
7.019.009a atha pūrvaṃ śrutārthena sajjitaṃ sumahad dhi yat
7.019.009c niṣkrāmat tan narendrasya balaṃ rakṣovadhodyatam
7.019.010a nāgānāṃ bahusāhasraṃ vājinām ayutaṃ tathā
7.019.010c mahīṃ saṃchādya niṣkrāntaṃ sapadātirathaṃ kṣaṇāt
7.019.011a tad rāvaṇabalaṃ prāpya balaṃ tasya mahīpateḥ
7.019.011c prāṇaśyata tadā rājan havyaṃ hutam ivānale
7.019.012a so 'paśyata narendras tu naśyamānaṃ mahad balam
7.019.012c mahārṇavaṃ samāsādya yathā pañcāpagā jalam
7.019.013a tataḥ śakradhanuḥprakhyaṃ dhanur visphārayan svayam
7.019.013c āsadāda narendrās taṃ rāvaṇaṃ krodhamūrchitaḥ
7.019.014a tato bāṇaśatāny aṣṭau pātayām āsa mūrdhani
7.019.014c tasya rākṣasarājasya ikṣvākukulanandanaḥ
7.019.015a tasya bāṇāḥ patantas te cakrire na kṣataṃ kva cit
7.019.015c vāridhārā ivābhrebhyaḥ patantyo nagamūrdhani
7.019.016a tato rākṣasarājena kruddhena nṛpatis tadā
7.019.016c talena bhihato mūrdhni sa rathān nipapāta ha
7.019.017a sa rājā patito bhūmau vihvalāṅgaḥ pravepitaḥ
7.019.017c vajradagdha ivāraṇye sālo nipatito mahān
7.019.018a taṃ prahasyābravīd rakṣa ikṣvākuṃ pṛthivīpatim
7.019.018c kim idānīṃ tvayā prāptaṃ phalaṃ māṃ prati yudhyatā
7.019.019a trailokye nāsti yo dvandvaṃ mama dadyān narādhipa
7.019.019c śaṅke pramatto bhogeṣu na śṛṇoṣi balaṃ mama
7.019.020a tasyaivaṃ bruvato rājā mandāsur vākyam abravīt
7.019.020c kiṃ śakyam iha kartuṃ vai yat kālo duratikramaḥ
7.019.021a na hy ahaṃ nirjito rakṣas tvayā cātmapraśaṃsinā
7.019.021c kāleneha vipanno 'haṃ hetubhūtas tu me bhavān
7.019.022a kiṃ tv idānīṃ mayā śakyaṃ kartuṃ prāṇaparikṣaye
7.019.022c ikṣvākuparibhāvitvād vaco vakṣyāmi rākṣasa
7.019.023a yadi dattaṃ yadi hutaṃ yadi me sukṛtaṃ tapaḥ
7.019.023c yadi guptāḥ prajāḥ samyak tathā satyaṃ vaco 'stu me
7.019.024a utpatsyate kule hy asminn ikṣvākūṇāṃ mahātmanām
7.019.024c rājā paramatejasvī yas te prāṇān hariṣyati
7.019.025a tato jaladharodagras tāḍito devadundubhiḥ
7.019.025c tasminn udāhṛte śāpe puṣpavṛṣṭiś ca khāc cyutā
7.019.026a tataḥ sa rājā rājendra gataḥ sthānaṃ triviṣṭapam
7.019.026c svargate ca nṛpe rāma rākṣasaḥ sa nyavartata
7.020.001a tato vitrāsayan martyān pṛthivyāṃ rākṣasādhipaḥ
7.020.001c āsasāda ghane tasmin nāradaṃ munisattamam
7.020.002a nāradas tu mahātejā devarṣir amitaprabhaḥ
7.020.002c abravīn meghapṛṣṭhastho rāvaṇaṃ puṣpake sthitam
7.020.003a rākṣasādhipate saumya tiṣṭha viśravasaḥ suta
7.020.003c prīto 'smy abhijanopeta vikramair ūrjitais tava
7.020.004a viṣṇunā daityaghātaiś ca tārkṣyasyoragadharṣaṇaiḥ
7.020.004c tvayā samaramardaiś ca bhṛśaṃ hi paritoṣitaḥ
7.020.005a kiṃ cid vakṣyāmi tāvat te śrotavyaṃ śroṣyase yadi
7.020.005c śrutvā cānantaraṃ kāryaṃ tvayā rākṣasapuṃgava
7.020.006a kim ayaṃ vadhyate lokas tvayāvadhyena daivataiḥ
7.020.006c hata eva hy ayaṃ loko yadā mṛtyuvaśaṃ gataḥ
7.020.007a paśya tāvan mahābāho rākṣaseśvaramānuṣam
7.020.007c lokam enaṃ vicitrārthaṃ yasya na jñāyate gatiḥ
7.020.008a kva cid vāditranṛttāni sevyante muditair janaiḥ
7.020.008c rudyate cāparair ārtair dhārāśrunayanānanaiḥ
7.020.009a mātā pitṛsutasnehair bhāryā bandhumanoramaiḥ
7.020.009c mohenāyaṃ jano dhvastaḥ kleśaṃ svaṃ nāvabudhyate
7.020.010a tat kim evaṃ parikliśya lokaṃ mohanirākṛtam
7.020.010c jita eva tvayā saumya martyaloko na saṃśayaḥ
7.020.011a evam uktas tu laṅkeśo dīpyamāna ivaujasā
7.020.011c abravīn nāradaṃ tatra saṃprahasyābhivādya ca
7.020.012a maharṣe devagandharvavihāra samarapriya
7.020.012c ahaṃ khalūdyato gantuṃ vijayārthī rasātalam
7.020.013a tato lokatrayaṃ jitvā sthāpya nāgān surān vaśe
7.020.013c samudram amṛtārthaṃ vai mathiṣyāmi rasālayam
7.020.014a athābravīd daśagrīvaṃ nārado bhagavān ṛṣiḥ
7.020.014c kva khalv idānīṃ mārgeṇa tvayānena gamiṣyate
7.020.015a ayaṃ khalu sudurgamyaḥ pitṛrājñaḥ puraṃ prati
7.020.015c mārgo gacchati durdharṣo yamasyāmitrakarśana
7.020.016a sa tu śāradameghābhaṃ muktvā hāsaṃ daśānanaḥ
7.020.016c uvāca kṛtam ity eva vacanaṃ cedam abravīt
7.020.017a tasmād eṣa mahābrahman vaivasvatavadhodyataḥ
7.020.017c gacchāmi dakṣiṇām āśāṃ yatra sūryātmajo nṛpaḥ
7.020.018a mayā hi bhagavan krodhāt pratijñātaṃ raṇārthinā
7.020.018c avajeṣyāmi caturo lokapālān iti prabho
7.020.019a tenaiṣa prasthito 'haṃ vai pitṛrājapuraṃ prati
7.020.019c prāṇisaṃkleśakartāraṃ yojayiṣyāmi mṛtyunā
7.020.020a evam uktvā daśagrīvo muniṃ tam abhivādya ca
7.020.020c prayayau dakṣiṇām āśāṃ prahṛṣṭaiḥ saha mantribhiḥ
7.020.021a nāradas tu mahātejā muhūrtaṃ dhyānam āsthitaḥ
7.020.021c cintayām āsa viprendro vidhūma iva pāvakaḥ
7.020.022a yena lokās trayaḥ sendrāḥ kliśyante sacarācarāḥ
7.020.022c kṣīṇe cāyuṣi dharme ca sa kālo hiṃsyate katham
7.020.023a yasya nityaṃ trayo lokā vidravanti bhayārditāḥ
7.020.023c taṃ kathaṃ rākṣasendro 'sau svayam evābhigacchati
7.020.024a yo vidhātā ca dhātā ca sukṛte duṣkṛte yathā
7.020.024c trailokyaṃ vijitaṃ yena taṃ kathaṃ nu vijeṣyati
7.020.025a aparaṃ kiṃ nu kṛtvaivaṃ vidhānaṃ saṃvidhāsyati
7.020.025c kautūhalasamutpanno yāsyāmi yamasādanam
7.021.001a evaṃ saṃcintya viprendro jagāma laghuvikramaḥ
7.021.001c ākhyātuṃ tad yathāvṛttaṃ yamasya sadanaṃ prati
7.021.002a apaśyat sa yamaṃ tatra devam agnipuraskṛtam
7.021.002c vidhānam upatiṣṭhantaṃ prāṇino yasya yādṛśam
7.021.003a sa tu dṛṣṭvā yamaḥ prāptaṃ maharṣiṃ tatra nāradam
7.021.003c abravīt sukham āsīnam arghyam āvedya dharmataḥ
7.021.004a kaccit kṣemaṃ nu devarṣe kaccid dharmo na naśyati
7.021.004c kim āgamanakṛtyaṃ te devagandharvasevita
7.021.005a abravīt tu tadā vākyaṃ nārado bhagavān ṛṣiḥ
7.021.005c śrūyatām abhidhāsyāmi vidhānaṃ ca vidhīyatām
7.021.006a eṣa nāmnā daśagrīvaḥ pitṛrāja niśācaraḥ
7.021.006c upayāti vaśaṃ netuṃ vikramais tvāṃ sudurjayam
7.021.007a etena kāraṇenāhaṃ tvarito 'smy āgataḥ prabho
7.021.007c daṇḍapraharaṇasyādya tava kiṃ nu kariṣyati
7.021.008a etasminn antare dūrād aṃśumantam ivoditam
7.021.008c dadṛśe divyam āyāntaṃ vimānaṃ tasya rakṣasaḥ
7.021.009a taṃ deśaṃ prabhayā tasya puṣpakasya mahābalaḥ
7.021.009c kṛtvā vitimiraṃ sarvaṃ samīpaṃ samavartata
7.021.010a sa tv apaśyan mahābāhur daśagrīvas tatas tataḥ
7.021.010c prāṇinaḥ sukṛtaṃ karma bhuñjānāṃś caiva duṣkṛtam
7.021.011a tatas tān vadhyamānāṃs tu karmabhir duṣkṛtaiḥ svakaiḥ
7.021.011c rāvaṇo mocayām āsa vikrameṇa balād balī
7.021.012a preteṣu mucyamāneṣu rākṣasena balīyasā
7.021.012c pretagopāḥ susaṃrabdhā rākṣasendram abhidravan
7.021.013a te prāsaiḥ parighaiḥ śūlair mudgaraiḥ śaktitomaraiḥ
7.021.013c puṣpakaṃ samavarṣanta śūrāḥ śatasahasraśaḥ
7.021.014a tasyāsanāni prāsādān vedikāstaraṇāni ca
7.021.014c puṣpakasya babhañjus te śīghraṃ madhukarā iva
7.021.015a devaniṣṭhānabhūtaṃ tad vimānaṃ puṣpakaṃ mṛdhe
7.021.015c bhajyamānaṃ tathaivāsīd akṣayaṃ brahmatejasā
7.021.016a tatas te rāvaṇāmātyā yathākāmaṃ yathābalam
7.021.016c ayudhyanta mahāvīryāḥ sa ca rājā daśānanaḥ
7.021.017a te tu śoṇitadigdhāṅgāḥ sarvaśastrasamāhatāḥ
7.021.017c amātyā rākṣasendrasya cakrur āyodhanaṃ mahat
7.021.018a anyonyaṃ ca mahābhāgā jaghnuḥ praharaṇair yudhi
7.021.018c yamasya ca mahat sainyaṃ rākṣasasya ca mantriṇaḥ
7.021.019a amātyāṃs tāṃs tu saṃtyajya rākṣasasya mahaujasaḥ
7.021.019c tam eva samadhāvanta śūlavarṣair daśānanam
7.021.020a tataḥ śoṇitadigdhāṅgaḥ prahārair jarjarīkṛtaḥ
7.021.020c vimāne rākṣasaśreṣṭhaḥ phullāśoka ivābabhau
7.021.021a sa śūlāni gadāḥ prāsāñ śaktitomarasāyakān
7.021.021c musalāni śilāvṛkṣān mumocāstrabalād balī
7.021.022a tāṃs tu sarvān samākṣipya tad astram apahatya ca
7.021.022c jaghnus te rākṣasaṃ ghoram ekaṃ śatasahasrakaḥ
7.021.023a parivārya ca taṃ sarve śailaṃ meghotkarā iva
7.021.023c bhindipālaiś ca śūlaiś ca nirucchvāsam akārayan
7.021.024a vimuktakavacaḥ kruddho siktaḥ śoṇitavisravaiḥ
7.021.024c sa puṣpakaṃ parityajya pṛthivyām avatiṣṭhata
7.021.025a tataḥ sa kārmukī bāṇī pṛthivyāṃ rākṣasādhipaḥ
7.021.025c labdhasaṃjño muhūrtena kruddhas tasthau yathāntakaḥ
7.021.026a tataḥ pāśupataṃ divyam astraṃ saṃdhāya kārmuke
7.021.026c tiṣṭha tiṣṭheti tān uktvā tac cāpaṃ vyapakarṣata
7.021.027a jvālāmālī sa tu śaraḥ kravyādānugato raṇe
7.021.027c mukto gulmān drumāṃś caiva bhasmakṛtvā pradhāvati
7.021.028a te tasya tejasā dagdhāḥ sainyā vaivasvatasya tu
7.021.028c raṇe tasmin nipatitā dāvadagdhā nagā iva
7.021.029a tataḥ sa sacivaiḥ sārdhaṃ rākṣaso bhīmavikramaḥ
7.021.029c nanāda sumahānādaṃ kampayann iva medinīm
7.022.001a sa tu tasya mahānādaṃ śrutvā vaivasvato yamaḥ
7.022.001c śatruṃ vijayinaṃ mene svabalasya ca saṃkṣayam
7.022.002a sa tu yodhān hatān matvā krodhaparyākulekṣaṇaḥ
7.022.002c abravīt tvaritaṃ sūtaṃ rathaḥ samupanīyatām
7.022.003a tasya sūto rathaṃ divyam upasthāpya mahāsvanam
7.022.003c sthitaḥ sa ca mahātejā āruroha mahāratham
7.022.004a pāśamudgarahastaś ca mṛtyus tasyāgrato sthitaḥ
7.022.004c yena saṃkṣipyate sarvaṃ trailokyaṃ sacarācaram
7.022.005a kāladaṇḍaś ca pārśvastho mūrtimān syandane sthitaḥ
7.022.005c yamapraharaṇaṃ divyaṃ prajvalann iva tejasā
7.022.006a tato lokās trayas trastāḥ kampante ca divaukasaḥ
7.022.006c kālaṃ kruddhaṃ tadā dṛṣṭvā lokatrayabhayāvaham
7.022.007a dṛṣṭvā tu te taṃ vikṛtaṃ rathaṃ mṛtyusamanvitam
7.022.007c sacivā rākṣasendrasya sarvalokabhayāvaham
7.022.008a laghusattvatayā sarve naṣṭasaṃjñā bhayārditāḥ
7.022.008c nātra yoddhuṃ samarthāḥ sma ity uktvā vipradudruvuḥ
7.022.009a sa tu taṃ tādṛśaṃ dṛṣṭvā rathaṃ lokabhayāvaham
7.022.009c nākṣubhyata tadā rakṣo vyathā caivāsya nābhavat
7.022.010a sa tu rāvaṇam āsādya visṛjañ śaktitomarān
7.022.010c yamo marmāṇi saṃkruddho rākṣasasya nyakṛntata
7.022.011a rāvaṇas tu sthitaḥ svasthaḥ śaravarṣaṃ mumoca ha
7.022.011c tasmin vaivasvatarathe toyavarṣam ivāmbudaḥ
7.022.012a tato mahāśaktiśataiḥ pātyamānair mahorasi
7.022.012c pratikartuṃ sa nāśaknod rākṣasaḥ śalyapīḍitaḥ
7.022.013a nānāpraharaṇair evaṃ yamenāmitrakarśinā
7.022.013c saptarātraṃ kṛte saṃkhye na bhagno vijito 'pi vā
7.022.014a tato 'bhavat punar yuddhaṃ yamarākṣasayos tadā
7.022.014c vijayākāṅkṣiṇos tatra samareṣv anivartinoḥ
7.022.015a tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
7.022.015c prajāpatiṃ puraskṛtya dadṛśus tad raṇājiram
7.022.016a saṃvarta iva lokānām abhavad yudhyatos tayoḥ
7.022.016c rākṣasānāṃ ca mukhyasya pretānām īśvarasya ca
7.022.017a rākṣasendras tataḥ kruddhaś cāpam āyamya saṃyuge
7.022.017c nirantaram ivākāśaṃ kurvan bāṇān mumoca ha
7.022.018a mṛtyuṃ caturbhir viśikhaiḥ sūtaṃ saptabhir ardayat
7.022.018c yamaṃ śarasahasreṇa śīghraṃ marmasv atāḍayat
7.022.019a tataḥ kruddhasya sahasā yamasyābhiviniḥsṛtaḥ
7.022.019c jvālāmālo viniśvāso vadanāt krodhapāvakaḥ
7.022.020a tato 'paśyaṃs tadāścaryaṃ devadānavarākṣasāḥ
7.022.020c krodhajaṃ pāvakaṃ dīptaṃ didhakṣantaṃ ripor balam
7.022.021a mṛtyus tu paramakruddho vaivasvatam athābravīt
7.022.021c muñca māṃ deva śīghraṃ tvaṃ nihanmi samare ripum
7.022.022a narakaḥ śambaro vṛtraḥ śambhuḥ kārtasvaro balī
7.022.022c namucir virocanaś caiva tāv ubhau madhukaiṭabhau
7.022.023a ete cānye ca bahavo balavanto durāsadāḥ
7.022.023c vinipannā mayā dṛṣṭāḥ kā cintāsmin niśācare
7.022.024a muñca māṃ sādhu dharmajña yāvad enaṃ nihanmy aham
7.022.024c na hi kaś cin mayā dṛṣṭo muhūrtam api jīvati
7.022.025a balaṃ mama na khalv etan maryādaiṣā nisargataḥ
7.022.025c saṃspṛṣṭo hi mayā kaś cin na jīved iti niścayaḥ
7.022.026a etat tu vacanaṃ śrutvā dharmarājaḥ pratāpavān
7.022.026c abravīt tatra taṃ mṛtyumayam enaṃ nihanmy aham
7.022.027a tataḥ saṃraktanayanaḥ kruddho vaivasvataḥ prabhuḥ
7.022.027c kāladaṇḍam amoghaṃ taṃ tolayām āsa pāṇinā
7.022.028a yasya pārśveṣu niśchidrāḥ kālapāśāḥ pratiṣṭhitāḥ
7.022.028c pāvakasparśasaṃkāśo mudgaro mūrtimān sthitaḥ
7.022.029a darśanād eva yaḥ prāṇān prāṇinām uparudhyati
7.022.029c kiṃ punas tāḍanād vāpi pīḍanād vāpi dehinaḥ
7.022.030a sa jvālāparivāras tu pibann iva niśācaram
7.022.030c karaspṛṣṭo balavatā daṇḍaḥ kruddhaḥ sudāruṇaḥ
7.022.031a tato vidudruvuḥ sarve sattvās tasmād raṇājirāt
7.022.031c surāś ca kṣubhitā dṛṣṭvā kāladaṇḍodyataṃ yamam
7.022.032a tasmin prahartukāme tu daṇḍam udyamya rāvaṇam
7.022.032c yamaṃ pitāmahaḥ sākṣād darśayitvedam abravīt
7.022.033a vaivasvata mahābāho na khalv atulavikrama
7.022.033c prahartavyaṃ tvayaitena daṇḍenāsmin niśācare
7.022.034a varaḥ khalu mayā dattas tasya tridaśapuṃgava
7.022.034c tat tvayā nānṛtaṃ kāryaṃ yan mayā vyāhṛtaṃ vacaḥ
7.022.035a amogho hy eṣa sarvāsāṃ prajānāṃ vinipātane
7.022.035c kāladaṇḍo mayā sṛṣṭaḥ pūrvaṃ mṛtyupuraskṛtaḥ
7.022.036a tan na khalv eṣa te saumya pātyo rākṣasamūrdhani
7.022.036c na hy asmin patite kaś cin muhūrtam api jīvati
7.022.037a yadi hy asmin nipatite na mriyetaiṣa rākṣasaḥ
7.022.037c mriyeta vā daśagrīvas tathāpy ubhayato 'nṛtam
7.022.038a rākṣasendrān niyacchādya daṇḍam enaṃ vadhodyatam
7.022.038c satyaṃ mama kuruṣvedaṃ lokāṃs tvaṃ samavekṣya ca
7.022.039a evam uktas tu dharmātmā pratyuvāca yamas tadā
7.022.039c eṣa vyāvartito daṇḍaḥ prabhaviṣṇur bhavān hi naḥ
7.022.040a kiṃ tv idānīṃ mayā śakyaṃ kartuṃ raṇagatena hi
7.022.040c yan mayā yan na hantavyo rākṣaso varadarpitaḥ
7.022.041a eṣa tasmāt praṇaśyāmi darśanād asya rakṣasaḥ
7.022.041c ity uktvā sarathaḥ sāśvas tatraivāntaradhīyata
7.022.042a daśagrīvas tu taṃ jitvā nāma viśrāvya cātmanaḥ
7.022.042c puṣpakeṇa tu saṃhṛṣṭo niṣkrānto yamasādanāt
7.022.043a tato vaivasvato devaiḥ saha brahmapurogamaiḥ
7.022.043c jagāma tridivaṃ hṛṣṭo nāradaś ca mahāmuniḥ
7.023.001a sa tu jitvā daśagrīvo yamaṃ tridaśapuṃgavam
7.023.001c rāvaṇas tu jayaślāghī svasahāyān dadarśa ha
7.023.002a jayena vardhayitvā ca mārīcapramukhās tataḥ
7.023.002c puṣpakaṃ bhejire sarve sāntvitā ravaṇena ha
7.023.003a tato rasātalaṃ hṛṣṭaḥ praviṣṭaḥ payaso nidhim
7.023.003c daityoraga gaṇādhyuṣṭaṃ varuṇena surakṣitam
7.023.004a sa tu bhogavatīṃ gatvā purīṃ vāsukipālitām
7.023.004c sthāpya nāgān vaśe kṛtvā yayau maṇimatīṃ purīm
7.023.005a nivātakavacās tatra daityā labdhavarā vasan
7.023.005c rākṣasas tān samāsādya yuddhena samupāhvayat
7.023.006a te tu sarve suvikrāntā daiteyā balaśālinaḥ
7.023.006c nānāpraharaṇās tatra prayuddhā yuddhadurmadāḥ
7.023.007a teṣāṃ tu yudhyamānānāṃ sāgraḥ saṃvatsaro gataḥ
7.023.007c na cānyatarayos tatra vijayo vā kṣayo 'pi vā
7.023.008a tataḥ pitāmahas tatra trailokyagatir avyayaḥ
7.023.008c ājagāma drutaṃ devo vimānavaram āsthitaḥ
7.023.009a nivātakavacānāṃ tu nivārya raṇakarma tat
7.023.009c vṛddhaḥ pitāmaho vākyam uvāca viditārthavat
7.023.010a na hy ayaṃ rāvaṇo yuddhe śakyo jetuṃ surāsuraiḥ
7.023.010c na bhavantaḥ kṣayaṃ netuṃ śakyāḥ sendraiḥ surāsuraiḥ
7.023.011a rākṣasasya sakhitvaṃ vai bhavadbhiḥ saha rocate
7.023.011c avibhaktā hi sarvārthāḥ suhṛdāṃ nātra saṃśayaḥ
7.023.012a tato 'gnisākṣikaṃ sakhyaṃ kṛtavāṃs tatra rāvaṇaḥ
7.023.012c nivātakavacaiḥ sārdhaṃ prītimān abhavat tadā
7.023.013a arcitas tair yathānyāyaṃ saṃvatsarasukhoṣitaḥ
7.023.013c svapurān nirviśeṣaṃ ca pūjāṃ prāpto daśānanaḥ
7.023.014a sa tūpadhārya māyānāṃ śatam ekonam ātmavān
7.023.014c salilendrapurānveṣī sa babhrāma rasātalam
7.023.015a tato 'śmanagaraṃ nāma kālakeyābhirakṣitam
7.023.015c taṃ vijitya muhūrtena jaghne daityāṃś catuḥśatam
7.023.016a tataḥ pāṇḍurameghābhaṃ kailāsam iva saṃsthitam
7.023.016c varuṇasyālayaṃ divyam apaśyad rākṣasādhipaḥ
7.023.017a kṣarantīṃ ca payo nityaṃ surabhiṃ gām avasthitām
7.023.017c yasyāḥ payoviniṣyandāt kṣīrodo nāma sāgaraḥ
7.023.018a yasmāc candraḥ prabhavati śītaraśmiḥ prajāhitaḥ
7.023.018c yaṃ samāsādya jīvanti phenapāḥ paramarṣayaḥ
7.023.018e amṛtaṃ yatra cotpannaṃ surā cāpi surāśinām
7.023.019a yāṃ bruvanti narā loke surabhiṃ nāma nāmataḥ
7.023.019c pradakṣiṇaṃ tu tāṃ kṛtvā rāvaṇaḥ paramādbhutām
7.023.019e praviveśa mahāghoraṃ guptaṃ bahuvidhair balaiḥ
7.023.020a tato dhārāśatākīrṇaṃ śāradābhranibhaṃ tadā
7.023.020c nityaprahṛṣṭaṃ dadṛśe varuṇasya gṛhottamam
7.023.021a tato hatvā balādhyakṣān samare taiś ca tāḍitaḥ
7.023.021c abravīt kva gato yo vo rājā śīghraṃ nivedyatām
7.023.022a yuddhārthī rāvaṇaḥ prāptas tasya yuddhaṃ pradīyatām
7.023.022c vada vā na bhayaṃ te 'sti nirjito 'smīti sāñjaliḥ
7.023.023a etasminn antare kruddhā varuṇasya mahātmanaḥ
7.023.023c putrāḥ pautrāś ca niṣkrāman gauś ca puṣkara eva ca
7.023.024a te tu vīryaguṇopetā balaiḥ parivṛtāḥ svakaiḥ
7.023.024c yuktvā rathān kāmagamān udyadbhāskaravarcasaḥ
7.023.025a tato yuddhaṃ samabhavad dāruṇaṃ lomaharṣaṇam
7.023.025c salilendrasya putrāṇāṃ rāvaṇasya ca rakṣasaḥ
7.023.026a amātyais tu mahāvīryair daśagrīvasya rakṣasaḥ
7.023.026c vāruṇaṃ tad balaṃ kṛtsnaṃ kṣaṇena vinipātitam
7.023.027a samīkṣya svabalaṃ saṃkhye varuṇasyā sutās tadā
7.023.027c arditāḥ śarajālena nivṛttā raṇakarmaṇaḥ
7.023.028a mahītalagatās te tu rāvaṇaṃ dṛśya puṣpake
7.023.028c ākāśam āśu viviśuḥ syandanaiḥ śīghragāmibhiḥ
7.023.029a mahad āsīt tatas teṣāṃ tulyaṃ sthānam avāpya tat
7.023.029c ākāśayuddhaṃ tumulaṃ devadānavayor iva
7.023.030a tatas te rāvaṇaṃ yuddhe śaraiḥ pāvakasaṃnibhaiḥ
7.023.030c vimukhīkṛtya saṃhṛṣṭā vinedur vividhān ravān
7.023.031a tato mahodaraḥ kruddho rājānaṃ dṛśya dharṣitam
7.023.031c tyaktvā mṛtyubhayaṃ vīro yuddhakāṅkṣī vyalokayat
7.023.032a tena teṣāṃ hayā ye ca kāmagāḥ pavanopamāḥ
7.023.032c mahodareṇa gadayā hatās te prayayuḥ kṣitim
7.023.033a teṣāṃ varuṇasūnūnāṃ hatvā yodhān hayāṃś ca tān
7.023.033c mumocāśu mahānādaṃ virathān prekṣya tān sthitān
7.023.034a te tu teṣāṃ rathāḥ sāśvāḥ saha sārathibhir varaiḥ
7.023.034c mahodareṇa nihatāḥ patitāḥ pṛthivītale
7.023.035a te tu tyaktvā rathān putrā varuṇasya mahātmanaḥ
7.023.035c ākāśe viṣṭhitāḥ śūrāḥ svaprabhāvān na vivyathuḥ
7.023.036a dhanūṃṣi kṛtvā sajyāni vinirbhidya mahodaram
7.023.036c rāvaṇaṃ samare kruddhāḥ sahitāḥ samabhidravan
7.023.037a tataḥ kruddho daśagrīvaḥ kālāgnir iva viṣṭhitaḥ
7.023.037c śaravarṣaṃ mahāvegaṃ teṣāṃ marmasv apātayat
7.023.038a musalāni vicitrāṇi tato bhallaśatāni ca
7.023.038c paṭṭasāṃś caiva śaktīś ca śataghnīs tomarāṃs tathā
7.023.038e pātayām āsa durdharṣas teṣām upari viṣṭhitaḥ
7.023.039a atha viddhās tu te vīrā viniṣpetuḥ padātayaḥ
7.023.040a tato rakṣo mahānādaṃ muktvā hanti sma vāruṇān
7.023.040c nānāpraharaṇair ghorair dhārāpātair ivāmbudaḥ
7.023.041a tatas te vimukhāḥ sarve patitā dharaṇītale
7.023.041c raṇāt svapuruṣaiḥ śīghraṃ gṛhāṇy eva praveśitāḥ
7.023.042a tān abravīt tato rakṣo varuṇāya nivedyatām
7.023.042c rāvaṇaṃ cābravīn mantrī prabhāso nāma vāruṇaḥ
7.023.043a gataḥ khalu mahātejā brahmalokaṃ jaleśvaraḥ
7.023.043c gāndharvaṃ varuṇaḥ śrotuṃ yaṃ tvam āhvayase yudhi
7.023.044a tat kiṃ tava vṛthā vīra pariśrāmya gate nṛpe
7.023.044c ye tu saṃnihitā vīrāḥ kumārās te parājitāḥ
7.023.045a rākṣasendras tu tac chrutvā nāma viśrāvya cātmanaḥ
7.023.045c harṣān nādaṃ vimuñcan vai niṣkrānto varuṇālayāt
7.023.046a āgatas tu pathā yena tenaiva vinivṛtya saḥ
7.023.046c laṅkām abhimukho rakṣo nabhastalagato yayau
7.024.001a nivartamānaḥ saṃhṛṣṭo rāvaṇaḥ sa durātmavān
7.024.001c jahre pathi narendrarṣidevagandharvakanyakāḥ
7.024.002a darśanīyāṃ hi yāṃ rakṣaḥ kanyāṃ strīṃ vātha paśyati
7.024.002c hatvā bandhujanaṃ tasyā vimāne saṃnyaveśayat
7.024.003a tatra pannagayakṣāṇāṃ mānuṣāṇāṃ ca rakṣasām
7.024.003c daityānāṃ dānavānāṃ ca kanyā jagrāha rāvaṇaḥ
7.024.004a dīrghakeśyaḥ sucārvaṅgyaḥ pūrṇacandranibhānanāḥ
7.024.004c śokāyattās taruṇyaś ca samastā stananamritāḥ
7.024.005a tulyam agnyarciṣāṃ tatra śokāgnibhayasaṃbhavam
7.024.005c pravepamānā duḥkhārtā mumucur bāṣpajaṃ jalam
7.024.006a tāsāṃ niśvasamānānāṃ niśvasaiḥ saṃpradīpitam
7.024.006c agnihotram ivābhāti saṃniruddhāgnipuṣpakam
7.024.007a kā cid dadhyau suduḥkhārtā hanyād api hi mām ayam
7.024.007c smṛtvā mātṝh pitṝn bhrātṝn putrān vai śvaśurān api
7.024.007e duḥkhaśokasamāviṣṭā vilepuḥ sahitāḥ striyaḥ
7.024.008a kathaṃ nu khalu me putraḥ kariṣyati mayā vinā
7.024.008c kathaṃ mātā kathaṃ bhrātā nimagnāḥ śokasāgare
7.024.009a hā kathaṃ nu kariṣyāmi bhartāraṃ daivataṃ vinā
7.024.009c mṛtyo prasīda yāce tvāṃ naya māṃ yamasādanam
7.024.010a kiṃ nu me duṣkṛtaṃ karma kṛtaṃ dehāntare purā
7.024.010c tato 'smi dharṣitānena patitā śokasāgare
7.024.011a na khalv idānīṃ paśyāmi duḥkhasyāntam ihātmanaḥ
7.024.011c aho dhin mānuṣāṃl lokān nāsti khalv adhamaḥ paraḥ
7.024.012a yad durbalā balavatā bāndhavā rāvaṇena me
7.024.012c uditenaiva sūryeṇa tārakā iva nāśitāḥ
7.024.013a aho subalavad rakṣo vadhopāyeṣu rajyate
7.024.013c aho durvṛttam ātmānaṃ svayam eva na budhyate
7.024.014a sarvathā sadṛśas tāvad vikramo 'sya durātmanaḥ
7.024.014c idaṃ tv asadṛśaṃ karma paradārābhimarśanam
7.024.015a yasmād eṣa parakhyāsu strīṣu rajyati durmatiḥ
7.024.015c tasmād dhi strīkṛtenaiva vadhaṃ prāpsyati vāraṇaḥ
7.024.016a śaptaḥ strībhiḥ sa tu tadā hatatejāḥ suniṣprabha
7.024.016c pativratābhiḥ sādhvībhiḥ sthitābhiḥ sādhu vartmani
7.024.017a evaṃ vilapamānāsu rāvaṇo rākṣasādhipaḥ
7.024.017c praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ
7.024.018a tato rākṣasarājasya svasā paramaduḥkhitā
7.024.018c pādayoḥ patitā tasya vaktum evopacakrame
7.024.019a tataḥ svasāram utthāpya rāvaṇaḥ parisāntvayan
7.024.019c abravīt kim idaṃ bhadre vaktum arhasi me drutam
7.024.020a sā bāṣpapariruddhākṣī rākṣasī vākyam abravīt
7.024.020c hatāsmi vidhavā rājaṃs tvayā balavatā kṛtā
7.024.021a ete viryāt tvayā rājan daityā vinihatā raṇe
7.024.021c kālakeyā iti khyātā mahābalaparākramāḥ
7.024.022a tatra me nihato bhartā garīyāñ jīvitād api
7.024.022c sa tvayā dayitas tatra bhrātrā śatrusamena vai
7.024.023a yā tvayāsmi hatā rājan svayam eveha bandhunā
7.024.023c duḥkhaṃ vaidhavyaśabdaṃ ca dattaṃ bhokṣyāmy ahaṃ tvayā
7.024.024a nanu nāma tvayā rakṣyo jāmātā samareṣv api
7.024.024c taṃ nihatya raṇe rājan svayam eva na lajjase
7.024.025a evam uktas tayā rakṣo bhaginyā krośamānayā
7.024.025c abravīt sāntvayitvā tāṃ sāmapūrvam idaṃ vacaḥ
7.024.026a alaṃ vatse viṣādena na bhetavyaṃ ca sarvaśaḥ
7.024.026c mānadānaviśeṣais tvāṃ toṣayiṣyāmi nityaśaḥ
7.024.027a yuddhe pramatto vyākṣipto jayakāṅkṣī kṣipañ śarān
7.024.027c nāvagacchāmi yuddheṣu svān parān vāpy ahaṃ śubhe
7.024.027e tenāsau nihataḥ saṃkhye mayā bhartā tava svasaḥ
7.024.028a asmin kāle tu yat prāptaṃ tat kariṣyāmi te hitam
7.024.028c bhrātur aiśvaryasaṃsthasya kharasya bhava pārśvataḥ
7.024.029a caturdaśānāṃ bhrātā te sahasrāṇāṃ bhaviṣyati
7.024.029c prabhuḥ prayāṇe dāne ca rākṣasānāṃ mahaujasām
7.024.030a tatra mātṛṣvasuḥ putro bhrātā tava kharaḥ prabhuḥ
7.024.030c bhaviṣyati sadā kurvan yad vakṣyasi vacaḥ svayam
7.024.031a śīghraṃ gacchatv ayaṃ śūro daṇḍakān parirakṣitum
7.024.031c dūṣaṇo 'sya balādhyakṣo bhaviṣyati mahābalaḥ
7.024.032a sa hi śapto vanoddeśaḥ kruddhenośanasā purā
7.024.032c rākṣasānām ayaṃ vāso bhaviṣyati na saṃśayaḥ
7.024.033a evam uktvā daśagrīvaḥ sainyaṃ tasyādideśa ha
7.024.033c caturdaśa sahasrāṇi rakṣasāṃ kāmarūpiṇām
7.024.034a sa taiḥ sarvaiḥ parivṛto rākṣasair ghoradarśanaiḥ
7.024.034c kharaḥ saṃprayayau śīghraṃ daṇḍakān akutobhayaḥ
7.024.035a sa tatra kārayām āsa rājyaṃ nihatakaṇṭakam
7.024.035c sā ca śūrpaṇakhā prītā nyavasad daṇḍakāvane
7.025.001a sa tu dattvā daśagrīvo vanaṃ ghoraṃ kharasya tat
7.025.001c bhaginīṃ ca samāśvāsya hṛṣṭaḥ svasthataro 'bhavat
7.025.002a tato nikumbhilā nāma laṅkāyāḥ kānanaṃ mahat
7.025.002c mahātmā rākṣasendras tat praviveśa sahānugaḥ
7.025.003a tatra yūpaśatākīrṇaṃ saumyacaityopaśobhitam
7.025.003c dadarśa viṣṭhitaṃ yajñaṃ saṃpradīptam iva śriyā
7.025.004a tataḥ kṛṣṇājinadharaṃ kamaṇḍaluśikhādhvajam
7.025.004c dadarśa svasutaṃ tatra meghanādam ariṃdamam
7.025.005a rakṣaḥpatiḥ samāsādya samāśliṣya ca bāhubhiḥ
7.025.005c abravīt kim idaṃ vatsa vartate tad bravīhi me
7.025.006a uśanā tv abravīt tatra gurur yajñasamṛddhaye
7.025.006c rāvaṇaṃ rākṣasaśreṣṭhaṃ dvijaśreṣṭho mahātapāḥ
7.025.007a aham ākhyāmi te rājañ śrūyatāṃ sarvam eva ca
7.025.007c yajñās te sapta putreṇa prāptāḥ subahuvistarāḥ
7.025.008a agniṣṭomo 'śvamedhaś ca yajño bahusuvarṇakaḥ
7.025.008c rājasūyas tathā yajño gomedho vaiṣṇavas tathā
7.025.009a māheśvare pravṛtte tu yajñe pumbhiḥ sudurlabhe
7.025.009c varāṃs te labdhavān putraḥ sākṣāt paśupater iha
7.025.010a kāmagaṃ syandanaṃ divyam antarikṣacaraṃ dhruvam
7.025.010c māyāṃ ca tāmasīṃ nāma yayā saṃpadyate tamaḥ
7.025.011a etayā kila saṃgrāme māyayā rākṣaseśvara
7.025.011c prayuddhasya gatiḥ śakyā na hi jñātuṃ surāsuraiḥ
7.025.012a akṣayāv iṣudhī bāṇaiś cāpaṃ cāpi sudurjayam
7.025.012c astraṃ ca balavat saumya śatruvidhvaṃsanaṃ raṇe
7.025.013a etān sarvān varāṃl labdhvā putras te 'yaṃ daśānana
7.025.013c adya yajñasamāptau ca tvatpratīkṣaḥ sthito aham
7.025.014a tato 'bravīd daśagrīvo na śobhanam idaṃ kṛtam
7.025.014c pūjitāḥ śatravo yasmād dravyair indrapurogamāḥ
7.025.015a ehīdānīṃ kṛtaṃ yad dhi tad akartuṃ na śakyate
7.025.015c āgaccha saumya gacchāmaḥ svam eva bhavanaṃ prati
7.025.016a tato gatvā daśagrīvaḥ saputraḥ savibhīṣaṇaḥ
7.025.016c striyo 'vatārayām āsa sarvās tā bāṣpaviklavāḥ
7.025.017a lakṣiṇyo ratnabūtāś ca devadānavarakṣasām
7.025.017c nānābhūṣaṇasaṃpannā jvalantyaḥ svena tejasā
7.025.018a vibhīṣaṇas tu tā nārīr dṛṣṭvā śokasamākulāḥ
7.025.018c tasya tāṃ ca matiṃ jñātvā dharmātmā vākyam abravīt
7.025.019a īdṛśais taiḥ samācārair yaśo'rthakulanāśanaiḥ
7.025.019c dharṣaṇaṃ prāṇināṃ dattvā svamatena viceṣṭase
7.025.020a jñātīn vai dharṣayitvemās tvayānītā varāṅganāḥ
7.025.020c tvām atikramya madhunā rājan kumbhīnasī hṛtā
7.025.021a rāvaṇas tv abravīd vākyaṃ nāvagacchāmi kiṃ tv idam
7.025.021c ko vāyaṃ yas tvayākhyāto madhur ity eva nāmataḥ
7.025.022a vibhīṣaṇas tu saṃkruddho bhrātaraṃ vākyam abravīt
7.025.022c śrūyatām asya pāpasya karmaṇaḥ phalam āgatam
7.025.023a mātāmahasya yo 'smākaṃ jyeṣṭho bhrātā sumālinaḥ
7.025.023c mālyavān iti vikhyāto vṛddhaprājño niśācaraḥ
7.025.024a pitur jyeṣṭho jananyāś ca asmākaṃ tv āryako 'bhavat
7.025.024c tasya kumbhīnasī nāma duhitur duhitābhavat
7.025.025a mātṛṣvasur athāsmākaṃ sā kanyā cānalodbhavā
7.025.025c bhavaty asmākam eṣā vai bhrātṝṇāṃ dharmataḥ svasā
7.025.026a sā hṛtā madhunā rājan rākṣasena balīyasā
7.025.026c yajñapravṛtte putre te mayi cāntarjaloṣite
7.025.027a nihatya rākṣasaśreṣṭhān amātyāṃs tava saṃmatān
7.025.027c dharṣayitvā hṛtā rājan guptā hy antaḥpure tava
7.025.028a śrutvā tv etan mahārāja kṣāntam eva hato na saḥ
7.025.028c yasmād avaśyaṃ dātavyā kanyā bhartre hi dātṛbhiḥ
7.025.028e asminn evābhisaṃprāptaṃ loke viditam astu te
7.025.029a tato 'bravīd daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ
7.025.029c kalpyatāṃ me rathaḥ śīghraṃ śūrāḥ sajjībhavantu ca
7.025.030a bhrātā me kumbhakarṇaś ca ye ca mukhyā niśācarāḥ
7.025.030c vāhanāny adhirohantu nānāpraharaṇāyudhāḥ
7.025.031a adya taṃ samare hatvā madhuṃ rāvaṇanirbhayam
7.025.031c indralokaṃ gamiṣyāmi yuddhakāṅkṣī suhṛdvṛtaḥ
7.025.032a tato vijitya tridivaṃ vaśe sthāpya puraṃdaram
7.025.032c nirvṛto vihariṣyāmi trailokyaiśvaryaśobhitaḥ
7.025.033a akṣauhiṇīsahasrāṇi catvāry ugrāṇi rakṣasām
7.025.033c nānāpraharaṇāny āśu niryayur yuddhakāṅkṣiṇām
7.025.034a indrajit tv agrataḥ sainyaṃ sainikān parigṛhya ca
7.025.034c rāvaṇo madhyataḥ śūraḥ kumbhakarṇaś ca pṛṣṭhataḥ
7.025.035a vibhīṣaṇas tu dharmātmā laṅkāyāṃ dharmam ācarat
7.025.035c te tu sarve mahābhāgā yayur madhupuraṃ prati
7.025.036a rathair nāgaiḥ kharair uṣṭrair hayair dīptair mahoragaiḥ
7.025.036c rākṣasāḥ prayayuḥ sarve kṛtvākāśaṃ nirantaram
7.025.037a daityāś ca śataśas tatra kṛtavairāḥ suraiḥ saha
7.025.037c rāvaṇaṃ prekṣya gacchantam anvagacchanta pṛṣṭhataḥ
7.025.038a sa tu gatvā madhupuraṃ praviśya ca daśānanaḥ
7.025.038c na dadarśa madhuṃ tatra bhaginīṃ tatra dṛṣṭavān
7.025.039a sā prahvā prāñjalir bhūtvā śirasā pādayor gatā
7.025.039c tasya rākṣasarājasya trastā kumbhīnasī svasā
7.025.040a tāṃ samutthāpayām āsa na bhetavyam iti bruvan
7.025.040c rāvaṇo rākṣasaśreṣṭhaḥ kiṃ cāpi karavāṇi te
7.025.041a sābravīd yadi me rājan prasannas tvaṃ mahābala
7.025.041c bhartāraṃ na mamehādya hantum arhasi mānada
7.025.042a satyavāg bhava rājendra mām avekṣasva yācatīm
7.025.042c tvayā hy uktaṃ mahābāho na bhetavyam iti svayam
7.025.043a rāvaṇas tv abravīd dhṛṣṭaḥ svasāraṃ tatra saṃsthitām
7.025.043c kva cāsau tava bhartā vai mama śīghraṃ nivedyatām
7.025.044a saha tena gamiṣyāmi suralokaṃ jayāya vai
7.025.044c tava kāruṇyasauhārdān nivṛtto 'smi madhor vadhāt
7.025.045a ity uktā sā prasuptaṃ taṃ samutthāpya niśācaram
7.025.045c abravīt saṃprahṛṣṭeva rākṣasī suvipaścitam
7.025.046a eṣa prāpto daśagrīvo mama bhrātā niśācaraḥ
7.025.046c suralokajayākāṅkṣī sāhāyye tvāṃ vṛṇoti ca
7.025.047a tad asya tvaṃ sahāyārthaṃ sabandhur gaccha rākṣasa
7.025.047c snigdhasya bhajamānasya yuktam arthāya kalpitum
7.025.048a tasyās tad vacanaṃ śrutvā tathety āha madhur vacaḥ
7.025.048c dadarśa rākṣasaśreṣṭhaṃ yathānyāyam upetya saḥ
7.025.049a pūjayām āsa dharmeṇa rāvaṇaṃ rākṣasādhipam
7.025.049c prāptapūjo daśagrīvo madhuveśmani vīryavān
7.025.049e tatra caikāṃ niśām uṣya gamanāyopacakrame
7.025.050a tataḥ kailāsam āsādya śailaṃ vaiśravaṇālayam
7.025.050c rākṣasendro mahendrābhaḥ senām upaniveśayat
7.026.001a sa tu tatra daśagrīvaḥ saha sainyena vīryavān
7.026.001c astaṃ prāpte dinakare nivāsaṃ samarocayat
7.026.002a udite vimale candre tulyaparvatavarcasi
7.026.002c sa dadarśa guṇāṃs tatra candrapādopaśobhitān
7.026.003a karṇikāravanair divyaiḥ kadambagahanais tathā
7.026.003c padminībhiś ca phullābhir mandākinyā jalair api
7.026.004a ghaṇṭānām iva saṃnādaḥ śuśruve madhurasvanaḥ
7.026.004c apsarogaṇasaṃghanāṃ gāyatāṃ dhanadālaye
7.026.005a puṣpavarṣāṇi muñcanto nagāḥ pavanatāḍitāḥ
7.026.005c śailaṃ taṃ vāsayantīva madhumādhavagandhinaḥ
7.026.006a madhupuṣparajaḥpṛktaṃ gandham ādāya puṣkalam
7.026.006c pravavau vardhayan kāmaṃ rāvaṇasya sukho 'nilaḥ
7.026.007a geyāt puṣpasamṛddhyā ca śaityād vāyor guṇair gireḥ
7.026.007c pravṛttāyāṃ rajanyāṃ ca candrasyodayanena ca
7.026.008a rāvaṇaḥ sumahāvīryaḥ kāmabāṇavaśaṃ gataḥ
7.026.008c viniśvasya viniśvasya śaśinaṃ samavaikṣata
7.026.009a etasminn antare tatra divyapuṣpavibhūṣitā
7.026.009c sarvāpsarovarā rambhā pūrṇacandranibhānanā
7.026.010a kṛtair viśeṣakair ārdraiḥ ṣaḍartukusumotsavaiḥ
7.026.010c nīlaṃ satoyameghābhaṃ vastraṃ samavaguṇṭhitā
7.026.011a yasya vaktraṃ śaśinibhaṃ bhruvau cāpanibhe śubhe
7.026.011c ūrū karikarākārau karau pallavakomalau
7.026.011e sainyamadhyena gacchantī rāvaṇenopalakṣitā
7.026.012a tāṃ samutthāya rakṣendraḥ kāmabāṇabalārditaḥ
7.026.012c kare gṛhītvā gacchantīṃ smayamāno 'bhyabhāṣata
7.026.013a kva gacchasi varārohe kāṃ siddhiṃ bhajase svayam
7.026.013c kasyābhyudayakālo 'yaṃ yas tvāṃ samupabhokṣyate
7.026.014a tavānanarasasyādya padmotpalasugandhinaḥ
7.026.014c sudhāmṛtarasasyeva ko 'dya tṛptiṃ gamiṣyati
7.026.015a svarṇakumbhanibhau pīnau śubhau bhīru nirantarau
7.026.015c kasyorasthalasaṃsparśaṃ dāsyatas te kucāv imau
7.026.016a suvarṇacakrapratimaṃ svarṇadāmacitaṃ pṛthu
7.026.016c adhyārokṣyati kas te 'dya svargaṃ jaghanarūpiṇam
7.026.017a madviśiṣṭaḥ pumān ko 'nyaḥ śakro viṣṇur athāśvinau
7.026.017c mām atītya hi yasya tvaṃ yāsi bhīru na śobhanam
7.026.018a viśrama tvaṃ pṛthuśroṇi śilātalam idaṃ śubham
7.026.018c trailokye yaḥ prabhuś caiva tulyo mama na vidyate
7.026.019a tad eṣa prāñjaliḥ prahvo yācate tvāṃ daśānanaḥ
7.026.019c yaḥ prabhuś cāpi bhartā ca trailokyasya bhajasva mām
7.026.020a evam uktābravīd rambhā vepamānā kṛtāñjaliḥ
7.026.020c prasīda nārhase vaktum īdṛśaṃ tvaṃ hi me guruḥ
7.026.021a anyebhyo 'pi tvayā rakṣyā prāpnuyāṃ dharṣaṇaṃ yadi
7.026.021c dharmataś ca snuṣā te 'haṃ tattvam etad bravīmi te
7.026.022a abravīt tāṃ daśagrīvaś caraṇādhomukhīṃ sthitām
7.026.022c sutasya yadi me bhāryā tatas tvaṃ me snuṣā bhaveḥ
7.026.023a bāḍham ity eva sā rambhā prāha rāvaṇam uttaram
7.026.023c dharmatas te sutasyāhaṃ bhāryā rākṣasapuṃgava
7.026.024a putraḥ priyataraḥ prāṇair bhrātur vaiśravaṇasya te
7.026.024c khyāto yas triṣu lokeṣu nalakūbara ity asau
7.026.025a dharmato yo bhaved vipraḥ kṣatriyo vīryato bhavet
7.026.025c krodhād yaś ca bhaved agniḥ kṣāntyā ca vasudhāsamaḥ
7.026.026a tasyāsmi kṛtasaṃketā lokapālasutasya vai
7.026.026c tam uddiśya ca me sarvaṃ vibhūṣaṇam idaṃ kṛtam
7.026.027a yasya tasya hi nānyasya bhāvo māṃ prati tiṣṭhati
7.026.027c tena satyena māṃ rājan moktum arhasy ariṃdama
7.026.028a sa hi tiṣṭhati dharmātmā sāmprataṃ matsamutsukaḥ
7.026.028c tan na vighnaṃ sutasyeha kartum arhasi muñca mām
7.026.029a sadbhir ācaritaṃ mārgaṃ gaccha rākṣasapuṃgava
7.026.029c mānanīyo mayā hi tvaṃ lālanīyā tathāsmi te
7.026.030a evaṃ bruvāṇāṃ rambhāṃ tāṃ dharmārthasahitaṃ vacaḥ
7.026.030c nirbhartsya rākṣaso mohāt pratigṛhya balād balī
7.026.030e kāmamohābhisaṃrabdho maithunāyopacakrame
7.026.031a sā vimuktā tato rambhā bhraṣṭamālyavibhūṣaṇā
7.026.031c gajendrākrīḍamathitā  nadīvākulatāṃ gatā
7.026.032a sā vepamānā lajjantī bhītā karakṛtāñjaliḥ
7.026.032c nalakūbaram āsādya pādayor nipapāta ha
7.026.033a tadavasthāṃ ca tāṃ dṛṣṭvā mahātmā nalakūbaraḥ
7.026.033c abravīt kim idaṃ bhadre pādayoḥ patitāsi me
7.026.034a sā tu niśvasamānā ca vepamānātha sāñjaliḥ
7.026.034c tasmai sarvaṃ yathātathyam ākhyātum upacakrame
7.026.035a eṣa deva daśagrīvaḥ prāpto gantuṃ triviṣṭapam
7.026.035c tena sainyasahāyena niśeha pariṇāmyate
7.026.036a āyāntī tena dṛṣṭāsmi tvatsakāśam ariṃdama
7.026.036c gṛhītvā tena pṛṣṭāsmi kasya tvam iti rakṣasā
7.026.037a mayā tu sarvaṃ yat satyaṃ tad dhi tasmai niveditam
7.026.037c kāmamohābhibhūtātmā nāśrauṣīt tad vaco mama
7.026.038a yācyamāno mayā deva snuṣā te 'ham iti prabho
7.026.038c tat sarvaṃ pṛṣṭhataḥ kṛtvā balāt tenāsmi dharṣitā
7.026.039a evaṃ tvam aparādhaṃ me kṣantum arhasi mānada
7.026.039c na hi tulyaṃ balaṃ saumya striyāś ca puruṣasya ca
7.026.040a evaṃ śrutvā tu saṃkruddhas tadā vaiśvaraṇātmajaḥ
7.026.040c dharṣaṇāṃ tāṃ parāṃ śrutvā dhyānaṃ saṃpraviveśa ha
7.026.041a tasya tat karma vijñāya tadā vaiśravaṇātmajaḥ
7.026.041c muhūrtād roṣatāmrākṣas toyaṃ jagrāha pāṇinā
7.026.042a gṛhītvā salilaṃ divyam upaspṛśya yathāvidhi
7.026.042c utsasarja tadā śāpaṃ rākṣasendrāya dāruṇam
7.026.043a akāmā tena yasmāt tvaṃ balād bhadre pradharṣitā
7.026.043c tasmāt sa yuvatīm anyāṃ nākāmām upayāsyati
7.026.044a yadā tv akāmāṃ kāmārto dharṣayiṣyati yoṣitam
7.026.044c mūrdhā tu saptadhā tasya śakalībhavitā tadā
7.026.045a tasminn udāhṛte śāpe jvalitāgnisamaprabhe
7.026.045c devadundubhayo neduḥ puṣpavṛṣṭiś ca khāc cyutā
7.026.046a prajāpatimukhāś cāpi sarve devāḥ praharṣitāḥ
7.026.046c jñātvā lokagatiṃ sarvāṃ tasya mṛtyuṃ ca rakṣasaḥ
7.026.047a śrutvā tu sa daśagrīvas taṃ śāpaṃ romaharṣaṇam
7.026.047c nārīṣu maithunaṃ bhāvaṃ nākāmāsv abhyarocayat
7.027.001a kailāsaṃ laṅghayitvātha daśagrīvaḥ sarākṣasaḥ
7.027.001c āsasāda mahātejā indralokaṃ niśācaraḥ
7.027.002a tasya rākṣasasainyasya samantād upayāsyataḥ
7.027.002c devalokaṃ yayau śabdo bhidyamānārṇavopamaḥ
7.027.003a śrutvā tu rāvaṇaṃ prāptam indraḥ saṃcalitāsanaḥ
7.027.003c abravīt tatra tān devān sarvān eva samāgatān
7.027.004a ādityān savasūn rudrān viśvān sādhyān marudgaṇān
7.027.004c sajjībhavata yuddhārthaṃ rāvaṇasya durātmanaḥ
7.027.005a evam uktās tu śakreṇa devāḥ śakrasamā yudhi
7.027.005c saṃnahyanta mahāsattvā yuddhaśraddhāsamanvitāḥ
7.027.006a sa tu dīnaḥ paritrasto mahendro rāvaṇaṃ prati
7.027.006c viṣṇoḥ samīpam āgatya vākyam etad uvāca ha
7.027.007a viṣṇo kathaṃ kariṣyāmo mahāvīryaparākrama
7.027.007c asau hi balavān rakṣo yuddhārtham abhivartate
7.027.008a varapradānād balavān na khalv anyena hetunā
7.027.008c tac ca satyaṃ hi kartavyaṃ vākyaṃ deva prajāpateḥ
7.027.009a tad yathā namucir vṛtro balir narakaśambarau
7.027.009c tvan mataṃ samavaṣṭabhya yathā dagdhās tathā kuru
7.027.010a na hy anyo deva devānām āpatsu sumahābala
7.027.010c gatiḥ parāyaṇaṃ vāsti tvām ṛte puruṣottama
7.027.011a tvaṃ hi nārāyaṇaḥ śrīmān padmanābhaḥ sanātanaḥ
7.027.011c tvayāhaṃ sthāpitaś caiva devarājye sanātane
7.027.012a tad ākhyāhi yathātattvaṃ devadeva mama svayam
7.027.012c asicakrasahāyas tvaṃ yudhyase saṃyuge ripum
7.027.013a evam uktaḥ sa śakreṇa devo nārāyaṇaḥ prabhuḥ
7.027.013c abravīn na paritrāsaḥ kāryas te śrūyatāṃ ca me
7.027.014a na tāvad eṣa durvṛttaḥ śakyo daivatadānavaiḥ
7.027.014c hantuṃ yudhi samāsādya varadānena durjayaḥ
7.027.015a sarvathā tu mahat karma kariṣyati balotkaṭaḥ
7.027.015c rakṣaḥ putrasahāyo 'sau dṛṣṭam etan nisargataḥ
7.027.016a bravīṣi yat tu māṃ śakra saṃyuge yotsyasīti ha
7.027.016c naivāhaṃ pratiyotsye taṃ rāvaṇaṃ rākṣasādhipam
7.027.017a anihatya ripuṃ viṣṇur na hi pratinivartate
7.027.017c durlabhaś caiṣa kāmo 'dya varam āsādya rākṣase
7.027.018a pratijānāmi devendra tvatsamīpaṃ śatakrato
7.027.018c rākṣasasyāham evāsya bhavitā mṛtyukāraṇam
7.027.019a aham enaṃ vadhiṣyāmi rāvaṇaṃ sasutaṃ yudhi
7.027.019c devatās toṣayiṣyāmi jñātvā kālam upasthitam
7.027.020a etasminn antare nādaḥ śuśruve rajanīkṣaye
7.027.020c tasya rāvaṇasainyasya prayuddhasya samantataḥ
7.027.021a atha yuddhaṃ samabhavad devarākṣasayos tadā
7.027.021c ghoraṃ tumulanirhrādaṃ nānāpraharaṇāyudham
7.027.022a etasminn antare śūrā rākṣasā ghoradarśanāḥ
7.027.022c yuddhārtham abhyadhāvanta sacivā rāvaṇājñayā
7.027.023a mārīcaś ca prahastaś ca mahāpārśvamahodarau
7.027.023c akampano nikumbhaś ca śukaḥ sāraṇa eva ca
7.027.024a saṃhrādir dhūmaketuś ca mahādaṃṣṭro mahāmukhaḥ
7.027.024c jambumālī mahāmālī virūpākṣaś ca rākṣasaḥ
7.027.025a etaiḥ sarvair mahāvīryair vṛto rākṣasapuṃgavaḥ
7.027.025c rāvaṇasyāryakaḥ sainyaṃ sumālī praviveśa ha
7.027.026a sa hi devagaṇān sarvān nānāpraharaṇaiḥ śitaiḥ
7.027.026c vidhvaṃsayati saṃkruddhaḥ saha taiḥ kṣaṇadācaraiḥ
7.027.027a etasminn antare śūro vasūnām aṣṭamo vasuḥ
7.027.027c sāvitra iti vikhyātaḥ praviveśa mahāraṇam
7.027.028a tato yuddhaṃ samabhavat surāṇāṃ rākṣasaiḥ saha
7.027.028c kruddhānāṃ rakṣasāṃ kīrtiṃ samareṣv anivartinām
7.027.029a tatas te rākṣasāḥ śūrā devāṃs tān samare sthitān
7.027.029c nānāpraharaṇair ghorair jaghnuḥ śatasahasraśaḥ
7.027.030a surās tu rākṣasān ghorān mahāvīryān svatejasā
7.027.030c samare vividhaiḥ śastrair anayan yamasādanam
7.027.031a etasminn antare śūraḥ sumālī nāma rākṣasaḥ
7.027.031c nānāpraharaṇaiḥ kruddho raṇam evābhyavartata
7.027.032a devānāṃ tad balaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ
7.027.032c vidhvaṃsayati saṃkruddho vāyur jaladharān iva
7.027.033a te mahābāṇavarṣaiś ca śūlaiḥ prāsaiś ca dāruṇaiḥ
7.027.033c pīḍyamānāḥ surāḥ sarve na vyatiṣṭhan samāhitāḥ
7.027.034a tato vidrāvyamāṇeṣu tridaśeṣu sumālinā
7.027.034c vasūnām aṣṭamo devaḥ sāvitro vyavatiṣṭhata
7.027.035a saṃvṛtaḥ svair anīkais tu praharantaṃ niśācaram
7.027.035c vikrameṇa mahātejā vārayām āsa saṃyuge
7.027.036a sumattayos tayor āsīd yuddhaṃ loke sudāruṇam
7.027.036c sumālino vasoś caiva samareṣv anivartinoḥ
7.027.037a tatas tasya mahābāṇair vasunā sumahātmanā
7.027.037c mahān sa pannagarathaḥ kṣaṇena vinipātitaḥ
7.027.038a hatvā tu saṃyuge tasya rathaṃ bāṇaśataiḥ śitaiḥ
7.027.038c gadāṃ tasya vadhārthāya vasur jagrāha pāṇinā
7.027.039a tāṃ pradīptāṃ pragṛhyāśu kāladaṇḍanibhāṃ śubhām
7.027.039c tasya mūrdhani sāvitraḥ sumāler vinipātayat
7.027.040a tasya mūrdhani solkābhā patantī ca tadā babhau
7.027.040c sahasrākṣasamutsṛṣṭā girāv iva mahāśaniḥ
7.027.041a tasya naivāsthi kāyo vā na māṃsaṃ dadṛśe tadā
7.027.041c gadayā bhasmasādbhūto raṇe tasmin nipātitaḥ
7.027.042a taṃ dṛṣṭvā nihataṃ saṃkhye rākṣasās te samantataḥ
7.027.042c dudruvuḥ sahitāḥ sarve krośamānā mahāsvanam
7.028.001a sumālinaṃ hataṃ dṛṣṭvā vasunā bhasmasātkṛtam
7.028.001c vidrutaṃ cāpi svaṃ sainyaṃ lakṣayitvārditaṃ śaraiḥ
7.028.002a tataḥ sa balavān kruddho rāvaṇasya suto yudhi
7.028.002c nivartya rākṣasān sarvān meghanādo vyatiṣṭhata
7.028.003a sa rathenāgnivarṇena kāmagena mahārathaḥ
7.028.003c abhidudrāva senāṃ tāṃ vanāny agnir iva jvalan
7.028.004a tataḥ praviśatas tasya vividhāyudhadhāriṇaḥ
7.028.004c vidudruvur diśaḥ sarvā devās tasya ca darśanāt
7.028.005a na tatrāvasthitaḥ kaś cid raṇe tasya yuyutsataḥ
7.028.005c sarvān āvidhya vitrastān dṛṣṭvā śakro 'bhyabhāṣata
7.028.006a na bhetavyaṃ na gantavyaṃ nivartadhvaṃ raṇaṃ prati
7.028.006c eṣa gacchati me putro yuddhārtham aparājitaḥ
7.028.007a tataḥ śakrasuto devo jayanta iti viśrutaḥ
7.028.007c rathenādbhutakalpena saṃgrāmam abhivartata
7.028.008a tatas te tridaśāḥ sarve parivārya śacīsutam
7.028.008c rāvaṇasya sutaṃ yuddhe samāsādya vyavasthitāḥ
7.028.009a teṣāṃ yuddhaṃ mahad abhūt sadṛśaṃ devarakṣasām
7.028.009c kṛte mahendraputrasya rākṣasendrasutasya ca
7.028.010a tato mātaliputre tu gomukhe rākṣasātmajaḥ
7.028.010c sārathau pātayām āsa śarān kāñcanabhūṣaṇān
7.028.011a śacīsutas tv api tathā jayantas tasya sārathim
7.028.011c taṃ caiva rāvaṇiṃ kruddhaḥ pratyavidhyad raṇājire
7.028.012a tataḥ kruddho mahātejā rakṣo visphāritekṣaṇaḥ
7.028.012c rāvaṇiḥ śakraputraṃ taṃ śaravarṣair avākirat
7.028.013a tataḥ pragṛhya śastrāṇi sāravanti mahānti ca
7.028.013c śataghnīs tomarān prāsān gadākhaḍgaparaśvadhān
7.028.013e sumahānty adriśṛṅgāṇi pātayām āsa rāvaṇiḥ
7.028.014a tataḥ pravyathitā lokāḥ saṃjajñe ca tamo mahat
7.028.014c tasya rāvaṇaputrasya tadā śatrūn abhighnataḥ
7.028.015a tatas tad daivatabalaṃ samantāt taṃ śacīsutam
7.028.015c bahuprakāram asvasthaṃ tatra tatra sma dhāvati
7.028.016a nābhyajānaṃs tadānyonyaṃ śatrūn vā daivatāni vā
7.028.016c tatra tatra viparyastaṃ samantāt paridhāvitam
7.028.017a etasminn antare śūraḥ pulomā nāma vīryavān
7.028.017c daiteyas tena saṃgṛhya śacīputro 'pavāhitaḥ
7.028.018a gṛhītvā taṃ tu naptāraṃ praviṣṭaḥ sa mahodadhim
7.028.018c mātāmaho 'ryakas tasya paulomī yena sā śacī
7.028.019a praṇāśaṃ dṛśya tu surā jayantasyātidāruṇam
7.028.019c vyathitāś cāprahṛṣṭāś ca samantād vipradudruvuḥ
7.028.020a rāvaṇis tv atha saṃhṛṣṭo balaiḥ parivṛtaḥ svakaiḥ
7.028.020c abhyadhāvata devāṃs tān mumoca ca mahāsvanam
7.028.021a dṛṣṭvā praṇāśaṃ putrasya rāvaṇeś cāpi vikramam
7.028.021c mātaliṃ prāha devendro rathaḥ samupanīyatām
7.028.022a sa tu divyo mahābhīmaḥ sajja eva mahārathaḥ
7.028.022c upasthito mātalinā vāhyamāno manojavaḥ
7.028.023a tato meghā rathe tasmiṃs taḍidvanto mahāsvanāḥ
7.028.023c agrato vāyucapalā gacchanto vyanadaṃs tadā
7.028.024a nānāvādyāni vādyanta stutayaś ca samāhitāḥ
7.028.024c nanṛtuś cāpsaraḥsaṃghāḥ prayāte vāsave raṇam
7.028.025a rudrair vasubhir ādityaiḥ sādhyaiś ca samarudgaṇaiḥ
7.028.025c vṛto nānāpraharaṇair niryayau tridaśādhipaḥ
7.028.026a nirgacchatas tu śakrasya paruṣaṃ pavano vavau
7.028.026c bhāskaro niṣprabhaś cāsīn maholkāś ca prapedire
7.028.027a etasminn antare śūro daśagrīvaḥ pratāpavān
7.028.027c āruroha rathaṃ divyaṃ nirmitaṃ viśvakarmaṇā
7.028.028a pannagaiḥ sumahākāyair veṣṭitaṃ lomaharṣaṇaiḥ
7.028.028c yeṣāṃ niśvāsavātena pradīptam iva saṃyugam
7.028.029a daityair niśācaraiḥ śūrai rathaḥ saṃparivāritaḥ
7.028.029c samarābhimukho divyo mahendram abhivartata
7.028.030a putraṃ taṃ vārayitvāsau svayam eva vyavasthitaḥ
7.028.030c so 'pi yuddhād viniṣkramya rāvaṇiḥ samupāviśat
7.028.031a tato yuddhaṃ pravṛttaṃ tu surāṇāṃ rākṣasaiḥ saha
7.028.031c śastrābhivarṣaṇaṃ ghoraṃ meghānām iva saṃyuge
7.028.032a kumbhakarṇas tu duṣṭātmā nānāpraharaṇodyataḥ
7.028.032c nājñāyata tadā yuddhe saha kenāpy ayudhyata
7.028.033a dantair bhujābhyāṃ padbhyāṃ ca śaktitomarasāyakaiḥ
7.028.033c yena kenaiva saṃrabdhas tāḍayām āsa vai surān
7.028.034a tato rudrair mahābhāgaiḥ sahādityair niśācaraḥ
7.028.034c prayuddhas taiś ca saṃgrāme kṛttaḥ śastrair nirantaram
7.028.035a tatas tad rākṣasaṃ sainyaṃ tridaśaiḥ samarudgaṇaiḥ
7.028.035c raṇe vidrāvitaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ
7.028.036a ke cid vinihatāḥ śastrair veṣṭanti sma mahītale
7.028.036c vāhaneṣv avasaktāś ca sthitā evāpare raṇe
7.028.037a rathān nāgān kharān uṣṭrān pannagāṃs turagāṃs tathā
7.028.037c śiṃśumārān varāhāṃś ca piśācavadanāṃs tathā
7.028.038a tān samāliṅgya bāhubhyāṃ viṣṭabdhāḥ ke cid ucchritāḥ
7.028.038c devais tu śastrasaṃviddhā mamrire ca niśācarāḥ
7.028.039a citrakarma ivābhāti sa teṣāṃ raṇasaṃplavaḥ
7.028.039c nihatānāṃ pramattānāṃ rākṣasānāṃ mahītale
7.028.040a śoṇitodaka niṣyandākaṅkagṛdhrasamākulā
7.028.040c pravṛttā saṃyugamukhe śastragrāhavatī nadī
7.028.041a etasminn antare kruddho daśagrīvaḥ pratāpavān
7.028.041c nirīkṣya tad balaṃ sarvaṃ daivatair vinipātitam
7.028.042a sa taṃ prativigāhyāśu pravṛddhaṃ sainyasāgaram
7.028.042c tridaśān samare nighnañ śakram evābhyavartata
7.028.043a tataḥ śakro mahac cāpaṃ visphārya sumahāsvanam
7.028.043c yasya visphāraghoṣeṇa svananti sma diśo daśa
7.028.044a tad vikṛṣya mahac cāpam indro rāvaṇamūrdhani
7.028.044c nipātayām āsa śarān pāvakādityavarcasaḥ
7.028.045a tathaiva ca mahābāhur daśagrīvo vyavasthitaḥ
7.028.045c śakraṃ kārmukavibhraṣṭaiḥ śaravarṣair avākirat
7.028.046a prayudhyator atha tayor bāṇavarṣaiḥ samantataḥ
7.028.046c nājñāyata tadā kiṃ cit sarvaṃ hi tamasā vṛtam
7.029.001a tatas tamasi saṃjāte rākṣasā daivataiḥ saha
7.029.001c ayudhyanta balonmattāḥ sūdayantaḥ parasparam
7.029.002a tatas tu devasainyena rākṣasānāṃ mahad balam
7.029.002c daśāṃśaṃ sthāpitaṃ yuddhe śeṣaṃ nītaṃ yamakṣayam
7.029.003a tasmiṃs tu tamasā naddhe sarve te devarākṣasāḥ
7.029.003c anyonyaṃ nābhyajānanta yudhyamānāḥ parasparam
7.029.004a indraś ca rāvaṇaś caiva rāvaṇiś ca mahābalaḥ
7.029.004c tasmiṃs tamojālavṛte moham īyur na te trayaḥ
7.029.005a sa tu dṛṣṭvā balaṃ sarvaṃ nihataṃ rāvaṇo raṇe
7.029.005c krodham abhyāgamat tīvraṃ mahānādaṃ ca muktavān
7.029.006a krodhāt sūtaṃ ca durdharṣaḥ syandanastham uvāca ha
7.029.006c parasainyasya madhyena yāvadantaṃ nayasva mām
7.029.007a adyaitāṃs tridaśān sarvān vikramaiḥ samare svayam
7.029.007c nānāśastrair mahāsārair nāśayāmi nabhastalāt
7.029.008a aham indraṃ vadhiṣyāmi varuṇaṃ dhanadaṃ yamam
7.029.008c tridaśān vinihatyāśu svayaṃ sthāsyāmy athopari
7.029.009a viṣādo na ca kartavyaḥ śīghraṃ vāhaya me ratham
7.029.009c dviḥ khalu tvāṃ bravīmy adya yāvadantaṃ nayasva mām
7.029.010a ayaṃ sa nandanoddeśo yatra vartāmahe vayam
7.029.010c naya mām adya tatra tvam udayo yatra parvataḥ
7.029.011a tasya tadvacanaṃ śrutvā turagān sa manojavān
7.029.011c ādideśātha śatrūṇāṃ madhyenaiva ca sārathiḥ
7.029.012a tasya taṃ niścayaṃ jñātvā śakro deveśvaras tadā
7.029.012c rathasthaḥ samarasthāṃs tān devān vākyam athābravīt
7.029.013a surāḥ śṛṇuta madvākyaṃ yat tāvan mama rocate
7.029.013c jīvann eva daśagrīvaḥ sādhu rakṣo nigṛhyatām
7.029.014a eṣa hy atibalaḥ sainye rathena pavanaujasā
7.029.014c gamiṣyati pravṛddhormiḥ samudra iva parvaṇi
7.029.015a na hy eṣa hantuṃ śakyo 'dya varadānāt sunirbhayaḥ
7.029.015c tad grahīṣyāmahe rakṣo yattā bhavata saṃyuge
7.029.016a yathā baliṃ nigṛhyaitat trailokyaṃ bhujyate mayā
7.029.016c evam etasya pāpasya nigraho mama rocate
7.029.017a tato 'nyaṃ deśam āsthāya śakraḥ saṃtyajya rāvaṇam
7.029.017c ayudhyata mahātejā rākṣasān nāśayan raṇe
7.029.018a uttareṇa daśagrīvaḥ praviveśānivartitaḥ
7.029.018c dakṣiṇena tu pārśvena praviveśa śatakratuḥ
7.029.019a tataḥ sa yojanaśataṃ praviṣṭo rākṣasādhipaḥ
7.029.019c devatānāṃ balaṃ kṛtsnaṃ śaravarṣair avākirat
7.029.020a tataḥ śakro nirīkṣyātha praviṣṭaṃ taṃ balaṃ svakam
7.029.020c nyavartayad asaṃbhrāntaḥ samāvṛtya daśānanam
7.029.021a etasminn antare nādo mukto dānavarākṣasaiḥ
7.029.021c hā hatāḥ smeti taṃ dṛṣṭvā grastaṃ śakreṇa rāvaṇam
7.029.022a tato rathaṃ samāruhya rāvaṇiḥ krodhamūrchitaḥ
7.029.022c tat sainyam atisaṃkruddhaḥ praviveśa sudāruṇam
7.029.023a sa tāṃ praviśya māyāṃ tu dattāṃ gopatinā purā
7.029.023c adṛśyaḥ sarvabhūtānāṃ tat sainyaṃ samavākirat
7.029.024a tataḥ sa devān saṃtyajya śakram evābhyayād drutam
7.029.024c mahendraś ca mahātejā na dadarśa sutaṃ ripoḥ
7.029.025a sa mātaliṃ hayāṃś caiva tāḍayitvā śarottamaiḥ
7.029.025c mahendraṃ bāṇavarṣeṇa śīghrahasto hy avākirat
7.029.026a tataḥ śakro rathaṃ tyaktva visṛjya ca sa mātalim
7.029.026c airāvataṃ samāruhya mṛgayām āsa rāvaṇim
7.029.027a sa tu māyā balād rakṣaḥ saṃgrāme nābhyadṛśyata
7.029.027c kiramāṇaḥ śaraughena mahendram amitaujasaṃ
7.029.028a sa taṃ yadā pariśrāntam indraṃ mene 'tha rāvaṇiḥ
7.029.028c tadainaṃ māyayā baddhvā svasainyam abhito 'nayat
7.029.029a taṃ dṛṣṭvātha balāt tasmin māyayāpahṛtaṃ raṇe
7.029.029c mahendram amarāḥ sarve kiṃ nv etad iti cukruśuḥ
7.029.029e na hi dṛśyati vidyāvān māyayā yena nīyate
7.029.030a etasminn antare cāpi sarve suragaṇās tadā
7.029.030c abhyadravan susaṃkruddhā rāvaṇaṃ śastravṛṣṭibhiḥ
7.029.031a rāvaṇas tu samāsādya vasvādityamarudgaṇān
7.029.031c na śaśāka raṇe sthātuṃ na yoddhuṃ śastrapīḍitaḥ
7.029.032a taṃ tu dṛṣṭvā pariśrāntaṃ prahārair jarjaracchavim
7.029.032c rāvaṇiḥ pitaraṃ yuddhe 'darśanastho 'bravīd idam
7.029.033a āgaccha tāta gacchāvo nivṛttaṃ raṇakarma tat
7.029.033c jitaṃ te viditaṃ bho 'stu svastho bhava gatajvaraḥ
7.029.034a ayaṃ hi surasainyasya trailokyasya ca yaḥ prabhuḥ
7.029.034c sa gṛhīto mayā śakro bhagnamānāḥ surāḥ kṛtāḥ
7.029.035a yatheṣṭaṃ bhuṅkṣva trailokyaṃ nigṛhya ripum ojasā
7.029.035c vṛthā te kiṃ śramaṃ kṛtvā yuddhaṃ hi tava niṣphalam
7.029.036a sa daivatabalāt tasmān nivṛtto raṇakarmaṇaḥ
7.029.036c tac chrutvā rāvaṇer vākyaṃ svasthacetā daśānanaḥ
7.029.037a atha raṇavigatajvaraḥ prabhur; vijayam avāpya niśācarādhipaḥ
7.029.037c bhavanam abhi tato jagāma hṛṣṭaḥ; svasutam avāpya ca vākyam abravīt
7.029.038a atibalasadṛśaiḥ parākramais tair; mama kulamānavivardhanaṃ kṛtam
7.029.038c yad amarasamavikrama tvayā; tridaśapatis tridaśāś ca nirjitāḥ
7.029.039a tvaritam upanayasva vāsavaṃ; nagaram ito vraja sainyasaṃvṛtaḥ
7.029.039c aham api tava gacchato drutaṃ; saha sacivair anuyāmi pṛṣṭhataḥ
7.029.040a atha sa balavṛtaḥ savāhanas; tridaśapatiṃ parigṛhya rāvaṇiḥ
7.029.040c svabhavanam upagamya rākṣaso; muditamanā visasarja rākṣasān
7.030.001a jite mahendre 'tibale rāvaṇasya sutena vai
7.030.001c prajāpatiṃ puraskṛtya gatā laṅkāṃ surās tadā
7.030.002a taṃ rāvaṇaṃ samāsādya putrabhrātṛbhir āvṛtam
7.030.002c abravīd gagane tiṣṭhan sāntvapūrvaṃ prajāpatiḥ
7.030.003a vatsa rāvaṇa tuṣṭo 'smi tava putrasya saṃyuge
7.030.003c aho 'sya vikramaudāryaṃ tava tulyo 'dhiko 'pi vā
7.030.004a jitaṃ hi bhavatā sarvaṃ trailokyaṃ svena tejasā
7.030.004c kṛtā pratijñā saphalā prīto 'smi svasutena vai
7.030.005a ayaṃ ca putro 'tibalas tava rāvaṇarāvaṇiḥ
7.030.005c indrajit tv iti vikhyāto jagaty eṣa bhaviṣyati
7.030.006a balavāñ śatrunirjetā bhaviṣyaty eṣa rākṣasaḥ
7.030.006c yam āśritya tvayā rājan sthāpitās tridaśā vaśe
7.030.007a tan mucyatāṃ mahābāho mahendraḥ pākaśāsanaḥ
7.030.007c kiṃ cāsya mokṣaṇārthāya prayacchanti divaukasaḥ
7.030.008a athābravīn mahātejā indrajit samitiṃjayaḥ
7.030.008c amaratvam ahaṃ deva vṛṇomīhāsya mokṣaṇe
7.030.009a abravīt tu tadā devo rāvaṇiṃ kamalodbhavaḥ
7.030.009c nāsti sarvāmaratvaṃ hi keṣāṃ cit prāṇināṃ bhuvi
7.030.010a athābravīt sa tatrastham indrajit padmasaṃbhavam
7.030.010c śrūyatāṃ yā bhavet siddhiḥ śatakratuvimokṣaṇe
7.030.011a mameṣṭaṃ nityaśo deva havyaiḥ saṃpūjya pāvakam
7.030.011c saṃgrāmam avatartuṃ vai śatrunirjayakāṅkṣiṇaḥ
7.030.012a tasmiṃś ced asamāpte tu japyahome vibhāvasoḥ
7.030.012c yudhyeyaṃ deva saṃgrāme tadā me syād vināśanam
7.030.013a sarvo hi tapasā caiva vṛṇoty amaratāṃ pumān
7.030.013c vikrameṇa mayā tv etad amaratvaṃ pravartitam
7.030.014a evam astv iti taṃ prāha vākyaṃ devaḥ prajāpatiḥ
7.030.014c muktaś cendrajitā śakro gatāś ca tridivaṃ surāḥ
7.030.015a etasminn antare śakro dīno bhraṣṭāmbarasrajaḥ
7.030.015c rāma cintāparītātmā dhyānatatparatāṃ gataḥ
7.030.016a taṃ tu dṛṣṭvā tathābhūtaṃ prāha devaḥ prajāpatiḥ
7.030.016c śakrakrato kim utkaṇṭhāṃ karoṣi smara duṣkṛtam
7.030.017a amarendra mayā bahvyaḥ prajāḥ sṛṣṭāḥ purā prabho
7.030.017c ekavarṇāḥ samābhāṣā ekarūpāś ca sarvaśaḥ
7.030.018a tāsāṃ nāsti viśeṣo hi darśane lakṣaṇe 'pi vā
7.030.018c tato 'ham ekāgramanās tāḥ prajāḥ paryacintayam
7.030.019a so 'haṃ tāsāṃ viśeṣārthaṃ striyam ekāṃ vinirmame
7.030.019c yad yat prajānāṃ pratyaṅgaṃ viśiṣṭaṃ tat tad uddhṛtam
7.030.020a tato mayā rūpaguṇair ahalyā strī vinirmitā
7.030.020c ahalyety eva ca mayā tasyā nāma pravartitam
7.030.021a nirmitāyāṃ tu devendra tasyāṃ nāryāṃ surarṣabha
7.030.021c bhaviṣyatīti kasyaiṣā mama cintā tato 'bhavat
7.030.022a tvaṃ tu śakra tadā nārīṃ jānīṣe manasā prabho
7.030.022c sthānādhikatayā patnī mamaiṣeti puraṃdara
7.030.023a sā mayā nyāsabhūtā tu gautamasya mahātmanaḥ
7.030.023c nyastā bahūni varṣāṇi tena niryātitā ca sā
7.030.024a tatas tasya parijñāya mayā sthairyaṃ mahāmuneḥ
7.030.024c jñātvā tapasi siddhiṃ ca patnyarthaṃ sparśitā tadā
7.030.025a sa tayā saha dharmātmā ramate sma mahāmuniḥ
7.030.025c āsan nirāśā devās tu gautame dattayā tayā
7.030.026a tvaṃ kruddhas tv iha kāmātmā gatvā tasyāśramaṃ muneḥ
7.030.026c dṛṣṭavāṃś ca tadā tāṃ strīṃ dīptām agniśikhām iva
7.030.027a sā tvayā dharṣitā śakra kāmārtena samanyunā
7.030.027c dṛṣṭas tvaṃ ca tadā tena āśrame paramarṣiṇā
7.030.028a tataḥ kruddhena tenāsi śaptaḥ paramatejasā
7.030.028c gato 'si yena devendra daśābhāgaviparyayam
7.030.029a yasmān me dharṣitā patnī tvayā vāsava nirbhayam
7.030.029c tasmāt tvaṃ samare rājañ śatruhastaṃ gamiṣyasi
7.030.030a ayaṃ tu bhāvo durbuddhe yas tvayeha pravartitaḥ
7.030.030c mānuṣeṣv api sarveṣu bhaviṣyati na saṃśayaḥ
7.030.031a tatrādharmaḥ subalavān samutthāsyati yo mahān
7.030.031c tatrārdhaṃ tasya yaḥ kartā tvayy ardhaṃ nipatiṣyati
7.030.032a na ca te sthāvaraṃ sthānaṃ bhaviṣyati puraṃdara
7.030.032c etenādharmayogena yas tvayeha pravartitaḥ
7.030.033a yaś ca yaś ca surendraḥ syād dhruvaḥ sa na bhaviṣyati
7.030.033c eṣa śāpo mayā mukta ity asau tvāṃ tadābravīt
7.030.034a tāṃ tu bhāryāṃ vinirbhartsya so 'bravīt sumahātapāḥ
7.030.034c durvinīte vinidhvaṃsa mamāśramasamīpataḥ
7.030.035a rūpayauvanasaṃpannā yasmāt tvam anavasthitā
7.030.035c tasmād rūpavatī loke na tvam ekā bhaviṣyasi
7.030.036a rūpaṃ ca tat prajāḥ sarvā gamiṣyanti sudurlabham
7.030.036c yat tavedaṃ samāśritya vibhrame 'yam upasthitaḥ
7.030.037a tadā prabhṛti bhūyiṣṭhaṃ prajā rūpasamanvitāḥ
7.030.037c śāpotsargād dhi tasyedaṃ muneḥ sarvam upāgatam
7.030.038a tat smara tvaṃ mahābāho duṣkṛtaṃ yat tvayā kṛtam
7.030.038c yena tvaṃ grahaṇaṃ śatror gato nānyena vāsava
7.030.039a śīghraṃ yajasva yajñaṃ tvaṃ vaiṣṇavaṃ susamāhitaḥ
7.030.039c pāvitas tena yajñena yāsyasi tridivaṃ tataḥ
7.030.040a putraś ca tava devendra na vinaṣṭo mahāraṇe
7.030.040c nītaḥ saṃnihitaś caiva aryakeṇa mahodadhau
7.030.041a etac chrutvā mahendras tu yajñam iṣṭvā ca vaiṣṇavam
7.030.041c punas tridivam ākrāmad anvaśāsac ca devatāḥ
7.030.042a etad indrajito rāma balaṃ yat kīrtitaṃ mayā
7.030.042c nirjitas tena devendraḥ prāṇino 'nye ca kiṃ punaḥ
7.031.001a tato rāmo mahātejā vismayāt punar eva hi
7.031.001c uvāca praṇato vākyam agastyam ṛṣisattamam
7.031.002a bhagavan kiṃ tadā lokāḥ śūnyā āsan dvijottama
7.031.002c dharṣaṇāṃ yatra na prāpto rāvaṇo rākṣaseśvaraḥ
7.031.003a utāho hīnavīryās te babhuvuḥ pṛthivīkṣitaḥ
7.031.003c bahiṣkṛtā varāstraiś ca bahavo nirjitā nṛpāḥ
7.031.004a rāghavasya vacaḥ śrutvā agastyo bhagavān ṛṣiḥ
7.031.004c uvāca rāmaṃ prahasan pitāmaha iveśvaram
7.031.005a sa evaṃ bādhamānas tu pārthivān pārthivarṣabha
7.031.005c cacāra rāvaṇo rāma pṛthivyāṃ pṛthivīpate
7.031.006a tato māhiṣmatīṃ nāma purīṃ svargapurīprabhām
7.031.006c saṃprāpto yatra sāmnidhyaṃ paramaṃ vasuretasaḥ
7.031.007a tulya āsīn nṛpas tasya pratāpād vasuretasaḥ
7.031.007c arjuno nāma yasyāgniḥ śarakuṇḍe śayaḥ sadā
7.031.008a tam eva divasaṃ so 'tha haihayādhipatir balī
7.031.008c arjuno narmadāṃ rantuṃ gataḥ strībhiḥ saheśvaraḥ
7.031.009a rāvaṇo rākṣasendras tu tasyāmātyān apṛcchata
7.031.009c kvārjuno vo nṛpaḥ so 'dya śīghram ākhyātum arhatha
7.031.010a rāvaṇo 'ham anuprāpto yuddhepsur nṛvareṇa tu
7.031.010c mamāgamanam avyagrair yuṣmābhiḥ saṃnivedyatām
7.031.011a ity evaṃ rāvaṇenoktās te 'mātyāḥ suvipaścitaḥ
7.031.011c abruvan rākṣasapatim asāmnidhyaṃ mahīpateḥ
7.031.012a śrutvā viśravasaḥ putraḥ paurāṇām arjunaṃ gatam
7.031.012c apasṛtyāgato vindhyaṃ himavatsaṃnibhaṃ girim
7.031.013a sa tam abhram ivāviṣṭam udbhrāntam iva medinīm
7.031.013c apaśyad rāvaṇo vindhyam ālikhantam ivāmbaram
7.031.014a sahasraśikharopetaṃ siṃhādhyuṣitakandaram
7.031.014c prapāta patitaiḥ śītaiḥ sāṭṭahāsam ivāmbubhiḥ
7.031.015a devadānavagandharvaiḥ sāpsarogaṇakiṃnaraiḥ
7.031.015c sāha strībhiḥ krīḍamānaiḥ svargabhūtaṃ mahocchrayam
7.031.016a nadībhiḥ syandamānābhir agatipratimaṃ jalam
7.031.016c sphuṭībhiś calajihvābhir vamantam iva viṣṭhitam
7.031.017a ulkāvantaṃ darīvantaṃ himavatsaṃnibhaṃ girim
7.031.017c paśyamānas tato vindhyaṃ rāvaṇo narmadāṃ yayau
7.031.018a calopalajalāṃ puṇyāṃ paścimodadhigāminīm
7.031.018c mahiṣaiḥ sṛmaraiḥ siṃhaiḥ śārdūlarkṣagajottamaiḥ
7.031.018e uṣṇābhitaptais tṛṣitaiḥ saṃkṣobhitajalāśayām
7.031.019a cakravākaiḥ sakāraṇḍaiḥ sahaṃsajalakukkuṭaiḥ
7.031.019c sārasaiś ca sadāmattaiḥ kokūjadbhiḥ samāvṛtām
7.031.020a phulladrumakṛtottaṃsāṃ cakravākayugastanīm
7.031.020c vistīrṇapulinaśroṇīṃ haṃsāvalisumekhalām
7.031.021a puṣpareṇvanuliptāṅgīṃ jalaphenāmalāṃśukām
7.031.021c jalāvagāhasaṃsparśāṃ phullotpalaśubhekṣaṇām
7.031.022a puṣpakād avaruhyāśu narmadāṃ saritāṃ varām
7.031.022c iṣṭām iva varāṃ nārīm avagāhya daśānanaḥ
7.031.023a sa tasyāḥ puline ramye nānākusumaśobhite
7.031.023c upopaviṣṭaḥ sacivaiḥ sārdhaṃ rākṣasapuṃgavaḥ
7.031.023e narmadā darśajaṃ harṣam āptavān rākṣaseśvaraḥ
7.031.024a tataḥ salīlaṃ prahasān rāvaṇo rākṣasādhipaḥ
7.031.024c uvāca sacivāṃs tatra mārīcaśukasāraṇān
7.031.025a eṣa raśmisahasreṇa jagat kṛtveva kāñcanam
7.031.025c tīkṣṇatāpakaraḥ sūryo nabhaso madhyam āsthitaḥ
7.031.025e mām āsīnaṃ viditveha candrāyāti divākaraḥ
7.031.026a narmadā jalaśītaś ca sugandhiḥ śramanāaśanaḥ
7.031.026c madbhayād anilo hy eṣa vāty asau susamāhitaḥ
7.031.027a iyaṃ cāpi saricchreṣṭhā narmadā narma vardhinī
7.031.027c līnamīnavihaṃgormiḥ sabhayevāṅganā sthitā
7.031.028a tad bhavantaḥ kṣatāḥ śastrair nṛpair indrasamair yudhi
7.031.028c candanasya raseneva rudhireṇa samukṣitāḥ
7.031.029a te yūyam avagāhadhvaṃ narmadāṃ śarmadāṃ nṛṇām
7.031.029c mahāpadmamukhā mattā gaṅgām iva mahāgajāḥ
7.031.030a asyāṃ snātvā mahānadyāṃ pāpmānaṃ vipramokṣyatha
7.031.031a aham apy atra puline śaradindusamaprabhe
7.031.031c puṣpopaharaṃ śanakaiḥ kariṣyāmi umāpateḥ
7.031.032a rāvaṇenaivam uktās tu mārīcaśukasāraṇāḥ
7.031.032c samahodaradhūmrākṣā narmadām avagāhire
7.031.033a rākṣasendragajais tais tu kṣobhyate narmadā nadī
7.031.033c vāmanāñjanapadmādyair gaṅgā iva mahāgajaiḥ
7.031.034a tatas te rākṣasāaḥ snātvā narmadāyā varāmbhasi
7.031.034c uttīrya puṣpāṇy ājahrur balyarthaṃ rāvaṇasya tu
7.031.035a narmadā puline ramye śubhrābhrasadṛśaprabhe
7.031.035c rākṣasendrair muhūrtena kṛtaḥ puṣpamayo giriḥ
7.031.036a puṣpeṣūpahṛteṣv eva rāvaṇo rākṣaseśvaraḥ
7.031.036c avatīrṇo nadīṃ snātuṃ gaṅgām iva mahāgajaḥ
7.031.037a tatra snātvā ca vidhivaj japtvā japyam anuttamam
7.031.037c narmadā salilāt tasmād uttatāra sa rāvaṇaḥ
7.031.038a rāvaṇaṃ prāñjaliṃ yāntam anvayuḥ saptarākṣasāḥ
7.031.038c yatra yatra sa yāti sma rāvaṇo rākṣasādhipaḥ
7.031.038e jāmbūnadamayaṃ liṅgaṃ tatra tatra sma nīyate
7.031.039a vālukavedimadhye tu tal liṅgaṃ sthāpya rāvaṇaḥ
7.031.039c arcayām āsa gandhaiś ca puṣpaiś cāmṛtagandhibhiḥ
7.031.040a tataḥ satām ārtiharaṃ haraṃ paraṃ; varapradaṃ candramayūkhabhūṣaṇam
7.031.040c samarcayitvā sa niśācaro jagau; prasārya hastān praṇanarta cāyatān
7.032.001a narmadā puline yatra rākṣasendraḥ sa rāvaṇaḥ
7.032.001c puṣpopahāraṃ kurute tasmād deśād adūrataḥ
7.032.002a arjuno jayatāṃ śreṣṭho māhiṣmatyāḥ patiḥ prabhuḥ
7.032.002c krīḍite saha nārībhir narmadātoyam āśritaḥ
7.032.003a tāsāṃ madhyagato rāja rarāja sa tato 'rjunaḥ
7.032.003c kareṇūnāṃ sahasrasya madhyastha iva kuñjaraḥ
7.032.004a jijñāsuḥ sa tu bāhūnāṃ sahasrasyottamaṃ balam
7.032.004c rurodha narmadā vegaṃ bāhubhiḥ sa tadārjunaḥ
7.032.005a kārtavīryabhujāsetuṃ taj jalaṃ prāpya nirmalam
7.032.005c kūlāpahāraṃ kurvāṇaṃ pratisrotaḥ pradhāvati
7.032.006a samīnanakramakaraḥ sapuṣpakuśasaṃstaraḥ
7.032.006c sa narmadāmbhaso vegaḥ prāvṛṭkāla ivābabhau
7.032.007a sa vegaḥ kārtavīryeṇa saṃpreṣiṭa ivāmbhasaḥ
7.032.007c puṣpopahāraṃ tat sarvaṃ rāvaṇasya jahāra ha
7.032.008a rāvaṇo 'rdhasamāptaṃ tu utsṛjya niyamaṃ tadā
7.032.008c narmadāṃ paśyate kāntāṃ pratikūlāṃ yathā priyām
7.032.009a paścimena tu taṃ dṛṣṭvā sāgarodgārasaṃnibham
7.032.009c vardhantam ambhaso vegaṃ pūrvām āśāṃ praviśya tu
7.032.010a tato 'nudbhrāntaśakunāṃ svābhāvye parame sthitām
7.032.010c nirvikārāṅganābhāsāṃ paśyate rāvaṇo nadīm
7.032.011a savyetarakarāṅgulyā saśabdaṃ ca daśānanaḥ
7.032.011c vegaprabhavam anveṣṭuṃ so 'diśac chukasāraṇau
7.032.012a tau tu rāvaṇasaṃdiṣṭau bhrātarau śukasāraṇau
7.032.012c vyomāntaracarau vīrau prasthitau paścimonmukhau
7.032.013a ardhayojanamātraṃ tu gatvā tau tu niśācarau
7.032.013c paśyetāṃ puruṣaṃ toye krīḍantaṃ sahayoṣitam
7.032.014a bṛhatsālapratīkaśaṃ toyavyākulamūrdhajam
7.032.014c madaraktāntanayanaṃ madanākāravarcasaṃ
7.032.015a nadīṃ bāhusahasreṇa rundhantam arimardanam
7.032.015c giriṃ pādasahasreṇa rundhantam iva medinīm
7.032.016a bālānāṃ varanārīṇāṃ sahasreṇābhisaṃvṛtam
7.032.016c samadānāṃ kareṇūnāṃ sahasreṇeva kuñjaram
7.032.017a tam adbhutatamaṃ dṛṣṭvā rākṣasau śukasāraṇau
7.032.017c saṃnivṛttāv upāgamya rāvaṇaṃ tam athocatuḥ
7.032.018a bṛhatsālapratīkāśaḥ ko 'py asau rākṣaseśvara
7.032.018c narmadāṃ rodhavad ruddhvā krīḍāpayati yoṣitaḥ
7.032.019a tena bāhusahasreṇa saṃniruddhajalā nadī
7.032.019c sāgarodgārasaṃkāśān udgārān sṛjate muhuḥ
7.032.020a ity evaṃ bhāṣamāṇau tau niśamya śukasāraṇau
7.032.020c rāvaṇo 'rjuna ity uktvā uttasthau yuddhalālasaḥ
7.032.021a arjunābhimukhe tasmin prasthite rākṣaseśvare
7.032.021c sakṛd eva kṛto rāvaḥ saraktaḥ preṣito ghanaiḥ
7.032.022a mahodaramahāpārśvadhūmrākṣaśukasāraṇaiḥ
7.032.022c saṃvṛto rākṣasendras tu tatrāgād yatra so 'rjunaḥ
7.032.023a nātidīrgheṇa kālena sa tato rākṣaso balī
7.032.023c taṃ narmadā hradaṃ bhīmam ājagāmāñjanaprabhaḥ
7.032.024a sa tatra strīparivṛtaṃ vāśitābhir iva dvipam
7.032.024c narendraṃ paśyate rājā rākṣasānāṃ tadārjunam
7.032.025a sa roṣād raktanayano rākṣasendro baloddhataḥ
7.032.025c ity evam arjunāmātyān āha gambhīrayā girā
7.032.026a amātyāḥ kṣipram ākhyāta haihayasya nṛpasya vai
7.032.026c yuddhārthaṃ samanuprāpto rāvaṇo nāma nāmataḥ
7.032.027a rāvaṇasya vacaḥ śrutvā mantriṇo 'thārjunasya te
7.032.027c uttasthuḥ sāyudhās taṃ ca rāvaṇaṃ vākyam abruvan
7.032.028a yuddhasya kālo vijñātaḥ sādhu bhoḥ sādhu rāvaṇa
7.032.028c yaḥ kṣībaṃ strīvṛtaṃ caiva yoddhum icchasi no nṛpam
7.032.028e vāśitāmadhyagaṃ mattaṃ śārdūla iva kuñjaram
7.032.029a kṣamasvādya daśagrīva uṣyatāṃ rajanī tvayā
7.032.029c yuddhaśraddhā tu yady asti śvas tāta samare 'rjunam
7.032.030a yadi vāpi tvarā tubhyaṃ yuddhatṛṣṇāsamāvṛtā
7.032.030c nihatyāsmāṃs tato yuddham arjunenopayāsyasi
7.032.031a tatas te rāvaṇāmātyair amātyāḥ pārthivasya tu
7.032.031c sūditāś cāpi te yuddhe bhakṣitāś ca bubhukṣitaiḥ
7.032.032a tato halahalāśabdo narmadā tira ābabhau
7.032.032c arjunasyānuyātrāṇāṃ rāvaṇasya ca mantriṇām
7.032.033a iṣubhis tomaraiḥ śūlair vajrakalpaiḥ sakarṣaṇaiḥ
7.032.033c sarāvaṇān ardayantaḥ samantāt samabhidrutāḥ
7.032.034a haihayādhipayodhānāṃ vega āsīt sudāruṇaḥ
7.032.034c sanakramīnamakarasamudrasyeva nisvanaḥ
7.032.035a rāvaṇasya tu te 'mātyāḥ prahastaśukasāraṇāḥ
7.032.035c kārtavīryabalaṃ kruddhā nirdahanty agnitejasaḥ
7.032.036a arjunāya tu tat karma rāvaṇasya samantriṇaḥ
7.032.036c krīḍamānāya kathitaṃ puruṣair dvārarakṣibhiḥ
7.032.037a uktvā na bhetavyam iti strījanaṃ sa tato 'rjunaḥ
7.032.037c uttatāra jalāt tasmād gaṅgātoyād ivāñjanaḥ
7.032.038a krodhadūṣitanetras tu sa tato 'rjuna pāvakaḥ
7.032.038c prajajvāla mahāghoro yugānta iva pāvakaḥ
7.032.039a sa tūrṇataram ādāya varahemāṅgado gadām
7.032.039c abhidravati rakṣāṃsi tamāṃsīva divākaraḥ
7.032.040a bāhuvikṣepakaraṇāṃ samudyamya mahāgadām
7.032.040c gāruḍaṃ vegam āsthāya āpapātaiva so 'rjunaḥ
7.032.041a tasya margaṃ samāvṛtya vindhyo 'rkasyeva parvataḥ
7.032.041c sthito vindhya ivākampyaḥ prahasto musalāyudhaḥ
7.032.042a tato 'sya musalaṃ ghoraṃ lohabaddhaṃ madoddhataḥ
7.032.042c prahastaḥ preṣayan kruddho rarāsa ca yathāmbudaḥ
7.032.043a tasyāgre musalasyāgnir aśokāpīḍasaṃnibhaḥ
7.032.043c prahastakaramuktasya babhūva pradahann iva
7.032.044a ādhāvamānaṃ musalaṃ kārtavīryas tadārjunaḥ
7.032.044c nipuṇaṃ vañcayām āsa sagado gajavikramaḥ
7.032.045a tatas tam abhidudrāva prahastaṃ haihayādhipaḥ
7.032.045c bhrāmayāṇo gadāṃ gurvīṃ pañcabāhuśatocchrayām
7.032.046a tenāhato 'tivegena prahasto gadayā tadā
7.032.046c nipapāta sthitaḥ śailo vajrivajrahato yathā
7.032.047a prahastaṃ patitaṃ dṛṣṭvā mārīcaśukasāaraṇāḥ
7.032.047c samahodaradhūmrākṣā apasṛptā raṇājirāt
7.032.048a apakrānteṣv amātyeṣu prahaste ca nipātite
7.032.048c rāvaṇo 'bhyadravat tūrṇam arjunaṃ nṛpasattamam
7.032.049a sahasrabāhos tad yuddhaṃ viṃśadbāhoś ca dāruṇam
7.032.049c nṛparākṣasayos tatra ārabdhaṃ lomaharṣaṇam
7.032.050a sāgarāv iva saṃkṣubdhau calamūlāv ivācalau
7.032.050c tejoyuktāv ivādityau pradahantāv ivānalau
7.032.051a baloddhatau yathā nāgau vāśitārthe yathā vṛṣau
7.032.051c meghāv iva vinardantau siṃhāv iva balotkaṭau
7.032.052a rudrakālāv iva kruddhau tau tathā rākṣasārjunau
7.032.052c parasparaṃ gadābhyāṃ tau tāḍayām āsatur bhṛśam
7.032.053a vajraprahārān acalā yathā ghorān viṣehire
7.032.053c gadāprahārāṃs tadvat tau sahete nararākṣasau
7.032.054a yathāśaniravebhyas tu jāyate vai pratiśrutiḥ
7.032.054c tathā tābhyāṃ gadāpātair diśaḥ sarvāḥ pratiśrutāḥ
7.032.055a arjunasya gadā sā tu pātyamānāhitorasi
7.032.055c kāñcanābhaṃ nabhaś cakre vidyutsaudāmanī yathā
7.032.056a tathaiva rāvaṇenāpi pātyamānā muhur muhuḥ
7.032.056c arjunorasi nirbhāti gadolkeva mahāgirau
7.032.057a nārjunaḥ khedam āpnoti na rākṣasagaṇeśvaraḥ
7.032.057c samam āsīt tayor yuddhaṃ yathā pūrvaṃ balīndrayoḥ
7.032.058a śṛṅgair maharṣabhau yadvad dantāgrair iva kuñjarau
7.032.058c parasparaṃ vinighnantau nararākṣasasattamau
7.032.059a tato 'rjunena kruddhena sarvaprāṇena sā gadā
7.032.059c stanayor antare muktā rāvaṇasya mahāhave
7.032.060a varadānakṛtatrāṇe sā gadā rāvaṇorasi
7.032.060c durbaleva yathā senā dvidhābhūtāpatat kṣitau
7.032.061a sa tv arjunapramuktena gadāpātena rāvaṇaḥ
7.032.061c apāsarpad dhanurmātraṃ niṣasāada ca niṣṭanan
7.032.062a sa vihvalaṃ tad ālakṣya daśagrīvaṃ tato 'rjunaḥ
7.032.062c sahasā pratijagrāha garutmān iva pannagam
7.032.063a sa taṃ bāhusahasreṇa balād gṛhya daśānanam
7.032.063c babandha balavān rājā baliṃ nārāyaṇo yathā
7.032.064a badhyamāne daśagrīve siddhacāraṇadevatāḥ
7.032.064c sādhvīti vādinaḥ puṣpaiḥ kiranty arjunamūrdhani
7.032.065a vyāghro mṛgam ivādāya siṃharāḍ iva dantinam
7.032.065c rarāsa haihayo rājā harṣād ambudavan muhuḥ
7.032.066a prahastas tu samāśvasto dṛṣṭvā baddhaṃ daśānanam
7.032.066c saha tai rākasaiḥ kruddha abhidudrāva pārthivam
7.032.067a naktaṃcarāṇāṃ vegas tu teṣām āpatatāṃ babhau
7.032.067c uddhṛta ātapāpāye samudrāṇām ivādbhutaḥ
7.032.068a muñca muñceti bhāṣantas tiṣṭha tiṣṭheti cāsakṛt
7.032.068c musalāni ca śūlāni utsasarjus tadārjune
7.032.069a aprāptāny eva tāny āśu asaṃbhrāntas tadārjunaḥ
7.032.069c āyudhāny amarārīṇāṃ jagrāha ripusūdanaḥ
7.032.070a tatas tair eva rakṣāṃsi durdharaiḥ pravarāyudhaiḥ
7.032.070c bhittvā vidrāvayām āsa vāyur ambudharān iva
7.032.071a rākṣasāṃs trāsayitvā tu kārtavīryārjunas tadā
7.032.071c rāvaṇaṃ gṛhya nagaraṃ praviveśa suhṛdvṛtaḥ
7.032.072a sa kīryamāṇaḥ kusumākṣatotkarair; dvijaiḥ sapauraiḥ puruhūtasaṃnibhaḥ
7.032.072c tadārjunaḥ saṃpraviveśa tāṃ purīṃ; baliṃ nigṛhyaiva sahasralocanaḥ
7.033.001a rāvaṇagrahaṇaṃ tat tu vāyugrahaṇasaṃnibham
7.033.001c ṛṣiḥ pulastyaḥ śuśrāva kathitaṃ divi daivataiḥ
7.033.002a tataḥ putrasutasnehāt kampyamāno mahādhṛtiḥ
7.033.002c māhiṣmatīpatiṃ draṣṭum ājagāma mahān ṛṣiḥ
7.033.003a sa vāyumārgam āsthāya vāyutulyagatir dvijaḥ
7.033.003c purīṃ māhiṣmatīṃ prāpto manaḥsaṃtāpavikramaḥ
7.033.004a so 'marāvatisaṃkāśāṃ hṛṣṭapuṣṭajanāvṛtām
7.033.004c praviveśa purīṃ brahmā indrasyevāmarāvatīm
7.033.005a pādacāram ivādityaṃ niṣpatantaṃ sudurdṛśam
7.033.005c tatas te pratyabhijñāya arjunāya nyavedayan
7.033.006a pulastya iti taṃ śrutvā vacanaṃ haihayādhipaḥ
7.033.006c śirasy añjalim uddhṛtya pratyudgacchad dvijottamam
7.033.007a purohito 'sya gṛhyārghyaṃ madhuparkaṃ tathāiva ca
7.033.007c purastāt prayayau rājña indrasyeva bṛhaspatiḥ
7.033.008a tatas tam ṛṣim āyāntam udyantam iva bhāskaram
7.033.008c arjuno dṛśya saṃprāptaṃ vavandendra iveśvaram
7.033.009a sa tasya madhuparkaṃ ca pādyam arghyaṃ ca dāpayan
7.033.009c pulastyam āha rājendro harṣagadgadayā girā
7.033.010a adyeyam amarāvatyā tulyā māhiṣmatī kṛtā
7.033.010c adyāhaṃ tu dvijendrendra yasmāt paśyāmi durdṛśam
7.033.011a adya me kuśalaṃ deva adya me kulam uddhṛtam
7.033.011c yat te devagaṇair vandyau vande 'haṃ caraṇāv imau
7.033.012a idaṃ rājyam ime putrā ime dārā ime vayam
7.033.012c brahman kiṃ kurma kiṃ kāryam ājñāpayatu no bhavān
7.033.013a taṃ dharme 'gniṣu bhṛtyeṣu śivaṃ pṛṣṭvātha pārthivam
7.033.013c pulastyovāca rājānaṃ haihayānāṃ tadārjunam
7.033.014a rājendrāmalapadmākṣapūrṇacandranibhānana
7.033.014c atulaṃ te balaṃ yena daśagrīvas tvayā jitaḥ
7.033.015a bhayād yasyāvatiṣṭhetāṃ niṣpandau sāgarānilau
7.033.015c so 'yam adya tvayā baddhaḥ pautro me 'tīvadurjayaḥ
7.033.016a tat putraka yaśaḥ sphītaṃ nāma viśrāvitaṃ tvayā
7.033.016c madvākyād yācyamāno 'dya muñca vatsa daśānanam
7.033.017a pulastyājñāṃ sa gṛhyātha akiṃcanavaco 'rjunaḥ
7.033.017c mumoca pārthivendrendro rākṣasendraṃ prahṛṣṭavat
7.033.018a sa taṃ pramuktvā tridaśārim arjunaḥ; prapūjya divyābharaṇasragambaraiḥ
7.033.018c ahiṃsākaṃ sakhyam upetya sāgnikaṃ; praṇamya sa brahmasutaṃ gṛhaṃ yayau
7.033.019a pulastyenāpi saṃgamya rākṣasendraḥ pratāpavān
7.033.019c pariṣvaṅgakṛtātithyo lajjamāno visarjitaḥ
7.033.020a pitāmahasutaś cāpi pulastyo munisattamaḥ
7.033.020c mocayitvā daśagrīvaṃ brahmalokaṃ jagāma saḥ
7.033.021a evaṃ sa rāvaṇaḥ prāptaḥ kārtavīryāt tu dharṣaṇāt
7.033.021c pulastyavacanāc cāpi punar mokṣam avāptavān
7.033.022a evaṃ balibhyo balinaḥ santi rāghavanandana
7.033.022c nāvajñā parataḥ kāryā ya icchec chreya ātmanaḥ
7.033.023a tataḥ sa rājā piśitāśanānāṃ; sahasrabāhor upalabhya maitrīm
7.033.023c punar narāṇāṃ kadanaṃ cakāra; cacāra sarvāṃ pṛthivīṃ ca darpāt
7.034.001a arjunena vimuktas tu rāvaṇo rākṣasādhipaḥ
7.034.001c cacāra pṛthivīṃ sarvām anirviṇṇas tathā kṛtaḥ
7.034.002a rākṣasaṃ vā manuṣyaṃ vā śṛṇute yaṃ balādhikam
7.034.002c rāvaṇas taṃ samāsādya yuddhe hvayati darpitaḥ
7.034.003a tataḥ kadā cit kiṣkindhāṃ nagarīṃ vālipālitām
7.034.003c gatvāhvayati yuddhāya vālinaṃ hemamālinam
7.034.004a tatas taṃ vānarāmātyas tāras tārāpitā prabhuḥ
7.034.004c uvāca rāvaṇaṃ vākyaṃ yuddhaprepsum upāgatam
7.034.005a rākṣasendra gato vālī yas te pratibalo bhavet
7.034.005c nānyaḥ pramukhataḥ sthātuṃ tava śaktaḥ plavaṃgamaḥ
7.034.006a caturbhyo 'pi samudrebhyaḥ saṃdhyām anvāsya rāvaṇa
7.034.006c imaṃ muhūrtam āyāti vālī tiṣṭha muhūrtakam
7.034.007a etān asthicayān paśya ya ete śaṅkhapāṇḍurāḥ
7.034.007c yuddhārthinām ime rājan vānarādhipatejasā
7.034.008a yad vāmṛtarasaḥ pītas tvayā rāvaṇarākṣasa
7.034.008c tathā vālinam āsādya tadantaṃ tava jīvitam
7.034.009a atha vā tvarase martuṃ gaccha dakṣiṇasāgaram
7.034.009c vālinaṃ drakṣyase tatra bhūmiṣṭham iva bhāskaram
7.034.010a sa tu tāraṃ vinirbhartsya rāvaṇo rākṣaseśvaraḥ
7.034.010c puṣpakaṃ tat samāruhya prayayau dakṣiṇārṇavam
7.034.011a tatra hemagiriprakhyaṃ taruṇārkanibhānanam
7.034.011c rāvaṇo vālinaṃ dṛṣṭvā saṃdhyopāsanatatparam
7.034.012a puṣpakād avaruhyātha rāvaṇo 'ñjanasaṃnibhaḥ
7.034.012c grahītuṃ vālinaṃ tūrṇaṃ niḥśabdapadam ādravat
7.034.013a yadṛcchayonmīlayatā vālināpi sa rāvaṇaḥ
7.034.013c pāpābhiprāyavān dṛṣṭaś cakāra na ca saṃbhramam
7.034.014a śaśam ālakṣya siṃho vā pannagaṃ garuḍo yathā
7.034.014c na cintayati taṃ vālī rāvaṇaṃ pāpaniścayam
7.034.015a jighṛkṣamāṇam adyainaṃ rāvaṇaṃ pāpabuddhinam
7.034.015c kakṣāvalambinaṃ kṛtvā gamiṣyāmi mahārṇavān
7.034.016a drakṣyanty ariṃ mamāṅkasthaṃ sraṃsitorukarāmbaram
7.034.016c lambamānaṃ daśagrīvaṃ garuḍasyeva pannagam
7.034.017a ity evaṃ matim āsthāya vālī karṇam upāśritaḥ
7.034.017c japan vai naigamān mantrāṃs tasthau parvatarāḍ iva
7.034.018a tāv anyonyaṃ jighṛkṣantau harirākṣasapārthivau
7.034.018c prayatnavantau tat karma īhatur baladarpitau
7.034.019a hastagrāhyaṃ tu taṃ matvā pādaśabdena rāvaṇam
7.034.019c parāṅmukho 'pi jagrāha vālī sarpam ivāṇḍajaḥ
7.034.020a grahītukāmaṃ taṃ gṛhya rakṣasām īśvaraṃ hariḥ
7.034.020c kham utpapāta vegena kṛtvā kakṣāvalambinam
7.034.021a sa taṃ pīḍdayamānas tu vitudantaṃ nakhair muhuḥ
7.034.021c jahāra rāvaṇaṃ vālī pavanas toyadaṃ yathā
7.034.022a atha te rākṣasāmātyā hriyamāṇe daśānane
7.034.022c mumokṣayiṣavo ghorā ravamāṇā hy abhidravan
7.034.023a anvīyamānas tair vālī bhrājate 'mbaramadhyagaḥ
7.034.023c anvīyamāno meghaughair ambarastha ivāṃśumān
7.034.024a te 'śaknuvantaḥ saṃprāptaṃ vālinaṃ rākṣasottamāḥ
7.034.024c tasya bāhūruvegena pariśrāntaḥ patanti ca
7.034.025a vālimārgād apākrāman parvatendrā hi gacchataḥ
7.034.026a apakṣigaṇasaṃpāto vānarendro mahājavaḥ
7.034.026c kramaśaḥ sāgarān sarvān saṃdhyākālam avandata
7.034.027a sabhājyamāno bhūtais tu khecaraiḥ khecaro hariḥ
7.034.027c paścimaṃ sāgaraṃ vālī ājagāma sarāvaṇaḥ
7.034.028a tatra saṃdhyām upāsitvā snātvā japtvā ca vānaraḥ
7.034.028c uttaraṃ sāgaraṃ prāyād vahamāno daśānanam
7.034.029a uttare sāgare saṃdhyām upāsitvā daśānanam
7.034.029c vahamāno 'gamad vālī pūrvam ambumahānidhim
7.034.030a tatrāpi saṃdhyām anvāsya vāsaviḥ sa harīśvaraḥ
7.034.030c kiṣkindhābhimukho gṛhya rāvaṇaṃ punar āgamat
7.034.031a caturṣv api samudreṣu saṃdhyām anvāsya vānaraḥ
7.034.031c rāvaṇodvahanaśrāntaḥ kiṣkindhopavane 'patat
7.034.032a rāvaṇaṃ tu mumocātha svakakṣāt kapisattamaḥ
7.034.032c kutas tvam iti covāca prahasan rāvaṇaṃ prati
7.034.033a vismayaṃ tu mahad gatvā śramalokanirīkṣaṇaḥ
7.034.033c rākṣaseśo harīśaṃ tam idaṃ vacanam abravīt
7.034.034a vānarendra mahendrābha rākṣasendro 'smi rāvaṇaḥ
7.034.034c yuddhepsur ahaṃ saṃprāptaḥ sa cādyāsāditas tvayā
7.034.035a aho balam aho vīryam aho gambhīratā ca te
7.034.035c yenāhaṃ paśuvad gṛhya bhrāmitaś caturo 'rṇavān
7.034.036a evam aśrāntavad vīra śīghram eva ca vānara
7.034.036c māṃ caivodvahamānas tu ko 'nyo vīraḥ kramiṣyati
7.034.037a trayāṇām eva bhūtānāṃ gatir eṣā plavaṃgama
7.034.037c mano'nilasuparṇānāṃ tava vā nātra saṃśayaḥ
7.034.038a so 'haṃ dṛṣṭabalas tubhyam icchāmi haripuṃgava
7.034.038c tvayā saha ciraṃ sakhyaṃ susnigdhaṃ pāvakāgrataḥ
7.034.039a dārāḥ putrāḥ puraṃ rāṣṭraṃ bhogācchādanabhojanam
7.034.039c sarvam evāvibhaktaṃ nau bhaviṣyati harīśvara
7.034.040a tataḥ prajvālayitvāgniṃ tāv ubhau harirākṣasau
7.034.040c bhrātṛtvam upasaṃpannau pariṣvajya parasparam
7.034.041a anyonyaṃ lambitakarau tatas tau harirākṣasau
7.034.041c kiṣkindhāṃ viśatur hṛṣṭau siṃhau giriguhām iva
7.034.042a sa tatra māsam uṣitaḥ sugrīva iva rāvaṇaḥ
7.034.042c amātyair āgatair nīcas trailokyotsādanārthibhiḥ
7.034.043a evam etat purāvṛttaṃ vālinā rāvaṇaḥ prabho
7.034.043c dharṣitaś ca kṛtaś cāpi bhrātā pāvakasaṃnidhau
7.034.044a balam apratimaṃ rāma vālino 'bhavad uttamam
7.034.044c so 'pi tayā vinirdagdhaḥ śalabho vahninā yathā
7.035.001a apṛcchata tato rāmo dakṣiṇāśālayaṃ munim
7.035.001c prāñjalir vinayopeta idam āha vaco 'rthavat
7.035.002a atulaṃ balam etābhyāṃ vālino rāvaṇasya ca
7.035.002c na tv etau hanumadvīryaiḥ samāv iti matir mama
7.035.003a śauryaṃ dākṣyaṃ balaṃ dhairyaṃ prājñatā nayasādhanam
7.035.003c vikramaś ca prabhāvaś ca hanūmati kṛtālayāḥ
7.035.004a dṛṣṭvodadhiṃ viṣīdantīṃ tadaiṣa kapivāhinīm
7.035.004c samāśvāsya kapīn bhūyo yojanānāṃ śataṃ plutaḥ
7.035.005a dharṣayitvā purīṃ laṅkāṃ rāvaṇāntaḥpuraṃ tathā
7.035.005c dṛṣṭvā saṃbhāṣitā cāpi sītā viśvāsitā tathā
7.035.006a senāgragā mantrisutāḥ kiṃkarā rāvaṇātmajaḥ
7.035.006c ete hanumatā tatra ekena vinipātitāḥ
7.035.007a bhūyo bandhād vimuktena saṃbhāṣitvā daśānanam
7.035.007c laṅkā bhasmīkṛtā tena pāvakeneva medinī
7.035.008a na kālasya na śakrasya na viṣṇor vittapasya ca
7.035.008c karmāṇi tāni śrūyante yāni yuddhe hanūmataḥ
7.035.009a etasya bāhuvīryeṇa laṅkā sītā ca lakṣmaṇaḥ
7.035.009c prāpto mayā jayaś caiva rājyaṃ mitrāṇi bāndhavāḥ
7.035.010a hanūmān yadi me na syād vānarādhipateḥ sakhā
7.035.010c pravṛttam api ko vettuṃ jānakyāḥ śaktimān bhavet
7.035.011a kimarthaṃ vālī caitena sugrīvapriyakāmyayā
7.035.011c tadā vaire samutpanne na dagdho vīrudho yathā
7.035.012a na hi veditavān manye hanūmān ātmano balam
7.035.012c yad dṛṣṭavāñ jīviteṣṭaṃ kliśyantaṃ vānarādhipam
7.035.013a etan me bhagavan sarvaṃ hanūmati mahāmune
7.035.013c vistareṇa yathātattvaṃ kathayāmarapūjita
7.035.014a rāghavasya vacaḥ śrutvā hetuyuktam ṛṣis tataḥ
7.035.014c hanūmataḥ samakṣaṃ tam idaṃ vacanam abravīt
7.035.015a satyam etad raghuśreṣṭha yad bravīṣi hanūmataḥ
7.035.015c na bale vidyate tulyo na gatau na matau paraḥ
7.035.016a amoghaśāpaiḥ śāpas tu datto 'sya ṛṣibhiḥ purā
7.035.016c na veditā balaṃ yena balī sann arimardanaḥ
7.035.017a bālye 'py etena yat karma kṛtaṃ rāma mahābala
7.035.017c tan na varṇayituṃ śakyam atibālatayāsya te
7.035.018a yadi vāsti tv abhiprāyas tac chrotuṃ tava rāghava
7.035.018c samādhāya matiṃ rāma niśāmaya vadāmy aham
7.035.019a sūryadattavarasvarṇaḥ sumerur nāma parvataḥ
7.035.019c yatra rājyaṃ praśāsty asya keṣarī nāma vai pitā
7.035.020a tasya bhāryā babhūveṣṭā hy añjaneti pariśrutā
7.035.020c janayām āsa tasyāṃ vai vāyur ātmajam uttamam
7.035.021a śāliśūkasamābhāsaṃ prāsūtemaṃ tadāñjanā
7.035.021c phalāny āhartukāmā vai niṣkrāntā gahane carā
7.035.022a eṣa mātur viyogāc ca kṣudhayā ca bhṛśārditaḥ
7.035.022c ruroda śiśur atyarthaṃ śiśuḥ śarabharāḍ iva
7.035.023a tatodyantaṃ vivasvantaṃ japā puṣpotkaropamam
7.035.023c dadṛśe phalalobhāc ca utpapāta raviṃ prati
7.035.024a bālārkābhimukho bālo bālārka iva mūrtimān
7.035.024c grahītukāmo bālārkaṃ plavate 'mbaramadhyagaḥ
7.035.025a etasmin plavanāne tu śiśubhāve hanūmati
7.035.025c devadānavasiddhānāṃ vismayaḥ sumahān abhūt
7.035.026a nāpy evaṃ vegavān vāyur garuḍo na manas tathā
7.035.026c yathāyaṃ vāyuputras tu kramate 'mbaram uttamam
7.035.027a yadi tāvac chiśor asya īdṛśau gativikramau
7.035.027c yauvanaṃ balam āsādya kathaṃ vego bhaviṣyati
7.035.028a tam anuplavate vāyuḥ plavantaṃ putram ātmanaḥ
7.035.028c sūryadāhabhayād rakṣaṃs tuṣāracayaśītalaḥ
7.035.029a bahuyojanasāhasraṃ kramaty eṣa tato 'mbaram
7.035.029c pitur balāc ca bālyāc ca bhāskarābhyāśam āgataḥ
7.035.030a śiśur eṣa tv adoṣajña iti matvā divākaraḥ
7.035.030c kāryaṃ cātra samāyattam ity evaṃ na dadāha saḥ
7.035.031a yam eva divasaṃ hy eṣa grahītuṃ bhāskaraṃ plutaḥ
7.035.031c tam eva divasaṃ rāhur jighṛkṣati divākaram
7.035.032a anena ca parāmṛṣṭo rāma sūryarathopati
7.035.032c apakrāntas tatas trasto rāhuś candrārkamardanaḥ
7.035.033a sa indrabhavanaṃ gatvā saroṣaḥ siṃhikāsutaḥ
7.035.033c abravīd bhrukuṭīṃ kṛtvā devaṃ devagaṇair vṛtam
7.035.034a bubhukṣāpanayaṃ dattvā candrārkau mama vāsava
7.035.034c kim idaṃ tat tvayā dattam anyasya balavṛtrahan
7.035.035a adyāhaṃ parvakāle tu jighṛkṣuḥ sūryam āgataḥ
7.035.035c athānyo rāhur āsādya jagrāha sahasā ravim
7.035.036a sa rāhor vacanaṃ śrutvā vāsavaḥ saṃbhramānvitaḥ
7.035.036c utpapātāsanaṃ hitvā udvahan kāñcanasrajam
7.035.037a tataḥ kailāsakūṭābhaṃ caturdantaṃ madasravam
7.035.037c śṛṅgārakāriṇaṃ prāṃṣuṃ svarṇaghaṇṭāṭṭahāsinam
7.035.038a indraḥ karīndram āruhya rāhuṃ kṛtvā puraḥsaram
7.035.038c prāyād yatrābhavat sūryaḥ sahānena hanūmatā
7.035.039a athātirabhasenāgād rāhur utsṛjya vāsavam
7.035.039c anena ca sa vai dṛṣṭa ādhāvañ śailakūṭavat
7.035.040a tataḥ sūryaṃ samutsṛjya rāhum evam avekṣya ca
7.035.040c utpapāta punar vyoma grahītuṃ siṃhikā sutam
7.035.041a utsṛjyārkam imaṃ rāma ādhāvantaṃ plavaṃgamam
7.035.041c dṛṣṭvā rāhuḥ parāvṛtya mukhaśeṣaḥ parāṅmukhaḥ
7.035.042a indram āśaṃsamānas tu trātāraṃ siṃhikāsutaḥ
7.035.042c indra indreti saṃtrāsān muhur muhur abhāṣata
7.035.043a rāhor vikrośamānasya prāg evālakṣitaḥ svaraḥ
7.035.043c śrutvendrovāca māṃ bhaiṣīr ayam enaṃ nihanmy aham
7.035.044a airāvataṃ tato dṛṣṭvā mahat tad idam ity api
7.035.044c phalaṃ taṃ hastirājānam abhidudrāva mārutiḥ
7.035.045a tadāsya dhāvato rūpam airāvatajighṛkṣayā
7.035.045c muhūrtam abhavad ghoram indrāgnyor iva bhāsvaram
7.035.046a evam ādhāvamānaṃ tu nātikruddhaḥ śacīpatiḥ
7.035.046c hastāntenātimuktena kuliśenābhyatāḍayat
7.035.047a tato girau papātaiṣa indravajrābhitāḍitaḥ
7.035.047c patamānasya caitasya vāmo hanur abhajyata
7.035.048a tasmiṃs tu patite bāle vajratāḍanavihvale
7.035.048c cukrodhendrāya pavanaḥ prajānām aśivāya ca
7.035.049a viṇmūtrāśayam āvṛtya prajāsv antargataḥ prabhuḥ
7.035.049c rurodha sarvabhūtāni yathā varṣāṇi vāsavaḥ
7.035.050a vāyuprakopād bhūtāni nirucchvāsāni sarvataḥ
7.035.050c saṃdhibhir bhajyamānāni kāṣṭhabhūtāni jajñire
7.035.051a niḥsvadhaṃ nirvaṣaṭkāraṃ niṣkriyaṃ dharmavarjitam
7.035.051c vāyuprakopāt trailokyaṃ nirayastham ivābabhau
7.035.052a tataḥ prajāḥ sagandharvāḥ sadevāsuramānuṣāḥ
7.035.052c prajāpatiṃ samādhāvann asukhārtāḥ sukhaiṣiṇaḥ
7.035.053a ūcuḥ prāñjalayo devā darodaranibhodarāḥ
7.035.053c tvayā sma bhagavan sṛṣṭāḥ prajānātha caturvidhāḥ
7.035.054a tvayā datto 'yam asmākam āyuṣaḥ pavanaḥ patiḥ
7.035.054c so 'smān prāṇeśvaro bhūtvā kasmād eṣo 'dya sattama
7.035.055a rurodha duḥkhaṃ janayann antaḥpura iva striyaḥ
7.035.055c tasmāt tvāṃ śaraṇaṃ prāptā vāyunopahatā vibho
7.035.056a vāyusaṃrodhajaṃ duḥkham idaṃ no nuda śatruhan
7.035.057a etat prajānāṃ śrutvā tu prajānāthaḥ prajāpatiḥ
7.035.057c kāraṇād iti tān uktvā prajāḥ punar abhāṣata
7.035.058a yasmin vaḥ kāraṇe vāyuś cukrodha ca rurodha ca
7.035.058c prajāḥ śṛṇudhvaṃ tat sarvaṃ śrotavyaṃ cātmanaḥ kṣamam
7.035.059a putras tasyāmareśena indreṇādya nipātitaḥ
7.035.059c rāhor vacanam ājñāya rājñā vaḥ kopito 'nilaḥ
7.035.060a aśarīraḥ śarīreṣu vāyuś carati pālayan
7.035.060c śarīraṃ hi vinā vāyuṃ samatāṃ yāti reṇubhiḥ
7.035.061a vāyuḥ prāṇāḥ sukhaṃ vāyur vāyuḥ sarvam idaṃ jagat
7.035.061c vāyunā saṃparityaktaṃ na sukhaṃ vindate jagat
7.035.062a adyaiva ca parityaktaṃ vāyunā jagad āyuṣā
7.035.062c adyaiveme nirucchvāsāḥ kāṣṭhakuḍyopamāḥ sthitāḥ
7.035.063a tad yāmas tatra yatrāste māruto rukprado hi vaḥ
7.035.063c mā vināśaṃ gamiṣyāma aprasādyāditeḥ sutam
7.035.064a tataḥ prajābhiḥ sahitaḥ prajāpatiḥ; sadevagandharvabhujaṃgaguhyakaḥ
7.035.064c jagāma tatrāsyati yatra mārutaḥ; sutaṃ surendrābhihataṃ pragṛhya saḥ
7.035.065a tato 'rkavaiśvānarakāñcanaprabhaṃ; sutaṃ tadotsaṅgagataṃ sadā gateḥ
7.035.065c caturmukho vīkṣya kṛpām athākarot; sadevasiddharṣibhujaṃgarākṣasaḥ
7.036.001a tataḥ pitāmahaṃ dṛṣṭvā vāyuḥ putravadhārditaḥ
7.036.001c śiśukaṃ taṃ samādāya uttasthau dhātur agrataḥ
7.036.002a calatkuṇḍalamaulisraktapanīyavibhūṣaṇaḥ
7.036.002c pādayor nyapatad vāyus tisro' vasthāya vedhase
7.036.003a taṃ tu vedavidādyas tu lambābharaṇaśobhinā
7.036.003c vāyum utthāpya hastena śiśuṃ taṃ parimṛṣṭavān
7.036.004a spṛṣṭamātras tataḥ so 'tha salīlaṃ padmajanmanā
7.036.004c jalasiktaṃ yathā sasyaṃ punar jīvitam āptavān
7.036.005a prāṇavantam imaṃ dṛṣṭvā prāṇo gandhavaho mudā
7.036.005c cacāra sarvabhūteṣu saṃniruddhaṃ yathāpurā
7.036.006a marudrogavinirmuktāḥ prajā vai muditābhavan
7.036.006c śītavātavinirmuktāḥ padminya iva sāmbujāḥ
7.036.007a tatas triyugmas trikakut tridhāmā tridaśārcitaḥ
7.036.007c uvāca devatā brahmā mārutapriyakāmyayā
7.036.008a bho mahendrāgnivaruṇadhaneśvaramaheśvarāḥ
7.036.008c jānatām api tat sarvaṃ hitaṃ vakṣyāmi śrūyatām
7.036.009a anena śiśunā kāryaṃ kartavyaṃ vo bhaviṣyati
7.036.009c dadatāsya varān sarve mārutasyāsya tuṣṭidān
7.036.010a tataḥ sahasranayanaḥ prītiraktaḥ śubhānanaḥ
7.036.010c kuśe śayamayīṃ mālāṃ samutkṣipyedam abravīt
7.036.011a matkarotsṛṣṭavajreṇa hanur asya yathā kṣataḥ
7.036.011c nāmnaiṣa kapiśārdūlo bhavitā hanumān iti
7.036.012a aham evāsya dāsyāmi paramaṃ varam uttamam
7.036.012c ataḥ prabhṛti vajrasya mamāvadhyo bhaviṣyati
7.036.013a mārtāṇḍas tv abravīt tatra bhagavāṃs timirāpahaḥ
7.036.013c tejaso 'sya madīyasya dadāmi śatikāṃ kalām
7.036.014a yadā tu śāstrāṇy adhyetuṃ śaktir asya bhaviṣyati
7.036.014c tadāsya śāstraṃ dāsyāmi yena vāgmī bhaviṣyati
7.036.015a varuṇaś ca varaṃ prādān nāsya mṛtyur bhaviṣyati
7.036.015c varṣāyutaśatenāpi matpāśād udakād api
7.036.016a yamo 'pi daṇḍāvadhyatvam arogatvaṃ ca nityaśaḥ
7.036.016c diśate 'sya varaṃ tuṣṭa aviṣādaṃ ca saṃyuge
7.036.017a gadeyaṃ māmikā nainaṃ saṃyugeṣu vadhiṣyati
7.036.017c ity evaṃ varadaḥ prāha tadā hy ekākṣipiṅgalaḥ
7.036.018a matto madāyudhānāṃ ca na vadhyo 'yaṃ bhaviṣyati
7.036.018c ity evaṃ śaṃkareṇāpi datto 'sya paramo varaḥ
7.036.019a sarveṣāṃ brahmadaṇḍānām avadhyo 'yaṃ bhaviṣyati
7.036.019c dīrghāayuś ca mahātmā ca iti brahmābravīd vacaḥ
7.036.020a viśvakarmā tu dṛṣṭvainaṃ bālasūryopamaṃ śiśum
7.036.020c śilpinā pravaraḥ prāha varam asya mahāmatiḥ
7.036.021a vinirmitāni devānām āyudhānīha yāni tu
7.036.021c teṣāṃ saṃgrāmakāle tu avadhyo 'yaṃ bhaviṣyati
7.036.022a tataḥ surāṇāṃ tu varair dṛṣṭvā hy enam akaṃkṛtam
7.036.022c caturmukhas tuṣṭamukho vāyum āha jagadguruḥ
7.036.023a amitrāṇāṃ bhayakaro mitrāṇām abhayaṃkaraḥ
7.036.023c ajeyo bhavitā te 'tra putro mārutamārutiḥ
7.036.024a rāvaṇotsādanārthāni rāmaprītikarāṇi ca
7.036.024c romaharṣakarāṇy eṣa kartā karmāṇi saṃyuge
7.036.025a evam uktvā tam āmantrya mārutaṃ te 'maraiḥ saha
7.036.025c yathāgataṃ yayuḥ sarve pitāmahapurogamāḥ
7.036.026a so 'pi gandhavahaḥ putraṃ pragṛhya gṛham ānayat
7.036.026c añjanāyāstam ākhyāya varaṃ dattaṃ viniḥsṛtaḥ
7.036.027a prāpya rāma varān eṣa varadānabalānvitaḥ
7.036.027c balenātmani saṃsthena so 'pūryata yathārṇavaḥ
7.036.028a balenāpūryamāṇo hi eṣa vānarapuṃgavaḥ
7.036.028c āśrameṣu maharṣīṇām aparādhyati nirbhayaḥ
7.036.029a srugbhāṇḍān agnihotraṃ ca valkalānāṃ ca saṃcayān
7.036.029c bhagnavicchinnavidhvastān suśāntānāṃ karoty ayam
7.036.030a sarveṣāṃ brahmadaṇḍānām avadhyaṃ brahmaṇā kṛtam
7.036.030c jānanta ṛṣayas taṃ vai kṣamante tasya nityaśaḥ
7.036.031a yadā keṣariṇā tv eṣa vāyunā sāñjanena ca
7.036.031c pratiṣiddho 'pi maryādāṃ laṅghayaty eva vānaraḥ
7.036.032a tato maharṣayaḥ kruddhā bhṛgvaṅgirasavaṃśajāḥ
7.036.032c śepur enaṃ raghuśreṣṭha nātikruddhātimanyavaḥ
7.036.033a bādhase yat samāśritya balam asmān plavaṃgama
7.036.033c tad dīrghakālaṃ vettāsi nāsmākaṃ śāpamohitaḥ
7.036.034a tatas tu hṛtatejaujā maharṣivacanaujasā
7.036.034c eṣo śramāṇi nānyeti mṛdubhāvagataś caran
7.036.035a atha ṛkṣarajā nāma vālisugrīvayoḥ pitā
7.036.035c sarvavānararājāsīt tejasā iva bhāskaraḥ
7.036.036a sa tu rājyaṃ ciraṃ kṛtvā vānarāṇāṃ harīśvaraḥ
7.036.036c tatas tvarkṣarajā nāma kāladharmeṇa saṃgataḥ
7.036.037a tasminn astamite vālī mantribhir mantrakovidaiḥ
7.036.037c pitrye pade kṛto rājā sugrīvo vālinaḥ pade
7.036.038a sugrīveṇa samaṃ tv asya advaidhaṃ chidravarjitam
7.036.038c ahāryaṃ sakhyam abhavad anilasya yathāgninā
7.036.039a eṣa śāpavaśād eva na vedabalam ātmanaḥ
7.036.039c vālisugrīvayor vairaṃ yadā rāmasamutthitam
7.036.040a na hy eṣa rāma sugrīvo bhrāmyamāṇo 'pi vālinā
7.036.040c vedayāno na ca hy eṣa balam ātmani mārutiḥ
7.036.041a parākramotsāha matipratāpaiḥ; sauśīlyamādhuryanayānayaiś ca
7.036.041c gāmbhīryacāturyasuvīryadhairyair; hanūmataḥ ko 'py adhiko 'sti loke
7.036.042a asau purā vyākaraṇaṃ grahīṣyan; sūryonmukhaḥ pṛṣṭhagamaḥ kapīndraḥ
7.036.042c udyadgirer astagiriṃ jagāma; granthaṃ mahad dhārayad aprameyaḥ
7.036.043a pravīvivikṣor iva sāgarasya; lokān didhakṣor iva pāvakasya
7.036.043c lokakṣayeṣv eva yathāntakasya; hanūmataḥ sthāsyati kaḥ purastāt
7.036.044a eṣo 'pi cānye ca mahākapīndrāḥ; sugrīvamaindadvividāḥ sanīlāḥ
7.036.044c satāratāreyanalāḥ sarambhās; tvatkāraṇād rāma surair hi sṛṣṭāḥ
7.036.045a tad etat kathitaṃ sarvaṃ yan māṃ tvaṃ paripṛcchasi
7.036.045c hanūmato bālabhāve karmaitat kathitaṃ mayā
7.036.046a dṛṣṭaḥ saṃbhāṣitaś cāsi rāma gacchamahe vayam
7.036.046c evam uktvā gatāḥ sarve ṛṣayas te yathāgatam
7.037.001a vimṛśya ca tato rāmo vayasyam akutobhayam
7.037.001c pratardanaṃ kāśipatiṃ pariṣvajyedam abravīt
7.037.002a darśitā bhavatā prītir darśitaṃ sauhṛdaṃ param
7.037.002c udyogaś ca kṛto rājan bharatena tvayā saha
7.037.003a tad bhavān adya kāśeyīṃ purīṃ vārāṇasīṃ vraja
7.037.003c ramaṇīyāṃ tvayā guptāṃ suprākārāṃ sutoraṇām
7.037.004a etāvad uktvā utthāya kākutsthaḥ paramāsanāt
7.037.004c paryaṣvajata dharmātmā nirantaram urogatam
7.037.005a visṛjya taṃ vayasyaṃ sa svāgatān pṛthivīpatīn
7.037.005c prahasan rāghavo vākyam uvāca madhurākṣaram
7.037.006a bhavatāṃ prītir avyagrā tejasā parirakṣitā
7.037.006c dharmaś ca niyato nityaṃ satyaṃ ca bhavatāṃ sadā
7.037.007a yuṣmākaṃ ca prabhāvena tejasā ca mahātmanām
7.037.007c hato durātmā durbuddhī rāvaṇo rākṣasādhipaḥ
7.037.008a hetumātram ahaṃ tatra bhavatāṃ tejasāṃ hataḥ
7.037.008c rāvaṇaḥ sagaṇo yuddhe saputraḥ sahabāndhavaḥ
7.037.009a bhavantaś ca samānītā bharatena mahātmanā
7.037.009c śrutvā janakarājasya kānane tanayāṃ hṛtām
7.037.010a udyuktānāṃ ca sarveṣāṃ pārthivānāṃ mahātmanām
7.037.010c kālo hy atītaḥ sumahān gamane rocatāṃ matiḥ
7.037.011a pratyūcus taṃ ca rājāno harṣeṇa mahatānvitāḥ
7.037.011c diṣṭyā tvaṃ vijayī rāma rājyaṃ cāpi pratiṣṭhitam
7.037.012a diṣṭyā pratyāhṛtā sītā diṣṭyā śatruḥ parājitaḥ
7.037.012c eṣa naḥ paramaḥ kāma eṣā naḥ kīrtir uttamā
7.037.013a yat tvāṃ vijayinaṃ rāma paśyāmo hataśātravam
7.037.013c upapannaṃ ca kākutstha yat tvam asmān praśaṃsasi
7.037.014a praśaṃsārhā hi jānanti praśaṃsāṃ vaktum īdṛśīm
7.037.014c āpṛcchāmo gamiṣyāmo hṛdistho naḥ sadā bhavān
7.037.015a bhavec ca te mahārāja prītir asmāsu nityadā
7.038.001a te prayātā mahātmānaḥ pārthivāḥ sarvato diśam
7.038.001c kampayanto mahīṃ vīrāḥ svapurāṇi prahṛṣṭavat
7.038.002a akṣauhiṇī sahasrais te samavetās tv anekaśaḥ
7.038.002c hṛṣṭāḥ pratigatāḥ sarve rāghavārthe samāgatāḥ
7.038.003a ūcuś caiva mahīpālā baladarpasamanvitāḥ
7.038.003c na nāma rāvaṇaṃ yuddhe paśyāmaḥ purataḥ sthitam
7.038.004a bharatena vayaṃ paścāt samānītā nirarthakam
7.038.004c hatā hi rākṣasās tatra pārthivaiḥ syur na saṃśayaḥ
7.038.005a rāmasya bāhuvīryeṇa pālitā lakṣmaṇasya ca
7.038.005c sukhaṃ pāre samudrasya yudhyema vigatajvarāḥ
7.038.006a etāś cānyāś ca rājānaḥ kathās tatra sahasraśaḥ
7.038.006c kathayantaḥ svarāṣṭrāṇi viviśus te mahārathāḥ
7.038.007a yathāpurāṇi te gatvā ratnāni vividhāni ca
7.038.007c rāmāya priyakāmārtham upahārān nṛpā daduḥ
7.038.008a aśvān ratnāni vastrāṇi hastinaś ca madotkaṭān
7.038.008c candanāni ca divyāni divyāny ābharaṇāni ca
7.038.009a bharato lakṣmaṇaś caiva śatrughnaś ca mahārathaḥ
7.038.009c ādāya tāni ratnāni ayodhyām agaman punaḥ
7.038.010a āgatāś ca purīṃ ramyām ayodhyāṃ puruṣarṣabhāḥ
7.038.010c daduḥ sarvāṇi ratnāni rāghavāya mahātmane
7.038.011a pratigṛhya ca tat sarvaṃ prītiyuktaḥ sa rāghavaḥ
7.038.011c sarvāṇi tāni pradadau sugrīvāya mahātmane
7.038.012a vibhīṣaṇāya ca dadau ye cānye ṛkṣavānarāḥ
7.038.012c hanūmatpramukhā vīrā rākṣasāś ca mahābalāḥ
7.038.013a te sarve hṛṣṭamanaso rāmadattāni tāny atha
7.038.013c śirobhir dhārayām āsur bāhubhiś ca mahābalāḥ
7.038.014a papuś caiva sugandhīni madhūni vividhāni ca
7.038.014c māṃsāni ca sumṛṣṭāni phalāny āsvādayanti ca
7.038.015a evaṃ teṣāṃ nivasatāṃ māsaḥ sāgro gatas tadā
7.038.015c muhūrtam iva tat sarvaṃ rāmabhaktyā samarthayan
7.038.016a reme rāmaḥ sa taiḥ sārdhaṃ vānaraiḥ kāmarūpibhiḥ
7.038.016c rājabhiś ca mahāvīryai rākṣasaiś ca mahābalaiḥ
7.038.017a evaṃ teṣāṃ yayau māso dvitīyaḥ śaiśiraḥ sukham
7.038.017c vānarāṇāṃ prahṛṣṭānāṃ rākṣasānāṃ ca sarvaśaḥ
7.039.001a tathā sma teṣāṃ vasatām ṛkṣavānararakṣasām
7.039.001c rāghavas tu mahātejāḥ sugrīvam idam abravīt
7.039.002a gamyatāṃ saumya kiṣkindhāṃ durādharṣaṃ surāsuraiḥ
7.039.002c pālayasva sahāmātyai rājyaṃ nihatakaṇṭakam
7.039.003a aṅgadaṃ ca mahābāho prītyā paramayānvitaḥ
7.039.003c paśya tvaṃ hanumantaṃ ca nalaṃ ca sumahābalam
7.039.004a suṣeṇaṃ śvaśuraṃ śūraṃ tāraṃ ca balināṃ varam
7.039.004c kumudaṃ caiva durdharṣaṃ nīlaṃ ca sumahābalam
7.039.005a vīraṃ śatabaliṃ caiva maindaṃ dvividam eva ca
7.039.005c gajaṃ gavākṣaṃ gavayaṃ śarabhaṃ ca mahābalam
7.039.006a ṛkṣarājaṃ ca durdharṣaṃ jāmbavantaṃ mahābalam
7.039.006c paśya prītisamāyukto gandhamādanam eva ca
7.039.007a ye cānye sumahātmāno madarthe tyaktajīvitāḥ
7.039.007c paśya tvaṃ prītisaṃyukto mā caiṣāṃ vipriyaṃ kṛthāḥ
7.039.008a evam uktvā ca sugrīvaṃ praśasya ca punaḥ punaḥ
7.039.008c vibhīṣaṇam athovāca rāmo madhurayā girā
7.039.009a taṅkāṃ praśādhi dharmeṇa saṃmato hy asi pārthiva
7.039.009c purasya rākṣasānāṃ ca bhrātur vaiśvaraṇasya ca
7.039.010a mā ca buddhim adharme tvaṃ kuryā rājan kathaṃ cana
7.039.010c buddhimanto hi rājāno dhruvam aśnanti medinīm
7.039.011a ahaṃ ca nityaśo rājan sugrīvasahitas tvayā
7.039.011c smartavyaḥ parayā prītyā gaccha tvaṃ vigatajvaraḥ
7.039.012a rāmasya bhāṣitaṃ śrutvā ṛṣkavānararākṣasāḥ
7.039.012c sādhu sādhv iti kākutsthaṃ praśaśaṃsuḥ punaḥ punaḥ
7.039.013a tava buddhir mahābāho vīryam adbhutam eva ca
7.039.013c mādhuryaṃ paramaṃ rāma svayambhor iva nityadā
7.039.014a teṣām evaṃ bruvāṇānāṃ vānarāṇāṃ ca rakṣasām
7.039.014c hanūmatpraṇato bhūtvā rāghavaṃ vākyam abravīt
7.039.015a sneho me paramo rājaṃs tvayi nityaṃ pratiṣṭhitaḥ
7.039.015c bhaktiś ca niyatā vīra bhāvo nānyatra gacchati
7.039.016a yāvad rāmakathāṃ vīra śroṣye 'haṃ pṛthivītale
7.039.016c tāvac charīre vatsyantu mama prāṇā na saṃśayaḥ
7.039.017a evaṃ bruvāṇaṃ rājendro hanūmantam athāsanāt
7.039.017c utthāya ca pariṣvajya vākyam etad uvāca ha
7.039.018a evam etat kapiśreṣṭha bhavitā nātra saṃśayaḥ
7.039.018c lokā hi yāvat sthāsyanti tāvat sthāsyati me kathā
7.039.019a cariṣyati kathā yāval lokān eṣā hi māmikā
7.039.019c tāvac charīre vatsyanti prāṇās tava na saṃśayaḥ
7.039.020a tato 'sya hāraṃ candrābhaṃ mucya kaṇṭhāt sa rāghavaḥ
7.039.020c vaidūryataralaṃ snehād ābabandhe hanūmati
7.039.021a tenorasi nibaddhena hāreṇa sa mahākapiḥ
7.039.021c rarāja hemaśailendraś candreṇākrāntamastakaḥ
7.039.022a śrutvā tu rāghavasyaitad utthāyotthāya vānarāḥ
7.039.022c praṇamya śirasā pādau prajagmus te mahābalāḥ
7.039.023a sugrīvaś caiva rāmeṇa pariṣvakto mahābhujaḥ
7.039.023c vibhīṣaṇaś ca dharmātmā nirantaram urogataḥ
7.039.024a sarve ca te bāṣpagalāḥ sāśrunetrā vicetasaḥ
7.039.024c saṃmūḍhā iva duḥkhena tyajante rāghavaṃ tadā
7.040.001a visṛjya ca mahābāhur ṛkṣavānararākṣasān
7.040.001c bhrātṛbhiḥ sahito rāmaḥ pramumoda sukhī sukham
7.040.002a athāparāhṇasamaye bhrātṛbhiḥ saha rāghavaḥ
7.040.002c śuśrāva madhurāṃ vāṇīm antarikṣāt prabhāṣitām
7.040.003a saumya rāma nirīkṣasva saumyena vadanena mām
7.040.003c kailāsaśikharāt prāptaṃ viddhi māṃ puṣkaraṃ prabho
7.040.004a tava śāsanam ājñāya gato 'smi dhanadaṃ prati
7.040.004c upasthātuṃ naraśreṣṭha sa ca māṃ pratyabhāṣata
7.040.005a nirjitas tvaṃ narendreṇa rāghaveṇa mahātmanā
7.040.005c nihatya yudhi durdharṣaṃ rāvaṇaṃ rākṣasādhipam
7.040.006a mamāpi paramā prītir hate tasmin durātmani
7.040.006c rāvaṇe sagaṇe saumya saputrāmātyabāndhave
7.040.007a sa tvaṃ rāmeṇa laṅkāyāṃ nirjitaḥ paramātmanā
7.040.007c vaha saumya tam eva tvam aham ājñāpayāmi te
7.040.008a eṣa me paramaḥ kāmo yat tvaṃ rāghavanandanam
7.040.008c vaher lokasya saṃyānaṃ gacchasva vigatajvaraḥ
7.040.009a tacchāsanam ahaṃ jñātvā dhanadasya mahātmanaḥ
7.040.009c tvatsakāśaṃ punaḥ prāptaḥ sa evaṃ pratigṛhṇa mām
7.040.010a bāḍham ity eva kākutsthaḥ puṣpakaṃ samapūjayat
7.040.010c lājākṣataiś ca puṣpaiś ca gandhaiś ca susugandhibhiḥ
7.040.011a gamyatāṃ ca yathākāmam āgacches tvaṃ yadā smare
7.040.011c evam astv iti rāmeṇa visṛṣṭaḥ puṣpakaḥ punaḥ
7.040.011e abhipretāṃ diśaṃ prāyāt puṣpakaḥ puṣpabhūṣitaḥ
7.040.012a evam antarhite tasmin puṣpake vividhātmani
7.040.012c bharataḥ prāñjalir vākyam uvāca raghunandanam
7.040.013a atyadbhutāni dṛśyante tvayi rājyaṃ praśāsati
7.040.013c amānuṣāṇāṃ sattvānāṃ vyāhṛtāni muhur muhuḥ
7.040.014a anāmayāc ca martyānāṃ sāgro māso gato hy ayam
7.040.014c jīrṇānām api sattvānāṃ mṛtyur nāyāti rāghava
7.040.015a putrān nāryaḥ prasūyante vapuṣmantaś ca mānavāḥ
7.040.015c harṣaś cābhyadhiko rājañ janasya puravāsinaḥ
7.040.016a kāle ca vāsavo varṣaṃ pātayaty amṛtopamam
7.040.016c vāyavaś cāpi vāyante sparśavantaḥ sukhapradāḥ
7.040.017a īdṛśo naś ciraṃ rājā bhavatv iti nareśvara
7.040.017c kathayanti pure paurā janā janapadeṣu ca
7.040.018a etā vācaḥ sumadhurā bharatena samīritāḥ
7.040.018c śrutvā rāmo mudā yuktaḥ pramumoda sukhī sukham
7.041.001a sa visṛjya tato rāmaḥ puṣpakaṃ hemabhūṣitam
7.041.001c praviveśa mahābāhur aśokavanikāṃ tadā
7.041.002a candanāgaru cūtaiś ca tuṅga kāleyakair api
7.041.002c devadāruvanaiś cāpi samantād upaśobhitām
7.041.003a priyaṅgubhiḥ kadambaiś ca tathā kurabakair api
7.041.003c jambūbhiḥ pāṭalībhiś ca kovidāraiś ca saṃvṛtām
7.041.004a sarvadā kusumai ramyaiḥ phalavadbhir manoramaiḥ
7.041.004c cārupallavapuṣpāḍhyair mattabhramarasaṃkulaiḥ
7.041.005a kokilair bhṛṅgarājaiś ca nānāvarṇaiś ca pakṣibhiḥ
7.041.005c śobhitāṃ śataśaś citraiś cūtavṛkṣāvataṃsakaiḥ
7.041.006a śātakumbhanibhāḥ ke cit ke cid agniśikhopamāḥ
7.041.006c nīlāñjananibhāś cānye bhānti tatra sma pādapāḥ
7.041.007a dīrghikā vividhākārāḥ pūrṇāḥ paramavāriṇā
7.041.007c mahārhamaṇisopānasphaṭikāntarakuṭṭimāḥ
7.041.008a phullapadmotpalavanāś cakravākopaśobhitāḥ
7.041.008c prākārair vividhākāraiḥ śobhitāś ca śilātalaiḥ
7.041.009a tatra tatra vanoddeśe vaidūryamaṇisaṃnibhaiḥ
7.041.009c śādvalaiḥ paramopetāḥ puṣpitadrumasaṃyutāḥ
7.041.010a nandanaṃ hi yathendrasya brāhmaṃ caitrarathaṃ yathā
7.041.010c tathārūpaṃ hi rāmasya kānanaṃ tan niveśitam
7.041.011a bahvāsanagṛhopetāṃ latāgṛhasamāvṛtām
7.041.011c aśokavanikāṃ sphītāṃ praviśya raghunandanaḥ
7.041.012a āsane tu śubhākāre puṣpastabakabhūṣite
7.041.012c kuthāstaraṇasaṃvīte rāmaḥ saṃniṣasāda ha
7.041.013a sītāṃ saṃgṛhya bāhubhyāṃ madhumaireyam uttamam
7.041.013c pāyayām āsa kākutsthaḥ śacīm indro yathāmṛtam
7.041.014a māṃsāni ca vicitrāṇi phalāni vividhāni ca
7.041.014c rāmasyābhyavahārārthaṃ kiṃkarās tūrṇam āharan
7.041.015a upanṛtyanti rājānaṃ nṛtyagītaviśāradāḥ
7.041.015c bālāś ca rūpavatyaś ca striyaḥ pānavaśaṃ gatāḥ
7.041.016a evaṃ rāmo mudā yuktā sītāṃ surucirānanām
7.041.016c ramayām āsa vaidehīm ahany ahani devavat
7.041.017a tathā tu ramamāṇasya tasyaivaṃ śiśiraḥ śubhaḥ
7.041.017c atyakrāman narendrasya rāghavasya mahātmanaḥ
7.041.018a pūrvāhṇe paurakṛtyāni kṛtvā dharmeṇa dharmavit
7.041.018c śeṣaṃ divasabhāgārdham antaḥpuragato 'bhavat
7.041.019a sītā ca devakāryāṇi kṛtvā paurvāhṇikāni tu
7.041.019c śvaśrūṇām aviśeṣeṇa sarvāsāṃ prāñjaliḥ sthitā
7.041.020a tato rāmam upāgacchad vicitrabahubhūṣaṇā
7.041.020c triviṣṭape sahasrākṣam upaviṣṭaṃ yathā śacī
7.041.021a dṛṣṭvā tu rāghavaḥ patnīṃ kalyāṇena samanvitām
7.041.021c praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt
7.041.022a apatyalābho vaidehi mamāyaṃ samupasthitaḥ
7.041.022c kim icchasi hi tad brūhi kaḥ kāmaḥ kriyatāṃ tava
7.041.023a prahasantī tu vaidehī rāmaṃ vākyam athābravīt
7.041.023c tapovanāni puṇyāni draṣṭum icchāmi rāghava
7.041.024a gaṅgātīre niviṣṭāni ṛṣīṇāṃ puṇyakarmaṇām
7.041.024c phalamūlāśināṃ vīra pādamūleṣu vartitum
7.041.025a eṣa me paramaḥ kāmo yan mūlaphalabhojiṣu
7.041.025c apy ekarātraṃ kākutstha vaseyaṃ puṇyaśāliṣu
7.041.026a tatheti ca pratijñātaṃ rāmeṇākliṣṭakarmaṇā
7.041.026c visrabdhā bhava vaidehi śvo gamiṣyasy asaṃśayam
7.041.027a evam uktvā tu kākutstho maithilīṃ janakātmajām
7.041.027c madhyakakṣāntaraṃ rāmo nirjagāma suhṛdvṛtaḥ
7.042.001a tatropaviṣṭaṃ rājānam upāsante vicakṣaṇāḥ
7.042.001c kathānāṃ bahurūpāṇāṃ hāsya kārāḥ samantataḥ
7.042.002a vijayo madhumattaś ca kāśyapaḥ piṅgalaḥ kuśaḥ
7.042.002c surājiḥ kāliyo bhadro dantavakraḥ samāgadhaḥ
7.042.003a ete kathā bahuvidhā parihāsasamanvitāḥ
7.042.003c kathayanti sma saṃhṛṣṭā rāghavasya mahātmanaḥ
7.042.004a tataḥ kathāyāṃ kasyāṃ cid rāghavaḥ samabhāṣata
7.042.004c kāḥ kathā nagare bhadra vartante viṣayeṣu ca
7.042.005a mām āśritāni kāny āhuḥ paurajānapadā janāḥ
7.042.005c kiṃ ca sītāṃ samāśritya bharataṃ kiṃ nu lakṣmaṇam
7.042.006a kiṃ nu śatrughnam āśritya kaikeyīṃ mātaraṃ ca me
7.042.006c vaktavyatāṃ ca rājāno nave rājye vrajanti hi
7.042.007a evam ukte tu rāmeṇa bhadraḥ prāñjalir abravīt
7.042.007c sthitāḥ kathāḥ śubhā rājan vartante puravāsinām
7.042.008a ayaṃ tu vijayaḥ saumya daśagrīvavadhāśritaḥ
7.042.008c bhūyiṣṭhaṃ svapure pauraiḥ kathyate puruṣarṣabha
7.042.009a evam uktas tu bhadreṇa rāghavo vākyam abravīt
7.042.009c kathayasva yathā tathyaṃ sarvaṃ niravaśeṣataḥ
7.042.010a śubhāśubhāni vākyāni yāny āhuḥ puravāsinaḥ
7.042.010c śrutvedānīṃ śubhaṃ kuryāṃ na kuryām aśubhāni ca
7.042.011a kathayasva ca visrabdho nirbhayo vigatajvaraḥ
7.042.011c kathayante yathā paurā janā janapadeṣu ca
7.042.012a rāghaveṇaivam uktas tu bhadraḥ suruciraṃ vacaḥ
7.042.012c pratyuvāca mahābāhuṃ prāñjaliḥ susamāhitaḥ
7.042.013a śṛṇu rājan yathā paurāḥ kathayanti śubhāśubham
7.042.013c catvarāpaṇarathyāsu vaneṣūpavaneṣu ca
7.042.014a duṣkaraṃ kṛtavān rāmaḥ samudre setubandhanam
7.042.014c akṛtaṃ pūrvakaiḥ kaiś cid devair api sadānavaiḥ
7.042.015a rāvaṇaś ca durādharṣo hataḥ sabalavāhanaḥ
7.042.015c vānarāś ca vaśaṃ nītā ṛṣkāś ca saha rākṣasaiḥ
7.042.016a hatvā ca rāvaṇaṃ yuddhe sītām āhṛtya rāghavaḥ
7.042.016c amarṣaṃ pṛṣṭhataḥ kṛtvā svaveśma punar ānayat
7.042.017a kīdṛśaṃ hṛdaye tasya sītāsaṃbhogajaṃ sukham
7.042.017c aṅkam āropya hi purā rāvaṇena balād dhṛtām
7.042.018a laṅkām api punar nītām aśokavanikāṃ gatām
7.042.018c rakṣasāṃ vaśam āpannāṃ kathaṃ rāmo na kutsate
7.042.019a asmākam api dāreṣu sahanīyaṃ bhaviṣyati
7.042.019c yathā hi kurute rājā prajā tam anuvartate
7.042.020a evaṃ bahuvidhā vāco vadanti puravāsinaḥ
7.042.020c nagareṣu ca sarveṣu rājañ janapadeṣu ca
7.042.021a tasyaitad bhāṣitaṃ śrutvā rāghavaḥ paramārtavat
7.042.021c uvāca sarvān suhṛdaḥ katham etan nivedyatām
7.042.022a sarve tu śirasā bhūmāv abhivādya praṇamya ca
7.042.022c pratyūcū rāghavaṃ dīnam evam etan na saṃśayaḥ
7.042.023a śrutvā tu vākyaṃ kākutsthaḥ sarveṣāṃ samudīritam
7.042.023c visarjayām āsa tadā sarvāṃs tāñ śatrutāpanaḥ
7.043.001a visṛjya tu suhṛdvargaṃ buddhyā niścitya rāghavaḥ
7.043.001c samīpe dvāḥstham āsīnam idaṃ vacanam abravīt
7.043.002a śīghram ānaya saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam
7.043.002c bharataṃ ca mahābāhuṃ śatrughnaṃ cāparājitam
7.043.003a rāmasya bhāṣitaṃ śrutvā dvāḥstho mūrdhni kṛtāñjaliḥ
7.043.003c lakṣmaṇasya gṛhaṃ gatva praviveśānivāritaḥ
7.043.004a uvāca ca tadā vākyaṃ vardhayitvā kṛtāñjaliḥ
7.043.004c draṣṭum icchasi rājā tvāṃ gamyatāṃ tatra māciram
7.043.005a bāḍham ity eva saumitriḥ śrutvā rāghava śāsanam
7.043.005c prādravad ratham āruhya rāghavasya niveśanam
7.043.006a prayāntaṃ lakṣmaṇaṃ dṛṣṭvā dvāḥstho bharatam antikāt
7.043.006c uvāca prāñjalir vākyaṃ rājā tvāṃ draṣṭum icchati
7.043.007a bharatas tu vacaḥ śrutvā dvāḥsthād rāmasamīritam
7.043.007c utpapātāsanāt tūrṇaṃ padbhyām eva tato 'gamat
7.043.008a dṛṣṭvā prayāntaṃ bharataṃ tvaramāṇaḥ kṛtāñjaliḥ
7.043.008c śatrughnabhavanaṃ gatvā tato vākyaṃ jagāda ha
7.043.009a ehy āgaccha raghuśreṣṭha rājā tvāṃ draṣṭum icchati
7.043.009c gato hi lakṣmaṇaḥ pūrvaṃ bharataś ca mahāyaśāḥ
7.043.010a śrutvā tu vacanaṃ tasya śatrughno rāmaśāsanam
7.043.010c śirasā vandya dharaṇīṃ prayayau yatra rāghavaḥ
7.043.011a kumārān āgatāñ śrutvā cintāvyākulitendriyaḥ
7.043.011c avākśirā dīnamanā dvāḥsthaṃ vacanam abravīt
7.043.012a praveśaya kumārāṃs tvaṃ matsamīpaṃ tvarānvitaḥ
7.043.012c eteṣu jīvitaṃ mahyam ete prāṇā bahiścarāḥ
7.043.013a ājñaptās tu narendreṇa kumārāḥ śuklavāsasaḥ
7.043.013c prahvāḥ prāñjalayo bhūtvā viviśus te samāhitāḥ
7.043.014a te tu dṛṣṭvā mukhaṃ tasya sagrahaṃ śaśinaṃ yathā
7.043.014c saṃdhyāgatam ivādityaṃ prabhayā parivarjitam
7.043.015a bāṣpapūrṇe ca nayane dṛṣṭva rāmasya dhīmataḥ
7.043.015c hataśobhāṃ yathā padmaṃ mukhaṃ vīkṣya ca tasya te
7.043.016a tato 'bhivādya tvaritāḥ pādau rāmasya mūrdhabhiḥ
7.043.016c tasthuḥ samāhitāḥ sarve rāmaś cāśrūṇy avartayat
7.043.017a tān pariṣvajya bāhubhyām utthāpya ca mahābhujaḥ
7.043.017c āsaneṣv ādhvam ity uktvā tato vākyaṃ jagāda ha
7.043.018a bhavanto mama sarvasvaṃ bhavanto mama jīvitam
7.043.018c bhavadbhiś ca kṛtaṃ rājyaṃ pālayāmi nareśvarāḥ
7.043.019a bhavantaḥ kṛtaśāstrārthā buddhau ca pariniṣṭhitāḥ
7.043.019c saṃbhūya ca madartho 'yam anveṣṭavyo nareśvarāḥ
7.044.001a teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīnacetasām
7.044.001c uvāca vākyaṃ kākutstho mukhena pariśuṣyatā
7.044.002a sarve śṛṇuta bhadraṃ vo mā kurudhvaṃ mano 'nyathā
7.044.002c paurāṇāṃ mama sītāyāṃ yādṛśī vartate kathā
7.044.003a paurāpavādaḥ sumahāṃs tathā janapadasya ca
7.044.003c vartate mayi bībhatsaḥ sa me marmāṇi kṛntati
7.044.004a ahaṃ kila kule jata ikṣvākūṇāṃ mahātmanām
7.044.004c sītāṃ pāpasamācārām ānayeyaṃ kathaṃ pure
7.044.005a jānāsi hi yathā saumya daṇḍake vijane vane
7.044.005c rāvaṇena hṛtā sītā sa ca vidhvaṃsito mayā
7.044.006a pratyakṣaṃ tava saumitre devanāṃ havyavāhanaḥ
7.044.006c apāpāṃ maithilīm āha vāyuś cākāśagocaraḥ
7.044.007a candrādityau ca śaṃsete surāṇāṃ saṃnidhau purā
7.044.007c ṛṣīṇāṃ caiva sarveṣām apāpāṃ janakātmajām
7.044.008a evaṃ śuddha samācārā devagandharvasaṃnidhau
7.044.008c laṅkādvīpe mahendreṇa mama haste niveśitā
7.044.009a antarātmā ca me vetti sītāṃ śuddhāṃ yaśasvinīm
7.044.009c tato gṛhītvā vaidehīm ayodhyām aham āgataḥ
7.044.010a ayaṃ tu me mahān vādaḥ śokaś ca hṛdi vartate
7.044.010c paurāpavādaḥ sumahāṃs tathā janapadasya ca
7.044.011a akīrtir yasya gīyeta loke bhūtasya kasya cit
7.044.011c pataty evādhamāṃl lokān yāvac chabdaḥ sa kīrtyate
7.044.012a akīrtir nindyate daivaiḥ kīrtir deveṣu pūjyate
7.044.012c kīrtyarthaṃ ca samārambhaḥ sarva eva mahātmanām
7.044.013a apy ahaṃ jīvitaṃ jahyāṃ yuṣmān vā puruṣarṣabhāḥ
7.044.013c apavādabhayād bhītāḥ kiṃ punar janakātmajām
7.044.014a tasmād bhavantaḥ paśyantu patitaṃ śokasāgare
7.044.014c na hi paśyāmy ahaṃ bhūyaḥ kiṃ cid duḥkham ato 'dhikam
7.044.015a śvas tvaṃ prabhāte saumitre sumantrādhiṣṭhitaṃ ratham
7.044.015c āruhya sītām āropya viṣayānte samutsṛja
7.044.016a gaṅgāyās tu pare pāre vālmīkeḥ sumahātmanaḥ
7.044.016c āśramo divyasaṃkāśas tamasātīram āśritaḥ
7.044.017a tatraināṃ vijane kakṣe visṛjya raghunandana
7.044.017c śīghram āgaccha saumitre kuruṣva vacanaṃ mama
7.044.018a na cāsmi prativaktavyaḥ sītāṃ prati kathaṃ cana
7.044.018c aprītiḥ paramā mahyaṃ bhavet tu prativārite
7.044.019a śāpitāś ca mayā yūyaṃ bhujābhyāṃ jīvitena ca
7.044.019c ye māṃ vākyāntare brūyur anunetuṃ kathaṃ cana
7.044.020a mānayantu bhavanto māṃ yadi macchāsane sthitāḥ
7.044.020c ito 'dya nīyatāṃ sītā kuruṣva vacanaṃ mama
7.044.021a pūrvam ukto 'ham anayā gaṅgātīre mahāśramān
7.044.021c paśyeyam iti tasyāś ca kāmaḥ saṃvartyatām ayam
7.044.022a evam uktvā tu kākutstho bāṣpeṇa pihitekṣaṇaḥ
7.044.022c praviveśa sa dharmātmā bhrātṛbhiḥ parivāritaḥ
7.045.001a tato rajanyāṃ vyuṣṭāyāṃ lakṣmaṇo dīnacetanaḥ
7.045.001c sumantram abravīd vākyaṃ mukhena pariśuṣyatā
7.045.002a sārathe turagāñ śīghraṃ yojayasva rathottame
7.045.002c svāstīrṇaṃ rājabhavanāt sītāyāś cāsanaṃ śubham
7.045.003a sītā hi rājabhavanād āśramaṃ puṇyakarmaṇām
7.045.003c mayā netā maharṣīṇāṃ śīghram ānīyatāṃ rathaḥ
7.045.004a sumantras tu tathety uktvā yuktaṃ paramavājibhiḥ
7.045.004c rathaṃ suruciraprakhyaṃ svāstīrṇaṃ sukhaśayyayā
7.045.005a ādāyovāca saumitriṃ mitrāṇāṃ harṣavardhanam
7.045.005c ratho 'yaṃ samanuprāpto yat kāryaṃ kriyatāṃ prabho
7.045.006a evam uktaḥ sumantreṇa rājaveśma sa lakṣmaṇaḥ
7.045.006c praviśya sītām āsādya vyājahāra nararṣabhaḥ
7.045.007a gaṅgātīre mayā devi munīnām āśrame śubhe
7.045.007c śīghraṃ gatvopaneyāsi śāsanāt pārthivasya naḥ
7.045.008a evam uktā tu vaidehī lakṣmaṇena mahātmanā
7.045.008c praharṣam atulaṃ lebhe gamanaṃ cābhyarocayat
7.045.009a vāsāṃsi ca mahārhāṇi ratnāni vividhāni ca
7.045.009c gṛhītvā tāni vaidehī gamanāyopacakrame
7.045.010a imāni munipatnīnāṃ dāsyāmy ābharaṇāny aham
7.045.010c saumitris tu tathety uktvā ratham āropya maithilīm
7.045.010e prayayau śīghraturago rāmasyājñām anusmaran
7.045.011a abravīc ca tadā sītā lakṣmaṇaṃ lakṣmivardhanam
7.045.011c aśubhāni bahūny adya paśyāmi raghunandana
7.045.012a nayanaṃ me sphuraty adya gātrotkampaś ca jāyate
7.045.012c hṛdayaṃ caiva saumitre asvastham iva lakṣaye
7.045.013a autsukyaṃ paramaṃ cāpi adhṛtiś ca parā mama
7.045.013c śūnyām iva ca paśyāmi pṛthivīṃ pṛthulocana
7.045.014a api svasti bhavet tasya bhrātus te bhrātṛbhiḥ saha
7.045.014c śvaśrūṇāṃ caiva me vīra sarvāsām aviśeṣataḥ
7.045.015a pure janapade caiva kuśalaṃ prāṇinām api
7.045.015c ity añjalikṛtā sītā devatā abhyayācata
7.045.016a lakṣmaṇo 'rthaṃ tu taṃ śrutvā śirasā vandya maithilīm
7.045.016c śivam ity abravīd dhṛṣṭo hṛdayena viśuṣyatā
7.045.017a tato vāsam upāgamya gomatītīra āśrame
7.045.017c prabhāte punar utthāya saumitriḥ sūtam abravīt
7.045.018a yojayasva rathaṃ śīghram adya bhāgīrathī jalam
7.045.018c śirasā dhārayiṣyāmi tryambakaḥ parvate yathā
7.045.019a so 'śvān vicārayitvāśu rathe yuktvā manojavān
7.045.019c ārohasveti vaidehīṃ sūtaḥ prāñjalir abravīt
7.045.020a sā tu sūtasya vacanād āruroha rathottamam
7.045.020c sītā saumitriṇā sārdhaṃ sumitreṇa ca dhīmatā
7.045.021a athārdhadivasaṃ gatvā bhāgīrathyā jalāśayam
7.045.021c nirīkṣya lakṣmaṇo dīnaḥ praruroda mahāsvanam
7.045.022a sītā tu paramāyattā dṛṣṭvā lakṣmaṇam āturam
7.045.022c uvāca vākyaṃ dharmajña kim idaṃ rudyate tvayā
7.045.023a jāhvanī tīram āsādya cirābhilaṣitaṃ mama
7.045.023c harṣakāle kim arthaṃ māṃ viṣādayasi lakṣmaṇa
7.045.024a nityaṃ tvaṃ rāmapādeṣu vartase puruṣarṣabha
7.045.024c kaccid vinā kṛtas tena dvirātre śokam āgataḥ
7.045.025a mamāpi dayito rāmo jīvitenāpi lakṣmaṇa
7.045.025c na cāham evaṃ śocāmi maivaṃ tvaṃ bāliśo bhava
7.045.026a tārayasva ca māṃ gaṅgāṃ darśayasva ca tāpasān
7.045.026c tato dhanāni vāsāṃsi dāsyāmy ābharaṇāni ca
7.045.027a tataḥ kṛtvā maharṣīṇāṃ yathārham abhivādanam
7.045.027c tatra caikāṃ niśām uṣya yāsyāmas tāṃ purīṃ punaḥ
7.045.028a tasyās tad vacanaṃ śrutvā pramṛjya nayane śubhe
7.045.028c titīrṣur lakṣmaṇo gaṅgāṃ śubhāṃ nāvam upāharat
7.046.001a atha nāvaṃ suvistīrṇāṃ naiṣādīṃ rāghavānujaḥ
7.046.001c āruroha samāyuktāṃ pūrvam āropya maithilīm
7.046.002a sumantraṃ caiva sarathaṃ sthīyatām iti lakṣmaṇaḥ
7.046.002c uvāca śokasaṃtaptaḥ prayāhīti ca nāvikam
7.046.003a tatas tīram upāgamya bhāgīrathyāḥ sa lakṣmaṇaḥ
7.046.003c uvāca maithilīṃ vākyaṃ prāñjalir bāṣpagadgadaḥ
7.046.004a hṛdgataṃ me mahac chalyaṃ yad asmy āryeṇa dhīmatā
7.046.004c asmin nimitte vaidehi lokasya vacanīkṛtaḥ
7.046.005a śreyo hi maraṇaṃ me 'dya mṛtyor vā yat paraṃ bhavet
7.046.005c na cāsminn īdṛśe kārye niyojyo lokanindite
7.046.006a prasīda na ca me roṣaṃ kartum arhasi suvrate
7.046.006c ity añjalikṛto bhūmau nipapāta sa lakṣmaṇaḥ
7.046.007a rudantaṃ prāñjaliṃ dṛṣṭvā kāṅkṣantaṃ mṛtyum ātmanaḥ
7.046.007c maithilī bhṛśasaṃvignā lakṣmaṇaṃ vākyam abravīt
7.046.008a kim idaṃ nāvagacchāmi brūhi tattvena lakṣmaṇa
7.046.008c paśyāmi tvāṃ ca na svatham api kṣemaṃ mahīpateḥ
7.046.009a śāpito 'si narendreṇa yat tvaṃ saṃtāpam ātmanaḥ
7.046.009c tad brūyāḥ saṃnidhau mahyam aham ājñāpayāmi te
7.046.010a vaidehyā codyamānas tu lakṣmaṇo dīnacetanaḥ
7.046.010c avāṅmukho bāṣpagalo vākyam etad uvāca ha
7.046.011a śrutvā pariṣado madhye apavādaṃ sudāruṇam
7.046.011c pure janapade caiva tvatkṛte janakātmaje
7.046.012a na tāni vacanīyāni mayā devi tavāgrataḥ
7.046.012c yāni rājñā hṛdi nyastāny amarṣaḥ pṛṣṭhataḥ kṛtaḥ
7.046.013a sā tvāṃ tyaktā nṛpatinā nirdoṣā mama saṃnidhau
7.046.013c paurāpavāda bhītena grāhyaṃ devi na te 'nyathā
7.046.014a āśramānteṣu ca mayā tyaktavyā tvaṃ bhaviṣyasi
7.046.014c rājñaḥ śāsanam ājñāya tavaivaṃ kila daurhṛdam
7.046.015a tad etaj jāhnavītīre brahmarṣīṇāṃ tapovanam
7.046.015c puṇyaṃ ca ramaṇīyaṃ ca mā viṣādaṃ kṛthāḥ śubhe
7.046.016a rājño daśarathasyaiṣa pitur me munipuṃgavaḥ
7.046.016c sakhā paramako vipro vālmīkiḥ sumahāyaśāḥ
7.046.017a pādacchāyām upāgamya sukham asya mahātmanaḥ
7.046.017c upavāsaparaikāgrā vasa tvaṃ janakātmaje
7.046.018a pativratātvam āsthāya rāmaṃ kṛtvā sadā hṛdi
7.046.018c śreyas te paramaṃ devi tathā kṛtvā bhaviṣyati
7.047.001a lakṣmaṇasya vacaḥ śrutvā dāruṇaṃ janakātmajā
7.047.001c paraṃ viṣādam āgamya vaidehī nipapāta ha
7.047.002a sā muhūrtam ivāsaṃjñā bāṣpavyākulitekṣaṇā
7.047.002c lakṣmaṇaṃ dīnayā vācā uvāca janakātmajā
7.047.003a māmikeyaṃ tanur nūnaṃ sṛṣṭā duḥkhāya lakṣmaṇa
7.047.003c dhātrā yasyās tathā me 'dya duḥkhamūrtiḥ pradṛśyate
7.047.004a kiṃ nu pāpaṃ kṛtaṃ pūrvaṃ ko vā dārair viyojitaḥ
7.047.004c yāhaṃ śuddha samācārā tyaktā nṛpatinā satī
7.047.005a purāham āśrame vāsaṃ rāmapādānuvartinī
7.047.005c anurudhyāpi saumitre duḥkhe viparivartinī
7.047.006a sā kathaṃ hy āśrame saumya vatsyāmi vijanīkṛtā
7.047.006c ākhyāsyāmi ca kasyāhaṃ duḥkhaṃ duḥkhaparāyaṇā
7.047.007a kiṃ ca vakṣyāmi muniṣu kiṃ mayāpakṛtaṃ nṛpe
7.047.007c kasmin vā kāraṇe tyaktā rāghaveṇa mahātmanā
7.047.008a na khalv adyaiva saumitre jīvitaṃ jāhnavī jale
7.047.008c tyajeyaṃ rājavaṃśas tu bhartur me parihāsyate
7.047.009a yathājñāṃ kuru saumitre tyaja māṃ duḥkhabhāginīm
7.047.009c nideśe sthīyatāṃ rājñaḥ śṛṇu cedaṃ vaco mama
7.047.010a śvaśrūṇām aviśeṣeṇa prāñjaliḥ pragraheṇa ca
7.047.010c śirasā vandya caraṇau kuśalaṃ brūhi pārthivam
7.047.011a yathā bhrātṛṣu vartethās tathā paureṣu nityadā
7.047.011c paramo hy eṣa dharmaḥ syād eṣā kīrtir anuttamā
7.047.012a yat tvaṃ paurajanaṃ rājan dharmeṇa samavāpnuyāḥ
7.047.012c ahaṃ tu nānuśocāmi svaśarīraṃ nararṣabha
7.047.012e yathāpavādaṃ paurāṇāṃ tathaiva raghunandana
7.047.013a evaṃ bruvantyāṃ sītāyāṃ lakṣmaṇo dīnacetanaḥ
7.047.013c śirasā dharaṇīṃ gatvā vyāhartuṃ na śaśāka ha
7.047.014a pradakṣiṇaṃ ca kṛtvā sa rudann eva mahāsvanam
7.047.014c āruroha punar nāvaṃ nāvikaṃ cābhyacodayat
7.047.015a sa gatvā cottaraṃ kūlaṃ śokabhārasamanvitaḥ
7.047.015c saṃmūḍha iva duḥkhena ratham adhyāruhad drutam
7.047.016a muhur muhur apāvṛtya dṛṣṭvā sītām anāthavat
7.047.016c veṣṭantīṃ paratīrasthāṃ lakṣmaṇaḥ prayayāv atha
7.047.017a dūrasthaṃ ratham ālokya lakṣmaṇaṃ ca muhur muhuḥ
7.047.017c nirīkṣamāṇām udvignāṃ sītāṃ śokaḥ samāviśat
7.047.018a sā duḥkhabhārāvanatā tapasvinī; yaśodharā nātham apaśyatī satī
7.047.018c ruroda sā barhiṇanādite vane; mahāsvanaṃ duḥkhaparāyaṇā satī
7.048.001a sītāṃ tu rudatīṃ dṛṣṭvā ye tatra munidārakāḥ
7.048.001c prādravan yatra bhagavān āste vālmīkir agryadhīḥ
7.048.002a abhivādya muneḥ pādau muniputrā maharṣaye
7.048.002c sarve nivedayām āsus tasyās tu ruditasvanam
7.048.003a adṛṣṭapūrvā bhagavan kasyāpy eṣā mahātmanaḥ
7.048.003c patnī śrīr iva saṃmohād virauti vikṛtasvarā
7.048.004a bhagavan sādhu paśyemāṃ devatām iva khāc cyutām
7.048.004c na hy enāṃ mānuṣīṃ vidmaḥ satkriyāsyāḥ prayujyatām
7.048.005a teṣāṃ tad vacanaṃ śrutvā buddhyā niścitya dharmavit
7.048.005c tapasā labdhacakṣuṣmān prādravad yatra maithilī
7.048.006a taṃ tu deśam abhipretya kiṃ cit padbhyāṃ mahāmuniḥ
7.048.006c arghyam ādāya ruciraṃ jāhvanī tīram āśritaḥ
7.048.006e dadarśa rāghavasyeṣṭāṃ patnīṃ sītām anāthavat
7.048.007a tāṃ sitāṃ śokabhārārtāṃ vālmīkir munipuṃgavaḥ
7.048.007c uvāca madhurāṃ vāṇīṃ hlādayann iva tejasā
7.048.008a snuṣā daśarāthasya tvaṃ rāmasya mahiṣī satī
7.048.008c janakasya sutā rājñaḥ svāgataṃ te pativrate
7.048.009a āyānty evāsi vijñātā mayā dharmasamādhinā
7.048.009c kāraṇaṃ caiva sarvaṃ me hṛdayenopalakṣitam
7.048.010a apāpāṃ vedmi sīte tvāṃ tapo labdhena cakṣuṣā
7.048.010c viśuddhabhāvā vaidehi sāmprataṃ mayi vartase
7.048.011a āśramasyāvidūre me tāpasyas tapasi sthitāḥ
7.048.011c tās tvāṃ vatse yathā vatsaṃ pālayiṣyanti nityaśaḥ
7.048.012a idam arghyaṃ pratīccha tvaṃ visrabdhā vigatajvarā
7.048.012c yathā svagṛham abhyetya viṣādaṃ caiva mā kṛthāḥ
7.048.013a śrutvā tu bhāṣitaṃ sītā muneḥ paramam adbhutam
7.048.013c śirasā vandya caraṇau tathety āha kṛtāñjaliḥ
7.048.014a taṃ prayāntaṃ muniṃ sītā prāñjaliḥ pṛṣṭhato 'nvagāt
7.048.014c anvayād yatra tāpasyo dharmanityāḥ samāhitāḥ
7.048.015a taṃ dṛṣṭvā munim āyāntaṃ vaidehyānugataṃ tadā
7.048.015c upājagmur mudā yuktā vacanaṃ caidam abruvan
7.048.016a svāgataṃ te muniśreṣṭha cirasyāgamanaṃ prabho
7.048.016c abhivādayāmaḥ sarvās tvām ucyatāṃ kiṃ ca kurmahe
7.048.017a tāsāṃ tad vacanaṃ śrutvā vālmīkir idam abravīt
7.048.017c sīteyaṃ samanuprāptā patnī rāmasya dhīmataḥ
7.048.018a snuṣā daśaradhasyaiṣā janakasya sutā satī
7.048.018c apāpā patinā tyaktā paripālyā mayā sadā
7.048.019a imāṃ bhavatyaḥ paśyantu snehena parameṇa ha
7.048.019c gauravān mama vākyasya pūjyā vo 'stu viśeṣataḥ
7.048.020a muhur muhuś ca vaidehīṃ parisāntvya mahāyaśāḥ
7.048.020c svam āśramaṃ śiṣya vṛtaḥ punar āyān mahātapāḥ
7.049.001a dṛṣṭvā tu maithilīṃ sītām āśramaṃ saṃraveśitām
7.049.001c saṃtāpam akarod ghoraṃ lakṣmaṇo dīnacetanaḥ
7.049.002a abravīc ca mahātejāḥ sumantraṃ mantrasārathim
7.049.002c sītāsaṃtāpajaṃ duḥkhaṃ paśya rāmasya dhīmataḥ
7.049.003a ato duḥkhataraṃ kiṃ nu rāghavasya bhaviṣyati
7.049.003c patnīṃ śuddhasamācārāṃ visṛjya janakātmajām
7.049.004a vyaktaṃ daivād ahaṃ manye rāghavasya vinā bhavam
7.049.004c vaidehyā sārathe sārdhaṃ daivaṃ hi duratikramam
7.049.005a yo hi devān sagandharvān asurān saha rākṣasaiḥ
7.049.005c nihanyād rāghavaḥ kruddhaḥ sa daivam anuvartate
7.049.006a purā mama pitur vākyair daṇḍake vijane vane
7.049.006c uṣito navavarṣāṇi pañca caiva sudāruṇe
7.049.007a tato duḥkhataraṃ bhūyaḥ sītāyā vipravāsanam
7.049.007c paurāṇāṃ vacanaṃ śrutvā nṛśaṃsaṃ pratibhāti me
7.049.008a ko nu dharmāśrayaḥ sūta karmaṇy asmin yaśohare
7.049.008c maithilīṃ prati saṃprāptaḥ paurair hīnārthavādibhiḥ
7.049.009a etā bahuvidhā vācaḥ śrutvā lakṣmaṇabhāṣitāḥ
7.049.009c sumantraḥ prāñjalir bhūtvā vākyam etad uvāca ha
7.049.010a na saṃtāpas tvayā kāryaḥ saumitre maithilīṃ prati
7.049.010c dṛṣṭam etat purā vipraiḥ pitus te lakṣmaṇāgrataḥ
7.049.011a bhaviṣyati dṛḍhaṃ rāmo duḥkhaprāyo 'lpasukhyavān
7.049.011c tvāṃ caiva maithilīṃ caiva śatrughnabharatau tathā
7.049.011e saṃtyajiṣyati dharmātmā kālena mahatā mahān
7.049.012a na tv idaṃ tvayi vaktavyaṃ saumitre bharate 'pi vā
7.049.012c rājñā vo 'vyāhṛtaṃ vākyaṃ durvāsā yad uvāca ha
7.049.013a mahārājasamīpe ca mama caiva nararṣabha
7.049.013c ṛṣiṇā vyāhṛtaṃ vākyaṃ vasiṣṭhasya ca saṃnidhau
7.049.014a ṛṣes tu vacanaṃ śrutvā mām āha puruṣarṣabhaḥ
7.049.014c sūta na kva cid evaṃ te vaktavyaṃ janasaṃnidhau
7.049.015a tasyāhaṃ lokapālasya vākyaṃ tat susamāhitaḥ
7.049.015c naiva jātv anṛtaṃ kuryām iti me saumya darśanam
7.049.016a sarvathā nāsty avaktavyaṃ mayā saumya tavāgrataḥ
7.049.016c yadi te śravaṇe śraddhā śrūyatāṃ raghunandana
7.049.017a yady apy ahaṃ narendreṇa rahasyaṃ śrāvitaḥ purā
7.049.017c tac cāpy udāhariṣyāmi daivaṃ hi duratikramam
7.049.018a tac chrutvā bhāṣitaṃ tasya gambhīrārthapadaṃ mahat
7.049.018c tathyaṃ brūhīti saumitriḥ sūtaṃ vākyam athābravīt
7.050.001a tathā saṃcoditaḥ sūto lakṣmaṇena mahātmanā
7.050.001c tad vākyam ṛṣiṇā proktaṃ vyāhartum upacakrame
7.050.002a purā nāmnā hi durvāsā atreḥ putro mahāmuniḥ
7.050.002c vasiṣṭhasyāśrame puṇye sa vārṣikyam uvāsa ha
7.050.003a tam āśramaṃ mahātejāḥ pitā te sumahāyaśāḥ
7.050.003c purodhasaṃ mahātmānaṃ didṛkṣur agamat svayam
7.050.004a sa dṛṣṭvā sūryasaṃkāśaṃ jvalantam iva tejasā
7.050.004c upaviṣṭaṃ vasiṣṭhasya savye pārśve mahāmunim
7.050.004e tau munī tāpasa śreṣṭhau vinītas tv abhyavādayat
7.050.005a sa tābhyāṃ pūjito rājā svāgatenāsanena ca
7.050.005c pādyena phalamūlaiś ca so 'py āste munibhiḥ saha
7.050.006a teṣāṃ tatropaviṣṭānāṃ tās tāḥ sumadhurāḥ kathāḥ
7.050.006c babhūvuḥ paramarṣīṇāṃ madhyādityagate 'hani
7.050.007a tataḥ kathāyāṃ kasyāṃ cit prāñjaliḥ pragraho nṛpaḥ
7.050.007c uvāca taṃ mahātmānam atreḥ putraṃ tapodhanam
7.050.008a bhagavan kiṃ pramāṇena mama vaṃśo bhaviṣyati
7.050.008c kimāyuś ca hi me rāmaḥ putrāś cānye kimāyuṣaḥ
7.050.009a rāmasya ca sutā ye syus teṣām āyuḥ kiyad bhavet
7.050.009c kāmyayā bhagavan brūhi vaṃśasyāsya gatiṃ mama
7.050.010a tac chrutvā vyāhṛtaṃ vākyaṃ rājño daśarathasya tu
7.050.010c durvāsāḥ sumahātejā vyāhartum upacakrame
7.050.011a ayodhyāyāḥ patī rāmo dīrghakālaṃ bhaviṣyati
7.050.011c sukhinaś ca samṛddhāś ca bhaviṣyanty asya cānujāḥ
7.050.012a kasmiṃś cit karaṇe tvāṃ ca maithilīṃ ca yaśasvinīm
7.050.012c saṃtyajiṣyati dharmātmā kālena mahatā kila
7.050.013a daśavarṣasahasraṇi daśavarṣaśatāni ca
7.050.013c rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati
7.050.014a samṛddhair hayamedhaiś ca iṣṭvā parapuraṃjayaḥ
7.050.014c rājavaṃśāṃś ca kākutstho bahūn saṃsthāpayiṣyati
7.050.015a sa sarvam akhilaṃ rājño vaṃśasyāsya gatāgatam
7.050.015c ākhyāya sumahātejās tūṣṇīm āsīn mahādyutiḥ
7.050.016a tūṣṇīṃbhūte munau tasmin rājā daśarathas tadā
7.050.016c abhivādya mahātmānau punar āyāt purottamam
7.050.017a etad vaco mayā tatra muninā vyāhṛtaṃ purā
7.050.017c śrutaṃ hṛdi ca nikṣiptaṃ nānyathā tad bhaviṣyati
7.050.018a evaṃgate na saṃtāpaṃ gantum arhasi rāghava
7.050.018c sītārthe rāghavārthe vā dṛḍho bhava narottama
7.050.019a tac chrutvā vyāhṛtaṃ vākyaṃ sūtasya paramādbhutam
7.050.019c praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt
7.050.020a tayoḥ saṃvadator evaṃ sūtalakṣmaṇayoḥ pathi
7.050.020c astam arko gato vāsaṃ gomatyāṃ tāv athoṣatuḥ
7.051.001a tatra tāṃ rajanīm uṣya gomatyāṃ raghunandanaḥ
7.051.001c prabhāte punar utthāya lakṣmaṇaḥ prayayau tadā
7.051.002a tato 'rdhadivase prāpte praviveśa mahārathaḥ
7.051.002c ayodhyāṃ ratnasaṃpūrṇāṃ hṛṣṭapuṣṭajanāvṛtām
7.051.003a saumitris tu paraṃ dainyaṃ jagāma sumahāmatiḥ
7.051.003c rāmapādau samāsādya vakṣyāmi kim ahaṃ gataḥ
7.051.004a tasyaivaṃ cintayānasya bhavanaṃ śaśisaṃnibham
7.051.004c rājasya paramodāraṃ purastāt samadṛśyata
7.051.005a rājñas tu bhavanadvāri so 'vatīrya narottamaḥ
7.051.005c avānmukho dīnamanāḥ prāviveśānivāritaḥ
7.051.006a sa dṛṣṭvā rāghavaṃ dīnam āsīnaṃ paramāsane
7.051.006c netrābhyām aśrupūrṇābhyāṃ dadarśāgrajam agrataḥ
7.051.007a jagrāha caraṇau tasya lakṣmaṇo dīnacetanaḥ
7.051.007c uvāca dīnayā vācā prāñjaliḥ susamāhitaḥ
7.051.008a āryasyājñāṃ puraskṛtya visṛjya janakātmajām
7.051.008c gaṅgātīre yathoddiṣṭe vālmīker āśrame śubhe
7.051.008e punar asmy āgato vīra pādamūlam upāsitum
7.051.009a mā śucaḥ puruṣavyāghra kālasya gatir īdṛśī
7.051.009c tvadvidhā na hi śocanti sattvavanto manasvinaḥ
7.051.010a sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ
7.051.010c saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam
7.051.011a śaktas tvam ātmanātmānaṃ vijetuṃ manasaiva hi
7.051.011c lokān sarvāṃś ca kākutstha kiṃ punar duḥkham īdṛśam
7.051.012a nedṛśeṣu vimuhyanti tvadvidhāḥ puruṣarṣabhāḥ
7.051.012c yadarthaṃ maithilī tyaktā apavādabhayān nṛpa
7.051.013a sa tvaṃ puruṣaśārdūla dhairyeṇa susamāhitaḥ
7.051.013c tyajemāṃ durbalāṃ buddhiṃ saṃtāpaṃ mā kuruṣva ha
7.051.014a evam uktas tu kākutstho lakṣmaṇena mahātmanā
7.051.014c uvāca parayā prītyā saumitriṃ mitravatsalam
7.051.015a evam etan naraśreṣṭha yathā vadasi lakṣmaṇa
7.051.015c paritoṣaś ca me vīra mama kāryānuśāsane
7.051.016a nirvṛtiś ca kṛtā saumya saṃtāpaś ca nirākṛtaḥ
7.051.016c bhavadvākyaiḥ sumadhurair anunīto 'smi lakṣmaṇa
7.052.001a tataḥ sumantras tv āgamya rāghavaṃ vākyam abravīt
7.052.001c ete nivāritā rājan dvāri tiṣṭhanti tāpasāḥ
7.052.002a bhārgavaṃ cyavanaṃ nāma puraskṛtya maharṣayaḥ
7.052.002c darśanaṃ te mahārāja codayanti kṛtatvarāḥ
7.052.002e prīyamāṇā naravyāghra yamunātīravāsinaḥ
7.052.003a tasya tadvacanaṃ śrutvā rāmaḥ provāca dharmavit
7.052.003c praveśyantāṃ mahātmāno bhārgavapramukhā dvijāḥ
7.052.004a rājñas tv ājñāṃ puraskṛtya dvāḥstho mūrdhni kṛtāñjaliḥ
7.052.004c praveśayām āsa tatas tāpasān saṃmatān bahūn
7.052.005a śataṃ samadhikaṃ tatra dīpyamānaṃ svatejasā
7.052.005c praviṣṭaṃ rājabhavanaṃ tāpasānāṃ mahātmanām
7.052.006a te dvijāḥ pūrṇakalaśaiḥ sarvatīrthāmbusatkṛtam
7.052.006c gṛhītvā phalamūlaṃ ca rāmasyābhyāharan bahu
7.052.007a pratigṛhya tu tat sarvaṃ rāmaḥ prītipuraskṛtaḥ
7.052.007c tīrthodakāni sarvāṇi phalāni vividhāni ca
7.052.008a uvāca ca mahābāhuḥ sarvān eva mahāmunīn
7.052.008c imāny āsanamukhyāni yathārham upaviśyatām
7.052.009a rāmasya bhāṣitaṃ śrutvā sarva eva maharṣayaḥ
7.052.009c bṛsīṣu rucirākhyāsu niṣeduḥ kāñcanīṣu te
7.052.010a upaviṣṭān ṛṣīṃs tatra dṛṣṭvā parapuraṃjayaḥ
7.052.010c prayataḥ prāñjalir bhūtvā rāghavo vākyam abravīt
7.052.011a kim āgamanakaryaṃ vaḥ kiṃ karomi tapodhanāḥ
7.052.011c ājñāpyo 'haṃ maharṣīṇāṃ sarvakāmakaraḥ sukham
7.052.012a idaṃ rājyaṃ ca sakalaṃ jīvitaṃ ca hṛdi sthitam
7.052.012c sarvam etad dvijārthaṃ me satyam etad bravīmi vaḥ
7.052.013a tasya tadvacanaṃ śrutvā sādhuvādo mahān abhūt
7.052.013c ṛṣīṇām ugratapasāṃ yamunātīravāsinām
7.052.014a ūcuś ca te mahātmāno harṣeṇa mahatānvitāḥ
7.052.014c upapannaṃ naraśreṣṭha tavaiva bhuvi nānyataḥ
7.052.015a bahavaḥ pārthivā rājann atikrāntā mahābalāḥ
7.052.015c kāryagauravam aśrutvā pratijñāṃ nābhyarocayan
7.052.016a tvayā punar brāhmaṇa gauravād iyaṃ; kṛtvā pratijñā hy anavekṣya kāraṇam
7.052.016c kuruṣva kartā hy asi nātra saṃśayo; mahābhayāt trātum ṛṣīṃs tvam arhasi
7.053.001a bruvadbhir evam ṛṣibhiḥ kākutstho vākyam abravīt
7.053.001c kiṃ kāryaṃ brūta bhavatāṃ bhayaṃ nāśayitāsmi vaḥ
7.053.002a tathā vadati kākutsthe bhargavo vākyam abravīt
7.053.002c bhayaṃ naḥ śṛṇu yan mūlaṃ deśasya ca nareśvara
7.053.003a pūrvaṃ kṛtayuge rāma daiteyaḥ sumahābalaḥ
7.053.003c lolāputro 'bhavaj jyeṣṭho madhur nāma mahāsuraḥ
7.053.004a brahmaṇyaś ca śaraṇyaś ca buddhyā ca pariniṣṭhitaḥ
7.053.004c suraiś ca paramodāraiḥ prītis tasyātulābhavat
7.053.005a sa madhur vīryasaṃpanno dharme ca susamāhitaḥ
7.053.005c bahumānāc ca rudreṇa dattas tasyādbhuto varaḥ
7.053.006a śūlaṃ śūlād viniṣkṛṣya mahāvīryaṃ mahāprabham
7.053.006c dadau mahātmā suprīto vākayṃ caitad uvāca ha
7.053.007a tvayāyam atulo dharmo matprasādāt kṛtaḥ śubhaḥ
7.053.007c prītyā paramayā yukto dadāmy āyudham uttamam
7.053.008a yāvat suraiś ca vipraiś ca na virudhyer mahāsura
7.053.008c tāvac chūlaṃ tavedaṃ syād anyathā nāśam āpnuyāt
7.053.009a yaś ca tvām abhiyuñjīta yuddhāya vigatajvaraḥ
7.053.009c taṃ śūlaṃ bhasmasāt kṛtvā punar eṣyati te karam
7.053.010a evaṃ rudrād varaṃ labdhvā bhūya eva mahāsuraḥ
7.053.010c praṇipatya mahādevaṃ vākyam etad uvāca ha
7.053.011a bhagavan mama vaṃśasya śūlam etad anuttamam
7.053.011c bhavet tu satataṃ deva surāṇām īśvaro hy asi
7.053.012a taṃ bruvāṇaṃ madhuṃ devaḥ sarvabhūtapatiḥ śivaḥ
7.053.012c pratyuvāca mahādevo naitad evaṃ bhaviṣyati
7.053.013a mā bhūt te viphalā bāṇī matprāsādakṛtā śubhā
7.053.013c bhavataḥ putram ekaṃ tu śūlam etad gamiṣyati
7.053.014a yāvat karasthaḥ śūlo 'yaṃ bhaviṣyati sutasya te
7.053.014c avadhyaḥ sarvabhūtānāṃ śūlahasto bhaviṣyati
7.053.015a evaṃ madhuvaraṃ labdhvā devāt sumahad adbhutam
7.053.015c bhavanaṃ cāsuraśreṣṭhaḥ kārayām āsa suprabham
7.053.016a tasya patnī mahābhagā priyā kumbhīnasī hi yā
7.053.016c viśvāsayor apatyaṃ sā hy analāyāṃ mahāprabhā
7.053.017a tasyāḥ putro mahāvīryo lavaṇo nāma dāruṇaḥ
7.053.017c bālyāt prabhṛti duṣṭātmā pāpāny eva samācarat
7.053.018a taṃ putraṃ durvinītaṃ tu dṛṣṭvā duḥkhasamanvitaḥ
7.053.018c madhuḥ sa śokam āpede na cainaṃ kiṃ cid abravīt
7.053.019a sa vihāya imaṃ lokaṃ praviṣṭo varuṇālayam
7.053.019c śūlaṃ niveśya lavaṇe varaṃ tasmai nyavedayat
7.053.020a sa prabhāvena śūlasya daurātmyenātmanas tathā
7.053.020c saṃtāpayati lokāṃs trīn viśeṣeṇa tu tāpasān
7.053.021a evaṃprabhāvo lavaṇaḥ śūlaṃ caiva tathāvidham
7.053.021c śrutvā pramāṇaṃ kākutsthaṃ tvaṃ hi naḥ paramā gatiḥ
7.053.022a bahavaḥ pārthivā rāma bhayārtair ṛṣibhiḥ purā
7.053.022c abhayaṃ yācitā vīra trātāraṃ na ca vidmahe
7.053.023a te vayaṃ rāvaṇaṃ śrutvā hataṃ sabalavāhanam
7.053.023c trātāraṃ vidmahe rāma nānyaṃ bhuvi narādhipam
7.053.023e tat paritrātum icchāmo lavaṇād bhayapīḍitāḥ
7.054.001a tathokte tān ṛṣīn rāmaḥ pratyuvāca kṛtāñjaliḥ
7.054.001c kimāhāraḥ kimācāro lavaṇaḥ kva ca vartate
7.054.002a rāghavasya vacaḥ śrutvā ṛṣayaḥ sarva eva te
7.054.002c tato nivedayām āsur lavaṇo vavṛdhe yathā
7.054.003a āhāraḥ sarvasattvāni viśeṣeṇa ca tāpasāḥ
7.054.003c ācāro raudratā nityaṃ vāso madhuvane sadā
7.054.004a hatvā daśasahasrāṇi siṃhavyāghramṛgadvipān
7.054.004c mānuṣāṃś caiva kurute nityam āhāram āhnikam
7.054.005a tato 'parāṇi sattvāni khādate sa mahābalaḥ
7.054.005c saṃhāre samanuprāpte vyāditāsya ivāntakaḥ
7.054.006a tac chrutvā rāghavo vākyam uvāca sa mahāmunīn
7.054.006c ghātayiṣyāmi tad rakṣo vyapagacchatu vo bhayam
7.054.007a tathā teṣāṃ pratijñāya munīnām ugratejasām
7.054.007c sa bhrātṝn sahitān sarvān uvāca raghunandanaḥ
7.054.008a ko hantā lavaṇaṃ vīrāḥ kasyāṃśaḥ sa vidhīyatām
7.054.008c bharatasya mahābāhoḥ śatrughnasyāthavā punaḥ
7.054.009a rāghaveṇaivam uktas tu bharato vākyam abravīt
7.054.009c aham enaṃ badhiṣyāmi mamāṃśaḥ sa vidhīyatām
7.054.010a bharatasya vacaḥ śrutvā śauryavīryasamanvitam
7.054.010c lakṣmaṇāvarajas tasthau hitvā sauvarṇam āsanam
7.054.011a śatrughnas tv abravīd vākyaṃ praṇipatya narādhipam
7.054.011c kṛtakarmā mahābāhur madhyamo raghunandanaḥ
7.054.012a āryeṇa hi purā śūnyā ayodhyā rakṣitā purī
7.054.012c saṃtāpaṃ hṛdaye kṛtvā āryasyāgamanaṃ prati
7.054.013a duḥkhāni ca bahūnīha anubhūtāni pārthiva
7.054.013c śayāno duḥkhaśayyāsu nandigrāme mahātmanā
7.054.014a phalamūlāśano bhūtvā jaṭācīradharas tathā
7.054.014c anubhūyedṛśaṃ duḥkham eṣa rāghavanandanaḥ
7.054.014e preṣye mayi sthite rājan na bhūyaḥ kleśam āpnuyāt
7.054.015a tathā bruvati śatrughne rāghavaḥ punar abravīt
7.054.015c evaṃ bhavatu kākutstha kriyatāṃ mama śāsanam
7.054.016a rājye tvām abhiṣekṣyāmi maghos tu nagare śubhe
7.054.016c niveśaya mahābāho bharataṃ yady avekṣase
7.054.017a śūras tvaṃ kṛtavidyaś ca samarthaḥ saṃniveśane
7.054.017c nagaraṃ madhunā juṣṭaṃ tathā janapadāñ śubhān
7.054.018a yo hi vaṃśaṃ samutpāṭya pārthivasya punaḥ kṣaye
7.054.018c na vidhatte nṛpaṃ tatra narakaṃ sa nigacchati
7.054.019a sa tvaṃ hatvā madhusutaṃ lavaṇaṃ pāpaniścayam
7.054.019c rājyaṃ praśādhi dharmeṇa vākyaṃ me yady avekṣase
7.054.020a uttaraṃ ca na vaktavyaṃ śūra vākyāntare mama
7.054.020c bālena pūrvajasyājñā kartavyā nātra saṃśayaḥ
7.054.021a abhiṣekaṃ ca kākutstha pratīcchasva mayodyatam
7.054.021c vasiṣṭhapramukhair viprair vidhimantrapuraskṛtam
7.055.001a evam uktas tu rāmeṇa parāṃ vrīḍām upāgataḥ
7.055.001c śatrughno vīryasaṃpanno mandaṃ mandam uvāca ha
7.055.002a avaśyaṃ karaṇīyaṃ ca śāsanaṃ puruṣarṣabha
7.055.002c tava caiva mahābhāga śāsanaṃ duratikramam
7.055.002e ayaṃ kāmakaro rājaṃs tavāsmi puruṣarṣabha
7.055.003a evam ukte tu śūreṇa śatrughnena mahātmanā
7.055.003c uvāca rāmaḥ saṃhṛṣṭo lakṣmaṇaṃ bharataṃ tathā
7.055.004a saṃbhārān abhiṣekasya ānayadhvaṃ samāhitāḥ
7.055.004c adyaiva puruṣavyāghram abhiṣekṣyāmi durjayam
7.055.005a purodhasaṃ ca kākutsthau naigamān ṛtvijas tathā
7.055.005c mantriṇaś caiva me sarvān ānayadhvaṃ mamājñayā
7.055.006a rājñaḥ śāsanam ājñāya tathākurvan mahārathaḥ
7.055.006c abhiṣekasamārambhaṃ puraskṛtya purodhasaṃ
7.055.006e praviṣṭā rājabhavanaṃ puraṃdara gṛhopamam
7.055.007a tato 'bhiṣeko vavṛdhe śatrughnasya mahātmanaḥ
7.055.007c saṃpraharṣakaraḥ śrīmān rāghavasya purasya ca
7.055.008a tato 'bhiṣiktaṃ śatrughnam aṅkam āropya rāghavaḥ
7.055.008c uvāca madhurāṃ vāṇīṃ tejas tasyābhipūrayan
7.055.009a ayaṃ śaras tv amoghas te divyaḥ parapuraṃjayaḥ
7.055.009c anena lavaṇaṃ saumya hantāsi raghunandana
7.055.010a sṛṣṭaḥ śaro 'yaṃ kākutstha yadā śete mahārṇave
7.055.010c svayambhūr ajito devo yaṃ nāpaśyan surāsurāḥ
7.055.011a adṛśyaḥ sarvabhūtānāṃ tenāyaṃ hi śarottamaḥ
7.055.011c sṛṣṭaḥ krodhābhibhūtena vināśārthaṃ durātmanoḥ
7.055.011e madhukauṭabhayor vīra vighāte vartamānayoḥ
7.055.012a sraṣṭukāmena lokāṃs trīṃs tau cānena hatau yudhi
7.055.012c anena śaramukhyena tato lokāṃś cakāra saḥ
7.055.013a nāyaṃ mayā śaraḥ pūrvaṃ rāvaṇasya vadhārthinā
7.055.013c mukhaḥ śatrughna bhūtānāṃ mahāṃs trāso bhaved iti
7.055.014a yac ca tasya mahac chūlaṃ tryambakeṇa mahātmanā
7.055.014c dattaṃ śatruvināśāya madhor āyudham uttamam
7.055.015a tat saṃnikṣipya bhavane pūjyamānaṃ punaḥ punaḥ
7.055.015c diśaḥ sarvāḥ samālokya prāpnoty āhāram ātmanaḥ
7.055.016a yadā tu yuddham ākāṅkṣan kaś cid enaṃ samāhvayet
7.055.016c tadā śūlaṃ gṛhītvā tad bhasma rakṣaḥ karoti tam
7.055.017a sa tvaṃ puruṣaśārdūla tam āyudhavivarjitam
7.055.017c apraviṣṭapuraṃ pūrvaṃ dvāri tiṣṭha dhṛtāyudhaḥ
7.055.018a apraviṣṭaṃ ca bhavanaṃ yuddhāya puruṣarṣabha
7.055.018c āhvayethā mahābāho tato hantāsi rākṣasaṃ
7.055.019a anyathā kriyamāṇe tu avadhyaḥ sa bhaviṣyati
7.055.019c yadi tv evaṃ kṛte vīra vināśam upayāsyati
7.055.020a etat te sarvam ākhyātaṃ śūlasya ca viparyayam
7.055.020c śrīmataḥ śitikaṇṭhasya kṛtyaṃ hi duratikramam
7.056.001a evam uktvā tu kākutsthaṃ praśasya ca punaḥ punaḥ
7.056.001c punar evāparaṃ vākyam uvāca raghunandanaḥ
7.056.002a imāny aśvasahasrāṇi catvāri puruṣarṣabha
7.056.002c rathānāṃ ca sahasre dve gajānāṃ śatam eva ca
7.056.003a antarāpaṇavīthyaś ca nānāpaṇyopaśobhitāḥ
7.056.003c anugacchantu śatrughna tathaiva naṭanartakāḥ
7.056.004a hiraṇyasya suvarṇasya ayutaṃ puruṣarṣabha
7.056.004c gṛhītvā gaccha śatrughna paryāptadhanavāhanaḥ
7.056.005a balaṃ ca subhṛtaṃ vīra hṛṣṭapuṣṭam anuttamam
7.056.005c saṃbhāṣya saṃpradānena rañjayasva narottama
7.056.006a na hy arthās tatra tiṣṭhanti na dārā na ca bāndhavāḥ
7.056.006c suprīto bhṛtyavargas tu yatra tiṣṭhati rāghava
7.056.007a ato hṛṣṭajanākīrṇāṃ prasthāpya mahatīṃ camūm
7.056.007c eka eva dhanuṣpānis tad gaccha tvaṃ madhor vanam
7.056.008a yathā tvāṃ na prajānāti gacchantaṃ yuddhakāṅkṣiṇam
7.056.008c lavaṇas tu madhoḥ putras tathā gaccher aśaṅkitaḥ
7.056.009a na tasya mṛtyur anyo 'sti kaścid dhi puruṣarṣabha
7.056.009c darśanaṃ yo 'bhigaccheta sa vadhyo lavaṇena hi
7.056.010a sa grīṣme vyapayāte tu varṣarātra upasthite
7.056.010c hanyās tvaṃ lavaṇaṃ saumya sa hi kālo 'sya durmateḥ
7.056.011a maharṣīṃs tu puraskṛtya prayāntu tava sainikāḥ
7.056.011c yathā grīṣmāvaśeṣeṇa tareyur jāhnavījalam
7.056.012a tataḥ sthāpya balaṃ sarvaṃ nadītīre samāhitaḥ
7.056.012c agrato dhanuṣā sārdhaṃ gaccha tvaṃ laghuvikrama
7.056.013a evam uktas tu rāmeṇa śatrughnas tān mahābalān
7.056.013c senāmukhyān samānīya tato vākyam uvāca ha
7.056.014a ete vo gaṇitā vāsā yatra yatra nivatsyatha
7.056.014c sthātavyaṃ cāvirodhena yathā bādhā na kasya cit
7.056.015a tathā tāṃs tu samājñāpya niryāpya ca mahad balam
7.056.015c kausalyāṃ ca sumitrāṃ ca kaukeyīṃ cābhyavādayat
7.056.016a rāmaṃ pradakṣiṇaṃ kṛtvā śirasābhipraṇamya ca
7.056.016c rāṇeṇa cābhyanujñātaḥ śatrughnaḥ śatrutāpanaḥ
7.056.017a lakṣmaṇaṃ bharataṃ caiva praṇipatya kṛtāñjaliḥ
7.056.017c purodhasaṃ vasiṣṭhaṃ ca śatrughnaḥ prayatātmavān
7.056.017e pradakṣiṇam atho kṛtvā nirjagāma mahābalaḥ
7.057.001a prasthāpya tad balaṃ sarvaṃ māsamātroṣitaḥ pathi
7.057.001c eka evāśu śatrughno jagāma tvaritas tadā
7.057.002a dvirātram antare śūra uṣya rāghavanandanaḥ
7.057.002c vālmīker āśramaṃ puṇyam agacchad vāsam uttamam
7.057.003a so 'bhivādya mahātmānaṃ vālmīkiṃ munisattamam
7.057.003c kṛtāñjalir atho bhūtvā vākyam etad uvāca ha
7.057.004a bhagavan vastum icchāmi guroḥ kṛtyād ihāgataḥ
7.057.004c śvaḥ prabhāte gamiṣyāmi pratīcīṃ vāruṇīṃ diśam
7.057.005a śatrughnasya vacaḥ śrutvā prahasya munipuṃgavaḥ
7.057.005c pratyuvaca mahātmānaṃ svāgataṃ te mahāyaśaḥ
7.057.006a svam āśramam idaṃ saumya rāghavāṇāṃ kulasya ha
7.057.006c āsanaṃ pādyam arghyaṃ ca nirviśaṅkaḥ pratīccha me
7.057.007a pratigṛhya tataḥ pūjāṃ phalamūlaṃ ca bhojanam
7.057.007c bhakṣayām āsa kākutsthas tṛptiṃ ca paramāṃ gataḥ
7.057.008a sa tu bhuktvā mahābāhur maharṣiṃ tam uvāca ha
7.057.008c pūrvaṃ yajñavibhūtīyaṃ kasyāśramasamīpataḥ
7.057.009a tasya tadbhāṣitaṃ śrutvā vālmīkir vākyam abravīt
7.057.009c śatrughna śṛṇu yasyedaṃ babhūvāyatanaṃ purā
7.057.010a yuṣmākaṃ pūrvako rājā sudāsasya mahātmanaḥ
7.057.010c putro mitrasaho nāma vīryavān atidhārmikaḥ
7.057.011a sa bāla eva saudāso mṛgayām upacakrame
7.057.011c cañcūryamāṇaṃ dadṛśe sa śūro rākṣasadvayam
7.057.012a śārdūlarūpiṇau ghorau mṛgān bahusahasraśaḥ
7.057.012c bhakṣayāṇāv asaṃtuṣṭau paryāptiṃ ca na jagmatuḥ
7.057.013a sa tu tau rākṣasau dṛṣṭvā nirmṛgaṃ ca vanaṃ kṛtam
7.057.013c krodhena mahatāviṣṭo jaghānaikaṃ maheṣuṇā
7.057.014a vinipātya tam ekaṃ tu saudāsaḥ puruṣarṣabhaḥ
7.057.014c vijvaro vigatāmarṣo hataṃ rakṣo 'bhyavaikṣata
7.057.015a nirīkṣamāṇaṃ taṃ dṛṣṭvā sahāyas tasya rakṣasaḥ
7.057.015c saṃtāpam akarod ghoraṃ saudāsaṃ cedam abravīt
7.057.016a yasmād anaparāddhaṃ tvaṃ sahāyaṃ mama jaghnivān
7.057.016c tasmāt tavāpu pāpiṣṭha pradāsyāmi pratikriyām
7.057.017a evam uktvā tu taṃ rakṣas tatraivāntaradhīyata
7.057.017c kālaparyāya yogena rājā mitrasaho 'bhavat
7.057.018a rājāpi yajate yajñaṃ tasyāśramasamīpataḥ
7.057.018c aśvamedhaṃ mahāyajñaṃ taṃ vasiṣṭho 'bhyapālayat
7.057.019a tatra yajño mahān āsīd bahuvarṣa gaṇāyutān
7.057.019c samṛddhaḥ parayā lakṣmyā devayajñasamo 'bhavat
7.057.020a athāvasāne yajñasya pūrvavairam anusmaran
7.057.020c vasiṣṭharūpī rājānam iti hovāca rākṣasaḥ
7.057.021a adya yajñāvasānānte sāmiṣaṃ bhojanaṃ mama
7.057.021c dīyatām iti śīghraṃ vai nātra kāryā vicāraṇā
7.057.022a tac chrutvā vyāhṛtaṃ vākyaṃ rakṣasā kāmarūpiṇā
7.057.022c bhakṣasaṃskārakuśalam uvāca pṛthivīpatiḥ
7.057.023a haviṣyaṃ sāmiṣaṃ svādu yathā bhavati bhojanam
7.057.023c tathā kuruṣva śīghraṃ vai parituṣyed yathā guruḥ
7.057.024a śāsanāt pārthivendrasya sūdaḥ saṃbhrāntamānasaḥ
7.057.024c sa ca rakṣaḥ punas tatra sūdaveṣam athākarot
7.057.025a sa mānuṣam atho māṃsaṃ pārthivāya nyavedayat
7.057.025c idaṃ svāduhaviṣyaṃ ca sāmiṣaṃ cānnam āhṛtam
7.057.026a sa bhojanaṃ vasiṣṭhāya patnyā sārdham upāharat
7.057.026c madayantyā naravyāghra sāmiṣaṃ rakṣasā hṛtam
7.057.027a jñātvā tadāmiṣaṃ vipro mānuṣaṃ bhojanāhṛtam
7.057.027c krodhena mahatāviṣṭo vyāhartum upacakrame
7.057.028a yasmāt tvaṃ bhojanaṃ rājan mamaitad dātum icchasi
7.057.028c tasmād bhojanam etat te bhaviṣyati na saṃśayaḥ
7.057.029a sa rājā saha patnyā vai praṇipatya muhur muhuḥ
7.057.029c punar vasiṣṭhaṃ provāca yad uktaṃ brahmarūpiṇā
7.057.030a tac chrutā pārthivendrasya rakṣasā vikṛtaṃ ca tat
7.057.030c punaḥ provāca rājānaṃ vasiṣṭhaḥ puruṣarṣabham
7.057.031a mayā roṣaparītena yad idaṃ vyāhṛtaṃ vacaḥ
7.057.031c naitac chakyaṃ vṛthā kartuṃ pradāsyāmi ca te varam
7.057.032a kālo dvādaśa varṣāṇi śāpasyāsya bhaviṣyati
7.057.032c matprasādāc ca rājendra atītaṃ na smariṣyasi
7.057.033a evaṃ sa rājā taṃ śāpam upabhujyārimardanaḥ
7.057.033c pratilebhe punā rājyaṃ prajāś caivānvapālayat
7.057.034a tasya kalmāṣapādasya yajñasyāyatanaṃ śubham
7.057.034c āśramasya samīpe 'smin yasmin pṛcchasi rāghava
7.057.035a tasya tāṃ pārthivendrasya kathāṃ śrutvā sudāruṇam
7.057.035c viveśa parṇaśālāyāṃ maharṣim abhivādya ca
7.058.001a yām eva rātriṃ śatrughna parṇaśālāṃ samāviśat
7.058.001c tām eva rātriṃ sītāpi prasūtā dārakadvayam
7.058.002a tato 'rdharātrasamaye bālakā munidārakāḥ
7.058.002c vālmīkeḥ priyam ācakhyuḥ sītāyāḥ prasavaṃ śubham
7.058.002e tasya rakṣāṃ mahātejaḥ kuru bhūtavināśinīm
7.058.003a teṣāṃ tad vacanaṃ śrutvā munir harṣam upāgamat
7.058.003c bhūtaghnīṃ cākarot tābhyā rakṣāṃ rakṣovināśinīm
7.058.004a kuśamuṣṭim upādāya lavaṃ caiva tu sa dvijaḥ
7.058.004c vālmīkiḥ pradadau tābhyāṃ rakṣāṃ bhūtavināśinīm
7.058.005a yas tayoḥ pūrvajo jātaḥ sa kuśair mantrasaṃskṛtaiḥ
7.058.005c nirmārjanīyas tu bhavet kuśa ity asya nāmataḥ
7.058.006a yaś cāparo bhavet tābhyāṃ lavena susamāhitaḥ
7.058.006c nirmārjanīyo vṛddhābhir lavaś ceti sa nāmataḥ
7.058.007a evaṃ kuśalavau nāmnā tāv ubhau yamajātakau
7.058.007c matkṛtabhyāṃ ca namābhyāṃ khyātiyuktau bhaviṣyataḥ
7.058.008a te rakṣāṃ jagṛhus tāṃ ca munihastāt samāhitāḥ
7.058.008c akurvaṃś ca tato rakṣāṃ tayor vigatakalmaṣāḥ
7.058.009a tathā tāṃ kriyamāṇāṃ tu rakṣāṃ gotraṃ ca nāma ca
7.058.009c saṃkīrtanaṃ ca rāmasya sītāyāḥ prasavau śubhau
7.058.010a ardharātre tu śatrughnaḥ śuśrāva sumahat priyam
7.058.010c parṇaśālāṃ gato rātrau diṣṭyā diṣṭyeti cābravīt
7.058.011a tatha tasya prahṛṣṭasya śatrughnasya mahātmanaḥ
7.058.011c vyatītā vārṣikī rātriḥ śrāvaṇī laghuvikramā
7.058.012a prabhāte tu mahāvīryaḥ kṛtvā paurvāhṇikaṃ kramam
7.058.012c muniṃ prāñjalir āmantrya prāyāt paścānmukhaḥ punaḥ
7.058.013a sa gatvā yamunātīraṃ saptarātroṣitaḥ pathi
7.058.013c ṛṣīṇāṃ puṇyakīrtīnām āśrame vāsam abhyayāt
7.058.014a sa tatra munibhiḥ sārdhaṃ bhārgavapramukhair nṛpaḥ
7.058.014c kathābhir bahurūpābhir vāsaṃ cakre mahāyaśāḥ
7.059.001a atha rātryāṃ pravṛttāyāṃ śatrughno bhṛgunandanam
7.059.001c papraccha cyavanaṃ vipraṃ lavaṇasya balābalam
7.059.002a śūlasya ca balaṃ brahman ke ca pūrvaṃ nipātitāḥ
7.059.002c anena śūlamukhena dvandvayuddham upāgatāḥ
7.059.003a tasya tadbhāṣitaṃ śrutvā śatrughnasya mahātmanaḥ
7.059.003c pratyuvāca mahātejāś cyavano raghunandanam
7.059.004a asaṃkhyeyāni karmāṇi yāny asya puruṣarṣabha
7.059.004c ikṣvākuvaṃśaprabhave yad vṛttaṃ tac chṛṇuṣva me
7.059.005a ayodhyāyāṃ purā rājā yuvanāśvasuto balī
7.059.005c māndhatā iti vikhyātas triṣu lokeṣu vīryavān
7.059.006a sa kṛtvā pṛthivīṃ kṛtsnāṃ śāsane pṛthivīpatiḥ
7.059.006c suralokam atho jetum udyogam akaron nṛpaḥ
7.059.007a indrasya tu bhayaṃ tīvraṃ surāṇāṃ ca mahātmanām
7.059.007c māndhātari kṛtodyoge devalokajigīṣayā
7.059.008a ardhāsanena śakrasya rājyārdhena ca pārthivaḥ
7.059.008c vandyamānaḥ suragaṇaiḥ pratijñām adhyarohata
7.059.009a tasya pāpam abhiprāyaṃ viditvā pākaśāsanaḥ
7.059.009c sāntvapūrvam idaṃ vākyam uvāca yuvanāśvajam
7.059.010a rājā tvaṃ mānuṣaṃ loke na tāvat puruṣarṣabha
7.059.010c akṛtvā pṛthivīṃ vaśyāṃ devarājyam ihecchasi
7.059.011a yadi vīra samagrā te medinī nikhilā vaśe
7.059.011c devarājyaṃ kuruṣveha sabhṛtyabalavāhanaḥ
7.059.012a indram evaṃ bruvāṇaṃ tu māndhātā vākyam abravīt
7.059.012c kva me śakrapratihataṃ śāsanaṃ pṛthivītale
7.059.013a tam uvāca sahasrākṣo lavaṇo nāma rākṣasaḥ
7.059.013c madhuputro madhuvane nājñāṃ te kurute 'nagha
7.059.014a tac chrutvā vipriyaṃ ghoraṃ sahasrākṣeṇa bhāṣitam
7.059.014c vrīḍito 'vāṅmukho rājā vyāhartuṃ na śaśāka ha
7.059.015a āmantrya tu sahasrākṣaṃ hriyā kiṃ cid avāṅmukhaḥ
7.059.015c punar evāgamac chrīmān imaṃ lokaṃ nareśvaraḥ
7.059.016a sa kṛtvā hṛdaye 'marṣaṃ sabhṛtyabalavāhanaḥ
7.059.016c ājagāma madhoḥ putraṃ vaśe kartum aninditaḥ
7.059.017a sa kāṅkṣamāṇo lavaṇaṃ yuddhāya puruṣarṣabhaḥ
7.059.017c dūtaṃ saṃpreṣayām āsa sakāśaṃ lavaṇasya saḥ
7.059.018a sa gatvā vipriyāṇy āha bahūni madhunaḥ sutam
7.059.018c vadantam evaṃ taṃ dūtaṃ bhakṣayām āsa rākṣasaḥ
7.059.019a cirāyamāṇe dūte tu rājā krodhasamanvitaḥ
7.059.019c ardayām āsa tad rakṣaḥ śaravṛṣṭyā samantataḥ
7.059.020a tataḥ prahasya lavaṇaḥ śūlaṃ jagrāha pāṇinā
7.059.020c vadhāya sānubandhasya mumocāyudham uttamam
7.059.021a tac chūlaṃ dīpyamānaṃ tu sabhṛtyabalavāhanam
7.059.021c bhasmīkṛtya nṛpaṃ bhūyo lavaṇasyāgamat karam
7.059.022a evaṃ sa rājā sumahān hataḥ sabalavāhanaḥ
7.059.022c śūlasya ca balaṃ vīra aprameyam anuttamam
7.059.023a śvaḥ prabhāte tu lavaṇaṃ vadhiṣyasi na saṃśayaḥ
7.059.023c agṛhītāyudhaṃ kṣipraṃ dhruvo hi vijayas tava
7.060.001a kathāṃ kathayatāṃ teṣāṃ jayaṃ cākāṅkṣatāṃ śubham
7.060.001c vyatītā rajanī śīghraṃ śatrughnasya mahātmanaḥ
7.060.002a tataḥ prabhāte vimale tasmin kāle sa rākṣasaḥ
7.060.002c nirgatas tu purād vīro bhakṣāhārapracoditaḥ
7.060.003a etasminn antare śūraḥ śatrughno yamunāṃ nadīm
7.060.003c tīrtvā madhupuradvāri dhanuṣpāṇir atiṣṭhata
7.060.004a tato 'rdhadivase prāpte krūrakarmā sa rākṣasaḥ
7.060.004c āgacchad bahusahasraṃ prāṇinām udvahan bharam
7.060.005a tato dadarśa śatrughnaṃ sthitaṃ dvāri dhṛtāyudham
7.060.005c tam uvāca tato rakṣaḥ kim anena kariṣyasi
7.060.006a īdṛśānāṃ sahasrāṇi sāyudhānāṃ narādhama
7.060.006c bhakṣitāni mayā roṣāt kālam ākāṅkṣase nu kim
7.060.007a āhāraś cāpy asaṃpūrṇo mamāyaṃ puruṣādhama
7.060.007c svayaṃ praviṣṭo nu mukhaṃ katham āsādya durmate
7.060.008a tasyaivaṃ bhāṣamāṇasya hasataś ca muhur muhuḥ
7.060.008c śatrughno vīryasaṃpanno roṣād aśrūṇy avartayat
7.060.009a tasya roṣābhibhūtasya śatrughnasya mahātmanaḥ
7.060.009c tejomayā marīcyas tu sarvagātrair viniṣpatan
7.060.010a uvāca ca susaṃkruddhaḥ śatrughnas taṃ niśācaram
7.060.010c yoddhum icchāmi durbuddhe dvandvayuddhaṃ tvayā saha
7.060.011a putro daśarathasyāhaṃ bhrātā rāmasya dhīmataḥ
7.060.011c śatrughno nāma śatrughno vadhākāṅkṣī tavāgataḥ
7.060.012a tasya me yuddhakāmasya dvandvayuddhaṃ pradīyatām
7.060.012c śatrus tvaṃ sarvajīvānāṃ na me jīvan gamiṣyasi
7.060.013a tasmiṃs tathā bruvāṇe tu rākṣasaḥ prahasann iva
7.060.013c pratyuvāca naraśreṣṭhaṃ diṣṭyā prāpto 'si durmate
7.060.014a mama mātṛṣvasur bhrātā rāvaṇo nāma rākṣasaḥ
7.060.014c hato rāmeṇa durbuddhe strīhetoḥ puruṣādhama
7.060.015a tac ca sarvaṃ mayā kṣāntaṃ rāvaṇasyā kulakṣayam
7.060.015c avajñāṃ purataḥ kṛtvā mayā yūyaṃ viśeṣataḥ
7.060.016a na hatāś ca hi me sarve paribhūtās tṛṇaṃ yathā
7.060.016c bhūtaś caiva bhaviṣyāś ca yūyaṃ ca puruṣādhamāḥ
7.060.017a tasya te yuddhakāmasyā yuddhaṃ dāsyāmi durmate
7.060.017c īpsitaṃ yādṛśaṃ tubhyaṃ sajjaye yāvad āyudham
7.060.018a tam uvācātha śatrughna kva me jīvan gamiṣyasi
7.060.018c durbalo 'py āgataḥ śatrur na moktavyaḥ kṛtātmanā
7.060.019a yo hi viklavayā buddhyā prasaraṃ śatrave dadau
7.060.019c sa hato mandabuddhitvād yathā kāpuruṣas tathā
7.061.001a tac chrutvā bhāṣitaṃ tasya śatrughnasya mahātmanaḥ
7.061.001c krodham āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt
7.061.002a pāṇau pāṇiṃ viniṣpiṣya dantān kaṭakaṭāyya ca
7.061.002c lavaṇo raghuśārdūlam āhvayām āsa cāsakṛt
7.061.003a taṃ bruvāṇaṃ tathā vākyaṃ lavaṇaṃ ghoravikramam
7.061.003c śatrughno deva śatrughna idaṃ vacanam abravīt
7.061.004a śatrughno na tadā jāto yadānye nirjitās tvayā
7.061.004c tad adya bāṇābhihato vraja taṃ yamasādanam
7.061.005a ṛṣayo 'py adya pāpātman mayā tvāṃ nihataṃ raṇe
7.061.005c paśyantu viprā vidvāṃsas tridaśā iva rāvaṇam
7.061.006a tvayi madbāṇanirdagdhe patite 'dya niśācara
7.061.006c puraṃ janapadaṃ cāpi kṣemam etad bhaviṣyati
7.061.007a adya madbāhuniṣkrāntaḥ śaro vajranibhānanaḥ
7.061.007c pravekṣyate te hṛdayaṃ padmam aṃśur ivārkajaḥ
7.061.008a evam ukto mahāvṛkṣaṃ lavaṇaḥ krodhamūrchitaḥ
7.061.008c śatrughnorasi cikṣepa taṃ śūraḥ śatadhācchinat
7.061.009a tad dṛṣṭvā viphalaṃ karma rākṣasaḥ punar eva tu
7.061.009c pādapān subahūn gṛhya śatrughne vyasṛjad balī
7.061.010a śatrughnaś cāpi tejasvī vṛkṣān āpatato bahūn
7.061.010c tribhiś caturbhir ekaikaṃ ciccheda nataparvabhiḥ
7.061.011a tato bāṇamayaṃ varṣaṃ vyasṛjad rākṣasor asi
7.061.011c śatrughno vīryasaṃpanno vivyathe na ca rākṣasaḥ
7.061.012a tataḥ prahasya lavaṇo vṛkṣam utpāṭya līlayā
7.061.012c śirasy abhyahanac chūraṃ srastāṅgaḥ sa mumoha vai
7.061.013a tasmin nipatite vīre hāhākāro mahān abhūt
7.061.013c ṛṣīṇāṃ deva saṃghānāṃ gandharvāpsarasām api
7.061.014a tam avajñāya tu hataṃ śatrughnaṃ bhuvi pātitam
7.061.014c rakṣo labdhāntaram api na viveśa svam ālayam
7.061.015a nāpi śūlaṃ prajagrāha taṃ dṛṣṭvā bhuvi pātitam
7.061.015c tato hata iti jñātvā tān bhakṣān samudāvahat
7.061.016a muhūrtāl labdhasaṃjñas tu punas tasthau dhṛtāyudhaḥ
7.061.016c śatrughno rākṣasadvāri ṛṣibhiḥ saṃprapūjitaḥ
7.061.017a tato divyam amoghaṃ taṃ jagrāha śaram uttamam
7.061.017c jvalantaṃ tejasā ghoraṃ pūrayantaṃ diśo daśa
7.061.018a vajrānanaṃ vajravegaṃ merumandara gauravam
7.061.018c nataṃ parvasu sarveṣu saṃyugeṣv aparājitam
7.061.019a asṛkcandanadigdhāṅgaṃ cārupatraṃ patatriṇam
7.061.019c dānavendrācalendrāṇām asurāṇāṃ ca dāruṇam
7.061.020a taṃ dīptam iva kālāgniṃ yugānte samupasthite
7.061.020c dṛṣṭvā sarvāṇi bhūtāni paritrāsam upāgaman
7.061.021a sadevāsuragandharvaṃ samuniṃ sāpsarogaṇam
7.061.021c jagad dhi sarvam asvasthaṃ pitāmaham upasthitam
7.061.022a ūcuś ca devadeveśaṃ varadaṃ prapitāmaham
7.061.022c kaccil lokakṣayo deva prāpto vā yugasaṃkayaḥ
7.061.023a nedṛśaṃ dṛṣṭapūrvaṃ na śrutaṃ vā prapitāmaha
7.061.023c devānāṃ bhayasaṃmoho lokānāṃ saṃkṣayaḥ prabho
7.061.024a teṣāṃ tad vacanaṃ śrutvā brahmā lokapitāmanaḥ
7.061.024c bhayakāraṇam ācaṣṭe devānām abhayaṃkaraḥ
7.061.025a vadhāya lavaṇasyājau śaraḥ śatrughnadhāritaḥ
7.061.025c tejasā yasya sarve sma saṃmūḍhāḥ surasattamāḥ
7.061.026a eṣo hi pūrvaṃ devasya lokakartuḥ sanātanaḥ
7.061.026c śaras tejomayo vatsā yena vai bhayam āgatam
7.061.027a eṣa vai kaiṭabhasyārthe madhunaś ca mahāśaraḥ
7.061.027c sṛṣṭo mahātmanā tena vadhārthaṃ daityayos tayoḥ
7.061.028a evam etaṃ prajānīdhvaṃ viṣṇos tejomayaṃ śaram
7.061.028c eṣā caiva tanuḥ pūrvā viṣṇos tasya mahātmanaḥ
7.061.029a ito gacchatā paśyadhvaṃ vadhyamānaṃ mahātmanā
7.061.029c rāmānujena vīreṇa lavaṇaṃ rākṣasottamam
7.061.030a tasya te devadevasya niśamya madhurāṃ giram
7.061.030c ājagmur yatra yudhyete śatrughnalavaṇāv ubhau
7.061.031a taṃ śaraṃ divyasaṃkāśaṃ śatrughnakaradhāritam
7.061.031c dadṛśuḥ sarvabhūtāni yugāntāgnim ivotthitam
7.061.032a ākāśam āvṛtaṃ dṛṣṭvā devair hi raghunandanaḥ
7.061.032c siṃhanādaṃ muhuḥ kṛtvā dadarśa lavaṇaṃ punaḥ
7.061.033a āhūtaś ca tatas tena śatrughnena mahātmanā
7.061.033c lavaṇaḥ krodhasaṃyukto yuddhāya samupasthitaḥ
7.061.034a ākarṇāt sa vikṛṣyātha tad dhanur dhanvināṃ varaḥ
7.061.034c sa mumoca mahābāṇaṃ lavaṇasya mahorasi
7.061.034e uras tasya vidāryāśu praviveśa rasātalam
7.061.035a gatvā rasātalaṃ divyaṃ śaro vibudhapūjitaḥ
7.061.035c punar evāgamat tūrṇam ikṣvākukulanandanam
7.061.036a śatrughnaśaranirbhinno lavaṇaḥ sa niśācaraḥ
7.061.036c papāta sahasā bhūmau vajrāhata ivācalaḥ
7.061.037a tac ca divyaṃ mahac chūlaṃ hate lavaṇarākṣase
7.061.037c paśyatāṃ sarvabhūtānāṃ rudrasya vaśam anvagāt
7.061.038a ekeṣupātena bhayaṃ nihatya; lokatrayasyāsya raghupravīraḥ
7.061.038c vinirbabhāv udyatacāpabāṇas; tamaḥ praṇudyeva sahasraraśmiḥ
7.062.001a hate tu lavaṇe devāḥ sendrāḥ sāgnipurogamāḥ
7.062.001c ūcuḥ sumadhurāṃ vāṇīṃ śatrughnāṃ śatrutāpanam
7.062.002a diṣṭyā te vijayo vatsa diṣṭya lavaṇarākṣasaḥ
7.062.002c hataḥ puruṣaśārdūlavaraṃ varaya rāghava
7.062.003a varadāḥ sma mahābāho sarva eva samāgatāḥ
7.062.003c vijayākāṅkṣiṇas tubhyam amoghaṃ darśanaṃ hi naḥ
7.062.004a devānāṃ bhāṣitaṃ śrutvā śūro mūrdhni kṛtāñjaliḥ
7.062.004c pratyuvāca mahābāhuḥ śatrughnaḥ prayatātmavān
7.062.005a imāṃ madhupurīṃ ramyāṃ madhurāṃ deva nirmitām
7.062.005c niveśaṃ prapnuyāṃ śīghram eṣa me 'stu varo mataḥ
7.062.006a taṃ devāḥ prītamanaso bāḍham ity eva rāghavam
7.062.006c bhaviṣyati purī ramyā śūrasenā na saṃśayaḥ
7.062.007a te tathoktvā mahātmāno divam āruruhus tadā
7.062.007c śatrughno 'pi mahātejās tāṃ senāṃ samupānayat
7.062.008a sā sena śīghram āgacchac chrutvā śatrughnaśāsanam
7.062.008c niveśanaṃ ca śatrughnaḥ śāsanena samārabhat
7.062.009a sā purī divyasaṃkāśā varṣe dvādaśame śubhā
7.062.009c niviṣṭā śūrasenānāṃ viṣayaś cākutobhayaḥ
7.062.010a kṣetrāṇi sasya yuktāni kāle varṣati vāsavaḥ
7.062.010c arogā vīrapuruṣā śatrughnabhujapālitā
7.062.011a ardhacandrapratīkāśā yamunātīraśobhitā
7.062.011c śobhitā gṛhamukhyaiś ca śobhitā catvarāpaṇaiḥ
7.062.012a yac ca tena mahac chūnyaṃ lavaṇena kṛtaṃ purā
7.062.012c śobhayām āsa tad vīro nānāpaṇyasamṛddhibhiḥ
7.062.013a tāṃ samṛddhāṃ samṛddhārthaḥ śatrughno bharatānujaḥ
7.062.013c nirīkṣya paramaprītaḥ paraṃ harṣam upāgamat
7.062.014a tasya buddhiḥ samutpannā niveśya madhurāṃ purīm
7.062.014c rāmapādau nirīkṣeyaṃ varṣe dvādaśame śubhe
7.063.001a tato dvādaśame varṣe śatrughno rāmapālitām
7.063.001c ayodhyāṃ cakame gantum alpabhṛtyabalānugaḥ
7.063.002a mantriṇo balamukhyāṃś ca nivartya ca purodhasaṃ
7.063.002c jagāma rathamukhyena hayayuktena bhāsvatā
7.063.003a sa gatvā gaṇitān vāsān saptāṣṭau raghunandanaḥ
7.063.003c ayodhyām agamat tūrṇaṃ rāghavotsukadarśanaḥ
7.063.004a sa praviśya purīṃ ramyāṃ śrīmān ikṣvākunandanaḥ
7.063.004c praviveśa mahābāhur yatra rāmo mahādyutiḥ
7.063.005a so 'bhivādya mahātmānaṃ jvalantam iva tejasā
7.063.005c uvāca prāñjalir bhūtvā rāmaṃ satyaparākramam
7.063.006a yad ājñaptaṃ mahārāja sarvaṃ tat kṛtavān aham
7.063.006c hataḥ sa lavaṇaḥ pāpaḥ purī sā ca niveśitā
7.063.007a dvādaśaṃ ca gataṃ varṣaṃ tvāṃ vinā raghunandana
7.063.007c notsaheyam ahaṃ vastuṃ tvayā virahito nṛpa
7.063.008a sa me prasādaṃ kākutstha kuruṣvāmitavikrama
7.063.008c mātṛhīno yathā vatsas tvāṃ vinā pravasāmy aham
7.063.009a evaṃ bruvāṇaṃ śatrughnaṃ pariṣvajyedam abravīt
7.063.009c mā viṣādaṃ kṛthā vīra naitat kṣatriya ceṣṭitam
7.063.010a nāvasīdanti rājāno vipravāseṣu rāghava
7.063.010c prajāś ca paripālyā hi kṣatradharmeṇa rāghava
7.063.011a kāle kāle ca māṃ vīra ayodhyām avalokitum
7.063.011c āgaccha tvaṃ naraśreṣṭha gantāsi ca puraṃ tava
7.063.012a mamāpi tvaṃ sudayitaḥ prāṇair api na saṃśayaḥ
7.063.012c avaśyaṃ karaṇīyaṃ ca rājyasya paripālanam
7.063.013a tasmāt tvaṃ vasa kākutstha pañcarātraṃ mayā saha
7.063.013c ūrdhvaṃ gantāsi madhurāṃ sabhṛtyabalavāhanaḥ
7.063.014a rāmasyaitad vacaḥ śrutvā dharmayuktaṃ mano'nugam
7.063.014c śatrughno dīnayā vācā bāḍham ity eva cābravīt
7.063.015a sa pañcarātraṃ kākutstho rāghavasya yathājñayā
7.063.015c uṣya tatra maheṣvāso gamanāyopacakrame
7.063.016a āmantrya tu mahātmānaṃ rāmaṃ satyaparākramam
7.063.016c bharataṃ lakṣmaṇaṃ caiva mahāratham upāruhat
7.063.017a dūraṃ tābhyām anugato lakṣmaṇena mahātmanā
7.063.017c bharatena ca śatrughno jagāmāśu purīṃ tadā
7.064.001a prasthāpya tu sa śatrughnaṃ bhrātṛbhyāṃ saha rāghavaḥ
7.064.001c pramumoda sukhī rājyaṃ dharmeṇa paripālayan
7.064.002a tataḥ katipayāhaḥsu vṛddho jānapado dvijaḥ
7.064.002c śavaṃ bālam upādāya rājadvāram upāgamat
7.064.003a rudan bahuvidhā vācaḥ snehākṣarasamanvitāḥ
7.064.003c asakṛt putraputreti vākyam etad uvāca ha
7.064.004a kiṃ nu me duṣkṛtaṃ karma pūrvaṃ dehāntare kṛtam
7.064.004c yad ahaṃ putram ekaṃ tvāṃ paśyāmi nidhanaṃ gatam
7.064.005a aprāptayauvanaṃ bālaṃ pañcavarṣasamanvitam
7.064.005c akāle kālam āpannaṃ duḥkhāya mama putraka
7.064.006a alpair ahobhir nidhanaṃ gamiṣyāmi na saṃśayaḥ
7.064.006c ahaṃ ca jananī caiva tava śokena putraka
7.064.007a na smarāmy anṛtaṃ hy uktaṃ na ca hiṃsāṃ smarāmy aham
7.064.007c kena me duṣkṛtenādya bāla eva mamātmajaḥ
7.064.007e akṛtvā pitṛkāryāṇi nīto vaivasvatakṣayam
7.064.008a nedṛśaṃ dṛṣṭapūrvaṃ me śrutaṃ vā ghoradarśanam
7.064.008c mṛtyur aprāptakālānāṃ rāmasya viṣaye yathā
7.064.009a rāmasya duṣkṛtaṃ kiṃ cin mahad asti na saṃśayaḥ
7.064.009c tvaṃ rājañ jīvayasvainaṃ bālaṃ mṛtyuvaśaṃ gatam
7.064.010a bhrātṛbhiḥ sahito rājan dīrgham āyur avāpnuhi
7.064.010c uṣitāḥ sma sukhaṃ rājye tavāsmin sumahābala
7.064.011a saṃpraty anātho viṣaya ikṣvākūṇāṃ mahātmanām
7.064.011c rāmaṃ nātham ihāsādya bālāntakaraṇaṃ nṛpam
7.064.012a rājadoṣair vipadyante prajā hy avidhipālitāḥ
7.064.012c asadvṛtte tu nṛpatāv akāle mriyate janaḥ
7.064.013a yadā pureṣv ayuktāni janā janapadeśu ca
7.064.013c kurvate na ca rakṣāsti tadākālakṛtaṃ bhayam
7.064.014a savyaktaṃ rājadoṣo 'yaṃ bhaviṣyati na saṃśayaḥ
7.064.014c pure janapade vāpi tadā bālavadho hy ayam
7.064.015a evaṃ bahuvidhair vākyair nindayāno muhur muhuḥ
7.064.015c rājānaṃ duḥkhasaṃtaptaḥ sutaṃ tam upagūhati
7.065.001a tathā tu karuṇaṃ tasya dvijasya paridevitam
7.065.001c śuśrāva rāghavaḥ sarvaṃ duḥkhaśokasamanvitam
7.065.002a sa duḥkhena susaṃtapto mantriṇaḥ samupāhvayat
7.065.002c vasiṣṭhaṃ vāmadevaṃ ca bhrātṝṃś ca sahanaigamān
7.065.003a tato dvijā vasiṣṭhena sārdham aṣṭau praveśitāḥ
7.065.003c rājānaṃ devasaṃkāśaṃ vardhasveti tato 'bruvan
7.065.004a mārkaṇḍeyo 'tha maudgalyo vāmadevaś ca kāśyapaḥ
7.065.004c kātyāyano 'tha jābālir gautamo nāradas tathā
7.065.005a ete dvijarṣabhāḥ sarve āganeṣūpaveśitāḥ
7.065.005c mantriṇo naigamāś caiva yathārham anukūlataḥ
7.065.006a teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīptatejasām
7.065.006c raghavaḥ sarvam ācaṣṭe dvijo yasmāt praroditi
7.065.007a tasya tadvacanaṃ śrutvā rājño dīnasya nāradaḥ
7.065.007c pratyuvāca śubhaṃ vākyam ṛṣīṇāṃ saṃnidhau nṛpam
7.065.008a śṛṇu rājan yathākāle prāpto 'yaṃ bālasaṃkṣayaḥ
7.065.008c śrutvā kartavyatāṃ vīra kuruṣva raghunandana
7.065.009a purā kṛtayuge rāma brāhmaṇā vai tapasvinaḥ
7.065.009c abrāhmaṇas tadā rājan na tapasvī kathaṃ cana
7.065.010a tasmin yuge prajvalite brahmabhūte anāvṛte
7.065.010c amṛtyavas tadā sarve jajñire dīrghadarśinaḥ
7.065.011a tatas tretāyugaṃ nāma mānavānāṃ vapuṣmatām
7.065.011c kṣatriyā yatra jāyante pūrveṇa tapasānvitāḥ
7.065.012a vīryeṇa tapasā caiva te 'dhikāḥ pūrvajanmani
7.065.012c mānavā ye mahātmānas tasmiṃs tretāyuge yuge
7.065.013a brahmakṣatraṃ tu tat sarvaṃ yat pūrvam aparaṃ ca yat
7.065.013c yugayor ubhayor āsīt samavīryasamanvitam
7.065.014a apaśyantas tu te sarve viśeṣam adhikaṃ tataḥ
7.065.014c sthāpanaṃ cakrire tatra cāturvarṇyasya sarvataḥ
7.065.015a adharmaḥ pādam ekaṃ tu pātayat pṛthivītale
7.065.015c adharmeṇa hi saṃyuktās tena mandābhavan dvijāḥ
7.065.016a tataḥ prāduṣkṛtaṃ pūrvam āyuṣaḥ pariniṣṭhitam
7.065.016c śubhāny evācaraṃl lokāḥ satyadharmaparāyaṇāḥ
7.065.017a tretāyuge tv avartanta brāhmaṇāḥ kṣatriyaś ca ye
7.065.017c tapo 'tapyanta te sarve śuśrūṣām apare janāḥ
7.065.018a sa dharmaḥ paramas teṣāṃ vaiśyaśūdram athāgamat
7.065.018c pūjāṃ ca sarvavarṇānāṃ śūdrāś cakrur viśeṣataḥ
7.065.019a tataḥ pādam adharmasya dvitīyam avatārayat
7.065.019c tato dvāparasaṃkhyā sā yugasya samajāyata
7.065.020a tasmin dvāparasaṃkhye tu vartamāne yugakṣaye
7.065.020c adharmaś cānṛtaṃ caiva vavṛdhe puruṣarṣabha
7.065.021a tasmin dvāparasaṃkhyāte tapo vaiśyān samāviśat
7.065.021c na śūdro labhate dharmam ugraṃ taptaṃ nararṣabha
7.065.022a hīnavarṇo naraśreṣṭha tapyate sumahat tapaḥ
7.065.022c bhaviṣyā śūdrayonyāṃ hi tapaścaryā kalau yuge
7.065.023a adharmaḥ paramo rāma dvāpare śūdradhāritaḥ
7.065.023c sa vai viṣayaparyante tava rājan mahātapāḥ
7.065.023e śūdras tapyati durbuddhis tena bālavadho hy ayam
7.065.024a yo hy adharmam akāryaṃ vā viṣaye pārthivasya hi
7.065.024c karoti rājaśārdūla pure vā durmatir naraḥ
7.065.024e kṣipraṃ hi narakaṃ yāti sa ca rājā na saṃśayaḥ
7.065.025a sa tvaṃ puruṣaśārdūla mārgasva viṣayaṃ svakam
7.065.025c duṣkṛtaṃ yatra paśyethās tatra yatnaṃ samācara
7.065.026a evaṃ te dharmavṛddhiś ca nṛṇāṃ cāyurvivardhanam
7.065.026c bhaviṣyati naraśreṣṭha bālasyāsya ca jīvitam
7.066.001a nāradasya tu tad vākyaṃ śrutvāmṛtamayaṃ yathā
7.066.001c praharṣam atulaṃ lebhe lakṣmaṇaṃ cedam abravīt
7.066.002a gaccha saumya dvijaśreṣṭhaṃ samāśvāsaya lakṣmaṇa
7.066.002c bālasya ca śarīraṃ tat tailadroṇyāṃ nidhāpaya
7.066.003a gandhaiś ca paramodārais tailaiś ca susugandhibhiḥ
7.066.003c yathā na kṣīyate bālas tathā saumya vidhīyatām
7.066.004a yathā śarīre bālasya guptasyākliṣṭakarmaṇaḥ
7.066.004c vipattiḥ paribhedo vā bhaven na ca tathā kuru
7.066.005a tathā saṃdiśya kākutstho lakṣmaṇaṃ śubhalakṣaṇam
7.066.005c manasā puṣpakaṃ dadhyāv āgaccheti mahāyaśāḥ
7.066.006a iṅgitaṃ sa tu vijñāya puṣpako hemabhūṣitaḥ
7.066.006c ājagāma muhūrtena saṃpīpaṃ rāghavasya vai
7.066.007a so 'bravīt praṇato bhūtvā ayam asmi narādhipa
7.066.007c vaśyas tava mahābāho kiṃkaraḥ samupasthitaḥ
7.066.008a bhāṣitaṃ ruciraṃ śrutvā puṣpakasya narādhipaḥ
7.066.008c abhivādya maharṣīs tān vimānaṃ so 'dhyarohata
7.066.009a dhanur gṛhītvā tūṇīṃ ca khagdaṃ ca ruciraprabham
7.066.009c nikṣipya nagare vīrau saumitribharatāv ubhau
7.066.010a prāyāt pratīcīṃ sa marūn vicinvaṃś ca samantataḥ
7.066.010c uttarām agamac chrīmān diśaṃ himavadāvṛtam
7.066.011a apaśyamānas tatrāpi svalpam apy atha duṣkṛtam
7.066.011c pūrvām api diśaṃ sarvām athāpaśyan narādhipaḥ
7.066.012a dakṣiṇāṃ diśam ākrāmat tato rājarṣinandanaḥ
7.066.012c śaivalasyottare pārśve dadarśa sumahat saraḥ
7.066.013a tasmin sarasi tapyantaṃ tāpasaṃ sumahat tapaḥ
7.066.013c dadarśa rāghavaḥ śrīmāṃl lambamānam adho mukham
7.066.014a athainaṃ samupāgamya tapyantaṃ tapa uttamam
7.066.014c uvāca rāghavo vākyaṃ dhanyas tvam asi suvrata
7.066.015a kasyāṃ yonyāṃ tapovṛddhavartase dṛḍhavikrama
7.066.015c kautūhalāt tvāṃ pṛcchāmi rāmo dāśarathir hy aham
7.066.016a manīṣitas te ko nv arthaḥ svargalābho varāśrayaḥ
7.066.016c yam aśritya tapas taptaṃ śrotum icchāmi tāpasa
7.066.017a brāhmaṇo vāsi bhadraṃ te kṣatriyo vāsi durjayaḥ
7.066.017c vaiśyo vā yadi vā śūdraḥ satyam etad bravīhi me
7.067.001a tasya tadvacanaṃ śrutvā rāmasyākliṣṭakarmaṇaḥ
7.067.001c avākśirās tathābhūto vākyam etad uvāca ha
7.067.002a śūdrayonyāṃ prasūto 'smi tapa ugraṃ samāsthitaḥ
7.067.002c devatvaṃ prārthaye rāma saśarīro mahāyaśaḥ
7.067.003a na mithyāhaṃ vade rājan devalokajigīṣayā
7.067.003c śūdraṃ māṃ viddhi kākutstha śambūkaṃ nāma nāmataḥ
7.067.004a bhāṣatas tasya śūdrasya khaḍgaṃ suruciraprabham
7.067.004c niṣkṛṣya kośād vimalaṃ śiraś ciccheda rāghavaḥ
7.067.005a tasmin muhūrte bālo 'sau jīvena samayujyata
7.067.006a tato 'gastyāśramapadaṃ rāmaḥ kamalalocanaḥ
7.067.006c sa gatvā vinayenaiva taṃ natvā mumude sukhī
7.067.007a so 'bhivādya mahātmānaṃ jvalantam iva tejasā
7.067.007c ātithyaṃ paramaṃ prāpya niṣasāda narādhipaḥ
7.067.008a tam uvāca mahātejāḥ kumbhayonir mahātapāḥ
7.067.008c svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava
7.067.009a tvaṃ me bahumato rāma guṇair bahubhir uttamaiḥ
7.067.009c atithiḥ pūjanīyaś ca māma rājan hṛdi sthitaḥ
7.067.010a surā hi kathayanti tvām āgataṃ śūdraghātinam
7.067.010c brāhmaṇasya tu dharmeṇa tvayā jīvāpitaḥ sutaḥ
7.067.011a uṣyatāṃ ceha rajanīṃ sakāśe mama rāghava
7.067.011c prabhāte puṣpakeṇa tvaṃ gantā svapuram eva hi
7.067.012a idaṃ cābharaṇaṃ saumya nirmitaṃ viśvakarmaṇā
7.067.012c divyaṃ divyena vapuṣā dīpyamānaṃ svatejasā
7.067.012e pratigṛhṇīṣva kākutstha matpriyaṃ kuru rāghava
7.067.013a dattasya hi punar dānaṃ sumahat phalam ucyate
7.067.013c tasmāt pradāsye vidhivat tat pratīccha nararṣabha
7.067.014a tad rāmaḥ pratijagrāha munes tasya mahātmanaḥ
7.067.014c divyam ābharaṇaṃ citraṃ pradīptam iva bhāskaram
7.067.015a pratigṛhya tato rāmas tad ābharaṇam uttamam
7.067.015c āgamaṃ tasya divyasya praṣṭum evopacakrame
7.067.016a atyadbhutam idaṃ brahman vapuṣā yuktam uttamam
7.067.016c kathaṃ bhagavatā prāptaṃ kuto vā kena vāhṛtam
7.067.017a kutūhalatayā brahman pṛcchāmi tvāṃ mahāyaśaḥ
7.067.017c āścaryāṇāṃ bahūnāṃ hi nidhiḥ paramako bhavān
7.067.018a evaṃ bruvati kākutsthe munir vākyam athābravīt
7.067.018c śṛṇu rāma yathāvṛttaṃ purā tretāyuge gate
7.068.001a purā tretāyuge hy āsīd araṇyaṃ bahuvistaram
7.068.001c samantād yojanaśataṃ nirmṛgaṃ pakṣivarjitam
7.068.002a tasmin nirmānuṣe 'raṇye kurvāṇas tapa uttamam
7.068.002c aham ākramituṃ śaumya tad araṇyam upāgamam
7.068.003a tasya rūpam araṇyasya nirdeṣṭuṃ na śaśāka ha
7.068.003c phalamūlaiḥ sukhāsvādair bahurūpaiś ca pādapaiḥ
7.068.004a tasyāraṇyasya madhye tu saro yojanam āyatam
7.068.004c padmotpalasamākīrṇaṃ samatikrāntaśaivalam
7.068.005a tad āścaryam ivātyarthaṃ sukhāsvādam anuttamam
7.068.005c arajaskaṃ tathākṣobhyaṃ śrīmatpakṣigaṇāyutam
7.068.006a tasmin saraḥsamīpe tu mahad adbhutam āśramam
7.068.006c purāṇaṃ puṇyam atyarthaṃ tapasvijanavarjitam
7.068.007a tatrāham avasaṃ rātriṃ naidāghīṃ puruṣarṣabha
7.068.007c prabhāte kālyam utthāya saras tad upacakrame
7.068.008a athāpaśyaṃḥ śavaṃ tatra supuṣṭam ajaraṃ kva cit
7.068.008c tiṣṭhantaṃ parayā lakṣmyā tasmiṃs toyāśaye nṛpa
7.068.009a tam arthaṃ cintayāno 'haṃ muhūrtaṃ tatra rāghava
7.068.009c viṣṭhito 'smi sarastīre kiṃ nv idaṃ syād iti prabho
7.068.010a athāpaśyaṃ muhūrtāt tu divyam adbhutadarśanam
7.068.010c vimānaṃ paramodāraṃ haṃsayuktaṃ manojavam
7.068.011a atyarthaṃ svargiṇaṃ tatra vimāne raghunandana
7.068.011c upāste 'psarasāṃ vīra sahasraṃ divyabhūṣaṇam
7.068.011e gānti geyāni ramyāṇi vādayanti tathāparāḥ
7.068.012a paśyato me tadā rāma vimānād avaruhya ca
7.068.012c taṃ śavaṃ bhakṣayām āsa sa svargī raghunandana
7.068.013a tato bhuktvā yathākāmaṃ māṃsaṃ bahu ca suṣṭhu ca
7.068.013c avatīrya saraḥ svargī saṃspraṣṭum upacakrame
7.068.014a upaspṛśya yathānyāyaṃ sa svargī puruṣarṣabha
7.068.014c āroḍhum upacakrāma vimānavaram uttamam
7.068.015a tam ahaṃ devasaṃkāśam ārohantam udīkṣya vai
7.068.015c athāham abruvaṃ vākyaṃ tam eva puruṣarṣabha
7.068.016a ko bhavān devasaṃkāśa āhāraś ca vigarhitaḥ
7.068.016c tvayāyaṃ bhujyate saumya kiṃ karthaṃ vaktum arhasi
7.068.017a āścaryam īdṛśo bhāvo bhāsvaro devasaṃmataḥ
7.068.017c āhāro garhitaḥ saumya śrotum icchāmi tattvataḥ
7.069.001a bhuktvā tu bhāṣitaṃ vākyaṃ mama rāma śubhākṣaram
7.069.001c prāñjaliḥ pratyuvācedaṃ sa svargī raghunandana
7.069.002a śṛṇu brahman yathāvṛttaṃ mamaitat sukhaduḥkhayoḥ
7.069.002c duratikramaṇīyaṃ hi yathā pṛcchasi māṃ dvija
7.069.003a purā vaidarbhako rājā pitā mama mahāyaśāḥ
7.069.003c sudeva iti vikhyātas triṣu lokeṣu vīryavān
7.069.004a tasya putradvayaṃ brahman dvābhyāṃ strībhyām ajāyata
7.069.004c ahaṃ śveta iti khyāto yavīyān suratho 'bhavat
7.069.005a tataḥ pitari svaryāte paurā mām abhyaṣecayan
7.069.005c tatrāhaṃ kṛtavān rājyaṃ dharmeṇa susamāhitaḥ
7.069.006a evaṃ varṣasahasrāṇi samatītāni suvrata
7.069.006c rājyaṃ kārayato brahman prajā dharmeṇa rakṣataḥ
7.069.007a so 'haṃ nimitte kasmiṃś cid vijñātāyur dvijottama
7.069.007c kāladharmaṃ hṛdi nyasya tato vanam upāgamam
7.069.008a so 'haṃ vanam idaṃ durgaṃ mṛgapakṣivivarjitam
7.069.008c tapaś cartuṃ praviṣṭo 'smi samīpe sarasaḥ śubhe
7.069.009a bhrātaraṃ surathaṃ rājye abhiṣicya narādhipam
7.069.009c idaṃ saraḥ samāsādya tapas taptaṃ mayā ciram
7.069.010a so 'haṃ varṣasahasrāṇi tapas trīṇi mahāmune
7.069.010c taptvā suduṣkaraṃ prāpto brahmalokam anuttamam
7.069.011a tato māṃ svargasaṃsthaṃ vai kṣutpipāse dvijottama
7.069.011c bādhete paramodāra tato 'haṃ vyathitendriyaḥ
7.069.012a gatvā tribhuvaṇaśreṣṭhaṃ pitāmaham uvāca ha
7.069.012c bhagavan brahmaloko 'yaṃ kṣutpipāsāvivarjitaḥ
7.069.013a kasyeyaṃ karmaṇaḥ prāptiḥ kṣutpipāsāvaśo 'smi yat
7.069.013c āhāraḥ kaś ca me deva tan me brūhi pitāmaha
7.069.014a pitāmahas tu mām āha tavāhāraḥ sudevaja
7.069.014c svādūni svāni māṃsāni tāni bhakṣaya nityaśaḥ
7.069.015a svaśarīraṃ tvayā puṣṭaṃ kurvatā tapa uttamam
7.069.015c anuptaṃ rohate śveta na kadā cin mahāmate
7.069.016a dattaṃ na te 'sti sūkṣmo 'pi vane sattvaniṣevite
7.069.016c tena svargagato vatsa bādhyase kṣutpipāsayā
7.069.017a sa tvaṃ supuṣṭam āhāraiḥ svaśarīram anuttamam
7.069.017c bhakṣayasvāmṛtarasaṃ sā te tṛptir bhaviṣyati
7.069.018a yadā tu tad vanaṃ śveta agastyaḥ sumahān ṛṣiḥ
7.069.018c ākramiṣyati durdharṣas tadā kṛcchād vimokṣyase
7.069.019a sa hi tārayituṃ saumya śaktaḥ suragaṇān api
7.069.019c kiṃ punas tvāṃ mahābāho kṣutpipāsāvaśaṃ gatam
7.069.020a so 'haṃ bhagavataḥ śrutvā devadevasya niścayam
7.069.020c āhāraṃ garhitaṃ kurmi svaśarīraṃ dvijottama
7.069.021a bahūn varṣagaṇān brahman bhujyamānam idaṃ mayā
7.069.021c kṣayaṃ nābhyeti brahmarṣe tṛptiś cāpi mamottamā
7.069.022a tasya me kṛcchrabhūtasya kṛcchrād asmād vimokṣaya
7.069.022c anyeṣām agatir hy atra kumbhayonim ṛte dvijam
7.069.023a idam ābharaṇaṃ saumya tāraṇārthaṃ dvijottama
7.069.023c pratigṛhṇīṣva brahmarṣe prasādaṃ kartum arhasi
7.069.024a tasyāhaṃ svargiṇo vākyaṃ śrutvā duḥkhasamanvitam
7.069.024c tāraṇāyopajagrāha tad ābharaṇam uttamam
7.069.025a mayā pratigṛhīte tu tasminn ābharaṇe śubhe
7.069.025c mānuṣaḥ pūrvako deho rājarṣeḥ sa nanāśa ha
7.069.026a pranaṣṭe tu śarīre 'sau rājarṣiḥ parayā mudā
7.069.026c tṛptaḥ pramudito rājā jagāma tridivaṃ punaḥ
7.069.027a tenedaṃ śakratulyena divyam ābharaṇaṃ mama
7.069.027c tasmin nimitte kākutstha dattam adbhutadarśanam
7.070.001a tad adbhutatamaṃ vākyaṃ śrutvāgastyasya rāghavaḥ
7.070.001c gauravād vismayāc caiva bhūyaḥ praṣṭuṃ pracakrame
7.070.002a bhagavaṃs tad vanaṃ ghoraṃ tapas tapyati yatra saḥ
7.070.002c śveto vaidarbhako rājā kathaṃ tad amṛgadvijam
7.070.003a niḥsattvaṃ ca vanaṃ jātaṃ śūnyaṃ manujavarjitam
7.070.003c tapaś cartuṃ praviṣṭaḥ sa śrotum icchāmi tattvataḥ
7.070.004a rāmasya bhāṣitaṃ śrutvā kautūhalasamanvitam
7.070.004c vākyaṃ paramatejasvī vaktum evopacakrame
7.070.005a purā kṛtayuge rāma manur daṇḍadharaḥ prabhuḥ
7.070.005c tasya putro mahān āsīd ikṣvākuḥ kulavardhanaḥ
7.070.006a taṃ putraṃ pūrvake rājye nikṣipya bhuvi durjayam
7.070.006c pṛthivyāṃ rājavaṃśānāṃ bhava kartety uvāca ha
7.070.007a tatheti ca pratijñātaṃ pituḥ putreṇa rāghava
7.070.007c tataḥ paramasaṃhṛṣṭo manuḥ punar uvāca ha
7.070.008a prīto 'smi paramodārakartā cāsi na saṃśayaḥ
7.070.008c daṇḍena ca prajā rakṣa mā ca daṇḍam akāraṇe
7.070.009a aparādhiṣu yo daṇḍaḥ pātyate mānaveṣu vai
7.070.009c sa daṇḍo vidhivan muktaḥ svargaṃ nayati pārthivam
7.070.010a tasmād daṇḍe mahābāho yatnavān bhava putraka
7.070.010c dharmo hi paramo loke kurvatas te bhaviṣyati
7.070.011a iti taṃ bahu saṃdiśya manuḥ putraṃ samādhinā
7.070.011c jagāma tridivaṃ hṛṣṭo brahmalokam anuttamam
7.070.012a prayāte tridive tasminn ikṣvākur amitaprabhaḥ
7.070.012c janayiṣye kathaṃ putrān iti cintāparo 'bhavat
7.070.013a karmabhir bahurūpaiś ca tais tair manusutaḥ sutān
7.070.013c janayām āsa dharmātmā śataṃ devasutopamān
7.070.014a teṣām avarajas tāta sarveṣāṃ raghunandana
7.070.014c mūḍhaś cākṛtividyaś ca na śuśrūṣati pūrvajān
7.070.015a nāma tasya ca daṇḍeti pitā cakre 'lpatejasaḥ
7.070.015c avaśyaṃ daṇḍapatanaṃ śarīre 'sya bhaviṣyati
7.070.016a sa paśyamānas taṃ doṣaṃ ghoraṃ putrasya rāghava
7.070.016c vindhyaśaivalayor madhye rājyaṃ prādād ariṃdama
7.070.017a sa daṇḍas tatra rājābhūd ramye parvatarodhasi
7.070.017c puraṃ cāpratimaṃ rāma nyaveśayad anuttamam
7.070.018a purasya cākaron nāma madhumantam iti prabho
7.070.018c purohitaṃ cośanasaṃ varayām āsa suvratam
7.070.019a evaṃ sa rājā tad rājyaṃ kārayat sapurohitaḥ
7.070.019c prahṛṣṭamanujākīrṇaṃ devarājyaṃ yathā divi
7.071.001a etad ākhyāya rāmāya maharṣiḥ kumbhasaṃbhavaḥ
7.071.001c asyām evāparaṃ vākyaṃ kathāyām upacakrame
7.071.002a tataḥ sa daṇḍaḥ kākutstha bahuvarṣagaṇāyutam
7.071.002c akarot tatra mandātmā rājyaṃ nihatakaṇṭakam
7.071.003a atha kāle tu kasmiṃś cid rājā bhārgavam āśramam
7.071.003c ramaṇīyam upākrāmac caitre māsi manorame
7.071.004a tatra bhārgavakanyāṃ sa rūpeṇāpratimāṃ bhuvi
7.071.004c vicarantīṃ vanoddeśe daṇḍo 'paśyad anuttamām
7.071.005a sa dṛṣṭvā tāṃ sudurmedhā anaṅgaśarapīḍitaḥ
7.071.005c abhigamya susaṃvignaḥ kanyāṃ vacanam abravīt
7.071.006a kutas tvam asi suśroṇi kasya vāsi sutā śubhe
7.071.006c pīḍito 'ham anaṅgena pṛcchāmi tvāṃ sumadhyame
7.071.007a tasya tv evaṃ bruvāṇasya mohonmattasya kāminaḥ
7.071.007c bhārgavī pratyuvācedaṃ vacaḥ sānunayaṃ nṛpam
7.071.008a bhārgavasya sutāṃ viddhi devasyākliṣṭakarmaṇaḥ
7.071.008c arajāṃ nāma rājendra jyeṣṭhām āśramavāsinīm
7.071.009a guruḥ pitā me rājendra tvaṃ ca śiṣyo mahātmanaḥ
7.071.009c vyasanaṃ sumahat kruddhaḥ sa te dadyān mahātapāḥ
7.071.010a yadi vātra mayā kāryaṃ dharmadṛṣṭena satpathā
7.071.010c varayasva nṛpa śreṣṭha pitaraṃ me mahādyutim
7.071.011a anyathā tu phalaṃ tubhyaṃ bhaved ghorābhisaṃhitam
7.071.011c krodhena hi pitā me 'sau trailokyam api nirdahet
7.071.012a evaṃ bruvāṇām arajāṃ daṇḍaḥ kāmaśarārditaḥ
7.071.012c pratyuvāca madonmattaḥ śirasy ādhāya so 'ñjalim
7.071.013a prasādaṃ kuru suśroṇi na kālaṃ kṣeptum arhasi
7.071.013c tvatkṛte hi mama prāṇā vidīryante śubhānane
7.071.014a tvāṃ prāpya hi vadho vāpi pāpaṃ vāpi sudāruṇam
7.071.014c bhaktaṃ bhajasva māṃ bhīru bhajamānaṃ suvihvalam
7.071.015a evam uktvā tu tāṃ kanyāṃ dorbhyāṃ gṛhya balād balī
7.071.015c visphurantīṃ yathākāmaṃ maithunāyopacakrame
7.071.016a tam anarthaṃ mahāghoraṃ daṇḍaḥ kṛtvā sudāruṇam
7.071.016c nagaraṃ prayayau cāśu madhumantam anuttamam
7.071.017a arajāpi rudantī sā āśramasyāvidūrataḥ
7.071.017c pratīkṣate susaṃtrastā pitaraṃ devasaṃnibham
7.072.001a sa muhūrtād upaśrutya devarṣir amitaprabhaḥ
7.072.001c svam āśramaṃ śiṣya vṛtaḥ kṣudhārtaḥ saṃnyavartata
7.072.002a so 'paśyad arajāṃ dīnāṃ rajasā samabhiplutām
7.072.002c jyotsnām ivāruṇagrastāṃ pratyūṣe na virājatīm
7.072.003a tasya roṣaḥ samabhavat kṣudhārtasya viśeṣataḥ
7.072.003c nirdahann iva lokāṃs trīñ śiṣyāṃś cedam uvāca ha
7.072.004a paśyadhvaṃ viparītasya daṇḍasyāviditātmanaḥ
7.072.004c vipattiṃ ghorasaṃkāśāṃ kruddhām agniśikhām iva
7.072.005a kṣayo 'sya durmateḥ prāptaḥ sānugasya durātmanaḥ
7.072.005c yaḥ pradīptāṃ hutāśasya śikhāṃ vai spraṣṭum icchati
7.072.006a yasmāt sa kṛtavān pāpam īdṛśaṃ ghoradarśanam
7.072.006c tasmāt prāpsyati durmedhāḥ phalaṃ pāpasya karmaṇaḥ
7.072.007a saptarātreṇa rājāsau sabhṛtyabalavāhanaḥ
7.072.007c pāpakarmasamācāro vadhaṃ prāpsyati durmatiḥ
7.072.008a samantād yojanaśataṃ viṣayaṃ cāsya durmateḥ
7.072.008c dhakṣyate pāṃsuvarṣeṇa mahatā pākaśāsanaḥ
7.072.009a sarvasattvāni yānīha sthāvarāṇi carāṇi ca
7.072.009c mahatā pāṃsuvarṣeṇa nāśaṃ yāsyanti sarvaśaḥ
7.072.010a daṇḍasya viṣayo yāvat tāvat sarvasamucchrayaḥ
7.072.010c pāṃsubhuta ivālakṣyaḥ saptarātrād bhaviṣyati
7.072.011a ity uktvā krodhasaṃtapas tam āśramanivāsinam
7.072.011c janaṃ janapadānteṣu sthīyatām iti cābravīt
7.072.012a śrutvā tūśasano vākyaṃ sa āśramāvasatho janaḥ
7.072.012c niṣkrānto viṣayāt tasya sthānaṃ cakre 'tha bāhyataḥ
7.072.013a sa tathoktvā munijanam arajām idam abravīt
7.072.013c ihaiva vasa durmedhe āśrame susamāhitā
7.072.014a idaṃ yojanaparyantaṃ saraḥ suruciraprabham
7.072.014c araje vijvarā bhuṅkṣva kālaś cātra pratīkṣyatām
7.072.015a tvatsamīpe tu ye sattvā vāsam eṣyanti tāṃ niśām
7.072.015c avadhyāḥ pāṃsuvarṣeṇa te bhaviṣyanti nityadā
7.072.016a ity uktvā bhārgavo vāsam anyatra samupākramat
7.072.016c saptāhād bhasmasādbhūtaṃ yathoktaṃ brahmavādinā
7.072.017a tasyāsau daṇḍaviṣayo vindhyaśaivalasānuṣu
7.072.017c śapto brahmarṣiṇā tena purā vaidharmake kṛte
7.072.018a tataḥ prabhṛti kākutstha daṇḍakāraṇyam ucyate
7.072.018c tapasvinaḥ sthitā yatra janasthānam atho 'bhavat
7.072.019a etat te sarvam ākhyātaṃ yan māṃ pṛcchasi rāghava
7.072.019c saṃdhyām upāsituṃ vīra samayo hy ativartate
7.072.020a ete maharṣayaḥ sarve pūrṇakumbhāḥ samantataḥ
7.072.020c kṛtodako naravyāghra ādityaṃ paryupāsate
7.072.021a sa tair ṛṣibhir abhyastaḥ sahitair brahmasattamaiḥ
7.072.021c ravir astaṃ gato rāma gacchodakam upaspṛśa
7.073.001a ṛṣer vacanam ājñāya rāmaḥ saṃdhyām upāsitum
7.073.001c upākrāmat saraḥ puṇyam apsarobhir niṣevitam
7.073.002a tatrodakam upaspṛṣśya saṃdhyām anvāsya paścimām
7.073.002c āśramaṃ prāviśad rāmaḥ kumbhayoner mahātmanaḥ
7.073.003a asyāgastyo bahuguṇaṃ phalamūlaṃ tathauṣadhīḥ
7.073.003c śākāni ca pavitrāṇi bhojanārtham akalpayat
7.073.004a sa bhuktavān naraśreṣṭhas tad annam amṛtopamam
7.073.004c prītaś ca parituṣṭaś ca tāṃ rātriṃ samupāvasat
7.073.005a prabhāte kālyam utthāya kṛtvāhnikam ariṃdamaḥ
7.073.005c ṛṣiṃ samabhicakrāma gamanāya raghūttamaḥ
7.073.006a abhivādyābravīd rāmo maharṣiṃ kumbhasaṃbhavam
7.073.006c āpṛcche tvāṃ gamiṣyāmi mām anujñātum arhasi
7.073.007a dhanyo 'smy anugṛhīto 'smi darśanena mahātmanaḥ
7.073.007c draṣṭuṃ caivāgamiṣyāmi pāvanārtham ihātmanaḥ
7.073.008a tathā vadati kākutsthe vākyam adbhutadarśanam
7.073.008c uvāca paramaprīto dharmanetras tapodhanaḥ
7.073.009a atyadbhutam idaṃ vākyaṃ tava rāma śubhākṣaram
7.073.009c pāvanaḥ sarvalokānāṃ tvam eva raghunandana
7.073.010a muhūrtam api rāma tvāṃ ye nu paśyanti ke cana
7.073.010c pāvitāḥ svargabhūtās te pūjyante divi daivataiḥ
7.073.011a ye ca tvāṃ ghoracakṣurbhir īkṣante prāṇino bhuvi
7.073.011c hatās te yamadaṇḍena sadyo nirayagāminaḥ
7.073.012a gaccha cāriṣṭam avyagraḥ panthānam akutobhayam
7.073.012c praśādhi rājyaṃ dharmeṇa gatir hi jagato bhavān
7.073.013a evam uktas tu muninā prāñjaliḥ prpagraho nṛpaḥ
7.073.013c abhyavādayata prājñas tam ṛṣiṃ puṇyaśīlinam
7.073.014a abhivādya muniśreṣṭhaṃ tāṃś ca sarvāṃs tapodhanān
7.073.014c adhyārohat tad avyagraḥ puṣpakaṃ hemabhūṣitam
7.073.015a taṃ prayāntaṃ munigaṇā āśīrvādaiḥ samantataḥ
7.073.015c apūjayan mahendrābhaṃ sahasrākṣam ivāmarāḥ
7.073.016a svasthaḥ sa dadṛśe rāmaḥ puṣpake hemabhūṣite
7.073.016c śaśī meghasamīpastho yathā jaladharāgame
7.073.017a tato 'rdhadivase prāpte pūjyamānas tatas tataḥ
7.073.017c ayodhyāṃ prāpya kākutstho vimānād avarohata
7.073.018a tato visṛjya ruciraṃ puṣpakaṃ kāmagāminam
7.073.018c kakṣyāntaravinikṣiptaṃ dvāḥsthaṃ rāmo 'bravīd vacaḥ
7.073.019a lakṣmaṇaṃ bharataṃ caiva gatvā tau laghuvikramau
7.073.019c mamāgamanam ākhyāya śabdāpaya ca māṃ ciram
7.074.001a tac chrutvā bhāṣitaṃ tasya rāmasyākliṣṭakarmaṇaḥ
7.074.001c dvāḥsthaḥ kumārāv āhūya rāghavāya nyavedayat
7.074.002a dṛṣṭvā tu rāghavaḥ prāptau priyau bharatalakṣmaṇau
7.074.002c pariṣvajya tato rāmo vākyam etad uvāca ha
7.074.003a kṛtaṃ mayā yathātathyaṃ dvijakāryam anuttamam
7.074.003c dharmasetumato bhūyaḥ kartum icchāmi rāghavau
7.074.004a yuvābhyām ātmabhūtābhyāṃ rājasūyam anuttamam
7.074.004c sahito yaṣṭum icchāmi tatra dharmo hi śāśvataḥ
7.074.005a iṣṭvā tu rājasūyena mitraḥ śatrunibarhaṇaḥ
7.074.005c suhutena suyajñena varuṇatvam upāgamat
7.074.006a somaś ca rājasūyena iṣṭvā dharmeṇa dharmavit
7.074.006c prāptaś ca sarvalokānāṃ kīrtiṃ sthānaṃ ca śāśvatam
7.074.007a asminn ahani yac chreyaś cintyatāṃ tan mayā saha
7.074.007c hitaṃ cāyati yuktaṃ ca prayatau vaktum arhatha
7.074.008a śrutā tu rāghavasyaitad vākyaṃ vākyaviśāradaḥ
7.074.008c bharataḥ prāñjalir bhūtvā vākyam etad uvāca ha
7.074.009a tvayi dharmaḥ paraḥ sādho tvayi sarvā vasuṃdharā
7.074.009c pratiṣṭhitā mahābāho yaśaś cāmitavikrama
7.074.010a mahīpālāś ca sarve tvāṃ prajāpatim ivāmarāḥ
7.074.010c nirīkṣante mahātmāno lokanāthaṃ yathā vayam
7.074.011a prajāś ca pitṛvad rājan paśyanti tvāṃ mahābala
7.074.011c pṛthivyāṃ gatibhūto 'si prāṇinām api rāghava
7.074.012a sa tvam evaṃvidhaṃ yajñam āhartāsi kathaṃ nṛpa
7.074.012c pṛthivyāṃ rājavaṃśānāṃ vināśo yatra dṛśyate
7.074.013a pṛthivyāṃ ye ca puruṣā rājan pauruṣam āgatāḥ
7.074.013c sarveṣāṃ bhavitā tatra kṣayaḥ sarvāntakopamaḥ
7.074.014a sa tvaṃ puruṣaśārdūla guṇair atulavikrama
7.074.014c pṛthivīṃ nārhase hantuṃ vaśe hi tava vartate
7.074.015a bharatasya tu tad vākyaṃ śrutvāmṛtamayaṃ yathā
7.074.015c praharṣam atulaṃ lebhe rāmaḥ satyaparākramaḥ
7.074.016a uvāca ca śubhāṃ vāṇīṃ kaikeyyā nandivardhanam
7.074.016c prīto 'smi parituṣṭo 'smi tavādya vacanena hi
7.074.017a idaṃ vacanam aklībaṃ tvayā dharmasamāhitam
7.074.017c vyāhṛtaṃ puruṣavyāghra pṛthivyāḥ paripālanam
7.074.018a eṣa tasmād abhiprāyād rājasūyāt kratūttamān
7.074.018c nivartayāmi dharmajña tava suvyāhṛtena vai
7.074.019a prajānāṃ pālanaṃ dharmo rājñāṃ yajñena saṃmitaḥ
7.074.019c tasmāc chṛṇomi te vākyaṃ sādhūktaṃ susamāhitam
7.075.001a tathoktavati rāme tu bharate ca mahātmani
7.075.001c lakṣmaṇo 'pi śubhaṃ vākyam uvāca raghunandanam
7.075.002a aśvamedho mahāyajñaḥ pāvanaḥ sarvapāpmanām
7.075.002c pāvanas tava durdharṣo rocatāṃ kratupuṃgavaḥ
7.075.003a śrūyate hi purāvṛttaṃ vāsave sumahātmani
7.075.003c brahmahatyāvṛtaḥ śakro hayamedhena pāvitaḥ
7.075.004a purā kila mahābāho devāsurasamāgame
7.075.004c vṛtro nāma mahān āsīd daiteyo lokasaṃmataḥ
7.075.005a vistīrṇā yojanaśatam ucchritas triguṇaṃ tataḥ
7.075.005c anurāgeṇa lokāṃs trīn snehāt paśyati sarvataḥ
7.075.006a dharmajñaś ca kṛtajñaś ca buddhyā ca pariniṣṭhitaḥ
7.075.006c śaśāsa pṛthivīṃ sarvāṃ dharmeṇa susamāhitaḥ
7.075.007a tasmin praśāsati tadā sarvakāmadughā mahī
7.075.007c rasavanti prasūtāni mūlāni ca phalāni ca
7.075.008a akṛṣṭapacyā pṛthivī susaṃpannā mahātmanaḥ
7.075.008c sa rājyaṃ tādṛśaṃ bhuṅkte sphītam adbhutadarśanam
7.075.009a tasya buddhiḥ samutpannā tapaḥ kuryām anuttamam
7.075.009c tapo hi paramaṃ śreyas tapo hi paramaṃ sukham
7.075.010a sa nikṣipya sutaṃ jyeṣṭhaṃ paureṣu parameśvaram
7.075.010c tapa ugram upātiṣṭhat tāpayan sarvadevatāḥ
7.075.011a tapas tapyati vṛtre tu vāsavaḥ paramārtavat
7.075.011c viṣṇuṃ samupasaṃkramya vākyam etad uvāca ha
7.075.012a tapasyatā mahābāho lokā vṛtreṇa nirjitāḥ
7.075.012c balavān sa hi dharmātmā nainaṃ śakṣyāmi bādhitum
7.075.013a yady asau tapa ātiṣṭhed bhūya eva sureśvara
7.075.013c yāval lokā dhariṣyanti tāvad asya vaśānugāḥ
7.075.014a tvaṃ cainaṃ paramodāram upekṣasi mahābala
7.075.014c kṣaṇaṃ hi na bhaved vṛtraḥ kruddhe tvayi sureśvara
7.075.015a yadā hi prītisaṃyogaṃ tvayā viṣṇo samāgataḥ
7.075.015c tadā prabhṛti lokānāṃ nāthatvam upalabdhavān
7.075.016a sa tvaṃ prasādaṃ lokānāṃ kuruṣva sumahāyaśaḥ
7.075.016c tvatkṛtena hi sarvaṃ syāt praśāntam ajaraṃ jagat
7.075.017a ime hi sarve viṣṇo tvāṃ nirīkṣante divaukasaḥ
7.075.017c vṛtraghatena mahatā eṣāṃ sāhyaṃ kuruṣva ha
7.075.018a tvayā hi nityaśaḥ sāhyaṃ kṛtam eṣāṃ mahātmanām
7.075.018c asahyam idam anyeṣām agatīnāṃ gatir bhavān
7.076.001a lakṣmaṇasya tu tad vākyaṃ śrutvā śatrunibarhaṇaḥ
7.076.001c vṛtraghātam aśeṣeṇa kathayety āha lakṣmaṇam
7.076.002a rāghaveṇaivam uktas tu sumitrānandavardhanaḥ
7.076.002c bhūya eva kathāṃ divyāṃ kathayām āsa lakṣmaṇaḥ
7.076.003a sahasrākṣavacaḥ śrutvā sarveṣāṃ ca divaukasām
7.076.003c viṣṇur devān uvācedaṃ sarvān indrapurogamān
7.076.004a pūrvaṃ sauhṛdabaddho 'smi vṛtrasya sumahātmanaḥ
7.076.004c tena yuṣmat priyārthaṃ vai nāhaṃ hanmi mahāsuram
7.076.005a avaśyaṃ karaṇīyaṃ ca bhavatāṃ sukham uttamam
7.076.005c tasmād upāyam ākhyāsye yena vṛtraṃ haniṣyatha
7.076.006a tridhā bhūtaṃ kariṣye 'ham ātmānaṃ surasattamāḥ
7.076.006c tena vṛtraṃ sahasrākṣo haniṣyati na saṃśayaḥ
7.076.007a eko 'ṃśo vāsavaṃ yātu dvitīyo vajram eva tu
7.076.007c tṛtīyo bhūtalaṃ śakras tato vṛtraṃ haniṣyati
7.076.008a tathā bruvati deveśe devā vākyam athābruvan
7.076.008c evam etan na saṃdeho yathā vadasi daityahan
7.076.009a bhadraṃ te 'stu gamiṣyāmo vṛtrāsuravadhaiṣiṇaḥ
7.076.009c bhajasva paramodāravāsavaṃ svena tejasā
7.076.010a tataḥ sarve mahātmānaḥ sahasrākṣapurogamāḥ
7.076.010c tad araṇyam upākrāman yatra vṛtro mahāsuraḥ
7.076.011a te 'paśyaṃs tejasā bhūtaṃ tapantam asurottamam
7.076.011c pibantam iva lokāṃs trīn nirdahantam ivāmbaram
7.076.012a dṛṣṭvaiva cāsuraśreṣṭhaṃ devās trāsam upāgaman
7.076.012c katham enaṃ vadhiṣyāmaḥ kathaṃ na syāt parājayaḥ
7.076.013a teṣāṃ cintayatāṃ tatra sahasrākṣaḥ puraṃdaraḥ
7.076.013c vajraṃ pragṛhya bāhubhyāṃ prahiṇod vṛtramūrdhani
7.076.014a kālāgnineva ghoreṇa dīpteneva mahārciṣā
7.076.014c prataptaṃ vṛtraśirasi jagat trāsam upāgamat
7.076.015a asaṃbhāvyaṃ vadhaṃ tasya vṛtrasya vibudhādhipaḥ
7.076.015c cintayāno jagāmāśu lokasyāntaṃ mahāyaśāḥ
7.076.016a tam indraṃ brahmahatyāśu gacchantam anugacchati
7.076.016c apatac cāsya gātreṣu tam indraṃ duḥkham āviśat
7.076.017a hatārayaḥ pranaṣṭendrā devāḥ sāgnipurogamāḥ
7.076.017c viṣṇuṃ tribhuvaṇaśreṣṭhaṃ muhur muhur apūjayan
7.076.018a tvaṃ gatiḥ paramā deva pūrvajo jagataḥ prabhuḥ
7.076.018c rathārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān
7.076.019a hataś cāyaṃ tvayā vṛtro brahmahatyā ca vāsavam
7.076.019c bādhate suraśārdūla mokṣaṃ tasya vinirdiśa
7.076.020a teṣāṃ tad vacanaṃ śrutvā devānāṃ viṣṇur abravīt
7.076.020c mām eva yajatāṃ śakraḥ pāvayiṣyāmi vajriṇam
7.076.021a puṇyena hayamedhena mām iṣṭvā pākaśāsanaḥ
7.076.021c punar eṣyati devānām indratvam akutobhayaḥ
7.076.022a evaṃ saṃdiśya devānāṃ tāṃ vāṇīm amṛtopamā
7.076.022c jagāma viṣṇur deveśaḥ stūyamānas triviṣṭapam
7.077.001a tathā vṛtravadhaṃ sarvam akhilena sa lakṣmaṇaḥ
7.077.001c kathayitvā naraśreṣṭhaḥ kathāśeṣam upākramat
7.077.002a tato hate mahāvīrye vṛtre devabhayaṃkare
7.077.002c brahmahatyāvṛtaḥ śakraḥ saṃjñāṃ lebhe na vṛtrahā
7.077.003a so 'ntam āśritya lokānāṃ naṣṭasaṃjño vicetanaḥ
7.077.003c kālaṃ tatrāvasat kaṃ cid veṣṭamāno yathoragaḥ
7.077.004a atha naṣṭe sahasrākṣe udvignam abhavaj jagat
7.077.004c bhūmiś ca dhvastasaṃkāśā niḥsnehā śuṣkakānanā
7.077.005a niḥsrotasaś cāmbuvāhā hradāś ca saritas tathā
7.077.005c saṃkṣobhaś caiva sattvānām anāvṛṣṭikṛto 'bhavat
7.077.006a kṣīyamāṇe tu loke 'smin saṃbhrāntamanasaḥ surāḥ
7.077.006c yad uktaṃ viṣṇunā pūrvaṃ taṃ yajñaṃ samupānayan
7.077.007a tataḥ sarve suragaṇāḥ sopādhyāyāḥ saharṣibhiḥ
7.077.007c taṃ deśaṃ sahitā jagmur yatrendro bhayamohitaḥ
7.077.008a te tu dṛṣṭvā sahasrākṣaṃ mohitaṃ brahmahatyayā
7.077.008c taṃ puraskṛtya deveśam aśvamedhaṃ pracakrire
7.077.009a tato 'śvamedhaḥ sumahān mahendrasya mahātmanaḥ
7.077.009c vavṛdhe brahmahatyāyāḥ pāvanārthaṃ nareśvara
7.077.010a tato yajñasamāptau tu brahmahatyā mahātmanaḥ
7.077.010c abhigamyābravīd vākyaṃ kva me sthānaṃ vidhāsyatha
7.077.011a te tām ūcus tato devās tuṣṭāḥ prītisamanvitāḥ
7.077.011c caturdhā vibhajātmānam ātmanaiva durāsade
7.077.012a devānāṃ bhāṣitaṃ śrutvā brahmahatyā mahātmanām
7.077.012c saṃnidhau sthānam anyatra varayām āsa durvasā
7.077.013a ekenāṃśena vatsyāmi pūrṇodāsu nadīṣu vai
7.077.013c dvitīyena tu vṛkṣeṣu satyam etad bravīmi vaḥ
7.077.014a yo 'yam aṃśas tṛtīyo me strīṣu yauvanaśāliṣu
7.077.014c trirātraṃ darpaparṇāsu vasiṣye darpaghātinī
7.077.015a hantāro brāhmaṇān ye tu prekṣāpūrvam adūṣakān
7.077.015c tāṃś caturthena bhāgena saṃśrayiṣye surarṣabhāḥ
7.077.016a pratyūcus tāṃ tato devā yathā vadasi durvase
7.077.016c tathā bhavatu tat sarvaṃ sādhayasva yathepsitam
7.077.017a tataḥ prītyānvitā devāḥ sahasrākṣaṃ vavandire
7.077.017c vijvaraḥ pūtapāpmā ca vāsavaḥ samapadyata
7.077.018a praśāntaṃ ca jagat sarvaṃ sahasrākṣe pratiṣṭhate
7.077.018c yajñaṃ cādbhutasaṃkāśaṃ tadā śakro 'bhyapūjayat
7.077.019a īdṛśo hy aśvamedhasya prabhāvo raghunandana
7.077.019c yajasva sumahābhāga hayamedhena pārthiva
7.078.001a tac chrutvā lakṣmaṇenoktaṃ vākyaṃ vākyaviśāradaḥ
7.078.001c pratyuvāca mahātejāḥ prahasan rāghavo vacaḥ
7.078.002a evam etan naraśreṣṭha yathā vadasi lakṣmaṇa
7.078.002c vṛtraghātam aśeṣeṇa vājimedhaphalaṃ ca yat
7.078.003a śrūyate hi purā saumya kardamasya prajāpateḥ
7.078.003c putro bāhlīśvaraḥ śrīmān ilo nāma sudhārmikaḥ
7.078.004a sa rājā pṛthivīṃ sarvāṃ vaśe kṛtvā mahāyaśāḥ
7.078.004c rājyaṃ caiva naravyāghra putravat paryapālayat
7.078.005a suraiś ca paramodārair daiteyaiś ca mahāsuraiḥ
7.078.005c nāgarākṣasagandharvair yakṣaiś ca sumahātmabhiḥ
7.078.006a pūjyate nityaśaḥ saumya bhayārtai raghunandana
7.078.006c abibhyaṃś ca trayo lokāḥ saroṣasya mahātmanaḥ
7.078.007a sa rājā tādṛśo hy āsīd dharme vīrye ca niṣṭhitaḥ
7.078.007c buddhyā ca paramodāro bāhlīkānāṃ mahāyaśāḥ
7.078.008a sa pracakre mahābāhur mṛgayāṃ rucire vane
7.078.008c caitre manorame māsi sabhṛtyabalavāhanaḥ
7.078.009a prajaghne sa nṛpo 'raṇye mṛgāñ śatasahasraśaḥ
7.078.009c hatvaiva tṛptir nābhūc ca rājñas tasya mahātmanaḥ
7.078.010a nānāmṛgāṇām ayutaṃ vadhyamānaṃ mahātmanā
7.078.010c yatra jāto mahāsenas taṃ deśam upacakrame
7.078.011a tasmiṃs tu devadeveśaḥ śailarājasutāṃ haraḥ
7.078.011c ramayām āsa durdharṣaiḥ sarvair anucaraiḥ saha
7.078.012a kṛtvā strībhūtam ātmānam umeśo gopatidhvajaḥ
7.078.012c devyāḥ priyacikīrṣuḥ sa tasmin parvatanirjhare
7.078.013a ye ca tatra vanoddeśe sattvāḥ puruṣavādinaḥ
7.078.013c yac ca kiṃ cana tat sarvaṃ nārīsaṃjñaṃ babhūva ha
7.078.014a etasminn antare rājā sa ilaḥ kardamātmajaḥ
7.078.014c nighnan mṛgasahasrāṇi taṃ deśam upacakrame
7.078.015a sa dṛṣṭvā strīkṛtaṃ sarvaṃ savyālamṛgapakṣiṇam
7.078.015c ātmānaṃ sānugaṃ caiva strībhūtaṃ raghunandana
7.078.016a tasya duḥkhaṃ mahat tv āsīd dṛṣṭvātmānaṃ tathā gatam
7.078.016c umāpateś ca tat karma jñātvā trāsam upāgamat
7.078.017a tato devaṃ mahātmānaṃ śitikaṇṭhaṃ kapardinam
7.078.017c jagāma śaraṇaṃ rājā sabhṛtyabalavāhanaḥ
7.078.018a tataḥ prahasya varadaḥ saha devyā mahāyaśāḥ
7.078.018c prajāpatisutaṃ vākyam uvāca varadaḥ svayam
7.078.019a uttiṣṭhottiṣṭha rājarṣe kārdameya mahābala
7.078.019c puruṣatvam ṛte saumya varaṃ varaya suvrata
7.078.020a tataḥ sa rājā śokārtāḥ pratyākhyāto mahātmanā
7.078.020c na sa jagrāha strībhūto varam anyaṃ surottamāt
7.078.021a tataḥ śokena mahatā śailarājasutāṃ nṛpaḥ
7.078.021c praṇipatya mahādevīṃ sarveṇaivāntarātmanā
7.078.022a īśe varāṇāṃ varade lokānām asi bhāmini
7.078.022c amoghadarśane devi bhaje saumye namo 'stu te
7.078.023a hṛdgataṃ tasya rājarṣer vijñāya harasaṃnidhau
7.078.023c pratyuvāca śubhaṃ vākyaṃ devī rudrasya saṃmatā
7.078.024a ardhasya devo varado varārdhasya tathā hy aham
7.078.024c tasmād ardhaṃ gṛhāṇa tvaṃ strīpuṃsor yāvad icchasi
7.078.025a tad adbhutatamaṃ śrutvā devyā varam anuttamam
7.078.025c saṃprahṛṣṭamanā bhūtvā rājā vākyam athābravīt
7.078.026a yadi devi prasannā me rūpeṇāpratimā bhuvi
7.078.026c māsaṃ strītvam upāsitvā māsaṃ syāṃ puruṣaḥ punaḥ
7.078.027a īpsitaṃ tasya vijñāya devī surucirānanā
7.078.027c pratyuvāca śubhaṃ vākyam evam etad bhaviṣyati
7.078.028a rājan puruṣabhūtas tvaṃ strībhāvaṃ na smariṣyasi
7.078.028c strībhūtaś cāparaṃ māsaṃ na smariṣyasi pauruṣam
7.078.029a evaṃ sa rājā puruṣo māmaṃ bhūtvātha kārdamiḥ
7.078.029c trailokyasundarī nārī māsam ekam ilābhavat
7.079.001a tāṃ kathām ilasaṃbaddhāṃ rāmeṇa samudīritām
7.079.001c lakṣmaṇo bharataś caiva śrutvā paramavismitau
7.079.002a tau rāmaṃ prāñjalībhūtvā tasya rājño mahātmanaḥ
7.079.002c vistaraṃ tasya bhāvasya tadā papracchatuḥ punaḥ
7.079.003a kathaṃ sa rājā strībhūto vartayām āsa durgatim
7.079.003c puruṣo vā yadā bhūtaḥ kāṃ vṛttiṃ vartayaty asau
7.079.004a tayos tad bhāṣitaṃ śrutvā kautūhalasamanvitam
7.079.004c kathayām āsa kākutṣṭhas tasya rājño yathā gatam
7.079.005a tam eva prathamaṃ māsaṃ strībhūtvā lokasundarī
7.079.005c tābhiḥ parivṛtā strībhir ye 'sya pūrvaṃ padānugāḥ
7.079.006a tat kānanaṃ vigāhyāśu vijahre lokasundarī
7.079.006c drumagulmalatākīrṇaṃ padbhyāṃ padmadalekṣaṇā
7.079.007a vāhanāni ca sarvāṇi saṃtyaktvā vai samantataḥ
7.079.007c parvatābhogavivare tasmin reme ilā tadā
7.079.008a atha tasmin vanoddeśe parvatasyāvidūrataḥ
7.079.008c saraḥ suruciraprakhyaṃ nānāpakṣigaṇāyutam
7.079.009a dadarśa sā ilā tasmin budhaṃ somasutaṃ tadā
7.079.009c jvalantaṃ svena vapuṣā pūrṇaṃ somam ivoditam
7.079.010a tapantaṃ ca tapas tīvram ambhomadhye durāsadam
7.079.010c yaśak saraṃ kāmagamaṃ tāruṇye paryavasthitam
7.079.011a sā taṃ jalāśayaṃ sarvaṃ kṣobhayām āsa vismitā
7.079.011c saha taiḥ pūra puruṣaiḥ strībhūtai raghunandana
7.079.012a budhas tu tāṃ nirīkṣyaiva kāmabāṇābhipīḍitaḥ
7.079.012c nopalebhe tadātmānaṃ cacāla ca tadāmbhasi
7.079.013a ilāṃ nirīkṣamāṇaḥ sa trailokyābhyadhikāṃ śubhām
7.079.013c cintāṃ samabhyatikrāmat kā nv iyaṃ devatādhikā
7.079.014a na devīṣu na nāgīṣu nāsurīṣv apsaraḥsu ca
7.079.014c dṛṣṭapūrvā mayā kā cid rūpeṇaitena śobhitā
7.079.015a sadṛśīyaṃ mama bhaved yadi nānyaparigrahā
7.079.015c iti buddhiṃ samāsthāya jalāt sthalam upāgamat
7.079.016a sa āśramaṃ samupāgamya catasraḥ pramadās tataḥ
7.079.016c śabdāpayata dharmātmā tāś cainaṃ ca vavandire
7.079.017a sa tāḥ papraccha dharmātma kasyaiṣā lokasundarī
7.079.017c kimartham āgatā ceha satyam ākhyāta māciram
7.079.018a śubhaṃ tu tasya tadvākyaṃ madhuraṃ madhurākṣaram
7.079.018c śrutvā tu tāḥ striyaḥ sarvā ūcur madhurayā girā
7.079.019a asmākam eṣā suśroṇī prabhutve vartate sadā
7.079.019c apatiḥ kānanānteṣu sahāsmābhir aṭaty asau
7.079.020a tad vākyam avyaktapadaṃ tāsāṃ strīṇāṃ niśamya tu
7.079.020c vidyām āvartanīṃ puṇyām āvartayata sa dvijaḥ
7.079.021a so 'rthaṃ viditvā nikhilaṃ tasya rājño yathāgatam
7.079.021c sarvā eva striyas tāś ca babhāṣe munipuṃgavaḥ
7.079.022a atra kiṃ puruṣā bhadrā avasañ śailarodhasi
7.079.022c vatsyathāsmin girau yūyam avakāśo vidhīyatām
7.079.023a mūlaputraphalaiḥ sarvā vartayiṣyatha nityadā
7.079.023c striyaḥ kimpuruṣān nāma bhartṝn samupalapsyatha
7.079.024a tāḥ śrutvā somaputrasya vācaṃ kiṃpuruṣīkṛtāḥ
7.079.024c upāsāṃ cakrire śailaṃ bahvyas tā bahudhā tadā
7.080.001a śrutvā kimpuruṣotpattiṃ lakṣmaṇo bharatas tadā
7.080.001c āścaryam iti cābrūtām ubhau rāmaṃ janeśvaram
7.080.002a atha rāmaḥ kathām etāṃ bhūya eva mahāyaśāḥ
7.080.002c kathayām āsa dharmātmā prajāpatisutasya vai
7.080.003a sarvās tā vidrutā dṛṣṭvā kiṃnarīr ṛṣisattamaḥ
7.080.003c uvāca rūpasaṃpannāṃ tāṃ striyaṃ prahasann iva
7.080.004a somasyāhaṃ sudayitaḥ sutaḥ surucirānane
7.080.004c bhajasva māṃ varārohe bhaktyā snigdhena cakṣuṣā
7.080.005a tasya tadvacanaṃ śrutvā śūnye svajanavarjitā
7.080.005c ilā suruciraprakhyaṃ pratyuvāca mahāgraham
7.080.006a ahaṃ kāmakarī saumya tavāsmi vaśavartinī
7.080.006c praśādhi māṃ somasuta yathecchasi tathā kuru
7.080.007a tasyās tad adbhutaprakhyaṃ śrutvā harṣasamanvitaḥ
7.080.007c sa vai kāmī saha tayā reme candramasaḥ sutaḥ
7.080.008a budhasya mādhavo māsas tām ilāṃ rucirānanām
7.080.008c gato ramayato 'tyarthaṃ kṣaṇavat tasya kāminaḥ
7.080.009a atha māse tu saṃpūrṇe pūrṇendusadṛśānanaḥ
7.080.009c prajāpatisutaḥ śrīmāñ śayane pratyabudhyata
7.080.010a so 'paśyat somajaṃ tatra tapyantaṃ salilāśaye
7.080.010c ūrdhvabāhuṃ nirālambaṃ taṃ rājā pratyabhāṣata
7.080.011a bhagavan parvataṃ durgaṃ praviṣṭo 'smi sahānugaḥ
7.080.011c na ca paśyāmi tat sainyaṃ kva nu te māmakā gatāḥ
7.080.012a tac chrutvā tasya rājarṣer naṣṭasaṃjñasya bhāṣitam
7.080.012c pratyuvāca śubhaṃ vākyaṃ sāntvayan parayā girā
7.080.013a aśmavarṣeṇa mahatā bhṛtyās te vinipātitāḥ
7.080.013c tvaṃ cāśramapade supto vātavarṣabhayārditaḥ
7.080.014a samāśvasihi bhadraṃ te nirbhayo vigatajvaraḥ
7.080.014c phalamūlāśano vīra vasa ceha yathāsukham
7.080.015a sa rājā tena vākyena pratyāśvasto mahāyaśāḥ
7.080.015c pratyuvāca śubhaṃ vākyaṃ dīno bhṛtyajanakṣayāt
7.080.016a tyakṣyāmy ahaṃ svakaṃ rājyaṃ nāhaṃ bhṛtyair vinā kṛtaḥ
7.080.016c vartayeyaṃ kṣaṇaṃ brahman samanujñātum arhasi
7.080.017a suto dharmaparo brahmañ jyeṣṭho mama mahāyaśāḥ
7.080.017c śaśabindur iti khyātaḥ sa me rājyaṃ prapatsyate
7.080.018a na hi śakṣyāmy ahaṃ gatvā bhṛtyadārān sukhānvitān
7.080.018c prativaktuṃ mahātejaḥ kiṃ cid apy aśubhaṃ vacaḥ
7.080.019a tathā bruvati rājendre budhaḥ paramam adbhutam
7.080.019c sāntvapūrvam athovāca vāsas ta iha rocatām
7.080.020a na saṃtāpas tvayā kāryaḥ kārdameya mahābala
7.080.020c saṃvatsaroṣitasyeha kārayiṣyāmi te hitam
7.080.021a tasya tadvacanaṃ śrutvā budhasyākliṣṭakarmaṇaḥ
7.080.021c vāsāya vidadhe buddhiṃ yad uktaṃ brahmavādinā
7.080.022a māsaṃ sa strī tadā bhūtvā ramayaty aniśaṃ śubhā
7.080.022c māsaṃ puruṣabhāvena dharmabuddhiṃ cakāra saḥ
7.080.023a tataḥ sa navame māsi ilā somasutātmajam
7.080.023c janayām āsa suśroṇī purūravasam ātmajam
7.080.024a jātamātraṃ tu suśroṇī pitur haste nyaveśayat
7.080.024c budhasya samavarṇābham ilāputraṃ mahābalam
7.080.025a budho 'pi puruṣībhūtaṃ samāśvāsya narādhipam
7.080.025c kathābhī ramayām āsa dharmayuktābhir ātmavān
7.081.001a tathoktavati rāme tu tasya janma tad adbhutam
7.081.001c uvāca lakṣmaṇo bhūyo bharataś ca mahāyaśāḥ
7.081.002a sā priyā somaputrasya saṃvatsaram athoṣitā
7.081.002c akarot kiṃ naraśreṣṭha tat tvaṃ śaṃsitum arhasi
7.081.003a tayos tad vākyamādhuryaṃ niśamya paripṛcchatoḥ
7.081.003c rāmaḥ punar uvācemāṃ prajāpatisute kathām
7.081.004a puruṣatvaṃ gate śūre budhaḥ paramabuddhimān
7.081.004c saṃvartaṃ paramodāram ājuhāva mahāyaśāḥ
7.081.005a cyavanaṃ bhṛguputraṃ ca muniṃ cāriṣṭaneminam
7.081.005c pramodanaṃ modakaraṃ tato durvāsasaṃ munim
7.081.006a etān sarvān samānīya vākyajñas tattvadarśinaḥ
7.081.006c uvāca sarvān suhṛdo dhairyeṇa susamāhitaḥ
7.081.007a ayaṃ rājā mahābāhuḥ kardamasya ilaḥ sutaḥ
7.081.007c jānītainaṃ yathā bhūtaṃ śreyo hy asya vidhīyatām
7.081.008a teṣāṃ saṃvadatām eva tam āśramam upāgamat
7.081.008c kardamaḥ sumahātejā dvijaiḥ saha mahātmabhiḥ
7.081.009a pulastyaś ca kratuś caiva vaṣaṭkāras tathaiva ca
7.081.009c oṃkāraś ca mahātejās tam āśramam upāgaman
7.081.010a te sarve hṛṣṭamanasaḥ parasparasamāgame
7.081.010c hitaiṣiṇo bāhli pateḥ pṛthag vākyam athābruvan
7.081.011a kardamas tv abravīd vākyaṃ sutārthaṃ paramaṃ hitam
7.081.011c dvijāḥ śṛṇuta madvākyaṃ yac chreyaḥ pārthivasya hi
7.081.012a nānyaṃ paśyāmi bhaiṣajyam antareṇa vṛṣadhvajam
7.081.012c nāśvamedhāt paro yajñaḥ priyaś caiva mahātmanaḥ
7.081.013a tasmād yajāmahe sarve pārthivārthe durāsadam
7.081.013c kardamenaivam uktās tu sarva eva dvijarṣabhāḥ
7.081.013e rocayanti sma taṃ yajñaṃ rudrasyārādhanaṃ prati
7.081.014a saṃvartasya tu rājarṣiḥ śiṣyaḥ parapuraṃjayaḥ
7.081.014c marutta iti vikhyatas taṃ yajñaṃ samupāharat
7.081.015a tato yajño mahān āsīd budhāśramasamīpataḥ
7.081.015c rudraś ca paramaṃ toṣam ājagāma mahāyaśāḥ
7.081.016a atha yajñasamāptau tu prītaḥ paramayā mudā
7.081.016c umāpatir dvijān sarvān uvācedam ilāṃ prati
7.081.017a prīto 'smi hayamedhena bhaktyā ca dvijasattamāḥ
7.081.017c asya bāhlipateś caiva kiṃ karomi priyaṃ śubham
7.081.018a tathā vadati deveśe dvijās te susamāhitāḥ
7.081.018c prasādayanti deveśaṃ yathā syāt puruṣas tv ilā
7.081.019a tataḥ prītamanā rudraḥ puruṣatvaṃ dadau punaḥ
7.081.019c ilāyai sumahātejā dattvā cāntaradhīyata
7.081.020a nivṛtte hayamedhe tu gate cādarśanaṃ hare
7.081.020c yathāgataṃ dvijāḥ sarve agacchan dīrghadarśinaḥ
7.081.021a rājā tu bāhlim utsṛjya madhyadeśe hy anuttamam
7.081.021c niveśayām āsa puraṃ pratiṣṭhānaṃ yaśaskaram
7.081.022a śaśabindus tu rājāsīd bāhlyāṃ parapuraṃjayaḥ
7.081.022c pratiṣṭhāna ilo rājā prajāpatisuto balī
7.081.023a sa kāle prāptavāṃl lokam ilo brāhmam anuttamam
7.081.023c ailaḥ purūravā rājā pratiṣṭhānam avāptavān
7.081.024a īdṛśo hy aśvamedhasya prabhāvaḥ puruṣarṣabhau
7.081.024c strībhūtaḥ pauruṣaṃ lebhe yac cānyad api durlabham
7.082.001a etad ākhyāya kākutstho bhrātṛhyām amitaprabhaḥ
7.082.001c lakṣmaṇaṃ punār evāha dharmayuktam idaṃ vacaḥ
7.082.002a vasiṣṭhaṃ vāmadevaṃ ca jābālim atha kaśyapam
7.082.002c dvijāṃś ca sarvapravarān aśvamedhapuraskṛtān
7.082.003a etān sarvān samāhūya mantrayitvā ca lakṣmaṇa
7.082.003c hayaṃ lakṣmaṇasaṃpannaṃ vimokṣyāmi samādhinā
7.082.004a tad vākyaṃ rāghaveṇoktaṃ śrutvā tvaritavikramaḥ
7.082.004c dvijān sarvān samāhūya darśayām āsa rāghavam
7.082.005a te dṛṣṭvā devasaṃkāśaṃ kṛtapādābhivandanam
7.082.005c rāghavaṃ sudurādharṣam āśīrbhiḥ samapūjayan
7.082.006a prāñjalis tu tato bhūtvā rāghavo dvijasāttamān
7.082.006c uvāca dharmasaṃyuktam aśvamedhāśritaṃ vacaḥ
7.082.007a sa teṣāṃ dvijamukhyānāṃ vākyam adbhutadarśanam
7.082.007c aśvamedhāśritaṃ śrutvā bhṛśaṃ prīto 'bhavat tadā
7.082.008a vijñāya tu mataṃ teṣāṃ rāmo lakṣmaṇam abravīt
7.082.008c preṣayasva mahābāho sugrīvāya mahātmane
7.082.009a śīghraṃ mahadbhir haribhir bahibhiś ca tadāśrayaiḥ
7.082.009c sārdham āgaccha bhadraṃ te anubhoktuṃ makhottamam
7.082.010a vibhīṣaṇaś ca rakṣobhiḥ kāmagair bahubhir vṛtaḥ
7.082.010c aśvamedhaṃ mahābāhuḥ prāpnotu laghuvikramaḥ
7.082.011a rājānaś ca naravyāghra ye me priyacikīrṣavaḥ
7.082.011c sānugāḥ kṣipram āyāntu yajñabhūmim anuttamām
7.082.012a deśāntaragatā ye ca dvijā dharmaparāyaṇāḥ
7.082.012c nimantrayasva tān sarvān aśvamedhāya lakṣmaṇa
7.082.013a ṛṣayaś cā mahābāho āhūyantāṃ tapodhanāḥ
7.082.013c deśāntaragatā ye ca sadārāś ca maharṣayaḥ
7.082.014a yajñavāṭaś ca sumahān gomatyā naimiṣe vane
7.082.014c ājñāpyatāṃ mahābāho tad dhi puṇyam anuttamam
7.082.015a śataṃ vāhasahasrāṇāṃ taṇḍulānāṃ vapuṣmatām
7.082.015c ayutaṃ tilamudgasya prayātv agre mahābala
7.082.016a suvarṇakoṭyo bahulā hiraṇyasya śatottarāḥ
7.082.016c agrato bharataḥ kṛtvā gacchatv agre mahāmatiḥ
7.082.017a antarāpaṇavīthyaś ca sarvāṃś ca naṭanartakān
7.082.017c naigamān bālavṛddhāṃś ca dvijāṃś ca susamāhitān
7.082.018a karmāntikāṃś ca kuśalāñ śilpinaś ca supaṇḍitān
7.082.018c mātaraś caiva me sarvāḥ kumārāntaḥpurāṇi ca
7.082.019a kāñcanīṃ mama patnīṃ ca dīkṣārhāṃ yajñakarmaṇi
7.082.019c agrato bharataḥ kṛtvā gacchatv agre mahāmatiḥ
7.083.001a tat sarvam akhilenāśu prasthāpya bharatāgrajaḥ
7.083.001c hayaṃ lakṣmaṇasaṃpannaṃ kṛṣṇasāraṃ mumoca ha
7.083.002a ṛtvigbhir lakṣmaṇaṃ sārdham aśve ca viniyujya saḥ
7.083.002c tato 'bhyagacchat kākutsthaḥ saha sainyena naimiṣam
7.083.003a yajñavāṭaṃ mahābāhur dṛṣṭvā paramam adbhutam
7.083.003c praharṣam atulaṃ lebhe śrīmān iti ca so 'bravīt
7.083.004a naimiṣe vasatas tasya sarva eva narādhipāḥ
7.083.004c ājagmuḥ sarvarāṣṭrebhyas tān rāmaḥ pratyapūjayat
7.083.005a upakāryān mahārhāṃś ca pārthivānāṃ mahātmanām
7.083.005c sānugānāṃ naraśreṣṭho vyādideśa mahādyutiḥ
7.083.006a annapānāni vastrāṇi sānugānāṃ mahātmanām
7.083.006c bharataḥ saṃdadāv āśu śatrughnasahitas tadā
7.083.007a vānarāś ca mahātmānaḥ sugrīvasahitās tadā
7.083.007c viprāṇāṃ praṇatāḥ sarve cakrire pariveṣaṇam
7.083.008a vibhīṣaṇaś ca rakṣobhiḥ sragvibhir bahubhir vṛtaḥ
7.083.008c ṛṣīṇām ugratapasāṃ kiṃkaraḥ paryupasthitaḥ
7.083.009a evaṃ suvihito yajño hayamedho 'bhyavartata
7.083.009c lakṣmaṇenābhiguptā ca hayacaryā pravartitā
7.083.010a nānyaḥ śabdo 'bhavat tatra hayamedhe mahātmanaḥ
7.083.010c chandato dehi visrabdho yāvat tuṣyanti yācakāḥ
7.083.010e tāvad vānararakṣobhir dattam evābhyadṛśyata
7.083.011a na kaś cin malinas tatra dīno vāpy atha vā kṛśaḥ
7.083.011c tasmin yajñavare rājño hṛṣṭapuṣṭajanāvṛte
7.083.012a ye ca tatra mahātmāno munayaś cirajīvinaḥ
7.083.012c nāsmaraṃs tādṛśaṃ yajñaṃ dānaughasamalaṃkṛtam
7.083.013a rajatānāṃ suvarṇānāṃ ratnānām atha vāsasām
7.083.013c aniśaṃ dīyamānānāṃ nāntaḥ samupadṛśyate
7.083.014a na śakrasya na somasya yamasya varuṇasya vā
7.083.014c īdṛśo dṛṣṭapūrvo na evam ūcus tapodhanāḥ
7.083.015a sarvatra vānarās tasthuḥ sarvatraiva ca rākṣasāḥ
7.083.015c vāso dhanāni kāmibhyaḥ pūrṇahastā dadur bhṛśam
7.083.016a īdṛśo rājasiṃhasya yajñaḥ sarvaguṇānvitaḥ
7.083.016c saṃvatsaram atho sāgraṃ vartate na ca hīyate
7.084.001a vartamāne tathābhūte yajñe paramake 'dbhute
7.084.001c saśiṣya ājagāmāśu vālmīkir munipuṃgavaḥ
7.084.002a sa dṛṣṭvā divyasaṃkāśaṃ yajñam adbhutadarśanam
7.084.002c ekānte ṛṣivāṭānāṃ cakāra uṭajāñ śubhān
7.084.003a sa śiṣyāv abravīd dhṛṣṭo yuvāṃ gatvā samāhitau
7.084.003c kṛtsnaṃ rāmāyaṇaṃ kāvyaṃ gāyatāṃ parayā mudā
7.084.004a ṛṣivāṭeṣu puṇyeṣu brāhmaṇāvasatheṣu ca
7.084.004c rathyāsu rājamārgeṣu pārthivānāṃ gṛheṣu ca
7.084.005a rāmasya bhavanadvāri yatra karma ca vartate
7.084.005c ṛtvijām agrataś caiva tatra geyaṃ viśeṣataḥ
7.084.006a imāni ca phalāny atra svādūni vividhāni ca
7.084.006c jātāni parvatāgreṣu āsvādyāsvādya gīyatām
7.084.007a na yāsyathaḥ śramaṃ vatsau bhakṣayitvā phalāni vai
7.084.007c mūlāni ca sumṛṣṭāni nagarāt parihāsyatha
7.084.008a yadi śabdāpayed rāmaḥ śravaṇāya mahīpatiḥ
7.084.008c ṛṣīṇām upaviṣṭānāṃ tato geyaṃ pravartatām
7.084.009a divase viṃśatiḥ sargā geyā vai parayā mudā
7.084.009c pramāṇair bahubhis tatra yathoddiṣṭaṃ mayā purā
7.084.010a lobhaś cāpi na kartavyaḥ svalpo 'pi dhanakāṅkṣayā
7.084.010c kiṃ dhanenāśramasthānāṃ phalamūlopabhoginām
7.084.011a yadi pṛcchet sa kākutstho yuvāṃ kasyeti dārakau
7.084.011c vālmīker atha śiṣyau hi brūtām evaṃ narādhipam
7.084.012a imās tantrīḥ sumadhurāḥ sthānaṃ vā pūrvadarśitam
7.084.012c mūrchayitvā sumadhuraṃ gāyetāṃ vigatajvarau
7.084.013a ādiprabhṛti geyaṃ syān na cāvajñāya pārthivam
7.084.013c pitā hi sarvabhūtānāṃ rājā bhavati dharmataḥ
7.084.014a tad yuvāṃ hṛṣṭamanasau śvaḥ prabhāte samādhinā
7.084.014c gāyetāṃ madhuraṃ geyaṃ tantrīlayasamanvitam
7.084.015a iti saṃdiśya bahuśo muniḥ prācetasas tadā
7.084.015c vālmīkiḥ paramodāras tūṣṇīm āsīn mahāyaśāḥ
7.084.016a tām adbhutāṃ tau hṛdaye kumārau; niveśya vāṇīm ṛṣibhāṣitāṃ śubhām
7.084.016c samutsukau tau sukham ūṣatur niśāṃ; yathāśvinau bhārgavanītisaṃskṛtau
7.085.001a tau rajanyāṃ prabhātāyāṃ snātau hutahutāśanau
7.085.001c yathoktam ṛṣiṇā pūrvaṃ tatra tatrābhyagāyatām
7.085.002a tāṃ sa śuśrāva kākutsthaḥ pūrvacaryāṃ tatas tataḥ
7.085.002c apūrvāṃ pāṭhya jātiṃ ca geyena samalaṃkṛtām
7.085.003a pramāṇair bahubhir baddhāṃ tantrīlayasamanvitām
7.085.003c bālābhyāṃ rāghavaḥ śrutvā kautūhalaparo 'bhavat
7.085.004a atha karmāntare rājā samānīya mahāmunīn
7.085.004c pārthivāṃś ca naravyāghraḥ paṇḍitān naigamāṃs tathā
7.085.005a paurāṇikāñ śabdavito ye ca vṛddhā dvijātayaḥ
7.085.005c etān sarvān samānīya gātārau samaveśayat
7.085.006a hṛṣṭā ṛṣigaṇās tatra pārthivāś ca mahaujasaḥ
7.085.006c pibanta iva cakṣurbhyāṃ rājānaṃ gāyakau ca tau
7.085.007a parasparam athocus te sarva eva samaṃ tataḥ
7.085.007c ubhau rāmasya sadṛśau bimbād bimbam ivoddhṛtau
7.085.008a jaṭilau yadi na syātāṃ na valkaladharau yadi
7.085.008c viśeṣaṃ nādhigacchāmo gāyato rāghavasya ca
7.085.009a teṣāṃ saṃvadatām evaṃ śrotṝṇāṃ harṣavardhanam
7.085.009c geyaṃ pracakratus tatra tāv ubhau munidārakau
7.085.010a tataḥ pravṛttaṃ madhuraṃ gāndharvam atimānuṣam
7.085.010c na ca tṛptiṃ yayuḥ sarve śrotāro geya saṃpadā
7.085.011a pravṛttam āditaḥ pūrvaṃ sargān nāradadarśanāt
7.085.011c tataḥ prabhṛti sargāṃś ca yāvadviṃśaty agāyatām
7.085.012a tato 'parāhṇasamaye rāghavaḥ samabhāṣata
7.085.012c śrutvā viṃśatisargāṃs tān bharataṃ bhrātṛvatsalaḥ
7.085.013a aṣṭādaśa sahasrāṇi suvarṇasya mahātmanoḥ
7.085.013c dadasva śīghraṃ kākutstha bālayor mā vṛthā śramaḥ
7.085.014a dīyamānaṃ suvarṇaṃ tan nāgṛhṇītāṃ kuśīlavau
7.085.014c ūcatuś ca mahātmānau kim aneneti vismitau
7.085.015a vanyena phalamūlena niratu svo vanaukasau
7.085.015c suvarṇena hiraṇyena kiṃ kariṣyāvahe vane
7.085.016a tathā tayoḥ prabruvatoḥ kautūhalasamanvitāḥ
7.085.016c śrotāraś caiva rāmaś ca sarva eva suvismitāḥ
7.085.017a tasya caivāgamaṃ rāmaḥ kāvyasya śrotum utsukaḥ
7.085.017c papraccha tau mahātejās tāv ubhau munidārakau
7.085.018a kiṃpramāṇam idaṃ kāvyaṃ kā pratiṣṭhā mahātmanaḥ
7.085.018c kartā kāvyasya mahataḥ ko vāsau munipuṃgavaḥ
7.085.019a pṛcchantaṃ rāghavaṃ vākyam ūcatur munidārakau
7.085.019c vālmīkir bhagavān kartā saṃprāpto yajñasaṃnidhim
7.085.019e yenedaṃ caritaṃ tubhyam aśeṣaṃ saṃpradarśitam
7.085.020a ādiprabhṛti rājendra pañcasarga śatāni ca
7.085.020c pratiṣṭhā jīvitaṃ yāvat tāvad rājañ śubhāśubham
7.085.021a yadi buddhiḥ kṛtā rājañ śravaṇāya mahāratha
7.085.021c karmāntare kṣaṇī hūtas tac chṛṇuṣva sahānujaḥ
7.085.022a bāḍham ity abravīd rāmas tau cānujñāpya rāghavam
7.085.022c prahṛṣṭau jagmatur vāsaṃ yatrāsau munipuṃgavaḥ
7.085.023a rāmo 'pi munibhiḥ sārdhaṃ pārthivaiś ca mahātmabhiḥ
7.085.023c śrutvā tad gītamādhuryaṃ karmaśālām upāgamat
7.086.001a rāmo bahūny ahāny eva tad gītaṃ paramādbhutam
7.086.001c śuśrāva munibhiḥ sārdhaṃ rājabhiḥ saha vānaraiḥ
7.086.002a tasmin gīte tu vijñāya sītāputrau kuśīlavau
7.086.002c tasyāḥ pariṣado madhye rāmo vacanam abravīt
7.086.003a madvaco brūta gacchadhvam iti bhagavato 'ntikam
7.086.004a yadi śuddhasamācārā yadi vā vītakalmaṣā
7.086.004c karotv ihātmanaḥ śuddhim anumānya mahāmunim
7.086.005a chandaṃ munes tu vijñāya sītāyāś ca manogatam
7.086.005c pratyayaṃ dātukāmāyās tataḥ śaṃsata me laghu
7.086.006a śvaḥ prabhāte tu śapathaṃ maithilī janakātmajā
7.086.006c karotu pariṣanmadhye śodhanārthaṃ mameha ca
7.086.007a śrutvā tu rāghavasyaitad vacaḥ paramam adbhutam
7.086.007c dūtāḥ saṃprayayur vāṭaṃ yatrāste munipuṃgavaḥ
7.086.008a te praṇamya mahātmānaṃ jvalantam amitaprabham
7.086.008c ūcus te rāma vākyāni mṛdūni madhurāṇi ca
7.086.009a teṣāṃ tad bhāṣitaṃ śrutvā rāmasya ca manogatam
7.086.009c vijñāya sumahātejā munir vākyam athābravīt
7.086.010a evaṃ bhavatu bhadraṃ vo yathā tuṣyati rāghavaḥ
7.086.010c tathā kariṣyate sītā daivataṃ hi patiḥ striyāḥ
7.086.011a tathoktā muninā sarve rāmadūtā mahaujasaḥ
7.086.011c pratyetya rāghavaṃ sarve munivākyaṃ babhāṣire
7.086.012a tataḥ prahṛṣṭaḥ kākutsthaḥ śrutvā vākyaṃ mahātmanaḥ
7.086.012c ṛṣīṃs tatra sametāṃś ca rājñaś caivābhyabhāṣata
7.086.013a bhagavantaḥ saśiṣyā vai sānugaś ca narādhipāḥ
7.086.013c paśyantu sītāśapathaṃ yaś caivānyo 'bhikāṅkṣate
7.086.014a tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ
7.086.014c sarveṣam ṛṣimukhyānāṃ sādhuvādo mahān abhūt
7.086.015a rājānaś ca mahātmānaḥ praśaṃsanti sma rāghavam
7.086.015c upapannaṃ naraśreṣṭha tvayy eva bhuvi nānyataḥ
7.086.016a evaṃ viniścayaṃ kṛtvā śvobhūta iti rāghavaḥ
7.086.016c visarjayām āsa tadā sarvāṃs tāñ śatrusūdanaḥ
7.087.001a tasyāṃ rajanyāṃ vyuṣṭāyāṃ yajñavāṭagato nṛpaḥ
7.087.001c ṛṣīn sarvān mahātejāḥ śabdāpayati rāghavaḥ
7.087.002a vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ
7.087.002c viśvāmitro dīrghatapā durvāsāś ca mahātapāḥ
7.087.003a agastyo 'tha tathāśaktir bhārgavaś caiva vāmanaḥ
7.087.003c mārkaṇḍeyaś ca dīrghāyur maudgalyaś ca mahātapāḥ
7.087.004a bhārgavaś cyavanaś caiva śatānandaś ca dharmavit
7.087.004c bharadvājaś ca tejasvī agniputraś ca suprabhaḥ
7.087.005a ete cānye ca munayo bahavaḥ saṃśitavratāḥ
7.087.005c rājānaś ca naravyāghrāḥ sarva eva samāgatāḥ
7.087.006a rākṣasāś ca mahāvīryā vānarāś ca mahābalāḥ
7.087.006c samājagmur mahātmānaḥ sarva eva kutūhalāt
7.087.007a kṣatriyāś caiva vaiśyāś ca śūdrāś caiva sahasraśaḥ
7.087.007c sītāśapathavīkṣārthaṃ sarva eva samāgatāḥ
7.087.008a tathā samāgataṃ sarvam aśvabhūtam ivācalam
7.087.008c śrutvā munivaras tūrṇaṃ sasītaḥ samupāgamat
7.087.009a tam ṛṣiṃ pṛṣṭhataḥ sītā sānvagacchad avāṅmukhī
7.087.009c kṛtāñjalir bāṣpagalā kṛtvā rāmaṃ manogatam
7.087.010a tāṃ dṛṣṭvā śrīm ivāyāntīṃ brahmāṇam anugāminīm
7.087.010c vālmīkeḥ pṛṣṭhataḥ sītāṃ sādhukāro mahān abhūt
7.087.011a tato halahalā śabdaḥ sarveṣām evam ābabhau
7.087.011c duḥkhajena viśālena śokenākulitātmanām
7.087.012a sādhu sīteti ke cit tu sādhu rāmeti cāpare
7.087.012c ubhāv eva tu tatrānye sādhu sādhv iti cābruvan
7.087.013a tato madhyaṃ janaughānāṃ praviśya munipuṃgavaḥ
7.087.013c sītāsahāyo vālmīkir iti hovāca rāghavam
7.087.014a iyaṃ dāśarathe sītā suvratā dharmacāriṇī
7.087.014c apāpā te parityaktā mamāśramasamīpataḥ
7.087.015a lokāpavādabhītasya tava rāma mahāvrata
7.087.015c pratyayaṃ dāsyate sītā tām anujñātum arhasi
7.087.016a imau ca jānakī putrāv ubhau ca yamajātakau
7.087.016c sutau tavaiva durdharṣo satyam etad bravīmi te
7.087.017a pracetaso 'haṃ daśamaḥ putro rāghavanandana
7.087.017c na smarāmy anṛtaṃ vākyaṃ tathemau tava putrakau
7.087.018a bahuvarṣasahasrāṇi tapaścaryā mayā kṛtā
7.087.018c tasyāḥ phalam upāśnīyām apāpā maithilī yathā
7.087.019a ahaṃ pañcasu bhūteṣu manaḥṣaṣṭheṣu rāghava
7.087.019c vicintya sītāṃ śuddheti nyagṛhṇāṃ vananirjhare
7.087.020a iyaṃ śuddhasamācārā apāpā patidevatā
7.087.020c lokāpavādabhītasya dāsyati pratyayaṃ tava
7.088.001a vālmīkinaivam uktas tu rāghavaḥ pratyabhāṣata
7.088.001c prāñjalir jagato madhye dṛṣṭvā tāṃ devavarṇinīm
7.088.002a evam etan mahābhāga yathā vadasi dharmavit
7.088.002c pratyayo hi mama brahmaṃs tava vākyair akalmaṣaiḥ
7.088.003a pratyayo hi purā datto vaidehyā surasaṃnidhau
7.088.003c seyaṃ lokabhayād brahmann apāpety abhijānatā
7.088.003e parityaktā mayā sītā tad bhavān kṣantum arhati
7.088.004a jānāmi cemau putrau me yamajātau kuśīlavau
7.088.004c śuddhāyāṃ jagato madhye maithilyāṃ prītir astu me
7.088.005a abhiprāyaṃ tu vijñāya rāmasya surasattamāḥ
7.088.005c pitāmahaṃ puraskṛtya sarva eva samāgatāḥ
7.088.006a ādityā vasavo rudrā viśve deśā marudgaṇāḥ
7.088.006c aśvināv ṛṣigandharvā apsarāṇāṃ gaṇās tathā
7.088.006e sādhyāś ca devāḥ sarve te sarve ca paramarṣayaḥ
7.088.007a tato vāyuḥ śubhaḥ puṇyo divyagandho manoramaḥ
7.088.007c taṃ janaughaṃ suraśreṣṭho hlādayām āsa sarvataḥ
7.088.008a tad adbhutam ivācintyaṃ nirīkṣante samāhitāḥ
7.088.008c mānavāḥ sarvarāṣṭrebhyaḥ pūrvaṃ kṛtayuge yathā
7.088.009a sarvān samāgatān dṛṣṭvā sītā kāṣāyavāsinī
7.088.009c abravīt prāñjalir vākyam adhodṛṣṭir avānmukhī
7.088.010a yathāhaṃ rāghavād anyaṃ manasāpi na cintaye
7.088.010c tathā me mādhavī devī vivaraṃ dātum arhati
7.088.011a tathā śapantyāṃ vaidehyāṃ prādurāsīt tad adbhutam
7.088.011c bhūtalād utthitaṃ divyaṃ siṃhāsanam anuttamam
7.088.012a dhriyamāṇaṃ śirobhis tan nāgair amitavikramaiḥ
7.088.012c divyaṃ divyena vapuṣā sarvaratnavibhūṣitam
7.088.013a tasmiṃs tu dharaṇī devī bāhubhyāṃ gṛhya maithilīm
7.088.013c svāgatenābhinandyainām āsane copaveṣayat
7.088.014a tām āsanagatāṃ dṛṣṭvā praviśantīṃ rasātalam
7.088.014c puṇyavṛṣṭir avicchinnā divyā sītām avākirat
7.088.015a sādhukāraś ca sumahān devānāṃ sahasotthitaḥ
7.088.015c sādhu sādhv iti vai sīte yasyās te śīlam īdṛśam
7.088.016a evaṃ bahuvidhā vāco hy antarikṣagatāḥ surāḥ
7.088.016c vyājahrur hṛṣṭamanaso dṛṣṭvā sītāpraveśanam
7.088.017a yajñavāṭagatāś cāpi munayaḥ sarva eva te
7.088.017c rājānaś ca naravyāghrā vismayān noparemire
7.088.018a antarikṣe ca bhūmau ca sarve sthāvarajaṅgamāḥ
7.088.018c dānavāś ca mahākāyāḥ pātāle pannagādhipāḥ
7.088.019a ke cid vineduḥ saṃhṛṣṭāḥ ke cid dhyānaparāyaṇāḥ
7.088.019c ke cid rāmaṃ nirīkṣante ke cit sītām acetanāḥ
7.088.020a sītāpraveśanaṃ dṛṣṭvā teṣām āsīt samāgamaḥ
7.088.020c taṃ muhūrtam ivātyarthaṃ sarvaṃ saṃmohitaṃ jagat
7.089.001a tadāvasāne yajñasya rāmaḥ paramadurmanāḥ
7.089.001c apaśyamāno vaidehīṃ mene śūnyam idaṃ jagat
7.089.001e śokena paramāyatto na śāntiṃ manasāgamat
7.089.002a visṛjya pārthivān sarvān ṛkṣavānararākṣasān
7.089.002c janaughaṃ brahmamukhyānāṃ vittapūrṇaṃ vyasarjayat
7.089.003a tato visṛjya tān sarvān rāmo rājīvalocanaḥ
7.089.003c hṛdi kṛtvā tadā sītām ayodhyāṃ praviveśa saḥ
7.089.004a na sītāyāḥ parāṃ bhāryāṃ vavre sa raghunandanaḥ
7.089.004c yajñe yajñe ca patnyarthaṃ jānakī kāñcanī bhavat
7.089.005a daśavarṣasahasrāṇi vājimedham upākarot
7.089.005c vājapeyān daśaguṇāṃs tathā bahusuvarṇakān
7.089.006a agniṣṭomātirātrābhyāṃ gosavaiś ca mahādhanaiḥ
7.089.006c īje kratubhir anyaiś ca sa śrīmān āptadakṣiṇaiḥ
7.089.007a evaṃ sa kālaḥ sumahān rājyasthasya mahātmanaḥ
7.089.007c dharme prayatamānasya vyatīyād rāghavasya tu
7.089.008a ṛkṣavānararakṣāṃsi sthitā rāmasya śāsane
7.089.008c anurajyanti rājāno ahany ahani rāghavam
7.089.009a kāle varṣati parjanyaḥ subhikṣaṃ vimalā diśaḥ
7.089.009c hṛṣṭapuṣṭajanākīrṇaṃ puraṃ janapadas tathā
7.089.010a nākāle mriyate kaś cin na vyādhiḥ prāṇināṃ tadā
7.089.010c nādharmaś cābhavat kaś cid rāme rājyaṃ praśāsati
7.089.011a atha dīrghasya kālasya rāmamātā yaśasvinī
7.089.011c putrapautraiḥ parivṛtā kāladharmam upāgamat
7.089.012a anviyāya sumitrāpi kaikeyī ca yaśasvinī
7.089.012c dharmaṃ kṛtvā bahuvidhaṃ tridive paryavasthitā
7.089.013a sarvāḥ pratiṣṭhitāḥ svarge rājñā daśarathena ca
7.089.013c samāgatā mahābhāgāḥ saha dharmaṃ ca lebhire
7.089.014a tāsāṃ rāmo mahādānaṃ kāle kāle prayacchati
7.089.014c mātṝṇām aviśeṣeṇa brāhmaṇeṣu tapasviṣu
7.089.015a pitryāṇi bahuratnāni yajñān paramadustarān
7.089.015c cakāra rāmo dharmātmā pitṝn devān vivardhayan
7.090.001a kasya cit tv atha kālasya yudhājit kekayo nṛpaḥ
7.090.001c svaguruṃ preṣayām āsa rāghavāya mahātmane
7.090.002a gārgyam aṅgirasaḥ putraṃ brahmarṣim amitaprabham
7.090.002c daśa cāśvasahasrāṇi prītidānam anuttamam
7.090.003a kambalāni ca ratnāni citravastram athottamam
7.090.003c rāmāya pradadau rājā bahūny ābharaṇāni ca
7.090.004a śrutvā tu rāghavo gārgyaṃ maharṣiṃ samupāgatam
7.090.004c mātulasyāśvapatinaḥ priyaṃ dūtam upāgatam
7.090.005a pratyudgamya ca kākutsthaḥ krośamātraṃ sahānugaḥ
7.090.005c gārgyaṃ saṃpūjayām āsa dhanaṃ tat pratigṛhya ca
7.090.006a pṛṣṭvā ca prītidaṃ sarvaṃ kuśalaṃ mātulasya ca
7.090.006c upaviṣṭaṃ mahābhāgaṃ rāmaḥ praṣṭuṃ pracakrame
7.090.007a kim āha matulo vākyaṃ yadarthaṃ bhagavān iha
7.090.007c prāpto vākyavidāṃ śreṣṭha sākṣād iva bṛhaspatiḥ
7.090.008a rāmasya bhāṣitaṃ śrutvā brahmarṣiḥ kāryavistaram
7.090.008c vaktum adbhutasaṃkāśaṃ rāghavāyopacakrame
7.090.009a mātulas te mahābāho vākyam āha nararṣabha
7.090.009c yudhājit prītisaṃyuktaṃ śrūyatāṃ yadi rocate
7.090.010a ayaṃ gandharvaviṣayaḥ phalamūlopaśobhitaḥ
7.090.010c sindhor ubhayataḥ pārśve deśaḥ paramaśobhanaḥ
7.090.011a taṃ ca rakṣanti gandharvāḥ sāyudhā yuddhakovidāḥ
7.090.011c śailūṣasya sutā vīrās tisraḥ koṭyo mahābalāḥ
7.090.012a tān vinirjitya kākutstha gandharvaviṣayaṃ śubham
7.090.012c niveśaya mahābāho dve pure susamāhitaḥ
7.090.013a anyasya na gatis tatra deśaś cāyaṃ suśobhanaḥ
7.090.013c rocatāṃ te mahābāho nāhaṃ tvām anṛtaṃ vade
7.090.014a tac chrutvā rāghavaḥ prīto mararṣir mātulasya ca
7.090.014c uvāca bāḍham ity evaṃ bharataṃ cānvavaikṣata
7.090.015a so 'bravīd rāghavaḥ prītaḥ prāñjalipragraho dvijam
7.090.015c imau kumārau taṃ deśaṃ brahmarṣe vijayiṣyataḥ
7.090.016a bharatasyātmajau vīrau takṣaḥ puṣkala eva ca
7.090.016c mātulena suguptau tau dharmeṇa ca samāhitau
7.090.017a bharataṃ cāgrataḥ kṛtvā kumārau sabalānugau
7.090.017c nihatya gandharvasutān dve pure vibhajiṣyataḥ
7.090.018a niveśya te puravare ātmājau saṃniveśya ca
7.090.018c āgamiṣyati me bhūyaḥ sakāśam atidhārmikaḥ
7.090.019a brahmarṣim evam uktvā tu bharataṃ sabalānugam
7.090.019c ājñāpayām āsa tadā kumārau cābhyaṣecayat
7.090.020a nakṣatreṇa ca saumyena puraskṛtyāṅgiraḥ sutam
7.090.020c bharataḥ saha sainyena kumārābhyāṃ ca niryayau
7.090.021a sā senā śakrayukteva naragān niryayāv atha
7.090.021c rāghavānugatā dūraṃ durādharṣā surāsuraiḥ
7.090.022a māṃsāśīni ca sattvāni rakṣāṃsi sumahānti ca
7.090.022c anujagmuś ca bharataṃ rudhirasya pipāsayā
7.090.023a bhūtagrāmāś ca bahavo māṃsabhakṣāḥ sudāruṇāḥ
7.090.023c gandharvaputramāṃsāni bhoktukāmāḥ sahasraśaḥ
7.090.024a siṃhavyāghrasṛgālānāṃ khecarāṇāṃ ca pakṣiṇām
7.090.024c bahūni vai sahasrāṇi senāyā yayur agrataḥ
7.090.025a adhyardhamāsam uṣitā pathi senā nirāmayā
7.090.025c hṛṣṭapuṣṭajanākīrṇā kekayaṃ samupāgamat
7.091.001a śrutvā senāpatiṃ prāptaṃ bharataṃ kekayādhipaḥ
7.091.001c yudhājid gārgyasahitaṃ parāṃ prītim upāgamat
7.091.002a sa niryayau janaughena mahatā kekayādhipaḥ
7.091.002c tvaramāṇo 'bhicakrāma gandharvān devarūpiṇaḥ
7.091.003a bharataś ca yudhājic ca sametau laghuvikramau
7.091.003c gandharvanagaraṃ prāptau sabalau sapadānugau
7.091.004a śrutvā tu bharataṃ prāptaṃ gandharvās te samāgatāḥ
7.091.004c yoddhukāmā mahāvīryā vinadantaḥ samantataḥ
7.091.005a tataḥ samabhavad yuddhaṃ tumulaṃ lomaharṣaṇam
7.091.005c saptarātraṃ mahābhīmaṃ na cānyatarayor jayaḥ
7.091.006a tato rāmānujaḥ kruddhaḥ kālasyāstraṃ sudāruṇam
7.091.006c saṃvartaṃ nāma bharato gandharveṣv abhyayojayat
7.091.007a te baddhāḥ kālapāśena saṃvartena vidāritāḥ
7.091.007c kṣaṇenābhihatās tisras tatra koṭyo mahātmanā
7.091.008a taṃ ghātaṃ ghorasaṃkāśaṃ na smaranti divaukasaḥ
7.091.008c nimeṣāntaramātreṇa tādṛśānāṃ mahātmanām
7.091.009a hateṣu teṣu vīreṣu bharataḥ kaikayīsutaḥ
7.091.009c niveśayām āsa tadā samṛddhe dve purottame
7.091.009e takṣaṃ takṣaśilāyāṃ tu puṣkaraṃ puṣkarāvatau
7.091.010a gandharvadeśo ruciro gāndhāraviṣayaś ca saḥ
7.091.010c varṣaiḥ pañcabhir ākīrṇo viṣayair nāgarais tathā
7.091.011a dhanaratnaughasaṃpūrṇo kānanair upaśobhite
7.091.011c anyonyasaṃgharṣakṛte spardhayā guṇavistare
7.091.012a ubhe suruciraprakhye vyavahārair akalmaṣaiḥ
7.091.012c udyānayānaughavṛte suvibhaktāntarāpaṇe
7.091.013a ubhe puravare ramye vistarair upaśobhite
7.091.013c gṛhamukhyaiḥ surucirair vimānaiḥ samavarṇibhiḥ
7.091.014a śobhite śobhanīyaiś ca devāyatanavistaraiḥ
7.091.014c niveśya pañcabhir varṣair bharato rāghavānujaḥ
7.091.014e punar āyān mahābāhur ayodhyāṃ kaikayīsutaḥ
7.091.015a so 'bhivādya mahātmānaṃ sākṣād dharmam ivāparam
7.091.015c rāghavaṃ bharataḥ śrīmān brahmāṇam iva vāsavaḥ
7.091.016a śaśaṃsa ca yathāvṛttaṃ gandharvavadham uttamam
7.091.016c niveśanaṃ ca deśasya śrutvā prīto 'sya rāghavaḥ
7.092.001a tac chrutvā harṣam āpede rāghavo bhrātṛbhiḥ saha
7.092.001c vākyaṃ cādbhutasaṃkāśaṃ bhrātṝn provāca rāghavaḥ
7.092.002a imau kumārau saumitre tava dharmaviśāradau
7.092.002c aṅgadaś candraketuś ca rājyārhau dṛḍhadhanvinau
7.092.003a imau rājye 'bhiṣekṣyāmi deśaḥ sādhu vidhīyatām
7.092.003c ramaṇīyo hy asaṃbādho rametāṃ yatra dhanvinau
7.092.004a na rājñāṃ yatra pīdā syān nāśramāṇāṃ vināśanam
7.092.004c sa deśo dṛśyatāṃ saumya nāparādhyāmahe yathā
7.092.005a tathoktavati rāme tu bharataḥ pratyuvāca ha
7.092.005c ayaṃ kārāpatho deśaḥ suramaṇyo nirāmayaḥ
7.092.006a niveśyatāṃ tatra puram aṅgadasya mahātmanaḥ
7.092.006c candraketoś ca ruciraṃ candrakāntaṃ nirāmayam
7.092.007a tad vākyaṃ bharatenoktaṃ pratijagrāha rāghavaḥ
7.092.007c taṃ ca kṛtā vaśe deśam aṅgadasya nyaveśayat
7.092.008a aṅgadīyā purī ramyā aṅgadasya niveśitā
7.092.008c ramaṇīyā suguptā ca rāmeṇākliṣṭakarmaṇā
7.092.009a candraketus tu mallasya mallabhūmyāṃ niveśitā
7.092.009c candrakānteti vikhyātā divyā svargapurī yathā
7.092.010a tato rāmaḥ parāṃ prītiṃ bharato lakṣmaṇas tathā
7.092.010c yayur yudhi durādharṣā abhiṣekaṃ ca cakrire
7.092.011a abhiṣicya kumārau dvau prasthāpya sabalānugau
7.092.011c aṅgadaṃ paścimā bhūmiṃ candraketum udaṅmukham
7.092.012a aṅgadaṃ cāpi saumitrir lakṣmaṇo 'nujagāma ha
7.092.012c candraketos tu bharataḥ pārṣṇigrāho babhūva ha
7.092.013a lakṣmaṇas tv aṅgadīyāyāṃ saṃvatsaram athoṣitaḥ
7.092.013c putre sthite durādharṣe ayodhyāṃ punar āgamat
7.092.014a bharato 'pi tathaivoṣya saṃvatsaram athādhikam
7.092.014c ayodhyāṃ punar agamya rāmapādāv upāgamat
7.092.015a ubhau saumitribharatau rāmapādāv anuvratau
7.092.015c kālaṃ gatam api snehān na jajñāte 'tidhārmikau
7.092.016a evaṃ varṣasahasrāṇi daśateṣāṃ yayus tadā
7.092.016c dharme prayatamānānāṃ paurakāryeṣu nityadā
7.092.017a vihṛtya lākaṃ paripūrṇamānasāḥ; śriyā vṛtā dharmapathe pare sthitāḥ
7.092.017c trayaḥ samiddhā iva dīptatejasā; hutāgnayaḥ sādhu mahādhvare trayaḥ
7.093.001a kasya cit tv atha kālasya rāme dharmapathe sthite
7.093.001c kālas tāpasarūpeṇa rājadvāram upāgamat
7.093.002a so 'bravīl lakṣmaṇaṃ vākyaṃ dhṛtimantaṃ yaśasvinam
7.093.002c māṃ nivedaya rāmāya saṃprāptaṃ kāryagauravāt
7.093.003a dūto hy atibalasyāhaṃ maharṣer amitaujasaḥ
7.093.003c rāmaṃ didṛkṣur āyātaḥ kāryeṇa hi mahābala
7.093.004a tasya tadvacanaṃ śrutvā saumitris tvarayānvitaḥ
7.093.004c nyavedayata rāmāya tāpasasya vivakṣitam
7.093.005a jayasva rājan dharmeṇa ubhau lokau mahādyute
7.093.005c dūtas tvāṃ draṣṭum āyātas tapasvī bhāskaraprabhaḥ
7.093.006a tad vākyaṃ lakṣmaṇenoktaṃ śrutvā rāma uvāca ha
7.093.006c praveśyatāṃ munis tāta mahaujās tasya vākyadhṛk
7.093.007a saumitris tu tathety uktvā prāveśayata taṃ munim
7.093.007c jvalantam iva tejobhiḥ pradahantam ivāṃśubhiḥ
7.093.008a so 'bhigamya raghuśreṣṭhaṃ dīpyamānaṃ svatejasā
7.093.008c ṛṣir madhurayā vācā vardhasvety āha rāghavam
7.093.009a tasmai rāmo mahātejāḥ pūjām arghya purogamām
7.093.009c dadau kuśalam avyagraṃ praṣṭuṃ caivopacakrame
7.093.010a pṛṣṭhaś ca kuśalaṃ tena rāmeṇa vadatāṃ varaḥ
7.093.010c āsane kāñcane divye niṣasāda mahāyaśāḥ
7.093.011a tam uvāca tato rāmaḥ svāgataṃ te mahāmune
7.093.011c prāpayasva ca vākyāni yato dūtas tvam āgataḥ
7.093.012a codito rājasiṃhena munir vākyam udīrayat
7.093.012c dvandvam etat pravaktavyaṃ na ca cakṣur hataṃ vacaḥ
7.093.013a yaḥ śṛṇoti nirīkṣed vā sa vadhyas tava rāghava
7.093.013c bhaved vai munimukhyasya vacanaṃ yady avekṣase
7.093.014a tatheti ca pratijñāya rāmo lakṣmaṇam abravīt
7.093.014c dvāri tiṣṭha mahābāho pratihāraṃ visarjaya
7.093.015a sa me vadhyaḥ khalu bhavet kathāṃ dvandvasamīritām
7.093.015c ṛṣer mama ca saumitre paśyed vā śṛṇuyā ca yaḥ
7.093.016a tato nikṣipya kākutstho lakṣmaṇaṃ dvārasaṃgrahe
7.093.016c tam uvāca muniṃ vākyaṃ kathayasveti rāghavaḥ
7.093.017a yat te manīṣitaṃ vākyaṃ yena vāsi samāhitaḥ
7.093.017c kathayasva viśaṅkas tvaṃ mamāpi hṛdi vartate
7.094.001a śṛṇu rāma mahābāho yadartham aham āhataḥ
7.094.001c pitāmahena devena preṣito 'smi mahābala
7.094.002a tavāhaṃ pūrvake bhāve putraḥ parapuraṃjaya
7.094.002c māyāsaṃbhāvito vīra kālaḥ sarvasamāharaḥ
7.094.003a pitāmahaś ca bhagavān āha lokapatiḥ prabhuḥ
7.094.003c samayas te mahābāho svarlokān parirakṣitum
7.094.004a saṃkṣipya ca purā lokān māyayā svayam eva hi
7.094.004c mahārṇave śayāno 'psu māṃ tvaṃ pūrvam ajījanaḥ
7.094.005a bhogavantaṃ tato nāgam anantam udake śayam
7.094.005c māyayā janayitvā tvaṃ dvau ca sattvau mahābalau
7.094.006a madhuṃ ca kaiṭabhaṃ caiva yayor asthicayair vṛtā
7.094.006c iyaṃ parvatasaṃbādhā medinī cābhavan mahī
7.094.007a padme divyārkasaṃkāśe nābhyām utpādya mām api
7.094.007c prājāpatyaṃ tvayā karma sarvaṃ mayi niveśitam
7.094.008a so 'haṃ saṃnyastabhāro hi tvām upāse jagatpatim
7.094.008c rakṣāṃ vidhatsva bhūteṣu mama tejaḥ karo bhavān
7.094.009a tatas tvam api durdharṣas tasmād bhāvāt sanātanāt
7.094.009c rakṣārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān
7.094.010a adityāṃ vīryavān putro bhrātṝṇāṃ harṣavardhanaḥ
7.094.010c samutpanneṣu kṛtyeṣu lokasāhyāya kalpase
7.094.011a sa tvaṃ vitrāsyamānāsu prajāsu jagatāṃ vara
7.094.011c rāvaṇasya vadhākāṅkṣī mānuṣeṣu mano 'dadhāḥ
7.094.012a daśavarṣasahasrāṇi daśavarṣaśatāni ca
7.094.012c kṛtvā vāsasya niyatiṃ svayam evātmanaḥ purā
7.094.013a sa tvaṃ manomayaḥ putraḥ pūrṇāyur mānuṣeṣv iha
7.094.013c kālo naravaraśreṣṭha samīpam upavartitum
7.094.014a yadi bhūyo mahārāja prajā icchasy upāsitum
7.094.014c vasa vā vīra bhadraṃ te evam āha pitāmahaḥ
7.094.015a atha vā vijigīṣā te suralokāya rāghava
7.094.015c sanāthā viṣṇunā devā bhavantu vigatajvarāḥ
7.094.016a śrutvā pitāmahenoktaṃ vākyaṃ kālasamīritam
7.094.016c rāghavaḥ prahasan vākyaṃ sarvasaṃhāram abravīt
7.094.017a śrutaṃ me devadevasya vākyaṃ paramam adbhutam
7.094.017c prītir hi mahatī jātā tavāgamanasaṃbhavā
7.094.018a bhadraṃ te 'stu gamiṣyāmi yata evāham āgataḥ
7.094.018c hṛd gato hy asi saṃprāpto na me 'sty atra vicāraṇā
7.094.019a mayā hi sarvakṛtyeṣu devānāṃ vaśavartinām
7.094.019c sthātavyaṃ sarvasaṃhāre yathā hy āha pitāmahaḥ
7.095.001a tathā tayoḥ kathayator durvāsā bhagavān ṛṣiḥ
7.095.001c rāmasya darśanākāṅkṣī rājadvāram upāgamat
7.095.002a so 'bhigamya ca saumitrim uvāca ṛṣisattamaḥ
7.095.002c rāmaṃ darśaya me śīghraṃ purā me 'rtho 'tivartate
7.095.003a munes tu bhāṣitaṃ śrutvā lakṣmaṇaḥ paravīrahā
7.095.003c abhivādya mahātmānaṃ vākyam etad uvāca ha
7.095.004a kiṃ kāryaṃ brūhi bhagavan ko vārthaḥ kiṃ karomy aham
7.095.004c vyagro hi rāghavo brahman muhūrtaṃ vā pratīkṣatām
7.095.005a tac chrutvā ṛṣiśārdūlaḥ krodhena kaluṣīkṛtaḥ
7.095.005c uvāca lakṣmaṇaṃ vākyaṃ nirdahann iva cakṣuṣā
7.095.006a asmin kṣaṇe māṃ saumitre rāmāya prativedaya
7.095.006c viṣayaṃ tvāṃ puraṃ caiva śapiṣye rāghavaṃ tathā
7.095.007a bharataṃ caiva saumitre yuṣmākaṃ yā ca saṃtatiḥ
7.095.007c na hi śakṣyāmy ahaṃ bhūyo manyuṃ dhārayituṃ hṛdi
7.095.008a tac chrutvā ghorasaṃkāśaṃ vākyaṃ tasya mahātmanaḥ
7.095.008c cintayām āsa manasā tasya vākyasya niścayam
7.095.009a ekasya maraṇaṃ me 'stu mā bhūt sarvavināśanam
7.095.009c iti buddhyā viniścitya rāghavāya nyavedayat
7.095.010a lakṣmaṇasya vacaḥ śrutvā rāmaḥ kālaṃ visṛjya ca
7.095.010c niṣpatya tvaritaṃ rājā atreḥ putraṃ dadarśa ha
7.095.011a so 'bhivādya mahātmānaṃ jvalantam iva tejasā
7.095.011c kiṃ kāryam iti kākutsthaḥ kṛtāñjalir abhāṣata
7.095.012a tad vākyaṃ rāghaveṇṇoktaṃ śrutvā munivaraḥ prabhuḥ
7.095.012c pratyāha rāmaṃ durvāsāḥ śrūyatāṃ dharmavatsala
7.095.013a adya varṣasahasrasya samāptir mama rāghava
7.095.013c so 'haṃ bhojanam icchāmi yathāsiddhaṃ tavānagha
7.095.014a tac chrutvā vacanaṃ rāmo harṣeṇa mahatānvitaḥ
7.095.014c bhojanaṃ munimukhyāya yathāsiddham upāharat
7.095.015a sa tu bhuktvā muniśreṣṭhas tad annam amṛtopamam
7.095.015c sādhu rāmeti saṃbhāṣya svam āśramam upāgamat
7.095.016a tasmin gate mahātejā rāghavaḥ prītamānasaḥ
7.095.016c saṃsmṛtya kālavākyāni tato duḥkham upeyivān
7.095.017a duḥkhena ca susaṃtaptaḥ smṛtvā tad ghoradarśanam
7.095.017c avānmukho dīnamanā vyāhartuṃ na śaśāka ha
7.095.018a tato buddhyā viniścitya kālavākyāni rāghavaḥ
7.095.018c naitad astīti coktvā sa tūṣṇīm āsīn mahāyaśāḥ
7.096.001a avāṅmukham atho dīnaṃ dṛṣṭvā somam ivāplutam
7.096.001c rāghavaṃ lakṣmaṇo vākyaṃ hṛṣṭo madhuram abravīt
7.096.002a na saṃtāpaṃ mahābāho madarthaṃ kartum arhasi
7.096.002c pūrvanirmāṇabaddhā hi kālasya gatir īdṛśī
7.096.003a jahi māṃ saumya visrabdaḥ pratijñāṃ paripālaya
7.096.003c hīnapratijñāḥ kākutstha prayānti narakaṃ narāḥ
7.096.004a yadi prītir mahārāja yady anugrāhyatā mayi
7.096.004c jahi māṃ nirviśaṅkas tvaṃ dharmaṃ vardhaya rāghava
7.096.005a lakṣmaṇena tathoktas tu rāmaḥ pracalitendriyaḥ
7.096.005c mantriṇaḥ samupānīya tathaiva ca purodhasaṃ
7.096.006a abravīc ca yathāvṛttaṃ teṣāṃ madhye narādhipaḥ
7.096.006c durvāso'bhigamaṃ caiva pratijñāṃ tāpasasya ca
7.096.007a tac chrutvā mantriṇaḥ sarve sopādhyāyāḥ samāsata
7.096.007c vasiṣṭhas tu mahātejā vākyam etad uvāca ha
7.096.008a dṛṣṭam etan mahābāho kṣayaṃ te lomaharṣaṇam
7.096.008c lakṣmaṇena viyogaś ca tava rāma mahāyaśaḥ
7.096.009a tyajainaṃ balavān kālo mā pratijñāṃ vṛthā kṛthāḥ
7.096.009c vinaṣṭāyāṃ pratijñāyāṃ dharmo hi vilayaṃ vrajet
7.096.010a tato dharme vinaṣṭe tu trailokye sacarācaram
7.096.010c sadevarṣigaṇaṃ sarvaṃ vinaśyeta na saṃśayaḥ
7.096.011a sa tvaṃ puruṣaśārdūla trailokyasyābhipālanam
7.096.011c lakṣmaṇasya vadhenādya jagat svasthaṃ kuruṣva ha
7.096.012a teṣāṃ tat samavetānāṃ vākyaṃ dharmārthasaṃhitam
7.096.012c śrutvā pariṣado madhye rāmo lakṣmaṇam abravīt
7.096.013a visarjaye tvāṃ saumitre mā bhūd dharmaviparyayaḥ
7.096.013c tyāgo vadho vā vihitaḥ sādhūnām ubhayaṃ samam
7.096.014a rāmeṇa bhāṣite vākye bāṣpavyākulitekṣaṇaḥ
7.096.014c lakṣmaṇas tvaritaḥ prāyāt svagṛhaṃ na viveśa ha
7.096.015a sa gatvā sarayūtīram upaspṛśya kṛtāñjaliḥ
7.096.015c nigṛhya sarvasrotāṃsi niḥśvāsaṃ na mumoca ha
7.096.016a anucchvasantaṃ yuktaṃ taṃ saśakrāḥ sāpsarogaṇāḥ
7.096.016c devāḥ sarṣigaṇāḥ sarve puṣpair avakiraṃs tadā
7.096.017a adṛśyaṃ sarvam anujaiḥ saśarīraṃ mahābalam
7.096.017c pragṛhya lakṣmaṇaṃ śakro divaṃ saṃpraviveśa ha
7.096.018a tato viṣṇoś caturbhāgam āgataṃ surasattamāḥ
7.096.018c hṛṣṭāḥ pramuditāḥ sarve 'pūjayan ṛṣibhiḥ saha
7.097.001a visṛjya lakṣmaṇaṃ rāmo duḥkhaśokasamanvitaḥ
7.097.001c purodhasaṃ mantriṇaś ca naigamāṃś cedam abravīt
7.097.002a adya rājye 'bhiṣekṣyāmi bharataṃ dharmavatsalam
7.097.002c ayodhyāyāṃ patiṃ vīraṃ tato yāsyāmy ahaṃ vanam
7.097.003a praveśayata saṃbhārān mā bhūt kālātyayo yathā
7.097.003c adyaivāhaṃ gamiṣyāmi lakṣmaṇena gatāṃ gatim
7.097.004a tac chrutvā rāghaveṇoktaṃ sarvāḥ prakṛtayo bhṛśam
7.097.004c mūrdhabhiḥ praṇatā bhūmau gatasattvā ivābhavan
7.097.005a bharataś ca visaṃjño 'bhūc chrutvā rāmasya bhāṣitam
7.097.005c rājyaṃ vigarhayām āsa rāghavaṃ cedam abravīt
7.097.006a satyena hi śape rājan svargaloke na caiva hi
7.097.006c na kāmaye yathā rājyaṃ tvāṃ vinā raghunandana
7.097.007a imau kuśīlavau rājann abhiṣiñca narādhipa
7.097.007c kosaleṣu kuśaṃ vīram uttareṣu tathā lavam
7.097.008a śatrughnasya tu gacchantu dūtās tvaritavikramāḥ
7.097.008c idaṃ gamanam asmākaṃ svargāyākhyāntu māciram
7.097.009a tac chrutvā bharatenoktaṃ dṛṣṭvā cāpi hy adho mukhān
7.097.009c paurān duḥkhena saṃtaptān vasiṣṭho vākyam abravīt
7.097.010a vatsa rāma imāḥ paśya dharaṇīṃ prakṛtīr gatāḥ
7.097.010c jñātvaiṣām īpsitaṃ kāryaṃ mā caiṣāṃ vipriyaṃ kṛthāḥ
7.097.011a vasiṣṭhasya tu vākyena utthāpya prakṛtījanam
7.097.011c kiṃ karomīti kākutsthaḥ sarvān vacanam abravīt
7.097.012a tataḥ sarvāḥ prakṛtayo rāmaṃ vacanam abruvan
7.097.012c gacchantam anugacchāmo yato rāma gamiṣyasi
7.097.013a eṣā naḥ paramā prītir eṣa dharmaḥ paro mataḥ
7.097.013c hṛdgatā naḥ sadā tuṣṭis tavānugamane dṛḍhā
7.097.014a paureṣu yadi te prītir yadi sneho hy anuttamaḥ
7.097.014c saputradārāḥ kākutstha samaṃ gacchāma satpatham
7.097.015a tapovanaṃ vā durgaṃ vā nadīm ambhonidhiṃ tathā
7.097.015c vayaṃ te yadi na tyājyāḥ sarvān no naya īśvara
7.097.016a sa teṣāṃ niścayaṃ jñātvā kṛtāntaṃ ca nirīkṣyaca
7.097.016c paurāṇāṃ dṛḍhabhaktiṃ ca bāḍham ity eva so 'bravīt
7.097.017a evaṃ viniścayaṃ kṛtvā tasminn ahani rāghavaḥ
7.097.017c kosaleṣu kuśaṃ vīram uttareṣu tathā lavam
7.097.018a abhiṣiñcan mahātmānāv ubhāv eva kuśīlavau
7.097.018c rathānāṃ tu sahasrāṇi trīṇi nāgāyutāni ca
7.097.019a daśa cāśvasahasrāṇi ekaikasya dhanaṃ dadau
7.097.019c bahuratnau bahudhanau hṛṣṭapuṣṭajanāvṛtau
7.097.020a abhiṣicya tu tau vīrau prasthāpya svapure tathā
7.097.020c dūtān saṃpreṣayām āsa śatrughnāya mahātmane
7.098.001a te dūtā rāmavākyena coditā laghuvikramāḥ
7.098.001c prajagmur madhurāṃ śīghraṃ cakrur vāsaṃ na cādhvani
7.098.002a tatas tribhir aho rātraiḥ saṃprāpya madhurām atha
7.098.002c śatrughnāya yathāvṛttam ācakhyuḥ sarvam eva tat
7.098.003a lakṣmaṇasya parityāgaṃ pratijñāṃ rāghavasya ca
7.098.003c putrayor abhiṣekaṃ ca paurānugamanaṃ tathā
7.098.004a kuśasya nagarī ramyā vindhyaparvatarodhasi
7.098.004c kuśāvatīti nāmnā sā kṛtā rāmeṇa dhīmatā
7.098.005a śrāvitā ca purī ramyā śrāvatīti lavasya ca
7.098.005c ayodhyāṃ vijanāṃ caiva bharataṃ rāghavānugam
7.098.006a evaṃ sarvaṃ nivedyāśu śatrughnāya mahātmane
7.098.006c viremus te tato dūtās tvara rājann iti bruvan
7.098.007a śrutvā taṃ ghorasaṃkāśaṃ kulakṣayam upasthitam
7.098.007c prakṛtīs tu samānīya kāñcanaṃ ca purohitam
7.098.008a teṣāṃ sarvaṃ yathāvṛttam ākhyāya raghunandanaḥ
7.098.008c ātmanaś ca viparyāsaṃ bhaviṣyaṃ bhrātṛbhiḥ saha
7.098.009a tataḥ putradvayaṃ vīraḥ so 'bhyaṣiñcan narādhipaḥ
7.098.009c subāhur madhurāṃ lebhe śatrughātī ca vaidiśam
7.098.010a dvidhākṛtvā tu tāṃ senāṃ mādhurīṃ putrayor dvayoḥ
7.098.010c dhanadhānyasamāyuktau sthāpayām āsa pārthivau
7.098.011a tato visṛjya rājānaṃ vaidiśe śatrughātinam
7.098.011c jagāma tvarito 'yodhyāṃ rathenaikena rāghavaḥ
7.098.012a sa dadarśa mahātmānaṃ jvalantam iva pāvakam
7.098.012c kṣaumasūkṣmāmbaradharaṃ munibhiḥ sārdham akṣayaiḥ
7.098.013a so 'bhivādya tato rāmaṃ prāñjaliḥ prayatendriyaḥ
7.098.013c uvāca vākyaṃ dharmajño dharmam evānucintayan
7.098.014a kṛtvābhiṣekaṃ sutayor yuktaṃ rāghavayor dhanaiḥ
7.098.014c tavānugamane rājan viddhi māṃ kṛtaniścayam
7.098.015a na cānyad atra vaktavyaṃ dustaraṃ tava śāsanam
7.098.015c tyaktuṃ nārhasi māṃ vīra bhaktimantaṃ viśeṣataḥ
7.098.016a tasya tāṃ buddhim aklībāṃ vijñāya raghunandanaḥ
7.098.016c bāḍham ity eva śatrughnaṃ rāmo vacanam abravīt
7.098.017a tasya vākyasya vākyānte vānarāḥ kāmarūpiṇaḥ
7.098.017c ṛkṣarākṣasasaṃghāś ca samāpetur anekaśaḥ
7.098.018a devaputrā ṛṣisutā gandharvāṇāṃ sutās tathā
7.098.018c rāma kṣayaṃ viditvā te sarva eva samāgatāḥ
7.098.019a te rāmam abhivādyāhuḥ sarva eva samāgatāḥ
7.098.019c tavānugamane rājan saṃprāptāḥ sma mahāyaśaḥ
7.098.020a yadi rāma vināsmābhir gacches tvaṃ puruṣarṣabha
7.098.020c yamadaṇḍam ivodyamya tvayā sma vinipātitāḥ
7.098.021a evaṃ teṣāṃ vacaḥ śrutvā ṛṣkavānararakṣasām
7.098.021c vibhīṣaṇam athovāca madhuraṃ ślakṣṇayā girā
7.098.022a yāvat prajā dhariṣyanti tāvat tvaṃ vai vibhīṣaṇa
7.098.022c rākṣasendra mahāvīrya laṅkāsthaḥ svaṃ dhariṣyasi
7.098.023a prajāḥ saṃrakṣa dharmeṇa nottaraṃ vaktum arhasi
7.098.024a tam evam uktvā kākutstho hanūmantam athābravīt
7.098.024c jīvite kṛtabuddhis tvaṃ mā pratijñāṃ vilopaya
7.098.025a matkathāḥ pracariṣyanti yāval loke harīśvara
7.098.025c tāvat tvaṃ dhārayan prāṇān pratijñām anupālaya
7.098.026a tathaivam uktvā kākutsthaḥ sarvāṃs tān ṛkṣavānarān
7.098.026c mayā sārdhaṃ prayāteti tadā tān rāghavo 'bravīt
7.099.001a prabhātāyāṃ tu śarvaryāṃ pṛthuvakṣā mahāyaśāḥ
7.099.001c rāmaḥ kamalapatrākṣaḥ purodhasam athābravīt
7.099.002a agnihotraṃ vrajatv agre sarpir jvalitapāvakam
7.099.002c vājapeyātapatraṃ ca śobhayānaṃ mahāpatham
7.099.003a tato vasiṣṭhas tejasvī sarvaṃ niravaśeṣataḥ
7.099.003c cakāra vidhivad dharmyaṃ mahāprāsthānikaṃ vidhim
7.099.004a tataḥ kṣaumāmbaradharo brahma cāvartayan param
7.099.004c kuśān gṛhītvā pāṇibhyāṃ prasajya prayayāv atha
7.099.005a avyāharan kva cit kiṃ cin niśceṣṭo niḥsukhaḥ pathi
7.099.005c nirjagāma gṛhāt tasmād dīpyamāno yathāṃśumān
7.099.006a rāmasya pārśve savye tu padmā śrīḥ susamāhitā
7.099.006c dakṣiṇe hrīr viśālākṣī vyavasāyas tathāgrataḥ
7.099.007a śarā nānāvidhāś cāpi dhanur āyatavigraham
7.099.007c anuvrajanti kākutsthaṃ sarve puruṣavigrahāḥ
7.099.008a vedā brāhmaṇarūpeṇa sāvitrī sarvarakṣiṇī
7.099.008c oṃkāro 'tha vaṣaṭkāraḥ sarve rāmam anuvratāḥ
7.099.009a ṛṣayaś ca mahātmānaḥ sarva eva mahīsurāḥ
7.099.009c anvagacchanta kākutsthaṃ svargadvāram upāgatam
7.099.010a taṃ yāntam anuyānti sma antaḥpuracarāḥ striyaḥ
7.099.010c savṛddhabāladāsīkāḥ savarṣavarakiṃkarāḥ
7.099.011a sāntaḥpuraś ca bharataḥ śatrughnasahito yayau
7.099.011c rāmavratam upāgamya rāghavaṃ samanuvratāḥ
7.099.012a tato viprā mahātmānaḥ sāgnihotrāḥ samāhitāḥ
7.099.012c saputradārāḥ kākutstham anvagacchan mahāmatim
7.099.013a mantriṇo bhṛtyavargāś ca saputrāḥ sahabāndhavāḥ
7.099.013c sānugā rāghavaṃ sarve anvagacchan prahṛṣṭavat
7.099.014a tataḥ sarvāḥ prakṛtayo hṛṣṭapuṣṭajanāvṛtāḥ
7.099.014c anujagmuḥ pragacchantaṃ rāghavaṃ guṇarañjitāḥ
7.099.015a snātaṃ pramuditaṃ sarvaṃ hṛṣṭapuṣpam anuttamam
7.099.015c dṛptaṃ kilikilāśabdaiḥ sarvaṃ rāmam anuvratam
7.099.016a na tatra kaś cid dīno 'bhūd vrīḍito vāpi duḥkhitaḥ
7.099.016c hṛṣṭaṃ pramuditaṃ sarvaṃ babhūva paramādbhutam
7.099.017a draṣṭukāmo 'tha niryāṇaṃ rājño jānapado janaḥ
7.099.017c saṃprāptaḥ so 'pi dṛṣṭvaiva saha sarvair anuvrataḥ
7.099.018a ṛkṣavānararakṣāṃsi janāś ca puravāsinaḥ
7.099.018c agachan parayā bhaktyā pṛṣṭhataḥ susamāhitāḥ
7.100.001a adhyardhayojanaṃ gatvā nadīṃ paścān mukhāśritām
7.100.001c sarayūṃ puṇyasalilāṃ dadarśa raghunandanaḥ
7.100.002a atha tasmin muhūrte tu brahmā lokapitāmahaḥ
7.100.002c sarvaiḥ parivṛto devair ṛṣibhiś ca mahātmabhiḥ
7.100.003a āyayau yatra kākutsthaḥ svargāya samupasthitaḥ
7.100.003c vimānaśatakoṭībhir divyābhir abhisaṃvṛtaḥ
7.100.004a papāta puṣpavṛṣṭiś ca vāyumuktā mahaughavat
7.100.005a tasmiṃs tūryaśatākīrṇe gandharvāpsarasaṃkule
7.100.005c sarayūsalilaṃ rāmaḥ padbhyāṃ samupacakrame
7.100.006a tataḥ pitāmaho vāṇīm antarikṣād abhāṣata
7.100.006c āgaccha viṣṇo bhadraṃ te diṣṭyā prāpto 'si rāghava
7.100.007a bhrātṛbhiḥ saha devābhaiḥ praviśasva svakāṃ tanum
7.100.007c vaiṣṇavīṃ tāṃ mahātejas tad ākāśaṃ sanātanam
7.100.008a tvaṃ hi lokagatir deva na tvāṃ ke cit prajānate
7.100.008c ṛte māyāṃ viśālākṣa tava pūrvaparigrahām
7.100.009a tvam acintyaṃ mahad bhūtam akṣayaṃ sarvasaṃgraham
7.100.009c yām icchasi mahātejas tāṃ tanuṃ praviśa svayam
7.100.010a pitāmahavacaḥ śrutvā viniścitya mahāmatiḥ
7.100.010c viveśa vaiṣṇavaṃ tejaḥ saśarīraḥ sahānujaḥ
7.100.011a tato viṣṇugataṃ devaṃ pūjayanti sma devatāḥ
7.100.011c sādhyā marudgaṇāś caiva sendrāḥ sāgnipurogamāḥ
7.100.012a ye ca divyā ṛṣigaṇā gandharvāpsarasaś ca yāḥ
7.100.012c suparṇanāgayakṣāś ca daityadānavarākṣasāḥ
7.100.013a sarvaṃ hṛṣṭaṃ pramuditaṃ sarvaṃ pūrṇamanoratham
7.100.013c sādhu sādhv iti tat sarvaṃ tridivaṃ gatakalmaṣam
7.100.014a atha viṣṇur mahātejāḥ pitāmaham uvāca ha
7.100.014c eṣāṃ lokāñ janaughānāṃ dātum arhasi suvrata
7.100.015a ime hi sarve snehān mām anuyātā manasvinaḥ
7.100.015c bhaktā bhājayitavyāś ca tyaktātmānaś ca matkṛte
7.100.016a tac chrutvā viṣṇuvacanaṃ brahmā lokaguruḥ prabhuḥ
7.100.016c lokān sāntānikān nāma yāsyantīme samāgatāḥ
7.100.017a yac ca tiryaggataṃ kiṃ cid rāmam evānucintayat
7.100.017c prāṇāṃs tyakṣyati bhaktyā vai saṃtāne tu nivatsyati
7.100.017e sarvair eva guṇair yukte brahmalokād anantare
7.100.018a vānarāś ca svakāṃ yonim ṛkṣāś caiva tathā yayuḥ
7.100.018c yebhyo viniḥsṛtā ye ye surādibhyaḥ susaṃbhavāḥ
7.100.019a ṛṣibhyo nāgayakṣebhyas tāṃs tān eva prapedire
7.100.019c tathoktavati deveśe gopratāram upāgatāḥ
7.100.020a bhejire sarayūṃ sarve harṣapūrṇāśruviklavāḥ
7.100.020c avagāhya jalaṃ yo yaḥ prāṇī hy āsīt prahṛṣṭavat
7.100.021a mānuṣaṃ deham utsṛjya vimānaṃ so 'dhyarohata
7.100.021c tiryagyonigatāś cāpi saṃprāptāḥ sarayūjalam
7.100.022a divyā divyena vapuṣā devā dīptā ivābhavan
7.100.022c gatvā tu sarayūtoyaṃ sthāvarāṇi carāṇi ca
7.100.023a prāpya tat toyavikledaṃ devalokam upāgaman
7.100.023c devānāṃ yasya yā yonir vānarā ṛṣka rākṣasāḥ
7.100.024a tām eva viviśuḥ sarve devān nikṣipya cāmbhasi
7.100.024c tathā svargagataṃ sarvaṃ kṛtvā lokagurur divam
7.100.025a jagāma tridaśaiḥ sārdhaṃ hṛṣṭair hṛṣṭo mahāmatiḥ