Valmiki: Ramayana, 7. Uttarakanda Based on the text entered by Muneo Tokunaga et al. Input by Muneo Tokunaga, revised by John Smith (Cambridge) [GRETIL-Version: 2017-07-06] Revision: 2017-07-06: erroneous line breaks removed by Tyler Neill ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ वाल्मीकि: रामायण, 7. उत्तरकाण्ड 7.001.001a प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते 7.001.001c आजग्मुर् ऋषयः सर्वे राघवं प्रतिनन्दितुम् 7.001.002a कौशिको ऽथ यवक्रीतो रैभ्यश् च्यवन एव च 7.001.002c कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः 7.001.003a स्वस्त्यात्रेयश् च भगवान् नमुचिः प्रमुचुस् तथा 7.001.003c आजग्मुस् ते सहागस्त्या ये श्रिता दक्षिणां दिशम् 7.001.004a पृषद्गुः कवषो धौम्यो रौद्रेयश् च महान् ऋषिः 7.001.004c ते ऽप्य् आजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम् 7.001.005a वसिष्ठः कश्यपो ऽथात्रिर् विश्वामित्रो ऽथ गौतमः 7.001.005c जमदग्निर् भरद्वाजस् ते ऽपि सप्तमहर्षयः 7.001.006a संप्राप्यैते महात्मानो राघवस्य निवेशनम् 7.001.006c विष्ठिताः प्रतिहारार्थं हुताशनसमप्रभाः 7.001.007a प्रतिहारस् ततस् तूर्णम् अगस्त्यवचनाद् अथ 7.001.007c समीपं राघवस्याशु प्रविवेश महात्मनः 7.001.008a स रामं दृश्य सहसा पूर्णचन्द्रसमद्युतिम् 7.001.008c अगस्त्यं कथयाम् आस संप्रातम् ऋषिभिः सह 7.001.009a श्रुत्वा प्राप्तान् मुनींस् तांस् तु बालसूर्यसमप्रभान् 7.001.009c तदोवाच नृपो द्वाःस्थं प्रवेशय यथासुखम् 7.001.010a दृष्ट्वा प्राप्तान् मुनींस् तांस् तु प्रत्युत्थाय कृताञ्जलिः 7.001.010c रामो ऽभिवाद्य प्रयत आसनान्य् आदिदेश ह 7.001.011a तेषु काञ्चनचित्रेषु स्वास्तीर्णेषु सुखेषु च 7.001.011c यथार्हम् उपविष्टास् ते आसनेष्व् ऋषिपुंगवाः 7.001.012a रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाः 7.001.012c महर्षयो वेदविदो रामं वचनम् अब्रुवन् 7.001.013a कुशलं नो महाबाहो सर्वत्र रघुनन्दन 7.001.013c त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम् 7.001.014a न हि भारः स ते राम रावणो राक्षसेश्वरः 7.001.014c सधनुस् त्वं हि लोकांस् त्रीन् विजयेथा न संशयः 7.001.015a दिष्ट्या त्वया हतो राम रावणः पुत्रपौत्रवान् 7.001.015c दिष्ट्या विजयिनं त्वाद्य पश्यामः सह भार्यया 7.001.016a दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरः 7.001.016c अकम्पनश् च दुर्धर्षो निहतास् ते निशाचराः 7.001.017a यस्य प्रमाणाद् विपुलं प्रमाणं नेह विद्यते 7.001.017c दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः 7.001.018a दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धम् उपागतः 7.001.018c देवतानाम् अवध्येन विजयं प्राप्तवान् असि 7.001.019a संख्ये तस्य न किं चित् तु रावणस्य पराभवः 7.001.019c द्वन्द्वयुद्धम् अनुप्राप्तो दिष्ट्या ते रावणिर् हतः 7.001.020a दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः 7.001.020c मुक्तः सुररिपोर् वीर प्राप्तश् च विजयस् त्वया 7.001.021a विस्मयस् त्व् एष नः सौम्य संश्रुत्येन्द्रजितं हतम् 7.001.021c अवध्यः सर्वभूतानां महामायाधरो युधि 7.001.022a दत्त्वा पुण्याम् इमां वीर सौम्याम् अभयदक्षिणाम् 7.001.022c दिष्ट्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन 7.001.023a श्रुत्वा तु वचनं तेषाम् ऋषीणां भावितात्मनाम् 7.001.023c विस्मयं परमं गत्वा रामः प्राञ्जलिर् अब्रवीत् 7.001.024a भवन्तः कुम्भकर्णं च रावणं च निशाचरम् 7.001.024c अतिक्रम्य महावीर्यौ किं प्रशंसथ रावणिम् 7.001.025a महोदरं प्रहस्तं च विरूपाक्षं च राक्षसं 7.001.025c अतिक्रम्य महावीर्यान् किं प्रशंसथ रावणिम् 7.001.026a कीदृशो वै प्रभावो ऽस्य किं बलं कः पराक्रमः 7.001.026c केन वा कारणेनैष रावणाद् अतिरिच्यते 7.001.027a शक्यं यदि मया श्रोतुं न खल्व् आज्ञापयामि वः 7.001.027c यदि गुह्यं न चेद् वक्तुं श्रोतुम् इच्छामि कथ्यताम् 7.001.027e कथं शक्रो जितस् तेन कथं लब्धवरश् च सः 7.002.001a तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः 7.002.001c कुम्भयोनिर् महातेजा वाक्यम् एतद् उवाच ह 7.002.002a शृणु राजन् यथावृत्तं यस्य तेजोबलं महत् 7.002.002c जघान च रिपून् युद्धे यथावध्यश् च शत्रुभिः 7.002.003a अहं ते रावणस्येदं कुलं जन्म च राघव 7.002.003c वरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते 7.002.004a पुरा कृतयुगे राम प्रजापतिसुतः प्रभुः 7.002.004c पुलस्त्यो नाम ब्रह्मर्षिः साक्षाद् इव पितामहः 7.002.005a नानुकीर्त्या गुणास् तस्य धर्मतः शीलतस् तथा 7.002.005c प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः 7.002.006a स तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः 7.002.006c तृणबिन्द्वाश्रमं गत्वा न्यवसन् मुनिपुंगवः 7.002.007a तपस् तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रियः 7.002.007c गत्वाश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः 7.002.008a देवपन्नगकन्याश् च राजर्षितनयाश् च याः 7.002.008c क्रीडन्त्यो ऽप्सरसश् चैव तं देशम् उपपेदिरे 7.002.009a सर्वर्तुषूपभोग्यत्वाद् रम्यत्वात् काननस्य च 7.002.009c नित्यशस् तास् तु तं देशं गत्वा क्रीडन्ति कन्यकाः 7.002.010a अथ रुष्टो महातेजा व्याजहार महामुनिः 7.002.010c या मे दर्शनम् आगच्छेत् सा गर्भं धारयिष्यति 7.002.011a तास् तु सर्वाः प्रतिगताः श्रुत्वा वाक्यं महात्मनः 7.002.011c ब्रह्मशापभयाद् भीतास् तं देशं नोपचक्रमुः 7.002.012a तृणबिन्दोस् तु राजर्षेस् तनया न शृणोति तत् 7.002.012c गत्वाश्रमपदं तस्य विचचार सुनिर्भया 7.002.013a तस्मिन्न् एव तु काले स प्राजापत्यो महान् ऋषिः 7.002.013c स्वाध्यायम् अकरोत् तत्र तपसा द्योतितप्रभः 7.002.014a सा तु वेदध्वनिं श्रुत्वा दृष्ट्वा चैव तपोधनम् 7.002.014c अभवत् पाण्डुदेहा सा सुव्यञ्जितशरीरजा 7.002.015a दृष्ट्वा परमसंविग्ना सा तु तद्रूपम् आत्मनः 7.002.015c इदं मे किं न्व् इति ज्ञात्वा पितुर् गत्वाग्रतः स्थिता 7.002.016a तां तु दृष्ट्वा तथा भूतां तृणबिन्दुर् अथाब्रवीत् 7.002.016c किं त्वम् एतत् त्व् असदृशं धारयस्य् आत्मनो वपुः 7.002.017a सा तु कृत्वाञ्जलिं दीना कन्योवाच तपोधनम् 7.002.017c न जाने कारणं तात येन मे रूपम् ईदृशम् 7.002.018a किं तु पूर्वं गतास्म्य् एका महर्षेर् भावितात्मनः 7.002.018c पुलस्त्यस्याश्रमं दिव्यम् अन्वेष्टुं स्वसखीजनम् 7.002.019a न च पश्याम्य् अहं तत्र कां चिद् अप्य् आगतां सखीम् 7.002.019c रूपस्य तु विपर्यासं दृष्ट्वा चाहम् इहागता 7.002.020a तृणबिन्दुस् तु राजर्षिस् तपसा द्योतितप्रभः 7.002.020c ध्यानं विवेश तच् चापि अपश्यद् ऋषिकर्मजम् 7.002.021a स तु विज्ञाय तं शापं महर्षेर् भावितात्मनः 7.002.021c गृहीत्वा तनयां गत्वा पुलस्त्यम् इदम् अब्रवीत् 7.002.022a भगवंस् तनयां मे त्वं गुणैः स्वैर् एव भूषिताम् 7.002.022c भिक्षां प्रतिगृहाणेमां महर्षे स्वयम् उद्यताम् 7.002.023a तपश्चरणयुक्तस्य श्राम्यमाणेन्द्रियस्य ते 7.002.023c शुश्रूषातत्परा नित्यं भविष्यति न संशयः 7.002.024a तं ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा 7.002.024c जिघृक्षुर् अब्रवीत् कन्यां बाढम् इत्य् एव स द्विजः 7.002.025a दत्त्वा तु स गतो राजा स्वम् आश्रमपदं तदा 7.002.025c सापि तत्रावसत् कन्या तोषयन्ती पतिं गुणैः 7.002.025e प्रीतः स तु महातेजा वाक्यम् एतद् उवाच ह 7.002.026a परितुष्टो ऽस्मि भद्रं ते गुणानां संपदा भृशम् 7.002.026c तस्मात् ते विरमाम्य् अद्य पुत्रम् आत्मसमं गुणैः 7.002.026e उभयोर् वंशकर्तारं पौलस्त्य इति विश्रुतम् 7.002.027a यस्मात् तु विश्रुतो वेदस् त्वयेहाभ्यस्यतो मम 7.002.027c तस्मात् स विश्रवा नाम भविष्यति न संशयः 7.002.028a एवम् उक्ता तु सा कन्या प्रहृष्टेनान्तरात्मना 7.002.028c अचिरेणैव कालेन सूता विश्रवसं सुतम् 7.002.029a स तु लोकत्रये ख्यातः शौचधर्मसमन्वितः 7.002.029c पितेव तपसा युक्तो विश्रवा मुनिपुंगवः 7.003.001a अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुंगवः 7.003.001c अचिरेणैव कालेन पितेव तपसि स्थितः 7.003.002a सत्यव्ठशीलवान् दक्षः स्वाध्यायनिरतः शुचिः 7.003.002c सर्वभोगेष्व् असंसक्तो नित्यं धर्मपरायणः 7.003.003a ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महान् ऋषिः 7.003.003c ददौ विश्रवसे भार्यां स्वां सुतां देववर्णिनीम् 7.003.004a प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा 7.003.004c मुदा परमया युक्तो विश्रवा मुनिपुंगवः 7.003.005a स तस्यां वीर्यसंपन्नम् अपत्यं परमाद्भुतम् 7.003.005c जनयाम् आस धर्मात्मा सर्वैर् ब्रह्मगुणैर् युतम् 7.003.006a तस्मिञ् जाते तु संहृष्टः स बभूव पितामहः 7.003.006c नाम चास्याकरोत् प्रीतः सार्धं देवर्षिभिस् तदा 7.003.007a यस्माद् विश्रवसो ऽपत्यं सादृश्याद् विश्रवा इव 7.003.007c तस्माद् वैश्रवणो नाम भविष्यत्य् एष विश्रुतः 7.003.008a स तु वैश्रवणस् तत्र तपोवनगतस् तदा 7.003.008c अवर्धत महातेजा हुताहुतिर् इवानलः 7.003.009a तस्याश्रमपदस्थस्य बुद्धिर् जज्ञे महात्मनः 7.003.009c चरिष्ये नियतो धर्मं धर्मो हि परमा गतिः 7.003.010a स तु वर्षसहस्राणि तपस् तप्त्वा महावने 7.003.010c पूर्णे वर्षसहस्रे तु तं तं विधिम् अवर्तत 7.003.011a जलाशी मारुताहारो निराहारस् तथैव च 7.003.011c एवं वर्षसहस्राणि जग्मुस् तान्य् एव वर्षवत् 7.003.012a अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह 7.003.012c गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यम् अब्रवीत् 7.003.013a परितुष्टो ऽस्मि ते वत्स कर्मणानेन सुव्रत 7.003.013c वरं वृणीष्व भद्रं ते वरार्हस् त्वं हि मे मतः 7.003.014a अथाब्रवीद् वैश्रवणः पितामहम् उपस्थितम् 7.003.014c भगवंल् लोकपालत्वम् इच्छेयं वित्तरक्षणम् 7.003.015a ततो ऽब्रवीद् वैश्रवणं परितुष्टेन चेतसा 7.003.015c ब्रह्मा सुरगणैः सार्धं बाढम् इत्य् एव हृष्टवत् 7.003.016a अहं हि लोकपालानां चतुर्थं स्रष्टुम् उद्यतः 7.003.016c यमेन्द्रवरुणानां हि पदं यत् तव चेप्सितम् 7.003.017a तत्कृतं गच्छ धर्मज्ञ धनेशत्वम् अवाप्नुहि 7.003.017c यमेन्द्रवरुणानां हि चतुर्थो ऽद्य भविष्यसि 7.003.018a एतच् च पुष्पकं नाम विमानं सूर्यसंनिभम् 7.003.018c प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज 7.003.019a स्वस्ति ते ऽस्तु गमिष्यामः सर्व एव यथागतम् 7.003.019c कृतकृत्या वयं तात दत्त्वा तव महावरम् 7.003.020a गतेषु ब्रह्मपूर्वेषु देवेष्व् अथ नभस्तलम् 7.003.020c धनेशः पितरं प्राह विनयात् प्रणतो वचः 7.003.021a भगवंल् लब्धवान् अस्मि वरं कमलयोनितः 7.003.021c निवासं न तु मे देवो विदधे स प्रजापतिः 7.003.022a तत् पश्य भगवन् कं चिद् देशं वासाय नः प्रभो 7.003.022c न च पीडा भवेद् यत्र प्राणिनो यस्य कस्य चित् 7.003.023a एवम् उक्तस् तु पुत्रेण विश्रवा मुनिपुंगवः 7.003.023c वचनं प्राह धर्मज्ञ श्रूयताम् इति धर्मवित् 7.003.024a लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा 7.003.024c राक्षसानां निवासार्थं यथेन्द्रस्यामरावती 7.003.025a रमणीया पुरी सा हि रुक्मवैदूर्यतोरणा 7.003.025c राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः 7.003.025e शून्या रक्षोगणैः सर्वै रसातलतलं गतैः 7.003.026a स त्वं तत्र निवासाय रोचयस्व मतिं स्वकाम् 7.003.026c निर्दोषस् तत्र ते वासो न च बाधास्ति कस्य चित् 7.003.027a एतच् छ्रुत्वा तु धर्मात्मा धर्मिष्ठं वचनं पितुः 7.003.027c निवेशयाम् आस तदा लङ्कां पर्वतमूर्धनि 7.003.028a नैरृतानां सहस्रैस् तु हृष्टैः प्रमुदितैः सदा 7.003.028c अचिरेणैककालेन संपूर्णा तस्य शासनात् 7.003.029a अथ तत्रावसत् प्रीतो धर्मात्मा नैरृताधिपः 7.003.029c समुद्रपरिधानायां लङ्कायां विश्रवात्मजः 7.003.030a काले काले विनीतात्मा पुष्पकेण धनेश्वरः 7.003.030c अभ्यगच्छत् सुसंहृष्टः पितरं मातरं च सः 7.003.031a स देवगन्धर्वगणैर् अभिष्टुतस्; तथैव सिद्धैः सह चारणैर् अपि 7.003.031c गभस्तिभिः सूर्य इवौजसा वृतः; पितुः समीपं प्रययौ श्रिया वृतः 7.004.001a श्रुत्वागस्त्येरितं वाक्यं रामो विस्मयम् आगतः 7.004.001c पूर्वम् आसीत् तु लङ्कायां रक्षसाम् इति संभवः 7.004.002a ततः शिरः कम्पयित्वा त्रेताग्निसमविग्रहम् 7.004.002c अगस्त्यं तं मुहुर् दृष्ट्वा स्मयमानो ऽभ्यभाषत 7.004.003a भगवन् पूर्वम् अप्य् एषा लङ्कासीत् पिशिताशिनाम् 7.004.003c इतीदं भवतः श्रुत्वा विस्मयो जनितो मम 7.004.004a पुलस्त्यवंशाद् उद्भूता राक्षसा इति नः श्रुतम् 7.004.004c इदानीम् अन्यतश् चापि संभवः कीर्तितस् त्वया 7.004.005a रावणात् कुम्भकर्णाच् च प्रहस्ताद् विकटाद् अपि 7.004.005c रावणस्य च पुत्रेभ्यः किं नु ते बलवत्तराः 7.004.006a क एषां पूर्वको ब्रह्मन् किंनामा किंतपोबलः 7.004.006c अपराधं च कं प्राप्य विष्णुना द्राविताः पुरा 7.004.007a एतद् विस्तरतः सर्वं कथयस्व ममानघ 7.004.007c कौतूहलं कृतं मह्यं नुद भानुर् यथा तमः 7.004.008a राघवस्य तु तच् छ्रुत्वा संस्कारालंकृतं वचः 7.004.008c ईषद्विस्मयमानस् तम् अगस्त्यः प्राह राघवम् 7.004.009a प्रजापतिः पुरा सृष्ट्वा अपः सलिलसंभवः 7.004.009c तासां गोपायने सत्त्वान् असृजत् पद्मसंभवः 7.004.010a ते सत्त्वाः सत्त्वकर्तारं विनीतवद् उपस्थिताः 7.004.010c किं कुर्म इति भाषन्तः क्षुत्पिपासाभयार्दिताः 7.004.011a प्रजापतिस् तु तान्य् आह सत्त्वानि प्रहसन्न् इव 7.004.011c आभाष्य वाचा यत्नेन रक्षध्वम् इति मानदः 7.004.012a रक्षाम इति तत्रान्यैर् यक्षामेति तथापरैः 7.004.012c भुङ्क्षिताभुङ्क्षितैर् उक्तस् ततस् तान् आह भूतकृत् 7.004.013a रक्षाम इति यैर् उक्तं राक्षसास् ते भवन्तु वः 7.004.013c यक्षाम इति यैर् उक्तं ते वै यक्षा भवन्तु वः 7.004.014a तत्र हेतिः प्रहेतिश् च भ्रातरौ राक्षसर्षभौ 7.004.014c मधुकैटभसंकाशौ बभूवतुर् अरिंदमौ 7.004.015a प्रहेतिर् धार्मिकस् तत्र न दारान् सो ऽभिकाङ्क्षति 7.004.015c हेतिर् दारक्रियार्थं तु यत्नं परम् अथाकरोत् 7.004.016a स कालभगिनीं कन्यां भयां नाम भयावहाम् 7.004.016c उदावहद् अमेयात्मा स्वयम् एव महामतिः 7.004.017a स तस्यां जनयाम् आअस हेती राक्षसपुंगवः 7.004.017c पुत्रं पुत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम् 7.004.018a विद्युत्केशो हेतिपुत्रः प्रदीप्ताग्निसमप्रभः 7.004.018c व्यवर्धत महातेजास् तोयमध्य इवाम्बुजम् 7.004.019a स यदा यौवनं भद्रम् अनुप्राप्तो निशाचरः 7.004.019c ततो दारक्रियां तस्य कर्तुं व्यवसितः पिता 7.004.020a संध्यादुहितरं सो ऽथ संध्यातुल्यां प्रभावतः 7.004.020c वरयाम् आस पुत्रार्थं हेती राक्षसपुंगवः 7.004.021a अवश्यम् एव दातव्या परस्मै सेति संध्यया 7.004.021c चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव 7.004.022a संध्यायास् तनयां लब्ध्वा विद्युत्केशो निशाचरः 7.004.022c रमते स तया सार्धं पौलोम्या मघवान् इव 7.004.023a केन चित् त्व् अथ कालेन राम सालकटंकटा 7.004.023c विद्युत्केशाद् गर्भम् आप घनराजिर् इवार्णवात् 7.004.024a ततः सा राक्षसी गर्भं घनगर्भसमप्रभम् 7.004.024c प्रसूता मन्दरं गत्वा गङ्गा गर्भम् इवाग्निजम् 7.004.025a तम् उत्सृज्य तु सा गर्भं विद्युत्केशाद् रतार्थिनी 7.004.025c रेमे सा पतिना सार्धं विस्मृत्य सुतम् आत्मजम् 7.004.026a तयोत्सृष्टः स तु शिशुः शरदर्कसमद्युतिः 7.004.026c पाणिम् आस्ये समाधाय रुरोद घनराड् इव 7.004.027a अथोपरिष्टाद् गच्छन् वै वृषभस्थो हरः प्रभुः 7.004.027c अपश्यद् उमया सार्धं रुदन्तं राक्षसात्मजम् 7.004.028a कारुण्यभावात् पार्वत्या भवस् त्रिपुरहा ततः 7.004.028c तं राक्षसात्मजं चक्रे मातुर् एव वयः समम् 7.004.029a अमरं चैव तं कृत्वा महादेवो ऽक्षयो ऽव्ययः 7.004.029c पुरम् आकाशगं प्रादात् पार्वत्याः प्रियकाम्यया 7.004.030a उमयापि वरो दत्तो राक्षसीनां नृपात्मज 7.004.030c सद्योपलब्धिर् गर्भस्य प्रसूतिः सद्य एव च 7.004.030e सद्य एव वयःप्राप्तिर् मातुर् एव वयः समम् 7.004.031a ततः सुकेशो वरदानगर्वितः; श्रियं प्रभोः प्राप्य हरस्य पार्श्वतः 7.004.031c चचार सर्वत्र महामतिः खगः; खगं पुरं प्राप्य पुरंदरो यथा 7.005.001a सुकेशं धार्मिकं दृष्ट्वा वरलब्धं च राक्षसं 7.005.001c ग्रामणीर् नाम गन्धर्वो विश्वावसुसमप्रभः 7.005.002a तस्य देववती नाम द्वितीया श्रीर् इवात्मजा 7.005.002c तां सुकेशाय धर्मेण ददौ दक्षः श्रियं यथा 7.005.003a वरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम् 7.005.003c आसीद् देववती तुष्टा धनं प्राप्येव निर्धनः 7.005.004a स तया सह संयुक्तो रराज रजनीचरः 7.005.004c अञ्जनाद् अभिनिष्क्रान्तः करेण्वेव महागजः 7.005.005a देववत्यां सुकेशस् तु जनयाम् आस राघव 7.005.005c त्रींस् त्रिनेत्रसमान् पुत्रान् राक्षसान् राक्षसाधिपः 7.005.005e माल्यवन्तं सुमालिं च मालिं च बलिनां वरम् 7.005.006a त्रयो लोका इवाव्यग्राः स्थितास् त्रय इवाग्नयः 7.005.006c त्रयो मन्त्रा इवात्युग्रास् त्रयो घोरा इवामयाः 7.005.007a त्रयः सुकेशस्य सुतास् त्रेताग्निसमवर्चसः 7.005.007c विवृद्धिम् अगमंस् तत्र व्याधयोपेक्षिता इव 7.005.008a वरप्राप्तिं पितुस् ते तु ज्ञात्वैश्वर्यं ततो महत् 7.005.008c तपस् तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः 7.005.009a प्रगृह्य नियमान् घोरान् राक्षसा नृपसत्तम 7.005.009c विचेरुस् ते तपो घोरं सर्वभूतभयावहम् 7.005.010a सत्यार्जवदमोपेतैस् तपोभिर् भुवि दुष्करैः 7.005.010c संतापयन्तस् त्रींल् लोकान् सदेवासुरमानुषान् 7.005.011a ततो विभुश् चतुर्वक्त्रो विमानवरम् आस्थितः 7.005.011c सुकेशपुत्रान् आमन्त्र्य वरदो ऽस्मीत्य् अभाषत 7.005.012a ब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर् देवगणैर् वृतम् 7.005.012c ऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः 7.005.013a तपसाराधितो देव यदि नो दिशसे वरम् 7.005.013c अजेयाः शत्रुहन्तारस् तथैव चिरजीविनः 7.005.013e प्रभविष्णवो भवामेति परस्परम् अनुव्रताः 7.005.014a एवं भविष्यतीत्य् उक्त्वा सुकेशतनयान् प्रभुः 7.005.014c प्रययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः 7.005.015a वरं लब्ध्वा ततः सर्वे राम रात्रिंचरास् तदा 7.005.015c सुरासुरान् प्रबाधन्ते वरदानात् सुनिर्भयाः 7.005.016a तैर् वध्यमानास् त्रिदशाः सर्षिसंघाः सचारणाः 7.005.016c त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः 7.005.017a अथ ते विश्वकर्माणं शिल्पिनां वरम् अव्ययम् 7.005.017c ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम 7.005.018a गृहकर्ता भवान् एव देवानां हृदयेप्सितम् 7.005.018c अस्माकम् अपि तावत् त्वं गृहं कुरु महामते 7.005.019a हिमवन्तं समाश्रित्य मेरुं मन्दरम् एव वा 7.005.019c महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् 7.005.020a विश्वकर्मा ततस् तेषां राक्षसानां महाभुजः 7.005.020c निवासं कथयाम् आस शक्रस्येवामरावतीम् 7.005.021a दक्षिणस्योदधेस् तीरे त्रिकूटो नाम पर्वतः 7.005.021c शिखरे तस्य शैलस्य मध्यमे ऽम्बुदसंनिभे 7.005.021e शकुनैर् अपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि 7.005.022a त्रिंशद्योजनविस्तीर्णा स्वर्णप्राकारतोरणा 7.005.022c मया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता 7.005.023a तस्यां वसत दुर्धर्षाः पुर्यां राक्षससत्तमाः 7.005.023c अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः 7.005.024a लङ्कादुर्गं समासाद्य राक्षसैर् बहुभिर् वृताः 7.005.024c भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः 7.005.025a विश्वकर्मवचः श्रुत्वा ततस् ते राम राक्षसाः 7.005.025c सहस्रानुचरा गत्वा लङ्कां ताम् अवसन् पुरीम् 7.005.026a दृढप्राकारपरिखां हैमैर् गृहशतैर् वृताम् 7.005.026c लङ्काम् अवाप्य ते हृष्टा विहरन्ति निशाचराः 7.005.027a नर्मदा नाम गन्धर्वी नानाधर्मसमेधिता 7.005.027c तस्याः कन्यात्रयं ह्य् आसीद् धीश्रीकीर्तिसमद्युति 7.005.028a ज्येष्ठक्रमेण सा तेषां राक्षसानाम् अराक्षसी 7.005.028c कन्यास् ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः 7.005.029a त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः 7.005.029c मात्रा दत्ता महाभागा नक्षत्रे भगदैवते 7.005.030a कृतदारास् तु ते राम सुकेशतनयाः प्रभो 7.005.030c भार्याभिः सह चिक्रीडुर् अप्सरोभिर् इवामराः 7.005.031a तत्र माल्यवतो भार्या सुन्दरी नाम सुन्दरी 7.005.031c स तस्यां जनयाम् आस यद् अपत्यं निबोध तत् 7.005.032a वज्रमुष्टिर् विरूपाक्षो दुर्मुखश् चैव राक्षसः 7.005.032c सुप्तघ्नो यज्ञकोपश् च मत्तोन्मत्तौ तथैव च 7.005.032e अनला चाभवत् कन्या सुन्दर्यां राम सुन्दरी 7.005.033a सुमालिनो ऽपि भार्यासीत् पूर्णचन्द्रनिभानना 7.005.033c नाम्ना केतुमती नाम प्राणेभ्यो ऽपि गरीयसी 7.005.034a सुमाली जनयाम् आस यद् अपत्यं निशाचरः 7.005.034c केतुमत्यां महाराज तन् निबोधानुपूर्वशः 7.005.035a प्रहस्तो ऽकम्पनैश् चैव विकटः कालकार्मुकः 7.005.035c धूम्राक्शश् चाथ दण्डश् च सुपार्श्वश् च महाबलः 7.005.036a संह्रादिः प्रघसश् चैव भासकर्णश् च राक्षसः 7.005.036c राका पुष्पोत्कटा चैव कैकसी च शुचिस्मिता 7.005.036e कुम्भीनसी च इत्य् एते सुमालेः प्रसवाः स्मृताः 7.005.037a मालेस् तु वसुदा नाम गन्धर्वी रूपशालिनी 7.005.037c भार्यासीत् पद्मपत्राक्षी स्वक्षी यक्षीवरोपमा 7.005.038a सुमालेर् अनुजस् तस्यां जनयाम् आस यत् प्रभो 7.005.038c अपत्यं कथ्यमानं तन् मया त्वं शृणु राघव 7.005.039a अनलश् चानिलश् चैव हरः संपातिर् एव च 7.005.039c एते विभीषणामात्या मालेयास् ते निशाचराः 7.005.040a ततस् तु ते राक्षसपुंगवास् त्रयो; निशाचरैः पुत्रशतैश् च संवृताः 7.005.040c सुरान् सहेन्द्रान् ऋषिनागदानवान्; बबाधिरे ते बलवीर्यदर्पिताः 7.005.041a जगद् भ्रमन्तो ऽनिलवद् दुरासदा; रणे च मृत्युप्रतिमाः समाहिताः 7.005.041c वरप्रदानाद् अभिगर्विता भृशं; क्रतुक्रियाणां प्रशमंकराः सदा 7.006.001a तैर् वध्यमाना देवाश् च ऋषयश् च तपोधनाः 7.006.001c भयार्ताः शरणं जग्मुर् देवदेवं महेश्वरम् 7.006.002a ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम् 7.006.002c ऊचुः प्राञ्जलयो देवा भयगद्गदभाषिणः 7.006.003a सुकेशपुत्रैर् भगवन् पितामहवरोद्धतैः 7.006.003c प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधन 7.006.004a शरण्यान्य् अशरण्यानि आश्रमाणि कृतानि नः 7.006.004c स्वर्गाच् च च्यावितः शक्रः स्वर्गे क्रीडन्ति शक्रवत् 7.006.005a अहं विष्णुर् अहं रुद्रो ब्रह्माहं देवराड् अहम् 7.006.005c अहं यमो ऽहं वरुणश् चन्द्रो ऽहं रविर् अप्य् अहम् 7.006.006a इति ते राक्षसा देव वरदानेन दर्पिताः 7.006.006c बाधन्ते समरोद्धर्षा ये च तेषां पुरःसराः 7.006.007a तन् नो देवभयार्तानाम् अभयं दातुम् अर्हसि 7.006.007c अशिवं वपुर् आस्थाय जहि दैवतकण्टकान् 7.006.008a इत्य् उक्तस् तु सुरैः सर्वैः कपर्दी नीललोहितः 7.006.008c सुकेशं प्रति सापेक्ष आह देवगणान् प्रभुः 7.006.009a नाहं तान् निहनिष्यामि अवध्या मम ते ऽसुराः 7.006.009c किं तु मन्त्रं प्रदास्यामि यो वै तान् निहनिष्यति 7.006.010a एवम् एव समुद्योगं पुरस्कृत्य सुरर्षभाः 7.006.010c गच्छन्तु शरणं विष्णुं हनिष्यति स तान् प्रभुः 7.006.011a ततस् ते जयशब्देन प्रतिनन्द्य महेश्वरम् 7.006.011c विष्णोः समीपम् आजग्मुर् निशाचरभयार्दिताः 7.006.012a शङ्खचक्रधरं देवं प्रणम्य बहुमान्य च 7.006.012c ऊचुः संभ्रान्तवद् वाक्यं सुकेशतनयार्दिताः 7.006.013a सुकेशतनयैर् देवत्रिभिस् त्रेताग्निसंनिभैः 7.006.013c आक्रम्य वरदानेन स्थानान्य् अपहृतानि नः 7.006.014a लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता 7.006.014c तत्र स्थिताः प्रबाधन्ते सर्वान् नः क्षणदाचराः 7.006.015a स त्वम् अस्मत्प्रियार्थं तु जहि तान् मधुसूदन 7.006.015c चक्रकृत्तास्यकमलान् निवेदय यमाय वै 7.006.016a भयेष्व् अभयदो ऽस्माकं नान्यो ऽस्ति भवता समः 7.006.016c नुद त्वं नो भयं देव नीहारम् इव भास्करः 7.006.017a इत्य् एवं दैवतैर् उक्तो देवदेवो जनार्दनः 7.006.017c अभयं भयदो ऽरीणां दत्त्वा देवान् उवाच ह 7.006.018a सुकेशं राक्षसं जाने ईशान वरदर्पितम् 7.006.018c तांश् चास्य तनय्ठजाने येषां ज्येष्ठः स माल्यवान् 7.006.019a तान् अहं समतिक्रान्तमर्यादान् राक्षसाधमान् 7.006.019c सूदयिष्यामि संग्रामे सुरा भवत विज्वराः 7.006.020a इत्य् उक्तास् ते सुराः सर्वे विष्णुना प्रभविष्णुना 7.006.020c यथा वासं ययुर् हृष्टाः प्रशमन्तो जनार्दनम् 7.006.021a विबुधानां समुद्योगं माल्यवान् स निशाचरः 7.006.021c श्रुत्वा तौ भ्रातरौ वीराव् इदं वचनम् अब्रवीत् 7.006.022a अमरा ऋषयश् चैव संहत्य किल शंकरम् 7.006.022c अस्मद्वधं परीप्सन्त इदम् ऊचुस् त्रिलोचनम् 7.006.023a सुकेशतनया देव वरदानबलोद्धताः 7.006.023c बाधन्ते ऽस्मान् समुद्युक्ता घोररूपाः पदे पदे 7.006.024a राक्षसैर् अभिभूताः स्म न शक्ताः स्म उमापते 7.006.024c स्वेषु वेश्मसु संस्थातुं भयात् तेषां दुरात्मनाम् 7.006.025a तद् अस्माकं हितार्थे त्वं जहि तांस् तांस् त्रिलोचन 7.006.025c राक्षसान् हुंकृतेनैव दह प्रदहतां वर 7.006.026a इत्य् एवं त्रिदशैर् उक्तो निशम्यान्धकसूदनः 7.006.026c शिरः करं च धुन्वान इदं वचनम् अब्रवीत् 7.006.027a अवध्या मम ते देवाः सुकेशतनया रणे 7.006.027c मन्त्रं तु वः प्रदास्यामि यो वै तान् निहनिष्यति 7.006.028a यः स चक्रगदापाणिः पीतवासा जनार्दनः 7.006.028c हनिष्यति स तान् युद्धे शरणं तं प्रपद्यथ 7.006.029a हरान् नावाप्य ते कामं कामारिम् अभिवाद्य च 7.006.029c नारायणालयं प्राप्तास् तस्मै सर्वं न्यवेदयन् 7.006.030a ततो नारायणेनोक्ता देवा इन्द्रपुरोगमाः 7.006.030c सुरारीन् सूदयिष्यामि सुरा भवत विज्वराः 7.006.031a देवानां भयभीतानां हरिणा राक्षसर्षभौ 7.006.031c प्रतिज्ञातो वधो ऽस्माकं तच् चिन्तयथ यत् क्षमम् 7.006.032a हिरण्यकशिपोर् मृत्युर् अन्येषां च सुरद्विषाम् 7.006.032c दुःखं नारायणं जेतुं यो नो हन्तुम् अभीप्सति 7.006.033a ततः सुमाली माली च श्रुत्वा माल्यवतो वचः 7.006.033c ऊचतुर् भ्रातरं ज्येष्ठं भगांशाव् इव वासवम् 7.006.034a स्वधीतं दत्तम् इष्टं च ऐश्वर्यं परिपालितम् 7.006.034c आयुर् निरामयं प्राप्तं स्वधर्मः स्थापितश् च नः 7.006.035a देवसागरम् अक्षोभ्यं शस्त्रौघैः प्रविगाह्य च 7.006.035c जिता देवा रणे नित्यं न नो मृत्युकृतं भयम् 7.006.036a नारायणश् च रुद्रश् च शक्रश् चापि यमस् तथा 7.006.036c अस्माकं प्रमुखे स्थातुं सर्व एव हि बिभ्यति 7.006.037a विष्णोर् दोषश् च नास्त्य् अत्र कारणं राक्षसेश्वर 7.006.037c देवानाम् एव दोषेण विष्णोः प्रचलितं मनः 7.006.038a तस्माद् अद्य समुद्युक्ताः सर्वसैन्यसमावृताः 7.006.038c देवान् एव जिघांसामो येभ्यो दोषः समुत्थितः 7.006.039a इति माली सुमाली च माल्यवान् अग्रजः प्रभुः 7.006.039c उद्योगं घोषयित्वाथ राक्षसाः सर्व एव ते 7.006.039e युद्धाय निर्ययुः क्रुद्धा जम्भवृत्रबला इव 7.006.040a स्यन्दनैर् वारणेन्द्रैश् च हयैश् च गिरिसंनिभैः 7.006.040c खरैर् गोभिर् अथोष्ट्रैश् च शिंशुमारैर् भुजं गमैः 7.006.041a मकरैः कच्छपैर् मीनैर् विहंगैर् गरुडोपमैः 7.006.041c सिंहैर् व्याघ्रैर् वराहैश् च सृमरैश् चमरैर् अपि 7.006.042a त्यक्त्वा लङ्कां ततः सर्वे राक्षसा बलगर्विताः 7.006.042c प्रयाता देवलोकाय योद्धुं दैवतशत्रवः 7.006.043a लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्य् अथ 7.006.043c भूतानि भयदर्शीनि विमनस्कानि सर्वशः 7.006.044a भौमास् तथान्तरिक्षाश् च कालाज्ञप्ता भयावहाः 7.006.044c उत्पाता राक्षसेन्द्राणाम् अभावायोत्थिता द्रुतम् 7.006.045a अस्थीनि मेघा वर्षन्ति उष्णं शोणितम् एव च 7.006.045c वेलां समुद्रो ऽप्य् उत्क्रान्तश् चलन्ते चाचलोत्तमाः 7.006.046a अट्टहासान् विमुञ्चन्तो घननादसमस्वनान् 7.006.046c भूताः परिपतन्ति स्म नृत्यमानाः सहस्रशः 7.006.047a गृध्रचक्रं महच् चापि ज्वलनोद्गारिभिर् मुखैः 7.006.047c राक्षसानाम् उपरि वै भ्रमते कालचक्रवत् 7.006.048a तान् अचिन्त्यमहोत्पातान् राक्षसा बलगर्विताः 7.006.048c यन्त्य् एव न निवर्तन्ते मृत्युपाशावपाशिताः 7.006.049a माल्यवांश् च सुमाली च माली च रजनीचराः 7.006.049c आसन् पुरःसरास् तेषां क्रतूनाम् इव पावकाः 7.006.050a माल्यवन्तं तु ते सर्वे माल्यवन्तम् इवाचलम् 7.006.050c निशाचरा आश्रयन्ते धातारम् इव देहिनः 7.006.051a तद् बलं राक्षसेन्द्राणां महाभ्रघननादितम् 7.006.051c जयेप्सया देवलोकं ययौ माली वशे स्थितम् 7.006.052a राक्षसानां समुद्योगं तं तु नारायणः प्रभुः 7.006.052c देवदूताद् उपश्रुत्य दध्रे युद्धे ततो मनः 7.006.053a स देवसिद्धर्षिमहोरगैश् च; गन्धर्वमुख्याप्सरसोपगीतः 7.006.053c समाससादामरशत्रुसैन्यं; चक्रासिसीरप्रवरादिधारी 7.006.054a सुपर्णपक्षानिलनुन्नपक्षं; भ्रमत्पताकं प्रविकीर्णशस्त्रम् 7.006.054c चचाल तद् राक्षसराजसैन्यं; चलोपलो नील इवाचलेन्द्रः 7.006.055a तथ शितैः शोणितमांसरूषितैर्; युगान्तवैश्वानरतुल्यविग्रहैः 7.006.055c निशाचराः संपरिवार्य माधवं; वरायुधैर् निर्बिभिदुः सहस्रशः 7.007.001a नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः 7.007.001c अवर्षन्न् इषुवर्षेण वर्षेणाद्रिम् इवाम्बुदाः 7.007.002a श्यामावदातस् तैर् विष्णुर् नीलैर् नक्तंचरोत्तमैः 7.007.002c वृतो ऽञ्जनगिरीवासीद् वर्षमाणैः पयोधरैः 7.007.003a शलभा इव केदारं मशका इव पर्वतम् 7.007.003c यथामृतघटं जीवा मकरा इव चार्णवम् 7.007.004a तथा रक्षोधनुर् मुक्ता वज्रानिलमनोजवाः 7.007.004c हरिं विशन्ति स्म शरा लोकास्तम् इव पर्यये 7.007.005a स्यन्दनैः स्यन्दनगता गजैश् च गजधूर् गताः 7.007.005c अश्वारोहाः सदश्वैश् च पादाताश् चाम्बरे चराः 7.007.006a राक्षसेन्द्रा गिरिनिभाः शरशक्त्यृष्टितोमरैः 7.007.006c निरुच्छ्वासं हरिं चक्रुः प्राणायाम इव द्विजम् 7.007.007a निशाचरैस् तुद्यमानो मीनैर् इव महातिमिः 7.007.007c शार्ङ्गम् आयम्य गात्राणि राक्षसानां महाहवे 7.007.008a शरैः पूर्णायतोत्सृष्टैर् वज्रवक्त्रैर् मनोजवैः 7.007.008c चिच्छेद तिलशो विष्णुः शतशो ऽथ सहस्रशः 7.007.009a विद्राव्य शरवर्षं तं वर्षं वायुर् इवोत्थितम् 7.007.009c पाञ्चजन्यं महाशङ्खं प्रदध्मौ पुरुषोत्तमः 7.007.010a सो ऽम्बुजो हरिणा ध्मातः सर्वप्राणेन शङ्खराट् 7.007.010c ररास भीमनिह्रादो युगान्ते जलदो यथा 7.007.011a शङ्खराजरवः सो ऽथ त्रासयाम् आस राक्षसान् 7.007.011c मृगराज इवारण्ये समदान् इव कुञ्जरान् 7.007.012a न शेकुर् अश्वाः संस्थातुं विमदाः कुञ्जराभवन् 7.007.012c स्यन्दनेभ्यश् च्युता योधाः शङ्खरावितदुर्बलाः 7.007.013a शार्ङ्गचापविनिर्मुक्ता वज्रतुल्याननाः शराः 7.007.013c विदार्य तानि रक्षांसि सुपुङ्खा विविशुः क्षितिम् 7.007.014a भिद्यमानाः शरैश् चान्ये नारायणधनुश्च्युतैः 7.007.014c निपेतू राक्षसा भीमाः शैला वज्रहता इव 7.007.015a व्रणैर् व्रणकरारीणाम् अधोक्षजशरोद्भवैः 7.007.015c असृक् क्षरन्ति धाराभिः स्वर्णधाराम् इवाचलाः 7.007.016a शङ्खराजरवश् चापि शार्ङ्गचापरवस् तथा 7.007.016c राक्षसानां रवांश् चापि ग्रसते वैष्णवो रवः 7.007.017a सूर्याद् इव करा घोरा ऊर्मयः सागराद् इव 7.007.017c पर्वताद् इव नागेन्द्रा वार्योघा इव चाम्बुदात् 7.007.018a तथा बाणा विनिर्मुक्ताः शार्ङ्गान् नरायणेरिताः 7.007.018c निर्धावन्तीषवस् तूर्णं शतशो ऽथ सहस्रशः 7.007.019a शरभेण यथा सिंहाः सिंहेन द्विरदा यथा 7.007.019c द्विरदेन यथा व्याघ्रा व्याघ्रेण द्वीपिनो यथा 7.007.020a द्वीपिना च यथा श्वानः शुना मार्जारका यथा 7.007.020c मार्जारेण यथा सर्पाः सर्पेण च यथाखवः 7.007.021a तथा ते राक्षसा युद्धे विष्णुना प्रभविष्णुना 7.007.021c द्रवन्ति द्राविताश् चैव शायिताश् च महीतले 7.007.022a राक्षसानां सहस्राणि निहत्य मधुसूदनः 7.007.022c वारिजं नादयाम् आस तोयदं सुरराड् इव 7.007.023a नारायणशरग्रस्तं शङ्खनादसुविह्वलम् 7.007.023c ययौ लङ्काम् अभिमुखं प्रभग्नं राक्षसं बलम् 7.007.024a प्रभग्ने राक्षसबले नारायणशराहते 7.007.024c सुमाली शरवर्षेण आववार रणे हरिम् 7.007.025a उत्क्षिप्य हेमाभरणं करं करम् इव द्विपः 7.007.025c ररास राक्षसो हर्षात् सतडित् तोयदो यथा 7.007.026a सुमालेर् नर्दतस् तस्य शिरो ज्वलितकुण्डलम् 7.007.026c चिच्छेद यन्तुर् अश्वाश् च भ्रान्तास् तस्य तु रक्षसः 7.007.027a तैर् अश्वैर् भ्राम्यते भ्रान्तैः सुमाली राक्षसेश्वरः 7.007.027c इन्द्रियाश्वैर् यथा भ्रान्तैर् धृतिहीनो यथा नरः 7.007.028a माली चाभ्यद्रवद् युद्धे प्रगृह्य सशरं धनुः 7.007.028c मालेर् धनुश्च्युता बाणाः कार्तस्वरविभूषिताः 7.007.028e विविशुर् हरिम् आसाद्य क्रौञ्चं पत्ररथा इव 7.007.029a अर्द्यमानः शरैः सो ऽथ मालिमुक्तैः सहस्रशः 7.007.029c चुक्षुभे न रणे विष्णुर् जितेन्द्रिय इवाधिभिः 7.007.030a अथ मौर्वी स्वनं कृत्वा भगवान् भूतभावनः 7.007.030c मालिनं प्रति बाणौघान् ससर्जासिगदाधरः 7.007.031a ते मालिदेहम् आसाद्य वज्रविद्युत्प्रभाः शराः 7.007.031c पिबन्ति रुधिरं तस्य नागा इव पुरामृतम् 7.007.032a मालिनं विमुखं कृत्वा मालिमौलिं हरिर् बलात् 7.007.032c रथं च सध्वजं चापं वाजिनश् च न्यपातयत् 7.007.033a विरथस् तु गदां गृह्य माली नक्तंचरोत्तमः 7.007.033c आपुप्लुवे गदापाणिर् गिर्यग्राद् इव केषरी 7.007.034a स तया गरुडं संख्ये ईशानम् इव चान्तकः 7.007.034c ललाटदेशे ऽभ्यहनद् वज्रेणेन्द्रो यथाचलम् 7.007.035a गदयाभिहतस् तेन मालिना गरुडो भृशम् 7.007.035c रणात् पराङ्मुखं देवं कृतवान् वेदनातुरः 7.007.036a पराङ्मुखे कृते देवे मालिना गरुडेन वै 7.007.036c उदतिष्ठन् महानादो रक्षसाम् अभिनर्दताम् 7.007.037a रक्षसां नदतां नादं श्रुत्वा हरिहयानुजः 7.007.037c पराङ्मुखो ऽप्य् उत्ससर्ज चक्रं मालिजिघांसया 7.007.038a तत् सूर्यमण्डलाभासं स्वभासा भासयन् नभः 7.007.038c कालचक्रनिभं चक्रं मालेः शीर्षम् अपातयत् 7.007.039a तच्छिरो राक्षसेन्द्रस्य चक्रोत्कृत्तं विभीषणम् 7.007.039c पपात रुधिरोद्गारि पुरा राहुशिरो यथा 7.007.040a ततः सुरैः सुसंहृष्टैः सर्वप्राणसमीरितः 7.007.040c सिंहनादरवो मुक्तः साधु देवेति वादिभिः 7.007.041a मालिनं निहतं दृष्ट्वा सुमाली मल्यवान् अपि 7.007.041c सबलौ शोकसंतप्तौ लङ्काअं प्रति विधावितौ 7.007.042a गरुडस् तु समाश्वस्तः संनिवृत्य महामनाः 7.007.042c राक्षसान् द्रावयाम् आस पक्षवातेन कोपितः 7.007.043a नारायणो ऽपीषुवराशनीभिर्; विदारयाम् आस धनुःप्रमुक्तैः 7.007.043c नक्तंचरान् मुक्तविधूतकेशान्; यथाशनीभिः सतडिन्महेन्द्रः 7.007.044a भिन्नातपत्रं पतमानशस्त्रं; शरैर् अपध्वस्तविशीर्णदेहम् 7.007.044c विनिःसृतान्त्रं भयलोलनेत्रं; बलं तद् उन्मत्तनिभं बभूव 7.007.045a सिंहार्दितानाम् इव कुञ्जराणां; निशाचराणां सह कुञ्जराणाम् 7.007.045c रवाश् च वेगाश् च समं बभूवुः; पुराणसिंहेन विमर्दितानाम् 7.007.046a संछाद्यमाना हरिबाणजालैः; स्वबाणजाअलानि समुत्सृजन्तः 7.007.046c धावन्ति नक्तंचरकालमेघा; वायुप्रणुन्ना इव कालमेघाः 7.007.047a चक्रप्रहारैर् विनिकृत्तशीर्षाः; संचूर्णिताङ्गाश् च गदाप्रहारैः 7.007.047c असिप्रहारैर् बहुधा विभक्ताः; पतन्ति शैला इव राक्षसेन्द्राः 7.007.048a चक्रकृत्तास्यकमला गदासंचूर्णितोरसः 7.007.048c लाङ्गलग्लपितग्रीवा मुसलैर् भिन्नमस्तकाः 7.007.049a के चिच् चैवासिना छिन्नास् तथान्ये शरताडिताः 7.007.049c निपेतुर् अम्बरात् तूर्णं राक्षसाः सागराम्भसि 7.007.050a तदाम्बरं विगलितहारकुण्डलैर्; निशाचरैर् नीलबलाहकोपमैः 7.007.050c निपात्यमानैर् ददृशे निरन्तरं; निपात्यमानैर् इव नीलपर्वतैः 7.008.001a हन्यमाने बले तस्मिन् पद्मनाभेन पृष्ठतः 7.008.001c माल्यवान् संनिवृत्तो ऽथ वेलातिग इवार्णवः 7.008.002a संरक्तनयनः कोपाच् चलन् मौलिर् निशाचरः 7.008.002c पद्मनाभम् इदं प्राह वचनं परुषं तदा 7.008.003a नारायण न जानीषे क्षत्रधर्मं सनातनम् 7.008.003c अयुद्धमनसो भग्नान् यो ऽस्मान् हंसि यथेतरः 7.008.004a पराङ्मुखवधं पापं यः करोति सुरेश्वर 7.008.004c स हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम् 7.008.005a युद्धश्रद्धाथ वा ते ऽस्ति शङ्खचक्रगदाधर 7.008.005c अहं स्थितो ऽस्मि पश्यामि बलं दर्शय यत् तव 7.008.006a उवाच राक्षसेन्द्रं तं देवराजानुजो बली 7.008.006c युष्मत्तो भयभीतानां देवानां वै मयाभयम् 7.008.006e राक्षसोत्सादनं दत्तं तद् एतद् अनुपाल्यते 7.008.007a प्राणैर् अपि प्रियं कार्यं देवानां हि सदा मया 7.008.007c सो ऽहं वो निहनिष्यामि रसातलगतान् अपि 7.008.008a देवम् एवं ब्रुवाणं तु रक्ताम्बुरुहलोचनम् 7.008.008c शक्त्या बिभेद संक्रुद्धो राक्षसेन्द्रो ररास च 7.008.009a माल्यवद् भुजनिर्मुक्ता शक्तिर् घण्टाकृतस्वना 7.008.009c हरेर् उरसि बभ्राज मेघस्थेव शतह्रदा 7.008.010a ततस् ताम् एव चोत्कृष्य शक्तिं शक्तिधरप्रियः 7.008.010c माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः 7.008.011a स्कन्दोत्सृष्टेव सा शक्तिर् गोविन्दकरनिःसृता 7.008.011c काङ्क्षन्ती राक्षसं प्रायान् महोल्केवाञ्जनाचलम् 7.008.012a सा तस्योरसि विस्तीर्णे हारभासावभासिते 7.008.012c अपतद् राक्षसेन्द्रस्य गिरिकूट इवाशनिः 7.008.013a तया भिन्नतनुत्राणाः प्राविशद् विपुलं तमः 7.008.013c माल्यवान् पुनर् आश्वस्तस् तस्थौ गिरिर् इवाचलः 7.008.014a ततः कार्ष्णायसं शूलं कण्टकैर् बहुभिश् चितम् 7.008.014c प्रगृह्याभ्यहनद् देवं स्तनयोर् अन्तरे दृढम् 7.008.015a तथैव रणरक्तस् तु मुष्टिना वासवानुजम् 7.008.015c ताडयित्वा धनुर्मात्रम् अपक्रान्तो निशाचरः 7.008.016a ततो ऽम्बरे मःठशब्दः साधु साध्व् इति चोत्थितः 7.008.016c आहत्य राक्षसो विष्णुं गरुडं चाप्य् अताडयत् 7.008.017a वैनतेयस् ततः क्रुद्धः पक्षवातेन राक्षसं 7.008.017c व्यपोहद् बलवान् वायुः शुष्कपर्णचयं यथा 7.008.018a द्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम् 7.008.018c सुमाली स्वबलैः सार्धं लङ्काम् अभिमुखो ययौ 7.008.019a पक्षवातबलोद्धूतो माल्यवान् अपि राक्षसः 7.008.019c स्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः 7.008.020a एवं ते राक्षसा राम हरिणा कमलेक्षण 7.008.020c बहुशः संयुगे भग्ना हतप्रवरनायकाः 7.008.021a अशक्नुवन्तस् ते विष्णुं प्रतियोद्धुं भयार्दिताः 7.008.021c त्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः 7.008.022a सुमालिनं समासाद्य राक्षसं रघुनन्दन 7.008.022c स्थिताः प्रख्यातवीर्यास् ते वंशे सालकटङ्कटे 7.008.023a ये त्वया निहतास् ते वै पौलस्त्या नाम राक्षसाः 7.008.023c सुमाली माल्यवान् माली ये च तेषां पुरःसराः 7.008.023e सर्व एते महाभाग रावणाद् बलवत्तराः 7.008.024a न चान्यो रक्षसां हन्ता सुरेष्व् अपि पुरंजय 7.008.024c ऋते नारायणं देवं शङ्खचक्रगदाधरम् 7.008.025a भवान् नारायणो देवश् चतुर्बाहुः सनातनः 7.008.025c राक्षसान् हन्तुम् उत्पन्नो अजेयः प्रभुर् अव्ययः 7.009.001a कस्य चित् त्व् अथ कालस्य सुमाली नाम राक्षसः 7.009.001c रसातलान् मर्त्यलोकं सर्वं वै विचचाअर ह 7.009.002a नीलजीमूतसंकाशस् तप्तकाञ्चनकुण्डलः 7.009.002c कन्यां दुहितरं गृह्य विना पद्मम् इव श्रियम् 7.009.002e अथापश्यत् स गच्छन्तं पुष्पकेण धनेश्वरम् 7.009.003a तं दृष्ट्वामरसंकाशं गच्छन्तं पावकोपमम् 7.009.003c अथाब्ब्रवीत् सुतां रक्षः कैकसीं नाम नामतः 7.009.004a पुत्रि प्रदानकालो ऽयं यौवनं ते ऽतिवर्तते 7.009.004c त्वत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः 7.009.005a त्वं हि सर्वगुणोपेता श्रीः सपद्मेव पुत्रिके 7.009.005c प्रत्याख्यानाच् च भीतैस् त्वं न वरैः प्रतिगृह्यसे 7.009.006a कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् 7.009.006c न ज्ञायते च कः कन्यां वरयेद् इति पुत्रिके 7.009.007a मातुः कुलं पितृकुलं यत्र चैव प्रदीयते 7.009.007c कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति 7.009.008a सा त्वं मुनिवरश्रेष्ठं प्रजापतिकुलोद्भवम् 7.009.008c गच्छ विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम् 7.009.009a ईदृशास् ते भविष्यन्ति पुत्राः पुत्रि न संशयः 7.009.009c तेजसा भास्करसमा यादृशो ऽयं धनेश्वरः 7.009.010a एतस्मिन्न् अन्तरे राम पुलस्त्यतनयो द्विजः 7.009.010c अग्निहोत्रम् उपातिष्ठच् चतुर्थ इव पावकः 7.009.011a सा तु तां दारुणां वेलाम् अचिन्त्य पितृगौरवात् 7.009.011c उपसृत्याग्रतस् तस्य चरणाधोमुखी स्थिता 7.009.012a स तु तां वीक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम् 7.009.012c अब्रवीत् परमोदारो दीप्यमान इवौजसा 7.009.013a भद्रे कस्यासि दुहिता कुतो वा त्वम् इहागता 7.009.013c किं कार्यं कस्य वा हेतोस् तत्त्वतो ब्रूहि शोभने 7.009.014a एवम् उक्ता तु सा कन्या कृताञ्जलिर् अथाब्रवीत् 7.009.014c आत्मप्रभावेन मुने ज्ञातुम् अर्हसि मे मतम् 7.009.015a किं तु विद्धि हि मां ब्रह्मञ् शासनात् पितुर् आगताम् 7.009.015c कैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुम् अर्हसि 7.009.016a स तु गत्वा मुनिर् ध्यानं वाक्यम् एतद् उवाच ह 7.009.016c विज्ञातं ते मया भद्रे कारणं यन् मनोगतम् 7.009.017a दारुणायां तु वेलायां यस्मात् त्वं माम् उपस्थिता 7.009.017c शृणु तस्मात् सुतान् भद्रे यादृश्ठजनयिष्यसि 7.009.018a दारुणान् दारुणाकारान् दारुणाभिजनप्रियान् 7.009.018c प्रसविष्यसि सुश्रोणि राक्षसान् क्रूरकर्मणः 7.009.019a सा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद् वचः 7.009.019c भगवन् नेदृशाः पुत्रास् त्वत्तो ऽर्हा ब्रह्मयोनितः 7.009.020a अथाब्रवीन् मुनिस् तत्र पश्चिमो यस् तवात्मजः 7.009.020c मम वंशानुरूपश् च धर्मात्मा च भविष्यति 7.009.021a एवम् उक्ता तु सा कन्या राम कालेन केन चित् 7.009.021c जनयाम् आस बीभत्सं रक्षोरूपं सुदारुणम् 7.009.022a दशशीर्षं महादंष्ट्रं नीलाञ्जनचयोपमम् 7.009.022c ताम्रौष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् 7.009.023a जातमात्रे ततस् तस्मिन् सज्वालकवलाः शिवाः 7.009.023c क्रव्यादाश् चापसव्यानि मण्डलानि प्रचक्रिरे 7.009.024a ववर्ष रुधिरं देवो मेघाश् च खरनिस्वनाः 7.009.024c प्रबभौ न च खे सूर्यो महोल्काश् चापतन् भुवि 7.009.025a अथ नामाकरोत् तस्य पितामहसमः पिता 7.009.025c दशशीर्षः प्रसूतो ऽयं दशग्रीवो भविष्यति 7.009.026a तस्य त्व् अनन्तरं जातः कुम्भकर्णो महाबलः 7.009.026c प्रमाणाद् यस्य विपुलं प्रमाणं नेह विद्यते 7.009.027a ततः शूर्पणखा नाम संजज्ञे विकृतानना 7.009.027c विभीषणश् च धर्मात्मा कैकस्याः पश्चिमः सुतः 7.009.028a ते तु तत्र महारण्ये ववृधुः सुमहौजसः 7.009.028c तेषां क्रूरो दशग्रीवो लोकोद्वेगकरो ऽभवत् 7.009.029a कुम्भकर्णः प्रमत्तस् तु महर्षीन् धर्मसंश्रितान् 7.009.029c त्रैलोक्यं त्रासयन् दुष्टो भक्षयन् विचचार ह 7.009.030a विभीषणस् तु धर्मात्मा नित्यं धर्मपथे स्थितः 7.009.030c स्वाध्यायनियताहार उवास नियतेन्द्रियः 7.009.031a अथ वित्तेश्वरो देवस् तत्र कालेन केन चित् 7.009.031c आगच्छत् पितरं द्रष्टुं पुष्पकेण महौजसं 7.009.032a तं दृष्ट्वा कैकसी तत्र ज्वलन्तम् इव तेजसा 7.009.032c आस्थाय राक्षसीं बुद्धिं दशग्रीवम् उवाच ह 7.009.033a पुत्रवैश्रवणं पश्य भ्रातरं तेजसा वृतम् 7.009.033c भ्रातृभावे समे चापि पश्यात्मानं त्वम् ईदृशम् 7.009.034a दशग्रीव तथा यत्नं कुरुष्वामितविक्रम 7.009.034c यथा भवसि मे पुत्र शीघ्रं वैश्वरणोपमः 7.009.035a मातुस् तद् वचनं श्रुत्वा दशग्रीवः प्रतापवान् 7.009.035c अमर्षम् अतुलं लेभे प्रतिज्ञां चाकरोत् तदा 7.009.036a सत्यं ते प्रतिजानामि तुल्यो भ्रात्राधिको ऽपि वा 7.009.036c भविष्याम्य् अचिरान् मातः संतापं त्यज हृद्गतम् 7.009.037a ततः क्रोधेन तेनैव दशग्रीवः सहानुजः 7.009.037c प्राप्स्यामि तपसा कामम् इति कृत्वाध्यवस्य च 7.009.037e आगच्छद् आत्मसिद्ध्यर्थं गोकर्णस्याश्रमं शुभम् 7.010.001a अथाब्रवीद् द्विजं रामः कथं ते भ्रातरो वने 7.010.001c कीदृशं तु तदा ब्रह्मंस् तपश् चेरुर् महाव्रताः 7.010.002a अगस्त्यस् त्व् अब्रवीत् तत्र रामं प्रयत मानसं 7.010.002c तांस् तान् धर्मविधींस् तत्र भ्रातरस् ते समाविशन् 7.010.003a कुम्भकर्णस् तदा यत्तो नित्यं धर्मपरायणः 7.010.003c तताप ग्रैष्मिके काले पञ्चस्व् अग्निष्व् अवस्थितः 7.010.004a वर्षे मेघोदकक्लिन्नो वीरासनम् असेवत 7.010.004c नित्यं च शैशिरे काले जलमध्यप्रतिश्रयः 7.010.005a एवं वर्षसहस्राणि दश तस्यातिचक्रमुः 7.010.005c धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च 7.010.006a विभीषणस् तु धर्मात्मा नित्यं धर्मपरः शुचिः 7.010.006c पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान् 7.010.007a समाप्ते नियमे तस्य ननृतुश् चाप्सरोगणाः 7.010.007c पपात पुष्पवर्षं च क्षुभिताश् चापि देवताः 7.010.008a पञ्चवर्षसहस्राणि सूर्यं चैवान्ववर्तत 7.010.008c तस्थौ चोर्ध्वशिरो बाहुः स्वाध्यायधृतमानसः 7.010.009a एवं विभीषणस्यापि गतानि नियतात्मनः 7.010.009c दशवर्षसहस्राणि स्वर्गस्थस्येव नन्दने 7.010.010a दशवर्षसहस्रं तु निराहारो दशाननः 7.010.010c पूर्णे वर्षसहस्रे तु शिरश् चाग्नौ जुहाव सः 7.010.011a एवं वर्षसहस्राणि नव तस्यातिचक्रमुः 7.010.011c शिरांसि नव चाप्य् अस्य प्रविष्टानि हुताशनम् 7.010.012a अथ वर्षसहस्रे तु दशमे दशमं शिरः 7.010.012c छेत्तुकामः स धर्मात्मा प्राप्तश् चात्र पितामहः 7.010.013a पितामहस् तु सुप्रीतः सार्धं देवैर् उपस्थितः 7.010.013c वत्स वत्स दशग्रीव प्रीतो ऽस्मीत्य् अभ्यभाषत 7.010.014a शीघ्रं वरय धर्मज्ञ वरो यस् ते ऽभिकाङ्क्षितः 7.010.014c किं ते कामं करोम्य् अद्य न वृथा ते परिश्रमः 7.010.015a ततो ऽब्रवीद् दशग्रीवः प्रहृष्टेनान्तरात्मना 7.010.015c प्रणम्य शिरसा देवं हर्षगद्गदया गिरा 7.010.016a भगवन् प्राणिनां नित्यं नान्यत्र मरणाद् भयम् 7.010.016c नास्ति मृत्युसमः शत्रुर् अमरत्वम् अतो वृणे 7.010.017a सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् 7.010.017c अवध्यः स्यां प्रजाध्यक्ष देवतानां च शाश्वतम् 7.010.018a न हि चिन्ता ममान्येषु प्राणिष्व् अमरपूजित 7.010.018c तृणभूता हि मे सर्वे प्राणिनो मानुषादयः 7.010.019a एवम् उक्तस् तु धर्मात्मा दशग्रीवेण रक्षसा 7.010.019c उवाच वचनं राम सह देवैः पितामहः 7.010.020a भविष्यत्य् एवम् एवैतत् तव राक्षसपुंगव 7.010.020c शृणु चापि वचो भूयः प्रीतस्येह शुभं मम 7.010.021a हुतानि यानि शीर्षाणि पूर्वम् अग्नौ त्वयानघ 7.010.021c पुनस् तानि भविष्यन्ति तथैव तव राक्षस 7.010.022a एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः 7.010.022c अग्नौ हुतानि शीर्षाणि यानि तान्य् उत्थितानि वै 7.010.023a एवम् उक्त्व्वा तु तं राम दशग्रीवं प्रजापतिः 7.010.023c विभीषणम् अथोवाच वाक्यं लोकपितामहः 7.010.024a विभीषण त्वया वत्स धर्मसंहितबुद्धिना 7.010.024c परितुष्टो ऽस्मि धर्मज्ञ वरं वरय सुव्रत 7.010.025a विभीषणस् तु धर्मात्मा वचनं प्राह साञ्जलिः 7.010.025c वृतः सर्वगुणैर् नित्यं चन्द्रमा इव रश्मिभिः 7.010.026a भगवन् कृतकृत्यो ऽहं यन् मे लोकगुरुः स्वयम् 7.010.026c प्रीतो यदि त्वं दातव्यं वरं मे शृणु सुव्रत 7.010.027a या या मे जायते बुद्धिर् येषु येष्व् आश्रमेष्व् इह 7.010.027c सा सा भवतु धर्मिष्ठा तं तं धर्मं च पालये 7.010.028a एष मे परमोदार वरः परमको मतः 7.010.028c न हि धर्माभिरक्तानां लोके किं चन दुर्लभम् 7.010.029a अथ प्रजापतिः प्रीतो विभीषणम् उवाच ह 7.010.029c धर्मिष्ठस् त्वं यथा वत्स तथा चैतद् भविष्यति 7.010.030a यस्माद् राक्षसयोनौ ते जातस्यामित्रकर्षण 7.010.030c नाधर्मे जायते बुद्धिर् अमरत्वं ददामि ते 7.010.031a कुम्भकर्णाय तु वरं प्रयच्छन्तम् अरिंदम 7.010.031c प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयो ऽब्रुवन् 7.010.032a न तावत् कुम्भकर्णाय प्रदातव्यो वरस् त्वया 7.010.032c जानीषे हि यथा लोकांस् त्रासयत्य् एष दुर्मतिः 7.010.033a नन्दने ऽप्सरसः सप्त महेन्द्रानुचरा दश 7.010.033c अनेन भक्षिता ब्रह्मन् ऋषयो मानुषास् तथा 7.010.034a वरव्याजेन मोहो ऽस्मै दीयताम् अमितप्रभ 7.010.034c लोकानां स्वस्ति चैव स्याद् भवेद् अस्य च संनतिः 7.010.035a एवम् उक्तः सुरैर् ब्रह्माचिन्तयत् पद्मसंभवः 7.010.035c चिन्तिता चोपतस्थे ऽस्य पार्श्वं देवी सरस्वती 7.010.036a प्राञ्जलिः सा तु पर्श्वस्था प्राह वाक्यं सरस्वती 7.010.036c इयम् अस्म्य् आगता देवकिं कार्यं करवाण्य् अहम् 7.010.037a प्रजापतिस् तु तां प्राप्तां प्राह वाक्यं सरस्वतीम् 7.010.037c वाणि त्वं राक्षसेन्द्रस्य भव या देवतेप्सिता 7.010.038a तथेत्य् उक्त्वा प्रविष्टा सा प्रजापतिर् अथाब्रवीत् 7.010.038c कुम्भकर्ण महाबाहो वरं वरय यो मतः 7.010.039a कुम्भकर्णस् तु तद् वाक्यं श्रुत्वा वचनम् अब्रवीत् 7.010.039c स्वप्तुं वर्षाण्य् अनेकानि देवदेव ममेप्सितम् 7.010.040a एवम् अस्त्व् इति तं चोक्त्वा सह देवैः पितामहः 7.010.040c देवी सरस्वती चैव मुक्त्वा तं प्रययौ दिवम् 7.010.041a कुम्भकर्णस् तु दुष्टात्मा चिन्तयाम् आस दुःखितः 7.010.041c कीर्दृशं किं न्व् इदं वाक्यं ममाद्य वदनाच् च्युतम् 7.010.042a एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः 7.010.042c श्लेष्मातकवनं गत्वा तत्र ते न्यवसन् सुखम् 7.011.001a सुमाली वरलब्धांस् तु ज्ञात्वा तान् वै निशाचरान् 7.011.001c उदतिष्ठद् भयं त्यक्त्वा सानुगः स रसातलात् 7.011.002a मारीचश् च प्रहस्तश् च विरूपाक्षो महोदरः 7.011.002c उदतिष्ठन् सुसंरब्धाः सचिवास् तस्य रक्षसः 7.011.003a सुमाली चैव तैः सर्वैर् वृतो राक्षसपुंगवैः 7.011.003c अभिगम्य दशग्रीवं परिष्वज्येदम् अब्रवीत् 7.011.004a दिष्ट्या ते पुत्रसंप्राप्तश् चिन्तितो ऽयम्ं मनोरथः 7.011.004c यस् त्वं त्रिभुवणश्रेष्ठाल् लब्धवान् वरम् ईदृशम् 7.011.005a यत्कृते च वयं लङ्कां त्यक्त्वा याता रसातलम् 7.011.005c तद् गतं नो महाबाहो महद् विष्णुकृतं भयम् 7.011.006a असकृत् तेन भग्ना हि परित्यज्य स्वम् आलयम् 7.011.006c विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम् 7.011.007a अस्मदीया च लङ्केयं नगरी राक्षसोषिता 7.011.007c निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता 7.011.008a यदि नामात्र शक्यं स्यात् साम्ना दानेन वानघ 7.011.008c तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत् 7.011.009a त्वं च लङ्केश्वरस् तात भविष्यसि न संशयः 7.011.009c सर्वेषां नः प्रभुश् चैव भविष्यसि महाबल 7.011.010a अथाब्रवीद् दशग्रीवो मातामहम् उपस्थितम् 7.011.010c वित्तेशो गुरुर् अस्माकं नार्हस्य् एवं प्रभाषितुम् 7.011.011a उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरः 7.011.011c प्रहस्तः प्रश्रितं वाक्यम् इदम् आह सकारणम् 7.011.012a दशग्रीव महाबाहो नार्हस् त्वं वक्तुम् ईदृशम् 7.011.012c सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम 7.011.013a अदितिश् च दितिश् चैव भगिन्यौ सहिते किल 7.011.013c भार्ये परमरूपिण्यौ कश्यपस्य प्रजापतेः 7.011.014a अदितिर् जनयाम् आस देवांस् त्रिभुवणेश्वरान् 7.011.014c दितिस् त्व् अजनयद् दैत्यान् कश्यपस्यात्मसंभवान् 7.011.015a दैत्यानां किल धर्मज्ञ पुरेयं सवनार्णवा 7.011.015c सपर्वता मही वीर ते ऽभवन् प्रभविष्णवः 7.011.016a निहत्य तांस् तु समरे विष्णुना प्रभविष्णुना 7.011.016c देवानां वशम् आनीतं त्रैलोक्यम् इदम् अव्ययम् 7.011.017a नैतद् एको भवान् एव करिष्यति विपर्ययम् 7.011.017c सुरैर् आचरितं पूर्वं कुरुष्वैतद् वचो मम 7.011.018a एवम् उक्तो दशग्रीवः प्रहस्तेन दुरात्मना 7.011.018c चिन्तयित्वा मुहूर्तं वै बाढम् इत्य् एव सो ऽब्रवीत् 7.011.019a स तु तेनैव हर्षेण तस्मिन्न् अहनि वीर्यवान् 7.011.019c वनं गतो दशग्रीवः सह तैः क्षणदाचरैः 7.011.020a त्रिकूटस्थः स तु तदा दशग्रीवो निशाचरः 7.011.020c प्रेषयाम् आस दौत्येन प्रहस्तं वाक्यकोविदम् 7.011.021a प्रहस्त शीघ्रं गत्वा त्वं ब्रूहि नैरृतपुंगवम् 7.011.021c वचनान् मम वित्तेशं सामपूर्वम् इदं वचः 7.011.022a इयं लङ्का पुरी राजन् राक्षसानां महात्मनाम् 7.011.022c त्वया निवेशिता सौम्य नैतद् युक्तं तवानघ 7.011.023a तद् भवान् यदि साम्नैतां दद्याद् अतुलविक्रम 7.011.023c कृता भवेन् मम प्रीतिर् धर्मश् चैवानुपालितः 7.011.024a इत्य् उक्तः स तदा गत्वा प्रहस्तो वाक्यकोविदः 7.011.024c दशग्रीववचः सर्वं वित्तेशाय न्यवेदयत् 7.011.025a प्रहस्ताद् अपि संश्रुत्य देवो वैश्रवणो वचः 7.011.025c प्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविशारदः 7.011.026a ब्रूहि गच्छ दशग्रीवं पुरी राज्यं च यन् मम 7.011.026c तवाप्य् एतन् महाबाहो भुङ्क्ष्वैतद् धतकण्टकम् 7.011.027a सर्वं कर्तास्मि भद्रं ते राक्षसेश वचो ऽचिरात् 7.011.027c किं तु तावत् प्रतीक्षस्व पितुर् यावन् निवेदये 7.011.028a एवम् उक्त्वा धनाध्यक्षो जगाम पितुर् अन्तिकम् 7.011.028c अभिवाद्य गुरुं प्राह रावणस्य यदीप्सितम् 7.011.029a एष तात दशग्रीवो दूतं प्रेषितवान् मम 7.011.029c दीयतां नगरी लङ्का पूर्वं रक्षोगणोषिता 7.011.029e मयात्र यद् अनुष्ठेयं तन् ममाचक्ष्व सुव्रत 7.011.030a ब्रह्मर्षिस् त्व् एवम् उक्तो ऽसौ विश्रवा मुनिपुंगवः 7.011.030c उवाच धनदं वाक्यं शृणु पुत्र वचो मम 7.011.031a दशग्रीवो महाबाहुर् उक्तवान् मम संनिधौ 7.011.031c मया निर्भर्त्सितश् चासीद् बहुधोक्तः सुदुर्मतिः 7.011.032a स क्रोधेन मया चोक्तो ध्वंसस्वेति पुनः पुनः 7.011.032c श्रेयोऽभियुक्तं धर्म्यं च शृणु पुत्र वचो मम 7.011.033a वरप्रदानसंमूढो मान्यामान्यं सुदुर्मतिः 7.011.033c न वेत्ति मम शापाच् च प्रकृतिं दारुणां गतः 7.011.034a तस्माद् गच्छ महाबाहो कैलासं धरणीधरम् 7.011.034c निवेशय निवासार्थं त्यज लङ्कां सहानुगः 7.011.035a तत्र मन्दाकिनी रम्या नदीनां प्रवरा नदी 7.011.035c काञ्चनैः सूर्यसंकाशैः पङ्कजैः संवृतोदका 7.011.036a न हि क्षमं त्वया तेन वैरं धनदरक्षसा 7.011.036c जानीषे हि यथानेन लब्धः परमको वरः 7.011.037a एवम् उक्तो गृहीत्वा तु तद् वचः पितृगौरवात् 7.011.037c सदार पौरः सामात्यः सवाहनधनो गतः 7.011.038a प्रहस्तस् तु दशग्रीवं गत्वा सर्वं न्यवेदयत् 7.011.038c शून्या सा नगरी लङ्का त्रिंशद्योजनम् आयता 7.011.038e प्रविश्य तां सहास्माभिः स्वधर्मं तत्र पालय 7.011.039a एवम् उक्तः प्रहस्तेन रावणो राक्षसस् तदा 7.011.039c विवेश नगरीं लङ्कां सभ्राता सबलानुगः 7.011.040a स चाभिषिक्तः क्षणदाचरैस् तदा; निवेशयाम् आस पुरीं दशाननः 7.011.040c निकामपूर्णा च बभूव सा पुरी; निशाचरैर् नीलबलाहकोपमैः 7.011.041a धनेश्वरस् त्व् अथ पितृवाक्यगौरवान्; न्यवेशयच् छशिविमले गिरौ पुरीम् 7.011.041c स्वलंकृतैर् भवनवरैर् विभूषितां; पुरंदरस्येव तदामरावतीम् 7.012.001a राक्षसेन्द्रो ऽभिषिक्तस् तु भ्रातृभ्यां सहितस् तदा 7.012.001c ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत् 7.012.002a ददौ तां कालकेयाय दानवेन्द्राय राक्षसीम् 7.012.002c स्वसां शूर्पणखां नाम विद्युज्जिह्वाय नामतः 7.012.003a अथ दत्त्वा स्वसारं स मृगयां पर्यटन् नृपः 7.012.003c तत्रापश्यत् ततो राम मयं नाम दितेः सुतम् 7.012.004a कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः 7.012.004c अपृच्छत् को भवन् एको निर्मनुष्य मृगे वने 7.012.005a मयस् त्व् अथाब्रवीद् राम पृच्छन्तं तं निशाचरम् 7.012.005c श्रूयतां सर्वम् आख्यास्ये यथावृत्तम् इदं मम 7.012.006a हेमा नामाप्सरास् तात श्रुतपूर्वा यदि त्वया 7.012.006c दैवतैर् मम सा दत्ता पौलोमीव शतक्रतोः 7.012.007a तस्यां सक्तमनास् तात पञ्चवर्षशतान्य् अहम् 7.012.007c सा च दैवत कार्येण गता वर्षं चतुर्दशम् 7.012.008a तस्याः कृते च हेमायाः सर्वं हेमपुरं मया 7.012.008c वज्रवैदूर्यचित्रं च मायया निर्मितं तदा 7.012.009a तत्राहम् अरतिं विन्दंस् तया हीनः सुदुःखितः 7.012.009c तस्मात् पुराद् दुहितरं गृहीत्वा वनम् आगतः 7.012.010a इयं ममात्मजा राजंस् तस्याः कुक्षौ विवर्धिता 7.012.010c भर्तारम् अनया सार्धम् अस्याः प्राप्तो ऽस्मि मार्गितुम् 7.012.011a कन्यापितृत्वं दुःखं हि नराणां मानकाङ्क्षिणाम् 7.012.011c कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति 7.012.012a द्वौ सुतौ तु मम त्व् अस्यां भार्यायां संबभूवतुः 7.012.012c मायावी प्रथमस् तात दुन्दुभिस् तदनन्तरम् 7.012.013a एतत् ते सर्वम् आख्यातं याथातथ्येन पृच्छतः 7.012.013c त्वाम् इदानीं कथं तात जानीयां को भवान् इति 7.012.014a एवम् उक्तो राक्षसेन्द्रो विनीतम् इदम् अब्रवीत् 7.012.014c अहं पौलस्त्य तनयो दशग्रीवश् च नामतः 7.012.015a ब्रह्मर्षेस् तं सुतं ज्ञात्वा मयो हर्षम् उपागतः 7.012.015c दातुं दुहितरं तस्य रोचयाम् आस तत्र वै 7.012.016a प्रहसन् प्राह दैत्येन्द्रो राक्षसेन्द्रम् इदं वचः 7.012.016c इयं ममात्मजा राजन् हेमयाप्सरसा धृता 7.012.016e कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम् 7.012.017a बाढम् इत्य् एव तं राम दशग्रीवो ऽभ्यभाषत 7.012.017c प्रज्वाल्य तत्र चैवाग्निम् अकरोत् पाणिसंग्रहम् 7.012.018a न हि तस्य मयो राम शापाभिज्ञस् तपोधनात् 7.012.018c विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम् 7.012.019a अमोघां तस्य शक्तिं च प्रददौ परमाद्भुताम् 7.012.019c परेण तपसा लब्धां जघ्निवांल् लक्ष्मणं यया 7.012.020a एवं स कृतदारो वै लङ्कायाम् ईश्वरः प्रभुः 7.012.020c गत्वा तु नगरं भार्ये भ्रातृभ्यां समुदावहत् 7.012.021a वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः 7.012.021c तां भार्यां कुम्भकर्णस्य रावणः समुदावहत् 7.012.022a गन्धर्वराजस्य सुतां शैलूषस्य महात्मन 7.012.022c सरमा नाम धर्मज्ञो लेभे भार्यां विभीषणः 7.012.023a तीरे तु सरसः सा वै संजज्ञे मानसस्य च 7.012.023c मानसं च सरस् तात ववृधे जलदागमे 7.012.024a मात्रा तु तस्याः कन्यायाः स्नेहनाक्रन्दितं वचः 7.012.024c सरो मा वर्धतेत्य् उक्तं ततः सा सरमाभवत् 7.012.025a एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः 7.012.025c स्वां स्वां भार्याम् उपादाय गन्धर्वा इव नन्दने 7.012.026a ततो मन्दोदरी पुत्रं मेघनादम् असूयत 7.012.026c स एष इन्द्रजिन् नाम युष्माभिर् अभिधीयते 7.012.027a जातमात्रेण हि पुरा तेन राक्षससूनुना 7.012.027c रुदता सुमहान् मुक्तो नादो जलधरोपमः 7.012.028a जडीकृतायां लङ्कायां तेन नादेन तस्य वै 7.012.028c पिता तस्याकरोन् नाम मेघनाद इति स्वयम् 7.012.029a सो ऽवर्धत तदा राम रावणान्तःपुरे शुभे 7.012.029c रक्ष्यमाणो वरस्त्रीभिश् छन्नः काष्ठैर् इवानलः 7.013.001a अथ लोकेश्वरोत्सृष्टा तत्र कालेन केन चित् 7.013.001c निद्रा समभवत् तीव्रा कुम्भकर्णस्य रूपिणी 7.013.002a ततो भ्रातरम् आसीनं कुम्भकर्णो ऽब्रवीद् वचः 7.013.002c निद्रा मां बाधते राजन् कारयस्व ममालयम् 7.013.003a विनियुक्तास् ततो राज्ञा शिल्पिनो विश्वकर्मवत् 7.013.003c अकुर्वन् कुम्भकर्णस्य कैलाससमम् आलयम् 7.013.004a विस्तीर्णं योजनं शुभ्रं ततो द्विगुणम् आयतम् 7.013.004c दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे 7.013.005a स्फाटिकैः काञ्चनैश् चित्रैः स्तम्भैः सर्वत्र शोभितम् 7.013.005c वैदूर्यकृतशोभं च किङ्किणीजालकं तथा 7.013.006a दन्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम् 7.013.006c सर्वर्तुसुखदं नित्यं मेरोः पुण्यां गुहाम् इव 7.013.007a तत्र निद्रां समाविष्टः कुम्भकर्णो निशाचरः 7.013.007c बहून्य् अब्दसहस्राणि शयानो नावबुध्यते 7.013.008a निद्राभिभूते तु तदा कुम्भकर्णे दशाननः 7.013.008c देवर्षियक्षगन्धर्वान् बाधते स्म स नित्यशः 7.013.009a उद्यानानि विचित्राणि नन्दनादीनि यानि च 7.013.009c तानि गत्वा सुसंक्रुद्धो भिनत्ति स्म दशाननः 7.013.010a नदीं गज इव क्रीडन् वृक्षान् वायुर् इव क्षिपन् 7.013.010c नगान् वज्र इव सृष्टो विध्वंसयति नित्यशः 7.013.011a तथा वृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः 7.013.011c कुलानुरूपं धर्मज्ञ वृत्तं संस्मृत्य चात्मनः 7.013.012a सौभ्रात्रदर्शनार्थं तु दूतं वैश्वरणस् तदा 7.013.012c लङ्कां संप्रेषयाम् आस दशग्रीवस्य वै हितम् 7.013.013a स गत्वा नगरीं लङ्काम् आससाद विभीषणम् 7.013.013c मानितस् तेन धर्मेण पृष्ठश् चागमनं प्रति 7.013.014a पृष्ट्वा च कुशलं राज्ञो ज्ञातीन् अपि च बान्धवान् 7.013.014c सभायां दर्शयाम् आस तम् आसीनं दशाननम् 7.013.015a स दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसा 7.013.015c जयेन चाभिसंपूज्य तूष्णीम् आसीन् मुहूर्तकम् 7.013.016a तस्योपनीते पर्यङ्के वरास्तरणसंवृते 7.013.016c उपविश्य दशग्रीवं दूतो वाक्यम् अथाब्रवीत् 7.013.017a राजन् वदामि ते सर्वं भ्राता तव यद् अब्रवीत् 7.013.017c उभयोः सदृशं सौम्य वृत्तस्य च कुलस्य च 7.013.018a साधु पर्याप्तम् एतावत् कृतश् चारित्रसंग्रहः 7.013.018c साधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते 7.013.019a दृष्टं मे नन्दनं भग्नम् ऋषयो निहताः श्रुताः 7.013.019c देवानां तु समुद्योगस् त्वत्तो राजञ् श्रुतश् च मे 7.013.020a निराकृतश् च बहुशस् त्वयाहं राक्षसाधिप 7.013.020c अपराद्धा हि बाल्याच् च रक्षणीयाः स्वबान्धवाः 7.013.021a अहं तु हिमवत्पृष्ठं गतो धर्मम् उपासितुम् 7.013.021c रौद्रं व्रतं समास्थाय नियतो नियतेन्द्रियः 7.013.022a तत्र देवो मया दृष्टः सह देव्योमया प्रभुः 7.013.022c सव्यं चक्षुर् मया चैव तत्र देव्यां निपातितम् 7.013.023a का न्व् इयं स्याद् इति शुभा न खल्व् अन्येन हेतुना 7.013.023c रूपं ह्य् अनुपमं कृत्वा तत्र क्रीडति पार्वती 7.013.024a ततो देव्याः प्रभावेन दग्धं सव्यं ममेक्षणम् 7.013.024c रेणुध्वस्तम् इव ज्योतिः पिङ्गलत्वम् उपागतम् 7.013.025a ततो ऽहम् अन्यद् विस्तीर्णं गत्वा तस्य गिरेस् तटम् 7.013.025c पूर्णं वर्षशतान्य् अष्टौ समवाप महाव्रतम् 7.013.026a समाप्ते नियमे तस्मिंस् तत्र देवो महेश्वरः 7.013.026c प्रीतः प्रीतेन मनसा प्राह वाक्यम् इदं प्रभुः 7.013.027a प्रीतो ऽस्मि तव धर्मज्ञ तपसानेन सुव्रत 7.013.027c मया चैतद् व्रतं चीर्णं त्वया चैव धनाधिप 7.013.028a तृतीयः पुरुषो नास्ति यश् चरेद् व्रतम् ईदृशम् 7.013.028c व्रतं सुदुश्चरं ह्य् एतन् मयैवोत्पादितं पुरा 7.013.029a तत् सखित्वं मया सार्धं रोचयस्व धनेश्वर 7.013.029c तपसा निर्जितत्वाद् धि सखा भव ममानघ 7.013.030a देव्या दग्धं प्रभावेन यच् च साव्यं तवेक्षणम् 7.013.030c एकाक्षि पिङ्गलेत्य् एव नाम स्थास्यति शाश्वतम् 7.013.031a एवं तेन सखित्वं च प्राप्यानुज्ञां च शंकरात् 7.013.031c आगम्य च श्रुतो ऽयं मे तव पापविनिश्चयः 7.013.032a तदधर्मिष्ठसंयोगान् निवर्त कुलदूषण 7.013.032c चिन्त्यते हि वधोपायः सर्षिसंघैः सुरैस् तव 7.013.033a एवम् उक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः 7.013.033c हस्तान् दन्तांश् अ संपीड्य वाक्यम् एतद् उवाच ह 7.013.034a विज्ञातं ते मया दूत वाक्यं यत् त्वं प्रभाषसे 7.013.034c नैव त्वम् असि नैवासौ भ्रात्रा येनासि प्रेषितः 7.013.035a हितं न स ममैतद् धि ब्रवीति धनरक्षकः 7.013.035c महेश्वरसखित्वं तु मूढ श्रावयसे किल 7.013.036a न हन्तव्यो गुरुर् ज्येष्ठो ममायम् इति मन्यते 7.013.036c तस्य त्व् इदानीं श्रुत्वा मे वाक्यम् एषा कृता मतिः 7.013.037a त्रींल् लोकान् अपि जेष्यामि बाहुवीर्यम् उपाश्रितः 7.013.037c एतन् मुहूर्तम् एषो ऽहं तस्यैकस्य कृते च वै 7.013.037e चतुरो लोकपालांस् तान् नयिष्यामि यमक्षयम् 7.013.038a एवम् उक्त्वा तु लङ्केशो दूतं खड्गेन जघ्निवान् 7.013.038c ददौ भक्षयितुं ह्य् एनं राक्षसानां दुरात्मनाम् 7.013.039a ततः कृतस्वस्त्ययनो रथम् आरुह्य रावणः 7.013.039c त्रैलोक्यविजयाकाङ्क्षी ययौ तत्र धनेश्वरः 7.014.001a ततः स सचिवैः सार्धं षड्भिर् नित्यं बलोत्कटैः 7.014.001c महोदरप्रहस्ताभ्यां मारीचशुकसारणैः 7.014.002a धूम्राक्षेण च वीरेण नित्यं समरगृध्नुना 7.014.002c वृतः संप्रययौ श्रीमान् क्रोधाल् लोकान् दहन्न् इव 7.014.003a पुराणि स नदीः शैलान् वनान्य् उपवनानि च 7.014.003c अतिक्रम्य मुहूर्तेन कैलासं गिरिम् आविशत् 7.014.004a तं निविष्टं गिरौ तस्मिन् राक्षसेन्द्रं निशम्य तु 7.014.004c राज्ञो भ्रातायम् इत्य् उक्त्वा गता यत्र धनेश्वरः 7.014.005a गत्वा तु सर्वम् आचख्युर् भ्रातुस् तस्य विनिश्चयम् 7.014.005c अनुज्ञाता ययुश् चैव युद्धाय धनदेन ते 7.014.006a ततो बलस्य संक्षोभः सागरस्येव वर्धतः 7.014.006c अभून् नैरृतराजस्य गिरिं संचालयन्न् इव 7.014.007a ततो युद्धं समभवद् यक्षराक्षससंकुलम् 7.014.007c व्यथिताश् चाभवंस् तत्र सचिवास् तस्य रक्षसः 7.014.008a तं दृष्ट्वा तादृशं सैन्यं दशग्रीवो निशाचरः 7.014.008c हर्षान् नादं ततः कृत्वा रोषात् समभिवर्तत 7.014.009a ये तु ते राक्षसेन्द्रस्य सचिवा घोरविक्रमः 7.014.009c ते सहस्रं सहस्राणाम् एकैकं समयोधयन् 7.014.010a ततो गदाभिः परिघैर् असिभिः शक्तितोमरैः 7.014.010c वध्यमानो दशग्रीवस् तत् सैन्यं समगाहत 7.014.011a तैर् निरुच्छ्वासवत् तत्र वध्यमानो दशाननः 7.014.011c वर्षमाणैर् इव घनैर् यक्षेन्द्रैः संनिरुध्यत 7.014.012a स दुरात्मा समुद्यम्य कालदण्डोपमां गदाम् 7.014.012c प्रविवेश ततः सैन्यं नयन् यक्षान् यमक्षयम् 7.014.013a स कक्षम् इव विस्तीर्णं शुष्केन्धनसमाकुलम् 7.014.013c वातेनाग्निर् इवायत्तो ऽदहत् सैन्यं सुदारुणम् 7.014.014a तैस् तु तस्य मृधे ऽमात्यैर् महोदरशुकादिभिः 7.014.014c अल्पावशिष्टास् ते यक्षाः कृता वातैर् इवाम्बुदाः 7.014.015a के चित् त्व् आयुधभग्नाङ्गाः पतिताः समरक्षितौ 7.014.015c ओष्ठान् स्वदशनैस् तीक्ष्णैर् दंशन्तो भुवि पातिताः 7.014.016a भयाद् अन्योन्यम् आलिङ्ग्य भ्रष्टशस्त्रा रणाजिरे 7.014.016c निषेदुस् ते तदा यक्षाः कूला जलहता इव 7.014.017a हतानां स्वर्गसंस्थानां युध्यतां पृथिवीतले 7.014.017c प्रेक्षताम् ऋषिसंघानां न बभूवान्तरं दिवि 7.014.018a एतस्मिन्न् अन्तरे राम विस्तीर्णबलवाहनः 7.014.018c अगमत् सुमहान् यक्षो नाम्ना संयोधकण्टकः 7.014.019a तेन यक्षेण मारीचो विष्णुनेव समाहतः 7.014.019c पतितः पृथिवीं भेजे क्षीणपुण्य इवाम्बरात् 7.014.020a प्राप्तसंज्ञो मुहूर्तेन विश्रम्य च निशाचरः 7.014.020c तं यक्षं योधयाम् आस स च भग्नः प्रदुद्रुवे 7.014.021a ततः काञ्चनचित्राङ्गं वैदूर्यरजतोक्षितम् 7.014.021c मर्यादां द्वारपालानां तोरणं तत् समाविशत् 7.014.022a ततो राम दशग्रीवं प्रविशन्तं निशाचरम् 7.014.022c सूर्यभानुर् इति ख्यातो द्वारपालो न्यवारयत् 7.014.023a ततस् तोरणम् उत्पाट्य तेन यक्षेण ताडितः 7.014.023c राक्षसो यक्षसृष्टेन तोरणेन समाहतः 7.014.023e न क्षितिं प्रययौ राम वरात् सलिलयोनिनः 7.014.024a स तु तेनैव तं यक्षं तोरणेन समाहनत् 7.014.024c नादृश्यत तदा यक्षो भस्म तेन कृतस् तु सः 7.014.025a ततः प्रदुद्रुवुः सर्वे यक्षा दृष्ट्वा पराक्रमम् 7.014.025c ततो नदीर् गुहाश् चैव विविशुर् भयपीडिताः 7.015.001a ततस् तान् विद्रुतान् दृष्ट्वा यक्ष्ठशतसहस्रशः 7.015.001c स्वयम् एव धनाध्यक्षो निर्जगाम रणं प्रति 7.015.002a तत्र माणिचारो नाम यक्षः परमदुर्जयः 7.015.002c वृतो यक्षसहस्रैः स चतुर्भिः समयोधयत् 7.015.003a ते गदामुसलप्रासशक्तितोमरमुद्गरैः 7.015.003c अभिघ्नन्तो रणे यक्षा राक्षसान् अभिदुद्रुवुः 7.015.004a ततः प्रहस्तेन तदा सहस्रं निहतं रणे 7.015.004c महोदरेण गदया सहस्रम् अपरं हतम् 7.015.005a क्रुद्धेन च तदा राम मारीचेन दुरात्मना 7.015.005c निमेषान्तरमात्रेण द्वे सहस्रे निपातिते 7.015.006a धूम्राक्षेण समागम्य माणिभद्रो महारणे 7.015.006c मुसलेनोरसि क्रोधात् ताडितो न च कम्पितः 7.015.007a ततो गदां समाविध्य माणिभद्रेण राक्षसः 7.015.007c धूम्राक्षस् ताडितो मूर्ध्नि विह्वलो निपपात ह 7.015.008a धूम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम् 7.015.008c अभ्यधावत् सुसंक्रुद्धो माणिभद्रं दशाननः 7.015.009a तं क्रुद्धम् अभिधावन्तं युगान्ताग्निम् इवोत्थितम् 7.015.009c शक्तिभिस् ताडयाम् आस तिसृभिर् यक्षपुंगवः 7.015.010a ततो राक्षसराजेन ताडितो गदया रणे 7.015.010c तस्य तेन प्रहारेण मुकुटः पार्श्वम् आगतः 7.015.010e तदा प्रभृति यक्षो ऽसौ पार्श्वमौलिर् इति स्मृतः 7.015.011a तस्मिंस् तु विमुखे यक्षे माणिभद्रे महात्मनि 7.015.011c संनादः सुमहान् राम तस्मिञ् शैले व्यवर्धत 7.015.012a ततो दूरात् प्रददृशे धनाध्यक्षो गदाधरः 7.015.012c शुक्रप्रोष्टःपदाभ्यां च शङ्खपद्मसमावृतः 7.015.013a स दृष्ट्वा भ्रातरं संख्ये शापाद् विभ्रष्टगौरवम् 7.015.013c उवाच वचनं धीमान् युक्तं पैतामहे कुले 7.015.014a मया त्वं वार्यमाणो ऽपि नावगच्छसि दुर्मते 7.015.014c पश्चाद् अस्य फलं प्राप्य ज्ञास्यसे निरयं गतः 7.015.015a यो हि मोहाद् विषं पीत्वा नावगच्छति मानवः 7.015.015c परिणामे स वि मूढो जानीते कर्मणः फलम् 7.015.016a दैवतानि हि नन्दन्ति धर्मयुक्तेन केन चित् 7.015.016c येन त्वम् ईदृशं भावं नीतस् तच् च न बुध्यसे 7.015.017a यो हि मातॄह् पितॄन् भ्रातॄन् आचर्यांश् चावमन्यते 7.015.017c स पश्यति फलं तस्य प्रेतराजवशं गतः 7.015.018a अध्रुवे हि शरीरे यो न करोति तपो ऽर्जनम् 7.015.018c स पश्चात् तप्यते मूढो मृतो दृष्ट्वात्मनो गतिम् 7.015.019a कस्य चिन् न हि दुर्बुधेश् छन्दतो जायते मतिः 7.015.019c यादृशं कुरुते कर्म तादृशं फलम् अश्नुते 7.015.020a बुद्धिं रूपं बलं वित्तं पुत्रान् माहात्म्यम् एव च 7.015.020c प्रप्नुवन्ति नराः सर्वं स्वकृतैः पूर्वकर्मभिः 7.015.021a एवं निरयगामी त्वं यस्य ते मतिर् ईदृशी 7.015.021c न त्वां समभिभाषिष्ये दुर्वृत्तस्यैष निर्णयः 7.015.022a एवम् उक्त्वा ततस् तेन तस्यामात्याः समाहताः 7.015.022c मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः 7.015.023a ततस् तेन दशग्रीवो यक्षेन्द्रेण महात्मना 7.015.023c गदयाभिहतो मूर्ध्नि न च स्थानाद् व्यकम्पत 7.015.024a ततस् तौ राम निघ्नन्ताव् अन्योन्यं परमाहवे 7.015.024c न विह्वलौ न च श्रान्तौ बभूवतुर् अमर्षणैः 7.015.025a आग्नेयम् अस्त्रं स ततो मुमोच धनदो रणे 7.015.025c वारुणेन दशग्रीवस् तद् अस्त्रं प्रत्यवारयत् 7.015.026a ततो मायां प्रविष्टः स राक्षसीं राक्षसेश्वरः 7.015.026c जघान मूर्ध्नि धनदं व्याविध्य महतीं गदाम् 7.015.027a एवं स तेनाभिहतो विह्वलः शोणितोक्षितः 7.015.027c कृत्तमूल इवाशोको निपपात धनाधिपः 7.015.028a ततः पद्मादिभिस् तत्र निधिभिः स धनाधिपः 7.015.028c नन्दनं वनम् आनीय धनदो श्वासितस् तदा 7.015.029a ततो निर्जित्य तं राम धनदं राक्षसाधिपः 7.015.029c पुष्पकं तस्य जग्राह विमानं जयलक्षणम् 7.015.030a काञ्चनस्तम्भसंवीतं वैदूर्यमणितोरणम् 7.015.030c मुक्ताजालप्रतिच्छन्नं सर्वकामफलद्रुमम् 7.015.031a तत् तु राजा समारुह्य कामगं वीर्यनिर्जितम् 7.015.031c जित्वा वैश्रवणं देवं कैलासाद् अवरोहत 7.016.001a स जित्वा भ्रातरं राम धनदं राक्षसाधिपः 7.016.001c महासेनप्रसूतिं तु ययौ शरवणं ततः 7.016.002a अथापश्यद् दशग्रीवो रौक्मं शरवणं तदा 7.016.002c गभस्तिजालसंवीतं द्वितीयम् इव भास्करम् 7.016.003a पर्वतं स समासाद्य किं चिद् रम्यवनान्तरम् 7.016.003c अपश्यत् पुष्पकं तत्र राम विष्टम्भितं दिवि 7.016.004a विष्टब्धं पुष्पकं दृष्ट्वा कामगं ह्य् अगमं कृतम् 7.016.004c राक्षसश् चिन्तयाम् आस सचिवैस् तैः समावृतः 7.016.005a किम् इदं यन्निमित्तं मे न च गच्छति पुष्पकम् 7.016.005c पर्वतस्योपरिस्थस्य कस्य कर्म त्व् इदं भवेत् 7.016.006a ततो ऽब्रवीद् दशग्रीवं मारीचो बुद्धिकोविदः 7.016.006c नैतन् निष्कारणं राजन् पुष्पको ऽयं न गच्छति 7.016.007a ततः पार्श्वम् उपागम्य भवस्यानुचरो बली 7.016.007c नन्दीश्वर उवाचेदं राक्षसेन्द्रम् अशङ्कितः 7.016.008a निवर्तस्व दशग्रीव शैले क्रीडति शंकरः 7.016.009a सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् 7.016.009c प्राणिनाम् एव सर्वेषाम् अगम्यः पर्वतः कृतः 7.016.010a स रोषात् ताम्रनयनः पुष्पकाद् अवरुह्य च 7.016.010c को ऽयं शंकर इत्य् उक्त्वा शैलमूलम् उपागमत् 7.016.011a नन्दीश्वरम् अथापश्यद् अविदूरस्थितं प्रभुम् 7.016.011c दीप्तं शूलम् अवष्टभ्य द्वितीयम् इव शंकरम् 7.016.012a स वानरमुखं दृष्ट्वा तम् अवज्ञाय राक्षसः 7.016.012c प्रहासं मुमुचे मौर्ख्यात् सतोय इव तोयदः 7.016.013a संक्रुद्धो भगवान् नन्दी शंकरस्यापरा तनुः 7.016.013c अब्रवीद् राक्षसं तत्र दशग्रीवम् उपस्थितम् 7.016.014a यस्माद् वानरमूर्तिं मां दृष्ट्वा राक्षसदुर्मते 7.016.014c मौर्ख्यात् त्वम् अवजानीषे परिहासं च मुञ्चसि 7.016.015a तस्मान् मद्रूपसंयुक्ता मद्वीर्यसमतेजसः 7.016.015c उत्पत्स्यन्ते वधार्थं हि कुलस्य तव वानराः 7.016.016a किं त्व् इदानीं मया शक्यं कर्तुं यत् त्वां निशाचर 7.016.016c न हन्तव्यो हतस् त्वं हि पूर्वम् एव स्वकर्मभिः 7.016.017a अचिन्तयित्वा स तदा नन्दिवाक्यं निशाचरः 7.016.017c पर्वतं तं समासाद्य वाक्यम् एतद् उवाच ह 7.016.018a पुष्पकस्य गतिश् छिन्ना यत्कृते मम गच्छतः 7.016.018c तद् एतच् छैलम् उन्मूलं करोमि तव गोपते 7.016.019a केन प्रभावेन भवस् तत्र क्रीडति राजवत् 7.016.019c विज्ञातव्यं न जानीषे भयस्थानम् उपस्थितम् 7.016.020a एवम् उक्त्वा ततो राजन् भुजान् प्रक्षिप्य पर्वते 7.016.020c तोलयाम् आस तं शैलं समृगव्यालपादपम् 7.016.021a ततो राम महादेवः प्रहसन् वीक्ष्य तत्कृतम् 7.016.021c पादाङ्गुष्ठेन तं शैलं पीडयाम् आस लीलया 7.016.022a ततस् ते पीडितास् तस्य शैलस्याधो गता भुजाः 7.016.022c विस्मिताश् चाभवंस् तत्र सचिवास् तस्य रक्षसः 7.016.023a रक्षसा तेन रोषाच् च भुजानां पीडनात् तथा 7.016.023c मुक्तो विरावः सुमहांस् त्रैलोक्यं येन पूरितम् 7.016.024a मानुषाः शब्दवित्रस्ता मेनिरे लोकसंक्षयम् 7.016.024c देवताश् चापि संक्षुब्धाश् चलिताः स्वेषु कर्मसु 7.016.025a ततः प्रीतो महादेवः शैलाग्रे विष्ठितस् तदा 7.016.025c मुक्त्वा तस्य भुजान् राजन् प्राह वाक्यं दशाननम् 7.016.026a प्रीतो ऽस्मि तव वीर्याच् च शौण्डीर्याच् च निशाचर 7.016.026c रवतो वेदना मुक्तः स्वरः परमदारुणः 7.016.027a यस्माल् लोकत्रयं त्व् एतद् रावितं भयम् आगतम् 7.016.027c तस्मात् त्वं रावणो नाम नाम्ना तेन भविष्यसि 7.016.028a देवता मानुषा यक्षा ये चान्ये जगतीतले 7.016.028c एवं त्वाम् अभिधास्यन्ति रावणं लोकरावणम् 7.016.029a गच्छ पौलस्त्य विस्रब्धः पथा येन त्वम् इच्छसि 7.016.029c मया त्वम् अभ्यनुज्ञातो राक्षसाधिप गम्यताम् 7.016.030a साक्षान् महेश्वरेणैवं कृतनामा स रावणः 7.016.030c अभिवाद्य महादेवं विमानं तत् समारुहत् 7.016.031a ततो महीतले राम परिचक्राम रावणः 7.016.031c क्षत्रियान् सुमहावीर्यान् बाधमानस् ततस् ततः 7.017.001a अथ राजन् महाबाहुर् विचरन् स महीतलम् 7.017.001c हिमवद्वनम् आसाद्य परिचक्राम रावणः 7.017.002a तत्रापश्यत वै कन्यां कृष्टाजिनजटाधराम् 7.017.002c आर्षेण विधिना युक्तां तपन्तीं देवताम् इव 7.017.003a स दृष्ट्वा रूपसंपन्नां कन्यां तां सुमहाव्रताम् 7.017.003c काममोहपरीतात्मा पप्रच्छ प्रहसन्न् इव 7.017.004a किम् इदं वर्तसे भद्रे विरुद्धं यौवनस्य ते 7.017.004c न हि युक्ता तवैतस्य रूपस्येयं प्रतिक्रिया 7.017.005a कस्यासि दुहिता भद्रे को वा भर्ता तवानघे 7.017.005c पृच्छतः शंस मे शीघ्रं को वा हेतुस् तपोऽर्जने 7.017.006a एवम् उक्ता तु सा कन्या तेनानार्येण रक्षसा 7.017.006c अब्रवीद् विधिवत् कृत्वा तस्यातिथ्यं तपोधना 7.017.007a कुशध्वजो नाम पिता ब्रह्मर्षिर् मम धार्मिकः 7.017.007c बृहस्पतिसुतः श्रीमान् बुद्ध्या तुल्यो बृहस्पतेः 7.017.008a तस्याहं कुर्वतो नित्यं वेदाभ्यासं महात्मनः 7.017.008c संभूता वान्मयी कन्या नाम्ना वेदवती स्मृता 7.017.009a ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः 7.017.009c ते चापि गत्वा पितरं वरणं रोचयन्ति मे 7.017.010a न च मां स पिता तेभ्यो दत्तवान् राक्षसेश्वर 7.017.010c कारणं तद् वदिष्यामि निशामय महाभुज 7.017.011a पितुस् तु मम जामाता विष्णुः किल सुरोत्तमः 7.017.011c अभिप्रेतस् त्रिलोकेशस् तस्मान् नान्यस्य मे पिताः 7.017.012a दातुम् इच्छति धर्मात्मा तच् छ्रुत्वा बलदर्पितः 7.017.012c शम्भुर् नाम ततो राजा दैत्यानां कुपितो ऽभवत् 7.017.012e तेन रात्रौ प्रसुप्तो मे पिता पापेन हिंसितः 7.017.013a ततो मे जननी दीना तच् छरीरं पितुर् मम 7.017.013c परिष्वज्य महाभागा प्रविष्टा दहनं सह 7.017.014a ततो मनोरथं सत्यं पितुर् नारायणं प्रति 7.017.014c करोमीति ममेच्छा च हृदये साधु विष्ठिता 7.017.015a अहं प्रेतगतस्यापि करिष्ये काङ्क्षितं पितुः 7.017.015c इति प्रतिज्ञाम् आरुह्य चरामि विपुलं तपः 7.017.016a एतत् ते सर्वम् आख्यातं मया राक्षसपुंगव 7.017.016c आश्रितां विद्धि मां धर्मं नारायणपतीच्छया 7.017.017a विज्ञातस् त्वं हि मे राजन् गच्छ पौलस्त्यनन्दन 7.017.017c जानामि तपसा सर्वं त्रैलोक्ये यद् धि वर्तते 7.017.018a सो ऽब्रवीद् रावणस् तत्र तां कन्यां सुमहाव्रताम् 7.017.018c अवरुह्य विमानाग्रात् कन्दर्पशरपीडितः 7.017.019a अवलिप्तासि सुश्रोणि यस्यास् ते मतिर् ईदृशी 7.017.019c वृद्धानां मृगशावाक्षि भ्राजते धर्मसंचयः 7.017.020a त्वं सर्वगुणसंपन्ना नार्हसे कर्तुम् ईदृशम् 7.017.020c त्रैलोक्यसुन्दरी भीरु यौवने वार्धकं विधिम् 7.017.021a कश् च तावद् असौ यं त्वं विष्णुर् इत्य् अभिभाषसे 7.017.021c वीर्येण तपसा चैव भोगेन च बलेन च 7.017.021e न मयासौ समो भद्रे यं त्वं कामयसे ऽङ्गने 7.017.022a म मैवम् इति सा कन्या तम् उवाच निशाचरम् 7.017.022c मूर्धजेषु च तां रक्षः कराग्रेण परामृशत् 7.017.023a ततो वेदवती क्रुद्धा केशान् हस्तेन साच्छिनत् 7.017.023c उवाचाग्निं समाधाय मरणाय कृतत्वरा 7.017.024a धर्षितायास् त्वयानार्य नेदानीं मम जीवितम् 7.017.024c रक्षस् तस्मात् प्रवेक्ष्यामि पश्यतस् ते हुताशनम् 7.017.025a यस्मात् तु धर्षिता चाहम् अपापा चाप्य् अनाथवत् 7.017.025c तस्मात् तव वधार्थं वै समुत्पत्स्याम्य् अहं पुनः 7.017.026a न हि शक्यः स्त्रिया पाप हन्तुं त्वं तु विशेषतः 7.017.026c शापे त्वयि मयोत्सृष्टे तपसश् च व्ययो भवेत् 7.017.027a यदि त्व् अस्ति मया किं चित् कृतं दत्तं हुतं तथा 7.017.027c तेन ह्य् अयोनिजा साध्वी भवेयं धर्मिणः सुता 7.017.028a एवम् उक्त्वा प्रविष्टा सा ज्वलन्तं वै हुताशनम् 7.017.028c पपात च दिवो दिव्या पुष्पवृष्टिः समन्ततः 7.017.029a पूर्वं क्रोधहतः शत्रुर् ययासौ निहतस् त्वया 7.017.029c समुपाश्रित्य शैलाभं तव वीर्यम् अमानुषम् 7.017.030a एवम् एषा महाभागा मर्त्येषूत्पद्यते पुनः 7.017.030c क्षेत्रे हलमुखग्रस्ते वेद्याम् अग्निशिखोपमा 7.017.031a एषा वेदवती नाम पूर्वम् आसीत् कृते युगे 7.017.031c त्रेतायुगम् अनुप्राप्य वधार्थं तस्य रक्षसः 7.017.031e सीतोत्पन्नेति सीतैषा मानुषैः पुनर् उच्यते 7.018.001a प्रविष्टायाअं हुताशं तु वेदवत्यां स रावणः 7.018.001c पुष्पकं तत् समारुह्य परिचक्राम मेदिनीम् 7.018.002a ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः 7.018.002c उशीरबीजम् आसाद्य ददर्श स तु राक्षसः 7.018.003a संवर्तो नाम ब्रह्मर्षिर् भ्राता साक्षाद् बृहस्पतेः 7.018.003c याजयाम् आस धर्मज्ञः सर्वैर् ब्रह्मगणैर् वृतः 7.018.004a दृष्ट्वा देवास् तु तद् रक्षो वरदानेन दुर्जयम् 7.018.004c तां तां योनिं समापन्नास् तस्य धर्षणभीरवः 7.018.005a इन्द्रो मयूरः संवृत्तो धर्मराजस् तु वायसः 7.018.005c कृकलासो धनाध्यक्षो हंसो वै वरुणो ऽभवत् 7.018.006a तं च राजानम् आसाद्य रावणो राक्षसाधिपः 7.018.006c प्राह युद्धं प्रयच्चेति निर्जितो ऽस्मीति वा वद 7.018.007a ततो मरुत्तो नृपतिः को भवान् इत्य् उवाच तम् 7.018.007c अवहासं ततो मुक्त्वा राक्षसो वाक्यम् अब्रवीत् 7.018.008a अकुतूहलभावेन प्रीतो ऽस्मि तव पार्थिव 7.018.008c धनदस्यानुजं यो मां नावगच्छसि रावणम् 7.018.009a त्रिषु लोकेषु कः सो ऽस्ति यो न जानाति मे बलम् 7.018.009c भ्रातरं येन निर्जित्य विमानम् इदम् आहृतम् 7.018.010a ततो मरुत्तो नृपतिस् तं राक्षसम् अथाब्रवीत् 7.018.010c धन्यः खलु भवान् येन ज्येष्ठो भ्राता रणे जितः 7.018.011a नाधर्मसहितं श्लाघ्यं न लोकप्रतिसंहितम् 7.018.011c कर्म दौरात्म्यकं कृत्वा श्लाघसे भ्रातृनिर्जयात् 7.018.012a किं त्वं प्राक् केवलं धर्मं चरित्वा लब्धवान् वरम् 7.018.012c श्रुतपूर्वं हि न मया यादृशं भाषसे स्वयम् 7.018.013a ततः शरासनं गृह्य सायकांश् च स पार्थिवः 7.018.013c रणाय निर्ययौ क्रुद्धः संवर्तो मार्गम् आवृणोत् 7.018.014a सो ऽब्रवीत् स्नेहसंयुक्तं मरुत्तं तं महान् ऋषिः 7.018.014c श्रोतव्यं यदि मद्वाक्यं संप्रहारो न ते क्षमः 7.018.015a माहेश्वरम् इदं सत्रम् असमाप्तं कुलं दहेत् 7.018.015c दीक्षितस्य कुतो युद्धं क्रूरत्वं दीक्षिते कुतः 7.018.016a संशयश् च रणे नित्यं राक्षसश् चैष दुर्जयः 7.018.016c स निवृत्तो गुरोर् वाक्यान् मरुत्तः पृथिवीपतिः 7.018.016e विसृज्य सशरं चापं स्वस्थो मखमुखो ऽभवत् 7.018.017a ततस् तं निर्जितं मत्वा घोषयाम् आस वै शुकः 7.018.017c रावणो जितवांश् चेति हर्षान् नादं च मुक्तवान् 7.018.018a तान् भक्षयित्वा तत्रस्थान् महर्षीन् यज्ञम् आगतान् 7.018.018c वितृप्तो रुधिरैस् तेषां पुनः संप्रययौ महीम् 7.018.019a रावणे तु गते देवाः सेन्द्राश् चैव दिवौकसः 7.018.019c ततः स्वां योनिम् आसाद्य तानि सत्त्वान्य् अथाब्रुवन् 7.018.020a हर्षात् तदाब्रवीद् इन्द्रो मयूरं नीलबर्हिणम् 7.018.020c प्रीतो ऽस्मि तव धर्मज्ञ उपकाराद् विहंगम 7.018.021a मम नेत्रसहस्रं यत् तत् ते बर्हे भविष्यति 7.018.021c वर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणम् 7.018.022a नीलाः किल पुरा बर्हा मयूराणां नराधिप 7.018.022c सुराधिपाद् वरं प्राप्य गताः सर्वे विचित्रताम् 7.018.023a धर्मराजो ऽब्रवीद् राम प्राग्वंशे वायसं स्थितम् 7.018.023c पक्षिंस् तवास्मि सुप्रीतः प्रीतस्य च वचः शृणु 7.018.024a यथान्ये विविधै रोगैः पीड्यन्ते प्राणिनो मया 7.018.024c ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः 7.018.025a मृत्युतस् ते भयं नास्ति वरान् मम विहंगम 7.018.025c यावत् त्वां न वधिष्यन्ति नरास् तावद् भविष्यसि 7.018.026a ये च मद्विषयस्थास् तु मानवाः क्षुधयार्दिताः 7.018.026c त्वयि भुक्ते तु तृप्तास् ते भविष्यन्ति सबान्धवाः 7.018.027a वरुणस् त्व् अब्रवीद् धंसं गङ्गातोयविचारिणम् 7.018.027c श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर 7.018.028a वर्णो मनोहरः सौम्यश् चन्द्रमण्डलसंनिभः 7.018.028c भविष्यति तवोदग्रः शुक्लफेनसमप्रभः 7.018.029a मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि 7.018.029c प्राप्स्यसे चातुलां प्रीतिम् एतन् मे प्रीतिलक्षणम् 7.018.030a हंसानां हि पुरा राम न वर्णः सर्वपाण्डुरः 7.018.030c पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः 7.018.031a अथाब्रवीद् वैश्रवणः कृकलासं गिरौ स्थितम् 7.018.031c हैरण्यं संप्रयच्छामि वर्णं प्रीतिस् तवाप्य् अहम् 7.018.032a सद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम् 7.018.032c एष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति 7.018.033a एवं दत्त्वा वरांस् तेभ्यस् तस्मिन् यज्ञोत्सवे सुराः 7.018.033c निवृत्ते सह राज्ञा वै पुनः स्वभवनं गताः 7.019.001a अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः 7.019.001c नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः 7.019.002a स समासाद्य राजेन्द्रान् महेन्द्रवरुणोपमान् 7.019.002c अब्रवीद् राक्षसेन्द्रस् तु युद्धं मे दीयताम् इति 7.019.003a निर्जिताः स्मेति वा ब्रूत एषो हि मम निश्चयः 7.019.003c अन्यथा कुर्वताम् एवं मोक्षो वो नोपपद्यते 7.019.004a ततस् तु बहवः प्राज्ञाः पार्थिवा धर्मणिश्चयाः 7.019.004c निर्जिताः स्मेत्य् अभाषन्त ज्ञात्वा वरबलं रिपोः 7.019.005a दुष्यन्तः सुरथो गाधिर् गयो राजा पुरूरवाः 7.019.005c एते सर्वे ऽब्रुवंस् तात निर्जिताः स्मेति पार्थिवाः 7.019.006a अथायोध्यां समासाद्य रावणो राक्षसाधिपः 7.019.006c सुगुप्ताम् अनरण्येन शक्रेणेवामरावतीम् 7.019.007a प्राह राजानम् आसाद्य युद्धं मे संप्रदीयताम् 7.019.007c निर्जितो ऽस्मीति वा ब्रूहि ममैतद् इह शासनम् 7.019.008a अनरण्यः सुसंक्रुद्धो राक्षसेन्द्रम् अथाब्रवीत् 7.019.008c दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया 7.019.009a अथ पूर्वं श्रुतार्थेन सज्जितं सुमहद् धि यत् 7.019.009c निष्क्रामत् तन् नरेन्द्रस्य बलं रक्षोवधोद्यतम् 7.019.010a नागानां बहुसाहस्रं वाजिनाम् अयुतं तथा 7.019.010c महीं संछाद्य निष्क्रान्तं सपदातिरथं क्षणात् 7.019.011a तद् रावणबलं प्राप्य बलं तस्य महीपतेः 7.019.011c प्राणश्यत तदा राजन् हव्यं हुतम् इवानले 7.019.012a सो ऽपश्यत नरेन्द्रस् तु नश्यमानं महद् बलम् 7.019.012c महार्णवं समासाद्य यथा पञ्चापगा जलम् 7.019.013a ततः शक्रधनुःप्रख्यं धनुर् विस्फारयन् स्वयम् 7.019.013c आसदाद नरेन्द्रास् तं रावणं क्रोधमूर्छितः 7.019.014a ततो बाणशतान्य् अष्टौ पातयाम् आस मूर्धनि 7.019.014c तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः 7.019.015a तस्य बाणाः पतन्तस् ते चक्रिरे न क्षतं क्व चित् 7.019.015c वारिधारा इवाभ्रेभ्यः पतन्त्यो नगमूर्धनि 7.019.016a ततो राक्षसराजेन क्रुद्धेन नृपतिस् तदा 7.019.016c तलेन भिहतो मूर्ध्नि स रथान् निपपात ह 7.019.017a स राजा पतितो भूमौ विह्वलाङ्गः प्रवेपितः 7.019.017c वज्रदग्ध इवारण्ये सालो निपतितो महान् 7.019.018a तं प्रहस्याब्रवीद् रक्ष इक्ष्वाकुं पृथिवीपतिम् 7.019.018c किम् इदानीं त्वया प्राप्तं फलं मां प्रति युध्यता 7.019.019a त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यान् नराधिप 7.019.019c शङ्के प्रमत्तो भोगेषु न शृणोषि बलं मम 7.019.020a तस्यैवं ब्रुवतो राजा मन्दासुर् वाक्यम् अब्रवीत् 7.019.020c किं शक्यम् इह कर्तुं वै यत् कालो दुरतिक्रमः 7.019.021a न ह्य् अहं निर्जितो रक्षस् त्वया चात्मप्रशंसिना 7.019.021c कालेनेह विपन्नो ऽहं हेतुभूतस् तु मे भवान् 7.019.022a किं त्व् इदानीं मया शक्यं कर्तुं प्राणपरिक्षये 7.019.022c इक्ष्वाकुपरिभावित्वाद् वचो वक्ष्यामि राक्षस 7.019.023a यदि दत्तं यदि हुतं यदि मे सुकृतं तपः 7.019.023c यदि गुप्ताः प्रजाः सम्यक् तथा सत्यं वचो ऽस्तु मे 7.019.024a उत्पत्स्यते कुले ह्य् अस्मिन्न् इक्ष्वाकूणां महात्मनाम् 7.019.024c राजा परमतेजस्वी यस् ते प्राणान् हरिष्यति 7.019.025a ततो जलधरोदग्रस् ताडितो देवदुन्दुभिः 7.019.025c तस्मिन्न् उदाहृते शापे पुष्पवृष्टिश् च खाच् च्युता 7.019.026a ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम् 7.019.026c स्वर्गते च नृपे राम राक्षसः स न्यवर्तत 7.020.001a ततो वित्रासयन् मर्त्यान् पृथिव्यां राक्षसाधिपः 7.020.001c आससाद घने तस्मिन् नारदं मुनिसत्तमम् 7.020.002a नारदस् तु महातेजा देवर्षिर् अमितप्रभः 7.020.002c अब्रवीन् मेघपृष्ठस्थो रावणं पुष्पके स्थितम् 7.020.003a राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत 7.020.003c प्रीतो ऽस्म्य् अभिजनोपेत विक्रमैर् ऊर्जितैस् तव 7.020.004a विष्णुना दैत्यघातैश् च तार्क्ष्यस्योरगधर्षणैः 7.020.004c त्वया समरमर्दैश् च भृशं हि परितोषितः 7.020.005a किं चिद् वक्ष्यामि तावत् ते श्रोतव्यं श्रोष्यसे यदि 7.020.005c श्रुत्वा चानन्तरं कार्यं त्वया राक्षसपुंगव 7.020.006a किम् अयं वध्यते लोकस् त्वयावध्येन दैवतैः 7.020.006c हत एव ह्य् अयं लोको यदा मृत्युवशं गतः 7.020.007a पश्य तावन् महाबाहो राक्षसेश्वरमानुषम् 7.020.007c लोकम् एनं विचित्रार्थं यस्य न ज्ञायते गतिः 7.020.008a क्व चिद् वादित्रनृत्तानि सेव्यन्ते मुदितैर् जनैः 7.020.008c रुद्यते चापरैर् आर्तैर् धाराश्रुनयनाननैः 7.020.009a माता पितृसुतस्नेहैर् भार्या बन्धुमनोरमैः 7.020.009c मोहेनायं जनो ध्वस्तः क्लेशं स्वं नावबुध्यते 7.020.010a तत् किम् एवं परिक्लिश्य लोकं मोहनिराकृतम् 7.020.010c जित एव त्वया सौम्य मर्त्यलोको न संशयः 7.020.011a एवम् उक्तस् तु लङ्केशो दीप्यमान इवौजसा 7.020.011c अब्रवीन् नारदं तत्र संप्रहस्याभिवाद्य च 7.020.012a महर्षे देवगन्धर्वविहार समरप्रिय 7.020.012c अहं खलूद्यतो गन्तुं विजयार्थी रसातलम् 7.020.013a ततो लोकत्रयं जित्वा स्थाप्य नागान् सुरान् वशे 7.020.013c समुद्रम् अमृतार्थं वै मथिष्यामि रसालयम् 7.020.014a अथाब्रवीद् दशग्रीवं नारदो भगवान् ऋषिः 7.020.014c क्व खल्व् इदानीं मार्गेण त्वयानेन गमिष्यते 7.020.015a अयं खलु सुदुर्गम्यः पितृराज्ञः पुरं प्रति 7.020.015c मार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन 7.020.016a स तु शारदमेघाभं मुक्त्वा हासं दशाननः 7.020.016c उवाच कृतम् इत्य् एव वचनं चेदम् अब्रवीत् 7.020.017a तस्माद् एष महाब्रह्मन् वैवस्वतवधोद्यतः 7.020.017c गच्छामि दक्षिणाम् आशां यत्र सूर्यात्मजो नृपः 7.020.018a मया हि भगवन् क्रोधात् प्रतिज्ञातं रणार्थिना 7.020.018c अवजेष्यामि चतुरो लोकपालान् इति प्रभो 7.020.019a तेनैष प्रस्थितो ऽहं वै पितृराजपुरं प्रति 7.020.019c प्राणिसंक्लेशकर्तारं योजयिष्यामि मृत्युना 7.020.020a एवम् उक्त्वा दशग्रीवो मुनिं तम् अभिवाद्य च 7.020.020c प्रययौ दक्षिणाम् आशां प्रहृष्टैः सह मन्त्रिभिः 7.020.021a नारदस् तु महातेजा मुहूर्तं ध्यानम् आस्थितः 7.020.021c चिन्तयाम् आस विप्रेन्द्रो विधूम इव पावकः 7.020.022a येन लोकास् त्रयः सेन्द्राः क्लिश्यन्ते सचराचराः 7.020.022c क्षीणे चायुषि धर्मे च स कालो हिंस्यते कथम् 7.020.023a यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः 7.020.023c तं कथं राक्षसेन्द्रो ऽसौ स्वयम् एवाभिगच्छति 7.020.024a यो विधाता च धाता च सुकृते दुष्कृते यथा 7.020.024c त्रैलोक्यं विजितं येन तं कथं नु विजेष्यति 7.020.025a अपरं किं नु कृत्वैवं विधानं संविधास्यति 7.020.025c कौतूहलसमुत्पन्नो यास्यामि यमसादनम् 7.021.001a एवं संचिन्त्य विप्रेन्द्रो जगाम लघुविक्रमः 7.021.001c आख्यातुं तद् यथावृत्तं यमस्य सदनं प्रति 7.021.002a अपश्यत् स यमं तत्र देवम् अग्निपुरस्कृतम् 7.021.002c विधानम् उपतिष्ठन्तं प्राणिनो यस्य यादृशम् 7.021.003a स तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम् 7.021.003c अब्रवीत् सुखम् आसीनम् अर्घ्यम् आवेद्य धर्मतः 7.021.004a कच्चित् क्षेमं नु देवर्षे कच्चिद् धर्मो न नश्यति 7.021.004c किम् आगमनकृत्यं ते देवगन्धर्वसेवित 7.021.005a अब्रवीत् तु तदा वाक्यं नारदो भगवान् ऋषिः 7.021.005c श्रूयताम् अभिधास्यामि विधानं च विधीयताम् 7.021.006a एष नाम्ना दशग्रीवः पितृराज निशाचरः 7.021.006c उपयाति वशं नेतुं विक्रमैस् त्वां सुदुर्जयम् 7.021.007a एतेन कारणेनाहं त्वरितो ऽस्म्य् आगतः प्रभो 7.021.007c दण्डप्रहरणस्याद्य तव किं नु करिष्यति 7.021.008a एतस्मिन्न् अन्तरे दूराद् अंशुमन्तम् इवोदितम् 7.021.008c ददृशे दिव्यम् आयान्तं विमानं तस्य रक्षसः 7.021.009a तं देशं प्रभया तस्य पुष्पकस्य महाबलः 7.021.009c कृत्वा वितिमिरं सर्वं समीपं समवर्तत 7.021.010a स त्व् अपश्यन् महाबाहुर् दशग्रीवस् ततस् ततः 7.021.010c प्राणिनः सुकृतं कर्म भुञ्जानांश् चैव दुष्कृतम् 7.021.011a ततस् तान् वध्यमानांस् तु कर्मभिर् दुष्कृतैः स्वकैः 7.021.011c रावणो मोचयाम् आस विक्रमेण बलाद् बली 7.021.012a प्रेतेषु मुच्यमानेषु राक्षसेन बलीयसा 7.021.012c प्रेतगोपाः सुसंरब्धा राक्षसेन्द्रम् अभिद्रवन् 7.021.013a ते प्रासैः परिघैः शूलैर् मुद्गरैः शक्तितोमरैः 7.021.013c पुष्पकं समवर्षन्त शूराः शतसहस्रशः 7.021.014a तस्यासनानि प्रासादान् वेदिकास्तरणानि च 7.021.014c पुष्पकस्य बभञ्जुस् ते शीघ्रं मधुकरा इव 7.021.015a देवनिष्ठानभूतं तद् विमानं पुष्पकं मृधे 7.021.015c भज्यमानं तथैवासीद् अक्षयं ब्रह्मतेजसा 7.021.016a ततस् ते रावणामात्या यथाकामं यथाबलम् 7.021.016c अयुध्यन्त महावीर्याः स च राजा दशाननः 7.021.017a ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः 7.021.017c अमात्या राक्षसेन्द्रस्य चक्रुर् आयोधनं महत् 7.021.018a अन्योन्यं च महाभागा जघ्नुः प्रहरणैर् युधि 7.021.018c यमस्य च महत् सैन्यं राक्षसस्य च मन्त्रिणः 7.021.019a अमात्यांस् तांस् तु संत्यज्य राक्षसस्य महौजसः 7.021.019c तम् एव समधावन्त शूलवर्षैर् दशाननम् 7.021.020a ततः शोणितदिग्धाङ्गः प्रहारैर् जर्जरीकृतः 7.021.020c विमाने राक्षसश्रेष्ठः फुल्लाशोक इवाबभौ 7.021.021a स शूलानि गदाः प्रास्ठशक्तितोमरसायकान् 7.021.021c मुसलानि शिलावृक्षान् मुमोचास्त्रबलाद् बली 7.021.022a तांस् तु सर्वान् समाक्षिप्य तद् अस्त्रम् अपहत्य च 7.021.022c जघ्नुस् ते राक्षसं घोरम् एकं शतसहस्रकः 7.021.023a परिवार्य च तं सर्वे शैलं मेघोत्करा इव 7.021.023c भिन्दिपालैश् च शूलैश् च निरुच्छ्वासम् अकारयन् 7.021.024a विमुक्तकवचः क्रुद्धो सिक्तः शोणितविस्रवैः 7.021.024c स पुष्पकं परित्यज्य पृथिव्याम् अवतिष्ठत 7.021.025a ततः स कार्मुकी बाणी पृथिव्यां राक्षसाधिपः 7.021.025c लब्धसंज्ञो मुहूर्तेन क्रुद्धस् तस्थौ यथान्तकः 7.021.026a ततः पाशुपतं दिव्यम् अस्त्रं संधाय कार्मुके 7.021.026c तिष्ठ तिष्ठेति तान् उक्त्वा तच् चापं व्यपकर्षत 7.021.027a ज्वालामाली स तु शरः क्रव्यादानुगतो रणे 7.021.027c मुक्तो गुल्मान् द्रुमांश् चैव भस्मकृत्वा प्रधावति 7.021.028a ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु 7.021.028c रणे तस्मिन् निपतिता दावदग्धा नगा इव 7.021.029a ततः स सचिवैः सार्धं राक्षसो भीमविक्रमः 7.021.029c ननाद सुमहानादं कम्पयन्न् इव मेदिनीम् 7.022.001a स तु तस्य महानादं श्रुत्वा वैवस्वतो यमः 7.022.001c शत्रुं विजयिनं मेने स्वबलस्य च संक्षयम् 7.022.002a स तु योधान् हतान् मत्वा क्रोधपर्याकुलेक्षणः 7.022.002c अब्रवीत् त्वरितं सूतं रथः समुपनीयताम् 7.022.003a तस्य सूतो रथं दिव्यम् उपस्थाप्य महास्वनम् 7.022.003c स्थितः स च महातेजा आरुरोह महारथम् 7.022.004a पाशमुद्गरहस्तश् च मृत्युस् तस्याग्रतो स्थितः 7.022.004c येन संक्षिप्यते सर्वं त्रैलोक्यं सचराचरम् 7.022.005a कालदण्डश् च पार्श्वस्थो मूर्तिमान् स्यन्दने स्थितः 7.022.005c यमप्रहरणं दिव्यं प्रज्वलन्न् इव तेजसा 7.022.006a ततो लोकास् त्रयस् त्रस्ताः कम्पन्ते च दिवौकसः 7.022.006c कालं क्रुद्धं तदा दृष्ट्वा लोकत्रयभयावहम् 7.022.007a दृष्ट्वा तु ते तं विकृतं रथं मृत्युसमन्वितम् 7.022.007c सचिवा राक्षसेन्द्रस्य सर्वलोकभयावहम् 7.022.008a लघुसत्त्वतया सर्वे नष्टसंज्ञा भयार्दिताः 7.022.008c नात्र योद्धुं समर्थाः स्म इत्य् उक्त्वा विप्रदुद्रुवुः 7.022.009a स तु तं तादृशं दृष्ट्वा रथं लोकभयावहम् 7.022.009c नाक्षुभ्यत तदा रक्षो व्यथा चैवास्य नाभवत् 7.022.010a स तु रावणम् आसाद्य विसृजञ् शक्तितोमरान् 7.022.010c यमो मर्माणि संक्रुद्धो राक्षसस्य न्यकृन्तत 7.022.011a रावणस् तु स्थितः स्वस्थः शरवर्षं मुमोच ह 7.022.011c तस्मिन् वैवस्वतरथे तोयवर्षम् इवाम्बुदः 7.022.012a ततो महाशक्तिशतैः पात्यमानैर् महोरसि 7.022.012c प्रतिकर्तुं स नाशक्नोद् राक्षसः शल्यपीडितः 7.022.013a नानाप्रहरणैर् एवं यमेनामित्रकर्शिना 7.022.013c सप्तरात्रं कृते संख्ये न भग्नो विजितो ऽपि वा 7.022.014a ततो ऽभवत् पुनर् युद्धं यमराक्षसयोस् तदा 7.022.014c विजयाकाङ्क्षिणोस् तत्र समरेष्व् अनिवर्तिनोः 7.022.015a ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः 7.022.015c प्रजापतिं पुरस्कृत्य ददृशुस् तद् रणाजिरम् 7.022.016a संवर्त इव लोकानाम् अभवद् युध्यतोस् तयोः 7.022.016c राक्षसानां च मुख्यस्य प्रेतानाम् ईश्वरस्य च 7.022.017a राक्षसेन्द्रस् ततः क्रुद्धश् चापम् आयम्य संयुगे 7.022.017c निरन्तरम् इवाकाशं कुर्वन् बाणान् मुमोच ह 7.022.018a मृत्युं चतुर्भिर् विशिखैः सूतं सप्तभिर् अर्दयत् 7.022.018c यमं शरसहस्रेण शीघ्रं मर्मस्व् अताडयत् 7.022.019a ततः क्रुद्धस्य सहसा यमस्याभिविनिःसृतः 7.022.019c ज्वालामालो विनिश्वासो वदनात् क्रोधपावकः 7.022.020a ततो ऽपश्यंस् तदाश्चर्यं देवदानवराक्षसाः 7.022.020c क्रोधजं पावकं दीप्तं दिधक्षन्तं रिपोर् बलम् 7.022.021a मृत्युस् तु परमक्रुद्धो वैवस्वतम् अथाब्रवीत् 7.022.021c मुञ्च मां देव शीघ्रं त्वं निहन्मि समरे रिपुम् 7.022.022a नरकः शम्बरो वृत्रः शम्भुः कार्तस्वरो बली 7.022.022c नमुचिर् विरोचनश् चैव ताव् उभौ मधुकैटभौ 7.022.023a एते चान्ये च बहवो बलवन्तो दुरासदाः 7.022.023c विनिपन्ना मया दृष्टाः का चिन्तास्मिन् निशाचरे 7.022.024a मुञ्च मां साधु धर्मज्ञ यावद् एनं निहन्म्य् अहम् 7.022.024c न हि कश् चिन् मया दृष्टो मुहूर्तम् अपि जीवति 7.022.025a बलं मम न खल्व् एतन् मर्यादैषा निसर्गतः 7.022.025c संस्पृष्टो हि मया कश् चिन् न जीवेद् इति निश्चयः 7.022.026a एतत् तु वचनं श्रुत्वा धर्मराजः प्रतापवान् 7.022.026c अब्रवीत् तत्र तं मृत्युमयम् एनं निहन्म्य् अहम् 7.022.027a ततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः 7.022.027c कालदण्डम् अमोघं तं तोलयाम् आस पाणिना 7.022.028a यस्य पार्श्वेषु निश्छिद्राः कालपाशाः प्रतिष्ठिताः 7.022.028c पावकस्पर्शसंकाशो मुद्गरो मूर्तिमान् स्थितः 7.022.029a दर्शनाद् एव यः प्राणान् प्राणिनाम् उपरुध्यति 7.022.029c किं पुनस् ताडनाद् वापि पीडनाद् वापि देहिनः 7.022.030a स ज्वालापरिवारस् तु पिबन्न् इव निशाचरम् 7.022.030c करस्पृष्टो बलवता दण्डः क्रुद्धः सुदारुणः 7.022.031a ततो विदुद्रुवुः सर्वे सत्त्वास् तस्माद् रणाजिरात् 7.022.031c सुराश् च क्षुभिता दृष्ट्वा कालदण्डोद्यतं यमम् 7.022.032a तस्मिन् प्रहर्तुकामे तु दण्डम् उद्यम्य रावणम् 7.022.032c यमं पितामहः साक्षाद् दर्शयित्वेदम् अब्रवीत् 7.022.033a वैवस्वत महाबाहो न खल्व् अतुलविक्रम 7.022.033c प्रहर्तव्यं त्वयैतेन दण्डेनास्मिन् निशाचरे 7.022.034a वरः खलु मया दत्तस् तस्य त्रिदशपुंगव 7.022.034c तत् त्वया नानृतं कार्यं यन् मया व्याहृतं वचः 7.022.035a अमोघो ह्य् एष सर्वासां प्रजानां विनिपातने 7.022.035c कालदण्डो मया सृष्टः पूर्वं मृत्युपुरस्कृतः 7.022.036a तन् न खल्व् एष ते सौम्य पात्यो राक्षसमूर्धनि 7.022.036c न ह्य् अस्मिन् पतिते कश् चिन् मुहूर्तम् अपि जीवति 7.022.037a यदि ह्य् अस्मिन् निपतिते न म्रियेतैष राक्षसः 7.022.037c म्रियेत वा दशग्रीवस् तथाप्य् उभयतो ऽनृतम् 7.022.038a राक्षसेन्द्रान् नियच्छाद्य दण्डम् एनं वधोद्यतम् 7.022.038c सत्यं मम कुरुष्वेदं लोकांस् त्वं समवेक्ष्य च 7.022.039a एवम् उक्तस् तु धर्मात्मा प्रत्युवाच यमस् तदा 7.022.039c एष व्यावर्तितो दण्डः प्रभविष्णुर् भवान् हि नः 7.022.040a किं त्व् इदानीं मया शक्यं कर्तुं रणगतेन हि 7.022.040c यन् मया यन् न हन्तव्यो राक्षसो वरदर्पितः 7.022.041a एष तस्मात् प्रणश्यामि दर्शनाद् अस्य रक्षसः 7.022.041c इत्य् उक्त्वा सरथः साश्वस् तत्रैवान्तरधीयत 7.022.042a दशग्रीवस् तु तं जित्वा नाम विश्राव्य चात्मनः 7.022.042c पुष्पकेण तु संहृष्टो निष्क्रान्तो यमसादनात् 7.022.043a ततो वैवस्वतो देवैः सह ब्रह्मपुरोगमैः 7.022.043c जगाम त्रिदिवं हृष्टो नारदश् च महामुनिः 7.023.001a स तु जित्वा दशग्रीवो यमं त्रिदशपुंगवम् 7.023.001c रावणस् तु जयश्लाघी स्वसहायान् ददर्श ह 7.023.002a जयेन वर्धयित्वा च मारीचप्रमुखास् ततः 7.023.002c पुष्पकं भेजिरे सर्वे सान्त्विता रवणेन ह 7.023.003a ततो रसातलं हृष्टः प्रविष्टः पयसो निधिम् 7.023.003c दैत्योरग गणाध्युष्टं वरुणेन सुरक्षितम् 7.023.004a स तु भोगवतीं गत्वा पुरीं वासुकिपालिताम् 7.023.004c स्थाप्य नागान् वशे कृत्वा ययौ मणिमतीं पुरीम् 7.023.005a निवातकवचास् तत्र दैत्या लब्धवरा वसन् 7.023.005c राक्षसस् तान् समासाद्य युद्धेन समुपाह्वयत् 7.023.006a ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः 7.023.006c नानाप्रहरणास् तत्र प्रयुद्धा युद्धदुर्मदाः 7.023.007a तेषां तु युध्यमानानां साग्रः संवत्सरो गतः 7.023.007c न चान्यतरयोस् तत्र विजयो वा क्षयो ऽपि वा 7.023.008a ततः पितामहस् तत्र त्रैलोक्यगतिर् अव्ययः 7.023.008c आजगाम द्रुतं देवो विमानवरम् आस्थितः 7.023.009a निवातकवचानां तु निवार्य रणकर्म तत् 7.023.009c वृद्धः पितामहो वाक्यम् उवाच विदितार्थवत् 7.023.010a न ह्य् अयं रावणो युद्धे शक्यो जेतुं सुरासुरैः 7.023.010c न भवन्तः क्षयं नेतुं शक्याः सेन्द्रैः सुरासुरैः 7.023.011a राक्षसस्य सखित्वं वै भवद्भिः सह रोचते 7.023.011c अविभक्ता हि सर्वार्थाः सुहृदां नात्र संशयः 7.023.012a ततो ऽग्निसाक्षिकं सख्यं कृतवांस् तत्र रावणः 7.023.012c निवातकवचैः सार्धं प्रीतिमान् अभवत् तदा 7.023.013a अर्चितस् तैर् यथान्यायं संवत्सरसुखोषितः 7.023.013c स्वपुरान् निर्विशेषं च पूजां प्राप्तो दशाननः 7.023.014a स तूपधार्य मायानां शतम् एकोनम् आत्मवान् 7.023.014c सलिलेन्द्रपुरान्वेषी स बभ्राम रसातलम् 7.023.015a ततो ऽश्मनगरं नाम कालकेयाभिरक्षितम् 7.023.015c तं विजित्य मुहूर्तेन जघ्ने दैत्यांश् चतुःशतम् 7.023.016a ततः पाण्डुरमेघाभं कैलासम् इव संस्थितम् 7.023.016c वरुणस्यालयं दिव्यम् अपश्यद् राक्षसाधिपः 7.023.017a क्षरन्तीं च पयो नित्यं सुरभिं गाम् अवस्थिताम् 7.023.017c यस्याः पयोविनिष्यन्दात् क्षीरोदो नाम सागरः 7.023.018a यस्माच् चन्द्रः प्रभवति शीतरश्मिः प्रजाहितः 7.023.018c यं समासाद्य जीवन्ति फेनपाः परमर्षयः 7.023.018e अमृतं यत्र चोत्पन्नं सुरा चापि सुराशिनाम् 7.023.019a यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतः 7.023.019c प्रदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम् 7.023.019e प्रविवेश महाघोरं गुप्तं बहुविधैर् बलैः 7.023.020a ततो धाराशताकीर्णं शारदाभ्रनिभं तदा 7.023.020c नित्यप्रहृष्टं ददृशे वरुणस्य गृहोत्तमम् 7.023.021a ततो हत्वा बलाध्यक्षान् समरे तैश् च ताडितः 7.023.021c अब्रवीत् क्व गतो यो वो राजा शीघ्रं निवेद्यताम् 7.023.022a युद्धार्थी रावणः प्राप्तस् तस्य युद्धं प्रदीयताम् 7.023.022c वद वा न भयं ते ऽस्ति निर्जितो ऽस्मीति साञ्जलिः 7.023.023a एतस्मिन्न् अन्तरे क्रुद्धा वरुणस्य महात्मनः 7.023.023c पुत्राः पौत्राश् च निष्क्रामन् गौश् च पुष्कर एव च 7.023.024a ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः 7.023.024c युक्त्वा रथान् कामगमान् उद्यद्भास्करवर्चसः 7.023.025a ततो युद्धं समभवद् दारुणं लोमहर्षणम् 7.023.025c सलिलेन्द्रस्य पुत्राणां रावणस्य च रक्षसः 7.023.026a अमात्यैस् तु महावीर्यैर् दशग्रीवस्य रक्षसः 7.023.026c वारुणं तद् बलं कृत्स्नं क्षणेन विनिपातितम् 7.023.027a समीक्ष्य स्वबलं संख्ये वरुणस्या सुतास् तदा 7.023.027c अर्दिताः शरजालेन निवृत्ता रणकर्मणः 7.023.028a महीतलगतास् ते तु रावणं दृश्य पुष्पके 7.023.028c आकाशम् आशु विविशुः स्यन्दनैः शीघ्रगामिभिः 7.023.029a महद् आसीत् ततस् तेषां तुल्यं स्थानम् अवाप्य तत् 7.023.029c आकाशयुद्धं तुमुलं देवदानवयोर् इव 7.023.030a ततस् ते रावणं युद्धे शरैः पावकसंनिभैः 7.023.030c विमुखीकृत्य संहृष्टा विनेदुर् विविधान् रवान् 7.023.031a ततो महोदरः क्रुद्धो राजानं दृश्य धर्षितम् 7.023.031c त्यक्त्वा मृत्युभयं वीरो युद्धकाङ्क्षी व्यलोकयत् 7.023.032a तेन तेषां हया ये च कामगाः पवनोपमाः 7.023.032c महोदरेण गदया हतास् ते प्रययुः क्षितिम् 7.023.033a तेषां वरुणसूनूनां हत्वा योधान् हयांश् च तान् 7.023.033c मुमोचाशु महानादं विरथान् प्रेक्ष्य तान् स्थितान् 7.023.034a ते तु तेषां रथाः साश्वाः सह सारथिभिर् वरैः 7.023.034c महोदरेण निहताः पतिताः पृथिवीतले 7.023.035a ते तु त्यक्त्वा रथान् पुत्रा वरुणस्य महात्मनः 7.023.035c आकाशे विष्ठिताः शूराः स्वप्रभावान् न विव्यथुः 7.023.036a धनूंषि कृत्वा सज्यानि विनिर्भिद्य महोदरम् 7.023.036c रावणं समरे क्रुद्धाः सहिताः समभिद्रवन् 7.023.037a ततः क्रुद्धो दशग्रीवः कालाग्निर् इव विष्ठितः 7.023.037c शरवर्षं महावेगं तेषां मर्मस्व् अपातयत् 7.023.038a मुसलानि विचित्राणि ततो भल्लशतानि च 7.023.038c पट्टसांश् चैव शक्तीश् च शतघ्नीस् तोमरांस् तथा 7.023.038e पातयाम् आस दुर्धर्षस् तेषाम् उपरि विष्ठितः 7.023.039a अथ विद्धास् तु ते वीरा विनिष्पेतुः पदातयः 7.023.040a ततो रक्षो महानादं मुक्त्वा हन्ति स्म वारुणान् 7.023.040c नानाप्रहरणैर् घोरैर् धारापातैर् इवाम्बुदः 7.023.041a ततस् ते विमुखाः सर्वे पतिता धरणीतले 7.023.041c रणात् स्वपुरुषैः शीघ्रं गृहाण्य् एव प्रवेशिताः 7.023.042a तान् अब्रवीत् ततो रक्षो वरुणाय निवेद्यताम् 7.023.042c रावणं चाब्रवीन् मन्त्री प्रभासो नाम वारुणः 7.023.043a गतः खलु महातेजा ब्रह्मलोकं जलेश्वरः 7.023.043c गान्धर्वं वरुणः श्रोतुं यं त्वम् आह्वयसे युधि 7.023.044a तत् किं तव वृथा वीर परिश्राम्य गते नृपे 7.023.044c ये तु संनिहिता वीराः कुमारास् ते पराजिताः 7.023.045a राक्षसेन्द्रस् तु तच् छ्रुत्वा नाम विश्राव्य चात्मनः 7.023.045c हर्षान् नादं विमुञ्चन् वै निष्क्रान्तो वरुणालयात् 7.023.046a आगतस् तु पथा येन तेनैव विनिवृत्य सः 7.023.046c लङ्काम् अभिमुखो रक्षो नभस्तलगतो ययौ 7.024.001a निवर्तमानः संहृष्टो रावणः स दुरात्मवान् 7.024.001c जह्रे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः 7.024.002a दर्शनीयां हि यां रक्षः कन्यां स्त्रीं वाथ पश्यति 7.024.002c हत्वा बन्धुजनं तस्या विमाने संन्यवेशयत् 7.024.003a तत्र पन्नगयक्षाणां मानुषाणां च रक्षसाम् 7.024.003c दैत्यानां दानवानां च कन्या जग्राह रावणः 7.024.004a दीर्घकेश्यः सुचार्वङ्ग्यः पूर्णचन्द्रनिभाननाः 7.024.004c शोकायत्तास् तरुण्यश् च समस्ता स्तननम्रिताः 7.024.005a तुल्यम् अग्न्यर्चिषां तत्र शोकाग्निभयसंभवम् 7.024.005c प्रवेपमाना दुःखार्ता मुमुचुर् बाष्पजं जलम् 7.024.006a तासां निश्वसमानानां निश्वसैः संप्रदीपितम् 7.024.006c अग्निहोत्रम् इवाभाति संनिरुद्धाग्निपुष्पकम् 7.024.007a का चिद् दध्यौ सुदुःखार्ता हन्याद् अपि हि माम् अयम् 7.024.007c स्मृत्वा मातॄह् पितॄन् भ्रातॄन् पुत्रान् वै श्वशुरान् अपि 7.024.007e दुःखशोकसमाविष्टा विलेपुः सहिताः स्त्रियः 7.024.008a कथं नु खलु मे पुत्रः करिष्यति मया विना 7.024.008c कथं माता कथं भ्राता निमग्नाः शोकसागरे 7.024.009a हा कथं नु करिष्यामि भर्तारं दैवतं विना 7.024.009c मृत्यो प्रसीद याचे त्वां नय मां यमसादनम् 7.024.010a किं नु मे दुष्कृतं कर्म कृतं देहान्तरे पुरा 7.024.010c ततो ऽस्मि धर्षितानेन पतिता शोकसागरे 7.024.011a न खल्व् इदानीं पश्यामि दुःखस्यान्तम् इहात्मनः 7.024.011c अहो धिन् मानुषांल् लोकान् नास्ति खल्व् अधमः परः 7.024.012a यद् दुर्बला बलवता बान्धवा रावणेन मे 7.024.012c उदितेनैव सूर्येण तारका इव नाशिताः 7.024.013a अहो सुबलवद् रक्षो वधोपायेषु रज्यते 7.024.013c अहो दुर्वृत्तम् आत्मानं स्वयम् एव न बुध्यते 7.024.014a सर्वथा सदृशस् तावद् विक्रमो ऽस्य दुरात्मनः 7.024.014c इदं त्व् असदृशं कर्म परदाराभिमर्शनम् 7.024.015a यस्माद् एष परख्यासु स्त्रीषु रज्यति दुर्मतिः 7.024.015c तस्माद् धि स्त्रीकृतेनैव वधं प्राप्स्यति वारणः 7.024.016a शप्तः स्त्रीभिः स तु तदा हततेजाः सुनिष्प्रभ 7.024.016c पतिव्रताभिः साध्वीभिः स्थिताभिः साधु वर्त्मनि 7.024.017a एवं विलपमानासु रावणो राक्षसाधिपः 7.024.017c प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः 7.024.018a ततो राक्षसराजस्य स्वसा परमदुःखिता 7.024.018c पादयोः पतिता तस्य वक्तुम् एवोपचक्रमे 7.024.019a ततः स्वसारम् उत्थाप्य रावणः परिसान्त्वयन् 7.024.019c अब्रवीत् किम् इदं भद्रे वक्तुम् अर्हसि मे द्रुतम् 7.024.020a सा बाष्पपरिरुद्धाक्षी राक्षसी वाक्यम् अब्रवीत् 7.024.020c हतास्मि विधवा राजंस् त्वया बलवता कृता 7.024.021a एते विर्यात् त्वया राजन् दैत्या विनिहता रणे 7.024.021c कालकेया इति ख्याता महाबलपराक्रमाः 7.024.022a तत्र मे निहतो भर्ता गरीय्ठजीविताद् अपि 7.024.022c स त्वया दयितस् तत्र भ्रात्रा शत्रुसमेन वै 7.024.023a या त्वयास्मि हता राजन् स्वयम् एवेह बन्धुना 7.024.023c दुःखं वैधव्यशब्दं च दत्तं भोक्ष्याम्य् अहं त्वया 7.024.024a ननु नाम त्वया रक्ष्यो जामाता समरेष्व् अपि 7.024.024c तं निहत्य रणे राजन् स्वयम् एव न लज्जसे 7.024.025a एवम् उक्तस् तया रक्षो भगिन्या क्रोशमानया 7.024.025c अब्रवीत् सान्त्वयित्वा तां सामपूर्वम् इदं वचः 7.024.026a अलं वत्से विषादेन न भेतव्यं च सर्वशः 7.024.026c मानदानविशेषैस् त्वां तोषयिष्यामि नित्यशः 7.024.027a युद्धे प्रमत्तो व्याक्षिप्तो जयकाङ्क्षी क्षिपञ् शरान् 7.024.027c नावगच्छामि युद्धेषु स्वान् परान् वाप्य् अहं शुभे 7.024.027e तेनासौ निहतः संख्ये मया भर्ता तव स्वसः 7.024.028a अस्मिन् काले तु यत् प्राप्तं तत् करिष्यामि ते हितम् 7.024.028c भ्रातुर् ऐश्वर्यसंस्थस्य खरस्य भव पार्श्वतः 7.024.029a चतुर्दशानां भ्राता ते सहस्राणां भविष्यति 7.024.029c प्रभुः प्रयाणे दाने च राक्षसानां महौजसाम् 7.024.030a तत्र मातृष्वसुः पुत्रो भ्राता तव खरः प्रभुः 7.024.030c भविष्यति सदा कुर्वन् यद् वक्ष्यसि वचः स्वयम् 7.024.031a शीघ्रं गच्छत्व् अयं शूरो दण्डकान् परिरक्षितुम् 7.024.031c दूषणो ऽस्य बलाध्यक्षो भविष्यति महाबलः 7.024.032a स हि शप्तो वनोद्देशः क्रुद्धेनोशनसा पुरा 7.024.032c राक्षसानाम् अयं वासो भविष्यति न संशयः 7.024.033a एवम् उक्त्वा दशग्रीवः सैन्यं तस्यादिदेश ह 7.024.033c चतुर्दश सहस्राणि रक्षसां कामरूपिणाम् 7.024.034a स तैः सर्वैः परिवृतो राक्षसैर् घोरदर्शनैः 7.024.034c खरः संप्रययौ शीघ्रं दण्डकान् अकुतोभयः 7.024.035a स तत्र कारयाम् आस राज्यं निहतकण्टकम् 7.024.035c सा च शूर्पणखा प्रीता न्यवसद् दण्डकावने 7.025.001a स तु दत्त्वा दशग्रीवो वनं घोरं खरस्य तत् 7.025.001c भगिनीं च समाश्वास्य हृष्टः स्वस्थतरो ऽभवत् 7.025.002a ततो निकुम्भिला नाम लङ्कायाः काननं महत् 7.025.002c महात्मा राक्षसेन्द्रस् तत् प्रविवेश सहानुगः 7.025.003a तत्र यूपशताकीर्णं सौम्यचैत्योपशोभितम् 7.025.003c ददर्श विष्ठितं यज्ञं संप्रदीप्तम् इव श्रिया 7.025.004a ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम् 7.025.004c ददर्श स्वसुतं तत्र मेघनादम् अरिंदमम् 7.025.005a रक्षःपतिः समासाद्य समाश्लिष्य च बाहुभिः 7.025.005c अब्रवीत् किम् इदं वत्स वर्तते तद् ब्रवीहि मे 7.025.006a उशना त्व् अब्रवीत् तत्र गुरुर् यज्ञसमृद्धये 7.025.006c रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः 7.025.007a अहम् आख्यामि ते राजञ् श्रूयतां सर्वम् एव च 7.025.007c यज्ञास् ते सप्त पुत्रेण प्राप्ताः सुबहुविस्तराः 7.025.008a अग्निष्टोमो ऽश्वमेधश् च यज्ञो बहुसुवर्णकः 7.025.008c राजसूयस् तथा यज्ञो गोमेधो वैष्णवस् तथा 7.025.009a माहेश्वरे प्रवृत्ते तु यज्ञे पुम्भिः सुदुर्लभे 7.025.009c वरांस् ते लब्धवान् पुत्रः साक्षात् पशुपतेर् इह 7.025.010a कामगं स्यन्दनं दिव्यम् अन्तरिक्षचरं ध्रुवम् 7.025.010c मायां च तामसीं नाम यया संपद्यते तमः 7.025.011a एतया किल संग्रामे मायया राक्षसेश्वर 7.025.011c प्रयुद्धस्य गतिः शक्या न हि ज्ञातुं सुरासुरैः 7.025.012a अक्षयाव् इषुधी बाणैश् चापं चापि सुदुर्जयम् 7.025.012c अस्त्रं च बलवत् सौम्य शत्रुविध्वंसनं रणे 7.025.013a एतान् सर्वान् वरांल् लब्ध्वा पुत्रस् ते ऽयं दशानन 7.025.013c अद्य यज्ञसमाप्तौ च त्वत्प्रतीक्षः स्थितो अहम् 7.025.014a ततो ऽब्रवीद् दशग्रीवो न शोभनम् इदं कृतम् 7.025.014c पूजिताः शत्रवो यस्माद् द्रव्यैर् इन्द्रपुरोगमाः 7.025.015a एहीदानीं कृतं यद् धि तद् अकर्तुं न शक्यते 7.025.015c आगच्छ सौम्य गच्छामः स्वम् एव भवनं प्रति 7.025.016a ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः 7.025.016c स्त्रियो ऽवतारयाम् आस सर्वास् ता बाष्पविक्लवाः 7.025.017a लक्षिण्यो रत्नबूताश् च देवदानवरक्षसाम् 7.025.017c नानाभूषणसंपन्ना ज्वलन्त्यः स्वेन तेजसा 7.025.018a विभीषणस् तु ता नारीर् दृष्ट्वा शोकसमाकुलाः 7.025.018c तस्य तां च मतिं ज्ञात्वा धर्मात्मा वाक्यम् अब्रवीत् 7.025.019a ईदृशैस् तैः समाचारैर् यशोऽर्थकुलनाशनैः 7.025.019c धर्षणं प्राणिनां दत्त्वा स्वमतेन विचेष्टसे 7.025.020a ज्ञातीन् वै धर्षयित्वेमास् त्वयानीता वराङ्गनाः 7.025.020c त्वाम् अतिक्रम्य मधुना राजन् कुम्भीनसी हृता 7.025.021a रावणस् त्व् अब्रवीद् वाक्यं नावगच्छामि किं त्व् इदम् 7.025.021c को वायं यस् त्वयाख्यातो मधुर् इत्य् एव नामतः 7.025.022a विभीषणस् तु संक्रुद्धो भ्रातरं वाक्यम् अब्रवीत् 7.025.022c श्रूयताम् अस्य पापस्य कर्मणः फलम् आगतम् 7.025.023a मातामहस्य यो ऽस्माकं ज्येष्ठो भ्राता सुमालिनः 7.025.023c माल्यवान् इति विख्यातो वृद्धप्राज्ञो निशाचरः 7.025.024a पितुर् ज्येष्ठो जनन्याश् च अस्माकं त्व् आर्यको ऽभवत् 7.025.024c तस्य कुम्भीनसी नाम दुहितुर् दुहिताभवत् 7.025.025a मातृष्वसुर् अथास्माकं सा कन्या चानलोद्भवा 7.025.025c भवत्य् अस्माकम् एषा वै भ्रातॄणां धर्मतः स्वसा 7.025.026a सा हृता मधुना राजन् राक्षसेन बलीयसा 7.025.026c यज्ञप्रवृत्ते पुत्रे ते मयि चान्तर्जलोषिते 7.025.027a निहत्य राक्षसश्रेष्ठान् अमात्यांस् तव संमतान् 7.025.027c धर्षयित्वा हृता राजन् गुप्ता ह्य् अन्तःपुरे तव 7.025.028a श्रुत्वा त्व् एतन् महाराज क्षान्तम् एव हतो न सः 7.025.028c यस्माद् अवश्यं दातव्या कन्या भर्त्रे हि दातृभिः 7.025.028e अस्मिन्न् एवाभिसंप्राप्तं लोके विदितम् अस्तु ते 7.025.029a ततो ऽब्रवीद् दशग्रीवः क्रुद्धः संरक्तलोचनः 7.025.029c कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु च 7.025.030a भ्राता मे कुम्भकर्णश् च ये च मुख्या निशाचराः 7.025.030c वाहनान्य् अधिरोहन्तु नानाप्रहरणायुधाः 7.025.031a अद्य तं समरे हत्वा मधुं रावणनिर्भयम् 7.025.031c इन्द्रलोकं गमिष्यामि युद्धकाङ्क्षी सुहृद्वृतः 7.025.032a ततो विजित्य त्रिदिवं वशे स्थाप्य पुरंदरम् 7.025.032c निर्वृतो विहरिष्यामि त्रैलोक्यैश्वर्यशोभितः 7.025.033a अक्षौहिणीसहस्राणि चत्वार्य् उग्राणि रक्षसाम् 7.025.033c नानाप्रहरणान्य् आशु निर्ययुर् युद्धकाङ्क्षिणाम् 7.025.034a इन्द्रजित् त्व् अग्रतः सैन्यं सैनिकान् परिगृह्य च 7.025.034c रावणो मध्यतः शूरः कुम्भकर्णश् च पृष्ठतः 7.025.035a विभीषणस् तु धर्मात्मा लङ्कायां धर्मम् आचरत् 7.025.035c ते तु सर्वे महाभागा ययुर् मधुपुरं प्रति 7.025.036a रथैर् नागैः खरैर् उष्ट्रैर् हयैर् दीप्तैर् महोरगैः 7.025.036c राक्षसाः प्रययुः सर्वे कृत्वाकाशं निरन्तरम् 7.025.037a दैत्याश् च शतशस् तत्र कृतवैराः सुरैः सह 7.025.037c रावणं प्रेक्ष्य गच्छन्तम् अन्वगच्छन्त पृष्ठतः 7.025.038a स तु गत्वा मधुपुरं प्रविश्य च दशाननः 7.025.038c न ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान् 7.025.039a सा प्रह्वा प्राञ्जलिर् भूत्वा शिरसा पादयोर् गता 7.025.039c तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी स्वसा 7.025.040a तां समुत्थापयाम् आस न भेतव्यम् इति ब्रुवन् 7.025.040c रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते 7.025.041a साब्रवीद् यदि मे राजन् प्रसन्नस् त्वं महाबल 7.025.041c भर्तारं न ममेहाद्य हन्तुम् अर्हसि मानद 7.025.042a सत्यवाग् भव राजेन्द्र माम् अवेक्षस्व याचतीम् 7.025.042c त्वया ह्य् उक्तं महाबाहो न भेतव्यम् इति स्वयम् 7.025.043a रावणस् त्व् अब्रवीद् धृष्टः स्वसारं तत्र संस्थिताम् 7.025.043c क्व चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम् 7.025.044a सह तेन गमिष्यामि सुरलोकं जयाय वै 7.025.044c तव कारुण्यसौहार्दान् निवृत्तो ऽस्मि मधोर् वधात् 7.025.045a इत्य् उक्ता सा प्रसुप्तं तं समुत्थाप्य निशाचरम् 7.025.045c अब्रवीत् संप्रहृष्टेव राक्षसी सुविपश्चितम् 7.025.046a एष प्राप्तो दशग्रीवो मम भ्राता निशाचरः 7.025.046c सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च 7.025.047a तद् अस्य त्वं सहायार्थं सबन्धुर् गच्छ राक्षस 7.025.047c स्निग्धस्य भजमानस्य युक्तम् अर्थाय कल्पितुम् 7.025.048a तस्यास् तद् वचनं श्रुत्वा तथेत्य् आह मधुर् वचः 7.025.048c ददर्श राक्षसश्रेष्ठं यथान्यायम् उपेत्य सः 7.025.049a पूजयाम् आस धर्मेण रावणं राक्षसाधिपम् 7.025.049c प्राप्तपूजो दशग्रीवो मधुवेश्मनि वीर्यवान् 7.025.049e तत्र चैकां निशाम् उष्य गमनायोपचक्रमे 7.025.050a ततः कैलासम् आसाद्य शैलं वैश्रवणालयम् 7.025.050c राक्षसेन्द्रो महेन्द्राभः सेनाम् उपनिवेशयत् 7.026.001a स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान् 7.026.001c अस्तं प्राप्ते दिनकरे निवासं समरोचयत् 7.026.002a उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि 7.026.002c स ददर्श गुणांस् तत्र चन्द्रपादोपशोभितान् 7.026.003a कर्णिकारवनैर् दिव्यैः कदम्बगहनैस् तथा 7.026.003c पद्मिनीभिश् च फुल्लाभिर् मन्दाकिन्या जलैर् अपि 7.026.004a घण्टानाम् इव संनादः शुश्रुवे मधुरस्वनः 7.026.004c अप्सरोगणसंघनां गायतां धनदालये 7.026.005a पुष्पवर्षाणि मुञ्चन्तो नगाः पवनताडिताः 7.026.005c शैलं तं वासयन्तीव मधुमाधवगन्धिनः 7.026.006a मधुपुष्परजःपृक्तं गन्धम् आदाय पुष्कलम् 7.026.006c प्रववौ वर्धयन् कामं रावणस्य सुखो ऽनिलः 7.026.007a गेयात् पुष्पसमृद्ध्या च शैत्याद् वायोर् गुणैर् गिरेः 7.026.007c प्रवृत्तायां रजन्यां च चन्द्रस्योदयनेन च 7.026.008a रावणः सुमहावीर्यः कामबाणवशं गतः 7.026.008c विनिश्वस्य विनिश्वस्य शशिनं समवैक्षत 7.026.009a एतस्मिन्न् अन्तरे तत्र दिव्यपुष्पविभूषिता 7.026.009c सर्वाप्सरोवरा रम्भा पूर्णचन्द्रनिभानना 7.026.010a कृतैर् विशेषकैर् आर्द्रैः षडर्तुकुसुमोत्सवैः 7.026.010c नीलं सतोयमेघाभं वस्त्रं समवगुण्ठिता 7.026.011a यस्य वक्त्रं शशिनिभं भ्रुवौ चापनिभे शुभे 7.026.011c ऊरू करिकराकारौ करौ पल्लवकोमलौ 7.026.011e सैन्यमध्येन गच्छन्ती रावणेनोपलक्षिता 7.026.012a तां समुत्थाय रक्षेन्द्रः कामबाणबलार्दितः 7.026.012c करे गृहीत्वा गच्छन्तीं स्मयमानो ऽभ्यभाषत 7.026.013a क्व गच्छसि वरारोहे कां सिद्धिं भजसे स्वयम् 7.026.013c कस्याभ्युदयकालो ऽयं यस् त्वां समुपभोक्ष्यते 7.026.014a तवाननरसस्याद्य पद्मोत्पलसुगन्धिनः 7.026.014c सुधामृतरसस्येव को ऽद्य तृप्तिं गमिष्यति 7.026.015a स्वर्णकुम्भनिभौ पीनौ शुभौ भीरु निरन्तरौ 7.026.015c कस्योरस्थलसंस्पर्शं दास्यतस् ते कुचाव् इमौ 7.026.016a सुवर्णचक्रप्रतिमं स्वर्णदामचितं पृथु 7.026.016c अध्यारोक्ष्यति कस् ते ऽद्य स्वर्गं जघनरूपिणम् 7.026.017a मद्विशिष्टः पुमान् को ऽन्यः शक्रो विष्णुर् अथाश्विनौ 7.026.017c माम् अतीत्य हि यस्य त्वं यासि भीरु न शोभनम् 7.026.018a विश्रम त्वं पृथुश्रोणि शिलातलम् इदं शुभम् 7.026.018c त्रैलोक्ये यः प्रभुश् चैव तुल्यो मम न विद्यते 7.026.019a तद् एष प्राञ्जलिः प्रह्वो याचते त्वां दशाननः 7.026.019c यः प्रभुश् चापि भर्ता च त्रैलोक्यस्य भजस्व माम् 7.026.020a एवम् उक्ताब्रवीद् रम्भा वेपमाना कृताञ्जलिः 7.026.020c प्रसीद नार्हसे वक्तुम् ईदृशं त्वं हि मे गुरुः 7.026.021a अन्येभ्यो ऽपि त्वया रक्ष्या प्राप्नुयां धर्षणं यदि 7.026.021c धर्मतश् च स्नुषा ते ऽहं तत्त्वम् एतद् ब्रवीमि ते 7.026.022a अब्रवीत् तां दशग्रीवश् चरणाधोमुखीं स्थिताम् 7.026.022c सुतस्य यदि मे भार्या ततस् त्वं मे स्नुषा भवेः 7.026.023a बाढम् इत्य् एव सा रम्भा प्राह रावणम् उत्तरम् 7.026.023c धर्मतस् ते सुतस्याहं भार्या राक्षसपुंगव 7.026.024a पुत्रः प्रियतरः प्राणैर् भ्रातुर् वैश्रवणस्य ते 7.026.024c ख्यातो यस् त्रिषु लोकेषु नलकूबर इत्य् असौ 7.026.025a धर्मतो यो भवेद् विप्रः क्षत्रियो वीर्यतो भवेत् 7.026.025c क्रोधाद् यश् च भवेद् अग्निः क्षान्त्या च वसुधासमः 7.026.026a तस्यास्मि कृतसंकेता लोकपालसुतस्य वै 7.026.026c तम् उद्दिश्य च मे सर्वं विभूषणम् इदं कृतम् 7.026.027a यस्य तस्य हि नान्यस्य भावो मां प्रति तिष्ठति 7.026.027c तेन सत्येन मां राजन् मोक्तुम् अर्हस्य् अरिंदम 7.026.028a स हि तिष्ठति धर्मात्मा साम्प्रतं मत्समुत्सुकः 7.026.028c तन् न विघ्नं सुतस्येह कर्तुम् अर्हसि मुञ्च माम् 7.026.029a सद्भिर् आचरितं मार्गं गच्छ राक्षसपुंगव 7.026.029c माननीयो मया हि त्वं लालनीया तथास्मि ते 7.026.030a एवं ब्रुवाणां रम्भां तां धर्मार्थसहितं वचः 7.026.030c निर्भर्त्स्य राक्षसो मोहात् प्रतिगृह्य बलाद् बली 7.026.030e काममोहाभिसंरब्धो मैथुनायोपचक्रमे 7.026.031a सा विमुक्ता ततो रम्भा भ्रष्टमाल्यविभूषणा 7.026.031c गजेन्द्राक्रीडमथिता नदीवाकुलतां गता 7.026.032a सा वेपमाना लज्जन्ती भीता करकृताञ्जलिः 7.026.032c नलकूबरम् आसाद्य पादयोर् निपपात ह 7.026.033a तदवस्थां च तां दृष्ट्वा महात्मा नलकूबरः 7.026.033c अब्रवीत् किम् इदं भद्रे पादयोः पतितासि मे 7.026.034a सा तु निश्वसमाना च वेपमानाथ साञ्जलिः 7.026.034c तस्मै सर्वं यथातथ्यम् आख्यातुम् उपचक्रमे 7.026.035a एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम् 7.026.035c तेन सैन्यसहायेन निशेह परिणाम्यते 7.026.036a आयान्ती तेन दृष्टास्मि त्वत्सकाशम् अरिंदम 7.026.036c गृहीत्वा तेन पृष्टास्मि कस्य त्वम् इति रक्षसा 7.026.037a मया तु सर्वं यत् सत्यं तद् धि तस्मै निवेदितम् 7.026.037c काममोहाभिभूतात्मा नाश्रौषीत् तद् वचो मम 7.026.038a याच्यमानो मया देव स्नुषा ते ऽहम् इति प्रभो 7.026.038c तत् सर्वं पृष्ठतः कृत्वा बलात् तेनास्मि धर्षिता 7.026.039a एवं त्वम् अपराधं मे क्षन्तुम् अर्हसि मानद 7.026.039c न हि तुल्यं बलं सौम्य स्त्रियाश् च पुरुषस्य च 7.026.040a एवं श्रुत्वा तु संक्रुद्धस् तदा वैश्वरणात्मजः 7.026.040c धर्षणां तां परां श्रुत्वा ध्यानं संप्रविवेश ह 7.026.041a तस्य तत् कर्म विज्ञाय तदा वैश्रवणात्मजः 7.026.041c मुहूर्ताद् रोषताम्राक्षस् तोयं जग्राह पाणिना 7.026.042a गृहीत्वा सलिलं दिव्यम् उपस्पृश्य यथाविधि 7.026.042c उत्ससर्ज तदा शापं राक्षसेन्द्राय दारुणम् 7.026.043a अकामा तेन यस्मात् त्वं बलाद् भद्रे प्रधर्षिता 7.026.043c तस्मात् स युवतीम् अन्यां नाकामाम् उपयास्यति 7.026.044a यदा त्व् अकामां कामार्तो धर्षयिष्यति योषितम् 7.026.044c मूर्धा तु सप्तधा तस्य शकलीभविता तदा 7.026.045a तस्मिन्न् उदाहृते शापे ज्वलिताग्निसमप्रभे 7.026.045c देवदुन्दुभयो नेदुः पुष्पवृष्टिश् च खाच् च्युता 7.026.046a प्रजापतिमुखाश् चापि सर्वे देवाः प्रहर्षिताः 7.026.046c ज्ञात्वा लोकगतिं सर्वां तस्य मृत्युं च रक्षसः 7.026.047a श्रुत्वा तु स दशग्रीवस् तं शापं रोमहर्षणम् 7.026.047c नारीषु मैथुनं भावं नाकामास्व् अभ्यरोचयत् 7.027.001a कैलासं लङ्घयित्वाथ दशग्रीवः सराक्षसः 7.027.001c आससाद महातेजा इन्द्रलोकं निशाचरः 7.027.002a तस्य राक्षससैन्यस्य समन्ताद् उपयास्यतः 7.027.002c देवलोकं ययौ शब्दो भिद्यमानार्णवोपमः 7.027.003a श्रुत्वा तु रावणं प्राप्तम् इन्द्रः संचलितासनः 7.027.003c अब्रवीत् तत्र तान् देवान् सर्वान् एव समागतान् 7.027.004a आदित्यान् सवसून् रुद्रान् विश्वान् साध्यान् मरुद्गणान् 7.027.004c सज्जीभवत युद्धार्थं रावणस्य दुरात्मनः 7.027.005a एवम् उक्तास् तु शक्रेण देवाः शक्रसमा युधि 7.027.005c संनह्यन्त महासत्त्वा युद्धश्रद्धासमन्विताः 7.027.006a स तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति 7.027.006c विष्णोः समीपम् आगत्य वाक्यम् एतद् उवाच ह 7.027.007a विष्णो कथं करिष्यामो महावीर्यपराक्रम 7.027.007c असौ हि बलवान् रक्षो युद्धार्थम् अभिवर्तते 7.027.008a वरप्रदानाद् बलवान् न खल्व् अन्येन हेतुना 7.027.008c तच् च सत्यं हि कर्तव्यं वाक्यं देव प्रजापतेः 7.027.009a तद् यथा नमुचिर् वृत्रो बलिर् नरकशम्बरौ 7.027.009c त्वन् मतं समवष्टभ्य यथा दग्धास् तथा कुरु 7.027.010a न ह्य् अन्यो देव देवानाम् आपत्सु सुमहाबल 7.027.010c गतिः परायणं वास्ति त्वाम् ऋते पुरुषोत्तम 7.027.011a त्वं हि नारायणः श्रीमान् पद्मनाभः सनातनः 7.027.011c त्वयाहं स्थापितश् चैव देवराज्ये सनातने 7.027.012a तद् आख्याहि यथातत्त्वं देवदेव मम स्वयम् 7.027.012c असिचक्रसहायस् त्वं युध्यसे संयुगे रिपुम् 7.027.013a एवम् उक्तः स शक्रेण देवो नारायणः प्रभुः 7.027.013c अब्रवीन् न परित्रासः कार्यस् ते श्रूयतां च मे 7.027.014a न तावद् एष दुर्वृत्तः शक्यो दैवतदानवैः 7.027.014c हन्तुं युधि समासाद्य वरदानेन दुर्जयः 7.027.015a सर्वथा तु महत् कर्म करिष्यति बलोत्कटः 7.027.015c रक्षः पुत्रसहायो ऽसौ दृष्टम् एतन् निसर्गतः 7.027.016a ब्रवीषि यत् तु मां शक्र संयुगे योत्स्यसीति ह 7.027.016c नैवाहं प्रतियोत्स्ये तं रावणं राक्षसाधिपम् 7.027.017a अनिहत्य रिपुं विष्णुर् न हि प्रतिनिवर्तते 7.027.017c दुर्लभश् चैष कामो ऽद्य वरम् आसाद्य राक्षसे 7.027.018a प्रतिजानामि देवेन्द्र त्वत्समीपं शतक्रतो 7.027.018c राक्षसस्याहम् एवास्य भविता मृत्युकारणम् 7.027.019a अहम् एनं वधिष्यामि रावणं ससुतं युधि 7.027.019c देवतास् तोषयिष्यामि ज्ञात्वा कालम् उपस्थितम् 7.027.020a एतस्मिन्न् अन्तरे नादः शुश्रुवे रजनीक्षये 7.027.020c तस्य रावणसैन्यस्य प्रयुद्धस्य समन्ततः 7.027.021a अथ युद्धं समभवद् देवराक्षसयोस् तदा 7.027.021c घोरं तुमुलनिर्ह्रादं नानाप्रहरणायुधम् 7.027.022a एतस्मिन्न् अन्तरे शूरा राक्षसा घोरदर्शनाः 7.027.022c युद्धार्थम् अभ्यधावन्त सचिवा रावणाज्ञया 7.027.023a मारीचश् च प्रहस्तश् च महापार्श्वमहोदरौ 7.027.023c अकम्पनो निकुम्भश् च शुकः सारण एव च 7.027.024a संह्रादिर् धूमकेतुश् च महादंष्ट्रो महामुखः 7.027.024c जम्बुमाली महामाली विरूपाक्षश् च राक्षसः 7.027.025a एतैः सर्वैर् महावीर्यैर् वृतो राक्षसपुंगवः 7.027.025c रावणस्यार्यकः सैन्यं सुमाली प्रविवेश ह 7.027.026a स हि देवगणान् सर्वान् नानाप्रहरणैः शितैः 7.027.026c विध्वंसयति संक्रुद्धः सह तैः क्षणदाचरैः 7.027.027a एतस्मिन्न् अन्तरे शूरो वसूनाम् अष्टमो वसुः 7.027.027c सावित्र इति विख्यातः प्रविवेश महारणम् 7.027.028a ततो युद्धं समभवत् सुराणां राक्षसैः सह 7.027.028c क्रुद्धानां रक्षसां कीर्तिं समरेष्व् अनिवर्तिनाम् 7.027.029a ततस् ते राक्षसाः शूरा देवांस् तान् समरे स्थितान् 7.027.029c नानाप्रहरणैर् घोरैर् जघ्नुः शतसहस्रशः 7.027.030a सुरास् तु राक्षसान् घोरान् महावीर्यान् स्वतेजसा 7.027.030c समरे विविधैः शस्त्रैर् अनयन् यमसादनम् 7.027.031a एतस्मिन्न् अन्तरे शूरः सुमाली नाम राक्षसः 7.027.031c नानाप्रहरणैः क्रुद्धो रणम् एवाभ्यवर्तत 7.027.032a देवानां तद् बलं सर्वं नानाप्रहरणैः शितैः 7.027.032c विध्वंसयति संक्रुद्धो वायुर् जलधरान् इव 7.027.033a ते महाबाणवर्षैश् च शूलैः प्रासैश् च दारुणैः 7.027.033c पीड्यमानाः सुराः सर्वे न व्यतिष्ठन् समाहिताः 7.027.034a ततो विद्राव्यमाणेषु त्रिदशेषु सुमालिना 7.027.034c वसूनाम् अष्टमो देवः सावित्रो व्यवतिष्ठत 7.027.035a संवृतः स्वैर् अनीकैस् तु प्रहरन्तं निशाचरम् 7.027.035c विक्रमेण महातेजा वारयाम् आस संयुगे 7.027.036a सुमत्तयोस् तयोर् आसीद् युद्धं लोके सुदारुणम् 7.027.036c सुमालिनो वसोश् चैव समरेष्व् अनिवर्तिनोः 7.027.037a ततस् तस्य महाबाणैर् वसुना सुमहात्मना 7.027.037c महान् स पन्नगरथः क्षणेन विनिपातितः 7.027.038a हत्वा तु संयुगे तस्य रथं बाणशतैः शितैः 7.027.038c गदां तस्य वधार्थाय वसुर् जग्राह पाणिना 7.027.039a तां प्रदीप्तां प्रगृह्याशु कालदण्डनिभां शुभाम् 7.027.039c तस्य मूर्धनि सावित्रः सुमालेर् विनिपातयत् 7.027.040a तस्य मूर्धनि सोल्काभा पतन्ती च तदा बभौ 7.027.040c सहस्राक्षसमुत्सृष्टा गिराव् इव महाशनिः 7.027.041a तस्य नैवास्थि कायो वा न मांसं ददृशे तदा 7.027.041c गदया भस्मसाद्भूतो रणे तस्मिन् निपातितः 7.027.042a तं दृष्ट्वा निहतं संख्ये राक्षसास् ते समन्ततः 7.027.042c दुद्रुवुः सहिताः सर्वे क्रोशमाना महास्वनम् 7.028.001a सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम् 7.028.001c विद्रुतं चापि स्वं सैन्यं लक्षयित्वार्दितं शरैः 7.028.002a ततः स बलवान् क्रुद्धो रावणस्य सुतो युधि 7.028.002c निवर्त्य राक्षसान् सर्वान् मेघनादो व्यतिष्ठत 7.028.003a स रथेनाग्निवर्णेन कामगेन महारथः 7.028.003c अभिदुद्राव सेनां तां वनान्य् अग्निर् इव ज्वलन् 7.028.004a ततः प्रविशतस् तस्य विविधायुधधारिणः 7.028.004c विदुद्रुवुर् दिशः सर्वा देवास् तस्य च दर्शनात् 7.028.005a न तत्रावस्थितः कश् चिद् रणे तस्य युयुत्सतः 7.028.005c सर्वान् आविध्य वित्रस्तान् दृष्ट्वा शक्रो ऽभ्यभाषत 7.028.006a न भेतव्यं न गन्तव्यं निवर्तध्वं रणं प्रति 7.028.006c एष गच्छति मे पुत्रो युद्धार्थम् अपराजितः 7.028.007a ततः शक्रसुतो देवो जयन्त इति विश्रुतः 7.028.007c रथेनाद्भुतकल्पेन संग्रामम् अभिवर्तत 7.028.008a ततस् ते त्रिदशाः सर्वे परिवार्य शचीसुतम् 7.028.008c रावणस्य सुतं युद्धे समासाद्य व्यवस्थिताः 7.028.009a तेषां युद्धं महद् अभूत् सदृशं देवरक्षसाम् 7.028.009c कृते महेन्द्रपुत्रस्य राक्षसेन्द्रसुतस्य च 7.028.010a ततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः 7.028.010c सारथौ पातयाम् आस शरान् काञ्चनभूषणान् 7.028.011a शचीसुतस् त्व् अपि तथा जयन्तस् तस्य सारथिम् 7.028.011c तं चैव रावणिं क्रुद्धः प्रत्यविध्यद् रणाजिरे 7.028.012a ततः क्रुद्धो महातेजा रक्षो विस्फारितेक्षणः 7.028.012c रावणिः शक्रपुत्रं तं शरवर्षैर् अवाकिरत् 7.028.013a ततः प्रगृह्य शस्त्राणि सारवन्ति महान्ति च 7.028.013c शतघ्नीस् तोमरान् प्रासान् गदाखड्गपरश्वधान् 7.028.013e सुमहान्त्य् अद्रिशृङ्गाणि पातयाम् आस रावणिः 7.028.014a ततः प्रव्यथिता लोकाः संजज्ञे च तमो महत् 7.028.014c तस्य रावणपुत्रस्य तदा शत्रून् अभिघ्नतः 7.028.015a ततस् तद् दैवतबलं समन्तात् तं शचीसुतम् 7.028.015c बहुप्रकारम् अस्वस्थं तत्र तत्र स्म धावति 7.028.016a नाभ्यजानंस् तदान्योन्यं शत्रून् वा दैवतानि वा 7.028.016c तत्र तत्र विपर्यस्तं समन्तात् परिधावितम् 7.028.017a एतस्मिन्न् अन्तरे शूरः पुलोमा नाम वीर्यवान् 7.028.017c दैतेयस् तेन संगृह्य शचीपुत्रो ऽपवाहितः 7.028.018a गृहीत्वा तं तु नप्तारं प्रविष्टः स महोदधिम् 7.028.018c मातामहो ऽर्यकस् तस्य पौलोमी येन सा शची 7.028.019a प्रणाशं दृश्य तु सुरा जयन्तस्यातिदारुणम् 7.028.019c व्यथिताश् चाप्रहृष्टाश् च समन्ताद् विप्रदुद्रुवुः 7.028.020a रावणिस् त्व् अथ संहृष्टो बलैः परिवृतः स्वकैः 7.028.020c अभ्यधावत देवांस् तान् मुमोच च महास्वनम् 7.028.021a दृष्ट्वा प्रणाशं पुत्रस्य रावणेश् चापि विक्रमम् 7.028.021c मातलिं प्राह देवेन्द्रो रथः समुपनीयताम् 7.028.022a स तु दिव्यो महाभीमः सज्ज एव महारथः 7.028.022c उपस्थितो मातलिना वाह्यमानो मनोजवः 7.028.023a ततो मेघा रथे तस्मिंस् तडिद्वन्तो महास्वनाः 7.028.023c अग्रतो वायुचपला गच्छन्तो व्यनदंस् तदा 7.028.024a नानावाद्यानि वाद्यन्त स्तुतयश् च समाहिताः 7.028.024c ननृतुश् चाप्सरःसंघाः प्रयाते वासवे रणम् 7.028.025a रुद्रैर् वसुभिर् आदित्यैः साध्यैश् च समरुद्गणैः 7.028.025c वृतो नानाप्रहरणैर् निर्ययौ त्रिदशाधिपः 7.028.026a निर्गच्छतस् तु शक्रस्य परुषं पवनो ववौ 7.028.026c भास्करो निष्प्रभश् चासीन् महोल्काश् च प्रपेदिरे 7.028.027a एतस्मिन्न् अन्तरे शूरो दशग्रीवः प्रतापवान् 7.028.027c आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा 7.028.028a पन्नगैः सुमहाकायैर् वेष्टितं लोमहर्षणैः 7.028.028c येषां निश्वासवातेन प्रदीप्तम् इव संयुगम् 7.028.029a दैत्यैर् निशाचरैः शूरै रथः संपरिवारितः 7.028.029c समराभिमुखो दिव्यो महेन्द्रम् अभिवर्तत 7.028.030a पुत्रं तं वारयित्वासौ स्वयम् एव व्यवस्थितः 7.028.030c सो ऽपि युद्धाद् विनिष्क्रम्य रावणिः समुपाविशत् 7.028.031a ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह 7.028.031c शस्त्राभिवर्षणं घोरं मेघानाम् इव संयुगे 7.028.032a कुम्भकर्णस् तु दुष्टात्मा नानाप्रहरणोद्यतः 7.028.032c नाज्ञायत तदा युद्धे सह केनाप्य् अयुध्यत 7.028.033a दन्तैर् भुजाभ्यां पद्भ्यां च शक्तितोमरसायकैः 7.028.033c येन केनैव संरब्धस् ताडयाम् आस वै सुरान् 7.028.034a ततो रुद्रैर् महाभागैः सहादित्यैर् निशाचरः 7.028.034c प्रयुद्धस् तैश् च संग्रामे कृत्तः शस्त्रैर् निरन्तरम् 7.028.035a ततस् तद् राक्षसं सैन्यं त्रिदशैः समरुद्गणैः 7.028.035c रणे विद्रावितं सर्वं नानाप्रहरणैः शितैः 7.028.036a के चिद् विनिहताः शस्त्रैर् वेष्टन्ति स्म महीतले 7.028.036c वाहनेष्व् अवसक्ताश् च स्थिता एवापरे रणे 7.028.037a रथान् नागान् खरान् उष्ट्रान् पन्नगांस् तुरगांस् तथा 7.028.037c शिंशुमारान् वराहांश् च पिशाचवदनांस् तथा 7.028.038a तान् समालिङ्ग्य बाहुभ्यां विष्टब्धाः के चिद् उच्छ्रिताः 7.028.038c देवैस् तु शस्त्रसंविद्धा मम्रिरे च निशाचराः 7.028.039a चित्रकर्म इवाभाति स तेषां रणसंप्लवः 7.028.039c निहतानां प्रमत्तानां राक्षसानां महीतले 7.028.040a शोणितोदक निष्यन्दाकङ्कगृध्रसमाकुला 7.028.040c प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी 7.028.041a एतस्मिन्न् अन्तरे क्रुद्धो दशग्रीवः प्रतापवान् 7.028.041c निरीक्ष्य तद् बलं सर्वं दैवतैर् विनिपातितम् 7.028.042a स तं प्रतिविगाह्याशु प्रवृद्धं सैन्यसागरम् 7.028.042c त्रिदशान् समरे निघ्नञ् शक्रम् एवाभ्यवर्तत 7.028.043a ततः शक्रो महच् चापं विस्फार्य सुमहास्वनम् 7.028.043c यस्य विस्फारघोषेण स्वनन्ति स्म दिशो दश 7.028.044a तद् विकृष्य महच् चापम् इन्द्रो रावणमूर्धनि 7.028.044c निपातयाम् आस शरान् पावकादित्यवर्चसः 7.028.045a तथैव च महाबाहुर् दशग्रीवो व्यवस्थितः 7.028.045c शक्रं कार्मुकविभ्रष्टैः शरवर्षैर् अवाकिरत् 7.028.046a प्रयुध्यतोर् अथ तयोर् बाणवर्षैः समन्ततः 7.028.046c नाज्ञायत तदा किं चित् सर्वं हि तमसा वृतम् 7.029.001a ततस् तमसि संजाते राक्षसा दैवतैः सह 7.029.001c अयुध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम् 7.029.002a ततस् तु देवसैन्येन राक्षसानां महद् बलम् 7.029.002c दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् 7.029.003a तस्मिंस् तु तमसा नद्धे सर्वे ते देवराक्षसाः 7.029.003c अन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम् 7.029.004a इन्द्रश् च रावणश् चैव रावणिश् च महाबलः 7.029.004c तस्मिंस् तमोजालवृते मोहम् ईयुर् न ते त्रयः 7.029.005a स तु दृष्ट्वा बलं सर्वं निहतं रावणो रणे 7.029.005c क्रोधम् अभ्यागमत् तीव्रं महानादं च मुक्तवान् 7.029.006a क्रोधात् सूतं च दुर्धर्षः स्यन्दनस्थम् उवाच ह 7.029.006c परसैन्यस्य मध्येन यावदन्तं नयस्व माम् 7.029.007a अद्यैतांस् त्रिदशान् सर्वान् विक्रमैः समरे स्वयम् 7.029.007c नानाशस्त्रैर् महासारैर् नाशयामि नभस्तलात् 7.029.008a अहम् इन्द्रं वधिष्यामि वरुणं धनदं यमम् 7.029.008c त्रिदशान् विनिहत्याशु स्वयं स्थास्याम्य् अथोपरि 7.029.009a विषादो न च कर्तव्यः शीघ्रं वाहय मे रथम् 7.029.009c द्विः खलु त्वां ब्रवीम्य् अद्य यावदन्तं नयस्व माम् 7.029.010a अयं स नन्दनोद्देशो यत्र वर्तामहे वयम् 7.029.010c नय माम् अद्य तत्र त्वम् उदयो यत्र पर्वतः 7.029.011a तस्य तद्वचनं श्रुत्वा तुरगान् स मनोजवान् 7.029.011c आदिदेशाथ शत्रूणां मध्येनैव च सारथिः 7.029.012a तस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस् तदा 7.029.012c रथस्थः समरस्थांस् तान् देवान् वाक्यम् अथाब्रवीत् 7.029.013a सुराः शृणुत मद्वाक्यं यत् तावन् मम रोचते 7.029.013c जीवन्न् एव दशग्रीवः साधु रक्षो निगृह्यताम् 7.029.014a एष ह्य् अतिबलः सैन्ये रथेन पवनौजसा 7.029.014c गमिष्यति प्रवृद्धोर्मिः समुद्र इव पर्वणि 7.029.015a न ह्य् एष हन्तुं शक्यो ऽद्य वरदानात् सुनिर्भयः 7.029.015c तद् ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे 7.029.016a यथा बलिं निगृह्यैतत् त्रैलोक्यं भुज्यते मया 7.029.016c एवम् एतस्य पापस्य निग्रहो मम रोचते 7.029.017a ततो ऽन्यं देशम् आस्थाय शक्रः संत्यज्य रावणम् 7.029.017c अयुध्यत महातेजा राक्षसान् नाशयन् रणे 7.029.018a उत्तरेण दशग्रीवः प्रविवेशानिवर्तितः 7.029.018c दक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः 7.029.019a ततः स योजनशतं प्रविष्टो राक्षसाधिपः 7.029.019c देवतानां बलं कृत्स्नं शरवर्षैर् अवाकिरत् 7.029.020a ततः शक्रो निरीक्ष्याथ प्रविष्टं तं बलं स्वकम् 7.029.020c न्यवर्तयद् असंभ्रान्तः समावृत्य दशाननम् 7.029.021a एतस्मिन्न् अन्तरे नादो मुक्तो दानवराक्षसैः 7.029.021c हा हताः स्मेति तं दृष्ट्वा ग्रस्तं शक्रेण रावणम् 7.029.022a ततो रथं समारुह्य रावणिः क्रोधमूर्छितः 7.029.022c तत् सैन्यम् अतिसंक्रुद्धः प्रविवेश सुदारुणम् 7.029.023a स तां प्रविश्य मायां तु दत्तां गोपतिना पुरा 7.029.023c अदृश्यः सर्वभूतानां तत् सैन्यं समवाकिरत् 7.029.024a ततः स देवान् संत्यज्य शक्रम् एवाभ्ययाद् द्रुतम् 7.029.024c महेन्द्रश् च महातेजा न ददर्श सुतं रिपोः 7.029.025a स मातलिं हयांश् चैव ताडयित्वा शरोत्तमैः 7.029.025c महेन्द्रं बाणवर्षेण शीघ्रहस्तो ह्य् अवाकिरत् 7.029.026a ततः शक्रो रथं त्यक्त्व विसृज्य च स मातलिम् 7.029.026c ऐरावतं समारुह्य मृगयाम् आस रावणिम् 7.029.027a स तु माया बलाद् रक्षः संग्रामे नाभ्यदृश्यत 7.029.027c किरमाणः शरौघेन महेन्द्रम् अमितौजसं 7.029.028a स तं यदा परिश्रान्तम् इन्द्रं मेने ऽथ रावणिः 7.029.028c तदैनं मायया बद्ध्वा स्वसैन्यम् अभितो ऽनयत् 7.029.029a तं दृष्ट्वाथ बलात् तस्मिन् माययापहृतं रणे 7.029.029c महेन्द्रम् अमराः सर्वे किं न्व् एतद् इति चुक्रुशुः 7.029.029e न हि दृश्यति विद्यावान् मायया येन नीयते 7.029.030a एतस्मिन्न् अन्तरे चापि सर्वे सुरगणास् तदा 7.029.030c अभ्यद्रवन् सुसंक्रुद्धा रावणं शस्त्रवृष्टिभिः 7.029.031a रावणस् तु समासाद्य वस्वादित्यमरुद्गणान् 7.029.031c न शशाक रणे स्थातुं न योद्धुं शस्त्रपीडितः 7.029.032a तं तु दृष्ट्वा परिश्रान्तं प्रहारैर् जर्जरच्छविम् 7.029.032c रावणिः पितरं युद्धे ऽदर्शनस्थो ऽब्रवीद् इदम् 7.029.033a आगच्छ तात गच्छावो निवृत्तं रणकर्म तत् 7.029.033c जितं ते विदितं भो ऽस्तु स्वस्थो भव गतज्वरः 7.029.034a अयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः 7.029.034c स गृहीतो मया शक्रो भग्नमानाः सुराः कृताः 7.029.035a यथेष्टं भुङ्क्ष्व त्रैलोक्यं निगृह्य रिपुम् ओजसा 7.029.035c वृथा ते किं श्रमं कृत्वा युद्धं हि तव निष्फलम् 7.029.036a स दैवतबलात् तस्मान् निवृत्तो रणकर्मणः 7.029.036c तच् छ्रुत्वा रावणेर् वाक्यं स्वस्थचेता दशाननः 7.029.037a अथ रणविगतज्वरः प्रभुर्; विजयम् अवाप्य निशाचराधिपः 7.029.037c भवनम् अभि ततो जगाम हृष्टः; स्वसुतम् अवाप्य च वाक्यम् अब्रवीत् 7.029.038a अतिबलसदृशैः पराक्रमैस् तैर्; मम कुलमानविवर्धनं कृतम् 7.029.038c यद् अमरसमविक्रम त्वया; त्रिदशपतिस् त्रिदशाश् च निर्जिताः 7.029.039a त्वरितम् उपनयस्व वासवं; नगरम् इतो व्रज सैन्यसंवृतः 7.029.039c अहम् अपि तव गच्छतो द्रुतं; सह सचिवैर् अनुयामि पृष्ठतः 7.029.040a अथ स बलवृतः सवाहनस्; त्रिदशपतिं परिगृह्य रावणिः 7.029.040c स्वभवनम् उपगम्य राक्षसो; मुदितमना विससर्ज राक्षसान् 7.030.001a जिते महेन्द्रे ऽतिबले रावणस्य सुतेन वै 7.030.001c प्रजापतिं पुरस्कृत्य गता लङ्कां सुरास् तदा 7.030.002a तं रावणं समासाद्य पुत्रभ्रातृभिर् आवृतम् 7.030.002c अब्रवीद् गगने तिष्ठन् सान्त्वपूर्वं प्रजापतिः 7.030.003a वत्स रावण तुष्टो ऽस्मि तव पुत्रस्य संयुगे 7.030.003c अहो ऽस्य विक्रमौदार्यं तव तुल्यो ऽधिको ऽपि वा 7.030.004a जितं हि भवता सर्वं त्रैलोक्यं स्वेन तेजसा 7.030.004c कृता प्रतिज्ञा सफला प्रीतो ऽस्मि स्वसुतेन वै 7.030.005a अयं च पुत्रो ऽतिबलस् तव रावणरावणिः 7.030.005c इन्द्रजित् त्व् इति विख्यातो जगत्य् एष भविष्यति 7.030.006a बलव्ठशत्रुनिर्जेता भविष्यत्य् एष राक्षसः 7.030.006c यम् आश्रित्य त्वया राजन् स्थापितास् त्रिदशा वशे 7.030.007a तन् मुच्यतां महाबाहो महेन्द्रः पाकशासनः 7.030.007c किं चास्य मोक्षणार्थाय प्रयच्छन्ति दिवौकसः 7.030.008a अथाब्रवीन् महातेजा इन्द्रजित् समितिंजयः 7.030.008c अमरत्वम् अहं देव वृणोमीहास्य मोक्षणे 7.030.009a अब्रवीत् तु तदा देवो रावणिं कमलोद्भवः 7.030.009c नास्ति सर्वामरत्वं हि केषां चित् प्राणिनां भुवि 7.030.010a अथाब्रवीत् स तत्रस्थम् इन्द्रजित् पद्मसंभवम् 7.030.010c श्रूयतां या भवेत् सिद्धिः शतक्रतुविमोक्षणे 7.030.011a ममेष्टं नित्यशो देव हव्यैः संपूज्य पावकम् 7.030.011c संग्रामम् अवतर्तुं वै शत्रुनिर्जयकाङ्क्षिणः 7.030.012a तस्मिंश् चेद् असमाप्ते तु जप्यहोमे विभावसोः 7.030.012c युध्येयं देव संग्रामे तदा मे स्याद् विनाशनम् 7.030.013a सर्वो हि तपसा चैव वृणोत्य् अमरतां पुमान् 7.030.013c विक्रमेण मया त्व् एतद् अमरत्वं प्रवर्तितम् 7.030.014a एवम् अस्त्व् इति तं प्राह वाक्यं देवः प्रजापतिः 7.030.014c मुक्तश् चेन्द्रजिता शक्रो गताश् च त्रिदिवं सुराः 7.030.015a एतस्मिन्न् अन्तरे शक्रो दीनो भ्रष्टाम्बरस्रजः 7.030.015c राम चिन्तापरीतात्मा ध्यानतत्परतां गतः 7.030.016a तं तु दृष्ट्वा तथाभूतं प्राह देवः प्रजापतिः 7.030.016c शक्रक्रतो किम् उत्कण्ठां करोषि स्मर दुष्कृतम् 7.030.017a अमरेन्द्र मया बह्व्यः प्रजाः सृष्टाः पुरा प्रभो 7.030.017c एकवर्णाः समाभाषा एकरूपाश् च सर्वशः 7.030.018a तासां नास्ति विशेषो हि दर्शने लक्षणे ऽपि वा 7.030.018c ततो ऽहम् एकाग्रमनास् ताः प्रजाः पर्यचिन्तयम् 7.030.019a सो ऽहं तासां विशेषार्थं स्त्रियम् एकां विनिर्ममे 7.030.019c यद् यत् प्रजानां प्रत्यङ्गं विशिष्टं तत् तद् उद्धृतम् 7.030.020a ततो मया रूपगुणैर् अहल्या स्त्री विनिर्मिता 7.030.020c अहल्येत्य् एव च मया तस्या नाम प्रवर्तितम् 7.030.021a निर्मितायां तु देवेन्द्र तस्यां नार्यां सुरर्षभ 7.030.021c भविष्यतीति कस्यैषा मम चिन्ता ततो ऽभवत् 7.030.022a त्वं तु शक्र तदा नारीं जानीषे मनसा प्रभो 7.030.022c स्थानाधिकतया पत्नी ममैषेति पुरंदर 7.030.023a सा मया न्यासभूता तु गौतमस्य महात्मनः 7.030.023c न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च सा 7.030.024a ततस् तस्य परिज्ञाय मया स्थैर्यं महामुनेः 7.030.024c ज्ञात्वा तपसि सिद्धिं च पत्न्यर्थं स्पर्शिता तदा 7.030.025a स तया सह धर्मात्मा रमते स्म महामुनिः 7.030.025c आसन् निराशा देवास् तु गौतमे दत्तया तया 7.030.026a त्वं क्रुद्धस् त्व् इह कामात्मा गत्वा तस्याश्रमं मुनेः 7.030.026c दृष्टवांश् च तदा तां स्त्रीं दीप्ताम् अग्निशिखाम् इव 7.030.027a सा त्वया धर्षिता शक्र कामार्तेन समन्युना 7.030.027c दृष्टस् त्वं च तदा तेन आश्रमे परमर्षिणा 7.030.028a ततः क्रुद्धेन तेनासि शप्तः परमतेजसा 7.030.028c गतो ऽसि येन देवेन्द्र दशाभागविपर्ययम् 7.030.029a यस्मान् मे धर्षिता पत्नी त्वया वासव निर्भयम् 7.030.029c तस्मात् त्वं समरे राजञ् शत्रुहस्तं गमिष्यसि 7.030.030a अयं तु भावो दुर्बुद्धे यस् त्वयेह प्रवर्तितः 7.030.030c मानुषेष्व् अपि सर्वेषु भविष्यति न संशयः 7.030.031a तत्राधर्मः सुबलवान् समुत्थास्यति यो महान् 7.030.031c तत्रार्धं तस्य यः कर्ता त्वय्य् अर्धं निपतिष्यति 7.030.032a न च ते स्थावरं स्थानं भविष्यति पुरंदर 7.030.032c एतेनाधर्मयोगेन यस् त्वयेह प्रवर्तितः 7.030.033a यश् च यश् च सुरेन्द्रः स्याद् ध्रुवः स न भविष्यति 7.030.033c एष शापो मया मुक्त इत्य् असौ त्वां तदाब्रवीत् 7.030.034a तां तु भार्यां विनिर्भर्त्स्य सो ऽब्रवीत् सुमहातपाः 7.030.034c दुर्विनीते विनिध्वंस ममाश्रमसमीपतः 7.030.035a रूपयौवनसंपन्ना यस्मात् त्वम् अनवस्थिता 7.030.035c तस्माद् रूपवती लोके न त्वम् एका भविष्यसि 7.030.036a रूपं च तत् प्रजाः सर्वा गमिष्यन्ति सुदुर्लभम् 7.030.036c यत् तवेदं समाश्रित्य विभ्रमे ऽयम् उपस्थितः 7.030.037a तदा प्रभृति भूयिष्ठं प्रजा रूपसमन्विताः 7.030.037c शापोत्सर्गाद् धि तस्येदं मुनेः सर्वम् उपागतम् 7.030.038a तत् स्मर त्वं महाबाहो दुष्कृतं यत् त्वया कृतम् 7.030.038c येन त्वं ग्रहणं शत्रोर् गतो नान्येन वासव 7.030.039a शीघ्रं यजस्व यज्ञं त्वं वैष्णवं सुसमाहितः 7.030.039c पावितस् तेन यज्ञेन यास्यसि त्रिदिवं ततः 7.030.040a पुत्रश् च तव देवेन्द्र न विनष्टो महारणे 7.030.040c नीतः संनिहितश् चैव अर्यकेण महोदधौ 7.030.041a एतच् छ्रुत्वा महेन्द्रस् तु यज्ञम् इष्ट्वा च वैष्णवम् 7.030.041c पुनस् त्रिदिवम् आक्रामद् अन्वशासच् च देवताः 7.030.042a एतद् इन्द्रजितो राम बलं यत् कीर्तितं मया 7.030.042c निर्जितस् तेन देवेन्द्रः प्राणिनो ऽन्ये च किं पुनः 7.031.001a ततो रामो महातेजा विस्मयात् पुनर् एव हि 7.031.001c उवाच प्रणतो वाक्यम् अगस्त्यम् ऋषिसत्तमम् 7.031.002a भगवन् किं तदा लोकाः शून्या आसन् द्विजोत्तम 7.031.002c धर्षणां यत्र न प्राप्तो रावणो राक्षसेश्वरः 7.031.003a उताहो हीनवीर्यास् ते बभुवुः पृथिवीक्षितः 7.031.003c बहिष्कृता वरास्त्रैश् च बहवो निर्जिता नृपाः 7.031.004a राघवस्य वचः श्रुत्वा अगस्त्यो भगवान् ऋषिः 7.031.004c उवाच रामं प्रहसन् पितामह इवेश्वरम् 7.031.005a स एवं बाधमानस् तु पार्थिवान् पार्थिवर्षभ 7.031.005c चचार रावणो राम पृथिव्यां पृथिवीपते 7.031.006a ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम् 7.031.006c संप्राप्तो यत्र साम्निध्यं परमं वसुरेतसः 7.031.007a तुल्य आसीन् नृपस् तस्य प्रतापाद् वसुरेतसः 7.031.007c अर्जुनो नाम यस्याग्निः शरकुण्डे शयः सदा 7.031.008a तम् एव दिवसं सो ऽथ हैहयाधिपतिर् बली 7.031.008c अर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः 7.031.009a रावणो राक्षसेन्द्रस् तु तस्यामात्यान् अपृच्छत 7.031.009c क्वार्जुनो वो नृपः सो ऽद्य शीघ्रम् आख्यातुम् अर्हथ 7.031.010a रावणो ऽहम् अनुप्राप्तो युद्धेप्सुर् नृवरेण तु 7.031.010c ममागमनम् अव्यग्रैर् युष्माभिः संनिवेद्यताम् 7.031.011a इत्य् एवं रावणेनोक्तास् ते ऽमात्याः सुविपश्चितः 7.031.011c अब्रुवन् राक्षसपतिम् असाम्निध्यं महीपतेः 7.031.012a श्रुत्वा विश्रवसः पुत्रः पौराणाम् अर्जुनं गतम् 7.031.012c अपसृत्यागतो विन्ध्यं हिमवत्संनिभं गिरिम् 7.031.013a स तम् अभ्रम् इवाविष्टम् उद्भ्रान्तम् इव मेदिनीम् 7.031.013c अपश्यद् रावणो विन्ध्यम् आलिखन्तम् इवाम्बरम् 7.031.014a सहस्रशिखरोपेतं सिंहाध्युषितकन्दरम् 7.031.014c प्रपात पतितैः शीतैः साट्टहासम् इवाम्बुभिः 7.031.015a देवदानवगन्धर्वैः साप्सरोगणकिंनरैः 7.031.015c साह स्त्रीभिः क्रीडमानैः स्वर्गभूतं महोच्छ्रयम् 7.031.016a नदीभिः स्यन्दमानाभिर् अगतिप्रतिमं जलम् 7.031.016c स्फुटीभिश् चलजिह्वाभिर् वमन्तम् इव विष्ठितम् 7.031.017a उल्कावन्तं दरीवन्तं हिमवत्संनिभं गिरिम् 7.031.017c पश्यमानस् ततो विन्ध्यं रावणो नर्मदां ययौ 7.031.018a चलोपलजलां पुण्यां पश्चिमोदधिगामिनीम् 7.031.018c महिषैः सृमरैः सिंहैः शार्दूलर्क्षगजोत्तमैः 7.031.018e उष्णाभितप्तैस् तृषितैः संक्षोभितजलाशयाम् 7.031.019a चक्रवाकैः सकारण्डैः सहंसजलकुक्कुटैः 7.031.019c सारसैश् च सदामत्तैः कोकूजद्भिः समावृताम् 7.031.020a फुल्लद्रुमकृतोत्तंसां चक्रवाकयुगस्तनीम् 7.031.020c विस्तीर्णपुलिनश्रोणीं हंसावलिसुमेखलाम् 7.031.021a पुष्परेण्वनुलिप्ताङ्गीं जलफेनामलांशुकाम् 7.031.021c जलावगाहसंस्पर्शां फुल्लोत्पलशुभेक्षणाम् 7.031.022a पुष्पकाद् अवरुह्याशु नर्मदां सरितां वराम् 7.031.022c इष्टाम् इव वरां नारीम् अवगाह्य दशाननः 7.031.023a स तस्याः पुलिने रम्ये नानाकुसुमशोभिते 7.031.023c उपोपविष्टः सचिवैः सार्धं राक्षसपुंगवः 7.031.023e नर्मदा दर्शजं हर्षम् आप्तवान् राक्षसेश्वरः 7.031.024a ततः सलीलं प्रहसान् रावणो राक्षसाधिपः 7.031.024c उवाच सचिवांस् तत्र मारीचशुकसारणान् 7.031.025a एष रश्मिसहस्रेण जगत् कृत्वेव काञ्चनम् 7.031.025c तीक्ष्णतापकरः सूर्यो नभसो मध्यम् आस्थितः 7.031.025e माम् आसीनं विदित्वेह चन्द्रायाति दिवाकरः 7.031.026a नर्मदा जलशीतश् च सुगन्धिः श्रमनाअशनः 7.031.026c मद्भयाद् अनिलो ह्य् एष वात्य् असौ सुसमाहितः 7.031.027a इयं चापि सरिच्छ्रेष्ठा नर्मदा नर्म वर्धिनी 7.031.027c लीनमीनविहंगोर्मिः सभयेवाङ्गना स्थिता 7.031.028a तद् भवन्तः क्षताः शस्त्रैर् नृपैर् इन्द्रसमैर् युधि 7.031.028c चन्दनस्य रसेनेव रुधिरेण समुक्षिताः 7.031.029a ते यूयम् अवगाहध्वं नर्मदां शर्मदां नृणाम् 7.031.029c महापद्ममुखा मत्ता गङ्गाम् इव महागजाः 7.031.030a अस्यां स्नात्वा महानद्यां पाप्मानं विप्रमोक्ष्यथ 7.031.031a अहम् अप्य् अत्र पुलिने शरदिन्दुसमप्रभे 7.031.031c पुष्पोपहरं शनकैः करिष्यामि उमापतेः 7.031.032a रावणेनैवम् उक्तास् तु मारीचशुकसारणाः 7.031.032c समहोदरधूम्राक्षा नर्मदाम् अवगाहिरे 7.031.033a राक्षसेन्द्रगजैस् तैस् तु क्षोभ्यते नर्मदा नदी 7.031.033c वामनाञ्जनपद्माद्यैर् गङ्गा इव महागजैः 7.031.034a ततस् ते राक्षसाअः स्नात्वा नर्मदाया वराम्भसि 7.031.034c उत्तीर्य पुष्पाण्य् आजह्रुर् बल्यर्थं रावणस्य तु 7.031.035a नर्मदा पुलिने रम्ये शुभ्राभ्रसदृशप्रभे 7.031.035c राक्षसेन्द्रैर् मुहूर्तेन कृतः पुष्पमयो गिरिः 7.031.036a पुष्पेषूपहृतेष्व् एव रावणो राक्षसेश्वरः 7.031.036c अवतीर्णो नदीं स्नातुं गङ्गाम् इव महागजः 7.031.037a तत्र स्नात्वा च विधिवज् जप्त्वा जप्यम् अनुत्तमम् 7.031.037c नर्मदा सलिलात् तस्माद् उत्ततार स रावणः 7.031.038a रावणं प्राञ्जलिं यान्तम् अन्वयुः सप्तराक्षसाः 7.031.038c यत्र यत्र स याति स्म रावणो राक्षसाधिपः 7.031.038e जाम्बूनदमयं लिङ्गं तत्र तत्र स्म नीयते 7.031.039a वालुकवेदिमध्ये तु तल् लिङ्गं स्थाप्य रावणः 7.031.039c अर्चयाम् आस गन्धैश् च पुष्पैश् चामृतगन्धिभिः 7.031.040a ततः सताम् आर्तिहरं हरं परं; वरप्रदं चन्द्रमयूखभूषणम् 7.031.040c समर्चयित्वा स निशाचरो जगौ; प्रसार्य हस्तान् प्रणनर्त चायतान् 7.032.001a नर्मदा पुलिने यत्र राक्षसेन्द्रः स रावणः 7.032.001c पुष्पोपहारं कुरुते तस्माद् देशाद् अदूरतः 7.032.002a अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः 7.032.002c क्रीडिते सह नारीभिर् नर्मदातोयम् आश्रितः 7.032.003a तासां मध्यगतो राज रराज स ततो ऽर्जुनः 7.032.003c करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः 7.032.004a जिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम् 7.032.004c रुरोध नर्मदा वेगं बाहुभिः स तदार्जुनः 7.032.005a कार्तवीर्यभुजासेतुं तज् जलं प्राप्य निर्मलम् 7.032.005c कूलापहारं कुर्वाणं प्रतिस्रोतः प्रधावति 7.032.006a समीननक्रमकरः सपुष्पकुशसंस्तरः 7.032.006c स नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ 7.032.007a स वेगः कार्तवीर्येण संप्रेषिट इवाम्भसः 7.032.007c पुष्पोपहारं तत् सर्वं रावणस्य जहार ह 7.032.008a रावणो ऽर्धसमाप्तं तु उत्सृज्य नियमं तदा 7.032.008c नर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम् 7.032.009a पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसंनिभम् 7.032.009c वर्धन्तम् अम्भसो वेगं पूर्वाम् आशां प्रविश्य तु 7.032.010a ततो ऽनुद्भ्रान्तशकुनां स्वाभाव्ये परमे स्थिताम् 7.032.010c निर्विकाराङ्गनाभासां पश्यते रावणो नदीम् 7.032.011a सव्येतरकराङ्गुल्या सशब्दं च दशाननः 7.032.011c वेगप्रभवम् अन्वेष्टुं सो ऽदिशच् छुकसारणौ 7.032.012a तौ तु रावणसंदिष्टौ भ्रातरौ शुकसारणौ 7.032.012c व्योमान्तरचरौ वीरौ प्रस्थितौ पश्चिमोन्मुखौ 7.032.013a अर्धयोजनमात्रं तु गत्वा तौ तु निशाचरौ 7.032.013c पश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम् 7.032.014a बृहत्सालप्रतीकशं तोयव्याकुलमूर्धजम् 7.032.014c मदरक्तान्तनयनं मदनाकारवर्चसं 7.032.015a नदीं बाहुसहस्रेण रुन्धन्तम् अरिमर्दनम् 7.032.015c गिरिं पादसहस्रेण रुन्धन्तम् इव मेदिनीम् 7.032.016a बालानां वरनारीणां सहस्रेणाभिसंवृतम् 7.032.016c समदानां करेणूनां सहस्रेणेव कुञ्जरम् 7.032.017a तम् अद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौ 7.032.017c संनिवृत्ताव् उपागम्य रावणं तम् अथोचतुः 7.032.018a बृहत्सालप्रतीकाशः को ऽप्य् असौ राक्षसेश्वर 7.032.018c नर्मदां रोधवद् रुद्ध्वा क्रीडापयति योषितः 7.032.019a तेन बाहुसहस्रेण संनिरुद्धजला नदी 7.032.019c सागरोद्गारसंकाशान् उद्गारान् सृजते मुहुः 7.032.020a इत्य् एवं भाषमाणौ तौ निशम्य शुकसारणौ 7.032.020c रावणो ऽर्जुन इत्य् उक्त्वा उत्तस्थौ युद्धलालसः 7.032.021a अर्जुनाभिमुखे तस्मिन् प्रस्थिते राक्षसेश्वरे 7.032.021c सकृद् एव कृतो रावः सरक्तः प्रेषितो घनैः 7.032.022a महोदरमहापार्श्वधूम्राक्षशुकसारणैः 7.032.022c संवृतो राक्षसेन्द्रस् तु तत्रागाद् यत्र सो ऽर्जुनः 7.032.023a नातिदीर्घेण कालेन स ततो राक्षसो बली 7.032.023c तं नर्मदा ह्रदं भीमम् आजगामाञ्जनप्रभः 7.032.024a स तत्र स्त्रीपरिवृतं वाशिताभिर् इव द्विपम् 7.032.024c नरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम् 7.032.025a स रोषाद् रक्तनयनो राक्षसेन्द्रो बलोद्धतः 7.032.025c इत्य् एवम् अर्जुनामात्यान् आह गम्भीरया गिरा 7.032.026a अमात्याः क्षिप्रम् आख्यात हैहयस्य नृपस्य वै 7.032.026c युद्धार्थं समनुप्राप्तो रावणो नाम नामतः 7.032.027a रावणस्य वचः श्रुत्वा मन्त्रिणो ऽथार्जुनस्य ते 7.032.027c उत्तस्थुः सायुधास् तं च रावणं वाक्यम् अब्रुवन् 7.032.028a युद्धस्य कालो विज्ञातः साधु भोः साधु रावण 7.032.028c यः क्षीबं स्त्रीवृतं चैव योद्धुम् इच्छसि नो नृपम् 7.032.028e वाशितामध्यगं मत्तं शार्दूल इव कुञ्जरम् 7.032.029a क्षमस्वाद्य दशग्रीव उष्यतां रजनी त्वया 7.032.029c युद्धश्रद्धा तु यद्य् अस्ति श्वस् तात समरे ऽर्जुनम् 7.032.030a यदि वापि त्वरा तुभ्यं युद्धतृष्णासमावृता 7.032.030c निहत्यास्मांस् ततो युद्धम् अर्जुनेनोपयास्यसि 7.032.031a ततस् ते रावणामात्यैर् अमात्याः पार्थिवस्य तु 7.032.031c सूदिताश् चापि ते युद्धे भक्षिताश् च बुभुक्षितैः 7.032.032a ततो हलहलाशब्दो नर्मदा तिर आबभौ 7.032.032c अर्जुनस्यानुयात्राणां रावणस्य च मन्त्रिणाम् 7.032.033a इषुभिस् तोमरैः शूलैर् वज्रकल्पैः सकर्षणैः 7.032.033c सरावणान् अर्दयन्तः समन्तात् समभिद्रुताः 7.032.034a हैहयाधिपयोधानां वेग आसीत् सुदारुणः 7.032.034c सनक्रमीनमकरसमुद्रस्येव निस्वनः 7.032.035a रावणस्य तु ते ऽमात्याः प्रहस्तशुकसारणाः 7.032.035c कार्तवीर्यबलं क्रुद्धा निर्दहन्त्य् अग्नितेजसः 7.032.036a अर्जुनाय तु तत् कर्म रावणस्य समन्त्रिणः 7.032.036c क्रीडमानाय कथितं पुरुषैर् द्वाररक्षिभिः 7.032.037a उक्त्वा न भेतव्यम् इति स्त्रीजनं स ततो ऽर्जुनः 7.032.037c उत्ततार जलात् तस्माद् गङ्गातोयाद् इवाञ्जनः 7.032.038a क्रोधदूषितनेत्रस् तु स ततो ऽर्जुन पावकः 7.032.038c प्रजज्वाल महाघोरो युगान्त इव पावकः 7.032.039a स तूर्णतरम् आदाय वरहेमाङ्गदो गदाम् 7.032.039c अभिद्रवति रक्षांसि तमांसीव दिवाकरः 7.032.040a बाहुविक्षेपकरणां समुद्यम्य महागदाम् 7.032.040c गारुडं वेगम् आस्थाय आपपातैव सो ऽर्जुनः 7.032.041a तस्य मर्गं समावृत्य विन्ध्यो ऽर्कस्येव पर्वतः 7.032.041c स्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः 7.032.042a ततो ऽस्य मुसलं घोरं लोहबद्धं मदोद्धतः 7.032.042c प्रहस्तः प्रेषयन् क्रुद्धो ररास च यथाम्बुदः 7.032.043a तस्याग्रे मुसलस्याग्निर् अशोकापीडसंनिभः 7.032.043c प्रहस्तकरमुक्तस्य बभूव प्रदहन्न् इव 7.032.044a आधावमानं मुसलं कार्तवीर्यस् तदार्जुनः 7.032.044c निपुणं वञ्चयाम् आस सगदो गजविक्रमः 7.032.045a ततस् तम् अभिदुद्राव प्रहस्तं हैहयाधिपः 7.032.045c भ्रामयाणो गदां गुर्वीं पञ्चबाहुशतोच्छ्रयाम् 7.032.046a तेनाहतो ऽतिवेगेन प्रहस्तो गदया तदा 7.032.046c निपपात स्थितः शैलो वज्रिवज्रहतो यथा 7.032.047a प्रहस्तं पतितं दृष्ट्वा मारीचशुकसाअरणाः 7.032.047c समहोदरधूम्राक्षा अपसृप्ता रणाजिरात् 7.032.048a अपक्रान्तेष्व् अमात्येषु प्रहस्ते च निपातिते 7.032.048c रावणो ऽभ्यद्रवत् तूर्णम् अर्जुनं नृपसत्तमम् 7.032.049a सहस्रबाहोस् तद् युद्धं विंशद्बाहोश् च दारुणम् 7.032.049c नृपराक्षसयोस् तत्र आरब्धं लोमहर्षणम् 7.032.050a सागराव् इव संक्षुब्धौ चलमूलाव् इवाचलौ 7.032.050c तेजोयुक्ताव् इवादित्यौ प्रदहन्ताव् इवानलौ 7.032.051a बलोद्धतौ यथा नागौ वाशितार्थे यथा वृषौ 7.032.051c मेघाव् इव विनर्दन्तौ सिंहाव् इव बलोत्कटौ 7.032.052a रुद्रकालाव् इव क्रुद्धौ तौ तथा राक्षसार्जुनौ 7.032.052c परस्परं गदाभ्यां तौ ताडयाम् आसतुर् भृशम् 7.032.053a वज्रप्रहारान् अचला यथा घोरान् विषेहिरे 7.032.053c गदाप्रहारांस् तद्वत् तौ सहेते नरराक्षसौ 7.032.054a यथाशनिरवेभ्यस् तु जायते वै प्रतिश्रुतिः 7.032.054c तथा ताभ्यां गदापातैर् दिशः सर्वाः प्रतिश्रुताः 7.032.055a अर्जुनस्य गदा सा तु पात्यमानाहितोरसि 7.032.055c काञ्चनाभं नभश् चक्रे विद्युत्सौदामनी यथा 7.032.056a तथैव रावणेनापि पात्यमाना मुहुर् मुहुः 7.032.056c अर्जुनोरसि निर्भाति गदोल्केव महागिरौ 7.032.057a नार्जुनः खेदम् आप्नोति न राक्षसगणेश्वरः 7.032.057c समम् आसीत् तयोर् युद्धं यथा पूर्वं बलीन्द्रयोः 7.032.058a शृङ्गैर् महर्षभौ यद्वद् दन्ताग्रैर् इव कुञ्जरौ 7.032.058c परस्परं विनिघ्नन्तौ नरराक्षससत्तमौ 7.032.059a ततो ऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा 7.032.059c स्तनयोर् अन्तरे मुक्ता रावणस्य महाहवे 7.032.060a वरदानकृतत्राणे सा गदा रावणोरसि 7.032.060c दुर्बलेव यथा सेना द्विधाभूतापतत् क्षितौ 7.032.061a स त्व् अर्जुनप्रमुक्तेन गदापातेन रावणः 7.032.061c अपासर्पद् धनुर्मात्रं निषसाअद च निष्टनन् 7.032.062a स विह्वलं तद् आलक्ष्य दशग्रीवं ततो ऽर्जुनः 7.032.062c सहसा प्रतिजग्राह गरुत्मान् इव पन्नगम् 7.032.063a स तं बाहुसहस्रेण बलाद् गृह्य दशाननम् 7.032.063c बबन्ध बलवान् राजा बलिं नारायणो यथा 7.032.064a बध्यमाने दशग्रीवे सिद्धचारणदेवताः 7.032.064c साध्वीति वादिनः पुष्पैः किरन्त्य् अर्जुनमूर्धनि 7.032.065a व्याघ्रो मृगम् इवादाय सिंहराड् इव दन्तिनम् 7.032.065c ररास हैहयो राजा हर्षाद् अम्बुदवन् मुहुः 7.032.066a प्रहस्तस् तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम् 7.032.066c सह तै राकसैः क्रुद्ध अभिदुद्राव पार्थिवम् 7.032.067a नक्तंचराणां वेगस् तु तेषाम् आपततां बभौ 7.032.067c उद्धृत आतपापाये समुद्राणाम् इवाद्भुतः 7.032.068a मुञ्च मुञ्चेति भाषन्तस् तिष्ठ तिष्ठेति चासकृत् 7.032.068c मुसलानि च शूलानि उत्ससर्जुस् तदार्जुने 7.032.069a अप्राप्तान्य् एव तान्य् आशु असंभ्रान्तस् तदार्जुनः 7.032.069c आयुधान्य् अमरारीणां जग्राह रिपुसूदनः 7.032.070a ततस् तैर् एव रक्षांसि दुर्धरैः प्रवरायुधैः 7.032.070c भित्त्वा विद्रावयाम् आस वायुर् अम्बुधरान् इव 7.032.071a राक्षसांस् त्रासयित्वा तु कार्तवीर्यार्जुनस् तदा 7.032.071c रावणं गृह्य नगरं प्रविवेश सुहृद्वृतः 7.032.072a स कीर्यमाणः कुसुमाक्षतोत्करैर्; द्विजैः सपौरैः पुरुहूतसंनिभः 7.032.072c तदार्जुनः संप्रविवेश तां पुरीं; बलिं निगृह्यैव सहस्रलोचनः 7.033.001a रावणग्रहणं तत् तु वायुग्रहणसंनिभम् 7.033.001c ऋषिः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः 7.033.002a ततः पुत्रसुतस्नेहात् कम्प्यमानो महाधृतिः 7.033.002c माहिष्मतीपतिं द्रष्टुम् आजगाम महान् ऋषिः 7.033.003a स वायुमार्गम् आस्थाय वायुतुल्यगतिर् द्विजः 7.033.003c पुरीं माहिष्मतीं प्राप्तो मनःसंतापविक्रमः 7.033.004a सो ऽमरावतिसंकाशां हृष्टपुष्टजनावृताम् 7.033.004c प्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम् 7.033.005a पादचारम् इवादित्यं निष्पतन्तं सुदुर्दृशम् 7.033.005c ततस् ते प्रत्यभिज्ञाय अर्जुनाय न्यवेदयन् 7.033.006a पुलस्त्य इति तं श्रुत्वा वचनं हैहयाधिपः 7.033.006c शिरस्य् अञ्जलिम् उद्धृत्य प्रत्युद्गच्छद् द्विजोत्तमम् 7.033.007a पुरोहितो ऽस्य गृह्यार्घ्यं मधुपर्कं तथाइव च 7.033.007c पुरस्तात् प्रययौ राज्ञ इन्द्रस्येव बृहस्पतिः 7.033.008a ततस् तम् ऋषिम् आयान्तम् उद्यन्तम् इव भास्करम् 7.033.008c अर्जुनो दृश्य संप्राप्तं ववन्देन्द्र इवेश्वरम् 7.033.009a स तस्य मधुपर्कं च पाद्यम् अर्घ्यं च दापयन् 7.033.009c पुलस्त्यम् आह राजेन्द्रो हर्षगद्गदया गिरा 7.033.010a अद्येयम् अमरावत्या तुल्या माहिष्मती कृता 7.033.010c अद्याहं तु द्विजेन्द्रेन्द्र यस्मात् पश्यामि दुर्दृशम् 7.033.011a अद्य मे कुशलं देव अद्य मे कुलम् उद्धृतम् 7.033.011c यत् ते देवगणैर् वन्द्यौ वन्दे ऽहं चरणाव् इमौ 7.033.012a इदं राज्यम् इमे पुत्रा इमे दारा इमे वयम् 7.033.012c ब्रह्मन् किं कुर्म किं कार्यम् आज्ञापयतु नो भवान् 7.033.013a तं धर्मे ऽग्निषु भृत्येषु शिवं पृष्ट्वाथ पार्थिवम् 7.033.013c पुलस्त्योवाच राजानं हैहयानां तदार्जुनम् 7.033.014a राजेन्द्रामलपद्माक्षपूर्णचन्द्रनिभानन 7.033.014c अतुलं ते बलं येन दशग्रीवस् त्वया जितः 7.033.015a भयाद् यस्यावतिष्ठेतां निष्पन्दौ सागरानिलौ 7.033.015c सो ऽयम् अद्य त्वया बद्धः पौत्रो मे ऽतीवदुर्जयः 7.033.016a तत् पुत्रक यशः स्फीतं नाम विश्रावितं त्वया 7.033.016c मद्वाक्याद् याच्यमानो ऽद्य मुञ्च वत्स दशाननम् 7.033.017a पुलस्त्याज्ञां स गृह्याथ अकिंचनवचो ऽर्जुनः 7.033.017c मुमोच पार्थिवेन्द्रेन्द्रो राक्षसेन्द्रं प्रहृष्टवत् 7.033.018a स तं प्रमुक्त्वा त्रिदशारिम् अर्जुनः; प्रपूज्य दिव्याभरणस्रगम्बरैः 7.033.018c अहिंसाकं सख्यम् उपेत्य साग्निकं; प्रणम्य स ब्रह्मसुतं गृहं ययौ 7.033.019a पुलस्त्येनापि संगम्य राक्षसेन्द्रः प्रतापवान् 7.033.019c परिष्वङ्गकृतातिथ्यो लज्जमानो विसर्जितः 7.033.020a पितामहसुतश् चापि पुलस्त्यो मुनिसत्तमः 7.033.020c मोचयित्वा दशग्रीवं ब्रह्मलोकं जगाम सः 7.033.021a एवं स रावणः प्राप्तः कार्तवीर्यात् तु धर्षणात् 7.033.021c पुलस्त्यवचनाच् चापि पुनर् मोक्षम् अवाप्तवान् 7.033.022a एवं बलिभ्यो बलिनः सन्ति राघवनन्दन 7.033.022c नावज्ञा परतः कार्या य इच्छेच् छ्रेय आत्मनः 7.033.023a ततः स राजा पिशिताशनानां; सहस्रबाहोर् उपलभ्य मैत्रीम् 7.033.023c पुनर् नराणां कदनं चकार; चचार सर्वां पृथिवीं च दर्पात् 7.034.001a अर्जुनेन विमुक्तस् तु रावणो राक्षसाधिपः 7.034.001c चचार पृथिवीं सर्वाम् अनिर्विण्णस् तथा कृतः 7.034.002a राक्षसं वा मनुष्यं वा शृणुते यं बलाधिकम् 7.034.002c रावणस् तं समासाद्य युद्धे ह्वयति दर्पितः 7.034.003a ततः कदा चित् किष्किन्धां नगरीं वालिपालिताम् 7.034.003c गत्वाह्वयति युद्धाय वालिनं हेममालिनम् 7.034.004a ततस् तं वानरामात्यस् तारस् तारापिता प्रभुः 7.034.004c उवाच रावणं वाक्यं युद्धप्रेप्सुम् उपागतम् 7.034.005a राक्षसेन्द्र गतो वाली यस् ते प्रतिबलो भवेत् 7.034.005c नान्यः प्रमुखतः स्थातुं तव शक्तः प्लवंगमः 7.034.006a चतुर्भ्यो ऽपि समुद्रेभ्यः संध्याम् अन्वास्य रावण 7.034.006c इमं मुहूर्तम् आयाति वाली तिष्ठ मुहूर्तकम् 7.034.007a एतान् अस्थिचयान् पश्य य एते शङ्खपाण्डुराः 7.034.007c युद्धार्थिनाम् इमे राजन् वानराधिपतेजसा 7.034.008a यद् वामृतरसः पीतस् त्वया रावणराक्षस 7.034.008c तथा वालिनम् आसाद्य तदन्तं तव जीवितम् 7.034.009a अथ वा त्वरसे मर्तुं गच्छ दक्षिणसागरम् 7.034.009c वालिनं द्रक्ष्यसे तत्र भूमिष्ठम् इव भास्करम् 7.034.010a स तु तारं विनिर्भर्त्स्य रावणो राक्षसेश्वरः 7.034.010c पुष्पकं तत् समारुह्य प्रययौ दक्षिणार्णवम् 7.034.011a तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम् 7.034.011c रावणो वालिनं दृष्ट्वा संध्योपासनतत्परम् 7.034.012a पुष्पकाद् अवरुह्याथ रावणो ऽञ्जनसंनिभः 7.034.012c ग्रहीतुं वालिनं तूर्णं निःशब्दपदम् आद्रवत् 7.034.013a यदृच्छयोन्मीलयता वालिनापि स रावणः 7.034.013c पापाभिप्रायवान् दृष्टश् चकार न च संभ्रमम् 7.034.014a शशम् आलक्ष्य सिंहो वा पन्नगं गरुडो यथा 7.034.014c न चिन्तयति तं वाली रावणं पापनिश्चयम् 7.034.015a जिघृक्षमाणम् अद्यैनं रावणं पापबुद्धिनम् 7.034.015c कक्षावलम्बिनं कृत्वा गमिष्यामि महार्णवान् 7.034.016a द्रक्ष्यन्त्य् अरिं ममाङ्कस्थं स्रंसितोरुकराम्बरम् 7.034.016c लम्बमानं दशग्रीवं गरुडस्येव पन्नगम् 7.034.017a इत्य् एवं मतिम् आस्थाय वाली कर्णम् उपाश्रितः 7.034.017c जपन् वै नैगमान् मन्त्रांस् तस्थौ पर्वतराड् इव 7.034.018a ताव् अन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ 7.034.018c प्रयत्नवन्तौ तत् कर्म ईहतुर् बलदर्पितौ 7.034.019a हस्तग्राह्यं तु तं मत्वा पादशब्देन रावणम् 7.034.019c पराङ्मुखो ऽपि जग्राह वाली सर्पम् इवाण्डजः 7.034.020a ग्रहीतुकामं तं गृह्य रक्षसाम् ईश्वरं हरिः 7.034.020c खम् उत्पपात वेगेन कृत्वा कक्षावलम्बिनम् 7.034.021a स तं पीड्दयमानस् तु वितुदन्तं नखैर् मुहुः 7.034.021c जहार रावणं वाली पवनस् तोयदं यथा 7.034.022a अथ ते राक्षसामात्या ह्रियमाणे दशानने 7.034.022c मुमोक्षयिषवो घोरा रवमाणा ह्य् अभिद्रवन् 7.034.023a अन्वीयमानस् तैर् वाली भ्राजते ऽम्बरमध्यगः 7.034.023c अन्वीयमानो मेघौघैर् अम्बरस्थ इवांशुमान् 7.034.024a ते ऽशक्नुवन्तः संप्राप्तं वालिनं राक्षसोत्तमाः 7.034.024c तस्य बाहूरुवेगेन परिश्रान्तः पतन्ति च 7.034.025a वालिमार्गाद् अपाक्रामन् पर्वतेन्द्रा हि गच्छतः 7.034.026a अपक्षिगणसंपातो वानरेन्द्रो महाजवः 7.034.026c क्रमशः सागरान् सर्वान् संध्याकालम् अवन्दत 7.034.027a सभाज्यमानो भूतैस् तु खेचरैः खेचरो हरिः 7.034.027c पश्चिमं सागरं वाली आजगाम सरावणः 7.034.028a तत्र संध्याम् उपासित्वा स्नात्वा जप्त्वा च वानरः 7.034.028c उत्तरं सागरं प्रायाद् वहमानो दशाननम् 7.034.029a उत्तरे सागरे संध्याम् उपासित्वा दशाननम् 7.034.029c वहमानो ऽगमद् वाली पूर्वम् अम्बुमहानिधिम् 7.034.030a तत्रापि संध्याम् अन्वास्य वासविः स हरीश्वरः 7.034.030c किष्किन्धाभिमुखो गृह्य रावणं पुनर् आगमत् 7.034.031a चतुर्ष्व् अपि समुद्रेषु संध्याम् अन्वास्य वानरः 7.034.031c रावणोद्वहनश्रान्तः किष्किन्धोपवने ऽपतत् 7.034.032a रावणं तु मुमोचाथ स्वकक्षात् कपिसत्तमः 7.034.032c कुतस् त्वम् इति चोवाच प्रहसन् रावणं प्रति 7.034.033a विस्मयं तु महद् गत्वा श्रमलोकनिरीक्षणः 7.034.033c राक्षसेशो हरीशं तम् इदं वचनम् अब्रवीत् 7.034.034a वानरेन्द्र महेन्द्राभ राक्षसेन्द्रो ऽस्मि रावणः 7.034.034c युद्धेप्सुर् अहं संप्राप्तः स चाद्यासादितस् त्वया 7.034.035a अहो बलम् अहो वीर्यम् अहो गम्भीरता च ते 7.034.035c येनाहं पशुवद् गृह्य भ्रामितश् चतुरो ऽर्णवान् 7.034.036a एवम् अश्रान्तवद् वीर शीघ्रम् एव च वानर 7.034.036c मां चैवोद्वहमानस् तु को ऽन्यो वीरः क्रमिष्यति 7.034.037a त्रयाणाम् एव भूतानां गतिर् एषा प्लवंगम 7.034.037c मनोऽनिलसुपर्णानां तव वा नात्र संशयः 7.034.038a सो ऽहं दृष्टबलस् तुभ्यम् इच्छामि हरिपुंगव 7.034.038c त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः 7.034.039a दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम् 7.034.039c सर्वम् एवाविभक्तं नौ भविष्यति हरीश्वर 7.034.040a ततः प्रज्वालयित्वाग्निं ताव् उभौ हरिराक्षसौ 7.034.040c भ्रातृत्वम् उपसंपन्नौ परिष्वज्य परस्परम् 7.034.041a अन्योन्यं लम्बितकरौ ततस् तौ हरिराक्षसौ 7.034.041c किष्किन्धां विशतुर् हृष्टौ सिंहौ गिरिगुहाम् इव 7.034.042a स तत्र मासम् उषितः सुग्रीव इव रावणः 7.034.042c अमात्यैर् आगतैर् नीचस् त्रैलोक्योत्सादनार्थिभिः 7.034.043a एवम् एतत् पुरावृत्तं वालिना रावणः प्रभो 7.034.043c धर्षितश् च कृतश् चापि भ्राता पावकसंनिधौ 7.034.044a बलम् अप्रतिमं राम वालिनो ऽभवद् उत्तमम् 7.034.044c सो ऽपि तया विनिर्दग्धः शलभो वह्निना यथा 7.035.001a अपृच्छत ततो रामो दक्षिणाशालयं मुनिम् 7.035.001c प्राञ्जलिर् विनयोपेत इदम् आह वचो ऽर्थवत् 7.035.002a अतुलं बलम् एताभ्यां वालिनो रावणस्य च 7.035.002c न त्व् एतौ हनुमद्वीर्यैः समाव् इति मतिर् मम 7.035.003a शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् 7.035.003c विक्रमश् च प्रभावश् च हनूमति कृतालयाः 7.035.004a दृष्ट्वोदधिं विषीदन्तीं तदैष कपिवाहिनीम् 7.035.004c समाश्वास्य कपीन् भूयो योजनानां शतं प्लुतः 7.035.005a धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तथा 7.035.005c दृष्ट्वा संभाषिता चापि सीता विश्वासिता तथा 7.035.006a सेनाग्रगा मन्त्रिसुताः किंकरा रावणात्मजः 7.035.006c एते हनुमता तत्र एकेन विनिपातिताः 7.035.007a भूयो बन्धाद् विमुक्तेन संभाषित्वा दशाननम् 7.035.007c लङ्का भस्मीकृता तेन पावकेनेव मेदिनी 7.035.008a न कालस्य न शक्रस्य न विष्णोर् वित्तपस्य च 7.035.008c कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः 7.035.009a एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः 7.035.009c प्राप्तो मया जयश् चैव राज्यं मित्राणि बान्धवाः 7.035.010a हनूमान् यदि मे न स्याद् वानराधिपतेः सखा 7.035.010c प्रवृत्तम् अपि को वेत्तुं जानक्याः शक्तिमान् भवेत् 7.035.011a किमर्थं वाली चैतेन सुग्रीवप्रियकाम्यया 7.035.011c तदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा 7.035.012a न हि वेदितवान् मन्ये हनूमान् आत्मनो बलम् 7.035.012c यद् दृष्टव्ठजीवितेष्टं क्लिश्यन्तं वानराधिपम् 7.035.013a एतन् मे भगवन् सर्वं हनूमति महामुने 7.035.013c विस्तरेण यथातत्त्वं कथयामरपूजित 7.035.014a राघवस्य वचः श्रुत्वा हेतुयुक्तम् ऋषिस् ततः 7.035.014c हनूमतः समक्षं तम् इदं वचनम् अब्रवीत् 7.035.015a सत्यम् एतद् रघुश्रेष्ठ यद् ब्रवीषि हनूमतः 7.035.015c न बले विद्यते तुल्यो न गतौ न मतौ परः 7.035.016a अमोघशापैः शापस् तु दत्तो ऽस्य ऋषिभिः पुरा 7.035.016c न वेदिता बलं येन बली सन्न् अरिमर्दनः 7.035.017a बाल्ये ऽप्य् एतेन यत् कर्म कृतं राम महाबल 7.035.017c तन् न वर्णयितुं शक्यम् अतिबालतयास्य ते 7.035.018a यदि वास्ति त्व् अभिप्रायस् तच् छ्रोतुं तव राघव 7.035.018c समाधाय मतिं राम निशामय वदाम्य् अहम् 7.035.019a सूर्यदत्तवरस्वर्णः सुमेरुर् नाम पर्वतः 7.035.019c यत्र राज्यं प्रशास्त्य् अस्य केषरी नाम वै पिता 7.035.020a तस्य भार्या बभूवेष्टा ह्य् अञ्जनेति परिश्रुता 7.035.020c जनयाम् आस तस्यां वै वायुर् आत्मजम् उत्तमम् 7.035.021a शालिशूकसमाभासं प्रासूतेमं तदाञ्जना 7.035.021c फलान्य् आहर्तुकामा वै निष्क्रान्ता गहने चरा 7.035.022a एष मातुर् वियोगाच् च क्षुधया च भृशार्दितः 7.035.022c रुरोद शिशुर् अत्यर्थं शिशुः शरभराड् इव 7.035.023a ततोद्यन्तं विवस्वन्तं जपा पुष्पोत्करोपमम् 7.035.023c ददृशे फललोभाच् च उत्पपात रविं प्रति 7.035.024a बालार्काभिमुखो बालो बालार्क इव मूर्तिमान् 7.035.024c ग्रहीतुकामो बालार्कं प्लवते ऽम्बरमध्यगः 7.035.025a एतस्मिन् प्लवनाने तु शिशुभावे हनूमति 7.035.025c देवदानवसिद्धानां विस्मयः सुमहान् अभूत् 7.035.026a नाप्य् एवं वेगवान् वायुर् गरुडो न मनस् तथा 7.035.026c यथायं वायुपुत्रस् तु क्रमते ऽम्बरम् उत्तमम् 7.035.027a यदि तावच् छिशोर् अस्य ईदृशौ गतिविक्रमौ 7.035.027c यौवनं बलम् आसाद्य कथं वेगो भविष्यति 7.035.028a तम् अनुप्लवते वायुः प्लवन्तं पुत्रम् आत्मनः 7.035.028c सूर्यदाहभयाद् रक्षंस् तुषारचयशीतलः 7.035.029a बहुयोजनसाहस्रं क्रमत्य् एष ततो ऽम्बरम् 7.035.029c पितुर् बलाच् च बाल्याच् च भास्कराभ्याशम् आगतः 7.035.030a शिशुर् एष त्व् अदोषज्ञ इति मत्वा दिवाकरः 7.035.030c कार्यं चात्र समायत्तम् इत्य् एवं न ददाह सः 7.035.031a यम् एव दिवसं ह्य् एष ग्रहीतुं भास्करं प्लुतः 7.035.031c तम् एव दिवसं राहुर् जिघृक्षति दिवाकरम् 7.035.032a अनेन च परामृष्टो राम सूर्यरथोपति 7.035.032c अपक्रान्तस् ततस् त्रस्तो राहुश् चन्द्रार्कमर्दनः 7.035.033a स इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः 7.035.033c अब्रवीद् भ्रुकुटीं कृत्वा देवं देवगणैर् वृतम् 7.035.034a बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव 7.035.034c किम् इदं तत् त्वया दत्तम् अन्यस्य बलवृत्रहन् 7.035.035a अद्याहं पर्वकाले तु जिघृक्षुः सूर्यम् आगतः 7.035.035c अथान्यो राहुर् आसाद्य जग्राह सहसा रविम् 7.035.036a स राहोर् वचनं श्रुत्वा वासवः संभ्रमान्वितः 7.035.036c उत्पपातासनं हित्वा उद्वहन् काञ्चनस्रजम् 7.035.037a ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् 7.035.037c शृङ्गारकारिणं प्रांषुं स्वर्णघण्टाट्टहासिनम् 7.035.038a इन्द्रः करीन्द्रम् आरुह्य राहुं कृत्वा पुरःसरम् 7.035.038c प्रायाद् यत्राभवत् सूर्यः सहानेन हनूमता 7.035.039a अथातिरभसेनागाद् राहुर् उत्सृज्य वासवम् 7.035.039c अनेन च स वै दृष्ट आधावञ् शैलकूटवत् 7.035.040a ततः सूर्यं समुत्सृज्य राहुम् एवम् अवेक्ष्य च 7.035.040c उत्पपात पुनर् व्योम ग्रहीतुं सिंहिका सुतम् 7.035.041a उत्सृज्यार्कम् इमं राम आधावन्तं प्लवंगमम् 7.035.041c दृष्ट्वा राहुः परावृत्य मुखशेषः पराङ्मुखः 7.035.042a इन्द्रम् आशंसमानस् तु त्रातारं सिंहिकासुतः 7.035.042c इन्द्र इन्द्रेति संत्रासान् मुहुर् मुहुर् अभाषत 7.035.043a राहोर् विक्रोशमानस्य प्राग् एवालक्षितः स्वरः 7.035.043c श्रुत्वेन्द्रोवाच मां भैषीर् अयम् एनं निहन्म्य् अहम् 7.035.044a ऐरावतं ततो दृष्ट्वा महत् तद् इदम् इत्य् अपि 7.035.044c फलं तं हस्तिराजानम् अभिदुद्राव मारुतिः 7.035.045a तदास्य धावतो रूपम् ऐरावतजिघृक्षया 7.035.045c मुहूर्तम् अभवद् घोरम् इन्द्राग्न्योर् इव भास्वरम् 7.035.046a एवम् आधावमानं तु नातिक्रुद्धः शचीपतिः 7.035.046c हस्तान्तेनातिमुक्तेन कुलिशेनाभ्यताडयत् 7.035.047a ततो गिरौ पपातैष इन्द्रवज्राभिताडितः 7.035.047c पतमानस्य चैतस्य वामो हनुर् अभज्यत 7.035.048a तस्मिंस् तु पतिते बाले वज्रताडनविह्वले 7.035.048c चुक्रोधेन्द्राय पवनः प्रजानाम् अशिवाय च 7.035.049a विण्मूत्राशयम् आवृत्य प्रजास्व् अन्तर्गतः प्रभुः 7.035.049c रुरोध सर्वभूतानि यथा वर्षाणि वासवः 7.035.050a वायुप्रकोपाद् भूतानि निरुच्छ्वासानि सर्वतः 7.035.050c संधिभिर् भज्यमानानि काष्ठभूतानि जज्ञिरे 7.035.051a निःस्वधं निर्वषट्कारं निष्क्रियं धर्मवर्जितम् 7.035.051c वायुप्रकोपात् त्रैलोक्यं निरयस्थम् इवाबभौ 7.035.052a ततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः 7.035.052c प्रजापतिं समाधावन्न् असुखार्ताः सुखैषिणः 7.035.053a ऊचुः प्राञ्जलयो देवा दरोदरनिभोदराः 7.035.053c त्वया स्म भगवन् सृष्टाः प्रजानाथ चतुर्विधाः 7.035.054a त्वया दत्तो ऽयम् अस्माकम् आयुषः पवनः पतिः 7.035.054c सो ऽस्मान् प्राणेश्वरो भूत्वा कस्माद् एषो ऽद्य सत्तम 7.035.055a रुरोध दुःखं जनयन्न् अन्तःपुर इव स्त्रियः 7.035.055c तस्मात् त्वां शरणं प्राप्ता वायुनोपहता विभो 7.035.056a वायुसंरोधजं दुःखम् इदं नो नुद शत्रुहन् 7.035.057a एतत् प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः 7.035.057c कारणाद् इति तान् उक्त्वा प्रजाः पुनर् अभाषत 7.035.058a यस्मिन् वः कारणे वायुश् चुक्रोध च रुरोध च 7.035.058c प्रजाः शृणुध्वं तत् सर्वं श्रोतव्यं चात्मनः क्षमम् 7.035.059a पुत्रस् तस्यामरेशेन इन्द्रेणाद्य निपातितः 7.035.059c राहोर् वचनम् आज्ञाय राज्ञा वः कोपितो ऽनिलः 7.035.060a अशरीरः शरीरेषु वायुश् चरति पालयन् 7.035.060c शरीरं हि विना वायुं समतां याति रेणुभिः 7.035.061a वायुः प्राणाः सुखं वायुर् वायुः सर्वम् इदं जगत् 7.035.061c वायुना संपरित्यक्तं न सुखं विन्दते जगत् 7.035.062a अद्यैव च परित्यक्तं वायुना जगद् आयुषा 7.035.062c अद्यैवेमे निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः 7.035.063a तद् यामस् तत्र यत्रास्ते मारुतो रुक्प्रदो हि वः 7.035.063c मा विनाशं गमिष्याम अप्रसाद्यादितेः सुतम् 7.035.064a ततः प्रजाभिः सहितः प्रजापतिः; सदेवगन्धर्वभुजंगगुह्यकः 7.035.064c जगाम तत्रास्यति यत्र मारुतः; सुतं सुरेन्द्राभिहतं प्रगृह्य सः 7.035.065a ततो ऽर्कवैश्वानरकाञ्चनप्रभं; सुतं तदोत्सङ्गगतं सदा गतेः 7.035.065c चतुर्मुखो वीक्ष्य कृपाम् अथाकरोत्; सदेवसिद्धर्षिभुजंगराक्षसः 7.036.001a ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः 7.036.001c शिशुकं तं समादाय उत्तस्थौ धातुर् अग्रतः 7.036.002a चलत्कुण्डलमौलिस्रक्तपनीयविभूषणः 7.036.002c पादयोर् न्यपतद् वायुस् तिस्रो' वस्थाय वेधसे 7.036.003a तं तु वेदविदाद्यस् तु लम्बाभरणशोभिना 7.036.003c वायुम् उत्थाप्य हस्तेन शिशुं तं परिमृष्टवान् 7.036.004a स्पृष्टमात्रस् ततः सो ऽथ सलीलं पद्मजन्मना 7.036.004c जलसिक्तं यथा सस्यं पुनर् जीवितम् आप्तवान् 7.036.005a प्राणवन्तम् इमं दृष्ट्वा प्राणो गन्धवहो मुदा 7.036.005c चचार सर्वभूतेषु संनिरुद्धं यथापुरा 7.036.006a मरुद्रोगविनिर्मुक्ताः प्रजा वै मुदिताभवन् 7.036.006c शीतवातविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः 7.036.007a ततस् त्रियुग्मस् त्रिककुत् त्रिधामा त्रिदशार्चितः 7.036.007c उवाच देवता ब्रह्मा मारुतप्रियकाम्यया 7.036.008a भो महेन्द्राग्निवरुणधनेश्वरमहेश्वराः 7.036.008c जानताम् अपि तत् सर्वं हितं वक्ष्यामि श्रूयताम् 7.036.009a अनेन शिशुना कार्यं कर्तव्यं वो भविष्यति 7.036.009c ददतास्य वरान् सर्वे मारुतस्यास्य तुष्टिदान् 7.036.010a ततः सहस्रनयनः प्रीतिरक्तः शुभाननः 7.036.010c कुशे शयमयीं मालां समुत्क्षिप्येदम् अब्रवीत् 7.036.011a मत्करोत्सृष्टवज्रेण हनुर् अस्य यथा क्षतः 7.036.011c नाम्नैष कपिशार्दूलो भविता हनुमान् इति 7.036.012a अहम् एवास्य दास्यामि परमं वरम् उत्तमम् 7.036.012c अतः प्रभृति वज्रस्य ममावध्यो भविष्यति 7.036.013a मार्ताण्डस् त्व् अब्रवीत् तत्र भगवांस् तिमिरापहः 7.036.013c तेजसो ऽस्य मदीयस्य ददामि शतिकां कलाम् 7.036.014a यदा तु शास्त्राण्य् अध्येतुं शक्तिर् अस्य भविष्यति 7.036.014c तदास्य शास्त्रं दास्यामि येन वाग्मी भविष्यति 7.036.015a वरुणश् च वरं प्रादान् नास्य मृत्युर् भविष्यति 7.036.015c वर्षायुतशतेनापि मत्पाशाद् उदकाद् अपि 7.036.016a यमो ऽपि दण्डावध्यत्वम् अरोगत्वं च नित्यशः 7.036.016c दिशते ऽस्य वरं तुष्ट अविषादं च संयुगे 7.036.017a गदेयं मामिका नैनं संयुगेषु वधिष्यति 7.036.017c इत्य् एवं वरदः प्राह तदा ह्य् एकाक्षिपिङ्गलः 7.036.018a मत्तो मदायुधानां च न वध्यो ऽयं भविष्यति 7.036.018c इत्य् एवं शंकरेणापि दत्तो ऽस्य परमो वरः 7.036.019a सर्वेषां ब्रह्मदण्डानाम् अवध्यो ऽयं भविष्यति 7.036.019c दीर्घाअयुश् च महात्मा च इति ब्रह्माब्रवीद् वचः 7.036.020a विश्वकर्मा तु दृष्ट्वैनं बालसूर्योपमं शिशुम् 7.036.020c शिल्पिना प्रवरः प्राह वरम् अस्य महामतिः 7.036.021a विनिर्मितानि देवानाम् आयुधानीह यानि तु 7.036.021c तेषां संग्रामकाले तु अवध्यो ऽयं भविष्यति 7.036.022a ततः सुराणां तु वरैर् दृष्ट्वा ह्य् एनम् अकंकृतम् 7.036.022c चतुर्मुखस् तुष्टमुखो वायुम् आह जगद्गुरुः 7.036.023a अमित्राणां भयकरो मित्राणाम् अभयंकरः 7.036.023c अजेयो भविता ते ऽत्र पुत्रो मारुतमारुतिः 7.036.024a रावणोत्सादनार्थानि रामप्रीतिकराणि च 7.036.024c रोमहर्षकराण्य् एष कर्ता कर्माणि संयुगे 7.036.025a एवम् उक्त्वा तम् आमन्त्र्य मारुतं ते ऽमरैः सह 7.036.025c यथागतं ययुः सर्वे पितामहपुरोगमाः 7.036.026a सो ऽपि गन्धवहः पुत्रं प्रगृह्य गृहम् आनयत् 7.036.026c अञ्जनायास्तम् आख्याय वरं दत्तं विनिःसृतः 7.036.027a प्राप्य राम वरान् एष वरदानबलान्वितः 7.036.027c बलेनात्मनि संस्थेन सो ऽपूर्यत यथार्णवः 7.036.028a बलेनापूर्यमाणो हि एष वानरपुंगवः 7.036.028c आश्रमेषु महर्षीणाम् अपराध्यति निर्भयः 7.036.029a स्रुग्भाण्डान् अग्निहोत्रं च वल्कलानां च संचयान् 7.036.029c भग्नविच्छिन्नविध्वस्तान् सुशान्तानां करोत्य् अयम् 7.036.030a सर्वेषां ब्रह्मदण्डानाम् अवध्यं ब्रह्मणा कृतम् 7.036.030c जानन्त ऋषयस् तं वै क्षमन्ते तस्य नित्यशः 7.036.031a यदा केषरिणा त्व् एष वायुना साञ्जनेन च 7.036.031c प्रतिषिद्धो ऽपि मर्यादां लङ्घयत्य् एव वानरः 7.036.032a ततो महर्षयः क्रुद्धा भृग्वङ्गिरसवंशजाः 7.036.032c शेपुर् एनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः 7.036.033a बाधसे यत् समाश्रित्य बलम् अस्मान् प्लवंगम 7.036.033c तद् दीर्घकालं वेत्तासि नास्माकं शापमोहितः 7.036.034a ततस् तु हृततेजौजा महर्षिवचनौजसा 7.036.034c एषो श्रमाणि नान्येति मृदुभावगतश् चरन् 7.036.035a अथ ऋक्षरजा नाम वालिसुग्रीवयोः पिता 7.036.035c सर्ववानरराजासीत् तेजसा इव भास्करः 7.036.036a स तु राज्यं चिरं कृत्वा वानराणां हरीश्वरः 7.036.036c ततस् त्वर्क्षरजा नाम कालधर्मेण संगतः 7.036.037a तस्मिन्न् अस्तमिते वाली मन्त्रिभिर् मन्त्रकोविदैः 7.036.037c पित्र्ये पदे कृतो राजा सुग्रीवो वालिनः पदे 7.036.038a सुग्रीवेण समं त्व् अस्य अद्वैधं छिद्रवर्जितम् 7.036.038c अहार्यं सख्यम् अभवद् अनिलस्य यथाग्निना 7.036.039a एष शापवशाद् एव न वेदबलम् आत्मनः 7.036.039c वालिसुग्रीवयोर् वैरं यदा रामसमुत्थितम् 7.036.040a न ह्य् एष राम सुग्रीवो भ्राम्यमाणो ऽपि वालिना 7.036.040c वेदयानो न च ह्य् एष बलम् आत्मनि मारुतिः 7.036.041a पराक्रमोत्साह मतिप्रतापैः; सौशील्यमाधुर्यनयानयैश् च 7.036.041c गाम्भीर्यचातुर्यसुवीर्यधैर्यैर्; हनूमतः को ऽप्य् अधिको ऽस्ति लोके 7.036.042a असौ पुरा व्याकरणं ग्रहीष्यन्; सूर्योन्मुखः पृष्ठगमः कपीन्द्रः 7.036.042c उद्यद्गिरेर् अस्तगिरिं जगाम; ग्रन्थं महद् धारयद् अप्रमेयः 7.036.043a प्रवीविविक्षोर् इव सागरस्य; लोकान् दिधक्षोर् इव पावकस्य 7.036.043c लोकक्षयेष्व् एव यथान्तकस्य; हनूमतः स्थास्यति कः पुरस्तात् 7.036.044a एषो ऽपि चान्ये च महाकपीन्द्राः; सुग्रीवमैन्दद्विविदाः सनीलाः 7.036.044c सतारतारेयनलाः सरम्भास्; त्वत्कारणाद् राम सुरैर् हि सृष्टाः 7.036.045a तद् एतत् कथितं सर्वं यन् मां त्वं परिपृच्छसि 7.036.045c हनूमतो बालभावे कर्मैतत् कथितं मया 7.036.046a दृष्टः संभाषितश् चासि राम गच्छमहे वयम् 7.036.046c एवम् उक्त्वा गताः सर्वे ऋषयस् ते यथागतम् 7.037.001a विमृश्य च ततो रामो वयस्यम् अकुतोभयम् 7.037.001c प्रतर्दनं काशिपतिं परिष्वज्येदम् अब्रवीत् 7.037.002a दर्शिता भवता प्रीतिर् दर्शितं सौहृदं परम् 7.037.002c उद्योगश् च कृतो राजन् भरतेन त्वया सह 7.037.003a तद् भवान् अद्य काशेयीं पुरीं वाराणसीं व्रज 7.037.003c रमणीयां त्वया गुप्तां सुप्राकारां सुतोरणाम् 7.037.004a एतावद् उक्त्वा उत्थाय काकुत्स्थः परमासनात् 7.037.004c पर्यष्वजत धर्मात्मा निरन्तरम् उरोगतम् 7.037.005a विसृज्य तं वयस्यं स स्वागतान् पृथिवीपतीन् 7.037.005c प्रहसन् राघवो वाक्यम् उवाच मधुराक्षरम् 7.037.006a भवतां प्रीतिर् अव्यग्रा तेजसा परिरक्षिता 7.037.006c धर्मश् च नियतो नित्यं सत्यं च भवतां सदा 7.037.007a युष्माकं च प्रभावेन तेजसा च महात्मनाम् 7.037.007c हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधिपः 7.037.008a हेतुमात्रम् अहं तत्र भवतां तेजसां हतः 7.037.008c रावणः सगणो युद्धे सपुत्रः सहबान्धवः 7.037.009a भवन्तश् च समानीता भरतेन महात्मना 7.037.009c श्रुत्वा जनकराजस्य कानने तनयां हृताम् 7.037.010a उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम् 7.037.010c कालो ह्य् अतीतः सुमहान् गमने रोचतां मतिः 7.037.011a प्रत्यूचुस् तं च राजानो हर्षेण महतान्विताः 7.037.011c दिष्ट्या त्वं विजयी राम राज्यं चापि प्रतिष्ठितम् 7.037.012a दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितः 7.037.012c एष नः परमः काम एषा नः कीर्तिर् उत्तमा 7.037.013a यत् त्वां विजयिनं राम पश्यामो हतशात्रवम् 7.037.013c उपपन्नं च काकुत्स्थ यत् त्वम् अस्मान् प्रशंससि 7.037.014a प्रशंसार्हा हि जानन्ति प्रशंसां वक्तुम् ईदृशीम् 7.037.014c आपृच्छामो गमिष्यामो हृदिस्थो नः सदा भवान् 7.037.015a भवेच् च ते महाराज प्रीतिर् अस्मासु नित्यदा 7.038.001a ते प्रयाता महात्मानः पार्थिवाः सर्वतो दिशम् 7.038.001c कम्पयन्तो महीं वीराः स्वपुराणि प्रहृष्टवत् 7.038.002a अक्षौहिणी सहस्रैस् ते समवेतास् त्व् अनेकशः 7.038.002c हृष्टाः प्रतिगताः सर्वे राघवार्थे समागताः 7.038.003a ऊचुश् चैव महीपाला बलदर्पसमन्विताः 7.038.003c न नाम रावणं युद्धे पश्यामः पुरतः स्थितम् 7.038.004a भरतेन वयं पश्चात् समानीता निरर्थकम् 7.038.004c हता हि राक्षसास् तत्र पार्थिवैः स्युर् न संशयः 7.038.005a रामस्य बाहुवीर्येण पालिता लक्ष्मणस्य च 7.038.005c सुखं पारे समुद्रस्य युध्येम विगतज्वराः 7.038.006a एताश् चान्याश् च राजानः कथास् तत्र सहस्रशः 7.038.006c कथयन्तः स्वराष्ट्राणि विविशुस् ते महारथाः 7.038.007a यथापुराणि ते गत्वा रत्नानि विविधानि च 7.038.007c रामाय प्रियकामार्थम् उपहारान् नृपा ददुः 7.038.008a अश्वान् रत्नानि वस्त्राणि हस्तिनश् च मदोत्कटान् 7.038.008c चन्दनानि च दिव्यानि दिव्यान्य् आभरणानि च 7.038.009a भरतो लक्ष्मणश् चैव शत्रुघ्नश् च महारथः 7.038.009c आदाय तानि रत्नानि अयोध्याम् अगमन् पुनः 7.038.010a आगताश् च पुरीं रम्याम् अयोध्यां पुरुषर्षभाः 7.038.010c ददुः सर्वाणि रत्नानि राघवाय महात्मने 7.038.011a प्रतिगृह्य च तत् सर्वं प्रीतियुक्तः स राघवः 7.038.011c सर्वाणि तानि प्रददौ सुग्रीवाय महात्मने 7.038.012a विभीषणाय च ददौ ये चान्ये ऋक्षवानराः 7.038.012c हनूमत्प्रमुखा वीरा राक्षसाश् च महाबलाः 7.038.013a ते सर्वे हृष्टमनसो रामदत्तानि तान्य् अथ 7.038.013c शिरोभिर् धारयाम् आसुर् बाहुभिश् च महाबलाः 7.038.014a पपुश् चैव सुगन्धीनि मधूनि विविधानि च 7.038.014c मांसानि च सुमृष्टानि फलान्य् आस्वादयन्ति च 7.038.015a एवं तेषां निवसतां मासः साग्रो गतस् तदा 7.038.015c मुहूर्तम् इव तत् सर्वं रामभक्त्या समर्थयन् 7.038.016a रेमे रामः स तैः सार्धं वानरैः कामरूपिभिः 7.038.016c राजभिश् च महावीर्यै राक्षसैश् च महाबलैः 7.038.017a एवं तेषां ययौ मासो द्वितीयः शैशिरः सुखम् 7.038.017c वानराणां प्रहृष्टानां राक्षसानां च सर्वशः 7.039.001a तथा स्म तेषां वसताम् ऋक्षवानररक्षसाम् 7.039.001c राघवस् तु महातेजाः सुग्रीवम् इदम् अब्रवीत् 7.039.002a गम्यतां सौम्य किष्किन्धां दुराधर्षं सुरासुरैः 7.039.002c पालयस्व सहामात्यै राज्यं निहतकण्टकम् 7.039.003a अङ्गदं च महाबाहो प्रीत्या परमयान्वितः 7.039.003c पश्य त्वं हनुमन्तं च नलं च सुमहाबलम् 7.039.004a सुषेणं श्वशुरं शूरं तारं च बलिनां वरम् 7.039.004c कुमुदं चैव दुर्धर्षं नीलं च सुमहाबलम् 7.039.005a वीरं शतबलिं चैव मैन्दं द्विविदम् एव च 7.039.005c गजं गवाक्षं गवयं शरभं च महाबलम् 7.039.006a ऋक्षराजं च दुर्धर्षं जाम्बवन्तं महाबलम् 7.039.006c पश्य प्रीतिसमायुक्तो गन्धमादनम् एव च 7.039.007a ये चान्ये सुमहात्मानो मदर्थे त्यक्तजीविताः 7.039.007c पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः 7.039.008a एवम् उक्त्वा च सुग्रीवं प्रशस्य च पुनः पुनः 7.039.008c विभीषणम् अथोवाच रामो मधुरया गिरा 7.039.009a तङ्कां प्रशाधि धर्मेण संमतो ह्य् असि पार्थिव 7.039.009c पुरस्य राक्षसानां च भ्रातुर् वैश्वरणस्य च 7.039.010a मा च बुद्धिम् अधर्मे त्वं कुर्या राजन् कथं चन 7.039.010c बुद्धिमन्तो हि राजानो ध्रुवम् अश्नन्ति मेदिनीम् 7.039.011a अहं च नित्यशो राजन् सुग्रीवसहितस् त्वया 7.039.011c स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः 7.039.012a रामस्य भाषितं श्रुत्वा ऋष्कवानरराक्षसाः 7.039.012c साधु साध्व् इति काकुत्स्थं प्रशशंसुः पुनः पुनः 7.039.013a तव बुद्धिर् महाबाहो वीर्यम् अद्भुतम् एव च 7.039.013c माधुर्यं परमं राम स्वयम्भोर् इव नित्यदा 7.039.014a तेषाम् एवं ब्रुवाणानां वानराणां च रक्षसाम् 7.039.014c हनूमत्प्रणतो भूत्वा राघवं वाक्यम् अब्रवीत् 7.039.015a स्नेहो मे परमो राजंस् त्वयि नित्यं प्रतिष्ठितः 7.039.015c भक्तिश् च नियता वीर भावो नान्यत्र गच्छति 7.039.016a यावद् रामकथां वीर श्रोष्ये ऽहं पृथिवीतले 7.039.016c तावच् छरीरे वत्स्यन्तु मम प्राणा न संशयः 7.039.017a एवं ब्रुवाणं राजेन्द्रो हनूमन्तम् अथासनात् 7.039.017c उत्थाय च परिष्वज्य वाक्यम् एतद् उवाच ह 7.039.018a एवम् एतत् कपिश्रेष्ठ भविता नात्र संशयः 7.039.018c लोका हि यावत् स्थास्यन्ति तावत् स्थास्यति मे कथा 7.039.019a चरिष्यति कथा यावल् लोकान् एषा हि मामिका 7.039.019c तावच् छरीरे वत्स्यन्ति प्राणास् तव न संशयः 7.039.020a ततो ऽस्य हारं चन्द्राभं मुच्य कण्ठात् स राघवः 7.039.020c वैदूर्यतरलं स्नेहाद् आबबन्धे हनूमति 7.039.021a तेनोरसि निबद्धेन हारेण स महाकपिः 7.039.021c रराज हेमशैलेन्द्रश् चन्द्रेणाक्रान्तमस्तकः 7.039.022a श्रुत्वा तु राघवस्यैतद् उत्थायोत्थाय वानराः 7.039.022c प्रणम्य शिरसा पादौ प्रजग्मुस् ते महाबलाः 7.039.023a सुग्रीवश् चैव रामेण परिष्वक्तो महाभुजः 7.039.023c विभीषणश् च धर्मात्मा निरन्तरम् उरोगतः 7.039.024a सर्वे च ते बाष्पगलाः साश्रुनेत्रा विचेतसः 7.039.024c संमूढा इव दुःखेन त्यजन्ते राघवं तदा 7.040.001a विसृज्य च महाबाहुर् ऋक्षवानरराक्षसान् 7.040.001c भ्रातृभिः सहितो रामः प्रमुमोद सुखी सुखम् 7.040.002a अथापराह्णसमये भ्रातृभिः सह राघवः 7.040.002c शुश्राव मधुरां वाणीम् अन्तरिक्षात् प्रभाषिताम् 7.040.003a सौम्य राम निरीक्षस्व सौम्येन वदनेन माम् 7.040.003c कैलासशिखरात् प्राप्तं विद्धि मां पुष्करं प्रभो 7.040.004a तव शासनम् आज्ञाय गतो ऽस्मि धनदं प्रति 7.040.004c उपस्थातुं नरश्रेष्ठ स च मां प्रत्यभाषत 7.040.005a निर्जितस् त्वं नरेन्द्रेण राघवेण महात्मना 7.040.005c निहत्य युधि दुर्धर्षं रावणं राक्षसाधिपम् 7.040.006a ममापि परमा प्रीतिर् हते तस्मिन् दुरात्मनि 7.040.006c रावणे सगणे सौम्य सपुत्रामात्यबान्धवे 7.040.007a स त्वं रामेण लङ्कायां निर्जितः परमात्मना 7.040.007c वह सौम्य तम् एव त्वम् अहम् आज्ञापयामि ते 7.040.008a एष मे परमः कामो यत् त्वं राघवनन्दनम् 7.040.008c वहेर् लोकस्य संयानं गच्छस्व विगतज्वरः 7.040.009a तच्छासनम् अहं ज्ञात्वा धनदस्य महात्मनः 7.040.009c त्वत्सकाशं पुनः प्राप्तः स एवं प्रतिगृह्ण माम् 7.040.010a बाढम् इत्य् एव काकुत्स्थः पुष्पकं समपूजयत् 7.040.010c लाजाक्षतैश् च पुष्पैश् च गन्धैश् च सुसुगन्धिभिः 7.040.011a गम्यतां च यथाकामम् आगच्छेस् त्वं यदा स्मरे 7.040.011c एवम् अस्त्व् इति रामेण विसृष्टः पुष्पकः पुनः 7.040.011e अभिप्रेतां दिशं प्रायात् पुष्पकः पुष्पभूषितः 7.040.012a एवम् अन्तर्हिते तस्मिन् पुष्पके विविधात्मनि 7.040.012c भरतः प्राञ्जलिर् वाक्यम् उवाच रघुनन्दनम् 7.040.013a अत्यद्भुतानि दृश्यन्ते त्वयि राज्यं प्रशासति 7.040.013c अमानुषाणां सत्त्वानां व्याहृतानि मुहुर् मुहुः 7.040.014a अनामयाच् च मर्त्यानां साग्रो मासो गतो ह्य् अयम् 7.040.014c जीर्णानाम् अपि सत्त्वानां मृत्युर् नायाति राघव 7.040.015a पुत्रान् नार्यः प्रसूयन्ते वपुष्मन्तश् च मानवाः 7.040.015c हर्षश् चाभ्यधिको राजञ् जनस्य पुरवासिनः 7.040.016a काले च वासवो वर्षं पातयत्य् अमृतोपमम् 7.040.016c वायवश् चापि वायन्ते स्पर्शवन्तः सुखप्रदाः 7.040.017a ईदृशो नश् चिरं राजा भवत्व् इति नरेश्वर 7.040.017c कथयन्ति पुरे पौरा जना जनपदेषु च 7.040.018a एता वाचः सुमधुरा भरतेन समीरिताः 7.040.018c श्रुत्वा रामो मुदा युक्तः प्रमुमोद सुखी सुखम् 7.041.001a स विसृज्य ततो रामः पुष्पकं हेमभूषितम् 7.041.001c प्रविवेश महाबाहुर् अशोकवनिकां तदा 7.041.002a चन्दनागरु चूतैश् च तुङ्ग कालेयकैर् अपि 7.041.002c देवदारुवनैश् चापि समन्ताद् उपशोभिताम् 7.041.003a प्रियङ्गुभिः कदम्बैश् च तथा कुरबकैर् अपि 7.041.003c जम्बूभिः पाटलीभिश् च कोविदारैश् च संवृताम् 7.041.004a सर्वदा कुसुमै रम्यैः फलवद्भिर् मनोरमैः 7.041.004c चारुपल्लवपुष्पाढ्यैर् मत्तभ्रमरसंकुलैः 7.041.005a कोकिलैर् भृङ्गराजैश् च नानावर्णैश् च पक्षिभिः 7.041.005c शोभितां शतशश् चित्रैश् चूतवृक्षावतंसकैः 7.041.006a शातकुम्भनिभाः के चित् के चिद् अग्निशिखोपमाः 7.041.006c नीलाञ्जननिभाश् चान्ये भान्ति तत्र स्म पादपाः 7.041.007a दीर्घिका विविधाकाराः पूर्णाः परमवारिणा 7.041.007c महार्हमणिसोपानस्फटिकान्तरकुट्टिमाः 7.041.008a फुल्लपद्मोत्पलवनाश् चक्रवाकोपशोभिताः 7.041.008c प्राकारैर् विविधाकारैः शोभिताश् च शिलातलैः 7.041.009a तत्र तत्र वनोद्देशे वैदूर्यमणिसंनिभैः 7.041.009c शाद्वलैः परमोपेताः पुष्पितद्रुमसंयुताः 7.041.010a नन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा 7.041.010c तथारूपं हि रामस्य काननं तन् निवेशितम् 7.041.011a बह्वासनगृहोपेतां लतागृहसमावृताम् 7.041.011c अशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः 7.041.012a आसने तु शुभाकारे पुष्पस्तबकभूषिते 7.041.012c कुथास्तरणसंवीते रामः संनिषसाद ह 7.041.013a सीतां संगृह्य बाहुभ्यां मधुमैरेयम् उत्तमम् 7.041.013c पाययाम् आस काकुत्स्थः शचीम् इन्द्रो यथामृतम् 7.041.014a मांसानि च विचित्राणि फलानि विविधानि च 7.041.014c रामस्याभ्यवहारार्थं किंकरास् तूर्णम् आहरन् 7.041.015a उपनृत्यन्ति राजानं नृत्यगीतविशारदाः 7.041.015c बालाश् च रूपवत्यश् च स्त्रियः पानवशं गताः 7.041.016a एवं रामो मुदा युक्ता सीतां सुरुचिराननाम् 7.041.016c रमयाम् आस वैदेहीम् अहन्य् अहनि देववत् 7.041.017a तथा तु रममाणस्य तस्यैवं शिशिरः शुभः 7.041.017c अत्यक्रामन् नरेन्द्रस्य राघवस्य महात्मनः 7.041.018a पूर्वाह्णे पौरकृत्यानि कृत्वा धर्मेण धर्मवित् 7.041.018c शेषं दिवसभागार्धम् अन्तःपुरगतो ऽभवत् 7.041.019a सीता च देवकार्याणि कृत्वा पौर्वाह्णिकानि तु 7.041.019c श्वश्रूणाम् अविशेषेण सर्वासां प्राञ्जलिः स्थिता 7.041.020a ततो रामम् उपागच्छद् विचित्रबहुभूषणा 7.041.020c त्रिविष्टपे सहस्राक्षम् उपविष्टं यथा शची 7.041.021a दृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम् 7.041.021c प्रहर्षम् अतुलं लेभे साधु साध्व् इति चाब्रवीत् 7.041.022a अपत्यलाभो वैदेहि ममायं समुपस्थितः 7.041.022c किम् इच्छसि हि तद् ब्रूहि कः कामः क्रियतां तव 7.041.023a प्रहसन्ती तु वैदेही रामं वाक्यम् अथाब्रवीत् 7.041.023c तपोवनानि पुण्यानि द्रष्टुम् इच्छामि राघव 7.041.024a गङ्गातीरे निविष्टानि ऋषीणां पुण्यकर्मणाम् 7.041.024c फलमूलाशिनां वीर पादमूलेषु वर्तितुम् 7.041.025a एष मे परमः कामो यन् मूलफलभोजिषु 7.041.025c अप्य् एकरात्रं काकुत्स्थ वसेयं पुण्यशालिषु 7.041.026a तथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा 7.041.026c विस्रब्धा भव वैदेहि श्वो गमिष्यस्य् असंशयम् 7.041.027a एवम् उक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम् 7.041.027c मध्यकक्षान्तरं रामो निर्जगाम सुहृद्वृतः 7.042.001a तत्रोपविष्टं राजानम् उपासन्ते विचक्षणाः 7.042.001c कथानां बहुरूपाणां हास्य काराः समन्ततः 7.042.002a विजयो मधुमत्तश् च काश्यपः पिङ्गलः कुशः 7.042.002c सुराजिः कालियो भद्रो दन्तवक्रः समागधः 7.042.003a एते कथा बहुविधा परिहाससमन्विताः 7.042.003c कथयन्ति स्म संहृष्टा राघवस्य महात्मनः 7.042.004a ततः कथायां कस्यां चिद् राघवः समभाषत 7.042.004c काः कथा नगरे भद्र वर्तन्ते विषयेषु च 7.042.005a माम् आश्रितानि कान्य् आहुः पौरजानपदा जनाः 7.042.005c किं च सीतां समाश्रित्य भरतं किं नु लक्ष्मणम् 7.042.006a किं नु शत्रुघ्नम् आश्रित्य कैकेयीं मातरं च मे 7.042.006c वक्तव्यतां च राजानो नवे राज्ये व्रजन्ति हि 7.042.007a एवम् उक्ते तु रामेण भद्रः प्राञ्जलिर् अब्रवीत् 7.042.007c स्थिताः कथाः शुभा राजन् वर्तन्ते पुरवासिनाम् 7.042.008a अयं तु विजयः सौम्य दशग्रीववधाश्रितः 7.042.008c भूयिष्ठं स्वपुरे पौरैः कथ्यते पुरुषर्षभ 7.042.009a एवम् उक्तस् तु भद्रेण राघवो वाक्यम् अब्रवीत् 7.042.009c कथयस्व यथा तथ्यं सर्वं निरवशेषतः 7.042.010a शुभाशुभानि वाक्यानि यान्य् आहुः पुरवासिनः 7.042.010c श्रुत्वेदानीं शुभं कुर्यां न कुर्याम् अशुभानि च 7.042.011a कथयस्व च विस्रब्धो निर्भयो विगतज्वरः 7.042.011c कथयन्ते यथा पौरा जना जनपदेषु च 7.042.012a राघवेणैवम् उक्तस् तु भद्रः सुरुचिरं वचः 7.042.012c प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः 7.042.013a शृणु राजन् यथा पौराः कथयन्ति शुभाशुभम् 7.042.013c चत्वरापणरथ्यासु वनेषूपवनेषु च 7.042.014a दुष्करं कृतवान् रामः समुद्रे सेतुबन्धनम् 7.042.014c अकृतं पूर्वकैः कैश् चिद् देवैर् अपि सदानवैः 7.042.015a रावणश् च दुराधर्षो हतः सबलवाहनः 7.042.015c वानराश् च वशं नीता ऋष्काश् च सह राक्षसैः 7.042.016a हत्वा च रावणं युद्धे सीताम् आहृत्य राघवः 7.042.016c अमर्षं पृष्ठतः कृत्वा स्ववेश्म पुनर् आनयत् 7.042.017a कीदृशं हृदये तस्य सीतासंभोगजं सुखम् 7.042.017c अङ्कम् आरोप्य हि पुरा रावणेन बलाद् धृताम् 7.042.018a लङ्काम् अपि पुनर् नीताम् अशोकवनिकां गताम् 7.042.018c रक्षसां वशम् आपन्नां कथं रामो न कुत्सते 7.042.019a अस्माकम् अपि दारेषु सहनीयं भविष्यति 7.042.019c यथा हि कुरुते राजा प्रजा तम् अनुवर्तते 7.042.020a एवं बहुविधा वाचो वदन्ति पुरवासिनः 7.042.020c नगरेषु च सर्वेषु राजञ् जनपदेषु च 7.042.021a तस्यैतद् भाषितं श्रुत्वा राघवः परमार्तवत् 7.042.021c उवाच सर्वान् सुहृदः कथम् एतन् निवेद्यताम् 7.042.022a सर्वे तु शिरसा भूमाव् अभिवाद्य प्रणम्य च 7.042.022c प्रत्यूचू राघवं दीनम् एवम् एतन् न संशयः 7.042.023a श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम् 7.042.023c विसर्जयाम् आस तदा सर्वांस् tठशत्रुतापनः 7.043.001a विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः 7.043.001c समीपे द्वाःस्थम् आसीनम् इदं वचनम् अब्रवीत् 7.043.002a शीघ्रम् आनय सौमित्रिं लक्ष्मणं शुभलक्षणम् 7.043.002c भरतं च महाबाहुं शत्रुघ्नं चापराजितम् 7.043.003a रामस्य भाषितं श्रुत्वा द्वाःस्थो मूर्ध्नि कृताञ्जलिः 7.043.003c लक्ष्मणस्य गृहं गत्व प्रविवेशानिवारितः 7.043.004a उवाच च तदा वाक्यं वर्धयित्वा कृताञ्जलिः 7.043.004c द्रष्टुम् इच्छसि राजा त्वां गम्यतां तत्र माचिरम् 7.043.005a बाढम् इत्य् एव सौमित्रिः श्रुत्वा राघव शासनम् 7.043.005c प्राद्रवद् रथम् आरुह्य राघवस्य निवेशनम् 7.043.006a प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतम् अन्तिकात् 7.043.006c उवाच प्राञ्जलिर् वाक्यं राजा त्वां द्रष्टुम् इच्छति 7.043.007a भरतस् तु वचः श्रुत्वा द्वाःस्थाद् रामसमीरितम् 7.043.007c उत्पपातासनात् तूर्णं पद्भ्याम् एव ततो ऽगमत् 7.043.008a दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः 7.043.008c शत्रुघ्नभवनं गत्वा ततो वाक्यं जगाद ह 7.043.009a एह्य् आगच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुम् इच्छति 7.043.009c गतो हि लक्ष्मणः पूर्वं भरतश् च महायशाः 7.043.010a श्रुत्वा तु वचनं तस्य शत्रुघ्नो रामशासनम् 7.043.010c शिरसा वन्द्य धरणीं प्रययौ यत्र राघवः 7.043.011a कुमारान् आगत्ठश्रुत्वा चिन्ताव्याकुलितेन्द्रियः 7.043.011c अवाक्शिरा दीनमना द्वाःस्थं वचनम् अब्रवीत् 7.043.012a प्रवेशय कुमारांस् त्वं मत्समीपं त्वरान्वितः 7.043.012c एतेषु जीवितं मह्यम् एते प्राणा बहिश्चराः 7.043.013a आज्ञप्तास् तु नरेन्द्रेण कुमाराः शुक्लवाससः 7.043.013c प्रह्वाः प्राञ्जलयो भूत्वा विविशुस् ते समाहिताः 7.043.014a ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा 7.043.014c संध्यागतम् इवादित्यं प्रभया परिवर्जितम् 7.043.015a बाष्पपूर्णे च नयने दृष्ट्व रामस्य धीमतः 7.043.015c हतशोभां यथा पद्मं मुखं वीक्ष्य च तस्य ते 7.043.016a ततो ऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः 7.043.016c तस्थुः समाहिताः सर्वे रामश् चाश्रूण्य् अवर्तयत् 7.043.017a तान् परिष्वज्य बाहुभ्याम् उत्थाप्य च महाभुजः 7.043.017c आसनेष्व् आध्वम् इत्य् उक्त्वा ततो वाक्यं जगाद ह 7.043.018a भवन्तो मम सर्वस्वं भवन्तो मम जीवितम् 7.043.018c भवद्भिश् च कृतं राज्यं पालयामि नरेश्वराः 7.043.019a भवन्तः कृतशास्त्रार्था बुद्धौ च परिनिष्ठिताः 7.043.019c संभूय च मदर्थो ऽयम् अन्वेष्टव्यो नरेश्वराः 7.044.001a तेषां समुपविष्टानां सर्वेषां दीनचेतसाम् 7.044.001c उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता 7.044.002a सर्वे शृणुत भद्रं वो मा कुरुध्वं मनो ऽन्यथा 7.044.002c पौराणां मम सीतायां यादृशी वर्तते कथा 7.044.003a पौरापवादः सुमहांस् तथा जनपदस्य च 7.044.003c वर्तते मयि बीभत्सः स मे मर्माणि कृन्तति 7.044.004a अहं किल कुले जत इक्ष्वाकूणां महात्मनाम् 7.044.004c सीतां पापसमाचाराम् आनयेयं कथं पुरे 7.044.005a जानासि हि यथा सौम्य दण्डके विजने वने 7.044.005c रावणेन हृता सीता स च विध्वंसितो मया 7.044.006a प्रत्यक्षं तव सौमित्रे देवनां हव्यवाहनः 7.044.006c अपापां मैथिलीम् आह वायुश् चाकाशगोचरः 7.044.007a चन्द्रादित्यौ च शंसेते सुराणां संनिधौ पुरा 7.044.007c ऋषीणां चैव सर्वेषाम् अपापां जनकात्मजाम् 7.044.008a एवं शुद्ध समाचारा देवगन्धर्वसंनिधौ 7.044.008c लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता 7.044.009a अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम् 7.044.009c ततो गृहीत्वा वैदेहीम् अयोध्याम् अहम् आगतः 7.044.010a अयं तु मे महान् वादः शोकश् च हृदि वर्तते 7.044.010c पौरापवादः सुमहांस् तथा जनपदस्य च 7.044.011a अकीर्तिर् यस्य गीयेत लोके भूतस्य कस्य चित् 7.044.011c पतत्य् एवाधमांल् लोकान् यावच् छब्दः स कीर्त्यते 7.044.012a अकीर्तिर् निन्द्यते दैवैः कीर्तिर् देवेषु पूज्यते 7.044.012c कीर्त्यर्थं च समारम्भः सर्व एव महात्मनाम् 7.044.013a अप्य् अहं जीवितं जह्यां युष्मान् वा पुरुषर्षभाः 7.044.013c अपवादभयाद् भीताः किं पुनर् जनकात्मजाम् 7.044.014a तस्माद् भवन्तः पश्यन्तु पतितं शोकसागरे 7.044.014c न हि पश्याम्य् अहं भूयः किं चिद् दुःखम् अतो ऽधिकम् 7.044.015a श्वस् त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम् 7.044.015c आरुह्य सीताम् आरोप्य विषयान्ते समुत्सृज 7.044.016a गङ्गायास् तु परे पारे वाल्मीकेः सुमहात्मनः 7.044.016c आश्रमो दिव्यसंकाशस् तमसातीरम् आश्रितः 7.044.017a तत्रैनां विजने कक्षे विसृज्य रघुनन्दन 7.044.017c शीघ्रम् आगच्छ सौमित्रे कुरुष्व वचनं मम 7.044.018a न चास्मि प्रतिवक्तव्यः सीतां प्रति कथं चन 7.044.018c अप्रीतिः परमा मह्यं भवेत् तु प्रतिवारिते 7.044.019a शापिताश् च मया यूयं भुजाभ्यां जीवितेन च 7.044.019c ये मां वाक्यान्तरे ब्रूयुर् अनुनेतुं कथं चन 7.044.020a मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः 7.044.020c इतो ऽद्य नीयतां सीता कुरुष्व वचनं मम 7.044.021a पूर्वम् उक्तो ऽहम् अनया गङ्गातीरे महाश्रमान् 7.044.021c पश्येयम् इति तस्याश् च कामः संवर्त्यताम् अयम् 7.044.022a एवम् उक्त्वा तु काकुत्स्थो बाष्पेण पिहितेक्षणः 7.044.022c प्रविवेश स धर्मात्मा भ्रातृभिः परिवारितः 7.045.001a ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः 7.045.001c सुमन्त्रम् अब्रवीद् वाक्यं मुखेन परिशुष्यता 7.045.002a सारथे तुरग्ठशीघ्रं योजयस्व रथोत्तमे 7.045.002c स्वास्तीर्णं राजभवनात् सीतायाश् चासनं शुभम् 7.045.003a सीता हि राजभवनाद् आश्रमं पुण्यकर्मणाम् 7.045.003c मया नेता महर्षीणां शीघ्रम् आनीयतां रथः 7.045.004a सुमन्त्रस् तु तथेत्य् उक्त्वा युक्तं परमवाजिभिः 7.045.004c रथं सुरुचिरप्रख्यं स्वास्तीर्णं सुखशय्यया 7.045.005a आदायोवाच सौमित्रिं मित्राणां हर्षवर्धनम् 7.045.005c रथो ऽयं समनुप्राप्तो यत् कार्यं क्रियतां प्रभो 7.045.006a एवम् उक्तः सुमन्त्रेण राजवेश्म स लक्ष्मणः 7.045.006c प्रविश्य सीताम् आसाद्य व्याजहार नरर्षभः 7.045.007a गङ्गातीरे मया देवि मुनीनाम् आश्रमे शुभे 7.045.007c शीघ्रं गत्वोपनेयासि शासनात् पार्थिवस्य नः 7.045.008a एवम् उक्ता तु वैदेही लक्ष्मणेन महात्मना 7.045.008c प्रहर्षम् अतुलं लेभे गमनं चाभ्यरोचयत् 7.045.009a वासांसि च महार्हाणि रत्नानि विविधानि च 7.045.009c गृहीत्वा तानि वैदेही गमनायोपचक्रमे 7.045.010a इमानि मुनिपत्नीनां दास्याम्य् आभरणान्य् अहम् 7.045.010c सौमित्रिस् तु तथेत्य् उक्त्वा रथम् आरोप्य मैथिलीम् 7.045.010e प्रययौ शीघ्रतुरगो रामस्याज्ञाम् अनुस्मरन् 7.045.011a अब्रवीच् च तदा सीता लक्ष्मणं लक्ष्मिवर्धनम् 7.045.011c अशुभानि बहून्य् अद्य पश्यामि रघुनन्दन 7.045.012a नयनं मे स्फुरत्य् अद्य गात्रोत्कम्पश् च जायते 7.045.012c हृदयं चैव सौमित्रे अस्वस्थम् इव लक्षये 7.045.013a औत्सुक्यं परमं चापि अधृतिश् च परा मम 7.045.013c शून्याम् इव च पश्यामि पृथिवीं पृथुलोचन 7.045.014a अपि स्वस्ति भवेत् तस्य भ्रातुस् ते भ्रातृभिः सह 7.045.014c श्वश्रूणां चैव मे वीर सर्वासाम् अविशेषतः 7.045.015a पुरे जनपदे चैव कुशलं प्राणिनाम् अपि 7.045.015c इत्य् अञ्जलिकृता सीता देवता अभ्ययाचत 7.045.016a लक्ष्मणो ऽर्थं तु तं श्रुत्वा शिरसा वन्द्य मैथिलीम् 7.045.016c शिवम् इत्य् अब्रवीद् धृष्टो हृदयेन विशुष्यता 7.045.017a ततो वासम् उपागम्य गोमतीतीर आश्रमे 7.045.017c प्रभाते पुनर् उत्थाय सौमित्रिः सूतम् अब्रवीत् 7.045.018a योजयस्व रथं शीघ्रम् अद्य भागीरथी जलम् 7.045.018c शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथा 7.045.019a सो ऽश्वान् विचारयित्वाशु रथे युक्त्वा मनोजवान् 7.045.019c आरोहस्वेति वैदेहीं सूतः प्राञ्जलिर् अब्रवीत् 7.045.020a सा तु सूतस्य वचनाद् आरुरोह रथोत्तमम् 7.045.020c सीता सौमित्रिणा सार्धं सुमित्रेण च धीमता 7.045.021a अथार्धदिवसं गत्वा भागीरथ्या जलाशयम् 7.045.021c निरीक्ष्य लक्ष्मणो दीनः प्ररुरोद महास्वनम् 7.045.022a सीता तु परमायत्ता दृष्ट्वा लक्ष्मणम् आतुरम् 7.045.022c उवाच वाक्यं धर्मज्ञ किम् इदं रुद्यते त्वया 7.045.023a जाह्वनी तीरम् आसाद्य चिराभिलषितं मम 7.045.023c हर्षकाले किम् अर्थं मां विषादयसि लक्ष्मण 7.045.024a नित्यं त्वं रामपादेषु वर्तसे पुरुषर्षभ 7.045.024c कच्चिद् विना कृतस् तेन द्विरात्रे शोकम् आगतः 7.045.025a ममापि दयितो रामो जीवितेनापि लक्ष्मण 7.045.025c न चाहम् एवं शोचामि मैवं त्वं बालिशो भव 7.045.026a तारयस्व च मां गङ्गां दर्शयस्व च तापसान् 7.045.026c ततो धनानि वासांसि दास्याम्य् आभरणानि च 7.045.027a ततः कृत्वा महर्षीणां यथार्हम् अभिवादनम् 7.045.027c तत्र चैकां निशाम् उष्य यास्यामस् तां पुरीं पुनः 7.045.028a तस्यास् तद् वचनं श्रुत्वा प्रमृज्य नयने शुभे 7.045.028c तितीर्षुर् लक्ष्मणो गङ्गां शुभां नावम् उपाहरत् 7.046.001a अथ नावं सुविस्तीर्णां नैषादीं राघवानुजः 7.046.001c आरुरोह समायुक्तां पूर्वम् आरोप्य मैथिलीम् 7.046.002a सुमन्त्रं चैव सरथं स्थीयताम् इति लक्ष्मणः 7.046.002c उवाच शोकसंतप्तः प्रयाहीति च नाविकम् 7.046.003a ततस् तीरम् उपागम्य भागीरथ्याः स लक्ष्मणः 7.046.003c उवाच मैथिलीं वाक्यं प्राञ्जलिर् बाष्पगद्गदः 7.046.004a हृद्गतं मे महच् छल्यं यद् अस्म्य् आर्येण धीमता 7.046.004c अस्मिन् निमित्ते वैदेहि लोकस्य वचनीकृतः 7.046.005a श्रेयो हि मरणं मे ऽद्य मृत्योर् वा यत् परं भवेत् 7.046.005c न चास्मिन्न् ईदृशे कार्ये नियोज्यो लोकनिन्दिते 7.046.006a प्रसीद न च मे रोषं कर्तुम् अर्हसि सुव्रते 7.046.006c इत्य् अञ्जलिकृतो भूमौ निपपात स लक्ष्मणः 7.046.007a रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युम् आत्मनः 7.046.007c मैथिली भृशसंविग्ना लक्ष्मणं वाक्यम् अब्रवीत् 7.046.008a किम् इदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण 7.046.008c पश्यामि त्वां च न स्वथम् अपि क्षेमं महीपतेः 7.046.009a शापितो ऽसि नरेन्द्रेण यत् त्वं संतापम् आत्मनः 7.046.009c तद् ब्रूयाः संनिधौ मह्यम् अहम् आज्ञापयामि ते 7.046.010a वैदेह्या चोद्यमानस् तु लक्ष्मणो दीनचेतनः 7.046.010c अवाङ्मुखो बाष्पगलो वाक्यम् एतद् उवाच ह 7.046.011a श्रुत्वा परिषदो मध्ये अपवादं सुदारुणम् 7.046.011c पुरे जनपदे चैव त्वत्कृते जनकात्मजे 7.046.012a न तानि वचनीयानि मया देवि तवाग्रतः 7.046.012c यानि राज्ञा हृदि न्यस्तान्य् अमर्षः पृष्ठतः कृतः 7.046.013a सा त्वां त्यक्ता नृपतिना निर्दोषा मम संनिधौ 7.046.013c पौरापवाद भीतेन ग्राह्यं देवि न ते ऽन्यथा 7.046.014a आश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि 7.046.014c राज्ञः शासनम् आज्ञाय तवैवं किल दौर्हृदम् 7.046.015a तद् एतज् जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम् 7.046.015c पुण्यं च रमणीयं च मा विषादं कृथाः शुभे 7.046.016a राज्ञो दशरथस्यैष पितुर् मे मुनिपुंगवः 7.046.016c सखा परमको विप्रो वाल्मीकिः सुमहायशाः 7.046.017a पादच्छायाम् उपागम्य सुखम् अस्य महात्मनः 7.046.017c उपवासपरैकाग्रा वस त्वं जनकात्मजे 7.046.018a पतिव्रतात्वम् आस्थाय रामं कृत्वा सदा हृदि 7.046.018c श्रेयस् ते परमं देवि तथा कृत्वा भविष्यति 7.047.001a लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा 7.047.001c परं विषादम् आगम्य वैदेही निपपात ह 7.047.002a सा मुहूर्तम् इवासंज्ञा बाष्पव्याकुलितेक्षणा 7.047.002c लक्ष्मणं दीनया वाचा उवाच जनकात्मजा 7.047.003a मामिकेयं तनुर् नूनं सृष्टा दुःखाय लक्ष्मण 7.047.003c धात्रा यस्यास् तथा मे ऽद्य दुःखमूर्तिः प्रदृश्यते 7.047.004a किं नु पापं कृतं पूर्वं को वा दारैर् वियोजितः 7.047.004c याहं शुद्ध समाचारा त्यक्ता नृपतिना सती 7.047.005a पुराहम् आश्रमे वासं रामपादानुवर्तिनी 7.047.005c अनुरुध्यापि सौमित्रे दुःखे विपरिवर्तिनी 7.047.006a सा कथं ह्य् आश्रमे सौम्य वत्स्यामि विजनीकृता 7.047.006c आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा 7.047.007a किं च वक्ष्यामि मुनिषु किं मयापकृतं नृपे 7.047.007c कस्मिन् वा कारणे त्यक्ता राघवेण महात्मना 7.047.008a न खल्व् अद्यैव सौमित्रे जीवितं जाह्नवी जले 7.047.008c त्यजेयं राजवंशस् तु भर्तुर् मे परिहास्यते 7.047.009a यथाज्ञां कुरु सौमित्रे त्यज मां दुःखभागिनीम् 7.047.009c निदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम 7.047.010a श्वश्रूणाम् अविशेषेण प्राञ्जलिः प्रग्रहेण च 7.047.010c शिरसा वन्द्य चरणौ कुशलं ब्रूहि पार्थिवम् 7.047.011a यथा भ्रातृषु वर्तेथास् तथा पौरेषु नित्यदा 7.047.011c परमो ह्य् एष धर्मः स्याद् एषा कीर्तिर् अनुत्तमा 7.047.012a यत् त्वं पौरजनं राजन् धर्मेण समवाप्नुयाः 7.047.012c अहं तु नानुशोचामि स्वशरीरं नरर्षभ 7.047.012e यथापवादं पौराणां तथैव रघुनन्दन 7.047.013a एवं ब्रुवन्त्यां सीतायां लक्ष्मणो दीनचेतनः 7.047.013c शिरसा धरणीं गत्वा व्याहर्तुं न शशाक ह 7.047.014a प्रदक्षिणं च कृत्वा स रुदन्न् एव महास्वनम् 7.047.014c आरुरोह पुनर् नावं नाविकं चाभ्यचोदयत् 7.047.015a स गत्वा चोत्तरं कूलं शोकभारसमन्वितः 7.047.015c संमूढ इव दुःखेन रथम् अध्यारुहद् द्रुतम् 7.047.016a मुहुर् मुहुर् अपावृत्य दृष्ट्वा सीताम् अनाथवत् 7.047.016c वेष्टन्तीं परतीरस्थां लक्ष्मणः प्रययाव् अथ 7.047.017a दूरस्थं रथम् आलोक्य लक्ष्मणं च मुहुर् मुहुः 7.047.017c निरीक्षमाणाम् उद्विग्नां सीतां शोकः समाविशत् 7.047.018a सा दुःखभारावनता तपस्विनी; यशोधरा नाथम् अपश्यती सती 7.047.018c रुरोद सा बर्हिणनादिते वने; महास्वनं दुःखपरायणा सती 7.048.001a सीतां तु रुदतीं दृष्ट्वा ये तत्र मुनिदारकाः 7.048.001c प्राद्रवन् यत्र भगवान् आस्ते वाल्मीकिर् अग्र्यधीः 7.048.002a अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये 7.048.002c सर्वे निवेदयाम् आसुस् तस्यास् तु रुदितस्वनम् 7.048.003a अदृष्टपूर्वा भगवन् कस्याप्य् एषा महात्मनः 7.048.003c पत्नी श्रीर् इव संमोहाद् विरौति विकृतस्वरा 7.048.004a भगवन् साधु पश्येमां देवताम् इव खाच् च्युताम् 7.048.004c न ह्य् एनां मानुषीं विद्मः सत्क्रियास्याः प्रयुज्यताम् 7.048.005a तेषां तद् वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित् 7.048.005c तपसा लब्धचक्षुष्मान् प्राद्रवद् यत्र मैथिली 7.048.006a तं तु देशम् अभिप्रेत्य किं चित् पद्भ्यां महामुनिः 7.048.006c अर्घ्यम् आदाय रुचिरं जाह्वनी तीरम् आश्रितः 7.048.006e ददर्श राघवस्येष्टां पत्नीं सीताम् अनाथवत् 7.048.007a तां सितां शोकभारार्तां वाल्मीकिर् मुनिपुंगवः 7.048.007c उवाच मधुरां वाणीं ह्लादयन्न् इव तेजसा 7.048.008a स्नुषा दशराथस्य त्वं रामस्य महिषी सती 7.048.008c जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते 7.048.009a आयान्त्य् एवासि विज्ञाता मया धर्मसमाधिना 7.048.009c कारणं चैव सर्वं मे हृदयेनोपलक्षितम् 7.048.010a अपापां वेद्मि सीते त्वां तपो लब्धेन चक्षुषा 7.048.010c विशुद्धभावा वैदेहि साम्प्रतं मयि वर्तसे 7.048.011a आश्रमस्याविदूरे मे तापस्यस् तपसि स्थिताः 7.048.011c तास् त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः 7.048.012a इदम् अर्घ्यं प्रतीच्छ त्वं विस्रब्धा विगतज्वरा 7.048.012c यथा स्वगृहम् अभ्येत्य विषादं चैव मा कृथाः 7.048.013a श्रुत्वा तु भाषितं सीता मुनेः परमम् अद्भुतम् 7.048.013c शिरसा वन्द्य चरणौ तथेत्य् आह कृताञ्जलिः 7.048.014a तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतो ऽन्वगात् 7.048.014c अन्वयाद् यत्र तापस्यो धर्मनित्याः समाहिताः 7.048.015a तं दृष्ट्वा मुनिम् आयान्तं वैदेह्यानुगतं तदा 7.048.015c उपाजग्मुर् मुदा युक्ता वचनं चैदम् अब्रुवन् 7.048.016a स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं प्रभो 7.048.016c अभिवादयामः सर्वास् त्वाम् उच्यतां किं च कुर्महे 7.048.017a तासां तद् वचनं श्रुत्वा वाल्मीकिर् इदम् अब्रवीत् 7.048.017c सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः 7.048.018a स्नुषा दशरधस्यैषा जनकस्य सुता सती 7.048.018c अपापा पतिना त्यक्ता परिपाल्या मया सदा 7.048.019a इमां भवत्यः पश्यन्तु स्नेहेन परमेण ह 7.048.019c गौरवान् मम वाक्यस्य पूज्या वो ऽस्तु विशेषतः 7.048.020a मुहुर् मुहुश् च वैदेहीं परिसान्त्व्य महायशाः 7.048.020c स्वम् आश्रमं शिष्य वृतः पुनर् आयान् महातपाः 7.049.001a दृष्ट्वा तु मैथिलीं सीताम् आश्रमं संरवेशिताम् 7.049.001c संतापम् अकरोद् घोरं लक्ष्मणो दीनचेतनः 7.049.002a अब्रवीच् च महातेजाः सुमन्त्रं मन्त्रसारथिम् 7.049.002c सीतासंतापजं दुःखं पश्य रामस्य धीमतः 7.049.003a अतो दुःखतरं किं नु राघवस्य भविष्यति 7.049.003c पत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम् 7.049.004a व्यक्तं दैवाद् अहं मन्ये राघवस्य विना भवम् 7.049.004c वैदेह्या सारथे सार्धं दैवं हि दुरतिक्रमम् 7.049.005a यो हि देवान् सगन्धर्वान् असुरान् सह राक्षसैः 7.049.005c निहन्याद् राघवः क्रुद्धः स दैवम् अनुवर्तते 7.049.006a पुरा मम पितुर् वाक्यैर् दण्डके विजने वने 7.049.006c उषितो नववर्षाणि पञ्च चैव सुदारुणे 7.049.007a ततो दुःखतरं भूयः सीताया विप्रवासनम् 7.049.007c पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे 7.049.008a को नु धर्माश्रयः सूत कर्मण्य् अस्मिन् यशोहरे 7.049.008c मैथिलीं प्रति संप्राप्तः पौरैर् हीनार्थवादिभिः 7.049.009a एता बहुविधा वाचः श्रुत्वा लक्ष्मणभाषिताः 7.049.009c सुमन्त्रः प्राञ्जलिर् भूत्वा वाक्यम् एतद् उवाच ह 7.049.010a न संतापस् त्वया कार्यः सौमित्रे मैथिलीं प्रति 7.049.010c दृष्टम् एतत् पुरा विप्रैः पितुस् ते लक्ष्मणाग्रतः 7.049.011a भविष्यति दृढं रामो दुःखप्रायो ऽल्पसुख्यवान् 7.049.011c त्वां चैव मैथिलीं चैव शत्रुघ्नभरतौ तथा 7.049.011e संत्यजिष्यति धर्मात्मा कालेन महता महान् 7.049.012a न त्व् इदं त्वयि वक्तव्यं सौमित्रे भरते ऽपि वा 7.049.012c राज्ञा वो ऽव्याहृतं वाक्यं दुर्वासा यद् उवाच ह 7.049.013a महाराजसमीपे च मम चैव नरर्षभ 7.049.013c ऋषिणा व्याहृतं वाक्यं वसिष्ठस्य च संनिधौ 7.049.014a ऋषेस् तु वचनं श्रुत्वा माम् आह पुरुषर्षभः 7.049.014c सूत न क्व चिद् एवं ते वक्तव्यं जनसंनिधौ 7.049.015a तस्याहं लोकपालस्य वाक्यं तत् सुसमाहितः 7.049.015c नैव जात्व् अनृतं कुर्याम् इति मे सौम्य दर्शनम् 7.049.016a सर्वथा नास्त्य् अवक्तव्यं मया सौम्य तवाग्रतः 7.049.016c यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन 7.049.017a यद्य् अप्य् अहं नरेन्द्रेण रहस्यं श्रावितः पुरा 7.049.017c तच् चाप्य् उदाहरिष्यामि दैवं हि दुरतिक्रमम् 7.049.018a तच् छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत् 7.049.018c तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यम् अथाब्रवीत् 7.050.001a तथा संचोदितः सूतो लक्ष्मणेन महात्मना 7.050.001c तद् वाक्यम् ऋषिणा प्रोक्तं व्याहर्तुम् उपचक्रमे 7.050.002a पुरा नाम्ना हि दुर्वासा अत्रेः पुत्रो महामुनिः 7.050.002c वसिष्ठस्याश्रमे पुण्ये स वार्षिक्यम् उवास ह 7.050.003a तम् आश्रमं महातेजाः पिता ते सुमहायशाः 7.050.003c पुरोधसं महात्मानं दिदृक्षुर् अगमत् स्वयम् 7.050.004a स दृष्ट्वा सूर्यसंकाशं ज्वलन्तम् इव तेजसा 7.050.004c उपविष्टं वसिष्ठस्य सव्ये पार्श्वे महामुनिम् 7.050.004e तौ मुनी तापस श्रेष्ठौ विनीतस् त्व् अभ्यवादयत् 7.050.005a स ताभ्यां पूजितो राजा स्वागतेनासनेन च 7.050.005c पाद्येन फलमूलैश् च सो ऽप्य् आस्ते मुनिभिः सह 7.050.006a तेषां तत्रोपविष्टानां तास् ताः सुमधुराः कथाः 7.050.006c बभूवुः परमर्षीणां मध्यादित्यगते ऽहनि 7.050.007a ततः कथायां कस्यां चित् प्राञ्जलिः प्रग्रहो नृपः 7.050.007c उवाच तं महात्मानम् अत्रेः पुत्रं तपोधनम् 7.050.008a भगवन् किं प्रमाणेन मम वंशो भविष्यति 7.050.008c किमायुश् च हि मे रामः पुत्राश् चान्ये किमायुषः 7.050.009a रामस्य च सुता ये स्युस् तेषाम् आयुः कियद् भवेत् 7.050.009c काम्यया भगवन् ब्रूहि वंशस्यास्य गतिं मम 7.050.010a तच् छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य तु 7.050.010c दुर्वासाः सुमहातेजा व्याहर्तुम् उपचक्रमे 7.050.011a अयोध्यायाः पती रामो दीर्घकालं भविष्यति 7.050.011c सुखिनश् च समृद्धाश् च भविष्यन्त्य् अस्य चानुजाः 7.050.012a कस्मिंश् चित् करणे त्वां च मैथिलीं च यशस्विनीम् 7.050.012c संत्यजिष्यति धर्मात्मा कालेन महता किल 7.050.013a दशवर्षसहस्रणि दशवर्षशतानि च 7.050.013c रामो राज्यम् उपासित्वा ब्रह्मलोकं गमिष्यति 7.050.014a समृद्धैर् हयमेधैश् च इष्ट्वा परपुरंजयः 7.050.014c राजवंशांश् च काकुत्स्थो बहून् संस्थापयिष्यति 7.050.015a स सर्वम् अखिलं राज्ञो वंशस्यास्य गतागतम् 7.050.015c आख्याय सुमहातेजास् तूष्णीम् आसीन् महाद्युतिः 7.050.016a तूष्णींभूते मुनौ तस्मिन् राजा दशरथस् तदा 7.050.016c अभिवाद्य महात्मानौ पुनर् आयात् पुरोत्तमम् 7.050.017a एतद् वचो मया तत्र मुनिना व्याहृतं पुरा 7.050.017c श्रुतं हृदि च निक्षिप्तं नान्यथा तद् भविष्यति 7.050.018a एवंगते न संतापं गन्तुम् अर्हसि राघव 7.050.018c सीतार्थे राघवार्थे वा दृढो भव नरोत्तम 7.050.019a तच् छ्रुत्वा व्याहृतं वाक्यं सूतस्य परमाद्भुतम् 7.050.019c प्रहर्षम् अतुलं लेभे साधु साध्व् इति चाब्रवीत् 7.050.020a तयोः संवदतोर् एवं सूतलक्ष्मणयोः पथि 7.050.020c अस्तम् अर्को गतो वासं गोमत्यां ताव् अथोषतुः 7.051.001a तत्र तां रजनीम् उष्य गोमत्यां रघुनन्दनः 7.051.001c प्रभाते पुनर् उत्थाय लक्ष्मणः प्रययौ तदा 7.051.002a ततो ऽर्धदिवसे प्राप्ते प्रविवेश महारथः 7.051.002c अयोध्यां रत्नसंपूर्णां हृष्टपुष्टजनावृताम् 7.051.003a सौमित्रिस् तु परं दैन्यं जगाम सुमहामतिः 7.051.003c रामपादौ समासाद्य वक्ष्यामि किम् अहं गतः 7.051.004a तस्यैवं चिन्तयानस्य भवनं शशिसंनिभम् 7.051.004c राजस्य परमोदारं पुरस्तात् समदृश्यत 7.051.005a राज्ञस् तु भवनद्वारि सो ऽवतीर्य नरोत्तमः 7.051.005c अवान्मुखो दीनमनाः प्राविवेशानिवारितः 7.051.006a स दृष्ट्वा राघवं दीनम् आसीनं परमासने 7.051.006c नेत्राभ्याम् अश्रुपूर्णाभ्यां ददर्शाग्रजम् अग्रतः 7.051.007a जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः 7.051.007c उवाच दीनया वाचा प्राञ्जलिः सुसमाहितः 7.051.008a आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम् 7.051.008c गङ्गातीरे यथोद्दिष्टे वाल्मीकेर् आश्रमे शुभे 7.051.008e पुनर् अस्म्य् आगतो वीर पादमूलम् उपासितुम् 7.051.009a मा शुचः पुरुषव्याघ्र कालस्य गतिर् ईदृशी 7.051.009c त्वद्विधा न हि शोचन्ति सत्त्ववन्तो मनस्विनः 7.051.010a सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः 7.051.010c संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् 7.051.011a शक्तस् त्वम् आत्मनात्मानं विजेतुं मनसैव हि 7.051.011c लोकान् सर्वांश् च काकुत्स्थ किं पुनर् दुःखम् ईदृशम् 7.051.012a नेदृशेषु विमुह्यन्ति त्वद्विधाः पुरुषर्षभाः 7.051.012c यदर्थं मैथिली त्यक्ता अपवादभयान् नृप 7.051.013a स त्वं पुरुषशार्दूल धैर्येण सुसमाहितः 7.051.013c त्यजेमां दुर्बलां बुद्धिं संतापं मा कुरुष्व ह 7.051.014a एवम् उक्तस् तु काकुत्स्थो लक्ष्मणेन महात्मना 7.051.014c उवाच परया प्रीत्या सौमित्रिं मित्रवत्सलम् 7.051.015a एवम् एतन् नरश्रेष्ठ यथा वदसि लक्ष्मण 7.051.015c परितोषश् च मे वीर मम कार्यानुशासने 7.051.016a निर्वृतिश् च कृता सौम्य संतापश् च निराकृतः 7.051.016c भवद्वाक्यैः सुमधुरैर् अनुनीतो ऽस्मि लक्ष्मण 7.052.001a ततः सुमन्त्रस् त्व् आगम्य राघवं वाक्यम् अब्रवीत् 7.052.001c एते निवारिता राजन् द्वारि तिष्ठन्ति तापसाः 7.052.002a भार्गवं च्यवनं नाम पुरस्कृत्य महर्षयः 7.052.002c दर्शनं ते महाराज चोदयन्ति कृतत्वराः 7.052.002e प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः 7.052.003a तस्य तद्वचनं श्रुत्वा रामः प्रोवाच धर्मवित् 7.052.003c प्रवेश्यन्तां महात्मानो भार्गवप्रमुखा द्विजाः 7.052.004a राज्ञस् त्व् आज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्नि कृताञ्जलिः 7.052.004c प्रवेशयाम् आस ततस् तापसान् संमतान् बहून् 7.052.005a शतं समधिकं तत्र दीप्यमानं स्वतेजसा 7.052.005c प्रविष्टं राजभवनं तापसानां महात्मनाम् 7.052.006a ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बुसत्कृतम् 7.052.006c गृहीत्वा फलमूलं च रामस्याभ्याहरन् बहु 7.052.007a प्रतिगृह्य तु तत् सर्वं रामः प्रीतिपुरस्कृतः 7.052.007c तीर्थोदकानि सर्वाणि फलानि विविधानि च 7.052.008a उवाच च महाबाहुः सर्वान् एव महामुनीन् 7.052.008c इमान्य् आसनमुख्यानि यथार्हम् उपविश्यताम् 7.052.009a रामस्य भाषितं श्रुत्वा सर्व एव महर्षयः 7.052.009c बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते 7.052.010a उपविष्टान् ऋषींस् तत्र दृष्ट्वा परपुरंजयः 7.052.010c प्रयतः प्राञ्जलिर् भूत्वा राघवो वाक्यम् अब्रवीत् 7.052.011a किम् आगमनकर्यं वः किं करोमि तपोधनाः 7.052.011c आज्ञाप्यो ऽहं महर्षीणां सर्वकामकरः सुखम् 7.052.012a इदं राज्यं च सकलं जीवितं च हृदि स्थितम् 7.052.012c सर्वम् एतद् द्विजार्थं मे सत्यम् एतद् ब्रवीमि वः 7.052.013a तस्य तद्वचनं श्रुत्वा साधुवादो महान् अभूत् 7.052.013c ऋषीणाम् उग्रतपसां यमुनातीरवासिनाम् 7.052.014a ऊचुश् च ते महात्मानो हर्षेण महतान्विताः 7.052.014c उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः 7.052.015a बहवः पार्थिवा राजन्न् अतिक्रान्ता महाबलाः 7.052.015c कार्यगौरवम् अश्रुत्वा प्रतिज्ञां नाभ्यरोचयन् 7.052.016a त्वया पुनर् ब्राह्मण गौरवाद् इयं; कृत्वा प्रतिज्ञा ह्य् अनवेक्ष्य कारणम् 7.052.016c कुरुष्व कर्ता ह्य् असि नात्र संशयो; महाभयात् त्रातुम् ऋषींस् त्वम् अर्हसि 7.053.001a ब्रुवद्भिर् एवम् ऋषिभिः काकुत्स्थो वाक्यम् अब्रवीत् 7.053.001c किं कार्यं ब्रूत भवतां भयं नाशयितास्मि वः 7.053.002a तथा वदति काकुत्स्थे भर्गवो वाक्यम् अब्रवीत् 7.053.002c भयं नः शृणु यन् मूलं देशस्य च नरेश्वर 7.053.003a पूर्वं कृतयुगे राम दैतेयः सुमहाबलः 7.053.003c लोलापुत्रो ऽभवज् ज्येष्ठो मधुर् नाम महासुरः 7.053.004a ब्रह्मण्यश् च शरण्यश् च बुद्ध्या च परिनिष्ठितः 7.053.004c सुरैश् च परमोदारैः प्रीतिस् तस्यातुलाभवत् 7.053.005a स मधुर् वीर्यसंपन्नो धर्मे च सुसमाहितः 7.053.005c बहुमानाच् च रुद्रेण दत्तस् तस्याद्भुतो वरः 7.053.006a शूलं शूलाद् विनिष्कृष्य महावीर्यं महाप्रभम् 7.053.006c ददौ महात्मा सुप्रीतो वाकय्ं चैतद् उवाच ह 7.053.007a त्वयायम् अतुलो धर्मो मत्प्रसादात् कृतः शुभः 7.053.007c प्रीत्या परमया युक्तो ददाम्य् आयुधम् उत्तमम् 7.053.008a यावत् सुरैश् च विप्रैश् च न विरुध्येर् महासुर 7.053.008c तावच् छूलं तवेदं स्याद् अन्यथा नाशम् आप्नुयात् 7.053.009a यश् च त्वाम् अभियुञ्जीत युद्धाय विगतज्वरः 7.053.009c तं शूलं भस्मसात् कृत्वा पुनर् एष्यति ते करम् 7.053.010a एवं रुद्राद् वरं लब्ध्वा भूय एव महासुरः 7.053.010c प्रणिपत्य महादेवं वाक्यम् एतद् उवाच ह 7.053.011a भगवन् मम वंशस्य शूलम् एतद् अनुत्तमम् 7.053.011c भवेत् तु सततं देव सुराणाम् ईश्वरो ह्य् असि 7.053.012a तं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवः 7.053.012c प्रत्युवाच महादेवो नैतद् एवं भविष्यति 7.053.013a मा भूत् ते विफला बाणी मत्प्रासादकृता शुभा 7.053.013c भवतः पुत्रम् एकं तु शूलम् एतद् गमिष्यति 7.053.014a यावत् करस्थः शूलो ऽयं भविष्यति सुतस्य ते 7.053.014c अवध्यः सर्वभूतानां शूलहस्तो भविष्यति 7.053.015a एवं मधुवरं लब्ध्वा देवात् सुमहद् अद्भुतम् 7.053.015c भवनं चासुरश्रेष्ठः कारयाम् आस सुप्रभम् 7.053.016a तस्य पत्नी महाभगा प्रिया कुम्भीनसी हि या 7.053.016c विश्वासयोर् अपत्यं सा ह्य् अनलायां महाप्रभा 7.053.017a तस्याः पुत्रो महावीर्यो लवणो नाम दारुणः 7.053.017c बाल्यात् प्रभृति दुष्टात्मा पापान्य् एव समाचरत् 7.053.018a तं पुत्रं दुर्विनीतं तु दृष्ट्वा दुःखसमन्वितः 7.053.018c मधुः स शोकम् आपेदे न चैनं किं चिद् अब्रवीत् 7.053.019a स विहाय इमं लोकं प्रविष्टो वरुणालयम् 7.053.019c शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् 7.053.020a स प्रभावेन शूलस्य दौरात्म्येनात्मनस् तथा 7.053.020c संतापयति लोकांस् त्रीन् विशेषेण तु तापसान् 7.053.021a एवंप्रभावो लवणः शूलं चैव तथाविधम् 7.053.021c श्रुत्वा प्रमाणं काकुत्स्थं त्वं हि नः परमा गतिः 7.053.022a बहवः पार्थिवा राम भयार्तैर् ऋषिभिः पुरा 7.053.022c अभयं याचिता वीर त्रातारं न च विद्महे 7.053.023a ते वयं रावणं श्रुत्वा हतं सबलवाहनम् 7.053.023c त्रातारं विद्महे राम नान्यं भुवि नराधिपम् 7.053.023e तत् परित्रातुम् इच्छामो लवणाद् भयपीडिताः 7.054.001a तथोक्ते तान् ऋषीन् रामः प्रत्युवाच कृताञ्जलिः 7.054.001c किमाहारः किमाचारो लवणः क्व च वर्तते 7.054.002a राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते 7.054.002c ततो निवेदयाम् आसुर् लवणो ववृधे यथा 7.054.003a आहारः सर्वसत्त्वानि विशेषेण च तापसाः 7.054.003c आचारो रौद्रता नित्यं वासो मधुवने सदा 7.054.004a हत्वा दशसहस्राणि सिंहव्याघ्रमृगद्विपान् 7.054.004c मानुषांश् चैव कुरुते नित्यम् आहारम् आह्निकम् 7.054.005a ततो ऽपराणि सत्त्वानि खादते स महाबलः 7.054.005c संहारे समनुप्राप्ते व्यादितास्य इवान्तकः 7.054.006a तच् छ्रुत्वा राघवो वाक्यम् उवाच स महामुनीन् 7.054.006c घातयिष्यामि तद् रक्षो व्यपगच्छतु वो भयम् 7.054.007a तथा तेषां प्रतिज्ञाय मुनीनाम् उग्रतेजसाम् 7.054.007c स भ्रातॄन् सहितान् सर्वान् उवाच रघुनन्दनः 7.054.008a को हन्ता लवणं वीराः कस्यांशः स विधीयताम् 7.054.008c भरतस्य महाबाहोः शत्रुघ्नस्याथवा पुनः 7.054.009a राघवेणैवम् उक्तस् तु भरतो वाक्यम् अब्रवीत् 7.054.009c अहम् एनं बधिष्यामि ममांशः स विधीयताम् 7.054.010a भरतस्य वचः श्रुत्वा शौर्यवीर्यसमन्वितम् 7.054.010c लक्ष्मणावरजस् तस्थौ हित्वा सौवर्णम् आसनम् 7.054.011a शत्रुघ्नस् त्व् अब्रवीद् वाक्यं प्रणिपत्य नराधिपम् 7.054.011c कृतकर्मा महाबाहुर् मध्यमो रघुनन्दनः 7.054.012a आर्येण हि पुरा शून्या अयोध्या रक्षिता पुरी 7.054.012c संतापं हृदये कृत्वा आर्यस्यागमनं प्रति 7.054.013a दुःखानि च बहूनीह अनुभूतानि पार्थिव 7.054.013c शयानो दुःखशय्यासु नन्दिग्रामे महात्मना 7.054.014a फलमूलाशनो भूत्वा जटाचीरधरस् तथा 7.054.014c अनुभूयेदृशं दुःखम् एष राघवनन्दनः 7.054.014e प्रेष्ये मयि स्थिते राजन् न भूयः क्लेशम् आप्नुयात् 7.054.015a तथा ब्रुवति शत्रुघ्ने राघवः पुनर् अब्रवीत् 7.054.015c एवं भवतु काकुत्स्थ क्रियतां मम शासनम् 7.054.016a राज्ये त्वाम् अभिषेक्ष्यामि मघोस् तु नगरे शुभे 7.054.016c निवेशय महाबाहो भरतं यद्य् अवेक्षसे 7.054.017a शूरस् त्वं कृतविद्यश् च समर्थः संनिवेशने 7.054.017c नगरं मधुना जुष्टं तथा जनपद्ठशुभान् 7.054.018a यो हि वंशं समुत्पाट्य पार्थिवस्य पुनः क्षये 7.054.018c न विधत्ते नृपं तत्र नरकं स निगच्छति 7.054.019a स त्वं हत्वा मधुसुतं लवणं पापनिश्चयम् 7.054.019c राज्यं प्रशाधि धर्मेण वाक्यं मे यद्य् अवेक्षसे 7.054.020a उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम 7.054.020c बालेन पूर्वजस्याज्ञा कर्तव्या नात्र संशयः 7.054.021a अभिषेकं च काकुत्स्थ प्रतीच्छस्व मयोद्यतम् 7.054.021c वसिष्ठप्रमुखैर् विप्रैर् विधिमन्त्रपुरस्कृतम् 7.055.001a एवम् उक्तस् तु रामेण परां व्रीडाम् उपागतः 7.055.001c शत्रुघ्नो वीर्यसंपन्नो मन्दं मन्दम् उवाच ह 7.055.002a अवश्यं करणीयं च शासनं पुरुषर्षभ 7.055.002c तव चैव महाभाग शासनं दुरतिक्रमम् 7.055.002e अयं कामकरो राजंस् तवास्मि पुरुषर्षभ 7.055.003a एवम् उक्ते तु शूरेण शत्रुघ्नेन महात्मना 7.055.003c उवाच रामः संहृष्टो लक्ष्मणं भरतं तथा 7.055.004a संभारान् अभिषेकस्य आनयध्वं समाहिताः 7.055.004c अद्यैव पुरुषव्याघ्रम् अभिषेक्ष्यामि दुर्जयम् 7.055.005a पुरोधसं च काकुत्स्थौ नैगमान् ऋत्विजस् तथा 7.055.005c मन्त्रिणश् चैव मे सर्वान् आनयध्वं ममाज्ञया 7.055.006a राज्ञः शासनम् आज्ञाय तथाकुर्वन् महारथः 7.055.006c अभिषेकसमारम्भं पुरस्कृत्य पुरोधसं 7.055.006e प्रविष्टा राजभवनं पुरंदर गृहोपमम् 7.055.007a ततो ऽभिषेको ववृधे शत्रुघ्नस्य महात्मनः 7.055.007c संप्रहर्षकरः श्रीमान् राघवस्य पुरस्य च 7.055.008a ततो ऽभिषिक्तं शत्रुघ्नम् अङ्कम् आरोप्य राघवः 7.055.008c उवाच मधुरां वाणीं तेजस् तस्याभिपूरयन् 7.055.009a अयं शरस् त्व् अमोघस् ते दिव्यः परपुरंजयः 7.055.009c अनेन लवणं सौम्य हन्तासि रघुनन्दन 7.055.010a सृष्टः शरो ऽयं काकुत्स्थ यदा शेते महार्णवे 7.055.010c स्वयम्भूर् अजितो देवो यं नापश्यन् सुरासुराः 7.055.011a अदृश्यः सर्वभूतानां तेनायं हि शरोत्तमः 7.055.011c सृष्टः क्रोधाभिभूतेन विनाशार्थं दुरात्मनोः 7.055.011e मधुकौटभयोर् वीर विघाते वर्तमानयोः 7.055.012a स्रष्टुकामेन लोकांस् त्रींस् तौ चानेन हतौ युधि 7.055.012c अनेन शरमुख्येन ततो लोकांश् चकार सः 7.055.013a नायं मया शरः पूर्वं रावणस्य वधार्थिना 7.055.013c मुखः शत्रुघ्न भूतानां महांस् त्रासो भवेद् इति 7.055.014a यच् च तस्य महच् छूलं त्र्यम्बकेण महात्मना 7.055.014c दत्तं शत्रुविनाशाय मधोर् आयुधम् उत्तमम् 7.055.015a तत् संनिक्षिप्य भवने पूज्यमानं पुनः पुनः 7.055.015c दिशः सर्वाः समालोक्य प्राप्नोत्य् आहारम् आत्मनः 7.055.016a यदा तु युद्धम् आकाङ्क्षन् कश् चिद् एनं समाह्वयेत् 7.055.016c तदा शूलं गृहीत्वा तद् भस्म रक्षः करोति तम् 7.055.017a स त्वं पुरुषशार्दूल तम् आयुधविवर्जितम् 7.055.017c अप्रविष्टपुरं पूर्वं द्वारि तिष्ठ धृतायुधः 7.055.018a अप्रविष्टं च भवनं युद्धाय पुरुषर्षभ 7.055.018c आह्वयेथा महाबाहो ततो हन्तासि राक्षसं 7.055.019a अन्यथा क्रियमाणे तु अवध्यः स भविष्यति 7.055.019c यदि त्व् एवं कृते वीर विनाशम् उपयास्यति 7.055.020a एतत् ते सर्वम् आख्यातं शूलस्य च विपर्ययम् 7.055.020c श्रीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रमम् 7.056.001a एवम् उक्त्वा तु काकुत्स्थं प्रशस्य च पुनः पुनः 7.056.001c पुनर् एवापरं वाक्यम् उवाच रघुनन्दनः 7.056.002a इमान्य् अश्वसहस्राणि चत्वारि पुरुषर्षभ 7.056.002c रथानां च सहस्रे द्वे गजानां शतम् एव च 7.056.003a अन्तरापणवीथ्यश् च नानापण्योपशोभिताः 7.056.003c अनुगच्छन्तु शत्रुघ्न तथैव नटनर्तकाः 7.056.004a हिरण्यस्य सुवर्णस्य अयुतं पुरुषर्षभ 7.056.004c गृहीत्वा गच्छ शत्रुघ्न पर्याप्तधनवाहनः 7.056.005a बलं च सुभृतं वीर हृष्टपुष्टम् अनुत्तमम् 7.056.005c संभाष्य संप्रदानेन रञ्जयस्व नरोत्तम 7.056.006a न ह्य् अर्थास् तत्र तिष्ठन्ति न दारा न च बान्धवाः 7.056.006c सुप्रीतो भृत्यवर्गस् तु यत्र तिष्ठति राघव 7.056.007a अतो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम् 7.056.007c एक एव धनुष्पानिस् तद् गच्छ त्वं मधोर् वनम् 7.056.008a यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षिणम् 7.056.008c लवणस् तु मधोः पुत्रस् तथा गच्छेर् अशङ्कितः 7.056.009a न तस्य मृत्युर् अन्यो ऽस्ति कश्चिद् धि पुरुषर्षभ 7.056.009c दर्शनं यो ऽभिगच्छेत स वध्यो लवणेन हि 7.056.010a स ग्रीष्मे व्यपयाते तु वर्षरात्र उपस्थिते 7.056.010c हन्यास् त्वं लवणं सौम्य स हि कालो ऽस्य दुर्मतेः 7.056.011a महर्षींस् तु पुरस्कृत्य प्रयान्तु तव सैनिकाः 7.056.011c यथा ग्रीष्मावशेषेण तरेयुर् जाह्नवीजलम् 7.056.012a ततः स्थाप्य बलं सर्वं नदीतीरे समाहितः 7.056.012c अग्रतो धनुषा सार्धं गच्छ त्वं लघुविक्रम 7.056.013a एवम् उक्तस् तु रामेण शत्रुघ्नस् तान् महाबलान् 7.056.013c सेनामुख्यान् समानीय ततो वाक्यम् उवाच ह 7.056.014a एते वो गणिता वासा यत्र यत्र निवत्स्यथ 7.056.014c स्थातव्यं चाविरोधेन यथा बाधा न कस्य चित् 7.056.015a तथा तांस् तु समाज्ञाप्य निर्याप्य च महद् बलम् 7.056.015c कौसल्यां च सुमित्रां च कौकेयीं चाभ्यवादयत् 7.056.016a रामं प्रदक्षिणं कृत्वा शिरसाभिप्रणम्य च 7.056.016c राणेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः 7.056.017a लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलिः 7.056.017c पुरोधसं वसिष्ठं च शत्रुघ्नः प्रयतात्मवान् 7.056.017e प्रदक्षिणम् अथो कृत्वा निर्जगाम महाबलः 7.057.001a प्रस्थाप्य तद् बलं सर्वं मासमात्रोषितः पथि 7.057.001c एक एवाशु शत्रुघ्नो जगाम त्वरितस् तदा 7.057.002a द्विरात्रम् अन्तरे शूर उष्य राघवनन्दनः 7.057.002c वाल्मीकेर् आश्रमं पुण्यम् अगच्छद् वासम् उत्तमम् 7.057.003a सो ऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम् 7.057.003c कृताञ्जलिर् अथो भूत्वा वाक्यम् एतद् उवाच ह 7.057.004a भगवन् वस्तुम् इच्छामि गुरोः कृत्याद् इहागतः 7.057.004c श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् 7.057.005a शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुंगवः 7.057.005c प्रत्युवच महात्मानं स्वागतं ते महायशः 7.057.006a स्वम् आश्रमम् इदं सौम्य राघवाणां कुलस्य ह 7.057.006c आसनं पाद्यम् अर्घ्यं च निर्विशङ्कः प्रतीच्छ मे 7.057.007a प्रतिगृह्य ततः पूजां फलमूलं च भोजनम् 7.057.007c भक्षयाम् आस काकुत्स्थस् तृप्तिं च परमां गतः 7.057.008a स तु भुक्त्वा महाबाहुर् महर्षिं तम् उवाच ह 7.057.008c पूर्वं यज्ञविभूतीयं कस्याश्रमसमीपतः 7.057.009a तस्य तद्भाषितं श्रुत्वा वाल्मीकिर् वाक्यम् अब्रवीत् 7.057.009c शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा 7.057.010a युष्माकं पूर्वको राजा सुदासस्य महात्मनः 7.057.010c पुत्रो मित्रसहो नाम वीर्यवान् अतिधार्मिकः 7.057.011a स बाल एव सौदासो मृगयाम् उपचक्रमे 7.057.011c चञ्चूर्यमाणं ददृशे स शूरो राक्षसद्वयम् 7.057.012a शार्दूलरूपिणौ घोरौ मृगान् बहुसहस्रशः 7.057.012c भक्षयाणाव् असंतुष्टौ पर्याप्तिं च न जग्मतुः 7.057.013a स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम् 7.057.013c क्रोधेन महताविष्टो जघानैकं महेषुणा 7.057.014a विनिपात्य तम् एकं तु सौदासः पुरुषर्षभः 7.057.014c विज्वरो विगतामर्षो हतं रक्षो ऽभ्यवैक्षत 7.057.015a निरीक्षमाणं तं दृष्ट्वा सहायस् तस्य रक्षसः 7.057.015c संतापम् अकरोद् घोरं सौदासं चेदम् अब्रवीत् 7.057.016a यस्माद् अनपराद्धं त्वं सहायं मम जघ्निवान् 7.057.016c तस्मात् तवापु पापिष्ठ प्रदास्यामि प्रतिक्रियाम् 7.057.017a एवम् उक्त्वा तु तं रक्षस् तत्रैवान्तरधीयत 7.057.017c कालपर्याय योगेन राजा मित्रसहो ऽभवत् 7.057.018a राजापि यजते यज्ञं तस्याश्रमसमीपतः 7.057.018c अश्वमेधं महायज्ञं तं वसिष्ठो ऽभ्यपालयत् 7.057.019a तत्र यज्ञो महान् आसीद् बहुवर्ष गणायुतान् 7.057.019c समृद्धः परया लक्ष्म्या देवयज्ञसमो ऽभवत् 7.057.020a अथावसाने यज्ञस्य पूर्ववैरम् अनुस्मरन् 7.057.020c वसिष्ठरूपी राजानम् इति होवाच राक्षसः 7.057.021a अद्य यज्ञावसानान्ते सामिषं भोजनं मम 7.057.021c दीयताम् इति शीघ्रं वै नात्र कार्या विचारणा 7.057.022a तच् छ्रुत्वा व्याहृतं वाक्यं रक्षसा कामरूपिणा 7.057.022c भक्षसंस्कारकुशलम् उवाच पृथिवीपतिः 7.057.023a हविष्यं सामिषं स्वादु यथा भवति भोजनम् 7.057.023c तथा कुरुष्व शीघ्रं वै परितुष्येद् यथा गुरुः 7.057.024a शासनात् पार्थिवेन्द्रस्य सूदः संभ्रान्तमानसः 7.057.024c स च रक्षः पुनस् तत्र सूदवेषम् अथाकरोत् 7.057.025a स मानुषम् अथो मांसं पार्थिवाय न्यवेदयत् 7.057.025c इदं स्वादुहविष्यं च सामिषं चान्नम् आहृतम् 7.057.026a स भोजनं वसिष्ठाय पत्न्या सार्धम् उपाहरत् 7.057.026c मदयन्त्या नरव्याघ्र सामिषं रक्षसा हृतम् 7.057.027a ज्ञात्वा तदामिषं विप्रो मानुषं भोजनाहृतम् 7.057.027c क्रोधेन महताविष्टो व्याहर्तुम् उपचक्रमे 7.057.028a यस्मात् त्वं भोजनं राजन् ममैतद् दातुम् इच्छसि 7.057.028c तस्माद् भोजनम् एतत् ते भविष्यति न संशयः 7.057.029a स राजा सह पत्न्या वै प्रणिपत्य मुहुर् मुहुः 7.057.029c पुनर् वसिष्ठं प्रोवाच यद् उक्तं ब्रह्मरूपिणा 7.057.030a तच् छ्रुता पार्थिवेन्द्रस्य रक्षसा विकृतं च तत् 7.057.030c पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम् 7.057.031a मया रोषपरीतेन यद् इदं व्याहृतं वचः 7.057.031c नैतच् छक्यं वृथा कर्तुं प्रदास्यामि च ते वरम् 7.057.032a कालो द्वादश वर्षाणि शापस्यास्य भविष्यति 7.057.032c मत्प्रसादाच् च राजेन्द्र अतीतं न स्मरिष्यसि 7.057.033a एवं स राजा तं शापम् उपभुज्यारिमर्दनः 7.057.033c प्रतिलेभे पुना राज्यं प्रजाश् चैवान्वपालयत् 7.057.034a तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम् 7.057.034c आश्रमस्य समीपे ऽस्मिन् यस्मिन् पृच्छसि राघव 7.057.035a तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणम् 7.057.035c विवेश पर्णशालायां महर्षिम् अभिवाद्य च 7.058.001a याम् एव रात्रिं शत्रुघ्न पर्णशालां समाविशत् 7.058.001c ताम् एव रात्रिं सीतापि प्रसूता दारकद्वयम् 7.058.002a ततो ऽर्धरात्रसमये बालका मुनिदारकाः 7.058.002c वाल्मीकेः प्रियम् आचख्युः सीतायाः प्रसवं शुभम् 7.058.002e तस्य रक्षां महातेजः कुरु भूतविनाशिनीम् 7.058.003a तेषां तद् वचनं श्रुत्वा मुनिर् हर्षम् उपागमत् 7.058.003c भूतघ्नीं चाकरोत् ताभ्या रक्षां रक्षोविनाशिनीम् 7.058.004a कुशमुष्टिम् उपादाय लवं चैव तु स द्विजः 7.058.004c वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम् 7.058.005a यस् तयोः पूर्वजो जातः स कुशैर् मन्त्रसंस्कृतैः 7.058.005c निर्मार्जनीयस् तु भवेत् कुश इत्य् अस्य नामतः 7.058.006a यश् चापरो भवेत् ताभ्यां लवेन सुसमाहितः 7.058.006c निर्मार्जनीयो वृद्धाभिर् लवश् चेति स नामतः 7.058.007a एवं कुशलवौ नाम्ना ताव् उभौ यमजातकौ 7.058.007c मत्कृतभ्यां च नमाभ्यां ख्यातियुक्तौ भविष्यतः 7.058.008a ते रक्षां जगृहुस् तां च मुनिहस्तात् समाहिताः 7.058.008c अकुर्वंश् च ततो रक्षां तयोर् विगतकल्मषाः 7.058.009a तथा तां क्रियमाणां तु रक्षां गोत्रं च नाम च 7.058.009c संकीर्तनं च रामस्य सीतायाः प्रसवौ शुभौ 7.058.010a अर्धरात्रे तु शत्रुघ्नः शुश्राव सुमहत् प्रियम् 7.058.010c पर्णशालां गतो रात्रौ दिष्ट्या दिष्ट्येति चाब्रवीत् 7.058.011a तथ तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः 7.058.011c व्यतीता वार्षिकी रात्रिः श्रावणी लघुविक्रमा 7.058.012a प्रभाते तु महावीर्यः कृत्वा पौर्वाह्णिकं क्रमम् 7.058.012c मुनिं प्राञ्जलिर् आमन्त्र्य प्रायात् पश्चान्मुखः पुनः 7.058.013a स गत्वा यमुनातीरं सप्तरात्रोषितः पथि 7.058.013c ऋषीणां पुण्यकीर्तीनाम् आश्रमे वासम् अभ्ययात् 7.058.014a स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर् नृपः 7.058.014c कथाभिर् बहुरूपाभिर् वासं चक्रे महायशाः 7.059.001a अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम् 7.059.001c पप्रच्छ च्यवनं विप्रं लवणस्य बलाबलम् 7.059.002a शूलस्य च बलं ब्रह्मन् के च पूर्वं निपातिताः 7.059.002c अनेन शूलमुखेन द्वन्द्वयुद्धम् उपागताः 7.059.003a तस्य तद्भाषितं श्रुत्वा शत्रुघ्नस्य महात्मनः 7.059.003c प्रत्युवाच महातेजाश् च्यवनो रघुनन्दनम् 7.059.004a असंख्येयानि कर्माणि यान्य् अस्य पुरुषर्षभ 7.059.004c इक्ष्वाकुवंशप्रभवे यद् वृत्तं तच् छृणुष्व मे 7.059.005a अयोध्यायां पुरा राजा युवनाश्वसुतो बली 7.059.005c मान्धता इति विख्यातस् त्रिषु लोकेषु वीर्यवान् 7.059.006a स कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः 7.059.006c सुरलोकम् अथो जेतुम् उद्योगम् अकरोन् नृपः 7.059.007a इन्द्रस्य तु भयं तीव्रं सुराणां च महात्मनाम् 7.059.007c मान्धातरि कृतोद्योगे देवलोकजिगीषया 7.059.008a अर्धासनेन शक्रस्य राज्यार्धेन च पार्थिवः 7.059.008c वन्द्यमानः सुरगणैः प्रतिज्ञाम् अध्यरोहत 7.059.009a तस्य पापम् अभिप्रायं विदित्वा पाकशासनः 7.059.009c सान्त्वपूर्वम् इदं वाक्यम् उवाच युवनाश्वजम् 7.059.010a राजा त्वं मानुषं लोके न तावत् पुरुषर्षभ 7.059.010c अकृत्वा पृथिवीं वश्यां देवराज्यम् इहेच्छसि 7.059.011a यदि वीर समग्रा ते मेदिनी निखिला वशे 7.059.011c देवराज्यं कुरुष्वेह सभृत्यबलवाहनः 7.059.012a इन्द्रम् एवं ब्रुवाणं तु मान्धाता वाक्यम् अब्रवीत् 7.059.012c क्व मे शक्रप्रतिहतं शासनं पृथिवीतले 7.059.013a तम् उवाच सहस्राक्षो लवणो नाम राक्षसः 7.059.013c मधुपुत्रो मधुवने नाज्ञां ते कुरुते ऽनघ 7.059.014a तच् छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम् 7.059.014c व्रीडितो ऽवाङ्मुखो राजा व्याहर्तुं न शशाक ह 7.059.015a आमन्त्र्य तु सहस्राक्षं ह्रिया किं चिद् अवाङ्मुखः 7.059.015c पुनर् एवागमच् छ्रीमान् इमं लोकं नरेश्वरः 7.059.016a स कृत्वा हृदये ऽमर्षं सभृत्यबलवाहनः 7.059.016c आजगाम मधोः पुत्रं वशे कर्तुम् अनिन्दितः 7.059.017a स काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः 7.059.017c दूतं संप्रेषयाम् आस सकाशं लवणस्य सः 7.059.018a स गत्वा विप्रियाण्य् आह बहूनि मधुनः सुतम् 7.059.018c वदन्तम् एवं तं दूतं भक्षयाम् आस राक्षसः 7.059.019a चिरायमाणे दूते तु राजा क्रोधसमन्वितः 7.059.019c अर्दयाम् आस तद् रक्षः शरवृष्ट्या समन्ततः 7.059.020a ततः प्रहस्य लवणः शूलं जग्राह पाणिना 7.059.020c वधाय सानुबन्धस्य मुमोचायुधम् उत्तमम् 7.059.021a तच् छूलं दीप्यमानं तु सभृत्यबलवाहनम् 7.059.021c भस्मीकृत्य नृपं भूयो लवणस्यागमत् करम् 7.059.022a एवं स राजा सुमहान् हतः सबलवाहनः 7.059.022c शूलस्य च बलं वीर अप्रमेयम् अनुत्तमम् 7.059.023a श्वः प्रभाते तु लवणं वधिष्यसि न संशयः 7.059.023c अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस् तव 7.060.001a कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम् 7.060.001c व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः 7.060.002a ततः प्रभाते विमले तस्मिन् काले स राक्षसः 7.060.002c निर्गतस् तु पुराद् वीरो भक्षाहारप्रचोदितः 7.060.003a एतस्मिन्न् अन्तरे शूरः शत्रुघ्नो यमुनां नदीम् 7.060.003c तीर्त्वा मधुपुरद्वारि धनुष्पाणिर् अतिष्ठत 7.060.004a ततो ऽर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः 7.060.004c आगच्छद् बहुसहस्रं प्राणिनाम् उद्वहन् भरम् 7.060.005a ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम् 7.060.005c तम् उवाच ततो रक्षः किम् अनेन करिष्यसि 7.060.006a ईदृशानां सहस्राणि सायुधानां नराधम 7.060.006c भक्षितानि मया रोषात् कालम् आकाङ्क्षसे नु किम् 7.060.007a आहारश् चाप्य् असंपूर्णो ममायं पुरुषाधम 7.060.007c स्वयं प्रविष्टो नु मुखं कथम् आसाद्य दुर्मते 7.060.008a तस्यैवं भाषमाणस्य हसतश् च मुहुर् मुहुः 7.060.008c शत्रुघ्नो वीर्यसंपन्नो रोषाद् अश्रूण्य् अवर्तयत् 7.060.009a तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः 7.060.009c तेजोमया मरीच्यस् तु सर्वगात्रैर् विनिष्पतन् 7.060.010a उवाच च सुसंक्रुद्धः शत्रुघ्नस् तं निशाचरम् 7.060.010c योद्धुम् इच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह 7.060.011a पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः 7.060.011c शत्रुघ्नो नाम शत्रुघ्नो वधाकाङ्क्षी तवागतः 7.060.012a तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम् 7.060.012c शत्रुस् त्वं सर्वजीवानां न मे जीवन् गमिष्यसि 7.060.013a तस्मिंस् तथा ब्रुवाणे तु राक्षसः प्रहसन्न् इव 7.060.013c प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तो ऽसि दुर्मते 7.060.014a मम मातृष्वसुर् भ्राता रावणो नाम राक्षसः 7.060.014c हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम 7.060.015a तच् च सर्वं मया क्षान्तं रावणस्या कुलक्षयम् 7.060.015c अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः 7.060.016a न हताश् च हि मे सर्वे परिभूतास् तृणं यथा 7.060.016c भूतश् चैव भविष्याश् च यूयं च पुरुषाधमाः 7.060.017a तस्य ते युद्धकामस्या युद्धं दास्यामि दुर्मते 7.060.017c ईप्सितं यादृशं तुभ्यं सज्जये यावद् आयुधम् 7.060.018a तम् उवाचाथ शत्रुघ्न क्व मे जीवन् गमिष्यसि 7.060.018c दुर्बलो ऽप्य् आगतः शत्रुर् न मोक्तव्यः कृतात्मना 7.060.019a यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे ददौ 7.060.019c स हतो मन्दबुद्धित्वाद् यथा कापुरुषस् तथा 7.061.001a तच् छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः 7.061.001c क्रोधम् आहारयत् तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् 7.061.002a पाणौ पाणिं विनिष्पिष्य दन्तान् कटकटाय्य च 7.061.002c लवणो रघुशार्दूलम् आह्वयाम् आस चासकृत् 7.061.003a तं ब्रुवाणं तथा वाक्यं लवणं घोरविक्रमम् 7.061.003c शत्रुघ्नो देव शत्रुघ्न इदं वचनम् अब्रवीत् 7.061.004a शत्रुघ्नो न तदा जातो यदान्ये निर्जितास् त्वया 7.061.004c तद् अद्य बाणाभिहतो व्रज तं यमसादनम् 7.061.005a ऋषयो ऽप्य् अद्य पापात्मन् मया त्वां निहतं रणे 7.061.005c पश्यन्तु विप्रा विद्वांसस् त्रिदशा इव रावणम् 7.061.006a त्वयि मद्बाणनिर्दग्धे पतिते ऽद्य निशाचर 7.061.006c पुरं जनपदं चापि क्षेमम् एतद् भविष्यति 7.061.007a अद्य मद्बाहुनिष्क्रान्तः शरो वज्रनिभाननः 7.061.007c प्रवेक्ष्यते ते हृदयं पद्मम् अंशुर् इवार्कजः 7.061.008a एवम् उक्तो महावृक्षं लवणः क्रोधमूर्छितः 7.061.008c शत्रुघ्नोरसि चिक्षेप तं शूरः शतधाच्छिनत् 7.061.009a तद् दृष्ट्वा विफलं कर्म राक्षसः पुनर् एव तु 7.061.009c पादपान् सुबहून् गृह्य शत्रुघ्ने व्यसृजद् बली 7.061.010a शत्रुघ्नश् चापि तेजस्वी वृक्षान् आपततो बहून् 7.061.010c त्रिभिश् चतुर्भिर् एकैकं चिच्छेद नतपर्वभिः 7.061.011a ततो बाणमयं वर्षं व्यसृजद् राक्षसोर् असि 7.061.011c शत्रुघ्नो वीर्यसंपन्नो विव्यथे न च राक्षसः 7.061.012a ततः प्रहस्य लवणो वृक्षम् उत्पाट्य लीलया 7.061.012c शिरस्य् अभ्यहनच् छूरं स्रस्ताङ्गः स मुमोह वै 7.061.013a तस्मिन् निपतिते वीरे हाहाकारो महान् अभूत् 7.061.013c ऋषीणां देव संघानां गन्धर्वाप्सरसाम् अपि 7.061.014a तम् अवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम् 7.061.014c रक्षो लब्धान्तरम् अपि न विवेश स्वम् आलयम् 7.061.015a नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम् 7.061.015c ततो हत इति ज्ञात्वा तान् भक्षान् समुदावहत् 7.061.016a मुहूर्ताल् लब्धसंज्ञस् तु पुनस् तस्थौ धृतायुधः 7.061.016c शत्रुघ्नो राक्षसद्वारि ऋषिभिः संप्रपूजितः 7.061.017a ततो दिव्यम् अमोघं तं जग्राह शरम् उत्तमम् 7.061.017c ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश 7.061.018a वज्राननं वज्रवेगं मेरुमन्दर गौरवम् 7.061.018c नतं पर्वसु सर्वेषु संयुगेष्व् अपराजितम् 7.061.019a असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम् 7.061.019c दानवेन्द्राचलेन्द्राणाम् असुराणां च दारुणम् 7.061.020a तं दीप्तम् इव कालाग्निं युगान्ते समुपस्थिते 7.061.020c दृष्ट्वा सर्वाणि भूतानि परित्रासम् उपागमन् 7.061.021a सदेवासुरगन्धर्वं समुनिं साप्सरोगणम् 7.061.021c जगद् धि सर्वम् अस्वस्थं पितामहम् उपस्थितम् 7.061.022a ऊचुश् च देवदेवेशं वरदं प्रपितामहम् 7.061.022c कच्चिल् लोकक्षयो देव प्राप्तो वा युगसंकयः 7.061.023a नेदृशं दृष्टपूर्वं न श्रुतं वा प्रपितामह 7.061.023c देवानां भयसंमोहो लोकानां संक्षयः प्रभो 7.061.024a तेषां तद् वचनं श्रुत्वा ब्रह्मा लोकपितामनः 7.061.024c भयकारणम् आचष्टे देवानाम् अभयंकरः 7.061.025a वधाय लवणस्याजौ शरः शत्रुघ्नधारितः 7.061.025c तेजसा यस्य सर्वे स्म संमूढाः सुरसत्तमाः 7.061.026a एषो हि पूर्वं देवस्य लोककर्तुः सनातनः 7.061.026c शरस् तेजोमयो वत्सा येन वै भयम् आगतम् 7.061.027a एष वै कैटभस्यार्थे मधुनश् च महाशरः 7.061.027c सृष्टो महात्मना तेन वधार्थं दैत्ययोस् तयोः 7.061.028a एवम् एतं प्रजानीध्वं विष्णोस् तेजोमयं शरम् 7.061.028c एषा चैव तनुः पूर्वा विष्णोस् तस्य महात्मनः 7.061.029a इतो गच्छता पश्यध्वं वध्यमानं महात्मना 7.061.029c रामानुजेन वीरेण लवणं राक्षसोत्तमम् 7.061.030a तस्य ते देवदेवस्य निशम्य मधुरां गिरम् 7.061.030c आजग्मुर् यत्र युध्येते शत्रुघ्नलवणाव् उभौ 7.061.031a तं शरं दिव्यसंकाशं शत्रुघ्नकरधारितम् 7.061.031c ददृशुः सर्वभूतानि युगान्ताग्निम् इवोत्थितम् 7.061.032a आकाशम् आवृतं दृष्ट्वा देवैर् हि रघुनन्दनः 7.061.032c सिंहनादं मुहुः कृत्वा ददर्श लवणं पुनः 7.061.033a आहूतश् च ततस् तेन शत्रुघ्नेन महात्मना 7.061.033c लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः 7.061.034a आकर्णात् स विकृष्याथ तद् धनुर् धन्विनां वरः 7.061.034c स मुमोच महाबाणं लवणस्य महोरसि 7.061.034e उरस् तस्य विदार्याशु प्रविवेश रसातलम् 7.061.035a गत्वा रसातलं दिव्यं शरो विबुधपूजितः 7.061.035c पुनर् एवागमत् तूर्णम् इक्ष्वाकुकुलनन्दनम् 7.061.036a शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः 7.061.036c पपात सहसा भूमौ वज्राहत इवाचलः 7.061.037a तच् च दिव्यं महच् छूलं हते लवणराक्षसे 7.061.037c पश्यतां सर्वभूतानां रुद्रस्य वशम् अन्वगात् 7.061.038a एकेषुपातेन भयं निहत्य; लोकत्रयस्यास्य रघुप्रवीरः 7.061.038c विनिर्बभाव् उद्यतचापबाणस्; तमः प्रणुद्येव सहस्ररश्मिः 7.062.001a हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः 7.062.001c ऊचुः सुमधुरां वाणीं शत्रुघ्नां शत्रुतापनम् 7.062.002a दिष्ट्या ते विजयो वत्स दिष्ट्य लवणराक्षसः 7.062.002c हतः पुरुषशार्दूलवरं वरय राघव 7.062.003a वरदाः स्म महाबाहो सर्व एव समागताः 7.062.003c विजयाकाङ्क्षिणस् तुभ्यम् अमोघं दर्शनं हि नः 7.062.004a देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः 7.062.004c प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान् 7.062.005a इमां मधुपुरीं रम्यां मधुरां देव निर्मिताम् 7.062.005c निवेशं प्रप्नुयां शीघ्रम् एष मे ऽस्तु वरो मतः 7.062.006a तं देवाः प्रीतमनसो बाढम् इत्य् एव राघवम् 7.062.006c भविष्यति पुरी रम्या शूरसेना न संशयः 7.062.007a ते तथोक्त्वा महात्मानो दिवम् आरुरुहुस् तदा 7.062.007c शत्रुघ्नो ऽपि महातेजास् तां सेनां समुपानयत् 7.062.008a सा सेन शीघ्रम् आगच्छच् छ्रुत्वा शत्रुघ्नशासनम् 7.062.008c निवेशनं च शत्रुघ्नः शासनेन समारभत् 7.062.009a सा पुरी दिव्यसंकाशा वर्षे द्वादशमे शुभा 7.062.009c निविष्टा शूरसेनानां विषयश् चाकुतोभयः 7.062.010a क्षेत्राणि सस्य युक्तानि काले वर्षति वासवः 7.062.010c अरोगा वीरपुरुषा शत्रुघ्नभुजपालिता 7.062.011a अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता 7.062.011c शोभिता गृहमुख्यैश् च शोभिता चत्वरापणैः 7.062.012a यच् च तेन महच् छून्यं लवणेन कृतं पुरा 7.062.012c शोभयाम् आस तद् वीरो नानापण्यसमृद्धिभिः 7.062.013a तां समृद्धां समृद्धार्थः शत्रुघ्नो भरतानुजः 7.062.013c निरीक्ष्य परमप्रीतः परं हर्षम् उपागमत् 7.062.014a तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम् 7.062.014c रामपादौ निरीक्षेयं वर्षे द्वादशमे शुभे 7.063.001a ततो द्वादशमे वर्षे शत्रुघ्नो रामपालिताम् 7.063.001c अयोध्यां चकमे गन्तुम् अल्पभृत्यबलानुगः 7.063.002a मन्त्रिणो बलमुख्यांश् च निवर्त्य च पुरोधसं 7.063.002c जगाम रथमुख्येन हययुक्तेन भास्वता 7.063.003a स गत्वा गणितान् वासान् सप्ताष्टौ रघुनन्दनः 7.063.003c अयोध्याम् अगमत् तूर्णं राघवोत्सुकदर्शनः 7.063.004a स प्रविश्य पुरीं रम्यां श्रीमान् इक्ष्वाकुनन्दनः 7.063.004c प्रविवेश महाबाहुर् यत्र रामो महाद्युतिः 7.063.005a सो ऽभिवाद्य महात्मानं ज्वलन्तम् इव तेजसा 7.063.005c उवाच प्राञ्जलिर् भूत्वा रामं सत्यपराक्रमम् 7.063.006a यद् आज्ञप्तं महाराज सर्वं तत् कृतवान् अहम् 7.063.006c हतः स लवणः पापः पुरी सा च निवेशिता 7.063.007a द्वादशं च गतं वर्षं त्वां विना रघुनन्दन 7.063.007c नोत्सहेयम् अहं वस्तुं त्वया विरहितो नृप 7.063.008a स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम 7.063.008c मातृहीनो यथा वत्सस् त्वां विना प्रवसाम्य् अहम् 7.063.009a एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदम् अब्रवीत् 7.063.009c मा विषादं कृथा वीर नैतत् क्षत्रिय चेष्टितम् 7.063.010a नावसीदन्ति राजानो विप्रवासेषु राघव 7.063.010c प्रजाश् च परिपाल्या हि क्षत्रधर्मेण राघव 7.063.011a काले काले च मां वीर अयोध्याम् अवलोकितुम् 7.063.011c आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव 7.063.012a ममापि त्वं सुदयितः प्राणैर् अपि न संशयः 7.063.012c अवश्यं करणीयं च राज्यस्य परिपालनम् 7.063.013a तस्मात् त्वं वस काकुत्स्थ पञ्चरात्रं मया सह 7.063.013c ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः 7.063.014a रामस्यैतद् वचः श्रुत्वा धर्मयुक्तं मनोऽनुगम् 7.063.014c शत्रुघ्नो दीनया वाचा बाढम् इत्य् एव चाब्रवीत् 7.063.015a स पञ्चरात्रं काकुत्स्थो राघवस्य यथाज्ञया 7.063.015c उष्य तत्र महेष्वासो गमनायोपचक्रमे 7.063.016a आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम् 7.063.016c भरतं लक्ष्मणं चैव महारथम् उपारुहत् 7.063.017a दूरं ताभ्याम् अनुगतो लक्ष्मणेन महात्मना 7.063.017c भरतेन च शत्रुघ्नो जगामाशु पुरीं तदा 7.064.001a प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः 7.064.001c प्रमुमोद सुखी राज्यं धर्मेण परिपालयन् 7.064.002a ततः कतिपयाहःसु वृद्धो जानपदो द्विजः 7.064.002c शवं बालम् उपादाय राजद्वारम् उपागमत् 7.064.003a रुदन् बहुविधा वाचः स्नेहाक्षरसमन्विताः 7.064.003c असकृत् पुत्रपुत्रेति वाक्यम् एतद् उवाच ह 7.064.004a किं नु मे दुष्कृतं कर्म पूर्वं देहान्तरे कृतम् 7.064.004c यद् अहं पुत्रम् एकं त्वां पश्यामि निधनं गतम् 7.064.005a अप्राप्तयौवनं बालं पञ्चवर्षसमन्वितम् 7.064.005c अकाले कालम् आपन्नं दुःखाय मम पुत्रक 7.064.006a अल्पैर् अहोभिर् निधनं गमिष्यामि न संशयः 7.064.006c अहं च जननी चैव तव शोकेन पुत्रक 7.064.007a न स्मराम्य् अनृतं ह्य् उक्तं न च हिंसां स्मराम्य् अहम् 7.064.007c केन मे दुष्कृतेनाद्य बाल एव ममात्मजः 7.064.007e अकृत्वा पितृकार्याणि नीतो वैवस्वतक्षयम् 7.064.008a नेदृशं दृष्टपूर्वं मे श्रुतं वा घोरदर्शनम् 7.064.008c मृत्युर् अप्राप्तकालानां रामस्य विषये यथा 7.064.009a रामस्य दुष्कृतं किं चिन् महद् अस्ति न संशयः 7.064.009c त्वं राजञ् जीवयस्वैनं बालं मृत्युवशं गतम् 7.064.010a भ्रातृभिः सहितो राजन् दीर्घम् आयुर् अवाप्नुहि 7.064.010c उषिताः स्म सुखं राज्ये तवास्मिन् सुमहाबल 7.064.011a संप्रत्य् अनाथो विषय इक्ष्वाकूणां महात्मनाम् 7.064.011c रामं नाथम् इहासाद्य बालान्तकरणं नृपम् 7.064.012a राजदोषैर् विपद्यन्ते प्रजा ह्य् अविधिपालिताः 7.064.012c असद्वृत्ते तु नृपताव् अकाले म्रियते जनः 7.064.013a यदा पुरेष्व् अयुक्तानि जना जनपदेशु च 7.064.013c कुर्वते न च रक्षास्ति तदाकालकृतं भयम् 7.064.014a सव्यक्तं राजदोषो ऽयं भविष्यति न संशयः 7.064.014c पुरे जनपदे वापि तदा बालवधो ह्य् अयम् 7.064.015a एवं बहुविधैर् वाक्यैर् निन्दयानो मुहुर् मुहुः 7.064.015c राजानं दुःखसंतप्तः सुतं तम् उपगूहति 7.065.001a तथा तु करुणं तस्य द्विजस्य परिदेवितम् 7.065.001c शुश्राव राघवः सर्वं दुःखशोकसमन्वितम् 7.065.002a स दुःखेन सुसंतप्तो मन्त्रिणः समुपाह्वयत् 7.065.002c वसिष्ठं वामदेवं च भ्रातॄंश् च सहनैगमान् 7.065.003a ततो द्विजा वसिष्ठेन सार्धम् अष्टौ प्रवेशिताः 7.065.003c राजानं देवसंकाशं वर्धस्वेति ततो ऽब्रुवन् 7.065.004a मार्कण्डेयो ऽथ मौद्गल्यो वामदेवश् च काश्यपः 7.065.004c कात्यायनो ऽथ जाबालिर् गौतमो नारदस् तथा 7.065.005a एते द्विजर्षभाः सर्वे आगनेषूपवेशिताः 7.065.005c मन्त्रिणो नैगमाश् चैव यथार्हम् अनुकूलतः 7.065.006a तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम् 7.065.006c रघवः सर्वम् आचष्टे द्विजो यस्मात् प्ररोदिति 7.065.007a तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदः 7.065.007c प्रत्युवाच शुभं वाक्यम् ऋषीणां संनिधौ नृपम् 7.065.008a शृणु राजन् यथाकाले प्राप्तो ऽयं बालसंक्षयः 7.065.008c श्रुत्वा कर्तव्यतां वीर कुरुष्व रघुनन्दन 7.065.009a पुरा कृतयुगे राम ब्राह्मणा वै तपस्विनः 7.065.009c अब्राह्मणस् तदा राजन् न तपस्वी कथं चन 7.065.010a तस्मिन् युगे प्रज्वलिते ब्रह्मभूते अनावृते 7.065.010c अमृत्यवस् तदा सर्वे जज्ञिरे दीर्घदर्शिनः 7.065.011a ततस् त्रेतायुगं नाम मानवानां वपुष्मताम् 7.065.011c क्षत्रिया यत्र जायन्ते पूर्वेण तपसान्विताः 7.065.012a वीर्येण तपसा चैव ते ऽधिकाः पूर्वजन्मनि 7.065.012c मानवा ये महात्मानस् तस्मिंस् त्रेतायुगे युगे 7.065.013a ब्रह्मक्षत्रं तु तत् सर्वं यत् पूर्वम् अपरं च यत् 7.065.013c युगयोर् उभयोर् आसीत् समवीर्यसमन्वितम् 7.065.014a अपश्यन्तस् तु ते सर्वे विशेषम् अधिकं ततः 7.065.014c स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य सर्वतः 7.065.015a अधर्मः पादम् एकं तु पातयत् पृथिवीतले 7.065.015c अधर्मेण हि संयुक्तास् तेन मन्दाभवन् द्विजाः 7.065.016a ततः प्रादुष्कृतं पूर्वम् आयुषः परिनिष्ठितम् 7.065.016c शुभान्य् एवाचरंल् लोकाः सत्यधर्मपरायणाः 7.065.017a त्रेतायुगे त्व् अवर्तन्त ब्राह्मणाः क्षत्रियश् च ये 7.065.017c तपो ऽतप्यन्त ते सर्वे शुश्रूषाम् अपरे जनाः 7.065.018a स धर्मः परमस् तेषां वैश्यशूद्रम् अथागमत् 7.065.018c पूजां च सर्ववर्णानां शूद्राश् चक्रुर् विशेषतः 7.065.019a ततः पादम् अधर्मस्य द्वितीयम् अवतारयत् 7.065.019c ततो द्वापरसंख्या सा युगस्य समजायत 7.065.020a तस्मिन् द्वापरसंख्ये तु वर्तमाने युगक्षये 7.065.020c अधर्मश् चानृतं चैव ववृधे पुरुषर्षभ 7.065.021a तस्मिन् द्वापरसंख्याते तपो वैश्यान् समाविशत् 7.065.021c न शूद्रो लभते धर्मम् उग्रं तप्तं नरर्षभ 7.065.022a हीनवर्णो नरश्रेष्ठ तप्यते सुमहत् तपः 7.065.022c भविष्या शूद्रयोन्यां हि तपश्चर्या कलौ युगे 7.065.023a अधर्मः परमो राम द्वापरे शूद्रधारितः 7.065.023c स वै विषयपर्यन्ते तव राजन् महातपाः 7.065.023e शूद्रस् तप्यति दुर्बुद्धिस् तेन बालवधो ह्य् अयम् 7.065.024a यो ह्य् अधर्मम् अकार्यं वा विषये पार्थिवस्य हि 7.065.024c करोति राजशार्दूल पुरे वा दुर्मतिर् नरः 7.065.024e क्षिप्रं हि नरकं याति स च राजा न संशयः 7.065.025a स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम् 7.065.025c दुष्कृतं यत्र पश्येथास् तत्र यत्नं समाचर 7.065.026a एवं ते धर्मवृद्धिश् च नृणां चायुर्विवर्धनम् 7.065.026c भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम् 7.066.001a नारदस्य तु तद् वाक्यं श्रुत्वामृतमयं यथा 7.066.001c प्रहर्षम् अतुलं लेभे लक्ष्मणं चेदम् अब्रवीत् 7.066.002a गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय लक्ष्मण 7.066.002c बालस्य च शरीरं तत् तैलद्रोण्यां निधापय 7.066.003a गन्धैश् च परमोदारैस् तैलैश् च सुसुगन्धिभिः 7.066.003c यथा न क्षीयते बालस् तथा सौम्य विधीयताम् 7.066.004a यथा शरीरे बालस्य गुप्तस्याक्लिष्टकर्मणः 7.066.004c विपत्तिः परिभेदो वा भवेन् न च तथा कुरु 7.066.005a तथा संदिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम् 7.066.005c मनसा पुष्पकं दध्याव् आगच्छेति महायशाः 7.066.006a इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः 7.066.006c आजगाम मुहूर्तेन संपीपं राघवस्य वै 7.066.007a सो ऽब्रवीत् प्रणतो भूत्वा अयम् अस्मि नराधिप 7.066.007c वश्यस् तव महाबाहो किंकरः समुपस्थितः 7.066.008a भाषितं रुचिरं श्रुत्वा पुष्पकस्य नराधिपः 7.066.008c अभिवाद्य महर्षीस् तान् विमानं सो ऽध्यरोहत 7.066.009a धनुर् गृहीत्वा तूणीं च खग्दं च रुचिरप्रभम् 7.066.009c निक्षिप्य नगरे वीरौ सौमित्रिभरताव् उभौ 7.066.010a प्रायात् प्रतीचीं स मरून् विचिन्वंश् च समन्ततः 7.066.010c उत्तराम् अगमच् छ्रीमान् दिशं हिमवदावृतम् 7.066.011a अपश्यमानस् तत्रापि स्वल्पम् अप्य् अथ दुष्कृतम् 7.066.011c पूर्वाम् अपि दिशं सर्वाम् अथापश्यन् नराधिपः 7.066.012a दक्षिणां दिशम् आक्रामत् ततो राजर्षिनन्दनः 7.066.012c शैवलस्योत्तरे पार्श्वे ददर्श सुमहत् सरः 7.066.013a तस्मिन् सरसि तप्यन्तं तापसं सुमहत् तपः 7.066.013c ददर्श राघवः श्रीमांल् लम्बमानम् अधो मुखम् 7.066.014a अथैनं समुपागम्य तप्यन्तं तप उत्तमम् 7.066.014c उवाच राघवो वाक्यं धन्यस् त्वम् असि सुव्रत 7.066.015a कस्यां योन्यां तपोवृद्धवर्तसे दृढविक्रम 7.066.015c कौतूहलात् त्वां पृच्छामि रामो दाशरथिर् ह्य् अहम् 7.066.016a मनीषितस् ते को न्व् अर्थः स्वर्गलाभो वराश्रयः 7.066.016c यम् अश्रित्य तपस् तप्तं श्रोतुम् इच्छामि तापस 7.066.017a ब्राह्मणो वासि भद्रं ते क्षत्रियो वासि दुर्जयः 7.066.017c वैश्यो वा यदि वा शूद्रः सत्यम् एतद् ब्रवीहि मे 7.067.001a तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः 7.067.001c अवाक्शिरास् तथाभूतो वाक्यम् एतद् उवाच ह 7.067.002a शूद्रयोन्यां प्रसूतो ऽस्मि तप उग्रं समास्थितः 7.067.002c देवत्वं प्रार्थये राम सशरीरो महायशः 7.067.003a न मिथ्याहं वदे राजन् देवलोकजिगीषया 7.067.003c शूद्रं मां विद्धि काकुत्स्थ शम्बूकं नाम नामतः 7.067.004a भाषतस् तस्य शूद्रस्य खड्गं सुरुचिरप्रभम् 7.067.004c निष्कृष्य कोशाद् विमलं शिरश् चिच्छेद राघवः 7.067.005a तस्मिन् मुहूर्ते बालो ऽसौ जीवेन समयुज्यत 7.067.006a ततो ऽगस्त्याश्रमपदं रामः कमललोचनः 7.067.006c स गत्वा विनयेनैव तं नत्वा मुमुदे सुखी 7.067.007a सो ऽभिवाद्य महात्मानं ज्वलन्तम् इव तेजसा 7.067.007c आतिथ्यं परमं प्राप्य निषसाद नराधिपः 7.067.008a तम् उवाच महातेजाः कुम्भयोनिर् महातपाः 7.067.008c स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तो ऽसि राघव 7.067.009a त्वं मे बहुमतो राम गुणैर् बहुभिर् उत्तमैः 7.067.009c अतिथिः पूजनीयश् च माम राजन् हृदि स्थितः 7.067.010a सुरा हि कथयन्ति त्वाम् आगतं शूद्रघातिनम् 7.067.010c ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः 7.067.011a उष्यतां चेह रजनीं सकाशे मम राघव 7.067.011c प्रभाते पुष्पकेण त्वं गन्ता स्वपुरम् एव हि 7.067.012a इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा 7.067.012c दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा 7.067.012e प्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव 7.067.013a दत्तस्य हि पुनर् दानं सुमहत् फलम् उच्यते 7.067.013c तस्मात् प्रदास्ये विधिवत् तत् प्रतीच्छ नरर्षभ 7.067.014a तद् रामः प्रतिजग्राह मुनेस् तस्य महात्मनः 7.067.014c दिव्यम् आभरणं चित्रं प्रदीप्तम् इव भास्करम् 7.067.015a प्रतिगृह्य ततो रामस् तद् आभरणम् उत्तमम् 7.067.015c आगमं तस्य दिव्यस्य प्रष्टुम् एवोपचक्रमे 7.067.016a अत्यद्भुतम् इदं ब्रह्मन् वपुषा युक्तम् उत्तमम् 7.067.016c कथं भगवता प्राप्तं कुतो वा केन वाहृतम् 7.067.017a कुतूहलतया ब्रह्मन् पृच्छामि त्वां महायशः 7.067.017c आश्चर्याणां बहूनां हि निधिः परमको भवान् 7.067.018a एवं ब्रुवति काकुत्स्थे मुनिर् वाक्यम् अथाब्रवीत् 7.067.018c शृणु राम यथावृत्तं पुरा त्रेतायुगे गते 7.068.001a पुरा त्रेतायुगे ह्य् आसीद् अरण्यं बहुविस्तरम् 7.068.001c समन्ताद् योजनशतं निर्मृगं पक्षिवर्जितम् 7.068.002a तस्मिन् निर्मानुषे ऽरण्ये कुर्वाणस् तप उत्तमम् 7.068.002c अहम् आक्रमितुं शौम्य तद् अरण्यम् उपागमम् 7.068.003a तस्य रूपम् अरण्यस्य निर्देष्टुं न शशाक ह 7.068.003c फलमूलैः सुखास्वादैर् बहुरूपैश् च पादपैः 7.068.004a तस्यारण्यस्य मध्ये तु सरो योजनम् आयतम् 7.068.004c पद्मोत्पलसमाकीर्णं समतिक्रान्तशैवलम् 7.068.005a तद् आश्चर्यम् इवात्यर्थं सुखास्वादम् अनुत्तमम् 7.068.005c अरजस्कं तथाक्षोभ्यं श्रीमत्पक्षिगणायुतम् 7.068.006a तस्मिन् सरःसमीपे तु महद् अद्भुतम् आश्रमम् 7.068.006c पुराणं पुण्यम् अत्यर्थं तपस्विजनवर्जितम् 7.068.007a तत्राहम् अवसं रात्रिं नैदाघीं पुरुषर्षभ 7.068.007c प्रभाते काल्यम् उत्थाय सरस् तद् उपचक्रमे 7.068.008a अथापश्यंः शवं तत्र सुपुष्टम् अजरं क्व चित् 7.068.008c तिष्ठन्तं परया लक्ष्म्या तस्मिंस् तोयाशये नृप 7.068.009a तम् अर्थं चिन्तयानो ऽहं मुहूर्तं तत्र राघव 7.068.009c विष्ठितो ऽस्मि सरस्तीरे किं न्व् इदं स्याद् इति प्रभो 7.068.010a अथापश्यं मुहूर्तात् तु दिव्यम् अद्भुतदर्शनम् 7.068.010c विमानं परमोदारं हंसयुक्तं मनोजवम् 7.068.011a अत्यर्थं स्वर्गिणं तत्र विमाने रघुनन्दन 7.068.011c उपास्ते ऽप्सरसां वीर सहस्रं दिव्यभूषणम् 7.068.011e गान्ति गेयानि रम्याणि वादयन्ति तथापराः 7.068.012a पश्यतो मे तदा राम विमानाद् अवरुह्य च 7.068.012c तं शवं भक्षयाम् आस स स्वर्गी रघुनन्दन 7.068.013a ततो भुक्त्वा यथाकामं मांसं बहु च सुष्ठु च 7.068.013c अवतीर्य सरः स्वर्गी संस्प्रष्टुम् उपचक्रमे 7.068.014a उपस्पृश्य यथान्यायं स स्वर्गी पुरुषर्षभ 7.068.014c आरोढुम् उपचक्राम विमानवरम् उत्तमम् 7.068.015a तम् अहं देवसंकाशम् आरोहन्तम् उदीक्ष्य वै 7.068.015c अथाहम् अब्रुवं वाक्यं तम् एव पुरुषर्षभ 7.068.016a को भवान् देवसंकाश आहारश् च विगर्हितः 7.068.016c त्वयायं भुज्यते सौम्य किं कर्थं वक्तुम् अर्हसि 7.068.017a आश्चर्यम् ईदृशो भावो भास्वरो देवसंमतः 7.068.017c आहारो गर्हितः सौम्य श्रोतुम् इच्छामि तत्त्वतः 7.069.001a भुक्त्वा तु भाषितं वाक्यं मम राम शुभाक्षरम् 7.069.001c प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन 7.069.002a शृणु ब्रह्मन् यथावृत्तं ममैतत् सुखदुःखयोः 7.069.002c दुरतिक्रमणीयं हि यथा पृच्छसि मां द्विज 7.069.003a पुरा वैदर्भको राजा पिता मम महायशाः 7.069.003c सुदेव इति विख्यातस् त्रिषु लोकेषु वीर्यवान् 7.069.004a तस्य पुत्रद्वयं ब्रह्मन् द्वाभ्यां स्त्रीभ्याम् अजायत 7.069.004c अहं श्वेत इति ख्यातो यवीयान् सुरथो ऽभवत् 7.069.005a ततः पितरि स्वर्याते पौरा माम् अभ्यषेचयन् 7.069.005c तत्राहं कृतवान् राज्यं धर्मेण सुसमाहितः 7.069.006a एवं वर्षसहस्राणि समतीतानि सुव्रत 7.069.006c राज्यं कारयतो ब्रह्मन् प्रजा धर्मेण रक्षतः 7.069.007a सो ऽहं निमित्ते कस्मिंश् चिद् विज्ञातायुर् द्विजोत्तम 7.069.007c कालधर्मं हृदि न्यस्य ततो वनम् उपागमम् 7.069.008a सो ऽहं वनम् इदं दुर्गं मृगपक्षिविवर्जितम् 7.069.008c तपश् चर्तुं प्रविष्टो ऽस्मि समीपे सरसः शुभे 7.069.009a भ्रातरं सुरथं राज्ये अभिषिच्य नराधिपम् 7.069.009c इदं सरः समासाद्य तपस् तप्तं मया चिरम् 7.069.010a सो ऽहं वर्षसहस्राणि तपस् त्रीणि महामुने 7.069.010c तप्त्वा सुदुष्करं प्राप्तो ब्रह्मलोकम् अनुत्तमम् 7.069.011a ततो मां स्वर्गसंस्थं वै क्षुत्पिपासे द्विजोत्तम 7.069.011c बाधेते परमोदार ततो ऽहं व्यथितेन्द्रियः 7.069.012a गत्वा त्रिभुवणश्रेष्ठं पितामहम् उवाच ह 7.069.012c भगवन् ब्रह्मलोको ऽयं क्षुत्पिपासाविवर्जितः 7.069.013a कस्येयं कर्मणः प्राप्तिः क्षुत्पिपासावशो ऽस्मि यत् 7.069.013c आहारः कश् च मे देव तन् मे ब्रूहि पितामह 7.069.014a पितामहस् तु माम् आह तवाहारः सुदेवज 7.069.014c स्वादूनि स्वानि मांसानि तानि भक्षय नित्यशः 7.069.015a स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम् 7.069.015c अनुप्तं रोहते श्वेत न कदा चिन् महामते 7.069.016a दत्तं न ते ऽस्ति सूक्ष्मो ऽपि वने सत्त्वनिषेविते 7.069.016c तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया 7.069.017a स त्वं सुपुष्टम् आहारैः स्वशरीरम् अनुत्तमम् 7.069.017c भक्षयस्वामृतरसं सा ते तृप्तिर् भविष्यति 7.069.018a यदा तु तद् वनं श्वेत अगस्त्यः सुमहान् ऋषिः 7.069.018c आक्रमिष्यति दुर्धर्षस् तदा कृच्छाद् विमोक्ष्यसे 7.069.019a स हि तारयितुं सौम्य शक्तः सुरगणान् अपि 7.069.019c किं पुनस् त्वां महाबाहो क्षुत्पिपासावशं गतम् 7.069.020a सो ऽहं भगवतः श्रुत्वा देवदेवस्य निश्चयम् 7.069.020c आहारं गर्हितं कुर्मि स्वशरीरं द्विजोत्तम 7.069.021a बहून् वर्षगणान् ब्रह्मन् भुज्यमानम् इदं मया 7.069.021c क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश् चापि ममोत्तमा 7.069.022a तस्य मे कृच्छ्रभूतस्य कृच्छ्राद् अस्माद् विमोक्षय 7.069.022c अन्येषाम् अगतिर् ह्य् अत्र कुम्भयोनिम् ऋते द्विजम् 7.069.023a इदम् आभरणं सौम्य तारणार्थं द्विजोत्तम 7.069.023c प्रतिगृह्णीष्व ब्रह्मर्षे प्रसादं कर्तुम् अर्हसि 7.069.024a तस्याहं स्वर्गिणो वाक्यं श्रुत्वा दुःखसमन्वितम् 7.069.024c तारणायोपजग्राह तद् आभरणम् उत्तमम् 7.069.025a मया प्रतिगृहीते तु तस्मिन्न् आभरणे शुभे 7.069.025c मानुषः पूर्वको देहो राजर्षेः स ननाश ह 7.069.026a प्रनष्टे तु शरीरे ऽसौ राजर्षिः परया मुदा 7.069.026c तृप्तः प्रमुदितो राजा जगाम त्रिदिवं पुनः 7.069.027a तेनेदं शक्रतुल्येन दिव्यम् आभरणं मम 7.069.027c तस्मिन् निमित्ते काकुत्स्थ दत्तम् अद्भुतदर्शनम् 7.070.001a तद् अद्भुततमं वाक्यं श्रुत्वागस्त्यस्य राघवः 7.070.001c गौरवाद् विस्मयाच् चैव भूयः प्रष्टुं प्रचक्रमे 7.070.002a भगवंस् तद् वनं घोरं तपस् तप्यति यत्र सः 7.070.002c श्वेतो वैदर्भको राजा कथं तद् अमृगद्विजम् 7.070.003a निःसत्त्वं च वनं जातं शून्यं मनुजवर्जितम् 7.070.003c तपश् चर्तुं प्रविष्टः स श्रोतुम् इच्छामि तत्त्वतः 7.070.004a रामस्य भाषितं श्रुत्वा कौतूहलसमन्वितम् 7.070.004c वाक्यं परमतेजस्वी वक्तुम् एवोपचक्रमे 7.070.005a पुरा कृतयुगे राम मनुर् दण्डधरः प्रभुः 7.070.005c तस्य पुत्रो महान् आसीद् इक्ष्वाकुः कुलवर्धनः 7.070.006a तं पुत्रं पूर्वके राज्ये निक्षिप्य भुवि दुर्जयम् 7.070.006c पृथिव्यां राजवंशानां भव कर्तेत्य् उवाच ह 7.070.007a तथेति च प्रतिज्ञातं पितुः पुत्रेण राघव 7.070.007c ततः परमसंहृष्टो मनुः पुनर् उवाच ह 7.070.008a प्रीतो ऽस्मि परमोदारकर्ता चासि न संशयः 7.070.008c दण्डेन च प्रजा रक्ष मा च दण्डम् अकारणे 7.070.009a अपराधिषु यो दण्डः पात्यते मानवेषु वै 7.070.009c स दण्डो विधिवन् मुक्तः स्वर्गं नयति पार्थिवम् 7.070.010a तस्माद् दण्डे महाबाहो यत्नवान् भव पुत्रक 7.070.010c धर्मो हि परमो लोके कुर्वतस् ते भविष्यति 7.070.011a इति तं बहु संदिश्य मनुः पुत्रं समाधिना 7.070.011c जगाम त्रिदिवं हृष्टो ब्रह्मलोकम् अनुत्तमम् 7.070.012a प्रयाते त्रिदिवे तस्मिन्न् इक्ष्वाकुर् अमितप्रभः 7.070.012c जनयिष्ये कथं पुत्रान् इति चिन्तापरो ऽभवत् 7.070.013a कर्मभिर् बहुरूपैश् च तैस् तैर् मनुसुतः सुतान् 7.070.013c जनयाम् आस धर्मात्मा शतं देवसुतोपमान् 7.070.014a तेषाम् अवरजस् तात सर्वेषां रघुनन्दन 7.070.014c मूढश् चाकृतिविद्यश् च न शुश्रूषति पूर्वजान् 7.070.015a नाम तस्य च दण्डेति पिता चक्रे ऽल्पतेजसः 7.070.015c अवश्यं दण्डपतनं शरीरे ऽस्य भविष्यति 7.070.016a स पश्यमानस् तं दोषं घोरं पुत्रस्य राघव 7.070.016c विन्ध्यशैवलयोर् मध्ये राज्यं प्रादाद् अरिंदम 7.070.017a स दण्डस् तत्र राजाभूद् रम्ये पर्वतरोधसि 7.070.017c पुरं चाप्रतिमं राम न्यवेशयद् अनुत्तमम् 7.070.018a पुरस्य चाकरोन् नाम मधुमन्तम् इति प्रभो 7.070.018c पुरोहितं चोशनसं वरयाम् आस सुव्रतम् 7.070.019a एवं स राजा तद् राज्यं कारयत् सपुरोहितः 7.070.019c प्रहृष्टमनुजाकीर्णं देवराज्यं यथा दिवि 7.071.001a एतद् आख्याय रामाय महर्षिः कुम्भसंभवः 7.071.001c अस्याम् एवापरं वाक्यं कथायाम् उपचक्रमे 7.071.002a ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम् 7.071.002c अकरोत् तत्र मन्दात्मा राज्यं निहतकण्टकम् 7.071.003a अथ काले तु कस्मिंश् चिद् राजा भार्गवम् आश्रमम् 7.071.003c रमणीयम् उपाक्रामच् चैत्रे मासि मनोरमे 7.071.004a तत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि 7.071.004c विचरन्तीं वनोद्देशे दण्डो ऽपश्यद् अनुत्तमाम् 7.071.005a स दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः 7.071.005c अभिगम्य सुसंविग्नः कन्यां वचनम् अब्रवीत् 7.071.006a कुतस् त्वम् असि सुश्रोणि कस्य वासि सुता शुभे 7.071.006c पीडितो ऽहम् अनङ्गेन पृच्छामि त्वां सुमध्यमे 7.071.007a तस्य त्व् एवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः 7.071.007c भार्गवी प्रत्युवाचेदं वचः सानुनयं नृपम् 7.071.008a भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः 7.071.008c अरजां नाम राजेन्द्र ज्येष्ठाम् आश्रमवासिनीम् 7.071.009a गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः 7.071.009c व्यसनं सुमहत् क्रुद्धः स ते दद्यान् महातपाः 7.071.010a यदि वात्र मया कार्यं धर्मदृष्टेन सत्पथा 7.071.010c वरयस्व नृप श्रेष्ठ पितरं मे महाद्युतिम् 7.071.011a अन्यथा तु फलं तुभ्यं भवेद् घोराभिसंहितम् 7.071.011c क्रोधेन हि पिता मे ऽसौ त्रैलोक्यम् अपि निर्दहेत् 7.071.012a एवं ब्रुवाणाम् अरजां दण्डः कामशरार्दितः 7.071.012c प्रत्युवाच मदोन्मत्तः शिरस्य् आधाय सो ऽञ्जलिम् 7.071.013a प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुम् अर्हसि 7.071.013c त्वत्कृते हि मम प्राणा विदीर्यन्ते शुभानने 7.071.014a त्वां प्राप्य हि वधो वापि पापं वापि सुदारुणम् 7.071.014c भक्तं भजस्व मां भीरु भजमानं सुविह्वलम् 7.071.015a एवम् उक्त्वा तु तां कन्यां दोर्भ्यां गृह्य बलाद् बली 7.071.015c विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे 7.071.016a तम् अनर्थं महाघोरं दण्डः कृत्वा सुदारुणम् 7.071.016c नगरं प्रययौ चाशु मधुमन्तम् अनुत्तमम् 7.071.017a अरजापि रुदन्ती सा आश्रमस्याविदूरतः 7.071.017c प्रतीक्षते सुसंत्रस्ता पितरं देवसंनिभम् 7.072.001a स मुहूर्ताद् उपश्रुत्य देवर्षिर् अमितप्रभः 7.072.001c स्वम् आश्रमं शिष्य वृतः क्षुधार्तः संन्यवर्तत 7.072.002a सो ऽपश्यद् अरजां दीनां रजसा समभिप्लुताम् 7.072.002c ज्योत्स्नाम् इवारुणग्रस्तां प्रत्यूषे न विराजतीम् 7.072.003a तस्य रोषः समभवत् क्षुधार्तस्य विशेषतः 7.072.003c निर्दहन्न् इव लोकांस् त्र्㤠शिष्यांश् चेदम् उवाच ह 7.072.004a पश्यध्वं विपरीतस्य दण्डस्याविदितात्मनः 7.072.004c विपत्तिं घोरसंकाशां क्रुद्धाम् अग्निशिखाम् इव 7.072.005a क्षयो ऽस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः 7.072.005c यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुम् इच्छति 7.072.006a यस्मात् स कृतवान् पापम् ईदृशं घोरदर्शनम् 7.072.006c तस्मात् प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः 7.072.007a सप्तरात्रेण राजासौ सभृत्यबलवाहनः 7.072.007c पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः 7.072.008a समन्ताद् योजनशतं विषयं चास्य दुर्मतेः 7.072.008c धक्ष्यते पांसुवर्षेण महता पाकशासनः 7.072.009a सर्वसत्त्वानि यानीह स्थावराणि चराणि च 7.072.009c महता पांसुवर्षेण नाशं यास्यन्ति सर्वशः 7.072.010a दण्डस्य विषयो यावत् तावत् सर्वसमुच्छ्रयः 7.072.010c पांसुभुत इवालक्ष्यः सप्तरात्राद् भविष्यति 7.072.011a इत्य् उक्त्वा क्रोधसंतपस् तम् आश्रमनिवासिनम् 7.072.011c जनं जनपदान्तेषु स्थीयताम् इति चाब्रवीत् 7.072.012a श्रुत्वा तूशसनो वाक्यं स आश्रमावसथो जनः 7.072.012c निष्क्रान्तो विषयात् तस्य स्थानं चक्रे ऽथ बाह्यतः 7.072.013a स तथोक्त्वा मुनिजनम् अरजाम् इदम् अब्रवीत् 7.072.013c इहैव वस दुर्मेधे आश्रमे सुसमाहिता 7.072.014a इदं योजनपर्यन्तं सरः सुरुचिरप्रभम् 7.072.014c अरजे विज्वरा भुङ्क्ष्व कालश् चात्र प्रतीक्ष्यताम् 7.072.015a त्वत्समीपे तु ये सत्त्वा वासम् एष्यन्ति तां निशाम् 7.072.015c अवध्याः पांसुवर्षेण ते भविष्यन्ति नित्यदा 7.072.016a इत्य् उक्त्वा भार्गवो वासम् अन्यत्र समुपाक्रमत् 7.072.016c सप्ताहाद् भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना 7.072.017a तस्यासौ दण्डविषयो विन्ध्यशैवलसानुषु 7.072.017c शप्तो ब्रह्मर्षिणा तेन पुरा वैधर्मके कृते 7.072.018a ततः प्रभृति काकुत्स्थ दण्डकारण्यम् उच्यते 7.072.018c तपस्विनः स्थिता यत्र जनस्थानम् अथो ऽभवत् 7.072.019a एतत् ते सर्वम् आख्यातं यन् मां पृच्छसि राघव 7.072.019c संध्याम् उपासितुं वीर समयो ह्य् अतिवर्तते 7.072.020a एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः 7.072.020c कृतोदको नरव्याघ्र आदित्यं पर्युपासते 7.072.021a स तैर् ऋषिभिर् अभ्यस्तः सहितैर् ब्रह्मसत्तमैः 7.072.021c रविर् अस्तं गतो राम गच्छोदकम् उपस्पृश 7.073.001a ऋषेर् वचनम् आज्ञाय रामः संध्याम् उपासितुम् 7.073.001c उपाक्रामत् सरः पुण्यम् अप्सरोभिर् निषेवितम् 7.073.002a तत्रोदकम् उपस्पृष्श्य संध्याम् अन्वास्य पश्चिमाम् 7.073.002c आश्रमं प्राविशद् रामः कुम्भयोनेर् महात्मनः 7.073.003a अस्यागस्त्यो बहुगुणं फलमूलं तथौषधीः 7.073.003c शाकानि च पवित्राणि भोजनार्थम् अकल्पयत् 7.073.004a स भुक्तवान् नरश्रेष्ठस् तद् अन्नम् अमृतोपमम् 7.073.004c प्रीतश् च परितुष्टश् च तां रात्रिं समुपावसत् 7.073.005a प्रभाते काल्यम् उत्थाय कृत्वाह्निकम् अरिंदमः 7.073.005c ऋषिं समभिचक्राम गमनाय रघूत्तमः 7.073.006a अभिवाद्याब्रवीद् रामो महर्षिं कुम्भसंभवम् 7.073.006c आपृच्छे त्वां गमिष्यामि माम् अनुज्ञातुम् अर्हसि 7.073.007a धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि दर्शनेन महात्मनः 7.073.007c द्रष्टुं चैवागमिष्यामि पावनार्थम् इहात्मनः 7.073.008a तथा वदति काकुत्स्थे वाक्यम् अद्भुतदर्शनम् 7.073.008c उवाच परमप्रीतो धर्मनेत्रस् तपोधनः 7.073.009a अत्यद्भुतम् इदं वाक्यं तव राम शुभाक्षरम् 7.073.009c पावनः सर्वलोकानां त्वम् एव रघुनन्दन 7.073.010a मुहूर्तम् अपि राम त्वां ये नु पश्यन्ति के चन 7.073.010c पाविताः स्वर्गभूतास् ते पूज्यन्ते दिवि दैवतैः 7.073.011a ये च त्वां घोरचक्षुर्भिर् ईक्षन्ते प्राणिनो भुवि 7.073.011c हतास् ते यमदण्डेन सद्यो निरयगामिनः 7.073.012a गच्छ चारिष्टम् अव्यग्रः पन्थानम् अकुतोभयम् 7.073.012c प्रशाधि राज्यं धर्मेण गतिर् हि जगतो भवान् 7.073.013a एवम् उक्तस् तु मुनिना प्राञ्जलिः प्र्पग्रहो नृपः 7.073.013c अभ्यवादयत प्राज्ञस् तम् ऋषिं पुण्यशीलिनम् 7.073.014a अभिवाद्य मुनिश्रेष्ठं तांश् च सर्वांस् तपोधनान् 7.073.014c अध्यारोहत् तद् अव्यग्रः पुष्पकं हेमभूषितम् 7.073.015a तं प्रयान्तं मुनिगणा आशीर्वादैः समन्ततः 7.073.015c अपूजयन् महेन्द्राभं सहस्राक्षम् इवामराः 7.073.016a स्वस्थः स ददृशे रामः पुष्पके हेमभूषिते 7.073.016c शशी मेघसमीपस्थो यथा जलधरागमे 7.073.017a ततो ऽर्धदिवसे प्राप्ते पूज्यमानस् ततस् ततः 7.073.017c अयोध्यां प्राप्य काकुत्स्थो विमानाद् अवरोहत 7.073.018a ततो विसृज्य रुचिरं पुष्पकं कामगामिनम् 7.073.018c कक्ष्यान्तरविनिक्षिप्तं द्वाःस्थं रामो ऽब्रवीद् वचः 7.073.019a लक्ष्मणं भरतं चैव गत्वा तौ लघुविक्रमौ 7.073.019c ममागमनम् आख्याय शब्दापय च मां चिरम् 7.074.001a तच् छ्रुत्वा भाषितं तस्य रामस्याक्लिष्टकर्मणः 7.074.001c द्वाःस्थः कुमाराव् आहूय राघवाय न्यवेदयत् 7.074.002a दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ 7.074.002c परिष्वज्य ततो रामो वाक्यम् एतद् उवाच ह 7.074.003a कृतं मया यथातथ्यं द्विजकार्यम् अनुत्तमम् 7.074.003c धर्मसेतुमतो भूयः कर्तुम् इच्छामि राघवौ 7.074.004a युवाभ्याम् आत्मभूताभ्यां राजसूयम् अनुत्तमम् 7.074.004c सहितो यष्टुम् इच्छामि तत्र धर्मो हि शाश्वतः 7.074.005a इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणः 7.074.005c सुहुतेन सुयज्ञेन वरुणत्वम् उपागमत् 7.074.006a सोमश् च राजसूयेन इष्ट्वा धर्मेण धर्मवित् 7.074.006c प्राप्तश् च सर्वलोकानां कीर्तिं स्थानं च शाश्वतम् 7.074.007a अस्मिन्न् अहनि यच् छ्रेयश् चिन्त्यतां तन् मया सह 7.074.007c हितं चायति युक्तं च प्रयतौ वक्तुम् अर्हथ 7.074.008a श्रुता तु राघवस्यैतद् वाक्यं वाक्यविशारदः 7.074.008c भरतः प्राञ्जलिर् भूत्वा वाक्यम् एतद् उवाच ह 7.074.009a त्वयि धर्मः परः साधो त्वयि सर्वा वसुंधरा 7.074.009c प्रतिष्ठिता महाबाहो यशश् चामितविक्रम 7.074.010a महीपालाश् च सर्वे त्वां प्रजापतिम् इवामराः 7.074.010c निरीक्षन्ते महात्मानो लोकनाथं यथा वयम् 7.074.011a प्रजाश् च पितृवद् राजन् पश्यन्ति त्वां महाबल 7.074.011c पृथिव्यां गतिभूतो ऽसि प्राणिनाम् अपि राघव 7.074.012a स त्वम् एवंविधं यज्ञम् आहर्तासि कथं नृप 7.074.012c पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते 7.074.013a पृथिव्यां ये च पुरुषा राजन् पौरुषम् आगताः 7.074.013c सर्वेषां भविता तत्र क्षयः सर्वान्तकोपमः 7.074.014a स त्वं पुरुषशार्दूल गुणैर् अतुलविक्रम 7.074.014c पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते 7.074.015a भरतस्य तु तद् वाक्यं श्रुत्वामृतमयं यथा 7.074.015c प्रहर्षम् अतुलं लेभे रामः सत्यपराक्रमः 7.074.016a उवाच च शुभां वाणीं कैकेय्या नन्दिवर्धनम् 7.074.016c प्रीतो ऽस्मि परितुष्टो ऽस्मि तवाद्य वचनेन हि 7.074.017a इदं वचनम् अक्लीबं त्वया धर्मसमाहितम् 7.074.017c व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम् 7.074.018a एष तस्माद् अभिप्रायाद् राजसूयात् क्रतूत्तमान् 7.074.018c निवर्तयामि धर्मज्ञ तव सुव्याहृतेन वै 7.074.019a प्रजानां पालनं धर्मो राज्ञां यज्ञेन संमितः 7.074.019c तस्माच् छृणोमि ते वाक्यं साधूक्तं सुसमाहितम् 7.075.001a तथोक्तवति रामे तु भरते च महात्मनि 7.075.001c लक्ष्मणो ऽपि शुभं वाक्यम् उवाच रघुनन्दनम् 7.075.002a अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम् 7.075.002c पावनस् तव दुर्धर्षो रोचतां क्रतुपुंगवः 7.075.003a श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि 7.075.003c ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः 7.075.004a पुरा किल महाबाहो देवासुरसमागमे 7.075.004c वृत्रो नाम महान् आसीद् दैतेयो लोकसंमतः 7.075.005a विस्तीर्णा योजनशतम् उच्छ्रितस् त्रिगुणं ततः 7.075.005c अनुरागेण लोकांस् त्रीन् स्नेहात् पश्यति सर्वतः 7.075.006a धर्मज्ञश् च कृतज्ञश् च बुद्ध्या च परिनिष्ठितः 7.075.006c शशास पृथिवीं सर्वां धर्मेण सुसमाहितः 7.075.007a तस्मिन् प्रशासति तदा सर्वकामदुघा मही 7.075.007c रसवन्ति प्रसूतानि मूलानि च फलानि च 7.075.008a अकृष्टपच्या पृथिवी सुसंपन्ना महात्मनः 7.075.008c स राज्यं तादृशं भुङ्क्ते स्फीतम् अद्भुतदर्शनम् 7.075.009a तस्य बुद्धिः समुत्पन्ना तपः कुर्याम् अनुत्तमम् 7.075.009c तपो हि परमं श्रेयस् तपो हि परमं सुखम् 7.075.010a स निक्षिप्य सुतं ज्येष्ठं पौरेषु परमेश्वरम् 7.075.010c तप उग्रम् उपातिष्ठत् तापयन् सर्वदेवताः 7.075.011a तपस् तप्यति वृत्रे तु वासवः परमार्तवत् 7.075.011c विष्णुं समुपसंक्रम्य वाक्यम् एतद् उवाच ह 7.075.012a तपस्यता महाबाहो लोका वृत्रेण निर्जिताः 7.075.012c बलवान् स हि धर्मात्मा नैनं शक्ष्यामि बाधितुम् 7.075.013a यद्य् असौ तप आतिष्ठेद् भूय एव सुरेश्वर 7.075.013c यावल् लोका धरिष्यन्ति तावद् अस्य वशानुगाः 7.075.014a त्वं चैनं परमोदारम् उपेक्षसि महाबल 7.075.014c क्षणं हि न भवेद् वृत्रः क्रुद्धे त्वयि सुरेश्वर 7.075.015a यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः 7.075.015c तदा प्रभृति लोकानां नाथत्वम् उपलब्धवान् 7.075.016a स त्वं प्रसादं लोकानां कुरुष्व सुमहायशः 7.075.016c त्वत्कृतेन हि सर्वं स्यात् प्रशान्तम् अजरं जगत् 7.075.017a इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः 7.075.017c वृत्रघतेन महता एषां साह्यं कुरुष्व ह 7.075.018a त्वया हि नित्यशः साह्यं कृतम् एषां महात्मनाम् 7.075.018c असह्यम् इदम् अन्येषाम् अगतीनां गतिर् भवान् 7.076.001a लक्ष्मणस्य तु तद् वाक्यं श्रुत्वा शत्रुनिबर्हणः 7.076.001c वृत्रघातम् अशेषेण कथयेत्य् आह लक्ष्मणम् 7.076.002a राघवेणैवम् उक्तस् तु सुमित्रानन्दवर्धनः 7.076.002c भूय एव कथां दिव्यां कथयाम् आस लक्ष्मणः 7.076.003a सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम् 7.076.003c विष्णुर् देवान् उवाचेदं सर्वान् इन्द्रपुरोगमान् 7.076.004a पूर्वं सौहृदबद्धो ऽस्मि वृत्रस्य सुमहात्मनः 7.076.004c तेन युष्मत् प्रियार्थं वै नाहं हन्मि महासुरम् 7.076.005a अवश्यं करणीयं च भवतां सुखम् उत्तमम् 7.076.005c तस्माद् उपायम् आख्यास्ये येन वृत्रं हनिष्यथ 7.076.006a त्रिधा भूतं करिष्ये ऽहम् आत्मानं सुरसत्तमाः 7.076.006c तेन वृत्रं सहस्राक्षो हनिष्यति न संशयः 7.076.007a एको ऽंशो वासवं यातु द्वितीयो वज्रम् एव तु 7.076.007c तृतीयो भूतलं शक्रस् ततो वृत्रं हनिष्यति 7.076.008a तथा ब्रुवति देवेशे देवा वाक्यम् अथाब्रुवन् 7.076.008c एवम् एतन् न संदेहो यथा वदसि दैत्यहन् 7.076.009a भद्रं ते ऽस्तु गमिष्यामो वृत्रासुरवधैषिणः 7.076.009c भजस्व परमोदारवासवं स्वेन तेजसा 7.076.010a ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः 7.076.010c तद् अरण्यम् उपाक्रामन् यत्र वृत्रो महासुरः 7.076.011a ते ऽपश्यंस् तेजसा भूतं तपन्तम् असुरोत्तमम् 7.076.011c पिबन्तम् इव लोकांस् त्रीन् निर्दहन्तम् इवाम्बरम् 7.076.012a दृष्ट्वैव चासुरश्रेष्ठं देवास् त्रासम् उपागमन् 7.076.012c कथम् एनं वधिष्यामः कथं न स्यात् पराजयः 7.076.013a तेषां चिन्तयतां तत्र सहस्राक्षः पुरंदरः 7.076.013c वज्रं प्रगृह्य बाहुभ्यां प्रहिणोद् वृत्रमूर्धनि 7.076.014a कालाग्निनेव घोरेण दीप्तेनेव महार्चिषा 7.076.014c प्रतप्तं वृत्रशिरसि जगत् त्रासम् उपागमत् 7.076.015a असंभाव्यं वधं तस्य वृत्रस्य विबुधाधिपः 7.076.015c चिन्तयानो जगामाशु लोकस्यान्तं महायशाः 7.076.016a तम् इन्द्रं ब्रह्महत्याशु गच्छन्तम् अनुगच्छति 7.076.016c अपतच् चास्य गात्रेषु तम् इन्द्रं दुःखम् आविशत् 7.076.017a हतारयः प्रनष्टेन्द्रा देवाः साग्निपुरोगमाः 7.076.017c विष्णुं त्रिभुवणश्रेष्ठं मुहुर् मुहुर् अपूजयन् 7.076.018a त्वं गतिः परमा देव पूर्वजो जगतः प्रभुः 7.076.018c रथार्थं सर्वभूतानां विष्णुत्वम् उपजग्मिवान् 7.076.019a हतश् चायं त्वया वृत्रो ब्रह्महत्या च वासवम् 7.076.019c बाधते सुरशार्दूल मोक्षं तस्य विनिर्दिश 7.076.020a तेषां तद् वचनं श्रुत्वा देवानां विष्णुर् अब्रवीत् 7.076.020c माम् एव यजतां शक्रः पावयिष्यामि वज्रिणम् 7.076.021a पुण्येन हयमेधेन माम् इष्ट्वा पाकशासनः 7.076.021c पुनर् एष्यति देवानाम् इन्द्रत्वम् अकुतोभयः 7.076.022a एवं संदिश्य देवानां तां वाणीम् अमृतोपमा 7.076.022c जगाम विष्णुर् देवेशः स्तूयमानस् त्रिविष्टपम् 7.077.001a तथा वृत्रवधं सर्वम् अखिलेन स लक्ष्मणः 7.077.001c कथयित्वा नरश्रेष्ठः कथाशेषम् उपाक्रमत् 7.077.002a ततो हते महावीर्ये वृत्रे देवभयंकरे 7.077.002c ब्रह्महत्यावृतः शक्रः संज्ञां लेभे न वृत्रहा 7.077.003a सो ऽन्तम् आश्रित्य लोकानां नष्टसंज्ञो विचेतनः 7.077.003c कालं तत्रावसत् कं चिद् वेष्टमानो यथोरगः 7.077.004a अथ नष्टे सहस्राक्षे उद्विग्नम् अभवज् जगत् 7.077.004c भूमिश् च ध्वस्तसंकाशा निःस्नेहा शुष्ककानना 7.077.005a निःस्रोतसश् चाम्बुवाहा ह्रदाश् च सरितस् तथा 7.077.005c संक्षोभश् चैव सत्त्वानाम् अनावृष्टिकृतो ऽभवत् 7.077.006a क्षीयमाणे तु लोके ऽस्मिन् संभ्रान्तमनसः सुराः 7.077.006c यद् उक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन् 7.077.007a ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः 7.077.007c तं देशं सहिता जग्मुर् यत्रेन्द्रो भयमोहितः 7.077.008a ते तु दृष्ट्वा सहस्राक्षं मोहितं ब्रह्महत्यया 7.077.008c तं पुरस्कृत्य देवेशम् अश्वमेधं प्रचक्रिरे 7.077.009a ततो ऽश्वमेधः सुमहान् महेन्द्रस्य महात्मनः 7.077.009c ववृधे ब्रह्महत्यायाः पावनार्थं नरेश्वर 7.077.010a ततो यज्ञसमाप्तौ तु ब्रह्महत्या महात्मनः 7.077.010c अभिगम्याब्रवीद् वाक्यं क्व मे स्थानं विधास्यथ 7.077.011a ते ताम् ऊचुस् ततो देवास् तुष्टाः प्रीतिसमन्विताः 7.077.011c चतुर्धा विभजात्मानम् आत्मनैव दुरासदे 7.077.012a देवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम् 7.077.012c संनिधौ स्थानम् अन्यत्र वरयाम् आस दुर्वसा 7.077.013a एकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै 7.077.013c द्वितीयेन तु वृक्षेषु सत्यम् एतद् ब्रवीमि वः 7.077.014a यो ऽयम् अंशस् तृतीयो मे स्त्रीषु यौवनशालिषु 7.077.014c त्रिरात्रं दर्पपर्णासु वसिष्ये दर्पघातिनी 7.077.015a हन्तारो ब्राह्मणान् ये तु प्रेक्षापूर्वम् अदूषकान् 7.077.015c तांश् चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः 7.077.016a प्रत्यूचुस् तां ततो देवा यथा वदसि दुर्वसे 7.077.016c तथा भवतु तत् सर्वं साधयस्व यथेप्सितम् 7.077.017a ततः प्रीत्यान्विता देवाः सहस्राक्षं ववन्दिरे 7.077.017c विज्वरः पूतपाप्मा च वासवः समपद्यत 7.077.018a प्रशान्तं च जगत् सर्वं सहस्राक्षे प्रतिष्ठते 7.077.018c यज्ञं चाद्भुतसंकाशं तदा शक्रो ऽभ्यपूजयत् 7.077.019a ईदृशो ह्य् अश्वमेधस्य प्रभावो रघुनन्दन 7.077.019c यजस्व सुमहाभाग हयमेधेन पार्थिव 7.078.001a तच् छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः 7.078.001c प्रत्युवाच महातेजाः प्रहसन् राघवो वचः 7.078.002a एवम् एतन् नरश्रेष्ठ यथा वदसि लक्ष्मण 7.078.002c वृत्रघातम् अशेषेण वाजिमेधफलं च यत् 7.078.003a श्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः 7.078.003c पुत्रो बाह्लीश्वरः श्रीमान् इलो नाम सुधार्मिकः 7.078.004a स राजा पृथिवीं सर्वां वशे कृत्वा महायशाः 7.078.004c राज्यं चैव नरव्याघ्र पुत्रवत् पर्यपालयत् 7.078.005a सुरैश् च परमोदारैर् दैतेयैश् च महासुरैः 7.078.005c नागराक्षसगन्धर्वैर् यक्षैश् च सुमहात्मभिः 7.078.006a पूज्यते नित्यशः सौम्य भयार्तै रघुनन्दन 7.078.006c अबिभ्यंश् च त्रयो लोकाः सरोषस्य महात्मनः 7.078.007a स राजा तादृशो ह्य् आसीद् धर्मे वीर्ये च निष्ठितः 7.078.007c बुद्ध्या च परमोदारो बाह्लीकानां महायशाः 7.078.008a स प्रचक्रे महाबाहुर् मृगयां रुचिरे वने 7.078.008c चैत्रे मनोरमे मासि सभृत्यबलवाहनः 7.078.009a प्रजघ्ने स नृपो ऽरण्ये मृग्ठशतसहस्रशः 7.078.009c हत्वैव तृप्तिर् नाभूच् च राज्ञस् तस्य महात्मनः 7.078.010a नानामृगाणाम् अयुतं वध्यमानं महात्मना 7.078.010c यत्र जातो महासेनस् तं देशम् उपचक्रमे 7.078.011a तस्मिंस् तु देवदेवेशः शैलराजसुतां हरः 7.078.011c रमयाम् आस दुर्धर्षैः सर्वैर् अनुचरैः सह 7.078.012a कृत्वा स्त्रीभूतम् आत्मानम् उमेशो गोपतिध्वजः 7.078.012c देव्याः प्रियचिकीर्षुः स तस्मिन् पर्वतनिर्झरे 7.078.013a ये च तत्र वनोद्देशे सत्त्वाः पुरुषवादिनः 7.078.013c यच् च किं चन तत् सर्वं नारीसंज्ञं बभूव ह 7.078.014a एतस्मिन्न् अन्तरे राजा स इलः कर्दमात्मजः 7.078.014c निघ्नन् मृगसहस्राणि तं देशम् उपचक्रमे 7.078.015a स दृष्ट्वा स्त्रीकृतं सर्वं सव्यालमृगपक्षिणम् 7.078.015c आत्मानं सानुगं चैव स्त्रीभूतं रघुनन्दन 7.078.016a तस्य दुःखं महत् त्व् आसीद् दृष्ट्वात्मानं तथा गतम् 7.078.016c उमापतेश् च तत् कर्म ज्ञात्वा त्रासम् उपागमत् 7.078.017a ततो देवं महात्मानं शितिकण्ठं कपर्दिनम् 7.078.017c जगाम शरणं राजा सभृत्यबलवाहनः 7.078.018a ततः प्रहस्य वरदः सह देव्या महायशाः 7.078.018c प्रजापतिसुतं वाक्यम् उवाच वरदः स्वयम् 7.078.019a उत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबल 7.078.019c पुरुषत्वम् ऋते सौम्य वरं वरय सुव्रत 7.078.020a ततः स राजा शोकार्ताः प्रत्याख्यातो महात्मना 7.078.020c न स जग्राह स्त्रीभूतो वरम् अन्यं सुरोत्तमात् 7.078.021a ततः शोकेन महता शैलराजसुतां नृपः 7.078.021c प्रणिपत्य महादेवीं सर्वेणैवान्तरात्मना 7.078.022a ईशे वराणां वरदे लोकानाम् असि भामिनि 7.078.022c अमोघदर्शने देवि भजे सौम्ये नमो ऽस्तु ते 7.078.023a हृद्गतं तस्य राजर्षेर् विज्ञाय हरसंनिधौ 7.078.023c प्रत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता 7.078.024a अर्धस्य देवो वरदो वरार्धस्य तथा ह्य् अहम् 7.078.024c तस्माद् अर्धं गृहाण त्वं स्त्रीपुंसोर् यावद् इच्छसि 7.078.025a तद् अद्भुततमं श्रुत्वा देव्या वरम् अनुत्तमम् 7.078.025c संप्रहृष्टमना भूत्वा राजा वाक्यम् अथाब्रवीत् 7.078.026a यदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुवि 7.078.026c मासं स्त्रीत्वम् उपासित्वा मासं स्यां पुरुषः पुनः 7.078.027a ईप्सितं तस्य विज्ञाय देवी सुरुचिरानना 7.078.027c प्रत्युवाच शुभं वाक्यम् एवम् एतद् भविष्यति 7.078.028a राजन् पुरुषभूतस् त्वं स्त्रीभावं न स्मरिष्यसि 7.078.028c स्त्रीभूतश् चापरं मासं न स्मरिष्यसि पौरुषम् 7.078.029a एवं स राजा पुरुषो मामं भूत्वाथ कार्दमिः 7.078.029c त्रैलोक्यसुन्दरी नारी मासम् एकम् इलाभवत् 7.079.001a तां कथाम् इलसंबद्धां रामेण समुदीरिताम् 7.079.001c लक्ष्मणो भरतश् चैव श्रुत्वा परमविस्मितौ 7.079.002a तौ रामं प्राञ्जलीभूत्वा तस्य राज्ञो महात्मनः 7.079.002c विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः 7.079.003a कथं स राजा स्त्रीभूतो वर्तयाम् आस दुर्गतिम् 7.079.003c पुरुषो वा यदा भूतः कां वृत्तिं वर्तयत्य् असौ 7.079.004a तयोस् तद् भाषितं श्रुत्वा कौतूहलसमन्वितम् 7.079.004c कथयाम् आस काकुत्ष्ठस् तस्य राज्ञो यथा गतम् 7.079.005a तम् एव प्रथमं मासं स्त्रीभूत्वा लोकसुन्दरी 7.079.005c ताभिः परिवृता स्त्रीभिर् ये ऽस्य पूर्वं पदानुगाः 7.079.006a तत् काननं विगाह्याशु विजह्रे लोकसुन्दरी 7.079.006c द्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा 7.079.007a वाहनानि च सर्वाणि संत्यक्त्वा वै समन्ततः 7.079.007c पर्वताभोगविवरे तस्मिन् रेमे इला तदा 7.079.008a अथ तस्मिन् वनोद्देशे पर्वतस्याविदूरतः 7.079.008c सरः सुरुचिरप्रख्यं नानापक्षिगणायुतम् 7.079.009a ददर्श सा इला तस्मिन् बुधं सोमसुतं तदा 7.079.009c ज्वलन्तं स्वेन वपुषा पूर्णं सोमम् इवोदितम् 7.079.010a तपन्तं च तपस् तीव्रम् अम्भोमध्ये दुरासदम् 7.079.010c यशक् सरं कामगमं तारुण्ये पर्यवस्थितम् 7.079.011a सा तं जलाशयं सर्वं क्षोभयाम् आस विस्मिता 7.079.011c सह तैः पूर पुरुषैः स्त्रीभूतै रघुनन्दन 7.079.012a बुधस् तु तां निरीक्ष्यैव कामबाणाभिपीडितः 7.079.012c नोपलेभे तदात्मानं चचाल च तदाम्भसि 7.079.013a इलां निरीक्षमाणः स त्रैलोक्याभ्यधिकां शुभाम् 7.079.013c चिन्तां समभ्यतिक्रामत् का न्व् इयं देवताधिका 7.079.014a न देवीषु न नागीषु नासुरीष्व् अप्सरःसु च 7.079.014c दृष्टपूर्वा मया का चिद् रूपेणैतेन शोभिता 7.079.015a सदृशीयं मम भवेद् यदि नान्यपरिग्रहा 7.079.015c इति बुद्धिं समास्थाय जलात् स्थलम् उपागमत् 7.079.016a स आश्रमं समुपागम्य चतस्रः प्रमदास् ततः 7.079.016c शब्दापयत धर्मात्मा ताश् चैनं च ववन्दिरे 7.079.017a स ताः पप्रच्छ धर्मात्म कस्यैषा लोकसुन्दरी 7.079.017c किमर्थम् आगता चेह सत्यम् आख्यात माचिरम् 7.079.018a शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम् 7.079.018c श्रुत्वा तु ताः स्त्रियः सर्वा ऊचुर् मधुरया गिरा 7.079.019a अस्माकम् एषा सुश्रोणी प्रभुत्वे वर्तते सदा 7.079.019c अपतिः काननान्तेषु सहास्माभिर् अटत्य् असौ 7.079.020a तद् वाक्यम् अव्यक्तपदं तासां स्त्रीणां निशम्य तु 7.079.020c विद्याम् आवर्तनीं पुण्याम् आवर्तयत स द्विजः 7.079.021a सो ऽर्थं विदित्वा निखिलं तस्य राज्ञो यथागतम् 7.079.021c सर्वा एव स्त्रियस् ताश् च बभाषे मुनिपुंगवः 7.079.022a अत्र किं पुरुषा भद्रा अवसञ् शैलरोधसि 7.079.022c वत्स्यथास्मिन् गिरौ यूयम् अवकाशो विधीयताम् 7.079.023a मूलपुत्रफलैः सर्वा वर्तयिष्यथ नित्यदा 7.079.023c स्त्रियः किम्पुरुषान् नाम भर्तॄन् समुपलप्स्यथ 7.079.024a ताः श्रुत्वा सोमपुत्रस्य वाचं किंपुरुषीकृताः 7.079.024c उपासां चक्रिरे शैलं बह्व्यस् ता बहुधा तदा 7.080.001a श्रुत्वा किम्पुरुषोत्पत्तिं लक्ष्मणो भरतस् तदा 7.080.001c आश्चर्यम् इति चाब्रूताम् उभौ रामं जनेश्वरम् 7.080.002a अथ रामः कथाम् एतां भूय एव महायशाः 7.080.002c कथयाम् आस धर्मात्मा प्रजापतिसुतस्य वै 7.080.003a सर्वास् ता विद्रुता दृष्ट्वा किंनरीर् ऋषिसत्तमः 7.080.003c उवाच रूपसंपन्नां तां स्त्रियं प्रहसन्न् इव 7.080.004a सोमस्याहं सुदयितः सुतः सुरुचिरानने 7.080.004c भजस्व मां वरारोहे भक्त्या स्निग्धेन चक्षुषा 7.080.005a तस्य तद्वचनं श्रुत्वा शून्ये स्वजनवर्जिता 7.080.005c इला सुरुचिरप्रख्यं प्रत्युवाच महाग्रहम् 7.080.006a अहं कामकरी सौम्य तवास्मि वशवर्तिनी 7.080.006c प्रशाधि मां सोमसुत यथेच्छसि तथा कुरु 7.080.007a तस्यास् तद् अद्भुतप्रख्यं श्रुत्वा हर्षसमन्वितः 7.080.007c स वै कामी सह तया रेमे चन्द्रमसः सुतः 7.080.008a बुधस्य माधवो मासस् ताम् इलां रुचिराननाम् 7.080.008c गतो रमयतो ऽत्यर्थं क्षणवत् तस्य कामिनः 7.080.009a अथ मासे तु संपूर्णे पूर्णेन्दुसदृशाननः 7.080.009c प्रजापतिसुतः श्रीम्ठशयने प्रत्यबुध्यत 7.080.010a सो ऽपश्यत् सोमजं तत्र तप्यन्तं सलिलाशये 7.080.010c ऊर्ध्वबाहुं निरालम्बं तं राजा प्रत्यभाषत 7.080.011a भगवन् पर्वतं दुर्गं प्रविष्टो ऽस्मि सहानुगः 7.080.011c न च पश्यामि तत् सैन्यं क्व नु ते मामका गताः 7.080.012a तच् छ्रुत्वा तस्य राजर्षेर् नष्टसंज्ञस्य भाषितम् 7.080.012c प्रत्युवाच शुभं वाक्यं सान्त्वयन् परया गिरा 7.080.013a अश्मवर्षेण महता भृत्यास् ते विनिपातिताः 7.080.013c त्वं चाश्रमपदे सुप्तो वातवर्षभयार्दितः 7.080.014a समाश्वसिहि भद्रं ते निर्भयो विगतज्वरः 7.080.014c फलमूलाशनो वीर वस चेह यथासुखम् 7.080.015a स राजा तेन वाक्येन प्रत्याश्वस्तो महायशाः 7.080.015c प्रत्युवाच शुभं वाक्यं दीनो भृत्यजनक्षयात् 7.080.016a त्यक्ष्याम्य् अहं स्वकं राज्यं नाहं भृत्यैर् विना कृतः 7.080.016c वर्तयेयं क्षणं ब्रह्मन् समनुज्ञातुम् अर्हसि 7.080.017a सुतो धर्मपरो ब्रह्मञ् ज्येष्ठो मम महायशाः 7.080.017c शशबिन्दुर् इति ख्यातः स मे राज्यं प्रपत्स्यते 7.080.018a न हि शक्ष्याम्य् अहं गत्वा भृत्यदारान् सुखान्वितान् 7.080.018c प्रतिवक्तुं महातेजः किं चिद् अप्य् अशुभं वचः 7.080.019a तथा ब्रुवति राजेन्द्रे बुधः परमम् अद्भुतम् 7.080.019c सान्त्वपूर्वम् अथोवाच वासस् त इह रोचताम् 7.080.020a न संतापस् त्वया कार्यः कार्दमेय महाबल 7.080.020c संवत्सरोषितस्येह कारयिष्यामि ते हितम् 7.080.021a तस्य तद्वचनं श्रुत्वा बुधस्याक्लिष्टकर्मणः 7.080.021c वासाय विदधे बुद्धिं यद् उक्तं ब्रह्मवादिना 7.080.022a मासं स स्त्री तदा भूत्वा रमयत्य् अनिशं शुभा 7.080.022c मासं पुरुषभावेन धर्मबुद्धिं चकार सः 7.080.023a ततः स नवमे मासि इला सोमसुतात्मजम् 7.080.023c जनयाम् आस सुश्रोणी पुरूरवसम् आत्मजम् 7.080.024a जातमात्रं तु सुश्रोणी पितुर् हस्ते न्यवेशयत् 7.080.024c बुधस्य समवर्णाभम् इलापुत्रं महाबलम् 7.080.025a बुधो ऽपि पुरुषीभूतं समाश्वास्य नराधिपम् 7.080.025c कथाभी रमयाम् आस धर्मयुक्ताभिर् आत्मवान् 7.081.001a तथोक्तवति रामे तु तस्य जन्म तद् अद्भुतम् 7.081.001c उवाच लक्ष्मणो भूयो भरतश् च महायशाः 7.081.002a सा प्रिया सोमपुत्रस्य संवत्सरम् अथोषिता 7.081.002c अकरोत् किं नरश्रेष्ठ तत् त्वं शंसितुम् अर्हसि 7.081.003a तयोस् तद् वाक्यमाधुर्यं निशम्य परिपृच्छतोः 7.081.003c रामः पुनर् उवाचेमां प्रजापतिसुते कथाम् 7.081.004a पुरुषत्वं गते शूरे बुधः परमबुद्धिमान् 7.081.004c संवर्तं परमोदारम् आजुहाव महायशाः 7.081.005a च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम् 7.081.005c प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम् 7.081.006a एतान् सर्वान् समानीय वाक्यज्ञस् तत्त्वदर्शिनः 7.081.006c उवाच सर्वान् सुहृदो धैर्येण सुसमाहितः 7.081.007a अयं राजा महाबाहुः कर्दमस्य इलः सुतः 7.081.007c जानीतैनं यथा भूतं श्रेयो ह्य् अस्य विधीयताम् 7.081.008a तेषां संवदताम् एव तम् आश्रमम् उपागमत् 7.081.008c कर्दमः सुमहातेजा द्विजैः सह महात्मभिः 7.081.009a पुलस्त्यश् च क्रतुश् चैव वषट्कारस् तथैव च 7.081.009c ओंकारश् च महातेजास् तम् आश्रमम् उपागमन् 7.081.010a ते सर्वे हृष्टमनसः परस्परसमागमे 7.081.010c हितैषिणो बाह्लि पतेः पृथग् वाक्यम् अथाब्रुवन् 7.081.011a कर्दमस् त्व् अब्रवीद् वाक्यं सुतार्थं परमं हितम् 7.081.011c द्विजाः शृणुत मद्वाक्यं यच् छ्रेयः पार्थिवस्य हि 7.081.012a नान्यं पश्यामि भैषज्यम् अन्तरेण वृषध्वजम् 7.081.012c नाश्वमेधात् परो यज्ञः प्रियश् चैव महात्मनः 7.081.013a तस्माद् यजामहे सर्वे पार्थिवार्थे दुरासदम् 7.081.013c कर्दमेनैवम् उक्तास् तु सर्व एव द्विजर्षभाः 7.081.013e रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति 7.081.014a संवर्तस्य तु राजर्षिः शिष्यः परपुरंजयः 7.081.014c मरुत्त इति विख्यतस् तं यज्ञं समुपाहरत् 7.081.015a ततो यज्ञो महान् आसीद् बुधाश्रमसमीपतः 7.081.015c रुद्रश् च परमं तोषम् आजगाम महायशाः 7.081.016a अथ यज्ञसमाप्तौ तु प्रीतः परमया मुदा 7.081.016c उमापतिर् द्विजान् सर्वान् उवाचेदम् इलां प्रति 7.081.017a प्रीतो ऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः 7.081.017c अस्य बाह्लिपतेश् चैव किं करोमि प्रियं शुभम् 7.081.018a तथा वदति देवेशे द्विजास् ते सुसमाहिताः 7.081.018c प्रसादयन्ति देवेशं यथा स्यात् पुरुषस् त्व् इला 7.081.019a ततः प्रीतमना रुद्रः पुरुषत्वं ददौ पुनः 7.081.019c इलायै सुमहातेजा दत्त्वा चान्तरधीयत 7.081.020a निवृत्ते हयमेधे तु गते चादर्शनं हरे 7.081.020c यथागतं द्विजाः सर्वे अगच्छन् दीर्घदर्शिनः 7.081.021a राजा तु बाह्लिम् उत्सृज्य मध्यदेशे ह्य् अनुत्तमम् 7.081.021c निवेशयाम् आस पुरं प्रतिष्ठानं यशस्करम् 7.081.022a शशबिन्दुस् तु राजासीद् बाह्ल्यां परपुरंजयः 7.081.022c प्रतिष्ठान इलो राजा प्रजापतिसुतो बली 7.081.023a स काले प्राप्तवांल् लोकम् इलो ब्राह्मम् अनुत्तमम् 7.081.023c ऐलः पुरूरवा राजा प्रतिष्ठानम् अवाप्तवान् 7.081.024a ईदृशो ह्य् अश्वमेधस्य प्रभावः पुरुषर्षभौ 7.081.024c स्त्रीभूतः पौरुषं लेभे यच् चान्यद् अपि दुर्लभम् 7.082.001a एतद् आख्याय काकुत्स्थो भ्रातृह्याम् अमितप्रभः 7.082.001c लक्ष्मणं पुनार् एवाह धर्मयुक्तम् इदं वचः 7.082.002a वसिष्ठं वामदेवं च जाबालिम् अथ कश्यपम् 7.082.002c द्विजांश् च सर्वप्रवरान् अश्वमेधपुरस्कृतान् 7.082.003a एतान् सर्वान् समाहूय मन्त्रयित्वा च लक्ष्मण 7.082.003c हयं लक्ष्मणसंपन्नं विमोक्ष्यामि समाधिना 7.082.004a तद् वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमः 7.082.004c द्विजान् सर्वान् समाहूय दर्शयाम् आस राघवम् 7.082.005a ते दृष्ट्वा देवसंकाशं कृतपादाभिवन्दनम् 7.082.005c राघवं सुदुराधर्षम् आशीर्भिः समपूजयन् 7.082.006a प्राञ्जलिस् तु ततो भूत्वा राघवो द्विजसात्तमान् 7.082.006c उवाच धर्मसंयुक्तम् अश्वमेधाश्रितं वचः 7.082.007a स तेषां द्विजमुख्यानां वाक्यम् अद्भुतदर्शनम् 7.082.007c अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतो ऽभवत् तदा 7.082.008a विज्ञाय तु मतं तेषां रामो लक्ष्मणम् अब्रवीत् 7.082.008c प्रेषयस्व महाबाहो सुग्रीवाय महात्मने 7.082.009a शीघ्रं महद्भिर् हरिभिर् बहिभिश् च तदाश्रयैः 7.082.009c सार्धम् आगच्छ भद्रं ते अनुभोक्तुं मखोत्तमम् 7.082.010a विभीषणश् च रक्षोभिः कामगैर् बहुभिर् वृतः 7.082.010c अश्वमेधं महाबाहुः प्राप्नोतु लघुविक्रमः 7.082.011a राजानश् च नरव्याघ्र ये मे प्रियचिकीर्षवः 7.082.011c सानुगाः क्षिप्रम् आयान्तु यज्ञभूमिम् अनुत्तमाम् 7.082.012a देशान्तरगता ये च द्विजा धर्मपरायणाः 7.082.012c निमन्त्रयस्व तान् सर्वान् अश्वमेधाय लक्ष्मण 7.082.013a ऋषयश् चा महाबाहो आहूयन्तां तपोधनाः 7.082.013c देशान्तरगता ये च सदाराश् च महर्षयः 7.082.014a यज्ञवाटश् च सुमहान् गोमत्या नैमिषे वने 7.082.014c आज्ञाप्यतां महाबाहो तद् धि पुण्यम् अनुत्तमम् 7.082.015a शतं वाहसहस्राणां तण्डुलानां वपुष्मताम् 7.082.015c अयुतं तिलमुद्गस्य प्रयात्व् अग्रे महाबल 7.082.016a सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराः 7.082.016c अग्रतो भरतः कृत्वा गच्छत्व् अग्रे महामतिः 7.082.017a अन्तरापणवीथ्यश् च सर्वांश् च नटनर्तकान् 7.082.017c नैगमान् बालवृद्धांश् च द्विजांश् च सुसमाहितान् 7.082.018a कर्मान्तिकांश् च कुशल्ठशिल्पिनश् च सुपण्डितान् 7.082.018c मातरश् चैव मे सर्वाः कुमारान्तःपुराणि च 7.082.019a काञ्चनीं मम पत्नीं च दीक्षार्हां यज्ञकर्मणि 7.082.019c अग्रतो भरतः कृत्वा गच्छत्व् अग्रे महामतिः 7.083.001a तत् सर्वम् अखिलेनाशु प्रस्थाप्य भरताग्रजः 7.083.001c हयं लक्ष्मणसंपन्नं कृष्णसारं मुमोच ह 7.083.002a ऋत्विग्भिर् लक्ष्मणं सार्धम् अश्वे च विनियुज्य सः 7.083.002c ततो ऽभ्यगच्छत् काकुत्स्थः सह सैन्येन नैमिषम् 7.083.003a यज्ञवाटं महाबाहुर् दृष्ट्वा परमम् अद्भुतम् 7.083.003c प्रहर्षम् अतुलं लेभे श्रीमान् इति च सो ऽब्रवीत् 7.083.004a नैमिषे वसतस् तस्य सर्व एव नराधिपाः 7.083.004c आजग्मुः सर्वराष्ट्रेभ्यस् तान् रामः प्रत्यपूजयत् 7.083.005a उपकार्यान् महार्हांश् च पार्थिवानां महात्मनाम् 7.083.005c सानुगानां नरश्रेष्ठो व्यादिदेश महाद्युतिः 7.083.006a अन्नपानानि वस्त्राणि सानुगानां महात्मनाम् 7.083.006c भरतः संददाव् आशु शत्रुघ्नसहितस् तदा 7.083.007a वानराश् च महात्मानः सुग्रीवसहितास् तदा 7.083.007c विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम् 7.083.008a विभीषणश् च रक्षोभिः स्रग्विभिर् बहुभिर् वृतः 7.083.008c ऋषीणाम् उग्रतपसां किंकरः पर्युपस्थितः 7.083.009a एवं सुविहितो यज्ञो हयमेधो ऽभ्यवर्तत 7.083.009c लक्ष्मणेनाभिगुप्ता च हयचर्या प्रवर्तिता 7.083.010a नान्यः शब्दो ऽभवत् तत्र हयमेधे महात्मनः 7.083.010c छन्दतो देहि विस्रब्धो यावत् तुष्यन्ति याचकाः 7.083.010e तावद् वानररक्षोभिर् दत्तम् एवाभ्यदृश्यत 7.083.011a न कश् चिन् मलिनस् तत्र दीनो वाप्य् अथ वा कृशः 7.083.011c तस्मिन् यज्ञवरे राज्ञो हृष्टपुष्टजनावृते 7.083.012a ये च तत्र महात्मानो मुनयश् चिरजीविनः 7.083.012c नास्मरंस् तादृशं यज्ञं दानौघसमलंकृतम् 7.083.013a रजतानां सुवर्णानां रत्नानाम् अथ वाससाम् 7.083.013c अनिशं दीयमानानां नान्तः समुपदृश्यते 7.083.014a न शक्रस्य न सोमस्य यमस्य वरुणस्य वा 7.083.014c ईदृशो दृष्टपूर्वो न एवम् ऊचुस् तपोधनाः 7.083.015a सर्वत्र वानरास् तस्थुः सर्वत्रैव च राक्षसाः 7.083.015c वासो धनानि कामिभ्यः पूर्णहस्ता ददुर् भृशम् 7.083.016a ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः 7.083.016c संवत्सरम् अथो साग्रं वर्तते न च हीयते 7.084.001a वर्तमाने तथाभूते यज्ञे परमके ऽद्भुते 7.084.001c सशिष्य आजगामाशु वाल्मीकिर् मुनिपुंगवः 7.084.002a स दृष्ट्वा दिव्यसंकाशं यज्ञम् अद्भुतदर्शनम् 7.084.002c एकान्ते ऋषिवाटानां चकार उटज्ठशुभान् 7.084.003a स शिष्याव् अब्रवीद् धृष्टो युवां गत्वा समाहितौ 7.084.003c कृत्स्नं रामायणं काव्यं गायतां परया मुदा 7.084.004a ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु च 7.084.004c रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु च 7.084.005a रामस्य भवनद्वारि यत्र कर्म च वर्तते 7.084.005c ऋत्विजाम् अग्रतश् चैव तत्र गेयं विशेषतः 7.084.006a इमानि च फलान्य् अत्र स्वादूनि विविधानि च 7.084.006c जातानि पर्वताग्रेषु आस्वाद्यास्वाद्य गीयताम् 7.084.007a न यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै 7.084.007c मूलानि च सुमृष्टानि नगरात् परिहास्यथ 7.084.008a यदि शब्दापयेद् रामः श्रवणाय महीपतिः 7.084.008c ऋषीणाम् उपविष्टानां ततो गेयं प्रवर्तताम् 7.084.009a दिवसे विंशतिः सर्गा गेया वै परया मुदा 7.084.009c प्रमाणैर् बहुभिस् तत्र यथोद्दिष्टं मया पुरा 7.084.010a लोभश् चापि न कर्तव्यः स्वल्पो ऽपि धनकाङ्क्षया 7.084.010c किं धनेनाश्रमस्थानां फलमूलोपभोगिनाम् 7.084.011a यदि पृच्छेत् स काकुत्स्थो युवां कस्येति दारकौ 7.084.011c वाल्मीकेर् अथ शिष्यौ हि ब्रूताम् एवं नराधिपम् 7.084.012a इमास् तन्त्रीः सुमधुराः स्थानं वा पूर्वदर्शितम् 7.084.012c मूर्छयित्वा सुमधुरं गायेतां विगतज्वरौ 7.084.013a आदिप्रभृति गेयं स्यान् न चावज्ञाय पार्थिवम् 7.084.013c पिता हि सर्वभूतानां राजा भवति धर्मतः 7.084.014a तद् युवां हृष्टमनसौ श्वः प्रभाते समाधिना 7.084.014c गायेतां मधुरं गेयं तन्त्रीलयसमन्वितम् 7.084.015a इति संदिश्य बहुशो मुनिः प्राचेतसस् तदा 7.084.015c वाल्मीकिः परमोदारस् तूष्णीम् आसीन् महायशाः 7.084.016a ताम् अद्भुतां तौ हृदये कुमारौ; निवेश्य वाणीम् ऋषिभाषितां शुभाम् 7.084.016c समुत्सुकौ तौ सुखम् ऊषतुर् निशां; यथाश्विनौ भार्गवनीतिसंस्कृतौ 7.085.001a तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ 7.085.001c यथोक्तम् ऋषिणा पूर्वं तत्र तत्राभ्यगायताम् 7.085.002a तां स शुश्राव काकुत्स्थः पूर्वचर्यां ततस् ततः 7.085.002c अपूर्वां पाठ्य जातिं च गेयेन समलंकृताम् 7.085.003a प्रमाणैर् बहुभिर् बद्धां तन्त्रीलयसमन्विताम् 7.085.003c बालाभ्यां राघवः श्रुत्वा कौतूहलपरो ऽभवत् 7.085.004a अथ कर्मान्तरे राजा समानीय महामुनीन् 7.085.004c पार्थिवांश् च नरव्याघ्रः पण्डितान् नैगमांस् तथा 7.085.005a पौराणिक्ठशब्दवितो ये च वृद्धा द्विजातयः 7.085.005c एतान् सर्वान् समानीय गातारौ समवेशयत् 7.085.006a हृष्टा ऋषिगणास् तत्र पार्थिवाश् च महौजसः 7.085.006c पिबन्त इव चक्षुर्भ्यां राजानं गायकौ च तौ 7.085.007a परस्परम् अथोचुस् ते सर्व एव समं ततः 7.085.007c उभौ रामस्य सदृशौ बिम्बाद् बिम्बम् इवोद्धृतौ 7.085.008a जटिलौ यदि न स्यातां न वल्कलधरौ यदि 7.085.008c विशेषं नाधिगच्छामो गायतो राघवस्य च 7.085.009a तेषां संवदताम् एवं श्रोतॄणां हर्षवर्धनम् 7.085.009c गेयं प्रचक्रतुस् तत्र ताव् उभौ मुनिदारकौ 7.085.010a ततः प्रवृत्तं मधुरं गान्धर्वम् अतिमानुषम् 7.085.010c न च तृप्तिं ययुः सर्वे श्रोतारो गेय संपदा 7.085.011a प्रवृत्तम् आदितः पूर्वं सर्गान् नारददर्शनात् 7.085.011c ततः प्रभृति सर्गांश् च यावद्विंशत्य् अगायताम् 7.085.012a ततो ऽपराह्णसमये राघवः समभाषत 7.085.012c श्रुत्वा विंशतिसर्गांस् तान् भरतं भ्रातृवत्सलः 7.085.013a अष्टादश सहस्राणि सुवर्णस्य महात्मनोः 7.085.013c ददस्व शीघ्रं काकुत्स्थ बालयोर् मा वृथा श्रमः 7.085.014a दीयमानं सुवर्णं तन् नागृह्णीतां कुशीलवौ 7.085.014c ऊचतुश् च महात्मानौ किम् अनेनेति विस्मितौ 7.085.015a वन्येन फलमूलेन निरतु स्वो वनौकसौ 7.085.015c सुवर्णेन हिरण्येन किं करिष्यावहे वने 7.085.016a तथा तयोः प्रब्रुवतोः कौतूहलसमन्विताः 7.085.016c श्रोतारश् चैव रामश् च सर्व एव सुविस्मिताः 7.085.017a तस्य चैवागमं रामः काव्यस्य श्रोतुम् उत्सुकः 7.085.017c पप्रच्छ तौ महातेजास् ताव् उभौ मुनिदारकौ 7.085.018a किंप्रमाणम् इदं काव्यं का प्रतिष्ठा महात्मनः 7.085.018c कर्ता काव्यस्य महतः को वासौ मुनिपुंगवः 7.085.019a पृच्छन्तं राघवं वाक्यम् ऊचतुर् मुनिदारकौ 7.085.019c वाल्मीकिर् भगवान् कर्ता संप्राप्तो यज्ञसंनिधिम् 7.085.019e येनेदं चरितं तुभ्यम् अशेषं संप्रदर्शितम् 7.085.020a आदिप्रभृति राजेन्द्र पञ्चसर्ग शतानि च 7.085.020c प्रतिष्ठा जीवितं यावत् तावद् राजञ् शुभाशुभम् 7.085.021a यदि बुद्धिः कृता राजञ् श्रवणाय महारथ 7.085.021c कर्मान्तरे क्षणी हूतस् तच् छृणुष्व सहानुजः 7.085.022a बाढम् इत्य् अब्रवीद् रामस् तौ चानुज्ञाप्य राघवम् 7.085.022c प्रहृष्टौ जग्मतुर् वासं यत्रासौ मुनिपुंगवः 7.085.023a रामो ऽपि मुनिभिः सार्धं पार्थिवैश् च महात्मभिः 7.085.023c श्रुत्वा तद् गीतमाधुर्यं कर्मशालाम् उपागमत् 7.086.001a रामो बहून्य् अहान्य् एव तद् गीतं परमाद्भुतम् 7.086.001c शुश्राव मुनिभिः सार्धं राजभिः सह वानरैः 7.086.002a तस्मिन् गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ 7.086.002c तस्याः परिषदो मध्ये रामो वचनम् अब्रवीत् 7.086.003a मद्वचो ब्रूत गच्छध्वम् इति भगवतो ऽन्तिकम् 7.086.004a यदि शुद्धसमाचारा यदि वा वीतकल्मषा 7.086.004c करोत्व् इहात्मनः शुद्धिम् अनुमान्य महामुनिम् 7.086.005a छन्दं मुनेस् तु विज्ञाय सीतायाश् च मनोगतम् 7.086.005c प्रत्ययं दातुकामायास् ततः शंसत मे लघु 7.086.006a श्वः प्रभाते तु शपथं मैथिली जनकात्मजा 7.086.006c करोतु परिषन्मध्ये शोधनार्थं ममेह च 7.086.007a श्रुत्वा तु राघवस्यैतद् वचः परमम् अद्भुतम् 7.086.007c दूताः संप्रययुर् वाटं यत्रास्ते मुनिपुंगवः 7.086.008a ते प्रणम्य महात्मानं ज्वलन्तम् अमितप्रभम् 7.086.008c ऊचुस् ते राम वाक्यानि मृदूनि मधुराणि च 7.086.009a तेषां तद् भाषितं श्रुत्वा रामस्य च मनोगतम् 7.086.009c विज्ञाय सुमहातेजा मुनिर् वाक्यम् अथाब्रवीत् 7.086.010a एवं भवतु भद्रं वो यथा तुष्यति राघवः 7.086.010c तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः 7.086.011a तथोक्ता मुनिना सर्वे रामदूता महौजसः 7.086.011c प्रत्येत्य राघवं सर्वे मुनिवाक्यं बभाषिरे 7.086.012a ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः 7.086.012c ऋषींस् तत्र समेतांश् च राज्ञश् चैवाभ्यभाषत 7.086.013a भगवन्तः सशिष्या वै सानुगश् च नराधिपाः 7.086.013c पश्यन्तु सीताशपथं यश् चैवान्यो ऽभिकाङ्क्षते 7.086.014a तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः 7.086.014c सर्वेषम् ऋषिमुख्यानां साधुवादो महान् अभूत् 7.086.015a राजानश् च महात्मानः प्रशंसन्ति स्म राघवम् 7.086.015c उपपन्नं नरश्रेष्ठ त्वय्य् एव भुवि नान्यतः 7.086.016a एवं विनिश्चयं कृत्वा श्वोभूत इति राघवः 7.086.016c विसर्जयाम् आस तदा सर्वांस् tठशत्रुसूदनः 7.087.001a तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः 7.087.001c ऋषीन् सर्वान् महातेजाः शब्दापयति राघवः 7.087.002a वसिष्ठो वामदेवश् च जाबालिर् अथ काश्यपः 7.087.002c विश्वामित्रो दीर्घतपा दुर्वासाश् च महातपाः 7.087.003a अगस्त्यो ऽथ तथाशक्तिर् भार्गवश् चैव वामनः 7.087.003c मार्कण्डेयश् च दीर्घायुर् मौद्गल्यश् च महातपाः 7.087.004a भार्गवश् च्यवनश् चैव शतानन्दश् च धर्मवित् 7.087.004c भरद्वाजश् च तेजस्वी अग्निपुत्रश् च सुप्रभः 7.087.005a एते चान्ये च मुनयो बहवः संशितव्रताः 7.087.005c राजानश् च नरव्याघ्राः सर्व एव समागताः 7.087.006a राक्षसाश् च महावीर्या वानराश् च महाबलाः 7.087.006c समाजग्मुर् महात्मानः सर्व एव कुतूहलात् 7.087.007a क्षत्रियाश् चैव वैश्याश् च शूद्राश् चैव सहस्रशः 7.087.007c सीताशपथवीक्षार्थं सर्व एव समागताः 7.087.008a तथा समागतं सर्वम् अश्वभूतम् इवाचलम् 7.087.008c श्रुत्वा मुनिवरस् तूर्णं ससीतः समुपागमत् 7.087.009a तम् ऋषिं पृष्ठतः सीता सान्वगच्छद् अवाङ्मुखी 7.087.009c कृताञ्जलिर् बाष्पगला कृत्वा रामं मनोगतम् 7.087.010a तां दृष्ट्वा श्रीम् इवायान्तीं ब्रह्माणम् अनुगामिनीम् 7.087.010c वाल्मीकेः पृष्ठतः सीतां साधुकारो महान् अभूत् 7.087.011a ततो हलहला शब्दः सर्वेषाम् एवम् आबभौ 7.087.011c दुःखजेन विशालेन शोकेनाकुलितात्मनाम् 7.087.012a साधु सीतेति के चित् तु साधु रामेति चापरे 7.087.012c उभाव् एव तु तत्रान्ये साधु साध्व् इति चाब्रुवन् 7.087.013a ततो मध्यं जनौघानां प्रविश्य मुनिपुंगवः 7.087.013c सीतासहायो वाल्मीकिर् इति होवाच राघवम् 7.087.014a इयं दाशरथे सीता सुव्रता धर्मचारिणी 7.087.014c अपापा ते परित्यक्ता ममाश्रमसमीपतः 7.087.015a लोकापवादभीतस्य तव राम महाव्रत 7.087.015c प्रत्ययं दास्यते सीता ताम् अनुज्ञातुम् अर्हसि 7.087.016a इमौ च जानकी पुत्राव् उभौ च यमजातकौ 7.087.016c सुतौ तवैव दुर्धर्षो सत्यम् एतद् ब्रवीमि ते 7.087.017a प्रचेतसो ऽहं दशमः पुत्रो राघवनन्दन 7.087.017c न स्मराम्य् अनृतं वाक्यं तथेमौ तव पुत्रकौ 7.087.018a बहुवर्षसहस्राणि तपश्चर्या मया कृता 7.087.018c तस्याः फलम् उपाश्नीयाम् अपापा मैथिली यथा 7.087.019a अहं पञ्चसु भूतेषु मनःषष्ठेषु राघव 7.087.019c विचिन्त्य सीतां शुद्धेति न्यगृह्णां वननिर्झरे 7.087.020a इयं शुद्धसमाचारा अपापा पतिदेवता 7.087.020c लोकापवादभीतस्य दास्यति प्रत्ययं तव 7.088.001a वाल्मीकिनैवम् उक्तस् तु राघवः प्रत्यभाषत 7.088.001c प्राञ्जलिर् जगतो मध्ये दृष्ट्वा तां देववर्णिनीम् 7.088.002a एवम् एतन् महाभाग यथा वदसि धर्मवित् 7.088.002c प्रत्ययो हि मम ब्रह्मंस् तव वाक्यैर् अकल्मषैः 7.088.003a प्रत्ययो हि पुरा दत्तो वैदेह्या सुरसंनिधौ 7.088.003c सेयं लोकभयाद् ब्रह्मन्न् अपापेत्य् अभिजानता 7.088.003e परित्यक्ता मया सीता तद् भवान् क्षन्तुम् अर्हति 7.088.004a जानामि चेमौ पुत्रौ मे यमजातौ कुशीलवौ 7.088.004c शुद्धायां जगतो मध्ये मैथिल्यां प्रीतिर् अस्तु मे 7.088.005a अभिप्रायं तु विज्ञाय रामस्य सुरसत्तमाः 7.088.005c पितामहं पुरस्कृत्य सर्व एव समागताः 7.088.006a आदित्या वसवो रुद्रा विश्वे देशा मरुद्गणाः 7.088.006c अश्विनाव् ऋषिगन्धर्वा अप्सराणां गणास् तथा 7.088.006e साध्याश् च देवाः सर्वे ते सर्वे च परमर्षयः 7.088.007a ततो वायुः शुभः पुण्यो दिव्यगन्धो मनोरमः 7.088.007c तं जनौघं सुरश्रेष्ठो ह्लादयाम् आस सर्वतः 7.088.008a तद् अद्भुतम् इवाचिन्त्यं निरीक्षन्ते समाहिताः 7.088.008c मानवाः सर्वराष्ट्रेभ्यः पूर्वं कृतयुगे यथा 7.088.009a सर्वान् समागतान् दृष्ट्वा सीता काषायवासिनी 7.088.009c अब्रवीत् प्राञ्जलिर् वाक्यम् अधोदृष्टिर् अवान्मुखी 7.088.010a यथाहं राघवाद् अन्यं मनसापि न चिन्तये 7.088.010c तथा मे माधवी देवी विवरं दातुम् अर्हति 7.088.011a तथा शपन्त्यां वैदेह्यां प्रादुरासीत् तद् अद्भुतम् 7.088.011c भूतलाद् उत्थितं दिव्यं सिंहासनम् अनुत्तमम् 7.088.012a ध्रियमाणं शिरोभिस् तन् नागैर् अमितविक्रमैः 7.088.012c दिव्यं दिव्येन वपुषा सर्वरत्नविभूषितम् 7.088.013a तस्मिंस् तु धरणी देवी बाहुभ्यां गृह्य मैथिलीम् 7.088.013c स्वागतेनाभिनन्द्यैनाम् आसने चोपवेषयत् 7.088.014a ताम् आसनगतां दृष्ट्वा प्रविशन्तीं रसातलम् 7.088.014c पुण्यवृष्टिर् अविच्छिन्ना दिव्या सीताम् अवाकिरत् 7.088.015a साधुकारश् च सुमहान् देवानां सहसोत्थितः 7.088.015c साधु साध्व् इति वै सीते यस्यास् ते शीलम् ईदृशम् 7.088.016a एवं बहुविधा वाचो ह्य् अन्तरिक्षगताः सुराः 7.088.016c व्याजह्रुर् हृष्टमनसो दृष्ट्वा सीताप्रवेशनम् 7.088.017a यज्ञवाटगताश् चापि मुनयः सर्व एव ते 7.088.017c राजानश् च नरव्याघ्रा विस्मयान् नोपरेमिरे 7.088.018a अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्गमाः 7.088.018c दानवाश् च महाकायाः पाताले पन्नगाधिपाः 7.088.019a के चिद् विनेदुः संहृष्टाः के चिद् ध्यानपरायणाः 7.088.019c के चिद् रामं निरीक्षन्ते के चित् सीताम् अचेतनाः 7.088.020a सीताप्रवेशनं दृष्ट्वा तेषाम् आसीत् समागमः 7.088.020c तं मुहूर्तम् इवात्यर्थं सर्वं संमोहितं जगत् 7.089.001a तदावसाने यज्ञस्य रामः परमदुर्मनाः 7.089.001c अपश्यमानो वैदेहीं मेने शून्यम् इदं जगत् 7.089.001e शोकेन परमायत्तो न शान्तिं मनसागमत् 7.089.002a विसृज्य पार्थिवान् सर्वान् ऋक्षवानरराक्षसान् 7.089.002c जनौघं ब्रह्ममुख्यानां वित्तपूर्णं व्यसर्जयत् 7.089.003a ततो विसृज्य तान् सर्वान् रामो राजीवलोचनः 7.089.003c हृदि कृत्वा तदा सीताम् अयोध्यां प्रविवेश सः 7.089.004a न सीतायाः परां भार्यां वव्रे स रघुनन्दनः 7.089.004c यज्ञे यज्ञे च पत्न्यर्थं जानकी काञ्चनी भवत् 7.089.005a दशवर्षसहस्राणि वाजिमेधम् उपाकरोत् 7.089.005c वाजपेयान् दशगुणांस् तथा बहुसुवर्णकान् 7.089.006a अग्निष्टोमातिरात्राभ्यां गोसवैश् च महाधनैः 7.089.006c ईजे क्रतुभिर् अन्यैश् च स श्रीमान् आप्तदक्षिणैः 7.089.007a एवं स कालः सुमहान् राज्यस्थस्य महात्मनः 7.089.007c धर्मे प्रयतमानस्य व्यतीयाद् राघवस्य तु 7.089.008a ऋक्षवानररक्षांसि स्थिता रामस्य शासने 7.089.008c अनुरज्यन्ति राजानो अहन्य् अहनि राघवम् 7.089.009a काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः 7.089.009c हृष्टपुष्टजनाकीर्णं पुरं जनपदस् तथा 7.089.010a नाकाले म्रियते कश् चिन् न व्याधिः प्राणिनां तदा 7.089.010c नाधर्मश् चाभवत् कश् चिद् रामे राज्यं प्रशासति 7.089.011a अथ दीर्घस्य कालस्य राममाता यशस्विनी 7.089.011c पुत्रपौत्रैः परिवृता कालधर्मम् उपागमत् 7.089.012a अन्वियाय सुमित्रापि कैकेयी च यशस्विनी 7.089.012c धर्मं कृत्वा बहुविधं त्रिदिवे पर्यवस्थिता 7.089.013a सर्वाः प्रतिष्ठिताः स्वर्गे राज्ञा दशरथेन च 7.089.013c समागता महाभागाः सह धर्मं च लेभिरे 7.089.014a तासां रामो महादानं काले काले प्रयच्छति 7.089.014c मातॄणाम् अविशेषेण ब्राह्मणेषु तपस्विषु 7.089.015a पित्र्याणि बहुरत्नानि यज्ञान् परमदुस्तरान् 7.089.015c चकार रामो धर्मात्मा पितॄन् देवान् विवर्धयन् 7.090.001a कस्य चित् त्व् अथ कालस्य युधाजित् केकयो नृपः 7.090.001c स्वगुरुं प्रेषयाम् आस राघवाय महात्मने 7.090.002a गार्ग्यम् अङ्गिरसः पुत्रं ब्रह्मर्षिम् अमितप्रभम् 7.090.002c दश चाश्वसहस्राणि प्रीतिदानम् अनुत्तमम् 7.090.003a कम्बलानि च रत्नानि चित्रवस्त्रम् अथोत्तमम् 7.090.003c रामाय प्रददौ राजा बहून्य् आभरणानि च 7.090.004a श्रुत्वा तु राघवो गार्ग्यं महर्षिं समुपागतम् 7.090.004c मातुलस्याश्वपतिनः प्रियं दूतम् उपागतम् 7.090.005a प्रत्युद्गम्य च काकुत्स्थः क्रोशमात्रं सहानुगः 7.090.005c गार्ग्यं संपूजयाम् आस धनं तत् प्रतिगृह्य च 7.090.006a पृष्ट्वा च प्रीतिदं सर्वं कुशलं मातुलस्य च 7.090.006c उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे 7.090.007a किम् आह मतुलो वाक्यं यदर्थं भगवान् इह 7.090.007c प्राप्तो वाक्यविदां श्रेष्ठ साक्षाद् इव बृहस्पतिः 7.090.008a रामस्य भाषितं श्रुत्वा ब्रह्मर्षिः कार्यविस्तरम् 7.090.008c वक्तुम् अद्भुतसंकाशं राघवायोपचक्रमे 7.090.009a मातुलस् ते महाबाहो वाक्यम् आह नरर्षभ 7.090.009c युधाजित् प्रीतिसंयुक्तं श्रूयतां यदि रोचते 7.090.010a अयं गन्धर्वविषयः फलमूलोपशोभितः 7.090.010c सिन्धोर् उभयतः पार्श्वे देशः परमशोभनः 7.090.011a तं च रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः 7.090.011c शैलूषस्य सुता वीरास् तिस्रः कोट्यो महाबलाः 7.090.012a तान् विनिर्जित्य काकुत्स्थ गन्धर्वविषयं शुभम् 7.090.012c निवेशय महाबाहो द्वे पुरे सुसमाहितः 7.090.013a अन्यस्य न गतिस् तत्र देशश् चायं सुशोभनः 7.090.013c रोचतां ते महाबाहो नाहं त्वाम् अनृतं वदे 7.090.014a तच् छ्रुत्वा राघवः प्रीतो मरर्षिर् मातुलस्य च 7.090.014c उवाच बाढम् इत्य् एवं भरतं चान्ववैक्षत 7.090.015a सो ऽब्रवीद् राघवः प्रीतः प्राञ्जलिप्रग्रहो द्विजम् 7.090.015c इमौ कुमारौ तं देशं ब्रह्मर्षे विजयिष्यतः 7.090.016a भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च 7.090.016c मातुलेन सुगुप्तौ तौ धर्मेण च समाहितौ 7.090.017a भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ 7.090.017c निहत्य गन्धर्वसुतान् द्वे पुरे विभजिष्यतः 7.090.018a निवेश्य ते पुरवरे आत्माजौ संनिवेश्य च 7.090.018c आगमिष्यति मे भूयः सकाशम् अतिधार्मिकः 7.090.019a ब्रह्मर्षिम् एवम् उक्त्वा तु भरतं सबलानुगम् 7.090.019c आज्ञापयाम् आस तदा कुमारौ चाभ्यषेचयत् 7.090.020a नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरः सुतम् 7.090.020c भरतः सह सैन्येन कुमाराभ्यां च निर्ययौ 7.090.021a सा सेना शक्रयुक्तेव नरगान् निर्ययाव् अथ 7.090.021c राघवानुगता दूरं दुराधर्षा सुरासुरैः 7.090.022a मांसाशीनि च सत्त्वानि रक्षांसि सुमहान्ति च 7.090.022c अनुजग्मुश् च भरतं रुधिरस्य पिपासया 7.090.023a भूतग्रामाश् च बहवो मांसभक्षाः सुदारुणाः 7.090.023c गन्धर्वपुत्रमांसानि भोक्तुकामाः सहस्रशः 7.090.024a सिंहव्याघ्रसृगालानां खेचराणां च पक्षिणाम् 7.090.024c बहूनि वै सहस्राणि सेनाया ययुर् अग्रतः 7.090.025a अध्यर्धमासम् उषिता पथि सेना निरामया 7.090.025c हृष्टपुष्टजनाकीर्णा केकयं समुपागमत् 7.091.001a श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः 7.091.001c युधाजिद् गार्ग्यसहितं परां प्रीतिम् उपागमत् 7.091.002a स निर्ययौ जनौघेन महता केकयाधिपः 7.091.002c त्वरमाणो ऽभिचक्राम गन्धर्वान् देवरूपिणः 7.091.003a भरतश् च युधाजिच् च समेतौ लघुविक्रमौ 7.091.003c गन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ 7.091.004a श्रुत्वा तु भरतं प्राप्तं गन्धर्वास् ते समागताः 7.091.004c योद्धुकामा महावीर्या विनदन्तः समन्ततः 7.091.005a ततः समभवद् युद्धं तुमुलं लोमहर्षणम् 7.091.005c सप्तरात्रं महाभीमं न चान्यतरयोर् जयः 7.091.006a ततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम् 7.091.006c संवर्तं नाम भरतो गन्धर्वेष्व् अभ्ययोजयत् 7.091.007a ते बद्धाः कालपाशेन संवर्तेन विदारिताः 7.091.007c क्षणेनाभिहतास् तिस्रस् तत्र कोट्यो महात्मना 7.091.008a तं घातं घोरसंकाशं न स्मरन्ति दिवौकसः 7.091.008c निमेषान्तरमात्रेण तादृशानां महात्मनाम् 7.091.009a हतेषु तेषु वीरेषु भरतः कैकयीसुतः 7.091.009c निवेशयाम् आस तदा समृद्धे द्वे पुरोत्तमे 7.091.009e तक्षं तक्षशिलायां तु पुष्करं पुष्करावतौ 7.091.010a गन्धर्वदेशो रुचिरो गान्धारविषयश् च सः 7.091.010c वर्षैः पञ्चभिर् आकीर्णो विषयैर् नागरैस् तथा 7.091.011a धनरत्नौघसंपूर्णो काननैर् उपशोभिते 7.091.011c अन्योन्यसंघर्षकृते स्पर्धया गुणविस्तरे 7.091.012a उभे सुरुचिरप्रख्ये व्यवहारैर् अकल्मषैः 7.091.012c उद्यानयानौघवृते सुविभक्तान्तरापणे 7.091.013a उभे पुरवरे रम्ये विस्तरैर् उपशोभिते 7.091.013c गृहमुख्यैः सुरुचिरैर् विमानैः समवर्णिभिः 7.091.014a शोभिते शोभनीयैश् च देवायतनविस्तरैः 7.091.014c निवेश्य पञ्चभिर् वर्षैर् भरतो राघवानुजः 7.091.014e पुनर् आयान् महाबाहुर् अयोध्यां कैकयीसुतः 7.091.015a सो ऽभिवाद्य महात्मानं साक्षाद् धर्मम् इवापरम् 7.091.015c राघवं भरतः श्रीमान् ब्रह्माणम् इव वासवः 7.091.016a शशंस च यथावृत्तं गन्धर्ववधम् उत्तमम् 7.091.016c निवेशनं च देशस्य श्रुत्वा प्रीतो ऽस्य राघवः 7.092.001a तच् छ्रुत्वा हर्षम् आपेदे राघवो भ्रातृभिः सह 7.092.001c वाक्यं चाद्भुतसंकाशं भ्रातॄन् प्रोवाच राघवः 7.092.002a इमौ कुमारौ सौमित्रे तव धर्मविशारदौ 7.092.002c अङ्गदश् चन्द्रकेतुश् च राज्यार्हौ दृढधन्विनौ 7.092.003a इमौ राज्ये ऽभिषेक्ष्यामि देशः साधु विधीयताम् 7.092.003c रमणीयो ह्य् असंबाधो रमेतां यत्र धन्विनौ 7.092.004a न राज्ञां यत्र पीदा स्यान् नाश्रमाणां विनाशनम् 7.092.004c स देशो दृश्यतां सौम्य नापराध्यामहे यथा 7.092.005a तथोक्तवति रामे तु भरतः प्रत्युवाच ह 7.092.005c अयं कारापथो देशः सुरमण्यो निरामयः 7.092.006a निवेश्यतां तत्र पुरम् अङ्गदस्य महात्मनः 7.092.006c चन्द्रकेतोश् च रुचिरं चन्द्रकान्तं निरामयम् 7.092.007a तद् वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः 7.092.007c तं च कृता वशे देशम् अङ्गदस्य न्यवेशयत् 7.092.008a अङ्गदीया पुरी रम्या अङ्गदस्य निवेशिता 7.092.008c रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा 7.092.009a चन्द्रकेतुस् तु मल्लस्य मल्लभूम्यां निवेशिता 7.092.009c चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा 7.092.010a ततो रामः परां प्रीतिं भरतो लक्ष्मणस् तथा 7.092.010c ययुर् युधि दुराधर्षा अभिषेकं च चक्रिरे 7.092.011a अभिषिच्य कुमारौ द्वौ प्रस्थाप्य सबलानुगौ 7.092.011c अङ्गदं पश्चिमा भूमिं चन्द्रकेतुम् उदङ्मुखम् 7.092.012a अङ्गदं चापि सौमित्रिर् लक्ष्मणो ऽनुजगाम ह 7.092.012c चन्द्रकेतोस् तु भरतः पार्ष्णिग्राहो बभूव ह 7.092.013a लक्ष्मणस् त्व् अङ्गदीयायां संवत्सरम् अथोषितः 7.092.013c पुत्रे स्थिते दुराधर्षे अयोध्यां पुनर् आगमत् 7.092.014a भरतो ऽपि तथैवोष्य संवत्सरम् अथाधिकम् 7.092.014c अयोध्यां पुनर् अगम्य रामपादाव् उपागमत् 7.092.015a उभौ सौमित्रिभरतौ रामपादाव् अनुव्रतौ 7.092.015c कालं गतम् अपि स्नेहान् न जज्ञाते ऽतिधार्मिकौ 7.092.016a एवं वर्षसहस्राणि दशतेषां ययुस् तदा 7.092.016c धर्मे प्रयतमानानां पौरकार्येषु नित्यदा 7.092.017a विहृत्य लाकं परिपूर्णमानसाः; श्रिया वृता धर्मपथे परे स्थिताः 7.092.017c त्रयः समिद्धा इव दीप्ततेजसा; हुताग्नयः साधु महाध्वरे त्रयः 7.093.001a कस्य चित् त्व् अथ कालस्य रामे धर्मपथे स्थिते 7.093.001c कालस् तापसरूपेण राजद्वारम् उपागमत् 7.093.002a सो ऽब्रवील् लक्ष्मणं वाक्यं धृतिमन्तं यशस्विनम् 7.093.002c मां निवेदय रामाय संप्राप्तं कार्यगौरवात् 7.093.003a दूतो ह्य् अतिबलस्याहं महर्षेर् अमितौजसः 7.093.003c रामं दिदृक्षुर् आयातः कार्येण हि महाबल 7.093.004a तस्य तद्वचनं श्रुत्वा सौमित्रिस् त्वरयान्वितः 7.093.004c न्यवेदयत रामाय तापसस्य विवक्षितम् 7.093.005a जयस्व राजन् धर्मेण उभौ लोकौ महाद्युते 7.093.005c दूतस् त्वां द्रष्टुम् आयातस् तपस्वी भास्करप्रभः 7.093.006a तद् वाक्यं लक्ष्मणेनोक्तं श्रुत्वा राम उवाच ह 7.093.006c प्रवेश्यतां मुनिस् तात महौजास् तस्य वाक्यधृक् 7.093.007a सौमित्रिस् तु तथेत्य् उक्त्वा प्रावेशयत तं मुनिम् 7.093.007c ज्वलन्तम् इव तेजोभिः प्रदहन्तम् इवांशुभिः 7.093.008a सो ऽभिगम्य रघुश्रेष्ठं दीप्यमानं स्वतेजसा 7.093.008c ऋषिर् मधुरया वाचा वर्धस्वेत्य् आह राघवम् 7.093.009a तस्मै रामो महातेजाः पूजाम् अर्घ्य पुरोगमाम् 7.093.009c ददौ कुशलम् अव्यग्रं प्रष्टुं चैवोपचक्रमे 7.093.010a पृष्ठश् च कुशलं तेन रामेण वदतां वरः 7.093.010c आसने काञ्चने दिव्ये निषसाद महायशाः 7.093.011a तम् उवाच ततो रामः स्वागतं ते महामुने 7.093.011c प्रापयस्व च वाक्यानि यतो दूतस् त्वम् आगतः 7.093.012a चोदितो राजसिंहेन मुनिर् वाक्यम् उदीरयत् 7.093.012c द्वन्द्वम् एतत् प्रवक्तव्यं न च चक्षुर् हतं वचः 7.093.013a यः शृणोति निरीक्षेद् वा स वध्यस् तव राघव 7.093.013c भवेद् वै मुनिमुख्यस्य वचनं यद्य् अवेक्षसे 7.093.014a तथेति च प्रतिज्ञाय रामो लक्ष्मणम् अब्रवीत् 7.093.014c द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय 7.093.015a स मे वध्यः खलु भवेत् कथां द्वन्द्वसमीरिताम् 7.093.015c ऋषेर् मम च सौमित्रे पश्येद् वा शृणुया च यः 7.093.016a ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारसंग्रहे 7.093.016c तम् उवाच मुनिं वाक्यं कथयस्वेति राघवः 7.093.017a यत् ते मनीषितं वाक्यं येन वासि समाहितः 7.093.017c कथयस्व विशङ्कस् त्वं ममापि हृदि वर्तते 7.094.001a शृणु राम महाबाहो यदर्थम् अहम् आहतः 7.094.001c पितामहेन देवेन प्रेषितो ऽस्मि महाबल 7.094.002a तवाहं पूर्वके भावे पुत्रः परपुरंजय 7.094.002c मायासंभावितो वीर कालः सर्वसमाहरः 7.094.003a पितामहश् च भगवान् आह लोकपतिः प्रभुः 7.094.003c समयस् ते महाबाहो स्वर्लोकान् परिरक्षितुम् 7.094.004a संक्षिप्य च पुरा लोकान् मायया स्वयम् एव हि 7.094.004c महार्णवे शयानो ऽप्सु मां त्वं पूर्वम् अजीजनः 7.094.005a भोगवन्तं ततो नागम् अनन्तम् उदके शयम् 7.094.005c मायया जनयित्वा त्वं द्वौ च सत्त्वौ महाबलौ 7.094.006a मधुं च कैटभं चैव ययोर् अस्थिचयैर् वृता 7.094.006c इयं पर्वतसंबाधा मेदिनी चाभवन् मही 7.094.007a पद्मे दिव्यार्कसंकाशे नाभ्याम् उत्पाद्य माम् अपि 7.094.007c प्राजापत्यं त्वया कर्म सर्वं मयि निवेशितम् 7.094.008a सो ऽहं संन्यस्तभारो हि त्वाम् उपासे जगत्पतिम् 7.094.008c रक्षां विधत्स्व भूतेषु मम तेजः करो भवान् 7.094.009a ततस् त्वम् अपि दुर्धर्षस् तस्माद् भावात् सनातनात् 7.094.009c रक्षार्थं सर्वभूतानां विष्णुत्वम् उपजग्मिवान् 7.094.010a अदित्यां वीर्यवान् पुत्रो भ्रातॄणां हर्षवर्धनः 7.094.010c समुत्पन्नेषु कृत्येषु लोकसाह्याय कल्पसे 7.094.011a स त्वं वित्रास्यमानासु प्रजासु जगतां वर 7.094.011c रावणस्य वधाकाङ्क्षी मानुषेषु मनो ऽदधाः 7.094.012a दशवर्षसहस्राणि दशवर्षशतानि च 7.094.012c कृत्वा वासस्य नियतिं स्वयम् एवात्मनः पुरा 7.094.013a स त्वं मनोमयः पुत्रः पूर्णायुर् मानुषेष्व् इह 7.094.013c कालो नरवरश्रेष्ठ समीपम् उपवर्तितुम् 7.094.014a यदि भूयो महाराज प्रजा इच्छस्य् उपासितुम् 7.094.014c वस वा वीर भद्रं ते एवम् आह पितामहः 7.094.015a अथ वा विजिगीषा ते सुरलोकाय राघव 7.094.015c सनाथा विष्णुना देवा भवन्तु विगतज्वराः 7.094.016a श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम् 7.094.016c राघवः प्रहसन् वाक्यं सर्वसंहारम् अब्रवीत् 7.094.017a श्रुतं मे देवदेवस्य वाक्यं परमम् अद्भुतम् 7.094.017c प्रीतिर् हि महती जाता तवागमनसंभवा 7.094.018a भद्रं ते ऽस्तु गमिष्यामि यत एवाहम् आगतः 7.094.018c हृद् गतो ह्य् असि संप्राप्तो न मे ऽस्त्य् अत्र विचारणा 7.094.019a मया हि सर्वकृत्येषु देवानां वशवर्तिनाम् 7.094.019c स्थातव्यं सर्वसंहारे यथा ह्य् आह पितामहः 7.095.001a तथा तयोः कथयतोर् दुर्वासा भगवान् ऋषिः 7.095.001c रामस्य दर्शनाकाङ्क्षी राजद्वारम् उपागमत् 7.095.002a सो ऽभिगम्य च सौमित्रिम् उवाच ऋषिसत्तमः 7.095.002c रामं दर्शय मे शीघ्रं पुरा मे ऽर्थो ऽतिवर्तते 7.095.003a मुनेस् तु भाषितं श्रुत्वा लक्ष्मणः परवीरहा 7.095.003c अभिवाद्य महात्मानं वाक्यम् एतद् उवाच ह 7.095.004a किं कार्यं ब्रूहि भगवन् को वार्थः किं करोम्य् अहम् 7.095.004c व्यग्रो हि राघवो ब्रह्मन् मुहूर्तं वा प्रतीक्षताम् 7.095.005a तच् छ्रुत्वा ऋषिशार्दूलः क्रोधेन कलुषीकृतः 7.095.005c उवाच लक्ष्मणं वाक्यं निर्दहन्न् इव चक्षुषा 7.095.006a अस्मिन् क्षणे मां सौमित्रे रामाय प्रतिवेदय 7.095.006c विषयं त्वां पुरं चैव शपिष्ये राघवं तथा 7.095.007a भरतं चैव सौमित्रे युष्माकं या च संततिः 7.095.007c न हि शक्ष्याम्य् अहं भूयो मन्युं धारयितुं हृदि 7.095.008a तच् छ्रुत्वा घोरसंकाशं वाक्यं तस्य महात्मनः 7.095.008c चिन्तयाम् आस मनसा तस्य वाक्यस्य निश्चयम् 7.095.009a एकस्य मरणं मे ऽस्तु मा भूत् सर्वविनाशनम् 7.095.009c इति बुद्ध्या विनिश्चित्य राघवाय न्यवेदयत् 7.095.010a लक्ष्मणस्य वचः श्रुत्वा रामः कालं विसृज्य च 7.095.010c निष्पत्य त्वरितं राजा अत्रेः पुत्रं ददर्श ह 7.095.011a सो ऽभिवाद्य महात्मानं ज्वलन्तम् इव तेजसा 7.095.011c किं कार्यम् इति काकुत्स्थः कृताञ्जलिर् अभाषत 7.095.012a तद् वाक्यं राघवेण्णोक्तं श्रुत्वा मुनिवरः प्रभुः 7.095.012c प्रत्याह रामं दुर्वासाः श्रूयतां धर्मवत्सल 7.095.013a अद्य वर्षसहस्रस्य समाप्तिर् मम राघव 7.095.013c सो ऽहं भोजनम् इच्छामि यथासिद्धं तवानघ 7.095.014a तच् छ्रुत्वा वचनं रामो हर्षेण महतान्वितः 7.095.014c भोजनं मुनिमुख्याय यथासिद्धम् उपाहरत् 7.095.015a स तु भुक्त्वा मुनिश्रेष्ठस् तद् अन्नम् अमृतोपमम् 7.095.015c साधु रामेति संभाष्य स्वम् आश्रमम् उपागमत् 7.095.016a तस्मिन् गते महातेजा राघवः प्रीतमानसः 7.095.016c संस्मृत्य कालवाक्यानि ततो दुःखम् उपेयिवान् 7.095.017a दुःखेन च सुसंतप्तः स्मृत्वा तद् घोरदर्शनम् 7.095.017c अवान्मुखो दीनमना व्याहर्तुं न शशाक ह 7.095.018a ततो बुद्ध्या विनिश्चित्य कालवाक्यानि राघवः 7.095.018c नैतद् अस्तीति चोक्त्वा स तूष्णीम् आसीन् महायशाः 7.096.001a अवाङ्मुखम् अथो दीनं दृष्ट्वा सोमम् इवाप्लुतम् 7.096.001c राघवं लक्ष्मणो वाक्यं हृष्टो मधुरम् अब्रवीत् 7.096.002a न संतापं महाबाहो मदर्थं कर्तुम् अर्हसि 7.096.002c पूर्वनिर्माणबद्धा हि कालस्य गतिर् ईदृशी 7.096.003a जहि मां सौम्य विस्रब्दः प्रतिज्ञां परिपालय 7.096.003c हीनप्रतिज्ञाः काकुत्स्थ प्रयान्ति नरकं नराः 7.096.004a यदि प्रीतिर् महाराज यद्य् अनुग्राह्यता मयि 7.096.004c जहि मां निर्विशङ्कस् त्वं धर्मं वर्धय राघव 7.096.005a लक्ष्मणेन तथोक्तस् तु रामः प्रचलितेन्द्रियः 7.096.005c मन्त्रिणः समुपानीय तथैव च पुरोधसं 7.096.006a अब्रवीच् च यथावृत्तं तेषां मध्ये नराधिपः 7.096.006c दुर्वासोऽभिगमं चैव प्रतिज्ञां तापसस्य च 7.096.007a तच् छ्रुत्वा मन्त्रिणः सर्वे सोपाध्यायाः समासत 7.096.007c वसिष्ठस् तु महातेजा वाक्यम् एतद् उवाच ह 7.096.008a दृष्टम् एतन् महाबाहो क्षयं ते लोमहर्षणम् 7.096.008c लक्ष्मणेन वियोगश् च तव राम महायशः 7.096.009a त्यजैनं बलवान् कालो मा प्रतिज्ञां वृथा कृथाः 7.096.009c विनष्टायां प्रतिज्ञायां धर्मो हि विलयं व्रजेत् 7.096.010a ततो धर्मे विनष्टे तु त्रैलोक्ये सचराचरम् 7.096.010c सदेवर्षिगणं सर्वं विनश्येत न संशयः 7.096.011a स त्वं पुरुषशार्दूल त्रैलोक्यस्याभिपालनम् 7.096.011c लक्ष्मणस्य वधेनाद्य जगत् स्वस्थं कुरुष्व ह 7.096.012a तेषां तत् समवेतानां वाक्यं धर्मार्थसंहितम् 7.096.012c श्रुत्वा परिषदो मध्ये रामो लक्ष्मणम् अब्रवीत् 7.096.013a विसर्जये त्वां सौमित्रे मा भूद् धर्मविपर्ययः 7.096.013c त्यागो वधो वा विहितः साधूनाम् उभयं समम् 7.096.014a रामेण भाषिते वाक्ये बाष्पव्याकुलितेक्षणः 7.096.014c लक्ष्मणस् त्वरितः प्रायात् स्वगृहं न विवेश ह 7.096.015a स गत्वा सरयूतीरम् उपस्पृश्य कृताञ्जलिः 7.096.015c निगृह्य सर्वस्रोतांसि निःश्वासं न मुमोच ह 7.096.016a अनुच्छ्वसन्तं युक्तं तं सशक्राः साप्सरोगणाः 7.096.016c देवाः सर्षिगणाः सर्वे पुष्पैर् अवकिरंस् तदा 7.096.017a अदृश्यं सर्वम् अनुजैः सशरीरं महाबलम् 7.096.017c प्रगृह्य लक्ष्मणं शक्रो दिवं संप्रविवेश ह 7.096.018a ततो विष्णोश् चतुर्भागम् आगतं सुरसत्तमाः 7.096.018c हृष्टाः प्रमुदिताः सर्वे ऽपूजयन् ऋषिभिः सह 7.097.001a विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितः 7.097.001c पुरोधसं मन्त्रिणश् च नैगमांश् चेदम् अब्रवीत् 7.097.002a अद्य राज्ये ऽभिषेक्ष्यामि भरतं धर्मवत्सलम् 7.097.002c अयोध्यायां पतिं वीरं ततो यास्याम्य् अहं वनम् 7.097.003a प्रवेशयत संभारान् मा भूत् कालात्ययो यथा 7.097.003c अद्यैवाहं गमिष्यामि लक्ष्मणेन गतां गतिम् 7.097.004a तच् छ्रुत्वा राघवेणोक्तं सर्वाः प्रकृतयो भृशम् 7.097.004c मूर्धभिः प्रणता भूमौ गतसत्त्वा इवाभवन् 7.097.005a भरतश् च विसंज्ञो ऽभूच् छ्रुत्वा रामस्य भाषितम् 7.097.005c राज्यं विगर्हयाम् आस राघवं चेदम् अब्रवीत् 7.097.006a सत्येन हि शपे राजन् स्वर्गलोके न चैव हि 7.097.006c न कामये यथा राज्यं त्वां विना रघुनन्दन 7.097.007a इमौ कुशीलवौ राजन्न् अभिषिञ्च नराधिप 7.097.007c कोसलेषु कुशं वीरम् उत्तरेषु तथा लवम् 7.097.008a शत्रुघ्नस्य तु गच्छन्तु दूतास् त्वरितविक्रमाः 7.097.008c इदं गमनम् अस्माकं स्वर्गायाख्यान्तु माचिरम् 7.097.009a तच् छ्रुत्वा भरतेनोक्तं दृष्ट्वा चापि ह्य् अधो मुखान् 7.097.009c पौरान् दुःखेन संतप्तान् वसिष्ठो वाक्यम् अब्रवीत् 7.097.010a वत्स राम इमाः पश्य धरणीं प्रकृतीर् गताः 7.097.010c ज्ञात्वैषाम् ईप्सितं कार्यं मा चैषां विप्रियं कृथाः 7.097.011a वसिष्ठस्य तु वाक्येन उत्थाप्य प्रकृतीजनम् 7.097.011c किं करोमीति काकुत्स्थः सर्वान् वचनम् अब्रवीत् 7.097.012a ततः सर्वाः प्रकृतयो रामं वचनम् अब्रुवन् 7.097.012c गच्छन्तम् अनुगच्छामो यतो राम गमिष्यसि 7.097.013a एषा नः परमा प्रीतिर् एष धर्मः परो मतः 7.097.013c हृद्गता नः सदा तुष्टिस् तवानुगमने दृढा 7.097.014a पौरेषु यदि ते प्रीतिर् यदि स्नेहो ह्य् अनुत्तमः 7.097.014c सपुत्रदाराः काकुत्स्थ समं गच्छाम सत्पथम् 7.097.015a तपोवनं वा दुर्गं वा नदीम् अम्भोनिधिं तथा 7.097.015c वयं ते यदि न त्याज्याः सर्वान् नो नय ईश्वर 7.097.016a स तेषां निश्चयं ज्ञात्वा कृतान्तं च निरीक्ष्यच 7.097.016c पौराणां दृढभक्तिं च बाढम् इत्य् एव सो ऽब्रवीत् 7.097.017a एवं विनिश्चयं कृत्वा तस्मिन्न् अहनि राघवः 7.097.017c कोसलेषु कुशं वीरम् उत्तरेषु तथा लवम् 7.097.018a अभिषिञ्चन् महात्मानाव् उभाव् एव कुशीलवौ 7.097.018c रथानां तु सहस्राणि त्रीणि नागायुतानि च 7.097.019a दश चाश्वसहस्राणि एकैकस्य धनं ददौ 7.097.019c बहुरत्नौ बहुधनौ हृष्टपुष्टजनावृतौ 7.097.020a अभिषिच्य तु तौ वीरौ प्रस्थाप्य स्वपुरे तथा 7.097.020c दूतान् संप्रेषयाम् आस शत्रुघ्नाय महात्मने 7.098.001a ते दूता रामवाक्येन चोदिता लघुविक्रमाः 7.098.001c प्रजग्मुर् मधुरां शीघ्रं चक्रुर् वासं न चाध्वनि 7.098.002a ततस् त्रिभिर् अहो रात्रैः संप्राप्य मधुराम् अथ 7.098.002c शत्रुघ्नाय यथावृत्तम् आचख्युः सर्वम् एव तत् 7.098.003a लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च 7.098.003c पुत्रयोर् अभिषेकं च पौरानुगमनं तथा 7.098.004a कुशस्य नगरी रम्या विन्ध्यपर्वतरोधसि 7.098.004c कुशावतीति नाम्ना सा कृता रामेण धीमता 7.098.005a श्राविता च पुरी रम्या श्रावतीति लवस्य च 7.098.005c अयोध्यां विजनां चैव भरतं राघवानुगम् 7.098.006a एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने 7.098.006c विरेमुस् ते ततो दूतास् त्वर राजन्न् इति ब्रुवन् 7.098.007a श्रुत्वा तं घोरसंकाशं कुलक्षयम् उपस्थितम् 7.098.007c प्रकृतीस् तु समानीय काञ्चनं च पुरोहितम् 7.098.008a तेषां सर्वं यथावृत्तम् आख्याय रघुनन्दनः 7.098.008c आत्मनश् च विपर्यासं भविष्यं भ्रातृभिः सह 7.098.009a ततः पुत्रद्वयं वीरः सो ऽभ्यषिञ्चन् नराधिपः 7.098.009c सुबाहुर् मधुरां लेभे शत्रुघाती च वैदिशम् 7.098.010a द्विधाकृत्वा तु तां सेनां माधुरीं पुत्रयोर् द्वयोः 7.098.010c धनधान्यसमायुक्तौ स्थापयाम् आस पार्थिवौ 7.098.011a ततो विसृज्य राजानं वैदिशे शत्रुघातिनम् 7.098.011c जगाम त्वरितो ऽयोध्यां रथेनैकेन राघवः 7.098.012a स ददर्श महात्मानं ज्वलन्तम् इव पावकम् 7.098.012c क्षौमसूक्ष्माम्बरधरं मुनिभिः सार्धम् अक्षयैः 7.098.013a सो ऽभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियः 7.098.013c उवाच वाक्यं धर्मज्ञो धर्मम् एवानुचिन्तयन् 7.098.014a कृत्वाभिषेकं सुतयोर् युक्तं राघवयोर् धनैः 7.098.014c तवानुगमने राजन् विद्धि मां कृतनिश्चयम् 7.098.015a न चान्यद् अत्र वक्तव्यं दुस्तरं तव शासनम् 7.098.015c त्यक्तुं नार्हसि मां वीर भक्तिमन्तं विशेषतः 7.098.016a तस्य तां बुद्धिम् अक्लीबां विज्ञाय रघुनन्दनः 7.098.016c बाढम् इत्य् एव शत्रुघ्नं रामो वचनम् अब्रवीत् 7.098.017a तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः 7.098.017c ऋक्षराक्षससंघाश् च समापेतुर् अनेकशः 7.098.018a देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास् तथा 7.098.018c राम क्षयं विदित्वा ते सर्व एव समागताः 7.098.019a ते रामम् अभिवाद्याहुः सर्व एव समागताः 7.098.019c तवानुगमने राजन् संप्राप्ताः स्म महायशः 7.098.020a यदि राम विनास्माभिर् गच्छेस् त्वं पुरुषर्षभ 7.098.020c यमदण्डम् इवोद्यम्य त्वया स्म विनिपातिताः 7.098.021a एवं तेषां वचः श्रुत्वा ऋष्कवानररक्षसाम् 7.098.021c विभीषणम् अथोवाच मधुरं श्लक्ष्णया गिरा 7.098.022a यावत् प्रजा धरिष्यन्ति तावत् त्वं वै विभीषण 7.098.022c राक्षसेन्द्र महावीर्य लङ्कास्थः स्वं धरिष्यसि 7.098.023a प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुम् अर्हसि 7.098.024a तम् एवम् उक्त्वा काकुत्स्थो हनूमन्तम् अथाब्रवीत् 7.098.024c जीविते कृतबुद्धिस् त्वं मा प्रतिज्ञां विलोपय 7.098.025a मत्कथाः प्रचरिष्यन्ति यावल् लोके हरीश्वर 7.098.025c तावत् त्वं धारयन् प्राणान् प्रतिज्ञाम् अनुपालय 7.098.026a तथैवम् उक्त्वा काकुत्स्थः सर्वांस् तान् ऋक्षवानरान् 7.098.026c मया सार्धं प्रयातेति तदा तान् राघवो ऽब्रवीत् 7.099.001a प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः 7.099.001c रामः कमलपत्राक्षः पुरोधसम् अथाब्रवीत् 7.099.002a अग्निहोत्रं व्रजत्व् अग्रे सर्पिर् ज्वलितपावकम् 7.099.002c वाजपेयातपत्रं च शोभयानं महापथम् 7.099.003a ततो वसिष्ठस् तेजस्वी सर्वं निरवशेषतः 7.099.003c चकार विधिवद् धर्म्यं महाप्रास्थानिकं विधिम् 7.099.004a ततः क्षौमाम्बरधरो ब्रह्म चावर्तयन् परम् 7.099.004c कुशान् गृहीत्वा पाणिभ्यां प्रसज्य प्रययाव् अथ 7.099.005a अव्याहरन् क्व चित् किं चिन् निश्चेष्टो निःसुखः पथि 7.099.005c निर्जगाम गृहात् तस्माद् दीप्यमानो यथांशुमान् 7.099.006a रामस्य पार्श्वे सव्ये तु पद्मा श्रीः सुसमाहिता 7.099.006c दक्षिणे ह्रीर् विशालाक्षी व्यवसायस् तथाग्रतः 7.099.007a शरा नानाविधाश् चापि धनुर् आयतविग्रहम् 7.099.007c अनुव्रजन्ति काकुत्स्थं सर्वे पुरुषविग्रहाः 7.099.008a वेदा ब्राह्मणरूपेण सावित्री सर्वरक्षिणी 7.099.008c ओंकारो ऽथ वषट्कारः सर्वे रामम् अनुव्रताः 7.099.009a ऋषयश् च महात्मानः सर्व एव महीसुराः 7.099.009c अन्वगच्छन्त काकुत्स्थं स्वर्गद्वारम् उपागतम् 7.099.010a तं यान्तम् अनुयान्ति स्म अन्तःपुरचराः स्त्रियः 7.099.010c सवृद्धबालदासीकाः सवर्षवरकिंकराः 7.099.011a सान्तःपुरश् च भरतः शत्रुघ्नसहितो ययौ 7.099.011c रामव्रतम् उपागम्य राघवं समनुव्रताः 7.099.012a ततो विप्रा महात्मानः साग्निहोत्राः समाहिताः 7.099.012c सपुत्रदाराः काकुत्स्थम् अन्वगच्छन् महामतिम् 7.099.013a मन्त्रिणो भृत्यवर्गाश् च सपुत्राः सहबान्धवाः 7.099.013c सानुगा राघवं सर्वे अन्वगच्छन् प्रहृष्टवत् 7.099.014a ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः 7.099.014c अनुजग्मुः प्रगच्छन्तं राघवं गुणरञ्जिताः 7.099.015a स्नातं प्रमुदितं सर्वं हृष्टपुष्पम् अनुत्तमम् 7.099.015c दृप्तं किलिकिलाशब्दैः सर्वं रामम् अनुव्रतम् 7.099.016a न तत्र कश् चिद् दीनो ऽभूद् व्रीडितो वापि दुःखितः 7.099.016c हृष्टं प्रमुदितं सर्वं बभूव परमाद्भुतम् 7.099.017a द्रष्टुकामो ऽथ निर्याणं राज्ञो जानपदो जनः 7.099.017c संप्राप्तः सो ऽपि दृष्ट्वैव सह सर्वैर् अनुव्रतः 7.099.018a ऋक्षवानररक्षांसि जनाश् च पुरवासिनः 7.099.018c अगछन् परया भक्त्या पृष्ठतः सुसमाहिताः 7.100.001a अध्यर्धयोजनं गत्वा नदीं पश्चान् मुखाश्रिताम् 7.100.001c सरयूं पुण्यसलिलां ददर्श रघुनन्दनः 7.100.002a अथ तस्मिन् मुहूर्ते तु ब्रह्मा लोकपितामहः 7.100.002c सर्वैः परिवृतो देवैर् ऋषिभिश् च महात्मभिः 7.100.003a आययौ यत्र काकुत्स्थः स्वर्गाय समुपस्थितः 7.100.003c विमानशतकोटीभिर् दिव्याभिर् अभिसंवृतः 7.100.004a पपात पुष्पवृष्टिश् च वायुमुक्ता महौघवत् 7.100.005a तस्मिंस् तूर्यशताकीर्णे गन्धर्वाप्सरसंकुले 7.100.005c सरयूसलिलं रामः पद्भ्यां समुपचक्रमे 7.100.006a ततः पितामहो वाणीम् अन्तरिक्षाद् अभाषत 7.100.006c आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तो ऽसि राघव 7.100.007a भ्रातृभिः सह देवाभैः प्रविशस्व स्वकां तनुम् 7.100.007c वैष्णवीं तां महातेजस् तद् आकाशं सनातनम् 7.100.008a त्वं हि लोकगतिर् देव न त्वां के चित् प्रजानते 7.100.008c ऋते मायां विशालाक्ष तव पूर्वपरिग्रहाम् 7.100.009a त्वम् अचिन्त्यं महद् भूतम् अक्षयं सर्वसंग्रहम् 7.100.009c याम् इच्छसि महातेजस् तां तनुं प्रविश स्वयम् 7.100.010a पितामहवचः श्रुत्वा विनिश्चित्य महामतिः 7.100.010c विवेश वैष्णवं तेजः सशरीरः सहानुजः 7.100.011a ततो विष्णुगतं देवं पूजयन्ति स्म देवताः 7.100.011c साध्या मरुद्गणाश् चैव सेन्द्राः साग्निपुरोगमाः 7.100.012a ये च दिव्या ऋषिगणा गन्धर्वाप्सरसश् च याः 7.100.012c सुपर्णनागयक्षाश् च दैत्यदानवराक्षसाः 7.100.013a सर्वं हृष्टं प्रमुदितं सर्वं पूर्णमनोरथम् 7.100.013c साधु साध्व् इति तत् सर्वं त्रिदिवं गतकल्मषम् 7.100.014a अथ विष्णुर् महातेजाः पितामहम् उवाच ह 7.100.014c एषां लोक्ठजनौघानां दातुम् अर्हसि सुव्रत 7.100.015a इमे हि सर्वे स्नेहान् माम् अनुयाता मनस्विनः 7.100.015c भक्ता भाजयितव्याश् च त्यक्तात्मानश् च मत्कृते 7.100.016a तच् छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः 7.100.016c लोकान् सान्तानिकान् नाम यास्यन्तीमे समागताः 7.100.017a यच् च तिर्यग्गतं किं चिद् रामम् एवानुचिन्तयत् 7.100.017c प्राणांस् त्यक्ष्यति भक्त्या वै संताने तु निवत्स्यति 7.100.017e सर्वैर् एव गुणैर् युक्ते ब्रह्मलोकाद् अनन्तरे 7.100.018a वानराश् च स्वकां योनिम् ऋक्षाश् चैव तथा ययुः 7.100.018c येभ्यो विनिःसृता ये ये सुरादिभ्यः सुसंभवाः 7.100.019a ऋषिभ्यो नागयक्षेभ्यस् तांस् तान् एव प्रपेदिरे 7.100.019c तथोक्तवति देवेशे गोप्रतारम् उपागताः 7.100.020a भेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविक्लवाः 7.100.020c अवगाह्य जलं यो यः प्राणी ह्य् आसीत् प्रहृष्टवत् 7.100.021a मानुषं देहम् उत्सृज्य विमानं सो ऽध्यरोहत 7.100.021c तिर्यग्योनिगताश् चापि संप्राप्ताः सरयूजलम् 7.100.022a दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन् 7.100.022c गत्वा तु सरयूतोयं स्थावराणि चराणि च 7.100.023a प्राप्य तत् तोयविक्लेदं देवलोकम् उपागमन् 7.100.023c देवानां यस्य या योनिर् वानरा ऋष्क राक्षसाः 7.100.024a ताम् एव विविशुः सर्वे देवान् निक्षिप्य चाम्भसि 7.100.024c तथा स्वर्गगतं सर्वं कृत्वा लोकगुरुर् दिवम् 7.100.025a जगाम त्रिदशैः सार्धं हृष्टैर् हृष्टो महामतिः