Valmiki: Ramayana, 6. Yuddhakanda


Based on the text entered by Muneo Tokunaga et al.


Input by Muneo Tokunaga, revised by John Smith (Cambridge)
[GRETIL-Version: 2017-07-06]


Revision:
      2017-07-06: erroneous line breaks removed by Tyler Neill






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Vālmīki: Rāmāyaṇa, 6. Yuddhakāṇḍa


6.001.001a śrutvā hanumato vākyaṃ yathāvad abhibhāṣitam
6.001.001c rāmaḥ prītisamāyukto vākyam uttaram abravīt
6.001.002a kṛtaṃ hanumatā kāryaṃ sumahad bhuvi duṣkaram
6.001.002c manasāpi yad anyena na śakyaṃ dharaṇītale
6.001.003a na hi taṃ paripaśyāmi yas tareta mahārṇavam
6.001.003c anyatra garuṇād vāyor anyatra ca hanūmataḥ
6.001.004a devadānavayakṣāṇāṃ gandharvoragarakṣasām
6.001.004c apradhṛṣyāṃ purīṃ laṅkāṃ rāvaṇena surakṣitām
6.001.005a praviṣṭaḥ sattvam āśritya jīvan ko nāma niṣkramet
6.001.005c ko viśet sudurādharṣāṃ rākṣasaiś ca surakṣitām
6.001.005e yo vīryabalasaṃpanno na samaḥ syād dhanūmataḥ
6.001.006a bhṛtyakāryaṃ hanumatā sugrīvasya kṛtaṃ mahat
6.001.006c evaṃ vidhāya svabalaṃ sadṛśaṃ vikramasya ca
6.001.007a yo hi bhṛtyo niyuktaḥ san bhartrā karmaṇi duṣkare
6.001.007c kuryāt tadanurāgeṇa tam āhuḥ puruṣottamam
6.001.008a niyukto nṛpateḥ kāryaṃ na kuryād yaḥ samāhitaḥ
6.001.008c bhṛtyo yuktaḥ samarthaś ca tam āhuḥ puruṣādhamam
6.001.009a tanniyoge niyuktena kṛtaṃ kṛtyaṃ hanūmatā
6.001.009c na cātmā laghutāṃ nītaḥ sugrīvaś cāpi toṣitaḥ
6.001.010a ahaṃ ca raghuvaṃśaś ca lakṣmaṇaś ca mahābalaḥ
6.001.010c vaidehyā darśanenādya dharmataḥ parirakṣitāḥ
6.001.011a idaṃ tu mama dīnasyā mano bhūyaḥ prakarṣati
6.001.011c yad ihāsya priyākhyātur na kurmi sadṛśaṃ priyam
6.001.012a eṣa sarvasvabhūtas tu pariṣvaṅgo hanūmataḥ
6.001.012c mayā kālam imaṃ prāpya dattas tasya mahātmanaḥ
6.001.013a sarvathā sukṛtaṃ tāvat sītāyāḥ parimārgaṇam
6.001.013c sāgaraṃ tu samāsādya punar naṣṭaṃ mano mama
6.001.014a kathaṃ nāma samudrasya duṣpārasya mahāmbhasaḥ
6.001.014c harayo dakṣiṇaṃ pāraṃ gamiṣyanti samāhitāḥ
6.001.015a yady apy eṣa tu vṛttānto vaidehyā gadito mama
6.001.015c samudrapāragamane harīṇāṃ kim ivottaram
6.001.016a ity uktvā śokasaṃbhrānto rāmaḥ śatrunibarhaṇaḥ
6.001.016c hanūmantaṃ mahābāhus tato dhyānam upāgamat
6.002.001a taṃ tu śokaparidyūnaṃ rāmaṃ daśarathātmajam
6.002.001c uvāca vacanaṃ śrīmān sugrīvaḥ śokanāśanam
6.002.002a kiṃ tvaṃ saṃtapyase vīra yathānyaḥ prākṛtas tathā
6.002.002c maivaṃ bhūs tyaja saṃtāpaṃ kṛtaghna iva sauhṛdam
6.002.003a saṃtāpasya ca te sthānaṃ na hi paśyāmi rāghava
6.002.003c pravṛttāv upalabdhāyāṃ jñāte ca nilaye ripoḥ
6.002.004a dhṛtimāñ śāstravit prājñaḥ paṇḍitaś cāsi rāghava
6.002.004c tyajemāṃ pāpikāṃ buddhiṃ kṛtvātmevārthadūṣaṇīm
6.002.005a samudraṃ laṅghayitvā tu mahānakrasamākulam
6.002.005c laṅkām ārohayiṣyāmo haniṣyāmaś ca te ripum
6.002.006a nirutsāhasya dīnasya śokaparyākulātmanaḥ
6.002.006c sarvārthā vyavasīdanti vyasanaṃ cādhigacchati
6.002.007a ime śūrāḥ samarthāś ca sarve no hariyūthapāḥ
6.002.007c tvatpriyārthaṃ kṛtotsāhāḥ praveṣṭum api pāvakam
6.002.008a eṣāṃ harṣeṇa jānāmi tarkaś cāsmin dṛḍho mama
6.002.008c vikrameṇa samāneṣye sītāṃ hatvā yathā ripum
6.002.009a setur atra yathā vadhyed yathā paśyema tāṃ purīm
6.002.009c tasya rākṣasarājasya tathā tvaṃ kuru rāghava
6.002.010a dṛṣṭvā tāṃ hi purīṃ laṅkāṃ trikūṭaśikhare sthitām
6.002.010c hataṃ ca rāvaṇaṃ yuddhe darśanād upadhāraya
6.002.011a setubaddhaḥ samudre ca yāval laṅkā samīpataḥ
6.002.011c sarvaṃ tīrṇaṃ ca vai sainyaṃ jitam ity upadhāryatām
6.002.012a ime hi samare śūrā harayaḥ kāmarūpiṇaḥ
6.002.012c tad alaṃ viklavā buddhī rājan sarvārthanāśanī
6.002.013a puruṣasya hi loke 'smiñ śokaḥ śauryāpakarṣaṇaḥ
6.002.013c yat tu kāryaṃ manuṣyeṇa śauṇḍīryam avalambatā
6.002.013e śūrāṇāṃ hi manuṣyāṇāṃ tvadvidhānāṃ mahātmanām
6.002.014a vinaṣṭe vā pranaṣṭe vā śokaḥ sarvārthanāśanaḥ
6.002.014c tvaṃ tu buddhimatāṃ śreṣṭhaḥ sarvaśāstrārthakovidaḥ
6.002.015a madvidhaiḥ sacivaiḥ sārtham ariṃ jetum ihārhasi
6.002.015c na hi paśyāmy ahaṃ kaṃ cit triṣu lokeṣu rāghava
6.002.016a gṛhītadhanuṣo yas te tiṣṭhed abhimukho raṇe
6.002.016c vānareṣu samāsaktaṃ na te kāryaṃ vipatsyate
6.002.017a acirād drakṣyase sītāṃ tīrtvā sāgaram akṣayam
6.002.017c tad alaṃ śokam ālambya krodham ālamba bhūpate
6.002.018a niśceṣṭāḥ kṣatriyā mandāḥ sarve caṇḍasya bibhyati
6.002.018c laṅganārthaṃ ca ghorasya samudrasya nadīpateḥ
6.002.019a sahāsmābhir ihopetaḥ sūkṣmabuddhir vicāraya
6.002.019c ime hi samare śūrā harayaḥ kāmarūpiṇaḥ
6.002.020a tān arīn vidhamiṣyanti śilāpādapavṛṣṭibhiḥ
6.002.020c kathaṃ cit paripaśyāmas te vayaṃ varuṇālayam
6.002.021a kim uktvā bahudhā cāpi sarvathā vijayī bhavān
6.003.001a sugrīvasya vacaḥ śrutvā hetumat paramārthavit
6.003.001c pratijagrāha kākutstho hanūmantam athābravīt
6.003.002a tarasā setubandhena sāgarocchoṣaṇena vā
6.003.002c sarvathā susamartho 'smi sāgarasyāsya laṅghane
6.003.003a kati durgāṇi durgāyā laṅkāyās tad bravīhi me
6.003.003c jñātum icchāmi tat sarvaṃ darśanād iva vānara
6.003.004a balasya parimāṇaṃ ca dvāradurgakriyām api
6.003.004c gupti karma ca laṅkāyā rakṣasāṃ sadanāni ca
6.003.005a yathāsukhaṃ yathāvac ca laṅkāyām asi dṛṣṭavān
6.003.005c saram ācakṣva tattvena sarvathā kuśalo hy asi
6.003.006a śrutvā rāmasya vacanaṃ hanūmān mārutātmajaḥ
6.003.006c vākyaṃ vākyavidāṃ śreṣṭho rāmaṃ punar athābravīt
6.003.007a śrūyatāṃ sarvam ākhyāsye durgakarmavidhānataḥ
6.003.007c guptā purī yathā laṅkā rakṣitā ca yathā balaiḥ
6.003.008a parāṃ samṛddhiṃ laṅkāyāḥ sāgarasya ca bhīmatām
6.003.008c vibhāgaṃ ca balaughasya nirdeśaṃ vāhanasya ca
6.003.009a prahṛṣṭā muditā laṅkā mattadvipasamākulā
6.003.009c mahatī rathasaṃpūrṇā rakṣogaṇasamākulā
6.003.010a dṛḍhabaddhakavāṭāni mahāparighavanti ca
6.003.010c dvārāṇi vipulāny asyāś catvāri sumahānti ca
6.003.011a vapreṣūpalayantrāṇi balavanti mahānti ca
6.003.011c āgataṃ parasainyaṃ tais tatra pratinivāryate
6.003.012a dvāreṣu saṃskṛtā bhīmāḥ kālāyasamayāḥ śitāḥ
6.003.012c śataśo rocitā vīraiḥ śataghnyo rakṣasāṃ gaṇaiḥ
6.003.013a sauvarṇaś ca mahāṃs tasyāḥ prākāro duṣpradharṣaṇaḥ
6.003.013c maṇividrumavaidūryamuktāvicaritāntaraḥ
6.003.014a sarvataś ca mahābhīmāḥ śītatoyā mahāśubhāḥ
6.003.014c agādhā grāhavatyaś ca parikhā mīnasevitāḥ
6.003.015a dvāreṣu tāsāṃ catvāraḥ saṃkramāḥ paramāyatāḥ
6.003.015c yantrair upetā bahubhir mahadbhir dṛḍhasaṃdhibhiḥ
6.003.016a trāyante saṃkramās tatra parasainyāgame sati
6.003.016c yantrais tair avakīryante parikhāsu samantataḥ
6.003.017a ekas tv akampyo balavān saṃkramaḥ sumahādṛḍhaḥ
6.003.017c kāñcanair bahubhiḥ stambhair vedikābhiś ca śobhitaḥ
6.003.018a svayaṃ prakṛtisaṃpanno yuyutsū rāma rāvaṇaḥ
6.003.018c utthitaś cāpramattaś ca balānām anudarśane
6.003.019a laṅkā purī nirālambā devadurgā bhayāvahā
6.003.019c nādeyaṃ pārvataṃ vanyaṃ kṛtrimaṃ ca caturvidham
6.003.020a sthitā pāre samudrasya dūrapārasya rāghava
6.003.020c naupathaś cāpi nāsty atra nirādeśaś ca sarvataḥ
6.003.021a śailāgre racitā durgā sā pūr devapuropamā
6.003.021c vājivāraṇasaṃpūrṇā laṅkā paramadurjayā
6.003.022a parighāś ca śataghnyaś ca yantrāṇi vividhāni ca
6.003.022c śobhayanti purīṃ laṅkāṃ rāvaṇasya durātmanaḥ
6.003.023a ayutaṃ rakṣasām atra paścimadvāram āśritam
6.003.023c śūlahastā durādharṣāḥ sarve khaḍgāgrayodhinaḥ
6.003.024a niyutaṃ rakṣasām atra dakṣiṇadvāram āśritam
6.003.024c caturaṅgeṇa sainyena yodhās tatrāpy anuttamāḥ
6.003.025a prayutaṃ rakṣasām atra pūrvadvāraṃ samāśritam
6.003.025c carmakhaḍgadharāḥ sarve tathā sarvāstrakovidāḥ
6.003.026a arbudaṃ rakṣasām atra uttaradvāram āśritam
6.003.026c rathinaś cāśvavāhāś ca kulaputrāḥ supūjitāḥ
6.003.027a śataṃ śatasahasrāṇāṃ madhyamaṃ gulmam āśritam
6.003.027c yātudhānā durādharṣāḥ sāgrakoṭiś ca rakṣasām
6.003.028a te mayā saṃkramā bhagnāḥ parikhāś cāvapūritāḥ
6.003.028c dagdhā ca nagarī laṅkā prākārāś cāvasāditāḥ
6.003.029a yena kena tu mārgeṇa tarāma varuṇālayam
6.003.029c hateti nagarī laṅkāṃ vānarair avadhāryatām
6.003.030a aṅgado dvivido maindo jāmbavān panaso nalaḥ
6.003.030c nīlaḥ senāpatiś caiva balaśeṣeṇa kiṃ tava
6.003.031a plavamānā hi gatvā tāṃ rāvaṇasya mahāpurīm
6.003.031c saprakārāṃ sabhavanām ānayiṣyanti maithilīm
6.003.032a evam ājñāpaya kṣipraṃ balānāṃ sarvasaṃgraham
6.003.032c muhūrtena tu yuktena prasthānam abhirocaya
6.004.001a śrutvā hanūmato vākyaṃ yathāvad anupūrvaśaḥ
6.004.001c tato 'bravīn mahātejā rāmaḥ satyaparākramaḥ
6.004.002a yāṃ nivedayase laṅkāṃ purīṃ bhīmasya rakṣasaḥ
6.004.002c kṣipram enāṃ vadhiṣyāmi satyam etad bravīmi te
6.004.003a asmin muhūrte sugrīva prayāṇam abhirocaye
6.004.003c yukto muhūrto vijayaḥ prāpto madhyaṃ divākaraḥ
6.004.004a uttarā phalgunī hy adya śvas tu hastena yokṣyate
6.004.004c abhiprayāma sugrīva sarvānīkasamāvṛtāḥ
6.004.005a nimittāni ca dhanyāni yāni prādurbhavanti me
6.004.005c nihatya rāvaṇaṃ sītām ānayiṣyāmi jānakīm
6.004.006a upariṣṭād dhi nayanaṃ sphuramāṇam idaṃ mama
6.004.006c vijayaṃ samanuprāptaṃ śaṃsatīva manoratham
6.004.007a agre yātu balasyāsya nīlo mārgam avekṣitum
6.004.007c vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām
6.004.008a phalamūlavatā nīla śītakānanavāriṇā
6.004.008c pathā madhumatā cāśu senāṃ senāpate naya
6.004.009a dūṣayeyur durātmānaḥ pathi mūlaphalodakam
6.004.009c rākṣasāḥ parirakṣethās tebhyas tvaṃ nityam udyataḥ
6.004.010a nimneṣu vanadurgeṣu vaneṣu ca vanaukasaḥ
6.004.010c abhiplutyābhipaśyeyuḥ pareṣāṃ nihataṃ balam
6.004.011a sāgaraughanibhaṃ bhīmam agrānīkaṃ mahābalāḥ
6.004.011c kapisiṃhā prakarṣantu śataśo 'tha sahasraśaḥ
6.004.012a gajaś ca girisaṃkāśo gavayaś ca mahābalaḥ
6.004.012c gavākṣaś cāgrato yāntu gavāṃ dṛptā ivarṣabhāḥ
6.004.013a yātu vānaravāhinyā vānaraḥ plavatāṃ patiḥ
6.004.013c pālayan dakṣiṇaṃ pārśvam ṛṣabho vānararṣabhaḥ
6.004.014a gandhahastīva durdharṣas tarasvī gandhamādanaḥ
6.004.014c yātu vānaravāhinyāḥ savyaṃ pārśvam adhiṣṭhitaḥ
6.004.015a yāsyāmi balamadhye 'haṃ balaugham abhiharṣayan
6.004.015c adhiruhya hanūmantam airāvatam iveśvaraḥ
6.004.016a aṅgadenaiṣa saṃyātu lakṣmaṇaś cāntakopamaḥ
6.004.016c sārvabhaumeṇa bhūteśo draviṇādhipatir yathā
6.004.017a jāmbavāṃś ca suṣeṇaś ca vegadarśī ca vānaraḥ
6.004.017c ṛkṣarājo mahāsattvaḥ kukṣiṃ rakṣantu te trayaḥ
6.004.018a rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ
6.004.018c vyādideśa mahāvīryān vānarān vānararṣabhaḥ
6.004.019a te vānaragaṇāḥ sarve samutpatya yuyutsavaḥ
6.004.019c guhābhyaḥ śikharebhyaś ca āśu pupluvire tadā
6.004.020a tato vānararājena lakṣmaṇena ca pūjitaḥ
6.004.020c jagāma rāmo dharmātmā sasainyo dakṣiṇāṃ diśam
6.004.021a śataiḥ śatasahasraiś ca koṭībhir ayutair api
6.004.021c vāraṇābhiś ca haribhir yayau parivṛtas tadā
6.004.022a taṃ yāntam anuyāti sma mahatī harivāhinī
6.004.023a hṛṣṭāḥ pramuditāḥ sarve sugrīveṇābhipālitāḥ
6.004.023c āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ
6.004.023e kṣvelanto ninadantaś ca jagmur vai dakṣiṇāṃ diśam
6.004.024a bhakṣayantaḥ sugandhīni madhūni ca phalāni ca
6.004.024c udvahanto mahāvṛkṣān mañjarīpuñjadhāriṇaḥ
6.004.025a anyonyaṃ sahasā dṛṣṭā nirvahanti kṣipanti ca
6.004.025c patantaś cotpatanty anye pātayanty apare parān
6.004.026a rāvaṇo no nihantavyaḥ sarve ca rajanīcarāḥ
6.004.026c iti garjanti harayo rāghavasya samīpataḥ
6.004.027a purastād ṛṣabho vīro nīlaḥ kumuda eva ca
6.004.027c pathānaṃ śodhayanti sma vānarair bahubhiḥ saha
6.004.028a madhye tu rājā sugrīvo rāmo lakṣmaṇa eva ca
6.004.028c bahubhir balibhir bhīmair vṛtāḥ śatrunibarhaṇaḥ
6.004.029a hariḥ śatabalir vīraḥ koṭībhir daśabhir vṛtaḥ
6.004.029c sarvām eko hy avaṣṭabhya rarakṣa harivāhinīm
6.004.030a koṭīśataparīvāraḥ kesarī panaso gajaḥ
6.004.030c arkaś cātibalaḥ pārśvam ekaṃ tasyābhirakṣati
6.004.031a suṣeṇo jāmbavāṃś caiva ṛkṣair bahubhir āvṛtaḥ
6.004.031c sugrīvaṃ purataḥ kṛtvā jaghanaṃ saṃrarakṣatuḥ
6.004.032a teṣāṃ senāpatir vīro nīlo vānarapuṃgavaḥ
6.004.032c saṃpatan patatāṃ śreṣṭhas tad balaṃ paryapālayat
6.004.033a darīmikhaḥ prajaṅghaś ca jambho 'tha rabhasaḥ kapiḥ
6.004.033c sarvataś ca yayur vīrās tvarayantaḥ plavaṃgamān
6.004.034a evaṃ te hariśārdūlā gacchanto baladarpitāḥ
6.004.034c apaśyaṃs te giriśreṣṭhaṃ sahyaṃ drumalatāyutam
6.004.035a sāgaraughanibhaṃ bhīmaṃ tad vānarabalaṃ mahat
6.004.035c niḥsasarpa mahāghoṣaṃ bhīmavega ivārṇavaḥ
6.004.036a tasya dāśaratheḥ pārśve śūrās te kapikuñjarāḥ
6.004.036c tūrṇam āpupluvuḥ sarve sadaśvā iva coditāḥ
6.004.037a kapibhyām uhyamānau tau śuśubhate nararṣabhau
6.004.037c mahadbhyām iva saṃspṛṣṭau grāhābhyāṃ candrabhāskarau
6.004.038a tam aṅgadagato rāmaṃ lakṣmaṇaḥ śubhayā girā
6.004.038c uvāca pratipūrṇārthaḥ smṛtimān pratibhānavān
6.004.039a hṛtām avāpya vaidehīṃ kṣipraṃ hatvā ca rāvaṇam
6.004.039c samṛddhārthaḥ samṛddhārthām ayodhyāṃ pratiyāsyasi
6.004.040a mahānti ca nimittāni divi bhūmau ca rāghava
6.004.040c śubhānti tava paśyāmi sarvāṇy evārthasiddhaye
6.004.041a anu vāti śubho vāyuḥ senāṃ mṛduhitaḥ sukhaḥ
6.004.041c pūrṇavalgusvarāś ceme pravadanti mṛgadvijāḥ
6.004.042a prasannāś ca diśaḥ sarvā vimalaś ca divākaraḥ
6.004.042c uśanā ca prasannārcir anu tvāṃ bhārgavo gataḥ
6.004.043a brahmarāśir viśuddhaś ca śuddhāś ca paramarṣayaḥ
6.004.043c arciṣmantaḥ prakāśante dhruvaṃ sarve pradakṣiṇam
6.004.044a triśaṅkur vimalo bhāti rājarṣiḥ sapurohitaḥ
6.004.044c pitāmahavaro 'smākam iṣkvākūṇāṃ mahātmanām
6.004.045a vimale ca prakāśete viśākhe nirupadrave
6.004.045c nakṣatraṃ param asmākam ikṣvākūṇāṃ mahātmanām
6.004.046a nairṛtaṃ nairṛtānāṃ ca nakṣatram abhipīḍyate
6.004.046c mūlaṃ mūlavatā spṛṣṭaṃ dhūpyate dhūmaketunā
6.004.047a saraṃ caitad vināśāya rākṣasānām upasthitam
6.004.047c kāle kālagṛhītānāṃ nakatraṃ grahapīḍitam
6.004.048a prasannāḥ surasāś cāpo vanāni phalavanti ca
6.004.048c pravānty abhyadhikaṃ gandhā yathartukusumā drumāḥ
6.004.049a vyūḍhāni kapisainyāni prakāśante 'dhikaṃ prabho
6.004.049c devānām iva sainyāni saṃgrāme tārakāmaye
6.004.050a evam ārya samīkṣyaitān prīto bhavitum arhasi
6.004.050c iti bhrātaram āśvāsya hṛṣṭaḥ saumitrir abravīt
6.004.051a athāvṛtya mahīṃ kṛtsnāṃ jagāma mahatī camūḥ
6.004.051c ṛkṣavānaraśārdūlair nakhadaṃṣṭrāyudhair vṛtā
6.004.052a karāgraiś caraṇāgraiś ca vānarair uddhataṃ rajaḥ
6.004.052c bhaumam antardadhe lokaṃ nivārya savituḥ prabhām
6.004.053a sā sma yāti divārātraṃ mahatī harivāhinī
6.004.053c hṛṣṭapramuditā senā sugrīveṇābhirakṣitā
6.004.054a vanarās tvaritaṃ yānti sarve yuddhābhinandanaḥ
6.004.054c mumokṣayiṣavaḥ sītāṃ muhūrtaṃ kvāpi nāsata
6.004.055a tataḥ pādapasaṃbādhaṃ nānāmṛgasamākulam
6.004.055c sahyaparvatam āsedur malayaṃ ca mahī dharam
6.004.056a kānanāni vicitrāṇi nadīprasravaṇāni ca
6.004.056c paśyann api yayau rāmaḥ sahyasya malayasya ca
6.004.057a campakāṃs tilakāṃś cūtān aśokān sinduvārakān
6.004.057c karavīrāṃś ca timiśān bhañjanti sma plavaṃgamāḥ
6.004.058a phalāny amṛtagandhīni mūlāni kusumāni ca
6.004.058c bubhujur vānarās tatra pādapānāṃ balotkaṭāḥ
6.004.059a droṇamātrapramāṇāni lambamānāni vānarāḥ
6.004.059c yayuḥ pibanto hṛṣṭās te madhūni madhupiṅgalāḥ
6.004.060a pādapān avabhañjanto vikarṣantas tathā latāḥ
6.004.060c vidhamanto girivarān prayayuḥ plavagarṣabhāḥ
6.004.061a vṛkṣebhyo 'nye tu kapayo nardanto madhudarpitāḥ
6.004.061c anye vṛkṣān prapadyante prapatanty api cāpare
6.004.062a babhūva vasudhā tais tu saṃpūrṇā haripuṃgavaiḥ
6.004.062c yathā kamalakedāraiḥ pakvair iva vasuṃdharā
6.004.063a mahendram atha saṃprāpya rāmo rājīvalocanaḥ
6.004.063c adhyārohan mahābāhuḥ śikharaṃ drumabhūṣitam
6.004.064a tataḥ śikharam āruhya rāmo daśarathātmajaḥ
6.004.064c kūrmamīnasamākīrṇam apaśyat salilāśayam
6.004.065a te sahyaṃ samatikramya malayaṃ ca mahāgirim
6.004.065c āsedur ānupūrvyeṇa samudraṃ bhīmaniḥsvanam
6.004.066a avaruhya jagāmāśu velāvanam anuttamam
6.004.066c rāmo ramayatāṃ śreṣṭhaḥ sasugrīvaḥ salakṣmaṇaḥ
6.004.067a atha dhautopalatalāṃ toyaughaiḥ sahasotthitaiḥ
6.004.067c velām āsādya vipulāṃ rāmo vacanam abravīt
6.004.068a ete vayam anuprāptāḥ sugrīva varuṇālayam
6.004.068c ihedānīṃ vicintā sā yā na pūrvaṃ samutthitā
6.004.069a ataḥ paramatīro 'yaṃ sāgaraḥ saritāṃ pati
6.004.069c na cāyam anupāyena śakyas taritum arṇavaḥ
6.004.070a tad ihaiva niveśo 'stu mantraḥ prastūyatām iha
6.004.070c yathedaṃ vānarabalaṃ paraṃ pāram avāpnuyāt
6.004.071a itīva sa mahābāhuḥ sītāharaṇakarśitaḥ
6.004.071c rāmaḥ sāgaram āsādya vāsam ājñāpayat tadā
6.004.072a saṃprāpto mantrakālo naḥ sāgarasyeha laṅghane
6.004.072c svāṃ svāṃ senāṃ samutsṛjya mā ca kaś cit kuto vrajet
6.004.072e gacchantu vānarāḥ śūrā jñeyaṃ channaṃ bhayaṃ ca naḥ
6.004.073a rāmasya vacanaṃ śrutvā sugrīvaḥ sahalakṣmaṇaḥ
6.004.073c senāṃ nyaveśayat tīre sāgarasya drumāyute
6.004.074a virarāja samīpasthaṃ sāgarasya tu tad balam
6.004.074c madhupāṇḍujalaḥ śrīmān dvitīya iva sāgaraḥ
6.004.075a velāvanam upāgamya tatas te haripuṃgavāḥ
6.004.075c viniviṣṭāḥ paraṃ pāraṃ kāṅkṣamāṇā mahodadheḥ
6.004.076a sā mahārṇavam āsādya hṛṣṭā vānaravāhinī
6.004.076c vāyuvegasamādhūtaṃ paśyamānā mahārṇavam
6.004.077a dūrapāram asaṃbādhaṃ rakṣogaṇaniṣevitam
6.004.077c paśyanto varuṇāvāsaṃ niṣedur hariyūthapāḥ
6.004.078a caṇḍanakragrahaṃ ghoraṃ kṣapādau divasakṣaye
6.004.078c candrodaye samādhūtaṃ praticandrasamākulam
6.004.079a caṇḍānilamahāgrāhaiḥ kīrṇaṃ timitimiṃgilaiḥ
6.004.079c dīptabhogair ivākrīrṇaṃ bhujaṃgair varuṇālayam
6.004.080a avagāḍhaṃ mahāsattair nānāśailasamākulam
6.004.080c durgaṃ drugam amārgaṃ tam agādham asurālayam
6.004.081a makarair nāgabhogaiś ca vigāḍhā vātalohitāḥ
6.004.081c utpetuś ca nipetuś ca pravṛddhā jalarāśayaḥ
6.004.082a agnicūrṇam ivāviddhaṃ bhāskarāmbumanoragam
6.004.082c surāriviṣayaṃ ghoraṃ pātālaviṣamaṃ sadā
6.004.083a sāgaraṃ cāmbaraprakhyam ambaraṃ sāgaropamam
6.004.083c sāgaraṃ cāmbaraṃ ceti nirviśeṣam adṛśyata
6.004.084a saṃpṛktaṃ nabhasā hy ambhaḥ saṃpṛktaṃ ca nabho 'mbhasā
6.004.084c tādṛgrūpe sma dṛśyete tārā ratnasamākule
6.004.085a samutpatitameghasya vīcci mālākulasya ca
6.004.085c viśeṣo na dvayor āsīt sāgarasyāmbarasya ca
6.004.086a anyonyair āhatāḥ saktāḥ sasvanur bhīmaniḥsvanāḥ
6.004.086c ūrmayaḥ sindhurājasya mahābherya ivāhave
6.004.087a ratnaughajalasaṃnādaṃ viṣaktam iva vāyunā
6.004.087c utpatantam iva kruddhaṃ yādogaṇasamākulam
6.004.088a dadṛśus te mahātmāno vātāhatajalāśayam
6.004.088c aniloddhūtam ākāśe pravalgatam ivormibhiḥ
6.004.088e bhrāntormijalasaṃnādaṃ pralolam iva sāgaram
6.005.001a sā tu nīlena vidhivat svārakṣā susamāhitā
6.005.001c sāgarasyottare tīre sādhu senā niveśitā
6.005.002a maindaś ca dvividhaś cobhau tatra vānarapuṃgavau
6.005.002c viceratuś ca tāṃ senāṃ rakṣārthaṃ sarvato diśam
6.005.003a niviṣṭāyāṃ tu senāyāṃ tīre nadanadīpateḥ
6.005.003c pārśvasthaṃ lakṣmaṇaṃ dṛṣṭvā rāmo vacanam abravīt
6.005.004a śokaś ca kila kālena gacchatā hy apagacchati
6.005.004c mama cāpaśyataḥ kāntām ahany ahani vardhate
6.005.005a na me duḥkhaṃ priyā dūre na me duḥkhaṃ hṛteti ca
6.005.005c etad evānuśocāmi vayo 'syā hy ativartate
6.005.006a vāhi vāta yataḥ kanyā tāṃ spṛṣṭvā mām api spṛśa
6.005.006c tvayi me gātrasaṃsparśaś candre dṛṣṭisamāgamaḥ
6.005.007a tan me dahati gātrāṇi viṣaṃ pītam ivāśaye
6.005.007c hā nātheti priyā sā māṃ hriyamāṇā yad abravīt
6.005.008a tadviyogendhanavatā taccintāvipulārciṣā
6.005.008c rātriṃ divaṃ śarīraṃ me dahyate madanāgninā
6.005.009a avagāhyārṇavaṃ svapsye saumitre bhavatā vinā
6.005.009c kathaṃ cit prajvalan kāmaḥ samāsuptaṃ jale dahet
6.005.010a bahv etat kāmayānasya śakyam etena jīvitum
6.005.010c yad ahaṃ sā ca vāmorur ekāṃ dharaṇim āśritau
6.005.011a kedārasyeva kedāraḥ sodakasya nirūdakaḥ
6.005.011c upasnehena jīvāmi jīvantīṃ yac chṛṇomi tām
6.005.012a kadā tu khalu susśoṇīṃ śatapatrāyatekṣaṇām
6.005.012c vijitya śatrūn drakṣyāmi sītāṃ sphītām iva śriyam
6.005.013a kadā nu cārubimbauṣṭhaṃ tasyāḥ padmam ivānanam
6.005.013c īṣadunnamya pāsyāmi rasāyanam ivāturaḥ
6.005.014a tau tasyāḥ saṃhatau pīnau stanau tālaphalopamau
6.005.014c kadā nu khalu sotkampau hasantyā māṃ bhajiṣyataḥ
6.005.015a sā nūnam asitāpāṅgī rakṣomadhyagatā satī
6.005.015c mannāthā nāthahīneva trātāraṃ nādhigacchati
6.005.016a kadā vikṣobhya rakṣāṃsi sā vidhūyotpatiṣyati
6.005.016c vidhūya jaladān nīlāñ śaśilekhā śaratsv iva
6.005.017a svabhāvatanukā nūnaṃ śokenānaśanena ca
6.005.017c bhūyas tanutarā sītā deśakālaviparyayāt
6.005.018a kadā nu rākṣasendrasya nidhāyorasi sāyakān
6.005.018c sītāṃ pratyāhariṣyāmi śokam utsṛjya mānasaṃ
6.005.019a kadā nu khalu māṃ sādhvī sītāmarasutopamā
6.005.019c sotkaṇṭhā kaṇṭham ālambya mokṣyaty ānandajaṃ jalam
6.005.020a kadā śokam imaṃ ghoraṃ maithilī viprayogajam
6.005.020c sahasā vipramokṣyāmi vāsaḥ śukletaraṃ yathā
6.005.021a evaṃ vilapatas tasya tatra rāmasya dhīmataḥ
6.005.021c dinakṣayān mandavapur bhāskaro 'stam upāgamat
6.005.022a āśvāsito lakṣmaṇena rāmaḥ saṃdhyām upāsata
6.005.022c smaran kamalapatrākṣīṃ sītāṃ śokākulīkṛtaḥ
6.006.001a laṅkāyāṃ tu kṛtaṃ karma ghoraṃ dṛṣṭvā bhavāvaham
6.006.001c rākṣasendro hanumatā śakreṇeva mahātmanā
6.006.001e abravīd rākṣasān sarvān hriyā kiṃ cid avāṅmukhaḥ
6.006.002a dharṣitā ca praviṣṭā ca laṅkā duṣprasahā purī
6.006.002c tena vānaramātreṇa dṛṣṭā sītā ca jānakī
6.006.003a prasādo dharṣitaś caityaḥ pravarā rākṣasā hatāḥ
6.006.003c āvilā ca purī laṅkā sarvā hanumatā kṛtā
6.006.004a kiṃ kariṣyāmi bhadraṃ vaḥ kiṃ vā yuktam anantaram
6.006.004c ucyatāṃ naḥ samarthaṃ yat kṛtaṃ ca sukṛtaṃ bhavet
6.006.005a mantramūlaṃ hi vijayaṃ prāhur āryā manasvinaḥ
6.006.005c tasmād vai rocaye mantraṃ rāmaṃ prati mahābalāḥ
6.006.006a trividhāḥ puruṣā loke uttamādhamamadhyamāḥ
6.006.006c teṣāṃ tu samavetānāṃ guṇadoṣaṃ vadāmy aham
6.006.007a mantribhir hitasaṃyuktaiḥ samarthair mantranirṇaye
6.006.007c mitrair vāpi samānārthair bāndhavair api vā hitaiḥ
6.006.008a sahito mantrayitvā yaḥ karmārambhān pravartayet
6.006.008c daive ca kurute yatnaṃ tam āhuḥ puruṣottamam
6.006.009a eko 'rthaṃ vimṛśed eko dharme prakurute manaḥ
6.006.009c ekaḥ kāryāṇi kurute tam āhur madhyamaṃ naram
6.006.010a guṇadoṣāv aniścitya tyaktvā daivavyapāśrayam
6.006.010c kariṣyāmīti yaḥ kāryam upekṣet sa narādhamaḥ
6.006.011a yatheme puruṣā nityam uttamādhamamadhyamāḥ
6.006.011c evaṃ mantro 'pi vijñeya uttamādhamamadhyamaḥ
6.006.012a aikamatyam upāgamya śāstradṛṣṭena cakṣuṣā
6.006.012c mantriṇo yatra nirastās tam āhur mantram uttamam
6.006.013a bahvyo 'pi matayo gatvā mantriṇo hy arthanirṇaye
6.006.013c punar yatraikatāṃ prāptaḥ sa mantro madhyamaḥ smṛtaḥ
6.006.014a anyonyamatim āsthāya yatra saṃpratibhāṣyate
6.006.014c na caikamatye śreyo 'sti mantraḥ so 'dhama ucyate
6.006.015a tasmāt sumantritaṃ sādhu bhavanto mantrisattamāḥ
6.006.015c kāryaṃ saṃpratipadyantām etat kṛtyatamaṃ mama
6.006.016a vānarāṇāṃ hi vīrāṇāṃ sahasraiḥ parivāritaḥ
6.006.016c rāmo 'bhyeti purīṃ laṅkām asmākam uparodhakaḥ
6.006.017a tariṣyati ca suvyaktaṃ rāghavaḥ sāgaraṃ sukham
6.006.017c tarasā yuktarūpeṇa sānujaḥ sabalānugaḥ
6.006.018a asminn evaṃgate kārye viruddhe vānaraiḥ saha
6.006.018c hitaṃ pure ca sainye ca sarvaṃ saṃmantryatāṃ mama
6.007.001a ity uktā rākṣasendreṇa rākṣasās te mahābalāḥ
6.007.001c ūcuḥ prāñjalayaḥ sarve rāvaṇaṃ rākṣaseśvaram
6.007.002a rājan parighaśaktyṛṣṭiśūlapaṭṭasasaṃkulam
6.007.002c sumahan no balaṃ kasmād viṣādaṃ bhajate bhavān
6.007.003a kailāsaśikharāvāsī yakṣair bahubhir āvṛtaḥ
6.007.003c sumahat kadanaṃ kṛtvā vaśyas te dhanadaḥ kṛtaḥ
6.007.004a sa maheśvarasakhyena ślāghamānas tvayā vibho
6.007.004c nirjitaḥ samare roṣāl lokapālo mahābalaḥ
6.007.005a vinihatya ca yakṣaughān vikṣobhya ca vigṛhya ca
6.007.005c tvayā kailāsaśikharād vimānam idam āhṛtam
6.007.006a mayena dānavendreṇa tvadbhayāt sakhyam icchatā
6.007.006c duhitā tava bhāryārthe dattā rākṣasapuṃgava
6.007.007a dānavendro madhur nāma vīryotsikto durāsadaḥ
6.007.007c vigṛhya vaśam ānītaḥ kumbhīnasyāḥ sukhāvahaḥ
6.007.008a nirjitās te mahābāho nāgā gatvā rasātalam
6.007.008c vāsukis takṣakaḥ śaṅkho jaṭī ca vaśam āhṛtāḥ
6.007.009a akṣayā balavantaś ca śūrā labdhavarāḥ punaḥ
6.007.009c tvayā saṃvatsaraṃ yuddhvā samare dānavā vibho
6.007.010a svabalaṃ samupāśritya nītā vaśam ariṃdama
6.007.010c māyāś cādhigatās tatra bahavo rākṣasādhipa
6.007.011a śūrāś ca balavantaś ca varuṇasya sutā raṇe
6.007.011c nirjitās te mahābāho caturvidhabalānugāḥ
6.007.012a mṛtyudaṇḍamahāgrāhaṃ śālmalidvīpamaṇḍitam
6.007.012c avagāhya tvayā rājan yamasya balasāgaram
6.007.013a jayaś ca viplulaḥ prāpto mṛtyuś ca pratiṣedhitaḥ
6.007.013c suyuddhena ca te sarve lokās tatra sutoṣitāḥ
6.007.014a kṣatriyair bahubhir vīraiḥ śakratulyaparākramaiḥ
6.007.014c āsīd vasumatī pūrṇā mahadbhir iva pādapaiḥ
6.007.015a teṣāṃ vīryaguṇotsāhair na samo rāghavo raṇe
6.007.015c prasahya te tvayā rājan hatāḥ paramadurjayāḥ
6.007.016a rājan nāpad ayukteyam āgatā prākṛtāj janāt
6.007.016c hṛdi naiva tvayā kāryā tvaṃ vadhiṣyasi rāghavam
6.008.001a tato nīlāmbudanibhaḥ prahasto nāma rākṣasaḥ
6.008.001c abravīt prāñjalir vākyaṃ śūraḥ senāpatis tadā
6.008.002a devadānavagandharvāḥ piśācapatagoragāḥ
6.008.002c na tvāṃ dharṣayituṃ śaktāḥ kiṃ punar vānarā raṇe
6.008.003a sarve pramattā viśvastā vañcitāḥ sma hanūmatā
6.008.003c na hi me jīvato gacchej jīvan sa vanagocaraḥ
6.008.004a sarvāṃ sāgaraparyantāṃ saśailavanakānanām
6.008.004c karomy avānarāṃ bhūmim ājñāpayatu māṃ bhavān
6.008.005a rakṣāṃ caiva vidhāsyāmi vānarād rajanīcara
6.008.005c nāgamiṣyati te duḥkhaṃ kiṃ cid ātmāparādhajam
6.008.006a abravīc ca susaṃkruddho durmukho nāma rākṣasaḥ
6.008.006c idaṃ na kṣamaṇīyaṃ hi sarveṣāṃ naḥ pradharṣaṇam
6.008.007a ayaṃ paribhavo bhūyaḥ purasyāntaḥpurasya ca
6.008.007c śrīmato rākṣasendrasya vānarendrapradharṣaṇam
6.008.008a asmin muhūrte hatvaiko nivartiṣyāmi vānarān
6.008.008c praviṣṭān sāgaraṃ bhīmam ambaraṃ vā rasātalam
6.008.009a tato 'bravīt susaṃkruddho vajradaṃṣṭro mahābalaḥ
6.008.009c pragṛhya parighaṃ ghoraṃ māṃsaśoṇitarūpitam
6.008.010a kiṃ vo hanumatā kāryaṃ kṛpaṇena tapasvinā
6.008.010c rāme tiṣṭhati durdharṣe sugrīve sahalakṣmaṇe
6.008.011a adya rāmaṃ sasugrīvaṃ parigheṇa salakṣmaṇam
6.008.011c āgamiṣyāmi hatvaiko vikṣobhya harivāhinīm
6.008.012a kaumbhakarṇis tato vīro nikumbho nāma vīryavān
6.008.012c abravīt paramakurddho rāvaṇaṃ lokarāvaṇam
6.008.013a sarve bhavantas tiṣṭhantu mahārājena saṃgatāḥ
6.008.013c aham eko haniṣyāmi rāghavaṃ sahalakṣmaṇam
6.008.014a tato vajrahanur nāma rākṣasaḥ parvatopamaḥ
6.008.014c kruddhaḥ parilihan vaktraṃ jihvayā vākyam abravīt
6.008.015a svairaṃ kurvantu kāryāṇi bhavanto vigatajvarāḥ
6.008.015c eko 'haṃ bhakṣayiṣyāmi tān sarvān hariyūthapān
6.008.016a svasthāḥ krīḍantu niścintāḥ pibantu madhuvāruṇīm
6.008.016c aham eko haniṣyāmi sugrīvaṃ sahalakṣmaṇam
6.008.016e sāṅgadaṃ ca hanūmantaṃ rāmaṃ ca raṇakuñjaram
6.009.001a tato nikumbho rabhasaḥ sūryaśatrur mahābalaḥ
6.009.001c suptaghno yajñakopaś ca mahāpārśvo mahoaraḥ
6.009.002a agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ
6.009.002c indrajic ca mahātejā balavān rāvaṇātmajaḥ
6.009.003a prahasto 'tha virūpākṣo vajradaṃṣṭro mahābalaḥ
6.009.003c dhūmrākṣaś cātikāyaś ca durmukhaś caiva rākṣasaḥ
6.009.004a parighān paṭṭasān prāsāñ śaktiśūlaparaśvadhān
6.009.004c cāpāni ca sabāṇāni khaḍgāṃś ca vipulāñ śitān
6.009.005a pragṛhya paramakruddhāḥ samutpatya ca rākṣasāḥ
6.009.005c abruvan rāvaṇaṃ sarve pradīptā iva tejasā
6.009.006a adya rāmaṃ vadhiṣyāmaḥ sugrīvaṃ ca salakṣmaṇam
6.009.006c kṛpaṇaṃ ca hanūmantaṃ laṅkā yena pradharṣitā
6.009.007a tān gṛhītāyudhān sarvān vārayitvā vibhīṣaṇaḥ
6.009.007c abravīt prāñjalir vākyaṃ punaḥ pratyupaveśya tān
6.009.008a apy upāyais tribhis tāta yo 'rthaḥ prāptuṃ na śakyate
6.009.008c tasya vikramakālāṃs tān yuktān āhur manīṣiṇaḥ
6.009.009a pramatteṣv abhiyukteṣu daivena prahateṣu ca
6.009.009c vikramās tāta sidhyanti parīkṣya vidhinā kṛtāḥ
6.009.010a apramattaṃ kathaṃ taṃ tu vijigīṣuṃ bale sthitam
6.009.010c jitaroṣaṃ durādharṣaṃ pradharṣayitum icchatha
6.009.011a samudraṃ laṅghayitvā tu ghoraṃ nadanadīpatim
6.009.011c kṛtaṃ hanumatā karma duṣkaraṃ tarkayeta kaḥ
6.009.012a balāny aparimeyāni vīryāṇi ca niśācarāḥ
6.009.012c pareṣāṃ sahasāvajñā na kartavyā kathaṃ cana
6.009.013a kiṃ ca rākṣasarājasya rāmeṇāpakṛtaṃ purā
6.009.013c ājahāra janasthānād yasya bhāryāṃ yaśasvinaḥ
6.009.014a kharo yady ativṛttas tu rāmeṇa nihato raṇe
6.009.014c avaśyaṃ prāṇināṃ prāṇā rakṣitavyā yathā balam
6.009.015a etannimittaṃ vaidehī bhayaṃ naḥ sumahad bhavet
6.009.015c āhṛtā sā parityājyā kalahārthe kṛte na kim
6.009.016a na naḥ kṣamaṃ vīryavatā tena dharmānuvartinā
6.009.016c vairaṃ nirarthakaṃ kartuṃ dīyatām asya maithilī
6.009.017a yāvan na sagajāṃ sāśvāṃ bahuratnasamākulām
6.009.017c purīṃ dārayate bāṇair dīyatām asya maithilī
6.009.018a yāvat sughorā mahatī durdharṣā harivāhinī
6.009.018c nāvaskandati no laṅkāṃ tāvat sītā pradīyatām
6.009.019a vinaśyed dhi purī laṅkā śūrāḥ sarve ca rākṣasāḥ
6.009.019c rāmasya dayitā patnī na svayaṃ yadi dīyate
6.009.020a prasādaye tvāṃ bandhutvāt kuruṣva vacanaṃ mama
6.009.020c hitaṃ pathyaṃ tv ahaṃ brūmi dīyatām asya maithilī
6.009.021a purā śaratsūryamarīcisaṃnibhān; navāgrapuṅkhān sudṛḍhān nṛpātmajaḥ
6.009.021c sṛjaty amoghān viśikhān vadhāya te; pradīyatāṃ dāśarathāya maithilī
6.009.022a tyajasva kopaṃ sukhadharmanāśanaṃ; bhajasva dharmaṃ ratikīrtivardhanam
6.009.022c prasīda jīvema saputrabāndhavāḥ; pradīyatāṃ dāśarathāya maithilī
6.010.001a suniviṣṭaṃ hitaṃ vākyam uktavantaṃ vibhīṣaṇam
6.010.001c abravīt paruṣaṃ vākyaṃ rāvaṇaḥ kālacoditaḥ
6.010.002a vaset saha sapatnena kruddhenāśīviṣeṇa vā
6.010.002c na tu mitrapravādena saṃvasec chatrusevinā
6.010.003a jānāmi śīlaṃ jñātīnāṃ sarvalokeṣu rākṣasa
6.010.003c hṛṣyanti vyasaneṣv ete jñātīnāṃ jñātayaḥ sadā
6.010.004a pradhānaṃ sādhakaṃ vaidyaṃ dharmaśīlaṃ ca rākṣasa
6.010.004c jñātayo hy avamanyante śūraṃ paribhavanti ca
6.010.005a nityam anyonyasaṃhṛṣṭā vyasaneṣv ātatāyinaḥ
6.010.005c pracchannahṛdayā ghorā jñātayas tu bhayāvahāḥ
6.010.006a śrūyante hastibhir gītāḥ ślokāḥ padmavane kva cit
6.010.006c pāśahastān narān dṛṣṭvā śṛṇu tān gadato mama
6.010.007a nāgnir nānyāni śastrāṇi na naḥ pāśā bhayāvahāḥ
6.010.007c ghorāḥ svārthaprayuktās tu jñātayo no bhayāvahāḥ
6.010.008a upāyam ete vakṣyanti grahaṇe nātra saṃśayaḥ
6.010.008c kṛtsnād bhayāj jñātibhayaṃ sukaṣṭaṃ viditaṃ ca naḥ
6.010.009a vidyate goṣu saṃpannaṃ vidyate brāhmaṇe damaḥ
6.010.009c vidyate strīṣu cāpalyaṃ vidyate jñātito bhayam
6.010.010a tato neṣṭam idaṃ saumya yad ahaṃ lokasatkṛtaḥ
6.010.010c aiśvaryam abhijātaś ca ripūṇāṃ mūrdhni ca sthitaḥ
6.010.011a anyas tv evaṃvidhaṃ brūyād vākyam etan niśācara
6.010.011c asmin muhūrte na bhavet tvāṃ tu dhik kulapāṃsanam
6.010.012a ity uktaḥ paruṣaṃ vākyaṃ nyāyavādī vibhīṣaṇaḥ
6.010.012c utpapāta gadāpāṇiś caturbhiḥ saha rākṣasaiḥ
6.010.013a abravīc ca tadā vākyaṃ jātakrodho vibhīṣaṇaḥ
6.010.013c antarikṣagataḥ śrīmān bhrātaraṃ rākṣasādhipam
6.010.014a sa tvaṃ bhrātāsi me rājan brūhi māṃ yad yad icchasi
6.010.014c idaṃ tu paruṣaṃ vākyaṃ na kṣamāmy anṛtaṃ tava
6.010.015a sunītaṃ hitakāmena vākyam uktaṃ daśānana
6.010.015c na gṛhṇanty akṛtātmānaḥ kālasya vaśam āgatāḥ
6.010.016a sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ
6.010.016c apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ
6.010.017a baddhaṃ kālasya pāśena sarvabhūtāpahāriṇā
6.010.017c na naśyantam upekṣeyaṃ pradīptaṃ śaraṇaṃ yathā
6.010.018a dīptapāvakasaṃkāśaiḥ śitaiḥ kāñcanabhūṣaṇaiḥ
6.010.018c na tvām icchāmy ahaṃ draṣṭuṃ rāmeṇa nihataṃ śaraiḥ
6.010.019a śūrāś ca balavantaś ca kṛtāstrāś ca raṇājire
6.010.019c kālābhipannā sīdanti yathā vālukasetavaḥ
6.010.020a ātmānaṃ sarvathā rakṣa purīṃ cemāṃ sarākṣasām
6.010.020c svasti te 'stu gamiṣyāmi sukhī bhava mayā vinā
6.010.021a nivāryamāṇasya mayā hitaiṣiṇā; na rocate te vacanaṃ niśācara
6.010.021c parītakālā hi gatāyuṣo narā; hitaṃ na gṛhṇanti suhṛdbhir īritam
6.011.001a ity uktvā paruṣaṃ vākyaṃ rāvaṇaṃ rāvaṇānujaḥ
6.011.001c ājagāma muhūrtena yatra rāmaḥ salakṣmaṇaḥ
6.011.002a taṃ meruśikharākāraṃ dīptām iva śatahradām
6.011.002c gaganasthaṃ mahīsthās te dadṛśur vānarādhipāḥ
6.011.003a tam ātmapañcamaṃ dṛṣṭvā sugrīvo vānarādhipaḥ
6.011.003c vānaraiḥ saha durdharṣaś cintayām āsa buddhimān
6.011.004a cintayitvā muhūrtaṃ tu vānarāṃs tān uvāca ha
6.011.004c hanūmatpramukhān sarvān idaṃ vacanam uttamam
6.011.005a eṣa sarvāyudhopetaś caturbhiḥ saha rākṣasaiḥ
6.011.005c rākṣaso 'bhyeti paśyadhvam asmān hantuṃ na saṃśayaḥ
6.011.006a sugrīvasya vacaḥ śrutvā sarve te vānarottamāḥ
6.011.006c sālān udyamya śailāṃś ca idaṃ vacanam abruvan
6.011.007a śīghraṃ vyādiśa no rājan vadhāyaiṣāṃ durātmanām
6.011.007c nipatantu hatāś caite dharaṇyām alpajīvitāḥ
6.011.008a teṣāṃ saṃbhāṣamāṇānām anyonyaṃ sa vibhīṣaṇaḥ
6.011.008c uttaraṃ tīram āsādya khastha eva vyatiṣṭhata
6.011.009a uvāca ca mahāprājñaḥ svareṇa mahatā mahān
6.011.009c sugrīvaṃ tāṃś ca saṃprekṣya khastha eva vibhīṣaṇaḥ
6.011.010a rāvaṇo nāma durvṛtto rākṣaso rākṣaseśvaraḥ
6.011.010c tasyāham anujo bhrātā vibhīṣaṇa iti śrutaḥ
6.011.011a tena sītā janasthānād dhṛtā hatvā jaṭāyuṣam
6.011.011c ruddhvā ca vivaśā dīnā rākṣasībhiḥ surakṣitā
6.011.012a tam ahaṃ hetubhir vākyair vividhaiś ca nyadarśayam
6.011.012c sādhu niryātyatāṃ sītā rāmāyeti punaḥ punaḥ
6.011.013a sa ca na pratijagrāha rāvaṇaḥ kālacoditaḥ
6.011.013c ucyamāno hitaṃ vākyaṃ viparīta ivauṣadham
6.011.014a so 'haṃ paruṣitas tena dāsavac cāvamānitaḥ
6.011.014c tyaktvā putrāṃś ca dārāṃś ca rāghavaṃ śaraṇaṃ gataḥ
6.011.015a sarvalokaśaraṇyāya rāghavāya mahātmane
6.011.015c nivedayata māṃ kṣipraṃ vibhīṣaṇam upasthitam
6.011.016a etat tu vacanaṃ śrutvā sugrīvo laghuvikramaḥ
6.011.016c lakṣmaṇasyāgrato rāmaṃ saṃrabdham idam abravīt
6.011.017a rāvaṇasyānujo bhrātā vibhīṣaṇa iti śrutaḥ
6.011.017c caturbhiḥ saha rakṣobhir bhavantaṃ śaraṇaṃ gataḥ
6.011.018a rāvaṇena praṇihitaṃ tam avehi vibhīṣaṇam
6.011.018c tasyāhaṃ nigrahaṃ manye kṣamaṃ kṣamavatāṃ vara
6.011.019a rākṣaso jihmayā buddhyā saṃdiṣṭo 'yam upasthitaḥ
6.011.019c prahartuṃ māyayā channo viśvaste tvayi rāghava
6.011.020a badhyatām eṣa tīvreṇa daṇḍena sacivaiḥ saha
6.011.020c rāvaṇasya nṛśaṃsasya bhrātā hy eṣa vibhīṣaṇaḥ
6.011.021a evam uktvā tu taṃ rāmaṃ saṃrabdho vāhinīpatiḥ
6.011.021c vākyajño vākyakuśalaṃ tato maunam upāgamat
6.011.022a sugrīvasya tu tad vākyaṃ śrutvā rāmo mahābalaḥ
6.011.022c samīpasthān uvācedaṃ hanūmatpramukhān harīn
6.011.023a yad uktaṃ kapirājena rāvaṇāvarajaṃ prati
6.011.023c vākyaṃ hetumad atyarthaṃ bhavadbhir api tac chrutam
6.011.024a suhṛdā hy arthakṛccheṣu yuktaṃ buddhimatā satā
6.011.024c samarthenāpi saṃdeṣṭuṃ śāśvatīṃ bhūtim icchatā
6.011.025a ity evaṃ paripṛṣṭās te svaṃ svaṃ matam atandritāḥ
6.011.025c sopacāraṃ tadā rāmam ūcur hitacikīrṣavaḥ
6.011.026a ajñātaṃ nāsti te kiṃ cit triṣu lokeṣu rāghava
6.011.026c ātmānaṃ pūjayan rāma pṛcchasy asmān suhṛttayā
6.011.027a tvaṃ hi satyavrataḥ śūro dhārmiko dṛḍhavikramaḥ
6.011.027c parīkṣya kārā smṛtimān nisṛṣṭātmā suhṛtsu ca
6.011.028a tasmād ekaikaśas tāvad bruvantu sacivās tava
6.011.028c hetuto matisaṃpannāḥ samarthāś ca punaḥ punaḥ
6.011.029a ity ukte rāghavāyātha matimān aṅgado 'grataḥ
6.011.029c vibhīṣaṇaparīkṣārtham uvāca vacanaṃ hariḥ
6.011.030a śatroḥ sakāśāt saṃprāptaḥ sarvathā śaṅkya eva hi
6.011.030c viśvāsayogyaḥ sahasā na kartavyo vibhīṣaṇaḥ
6.011.031a chādayitvātmabhāvaṃ hi caranti śaṭhabuddhayaḥ
6.011.031c praharanti ca randhreṣu so 'narthaḥ sumahān bhavet
6.011.032a arthānarthau viniścitya vyavasāyaṃ bhajeta ha
6.011.032c guṇataḥ saṃgrahaṃ kuryād doṣatas tu visarjayet
6.011.033a yadi doṣo mahāṃs tasmiṃs tyajyatām aviśaṅkitam
6.011.033c guṇān vāpi bahūñ jñātvā saṃgrahaḥ kriyatāṃ nṛpa
6.011.034a śarabhas tv atha niścitya sārthaṃ vacanam abravīt
6.011.034c kṣipram asmin naravyāghra cāraḥ pratividhīyatām
6.011.035a praṇidhāya hi cāreṇa yathāvat sūkṣmabuddhinā
6.011.035c parīkṣya ca tataḥ kāryo yathānyāyaṃ parigrahaḥ
6.011.036a jāmbavāṃs tv atha saṃprekṣya śāstrabuddhyā vicakṣaṇaḥ
6.011.036c vākyaṃ vijñāpayām āsa guṇavad doṣavarjitam
6.011.037a baddhavairāc ca pāpāc ca rākṣasendrād vibhīṣaṇaḥ
6.011.037c adeśa kāle saṃprāptaḥ sarvathā śaṅkyatām ayam
6.011.038a tato maindas tu saṃprekṣya nayāpanayakovidaḥ
6.011.038c vākyaṃ vacanasaṃpanno babhāṣe hetumattaram
6.011.039a vacanaṃ nāma tasyaiṣa rāvaṇasya vibhīṣaṇaḥ
6.011.039c pṛcchyatāṃ madhureṇāyaṃ śanair naravareśvara
6.011.040a bhāvam asya tu vijñāya tatas tattvaṃ kariṣyasi
6.011.040c yadi dṛṣṭo na duṣṭo vā buddhipūrvaṃ nararṣabha
6.011.041a atha saṃskārasaṃpanno hanūmān sacivottamaḥ
6.011.041c uvāca vacanaṃ ślakṣṇam arthavan madhuraṃ laghu
6.011.042a na bhavantaṃ matiśreṣṭhaṃ samarthaṃ vadatāṃ varam
6.011.042c atiśāyayituṃ śakto bṛhaspatir api bruvan
6.011.043a na vādān nāpi saṃgharṣān nādhikyān na ca kāmataḥ
6.011.043c vakṣyāmi vacanaṃ rājan yathārthaṃ rāmagauravāt
6.011.044a arthānarthanimittaṃ hi yad uktaṃ sacivais tava
6.011.044c tatra doṣaṃ prapaśyāmi kriyā na hy upapadyate
6.011.045a ṛte niyogāt sāmarthyam avaboddhuṃ na śakyate
6.011.045c sahasā viniyogo hi doṣavān pratibhāti me
6.011.046a cārapraṇihitaṃ yuktaṃ yad uktaṃ sacivais tava
6.011.046c arthasyāsaṃbhavāt tatra kāraṇaṃ nopapadyate
6.011.047a adeśa kāle saṃprāpta ity ayaṃ yad vibhīṣaṇaḥ
6.011.047c vivakṣā cātra me 'stīyaṃ tāṃ nibodha yathā mati
6.011.048a sa eṣa deśaḥ kālaś ca bhavatīha yathā tathā
6.011.048c puruṣāt puruṣaṃ prāpya tathā doṣaguṇāv api
6.011.049a daurātmyaṃ rāvaṇe dṛṣṭvā vikramaṃ ca tathā tvayi
6.011.049c yuktam āgamanaṃ tasya sadṛśaṃ tasya buddhitaḥ
6.011.050a ajñātarūpaiḥ puruṣaiḥ sa rājan pṛcchyatām iti
6.011.050c yad uktam atra me prekṣā kā cid asti samīkṣitā
6.011.051a pṛcchyamāno viśaṅketa sahasā buddhimān vacaḥ
6.011.051c tatra mitraṃ praduṣyeta mithyapṛṣṭaṃ sukhāgatam
6.011.052a aśakyaḥ sahasā rājan bhāvo vettuṃ parasya vai
6.011.052c antaḥ svabhāvair gītais tair naipuṇyaṃ paśyatā bhṛśam
6.011.053a na tv asya bruvato jātu lakṣyate duṣṭabhāvatā
6.011.053c prasannaṃ vadanaṃ cāpi tasmān me nāsti saṃśayaḥ
6.011.054a aśaṅkitamatiḥ svastho na śaṭhaḥ parisarpati
6.011.054c na cāsya duṣṭā vāk cāpi tasmān nāstīha saṃśayaḥ
6.011.055a ākāraś chādyamāno 'pi na śakyo vinigūhitum
6.011.055c balād dhi vivṛṇoty eva bhāvam antargataṃ nṛṇām
6.011.056a deśakālopapannaṃ ca kāryaṃ kāryavidāṃ vara
6.011.056c saphalaṃ kurute kṣipraṃ prayogeṇābhisaṃhitam
6.011.057a udyogaṃ tava saṃprekṣya mithyāvṛttaṃ ca rāvaṇam
6.011.057c vālinaś ca vadhaṃ śrutvā sugrīvaṃ cābhiṣecitam
6.011.058a rājyaṃ prārthayamānaś ca buddhipūrvam ihāgataḥ
6.011.058c etāvat tu puraskṛtya yujyate tv asya saṃgrahaḥ
6.011.059a yathāśakti mayoktaṃ tu rākṣasasyārjavaṃ prati
6.011.059c tvaṃ pramāṇaṃ tu śeṣasya śrutvā buddhimatāṃ vara
6.012.001a atha rāmaḥ prasannātmā śrutvā vāyusutasya ha
6.012.001c pratyabhāṣata durdharṣaḥ śrutavān ātmani sthitam
6.012.002a mamāpi tu vivakṣāsti kā cit prati vibhīṣaṇam
6.012.002c śrutam icchāmi tat sarvaṃ bhavadbhiḥ śreyasi sthitaiḥ
6.012.003a mitrabhāvena saṃprāptaṃ na tyajeyaṃ kathaṃ cana
6.012.003c doṣo yady api tasya syāt satām etad agarhitam
6.012.004a rāmasya vacanaṃ śrutvā sugrīvaḥ plavageśvaraḥ
6.012.004c pratyabhāṣata kākutsthaṃ sauhārdenābhicoditaḥ
6.012.005a kim atra citraṃ dharmajña lokanāthaśikhāmaṇe
6.012.005c yat tvam āryaṃ prabhāṣethāḥ sattvavān sapathe sthitaḥ
6.012.006a mama cāpy antarātmāyaṃ śuddhiṃ vetti vibhīṣaṇam
6.012.006c anumanāc ca bhāvāc ca sarvataḥ suparīkṣitaḥ
6.012.007a tasmāt kṣipraṃ sahāsmābhis tulyo bhavatu rāghava
6.012.007c vibhīṣaṇo mahāprājñaḥ sakhitvaṃ cābhyupaitu naḥ
6.012.008a sa sugrīvasya tad vākyayṃ rāmaḥ śrutvā vimṛśya ca
6.012.008c tataḥ śubhataraṃ vākyam uvāca haripuṃgavam
6.012.009a suduṣṭo vāpy aduṣṭo vā kim eṣa rajanīcaraḥ
6.012.009c sūkṣmam apy ahitaṃ kartuṃ mamāśaktaḥ kathaṃ cana
6.012.010a piśācān dānavān yakṣān pṛthivyāṃ caiva rākṣasān
6.012.010c aṅgulyagreṇa tān hanyām icchan harigaṇeśvara
6.012.011a śrūyate hi kapotena śatruḥ śaraṇam āgataḥ
6.012.011c arcitaś ca yathānyāyaṃ svaiś ca māṃsair nimantritaḥ
6.012.012a sa hi taṃ pratijagrāha bhāryā hartāram āgatam
6.012.012c kapoto vānaraśreṣṭha kiṃ punar madvidho janaḥ
6.012.013a ṛṣeḥ kaṇvasya putreṇa kaṇḍunā paramarṣiṇā
6.012.013c śṛṇu gāthāṃ purā gītāṃ dharmiṣṭhāṃ satyavādinā
6.012.014a baddhāñjalipuṭaṃ dīnaṃ yācantaṃ śaraṇāgatam
6.012.014c na hanyād ānṛśaṃsyārtham api śatruṃ paraṃ pata
6.012.015a ārto vā yadi vā dṛptaḥ pareṣāṃ śaraṇaṃ gataḥ
6.012.015c ariḥ prāṇān parityajya rakṣitavyaḥ kṛtātmanā
6.012.016a sa ced bhayād vā mohād vā kāmād vāpi na rakṣati
6.012.016c svayā śaktyā yathātattvaṃ tat pāpaṃ lokagarhitam
6.012.017a vinaṣṭaḥ paśyatas tasya rakṣiṇaḥ śaraṇāgataḥ
6.012.017c ādāya sukṛtaṃ tasya sarvaṃ gacched arakṣitaḥ
6.012.018a evaṃ doṣo mahān atra prapannānām arakṣaṇe
6.012.018c asvargyaṃ cāyaśasyaṃ ca balavīryavināśanam
6.012.019a kariṣyāmi yathārthaṃ tu kaṇḍor vacanam uttamam
6.012.019c dharmiṣṭhaṃ ca yaśasyaṃ ca svargyaṃ syāt tu phalodaye
6.012.020a sakṛd eva prapannāya tavāsmīti ca yācate
6.012.020c abhayaṃ sarvabhūtebhyo dadāmy etad vrataṃ mama
6.012.021a ānayainaṃ hariśreṣṭha dattam asyābhayaṃ mayā
6.012.021c vibhīṣaṇo vā sugrīva yadi vā rāvaṇaḥ svayam
6.012.022a tatas tu sugrīvavaco niśamya tad; dharīśvareṇābhihitaṃ nareśvaraḥ
6.012.022c vibhīṣaṇenāśu jagāma saṃgamaṃ; patatrirājena yathā puraṃdaraḥ
6.013.001a rāghaveṇābhaye datte saṃnato rāvaṇānujaḥ
6.013.001c khāt papātāvaniṃ hṛṣṭo bhaktair anucaraiḥ saha
6.013.002a sa tu rāmasya dharmātmā nipapāta vibhīṣaṇaḥ
6.013.002c pādayoḥ śaraṇānveṣī caturbhiḥ saha rākṣasaiḥ
6.013.003a abravīc ca tadā rāmaṃ vākyaṃ tatra vibhīṣaṇaḥ
6.013.003c dharmayuktaṃ ca yuktaṃ ca sāmprataṃ saṃpraharṣaṇam
6.013.004a anujo rāvaṇasyāhaṃ tena cāsmy avamānitaḥ
6.013.004c bhavantaṃ sarvabhūtānāṃ śaraṇyaṃ śaraṇaṃ gataḥ
6.013.005a parityaktā mayā laṅkā mitrāṇi ca dhanāni ca
6.013.005c bhavadgataṃ me rājyaṃ ca jīvitaṃ ca sukhāni ca
6.013.006a rākṣasānāṃ vadhe sāhyaṃ laṅkāyāś ca pradharṣaṇe
6.013.006c kariṣyāmi yathāprāṇaṃ pravekṣyāmi ca vāhinīm
6.013.007a iti bruvāṇaṃ rāmas tu pariṣvajya vibhīṣaṇam
6.013.007c abravīl lakṣmaṇaṃ prītaḥ samudrāj jalam ānaya
6.013.008a tena cemaṃ mahāprājñam abhiṣiñca vibhīṣaṇam
6.013.008c rājānaṃ rakṣasāṃ kṣipraṃ prasanne mayi mānada
6.013.009a evam uktas tu saumitrir abhyaṣiñcad vibhīṣaṇam
6.013.009c madhye vānaramukhyānāṃ rājānaṃ rāmaśāsanāt
6.013.010a taṃ prasādaṃ tu rāmasya dṛṣṭvā sadyaḥ plavaṃgamāḥ
6.013.010c pracukruśur mahānādān sādhu sādhv iti cābruvan
6.013.011a abravīc ca hanūmāṃś ca sugrīvaś ca vibhīṣaṇam
6.013.011c kathaṃ sāgaram akṣobhyaṃ tarāma varuṇālayam
6.013.012a upāyair abhigacchāmo yathā nadanadīpatim
6.013.012c tarāma tarasā sarve sasainyā varuṇālayam
6.013.013a evam uktas tu dharmajñaḥ pratyuvāca vibhīṣaṇaḥ
6.013.013c samudraṃ rāghavo rājā śaraṇaṃ gantum arhati
6.013.014a khānitaḥ sagareṇāyam aprameyo mahodadhiḥ
6.013.014c kartum arhati rāmasya jñāteḥ kāryaṃ mahodadhiḥ
6.013.015a evaṃ vibhīṣaṇenokte rākṣasena vipaścitā
6.013.015c prakṛtyā dharmaśīlasya rāghavasyāpy arocata
6.013.016a sa lakṣmaṇaṃ mahātejāḥ sugrīvaṃ ca harīśvaram
6.013.016c satkriyārthaṃ kriyādakṣaḥ smitapūrvam uvāca ha
6.013.017a vibhīṣaṇasya mantro 'yaṃ mama lakṣmaṇa rocate
6.013.017c brūhi tvaṃ sahasugrīvas tavāpi yadi rocate
6.013.018a sugrīvaḥ paṇḍito nityaṃ bhavān mantravicakṣaṇaḥ
6.013.018c ubhābhyāṃ saṃpradhāryāryaṃ rocate yat tad ucyatām
6.013.019a evam uktau tu tau vīrāv ubhau sugrīvalakṣmaṇau
6.013.019c samudācāra saṃyuktam idaṃ vacanam ūcatuḥ
6.013.020a kimarthaṃ no naravyāghra na rociṣyati rāghava
6.013.020c vibhīṣaṇena yat tūktam asmin kāle sukhāvaham
6.013.021a abaddhvā sāgare setuṃ ghore 'smin varuṇālaye
6.013.021c laṅkā nāsādituṃ śakyā sendrair api surāsuraiḥ
6.013.022a vibhīṣaṇasya śūrasya yathārthaṃ kriyatāṃ vacaḥ
6.013.022c alaṃ kālātyayaṃ kṛtvā samudro 'yaṃ niyujyatām
6.013.023a evam uktaḥ kuśāstīrṇe tīre nadanadīpateḥ
6.013.023c saṃviveśa tadā rāmo vedyām iva hutāśanaḥ
6.014.001a tasya rāmasya suptasya kuśāstīrṇe mahītale
6.014.001c niyamād apramattasya niśās tisro 'ticakramuḥ
6.014.002a na ca darśayate mandas tadā rāmasya sāgaraḥ
6.014.002c prayatenāpi rāmeṇa yathārham abhipūjitaḥ
6.014.003a samudrasya tataḥ kruddho rāmo raktāntalocanaḥ
6.014.003c samīpastham uvācedaṃ lakṣmaṇaṃ śubhalakṣmaṇam
6.014.004a paśya tāvad anāryasya pūjyamānasya lakṣmaṇa
6.014.004c avalepaṃ samudrasya na darśayati yat svayam
6.014.005a praśamaś ca kṣamā caiva ārjavaṃ priyavāditā
6.014.005c asāmarthyaṃ phalanty ete nirguṇeṣu satāṃ guṇāḥ
6.014.006a ātmapraśaṃsinaṃ duṣṭaṃ dhṛṣṭaṃ viparidhāvakam
6.014.006c sarvatrotsṛṣṭadaṇḍaṃ ca lokaḥ satkurute naram
6.014.007a na sāmnā śakyate kīrtir na sāmnā śakyate yaśaḥ
6.014.007c prāptuṃ lakṣmaṇa loke 'smiñ jayo vā raṇamūdhani
6.014.008a adya madbāṇanirbhinnair makarair makarālayam
6.014.008c niruddhatoyaṃ saumitre plavadbhiḥ paśya sarvataḥ
6.014.009a mahābhogāni matsyānāṃ kariṇāṃ ca karān iha
6.014.009c bhogāṃś ca paśya nāgānāṃ mayā bhinnāni lakṣmaṇa
6.014.010a saśaṅkhaśuktikā jālaṃ samīnamakaraṃ śaraiḥ
6.014.010c adya yuddhena mahatā samudraṃ pariśoṣaye
6.014.011a kṣamayā hi samāyuktaṃ mām ayaṃ makarālayaḥ
6.014.011c asamarthaṃ vijānāti dhik kṣamām īdṛśe jane
6.014.012a cāpam ānaya saumitre śarāṃś cāśīviṣopamān
6.014.012c adyākṣobhyam api kruddhaḥ kṣobhayiṣyāmi sāgaram
6.014.013a velāsu kṛtamaryādaṃ sahasormisamākulam
6.014.013c nirmaryādaṃ kariṣyāmi sāyakair varuṇālayam
6.014.014a evam uktvā dhanuṣpāṇiḥ krodhavisphāritekṣaṇaḥ
6.014.014c babhūva rāmo durdharṣo yugāntāgnir iva jvalan
6.014.015a saṃpīḍya ca dhanur ghoraṃ kampayitvā śarair jagat
6.014.015c mumoca viśikhān ugrān vajrāṇīva śatakratuḥ
6.014.016a te jvalanto mahāvegās tejasā sāyakottamāḥ
6.014.016c praviśanti samudrasya salilaṃ trastapannagam
6.014.017a tato vegaḥ samudrasya sanakramakaro mahān
6.014.017c saṃbabhūva mahāghoraḥ samārutaravas tadā
6.014.018a mahormimālāvitataḥ śaṅkhaśuktisamākulaḥ
6.014.018c sadhūmaparivṛttormiḥ sahasābhūn mahodadhiḥ
6.014.019a vyathitāḥ pannagāś cāsan dīptāsyā dīptalocanāḥ
6.014.019c dānavāś ca mahāvīryāḥ pātālatalavāsinaḥ
6.014.020a ūrmayaḥ sindhurājasya sanakramakarās tadā
6.014.020c vindhyamandarasaṃkāśāḥ samutpetuḥ sahasraśaḥ
6.014.021a āghūrṇitataraṅgaughaḥ saṃbhrāntoragarākṣasaḥ
6.014.021c udvartita mahāgrāhaḥ saṃvṛttaḥ salilāśayaḥ
6.015.001a tato madhyāt samudrasya sāgaraḥ svayam utthitaḥ
6.015.001c udayan hi mahāśailān meror iva divākaraḥ
6.015.001e pannagaiḥ saha dīptāsyaiḥ samudraḥ pratyadṛśyata
6.015.002a snigdhavaidūryasaṃkāśo jāmbūnadavibhūṣitaḥ
6.015.002c raktamālyāmbaradharaḥ padmapatranibhekṣaṇaḥ
6.015.003a sāgaraḥ samatikramya pūrvam āmantrya vīryavān
6.015.003c abravīt prāñjalir vākyaṃ rāghavaṃ śarapāṇinam
6.015.004a pṛthivī vāyur ākāśam āpo jyotiś ca rāghavaḥ
6.015.004c svabhāve saumya tiṣṭhanti śāśvataṃ mārgam āśritāḥ
6.015.005a tat svabhāvo mamāpy eṣa yad agādho 'ham aplavaḥ
6.015.005c vikāras tu bhaved rādha etat te pravadāmy aham
6.015.006a na kāmān na ca lobhād vā na bhayāt pārthivātmaja
6.015.006c grāhanakrākulajalaṃ stambhayeyaṃ kathaṃ cana
6.015.007a vidhāsye rāma yenāpi viṣahiṣye hy ahaṃ tathā
6.015.007c grāhā na prahariṣyanti yāvat senā tariṣyati
6.015.008a ayaṃ saumya nalo nāma tanujo viśvakarmaṇaḥ
6.015.008c pitrā dattavaraḥ śrīmān pratimo viśvakarmaṇaḥ
6.015.009a eṣa setuṃ mahotsāhaḥ karotu mayi vānaraḥ
6.015.009c tam ahaṃ dhārayiṣyāmi tathā hy eṣa yathā pitā
6.015.010a evam uktvodadhir naṣṭaḥ samutthāya nalas tataḥ
6.015.010c abravīd vānaraśreṣṭho vākyaṃ rāmaṃ mahābalaḥ
6.015.011a ahaṃ setuṃ kariṣyāmi vistīrṇe varuṇālaye
6.015.011c pituḥ sāmarthyam āsthāya tattvam āha mahodadhiḥ
6.015.012a mama mātur varo datto mandare viśvakarmaṇā
6.015.012c aurasas tasya putro 'haṃ sadṛśo viśvakarmaṇā
6.015.013a na cāpy aham anukto vai prabrūyām ātmano guṇān
6.015.013c kāmam adyaiva badhnantu setuṃ vānarapuṃgavāḥ
6.015.014a tato nisṛṣṭarāmeṇa sarvato hariyūthapāḥ
6.015.014c abhipetur mahāraṇyaṃ hṛṣṭāḥ śatasahasraśaḥ
6.015.015a te nagān nagasaṃkāśāḥ śākhāmṛgagaṇarṣabhāḥ
6.015.015c babhañjur vānarās tatra pracakarṣuś ca sāgaram
6.015.016a te sālaiś cāśvakarṇaiś ca dhavair vaṃśaiś ca vānarāḥ
6.015.016c kuṭajair arjunais tālais tikalais timiśair api
6.015.017a bilvakaiḥ saptaparṇaiś ca karṇikāraiś ca puṣpitaiḥ
6.015.017c cūtaiś cāśokavṛkṣaiś ca sāgaraṃ samapūrayan
6.015.018a samūlāṃś ca vimūlāṃś ca pādapān harisattamāḥ
6.015.018c indraketūn ivodyamya prajahrur harayas tarūn
6.015.019a prakṣipyamāṇair acalaiḥ sahasā jalam uddhatam
6.015.019c samutpatitam ākāśam apāsarpat tatas tataḥ
6.015.020a daśayojanavistīrṇaṃ śatayojanam āyatam
6.015.020c nalaś cakre mahāsetuṃ madhye nadanadīpateḥ
6.015.021a śilānāṃ kṣipyamāṇānāṃ śailānāṃ tatra pātyatām
6.015.021c babhūva tumulaḥ śabdas tadā tasmin mahodadhau
6.015.022a sa nalena kṛtaḥ setuḥ sāgare makarālaye
6.015.022c śuśubhe subhagaḥ śrīmān svātīpatha ivāmbare
6.015.023a tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
6.015.024a āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ
6.015.024c tam acintyam asahyaṃ ca adbhutaṃ lomaharṣaṇam
6.015.024e dadṛśuḥ sarvabhūtāni sāgare setubandhanam
6.015.025a tāni koṭisahasrāṇi vānarāṇāṃ mahaujasām
6.015.025c badhnantaḥ sāgare setuṃ jagmuḥ pāraṃ mahodadheḥ
6.015.026a viśālaḥ sukṛtaḥ śrīmān subhūmiḥ susamāhitaḥ
6.015.026c aśobhata mahāsetuḥ sīmanta iva sāgare
6.015.027a tataḥ pare samudrasya gadāpāṇir vibhīṣaṇaḥ
6.015.027c pareṣām abhighatārtham atiṣṭhat sacivaiḥ saha
6.015.028a agratas tasya sainyasya śrīmān rāmaḥ salakṣmaṇaḥ
6.015.028c jagāma dhanvī dharmātmā sugrīveṇa samanvitaḥ
6.015.029a anye madhyena gacchanti pārśvato 'nye plavaṃgamāḥ
6.015.029c salile prapatanty anye mārgam anye na lebhire
6.015.029e ke cid vaihāyasa gatāḥ suparṇā iva pupluvuḥ
6.015.030a ghoṣeṇa mahatā ghoṣaṃ sāgarasya samucchritam
6.015.030c bhīmam antardadhe bhīmā tarantī harivāhinī
6.015.031a vānarāṇāṃ hi sā tīrṇā vāhinī nala setunā
6.015.031c tīre niviviśe rājñā bahumūlaphalodake
6.015.032a tad adbhutaṃ rāghava karma duṣkaraṃ; samīkṣya devāḥ saha siddhacāraṇaiḥ
6.015.032c upetya rāmaṃ sahitā maharṣibhiḥ; samabhyaṣiñcan suśubhair jalaiḥ pṛthak
6.015.033a jayasva śatrūn naradeva medinīṃ; sasāgarāṃ pālaya śāśvatīḥ samāḥ
6.015.033c itīva rāmaṃ naradevasatkṛtaṃ; śubhair vacobhir vividhair apūjayan
6.016.001a sabale sāgaraṃ tīrṇe rāme daśarathātmaje
6.016.001c amātyau rāvaṇaḥ śrīmān abravīc chukasāraṇau
6.016.002a samagraṃ sāgaraṃ tīrṇaṃ dustaraṃ vānaraṃ balam
6.016.002c abhūtapūrvaṃ rāmeṇa sāgare setubandhanam
6.016.003a sāgare setubandhaṃ tu na śraddadhyāṃ kathaṃ cana
6.016.003c avaśyaṃ cāpi saṃkhyeyaṃ tan mayā vānaraṃ balam
6.016.004a bhavantau vānaraṃ sainyaṃ praviśyānupalakṣitau
6.016.004c parimāṇaṃ ca vīryaṃ ca ye ca mukhyāḥ plavaṃgamāḥ
6.016.005a mantriṇo ye ca rāmasya sugrīvasya ca saṃmatāḥ
6.016.005c ye pūrvam abhivartante ye ca śūrāḥ plavaṃgamāḥ
6.016.006a sa ca setur yathā baddhaḥ sāgare salilārṇave
6.016.006c niveśaś ca yathā teṣāṃ vānarāṇāṃ mahātmanām
6.016.007a rāmasya vyavasāyaṃ ca vīryaṃ praharaṇāni ca
6.016.007c lakṣmaṇasya ca vīrasya tattvato jñātum arhatha
6.016.008a kaś ca senāpatis teṣāṃ vānarāṇāṃ mahaujasām
6.016.008c etaj jñātvā yathātattvaṃ śīghram agantum arhathaḥ
6.016.009a iti pratisamādiṣṭau rākṣasau śukasāraṇau
6.016.009c harirūpadharau vīrau praviṣṭau vānaraṃ balam
6.016.010a tatas tad vānaraṃ sainyam acintyaṃ lomaharṣaṇam
6.016.010c saṃkhyātuṃ nādhyagacchetāṃ tadā tau śukasāraṇau
6.016.011a tat sthitaṃ parvatāgreṣu nirdareṣu guhāsu ca
6.016.011c samudrasya ca tīreṣu vaneṣūpavaneṣu ca
6.016.012a taramāṇaṃ ca tīrṇaṃ ca tartukāmaṃ ca sarvaśaḥ
6.016.012c niviṣṭaṃ niviśac caiva bhīmanādaṃ mahābalam
6.016.013a tau dadarśa mahātejāḥ pracchannau ca vibhīṣaṇaḥ
6.016.013c ācacakṣe 'tha rāmāya gṛhītvā śukasāraṇau
6.016.013e laṅkāyāḥ samanuprāptau cārau parapuraṃjayau
6.016.014a tau dṛṣṭvā vyathitau rāmaṃ nirāśau jīvite tadā
6.016.014c kṛtāñjalipuṭau bhītau vacanaṃ cedam ūcatuḥ
6.016.015a āvām ihāgatau saumya rāvaṇaprahitāv ubhau
6.016.015c parijñātuṃ balaṃ kṛtsnaṃ tavedaṃ raghunandana
6.016.016a tayos tad vacanaṃ śrutvā rāmo daśarathātmajaḥ
6.016.016c abravīt prahasan vākyaṃ sarvabhūtahite rataḥ
6.016.017a yadi dṛṣṭaṃ balaṃ kṛtsnaṃ vayaṃ vā susamīkṣitāḥ
6.016.017c yathoktaṃ vā kṛtaṃ kāryaṃ chandataḥ pratigamyatām
6.016.018a praviśya nagarīṃ laṅkāṃ bhavadbhyāṃ dhanadānujaḥ
6.016.018c vaktavyo rakṣasāṃ rājā yathoktaṃ vacanaṃ mama
6.016.019a yad balaṃ ca samāśritya sītāṃ me hṛtavān asi
6.016.019c tad darśaya yathākāmaṃ sasainyaḥ sahabāndhavaḥ
6.016.020a śvaḥkāle nagarīṃ laṅkāṃ saprākārāṃ satoraṇām
6.016.020c rākṣasaṃ ca balaṃ paśya śarair vidhvaṃsitaṃ mayā
6.016.021a ghoraṃ roṣam ahaṃ mokṣye balaṃ dhāraya rāvaṇa
6.016.021c śvaḥkāle vajravān vajraṃ dānaveṣv iva vāsavaḥ
6.016.022a iti pratisamādiṣṭau rākṣasau śukasāraṇau
6.016.022c āgamya nagarīṃ laṅkām abrūtāṃ rākṣasādhipam
6.016.023a vibhīṣaṇagṛhītau tu vadhārhau rākṣaseśvara
6.016.023c dṛṣṭvā dharmātmanā muktau rāmeṇāmitatejasā
6.016.024a ekasthānagatā yatra catvāraḥ puruṣarṣabhāḥ
6.016.024c lokapālopamāḥ śūrāḥ kṛtāstrā dṛḍhavikramāḥ
6.016.025a rāmo dāśarathiḥ śrīmāṃl lakṣmaṇaś ca vibhīṣaṇaḥ
6.016.025c sugrīvaś ca mahātejā mahendrasamavikramaḥ
6.016.026a ete śaktāḥ purīṃ laṅkāṃ saprākārāṃ satoraṇām
6.016.026c utpāṭya saṃkrāmayituṃ sarve tiṣṭhantu vānarāḥ
6.016.027a yādṛśaṃ tasya rāmasya rūpaṃ praharaṇāni ca
6.016.027c vadhiṣyati purīṃ laṅkām ekas tiṣṭhantu te trayaḥ
6.016.028a rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī
6.016.028c babhūva durdharṣatarā sarvair api surāsuraiḥ
6.016.029a prahṛṣṭarūpā dhvajinī vanaukasāṃ; mahātmanāṃ saṃprati yoddhum icchatām
6.016.029c alaṃ virodhena śamo vidhīyatāṃ; pradīyatāṃ dāśarathāya maithilī
6.017.001a tad vacaḥ pathyam aklībaṃ sāraṇenābhibhāṣitam
6.017.001c niśamya rāvaṇo rājā pratyabhāṣata sāraṇam
6.017.002a yadi mām abhiyuñjīran devagandharvadānavāḥ
6.017.002c naiva sītāṃ pradāsyāmi sarvalokabhayād api
6.017.003a tvaṃ tu saumya paritrasto haribhir nirjito bhṛśam
6.017.003c pratipradānam adyaiva sītāyāḥ sādhu manyase
6.017.003e ko hi nāma sapatno māṃ samare jetum arhati
6.017.004a ity uktvā paruṣaṃ vākyaṃ rāvaṇo rākṣasādhipaḥ
6.017.004c āruroha tataḥ śrīmān prāsādaṃ himapāṇḍuram
6.017.004e bahutālasamutsedhaṃ rāvaṇo 'tha didṛkṣayā
6.017.005a tābhyāṃ carābhyāṃ sahito rāvaṇaḥ krodhamūrchitaḥ
6.017.005c paśyamānaḥ samudraṃ ca parvatāṃś ca vanāni ca
6.017.005e dadarśa pṛthivīdeśaṃ susaṃpūrṇaṃ plavaṃgamaiḥ
6.017.006a tad apāram asaṃkhyeyaṃ vānarāṇāṃ mahad balam
6.017.006c ālokya rāvaṇo rājā paripapraccha sāraṇam
6.017.007a eṣāṃ vānaramukhyānāṃ ke śūrāḥ ke mahābalāḥ
6.017.007c ke pūrvam abhivartante mahotsāhāḥ samantataḥ
6.017.008a keṣāṃ śṛṇoti sugrīvaḥ ke vā yūthapayūthapāḥ
6.017.008c sāraṇācakṣva me sarvaṃ ke pradhānāḥ plavaṃgamāḥ
6.017.009a sāraṇo rākṣasendrasya vacanaṃ paripṛcchataḥ
6.017.009c ācacakṣe 'tha mukhyajño mukhyāṃs tāṃs tu vanaukasaḥ
6.017.010a eṣa yo 'bhimukho laṅkāṃ nardaṃs tiṣṭhati vānaraḥ
6.017.010c yūthapānāṃ sahasrāṇāṃ śatena parivāritaḥ
6.017.011a yasya ghoṣeṇa mahatā saprākārā satoraṇā
6.017.011c laṅkā pravepate sarvā saśailavanakānanā
6.017.012a sarvaśākhāmṛgendrasya sugrīvasya mahātmanaḥ
6.017.012c balāgre tiṣṭhate vīro nīlo nāmaiṣa yūthapaḥ
6.017.013a bāhū pragṛhya yaḥ padbhyāṃ mahīṃ gacchati vīryavān
6.017.013c laṅkām abhimukhaḥ kopād abhīkṣṇaṃ ca vijṛmbhate
6.017.014a giriśṛṅgapratīkāśaḥ padmakiñjalkasaṃnibhaḥ
6.017.014c sphoṭayaty abhisaṃrabdho lāṅgūlaṃ ca punaḥ punaḥ
6.017.015a yasya lāṅgūlaśabdena svanantīva diśo daśa
6.017.015c eṣa vānararājena surgrīveṇābhiṣecitaḥ
6.017.015e yauvarājye 'ṅgado nāma tvām āhvayati saṃyuge
6.017.016a ye tu viṣṭabhya gātrāṇi kṣveḍayanti nadanti ca
6.017.016c utthāya ca vijṛmbhante krodhena haripuṃgavāḥ
6.017.017a ete duṣprasahā ghorāś caṇḍāś caṇḍaparākramāḥ
6.017.017c aṣṭau śatasahasrāṇi daśakoṭiśatāni ca
6.017.018a ya enam anugacchanti vīrāś candanavāsinaḥ
6.017.018c eṣa āśaṃsate laṅkāṃ svenānīkena marditum
6.017.019a śveto rajatasaṃkāśaḥ sabalo bhīmavikramaḥ
6.017.019c buddhimān vānaraḥ śūras triṣu lokeṣu viśrutaḥ
6.017.020a tūrṇaṃ sugrīvam āgamya punar gacchati vānaraḥ
6.017.020c vibhajan vānarīṃ senām anīkāni praharṣayan
6.017.021a yaḥ purā gomatītīre ramyaṃ paryeti parvatam
6.017.021c nāmnā saṃkocano nāma nānānagayuto giriḥ
6.017.022a tatra rājyaṃ praśāsty eṣa kumudo nāma yūthapaḥ
6.017.022c yo 'sau śatasahasrāṇāṃ sahasraṃ parikarṣati
6.017.023a yasya vālā bahuvyāmā dīrghalāṅgūlam āśritāḥ
6.017.023c tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ
6.017.024a adīno roṣaṇaś caṇḍaḥ saṃgrāmam abhikāṅkṣati
6.017.024c eṣaivāśaṃsate laṅkāṃ svenānīkena marditum
6.017.025a yas tv eṣa siṃhasaṃkāśaḥ kapilo dīrghakesaraḥ
6.017.025c nibhṛtaḥ prekṣate laṅkāṃ didhakṣann iva cakṣuṣā
6.017.026a vindhyaṃ kṛṣṇagiriṃ sahyaṃ parvataṃ ca sudarśanam
6.017.026c rājan satatam adhyāste rambho nāmaiṣa yūthapaḥ
6.017.027a śataṃ śatasahasrāṇāṃ triṃśac ca hariyūthapāḥ
6.017.027c parivāryānugacchanti laṅkāṃ marditum ojasā
6.017.028a yas tu karṇau vivṛṇute jṛmbhate ca punaḥ punaḥ
6.017.028c na ca saṃvijate mṛtyor na ca yūthād vidhāvati
6.017.029a mahābalo vītabhayo ramyaṃ sālveya parvatam
6.017.029c rājan satatam adhyāste śarabho nāma yūthapaḥ
6.017.030a etasya balinaḥ sarve vihārā nāma yūthapāḥ
6.017.030c rājañ śatasahasrāṇi catvāriṃśat tathaiva ca
6.017.031a yas tu megha ivākāśaṃ mahān āvṛtya tiṣṭhati
6.017.031c madhye vānaravīrāṇāṃ surāṇām iva vāsavaḥ
6.017.032a bherīṇām iva saṃnādo yasyaiṣa śrūyate mahān
6.017.032c ghoraḥ śākhāmṛgendrāṇāṃ saṃgrāmam abhikāṅkṣatām
6.017.033a eṣa parvatam adhyāste pāriyātram anuttamam
6.017.033c yuddhe duṣprasaho nityaṃ panaso nāma yūthapaḥ
6.017.034a enaṃ śatasahasrāṇāṃ śatārdhaṃ paryupāsate
6.017.034c yūthapā yūthapaśreṣṭhaṃ yeṣāṃ yūthāni bhāgaśaḥ
6.017.035a yas tu bhīmāṃ pravalgantīṃ camūṃ tiṣṭhati śobhayan
6.017.035c sthitāṃ tīre samudrasya dvitīya iva sāgaraḥ
6.017.036a eṣa dardarasaṃkāśo vinato nāma yūthapaḥ
6.017.036c pibaṃś carati parṇāśāṃ nadīnām uttamāṃ nadīm
6.017.037a ṣaṣṭiḥ śatasahasrāṇi balam asya plavaṃgamāḥ
6.017.037c tvām āhvayati yuddhāya krathano nāma yūthapaḥ
6.017.038a yas tu gairikavarṇābhaṃ vapuḥ puṣyati vānaraḥ
6.017.038c gavayo nāma tejasvī tvāṃ krodhād abhivartate
6.017.039a enaṃ śatasahasrāṇi saptatiḥ paryupāsate
6.017.039c eṣa āśaṃsate laṅkāṃ svenānīkena marditum
6.017.040a ete duṣprasahā ghorā balinaḥ kāmarūpiṇaḥ
6.017.040c yūthapā yūthapaśreṣṭhā yeṣāṃ saṃkhyā na vidyate
6.018.001a tāṃs tu te 'haṃ pravakṣyāmi prekṣamāṇasya yūthapān
6.018.001c rāghavārthe parākrāntā ye na rakṣanti jīvitam
6.018.002a snigdhā yasya bahuśyāmā bālā lāṅgūlam āśritāḥ
6.018.002c tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ
6.018.003a pragṛhītāḥ prakāśante sūryasyeva marīcayaḥ
6.018.003c pṛthivyāṃ cānukṛṣyante haro nāmaiṣa yūthapaḥ
6.018.004a yaṃ pṛṣṭhato 'nugacchanti śataśo 'tha sahasraśaḥ
6.018.004c drumān udyamya sahitā laṅkārohaṇatatparāḥ
6.018.005a eṣa koṭīsahasreṇa vānarāṇāṃ mahaujasām
6.018.005c ākāṅkṣate tvāṃ saṃgrāme jetuṃ parapuraṃjaya
6.018.006a nīlān iva mahāmeghāṃs tiṣṭhato yāṃs tu paśyasi
6.018.006c asitāñ janasaṃkāśān yuddhe satyaparākramān
6.018.007a nakhadaṃṣṭrāyudhān vīrāṃs tīkṣṇakopān bhayāvahān
6.018.007c asaṃkhyeyān anirdeśyān paraṃ pāram ivodadheḥ
6.018.008a parvateṣu ca ye ke cid viṣameṣu nadīṣu ca
6.018.008c ete tvām abhivartante rājann ṛṣkāḥ sudāruṇāḥ
6.018.009a eṣāṃ madhye sthito rājan bhīmākṣo bhīmadarśanaḥ
6.018.009c parjanya iva jīmūtaiḥ samantāt parivāritaḥ
6.018.010a ṛkṣavantaṃ giriśreṣṭham adhyāste narmadāṃ piban
6.018.010c sarvarkṣāṇām adhipatir dhūmro nāmaiṣa yūthapaḥ
6.018.011a yavīyān asya tu bhrātā paśyainaṃ parvatopamam
6.018.011c bhrātrā samāno rūpeṇa viśiṣṭas tu parākrame
6.018.012a sa eṣa jāmbavān nāma mahāyūthapayūthapaḥ
6.018.012c praśānto guruvartī ca saṃprahāreṣv amarṣaṇaḥ
6.018.013a etena sāhyaṃ sumahat kṛtaṃ śakrasya dhīmatā
6.018.013c devāsure jāmbavatā labdhāś ca bahavo varāḥ
6.018.014a āruhya parvatāgrebhyo mahābhravipulāḥ śilāḥ
6.018.014c muñcanti vipulākārā na mṛtyor udvijanti ca
6.018.015a rākṣasānāṃ ca sadṛśāḥ piśācānāṃ ca romaśāḥ
6.018.015c etasya sainye bahavo vicaranty agnitejasaḥ
6.018.016a yaṃ tv enam abhisaṃrabdhaṃ plavamānam iva sthitam
6.018.016c prekṣante vānarāḥ sarve sthitaṃ yūthapayūthapam
6.018.017a eṣa rājan sahasrākṣaṃ paryupāste harīśvaraḥ
6.018.017c balena balasaṃpanno rambho nāmaiṣa yūthapaḥ
6.018.018a yaḥ sthitaṃ yojane śailaṃ gacchan pārśvena sevate
6.018.018c ūrdhvaṃ tathaiva kāyena gataḥ prāpnoti yojanam
6.018.019a yasmān na paramaṃ rūpaṃ catuṣpādeṣu vidyate
6.018.019c śrutaḥ saṃnādano nāma vānarāṇāṃ pitāmahaḥ
6.018.020a yena yuddhaṃ tadā dattaṃ raṇe śakrasya dhīmatā
6.018.020c parājayaś ca na prāptaḥ so 'yaṃ yūthapayūthapaḥ
6.018.020e yasya vikramamāṇasya śakrasyeva parākramaḥ
6.018.021a eṣa gandharvakanyāyām utpannaḥ kṛṣṇavartmanā
6.018.021c purā devāsure yuddhe sāhyārthaṃ tridivaukasām
6.018.022a yasya vaiśravaṇo rājā jambūm upaniṣevate
6.018.022c yo rājā parvatendrāṇāṃ bahukiṃnarasevinām
6.018.023a vihārasukhado nityaṃ bhrātus te rākṣasādhipa
6.018.023c tatraiṣa vasati śrīmān balavān vānararṣabhaḥ
6.018.023e yuddheṣv akatthano nityaṃ krathano nāma yūthapaḥ
6.018.024a vṛtaḥ koṭisahasreṇa harīṇāṃ samupasthitaḥ
6.018.024c eṣaivāśaṃsate laṅkāṃ svenānīkena marditum
6.018.025a yo gaṅgām anu paryeti trāsayan hastiyūthapān
6.018.025c hastināṃ vānarāṇāṃ ca pūrvavairam anusmaran
6.018.026a eṣa yūthapatir netā gacchan giriguhāśayaḥ
6.018.026c harīṇāṃ vāhinī mukhyo nadīṃ haimavatīm anu
6.018.027a uśīra bījam āśritya parvataṃ mandaropamam
6.018.027c ramate vānaraśreṣṭho divi śakra iva svayam
6.018.028a enaṃ śatasahasrāṇāṃ sahasram abhivartate
6.018.028c eṣa durmarṣaṇo rājan pramāthī nāma yūthapaḥ
6.018.029a vātenevoddhataṃ meghaṃ yam enam anupaśyasi
6.018.029c vivartamānaṃ bahuśo yatraitad bahulaṃ rajaḥ
6.018.030a ete 'sitamukhā ghorā golāṅgūlā mahābalāḥ
6.018.030c śataṃ śatasahasrāṇi dṛṣṭvā vai setubandhanam
6.018.031a golāṅgūlaṃ mahāvegaṃ gavākṣaṃ nāma yūthapam
6.018.031c parivāryābhivartante laṅkāṃ marditum ojasā
6.018.032a bhramarācaritā yatra sarvakāmaphaladrumāḥ
6.018.032c yaṃ sūryatulyavarṇābham anuparyeti parvatam
6.018.033a yasya bhāsā sadā bhānti tadvarṇā mṛgapakṣiṇaḥ
6.018.033c yasya prasthaṃ mahātmāno na tyajanti maharṣayaḥ
6.018.034a tatraiṣa ramate rājan ramye kāñcanaparvate
6.018.034c mukhyo vānaramukhyānāṃ kesarī nāma yūthapaḥ
6.018.035a ṣaṣṭir girisahasrāṇāṃ ramyāḥ kāñcanaparvatāḥ
6.018.035c teṣāṃ madhye girivaras tvam ivānagha rakṣasām
6.018.036a tatraite kapilāḥ śvetās tāmrāsyā madhupiṅgalāḥ
6.018.036c nivasanty uttamagirau tīkṣṇadaṃṣṭrānakhāyudhāḥ
6.018.037a siṃha iva caturdaṃṣṭrā vyāghrā iva durāsadāḥ
6.018.037c sarve vaiśvanarasamā jvalitāśīviṣopamāḥ
6.018.038a sudīrghāñcitalāṅgūlā mattamātaṃgasaṃnibhāḥ
6.018.038c mahāparvatasaṃkāśā mahājīmūtanisvanāḥ
6.018.039a eṣa caiṣām adhipatir madhye tiṣṭhati vīryavān
6.018.039c nāmnā pṛthivyāṃ vikhyāto rājañ śatabalīti yaḥ
6.018.039e eṣaivāśaṃsate laṅkāṃ svenānīkena marditum
6.018.040a gajo gavākṣo gavayo nalo nīlaś ca vānaraḥ
6.018.040c ekaika eva yūthānāṃ koṭibhir daśabhir vṛtaḥ
6.018.041a tathānye vānaraśreṣṭhā vindhyaparvatavāsinaḥ
6.018.041c na śakyante bahutvāt tu saṃkhyātuṃ laghuvikramāḥ
6.018.042a sarve mahārāja mahāprabhāvāḥ; sarve mahāśailanikāśakāyāḥ
6.018.042c sarve samarthāḥ pṛthivīṃ kṣaṇena; kartuṃ pravidhvastavikīrṇaśailām
6.019.001a sāraṇasya vacaḥ śrutvā rāvaṇaṃ rākṣasādhipam
6.019.001c balam ālokayan sarvaṃ śuko vākyam athābravīt
6.019.002a sthitān paśyasi yān etān mattān iva mahādvipān
6.019.002c nyagrodhān iva gāṅgeyān sālān haimavatīn iva
6.019.003a ete duṣprasahā rājan balinaḥ kāmarūpiṇaḥ
6.019.003c daityadānavasaṃkāśā yuddhe devaparākramāḥ
6.019.004a eṣāṃ koṭisahasrāṇi nava pañcaca sapta ca
6.019.004c tathā śaṅkhasahasrāṇi tathā vṛndaśatāni ca
6.019.005a ete sugrīvasacivāḥ kiṣkindhānilayāḥ sadā
6.019.005c harayo devagandharvair utpannāḥ kāmarūpiṇaḥ
6.019.006a yau tau paśyasi tiṣṭhantau kumārau devarūpiṇau
6.019.006c maindaś ca dvividaś cobhau tābhyāṃ nāsti samo yudhi
6.019.007a brahmaṇā samanujñātāv amṛtaprāśināv ubhau
6.019.007c āśaṃsete yudhā laṅkām etau marditum ojasā
6.019.008a yāv etāv etayoḥ pārśve sthitau parvatasaṃnibhau
6.019.008c sumukho vimukhaś caiva mṛtyuputrau pituḥ samau
6.019.009a yaṃ tu paśyasi tiṣṭhantaṃ prabhinnam iva kuñjaram
6.019.009c yo balāt kṣobhayet kruddhaḥ samudram api vānaraḥ
6.019.010a eṣo 'bhigantā laṅkāyā vaidehyās tava ca prabho
6.019.010c enaṃ paśya purā dṛṣṭaṃ vānaraṃ punar āgatam
6.019.011a jyeṣṭhaḥ kesariṇaḥ putro vātātmaja iti śrutaḥ
6.019.011c hanūmān iti vikhyāto laṅghito yena sāgaraḥ
6.019.012a kāmarūpī hariśreṣṭho balarūpasamanvitaḥ
6.019.012c anivāryagatiś caiva yathā satatagaḥ prabhuḥ
6.019.013a udyantaṃ bhāskaraṃ dṛṣṭvā bālaḥ kila pipāsitaḥ
6.019.013c triyojanasahasraṃ tu adhvānam avatīrya hi
6.019.014a ādityam āhariṣyāmi na me kṣut pratiyāsyati
6.019.014c iti saṃcintya manasā puraiṣa baladarpitaḥ
6.019.015a anādhṛṣyatamaṃ devam api devarṣidānavaiḥ
6.019.015c anāsādyaiva patito bhāskarodayane girau
6.019.016a patitasya kaper asya hanur ekā śilātale
6.019.016c kiṃ cid bhinnā dṛḍhahanor hanūmān eṣa tena vai
6.019.017a satyam āgamayogena mamaiṣa vidito hariḥ
6.019.017c nāsya śakyaṃ balaṃ rūpaṃ prabhāvo vānubhāṣitum
6.019.018a eṣa āśaṃsate laṅkām eko marditum ojasā
6.019.018c yaś caiṣo 'nantaraḥ śūraḥ śyāmaḥ padmanibhekṣaṇaḥ
6.019.019a ikṣvākūṇām atiratho loke vikhyāta pauruṣaḥ
6.019.019c yasmin na calate dharmo yo dharmaṃ nātivartate
6.019.020a yo brāhmam astraṃ vedāṃś ca veda vedavidāṃ varaḥ
6.019.020c yo bhindyād gaganaṃ bāṇaiḥ parvatāṃś cāpi dārayet
6.019.021a yasya mṛtyor iva krodhaḥ śakrasyeva parākramaḥ
6.019.021c sa eṣa rāmas tvāṃ yoddhuṃ rājan samabhivartate
6.019.022a yaś caiṣa dakṣiṇe pārśve śuddhajāmbūnadaprabhaḥ
6.019.022c viśālavakṣās tāmrākṣo nīlakuñcitamūrdhajaḥ
6.019.023a eṣo 'sya lakṣmaṇo nāma bhrātā prāṇasamaḥ priyaḥ
6.019.023c naye yuddhe ca kuśalaḥ sarvaśāstraviśāradaḥ
6.019.024a amarṣī durjayo jetā vikrānto buddhimān balī
6.019.024c rāmasya dakṣiṇo bāhur nityaṃ prāṇo bahiścaraḥ
6.019.025a na hy eṣa rāghavasyārthe jīvitaṃ parirakṣati
6.019.025c eṣaivāśaṃsate yuddhe nihantuṃ sarvarākṣasān
6.019.026a yas tu savyam asau pakṣaṃ rāmasyāśritya tiṣṭhati
6.019.026c rakṣogaṇaparikṣipto rājā hy eṣa vibhīṣaṇaḥ
6.019.027a śrīmatā rājarājena laṅkāyām abhiṣecitaḥ
6.019.027c tvām eva pratisaṃrabdho yuddhāyaiṣo 'bhivartate
6.019.028a yaṃ tu paśyasi tiṣṭhantaṃ madhye girim ivācalam
6.019.028c sarvaśākhāmṛgendrāṇāṃ bhartāram aparājitam
6.019.029a tejasā yaśasā buddhyā jñānenābhijanena ca
6.019.029c yaḥ kapīn ati babhrāja himavān iva parvatān
6.019.030a kiṣkindhāṃ yaḥ samadhyāste guhāṃ sagahanadrumām
6.019.030c durgāṃ parvatadurgasthāṃ pradhānaiḥ saha yūthapaiḥ
6.019.031a yasyaiṣā kāñcanī mālā śobhate śatapuṣkarā
6.019.031c kāntā devamanuṣyāṇāṃ yasyāṃ lakṣmīḥ pratiṣṭhitā
6.019.032a etāṃ ca mālāṃ tārāṃ ca kapirājyaṃ ca śāśvatam
6.019.032c sugrīvo vālinaṃ hatvā rāmeṇa pratipāditaḥ
6.019.033a evaṃ koṭisahasreṇa śaṅkūnāṃ ca śatena ca
6.019.033c sugrīvo vānarendras tvāṃ yuddhārtham abhivartate
6.019.034a imāṃ mahārājasamīkṣya vāhinīm; upasthitāṃ prajvalitagrahopamām
6.019.034c tataḥ prayatnaḥ paramo vidhīyatāṃ; yathā jayaḥ syān na paraiḥ parājayaḥ
6.020.001a śukena tu samākhyātāṃs tān dṛṣṭvā hariyūthapān
6.020.001c samīpasthaṃ ca rāmasya bhrātaraṃ svaṃ vibhīṣaṇam
6.020.002a lakṣmaṇaṃ ca mahāvīryaṃ bhujaṃ rāmasya dakṣiṇam
6.020.002c sarvavānararājaṃ ca sugrīvaṃ bhīmavikramam
6.020.003a kiṃ cid āvignahṛdayo jātakrodhaś ca rāvaṇaḥ
6.020.003c bhartsayām āsa tau vīrau kathānte śukasāraṇau
6.020.004a adhomukhau tau praṇatāv abravīc chukasāraṇau
6.020.004c roṣagadgadayā vācā saṃrabdhaḥ paruṣaṃ vacaḥ
6.020.005a na tāvat sadṛśaṃ nāma sacivair upajīvibhiḥ
6.020.005c vipriyaṃ nṛpater vaktuṃ nigrahapragrahe vibhoḥ
6.020.006a ripūṇāṃ pratikūlānāṃ yuddhārtham abhivartatām
6.020.006c ubhābhyāṃ sadṛśaṃ nāma vaktum aprastave stavam
6.020.007a ācāryā guravo vṛddhā vṛthā vāṃ paryupāsitāḥ
6.020.007c sāraṃ yad rājaśāstrāṇām anujīvyaṃ na gṛhyate
6.020.008a gṛhīto vā na vijñāto bhāro jñānasya vochyate
6.020.008c īdṛśaiḥ sacivair yukto mūrkhair diṣṭyā dharāmy aham
6.020.009a kiṃ nu mṛtyor bhayaṃ nāsti māṃ vaktuṃ paruṣaṃ vacaḥ
6.020.009c yasya me śāsato jihvā prayacchati śubhāśubham
6.020.010a apy eva dahanaṃ spṛṣṭvā vane tiṣṭhanti pādapāḥ
6.020.010c rājadoṣaparāmṛṣṭās tiṣṭhante nāparādhinaḥ
6.020.011a hanyām aham imau pāpau śatrupakṣapraśaṃsakau
6.020.011c yadi pūrvopakārair me na krodho mṛdutāṃ vrajet
6.020.012a apadhvaṃsata gacchadhvaṃ saṃnikarṣād ito mama
6.020.012c na hi vāṃ hantum icchāmi smarann upakṛtāni vām
6.020.012e hatāv eva kṛtaghnau tau mayi snehaparāṅmukhau
6.020.013a evam uktau tu savrīḍau tāv ubhau śukasāraṇau
6.020.013c rāvaṇaṃ jayaśabdena pratinandyābhiniḥsṛtau
6.020.014a abravīt sa daśagrīvaḥ samīpasthaṃ mahodaram
6.020.014c upasthāpaya śīghraṃ me cārān nītiviśāradān
6.020.015a tataś carāḥ saṃtvaritāḥ prāptāḥ pārthivaśāsanāt
6.020.015c upasthitāḥ prāñjalayo vardhayitvā jayāśiṣā
6.020.016a tān abravīt tato vākyaṃ rāvaṇo rākṣasādhipaḥ
6.020.016c cārān pratyayikāñ śūrān bhaktān vigatasādhvasān
6.020.017a ito gacchata rāmasya vyavasāyaṃ parīkṣatha
6.020.017c mantreṣv abhyantarā ye 'sya prītyā tena samāgatāḥ
6.020.018a kathaṃ svapiti jāgarti kim anyac ca kariṣyati
6.020.018c vijñāya nipuṇaṃ sarvam āgantavyam aśeṣataḥ
6.020.019a cāreṇa viditaḥ śatruḥ paṇḍitair vasudhādhipaiḥ
6.020.019c yuddhe svalpena yatnena samāsādya nirasyate
6.020.020a cārās tu te tathety uktvā prahṛṣṭā rākṣaseśvaram
6.020.020c kṛtvā pradakṣiṇaṃ jagmur yatra rāmaḥ salakṣmaṇaḥ
6.020.021a te suvelasya śailasya samīpe rāmalakṣmaṇau
6.020.021c pracchannā dadṛśur gatvā sasugrīvavibhīṣaṇau
6.020.022a te tu dharmātmanā dṛṣṭā rākṣasendreṇa rākṣasāḥ
6.020.022c vibhīṣaṇena tatrasthā nigṛhītā yadṛcchayā
6.020.023a vānarair arditās te tu vikrāntair laghuvikramaiḥ
6.020.023c punar laṅkām anuprāptāḥ śvasanto naṣṭacetasaḥ
6.020.024a tato daśagrīvam upasthitās te; cārā bahirnityacarā niśācarāḥ
6.020.024c gireḥ suvelasya samīpavāsinaṃ; nyavedayan bhīmabalaṃ mahābalāḥ
6.021.001a tatas tam akṣobhya balaṃ laṅkādhipataye carāḥ
6.021.001c suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan
6.021.002a cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam
6.021.002c jātodvego 'bhavat kiṃ cic chārdūlaṃ vākyam abravīt
6.021.003a ayathāvac ca te varṇo dīnaś cāsi niśācara
6.021.003c nāsi kaccid amitrāṇāṃ kruddhānāṃ vaśam āgataḥ
6.021.004a iti tenānuśiṣṭas tu vācaṃ mandam udīrayat
6.021.004c tadā rākṣasaśārdūlaṃ śārdūlo bhayavihvalaḥ
6.021.005a na te cārayituṃ śakyā rājan vānarapuṃgavāḥ
6.021.005c vikrāntā balavantaś ca rāghaveṇa ca rakṣitāḥ
6.021.006a nāpi saṃbhāṣituṃ śakyāḥ saṃpraśno 'tra na labhyate
6.021.006c sarvato rakṣyate panthā vānaraiḥ parvatopamaiḥ
6.021.007a praviṣṭamātre jñāto 'haṃ bale tasminn acārite
6.021.007c balād gṛhīto bahubhir bahudhāsmi vidāritaḥ
6.021.008a jānubhir muṣṭibhir dantais talaiś cābhihato bhṛśam
6.021.008c pariṇīto 'smi haribhir balavadbhir amarṣaṇaiḥ
6.021.009a pariṇīya ca sarvatra nīto 'haṃ rāmasaṃsadam
6.021.009c rudhirādigdhasarvāṅgo vihvalaś calitendriyaḥ
6.021.010a haribhir vadhyamānaś ca yācamānaḥ kṛtāñjaliḥ
6.021.010c rāghaveṇa paritrāto jīvāmi ha yadṛcchayā
6.021.011a eṣa śailaiḥ śilābhiś ca pūrayitvā mahārṇavam
6.021.011c dvāram āśritya laṅkāyā rāmas tiṣṭhati sāyudhaḥ
6.021.012a garuḍavyūham āsthāya sarvato haribhir vṛtaḥ
6.021.012c māṃ visṛjya mahātejā laṅkām evābhivartate
6.021.013a purā prākāram āyāti kṣipram ekataraṃ kuru
6.021.013c sītāṃ cāsmai prayacchāśu suyuddhaṃ vā pradīyatām
6.021.014a manasā saṃtatāpātha tac chrutvā rākṣasādhipaḥ
6.021.014c śārdūlasya mahad vākyam athovāca sa rāvaṇaḥ
6.021.015a yadi māṃ pratiyudhyeran devagandharvadānavāḥ
6.021.015c naiva sītāṃ pradāsyāmi sarvalokabhayād api
6.021.016a evam uktvā mahātejā rāvaṇaḥ punar abravīt
6.021.016c cāritā bhavatā senā ke 'tra śūrāḥ plavaṃgamāḥ
6.021.017a kīdṛśāḥ kiṃprabhāvāś ca vānarā ye durāsadāḥ
6.021.017c kasya putrāś ca pautrāś ca tattvam ākhyāhi rākṣasa
6.021.018a tatr atra pratipatsyāmi jñātvā teṣāṃ balābalam
6.021.018c avaśyaṃ balasaṃkhyānaṃ kartavyaṃ yuddham icchatā
6.021.019a athaivam uktaḥ śārdūlo rāvaṇenottamaś caraḥ
6.021.019c idaṃ vacanam ārebhe vaktuṃ rāvaṇasaṃnidhau
6.021.020a atharkṣarajasaḥ putro yudhi rājan sudurjayaḥ
6.021.020c gadgadasyātha putro 'tra jāmbavān iti viśrutaḥ
6.021.021a gadgadasyaiva putro 'nyo guruputraḥ śatakratoḥ
6.021.021c kadanaṃ yasya putreṇa kṛtam ekena rakṣasām
6.021.022a suṣeṇaś cāpi dharmātmā putro dharmasya vīryavān
6.021.022c saumyaḥ somātmajaś cātra rājan dadhimukhaḥ kapiḥ
6.021.023a sumukho durmukhaś cātra vegadarśī ca vānaraḥ
6.021.023c mṛtyur vānararūpeṇa nūnaṃ sṛṣṭaḥ svayambhuvā
6.021.024a putro hutavahasyātha nīlaḥ senāpatiḥ svayam
6.021.024c anilasya ca putro 'tra hanūmān iti viśrutaḥ
6.021.025a naptā śakrasya durdharṣo balavān aṅgado yuvā
6.021.025c maindaś ca dvividaś cobhau balināv aśvisaṃbhavau
6.021.026a putrā vaivasvatasyātra pañcakālāntakopamāḥ
6.021.026c gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
6.021.027a śveto jyotirmukhaś cātra bhāskarasyātmasaṃbhavau
6.021.027c varuṇasya ca putro 'tha hemakūṭaḥ plavaṃgamaḥ
6.021.028a viśvakarmasuto vīro nalaḥ plavagasattamaḥ
6.021.028c vikrānto vegavān atra vasuputraḥ sudurdharaḥ
6.021.029a daśavānarakoṭyaś ca śūrāṇāṃ yuddhakāṅkṣiṇām
6.021.029c śrīmatāṃ devaputrāṇāṃ śeṣān nākhyātum utsahe
6.021.030a putro daśarathasyaiṣa siṃhasaṃhanano yuvā
6.021.030c dūṣaṇo nihato yena kharaś ca triśirās tathā
6.021.031a nāsti rāmasya sadṛśo vikrame bhuvi kaś cana
6.021.031c virādho nihato yena kabandhaś cāntakopamaḥ
6.021.032a vaktuṃ na śakto rāmasya naraḥ kaś cid guṇān kṣitau
6.021.032c janasthānagatā yena tāvanto rākṣasā hatāḥ
6.021.033a lakṣmaṇaś cātra dharmātmā mātaṃgānām ivarṣabhaḥ
6.021.033c yasya bāṇapathaṃ prāpya na jīved api vāsavaḥ
6.021.034a rākṣasānāṃ variṣṭhaś ca tava bhrātā vibhīṣaṇaḥ
6.021.034c parigṛhya purīṃ laṅkāṃ rāghavasya hite rataḥ
6.021.035a iti sarvaṃ samākhyātaṃ tavedaṃ vānaraṃ balam
6.021.035c suvele 'dhiṣṭhitaṃ śaile śeṣakārye bhavān gatiḥ
6.022.001a tatas tam akṣobhyabalaṃ laṅkāyāṃ nṛpateś caraḥ
6.022.001c suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan
6.022.002a cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam
6.022.002c jātodvego 'bhavat kiṃ cit sacivāṃś cedam abravīt
6.022.003a mantriṇaḥ śīghram āyāntu sarve vai susamāhitāḥ
6.022.003c ayaṃ no mantrakālo hi saṃprāpta iva rākṣasāḥ
6.022.004a tasya tac chāsanaṃ śrutvā mantriṇo 'bhyāgaman drutam
6.022.004c tataḥ saṃmantrayām āsa sacivai rākṣasaiḥ saha
6.022.005a mantrayitvā sa durdharṣaḥ kṣamaṃ yat samanantaram
6.022.005c visarjayitvā sacivān praviveśa svam ālayam
6.022.006a tato rākṣasam āhūya vidyujjihvaṃ mahābalam
6.022.006c māyāvidaṃ mahāmāyaḥ prāviśad yatra maithilī
6.022.007a vidyujjihvaṃ ca māyājñam abravīd rākṣasādhipaḥ
6.022.007c mohayiṣyāmahe sītāṃ māyayā janakātmajām
6.022.008a śiro māyāmayaṃ gṛhya rāghavasya niśācara
6.022.008c māṃ tvaṃ samupatiṣṭhasva mahac ca saśaraṃ dhanuḥ
6.022.009a evam uktas tathety āha vidyujjihvo niśācaraḥ
6.022.009c tasya tuṣṭo 'bhavad rājā pradadau ca vibhūṣaṇam
6.022.010a aśokavanikāyāṃ tu praviveśa mahābalaḥ
6.022.010c tato dīnām adainyārhāṃ dadarśa dhanadānujaḥ
6.022.010e adhomukhīṃ śokaparām upaviṣṭāṃ mahītale
6.022.011a bhartāram eva dhyāyantīm aśokavanikāṃ gatām
6.022.011c upāsyamānāṃ ghorābhī rākṣasībhir adūrataḥ
6.022.012a upasṛtya tataḥ sītāṃ praharṣan nāma kīrtayan
6.022.012c idaṃ ca vacanaṃ dhṛṣṭam uvāca janakātmajām
6.022.013a sāntvyamānā mayā bhadre yam upāśritya valgase
6.022.013c khara hantā sa te bhartā rāghavaḥ samare hataḥ
6.022.014a chinnaṃ te sarvato mūlaṃ darpas te nihato mayā
6.022.014c vyasanenātmanaḥ sīte mama bhāryā bhaviṣyasi
6.022.015a alpapuṇye nivṛttārthe mūḍhe paṇḍitamānini
6.022.015c śṛṇu bhartṛbadhaṃ sīte ghoraṃ vṛtravadhaṃ yathā
6.022.016a samāyātaḥ samudrāntaṃ māṃ hantuṃ kila rāghavaḥ
6.022.016c vānarendrapraṇītena balena mahatā vṛtaḥ
6.022.017a saṃniviṣṭaḥ samudrasya tīram āsādya dakṣiṇam
6.022.017c balena mahatā rāmo vrajaty astaṃ divākare
6.022.018a athādhvani pariśrāntam ardharātre sthitaṃ balam
6.022.018c sukhasuptaṃ samāsādya cāritaṃ prathamaṃ caraiḥ
6.022.019a tat prahastapraṇītena balena mahatā mama
6.022.019c balam asya hataṃ rātrau yatra rāmaḥ sulakṣmaṇaḥ
6.022.020a paṭṭasān parighān khaḍgāṃś cakrān daṇḍān mahāyasān
6.022.020c bāṇajālāni śūlāni bhāsvarān kūṭamudgarān
6.022.021a yaṣṭīś ca tomarān prāsaṃś cakrāṇi musalāni ca
6.022.021c udyamyodyamya rakṣobhir vānareṣu nipātitāḥ
6.022.022a atha suptasya rāmasya prahastena pramāthinā
6.022.022c asaktaṃ kṛtahastena śiraś chinnaṃ mahāsinā
6.022.023a vibhīṣaṇaḥ samutpatya nigṛhīto yadṛcchayā
6.022.023c diśaḥ pravrājitaḥ sarvair lakṣmaṇaḥ plavagaiḥ saha
6.022.024a sugrīvo grīvayā śete bhagnayā plavagādhipaḥ
6.022.024c nirastahanukaḥ śete hanūmān rākṣasair hataḥ
6.022.025a jāmbavān atha jānubhyām utpatan nihato yudhi
6.022.025c paṭṭasair bahubhiś chinno nikṛttaḥ pādapo yathā
6.022.026a maindaś ca dvividaś cobhau nihatau vānararṣabhau
6.022.026c niḥśvasantau rudantau ca rudhireṇa samukṣitau
6.022.027a asinābhyāhataś chinno madhye ripuniṣūdanaḥ
6.022.027c abhiṣṭanati medinyāṃ panasaḥ panaso yathā
6.022.028a nārācair bahubhiś chinnaḥ śete daryāṃ darīmukhaḥ
6.022.028c kumudas tu mahātejā niṣkūjan sāyakair hataḥ
6.022.029a aṅgado bahubhiś chinnaḥ śarair āsādya rākṣasaiḥ
6.022.029c pātito rudhirodgārī kṣitau nipatito 'ṅgadaḥ
6.022.030a harayo mathitā nāgai rathajālais tathāpare
6.022.030c śāyitā mṛditās tatra vāyuvegair ivāmbudāḥ
6.022.031a pradrutāś ca pare trastā hanyamānā jaghanyataḥ
6.022.031c abhidrutās tu rakṣobhiḥ siṃhair iva mahādvipāḥ
6.022.032a sāgare patitāḥ ke cit ke cid gaganam āśritāḥ
6.022.032c ṛkṣā vṛkṣān upārūḍhā vānarais tu vimiśritāḥ
6.022.033a sāgarasya ca tīreṣu śaileṣu ca vaneṣu ca
6.022.033c piṅgākṣās te virūpākṣair bahubhir bahavo hatāḥ
6.022.034a evaṃ tava hato bhartā sasainyo mama senayā
6.022.034c kṣatajārdraṃ rajodhvastam idaṃ cāsyāhṛtaṃ śiraḥ
6.022.035a tataḥ paramadurdharṣo rāvaṇo rākṣaseśvaraḥ
6.022.035c sītāyām upaśṛṇvantyāṃ rākṣasīm idam abravīt
6.022.036a rākṣasaṃ krūrakarmāṇaṃ vidyujjihvaṃ tvam ānaya
6.022.036c yena tad rāghavaśiraḥ saṃgrāmāt svayam āhṛtam
6.022.037a vidyujjihvas tato gṛhya śiras tat saśarāsanam
6.022.037c praṇāmaṃ śirasā kṛtvā rāvaṇasyāgrataḥ sthitaḥ
6.022.038a tam abravīt tato rājā rāvaṇo rākṣasaṃ sthitam
6.022.038c vidyujjihvaṃ mahājihvaṃ samīpaparivartinam
6.022.039a agrataḥ kuru sītāyāḥ śīghraṃ dāśaratheḥ śiraḥ
6.022.039c avasthāṃ paścimāṃ bhartuḥ kṛpaṇā sādhu paśyatu
6.022.040a evam uktaṃ tu tad rakṣaḥ śiras tat priyadarśanam
6.022.040c upanikṣipya sītāyāḥ kṣipram antaradhīyata
6.022.041a rāvaṇaś cāpi cikṣepa bhāsvaraṃ kārmukaṃ mahat
6.022.041c triṣu lokeṣu vikhyātaṃ sītām idam uvāca ha
6.022.042a idaṃ tat tava rāmasya kārmukaṃ jyāsamanvitam
6.022.042c iha prahastenānītaṃ hatvā taṃ niśi mānuṣam
6.022.043a sa vidyujjihvena sahaiva tac chiro; dhanuś ca bhūmau vinikīrya rāvaṇaḥ
6.022.043c videharājasya sutāṃ yaśasvinīṃ; tato 'bravīt tāṃ bhava me vaśānugā
6.023.001a sā sītā tac chiro dṛṣṭvā tac ca kārmukam uttamam
6.023.001c sugrīvapratisaṃsargam ākhyātaṃ ca hanūmatā
6.023.002a nayane mukhavarṇaṃ ca bhartus tat sadṛśaṃ mukham
6.023.002c keśān keśāntadeśaṃ ca taṃ ca cūḍāmaṇiṃ śubham
6.023.003a etaiḥ sarvair abhijñānair abhijñāya suduḥkhitā
6.023.003c vijagarhe 'tha kaikeyīṃ krośantī kurarī yathā
6.023.004a sakāmā bhava kaikeyi hato 'yaṃ kulanandanaḥ
6.023.004c kulam utsāditaṃ sarvaṃ tvayā kalahaśīlayā
6.023.005a āryeṇa kiṃ nu kaikeyyāḥ kṛtaṃ rāmeṇa vipriyam
6.023.005c yad gṛhāc cīravasanas tayā prasthāpito vanam
6.023.006a evam uktvā tu vaidehī vepamānā tapasvinī
6.023.006c jagāma jagatīṃ bālā chinnā tu kadalī yathā
6.023.007a sā muhūrtāt samāśvasya pratilabhya ca cetanām
6.023.007c tac chiraḥ samupāghrāya vilalāpāyatekṣaṇā
6.023.008a hā hatāsmi mahābāho vīravratam anuvratā
6.023.008c imāṃ te paścimāvasthāṃ gatāsmi vidhavā kṛtā
6.023.009a prathamaṃ maraṇaṃ nāryā bhartur vaiguṇyam ucyate
6.023.009c suvṛttaḥ sādhuvṛttāyāḥ saṃvṛttas tvaṃ mamāgrataḥ
6.023.010a duḥkhād duḥkhaṃ prapannāyā magnāyāḥ śokasāgare
6.023.010c yo hi mām udyatas trātuṃ so 'pi tvaṃ vinipātitaḥ
6.023.011a sā śvaśrūr mama kausalyā tvayā putreṇa rāghava
6.023.011c vatseneva yathā dhenur vivatsā vatsalā kṛtā
6.023.012a ādiṣṭaṃ dīrgham āyus te yair acintyaparākrama
6.023.012c anṛtaṃ vacanaṃ teṣām alpāyur asi rāghava
6.023.013a atha vā naśyati prajñā prājñasyāpi satas tava
6.023.013c pacaty enaṃ tathā kālo bhūtānāṃ prabhavo hy ayam
6.023.014a adṛṣṭaṃ mṛtyum āpannaḥ kasmāt tvaṃ nayaśāstravit
6.023.014c vyasanānām upāyajñaḥ kuśalo hy asi varjane
6.023.015a tathā tvaṃ saṃpariṣvajya raudrayātinṛśaṃsayā
6.023.015c kālarātryā mayācchidya hṛtaḥ kamalalocanaḥ
6.023.016a upaśeṣe mahābāho māṃ vihāya tapasvinīm
6.023.016c priyām iva śubhāṃ nārīṃ pṛthivīṃ puruṣarṣabha
6.023.017a arcitaṃ satataṃ yatnād gandhamālyair mayā tava
6.023.017c idaṃ te matpriyaṃ vīra dhanuḥ kāñcanabhūṣitam
6.023.018a pitrā daśarathena tvaṃ śvaśureṇa mamānagha
6.023.018c pūrvaiś ca pitṛbhiḥ sārdhaṃ nūnaṃ svarge samāgataḥ
6.023.019a divi nakṣatrabhūtas tvaṃ mahat karma kṛtaṃ priyam
6.023.019c puṇyaṃ rājarṣivaṃśaṃ tvam ātmanaḥ samupekṣase
6.023.020a kiṃ mān na prekṣase rājan kiṃ māṃ na pratibhāṣase
6.023.020c bālāṃ bālena saṃprāptāṃ bhāryāṃ māṃ sahacāriṇīm
6.023.021a saṃśrutaṃ gṛhṇatā pāṇiṃ cariṣyāmīti yat tvayā
6.023.021c smara tan mama kākutstha naya mām api duḥkhitām
6.023.022a kasmān mām apahāya tvaṃ gato gatimatāṃ vara
6.023.022c asmāl lokād amuṃ lokaṃ tyaktvā mām iha duḥkhitām
6.023.023a kalyāṇair ucitaṃ yat tat pariṣvaktaṃ mayaiva tu
6.023.023c kravyādais tac charīraṃ te nūnaṃ viparikṛṣyate
6.023.024a agniṣṭomādibhir yajñair iṣṭavān āptadakṣiṇaiḥ
6.023.024c agnihotreṇa saṃskāraṃ kena tvaṃ tu na lapsyase
6.023.025a pravrajyām upapannānāṃ trayāṇām ekam āgatam
6.023.025c pariprakṣyati kausalyā lakṣmaṇaṃ śokalālasā
6.023.026a sa tasyāḥ paripṛcchantyā vadhaṃ mitrabalasya te
6.023.026c tava cākhyāsyate nūnaṃ niśāyāṃ rākṣasair vadham
6.023.027a sā tvāṃ suptaṃ hataṃ śrutvā māṃ ca rakṣogṛhaṃ gatām
6.023.027c hṛdayena vidīrṇena na bhaviṣyati rāghava
6.023.028a sādhu pātaya māṃ kṣipraṃ rāmasyopari rāvaṇaḥ
6.023.028c samānaya patiṃ patnyā kuru kalyāṇam uttamam
6.023.029a śirasā me śiraś cāsya kāyaṃ kāyena yojaya
6.023.029c rāvaṇānugamiṣyāmi gatiṃ bhartur mahātmanaḥ
6.023.029e muhūrtam api necchāmi jīvituṃ pāpajīvinā
6.023.030a śrutaṃ mayā vedavidāṃ brāhmaṇānāṃ pitur gṛhe
6.023.030c yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ
6.023.031a kṣamā yasmin damas tyāgaḥ satyaṃ dharmaḥ kṛtajñatā
6.023.031c ahiṃsā caiva bhūtānāṃ tam ṛte kā gatir mama
6.023.032a iti sā duḥkhasaṃtaptā vilalāpāyatekṣaṇā
6.023.032c bhartuḥ śiro dhanus tatra samīkṣya janakātmajā
6.023.033a evaṃ lālapyamānāyāṃ sītāyāṃ tatra rākṣasaḥ
6.023.033c abhicakrāma bhartāram anīkasthaḥ kṛtāñjaliḥ
6.023.034a vijayasvāryaputreti so 'bhivādya prasādya ca
6.023.034c nyavedayad anuprāptaṃ prahastaṃ vāhinīpatim
6.023.035a amātyaiḥ sahitaḥ sarvaiḥ prahastaḥ samupasthitaḥ
6.023.035c kiṃ cid ātyayikaṃ kāryaṃ teṣāṃ tvaṃ darśanaṃ kuru
6.023.036a etac chrutvā daśagrīvo rākṣasaprativeditam
6.023.036c aśokavanikāṃ tyaktvā mantriṇāṃ darśanaṃ yayau
6.023.037a sa tu sarvaṃ samarthyaiva mantribhiḥ kṛtyam ātmanaḥ
6.023.037c sabhāṃ praviśya vidadhe viditvā rāmavikramam
6.023.038a antardhānaṃ tu tac chīrṣaṃ tac ca kārmukam uttamam
6.023.038c jagāma rāvaṇasyaiva niryāṇasamanantaram
6.023.039a rākṣasendras tu taiḥ sārdhaṃ mantribhir bhīmavikramaiḥ
6.023.039c samarthayām āsa tadā rāmakāryaviniścayam
6.023.040a avidūrasthitān sarvān balādhyakṣān hitaiṣiṇaḥ
6.023.040c abravīt kālasadṛśo rāvaṇo rākṣasādhipaḥ
6.023.041a śīghraṃ bherīninādena sphuṭakoṇāhatena me
6.023.041c samānayadhvaṃ sainyāni vaktavyaṃ ca na kāraṇam
6.023.042a tatas tatheti pratigṛhya tad vaco; balādhipās te mahad ātmano balam
6.023.042c samānayaṃś caiva samāgataṃ ca te; nyavedayan bhartari yuddhakāṅkṣiṇi
6.024.001a sītāṃ tu mohitāṃ dṛṣṭvā saramā nāma rākṣasī
6.024.001c āsasādāśu vaidehīṃ priyāṃ praṇayinī sakhī
6.024.002a sā hi tatra kṛtā mitraṃ sītayā rakṣyamāṇayā
6.024.002c rakṣantī rāvaṇād iṣṭā sānukrośā dṛḍhavratā
6.024.003a sā dadarśa sakhīṃ sītāṃ saramā naṣṭacetanām
6.024.003c upāvṛtyotthitāṃ dhvastāṃ vaḍavām iva pāṃsuṣu
6.024.004a tāṃ samāśvāsayām āsa sakhī snehena suvratā
6.024.004c uktā yad rāvaṇena tvaṃ pratyuktaṃ ca svayaṃ tvayā
6.024.005a sakhīsnehena tad bhīru mayā sarvaṃ pratiśrutam
6.024.005c līnayā ganahe śūhye bhayam utsṛjya rāvaṇāt
6.024.005e tava hetor viśālākṣi na hi me jīvitaṃ priyam
6.024.006a sa saṃbhrāntaś ca niṣkrānto yat kṛte rākṣasādhipaḥ
6.024.006c tac ca me viditaṃ sarvam abhiniṣkramya maithili
6.024.007a na śakyaṃ sauptikaṃ kartuṃ rāmasya viditātmanaḥ
6.024.007c vadhaś ca puruṣavyāghre tasminn evopapadyate
6.024.008a na caiva vānarā hantuṃ śakyāḥ pādapayodhinaḥ
6.024.008c surā devarṣabheṇeva rāmeṇa hi surakṣitāḥ
6.024.009a dīrghavṛttabhujaḥ śrīmān mahoraskaḥ pratāpavān
6.024.009c dhanvī saṃhananopeto dharmātmā bhuvi viśrutaḥ
6.024.010a vikrānto rakṣitā nityam ātmanaś ca parasya ca
6.024.010c lakṣmaṇena saha bhrātrā kuśalī nayaśāstravit
6.024.011a hantā parabalaughānām acintyabalapauruṣaḥ
6.024.011c na hato rāghavaḥ śrīmān sīte śatrunibarhaṇaḥ
6.024.012a ayuktabuddhikṛtyena sarvabhūtavirodhinā
6.024.012c iyaṃ prayuktā raudreṇa māyā māyāvidā tvayi
6.024.013a śokas te vigataḥ sarvaḥ kalyāṇaṃ tvām upasthitam
6.024.013c dhruvaṃ tvāṃ bhajate lakṣmīḥ priyaṃ prītikaraṃ śṛṇu
6.024.014a uttīrya sāgaraṃ rāmaḥ saha vānarasenayā
6.024.014c saṃniviṣṭaḥ samudrasya tīram āsādya dakṣiṇam
6.024.015a dṛṣṭo me paripūrṇārthaḥ kākutsthaḥ sahalakṣmaṇaḥ
6.024.015c sahitaiḥ sāgarāntasthair balais tiṣṭhati rakṣitaḥ
6.024.016a anena preṣitā ye ca rākṣasā laghuvikramaḥ
6.024.016c rāghavas tīrṇa ity evaṃ pravṛttis tair ihāhṛtā
6.024.017a sa tāṃ śrutvā viśālākṣi pravṛttiṃ rākṣasādhipaḥ
6.024.017c eṣa mantrayate sarvaiḥ sacivaiḥ saha rāvaṇaḥ
6.024.018a iti bruvāṇā saramā rākṣasī sītayā saha
6.024.018c sarvodyogena sainyānāṃ śabdaṃ śuśrāva bhairavam
6.024.019a daṇḍanirghātavādinyāḥ śrutvā bheryā mahāsvanam
6.024.019c uvāca saramā sītām idaṃ madhurabhāṣiṇī
6.024.020a saṃnāhajananī hy eṣā bhairavā bhīru bherikā
6.024.020c bherīnādaṃ ca gambhīraṃ śṛṇu toyadanisvanam
6.024.021a kalpyante mattamātaṃgā yujyante rathavājinaḥ
6.024.021c tatra tatra ca saṃnaddhāḥ saṃpatanti padātayaḥ
6.024.022a āpūryante rājamārgāḥ sainyair adbhutadarśanaiḥ
6.024.022c vegavadbhir nadadbhiś ca toyaughair iva sāgaraḥ
6.024.023a śāstrāṇāṃ ca prasannānāṃ carmaṇāṃ varmaṇāṃ tathā
6.024.023c rathavājigajānāṃ ca bhūṣitānāṃ ca rakṣasām
6.024.024a prabhāṃ visṛjatāṃ paśya nānāvarṇāṃ samutthitām
6.024.024c vanaṃ nirdahato dharme yathārūpaṃ vibhāvasoḥ
6.024.025a ghaṇṭānāṃ śṛṇu nirghoṣaṃ rathānāṃ śṛṇu nisvanam
6.024.025c hayānāṃ heṣamāṇānāṃ śṛṇu tūryadhvaniṃ yathā
6.024.026a udyatāyudhahastānāṃ rākṣasendrānuyāyinām
6.024.026c saṃbhramo rakṣasām eṣa tumulo lomaharṣaṇaḥ
6.024.027a śrīs tvāṃ bhajati śokaghnī rakṣasāṃ bhayam āgatam
6.024.027c rāmāt kamalapatrākṣi daityānām iva vāsavāt
6.024.028a avajitya jitakrodhas tam acintyaparākramaḥ
6.024.028c rāvaṇaṃ samare hatvā bhartā tvādhigamiṣyati
6.024.029a vikramiṣyati rakṣaḥsu bhartā te sahalakṣmaṇaḥ
6.024.029c yathā śatruṣu śatrughno viṣṇunā saha vāsavaḥ
6.024.030a āgatasya hi rāmasya kṣipram aṅkagatāṃ satīm
6.024.030c ahaṃ drakṣyāmi siddhārthāṃ tvāṃ śatrau vinipātite
6.024.031a aśrūṇy ānandajāni tvaṃ vartayiṣyasi śobhane
6.024.031c samāgamya pariṣvaktā tasyorasi mahorasaḥ
6.024.032a acirān mokṣyate sīte devi te jaghanaṃ gatām
6.024.032c dhṛtām etāṃ bahūn māsān veṇīṃ rāmo mahābalaḥ
6.024.033a tasya dṛṣṭvā mukhaṃ devi pūrṇacandram ivoditam
6.024.033c mokṣyase śokajaṃ vāri nirmokam iva pannagī
6.024.034a rāvaṇaṃ samare hatvā nacirād eva maithili
6.024.034c tvayā samagraṃ priyayā sukhārho lapsyate sukham
6.024.035a samāgatā tvaṃ rāmeṇa modiṣyasi mahātmanā
6.024.035c suvarṣeṇa samāyuktā yathā sasyena medinī
6.024.036a girivaram abhito 'nuvartamāno; haya iva maṇḍalam āśu yaḥ karoti
6.024.036c tam iha śaraṇam abhyupehi devi; divasakaraṃ prabhavo hy ayaṃ prajānām
6.025.001a atha tāṃ jātasaṃtāpāṃ tena vākyena mohitām
6.025.001c saramā hlādayām āsa pṛtivīṃ dyaur ivāmbhasā
6.025.002a tatas tasyā hitaṃ sakhyāś cikīrṣantī sakhī vacaḥ
6.025.002c uvāca kāle kālajñā smitapūrvābhibhāṣiṇī
6.025.003a utsaheyam ahaṃ gatvā tvadvākyam asitekṣaṇe
6.025.003c nivedya kuśalaṃ rāme praticchannā nivartitum
6.025.004a na hi me kramamāṇāyā nirālambe vihāyasi
6.025.004c samartho gatim anvetuṃ pavano garuḍo 'pi vā
6.025.005a evaṃ bruvāṇāṃ tāṃ sītā saramāṃ punar abravīt
6.025.005c madhuraṃ ślakṣṇayā vācā pūrvaśokābhipannayā
6.025.006a samarthā gaganaṃ gantum api vā tvaṃ rasātalam
6.025.006c avagacchāmy akartavyaṃ kartavyaṃ te madantare
6.025.007a matpriyaṃ yadi kartavyaṃ yadi buddhiḥ sthirā tava
6.025.007c jñātum icchāmi taṃ gatvā kiṃ karotīti rāvaṇaḥ
6.025.008a sa hi māyābalaḥ krūro rāvaṇaḥ śatrurāvaṇaḥ
6.025.008c māṃ mohayati duṣṭātmā pītamātreva vāruṇī
6.025.009a tarjāpayati māṃ nityaṃ bhartsāpayati cāsakṛt
6.025.009c rākṣasībhiḥ sughorābhir yā māṃ rakṣanti nityaśaḥ
6.025.010a udvignā śaṅkitā cāsmi na ca svasthaṃ mano mama
6.025.010c tad bhayāc cāham udvignā aśokavanikāṃ gatāḥ
6.025.011a yadi nāma kathā tasya niścitaṃ vāpi yad bhavet
6.025.011c nivedayethāḥ sarvaṃ tat paro me syād anugrahaḥ
6.025.012a sā tv evaṃ bruvatīṃ sītāṃ saramā valgubhāṣiṇī
6.025.012c uvāca vacanaṃ tasyāḥ spṛśantī bāṣpaviklavam
6.025.013a eṣa te yady abhiprāyas tasmād gacchāmi jānaki
6.025.013c gṛhya śatror abhiprāyam upāvṛttāṃ ca paśya mām
6.025.014a evam uktvā tato gatvā samīpaṃ tasya rakṣasaḥ
6.025.014c śuśrāva kathitaṃ tasya rāvaṇasya samantriṇaḥ
6.025.015a sā śrutvā niścayaṃ tasya niścayajñā durātmanaḥ
6.025.015c punar evāgamat kṣipram aśokavanikāṃ tadā
6.025.016a sā praviṣṭā punas tatra dadarśa janakātmajām
6.025.016c pratīkṣamāṇāṃ svām eva bhraṣṭapadmām iva śriyam
6.025.017a tāṃ tu sītā punaḥ prāptāṃ saramāṃ valgubhāṣiṇīm
6.025.017c pariṣvajya ca susnigdhaṃ dadau ca svayam āsanam
6.025.018a ihāsīnā sukhaṃ sarvam ākhyāhi mama tattvataḥ
6.025.018c krūrasya niścayaṃ tasya rāvaṇasya durātmanaḥ
6.025.019a evam uktā tu saramā sītayā vepamānayā
6.025.019c kathitaṃ sarvam ācaṣṭa rāvaṇasya samantriṇaḥ
6.025.020a jananyā rākṣasendro vai tvanmokṣārthaṃ bṛhadvacaḥ
6.025.020c aviddhena ca vaidehi mantrivṛddhena bodhitaḥ
6.025.021a dīyatām abhisatkṛtya manujendrāya maithilī
6.025.021c nidarśanaṃ te paryāptaṃ janasthāne yad adbhutam
6.025.022a laṅghanaṃ ca samudrasya darśanaṃ ca hanūmataḥ
6.025.022c vadhaṃ ca rakṣasāṃ yuddhe kaḥ kuryān mānuṣo bhuvi
6.025.023a evaṃ sa mantrivṛddhaiś ca mātrā ca bahu bhāṣitaḥ
6.025.023c na tvām utsahate moktum artahm arthaparo yathā
6.025.024a notsahaty amṛto moktuṃ yuddhe tvām iti maithili
6.025.024c sāmātyasya nṛśaṃsasya niścayo hy eṣa vartate
6.025.025a tad eṣā susthirā buddhir mṛtyulobhād upasthitā
6.025.025c bhayān na śaktas tvāṃ moktum anirastas tu saṃyuge
6.025.025e rākṣasānāṃ ca sarveṣām ātmanaś ca vadhena hi
6.025.026a nihatya rāvaṇaṃ saṃkhye sarvathā niśitaiḥ śaraiḥ
6.025.026c pratineṣyati rāmas tvām ayodhyām asitekṣaṇe
6.025.027a etasminn antare śabdo bherīśaṅkhasamākulaḥ
6.025.027c śruto vai sarvasainyānāṃ kampayan dharaṇītalam
6.025.028a śrutvā tu taṃ vānarasainyaśabdaṃ; laṅkāgatā rākṣasarājabhṛtyāḥ
6.025.028c naṣṭaujaso dainyaparītaceṣṭāḥ; śreyo na paśyanti nṛpasya doṣaiḥ
6.026.001a tena śaṅkhavimiśreṇa bherīśabdena rāghavaḥ
6.026.001c upayato mahābāhū rāmaḥ parapuraṃjayaḥ
6.026.002a taṃ ninādaṃ niśamyātha rāvaṇo rākṣaseśvaraḥ
6.026.002c muhūrtaṃ dhyānam āsthāya sacivān abhyudaikṣata
6.026.003a atha tān sacivāṃs tatra sarvān ābhāṣya rāvaṇaḥ
6.026.003c sabhāṃ saṃnādayan sarvām ity uvāca mahābalaḥ
6.026.004a taraṇaṃ sāgarasyāpi vikramaṃ balasaṃcayam
6.026.004c yad uktavanto rāmasya bhavantas tan mayā śrutam
6.026.004e bhavataś cāpy ahaṃ vedmi yuddhe satyaparākramān
6.026.005a tatas tu sumahāprājño mālyavān nāma rākṣasaḥ
6.026.005c rāvaṇasya vacaḥ śrutvā mātuḥ paitāmaho 'bravīt
6.026.006a vidyāsv abhivinīto yo rājā rājan nayānugaḥ
6.026.006c sa śāsti ciram aiśvaryam arīṃś ca kurute vaśe
6.026.007a saṃdadhāno hi kālena vigṛhṇaṃś cāribhiḥ saha
6.026.007c svapakṣavardhanaṃ kurvan mahad aiśvaryam aśnute
6.026.008a hīyamānena kartavyo rājñā saṃdhiḥ samena ca
6.026.008c na śatrum avamanyeta jyāyān kurvīta vigraham
6.026.009a tan mahyaṃ rocate saṃdhiḥ saha rāmeṇa rāvaṇa
6.026.009c yadartham abhiyuktāḥ sma sītā tasmai pradīyatām
6.026.010a tasya devarṣayaḥ sarve gandharvāś ca jayaiṣiṇaḥ
6.026.010c virodhaṃ mā gamas tena saṃdhis te tena rocatām
6.026.011a asṛjad bhagavān pakṣau dvāv eva hi pitāmahaḥ
6.026.011c surāṇām asurāṇāṃ ca dharmādharmau tadāśrayau
6.026.012a dharmo hi śrūyate pakṣaḥ surāṇāṃ ca mahātmanām
6.026.012c adharmo rakṣasaṃ pakṣo hy asurāṇāṃ ca rāvaṇa
6.026.013a dharmo vai grasate 'dharmaṃ tataḥ kṛtam abhūd yugam
6.026.013c adharmo grasate dharmaṃ tatas tiṣyaḥ pravartate
6.026.014a tat tvayā caratā lokān dharmo vinihato mahān
6.026.014c adharmaḥ pragṛhītaś ca tenāsmadbalinaḥ pare
6.026.015a sa pramādād vivṛddhas te 'dharmo 'hir grasate hi naḥ
6.026.015c vivardhayati pakṣaṃ ca surāṇāṃ surabhāvanaḥ
6.026.016a viṣayeṣu prasaktena yatkiṃcitkāriṇā tvayā
6.026.016c ṛṣīṇām agnikalpānām udvego janito mahān
6.026.016e teṣāṃ prabhāvo durdharṣaḥ pradīpta iva pāvakaḥ
6.026.017a tapasā bhāvitātmāno dharmasyānugrahe ratāḥ
6.026.017c mukhyair yajñair yajanty ete nityaṃ tais tair dvijātayaḥ
6.026.018a juhvaty agnīṃś ca vidhivad vedāṃś coccair adhīyate
6.026.018c abhibhūya ca rakṣāṃsi brahmaghoṣān udairayan
6.026.018e diśo vipradrutāḥ sarve stanayitnur ivoṣṇage
6.026.019a ṛṣīṇām agnikalpānām agnihotrasamutthitaḥ
6.026.019c ādatte rakṣasāṃ tejo dhūmo vyāpya diśo daśa
6.026.020a teṣu teṣu ca deśeṣu puṇyeṣu ca dṛḍhavrataiḥ
6.026.020c caryamāṇaṃ tapas tīvraṃ saṃtāpayati rākṣasān
6.026.021a utpātān vividhān dṛṣṭvā ghorān bahuvidhāṃs tathā
6.026.021c vināśam anupaśyāmi sarveṣāṃ rakṣasām aham
6.026.022a kharābhis tanitā ghorā meghāḥ pratibhayaṃkaraḥ
6.026.022c śoṇitenābhivarṣanti laṅkām uṣṇena sarvataḥ
6.026.023a rudatāṃ vāhanānāṃ ca prapatanty asrabindavaḥ
6.026.023c dhvajā dhvastā vivarṇāś ca na prabhānti yathāpuram
6.026.024a vyālā gomāyavo gṛdhrā vāśanti ca subhairavam
6.026.024c praviśya laṅkām aniśaṃ samavāyāṃś ca kurvate
6.026.025a kālikāḥ pāṇḍurair dantaiḥ prahasanty agrataḥ sthitāḥ
6.026.025c striyaḥ svapneṣu muṣṇantyo gṛhāṇi pratibhāṣya ca
6.026.026a gṛhāṇāṃ balikarmāṇi śvānaḥ paryupabhuñjate
6.026.026c kharā goṣu prajāyante mūṣikā nakulaiḥ saha
6.026.027a mārjārā dvīpibhiḥ sārdhaṃ sūkarāḥ śunakaiḥ saha
6.026.027c kiṃnarā rākṣasaiś cāpi sameyur mānuṣaiḥ saha
6.026.028a pāṇḍurā raktapādāś ca vihagāḥ kālacoditāḥ
6.026.028c rākṣasānāṃ vināśāya kapotā vicaranti ca
6.026.029a cīkī kūcīti vāśantyaḥ śārikā veśmasu sthitāḥ
6.026.029c patanti grathitāś cāpi nirjitāḥ kalahaiṣiṇaḥ
6.026.030a karālo vikaṭo muṇḍaḥ puruṣaḥ kṛṣṇapiṅgalaḥ
6.026.030c kālo gṛhāṇi sarveṣāṃ kāle kāle 'nvavekṣate
6.026.030e etāny anyāni duṣṭāni nimittāny utpatanti ca
6.026.031a viṣṇuṃ manyāmahe rāmaṃ mānuṣaṃ deham āsthitam
6.026.031c na hi mānuṣamātro 'sau rāghavo dṛḍhavikramaḥ
6.026.032a yena baddhaḥ samudrasya sa setuḥ paramādbhutaḥ
6.026.032c kuruṣva nararājena saṃdhiṃ rāmeṇa rāvaṇa
6.026.033a idaṃ vacas tatra nigadya mālyavan; parīkṣya rakṣo'dhipater manaḥ punaḥ
6.026.033c anuttameṣūttamapauruṣo balī; babhūva tūṣṇīṃ samavekṣya rāvaṇam
6.027.001a tat tu mālyavato vākyaṃ hitam uktaṃ daśānanaḥ
6.027.001c na marṣayati duṣṭātmā kālasya vaśam āgataḥ
6.027.002a sa baddhvā bhrukuṭiṃ vaktre krodhasya vaśam āgataḥ
6.027.002c amarṣāt parivṛttākṣo mālyavantam athābravīt
6.027.003a hitabuddhyā yad ahitaṃ vacaḥ paruṣam ucyate
6.027.003c parapakṣaṃ praviśyaiva naitac chrotragataṃ mama
6.027.004a mānuṣaṃ kṛpaṇaṃ rāmam ekaṃ śākhāmṛgāśrayam
6.027.004c samarthaṃ manyase kena tyaktaṃ pitrā vanālayam
6.027.005a rakṣasām īśvaraṃ māṃ ca devatānāṃ bhayaṃkaram
6.027.005c hīnaṃ māṃ manyase kena ahīnaṃ sarvavikramaiḥ
6.027.006a vīradveṣeṇa vā śaṅke pakṣapātena vā ripoḥ
6.027.006c tvayāhaṃ paruṣāṇy uktaḥ paraprotsāhanena vā
6.027.007a prabhavantaṃ padasthaṃ hi paruṣaṃ ko 'hbidhāsyati
6.027.007c paṇḍitaḥ śāstratattvajño vinā protsāhanād ripoḥ
6.027.008a ānīya ca vanāt sītāṃ padmahīnām iva śriyam
6.027.008c kimarthaṃ pratidāsyāmi rāghavasya bhayād aham
6.027.009a vṛtaṃ vānarakoṭībhiḥ sasugrīvaṃ salakṣmaṇam
6.027.009c paśya kaiś cid ahobhis tvaṃ rāghavaṃ nihataṃ mayā
6.027.010a dvandve yasya na tiṣṭhanti daivatāny api saṃyuge
6.027.010c sa kasmād rāvaṇo yuddhe bhayam āhārayiṣyati
6.027.011a dvidhā bhajyeyam apy evaṃ na nameyaṃ tu kasya cit
6.027.011c eṣa me sahajo doṣaḥ svabhāvo duratikramaḥ
6.027.012a yadi tāvat samudre tu setur baddho yadṛcchayā
6.027.012c rāmeṇa vismayaḥ ko 'tra yena te bhayam āgatam
6.027.013a sa tu tīrtvārṇavaṃ rāmaḥ saha vānarasenayā
6.027.013c pratijānāmi te satyaṃ na jīvan pratiyāsyati
6.027.014a evaṃ bruvāṇaṃ saṃrabdhaṃ ruṣṭaṃ vijñāya rāvaṇam
6.027.014c vrīḍito mālyavān vākyaṃ nottaraṃ pratyapadyata
6.027.015a jayāśiṣā ca rājānaṃ vardhayitvā yathocitam
6.027.015c mālyavān abhyanujñāto jagāma svaṃ niveśanam
6.027.016a rāvaṇas tu sahāmātyo mantrayitvā vimṛśya ca
6.027.016c laṅkāyām atulāṃ guptiṃ kārayām āsa rākṣasaḥ
6.027.017a vyādideśa ca pūrvasyāṃ prahastaṃ dvāri rākṣasaṃ
6.027.017c dakṣiṇasyāṃ mahāvīryau mahāpārśva mahodarau
6.027.018a paścimāyām atho dvāri putram indrajitaṃ tathā
6.027.018c vyādideśa mahāmāyaṃ rākṣasair bahubhir vṛtam
6.027.019a uttarasyāṃ puradvāri vyādiśya śukasāraṇau
6.027.019c svayaṃ cātra bhaviṣyāmi mantriṇas tān uvāca ha
6.027.020a rākṣasaṃ tu virūpākṣaṃ mahāvīryaparākramam
6.027.020c madhyame 'sthāpayad gulme bahubhiḥ saha rākṣasaiḥ
6.027.021a evaṃvidhānaṃ laṅkāyāṃ kṛtvā rākṣasapuṃgavaḥ
6.027.021c mene kṛtārtham ātmānaṃ kṛtāntavaśam āgataḥ
6.027.022a visarjayām āsa tataḥ sa mantriṇo; vidhānam ājñāpya purasya puṣkalam
6.027.022c jayāśiṣā mantragaṇena pūjito; viveśa so 'ntaḥpuram ṛddhiman mahat
6.028.001a naravānararājau tau sa ca vāyusutaḥ kapiḥ
6.028.001c jāmbavān ṛkṣarājaś ca rākṣasaś ca vibhīṣaṇaḥ
6.028.002a aṅgado vāliputraś ca saumitriḥ śarabhaḥ kapiḥ
6.028.002c suṣeṇaḥ sahadāyādo maindo dvivida eva ca
6.028.003a gajo gavākṣo kumudo nalo 'tha panasas tathā
6.028.003c amitraviṣayaṃ prāptāḥ samavetāḥ samarthayan
6.028.004a iyaṃ sā lakṣyate laṅkā purī rāvaṇapālitā
6.028.004c sāsuroragagandharvair amarair api durjayā
6.028.005a kāryasiddhiṃ puraskṛtya mantrayadhvaṃ vinirṇaye
6.028.005c nityaṃ saṃnihito hy atra rāvaṇo rākṣasādhipaḥ
6.028.006a tathā teṣu bruvāṇeṣu rāvaṇāvarajo 'bravīt
6.028.006c vākyam agrāmyapadavat puṣkalārthaṃ vibhīṣaṇaḥ
6.028.007a analaḥ śarabhaś caiva saṃpātiḥ praghasas tathā
6.028.007c gatvā laṅkāṃ mamāmātyāḥ purīṃ punar ihāgatāḥ
6.028.008a bhūtvā śakunayaḥ sarve praviṣṭāś ca ripor balam
6.028.008c vidhānaṃ vihitaṃ yac ca tad dṛṣṭvā samupasthitāḥ
6.028.009a saṃvidhānaṃ yathāhus te rāvaṇasya durātmanaḥ
6.028.009c rāma tad bruvataḥ sarvaṃ yathātathyena me śṛṇu
6.028.010a pūrvaṃ prahastaḥ sabalo dvāram āsādya tiṣṭhati
6.028.010c dakṣiṇaṃ ca mahāvīryau mahāpārśvamahodarau
6.028.011a indrajit paścimadvāraṃ rākṣasair bahubhir vṛtaḥ
6.028.011c paṭṭasāsidhanuṣmadbhiḥ śūlamudgarapāṇibhiḥ
6.028.012a nānāpraharaṇaiḥ śūrair āvṛto rāvaṇātmajaḥ
6.028.012c rākṣasānāṃ sahasrais tu bahubhiḥ śastrapāṇibhiḥ
6.028.013a yuktaḥ paramasaṃvigno rākṣasair bahubhir vṛtaḥ
6.028.013c uttaraṃ nagaradvāraṃ rāvaṇaḥ svayam āsthitaḥ
6.028.014a virūpākṣas tu mahatā śūlakhaḍgadhanuṣmatā
6.028.014c balena rākṣasaiḥ sārdhaṃ madhyamaṃ gulmam āsthitaḥ
6.028.015a etān evaṃvidhān gulmāṃl laṅkāyāṃ samudīkṣya te
6.028.015c māmakāḥ sacivāḥ sarve śīghraṃ punar ihāgatāḥ
6.028.016a gajānāṃ ca sahasraṃ ca rathānām ayutaṃ pure
6.028.016c hayānām ayute dve ca sāgrakoṭī ca rakṣasām
6.028.017a vikrāntā balavantaś ca saṃyugeṣv ātatāyinaḥ
6.028.017c iṣṭā rākṣasarājasya nityam ete niśācarāḥ
6.028.018a ekaikasyātra yuddhārthe rākṣasasya viśāṃ pate
6.028.018c parivāraḥ sahasrāṇāṃ sahasram upatiṣṭhate
6.028.019a etāṃ pravṛttiṃ laṅkāyāṃ mantriproktaṃ vibhīṣaṇaḥ
6.028.019c rāmaṃ kamalapatrākṣam idam uttaram abravīt
6.028.020a kuberaṃ tu yadā rāma rāvaṇaḥ pratyayudhyata
6.028.020c ṣaṣṭiḥ śatasahasrāṇi tadā niryānti rākṣasāḥ
6.028.021a parākrameṇa vīryeṇa tejasā sattvagauravāt
6.028.021c sadṛśā yo 'tra darpeṇa rāvaṇasya durātmanaḥ
6.028.022a atra manyur na kartavyo roṣaye tvāṃ na bhīṣaye
6.028.022c samartho hy asi vīryeṇa surāṇām api nigrahe
6.028.023a tad bhavāṃś caturaṅgeṇa balena mahatā vṛtaḥ
6.028.023c vyūhyedaṃ vānarānīkaṃ nirmathiṣyasi rāvaṇam
6.028.024a rāvaṇāvaraje vākyam evaṃ bruvati rāghavaḥ
6.028.024c śatrūṇāṃ pratighātārtham idaṃ vacanam abravīt
6.028.025a pūrvadvāre tu laṅkāyā nīlo vānarapuṃgavaḥ
6.028.025c prahastaṃ pratiyoddhā syād vānarair bahubhir vṛtaḥ
6.028.026a aṅgado vāliputras tu balena mahatā vṛtaḥ
6.028.026c dakṣiṇe bādhatāṃ dvāre mahāpārśvamahodarau
6.028.027a hanūmān paścimadvāraṃ nipīḍya pavanātmajaḥ
6.028.027c praviśatv aprameyātmā bahubhiḥ kapibhir vṛtaḥ
6.028.028a daityadānavasaṃghānām ṛṣīṇāṃ ca mahātmanām
6.028.028c viprakārapriyaḥ kṣudro varadānabalānvitaḥ
6.028.029a parikrāmati yaḥ sarvāṃl lokān saṃtāpayan prajāḥ
6.028.029c tasyāhaṃ rākṣasendrasya svayam eva vadhe dhṛtaḥ
6.028.030a uttaraṃ nagaradvāram ahaṃ saumitriṇā saha
6.028.030c nipīḍyābhipravekṣyāmi sabalo yatra rāvaṇaḥ
6.028.031a vānarendraś ca balavān ṛkṣarājaś ca jāmbavān
6.028.031c rākṣasendrānujaś caiva gulme bhavatu madhyame
6.028.032a na caiva mānuṣaṃ rūpaṃ kāryaṃ haribhir āhave
6.028.032c eṣā bhavatu naḥ saṃjñā yuddhe 'smin vānare bale
6.028.033a vānarā eva niścihnaṃ svajane 'smin bhaviṣyati
6.028.033c vayaṃ tu mānuṣeṇaiva sapta yotsyāmahe parān
6.028.034a aham eva saha bhrātrā lakṣmaṇena mahaujasā
6.028.034c ātmanā pañcamaś cāyaṃ sakhā mama vibhīṣaṇaḥ
6.028.035a sa rāmaḥ kāryasiddhyartham evam uktvā vibhīṣaṇam
6.028.035c suvelārohaṇe buddhiṃ cakāra matimān matim
6.028.036a tatas tu rāmo mahatā balena; pracchādya sarvāṃ pṛthivīṃ mahātmā
6.028.036c prahṛṣṭarūpo 'bhijagāma laṅkāṃ; kṛtvā matiṃ so 'rivadhe mahātmā
6.029.001a sa tu kṛtvā suvelasya matim ārohaṇaṃ prati
6.029.001c lakṣmaṇānugato rāmaḥ sugrīvam idam abravīt
6.029.002a vibhīṣaṇaṃ ca dharmajñam anuraktaṃ niśācaram
6.029.002c mantrajñaṃ ca vidhijñaṃ ca ślakṣṇayā parayā girā
6.029.003a suvelaṃ sādhu śailendram imaṃ dhātuśataiś citam
6.029.003c adhyārohāmahe sarve vatsyāmo 'tra niśām imām
6.029.004a laṅkāṃ cālokayiṣyāmo nilayaṃ tasya rakṣasaḥ
6.029.004c yena me maraṇāntāya hṛtā bhāryā durātmanā
6.029.005a yena dharmo na vijñāto na vṛttaṃ na kulaṃ tathā
6.029.005c rākṣasyā nīcayā buddhyā yena tad garhitaṃ kṛtam
6.029.006a yasmin me vardhate roṣaḥ kīrtite rākṣasādhame
6.029.006c yasyāparādhān nīcasya vadhaṃ drakṣyāmi rakṣasām
6.029.007a eko hi kurute pāpaṃ kālapāśavaśaṃ gataḥ
6.029.007c nīcenātmāpacāreṇa kulaṃ tena vinaśyati
6.029.008a evaṃ saṃmantrayann eva sakrodho rāvaṇaṃ prati
6.029.008c rāmaḥ suvelaṃ vāsāya citrasānum upāruhat
6.029.009a pṛṣṭhato lakṣmaṇa cainam anvagacchat samāhitaḥ
6.029.009c saśaraṃ cāpam udyamya sumahad vikrame rataḥ
6.029.010a tam anvarohat sugrīvaḥ sāmātyaḥ savibhīṣaṇaḥ
6.029.010c hanūmān aṅgado nīlo maindo dvivida eva ca
6.029.011a gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
6.029.011c panasaḥ kumudaś caiva haro rambhaś ca yūthapaḥ
6.029.012a ete cānye ca bahavo vānarāḥ śīghragāminaḥ
6.029.012c te vāyuvegapravaṇās taṃ giriṃ giricāriṇaḥ
6.029.012e adhyārohanta śataśaḥ suvelaṃ yatra rāghavaḥ
6.029.013a te tv adīrgheṇa kālena girim āruhya sarvataḥ
6.029.013c dadṛśuḥ śikhare tasya viṣaktām iva khe purīm
6.029.014a tāṃ śubhāṃ pravaradvārāṃ prākāravaraśobhitām
6.029.014c laṅkāṃ rākṣasasaṃpūrṇāṃ dadṛśur hariyūthapāḥ
6.029.015a prākāracayasaṃsthaiś ca tathā nīlair niśācaraiḥ
6.029.015c dadṛśus te hariśreṣṭhāḥ prākāram aparaṃ kṛtam
6.029.016a te dṛṣṭvā vānarāḥ sarve rākṣasān yuddhakāṅkṣiṇaḥ
6.029.016c mumucur vipulān nādāṃs tatra rāmasya paśyataḥ
6.029.017a tato 'stam agamat sūryaḥ saṃdhyayā pratirañjitaḥ
6.029.017c pūrṇacandrapradīpā ca kṣapā samabhivartate
6.029.018a tataḥ sa rāmo harivāhinīpatir; vibhīṣaṇena pratinandya satkṛtaḥ
6.029.018c salakṣmaṇo yūthapayūthasaṃvṛtaḥ; suvela pṛṣṭhe nyavasad yathāsukham
6.030.001a tāṃ rātrim uṣitās tatra suvele haripuṃgavāḥ
6.030.001c laṅkāyāṃ dadṛśur vīrā vanāny upavanāni ca
6.030.002a samasaumyāni ramyāṇi viśālāny āyatāni ca
6.030.002c dṛṣṭiramyāṇi te dṛṣṭvā babhūvur jātavismayāḥ
6.030.003a campakāśokapuṃnāgasālatālasamākulā
6.030.003c tamālavanasaṃchannā nāgamālāsamāvṛtā
6.030.004a hintālair arjunair nīpaiḥ saptaparṇaiś ca puṣpitaiḥ
6.030.004c tilakaiḥ karṇikāraiś ca paṭālaiś ca samantataḥ
6.030.005a śuśubhe puṣpitāgraiś ca latāparigatair drumaiḥ
6.030.005c laṅkā bahuvidhair divyair yathendrasyāmarāvatī
6.030.006a vicitrakusumopetai raktakomalapallavaiḥ
6.030.006c śādvalaiś ca tathā nīlaiś citrābhir vanarājibhiḥ
6.030.007a gandhāḍhyāny abhiramyāṇi puṣpāṇi ca phalāni ca
6.030.007c dhārayanty agamās tatra bhūṣaṇānīva mānavāḥ
6.030.008a tac caitrarathasaṃkāśaṃ manojñaṃ nandanopamam
6.030.008c vanaṃ sarvartukaṃ ramyaṃ śuśubhe ṣaṭpadāyutam
6.030.009a natyūhakoyaṣṭibhakair nṛtyamānaiś ca barhibhiḥ
6.030.009c rutaṃ parabhṛtānāṃ ca śuśruve vananirjhare
6.030.010a nityamattavihaṃgāni bhramarācaritāni ca
6.030.010c kokilākulaṣaṇḍāni vihagābhirutāni ca
6.030.011a bhṛṅgarājābhigītāni bhramaraiḥ sevitāni ca
6.030.011c koṇālakavighuṣṭāni sārasābhirutāni ca
6.030.012a viviśus te tatas tāni vanāny upavanāni ca
6.030.012c hṛṣṭāḥ pramuditā vīrā harayaḥ kāmarūpiṇaḥ
6.030.013a teṣāṃ praviśatāṃ tatra vānarāṇāṃ mahaujasām
6.030.013c puṣpasaṃsargasurabhir vavau ghrāṇasukho 'nilaḥ
6.030.014a anye tu harivīrāṇāṃ yūthān niṣkramya yūthapāḥ
6.030.014c sugrīveṇābhyanujñātā laṅkāṃ jagmuḥ patākinīm
6.030.015a vitrāsayanto vihagāṃs trāsayanto mṛgadvipān
6.030.015c kampayantaś ca tāṃ laṅkāṃ nādaiḥ svair nadatāṃ varāḥ
6.030.016a kurvantas te mahāvegā mahīṃ cāraṇapīḍitām
6.030.016c rajaś ca sahasaivordhvaṃ jagāma caraṇoddhatam
6.030.017a ṛkṣāḥ siṃhā varāhāś ca mahiṣā vāraṇā mṛgāḥ
6.030.017c tena śabdena vitrastā jagmur bhītā diśo daśa
6.030.018a śikharaṃ tu trikūṭasya prāṃśu caikaṃ divispṛśam
6.030.018c samantāt puṣpasaṃchannaṃ mahārajatasaṃnibham
6.030.019a śatayojanavistīrṇaṃ vimalaṃ cārudarśanam
6.030.019c ślakṣṇaṃ śrīman mahac caiva duṣprāpaṃ śakunair api
6.030.020a manasāpi durārohaṃ kiṃ punaḥ karmaṇā janaiḥ
6.030.020c niviṣṭā tatra śikhare laṅkā rāvaṇapālitā
6.030.021a sā purī gopurair uccaiḥ pāṇḍurāmbudasaṃnibhaiḥ
6.030.021c kāñcanena ca sālena rājatena ca śobhitā
6.030.022a prāsādaiś ca vimānaiś ca laṅkā paramabhūṣitā
6.030.022c ghanair ivātapāpāye madhyamaṃ vaiṣṇavaṃ padam
6.030.023a yasyāṃ stambhasahasreṇa prāsādaḥ samalaṃkṛtaḥ
6.030.023c kailāsaśikharākāro dṛśyate kham ivollikhan
6.030.024a caityaḥ sa rākṣasendrasya babhūva purabhūṣaṇam
6.030.024c śatena rakṣasāṃ nityaṃ yaḥ samagreṇa rakṣyate
6.030.025a tāṃ samṛddhāṃ samṛddhārtho lakṣmīvāṃl lakṣmaṇāgrajaḥ
6.030.025c rāvaṇasya purīṃ rāmo dadarśa saha vānaraiḥ
6.030.026a tāṃ ratnapūrṇāṃ bahusaṃvidhānāṃ; prāsādamālābhir alaṃkṛtāṃ ca
6.030.026c purīṃ mahāyantrakavāṭamukhyāṃ; dadarśa rāmo mahatā balena
6.031.001a atha tasmin nimittāni dṛṣṭvā lakṣmaṇapūrvajaḥ
6.031.001c lakṣmaṇaṃ lakṣmisaṃpannam idaṃ vacanam abravīt
6.031.002a parigṛhyodakaṃ śītaṃ vanāni phalavanti ca
6.031.002c balaughaṃ saṃvibhajyemaṃ vyūhya tiṣṭhema lakṣmaṇa
6.031.003a lokakṣayakaraṃ bhīmaṃ bhayaṃ paśyāmy upasthitam
6.031.003c nibarhaṇaṃ pravīrāṇām ṛkṣavānararakṣasām
6.031.004a vātāś ca paruṣaṃ vānti kampate ca vasuṃdharā
6.031.004c parvatāgrāṇi vepante patanti dharaṇīdharāḥ
6.031.005a meghāḥ kravyādasaṃkāśāḥ paruṣāḥ paruṣasvanāḥ
6.031.005c krūrāḥ krūraṃ pravarṣanti miśraṃ śoṇitabindubhiḥ
6.031.006a raktacandanasaṃkāśā saṃdhyāparamadāruṇā
6.031.006c jvalac ca nipataty etad ādityād agnimaṇḍalam
6.031.007a ādityam abhivāśyante janayanto mahad bhayam
6.031.007c dīnā dīnasvarā ghorā apraśastā mṛgadvijāḥ
6.031.008a rajanyām aprakāśaś ca saṃtāpayati candramāḥ
6.031.008c kṛṣṇaraktāṃśuparyanto yathā lokasya saṃkṣaye
6.031.009a hrasvo rūkṣo 'praśastaś ca pariveṣaḥ sulohitaḥ
6.031.009c ādityamaṇḍale nīlaṃ lakṣma lakṣmaṇa dṛśyate
6.031.010a dṛśyante na yathāvac ca nakṣatrāṇy abhivartate
6.031.010c yugāntam iva lokasya paśya lakṣmaṇa śaṃsati
6.031.011a kākāḥ śyenās tathā gṛdhrā nīcaiḥ paripatanti ca
6.031.011c śivāś cāpy aśivā vācaḥ pravadanti mahāsvanāḥ
6.031.012a kṣipram adya durādharṣāṃ purīṃ rāvaṇapālitām
6.031.012c abhiyāma javenaiva sarvato haribhir vṛtāḥ
6.031.013a ity evaṃ tu vadan vīro lakṣmaṇaṃ lakṣmaṇāgrajaḥ
6.031.013c tasmād avātarac chīghraṃ parvatāgrān mahābalaḥ
6.031.014a avatīrya tu dharmātmā tasmāc chailāt sa rāghavaḥ
6.031.014c paraiḥ paramadurdharṣaṃ dadarśa balam ātmanaḥ
6.031.015a saṃnahya tu sasugrīvaḥ kapirājabalaṃ mahat
6.031.015c kālajño rāghavaḥ kāle saṃyugāyābhyacodayat
6.031.016a tataḥ kāle mahābāhur balena mahatā vṛtaḥ
6.031.016c prasthitaḥ purato dhanvī laṅkām abhimukhaḥ purīm
6.031.017a taṃ vibhīṣaṇa sugrīvau hanūmāñ jāmbavān nalaḥ
6.031.017c ṛkṣarājas tathā nīlo lakṣmaṇaś cānyayus tadā
6.031.018a tataḥ paścāt sumahatī pṛtanarkṣavanaukasām
6.031.018c pracchādya mahatīṃ bhūmim anuyāti sma rāghavam
6.031.019a śailaśṛṅgāṇi śataśaḥ pravṛddhāṃś ca mahīruhām
6.031.019c jagṛhuḥ kuñjaraprakhyā vānarāḥ paravāraṇāḥ
6.031.020a tau tv adīrgheṇa kālena bhrātarau rāmalakṣmaṇau
6.031.020c rāvaṇasya purīṃ laṅkām āsedatur ariṃdamau
6.031.021a patākāmālinīṃ ramyām udyānavanaśobhitām
6.031.021c citravaprāṃ suduṣprāpām uccaprākāratoraṇām
6.031.022a tāṃ surair api durdharṣāṃ rāmavākyapracoditāḥ
6.031.022c yathānideśaṃ saṃpīḍya nyaviśanta vanaukasaḥ
6.031.023a laṅkāyās tūttaradvāraṃ śailaśṛṅgam ivonnatam
6.031.023c rāmaḥ sahānujo dhanvī jugopa ca rurodha ca
6.031.024a laṅkām upaniviṣṭaś ca rāmo daśarathātmajaḥ
6.031.024c lakṣmaṇānucaro vīraḥ purīṃ rāvaṇapālitām
6.031.025a uttaradvāram āsādya yatra tiṣṭhati rāvaṇaḥ
6.031.025c nānyo rāmād dhi tad dvāraṃ samarthaḥ parirakṣitum
6.031.026a rāvaṇādhiṣṭhitaṃ bhīmaṃ varuṇeneva sāgaram
6.031.026c sāyudhau rākṣasair bhīmair abhiguptaṃ samantataḥ
6.031.026e laghūnāṃ trāsajananaṃ pātālam iva dānavaiḥ
6.031.027a vinyastāni ca yodhānāṃ bahūni vividhāni ca
6.031.027c dadarśāyudhajālāni tathaiva kavacāni ca
6.031.028a pūrvaṃ tu dvāram āsādya nīlo haricamūpatiḥ
6.031.028c atiṣṭhat saha maindena dvividena ca vīryavān
6.031.029a aṅgado dakṣiṇadvāraṃ jagrāha sumahābalaḥ
6.031.029c ṛṣabheṇa gavākṣeṇa gajena gavayena ca
6.031.030a hanūmān paścimadvāraṃ rarakṣa balavān kapiḥ
6.031.030c pramāthi praghasābhyāṃ ca vīrair anyaiś ca saṃgataḥ
6.031.031a madhyame ca svayaṃ gulme sugrīvaḥ samatiṣṭhata
6.031.031c saha sarvair hariśreṣṭhaiḥ suparṇaśvasanopamaiḥ
6.031.032a vānarāṇāṃ tu ṣaṭtriṃśat koṭyaḥ prakhyātayūthapāḥ
6.031.032c nipīḍyopaniviṣṭāś ca sugrīvo yatra vānaraḥ
6.031.033a śāsanena tu rāmasya lakṣmaṇaḥ savibhīṣaṇaḥ
6.031.033c dvāre dvāre harīṇāṃ tu koṭiṃ koṭiṃ nyaveśayat
6.031.034a paścimena tu rāmasya sugrīvaḥ saha jāmbavān
6.031.034c adūrān madhyame gulme tasthau bahubalānugaḥ
6.031.035a te tu vānaraśārdūlāḥ śārdūlā iva daṃṣṭriṇaḥ
6.031.035c gṛhītvā drumaśailāgrān hṛṣṭā yuddhāya tasthire
6.031.036a sarve vikṛtalāṅgūlāḥ sarve daṃṣṭrānakhāyudhāḥ
6.031.036c sarve vikṛtacitrāṅgāḥ sarve ca vikṛtānanāḥ
6.031.037a daśanāgabalāḥ ke cit ke cid daśaguṇottarāḥ
6.031.037c ke cin nāgasahasrasya babhūvus tulyavikramāḥ
6.031.038a santi caughā balāḥ ke cit ke cic chataguṇottarāḥ
6.031.038c aprameyabalāś cānye tatrāsan hariyūthapāḥ
6.031.039a adbhutaś ca vicitraś ca teṣām āsīt samāgamaḥ
6.031.039c tatra vānarasainyānāṃ śalabhānām ivodgamaḥ
6.031.040a paripūrṇam ivākāśaṃ saṃchanneva ca medinī
6.031.040c laṅkām upaniviṣṭaiś ca saṃpatadbhiś ca vānaraiḥ
6.031.041a śataṃ śatasahasrāṇāṃ pṛthag ṛkṣavanaukasām
6.031.041c laṅkā dvārāṇy upājagmur anye yoddhuṃ samantataḥ
6.031.042a āvṛtaḥ sa giriḥ sarvais taiḥ samantāt plavaṃgamaiḥ
6.031.042c ayutānāṃ sahasraṃ ca purīṃ tām abhyavartata
6.031.043a vānarair balavadbhiś ca babhūva drumapāṇibhiḥ
6.031.043c sarvataḥ saṃvṛtā laṅkā duṣpraveśāpi vāyunā
6.031.044a rākṣasā vismayaṃ jagmuḥ sahasābhinipīḍitāḥ
6.031.044c vānarair meghasaṃkāśaiḥ śakratulyaparākramaiḥ
6.031.045a mahāñ śabdo 'bhavat tatra balaughasyābhivartataḥ
6.031.045c sāgarasyeva bhinnasya yathā syāt salilasvanaḥ
6.031.046a tena śabdena mahatā saprākārā satoraṇā
6.031.046c laṅkā pracalitā sarvā saśailavanakānanā
6.031.047a rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī
6.031.047c babhūva durdharṣatarā sarvair api surāsuraiḥ
6.031.048a rāghavaḥ saṃniveśyaivaṃ sainyaṃ svaṃ rakṣasāṃ vadhe
6.031.048c saṃmantrya mantribhiḥ sārdhaṃ niścitya ca punaḥ punaḥ
6.031.049a ānantaryam abhiprepsuḥ kramayogārthatattvavit
6.031.049c vibhīṣaṇasyānumate rājadharmam anusmaran
6.031.049e aṅgadaṃ vālitanayaṃ samāhūyedam abravīt
6.031.050a gatvā saumya daśagrīvaṃ brūhi madvacanāt kape
6.031.050c laṅghayitvā purīṃ laṅkāṃ bhayaṃ tyaktvā gatavyathaḥ
6.031.051a bhraṣṭaśrīkagataiśvaryamumūrṣo naṣṭacetanaḥ
6.031.051c ṛṣīṇāṃ devatānāṃ ca gandharvāpsarasāṃ tathā
6.031.052a nāgānām atha yakṣāṇāṃ rājñāṃ ca rajanīcara
6.031.052c yac ca pāpaṃ kṛtaṃ mohād avaliptena rākṣasa
6.031.053a nūnam adya gato darpaḥ svayambhū varadānajaḥ
6.031.053c yasya daṇḍadharas te 'haṃ dārāharaṇakarśitaḥ
6.031.053e daṇḍaṃ dhārayamāṇas tu laṅkādvare vyavasthitaḥ
6.031.054a padavīṃ devatānāṃ ca maharṣīṇāṃ ca rākṣasa
6.031.054c rājarṣīṇāṃ ca sarveṇāṃ gamiṣyasi mayā hataḥ
6.031.055a balena yena vai sītāṃ māyayā rākṣasādhama
6.031.055c mām atikrāmayitvā tvaṃ hṛtavāṃs tad vidarśaya
6.031.056a arākṣasam imaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ
6.031.056c na cec charaṇam abhyeṣi mām upādāya maithilīm
6.031.057a dharmātmā rakṣasāṃ śreṣṭhaḥ saṃprāpto 'yaṃ vibhīṣaṇaḥ
6.031.057c laṅkaiśvaryaṃ dhruvaṃ śrīmān ayaṃ prāpnoty akaṇṭakam
6.031.058a na hi rājyam adharmeṇa bhoktuṃ kṣaṇam api tvayā
6.031.058c śakyaṃ mūrkhasahāyena pāpenāvijitātmanā
6.031.059a yudhyasva vā dhṛtiṃ kṛtvā śauryam ālambya rākṣasa
6.031.059c maccharais tvaṃ raṇe śāntas tataḥ pūto bhaviṣyasi
6.031.060a yady āviśasi lokāṃs trīn pakṣibhūto manojavaḥ
6.031.060c mama cakṣuṣpathaṃ prāpya na jīvan pratiyāsyasi
6.031.061a bravīmi tvāṃ hitaṃ vākyaṃ kriyatām aurdhvadekikam
6.031.061c sudṛṣṭā kriyatāṃ laṅkā jīvitaṃ te mayi sthitam
6.031.062a ity uktaḥ sa tu tāreyo rāmeṇākliṣṭakarmaṇā
6.031.062c jagāmākāśam āviśya mūrtimān iva havyavāṭ
6.031.063a so 'tipatya muhūrtena śrīmān rāvaṇamandiram
6.031.063c dadarśāsīnam avyagraṃ rāvaṇaṃ sacivaiḥ saha
6.031.064a tatas tasyāvidūreṇa nipatya haripuṃgavaḥ
6.031.064c dīptāgnisadṛśas tasthāv aṅgadaḥ kanakāṅgadaḥ
6.031.065a tad rāmavacanaṃ sarvam anyūnādhikam uttamam
6.031.065c sāmātyaṃ śrāvayām āsa nivedyātmānam ātmanā
6.031.066a dūto 'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ
6.031.066c vāliputro 'ṅgado nāma yadi te śrotram āgataḥ
6.031.067a āha tvāṃ rāghavo rāmaḥ kausalyānandavardhanaḥ
6.031.067c niṣpatya pratiyudhyasva nṛśaṃsaṃ puruṣādhama
6.031.068a hantāsmi tvāṃ sahāmātyaṃ saputrajñātibāndhavam
6.031.068c nirudvignās trayo lokā bhaviṣyanti hate tvayi
6.031.069a devadānavayakṣāṇāṃ gandharvoragarakṣasām
6.031.069c śatrum adyoddhariṣyāmi tvām ṛṣīṇāṃ ca kaṇṭakam
6.031.070a vibhīṣaṇasya caiśvaryaṃ bhaviṣyati hate tvayi
6.031.070c na cet satkṛtya vaidehīṃ praṇipatya pradāsyasi
6.031.071a ity evaṃ paruṣaṃ vākyaṃ bruvāṇe haripuṃgave
6.031.071c amarṣavaśam āpanno niśācaragaṇeśvaraḥ
6.031.072a tataḥ sa roṣatāmrākṣaḥ śaśāsa sacivāṃs tadā
6.031.072c gṛhyatām eṣa durmedhā vadhyatām iti cāsakṛt
6.031.073a rāvaṇasya vacaḥ śrutvā dīptāgnisamatejasaḥ
6.031.073c jagṛhus taṃ tato ghorāś catvāro rajanīcarāḥ
6.031.074a grāhayām āsa tāreyaḥ svayam ātmānam ātmanā
6.031.074c balaṃ darśayituṃ vīro yātudhānagaṇe tadā
6.031.075a sa tān bāhudvaye saktān ādāya patagān iva
6.031.075c prāsādaṃ śailasaṃkāśam utpāpātāṅgadas tadā
6.031.076a te 'ntarikṣād vinirdhūtās tasya vegena rākṣasāḥ
6.031.076c bhumau nipatitāḥ sarve rākṣasendrasya paśyataḥ
6.031.077a tataḥ prāsādaśikharaṃ śailaśṛṅgam ivonnatam
6.031.077c tat paphāla tadākrāntaṃ daśagrīvasya paśyataḥ
6.031.078a bhaṅktvā prāsādaśikharaṃ nāma viśrāvya cātmanaḥ
6.031.078c vinadya sumahānādam utpapāta vihāyasā
6.031.079a rāvaṇas tu paraṃ cakre krodhaṃ prāsādadharṣaṇāt
6.031.079c vināśaṃ cātmanaḥ paśyan niḥśvāsaparamo 'bhavat
6.031.080a rāmas tu bahubhir hṛṣṭair ninadadbhiḥ plavaṃgamaiḥ
6.031.080c vṛto ripuvadhākāṅkṣī yuddhāyaivābhyavartata
6.031.081a suṣeṇas tu mahāvīryo girikūṭopamo hariḥ
6.031.081c bahubhiḥ saṃvṛtas tatra vānaraiḥ kāmarūpibhiḥ
6.031.082a caturdvārāṇi sarvāṇi sugrīvavacanāt kapiḥ
6.031.082c paryākramata durdharṣo nakṣatrāṇīva candramāḥ
6.031.083a teṣām akṣauhiṇiśataṃ samavekṣya vanaukasām
6.031.083c laṅkām upaniviṣṭānāṃ sāgaraṃ cātivartatām
6.031.084a rākṣasā vismayaṃ jagmus trāsaṃ jagmus tathāpare
6.031.084c apare samaroddharṣād dharṣam evopapedire
6.031.085a kṛtsnaṃ hi kapibhir vyāptaṃ prākāraparikhāntaram
6.031.085c dadṛśū rākṣasā dīnāḥ prākāraṃ vānarīkṛtam
6.031.086a tasmin mahābhīṣaṇake pravṛtte; kolāhale rākṣasarājadhānyām
6.031.086c pragṛhya rakṣāṃsi mahāyudhāni; yugāntavātā iva saṃviceruḥ
6.032.001a tatas te rākṣasās tatra gatvā rāvaṇamandiram
6.032.001c nyavedayan purīṃ ruddhāṃ rāmeṇa saha vānaraiḥ
6.032.002a ruddhāṃ tu nagarīṃ śrutvā jātakrodho niśācaraḥ
6.032.002c vidhānaṃ dviguṇaṃ śrutvā prāsādaṃ so 'dhyarohata
6.032.003a sa dadarśāvṛtāṃ laṅkāṃ saśailavanakānanām
6.032.003c asaṃkhyeyair harigaṇaiḥ sarvato yuddhakāṅkṣibhiḥ
6.032.004a sa dṛṣṭvā vānaraiḥ sarvāṃ vasudhāṃ kavalīkṛtām
6.032.004c kathaṃ kṣapayitavyāḥ syur iti cintāparo 'bhavat
6.032.005a sa cintayitvā suciraṃ dhairyam ālambya rāvaṇaḥ
6.032.005c rāghavaṃ hariyūthāṃś ca dadarśāyatalocanaḥ
6.032.006a prekṣato rākṣasendrasya tāny anīkāni bhāgaśaḥ
6.032.006c rāghavapriyakāmārthaṃ laṅkām āruruhus tadā
6.032.007a te tāmravaktrā hemābhā rāmārthe tyaktajīvitāḥ
6.032.007c laṅkām evāhyavartanta sālatālaśilāyudhāḥ
6.032.008a te drumaiḥ parvatāgraiś ca muṣṭibhiś ca plavaṃgamāḥ
6.032.008c prāsādāgrāṇi coccāni mamantus toraṇāni ca
6.032.009a pārikhāḥ pūrayanti sma prasannasalilāyutāḥ
6.032.009c pāṃsubhiḥ parvatāgraiś ca tṛṇaiḥ kāṣṭhaiś ca vānarāḥ
6.032.010a tataḥ sahasrayūthāś ca koṭiyūthāś ca yūthapāḥ
6.032.010c koṭīśatayutāś cānye laṅkām āruruhus tadā
6.032.011a kāñcanāni pramṛdnantas toraṇāni plavaṃgamāḥ
6.032.011c kailāsaśikharābhāni gopurāṇi pramathya ca
6.032.012a āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ
6.032.012c laṅkāṃ tām abhyavartanta mahāvāraṇasaṃnibhāḥ
6.032.013a jayaty atibalo rāmo lakṣmaṇaś ca mahābalaḥ
6.032.013c rājā jayati sugrīvo rāghaveṇābhipālitaḥ
6.032.014a ity evaṃ ghoṣayantaś ca garjantaś ca plavaṃgamāḥ
6.032.014c abhyadhāvanta laṅkāyāḥ prākāraṃ kāmarūpiṇaḥ
6.032.015a vīrabāhuḥ subāhuś ca nalaś ca vanagocaraḥ
6.032.015c nipīḍyopaniviṣṭās te prākāraṃ hariyūthapāḥ
6.032.016a etasminn antare cakruḥ skandhāvāraniveśanam
6.032.017a pūrvadvāraṃ tu kumudaḥ koṭibhir daśabhir vṛtaḥ
6.032.017c āvṛtya balavāṃs tasthau haribhir jitakāśibhiḥ
6.032.018a dakṣiṇadvāram āgamya vīraḥ śatabaliḥ kapiḥ
6.032.018c āvṛtya balavāṃs tasthau viṃśatyā koṭibhir vṛtaḥ
6.032.019a suṣeṇaḥ paścimadvāraṃ gatas tārā pitā hariḥ
6.032.019c āvṛtya balavāṃs tasthau ṣaṣṭi koṭibhir āvṛtaḥ
6.032.020a uttaradvāram āsādya rāmaḥ saumitriṇā saha
6.032.020c āvṛtya balavāṃs tasthau sugrīvaś ca harīśvaraḥ
6.032.021a golāṅgūlo mahākāyo gavākṣo bhīmadarśanaḥ
6.032.021c vṛtaḥ koṭyā mahāvīryas tasthau rāmasya pārvataḥ
6.032.022a ṛṣkāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ
6.032.022c vṛtaḥ koṭyā mahāvīryas tasthau rāmasya pārśvataḥ
6.032.023a saṃnaddhas tu mahāvīryo gadāpāṇir vibhīṣaṇaḥ
6.032.023c vṛto yas tais tu sacivais tasthau tatra mahābalaḥ
6.032.024a gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
6.032.024c samantāt parighāvanto rarakṣur harivāhinīm
6.032.025a tataḥ kopaparītātmā rāvaṇo rākṣaseśvaraḥ
6.032.025c niryāṇaṃ sarvasainyānāṃ drutam ājñāpayat tadā
6.032.026a niṣpatanti tataḥ sainyā hṛṣṭā rāvaṇacoditāḥ
6.032.026c samaye pūryamāṇasya vegā iva mahodadheḥ
6.032.027a etasminn antare ghoraḥ saṃgrāmaḥ samapadyata
6.032.027c rakṣasāṃ vānarāṇāṃ ca yathā devāsure purā
6.032.028a te gadābhiḥ pradīptābhiḥ śaktiśūlaparaśvadhaiḥ
6.032.028c nijaghnur vānarān ghorāḥ kathayantaḥ svavikramān
6.032.029a tathā vṛkṣair mahākāyāḥ parvatāgraiś ca vānarāḥ
6.032.029c rākṣasās tāni rakṣāṃsi nakhair dantaiś ca vegitāḥ
6.032.030a rākṣasās tv apare bhīmāḥ prākārasthā mahīgatān
6.032.030c bhiṇḍipālaiś ca khaḍgaiś ca śūlaiś caiva vyadārayan
6.032.031a vānarāś cāpi saṃkruddhāḥ prākārasthān mahīgatāḥ
6.032.031c rākṣasān pātayām āsuḥ samāplutya plavaṃgamāḥ
6.032.032a sa saṃprahāras tumulo māṃsaśoṇitakardamaḥ
6.032.032c rakṣasāṃ vānarāṇāṃ ca saṃbabhūvādbhutopamāḥ
6.033.001a yudhyatāṃ tu tatas teṣāṃ vānarāṇāṃ mahātmanām
6.033.001c rakṣasāṃ saṃbabhūvātha balakopaḥ sudāruṇaḥ
6.033.002a te hayaiḥ kāñcanāpīḍair dhvajaiś cāgniśikhopamaiḥ
6.033.002c rathaiś cādityasaṃkāśaiḥ kavacaiś ca manoramaiḥ
6.033.003a niryayū rākṣasavyāghrā nādayanto diśo daśa
6.033.003c rākṣasā bhīmakarmāṇo rāvaṇasya jayaiṣiṇaḥ
6.033.004a vānarāṇām api camūr mahatī jayam iccatām
6.033.004c abhyadhāvata tāṃ senāṃ rakṣasāṃ kāmarūpiṇām
6.033.005a etasminn antare teṣām anyonyam abhidhāvatām
6.033.005c rakṣasāṃ vānarāṇāṃ ca dvandvayuddham avartata
6.033.006a aṅgadenendrajit sārdhaṃ vāliputreṇa rākṣasaḥ
6.033.006c ayudhyata mahātejās tryambakeṇa yathāndhakaḥ
6.033.007a prajaṅghena ca saṃpātir nityaṃ durmarṣaṇo raṇe
6.033.007c jambūmālinam ārabdho hanūmān api vānaraḥ
6.033.008a saṃgataḥ sumahākrodho rākṣaso rāvaṇānujaḥ
6.033.008c samare tīkṣṇavegena mitraghnena vibhīṣaṇaḥ
6.033.009a tapanena gajaḥ sārdhaṃ rākṣasena mahābalaḥ
6.033.009c nikumbhena mahātejā nīlo 'pi samayudhyata
6.033.010a vānarendras tu sugrīvaḥ praghasena samāgataḥ
6.033.010c saṃgataḥ samare śrīmān virūpākṣeṇa lakṣmaṇaḥ
6.033.011a agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ
6.033.011c suptaghno yajñakopaś ca rāmeṇa saha saṃgatāḥ
6.033.012a vajramuṣṭis tu maindena dvividenāśaniprabhaḥ
6.033.012c rākṣasābhyāṃ sughorābhyāṃ kapimukhyau samāgatau
6.033.013a vīraḥ pratapano ghoro rākṣaso raṇadurdharaḥ
6.033.013c samare tīkṣṇavegena nalena samayudhyata
6.033.014a dharmasya putro balavān suṣeṇa iti viśrutaḥ
6.033.014c sa vidyunmālinā sārdham ayudhyata mahākapiḥ
6.033.015a vānarāś cāpare bhīmā rākṣasair aparaiḥ saha
6.033.015c dvandvaṃ samīyur bahudhā yuddhāya bahubhiḥ saha
6.033.016a tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam
6.033.016c rakṣasāṃ vānarāṇāṃ ca vīrāṇāṃ jayam icchatām
6.033.017a harirākṣasadehebhyaḥ prasṛtāḥ keśaśāḍvalāḥ
6.033.017c śarīrasaṃghāṭavahāḥ prasusruḥ śoṇitāpagāḥ
6.033.018a ājaghānendrajit kruddho vajreṇeva śatakratuḥ
6.033.018c aṅgadaṃ gadayā vīraṃ śatrusainyavidāraṇam
6.033.019a tasya kāñcanacitrāṅgaṃ rathaṃ sāśvaṃ sasārathim
6.033.019c jaghāna samare śrīmān aṅgado vegavān kapiḥ
6.033.020a saṃpātis tu tribhir bāṇaiḥ prajaṅghena samāhataḥ
6.033.020c nijaghānāśvakarṇena prajaṅghaṃ raṇamūrdhani
6.033.021a jambūmālī rathasthas tu rathaśaktyā mahābalaḥ
6.033.021c bibheda samare kruddho hanūmantaṃ stanāntare
6.033.022a tasya taṃ ratham āsthāya hanūmān mārutātmajaḥ
6.033.022c pramamātha talenāśu saha tenaiva rakṣasā
6.033.023a bhinnagātraḥ śarais tīkṣṇaiḥ kṣiprahastena rakṣasā
6.033.023c prajaghānādriśṛṅgeṇa tapanaṃ muṣṭinā gajaḥ
6.033.024a grasantam iva sainyāni praghasaṃ vānarādhipaḥ
6.033.024c sugrīvaḥ saptaparṇena nirbibheda jaghāna ca
6.033.025a prapīḍya śaravarṣeṇa rākṣasaṃ bhīmadarśanam
6.033.025c nijaghāna virūpākṣaṃ śareṇaikena lakṣmaṇaḥ
6.033.026a agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ
6.033.026c suptighno yajñakopaś ca rāmaṃ nirbibhiduḥ śaraiḥ
6.033.027a teṣāṃ caturṇāṃ rāmas tu śirāṃsi samare śaraiḥ
6.033.027c kruddhaś caturbhiś ciccheda ghorair agniśikhopamaiḥ
6.033.028a vajramuṣṭis tu maindena muṣṭinā nihato raṇe
6.033.028c papāta sarathaḥ sāśvaḥ purāṭṭa iva bhūtale
6.033.029a vajrāśanisamasparśo dvivido 'py aśaniprabham
6.033.029c jaghāna giriśṛṅgeṇa miṣatāṃ sarvarakṣasām
6.033.030a dvividaṃ vānarendraṃ tu drumayodhinam āhave
6.033.030c śarair aśanisaṃkāśaiḥ sa vivyādhāśaniprabhaḥ
6.033.031a sa śarair atividdhāṅgo dvividaḥ krodhamūrchitaḥ
6.033.031c sālena sarathaṃ sāśvaṃ nijaghānāśaniprabham
6.033.032a nikumbhas tu raṇe nīlaṃ nīlāñjanacayaprabham
6.033.032c nirbibheda śarais tīkṣṇaiḥ karair megham ivāṃśumān
6.033.033a punaḥ śaraśatenātha kṣiprahasto niśācaraḥ
6.033.033c bibheda samare nīlaṃ nikumbhaḥ prajahāsa ca
6.033.034a tasyaiva rathacakreṇa nīlo viṣṇur ivāhave
6.033.034c śiraś ciccheda samare nikumbhasya ca sāratheḥ
6.033.035a vidyunmālī rathasthas tu śaraiḥ kāñcanabhūṣaṇaiḥ
6.033.035c suṣeṇaṃ tāḍayām āsa nanāda ca muhur muhuḥ
6.033.036a taṃ rathastham atho dṛṣṭvā suṣeṇo vānarottamaḥ
6.033.036c giriśṛṅgeṇa mahatā ratham āśu nyapātayat
6.033.037a lāghavena tu saṃyukto vidyunmālī niśācaraḥ
6.033.037c apakramya rathāt tūrṇaṃ gadāpāṇiḥ kṣitau sthitaḥ
6.033.038a tataḥ krodhasamāviṣṭaḥ suṣeṇo haripuṃgavaḥ
6.033.038c śilāṃ sumahatīṃ gṛhya niśācaram abhidravat
6.033.039a tam āpatantaṃ gadayā vidyunmālī niśācaraḥ
6.033.039c vakṣasy abhijagnānāśu suṣeṇaṃ harisattamam
6.033.040a gadāprahāraṃ taṃ ghoram acintyaplavagottamaḥ
6.033.040c tāṃ śilāṃ pātayām āsa tasyorasi mahāmṛdhe
6.033.041a śilāprahārābhihato vidyunmālī niśācaraḥ
6.033.041c niṣpiṣṭahṛdayo bhūmau gatāsur nipapāta ha
6.033.042a evaṃ tair vānaraiḥ śūraiḥ śūrās te rajanīcarāḥ
6.033.042c dvandve vimṛditās tatra daityā iva divaukasaiḥ
6.033.043a bhallaiḥ khaḍgair gadābhiś ca śaktitomara paṭṭasaiḥ
6.033.043c apaviddhaś ca bhinnaś ca rathaiḥ sāṃgrāmikair hayaiḥ
6.033.044a nihataiḥ kuñjarair mattais tathā vānararākṣasaiḥ
6.033.044c cakrākṣayugadaṇḍaiś ca bhagnair dharaṇisaṃśritaiḥ
6.033.044e babhūvāyodhanaṃ ghoraṃ gomāyugaṇasevitam
6.033.045a kabandhāni samutpetur dikṣu vānararakṣasām
6.033.045c vimarde tumule tasmin devāsuraraṇopame
6.033.046a vidāryamāṇā haripuṃgavais tadā; niśācarāḥ śoṇitadigdhagātrāḥ
6.033.046c punaḥ suyuddhaṃ tarasā samāśritā; divākarasyāstamayābhikāṅkṣiṇaḥ
6.034.001a yudhyatām eva teṣāṃ tu tadā vānararakṣasām
6.034.001c ravir astaṃ gato rātriḥ pravṛttā prāṇahāriṇī
6.034.002a anyonyaṃ baddhavairāṇāṃ ghorāṇāṃ jayam icchatām
6.034.002c saṃpravṛttaṃ niśāyuddhaṃ tadā vāraṇarakṣasām
6.034.003a rākṣaso 'sīti harayo hariś cāsīti rākṣasāḥ
6.034.003c anyonyaṃ samare jaghnus tasmiṃs tamasi dāruṇe
6.034.004a jahi dāraya caitīti kathaṃ vidravasīti ca
6.034.004c evaṃ sutumulaḥ śabdas tasmiṃs tamasi śuśruve
6.034.005a kālāḥ kāñcanasaṃnāhās tasmiṃs tamasi rākṣasāḥ
6.034.005c saṃprādṛśyanta śailendrā dīptauṣadhivanā iva
6.034.006a tasmiṃs tamasi duṣpāre rākṣasāḥ krodhamūrchitāḥ
6.034.006c paripetur mahāvegā bhakṣayantaḥ plavaṃgamān
6.034.007a te hayān kāñcanāpīḍan dhvajāṃś cāgniśikhopamān
6.034.007c āplutya daśanais tīkṣṇair bhīmakopā vyadārayan
6.034.008a kuñjarān kuñjarārohān patākādhvajino rathān
6.034.008c cakarṣuś ca dadaṃśuś ca daśanaiḥ krodhamūrchitāḥ
6.034.009a lakṣmaṇaś cāpi rāmaś ca śarair āśīviṣomapaiḥ
6.034.009c dṛśyādṛśyāni rakṣāṃsi pravarāṇi nijaghnatuḥ
6.034.010a turaṃgakhuravidhvastaṃ rathanemisamuddhatam
6.034.010c rurodha karṇanetrāṇiṇyudhyatāṃ dharaṇīrajaḥ
6.034.011a vartamāne tathā ghore saṃgrāme lomaharṣaṇe
6.034.011c rudhirodā mahāvegā nadyas tatra prasusruvuḥ
6.034.012a tato bherīmṛdaṅgānāṃ paṇavānāṃ ca nisvanaḥ
6.034.012c śaṅkhaveṇusvanonmiśraḥ saṃbabhūvādbhutopamaḥ
6.034.013a hatānāṃ stanamānānāṃ rākṣasānāṃ ca nisvanaḥ
6.034.013c śastrāṇāṃ vānarāṇāṃ ca saṃbabhūvātidāruṇaḥ
6.034.014a śastrapuṣpopahārā ca tatrāsīd yuddhamedinī
6.034.014c durjñeyā durniveśā ca śoṇitāsravakardamā
6.034.015a sā babhūva niśā ghorā harirākṣasahāriṇī
6.034.015c kālarātrīva bhūtānāṃ sarveṣāṃ duratikramā
6.034.016a tatas te rākṣasās tatra tasmiṃs tamasi dāruṇe
6.034.016c rāmam evābhyadhāvanta saṃhṛṣṭā śaravṛṣṭibhiḥ
6.034.017a teṣām āpatatāṃ śabdaḥ kruddhānām abhigarjatām
6.034.017c udvarta iva saptānāṃ samudrāṇām abhūt svanaḥ
6.034.018a teṣāṃ rāmaḥ śaraiḥ ṣaḍbhiḥ ṣaḍ jaghāna niśācarān
6.034.018c nimeṣāntaramātreṇa śitair agniśikhopamaiḥ
6.034.019a yajñaśatruś ca durdharṣo mahāpārśvamahodarau
6.034.019c vajradaṃṣṭro mahākāyas tau cobhau śukasāraṇau
6.034.020a te tu rāmeṇa bāṇaughaḥ sarvamarmasu tāḍitāḥ
6.034.020c yuddhād apasṛtās tatra sāvaśeṣāyuṣo 'bhavan
6.034.021a tataḥ kāñcanacitrāṅgaiḥ śarair agniśikhopamaiḥ
6.034.021c diśaś cakāra vimalāḥ pradiśaś ca mahābalaḥ
6.034.022a ye tv anye rākṣasā vīrā rāmasyābhimukhe sthitāḥ
6.034.022c te 'pi naṣṭāḥ samāsādya pataṃgā iva pāvakam
6.034.023a suvarṇapuṅkhair viśikhaiḥ saṃpatadbhiḥ sahasraśaḥ
6.034.023c babhūva rajanī citrā khadyotair iva śāradī
6.034.024a rākṣasānāṃ ca ninadair harīṇāṃ cāpi garjitaiḥ
6.034.024c sā babhūva niśā ghorā bhūyo ghoratarā tadā
6.034.025a tena śabdena mahatā pravṛddhena samantataḥ
6.034.025c trikūṭaḥ kandarākīrṇaḥ pravyāharad ivācalaḥ
6.034.026a golāṅgūlā mahākāyās tamasā tulyavarcasaḥ
6.034.026c saṃpariṣvajya bāhubhyāṃ bhakṣayan rajanīcarān
6.034.027a aṅgadas tu raṇe śatruṃ nihantuṃ samupasthitaḥ
6.034.027c rāvaṇer nijaghānāśu sārathiṃ ca hayān api
6.034.028a indrajit tu rathaṃ tyaktvā hatāśvo hatasārathiḥ
6.034.028c aṅgadena mahāmāyas tatraivāntaradhīyata
6.034.029a so 'ntardhāna gataḥ pāpo rāvaṇī raṇakarkaśaḥ
6.034.029c brahmadattavaro vīro rāvaṇiḥ krodhamūrchitaḥ
6.034.029e adṛśyo niśitān bāṇān mumocāśanivarcasaḥ
6.034.030a sa rāmaṃ lakṣmaṇaṃ caiva ghorair nāgamayaiḥ śaraiḥ
6.034.030c bibheda samare kruddhaḥ sarvagātreṣu rākṣasaḥ
6.035.001a sa tasya gatim anvicchan rājaputraḥ pratāpavān
6.035.001c dideśātibalo rāmo daśavānarayūthapān
6.035.002a dvau suṣeṇasya dāyādau nīlaṃ ca plavagarṣabham
6.035.002c aṅgadaṃ vāliputraṃ ca śarabhaṃ ca tarasvinam
6.035.003a vinataṃ jāmbavantaṃ ca sānuprasthaṃ mahābalam
6.035.003c ṛṣabhaṃ carṣabhaskandham ādideśa paraṃtapaḥ
6.035.004a te saṃprahṛṣṭā harayo bhīmān udyamya pādapān
6.035.004c ākāśaṃ viviśuḥ sarve mārgāmāṇā diśo daśa
6.035.005a teṣāṃ vegavatāṃ vegam iṣubhir vegavattaraiḥ
6.035.005c astravit paramāstreṇa vārayām āsa rāvaṇiḥ
6.035.006a taṃ bhīmavegā harayo nārācaiḥ kṣatavikṣatāḥ
6.035.006c andhakāre na dadṛśur meghaiḥ sūryam ivāvṛtam
6.035.007a rāmalakṣmaṇayor eva sarvamarmabhidaḥ śarān
6.035.007c bhṛśam āveśayām āsa rāvaṇiḥ samitiṃjayaḥ
6.035.008a nirantaraśarīrau tu bhrātarau rāmalakṣmaṇau
6.035.008c kruddhenendrajotā vīrau pannagaiḥ śaratāṃ gataiḥ
6.035.009a tayoḥ kṣatajamārgeṇa susrāva rudhiraṃ bahu
6.035.009c tāv ubhau ca prakāśete puṣpitāv iva kiṃśukau
6.035.010a tataḥ paryantaraktākṣo bhinnāñjanacayopamaḥ
6.035.010c rāvaṇir bhrātarau vākyam antardhānagato 'bravīt
6.035.011a yudhyamānam anālakṣyaṃ śakro 'pi tridaśeśvaraḥ
6.035.011c draṣṭum āsādituṃ vāpi na śaktaḥ kiṃ punar yuvām
6.035.012a prāvṛtāv iṣujālena rāghavau kaṅkapatriṇā
6.035.012c eṣa roṣaparītātmā nayāmi yamasādanam
6.035.013a evam uktvā tu dharmajñau bhrātarau rāmalakṣmaṇau
6.035.013c nirbibheda śitair bāṇaiḥ prajaharṣa nanāda ca
6.035.014a bhinnāñjanacayaśyāmo visphārya vipulaṃ dhanuḥ
6.035.014c bhūyo bhūyaḥ śarān ghorān visasarja mahāmṛdhe
6.035.015a tato marmasu marmajño majjayan niśitāñ śarān
6.035.015c rāmalakṣmaṇayor vīro nanāda ca muhur muhuḥ
6.035.016a baddhau tu śarabandhena tāv ubhau raṇamūrdhani
6.035.016c nimeṣāntaramātreṇa na śekatur udīkṣitum
6.035.017a tato vibhinnasarvāṅgau śaraśalyācitāv ubhau
6.035.017c dhvajāv iva mahendrasya rajjumuktau prakampitau
6.035.018a tau saṃpracalitau vīrau marmabhedena karśitau
6.035.018c nipetatur maheṣvāsau jagatyāṃ jagatīpatī
6.035.019a tau vīraśayane vīrau śayānau rudhirokṣitau
6.035.019c śaraveṣṭitasarvāṅgāv ārtau paramapīḍitau
6.035.020a na hy aviddhaṃ tayor gātraṃ babhūvāṅgulam antaram
6.035.020c nānirbhinnaṃ na cāstabdham ā karāgrād ajihmagaiḥ
6.035.021a tau tu krūreṇa nihatau rakṣasā kāmarūpiṇā
6.035.021c asṛksusruvatus tīvraṃ jalaṃ prasravaṇāv iva
6.035.022a papāta prathamaṃ rāmo viddho marmasu mārgaṇaiḥ
6.035.022c krodhād indrajitā yena purā śakro vinirjitaḥ
6.035.023a nāracair ardhanārācair bhallair añjalikair api
6.035.023c vivyādha vatsadantaiś ca siṃhadaṃṣṭraiḥ kṣurais tathā
6.035.024a sa vīraśayane śiśye vijyam ādāya kārmukam
6.035.024c bhinnamuṣṭiparīṇāhaṃ triṇataṃ rukmabhūṣitam
6.035.025a bāṇapātāntare rāmaṃ patitaṃ puruṣarṣabham
6.035.025c sa tatra lakṣmaṇo dṛṣṭvā nirāśo jīvite 'bhavat
6.035.026a baddhau tu vīrau patitau śayānau; tau vānarāḥ saṃparivārya tasthuḥ
6.035.026c samāgatā vāyusutapramukhyā; viṣadam ārtāḥ paramaṃ ca jagmuḥ
6.036.001a tato dyāṃ pṛthivīṃ caiva vīkṣamāṇā vanaukasaḥ
6.036.001c dadṛśuḥ saṃtatau bāṇair bhrātarau rāmalakṣmaṇau
6.036.002a vṛṣṭvevoparate deve kṛtakarmaṇi rākṣase
6.036.002c ājagāmātha taṃ deśaṃ sasugrīvo vibhīṣaṇaḥ
6.036.003a nīladvividamaindāś ca suṣeṇasumukhāṅgadāḥ
6.036.003c tūrṇaṃ hanumatā sārdham anvaśocanta rāghavau
6.036.004a niśceṣṭau mandaniḥśvāsau śoṇitaughapariplutau
6.036.004c śarajālācitau stabdhau śayānau śaratalpayoḥ
6.036.005a niḥśvasantau yathā sarpau niśceṣṭau mandavikramau
6.036.005c rudhirasrāvadigdhāṅgau tāpanīyāv iva dhvajau
6.036.006a tau vīraśayane vīrau śayānau mandaceṣṭitau
6.036.006c yūthapais taiḥ parivṛtau bāṣpavyākulalocanaiḥ
6.036.007a rāghavau patitau dṛṣṭvā śarajālasamāvṛtau
6.036.007c babhūvur vyathitāḥ sarve vānarāḥ savibhīṣaṇāḥ
6.036.008a antarikṣaṃ nirīkṣanto diśaḥ sarvāś ca vānarāḥ
6.036.008c na cainaṃ māyayā channaṃ dadṛśū rāvaṇiṃ raṇe
6.036.009a taṃ tu māyāpraticchinnaṃ māyayaiva vibhīṣaṇaḥ
6.036.009c vīkṣamāṇo dadarśātha bhrātuḥ putram avasthitam
6.036.010a tam apratima karmāṇam apratidvandvam āhave
6.036.010c dadarśāntarhitaṃ vīraṃ varadānād vibhīṣaṇaḥ
6.036.011a indrajit tv ātmanaḥ karma tau śayānau samīkṣya ca
6.036.011c uvāca paramaprīto harṣayan sarvanairṛtān
6.036.012a dūṣaṇasya ca hantārau kharasya ca mahābalau
6.036.012c sāditau māmakair bāṇair bhrātarau rāmalakṣmaṇau
6.036.013a nemau mokṣayituṃ śakyāv etasmād iṣubandhanāt
6.036.013c sarvair api samāgamya sarṣisaṅghaiḥ surāsuraiḥ
6.036.014a yatkṛte cintayānasya śokārtasya pitur mama
6.036.014c aspṛṣṭvā śayanaṃ gātrais triyāmā yāti śarvatī
6.036.015a kṛtsneyaṃ yatkṛte laṅkā nadī varṣāsv ivākulā
6.036.015c so 'yaṃ mūlaharo 'narthaḥ sarveṣāṃ nihato mayā
6.036.016a rāmasya lakṣmaṇasyaiva sarveṣāṃ ca vanaukasām
6.036.016c vikramā niṣphalāḥ sarve yathā śaradi toyadāḥ
6.036.017a evam uktvā tu tān sarvān rākṣasān paripārśvagān
6.036.017c yūthapān api tān sarvāṃs tāḍayām āsa rāvaṇiḥ
6.036.018a tān ardayitvā bāṇaughais trāsayitvā ca vānarān
6.036.018c prajahāsa mahābāhur vacanaṃ cedam abravīt
6.036.019a śarabandhena ghoreṇa mayā baddhau camūmukhe
6.036.019c sahitau bhrātarāv etau niśāmayata rākṣasāḥ
6.036.020a evam uktās tu te sarve rākṣasāḥ kūṭayodhinaḥ
6.036.020c paraṃ vismayam ājagmuḥ karmaṇā tena toṣitāḥ
6.036.021a vineduś ca mahānādān sarve te jaladopamāḥ
6.036.021c hato rāma iti jñātvā rāvaṇiṃ samapūjayan
6.036.022a niṣpandau tu tadā dṛṣṭvā tāv ubhau rāmalakṣmaṇau
6.036.022c vasudhāyāṃ nirucchvāsau hatāv ity anvamanyata
6.036.023a harṣeṇa tu samāviṣṭa indrajit samitiṃjayaḥ
6.036.023c praviveśa purīṃ laṅkāṃ harṣayan sarvanairṛtān
6.036.024a rāmalakṣmaṇayor dṛṣṭvā śarīre sāyakaiś cite
6.036.024c sarvāṇi cāṅgopāṅgāni sugrīvaṃ bhayam āviśat
6.036.025a tam uvāca paritrastaṃ vānarendraṃ vibhīṣaṇaḥ
6.036.025c sabāṣpavadanaṃ dīnaṃ śokavyākulalocanam
6.036.026a alaṃ trāsena sugrīva bāṣpavego nigṛhyatām
6.036.026c evaṃ prāyāṇi yuddhāni vijayo nāsti naiṣṭhikaḥ
6.036.027a saśeṣabhāgyatāsmākaṃ yadi vīra bhaviṣyati
6.036.027c moham etau prahāsyete bhrātarau rāmalakṣmaṇau
6.036.028a paryavasthāpayātmānam anāthaṃ māṃ ca vānara
6.036.028c satyadharmānuraktānāṃ nāsti mṛtyukṛtaṃ bhayam
6.036.029a evam uktvā tatas tasya jalaklinnena pāṇinā
6.036.029c sugrīvasya śubhe netre pramamārja vibhīṣaṇaḥ
6.036.030a pramṛjya vadanaṃ tasya kapirājasya dhīmataḥ
6.036.030c abravīt kālasaṃprātam asaṃbhrāntam idaṃ vacaḥ
6.036.031a na kālaḥ kapirājendra vaiklavyam anuvartitum
6.036.031c atisneho 'py akāle 'smin maraṇāyopapadyate
6.036.032a tasmād utsṛjya vaiklavyaṃ sarvakāryavināśanam
6.036.032c hitaṃ rāmapurogāṇāṃ sainyānām anucintyatām
6.036.033a atha vā rakṣyatāṃ rāmo yāvat saṃjñā viparyayaḥ
6.036.033c labdhasaṃjñau tu kākutsthau bhayaṃ no vyapaneṣyataḥ
6.036.034a naitat kiṃ cana rāmasya na ca rāmo mumūrṣati
6.036.034c na hy enaṃ hāsyate lakṣmīr durlabhā yā gatāyuṣām
6.036.035a tasmād āśvāsayātmānaṃ balaṃ cāśvāsaya svakam
6.036.035c yāvat sarvāṇi sainyāni punaḥ saṃsthāpayāmy aham
6.036.036a ete hy utphullanayanās trāsād āgatasādhvasāḥ
6.036.036c karṇe karṇe prakathitā harayo haripuṃgava
6.036.037a māṃ tu dṛṣṭvā pradhāvantam anīkaṃ saṃpraharṣitum
6.036.037c tyajantu harayas trāsaṃ bhuktapūrvām iva srajam
6.036.038a samāśvāsya tu sugrīvaṃ rākṣasendro vibhīṣaṇaḥ
6.036.038c vidrutaṃ vānarānīkaṃ tat samāśvāsayat punaḥ
6.036.039a indrajit tu mahāmāyaḥ sarvasainyasamāvṛtaḥ
6.036.039c viveśa nagarīṃ laṅkāṃ pitaraṃ cābhyupāgamat
6.036.040a tatra rāvaṇam āsīnam abhivādya kṛtāñjaliḥ
6.036.040c ācacakṣe priyaṃ pitre nihatau rāmalakṣmaṇau
6.036.041a utpapāta tato hṛṣṭaḥ putraṃ ca pariṣasvaje
6.036.041c rāvaṇo rakṣasāṃ madhye śrutvā śatrū nipātitau
6.036.042a upāghrāya sa mūrdhny enaṃ papraccha prītamānasaḥ
6.036.042c pṛcchate ca yathāvṛttaṃ pitre sarvaṃ nyavedayat
6.036.043a sa harṣavegānugatāntarātmā; śrutvā vacas tasya mahārathasya
6.036.043c jahau jvaraṃ dāśaratheḥ samutthitaṃ; prahṛṣya vācābhinananda putram
6.037.001a pratipraviṣṭe laṅkāṃ tu kṛtārthe rāvaṇātmaje
6.037.001c rāghavaṃ parivāryārtā rarakṣur vānararṣabhāḥ
6.037.002a hanūmān aṅgado nīlaḥ suṣeṇaḥ kumudo nalaḥ
6.037.002c gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
6.037.003a jāmbavān ṛṣabhaḥ sundo rambhaḥ śatabaliḥ pṛthuḥ
6.037.003c vyūḍhānīkāś ca yattāś ca drumān ādāya sarvataḥ
6.037.004a vīkṣamāṇā diśaḥ sarvās tiryag ūrdhvaṃ ca vānarāḥ
6.037.004c tṛṇeṣv api ca ceṣṭatsu rākṣasā iti menire
6.037.005a rāvaṇaś cāpi saṃhṛṣṭo visṛjyendrajitaṃ sutam
6.037.005c ājuhāva tataḥ sītā rakṣaṇī rākṣasīs tadā
6.037.006a rākṣasyas trijaṭā cāpi śāsanāt tam upasthitāḥ
6.037.006c tā uvāca tato hṛṣṭo rākṣasī rākṣaseśvaraḥ
6.037.007a hatāv indrajitākhyāta vaidehyā rāmalakṣmaṇau
6.037.007c puṣpakaṃ ca samāropya darśayadhvaṃ hatau raṇe
6.037.008a yad āśrayād avaṣṭabdho neyaṃ mām upatiṣṭhati
6.037.008c so 'syā bhartā saha bhrātrā nirasto raṇamūrdhani
6.037.009a nirviśaṅkā nirudvignā nirapekṣā ca maithilī
6.037.009c mām upasthāsyate sītā sarvābharaṇabhūṣitā
6.037.010a adya kālavaśaṃ prāptaṃ raṇe rāmaṃ salakṣmaṇam
6.037.010c avekṣya vinivṛttāśā nānyāṃ gatim apaśyatī
6.037.011a tasya tadvacanaṃ śrutvā rāvaṇasya durātmanaḥ
6.037.011c rākṣasyas tās tathety uktvā prajagmur yatra puṣpakam
6.037.012a tataḥ puṣpakam ādaya rākṣasyo rāvaṇājñayā
6.037.012c aśokavanikāsthāṃ tāṃ maithilīṃ samupānayan
6.037.013a tām ādāya tu rākṣasyo bhartṛśokaparāyaṇām
6.037.013c sītām āropayām āsur vimānaṃ puṣpakaṃ tadā
6.037.014a tataḥ puṣpakam āropya sītāṃ trijaṭayā saha
6.037.014c rāvaṇo 'kārayal laṅkāṃ patākādhvajamālinīm
6.037.015a prāghoṣayata hṛṣṭaś ca laṅkāyāṃ rākṣaseśvaraḥ
6.037.015c rāghavo lakṣmaṇaś caiva hatāv indrajitā raṇe
6.037.016a vimānenāpi sītā tu gatvā trijaṭayā saha
6.037.016c dadarśa vānarāṇāṃ tu sarvaṃ sinyaṃ nipātitam
6.037.017a prahṛṣṭamanasaś cāpi dadarśa piśitāśanān
6.037.017c vānarāṃś cāpi duḥkhārtān rāmalakṣmaṇapārśvataḥ
6.037.018a tataḥ sītā dadarśobhau śayānau śatatalpayoḥ
6.037.018c lakṣmaṇaṃ caiva rāmaṃ ca visaṃjñau śarapīḍitau
6.037.019a vidhvastakavacau vīrau vipraviddhaśarāsanau
6.037.019c sāyakaiś chinnasarvāṅgau śarastambhamayau kṣitau
6.037.020a tau dṛṣṭvā bhrātarau tatra vīrau sā puruṣarṣabhau
6.037.020c duḥkhārtā subhṛśaṃ sītā karuṇaṃ vilalāpa ha
6.037.021a sā bāṣpaśokābhihatā samīkṣya; tau bhrātarau devasamaprabhāvau
6.037.021c vitarkayantī nidhanaṃ tayoḥ sā; duḥkhānvitā vākyam idaṃ jagāda
6.038.001a bhartāraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam
6.038.001c vilalāpa bhṛśaṃ sītā karuṇaṃ śokakarśitā
6.038.002a ūcur lakṣaṇikā ye māṃ putriṇy avidhaveti ca
6.038.002c te 'sya sarve hate rāme 'jñānino 'nṛtavādinaḥ
6.038.003a yajvano mahiṣīṃ ye mām ūcuḥ patnīṃ ca satriṇaḥ
6.038.003c te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ
6.038.004a vīrapārthivapatnī tvaṃ ye dhanyeti ca māṃ viduḥ
6.038.004c te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ
6.038.005a ūcuḥ saṃśravaṇe ye māṃ dvijāḥ kārtāntikāḥ śubhām
6.038.005c te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ
6.038.006a imāni khalu padmāni pādayor yaiḥ kila striyaḥ
6.038.006c adhirājye 'bhiṣicyante narendraiḥ patibhiḥ saha
6.038.007a vaidhavyaṃ yānti yair nāryo 'lakṣaṇair bhāgyadurlabhāḥ
6.038.007c nātmanas tāni paśyāmi paśyantī hatalakṣaṇā
6.038.008a satyānīmāni padmāni strīṇām uktvāni lakṣaṇe
6.038.008c tāny adya nihate rāme vitathāni bhavanti me
6.038.009a keśāḥ sūkṣmāḥ samā nīlā bhruvau cāsaṃgate mama
6.038.009c vṛtte cālomaśe jaṅghe dantāś cāviralā mama
6.038.010a śaṅkhe netre karau pādau gulphāv ūrū ca me citau
6.038.010c anuvṛttā nakhāḥ snigdhāḥ samāś cāṅgulayo mama
6.038.011a stanau cāviralau pīnau mamemau magnacūcukau
6.038.011c magnā cotsaṅginī nābhiḥ pārśvoraskaṃ ca me citam
6.038.012a mama varṇo maṇinibho mṛdūny aṅgaruhāṇi ca
6.038.012c pratiṣṭhitāṃ dvadaśabhir mām ūcuḥ śubhalakṣaṇām
6.038.013a samagrayavam acchidraṃ pāṇipādaṃ ca varṇavat
6.038.013c mandasmitety eva ca māṃ kanyālakṣaṇikā viduḥ
6.038.014a adhirājye 'bhiṣeko me brāhmaṇaiḥ patinā saha
6.038.014c kṛtāntakuśalair uktaṃ tat sarvaṃ vitathīkṛtam
6.038.015a śodhayitvā janasthānaṃ pravṛttim upalabhya ca
6.038.015c tīrtvā sāgaram akṣobhyaṃ bhrātarau goṣpade hatau
6.038.016a nanu vāruṇam āgneyam aindraṃ vāyavyam eva ca
6.038.016c astraṃ brahmaśiraś caiva rāghavau pratyapadyatām
6.038.017a adṛśyamānena raṇe māyayā vāsavopamau
6.038.017c mama nāthāv anāthāyā nihatau rāmalakṣmaṇau
6.038.018a na hi dṛṣṭipathaṃ prāpya rāghavasya raṇe ripuḥ
6.038.018c jīvan pratinivarteta yady api syān manojavaḥ
6.038.019a na kālasyātibhāro 'sti kṛtāntaś ca sudurjayaḥ
6.038.019c yatra rāmaḥ saha bhrātrā śete yudhi nipāthitaḥ
6.038.020a nāhaṃ śocāmi bhartāraṃ nihataṃ na ca lakṣmaṇam
6.038.020c nātmānaṃ jananī cāpi yathā śvaśrūṃ tapasvinīm
6.038.021a sā hi cintayate nityaṃ samāptavratam āgatam
6.038.021c kadā drakṣyāmi sītāṃ ca rāmaṃ ca sahalakṣmaṇam
6.038.022a paridevayamānāṃ tāṃ rākṣasī trijaṭābravīt
6.038.022c mā viṣādaṃ kṛthā devi bhartāyaṃ tava jīvati
6.038.023a kāraṇāni ca vakṣyāmi mahānti sadṛśāni ca
6.038.023c yathemau jīvato devi bhrātarau rāmalakṣmaṇau
6.038.024a na hi kopaparītāni harṣaparyutsukāni ca
6.038.024c bhavanti yudhi yodhānāṃ mukhāni nihate patau
6.038.025a idaṃ vimānaṃ vaidehi puṣpakaṃ nāma nāmataḥ
6.038.025c divyaṃ tvāṃ dhārayen nedaṃ yady etau gajajīvitau
6.038.026a hatavīrapradhānā hi hatotsāhā nirudyamā
6.038.026c senā bhramati saṃkhyeṣu hatakarṇeva naur jale
6.038.027a iyaṃ punar asaṃbhrāntā nirudvignā tarasvinī
6.038.027c senā rakṣati kākutsthau māyayā nirjitau raṇe
6.038.028a sā tvaṃ bhava suvisrabdhā anumānaiḥ sukhodayaiḥ
6.038.028c ahatau paśya kākutsthau snehād etad bravīmi te
6.038.029a anṛtaṃ noktapūrvaṃ me na ca vakṣye kadā cana
6.038.029c cāritrasukhaśīlatvāt praviṣṭāsi mano mama
6.038.030a nemau śakyau raṇe jetuṃ sendrair api surāsuraiḥ
6.038.030c etayor ānanaṃ dṛṣṭvā mayā cāveditaṃ tava
6.038.031a idaṃ ca sumahac cihnaṃ śanaiḥ paśyasva maithili
6.038.031c niḥsaṃjñāv apy ubhāv etau naiva lakṣmīr viyujyate
6.038.032a prāyeṇa gatasattvānāṃ puruṣāṇāṃ gatāyuṣām
6.038.032c dṛśyamāneṣu vaktreṣu paraṃ bhavati vaikṛtam
6.038.033a tyaja śokaṃ ca duḥkhaṃ ca mohaṃ ca janakātmaje
6.038.033c rāmalakṣmaṇayor arthe nādya śakyam ajīvitum
6.038.034a śrutvā tu vacanaṃ tasyāḥ sītā surasutopamā
6.038.034c kṛtāñjalir uvācedam evam astv iti maithilī
6.038.035a vimānaṃ puṣpakaṃ tat tu samivartya manojavam
6.038.035c dīnā trijaṭayā sītā laṅkām eva praveśitā
6.038.036a tatas trijaṭayā sārdhaṃ puṣpakād avaruhya sā
6.038.036c aśokavanikām eva rakṣasībhiḥ praveśitā
6.038.037a praviśya sītā bahuvṛkṣaṣaṇḍāṃ; tāṃ rākṣasendrasya vihārabhūmim
6.038.037c saṃprekṣya saṃcintya ca rājaputrau; paraṃ viṣādaṃ samupājagāma
6.039.001a ghoreṇa śarabandhena baddhau daśarathātmajau
6.039.001c niśvasantau yathā nāgau śayānau rudhirokṣitau
6.039.002a sarve te vānaraśreṣṭhāḥ sasugrīvā mahābalāḥ
6.039.002c parivārya mahātmānau tasthuḥ śokapariplutāḥ
6.039.003a etasminn antere rāmaḥ pratyabudhyata vīryavān
6.039.003c sthiratvāt sattvayogāc ca śaraiḥ saṃdānito 'pi san
6.039.004a tato dṛṣṭvā sarudhiraṃ viṣaṇṇaṃ gāḍham arpitam
6.039.004c bhrātaraṃ dīnavadanaṃ paryadevayad āturaḥ
6.039.005a kiṃ nu me sītayā kāryaṃ kiṃ kāryaṃ jīvitena vā
6.039.005c śayānaṃ yo 'dya paśyāmi bhrātaraṃ yudhi nirjitam
6.039.006a śakyā sītā samā nārī prāptuṃ loke vicinvatā
6.039.006c na lakṣmaṇasamo bhrātā sacivaḥ sāmparāyikaḥ
6.039.007a parityakṣyāmy ahaṃ prāṇān vānarāṇāṃ tu paśyatām
6.039.007c yadi pañcatvam āpannaḥ sumitrānandavardhanaḥ
6.039.008a kiṃ nu vakṣyāmi kausalyāṃ mātaraṃ kiṃ nu kaikayīm
6.039.008c katham ambāṃ sumitrāṃca putradarśanalālasām
6.039.009a vivatsāṃ vepamānāṃ ca krośantīṃ kurarīm iva
6.039.009c katham āśvāsayiṣyāmi yadi yāsyāmi taṃ vinā
6.039.010a kathaṃ vakṣyāmi śatrughnaṃ bharataṃ ca yaśasvinam
6.039.010c mayā saha vanaṃ yāto vinā tenāgataḥ punaḥ
6.039.011a upālambhaṃ na śakṣyāmi soḍhuṃ bata sumitrayā
6.039.011c ihaiva dehaṃ tyakṣyāmi na hi jīvitum utsahe
6.039.012a dhiṅ māṃ duṣkṛtakarmāṇam anāryaṃ yatkṛte hy asau
6.039.012c lakṣmaṇaḥ patitaḥ śete śaratalpe gatāsuvat
6.039.013a tvaṃ nityaṃ suviṣaṇṇaṃ mām āśvāsayasi lakṣmaṇa
6.039.013c gatāsur nādya śaknoṣi mām ārtam abhibhāṣitum
6.039.014a yenādya bahavo yuddhe rākṣasā nihatāḥ kṣitau
6.039.014c tasyām eva kṣitau vīraḥ sa śete nihataḥ paraiḥ
6.039.015a śayānaḥ śaratalpe 'smin svaśoṇitapariplutaḥ
6.039.015c śarajālaiś cito bhāti bhāskaro 'stam iva vrajan
6.039.016a bāṇābhihatamarmatvān na śaknoty abhivīkṣitum
6.039.016c rujā cābruvato hy asya dṛṣṭirāgeṇa sūcyate
6.039.017a yathaiva māṃ vanaṃ yāntam anuyāto mahādyutiḥ
6.039.017c aham apy anuyāsyāmi tathaivainaṃ yamakṣayam
6.039.018a iṣṭabandhujano nityaṃ māṃ ca nityam anuvrataḥ
6.039.018c imām adya gato 'vasthāṃ mamānāryasya durnayaiḥ
6.039.019a suruṣṭenāpi vīreṇa lakṣmaṇenā na saṃsmare
6.039.019c paruṣaṃ vipriyaṃ vāpi śrāvitaṃ na kadā cana
6.039.020a visasarjaikavegena pañcabāṇaśatāni yaḥ
6.039.020c iṣvastreṣv adhikas tasmāt kārtavīryāc ca lakṣmaṇaḥ
6.039.021a astrair astrāṇi yo hanyāc chakrasyāpi mahātmanaḥ
6.039.021c so 'yam urvyāṃhataḥ śete mahārhaśayanocitaḥ
6.039.022a tac ca mithyā pralaptaṃ māṃ pradhakṣyati na saṃśayaḥ
6.039.022c yan mayā na kṛto rājā rākṣasānāṃ vibhīṣaṇaḥ
6.039.023a asmin muhūrte sugrīva pratiyātum ito 'rhasi
6.039.023c matvā hīnaṃ mayā rājan rāvaṇo 'bhidraved balī
6.039.024a aṅgadaṃ tu puraskṛtya sasainyaḥ sasuhṛjjanaḥ
6.039.024c sāgaraṃ tara sugrīva punas tenaiva setunā
6.039.025a kṛtaṃ hanumatā kāryaṃ yad anyair duṣkaraṃ raṇe
6.039.025c ṛkṣarājena tuṣyāmi golāṅgūlādhipena ca
6.039.026a aṅgadena kṛtaṃ karma maindena dvividena ca
6.039.026c yuddhaṃ kesariṇā saṃkhye ghoraṃ saṃpātinā kṛtam
6.039.027a gavayena gavākṣeṇa śarabheṇa gajena ca
6.039.027c anyaiś ca haribhir yuddhaṃ madārthe tyaktajīvitaiḥ
6.039.028a na cātikramituṃ śakyaṃ daivaṃ sugrīva mānuṣaiḥ
6.039.028c yat tu śakyaṃ vayasyena suhṛdā vā paraṃtapa
6.039.028e kṛtaṃ sugrīva tat sarvaṃ bhavatādharmabhīruṇā
6.039.029a mitrakāryaṃ kṛtam idaṃ bhavadbhir vānararṣabhāḥ
6.039.029c anujñātā mayā sarve yatheṣṭaṃ gantum arhatha
6.039.030a śuśruvus tasya te sarve vānarāḥ paridevitam
6.039.030c vartayāṃ cakrur aśrūṇi netraiḥ kṛṣṇetarekṣaṇāḥ
6.039.031a tataḥ sarvāṇy anīkāni sthāpayitvā vibhīṣaṇaḥ
6.039.031c ājagāma gadāpāṇis tvarito yatra rāghavaḥ
6.039.032a taṃ dṛṣṭvā tvaritaṃ yāntaṃ nīlāñjanacayopamam
6.039.032c vānarā dudruvuḥ sarve manyamānās tu rāvaṇim
6.040.001a athovāca mahātejā harirājo mahābalaḥ
6.040.001c kim iyaṃ vyathitā senā mūḍhavāteva naur jale
6.040.002a sugrīvasya vacaḥ śrutvā vāliputro 'ṅgado 'bravīt
6.040.002c na tvaṃ paśyasi rāmaṃ ca lakṣmaṇaṃ ca mahābalam
6.040.003a śarajālācitau vīrāv ubhau daśarathātmajau
6.040.003c śaratalpe mahātmānau śayānāu rudhirokṣitau
6.040.004a athābravīd vānarendraḥ sugrīvaḥ putram aṅgadam
6.040.004c nānimittam idaṃ manye bhavitavyaṃ bhayena tu
6.040.005a viṣaṇṇavadanā hy ete tyaktapraharaṇā diśaḥ
6.040.005c prapalāyanti harayas trāsād utphullalocanāḥ
6.040.006a anyonyasya na lajjante na nirīkṣanti pṛṣṭhataḥ
6.040.006c viprakarṣanti cānyonyaṃ patitaṃ laṅghayanti ca
6.040.007a etasminn antare vīro gadāpāṇir vibhīṣaṇaḥ
6.040.007c sugrīvaṃ vardhayām āsa rāghavaṃ ca niraikṣata
6.040.008a vibhīṣaṇaṃ taṃ sugrīvo dṛṣṭvā vānarabhīṣaṇam
6.040.008c ṛkṣarājaṃ samīpasthaṃ jāmbavantam uvāca ha
6.040.009a vibhīṣaṇo 'yaṃ saṃprāpto yaṃ dṛṣṭvā vānararṣabhāḥ
6.040.009c vidravanti paritrastā rāvaṇātmajaśaṅkayā
6.040.010a śīghram etān suvitrastān bahudhā vipradhāvitān
6.040.010c paryavasthāpayākhyāhi vibhīṣaṇam upasthitam
6.040.011a sugrīveṇaivam uktas tu jāmbavān ṛkṣapārthivaḥ
6.040.011c vānarān sāntvayām āsa saṃnivartya prahāvataḥ
6.040.012a te nivṛttāḥ punaḥ sarve vānarās tyaktasaṃbhramāḥ
6.040.012c ṛkṣarājavacaḥ śrutvā taṃ ca dṛṣṭvā vibhīṣaṇam
6.040.013a vibhīṣaṇas tu rāmasya dṛṣṭvā gātraṃ śaraiś citam
6.040.013c lakṣmaṇasya ca dharmātmā babhūva vyathitendriyaḥ
6.040.014a jalaklinnena hastena tayor netre pramṛjya ca
6.040.014c śokasaṃpīḍitamanā ruroda vilalāpa ca
6.040.015a imau tau sattvasaṃpannau vikrāntau priyasaṃyugau
6.040.015c imām avasthāṃ gamitau rākasaiḥ kūṭayodhibhiḥ
6.040.016a bhrātuḥ putreṇa me tena duṣputreṇa durātmanā
6.040.016c rākṣasyā jihmayā buddhyā chalitāv ṛjuvikramau
6.040.017a śarair imāv alaṃ viddhau rudhireṇa samukṣitau
6.040.017c vasudhāyām ima suptau dṛśyete śalyakāv iva
6.040.018a yayor vīryam upāśritya pratiṣṭhā kāṅkṣitā mayā
6.040.018c tāv ubhau dehanāśāya prasuptau puruṣarṣabhau
6.040.019a jīvann adya vipanno 'smi naṣṭarājyamanorathaḥ
6.040.019c prāptapratijñaś ca ripuḥ sakāmo rāvaṇaḥ kṛtaḥ
6.040.020a evaṃ vilapamānaṃ taṃ pariṣvajya vibhīṣaṇam
6.040.020c sugrīvaḥ sattvasaṃpanno harirājo 'bravīd idam
6.040.021a rājyaṃ prāpsyasi dharmajña laṅkāyāṃ nātra saṃśayaḥ
6.040.021c rāvaṇaḥ saha putreṇa sa rājyaṃ neha lapsyate
6.040.022a śarasaṃpīḍitāv etāv ubhau rāghavalakṣmaṇau
6.040.022c tyaktvā mohaṃ vadhiṣyete sagaṇaṃ rāvaṇaṃ raṇe
6.040.023a tam evaṃ sāntvayitvā tu samāśvāsya ca rākṣasaṃ
6.040.023c suṣeṇaṃ śvaśuraṃ pārśve sugrīvas tam uvāca ha
6.040.024a saha śūrair harigaṇair labdhasaṃjñāv ariṃdamau
6.040.024c gaccha tvaṃ bhrātarau gṛhya kiṣkindhāṃ rāmalakṣmaṇau
6.040.025a ahaṃ tu rāvaṇaṃ hatvā saputraṃ sahabāndhavam
6.040.025c maithilīm ānayiṣyāmi śakro naṣṭām iva śriyam
6.040.026a śrutvaitad vānarendrasya suṣeṇo vākyam abravīt
6.040.026c devāsuraṃ mahāyuddham anubhūtaṃ sudāruṇam
6.040.027a tadā sma dānavā devāñ śarasaṃsparśakovidāḥ
6.040.027c nijaghnuḥ śastraviduṣaś chādayanto muhur muhuḥ
6.040.028a tān ārtān naṣṭasaṃjñāṃś ca parāsūṃś ca bṛhaspatiḥ
6.040.028c vidhyābhir mantrayuktābhir oṣadhībhiś cikitsati
6.040.029a tāny auṣadhāny ānayituṃ kṣīrodaṃ yāntu sāgaram
6.040.029c javena vānarāḥ śīghraṃ saṃpāti panasādayaḥ
6.040.030a harayas tu vijānanti pārvatī te mahauṣadhī
6.040.030c saṃjīvakaraṇīṃ divyāṃ viśalyāṃ devanirmitām
6.040.031a candraś ca nāma droṇaś ca parvatau sāgarottame
6.040.031c amṛtaṃ yatra mathitaṃ tatra te paramauṣadhī
6.040.032a te tatra nihite devaiḥ parvate paramauṣadhī
6.040.032c ayaṃ vāyusuto rājan hanūmāṃs tatra gacchatu
6.040.033a etasminn antare vāyur meghāṃś cāpi savidyutaḥ
6.040.033c paryasyan sāgare toyaṃ kampayann iva parvatān
6.040.034a mahatā pakṣavātena sarve dvīpamahādrumāḥ
6.040.034c nipetur bhagnaviṭapāḥ samūlā lavaṇāmbhasi
6.040.035a abhavan pannagās trastā bhoginas tatravāsinaḥ
6.040.035c śīghraṃ sarvāṇi yādāṃsi jagmuś ca lavaṇārṇavam
6.040.036a tato muhūrtad garuḍaṃ vainateyaṃ mahābalam
6.040.036c vānarā dadṛśuḥ sarve jvalantam iva pāvakam
6.040.037a tam āgatam abhiprekṣya nāgās te vipradudruvuḥ
6.040.037c yais tau satpuruṣau baddhau śarabhūtair mahābalau
6.040.038a tataḥ suparṇaḥ kākutsthau dṛṣṭvā pratyabhinandya ca
6.040.038c vimamarśa ca pāṇibhyāṃ mukhe candrasamaprabhe
6.040.039a vainateyena saṃspṛṣṭās tayoḥ saṃruruhur vraṇāḥ
6.040.039c suvarṇe ca tanū snigdhe tayor āśu babhūvatuḥ
6.040.040a tejo vīryaṃ balaṃ cauja utsāhaś ca mahāguṇāḥ
6.040.040c pradarśanaṃ ca buddhiś ca smṛtiś ca dviguṇaṃ tayoḥ
6.040.041a tāv utthāpya mahāvīryau garuḍo vāsavopamau
6.040.041c ubhau tau sasvaje hṛṣṭau rāmaś cainam uvāca ha
6.040.042a bhavatprasādād vyasanaṃ rāvaṇiprabhavaṃ mahat
6.040.042c āvām iha vyatikrāntau śīghraṃ ca balinau kṛtau
6.040.043a yathā tātaṃ daśarathaṃ yathājaṃ ca pitāmaham
6.040.043c tathā bhavantam āsādya hṛṣayaṃ me prasīdati
6.040.044a ko bhavān rūpasaṃpanno divyasraganulepanaḥ
6.040.044c vasāno viraje vastre divyābharaṇabhūṣitaḥ
6.040.045a tam uvāca mahātejā vainateyo mahābalaḥ
6.040.045c patatrirājaḥ prītātmā harṣaparyākulekṣaṇaḥ
6.040.046a ahaṃ sakhā te kākutstha priyaḥ prāṇo bahiścaraḥ
6.040.046c garutmān iha saṃprāpto yuvayoḥ sāhyakāraṇāt
6.040.047a asurā vā mahāvīryā dānavā vā mahābalāḥ
6.040.047c surāś cāpi sagandharvāḥ puraskṛtya śatakratum
6.040.048a nemaṃ mokṣayituṃ śaktāḥ śarabandhaṃ sudāruṇam
6.040.048c māyā balād indrajitā nirmitaṃ krūrakarmaṇā
6.040.049a ete nāgāḥ kādraveyās tīkṣṇadaṃṣṭrāviṣolbaṇāḥ
6.040.049c rakṣomāyā prabhāvena śarā bhūtvā tvadāśritāḥ
6.040.050a sabhāgyaś cāsi dharmajña rāma satyaparākrama
6.040.050c lakṣmaṇena saha bhrātrā samare ripughātinā
6.040.051a imaṃ śrutvā tu vṛttāntaṃ tvaramāṇo 'ham āgataḥ
6.040.051c sahasā yuvayoḥ snehāt sakhitvam anupālayan
6.040.052a mokṣitau ca mahāghorād asmāt sāyakabandhanāt
6.040.052c apramādaś ca kartavyo yuvābhyāṃ nityam eva hi
6.040.053a prakṛtyā rākṣasāḥ sarve saṃgrāme kūṭayodhinaḥ
6.040.053c śūrāṇāṃ śuddhabhāvānāṃ bhavatām ārjavaṃ balam
6.040.054a tan na viśvasitavyaṃ vo rākṣasānāṃ raṇājire
6.040.054c etenaivopamānena nityajihmā hi rākṣasāḥ
6.040.055a evam uktvā tato rāmaṃ suparṇaḥ sumahābalaḥ
6.040.055c pariṣvajya suhṛtsnigdham āpraṣṭum upacakrame
6.040.056a sakhe rāghava dharmajña ripūṇām api vatsala
6.040.056c abhyanujñātum icchāmi gamiṣyāmi yathāgatam
6.040.057a bālavṛddhāvaśeṣāṃ tu laṅkāṃ kṛtvā śarormibhiḥ
6.040.057c rāvaṇaṃ ca ripuṃ hatvā sītāṃ samupalapsyase
6.040.058a ity evam uktvā vacanaṃ suparṇaḥ śīghravikramaḥ
6.040.058c rāmaṃ ca virujaṃ kṛtvā madhye teṣāṃ vanaukasām
6.040.059a pradakṣiṇaṃ tataḥ kṛtvā pariṣvajya ca vīryavān
6.040.059c jagāmākāśam āviśya suparṇaḥ pavano yathā
6.040.060a virujau rāghavau dṛṣṭvā tato vānarayūthapāḥ
6.040.060c siṃhanādāṃs tadā nedur lāṅgūlaṃ dudhuvuś ca te
6.040.061a tato bherīḥ samājaghnur mṛdaṅgāṃś ca vyanādayan
6.040.061c dadhmuḥ śaṅkhān saṃprahṛṣṭāḥ kṣvelanty api yathāpuram
6.040.062a āsphoṭyāsphoṭya vikrāntā vānarā nagayodhinaḥ
6.040.062c drumān utpāṭya vividhāṃs tasthuḥ śatasahasraśaḥ
6.040.063a visṛjanto mahānādāṃs trāsayanto niśācarān
6.040.063c laṅkādvārāṇy upājagmur yoddhukāmāḥ plavaṃgamāḥ
6.040.064a tatas tu bhīmas tumulo ninādo; babhūva śākhāmṛgayūthapānām
6.040.064c kṣaye nidāghasya yathā ghanānāṃ; nādaḥ subhīmo nadatāṃ niśīthe
6.041.001a teṣāṃ sutumulaṃ śabdaṃ vānarāṇāṃ tarasvinām
6.041.001c nardatāṃ rākṣasaiḥ sārdhaṃ tadā śuśrāva rāvaṇaḥ
6.041.002a snigdhagambhīranirghoṣaṃ śrutvā sa ninadaṃ bhṛśam
6.041.002c sacivānāṃ tatas teṣāṃ madhye vacanam abravīt
6.041.003a yathāsau saṃprahṛṣṭānāṃ vānarāṇāṃ samutthitaḥ
6.041.003c bahūnāṃ sumahān nādo meghānām iva garjatām
6.041.004a vyaktaṃ sumahatī prītir eteṣāṃ nātra saṃśayaḥ
6.041.004c tathā hi vipulair nādaiś cukṣubhe varuṇālayaḥ
6.041.005a tau tu baddhau śarais tīṣkṇair bhrātarau rāmalakṣmaṇau
6.041.005c ayaṃ ca sumahān nādaḥ śaṅkāṃ janayatīva me
6.041.006a etat tu vacanaṃ coktvā mantriṇo rākṣaseśvaraḥ
6.041.006c uvāca nairṛtāṃs tatra samīpaparivartinaḥ
6.041.007a jñāyatāṃ tūrṇam etaṣāṃ sarveṣāṃ vanacāriṇām
6.041.007c śokakāle samutpanne harṣakāraṇam utthitam
6.041.008a tathoktās tena saṃbhrāntāḥ prākāram adhiruhya te
6.041.008c dadṛśuḥ pālitāṃ senāṃ sugrīveṇa mahātmanā
6.041.009a tau ca muktau sughoreṇa śarabandhena rāghavau
6.041.009c samutthitau mahābhāgau viṣeduḥ prekṣya rākṣasāḥ
6.041.010a saṃtrastahṛdayā sarve prākārād avaruhya te
6.041.010c viṣaṇṇavadanāḥ sarve rākṣasendram upasthitāḥ
6.041.011a tad apriyaṃ dīnamukhā rāvaṇasya niśācarāḥ
6.041.011c kṛtsnaṃ nivedayām āsur yathāvad vākyakovidāḥ
6.041.012a yau tāv indrajitā yuddhe bhrātarau rāmalakṣmaṇau
6.041.012c nibaddhau śarabandhena niṣprakampabhujau kṛtau
6.041.013a vimuktau śarabandhena tau dṛśyete raṇājire
6.041.013c pāśān iva gajāu chittvā gajendrasamavikramau
6.041.014a tac chrutvā vacanaṃ teṣāṃ rākṣasendro mahābalaḥ
6.041.014c cintāśokasamākrānto viṣaṇṇavadano 'bravīt
6.041.015a ghorair dattavarair baddhau śarair āśīviṣomapaiḥ
6.041.015c amoghaiḥ sūryasaṃkāśaiḥ pramathyendrajitā yudhi
6.041.016a tam astrabandham āsādya yadi muktau ripū mama
6.041.016c saṃśayastham idaṃ sarvam anupaśyāmy ahaṃ balam
6.041.017a niṣphalāḥ khalu saṃvṛttāḥ śarā vāsukitejasaḥ
6.041.017c ādattaṃ yais tu saṃgrāme ripūṇāṃ mama jīvitam
6.041.018a evam uktvā tu saṃkruddho niśvasann urago yathā
6.041.018c abravīd rakṣasāṃ madhye dhūmrākṣaṃ nāma rākasaṃ
6.041.019a balena mahatā yukto rakṣasāṃ bhīmakarmaṇām
6.041.019c tvaṃ vadhāyābhiniryāhi rāmasya saha vānaraiḥ
6.041.020a evam uktas tu dhūmrākṣo rākṣasendreṇa dhīmatā
6.041.020c kṛtvā praṇāmaṃ saṃhṛṣṭo nirjagāma nṛpālayāt
6.041.021a abhiniṣkramya taddvāraṃ balādhyakṣam uvāca ha
6.041.021c tvarayasva balaṃ tūrṇaṃ kiṃ cireṇa yuyutsataḥ
6.041.022a dhūmrākṣasya vacaḥ śrutvā balādhyakṣo balānugaḥ
6.041.022c balam udyojayām āsa rāvaṇasyājñayā drutam
6.041.023a te baddhaghaṇṭā balino ghorarūpā niśācarāḥ
6.041.023c vinardamānāḥ saṃhṛṣṭā dhūmrākṣaṃ paryavārayan
6.041.024a vividhāyudhahastāś ca śūlamudgarapāṇayaḥ
6.041.024c gadābhiḥ paṭṭasair daṇḍair āyasair musalair bhṛśam
6.041.025a parighair bhiṇḍipālaiś ca bhallaiḥ prāsaiḥ paraśvadhaiḥ
6.041.025c niryayū rākṣasā ghorā nardanto jaladā yathā
6.041.026a rathaiḥ kavacinas tv anye dhvajaiś ca samalaṃkṛtaiḥ
6.041.026c suvarṇajālavihitaiḥ kharaiś ca vividhānanaiḥ
6.041.027a hayaiḥ paramaśīghraiś ca gajendraiś ca madotkaṭaiḥ
6.041.027c niryayū rākṣasavyāghrā vyāghrā iva durāsadāḥ
6.041.028a vṛkasiṃhamukhair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ
6.041.028c āruroha rathaṃ divyaṃ dhūmrākṣaḥ kharanisvanaḥ
6.041.029a sa niryāto mahāvīryo dhūmrākṣo rākṣasair vṛtaḥ
6.041.029c prahasan paścimadvāraṃ hanūmān yatra yūthapaḥ
6.041.030a prayāntaṃ tu mahāghoraṃ rākṣasaṃ bhīmadarśanam
6.041.030c antarikṣagatāḥ krūrāḥ śakunāḥ pratyavārayan
6.041.031a rathaśīrṣe mahābhīmo gṛdhraś ca nipapāta ha
6.041.031c dhvajāgre grathitāś caiva nipetuḥ kuṇapāśanāḥ
6.041.032a rudhirārdro mahāñ śvetaḥ kabandhaḥ patito bhuvi
6.041.032c visvaraṃ cotsṛjan nādaṃ dhūmrākṣasya samīpataḥ
6.041.033a vavarṣa rudhiraṃ devaḥ saṃcacāla ca medinī
6.041.033c pratilomaṃ vavau vāyur nirghātasamanisvanaḥ
6.041.033e timiraughāvṛtās tatra diśaś ca na cakāśire
6.041.034a sa tūtpātāṃs tato dṛṣṭvā rākṣasānāṃ bhayāvahān
6.041.034c prādurbhūtān sughorāṃś ca dhūmrākṣo vyathito 'bhavat
6.041.035a tataḥ subhīmo bahubhir niśācarair; vṛto 'bhiniṣkramya raṇotsuko balī
6.041.035c dadarśa tāṃ rāghavabāhupālitāṃ; samudrakalpāṃ bahuvānarīṃ camūm
6.042.001a dhūmrākṣaṃ prekṣya niryāntaṃ rākṣasaṃ bhīmanisvanam
6.042.001c vinedur vānarāḥ sarve prahṛṣṭā yuddhakāṅkṣiṇaḥ
6.042.002a teṣāṃ tu tumulaṃ yuddhaṃ saṃjajñe harirakṣasām
6.042.002c anyonyaṃ pādapair ghorair nighnataṃ śūlamudgaraiḥ
6.042.003a rākṣasair vānarā ghorā vinikṛttāḥ samantataḥ
6.042.003c vānarai rākṣasāś cāpi drumair bhūmau samīkṛtāḥ
6.042.004a rākṣasāś cāpi saṃkruddhā vānarān niśitaiḥ śaraiḥ
6.042.004c vivyadhur ghorasaṃkāśaiḥ kaṅkapatrair ajihmagaiḥ
6.042.005a te gadābhiś ca bhīmābhiḥ paṭṭasaiḥ kūṭamudgaraiḥ
6.042.005c ghoraiś ca parighaiś citrais triśūlaiś cāpi saṃśitaiḥ
6.042.006a vidāryamāṇā rakṣobhir vānarās te mahābalāḥ
6.042.006c amarṣāj janitoddharṣāś cakruḥ karmāṇy abhītavat
6.042.007a śaranirbhinnagātrās te śūlanirbhinnadehinaḥ
6.042.007c jagṛhus te drumāṃs tatra śilāś ca hariyūthapāḥ
6.042.008a te bhīmavegā harayo nardamānās tatas tataḥ
6.042.008c mamanthū rākṣasān bhīmān nāmāni ca babhāṣire
6.042.009a tad babhūvādbhutaṃ ghoraṃ yuddhaṃ vānararakṣasām
6.042.009c śilābhir vividhābhiś ca bahuśākhaiś ca pādapaiḥ
6.042.010a rākṣasā mathitāḥ ke cid vānarair jitakāśibhiḥ
6.042.010c vavarṣū rudhiraṃ ke cin mukhai rudhirabhojanāḥ
6.042.011a pārśveṣu dāritāḥ ke cit ke cid rāśīkṛtā drumaiḥ
6.042.011c śilābhiś cūrṇitāḥ ke cit ke cid dantair vidāritāḥ
6.042.012a dhvajair vimathitair bhagnaiḥ kharaiś ca vinipātitaiḥ
6.042.012c rathair vidhvaṃsitaiś cāpi patitai rajanīcaraiḥ
6.042.013a vānarair bhīmavikrāntair āplutyāplutya vegitaiḥ
6.042.013c rākṣasāḥ karajais tīkṣṇair mukheṣu vinikartitāḥ
6.042.014a vivarṇavadanā bhūyo viprakīrṇaśiroruhāḥ
6.042.014c mūḍhāḥ śoṇitagandhena nipetur dharaṇītale
6.042.015a naye tu paramakruddhā rākṣasā bhīmavikramāḥ
6.042.015c talair evābhidhāvanti vajrasparśasamair harīn
6.042.016a vanarair āpatantas te vegitā vegavattaraiḥ
6.042.016c muṣṭibhiś caraṇair dantaiḥ pādapaiś cāpapothitāḥ
6.042.017a sanyaṃ tu vidrutaṃ dṛṣṭvā dhūmrākṣo rākṣasarṣabhaḥ
6.042.017c krodhena kadanaṃ cakre vānarāṇāṃ yuyutsatām
6.042.018a prāsaiḥ pramathitāḥ ke cid vānarāḥ śoṇitasravāḥ
6.042.018c mudgarair āhatāḥ ke cit patitā dharaṇītale
6.042.019a parighair mathitaḥ ke cid bhiṇḍipālair vidāritāḥ
6.042.019c paṭṭasair āhatāḥ ke cid vihvalanto gatāsavaḥ
6.042.020a ke cid vinihatā bhūmau rudhirārdrā vanaukasaḥ
6.042.020c ke cid vidrāvitā naṣṭāḥ saṃkruddhai rākṣasair yudhi
6.042.021a vibhinnahṛdayāḥ ke cid ekapārśvena śāyitāḥ
6.042.021c vidāritāstraśūlai ca ke cid āntrair vinisrutāḥ
6.042.022a tat subhīmaṃ mahad yuddhaṃ harirākasa saṃkulam
6.042.022c prababhau śastrabahulaṃ śilāpādapasaṃkulam
6.042.023a dhanurjyātantrimadhuraṃ hikkātālasamanvitam
6.042.023c mandrastanitasaṃgītaṃ yuddhagāndharvam ābabhau
6.042.024a dhūmrākṣas tu dhanuṣpāṇir vānarān raṇamūrdhani
6.042.024c hasan vidrāvayām āsa diśas tāñ śaravṛṣṭibhiḥ
6.042.025a dhūmrākṣeṇārditaṃ sainyaṃ vyathitaṃ dṛśya mārutiḥ
6.042.025c abhyavartata saṃkruddhaḥ pragṛhya vipulāṃ śilām
6.042.026a krodhād dviguṇatāmrākṣaḥ pitṛtulyaparākramaḥ
6.042.026c śilāṃ tāṃ pātayām āsa dhūmrākṣasya rathaṃ prati
6.042.027a āpatantīṃ śilāṃ dṛṣṭvā gadām udyamya saṃbhramāt
6.042.027c rathād āplutya vegena vasudhāyāṃ vyatiṣṭhata
6.042.028a sā pramathya rathaṃ tasya nipapāta śilābhuvi
6.042.028c sacakrakūbaraṃ sāśvaṃ sadhvajaṃ saśarāsanam
6.042.029a sa bhaṅktvā tu rathaṃ tasya hanūmān mārutātmajaḥ
6.042.029c rakṣasāṃ kadanaṃ cakre saskandhaviṭapair drumaiḥ
6.042.030a vibhinnaśiraso bhūtvā rākṣasāḥ śoṇitokṣitāḥ
6.042.030c drumaiḥ pramathitāś cānye nipetur dharaṇītale
6.042.031a vidrāvya rākṣasaṃ sainyaṃ hanūmān mārutātmajaḥ
6.042.031c gireḥ śikharam ādāya dhūmrākṣam abhidudruve
6.042.032a tam āpatantaṃ dhūmrākṣo gadām udyamya vīryavān
6.042.032c vinardamānaḥ sahasā hanūmantam abhidravat
6.042.033a tataḥ kruddhas tu vegena gadāṃ tāṃ bahukaṇṭakām
6.042.033c pātayām āsa dhūmrākṣo mastake tu hanūmataḥ
6.042.034a tāḍitaḥ sa tayā tatra gadayā bhīmarūpayā
6.042.034c sa kapir mārutabalas taṃ prahāram acintayan
6.042.034e dhūmrākṣasya śiro madhye giriśṛṅgam apātayat
6.042.035a sa vihvalitasarvāṅgo giriśṛṅgeṇa tāḍitaḥ
6.042.035c papāta sahasā bhūmau vikīrṇa iva parvataḥ
6.042.036a dhūmrākṣaṃ nihataṃ dṛṣṭvā hataśeṣā niśācarāḥ
6.042.036c trastāḥ praviviśur laṅkāṃ vadhyamānāḥ plavaṃgamaiḥ
6.042.037a sa tu pavanasuto nihatya śatruṃ; kṣatajavahāḥ saritaś ca saṃvikīrya
6.042.037c ripuvadhajanitaśramo mahātmā; mudam agamat kapibhiś ca pūjyamānaḥ
6.043.001a dhūmrākṣaṃ nihataṃ śrutvā rāvaṇo rākṣaseśvaraḥ
6.043.001c balādhyakṣam uvācedaṃ kṛtāñjalim upasthitam
6.043.002a śīghraṃ niryāntu durdharṣā rākṣasā bhīmavikramāḥ
6.043.002c akampanaṃ puraskṛtya sarvaśastraprakovidam
6.043.003a tato nānāpraharaṇā bhīmākṣā bhīmadarśanāḥ
6.043.003c niṣpetū rākṣasā mukhyā balādhyakṣapracoditāḥ
6.043.004a ratham āsthāya vipulaṃ taptakāñcanakuṇḍalaḥ
6.043.004c rākasaiḥ saṃvṛto ghorais tadā niryāty akampanaḥ
6.043.005a na hi kampayituṃ śakyaḥ surair api mahāmṛdhe
6.043.005c akampanas tatas teṣām āditya iva tejasā
6.043.006a tasya nidhāvamānasya saṃrabdhasya yuyutsayā
6.043.006c akasmād dainyam āgacchad dhayānāṃ rathavāhinām
6.043.007a vyasphuran nayanaṃ cāsya savyaṃ yuddhābhinandinaḥ
6.043.007c vivarṇo mukhavarṇaś ca gadgadaś cābhavat svaraḥ
6.043.008a abhavat sudine cāpi durdine rūkṣamārutam
6.043.008c ūcuḥ khagā mṛgāḥ sarve vācaḥ krūrā bhayāvahāḥ
6.043.009a sa siṃhopacitaskandhaḥ śārdūlasamavikramaḥ
6.043.009c tān utpātān acintyaiva nirjagāma raṇājiram
6.043.010a tadā nirgacchatas tasya rakṣasaḥ saha rākṣasaiḥ
6.043.010c babhūva sumahān nādaḥ kṣobhayann iva sāgaram
6.043.011a tena śabdena vitrastā vānarāṇāṃ mahācamūḥ
6.043.011c drumaśailapraharaṇā yoddhuṃ samavatiṣṭhata
6.043.012a teṣāṃ yuddhaṃ mahāraudraṃ saṃjajñe kapirakṣasām
6.043.012c rāmarāvaṇayor arthe samabhityaktajīvinām
6.043.013a sarve hy atibalāḥ śūrāḥ sarve parvatasaṃnibhāḥ
6.043.013c harayo rākṣasāś caiva parasparajighaṃsavaḥ
6.043.014a teṣāṃ vinardātāṃ śabdaḥ saṃyuge 'titarasvinām
6.043.014c śuśruve sumahān krodhād anyonyam abhigarjatām
6.043.015a rajaś cāruṇavarṇābhaṃ subhīmam abhavad bhṛśam
6.043.015c uddhūtaṃ harirakṣobhiḥ saṃrurodha diśo daśa
6.043.016a anyonyaṃ rajasā tena kauśeyoddhūtapāṇḍunā
6.043.016c saṃvṛtāni ca bhūtāni dadṛśur na raṇājire
6.043.017a na dhvajo na patākāvā varma vā turago 'pi vā
6.043.017c āyudhaṃ syandanaṃ vāpi dadṛśe tena reṇunā
6.043.018a śabdaś ca sumahāṃs teṣāṃ nardatām abhidhāvatām
6.043.018c śrūyate tumule yuddhe na rūpāṇi cakāśire
6.043.019a harīn eva susaṃkruddhā harayo jaghnur āhave
6.043.019c rākṣasāś cāpi rakṣāṃsi nijaghnus timire tadā
6.043.020a parāṃś caiva vinighnantaḥ svāṃś ca vānararākṣasāḥ
6.043.020c rudhirārdraṃ tadā cakrur mahīṃ paṅkānulepanām
6.043.021a tatas tu rudhiraugheṇa siktaṃ vyapagataṃ rajaḥ
6.043.021c śarīraśavasaṃkīrṇā babhūva ca vasuṃdharā
6.043.022a drumaśaktiśilāprāsair gadāparighatomaraiḥ
6.043.022c harayo rākṣasās tūrṇaṃ jaghnur anyonyam ojasā
6.043.023a bāhubhiḥ parighākārair yudhyantaḥ parvatopamāḥ
6.043.023c harayo bhīmakarmāṇo rākṣasāñ jaghnur āhave
6.043.024a rākṣasāś cāpi saṃkruddhāḥ prāsatomarapāṇayaḥ
6.043.024c kapīn nijaghnire tatra śastraiḥ paramadāruṇaiḥ
6.043.025a harayas tv api rakṣāṃsi mahādrumamahāśmabhiḥ
6.043.025c vidārayanty abhikramya śastrāṇy ācchidya vīryataḥ
6.043.026a etasminn antare vīrā harayaḥ kumudo nalaḥ
6.043.026c maindaś ca paramakruddhaś cakrur vegam anuttamam
6.043.027a te tu vṛkṣair mahāvegā rākṣasānāṃ camūmukhe
6.043.027c kadanaṃ sumaha cakrur līlayā hariyūthapāḥ
6.044.001a tad dṛṣṭvā sumahat karma kṛtaṃ vānarasattamaiḥ
6.044.001c krodham āhārayām āsa yudhi tīvram akampanaḥ
6.044.002a krodhamūrchitarūpas tu dhnuvan paramakārmukam
6.044.002c dṛṣṭvā tu karma śatrūṇāṃ sārathiṃ vākyam abravīt
6.044.003a tatraiva tāvat tvaritaṃ rathaṃ prāpaya sārathe
6.044.003c ete 'tra bahavo ghnanti subahūn rākṣasān raṇe
6.044.004a ete 'tra balavanto hi bhīmakāyāś ca vānarāḥ
6.044.004c drumaśailapraharaṇās tiṣṭhanti pramukhe mama
6.044.005a etān nihantum icchāmi samaraślāghino hy aham
6.044.005c etaiḥ pramathitaṃ sarvaṃ dṛśyate rākṣasaṃ balam
6.044.006a tataḥ prajavitāśvena rathena rathināṃ varaḥ
6.044.006c harīn abhyahanat krodhāc charajālair akampanaḥ
6.044.007a na sthātuṃ vānarāḥ śekuḥ kiṃ punar yoddhum āhave
6.044.007c akampanaśarair bhagnāḥ sarva eva pradudruvuḥ
6.044.008a tān mṛtyuvaśam āpannān akampanavaśaṃ gatān
6.044.008c samīkṣya hanumāñ jñātīn upatasthe mahābalaḥ
6.044.009a taṃ mahāplavagaṃ dṛṣṭvā sarve plavagayūthapāḥ
6.044.009c sametya samare vīrāḥ sahitāḥ paryavārayan
6.044.010a vyavasthitaṃ hanūmantaṃ te dṛṣṭvā hariyūthapāḥ
6.044.010c babhūvur balavanto hi balavantam upāśritāḥ
6.044.011a akampanas tu śailābhaṃ hanūmantam avasthitam
6.044.011c mahendra iva dhārābhiḥ śarair abhivavarṣa ha
6.044.012a acintayitvā bāṇaughāñ śarīre patitāñ śitān
6.044.012c akampanavadhārthāya mano dadhre mahābalaḥ
6.044.013a sa prahasya mahātejā hanūmān mārutātmajaḥ
6.044.013c abhidudrāva tad rakṣaḥ kampayann iva medinīm
6.044.014a tasyābhinardamānasya dīpyamānasya tejasā
6.044.014c babhūva rūpaṃ durdharṣaṃ dīptasyeva vibhāvasoḥ
6.044.015a ātmānaṃ tv apraharaṇaṃ jñātvā krodhasamanvitaḥ
6.044.015c śailam utpāṭayām āsa vegena haripuṃgavaḥ
6.044.016a taṃ gṛhītvā mahāśailaṃ pāṇinaikena mārutiḥ
6.044.016c vinadya sumahānādaṃ bhrāmayām āsa vīryavān
6.044.017a tatas tam abhidudrāva rākṣasendram akampanam
6.044.017c yathā hi namuciṃ saṃkhye vajreṇeva puraṃdaraḥ
6.044.018a akampanas tu tad dṛṣṭvā giriśṛṅgaṃ samudyatam
6.044.018c dūrād eva mahābāṇair ardhacandrair vyadārayat
6.044.019a tat parvatāgram ākāśe rakṣobāṇavidāritam
6.044.019c vikīrṇaṃ patitaṃ dṛṣṭvā hanūmān krodhamūrchitaḥ
6.044.020a so 'śvakarṇaṃ samāsādya roṣadarpānvito hariḥ
6.044.020c tūrṇam utpāṭayām āsa mahāgirim ivocchritam
6.044.021a taṃ gṛhītvā mahāskandhaṃ so 'śvakarṇaṃ mahādyutiḥ
6.044.021c prahasya parayā prītyā bhrāmayām āsa saṃyuge
6.044.022a pradhāvann uruvegena prabhañjaṃs tarasā drumān
6.044.022c hanūmān paramakruddhaś caraṇair dārayat kṣitim
6.044.023a gajāṃś ca sagajārohān sarathān rathinas tathā
6.044.023c jaghāna hanumān dhīmān rākṣasāṃś ca padātikān
6.044.024a tam antakam iva kruddhaṃ samare prāṇahāriṇam
6.044.024c hanūmantam abhiprekṣya rākṣasā vipradudruvuḥ
6.044.025a tam āpatantaṃ saṃkruddhaṃ rākṣasānāṃ bhayāvaham
6.044.025c dadarśākampano vīraś cukrodha ca nanāda ca
6.044.026a sa caturdaśabhir bāṇaiḥ śitair dehavidāraṇaiḥ
6.044.026c nirbibheda hanūmantaṃ mahāvīryam akampanaḥ
6.044.027a sa tathā pratividdhas tu bahvībhiḥ śaravṛṣṭibhiḥ
6.044.027c hanūmān dadṛśe vīraḥ prarūḍha iva sānumān
6.044.028a tato 'nyaṃ vṛkṣam utpāṭya kṛtvā vegam anuttamam
6.044.028c śirasy abhijaghānāśu rākṣasendram akampanam
6.044.029a sa vṛkṣeṇa hatas tena sakrodhena mahātmanā
6.044.029c rākṣaso vānarendreṇa papāta sa mamāra ca
6.044.030a taṃ dṛṣṭvā nihataṃ bhūmau rākṣasendram akampanam
6.044.030c vyathitā rākṣasāḥ sarve kṣitikampa iva drumāḥ
6.044.031a tyaktapraharaṇāḥ sarve rākṣasās te parājitāḥ
6.044.031c laṅkām abhiyayus trastā vānarais tair abhidrutāḥ
6.044.032a te muktakeśāḥ saṃbhrāntā bhagnamānāḥ parājitāḥ
6.044.032c sravacchramajalair aṅgaiḥ śvasanto vipradudruvuḥ
6.044.033a anyonyaṃ pramamantus te viviśur nagaraṃ bhayāt
6.044.033c pṛṣṭhatas te susaṃmūḍhāḥ prekṣamāṇā muhur muhuḥ
6.044.034a teṣu laṅkāṃ praviṣṭeṣu rākṣaseṣu mahābalāḥ
6.044.034c sametya harayaḥ sarve hanūmantam apūjayan
6.044.035a so 'pi prahṛṣṭas tān sarvān harīn saṃpratyapūjayat
6.044.035c hanūmān sattvasaṃpanno yathārham anukūlataḥ
6.044.036a vineduś ca yathā prāṇaṃ harayo jitakāśinaḥ
6.044.036c cakarṣuś ca punas tatra saprāṇān eva rākṣasān
6.044.037a sa vīraśobhām abhajan mahākapiḥ; sametya rakṣāṃsi nihatya mārutiḥ
6.044.037c mahāsuraṃ bhīmam amitranāśanaṃ; yathaiva viṣṇur balinaṃ camūmukhe
6.044.038a apūjayan devagaṇās tadā kapiṃ; svayaṃ ca rāmo 'tibalaś ca lakṣmaṇaḥ
6.044.038c tathaiva sugrīvamukhāḥ plavaṃgamā; vibhīṣaṇaś caiva mahābalas tadā
6.045.001a akampanavadhaṃ śrutvā kruddho vai rākṣaseśvaraḥ
6.045.001c kiṃ cid dīnamukhaś cāpi sacivāṃs tān udaikṣata
6.045.002a sa tu dhyātvā muhūrtaṃ tu mantribhiḥ saṃvicārya ca
6.045.002c purīṃ pariyayau laṅkāṃ sarvān gulmān avekṣitum
6.045.003a tāṃ rākṣasagaṇair guptāṃ gulmair bahubhir āvṛtām
6.045.003c dadarśa nagarīṃ laṅkāṃ patākādhvajamālinīm
6.045.004a ruddhāṃ tu nagarīṃ dṛṣṭvā rāvaṇo rākṣaseśvaraḥ
6.045.004c uvācāmarṣitaḥ kāle prahastaṃ yuddhakovidam
6.045.005a purasyopaniviṣṭasya sahasā pīḍitasya ca
6.045.005c nānyaṃ yuddhāt prapaśyāmi mokṣaṃ yuddhaviśārada
6.045.006a ahaṃ vā kumbhakarṇo vā tvaṃ vā senāpatir mama
6.045.006c indrajid vā nikumbho vā vaheyur bhāram īdṛśam
6.045.007a sa tvaṃ balam itaḥ śīghram ādāya parigṛhya ca
6.045.007c vijayāyābhiniryāhi yatra sarve vanaukasaḥ
6.045.008a niryāṇād eva te nūnaṃ capalā harivāhinī
6.045.008c nardatāṃ rākṣasendrāṇāṃ śrutvā nādaṃ draviṣyati
6.045.009a capalā hy avinītāś ca calacittāś ca vānarāḥ
6.045.009c na sahiṣyanti te nādaṃ siṃhanādam iva dvipāḥ
6.045.010a vidrute ca bale tasmin rāmaḥ saumitriṇā saha
6.045.010c avaśaste nirālambaḥ prahastavaśam eṣyati
6.045.011a āpatsaṃśayitā śreyo nātra niḥsaṃśayīkṛtā
6.045.011c pratilomānulomaṃ vā yad vā no manyase hitam
6.045.012a rāvaṇenaivam uktas tu prahasto vāhinīpatiḥ
6.045.012c rākṣasendram uvācedam asurendram ivośanā
6.045.013a rājan mantritapūrvaṃ naḥ kuśalaiḥ saha mantribhiḥ
6.045.013c vivādaś cāpi no vṛttaḥ samavekṣya parasparam
6.045.014a pradānena tu sītāyāḥ śreyo vyavasitaṃ mayā
6.045.014c apradāne punar yuddhaṃ dṛṣṭam etat tathaiva naḥ
6.045.015a so 'haṃ dānaiś ca mānaiś ca satataṃ pūjitas tvayā
6.045.015c sāntvaiś ca vividhaiḥ kāle kiṃ na kuryāṃ priyaṃ tava
6.045.016a na hi me jīvitaṃ rakṣyaṃ putradāradhanāni vā
6.045.016c tvaṃ paśya māṃ juhūṣantaṃ tvadarthe jīvitaṃ yudhi
6.045.017a evam uktvā tu bhartāraṃ rāvaṇaṃ vāhinīpatiḥ
6.045.017c samānayata me śīghraṃ rākṣasānāṃ mahad balam
6.045.018a madbāṇāśanivegena hatānāṃ tu raṇājire
6.045.018c adya tṛpyantu māṃsena pakṣiṇaḥ kānanaukasām
6.045.019a ity uktās te prahastena balādhyakṣāḥ kṛtatvarāḥ
6.045.019c balam udyojayām āsus tasmin rākṣasamandire
6.045.020a sā babhūva muhūrtena tigmanānāvidhāyudhaiḥ
6.045.020c laṅkā rākṣasavīrais tair gajair iva samākulā
6.045.021a hutāśanaṃ tarpayatāṃ brāhmaṇāṃś ca namasyatām
6.045.021c ājyagandhaprativahaḥ surabhir māruto vavau
6.045.022a srajaś ca vividhākārā jagṛhus tv abhimantritāḥ
6.045.022c saṃgrāmasajjāḥ saṃhṛṣṭā dhārayan rākṣasās tadā
6.045.023a sadhanuṣkāḥ kavacino vegād āplutya rākṣasāḥ
6.045.023c rāvaṇaṃ prekṣya rājānaṃ prahastaṃ paryavārayan
6.045.024a athāmantrya ca rājānaṃ bherīm āhatya bhairavām
6.045.024c āruroha rathaṃ divyaṃ prahastaḥ sajjakalpitam
6.045.025a hayair mahājavair yuktaṃ samyak sūtasusaṃyutam
6.045.025c mahājaladanirghoṣaṃ sākṣāc candrārkabhāsvaram
6.045.026a uragadhvajadurdharṣaṃ suvarūthaṃ svapaskaram
6.045.026c suvarṇajālasaṃyuktaṃ prahasantam iva śriyā
6.045.027a tatas taṃ ratham āsthāya rāvaṇārpitaśāsanaḥ
6.045.027c laṅkāyā niryayau tūrṇaṃ balena mahatā vṛtaḥ
6.045.028a tato duṃdubhinirghoṣaḥ parjanyaninadopamaḥ
6.045.028c śuśruve śaṅkhaśabdaś ca prayāte vāhinīpatau
6.045.029a ninadantaḥ svarān ghorān rākṣasā jagmur agrataḥ
6.045.029c bhīmarūpā mahākāyāḥ prahastasya puraḥsarāḥ
6.045.030a vyūḍhenaiva sughoreṇa pūrvadvārāt sa niryayau
6.045.030c gajayūthanikāśena balena mahatā vṛtaḥ
6.045.031a sāgarapratimaughena vṛtas tena balena saḥ
6.045.031c prahasto niryayau tūrṇaṃ kruddhaḥ kālāntakopamaḥ
6.045.032a tasya niryāṇa ghoṣeṇa rākṣasānāṃ ca nardatām
6.045.032c laṅkāyāṃ sarvabhūtāni vinedur vikṛtaiḥ svaraiḥ
6.045.033a vyabhram ākāśam āviśya māṃsaśoṇitabhojanāḥ
6.045.033c maṇḍalāny apasavyāni khagāś cakrū rathaṃ prati
6.045.034a vamantyaḥ pāvakajvālāḥ śivā ghorā vavāśire
6.045.035a antarikṣāt papātolkā vāyuś ca paruṣo vavau
6.045.035c anyonyam abhisaṃrabdhā grahāś ca na cakāśire
6.045.036a vavarṣū rudhiraṃ cāsya siṣicuś ca puraḥsarān
6.045.036c ketumūrdhani gṛdhro 'sya vilīno dakṣiṇāmukhaḥ
6.045.037a sārather bahuśaś cāsya saṃgrāmam avagāhataḥ
6.045.037c pratodo nyapatad dhastāt sūtasya hayasādinaḥ
6.045.038a niryāṇa śrīś ca yāsyāsīd bhāsvarā ca sudurlabhā
6.045.038c sā nanāśa muhūrtena same ca skhalitā hayāḥ
6.045.039a prahastaṃ tv abhiniryāntaṃ prakhyāta balapauruṣam
6.045.039c yudhi nānāpraharaṇā kapisenābhyavartata
6.045.040a atha ghoṣaḥ sutumulo harīṇāṃ samajāyata
6.045.040c vṛkṣān ārujatāṃ caiva gurvīś cāgṛhṇatāṃ śilāḥ
6.045.041a ubhe pramudite sainye rakṣogaṇavanaukasām
6.045.041c vegitānāṃ samarthānām anyonyavadhakāṅkṣiṇām
6.045.041e parasparaṃ cāhvayatāṃ ninādaḥ śrūyate mahān
6.045.042a tataḥ prahastaḥ kapirājavāhinīm; abhipratasthe vijayāya durmatiḥ
6.045.042c vivṛddhavegāṃ ca viveśa tāṃ camūṃ; yathā mumūrṣuḥ śalabho vibhāvasum
6.046.001a tataḥ prahastaṃ niryāntaṃ bhīmaṃ bhīmaparākramam
6.046.001c garjantaṃ sumahākāyaṃ rākṣasair abhisaṃvṛtam
6.046.002a dadarśa mahatī senā vānarāṇāṃ balīyasām
6.046.002c atisaṃjātaroṣāṇāṃ prahastam abhigarjatām
6.046.003a khaḍgaśaktyaṣṭibāṇāś ca śūlāni musalāni ca
6.046.003c gadāś ca parighāḥ prāsā vividhāś ca paraśvadhāḥ
6.046.004a dhanūṃṣi ca vicitrāṇi rākṣasānāṃ jayaiṣiṇām
6.046.004c pragṛhītāny aśobhanta vānarān abhidhāvatām
6.046.005a jagṛhuḥ pādapāṃś cāpi puṣpitān vānararṣabhāḥ
6.046.005c śilāś ca vipulā dīrghā yoddhukāmāḥ plavaṃgamāḥ
6.046.006a teṣām anyonyam āsādya saṃgrāmaḥ sumahān abhūt
6.046.006c bahūnām aśmavṛṣṭiṃ ca śaravṛṣṭiṃ ca varṣatām
6.046.007a bahavo rākṣasā yuddhe bahūn vānarayūthapān
6.046.007c vānarā rākṣasāṃś cāpi nijaghnur bahavo bahūn
6.046.008a śūlaiḥ pramathitāḥ ke cit ke cit tu paramāyudhaiḥ
6.046.008c parighair āhatāḥ ke cit ke cic chinnāḥ paraśvadhaiḥ
6.046.009a nirucchvāsāḥ punaḥ ke cit patitā dharaṇītale
6.046.009c vibhinnahṛdayāḥ ke cid iṣusaṃtānasaṃditāḥ
6.046.010a ke cid dvidhākṛtāḥ khaḍgaiḥ sphurantaḥ patitā bhuvi
6.046.010c vānarā rākṣasaiḥ śūlaiḥ pārśvataś ca vidāritāḥ
6.046.011a vānaraiś cāpi saṃkruddhai rākṣasaughāḥ samantataḥ
6.046.011c pādapair giriśṛṅgaiś ca saṃpiṣṭā vasudhātale
6.046.012a vajrasparśatalair hastair muṣṭibhiś ca hatā bhṛśam
6.046.012c vemuḥ śoṇitam āsyebhyo viśīrṇadaśanekṣaṇaḥ
6.046.013a ārtasvaraṃ ca svanatāṃ siṃhanādaṃ ca nardatām
6.046.013c babhūva tumulaḥ śabdo harīṇāṃ rakṣasāṃ yudhi
6.046.014a vānarā rākṣasāḥ kruddhā vīramārgam anuvratāḥ
6.046.014c vivṛttanayanāḥ krūrāś cakruḥ karmāṇy abhītavat
6.046.015a narāntakaḥ kumbhahanur mahānādaḥ samunnataḥ
6.046.015c ete prahastasacivāḥ sarve jaghnur vanaukasaḥ
6.046.016a teṣām āpatatāṃ śīghraṃ nighnatāṃ cāpi vānarān
6.046.016c dvivido giriśṛṅgeṇa jaghānaikaṃ narāntakam
6.046.017a durmukhaḥ punar utpāṭya kapiḥ sa vipuladrumam
6.046.017c rākṣasaṃ kṣiprahastas tu samunnatam apothayat
6.046.018a jāmbavāṃs tu susaṃkruddhaḥ pragṛhya mahatīṃ śilām
6.046.018c pātayām āsa tejasvī mahānādasya vakṣasi
6.046.019a atha kumbhahanus tatra tāreṇāsādya vīryavān
6.046.019c vṛkṣeṇābhihato mūrdhni prāṇāṃs tatyāja rākṣasaḥ
6.046.020a amṛṣyamāṇas tat karma prahasto ratham āsthitaḥ
6.046.020c cakāra kadanaṃ ghoraṃ dhanuṣpāṇir vanaukasām
6.046.021a āvarta iva saṃjajñe ubhayoḥ senayos tadā
6.046.021c kṣubhitasyāprameyasya sāgarasyeva nisvanaḥ
6.046.022a mahatā hi śaraugheṇa prahasto yuddhakovidaḥ
6.046.022c ardayām āsa saṃkruddho vānarān paramāhave
6.046.023a vānarāṇāṃ śarīrais tu rākṣasānāṃ ca medinī
6.046.023c babhūva nicitā ghorā patitair iva parvataiḥ
6.046.024a sā mahīrudhiraugheṇa pracchannā saṃprakāśate
6.046.024c saṃchannā mādhave māsi palāśair iva puṣpitaiḥ
6.046.025a hatavīraughavaprāṃ tu bhagnāyudhamahādrumām
6.046.025c śoṇitaughamahātoyāṃ yamasāgaragāminīm
6.046.026a yakṛtplīhamahāpaṅkāṃ vinikīrṇāntraśaivalām
6.046.026c bhinnakāyaśiromīnām aṅgāvayavaśāḍvalām
6.046.027a gṛdhrahaṃsagaṇākīrṇāṃ kaṅkasārasasevitām
6.046.027c medhaḥphenasamākīrṇām ārtastanitanisvanām
6.046.028a tāṃ kāpuruṣadustārāṃ yuddhabhūmimayīṃ nadīm
6.046.028c nadīm iva ghanāpāye haṃsasārasasevitām
6.046.029a rākṣasāḥ kapimukhyāś ca terus tāṃ dustarāṃ nadīm
6.046.029c yathā padmarajodhvastāṃ nalinīṃ gajayūthapāḥ
6.046.030a tataḥ sṛjantaṃ bāṇaughān prahastaṃ syandane sthitam
6.046.030c dadarśa tarasā nīlo vinighnantaṃ plavaṃgamān
6.046.031a sa taṃ paramadurdharṣam āpatantaṃ mahākapiḥ
6.046.031c prahastaṃ tāḍayām āsa vṛkṣam utpāṭya vīryavān
6.046.032a sa tenābhihataḥ kruddho nadan rākṣasapuṃgavaḥ
6.046.032c vavarṣa śaravarṣāṇi plavagānāṃ camūpatau
6.046.033a apārayan vārayituṃ pratyagṛhṇān nimīlitaḥ
6.046.033c yathaiva govṛṣo varṣaṃ śāradaṃ śīghram āgatam
6.046.034a evam eva prahastasya śaravarṣaṃ durāsadam
6.046.034c nimīlitākṣaḥ sahasā nīlaḥ sehe sudāruṇam
6.046.035a roṣitaḥ śaravarṣeṇa sālena mahatā mahān
6.046.035c prajaghāna hayān nīlaḥ prahastasya manojavān
6.046.036a vidhanus tu kṛtas tena prahasto vāhinīpatiḥ
6.046.036c pragṛhya musalaṃ ghoraṃ syandanād avapupluve
6.046.037a tāv ubhau vāhinīmukhyau jātaroṣau tarasvinau
6.046.037c sthitau kṣatajadigdhāṅgau prabhinnāv iva kuñjarau
6.046.038a ullikhantau sutīkṣṇābhir daṃṣṭrābhir itaretaram
6.046.038c siṃhaśārdūlasadṛśau siṃhaśārdūlaceṣṭitau
6.046.039a vikrāntavijayau vīrau samareṣv anivartinau
6.046.039c kāṅkṣamāṇau yaśaḥ prāptuṃ vṛtravāsavayoḥ samau
6.046.040a ājaghāna tadā nīlaṃ lalāṭe musalena saḥ
6.046.040c prahastaḥ paramāyastas tasya susrāva śoṇitam
6.046.041a tataḥ śoṇitadigdhāṅgaḥ pragṛhya sumahātarum
6.046.041c prahastasyorasi kruddho visasarja mahākapiḥ
6.046.042a tam acintyaprahāraṃ sa pragṛhya musalaṃ mahat
6.046.042c abhidudrāva balinaṃ balī nīlaṃ plavaṃgamam
6.046.043a tam ugravegaṃ saṃrabdham āpatantaṃ mahākapiḥ
6.046.043c tataḥ saṃprekṣya jagrāha mahāvego mahāśilām
6.046.044a tasya yuddhābhikāmasya mṛdhe musalayodhinaḥ
6.046.044c prahastasya śilāṃ nīlo mūrdhni tūrṇam apātayat
6.046.045a sā tena kapimukhyena vimuktā mahatī śilā
6.046.045c bibheda bahudhā ghorā prahastasya śiras tadā
6.046.046a sa gatāsur gataśrīko gatasattvo gatendriyaḥ
6.046.046c papāta sahasā bhūmau chinnamūla iva drumaḥ
6.046.047a vibhinnaśirasas tasya bahu susrāvaśoṇitam
6.046.047c śarīrād api susrāva gireḥ prasravaṇaṃ yathā
6.046.048a hate prahaste nīlena tad akampyaṃ mahad balam
6.046.048c rakṣasām aprahṛṣṭānāṃ laṅkām abhijagāma ha
6.046.049a na śekuḥ samavasthātuṃ nihate vāhinīpatau
6.046.049c setubandhaṃ samāsādya viśīrṇaṃ salilaṃ yathā
6.046.050a hate tasmiṃś camūmukhye rākṣasas te nirudyamāḥ
6.046.050c rakṣaḥpatigṛhaṃ gatvā dhyānamūkatvam āgatāḥ
6.046.051a tatas tu nīlo vijayī mahābalaḥ; praśasyamānaḥ svakṛtena karmaṇā
6.046.051c sametya rāmeṇa salakṣmaṇena; prahṛṣṭarūpas tu babhūva yūthapaḥ
6.047.001a tasmin hate rākṣasasainyapāle; plavaṃgamānām ṛṣabheṇa yuddhe
6.047.001c bhīmāyudhaṃ sāgaratulyavegaṃ; pradudruve rākṣasarājasainyam
6.047.002a gatvā tu rakṣo'dhipateḥ śaśaṃsuḥ; senāpatiṃ pāvakasūnuśastam
6.047.002c tac cāpi teṣāṃ vacanaṃ niśamya; rakṣo'dhipaḥ krodhavaśaṃ jagāma
6.047.003a saṃkhye prahastaṃ nihataṃ niśamya; śokārditaḥ krodhaparītacetāḥ
6.047.003c uvāca tān nairṛtayodhamukhyān; indro yathā cāmarayodhamukhyān
6.047.004a nāvajñā ripave kāryā yair indrabalasūdanaḥ
6.047.004c sūditaḥ sainyapālo me sānuyātraḥ sakuñjaraḥ
6.047.005a so 'haṃ ripuvināśāya vijayāyāvicārayan
6.047.005c svayam eva gamiṣyāmi raṇaśīrṣaṃ tad adbhutam
6.047.006a adya tad vānarānīkaṃ rāmaṃ ca sahalakṣmaṇam
6.047.006c nirdahiṣyāmi bāṇaughair vanaṃ dīptair ivāgnibhiḥ
6.047.007a sa evam uktvā jvalanaprakāśaṃ; rathaṃ turaṃgottamarājiyuktam
6.047.007c prakāśamānaṃ vapuṣā jvalantaṃ; samārurohāmararājaśatruḥ
6.047.008a sa śaṅkhabherīpaṭaha praṇādair; āsphoṭitakṣveḍitasiṃhanādaiḥ
6.047.008c puṇyaiḥ stavaiś cāpy abhipūjyamānas; tadā yayau rākṣasarājamukhyaḥ
6.047.009a sa śailajīmūtanikāśa rūpair; māṃsāśanaiḥ pāvakadīptanetraiḥ
6.047.009c babhau vṛto rākṣasarājamukhyair; bhūtair vṛto rudra ivāmareśaḥ
6.047.010a tato nagaryāḥ sahasā mahaujā; niṣkramya tad vānarasainyam ugram
6.047.010c mahārṇavābhrastanitaṃ dadarśa; samudyataṃ pādapaśailahastam
6.047.011a tad rākṣasānīkam atipracaṇḍam; ālokya rāmo bhujagendrabāhuḥ
6.047.011c vibhīṣaṇaṃ śastrabhṛtāṃ variṣṭham; uvāca senānugataḥ pṛthuśrīḥ
6.047.012a nānāpatākādhvajaśastrajuṣṭaṃ; prāsāsiśūlāyudhacakrajuṣṭam
6.047.012c sainyaṃ nagendropamanāgajuṣṭaṃ; kasyedam akṣobhyam abhīrujuṣṭam
6.047.013a tatas tu rāmasya niśamya vākyaṃ; vibhīṣaṇaḥ śakrasamānavīryaḥ
6.047.013c śaśaṃsa rāmasya balapravekaṃ; mahātmanāṃ rākṣasapuṃgavānām
6.047.014a yo 'sau gajaskandhagato mahātmā; navoditārkopamatāmravaktraḥ
6.047.014c prakampayan nāgaśiro 'bhyupaiti hy; akampanaṃ tv enam avehi rājan
6.047.015a yo 'sau rathastho mṛgarājaketur; dhūnvan dhanuḥ śakradhanuḥprakāśam
6.047.015c karīva bhāty ugravivṛttadaṃṣṭraḥ; sa indrajin nāma varapradhānaḥ
6.047.016a yaś caiṣa vindhyāstamahendrakalpo; dhanvī rathastho 'tiratho 'tivīryaḥ
6.047.016c visphārayaṃś cāpam atulyamānaṃ; nāmnātikāyo 'tivivṛddhakāyaḥ
6.047.017a yo 'sau navārkoditatāmracakṣur; āruhya ghaṇṭāninadapraṇādam
6.047.017c gajaṃ kharaṃ garjati vai mahātmā; mahodaro nāma sa eṣa vīraḥ
6.047.018a yo 'sau hayaṃ kāñcanacitrabhāṇḍam; āruhya saṃdhyābhragiriprakāśam
6.047.018c prāsaṃ samudyamya marīcinaddhaṃ; piśāca eṣāśanitulyavegaḥ
6.047.019a yaś caiṣa śūlaṃ niśitaṃ pragṛhya; vidyutprabhaṃ kiṃkaravajravegam
6.047.019c vṛṣendram āsthāya giriprakāśam; āyāti so 'sau triśirā yaśasvī
6.047.020a asau ca jīmūtanikāśa rūpaḥ; kumbhaḥ pṛthuvyūḍhasujātavakṣāḥ
6.047.020c samāhitaḥ pannagarājaketur; visphārayan bhāti dhanur vidhūnvan
6.047.021a yaś caiṣa jāmbūnadavajrajuṣṭaṃ; dīptaṃ sadhūmaṃ parighaṃ pragṛhya
6.047.021c āyāti rakṣobalaketubhūtaḥ; so 'sau nikumbho 'dbhutaghorakarmā
6.047.022a yaś caiṣa cāpāsiśaraughajuṣṭaṃ; patākinaṃ pāvakadīptarūpam
6.047.022c rathaṃ samāsthāya vibhāty udagro; narāntako 'sau nagaśṛṅgayodhī
6.047.023a yaś caiṣa nānāvidhaghorarūpair; vyāghroṣṭranāgendramṛgendravaktraiḥ
6.047.023c bhūtair vṛto bhāti vivṛttanetraiḥ; so 'sau surāṇām api darpahantā
6.047.024a yatraitad indupratimaṃ vibhātic; chattraṃ sitaṃ sūkṣmaśalākam agryam
6.047.024c atraiṣa rakṣo'dhipatir mahātmā; bhūtair vṛto rudra ivāvabhāti
6.047.025a asau kirīṭī calakuṇḍalāsyo; nāgendravindhyopamabhīmakāyaḥ
6.047.025c mahendravaivasvatadarpahantā; rakṣo'dhipaḥ sūrya ivāvabhāti
6.047.026a pratyuvāca tato rāmo vibhīṣaṇam ariṃdamam
6.047.026c aho dīpto mahātejā rāvaṇo rākṣaseśvaraḥ
6.047.027a āditya iva duṣprekṣyo raśmibhir bhāti rāvaṇaḥ
6.047.027c suvyaktaṃ lakṣaye hy asya rūpaṃ tejaḥsamāvṛtam
6.047.028a devadānavavīrāṇāṃ vapur naivaṃvidhaṃ bhavet
6.047.028c yādṛśaṃ rākṣasendrasya vapur etat prakāśate
6.047.029a sarve parvatasaṃkāśāḥ sarve parvatayodhinaḥ
6.047.029c sarve dīptāyudhadharā yodhaś cāsya mahaujasaḥ
6.047.030a bhāti rākṣasarājo 'sau pradīptair bhīmavikramaiḥ
6.047.030c bhūtaiḥ parivṛtas tīkṣṇair dehavadbhir ivāntakaḥ
6.047.031a evam uktvā tato rāmo dhanur ādāya vīryavān
6.047.031c lakṣmaṇānucaras tasthau samuddhṛtya śarottamam
6.047.032a tataḥ sa rakṣo'dhipatir mahātmā; rakṣāṃsi tāny āha mahābalāni
6.047.032c dvāreṣu caryāgṛhagopureṣu; sunirvṛtās tiṣṭhata nirviśaṅkāḥ
6.047.033a visarjayitvā sahasā tatas tān; gateṣu rakṣaḥsu yathāniyogam
6.047.033c vyadārayad vānarasāgaraughaṃ; mahājhaṣaḥ pūrmam ivārṇavaugham
6.047.034a tam āpatantaṃ sahasā samīkṣya; dīpteṣucāpaṃ yudhi rākṣasendram
6.047.034c mahat samutpāṭya mahīdharāgraṃ; dudrāva rakṣo'dhipatiṃ harīśaḥ
6.047.035a tac chailaśṛṅgaṃ bahuvṛkṣasānuṃ; pragṛhya cikṣepa niśācarāya
6.047.035c tam āpatantaṃ sahasā samīkṣya; bibheda bāṇais tapanīyapuṅkhaiḥ
6.047.036a tasmin pravṛddhottamasānuvṛkṣe; śṛṅge vikīrṇe patite pṛthivyām
6.047.036c mahāhikalpaṃ śaram antakābhaṃ; samādade rākṣasalokanāthaḥ
6.047.037a sa taṃ gṛhītvānilatulyavegaṃ; savisphuliṅgajvalanaprakāśam
6.047.037c bāṇaṃ mahendrāśanitulyavegaṃ; cikṣepa sugrīvavadhāya ruṣṭaḥ
6.047.038a sa sāyako rāvaṇabāhumuktaḥ; śakrāśaniprakhyavapuḥ śitāgraḥ
6.047.038c sugrīvam āsādya bibheda vegād; guheritā kraucam ivograśaktiḥ
6.047.039a sa sāyakārto viparītacetāḥ; kūjan pṛthivyāṃ nipapāta vīraḥ
6.047.039c taṃ prekṣya bhūmau patitaṃ visaṃjmaṃ; neduḥ prahṛṣṭā yudhi yātudhānāḥ
6.047.040a tato gavākṣo gavayaḥ sudaṃṣṭras; tatharṣabho jyotimukho nalaś ca
6.047.040c śailān samudyamya vivṛddhakāyāḥ; pradudruvus taṃ prati rākṣasendram
6.047.041a teṣāṃ prahārān sa cakāra meghān; rakṣo'dhipo bāṇagaṇaiḥ śitāgraiḥ
6.047.041c tān vānarendrān api bāṇajālair; bibheda jāmbūnadacitrapuṅkhaiḥ
6.047.042a te vānarendrās tridaśāribāṇair; bhinnā nipetur bhuvi bhīmarūpāḥ
6.047.042c tatas tu tad vānarasainyam ugraṃ; pracchādayām āsa sa bāṇajālaiḥ
6.047.043a te vadhyamānāḥ patitāgryavīrā; nānadyamānā bhayaśalyaviddhāḥ
6.047.043c śākhāmṛgā rāvaṇasāyakārtā; jagmuḥ śaraṇyaṃ śaraṇaṃ sma rāmam
6.047.044a tato mahātmā sa dhanur dhanuṣmān; ādāya rāmaḥ saharā jagāma
6.047.044c taṃ lakṣmaṇaḥ prāñjalir abhyupetya; uvāca vākyaṃ paramārthayuktam
6.047.045a kāmam āryaḥ suparyāpto vadhāyāsya durātmanaḥ
6.047.045c vidhamiṣyāmy ahaṃ nīcam anujānīhi māṃ vibho
6.047.046a tam abravīn mahātejā rāmaḥ satyaparākramaḥ
6.047.046c gaccha yatnaparaś cāpi bhava lakṣmaṇa saṃyuge
6.047.047a rāvaṇo hi mahāvīryo raṇe 'dbhutaparākramaḥ
6.047.047c trailokyenāpi saṃkruddho duṣprasahyo na saṃśayaḥ
6.047.048a tasya cchidrāṇi mārgasva svacchidrāṇi ca gopaya
6.047.048c cakṣuṣā dhanuṣā yatnād rakṣātmānaṃ samāhitaḥ
6.047.049a rāghavasya vacaḥ śrutvā saṃpariṣvajya pūjya ca
6.047.049c abhivādya tato rāmaṃ yayau saumitrir āhavam
6.047.050a sa rāvaṇaṃ vāraṇahastabāhur; dadarśa dīptodyatabhīmacāpam
6.047.050c pracchādayantaṃ śaravṛṣṭijālais; tān vānarān bhinnavikīrṇadehān
6.047.051a tam ālokya mahātejā hanūmān mārutātmajā
6.047.051c nivārya śarajālāni pradudrāva sa rāvaṇam
6.047.052a rathaṃ tasya samāsādya bhujam udyamya dakṣiṇam
6.047.052c trāsayan rāvaṇaṃ dhīmān hanūmān vākyam abravīt
6.047.053a devadānavagandharvā yakṣāś ca saha rākṣasaiḥ
6.047.053c avadhyatvāt tvayā bhagnā vānarebhyas tu te bhayam
6.047.054a eṣa me dakṣiṇo bāhuḥ pañcaśākhaḥ samudyataḥ
6.047.054c vidhamiṣyati te dehād bhūtātmānaṃ ciroṣitam
6.047.055a śrutvā hanūmato vākyaṃ rāvaṇo bhīmavikramaḥ
6.047.055c saṃraktanayanaḥ krodhād idaṃ vacanam abravīt
6.047.056a kṣipraṃ prahara niḥśaṅkaṃ sthirāṃ kīrtim avāpnuhi
6.047.056c tatas tvāṃ jñātivikrāntaṃ nāśayiṣyāmi vānara
6.047.057a rāvaṇasya vacaḥ śrutvā vāyusūnur vaco 'bravīt
6.047.057c prahṛtaṃ hi mayā pūrvam akṣaṃ smara sutaṃ tava
6.047.058a evam ukto mahātejā rāvaṇo rākṣaseśvaraḥ
6.047.058c ājaghānānilasutaṃ talenorasi vīryavān
6.047.059a sa talābhihatas tena cacāla ca muhur muhuḥ
6.047.059c ājaghānābhisaṃkruddhas talenaivāmaradviṣam
6.047.060a tatas talenābhihato vānareṇa mahātmanā
6.047.060c daśagrīvaḥ samādhūto yathā bhūmicale 'calaḥ
6.047.061a saṃgrāme taṃ tathā dṛṣṭva rāvaṇaṃ talatāḍitam
6.047.061c ṛṣayo vānarāḥ siddhā nedur devāḥ sahāsurāḥ
6.047.062a athāśvasya mahātejā rāvaṇo vākyam abravīt
6.047.062c sādhu vānaravīryeṇa ślāghanīyo 'si me ripuḥ
6.047.063a rāvaṇenaivam uktas tu mārutir vākyam abravīt
6.047.063c dhig astu mama vīryaṃ tu yat tvaṃ jīvasi rāvaṇa
6.047.064a sakṛt tu praharedānīṃ durbuddhe kiṃ vikatthase
6.047.064c tatas tvāṃ māmako muṣṭir nayiṣyāmi yathākṣayam
6.047.064e tato mārutivākyena krodhas tasya tadājvalat
6.047.065a saṃraktanayano yatnān muṣṭim udyamya dakṣiṇam
6.047.065c pātayām āsa vegena vānarorasi vīryavān
6.047.065e hanūmān vakṣasi vyūdhe saṃcacāla hataḥ punaḥ
6.047.066a vihvalaṃ taṃ tadā dṛṣṭvā hanūmantaṃ mahābalam
6.047.066c rathenātirathaḥ śīghraṃ nīlaṃ prati samabhyagāt
6.047.067a pannagapratimair bhīmaiḥ paramarmātibhedibhiḥ
6.047.067c śarair ādīpayām āsa nīlaṃ haricamūpatim
6.047.068a sa śaraughasamāyasto nīlaḥ kapicamūpatiḥ
6.047.068c kareṇaikena śailāgraṃ rakṣo'dhipataye 'sṛjat
6.047.069a hanūmān api tejasvī samāśvasto mahāmanāḥ
6.047.069c viprekṣamāṇo yuddhepsuḥ saroṣam idam abravīt
6.047.070a nīlena saha saṃyuktaṃ rāvaṇaṃ rākṣaseśvaram
6.047.070c anyena yudhyamānasya na yuktam abhidhāvanam
6.047.071a rāvaṇo 'pi mahātejās tac chṛṅgaṃ saptabhiḥ śaraiḥ
6.047.071c ājaghāna sutīkṣṇāgrais tad vikīrṇaṃ papāta ha
6.047.072a tad vikīrṇaṃ gireḥ śṛṅgaṃ dṛṣṭvā haricamūpatiḥ
6.047.072c kālāgnir iva jajvāla krodhena paravīrahā
6.047.073a so 'śvakarṇān dhavān sālāṃś cūtāṃś cāpi supuṣpitān
6.047.073c anyāṃś ca vividhān vṛkṣān nīlaś cikṣepa saṃyuge
6.047.074a sa tān vṛkṣān samāsādya praticiccheda rāvaṇaḥ
6.047.074c abhyavarṣat sughoreṇa śaravarṣeṇa pāvakim
6.047.075a abhivṛṣṭaḥ śaraugheṇa megheneva mahācalaḥ
6.047.075c hrasvaṃ kṛtvā tadā rūpaṃ dhvajāgre nipapāta ha
6.047.076a pāvakātmajam ālokya dhvajāgre samavasthitam
6.047.076c jajvāla rāvaṇaḥ krodhāt tato nīlo nanāda ha
6.047.077a dhvajāgre dhanuṣaś cāgre kirīṭāgre ca taṃ harim
6.047.077c lakṣmaṇo 'tha hanūmāṃś ca dṛṣṭvā rāmaś ca vismitāḥ
6.047.078a rāvaṇo 'pi mahātejāḥ kapilāghavavismitaḥ
6.047.078c astram āhārayām āsa dīptam āgneyam adbhutam
6.047.079a tatas te cukruśur hṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ
6.047.079c nīlalāghavasaṃbhrāntaṃ dṛṣṭvā rāvaṇam āhave
6.047.080a vānarāṇāṃ ca nādena saṃrabdho rāvaṇas tadā
6.047.080c saṃbhramāviṣṭahṛdayo na kiṃ cit pratyapadyata
6.047.081a āgneyenātha saṃyuktaṃ gṛhītvā rāvaṇaḥ śaram
6.047.081c dhvajaśīrṣasthitaṃ nīlam udaikṣata niśācaraḥ
6.047.082a tato 'bravīn mahātejā rāvaṇo rākṣaseśvaraḥ
6.047.082c kape lāghavayukto 'si māyayā parayānayā
6.047.083a jīvitaṃ khalu rakṣasva yadi śaknoṣi vānara
6.047.083c tāni tāny ātmarūpāṇi sṛjase tvam anekaśaḥ
6.047.084a tathāpi tvāṃ mayā muktaḥ sāyako 'straprayojitaḥ
6.047.084c jīvitaṃ parirakṣantaṃ jīvitād bhraṃśayiṣyati
6.047.085a evam uktvā mahābāhū rāvaṇo rākṣaseśvaraḥ
6.047.085c saṃdhāya bāṇam astreṇa camūpatim atāḍayat
6.047.086a so 'strayuktena bāṇena nīlo vakṣasi tāḍitaḥ
6.047.086c nirdahyamānaḥ sahasā nipapāta mahītale
6.047.087a pitṛmāhātmya saṃyogād ātmanaś cāpi tejasā
6.047.087c jānubhyām apatad bhūmau na ca prāṇair vyayujyata
6.047.088a visaṃjñaṃ vānaraṃ dṛṣṭvā daśagrīvo raṇotsukaḥ
6.047.088c rathenāmbudanādena saumitrim abhidudruve
6.047.089a tam āha saumitrir adīnasattvo; visphārayantaṃ dhanur aprameyam
6.047.089c anvehi mām eva niśācarendra; na vānarāṃs tvaṃ prati yoddhum arhasi
6.047.090a sa tasya vākyaṃ paripūrṇaghoṣaṃ; jyāśabdam ugraṃ ca niśamya rājā
6.047.090c āsādya saumitrim avasthitaṃ taṃ; kopānvitaṃ vākyam uvāca rakṣaḥ
6.047.091a diṣṭyāsi me rāghava dṛṣṭimārgaṃ; prāpto 'ntagāmī viparītabuddhiḥ
6.047.091c asmin kṣaṇe yāsyasi mṛtyudeśaṃ; saṃsādyamāno mama bāṇajālaiḥ
6.047.092a tam āha saumitrir avismayāno; garjantam udvṛttasitāgradaṃṣṭram
6.047.092c rājan na garjanti mahāprabhāvā; vikatthase pāpakṛtāṃ variṣṭha
6.047.093a jānāmi vīryaṃ tava rākṣasendra; balaṃ pratāpaṃ ca parākramaṃ ca
6.047.093c avasthito 'haṃ śaracāpapāṇir; āgaccha kiṃ moghavikatthanena
6.047.094a sa evam uktaḥ kupitaḥ sasarja; rakṣo'dhipaḥ saptaśarān supuṅkhān
6.047.094c tāṃl lakṣmaṇaḥ kāñcanacitrapuṅkhaiś; ciccheda bāṇair niśitāgradhāraiḥ
6.047.095a tān prekṣamāṇaḥ sahasā nikṛttān; nikṛttabhogān iva pannagendrān
6.047.095c laṅkeśvaraḥ krodhavaśaṃ jagāma; sasarja cānyān niśitān pṛṣatkān
6.047.096a sa bāṇavarṣaṃ tu vavarṣa tīvraṃ; rāmānujaḥ kārmukasaṃprayuktam
6.047.096c kṣurārdhacandrottamakarṇibhallaiḥ; śarāṃś ca ciccheda na cukṣubhe ca
6.047.097a sa lakṣmaṇaś cāśu śarāñ śitāgrān; mahendravajrāśanitulyavegān
6.047.097c saṃdhāya cāpe jvalanaprakāśān; sasarja rakṣo'dhipater vadhāya
6.047.098a sa tān praciccheda hi rākṣasendraś; chittvā ca tāṃl lakṣmaṇam ājaghāna
6.047.098c śareṇa kālāgnisamaprabheṇa; svayambhudattena lalāṭadeśe
6.047.099a sa lakṣmaṇo rāvaṇasāyakārtaś; cacāla cāpaṃ śithilaṃ pragṛhya
6.047.099c punaś ca saṃjñāṃ pratilabhya kṛcchrāc; ciccheda cāpaṃ tridaśendraśatroḥ
6.047.100a nikṛttacāpaṃ tribhir ājaghāna; bāṇais tadā dāśarathiḥ śitāgraiḥ
6.047.100c sa sāyakārto vicacāla rājā; kṛcchrāc ca saṃjñāṃ punar āsasāda
6.047.101a sa kṛttacāpaḥ śaratāḍitaś ca; svedārdragātro rudhirāvasiktaḥ
6.047.101c jagrāha śaktiṃ samudagraśaktiḥ; svayambhudattāṃ yudhi devaśatruḥ
6.047.102a sa tāṃ vidhūmānalasaṃnikāśāṃ; vitrāsanīṃ vānaravāhinīnām
6.047.102c cikṣepa śaktiṃ tarasā jvalantīṃ; saumitraye rākṣasarāṣṭranāthaḥ
6.047.103a tām āpatantīṃ bharatānujo 'strair; jaghāna bāṇaiś ca hutāgnikalpaiḥ
6.047.103c tathāpi sā tasya viveśa śaktir; bhujāntaraṃ dāśarather viśālam
6.047.104a śaktyā brāmyā tu saumitris tāḍitas tu stanāntare
6.047.104c viṣṇor acintyaṃ svaṃ bhāgam ātmānaṃ pratyanusmarat
6.047.105a tato dānavadarpaghnaṃ saumitriṃ devakaṇṭakaḥ
6.047.105c taṃ pīḍayitvā bāhubhyām aprabhur laṅghane 'bhavat
6.047.106a himavān mandaro merus trailokyaṃ vā sahāmaraiḥ
6.047.106c śakyaṃ bhujābhyām uddhartuṃ na saṃkhye bharatānujaḥ
6.047.107a athainaṃ vaiṣṇavaṃ bhāgaṃ mānuṣaṃ deham āsthitam
6.047.107c visaṃjñaṃ lakṣmaṇaṃ dṛṣṭvā rāvaṇo vismito 'bhavat
6.047.108a atha vāyusutaḥ kruddho rāvaṇaṃ samabhidravat
6.047.108c ājaghānorasi kruddho vajrakalpena muṣṭinā
6.047.109a tena muṣṭiprahāreṇa rāvaṇo rākṣaseśvaraḥ
6.047.109c jānubhyām apatad bhūmau cacāla ca papāta ca
6.047.110a visaṃjñaṃ rāvaṇaṃ dṛṣṭvā samare bhīmavikramam
6.047.110c ṛṣayo vānarāś caiva nedur devāḥ savāsavāḥ
6.047.111a hanūmān api tejasvī lakṣmaṇaṃ rāvaṇārditam
6.047.111c anayad rāghavābhyāśaṃ bāhubhyāṃ parigṛhya tam
6.047.112a vāyusūnoḥ suhṛttvena bhaktyā paramayā ca saḥ
6.047.112c śatrūṇām aprakampyo 'pi laghutvam agamat kapeḥ
6.047.113a taṃ samutsṛjya sā śaktiḥ saumitriṃ yudhi durjayam
6.047.113c rāvaṇasya rathe tasmin sthānaṃ punar upāgamat
6.047.114a rāvaṇo 'pi mahātejāḥ prāpya saṃjñāṃ mahāhave
6.047.114c ādade niśitān bāṇāñ jagrāha ca mahad dhanuḥ
6.047.115a āśvastaś ca viśalyaś ca lakṣmaṇaḥ śatrusūdanaḥ
6.047.115c viṣṇor bhāgam amīmāṃsyam ātmānaṃ pratyanusmaran
6.047.116a nipātitamahāvīrāṃ vānarāṇāṃ mahācamūm
6.047.116c rāghavas tu raṇe dṛṣṭvā rāvaṇaṃ samabhidravat
6.047.117a athainam upasaṃgamya hanūmān vākyam abravīt
6.047.117c mama pṛṣṭhaṃ samāruhya rakṣasaṃ śāstum arhasi
6.047.118a tac chrutvā rāghavo vākyaṃ vāyuputreṇa bhāṣitam
6.047.118c ārohat sahasā śūro hanūmantaṃ mahākapim
6.047.118e rathasthaṃ rāvaṇaṃ saṃkhye dadarśa manujādhipaḥ
6.047.119a tam ālokya mahātejāḥ pradudrāva sa rāghavaḥ
6.047.119c vairocanam iva kruddho viṣṇur abhyudyatāyudhaḥ
6.047.120a jyāśabdam akarot tīvraṃ vajraniṣpeṣanisvanam
6.047.120c girā gambhīrayā rāmo rākṣasendram uvāca ha
6.047.121a tiṣṭha tiṣṭha mama tvaṃ hi kṛtvā vipriyam īdṛśam
6.047.121c kva nu rākṣasaśārdūla gato mokṣam avāpsyasi
6.047.122a yadīndravaivasvata bhāskarān vā; svayambhuvaiśvānaraśaṃkarān vā
6.047.122c gamiṣyasi tvaṃ daśa vā diśo vā; tathāpi me nādya gato vimokṣyase
6.047.123a yaś caiṣa śaktyābhihatas tvayādya; icchan viṣādaṃ sahasābhyupetaḥ
6.047.123c sa eṣa rakṣogaṇarāja mṛtyuḥ; saputradārasya tavādya yuddhe
6.047.124a rāghavasya vacaḥ śrutvā rākṣasendro mahākapim
6.047.124c ājaghāna śarais tīkṣṇaiḥ kālānalaśikhopamaiḥ
6.047.125a rākṣasenāhave tasya tāḍitasyāpi sāyakaiḥ
6.047.125c svabhāvatejoyuktasya bhūyas tejo vyavardhata
6.047.126a tato rāmo mahātejā rāvaṇena kṛtavraṇam
6.047.126c dṛṣṭvā plavagaśārdūlaṃ krodhasya vaśam eyivān
6.047.127a tasyābhisaṃkramya rathaṃ sacakraṃ; sāśvadhvajacchatramahāpatākam
6.047.127c sasārathiṃ sāśaniśūlakhaḍgaṃ; rāmaḥ praciccheda śaraiḥ supuṅkhaiḥ
6.047.128a athendraśatruṃ tarasā jaghāna; bāṇena vajrāśanisaṃnibhena
6.047.128c bhujāntare vyūḍhasujātarūpe; vajreṇa meruṃ bhagavān ivendraḥ
6.047.129a yo vajrapātāśanisaṃnipātān; na cukṣubhe nāpi cacāla rājā
6.047.129c sa rāmabāṇābhihato bhṛśārtaś; cacāla cāpaṃ ca mumoca vīraḥ
6.047.130a taṃ vihvalantaṃ prasamīkṣya rāmaḥ; samādade dīptam athārdhacandram
6.047.130c tenārkavarṇaṃ sahasā kirīṭaṃ; ciccheda rakṣo'dhipater mahātmāḥ
6.047.131a taṃ nirviṣāśīviṣasaṃnikāśaṃ; śāntārciṣaṃ sūryam ivāprakāśam
6.047.131c gataśriyaṃ kṛttakirīṭakūṭam; uvāca rāmo yudhi rākṣasendram
6.047.132a kṛtaṃ tvayā karma mahat subhīmaṃ; hatapravīraś ca kṛtas tvayāham
6.047.132c tasmāt pariśrānta iti vyavasya; na tvaṃ śarair mṛtyuvaśaṃ nayāmi
6.047.133a sa evam ukto hatadarpaharṣo; nikṛttacāpaḥ sa hatāśvasūtaḥ
6.047.133c śarārditaḥ kṛttamahākirīṭo; viveśa laṅkāṃ sahasā sma rājā
6.047.134a tasmin praviṣṭe rajanīcarendre; mahābale dānavadevaśatrau
6.047.134c harīn viśalyān sahalakṣmaṇena; cakāra rāmaḥ paramāhavāgre
6.047.135a tasmin prabhagne tridaśendraśatrau; surāsurā bhūtagaṇā diśaś ca
6.047.135c sasāgarāḥ sarṣimahoragāś ca; tathaiva bhūmyambucarāś ca hṛṣṭāḥ
6.048.001a sa praviśya purīṃ laṅkāṃ rāmabāṇabhayārditaḥ
6.048.001c bhagnadarpas tadā rājā babhūva vyathitendriyaḥ
6.048.002a mātaṃga iva siṃhena garuḍeneva pannagaḥ
6.048.002c abhibhūto 'bhavad rājā rāghaveṇa mahātmanā
6.048.003a brahmadaṇḍaprakāśānāṃ vidyutsadṛśavarcasām
6.048.003c smaran rāghavabāṇānāṃ vivyathe rākṣaseśvaraḥ
6.048.004a sa kāñcanamayaṃ divyam āśritya paramāsanam
6.048.004c vikprekṣamāṇo rakṣāṃsi rāvaṇo vākyam abravīt
6.048.005a sarvaṃ tat khalu me moghaṃ yat taptaṃ paramaṃ tapaḥ
6.048.005c yat samāno mahendreṇa mānuṣeṇāsmi nirjitaḥ
6.048.006a idaṃ tad brahmaṇo ghoraṃ vākyaṃ mām abhyupasthitam
6.048.006c mānuṣebhyo vijānīhi bhayaṃ tvam iti tat tathā
6.048.007a devadānavagandharvair yakṣarākṣasapannagaiḥ
6.048.007c avadhyatvaṃ mayā prāptaṃ mānuṣebhyo na yācitam
6.048.008a etad evābhyupāgamya yatnaṃ kartum ihārhatha
6.048.008c rākṣasāś cāpi tiṣṭhantu caryāgopuramūrdhasu
6.048.009a sa cāpratimagambhīro devadānavadarpahā
6.048.009c brahmaśāpābhibhūtas tu kumbhakarṇo vibodhyatām
6.048.010a sa parājitam ātmānaṃ prahastaṃ ca niṣūditam
6.048.010c jñātvā rakṣobalaṃ bhīmam ādideśa mahābalaḥ
6.048.011a dvāreṣu yatnaḥ kriyatāṃ prākārāś cādhiruhyatām
6.048.011c nidrāvaśasamāviṣṭaḥ kumbhakarṇo vibodhyatām
6.048.012a nava ṣaṭ sapta cāṣṭau ca māsān svapiti rākṣasaḥ
6.048.012c taṃ tu bodhayata kṣipraṃ kumbhakarṇaṃ mahābalam
6.048.013a sa hi saṃkhye mahābāhuḥ kakudaṃ sarvarakṣasām
6.048.013c vānarān rājaputrau ca kṣipram eva vadhiṣyati
6.048.014a kumbhakarṇaḥ sadā śete mūḍho grāmyasukhe rataḥ
6.048.014c rāmeṇābhinirastasya saṃgrāmo 'smin sudāruṇe
6.048.015a bhaviṣyati na me śokaḥ kumbhakarṇe vibodhite
6.048.015c kiṃ kariṣyāmy ahaṃ tena śakratulyabalena hi
6.048.016a īdṛśe vyasane prāpte yo na sāhyāya kalpate
6.048.016c te tu tadvacanaṃ śrutvā rākṣasendrasya rākṣasāḥ
6.048.017a jagmuḥ paramasaṃbhrāntāḥ kumbhakarṇaniveśanam
6.048.017c te rāvaṇasamādiṣṭā māṃsaśoṇitabhojanāḥ
6.048.018a gandhamālyāṃs tathā bhakṣyān ādāya sahasā yayuḥ
6.048.018c tāṃ praviśya mahādvārāṃ sarvato yojanāyatām
6.048.019a kumbhakarṇaguhāṃ ramyāṃ sarvagandhapravāhinīm
6.048.019c pratiṣṭhamānāḥ kṛcchreṇa yatnāt praviviśur guhām
6.048.020a tāṃ praviśya guhāṃ ramyāṃ śubhāṃ kāñcanakuṭṭimām
6.048.020c dadṛśur nairṛtavyāghraṃ śayānaṃ bhīmadarśanam
6.048.021a te tu taṃ vikṛtaṃ suptaṃ vikīrṇam iva parvatam
6.048.021c kumbhakarṇaṃ mahānidraṃ sahitāḥ pratyabodhayan
6.048.022a ūrdhvaromāñcitatanuṃ śvasantam iva pannagam
6.048.022c trāsayantaṃ mahāśvāsaiḥ śayānaṃ bhīmadarśanam
6.048.023a bhīmanāsāpuṭaṃ taṃ tu pātālavipulānanam
6.048.023c dadṛśur nairṛtavyāghraṃ kumbhakarṇaṃ mahābalam
6.048.024a tataś cakrur mahātmānaḥ kumbhakarṇāgratas tadā
6.048.024c māṃsānāṃ merusaṃkāśaṃ rāśiṃ paramatarpaṇam
6.048.025a mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca saṃcayān
6.048.025c cakrur nairṛtaśārdūlā rāśimann asya cādbhutam
6.048.026a tataḥ śoṇitakumbhāṃś ca madyāni vividhāni ca
6.048.026c purastāt kumbhakarṇasya cakrus tridaśaśatravaḥ
6.048.027a lilipuś ca parārdhyena candanena paraṃtapam
6.048.027c divyair ācchādayām āsur mālyair gandhaiḥ sugandhibhiḥ
6.048.028a dhūpaṃ sugandhaṃ sasṛjus tuṣṭuvuś ca paraṃtapam
6.048.028c jaladā iva conedur yātudhānāḥ sahasraśaḥ
6.048.029a śaṅkhān āpūrayām āsuḥ śaśāṅkasadṛśaprabhān
6.048.029c tumulaṃ yugapac cāpi vineduś cāpy amarṣitāḥ
6.048.030a nedur āsphoṭayām āsuś cikṣipus te niśācarāḥ
6.048.030c kumbhakarṇavibodhārthaṃ cakrus te vipulaṃ svanam
6.048.031a saśaṅkhabherīpaṭahapraṇādam; āsphoṭitakṣveḍitasiṃhanādam
6.048.031c diśo dravantas tridivaṃ kirantaḥ; śrutvā vihaṃgāḥ sahasā nipetuḥ
6.048.032a yadā bhṛśaṃ tair ninadair mahātmā; na kumbhakarṇo bubudhe prasuptaḥ
6.048.032c tato musuṇḍīmusalāni sarve; rakṣogaṇās te jagṛhur gadāś ca
6.048.033a taṃ śailaśṛṅgair musalair gadābhir; vṛkṣais talair mudgaramuṣṭibhiś ca
6.048.033c sukhaprasuptaṃ bhuvi kumbhakarṇaṃ; rakṣāṃsy udagrāṇi tadā nijaghnuḥ
6.048.034a tasya niśvāsavātena kumbhakarṇasya rakṣasaḥ
6.048.034c rākṣasā balavanto 'pi sthātuṃ nāśaknuvan puraḥ
6.048.035a tato 'sya purato gāḍhaṃ rākṣasā bhīmavikramāḥ
6.048.035c mṛdaṅgapaṇavān bherīḥ śaṅkhakumbhagaṇāṃs tathā
6.048.035e daśarākṣasasāhasraṃ yugapat paryavādayan
6.048.036a nīlāñjanacayākāraṃ te tu taṃ pratyabodhayan
6.048.036c abhighnanto nadantaś ca naiva saṃvivide tu saḥ
6.048.037a yadā cainaṃ na śekus te pratibodhayituṃ tadā
6.048.037c tato gurutaraṃ yatnaṃ dāruṇaṃ samupākraman
6.048.038a aśvān uṣṭrān kharān nāgāñ jaghnur daṇḍakaśāṅkuśaiḥ
6.048.038c bherīśaṅkhamṛdaṅgāṃś ca sarvaprāṇair avādayan
6.048.039a nijaghnuś cāsya gātrāṇi mahākāṣṭhakaṭaṃ karaiḥ
6.048.039c mudgarair musalaiś caiva sarvaprāṇasamudyataiḥ
6.048.040a tena śabdena mahatā laṅkā samabhipūritā
6.048.040c saparvatavanā sarvā so 'pi naiva prabudhyate
6.048.041a tataḥ sahasraṃ bherīṇāṃ yugapat samahanyata
6.048.041c mṛṣṭakāñcanakoṇānām asaktānāṃ samantataḥ
6.048.042a evam apy atinidras tu yadā naiva prabudhyata
6.048.042c śāpasya vaśam āpannas tataḥ kruddhā niśācarāḥ
6.048.043a mahākrodhasamāviṣṭāḥ sarve bhīmaparākramāḥ
6.048.043c tad rakṣobodhayiṣyantaś cakrur anye parākramam
6.048.044a anye bherīḥ samājaghnur anye cakrur mahāsvanam
6.048.044c keśān anye pralulupuḥ karṇāv anye daśanti ca
6.048.044e na kumbhakarṇaḥ paspande mahānidrāvaśaṃ gataḥ
6.048.045a anye ca balinas tasya kūṭamudgarapāṇayaḥ
6.048.045c mūrdhni vakṣasi gātreṣu pātayan kūṭamudgarān
6.048.046a rajjubandhanabaddhābhiḥ śataghnībhiś ca sarvataḥ
6.048.046c vadhyamāno mahākāyo na prābudhyata rākṣasaḥ
6.048.047a vāraṇānāṃ sahasraṃ tu śarīre 'sya pradhāvitam
6.048.047c kumbhakarṇas tato buddhaḥ sparśaṃ param abudhyata
6.048.048a sa pātyamānair giriśṛṅgavṛkṣair; acintayaṃs tān vipulān prahārān
6.048.048c nidrākṣayāt kṣudbhayapīḍitaś ca; vijṛmbhamāṇaḥ sahasotpapāta
6.048.049a sa nāgabhogācalaśṛṅgakalpau; vikṣipya bāhū giriśṛṅgasārau
6.048.049c vivṛtya vaktraṃ vaḍavāmukhābhaṃ; niśācaro 'sau vikṛtaṃ jajṛmbhe
6.048.050a tasya jājṛmbhamāṇasya vaktraṃ pātālasaṃnibham
6.048.050c dadṛśe meruśṛṅgāgre divākara ivoditaḥ
6.048.051a vijṛmbhamāṇo 'tibalaḥ pratibuddho niśācaraḥ
6.048.051c niśvāsaś cāsya saṃjajñe parvatād iva mārutaḥ
6.048.052a rūpam uttiṣṭhatas tasya kumbhakarṇasya tad babhau
6.048.052c tapānte sabalākasya meghasyeva vivarṣataḥ
6.048.053a tasya dīptāgnisadṛśe vidyutsadṛśavarcasī
6.048.053c dadṛśāte mahānetre dīptāv iva mahāgrahau
6.048.054a ādad bubhukṣito māṃsaṃ śoṇitaṃ tṛṣito 'pibat
6.048.054c medaḥ kumbhaṃ ca madyaṃ ca papau śakraripus tadā
6.048.055a tatas tṛpta iti jñātvā samutpetur niśācarāḥ
6.048.055c śirobhiś ca praṇamyainaṃ sarvataḥ paryavārayan
6.048.056a sa sarvān sāntvayām āsa nairṛtān nairṛtarṣabhaḥ
6.048.056c bodhanād vismitaś cāpi rākṣasān idam abravīt
6.048.057a kimartham aham āhatya bhavadbhiḥ pratibodhitaḥ
6.048.057c kaccit sukuśalaṃ rājño bhayaṃ vā neha kiṃ cana
6.048.058a atha vā dhruvam anyebhyo bhayaṃ param upasthitam
6.048.058c yadartham eva tvaritair bhavadbhiḥ pratibodhitaḥ
6.048.059a adya rākṣasarājasya bhayam utpāṭayāmy aham
6.048.059c pātayiṣye mahendraṃ vā śātayiṣye tathānalam
6.048.060a na hy alpakāraṇe suptaṃ bodhayiṣyati māṃ bhṛśam
6.048.060c tad ākhyātārthatattvena matprabodhanakāraṇam
6.048.061a evaṃ bruvāṇaṃ saṃrabdhaṃ kumbhakarṇam ariṃdamam
6.048.061c yūpākṣaḥ sacivo rājñaḥ kṛtāñjalir uvāca ha
6.048.062a na no devakṛtaṃ kiṃ cid bhayam asti kadā cana
6.048.062c na daityadānavebhyo vā bhayam asti hi tādṛśam
6.048.062e yādṛśaṃ mānuṣaṃ rājan bhayam asmān upasthitam
6.048.063a vānaraiḥ parvatākārair laṅkeyaṃ parivāritā
6.048.063c sītāharaṇasaṃtaptād rāmān nas tumulaṃ bhayam
6.048.064a ekena vānareṇeyaṃ pūrvaṃ dagdhā mahāpurī
6.048.064c kumāro nihataś cākṣaḥ sānuyātraḥ sakuñjaraḥ
6.048.065a svayaṃ rakṣo'dhipaś cāpi paulastyo devakaṇṭakaḥ
6.048.065c mṛteti saṃyuge muktārāmeṇādityatejasā
6.048.066a yan na devaiḥ kṛto rājā nāpi daityair na dānavaiḥ
6.048.066c kṛtaḥ sa iha rāmeṇa vimuktaḥ prāṇasaṃśayāt
6.048.067a sa yūpākṣavacaḥ śrutvā bhrātur yudhi parājayam
6.048.067c kumbhakarṇo vivṛttākṣo yūpākṣam idam abravīt
6.048.068a sarvam adyaiva yūpākṣa harisainyaṃ salakṣmaṇam
6.048.068c rāghavaṃ ca raṇe hatvā paścād drakṣyāmi rāvaṇam
6.048.069a rākṣasāṃs tarpayiṣyāmi harīṇāṃ māṃsaśoṇitaiḥ
6.048.069c rāmalakṣmaṇayoś cāpi svayaṃ pāsyāmi śoṇitam
6.048.070a tat tasya vākyaṃ bruvato niśamya; sagarvitaṃ roṣavivṛddhadoṣam
6.048.070c mahodaro nairṛtayodhamukhyaḥ; kṛtāñjalir vākyam idaṃ babhāṣe
6.048.071a rāvaṇasya vacaḥ śrutvā guṇadoṣu vimṛśya ca
6.048.071c paścād api mahābāho śatrūn yudhi vijeṣyasi
6.048.072a mahodaravacaḥ śrutvā rākṣasaiḥ parivāritaḥ
6.048.072c kumbhakarṇo mahātejāḥ saṃpratasthe mahābalaḥ
6.048.073a taṃ samutthāpya bhīmākṣaṃ bhīmarūpaparākramam
6.048.073c rākṣasās tvaritā jagmur daśagrīvaniveśanam
6.048.074a tato gatvā daśagrīvam āsīnaṃ paramāsane
6.048.074c ūcur baddhāñjalipuṭāḥ sarva eva niśācarāḥ
6.048.075a prabuddhaḥ kumbhakarṇo 'sau bhrātā te rākṣasarṣabha
6.048.075c kathaṃ tatraiva niryātu drakṣyase tam ihāgatam
6.048.076a rāvaṇas tv abravīd dhṛṣṭo yathānyāyaṃ ca pūjitam
6.048.076c draṣṭum enam ihecchāmi yathānyāyaṃ ca pūjitam
6.048.077a tathety uktvā tu te sarve punar āgamya rākṣasāḥ
6.048.077c kumbhakarṇam idaṃ vākyam ūcū rāvaṇacoditāḥ
6.048.078a draṣṭuṃ tvāṃ kāṅkṣate rājā sarvarākṣasapuṃgavaḥ
6.048.078c gamane kriyatāṃ buddhir bhrātaraṃ saṃpraharṣaya
6.048.079a kumbhakarṇas tu durdharṣo bhrātur ājñāya śāsanam
6.048.079c tathety uktvā mahāvīryaḥ śayanād utpapāta ha
6.048.080a prakṣālya vadanaṃ hṛṣṭaḥ snātaḥ paramabhūṣitaḥ
6.048.080c pipāsus tvarayām āsa pānaṃ balasamīraṇam
6.048.081a tatas te tvaritās tasya rājṣasā rāvaṇājñayā
6.048.081c madyaṃ bhakṣyāṃś ca vividhān kṣipram evopahārayan
6.048.082a pītvā ghaṭasahasraṃ sa gamanāyopacakrame
6.048.083a īṣatsamutkaṭo mattas tejobalasamanvitaḥ
6.048.083c kumbhakarṇo babhau hṛṣṭaḥ kālāntakayamopamaḥ
6.048.084a bhrātuḥ sa bhavanaṃ gacchan rakṣobalasamanvitaḥ
6.048.084c kumbhakarṇaḥ padanyāsair akampayata medinīm
6.048.085a sa rājamārgaṃ vapuṣā prakāśayan; sahasraraśmir dharaṇīm ivāṃśubhiḥ
6.048.085c jagāma tatrāñjalimālayā vṛtaḥ; śatakratur geham iva svayambhuvaḥ
6.048.086a ke cic charaṇyaṃ śaraṇaṃ sma rāmaṃ; vrajanti ke cid vyathitāḥ patanti
6.048.086c ke cid diśaḥ sma vyathitāḥ prayānti; ke cid bhayārtā bhuvi śerate sma
6.048.087a tam adriśṛṅgapratimaṃ kirīṭinaṃ; spṛśantam ādityam ivātmatejasā
6.048.087c vanaukasaḥ prekṣya vivṛddham adbhutaṃ; bhayārditā dudruvire tatas tataḥ
6.049.001a tato rāmo mahātejā dhanur ādāya vīryavān
6.049.001c kirīṭinaṃ mahākāyaṃ kumbhakarṇaṃ dadarśa ha
6.049.002a taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ parvatākāradarśanam
6.049.002c kramamāṇam ivākāśaṃ purā nārāyaṇaṃ prabhum
6.049.003a satoyāmbudasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam
6.049.003c dṛṣṭvā punaḥ pradudrāva vānarāṇāṃ mahācamūḥ
6.049.004a vidrutāṃ vāhinīṃ dṛṣṭvā vardhamānaṃ ca rākṣasaṃ
6.049.004c savismayam idaṃ rāmo vibhīṣaṇam uvāca ha
6.049.005a ko 'sau parvatasaṃkaśaḥ kirīṭī harilocanaḥ
6.049.005c laṅkāyāṃ dṛśyate vīraḥ savidyud iva toyadaḥ
6.049.006a pṛthivyāḥ ketubhūto 'sau mahān eko 'tra dṛśyate
6.049.006c yaṃ dṛṣṭvā vānarāḥ sarve vidravanti tatas tataḥ
6.049.007a ācakṣva me mahān ko 'sau rakṣo vā yadi vāsuraḥ
6.049.007c na mayaivaṃvidhaṃ bhūtaṃ dṛṣṭapūrvaṃ kadā cana
6.049.008a sa pṛṣṭo rājaputreṇa rāmeṇākliṣṭakāriṇā
6.049.008c vibhīṣaṇo mahāprājñaḥ kākutstham idam abravīt
6.049.009a yena vaivasvato yuddhe vāsavaś ca parājitaḥ
6.049.009c saiṣa viśravasaḥ putraḥ kumbhakarṇaḥ pratāpavān
6.049.010a etena devā yudhi dānavāś ca; yakṣā bhujaṃgāḥ piśitāśanāś ca
6.049.010c gandharvavidyādharakiṃnarāś ca; sahasraśo rāghava saṃprabhagnāḥ
6.049.011a śūlapāṇiṃ virūpākṣaṃ kumbhakarṇaṃ mahābalam
6.049.011c hantuṃ na śekus tridaśāḥ kālo 'yam iti mohitāḥ
6.049.012a prakṛtyā hy eṣa tejasvī kumbhakarṇo mahābalaḥ
6.049.012c anyeṣāṃ rākṣasendrāṇāṃ varadānakṛtaṃ balam
6.049.013a etena jātamātreṇa kṣudhārtena mahātmanā
6.049.013c bhakṣitāni sahasrāṇi sattvānāṃ subahūny api
6.049.014a teṣu saṃbhakṣyamāṇeṣu prajā bhayanipīḍitāḥ
6.049.014c yānti sma śaraṇaṃ śakraṃ tam apy arthaṃ nyavedayan
6.049.015a sa kumbhakarṇaṃ kupito mahendro; jaghāna vajreṇa śitena vajrī
6.049.015c sa śakravajrābhihato mahātmā; cacāla kopāc ca bhṛśaṃ nanāda
6.049.016a tasya nānadyamānasya kumbhakarṇasya dhīmataḥ
6.049.016c śrutvā ninādaṃ vitrastā bhūyo bhūmir vitatrase
6.049.017a tataḥ kopān mahendrasya kumbhakarṇo mahābalaḥ
6.049.017c vikṛṣyairāvatād dantaṃ jaghānorasi vāsavam
6.049.018a kumbhakarṇaprahārārto vicacāla sa vāsavaḥ
6.049.018c tato viṣeduḥ sahasā devabrahmarṣidānavāḥ
6.049.019a prajābhiḥ saha śakraś ca yayau sthānaṃ svayambhuvaḥ
6.049.019c kumbhakarṇasya daurātmyaṃ śaśaṃsus te prajāpateḥ
6.049.019e prajānāṃ bhakṣaṇaṃ cāpi devānāṃ cāpi dharṣaṇam
6.049.020a evaṃ prajā yadi tv eṣa bhakṣayiṣyati nityaśaḥ
6.049.020c acireṇaiva kālena śūnyo loko bhaviṣyati
6.049.021a vāsavasya vacaḥ śrutvā sarvalokapitāmahaḥ
6.049.021c rakṣāṃsy āvāhayām āsa kumbhakarṇaṃ dadarśa ha
6.049.022a kumbhakarṇaṃ samīkṣyaiva vitatrāsa prajāpatiḥ
6.049.022c dṛṣṭvā niśvasya caivedaṃ svayambhūr idam abravīt
6.049.023a dhruvaṃ lokavināśāya paurastyenāsi nirmitaḥ
6.049.023c tasmāt tvam adya prabhṛti mṛtakalpaḥ śayiṣyasi
6.049.023e brahmaśāpābhibhūto 'tha nipapātāgrataḥ prabhoḥ
6.049.024a tataḥ paramasaṃbhrānto rāvaṇo vākyam abravīt
6.049.024c vivṛddhaḥ kāñcano vṛkṣaḥ phalakāle nikṛtyate
6.049.025a na naptāraṃ svakaṃ nyāyyaṃ śaptum evaṃ prajāpate
6.049.025c na mithyāvacanaś ca tvaṃ svapsyaty eṣa na saṃśayaḥ
6.049.025e kālas tu kriyatām asya śayane jāgare tathā
6.049.026a rāvaṇasya vacaḥ śrutvā svayambhūr idam abravīt
6.049.026c śayitā hy eṣa ṣaṇ māsān ekāhaṃ jāgariṣyati
6.049.027a ekenāhnā tv asau vīraś caran bhūmiṃ bubhukṣitaḥ
6.049.027c vyāttāsyo bhakṣayel lokān saṃkruddha iva pāvakaḥ
6.049.028a so 'sau vyasanam āpannaḥ kumbhakarṇam abodhayat
6.049.028c tvatparākramabhītaś ca rājā saṃprati rāvaṇaḥ
6.049.029a sa eṣa nirgato vīraḥ śibirād bhīmavikramaḥ
6.049.029c vānarān bhṛśasaṃkruddho bhakṣayan paridhāvati
6.049.030a kumbhakarṇaṃ samīkṣyaiva harayo vipradudruvuḥ
6.049.030c katham enaṃ raṇe kruddhaṃ vārayiṣyanti vānarāḥ
6.049.031a ucyantāṃ vānarāḥ sarve yantram etat samucchritam
6.049.031c iti vijñāya harayo bhaviṣyantīha nirbhayāḥ
6.049.032a vibhīṣaṇavacaḥ śrutvā hetumat sumukhodgatam
6.049.032c uvāca rāghavo vākyaṃ nīlaṃ senāpatiṃ tadā
6.049.033a gaccha sainyāni sarvāṇi vyūhya tiṣṭhasva pāvake
6.049.033c dvārāṇy ādāya laṅkāyāś caryāś cāpy atha saṃkramān
6.049.034a śailaśṛṅgāṇi vṛkṣāṃś ca śilāś cāpy upasaṃharan
6.049.034c tiṣṭhantu vānarāḥ sarve sāyudhāḥ śailapāṇayaḥ
6.049.035a rāghaveṇa samādiṣṭo nīlo haricamūpatiḥ
6.049.035c śaśāsa vānarānīkaṃ yathāvat kapikuñjaraḥ
6.049.036a tato gavākṣaḥ śarabho hanumān aṅgado nalaḥ
6.049.036c śailaśṛṅgāṇi śailābhā gṛhītvā dvāram abhyayuḥ
6.049.037a tato harīṇāṃ tad anīkam ugraṃ; rarāja śailodyatavṛkṣahastam
6.049.037c gireḥ samīpānugataṃ yathaiva; mahan mahāmbhodharajālam ugram
6.050.001a sa tu rākṣasaśārdūlo nidrāmadasamākulaḥ
6.050.001c rājamārgaṃ śriyā juṣṭaṃ yayau vipulavikramaḥ
6.050.002a rākṣasānāṃ sahasraiś ca vṛtaḥ paramadurjayaḥ
6.050.002c gṛhebhyaḥ puṣpavarṣeṇa kāryamāṇas tadā yayau
6.050.003a sa hemajālavitataṃ bhānubhāsvaradarśanam
6.050.003c dadarśa vipulaṃ ramyaṃ rākṣasendraniveśanam
6.050.004a sa tat tadā sūrya ivābhrajālaṃ; praviśya rakṣo'dhipater niveśanam
6.050.004c dadarśa dūre 'grajam āsanasthaṃ; svayambhuvaṃ śakra ivāsanastham
6.050.005a so 'bhigamya gṛhaṃ bhrātuḥ kakṣyām abhivigāhya ca
6.050.005c dadarśodvignam āsīnaṃ vimāne puṣpake gurum
6.050.006a atha dṛṣṭvā daśagrīvaḥ kumbhakarṇam upasthitam
6.050.006c tūrṇam utthāya saṃhṛṣṭaḥ saṃnikarṣam upānayat
6.050.007a athāsīnasya paryaṅke kumbhakarṇo mahābalaḥ
6.050.007c bhrātur vavande caraṇāṃ kiṃ kṛtyam iti cābravīt
6.050.007e utpatya cainaṃ mudito rāvaṇaḥ pariṣasvaje
6.050.008a sa bhrātrā saṃpariṣvakto yathāvac cābhinanditaḥ
6.050.008c kumbhakarṇaḥ śubhaṃ divyaṃ pratipede varāsanam
6.050.009a sa tadāsanam āśritya kumbhakarṇo mahābalaḥ
6.050.009c saṃraktanayanaḥ kopād rāvaṇaṃ vākyam abravīt
6.050.010a kimartham aham ādṛtya tvayā rājan prabodhitaḥ
6.050.010c śaṃsa kasmād bhayaṃ te 'sti ko 'dya preto bhaviṣyati
6.050.011a bhrātaraṃ rāvaṇaḥ kruddhaṃ kumbhakarṇam avasthitam
6.050.011c īṣat tu parivṛttābhyāṃ netrābhyāṃ vākyam abravīt
6.050.012a adya te sumahān kālaḥ śayānasya mahābala
6.050.012c sukhitas tvaṃ na jānīṣe mama rāmakṛtaṃ bhayam
6.050.013a eṣa dāśarathī rāmaḥ sugrīvasahito balī
6.050.013c samudraṃ sabalas tīrtvā mūlaṃ naḥ parikṛntati
6.050.014a hanta paśyasva laṅkāyā vanāny upavanāni ca
6.050.014c setunā sukham āgamya vānaraikārṇavaṃ kṛtam
6.050.015a ye rākṣasā mukhyatamā hatās te vānarair yudhi
6.050.015c vānarāṇāṃ kṣayaṃ yuddhe na paśyāmi kadā cana
6.050.016a sarvakṣapitakośaṃ ca sa tvam abhyavapadya mām
6.050.016c trāyasvemāṃ purīṃ laṅkāṃ bālavṛddhāvaśeṣitām
6.050.017a bhrātur arthe mahābāho kuru karma suduṣkaram
6.050.017c mayaivaṃ noktapūrvo hi kaś cid bhrātaḥ paraṃtapa
6.050.017e tvayy asti mama ca snehaḥ parā saṃbhāvanā ca me
6.050.018a devāsuravimardeṣu bahuśo rākṣasarṣabha
6.050.018c tvayā devāḥ prativyūhya nirjitāś cāsurā yudhi
6.050.018e na hi te sarvabhūteṣu dṛśyate sadṛśo balī
6.050.019a kuruṣva me priyahitam etad uttamaṃ; yathāpriyaṃ priyaraṇabāndhavapriya
6.050.019c svatejasā vidhama sapatnavāhinīṃ; śaradghanaṃ pavana ivodyato mahān
6.051.001a tasya rākṣasarājasya niśamya paridevitam
6.051.001c kumbhakarṇo babhāṣe 'tha vacanaṃ prajahāsa ca
6.051.002a dṛṣṭo doṣo hi yo 'smābhiḥ purā mantravinirṇaye
6.051.002c hiteṣv anabhiyuktena so 'yam āsāditas tvayā
6.051.003a śīghraṃ khalv abhyupetaṃ tvāṃ phalaṃ pāpasya karmaṇaḥ
6.051.003c nirayeṣv eva patanaṃ yathā duṣkṛtakarmaṇaḥ
6.051.004a prathamaṃ vai mahārāja kṛtyam etad acintitam
6.051.004c kevalaṃ vīryadarpeṇa nānubandho vicāritaḥ
6.051.005a yaḥ paścāt pūrvakāryāṇi kuryād aiśvaryam āsthitaḥ
6.051.005c pūrvaṃ cottarakāryāṇi na sa veda nayānayau
6.051.006a deśakālavihīnāni karmāṇi viparītavat
6.051.006c kriyamāṇāni duṣyanti havīṃṣy aprayateṣv iva
6.051.007a trayāṇāṃ pañcadhā yogaṃ karmaṇāṃ yaḥ prapaśyati
6.051.007c sacivaiḥ samayaṃ kṛtvā sa sabhye vartate pathi
6.051.008a yathāgamaṃ ca yo rājā samayaṃ vicikīrṣati
6.051.008c budhyate sacivān buddhyā suhṛdaś cānupaśyati
6.051.009a dharmam arthaṃ ca kāmaṃ ca sarvān vā rakṣasāṃ pate
6.051.009c bhajate puruṣaḥ kāle trīṇi dvandvāni vā punaḥ
6.051.010a triṣu caiteṣu yac chreṣṭhaṃ śrutvā tan nāvabudhyate
6.051.010c rājā vā rājamātro vā vyarthaṃ tasya bahuśrutam
6.051.011a upapradānaṃ sāntvaṃ vā bhedaṃ kāle ca vikramam
6.051.011c yogaṃ ca rakṣasāṃ śreṣṭha tāv ubhau ca nayānayau
6.051.012a kāle dharmārthakāmān yaḥ saṃmantrya sacivaiḥ saha
6.051.012c niṣevetātmavāṃl loke na sa vyasanam āpnuyāt
6.051.013a hitānubandham ālokya kāryākāryam ihātmanaḥ
6.051.013c rājā sahārthatattvajñaiḥ sacivaiḥ saha jīvati
6.051.014a anabhijñāya śāstrārthān puruṣāḥ paśubuddhayaḥ
6.051.014c prāgalbhyād vaktum icchanti mantreṣv abhyantarīkṛtāḥ
6.051.015a aśāstraviduṣāṃ teṣāṃ na kāryam ahitaṃ vacaḥ
6.051.015c arthaśāstrānabhijñānāṃ vipulāṃ śriyam icchatām
6.051.016a ahitaṃ ca hitākāraṃ dhārṣṭyāj jalpanti ye narāḥ
6.051.016c avekṣya mantrabāhyās te kartavyāḥ kṛtyadūṣaṇāḥ
6.051.017a vināśayanto bhartāraṃ sahitāḥ śatrubhir budhaiḥ
6.051.017c viparītāni kṛtyāni kārayantīha mantriṇaḥ
6.051.018a tān bhartā mitrasaṃkāśān amitrān mantranirṇaye
6.051.018c vyavahāreṇa jānīyāt sacivān upasaṃhitān
6.051.019a capalasyeha kṛtyāni sahasānupradhāvataḥ
6.051.019c chidram anye prapadyante krauñcasya kham iva dvijāḥ
6.051.020a yo hi śatrum avajñāya nātmānam abhirakṣati
6.051.020c avāpnoti hi so 'narthān sthānāc ca vyavaropyate
6.051.021a tat tu śrutvā daśagrīvaḥ kumbhakarṇasya bhāṣitam
6.051.021c bhrukuṭiṃ caiva saṃcakre kruddhaś cainam uvāca ha
6.051.022a mānyo gurur ivācāryaḥ kiṃ māṃ tvam anuśāsati
6.051.022c kim evaṃ vākśramaṃ kṛtvā kāle yuktaṃ vidhīyatām
6.051.023a vibhramāc cittamohād vā balavīryāśrayeṇa vā
6.051.023c nābhipannam idānīṃ yad vyarthās tasya punaḥ kṛthāḥ
6.051.024a asmin kāle tu yad yuktaṃ tad idānīṃ vidhīyatām
6.051.024c mamāpanayajaṃ doṣaṃ vikrameṇa samīkuru
6.051.025a yadi khalv asti me sneho bhrātṛtvaṃ vāvagacchasi
6.051.025c yadi vā kāryam etat te hṛdi kāryatamaṃ matam
6.051.026a sa suhṛdyo vipannārthaṃ dīnam abhyavapadyate
6.051.026c sa bandhur yo 'panīteṣu sāhāyyāyopakalpate
6.051.027a tam athaivaṃ bruvāṇaṃ tu vacanaṃ dhīradāruṇam
6.051.027c ruṣṭo 'yam iti vijñāya śanaiḥ ślakṣṇam uvāca ha
6.051.028a atīva hi samālakṣya bhrātaraṃ kṣubhitendriyam
6.051.028c kumbhakarṇaḥ śanair vākyaṃ babhāṣe parisāntvayan
6.051.029a alaṃ rākṣasarājendra saṃtāpam upapadya te
6.051.029c roṣaṃ ca saṃparityajya svastho bhavitum arhasi
6.051.030a naitan manasi kartavvyaṃ mayi jīvati pārthiva
6.051.030c tam ahaṃ nāśayiṣyāmi yatkṛte paritapyase
6.051.031a avaśyaṃ tu hitaṃ vācyaṃ sarvāvasthaṃ mayā tava
6.051.031c bandhubhāvād abhihitaṃ bhrātṛsnehāc ca pārthiva
6.051.032a sadṛśaṃ yat tu kāle 'smin kartuṃ snigdhena bandhunā
6.051.032c śatrūṇāṃ kadanaṃ paśya kriyamāṇaṃ mayā raṇe
6.051.033a adya paśya mahābāho mayā samaramūrdhani
6.051.033c hate rāme saha bhrātrā dravantīṃ harivāhinīm
6.051.034a adya rāmasya tad dṛṣṭvā mayānītaṃ raṇāc chiraḥ
6.051.034c sukhībhava mahābāho sītā bhavatu duḥkhitā
6.051.035a adya rāmasya paśyantu nidhanaṃ sumahat priyam
6.051.035c laṅkāyāṃ rākṣasāḥ sarve ye te nihatabāndhavāḥ
6.051.036a adya śokaparītānāṃ svabandhuvadhakāraṇāt
6.051.036c śatror yudhi vināśena karomy asrapramārjanam
6.051.037a adya parvatasaṃkāśaṃ sasūryam iva toyadam
6.051.037c vikīrṇaṃ paśya samare sugrīvaṃ plavageśvaram
6.051.038a na paraḥ preṣaṇīyas te yuddhāyātula vikrama
6.051.038c aham utsādayiṣyāmi śatrūṃs tava mahābala
6.051.039a yadi śakro yadi yamo yadi pāvakamārutau
6.051.039c tān ahaṃ yodhayiṣyāmi kubera varuṇāv api
6.051.040a girimātraśarīrasya śitaśūladharasya me
6.051.040c nardatas tīkṣṇadaṃṣṭrasya bibhīyāc ca puraṃdaraḥ
6.051.041a atha vā tyaktaśastrasya mṛdgatas tarasā ripūn
6.051.041c na me pratimukhe kaś cic chaktaḥ sthātuṃ jijīviṣuḥ
6.051.042a naiva śaktyā na gadayā nāsinā na śitaiḥ śaraiḥ
6.051.042c hastābhyām eva saṃrabdho haniṣyāmy api vajriṇam
6.051.043a yadi me muṣṭivegaṃ sa rāghavo 'dya sahiṣyati
6.051.043c tataḥ pāsyanti bāṇaughā rudhiraṃ rāghavasya te
6.051.044a cintayā bādhyase rājan kimarthaṃ mayi tiṣṭhati
6.051.044c so 'haṃ śatruvināśāya tava niryātum udyataḥ
6.051.045a muñca rāmād bhayaṃ rājan haniṣyāmīha saṃyuge
6.051.045c rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ ca mahābalam
6.051.045e asādhāraṇam icchāmi tava dātuṃ mahad yaśaḥ
6.051.046a vadhena te dāśaratheḥ sukhāvahaṃ; sukhaṃ samāhartum ahaṃ vrajāmi
6.051.046c nihatya rāmaṃ sahalakṣmaṇena; khādāmi sarvān hariyūthamukhyān
6.051.047a ramasva kāmaṃ piba cāgryavāruṇīṃ; kuruṣva kṛtyāni vinīyatāṃ jvaraḥ
6.051.047c mayādya rāme gamite yamakṣayaṃ; cirāya sītā vaśagā bhaviṣyati
6.052.001a tad uktam atikāyasya balino bāhuśālinaḥ
6.052.001c kumbhakarṇasya vacanaṃ śrutvovāca mahodaraḥ
6.052.002a kumbhakarṇakule jāto dhṛṣṭaḥ prākṛtadarśanaḥ
6.052.002c avalipto na śaknoṣi kṛtyaṃ sarvatra veditum
6.052.003a na hi rājā na jānīte kumbhakarṇa nayānayau
6.052.003c tvaṃ tu kaiśorakād dhṛṣṭaḥ kevalaṃ vaktum icchasi
6.052.004a sthānaṃ vṛddhiṃ ca hāniṃ ca deśakālavibhāgavit
6.052.004c ātmanaś ca pareṣāṃ ca budhyate rākṣasarṣabha
6.052.005a yat tu śakyaṃ balavatā kartuṃ prākṛtabuddhinā
6.052.005c anupāsitavṛddhena kaḥ kuryāt tādṛśaṃ budhaḥ
6.052.006a yāṃs tu dharmārthakāmāṃs tvaṃ bravīṣi pṛthag āśrayān
6.052.006c anuboddhuṃ svabhāvena na hi lakṣaṇam asti te
6.052.007a karma caiva hi sarveṣāṃ kāraṇānāṃ prayojanam
6.052.007c śreyaḥ pāpīyasāṃ cātra phalaṃ bhavati karmaṇām
6.052.008a niḥśreyasa phalāv eva dharmārthāv itarāv api
6.052.008c adharmānarthayoḥ prāptiḥ phalaṃ ca pratyavāyikam
6.052.009a aihalaukikapāratryaṃ karma pumbhir niṣevyate
6.052.009c karmāṇy api tu kalpyāni labhate kāmam āsthitaḥ
6.052.010a tatra kḷptam idaṃ rājñā hṛdi kāryaṃ mataṃ ca naḥ
6.052.010c śatrau hi sāhasaṃ yat syāt kim ivātrāpanīyate
6.052.011a ekasyaivābhiyāne tu hetur yaḥ prakṛtas tvayā
6.052.011c tatrāpy anupapannaṃ te vakṣyāmi yad asādhu ca
6.052.012a yena pūrvaṃ janasthāne bahavo 'tibalā hatāḥ
6.052.012c rākṣasā rāghavaṃ taṃ tvaṃ katham eko jayiṣyasi
6.052.013a ye purā nirjitās tena janasthāne mahaujasaḥ
6.052.013c rākṣasāṃs tān pure sarvān bhītān adyāpi paśyasi
6.052.014a taṃ siṃham iva saṃkruddhaṃ rāmaṃ daśarathātmajam
6.052.014c sarpaṃ suptam ivābuddhyā prabodhayitum icchasi
6.052.015a jvalantaṃ tejasā nityaṃ krodhena ca durāsadam
6.052.015c kas taṃ mṛtyum ivāsahyam āsādayitum arhati
6.052.016a saṃśayastham idaṃ sarvaṃ śatroḥ pratisamāsane
6.052.016c ekasya gamanaṃ tatra na hi me rocate tava
6.052.017a hīnārthas tu samṛddhārthaṃ ko ripuṃ prākṛto yathā
6.052.017c niścitaṃ jīvitatyāge vaśam ānetum icchati
6.052.018a yasya nāsti manuṣyeṣu sadṛśo rākṣasottama
6.052.018c katham āśaṃsase yoddhuṃ tulyenendravivasvatoḥ
6.052.019a evam uktvā tu saṃrabdhaṃ kumbhakarṇaṃ mahodaraḥ
6.052.019c uvāca rakṣasāṃ madhye rāvaṇo lokarāvaṇam
6.052.020a labdhvā punas tāṃ vaidehīṃ kimarthaṃ tvaṃ prajalpasi
6.052.020c yadecchasi tadā sītā vaśagā te bhaviṣyati
6.052.021a dṛṣṭaḥ kaś cid upāyo me sītopasthānakārakaḥ
6.052.021c rucitaś cet svayā buddhyā rākṣaseśvara taṃ śṛṇu
6.052.022a ahaṃ dvijihvaḥ saṃhrādī kumbhakarṇo vitardanaḥ
6.052.022c pañcarāmavadhāyaite niryāntīty avaghoṣaya
6.052.023a tato gatvā vayaṃ yuddhaṃ dāsyāmas tasya yatnataḥ
6.052.023c jeṣyāmo yadi te śatrūn nopāyaiḥ kṛtyam asti naḥ
6.052.024a atha jīvati naḥ śatrur vayaṃ ca kṛtasaṃyugāḥ
6.052.024c tataḥ samabhipatsyāmo manasā yat samīkṣitum
6.052.025a vayaṃ yuddhād ihaiṣyāmo rudhireṇa samukṣitāḥ
6.052.025c vidārya svatanuṃ bāṇai rāmanāmāṅkitaiḥ śitaiḥ
6.052.026a bhakṣito rāghavo 'smābhir lakṣmaṇaś ceti vādinaḥ
6.052.026c tava pādau grahīṣyāmas tvaṃ naḥ kāma prapūraya
6.052.027a tato 'vaghoṣaya pure gajaskandhena pārthiva
6.052.027c hato rāmaḥ saha bhrātrā sasainya iti sarvataḥ
6.052.028a prīto nāma tato bhūtvā bhṛtyānāṃ tvam ariṃdama
6.052.028c bhogāṃś ca parivārāṃś ca kāmāṃś ca vasudāpaya
6.052.029a tato mālyāni vāsāṃsi vīrāṇām anulepanam
6.052.029c peyaṃ ca bahu yodhebhyaḥ svayaṃ ca muditaḥ piba
6.052.030a tato 'smin bahulībhūte kaulīne sarvato gate
6.052.030c praviśyāśvāsya cāpi tvaṃ sītāṃ rahasi sāntvaya
6.052.030e dhanadhānyaiś ca kāmaiś ca ratnaiś caināṃ pralobhaya
6.052.031a anayopadhayā rājan bhayaśokānubandhayā
6.052.031c akāmā tvadvaśaṃ sītā naṣṭanāthā gamiṣyati
6.052.032a rañjanīyaṃ hi bhartāraṃ vinaṣṭam avagamya sā
6.052.032c nairāśyāt strīlaghutvāc ca tvadvaśaṃ pratipatsyate
6.052.033a sā purā sukhasaṃvṛddhā sukhārhā duḥkhakarṣitā
6.052.033c tvayy adhīnaḥ sukhaṃ jñātvā sarvathopagamiṣyati
6.052.034a etat sunītaṃ mama darśanena; rāmaṃ hi dṛṣṭvaiva bhaved anarthaḥ
6.052.034c ihaiva te setsyati motsuko bhūr; mahān ayuddhena sukhasya lābhaḥ
6.052.035a anaṣṭasainyo hy anavāptasaṃśayo; ripūn ayuddhena jayañ janādhipa
6.052.035c yaśaś ca puṇyaṃ ca mahan mahīpate; śriyaṃ ca kīrtiṃ ca ciraṃ samaśnute
6.053.001a sa tathoktas tu nirbhartsya kumbhakarṇo mahodaram
6.053.001c abravīd rākṣasaśreṣṭhaṃ bhrātaraṃ rāvaṇaṃ tataḥ
6.053.002a so 'haṃ tava bhayaṃ ghoraṃ vadhāt tasya durātmanaḥ
6.053.002c rāmasyādya pramārjāmi nirvairas tvaṃ sukhībhava
6.053.003a garjanti na vṛthā śūra nirjalā iva toyadāḥ
6.053.003c paśya saṃpādyamānaṃ tu garjitaṃ yudhi karmaṇā
6.053.004a na marṣayati cātmānaṃ saṃbhāvayati nātmanā
6.053.004c adarśayitvā śūrās tu karma kurvanti duṣkaram
6.053.005a viklavānām abuddhīnāṃ rājñāṃ paṇḍitamāninām
6.053.005c śṛṇvatām ādita idaṃ tvadvidhānāṃ mahodara
6.053.006a yuddhe kāpuruṣair nityaṃ bhavadbhiḥ priyavādibhiḥ
6.053.006c rājānam anugacchadbhiḥ kṛtyam etad vināśitam
6.053.007a rājaśeṣā kṛtā laṅkā kṣīṇaḥ kośo balaṃ hatam
6.053.007c rājānam imam āsādya suhṛccihnam amitrakam
6.053.008a eṣa niryāmy ahaṃ yuddham udyataḥ śatrunirjaye
6.053.008c durnayaṃ bhavatām adya samīkartuṃ mahāhave
6.053.009a evam uktavato vākyaṃ kumbhakarṇasya dhīmataḥ
6.053.009c pratyuvāca tato vākyaṃ prahasan rākṣasādhipaḥ
6.053.010a mahodaro 'yaṃ rāmāt tu paritrasto na saṃśayaḥ
6.053.010c na hi rocayate tāta yuddhaṃ yuddhaviśārada
6.053.011a kaś cin me tvatsamo nāsti sauhṛdena balena ca
6.053.011c gaccha śatruvadhāya tvaṃ kumbhakarṇajayāya ca
6.053.012a ādade niśitaṃ śūlaṃ vegāc chatrunibarhaṇaḥ
6.053.012c sarvakālāyasaṃ dīptaṃ taptakāñcanabhūṣaṇam
6.053.013a indrāśanisamaṃ bhīmaṃ vajrapratimagauravam
6.053.013c devadānavagandharvayakṣakiṃnarasūdanam
6.053.014a raktamālya mahādāma svataś codgatapāvakam
6.053.014c ādāya niśitaṃ śūlaṃ śatruśoṇitarañjitam
6.053.014e kumbhakarṇo mahātejā rāvaṇaṃ vākyam abravīt
6.053.015a gamiṣyāmy aham ekākī tiṣṭhatv iha balaṃ mahat
6.053.015c adya tān kṣudhitaḥ kruddho bhakṣayiṣyāmi vānarān
6.053.016a kumbhakarṇavacaḥ śrutvā rāvaṇo vākyam abravīt
6.053.016c sainyaiḥ parivṛto gaccha śūlamudgalapāṇibhiḥ
6.053.017a vānarā hi mahātmānaḥ śīghrāś ca vyavasāyinaḥ
6.053.017c ekākinaṃ pramattaṃ vā nayeyur daśanaiḥ kṣayam
6.053.018a tasmāt paramadurdharṣaiḥ sainyaiḥ parivṛto vraja
6.053.018c rakṣasām ahitaṃ sarvaṃ śatrupakṣaṃ nisūdaya
6.053.019a athāsanāt samutpatya srajaṃ maṇikṛtāntarām
6.053.019c ābabandha mahātejāḥ kumbhakarṇasya rāvaṇaḥ
6.053.020a aṅgadān aṅgulīveṣṭān varāṇy ābharaṇāni ca
6.053.020c hāraṃ ca śaśisaṃkāśam ābabandha mahātmanaḥ
6.053.021a divyāni ca sugandhīni mālyadāmāni rāvaṇaḥ
6.053.021c śrotre cāsajjayām āsa śrīmatī cāsya kuṇḍale
6.053.022a kāñcanāṅgadakeyūro niṣkābharaṇabhūṣitaḥ
6.053.022c kumbhakarṇo bṛhatkarṇaḥ suhuto 'gnir ivābabhau
6.053.023a śroṇīsūtreṇa mahatā mecakena virājitaḥ
6.053.023c amṛtotpādane naddho bhujaṃgeneva mandaraḥ
6.053.024a sa kāñcanaṃ bhārasahaṃ nivātaṃ; vidyutprabhaṃ dīptam ivātmabhāsā
6.053.024c ābadhyamānaḥ kavacaṃ rarāja; saṃdhyābhrasaṃvīta ivādrirājaḥ
6.053.025a sarvābharaṇanaddhāṅgaḥ śūlapāṇiḥ sa rākṣasaḥ
6.053.025c trivikramakṛtotsāho nārāyaṇa ivābabhau
6.053.026a bhrātaraṃ saṃpariṣvajya kṛtvā cāpi pradakṣiṇam
6.053.026c praṇamya śirasā tasmai saṃpratasthe mahābaliḥ
6.053.026e tam āśīrbhiḥ praśastābhiḥ preṣayām āsa rāvaṇaḥ
6.053.027a śaṅkhadundubhinirghoṣaiḥ sainyaiś cāpi varāyudhaiḥ
6.053.027c taṃ gajaiś ca turaṃgaiś ca syandanaiś cāmbudasvanaiḥ
6.053.027e anujagmur mahātmānaṃ rathino rathināṃ varam
6.053.028a sarpair uṣṭraiḥ kharair aśvaiḥ siṃhadvipamṛgadvijaiḥ
6.053.028c anujagmuś ca taṃ ghoraṃ kumbhakarṇaṃ mahābalam
6.053.029a sa puṣpavarṇair avakīryamāṇo; dhṛtātapatraḥ śitaśūlapāṇiḥ
6.053.029c madotkaṭaḥ śoṇitagandhamatto; viniryayau dānavadevaśatruḥ
6.053.030a padātayaś a bahavo mahānādā mahābalāḥ
6.053.030c anvayū rākṣasā bhīmā bhīmākṣāḥ śastrapāṇayaḥ
6.053.031a raktākṣāḥ sumahākāyā nīlāñjanacayopamāḥ
6.053.031c śūrān udyamya khaḍgāṃś ca niśitāṃś ca paraśvadhān
6.053.032a bahuvyāmāṃś ca vipulān kṣepaṇīyān durāsadān
6.053.032c tālaskandhāṃś ca vipulān kṣepaṇīyān durāsadān
6.053.033a athānyad vapur ādāya dāruṇaṃ lomaharṣaṇam
6.053.033c niṣpapāta mahātejāḥ kumbhakarṇo mahābalaḥ
6.053.034a dhanuḥśataparīṇāhaḥ sa ṣaṭśatasamucchitaḥ
6.053.034c raudraḥ śakaṭacakrākṣo mahāparvatasaṃnibhaḥ
6.053.035a saṃnipatya ca rakṣāṃsi dagdhaśailopamo mahān
6.053.035c kumbhakarṇo mahāvaktraḥ prahasann idam abravīt
6.053.036a adya vānaramukhyānāṃ tāni yūthāni bhāgaśaḥ
6.053.036c nirdahiṣyāmi saṃkruddhaḥ śalabhān iva pāvakaḥ
6.053.037a nāparādhyanti me kāmaṃ vānarā vanacāriṇaḥ
6.053.037c jātir asmadvidhānāṃ sā purodyānavibhūṣaṇam
6.053.038a purarodhasya mūlaṃ tu rāghavaḥ sahalakṣmaṇaḥ
6.053.038c hate tasmin hataṃ sarvaṃ taṃ vadhiṣyāmi saṃyuge
6.053.039a evaṃ tasya bruvāṇasya kumbhakarṇasya rākṣasāḥ
6.053.039c nādaṃ cakrur mahāghoraṃ kampayanta ivārṇavam
6.053.040a tasya niṣpatatas tūrṇaṃ kumbhakarṇasya dhīmataḥ
6.053.040c babhūvur ghorarūpāṇi nimittāni samantataḥ
6.053.041a ulkāśaniyutā meghā vineduś ca sudāruṇāḥ
6.053.041c sasāgaravanā caiva vasudhā samakampata
6.053.042a ghorarūpāḥ śivā neduḥ sajvālakavalair mukhaiḥ
6.053.042c maṇḍalāny apasavyāni babandhuś ca vihaṃgamāḥ
6.053.043a niṣpapāta ca gṛdhre 'sya śūle vai pathi gacchataḥ
6.053.043c prāsphuran nayanaṃ cāsya savyo bāhur akampata
6.053.044a niṣpapāta tadā coklā jvalantī bhīmanisvanā
6.053.044c ādityo niṣprabhaś cāsīn na pravāti sukho 'nilaḥ
6.053.045a acintayan mahotpātān utthitāṃl lomaharṣaṇān
6.053.045c niryayau kumbhakarṇas tu kṛtāntabalacoditaḥ
6.053.046a sa laṅghayitvā prākāraṃ padbhyāṃ parvatasaṃnibhaḥ
6.053.046c dadarśābhraghanaprakhyaṃ vānarānīkam adbhutam
6.053.047a te dṛṣṭvā rākṣasaśreṣṭhaṃ vānarāḥ parvatopamam
6.053.047c vāyununnā iva ghanā yayuḥ sarvā diśas tadā
6.053.048a tad vānarānīkam atipracaṇḍaṃ; diśo dravad bhinnam ivābhrajālam
6.053.048c sa kumbhakarṇaḥ samavekṣya harṣān; nanāda bhūyo ghanavad ghanābhaḥ
6.053.049a te tasya ghoraṃ ninadaṃ niśamya; yathā ninādaṃ divi vāridasya
6.053.049c petur dharaṇyāṃ bahavaḥ plavaṃgā; nikṛttamūlā iva sālavṛkṣāḥ
6.053.050a vipulaparighavān sa kumbhakarṇo; ripunidhanāya viniḥsṛto mahātmā
6.053.050c kapi gaṇabhayam ādadat subhīmaṃ; prabhur iva kiṃkaradaṇḍavān yugānte
6.054.001a sa nanāda mahānādaṃ samudram abhinādayan
6.054.001c janayann iva nirghātān vidhamann iva parvatān
6.054.002a tam avadhyaṃ maghavatā yamena varuṇena ca
6.054.002c prekṣya bhīmākṣam āyāntaṃ vānarā vipradudruvuḥ
6.054.003a tāṃs tu vidravato dṛṣṭvā vāliputro 'ṅgado 'bravīt
6.054.003c nalaṃ nīlaṃ gavākṣaṃ ca kumudaṃ ca mahābalam
6.054.004a ātmānam atra vismṛtya vīryāṇy abhijanāni ca
6.054.004c kva gacchata bhayatrastāḥ prākṛtā harayo yathā
6.054.005a sādhu saumyā nivartadhvaṃ kiṃ prāṇān parirakṣatha
6.054.005c nālaṃ yuddhāya vai rakṣo mahatīyaṃ vibhīṣikāḥ
6.054.006a mahatīm utthitām enāṃ rākṣasānāṃ vibhīṣikām
6.054.006c vikramād vidhamiṣyāmo nivartadhvaṃ plavaṃgamāḥ
6.054.007a kṛcchreṇa tu samāśvāsya saṃgamya ca tatas tataḥ
6.054.007c vṛkṣādrihastā harayaḥ saṃpratasthū raṇājiram
6.054.008a te nivṛtya tu saṃkruddhāḥ kumbhakarṇaṃ vanaukasaḥ
6.054.008c nijaghnuḥ paramakruddhāḥ samadā iva kuñjarāḥ
6.054.008e prāṃśubhir giriśṛṅgaiś ca śilābhiś ca mahābalāḥ
6.054.009a pādapaiḥ puṣpitāgraiś ca hanyamāno na kampate
6.054.009c tasya gātreṣu patitā bhidyante śataśaḥ śilāḥ
6.054.009e pādapāḥ puṣpitāgrāś ca bhagnāḥ petur mahītale
6.054.010a so 'pi sainyāni saṃkruddho vānarāṇāṃ mahaujasām
6.054.010c mamantha paramāyatto vanāny agnir ivotthitaḥ
6.054.011a lohitārdrās tu bahavaḥ śerate vānararṣabhāḥ
6.054.011c nirastāḥ patitā bhūmau tāmrapuṣpā iva drumāḥ
6.054.012a laṅghayantaḥ pradhāvanto vānarā nāvalokayan
6.054.012c ke cit samudre patitāḥ ke cid gaganam āśritāḥ
6.054.013a vadhyamānās tu te vīrā rākṣasena balīyasā
6.054.013c sāgaraṃ yena te tīrṇāḥ pathā tenaiva dudruvuḥ
6.054.014a te sthalāni tathā nimnaṃ viṣaṇṇavadanā bhayāt
6.054.014c ṛkṣā vṛkṣān samārūḍhāḥ ke cit parvatam āśritāḥ
6.054.015a mamajjur arṇave ke cid guhāḥ ke cit samāśritāḥ
6.054.015c niṣeduḥ plavagāḥ ke cit ke cin naivāvatasthire
6.054.016a tān samīkṣyāṅgado bhaṅgān vānarān idam abravīt
6.054.016c avatiṣṭhata yudhyāmo nivartadhvaṃ plavaṃgamāḥ
6.054.017a bhagnānāṃ vo na paśyāmi parigamya mahīm imām
6.054.017c sthānaṃ sarve nivartadhvaṃ kiṃ prāṇān parirakṣatha
6.054.018a nirāyudhānāṃ dravatām asaṃgagatipauruṣāḥ
6.054.018c dārā hy apahasiṣyanti sa vai ghātas tu jīvitām
6.054.019a kuleṣu jātāḥ sarve sma vistīrṇeṣu mahatsu ca
6.054.019c anāryāḥ khalu yad bhītās tyaktvā vīryaṃ pradhāvata
6.054.020a vikatthanāni vo yāni yadā vai janasaṃsadi
6.054.020c tāni vaḥ kva ca yatāni sodagrāṇi mahānti ca
6.054.021a bhīrupravādāḥ śrūyante yas tu jīvati dhikkṛtaḥ
6.054.021c mārgaḥ satpuruṣair juṣṭaḥ sevyatāṃ tyajyatāṃ bhayam
6.054.022a śayāmahe vā nihatāḥ pṛthivyām alpajīvitāḥ
6.054.022c duṣprāpaṃ brahmalokaṃ vā prāpnumo yudhi sūditāḥ
6.054.022e saṃprāpnuyāmaḥ kīrtiṃ vā nihatya śatrum āhave
6.054.023a na kumbhakarṇaḥ kākutsthaṃ dṛṣṭvā jīvan gamiṣyati
6.054.023c dīpyamānam ivāsādya pataṃgo jvalanaṃ yathā
6.054.024a palāyanena coddiṣṭāḥ prāṇān rakṣāmahe vayam
6.054.024c ekena bahavo bhagnā yaśo nāśaṃ gamiṣyati
6.054.025a evaṃ bruvāṇaṃ taṃ śūram aṅgadaṃ kanakāṅgadam
6.054.025c dravamāṇās tato vākyam ūcuḥ śūravigarhitam
6.054.026a kṛtaṃ naḥ kadanaṃ ghoraṃ kumbhakarṇena rakṣasā
6.054.026c na sthānakālo gacchāmo dayitaṃ jīvitaṃ hi naḥ
6.054.027a etāvad uktvā vacanaṃ sarve te bhejire diśaḥ
6.054.027c bhīmaṃ bhīmākṣam āyāntaṃ dṛṣṭvā vānarayūthapāḥ
6.054.028a dravamāṇās tu te vīrā aṅgadena valīmukhāḥ
6.054.028c sāntvaiś ca bahumānaiś ca tataḥ sarve nivartitāḥ
6.054.029a ṛṣabhaśarabhamaindadhūmranīlāḥ; kumudasuṣeṇagavākṣarambhatārāḥ
6.054.029c dvividapanasavāyuputramukhyās; tvaritatarābhimukhaṃ raṇaṃ prayātāḥ
6.055.001a te nivṛttā mahākāyāḥ śrutvāṅgadavacas tadā
6.055.001c naiṣṭhikīṃ buddhim āsthāya sarve saṃgrāmakāṅkṣiṇaḥ
6.055.002a samudīritavīryās te samāropitavikramāḥ
6.055.002c paryavasthāpitā vākyair aṅgadena valīmukhāḥ
6.055.003a prayātāś ca gatā harṣaṃ maraṇe kṛtaniścayāḥ
6.055.003c cakruḥ sutumulaṃ yuddhaṃ vānarās tyaktajīvitāḥ
6.055.004a atha vṛkṣān mahākāyāḥ sānūni sumahānti ca
6.055.004c vānarās tūrṇam udyamya kumbhakarṇam abhidravan
6.055.005a sa kumbhakarṇaḥ saṃkruddho gadām udyamya vīryavān
6.055.005c ardayan sumahākāyaḥ samantād vyākṣipad ripūn
6.055.006a śatāni sapta cāṣṭau ca sahasrāṇi ca vānarāḥ
6.055.006c prakīrṇāḥ śerate bhūmau kumbhakarṇena pothitāḥ
6.055.007a ṣoḍaśāṣṭau ca daśa ca viṃśat triṃśat tathaiva ca
6.055.007c parikṣipya ca bāhubhyāṃ khādan viparidhāvati
6.055.007e bhakṣayan bhṛśasaṃkruddho garuḍaḥ pannagān iva
6.055.008a hanūmāñ śailaśṛṅgāṇi vṛkṣāṃś ca vividhān bahūn
6.055.008c vavarṣa kumbhakarṇasya śirasy ambaram āsthitaḥ
6.055.009a tāni parvataśṛṅgāṇi śūlena tu bibheda ha
6.055.009c babhañja vṛkṣavarṣaṃ ca kumbhakarṇo mahābalaḥ
6.055.010a tato harīṇāṃ tad anīkam ugraṃ; dudrāva śūlaṃ niśitaṃ pragṛhya
6.055.010c tasthau tato 'syāpatataḥ purastān; mahīdharāgraṃ hanumān pragṛhya
6.055.011a sa kumbhakarṇaṃ kupito jaghāna; vegena śailottamabhīmakāyam
6.055.011c sa cukṣubhe tena tadābhibūto; medārdragātro rudhirāvasiktaḥ
6.055.012a sa śūlam āvidhya taḍitprakāśaṃ; giriṃ yathā prajvalitāgraśṛṅgam
6.055.012c bāhvantare mārutim ājaghāna; guho 'calaṃ krauñcam ivograśaktyā
6.055.013a sa śūlanirbhinna mahābhujāntaraḥ; pravihvalaḥ śoṇitam udvaman mukhāt
6.055.013c nanāda bhīmaṃ hanumān mahāhave; yugāntameghastanitasvanopamam
6.055.014a tato vineduḥ sahasā prahṛṣṭā; rakṣogaṇās taṃ vyathitaṃ samīkṣya
6.055.014c plavaṃgamās tu vyathitā bhayārtāḥ; pradudruvuḥ saṃyati kumbhakarṇāt
6.055.015a nīlaś cikṣepa śailāgraṃ kumbhakarṇāya dhīmate
6.055.015c tam āpatantaṃ saṃprekṣya muṣṭinābhijaghāna ha
6.055.016a muṣṭiprahārābhihataṃ tac chailāgraṃ vyaśīryata
6.055.016c savisphuliṅgaṃ sajvālaṃ nipapāta mahītale
6.055.017a ṛṣabhaḥ śarabho nīlo gavākṣo gandhamādanaḥ
6.055.017c pañcavānaraśārdūlāḥ kumbhakarṇam upādravan
6.055.018a śailair vṛkṣais talaiḥ pādair muṣṭibhiś ca mahābalāḥ
6.055.018c kumbhakarṇaṃ mahākāyaṃ sarvato 'bhinijaghnire
6.055.019a sparśān iva prahārāṃs tān vedayāno na vivyathe
6.055.019c ṛṣabhaṃ tu mahāvegaṃ bāhubhyāṃ pariṣasvaje
6.055.020a kumbhakarṇabhujābhyāṃ tu pīḍito vānararṣabhaḥ
6.055.020c nipapātarṣabho bhīmaḥ pramukhāgataśoṇitaḥ
6.055.021a muṣṭinā śarabhaṃ hatvā jānunā nīlam āhave
6.055.021c ājaghāna gavākṣaṃ ca talenendraripus tadā
6.055.022a dattapraharavyathitā mumuhuḥ śoṇitokṣitāḥ
6.055.022c nipetus te tu medinyāṃ nikṛttā iva kiṃśukāḥ
6.055.023a teṣu vānaramukhyeṣu patiteṣu mahātmasu
6.055.023c vānarāṇāṃ sahasrāṇi kumbhakarṇaṃ pradudruvuḥ
6.055.024a taṃ śailam iva śailābhāḥ sarve tu plavagarṣabhāḥ
6.055.024c samāruhya samutpatya dadaṃśuś ca mahābalāḥ
6.055.025a taṃ nakhair daśanaiś cāpi muṣṭibhir jānubhis tathā
6.055.025c kumbhakarṇaṃ mahākāyaṃ te jaghnuḥ plavagarṣabhāḥ
6.055.026a sa vānarasahasrais tair ācitaḥ parvatopamaḥ
6.055.026c rarāja rākṣasavyāghro girir ātmaruhair iva
6.055.027a bāhubhyāṃ vānarān sarvān pragṛhya sa mahābalaḥ
6.055.027c bhakṣayām āsa saṃkruddho garuḍaḥ pannagān iva
6.055.028a prakṣiptāḥ kumbhakarṇena vaktre pātālasaṃnibhe
6.055.028c nāsā puṭābhyāṃ nirjagmuḥ karṇābhyāṃ caiva vānarāḥ
6.055.029a bhakṣayan bhṛśasaṃkruddho harīn parvatasaṃnibhaḥ
6.055.029c babhañja vānarān sarvān saṃkruddho rākṣasottamaḥ
6.055.030a māṃsaśoṇitasaṃkledāṃ bhūmiṃ kurvan sa rākṣasaḥ
6.055.030c cacāra harisainyeṣu kālāgnir iva mūrchitaḥ
6.055.031a vajrahasto yathā śakraḥ pāśahasta ivāntakaḥ
6.055.031c śūlahasto babhau tasmin kumbhakarṇo mahābalaḥ
6.055.032a yathā śuṣkāṇy araṇyāni grīṣme dahati pāvakaḥ
6.055.032c tathā vānarasainyāni kumbhakarṇo vinirdahat
6.055.033a tatas te vadhyamānās tu hatayūthā vināyakāḥ
6.055.033c vānarā bhayasaṃvignā vinedur visvaraṃ bhṛśam
6.055.034a anekaśo vadhyamānāḥ kumbhakarṇena vānarāḥ
6.055.034c rāghavaṃ śaraṇaṃ jagmur vyathitāḥ khinnacetasaḥ
6.055.035a tam āpatantaṃ saṃprekṣya kumbhakarṇaṃ mahābalam
6.055.035c utpapāta tadā vīraḥ sugrīvo vānarādhipaḥ
6.055.036a sa parvatāgram utkṣipya samāvidhya mahākapiḥ
6.055.036c abhidudrāva vegena kumbhakarṇaṃ mahābalam
6.055.037a tam āpatantaṃ saṃprekṣya kumbhakarṇaḥ plavaṃgamam
6.055.037c tasthau vivṛtasarvāṅgo vānarendrasya saṃmukhaḥ
6.055.038a kapiśoṇitadigdhāṅgaṃ bhakṣayantaṃ mahākapīn
6.055.038c kumbhakarṇaṃ sthitaṃ dṛṣṭvā sugrīvo vākyam abravīt
6.055.039a pātitāś ca tvayā vīrāḥ kṛtaṃ karma suduṣkaram
6.055.039c bhakṣitāni ca sainyāni prāptaṃ te paramaṃ yaśaḥ
6.055.040a tyaja tad vānarānīkaṃ prākṛtaiḥ kiṃ kariṣyasi
6.055.040c sahasvaikaṃ nipātaṃ me parvatasyāsya rākṣasa
6.055.041a tad vākyaṃ harirājasya sattvadhairyasamanvitam
6.055.041c śrutvā rākṣasaśārdūlaḥ kumbhakarṇo 'bravīd vacaḥ
6.055.042a prajāpates tu pautras tvaṃ tathaivarkṣarajaḥsutaḥ
6.055.042c śrutapauruṣasaṃpannas tasmād garjasi vānara
6.055.043a sa kumbhakarṇasya vaco niśamya; vyāvidhya śailaṃ sahasā mumoca
6.055.043c tenājaghānorasi kumbhakarṇaṃ; śailena vajrāśanisaṃnibhena
6.055.044a tac chailaśṛṅgaṃ sahasā vikīrṇaṃ; bhujāntare tasya tadā viśāle
6.055.044c tato viṣeduḥ sahasā plavaṃgamā; rakṣogaṇāś cāpi mudā vineduḥ
6.055.045a sa śailaśṛṅgābhihataś cukopa; nanāda kopāc ca vivṛtya vaktram
6.055.045c vyāvidhya śūlaṃ ca taḍitprakāśaṃ; cikṣepa haryṛkṣapater vadhāya
6.055.046a tat kumbhakarṇasya bhujapraviddhaṃ; śūlaṃ śitaṃ kāñcanadāmajuṣṭam
6.055.046c kṣipraṃ samutpatya nigṛhya dorbhyāṃ; babhañja vegena suto 'nilasya
6.055.047a kṛtaṃ bhārasahasrasya śūlaṃ kālāyasaṃ mahat
6.055.047c babhañja janaum āropya prahṛṣṭaḥ plavagarṣabhaḥ
6.055.048a sa tat tadā bhagnam avekṣya śūlaṃ; cukopa rakṣo'dhipatir mahātmā
6.055.048c utpāṭya laṅkāmalayāt sa śṛṅgaṃ; jaghāna sugrīvam upetya tena
6.055.049a sa śailaśṛṅgābhihato visaṃjñaḥ; papāta bhūmau yudhi vānarendraḥ
6.055.049c taṃ prekṣya bhūmau patitaṃ visaṃjñaṃ; neduḥ prahṛṣṭā yudhi yātudhānāḥ
6.055.050a tam abhyupetyādbhutaghoravīryaṃ; sa kumbhakarṇo yudhi vānarendram
6.055.050c jahāra sugrīvam abhipragṛhya; yathānilo megham atipracaṇḍaḥ
6.055.051a sa taṃ mahāmeghanikāśarūpam; utpāṭya gacchan yudhi kumbhakarṇaḥ
6.055.051c rarāja merupratimānarūpo; merur yathātyucchritaghoraśṛṅgaḥ
6.055.052a tataḥ samutpāṭya jagāma vīraḥ; saṃstūyamāno yudhi rākṣasendraiḥ
6.055.052c śṛṇvan ninādaṃ tridaśālayānāṃ; plavaṃgarājagrahavismitānām
6.055.053a tatas tam ādāya tadā sa mene; harīndram indropamam indravīryaḥ
6.055.053c asmin hṛte sarvam idaṃ hṛtaṃ syāt; sarāghavaṃ sainyam itīndraśatruḥ
6.055.054a vidrutāṃ vāhinīṃ dṛṣṭvā vānarāṇāṃ tatas tataḥ
6.055.054c kumbhakarṇena sugrīvaṃ gṛhītaṃ cāpi vānaram
6.055.055a hanūmāṃś cintayām āsa matimān mārutātmajaḥ
6.055.055c evaṃ gṛhīte sugrīve kiṃ kartavyaṃ mayā bhavet
6.055.056a yad vai nyāyyaṃ mayā kartuṃ tat kariṣyāmi sarvathā
6.055.056c bhūtvā parvatasaṃkāśo nāśayiṣyāmi rākṣasaṃ
6.055.057a mayā hate saṃyati kumbhakarṇe; mahābale muṣṭiviśīrṇadehe
6.055.057c vimocite vānarapārthive ca; bhavantu hṛṣṭāḥ pravagāḥ samagrāḥ
6.055.058a atha vā svayam apy eṣa mokṣaṃ prāpsyati pārthivaḥ
6.055.058c gṛhīto 'yaṃ yadi bhavet tridaśaiḥ sāsuroragaiḥ
6.055.059a manye na tāvad ātmānaṃ budhyate vānarādhipaḥ
6.055.059c śailaprahārābhihataḥ kumbhakarṇena saṃyuge
6.055.060a ayaṃ muhūrtāt sugrīvo labdhasaṃjño mahāhave
6.055.060c ātmano vānarāṇāṃ ca yat pathyaṃ tat kariṣyati
6.055.061a mayā tu mokṣitasyāsya sugrīvasya mahātmanaḥ
6.055.061c aprītaś ca bhavet kaṣṭā kīrtināśaś ca śāśvataḥ
6.055.062a tasmān muhūrtaṃ kāṅkṣiṣye vikramaṃ pārthivasya naḥ
6.055.062c bhinnaṃ ca vānarānīkaṃ tāvad āśvāsayāmy aham
6.055.063a ity evaṃ cintayitvā tu hanūmān mārutātmajaḥ
6.055.063c bhūyaḥ saṃstambhayām āsa vānarāṇāṃ mahācamūm
6.055.064a sa kumbhakarṇo 'tha viveśa laṅkāṃ; sphurantam ādāya mahāhariṃ tam
6.055.064c vimānacaryāgṛhagopurasthaiḥ; puṣpāgryavarṣair avakīryamāṇaḥ
6.055.065a tataḥ sa saṃjñām upalabhya kṛcchrād; balīyasas tasya bhujāntarasthaḥ
6.055.065c avekṣamāṇaḥ purarājamārgaṃ; vicintayām āsa muhur mahātmā
6.055.066a evaṃ gṛhītena kathaṃ nu nāma; śakyaṃ mayā saṃprati kartum adya
6.055.066c tathā kariṣyāmi yathā harīṇāṃ; bhaviṣyatīṣṭaṃ ca hitaṃ ca kāryam
6.055.067a tataḥ karāgraiḥ sahasā sametya; rājā harīṇām amarendraśatroḥ
6.055.067c nakhaiś ca karṇau daśanaiś ca nāsāṃ; dadaṃśa pārśveṣu ca kumbhakarṇam
6.055.068a sa kumbhakarṇau hṛtakarṇanāso; vidāritas tena vimarditaś ca
6.055.068c roṣābhibhūtaḥ kṣatajārdragātraḥ; sugrīvam āvidhya pipeṣa bhūmau
6.055.069a sa bhūtale bhīmabalābhipiṣṭaḥ; surāribhis tair abhihanyamānaḥ
6.055.069c jagāma khaṃ vegavad abhyupetya; punaś ca rāmeṇa samājagāma
6.055.070a karṇanāsā vihīnasya kumbhakarṇo mahābalaḥ
6.055.070c rarāja śoṇitotsikto giriḥ prasravaṇair iva
6.055.071a tataḥ sa puryāḥ sahasā mahātmā; niṣkramya tad vānarasainyam ugram
6.055.071c babhakṣa rakṣo yudhi kumbhakarṇaḥ; prajā yugāntāgnir iva pradīptaḥ
6.055.072a bubhukṣitaḥ śoṇitamāṃsagṛdhnuḥ; praviśya tad vānarasainyam ugram
6.055.072c cakhāda rakṣāṃsi harīn piśācān; ṛkṣāṃś ca mohād yudhi kumbhakarṇaḥ
6.055.073a ekaṃ dvau trīn bahūn kruddho vānarān saha rākṣasaiḥ
6.055.073c samādāyaikahastena pracikṣepa tvaran mukhe
6.055.074a saṃprasravaṃs tadā medaḥ śoṇitaṃ ca mahābalaḥ
6.055.074c vadhyamāno nagendrāgrair bhakṣayām āsa vānarān
6.055.074e te bhakṣyamāṇā harayo rāmaṃ jagmus tadā gatim
6.055.075a tasmin kāle sumitrāyāḥ putraḥ parabalārdanaḥ
6.055.075c cakāra lakṣmaṇaḥ kruddho yuddhaṃ parapuraṃjayaḥ
6.055.076a sa kumbhakarṇasya śarāñ śarīre sapta vīryavān
6.055.076c nicakhānādade cānyān visasarja ca lakṣmaṇaḥ
6.055.077a atikramya ca saumitriṃ kumbhakarṇo mahābalaḥ
6.055.077c rāmam evābhidudrāva dārayann iva medinīm
6.055.078a atha dāśarathī rāmo raudram astraṃ prayojayan
6.055.078c kumbhakarṇasya hṛdaye sasarja niśitāñ śarān
6.055.079a tasya rāmeṇa viddhasya sahasābhipradhāvataḥ
6.055.079c aṅgāramiśrāḥ kruddhasya mukhān niścerur arciṣaḥ
6.055.080a tasyorasi nimagnāś ca śarā barhiṇavāsasaḥ
6.055.080c hastāc cāsya paribhraṣṭā papātorvyāṃ mahāgadā
6.055.081a sa nirāyudham ātmānaṃ yadā mene mahābalaḥ
6.055.081c muṣṭibhyāṃ cāraṇābhyāṃ ca cakāra kadanaṃ mahat
6.055.082a sa bāṇair atividdhāṅgaḥ kṣatajena samukṣitaḥ
6.055.082c rudhiraṃ parisusrāva giriḥ prasravaṇān iva
6.055.083a sa tīvreṇa ca kopena rudhireṇa ca mūrchitaḥ
6.055.083c vānarān rākṣasān ṛkṣān khādan viparidhāvati
6.055.084a tasmin kāle sa dharmātmā lakṣmaṇo rāmam abravīt
6.055.084c kumbhakarṇavadhe yukto yogān parimṛśan bahūn
6.055.085a naivāyaṃ vānarān rājan na vijānāti rākṣasān
6.055.085c mattaḥ śoṇitagandhena svān parāṃś caiva khādati
6.055.086a sādhv enam adhirohantu sarvato vānararṣabhāḥ
6.055.086c yūthapāś ca yathāmukhyās tiṣṭhantv asya samantataḥ
6.055.087a apy ayaṃ durmatiḥ kāle gurubhāraprapīḍitaḥ
6.055.087c prapatan rākṣaso bhūmau nānyān hanyāt plavaṃgamān
6.055.088a tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ
6.055.088c te samāruruhur hṛṣṭāḥ kumbhakarṇaṃ plavaṃgamāḥ
6.055.089a kumbhakarṇas tu saṃkruddhaḥ samārūḍhaḥ plavaṃgamaiḥ
6.055.089c vyadhūnayat tān vegena duṣṭahastīva hastipān
6.055.090a tān dṛṣṭvā nirdhūtān rāmo ruṣṭo 'yam iti rākṣasaḥ
6.055.090c samutpapāta vegena dhanur uttamam ādade
6.055.091a sa cāpam ādāya bhujaṃgakalpaṃ; dṛḍhajyam ugraṃ tapanīyacitram
6.055.091c harīn samāśvāsya samutpapāta; rāmo nibaddhottamatūṇabāṇaḥ
6.055.092a sa vānaragaṇais tais tu vṛtaḥ paramadurjayaḥ
6.055.092c lakṣmaṇānucaro rāmaḥ saṃpratasthe mahābalaḥ
6.055.093a sa dadarśa mahātmānaṃ kirīṭinam ariṃdamam
6.055.093c śoṇitāplutasarvāṅgaṃ kumbhakarṇaṃ mahābalam
6.055.094a sarvān samabhidhāvantaṃ yathāruṣṭaṃ diśā gajam
6.055.094c mārgamāṇaṃ harīn kruddhaṃ rākṣasaiḥ parivāritam
6.055.095a vindhyamandarasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam
6.055.095c sravantaṃ rudhiraṃ vaktrād varṣamegham ivotthitam
6.055.096a jihvayā parilihyantaṃ śoṇitaṃ śoṇitokṣitam
6.055.096c mṛdnantaṃ vānarānīkaṃ kālāntakayamopamam
6.055.097a taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ pradīptānalavarcasaṃ
6.055.097c visphārayām āsa tadā kārmukaṃ puruṣarṣabhaḥ
6.055.098a sa tasya cāpanirghoṣāt kupito nairṛtarṣabhaḥ
6.055.098c amṛṣyamāṇas taṃ ghoṣam abhidudrāva rāghavam
6.055.099a tatas tu vātoddhatameghakalpaṃ; bhujaṃgarājottamabhogabāhum
6.055.099c tam āpatantaṃ dharaṇīdharābham; uvāca rāmo yudhi kumbhakarṇam
6.055.100a āgaccha rakṣo'dhipamā viṣādam; avasthito 'haṃ pragṛhītacāpaḥ
6.055.100c avehi māṃ śakrasapatna rāmam; ayaṃ muhūrtād bhavitā vicetāḥ
6.055.101a rāmo 'yam iti vijñāya jahāsa vikṛtasvanam
6.055.101c pātayann iva sarveṣāṃ hṛdayāni vanaukasām
6.055.102a prahasya vikṛtaṃ bhīmaṃ sa meghasvanitopamam
6.055.102c kumbhakarṇo mahātejā rāghavaṃ vākyam abravīt
6.055.103a nāhaṃ virādho vijñeyo na kabandhaḥ kharo na ca
6.055.103c na vālī na ca mārīcaḥ kumbhakarṇo 'ham āgataḥ
6.055.104a paśya me mudgaraṃ ghoraṃ sarvakālāyasaṃ mahat
6.055.104c anena nirjitā devā dānavāś ca mayā purā
6.055.105a vikarṇanāsa iti māṃ nāvajñātuṃ tvam arhasi
6.055.105c svalpāpi hi na me pīḍā karṇanāsāvināśanāt
6.055.106a darśayekṣvākuśārdūla vīryaṃ gātreṣu me laghu
6.055.106c tatas tvāṃ bhakṣayiṣyāmi dṛṣṭapauruṣavikramam
6.055.107a sa kumbhakarṇasya vaco niśamya; rāmaḥ supuṅkhān visasarja bāṇān
6.055.107c tair āhato vajrasamapravegair; na cukṣubhe na vyathate surāriḥ
6.055.108a yaiḥ sāyakaiḥ sālavarā nikṛttā; vālī hato vānarapuṃgavaś ca
6.055.108c te kumbhakarṇasya tadā śarīraṃ; vajropamā na vyathayāṃ pracakruḥ
6.055.109a sa vāridhārā iva sāyakāṃs tān; pibañ śarīreṇa mahendraśatruḥ
6.055.109c jaghāna rāmasya śarapravegaṃ; vyāvidhya taṃ mudgaram ugravegam
6.055.110a tatas tu rakṣaḥ kṣatajānuliptaṃ; vitrāsanaṃ devamahācamūnām
6.055.110c vyāvidhya taṃ mudgaram ugravegaṃ; vidrāvayām āsa camūṃ harīṇām
6.055.111a vāyavyam ādāya tato varāstraṃ; rāmaḥ pracikṣepa niśācarāya
6.055.111c samudgaraṃ tena jahāra bāhuṃ; sa kṛttabāhus tumulaṃ nanāda
6.055.112a sa tasya bāhur giriśṛṅgakalpaḥ; samudgaro rāghavabāṇakṛttaḥ
6.055.112c papāta tasmin harirājasainye; jaghāna tāṃ vānaravāhinīṃ ca
6.055.113a te vānarā bhagnahatāvaśeṣāḥ; paryantam āśritya tadā viṣaṇṇāḥ
6.055.113c pravepitāṅgā dadṛśuḥ sughoraṃ; narendrarakṣo'dhipasaṃnipātam
6.055.114a sa kumbhakarṇo 'stranikṛttabāhur; mahān nikṛttāgra ivācalendraḥ
6.055.114c utpāṭayām āsa kareṇa vṛkṣaṃ; tato 'bhidudrāva raṇe narendram
6.055.115a taṃ tasya bāhuṃ saha sālavṛkṣaṃ; samudyataṃ pannagabhogakalpam
6.055.115c aindrāstrayuktena jahāra rāmo; bāṇena jāmbūnadacitritena
6.055.116a sa kumbhakarṇasya bhujo nikṛttaḥ; papāta bhūmau girisaṃnikāśaḥ
6.055.116c viveṣṭamāno nijaghāna vṛkṣāñ; śailāñ śilāvānararākṣasāṃś ca
6.055.117a taṃ chinnabāhuṃ samavekṣya rāmaḥ; samāpatantaṃ sahasā nadantam
6.055.117c dvāv ardhacandrau niśitau pragṛhya; ciccheda pādau yudhi rākṣasasya
6.055.118a nikṛttabāhur vinikṛttapādo; vidārya vaktraṃ vaḍavāmukhābham
6.055.118c dudrāva rāmaṃ sahasābhigarjan; rāhur yathā candram ivāntarikṣe
6.055.119a apūrayat tasya mukhaṃ śitāgrai; rāmaḥ śarair hemapinaddhapuṅkhaiḥ
6.055.119c sa pūrṇavaktro na śaśāka vaktuṃ; cukūja kṛcchreṇa mumoha cāpi
6.055.120a athādade sūryamarīcikalpaṃ; sa brahmadaṇḍāntakakālakalpam
6.055.120c ariṣṭam aindraṃ niśitaṃ supuṅkhaṃ; rāmaḥ śaraṃ mārutatulyavegam
6.055.121a taṃ vajrajāmbūnadacārupuṅkhaṃ; pradīptasūryajvalanaprakāśam
6.055.121c mahendravajrāśanitulyavegaṃ; rāmaḥ pracikṣepa niśācarāya
6.055.122a sa sāyako rāghavabāhucodito; diśaḥ svabhāsā daśa saṃprakāśayan
6.055.122c vidhūmavaiśvānaradīptadarśano; jagāma śakrāśanitulyavikramaḥ
6.055.123a sa tan mahāparvatakūṭasaṃnibhaṃ; vivṛttadaṃṣṭraṃ calacārukuṇḍalam
6.055.123c cakarta rakṣo'dhipateḥ śiras tadā; yathaiva vṛtrasya purā puraṃdaraḥ
6.055.124a tad rāmabāṇābhihataṃ papāta; rakṣaḥśiraḥ parvatasaṃnikāśam
6.055.124c babhañja caryāgṛhagopurāṇi; prākāram uccaṃ tam apātayac ca
6.055.125a tac cātikāyaṃ himavatprakāśaṃ; rakṣas tadā toyanidhau papāta
6.055.125c grāhān mahāmīnacayān bhujaṃgamān; mamarda bhūmiṃ ca tathā viveśa
6.055.126a tasmir hate brāhmaṇadevaśatrau; mahābale saṃyati kumbhakarṇe
6.055.126c cacāla bhūr bhūmidharāś ca sarve; harṣāc ca devās tumulaṃ praṇeduḥ
6.055.127a tatas tu devarṣimaharṣipannagāḥ; surāś ca bhūtāni suparṇaguhyakāḥ
6.055.127c sayakṣagandharvagaṇā nabhogatāḥ; praharṣitā rāma parākrameṇa
6.055.128a praharṣam īyur bahavas tu vānarāḥ; prabuddhapadmapratimair ivānanaiḥ
6.055.128c apūjayan rāghavam iṣṭabhāginaṃ; hate ripau bhīmabale durāsade
6.055.129a sa kumbhakarṇaṃ surasainyamardanaṃ; mahatsu yuddheṣv aparājitaśramam
6.055.129c nananda hatvā bharatāgrajo raṇe; mahāsuraṃ vṛtram ivāmarādhipaḥ
6.056.001a kumbhakarṇaṃ hataṃ dṛṣṭvā rāghaveṇa mahātmanā
6.056.001c rākṣasā rākṣasendrāya rāvaṇāya nyavedayan
6.056.002a śrutvā vinihataṃ saṃkhye kumbhakarṇaṃ mahābalam
6.056.002c rāvaṇaḥ śokasaṃtapto mumoha ca papāta ca
6.056.003a pitṛvyaṃ nihataṃ śrutvā devāntakanarāntakau
6.056.003c triśirāś cātikāyaś ca ruruduḥ śokapīḍitāḥ
6.056.004a bhrātaraṃ nihataṃ śrutvā rāmeṇākliṣṭakarmaṇā
6.056.004c mahodaramahāpārśvau śokākrāntau babhūvatuḥ
6.056.005a tataḥ kṛcchrāt samāsādya saṃjñāṃ rākṣasapuṃgavaḥ
6.056.005c kumbhakarṇavadhād dīno vilalāpa sa rāvaṇaḥ
6.056.006a hā vīra ripudarpaghna kumbhakarṇa mahābala
6.056.006c śatrusainyaṃ pratāpyaikaḥ kva māṃ saṃtyajya gacchasi
6.056.007a idānīṃ khalv ahaṃ nāsmi yasya me patito bhujaḥ
6.056.007c dakṣiṇo yaṃ samāśritya na bibhemi surāsurān
6.056.008a katham evaṃvidho vīro devadānavadarpahā
6.056.008c kālāgnipratimo hy adya rāghaveṇa raṇe hataḥ
6.056.009a yasya te vajraniṣpeṣo na kuryād vyasanaṃ sadā
6.056.009c sa kathaṃ rāmabāṇārtaḥ prasupto 'si mahītale
6.056.010a ete devagaṇāḥ sārdham ṛṣibhir gagane sthitāḥ
6.056.010c nihataṃ tvāṃ raṇe dṛṣṭvā ninadanti praharṣitāḥ
6.056.011a dhruvam adyaiva saṃhṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ
6.056.011c ārokṣyantīha durgāṇi laṅkādvārāṇi sarvaśaḥ
6.056.012a rājyena nāsti me kāryaṃ kiṃ kariṣyāmi sītayā
6.056.012c kumbhakarṇavihīnasya jīvite nāsti me ratiḥ
6.056.013a yady ahaṃ bhrātṛhantāraṃ na hanmi yudhi rāghavam
6.056.013c nanu me maraṇaṃ śreyo na cedaṃ vyarthajīvitam
6.056.014a adyaiva taṃ gamiṣyāmi deśaṃ yatrānujo mama
6.056.014c na hi bhrātṝn samutsṛjya kṣaṇaṃ jīvitum utsahe
6.056.015a devā hi māṃ hasiṣyanti dṛṣṭvā pūrvāpakāriṇam
6.056.015c katham indraṃ jayiṣyāmi kumbhakarṇahate tvayi
6.056.016a tad idaṃ mām anuprāptaṃ vibhīṣaṇavacaḥ śubham
6.056.016c yad ajñānān mayā tasya na gṛhītaṃ mahātmanaḥ
6.056.017a vibhīṣaṇavaco yāvat kumbhakarṇaprahastayoḥ
6.056.017c vināśo 'yaṃ samutpanno māṃ vrīḍayati dāruṇaḥ
6.056.018a tasyāyaṃ karmaṇaḥ prāto vipāko mama śokadaḥ
6.056.018c yan mayā dhārmikaḥ śrīmān sa nirasto vibhīṣaṇaḥ
6.056.019a iti bahuvidham ākulāntarātmā; kṛpaṇam atīva vilapya kumbhakarṇam
6.056.019c nyapatad atha daśānano bhṛśārtas; tam anujam indraripuṃ hataṃ viditvā
6.057.001a evaṃ vilapamānasya rāvaṇasya durātmanaḥ
6.057.001c śrutvā śokābhitaptasya triśirā vākyam abravīt
6.057.002a evam eva mahāvīryo hato nas tāta madhyamaḥ
6.057.002c na tu satpuruṣā rājan vilapanti yathā bhavān
6.057.003a nūnaṃ tribhuvaṇasyāpi paryāptas tvam asi prabho
6.057.003c sa kasmāt prākṛta iva śokasyātmānam īdṛśam
6.057.004a brahmadattāsti te śaktiḥ kavacaḥ sāyako dhanuḥ
6.057.004c sahasrakharasaṃyukto ratho meghasamasvanaḥ
6.057.005a tvayāsakṛd viśastreṇa viśastā devadānavāḥ
6.057.005c sa sarvāyudhasaṃpanno rāghavaṃ śāstum arhasi
6.057.006a kāmaṃ tiṣṭha mahārājanirgamiṣyāmy ahaṃ raṇam
6.057.006c uddhariṣyāmi te śatrūn garuḍaḥ pannagān iha
6.057.007a śambaro devarājena narako viṣṇunā yathā
6.057.007c tathādya śayitā rāmo mayā yudhi nipātitaḥ
6.057.008a śrutvā triśiraso vākyaṃ rāvaṇo rākṣasādhipaḥ
6.057.008c punar jātam ivātmānaṃ manyate kālacoditaḥ
6.057.009a śrutvā triśiraso vākyaṃ devāntakanarāntakau
6.057.009c atikāyaś ca tejasvī babhūvur yuddhaharṣitāḥ
6.057.010a tato 'ham aham ity evaṃ garjanto nairṛtarṣabhāḥ
6.057.010c rāvaṇasya sutā vīrāḥ śakratulyaparākramāḥ
6.057.011a antarikṣacarāḥ sarve sarve māyā viśāradāḥ
6.057.011c sarve tridaśadarpaghnāḥ sarve ca raṇadurmadāḥ
6.057.012a sarve 'strabalasaṃpannāḥ sarve vistīrṇa kīrtayaḥ
6.057.012c sarve samaram āsādya na śrūyante sma nirjitāḥ
6.057.013a sarve 'straviduṣo vīrāḥ sarve yuddhaviśāradāḥ
6.057.013c sarve pravarajijñānāḥ sarve labdhavarās tathā
6.057.014a sa tais tathā bhāskaratulyavarcasaiḥ; sutair vṛtaḥ śatrubalapramardanaiḥ
6.057.014c rarāja rājā maghavān yathāmarair; vṛto mahādānavadarpanāśanaiḥ
6.057.015a sa putrān saṃpariṣvajya bhūṣayitvā ca bhūṣaṇaiḥ
6.057.015c āśīrbhiś ca praśastābhiḥ preṣayām āsa saṃyuge
6.057.016a mahodaramahāpārśvau bhrātarau cāpi rāvaṇaḥ
6.057.016c rakṣaṇārthaṃ kumārāṇāṃ preṣayām āsa saṃyuge
6.057.017a te 'bhivādya mahātmānaṃ rāvaṇaṃ ripurāvaṇam
6.057.017c kṛtvā pradakṣiṇaṃ caiva mahākāyāḥ pratasthire
6.057.018a sarvauṣadhībhir gandhaiś ca samālabhya mahābalāḥ
6.057.018c nirjagmur nairṛtaśreṣṭhāḥ ṣaḍ ete yuddhakāṅkṣiṇaḥ
6.057.019a tataḥ sudarśanaṃ nāma nīlajīmūtasaṃnibham
6.057.019c airāvatakule jātam āruroha mahodaraḥ
6.057.020a sarvāyudhasamāyuktaṃ tūṇībhiś ca svalaṃkṛtam
6.057.020c rarāja gajam āsthāya savitevāstamūrdhani
6.057.021a hayottamasamāyuktaṃ sarvāyudhasamākulam
6.057.021c āruroha rathaśreṣṭhaṃ triśirā rāvaṇātmajaḥ
6.057.022a triśirā ratham āsthāya virarāja dhanurdharaḥ
6.057.022c savidyudulkaḥ sajvālaḥ sendracāpa ivāmbudaḥ
6.057.023a tribhiḥ kirīṭais triśirāḥ śuśubhe sa rathottame
6.057.023c himavān iva śailendras tribhiḥ kāñcanaparvataiḥ
6.057.024a atikāyo 'pi tejasvī rākṣasendrasutas tadā
6.057.024c āruroha rathaśreṣṭhaṃ śreṣṭhaḥ sarvadhanuṣmatām
6.057.025a sucakrākṣaṃ susaṃyuktaṃ sānukarṣaṃ sakūbaram
6.057.025c tūṇībāṇāsanair dīptaṃ prāsāsi parighākulam
6.057.026a sa kāñcanavicitreṇa kirīṭena virājatā
6.057.026c bhūṣaṇaiś ca babhau meruḥ prabhābhir iva bhāsvaraḥ
6.057.027a sa rarāja rathe tasmin rājasūnur mahābalaḥ
6.057.027c vṛto nairṛtaśārdūlair vajrapāṇir ivāmaraiḥ
6.057.028a hayam uccaiḥśravaḥ prakhyaṃ śvetaṃ kanakabhūṣaṇam
6.057.028c manojavaṃ mahākāyam āruroha narāntakaḥ
6.057.029a gṛhītvā prāsam uklābhaṃ virarāja narāntakaḥ
6.057.029c śaktim ādāya tejasvī guhaḥ śatruṣv ivāhave
6.057.030a devāntakaḥ samādāya parighaṃ vajrabhūṣaṇam
6.057.030c parigṛhya giriṃ dorbhyāṃ vapur viṣṇor viḍambayan
6.057.031a mahāpārśvo mahātejā gadām ādāya vīryavān
6.057.031c virarāja gadāpāṇiḥ kubera iva saṃyuge
6.057.032a te pratasthur mahātmāno balair apratimair vṛtāḥ
6.057.032c surā ivāmarāvatyāṃ balair apratimair vṛtāḥ
6.057.033a tān gajaiś ca turaṃgaiś ca rathaiś cāmbudanisvanaiḥ
6.057.033c anujagmur mahātmāno rākṣasāḥ pravarāyudhāḥ
6.057.034a te virejur mahātmāno kumārāḥ sūryavarcasaḥ
6.057.034c kirīṭinaḥ śriyā juṣṭā grahā dīptā ivāmbare
6.057.035a pragṛhītā babhau teṣāṃ chatrāṇām āvaliḥ sitā
6.057.035c śāradābhrapratīkāśāṃ haṃsāvalir ivāmbare
6.057.036a maraṇaṃ vāpi niścitya śatrūṇāṃ vā parājayam
6.057.036c iti kṛtvā matiṃ vīrā nirjagmuḥ saṃyugārthinaḥ
6.057.037a jagarjuś ca praṇeduś ca cikṣipuś cāpi sāyakān
6.057.037c jahṛṣuś ca mahātmāno niryānto yuddhadurmadāḥ
6.057.038a kṣveḍitāsphoṭaninadaiḥ saṃcacāleva medinī
6.057.038c rakṣasāṃ siṃhanādaiś ca pusphoṭeva tadāmbaram
6.057.039a te 'bhiniṣkramya muditā rākṣasendrā mahābalāḥ
6.057.039c dadṛśur vānarānīkaṃ samudyataśilānagam
6.057.040a harayo 'pi mahātmāno dadṛśur nairṛtaṃ balam
6.057.040c hastyaśvarathasaṃbādhaṃ kiṅkiṇīśatanāditam
6.057.041a nīlajīmūtasaṃkāśaṃ samudyatamahāyudham
6.057.041c dīptānalaraviprakhyair nairṛtaiḥ sarvato vṛtam
6.057.042a tad dṛṣṭvā balam āyāntaṃ labdhalakṣyāḥ plavaṃgamāḥ
6.057.042c samudyatamahāśailāḥ saṃpraṇedur muhur muhuḥ
6.057.043a tataḥ samudghuṣṭaravaṃ niśamya; rakṣogaṇā vānarayūthapānām
6.057.043c amṛṣyamāṇāḥ paraharṣam ugraṃ; mahābalā bhīmataraṃ vineduḥ
6.057.044a te rākṣasabalaṃ ghoraṃ praviśya hariyūthapāḥ
6.057.044c vicerur udyataiḥ śailair nagāḥ śikhariṇo yathā
6.057.045a ke cid ākāśam āviśya ke cid urvyāṃ plavaṃgamāḥ
6.057.045c rakṣaḥsainyeṣu saṃkruddhāś cerur drumaśilāyudhāḥ
6.057.046a te pādapaśilāśailaiś cakrur vṛṣṭim anuttamām
6.057.046c bāṇaughair vāryamāṇāś ca harayo bhīmavikramāḥ
6.057.047a siṃhanādān vineduś ca raṇe rākṣasavānarāḥ
6.057.047c śilābhiś cūrṇayām āsur yātudhānān plavaṃgamāḥ
6.057.048a nijaghnuḥ saṃyuge kruddhāḥ kavacābharaṇāvṛtān
6.057.048c ke cid rathagatān vīrān gajavājigatān api
6.057.049a nijaghnuḥ sahasāplutya yātudhānān plavaṃgamāḥ
6.057.049c śailaśṛṅganipātaiś ca muṣṭibhir vāntalocanāḥ
6.057.049e celuḥ petuś ca neduś ca tatra rākṣasapuṃgavāḥ
6.057.050a tataḥ śailaiś ca khaḍgaiś ca visṛṣṭair harirākṣasaiḥ
6.057.050c muhūrtenāvṛtā bhūmir abhavac choṇitāplutā
6.057.051a vikīrṇaparvatākārai rakṣobhir arimardanaiḥ
6.057.051c ākṣiptāḥ kṣipyamāṇāś ca bhagnaśūlāś ca vānaraiḥ
6.057.052a vānarān vānarair eva jagnus te rajanīcarāḥ
6.057.052c rākṣasān rākṣasair eva jaghnus te vānarā api
6.057.053a ākṣipya ca śilās teṣāṃ nijaghnū rākṣasā harīn
6.057.053c teṣāṃ cācchidya śastrāṇi jaghnū rakṣāṃsi vānarāḥ
6.057.054a nijaghnuḥ śailaśūlāstrair vibhiduś ca parasparam
6.057.054c siṃhanādān vineduś ca raṇe vānararākṣasāḥ
6.057.055a chinnavarmatanutrāṇā rākṣasā vānarair hatāḥ
6.057.055c rudhiraṃ prasrutās tatra rasasāram iva drumāḥ
6.057.056a rathena ca rathaṃ cāpi vāraṇena ca vāraṇam
6.057.056c hayena ca hayaṃ ke cin nijaghnur vānarā raṇe
6.057.057a kṣuraprair ardhacandraiś ca bhallaiś ca niśitaiḥ śaraiḥ
6.057.057c rākṣasā vānarendrāṇāṃ cicchiduḥ pādapāñ śilāḥ
6.057.058a vikīrṇaiḥ parvatāgraiś ca drumaiś chinnaiś ca saṃyuge
6.057.058c hataiś ca kapirakṣobhir durgamā vasudhābhavat
6.057.059a tasmin pravṛtte tumule vimarde; prahṛṣyamāṇeṣu valī mukheṣu
6.057.059c nipātyamāneṣu ca rākṣaseṣu; maharṣayo devagaṇāś ca neduḥ
6.057.060a tato hayaṃ mārutatulyavegam; āruhya śaktiṃ niśitāṃ pragṛhya
6.057.060c narāntako vānararājasainyaṃ; mahārṇavaṃ mīna ivāviveśa
6.057.061a sa vānarān saptaśatāni vīraḥ; prāsena dīptena vinirbibheda
6.057.061c ekaḥ kṣaṇenendraripur mahātmā; jaghāna sainyaṃ haripuṃgavānām
6.057.062a dadṛśuś ca mahātmānaṃ hayapṛṣṭhe pratiṣṭhitam
6.057.062c carantaṃ harisainyeṣu vidyādharamaharṣayaḥ
6.057.063a sa tasya dadṛśe mārgo māṃsaśoṇitakardamaḥ
6.057.063c patitaiḥ parvatākārair vānarair abhisaṃvṛtaḥ
6.057.064a yāvad vikramituṃ buddhiṃ cakruḥ plavagapuṃgavāḥ
6.057.064c tāvad etān atikramya nirbibheda narāntakaḥ
6.057.065a jvalantaṃ prāsam udyamya saṃgrāmānte narāntakaḥ
6.057.065c dadāha harisainyāni vanānīva vibhāvasuḥ
6.057.066a yāvad utpāṭayām āsur vṛkṣāñ śailān vanaukasaḥ
6.057.066c tāvat prāsahatāḥ petur vajrakṛttā ivācalāḥ
6.057.067a dikṣu sarvāsu balavān vicacāra narāntakaḥ
6.057.067c pramṛdnan sarvato yuddhe prāvṛṭkāle yathānilaḥ
6.057.068a na śekur dhāvituṃ vīrā na sthātuṃ spandituṃ kutaḥ
6.057.068c utpatantaṃ sthitaṃ yāntaṃ sarvān vivyādha vīryavān
6.057.069a ekenāntakakalpena prāsenādityatejasā
6.057.069c bhinnāni harisainyāni nipetur dharaṇītale
6.057.070a vajraniṣpeṣasadṛśaṃ prāsasyābhinipātanam
6.057.070c na śekur vānarāḥ soḍhuṃ te vinedur mahāsvanam
6.057.071a patatāṃ harivīrāṇāṃ rūpāṇi pracakāśire
6.057.071c vajrabhinnāgrakūṭānāṃ śailānāṃ patatām iva
6.057.072a ye tu pūrvaṃ mahātmānaḥ kumbhakarṇena pātitāḥ
6.057.072c te 'svasthā vānaraśreṣṭhāḥ sugrīvam upatasthire
6.057.073a viprekṣamāṇaḥ sugrīvo dadarśa harivāhinīm
6.057.073c narāntakabhayatrastāṃ vidravantīm itas tataḥ
6.057.074a vidrutāṃ vāhinīṃ dṛṣṭvā sa dadarśa narāntakam
6.057.074c gṛhītaprāsam āyāntaṃ hayapṛṣṭhe pratiṣṭhitam
6.057.075a athovāca mahātejāḥ sugrīvo vānarādhipaḥ
6.057.075c kumāram aṅgadaṃ vīraṃ śakratulyaparākramam
6.057.076a gacchainaṃ rākṣasaṃ vīra yo 'sau turagam āsthitaḥ
6.057.076c kṣobhayantaṃ haribalaṃ kṣipraṃ prāṇair viyojaya
6.057.077a sa bhartur vacanaṃ śrutvā niṣpapātāṅgadas tadā
6.057.077c anīkān meghasaṃkāśān meghānīkād ivāṃśumān
6.057.078a śailasaṃghātasaṃkāśo harīṇām uttamo 'ṅgadaḥ
6.057.078c rarājāṅgadasaṃnaddhaḥ sadhātur iva parvataḥ
6.057.079a nirāyudho mahātejāḥ kevalaṃ nakhadaṃṣṭravān
6.057.079c narāntakam abhikramya vāliputro 'bravīd vacaḥ
6.057.080a tiṣṭha kiṃ prākṛtair ebhir haribhis tvaṃ kariṣyasi
6.057.080c asmin vajrasamasparśe prāsaṃ kṣipa mamorasi
6.057.081a aṅgadasya vacaḥ śrutvā pracukrodha narāntakaḥ
6.057.081c saṃdaśya daśanair oṣṭhaṃ niśvasya ca bhujaṃgavat
6.057.082a sa prāsam āvidhya tadāṅgadāya; samujjvalantaṃ sahasotsasarja
6.057.082c sa vāliputrorasi vajrakalpe; babhūva bhagno nyapatac ca bhūmau
6.057.083a taṃ prāsam ālokya tadā vibhagnaṃ; suparṇakṛttoragabhogakalpam
6.057.083c talaṃ samudyamya sa vāliputras; turaṃgamasyābhijaghāna mūrdhni
6.057.084a nimagnapādaḥ sphuṭitākṣi tāro; niṣkrāntajihvo 'calasaṃnikāśaḥ
6.057.084c sa tasya vājī nipapāta bhūmau; talaprahāreṇa vikīrṇamūrdhā
6.057.085a narāntakaḥ krodhavaśaṃ jagāma; hataṃ turagaṃ patitaṃ nirīkṣya
6.057.085c sa muṣṭim udyamya mahāprabhāvo; jaghāna śīrṣe yudhi vāliputram
6.057.086a athāṅgado muṣṭivibhinnamūrdhā; susrāva tīvraṃ rudhiraṃ bhṛśoṣṇam
6.057.086c muhur vijajvāla mumoha cāpi; saṃjñāṃ samāsādya visiṣmiye ca
6.057.087a athāṅgado vajrasamānavegaṃ; saṃvartya muṣṭiṃ giriśṛṅgakalpam
6.057.087c nipātayām āsa tadā mahātmā; narāntakasyorasi vāliputraḥ
6.057.088a sa muṣṭiniṣpiṣṭavibhinnavakṣā; jvālāṃ vamañ śoṇitadigdhagātraḥ
6.057.088c narāntako bhūmitale papāta; yathācalo vajranipātabhagnaḥ
6.057.089a athāntarikṣe tridaśottamānāṃ; vanaukasāṃ caiva mahāpraṇādaḥ
6.057.089c babhūva tasmin nihate 'gryavīre; narāntake vālisutena saṃkhye
6.057.090a athāṅgado rāmamanaḥ praharṣaṇaṃ; suduṣkaraṃ taṃ kṛtavān hi vikramam
6.057.090c visiṣmiye so 'py ativīrya vikramaḥ; punaś ca yuddhe sa babhūva harṣitaḥ
6.058.001a narāntakaṃ hataṃ dṛṣṭvā cukruśur nairṛtarṣabhāḥ
6.058.001c devāntakas trimūrdhā ca paulastyaś ca mahodaraḥ
6.058.002a ārūḍho meghasaṃkāśaṃ vāraṇendraṃ mahodaraḥ
6.058.002c vāliputraṃ mahāvīryam abhidudrāva vīryavān
6.058.003a bhrātṛvyasanasaṃtaptas tadā devāntako balī
6.058.003c ādāya parighaṃ dīptam aṅgadaṃ samabhidravat
6.058.004a ratham ādityasaṃkāśaṃ yuktaṃ paramavājibhiḥ
6.058.004c āsthāya triśirā vīro vāliputram athābhyayāt
6.058.005a sa tribhir devadarpaghnair nairṛtendrair abhidrutaḥ
6.058.005c vṛkṣam utpāṭayām āsa mahāviṭapam aṅgadaḥ
6.058.006a devāntakāya taṃ vīraś cikṣepa sahasāṅgadaḥ
6.058.006c mahāvṛkṣaṃ mahāśākhaṃ śakro dīptam ivāśanim
6.058.007a triśirās taṃ praciccheda śarair āśīviṣopamaiḥ
6.058.007c sa vṛkṣaṃ kṛttam ālokya utpapāta tato 'ṅgadaḥ
6.058.008a sa vavarṣa tato vṛkṣāñ śilāś ca kapikuñjaraḥ
6.058.008c tān praciccheda saṃkruddhas triśirā niśitaiḥ śaraiḥ
6.058.009a parighāgreṇa tān vṛkṣān babhañja ca surāntakaḥ
6.058.009c triśirāś cāṅgadaṃ vīram abhidudrāva sāyakaiḥ
6.058.010a gajena samabhidrutya vāliputraṃ mahodaraḥ
6.058.010c jaghānorasi saṃkruddhas tomarair vajrasaṃnibhaiḥ
6.058.011a devāntakaś ca saṃkruddhaḥ parigheṇa tadāṅgadam
6.058.011c upagamyābhihatyāśu vyapacakrāma vegavān
6.058.012a sa tribhir nairṛtaśreṣṭhair yugapat samabhidrutaḥ
6.058.012c na vivyathe mahātejā vāliputraḥ pratāpavān
6.058.013a talena bhṛśam utpatya jaghānāsya mahāgajam
6.058.013c petatur locane tasya vinanāda sa vāraṇaḥ
6.058.014a viṣāṇaṃ cāsya niṣkṛṣya vāliputro mahābalaḥ
6.058.014c devāntakam abhidrutya tāḍayām āsa saṃyuge
6.058.015a sa vihvalitasarvāṅgo vātoddhata iva drumaḥ
6.058.015c lākṣārasasavarṇaṃ ca susrāva rudhiraṃ mukhāt
6.058.016a athāśvāsya mahātejāḥ kṛcchrād devāntako balī
6.058.016c āvidhya parighaṃ ghoram ājaghāna tadāṅgadam
6.058.017a parighābhihataś cāpi vānarendrātmajas tadā
6.058.017c jānubhyāṃ patito bhūmau punar evotpapāta ha
6.058.018a samutpatantaṃ triśirās tribhir āśīviṣopamaiḥ
6.058.018c ghorair haripateḥ putraṃ lalāṭe 'bhijaghāna ha
6.058.019a tato 'ṅgadaṃ parikṣiptaṃ tribhir nairṛtapuṃgavaiḥ
6.058.019c hanūmān api vijñāya nīlaś cāpi pratasthatuḥ
6.058.020a tataś cikṣepa śailāgraṃ nīlas triśirase tadā
6.058.020c tad rāvaṇasuto dhīmān bibheda niśitaiḥ śaraiḥ
6.058.021a tad bāṇaśatanirbhinnaṃ vidāritaśilātalam
6.058.021c savisphuliṅgaṃ sajvālaṃ nipapāta gireḥ śiraḥ
6.058.022a tato jṛmbhitam ālokya harṣād devāntakas tadā
6.058.022c parigheṇābhidudrāva mārutātmajam āhave
6.058.023a tam āpatantam utpatya hanūmān mārutātmajaḥ
6.058.023c ājaghāna tadā mūrdhni vajravegena muṣṭinā
6.058.024a sa muṣṭiniṣpiṣṭavikīrṇamūrdhā; nirvāntadantākṣivilambijihvaḥ
6.058.024c devāntako rākṣasarājasūnur; gatāsur urvyāṃ sahasā papāta
6.058.025a tasmin hate rākṣasayodhamukhye; mahābale saṃyati devaśatrau
6.058.025c kruddhas trimūrdhā niśitāgram ugraṃ; vavarṣa nīlorasi bāṇavarṣam
6.058.026a sa taiḥ śaraughair abhivarṣyamāṇo; vibhinnagātraḥ kapisainyapālaḥ
6.058.026c nīlo babhūvātha visṛṣṭagātro; viṣṭambhitas tena mahābalena
6.058.027a tatas tu nīlaḥ pratilabhya saṃjñāṃ; śailaṃ samutpāṭya savṛkṣaṣaṇḍam
6.058.027c tataḥ samutpatya bhṛśogravego; mahodaraṃ tena jaghāna mūrdhni
6.058.028a tataḥ sa śailābhinipātabhagno; mahodaras tena saha dvipena
6.058.028c vipothito bhūmitale gatāsuḥ; papāta varjābhihato yathādriḥ
6.058.029a pitṛvyaṃ nihataṃ dṛṣṭvā triśirāś cāpam ādade
6.058.029c hanūmantaṃ ca saṃkruddho vivyādha niśitaiḥ śaraiḥ
6.058.030a hanūmāṃs tu samutpatya hayāṃs triśirasas tadā
6.058.030c vidadāra nakhaiḥ kruddho gajendraṃ mṛgarāḍ iva
6.058.031a atha śaktiṃ samādāya kālarātrim ivāntakaḥ
6.058.031c cikṣepānilaputrāya triśirā rāvaṇātmajaḥ
6.058.032a divi kṣiptām ivolkāṃ tāṃ śaktiṃ kṣiptām asaṃgatām
6.058.032c gṛhītvā hariśārdūlo babhañja ca nanāda ca
6.058.033a tāṃ dṛṣṭvā ghorasaṃkāśāṃ śaktiṃ bhagnāṃ hanūmatā
6.058.033c prahṛṣṭā vānaragaṇā vinedur jaladā iva
6.058.034a tataḥ khaḍgaṃ samudyamya triśirā rākṣasottamaḥ
6.058.034c nicakhāna tadā roṣād vānarendrasya vakṣasi
6.058.035a khaḍgaprahārābhihato hanūmān mārutātmajaḥ
6.058.035c ājaghāna trimūrdhānaṃ talenorasi vīryavān
6.058.036a sa talabhihatas tena srastahastāmbaro bhuvi
6.058.036c nipapāta mahātejās triśirās tyaktacetanaḥ
6.058.037a sa tasya patataḥ khaḍgaṃ samācchidya mahākapiḥ
6.058.037c nanāda girisaṃkāśas trāsayan sarvanairṛtān
6.058.038a amṛṣyamāṇas taṃ ghoṣam utpapāta niśācaraḥ
6.058.038c utpatya ca hanūmantaṃ tāḍayām āsa muṣṭinā
6.058.039a tena muṣṭiprahāreṇa saṃcukopa mahākapiḥ
6.058.039c kupitaś ca nijagrāha kirīṭe rākṣasarṣabham
6.058.040a sa tasya śīrṣāṇy asinā śitena; kirīṭajuṣṭāni sakuṇḍalāni
6.058.040c kruddhaḥ praciccheda suto 'nilasya; tvaṣṭuḥ sutasyeva śirāṃsi śakraḥ
6.058.041a tāny āyatākṣāṇy agasaṃnibhāni; pradīptavaiśvānaralocanāni
6.058.041c petuḥ śirāṃsīndraripor dharaṇyāṃ; jyotīṃṣi muktāni yathārkamārgāt
6.058.042a tasmin hate devaripau triśīrṣe; hanūmata śakraparākrameṇa
6.058.042c neduḥ plavaṃgāḥ pracacāla bhūmī; rakṣāṃsy atho dudruvire samantāt
6.058.043a hataṃ triśirasaṃ dṛṣṭvā tathaiva ca mahodaram
6.058.043c hatau prekṣya durādharṣau devāntakanarāntakau
6.058.044a cukopa paramāmarṣī mahāpārśvo mahābalaḥ
6.058.044c jagrāhārciṣmatīṃ cāpi gadāṃ sarvāyasīṃ śubhām
6.058.045a hemapaṭṭaparikṣiptāṃ māṃsaśoṇitalepanām
6.058.045c virājamānāṃ vapuṣā śatruśoṇitarañjitām
6.058.046a tejasā saṃpradīptāgrāṃ raktamālyavibhūṣitām
6.058.046c airāvatamahāpadmasārvabhauma bhayāvahām
6.058.047a gadām ādāya saṃkruddho mahāpārśvo mahābalaḥ
6.058.047c harīn samabhidudrāva yugāntāgnir iva jvalan
6.058.048a atharṣayaḥ samutpatya vānaro ravaṇānujam
6.058.048c mahāpārśvam upāgamya tasthau tasyāgrato balī
6.058.049a taṃ purastāt sthitaṃ dṛṣṭvā vānaraṃ parvatopamam
6.058.049c ājaghānorasi kruddho gadayā vajrakalpayā
6.058.050a sa tayābhihatas tena gadayā vānararṣabhaḥ
6.058.050c bhinnavakṣāḥ samādhūtaḥ susrāva rudhiraṃ bahu
6.058.051a sa saṃprāpya cirāt saṃjñām ṛṣabho vānararṣabhaḥ
6.058.051c kruddho visphuramāṇauṣṭho mahāpārśvam udaikṣata
6.058.052a tāṃ gṛhītvā gadāṃ bhīmām āvidhya ca punaḥ punaḥ
6.058.052c mattānīkaṃ mahāpārśvaṃ jaghāna raṇamūrdhani
6.058.053a sa svayā gadayā bhinno vikīrṇadaśanekṣaṇaḥ
6.058.053c nipapāta mahāpārśvo vajrāhata ivācalaḥ
6.058.054a tasmin hate bhrātari rāvaṇasya; tan nairṛtānāṃ balam arṇavābham
6.058.054c tyaktāyudhaṃ kevalajīvitārthaṃ; dudrāva bhinnārṇavasaṃnikāśam
6.059.001a svabalaṃ vyathitaṃ dṛṣṭvā tumulaṃ lomaharṣaṇam
6.059.001c bhrātṝṃś ca nihatān dṛṣṭvā śakratulyaparākramān
6.059.002a pitṛvyau cāpi saṃdṛśya samare saṃniṣūditau
6.059.002c mahodaramahāpārśvau bhrātarau rākṣasarṣabhau
6.059.003a cukopa ca mahātejā brahmadattavaro yudhi
6.059.003c atikāyo 'drisaṃkāśo devadānavadarpahā
6.059.004a sa bhāskarasahasrasya saṃghātam iva bhāsvaram
6.059.004c ratham āsthāya śakrārir abhidudrāva vānarān
6.059.005a sa visphārya mahac cāpaṃ kirīṭī mṛṣṭakuṇḍalaḥ
6.059.005c nāma viśrāvayām āsa nanāda ca mahāsvanam
6.059.006a tena siṃhapraṇādena nāmaviśrāvaṇena ca
6.059.006c jyāśabdena ca bhīmena trāsayām āsa vānarān
6.059.007a te tasya rūpam ālokya yathā viṣṇos trivikrame
6.059.007c bhayārtā vānarāḥ sarve vidravanti diśo daśa
6.059.008a te 'tikāyaṃ samāsādya vānarā mūḍhacetasaḥ
6.059.008c śaraṇyaṃ śaraṇaṃ jagmur lakṣmaṇāgrajam āhave
6.059.009a tato 'tikāyaṃ kākutstho rathasthaṃ parvatopamam
6.059.009c dadarśa dhanvinaṃ dūrād garjantaṃ kālameghavat
6.059.010a sa taṃ dṛṣṭvā mahātmānaṃ rāghavas tu suvismitaḥ
6.059.010c vānarān sāntvayitvā tu vibhīṣaṇam uvāca ha
6.059.011a ko 'sau parvatasaṃkāśo dhanuṣmān harilocanaḥ
6.059.011c yukte hayasahasreṇa viśāle syandane sthitaḥ
6.059.012a ya eṣa niśitaiḥ śūlaiḥ sutīkṣṇaiḥ prāsatomaraiḥ
6.059.012c arciṣmadbhir vṛto bhāti bhūtair iva maheśvaraḥ
6.059.013a kālajihvāprakāśābhir ya eṣo 'bhivirājate
6.059.013c āvṛto rathaśaktībhir vidyudbhir iva toyadaḥ
6.059.014a dhanūṃsi cāsya sajyāni hemapṛṣṭhāni sarvaśaḥ
6.059.014c śobhayanti rathaśreṣṭhaṃ śakrapātam ivāmbaram
6.059.015a ka eṣa rakṣaḥ śārdūlo raṇabhūmiṃ virājayan
6.059.015c abhyeti rathināṃ śreṣṭho rathenādityatejasā
6.059.016a dhvajaśṛṅgapratiṣṭhena rāhuṇābhivirājate
6.059.016c sūryaraśmiprabhair bāṇair diśo daśa virājayan
6.059.017a triṇataṃ meghanirhrādaṃ hemapṛṣṭham alaṃkṛtam
6.059.017c śatakratudhanuḥprakhyaṃ dhanuś cāsya virājate
6.059.018a sadhvajaḥ sapatākaś ca sānukarṣo mahārathaḥ
6.059.018c catuḥsādisamāyukto meghastanitanisvanaḥ
6.059.019a viṃśatir daśa cāṣṭau ca tūṇīraratham āsthitāḥ
6.059.019c kārmukāṇi ca bhīmāni jyāś ca kāñcanapiṅgalāḥ
6.059.020a dvau ca khaḍgau rathagatau pārśvasthau pārśvaśobhinau
6.059.020c caturhastatsarucitau vyaktahastadaśāyatau
6.059.021a raktakaṇṭhaguṇo dhīro mahāparvatasaṃnibhaḥ
6.059.021c kālaḥ kālamahāvaktro meghastha iva bhāskaraḥ
6.059.022a kāñcanāṅgadanaddhābhyāṃ bhujābhyām eṣa śobhate
6.059.022c śṛṅgābhyām iva tuṅgābhyāṃ himavān parvatottamaḥ
6.059.023a kuṇḍalābhyāṃ tu yasyaitad bhāti vaktraṃ śubhekṣaṇam
6.059.023c punarvasvantaragataṃ pūrṇabimbam ivaindavam
6.059.024a ācakṣva me mahābāho tvam enaṃ rākṣasottamam
6.059.024c yaṃ dṛṣṭvā vānarāḥ sarve bhayārtā vidrutā diśaḥ
6.059.025a sa pṛṣṭho rājaputreṇa rāmeṇāmitatejasā
6.059.025c ācacakṣe mahātejā rāghavāya vibhīṣaṇaḥ
6.059.026a daśagrīvo mahātejā rājā vaiśravaṇānujaḥ
6.059.026c bhīmakarmā mahotsāho rāvaṇo rākṣasādhipaḥ
6.059.027a tasyāsīd vīryavān putro rāvaṇapratimo raṇe
6.059.027c vṛddhasevī śrutadharaḥ sarvāstraviduṣāṃ varaḥ
6.059.028a aśvapṛṣṭhe rathe nāge khaḍge dhanuṣi karṣaṇe
6.059.028c bhede sāntve ca dāne ca naye mantre ca saṃmataḥ
6.059.029a yasya bāhuṃ samāśritya laṅkā bhavati nirbhayā
6.059.029c tanayaṃ dhānyamālinyā atikāyam imaṃ viduḥ
6.059.030a etenārādhito brahmā tapasā bhāvitātmanā
6.059.030c astrāṇi cāpy avāptāni ripavaś ca parājitāḥ
6.059.031a surāsurair avadhyatvaṃ dattam asmai svayambhuvā
6.059.031c etac ca kavacaṃ divyaṃ rathaś caiṣo 'rkabhāskaraḥ
6.059.032a etena śataśo devā dānavāś ca parājitāḥ
6.059.032c rakṣitāni ca rakṣāmi yakṣāś cāpi niṣūditāḥ
6.059.033a vajraṃ viṣṭambhitaṃ yena bāṇair indrasya dhīmataḥ
6.059.033c pāśaḥ salilarājasya yuddhe pratihatas tathā
6.059.034a eṣo 'tikāyo balavān rākṣasānām atharṣabhaḥ
6.059.034c rāvaṇasya suto dhīmān devadanava darpahā
6.059.035a tad asmin kriyatāṃ yatnaḥ kṣipraṃ puruṣapuṃgava
6.059.035c purā vānarasainyāni kṣayaṃ nayati sāyakaiḥ
6.059.036a tato 'tikāyo balavān praviśya harivāhinīm
6.059.036c visphārayām āsa dhanur nanāda ca punaḥ punaḥ
6.059.037a taṃ bhīmavapuṣaṃ dṛṣṭvā rathasthaṃ rathināṃ varam
6.059.037c abhipetur mahātmāno ye pradhānāḥ plavaṃgamāḥ
6.059.038a kumudo dvivido maindo nīlaḥ śarabha eva ca
6.059.038c pādapair giriśṛṅgaiś ca yugapat samabhidravan
6.059.039a teṣāṃ vṛkṣāṃś ca śailāṃś ca śaraiḥ kāñcanabhūṣaṇaiḥ
6.059.039c atikāyo mahātejāś cicchedāstravidāṃ varaḥ
6.059.040a tāṃś caiva sarān sa harīñ śaraiḥ sarvāyasair balī
6.059.040c vivyādhābhimukhaḥ saṃkhye bhīmakāyo niśācaraḥ
6.059.041a te 'rditā bāṇabarṣeṇa bhinnagātrāḥ plavaṃgamāḥ
6.059.041c na śekur atikāyasya pratikartuṃ mahāraṇe
6.059.042a tat sainyaṃ harivīrāṇāṃ trāsayām āsa rākṣasaḥ
6.059.042c mṛgayūtham iva kruddho harir yauvanam āsthitaḥ
6.059.043a sa rāṣasendro harisainyamadhye; nāyudhyamānaṃ nijaghāna kaṃ cit
6.059.043c upetya rāmaṃ sadhanuḥ kalāpī; sagarvitaṃ vākyam idaṃ babhāṣe
6.059.044a rathe sthito 'haṃ śaracāpapāṇir; na prākṛtaṃ kaṃ cana yodhayāmi
6.059.044c yasyāsti śaktir vyavasāya yuktā; dadātuṃ me kṣipram ihādya yuddham
6.059.045a tat tasya vākyaṃ bruvato niśamya; cukopa saumitrir amitrahantā
6.059.045c amṛṣyamāṇaś ca samutpapāta; jagrāha cāpaṃ ca tataḥ smayitvā
6.059.046a kruddhaḥ saumitrir utpatya tūṇād ākṣipya sāyakam
6.059.046c purastād atikāyasya vicakarṣa mahad dhanuḥ
6.059.047a pūrayan sa mahīṃ śailān ākāśaṃ sāgaraṃ diśaḥ
6.059.047c jyāśabdo lakṣmaṇasyogras trāsayan rajanīcarān
6.059.048a saumitreś cāpanirghoṣaṃ śrutvā pratibhayaṃ tadā
6.059.048c visiṣmiye mahātejā rākṣasendrātmajo balī
6.059.049a athātikāyaḥ kupito dṛṣṭvā lakṣmaṇam utthitam
6.059.049c ādāya niśitaṃ bāṇam idaṃ vacanam abravīt
6.059.050a bālas tvam asi saumitre vikrameṣv avicakṣaṇaḥ
6.059.050c gaccha kiṃ kālasadṛśaṃ māṃ yodhayitum icchasi
6.059.051a na hi madbāhusṛṣṭānām astrāṇāṃ himavān api
6.059.051c soḍhum utsahate vegam antarikṣam atho mahī
6.059.052a sukhaprasuptaṃ kālāgniṃ prabodhayitum icchasi
6.059.052c nyasya cāpaṃ nivartasva mā prāṇāñ jahi madgataḥ
6.059.053a atha vā tvaṃ pratiṣṭabdho na nivartitum icchasi
6.059.053c tiṣṭha prāṇān parityajya gamiṣyasi yamakṣayam
6.059.054a paśya me niśitān bāṇān aridarpaniṣūdanān
6.059.054c īśvarāyudhasaṃkāśāṃs taptakāñcanabhūṣaṇān
6.059.055a eṣa te sarpasaṃkāśo bāṇaḥ pāsyati śoṇitam
6.059.055c mṛgarāja iva kruddho nāgarājasya śoṇitam
6.059.056a śrutvātikāyasya vacaḥ saroṣaṃ; sagarvitaṃ saṃyati rājaputraḥ
6.059.056c sa saṃcukopātibalo bṛhacchrīr; uvāca vākyaṃ ca tato mahārtham
6.059.057a na vākyamātreṇa bhavān pradhāno; na katthanāt satpuruṣā bhavanti
6.059.057c mayi sthite dhanvini bāṇapāṇau; vidarśayasvātmabalaṃ durātman
6.059.058a karmaṇā sūcayātmānaṃ na vikatthitum arhasi
6.059.058c pauruṣeṇa tu yo yuktaḥ sa tu śūra iti smṛtaḥ
6.059.059a sarvāyudhasamāyukto dhanvī tvaṃ ratham āsthitaḥ
6.059.059c śarair vā yadi vāpy astrair darśayasva parākramam
6.059.060a tataḥ śiras te niśitaiḥ pātayiṣyāmy ahaṃ śaraiḥ
6.059.060c mārutaḥ kālasaṃpakvaṃ vṛntāt tālaphalaṃ yathā
6.059.061a adya te māmakā bāṇās taptakāñcanabhūṣaṇāḥ
6.059.061c pāsyanti rudhiraṃ gātrād bāṇaśalyāntarotthitam
6.059.062a bālo 'yam iti vijñāya na māvajñātum arhasi
6.059.062c bālo vā yadi vā vṛddho mṛtyuṃ jānīhi saṃyuge
6.059.063a lakṣmaṇasya vacaḥ śrutvā hetumat paramārthavat
6.059.063c atikāyaḥ pracukrodha bāṇaṃ cottamam ādade
6.059.064a tato vidyādharā bhūtā devā daityā maharṣayaḥ
6.059.064c guhyakāś ca mahātmānas tad yuddhaṃ dadṛśus tadā
6.059.065a tato 'tikāyaḥ kupitaś cāpam āropya sāyakam
6.059.065c lakṣmaṇasya pracikṣepa saṃkṣipann iva cāmbaram
6.059.066a tam āpatantaṃ niśitaṃ śaram āśīviṣopamam
6.059.066c ardhacandreṇa ciccheda lakṣmaṇaḥ paravīrahā
6.059.067a taṃ nikṛttaṃ śaraṃ dṛṣṭvā kṛttabhogam ivoragam
6.059.067c atikāyo bhṛśaṃ kruddhaḥ pañcabāṇān samādade
6.059.068a tāñ śarān saṃpracikṣepa lakṣmaṇāya niśācaraḥ
6.059.068c tān aprāptāñ śarais tīkṣṇaiś ciccheda bharatānujaḥ
6.059.069a sa tāṃś chittvā śarais tīkṣṇair lakṣmaṇaḥ paravīrahā
6.059.069c ādade niśitaṃ bāṇaṃ jvalantam iva tejasā
6.059.070a tam ādāya dhanuḥ śreṣṭhe yojayām āsa lakṣmaṇaḥ
6.059.070c vicakarṣa ca vegena visasarja ca sāyakam
6.059.071a pūrṇāyatavisṛṣṭena śareṇānata parvaṇā
6.059.071c lalāṭe rākṣasaśreṣṭham ājaghāna sa vīryavān
6.059.072a sa lalāṭe śaro magnas tasya bhīmasya rakṣasaḥ
6.059.072c dadṛśe śoṇitenāktaḥ pannagendra ivāhave
6.059.073a rākṣasaḥ pracakampe ca lakṣmaṇeṣu prakampitaḥ
6.059.073c rudrabāṇahataṃ bhīmaṃ yathā tripuragopuram
6.059.074a cintayām āsa cāśvasya vimṛśya ca mahābalaḥ
6.059.074c sādhu bāṇanipātena śvāghanīyo 'si me ripuḥ
6.059.075a vicāryaivaṃ vinamyāsyaṃ vinamya ca bhujāv ubhau
6.059.075c sa rathopastham āsthāya rathena pracacāra ha
6.059.076a ekaṃ trīn pañca sapteti sāyakān rākṣasarṣabhaḥ
6.059.076c ādade saṃdadhe cāpi vicakarṣotsasarja ca
6.059.077a te bāṇāḥ kālasaṃkāśā rākṣasendradhanuś cyutāḥ
6.059.077c hemapuṅkhā raviprakhyāś cakrur dīptam ivāmbaram
6.059.078a tatas tān rākṣasotsṛṣṭāñ śaraughān rāvaṇānujaḥ
6.059.078c asaṃbhrāntaḥ praciccheda niśitair bahubhiḥ śaraiḥ
6.059.079a tāñ śarān yudhi saṃprekṣya nikṛttān rāvaṇātmajaḥ
6.059.079c cukopa tridaśendrārir jagrāha niśitaṃ śaram
6.059.080a sa saṃdhāya mahātejās taṃ bāṇaṃ sahasotsṛjat
6.059.080c tataḥ saumitrim āyāntam ājaghāna stanāntare
6.059.081a atikāyena saumitris tāḍito yudhi vakṣasi
6.059.081c susrāva rudhiraṃ tīvraṃ madaṃ matta iva dvipaḥ
6.059.082a sa cakāra tadātmānaṃ viśalyaṃ sahasā vibhuḥ
6.059.082c jagrāha ca śaraṃ tīṣṇam astreṇāpi samādadhe
6.059.083a āgneyena tadāstreṇa yojayām āsa sāyakam
6.059.083c sa jajvāla tadā bāṇo dhanuś cāsya mahātmanaḥ
6.059.084a atikāyo 'titejasvī sauram astraṃ samādade
6.059.084c tena bāṇaṃ bhujaṃgābhaṃ hemapuṅkham ayojayat
6.059.085a tatas taṃ jvalitaṃ ghoraṃ lakṣmaṇaḥ śaram āhitam
6.059.085c atikāyāya cikṣepa kāladaṇḍam ivāntakaḥ
6.059.086a āgneyenābhisaṃyuktaṃ dṛṣṭvā bāṇaṃ niśācaraḥ
6.059.086c utsasarja tadā bāṇaṃ dīptaṃ sūryāstrayojitam
6.059.087a tāv ubhāv ambare bāṇāv anyonyam abhijaghnatuḥ
6.059.087c tejasā saṃpradīptāgrau kruddhāv iva bhujaṃ gamau
6.059.088a tāv anyonyaṃ vinirdahya petatur dharaṇītale
6.059.088c nirarciṣau bhasmakṛtau na bhrājete śarottamau
6.059.089a tato 'tikāyaḥ saṃkruddhas tv astram aiṣīkam utsṛjat
6.059.089c tat praciccheda saumitrir astram aindreṇa vīryavān
6.059.090a aiṣīkaṃ nihataṃ dṛṣṭvā kumāro rāvaṇātmajaḥ
6.059.090c yāmyenāstreṇa saṃkruddho yojayām āsa sāyakam
6.059.091a tatas tad astraṃ cikṣepa lakṣmaṇāya niśācaraḥ
6.059.091c vāyavyena tad astraṃ tu nijaghāna sa lakṣmaṇaḥ
6.059.092a athainaṃ śaradhārābhir dhārābhir iva toyadaḥ
6.059.092c abhyavarṣata saṃkruddho lakṣmaṇo rāvaṇātmajam
6.059.093a te 'tikāyaṃ samāsādya kavace vajrabhūṣite
6.059.093c bhagnāgraśalyāḥ sahasā petur bāṇā mahītale
6.059.094a tān moghān abhisaṃprekṣya lakṣmaṇaḥ paravīrahā
6.059.094c abhyavarṣata bāṇānāṃ sahasreṇa mahāyaśāḥ
6.059.095a sa varṣyamāṇo bāṇaughair atikāyo mahābalaḥ
6.059.095c avadhyakavacaḥ saṃkhye rākṣaso naiva vivyathe
6.059.096a na śaśāka rujaṃ kartuṃ yudhi tasya narottamaḥ
6.059.096c athainam abhyupāgamya vāyur vākyam uvāca ha
6.059.097a brahmadattavaro hy eṣa avadhya kavacāvṛtaḥ
6.059.097c brāhmeṇāstreṇa bhindhy enam eṣa vadhyo hi nānyathā
6.059.098a tataḥ sa vāyor vacanaṃ niśamya; saumitrir indrapratimānavīryaḥ
6.059.098c samādade bāṇam amoghavegaṃ; tad brāhmam astraṃ sahasā niyojya
6.059.099a tasmin varāstre tu niyujyamāne; saumitriṇā bāṇavare śitāgre
6.059.099c diśaḥ sacandrārkamahāgrahāś ca; nabhaś ca tatrāsa rarāsa corvī
6.059.100a taṃ brahmaṇo 'streṇa niyujya cāpe; śaraṃ supuṅkhaṃ yamadūtakalpam
6.059.100c saumitrir indrārisutasya tasya; sasarja bāṇaṃ yudhi vajrakalpam
6.059.101a taṃ lakṣmaṇotsṛṣṭam amoghavegaṃ; samāpatantaṃ jvalanaprakāśam
6.059.101c suvarṇavajrottamacitrapuṅkhaṃ; tadātikāyaḥ samare dadarśa
6.059.102a taṃ prekṣamāṇaḥ sahasātikāyo; jaghāna bāṇair niśitair anekaiḥ
6.059.102c sa sāyakas tasya suparṇavegas; tadātivegena jagāma pārśvam
6.059.103a tam āgataṃ prekṣya tadātikāyo; bāṇaṃ pradīptāntakakālakalpam
6.059.103c jaghāna śaktyṛṣṭigadākuṭhāraiḥ; śūlair halaiś cāpy avipannaceṣṭaḥ
6.059.104a tāny āyudhāny adbhutavigrahāṇi; moghāni kṛtvā sa śaro 'gnidīptaḥ
6.059.104c prasahya tasyaiva kirīṭajuṣṭaṃ; tadātikāyasya śiro jahāra
6.059.105a tac chiraḥ saśiras trāṇaṃ lakṣmaṇeṣuprapīḍitam
6.059.105c papāta sahasā bhūmau śṛṅgaṃ himavato yathā
6.059.106a praharṣayuktā bahavas tu vānarā; prabuddhapadmapratimānanās tadā
6.059.106c apūjayaṃl lakṣmaṇam iṣṭabhāginaṃ; hate ripau bhīmabale durāsade
6.060.001a tato hatān rākṣasapuṃgavāṃs tān; devāntakāditriśiro 'tikāyān
6.060.001c rakṣogaṇās tatra hatāvaśiṣṭās; te rāvaṇāya tvaritaṃ śaśaṃsuḥ
6.060.002a tato hatāṃs tān sahasā niśamya; rājā mumohāśrupariplutākṣaḥ
6.060.002c putrakṣayaṃ bhrātṛvadhaṃ ca ghoraṃ; vicintya rājā vipulaṃ pradadhyau
6.060.003a tatas tu rājānam udīkṣya dīnaṃ; śokārṇave saṃparipupluvānam
6.060.003c atharṣabho rākṣasarājasūnur; athendrajid vākyam idaṃ babhāṣe
6.060.004a na tāta mohaṃ pratigantum arhasi; yatrendrajij jīvati rākṣasendra
6.060.004c nendrāribāṇābhihato hi kaś cit; prāṇān samarthaḥ samare 'bhidhartum
6.060.005a paśyādya rāmaṃ sahalakṣmaṇena; madbāṇanirbhinnavikīrṇadeham
6.060.005c gatāyuṣaṃ bhūmitale śayānaṃ; śaraiḥ śitair ācitasarvagātram
6.060.006a imāṃ pratijñāṃ śṛṇu śakraśatroḥ; suniścitāṃ pauruṣadaivayuktām
6.060.006c adyaiva rāmaṃ sahalakṣmaṇena; saṃtāpayiṣyāmi śarair amoghaiḥ
6.060.007a adyendravaivasvataviṣṇumitra; sādhyāśvivaiśvānaracandrasūryāḥ
6.060.007c drakṣyanti me vikramam aprameyaṃ; viṣṇor ivograṃ baliyajñavāṭe
6.060.008a sa evam uktvā tridaśendraśatrur; āpṛcchya rājānam adīnasattvaḥ
6.060.008c samārurohānilatulyavegaṃ; rathaṃ kharaśreṣṭhasamādhiyuktam
6.060.009a samāsthāya mahātejā rathaṃ harirathopamam
6.060.009c jagāma sahasā tatra yatra yuddham ariṃdama
6.060.010a taṃ prasthitaṃ mahātmānam anujagmur mahābalāḥ
6.060.010c saṃharṣamāṇā bahavo dhanuḥpravarapāṇayaḥ
6.060.011a gajaskandhagatāḥ ke cit ke cit paramavājibhiḥ
6.060.011c prāsamudgaranistriṃśa paraśvadhagadādharāḥ
6.060.012a sa śaṅkhaninadair bhīmair bherīṇāṃ ca mahāsvanaiḥ
6.060.012c jagāma tridaśendrāriḥ stūyamāno niśācaraiḥ
6.060.013a sa śaṅkhaśaśivarṇena chatreṇa ripusādanaḥ
6.060.013c rarāja paripūrṇena nabhaś candramasā yathā
6.060.014a avījyata tato vīro haimair hemavibhūṣitaiḥ
6.060.014c cārucāmaramukhyaiś ca mukhyaḥ sarvadhanuṣmatām
6.060.015a tatas tv indrajitā laṅkā sūryapratimatejasā
6.060.015c rarājāprativīryeṇa dyaur ivārkeṇa bhāsvatā
6.060.016a sa tu dṛṣṭvā viniryāntaṃ balena mahatā vṛtam
6.060.016c rākṣasādhipatiḥ śrīmān rāvaṇaḥ putram abravīt
6.060.017a tvam apratirathaḥ putra jitas te yudhi vāsavaḥ
6.060.017c kiṃ punar mānuṣaṃ dhṛṣyaṃ na vadhiṣyasi rāghavam
6.060.018a tathokto rākṣasendreṇa pratigṛhya mahāśiṣaḥ
6.060.018c rathenāśvayujā vīraḥ śīghraṃ gatvā nikumbhilām
6.060.019a sa saṃprāpya mahātejā yuddhabhūmim ariṃdamaḥ
6.060.019c sthāpayām āsa rakṣāṃsi rathaṃ prati samantataḥ
6.060.020a tatas tu hutabhoktāraṃ hutabhuk sadṛśaprabhaḥ
6.060.020c juhuve rākṣasaśreṣṭho mantravad vidhivat tadā
6.060.021a sa havirjālasaṃskārair mālyagandhapuraskṛtaiḥ
6.060.021c juhuve pāvakaṃ tatra rākṣasendraḥ pratāpavān
6.060.022a śastrāṇi śarapatrāṇi samidho 'tha vibhītakaḥ
6.060.022c lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā
6.060.023a sa tatrāgniṃ samāstīrya śarapatraiḥ satomaraiḥ
6.060.023c chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ
6.060.024a sakṛd eva samiddhasya vidhūmasya mahārciṣaḥ
6.060.024c babhūvus tāni liṅgāni vijayaṃ yāny adarśayan
6.060.025a pradakṣiṇāvartaśikhas taptakāñcanasaṃnibhaḥ
6.060.025c havis tat pratijagrāha pāvakaḥ svayam utthitaḥ
6.060.026a so 'stram āhārayām āsa brāhmam astravidāṃ varaḥ
6.060.026c dhanuś cātmarathaṃ caiva sarvaṃ tatrābhyamantrayat
6.060.027a tasminn āhūyamāne 'stre hūyamāne ca pāvake
6.060.027c sārkagrahendu nakṣatraṃ vitatrāsa nabhastalam
6.060.028a sa pāvakaṃ pāvakadīptatejā; hutvā mahendrapratimaprabhāvaḥ
6.060.028c sacāpabāṇāsirathāśvasūtaḥ; khe 'ntardadha ātmānam acintyarūpaḥ
6.060.029a sa sainyam utsṛjya sametya tūrṇaṃ; mahāraṇe vānaravāhinīṣu
6.060.029c adṛśyamānaḥ śarajālam ugraṃ; vavarṣa nīlāmbudharo yathāmbu
6.060.030a te śakrajidbāṇaviśīrṇadehā; māyāhatā visvaram unnadantaḥ
6.060.030c raṇe nipetur harayo 'drikalpā; yathendravajrābhihatā nagendrāḥ
6.060.031a te kevalaṃ saṃdadṛśuḥ śitāgrān; bāṇān raṇe vānaravāhinīṣu
6.060.031c māyā nigūḍhaṃ ca surendraśatruṃ; na cātra taṃ rākṣasam abhyapaśyan
6.060.032a tataḥ sa rakṣo'dhipatir mahātmā; sarvā diśo bāṇagaṇaiḥ śitāgraiḥ
6.060.032c pracchādayām āsa raviprakāśair; viṣādayām āsa ca vānarendrān
6.060.033a sa śūlanistriṃśa paraśvadhāni; vyāvidhya dīptānalasaṃnibhāni
6.060.033c savisphuliṅgojjvalapāvakāni; vavarṣa tīvraṃ plavagendrasainye
6.060.034a tato jvalanasaṃkāśaiḥ śitair vānarayūthapāḥ
6.060.034c tāḍitāḥ śakrajidbāṇaiḥ praphullā iva kiṃśukāḥ
6.060.035a anyonyam abhisarpanto ninadantaś ca visvaram
6.060.035c rākṣasendrāstranirbhinnā nipetur vānararṣabhāḥ
6.060.036a udīkṣamāṇā gaganaṃ ke cin netreṣu tāḍitāḥ
6.060.036c śarair viviśur anyonyaṃ petuś ca jagatītale
6.060.037a hanūmantaṃ ca sugrīvam aṅgadaṃ gandhamādanam
6.060.037c jāmbavantaṃ suṣeṇaṃ ca vegadarśinam eva ca
6.060.038a maindaṃ ca dvividaṃ nīlaṃ gavākṣaṃ gajagomukhau
6.060.038c kesariṃ harilomānaṃ vidyuddaṃṣṭraṃ ca vānaram
6.060.039a sūryānanaṃ jyotimukhaṃ tathā dadhimukhaṃ harim
6.060.039c pāvakākṣaṃ nalaṃ caiva kumudaṃ caiva vānaram
6.060.040a prāsaiḥ śūlaiḥ śitair bāṇair indrajinmantrasaṃhitaiḥ
6.060.040c vivyādha hariśārdūlān sarvāṃs tān rākṣasottamaḥ
6.060.041a sa vai gadābhir hariyūthamukhyān; nirbhidya bāṇais tapanīyapuṅkhaiḥ
6.060.041c vavarṣa rāmaṃ śaravṛṣṭijālaiḥ; salakṣmaṇaṃ bhāskararaśmikalpaiḥ
6.060.042a sa bāṇavarṣair abhivarṣyamāṇo; dhārānipātān iva tān vicintya
6.060.042c samīkṣamāṇaḥ paramādbhutaśrī; rāmas tadā lakṣmaṇam ity uvāca
6.060.043a asau punar lakṣmaṇa rākṣasendro; brahmāstram āśritya surendraśatruḥ
6.060.043c nipātayitvā harisainyam ugram; asmāñ śarair ardayati prasaktam
6.060.044a svayambhuvā dattavaro mahātmā; kham āsthito 'ntarhitabhīmakāyaḥ
6.060.044c kathaṃ nu śakyo yudhi naṣṭadeho; nihantum adyendrajid udyatāstraḥ
6.060.045a manye svayambhūr bhagavān acintyo; yasyaitad astraṃ prabhavaś ca yo 'sya
6.060.045c bāṇāvapātāṃs tvam ihādya dhīman; mayā sahāvyagramanāḥ sahasva
6.060.046a pracchādayaty eṣa hi rākṣasendraḥ; sarvā diśaḥ sāyakavṛṣṭijālaiḥ
6.060.046c etac ca sarvaṃ patitāgryavīraṃ; na bhrājate vānararājasainyam
6.060.047a āvāṃ tu dṛṣṭvā patitau visaṃjñau; nivṛttayuddhau hataroṣaharṣau
6.060.047c dhruvaṃ pravekṣyaty amarārivāsaṃ; asau samādāya raṇāgralakṣmīm
6.060.048a tatas tu tāv indrajid astrajālair; babhūvatus tatra tadā viśastau
6.060.048c sa cāpi tau tatra viṣādayitvā; nanāda harṣād yudhi rākṣasendraḥ
6.060.049a sa tat tadā vānararājasainyaṃ; rāmaṃ ca saṃkhye sahalakṣmaṇena
6.060.049c viṣādayitvā sahasā viveśa; purīṃ daśagrīvabhujābhiguptām
6.061.001a tayos tadā sāditayo raṇāgre; mumoha sainyaṃ hariyūthapānām
6.061.001c sugrīvanīlāṅgadajāmbavanto; na cāpi kiṃ cit pratipedire te
6.061.002a tato viṣaṇṇaṃ samavekṣya sainyaṃ; vibhīṣaṇo buddhimatāṃ variṣṭhaḥ
6.061.002c uvāca śākhāmṛgarājavīrān; āśvāsayann apratimair vacobhiḥ
6.061.003a mā bhaiṣṭa nāsty atra viṣādakālo; yad āryaputrāv avaśau viṣaṇṇau
6.061.003c svayambhuvo vākyam athodvahantau; yat sāditāv indrajidastrajālaiḥ
6.061.004a tasmai tu dattaṃ paramāstram etat; svayambhuvā brāhmam amoghavegam
6.061.004c tan mānayantau yadi rājaputrau; nipātitau ko 'tra viṣādakālaḥ
6.061.005a brāhmam astraṃ tadā dhīmān mānayitvā tu mārutiḥ
6.061.005c vibhīṣaṇavacaḥ śrutvā hanūmāṃs tam athābravīt
6.061.006a etasmin nihate sainye vānarāṇāṃ tarasvinām
6.061.006c yo yo dhārayate prāṇāṃs taṃ tam āśvāsayāvahe
6.061.007a tāv ubhau yugapad vīrau hanūmad rākṣasottamau
6.061.007c ulkāhastau tadā rātrau raṇaśīrṣe viceratuḥ
6.061.008a chinnalāṅgūlahastorupādāṅguli śiro dharaiḥ
6.061.008c sravadbhiḥ kṣatajaṃ gātraiḥ prasravadbhiḥ samantataḥ
6.061.009a patitaiḥ parvatākārair vānarair abhisaṃkulām
6.061.009c śastraiś ca patitair dīptair dadṛśāte vasuṃdharām
6.061.010a sugrīvam aṅgadaṃ nīlaṃ śarabhaṃ gandhamādanam
6.061.010c jāmbavantaṃ suṣeṇaṃ ca vegadarśanam āhukam
6.061.011a maindaṃ nalaṃ jyotimukhaṃ dvividaṃ panasaṃ tathā
6.061.011c vibhīṣaṇo hanūmāṃś ca dadṛśāte hatān raṇe
6.061.012a saptaṣaṣṭir hatāḥ koṭyo vānarāṇāṃ tarasvinām
6.061.012c ahnaḥ pañcamaśeṣeṇa vallabhena svayambhuvaḥ
6.061.013a sāgaraughanibhaṃ bhīmaṃ dṛṣṭvā bāṇārditaṃ balam
6.061.013c mārgate jāmbavantaṃ sma hanūmān savibhīṣaṇaḥ
6.061.014a svabhāvajarayā yuktaṃ vṛddhaṃ śaraśataiś citam
6.061.014c prajāpatisutaṃ vīraṃ śāmyantam iva pāvakam
6.061.015a dṛṣṭvā tam upasaṃgamya paulastyo vākyam abravīt
6.061.015c kaccid āryaśarais tīrṣṇair na prāṇā dhvaṃsitās tava
6.061.016a vibhīṣaṇavacaḥ śrutvā jāmbavān ṛkṣapuṃgavaḥ
6.061.016c kṛcchrād abhyudgiran vākyam idaṃ vacanam abravīt
6.061.017a nairṛtendramahāvīryasvareṇa tvābhilakṣaye
6.061.017c pīḍyamānaḥ śitair bāṇair na tvāṃ paśyāmi cakṣuṣā
6.061.018a añjanā suprajā yena mātariśvā ca nairṛta
6.061.018c hanūmān vānaraśreṣṭhaḥ prāṇān dhārayate kva cit
6.061.019a śrutvā jāmbavato vākyam uvācedaṃ vibhīṣaṇaḥ
6.061.019c āryaputrāv atikramya kasmāt pṛcchasi mārutim
6.061.020a naiva rājani sugrīve nāṅgade nāpi rāghave
6.061.020c ārya saṃdarśitaḥ sneho yathā vāyusute paraḥ
6.061.021a vibhīṣaṇavacaḥ śrutvā jāmbavān vākyam abravīt
6.061.021c śṛṇu nairṛtaśārdūla yasmāt pṛcchāmi mārutim
6.061.022a tasmiñ jīvati vīre tu hatam apy ahataṃ balam
6.061.022c hanūmaty ujjhitaprāṇe jīvanto 'pi vayaṃ hatāḥ
6.061.023a dhriyate mārutis tāta mārutapratimo yadi
6.061.023c vaiśvānarasamo vīrye jīvitāśā tato bhavet
6.061.024a tato vṛddham upāgamya niyamenābhyavādayat
6.061.024c gṛhya jāmbavataḥ pādau hanūmān mārutātmajaḥ
6.061.025a śrutvā hanumato vākyaṃ tathāpi vyathitendriyaḥ
6.061.025c punarjātam ivātmānaṃ sa mene ṛkṣapuṃgavaḥ
6.061.026a tato 'bravīn mahātejā hanūmantaṃ sa jāmbavān
6.061.026c āgaccha hariśārdūlavānarāṃs trātum arhasi
6.061.027a nānyo vikramaparyāptas tvam eṣāṃ paramaḥ sakhā
6.061.027c tvatparākramakālo 'yaṃ nānyaṃ paśyāmi kañ cana
6.061.028a ṛkṣavānaravīrāṇām anīkāni praharṣaya
6.061.028c viśalyau kuru cāpy etau sāditau rāmalakṣmaṇau
6.061.029a gatvā paramam adhvānam upary upari sāgaram
6.061.029c himavantaṃ nagaśreṣṭhaṃ hanūman gantum arhasi
6.061.030a tataḥ kāñcanam atyugram ṛṣabhaṃ parvatottamam
6.061.030c kailāsaśikharaṃ cāpi drakṣyasy ariniṣūdana
6.061.031a tayoḥ śikharayor madhye pradīptam atulaprabham
6.061.031c sarvauṣadhiyutaṃ vīra drakṣyasy auṣadhiparvatam
6.061.032a tasya vānaraśārdūlacatasro mūrdhni saṃbhavāḥ
6.061.032c drakṣyasy oṣadhayo dīptā dīpayantyo diśo daśa
6.061.033a mṛtasaṃjīvanīṃ caiva viśalyakaraṇīm api
6.061.033c sauvarṇakaraṇīṃ caiva saṃdhānīṃ ca mahauṣadhīm
6.061.034a tāḥ sarvā hanuman gṛhya kṣipram āgantum arhasi
6.061.034c āśvāsaya harīn prāṇair yojya gandhavahātmajaḥ
6.061.035a śrutvā jāmbavato vākyaṃ hanūmān haripuṃgavaḥ
6.061.035c āpūryata baloddharṣais toyavegair ivārṇavaḥ
6.061.036a sa parvatataṭāgrasthaḥ pīḍayan parvatottaram
6.061.036c hanūmān dṛśyate vīro dvitīya iva parvataḥ
6.061.037a haripādavinirbhinno niṣasāda sa parvataḥ
6.061.037c na śaśāka tadātmānaṃ soḍhuṃ bhṛśanipīḍitaḥ
6.061.038a tasya petur nagā bhūmau harivegāc ca jajvaluḥ
6.061.038c śṛṅgāṇi ca vyakīryanta pīḍitasya hanūmatā
6.061.039a tasmin saṃpīḍyamāne tu bhagnadrumaśilātale
6.061.039c na śekur vānarāḥ sthātuṃ ghūrṇamāne nagottame
6.061.040a sa ghūrṇitamahādvārā prabhagnagṛhagopurā
6.061.040c laṅkā trāsākulā rātrau pranṛttevābhavat tadā
6.061.041a pṛthivīdharasaṃkāśo nipīḍya dharaṇīdharam
6.061.041c pṛthivīṃ kṣobhayām āsa sārṇavāṃ mārutātmajaḥ
6.061.042a padbhyāṃ tu śailam āpīḍya vaḍavāmukhavan mukham
6.061.042c vivṛtyograṃ nanādoccais trāsayann iva rākṣasān
6.061.043a tasya nānadyamānasya śrutvā ninadam adbhutam
6.061.043c laṅkāsthā rākṣasāḥ sarve na śekuḥ spandituṃ bhayāt
6.061.044a namaskṛtvātha rāmāya mārutir bhīmavikramaḥ
6.061.044c rāghavārthe paraṃ karma samaihata paraṃtapaḥ
6.061.045a sa puccham udyamya bhujaṃgakalpaṃ; vinamya pṛṣṭhaṃ śravaṇe nikuñcya
6.061.045c vivṛtya vaktraṃ vaḍavāmukhābham; āpupluve vyomni sa caṇḍavegaḥ
6.061.046a sa vṛkṣaṣaṇḍāṃs tarasā jahāra; śailāñ śilāḥ prākṛtavānarāṃś ca
6.061.046c bāhūruvegoddhatasaṃpraṇunnās; te kṣīṇavegāḥ salile nipetuḥ
6.061.047a sa tau prasāryoragabhogakalpau; bhujau bhujaṃgārinikāśavīryaḥ
6.061.047c jagāma meruṃ nagarājam agryaṃ; diśaḥ prakarṣann iva vāyusūnuḥ
6.061.048a sa sāgaraṃ ghūrṇitavīcimālaṃ; tadā bhṛśaṃ bhrāmitasarvasattvam
6.061.048c samīkṣamāṇaḥ sahasā jagāma; cakraṃ yathā viṣṇukarāgramuktam
6.061.049a sa parvatān vṛkṣagaṇān sarāṃsi; nadīs taṭākāni purottamāni
6.061.049c sphītāñjanāṃs tān api saṃprapaśyañ; jagāma vegāt pitṛtulyavegaḥ
6.061.050a ādityapatham āśritya jagāma sa gataśramaḥ
6.061.050c sa dadarśa hariśreṣṭho himavantaṃ nagottamam
6.061.051a nānāprasravaṇopetaṃ bahukaṃdaranirjharam
6.061.051c śvetābhracayasaṃkāśaiḥ śikharaiś cārudarśanaiḥ
6.061.052a sa taṃ samāsādya mahānagendram; atipravṛddhottamaghoraśṛṅgam
6.061.052c dadarśa puṇyāni mahāśramāṇi; surarṣisaṃghottamasevitāni
6.061.053a sa brahmakośaṃ rajatālayaṃ ca; śakrālayaṃ rudraśarapramokṣam
6.061.053c hayānanaṃ brahmaśiraś ca dīptaṃ; dadarśa vaivasvata kiṃkarāṃś ca
6.061.054a vajrālayaṃ vaiśvaraṇālayaṃ ca; sūryaprabhaṃ sūryanibandhanaṃ ca
6.061.054c brahmāsanaṃ śaṃkarakārmukaṃ ca; dadarśa nābhiṃ ca vasuṃdharāyāḥ
6.061.055a kailāsam agryaṃ himavacchilāṃ ca; tatharṣabhaṃ kāñcanaśailam agryam
6.061.055c sa dīptasarvauṣadhisaṃpradīptaṃ; dadarśa sarvauṣadhiparvatendram
6.061.056a sa taṃ samīkṣyānalaraśmidīptaṃ; visiṣmiye vāsavadūtasūnuḥ
6.061.056c āplutya taṃ cauṣadhiparvatendraṃ; tatrauṣadhīnāṃ vicayaṃ cakāra
6.061.057a sa yojanasahasrāṇi samatītya mahākapiḥ
6.061.057c divyauṣadhidharaṃ śailaṃ vyacaran mārutātmajaḥ
6.061.058a mahauṣadhyas tu tāḥ sarvās tasmin parvatasattame
6.061.058c vijñāyārthinam āyāntaṃ tato jagmur adarśanam
6.061.059a sa tā mahātmā hanumān apaśyaṃś; cukopa kopāc ca bhṛśaṃ nanāda
6.061.059c amṛṣyamāṇo 'gninikāśacakṣur; mahīdharendraṃ tam uvāca vākyam
6.061.060a kim etad evaṃ suviniścitaṃ te; yad rāghave nāsi kṛtānukampaḥ
6.061.060c paśyādya madbāhubalābhibhūto; vikīrṇam ātmānam atho nagendra
6.061.061a sa tasya śṛṅgaṃ sanagaṃ sanāgaṃ; sakāñcanaṃ dhātusahasrajuṣṭam
6.061.061c vikīrṇakūṭaṃ calitāgrasānuṃ; pragṛhya vegāt sahasonmamātha
6.061.062a sa taṃ samutpāṭya kham utpapāta; vitrāsya lokān sasurān surendrān
6.061.062c saṃstūyamānaḥ khacarair anekair; jagāma vegād garuḍogravīryaḥ
6.061.063a sa bhāskarādhvānam anuprapannas; tad bhāskarābhaṃ śikharaṃ pragṛhya
6.061.063c babhau tadā bhāskarasaṃnikāśo; raveḥ samīpe pratibhāskarābhaḥ
6.061.064a sa tena śailena bhṛśaṃ rarāja; śailopamo gandhavahātmajas tu
6.061.064c sahasradhāreṇa sapāvakena; cakreṇa khe viṣṇur ivoddhṛtena
6.061.065a taṃ vānarāḥ prekṣya tadā vineduḥ; sa tān api prekṣya mudā nanāda
6.061.065c teṣāṃ samudghuṣṭaravaṃ niśamya; laṅkālayā bhīmataraṃ vineduḥ
6.061.066a tato mahātmā nipapāta tasmiñ; śailottame vānarasainyamadhye
6.061.066c haryuttamebhyaḥ śirasābhivādya; vibhīṣaṇaṃ tatra ca sasvaje saḥ
6.061.067a tāv apy ubhau mānuṣarājaputrau; taṃ gandham āghrāya mahauṣadhīnām
6.061.067c babhūvatus tatra tadā viśalyāv; uttasthur anye ca haripravīrāḥ
6.061.068a tato harir gandhavahātmajas tu; tam oṣadhīśailam udagravīryaḥ
6.061.068c nināya vegād dhimavantam eva; punaś ca rāmeṇa samājagāma
6.062.001a tato 'bravīn mahātejāḥ sugrīvo vānarādhipaḥ
6.062.001c arthyaṃ vijāpayaṃś cāpi hanūmantaṃ mahābalam
6.062.002a yato hataḥ kumbhakarṇaḥ kumārāś ca niṣūditāḥ
6.062.002c nedānīim upanirhāraṃ rāvaṇo dātum arhati
6.062.003a ye ye mahābalāḥ santi laghavaś ca plavaṃgamāḥ
6.062.003c laṅkām abhyutpatantv āśu gṛhyolkāḥ plavagarṣabhāḥ
6.062.004a tato 'staṃ gata āditye raudre tasmin niśāmukhe
6.062.004c laṅkām abhimukhāḥ solkā jagmus te plavagarṣabhāḥ
6.062.005a ulkāhastair harigaṇaiḥ sarvataḥ samabhidrutāḥ
6.062.005c ārakṣasthā virūpākṣāḥ sahasā vipradudruvuḥ
6.062.006a gopurāṭṭa pratolīṣu caryāsu vividhāsu ca
6.062.006c prāsādeṣu ca saṃhṛṣṭāḥ sasṛjus te hutāśanam
6.062.007a teṣāṃ gṛhasahasrāṇi dadāha hutabhuk tadā
6.062.007c āvāsān rākṣasānāṃ ca sarveṣāṃ gṛhamedhinām
6.062.008a hemacitratanutrāṇāṃ sragdāmāmbaradhāriṇām
6.062.008c sīdhupānacalākṣāṇāṃ madavihvalagāminām
6.062.009a kāntālambitavastrāṇāṃ śatrusaṃjātamanyunām
6.062.009c gadāśūlāsi hastānāṃ khādatāṃ pibatām api
6.062.010a śayaneṣu mahārheṣu prasuptānāṃ priyaiḥ saha
6.062.010c trastānāṃ gacchatāṃ tūrṇaṃ putrān ādāya sarvataḥ
6.062.011a teṣāṃ gṛhasahasrāṇi tadā laṅkānivāsinām
6.062.011c adahat pāvakas tatra jajvāla ca punaḥ punaḥ
6.062.012a sāravanti mahārhāṇi gambhīraguṇavanti ca
6.062.012c hemacandrārdhacandrāṇi candraśālonnatāni ca
6.062.013a ratnacitragavākṣāṇi sādhiṣṭhānāni sarvaśaḥ
6.062.013c maṇividrumacitrāṇi spṛśantīva ca bhāskaram
6.062.014a krauñcabarhiṇavīṇānāṃ bhūṣaṇānāṃ ca nisvanaiḥ
6.062.014c nāditāny acalābhāni veśmāny agnir dadāha saḥ
6.062.015a jvalanena parītāni toraṇāni cakāśire
6.062.015c vidyudbhir iva naddhāni meghajālāni gharmage
6.062.016a vimāneṣu prasuptāś ca dahyamānā varāṅganāḥ
6.062.016c tyaktābharaṇasaṃyogā hāhety uccair vicukruśaḥ
6.062.017a tatra cāgniparītāni nipetur bhavanāny api
6.062.017c vajrivajrahatānīva śikharāṇi mahāgireḥ
6.062.018a tāni nirdahyamānāni dūrataḥ pracakāśire
6.062.018c himavacchikharāṇīva dīptauṣadhivanāni ca
6.062.019a harmyāgrair dahyamānaiś ca jvālāprajvalitair api
6.062.019c rātrau sā dṛśyate laṅkā puṣpitair iva kiṃśukaiḥ
6.062.020a hastyadhyakṣair gajair muktair muktaiś ca turagair api
6.062.020c babhūva laṅkā lokānte bhrāntagrāha ivārṇavaḥ
6.062.021a aśvaṃ muktaṃ gajo dṛṣṭvā kaccid bhīto 'pasarpati
6.062.021c bhīto bhītaṃ gajaṃ dṛṣṭvā kva cid aśvo nivartate
6.062.022a sā babhūva muhūrtena haribhir dīpitā purī
6.062.022c lokasyāsya kṣaye ghore pradīpteva vasuṃdharā
6.062.023a nārī janasya dhūmena vyāptasyoccair vineduṣaḥ
6.062.023c svano jvalanataptasya śuśruve daśayojanam
6.062.024a pradagdhakāyān aparān rākṣasān nirgatān bahiḥ
6.062.024c sahasābhyutpatanti sma harayo 'tha yuyutsavaḥ
6.062.025a udghuṣṭaṃ vānarāṇāṃ ca rākṣasānāṃ ca nisvanaḥ
6.062.025c diśo daśa samudraṃ ca pṛthivīṃ cānvanādayat
6.062.026a viśalyau tu mahātmānau tāv ubhau rāmalakṣmaṇau
6.062.026c asaṃbhrāntau jagṛhatus tāv ubhau dhanuṣī vare
6.062.027a tato visphārayāṇasya rāmasya dhanur uttamam
6.062.027c babhūva tumulaḥ śabdo rākṣasānāṃ bhayāvahaḥ
6.062.028a aśobhata tadā rāmo dhanur visphārayan mahat
6.062.028c bhagavān iva saṃkruddho bhavo vedamayaṃ dhanuḥ
6.062.029a vānarodghuṣṭaghoṣaś ca rākṣasānāṃ ca nisvanaḥ
6.062.029c jyāśabdaś cāpi rāmasya trayaṃ vyāpa diśo daśa
6.062.030a tasya kārmukamuktaiś ca śarais tatpuragopuram
6.062.030c kailāsaśṛṅgapratimaṃ vikīrṇam apatad bhuvi
6.062.031a tato rāmaśarān dṛṣṭvā vimāneṣu gṛheṣu ca
6.062.031c saṃnāho rākṣasendrāṇāṃ tumulaḥ samapadyata
6.062.032a teṣāṃ saṃnahyamānānāṃ siṃhanādaṃ ca kurvatām
6.062.032c śarvarī rākṣasendrāṇāṃ raudrīva samapadyata
6.062.033a ādiṣṭā vānarendrās te sugrīveṇa mahātmanā
6.062.033c āsannā dvāram āsādya yudhyadhvaṃ plavagarṣabhāḥ
6.062.034a yaś ca vo vitathaṃ kuryāt tatra tatra vyavasthitaḥ
6.062.034c sa hantavyo 'bhisaṃplutya rājaśāsanadūṣakaḥ
6.062.035a teṣu vānaramukhyeṣu dīptolkojjvalapāṇiṣu
6.062.035c sthiteṣu dvāram āsādya rāvaṇaṃ manyur āviśat
6.062.036a tasya jṛmbhitavikṣepād vyāmiśrā vai diśo daśa
6.062.036c rūpavān iva rudrasya manyur gātreṣv adṛśyata
6.062.037a sa nikumbhaṃ ca kumbhaṃ ca kumbhakarṇātmajāv ubhau
6.062.037c preṣayām āsa saṃkruddho rākṣasair bahubhiḥ saha
6.062.038a śaśāsa caiva tān sarvān rākṣasān rākṣaseśvaraḥ
6.062.038c rākṣasā gacchatātraiva siṃhanādaṃ ca nādayan
6.062.039a tatas tu coditās tena rākṣasā jvalitāyudhāḥ
6.062.039c laṅkāyā niryayur vīrāḥ praṇadantaḥ punaḥ punaḥ
6.062.040a bhīmāśvarathamātaṃgaṃ nānāpatti samākulam
6.062.040c dīptaśūlagadākhaḍgaprāsatomarakārmukam
6.062.041a tad rākṣasabalaṃ ghoraṃ bhīmavikramapauruṣam
6.062.041c dadṛśe jvalitaprāsaṃ kiṅkiṇīśatanāditam
6.062.042a hemajālācitabhujaṃ vyāveṣṭitaparaśvadham
6.062.042c vyāghūrṇitamahāśastraṃ bāṇasaṃsaktakārmukam
6.062.043a gandhamālyamadhūtsekasaṃmodita mahānilam
6.062.043c ghoraṃ śūrajanākīrṇaṃ mahāmbudharanisvanam
6.062.044a taṃ dṛṣṭvā balam āyāntaṃ rākṣasānāṃ sudāruṇam
6.062.044c saṃcacāla plavaṃgānāṃ balam uccair nanāda ca
6.062.045a javenāplutya ca punas tad rākṣasabalaṃ mahat
6.062.045c abhyayāt pratyaribalaṃ pataṃga iva pāvakam
6.062.046a teṣāṃ bhujaparāmarśavyāmṛṣṭaparighāśani
6.062.046c rākṣasānāṃ balaṃ śreṣṭhaṃ bhūyastaram aśobhata
6.062.047a tathaivāpy apare teṣāṃ kapīnām asibhiḥ śitaiḥ
6.062.047c pravīrān abhito jaghnur ghorarūpā niśācarāḥ
6.062.048a ghnantam anyaṃ jaghānānyaḥ pātayantam apātayat
6.062.048c garhamāṇaṃ jagarhānye daśantam apare 'daśat
6.062.049a dehīty anye dadāty anyo dadāmīty aparaḥ punaḥ
6.062.049c kiṃ kleśayasi tiṣṭheti tatrānyonyaṃ babhāṣire
6.062.050a samudyatamahāprāsaṃ muṣṭiśūlāsisaṃkulam
6.062.050c prāvartata mahāraudraṃ yuddhaṃ vānararakṣasām
6.062.051a vānarān daśa sapteti rākṣasā abhyapātayan
6.062.051c rākṣasān daśasapteti vānarā jaghnur āhave
6.062.052a visrastakeśarasanaṃ vimuktakavacadhvajam
6.062.052c balaṃ rākṣasam ālambya vānarāḥ paryavārayan
6.063.001a pravṛtte saṃkule tasmin ghore vīrajanakṣaye
6.063.001c aṅgadaḥ kampanaṃ vīram āsasāda raṇotsukaḥ
6.063.002a āhūya so 'ṅgadaṃ kopāt tāḍayām āsa vegitaḥ
6.063.002c gadayā kampanaḥ pūrvaṃ sa cacāla bhṛśāhataḥ
6.063.003a sa saṃjñāṃ prāpya tejasvī cikṣepa śikharaṃ gireḥ
6.063.003c arditaś ca prahāreṇa kampanaḥ patito bhuvi
6.063.004a hatapravīrā vyathitā rākṣasendracamūs tadā
6.063.004c jagāmābhimukhī sā tu kumbhakarṇasuto yataḥ
6.063.004e āpatantīṃ ca vegena kumbhas tāṃ sāntvayac camūm
6.063.005a sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya susamāhitaḥ
6.063.005c mumocāśīviṣaprakhyāñ śarān dehavidāraṇān
6.063.006a tasya tac chuśubhe bhūyaḥ saśaraṃ dhanur uttamam
6.063.006c vidyudairāvatārciṣmad dvitīyendradhanur yathā
6.063.007a ākarṇakṛṣṭamuktena jaghāna dvividaṃ tadā
6.063.007c tena hāṭakapuṅkhena patriṇā patravāsasā
6.063.008a sahasābhihatas tena vipramuktapadaḥ sphuran
6.063.008c nipapātādrikūṭābho vihvalaḥ plavagottamaḥ
6.063.009a maindas tu bhrātaraṃ dṛṣṭvā bhagnaṃ tatra mahāhave
6.063.009c abhidudrāva vegena pragṛhya mahatīṃ śilām
6.063.010a tāṃ śilāṃ tu pracikṣepa rākṣasāya mahābalaḥ
6.063.010c bibheda tāṃ śilāṃ kumbhaḥ prasannaiḥ pañcabhiḥ śaraiḥ
6.063.011a saṃdhāya cānyaṃ sumukhaṃ śaram āśīviṣopamam
6.063.011c ājaghāna mahātejā vakṣasi dvividāgrajam
6.063.012a sa tu tena prahāreṇa maindo vānarayūthapaḥ
6.063.012c marmaṇy abhihatas tena papāta bhuvi mūrchitaḥ
6.063.013a aṅgado mātulau dṛṣṭvā patitau tau mahābalau
6.063.013c abhidudrāva vegena kumbham udyatakārmukam
6.063.014a tam āpatantaṃ vivyādha kumbhaḥ pañcabhir āyasaiḥ
6.063.014c tribhiś cānyaiḥ śitair bāṇair mātaṃgam iva tomaraiḥ
6.063.015a so 'ṅgadaṃ vividhair bāṇaiḥ kumbho vivyādha vīryavān
6.063.015c akuṇṭhadhārair niśitais tīkṣṇaiḥ kanakabhūṣaṇaiḥ
6.063.016a aṅgadaḥ pratividdhāṅgo vāliputro na kampate
6.063.016c śilāpādapavarṣāṇi tasya mūrdhni vavarṣa ha
6.063.017a sa praciccheda tān sarvān bibheda ca punaḥ śilāḥ
6.063.017c kumbhakarṇātmajaḥ śrīmān vāliputrasamīritān
6.063.018a āpatantaṃ ca saṃprekṣya kumbho vānarayūthapam
6.063.018c bhruvor vivyādha bāṇābhyām ulkābhyām iva kuñjaram
6.063.019a aṅgadaḥ pāṇinā netre pidhāya rudhirokṣite
6.063.019c sālam āsannam ekena parijagrāha pāṇinā
6.063.020a tam indraketupratimaṃ vṛkṣaṃ mandarasaṃnibham
6.063.020c samutsṛjantaṃ vegena paśyatāṃ sarvarakṣasām
6.063.021a sa ciccheda śitair bāṇaiḥ saptabhiḥ kāyabhedanaiḥ
6.063.021c aṅgado vivyathe 'bhīkṣṇaṃ sasāda ca mumoha ca
6.063.022a aṅgadaṃ vyathitaṃ dṛṣṭvā sīdantam iva sāgare
6.063.022c durāsadaṃ hariśreṣṭhā rāghavāya nyavedayan
6.063.023a rāmas tu vyathitaṃ śrutvā vāliputraṃ mahāhave
6.063.023c vyādideśa hariśreṣṭhāñ jāmbavatpramukhāṃs tataḥ
6.063.024a te tu vānaraśārdūlāḥ śrutvā rāmasya śāsanam
6.063.024c abhipetuḥ susaṃkruddhāḥ kumbham udyatakārmukam
6.063.025a tato drumaśilāhastāḥ kopasaṃraktalocanāḥ
6.063.025c rirakṣiṣanto 'bhyapatann aṅgadaṃ vānararṣabhāḥ
6.063.026a jāmbavāṃś ca suṣeṇaś ca vegadarśī ca vānaraḥ
6.063.026c kumbhakarṇātmajaṃ vīraṃ kruddhāḥ samabhidudruvuḥ
6.063.027a samīkṣyātatatas tāṃs tu vānarendrān mahābalān
6.063.027c āvavāra śaraugheṇa nageneva jalāśayam
6.063.028a tasya bāṇacayaṃ prāpya na śoker ativartitum
6.063.028c vānarendrā mahātmāno velām iva mahodadhiḥ
6.063.029a tāṃs tu dṛṣṭvā harigaṇāñ śaravṛṣṭibhir arditān
6.063.029c aṅgadaṃ pṛṣṭhataḥ kṛtvā bhrātṛjaṃ plavageśvaraḥ
6.063.030a abhidudrāva vegena sugrīvaḥ kumbham āhave
6.063.030c śailasānu caraṃ nāgaṃ vegavān iva kesarī
6.063.031a utpāṭya ca mahāśailān aśvakarṇān dhavān bahūn
6.063.031c anyāṃś ca vividhān vṛkṣāṃś cikṣepa ca mahābalaḥ
6.063.032a tāṃ chādayantīm ākāśaṃ vṛkṣavṛṣṭiṃ durāsadām
6.063.032c kumbhakarṇātmajaḥ śrīmāṃś ciccheda niśitaiḥ śaraiḥ
6.063.033a abhilakṣyeṇa tīvreṇa kumbhena niśitaiḥ śaraiḥ
6.063.033c ācitās te drumā rejur yathā ghorāḥ śataghnayaḥ
6.063.034a drumavarṣaṃ tu tac chinnaṃ dṛṣṭvā kumbhena vīryavān
6.063.034c vānarādhipatiḥ śrīmān mahāsattvo na vivyathe
6.063.035a nirbhidyamānaḥ sahasā sahamānaś ca tāñ śarān
6.063.035c kumbhasya dhanur ākṣipya babhañjendradhanuḥprabham
6.063.036a avaplutya tataḥ śīghraṃ kṛtvā karma suduṣkaram
6.063.036c abravīt kupitaḥ kumbhaṃ bhagnaśṛṅgam iva dvipam
6.063.037a nikumbhāgraja vīryaṃ te bāṇavegaṃ tad adbhutam
6.063.037c saṃnatiś ca prabhāvaś ca tava vā rāvaṇasya vā
6.063.038a prahrādabalivṛtraghnakuberavaruṇopama
6.063.038c ekas tvam anujāto 'si pitaraṃ balavattaraḥ
6.063.039a tvām evaikaṃ mahābāhuṃ śūlahastam ariṃdamam
6.063.039c tridaśā nātivartante jitendriyam ivādhayaḥ
6.063.040a varadānāt pitṛvyas te sahate devadānavān
6.063.040c kumbhakarṇas tu vīryeṇa sahate ca surāsurān
6.063.041a dhanuṣīndrajitas tulyaḥ pratāpe rāvaṇasya ca
6.063.041c tvam adya rakṣasāṃ loke śreṣṭho 'si balavīryataḥ
6.063.042a mahāvimardaṃ samare mayā saha tavādbhutam
6.063.042c adya bhūtāni paśyantu śakraśambarayor iva
6.063.043a kṛtam apratimaṃ karma darśitaṃ cāstrakauśalam
6.063.043c pātitā harivīrāś ca tvayaite bhīmavikramāḥ
6.063.044a upālambhabhayāc cāpi nāsi vīra mayā hataḥ
6.063.044c kṛtakarmā pariśrānto viśrāntaḥ paśya me balam
6.063.045a tena sugrīvavākyena sāvamānena mānitaḥ
6.063.045c agner ājyahutasyeva tejas tasyābhyavardhata
6.063.046a tataḥ kumbhaḥ samutpatya sugrīvam abhipadya ca
6.063.046c ājaghānorasi kruddho vajravegena muṣṭinā
6.063.047a tasya carma ca pusphoṭa saṃjajñe cāsya śoṇitam
6.063.047c sa ca muṣṭir mahāvegaḥ pratijaghne 'sthimaṇḍale
6.063.048a tadā vegena tatrāsīt tejaḥ prajvālitaṃ muhuḥ
6.063.048c vajraniṣpeṣasaṃjātajvālā merau yathā girau
6.063.049a sa tatrābhihatas tena sugrīvo vānararṣabhaḥ
6.063.049c muṣṭiṃ saṃvartayām āsa vajrakalpaṃ mahābalaḥ
6.063.050a arciḥsahasravikacaṃ ravimaṇḍalasaprabham
6.063.050c sa muṣṭiṃ pātayām āsa kumbhasyorasi vīryavān
6.063.051a muṣṭinābhihatas tena nipapātāśu rākṣasaḥ
6.063.051c lohitāṅga ivākāśād dīptaraśmir yadṛcchayā
6.063.052a kumbhasya patato rūpaṃ bhagnasyorasi muṣṭinā
6.063.052c babhau rudrābhipannasya yathārūpaṃ gavāṃ pateḥ
6.063.053a tasmin hate bhīmaparākrameṇa; plavaṃgamānām ṛṣabheṇa yuddhe
6.063.053c mahī saśailā savanā cacāla; bhayaṃ ca rakṣāṃsy adhikaṃ viveśa
6.064.001a nikumbho bhrātaraṃ dṛṣṭvā sugrīveṇa nipātitam
6.064.001c pradahann iva kopena vānarendram avaikṣata
6.064.002a tataḥ sragdāmasaṃnaddhaṃ dattapañcāṅgulaṃ śubham
6.064.002c ādade parighaṃ vīro nagendraśikharopamam
6.064.003a hemapaṭṭaparikṣiptaṃ vajravidrumabhūṣitam
6.064.003c yamadaṇḍopamaṃ bhīmaṃ rakṣasāṃ bhayanāśanam
6.064.004a tam āvidhya mahātejāḥ śakradhvajasamaṃ raṇe
6.064.004c vinanāda vivṛttāsyo nikumbho bhīmavikramaḥ
6.064.005a urogatena niṣkeṇa bhujasthair aṅgadair api
6.064.005c kuṇḍalābhyāṃ ca mṛṣṭābhyāṃ mālayā ca vicitrayā
6.064.006a nikumbho bhūṣaṇair bhāti tena sma parigheṇa ca
6.064.006c yathendradhanuṣā meghaḥ savidyutstanayitnumān
6.064.007a parighāgreṇa pusphoṭa vātagranthir mahātmanaḥ
6.064.007c prajajvāla saghoṣaś ca vidhūma iva pāvakaḥ
6.064.008a nagaryā viṭapāvatyā gandharvabhavanottamaiḥ
6.064.008c saha caivāmarāvatyā sarvaiś ca bhavanaiḥ saha
6.064.009a satārāgaṇanakṣatraṃ sacandraṃ samahāgraham
6.064.009c nikumbhaparighāghūrṇaṃ bhramatīva nabhastalam
6.064.010a durāsadaś ca saṃjajñe parighābharaṇaprabhaḥ
6.064.010c krodhendhano nikumbhāgnir yugāntāgnir ivotthitaḥ
6.064.011a rākṣasā vānarāś cāpi na śekuḥ spandituṃ bhayāt
6.064.011c hanūmaṃs tu vivṛtyoras tasthau pramukhato balī
6.064.012a parighopamabāhus tu parighaṃ bhāskaraprabham
6.064.012c balī balavatas tasya pātayām āsa vakṣasi
6.064.013a sthire tasyorasi vyūḍhe parighaḥ śatadhā kṛtaḥ
6.064.013c viśīryamāṇaḥ sahasā ulkā śatam ivāmbare
6.064.014a sa tu tena prahāreṇa cacāla ca mahākapiḥ
6.064.014c parigheṇa samādhūto yathā bhūmicale 'calaḥ
6.064.015a sa tathābhihatas tena hanūmān plavagottamaḥ
6.064.015c muṣṭiṃ saṃvartayām āsa balenātimahābalaḥ
6.064.016a tam udyamya mahātejā nikumbhorasi vīryavān
6.064.016c abhicikṣepa vegena vegavān vāyuvikramaḥ
6.064.017a tataḥ pusphoṭa carmāsya prasusrāva ca śoṇitam
6.064.017c muṣṭinā tena saṃjajñe jvālā vidyud ivotthitā
6.064.018a sa tu tena prahāreṇa nikumbho vicacāla ha
6.064.018c svasthaś cāpi nijagrāha hanūmantaṃ mahābalam
6.064.019a vicukruśus tadā saṃkhye bhīmaṃ laṅkānivāsinaḥ
6.064.019c nikumbhenoddhṛtaṃ dṛṣṭvā hanūmantaṃ mahābalam
6.064.020a sa tathā hriyamāṇo 'pi kumbhakarṇātmajena hi
6.064.020c ājaghānānilasuto vajravegena muṣṭinā
6.064.021a ātmānaṃ mocayitvātha kṣitāv abhyavapadyata
6.064.021c hanūmān unmamathāśu nikumbhaṃ mārutātmajaḥ
6.064.022a nikṣipya paramāyatto nikumbhaṃ niṣpipeṣa ca
6.064.022c utpatya cāsya vegena papātorasi vīryavān
6.064.023a parigṛhya ca bāhubhyāṃ parivṛtya śirodharām
6.064.023c utpāṭayām āsa śiro bhairavaṃ nadato mahat
6.064.024a atha vinadati sādite nikumbhe; pavanasutena raṇe babhūva yuddham
6.064.024c daśarathasutarākṣasendracamvor; bhṛśataram āgataroṣayoḥ subhīmam
6.065.001a nikumbhaṃ ca hataṃ śrutvā kumbhaṃ ca vinipātitam
6.065.001c rāvaṇaḥ paramāmarṣī prajajvālānalo yathā
6.065.002a nairṛtaḥ krodhaśokābhyāṃ dvābhyāṃ tu parimūrchitaḥ
6.065.002c kharaputraṃ viśālākṣaṃ makarākṣam acodayat
6.065.003a gaccha putra mayājñapto balenābhisamanvitaḥ
6.065.003c rāghavaṃ lakṣmaṇaṃ caiva jahi tau savanaukasau
6.065.004a rāvaṇasya vacaḥ śrutvā śūro mānī kharātmajaḥ
6.065.004c bāḍham ity abravīd dhṛṣṭo makarākṣo niśācaraḥ
6.065.005a so 'bhivādya daśagrīvaṃ kṛtvā cāpi pradakṣiṇam
6.065.005c nirjagāma gṛhāc chubhrād rāvaṇasyājñayā balī
6.065.006a samīpasthaṃ balādhyakṣaṃ kharaputro 'bravīd idam
6.065.006c ratham ānīyatāṃ śīghraṃ sainyaṃ cānīyatāṃ tvarāt
6.065.007a tasya tadvacanaṃ śrutvā balādhyakṣo niśācaraḥ
6.065.007c syandanaṃ ca balaṃ caiva samīpaṃ pratyapādayat
6.065.008a pradakṣiṇaṃ rathaṃ kṛtvā āruroha niśācaraḥ
6.065.008c sūtaṃ saṃcodayām āsa śīghraṃ me ratham āvaha
6.065.009a atha tān rākṣasān sarvān makarākṣo 'bravīd idam
6.065.009c yūyaṃ sarve prayudhyadhvaṃ purastān mama rākṣasāḥ
6.065.010a ahaṃ rākṣasarājena rāvaṇena mahātmanā
6.065.010c ājñaptaḥ samare hantuṃ tāv ubhau rāmalakṣmaṇau
6.065.011a adya rāmaṃ vadhiṣyāmi lakṣmaṇaṃ ca niśācarāḥ
6.065.011c śākhāmṛgaṃ ca sugrīvaṃ vānarāṃś ca śarottamaiḥ
6.065.012a adya śūlanipātaiś ca vānarāṇāṃ mahācamūm
6.065.012c pradahiṣyāmi saṃprāptāṃ śuṣkendhanam ivānalaḥ
6.065.013a makarākṣasya tac chrutvā vacanaṃ te niśācarāḥ
6.065.013c sarve nānāyudhopetā balavantaḥ samāhitāḥ
6.065.014a te kāmarūpiṇaḥ śūrā daṃṣṭriṇaḥ piṅgalekṣaṇāḥ
6.065.014c mātaṃgā iva nardanto dhvastakeśā bhayānakāḥ
6.065.015a parivārya mahākāyā mahākāyaṃ kharātmajam
6.065.015c abhijagmus tadā hṛṣṭāś cālayanto vasuṃdharām
6.065.016a śaṅkhabherīsahasrāṇām āhatānāṃ samantataḥ
6.065.016c kṣveḍitāsphoṭitānāṃ ca tataḥ śabdo mahān abhūt
6.065.017a prabhraṣṭo 'tha karāt tasya pratodaḥ sārathes tadā
6.065.017c papāta sahasā caiva dhvajas tasya ca rakṣasaḥ
6.065.018a tasya te rathasaṃyuktā hayā vikramavarjitāḥ
6.065.018c caraṇair ākulair gatvā dīnāḥ sāsramukhā yayuḥ
6.065.019a pravāti pavanas tasya sapāṃsuḥ kharadāruṇaḥ
6.065.019c niryāṇe tasya raudrasya makarākṣasya durmateḥ
6.065.020a tāni dṛṣṭvā nimittāni rākṣasā vīryavattamāḥ
6.065.020c acintyanirgatāḥ sarve yatra tau rāmalakṣmaṇau
6.065.021a ghanagajamahiṣāṅgatulyavarṇāḥ; samaramukheṣv asakṛd gadāsibhinnāḥ
6.065.021c aham aham iti yuddhakauśalās te; rajanicarāḥ paribabhramur nadantaḥ
6.066.001a nirgataṃ makarākṣaṃ te dṛṣṭvā vānarapuṃgavāḥ
6.066.001c āplutya sahasā sarve yoddhukāmā vyavasthitāḥ
6.066.002a tataḥ pravṛttaṃ sumahat tad yuddhaṃ lomaharṣaṇam
6.066.002c niśācaraiḥ plavaṃgānāṃ devānāṃ dānavair iva
6.066.003a vṛkṣaśūlanipātaiś ca śilāparighapātanaiḥ
6.066.003c anyonyaṃ mardayanti sma tadā kapiniśācarāḥ
6.066.004a śaktiśūlagadākhaḍgais tomaraiś ca niśācarāḥ
6.066.004c paṭṭasair bhindipālaiś ca bāṇapātaiḥ samantataḥ
6.066.005a pāśamudgaradaṇḍaiś ca nirghātaiś cāparais tathā
6.066.005c kadanaṃ kapisiṃhānāṃ cakrus te rajanīcarāḥ
6.066.006a bāṇaughair arditāś cāpi kharaputreṇa vānarāḥ
6.066.006c saṃbhrāntamanasaḥ sarve dudruvur bhayapīḍitāḥ
6.066.007a tān dṛṣṭvā rākṣasāḥ sarve dravamāṇān vanaukasaḥ
6.066.007c nedus te siṃhavad dhṛṣṭā rākṣasā jitakāśinaḥ
6.066.008a vidravatsu tadā teṣu vānareṣu samantataḥ
6.066.008c rāmas tān vārayām āsa śaravarṣeṇa rākṣasān
6.066.009a vāritān rākṣasān dṛṣṭvā makarākṣo niśācaraḥ
6.066.009c krodhān alasam āviṣṭo vacanaṃ cedam abravīt
6.066.010a tiṣṭha rāma mayā sārdhaṃ dvandvayuddhaṃ dadāmi te
6.066.010c tyājayiṣyāmi te prāṇān dhanurmuktaiḥ śitaiḥ śaraiḥ
6.066.011a yat tadā daṇḍakāraṇye pitaraṃ hatavān mama
6.066.011c madagrataḥ svakarmasthaṃ smṛtvā roṣo 'bhivardhate
6.066.012a dahyante bhṛśam aṅgāni durātman mama rāghava
6.066.012c yan mayāsi na dṛṣṭas tvaṃ tasmin kāle mahāvane
6.066.013a diṣṭyāsi darśanaṃ rāma mama tvaṃ prāptavān iha
6.066.013c kāṅkṣito 'si kṣudhārtasya siṃhasyevetaro mṛgaḥ
6.066.014a adya madbāṇavegena pretarāḍ viṣayaṃ gataḥ
6.066.014c ye tvayā nihatāḥ śūrāḥ saha tais tvaṃ sameṣyasi
6.066.015a bahunātra kim uktena śṛṇu rāma vaco mama
6.066.015c paśyantu sakalā lokās tvāṃ māṃ caiva raṇājire
6.066.016a astrair vā gadayā vāpi bāhubhyāṃ vā mahāhave
6.066.016c abhyastaṃ yena vā rāma tena vā vartatāṃ yudhi
6.066.017a makarākṣavacaḥ śrutvā rāmo daśarathātmajaḥ
6.066.017c abravīt prahasan vākyam uttarottaravādinam
6.066.018a caturdaśasahasrāṇi rakṣasāṃ tvatpitā ca yaḥ
6.066.018c triśirā dūṣaṇaś cāpi daṇḍake nihatā mayā
6.066.019a svāśitās tava māṃsena gṛdhragomāyuvāyasāḥ
6.066.019c bhaviṣyanty adya vai pāpa tīkṣṇatuṇḍanakhāṅkuśāḥ
6.066.020a evam uktas tu rāmeṇa kharaputro niśācaraḥ
6.066.020c bāṇaughān asṛjat tasmai rāghavāya raṇājire
6.066.021a tāñ śarāñ śaravarṣeṇa rāmaś ciccheda naikadhā
6.066.021c nipetur bhuvi te chinnā rukmapuṅkhāḥ sahasraśaḥ
6.066.022a tad yuddham abhavat tatra sametyānyonyam ojasā
6.066.022c khara rākṣasaputrasya sūnor daśarathasya ca
6.066.023a jīmūtayor ivākāśe śabdo jyātalayos tadā
6.066.023c dhanur muktaḥ svanotkṛṣṭaḥ śrūyate ca raṇājire
6.066.024a devadānavagandharvāḥ kiṃnarāś ca mahoragāḥ
6.066.024c antarikṣagatāḥ sarve draṣṭukāmās tad adbhutam
6.066.025a viddham anyonyagātreṣu dviguṇaṃ vardhate balam
6.066.025c kṛtapratikṛtānyonyaṃ kurvāte tau raṇājire
6.066.026a rāmam uktās tu bāṇaughān rākṣasas tv acchinad raṇe
6.066.026c rakṣomuktāṃs tu rāmo vai naikadhā prācchinac charaiḥ
6.066.027a bāṇaughavitatāḥ sarvā diśaś ca vidiśas tathā
6.066.027c saṃchannā vasudhā caiva samantān na prakāśate
6.066.028a tataḥ kruddho mahābāhur dhanuś ciccheda rakṣasaḥ
6.066.028c aṣṭābhir atha nārācaiḥ sūtaṃ vivyādha rāghavaḥ
6.066.028e bhittvā śarai rathaṃ rāmo rathāśvān samapātayat
6.066.029a viratho vasudhāṃ tiṣṭhan makarākṣo niśācaraḥ
6.066.029c atiṣṭhad vasudhāṃ rakṣaḥ śūlaṃ jagrāha pāṇinā
6.066.029e trāsanaṃ sarvabhūtānāṃ yugāntāgnisamaprabham
6.066.030a vibhrāmya ca mahac chūlaṃ prajvalantaṃ niśācaraḥ
6.066.030c sa krodhāt prāhiṇot tasmai rāghavāya mahāhave
6.066.031a tam āpatantaṃ jvalitaṃ kharaputrakarāc cyutam
6.066.031c bāṇais tu tribhir ākāśe śūlaṃ ciccheda rāghavaḥ
6.066.032a sacchinno naikadhā śūlo divyahāṭakamaṇḍitaḥ
6.066.032c vyaśīryata mahokleva rāmabāṇārdito bhuvi
6.066.033a tac chūlaṃ nihataṃ dṛṣṭvā rāmeṇādbhutakarmaṇā
6.066.033c sādhu sādhv iti bhūtāni vyāharanti nabhogatāḥ
6.066.034a tad dṛṣṭvā nihataṃ śūlaṃ makarākṣo niśācaraḥ
6.066.034c muṣṭim udyamya kākutsthaṃ tiṣṭha tiṣṭheti cābravīt
6.066.035a sa taṃ dṛṣṭvā patantaṃ vai prahasya raghunandanaḥ
6.066.035c pāvakāstraṃ tato rāmaḥ saṃdadhe svaśarāsane
6.066.036a tenāstreṇa hataṃ rakṣaḥ kākutsthena tadā raṇe
6.066.036c saṃchinnahṛdayaṃ tatra papāta ca mamāra ca
6.066.037a dṛṣṭvā te rākṣasāḥ sarve makarākṣasya pātanam
6.066.037c laṅkām eva pradhāvanta rāmabālārditās tadā
6.066.038a daśarathanṛpaputrabāṇavegai; rajanicaraṃ nihataṃ kharātmajaṃ tam
6.066.038c dadṛśur atha ca devatāḥ prahṛṣṭā; girim iva vajrahataṃ yathā viśīrṇam
6.067.001a makarākṣaṃ hataṃ śrutvā rāvaṇaḥ samitiṃjayaḥ
6.067.001c ādideśātha saṃkruddho raṇāyendrajitaṃ sutam
6.067.002a jahi vīra mahāvīryau bhrātarau rāmalakṣmaṇau
6.067.002c adṛśyo dṛśyamāno vā sarvathā tvaṃ balādhikaḥ
6.067.003a tvam apratimakarmāṇam indraṃ jayasi saṃyuge
6.067.003c kiṃ punar mānuṣau dṛṣṭvā na vadhiṣyasi saṃyuge
6.067.004a tathokto rākṣasendreṇa pratigṛhya pitur vacaḥ
6.067.004c yajñabhūmau sa vidhivat pāvakaṃ juhuve ndrajit
6.067.005a juhvataś cāpi tatrāgniṃ raktoṣṇīṣadharāḥ striyaḥ
6.067.005c ājagmus tatra saṃbhrāntā rākṣasyo yatra rāvaṇiḥ
6.067.006a śastrāṇi śarapatrāṇi samidho 'tha vibhītakāḥ
6.067.006c lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā
6.067.007a sarvato 'gniṃ samāstīrya śarapatraiḥ samantataḥ
6.067.007c chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ
6.067.008a caruhomasamiddhasya vidhūmasya mahārciṣaḥ
6.067.008c babhūvus tāni liṅgāni vijayaṃ darśayanti ca
6.067.009a pradakṣiṇāvartaśikhas taptahāṭakasaṃnibhaḥ
6.067.009c havis tat pratijagrāha pāvakaḥ svayam utthitaḥ
6.067.010a hutvāgniṃ tarpayitvātha devadānavarākṣasān
6.067.010c āruroha rathaśreṣṭham antardhānagataṃ śubham
6.067.011a sa vājibhiś caturbhis tu bāṇaiś ca niśitair yutaḥ
6.067.011c āropitamahācāpaḥ śuśubhe syandanottame
6.067.012a jājvalyamāno vapuṣā tapanīyaparicchadaḥ
6.067.012c śaraiś candrārdhacandraiś ca sa rathaḥ samalaṃkṛtaḥ
6.067.013a jāmbūnadamahākambur dīptapāvakasaṃnibhaḥ
6.067.013c babhūvendrajitaḥ ketur vaidūryasamalaṃkṛtaḥ
6.067.014a tena cādityakalpena brahmāstreṇa ca pālitaḥ
6.067.014c sa babhūva durādharṣo rāvaṇiḥ sumahābalaḥ
6.067.015a so 'bhiniryāya nagarād indrajit samitiṃjayaḥ
6.067.015c hutvāgniṃ rākṣasair mantrair antardhānagato 'bravīt
6.067.016a adya hatvāhave yau tau mithyā pravrajitau vane
6.067.016c jayaṃ pitre pradāsyāmi rāvaṇāya raṇādhikam
6.067.017a kṛtvā nirvānarām urvīṃ hatvā rāmaṃ salakṣmaṇam
6.067.017c kariṣye paramāṃ prītim ity uktvāntaradhīyata
6.067.018a āpapātātha saṃkruddho daśagrīveṇa coditaḥ
6.067.018c tīkṣṇakārmukanārācais tīkṣṇas tv indraripū raṇe
6.067.019a sa dadarśa mahāvīryau nāgau triśirasāv iva
6.067.019c sṛjantāv iṣujālāni vīrau vānaramadhyagau
6.067.020a imau tāv iti saṃcintya sajyaṃ kṛtvā ca kārmukam
6.067.020c saṃtatāneṣudhārābhiḥ parjanya iva vṛṣṭimān
6.067.021a sa tu vaihāyasaṃ prāpya saratho rāmalakṣmaṇau
6.067.021c acakṣur viṣaye tiṣṭhan vivyādha niśitaiḥ śaraiḥ
6.067.022a tau tasya śaravegena parītau rāmalakṣmaṇau
6.067.022c dhanuṣī saśare kṛtvā divyam astraṃ pracakratuḥ
6.067.023a pracchādayantau gaganaṃ śarajālair mahābalau
6.067.023c tam astraiḥ surasaṃkāśau naiva pasparśatuḥ śaraiḥ
6.067.024a sa hi dhūmāndhakāraṃ ca cakre pracchādayan nabhaḥ
6.067.024c diśaś cāntardadhe śrīmān nīhāratamasāvṛtaḥ
6.067.025a naiva jyātalanirghoṣo na ca nemikhurasvanaḥ
6.067.025c śuśruve caratas tasya na ca rūpaṃ prakāśate
6.067.026a ghanāndhakāre timire śaravarṣam ivādbhutam
6.067.026c sa vavarṣa mahābāhur nārācaśaravṛṣṭibhiḥ
6.067.027a sa rāmaṃ sūryasaṃkāśaiḥ śarair dattavaro bhṛśam
6.067.027c vivyādha samare kruddhaḥ sarvagātreṣu rāvaṇiḥ
6.067.028a tau hanyamānau nārācair dhārābhir iva parvatau
6.067.028c hemapuṅkhān naravyāghrau tigmān mumucatuḥ śarān
6.067.029a antarikṣaṃ samāsādya rāvaṇiṃ kaṅkapatriṇaḥ
6.067.029c nikṛtya patagā bhūmau petus te śoṇitokṣitāḥ
6.067.030a atimātraṃ śaraugheṇa pīḍyamānau narottamau
6.067.030c tān iṣūn patato bhallair anekair nicakartatuḥ
6.067.031a yato hi dadṛśāte tau śarān nipatitāñ śitān
6.067.031c tatas tato dāśarathī sasṛjāte 'stram uttamam
6.067.032a rāvaṇis tu diśaḥ sarvā rathenātirathaḥ patan
6.067.032c vivyādha tau dāśarathī laghv astro niśitaiḥ śaraiḥ
6.067.033a tenātividdhau tau vīrau rukmapuṅkhaiḥ susaṃhataiḥ
6.067.033c babhūvatur dāśarathī puṣpitāv iva kiṃśukau
6.067.034a nāsya veda gatiṃ kaś cin na ca rūpaṃ dhanuḥ śarān
6.067.034c na cānyad viditaṃ kiṃ cit sūryasyevābhrasaṃplave
6.067.035a tena viddhāś ca harayo nihatāś ca gatāsavaḥ
6.067.035c babhūvuḥ śataśas tatra patitā dharaṇītale
6.067.036a lakṣmaṇas tu susaṃkruddho bhrātaraṃ vākyam abravīt
6.067.036c brāhmam astraṃ prayokṣyāmi vadhārthaṃ sarvarakṣasām
6.067.037a tam uvāca tato rāmo lakṣmaṇaṃ śubhalakṣaṇam
6.067.037c naikasya heto rakṣāṃsi pṛthivyāṃ hantum arhasi
6.067.038a ayudhyamānaṃ pracchannaṃ prāñjaliṃ śaraṇāgatam
6.067.038c palāyantaṃ pramattaṃ vā na tvaṃ hantum ihārhasi
6.067.039a asyaiva tu vadhe yatnaṃ kariṣyāvo mahābala
6.067.039c ādekṣyāvo mahāvegān astrān āśīviṣopamān
6.067.040a tam enaṃ māyinaṃ kṣudram antarhitarathaṃ balāt
6.067.040c rākṣasaṃ nihaniṣyanti dṛṣṭvā vānarayūthapāḥ
6.067.041a yady eṣa bhūmiṃ viśate divaṃ vā; rasātalaṃ vāpi nabhastalaṃ vā
6.067.041c evaṃ nigūḍho 'pi mamāstradagdhaḥ; patiṣyate bhūmitale gatāsuḥ
6.067.042a ity evam uktvā vacanaṃ mahātmā; raghupravīraḥ plavagarṣabhair vṛtaḥ
6.067.042c vadhāya raudrasya nṛśaṃsakarmaṇas; tadā mahātmā tvaritaṃ nirīkṣate
6.068.001a vijñāya tu manas tasya rāghavasya mahātmanaḥ
6.068.001c saṃnivṛtyāhavāt tasmāt praviveśa puraṃ tataḥ
6.068.002a so 'nusmṛtya vadhaṃ teṣāṃ rākṣasānāṃ tarasvinām
6.068.002c krodhatāmrekṣaṇaḥ śūro nirjagāma mahādyutiḥ
6.068.003a sa paścimena dvāreṇa niryayau rākṣasair vṛtaḥ
6.068.003c indrajit tu mahāvīryaḥ paulastyo devakaṇṭakaḥ
6.068.004a indrajit tu tato dṛṣṭvā bhrātarau rāmalakṣmaṇau
6.068.004c raṇāyābhyudyatau vīrau māyāṃ prāduṣkarot tadā
6.068.005a indrajit tu rathe sthāpya sītāṃ māyāmayīṃ tadā
6.068.005c balena mahatāvṛtya tasyā vadham arocayat
6.068.006a mohanārthaṃ tu sarveṣāṃ buddhiṃ kṛtvā sudurmatiḥ
6.068.006c hantuṃ sītāṃ vyavasito vānarābhimukho yayau
6.068.007a taṃ dṛṣṭvā tv abhiniryāntaṃ nagaryāḥ kānanaukasaḥ
6.068.007c utpetur abhisaṃkruddhāḥ śilāhastā yuyutsavaḥ
6.068.008a hanūmān puratas teṣāṃ jagāma kapikuñjaraḥ
6.068.008c pragṛhya sumahac chṛṅgaṃ parvatasya durāsadam
6.068.009a sa dadarśa hatānandāṃ sītām indrajito rathe
6.068.009c ekaveṇīdharāṃ dīnām upavāsakṛśānanām
6.068.010a parikliṣṭaikavasanām amṛjāṃ rāghavapriyām
6.068.010c rajomalābhyām āliptaiḥ sarvagātrair varastriyam
6.068.011a tāṃ nirīkṣya muhūrtaṃ tu maithilīm adhyavasya ca
6.068.011c bāṣpaparyākulamukho hanūmān vyathito 'bhavat
6.068.012a abravīt tāṃ tu śokārtāṃ nirānandāṃ tapasvinām
6.068.012c dṛṣṭvā rathe stitāṃ sītāṃ rākṣasendrasutāśritām
6.068.013a kiṃ samarthitam asyeti cintayan sa mahākapiḥ
6.068.013c saha tair vānaraśreṣṭhair abhyadhāvata rāvaṇim
6.068.014a tad vānarabalaṃ dṛṣṭvā rāvaṇiḥ krodhamūrchitaḥ
6.068.014c kṛtvā viśokaṃ nistriṃśaṃ mūrdhni sītāṃ parāmṛśat
6.068.015a taṃ striyaṃ paśyatāṃ teṣāṃ tāḍayām āsa rāvaṇiḥ
6.068.015c krośantīṃ rāma rāmeti māyayā yojitāṃ rathe
6.068.016a gṛhītamūrdhajāṃ dṛṣṭvā hanūmān dainyam āgataḥ
6.068.016c duḥkhajaṃ vārinetrābhyām utsṛjan mārutātmajaḥ
6.068.016e abravīt paruṣaṃ vākyaṃ krodhād rakṣo'dhipātmajam
6.068.017a durātmann ātmanāśāya keśapakṣe parāmṛśaḥ
6.068.017c brahmarṣīṇāṃ kule jāto rākṣasīṃ yonim āśritaḥ
6.068.017e dhik tvāṃ pāpasamācāraṃ yasya te matir īdṛśī
6.068.018a nṛśaṃsānārya durvṛtta kṣudra pāpaparākrama
6.068.018c anāryasyedṛśaṃ karma ghṛṇā te nāsti nirghṛṇa
6.068.019a cyutā gṛhāc ca rājyāc ca rāmahastāc ca maithilī
6.068.019c kiṃ tavaiṣāparāddhā hi yad enāṃ hantum icchasi
6.068.020a sītāṃ ca hatvā na ciraṃ jīviṣyasi kathaṃ cana
6.068.020c vadhārhakarmaṇānena mama hastagato hy asi
6.068.021a ye ca strīghātināṃ lokā lokavadhyaiś ca kutsitāḥ
6.068.021c iha jīvitam utsṛjya pretya tān pratilapsyase
6.068.022a iti bruvāṇo hanumān sāyudhair haribhir vṛtaḥ
6.068.022c abhyadhāvata saṃkruddho rākṣasendrasutaṃ prati
6.068.023a āpatantaṃ mahāvīryaṃ tad anīkaṃ vanaukasām
6.068.023c rakṣasāṃ bhīmavegānām anīkena nyavārayat
6.068.024a sa tāṃ bāṇasahasreṇa vikṣobhya harivāhinīm
6.068.024c hariśreṣṭhaṃ hanūmantam indrajit pratyuvāca ha
6.068.025a sugrīvas tvaṃ ca rāmaś ca yannimittam ihāgatāḥ
6.068.025c tāṃ haniṣyāmi vaidehīm adyaiva tava paśyataḥ
6.068.026a imāṃ hatvā tato rāmaṃ lakṣmaṇaṃ tvāṃ ca vānara
6.068.026c sugrīvaṃ ca vadhiṣyāmi taṃ cānāryaṃ vibhīṣaṇam
6.068.027a na hantavyāḥ striyaś ceti yad bravīṣi plavaṃgama
6.068.027c pīḍā karam amitrāṇāṃ yat syāt kartavyam eta tat
6.068.028a tam evam uktvā rudatīṃ sītāṃ māyāmayīṃ tataḥ
6.068.028c śitadhāreṇa khaḍgena nijaghānendrajit svayam
6.068.029a yajñopavītamārgeṇa chinnā tena tapasvinī
6.068.029c sā pṛthivyāṃ pṛthuśroṇī papāta priyadarśanā
6.068.030a tām indrajitstriyaṃ hatvā hanūmantam uvāca ha
6.068.030c mayā rāmasya paśyemāṃ kopena ca niṣūditām
6.068.031a tataḥ khaḍgena mahatā hatvā tām indrajit svayam
6.068.031c hṛṣṭaḥ sa ratham āsthāya vinanāda mahāsvanam
6.068.032a vānarāḥ śuśruvuḥ śabdam adūre pratyavasthitāḥ
6.068.032c vyāditāsyasya nadatas tad durgaṃ saṃśritasya tu
6.068.033a tathā tu sītāṃ vinihatya durmatiḥ; prahṛṣṭacetāḥ sa babhūva rāvaṇiḥ
6.068.033c taṃ hṛṣṭarūpaṃ samudīkṣya vānarā; viṣaṇṇarūpāḥ samabhipradudruvuḥ
6.069.001a śrutvā taṃ bhīmanirhrādaṃ śakrāśanisamasvanam
6.069.001c vīkṣamāṇā diśaḥ sarvā dudruvur vānararṣabhāḥ
6.069.002a tān uvāca tataḥ sarvān hanūmān mārutātmajaḥ
6.069.002c viṣaṇṇavadanān dīnāṃs trastān vidravataḥ pṛthak
6.069.003a kasmād viṣaṇṇavadanā vidravadhvaṃ plavaṃgamāḥ
6.069.003c tyaktayuddhasamutsāhāḥ śūratvaṃ kva nu vo gatam
6.069.004a pṛṣṭhato 'nuvrajadhvaṃ mām agrato yāntam āhave
6.069.004c śūrair abhijanopetair ayuktaṃ hi nivartitum
6.069.005a evam uktāḥ susaṃkruddhā vāyuputreṇa dhīmatā
6.069.005c śailaśṛṅgān drumāṃś caiva jagṛhur hṛṣṭamānasāḥ
6.069.006a abhipetuś ca garjanto rākṣasān vānararṣabhāḥ
6.069.006c parivārya hanūmantam anvayuś ca mahāhave
6.069.007a sa tair vānaramukhyais tu hanūmān sarvato vṛtaḥ
6.069.007c hutāśana ivārciṣmān adahac chatruvāhinīm
6.069.008a sa rākṣasānāṃ kadanaṃ cakāra sumahākapiḥ
6.069.008c vṛto vānarasainyena kālāntakayamopamaḥ
6.069.009a sa tu śokena cāviṣṭaḥ krodhena ca mahākapiḥ
6.069.009c hanūmān rāvaṇi rathe mahatīṃ pātayac chilām
6.069.010a tām āpatantīṃ dṛṣṭvaiva rathaḥ sārathinā tadā
6.069.010c vidheyāśva samāyuktaḥ sudūram apavāhitaḥ
6.069.011a tam indrajitam aprāpya rathathaṃ sahasārathim
6.069.011c viveśa dharaṇīṃ bhittvā sā śilāvyartham udyatā
6.069.012a patitāyāṃ śilāyāṃ tu rakṣasāṃ vyathitā camūḥ
6.069.012c tam abhyadhāvañ śataśo nadantaḥ kānanaukasaḥ
6.069.013a te drumāṃś ca mahākāyā giriśṛṅgāṇi codyatāḥ
6.069.013c cikṣipur dviṣatāṃ madhye vānarā bhīmavikramāḥ
6.069.014a vānarair tair mahāvīryair ghorarūpā niśācarāḥ
6.069.014c vīryād abhihatā vṛkṣair vyaveṣṭanta raṇakṣitau
6.069.015a svasainyam abhivīkṣyātha vānarārditam indrajit
6.069.015c pragṛhītāyudhaḥ kruddhaḥ parān abhimukho yayau
6.069.016a sa śaraughān avasṛjan svasainyenābhisaṃvṛtaḥ
6.069.016c jaghāna kapiśārdūlān subahūn dṛṣṭavikramaḥ
6.069.017a śūlair aśanibhiḥ khaḍgaiḥ paṭṭasaiḥ kūṭamudgaraiḥ
6.069.017c te cāpy anucarāṃs tasya vānarā jaghnur āhave
6.069.018a saskandhaviṭapaiḥ sālaiḥ śilābhiś ca mahābalaiḥ
6.069.018c hanūmān kadanaṃ cakre rakṣasāṃ bhīmakarmaṇām
6.069.019a sa nivārya parānīkam abravīt tān vanaukasaḥ
6.069.019c hanūmān saṃnivartadhvaṃ na naḥ sādhyam idaṃ balam
6.069.020a tyaktvā prāṇān viceṣṭanto rāma priyacikīrṣavaḥ
6.069.020c yannimittaṃ hi yudhyāmo hatā sā janakātmajā
6.069.021a imam arthaṃ hi vijñāpya rāmaṃ sugrīvam eva ca
6.069.021c tau yat pratividhāsyete tat kariṣyāmahe vayam
6.069.022a ity uktvā vānaraśreṣṭho vārayan sarvavānarān
6.069.022c śanaiḥ śanair asaṃtrastaḥ sabalaḥ sa nyavartata
6.069.023a sa tu prekṣya hanūmantaṃ vrajantaṃ yatra rāghavaḥ
6.069.023c nikumbhilām adhiṣṭhāya pāvakaṃ juhuve ndrajit
6.069.024a yajñabhūmyāṃ tu vidhivat pāvakas tena rakṣasā
6.069.024c hūyamānaḥ prajajvāla homaśoṇitabhuk tadā
6.069.025a so 'rciḥ pinaddho dadṛśe homaśoṇitatarpitaḥ
6.069.025c saṃdhyāgata ivādityaḥ sa tīvrāgniḥ samutthitaḥ
6.069.026a athendrajid rākṣasabhūtaye tu; juhāva havyaṃ vidhinā vidhānavat
6.069.026c dṛṣṭvā vyatiṣṭhanta ca rākṣasās te; mahāsamūheṣu nayānayajñāḥ
6.070.001a rāghavaś cāpi vipulaṃ taṃ rākṣasavanaukasām
6.070.001c śrutvā saṃgrāmanirghoṣaṃ jāmbavantam uvāca ha
6.070.002a saumya nūnaṃ hanumatā kṛtaṃ karma suduṣkaram
6.070.002c śrūyate hi yathā bhīmaḥ sumahān āyudhasvanaḥ
6.070.003a tad gaccha kuru sāhāyyaṃ svabalenābhisaṃvṛtaḥ
6.070.003c kṣipram ṛṣkapate tasya kapiśreṣṭhasya yudhyataḥ
6.070.004a ṛkṣarājas tathety uktvā svenānīkena saṃvṛtaḥ
6.070.004c āgacchat paścimadvāraṃ hanūmān yatra vānaraḥ
6.070.005a athāyāntaṃ hanūmantaṃ dadarśarkṣapatiḥ pathi
6.070.005c vānaraiḥ kṛtasaṃgrāmaiḥ śvasadbhir abhisaṃvṛtam
6.070.006a dṛṣṭvā pathi hanūmāṃś ca tad ṛṣkabalam udyatam
6.070.006c nīlameghanibhaṃ bhīmaṃ saṃnivārya nyavartata
6.070.007a sa tena harisainyena saṃnikarṣaṃ mahāyaśāḥ
6.070.007c śīghram āgamya rāmāya duḥkhito vākyam abravīt
6.070.008a samare yudhyamānānām asmākaṃ prekṣatāṃ ca saḥ
6.070.008c jaghāna rudatīṃ sītām indrajid rāvaṇātmajaḥ
6.070.009a udbhrāntacittas tāṃ dṛṣṭvā viṣaṇṇo 'ham ariṃdama
6.070.009c tad ahaṃ bhavato vṛttaṃ vijñāpayitum āgataḥ
6.070.010a tasya tadvacanaṃ śrutvā rāghavaḥ śokamūrchitaḥ
6.070.010c nipapāta tadā bhūmau chinnamūla iva drumaḥ
6.070.011a taṃ bhūmau devasaṃkāśaṃ patitaṃ dṛśya rāghavam
6.070.011c abhipetuḥ samutpatya sarvataḥ kapisattamāḥ
6.070.012a asiñcan salilaiś cainaṃ padmotpalasugandhibhiḥ
6.070.012c pradahantam asahyaṃ ca sahasāgnim ivotthitam
6.070.013a taṃ lakṣmaṇo 'tha bāhubhyāṃ pariṣvajya suduḥkhitaḥ
6.070.013c uvāca rāmam asvasthaṃ vākyaṃ hetvarthasaṃhitam
6.070.014a śubhe vartmani tiṣṭhantaṃ tvām āryavijitendriyam
6.070.014c anarthebhyo na śaknoti trātuṃ dharmo nirarthakaḥ
6.070.015a bhūtānāṃ sthāvarāṇāṃ ca jaṅgamānāṃ ca darśanam
6.070.015c yathāsti na tathā dharmas tena nāstīti me matiḥ
6.070.016a yathaiva sthāvaraṃ vyaktaṃ jaṅgamaṃ ca tathāvidham
6.070.016c nāyam arthas tathā yuktas tvadvidho na vipadyate
6.070.017a yady adharmo bhaved bhūto rāvaṇo narakaṃ vrajet
6.070.017c bhavāṃś ca dharmasaṃyukto naivaṃ vyasanam āpnuyāt
6.070.018a tasya ca vyasanābhāvād vyasanaṃ ca gate tvayi
6.070.018c dharmeṇopalabhed dharmam adharmaṃ cāpy adharmataḥ
6.070.019a yadi dharmeṇa yujyeran nādharmarucayo janāḥ
6.070.019c dharmeṇa caratāṃ dharmas tathā caiṣāṃ phalaṃ bhavet
6.070.020a yasmād arthā vivardhante yeṣv adharmaḥ pratiṣṭhitaḥ
6.070.020c kliśyante dharmaśīlāś ca tasmād etau nirarthakau
6.070.021a vadhyante pāpakarmāṇo yady adharmeṇa rāghava
6.070.021c vadhakarmahato dharmaḥ sa hataḥ kaṃ vadhiṣyati
6.070.022a atha vā vihitenāyaṃ hanyate hanti vā param
6.070.022c vidhir ālipyate tena na sa pāpena karmaṇā
6.070.023a adṛṣṭapratikāreṇa avyaktenāsatā satā
6.070.023c kathaṃ śakyaṃ paraṃ prāptuṃ dharmeṇārivikarśana
6.070.024a yadi sat syāt satāṃ mukhya nāsat syāt tava kiṃ cana
6.070.024c tvayā yadīdṛśaṃ prāptaṃ tasmāt san nopapadyate
6.070.025a atha vā durbalaḥ klībo balaṃ dharmo 'nuvartate
6.070.025c durbalo hṛtamaryādo na sevya iti me matiḥ
6.070.026a balasya yadi ced dharmo guṇabhūtaḥ parākrame
6.070.026c dharmam utsṛjya vartasva yathā dharme tathā bale
6.070.027a atha cet satyavacanaṃ dharmaḥ kila paraṃtapa
6.070.027c anṛtas tvayy akaruṇaḥ kiṃ na baddhas tvayā pitā
6.070.028a yadi dharmo bhaved bhūta adharmo vā paraṃtapa
6.070.028c na sma hatvā muniṃ vajrī kuryād ijyāṃ śatakratuḥ
6.070.029a adharmasaṃśrito dharmo vināśayati rāghava
6.070.029c sarvam etad yathākāmaṃ kākutstha kurute naraḥ
6.070.030a mama cedaṃ mataṃ tāta dharmo 'yam iti rāghava
6.070.030c dharmamūlaṃ tvayā chinnaṃ rājyam utsṛjatā tadā
6.070.031a arthebhyo hi vivṛddhebhyaḥ saṃvṛddhebhyas tatas tataḥ
6.070.031c kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ
6.070.032a arthena hi viyuktasya puruṣasyālpatejasaḥ
6.070.032c vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā
6.070.033a so 'yam arthaṃ parityajya sukhakāmaḥ sukhaidhitaḥ
6.070.033c pāpam ārabhate kartuṃ tathā doṣaḥ pravartate
6.070.034a yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavaḥ
6.070.034c yasyārthāḥ sa pumāṃl loke yasyārthāḥ sa ca paṇḍitaḥ
6.070.035a yasyārthāḥ sa ca vikrānto yasyārthāḥ sa ca buddhimān
6.070.035c yasyārthāḥ sa mahābhāgo yasyārthāḥ sa mahāguṇaḥ
6.070.036a arthasyaite parityāge doṣāḥ pravyāhṛtā mayā
6.070.036c rājyam utsṛjatā vīra yena buddhis tvayā kṛtā
6.070.037a yasyārthā dharmakāmārthās tasya sarvaṃ pradakṣiṇam
6.070.037c adhanenārthakāmena nārthaḥ śakyo vicinvatā
6.070.038a harṣaḥ kāmaś ca darpaś ca dharmaḥ krodhaḥ śamo damaḥ
6.070.038c arthād etāni sarvāṇi pravartante narādhipa
6.070.039a yeṣāṃ naśyaty ayaṃ lokaś caratāṃ dharmacāriṇām
6.070.039c te 'rthās tvayi na dṛśyante durdineṣu yathā grahāḥ
6.070.040a tvayi pravrajite vīra guroś ca vacane sthite
6.070.040c rakṣasāpahṛtā bhāryā prāṇaiḥ priyatarā tava
6.070.041a tad adya vipulaṃ vīra duḥkham indrajitā kṛtam
6.070.041c karmaṇā vyapaneṣyāmi tasmād uttiṣṭha rāghava
6.070.042a ayam anagha tavoditaḥ priyārthaṃ; janakasutā nidhanaṃ nirīkṣya ruṣṭaḥ
6.070.042c sahayagajarathāṃ sarākṣasendrāṃ; bhṛśam iṣubhir vinipātayāmi laṅkām
6.071.001a rāmam āśvāsayāne tu lakṣmaṇe bhrātṛvatsale
6.071.001c nikṣipya gulmān svasthāne tatrāgacchad vibhīṣaṇaḥ
6.071.002a nānāpraharaṇair vīraiś caturbhiḥ sacivair vṛtaḥ
6.071.002c nīlāñjanacayākārair mātaṃgair iva yūthapaḥ
6.071.003a so 'bhigamya mahātmānaṃ rāghavaṃ śokalālasaṃ
6.071.003c vānarāṃś caiva dadṛśe bāṣpaparyākulekṣaṇān
6.071.004a rāghavaṃ ca mahātmānam ikṣvākukulanandanam
6.071.004c dadarśa moham āpannaṃ lakṣmaṇasyāṅkam āśritam
6.071.005a vrīḍitaṃ śokasaṃtaptaṃ dṛṣṭvā rāmaṃ vibhīṣaṇaḥ
6.071.005c antarduḥkhena dīnātmā kim etad iti so 'bravīt
6.071.006a vibhīṣaṇa mukhaṃ dṛṣṭvā sugrīvaṃ tāṃś ca vānarān
6.071.006c uvāca lakṣmaṇo vākyam idaṃ bāṣpapariplutaḥ
6.071.007a hatām indrajitā sītām iha śrutvaiva rāghavaḥ
6.071.007c hanūmad vacanāt saumya tato moham upāgataḥ
6.071.008a kathayantaṃ tu saumitriṃ saṃnivārya vibhīṣaṇaḥ
6.071.008c puṣkalārtham idaṃ vākyaṃ visaṃjñaṃ rāmam abravīt
6.071.009a manujendrārtarūpeṇa yad uktas tvaṃ hanūmatā
6.071.009c tad ayuktam ahaṃ manye sāgarasyeva śoṣaṇam
6.071.010a abhiprāyaṃ tu jānāmi rāvaṇasya durātmanaḥ
6.071.010c sītāṃ prati mahābāho na ca ghātaṃ kariṣyati
6.071.011a yācyamānaḥ subahuśo mayā hitacikīrṣuṇā
6.071.011c vaidehīm utsṛjasveti na ca tat kṛtavān vacaḥ
6.071.012a naiva sāmnā na bhedena na dānena kuto yudhā
6.071.012c sā draṣṭum api śakyeta naiva cānyena kena cit
6.071.013a vānarān mohayitvā tu pratiyātaḥ sa rākṣasaḥ
6.071.013c caityaṃ nikumbhilāṃ nāma yatra homaṃ kariṣyati
6.071.014a hutavān upayāto hi devair api savāsavaiḥ
6.071.014c durādharṣo bhavaty eṣa saṃgrāme rāvaṇātmajaḥ
6.071.015a tena mohayatā nūnam eṣā māyā prayojitā
6.071.015c vighnam anvicchatā tāta vānarāṇāṃ parākrame
6.071.015e sasainyās tatra gacchāmo yāvat tan na samāpyate
6.071.016a tyajemaṃ naraśārdūlamithyā saṃtāpam āgatam
6.071.016c sīdate hi balaṃ sarvaṃ dṛṣṭvā tvāṃ śokakarśitam
6.071.017a iha tvaṃ svastha hṛdayas tiṣṭha sattvasamucchritaḥ
6.071.017c lakṣmaṇaṃ preṣayāsmābhiḥ saha sainyānukarṣibhiḥ
6.071.018a eṣa taṃ naraśārdūlo rāvaṇiṃ niśitaiḥ śaraiḥ
6.071.018c tyājayiṣyati tat karma tato vadhyo bhaviṣyati
6.071.019a tasyaite niśitās tīkṣṇāḥ patripatrāṅgavājinaḥ
6.071.019c patatriṇa ivāsaumyāḥ śarāḥ pāsyanti śoṇitam
6.071.020a tat saṃdiśa mahābāho lakṣmaṇaṃ śubhalakṣaṇam
6.071.020c rākṣasasya vināśāya vajraṃ vajradharo yathā
6.071.021a manujavara na kālaviprakarṣo; ripunidhanaṃ prati yat kṣamo 'dya kartum
6.071.021c tvam atisṛja ripor vadhāya bāṇīm; asurapuronmathane yathā mahendraḥ
6.071.022a samāptakarmā hi sa rākṣasendro; bhavaty adṛśyaḥ samare surāsuraiḥ
6.071.022c yuyutsatā tena samāptakarmaṇā; bhavet surāṇām api saṃśayo mahān
6.072.001a tasya tadvacanaṃ śrutvā rāghavaḥ śokakarśitaḥ
6.072.001c nopadhārayate vyaktaṃ yad uktaṃ tena rakṣasā
6.072.002a tato dhairyam avaṣṭabhya rāmaḥ parapuraṃjayaḥ
6.072.002c vibhīṣaṇam upāsīnam uvāca kapisaṃnidhau
6.072.003a nairṛtādhipate vākyaṃ yad uktaṃ te vibhīṣaṇa
6.072.003c bhūyas tac chrotum icchāmi brūhi yat te vivakṣitam
6.072.004a rāghavasya vacaḥ śrutvā vākyaṃ vākyaviśāradaḥ
6.072.004c yat tat punar idaṃ vākyaṃ babhāṣe sa vibhīṣaṇaḥ
6.072.005a yathājñaptaṃ mahābāho tvayā gulmaniveśanam
6.072.005c tat tathānuṣṭhitaṃ vīra tvadvākyasamanantaram
6.072.006a tāny anīkāni sarvāṇi vibhaktāni samantataḥ
6.072.006c vinyastā yūthapāś caiva yathānyāyaṃ vibhāgaśaḥ
6.072.007a bhūyas tu mama vijāpyaṃ tac chṛṇuṣva mahāyaśaḥ
6.072.007c tvayy akāraṇasaṃtapte saṃtaptahṛdayā vayam
6.072.008a tyaja rājann imaṃ śokaṃ mithyā saṃtāpam āgatam
6.072.008c tad iyaṃ tyajyatāṃ cintā śatruharṣavivardhanī
6.072.009a udyamaḥ kriyatāṃ vīra harṣaḥ samupasevyatām
6.072.009c prāptavyā yadi te sītā hantavyaś vca niśācarāḥ
6.072.010a raghunandana vakṣyāmi śrūyatāṃ me hitaṃ vacaḥ
6.072.010c sādhv ayaṃ yātu saumitrir balena mahatā vṛtaḥ
6.072.010e nikumbhilāyāṃ saṃprāpya hantuṃ rāvaṇim āhave
6.072.011a dhanurmaṇḍalanirmuktair āśīviṣaviṣopamaiḥ
6.072.011c śarair hantuṃ maheṣvāso rāvaṇiṃ samitiṃjayaḥ
6.072.012a tena vīreṇa tapasā varadānāt svayambhutaḥ
6.072.012c astraṃ brahmaśiraḥ prāptaṃ kāmagāś ca turaṃgamāḥ
6.072.013a nikumbhilām asaṃprāptam ahutāgniṃ ca yo ripuḥ
6.072.013c tvām ātatāyinaṃ hanyād indraśatro sa te vadhaḥ
6.072.013e ity evaṃ vihito rājan vadhas tasyaiva dhīmataḥ
6.072.014a vadhāyendrajito rāma taṃ diśasva mahābalam
6.072.014c hate tasmin hataṃ viddhi rāvaṇaṃ sasuhṛjjanam
6.072.015a vibhīṣaṇavacaḥ śrutva rāmo vākyam athābravīt
6.072.015c jānāmi tasya raudrasya māyāṃ satyaparākrama
6.072.016a sa hi brahmāstravit prājño mahāmāyo mahābalaḥ
6.072.016c karoty asaṃjñān saṃgrāme devān savaruṇān api
6.072.017a tasyāntarikṣe carato rathasthasya mahāyaśaḥ
6.072.017c na gatir jñāyate vīrasūryasyevābhrasaṃplave
6.072.018a rāghavas tu ripor jñātvā māyāvīryaṃ durātmanaḥ
6.072.018c lakṣmaṇaṃ kīrtisaṃpannam idaṃ vacanam abravīt
6.072.019a yad vānarendrasya balaṃ tena sarveṇa saṃvṛtaḥ
6.072.019c hanūmatpramukhaiś caiva yūthapaiḥ sahalakṣmaṇa
6.072.020a jāmbavenarkṣapatinā saha sainyena saṃvṛtaḥ
6.072.020c jahi taṃ rākṣasasutaṃ māyābalaviśāradam
6.072.021a ayaṃ tvāṃ sacivaiḥ sārdhaṃ mahātmā rajanīcaraḥ
6.072.021c abhijñas tasya deśasya pṛṣṭhato 'nugamiṣyati
6.072.022a rāghavasya vacaḥ śrutvā lakṣmaṇaḥ savibhīṣaṇaḥ
6.072.022c jagrāha kārmukaṃ śreṣṭham anyad bhīmaparākramaḥ
6.072.023a saṃnaddhaḥ kavacī khaḍgī sa śarī hemacāpadhṛk
6.072.023c rāmapādāv upaspṛśya hṛṣṭaḥ saumitrir abravīt
6.072.024a adya matkārmukonmukhāḥ śarā nirbhidya rāvaṇim
6.072.024c laṅkām abhipatiṣyanti haṃsāḥ puṣkariṇīm iva
6.072.025a adyaiva tasya raudrasya śarīraṃ māmakāḥ śarāḥ
6.072.025c vidhamiṣyanti hatvā taṃ mahācāpaguṇacyutāḥ
6.072.026a sa evam uktvā dyutimān vacanaṃ bhrātur agrataḥ
6.072.026c sa rāvaṇivadhākāṅkṣī lakṣmaṇas tvarito yayau
6.072.027a so 'bhivādya guroḥ pādau kṛtvā cāpi pradakṣiṇam
6.072.027c nikumbhilām abhiyayau caityaṃ rāvaṇipālitam
6.072.028a vibhīṣaṇena sahito rājaputraḥ pratāpavān
6.072.028c kṛtasvastyayano bhrātrā lakṣmaṇas tvarito yayau
6.072.029a vānarāṇāṃ sahasrais tu hanūmān bahubhir vṛtaḥ
6.072.029c vibhīṣaṇaḥ sahāmātyas tadā lakṣmaṇam anvagāt
6.072.030a mahatā harisainyena savegam abhisaṃvṛtaḥ
6.072.030c ṛkṣarājabalaṃ caiva dadarśa pathi viṣṭhitam
6.072.031a sa gatvā dūram adhvānaṃ saumitrir mitranandanaḥ
6.072.031c rākṣasendrabalaṃ dūrād apaśyad vyūham āsthitam
6.072.032a sa saṃprāpya dhanuṣpāṇir māyāyogam ariṃdama
6.072.032c tasthau brahmavidhānena vijetuṃ raghunandanaḥ
6.072.033a vividham amalaśastrabhāsvaraṃ tad; dhvajagahanaṃ vipulaṃ mahārathaiś ca
6.072.033c pratibhayatamam aprameyavegaṃ; timiram iva dviṣatāṃ balaṃ viveśa
6.073.001a atha tasyām avasthāyāṃ lakṣmaṇaṃ rāvaṇānujaḥ
6.073.001c pareṣām ahitaṃ vākyam arthasādhakam abravīt
6.073.002a asyānīkasya mahato bhedane yatalakṣmaṇa
6.073.002c rākṣasendrasuto 'py atra bhinne dṛśyo bhaviṣyati
6.073.003a sa tvam indrāśaniprakhyaiḥ śarair avakiran parān
6.073.003c abhidravāśu yāvad vai naitat karma samāpyate
6.073.004a jahi vīradurātmānaṃ māyāparam adhārmikam
6.073.004c rāvaṇiṃ krūrakarmāṇaṃ sarvalokabhayāvaham
6.073.005a vibhīṣaṇavacaḥ śrutvā lakṣmaṇaḥ śubhalakṣaṇaḥ
6.073.005c vavarṣa śaravarṣāṇi rākṣasendrasutaṃ prati
6.073.006a ṛkṣāḥ śākhāmṛgāś caiva drumādrivarayodhinaḥ
6.073.006c abhyadhāvanta sahitās tad anīkam avasthitam
6.073.007a rākṣasāś ca śitair bāṇair asibhiḥ śaktitomaraiḥ
6.073.007c udyataiḥ samavartanta kapisainyajighāṃsavaḥ
6.073.008a sa saṃprahāras tumulaḥ saṃjajñe kapirakṣasām
6.073.008c śabdena mahatā laṅkāṃ nādayan vai samantataḥ
6.073.009a śastrair bahuvidhākāraiḥ śitair bāṇaiś ca pādapaiḥ
6.073.009c udyatair giriśṛṅgaiś ca ghorair ākāśam āvṛtam
6.073.010a te rākṣasā vānareṣu vikṛtānanabāhavaḥ
6.073.010c niveśayantaḥ śastrāṇi cakrus te sumahad bhayam
6.073.011a tathaiva sakalair vṛkṣair giriśṛṅgaiś ca vānarāḥ
6.073.011c abhijaghnur nijaghnuś ca samare rākṣasarṣabhān
6.073.012a ṛkṣavānaramukhyaiś ca mahākāyair mahābalaiḥ
6.073.012c rakṣasāṃ vadhyamānānāṃ mahad bhayam ajāyata
6.073.013a svam anīkaṃ viṣaṇṇaṃ tu śrutvā śatrubhir arditam
6.073.013c udatiṣṭhata durdharṣas tat karmaṇy ananuṣṭhite
6.073.014a vṛkṣāndhakārān niṣkramya jātakrodhaḥ sa rāvaṇiḥ
6.073.014c āruroha rathaṃ sajjaṃ pūrvayuktaṃ sa rākṣasaḥ
6.073.015a sa bhīmakārmukaśaraḥ kṛṣṇāñjanacayopamaḥ
6.073.015c raktāsyanayanaḥ krūro babhau mṛtyur ivāntakaḥ
6.073.016a dṛṣṭvaiva tu rathasthaṃ taṃ paryavartata tad balam
6.073.016c rakṣasāṃ bhīmavegānāṃ lakṣmaṇena yuyutsatām
6.073.017a tasmin kāle tu hanumān udyamya sudurāsadam
6.073.017c dharaṇīdharasaṃkāśī mahāvṛkṣam ariṃdamaḥ
6.073.018a sa rākṣasānāṃ tat sainyaṃ kālāgnir iva nirdahan
6.073.018c cakāra bahubhir vṛkṣair niḥsaṃjñaṃ yudhi vānaraḥ
6.073.019a vidhvaṃsayantaṃ tarasā dṛṣṭvaiva pavanātmajam
6.073.019c rākṣasānāṃ sahasrāṇi hanūmantam avākiran
6.073.020a śitaśūladharāḥ śūlair asibhiś cāsipāṇayaḥ
6.073.020c śaktibhiḥ śaktihastāś ca paṭṭasaiḥ paṭṭasāyudhāḥ
6.073.021a parighaiś ca gadābhiś ca kuntaiś ca śubhadarśanaiḥ
6.073.021c śataśaś ca śataghnībhir āyasair api mudgaraiḥ
6.073.022a ghoraiḥ paraśubhiś caiva bhiṇḍipālaiś ca rākṣasāḥ
6.073.022c muṣṭibhir vajravegaiś ca talair aśanisaṃnibhaiḥ
6.073.023a abhijaghnuḥ samāsādya samantāt parvatopamam
6.073.023c teṣām api ca saṃkruddhaś cakāra kadanaṃ mahat
6.073.024a sa dadarśa kapiśreṣṭham acalopamam indrajit
6.073.024c sūdayānam amitraghnam amitrān pavanātmajam
6.073.025a sa sārathim uvācedaṃ yāhi yatraiṣa vānaraḥ
6.073.025c kṣayam eva hi naḥ kuryād rākṣasānām upekṣitaḥ
6.073.026a ity uktaḥ sārathis tena yayau yatra sa mārutiḥ
6.073.026c vahan paramadurdharṣaṃ sthitam indrajitaṃ rathe
6.073.027a so 'bhyupetya śarān khaḍgān paṭṭasāsiparaśvadhān
6.073.027c abhyavarṣata durdharṣaḥ kapimūrdhni sa rākṣasaḥ
6.073.028a tāni śastrāṇi ghorāṇi pratigṛhya sa mārutiḥ
6.073.028c roṣeṇa mahatāviṣo vākyaṃ cedam uvāca ha
6.073.029a yudhyasva yadi śūro 'si rāvaṇātmaja durmate
6.073.029c vāyuputraṃ samāsādya na jīvan pratiyāsyasi
6.073.030a bāhubhyāṃ saṃprayudhyasva yadi me dvandvam āhave
6.073.030c vegaṃ sahasva durbuddhe tatas tvaṃ rakṣasāṃ varaḥ
6.073.031a hanūmantaṃ jighāṃsantaṃ samudyataśarāsanam
6.073.031c rāvaṇātmajam ācaṣṭe lakṣmaṇāya vibhīṣaṇaḥ
6.073.032a yas tu vāsavanirjetā rāvaṇasyātmasaṃbhavaḥ
6.073.032c sa eṣa ratham āsthāya hanūmantaṃ jighāṃsati
6.073.033a tam apratimasaṃsthānaiḥ śaraiḥ śatruvidāraṇaiḥ
6.073.033c jīvitāntakarair ghoraiḥ saumitre rāvaṇiṃ jahi
6.073.034a ity evam uktas tu tadā mahātmā; vibhīṣaṇenārivibhīṣaṇena
6.073.034c dadarśa taṃ parvatasaṃnikāśaṃ; rathasthitaṃ bhīmabalaṃ durāsadam
6.074.001a evam uktvā tu saumitriṃ jātaharṣo vibhīṣaṇaḥ
6.074.001c dhanuṣpāṇinam ādāya tvaramāṇo jagāma saḥ
6.074.002a avidūraṃ tato gatvā praviśya ca mahad vanam
6.074.002c darśayām āsa tat karma lakṣmaṇāya vibhīṣaṇaḥ
6.074.003a nīlajīmūtasaṃkāśaṃ nyagrodhaṃ bhīmadarśanam
6.074.003c tejasvī rāvaṇabhrātā lakṣmaṇāya nyavedayat
6.074.004a ihopahāraṃ bhūtānāṃ balavān rāvaṇātajaḥ
6.074.004c upahṛtya tataḥ paścāt saṃgrāmam abhivartate
6.074.005a adṛśyaḥ sarvabhūtānāṃ tato bhavati rākṣasaḥ
6.074.005c nihanti samare śatrūn badhnāti ca śarottamaiḥ
6.074.006a tam apraviṣṭaṃ nyagrodhaṃ balinaṃ rāvaṇātmajam
6.074.006c vidhvaṃsaya śarais tīkṣṇaiḥ sarathaṃ sāśvasārathim
6.074.007a tathety uktvā mahātejāḥ saumitrir mitranandanaḥ
6.074.007c babhūvāvasthitas tatra citraṃ visphārayan dhanuḥ
6.074.008a sa rathenāgnivarṇena balavān rāvaṇātmajaḥ
6.074.008c indrajit kavacī khaḍgī sadhvajaḥ pratyadṛśyata
6.074.009a tam uvāca mahātejāḥ paulastyam aparājitam
6.074.009c samāhvaye tvāṃ samare samyag yuddhaṃ prayaccha me
6.074.010a evam ukto mahātejā manasvī rāvaṇātmajaḥ
6.074.010c abravīt paruṣaṃ vākyaṃ tatra dṛṣṭvā vibhīṣaṇam
6.074.011a iha tvaṃ jātasaṃvṛddhaḥ sākṣād bhrātā pitur mama
6.074.011c kathaṃ druhyasi putrasya pitṛvyo mama rākṣasa
6.074.012a na jñātitvaṃ na sauhārdaṃ na jātis tava durmate
6.074.012c pramāṇaṃ na ca sodaryaṃ na dharmo dharmadūṣaṇa
6.074.013a śocyas tvam asi durbuddhe nindanīyaś ca sādhubhiḥ
6.074.013c yas tvaṃ svajanam utsṛjya parabhṛtyatvam āgataḥ
6.074.014a naitac chithilayā buddhyā tvaṃ vetsi mahad antaram
6.074.014c kva ca svajanasaṃvāsaḥ kva ca nīcaparāśrayaḥ
6.074.015a guṇavān vā parajanaḥ svajano nirguṇo 'pi vā
6.074.015c nirguṇaḥ svajanaḥ śreyān yaḥ paraḥ para eva saḥ
6.074.016a niranukrośatā ceyaṃ yādṛśī te niśācara
6.074.016c svajanena tvayā śakyaṃ paruṣaṃ rāvaṇānuja
6.074.017a ity ukto bhrātṛputreṇa pratyuvāca vibhīṣaṇaḥ
6.074.017c ajānann iva macchīlaṃ kiṃ rākṣasa vikatthase
6.074.018a rākṣasendrasutāsādho pāruṣyaṃ tyaja gauravāt
6.074.018c kule yady apy ahaṃ jāto rakṣasāṃ krūrakarmaṇām
6.074.018e guṇo 'yaṃ prathamo nṝṇāṃ tan me śīlam arākṣasaṃ
6.074.019a na rame dāruṇenāhaṃ na cādharmeṇa vai rame
6.074.019c bhrātrā viṣamaśīlena kathaṃ bhrātā nirasyate
6.074.020a parasvānāṃ ca haraṇaṃ paradārābhimarśanam
6.074.020c suhṛdām atiśaṅkāṃ ca trayo doṣāḥ kṣayāvahāḥ
6.074.021a maharṣīṇāṃ vadho ghoraḥ sarvadevaiś ca vigrahaḥ
6.074.021c abhimānaś ca kopaś ca vairitvaṃ pratikūlatā
6.074.022a ete doṣā mama bhrātur jīvitaiśvaryanāśanāḥ
6.074.022c guṇān pracchādayām āsuḥ parvatān iva toyadāḥ
6.074.023a doṣair etaiḥ parityakto mayā bhrātā pitā tava
6.074.023c neyam asti purī laṅkā na ca tvaṃ na ca te pitā
6.074.024a atimānī ca bālaś ca durvinītaś ca rākṣasa
6.074.024c baddhas tvaṃ kālapāśena brūhi māṃ yad yad icchasi
6.074.025a adya te vyasanaṃ prāptaṃ kim iha tvaṃ tu vakṣyasi
6.074.025c praveṣṭuṃ na tvayā śakyo nyagrodho rākṣasādhama
6.074.026a dharṣayitvā tu kākutsthau na śakyaṃ jīvituṃ tvayā
6.074.026c yudhyasva naradevena lakṣmaṇena raṇe saha
6.074.026e hatas tvaṃ devatā kāryaṃ kariṣyasi yamakṣaye
6.074.027a nidarśayasvātmabalaṃ samudyataṃ; kuruṣva sarvāyudhasāyakavyayam
6.074.027c na lakṣmaṇasyaitya hi bāṇagocaraṃ; tvam adya jīvan sabalo gamiṣyasi
6.075.001a vibhīṣaṇa vacaḥ śrutvā rāvaṇiḥ krodhamūrchitaḥ
6.075.001c abravīt paruṣaṃ vākyaṃ vegenābhyutpapāta ha
6.075.002a udyatāyudhanistriṃśo rathe tu samalaṃkṛte
6.075.002c kālāśvayukte mahati sthitaḥ kālāntakopamaḥ
6.075.003a mahāpramāṇam udyamya vipulaṃ vegavad dṛḍham
6.075.003c dhanur bhīmaṃ parāmṛśya śarāṃś cāmitranāśanān
6.075.004a uvācainaṃ samārabdhaḥ saumitriṃ savibhīṣaṇam
6.075.004c tāṃś ca vānaraśārdūlān paśyadhvaṃ me parākramam
6.075.005a adya matkārmukotsṛṣṭaṃ śaravarṣaṃ durāsadam
6.075.005c muktaṃ varṣam ivākāśe vārayiṣyatha saṃyuge
6.075.006a adya vo māmakā bāṇā mahākārmukaniḥsṛtāḥ
6.075.006c vidhamiṣyanti gātrāṇi tūlarāśim ivānalaḥ
6.075.007a tīkṣṇasāyakanirbhinnāñ śūlaśaktyṛṣṭitomaraiḥ
6.075.007c adya vo gamayiṣyāmi sarvān eva yamakṣayam
6.075.008a kṣipataḥ śaravarṣāṇi kṣiprahastasya me yudhi
6.075.008c jīmūtasyeva nadataḥ kaḥ sthāsyati mamāgrataḥ
6.075.009a tac chrutvā rākṣasendrasya garjitaṃ lakṣmaṇas tadā
6.075.009c abhītavadanaḥ kruddho rāvaṇiṃ vākyam abravīt
6.075.010a uktaś ca durgamaḥ pāraḥ kāryāṇāṃ rākṣasa tvayā
6.075.010c kāryāṇāṃ karmaṇā pāraṃ yo gacchati sa buddhimān
6.075.011a sa tvam arthasya hīnārtho duravāpasya kena cit
6.075.011c vaco vyāhṛtya jānīṣe kṛtārtho 'smīti durmate
6.075.012a antardhānagatenājau yas tvayācaritas tadā
6.075.012c taskarācarito mārgo naiṣa vīraniṣevitaḥ
6.075.013a yathā bāṇapathaṃ prāpya sthito 'haṃ tava rākṣasa
6.075.013c darśayasvādya tat tejo vācā tvaṃ kiṃ vikatthase
6.075.014a evam ukto dhanur bhīmaṃ parāmṛśya mahābalaḥ
6.075.014c sasarje niśitān bāṇān indrajit samijiṃjaya
6.075.015a te nisṛṣṭā mahāvegāḥ śarāḥ sarpaviṣopamāḥ
6.075.015c saṃprāpya lakṣmaṇaṃ petuḥ śvasanta iva pannagāḥ
6.075.016a śarair atimahāvegair vegavān rāvaṇātmajaḥ
6.075.016c saumitrim indrajid yuddhe vivyādha śubhalakṣaṇam
6.075.017a sa śarair atividdhāṅgo rudhireṇa samukṣitaḥ
6.075.017c śuśubhe lakṣmaṇaḥ śrīmān vidhūma iva pāvakaḥ
6.075.018a indrajit tv ātmanaḥ karma prasamīkṣyādhigamya ca
6.075.018c vinadya sumahānādam idaṃ vacanam abravīt
6.075.019a patriṇaḥ śitadhārās te śarā matkārmukacyutāḥ
6.075.019c ādāsyante 'dya saumitre jīvitaṃ jīvitāntagāḥ
6.075.020a adya gomāyusaṃghāś ca śyenasaṃghāś ca lakṣmaṇa
6.075.020c gṛdhrāś ca nipatantu tvāṃ gatāsuṃ nihataṃ mayā
6.075.021a kṣatrabandhuḥ sadānāryo rāmaḥ paramadurmatiḥ
6.075.021c bhaktaṃ bhrātaram adyaiva tvāṃ drakṣyati mayā hatam
6.075.022a viśastakavacaṃ bhūmau vyapaviddhaśarāsanam
6.075.022c hṛtottamāṅgaṃ saumitre tvām adya nihataṃ mayā
6.075.023a iti bruvāṇaṃ saṃrabdhaṃ paruṣaṃ rāvaṇātmajam
6.075.023c hetumadvākyam atyarthaṃ lakṣmaṇaḥ pratyuvāca ha
6.075.024a akṛtvā katthase karma kimartham iha rākṣasa
6.075.024c kuru tat karma yenāhaṃ śraddadhyāṃ tava katthanam
6.075.025a anuktvā paruṣaṃ vākyaṃ kiṃ cid apy anavakṣipan
6.075.025c avikatthan vadhiṣyāmi tvāṃ paśya puruṣādana
6.075.026a ity uktvā pañcanārācān ākarṇāpūritāñ śarān
6.075.026c nicakhāna mahāvegāṃl lakṣmaṇo rākṣasorasi
6.075.027a sa śarair āhatas tena saroṣo rāvaṇātmajaḥ
6.075.027c suprayuktais tribhir bāṇaiḥ prativivyādha lakṣmaṇam
6.075.028a sa babhūva mahābhīmo nararākṣasasiṃhayoḥ
6.075.028c vimardas tumulo yuddhe parasparavadhaiṣiṇoḥ
6.075.029a ubhau hi balasaṃpannāv ubhau vikramaśālinau
6.075.029c ubhāv api suvikrāntau sarvaśastrāstrakovidau
6.075.030a ubhau paramadurjeyāv atulyabalatejasau
6.075.030c yuyudhāte mahāvīrau grahāv iva nabho gatau
6.075.031a balavṛtrāv iva hi tau yudhi vai duṣpradharṣaṇau
6.075.031c yuyudhāte mahātmānau tadā kesariṇāv iva
6.075.032a bahūn avasṛjantau hi mārgaṇaughān avasthitau
6.075.032c nararākṣasasiṃhau tau prahṛṣṭāv abhyayudhyatām
6.075.033a susaṃprahṛṣṭau nararākṣasottamau; jayaiṣiṇau mārgaṇacāpadhāriṇau
6.075.033c parasparaṃ tau pravavarṣatur bhṛśaṃ; śaraughavarṣeṇa balāhakāv iva
6.076.001a tataḥ śaraṃ dāśarathiḥ saṃdhāyāmitrakarśanaḥ
6.076.001c sasarja rākṣasendrāya kruddhaḥ sarpa iva śvasan
6.076.002a tasya jyātalanirghoṣaṃ sa śrutvā rāvaṇātmajaḥ
6.076.002c vivarṇavadano bhūtvā lakṣmaṇaṃ samudaikṣata
6.076.003a taṃ viṣaṇṇamukhaṃ dṛṣṭvā rākṣasaṃ rāvaṇātmajam
6.076.003c saumitriṃ yuddhasaṃsaktaṃ pratyuvāca vibhīṣaṇaḥ
6.076.004a nimittāny anupaśyāmi yāny asmin rāvaṇātmaje
6.076.004c tvara tena mahābāho bhagna eṣa na saṃśayaḥ
6.076.005a tataḥ saṃdhāya saumitriḥ śarān agniśikhopamān
6.076.005c mumoca niśitāṃs tasmai sarvān iva viṣolbaṇān
6.076.006a śakrāśanisamasparśair lakṣmaṇenāhataḥ śaraiḥ
6.076.006c muhūrtam abhavan mūḍhaḥ sarvasaṃkṣubhitendriyaḥ
6.076.007a upalabhya muhūrtena saṃjñāṃ pratyāgatendriyaḥ
6.076.007c dadarśāvasthitaṃ vīraṃ vīro daśarathātmajam
6.076.008a so 'bhicakrāma saumitriṃ roṣāt saṃraktalocanaḥ
6.076.008c abravīc cainam āsādya punaḥ sa paruṣaṃ vacaḥ
6.076.009a kiṃ na smarasi tad yuddhe prathame matparākramam
6.076.009c nibaddhas tvaṃ saha bhrātrā yadā yudhi viceṣṭase
6.076.010a yuvā khalu mahāyuddhe śakrāśanisamaiḥ śaraiḥ
6.076.010c śāyinau prathamaṃ bhūmau visaṃjñau sapuraḥsarau
6.076.011a smṛtir vā nāsti te manye vyaktaṃ vā yamasādanam
6.076.011c gantum icchasi yasmāt tvaṃ māṃ dharṣayitum icchasi
6.076.012a yadi te prathame yuddhe na dṛṣṭo matparākramaḥ
6.076.012c adya tvāṃ darśayiṣyāmi tiṣṭhedānīṃ vyavasthitaḥ
6.076.013a ity uktvā saptabhir bāṇair abhivivyādha lakṣmaṇam
6.076.013c daśabhiś ca hanūmantaṃ tīkṣṇadhāraiḥ śarottamaiḥ
6.076.014a tataḥ śaraśatenaiva suprayuktena vīryavān
6.076.014c krodhād dviguṇasaṃrabdho nirbibheda vibhīṣaṇam
6.076.015a tad dṛṣṭvendrajitaḥ karma kṛtaṃ rāmānujas tadā
6.076.015c acintayitvā prahasan naitat kiṃ cid iti bruvan
6.076.016a mumoca sa śarān ghorān saṃgṛhya narapuṃgavaḥ
6.076.016c abhītavadanaḥ kruddho rāvaṇiṃ lakṣmaṇo yudhi
6.076.017a naivaṃ raṇagataḥ śūrāḥ praharanti niśācara
6.076.017c laghavaś cālpavīryāś ca sukhā hīme śarās tava
6.076.018a naivaṃ śūrās tu yudhyante samare jayakāṅkṣiṇaḥ
6.076.018c ity evaṃ taṃ bruvāṇas tu śaravarṣair avākirat
6.076.019a tasya bāṇais tu vidhvastaṃ kavacaṃ hemabhūṣitam
6.076.019c vyaśīryata rathopasthe tārājālam ivāmbarāt
6.076.020a vidhūtavarmā nārācair babhūva sa kṛtavraṇaḥ
6.076.020c indrajit samare śūraḥ prarūḍha iva sānumān
6.076.021a abhīkṣṇaṃ niśvasantau hi yudhyetāṃ tumulaṃ yudhi
6.076.021c śarasaṃkṛttasarvāṅgo sarvato rudhirokṣitau
6.076.022a astrāṇy astravidāṃ śreṣṭhau darśayantau punaḥ punaḥ
6.076.022c śarān uccāvacākārān antarikṣe babandhatuḥ
6.076.023a vyapetadoṣam asyantau laghucitraṃ ca suṣṭhu ca
6.076.023c ubhau tu tumulaṃ ghoraṃ cakratur nararākṣasau
6.076.024a tayoḥ pṛthakpṛthag bhīmaḥ śuśruve talanisvanaḥ
6.076.024c sughorayor niṣṭanator gagane meghayor iva
6.076.025a te gātrayor nipatitā rukmapuṅkhāḥ śarā yudhi
6.076.025c asṛgdigdhā viniṣpetur viviśur dharaṇītalam
6.076.026a anyaiḥ suniśitaiḥ śastrair ākāśe saṃjaghaṭṭire
6.076.026c babhañjuś cicchiduś cāpi tayor bāṇāḥ sahasraśaḥ
6.076.027a sa babhūva raṇe ghoras tayor bāṇamayaś cayaḥ
6.076.027c agnibhyām iva dīptābhyāṃ satre kuśamayaś cayaḥ
6.076.028a tayoḥ kṛtavraṇau dehau śuśubhāte mahātmanoḥ
6.076.028c sapuṣpāv iva niṣpatrau vane śālmalikuṃśukau
6.076.029a cakratus tumulaṃ ghoraṃ saṃnipātaṃ muhur muhuḥ
6.076.029c indrajil lakṣmaṇaś caiva parasparajayaiṣiṇau
6.076.030a lakṣmaṇo rāvaṇiṃ yuddhe rāvaṇiś cāpi lakṣmaṇam
6.076.030c anyonyaṃ tāv abhighnantau na śramaṃ pratyapadyatām
6.076.031a bāṇajālaiḥ śarīrasthair avagāḍhais tarasvinau
6.076.031c śuśubhāte mahāvīrau virūḍhāv iva parvatau
6.076.032a tayo rudhirasiktāni saṃvṛtāni śarair bhṛśam
6.076.032c babhrājuḥ sarvagātrāṇi jvalanta iva pāvakāḥ
6.076.033a tayor atha mahān kālo vyatīyād yudhyamānayoḥ
6.076.033c na ca tau yuddhavaimukhyaṃ śramaṃ vāpy upajagmatuḥ
6.076.034a atha samarapariśramaṃ nihantuṃ; samaramukheṣv ajitasya lakṣmaṇasya
6.076.034c priyahitam upapādayan mahaujāḥ; samaram upetya vibhīṣaṇo 'vatasthe
6.077.001a yudhyamānau tu tau dṛṣṭvā prasaktau nararākṣasau
6.077.001c śūraḥ sa rāvaṇabhrātā tasthau saṃgrāmamūrdhani
6.077.002a tato visphārayām āsa mahad dhanur avasthitaḥ
6.077.002c utsasarja ca tīkṣṇāgrān rākṣaseṣu mahāśarān
6.077.003a te śarāḥ śikhisaṃkāśā nipatantaḥ samāhitāḥ
6.077.003c rākṣasān dārayām āsur vajrā iva mahāgirīn
6.077.004a vibhīṣaṇasyānucarās te 'pi śūlāsipaṭṭasaiḥ
6.077.004c ciccheduḥ samare vīrān rākṣasān rākṣasottamāḥ
6.077.005a rākṣasais taiḥ parivṛtaḥ sa tadā tu vibhīṣaṇaḥ
6.077.005c babhau madhye prahṛṣṭānāṃ kalabhānām iva dvipaḥ
6.077.006a tataḥ saṃcodayāno vai harīn rakṣoraṇapriyān
6.077.006c uvāca vacanaṃ kāle kālajño rakṣasāṃ varaḥ
6.077.007a eko 'yaṃ rākṣasendrasya parāyaṇam iva sthitaḥ
6.077.007c etac cheṣaṃ balaṃ tasya kiṃ tiṣṭhata harīśvarāḥ
6.077.008a asmin vinihate pāpe rākṣase raṇamūrdhani
6.077.008c rāvaṇaṃ varjayitvā tu śeṣam asya balaṃ hatam
6.077.009a prahasto nihato vīro nikumbhaś ca mahābalaḥ
6.077.009c kumbhakarṇaś ca kumbhaś ca dhūmrākṣaś ca niśācaraḥ
6.077.010a akampanaḥ supārśvaś ca cakramālī ca rākṣasaḥ
6.077.010c kampanaḥ sattvavantaś ca devāntakanarāntakau
6.077.011a etān nihatyātibalān bahūn rākṣasasattamān
6.077.011c bāhubhyāṃ sāgaraṃ tīrtvā laṅghyatāṃ goṣpadaṃ laghu
6.077.012a etāvad iha śeṣaṃ vo jetavyam iha vānarāḥ
6.077.012c hatāḥ sarve samāgamya rākṣasā baladarpitāḥ
6.077.013a ayuktaṃ nidhanaṃ kartuṃ putrasya janitur mama
6.077.013c ghṛṇām apāsya rāmārthe nihanyāṃ bhrātur ātmajam
6.077.014a hantukāmasya me bāṣpaṃ cakśuś caiva nirudhyate
6.077.014c tad evaiṣa mahābāhur lakṣmaṇaḥ śamayiṣyati
6.077.014e vānarā ghnantuṃ saṃbhūya bhṛtyān asya samīpagān
6.077.015a iti tenātiyaśasā rākṣasenābhicoditāḥ
6.077.015c vānarendrā jahṛṣire lāṅgalāni ca vivyadhuḥ
6.077.016a tatas te kapiśārdūlāḥ kṣveḍantaś ca muhur muhuḥ
6.077.016c mumucur vividhān nādān meghān dṛṣṭveva barhiṇaḥ
6.077.017a jāmbavān api taiḥ sarvaiḥ svayūthair abhisaṃvṛtaḥ
6.077.017c aśmabhis tāḍayām āsa nakhair dantaiś ca rākṣasān
6.077.018a nighnantam ṛkṣādhipatiṃ rākṣasās te mahābalāḥ
6.077.018c parivavrur bhayaṃ tyaktvā tam anekavidhāyudhāḥ
6.077.019a śaraiḥ paraśubhis tīkṣṇaiḥ paṭṭasair yaṣṭitomaraiḥ
6.077.019c jāmbavantaṃ mṛdhe jaghnur nighnantaṃ rākṣasīṃ camūm
6.077.020a sa saṃprahāras tumulaḥ saṃjajñe kapirākṣasām
6.077.020c devāsurāṇāṃ kruddhānāṃ yathā bhīmo mahāsvanaḥ
6.077.021a hanūmān api saṃkruddhaḥ sālam utpāṭya parvatāt
6.077.021c rakṣasāṃ kadanaṃ cakre samāsādya sahasraśaḥ
6.077.022a sa dattvā tumulaṃ yuddhaṃ pitṛvyasyendrajid yudhi
6.077.022c lakṣmaṇaṃ paravīraghnaṃ punar evābhyadhāvata
6.077.023a tau prayuddhau tadā vīrau mṛdhe lakṣmaṇarākṣasau
6.077.023c śaraughān abhivarṣantau jaghnatus tau parasparam
6.077.024a abhīkṣṇam antardadhatuḥ śarajālair mahābalau
6.077.024c candrādityāv ivoṣṇānte yathā meghais tarasvinau
6.077.025a na hy ādānaṃ na saṃdhānaṃ dhanuṣo vā parigrahaḥ
6.077.025c na vipramokṣo bāṇānāṃ na vikarṣo na vigrahaḥ
6.077.026a na muṣṭipratisaṃdhānaṃ na lakṣyapratipādanam
6.077.026c adṛśyata tayos tatra yudhyatoḥ pāṇilāghavāt
6.077.027a cāpavegapramuktaiś ca bāṇajālaiḥ samantataḥ
6.077.027c antarikṣe 'bhisaṃchanne na rūpāṇi cakāśire
6.077.027e tamasā pihitaṃ sarvam āsīd bhīmataraṃ mahat
6.077.028a na tadānīiṃ vavau vāyur na jajvāla ca pāvakaḥ
6.077.028c svastyas tu lokebhya iti jajalpaś ca maharṣayaḥ
6.077.028e saṃpetuś cātra saṃprāptā gandharvāḥ saha cāraṇaiḥ
6.077.029a atha rākṣasasiṃhasya kṛṣṇān kanakabhūṣaṇān
6.077.029c śaraiś caturbhiḥ saumitrir vivyādha caturo hayān
6.077.030a tato 'pareṇa bhallena sūtasya vicariṣyataḥ
6.077.030c lāghavād rāghavaḥ śrīmāñ śiraḥ kāyād apāharat
6.077.031a nihataṃ sārathiṃ dṛṣṭvā samare rāvaṇātmajaḥ
6.077.031c prajahau samaroddharṣaṃ viṣaṇṇaḥ sa babhūva ha
6.077.032a viṣaṇṇavadanaṃ dṛṣṭvā rākṣasaṃ hariyūthapāḥ
6.077.032c tataḥ paramasaṃhṛṣṭo lakṣmaṇaṃ cābhyapūjayan
6.077.033a tataḥ pramāthī śarabho rabhaso gandhamādanaḥ
6.077.033c amṛṣyamāṇāś catvāraś cakrur vegaṃ harīśvarāḥ
6.077.034a te cāsya hayamukhyeṣu tūrṇam utpatya vānarāḥ
6.077.034c caturṣu sumahāvīryā nipetur bhīmavikramāḥ
6.077.035a teṣām adhiṣṭhitānāṃ tair vānaraiḥ parvatopamaiḥ
6.077.035c mukhebhyo rudhiraṃ vyaktaṃ hayānāṃ samavartata
6.077.036a te nihatya hayāṃs tasya pramathya ca mahāratham
6.077.036c punar utpatya vegena tasthur lakṣmaṇapārśvataḥ
6.077.037a sa hatāśvād avaplutya rathān mathitasāratheḥ
6.077.037c śaravarṣeṇa saumitrim abhyadhāvata rāvaṇiḥ
6.077.038a tato mahendrapratimaṃh sa lakṣmaṇaḥ; padātinaṃ taṃ niśitaiḥ śarottamaiḥ
6.077.038c sṛjantam ādau niśitāñ śarottamān; bhṛśaṃ tadā bāṇagaṇair nyavārayat
6.078.001a sa hatāśvo mahātejā bhūmau tiṣṭhan niśācaraḥ
6.078.001c indrajit paramakruddhaḥ saṃprajajvāla tejasā
6.078.002a tau dhanvinau jighāṃsantāv anyonyam iṣubhir bhṛśam
6.078.002c vijayenābhiniṣkrāntau vane gajavṛṣāv iva
6.078.003a nibarhayantaś cānyonyaṃ te rākṣasavanaukasaḥ
6.078.003c bhartāraṃ na jahur yuddhe saṃpatantas tatas tataḥ
6.078.004a sa lakṣmaṇaṃ samuddiśya paraṃ lāghavam āsthitaḥ
6.078.004c vavarṣa śaravarṣāṇi varṣāṇīva puraṃdaraḥ
6.078.005a muktam indrajitā tat tu śaravarṣam ariṃdamaḥ
6.078.005c avārayad asaṃbhrānto lakṣmaṇaḥ sudurāsadam
6.078.006a abhedyakacanaṃ matvā lakṣmaṇaṃ rāvaṇātmajaḥ
6.078.006c lalāṭe lakṣmaṇaṃ bāṇaiḥ supuṅkhais tribhir indrajit
6.078.006e avidhyat paramakruddhaḥ śīghram astraṃ pradarśayan
6.078.007a taiḥ pṛṣatkair lalāṭasthaiḥ śuśubhe raghunandanaḥ
6.078.007c raṇāgre samaraślāghī triśṛṅga iva parvataḥ
6.078.008a sa tathāpy ardito bāṇai rākṣasena mahāmṛdhe
6.078.008c tam āśu prativivyādha lakṣmaṇaḥ panabhiḥ śaraiḥ
6.078.009a lakṣmaṇendrajitau vīrau mahābalaśarāsanau
6.078.009c anyonyaṃ jaghnatur bāṇair viśikhair bhīmavikramau
6.078.010a tau parasparam abhyetya sarvagātreṣu dhanvinau
6.078.010c ghorair vivyadhatur bāṇaiḥ kṛtabhāvāv ubhau jaye
6.078.011a tasmai dṛḍhataraṃ kruddho hatāśvāya vibhīṣaṇaḥ
6.078.011c vajrasparśasamān pañca sasarjorasi mārgaṇān
6.078.012a te tasya kāyaṃ nirbhidya rukmapuṅkhā nimittagāḥ
6.078.012c babhūvur lohitādigdhā rakṭā iva mahoragāḥ
6.078.013a sa pitṛvyasya saṃkruddha indrajic charam ādade
6.078.013c uttamaṃ rakṣasāṃ madhye yamadattaṃ mahābalaḥ
6.078.014a taṃ samīkṣya mahātejā maheṣuṃ tena saṃhitam
6.078.014c lakṣmaṇo 'py ādade bāṇam anyaṃ bhīmaparākramaḥ
6.078.015a kubereṇa svayaṃ svapne yad dattam amitātmanā
6.078.015c durjayaṃ durviṣahyaṃ ca sendrair api surāsuraiḥ
6.078.016a tābhyāṃ tau dhanuṣi śreṣṭhe saṃhitau sāyakottamau
6.078.016c vikṛṣyamāṇau vīrābhyāṃ bhṛśaṃ jajvalatuḥ śriyā
6.078.017a tau bhāsayantāv ākāśaṃ dhanurbhyāṃ viśikhau cyutau
6.078.017c mukhena mukham āhatya saṃnipetatur ojasā
6.078.018a tau mahāgrahasaṃkāśāv anyonyaṃ saṃnipatya ca
6.078.018c saṃgrāme śatadhā yātau medinyāṃ vinipetatuḥ
6.078.019a śarau pratihatau dṛṣṭvā tāv ubhau raṇamūrdhani
6.078.019c vrīḍito jātaroṣau ca lakṣmaṇendrajitāv ubhau
6.078.020a susaṃrabdhas tu saumitrir astraṃ vāruṇam ādade
6.078.020c raudraṃ mahedrajid yuddhe vyasṛjad yudhi viṣṭhitaḥ
6.078.021a tayoḥ sutumulaṃ yuddhaṃ saṃbabhūvādbhutopamam
6.078.021c gaganasthāni bhūtāni lakṣmaṇaṃ paryavārayan
6.078.022a bhairavābhirute bhīme yuddhe vānararākṣasām
6.078.022c bhūtair bahubhir ākāśaṃ vismitair āvṛtaṃ babhau
6.078.023a ṛṣayaḥ pitaro devā gandharvā garuṇoragāḥ
6.078.023c śatakratuṃ puraskṛtya rarakṣur lakṣmaṇaṃ raṇe
6.078.024a athānyaṃ mārgaṇaśreṣṭhaṃ saṃdadhe rāvaṇānujaḥ
6.078.024c hutāśanasamasparśaṃ rāvaṇātmajadāruṇam
6.078.025a supatram anuvṛttāṅgaṃ suparvāṇaṃ susaṃsthitam
6.078.025c suvarṇavikṛtaṃ vīraḥ śarīrāntakaraṃ śaram
6.078.026a durāvāraṃ durviṣahaṃ rākṣasānāṃ bhayāvaham
6.078.026c āśīviṣaviṣaprakhyaṃ devasaṃghaiḥ samarcitam
6.078.027a yena śakro mahātejā dānavān ajayat prabhuḥ
6.078.027c purā devāsure yuddhe vīryavān harivāhanaḥ
6.078.028a tad aindram astraṃ saumitriḥ saṃyugeṣv aparājitam
6.078.028c śaraśreṣṭhaṃ dhanuḥ śreṣṭhe naraśreṣṭho 'bhisaṃdadhe
6.078.029a saṃdhāyāmitradalanaṃ vicakarṣa śarāsanam
6.078.029c sajyam āyamya durdharśaḥ kālo lokakṣaye yathā
6.078.030a saṃdhāya dhanuṣi śreṣṭhe vikarṣann idam abravīt
6.078.030c lakṣmīvāṃl lakṣmaṇo vākyam arthasādhakam ātmanaḥ
6.078.031a dharmātmā satyasaṃdhaś ca rāmo dāśarathir yadi
6.078.031c pauruṣe cāpratidvandvas tad enaṃ jahi rāvaṇim
6.078.032a ity uktvā bāṇam ākarṇaṃ vikṛṣya tam ajihmagam
6.078.032c lakṣmaṇaḥ samare vīraḥ sasarjendrajitaṃ prati
6.078.032e aindrāstreṇa samāyujya lakṣmaṇaḥ paravīrahā
6.078.033a tac chiraḥ saśiras trāṇaṃ śrīmaj jvalitakuṇḍalam
6.078.033c pramathyendrajitaḥ kāyāt papāta dharaṇītale
6.078.034a tad rākṣasatanūjasya chinnaskandhaṃ śiro mahat
6.078.034c tapanīyanibhaṃ bhūmau dadṛśe rudhirokṣitam
6.078.035a hatas tu nipapātāśu dharaṇyāṃ rāvaṇātmajaḥ
6.078.035c kavacī saśirastrāṇo vidhvastaḥ saśarāsanaḥ
6.078.036a cukruśus te tataḥ sarve vānarāḥ savibhīṣaṇāḥ
6.078.036c hṛṣyanto nihate tasmin devā vṛtravadhe yathā
6.078.037a athāntarikṣe bhūtānām ṛṣīṇāṃ ca mahātmanām
6.078.037c abhijajñe ca saṃnādo gandharvāpsarasām api
6.078.038a patitaṃ samabhijñāya rākṣasī sā mahācamūḥ
6.078.038c vadhyamānā diśo bheje haribhir jitakāśibhiḥ
6.078.039a vanarair vadhyamānās te śastrāṇy utsṛjya rākṣasāḥ
6.078.039c laṅkām abhimukhāḥ sarve naṣṭasaṃjñāḥ pradhāvitāḥ
6.078.040a dudruvur bahudhā bhītā rākṣasāḥ śataśo diśaḥ
6.078.040c tyaktvā praharaṇān sarve paṭṭasāsiparaśvadhān
6.078.041a ke cil laṅkāṃ paritrastāḥ praviṣṭā vānarārditāḥ
6.078.041c samudre patitāḥ ke cit ke cit parvatam āśritāḥ
6.078.042a hatam indrajitaṃ dṛṣṭvā śayānaṃ samarakṣitau
6.078.042c rākṣasānāṃ sahasreṣu na kaś cit pratyadṛśyata
6.078.043a yathāstaṃ gata āditye nāvatiṣṭhanti raśmayaḥ
6.078.043c tathā tasmin nipatite rākṣasās te gatā diśaḥ
6.078.044a śāntarakśmir ivādityo nirvāṇa iva pāvakaḥ
6.078.044c sa babhūva mahātejā vyapāsta gatajīvitaḥ
6.078.045a praśāntapīḍā bahulo vinaṣṭāriḥ praharṣavān
6.078.045c babhūva lokaḥ patite rākṣasendrasute tadā
6.078.046a harṣaṃ ca śakro bhagavān saha sarvaiḥ surarṣabhaiḥ
6.078.046c jagāma nihate tasmin rākṣase pāpakarmaṇi
6.078.047a śuddhā āpo nabhaś caiva jahṛṣur daityadānavāḥ
6.078.047c ājagmuḥ patite tasmin sarvalokabhayāvahe
6.078.048a ūcuś ca sahitāḥ sarve devagandharvadānavāḥ
6.078.048c vijvarāḥ śāntakaluṣā brāhmaṇā vicarantv iti
6.078.049a tato 'bhyanandan saṃhṛṣṭāḥ samare hariyūthapāḥ
6.078.049c tam apratibalaṃ dṛṣṭvā hataṃ nairṛtapuṃgavam
6.078.050a vibhīṣaṇo hanūmāṃś ca jāmbavāṃś carkṣayūthapaḥ
6.078.050c vijayenābhinandantas tuṣṭuvuś cāpi lakṣmaṇam
6.078.051a kṣveḍantaś ca nadantaś ca garjantaś ca plavaṃgamāḥ
6.078.051c labdhalakṣā raghusutaṃ parivāryopatasthire
6.078.052a lāṅgūlāni pravidhyantaḥ sphoṭayantaś ca vānarāḥ
6.078.052c lakṣmaṇo jayatīty evaṃ vākyaṃ vyaśrāvayaṃs tadā
6.078.053a anyonyaṃ ca samāśliṣya kapayo hṛṣṭamānasāḥ
6.078.053c cakrur uccāvacaguṇā rāghavāśrayajāḥ kathāḥ
6.078.054a tad asukaram athābhivīkṣya hṛṣṭāḥ; priyasuhṛdo yudhi lakṣmaṇasya karma
6.078.054c paramam upalabhan manaḥpraharṣaṃ; vinihatam indraripuṃ niśamya devāḥ
6.079.001a rudhiraklinnagātras tu lakṣmaṇaḥ śubhalakṣaṇaḥ
6.079.001c babhūva hṛṣṭas taṃ hatvā śakrajetāram āhave
6.079.002a tataḥ sa jāmbavantaṃ ca hanūmantaṃ ca vīryavān
6.079.002c saṃnivartya mahātejās tāṃś ca sarvān vanaukasaḥ
6.079.003a ājagāma tataḥ śīghraṃ yatra sugrīvarāghavau
6.079.003c vibhīṣaṇam avaṣṭabhya hanūmantaṃ ca lakṣmaṇaḥ
6.079.004a tato rāmam abhikramya saumitrir abhivādya ca
6.079.004c tasthau bhrātṛsamīpasthaḥ śakrasyendrānujo yathā
6.079.004e ācacakṣe tadā vīro ghoram indrajito vadham
6.079.005a rāvaṇas tu śiraś chinnaṃ lakṣmaṇena mahātmanā
6.079.005c nyavedayata rāmāya tadā hṛṣṭo vibhīṣaṇaḥ
6.079.006a upaveśya tam utsaṅge pariṣvajyāvapīḍitam
6.079.006c mūrdhni cainam upāghrāya bhūyaḥ saṃspṛśya ca tvaran
6.079.006e uvāca lakṣmaṇaṃ vākyam āśvāsya puruṣarṣabhaḥ
6.079.007a kṛtaṃ paramakalyāṇaṃ karma duṣkarakāriṇā
6.079.007c niramitraḥ kṛto 'smy adya niryāsyati hi rāvaṇaḥ
6.079.007e balavyūhena mahatā śrutvā putraṃ nipātitam
6.079.008a taṃ putravadhasaṃtaptaṃ niryāntaṃ rākṣasādhipam
6.079.008c balenāvṛtya mahatā nihaniṣyāmi durjayam
6.079.009a tvayā lakṣmaṇa nāthena sītā ca pṛthivī ca me
6.079.009c na duṣprāpā hate tv adya śakrajetari cāhave
6.079.010a sa taṃ bhrātaram āśvāsya pāriṣvajya ca rāghavaḥ
6.079.010c rāmaḥ suṣeṇaṃ muditaḥ samābhāṣyedam abravīt
6.079.011a saśalyo 'yaṃ mahāprājñaḥ saumitrir mitravatsalaḥ
6.079.011c yathā bhavati susvasthas tathā tvaṃ samupācara
6.079.011e viśalyaḥ kriyatāṃ kṣipraṃ saumitriḥ savibhīṣaṇaḥ
6.079.012a kṛṣa vānarasainyānāṃ śūrāṇāṃ drumayodhinām
6.079.012c ye cānye 'tra ca yudhyantaḥ saśalyā vraṇinas tathā
6.079.012e te 'pi sarve prayatnena kriyantāṃ sukhinas tvayā
6.079.013a evam uktaḥ sa rāmeṇa mahātmā hariyūthapaḥ
6.079.013c lakṣmaṇāya dadau nastaḥ suṣeṇaḥ paramauṣadham
6.079.014a sa tasya gandham āghrāya viśalyaḥ samapadyata
6.079.014c tadā nirvedanaś caiva saṃrūḍhavraṇa eva ca
6.079.015a vibhīṣaṇa mukhānāṃ ca suhṛdāṃ rāghavājñayā
6.079.015c sarvavānaramukhyānāṃ cikitsāṃ sa tadākarot
6.079.016a tataḥ prakṛtim āpanno hṛtaśalyo gatavyathaḥ
6.079.016c saumitrir muditas tatra kṣaṇena vigatajvaraḥ
6.079.017a tathaiva rāmaḥ plavagādhipas tadā; vibhīṣaṇaś carkṣapatiś ca jāmbavān
6.079.017c avekṣya saumitrim arogam utthitaṃ; mudā sasainyaḥ suciraṃ jaharṣire
6.079.018a apūjayat karma sa lakṣmaṇasya; suduṣkaraṃ dāśarathir mahātmā
6.079.018c hṛṣṭā babhūvur yudhi yūthapendrā; niśamya taṃ śakrajitaṃ nipātitam
6.080.001a tataḥ paulastya sacivāḥ śrutvā cendrajitaṃ hatam
6.080.001c ācacakṣur abhijñāya daśagrīvāya savyathāḥ
6.080.002a yuddhe hato mahārāja lakṣmaṇena tavātmajaḥ
6.080.002c vibhīṣaṇasahāyena miṣatāṃ no mahādyute
6.080.003a śūraḥ śūreṇa saṃgamya saṃyugeṣv aparājitaḥ
6.080.003c lakṣṇanena hataḥ śūraḥ putras te vibudhendrajit
6.080.004a sa taṃ pratibhayaṃ śrutvā vadhaṃ putrasya dāruṇam
6.080.004c ghoram indrajitaḥ saṃkhye kaśmalaṃ prāviśan mahat
6.080.005a upalabhya cirāt saṃjñāṃ rājā rākṣasapuṃgavaḥ
6.080.005c putraśokārdito dīno vilalāpākulendriyaḥ
6.080.006a hā rākṣasacamūmukhya mama vatsa mahāratha
6.080.006c jitvendraṃ katham adya tvaṃ lakṣmaṇasya vaśaṃ gataḥ
6.080.007a nanu tvam iṣubhiḥ kruddho bhindyāḥ kālāntakāv api
6.080.007c mandarasyāpi śṛṅgāṇi kiṃ punar lakṣmaṇaṃ raṇe
6.080.008a adya vaivasvato rājā bhūyo bahumato mama
6.080.008c yenādya tvaṃ mahābāho saṃyuktaḥ kāladharmaṇā
6.080.009a eṣa panthāḥ suyodhānāṃ sarvāmaragaṇeṣv api
6.080.009c yaḥ kṛte hanyate bhartuḥ sa pumān svargam ṛcchati
6.080.010a adya devagaṇāḥ sarve lokapālās tatharṣayaḥ
6.080.010c hatam indrajitaṃ dṛṣṭvā sukhaṃ svapsyanti nirbhayāḥ
6.080.011a adya lokās trayaḥ kṛtsnāḥ pṛthivī ca sakānanā
6.080.011c ekenendrajitā hīnā śūṇyeva pratibhāti me
6.080.012a adya nairṛtakanyāyāṃ śroṣyāmy antaḥpure ravam
6.080.012c kareṇusaṃghasya yathā ninādaṃ girigahvare
6.080.013a yauvarājyaṃ ca laṅkāṃ ca rakṣāṃsi ca paraṃtapa
6.080.013c mātaraṃ māṃ ca bhāryāṃ ca kva gato 'si vihāya naḥ
6.080.014a mama nāma tvayā vīra gatasya yamasādanam
6.080.014c pretakāryāṇi kāryāṇi viparīte hi vartase
6.080.015a sa tvaṃ jīvati sugrīve rāghave ca salakṣmaṇe
6.080.015c mama śalyam anuddhṛtya kva gato 'si vihāya naḥ
6.080.016a evamādivilāpārtaṃ rāvaṇaṃ rākṣasādhipam
6.080.016c āviveśa mahān kopaḥ putravyasanasaṃbhavaḥ
6.080.017a ghoraṃ prakṛtyā rūpaṃ tat tasya krodhāgnimūrchitam
6.080.017c babhūva rūpaṃ rudrasya kruddhasyeva durāsadam
6.080.018a tasya kruddhasya netrābhyāṃ prāpatann asrabindavaḥ
6.080.018c dīptābhyām iva dīpābhyāṃ sārciṣaḥ snehabindavaḥ
6.080.019a dantān vidaśatas tasya śrūyate daśanasvanaḥ
6.080.019c yantrasyāveṣṭyamānasya mahato dānavair iva
6.080.020a kālāgnir iva saṃkruddho yāṃ yāṃ diśam avaikṣata
6.080.020c tasyāṃ tasyāṃ bhayatrastā rākṣasāḥ saṃnililyire
6.080.021a tam antakam iva kruddhaṃ carācaracikhādiṣum
6.080.021c vīkṣamāṇaṃ diśaḥ sarvā rākṣasā nopacakramuḥ
6.080.022a tataḥ paramasaṃkruddho rāvaṇo rākṣasādhipaḥ
6.080.022c abravīd rakṣasāṃ madhye saṃstambhayiṣur āhave
6.080.023a mayā varṣasahasrāṇi caritvā duścaraṃ tapaḥ
6.080.023c teṣu teṣv avakāśeṣu svayambhūḥ paritoṣitaḥ
6.080.024a tasyaiva tapaso vyuṣṭyā prasādāc ca svayambhuvaḥ
6.080.024c nāsurebhyo na devebhyo bhayaṃ mama kadā cana
6.080.025a kavacaṃ brahmadattaṃ me yad ādityasamaprabham
6.080.025c devāsuravimardeṣu na bhinnaṃ vajraśaktibhiḥ
6.080.026a tena mām adya saṃyuktaṃ rathastham iha saṃyuge
6.080.026c pratīyāt ko 'dya mām ājau sākṣād api puraṃdaraḥ
6.080.027a yat tadābhiprasannena saśaraṃ kārmukaṃ mahat
6.080.027c devāsuravimardeṣu mama dattaṃ svayambhuvā
6.080.028a adya tūryaśatair bhīmaṃ dhanur utthāpyatāṃ mahat
6.080.028c rāmalakṣmaṇayor eva vadhāya paramāhave
6.080.029a sa putravadhasaṃtaptaḥ śūraḥ krodhavaśaṃ gataḥ
6.080.029c samīkṣya rāvaṇo buddhyā sītāṃ hantuṃ vyavasyata
6.080.030a pratyavekṣya tu tāmrākṣaḥ sughoro ghoradarśanān
6.080.030c dīno dīnasvarān sarvāṃs tān uvāca niśācarān
6.080.031a māyayā mama vatsena vañcanārthaṃ vanaukasām
6.080.031c kiṃ cid eva hataṃ tatra sīteyam iti darśitam
6.080.032a tad idaṃ satyam evāhaṃ kariṣye priyam ātmanaḥ
6.080.032c vaidehīṃ nāśayiṣyāmi kṣatrabandhum anuvratām
6.080.032e ity evam uktvā sacivān khaḍgam āśu parāmṛśat
6.080.033a uddhṛtya guṇasaṃpannaṃ vimalāmbaravarcasaṃ
6.080.033c niṣpapāta sa vegena sabhāyāḥ sacivair vṛtaḥ
6.080.034a rāvaṇaḥ putraśokena bhṛśam ākulacetanaḥ
6.080.034c saṃkruddhaḥ khaḍgam ādāya sahasā yatra maithilī
6.080.035a vrajantaṃ rākṣasaṃ prekṣya siṃhanādaṃ pracukruśuḥ
6.080.035c ūcuś cānyonyam āśliṣya saṃkruddhaṃ prekṣya rākṣasāḥ
6.080.036a adyainaṃ tāv ubhau dṛṣṭvā bhrātarau pravyathiṣyataḥ
6.080.036c lokapālā hi catvāraḥ kruddhenānena nirjitāḥ
6.080.036e bahavaḥ śatravaś cānye saṃyugeṣv abhipātitāḥ
6.080.037a teṣāṃ saṃjalpamānānām aśokavanikāṃ gatām
6.080.037c abhidudrāva vaidehīṃ rāvaṇaḥ krodhamūrchitaḥ
6.080.038a vāryamāṇaḥ susaṃkruddhaḥ suhṛdbhir hitabuddhibhiḥ
6.080.038c abhyadhāvata saṃkruddhaḥ khe graho rohiṇīm iva
6.080.039a maithilī rakṣyamāṇā tu rākṣasībhir aninditā
6.080.039c dadarśa rākṣasaṃ kruddhaṃ nistriṃśavaradhāriṇam
6.080.040a taṃ niśāmya sanistriṃśaṃ vyathitā janakātmajā
6.080.040c nivāryamāṇaṃ bahuśaḥ suhṛdbhir anivartinam
6.080.041a yathāyaṃ mām abhikruddhaḥ samabhidravati svayam
6.080.041c vadhiṣyati sanāthāṃ mām anāthām iva durmatiḥ
6.080.042a bahuśaś codayām āsa bhartāraṃ mām anuvratām
6.080.042c bhāryā bhava ramasyeti pratyākhyāto 'bhavan mayā
6.080.043a so 'yaṃ mām anupasthānād vyaktaṃ nairāśyam āgataḥ
6.080.043c krodhamohasamāviṣṭo nihantuṃ māṃ samudyataḥ
6.080.044a atha vā tau naravyāghrau bhrātarau rāmalakṣmaṇau
6.080.044c mannimittam anāryeṇa samare 'dya nipātitau
6.080.044e aho dhin mannimitto 'yaṃ vināśo rājaputrayoḥ
6.080.045a hanūmato hi tadvākyaṃ na kṛtaṃ kṣudrayā mayā
6.080.045c yady ahaṃ tasya pṛṣṭhena tadāyāsam aninditā
6.080.045e nādyaivam anuśoceyaṃ bhartur aṅkagatā satī
6.080.046a manye tu hṛdayaṃ tasyāḥ kausalyāyāḥ phaliṣyati
6.080.046c ekaputrā yadā putraṃ vinaṣṭaṃ śroṣyate yudhi
6.080.047a sā hi janma ca bālyaṃ ca yauvanaṃ ca mahātmanaḥ
6.080.047c dharmakāryāṇi rūpaṃ ca rudatī saṃsramiṣyati
6.080.048a nirāśā nihate putre dattvā śrāddham acetanā
6.080.048c agnim ārokṣyate nūnam apo vāpi pravekṣyati
6.080.049a dhig astu kubjām asatīṃ mantharāṃ pāpaniścayām
6.080.049c yannimittam idaṃ duḥkhaṃ kausalyā pratipatsyate
6.080.050a ity evaṃ maithilīṃ dṛṣṭvā vilapantīṃ tapasvinīm
6.080.050c rohiṇīm iva candreṇa vinā grahavaśaṃ gatām
6.080.051a supārśvo nāma medhāvī rāvaṇaṃ rākṣaseśvaram
6.080.051c nivāryamāṇaṃ sacivair idaṃ vacanam abravīt
6.080.052a kathaṃ nāma daśagrīva sākṣād vaiśravaṇānuja
6.080.052c hantum icchasi vaidehīṃ krodhād dharmam apāsya hi
6.080.053a veda vidyāvrata snātaḥ svadharmanirataḥ sadā
6.080.053c striyāḥ kasmād vadhaṃ vīra manyase rākṣaseśvara
6.080.054a maithilīṃ rūpasaṃpannāṃ pratyavekṣasva pārthiva
6.080.054c tvam eva tu sahāsmābhī rāghave krodham utsṛja
6.080.055a abhyutthānaṃ tvam adyaiva kṛṣṇapakṣacaturdaśīm
6.080.055c kṛtvā niryāhy amāvāsyāṃ vijayāya balair vṛtaḥ
6.080.056a śūro dhīmān rathī khaḍgī rathapravaram āsthitaḥ
6.080.056c hatvā dāśarathiṃ rāmaṃ bhavān prāpsyati maithilīm
6.080.057a sa tad durātmā suhṛdā niveditaṃ; vacaḥ sudharmyaṃ pratigṛhya rāvaṇaḥ
6.080.057c gṛhaṃ jagāmātha tataś ca vīryavān; punaḥ sabhāṃ ca prayayau suhṛdvṛtaḥ
6.081.001a sa praviśya sabhāṃ rājā dīnaḥ paramaduḥkhitaḥ
6.081.001c niṣasādāsane mukhye siṃhaḥ kruddha iva śvasan
6.081.002a abravīc ca tadā sarvān balamukhyān mahābalaḥ
6.081.002c rāvaṇaḥ prāñjalīn vākyaṃ putravyasanakarśitaḥ
6.081.003a sarve bhavantaḥ sarveṇa hastyaśvena samāvṛtāḥ
6.081.003c niryāntu rathasaṃghaiś ca pādātaiś copaśobhitāḥ
6.081.004a ekaṃ rāmaṃ parikṣipya samare hantum arhatha
6.081.004c prahṛṣṭā śaravarṣeṇa prāvṛṭkāla ivāmbudāḥ
6.081.005a atha vāhaṃ śarair tīṣkṇair bhinnagātraṃ mahāraṇe
6.081.005c bhavadbhiḥ śvo nihantāsmi rāmaṃ lokasya paśyataḥ
6.081.006a ity evaṃ rākṣasendrasya vākyam ādāya rākṣasāḥ
6.081.006c niryayus te rathaiḥ śīghraṃ nāgānīkaiś ca saṃvṛtāḥ
6.081.007a sa saṃgrāmo mahābhīmaḥ sūryasyodayanaṃ prati
6.081.007c rakṣasāṃ vānarāṇāṃ ca tumulaḥ samapadyata
6.081.008a te gadābhir vicitrābhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ
6.081.008c anyonyaṃ samare jaghnus tadā vānararākṣasāḥ
6.081.009a mātaṃgarathakūlasya vājimatsyā dhvajadrumāḥ
6.081.009c śarīrasaṃghāṭavahāḥ prasasruḥ śoṇitāpagāḥ
6.081.010a dhvajavarmarathān aśvān nānāpraharaṇāni ca
6.081.010c āplutyāplutya samare vānarendrā babhañjire
6.081.011a keśān karṇalalāṭāṃś ca nāsikāś ca plavaṃgamāḥ
6.081.011c rakṣasāṃ daśanais tīkṣṇair nakhaiś cāpi vyakartayan
6.081.012a ekaikaṃ rākṣasaṃ saṃkhye śataṃ vānarapuṃgavāḥ
6.081.012c abhyadhāvanta phalinaṃ vṛkṣaṃ śakunayo yathā
6.081.013a tathā gadābhir gurvībhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ
6.081.013c nirjaghnur vānarān ghorān rākṣasāḥ parvatopamāḥ
6.081.014a rākṣasair vadhyamānānāṃ vānarāṇāṃ mahācamūḥ
6.081.014c śaraṇyaṃ śaraṇaṃ yātā rāmaṃ daśarathātmajam
6.081.015a tato rāmo mahātejā dhanur ādāya vīryavān
6.081.015c praviśya rākṣasaṃ sainyaṃ śaravarṣaṃ vavarṣa ha
6.081.016a praviṣṭaṃ tu tadā rāmaṃ meghāḥ sūryam ivāmbare
6.081.016c nābhijagmur mahāghoraṃ nirdahantaṃ śarāgninā
6.081.017a kṛtāny eva sughorāṇi rāmeṇa rajanīcarāḥ
6.081.017c raṇe rāmasya dadṛśuḥ karmāṇy asukarāṇi ca
6.081.018a cālayantaṃ mahānīkaṃ vidhamantaṃ mahārathān
6.081.018c dadṛśus te na vai rāmaṃ vātaṃ vanagataṃ yathā
6.081.019a chinnaṃ bhinnaṃ śarair dagdhaṃ prabhagnaṃ śastrapīḍitam
6.081.019c balaṃ rāmeṇa dadṛśur na ramaṃ śīghrakāriṇam
6.081.020a praharantaṃ śarīreṣu na te paśyanti rābhavam
6.081.020c indriyārtheṣu tiṣṭhantaṃ bhūtātmānam iva prajāḥ
6.081.021a eṣa hanti gajānīkam eṣa hanti mahārathān
6.081.021c eṣa hanti śarais tīkṣṇaiḥ padātīn vājibhiḥ saha
6.081.022a iti te rākṣasāḥ sarve rāmasya sadṛśān raṇe
6.081.022c anyonyakupitā jaghnuḥ sādṛśyād rāghavasya te
6.081.023a na te dadṛśire rāmaṃ dahantam arivāhinīm
6.081.023c mohitāḥ paramāstreṇa gāndharveṇa mahātmanā
6.081.024a te tu rāma sahasrāṇi raṇe paśyanti rākṣasāḥ
6.081.024c punaḥ paśyanti kākutstham ekam eva mahāhave
6.081.025a bhramantīṃ kāñcanīṃ koṭiṃ kārmukasya mahātmanaḥ
6.081.025c alātacakrapratimāṃ dadṛśus te na rāghavam
6.081.026a śarīranābhisattvārciḥ śarāraṃ nemikārmukam
6.081.026c jyāghoṣatalanirghoṣaṃ tejobuddhiguṇaprabham
6.081.027a divyāstraguṇaparyantaṃ nighnantaṃ yudhi rākṣasān
6.081.027c dadṛśū rāmacakraṃ tat kālacakram iva prajāḥ
6.081.028a anīkaṃ daśasāhasraṃ rathānāṃ vātaraṃhasām
6.081.028c aṣṭādaśasahasrāṇi kuñjarāṇāṃ tarasvinām
6.081.029a caturdaśasahasrāṇi sārohāṇāṃ ca vājinām
6.081.029c pūrṇe śatasahasre dve rākṣasānāṃ padātinām
6.081.030a divasasyāṣṭame bhāge śarair agniśikhopamaiḥ
6.081.030c hatāny ekena rāmeṇa rakṣasāṃ kāmarūpiṇām
6.081.031a te hatāśvā hatarathāḥ śrāntā vimathitadhvajāḥ
6.081.031c abhipetuḥ purīṃ laṅkāṃ hataśeṣā niśācarāḥ
6.081.032a hatair gajapadāty aśvais tad babhūva raṇājiram
6.081.032c ākrīḍabhūmī rudrasya kruddhasyeva pinākinaḥ
6.081.033a tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
6.081.033c sādhu sādhv iti rāmasya tat karma samapūjayan
6.081.034a abravīc ca tadā rāmaḥ sugrīvaṃ pratyanantaram
6.081.034c etad astrabalaṃ divyaṃ mama vā tryambakasya vā
6.081.035a nihatya tāṃ rākṣasavāhinīṃ tu; rāmas tadā śakrasamo mahātmā
6.081.035c astreṣu śastreṣu jitaklamaś ca; saṃstūyate devagaṇaiḥ prahṛṣṭaiḥ
6.082.001a tāni nāgasahasrāṇi sārohāṇāṃ ca vājinām
6.082.001c rathānāṃ cāgnivarṇānāṃ sadhvajānāṃ sahasraśaḥ
6.082.002a rākṣasānāṃ sahasrāṇi gadāparighayodhinām
6.082.002c kāñcanadhvajacitrāṇāṃ śūrāṇāṃ kāmarūpiṇām
6.082.003a nihatāni śarais tīkṣṇais taptakāñcanabhūṣaṇaiḥ
6.082.003c rāvaṇena prayuktāni rāmeṇākliṣṭakarmaṇā
6.082.004a dṛṣṭvā śrutvā ca saṃbhrāntā hataśeṣā niśācarāḥ
6.082.004c rākṣasyaś ca samāgamya dīnāś cintāpariplutāḥ
6.082.005a vidhavā hataputrāś ca krośantyo hatabāndhavāḥ
6.082.005c rākṣasyaḥ saha saṃgamya duḥkhārtāḥ paryadevayan
6.082.006a kathaṃ śūrpaṇakhā vṛddhā karālā nirṇatodarī
6.082.006c āsasāda vane rāmaṃ kandarpam iva rūpiṇam
6.082.007a sukumāraṃ mahāsattvaṃ sarvabhūtahite ratam
6.082.007c taṃ dṛṣṭvā lokavadhyā sā hīnarūpā prakāmitā
6.082.008a kathaṃ sarvaguṇair hīnā guṇavantaṃ mahaujasaṃ
6.082.008c sumukhaṃ durmukhī rāmaṃ kāmayām āsa rākṣasī
6.082.009a janasyāsyālpabhāgyatvāt palinī śvetamūrdhajā
6.082.009c akāryam apahāsyaṃ ca sarvalokavigarhitam
6.082.010a rākṣasānāṃ vināśāya dūṣaṇasya kharasya ca
6.082.010c cakārāpratirūpā sā rāghavasya pradharṣaṇam
6.082.011a tan nimittam idaṃ vairaṃ rāvaṇena kṛtaṃ mahat
6.082.011c vadhāya nītā sā sītā daśagrīveṇa rakṣasā
6.082.012a na ca sītāṃ daśagrīvaḥ prāpnoti janakātmajām
6.082.012c baddhaṃ balavatā vairam akṣayaṃ rāghaveṇa ha
6.082.013a vaidehīṃ prārthayānaṃ taṃ virādhaṃ prekṣya rākṣasaṃ
6.082.013c hatam ekena rāmeṇa paryāptaṃ tannidarśanam
6.082.014a caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām
6.082.014c nihatāni janasthāne śarair agniśikhopamaiḥ
6.082.015a kharaś ca nihataḥ saṃkhye dūṣaṇas triśirās tathā
6.082.015c śarair ādityasaṃkāśaiḥ paryāptaṃ tannidarśanam
6.082.016a hato yojanabāhuś ca kabandho rudhirāśanaḥ
6.082.016c krodhārto vinadan so 'tha paryāptaṃ tannidarśanam
6.082.017a jaghāna balinaṃ rāmaḥ sahasranayanātmajam
6.082.017c bālinaṃ meghasaṃkāśaṃ paryāptaṃ tannidarśanam
6.082.018a ṛśyamūke vasañ śaile dīno bhagnamanorathaḥ
6.082.018c sugrīvaḥ sthāpito rājye paryāptaṃ tannidarśanam
6.082.019a dharmārthasahitaṃ vākyaṃ sarveṣāṃ rakṣasāṃ hitam
6.082.019c yuktaṃ vibhīṣaṇenoktaṃ mohāt tasya na rocate
6.082.020a vibhīṣaṇavacaḥ kuryād yadi sma dhanadānujaḥ
6.082.020c śmaśānabhūtā duḥkhārtā neyaṃ laṅkā purī bhavet
6.082.021a kumbhakarṇaṃ hataṃ śrutvā rāghaveṇa mahābalam
6.082.021c priyaṃ cendrajitaṃ putraṃ rāvaṇo nāvabudhyate
6.082.022a mama putro mama bhrātā mama bhartā raṇe hataḥ
6.082.022c ity evaṃ śrūyate śabdo rākṣasānāṃ kule kule
6.082.023a rathāś cāśvāś ca nāgāś ca hatāḥ śatasahasraśaḥ
6.082.023c raṇe rāmeṇa śūreṇa rākṣasāś ca padātayaḥ
6.082.024a rudro vā yadi vā viṣṇur mahendro vā śatakratuḥ
6.082.024c hanti no rāmarūpeṇa yadi vā svayam antakaḥ
6.082.025a hatapravīrā rāmeṇa nirāśā jīvite vayam
6.082.025c apaśyantyo bhayasyāntam anāthā vilapāmahe
6.082.026a rāmahastād daśagrīvaḥ śūro dattavaro yudhi
6.082.026c idaṃ bhayaṃ mahāghoram utpannaṃ nāvabudhyate
6.082.027a na devā na ca gandharvā na piśācā na rākasāḥ
6.082.027c upasṛṣṭaṃ paritrātuṃ śaktā rāmeṇa saṃyuge
6.082.028a utpātāś cāpi dṛśyante rāvaṇasya raṇe raṇe
6.082.028c kathayiṣyanti rāmeṇa rāvaṇasya nibarhaṇam
6.082.029a pitāmahena prītena devadānavarākṣasaiḥ
6.082.029c rāvaṇasyābhayaṃ dattaṃ mānuṣebhyo na yācitam
6.082.030a tad idaṃ mānuṣān manye prāptaṃ niḥsaṃśayaṃ bhayam
6.082.030c jīvitāntakaraṃ ghoraṃ rakṣasāṃ rāvaṇasya ca
6.082.031a pīḍyamānās tu balinā varadānena rakṣasā
6.082.031c dīptais tapobhir vibudhāḥ pitāmaham apūjayan
6.082.032a devatānāṃ hitārthāya mahātmā vai pitāmahaḥ
6.082.032c uvāca devatāḥ sarvā idaṃ tuṣṭo mahad vacaḥ
6.082.033a adya prabhṛti lokāṃs trīn sarve dānavarākṣasāḥ
6.082.033c bhayena prāvṛtā nityaṃ vicariṣyanti śāśvatam
6.082.034a daivatais tu samāgamya sarvaiś cendrapurogamaiḥ
6.082.034c vṛṣadhvajas tripurahā mahādevaḥ prasāditaḥ
6.082.035a prasannas tu mahādevo devān etad vaco 'bravīt
6.082.035c utpatsyati hitārthaṃ vo nārī rakṣaḥkṣayāvahā
6.082.036a eṣā devaiḥ prayuktā tu kṣud yathā dānavān purā
6.082.036c bhakṣayiṣyati naḥ sītā rākṣasaghnī sarāvaṇān
6.082.037a rāvaṇasyāpanītena durvinītasya durmateḥ
6.082.037c ayaṃ niṣṭānako ghoraḥ śokena samabhiplutaḥ
6.082.038a taṃ na paśyāmahe loke yo naḥ śaraṇado bhavet
6.082.038c rāghaveṇopasṛṣṭānāṃ kāleneva yugakṣaye
6.082.039a itīva sarvā rajanīcarastriyaḥ; parasparaṃ saṃparirabhya bāhubhiḥ
6.082.039c viṣedur ārtātibhayābhipīḍitā; vinedur uccaiś ca tadā sudāruṇam
6.083.001a ārtānāṃ rākṣasīnāṃ tu laṅkāyāṃ vai kule kule
6.083.001c rāvaṇaḥ karuṇaṃ śabdaṃ śuśrāva pariveditam
6.083.002a sa tu dīrghaṃ viniśvasya muhūrtaṃ dhyānam āsthitaḥ
6.083.002c babhūva paramakruddho rāvaṇo bhīmadarśanaḥ
6.083.003a saṃdaśya daśanair oṣṭhaṃ krodhasaṃraktalocanaḥ
6.083.003c rākṣasair api durdarśaḥ kālāgnir iva mūrchitaḥ
6.083.004a uvāca ca samīpasthān rākṣasān rākṣaseśvaraḥ
6.083.004c bhayāvyaktakathāṃs tatra nirdahann iva cakṣuṣā
6.083.005a mahodaraṃ mahāpārśvaṃ virūpākṣaṃ ca rākṣasaṃ
6.083.005c śīghraṃ vadata sainyāni niryāteti mamājñayā
6.083.006a tasya tadvacanaṃ śrutvā rākṣasās te bhayārditāḥ
6.083.006c codayām āsur avyagrān rākṣasāṃs tān nṛpājñayā
6.083.007a te tu sarve tathety uktvā rākṣasā ghoradarśanāḥ
6.083.007c kṛtasvastyayanāḥ sarve rāvaṇābhimukhā yayuḥ
6.083.008a pratipūjya yathānyāyaṃ rāvaṇaṃ te mahārathāḥ
6.083.008c tasthuḥ prāñjalayaḥ sarve bhartur vijayakāṅkṣiṇaḥ
6.083.009a athovāca prahasyaitān rāvaṇaḥ krodhamūrchitaḥ
6.083.009c mahodaramahāpārśvau virūpākṣaṃ ca rākṣasaṃ
6.083.010a adya bāṇair dhanurmuktair yugāntādityasaṃnibhaiḥ
6.083.010c rāghavaṃ lakṣmaṇaṃ caiva neṣyāmi yamasādhanam
6.083.011a kharasya kumbhakarṇasya prahastendrajitos tathā
6.083.011c kariṣyāmi pratīkāram adya śatruvadhād aham
6.083.012a naivāntarikṣaṃ na diśo na nadyo nāpi sāgaraḥ
6.083.012c prakāśatvaṃ gamiṣyāmi madbāṇajaladāvṛtāḥ
6.083.013a adya vānarayūthānāṃ tāni yūthāni bhāgaśaḥ
6.083.013c dhanuḥsamudrād udbhūtair mathiṣyāmi śarormibhiḥ
6.083.014a vyākośapadmacakrāṇi padmakesaravarcasām
6.083.014c adya yūthataṭākāni gajavat pramathāmy aham
6.083.015a saśarair adya vadanaiḥ saṃkhye vānarayūthapāḥ
6.083.015c maṇḍayiṣyanti vasudhāṃ sanālair iva paṅkalaiḥ
6.083.016a adya yuddhapracaṇḍānāṃ harīṇāṃ drumayodhinām
6.083.016c muktenaikeṣuṇā yuddhe bhetsyāmi ca śataṃśatam
6.083.017a hato bhartā hato bhrātā yāsāṃ ca tanayā hatāḥ
6.083.017c vadhenādya ripos tāsāṃ karmomy asrapramārjanam
6.083.018a adya madbāṇanirbhinnaiḥ prakīrṇair gatacetanaiḥ
6.083.018c karomi vānarair yuddhe yatnāvekṣya talāṃ mahīm
6.083.019a adya gomāyavo gṛdhrā ye ca māṃsāśino 'pare
6.083.019c sarvāṃs tāṃs tarpayiṣyāmi śatrumāṃsaiḥ śarārditaiḥ
6.083.020a kalpyatāṃ me rathaśīghraṃ kṣipram ānīyatāṃ dhanuḥ
6.083.020c anuprayāntu māṃ yuddhe ye 'vaśiṣṭā niśācarāḥ
6.083.021a tasya tadvacanaṃ śrutvā mahāpārśvo 'bravīd vacaḥ
6.083.021c balādhyakṣān sthitāṃs tatra balaṃ saṃtvaryatām iti
6.083.022a balādhyakṣās tu saṃrabdhā rākṣasāṃs tān gṛhād gṛhāt
6.083.022c codayantaḥ pariyayur laṅkāṃ laghuparākramāḥ
6.083.023a tato muhūrtān niṣpetū rākṣasā bhīmavikramāḥ
6.083.023c nardanto bhīmavadanā nānāpraharaṇair bhujaiḥ
6.083.024a asibhiḥ paṭṭasaiḥ śūlair galābhir musalair halaiḥ
6.083.024c śaktibhis tīkṣṇadhārābhir mahadbhiḥ kūṭamudgaraiḥ
6.083.025a yaṣṭibhir vimalaiś cakrair niśitaiś ca paraśvadhaiḥ
6.083.025c bhiṇḍipālaiḥ śataghnībhir anyaiś cāpi varāyudhaiḥ
6.083.026a athānayan balādhyakṣāś catvāro rāvaṇājñayā
6.083.026c drutaṃ sūtasamāyuktaṃ yuktāṣṭaturagaṃ ratham
6.083.027a āruroha rathaṃ divyaṃ dīpyamānaṃ svatejasā
6.083.027c rāvaṇaḥ sattvagāmbhīryād dārayann iva medinīm
6.083.028a rāvaṇenābhyanujñātau mahāpārśvamahodarau
6.083.028c virūpākṣaś ca durdharṣo rathān āruruhus tadā
6.083.029a te tu hṛṣṭā vinardanto bhindata iva medinīm
6.083.029c nādaṃ ghoraṃ vimuñcanto niryayur jayakāṅkṣiṇaḥ
6.083.030a tato yuddhāya tejasvī rakṣogaṇabalair vṛtaḥ
6.083.030c niryayāv udyatadhanuḥ kālāntakayamomapaḥ
6.083.031a tataḥ prajavanāśvena rathena sa mahārathaḥ
6.083.031c dvāreṇa niryayau tena yatra tau rāmalakṣmaṇau
6.083.032a tato naṣṭaprabhaḥ sūryo diśaś ca timirāvṛtāḥ
6.083.032c dvijāś ca nedur ghorāś ca saṃcacāla ca medinī
6.083.033a vavarṣa rudhiraṃ devaś caskhaluś ca turaṃgamāḥ
6.083.033c dhvajāgre nyapatad gṛdhro vineduś cāśivaṃ śivāḥ
6.083.034a nayanaṃ cāsphurad vāmaṃ savyo bāhur akampata
6.083.034c vivarṇavadanaś cāsīt kiṃ cid abhraśyata svaraḥ
6.083.035a tato niṣpatato yuddhe daśagrīvasya rakṣasaḥ
6.083.035c raṇe nidhanaśaṃsīni rūpāṇy etāni jajñire
6.083.036a antarikṣāt papātolkā nirghātasamanisvanā
6.083.036c vinedur aśivaṃ gṛdhrā vāyasair anunāditāḥ
6.083.037a etān acintayan ghorān utpātān samupasthitān
6.083.037c niryayau rāvaṇo mohād vadhārthī kālacoditaḥ
6.083.038a teṣāṃ tu rathaghoṣeṇa rākṣasānāṃ mahātmanām
6.083.038c vānarāṇām api camūr yuddhāyaivābhyavartata
6.083.039a teṣāṃ sutumulaṃ yuddhaṃ babhūva kapirakṣasām
6.083.039c anyonyam āhvayānānāṃ kruddhānāṃ jayam icchatām
6.083.040a tataḥ kruddho daśagrīvaḥ śaraiḥ kāñcanabhūṣaṇaiḥ
6.083.040c vānarāṇām anīkeṣu cakāra kadanaṃ mahat
6.083.041a nikṛttaśirasaḥ ke cid rāvaṇena valīmukhāḥ
6.083.041c nirucchvāsā hatāḥ ke cit ke cit pārśveṣu dāritāḥ
6.083.041e ke cid vibhinnaśirasaḥ ke cic cakṣurvivarjitāḥ
6.083.042a daśānanaḥ krodhavivṛttanetro; yato yato 'bhyeti rathena saṃkhye
6.083.042c tatas tatas tasya śarapravegaṃ; soḍhuṃ na śekur hariyūthapās te
6.084.001a tathā taiḥ kṛttagātrais tu daśagrīveṇa mārgaṇaiḥ
6.084.001c babhūva vasudhā tatra prakīrṇā haribhir vṛtā
6.084.002a rāvaṇasyāprasahyaṃ taṃ śarasaṃpātam ekataḥ
6.084.002c na śekuḥ sahituṃ dīptaṃ pataṃgā iva pāvakam
6.084.003a te 'rditā niśitair bāṇaiḥ krośanto vipradudruvuḥ
6.084.003c pāvakārciḥsamāviṣṭā dahyamānā yathā gajāḥ
6.084.004a plavaṃgānām anīkāni mahābhrāṇīva mārutaḥ
6.084.004c sa yayau samare tasmin vidhaman rāvaṇaḥ śaraiḥ
6.084.005a kadanaṃ tarasā kṛtvā rākṣasendro vanaukasām
6.084.005c āsasāda tato yuddhe rāghavaṃ tvaritas tadā
6.084.006a sugrīvas tān kapīn dṛṣṭvā bhagnān vidravato raṇe
6.084.006c gulme suṣeṇaṃ nikṣipya cakre yuddhe drutaṃ manaḥ
6.084.007a ātmanaḥ sadṛśaṃ vīraṃ sa taṃ nikṣipya vānaram
6.084.007c sugrīvo 'bhimukhaḥ śatruṃ pratasthe pādapāyudhaḥ
6.084.008a pārśvataḥ pṛṣṭhataś cāsya sarve yūthādhipāḥ svayam
6.084.008c anujahrur mahāśailān vividhāṃś ca mahādrumān
6.084.009a sa nadan yudhi sugrīvaḥ svareṇa mahatā mahān
6.084.009c pātayan vividhāṃś cānyāñ jaghānottamarākṣasān
6.084.010a mamarda ca mahākāyo rākṣasān vānareśvaraḥ
6.084.010c yugāntasamaye vāyuḥ pravṛddhān agamān iva
6.084.011a rākṣasānām anīkeṣu śailavarṣaṃ vavarṣa ha
6.084.011c aśvavarṣaṃ yathā meghaḥ pakṣisaṃgheṣu kānane
6.084.012a kapirājavimuktais taiḥ śailavarṣais tu rākṣasāḥ
6.084.012c vikīrṇaśirasaḥ petur nikṛttā iva parvatāḥ
6.084.013a atha saṃkṣīyamāṇeṣu rākṣaseṣu samantataḥ
6.084.013c sugrīveṇa prabhagneṣu patatsu vinadatsu ca
6.084.014a virūpākṣaḥ svakaṃ nāma dhanvī viśrāvya rākṣasaḥ
6.084.014c rathād āplutya durdharṣo gajaskandham upāruhat
6.084.015a sa taṃ dviradam āruhya virūpākṣo mahārathaḥ
6.084.015c vinadan bhīmanirhrālaṃ vānarān abhyadhāvata
6.084.016a sugrīve sa śarān ghorān visasarja camūmukhe
6.084.016c sthāpayām āsā codvignān rākṣasān saṃpraharṣayan
6.084.017a so 'tividdhaḥ śitair bāṇaiḥ kapīndras tena rakṣasā
6.084.017c cukrodha ca mahākrodho vadhe cāsya mano dadhe
6.084.018a tataḥ pādapam uddhṛtya śūraḥ saṃpradhane hariḥ
6.084.018c abhipatya jaghānāsya pramukhe taṃ mahāgajam
6.084.019a sa tu prahārābhihataḥ sugrīveṇa mahāgajaḥ
6.084.019c apāsarpad dhanurmātraṃ niṣasāda nanāda ca
6.084.020a gajāt tu mathitāt tūrṇam apakramya sa vīryavān
6.084.020c rākṣaso 'bhimukhaḥ śatruṃ pratyudgamya tataḥ kapim
6.084.021a ārṣabhaṃ carmakhaḍgaṃ ca pragṛhya laghuvikramaḥ
6.084.021c bhartsayann iva sugrīvam āsasāda vyavasthitam
6.084.022a sa hi tasyābhisaṃkruddhaḥ pragṛhya mahatīṃ śilām
6.084.022c virūpākṣāya cikṣepa sugrīvo jaladopamām
6.084.023a sa tāṃ śilām āpatantīṃ dṛṣṭvā rākṣasapuṃgavaḥ
6.084.023c apakramya suvikrāntaḥ khaḍgena prāharat tadā
6.084.024a tena khaḍgena saṃkruddhaḥ sugrīvasya camūmukhe
6.084.024c kavacaṃ pātayām āsa sa khaḍgābhihato 'patat
6.084.025a sa samutthāya patitaḥ kapis tasya vyasarjayat
6.084.025c talaprahāram aśaneḥ samānaṃ bhīmanisvanam
6.084.026a talaprahāraṃ tad rakṣaḥ sugrīveṇa samudyatam
6.084.026c naipuṇyān mocayitvainaṃ muṣṭinorasy atāḍayat
6.084.027a tatas tu saṃkruddhataraḥ sugrīvo vānareśvaraḥ
6.084.027c mokṣitaṃ cātmano dṛṣṭvā prahāraṃ tena rakṣasā
6.084.028a sa dadarśāntaraṃ tasya virūpākṣasya vānaraḥ
6.084.028c tato nyapātayat krodhāc chaṅkhadeśe mahātalam
6.084.029a mahendrāśanikalpena talenābhihataḥ kṣitau
6.084.029c papāta rudhiraklinnaḥ śoṇitaṃ sa samudvaman
6.084.030a vivṛttanayanaṃ krodhāt saphena rudhirāplutam
6.084.030c dadṛśus te virūpākṣaṃ virūpākṣataraṃ kṛtam
6.084.031a sphurantaṃ parivarjantaṃ pārśvena rudhirokṣitam
6.084.031c karuṇaṃ ca vinardāntaṃ dadṛśuḥ kapayo ripum
6.084.032a tathā tu tau saṃyati saṃprayuktau; tarasvinau vānararākṣasānām
6.084.032c balārṇavau sasvanatuḥ sabhīmaṃ; mahārṇavau dvāv iva bhinnavelau
6.084.033a vināśitaṃ prekṣya virūpanetraṃ; mahābalaṃ taṃ haripārthivena
6.084.033c balaṃ samastaṃ kapirākṣasānām; unmattagaṅgāpratimaṃ babhūva
6.085.001a hanyamāne bale tūrṇam anyonyaṃ te mahāmṛdhe
6.085.001c sarasīva mahāgharme sūpakṣīṇe babhūvatuḥ
6.085.002a svabalasya vighātena virūpākṣavadhena ca
6.085.002c babhūva dviguṇaṃ kruddho rāvaṇo rākṣasādhipaḥ
6.085.003a prakṣīṇaṃ tu balaṃ dṛṣṭvā vadhyamānaṃ valīmukhaiḥ
6.085.003c babhūvāsya vyathā yuddhe prekṣya daivaviparyayam
6.085.004a uvāca ca samīpasthaṃ mahodaram ariṃdamam
6.085.004c asmin kāle mahābāho jayāśā tvayi me sthitā
6.085.005a jahi śatrucamūṃ vīra darśayādya parākramam
6.085.005c bhartṛpiṇḍasya kālo 'yaṃ nirveṣṭuṃ sādhu yudhyatām
6.085.006a evam uktas tathety uktvā rākṣasendraṃ mahodaraḥ
6.085.006c praviveśārisenāṃ sa pataṃga iva pāvakam
6.085.007a tataḥ sa kadanaṃ cakre vānarāṇāṃ mahābalaḥ
6.085.007c bhartṛvākyena tejasvī svena vīryeṇa coditaḥ
6.085.008a prabhagnāṃ samare dṛṣṭvā vānarāṇāṃ mahācamūm
6.085.008c abhidudrāva sugrīvo mahodaram anantaram
6.085.009a pragṛhya vipulāṃ ghorāṃ mahīdhara samāṃ śilām
6.085.009c cikṣepa ca mahātejās tad vadhāya harīśvaraḥ
6.085.010a tām āpatantīṃ sahasā śilāṃ dṛṣṭvā mahodaraḥ
6.085.010c asaṃbhrāntas tato bāṇair nirbibheda durāsadām
6.085.011a rakṣasā tena bāṇaughair nikṛttā sā sahasradhā
6.085.011c nipapāta śilābhūmau gṛdhracakram ivākulam
6.085.012a tāṃ tu bhinnāṃ śilāṃ dṛṣṭvā sugrīvaḥ krodhamūrchitaḥ
6.085.012c sālam utpāṭya cikṣepa rakṣase raṇamūrdhani
6.085.012e śaraiś ca vidadārainaṃ śūraḥ parapuraṃjayaḥ
6.085.013a sa dadarśa tataḥ kruddhaḥ parighaṃ patitaṃ bhuvi
6.085.013c āvidhya tu sa taṃ dīptaṃ parighaṃ tasya darśayan
6.085.013e parighāgreṇa vegena jaghānāsya hayottamān
6.085.014a tasmād dhatahayād vīraḥ so 'vaplutya mahārathāt
6.085.014c gadāṃ jagrāha saṃkruddho rākṣaso 'tha mahodaraḥ
6.085.015a gadāparighahastau tau yudhi vīrau samīyatuḥ
6.085.015c nardantau govṛṣaprakhyau ghanāv iva savidyutau
6.085.016a ājaghāna gadāṃ tasya parigheṇa harīśvaraḥ
6.085.016c papāta sa gadodbhinnaḥ parighas tasya bhūtale
6.085.017a tato jagrāha tejasvī sugrīvo vasudhātalāt
6.085.017c āyasaṃ musalaṃ ghoraṃ sarvato hemabhūṣitam
6.085.018a taṃ samudyamya cikṣepa so 'py anyāṃ vyākṣipad gadām
6.085.018c bhinnāv anyonyam āsādya petatur dharaṇītale
6.085.019a tato bhagnapraharaṇau muṣṭibhyāṃ tau samīyatuḥ
6.085.019c tejo balasamāviṣṭau dīptāv iva hutāśanau
6.085.020a jaghnatus tau tadānyonyaṃ nedatuś ca punaḥ punaḥ
6.085.020c talaiś cānyonyam āhatya petatur dharaṇītale
6.085.021a utpetatus tatas tūrṇaṃ jaghnatuś ca parasparam
6.085.021c bhujaiś cikṣepatur vīrāv anyonyam aparājitau
6.085.022a ājahāra tadā khagḍam adūraparivartinam
6.085.022c rākṣasaś carmaṇā sārdhaṃ mahāvego mahodaraḥ
6.085.023a tathaiva ca mahākhaḍgaṃ carmaṇā patitaṃ saha
6.085.023c jagrāha vānaraśreṣṭhaḥ sugrīvo vegavattaraḥ
6.085.024a tau tu roṣaparītāṅgau nardantāv abhyadhāvatām
6.085.024c udyatāsī raṇe hṛṣṭau yudhi śastraviśāradau
6.085.025a dakṣiṇaṃ maṇḍalaṃ cobhau tau tūrṇaṃ saṃparīyatuḥ
6.085.025c anyonyam abhisaṃkruddhau jaye praṇihitāv ubhau
6.085.026a sa tu śūro mahāvego vīryaślāghī mahodaraḥ
6.085.026c mahācarmaṇi taṃ khaḍgaṃ pātayām āsa durmatiḥ
6.085.027a lagnam utkarṣataḥ khaḍgaṃ khaḍgena kapikuñjaraḥ
6.085.027c jahāra saśiras trāṇaṃ kuṇḍalopahitaṃ śiraḥ
6.085.028a nikṛttaśirasas tasya patitasya mahītale
6.085.028c tad balaṃ rākṣasendrasya dṛṣṭvā tatra na tiṣṭhati
6.085.029a hatvā taṃ vānaraiḥ sārdhaṃ nanāda mudito hariḥ
6.085.029c cukrodha ca daśagrīvo babhau hṛṣṭaś ca rāghavaḥ
6.086.001a mahodare tu nihate mahāpārśvo mahābalaḥ
6.086.001c aṅgadasya camūṃ bhīmāṃ kṣobhayām āsa sāyakaiḥ
6.086.002a sa vānarāṇāṃ mukhyānām uttamāṅgāni sarvaśaḥ
6.086.002c pātayām āsa kāyebhyaḥ phalaṃ vṛntād ivānilaḥ
6.086.003a keṣāṃ cid iṣubhir bāhūn skandhāṃś cicheda rākṣasaḥ
6.086.003c vānarāṇāṃ susaṃkruddhaḥ pārśvaṃ keṣāṃ vyadārayat
6.086.004a te 'rditā bāṇavarṣeṇa mahāpārśvena vānarāḥ
6.086.004c viṣādavimukhāḥ sarve babhūvur gatacetasaḥ
6.086.005a nirīkṣya balam udvignam aṅgado rākṣasārditam
6.086.005c vegaṃ cakre mahābāhuḥ samudra iva parvaṇi
6.086.006a āyasaṃ parighaṃ gṛhya sūryaraśmisamaprabham
6.086.006c samare vānaraśreṣṭho mahāpārśve nyapātayat
6.086.007a sa tu tena prahāreṇa mahāpārśvo vicetanaḥ
6.086.007c sasūtaḥ syandanāt tasmād visaṃjñaḥ prāpatad bhuvi
6.086.008a sarkṣarājas tu tejasvī nīlāñjanacayopamaḥ
6.086.008c niṣpatya sumahāvīryaḥ svād yūthān meghasaṃnibhāt
6.086.009a pragṛhya giriśṛṅgābhāṃ kruddhaḥ sa vipulāṃ śilām
6.086.009c aśvāñ jaghāna tarasā syandanaṃ ca babhañja tam
6.086.010a muhūrtāl labdhasaṃjñas tu mahāpārśvo mahābalaḥ
6.086.010c aṅgadaṃ bahubhir bāṇair bhūyas taṃ pratyavidhyata
6.086.011a jāmbavantaṃ tribhir bāṇair ājaghāna stanāntare
6.086.011c ṛkṣarājaṃ gavākṣaṃ ca jaghāna bahubhiḥ śaraiḥ
6.086.012a gavākṣaṃ jāmbavantaṃ ca sa dṛṣṭvā śarapīḍitau
6.086.012c jagrāha parighaṃ ghoram aṅgadaḥ krodhamūrchitaḥ
6.086.013a tasyāṅgadaḥ prakupito rākṣasasya tam āyasaṃ
6.086.013c dūrasthitasya parighaṃ raviraśmisamaprabham
6.086.014a dvābhyāṃ bhujābhyāṃ saṃgṛhya bhrāmayitvā ca vegavān
6.086.014c mahāpārśvāya cikṣepa vadhārthaṃ vālinaḥ sutaḥ
6.086.015a sa tu kṣipto balavatā parighas tasya rakṣasaḥ
6.086.015c dhanuś ca saśaraṃ hastāc chirastraṃ cāpy apātayat
6.086.016a taṃ samāsādya vegena vāliputraḥ pratāpavān
6.086.016c talenābhyahanat kruddhaḥ karṇamūle sakuṇḍale
6.086.017a sa tu kruddho mahāvego mahāpārśvo mahādyutiḥ
6.086.017c kareṇaikena jagrāha sumahāntaṃ paraśvadham
6.086.018a taṃ tailadhautaṃ vimalaṃ śailasāramayaṃ dṛḍham
6.086.018c rākṣasaḥ paramakruddho vāliputre nyapātayat
6.086.019a tena vāmāṃsaphalake bhṛśaṃ pratyavapātitam
6.086.019c aṅgado mokṣayām āsa saroṣaḥ sa paraśvadham
6.086.020a sa vīro vajrasaṃkāśam aṅgado muṣṭim ātmanaḥ
6.086.020c saṃvartayan susaṃkruddhaḥ pitus tulyaparākramaḥ
6.086.021a rākṣasasya stanābhyāśe marmajño hṛdayaṃ prati
6.086.021c indrāśanisamasparśaṃ sa muṣṭiṃ vinyapātayat
6.086.022a tena tasya nipātena rākṣasasya mahāmṛdhe
6.086.022c paphāla hṛdayaṃ cāśu sa papāta hato bhuvi
6.086.023a tasmin nipatite bhūmau tat sainyaṃ saṃpracukṣubhe
6.086.023c abhavac ca mahān krodhaḥ samare rāvaṇasya tu
6.087.001a mahodaramahāpārśvau hatau dṛṣṭvā tu rākṣasau
6.087.001c tasmiṃś ca nihate vīre virūpākṣe mahābale
6.087.002a āviveśa mahān krodho rāvaṇaṃ tu mahāmṛdhe
6.087.002c sūtaṃ saṃcodayām āsa vākyaṃ cedam uvāca ha
6.087.003a nihatānām amātyānāṃ ruddhasya nagarasya ca
6.087.003c duḥkham eṣo 'paneṣyāmi hatvā tau rāmalakṣmaṇau
6.087.004a rāmavṛkṣaṃ raṇe hanmi sītāpuṣpaphalapradam
6.087.004c praśākhā yasya sugrīvo jāmbavān kumudo nalaḥ
6.087.005a sa diśo daśa ghoṣeṇa rathasyātiratho mahān
6.087.005c nādayan prayayau tūrṇaṃ rāghavaṃ cābhyavartata
6.087.006a pūritā tena śabdena sanadīgirikānanā
6.087.006c saṃcacāla mahī sarvā savarāhamṛgadvipā
6.087.007a tāmasaṃ sumahāghoraṃ cakārāstraṃ sudāruṇam
6.087.007c nirdadāha kapīn sarvāṃs te prapetuḥ samantataḥ
6.087.008a tāny anīkāny anekāni rāvaṇasya śarottamaiḥ
6.087.008c dṛṣṭvā bhagnāni śataśo rāghavaḥ paryavasthitaḥ
6.087.009a sa dadarśa tato rāmaṃ tiṣṭhantam aparājitam
6.087.009c lakṣmaṇena saha bhrātrā viṣṇunā vāsavaṃ yathā
6.087.010a ālikhantam ivākāśam avaṣṭabhya mahad dhanuḥ
6.087.010c padmapatraviśālākṣaṃ dīrghabāhum ariṃdamam
6.087.011a vānarāṃś ca raṇe bhagnān āpatantaṃ ca rāvaṇam
6.087.011c samīkṣya rāghavo hṛṣṭo madhye jagrāha kārmukam
6.087.012a visphārayitum ārebhe tataḥ sa dhanur uttamam
6.087.012c mahāvegaṃ mahānādaṃ nirbhindann iva medinīm
6.087.013a tayoḥ śarapathaṃ prāpya rāvaṇo rājaputrayoḥ
6.087.013c sa babhūva yathā rāhuḥ samīpe śaśisūryayoḥ
6.087.014a rāvaṇasya ca bāṇaughai rāmavispharitena ca
6.087.014c śabdena rākṣasās tena petuś ca śataśas tadā
6.087.015a tam icchan prathamaṃ yoddhuṃ lakṣmaṇo niśitaiḥ śaraiḥ
6.087.015c mumoca dhanur āyamya śarān agniśikhopamān
6.087.016a tān muktamātrān ākāśe lakṣmaṇena dhanuṣmatā
6.087.016c bāṇān bāṇair mahātejā rāvaṇaḥ pratyavārayat
6.087.017a ekam ekena bāṇena tribhis trīn daśabhir daśa
6.087.017c lakṣmaṇasya praciccheda darśayan pāṇilāghavam
6.087.018a abhyatikramya saumitriṃ rāvaṇaḥ samitiṃjayaḥ
6.087.018c āsasāda tato rāmaṃ sthitaṃ śailam ivācalam
6.087.019a sa saṃkhye rāmam āsādya krodhasaṃraktalocanaḥ
6.087.019c vyasṛjac charavarṇāni rāvaṇo rāghavopari
6.087.020a śaradhārās tato rāmo rāvaṇasya dhanuścyutāḥ
6.087.020c dṛṣṭvaivāpatitāḥ śīghraṃ bhallāñ jagrāha satvaram
6.087.021a tāñ śaraughāṃs tato bhallais tīkṣṇaiś ciccheda rāghavaḥ
6.087.021c dīpyamānān mahāvegān kruddhān āśīviṣān iva
6.087.022a rāghavo rāvaṇaṃ tūrṇaṃ rāvaṇo rāghavaṃ tathā
6.087.022c anyonyaṃ vividhais tīkṣṇaiḥ śarair abhivavarṣatuḥ
6.087.023a ceratuś ca ciraṃ citraṃ maṇḍalaṃ savyadakṣiṇam
6.087.023c bāṇavegān samudīkṣya samareṣv aparājitau
6.087.024a tayor bhūtāni vitreṣur yugapat saṃprayudhyatoḥ
6.087.024c raudrayoḥ sāyakamucor yamāntakanikāśayoḥ
6.087.025a saṃtataṃ vividhair bāṇair babhūva gaganaṃ tadā
6.087.025c ghanair ivātapāpāye vidyunmālāsamākulaiḥ
6.087.026a gavākṣitam ivākāśaṃ babhūva śūravṛṣṭibhiḥ
6.087.026c mahāvegaiḥ sutīkṣṇāgrair gṛdhrapatraiḥ suvājitaiḥ
6.087.027a śarāndhakāraṃ tau bhīmaṃ cakratuḥ paramaṃ tadā
6.087.027c gate 'staṃ tapane cāpi mahāmeghāv ivotthitau
6.087.028a babhūva tumulaṃ yuddham anyonyavadhakāṅkṣiṇoḥ
6.087.028c anāsādyam acintyaṃ ca vṛtravāsavayor iva
6.087.029a ubhau hi parameṣvāsāv ubhau śastraviśāradau
6.087.029c ubhau cāstravidāṃ mukhyāv ubhau yuddhe viceratuḥ
6.087.030a ubhau hi yena vrajatas tena tena śarormayaḥ
6.087.030c ūrmayo vāyunā viddhā jagmuḥ sāgarayor iva
6.087.031a tataḥ saṃsaktahastas tu rāvaṇo lokarāvaṇaḥ
6.087.031c nārācamālāṃ rāmasya lalāṭe pratyamuñcata
6.087.032a raudracāpaprayuktāṃ tāṃ nīlotpaladalaprabhām
6.087.032c śirasā dhārayan rāmo na vyathāṃ pratyapadyata
6.087.033a atha mantrān api japan raudram astram udīrayan
6.087.033c śarān bhūyaḥ samādāya rāmaḥ krodhasamanvitaḥ
6.087.034a mumoca ca mahātejāś cāpam āyamya vīryavān
6.087.034c tāñ śarān rākṣasendrāya cikṣepācchinnasāyakaḥ
6.087.035a te mahāmeghasaṃkāśe kavace patitāḥ śarāḥ
6.087.035c avadhye rākṣasendrasya na vyathāṃ janayaṃs tadā
6.087.036a punar evātha taṃ rāmo rathasthaṃ rākṣasādhipam
6.087.036c lalāṭe paramāstreṇa sarvāstrakuśalo 'bhinat
6.087.037a te bhittvā bāṇarūpāṇi pañcaśīrṣā ivoragāḥ
6.087.037c śvasanto viviśur bhūmiṃ rāvaṇapratikūlatāḥ
6.087.038a nihatya rāghavasyāstraṃ rāvaṇaḥ krodhamūrchitaḥ
6.087.038c āsuraṃ sumahāghoram anyad astraṃ samādade
6.087.039a siṃhavyāghramukhāṃś cānyān kaṅkakāka mukhān api
6.087.039c gṛdhraśyenamukhāṃś cāpi sṛgālavadanāṃs tathā
6.087.040a īhāmṛgamuhāṃś cānyān vyāditāsyān bhayāvahān
6.087.040c pañcāsyāṃl lelihānāṃś ca sasarja niśitāñ śarān
6.087.041a śarān kharamukhāṃś cānyān varāhamukhasaṃsthitān
6.087.041c śvānakukkuṭavaktrāṃś ca makarāśīviṣānanān
6.087.042a etāṃś cānyāṃś ca māyābhiḥ sasarja niśitāñ śarān
6.087.042c rāmaṃ prati mahātejāḥ kruddhaḥ sarpa iva śvasan
6.087.043a āsureṇa samāviṣṭaḥ so 'streṇa raghunandanaḥ
6.087.043c sasarjāstraṃ mahotsāhaḥ pāvakaṃ pāvakopamaḥ
6.087.044a agnidīptamukhān bāṇāṃs tathā sūryamukhān api
6.087.044c candrārdhacandravaktrāṃś ca dhūmaketumukhān api
6.087.045a grahanakṣatravarṇāṃś ca maholkā mukhasaṃsthitān
6.087.045c vidyujjihvopamāṃś cānyān sasarja niśitāñ śarān
6.087.046a te rāvaṇaśarā ghorā rāghavāstrasamāhatāḥ
6.087.046c vilayaṃ jagmur ākāśe jagmuś caiva sahasraśaḥ
6.087.047a tad astraṃ nihataṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā
6.087.047c hṛṣṭā nedus tataḥ sarve kapayaḥ kāmarūpiṇaḥ
6.088.001a tasmin pratihate 'stre tu rāvaṇo rākṣasādhipaḥ
6.088.001c krodhaṃ ca dviguṇaṃ cakre krodhāc cāstram anantaram
6.088.002a mayena vihitaṃ raudram anyad astraṃ mahādyutiḥ
6.088.002c utsraṣṭuṃ rāvaṇo ghoraṃ rāghavāya pracakrame
6.088.003a tataḥ śūlāni niścerur gadāś ca musalāni ca
6.088.003c kārmukād dīpyamānāni vajrasārāṇi sarvaśaḥ
6.088.004a kūṭamudgarapāśāś ca dīptāś cāśanayas tathā
6.088.004c niṣpetur vividhās tīkṣṇā vātā iva yugakṣaye
6.088.005a tad astraṃ rāghavaḥ śrīmān uttamāstravidāṃ varaḥ
6.088.005c jaghāna paramāstreṇa gandharveṇa mahādyutiḥ
6.088.006a tasmin pratihate 'stre tu rāghaveṇa mahātmanā
6.088.006c rāvaṇaḥ krodhatāmrākṣaḥ sauram astram udīrayat
6.088.007a tataś cakrāṇi niṣpetur bhāsvarāṇi mahānti ca
6.088.007c kārmukād bhīmavegasya daśagrīvasya dhīmataḥ
6.088.008a tair āsīd gaganaṃ dīptaṃ saṃpatadbhir itas tataḥ
6.088.008c patadbhiś ca diśo dīptaiś candrasūryagrahair iva
6.088.009a tāni ciccheda bāṇaughaiś cakrāṇi tu sa rāghavaḥ
6.088.009c āyudhāni vicitrāṇi rāvaṇasya camūmukhe
6.088.010a tad astraṃ tu hataṃ dṛṣṭvā rāvaṇo rākṣasādhipaḥ
6.088.010c vivyādha daśabhir bāṇai rāmaṃ sarveṣu marmasu
6.088.011a sa viddho daśabhir bāṇair mahākārmukaniḥsṛtaiḥ
6.088.011c rāvaṇena mahātejā na prākampata rāghavaḥ
6.088.012a tato vivyādha gātreṣu sarveṣu samitiṃjayaḥ
6.088.012c rāghavas tu susaṃkruddho rāvaṇaṃ bahubhiḥ śaraiḥ
6.088.013a etasminn antare kruddho rāghavasyānujo balī
6.088.013c lakṣmaṇaḥ sāyakān sapta jagrāha paravīrahā
6.088.014a taiḥ sāyakair mahāvegai rāvaṇasya mahādyutiḥ
6.088.014c dhvajaṃ manuṣyaśīrṣaṃ tu tasya ciccheda naikadhā
6.088.015a sāratheś cāpi bāṇena śiro jvalitakuṇḍalam
6.088.015c jahāra lakṣmaṇaḥ śrīmān nairṛtasya mahābalaḥ
6.088.016a tasya bāṇaiś ca ciccheda dhanur gajakaropamam
6.088.016c lakṣmaṇo rākṣasendrasya pañcabhir niśitaiḥ śaraiḥ
6.088.017a nīlameghanibhāṃś cāsya sadaśvān parvatopamān
6.088.017c jaghānāplutya gadayā rāvaṇasya vibhīṣaṇaḥ
6.088.018a hatāśvād vegavān vegād avaplutya mahārathāt
6.088.018c krodham āhārayat tīvraṃ bhrātaraṃ prati rāvaṇaḥ
6.088.019a tataḥ śaktiṃ mahāśaktir dīptāṃ dīptāśanīm iva
6.088.019c vibhīṣaṇāya cikṣepa rākṣasendraḥ pratāpavān
6.088.020a aprāptām eva tāṃ bāṇais tribhiś ciccheda lakṣmaṇaḥ
6.088.020c athodatiṣṭhat saṃnādo vānarāṇāṃ tadā raṇe
6.088.021a sa papāta tridhā chinnā śaktiḥ kāñcanamālinī
6.088.021c savisphuliṅgā jvalitā maholkeva divaś cyutā
6.088.022a tataḥ saṃbhāvitatarāṃ kālenāpi durāsadām
6.088.022c jagrāha vipulāṃ śaktiṃ dīpyamānāṃ svatejasā
6.088.023a sā veginā balavatā rāvaṇena durātmanā
6.088.023c jajvāla sumahāghorā śakrāśanisamaprabhā
6.088.024a etasminn antare vīro lakṣmaṇas taṃ vibhīṣaṇam
6.088.024c prāṇasaṃśayam āpannaṃ tūrṇam evābhyapadyata
6.088.025a taṃ vimokṣayituṃ vīraś cāpam āyamya lakṣmaṇaḥ
6.088.025c rāvaṇaṃ śaktihastaṃ taṃ śaravarṣair avākirat
6.088.026a kīryamāṇaḥ śaraugheṇa visṛṣṭtena mahātmanā
6.088.026c na prahartuṃ manaś cakre vimukhīkṛtavikramaḥ
6.088.027a mokṣitaṃ bhrātaraṃ dṛṣṭvā lakṣmaṇena sa rāvaṇaḥ
6.088.027c lakṣmaṇābhimukhas tiṣṭhann idaṃ vacanam abravīt
6.088.028a mokṣitas te balaślāghin yasmād evaṃ vibhīṣaṇaḥ
6.088.028c vimucya rākṣasaṃ śaktis tvayīyaṃ vinipātyate
6.088.029a eṣā te hṛdayaṃ bhittvā śaktir lohitalakṣaṇā
6.088.029c madbāhuparighotsṛṣṭā prāṇān ādāya yāsyati
6.088.030a ity evam uktvā tāṃ śaktim aṣṭaghaṇṭāṃ mahāsvanām
6.088.030c mayena māyāvihitām amoghāṃ śatrughātinīm
6.088.031a lakṣmaṇāya samuddiśya jvalantīm iva tejasā
6.088.031c rāvaṇaḥ paramakruddhaś cikṣepa ca nanāda ca
6.088.032a sā kṣiptā bhīmavegena śakrāśanisamasvanā
6.088.032c śaktir abhyapatad vegāl lakṣmaṇaṃ raṇamūrdhani
6.088.033a tām anuvyāharac chaktim āpatantīṃ sa rāghavaḥ
6.088.033c svastyas tu lakṣmaṇāyeti moghā bhava hatodyamā
6.088.034a nyapatat sā mahāvegā lakṣmaṇasya mahorasi
6.088.034c jihvevoragarājasya dīpyamānā mahādyutiḥ
6.088.035a tato rāvaṇavegena sudūram avagāḍhayā
6.088.035c śaktyā nirbhinnahṛdayaḥ papāta bhuvi lakṣmaṇaḥ
6.088.036a tadavasthaṃ samīpastho lakṣmaṇaṃ prekṣya rāghavaḥ
6.088.036c bhrātṛsnehān mahātejā viṣaṇṇahṛdayo 'bhavat
6.088.037a sa muhūrtam anudhyāya bāṣpavyākulalocanaḥ
6.088.037c babhūva saṃrabdhataro yugānta iva pāvakaḥ
6.088.038a na viṣādasya kālo 'yam iti saṃcintya rāghavaḥ
6.088.038c cakre sutumulaṃ yuddhaṃ rāvaṇasya vadhe dhṛtaḥ
6.088.039a sa dadarśa tato rāmaḥ śaktyā bhinnaṃ mahāhave
6.088.039c lakṣmaṇaṃ rudhirādigdhaṃ sapannagam ivācalam
6.088.040a tām api prahitāṃ śaktiṃ rāvaṇena balīyasā
6.088.040c yatnatas te hariśreṣṭhā na śekur avamarditum
6.088.040e arditāś caiva bāṇaughaiḥ kṣiprahastena rakṣasā
6.088.041a saumitriṃ sā vinirbhidya praviṣṭā dharaṇītalam
6.088.041c tāṃ karābhyāṃ parāmṛśya rāmaḥ śaktiṃ bhayāvahām
6.088.041e babhañja samare kruddho balavad vicakarṣa ca
6.088.042a tasya niṣkarṣataḥ śaktiṃ rāvaṇena balīyasā
6.088.042c śarāḥ sarveṣu gātreṣu pātitā marmabhedinaḥ
6.088.043a acintayitvā tān bāṇān samāśliṣyā ca lakṣmaṇam
6.088.043c abravīc ca hanūmantaṃ sugrīvaṃ caiva rāghavaḥ
6.088.043e lakṣmaṇaṃ parivāryeha tiṣṭhadhvaṃ vānarottamāḥ
6.088.044a parākramasya kālo 'yaṃ saṃprāpto me cirepsitaḥ
6.088.044c pāpātmāyaṃ daśagrīvo vadhyatāṃ pāpaniścayaḥ
6.088.044e kāṅkṣitaḥ stokakasyeva gharmānte meghadarśanam
6.088.045a asmin muhūrte nacirāt satyaṃ pratiśṛṇomi vaḥ
6.088.045c arāvaṇam arāmaṃ vā jagad drakṣyatha vānarāḥ
6.088.046a rājyanāśaṃ vane vāsaṃ daṇḍake paridhāvanam
6.088.046c vaidehyāś ca parāmarśaṃ rakṣobhiś ca samāgamam
6.088.047a prāptaṃ duḥkhaṃ mahad ghoraṃ kleśaṃ ca nirayopamam
6.088.047c adya sarvam ahaṃ tyakṣye hatvā taṃ rāvaṇaṃ raṇe
6.088.048a yadarthaṃ vānaraṃ sainyaṃ samānītam idaṃ mayā
6.088.048c sugrīvaś ca kṛto rājye nihatvā vālinaṃ raṇe
6.088.049a yadarthaṃ sāgaraḥ krāntaḥ setur baddhaś ca sāgare
6.088.049c so 'yam adya raṇe pāpaś cakṣurviṣayam āgataḥ
6.088.050a cakṣurviṣayam āgamya nāyaṃ jīvitum arhati
6.088.050c dṛṣṭiṃ dṛṣṭiviṣasyeva sarpasya mama rāvaṇaḥ
6.088.051a svasthāḥ paśyata durdharṣā yuddhaṃ vānarapuṃgavāḥ
6.088.051c āsīnāḥ parvatāgreṣu mamedaṃ rāvaṇasya ca
6.088.052a adya rāmasya rāmatvaṃ paśyantu mama saṃyuge
6.088.052c trayo lokāḥ sagandharvāḥ sadevāḥ sarṣicāraṇāḥ
6.088.053a adya karma kariṣyāmi yal lokāḥ sacarācarāḥ
6.088.053c sadevāḥ kathayiṣyanti yāvad bhūmir dhariṣyati
6.088.054a evam uktvā śitair bāṇais taptakāñcanabhūṣaṇaiḥ
6.088.054c ājaghāna daśagrīvaṃ raṇe rāmaḥ samāhitaḥ
6.088.055a atha pradīptair nārācair musalaiś cāpi rāvaṇaḥ
6.088.055c abhyavarṣat tadā rāmaṃ dhārābhir iva toyadaḥ
6.088.056a rāmarāvaṇamuktānām anyonyam abhinighnatām
6.088.056c śarāṇāṃ ca śarāṇāṃ ca babhūva tumulaḥ svanaḥ
6.088.057a te bhinnāś ca vikīrṇāś ca rāmarāvaṇayoḥ śarāḥ
6.088.057c antarikṣāt pradīptāgrā nipetur dharaṇītale
6.088.058a tayor jyātalanirghoṣo rāmarāvaṇayor mahān
6.088.058c trāsanaḥ sarvabūtānāṃ sa babhūvādbhutopamaḥ
6.088.059a sa kīryamāṇaḥ śarajālavṛṣṭibhir; mahātmanā dīptadhanuṣmatārditaḥ
6.088.059c bhayāt pradudrāva sametya rāvaṇo; yathānilenābhihato balāhakaḥ
6.089.001a sa dattvā tumulaṃ yuddhaṃ rāvaṇasya durātmanaḥ
6.089.001c visṛjan eva bāṇaughān suṣeṇaṃ vākyam abravīt
6.089.002a eṣa rāvaṇavegena lakṣmaṇaḥ patitaḥ kṣitau
6.089.002c sarpavad veṣṭate vīro mama śokam udīrayan
6.089.003a śoṇitārdram imaṃ vīraṃ prāṇair iṣṭataraṃ mama
6.089.003c paśyato mama kā śaktir yoddhuṃ paryākulātmanaḥ
6.089.004a ayaṃ sa samaraślāghī bhrātā me śubhalakṣaṇaḥ
6.089.004c yadi pañcatvam āpannaḥ prāṇair me kiṃ sukhena vā
6.089.005a lajjatīva hi me vīryaṃ bhraśyatīva karād dhanuḥ
6.089.005c sāyakā vyavasīdanti dṛṣṭir bāṣpavaśaṃ gatā
6.089.005e cintā me vardhate tīvrā mumūrṣā copajāyate
6.089.006a bhrātaraṃ nihataṃ dṛṣṭvā rāvaṇena durātmanā
6.089.006c paraṃ viṣādam āpanno vilalāpākulendriyaḥ
6.089.007a na hi yuddhena me kāryaṃ naiva prāṇair na sītayā
6.089.007c bhrātaraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ raṇapāṃsuṣu
6.089.008a kiṃ me rājyena kiṃ prāṇair yuddhe kāryaṃ na vidyate
6.089.008c yatrāyaṃ nihataḥ śete raṇamūrdhani lakṣmaṇaḥ
6.089.009a rāmam āśvāsayan vīraḥ suṣeṇo vākyam abravīt
6.089.009c na mṛto 'yaṃ mahābāhur lakṣmaṇo lakṣmivardhanaḥ
6.089.010a na cāsya vikṛtaṃ vaktraṃ nāpi śyāmaṃ na niṣprabham
6.089.010c suprabhaṃ ca prasannaṃ ca mukham asyābhilakṣyate
6.089.011a padmaraktatalau hastau suprasanne ca locane
6.089.011c evaṃ na vidyate rūpaṃ gatāsūnāṃ viśāṃ pate
6.089.011e māṃ viṣādaṃ kṛtvā vīra saprāṇo 'yam ariṃdama
6.089.012a ākhyāsyate prasuptasya srastagātrasya bhūtale
6.089.012c socchvāsaṃ hṛdayaṃ vīra kampamānaṃ muhur muhuḥ
6.089.013a evam uktvā tu vākyajñaḥ suṣeṇo rāghavaṃ vacaḥ
6.089.013c samīpastham uvācedaṃ hanūmantam abhitvaran
6.089.014a saumya śīghram ito gatvā śailam oṣadhiparvatam
6.089.014c pūrvaṃ hi kathito yo 'sau vīra jāmbavatā śubhaḥ
6.089.015a dakṣiṇe śikhare tasya jātām oṣadhim ānaya
6.089.015c viśalyakaraṇī nāma viśalyakaraṇīṃ śubhām
6.089.016a sauvarṇakaraṇīṃ cāpi tathā saṃjīvanīm api
6.089.016c saṃdhānakaraṇīṃ cāpi gatvā śīghram ihānaya
6.089.016e saṃjīvanārthaṃ vīrasya lakṣmaṇasya mahātmanaḥ
6.089.017a ity evam ukto hanumān gatvā cauṣadhiparvatam
6.089.017c cintām abhyagamac chrīmān ajānaṃs tā mahauṣadhīḥ
6.089.018a tasya buddhiḥ samutpannā māruter amitaujasaḥ
6.089.018c idam eva gamiṣyāmi gṛhītvā śikharaṃ gireḥ
6.089.019a agṛhya yadi gacchāmi viśalyakaraṇīm aham
6.089.019c kālātyayena doṣaḥ syād vaiklavyaṃ ca mahad bhavet
6.089.020a iti saṃcintya hanumān gatvā kṣipraṃ mahābalaḥ
6.089.020c utpapāta gṛhītvā tu hanūmāñ śikharaṃ gireḥ
6.089.021a oṣadhīr nāvagachāmi tā ahaṃ haripuṃgava
6.089.021c tad idaṃ śikharaṃ kṛtsnaṃ gires tasyāhṛtaṃ mayā
6.089.022a evaṃ kathayamānaṃ taṃ praśasya pavanātmajam
6.089.022c suṣeṇo vānaraśreṣṭho jagrāhotpāṭya cauṣadhīḥ
6.089.023a tataḥ saṃkṣodayitvā tām oṣadhiṃ vānarottamaḥ
6.089.023c lakṣmaṇasya dadau nastaḥ suṣeṇaḥ sumahādyutiḥ
6.089.024a saśalyaḥ sa samāghrāya lakṣmaṇaḥ paravīrahā
6.089.024c viśalyo virujaḥ śīghram udatiṣṭhan mahītalāt
6.089.025a samutthitaṃ te harayo bhūtalāt prekṣya lakṣmaṇam
6.089.025c sādhu sādhv iti suprītāḥ suṣeṇaṃ pratyapūjayan
6.089.026a ehy ehīty abravīd rāmo lakṣmaṇaṃ paravīrahā
6.089.026c sasvaje snehagāḍhaṃ ca bāṣpaparyākulekṣaṇaḥ
6.089.027a abravīc ca pariṣvajya saumitriṃ rāghavas tadā
6.089.027c diṣṭyā tvāṃ vīra paśyāmi maraṇāt punar āgatam
6.089.028a na hi me jīvitenārthaḥ sītayā ca jayena vā
6.089.028c ko hi me jīvitenārthas tvayi pañcatvam āgate
6.089.029a ity evaṃ vadatas tasya rāghavasya mahātmanaḥ
6.089.029c khinnaḥ śithilayā vācā lakṣmaṇo vākyam abravīt
6.089.030a tāṃ pratijñāṃ pratijñāya purā satyaparākrama
6.089.030c laghuḥ kaś cid ivāsattvo naivaṃ vaktum ihārhasi
6.089.031a na pratijñāṃ hi kurvanti vitathāṃ sādhavo 'nagha
6.089.031c lakṣmaṇaṃ hi mahat tv asya pratijñāparipālanam
6.089.032a nairāśyam upagantuṃ te tad alaṃ matkṛte 'nagha
6.089.032c vadhena rāvaṇasyādya pratijñām anupālaya
6.089.033a na jīvan yāsyate śatrus tava bāṇapathaṃ gataḥ
6.089.033c nardatas tīkṣṇadaṃṣṭrasya siṃhasyeva mahāgajaḥ
6.089.034a ahaṃ tu vadham icchāmi śīghram asya durātmanaḥ
6.089.034c yāvad astaṃ na yāty eṣa kṛtakarmā divākaraḥ
6.090.001a lakṣmaṇena tu tad vākyam uktaṃ śrutvā sa rāghavaḥ
6.090.001c rāvaṇāya śarān ghorān visasarja camūmukhe
6.090.002a daśagrīvo rathasthas tu rāmaṃ vajropamaiḥ śaraiḥ
6.090.002c ājaghāna mahāghorair dhārābhir iva toyadaḥ
6.090.003a dīptapāvakasaṃkāśaiḥ śaraiḥ kāñcanabhūṣaṇaiḥ
6.090.003c nirbibheda raṇe rāmo daśagrīvaṃ samāhitaḥ
6.090.004a bhūmisthitasya rāmasya rathasthasya ca rakṣasaḥ
6.090.004c na samaṃ yuddham ity āhur devagandharvadānavāḥ
6.090.005a tataḥ kāñcanacitrāṅgaḥ kiṃkiṇīśatabhūṣitaḥ
6.090.005c taruṇādityasaṃkāśo vaidūryamayakūbaraḥ
6.090.006a sadaśvaiḥ kāñcanāpīḍair yuktaḥ śvetaprakīrṇakaiḥ
6.090.006c haribhiḥ sūryasaṃkāśair hemajālavibhūṣitaiḥ
6.090.007a rukmaveṇudhvajaḥ śrīmān devarājaratho varaḥ
6.090.007c abhyavartata kākutstham avatīrya triviṣṭapāt
6.090.008a abravīc ca tadā rāmaṃ sapratodo rathe sthitaḥ
6.090.008c prāñjalir mātalir vākyaṃ sahasrākṣasya sārathiḥ
6.090.009a sahasrākṣeṇa kākutstha ratho 'yaṃ vijayāya te
6.090.009c dattas tava mahāsattva śrīmāñ śatrunibarhaṇaḥ
6.090.010a idam aindraṃ mahaccāpaṃ kavacaṃ cāgnisaṃnibham
6.090.010c śarāś cādityasaṃkāśāḥ śaktiś ca vimalā śitāḥ
6.090.011a āruhyemaṃ rathaṃ vīra rākṣasaṃ jahi rāvaṇam
6.090.011c mayā sārathinā rāma mahendra iva dānavān
6.090.012a ity uktaḥ sa parikramya rathaṃ tam abhivādya ca
6.090.012c āruroha tadā rāmo lokāṃl lakṣmyā virājayan
6.090.013a tad babhūvādbhutaṃ yuddhaṃ dvairathaṃ lomaharṣaṇam
6.090.013c rāmasya ca mahābāho rāvaṇasya ca rakṣasaḥ
6.090.014a sa gāndharveṇa gāndharvaṃ daivaṃ daivena rāghavaḥ
6.090.014c astraṃ rākṣasarājasya jaghāna paramāstravit
6.090.015a astraṃ tu paramaṃ ghoraṃ rākṣasaṃ rākasādhipa
6.090.015c sasarja paramakruddhaḥ punar eva niśācaraḥ
6.090.016a te rāvaṇadhanurmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ
6.090.016c abhyavartanta kākutsthaṃ sarpā bhūtvā mahāviṣāḥ
6.090.017a te dīptavadanā dīptaṃ vamanto jvalanaṃ mukhaiḥ
6.090.017c rāmam evābhyavartanta vyāditāsyā bhayānakāḥ
6.090.018a tair vāsukisamasparśair dīptabhogair mahāviṣaiḥ
6.090.018c diśaś ca saṃtatāḥ sarvāḥ pradiśaś ca samāvṛtāḥ
6.090.019a tān dṛṣṭvā pannagān rāmaḥ samāpatata āhave
6.090.019c astraṃ gārutmataṃ ghoraṃ prāduścakre bhayāvaham
6.090.020a te rāghavadhanurmuktā rukmapuṅkhāḥ śikhiprabhāḥ
6.090.020c suparṇāḥ kāñcanā bhūtvā viceruḥ sarpaśatravaḥ
6.090.021a te tān sarvāñ śarāñ jaghnuḥ sarparūpān mahājavān
6.090.021c suparṇarūpā rāmasya viśikhāḥ kāmarūpiṇaḥ
6.090.022a astre pratihate kruddho rāvaṇo rākṣasādhipaḥ
6.090.022c abhyavarṣat tadā rāmaṃ ghorābhiḥ śaravṛṣṭibhiḥ
6.090.023a tataḥ śarasahasreṇa rāmam akliṣṭakāriṇam
6.090.023c ardayitvā śaraugheṇa mātaliṃ pratyavidhyata
6.090.024a pātayitvā rathopasthe rathāt ketuṃ ca kāñcanam
6.090.024c aindrān abhijaghānāśvāñ śarajālena rāvaṇaḥ
6.090.025a viṣedur devagandharvā dānavāś cāraṇaiḥ saha
6.090.025c rāmam ārtaṃ tadā dṛṣṭvā siddhāś ca paramarṣayaḥ
6.090.026a vyathitā vānarendrāś ca babhūvuḥ savibhīṣaṇāḥ
6.090.026c rāmacandramasaṃ dṛṣṭvā grastaṃ rāvaṇarāhuṇā
6.090.027a prājāpatyaṃ ca nakṣatraṃ rohiṇīṃ śaśinaḥ priyām
6.090.027c samākramya budhas tasthau prajānām aśubhāvahaḥ
6.090.028a sadhūmaparivṛttormiḥ prajvalann iva sāgaraḥ
6.090.028c utpapāta tadā kruddhaḥ spṛśann iva divākaram
6.090.029a śastravarṇaḥ suparuṣo mandaraśmir divākaraḥ
6.090.029c adṛśyata kabandhāṅgaḥ saṃsakto dhūmaketunā
6.090.030a kosalānāṃ ca nakṣatraṃ vyaktam indrāgnidaivatam
6.090.030c ākramyāṅgārakas tasthau viśākhām api cāmbare
6.090.031a daśāsyo viṃśatibhujaḥ pragṛhītaśarāsanaḥ
6.090.031c adṛśyata daśagrīvo maināka iva parvataḥ
6.090.032a nirasyamāno rāmas tu daśagrīveṇa rakṣasā
6.090.032c nāśakad abhisaṃdhātuṃ sāyakān raṇamūrdhani
6.090.033a sa kṛtvā bhrukuṭīṃ kruddhaḥ kiṃ cit saṃraktalocanaḥ
6.090.033c jagāma sumahākrodhaṃ nirdahann iva cakṣuṣā
6.091.001a tasya kruddhasya vadanaṃ dṛṣṭvā rāmasya dhīmataḥ
6.091.001c sarvabhūtāni vitreṣuḥ prākampata ca medinī
6.091.002a siṃhaśārdūlavāñ śailaḥ saṃcacālācaladrumaḥ
6.091.002c babhūva cāpi kṣubhitaḥ samudraḥ saritāṃ patiḥ
6.091.003a khagāś ca kharanirghoṣā gagane paruṣasvanāḥ
6.091.003c autpātikā vinardantaḥ samantāt paricakramuḥ
6.091.004a rāmaṃ dṛṣṭvā susaṃkruddham utpātāṃś ca sudāruṇān
6.091.004c vitreṣuḥ sarvabhūtāni rāvaṇasyāviśad bhayam
6.091.005a vimānasthās tadā devā gandharvāś ca mahoragāḥ
6.091.005c ṛṣidānavadaityāś ca garutmantaś ca khecarāḥ
6.091.006a dadṛśus te tadā yuddhaṃ lokasaṃvartasaṃsthitam
6.091.006c nānāpraharaṇair bhīmaiḥ śūrayoḥ saṃprayudhyatoḥ
6.091.007a ūcuḥ surāsurāḥ sarve tadā vigraham āgatāḥ
6.091.007c prekṣamāṇā mahāyuddhaṃ vākyaṃ bhaktyā prahṛṣṭavat
6.091.008a daśagrīvaṃ jayety āhur asurāḥ samavasthitāḥ
6.091.008c devā rāmam athocus te tvaṃ jayeti punaḥ punaḥ
6.091.009a etasminn antare krodhād rāghavasya sa rāvaṇaḥ
6.091.009c prahartukāmo duṣṭātmā spṛśan praharaṇaṃ mahat
6.091.010a vajrasāraṃ mahānādaṃ sarvaśatrunibarhaṇam
6.091.010c śailaśṛṅganibhaiḥ kūṭaiś citaṃ dṛṣṭibhayāvaham
6.091.011a sadhūmam iva tīkṣṇāgraṃ yugāntāgnicayopamam
6.091.011c atiraudram anāsādyaṃ kālenāpi durāsadam
6.091.012a trāsanaṃ sarvabhūtānāṃ dāraṇaṃ bhedanaṃ tathā
6.091.012c pradīpta iva roṣeṇa śūlaṃ jagrāha rāvaṇaḥ
6.091.013a tac chūlaṃ paramakruddho madhye jagrāha vīryavān
6.091.013c anekaiḥ samare śūrai rākṣasaiḥ parivāritaḥ
6.091.014a samudyamya mahākāyo nanāda yudhi bhairavam
6.091.014c saṃraktanayano roṣāt svasainyam abhiharṣayan
6.091.015a pṛthivīṃ cāntarikṣaṃ ca diśaś ca pradiśas tathā
6.091.015c prākampayat tadā śabdo rākṣasendrasya dāruṇaḥ
6.091.016a atinādasya nādena tena tasya durātmanaḥ
6.091.016c sarvabhūtāni vitreṣuḥ sāgaraś ca pracukṣubhe
6.091.017a sa gṛhītvā mahāvīryaḥ śūlaṃ tad rāvaṇo mahat
6.091.017c vinadya sumahānādaṃ rāmaṃ paruṣam abravīt
6.091.018a śūlo 'yaṃ vajrasāras te rāma roṣān mayodyataḥ
6.091.018c tava bhrātṛsahāyasya sadyaḥ prāṇān hariṣyati
6.091.019a rakṣasām adya śūrāṇāṃ nihatānāṃ camūmukhe
6.091.019c tvāṃ nihatya raṇaślāghin karomi tarasā samam
6.091.020a tiṣṭhedānīṃ nihanmi tvām eṣa śūlena rāghava
6.091.020c evam uktvā sa cikṣepa tac chūlaṃ rākṣasādhipaḥ
6.091.021a āpatantaṃ śaraugheṇa vārayām āsa rāghavaḥ
6.091.021c utpatantaṃ yugāntāgniṃ jalaughair iva vāsavaḥ
6.091.022a nirdadāha sa tān bāṇān rāmakārmukaniḥsṛtān
6.091.022c rāvaṇasya mahāśūlaḥ pataṃgān iva pāvakaḥ
6.091.023a tān dṛṣṭvā bhasmasād bhūtāñ śūlasaṃsparśacūrṇitān
6.091.023c sāyakān antarikṣasthān rāghavaḥ krodham āharat
6.091.024a sa tāṃ mātalinānītāṃ śaktiṃ vāsavanirmitām
6.091.024c jagrāha paramakruddho rāghavo raghunandanaḥ
6.091.025a sā tolitā balavatā śaktir ghaṇṭākṛtasvanā
6.091.025c nabhaḥ prajvālayām āsa yugāntoklena saprabhā
6.091.026a sā kṣiptā rākṣasendrasya tasmiñ śūle papāta ha
6.091.026c bhinnaḥ śaktyā mahāñ śūlo nipapāta gatadyutiḥ
6.091.027a nirbibheda tato bāṇair hayān asya mahājavān
6.091.027c rāmas tīkṣṇair mahāvegair vajrakalpaiḥ śitaiḥ śaraiḥ
6.091.028a nirbibhedorasi tadā rāvaṇaṃ niśitaiḥ śaraiḥ
6.091.028c rāghavaḥ paramāyatto lalāṭe patribhis tribhiḥ
6.091.029a sa śarair bhinnasarvāṅgo gātraprasruta śoṇitaḥ
6.091.029c rākṣasendraḥ samūhasthaḥ phullāśoka ivābabhau
6.091.030a sa rāmabāṇair atividdhagātro; niśācarendraḥ kṣatajārdragātraḥ
6.091.030c jagāma khedaṃ ca samājamadhye; krodhaṃ ca cakre subhṛśaṃ tadānīm
6.092.001a sa tu tena tadā krodhāt kākutsthenārdito raṇe
6.092.001c rāvaṇaḥ samaraślāghī mahākrodham upāgamat
6.092.002a sa dīptanayano roṣāc cāpam āyamya vīryavān
6.092.002c abhyardayat susaṃkruddho rāghavaṃ paramāhave
6.092.003a bāṇadhārā sahasrais tu sa toyada ivāmbarāt
6.092.003c rāghavaṃ rāvaṇo bāṇais taṭākam iva pūrayat
6.092.004a pūritaḥ śarajālena dhanurmuktena saṃyuge
6.092.004c mahāgirir ivākampyaḥ kākustho na prakampate
6.092.005a sa śaraiḥ śarajālāni vārayan samare sthitaḥ
6.092.005c gabhastīn iva sūryasya pratijagrāha vīryavān
6.092.006a tataḥ śarasahasrāṇi kṣiprahasto niśācaraḥ
6.092.006c nijaghānorasi kruddho rāghavasya mahātmanaḥ
6.092.007a sa śoṇita samādigdhaḥ samare lakṣmaṇāgrajaḥ
6.092.007c dṛṣṭaḥ phulla ivāraṇye sumahān kiṃśukadrumaḥ
6.092.008a śarābhighātasaṃrabdhaḥ so 'pi jagrāha sāyakān
6.092.008c kākutsthaḥ sumahātejā yugāntādityavarcasaḥ
6.092.009a tato 'nyonyaṃ susaṃrabdhāv ubhau tau rāmarāvaṇau
6.092.009c śarāndhakāre samare nopālakṣayatāṃ tadā
6.092.010a tataḥ krodhasamāviṣṭo rāmo daśarathātmajaḥ
6.092.010c uvāca rāvaṇaṃ vīraḥ prahasya paruṣaṃ vacaḥ
6.092.011a mama bhāryā janasthānād ajñānād rākṣasādhama
6.092.011c hṛtā te vivaśā yasmāt tasmāt tvaṃ nāsi vīryavān
6.092.012a mayā virahitāṃ dīnāṃ vartamānāṃ mahāvane
6.092.012c vaidehīṃ prasabhaṃ hṛtvā śūro 'ham iti manyase
6.092.013a strīṣu śūra vināthāsu paradārābhimarśake
6.092.013c kṛtvā kāpuruṣaṃ karma śūro 'ham iti manyase
6.092.014a bhinnamaryāda nirlajja cāritreṣv anavasthita
6.092.014c darpān mṛtyum upādāya śūro 'ham iti manyase
6.092.015a śūreṇa dhanadabhrātrā balaiḥ samuditena ca
6.092.015c ślāghanīyaṃ yaśasyaṃ ca kṛtaṃ karma mahat tvayā
6.092.016a utsekenābhipannasya garhitasyāhitasya ca
6.092.016c karmaṇaḥ prāpnuhīdānīṃ tasyādya sumahat phalam
6.092.017a śūro 'ham iti cātmānam avagacchasi durmate
6.092.017c naiva lajjāsti te sītāṃ coravad vyapakarṣataḥ
6.092.018a yadi matsaṃnidhau sītā dharṣitā syāt tvayā balāt
6.092.018c bhrātaraṃ tu kharaṃ paśyes tadā matsāyakair hataḥ
6.092.019a diṣṭyāsi mama duṣṭātmaṃś cakṣurviṣayam āgataḥ
6.092.019c adya tvāṃ sāyakais tīkṣṇair nayāmi yamasādanam
6.092.020a adya te maccharaiś chinnaṃ śiro jvalitakuṇḍalam
6.092.020c kravyādā vyapakarṣantu vikīrṇaṃ raṇapāṃsuṣu
6.092.021a nipatyorasi gṛdhrās te kṣitau kṣiptasya rāvaṇa
6.092.021c pibantu rudhiraṃ tarṣād bāṇaśalyāntarothitam
6.092.022a adya madbāṇābhinnasya gatāsoḥ patitasya te
6.092.022c karṣantv antrāṇi patagā garutmanta ivoragān
6.092.023a ity evaṃ sa vadan vīro rāmaḥ śatrunibarhaṇaḥ
6.092.023c rākṣasendraṃ samīpasthaṃ śaravarṣair avākirat
6.092.024a babhūva dviguṇaṃ vīryaṃ balaṃ harṣaś ca saṃyuge
6.092.024c rāmasyāstrabalaṃ caiva śatror nidhanakāṅkṣiṇaḥ
6.092.025a prādurbabhūvur astrāṇi sarvāṇi viditātmanaḥ
6.092.025c praharṣāc ca mahātejāḥ śīghrahastataro 'bhavat
6.092.026a śubhāny etāni cihnāni vijñāyātmagatāni saḥ
6.092.026c bhūya evārdayad rāmo rāvaṇaṃ rākṣasāntakṛt
6.092.027a harīṇāṃ cāśmanikaraiḥ śaravarṣaiś ca rāghavāt
6.092.027c hanyamāno daśagrīvo vighūrṇahṛdayo 'bhavat
6.092.028a yadā ca śastraṃ nārebhe na vyakarṣac charāsanam
6.092.028c nāsya pratyakarod vīryaṃ viklavenāntarātmanā
6.092.029a kṣiptāś cāpi śarās tena śastrāṇi vividhāni ca
6.092.029c na raṇārthāya vartante mṛtyukāle 'bhivartataḥ
6.092.030a sūtas tu rathanetāsya tadavasthaṃ nirīkṣya tam
6.092.030c śanair yuddhād asaṃbhānto rathaṃ tasyāpavāhayat
6.093.001a sa tu mohāt susaṃkruddhaḥ kṛtāntabalacoditaḥ
6.093.001c krodhasaṃraktanayano rāvaṇo sūtam abravīt
6.093.002a hīnavīryam ivāśaktaṃ pauruṣeṇa vivarjitam
6.093.002c bhīruṃ laghum ivāsattvaṃ vihīnam iva tejasā
6.093.003a vimuktam iva māyābhir astrair iva bahiṣkṛtam
6.093.003c mām avajñāya durbuddhe svayā buddhyā viceṣṭase
6.093.004a kimarthaṃ mām avajñāya macchandam anavekṣya ca
6.093.004c tvayā śatrusamakṣaṃ me ratho 'yam apavāhitaḥ
6.093.005a tvayādya hi mamānārya cirakālasamārjitam
6.093.005c yaśo vīryaṃ ca tejaś ca pratyayaś ca vināśitha
6.093.006a śatroḥ prakhyātavīryasya rañjanīyasya vikramaiḥ
6.093.006c paśyato yuddhalubdho 'haṃ kṛtaḥ kāpuruṣas tvayā
6.093.007a yas tvaṃ ratham imaṃ mohān na codvahasi durmate
6.093.007c satyo 'yaṃ pratitarko me pareṇa tvam upaskṛtaḥ
6.093.008a na hīdaṃ vidyate karma suhṛdo hitakāṅkṣiṇaḥ
6.093.008c ripūṇāṃ sadṛśaṃ caitan na tvayaitat svanuṣṭhitam
6.093.009a nivartaya rathaṃ śīghraṃ yāvan nāpaiti me ripuḥ
6.093.009c yadi vāpy uṣito 'si tvaṃ smaryante yadi vā guṇāḥ
6.093.010a evaṃ paruṣam uktas tu hitabuddhir abuddhinā
6.093.010c abravīd rāvaṇaṃ sūto hitaṃ sānunayaṃ vacaḥ
6.093.011a na bhīto 'smi na mūḍho 'smi nopajapto 'smi śatrubhiḥ
6.093.011c na pramatto na niḥsneho vismṛtā na ca satkriyā
6.093.012a mayā tu hitakāmena yaśaś ca parirakṣatā
6.093.012c snehapraskannamanasā priyam ity apriyaṃ kṛtam
6.093.013a nāsminn arthe mahārāja tvaṃ māṃ priyahite ratam
6.093.013c kaś cil laghur ivānāryo doṣato gantum arhasi
6.093.014a śrūyatām abhidhāsyāmi yannimittaṃ mayā rathaḥ
6.093.014c nadīvega ivāmbhobhiḥ saṃyuge vinivartitaḥ
6.093.015a śramaṃ tavāvagacchāmi mahatā raṇakarmaṇā
6.093.015c na hi te vīra saumukhyaṃ praharṣaṃ vopadhāraye
6.093.016a rathodvahanakhinnāś ca ta ime rathavājinaḥ
6.093.016c dīnā gharmapariśrāntā gāvo varṣahatā iva
6.093.017a nimittāni ca bhūyiṣṭhaṃ yāni prādurbhavanti naḥ
6.093.017c teṣu teṣv abhipanneṣu lakṣayāmy apradakṣiṇam
6.093.018a deśakālau ca vijñeyau lakṣmaṇānīṅgitāni ca
6.093.018c dainyaṃ harṣaś ca khedaś ca rathinaś ca balābalam
6.093.019a sthalanimnāni bhūmeś ca samāni viṣamāṇi ca
6.093.019c yuddhakālaś ca vijñeyaḥ parasyāntaradarśanam
6.093.020a upayānāpayāne ca sthānaṃ pratyapasarpaṇam
6.093.020c sarvam etad rathasthena jñeyaṃ rathakuṭumbinā
6.093.021a tava viśrāmahetos tu tathaiṣāṃ rathavājinām
6.093.021c raudraṃ varjayatā khedaṃ kṣamaṃ kṛtam idaṃ mayā
6.093.022a na mayā svecchayā vīra ratho 'yam apavāhitaḥ
6.093.022c bhartṛsnehaparītena mayedaṃ yatkṛtaṃ vibho
6.093.023a ājñāpaya yathātattvaṃ vakṣyasy ariniṣūdana
6.093.023c tat kariṣyāmy ahaṃ vīraṃ gatānṛṇyena cetasā
6.093.024a saṃtuṣṭas tena vākyena rāvaṇas tasya sāratheḥ
6.093.024c praśasyainaṃ bahuvidhaṃ yuddhalubdho 'bravīd idam
6.093.025a rathaṃ śīghram imaṃ sūta rāghavābhimukhaṃ kuru
6.093.025c nāhatvā samare śatrūn nivartiṣyati rāvaṇaḥ
6.093.026a evam uktvā tatas tuṣṭo rāvaṇo rākṣaseśvaraḥ
6.093.026c dadau tasya śubhaṃ hy ekaṃ hastābharaṇam uttamam
6.093.027a tato drutaṃ rāvaṇavākyacoditaḥ; pracodayām āsa hayān sa sārathiḥ
6.093.027c sa rākṣasendrasya tato mahārathaḥ; kṣaṇena rāmasya raṇāgrato 'bhavat
6.094.001a tam āpatantaṃ sahasā svanavantaṃ mahādhvajam
6.094.001c rathaṃ rākṣasarājasya nararājo dadarśa ha
6.094.002a kṛṣṇavājisamāyuktaṃ yuktaṃ raudreṇa varcasā
6.094.002c taḍitpatākāgahanaṃ darśitendrāyudhāyudham
6.094.002e śaradhārā vimuñcantaṃ dhārāsāram ivānbudam
6.094.003a taṃ dṛṣṭvā meghasaṃkāśam āpatantaṃ rathaṃ ripoḥ
6.094.003c girer vajrābhimṛṣṭasya dīryataḥ sadṛśasvanam
6.094.003e uvāca mātaliṃ rāmaḥ sahasrākṣasya sārathim
6.094.004a mātale paśya saṃrabdham āpatantaṃ rathaṃ ripoḥ
6.094.004c yathāpasavyaṃ patatā vegena mahatā punaḥ
6.094.004e samare hantum ātmānaṃ tathānena kṛtā matiḥ
6.094.005a tad apramādam ātiṣṭha pratyudgaccha rathaṃ ripoḥ
6.094.005c vidhvaṃsayitum icchāmi vāyur megham ivotthitam
6.094.006a aviklavam asaṃbhrāntam avyagrahṛdayekṣaṇam
6.094.006c raśmisaṃcāraniyataṃ pracodaya rathaṃ drutam
6.094.007a kāmaṃ na tvaṃ samādheyaḥ puraṃdararathocitaḥ
6.094.007c yuyutsur aham ekāgraḥ smāraye tvāṃ na śikṣaye
6.094.008a parituṣṭaḥ sa rāmasya tena vākyena mātaliḥ
6.094.008c pracodayām āsa rathaṃ surasārathisattamaḥ
6.094.009a apasavyaṃ tataḥ kurvan rāvaṇasya mahāratham
6.094.009c cakrotkṣiptena rajasā rāvaṇaṃ vyavadhūnayat
6.094.010a tataḥ kruddho daśagrīvas tāmravisphāritekṣaṇaḥ
6.094.010c rathapratimukhaṃ rāmaṃ sāyakair avadhūnayat
6.094.011a dharṣaṇāmarṣito rāmo dhairyaṃ roṣeṇa laṅghayan
6.094.011c jagrāha sumahāvegam aindraṃ yudhi śarāsanam
6.094.011e śarāṃś ca sumahātejāḥ sūryaraśmisamaprabhān
6.094.012a tad upoḍhaṃ mahad yuddham anyonyavadhakāṅkṣiṇoḥ
6.094.012c parasparābhimukhayor dṛptayor iva siṃhayoḥ
6.094.013a tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
6.094.013c samīyur dvairathaṃ draṣṭuṃ rāvaṇakṣayakāṅkṣiṇaḥ
6.094.014a samutpetur athotpātā dāruṇā lomaharṣaṇāḥ
6.094.014c rāvaṇasya vināśāya rāghavasya jayāya ca
6.094.015a vavarṣa rudhiraṃ devo rāvaṇasya rathopari
6.094.015c vātā maṇḍalinas tīvrā apasavyaṃ pracakramuḥ
6.094.016a mahad gṛdhrakulaṃ cāsya bhramamāṇaṃ nabhastale
6.094.016c yena yena ratho yāti tena tena pradhāvati
6.094.017a saṃdhyayā cāvṛtā laṅkā japāpuṣpanikāśayā
6.094.017c dṛśyate saṃpradīteva divase 'pi vasuṃdharā
6.094.018a sanirghātā maholkāś ca saṃpracetur mahāsvanāḥ
6.094.018c viṣādayantyo rakṣāṃsi rāvaṇasya tadāhitāḥ
6.094.019a rāvaṇaś ca yatas tatra pracacāla vasuṃdharā
6.094.019c rakṣasāṃ ca praharatāṃ gṛhītā iva bāhavaḥ
6.094.020a tāmrāḥ pītāḥ sitāḥ śvetāḥ patitāḥ sūryaraśmayaḥ
6.094.020c dṛśyante rāvaṇasyāṅge parvatasyeva dhātavaḥ
6.094.021a gṛdhrair anugatāś cāsya vamantyo jvalanaṃ mukhaiḥ
6.094.021c praṇedur mukham īkṣantyaḥ saṃrabdham aśivaṃ śivāḥ
6.094.022a pratikūlaṃ vavau vāyū raṇe pāṃsūn samutkiran
6.094.022c tasya rākṣasarājasya kurvan dṛṣṭivilopanam
6.094.023a nipetur indrāśanayaḥ sainye cāsya samantataḥ
6.094.023c durviṣahya svanā ghorā vinā jaladharasvanam
6.094.024a diśaś ca pradiśaḥ sarvā babhūvus timirāvṛtāḥ
6.094.024c pāṃsuvarṣeṇa mahatā durdarśaṃ ca nabho 'bhavat
6.094.025a kurvantyaḥ kalahaṃ ghoraṃ sārikās tadrathaṃ prati
6.094.025c nipetuḥ śataśas tatra dāruṇā dāruṇasvanāḥ
6.094.026a jaghanebhyaḥ sphuliṅgāṃś ca netrebhyo 'śrūṇi saṃtatam
6.094.026c mumucus tasya turagās tulyam agniṃ ca vāri ca
6.094.027a evaṃ prakārā bahavaḥ samutpātā bhayāvahāḥ
6.094.027c rāvaṇasya vināśāya dāruṇāḥ saṃprajajñire
6.094.028a rāmasyāpi nimittāni saumyāni ca śivāni ca
6.094.028c babhūvur jayaśaṃsīni prādurbhūtāni sarvaśaḥ
6.094.029a tato nirīkṣyātmagatāni rāghavo; raṇe nimittāni nimittakovidaḥ
6.094.029c jagāma harṣaṃ ca parāṃ ca nirvṛtiṃ; cakāra yuddhe 'bhyadhikaṃ ca vikramam
6.095.001a tataḥ pravṛttaṃ sukrūraṃ rāmarāvaṇayos tadā
6.095.001c sumahad dvairathaṃ yuddhaṃ sarvalokabhayāvaham
6.095.002a tato rākṣasasainyaṃ ca harīṇāṃ ca mahad balam
6.095.002c pragṛhītapraharaṇaṃ niśceṣṭaṃ samatiṣṭhata
6.095.003a saṃprayuddhau tato dṛṣṭvā balavan nararākṣasau
6.095.003c vyākṣiptahṛdayāḥ sarve paraṃ vismayam āgatāḥ
6.095.004a nānāpraharaṇair vyagrair bhujair vismitabuddhayaḥ
6.095.004c tasthuḥ prekṣya ca saṃgrāmaṃ nābhijaghnuḥ parasparam
6.095.005a rakṣasāṃ rāvaṇaṃ cāpi vānarāṇāṃ ca rāghavam
6.095.005c paśyatāṃ vismitākṣāṇāṃ sainyaṃ citram ivābabhau
6.095.006a tau tu tatra nimittāni dṛṣṭvā rāghavarāvaṇau
6.095.006c kṛtabuddhī sthirāmarṣau yuyudhāte abhītavat
6.095.007a jetavyam iti kākutstho martavyam iti rāvaṇaḥ
6.095.007c dhṛtau svavīryasarvasvaṃ yuddhe 'darśayatāṃ tadā
6.095.008a tataḥ krodhād daśagrīvaḥ śarān saṃdhāya vīryavān
6.095.008c mumoca dhvajam uddiśya rāghavasya rathe sthitam
6.095.009a te śarās tam anāsādya puraṃdararathadhvajam
6.095.009c raktaśaktiṃ parāmṛśya nipetur dharaṇītale
6.095.010a tato rāmo 'bhisaṃkruddhaś cāpam āyamya vīryavān
6.095.010c kṛtapratikṛtaṃ kartuṃ manasā saṃpracakrame
6.095.011a rāvaṇadhvajam uddiśya mumoca niśitaṃ śaram
6.095.011c mahāsarpam ivāsahyaṃ jvalantaṃ svena tejasā
6.095.012a jagāma sa mahīṃ bhittvā daśagrīvadhvajaṃ śaraḥ
6.095.012c sa nikṛtto 'patad bhūmau rāvaṇasya rathadhvajaḥ
6.095.013a dhvajasyonmathanaṃ dṛṣṭvā rāvaṇaḥ sumahābalaḥ
6.095.013c krodhajenāgninā saṃkhye pradīpta iva cābhavat
6.095.014a sa roṣavaśam āpannaḥ śaravarṣaṃ mahad vaman
6.095.014c rāmasya turagān divyāñ śarair vivyādha rāvaṇaḥ
6.095.015a te viddhā harayas tasya nāskhalan nāpi babhramuḥ
6.095.015c babhūvuḥ svasthahṛdayāḥ padmanālair ivāhatāḥ
6.095.016a teṣām asaṃbhramaṃ dṛṣṭvā vājināṃ rāvaṇas tadā
6.095.016c bhūya eva susaṃkruddhaḥ śaravarṣaṃ mumoca ha
6.095.017a gadāś ca parighāṃś caiva cakrāṇi musalāni ca
6.095.017c giriśṛṅgāṇi vṛkṣāṃś ca tathā śūlaparaśvadhān
6.095.018a māyā vihitam etat tu śastravarṣam apātayat
6.095.018c sahasraśas tato bāṇān aśrāntahṛdayodyamaḥ
6.095.019a tumulaṃ trāsajananaṃ bhīmaṃ bhīmapratisvanam
6.095.019c durdharṣam abhavad yuddhe naikaśastramayaṃ mahat
6.095.020a vimucya rāghavarathaṃ samantād vānare bale
6.095.020c sāyakair antarikṣaṃ ca cakārāśu nirantaram
6.095.020e mumoca ca daśagrīvo niḥsaṅgenāntarātmanā
6.095.021a vyāyacchamānaṃ taṃ dṛṣṭvā tatparaṃ rāvaṇaṃ raṇe
6.095.021c prahasann iva kākutsthaḥ saṃdadhe sāyakāñ śitān
6.095.022a sa mumoca tato bāṇān raṇe śatasahasraśaḥ
6.095.022c tān dṛṣṭvā rāvaṇaś cakre svaśaraiḥ khaṃ nirantaram
6.095.023a tatas tābhyāṃ prayuktena śaravarṣeṇa bhāsvatā
6.095.023c śarabaddham ivābhāti dvitīyaṃ bhāsvad ambaram
6.095.024a nānimitto 'bhavad bāṇo nātibhettā na niṣphalaḥ
6.095.024c tathā visṛjator bāṇān rāmarāvaṇayor mṛdhe
6.095.025a prāyudhyetām avicchinnam asyantau savyadakṣiṇam
6.095.025c cakratus tau śaraughais tu nirucchvāsam ivāmbaram
6.095.026a rāvaṇasya hayān rāmo hayān rāmasya rāvaṇaḥ
6.095.026c jaghnatus tau tadānyonyaṃ kṛtānukṛtakāriṇau
6.096.001a tau tathā yudhyamānau tu samare rāmarāvaṇau
6.096.001c dadṛśuḥ sarvabhūtāni vismitenāntarātmanā
6.096.002a ardayantau tu samare tayos tau syandanottamau
6.096.002c parasparavadhe yuktau ghorarūpau babhūvatuḥ
6.096.003a maṇḍalāni ca vīthīś ca gatapratyāgatāni ca
6.096.003c darśayantau bahuvidhāṃ sūtau sārathyajāṃ gatim
6.096.004a ardayan rāvaṇaṃ rāmo rāghavaṃ cāpi rāvaṇaḥ
6.096.004c gativegaṃ samāpannau pravartana nivartane
6.096.005a kṣipatoḥ śarajālāni tayos tau syandanottamau
6.096.005c ceratuḥ saṃyugamahīṃ sāsārau jaladāv iva
6.096.006a darśayitvā tadā tau tu gatiṃ bahuvidhāṃ raṇe
6.096.006c parasparasyābhimukhau punar eva ca tasthatuḥ
6.096.007a dhuraṃ dhureṇa rathayor vaktraṃ vaktreṇa vājinām
6.096.007c patākāś ca patākābhiḥ sameyuḥ sthitayos tadā
6.096.008a rāvaṇasya tato rāmo dhanurmuktaiḥ śitaiḥ śaraiḥ
6.096.008c caturbhiś caturo dīptān hayān pratyapasarpayat
6.096.009a sa krodhavaśam āpanno hayānām apasarpaṇe
6.096.009c mumoca niśitān bāṇān rāghavāya niśācaraḥ
6.096.010a so 'tividdho balavatā daśagrīveṇa rāghavaḥ
6.096.010c jagāma na vikāraṃ ca na cāpi vyathito 'bhavat
6.096.011a cikṣepa ca punar bāṇān vajrapātasamasvanān
6.096.011c sārathiṃ vajrahastasya samuddiśya niśācaraḥ
6.096.012a mātales tu mahāvegāḥ śarīre patitāḥ śarāḥ
6.096.012c na sūkṣmam api saṃmohaṃ vyathāṃ vā pradadur yudhi
6.096.013a tayā dharṣaṇayā kroddho mātaler na tathātmanaḥ
6.096.013c cakāra śarajālena rāghavo vimukhaṃ ripum
6.096.014a viṃśatiṃ triṃśataṃ ṣaṣṭiṃ śataśo 'tha sahasraśaḥ
6.096.014c mumoca rāghavo vīraḥ sāyakān syandane ripoḥ
6.096.015a gadānāṃ musalānāṃ ca parighāṇāṃ ca nisvanaiḥ
6.096.015c śarāṇāṃ puṅkhavātaiś ca kṣubhitāḥ saptasāgarāḥ
6.096.016a kṣubdhānāṃ sāgarāṇāṃ ca pātālatalavāsinaḥ
6.096.016c vyathitāḥ pannagāḥ sarve dānavāś ca sahasraśaḥ
6.096.017a cakampe medinī kṛtsnā saśailavanakānanā
6.096.017c bhāskaro niṣprabhaś cābhūn na vavau cāpi mārutaḥ
6.096.018a tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
6.096.018c cintām āpedire sarve sakiṃnaramahoragāḥ
6.096.019a svasti gobrāhmaṇebhyo 'stu lokās tiṣṭhantu śāśvatāḥ
6.096.019c jayatāṃ rāghavaḥ saṃkhye rāvaṇaṃ rākṣaseśvaram
6.096.020a tataḥ kruddho mahābāhū raghūṇāṃ kīrtivardhanaḥ
6.096.020c saṃdhāya dhanuṣā rāmaḥ kṣuram āśīviṣopamam
6.096.020e rāvaṇasya śiro 'cchindac chrīmaj jvalitakuṇḍalam
6.096.021a tac chiraḥ patitaṃ bhūmau dṛṣṭaṃ lokais tribhis tadā
6.096.021c tasyaiva sadṛśaṃ cānyad rāvaṇasyotthitaṃ śiraḥ
6.096.022a tat kṣipraṃ kṣiprahastena rāmeṇa kṣiprakāriṇā
6.096.022c dvitīyaṃ rāvaṇaśiraś chinnaṃ saṃyati sāyakaiḥ
6.096.023a chinnamātraṃ ca tac chīrṣaṃ punar anyat sma dṛśyate
6.096.023c tad apy aśanisaṃkāśaiś chinnaṃ rāmeṇa sāyakaiḥ
6.096.024a evam eva śataṃ chinnaṃ śirasāṃ tulyavarcasām
6.096.024c na caiva rāvaṇasyānto dṛśyate jīvitakṣaye
6.096.025a tataḥ sarvāstravid vīraḥ kausalyānandivardhanaḥ
6.096.025c mārgaṇair bahubhir yuktaś cintayām āsa rāghavaḥ
6.096.026a mārīco nihato yais tu kharo yais tu sudūṣaṇaḥ
6.096.026c krañcāraṇye virādhas tu kabandho daṇḍakā vane
6.096.027a ta ime sāyakāḥ sarve yuddhe pratyayikā mama
6.096.027c kiṃ nu tat kāraṇaṃ yena rāvaṇe mandatejasaḥ
6.096.028a iti cintāparaś cāsīd apramattaś ca saṃyuge
6.096.028c vavarṣa śaravarṣāṇi rāghavo rāvaṇorasi
6.096.029a rāvaṇo 'pi tataḥ kruddho rathastho rākṣaseśvaraḥ
6.096.029c gadāmusalavarṣeṇa rāmaṃ pratyardayad raṇe
6.096.030a devadānavayakṣāṇāṃ piśācoragarakṣasām
6.096.030c paśyatāṃ tan mahad yuddhaṃ sarvarātram avartata
6.096.031a naiva ratriṃ na divasaṃ na muhūrtaṃ na cakṣaṇam
6.096.031c rāmarāvaṇayor yuddhaṃ virāmam upagacchati
6.097.001a atha saṃsmārayām āsa rāghavaṃ mātalis tadā
6.097.001c ajānann iva kiṃ vīra tvam enam anuvartase
6.097.002a visṛjāsmai vadhāya tvam astraṃ paitāmahaṃ prabho
6.097.002c vināśakālaḥ kathito yaḥ suraiḥ so 'dya vartate
6.097.003a tataḥ saṃsmārito rāmas tena vākyena mātaleḥ
6.097.003c jagrāha sa śaraṃ dīptaṃ niśvasantam ivoragam
6.097.004a yam asmai prathamaṃ prādād agastyo bhagavān ṛṣiḥ
6.097.004c brahmadattaṃ mahad bāṇam amoghaṃ yudhi vīryavān
6.097.005a brahmaṇā nirmitaṃ pūrvam indrārtham amitaujasā
6.097.005c dattaṃ surapateḥ pūrvaṃ trilokajayakāṅkṣiṇaḥ
6.097.006a yasya vājeṣu pavanaḥ phale pāvakabhāskarau
6.097.006c śarīram ākāśamayaṃ gaurave merumandarau
6.097.007a jājvalyamānaṃ vapuṣā supuṅkhaṃ hemabhūṣitam
6.097.007c tejasā sarvabhūtānāṃ kṛtaṃ bhāskaravarcasaṃ
6.097.008a sadhūmam iva kālāgniṃ dīptam āśīviṣaṃ yathā
6.097.008c rathanāgāśvavṛndānāṃ bhedanaṃ kṣiprakāriṇam
6.097.009a dvārāṇāṃ parighāṇāṃ ca girīṇām api bhedanam
6.097.009c nānārudhirasiktāṅgaṃ medodigdhaṃ sudāruṇam
6.097.010a vajrasāraṃ mahānādaṃ nānāsamitidāruṇam
6.097.010c sarvavitrāsanaṃ bhīmaṃ śvasantam iva pannagam
6.097.011a kaṅkagṛdhrabalānāṃ ca gomāyugaṇarakṣasām
6.097.011c nityaṃ bhakṣapradaṃ yuddhe yamarūpaṃ bhayāvaham
6.097.012a nandanaṃ vānarendrāṇāṃ rakṣasām avasādanam
6.097.012c vājitaṃ vividhair vājaiś cārucitrair garutmataḥ
6.097.013a tam uttameṣuṃ lokānām ikṣvākubhayanāśanam
6.097.013c dviṣatāṃ kīrtiharaṇaṃ praharṣakaram ātmanaḥ
6.097.014a abhimantrya tato rāmas taṃ maheṣuṃ mahābalaḥ
6.097.014c vedaproktena vidhinā saṃdadhe kārmuke balī
6.097.015a sa rāvaṇāya saṃkruddho bhṛśam āyamya kārmukam
6.097.015c cikṣepa param āyattas taṃ śaraṃ marmaghātinam
6.097.016a sa vajra iva durdharṣo vajrabāhuvisarjitaḥ
6.097.016c kṛtānta iva cāvāryo nyapatad rāvaṇorasi
6.097.017a sa visṛṣṭo mahāvegaḥ śarīrāntakaraḥ śaraḥ
6.097.017c bibheda hṛdayaṃ tasya rāvaṇasya durātmanaḥ
6.097.018a rudhirāktaḥ sa vegena jīvitāntakaraḥ śaraḥ
6.097.018c rāvaṇasya haran prāṇān viveśa dharaṇītalam
6.097.019a sa śaro rāvaṇaṃ hatvā rudhirārdrakṛtacchaviḥ
6.097.019c kṛtakarmā nibhṛtavat svatūṇīṃ punar āviśat
6.097.020a tasya hastād dhatasyāśu kārmukaṃ tat sasāyakam
6.097.020c nipapāta saha prāṇair bhraśyamānasya jīvitāt
6.097.021a gatāsur bhīmavegas tu nairṛtendro mahādyutiḥ
6.097.021c papāta syandanād bhūmau vṛtro vajrahato yathā
6.097.022a taṃ dṛṣṭvā patitaṃ bhūmau hataśeṣā niśācarāḥ
6.097.022c hatanāthā bhayatrastāḥ sarvataḥ saṃpradudruvuḥ
6.097.023a nardantaś cābhipetus tān vānarā drumayodhinaḥ
6.097.023c daśagrīvavadhaṃ dṛṣṭvā vijayaṃ rāghavasya ca
6.097.024a arditā vānarair hṛṣṭair laṅkām abhyapatan bhayāt
6.097.024c hatāśrayatvāt karuṇair bāṣpaprasravaṇair mukhaiḥ
6.097.025a tato vineduḥ saṃhṛṣṭā vānarā jitakāśinaḥ
6.097.025c vadanto rāghavajayaṃ rāvaṇasya ca taṃ vadham
6.097.026a athāntarikṣe vyanadat saumyas tridaśadundubhiḥ
6.097.026c divyagandhavahas tatra mārutaḥ susukho vavau
6.097.027a nipapātāntarikṣāc ca puṣpavṛṣṭis tadā bhuvi
6.097.027c kirantī rāghavarathaṃ duravāpā manoharāḥ
6.097.028a rāghavas tava saṃyuktā gagane ca viśuśruve
6.097.028c sādhu sādhv iti vāg agryā devatānāṃ mahātmanām
6.097.029a āviveśa mahān harṣo devānāṃ cāraṇaiḥ saha
6.097.029c rāvaṇe nihate raudre sarvalokabhayaṃkare
6.097.030a tataḥ sakāmaṃ sugrīvam aṅgadaṃ ca mahābalam
6.097.030c cakāra rāghavaḥ prīto hatvā rākṣasapuṃgavam
6.097.031a tataḥ prajagmuḥ praśamaṃ marudgaṇā; diśaḥ prasedur vimalaṃ nabho 'bhavat
6.097.031c mahī cakampe na ca mārutā vavuḥ; sthiraprabhaś cāpy abhavad divākaraḥ
6.097.032a tatas tu sugrīvavibhīṣaṇādayaḥ; suhṛdviśeṣāḥ sahalakṣmaṇās tadā
6.097.032c sametya hṛṣṭā vijayena rāghavaṃ; raṇe 'bhirāmaṃ vidhinābhyapūjayan
6.097.033a sa tu nihataripuḥ sthirapratijñaḥ; svajanabalābhivṛto raṇe rarāja
6.097.033c raghukulanṛpanandano mahaujās; tridaśagaṇair abhisaṃvṛto yathendraḥ
6.098.001a rāvaṇaṃ nihataṃ śrutvā rāghaveṇa mahātmanā
6.098.001c antaḥpurād viniṣpetū rākṣasyaḥ śokakarśitāḥ
6.098.002a vāryamāṇāḥ subahuśo vṛṣṭantyaḥ kṣitipāṃsuṣu
6.098.002c vimuktakeśyo duḥkhārtā gāvo vatsahatā yathā
6.098.003a uttareṇa viniṣkramya dvāreṇa saha rākṣasaiḥ
6.098.003c praviśyāyodhanaṃ ghoraṃ vicinvantyo hataṃ patim
6.098.004a āryaputreti vādinyo hā nātheti ca sarvaśaḥ
6.098.004c paripetuḥ kabandhāṅkāṃ mahīṃ śoṇitakardamām
6.098.005a tā bāṣpaparipūrṇākṣyo bhartṛśokaparājitāḥ
6.098.005c kareṇva iva nardantyo vinedur hatayūthapāḥ
6.098.006a dadṛśus tā mahākāyaṃ mahāvīryaṃ mahādyutim
6.098.006c rāvaṇaṃ nihataṃ bhūmau nīlāñjanacayopamam
6.098.007a tāḥ patiṃ sahasā dṛṣṭvā śayānaṃ raṇapāṃsuṣu
6.098.007c nipetus tasya gātreṣu chinnā vanalatā iva
6.098.008a bahumānāt pariṣvajya kā cid enaṃ ruroda ha
6.098.008c caraṇau kā cid āliṅgya kā cit kaṇṭhe 'valambya ca
6.098.009a uddhṛtya ca bhujau kā cid bhūmau sma parivartate
6.098.009c hatasya vadanaṃ dṛṣṭvā kā cin moham upāgamat
6.098.010a kā cid aṅke śiraḥ kṛtvā ruroda mukham īkṣatī
6.098.010c snāpayantī mukhaṃ bāṣpais tuṣārair iva paṅkajam
6.098.011a evam ārtāḥ patiṃ dṛṣṭvā rāvaṇaṃ nihataṃ bhuvi
6.098.011c cukruśur bahudhā śokād bhūyas tāḥ paryadevayan
6.098.012a yena vitrāsitaḥ śakro yena vitrāsito yamaḥ
6.098.012c yena vaiśravaṇo rājā puṣpakeṇa viyojitaḥ
6.098.013a gandharvāṇām ṛṣīṇāṃ ca surāṇāṃ ca mahātmanām
6.098.013c bhayaṃ yena mahad dattaṃ so 'yaṃ śete raṇe hataḥ
6.098.014a asurebhyaḥ surebhyo vā pannagebhyo 'pi vā tathā
6.098.014c na bhayaṃ yo vijānāti tasyedaṃ mānuṣād bhayam
6.098.015a avadhyo devatānāṃ yas tathā dānavarakṣasām
6.098.015c hataḥ so 'yaṃ raṇe śete mānuṣeṇa padātinā
6.098.016a yo na śakyaḥ surair hantuṃ na yakṣair nāsurais tathā
6.098.016c so 'yaṃ kaś cid ivāsattvo mṛtyuṃ martyena lambhitaḥ
6.098.017a evaṃ vadantyo bahudhā rurudus tasya tāḥ striyaḥ
6.098.017c bhūya eva ca duḥkhārtā vilepuś ca punaḥ punaḥ
6.098.018a aśṛṇvatā tu suhṛdāṃ satataṃ hitavādinām
6.098.018c etāḥ samam idānīṃ te vayam ātmā ca pātitāḥ
6.098.019a bruvāṇo 'pi hitaṃ vākyam iṣṭo bhrātā vibhīṣaṇaḥ
6.098.019c dhṛṣṭaṃ paruṣito mohāt tvayātmavadhakāṅkṣiṇā
6.098.020a yadi niryātitā te syāt sītā rāmāya maithilī
6.098.020c na naḥ syād vyasanaṃ ghoram idaṃ mūlaharaṃ mahat
6.098.021a vṛttakāmo bhaved bhrātā rāmo mitrakulaṃ bhavet
6.098.021c vayaṃ cāvidhavāḥ sarvāḥ sakāmā na ca śatravaḥ
6.098.022a tvayā punar nṛśaṃsena sītāṃ saṃrundhatā balāt
6.098.022c rākṣasā vayam ātmā ca trayaṃ tulaṃ nipātitam
6.098.023a na kāmakāraḥ kāmaṃ vā tava rākṣasapuṃgava
6.098.023c daivaṃ ceṣṭayate sarvaṃ hataṃ daivena hanyate
6.098.024a vānarāṇāṃ vināśo 'yaṃ rākṣasānāṃ ca te raṇe
6.098.024c tava caiva mahābāho daivayogād upāgataḥ
6.098.025a naivārthena na kāmena vikrameṇa na cājñayā
6.098.025c śakyā daivagatir loke nivartayitum udyatā
6.098.026a vilepur evaṃ dīnās tā rākṣasādhipayoṣitaḥ
6.098.026c kurarya iva duḥkhārtā bāṣpaparyākulekṣaṇāḥ
6.099.001a tāsāṃ vilapamānānāṃ tathā rākṣasayoṣitām
6.099.001c jyeṣṭhā patnī priyā dīnā bhartāraṃ samudaikṣata
6.099.002a daśagrīvaṃ hataṃ dṛṣṭvā rāmeṇācintyakarmaṇā
6.099.002c patiṃ mandodarī tatra kṛpaṇā paryadevayat
6.099.003a nanu nāma mahābāho tava vaiśravaṇānuja
6.099.003c kruddhasya pramukhe sthātuṃ trasyaty api puraṃdaraḥ
6.099.004a ṛṣayaś ca mahīdevā gandharvāś ca yaśasvinaḥ
6.099.004c nanu nāma tavodvegāc cāraṇāś ca diśo gatāḥ
6.099.005a sa tvaṃ mānuṣamātreṇa rāmeṇa yudhi nirjitaḥ
6.099.005c na vyapatrapase rājan kim idaṃ rākṣasarṣabha
6.099.006a kathaṃ trailokyam ākramya śriyā vīryeṇa cānvitam
6.099.006c aviṣahyaṃ jaghāna tvaṃ mānuṣo vanagocaraḥ
6.099.007a mānuṣāṇām aviṣaye carataḥ kāmarūpiṇaḥ
6.099.007c vināśas tava rāmeṇa saṃyuge nopapadyate
6.099.008a na caitat karma rāmasya śraddadhāmi camūmukhe
6.099.008c sarvataḥ samupetasya tava tenābhimarśanam
6.099.009a indriyāṇi purā jitvā jitaṃ tribhuvaṇaṃ tvayā
6.099.009c smaradbhir iva tad vairam indriyair eva nirjitaḥ
6.099.010a atha vā rāmarūpeṇa vāsavaḥ svayam āgataḥ
6.099.010c māyāṃ tava vināśāya vidhāyāpratitarkitām
6.099.011a yadaiva hi janasthāne rākṣasair bahubhir vṛtaḥ
6.099.011c kharas tava hato bhrātā tadaivāsau na mānuṣaḥ
6.099.012a yadaiva nagarīṃ laṅkāṃ duṣpraveṣāṃ surair api
6.099.012c praviṣṭo hanumān vīryāt tadaiva vyathitā vayam
6.099.013a kriyatām avirodhaś ca rāghaveṇeti yan mayā
6.099.013c ucyamāno na gṛhṇāsi tasyeyaṃ vyuṣṭir āgatā
6.099.014a akasmāc cābhikāmo 'si sītāṃ rākṣasapuṃgava
6.099.014c aiśvaryasya vināśāya dehasya svajanasya ca
6.099.015a arundhatyā viśiṣṭāṃ tāṃ rohiṇyāś cāpi durmate
6.099.015c sītāṃ dharṣayatā mānyāṃ tvayā hy asadṛśaṃ kṛtam
6.099.016a na kulena na rūpeṇa na dākṣiṇyena maithilī
6.099.016c mayādhikā vā tulyā vā tvaṃ tu mohān na budhyase
6.099.017a sarvathā sarvabhūtānāṃ nāsti mṛtyur alakṣaṇaḥ
6.099.017c tava tāvad ayaṃ mṛtyur maithilīkṛtalakṣaṇaḥ
6.099.018a maithilī saha rāmeṇa viśokā vihariṣyati
6.099.018c alpapuṇyā tv ahaṃ ghore patitā śokasāgare
6.099.019a kailāse mandare merau tathā caitrarathe vane
6.099.019c devodyāneṣu sarveṣu vihṛtya sahitā tvayā
6.099.020a vimānenānurūpeṇa yā yāmy atulayā śriyā
6.099.020c paśyantī vividhān deśāṃs tāṃs tāṃś citrasragambarā
6.099.020e bhraṃśitā kāmabhogebhyaḥ sāsmi vīravadhāt tava
6.099.021a satyavāk sa mahābhāgo devaro me yad abravīt
6.099.021c ayaṃ rākṣasamukhyānāṃ vināśaḥ paryupasthitaḥ
6.099.022a kāmakrodhasamutthena vyasanena prasaṅginā
6.099.022c tvayā kṛtam idaṃ sarvam anāthaṃ rakṣasāṃ kulam
6.099.023a na hi tvaṃ śocitavyo me prakhyātabalapauruṣaḥ
6.099.023c strīsvabhāvāt tu me buddhiḥ kāruṇye parivartate
6.099.024a sukṛtaṃ duṣkṛtaṃ ca tvaṃ gṛhītvā svāṃ gatiṃ gataḥ
6.099.024c ātmānam anuśocāmi tvadviyogena duḥkhitām
6.099.025a nīlajīmūtasaṃkāśaḥ pītāmbaraśubhāṅgadaḥ
6.099.025c sarvagātrāṇi vikṣipya kiṃ śeṣe rudhirāplutaḥ
6.099.025e prasupta iva śokārtāṃ kiṃ māṃ na pratibhāṣase
6.099.026a mahāvīryasya dakṣasya saṃyugeṣv apalāyinaḥ
6.099.026c yātudhānasya dauhitrīṃ kiṃ tvaṃ māṃ nābhyudīkṣase
6.099.027a yena sūdayase śatrūn samare sūryavarcasā
6.099.027c vajro vajradharasyeva so 'yaṃ te satatārcitaḥ
6.099.028a raṇe śatrupraharaṇo hemajālapariṣkṛtaḥ
6.099.028c parigho vyavakīrṇas te bāṇaiś chinnaḥ sahasradhā
6.099.029a dhig astu hṛdayaṃ yasyā mamedaṃ na sahasradhā
6.099.029c tvayi pañcatvam āpanne phalate śokapīḍitam
6.099.030a etasminn antare rāmo vibhīṣaṇam uvāca ha
6.099.030c saṃskāraḥ kriyatāṃ bhrātuḥ striyaś caitā nivartaya
6.099.031a taṃ praśritas tato rāmaṃ śrutavākyo vibhīṣaṇaḥ
6.099.031c vimṛśya buddhyā dharmajño dharmārthasahitaṃ vacaḥ
6.099.031e rāmasyaivānuvṛttyartham uttaraṃ pratyabhāṣata
6.099.032a tyaktadharmavrataṃ krūraṃ nṛśaṃsam anṛtaṃ tathā
6.099.032c nāham arho 'smi saṃskartuṃ paradārābhimarśakam
6.099.033a bhrātṛrūpo hi me śatrur eṣa sarvāhite rataḥ
6.099.033c rāvaṇo nārhate pūjāṃ pūjyo 'pi gurugauravāt
6.099.034a nṛśaṃsa iti māṃ rāma vakṣyanti manujā bhuvi
6.099.034c śrutvā tasya guṇān sarve vakṣyanti sukṛtaṃ punaḥ
6.099.035a tac chrutvā paramaprīto rāmo dharmabhṛtāṃ varaḥ
6.099.035c vibhīṣaṇam uvācedaṃ vākyajño vākyakovidam
6.099.036a tavāpi me priyaṃ kāryaṃ tvatprabhavāc ca me jitam
6.099.036c avaśyaṃ tu kṣamaṃ vācyo mayā tvaṃ rākṣaseśvara
6.099.037a adharmānṛtasaṃyuktaḥ kāmam eṣa niśācaraḥ
6.099.037c tejasvī balavāñ śūraḥ saṃgrāmeṣu ca nityaśaḥ
6.099.038a śatakratumukhair devaiḥ śrūyate na parājitaḥ
6.099.038c mahātmā balasaṃpanno rāvaṇo lokarāvaṇaḥ
6.099.039a maraṇāntāni vairāṇi nirvṛttaṃ naḥ prayojanam
6.099.039c kriyatām asya saṃskāro mamāpy eṣa yathā tava
6.099.040a tvatsakāśān mahābāho saṃskāraṃ vidhipūrvakam
6.099.040c kṣipram arhati dharmajña tvaṃ yaśobhāg bhaviṣyasi
6.099.041a rāghavasya vacaḥ śrutvā tvaramāṇo vibhīṣaṇaḥ
6.099.041c saṃskāreṇānurūpeṇa yojayām āsa rāvaṇam
6.099.042a sa dadau pāvakaṃ tasya vidhiyuktaṃ vibhīṣaṇaḥ
6.099.042c tāḥ striyo 'nunayām āsa sāntvam uktvā punaḥ punaḥ
6.099.043a praviṣṭāsu ca sarvāsu rākṣasīṣu vibhīṣaṇaḥ
6.099.043c rāmapārśvam upāgamya tadātiṣṭhad vinītavat
6.099.044a rāmo 'pi saha sainyena sasugrīvaḥ salakṣmaṇaḥ
6.099.044c harṣaṃ lebhe ripuṃ hatvā yathā vṛtraṃ śatakratuḥ
6.100.001a te rāvaṇavadhaṃ dṛṣṭvā devagandharvadānavāḥ
6.100.001c jagmus tais tair vimānaiḥ svaiḥ kathayantaḥ śubhāḥ kathāḥ
6.100.002a rāvaṇasya vadhaṃ ghoraṃ rāghavasya parākramam
6.100.002c suyuddhaṃ vānarāṇāṃ ca sugrīvasay ca mantritam
6.100.003a anurāgaṃ ca vīryaṃ ca saumitrer lakṣmaṇasya ca
6.100.003c kathayanto mahābhāgā jagmur hṛṣṭā yathāgatam
6.100.004a rāghavas tu rathaṃ divyam indradattaṃ śikhiprabham
6.100.004c anujñāya mahābhāgo mātaliṃ pratyapūjayat
6.100.005a rāghaveṇābhyanujñāto mātaliḥ śakrasārathiḥ
6.100.005c divyaṃ taṃ ratham āsthāya divam evāruroha saḥ
6.100.006a tasmiṃs tu divam ārūḍhe surasārathisattame
6.100.006c rāghavaḥ paramaprītaḥ sugrīvaṃ pariṣasvaje
6.100.007a pariṣvajya ca sugrīvaṃ lakṣmaṇenābhivāditaḥ
6.100.007c pūjyamāno hariśreṣṭhair ājagāma balālayam
6.100.008a abravīc ca tadā rāmaḥ samīpaparivartinam
6.100.008c saumitriṃ sattvasaṃpannaṃ lakṣmaṇaṃ dīptatejasaṃ
6.100.009a vibhīṣaṇam imaṃ saumya laṅkāyām abhiṣecaya
6.100.009c anuraktaṃ ca bhaktaṃ ca mama caivopakāriṇam
6.100.010a eṣa me paramaḥ kāmo yad imaṃ rāvaṇānujam
6.100.010c laṅkāyāṃ saumya paśyeyam abhiṣiktaṃ vibhīṣaṇam
6.100.011a evam uktas tu saumitrī rāghaveṇa mahātmanā
6.100.011c tathety uktvā tu saṃhṛṣṭaḥ sauvarṇaṃ ghaṭam ādade
6.100.012a ghaṭena tena saumitrir abhyaṣiñcad vibhīṣaṇam
6.100.012c laṅkāyāṃ rakṣasāṃ madhye rājānaṃ rāmaśāsanāt
6.100.013a abhyaṣiñcat sa dharmātmā śuddhātmānaṃ vibhīṣaṇam
6.100.013c tasyāmātyā jahṛṣire bhaktā ye cāsya rākṣasāḥ
6.100.014a dṛṣṭvābhiṣiktaṃ laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam
6.100.014c rāghavaḥ paramāṃ prītiṃ jagāma sahalakṣmaṇaḥ
6.100.015a sa tad rājyaṃ mahat prāpya rāmadattaṃ vibhīṣaṇaḥ
6.100.015c prakṛtīḥ sāntvayitvā ca tato rāmam upāgamat
6.100.016a akṣatān modakāṃl lājān divyāḥ sumanasas tathā
6.100.016c ājahrur atha saṃhṛṣṭāḥ paurās tasmai niśācarāḥ
6.100.017a sa tān gṛhītvā durdharṣo rāghavāya nyavedayat
6.100.017c maṅgalyaṃ maṅgalaṃ sarvaṃ lakṣmaṇāya ca vīryavān
6.100.018a kṛtakāryaṃ samṛddhārthaṃ dṛṣṭvā rāmo vibhīṣaṇam
6.100.018c pratijagrāha tat sarvaṃ tasyaiva priyakāmyayā
6.100.019a tataḥ śailopamaṃ vīraṃ prāñjaliṃ pārśvataḥ sthitam
6.100.019c abravīd rāghavo vākyaṃ hanūmantaṃ plavaṃgamam
6.100.020a anumānya mahārājam imaṃ saumya vibhīṣaṇam
6.100.020c praviśya rāvaṇagṛhaṃ vinayenopasṛtya ca
6.100.021a vaidehyā māṃ kuśalinaṃ sasugrīvaṃ salakṣmaṇam
6.100.021c ācakṣva jayatāṃ śreṣṭha rāvaṇaṃ ca mayā hatam
6.100.022a priyam etad udāhṛtya maithilyās tvaṃ harīśvara
6.100.022c pratigṛhya ca saṃdeśam upāvartitum arhasi
6.101.001a iti pratisamādiṣṭo hanūmān mārutātmajaḥ
6.101.001c praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ
6.101.002a praviśya tu mahātejā rāvaṇasya niveśanam
6.101.002c dadarśa śaśinā hīnāṃ sātaṅkām iva rohiṇīm
6.101.003a nibhṛtaḥ praṇataḥ prahvaḥ so 'bhigamyābhivādya ca
6.101.003c rāmasya vacanaṃ sarvam ākhyātum upacakrame
6.101.004a vaidehi kuśalī rāmaḥ sasugrīvaḥ salakṣmaṇaḥ
6.101.004c kuśalaṃ cāha siddhārtho hataśatrur ariṃdamaḥ
6.101.005a vibhīṣaṇasahāyena rāmeṇa haribhiḥ saha
6.101.005c nihato rāvaṇo devi lakṣmaṇasya nayena ca
6.101.006a pṛṣṭvā ca kuśalaṃ rāmo vīras tvāṃ raghunandanaḥ
6.101.006c abravīt paramaprītaḥ kṛtārthenāntarātmanā
6.101.007a priyam ākhyāmi te devi tvāṃ tu bhayaḥ sabhājaye
6.101.007c diṣṭyā jīvasi dharmajñe jayena mama saṃyuge
6.101.008a labdho no vijayaḥ sīte svasthā bhava gatavyathā
6.101.008c rāvaṇaḥ sa hataḥ śatrur laṅkā ceyaṃ vaśe sthitā
6.101.009a mayā hy alabdhanidreṇa dhṛtena tava nirjaye
6.101.009c pratijñaiṣā vinistīrṇā baddhvā setuṃ mahodadhau
6.101.010a saṃbhramaś ca na kartavyo vartantyā rāvaṇālaye
6.101.010c vibhīṣaṇa vidheyaṃ hi laṅkaiśvaryam idaṃ kṛtam
6.101.011a tad āśvasihi viśvastā svagṛhe parivartase
6.101.011c ayaṃ cābhyeti saṃhṛṣṭas tvaddarśanasamutsukaḥ
6.101.012a evam uktā samutpatya sītā śaśinibhānanā
6.101.012c praharṣeṇāvaruddhā sā vyājahāra na kiṃ cana
6.101.013a abravīc ca hariśreṣṭhaḥ sītām apratijalpatīm
6.101.013c kiṃ tvaṃ cintayase devi kiṃ ca māṃ nābhibhāṣase
6.101.014a evam uktā hanumatā sītā dharme vyavasthitā
6.101.014c abravīt paramapritā harṣagadgadayā girā
6.101.015a priyam etad upaśrutya bhartur vijayasaṃśritam
6.101.015c praharṣavaśam āpannā nirvākyāsmi kṣaṇāntaram
6.101.016a na hi paśyāmi sadṛśaṃ cintayantī plavaṃgama
6.101.016c matpriyākhyānakasyeha tava pratyabhinandanam
6.101.017a na ca paśyāmi tat saumya pṛthivyām api vānara
6.101.017c sadṛśaṃ matpriyākhyāne tava dātuṃ bhavet samam
6.101.018a hiraṇyaṃ vā suvarṇaṃ vā ratnāni vividhāni ca
6.101.018c rājyaṃ vā triṣu lokeṣu naitad arhati bhāṣitum
6.101.019a evam uktas tu vaidehyā pratyuvāca plavaṃgamaḥ
6.101.019c pragṛhītāñjalir vākyaṃ sītāyāḥ pramukhe sthitaḥ
6.101.020a bhartuḥ priyahite yukte bhartur vijayakāṅkṣiṇi
6.101.020c snigdham evaṃvidhaṃ vākyaṃ tvam evārhasi bhāṣitum
6.101.021a tavaitad vacanaṃ saumye sāravat snigdham eva ca
6.101.021c ratnaughād vividhāc cāpi devarājyād viśiṣyate
6.101.022a arthataś ca mayā prāptā devarājyādayo guṇāḥ
6.101.022c hataśatruṃ vijayinaṃ rāmaṃ paśyāmi yat sthitam
6.101.023a imās tu khalu rākṣasyo yadi tvam anumanyase
6.101.023c hantum icchāmy ahaṃ sarvā yābhis tvaṃ tarjitā purā
6.101.024a kliśyantīṃ patidevāṃ tvām aśokavanikāṃ gatām
6.101.024c ghorarūpasamācārāḥ krūrāḥ krūratarekṣaṇāḥ
6.101.025a rākṣasyo dāruṇakathā varam etaṃ prayaccha me
6.101.025c icchāmi vividhair ghātair hantum etāḥ sudāruṇāḥ
6.101.026a muṣṭibhiḥ pāṇibhiś caiva caraṇaiś caiva śobhane
6.101.026c ghorair jānuprahāraiś ca daśanānāṃ ca pātanaiḥ
6.101.027a bhakṣaṇaiḥ karṇanāsānāṃ keśānāṃ luñcanais tathā
6.101.027c bhṛśaṃ śuṣkamukhībhiś ca dāruṇair laṅghanair hataiḥ
6.101.028a evaṃprakārair bahubhir viprakārair yaśasvini
6.101.028c hantum icchāmy ahaṃ devi tavemāḥ kṛtakilbiṣāḥ
6.101.029a evam uktā mahumatā vaidehī janakātmajā
6.101.029c uvāca dharmasahitaṃ hanūmantaṃ yaśasvinī
6.101.030a rājasaṃśrayavaśyānāṃ kurvatīnāṃ parājñayā
6.101.030c vidheyānāṃ ca dāsīnāṃ kaḥ kupyed vānarottama
6.101.031a bhāgyavaiṣamya yogena purā duścaritena ca
6.101.031c mayaitet prāpyate sarvaṃ svakṛtaṃ hy upabhujyate
6.101.032a prāptavyaṃ tu daśā yogān mayaitad iti niścitam
6.101.032c dāsīnāṃ rāvaṇasyāhaṃ marṣayāmīha durbalā
6.101.033a ājñaptā rāvaṇenaitā rākṣasyo mām atarjayan
6.101.033c hate tasmin na kuryur hi tarjanaṃ vānarottama
6.101.034a ayaṃ vyāghrasamīpe tu purāṇo dharmasaṃhitaḥ
6.101.034c ṛkṣeṇa gītaḥ śloko me taṃ nibodha plavaṃgama
6.101.035a na paraḥ pāpam ādatte pareṣāṃ pāpakarmaṇām
6.101.035c samayo rakṣitavyas tu santaś cāritrabhūṣaṇāḥ
6.101.036a pāpānāṃ vā śubhānāṃ vā vadhārhāṇāṃ plavaṃgama
6.101.036c kāryaṃ kāruṇyam āryeṇa na kaś cin nāparādhyati
6.101.037a lokahiṃsāvihārāṇāṃ rakṣasāṃ kāmarūpiṇam
6.101.037c kurvatām api pāpāni naiva kāryam aśobhanam
6.101.038a evam uktas tu hanumān sītayā vākyakovidaḥ
6.101.038c pratyuvāca tataḥ sītāṃ rāmapatnīṃ yaśasvinīm
6.101.039a yuktā rāmasya bhavatī dharmapatnī yaśasvinī
6.101.039c pratisaṃdiśa māṃ devi gamiṣye yatra rāghavaḥ
6.101.040a evam uktā hanumatā vaidehī janakātmajā
6.101.040c abravīd draṣṭum icchāmi bhartāraṃ vānarottama
6.101.041a tasyās tadvacanaṃ śrutvā hanumān pavanātmajaḥ
6.101.041c harṣayan maithilīṃ vākyam uvācedaṃ mahādyutiḥ
6.101.042a pūrṇacandrānanaṃ rāmaṃ drakṣyasy ārye salakṣmaṇam
6.101.042c sthiramitraṃ hatāmitraṃ śacīva tridaśeśvaram
6.101.043a tām evam uktvā rājantīṃ sītāṃ sākṣād iva śriyam
6.101.043c ājagāma mahāvego hanūmān yatra rāghavaḥ
6.102.001a sa uvāca mahāprajñam abhigamya plavaṃgamaḥ
6.102.001c rāmaṃ vacanam arthajño varaṃ sarvadhanuṣmatām
6.102.002a yannimitto 'yam ārambhaḥ karmaṇāṃ ca phalodayaḥ
6.102.002c tāṃ devīṃ śokasaṃtaptāṃ maithilīṃ draṣṭum arhasi
6.102.003a sā hi śokasamāviṣṭā bāṣpaparyākulekṣaṇā
6.102.003c maithilī vijayaṃ śrutvā tava harṣam upāgamat
6.102.004a pūrvakāt pratyayāc cāham ukto viśvastayā tayā
6.102.004c bhartāraṃ draṣṭum icchāmi kṛtārthaṃ sahalakṣmaṇam
6.102.005a evam ukto hanumatā rāmo dharmabhṛtāṃ varaḥ
6.102.005c agacchat sahasā dhyānam āsīd bāṣpapariplutaḥ
6.102.006a dīrgham uṣṇaṃ ca niśvasya medinīm avalokayan
6.102.006c uvāca meghasaṃkāśaṃ vibhīṣaṇam upasthitam
6.102.007a divyāṅgarāgāṃ vaidehīṃ divyābharaṇabhūṣitām
6.102.007c iha sītāṃ śiraḥsnātām upasthāpaya māciram
6.102.008a evam uktas tu rāmeṇa tvaramāṇo vibhīṣaṇaḥ
6.102.008c praviśyāntaḥpuraṃ sītāṃ strībhiḥ svābhir acodayat
6.102.009a divyāṅgarāgā vaidehī divyābharaṇabhūṣitā
6.102.009c yānam āroha bhadraṃ te bhartā tvāṃ draṣṭum icchati
6.102.010a evam uktā tu vaidehī pratyuvāca vibhīṣaṇam
6.102.010c asnātā draṣṭum icchāmi bhartāraṃ rākṣasādhipa
6.102.011a tasyās tadvacanaṃ śrutvā pratyuvāca vibhīṣaṇaḥ
6.102.011c yathāhaṃ rāmo bhartā te tat tathā kartum arhasi
6.102.012a tasya tadvacanaṃ śrutvā maithilī bhrātṛdevatā
6.102.012c bhartṛbhaktivratā sādhvī tatheti pratyabhāṣata
6.102.013a tataḥ sītāṃ śiraḥsnātāṃ yuvatībhir alaṃkṛtām
6.102.013c mahārhābharaṇopetāṃ mahārhāmbaradhāriṇīm
6.102.014a āropya śibikāṃ dīptāṃ parārdhyāmbarasaṃvṛtām
6.102.014c rakṣobhir bahubhir guptām ājahāra vibhīṣaṇaḥ
6.102.015a so 'bhigamya mahātmānaṃ jñātvābhidhyānam āsthitam
6.102.015c praṇataś ca prahṛṣṭaś ca prāptāṃ sītāṃ nyavedayat
6.102.016a tām āgatām upaśrutya rakṣogṛhaciroṣitām
6.102.016c harṣo dainyaṃ ca roṣaś ca trayaṃ rāghavam āviśat
6.102.017a tataḥ pārśvagataṃ dṛṣṭvā savimarśaṃ vicārayan
6.102.017c vibhīṣaṇam idaṃ vākyam ahṛṣṭo rāghavo 'bravīt
6.102.018a rākṣasādhipate saumya nityaṃ madvijaye rata
6.102.018c vaidehī saṃnikarṣaṃ me śīghraṃ samupagacchatu
6.102.019a sa tadvacanam ājñāya rāghavasya vibhīṣaṇaḥ
6.102.019c tūrṇam utsāraṇe yatnaṃ kārayām āsa sarvataḥ
6.102.020a kañcukoṣṇīṣiṇas tatra vetrajharjharapāṇayaḥ
6.102.020c utsārayantaḥ puruṣāḥ samantāt paricakramuḥ
6.102.021a ṛkṣāṇāṃ vānarāṇāṃ ca rākṣasānāṃ ca sarvataḥ
6.102.021c vṛndāny utsāryamāṇāni dūram utsasṛjus tataḥ
6.102.022a teṣām utsāryamāṇānāṃ sarveṣāṃ dhvanir utthitaḥ
6.102.022c vāyunodvartamānasya sāgarasyeva nisvanaḥ
6.102.023a utsāryamāṇāṃs tān dṛṣṭvā samantāj jātasaṃbhramān
6.102.023c dākṣiṇyāt tadamarṣāc ca vārayām āsa rāghavaḥ
6.102.024a saṃrabdhaś cābravīd rāmaś cakṣuṣā pradahann iva
6.102.024c vibhīṣaṇaṃ mahāprājñaṃ sopālambham idaṃ vacaḥ
6.102.025a kimarthaṃ mām anādṛtya kṛśyate 'yaṃ tvayā janaḥ
6.102.025c nivartayainam udyogaṃ jano 'yaṃ svajano mama
6.102.026a na gṛhāṇi na vastrāṇi na prākārās tiraskriyāḥ
6.102.026c nedṛśā rājasatkārā vṛttam āvaraṇaṃ striyaḥ
6.102.027a vyasaneṣu na kṛcchreṣu na yuddhe na svayaṃ vare
6.102.027c na kratau no vivāhe ca darśanaṃ duṣyate striyaḥ
6.102.028a saiṣā yuddhagatā caiva kṛcchre mahati ca sthitā
6.102.028c darśane 'syā na doṣaḥ syān matsamīpe viśeṣataḥ
6.102.029a tad ānaya samīpaṃ me śīghram enāṃ vibhīṣaṇa
6.102.029c sītā paśyatu mām eṣā suhṛdgaṇavṛtaṃ sthitam
6.102.030a evam uktas tu rāmeṇa savimarśo vibhīṣaṇaḥ
6.102.030c rāmasyopānayat sītāṃ saṃnikarṣaṃ vinītavat
6.102.031a tato lakṣmaṇasugrīvau hanūmāṃś ca plavaṃgamaḥ
6.102.031c niśamya vākyaṃ rāmasya babhūvur vyathitā bhṛśam
6.102.032a kalatranirapekṣaiś ca iṅgitair asya dāruṇaiḥ
6.102.032c aprītam iva sītāyāṃ tarkayanti sma rāghavam
6.102.033a lajjayā tv avalīyantī sveṣu gātreṣu maithilī
6.102.033c vibhīṣaṇenānugatā bhartāraṃ sābhyavartata
6.102.034a sā vastrasaṃruddhamukhī lajjayā janasaṃsadi
6.102.034c rurodāsādya bhartāram āryaputreti bhāṣiṇī
6.102.035a vismayāc ca praharṣāc ca snehāc ca paridevatā
6.102.035c udaikṣata mukhaṃ bhartuḥ saumyaṃ saumyatarānanā
6.102.036a atha samapanudan manaḥklamaṃ sā; suciram adṛṣṭam udīkṣya vai priyasya
6.102.036c vadanam uditapūrṇacandrakāntaṃ; vimalaśaśāṅkanibhānanā tadāsīt
6.103.001a tāṃ tu pārśve sthitāṃ prahvāṃ rāmaḥ saṃprekṣya maithilīm
6.103.001c hṛdayāntargatakrodho vyāhartum upacakrame
6.103.002a eṣāsi nirjitā bhadre śatruṃ jitvā mayā raṇe
6.103.002c pauruṣād yad anuṣṭheyaṃ tad etad upapāditam
6.103.003a gato 'smy antam amarṣasya dharṣaṇā saṃpramārjitā
6.103.003c avamānaś ca śatruś ca mayā yugapad uddhṛtau
6.103.004a adya me pauruṣaṃ dṛṣṭam adya me saphalaḥ śramaḥ
6.103.004c adya tīrṇapratijñatvāt prabhavāmīha cātmanaḥ
6.103.005a yā tvaṃ virahitā nītā calacittena rakṣasā
6.103.005c daivasaṃpādito doṣo mānuṣeṇa mayā jitaḥ
6.103.006a saṃprāptam avamānaṃ yas tejasā na pramārjati
6.103.006c kas tasya puruṣārtho 'sti puruṣasyālpatejasaḥ
6.103.007a laṅghanaṃ ca samudrasya laṅkāyāś cāvamardanam
6.103.007c saphalaṃ tasya tac chlāghyam adya karma hanūmataḥ
6.103.008a yuddhe vikramataś caiva hitaṃ mantrayataś ca me
6.103.008c sugrīvasya sasainyasya saphalo 'dya pariśramaḥ
6.103.009a nirguṇaṃ bhrātaraṃ tyaktvā yo māṃ svayam upasthitaḥ
6.103.009c vibhīṣaṇasya bhaktasya saphalo 'dya pariśramaḥ
6.103.010a ity evaṃ bruvatas tasya sītā rāmasya tadvacaḥ
6.103.010c mṛgīvotphullanayanā babhūvāśrupariplutā
6.103.011a paśyatas tāṃ tu rāmasya bhūyaḥ krodho 'bhyavartata
6.103.011c prabhūtājyāvasiktasya pāvakasyeva dīpyataḥ
6.103.012a sa baddhvā bhrukuṭiṃ vaktre tiryakprekṣitalocanaḥ
6.103.012c abravīt paruṣaṃ sītāṃ madhye vānararakṣasām
6.103.013a yat kartavyaṃ manuṣyeṇa dharṣaṇāṃ parimārjatā
6.103.013c tat kṛtaṃ sakalaṃ sīte śatruhastād amarṣaṇāt
6.103.014a nirjitā jīvalokasya tapasā bhāvitātmanā
6.103.014c agastyena durādharṣā muninā dakṣiṇeva dik
6.103.015a viditaś cāstu bhadraṃ te yo 'yaṃ raṇapariśramaḥ
6.103.015c sa tīrṇaḥ suhṛdāṃ vīryān na tvadarthaṃ mayā kṛtaḥ
6.103.016a rakṣatā tu mayā vṛttam apavādaṃ ca sarvaśaḥ
6.103.016c prakhyātasyātmavaṃśasya nyaṅgaṃ ca parimārjatā
6.103.017a prāptacāritrasaṃdehā mama pratimukhe sthitā
6.103.017c dīpo netrāturasyeva pratikūlāsi me dṛḍham
6.103.018a tad gaccha hy abhyanujñātā yateṣṭaṃ janakātmaje
6.103.018c etā daśa diśo bhadre kāryam asti na me tvayā
6.103.019a kaḥ pumān hi kule jātaḥ striyaṃ paragṛhoṣitām
6.103.019c tejasvi punar ādadyāt suhṛllekhena cetasā
6.103.020a rāvaṇāṅkaparibhraṣṭāṃ dṛṣṭāṃ duṣṭena cakṣuṣā
6.103.020c kathaṃ tvāṃ punarādadyāṃ kulaṃ vyapadiśan mahat
6.103.021a tadarthaṃ nirjitā me tvaṃ yaśaḥ pratyāhṛtaṃ mayā
6.103.021c nāsti me tvayy abhiṣvaṅgo yatheṣṭaṃ gamyatām itaḥ
6.103.022a iti pravyāhṛtaṃ bhadre mayaitat kṛtabuddhinā
6.103.022c lakṣmaṇe bharate vā tvaṃ kuru buddhiṃ yathāsukham
6.103.023a sugrīve vānarendre vā rākṣasendre vibhīṣaṇe
6.103.023c niveśaya manaḥ śīte yathā vā sukham ātmanaḥ
6.103.024a na hi tvāṃ rāvaṇo dṛṣṭvā divyarūpāṃ manoramām
6.103.024c marṣayate ciraṃ sīte svagṛhe parivartinīm
6.103.025a tataḥ priyārhaśvaraṇā tad apriyaṃ; priyād upaśrutya cirasya maithilī
6.103.025c mumoca bāṣpaṃ subhṛśaṃ pravepitā; gajendrahastābhihateva vallarī
6.104.001a evam uktā tu vaidehī paruṣaṃ lomaharṣaṇam
6.104.001c rāghaveṇa saroṣeṇa bhṛśaṃ pravyathitābhavat
6.104.002a sā tad aśrutapūrvaṃ hi jane mahati maithilī
6.104.002c śrutvā bhartṛvaco rūkṣaṃ lajjayā vrīḍitābhavat
6.104.003a praviśantīva gātrāṇi svāny eva janakātmajā
6.104.003c vākśalyais taiḥ saśalyeva bhṛśam aśrūṇy avartayat
6.104.004a tato bāṣpaparikliṣṭaṃ pramārjantī svam ānanam
6.104.004c śanair gadgadayā vācā bhartāram idam abravīt
6.104.005a kiṃ mām asadṛśaṃ vākyam īdṛśaṃ śrotradāruṇam
6.104.005c rūkṣaṃ śrāvayase vīra prākṛtaḥ prākṛtām iva
6.104.006a na tathāsmi mahābāho yathā tvam avagacchasi
6.104.006c pratyayaṃ gaccha me svena cāritreṇaiva te śape
6.104.007a pṛthak strīṇāṃ pracāreṇa jātiṃ tvaṃ pariśaṅkase
6.104.007c parityajemāṃ śaṅkāṃ tu yadi te 'haṃ parīkṣitā
6.104.008a yady ahaṃ gātrasaṃsparśaṃ gatāsmi vivaśā prabho
6.104.008c kāmakāro na me tatra daivaṃ tatrāparādhyati
6.104.009a madadhīnaṃ tu yat tan me hṛdayaṃ tvayi vartate
6.104.009c parādhīneṣu gātreṣu kiṃ kariṣyāmy anīśvarā
6.104.010a sahasaṃvṛddhabhāvāc ca saṃsargeṇa ca mānada
6.104.010c yady ahaṃ te na vijñātā hatā tenāsmi śāśvatam
6.104.011a preṣitas te yadā vīro hanūmān avalokakaḥ
6.104.011c laṅkāsthāhaṃ tvayā vīra kiṃ tadā na visarjitā
6.104.012a pratyakṣaṃ vānarendrasya tvadvākyasamanantaram
6.104.012c tvayā saṃtyaktayā vīra tyaktaṃ syāj jīvitaṃ mayā
6.104.013a na vṛthā te śramo 'yaṃ syāt saṃśaye nyasya jīvitam
6.104.013c suhṛjjanaparikleśo na cāyaṃ niṣphalas tava
6.104.014a tvayā tu naraśārdūla krodham evānuvartatā
6.104.014c laghuneva manuṣyeṇa strītvam eva puraskṛtam
6.104.015a apadeśena janakān notpattir vasudhātalāt
6.104.015c mama vṛttaṃ ca vṛttajña bahu te na puraskṛtam
6.104.016a na pramāṇīkṛtaḥ pāṇir bālye bālena pīḍitaḥ
6.104.016c mama bhaktiś ca śīlaṃ ca sarvaṃ te pṛṣṭhataḥ kṛtam
6.104.017a evaṃ bruvāṇā rudatī bāṣpagadgadabhāṣiṇī
6.104.017c abravīl lakṣmaṇaṃ sītā dīnaṃ dhyānaparaṃ sthitam
6.104.018a citāṃ me kuru saumitre vyasanasyāsya bheṣajam
6.104.018c mithyāpavādopahatā nāhaṃ jīvitum utsahe
6.104.019a aprītasya guṇair bhartus tyaktayā janasaṃsadi
6.104.019c yā kṣamā me gatir gantuṃ pravekṣye havyavāhanam
6.104.020a evam uktas tu vaidehyā lakṣmaṇaḥ paravīrahā
6.104.020c amarṣavaśam āpanno rāghavānanam aikṣata
6.104.021a sa vijñāya manaśchandaṃ rāmasyākārasūcitam
6.104.021c citāṃ cakāra saumitrir mate rāmasya vīryavān
6.104.022a adhomukhaṃ tato rāmaṃ śanaiḥ kṛtvā pradakṣiṇam
6.104.022c upāsarpata vaidehī dīpyamānaṃ hutāśanam
6.104.023a praṇamya devatābhyaś ca brāhmaṇebhyaś ca maithilī
6.104.023c baddhāñjalipuṭā cedam uvācāgnisamīpataḥ
6.104.024a yathā me hṛdayaṃ nityaṃ nāpasarpati rāghavāt
6.104.024c tathā lokasya sākṣī māṃ sarvataḥ pātu pāvakaḥ
6.104.025a evam uktvā tu vaidehī parikramya hutāśanam
6.104.025c viveśa jvalanaṃ dīptaṃ niḥsaṅgenāntarātmanā
6.104.026a janaḥ sa sumahāṃs tatra bālavṛddhasamākulaḥ
6.104.026c dadarśa maithilīṃ tatra praviśantīṃ hutāśanam
6.104.027a tasyām agniṃ viśantyāṃ tu hāheti vipulaḥ svanaḥ
6.104.027c rakṣasāṃ vānarāṇāṃ ca saṃbabhūvādbhutopamaḥ
6.105.001a tato vaiśravaṇo rājā yamaś cāmitrakarśanaḥ
6.105.001c sahasrākṣo mahendraś ca varuṇaś ca paraṃtapaḥ
6.105.002a ṣaḍardhanayanaḥ śrīmān mahādevo vṛṣadhvajaḥ
6.105.002c kartā sarvasya lokasya brahmā brahmavidāṃ varaḥ
6.105.003a ete sarve samāgamya vimānaiḥ sūryasaṃnibhaiḥ
6.105.003c āgamya nagarīṃ laṅkām abhijagmuś ca rāghavam
6.105.004a tataḥ sahastābharaṇān pragṛhya vipulān bhujān
6.105.004c abruvaṃs tridaśaśreṣṭhāḥ prāñjaliṃ rāghavaṃ sthitam
6.105.005a kartā sarvasya lokasya śreṣṭho jñānavatāṃ varaḥ
6.105.005c upekṣase kathaṃ sītāṃ patantīṃ havyavāhane
6.105.005e kathaṃ devagaṇaśreṣṭham ātmānaṃ nāvabudhyase
6.105.006a ṛtadhāmā vasuḥ pūrvaṃ vasūnāṃ ca prajāpatiḥ
6.105.006c tvaṃ trayāṇāṃ hi lokānām ādikartā svayaṃprabhuḥ
6.105.007a rudrāṇām aṣṭamo rudraḥ sādhyānām api pañcamaḥ
6.105.007c aśvinau cāpi te karṇau candrasūryau ca cakṣuṣī
6.105.008a ante cādau ca lokānāṃ dṛśyase tvaṃ paraṃtapa
6.105.008c upekṣase ca vaidehīṃ mānuṣaḥ prākṛto yathā
6.105.009a ity ukto lokapālais taiḥ svāmī lokasya rāghavaḥ
6.105.009c abravīt tridaśaśreṣṭhān rāmo dharmabhṛtāṃ varaḥ
6.105.010a ātmānaṃ mānuṣaṃ manye rāmaṃ daśarathātmajam
6.105.010c yo 'haṃ yasya yataś cāhaṃ bhagavāṃs tad bravītu me
6.105.011a iti bruvāṇaṃ kākutsthaṃ brahmā brahmavidāṃ varaḥ
6.105.011c abravīc chṛṇu me rāma satyaṃ satyaparākrama
6.105.012a bhavān nārāyaṇo devaḥ śrīmāṃś cakrāyudho vibhuḥ
6.105.012c ekaśṛṅgo varāhas tvaṃ bhūtabhavyasapatnajit
6.105.013a akṣaraṃ brahmasatyaṃ ca madhye cānte ca rāghava
6.105.013c lokānāṃ tvaṃ paro dharmo viṣvaksenaś caturbhujaḥ
6.105.014a śārṅgadhanvā hṛṣīkeśaḥ puruṣaḥ puruṣottamaḥ
6.105.014c ajitaḥ khaḍgadhṛg viṣṇuḥ kṛṣṇaś caiva bṛhadbalaḥ
6.105.015a senānīr grāmaṇīś ca tvaṃ buddhiḥ sattaṃ kṣamā damaḥ
6.105.015c prabhavaś cāpyayaś ca tvam upendro madhusūdanaḥ
6.105.016a indrakarmā mahendras tvaṃ padmanābho raṇāntakṛt
6.105.016c śaraṇyaṃ śaraṇaṃ ca tvām āhur divyā maharṣayaḥ
6.105.017a sahasraśṛṅgo vedātmā śatajihvo maharṣabhaḥ
6.105.017c tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṃkāraḥ paraṃtapa
6.105.018a prabhavaṃ nidhanaṃ vā te na viduḥ ko bhavān iti
6.105.018c dṛśyase sarvabhūteṣu brāhmaṇeṣu ca goṣu ca
6.105.019a dikṣu sarvāsu gagane parvateṣu vaneṣu ca
6.105.019c sahasracaraṇaḥ śrīmāñ śataśīrṣaḥ sahasradhṛk
6.105.020a tvaṃ dhārayasi bhūtāni vasudhāṃ ca saparvatām
6.105.020c ante pṛthivyāḥ salile dṛśyase tvaṃ mahoragaḥ
6.105.021a trīṃl lokān dhārayan rāma devagandharvadānavān
6.105.021c ahaṃ te hṛdayaṃ rāma jihvā devī sarasvatī
6.105.022a devā gātreṣu lomāni nirmitā brahmaṇā prabho
6.105.022c nimeṣas te 'bhavad rātrir unmeṣas te 'bhavad divā
6.105.023a saṃskārās te 'bhavan vedā na tad asti tvayā vinā
6.105.023c jagat sarvaṃ śarīraṃ te sthairyamṃ te vasudhātalam
6.105.024a agniḥ kopaḥ prasādas te somaḥ śrīvatsalakṣaṇa
6.105.024c tvayā lokās trayaḥ krāntāḥ purāṇe vikramais tribhiḥ
6.105.025a mahendraś ca kṛto rājā baliṃ baddhvā mahāsuram
6.105.025c sītā lakṣmīr bhavān viṣṇur devaḥ kṛṣṇaḥ prajāpatiḥ
6.105.026a vadhārthaṃ rāvaṇasyeha praviṣṭo mānuṣīṃ tanum
6.105.026c tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā dharmabhṛtāṃ vara
6.105.027a nihato rāvaṇo rāma prahṛṣṭo divam ākrama
6.105.027c amoghaṃ balavīryaṃ te amoghas te parākramaḥ
6.105.028a amoghās te bhaviṣyanti bhaktimantaś ca ye narāḥ
6.105.028c ye tvāṃ devaṃ dhruvaṃ bhaktāḥ purāṇaṃ puruṣottamam
6.105.029a ye narāḥ kīrtayiṣyanti nāsti teṣāṃ parābhavaḥ
6.106.001a etac chrutvā śubhaṃ vākyaṃ pitāmahasamīritam
6.106.001c aṅkenādāya vaidehīm utpapāta vibhāvasuḥ
6.106.002a taruṇādityasaṃkāśāṃ taptakāñcanabhūṣaṇām
6.106.002c raktāmbaradharāṃ bālāṃ nīlakuñcitamūrdhajām
6.106.003a akliṣṭamālyābharaṇāṃ tathā rūpāṃ manasvinīm
6.106.003c dadau rāmāya vaidehīm aṅke kṛtvā vibhāvasuḥ
6.106.004a abravīc ca tadā rāmaṃ sākṣī lokasya pāvakaḥ
6.106.004c eṣā te rāma vaidehī pāpam asyā na vidyate
6.106.005a naiva vācā na manasā nānudhyānān na cakṣuṣā
6.106.005c suvṛttā vṛttaśauṇḍīrā na tvām aticacāra ha
6.106.006a rāvaṇenāpanītaiṣā vīryotsiktena rakṣasā
6.106.006c tvayā virahitā dīnā vivaśā nirjanād vanāt
6.106.007a ruddhā cāntaḥpure guptā tvakcittā tvatparāyaṇā
6.106.007c rakṣitā rākṣasī saṃghair vikṛtair ghoradarśanaiḥ
6.106.008a pralobhyamānā vividhaṃ bhartsyamānā ca maithilī
6.106.008c nācintayata tad rakṣas tvadgatenāntarātmanā
6.106.009a viśuddhabhāvāṃ niṣpāpāṃ pratigṛhṇīṣva rāghava
6.106.009c na kiṃ cid abhidhātavyam aham ājñāpayāmi te
6.106.010a evam ukto mahātejā dhṛtimān dṛḍhavikramaḥ
6.106.010c abravīt tridaśaśreṣṭhaṃ rāmo dharmabhṛtāṃ varaḥ
6.106.011a avaśyaṃ triṣu lokeṣu sītā pāvanam arhati
6.106.011c dīrghakāloṣitā ceyaṃ rāvaṇāntaḥpure śubhā
6.106.012a bāliśaḥ khalu kāmātmā rāmo daśarathātmajaḥ
6.106.012c iti vakṣyanti māṃ santo jānakīm aviśodhya hi
6.106.013a ananyahṛdayāṃ bhaktāṃ maccittaparirakṣaṇīm
6.106.013c aham apy avagacchāmi maithilīṃ janakātmajām
6.106.014a pratyayārthaṃ tu lokānāṃ trayāṇāṃ satyasaṃśrayaḥ
6.106.014c upekṣe cāpi vaidehīṃ praviśantīṃ hutāśanam
6.106.015a imām api viśālākṣīṃ rakṣitāṃ svena tejasā
6.106.015c rāvaṇo nātivarteta velām iva mahodadhiḥ
6.106.016a na hi śaktaḥ sa duṣṭātmā manasāpi hi maithilīm
6.106.016c pradharṣayitum aprāptāṃ dīptām agniśikhām iva
6.106.017a neyam arhati caiśvaryaṃ rāvaṇāntaḥpure śubhā
6.106.017c ananyā hi mayā sītāṃ bhāskareṇa prabhā yathā
6.106.018a viśuddhā triṣu lokeṣu maithilī janakātmajā
6.106.018c na hi hātum iyaṃ śakyā kīrtir ātmavatā yathā
6.106.019a avaśyaṃ ca mayā kāryaṃ sarveṣāṃ vo vaco hitam
6.106.019c snigdhānāṃ lokamānyānām evaṃ ca bruvatāṃ hitam
6.106.020a itīdam uktvā vacanaṃ mahābalaiḥ; praśasyamānaḥ svakṛtena karmaṇā
6.106.020c sametya rāmaḥ priyayā mahābalaḥ; sukhaṃ sukhārho 'nubabhūva rāghavaḥ
6.107.001a etac chrutvā śubhaṃ vākyaṃ rāghaveṇa subhāṣitam
6.107.001c idaṃ śubhataraṃ vākyaṃ vyājahāra maheśvaraḥ
6.107.002a puṣkarākṣa mahābāho mahāvakṣaḥ paraṃtapa
6.107.002c diṣṭyā kṛtam idaṃ karma tvayā śastrabhṛtāṃ vara
6.107.003a diṣṭyā sarvasya lokasya pravṛddhaṃ dāruṇaṃ tamaḥ
6.107.003c apāvṛttaṃ tvayā saṃkhye rāma rāvaṇajaṃ bhayam
6.107.004a āśvāsya bharataṃ dīnaṃ kausalyāṃ ca yaśasvinīm
6.107.004c kaikeyīṃ ca sumitrāṃ ca dṛṣṭvā lakṣmaṇamātaram
6.107.005a prāpya rājyam ayodhyāyāṃ nandayitvā suhṛjjanam
6.107.005c ikṣvākūṇāṃ kule vaṃśaṃ sthāpayitvā mahābala
6.107.006a iṣṭvā turagamedhena prāpya cānuttamaṃ yaśaḥ
6.107.006c brāhmaṇebhyo dhanaṃ dattvā tridivaṃ gantum arhasi
6.107.007a eṣa rājā vimānasthaḥ pitā daśarathas tava
6.107.007c kākutstha mānuṣe loke gurus tava mahāyaśāḥ
6.107.008a indralokaṃ gataḥ śrīmāṃs tvayā putreṇa tāritaḥ
6.107.008c lakṣmaṇena saha bhrātrā tvam enam abhivādaya
6.107.009a mahādevavacaḥ śrutvā kākutsthaḥ sahalakṣmaṇaḥ
6.107.009c vimānaśikharasthasya praṇāmam akarot pituḥ
6.107.010a dīpyamānaṃ svayāṃ lakṣmyā virajo'mbaradhāriṇam
6.107.010c lakṣmaṇena saha bhrātrā dadarśa pitaraṃ prabhuḥ
6.107.011a harṣeṇa mahatāviṣṭo vimānastho mahīpatiḥ
6.107.011c prāṇaiḥ priyataraṃ dṛṣṭvā putraṃ daśarathas tadā
6.107.012a āropyāṅkaṃ mahābāhur varāsanagataḥ prabhuḥ
6.107.012c bāhubhyāṃ saṃpariṣvajya tato vākyaṃ samādade
6.107.013a na me svargo bahumataḥ saṃmānaś ca surarṣibhiḥ
6.107.013c tvayā rāma vihīnasya satyaṃ pratiśṛṇomi te
6.107.014a kaikeyyā yāni coktāni vākyāni vadatāṃ vara
6.107.014c tava pravrājanārthāni sthitāni hṛdaye mama
6.107.015a tvāṃ tu dṛṣṭvā kuśalinaṃ pariṣvajya salakṣmaṇam
6.107.015c adya duḥkhād vimukto 'smi nīhārād iva bhāskaraḥ
6.107.016a tārito 'haṃ tvayā putra suputreṇa mahātmanā
6.107.016c aṣṭāvakreṇa dharmātmā tārito brāhmaṇo yathā
6.107.017a idānīṃ ca vijānāmi yathā saumya sureśvaraiḥ
6.107.017c vadhārthaṃ rāvaṇasyeha vihitaṃ puruṣottamam
6.107.018a siddhārthā khalu kausalyā yā tvāṃ rāma gṛhaṃ gatam
6.107.018c vanān nivṛttaṃ saṃhṛṣṭā drakṣyate śatrusūdana
6.107.019a siddhārthāḥ khalu te rāma narā ye tvāṃ purīṃ gatam
6.107.019c jalārdram abhiṣiktaṃ ca drakṣyanti vasudhādhipam
6.107.020a anuraktena balinā śucinā dharmacāriṇā
6.107.020c iccheyaṃ tvām ahaṃ draṣṭuṃ bharatena samāgatam
6.107.021a caturdaśasamāḥ saumya vane niryāpitās tvayā
6.107.021c vasatā sītayā sārdhaṃ lakṣmaṇena ca dhīmatā
6.107.022a nivṛttavanavāso 'si pratijñā saphalā kṛtā
6.107.022c rāvaṇaṃ ca raṇe hatvā devās te paritoṣitāḥ
6.107.023a kṛtaṃ karma yaśaḥ ślāghyaṃ prāptaṃ te śatrusūdana
6.107.023c bhrātṛbhiḥ saha rājyastho dīrgham āyur avāpnuhi
6.107.024a iti bruvāṇaṃ rājānaṃ rāmaḥ prāñjalir abravīt
6.107.024c kuru prasādaṃ dharmajña kaikeyyā bharatasya ca
6.107.025a saputrāṃ tvāṃ tyajāmīti yad uktā kaikayī tvayā
6.107.025c sa śāpaḥ kaikayīṃ ghoraḥ saputrāṃ na spṛśet prabho
6.107.026a sa tatheti mahārājo rāmam uktvā kṛtāñjalim
6.107.026c lakṣmaṇaṃ ca pariṣvajya punar vākyam uvāca ha
6.107.027a rāmaṃ śuśrūṣatā bhaktyā vaidehyā saha sītayā
6.107.027c kṛtā mama mahāprītiḥ prāptaṃ dharmaphalaṃ ca te
6.107.028a dharmaṃ prāpsyasi dharmajña yaśaś ca vipulaṃ bhuvi
6.107.028c rāme prasanne svargaṃ ca mahimānaṃ tathaiva ca
6.107.029a rāmaṃ śuśrūṣa bhadraṃ te sumitrānandavardhana
6.107.029c rāmaḥ sarvasya lokasya śubheṣv abhirataḥ sadā
6.107.030a ete sendrās trayo lokāḥ siddhāś ca paramarṣayaḥ
6.107.030c abhigamya mahātmānam arcanti puruṣottamam
6.107.031a etat tad uktam avyaktam akṣaraṃ brahmanirmitam
6.107.031c devānāṃ hṛdayaṃ saumya guhyaṃ rāmaḥ paraṃtapaḥ
6.107.032a avāptaṃ dharmacaraṇaṃ yaśaś ca vipulaṃ tvayā
6.107.032c rāmaṃ śuśrūṣatā bhaktyā vaidehyā saha sītayā
6.107.033a sa tathoktvā mahābāhur lakṣmaṇaṃ prāñjaliṃ sthitam
6.107.033c uvāca rājā dharmātmā vaidehīṃ vacanaṃ śubham
6.107.034a kartavyo na tu vaidehi manyus tyāgam imaṃ prati
6.107.034c rāmeṇa tvadviśuddhyarthaṃ kṛtam etad dhitaiṣiṇā
6.107.035a na tvaṃ subhru samādheyā patiśuśrūvaṇaṃ prati
6.107.035c avaśyaṃ tu mayā vācyam eṣa te daivataṃ param
6.107.036a iti pratisamādiśya putrau sītāṃ tathā snuṣām
6.107.036c indralokaṃ vimānena yayau daśaratho jvalan
6.108.001a pratiprayāte kākutsthe mahendraḥ pākaśāsanaḥ
6.108.001c abravīt paramaprīto rāghavaṃ prāñjaliṃ sthitam
6.108.002a amoghaṃ darśanaṃ rāma tavāsmākaṃ paraṃtapa
6.108.002c prītiyukto 'smi tena tvaṃ brūhi yan manasecchasi
6.108.003a evam uktas tu kākutsthaḥ pratyuvāca kṛtāñjaliḥ
6.108.003c lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā
6.108.004a yadi prītiḥ samutpannā mayi sarvasureśvara
6.108.004c vakṣyāmi kuru me satyaṃ vacanaṃ vadatāṃ vara
6.108.005a mama hetoḥ parākrāntā ye gatā yamasādanam
6.108.005c te sarve jīvitaṃ prāpya samuttiṣṭhantu vānarāḥ
6.108.006a matpriyeṣv abhiraktāś ca na mṛtyuṃ gaṇayanti ca
6.108.006c tvatprasādāt sameyus te varam etad ahaṃ vṛṇe
6.108.007a nīrujān nirvraṇāṃś caiva saṃpannabalapauruṣān
6.108.007c golāṅgūlāṃs tathaivarkṣān draṣṭum icchāmi mānada
6.108.008a akāle cāpi mukhyāni mūlāni ca phalāni ca
6.108.008c nadyaś ca vimalās tatra tiṣṭheyur yatra vānarāḥ
6.108.009a śrutvā tu vacanaṃ tasya rāghavasya mahātmanaḥ
6.108.009c mahendraḥ pratyuvācedaṃ vacanaṃ prītilakṣaṇam
6.108.010a mahān ayaṃ varas tāta tvayokto raghunandana
6.108.010c samutthāsyanti harayaḥ suptā nidrākṣaye yathā
6.108.011a suhṛdbhir bāndhavaiś caiva jñātibhiḥ svajanena ca
6.108.011c sarva eva sameṣyanti saṃyuktāḥ parayā mudā
6.108.012a akāle puṣpaśabalāḥ phalavantaś ca pādapāḥ
6.108.012c bhaviṣyanti maheṣvāsa nadyaś ca salilāyutāḥ
6.108.013a savraṇaiḥ prathamaṃ gātraiḥ saṃvṛtair nivraṇaiḥ punaḥ
6.108.013c babhūvur vānarāḥ sarve kim etad iti vismitaḥ
6.108.014a kākutsthaṃ paripūrṇārthaṃ dṛṣṭvā sarve surottamāḥ
6.108.014c ūcus te prathamaṃ stutvā stavārhaṃ sahalakṣmaṇam
6.108.015a gacchāyodhyām ito vīra visarjaya ca vānarān
6.108.015c maithilīṃ sāntvayasvainām anuraktāṃ tapasvinīm
6.108.016a bhrātaraṃ paśya bharataṃ tvacchokād vratacāriṇam
6.108.016c abhiṣecaya cātmānaṃ paurān gatvā praharṣaya
6.108.017a evam uktvā tam āmantrya rāmaṃ saumitriṇā saha
6.108.017c vimānaiḥ sūryasaṃkāśair hṛṣṭā jagmuḥ surā divam
6.108.018a abhivādya ca kākutsthaḥ sarvāṃs tāṃs tridaśottamān
6.108.018c lakṣmaṇena saha bhrātrā vāsam ājñāpayat tadā
6.108.019a tatas tu sā lakṣmaṇarāmapālitā; mahācamūr hṛṣṭajanā yaśasvinī
6.108.019c śriyā jvalantī virarāja sarvato; niśāpraṇīteva hi śītaraśminā
6.109.001a tāṃ rātrim uṣitaṃ rāmaṃ sukhotthitam ariṃdamam
6.109.001c abravīt prāñjalir vākyaṃ jayaṃ pṛṣṭvā vibhīṣaṇaḥ
6.109.002a snānāni cāṅgarāgāṇi vastrāṇy ābharaṇāni ca
6.109.002c candanāni ca divyāni mālyāni vividhāni ca
6.109.003a alaṃkāravidaś cemā nāryaḥ padmanibhekṣaṇāḥ
6.109.003c upasthitās tvāṃ vidhivat snāpayiṣyanti rāghava
6.109.004a evam uktas tu kākutsthaḥ pratyuvāca vibhīṣaṇam
6.109.004c harīn sugrīvamukhyāṃs tvaṃ snānenopanimantraya
6.109.005a sa tu tāmyati dharmātmā mamahetoḥ sukhocitaḥ
6.109.005c sukumāro mahābāhuḥ kumāraḥ satyasaṃśravaḥ
6.109.006a taṃ vinā kaikeyīputraṃ bharataṃ dharmacāriṇam
6.109.006c na me snānaṃ bahumataṃ vastrāṇy ābharaṇāni ca
6.109.007a ita eva pathā kṣipraṃ pratigacchāma tāṃ purīm
6.109.007c ayodhyām āyato hy eṣa panthāḥ paramadurgamaḥ
6.109.008a evam uktas tu kākutsthaṃ pratyuvāca vibhīṣaṇaḥ
6.109.008c ahnā tvāṃ prāpayiṣyāmi tāṃ purīṃ pārthivātmaja
6.109.009a puṣpakaṃ nāma bhadraṃ te vimānaṃ sūryasaṃnibham
6.109.009c mama bhrātuḥ kuberasya rāvaṇenāhṛtaṃ balāt
6.109.010a tad idaṃ meghasaṃkāśaṃ vimānam iha tiṣṭhati
6.109.010c tena yāsyasi yānena tvam ayodhyāṃ gajajvaraḥ
6.109.011a ahaṃ te yady anugrāhyo yadi smarasi me guṇān
6.109.011c vasa tāvad iha prājña yady asti mayi sauhṛdam
6.109.012a lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā
6.109.012c arcitaḥ sarvakāmais tvaṃ tato rāma gamiṣyasi
6.109.013a prītiyuktas tu me rāma sasainyaḥ sasuhṛdgaṇaḥ
6.109.013c satkriyāṃ vihitāṃ tāvad gṛhāṇa tvaṃ mayodyatām
6.109.014a praṇayād bahumānāc ca sauhṛdena ca rāghava
6.109.014c prasādayāmi preṣyo 'haṃ na khalv ājñāpayāmi te
6.109.015a evam uktas tato rāmaḥ pratyuvāca vibhīṣaṇam
6.109.015c rakṣasāṃ vānarāṇāṃ ca sarveṣāṃ copaśṛṇvatām
6.109.016a pūjito 'haṃ tvayā vīra sācivyena paraṃtapa
6.109.016c sarvātmanā ca ceṣṭibhiḥ sauhṛdenottamena ca
6.109.017a na khalv etan na kuryāṃ te vacanaṃ rākṣaseśvara
6.109.017c taṃ tu me bhrātaraṃ draṣṭuṃ bharataṃ tvarate manaḥ
6.109.018a māṃ nivartayituṃ yo 'sau citrakūṭam upāgataḥ
6.109.018c śirasā yācato yasya vacanaṃ na kṛtaṃ mayā
6.109.019a kausalyāṃ ca sumitrāṃ ca kaikeyīṃ ca yaśasvinīm
6.109.019c gurūṃś ca suhṛdaś caiva paurāṃś ca tanayaiḥ saha
6.109.020a upasthāpaya me kṣipraṃ vimānaṃ rākṣaseśvara
6.109.020c kṛtakāryasya me vāsaḥ kathaṃ cid iha saṃmataḥ
6.109.021a anujānīhi māṃ saumya pūjito 'smi vibhīṣaṇa
6.109.021c manyur na khalu kartavyas tvaritas tvānumānaye
6.109.022a tataḥ kāñcanacitrāṅgaṃ vaidūryamaṇivedikam
6.109.022c kūṭāgāraiḥ parikṣiptaṃ sarvato rajataprabham
6.109.023a pāṇḍurābhiḥ patākābhir dhvajaiś ca samalaṃkṛtam
6.109.023c śobhitaṃ kāñcanair harmyair hemapadmavibhūṣitam
6.109.024a prakīrṇaṃ kiṅkiṇījālair muktāmaṇigavākṣitam
6.109.024c ghaṇṭājālaiḥ parikṣiptaṃ sarvato madhurasvanam
6.109.025a tan meruśikharākāraṃ nirmitaṃ viśvakarmaṇā
6.109.025c bahubhir bhūṣitaṃ harmyair muktārajatasaṃnibhau
6.109.026a talaiḥ sphaṭikacitrāṅgair vaidūryaiś ca varāsanaiḥ
6.109.026c mahārhāstaraṇopetair upapannaṃ mahādhanaiḥ
6.109.027a upasthitam anādhṛṣyaṃ tad vimānaṃ manojavam
6.109.027c nivedayitvā rāmāya tasthau tatra vibhīṣaṇaḥ
6.110.001a upasthitaṃ tu taṃ dṛṣṭvā puṣpakaṃ puṣpabhūṣitam
6.110.001c avidūre sthitaṃ rāmaṃ pratyuvāca vibhīṣaṇaḥ
6.110.002a sa tu baddhāñjaliḥ prahvo vinīto rākṣaseśvaraḥ
6.110.002c abravīt tvarayopetaḥ kiṃ karomīti rāghavam
6.110.003a tam abravīn mahātejā lakṣmaṇasyopaśṛṇvataḥ
6.110.003c vimṛśya rāghavo vākyam idaṃ snehapuraskṛtam
6.110.004a kṛtaprayatnakarmāṇo vibhīṣaṇa vanaukasaḥ
6.110.004c ratnair arthaiś ca vivibhair bhūṣaṇaiś cābhipūjaya
6.110.005a sahaibhir arditā laṅkā nirjitā rākṣaseśvara
6.110.005c hṛṣṭaiḥ prāṇabhayaṃ tyaktvā saṃgrāmeṣv anivartibhiḥ
6.110.006a evaṃ saṃmānitāś ceme mānārhā mānada tvayā
6.110.006c bhaviṣyanti kṛtajñena nirvṛtā hariyūthapāḥ
6.110.007a tyāginaṃ saṃgrahītāraṃ sānukrośaṃ yaśasvinam
6.110.007c yatas tvām avagacchanti tataḥ saṃbodhayāmi te
6.110.008a evam uktas tu rāmeṇa vānarāṃs tān vibhīṣaṇaḥ
6.110.008c ratnārthaiḥ saṃvibhāgena sarvān evānvapūjayat
6.110.009a tatas tān pūjitān dṛṣṭvā ratnair arthaiś ca yūthapān
6.110.009c āruroha tato rāmas tad vimānam anuttamam
6.110.010a aṅkenādāya vaidehīṃ lajjamānāṃ yaśasvinīm
6.110.010c lakṣmaṇena saha bhrātrā vikrāntena dhanuṣmatā
6.110.011a abravīc ca vimānasthaḥ kākutsthaḥ sarvavānarān
6.110.011c sugrīvaṃ ca mahāvīryaṃ rākṣasaṃ ca vibhīṣaṇam
6.110.012a mitrakāryaṃ kṛtam idaṃ bhavadbhir vānarottamāḥ
6.110.012c anujñātā mayā sarve yatheṣṭaṃ pratigacchata
6.110.013a yat tu kāryaṃ vayasyena suhṛdā vā paraṃtapa
6.110.013c kṛtaṃ sugrīva tat sarvaṃ bhavatā dharmabhīruṇā
6.110.013e kiṣkindhāṃ pratiyāhy āśu svasainyenābhisaṃvṛtaḥ
6.110.014a svarājye vasa laṅkāyāṃ mayā datte vibhīṣaṇa
6.110.014c na tvāṃ dharṣayituṃ śaktāḥ sendrā api divaukasaḥ
6.110.015a ayodhyāṃ pratiyāsyāmi rājadhānīṃ pitur mama
6.110.015c abhyanujñātum icchāmi sarvān āmantrayāmi vaḥ
6.110.016a evam uktās tu rāmeṇa vānarās te mahābalāḥ
6.110.016c ūcuḥ prāñjalayo rāmaṃ rākṣasaś ca vibhīṣaṇaḥ
6.110.016e ayodhyāṃ gantum icchāmaḥ sarvān nayatu no bhavān
6.110.017a dṛṣṭvā tvām abhiṣekārdraṃ kausalyām abhivādya ca
6.110.017c acireṇāgamiṣyāmaḥ svān gṛhān nṛpateḥ suta
6.110.018a evam uktas tu dharmātmā vānaraiḥ savibhīṣaṇaiḥ
6.110.018c abravīd rāghavaḥ śrīmān sasugrīvavibhīṣaṇān
6.110.019a priyāt priyataraṃ labdhaṃ yad ahaṃ sasuhṛjjanaḥ
6.110.019c sarvair bhavadbhiḥ sahitaḥ prītiṃ lapsye purīṃ gataḥ
6.110.020a kṣipram āroha sugrīva vimānaṃ vānaraiḥ saha
6.110.020c tvam adhyāroha sāmātyo rākṣasendravibhīṣaṇa
6.110.021a tatas tat puṣpakaṃ divyaṃ sugrīvaḥ saha senayā
6.110.021c adhyārohat tvarañ śīghraṃ sāmātyaś ca vibhīṣaṇaḥ
6.110.022a teṣv ārūḍheṣu sarveṣu kauberaṃ paramāsanam
6.110.022c rāghaveṇābhyanujñātam utpapāta vihāyasaṃ
6.110.023a yayau tena vimānena haṃsayuktena bhāsvatā
6.110.023c prahṛṣṭaś ca pratītaś ca babhau rāmaḥ kuberavat
6.111.001a anujñātaṃ tu rāmeṇa tad vimānam anuttamam
6.111.001c utpapāta mahāmeghaḥ śvasanenoddhato yathā
6.111.002a pātayitvā tataś cakṣuḥ sarvato raghunandanaḥ
6.111.002c abravīn maithilīṃ sītāṃ rāmaḥ śaśinibhānanām
6.111.003a kailāsaśikharākāre trikūṭaśikhare sthitām
6.111.003c laṅkām īkṣasva vaidehi nirmitāṃ viśvakarmaṇā
6.111.004a etad āyodhanaṃ paśya māṃsaśoṇitakardamam
6.111.004c harīṇāṃ rākṣasānāṃ ca sīte viśasanaṃ mahat
6.111.005a tavahetor viśālākṣi rāvaṇo nihato mayā
6.111.005c kumbhakarṇo 'tra nihataḥ prahastaś ca niśācaraḥ
6.111.006a lakṣmaṇenendrajic cātra rāvaṇir nihato raṇe
6.111.006c virūpākṣaś ca duṣprekṣyo mahāpārśvamahodarau
6.111.007a akampanaś ca nihato balino 'nye ca rākṣasāḥ
6.111.007c triśirāś cātikāyaś ca devāntakanarāntakau
6.111.008a atra mandodarī nāma bhāryā taṃ paryadevayat
6.111.008c sapatnīnāṃ sahasreṇa sāsreṇa parivāritā
6.111.009a etat tu dṛśyate tīrthaṃ samudrasya varānane
6.111.009c yatra sāgaram uttīrya tāṃ rātrim uṣitā vayam
6.111.010a eṣa setur mayā baddhaḥ sāgare salilārṇave
6.111.010c tavahetor viśālākṣi nalasetuḥ suduṣkaraḥ
6.111.011a paśya sāgaram akṣobhyaṃ vaidehi varuṇālayam
6.111.011c apāram abhigarjantaṃ śaṅkhaśuktiniṣevitam
6.111.012a hiraṇyanābhaṃ śailendraṃ kāñcanaṃ paśya maithili
6.111.012c viśramārthaṃ hanumato bhittvā sāgaram utthitam
6.111.013a atra rākṣasarājo 'yam ājagāma vibhīṣaṇaḥ
6.111.014a eṣā sā dṛśyate sīte kiṣkindhā citrakānanā
6.111.014c sugrīvasya purī ramyā yatra vālī mayā hataḥ
6.111.015a dṛśyate 'sau mahān sīte savidyud iva toyadaḥ
6.111.015c ṛśyamūko giriśreṣṭhaḥ kāñcanair dhātubhir vṛtaḥ
6.111.016a atrāhaṃ vānarendreṇa sugrīveṇa samāgataḥ
6.111.016c samayaś ca kṛtaḥ sīte vadhārthaṃ vālino mayā
6.111.017a eṣā sā dṛśyate pampā nalinī citrakānanā
6.111.017c tvayā vihīno yatrāhaṃ vilalāpa suduḥkhitaḥ
6.111.018a asyās tīre mayā dṛṣṭā śabarī dharmacāriṇī
6.111.018c atra yojanabāhuś ca kabandho nihato mayā
6.111.019a dṛśyate 'sau janasthāne sīte śrīmān vanaspatiḥ
6.111.019c yatra yuddhaṃ mahad vṛttaṃ tavahetor vilāsini
6.111.019e rāvaṇasya nṛśaṃsasya jaṭāyoś ca mahātmanaḥ
6.111.020a kharaś ca nihataś saṃkhye dūṣaṇaś ca nipātitaḥ
6.111.020c triśirāś ca mahāvīryo mayā bāṇair ajihmagaiḥ
6.111.021a parṇaśālā tathā citrā dṛśyate śubhadarśanā
6.111.021c yatra tvaṃ rākṣasendreṇa rāvaṇena hṛtā balāt
6.111.022a eṣā godāvarī ramyā prasannasalilā śivā
6.111.022c agastyasyāśramo hy eṣa dṛśyate paśya maithili
6.111.023a vaidehi dṛśyate cātra śarabhaṅgāśramo mahān
6.111.023c upayātaḥ sahasrākṣo yatra śakraḥ puraṃdaraḥ
6.111.024a ete te tāpasāvāsā dṛśyante tanumadhyame
6.111.024c atriḥ kulapatir yatra sūryavaiśvānaraprabhaḥ
6.111.024e atra sīte tvayā dṛṣṭā tāpasī dharmacāriṇī
6.111.025a asmin deśe mahākāyo virādho nihato mayā
6.111.026a asau sutanuśailendraś citrakūṭaḥ prakāśate
6.111.026c yatra māṃ kaikayīputraḥ prasādayitum āgataḥ
6.111.027a eṣā sā yamunā dūrād dṛśyate citrakānanā
6.111.027c bharadvājāśramo yatra śrīmān eṣa prakāśate
6.111.028a eṣā tripathagā gaṅgā dṛśyate varavarṇini
6.111.028c śṛṅgaverapuraṃ caitad guho yatra samāgataḥ
6.111.029a eṣā sā dṛśyate 'yodhyā rājadhānī pitur mama
6.111.029c ayodhyāṃ kuru vaidehi praṇāmaṃ punar āgatā
6.111.030a tatas te vānarāḥ sarve rākṣasaś ca vibhīṣaṇaḥ
6.111.030c utpatyotpatya dadṛśus tāṃ purīṃ śubhadarśanām
6.111.031a tatas tu tāṃ pāṇḍuraharmyamālinīṃ; viśālakakṣyāṃ gajavājisaṃkulām
6.111.031c purīm ayodhyāṃ dadṛśuḥ plavaṃgamāḥ; purīṃ mahendrasya yathāmarāvatīm
6.112.001a pūrṇe caturdaśe varṣe pañcabhyāṃ lakṣmaṇāgrajaḥ
6.112.001c bharadvājāśramaṃ prāpya vavande niyato munim
6.112.002a so 'pṛcchad abhivādyainaṃ bharadvājaṃ tapodhanam
6.112.002c śṛṇoṣi ka cid bhagavan subhikṣānāmayaṃ pure
6.112.002e kaccic ca yukto bharato jīvanty api ca mātaraḥ
6.112.003a evam uktas tu rāmeṇa bharadvājo mahāmuniḥ
6.112.003c pratyuvāca raghuśreṣṭhaṃ smitapūrvaṃ prahṛṣṭavat
6.112.004a paṅkadigdhas tu bharato jaṭilas tvāṃ pratīkṣate
6.112.004c pāduke te puraskṛtya sarvaṃ ca kuśalaṃ gṛhe
6.112.005a tvāṃ purā cīravasanaṃ praviśantaṃ mahāvanam
6.112.005c strītṛtīyaṃ cyutaṃ rājyād dharmakāmaṃ ca kevalam
6.112.006a padātiṃ tyaktasarvasvaṃ pitur vacanakāriṇam
6.112.006c svargabhogaiḥ parityaktaṃ svargacyutam ivāmaram
6.112.007a dṛṣṭvā tu karuṇā pūrvaṃ mamāsīt samitiṃjaya
6.112.007c kaikeyīvacane yuktaṃ vanyamūlaphalāśanam
6.112.008a sāmprataṃ susamṛddhārthaṃ samitragaṇabāndhavam
6.112.008c samīkṣya vijitāriṃ tvāṃ mama prītir anuttamā
6.112.009a sarvaṃ ca sukhaduḥkhaṃ te viditaṃ mama rāghava
6.112.009c yat tvayā vipulaṃ prāptaṃ janasthānavadhādikam
6.112.010a brāhmaṇārthe niyuktasya rakṣataḥ sarvatāpasān
6.112.010c mārīcadarśanaṃ caiva sītonmathanam eva ca
6.112.011a kabandhadarśanaṃ caiva pampābhigamanaṃ tathā
6.112.011c sugrīveṇa ca te sakhyaṃ yac ca vālī hatas tvayā
6.112.012a mārgaṇaṃ caiva vaidehyāḥ karma vātātmajasya ca
6.112.012c viditāyāṃ ca vaidehyāṃ nalasetur yathā kṛtaḥ
6.112.012e yathā ca dīpitā laṅkā prahṛṣṭair hariyūthapaiḥ
6.112.013a saputrabāndhavāmātyaḥ sabalaḥ saha vāhanaḥ
6.112.013c yathā ca nihataḥ saṃkhye rāvaṇo devakaṇṭakaḥ
6.112.014a samāgamaś ca tridaśair yathādattaś ca te varaḥ
6.112.014c sarvaṃ mamaitad viditaṃ tapasā dharmavatsala
6.112.015a aham apy atra te dadmi varaṃ śastrabhṛtāṃ vara
6.112.015c arghyaṃ pratigṛhāṇedam ayodhyāṃ śvo gamiṣyasi
6.112.016a tasya tac chirasā vākyaṃ pratigṛhya nṛpātmajaḥ
6.112.016c bāḍham ity eva saṃhṛṣṭaḥ śrīmān varam ayācata
6.112.017a akālaphalino vṛkṣāḥ sarve cāpi madhusravāḥ
6.112.017c bhavantu mārge bhagavann ayodhyāṃ prati gacchataḥ
6.112.018a niṣphalāḥ phalinaś cāsan vipuṣpāḥ puṣpaśālinaḥ
6.112.018c śuṣkāḥ samagrapatrās te nagāś caiva madhusravāḥ
6.113.001a ayodhyāṃ tu samālokya cintayām āsa rāghavaḥ
6.113.001c cintayitvā tato dṛṣṭiṃ vānareṣu nyapātayat
6.113.002a priyakāmaḥ priyaṃ rāmas tatas tvaritavikramam
6.113.002c uvāca dhīmāṃs tejasvī hanūmantaṃ plavaṃgamam
6.113.003a ayodhyāṃ tvarito gaccha kṣipraṃ tvaṃ plavagottama
6.113.003c jānīhi kaccit kuśalī jano nṛpatimandire
6.113.004a śṛṅgaverapuraṃ prāpya guhaṃ gahanagocaram
6.113.004c niṣādādhipatiṃ brūhi kuśalaṃ vacanān mama
6.113.005a śrutvā tu māṃ kuśalinam arogaṃ vigatajvaram
6.113.005c bhaviṣyati guhaḥ prītaḥ sa mamātmasamaḥ sakhā
6.113.006a ayodhyāyāś ca te mārgaṃ pravṛttiṃ bharatasya ca
6.113.006c nivedayiṣyati prīto niṣādādhipatir guhaḥ
6.113.007a bharatas tu tvayā vācyaḥ kuśalaṃ vacanān mama
6.113.007c siddhārthaṃ śaṃsa māṃ tasmai sabhāryaṃ sahalakṣmaṇam
6.113.008a haraṇaṃ cāpi vaidehyā rāvaṇena balīyasā
6.113.008c sugrīveṇa ca saṃvādaṃ vālinaś ca vadhaṃ raṇe
6.113.009a maithilyanveṣaṇaṃ caiva yathā cādhigatā tvayā
6.113.009c laṅghayitvā mahātoyam āpagāpatim avyayam
6.113.010a upayānaṃ samudrasya sāgarasya ca darśanam
6.113.010c yathā ca kāritaḥ setū rāvaṇaś ca yathā hataḥ
6.113.011a varadānaṃ mahendreṇa brahmaṇā varuṇena ca
6.113.011c mahādevaprasādāc ca pitrā mama samāgamam
6.113.012a jitvā śatrugaṇān rāmaḥ prāpya cānuttamaṃ yaśaḥ
6.113.012c upayāti samṛddhārthaḥ saha mitrair mahābalaḥ
6.113.013a etac chrutvā yamākāraṃ bhajate bharatas tataḥ
6.113.013c sa ca te veditavyaḥ syāt sarvaṃ yac cāpi māṃ prati
6.113.014a jñeyāḥ sarve ca vṛttāntā bharatasyeṅgitāni ca
6.113.014c tattvena mukhavarṇena dṛṣṭyā vyābhāṣaṇena ca
6.113.015a sarvakāmasamṛddhaṃ hi hastyaśvarathasaṃkulam
6.113.015c pitṛpaitāmahaṃ rājyaṃ kasya nāvartayen manaḥ
6.113.016a saṃgatyā bharataḥ śrīmān rājyenārthī svayaṃ bhavet
6.113.016c praśāstu vasudhāṃ sarvām akhilāṃ raghunandanaḥ
6.113.017a tasya buddhiṃ ca vijñāya vyavasāyaṃ ca vānara
6.113.017c yāvan na dūraṃ yātāḥ smaḥ kṣipram āgantum arhasi
6.113.018a iti pratisamādiṣṭo hanūmān mārutātmajaḥ
6.113.018c mānuṣaṃ dhārayan rūpam ayodhyāṃ tvarito yayau
6.113.019a laṅghayitvā pitṛpathaṃ bhujagendrālayaṃ śubham
6.113.019c gaṅgāyamunayor bhīmaṃ saṃnipātam atītya ca
6.113.020a śṛṅgaverapuraṃ prāpya guham āsādya vīryavān
6.113.020c sa vācā śubhayā hṛṣṭo hanūmān idam abravīt
6.113.021a sakhā tu tava kākutstho rāmaḥ satyaparākramaḥ
6.113.021c sasītaḥ saha saumitriḥ sa tvāṃ kuśalam abravīt
6.113.022a pañcamīm adya rajanīm uṣitvā vacanān muneḥ
6.113.022c bharadvājābhyanujñātaṃ drakṣyasy adyaiva rāghavam
6.113.023a evam uktvā mahātejāḥ saṃprahṛṣṭatanūruhaḥ
6.113.023c utpapāta mahāvego vegavān avicārayan
6.113.024a so 'paśyad rāmatīrthaṃ ca nadīṃ vālukinīṃ tathā
6.113.024c gomatīṃ tāṃ ca so 'paśyad bhīmaṃ sālavanaṃ tathā
6.113.025a sa gatvā dūram adhvānaṃ tvaritaḥ kapikuñjaraḥ
6.113.025c āsasāda drumān phullān nandigrāmasamīpajān
6.113.026a krośamātre tv ayodhyāyāś cīrakṛṣṇājināmbaram
6.113.026c dadarśa bharataṃ dīnaṃ kṛśam āśramavāsinam
6.113.027a jaṭilaṃ maladigdhāṅgaṃ bhrātṛvyasanakarśitam
6.113.027c phalamūlāśinaṃ dāntaṃ tāpasaṃ dharmacāriṇam
6.113.028a samunnatajaṭābhāraṃ valkalājinavāsasaṃ
6.113.028c niyataṃ bhāvitātmānaṃ brahmarṣisamatejasaṃ
6.113.029a pāduke te puraskṛtya śāsantaṃ vai vasuṃdharām
6.113.029c caturvarṇyasya lokasya trātāraṃ sarvato bhayāt
6.113.030a upasthitam amātyaiś ca śucibhiś ca purohitaiḥ
6.113.030c balamukhyaiś ca yuktaiś ca kāṣāyāmbaradhāribhiḥ
6.113.031a na hi te rājaputraṃ taṃ cīrakṛṣṇājināmbaram
6.113.031c parimoktuṃ vyavasyanti paurā vai dharmavatsalāḥ
6.113.032a taṃ dharmam iva dharmajñaṃ devavantam ivāparam
6.113.032c uvāca prāñjalir vākayṃ hanūmān mārutātmajaḥ
6.113.033a vasantaṃ daṇḍakāraṇye yaṃ tvaṃ cīrajaṭādharam
6.113.033c anuśocasi kākutsthaṃ sa tvā kuśalam abravīt
6.113.034a priyam ākhyāmi te deva śokaṃ tyakṣyasi dāruṇam
6.113.034c asmin muhūrte bhrātrā tvaṃ rāmeṇa saha saṃgataḥ
6.113.035a nihatya rāvaṇaṃ rāmaḥ pratilabhya ca maithilīm
6.113.035c upayāti samṛddhārthaḥ saha mitrair mahābalaiḥ
6.113.036a lakṣmaṇaś ca mahātejā vaidehī ca yaśasvinī
6.113.036c sītā samagrā rāmeṇa mahendreṇa śacī yathā
6.113.037a evam ukto hanumatā bharataḥ kaikayīsutaḥ
6.113.037c papāta sahasā hṛṣṭo harṣān mohaṃ jagāma ha
6.113.038a tato muhūrtād utthāya pratyāśvasya ca rāghavaḥ
6.113.038c hanūmantam uvācedaṃ bharataḥ priyavādinam
6.113.039a aśokajaiḥ prītimayaiḥ kapim āliṅgya saṃbhramāt
6.113.039c siṣeca bharataḥ śrīmān vipulair aśrubindubhiḥ
6.113.040a devo vā mānuṣo vā tvam anukrośād ihāgataḥ
6.113.040c priyākhyānasya te saumya dadāmi bruvataḥ priyam
6.113.041a gavāṃ śatasahasraṃ ca grāmāṇāṃ ca śataṃ param
6.113.041c sakuṇḍalāḥ śubhācārā bhāryāḥ kanyāś ca ṣoḍaśa
6.113.042a hemavarṇāḥ sunāsorūḥ śaśisaumyānanāḥ striyaḥ
6.113.042c sarvābharaṇasaṃpannā saṃpannāḥ kulajātibhiḥ
6.113.043a niśamya rāmāgamanaṃ nṛpātmajaḥ; kapipravīrasya tadādbhutopamam
6.113.043c praharṣito rāmadidṛkṣayābhavat; punaś ca harṣād idam abravīd vacaḥ
6.114.001a bahūni nāma varṣāṇi gatasya sumahad vanam
6.114.001c śṛṇomy ahaṃ prītikaraṃ mama nāthasya kīrtanam
6.114.002a kalyāṇī bata gātheyaṃ laukikī pratibhāti me
6.114.002c eti jīvantam ānando naraṃ varṣaśatād api
6.114.003a rāghavasya harīṇāṃ ca katham āsīt samāgamaḥ
6.114.003c kasmin deśe kim āśritya tat tvam ākhyāhi pṛcchataḥ
6.114.004a sa pṛṣṭo rājaputreṇa bṛsyāṃ samupaveśitaḥ
6.114.004c ācacakṣe tataḥ sarvaṃ rāmasya caritaṃ vane
6.114.005a yathā pravrajito rāmo mātur datte vare tava
6.114.005c yathā ca putraśokena rājā daśaratho mṛtaḥ
6.114.006a yathā dūtais tvam ānītas tūrṇaṃ rājagṛhāt prabho
6.114.006c tvayāyodhyāṃ praviṣṭena yathā rājyaṃ na cepsitam
6.114.007a citrakūṭaṃ giriṃ gatvā rājyenāmitrakarśanaḥ
6.114.007c nimantritas tvayā bhrātā dharmam ācaritā satām
6.114.008a sthitena rājño vacane yathā rājyaṃ visarjitam
6.114.008c āryasya pāduke gṛhya yathāsi punar āgataḥ
6.114.009a sarvam etan mahābāho yathāvad viditaṃ tava
6.114.009c tvayi pratiprayāte tu yad vṛttaṃ tan nibodha me
6.114.010a apayāte tvayi tadā samudbhrāntamṛgadvijam
6.114.010c praviveśātha vijanaṃ sumahad daṇḍakāvanam
6.114.011a teṣāṃ purastād balavān gacchatāṃ gahane vane
6.114.011c vinadan sumahānādaṃ virādhaḥ pratyadṛśyata
6.114.012a tam utkṣipya mahānādam ūrdhvabāhum adhomukham
6.114.012c nikhāte prakṣipanti sma nadantam iva kuñjaram
6.114.013a tat kṛtvā duṣkaraṃ karma bhrātarau rāmalakṣmaṇau
6.114.013c sāyāhne śarabhaṅgasya ramyam āśramam īyatuḥ
6.114.014a śarabhaṅge divaṃ prāpte rāmaḥ satyaparākramaḥ
6.114.014c abhivādya munīn sarvāñ janasthānam upāgamat
6.114.015a caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām
6.114.015c hatāni vasatā tatra rāghaveṇa mahātmanā
6.114.016a tataḥ paścāc chūrpaṇakhā rāmapārśvam upāgatā
6.114.016c tato rāmeṇa saṃdiṣṭo lakṣmaṇaḥ sahasotthitaḥ
6.114.017a pragṛhya khaḍgaṃ ciccheda karṇanāse mahābalaḥ
6.114.017c tatas tenārditā bālā rāvaṇaṃ samupāgatā
6.114.018a rāvaṇānucaro ghoro mārīco nāma rākṣasaḥ
6.114.018c lobhayām āsa vaidehīṃ bhūtvā ratnamayo mṛgaḥ
6.114.019a sā rāmam abravīd dṛṣṭvā vaidehī gṛhyatām iti
6.114.019c aho manoharaḥ kānta āśrame no bhaviṣyati
6.114.020a tato rāmo dhanuṣpāṇir dhāvantam anudhāvati
6.114.020c sa taṃ jaghāna dhāvantaṃ śareṇānataparvaṇā
6.114.021a atha saumyā daśagrīvo mṛgaṃ yāte tu rāghave
6.114.021c lakṣmaṇe cāpi niṣkrānte praviveśāśramaṃ tadā
6.114.021e jagrāha tarasā sītāṃ grahaḥ khe rohiṇīm iva
6.114.022a trātukāmaṃ tato yuddhe hatvā gṛdhraṃ jaṭāyuṣam
6.114.022c pragṛhya sītāṃ sahasā jagāmāśu sa rāvaṇaḥ
6.114.023a tatas tv adbhutasaṃkāśāḥ sthitāḥ parvatamūrdhani
6.114.023c sītāṃ gṛhītvā gacchantaṃ vānarāḥ parvatopamāḥ
6.114.023e dadṛśur vismitās tatra rāvaṇaṃ rākṣasādhipam
6.114.024a praviverśa tadā laṅkāṃ rāvaṇo lokarāvaṇaḥ
6.114.025a tāṃ suvarṇaparikrānte śubhe mahati veśmani
6.114.025c praveśya maithilīṃ vākyaiḥ sāntvayām āsa rāvaṇaḥ
6.114.026a nivartamānaḥ kākutstho dṛṣṭvā gṛdhraṃ pravivyathe
6.114.027a gṛdhraṃ hataṃ tadā dagdhvā rāmaḥ priyasakhaṃ pituḥ
6.114.027c godāvarīm anucaran vanoddeśāṃś ca puṣpitān
6.114.027e āsedatur mahāraṇye kabandhaṃ nāma rākṣasaṃ
6.114.028a tataḥ kabandhavacanād rāmaḥ satyaparākramaḥ
6.114.028c ṛśyamūkaṃ giriṃ gatvā sugrīveṇa samāgataḥ
6.114.029a tayoḥ samāgamaḥ pūrvaṃ prītyā hārdo vyajāyata
6.114.029c itaretara saṃvādāt pragāḍhaḥ praṇayas tayoḥ
6.114.030a rāmaḥ svabāhuvīryeṇa svarājyaṃ pratyapādayat
6.114.030c vālinaṃ samare hatvā mahākāyaṃ mahābalam
6.114.031a sugrīvaḥ sthāpito rājye sahitaḥ sarvavānaraiḥ
6.114.031c rāmāya pratijānīte rājaputryās tu mārgaṇam
6.114.032a ādiṣṭā vānarendreṇa sugrīveṇa mahātmanā
6.114.032c daśakoṭyaḥ plavaṃgānāṃ sarvāḥ prasthāpitā diśaḥ
6.114.033a teṣāṃ no vipranaṣṭānāṃ vindhye parvatasattame
6.114.033c bhṛśaṃ śokābhitaptānāṃ mahān kālo 'tyavartata
6.114.034a bhrātā tu gṛdhrarājasya saṃpātir nāma vīryavān
6.114.034c samākhyāti sma vasatiṃ sītāyā rāvaṇālaye
6.114.035a so 'haṃ duḥkhaparītānāṃ duḥkhaṃ tajjñātināṃ nudan
6.114.035c ātmavīryaṃ samāsthāya yojanānāṃ śataṃ plutaḥ
6.114.036a tatrāham ekām adrākṣam aśokavanikāṃ gatām
6.114.036c kauśeyavastrāṃ malināṃ nirānandāṃ dṛḍhavratām
6.114.037a tayā sametya vidhivat pṛṣṭvā sarvam aninditām
6.114.037c abhijñānaṃ maṇiṃ labdhvā caritārtho 'ham āgataḥ
6.114.038a mayā ca punar āgamya rāmasyākliṣṭakarmaṇaḥ
6.114.038c abhijñānaṃ mayā dattam arciṣmān sa mahāmaṇiḥ
6.114.039a śrutvā tāṃ maithilīṃ hṛṣṭas tv āśaśaṃse sa jīvitam
6.114.039c jīvitāntam anuprāptaḥ pītvāmṛtam ivāturaḥ
6.114.040a udyojayiṣyann udyogaṃ dadhre laṅkāvadhe manaḥ
6.114.040c jighāṃsur iva lokāṃs te sarvāṃl lokān vibhāvasuḥ
6.114.041a tataḥ samudram āsādya nalaṃ setum akārayat
6.114.041c atarat kapivīrāṇāṃ vāhinī tena setunā
6.114.042a prahastam avadhīn nīlaḥ kumbhakarṇaṃ tu rāghavaḥ
6.114.042c lakṣmaṇo rāvaṇasutaṃ svayaṃ rāmas tu rāvaṇam
6.114.043a sa śakreṇa samāgamya yamena varuṇena ca
6.114.043c surarṣibhiś ca kākutstho varāṃl lebhe paraṃtapaḥ
6.114.044a sa tu dattavaraḥ prītyā vānaraiś ca samāgataḥ
6.114.044c puṣpakeṇa vimānena kiṣkindhām abhyupāgamat
6.114.045a taṃ gaṅgāṃ punar āsādya vasantaṃ munisaṃnidhau
6.114.045c avighnaṃ puṣyayogena śvo rāmaṃ draṣṭum arhasi
6.114.046a tataḥ sa satyaṃ hanumadvaco mahan; niśamya hṛṣṭo bharataḥ kṛtāñjaliḥ
6.114.046c uvāca vāṇīṃ manasaḥ praharṣiṇī; cirasya pūrṇaḥ khalu me manorathaḥ
6.115.001a śrutvā tu param ānandaṃ bharataḥ satyavikramaḥ
6.115.001c hṛṣṭam ājñāpayām āsa śatrughnaṃ paravīrahā
6.115.002a daivatāni ca sarvāṇi caityāni nagarasya ca
6.115.002c sugandhamālyair vāditrair arcantu śucayo narāḥ
6.115.003a rājadārās tathāmātyāḥ sainyāḥ senāgaṇāṅganāḥ
6.115.003c abhiniryāntu rāmasya draṣṭuṃ śaśinibhaṃ mukham
6.115.004a bharatasya vacaḥ śrutvā śatrughnaḥ paravīrahā
6.115.004c viṣṭīr anekasāhasrīś codayām āsa vīryavān
6.115.005a samīkuruta nimnāni viṣamāṇi samāni ca
6.115.005c sthānāni ca nirasyantāṃ nandigrāmād itaḥ param
6.115.006a siñcantu pṛthivīṃ kṛtsnāṃ himaśītena vāriṇā
6.115.006c tato 'bhyavakiraṃs tv anye lājaiḥ puṣpaiś ca sarvataḥ
6.115.007a samucchritapatākās tu rathyāḥ puravarottame
6.115.007c śobhayantu ca veśmāni sūryasyodayanaṃ prati
6.115.008a sragdāmamuktapuṣpaiś ca sugandhaiḥ pañcavarṇakaiḥ
6.115.008c rājamārgam asaṃbādhaṃ kirantu śataśo narāḥ
6.115.009a mattair nāgasahasraiś ca śātakumbhavibhūṣitaḥ
6.115.009c apare hemakakṣyābhiḥ sagajābhiḥ kareṇubhiḥ
6.115.009e niryayus tvarayā yuktā rathaiś ca sumahārathāḥ
6.115.010a tato yānāny upārūḍhāḥ sarvā daśarathastriyaḥ
6.115.010c kausalyāṃ pramukhe kṛtvā sumitrāṃ cāpi niryayuḥ
6.115.011a aśvānāṃ khuraśabdena rathanemisvanena ca
6.115.011c śaṅkhadundubhinādena saṃcacāleva medinī
6.115.012a kṛtsnaṃ ca nagaraṃ tat tu nandigrāmam upāgamat
6.115.012c dvijātimukhyair dharmātmā śreṇīmukhyaiḥ sanaigamaiḥ
6.115.013a mālyamodaka hastaiś ca mantribhir bharato vṛtaḥ
6.115.013c śaṅkhabherīninādaiś ca bandibhiś cābhivanditaḥ
6.115.014a āryapādau gṛhītvā tu śirasā dharmakovidaḥ
6.115.014c pāṇḍuraṃ chatram ādāya śuklamālyopaśobhitam
6.115.015a śukle ca vālavyajane rājārhe hemabhūṣite
6.115.015c upavāsakṛśo dīnaś cīrakṛṣṇājināmbaraḥ
6.115.016a bhrātur āgamanaṃ śrutvā tat pūrvaṃ harṣam āgataḥ
6.115.016c pratyudyayau tadā rāmaṃ mahātmā sacivaiḥ saha
6.115.017a samīkṣya bharato vākyam uvāca pavanātmajam
6.115.017c kaccin na khalu kāpeyī sevyate calacittatā
6.115.017e na hi paśyāmi kākutsthaṃ rāmam āryaṃ paraṃtapam
6.115.018a athaivam ukte vacane hanūmān idam abravīt
6.115.018c arthaṃ vijñāpayann eva bharataṃ satyavikramam
6.115.019a sadā phalān kusumitān vṛkṣān prāpya madhusravān
6.115.019c bharadvājaprasādena mattabhramaranāditān
6.115.020a tasya caiṣa varo datto vāsavena paraṃtapa
6.115.020c sasainyasya tadātithyaṃ kṛtaṃ sarvaguṇānvitam
6.115.021a nisvanaḥ śrūyate bhīmaḥ prahṛṣṭānāṃ vanaukasām
6.115.021c manye vānarasenā sā nadīṃ tarati gomatīm
6.115.022a rajovarṣaṃ samudbhūtaṃ paśya vālukinīṃ prati
6.115.022c manye sālavanaṃ ramyaṃ lolayanti plavaṃgamāḥ
6.115.023a tad etad dṛśyate dūrād vimalaṃ candrasaṃnibham
6.115.023c vimānaṃ puṣpakaṃ divyaṃ manasā brahmanirmitam
6.115.024a rāvaṇaṃ bāndhavaiḥ sārdhaṃ hatvā labdhaṃ mahātmanā
6.115.024c dhanadasya prasādena divyam etan manojavam
6.115.025a etasmin bhrātarau vīrau vaidehyā saha rāghavau
6.115.025c sugrīvaś ca mahātejā rākṣasendro vibhīṣaṇaḥ
6.115.026a tato harṣasamudbhūto nisvano divam aspṛśat
6.115.026c strībālayuvavṛddhānāṃ rāmo 'yam iti kīrtitaḥ
6.115.027a rathakuñjaravājibhyas te 'vatīrya mahīṃ gatāḥ
6.115.027c dadṛśus taṃ vimānasthaṃ narāḥ somam ivāmbare
6.115.028a prāñjalir bharato bhūtvā prahṛṣṭo rāghavonmukhaḥ
6.115.028c svāgatena yathārthena tato rāmam apūjayat
6.115.029a manasā brahmaṇā sṛṣṭe vimāne lakṣmaṇāgrajaḥ
6.115.029c rarāja pṛthudīrghākṣo vajrapāṇir ivāparaḥ
6.115.030a tato vimānāgragataṃ bharato bhrātaraṃ tadā
6.115.030c vavande praṇato rāmaṃ merustham iva bhāskaram
6.115.031a āropito vimānaṃ tad bharataḥ satyavikramaḥ
6.115.031c rāmam āsādya muditaḥ punar evābhyavādayat
6.115.032a taṃ samutthāpya kākutsthaś cirasyākṣipathaṃ gatam
6.115.032c aṅke bharatam āropya muditaḥ pariṣaṣvaje
6.115.033a tato lakṣmaṇam āsādya vaidehīṃ ca paraṃtapaḥ
6.115.033c abhyavādayata prīto bharato nāma cābravīt
6.115.034a sugrīvaṃ kaikayī putro jāmbavantaṃ tathāṅgadam
6.115.034c maindaṃ ca dvividaṃ nīlam ṛṣabhaṃ caiva sasvaje
6.115.035a te kṛtvā mānuṣaṃ rūpaṃ vānarāḥ kāmarūpiṇaḥ
6.115.035c kuśalaṃ paryapṛṣhanta prahṛṣṭā bharataṃ tadā
6.115.036a vibhīṣaṇaṃ ca bharataḥ sāntvayan vākyam abravīt
6.115.036c diṣṭyā tvayā sahāyena kṛtaṃ karma suduṣkaram
6.115.037a śatrughnaś ca tadā rāmam abhivādya salakṣmaṇam
6.115.037c sītāyāś caraṇau paścād vavande vinayānvitaḥ
6.115.038a rāmo mātaram āsādya viṣaṇṇaṃ śokakarśitām
6.115.038c jagrāha praṇataḥ pādau mano mātuḥ prasādayan
6.115.039a abhivādya sumitrāṃ ca kaikeyīṃ ca yaśasvinīm
6.115.039c sa mātṝś ca tadā sarvāḥ purohitam upāgamat
6.115.040a svāgataṃ te mahābāho kausalyānandavardhana
6.115.040c iti prāñjalayaḥ sarve nāgarā rāmam abruvan
6.115.041a tany añjalisahasrāṇi pragṛhītāni nāgaraiḥ
6.115.041c ākośānīva padmāni dadarśa bharatāgrajaḥ
6.115.042a pāduke te tu rāmasya gṛhītvā bharataḥ svayam
6.115.042c caraṇābhyāṃ narendrasya yojayām āsa dharmavit
6.115.043a abravīc ca tadā rāmaṃ bharataḥ sa kṛtāñjaliḥ
6.115.043c etat te rakṣitaṃ rājan rājyaṃ niryātitaṃ mayā
6.115.044a adya janma kṛtārthaṃ me saṃvṛttaś ca manorathaḥ
6.115.044c yas tvāṃ paśyāmi rājānam ayodhyāṃ punar āgatam
6.115.045a avekṣatāṃ bhavān kośaṃ koṣṭhāgāraṃ puraṃ balam
6.115.045c bhavatas tejasā sarvaṃ kṛtaṃ daśaguṇaṃ mayā
6.115.046a tathā bruvāṇaṃ bharataṃ dṛṣṭvā taṃ bhrātṛvatsalam
6.115.046c mumucur vānarā bāṣpaṃ rākṣasaś ca vibhīṣaṇaḥ
6.115.047a tataḥ praharṣād bharatam aṅkam āropya rāghavaḥ
6.115.047c yayau tena vimānena sasainyo bharatāśramam
6.115.048a bharatāśramam āsādya sasainyo rāghavas tadā
6.115.048c avatīrya vimānāgrād avatasthe mahītale
6.115.049a abravīc ca tadā rāmas tadvimānam anuttamam
6.115.049c vaha vaiśravaṇaṃ devam anujānāmi gamyatām
6.115.050a tato rāmābhyanujñātaṃ tadvimānam anuttamam
6.115.050c uttarāṃ diśam uddiśya jagāma dhanadālayam
6.115.051a purohitasyātmasamasya rāghavo; bṛhaspateḥ śakra ivāmarādhīaph
6.115.051c nipīḍya pādau pṛthag āsane śubhe; sahaiva tenopaviveśa vīryavān
6.116.001a śirasy añjalim ādāya kaikeyīnandivardhanaḥ
6.116.001c babhāṣe bharato jyeṣṭhaṃ rāmaṃ satyaparākramam
6.116.002a pūjitā māmikā mātā dattaṃ rājyam idaṃ mama
6.116.002c tad dadāmi punas tubhyaṃ yathā tvam adadā mama
6.116.003a dhuram ekākinā nyastām ṛṣabheṇa balīyasā
6.116.003c kiśoravad guruṃ bhāraṃ na voḍhum aham utsahe
6.116.004a vārivegena mahatā bhinnaḥ setur iva kṣaran
6.116.004c durbandhanam idaṃ manye rājyacchidram asaṃvṛtam
6.116.005a gatiṃ khara ivāśvasya haṃsasyeva ca vāyasaḥ
6.116.005c nānvetum utsahe deva tava mārgam ariṃdama
6.116.006a yathā ca ropito vṛkṣo jātaś cāntarniveśane
6.116.006c mahāṃś ca sudurāroho mahāskandhaḥ praśākhavān
6.116.007a śīryeta puṣpito bhūtvā na phalāni pradarśayet
6.116.007c tasya nānubhaved arthaṃ yasya hetoḥ sa ropyate
6.116.008a eṣopamā mahābāho tvam arthaṃ vettum arhasi
6.116.008c yady asmān manujendra tvaṃ bhaktān bhṛtyān na śādhi hi
6.116.009a jagad adyābhiṣiktaṃ tvām anupaśyatu sarvataḥ
6.116.009c pratapantam ivādityaṃ madhyāhne dīptatejasaṃ
6.116.010a tūryasaṃghātanirghoṣaiḥ kāñcīnūpuranisvanaiḥ
6.116.010c madhurair gītaśabdaiś ca pratibudhyasva śeṣva ca
6.116.011a yāvad āvartate cakraṃ yāvatī ca vasuṃdharā
6.116.011c tāvat tvam iha sarvasya svāmitvam abhivartaya
6.116.012a bharatasya vacaḥ śrutvā rāmaḥ parapuraṃjayaḥ
6.116.012c tatheti pratijagrāha niṣasādāsane śubhe
6.116.013a tataḥ śatrughnavacanān nipuṇāḥ śmaśruvardhakāḥ
6.116.013c sukhahastāḥ suśīghrāś ca rāghavaṃ paryupāsata
6.116.014a pūrvaṃ tu bharate snāte lakṣmaṇe ca mahābale
6.116.014c sugrīve vānarendre ca rākṣasendre vibhīṣaṇe
6.116.015a viśodhitajaṭaḥ snātaś citramālyānulepanaḥ
6.116.015c mahārhavasanopetas tasthau tatra śriyā jvalan
6.116.016a pratikarma ca rāmasya kārayām āsa vīryavān
6.116.016c lakṣmaṇasya ca lakṣmīvān ikṣvākukulavardhanaḥ
6.116.017a pratikarma ca sītāyāḥ sarvā daśarathastriyaḥ
6.116.017c ātmanaiva tadā cakrur manasvinyo manoharam
6.116.018a tato rāghavapatnīnāṃ sarvāsām eva śobhanam
6.116.018c cakāra yatnāt kausalyā prahṛṣṭā putravatsalā
6.116.019a tataḥ śatrughnavacanāt sumantro nāma sārathiḥ
6.116.019c yojayitvābhicakrāma rathaṃ sarvāṅgaśobhanam
6.116.020a arkamaṇḍalasaṃkāśaṃ divyaṃ dṛṣṭvā rathaṃ sthitam
6.116.020c āruroha mahābāhū rāmaḥ satyaparākramaḥ
6.116.021a ayodhyāyāṃ tu sacivā rājño daśarathasya ye
6.116.021c purohitaṃ puraskṛtya mantrayām āsur arthavat
6.116.022a mantrayan rāmavṛddhyarthaṃ vṛttyarthaṃ nagarasya ca
6.116.022c sarvam evābhiṣekārthaṃ jayārhasya mahātmanaḥ
6.116.022e kartum arhatha rāmasya yad yan maṅgalapūrvakam
6.116.023a iti te mantriṇaḥ sarve saṃdiśya tu purohitam
6.116.023c nagarān niryayus tūrṇaṃ rāmadarśanabuddhayaḥ
6.116.024a hariyuktaṃ sahasrākṣo ratham indra ivānaghaḥ
6.116.024c prayayau ratham āsthāya rāmo nagaram uttamam
6.116.025a jagrāha bharato raśmīñ śatrughnaś chatram ādade
6.116.025c lakṣmaṇo vyajanaṃ tasya mūrdhni saṃparyavījayat
6.116.026a śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ
6.116.026c aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ
6.116.027a ṛṣisaṃghair tadākāśe devaiś ca samarudgaṇaiḥ
6.116.027c stūyamānasya rāmasya śuśruve madhuradhvaniḥ
6.116.028a tataḥ śatruṃjayaṃ nāma kuñjaraṃ parvatopamam
6.116.028c āruroha mahātejāḥ sugrīvo vānareśvaraḥ
6.116.029a navanāgasahasrāṇi yayur āsthāya vānarāḥ
6.116.029c mānuṣaṃ vigrahaṃ kṛtvā sarvābharaṇabhūṣitāḥ
6.116.030a śaṅkhaśabdapraṇādaiś ca dundubhīnāṃ ca nisvanaiḥ
6.116.030c prayayū puruṣavyāghras tāṃ purīṃ harmyamālinīm
6.116.031a dadṛśus te samāyāntaṃ rāghavaṃ sapuraḥsaram
6.116.031c virājamānaṃ vapuṣā rathenātirathaṃ tadā
6.116.032a te vardhayitvā kākutsthaṃ rāmeṇa pratinanditāḥ
6.116.032c anujagmur mahātmānaṃ bhrātṛbhiḥ parivāritam
6.116.033a amātyair brāhmaṇaiś caiva tathā prakṛtibhir vṛtaḥ
6.116.033c śriyā viruruce rāmo nakṣatrair iva candramāḥ
6.116.034a sa purogāmibhis tūryais tālasvastikapāṇibhiḥ
6.116.034c pravyāharadbhir muditair maṅgalāni yayau vṛtaḥ
6.116.035a akṣataṃ jātarūpaṃ ca gāvaḥ kanyās tathā dvijāḥ
6.116.035c narā modakahastāś ca rāmasya purato yayuḥ
6.116.036a sakhyaṃ ca rāmaḥ sugrīve prabhāvaṃ cānilātmaje
6.116.036c vānarāṇāṃ ca tat karma vyācacakṣe 'tha mantriṇām
6.116.036e śrutvā ca vismayaṃ jagmur ayodhyāpuravāsinaḥ
6.116.037a dyutimān etad ākhyāya rāmo vānarasaṃvṛtaḥ
6.116.037c hṛṣṭapuṣṭajanākīrṇām ayodhyāṃ praviveśa ha
6.116.038a tato hy abhyucchrayan paurāḥ patākās te gṛhe gṛhe
6.116.038c aikṣvākādhyuṣitaṃ ramyam āsasāda pitur gṛham
6.116.039a pitur bhavanam āsādya praviśya ca mahātmanaḥ
6.116.039c kausalyāṃ ca sumitrāṃ ca kaikeyīṃ cābhyavādayat
6.116.040a athābravīd rājaputro bharataṃ dharmiṇāṃ varam
6.116.040c athopahitayā vācā madhuraṃ raghunandanaḥ
6.116.041a yac ca madbhavanaṃ śreṣṭhaṃ sāśokavanikaṃ mahat
6.116.041c muktāvaidūryasaṃkīrṇaṃ sugrīvasya nivedaya
6.116.042a tasya tadvacanaṃ śrutvā bharataḥ satyavikramaḥ
6.116.042c pāṇau gṛhītvā sugrīvaṃ praviveśa tam ālayam
6.116.043a tatas tailapradīpāṃś ca paryaṅkāstaraṇāni ca
6.116.043c gṛhītvā viviśuḥ kṣipraṃ śatrughnena pracoditāḥ
6.116.044a uvāca ca mahātejāḥ sugrīvaṃ rāghavānujaḥ
6.116.044c abhiṣekāya rāmasya dūtān ājñāpaya prabho
6.116.045a sauvarṇān vānarendrāṇāṃ caturṇāṃ caturo ghaṭān
6.116.045c dadau kṣipraṃ sa sugrīvaḥ sarvaratnavibhūṣitān
6.116.046a yathā pratyūṣasamaye caturṇāṃ sāgarāmbhasām
6.116.046c pūrṇair ghaṭaiḥ pratīkṣadhvaṃ tathā kuruta vānarāḥ
6.116.047a evam uktā mahātmāno vānarā vāraṇopamāḥ
6.116.047c utpetur gaganaṃ śīghraṃ garuḍā iva śīghragāḥ
6.116.048a jāmbavāṃś ca hanūmāṃś ca vegadarśī ca vānaraḥ
6.116.048c ṛṣabhaś caiva kalaśāñ jalapūrṇān athānayan
6.116.048e nadīśatānāṃ pañcānāṃ jale kumbhair upāharan
6.116.049a pūrvāt samudrāt kalaśaṃ jalapūrṇam athānayat
6.116.049c suṣeṇaḥ sattvasaṃpannaḥ sarvaratnavibhūṣitam
6.116.050a ṛṣabho dakṣiṇāt tūrṇaṃ samudrāj jalam āharat
6.116.051a raktacandanakarpūraiḥ saṃvṛtaṃ kāñcanaṃ ghaṭam
6.116.051c gavayaḥ paścimāt toyam ājahāra mahārṇavāt
6.116.052a ratnakumbhena mahatā śītaṃ mārutavikramaḥ
6.116.052c uttarāc ca jalaṃ śīghraṃ garuḍānilavikramaḥ
6.116.053a abhiṣekāya rāmasya śatrughnaḥ sacivaiḥ saha
6.116.053c purohitāya śreṣṭhāya suhṛdbhyaś ca nyavedayat
6.116.054a tataḥ sa prayato vṛddho vasiṣṭho brāhmaṇaiḥ saha
6.116.054c rāmaṃ ratnamayo pīṭhe sahasītaṃ nyaveśayat
6.116.055a vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ
6.116.055c kātyāyanaḥ suyajñaś ca gautamo vijayas tathā
6.116.056a abhyaṣiñcan naravyāghraṃ prasannena sugandhinā
6.116.056c salilena sahasrākṣaṃ vasavo vāsavaṃ yathā
6.116.057a ṛtvigbhir brāhmaṇaiḥ pūrvaṃ kanyābhir mantribhis tathā
6.116.057c yodhaiś caivābhyaṣiñcaṃs te saṃprahṛṣṭāḥ sanaigamaiḥ
6.116.058a sarvauṣadhirasaiś cāpi daivatair nabhasi sthitaiḥ
6.116.058c caturhir lokapālaiś ca sarvair devaiś ca saṃgataiḥ
6.116.059a chatraṃ tasya ca jagrāha śatrughnaḥ pāṇḍuraṃ śubham
6.116.059c śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ
6.116.059e aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ
6.116.060a mālāṃ jvalantīṃ vapuṣā kāñcanīṃ śatapuṣkarām
6.116.060c rāghavāya dadau vāyur vāsavena pracoditaḥ
6.116.061a sarvaratnasamāyuktaṃ maṇiratnavibhūṣitam
6.116.061c muktāhāraṃ narendrāya dadau śakrapracoditaḥ
6.116.062a prajagur devagandharvā nanṛtuś cāpsaro gaṇāḥ
6.116.062c abhiṣeke tad arhasya tadā rāmasya dhīmataḥ
6.116.063a bhūmiḥ sasyavatī caiva phalavantaś ca pādapāḥ
6.116.063c gandhavanti ca puṣpāṇi babhūvū rāghavotsave
6.116.064a sahasraśatam aśvānāṃ dhenūnāṃ ca gavāṃ tathā
6.116.064c dadau śataṃ vṛṣān pūrvaṃ dvijebhyo manujarṣabhaḥ
6.116.065a triṃśatkoṭīr hiraṇyasya brāhmaṇebhyo dadau punaḥ
6.116.065c nānābharaṇavastrāṇi mahārhāṇi ca rāghavaḥ
6.116.066a arkaraśmipratīkāśāṃ kāñcanīṃ maṇivigrahām
6.116.066c sugrīvāya srajaṃ divyāṃ prāyacchan manujarṣabhaḥ
6.116.067a vaidūryamaṇicitre ca vajraratnavibhūṣite
6.116.067c vāliputrāya dhṛtimān aṅgadāyāṅgade dadau
6.116.068a maṇipravarajuṣṭaṃ ca muktāhāram anuttamam
6.116.068c sītāyai pradadau rāmaś candraraśmisamaprabham
6.116.069a araje vāsasī divye śubhāny ābharaṇāni ca
6.116.069c avekṣamāṇā vaidehī pradadau vāyusūnave
6.116.070a avamucyātmanaḥ kaṇṭhād dhāraṃ janakanandinī
6.116.070c avaikṣata harīn sarvān bhartāraṃ ca muhur muhuḥ
6.116.071a tām iṅgitajñaḥ saṃprekṣya babhāṣe janakātmajām
6.116.071c pradehi subhage hāraṃ yasya tuṣṭāsi bhāmini
6.116.072a pauruṣaṃ vikramo buddhir yasminn etāni nityadā
6.116.072c dadau sā vāyuputrāya taṃ hāram asitekṣaṇā
6.116.073a hanūmāṃs tena hāreṇa śuśubhe vānararṣabhaḥ
6.116.073c candrāṃśucayagaureṇa śvetābhreṇa yathācalaḥ
6.116.074a tato dvivida maindābhyāṃ nīlāya ca paraṃtapaḥ
6.116.074c sarvān kāmaguṇān vīkṣya pradadau vasudhādhipaḥ
6.116.075a sarvavānaravṛddhāś ca ye cānye vānareśvarāḥ
6.116.075c vāsobhir bhūṣaṇaiś caiva yathārhaṃ pratipūjitāḥ
6.116.076a yathārhaṃ pūjitāḥ sarve kāmai ratnaiś ca puṣkalair
6.116.076c prahṛṣṭamanasaḥ sarve jagmur eva yathāgatam
6.116.077a rāghavaḥ paramodāraḥ śaśāsa parayā mudā
6.116.077c uvāca lakṣmaṇaṃ rāmo dharmajñaṃ dharmavatsalaḥ
6.116.078a ātiṣṭha dharmajña mayā sahemāṃ; gāṃ pūrvarājādhyuṣitāṃ balena
6.116.078c tulyaṃ mayā tvaṃ pitṛbhir dhṛtā yā; tāṃ yauvarājye dhuram udvahasva
6.116.079a sarvātmanā paryanunīyamāno; yadā na saumitrir upaiti yogam
6.116.079c niyujyamāno bhuvi yauvarājye; tato 'bhyaṣiñcad bharataṃ mahātmā
6.116.080a rāghavaś cāpi dharmātmā prāpya rājyam anuttamam
6.116.080c īje bahuvidhair yajñaiḥ sasuhṛdbhrātṛbāndhavaḥ
6.116.081a pauṇḍarīkāśvamedhābhyāṃ vājapeyena cāsakṛt
6.116.081c anyaiś ca vividhair yajñair ayajat pārthivarṣabhaḥ
6.116.082a rājyaṃ daśasahasrāṇi prāpya varṣāṇi rāghavaḥ
6.116.082c śatāśvamedhān ājahre sadaśvān bhūridakṣiṇān
6.116.083a ājānulambibāhuś ca mahāskandhaḥ pratāpavān
6.116.083c lakṣmaṇānucaro rāmaḥ pṛthivīm anvapālayat
6.116.084a na paryadevan vidhavā na ca vyālakṛtaṃ bhayam
6.116.084c na vyādhijaṃ bhayaṃ vāpi rāme rājyaṃ praśāsati
6.116.085a nirdasyur abhaval loko nānarthaḥ kaṃ cid aspṛśat
6.116.085c na ca sma vṛddhā bālānāṃ pretakāryāṇi kurvate
6.116.086a sarvaṃ muditam evāsīt sarvo dharmaparo 'bhavat
6.116.086c rāmam evānupaśyanto nābhyahiṃsan parasparam
6.116.087a āsan varṣasahasrāṇi tathā putrasahasriṇaḥ
6.116.087c nirāmayā viśokāś ca rāme rājyaṃ praśāsati
6.116.088a nityapuṣpā nityaphalās taravaḥ skandhavistṛtāḥ
6.116.088c kālavarṣī ca parjanyaḥ sukhasparśaś ca mārutaḥ
6.116.089a svakarmasu pravartante tuṣṭhāḥ svair eva karmabhiḥ
6.116.089c āsan prajā dharmaparā rāme śāsati nānṛtāḥ
6.116.090a sarve lakṣaṇasaṃpannāḥ sarve dharmaparāyaṇāḥ
6.116.090c daśavarṣasahasrāṇi rāmo rājyam akārayat