Valmiki: Ramayana, 6. Yuddhakanda Based on the text entered by Muneo Tokunaga et al. Input by Muneo Tokunaga, revised by John Smith (Cambridge) [GRETIL-Version: 2017-07-06] Revision: 2017-07-06: erroneous line breaks removed by Tyler Neill ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ वाल्मीकि: रामायण, 6. युद्धकाण्ड 6.001.001a श्रुत्वा हनुमतो वाक्यं यथावद् abhibhëitam 6.001.001c रामः प्रीतिसमायुक्तो वाक्यम् उत्तरम् अब्रवीत् 6.001.002a कृतं हनुमता कार्यं सुमहद् भुवि दुष्करम् 6.001.002c मनसापि यद् अन्येन न शक्यं धरणीतले 6.001.003a न हि तं परिपश्यामि यस् तरेत महार्णवम् 6.001.003c अन्यत्र गरुणाद् वायोर् अन्यत्र च हनूमतः 6.001.004a देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् 6.001.004c अप्रधृष्यां पुरीं लङ्कां रावणेन सुरक्षिताम् 6.001.005a प्रविष्टः सत्त्वम् आश्रित्य जीवन् को नाम निष्क्रमेत् 6.001.005c को विशेत् सुदुराधर्षां राक्षसैश् च सुरक्षिताम् 6.001.005e यो वीर्यबलसंपन्नो न समः स्याद् धनूमतः 6.001.006a भृत्यकार्यं हनुमता सुग्रीवस्य कृतं महत् 6.001.006c एवं विधाय स्वबलं सदृशं विक्रमस्य च 6.001.007a यो हि भृत्यो नियुक्तः सन् भर्त्रा कर्मणि दुष्करे 6.001.007c कुर्यात् तदनुरागेण तम् आहुः पुरुषोत्तमम् 6.001.008a नियुक्तो नृपतेः कार्यं न कुर्याद् यः समाहितः 6.001.008c भृत्यो युक्तः समर्थश् च तम् आहुः पुरुषाधमम् 6.001.009a तन्नियोगे नियुक्तेन कृतं कृत्यं हनूमता 6.001.009c न चात्मा लघुतां नीतः सुग्रीवश् चापि तोषितः 6.001.010a अहं च रघुवंशश् च लक्ष्मणश् च महाबलः 6.001.010c वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः 6.001.011a इदं तु मम दीनस्या मनो भूयः प्रकर्षति 6.001.011c यद् इहास्य प्रियाख्यातुर् न कुर्मि सदृशं प्रियम् 6.001.012a एष सर्वस्वभूतस् तु परिष्वङ्गो हनूमतः 6.001.012c मया कालम् इमं प्राप्य दत्तस् तस्य महात्मनः 6.001.013a सर्वथा सुकृतं तावत् सीतायाः परिमार्गणम् 6.001.013c सागरं तु समासाद्य पुनर् नष्टं मनो मम 6.001.014a कथं नाम समुद्रस्य दुष्पारस्य महाम्भसः 6.001.014c हरयो दक्षिणं पारं गमिष्यन्ति समाहिताः 6.001.015a यद्य् अप्य् एष तु वृत्तान्तो वैदेह्या गदितो मम 6.001.015c समुद्रपारगमने हरीणां किम् इवोत्तरम् 6.001.016a इत्य् उक्त्वा शोकसंभ्रान्तो रामः शत्रुनिबर्हणः 6.001.016c हनूमन्तं महाबाहुस् ततो ध्यानम् उपागमत् 6.002.001a तं तु शोकपरिद्यूनं रामं दशरथात्मजम् 6.002.001c उवाच वचनं श्रीमान् सुग्रीवः शोकनाशनम् 6.002.002a किं त्वं संतप्यसे वीर यथान्यः प्राकृतस् तथा 6.002.002c मैवं भूस् त्यज संतापं कृतघ्न इव सौहृदम् 6.002.003a संतापस्य च ते स्थानं न हि पश्यामि राघव 6.002.003c प्रवृत्ताव् उपलब्धायां ज्ञाते च निलये रिपोः 6.002.004a dh­timä शास्त्रवित् प्राज्ञः पण्डितश् चासि राघव 6.002.004c त्यजेमां पापिकां बुद्धिं कृत्वात्मेवार्थदूषणीम् 6.002.005a समुद्रं लङ्घयित्वा तु महानक्रसमाकुलम् 6.002.005c लङ्काम् आरोहयिष्यामो हनिष्यामश् च ते रिपुम् 6.002.006a निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः 6.002.006c सर्वार्था व्यवसीदन्ति व्यसनं चाधिगच्छति 6.002.007a इमे शूराः समर्थाश् च सर्वे नो हरियूथपाः 6.002.007c त्वत्प्रियार्थं कृतोत्साहाः प्रवेष्टुम् अपि पावकम् 6.002.008a एषां हर्षेण जानामि तर्कश् चास्मिन् दृढो मम 6.002.008c विक्रमेण समानेष्ये सीतां हत्वा यथा रिपुम् 6.002.009a सेतुर् अत्र यथा वध्येद् यथा पश्येम तां पुरीम् 6.002.009c तस्य राक्षसराजस्य तथा त्वं कुरु राघव 6.002.010a दृष्ट्वा तां हि पुरीं लङ्कां त्रिकूटशिखरे स्थिताम् 6.002.010c हतं च रावणं युद्धे दर्शनाद् उपधारय 6.002.011a सेतुबद्धः समुद्रे च यावल् लङ्का समीपतः 6.002.011c सर्वं तीर्णं च वै सैन्यं जितम् इत्य् उपधार्यताम् 6.002.012a इमे हि समरे शूरा हरयः कामरूपिणः 6.002.012c तद् अलं विक्लवा बुद्धी राजन् सर्वार्थनाशनी 6.002.013a पुरुषस्य हि लोके ऽस्मिञ् शोकः शौर्यापकर्षणः 6.002.013c यत् तु कार्यं मनुष्येण शौण्डीर्यम् अवलम्बता 6.002.013e शूराणां हि मनुष्याणां त्वद्विधानां महात्मनाम् 6.002.014a विनष्टे वा प्रनष्टे वा शोकः सर्वार्थनाशनः 6.002.014c त्वं तु बुद्धिमतां श्रेष्ठः सर्वशास्त्रार्थकोविदः 6.002.015a मद्विधैः सचिवैः सार्थम् अरिं जेतुम् इहार्हसि 6.002.015c न हि पश्याम्य् अहं कं चित् त्रिषु लोकेषु राघव 6.002.016a गृहीतधनुषो यस् ते तिष्ठेद् अभिमुखो रणे 6.002.016c वानरेषु समासक्तं न ते कार्यं विपत्स्यते 6.002.017a अचिराद् द्रक्ष्यसे सीतां तीर्त्वा सागरम् अक्षयम् 6.002.017c तद् अलं शोकम् आलम्ब्य क्रोधम् आलम्ब भूपते 6.002.018a निश्चेष्टाः क्षत्रिया मन्दाः सर्वे चण्डस्य बिभ्यति 6.002.018c लङ्गनार्थं च घोरस्य समुद्रस्य नदीपतेः 6.002.019a सहास्माभिर् इहोपेतः सूक्ष्मबुद्धिर् विचारय 6.002.019c इमे हि समरे शूरा हरयः कामरूपिणः 6.002.020a तान् अरीन् विधमिष्यन्ति शिलापादपवृष्टिभिः 6.002.020c कथं चित् परिपश्यामस् ते वयं वरुणालयम् 6.002.021a किम् उक्त्वा बहुधा चापि सर्वथा विजयी भवान् 6.003.001a सुग्रीवस्य वचः श्रुत्वा हेतुमत् परमार्थवित् 6.003.001c प्रतिजग्राह काकुत्स्थो हनूमन्तम् अथाब्रवीत् 6.003.002a तरसा सेतुबन्धेन सागरोच्छोषणेन वा 6.003.002c सर्वथा सुसमर्थो ऽस्मि सागरस्यास्य लङ्घने 6.003.003a कति दुर्गाणि दुर्गाया लङ्कायास् तद् ब्रवीहि मे 6.003.003c ज्ञातुम् इच्छामि तत् सर्वं दर्शनाद् इव वानर 6.003.004a बलस्य परिमाणं च द्वारदुर्गक्रियाम् अपि 6.003.004c गुप्ति कर्म च लङ्काया रक्षसां सदनानि च 6.003.005a यथासुखं यथावच् च लङ्कायाम् असि दृष्टवान् 6.003.005c सरम् आचक्ष्व तत्त्वेन सर्वथा कुशलो ह्य् असि 6.003.006a श्रुत्वा रामस्य वचनं हनूमान् मारुतात्मजः 6.003.006c वाक्यं वाक्यविदां श्रेष्ठो रामं पुनर् अथाब्रवीत् 6.003.007a श्रूयतां सर्वम् आख्यास्ये दुर्गकर्मविधानतः 6.003.007c गुप्ता पुरी यथा लङ्का रक्षिता च यथा बलैः 6.003.008a परां समृद्धिं लङ्कायाः सागरस्य च भीमताम् 6.003.008c विभागं च बलौघस्य निर्देशं वाहनस्य च 6.003.009a प्रहृष्टा मुदिता लङ्का मत्तद्विपसमाकुला 6.003.009c महती रथसंपूर्णा रक्षोगणसमाकुला 6.003.010a दृढबद्धकवाटानि महापरिघवन्ति च 6.003.010c द्वाराणि विपुलान्य् अस्याश् चत्वारि सुमहान्ति च 6.003.011a वप्रेषूपलयन्त्राणि बलवन्ति महान्ति च 6.003.011c आगतं परसैन्यं तैस् तत्र प्रतिनिवार्यते 6.003.012a द्वारेषु संस्कृता भीमाः कालायसमयाः ÓitÃ÷ 6.003.012c शतशो रोचिता वीरैः शतघ्न्यो रक्षसां गणैः 6.003.013a सौवर्णश् च महांस् तस्याः प्राकारो दुष्प्रधर्षणः 6.003.013c मणिविद्रुमवैदूर्यमुक्ताविचरितान्तरः 6.003.014a सर्वतश् च महाभीमाः शीततोया महाशुभाः 6.003.014c अगाधा ग्राहवत्यश् च परिखा मीनसेविताः 6.003.015a द्वारेषु तासां चत्वारः संक्रमाः परमायताः 6.003.015c यन्त्रैर् उपेता बहुभिर् महद्भिर् दृढसंधिभिः 6.003.016a त्रायन्ते संक्रमास् तत्र परसैन्यागमे सति 6.003.016c यन्त्रैस् तैर् अवकीर्यन्ते परिखासु समन्ततः 6.003.017a एकस् त्व् अकम्प्यो बलवान् संक्रमः सुमहादृढः 6.003.017c käcanair बहुभिः स्तम्भैर् वेदिकाभिश् च शोभितः 6.003.018a स्वयं प्रकृतिसंपन्नो युयुत्सू राम रावणः 6.003.018c उत्थितश् चाप्रमत्तश् च बलानाम् अनुदर्शने 6.003.019a लङ्का पुरी निरालम्बा देवदुर्गा भयावहा 6.003.019c नादेयं पार्वतं वन्यं कृत्रिमं च चतुर्विधम् 6.003.020a स्थिता पारे समुद्रस्य दूरपारस्य राघव 6.003.020c नौपथश् चापि नास्त्य् अत्र निरादेशश् च सर्वतः 6.003.021a शैलाग्रे रचिता दुर्गा सा पूर् देवपुरोपमा 6.003.021c वाजिवारणसंपूर्णा लङ्का परमदुर्जया 6.003.022a परिघाश् च शतघ्न्यश् च यन्त्राणि विविधानि च 6.003.022c शोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः 6.003.023a अयुतं रक्षसाम् अत्र पश्चिमद्वारम् आश्रितम् 6.003.023c शूलहस्ता दुराधर्षाः सर्वे खड्गाग्रयोधिनः 6.003.024a नियुतं रक्षसाम् अत्र दक्षिणद्वारम् आश्रितम् 6.003.024c चतुरङ्गेण सैन्येन योधास् तत्राप्य् अनुत्तमाः 6.003.025a प्रयुतं रक्षसाम् अत्र पूर्वद्वारं समाश्रितम् 6.003.025c चर्मखड्गधराः सर्वे तथा सर्वास्त्रकोविदाः 6.003.026a अर्बुदं रक्षसाम् अत्र उत्तरद्वारम् आश्रितम् 6.003.026c रथिनश् चाश्ववाहाश् च कुलपुत्राः सुपूजिताः 6.003.027a शतं शतसहस्राणां मध्यमं गुल्मम् आश्रितम् 6.003.027c यातुधाना दुराधर्षाः साग्रकोटिश् च रक्षसाम् 6.003.028a ते मया संक्रमा भग्नाः परिखाश् चावपूरिताः 6.003.028c दग्धा च नगरी लङ्का प्राकाराश् चावसादिताः 6.003.029a येन केन तु मार्गेण तराम वरुणालयम् 6.003.029c हतेति नगरी लङ्कां वानरैर् अवधार्यताम् 6.003.030a अङ्गदो द्विविदो मैन्दो जाम्बवान् पनसो नलः 6.003.030c नीलः सेनापतिश् चैव बलशेषेण किं तव 6.003.031a प्लवमाना हि गत्वा तां रावणस्य महापुरीम् 6.003.031c सप्रकारां सभवनाम् आनयिष्यन्ति मैथिलीम् 6.003.032a एवम् आज्ञापय क्षिप्रं बलानां सर्वसंग्रहम् 6.003.032c मुहूर्तेन तु युक्तेन प्रस्थानम् अभिरोचय 6.004.001a श्रुत्वा हनूमतो वाक्यं यथावद् अनुपूर्वशः 6.004.001c ततो ऽब्रवीन् महातेजा रामः सत्यपराक्रमः 6.004.002a यां निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः 6.004.002c क्षिप्रम् एनां वधिष्यामि सत्यम् एतद् ब्रवीमि ते 6.004.003a अस्मिन् मुहूर्ते सुग्रीव प्रयाणम् अभिरोचये 6.004.003c युक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः 6.004.004a उत्तरा फल्गुनी ह्य् अद्य श्वस् तु हस्तेन योक्ष्यते 6.004.004c अभिप्रयाम सुग्रीव सर्वानीकसमावृताः 6.004.005a निमित्तानि च धन्यानि यानि प्रादुर्भवन्ति मे 6.004.005c निहत्य रावणं सीताम् आनयिष्यामि जानकीम् 6.004.006a उपरिष्टाद् धि नयनं स्फुरमाणम् इदं मम 6.004.006c विजयं समनुप्राप्तं शंसतीव मनोरथम् 6.004.007a अग्रे यातु बलस्यास्य नीलो मार्गम् अवेक्षितुम् 6.004.007c वृतः शतसहस्रेण वानराणां तरस्विनाम् 6.004.008a फलमूलवता नील शीतकाननवारिणा 6.004.008c पथा मधुमता चाशु सेनां सेनापते नय 6.004.009a दूषयेयुर् दुरात्मानः पथि मूलफलोदकम् 6.004.009c राक्षसाः परिरक्षेथास् तेभ्यस् त्वं नित्यम् उद्यतः 6.004.010a निम्नेषु वनदुर्गेषु वनेषु च वनौकसः 6.004.010c अभिप्लुत्याभिपश्येयुः परेषां निहतं बलम् 6.004.011a सागरौघनिभं भीमम् अग्रानीकं महाबलाः 6.004.011c कपिसिंहा प्रकर्षन्तु शतशो ऽथ सहस्रशः 6.004.012a गजश् च गिरिसंकाशो गवयश् च महाबलः 6.004.012c गवाक्षश् चाग्रतो यान्तु गवां दृप्ता इवर्षभाः 6.004.013a यातु वानरवाहिन्या वानरः प्लवतां पतिः 6.004.013c पालयन् दक्षिणं पार्श्वम् ऋषभो वानरर्षभः 6.004.014a गन्धहस्तीव दुर्धर्षस् तरस्वी गन्धमादनः 6.004.014c यातु वानरवाहिन्याः सव्यं पार्श्वम् अधिष्ठितः 6.004.015a यास्यामि बलमध्ये ऽहं बलौघम् अभिहर्षयन् 6.004.015c अधिरुह्य हनूमन्तम् ऐरावतम् इवेश्वरः 6.004.016a अङ्गदेनैष संयातु लक्ष्मणश् चान्तकोपमः 6.004.016c सार्वभौमेण भूतेशो द्रविणाधिपतिर् यथा 6.004.017a जाम्बवांश् च सुषेणश् च वेगदर्शी च वानरः 6.004.017c ऋक्षराजो महासत्त्वः कुक्षिं रक्षन्तु ते त्रयः 6.004.018a राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः 6.004.018c व्यादिदेश महावीर्यान् वानरान् वानरर्षभः 6.004.019a ते वानरगणाः सर्वे समुत्पत्य युयुत्सवः 6.004.019c गुहाभ्यः शिखरेभ्यश् च आशु पुप्लुविरे तदा 6.004.020a ततो वानरराजेन लक्ष्मणेन च पूजितः 6.004.020c जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् 6.004.021a शतैः शतसहस्रैश् च कोटीभिर् अयुतैर् अपि 6.004.021c वारणाभिश् च हरिभिर् ययौ परिवृतस् तदा 6.004.022a तं यान्तम् अनुयाति स्म महती हरिवाहिनी 6.004.023a हृष्टाः प्रमुदिताः सर्वे सुग्रीवेणाभिपालिताः 6.004.023c आप्लवन्तः प्लवन्तश् च गर्जन्तश् च प्लवंगमाः 6.004.023e क्ष्वेलन्तो निनदन्तश् च जग्मुर् वै दक्षिणां दिशम् 6.004.024a भक्षयन्तः सुगन्धीनि मधूनि च फलानि च 6.004.024c उद्वहन्तो महावृक्षान् मञ्जरीपुञ्जधारिणः 6.004.025a अन्योन्यं सहसा दृष्टा निर्वहन्ति क्षिपन्ति च 6.004.025c पतन्तश् चोत्पतन्त्य् अन्ये पातयन्त्य् अपरे परान् 6.004.026a रावणो नो निहन्तव्यः सर्वे च रजनीचराः 6.004.026c इति गर्जन्ति हरयो राघवस्य समीपतः 6.004.027a पुरस्ताद् ऋषभो वीरो नीलः कुमुद एव च 6.004.027c पथानं शोधयन्ति स्म वानरैर् बहुभिः सह 6.004.028a मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च 6.004.028c बहुभिर् बलिभिर् भीमैर् वृताः शत्रुनिबर्हणः 6.004.029a हरिः शतबलिर् वीरः कोटीभिर् दशभिर् वृतः 6.004.029c सर्वाम् एको ह्य् अवष्टभ्य ररक्ष हरिवाहिनीम् 6.004.030a कोटीशतपरीवारः केसरी पनसो गजः 6.004.030c अर्कश् चातिबलः पार्श्वम् एकं तस्याभिरक्षति 6.004.031a सुषेणो जाम्बवांश् चैव ऋक्षैर् बहुभिर् आवृतः 6.004.031c सुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः 6.004.032a तेषां सेनापतिर् वीरो नीलो वानरपुंगवः 6.004.032c संपतन् पततां श्रेष्ठस् तद् बलं पर्यपालयत् 6.004.033a दरीमिखः प्रजङ्घश् च जम्भो ऽथ रभसः कपिः 6.004.033c सर्वतश् च ययुर् वीरास् त्वरयन्तः प्लवंगमान् 6.004.034a एवं ते हरिशार्दूला गच्छन्तो बलदर्पिताः 6.004.034c अपश्यंस् ते गिरिश्रेष्ठं सह्यं द्रुमलतायुतम् 6.004.035a सागरौघनिभं भीमं तद् वानरबलं महत् 6.004.035c निःससर्प महाघोषं भीमवेग इवार्णवः 6.004.036a तस्य दाशरथेः पार्श्वे शूरास् ते कपिकुञ्जराः 6.004.036c तूर्णम् आपुप्लुवुः सर्वे सदश्वा इव चोदिताः 6.004.037a कपिभ्याम् उह्यमानौ तौ शुशुभते नरर्षभौ 6.004.037c महद्भ्याम् इव संस्पृष्टौ ग्राहाभ्यां चन्द्रभास्करौ 6.004.038a तम् अङ्गदगतो रामं लक्ष्मणः शुभया गिरा 6.004.038c उवाच प्रतिपूर्णार्थः स्मृतिमान् प्रतिभानवान् 6.004.039a हृताम् अवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम् 6.004.039c समृद्धार्थः समृद्धार्थाम् अयोध्यां प्रतियास्यसि 6.004.040a महान्ति च निमित्तानि दिवि भूमौ च राघव 6.004.040c शुभान्ति तव पश्यामि सर्वाण्य् एवार्थसिद्धये 6.004.041a अनु वाति शुभो वायुः सेनां मृदुहितः सुखः 6.004.041c पूर्णवल्गुस्वराश् चेमे प्रवदन्ति मृगद्विजाः 6.004.042a प्रसन्नाश् च दिशः सर्वा विमलश् च दिवाकरः 6.004.042c उशना च प्रसन्नार्चिर् अनु त्वां भार्गवो गतः 6.004.043a ब्रह्मराशिर् विशुद्धश् च शुद्धाश् च परमर्षयः 6.004.043c अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम् 6.004.044a त्रिशङ्कुर् विमलो भाति राजर्षिः सपुरोहितः 6.004.044c पितामहवरो ऽस्माकम् इष्क्वाकूणां महात्मनाम् 6.004.045a विमले च प्रकाशेते विशाखे निरुपद्रवे 6.004.045c नक्षत्रं परम् अस्माकम् इक्ष्वाकूणां महात्मनाम् 6.004.046a नैरृतं नैरृतानां च नक्षत्रम् abhipŬyate 6.004.046c मूलं मूलवता स्पृष्टं धूप्यते धूमकेतुना 6.004.047a सरं चैतद् विनाशाय राक्षसानाम् उपस्थितम् 6.004.047c काले कालगृहीतानां नकत्रं grahapŬitam 6.004.048a प्रसन्नाः सुरसाश् चापो वनानि फलवन्ति च 6.004.048c प्रवान्त्य् अभ्यधिकं गन्धा यथर्तुकुसुमा द्रुमाः 6.004.049a vyƬhÃni कपिसैन्यानि प्रकाशन्ते ऽधिकं प्रभो 6.004.049c देवानाम् इव सैन्यानि संग्रामे तारकामये 6.004.050a एवम् आर्य समीक्ष्यैतान् प्रीतो भवितुम् अर्हसि 6.004.050c इति भ्रातरम् आश्वास्य हृष्टः सौमित्रिर् अब्रवीत् 6.004.051a अथावृत्य महीं कृत्स्नां जगाम महती चमूः 6.004.051c ऋक्षवानरशार्दूलैर् नखदंष्ट्रायुधैर् वृता 6.004.052a कराग्रैश् चरणाग्रैश् च वानरैर् उद्धतं रजः 6.004.052c भौमम् अन्तर्दधे लोकं निवार्य सवितुः प्रभाम् 6.004.053a सा स्म याति दिवारात्रं महती हरिवाहिनी 6.004.053c हृष्टप्रमुदिता सेना सुग्रीवेणाभिरक्षिता 6.004.054a वनरास् त्वरितं यान्ति सर्वे युद्धाभिनन्दनः 6.004.054c मुमोक्षयिषवः सीतां मुहूर्तं क्वापि नासत 6.004.055a ततः पादपसंबाधं नानामृगसमाकुलम् 6.004.055c सह्यपर्वतम् आसेदुर् मलयं च मही धरम् 6.004.056a काननानि विचित्राणि नदीप्रस्रवणानि च 6.004.056c पश्यन्न् अपि ययौ रामः सह्यस्य मलयस्य च 6.004.057a चम्पकांस् तिलकांश् चूतान् अशोकान् सिन्दुवारकान् 6.004.057c करवीरांश् च तिमिशान् भञ्जन्ति स्म प्लवंगमाः 6.004.058a फलान्य् अमृतगन्धीनि मूलानि कुसुमानि च 6.004.058c बुभुजुर् वानरास् तत्र पादपानां बलोत्कटाः 6.004.059a द्रोणमात्रप्रमाणानि लम्बमानानि वानराः 6.004.059c ययुः पिबन्तो हृष्टास् ते मधूनि मधुपिङ्गलाः 6.004.060a पादपान् अवभञ्जन्तो विकर्षन्तस् तथा लताः 6.004.060c विधमन्तो गिरिवरान् प्रययुः प्लवगर्षभाः 6.004.061a वृक्षेभ्यो ऽन्ये तु कपयो नर्दन्तो मधुदर्पिताः 6.004.061c अन्ये वृक्षान् प्रपद्यन्ते प्रपतन्त्य् अपि चापरे 6.004.062a बभूव वसुधा तैस् तु संपूर्णा हरिपुंगवैः 6.004.062c यथा कमलकेदारैः पक्वैर् इव वसुंधरा 6.004.063a महेन्द्रम् अथ संप्राप्य रामो राजीवलोचनः 6.004.063c अध्यारोहन् महाबाहुः शिखरं द्रुमभूषितम् 6.004.064a ततः शिखरम् आरुह्य रामो दशरथात्मजः 6.004.064c कूर्ममीनसमाकीर्णम् अपश्यत् सलिलाशयम् 6.004.065a ते सह्यं समतिक्रम्य मलयं च महागिरिम् 6.004.065c आसेदुर् आनुपूर्व्येण समुद्रं भीमनिःस्वनम् 6.004.066a अवरुह्य जगामाशु वेलावनम् अनुत्तमम् 6.004.066c रामो रमयतां श्रेष्ठः ससुग्रीवः सलक्ष्मणः 6.004.067a अथ धौतोपलतलां तोयौघैः सहसोत्थितैः 6.004.067c वेलाम् आसाद्य विपुलां रामो वचनम् अब्रवीत् 6.004.068a एते वयम् अनुप्राप्ताः सुग्रीव वरुणालयम् 6.004.068c इहेदानीं विचिन्ता सा या न पूर्वं समुत्थिता 6.004.069a अतः परमतीरो ऽयं सागरः सरितां पति 6.004.069c न चायम् अनुपायेन शक्यस् तरितुम् अर्णवः 6.004.070a तद् इहैव निवेशो ऽस्तु मन्त्रः प्रस्तूयताम् इह 6.004.070c यथेदं वानरबलं परं पारम् अवाप्नुयात् 6.004.071a इतीव स महाबाहुः सीताहरणकर्शितः 6.004.071c रामः सागरम् आसाद्य वासम् आज्ञापयत् तदा 6.004.072a संप्राप्तो मन्त्रकालो नः सागरस्येह लङ्घने 6.004.072c स्वां स्वां सेनां समुत्सृज्य मा च कश् चित् कुतो व्रजेत् 6.004.072e गच्छन्तु वानराः शूरा ज्ञेयं छन्नं भयं च नः 6.004.073a रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः 6.004.073c सेनां न्यवेशयत् तीरे सागरस्य द्रुमायुते 6.004.074a विरराज समीपस्थं सागरस्य तु तद् बलम् 6.004.074c मधुपाण्डुजलः श्रीमान् द्वितीय इव सागरः 6.004.075a वेलावनम् उपागम्य ततस् ते हरिपुंगवाः 6.004.075c विनिविष्टाः परं पारं काङ्क्षमाणा महोदधेः 6.004.076a सा महार्णवम् आसाद्य हृष्टा वानरवाहिनी 6.004.076c वायुवेगसमाधूतं पश्यमाना महार्णवम् 6.004.077a दूरपारम् असंबाधं रक्षोगणनिषेवितम् 6.004.077c पश्यन्तो वरुणावासं निषेदुर् हरियूथपाः 6.004.078a चण्डनक्रग्रहं घोरं क्षपादौ दिवसक्षये 6.004.078c चन्द्रोदये समाधूतं प्रतिचन्द्रसमाकुलम् 6.004.079a चण्डानिलमहाग्राहैः कीर्णं तिमितिमिंगिलैः 6.004.079c दीप्तभोगैर् इवाक्रीर्णं भुजंगैर् वरुणालयम् 6.004.080a avagìhaæ महासत्तैर् नानाशैलसमाकुलम् 6.004.080c दुर्गं द्रुगम् अमार्गं तम् अगाधम् असुरालयम् 6.004.081a मकरैर् नागभोगैश् च vigìhà वातलोहिताः 6.004.081c उत्पेतुश् च निपेतुश् च प्रवृद्धा जलराशयः 6.004.082a अग्निचूर्णम् इवाविद्धं भास्कराम्बुमनोरगम् 6.004.082c सुरारिविषयं घोरं पातालविषमं सदा 6.004.083a सागरं चाम्बरप्रख्यम् अम्बरं सागरोपमम् 6.004.083c सागरं चाम्बरं चेति निर्विशेषम् अदृश्यत 6.004.084a संपृक्तं नभसा ह्य् अम्भः संपृक्तं च नभो ऽम्भसा 6.004.084c तादृग्रूपे स्म दृश्येते तारा रत्नसमाकुले 6.004.085a समुत्पतितमेघस्य वीच्चि मालाकुलस्य च 6.004.085c विशेषो न द्वयोर् आसीत् सागरस्याम्बरस्य च 6.004.086a अन्योन्यैर् आहताः सक्ताः सस्वनुर् भीमनिःस्वनाः 6.004.086c ऊर्मयः सिन्धुराजस्य महाभेर्य इवाहवे 6.004.087a रत्नौघजलसंनादं विषक्तम् इव वायुना 6.004.087c उत्पतन्तम् इव क्रुद्धं यादोगणसमाकुलम् 6.004.088a ददृशुस् ते महात्मानो वाताहतजलाशयम् 6.004.088c अनिलोद्धूतम् आकाशे प्रवल्गतम् इवोर्मिभिः 6.004.088e भ्रान्तोर्मिजलसंनादं प्रलोलम् इव सागरम् 6.005.001a सा तु नीलेन विधिवत् स्वारक्षा सुसमाहिता 6.005.001c सागरस्योत्तरे तीरे साधु सेना निवेशिता 6.005.002a मैन्दश् च द्विविधश् चोभौ तत्र वानरपुंगवौ 6.005.002c विचेरतुश् च तां सेनां रक्षार्थं सर्वतो दिशम् 6.005.003a निविष्टायां तु सेनायां तीरे नदनदीपतेः 6.005.003c पार्श्वस्थं लक्ष्मणं दृष्ट्वा रामो वचनम् अब्रवीत् 6.005.004a शोकश् च किल कालेन गच्छता ह्य् अपगच्छति 6.005.004c मम चापश्यतः कान्ताम् अहन्य् अहनि वर्धते 6.005.005a न मे दुःखं प्रिया दूरे न मे दुःखं हृतेति च 6.005.005c एतद् एवानुशोचामि वयो ऽस्या ह्य् अतिवर्तते 6.005.006a वाहि वात यतः कन्या तां स्पृष्ट्वा माम् अपि स्पृश 6.005.006c त्वयि मे गात्रसंस्पर्शश् चन्द्रे दृष्टिसमागमः 6.005.007a तन् मे दहति गात्राणि विषं पीतम् इवाशये 6.005.007c हा नाथेति प्रिया सा मां ह्रियमाणा यद् अब्रवीत् 6.005.008a तद्वियोगेन्धनवता तच्चिन्ताविपुलार्चिषा 6.005.008c रात्रिं दिवं शरीरं मे दह्यते मदनाग्निना 6.005.009a अवगाह्यार्णवं स्वप्स्ये सौमित्रे भवता विना 6.005.009c कथं चित् प्रज्वलन् कामः समासुप्तं जले दहेत् 6.005.010a बह्व् एतत् कामयानस्य शक्यम् एतेन जीवितुम् 6.005.010c यद् अहं सा च वामोरुर् एकां धरणिम् आश्रितौ 6.005.011a केदारस्येव केदारः सोदकस्य निरूदकः 6.005.011c उपस्नेहेन जीवामि जीवन्तीं यच् छृणोमि ताम् 6.005.012a कदा तु खलु सुस्शोणीं शतपत्रायतेक्षणाम् 6.005.012c विजित्य शत्रून् द्रक्ष्यामि सीतां स्फीताम् इव श्रियम् 6.005.013a कदा नु चारुबिम्बौष्ठं तस्याः पद्मम् इवाननम् 6.005.013c ईषदुन्नम्य पास्यामि रसायनम् इवातुरः 6.005.014a तौ तस्याः संहतौ पीनौ स्तनौ तालफलोपमौ 6.005.014c कदा नु खलु सोत्कम्पौ हसन्त्या मां भजिष्यतः 6.005.015a सा नूनम् असितापाङ्गी रक्षोमध्यगता सती 6.005.015c मन्नाथा नाथहीनेव त्रातारं नाधिगच्छति 6.005.016a कदा विक्षोभ्य रक्षांसि सा विधूयोत्पतिष्यति 6.005.016c विधूय जलदान् nÅlä शशिलेखा शरत्स्व् इव 6.005.017a स्वभावतनुका नूनं शोकेनानशनेन च 6.005.017c भूयस् तनुतरा सीता देशकालविपर्ययात् 6.005.018a कदा नु राक्षसेन्द्रस्य निधायोरसि सायकान् 6.005.018c सीतां प्रत्याहरिष्यामि शोकम् उत्सृज्य मानसं 6.005.019a कदा नु खलु मां साध्वी सीतामरसुतोपमा 6.005.019c सोत्कण्ठा कण्ठम् आलम्ब्य मोक्ष्यत्य् आनन्दजं जलम् 6.005.020a कदा शोकम् इमं घोरं मैथिली विप्रयोगजम् 6.005.020c सहसा विप्रमोक्ष्यामि वासः शुक्लेतरं यथा 6.005.021a एवं विलपतस् तस्य तत्र रामस्य धीमतः 6.005.021c दिनक्षयान् मन्दवपुर् भास्करो ऽस्तम् उपागमत् 6.005.022a आश्वासितो लक्ष्मणेन रामः संध्याम् उपासत 6.005.022c स्मरन् कमलपत्राक्षीं सीतां शोकाकुलीकृतः 6.006.001a लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भवावहम् 6.006.001c राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना 6.006.001e अब्रवीद् राक्षसान् सर्वान् ह्रिया किं चिद् अवाङ्मुखः 6.006.002a धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी 6.006.002c तेन वानरमात्रेण दृष्टा सीता च जानकी 6.006.003a प्रसादो धर्षितश् चैत्यः प्रवरा राक्षसा हताः 6.006.003c आविला च पुरी लङ्का सर्वा हनुमता कृता 6.006.004a किं करिष्यामि भद्रं वः किं वा युक्तम् अनन्तरम् 6.006.004c उच्यतां नः समर्थं यत् कृतं च सुकृतं भवेत् 6.006.005a मन्त्रमूलं हि विजयं प्राहुर् आर्या मनस्विनः 6.006.005c तस्माद् वै रोचये मन्त्रं रामं प्रति महाबलाः 6.006.006a त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः 6.006.006c तेषां तु समवेतानां गुणदोषं वदाम्य् अहम् 6.006.007a मन्त्रिभिर् हितसंयुक्तैः समर्थैर् मन्त्रनिर्णये 6.006.007c मित्रैर् वापि समानार्थैर् बान्धवैर् अपि वा हितैः 6.006.008a सहितो मन्त्रयित्वा यः कर्मारम्भान् प्रवर्तयेत् 6.006.008c दैवे च कुरुते यत्नं तम् आहुः पुरुषोत्तमम् 6.006.009a एको ऽर्थं विमृशेद् एको धर्मे प्रकुरुते मनः 6.006.009c एकः कार्याणि कुरुते तम् आहुर् मध्यमं नरम् 6.006.010a गुणदोषाव् अनिश्चित्य त्यक्त्वा दैवव्यपाश्रयम् 6.006.010c करिष्यामीति यः कार्यम् उपेक्षेत् स नराधमः 6.006.011a यथेमे पुरुषा नित्यम् उत्तमाधममध्यमाः 6.006.011c एवं मन्त्रो ऽपि विज्ञेय उत्तमाधममध्यमः 6.006.012a ऐकमत्यम् उपागम्य शास्त्रदृष्टेन चक्षुषा 6.006.012c मन्त्रिणो यत्र निरस्तास् तम् आहुर् मन्त्रम् उत्तमम् 6.006.013a बह्व्यो ऽपि मतयो गत्वा मन्त्रिणो ह्य् अर्थनिर्णये 6.006.013c पुनर् यत्रैकतां प्राप्तः स मन्त्रो मध्यमः स्मृतः 6.006.014a अन्योन्यमतिम् आस्थाय यत्र saæpratibhëyate 6.006.014c न चैकमत्ये श्रेयो ऽस्ति मन्त्रः सो ऽधम उच्यते 6.006.015a तस्मात् सुमन्त्रितं साधु भवन्तो मन्त्रिसत्तमाः 6.006.015c कार्यं संप्रतिपद्यन्ताम् एतत् कृत्यतमं मम 6.006.016a वानराणां हि वीराणां सहस्रैः परिवारितः 6.006.016c रामो ऽभ्येति पुरीं लङ्काम् अस्माकम् उपरोधकः 6.006.017a तरिष्यति च सुव्यक्तं राघवः सागरं सुखम् 6.006.017c तरसा युक्तरूपेण सानुजः सबलानुगः 6.006.018a अस्मिन्न् एवंगते कार्ये विरुद्धे वानरैः सह 6.006.018c हितं पुरे च सैन्ये च सर्वं संमन्त्र्यतां मम 6.007.001a इत्य् उक्ता राक्षसेन्द्रेण राक्षसास् ते महाबलाः 6.007.001c ऊचुः präjalaya÷ सर्वे रावणं राक्षसेश्वरम् 6.007.002a राजन् परिघशक्त्यृष्टिशूलपट्टससंकुलम् 6.007.002c सुमहन् नो बलं कस्माद् विषादं भजते भवान् 6.007.003a कैलासशिखरावासी यक्षैर् बहुभिर् आवृतः 6.007.003c सुमहत् कदनं कृत्वा वश्यस् ते धनदः कृतः 6.007.004a स महेश्वरसख्येन श्लाघमानस् त्वया विभो 6.007.004c निर्जितः समरे रोषाल् लोकपालो महाबलः 6.007.005a विनिहत्य च यक्षौघान् विक्षोभ्य च विगृह्य च 6.007.005c त्वया कैलासशिखराद् विमानम् इदम् आहृतम् 6.007.006a मयेन दानवेन्द्रेण त्वद्भयात् सख्यम् इच्छता 6.007.006c दुहिता तव भार्यार्थे दत्ता राक्षसपुंगव 6.007.007a दानवेन्द्रो मधुर् नाम वीर्योत्सिक्तो दुरासदः 6.007.007c विगृह्य वशम् आनीतः कुम्भीनस्याः सुखावहः 6.007.008a निर्जितास् ते महाबाहो नागा गत्वा रसातलम् 6.007.008c वासुकिस् तक्षकः शङ्खो जटी च वशम् आहृताः 6.007.009a अक्षया बलवन्तश् च शूरा लब्धवराः पुनः 6.007.009c त्वया संवत्सरं युद्ध्वा समरे दानवा विभो 6.007.010a स्वबलं समुपाश्रित्य नीता वशम् अरिंदम 6.007.010c मायाश् चाधिगतास् तत्र बहवो राक्षसाधिप 6.007.011a शूराश् च बलवन्तश् च वरुणस्य सुता रणे 6.007.011c निर्जितास् ते महाबाहो चतुर्विधबलानुगाः 6.007.012a मृत्युदण्डमहाग्राहं शाल्मलिद्वीपमण्डितम् 6.007.012c अवगाह्य त्वया राजन् यमस्य बलसागरम् 6.007.013a जयश् च विप्लुलः प्राप्तो मृत्युश् च प्रतिषेधितः 6.007.013c सुयुद्धेन च ते सर्वे लोकास् तत्र सुतोषिताः 6.007.014a क्षत्रियैर् बहुभिर् वीरैः शक्रतुल्यपराक्रमैः 6.007.014c आसीद् वसुमती पूर्णा महद्भिर् इव पादपैः 6.007.015a तेषां वीर्यगुणोत्साहैर् न समो राघवो रणे 6.007.015c प्रसह्य ते त्वया राजन् हताः परमदुर्जयाः 6.007.016a राजन् नापद् अयुक्तेयम् आगता प्राकृताज् जनात् 6.007.016c हृदि नैव त्वया कार्या त्वं वधिष्यसि राघवम् 6.008.001a ततो नीलाम्बुदनिभः प्रहस्तो नाम राक्षसः 6.008.001c अब्रवीत् präjalir वाक्यं शूरः सेनापतिस् तदा 6.008.002a देवदानवगन्धर्वाः पिशाचपतगोरगाः 6.008.002c न त्वां धर्षयितुं शक्ताः किं पुनर् वानरा रणे 6.008.003a सर्वे प्रमत्ता विश्वस्ता वञ्चिताः स्म हनूमता 6.008.003c न हि मे जीवतो गच्छेज् जीवन् स वनगोचरः 6.008.004a सर्वां सागरपर्यन्तां सशैलवनकाननाम् 6.008.004c करोम्य् अवानरां भूमिम् आज्ञापयतु मां भवान् 6.008.005a रक्षां चैव विधास्यामि वानराद् रजनीचर 6.008.005c नागमिष्यति ते दुःखं किं चिद् आत्मापराधजम् 6.008.006a अब्रवीच् च सुसंक्रुद्धो दुर्मुखो नाम राक्षसः 6.008.006c इदं न क्षमणीयं हि सर्वेषां नः प्रधर्षणम् 6.008.007a अयं परिभवो भूयः पुरस्यान्तःपुरस्य च 6.008.007c श्रीमतो राक्षसेन्द्रस्य वानरेन्द्रप्रधर्षणम् 6.008.008a अस्मिन् मुहूर्ते हत्वैको निवर्तिष्यामि वानरान् 6.008.008c प्रविष्टान् सागरं भीमम् अम्बरं वा रसातलम् 6.008.009a ततो ऽब्रवीत् सुसंक्रुद्धो वज्रदंष्ट्रो महाबलः 6.008.009c प्रगृह्य परिघं घोरं मांसशोणितरूपितम् 6.008.010a किं वो हनुमता कार्यं कृपणेन तपस्विना 6.008.010c रामे तिष्ठति दुर्धर्षे सुग्रीवे सहलक्ष्मणे 6.008.011a अद्य रामं ससुग्रीवं परिघेण सलक्ष्मणम् 6.008.011c आगमिष्यामि हत्वैको विक्षोभ्य हरिवाहिनीम् 6.008.012a कौम्भकर्णिस् ततो वीरो निकुम्भो नाम वीर्यवान् 6.008.012c अब्रवीत् परमकुर्द्धो रावणं लोकरावणम् 6.008.013a सर्वे भवन्तस् तिष्ठन्तु महाराजेन संगताः 6.008.013c अहम् एको हनिष्यामि राघवं सहलक्ष्मणम् 6.008.014a ततो वज्रहनुर् नाम राक्षसः पर्वतोपमः 6.008.014c क्रुद्धः परिलिहन् वक्त्रं जिह्वया वाक्यम् अब्रवीत् 6.008.015a स्वैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वराः 6.008.015c एको ऽहं भक्षयिष्यामि तान् सर्वान् हरियूथपान् 6.008.016a स्वस्थाः krŬantu निश्चिन्ताः पिबन्तु मधुवारुणीम् 6.008.016c अहम् एको हनिष्यामि सुग्रीवं सहलक्ष्मणम् 6.008.016e साङ्गदं च हनूमन्तं रामं च रणकुञ्जरम् 6.009.001a ततो निकुम्भो रभसः सूर्यशत्रुर् महाबलः 6.009.001c सुप्तघ्नो यज्ञकोपश् च महापार्श्वो महोअरः 6.009.002a अग्निकेतुश् च दुर्धर्षो रश्मिकेतुश् च राक्षसः 6.009.002c इन्द्रजिच् च महातेजा बलवान् रावणात्मजः 6.009.003a प्रहस्तो ऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः 6.009.003c धूम्राक्षश् चातिकायश् च दुर्मुखश् चैव राक्षसः 6.009.004a परिघान् पट्टसान् prÃsä शक्तिशूलपरश्वधान् 6.009.004c चापानि च सबाणानि खड्गांश् च vipulä ÓitÃn 6.009.005a प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः 6.009.005c अब्रुवन् रावणं सर्वे प्रदीप्ता इव तेजसा 6.009.006a अद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम् 6.009.006c कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता 6.009.007a तान् गृहीतायुधान् सर्वान् वारयित्वा विभीषणः 6.009.007c अब्रवीत् präjalir वाक्यं पुनः प्रत्युपवेश्य तान् 6.009.008a अप्य् उपायैस् त्रिभिस् तात यो ऽर्थः प्राप्तुं न शक्यते 6.009.008c तस्य विक्रमकालांस् तान् युक्तान् आहुर् मनीषिणः 6.009.009a प्रमत्तेष्व् अभियुक्तेषु दैवेन प्रहतेषु च 6.009.009c विक्रमास् तात सिध्यन्ति परीक्ष्य विधिना कृताः 6.009.010a अप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम् 6.009.010c जितरोषं दुराधर्षं प्रधर्षयितुम् इच्छथ 6.009.011a समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम् 6.009.011c कृतं हनुमता कर्म दुष्करं तर्कयेत कः 6.009.012a बलान्य् अपरिमेयानि वीर्याणि च निशाचराः 6.009.012c परेषां सहसावज्ञा न कर्तव्या कथं चन 6.009.013a किं च राक्षसराजस्य रामेणापकृतं पुरा 6.009.013c आजहार जनस्थानाद् यस्य भार्यां यशस्विनः 6.009.014a खरो यद्य् अतिवृत्तस् तु रामेण निहतो रणे 6.009.014c अवश्यं प्राणिनां प्राणा रक्षितव्या यथा बलम् 6.009.015a एतन्निमित्तं वैदेही भयं नः सुमहद् भवेत् 6.009.015c आहृता सा परित्याज्या कलहार्थे कृते न किम् 6.009.016a न नः क्षमं वीर्यवता तेन धर्मानुवर्तिना 6.009.016c वैरं निरर्थकं कर्तुं दीयताम् अस्य मैथिली 6.009.017a यावन् न सगजां साश्वां बहुरत्नसमाकुलाम् 6.009.017c पुरीं दारयते बाणैर् दीयताम् अस्य मैथिली 6.009.018a यावत् सुघोरा महती दुर्धर्षा हरिवाहिनी 6.009.018c नावस्कन्दति नो लङ्कां तावत् सीता प्रदीयताम् 6.009.019a विनश्येद् धि पुरी लङ्का शूराः सर्वे च राक्षसाः 6.009.019c रामस्य दयिता पत्नी न स्वयं यदि दीयते 6.009.020a प्रसादये त्वां बन्धुत्वात् कुरुष्व वचनं मम 6.009.020c हितं पथ्यं त्व् अहं ब्रूमि दीयताम् अस्य मैथिली 6.009.021a पुरा शरत्सूर्यमरीचिसंनिभान्; नवाग्रपुङ्खान् सुदृढान् नृपात्मजः 6.009.021c सृजत्य् अमोघान् विशिखान् वधाय ते; प्रदीयतां दाशरथाय मैथिली 6.009.022a त्यजस्व कोपं सुखधर्मनाशनं; भजस्व धर्मं रतिकीर्तिवर्धनम् 6.009.022c प्रसीद जीवेम सपुत्रबान्धवाः; प्रदीयतां दाशरथाय मैथिली 6.010.001a सुनिविष्टं हितं वाक्यम् उक्तवन्तं विभीषणम् 6.010.001c अब्रवीत् परुषं वाक्यं रावणः कालचोदितः 6.010.002a वसेत् सह सपत्नेन क्रुद्धेनाशीविषेण वा 6.010.002c न तु मित्रप्रवादेन संवसेच् छत्रुसेविना 6.010.003a जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस 6.010.003c हृष्यन्ति व्यसनेष्व् एते ज्ञातीनां ज्ञातयः सदा 6.010.004a प्रधानं साधकं वैद्यं धर्मशीलं च राक्षस 6.010.004c ज्ञातयो ह्य् अवमन्यन्ते शूरं परिभवन्ति च 6.010.005a नित्यम् अन्योन्यसंहृष्टा व्यसनेष्व् आततायिनः 6.010.005c प्रच्छन्नहृदया घोरा ज्ञातयस् तु भयावहाः 6.010.006a श्रूयन्ते हस्तिभिर् गीताः श्लोकाः पद्मवने क्व चित् 6.010.006c पाशहस्तान् नरान् दृष्ट्वा ӭणु तान् गदतो मम 6.010.007a नाग्निर् नान्यानि शस्त्राणि न नः पाशा भयावहाः 6.010.007c घोराः स्वार्थप्रयुक्तास् तु ज्ञातयो नो भयावहाः 6.010.008a उपायम् एते वक्ष्यन्ति ग्रहणे नात्र संशयः 6.010.008c कृत्स्नाद् भयाज् ज्ञातिभयं सुकष्टं विदितं च नः 6.010.009a विद्यते गोषु संपन्नं विद्यते ब्राह्मणे दमः 6.010.009c विद्यते स्त्रीषु चापल्यं विद्यते ज्ञातितो भयम् 6.010.010a ततो नेष्टम् इदं सौम्य यद् अहं लोकसत्कृतः 6.010.010c ऐश्वर्यम् अभिजातश् च रिपूणां मूर्ध्नि च स्थितः 6.010.011a अन्यस् त्व् एवंविधं ब्रूयाद् वाक्यम् एतन् निशाचर 6.010.011c अस्मिन् मुहूर्ते न भवेत् त्वां तु धिक् कुलपांसनम् 6.010.012a इत्य् उक्तः परुषं वाक्यं न्यायवादी विभीषणः 6.010.012c उत्पपात गदापाणिश् चतुर्भिः सह राक्षसैः 6.010.013a अब्रवीच् च तदा वाक्यं जातक्रोधो विभीषणः 6.010.013c अन्तरिक्षगतः श्रीमान् भ्रातरं राक्षसाधिपम् 6.010.014a स त्वं भ्रातासि मे राजन् ब्रूहि मां यद् यद् इच्छसि 6.010.014c इदं तु परुषं वाक्यं न क्षमाम्य् अनृतं तव 6.010.015a सुनीतं हितकामेन वाक्यम् उक्तं दशानन 6.010.015c न गृह्णन्त्य् अकृतात्मानः कालस्य वशम् आगताः 6.010.016a सुलभाः पुरुषा राजन् सततं प्रियवादिनः 6.010.016c अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः 6.010.017a बद्धं कालस्य पाशेन सर्वभूतापहारिणा 6.010.017c न नश्यन्तम् उपेक्षेयं प्रदीप्तं शरणं यथा 6.010.018a दीप्तपावकसंकाशैः शितैः käcanabhÆ«aïai÷ 6.010.018c न त्वाम् इच्छाम्य् अहं द्रष्टुं रामेण निहतं शरैः 6.010.019a शूराश् च बलवन्तश् च कृतास्त्राश् च रणाजिरे 6.010.019c कालाभिपन्ना सीदन्ति यथा वालुकसेतवः 6.010.020a आत्मानं सर्वथा रक्ष पुरीं चेमां सराक्षसाम् 6.010.020c स्वस्ति ते ऽस्तु गमिष्यामि सुखी भव मया विना 6.010.021a निवार्यमाणस्य मया हितैषिणा; न रोचते ते वचनं निशाचर 6.010.021c परीतकाला हि गतायुषो नरा; हितं न गृह्णन्ति सुहृद्भिर् ईरितम् 6.011.001a इत्य् उक्त्वा परुषं वाक्यं रावणं रावणानुजः 6.011.001c आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः 6.011.002a तं मेरुशिखराकारं दीप्ताम् इव शतह्रदाम् 6.011.002c गगनस्थं महीस्थास् ते ददृशुर् वानराधिपाः 6.011.003a तम् आत्मपञ्चमं दृष्ट्वा सुग्रीवो वानराधिपः 6.011.003c वानरैः सह दुर्धर्षश् चिन्तयाम् आस बुद्धिमान् 6.011.004a चिन्तयित्वा मुहूर्तं तु वानरांस् तान् उवाच ह 6.011.004c हनूमत्प्रमुखान् सर्वान् इदं वचनम् उत्तमम् 6.011.005a एष सर्वायुधोपेतश् चतुर्भिः सह राक्षसैः 6.011.005c राक्षसो ऽभ्येति पश्यध्वम् अस्मान् हन्तुं न संशयः 6.011.006a सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानरोत्तमाः 6.011.006c सालान् उद्यम्य शैलांश् च इदं वचनम् अब्रुवन् 6.011.007a शीघ्रं व्यादिश नो राजन् वधायैषां दुरात्मनाम् 6.011.007c निपतन्तु हताश् चैते धरण्याम् अल्पजीविताः 6.011.008a तेषां saæbhëamÃïÃnÃm अन्योन्यं स विभीषणः 6.011.008c उत्तरं तीरम् आसाद्य खस्थ एव व्यतिष्ठत 6.011.009a उवाच च महाप्राज्ञः स्वरेण महता महान् 6.011.009c सुग्रीवं तांश् च संप्रेक्ष्य खस्थ एव विभीषणः 6.011.010a रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः 6.011.010c तस्याहम् अनुजो भ्राता विभीषण इति श्रुतः 6.011.011a तेन सीता जनस्थानाद् धृता हत्वा जटायुषम् 6.011.011c रुद्ध्वा च विवशा दीना राक्षसीभिः सुरक्षिता 6.011.012a तम् अहं हेतुभिर् वाक्यैर् विविधैश् च न्यदर्शयम् 6.011.012c साधु निर्यात्यतां सीता रामायेति पुनः पुनः 6.011.013a स च न प्रतिजग्राह रावणः कालचोदितः 6.011.013c उच्यमानो हितं वाक्यं विपरीत इवौषधम् 6.011.014a सो ऽहं परुषितस् तेन दासवच् चावमानितः 6.011.014c त्यक्त्वा पुत्रांश् च दारांश् च राघवं शरणं गतः 6.011.015a सर्वलोकशरण्याय राघवाय महात्मने 6.011.015c निवेदयत मां क्षिप्रं विभीषणम् उपस्थितम् 6.011.016a एतत् तु वचनं श्रुत्वा सुग्रीवो लघुविक्रमः 6.011.016c लक्ष्मणस्याग्रतो रामं संरब्धम् इदम् अब्रवीत् 6.011.017a रावणस्यानुजो भ्राता विभीषण इति श्रुतः 6.011.017c चतुर्भिः सह रक्षोभिर् भवन्तं शरणं गतः 6.011.018a रावणेन प्रणिहितं तम् अवेहि विभीषणम् 6.011.018c तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर 6.011.019a राक्षसो जिह्मया बुद्ध्या संदिष्टो ऽयम् उपस्थितः 6.011.019c प्रहर्तुं मायया छन्नो विश्वस्ते त्वयि राघव 6.011.020a बध्यताम् एष तीव्रेण दण्डेन सचिवैः सह 6.011.020c रावणस्य नृशंसस्य भ्राता ह्य् एष विभीषणः 6.011.021a एवम् उक्त्वा तु तं रामं संरब्धो वाहिनीपतिः 6.011.021c वाक्यज्ञो वाक्यकुशलं ततो मौनम् उपागमत् 6.011.022a सुग्रीवस्य तु तद् वाक्यं श्रुत्वा रामो महाबलः 6.011.022c समीपस्थान् उवाचेदं हनूमत्प्रमुखान् हरीन् 6.011.023a यद् उक्तं कपिराजेन रावणावरजं प्रति 6.011.023c वाक्यं हेतुमद् अत्यर्थं भवद्भिर् अपि तच् छ्रुतम् 6.011.024a सुहृदा ह्य् अर्थकृच्छेषु युक्तं बुद्धिमता सता 6.011.024c समर्थेनापि संदेष्टुं शाश्वतीं भूतिम् इच्छता 6.011.025a इत्य् एवं परिपृष्टास् ते स्वं स्वं मतम् अतन्द्रिताः 6.011.025c सोपचारं तदा रामम् ऊचुर् हितचिकीर्षवः 6.011.026a अज्ञातं नास्ति ते किं चित् त्रिषु लोकेषु राघव 6.011.026c आत्मानं पूजयन् राम पृच्छस्य् अस्मान् सुहृत्तया 6.011.027a त्वं हि सत्यव्रतः शूरो धार्मिको दृढविक्रमः 6.011.027c परीक्ष्य कारा स्मृतिमान् निसृष्टात्मा सुहृत्सु च 6.011.028a तस्माद् एकैकशस् तावद् ब्रुवन्तु सचिवास् तव 6.011.028c हेतुतो मतिसंपन्नाः समर्थाश् च पुनः पुनः 6.011.029a इत्य् उक्ते राघवायाथ मतिमान् अङ्गदो ऽग्रतः 6.011.029c विभीषणपरीक्षार्थम् उवाच वचनं हरिः 6.011.030a शत्रोः सकाशात् संप्राप्तः सर्वथा शङ्क्य एव हि 6.011.030c विश्वासयोग्यः सहसा न कर्तव्यो विभीषणः 6.011.031a छादयित्वात्मभावं हि चरन्ति शठबुद्धयः 6.011.031c प्रहरन्ति च रन्ध्रेषु सो ऽनर्थः सुमहान् भवेत् 6.011.032a अर्थानर्थौ विनिश्चित्य व्यवसायं भजेत ह 6.011.032c गुणतः संग्रहं कुर्याद् दोषतस् तु विसर्जयेत् 6.011.033a यदि दोषो महांस् तस्मिंस् त्यज्यताम् अविशङ्कितम् 6.011.033c गुणान् वापि bahƤ ज्ञात्वा संग्रहः क्रियतां नृप 6.011.034a शरभस् त्व् अथ निश्चित्य सार्थं वचनम् अब्रवीत् 6.011.034c क्षिप्रम् अस्मिन् नरव्याघ्र चारः प्रतिविधीयताम् 6.011.035a प्रणिधाय हि चारेण यथावत् सूक्ष्मबुद्धिना 6.011.035c परीक्ष्य च ततः कार्यो यथान्यायं परिग्रहः 6.011.036a जाम्बवांस् त्व् अथ संप्रेक्ष्य शास्त्रबुद्ध्या विचक्षणः 6.011.036c वाक्यं विज्ञापयाम् आस गुणवद् दोषवर्जितम् 6.011.037a बद्धवैराच् च पापाच् च राक्षसेन्द्राद् विभीषणः 6.011.037c अदेश काले संप्राप्तः सर्वथा शङ्क्यताम् अयम् 6.011.038a ततो मैन्दस् तु संप्रेक्ष्य नयापनयकोविदः 6.011.038c वाक्यं वचनसंपन्नो babhëe हेतुमत्तरम् 6.011.039a वचनं नाम तस्यैष रावणस्य विभीषणः 6.011.039c पृच्छ्यतां मधुरेणायं शनैर् नरवरेश्वर 6.011.040a भावम् अस्य तु विज्ञाय ततस् तत्त्वं करिष्यसि 6.011.040c यदि दृष्टो न दुष्टो वा बुद्धिपूर्वं नरर्षभ 6.011.041a अथ संस्कारसंपन्नो हनूमान् सचिवोत्तमः 6.011.041c उवाच वचनं श्लक्ष्णम् अर्थवन् मधुरं लघु 6.011.042a न भवन्तं मतिश्रेष्ठं समर्थं वदतां वरम् 6.011.042c अतिशाययितुं शक्तो बृहस्पतिर् अपि ब्रुवन् 6.011.043a न वादान् नापि संघर्षान् नाधिक्यान् न च कामतः 6.011.043c वक्ष्यामि वचनं राजन् यथार्थं रामगौरवात् 6.011.044a अर्थानर्थनिमित्तं हि यद् उक्तं सचिवैस् तव 6.011.044c तत्र दोषं प्रपश्यामि क्रिया न ह्य् उपपद्यते 6.011.045a ऋते नियोगात् सामर्थ्यम् अवबोद्धुं न शक्यते 6.011.045c सहसा विनियोगो हि दोषवान् प्रतिभाति मे 6.011.046a चारप्रणिहितं युक्तं यद् उक्तं सचिवैस् तव 6.011.046c अर्थस्यासंभवात् तत्र कारणं नोपपद्यते 6.011.047a अदेश काले संप्राप्त इत्य् अयं यद् विभीषणः 6.011.047c विवक्षा चात्र मे ऽस्तीयं तां निबोध यथा मति 6.011.048a स एष देशः कालश् च भवतीह यथा तथा 6.011.048c पुरुषात् पुरुषं प्राप्य तथा दोषगुणाव् अपि 6.011.049a दौरात्म्यं रावणे दृष्ट्वा विक्रमं च तथा त्वयि 6.011.049c युक्तम् आगमनं तस्य सदृशं तस्य बुद्धितः 6.011.050a अज्ञातरूपैः पुरुषैः स राजन् पृच्छ्यताम् इति 6.011.050c यद् उक्तम् अत्र मे प्रेक्षा का चिद् अस्ति समीक्षिता 6.011.051a पृच्छ्यमानो विशङ्केत सहसा बुद्धिमान् वचः 6.011.051c तत्र मित्रं प्रदुष्येत मिथ्यपृष्टं सुखागतम् 6.011.052a अशक्यः सहसा राजन् भावो वेत्तुं परस्य वै 6.011.052c अन्तः स्वभावैर् गीतैस् तैर् नैपुण्यं पश्यता भृशम् 6.011.053a न त्व् अस्य ब्रुवतो जातु लक्ष्यते दुष्टभावता 6.011.053c प्रसन्नं वदनं चापि तस्मान् मे नास्ति संशयः 6.011.054a अशङ्कितमतिः स्वस्थो न शठः परिसर्पति 6.011.054c न चास्य दुष्टा वाक् चापि तस्मान् नास्तीह संशयः 6.011.055a आकारश् छाद्यमानो ऽपि न शक्यो विनिगूहितुम् 6.011.055c बलाद् धि विवृणोत्य् एव भावम् अन्तर्गतं नृणाम् 6.011.056a देशकालोपपन्नं च कार्यं कार्यविदां वर 6.011.056c सफलं कुरुते क्षिप्रं प्रयोगेणाभिसंहितम् 6.011.057a उद्योगं तव संप्रेक्ष्य मिथ्यावृत्तं च रावणम् 6.011.057c वालिनश् च वधं श्रुत्वा सुग्रीवं चाभिषेचितम् 6.011.058a राज्यं प्रार्थयमानश् च बुद्धिपूर्वम् इहागतः 6.011.058c एतावत् तु पुरस्कृत्य युज्यते त्व् अस्य संग्रहः 6.011.059a यथाशक्ति मयोक्तं तु राक्षसस्यार्जवं प्रति 6.011.059c त्वं प्रमाणं तु शेषस्य श्रुत्वा बुद्धिमतां वर 6.012.001a अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह 6.012.001c pratyabhëata दुर्धर्षः श्रुतवान् आत्मनि स्थितम् 6.012.002a ममापि तु विवक्षास्ति का चित् प्रति विभीषणम् 6.012.002c श्रुतम् इच्छामि तत् सर्वं भवद्भिः श्रेयसि स्थितैः 6.012.003a मित्रभावेन संप्राप्तं न त्यजेयं कथं चन 6.012.003c दोषो यद्य् अपि तस्य स्यात् सताम् एतद् अगर्हितम् 6.012.004a रामस्य वचनं श्रुत्वा सुग्रीवः प्लवगेश्वरः 6.012.004c pratyabhëata काकुत्स्थं सौहार्देनाभिचोदितः 6.012.005a किम् अत्र चित्रं धर्मज्ञ लोकनाथशिखामणे 6.012.005c यत् त्वम् आर्यं prabhëethÃ÷ सत्त्ववान् सपथे स्थितः 6.012.006a मम चाप्य् अन्तरात्मायं शुद्धिं वेत्ति विभीषणम् 6.012.006c अनुमनाच् च भावाच् च सर्वतः सुपरीक्षितः 6.012.007a तस्मात् क्षिप्रं सहास्माभिस् तुल्यो भवतु राघव 6.012.007c विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः 6.012.008a स सुग्रीवस्य तद् वाक्यय्ं रामः श्रुत्वा विमृश्य च 6.012.008c ततः शुभतरं वाक्यम् उवाच हरिपुंगवम् 6.012.009a सुदुष्टो वाप्य् अदुष्टो वा किम् एष रजनीचरः 6.012.009c सूक्ष्मम् अप्य् अहितं कर्तुं ममाशक्तः कथं चन 6.012.010a पिशाचान् दानवान् यक्षान् पृथिव्यां चैव राक्षसान् 6.012.010c अङ्गुल्यग्रेण तान् हन्याम् इच्छन् हरिगणेश्वर 6.012.011a श्रूयते हि कपोतेन शत्रुः शरणम् आगतः 6.012.011c अर्चितश् च यथान्यायं स्वैश् च मांसैर् निमन्त्रितः 6.012.012a स हि तं प्रतिजग्राह भार्या हर्तारम् आगतम् 6.012.012c कपोतो वानरश्रेष्ठ किं पुनर् मद्विधो जनः 6.012.013a ऋषेः कण्वस्य पुत्रेण कण्डुना परमर्षिणा 6.012.013c शृणु गाथां पुरा गीतां धर्मिष्ठां सत्यवादिना 6.012.014a baddhäjalipuÂaæ दीनं याचन्तं शरणागतम् 6.012.014c न हन्याद् आनृशंस्यार्थम् अपि शत्रुं परं पत 6.012.015a आर्तो वा यदि वा दृप्तः परेषां शरणं गतः 6.012.015c अरिः प्राणान् परित्यज्य रक्षितव्यः कृतात्मना 6.012.016a स चेद् भयाद् वा मोहाद् वा कामाद् वापि न रक्षति 6.012.016c स्वया शक्त्या यथातत्त्वं तत् पापं लोकगर्हितम् 6.012.017a विनष्टः पश्यतस् तस्य रक्षिणः शरणागतः 6.012.017c आदाय सुकृतं तस्य सर्वं गच्छेद् अरक्षितः 6.012.018a एवं दोषो महान् अत्र प्रपन्नानाम् अरक्षणे 6.012.018c अस्वर्ग्यं चायशस्यं च बलवीर्यविनाशनम् 6.012.019a करिष्यामि यथार्थं तु कण्डोर् वचनम् उत्तमम् 6.012.019c धर्मिष्ठं च यशस्यं च स्वर्ग्यं स्यात् तु फलोदये 6.012.020a सकृद् एव प्रपन्नाय तवास्मीति च याचते 6.012.020c अभयं सर्वभूतेभ्यो ददाम्य् एतद् व्रतं मम 6.012.021a आनयैनं हरिश्रेष्ठ दत्तम् अस्याभयं मया 6.012.021c विभीषणो वा सुग्रीव यदि वा रावणः स्वयम् 6.012.022a ततस् तु सुग्रीववचो निशम्य तद्; धरीश्वरेणाभिहितं नरेश्वरः 6.012.022c विभीषणेनाशु जगाम संगमं; पतत्रिराजेन यथा पुरंदरः 6.013.001a राघवेणाभये दत्ते संनतो रावणानुजः 6.013.001c खात् पपातावनिं हृष्टो भक्तैर् अनुचरैः सह 6.013.002a स तु रामस्य धर्मात्मा निपपात विभीषणः 6.013.002c पादयोः शरणान्वेषी चतुर्भिः सह राक्षसैः 6.013.003a अब्रवीच् च तदा रामं वाक्यं तत्र विभीषणः 6.013.003c धर्मयुक्तं च युक्तं च साम्प्रतं संप्रहर्षणम् 6.013.004a अनुजो रावणस्याहं तेन चास्म्य् अवमानितः 6.013.004c भवन्तं सर्वभूतानां शरण्यं शरणं गतः 6.013.005a परित्यक्ता मया लङ्का मित्राणि च धनानि च 6.013.005c भवद्गतं मे राज्यं च जीवितं च सुखानि च 6.013.006a राक्षसानां वधे साह्यं लङ्कायाश् च प्रधर्षणे 6.013.006c करिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम् 6.013.007a इति ब्रुवाणं रामस् तु परिष्वज्य विभीषणम् 6.013.007c अब्रवील् लक्ष्मणं प्रीतः समुद्राज् जलम् Ãnaya 6.013.008a तेन चेमं महाप्राज्ञम् अभिषिञ्च विभीषणम् 6.013.008c राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद 6.013.009a एवम् उक्तस् तु सौमित्रिर् अभ्यषिञ्चद् विभीषणम् 6.013.009c मध्ये वानरमुख्यानां राजानं रामशासनात् 6.013.010a तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवंगमाः 6.013.010c प्रचुक्रुशुर् महानादान् साधु साध्व् इति चाब्रुवन् 6.013.011a अब्रवीच् च हनूमांश् च सुग्रीवश् च विभीषणम् 6.013.011c कथं सागरम् अक्षोभ्यं तराम वरुणालयम् 6.013.012a उपायैर् अभिगच्छामो यथा नदनदीपतिम् 6.013.012c तराम तरसा सर्वे ससैन्या वरुणालयम् 6.013.013a एवम् उक्तस् तु धर्मज्ञः प्रत्युवाच विभीषणः 6.013.013c समुद्रं राघवो राजा शरणं गन्तुम् अर्हति 6.013.014a खानितः सगरेणायम् अप्रमेयो महोदधिः 6.013.014c कर्तुम् अर्हति रामस्य ज्ञातेः कार्यं महोदधिः 6.013.015a एवं विभीषणेनोक्ते राक्षसेन विपश्चिता 6.013.015c प्रकृत्या धर्मशीलस्य राघवस्याप्य् अरोचत 6.013.016a स लक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम् 6.013.016c सत्क्रियार्थं क्रियादक्षः स्मितपूर्वम् उवाच ह 6.013.017a विभीषणस्य मन्त्रो ऽयं मम लक्ष्मण रोचते 6.013.017c ब्रूहि त्वं सहसुग्रीवस् तवापि यदि रोचते 6.013.018a सुग्रीवः पण्डितो नित्यं भवान् मन्त्रविचक्षणः 6.013.018c उभाभ्यां संप्रधार्यार्यं रोचते यत् तद् उच्यताम् 6.013.019a एवम् उक्तौ तु तौ वीराव् उभौ सुग्रीवलक्ष्मणौ 6.013.019c समुदाचार संयुक्तम् इदं वचनम् ऊचतुः 6.013.020a किमर्थं नो नरव्याघ्र न रोचिष्यति राघव 6.013.020c विभीषणेन यत् तूक्तम् अस्मिन् काले सुखावहम् 6.013.021a अबद्ध्वा सागरे सेतुं घोरे ऽस्मिन् वरुणालये 6.013.021c लङ्का नासादितुं शक्या सेन्द्रैर् अपि सुरासुरैः 6.013.022a विभीषणस्य शूरस्य यथार्थं क्रियतां वचः 6.013.022c अलं कालात्ययं कृत्वा समुद्रो ऽयं नियुज्यताम् 6.013.023a एवम् उक्तः कुशास्तीर्णे तीरे नदनदीपतेः 6.013.023c संविवेश तदा रामो वेद्याम् इव हुताशनः 6.014.001a तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले 6.014.001c नियमाद् अप्रमत्तस्य निशास् तिस्रो ऽतिचक्रमुः 6.014.002a न च दर्शयते मन्दस् तदा रामस्य सागरः 6.014.002c प्रयतेनापि रामेण यथार्हम् अभिपूजितः 6.014.003a समुद्रस्य ततः क्रुद्धो रामो रक्तान्तलोचनः 6.014.003c समीपस्थम् उवाचेदं लक्ष्मणं शुभलक्ष्मणम् 6.014.004a पश्य तावद् अनार्यस्य पूज्यमानस्य लक्ष्मण 6.014.004c अवलेपं समुद्रस्य न दर्शयति यत् स्वयम् 6.014.005a प्रशमश् च क्षमा चैव आर्जवं प्रियवादिता 6.014.005c असामर्थ्यं फलन्त्य् एते निर्गुणेषु सतां गुणाः 6.014.006a आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकम् 6.014.006c सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम् 6.014.007a न साम्ना शक्यते कीर्तिर् न साम्ना शक्यते यशः 6.014.007c प्राप्तुं लक्ष्मण लोके ऽस्मिञ् जयो वा रणमूधनि 6.014.008a अद्य मद्बाणनिर्भिन्नैर् मकरैर् मकरालयम् 6.014.008c निरुद्धतोयं सौमित्रे प्लवद्भिः पश्य सर्वतः 6.014.009a महाभोगानि मत्स्यानां करिणां च करान् इह 6.014.009c भोगांश् च पश्य नागानां मया भिन्नानि लक्ष्मण 6.014.010a सशङ्खशुक्तिका जालं समीनमकरं शरैः 6.014.010c अद्य युद्धेन महता समुद्रं परिशोषये 6.014.011a क्षमया हि समायुक्तं माम् अयं मकरालयः 6.014.011c असमर्थं विजानाति धिक् क्षमाम् ईदृशे जने 6.014.012a चापम् आनय सौमित्रे शरांश् चाशीविषोपमान् 6.014.012c अद्याक्षोभ्यम् अपि क्रुद्धः क्षोभयिष्यामि सागरम् 6.014.013a वेलासु कृतमर्यादं सहसोर्मिसमाकुलम् 6.014.013c निर्मर्यादं करिष्यामि सायकैर् वरुणालयम् 6.014.014a एवम् उक्त्वा धनुष्पाणिः क्रोधविस्फारितेक्षणः 6.014.014c बभूव रामो दुर्धर्षो युगान्ताग्निर् इव ज्वलन् 6.014.015a saæpŬya च धनुर् घोरं कम्पयित्वा शरैर् जगत् 6.014.015c मुमोच विशिखान् उग्रान् वज्राणीव शतक्रतुः 6.014.016a ते ज्वलन्तो महावेगास् तेजसा सायकोत्तमाः 6.014.016c प्रविशन्ति समुद्रस्य सलिलं त्रस्तपन्नगम् 6.014.017a ततो वेगः समुद्रस्य सनक्रमकरो महान् 6.014.017c संबभूव महाघोरः समारुतरवस् तदा 6.014.018a महोर्मिमालाविततः शङ्खशुक्तिसमाकुलः 6.014.018c सधूमपरिवृत्तोर्मिः सहसाभून् महोदधिः 6.014.019a व्यथिताः पन्नगाश् चासन् दीप्तास्या दीप्तलोचनाः 6.014.019c दानवाश् च महावीर्याः पातालतलवासिनः 6.014.020a ऊर्मयः सिन्धुराजस्य सनक्रमकरास् तदा 6.014.020c विन्ध्यमन्दरसंकाशाः समुत्पेतुः सहस्रशः 6.014.021a आघूर्णिततरङ्गौघः संभ्रान्तोरगराक्षसः 6.014.021c उद्वर्तित महाग्राहः संवृत्तः सलिलाशयः 6.015.001a ततो मध्यात् समुद्रस्य सागरः स्वयम् उत्थितः 6.015.001c उदयन् हि महाशैलान् मेरोर् इव दिवाकरः 6.015.001e पन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत 6.015.002a स्निग्धवैदूर्यसंकाशो जाम्बूनदविभूषितः 6.015.002c रक्तमाल्याम्बरधरः पद्मपत्रनिभेक्षणः 6.015.003a सागरः समतिक्रम्य पूर्वम् आमन्त्र्य वीर्यवान् 6.015.003c अब्रवीत् präjalir वाक्यं राघवं शरपाणिनम् 6.015.004a पृथिवी वायुर् आकाशम् आपो ज्योतिश् च राघवः 6.015.004c स्वभावे सौम्य तिष्ठन्ति शाश्वतं मार्गम् आश्रिताः 6.015.005a तत् स्वभावो ममाप्य् एष यद् अगाधो ऽहम् अप्लवः 6.015.005c विकारस् तु भवेद् राध एतत् ते प्रवदाम्य् अहम् 6.015.006a न कामान् न च लोभाद् वा न भयात् पार्थिवात्मज 6.015.006c ग्राहनक्राकुलजलं स्तम्भयेयं कथं चन 6.015.007a विधास्ये राम येनापि विषहिष्ये ह्य् अहं तथा 6.015.007c ग्राहा न प्रहरिष्यन्ति यावत् सेना तरिष्यति 6.015.008a अयं सौम्य नलो नाम तनुजो विश्वकर्मणः 6.015.008c पित्रा दत्तवरः श्रीमान् प्रतिमो विश्वकर्मणः 6.015.009a एष सेतुं महोत्साहः करोतु मयि वानरः 6.015.009c तम् अहं धारयिष्यामि तथा ह्य् एष यथा पिता 6.015.010a एवम् उक्त्वोदधिर् नष्टः समुत्थाय नलस् ततः 6.015.010c अब्रवीद् वानरश्रेष्ठो वाक्यं रामं महाबलः 6.015.011a अहं सेतुं करिष्यामि विस्तीर्णे वरुणालये 6.015.011c पितुः सामर्थ्यम् आस्थाय तत्त्वम् आह महोदधिः 6.015.012a मम मातुर् वरो दत्तो मन्दरे विश्वकर्मणा 6.015.012c औरसस् तस्य पुत्रो ऽहं सदृशो विश्वकर्मणा 6.015.013a न चाप्य् अहम् अनुक्तो वै प्रब्रूयाम् आत्मनो गुणान् 6.015.013c कामम् अद्यैव बध्नन्तु सेतुं वानरपुंगवाः 6.015.014a ततो निसृष्टरामेण सर्वतो हरियूथपाः 6.015.014c अभिपेतुर् महारण्यं हृष्टाः शतसहस्रशः 6.015.015a ते नगान् नगसंकाशाः शाखामृगगणर्षभाः 6.015.015c बभञ्जुर् वानरास् तत्र प्रचकर्षुश् च सागरम् 6.015.016a ते सालैश् चाश्वकर्णैश् च धवैर् वंशैश् च वानराः 6.015.016c कुटजैर् अर्जुनैस् तालैस् तिकलैस् तिमिशैर् अपि 6.015.017a बिल्वकैः सप्तपर्णैश् च कर्णिकारैश् च पुष्पितैः 6.015.017c चूतैश् चाशोकवृक्षैश् च सागरं समपूरयन् 6.015.018a समूलांश् च विमूलांश् च पादपान् हरिसत्तमाः 6.015.018c इन्द्रकेतून् इवोद्यम्य प्रजह्रुर् हरयस् तरून् 6.015.019a प्रक्षिप्यमाणैर् अचलैः सहसा जलम् उद्धतम् 6.015.019c समुत्पतितम् आकाशम् अपासर्पत् ततस् ततः 6.015.020a दशयोजनविस्तीर्णं शतयोजनम् आयतम् 6.015.020c नलश् चक्रे महासेतुं मध्ये नदनदीपतेः 6.015.021a शिलानां क्षिप्यमाणानां शैलानां तत्र पात्यताम् 6.015.021c बभूव तुमुलः शब्दस् तदा तस्मिन् महोदधौ 6.015.022a स नलेन कृतः सेतुः सागरे मकरालये 6.015.022c शुशुभे सुभगः श्रीमान् स्वातीपथ इवाम्बरे 6.015.023a ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः 6.015.024a आप्लवन्तः प्लवन्तश् च गर्जन्तश् च प्लवंगमाः 6.015.024c तम् अचिन्त्यम् असह्यं च अद्भुतं लोमहर्षणम् 6.015.024e ददृशुः सर्वभूतानि सागरे सेतुबन्धनम् 6.015.025a तानि कोटिसहस्राणि वानराणां महौजसाम् 6.015.025c बध्नन्तः सागरे सेतुं जग्मुः पारं महोदधेः 6.015.026a विशालः सुकृतः श्रीमान् सुभूमिः सुसमाहितः 6.015.026c अशोभत महासेतुः सीमन्त इव सागरे 6.015.027a ततः परे समुद्रस्य गदापाणिर् विभीषणः 6.015.027c परेषाम् अभिघतार्थम् अतिष्ठत् सचिवैः सह 6.015.028a अग्रतस् तस्य सैन्यस्य श्रीमान् रामः सलक्ष्मणः 6.015.028c जगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः 6.015.029a अन्ये मध्येन गच्छन्ति पार्श्वतो ऽन्ये प्लवंगमाः 6.015.029c सलिले प्रपतन्त्य् अन्ये मार्गम् अन्ये न लेभिरे 6.015.029e के चिद् वैहायस गताः सुपर्णा इव पुप्लुवुः 6.015.030a घोषेण महता घोषं सागरस्य समुच्छ्रितम् 6.015.030c भीमम् अन्तर्दधे भीमा तरन्ती हरिवाहिनी 6.015.031a वानराणां हि सा तीर्णा वाहिनी नल सेतुना 6.015.031c तीरे निविविशे राज्ञा बहुमूलफलोदके 6.015.032a तद् अद्भुतं राघव कर्म दुष्करं; समीक्ष्य देवाः सह सिद्धचारणैः 6.015.032c उपेत्य रामं सहिता महर्षिभिः; समभ्यषिञ्चन् सुशुभैर् जलैः पृथक् 6.015.033a जयस्व शत्रून् नरदेव मेदिनीं; ससागरां पालय शाश्वतीः समाः 6.015.033c इतीव रामं नरदेवसत्कृतं; शुभैर् वचोभिर् विविधैर् अपूजयन् 6.016.001a सबले सागरं तीर्णे रामे दशरथात्मजे 6.016.001c अमात्यौ रावणः श्रीमान् अब्रवीच् छुकसारणौ 6.016.002a समग्रं सागरं तीर्णं दुस्तरं वानरं बलम् 6.016.002c अभूतपूर्वं रामेण सागरे सेतुबन्धनम् 6.016.003a सागरे सेतुबन्धं तु न श्रद्दध्यां कथं चन 6.016.003c अवश्यं चापि संख्येयं तन् मया वानरं बलम् 6.016.004a भवन्तौ वानरं सैन्यं प्रविश्यानुपलक्षितौ 6.016.004c परिमाणं च वीर्यं च ये च मुख्याः प्लवंगमाः 6.016.005a मन्त्रिणो ये च रामस्य सुग्रीवस्य च संमताः 6.016.005c ये पूर्वम् अभिवर्तन्ते ये च शूराः प्लवंगमाः 6.016.006a स च सेतुर् यथा बद्धः सागरे सलिलार्णवे 6.016.006c निवेशश् च यथा तेषां वानराणां महात्मनाम् 6.016.007a रामस्य व्यवसायं च वीर्यं प्रहरणानि च 6.016.007c लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातुम् अर्हथ 6.016.008a कश् च सेनापतिस् तेषां वानराणां महौजसाम् 6.016.008c एतज् ज्ञात्वा यथातत्त्वं शीघ्रम् अगन्तुम् अर्हथः 6.016.009a इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ 6.016.009c हरिरूपधरौ वीरौ प्रविष्टौ वानरं बलम् 6.016.010a ततस् तद् वानरं सैन्यम् अचिन्त्यं लोमहर्षणम् 6.016.010c संख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ 6.016.011a तत् स्थितं पर्वताग्रेषु निर्दरेषु गुहासु च 6.016.011c समुद्रस्य च तीरेषु वनेषूपवनेषु च 6.016.012a तरमाणं च तीर्णं च तर्तुकामं च सर्वशः 6.016.012c निविष्टं निविशच् चैव भीमनादं महाबलम् 6.016.013a तौ ददर्श महातेजाः प्रच्छन्नौ च विभीषणः 6.016.013c आचचक्षे ऽथ रामाय गृहीत्वा शुकसारणौ 6.016.013e लङ्कायाः समनुप्राप्तौ चारौ परपुरंजयौ 6.016.014a तौ दृष्ट्वा व्यथितौ रामं निराशौ जीविते तदा 6.016.014c k­täjalipuÂau भीतौ वचनं चेदम् ऊचतुः 6.016.015a आवाम् इहागतौ सौम्य रावणप्रहिताव् उभौ 6.016.015c परिज्ञातुं बलं कृत्स्नं तवेदं रघुनन्दन 6.016.016a तयोस् तद् वचनं श्रुत्वा रामो दशरथात्मजः 6.016.016c अब्रवीत् प्रहसन् वाक्यं सर्वभूतहिते रतः 6.016.017a यदि दृष्टं बलं कृत्स्नं वयं वा सुसमीक्षिताः 6.016.017c यथोक्तं वा कृतं कार्यं छन्दतः प्रतिगम्यताम् 6.016.018a प्रविश्य नगरीं लङ्कां भवद्भ्यां धनदानुजः 6.016.018c वक्तव्यो रक्षसां राजा यथोक्तं वचनं मम 6.016.019a यद् बलं च समाश्रित्य सीतां मे हृतवान् असि 6.016.019c तद् दर्शय यथाकामं ससैन्यः सहबान्धवः 6.016.020a श्वःकाले नगरीं लङ्कां सप्राकारां सतोरणाम् 6.016.020c राक्षसं च बलं पश्य शरैर् विध्वंसितं मया 6.016.021a घोरं रोषम् अहं मोक्ष्ये बलं धारय रावण 6.016.021c श्वःकाले वज्रवान् वज्रं दानवेष्व् इव वासवः 6.016.022a इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ 6.016.022c आगम्य नगरीं लङ्काम् अब्रूतां राक्षसाधिपम् 6.016.023a विभीषणगृहीतौ तु वधार्हौ राक्षसेश्वर 6.016.023c दृष्ट्वा धर्मात्मना मुक्तौ रामेणामिततेजसा 6.016.024a एकस्थानगता यत्र चत्वारः पुरुषर्षभाः 6.016.024c लोकपालोपमाः शूराः कृतास्त्रा दृढविक्रमाः 6.016.025a रामो दाशरथिः श्रीमांल् लक्ष्मणश् च विभीषणः 6.016.025c सुग्रीवश् च महातेजा महेन्द्रसमविक्रमः 6.016.026a एते शक्ताः पुरीं लङ्कां सप्राकारां सतोरणाम् 6.016.026c उत्पाट्य संक्रामयितुं सर्वे तिष्ठन्तु वानराः 6.016.027a यादृशं तस्य रामस्य रूपं प्रहरणानि च 6.016.027c वधिष्यति पुरीं लङ्काम् एकस् तिष्ठन्तु ते त्रयः 6.016.028a रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी 6.016.028c बभूव दुर्धर्षतरा सर्वैर् अपि सुरासुरैः 6.016.029a प्रहृष्टरूपा ध्वजिनी वनौकसां; महात्मनां संप्रति योद्धुम् इच्छताम् 6.016.029c अलं विरोधेन शमो विधीयतां; प्रदीयतां दाशरथाय मैथिली 6.017.001a तद् वचः पथ्यम् अक्लीबं sÃraïenÃbhibhëitam 6.017.001c निशम्य रावणो राजा pratyabhëata सारणम् 6.017.002a यदि माम् अभियुञ्जीरन् देवगन्धर्वदानवाः 6.017.002c नैव सीतां प्रदास्यामि सर्वलोकभयाद् अपि 6.017.003a त्वं तु सौम्य परित्रस्तो हरिभिर् निर्जितो भृशम् 6.017.003c प्रतिप्रदानम् अद्यैव सीतायाः साधु मन्यसे 6.017.003e को हि नाम सपत्नो मां समरे जेतुम् अर्हति 6.017.004a इत्य् उक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः 6.017.004c आरुरोह ततः श्रीमान् प्रासादं हिमपाण्डुरम् 6.017.004e बहुतालसमुत्सेधं रावणो ऽथ दिदृक्षया 6.017.005a ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्छितः 6.017.005c पश्यमानः समुद्रं च पर्वतांश् च वनानि च 6.017.005e ददर्श पृथिवीदेशं सुसंपूर्णं प्लवंगमैः 6.017.006a तद् अपारम् असंख्येयं वानराणां महद् बलम् 6.017.006c आलोक्य रावणो राजा परिपप्रच्छ सारणम् 6.017.007a एषां वानरमुख्यानां के शूराः के महाबलाः 6.017.007c के पूर्वम् अभिवर्तन्ते महोत्साहाः समन्ततः 6.017.008a केषां शृणोति सुग्रीवः के वा यूथपयूथपाः 6.017.008c सारणाचक्ष्व मे सर्वं के प्रधानाः प्लवंगमाः 6.017.009a सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः 6.017.009c आचचक्षे ऽथ मुख्यज्ञो मुख्यांस् तांस् तु वनौकसः 6.017.010a एष यो ऽभिमुखो लङ्कां नर्दंस् तिष्ठति वानरः 6.017.010c यूथपानां सहस्राणां शतेन परिवारितः 6.017.011a यस्य घोषेण महता सप्राकारा सतोरणा 6.017.011c लङ्का प्रवेपते सर्वा सशैलवनकानना 6.017.012a सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः 6.017.012c बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः 6.017.013a बाहू प्रगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान् 6.017.013c लङ्काम् अभिमुखः कोपाद् अभीक्ष्णं च विजृम्भते 6.017.014a गिरिशृङ्गप्रतीकाशः पद्मकिञ्जल्कसंनिभः 6.017.014c स्फोटयत्य् अभिसंरब्धो लाङ्गूलं च पुनः पुनः 6.017.015a यस्य लाङ्गूलशब्देन स्वनन्तीव दिशो दश 6.017.015c एष वानरराजेन सुर्ग्रीवेणाभिषेचितः 6.017.015e यौवराज्ये ऽङ्गदो नाम त्वाम् आह्वयति संयुगे 6.017.016a ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च 6.017.016c उत्थाय च विजृम्भन्ते क्रोधेन हरिपुंगवाः 6.017.017a एते दुष्प्रसहा घोराश् चण्डाश् चण्डपराक्रमाः 6.017.017c अष्टौ शतसहस्राणि दशकोटिशतानि च 6.017.018a य एनम् अनुगच्छन्ति वीराश् चन्दनवासिनः 6.017.018c एष आशंसते लङ्कां स्वेनानीकेन मर्दितुम् 6.017.019a श्वेतो रजतसंकाशः सबलो भीमविक्रमः 6.017.019c बुद्धिमान् वानरः शूरस् त्रिषु लोकेषु विश्रुतः 6.017.020a तूर्णं सुग्रीवम् आगम्य पुनर् गच्छति वानरः 6.017.020c विभजन् वानरीं सेनाम् अनीकानि प्रहर्षयन् 6.017.021a यः पुरा गोमतीतीरे रम्यं पर्येति पर्वतम् 6.017.021c नाम्ना संकोचनो नाम नानानगयुतो गिरिः 6.017.022a तत्र राज्यं प्रशास्त्य् एष कुमुदो नाम यूथपः 6.017.022c यो ऽसौ शतसहस्राणां सहस्रं परिकर्षति 6.017.023a यस्य वाला बहुव्यामा दीर्घलाङ्गूलम् आश्रिताः 6.017.023c ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः 6.017.024a अदीनो रोषणश् चण्डः संग्रामम् अभिकाङ्क्षति 6.017.024c एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् 6.017.025a यस् त्व् एष सिंहसंकाशः कपिलो दीर्घकेसरः 6.017.025c निभृतः प्रेक्षते लङ्कां दिधक्षन्न् इव चक्षुषा 6.017.026a विन्ध्यं कृष्णगिरिं सह्यं पर्वतं च सुदर्शनम् 6.017.026c राजन् सततम् अध्यास्ते रम्भो नामैष यूथपः 6.017.027a शतं शतसहस्राणां त्रिंशच् च हरियूथपाः 6.017.027c परिवार्यानुगच्छन्ति लङ्कां मर्दितुम् ओजसा 6.017.028a यस् तु कर्णौ विवृणुते जृम्भते च पुनः पुनः 6.017.028c न च संविजते मृत्योर् न च यूथाद् विधावति 6.017.029a महाबलो वीतभयो रम्यं साल्वेय पर्वतम् 6.017.029c राजन् सततम् अध्यास्ते शरभो नाम यूथपः 6.017.030a एतस्य बलिनः सर्वे विहारा नाम यूथपाः 6.017.030c राजञ् शतसहस्राणि चत्वारिंशत् तथैव च 6.017.031a यस् तु मेघ इवाकाशं महान् आवृत्य तिष्ठति 6.017.031c मध्ये वानरवीराणां सुराणाम् इव वासवः 6.017.032a भेरीणाम् इव संनादो यस्यैष श्रूयते महान् 6.017.032c घोरः शाखामृगेन्द्राणां संग्रामम् अभिकाङ्क्षताम् 6.017.033a एष पर्वतम् अध्यास्ते पारियात्रम् अनुत्तमम् 6.017.033c युद्धे दुष्प्रसहो नित्यं पनसो नाम यूथपः 6.017.034a एनं शतसहस्राणां शतार्धं पर्युपासते 6.017.034c यूथपा यूथपश्रेष्ठं येषां यूथानि भागशः 6.017.035a यस् तु भीमां प्रवल्गन्तीं चमूं तिष्ठति शोभयन् 6.017.035c स्थितां तीरे समुद्रस्य द्वितीय इव सागरः 6.017.036a एष दर्दरसंकाशो विनतो नाम यूथपः 6.017.036c पिबंश् चरति पर्णाशां नदीनाम् उत्तमां नदीम् 6.017.037a षष्टिः शतसहस्राणि बलम् अस्य प्लवंगमाः 6.017.037c त्वाम् आह्वयति युद्धाय क्रथनो नाम यूथपः 6.017.038a यस् तु गैरिकवर्णाभं वपुः पुष्यति वानरः 6.017.038c गवयो नाम तेजस्वी त्वां क्रोधाद् अभिवर्तते 6.017.039a एनं शतसहस्राणि सप्ततिः पर्युपासते 6.017.039c एष आशंसते लङ्कां स्वेनानीकेन मर्दितुम् 6.017.040a एते दुष्प्रसहा घोरा बलिनः कामरूपिणः 6.017.040c यूथपा यूथपश्रेष्ठा येषां संख्या न विद्यते 6.018.001a तांस् तु ते ऽहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान् 6.018.001c राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम् 6.018.002a स्निग्धा यस्य बहुश्यामा बाला लाङ्गूलम् आश्रिताः 6.018.002c ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः 6.018.003a प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः 6.018.003c पृथिव्यां चानुकृष्यन्ते हरो नामैष यूथपः 6.018.004a यं पृष्ठतो ऽनुगच्छन्ति शतशो ऽथ सहस्रशः 6.018.004c द्रुमान् उद्यम्य सहिता लङ्कारोहणतत्पराः 6.018.005a एष कोटीसहस्रेण वानराणां महौजसाम् 6.018.005c आकाङ्क्षते त्वां संग्रामे जेतुं परपुरंजय 6.018.006a नीलान् इव महामेघांस् तिष्ठतो यांस् तु पश्यसि 6.018.006c asitä जनसंकाशान् युद्धे सत्यपराक्रमान् 6.018.007a नखदंष्ट्रायुधान् वीरांस् तीक्ष्णकोपान् भयावहान् 6.018.007c असंख्येयान् अनिर्देश्यान् परं पारम् इवोदधेः 6.018.008a पर्वतेषु च ये के चिद् विषमेषु नदीषु च 6.018.008c एते त्वाम् अभिवर्तन्ते राजन्न् ऋष्काः सुदारुणाः 6.018.009a एषां मध्ये स्थितो राजन् भीमाक्षो भीमदर्शनः 6.018.009c पर्जन्य इव जीमूतैः समन्तात् परिवारितः 6.018.010a ऋक्षवन्तं गिरिश्रेष्ठम् अध्यास्ते नर्मदां पिबन् 6.018.010c सर्वर्क्षाणाम् अधिपतिर् धूम्रो नामैष यूथपः 6.018.011a यवीयान् अस्य तु भ्राता पश्यैनं पर्वतोपमम् 6.018.011c भ्रात्रा समानो रूपेण विशिष्टस् तु पराक्रमे 6.018.012a स एष जाम्बवान् नाम महायूथपयूथपः 6.018.012c प्रशान्तो गुरुवर्ती च संप्रहारेष्व् अमर्षणः 6.018.013a एतेन साह्यं सुमहत् कृतं शक्रस्य धीमता 6.018.013c देवासुरे जाम्बवता लब्धाश् च बहवो वराः 6.018.014a आरुह्य पर्वताग्रेभ्यो महाभ्रविपुलाः ÓilÃ÷ 6.018.014c मुञ्चन्ति विपुलाकारा न मृत्योर् उद्विजन्ति च 6.018.015a राक्षसानां च सदृशाः पिशाचानां च रोमशाः 6.018.015c एतस्य सैन्ये बहवो विचरन्त्य् अग्नितेजसः 6.018.016a यं त्व् एनम् अभिसंरब्धं प्लवमानम् इव स्थितम् 6.018.016c प्रेक्षन्ते वानराः सर्वे स्थितं यूथपयूथपम् 6.018.017a एष राजन् सहस्राक्षं पर्युपास्ते हरीश्वरः 6.018.017c बलेन बलसंपन्नो रम्भो नामैष यूथपः 6.018.018a यः स्थितं योजने शैलं गच्छन् पार्श्वेन सेवते 6.018.018c ऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम् 6.018.019a यस्मान् न परमं रूपं चतुष्पादेषु विद्यते 6.018.019c श्रुतः संनादनो नाम वानराणां पितामहः 6.018.020a येन युद्धं तदा दत्तं रणे शक्रस्य धीमता 6.018.020c पराजयश् च न प्राप्तः सो ऽयं यूथपयूथपः 6.018.020e यस्य विक्रममाणस्य शक्रस्येव पराक्रमः 6.018.021a एष गन्धर्वकन्यायाम् उत्पन्नः कृष्णवर्त्मना 6.018.021c पुरा देवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम् 6.018.022a यस्य वैश्रवणो राजा जम्बूम् उपनिषेवते 6.018.022c यो राजा पर्वतेन्द्राणां बहुकिंनरसेविनाम् 6.018.023a विहारसुखदो नित्यं भ्रातुस् ते राक्षसाधिप 6.018.023c तत्रैष वसति श्रीमान् बलवान् वानरर्षभः 6.018.023e युद्धेष्व् अकत्थनो नित्यं क्रथनो नाम यूथपः 6.018.024a वृतः कोटिसहस्रेण हरीणां समुपस्थितः 6.018.024c एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् 6.018.025a यो गङ्गाम् अनु पर्येति त्रासयन् हस्तियूथपान् 6.018.025c हस्तिनां वानराणां च पूर्ववैरम् अनुस्मरन् 6.018.026a एष यूथपतिर् नेता गच्छन् गिरिगुहाशयः 6.018.026c हरीणां वाहिनी मुख्यो नदीं हैमवतीम् अनु 6.018.027a उशीर बीजम् आश्रित्य पर्वतं मन्दरोपमम् 6.018.027c रमते वानरश्रेष्ठो दिवि शक्र इव स्वयम् 6.018.028a एनं शतसहस्राणां सहस्रम् अभिवर्तते 6.018.028c एष दुर्मर्षणो राजन् प्रमाथी नाम यूथपः 6.018.029a वातेनेवोद्धतं मेघं यम् एनम् अनुपश्यसि 6.018.029c विवर्तमानं बहुशो यत्रैतद् बहुलं रजः 6.018.030a एते ऽसितमुखा घोरा गोलाङ्गूला महाबलाः 6.018.030c शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम् 6.018.031a गोलाङ्गूलं महावेगं गवाक्षं नाम यूथपम् 6.018.031c परिवार्याभिवर्तन्ते लङ्कां मर्दितुम् ओजसा 6.018.032a भ्रमराचरिता यत्र सर्वकामफलद्रुमाः 6.018.032c यं सूर्यतुल्यवर्णाभम् अनुपर्येति पर्वतम् 6.018.033a यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः 6.018.033c यस्य प्रस्थं महात्मानो न त्यजन्ति महर्षयः 6.018.034a तत्रैष रमते राजन् रम्ये käcanaparvate 6.018.034c मुख्यो वानरमुख्यानां केसरी नाम यूथपः 6.018.035a षष्टिर् गिरिसहस्राणां रम्याः käcanaparvatÃ÷ 6.018.035c तेषां मध्ये गिरिवरस् त्वम् इवानघ रक्षसाम् 6.018.036a तत्रैते कपिलाः श्वेतास् ताम्रास्या मधुपिङ्गलाः 6.018.036c निवसन्त्य् उत्तमगिरौ तीक्ष्णदंष्ट्रानखायुधाः 6.018.037a सिंह इव चतुर्दंष्ट्रा व्याघ्रा इव दुरासदाः 6.018.037c सर्वे वैश्वनरसमा ज्वलिताशीविषोपमाः 6.018.038a sudÅrghäcitalÃÇgÆlà मत्तमातंगसंनिभाः 6.018.038c महापर्वतसंकाशा महाजीमूतनिस्वनाः 6.018.039a एष चैषाम् अधिपतिर् मध्ये तिष्ठति वीर्यवान् 6.018.039c नाम्ना पृथिव्यां विख्यातो राजञ् शतबलीति यः 6.018.039e एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् 6.018.040a गजो गवाक्षो गवयो नलो नीलश् च वानरः 6.018.040c एकैक एव यूथानां कोटिभिर् दशभिर् वृतः 6.018.041a तथान्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः 6.018.041c न शक्यन्ते बहुत्वात् तु संख्यातुं लघुविक्रमाः 6.018.042a सर्वे महाराज महाप्रभावाः; सर्वे महाशैलनिकाशकायाः 6.018.042c सर्वे समर्थाः पृथिवीं क्षणेन; कर्तुं प्रविध्वस्तविकीर्णशैलाम् 6.019.001a सारणस्य वचः श्रुत्वा रावणं राक्षसाधिपम् 6.019.001c बलम् आलोकयन् सर्वं शुको वाक्यम् अथाब्रवीत् 6.019.002a स्थितान् पश्यसि यान् एतान् मत्तान् इव महाद्विपान् 6.019.002c न्यग्रोधान् इव गाङ्गेयान् सालान् हैमवतीन् इव 6.019.003a एते दुष्प्रसहा राजन् बलिनः कामरूपिणः 6.019.003c दैत्यदानवसंकाशा युद्धे देवपराक्रमाः 6.019.004a एषां कोटिसहस्राणि नव पञ्चच सप्त च 6.019.004c तथा शङ्खसहस्राणि तथा वृन्दशतानि च 6.019.005a एते सुग्रीवसचिवाः किष्किन्धानिलयाः सदा 6.019.005c हरयो देवगन्धर्वैर् उत्पन्नाः कामरूपिणः 6.019.006a यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देवरूपिणौ 6.019.006c मैन्दश् च द्विविदश् चोभौ ताभ्यां नास्ति समो युधि 6.019.007a ब्रह्मणा समनुज्ञाताव् अमृतप्राशिनाव् उभौ 6.019.007c आशंसेते युधा लङ्काम् एतौ मर्दितुम् ओजसा 6.019.008a याव् एताव् एतयोः पार्श्वे स्थितौ पर्वतसंनिभौ 6.019.008c सुमुखो विमुखश् चैव मृत्युपुत्रौ पितुः समौ 6.019.009a यं तु पश्यसि तिष्ठन्तं प्रभिन्नम् इव कुञ्जरम् 6.019.009c यो बलात् क्षोभयेत् क्रुद्धः समुद्रम् अपि वानरः 6.019.010a एषो ऽभिगन्ता लङ्काया वैदेह्यास् तव च प्रभो 6.019.010c एनं पश्य पुरा दृष्टं वानरं पुनर् आगतम् 6.019.011a ज्येष्ठः केसरिणः पुत्रो वातात्मज इति श्रुतः 6.019.011c हनूमान् इति विख्यातो लङ्घितो येन सागरः 6.019.012a कामरूपी हरिश्रेष्ठो बलरूपसमन्वितः 6.019.012c अनिवार्यगतिश् चैव यथा सततगः प्रभुः 6.019.013a उद्यन्तं भास्करं दृष्ट्वा बालः किल पिपासितः 6.019.013c त्रियोजनसहस्रं तु अध्वानम् अवतीर्य हि 6.019.014a आदित्यम् आहरिष्यामि न मे क्षुत् प्रतियास्यति 6.019.014c इति संचिन्त्य मनसा पुरैष बलदर्पितः 6.019.015a अनाधृष्यतमं देवम् अपि देवर्षिदानवैः 6.019.015c अनासाद्यैव पतितो भास्करोदयने गिरौ 6.019.016a पतितस्य कपेर् अस्य हनुर् एका शिलातले 6.019.016c किं चिद् भिन्ना दृढहनोर् हनूमान् एष तेन वै 6.019.017a सत्यम् आगमयोगेन ममैष विदितो हरिः 6.019.017c नास्य शक्यं बलं रूपं प्रभावो vÃnubhëitum 6.019.018a एष आशंसते लङ्काम् एको मर्दितुम् ओजसा 6.019.018c यश् चैषो ऽनन्तरः शूरः श्यामः पद्मनिभेक्षणः 6.019.019a इक्ष्वाकूणाम् अतिरथो लोके विख्यात पौरुषः 6.019.019c यस्मिन् न चलते धर्मो यो धर्मं नातिवर्तते 6.019.020a यो ब्राह्मम् अस्त्रं वेदांश् च वेद वेदविदां वरः 6.019.020c यो भिन्द्याद् गगनं बाणैः पर्वतांश् चापि दारयेत् 6.019.021a यस्य मृत्योर् इव क्रोधः शक्रस्येव पराक्रमः 6.019.021c स एष रामस् त्वां योद्धुं राजन् समभिवर्तते 6.019.022a यश् चैष दक्षिणे पार्श्वे शुद्धजाम्बूनदप्रभः 6.019.022c विशालवक्षास् ताम्राक्षो नीलकुञ्चितमूर्धजः 6.019.023a एषो ऽस्य लक्ष्मणो नाम भ्राता प्राणसमः प्रियः 6.019.023c नये युद्धे च कुशलः सर्वशास्त्रविशारदः 6.019.024a अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली 6.019.024c रामस्य दक्षिणो बाहुर् नित्यं प्राणो बहिश्चरः 6.019.025a न ह्य् एष राघवस्यार्थे जीवितं परिरक्षति 6.019.025c एषैवाशंसते युद्धे निहन्तुं सर्वराक्षसान् 6.019.026a यस् तु सव्यम् असौ पक्षं रामस्याश्रित्य तिष्ठति 6.019.026c रक्षोगणपरिक्षिप्तो राजा ह्य् एष विभीषणः 6.019.027a श्रीमता राजराजेन लङ्कायाम् अभिषेचितः 6.019.027c त्वाम् एव प्रतिसंरब्धो युद्धायैषो ऽभिवर्तते 6.019.028a यं तु पश्यसि तिष्ठन्तं मध्ये गिरिम् इवाचलम् 6.019.028c सर्वशाखामृगेन्द्राणां भर्तारम् अपराजितम् 6.019.029a तेजसा यशसा बुद्ध्या ज्ञानेनाभिजनेन च 6.019.029c यः कपीन् अति बभ्राज हिमवान् इव पर्वतान् 6.019.030a किष्किन्धां यः समध्यास्ते गुहां सगहनद्रुमाम् 6.019.030c दुर्गां पर्वतदुर्गस्थां प्रधानैः सह यूथपैः 6.019.031a यस्यैषा käcanÅ माला शोभते शतपुष्करा 6.019.031c कान्ता देवमनुष्याणां यस्यां लक्ष्मीः प्रतिष्ठिता 6.019.032a एतां च मालां तारां च कपिराज्यं च शाश्वतम् 6.019.032c सुग्रीवो वालिनं हत्वा रामेण प्रतिपादितः 6.019.033a एवं कोटिसहस्रेण शङ्कूनां च शतेन च 6.019.033c सुग्रीवो वानरेन्द्रस् त्वां युद्धार्थम् अभिवर्तते 6.019.034a इमां महाराजसमीक्ष्य वाहिनीम्; उपस्थितां प्रज्वलितग्रहोपमाम् 6.019.034c ततः प्रयत्नः परमो विधीयतां; यथा जयः स्यान् न परैः पराजयः 6.020.001a शुकेन तु समाख्यातांस् तान् दृष्ट्वा हरियूथपान् 6.020.001c समीपस्थं च रामस्य भ्रातरं स्वं विभीषणम् 6.020.002a लक्ष्मणं च महावीर्यं भुजं रामस्य दक्षिणम् 6.020.002c सर्ववानरराजं च सुग्रीवं भीमविक्रमम् 6.020.003a किं चिद् आविग्नहृदयो जातक्रोधश् च रावणः 6.020.003c भर्त्सयाम् आस तौ वीरौ कथान्ते शुकसारणौ 6.020.004a अधोमुखौ तौ प्रणताव् अब्रवीच् छुकसारणौ 6.020.004c रोषगद्गदया वाचा संरब्धः परुषं वचः 6.020.005a न तावत् सदृशं नाम सचिवैर् उपजीविभिः 6.020.005c विप्रियं नृपतेर् वक्तुं निग्रहप्रग्रहे विभोः 6.020.006a रिपूणां प्रतिकूलानां युद्धार्थम् अभिवर्तताम् 6.020.006c उभाभ्यां सदृशं नाम वक्तुम् अप्रस्तवे स्तवम् 6.020.007a आचार्या गुरवो वृद्धा वृथा वां पर्युपासिताः 6.020.007c सारं यद् राजशास्त्राणाम् अनुजीव्यं न गृह्यते 6.020.008a गृहीतो वा न विज्ञातो भारो ज्ञानस्य वोछ्यते 6.020.008c ईदृशैः सचिवैर् युक्तो मूर्खैर् दिष्ट्या धराम्य् अहम् 6.020.009a किं नु मृत्योर् भयं नास्ति मां वक्तुं परुषं वचः 6.020.009c यस्य मे शासतो जिह्वा प्रयच्छति शुभाशुभम् 6.020.010a अप्य् एव दहनं स्पृष्ट्वा वने तिष्ठन्ति पादपाः 6.020.010c राजदोषपरामृष्टास् तिष्ठन्ते नापराधिनः 6.020.011a हन्याम् अहम् इमौ पापौ शत्रुपक्षप्रशंसकौ 6.020.011c यदि पूर्वोपकारैर् मे न क्रोधो मृदुतां व्रजेत् 6.020.012a अपध्वंसत गच्छध्वं संनिकर्षाद् इतो मम 6.020.012c न हि वां हन्तुम् इच्छामि स्मरन्न् उपकृतानि वाम् 6.020.012e हताव् एव कृतघ्नौ तौ मयि स्नेहपराङ्मुखौ 6.020.013a एवम् उक्तौ तु savrŬau ताव् उभौ शुकसारणौ 6.020.013c रावणं जयशब्देन प्रतिनन्द्याभिनिःसृतौ 6.020.014a अब्रवीत् स दशग्रीवः समीपस्थं महोदरम् 6.020.014c उपस्थापय शीघ्रं मे चारान् नीतिविशारदान् 6.020.015a ततश् चराः संत्वरिताः प्राप्ताः पार्थिवशासनात् 6.020.015c उपस्थिताः präjalayo वर्धयित्वा जयाशिषा 6.020.016a तान् अब्रवीत् ततो वाक्यं रावणो राक्षसाधिपः 6.020.016c चारान् pratyayikä शूरान् भक्तान् विगतसाध्वसान् 6.020.017a इतो गच्छत रामस्य व्यवसायं परीक्षथ 6.020.017c मन्त्रेष्व् अभ्यन्तरा ये ऽस्य प्रीत्या तेन समागताः 6.020.018a कथं स्वपिति जागर्ति किम् अन्यच् च करिष्यति 6.020.018c विज्ञाय निपुणं सर्वम् आगन्तव्यम् अशेषतः 6.020.019a चारेण विदितः शत्रुः पण्डितैर् वसुधाधिपैः 6.020.019c युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते 6.020.020a चारास् तु ते तथेत्य् उक्त्वा प्रहृष्टा राक्षसेश्वरम् 6.020.020c कृत्वा प्रदक्षिणं जग्मुर् यत्र रामः सलक्ष्मणः 6.020.021a ते सुवेलस्य शैलस्य समीपे रामलक्ष्मणौ 6.020.021c प्रच्छन्ना ददृशुर् गत्वा ससुग्रीवविभीषणौ 6.020.022a ते तु धर्मात्मना दृष्टा राक्षसेन्द्रेण राक्षसाः 6.020.022c विभीषणेन तत्रस्था निगृहीता यदृच्छया 6.020.023a वानरैर् अर्दितास् ते तु विक्रान्तैर् लघुविक्रमैः 6.020.023c पुनर् लङ्काम् अनुप्राप्ताः श्वसन्तो नष्टचेतसः 6.020.024a ततो दशग्रीवम् उपस्थितास् ते; चारा बहिर्नित्यचरा निशाचराः 6.020.024c गिरेः सुवेलस्य समीपवासिनं; न्यवेदयन् भीमबलं महाबलाः 6.021.001a ततस् तम् अक्षोभ्य बलं लङ्काधिपतये चराः 6.021.001c सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् 6.021.002a चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् 6.021.002c जातोद्वेगो ऽभवत् किं चिच् छार्दूलं वाक्यम् अब्रवीत् 6.021.003a अयथावच् च ते वर्णो दीनश् चासि निशाचर 6.021.003c नासि कच्चिद् अमित्राणां क्रुद्धानां वशम् आगतः 6.021.004a इति तेनानुशिष्टस् तु वाचं मन्दम् उदीरयत् 6.021.004c तदा राक्षसशार्दूलं शार्दूलो भयविह्वलः 6.021.005a न ते चारयितुं शक्या राजन् वानरपुंगवाः 6.021.005c विक्रान्ता बलवन्तश् च राघवेण च रक्षिताः 6.021.006a नापि saæbhëituæ शक्याः संप्रश्नो ऽत्र न लभ्यते 6.021.006c सर्वतो रक्ष्यते पन्था वानरैः पर्वतोपमैः 6.021.007a प्रविष्टमात्रे ज्ञातो ऽहं बले तस्मिन्न् अचारिते 6.021.007c बलाद् गृहीतो बहुभिर् बहुधास्मि विदारितः 6.021.008a जानुभिर् मुष्टिभिर् दन्तैस् तलैश् चाभिहतो भृशम् 6.021.008c परिणीतो ऽस्मि हरिभिर् बलवद्भिर् अमर्षणैः 6.021.009a परिणीय च सर्वत्र नीतो ऽहं रामसंसदम् 6.021.009c रुधिरादिग्धसर्वाङ्गो विह्वलश् चलितेन्द्रियः 6.021.010a हरिभिर् वध्यमानश् च याचमानः k­täjali÷ 6.021.010c राघवेण परित्रातो जीवामि ह यदृच्छया 6.021.011a एष शैलैः शिलाभिश् च पूरयित्वा महार्णवम् 6.021.011c द्वारम् आश्रित्य लङ्काया रामस् तिष्ठति सायुधः 6.021.012a गरुडव्यूहम् आस्थाय सर्वतो हरिभिर् वृतः 6.021.012c मां विसृज्य महातेजा लङ्काम् एवाभिवर्तते 6.021.013a पुरा प्राकारम् आयाति क्षिप्रम् एकतरं कुरु 6.021.013c सीतां चास्मै प्रयच्छाशु सुयुद्धं वा प्रदीयताम् 6.021.014a मनसा संततापाथ तच् छ्रुत्वा राक्षसाधिपः 6.021.014c शार्दूलस्य महद् वाक्यम् अथोवाच स रावणः 6.021.015a यदि मां प्रतियुध्येरन् देवगन्धर्वदानवाः 6.021.015c नैव सीतां प्रदास्यामि सर्वलोकभयाद् अपि 6.021.016a एवम् उक्त्वा महातेजा रावणः पुनर् अब्रवीत् 6.021.016c चारिता भवता सेना के ऽत्र शूराः प्लवंगमाः 6.021.017a कीदृशाः किंप्रभावाश् च वानरा ये दुरासदाः 6.021.017c कस्य पुत्राश् च पौत्राश् च तत्त्वम् आख्याहि राक्षस 6.021.018a तत्र् अत्र प्रतिपत्स्यामि ज्ञात्वा तेषां बलाबलम् 6.021.018c अवश्यं बलसंख्यानं कर्तव्यं युद्धम् इच्छता 6.021.019a अथैवम् उक्तः शार्दूलो रावणेनोत्तमश् चरः 6.021.019c इदं वचनम् आरेभे वक्तुं रावणसंनिधौ 6.021.020a अथर्क्षरजसः पुत्रो युधि राजन् सुदुर्जयः 6.021.020c गद्गदस्याथ पुत्रो ऽत्र जाम्बवान् इति विश्रुतः 6.021.021a गद्गदस्यैव पुत्रो ऽन्यो गुरुपुत्रः शतक्रतोः 6.021.021c कदनं यस्य पुत्रेण कृतम् एकेन रक्षसाम् 6.021.022a सुषेणश् चापि धर्मात्मा पुत्रो धर्मस्य वीर्यवान् 6.021.022c सौम्यः सोमात्मजश् चात्र राजन् दधिमुखः कपिः 6.021.023a सुमुखो दुर्मुखश् चात्र वेगदर्शी च वानरः 6.021.023c मृत्युर् वानररूपेण नूनं सृष्टः स्वयम्भुवा 6.021.024a पुत्रो हुतवहस्याथ नीलः सेनापतिः स्वयम् 6.021.024c अनिलस्य च पुत्रो ऽत्र हनूमान् इति विश्रुतः 6.021.025a नप्ता शक्रस्य दुर्धर्षो बलवान् अङ्गदो युवा 6.021.025c मैन्दश् च द्विविदश् चोभौ बलिनाव् अश्विसंभवौ 6.021.026a पुत्रा वैवस्वतस्यात्र पञ्चकालान्तकोपमाः 6.021.026c गजो गवाक्षो गवयः शरभो गन्धमादनः 6.021.027a श्वेतो ज्योतिर्मुखश् चात्र भास्करस्यात्मसंभवौ 6.021.027c वरुणस्य च पुत्रो ऽथ हेमकूटः प्लवंगमः 6.021.028a विश्वकर्मसुतो वीरो नलः प्लवगसत्तमः 6.021.028c विक्रान्तो वेगवान् अत्र वसुपुत्रः सुदुर्धरः 6.021.029a दशवानरकोट्यश् च शूराणां युद्धकाङ्क्षिणाम् 6.021.029c श्रीमतां देवपुत्राणां शेषान् नाख्यातुम् उत्सहे 6.021.030a पुत्रो दशरथस्यैष सिंहसंहननो युवा 6.021.030c दूषणो निहतो येन खरश् च त्रिशिरास् तथा 6.021.031a नास्ति रामस्य सदृशो विक्रमे भुवि कश् चन 6.021.031c विराधो निहतो येन कबन्धश् चान्तकोपमः 6.021.032a वक्तुं न शक्तो रामस्य नरः कश् चिद् गुणान् क्षितौ 6.021.032c जनस्थानगता येन तावन्तो राक्षसा हताः 6.021.033a लक्ष्मणश् चात्र धर्मात्मा मातंगानाम् इवर्षभः 6.021.033c यस्य बाणपथं प्राप्य न जीवेद् अपि वासवः 6.021.034a राक्षसानां वरिष्ठश् च तव भ्राता विभीषणः 6.021.034c परिगृह्य पुरीं लङ्कां राघवस्य हिते रतः 6.021.035a इति सर्वं समाख्यातं तवेदं वानरं बलम् 6.021.035c सुवेले ऽधिष्ठितं शैले शेषकार्ये भवान् गतिः 6.022.001a ततस् तम् अक्षोभ्यबलं लङ्कायां नृपतेश् चरः 6.022.001c सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् 6.022.002a चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् 6.022.002c जातोद्वेगो ऽभवत् किं चित् सचिवांश् चेदम् अब्रवीत् 6.022.003a मन्त्रिणः शीघ्रम् आयान्तु सर्वे वै सुसमाहिताः 6.022.003c अयं नो मन्त्रकालो हि संप्राप्त इव राक्षसाः 6.022.004a तस्य तच् छासनं श्रुत्वा मन्त्रिणो ऽभ्यागमन् द्रुतम् 6.022.004c ततः संमन्त्रयाम् आस सचिवै राक्षसैः सह 6.022.005a मन्त्रयित्वा स दुर्धर्षः क्षमं यत् समनन्तरम् 6.022.005c विसर्जयित्वा सचिवान् प्रविवेश स्वम् आलयम् 6.022.006a ततो राक्षसम् आहूय विद्युज्जिह्वं महाबलम् 6.022.006c मायाविदं महामायः प्राविशद् यत्र मैथिली 6.022.007a विद्युज्जिह्वं च मायाज्ञम् अब्रवीद् राक्षसाधिपः 6.022.007c मोहयिष्यामहे सीतां मायया जनकात्मजाम् 6.022.008a शिरो मायामयं गृह्य राघवस्य निशाचर 6.022.008c मां त्वं समुपतिष्ठस्व महच् च सशरं धनुः 6.022.009a एवम् उक्तस् तथेत्य् आह विद्युज्जिह्वो निशाचरः 6.022.009c तस्य तुष्टो ऽभवद् राजा प्रददौ च विभूषणम् 6.022.010a अशोकवनिकायां तु प्रविवेश महाबलः 6.022.010c ततो दीनाम् अदैन्यार्हां ददर्श धनदानुजः 6.022.010e अधोमुखीं शोकपराम् उपविष्टां महीतले 6.022.011a भर्तारम् एव ध्यायन्तीम् अशोकवनिकां गताम् 6.022.011c उपास्यमानां घोराभी राक्षसीभिर् अदूरतः 6.022.012a उपसृत्य ततः सीतां प्रहर्षन् नाम कीर्तयन् 6.022.012c इदं च वचनं धृष्टम् उवाच जनकात्मजाम् 6.022.013a सान्त्व्यमाना मया भद्रे यम् उपाश्रित्य वल्गसे 6.022.013c खर हन्ता स ते भर्ता राघवः समरे हतः 6.022.014a छिन्नं ते सर्वतो मूलं दर्पस् ते निहतो मया 6.022.014c व्यसनेनात्मनः सीते मम भार्या भविष्यसि 6.022.015a अल्पपुण्ये निवृत्तार्थे mƬhe पण्डितमानिनि 6.022.015c शृणु भर्तृबधं सीते घोरं वृत्रवधं यथा 6.022.016a समायातः समुद्रान्तं मां हन्तुं किल राघवः 6.022.016c वानरेन्द्रप्रणीतेन बलेन महता वृतः 6.022.017a संनिविष्टः समुद्रस्य तीरम् आसाद्य दक्षिणम् 6.022.017c बलेन महता रामो व्रजत्य् अस्तं दिवाकरे 6.022.018a अथाध्वनि परिश्रान्तम् अर्धरात्रे स्थितं बलम् 6.022.018c सुखसुप्तं समासाद्य चारितं प्रथमं चरैः 6.022.019a तत् प्रहस्तप्रणीतेन बलेन महता मम 6.022.019c बलम् अस्य हतं रात्रौ यत्र रामः सुलक्ष्मणः 6.022.020a पट्टसान् परिघान् खड्गांश् चक्रान् दण्डान् महायसान् 6.022.020c बाणजालानि शूलानि भास्वरान् कूटमुद्गरान् 6.022.021a यष्टीश् च तोमरान् प्रासंश् चक्राणि मुसलानि च 6.022.021c उद्यम्योद्यम्य रक्षोभिर् वानरेषु निपातिताः 6.022.022a अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना 6.022.022c असक्तं कृतहस्तेन शिरश् छिन्नं महासिना 6.022.023a विभीषणः समुत्पत्य निगृहीतो यदृच्छया 6.022.023c दिशः प्रव्राजितः सर्वैर् लक्ष्मणः प्लवगैः सह 6.022.024a सुग्रीवो ग्रीवया शेते भग्नया प्लवगाधिपः 6.022.024c निरस्तहनुकः शेते हनूमान् राक्षसैर् हतः 6.022.025a जाम्बवान् अथ जानुभ्याम् उत्पतन् निहतो युधि 6.022.025c पट्टसैर् बहुभिश् छिन्नो निकृत्तः पादपो यथा 6.022.026a मैन्दश् च द्विविदश् चोभौ निहतौ वानरर्षभौ 6.022.026c निःश्वसन्तौ रुदन्तौ च रुधिरेण समुक्षितौ 6.022.027a असिनाभ्याहतश् छिन्नो मध्ये रिपुनिषूदनः 6.022.027c अभिष्टनति मेदिन्यां पनसः पनसो यथा 6.022.028a नाराचैर् बहुभिश् छिन्नः शेते दर्यां दरीमुखः 6.022.028c कुमुदस् तु महातेजा निष्कूजन् सायकैर् हतः 6.022.029a अङ्गदो बहुभिश् छिन्नः शरैर् आसाद्य राक्षसैः 6.022.029c पातितो रुधिरोद्गारी क्षितौ निपतितो ऽङ्गदः 6.022.030a हरयो मथिता नागै रथजालैस् तथापरे 6.022.030c शायिता मृदितास् तत्र वायुवेगैर् इवाम्बुदाः 6.022.031a प्रद्रुताश् च परे त्रस्ता हन्यमाना जघन्यतः 6.022.031c अभिद्रुतास् तु रक्षोभिः सिंहैर् इव महाद्विपाः 6.022.032a सागरे पतिताः के चित् के चिद् गगनम् आश्रिताः 6.022.032c ऋक्षा वृक्षान् upÃrƬhà वानरैस् तु विमिश्रिताः 6.022.033a सागरस्य च तीरेषु शैलेषु च वनेषु च 6.022.033c पिङ्गाक्षास् ते विरूपाक्षैर् बहुभिर् बहवो हताः 6.022.034a एवं तव हतो भर्ता ससैन्यो मम सेनया 6.022.034c क्षतजार्द्रं रजोध्वस्तम् इदं चास्याहृतं Óira÷ 6.022.035a ततः परमदुर्धर्षो रावणो राक्षसेश्वरः 6.022.035c सीतायाम् उपशृण्वन्त्यां राक्षसीम् इदम् अब्रवीत् 6.022.036a राक्षसं क्रूरकर्माणं विद्युज्जिह्वं त्वम् Ãnaya 6.022.036c येन तद् राघवशिरः संग्रामात् स्वयम् आहृतम् 6.022.037a विद्युज्जिह्वस् ततो गृह्य शिरस् तत् सशरासनम् 6.022.037c प्रणामं शिरसा कृत्वा रावणस्याग्रतः स्थितः 6.022.038a तम् अब्रवीत् ततो राजा रावणो राक्षसं स्थितम् 6.022.038c विद्युज्जिह्वं महाजिह्वं समीपपरिवर्तिनम् 6.022.039a अग्रतः कुरु सीतायाः शीघ्रं दाशरथेः Óira÷ 6.022.039c अवस्थां पश्चिमां भर्तुः कृपणा साधु पश्यतु 6.022.040a एवम् उक्तं तु तद् रक्षः शिरस् तत् प्रियदर्शनम् 6.022.040c उपनिक्षिप्य सीतायाः क्षिप्रम् अन्तरधीयत 6.022.041a रावणश् चापि चिक्षेप भास्वरं कार्मुकं महत् 6.022.041c त्रिषु लोकेषु विख्यातं सीताम् इदम् उवाच ह 6.022.042a इदं तत् तव रामस्य कार्मुकं ज्यासमन्वितम् 6.022.042c इह प्रहस्तेनानीतं हत्वा तं निशि मानुषम् 6.022.043a स विद्युज्जिह्वेन सहैव तच् छिरो; धनुश् च भूमौ विनिकीर्य रावणः 6.022.043c विदेहराजस्य सुतां यशस्विनीं; ततो ऽब्रवीत् तां भव मे वशानुगा 6.023.001a सा सीता तच् छिरो दृष्ट्वा तच् च कार्मुकम् उत्तमम् 6.023.001c सुग्रीवप्रतिसंसर्गम् आख्यातं च हनूमता 6.023.002a नयने मुखवर्णं च भर्तुस् तत् सदृशं मुखम् 6.023.002c केशान् केशान्तदेशं च तं च cƬÃmaïiæ शुभम् 6.023.003a एतैः सर्वैर् अभिज्ञानैर् अभिज्ञाय सुदुःखिता 6.023.003c विजगर्हे ऽथ कैकेयीं क्रोशन्ती कुररी यथा 6.023.004a सकामा भव कैकेयि हतो ऽयं कुलनन्दनः 6.023.004c कुलम् उत्सादितं सर्वं त्वया कलहशीलया 6.023.005a आर्येण किं नु कैकेय्याः कृतं रामेण विप्रियम् 6.023.005c यद् गृहाच् चीरवसनस् तया प्रस्थापितो वनम् 6.023.006a एवम् उक्त्वा तु वैदेही वेपमाना तपस्विनी 6.023.006c जगाम जगतीं बाला छिन्ना तु कदली यथा 6.023.007a सा मुहूर्तात् समाश्वस्य प्रतिलभ्य च चेतनाम् 6.023.007c तच् छिरः समुपाघ्राय विललापायतेक्षणा 6.023.008a हा हतास्मि महाबाहो वीरव्रतम् अनुव्रता 6.023.008c इमां ते पश्चिमावस्थां गतास्मि विधवा कृता 6.023.009a प्रथमं मरणं नार्या भर्तुर् वैगुण्यम् उच्यते 6.023.009c सुवृत्तः साधुवृत्तायाः संवृत्तस् त्वं ममाग्रतः 6.023.010a दुःखाद् दुःखं प्रपन्नाया मग्नायाः शोकसागरे 6.023.010c यो हि माम् उद्यतस् त्रातुं सो ऽपि त्वं विनिपातितः 6.023.011a सा श्वश्रूर् मम कौसल्या त्वया पुत्रेण राघव 6.023.011c वत्सेनेव यथा धेनुर् विवत्सा वत्सला कृता 6.023.012a आदिष्टं दीर्घम् आयुस् ते यैर् अचिन्त्यपराक्रम 6.023.012c अनृतं वचनं तेषाम् अल्पायुर् असि राघव 6.023.013a अथ वा नश्यति प्रज्ञा प्राज्ञस्यापि सतस् तव 6.023.013c पचत्य् एनं तथा कालो भूतानां प्रभवो ह्य् अयम् 6.023.014a अदृष्टं मृत्युम् आपन्नः कस्मात् त्वं नयशास्त्रवित् 6.023.014c व्यसनानाम् उपायज्ञः कुशलो ह्य् असि वर्जने 6.023.015a तथा त्वं संपरिष्वज्य रौद्रयातिनृशंसया 6.023.015c कालरात्र्या मयाच्छिद्य हृतः कमललोचनः 6.023.016a उपशेषे महाबाहो मां विहाय तपस्विनीम् 6.023.016c प्रियाम् इव शुभां नारीं पृथिवीं पुरुषर्षभ 6.023.017a अर्चितं सततं यत्नाद् गन्धमाल्यैर् मया तव 6.023.017c इदं ते मत्प्रियं वीर धनुः käcanabhÆ«itam 6.023.018a पित्रा दशरथेन त्वं श्वशुरेण ममानघ 6.023.018c पूर्वैश् च पितृभिः सार्धं नूनं स्वर्गे समागतः 6.023.019a दिवि नक्षत्रभूतस् त्वं महत् कर्म कृतं प्रियम् 6.023.019c पुण्यं राजर्षिवंशं त्वम् आत्मनः समुपेक्षसे 6.023.020a किं मान् न प्रेक्षसे राजन् किं मां न pratibhëase 6.023.020c बालां बालेन संप्राप्तां भार्यां मां सहचारिणीम् 6.023.021a संश्रुतं गृह्णता पाणिं चरिष्यामीति यत् त्वया 6.023.021c स्मर तन् मम काकुत्स्थ नय माम् अपि दुःखिताम् 6.023.022a कस्मान् माम् अपहाय त्वं गतो गतिमतां वर 6.023.022c अस्माल् लोकाद् अमुं लोकं त्यक्त्वा माम् इह दुःखिताम् 6.023.023a कल्याणैर् उचितं यत् तत् परिष्वक्तं मयैव तु 6.023.023c क्रव्यादैस् तच् छरीरं ते नूनं विपरिकृष्यते 6.023.024a अग्निष्टोमादिभिर् यज्ञैर् इष्टवान् आप्तदक्षिणैः 6.023.024c अग्निहोत्रेण संस्कारं केन त्वं तु न लप्स्यसे 6.023.025a प्रव्रज्याम् उपपन्नानां त्रयाणाम् एकम् आगतम् 6.023.025c परिप्रक्ष्यति कौसल्या लक्ष्मणं शोकलालसा 6.023.026a स तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते 6.023.026c तव चाख्यास्यते नूनं निशायां राक्षसैर् वधम् 6.023.027a सा त्वां सुप्तं हतं श्रुत्वा मां च रक्षोगृहं गताम् 6.023.027c हृदयेन विदीर्णेन न भविष्यति राघव 6.023.028a साधु पातय मां क्षिप्रं रामस्योपरि रावणः 6.023.028c समानय पतिं पत्न्या कुरु कल्याणम् उत्तमम् 6.023.029a शिरसा मे शिरश् चास्य कायं कायेन योजय 6.023.029c रावणानुगमिष्यामि गतिं भर्तुर् महात्मनः 6.023.029e मुहूर्तम् अपि नेच्छामि जीवितुं पापजीविना 6.023.030a श्रुतं मया वेदविदां ब्राह्मणानां पितुर् गृहे 6.023.030c यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः 6.023.031a क्षमा यस्मिन् दमस् त्यागः सत्यं धर्मः कृतज्ञता 6.023.031c अहिंसा चैव भूतानां तम् ऋते का गतिर् मम 6.023.032a इति सा दुःखसंतप्ता विललापायतेक्षणा 6.023.032c भर्तुः शिरो धनुस् तत्र समीक्ष्य जनकात्मजा 6.023.033a एवं लालप्यमानायां सीतायां तत्र राक्षसः 6.023.033c अभिचक्राम भर्तारम् अनीकस्थः k­täjali÷ 6.023.034a विजयस्वार्यपुत्रेति सो ऽभिवाद्य प्रसाद्य च 6.023.034c न्यवेदयद् अनुप्राप्तं प्रहस्तं वाहिनीपतिम् 6.023.035a अमात्यैः सहितः सर्वैः प्रहस्तः समुपस्थितः 6.023.035c किं चिद् आत्ययिकं कार्यं तेषां त्वं दर्शनं कुरु 6.023.036a एतच् छ्रुत्वा दशग्रीवो राक्षसप्रतिवेदितम् 6.023.036c अशोकवनिकां त्यक्त्वा मन्त्रिणां दर्शनं ययौ 6.023.037a स तु सर्वं समर्थ्यैव मन्त्रिभिः कृत्यम् आत्मनः 6.023.037c सभां प्रविश्य विदधे विदित्वा रामविक्रमम् 6.023.038a अन्तर्धानं तु तच् छीर्षं तच् च कार्मुकम् उत्तमम् 6.023.038c जगाम रावणस्यैव निर्याणसमनन्तरम् 6.023.039a राक्षसेन्द्रस् तु तैः सार्धं मन्त्रिभिर् भीमविक्रमैः 6.023.039c समर्थयाम् आस तदा रामकार्यविनिश्चयम् 6.023.040a अविदूरस्थितान् सर्वान् बलाध्यक्षान् हितैषिणः 6.023.040c अब्रवीत् कालसदृशो रावणो राक्षसाधिपः 6.023.041a शीघ्रं भेरीनिनादेन स्फुटकोणाहतेन मे 6.023.041c समानयध्वं सैन्यानि वक्तव्यं च न कारणम् 6.023.042a ततस् तथेति प्रतिगृह्य तद् वचो; बलाधिपास् ते महद् आत्मनो बलम् 6.023.042c समानयंश् चैव समागतं च ते; न्यवेदयन् भर्तरि युद्धकाङ्क्षिणि 6.024.001a सीतां तु मोहितां दृष्ट्वा सरमा नाम राक्षसी 6.024.001c आससादाशु वैदेहीं प्रियां प्रणयिनी सखी 6.024.002a सा हि तत्र कृता मित्रं सीतया रक्ष्यमाणया 6.024.002c रक्षन्ती रावणाद् इष्टा सानुक्रोशा दृढव्रता 6.024.003a सा ददर्श सखीं सीतां सरमा नष्टचेतनाम् 6.024.003c उपावृत्योत्थितां ध्वस्तां वडवाम् इव पांसुषु 6.024.004a तां समाश्वासयाम् आस सखी स्नेहेन सुव्रता 6.024.004c उक्ता यद् रावणेन त्वं प्रत्युक्तं च स्वयं त्वया 6.024.005a सखीस्नेहेन तद् भीरु मया सर्वं प्रतिश्रुतम् 6.024.005c लीनया गनहे शूह्ये भयम् उत्सृज्य रावणात् 6.024.005e तव हेतोर् विशालाक्षि न हि मे जीवितं प्रियम् 6.024.006a स संभ्रान्तश् च निष्क्रान्तो यत् कृते राक्षसाधिपः 6.024.006c तच् च मे विदितं सर्वम् अभिनिष्क्रम्य मैथिलि 6.024.007a न शक्यं सौप्तिकं कर्तुं रामस्य विदितात्मनः 6.024.007c वधश् च पुरुषव्याघ्रे तस्मिन्न् एवोपपद्यते 6.024.008a न चैव वानरा हन्तुं शक्याः पादपयोधिनः 6.024.008c सुरा देवर्षभेणेव रामेण हि सुरक्षिताः 6.024.009a दीर्घवृत्तभुजः श्रीमान् महोरस्कः प्रतापवान् 6.024.009c धन्वी संहननोपेतो धर्मात्मा भुवि विश्रुतः 6.024.010a विक्रान्तो रक्षिता नित्यम् आत्मनश् च परस्य च 6.024.010c लक्ष्मणेन सह भ्रात्रा कुशली नयशास्त्रवित् 6.024.011a हन्ता परबलौघानाम् अचिन्त्यबलपौरुषः 6.024.011c न हतो राघवः श्रीमान् सीते शत्रुनिबर्हणः 6.024.012a अयुक्तबुद्धिकृत्येन सर्वभूतविरोधिना 6.024.012c इयं प्रयुक्ता रौद्रेण माया मायाविदा त्वयि 6.024.013a शोकस् ते विगतः सर्वः कल्याणं त्वाम् उपस्थितम् 6.024.013c ध्रुवं त्वां भजते लक्ष्मीः प्रियं प्रीतिकरं Ó­ïu 6.024.014a उत्तीर्य सागरं रामः सह वानरसेनया 6.024.014c संनिविष्टः समुद्रस्य तीरम् आसाद्य दक्षिणम् 6.024.015a दृष्टो मे परिपूर्णार्थः काकुत्स्थः सहलक्ष्मणः 6.024.015c सहितैः सागरान्तस्थैर् बलैस् तिष्ठति रक्षितः 6.024.016a अनेन प्रेषिता ये च राक्षसा लघुविक्रमः 6.024.016c राघवस् तीर्ण इत्य् एवं प्रवृत्तिस् तैर् इहाहृता 6.024.017a स तां श्रुत्वा विशालाक्षि प्रवृत्तिं राक्षसाधिपः 6.024.017c एष मन्त्रयते सर्वैः सचिवैः सह रावणः 6.024.018a इति ब्रुवाणा सरमा राक्षसी सीतया सह 6.024.018c सर्वोद्योगेन सैन्यानां शब्दं शुश्राव भैरवम् 6.024.019a दण्डनिर्घातवादिन्याः श्रुत्वा भेर्या महास्वनम् 6.024.019c उवाच सरमा सीताम् इदं madhurabhëiïÅ 6.024.020a संनाहजननी ह्य् एषा भैरवा भीरु भेरिका 6.024.020c भेरीनादं च गम्भीरं शृणु तोयदनिस्वनम् 6.024.021a कल्प्यन्ते मत्तमातंगा युज्यन्ते रथवाजिनः 6.024.021c तत्र तत्र च संनद्धाः संपतन्ति पदातयः 6.024.022a आपूर्यन्ते राजमार्गाः सैन्यैर् अद्भुतदर्शनैः 6.024.022c वेगवद्भिर् नदद्भिश् च तोयौघैर् इव सागरः 6.024.023a शास्त्राणां च प्रसन्नानां चर्मणां वर्मणां तथा 6.024.023c रथवाजिगजानां च भूषितानां च रक्षसाम् 6.024.024a प्रभां विसृजतां पश्य नानावर्णां समुत्थिताम् 6.024.024c वनं निर्दहतो धर्मे यथारूपं विभावसोः 6.024.025a घण्टानां शृणु निर्घोषं रथानां शृणु निस्वनम् 6.024.025c हयानां हेषमाणानां शृणु तूर्यध्वनिं यथा 6.024.026a उद्यतायुधहस्तानां राक्षसेन्द्रानुयायिनाम् 6.024.026c संभ्रमो रक्षसाम् एष तुमुलो लोमहर्षणः 6.024.027a श्रीस् त्वां भजति शोकघ्नी रक्षसां भयम् आगतम् 6.024.027c रामात् कमलपत्राक्षि दैत्यानाम् इव वासवात् 6.024.028a अवजित्य जितक्रोधस् तम् अचिन्त्यपराक्रमः 6.024.028c रावणं समरे हत्वा भर्ता त्वाधिगमिष्यति 6.024.029a विक्रमिष्यति रक्षःसु भर्ता ते सहलक्ष्मणः 6.024.029c यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः 6.024.030a आगतस्य हि रामस्य क्षिप्रम् अङ्कगतां सतीम् 6.024.030c अहं द्रक्ष्यामि सिद्धार्थां त्वां शत्रौ विनिपातिते 6.024.031a अश्रूण्य् आनन्दजानि त्वं वर्तयिष्यसि शोभने 6.024.031c समागम्य परिष्वक्ता तस्योरसि महोरसः 6.024.032a अचिरान् मोक्ष्यते सीते देवि ते जघनं गताम् 6.024.032c धृताम् एतां बहून् मासान् वेणीं रामो महाबलः 6.024.033a तस्य दृष्ट्वा मुखं देवि पूर्णचन्द्रम् इवोदितम् 6.024.033c मोक्ष्यसे शोकजं वारि निर्मोकम् इव पन्नगी 6.024.034a रावणं समरे हत्वा नचिराद् एव मैथिलि 6.024.034c त्वया समग्रं प्रियया सुखार्हो लप्स्यते सुखम् 6.024.035a समागता त्वं रामेण मोदिष्यसि महात्मना 6.024.035c सुवर्षेण समायुक्ता यथा सस्येन मेदिनी 6.024.036a गिरिवरम् अभितो ऽनुवर्तमानो; हय इव मण्डलम् आशु यः करोति 6.024.036c तम् इह शरणम् अभ्युपेहि देवि; दिवसकरं प्रभवो ह्य् अयं प्रजानाम् 6.025.001a अथ तां जातसंतापां तेन वाक्येन मोहिताम् 6.025.001c सरमा ह्लादयाम् आस पृतिवीं द्यौर् इवाम्भसा 6.025.002a ततस् तस्या हितं सख्याश् चिकीर्षन्ती सखी वचः 6.025.002c उवाच काले कालज्ञा smitapÆrvÃbhibhëiïÅ 6.025.003a उत्सहेयम् अहं गत्वा त्वद्वाक्यम् असितेक्षणे 6.025.003c निवेद्य कुशलं रामे प्रतिच्छन्ना निवर्तितुम् 6.025.004a न हि मे क्रममाणाया निरालम्बे विहायसि 6.025.004c समर्थो गतिम् अन्वेतुं पवनो गरुडो ऽपि वा 6.025.005a एवं ब्रुवाणां तां सीता सरमां पुनर् अब्रवीत् 6.025.005c मधुरं श्लक्ष्णया वाचा पूर्वशोकाभिपन्नया 6.025.006a समर्था गगनं गन्तुम् अपि वा त्वं रसातलम् 6.025.006c अवगच्छाम्य् अकर्तव्यं कर्तव्यं ते मदन्तरे 6.025.007a मत्प्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा तव 6.025.007c ज्ञातुम् इच्छामि तं गत्वा किं करोतीति रावणः 6.025.008a स हि मायाबलः क्रूरो रावणः शत्रुरावणः 6.025.008c मां मोहयति दुष्टात्मा पीतमात्रेव वारुणी 6.025.009a तर्जापयति मां नित्यं भर्त्सापयति चासकृत् 6.025.009c राक्षसीभिः सुघोराभिर् या मां रक्षन्ति नित्यशः 6.025.010a उद्विग्ना शङ्किता चास्मि न च स्वस्थं मनो मम 6.025.010c तद् भयाच् चाहम् उद्विग्ना अशोकवनिकां गताः 6.025.011a यदि नाम कथा तस्य निश्चितं वापि यद् भवेत् 6.025.011c निवेदयेथाः सर्वं तत् परो मे स्याद् अनुग्रहः 6.025.012a सा त्व् एवं ब्रुवतीं सीतां सरमा valgubhëiïÅ 6.025.012c उवाच वचनं तस्याः स्पृशन्ती bëpaviklavam 6.025.013a एष ते यद्य् अभिप्रायस् तस्माद् गच्छामि जानकि 6.025.013c गृह्य शत्रोर् अभिप्रायम् उपावृत्तां च पश्य माम् 6.025.014a एवम् उक्त्वा ततो गत्वा समीपं तस्य रक्षसः 6.025.014c शुश्राव कथितं तस्य रावणस्य समन्त्रिणः 6.025.015a सा श्रुत्वा निश्चयं तस्य निश्चयज्ञा दुरात्मनः 6.025.015c पुनर् एवागमत् क्षिप्रम् अशोकवनिकां तदा 6.025.016a सा प्रविष्टा पुनस् तत्र ददर्श जनकात्मजाम् 6.025.016c प्रतीक्षमाणां स्वाम् एव भ्रष्टपद्माम् इव श्रियम् 6.025.017a तां तु सीता पुनः प्राप्तां सरमां valgubhëiïÅm 6.025.017c परिष्वज्य च सुस्निग्धं ददौ च स्वयम् आसनम् 6.025.018a इहासीना सुखं सर्वम् आख्याहि मम तत्त्वतः 6.025.018c क्रूरस्य निश्चयं तस्य रावणस्य दुरात्मनः 6.025.019a एवम् उक्ता तु सरमा सीतया वेपमानया 6.025.019c कथितं सर्वम् आचष्ट रावणस्य समन्त्रिणः 6.025.020a जनन्या राक्षसेन्द्रो वै त्वन्मोक्षार्थं बृहद्वचः 6.025.020c अविद्धेन च वैदेहि मन्त्रिवृद्धेन बोधितः 6.025.021a दीयताम् अभिसत्कृत्य मनुजेन्द्राय मैथिली 6.025.021c निदर्शनं ते पर्याप्तं जनस्थाने यद् अद्भुतम् 6.025.022a लङ्घनं च समुद्रस्य दर्शनं च हनूमतः 6.025.022c वधं च रक्षसां युद्धे कः कुर्यान् मानुषो भुवि 6.025.023a एवं स मन्त्रिवृद्धैश् च मात्रा च बहु bhëita÷ 6.025.023c न त्वाम् उत्सहते मोक्तुम् अर्तह्म् अर्थपरो यथा 6.025.024a नोत्सहत्य् अमृतो मोक्तुं युद्धे त्वाम् इति मैथिलि 6.025.024c सामात्यस्य नृशंसस्य निश्चयो ह्य् एष वर्तते 6.025.025a तद् एषा सुस्थिरा बुद्धिर् मृत्युलोभाद् उपस्थिता 6.025.025c भयान् न शक्तस् त्वां मोक्तुम् अनिरस्तस् तु संयुगे 6.025.025e राक्षसानां च सर्वेषाम् आत्मनश् च वधेन हि 6.025.026a निहत्य रावणं संख्ये सर्वथा निशितैः शरैः 6.025.026c प्रतिनेष्यति रामस् त्वाम् अयोध्याम् असितेक्षणे 6.025.027a एतस्मिन्न् अन्तरे शब्दो भेरीशङ्खसमाकुलः 6.025.027c श्रुतो वै सर्वसैन्यानां कम्पयन् धरणीतलम् 6.025.028a श्रुत्वा तु तं वानरसैन्यशब्दं; लङ्कागता राक्षसराजभृत्याः 6.025.028c नष्टौजसो दैन्यपरीतचेष्टाः; श्रेयो न पश्यन्ति नृपस्य दोषैः 6.026.001a तेन शङ्खविमिश्रेण भेरीशब्देन राघवः 6.026.001c उपयतो महाबाहू रामः परपुरंजयः 6.026.002a तं निनादं निशम्याथ रावणो राक्षसेश्वरः 6.026.002c मुहूर्तं ध्यानम् आस्थाय सचिवान् अभ्युदैक्षत 6.026.003a अथ तान् सचिवांस् तत्र सर्वान् Ãbhëya रावणः 6.026.003c सभां संनादयन् सर्वाम् इत्य् उवाच महाबलः 6.026.004a तरणं सागरस्यापि विक्रमं बलसंचयम् 6.026.004c यद् उक्तवन्तो रामस्य भवन्तस् तन् मया श्रुतम् 6.026.004e भवतश् चाप्य् अहं वेद्मि युद्धे सत्यपराक्रमान् 6.026.005a ततस् तु सुमहाप्राज्ञो माल्यवान् नाम राक्षसः 6.026.005c रावणस्य वचः श्रुत्वा मातुः पैतामहो ऽब्रवीत् 6.026.006a विद्यास्व् अभिविनीतो यो राजा राजन् नयानुगः 6.026.006c स शास्ति चिरम् ऐश्वर्यम् अरींश् च कुरुते वशे 6.026.007a संदधानो हि कालेन विगृह्णंश् चारिभिः सह 6.026.007c स्वपक्षवर्धनं कुर्वन् महद् ऐश्वर्यम् अश्नुते 6.026.008a हीयमानेन कर्तव्यो राज्ञा संधिः समेन च 6.026.008c न शत्रुम् अवमन्येत ज्यायान् कुर्वीत विग्रहम् 6.026.009a तन् मह्यं रोचते संधिः सह रामेण रावण 6.026.009c यदर्थम् अभियुक्ताः स्म सीता तस्मै प्रदीयताम् 6.026.010a तस्य देवर्षयः सर्वे गन्धर्वाश् च जयैषिणः 6.026.010c विरोधं मा गमस् तेन संधिस् ते तेन रोचताम् 6.026.011a असृजद् भगवान् पक्षौ द्वाव् एव हि पितामहः 6.026.011c सुराणाम् असुराणां च धर्माधर्मौ तदाश्रयौ 6.026.012a धर्मो हि श्रूयते पक्षः सुराणां च महात्मनाम् 6.026.012c अधर्मो रक्षसं पक्षो ह्य् असुराणां च रावण 6.026.013a धर्मो वै ग्रसते ऽधर्मं ततः कृतम् अभूद् युगम् 6.026.013c अधर्मो ग्रसते धर्मं ततस् तिष्यः प्रवर्तते 6.026.014a तत् त्वया चरता लोकान् धर्मो विनिहतो महान् 6.026.014c अधर्मः प्रगृहीतश् च तेनास्मद्बलिनः परे 6.026.015a स प्रमादाद् विवृद्धस् ते ऽधर्मो ऽहिर् ग्रसते हि नः 6.026.015c विवर्धयति पक्षं च सुराणां सुरभावनः 6.026.016a विषयेषु प्रसक्तेन यत्किंचित्कारिणा त्वया 6.026.016c ऋषीणाम् अग्निकल्पानाम् उद्वेगो जनितो महान् 6.026.016e तेषां प्रभावो दुर्धर्षः प्रदीप्त इव पावकः 6.026.017a तपसा भावितात्मानो धर्मस्यानुग्रहे रताः 6.026.017c मुख्यैर् यज्ञैर् यजन्त्य् एते नित्यं तैस् तैर् द्विजातयः 6.026.018a जुह्वत्य् अग्नींश् च विधिवद् वेदांश् चोच्चैर् अधीयते 6.026.018c अभिभूय च रक्षांसि ब्रह्मघोषान् उदैरयन् 6.026.018e दिशो विप्रद्रुताः सर्वे स्तनयित्नुर् इवोष्णगे 6.026.019a ऋषीणाम् अग्निकल्पानाम् अग्निहोत्रसमुत्थितः 6.026.019c आदत्ते रक्षसां तेजो धूमो व्याप्य दिशो दश 6.026.020a तेषु तेषु च देशेषु पुण्येषु च दृढव्रतैः 6.026.020c चर्यमाणं तपस् तीव्रं संतापयति राक्षसान् 6.026.021a उत्पातान् विविधान् दृष्ट्वा घोरान् बहुविधांस् तथा 6.026.021c विनाशम् अनुपश्यामि सर्वेषां रक्षसाम् अहम् 6.026.022a खराभिस् तनिता घोरा मेघाः प्रतिभयंकरः 6.026.022c शोणितेनाभिवर्षन्ति लङ्काम् उष्णेन सर्वतः 6.026.023a रुदतां वाहनानां च प्रपतन्त्य् अस्रबिन्दवः 6.026.023c ध्वजा ध्वस्ता विवर्णाश् च न प्रभान्ति यथापुरम् 6.026.024a व्याला गोमायवो गृध्रा वाशन्ति च सुभैरवम् 6.026.024c प्रविश्य लङ्काम् अनिशं समवायांश् च कुर्वते 6.026.025a कालिकाः पाण्डुरैर् दन्तैः प्रहसन्त्य् अग्रतः स्थिताः 6.026.025c स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि pratibhëya च 6.026.026a गृहाणां बलिकर्माणि श्वानः पर्युपभुञ्जते 6.026.026c खरा गोषु प्रजायन्ते मूषिका नकुलैः सह 6.026.027a मार्जारा द्वीपिभिः सार्धं सूकराः शुनकैः सह 6.026.027c किंनरा राक्षसैश् चापि समेयुर् मानुषैः सह 6.026.028a पाण्डुरा रक्तपादाश् च विहगाः कालचोदिताः 6.026.028c राक्षसानां विनाशाय कपोता विचरन्ति च 6.026.029a चीकी कूचीति वाशन्त्यः शारिका वेश्मसु स्थिताः 6.026.029c पतन्ति ग्रथिताश् चापि निर्जिताः कलहैषिणः 6.026.030a करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः 6.026.030c कालो गृहाणि सर्वेषां काले काले ऽन्ववेक्षते 6.026.030e एतान्य् अन्यानि दुष्टानि निमित्तान्य् उत्पतन्ति च 6.026.031a विष्णुं मन्यामहे रामं मानुषं देहम् आस्थितम् 6.026.031c न हि मानुषमात्रो ऽसौ राघवो दृढविक्रमः 6.026.032a येन बद्धः समुद्रस्य स सेतुः परमाद्भुतः 6.026.032c कुरुष्व नरराजेन संधिं रामेण रावण 6.026.033a इदं वचस् तत्र निगद्य माल्यवन्; परीक्ष्य रक्षोऽधिपतेर् मनः पुनः 6.026.033c अनुत्तमेषूत्तमपौरुषो बली; बभूव तूष्णीं समवेक्ष्य रावणम् 6.027.001a तत् तु माल्यवतो वाक्यं हितम् उक्तं दशाननः 6.027.001c न मर्षयति दुष्टात्मा कालस्य वशम् आगतः 6.027.002a स बद्ध्वा भ्रुकुटिं वक्त्रे क्रोधस्य वशम् आगतः 6.027.002c अमर्षात् परिवृत्ताक्षो माल्यवन्तम् अथाब्रवीत् 6.027.003a हितबुद्ध्या यद् अहितं वचः परुषम् उच्यते 6.027.003c परपक्षं प्रविश्यैव नैतच् छ्रोत्रगतं मम 6.027.004a मानुषं कृपणं रामम् एकं शाखामृगाश्रयम् 6.027.004c समर्थं मन्यसे केन त्यक्तं पित्रा वनालयम् 6.027.005a रक्षसाम् ईश्वरं मां च देवतानां भयंकरम् 6.027.005c हीनं मां मन्यसे केन अहीनं सर्वविक्रमैः 6.027.006a वीरद्वेषेण वा शङ्के पक्षपातेन वा रिपोः 6.027.006c त्वयाहं परुषाण्य् उक्तः परप्रोत्साहनेन वा 6.027.007a प्रभवन्तं पदस्थं हि परुषं को ऽह्बिधास्यति 6.027.007c पण्डितः शास्त्रतत्त्वज्ञो विना प्रोत्साहनाद् रिपोः 6.027.008a आनीय च वनात् सीतां पद्महीनाम् इव श्रियम् 6.027.008c किमर्थं प्रतिदास्यामि राघवस्य भयाद् अहम् 6.027.009a वृतं वानरकोटीभिः ससुग्रीवं सलक्ष्मणम् 6.027.009c पश्य कैश् चिद् अहोभिस् त्वं राघवं निहतं मया 6.027.010a द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्य् अपि संयुगे 6.027.010c स कस्माद् रावणो युद्धे भयम् आहारयिष्यति 6.027.011a द्विधा भज्येयम् अप्य् एवं न नमेयं तु कस्य चित् 6.027.011c एष मे सहजो दोषः स्वभावो दुरतिक्रमः 6.027.012a यदि तावत् समुद्रे तु सेतुर् बद्धो यदृच्छया 6.027.012c रामेण विस्मयः को ऽत्र येन ते भयम् आगतम् 6.027.013a स तु तीर्त्वार्णवं रामः सह वानरसेनया 6.027.013c प्रतिजानामि ते सत्यं न जीवन् प्रतियास्यति 6.027.014a एवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम् 6.027.014c vrŬito माल्यवान् वाक्यं नोत्तरं प्रत्यपद्यत 6.027.015a जयाशिषा च राजानं वर्धयित्वा यथोचितम् 6.027.015c माल्यवान् अभ्यनुज्ञातो जगाम स्वं निवेशनम् 6.027.016a रावणस् तु सहामात्यो मन्त्रयित्वा विमृश्य च 6.027.016c लङ्कायाम् अतुलां गुप्तिं कारयाम् आस राक्षसः 6.027.017a व्यादिदेश च पूर्वस्यां प्रहस्तं द्वारि राक्षसं 6.027.017c दक्षिणस्यां महावीर्यौ महापार्श्व महोदरौ 6.027.018a पश्चिमायाम् अथो द्वारि पुत्रम् इन्द्रजितं तथा 6.027.018c व्यादिदेश महामायं राक्षसैर् बहुभिर् वृतम् 6.027.019a उत्तरस्यां पुरद्वारि व्यादिश्य शुकसारणौ 6.027.019c स्वयं चात्र भविष्यामि मन्त्रिणस् तान् उवाच ह 6.027.020a राक्षसं तु विरूपाक्षं महावीर्यपराक्रमम् 6.027.020c मध्यमे ऽस्थापयद् गुल्मे बहुभिः सह राक्षसैः 6.027.021a एवंविधानं लङ्कायां कृत्वा राक्षसपुंगवः 6.027.021c मेने कृतार्थम् आत्मानं कृतान्तवशम् आगतः 6.027.022a विसर्जयाम् आस ततः स मन्त्रिणो; विधानम् आज्ञाप्य पुरस्य पुष्कलम् 6.027.022c जयाशिषा मन्त्रगणेन पूजितो; विवेश सो ऽन्तःपुरम् ऋद्धिमन् महत् 6.028.001a नरवानरराजौ तौ स च वायुसुतः कपिः 6.028.001c जाम्बवान् ऋक्षराजश् च राक्षसश् च विभीषणः 6.028.002a अङ्गदो वालिपुत्रश् च सौमित्रिः शरभः कपिः 6.028.002c सुषेणः सहदायादो मैन्दो द्विविद एव च 6.028.003a गजो गवाक्षो कुमुदो नलो ऽथ पनसस् तथा 6.028.003c अमित्रविषयं प्राप्ताः समवेताः समर्थयन् 6.028.004a इयं सा लक्ष्यते लङ्का पुरी रावणपालिता 6.028.004c सासुरोरगगन्धर्वैर् अमरैर् अपि दुर्जया 6.028.005a कार्यसिद्धिं पुरस्कृत्य मन्त्रयध्वं विनिर्णये 6.028.005c नित्यं संनिहितो ह्य् अत्र रावणो राक्षसाधिपः 6.028.006a तथा तेषु ब्रुवाणेषु रावणावरजो ऽब्रवीत् 6.028.006c वाक्यम् अग्राम्यपदवत् पुष्कलार्थं विभीषणः 6.028.007a अनलः शरभश् चैव संपातिः प्रघसस् तथा 6.028.007c गत्वा लङ्कां ममामात्याः पुरीं पुनर् इहागताः 6.028.008a भूत्वा शकुनयः सर्वे प्रविष्टाश् च रिपोर् बलम् 6.028.008c विधानं विहितं यच् च तद् दृष्ट्वा समुपस्थिताः 6.028.009a संविधानं यथाहुस् ते रावणस्य दुरात्मनः 6.028.009c राम तद् ब्रुवतः सर्वं यथातथ्येन मे Ó­ïu 6.028.010a पूर्वं प्रहस्तः सबलो द्वारम् आसाद्य तिष्ठति 6.028.010c दक्षिणं च महावीर्यौ महापार्श्वमहोदरौ 6.028.011a इन्द्रजित् पश्चिमद्वारं राक्षसैर् बहुभिर् वृतः 6.028.011c पट्टसासिधनुष्मद्भिः शूलमुद्गरपाणिभिः 6.028.012a नानाप्रहरणैः शूरैर् आवृतो रावणात्मजः 6.028.012c राक्षसानां सहस्रैस् तु बहुभिः शस्त्रपाणिभिः 6.028.013a युक्तः परमसंविग्नो राक्षसैर् बहुभिर् वृतः 6.028.013c उत्तरं नगरद्वारं रावणः स्वयम् आस्थितः 6.028.014a विरूपाक्षस् तु महता शूलखड्गधनुष्मता 6.028.014c बलेन राक्षसैः सार्धं मध्यमं गुल्मम् आस्थितः 6.028.015a एतान् एवंविधान् गुल्मांल् लङ्कायां समुदीक्ष्य ते 6.028.015c मामकाः सचिवाः सर्वे शीघ्रं पुनर् इहागताः 6.028.016a गजानां च सहस्रं च रथानाम् अयुतं पुरे 6.028.016c हयानाम् अयुते द्वे च साग्रकोटी च रक्षसाम् 6.028.017a विक्रान्ता बलवन्तश् च संयुगेष्व् आततायिनः 6.028.017c इष्टा राक्षसराजस्य नित्यम् एते निशाचराः 6.028.018a एकैकस्यात्र युद्धार्थे राक्षसस्य विशां पते 6.028.018c परिवारः सहस्राणां सहस्रम् उपतिष्ठते 6.028.019a एतां प्रवृत्तिं लङ्कायां मन्त्रिप्रोक्तं विभीषणः 6.028.019c रामं कमलपत्राक्षम् इदम् उत्तरम् अब्रवीत् 6.028.020a कुबेरं तु यदा राम रावणः प्रत्ययुध्यत 6.028.020c षष्टिः शतसहस्राणि तदा निर्यान्ति राक्षसाः 6.028.021a पराक्रमेण वीर्येण तेजसा सत्त्वगौरवात् 6.028.021c सदृशा यो ऽत्र दर्पेण रावणस्य दुरात्मनः 6.028.022a अत्र मन्युर् न कर्तव्यो रोषये त्वां न भीषये 6.028.022c समर्थो ह्य् असि वीर्येण सुराणाम् अपि निग्रहे 6.028.023a तद् भवांश् चतुरङ्गेण बलेन महता वृतः 6.028.023c व्यूह्येदं वानरानीकं निर्मथिष्यसि रावणम् 6.028.024a रावणावरजे वाक्यम् एवं ब्रुवति राघवः 6.028.024c शत्रूणां प्रतिघातार्थम् इदं वचनम् अब्रवीत् 6.028.025a पूर्वद्वारे तु लङ्काया नीलो वानरपुंगवः 6.028.025c प्रहस्तं प्रतियोद्धा स्याद् वानरैर् बहुभिर् वृतः 6.028.026a अङ्गदो वालिपुत्रस् तु बलेन महता वृतः 6.028.026c दक्षिणे बाधतां द्वारे महापार्श्वमहोदरौ 6.028.027a हनूमान् पश्चिमद्वारं nipŬya पवनात्मजः 6.028.027c प्रविशत्व् अप्रमेयात्मा बहुभिः कपिभिर् वृतः 6.028.028a दैत्यदानवसंघानाम् ऋषीणां च महात्मनाम् 6.028.028c विप्रकारप्रियः क्षुद्रो वरदानबलान्वितः 6.028.029a परिक्रामति यः सर्वांल् लोकान् संतापयन् प्रजाः 6.028.029c तस्याहं राक्षसेन्द्रस्य स्वयम् एव वधे धृतः 6.028.030a उत्तरं नगरद्वारम् अहं सौमित्रिणा सह 6.028.030c nipŬyÃbhipravek«yÃmi सबलो यत्र रावणः 6.028.031a वानरेन्द्रश् च बलवान् ऋक्षराजश् च जाम्बवान् 6.028.031c राक्षसेन्द्रानुजश् चैव गुल्मे भवतु मध्यमे 6.028.032a न चैव मानुषं रूपं कार्यं हरिभिर् Ãhave 6.028.032c एषा भवतु नः संज्ञा युद्धे ऽस्मिन् वानरे बले 6.028.033a वानरा एव निश्चिह्नं स्वजने ऽस्मिन् भविष्यति 6.028.033c वयं तु मानुषेणैव सप्त योत्स्यामहे परान् 6.028.034a अहम् एव सह भ्रात्रा लक्ष्मणेन महौजसा 6.028.034c आत्मना पञ्चमश् चायं सखा मम विभीषणः 6.028.035a स रामः कार्यसिद्ध्यर्थम् एवम् उक्त्वा विभीषणम् 6.028.035c सुवेलारोहणे बुद्धिं चकार मतिमान् मतिम् 6.028.036a ततस् तु रामो महता बलेन; प्रच्छाद्य सर्वां पृथिवीं महात्मा 6.028.036c प्रहृष्टरूपो ऽभिजगाम लङ्कां; कृत्वा मतिं सो ऽरिवधे महात्मा 6.029.001a स तु कृत्वा सुवेलस्य मतिम् आरोहणं प्रति 6.029.001c लक्ष्मणानुगतो रामः सुग्रीवम् इदम् अब्रवीत् 6.029.002a विभीषणं च धर्मज्ञम् अनुरक्तं निशाचरम् 6.029.002c मन्त्रज्ञं च विधिज्ञं च श्लक्ष्णया परया गिरा 6.029.003a सुवेलं साधु शैलेन्द्रम् इमं धातुशतैश् चितम् 6.029.003c अध्यारोहामहे सर्वे वत्स्यामो ऽत्र निशाम् इमाम् 6.029.004a लङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः 6.029.004c येन मे मरणान्ताय हृता भार्या दुरात्मना 6.029.005a येन धर्मो न विज्ञातो न वृत्तं न कुलं तथा 6.029.005c राक्षस्या नीचया बुद्ध्या येन तद् गर्हितं कृतम् 6.029.006a यस्मिन् मे वर्धते रोषः कीर्तिते राक्षसाधमे 6.029.006c यस्यापराधान् नीचस्य वधं द्रक्ष्यामि रक्षसाम् 6.029.007a एको हि कुरुते पापं कालपाशवशं गतः 6.029.007c नीचेनात्मापचारेण कुलं तेन विनश्यति 6.029.008a एवं संमन्त्रयन्न् एव सक्रोधो रावणं प्रति 6.029.008c रामः सुवेलं वासाय चित्रसानुम् उपारुहत् 6.029.009a पृष्ठतो लक्ष्मण चैनम् अन्वगच्छत् समाहितः 6.029.009c सशरं चापम् उद्यम्य सुमहद् विक्रमे रतः 6.029.010a तम् अन्वरोहत् सुग्रीवः सामात्यः सविभीषणः 6.029.010c हनूमान् अङ्गदो नीलो मैन्दो द्विविद एव च 6.029.011a गजो गवाक्षो गवयः शरभो गन्धमादनः 6.029.011c पनसः कुमुदश् चैव हरो रम्भश् च यूथपः 6.029.012a एते चान्ये च बहवो वानराः शीघ्रगामिनः 6.029.012c ते वायुवेगप्रवणास् तं गिरिं गिरिचारिणः 6.029.012e अध्यारोहन्त शतशः सुवेलं यत्र राघवः 6.029.013a ते त्व् अदीर्घेण कालेन गिरिम् आरुह्य सर्वतः 6.029.013c ददृशुः शिखरे तस्य विषक्ताम् इव खे पुरीम् 6.029.014a तां शुभां प्रवरद्वारां प्राकारवरशोभिताम् 6.029.014c लङ्कां राक्षससंपूर्णां ददृशुर् हरियूथपाः 6.029.015a प्राकारचयसंस्थैश् च तथा नीलैर् निशाचरैः 6.029.015c ददृशुस् ते हरिश्रेष्ठाः प्राकारम् अपरं कृतम् 6.029.016a ते दृष्ट्वा वानराः सर्वे राक्षसान् युद्धकाङ्क्षिणः 6.029.016c मुमुचुर् विपुलान् नादांस् तत्र रामस्य पश्यतः 6.029.017a ततो ऽस्तम् अगमत् सूर्यः संध्यया प्रतिरञ्जितः 6.029.017c पूर्णचन्द्रप्रदीपा च क्षपा समभिवर्तते 6.029.018a ततः स रामो हरिवाहिनीपतिर्; विभीषणेन प्रतिनन्द्य सत्कृतः 6.029.018c सलक्ष्मणो यूथपयूथसंवृतः; सुवेल पृष्ठे न्यवसद् यथासुखम् 6.030.001a तां रात्रिम् उषितास् तत्र सुवेले हरिपुंगवाः 6.030.001c लङ्कायां ददृशुर् वीरा वनान्य् उपवनानि च 6.030.002a समसौम्यानि रम्याणि विशालान्य् आयतानि च 6.030.002c दृष्टिरम्याणि ते दृष्ट्वा बभूवुर् जातविस्मयाः 6.030.003a चम्पकाशोकपुंनागसालतालसमाकुला 6.030.003c तमालवनसंछन्ना नागमालासमावृता 6.030.004a हिन्तालैर् अर्जुनैर् नीपैः सप्तपर्णैश् च पुष्पितैः 6.030.004c तिलकैः कर्णिकारैश् च पटालैश् च समन्ततः 6.030.005a शुशुभे पुष्पिताग्रैश् च लतापरिगतैर् द्रुमैः 6.030.005c लङ्का बहुविधैर् दिव्यैर् यथेन्द्रस्यामरावती 6.030.006a विचित्रकुसुमोपेतै रक्तकोमलपल्लवैः 6.030.006c शाद्वलैश् च तथा नीलैश् चित्राभिर् वनराजिभिः 6.030.007a gandhìhyÃny अभिरम्याणि पुष्पाणि च फलानि च 6.030.007c धारयन्त्य् अगमास् तत्र भूषणानीव मानवाः 6.030.008a तच् चैत्ररथसंकाशं मनोज्ञं नन्दनोपमम् 6.030.008c वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम् 6.030.009a नत्यूहकोयष्टिभकैर् नृत्यमानैश् च बर्हिभिः 6.030.009c रुतं परभृतानां च शुश्रुवे वननिर्झरे 6.030.010a नित्यमत्तविहंगानि भ्रमराचरितानि च 6.030.010c कोकिलाकुलषण्डानि विहगाभिरुतानि च 6.030.011a भृङ्गराजाभिगीतानि भ्रमरैः सेवितानि च 6.030.011c कोणालकविघुष्टानि सारसाभिरुतानि च 6.030.012a विविशुस् ते ततस् तानि वनान्य् उपवनानि च 6.030.012c हृष्टाः प्रमुदिता वीरा हरयः कामरूपिणः 6.030.013a तेषां प्रविशतां तत्र वानराणां महौजसाम् 6.030.013c पुष्पसंसर्गसुरभिर् ववौ घ्राणसुखो ऽनिलः 6.030.014a अन्ये तु हरिवीराणां यूथान् निष्क्रम्य यूथपाः 6.030.014c सुग्रीवेणाभ्यनुज्ञाता लङ्कां जग्मुः पताकिनीम् 6.030.015a वित्रासयन्तो विहगांस् त्रासयन्तो मृगद्विपान् 6.030.015c कम्पयन्तश् च तां लङ्कां नादैः स्वैर् नदतां वराः 6.030.016a कुर्वन्तस् ते महावेगा महीं cÃraïapŬitÃm 6.030.016c रजश् च सहसैवोर्ध्वं जगाम चरणोद्धतम् 6.030.017a ऋक्षाः सिंहा वराहाश् च महिषा वारणा मृगाः 6.030.017c तेन शब्देन वित्रस्ता जग्मुर् भीता दिशो दश 6.030.018a शिखरं तु त्रिकूटस्य प्रांशु चैकं दिविस्पृशम् 6.030.018c समन्तात् पुष्पसंछन्नं महारजतसंनिभम् 6.030.019a शतयोजनविस्तीर्णं विमलं चारुदर्शनम् 6.030.019c श्लक्ष्णं श्रीमन् महच् चैव दुष्प्रापं शकुनैर् अपि 6.030.020a मनसापि दुरारोहं किं पुनः कर्मणा जनैः 6.030.020c निविष्टा तत्र शिखरे लङ्का रावणपालिता 6.030.021a सा पुरी गोपुरैर् उच्चैः पाण्डुराम्बुदसंनिभैः 6.030.021c käcanena च सालेन राजतेन च शोभिता 6.030.022a प्रासादैश् च विमानैश् च लङ्का परमभूषिता 6.030.022c घनैर् इवातपापाये मध्यमं वैष्णवं पदम् 6.030.023a यस्यां स्तम्भसहस्रेण प्रासादः समलंकृतः 6.030.023c कैलासशिखराकारो दृश्यते खम् इवोल्लिखन् 6.030.024a चैत्यः स राक्षसेन्द्रस्य बभूव पुरभूषणम् 6.030.024c शतेन रक्षसां नित्यं यः समग्रेण रक्ष्यते 6.030.025a तां समृद्धां समृद्धार्थो लक्ष्मीवांल् लक्ष्मणाग्रजः 6.030.025c रावणस्य पुरीं रामो ददर्श सह वानरैः 6.030.026a तां रत्नपूर्णां बहुसंविधानां; प्रासादमालाभिर् अलंकृतां च 6.030.026c पुरीं महायन्त्रकवाटमुख्यां; ददर्श रामो महता बलेन 6.031.001a अथ तस्मिन् निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः 6.031.001c लक्ष्मणं लक्ष्मिसंपन्नम् इदं वचनम् अब्रवीत् 6.031.002a परिगृह्योदकं शीतं वनानि फलवन्ति च 6.031.002c बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण 6.031.003a लोकक्षयकरं भीमं भयं पश्याम्य् उपस्थितम् 6.031.003c निबर्हणं प्रवीराणाम् ऋक्षवानररक्षसाम् 6.031.004a वाताश् च परुषं वान्ति कम्पते च वसुंधरा 6.031.004c पर्वताग्राणि वेपन्ते पतन्ति धरणीधराः 6.031.005a मेघाः क्रव्यादसंकाशाः परुषाः परुषस्वनाः 6.031.005c क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः 6.031.006a रक्तचन्दनसंकाशा संध्यापरमदारुणा 6.031.006c ज्वलच् च निपतत्य् एतद् आदित्याद् अग्निमण्डलम् 6.031.007a आदित्यम् अभिवाश्यन्ते जनयन्तो महद् भयम् 6.031.007c दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः 6.031.008a रजन्याम् अप्रकाशश् च संतापयति चन्द्रमाः 6.031.008c कृष्णरक्तांशुपर्यन्तो यथा लोकस्य संक्षये 6.031.009a ह्रस्वो रूक्षो ऽप्रशस्तश् च परिवेषः सुलोहितः 6.031.009c आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते 6.031.010a दृश्यन्ते न यथावच् च नक्षत्राण्य् अभिवर्तते 6.031.010c युगान्तम् इव लोकस्य पश्य लक्ष्मण शंसति 6.031.011a काकाः श्येनास् तथा गृध्रा नीचैः परिपतन्ति च 6.031.011c शिवाश् चाप्य् अशिवा वाचः प्रवदन्ति महास्वनाः 6.031.012a क्षिप्रम् अद्य दुराधर्षां पुरीं रावणपालिताम् 6.031.012c अभियाम जवेनैव सर्वतो हरिभिर् वृताः 6.031.013a इत्य् एवं तु वदन् वीरो लक्ष्मणं लक्ष्मणाग्रजः 6.031.013c तस्माद् अवातरच् छीघ्रं पर्वताग्रान् महाबलः 6.031.014a अवतीर्य तु धर्मात्मा तस्माच् छैलात् स राघवः 6.031.014c परैः परमदुर्धर्षं ददर्श बलम् आत्मनः 6.031.015a संनह्य तु ससुग्रीवः कपिराजबलं महत् 6.031.015c कालज्ञो राघवः काले संयुगायाभ्यचोदयत् 6.031.016a ततः काले महाबाहुर् बलेन महता वृतः 6.031.016c प्रस्थितः पुरतो धन्वी लङ्काम् अभिमुखः पुरीम् 6.031.017a तं विभीषण सुग्रीवौ hanÆmä जाम्बवान् नलः 6.031.017c ऋक्षराजस् तथा नीलो लक्ष्मणश् चान्ययुस् तदा 6.031.018a ततः पश्चात् सुमहती पृतनर्क्षवनौकसाम् 6.031.018c प्रच्छाद्य महतीं भूमिम् अनुयाति स्म राघवम् 6.031.019a शैलशृङ्गाणि शतशः प्रवृद्धांश् च महीरुहाम् 6.031.019c जगृहुः कुञ्जरप्रख्या वानराः परवारणाः 6.031.020a तौ त्व् अदीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ 6.031.020c रावणस्य पुरीं लङ्काम् आसेदतुर् अरिंदमौ 6.031.021a पताकामालिनीं रम्याम् उद्यानवनशोभिताम् 6.031.021c चित्रवप्रां सुदुष्प्रापाम् उच्चप्राकारतोरणाम् 6.031.022a तां सुरैर् अपि दुर्धर्षां रामवाक्यप्रचोदिताः 6.031.022c यथानिदेशं saæpŬya न्यविशन्त वनौकसः 6.031.023a लङ्कायास् तूत्तरद्वारं शैलशृङ्गम् इवोन्नतम् 6.031.023c रामः सहानुजो धन्वी जुगोप च रुरोध च 6.031.024a लङ्काम् उपनिविष्टश् च रामो दशरथात्मजः 6.031.024c लक्ष्मणानुचरो वीरः पुरीं रावणपालिताम् 6.031.025a उत्तरद्वारम् आसाद्य यत्र तिष्ठति रावणः 6.031.025c नान्यो रामाद् धि तद् द्वारं समर्थः परिरक्षितुम् 6.031.026a रावणाधिष्ठितं भीमं वरुणेनेव सागरम् 6.031.026c सायुधौ राक्षसैर् भीमैर् अभिगुप्तं समन्ततः 6.031.026e लघूनां त्रासजननं पातालम् इव दानवैः 6.031.027a विन्यस्तानि च योधानां बहूनि विविधानि च 6.031.027c ददर्शायुधजालानि तथैव कवचानि च 6.031.028a पूर्वं तु द्वारम् आसाद्य नीलो हरिचमूपतिः 6.031.028c अतिष्ठत् सह मैन्देन द्विविदेन च वीर्यवान् 6.031.029a अङ्गदो दक्षिणद्वारं जग्राह सुमहाबलः 6.031.029c ऋषभेण गवाक्षेण गजेन गवयेन च 6.031.030a हनूमान् पश्चिमद्वारं ररक्ष बलवान् कपिः 6.031.030c प्रमाथि प्रघसाभ्यां च वीरैर् अन्यैश् च संगतः 6.031.031a मध्यमे च स्वयं गुल्मे सुग्रीवः समतिष्ठत 6.031.031c सह सर्वैर् हरिश्रेष्ठैः सुपर्णश्वसनोपमैः 6.031.032a वानराणां तु षट्त्रिंशत् कोट्यः प्रख्यातयूथपाः 6.031.032c nipŬyopanivi«ÂÃÓ च सुग्रीवो यत्र वानरः 6.031.033a शासनेन तु रामस्य लक्ष्मणः सविभीषणः 6.031.033c द्वारे द्वारे हरीणां तु कोटिं कोटिं न्यवेशयत् 6.031.034a पश्चिमेन तु रामस्य सुग्रीवः सह जाम्बवान् 6.031.034c अदूरान् मध्यमे गुल्मे तस्थौ बहुबलानुगः 6.031.035a ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः 6.031.035c गृहीत्वा द्रुमशैलाग्रान् हृष्टा युद्धाय तस्थिरे 6.031.036a सर्वे विकृतलाङ्गूलाः सर्वे दंष्ट्रानखायुधाः 6.031.036c सर्वे विकृतचित्राङ्गाः सर्वे च विकृताननाः 6.031.037a दशनागबलाः के चित् के चिद् दशगुणोत्तराः 6.031.037c के चिन् नागसहस्रस्य बभूवुस् तुल्यविक्रमाः 6.031.038a सन्ति चौघा बलाः के चित् के चिच् छतगुणोत्तराः 6.031.038c अप्रमेयबलाश् चान्ये तत्रासन् हरियूथपाः 6.031.039a अद्भुतश् च विचित्रश् च तेषाम् आसीत् समागमः 6.031.039c तत्र वानरसैन्यानां शलभानाम् इवोद्गमः 6.031.040a परिपूर्णम् इवाकाशं संछन्नेव च मेदिनी 6.031.040c लङ्काम् उपनिविष्टैश् च संपतद्भिश् च वानरैः 6.031.041a शतं शतसहस्राणां पृथग् ऋक्षवनौकसाम् 6.031.041c लङ्का द्वाराण्य् उपाजग्मुर् अन्ये योद्धुं समन्ततः 6.031.042a आवृतः स गिरिः सर्वैस् तैः समन्तात् प्लवंगमैः 6.031.042c अयुतानां सहस्रं च पुरीं ताम् अभ्यवर्तत 6.031.043a वानरैर् बलवद्भिश् च बभूव द्रुमपाणिभिः 6.031.043c सर्वतः संवृता लङ्का दुष्प्रवेशापि वायुना 6.031.044a राक्षसा विस्मयं जग्मुः sahasÃbhinipŬitÃ÷ 6.031.044c वानरैर् मेघसंकाशैः शक्रतुल्यपराक्रमैः 6.031.045a mahä शब्दो ऽभवत् तत्र बलौघस्याभिवर्ततः 6.031.045c सागरस्येव भिन्नस्य यथा स्यात् सलिलस्वनः 6.031.046a तेन शब्देन महता सप्राकारा सतोरणा 6.031.046c लङ्का प्रचलिता सर्वा सशैलवनकानना 6.031.047a रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी 6.031.047c बभूव दुर्धर्षतरा सर्वैर् अपि सुरासुरैः 6.031.048a राघवः संनिवेश्यैवं सैन्यं स्वं रक्षसां वधे 6.031.048c संमन्त्र्य मन्त्रिभिः सार्धं निश्चित्य च पुनः पुनः 6.031.049a आनन्तर्यम् अभिप्रेप्सुः क्रमयोगार्थतत्त्ववित् 6.031.049c विभीषणस्यानुमते राजधर्मम् अनुस्मरन् 6.031.049e अङ्गदं वालितनयं समाहूयेदम् अब्रवीत् 6.031.050a गत्वा सौम्य दशग्रीवं ब्रूहि मद्वचनात् कपे 6.031.050c लङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः 6.031.051a भ्रष्टश्रीकगतैश्वर्यमुमूर्षो नष्टचेतनः 6.031.051c ऋषीणां देवतानां च गन्धर्वाप्सरसां तथा 6.031.052a नागानाम् अथ यक्षाणां राज्ञां च रजनीचर 6.031.052c यच् च पापं कृतं मोहाद् अवलिप्तेन राक्षस 6.031.053a नूनम् अद्य गतो दर्पः स्वयम्भू वरदानजः 6.031.053c यस्य दण्डधरस् ते ऽहं दाराहरणकर्शितः 6.031.053e दण्डं धारयमाणस् तु लङ्काद्वरे व्यवस्थितः 6.031.054a पदवीं देवतानां च महर्षीणां च राक्षस 6.031.054c राजर्षीणां च सर्वेणां गमिष्यसि मया हतः 6.031.055a बलेन येन वै सीतां मायया राक्षसाधम 6.031.055c माम् अतिक्रामयित्वा त्वं हृतवांस् तद् विदर्शय 6.031.056a अराक्षसम् इमं लोकं कर्तास्मि निशितैः शरैः 6.031.056c न चेच् छरणम् अभ्येषि माम् उपादाय मैथिलीम् 6.031.057a धर्मात्मा रक्षसां श्रेष्ठः संप्राप्तो ऽयं विभीषणः 6.031.057c लङ्कैश्वर्यं ध्रुवं श्रीमान् अयं प्राप्नोत्य् अकण्टकम् 6.031.058a न हि राज्यम् अधर्मेण भोक्तुं क्षणम् अपि त्वया 6.031.058c शक्यं मूर्खसहायेन पापेनाविजितात्मना 6.031.059a युध्यस्व वा धृतिं कृत्वा शौर्यम् आलम्ब्य राक्षस 6.031.059c मच्छरैस् त्वं रणे शान्तस् ततः पूतो भविष्यसि 6.031.060a यद्य् आविशसि लोकांस् त्रीन् पक्षिभूतो मनोजवः 6.031.060c मम चक्षुष्पथं प्राप्य न जीवन् प्रतियास्यसि 6.031.061a ब्रवीमि त्वां हितं वाक्यं क्रियताम् और्ध्वदेकिकम् 6.031.061c सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम् 6.031.062a इत्य् उक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा 6.031.062c जगामाकाशम् आविश्य मूर्तिमान् इव havyavà6.031.063a सो ऽतिपत्य मुहूर्तेन श्रीमान् रावणमन्दिरम् 6.031.063c ददर्शासीनम् अव्यग्रं रावणं सचिवैः सह 6.031.064a ततस् तस्याविदूरेण निपत्य हरिपुंगवः 6.031.064c दीप्ताग्निसदृशस् तस्थाव् अङ्गदः कनकाङ्गदः 6.031.065a तद् रामवचनं सर्वम् अन्यूनाधिकम् उत्तमम् 6.031.065c सामात्यं श्रावयाम् आस निवेद्यात्मानम् आत्मना 6.031.066a दूतो ऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः 6.031.066c वालिपुत्रो ऽङ्गदो नाम यदि ते श्रोत्रम् आगतः 6.031.067a आह त्वां राघवो रामः कौसल्यानन्दवर्धनः 6.031.067c निष्पत्य प्रतियुध्यस्व नृशंसं पुरुषाधम 6.031.068a हन्तास्मि त्वां सहामात्यं सपुत्रज्ञातिबान्धवम् 6.031.068c निरुद्विग्नास् त्रयो लोका भविष्यन्ति हते त्वयि 6.031.069a देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् 6.031.069c शत्रुम् अद्योद्धरिष्यामि त्वाम् ऋषीणां च कण्टकम् 6.031.070a विभीषणस्य चैश्वर्यं भविष्यति हते त्वयि 6.031.070c न चेत् सत्कृत्य वैदेहीं प्रणिपत्य प्रदास्यसि 6.031.071a इत्य् एवं परुषं वाक्यं ब्रुवाणे हरिपुंगवे 6.031.071c अमर्षवशम् आपन्नो निशाचरगणेश्वरः 6.031.072a ततः स रोषताम्राक्षः शशास सचिवांस् तदा 6.031.072c गृह्यताम् एष दुर्मेधा वध्यताम् इति चासकृत् 6.031.073a रावणस्य वचः श्रुत्वा दीप्ताग्निसमतेजसः 6.031.073c जगृहुस् तं ततो घोराश् चत्वारो रजनीचराः 6.031.074a ग्राहयाम् आस तारेयः स्वयम् आत्मानम् आत्मना 6.031.074c बलं दर्शयितुं वीरो यातुधानगणे तदा 6.031.075a स तान् बाहुद्वये सक्तान् आदाय पतगान् इव 6.031.075c प्रासादं शैलसंकाशम् उत्पापाताङ्गदस् तदा 6.031.076a ते ऽन्तरिक्षाद् विनिर्धूतास् तस्य वेगेन राक्षसाः 6.031.076c भुमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः 6.031.077a ततः प्रासादशिखरं शैलशृङ्गम् इवोन्नतम् 6.031.077c तत् पफाल तदाक्रान्तं दशग्रीवस्य पश्यतः 6.031.078a भङ्क्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः 6.031.078c विनद्य सुमहानादम् उत्पपात विहायसा 6.031.079a रावणस् तु परं चक्रे क्रोधं प्रासादधर्षणात् 6.031.079c विनाशं चात्मनः पश्यन् निःश्वासपरमो ऽभवत् 6.031.080a रामस् तु बहुभिर् हृष्टैर् निनदद्भिः प्लवंगमैः 6.031.080c वृतो रिपुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत 6.031.081a सुषेणस् तु महावीर्यो गिरिकूटोपमो हरिः 6.031.081c बहुभिः संवृतस् तत्र वानरैः कामरूपिभिः 6.031.082a चतुर्द्वाराणि सर्वाणि सुग्रीववचनात् कपिः 6.031.082c पर्याक्रमत दुर्धर्षो नक्षत्राणीव चन्द्रमाः 6.031.083a तेषाम् अक्षौहिणिशतं समवेक्ष्य वनौकसाम् 6.031.083c लङ्काम् उपनिविष्टानां सागरं चातिवर्तताम् 6.031.084a राक्षसा विस्मयं जग्मुस् त्रासं जग्मुस् तथापरे 6.031.084c अपरे समरोद्धर्षाद् धर्षम् एवोपपेदिरे 6.031.085a कृत्स्नं हि कपिभिर् व्याप्तं प्राकारपरिखान्तरम् 6.031.085c ददृशू राक्षसा दीनाः प्राकारं वानरीकृतम् 6.031.086a तस्मिन् महाभीषणके प्रवृत्ते; कोलाहले राक्षसराजधान्याम् 6.031.086c प्रगृह्य रक्षांसि महायुधानि; युगान्तवाता इव संविचेरुः 6.032.001a ततस् ते राक्षसास् तत्र गत्वा रावणमन्दिरम् 6.032.001c न्यवेदयन् पुरीं रुद्धां रामेण सह वानरैः 6.032.002a रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः 6.032.002c विधानं द्विगुणं श्रुत्वा प्रासादं सो ऽध्यरोहत 6.032.003a स ददर्शावृतां लङ्कां सशैलवनकाननाम् 6.032.003c असंख्येयैर् हरिगणैः सर्वतो युद्धकाङ्क्षिभिः 6.032.004a स दृष्ट्वा वानरैः सर्वां वसुधां कवलीकृताम् 6.032.004c कथं क्षपयितव्याः स्युर् इति चिन्तापरो ऽभवत् 6.032.005a स चिन्तयित्वा सुचिरं धैर्यम् आलम्ब्य रावणः 6.032.005c राघवं हरियूथांश् च ददर्शायतलोचनः 6.032.006a प्रेक्षतो राक्षसेन्द्रस्य तान्य् अनीकानि भागशः 6.032.006c राघवप्रियकामार्थं लङ्काम् आरुरुहुस् तदा 6.032.007a ते ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताः 6.032.007c लङ्काम् एवाह्यवर्तन्त सालतालशिलायुधाः 6.032.008a ते द्रुमैः पर्वताग्रैश् च मुष्टिभिश् च प्लवंगमाः 6.032.008c प्रासादाग्राणि चोच्चानि ममन्तुस् तोरणानि च 6.032.009a पारिखाः पूरयन्ति स्म प्रसन्नसलिलायुताः 6.032.009c पांसुभिः पर्वताग्रैश् च तृणैः këÂhaiÓ च वानराः 6.032.010a ततः सहस्रयूथाश् च कोटियूथाश् च यूथपाः 6.032.010c कोटीशतयुताश् चान्ये लङ्काम् आरुरुहुस् तदा 6.032.011a käcanÃni प्रमृद्नन्तस् तोरणानि प्लवंगमाः 6.032.011c कैलासशिखराभानि गोपुराणि प्रमथ्य च 6.032.012a आप्लवन्तः प्लवन्तश् च गर्जन्तश् च प्लवंगमाः 6.032.012c लङ्कां ताम् अभ्यवर्तन्त महावारणसंनिभाः 6.032.013a जयत्य् अतिबलो रामो लक्ष्मणश् च महाबलः 6.032.013c राजा जयति सुग्रीवो राघवेणाभिपालितः 6.032.014a इत्य् एवं घोषयन्तश् च गर्जन्तश् च प्लवंगमाः 6.032.014c अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः 6.032.015a वीरबाहुः सुबाहुश् च नलश् च वनगोचरः 6.032.015c nipŬyopanivi«ÂÃs ते प्राकारं हरियूथपाः 6.032.016a एतस्मिन्न् अन्तरे चक्रुः स्कन्धावारनिवेशनम् 6.032.017a पूर्वद्वारं तु कुमुदः कोटिभिर् दशभिर् वृतः 6.032.017c आवृत्य बलवांस् तस्थौ हरिभिर् जितकाशिभिः 6.032.018a दक्षिणद्वारम् आगम्य वीरः शतबलिः कपिः 6.032.018c आवृत्य बलवांस् तस्थौ विंशत्या कोटिभिर् वृतः 6.032.019a सुषेणः पश्चिमद्वारं गतस् तारा पिता हरिः 6.032.019c आवृत्य बलवांस् तस्थौ षष्टि कोटिभिर् आवृतः 6.032.020a उत्तरद्वारम् आसाद्य रामः सौमित्रिणा सह 6.032.020c आवृत्य बलवांस् तस्थौ सुग्रीवश् च हरीश्वरः 6.032.021a गोलाङ्गूलो महाकायो गवाक्षो भीमदर्शनः 6.032.021c वृतः कोट्या महावीर्यस् तस्थौ रामस्य पार्वतः 6.032.022a ऋष्काणां भीमवेगानां धूम्रः शत्रुनिबर्हणः 6.032.022c वृतः कोट्या महावीर्यस् तस्थौ रामस्य पार्श्वतः 6.032.023a संनद्धस् तु महावीर्यो गदापाणिर् विभीषणः 6.032.023c वृतो यस् तैस् तु सचिवैस् तस्थौ तत्र महाबलः 6.032.024a गजो गवाक्षो गवयः शरभो गन्धमादनः 6.032.024c समन्तात् परिघावन्तो ररक्षुर् हरिवाहिनीम् 6.032.025a ततः कोपपरीतात्मा रावणो राक्षसेश्वरः 6.032.025c निर्याणं सर्वसैन्यानां द्रुतम् आज्ञापयत् तदा 6.032.026a निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः 6.032.026c समये पूर्यमाणस्य वेगा इव महोदधेः 6.032.027a एतस्मिन्न् अन्तरे घोरः संग्रामः समपद्यत 6.032.027c रक्षसां वानराणां च यथा देवासुरे पुरा 6.032.028a ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः 6.032.028c निजघ्नुर् वानरान् घोराः कथयन्तः स्वविक्रमान् 6.032.029a तथा वृक्षैर् महाकायाः पर्वताग्रैश् च वानराः 6.032.029c राक्षसास् तानि रक्षांसि नखैर् दन्तैश् च वेगिताः 6.032.030a राक्षसास् त्व् अपरे भीमाः प्राकारस्था महीगतान् 6.032.030c भिण्डिपालैश् च खड्गैश् च शूलैश् चैव व्यदारयन् 6.032.031a वानराश् चापि संक्रुद्धाः प्राकारस्थान् महीगताः 6.032.031c राक्षसान् पातयाम् आसुः समाप्लुत्य प्लवंगमाः 6.032.032a स संप्रहारस् तुमुलो मांसशोणितकर्दमः 6.032.032c रक्षसां वानराणां च संबभूवाद्भुतोपमाः 6.033.001a युध्यतां तु ततस् तेषां वानराणां महात्मनाम् 6.033.001c रक्षसां संबभूवाथ बलकोपः सुदारुणः 6.033.002a ते हयैः käcanÃpŬair ध्वजैश् चाग्निशिखोपमैः 6.033.002c रथैश् चादित्यसंकाशैः कवचैश् च मनोरमैः 6.033.003a निर्ययू राक्षसव्याघ्रा नादयन्तो दिशो दश 6.033.003c राक्षसा भीमकर्माणो रावणस्य जयैषिणः 6.033.004a वानराणाम् अपि चमूर् महती जयम् इच्चताम् 6.033.004c अभ्यधावत तां सेनां रक्षसां कामरूपिणाम् 6.033.005a एतस्मिन्न् अन्तरे तेषाम् अन्योन्यम् अभिधावताम् 6.033.005c रक्षसां वानराणां च द्वन्द्वयुद्धम् अवर्तत 6.033.006a अङ्गदेनेन्द्रजित् सार्धं वालिपुत्रेण राक्षसः 6.033.006c अयुध्यत महातेजास् त्र्यम्बकेण यथान्धकः 6.033.007a प्रजङ्घेन च संपातिर् नित्यं दुर्मर्षणो रणे 6.033.007c जम्बूमालिनम् आरब्धो हनूमान् अपि वानरः 6.033.008a संगतः सुमहाक्रोधो राक्षसो रावणानुजः 6.033.008c समरे तीक्ष्णवेगेन मित्रघ्नेन विभीषणः 6.033.009a तपनेन गजः सार्धं राक्षसेन महाबलः 6.033.009c निकुम्भेन महातेजा नीलो ऽपि समयुध्यत 6.033.010a वानरेन्द्रस् तु सुग्रीवः प्रघसेन समागतः 6.033.010c संगतः समरे श्रीमान् विरूपाक्षेण लक्ष्मणः 6.033.011a अग्निकेतुश् च दुर्धर्षो रश्मिकेतुश् च राक्षसः 6.033.011c सुप्तघ्नो यज्ञकोपश् च रामेण सह संगताः 6.033.012a वज्रमुष्टिस् तु मैन्देन द्विविदेनाशनिप्रभः 6.033.012c राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ 6.033.013a वीरः प्रतपनो घोरो राक्षसो रणदुर्धरः 6.033.013c समरे तीक्ष्णवेगेन नलेन समयुध्यत 6.033.014a धर्मस्य पुत्रो बलवान् सुषेण इति विश्रुतः 6.033.014c स विद्युन्मालिना सार्धम् अयुध्यत महाकपिः 6.033.015a वानराश् चापरे भीमा राक्षसैर् अपरैः सह 6.033.015c द्वन्द्वं समीयुर् बहुधा युद्धाय बहुभिः सह 6.033.016a तत्रासीत् सुमहद् युद्धं तुमुलं लोमहर्षणम् 6.033.016c रक्षसां वानराणां च वीराणां जयम् इच्छताम् 6.033.017a हरिराक्षसदेहेभ्यः प्रसृताः keÓaÓìvalÃ÷ 6.033.017c शरीरसंघाटवहाः प्रसुस्रुः शोणितापगाः 6.033.018a आजघानेन्द्रजित् क्रुद्धो वज्रेणेव शतक्रतुः 6.033.018c अङ्गदं गदया वीरं शत्रुसैन्यविदारणम् 6.033.019a तस्य käcanacitrÃÇgaæ रथं साश्वं ससारथिम् 6.033.019c जघान समरे श्रीमान् अङ्गदो वेगवान् कपिः 6.033.020a संपातिस् तु त्रिभिर् बाणैः प्रजङ्घेन समाहतः 6.033.020c निजघानाश्वकर्णेन प्रजङ्घं रणमूर्धनि 6.033.021a जम्बूमाली रथस्थस् तु रथशक्त्या महाबलः 6.033.021c बिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे 6.033.022a तस्य तं रथम् आस्थाय हनूमान् मारुतात्मजः 6.033.022c प्रममाथ तलेनाशु सह तेनैव रक्षसा 6.033.023a भिन्नगात्रः शरैस् तीक्ष्णैः क्षिप्रहस्तेन रक्षसा 6.033.023c प्रजघानाद्रिशृङ्गेण तपनं मुष्टिना गजः 6.033.024a ग्रसन्तम् इव सैन्यानि प्रघसं वानराधिपः 6.033.024c सुग्रीवः सप्तपर्णेन निर्बिभेद जघान च 6.033.025a prapŬya शरवर्षेण राक्षसं भीमदर्शनम् 6.033.025c निजघान विरूपाक्षं शरेणैकेन लक्ष्मणः 6.033.026a अग्निकेतुश् च दुर्धर्षो रश्मिकेतुश् च राक्षसः 6.033.026c सुप्तिघ्नो यज्ञकोपश् च रामं निर्बिभिदुः शरैः 6.033.027a तेषां चतुर्णां रामस् तु शिरांसि समरे शरैः 6.033.027c क्रुद्धश् चतुर्भिश् चिच्छेद घोरैर् अग्निशिखोपमैः 6.033.028a वज्रमुष्टिस् तु मैन्देन मुष्टिना निहतो रणे 6.033.028c पपात सरथः साश्वः पुराट्ट इव भूतले 6.033.029a वज्राशनिसमस्पर्शो द्विविदो ऽप्य् अशनिप्रभम् 6.033.029c जघान गिरिशृङ्गेण मिषतां सर्वरक्षसाम् 6.033.030a द्विविदं वानरेन्द्रं तु द्रुमयोधिनम् Ãhave 6.033.030c शरैर् अशनिसंकाशैः स विव्याधाशनिप्रभः 6.033.031a स शरैर् अतिविद्धाङ्गो द्विविदः क्रोधमूर्छितः 6.033.031c सालेन सरथं साश्वं निजघानाशनिप्रभम् 6.033.032a निकुम्भस् तु रणे नीलं nÅläjanacayaprabham 6.033.032c निर्बिभेद शरैस् तीक्ष्णैः करैर् मेघम् इवांशुमान् 6.033.033a पुनः शरशतेनाथ क्षिप्रहस्तो निशाचरः 6.033.033c बिभेद समरे नीलं निकुम्भः प्रजहास च 6.033.034a तस्यैव रथचक्रेण नीलो विष्णुर् इवाहवे 6.033.034c शिरश् चिच्छेद समरे निकुम्भस्य च सारथेः 6.033.035a विद्युन्माली रथस्थस् तु शरैः käcanabhÆ«aïai÷ 6.033.035c सुषेणं tìayÃm आस ननाद च मुहुर् मुहुः 6.033.036a तं रथस्थम् अथो दृष्ट्वा सुषेणो वानरोत्तमः 6.033.036c गिरिशृङ्गेण महता रथम् आशु न्यपातयत् 6.033.037a लाघवेन तु संयुक्तो विद्युन्माली निशाचरः 6.033.037c अपक्रम्य रथात् तूर्णं गदापाणिः क्षितौ स्थितः 6.033.038a ततः क्रोधसमाविष्टः सुषेणो हरिपुंगवः 6.033.038c शिलां सुमहतीं गृह्य निशाचरम् अभिद्रवत् 6.033.039a तम् आपतन्तं गदया विद्युन्माली निशाचरः 6.033.039c वक्षस्य् अभिजग्नानाशु सुषेणं हरिसत्तमम् 6.033.040a गदाप्रहारं तं घोरम् अचिन्त्यप्लवगोत्तमः 6.033.040c तां शिलां पातयाम् आस तस्योरसि महामृधे 6.033.041a शिलाप्रहाराभिहतो विद्युन्माली निशाचरः 6.033.041c निष्पिष्टहृदयो भूमौ गतासुर् निपपात ह 6.033.042a एवं तैर् वानरैः शूरैः शूरास् ते रजनीचराः 6.033.042c द्वन्द्वे विमृदितास् तत्र दैत्या इव दिवौकसैः 6.033.043a भल्लैः खड्गैर् गदाभिश् च शक्तितोमर पट्टसैः 6.033.043c अपविद्धश् च भिन्नश् च रथैः सांग्रामिकैर् हयैः 6.033.044a निहतैः कुञ्जरैर् मत्तैस् तथा वानरराक्षसैः 6.033.044c चक्राक्षयुगदण्डैश् च भग्नैर् धरणिसंश्रितैः 6.033.044e बभूवायोधनं घोरं गोमायुगणसेवितम् 6.033.045a कबन्धानि समुत्पेतुर् दिक्षु वानररक्षसाम् 6.033.045c विमर्दे तुमुले तस्मिन् देवासुररणोपमे 6.033.046a विदार्यमाणा हरिपुंगवैस् तदा; निशाचराः शोणितदिग्धगात्राः 6.033.046c पुनः सुयुद्धं तरसा समाश्रिता; दिवाकरस्यास्तमयाभिकाङ्क्षिणः 6.034.001a युध्यताम् एव तेषां तु तदा वानररक्षसाम् 6.034.001c रविर् अस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी 6.034.002a अन्योन्यं बद्धवैराणां घोराणां जयम् इच्छताम् 6.034.002c संप्रवृत्तं निशायुद्धं तदा वारणरक्षसाम् 6.034.003a राक्षसो ऽसीति हरयो हरिश् चासीति राक्षसाः 6.034.003c अन्योन्यं समरे जघ्नुस् तस्मिंस् तमसि दारुणे 6.034.004a जहि दारय चैतीति कथं विद्रवसीति च 6.034.004c एवं सुतुमुलः शब्दस् तस्मिंस् तमसि शुश्रुवे 6.034.005a कालाः käcanasaænÃhÃs तस्मिंस् तमसि राक्षसाः 6.034.005c संप्रादृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव 6.034.006a तस्मिंस् तमसि दुष्पारे राक्षसाः क्रोधमूर्छिताः 6.034.006c परिपेतुर् महावेगा भक्षयन्तः प्लवंगमान् 6.034.007a ते हयान् käcanÃpŬan ध्वजांश् चाग्निशिखोपमान् 6.034.007c आप्लुत्य दशनैस् तीक्ष्णैर् भीमकोपा व्यदारयन् 6.034.008a कुञ्जरान् कुञ्जरारोहान् पताकाध्वजिनो रथान् 6.034.008c चकर्षुश् च ददंशुश् च दशनैः क्रोधमूर्छिताः 6.034.009a लक्ष्मणश् चापि रामश् च शरैर् आशीविषोमपैः 6.034.009c दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः 6.034.010a तुरंगखुरविध्वस्तं रथनेमिसमुद्धतम् 6.034.010c रुरोध कर्णनेत्राणिण्युध्यतां धरणीरजः 6.034.011a वर्तमाने तथा घोरे संग्रामे लोमहर्षणे 6.034.011c रुधिरोदा महावेगा नद्यस् तत्र प्रसुस्रुवुः 6.034.012a ततो भेरीमृदङ्गानां पणवानां च निस्वनः 6.034.012c शङ्खवेणुस्वनोन्मिश्रः संबभूवाद्भुतोपमः 6.034.013a हतानां स्तनमानानां राक्षसानां च निस्वनः 6.034.013c शस्त्राणां वानराणां च संबभूवातिदारुणः 6.034.014a शस्त्रपुष्पोपहारा च तत्रासीद् युद्धमेदिनी 6.034.014c दुर्ज्ञेया दुर्निवेशा च शोणितास्रवकर्दमा 6.034.015a सा बभूव निशा घोरा हरिराक्षसहारिणी 6.034.015c कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा 6.034.016a ततस् ते राक्षसास् तत्र तस्मिंस् तमसि दारुणे 6.034.016c रामम् एवाभ्यधावन्त संहृष्टा शरवृष्टिभिः 6.034.017a तेषाम् आपततां शब्दः क्रुद्धानाम् अभिगर्जताम् 6.034.017c उद्वर्त इव सप्तानां समुद्राणाम् अभूत् स्वनः 6.034.018a तेषां रामः शरैः षड्भिः षड् जघान निशाचरान् 6.034.018c निमेषान्तरमात्रेण शितैर् अग्निशिखोपमैः 6.034.019a यज्ञशत्रुश् च दुर्धर्षो महापार्श्वमहोदरौ 6.034.019c वज्रदंष्ट्रो महाकायस् तौ चोभौ शुकसारणौ 6.034.020a ते तु रामेण बाणौघः सर्वमर्मसु tìitÃ÷ 6.034.020c युद्धाद् अपसृतास् तत्र सावशेषायुषो ऽभवन् 6.034.021a ततः käcanacitrÃÇgai÷ शरैर् अग्निशिखोपमैः 6.034.021c दिशश् चकार विमलाः प्रदिशश् च महाबलः 6.034.022a ये त्व् अन्ये राक्षसा वीरा रामस्याभिमुखे स्थिताः 6.034.022c ते ऽपि नष्टाः समासाद्य पतंगा इव पावकम् 6.034.023a सुवर्णपुङ्खैर् विशिखैः संपतद्भिः सहस्रशः 6.034.023c बभूव रजनी चित्रा खद्योतैर् इव शारदी 6.034.024a राक्षसानां च निनदैर् हरीणां चापि गर्जितैः 6.034.024c सा बभूव निशा घोरा भूयो घोरतरा तदा 6.034.025a तेन शब्देन महता प्रवृद्धेन समन्ततः 6.034.025c त्रिकूटः कन्दराकीर्णः प्रव्याहरद् इवाचलः 6.034.026a गोलाङ्गूला महाकायास् तमसा तुल्यवर्चसः 6.034.026c संपरिष्वज्य बाहुभ्यां भक्षयन् रजनीचरान् 6.034.027a अङ्गदस् तु रणे शत्रुं निहन्तुं समुपस्थितः 6.034.027c रावणेर् निजघानाशु सारथिं च हयान् अपि 6.034.028a इन्द्रजित् तु रथं त्यक्त्वा हताश्वो हतसारथिः 6.034.028c अङ्गदेन महामायस् तत्रैवान्तरधीयत 6.034.029a सो ऽन्तर्धान गतः पापो रावणी रणकर्कशः 6.034.029c ब्रह्मदत्तवरो वीरो रावणिः क्रोधमूर्छितः 6.034.029e अदृश्यो निशितान् बाणान् मुमोचाशनिवर्चसः 6.034.030a स रामं लक्ष्मणं चैव घोरैर् नागमयैः शरैः 6.034.030c बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः 6.035.001a स तस्य गतिम् अन्विच्छन् राजपुत्रः प्रतापवान् 6.035.001c दिदेशातिबलो रामो दशवानरयूथपान् 6.035.002a द्वौ सुषेणस्य दायादौ नीलं च प्लवगर्षभम् 6.035.002c अङ्गदं वालिपुत्रं च शरभं च तरस्विनम् 6.035.003a विनतं जाम्बवन्तं च सानुप्रस्थं महाबलम् 6.035.003c ऋषभं चर्षभस्कन्धम् आदिदेश परंतपः 6.035.004a ते संप्रहृष्टा हरयो भीमान् उद्यम्य पादपान् 6.035.004c आकाशं विविशुः सर्वे मार्गामाणा दिशो दश 6.035.005a तेषां वेगवतां वेगम् इषुभिर् वेगवत्तरैः 6.035.005c अस्त्रवित् परमास्त्रेण वारयाम् आस रावणिः 6.035.006a तं भीमवेगा हरयो नाराचैः क्षतविक्षताः 6.035.006c अन्धकारे न ददृशुर् मेघैः सूर्यम् इवावृतम् 6.035.007a रामलक्ष्मणयोर् एव सर्वमर्मभिदः ÓarÃn 6.035.007c भृशम् आवेशयाम् आस रावणिः समितिंजयः 6.035.008a निरन्तरशरीरौ तु भ्रातरौ रामलक्ष्मणौ 6.035.008c क्रुद्धेनेन्द्रजोता वीरौ पन्नगैः शरतां गतैः 6.035.009a तयोः क्षतजमार्गेण सुस्राव रुधिरं बहु 6.035.009c ताव् उभौ च प्रकाशेते पुष्पिताव् इव किंशुकौ 6.035.010a ततः पर्यन्तरक्ताक्षो bhinnäjanacayopama÷ 6.035.010c रावणिर् भ्रातरौ वाक्यम् अन्तर्धानगतो ऽब्रवीत् 6.035.011a युध्यमानम् अनालक्ष्यं शक्रो ऽपि त्रिदशेश्वरः 6.035.011c द्रष्टुम् आसादितुं वापि न शक्तः किं पुनर् युवाम् 6.035.012a प्रावृताव् इषुजालेन राघवौ कङ्कपत्रिणा 6.035.012c एष रोषपरीतात्मा नयामि यमसादनम् 6.035.013a एवम् उक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ 6.035.013c निर्बिभेद शितैर् बाणैः प्रजहर्ष ननाद च 6.035.014a bhinnäjanacayaÓyÃmo विस्फार्य विपुलं धनुः 6.035.014c भूयो भूयः शरान् घोरान् विससर्ज महामृधे 6.035.015a ततो मर्मसु मर्मज्ञो मज्जयन् niÓitä ÓarÃn 6.035.015c रामलक्ष्मणयोर् वीरो ननाद च मुहुर् मुहुः 6.035.016a बद्धौ तु शरबन्धेन ताव् उभौ रणमूर्धनि 6.035.016c निमेषान्तरमात्रेण न शेकतुर् उदीक्षितुम् 6.035.017a ततो विभिन्नसर्वाङ्गौ शरशल्याचिताव् उभौ 6.035.017c ध्वजाव् इव महेन्द्रस्य रज्जुमुक्तौ प्रकम्पितौ 6.035.018a तौ संप्रचलितौ वीरौ मर्मभेदेन कर्शितौ 6.035.018c निपेततुर् महेष्वासौ जगत्यां जगतीपती 6.035.019a तौ वीरशयने वीरौ शयानौ रुधिरोक्षितौ 6.035.019c शरवेष्टितसर्वाङ्गाव् आर्तौ paramapŬitau 6.035.020a न ह्य् अविद्धं तयोर् गात्रं बभूवाङ्गुलम् अन्तरम् 6.035.020c नानिर्भिन्नं न चास्तब्धम् आ कराग्राद् अजिह्मगैः 6.035.021a तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा 6.035.021c असृक्सुस्रुवतुस् तीव्रं जलं प्रस्रवणाव् इव 6.035.022a पपात प्रथमं रामो विद्धो मर्मसु मार्गणैः 6.035.022c क्रोधाद् इन्द्रजिता येन पुरा शक्रो विनिर्जितः 6.035.023a नारचैर् अर्धनाराचैर् भल्लैर् अञ्जलिकैर् अपि 6.035.023c विव्याध वत्सदन्तैश् च सिंहदंष्ट्रैः क्षुरैस् तथा 6.035.024a स वीरशयने शिश्ये विज्यम् आदाय कार्मुकम् 6.035.024c भिन्नमुष्टिपरीणाहं त्रिणतं रुक्मभूषितम् 6.035.025a बाणपातान्तरे रामं पतितं पुरुषर्षभम् 6.035.025c स तत्र लक्ष्मणो दृष्ट्वा निराशो जीविते ऽभवत् 6.035.026a बद्धौ तु वीरौ पतितौ शयानौ; तौ वानराः संपरिवार्य तस्थुः 6.035.026c समागता वायुसुतप्रमुख्या; विषदम् आर्ताः परमं च जग्मुः 6.036.001a ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः 6.036.001c ददृशुः संततौ बाणैर् भ्रातरौ रामलक्ष्मणौ 6.036.002a वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसे 6.036.002c आजगामाथ तं देशं ससुग्रीवो विभीषणः 6.036.003a नीलद्विविदमैन्दाश् च सुषेणसुमुखाङ्गदाः 6.036.003c तूर्णं हनुमता सार्धम् अन्वशोचन्त राघवौ 6.036.004a निश्चेष्टौ मन्दनिःश्वासौ शोणितौघपरिप्लुतौ 6.036.004c शरजालाचितौ स्तब्धौ शयानौ शरतल्पयोः 6.036.005a निःश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौ 6.036.005c रुधिरस्रावदिग्धाङ्गौ तापनीयाव् इव ध्वजौ 6.036.006a तौ वीरशयने वीरौ शयानौ मन्दचेष्टितौ 6.036.006c यूथपैस् तैः परिवृतौ bëpavyÃkulalocanai÷ 6.036.007a राघवौ पतितौ दृष्ट्वा शरजालसमावृतौ 6.036.007c बभूवुर् व्यथिताः सर्वे वानराः सविभीषणाः 6.036.008a अन्तरिक्षं निरीक्षन्तो दिशः सर्वाश् च वानराः 6.036.008c न चैनं मायया छन्नं ददृशू रावणिं रणे 6.036.009a तं तु मायाप्रतिच्छिन्नं माययैव विभीषणः 6.036.009c वीक्षमाणो ददर्शाथ भ्रातुः पुत्रम् अवस्थितम् 6.036.010a तम् अप्रतिम कर्माणम् अप्रतिद्वन्द्वम् Ãhave 6.036.010c ददर्शान्तर्हितं वीरं वरदानाद् विभीषणः 6.036.011a इन्द्रजित् त्व् आत्मनः कर्म तौ शयानौ समीक्ष्य च 6.036.011c उवाच परमप्रीतो हर्षयन् सर्वनैरृतान् 6.036.012a दूषणस्य च हन्तारौ खरस्य च महाबलौ 6.036.012c सादितौ मामकैर् बाणैर् भ्रातरौ रामलक्ष्मणौ 6.036.013a नेमौ मोक्षयितुं शक्याव् एतस्माद् इषुबन्धनात् 6.036.013c सर्वैर् अपि समागम्य सर्षिसङ्घैः सुरासुरैः 6.036.014a यत्कृते चिन्तयानस्य शोकार्तस्य पितुर् मम 6.036.014c अस्पृष्ट्वा शयनं गात्रैस् त्रियामा याति शर्वती 6.036.015a कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्व् इवाकुला 6.036.015c सो ऽयं मूलहरो ऽनर्थः सर्वेषां निहतो मया 6.036.016a रामस्य लक्ष्मणस्यैव सर्वेषां च वनौकसाम् 6.036.016c विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः 6.036.017a एवम् उक्त्वा तु तान् सर्वान् राक्षसान् परिपार्श्वगान् 6.036.017c यूथपान् अपि तान् सर्वांस् tìayÃm आस रावणिः 6.036.018a तान् अर्दयित्वा बाणौघैस् त्रासयित्वा च वानरान् 6.036.018c प्रजहास महाबाहुर् वचनं चेदम् अब्रवीत् 6.036.019a शरबन्धेन घोरेण मया बद्धौ चमूमुखे 6.036.019c सहितौ भ्रातराव् एतौ निशामयत राक्षसाः 6.036.020a एवम् उक्तास् तु ते सर्वे राक्षसाः कूटयोधिनः 6.036.020c परं विस्मयम् आजग्मुः कर्मणा तेन तोषिताः 6.036.021a विनेदुश् च महानादान् सर्वे ते जलदोपमाः 6.036.021c हतो राम इति ज्ञात्वा रावणिं समपूजयन् 6.036.022a निष्पन्दौ तु तदा दृष्ट्वा ताव् उभौ रामलक्ष्मणौ 6.036.022c वसुधायां निरुच्छ्वासौ हताव् इत्य् अन्वमन्यत 6.036.023a हर्षेण तु समाविष्ट इन्द्रजित् समितिंजयः 6.036.023c प्रविवेश पुरीं लङ्कां हर्षयन् सर्वनैरृतान् 6.036.024a रामलक्ष्मणयोर् दृष्ट्वा शरीरे सायकैश् चिते 6.036.024c सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयम् आविशत् 6.036.025a तम् उवाच परित्रस्तं वानरेन्द्रं विभीषणः 6.036.025c sabëpavadanaæ दीनं शोकव्याकुललोचनम् 6.036.026a अलं त्रासेन सुग्रीव bëpavego निगृह्यताम् 6.036.026c एवं प्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः 6.036.027a सशेषभाग्यतास्माकं यदि वीर भविष्यति 6.036.027c मोहम् एतौ प्रहास्येते भ्रातरौ रामलक्ष्मणौ 6.036.028a पर्यवस्थापयात्मानम् अनाथं मां च वानर 6.036.028c सत्यधर्मानुरक्तानां नास्ति मृत्युकृतं भयम् 6.036.029a एवम् उक्त्वा ततस् तस्य जलक्लिन्नेन पाणिना 6.036.029c सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभीषणः 6.036.030a प्रमृज्य वदनं तस्य कपिराजस्य धीमतः 6.036.030c अब्रवीत् कालसंप्रातम् असंभ्रान्तम् इदं वचः 6.036.031a न कालः कपिराजेन्द्र वैक्लव्यम् अनुवर्तितुम् 6.036.031c अतिस्नेहो ऽप्य् अकाले ऽस्मिन् मरणायोपपद्यते 6.036.032a तस्माद् उत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम् 6.036.032c हितं रामपुरोगाणां सैन्यानाम् अनुचिन्त्यताम् 6.036.033a अथ वा रक्ष्यतां रामो यावत् संज्ञा विपर्ययः 6.036.033c लब्धसंज्ञौ तु काकुत्स्थौ भयं नो व्यपनेष्यतः 6.036.034a नैतत् किं चन रामस्य न च रामो मुमूर्षति 6.036.034c न ह्य् एनं हास्यते लक्ष्मीर् दुर्लभा या गतायुषाम् 6.036.035a तस्माद् आश्वासयात्मानं बलं चाश्वासय स्वकम् 6.036.035c यावत् सर्वाणि सैन्यानि पुनः संस्थापयाम्य् अहम् 6.036.036a एते ह्य् उत्फुल्लनयनास् त्रासाद् आगतसाध्वसाः 6.036.036c कर्णे कर्णे प्रकथिता हरयो हरिपुंगव 6.036.037a मां तु दृष्ट्वा प्रधावन्तम् अनीकं संप्रहर्षितुम् 6.036.037c त्यजन्तु हरयस् त्रासं भुक्तपूर्वाम् इव स्रजम् 6.036.038a समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः 6.036.038c विद्रुतं वानरानीकं तत् समाश्वासयत् पुनः 6.036.039a इन्द्रजित् तु महामायः सर्वसैन्यसमावृतः 6.036.039c विवेश नगरीं लङ्कां पितरं चाभ्युपागमत् 6.036.040a तत्र रावणम् आसीनम् अभिवाद्य k­täjali÷ 6.036.040c आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ 6.036.041a उत्पपात ततो हृष्टः पुत्रं च परिषस्वजे 6.036.041c रावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातितौ 6.036.042a उपाघ्राय स मूर्ध्न्य् एनं पप्रच्छ प्रीतमानसः 6.036.042c पृच्छते च यथावृत्तं पित्रे सर्वं न्यवेदयत् 6.036.043a स हर्षवेगानुगतान्तरात्मा; श्रुत्वा वचस् तस्य महारथस्य 6.036.043c जहौ ज्वरं दाशरथेः समुत्थितं; प्रहृष्य वाचाभिननन्द पुत्रम् 6.037.001a प्रतिप्रविष्टे लङ्कां तु कृतार्थे रावणात्मजे 6.037.001c राघवं परिवार्यार्ता ररक्षुर् वानरर्षभाः 6.037.002a हनूमान् अङ्गदो नीलः सुषेणः कुमुदो नलः 6.037.002c गजो गवाक्षो गवयः शरभो गन्धमादनः 6.037.003a जाम्बवान् ऋषभः सुन्दो रम्भः शतबलिः पृथुः 6.037.003c vyƬhÃnÅkÃÓ च यत्ताश् च द्रुमान् आदाय सर्वतः 6.037.004a वीक्षमाणा दिशः सर्वास् तिर्यग् ऊर्ध्वं च वानराः 6.037.004c तृणेष्व् अपि च चेष्टत्सु राक्षसा इति मेनिरे 6.037.005a रावणश् चापि संहृष्टो विसृज्येन्द्रजितं सुतम् 6.037.005c आजुहाव ततः सीता रक्षणी राक्षसीस् तदा 6.037.006a राक्षस्यस् त्रिजटा चापि शासनात् तम् उपस्थिताः 6.037.006c ता उवाच ततो हृष्टो राक्षसी राक्षसेश्वरः 6.037.007a हताव् इन्द्रजिताख्यात वैदेह्या रामलक्ष्मणौ 6.037.007c पुष्पकं च समारोप्य दर्शयध्वं हतौ रणे 6.037.008a यद् आश्रयाद् अवष्टब्धो नेयं माम् उपतिष्ठति 6.037.008c सो ऽस्या भर्ता सह भ्रात्रा निरस्तो रणमूर्धनि 6.037.009a निर्विशङ्का निरुद्विग्ना निरपेक्षा च मैथिली 6.037.009c माम् उपस्थास्यते सीता सर्वाभरणभूषिता 6.037.010a अद्य कालवशं प्राप्तं रणे रामं सलक्ष्मणम् 6.037.010c अवेक्ष्य विनिवृत्ताशा नान्यां गतिम् अपश्यती 6.037.011a तस्य तद्वचनं श्रुत्वा रावणस्य दुरात्मनः 6.037.011c राक्षस्यस् तास् तथेत्य् उक्त्वा प्रजग्मुर् यत्र पुष्पकम् 6.037.012a ततः पुष्पकम् आदय राक्षस्यो रावणाज्ञया 6.037.012c अशोकवनिकास्थां तां मैथिलीं समुपानयन् 6.037.013a ताम् आदाय तु राक्षस्यो भर्तृशोकपरायणाम् 6.037.013c सीताम् आरोपयाम् आसुर् विमानं पुष्पकं तदा 6.037.014a ततः पुष्पकम् आरोप्य सीतां त्रिजटया सह 6.037.014c रावणो ऽकारयल् लङ्कां पताकाध्वजमालिनीम् 6.037.015a प्राघोषयत हृष्टश् च लङ्कायां राक्षसेश्वरः 6.037.015c राघवो लक्ष्मणश् चैव हताव् इन्द्रजिता रणे 6.037.016a विमानेनापि सीता तु गत्वा त्रिजटया सह 6.037.016c ददर्श वानराणां तु सर्वं सिन्यं निपातितम् 6.037.017a प्रहृष्टमनसश् चापि ददर्श पिशिताशनान् 6.037.017c वानरांश् चापि दुःखार्तान् रामलक्ष्मणपार्श्वतः 6.037.018a ततः सीता ददर्शोभौ शयानौ शततल्पयोः 6.037.018c लक्ष्मणं चैव रामं च विसंज्ञौ ÓarapŬitau 6.037.019a विध्वस्तकवचौ वीरौ विप्रविद्धशरासनौ 6.037.019c सायकैश् छिन्नसर्वाङ्गौ शरस्तम्भमयौ क्षितौ 6.037.020a तौ दृष्ट्वा भ्रातरौ तत्र वीरौ सा पुरुषर्षभौ 6.037.020c दुःखार्ता सुभृशं सीता करुणं विललाप ह 6.037.021a सा bëpaÓokÃbhihatà समीक्ष्य; तौ भ्रातरौ देवसमप्रभावौ 6.037.021c वितर्कयन्ती निधनं तयोः सा; दुःखान्विता वाक्यम् इदं जगाद 6.038.001a भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महाबलम् 6.038.001c विललाप भृशं सीता करुणं शोककर्शिता 6.038.002a ऊचुर् लक्षणिका ये मां पुत्रिण्य् अविधवेति च 6.038.002c ते ऽस्य सर्वे हते रामे ऽज्ञानिनो ऽनृतवादिनः 6.038.003a यज्वनो महिषीं ये माम् ऊचुः पत्नीं च सत्रिणः 6.038.003c ते ऽद्य सर्वे हते रामे ऽज्ञानिनो ऽनृतवादिनः 6.038.004a वीरपार्थिवपत्नी त्वं ये धन्येति च मां विदुः 6.038.004c ते ऽद्य सर्वे हते रामे ऽज्ञानिनो ऽनृतवादिनः 6.038.005a ऊचुः संश्रवणे ये मां द्विजाः कार्तान्तिकाः शुभाम् 6.038.005c ते ऽद्य सर्वे हते रामे ऽज्ञानिनो ऽनृतवादिनः 6.038.006a इमानि खलु पद्मानि पादयोर् यैः किल स्त्रियः 6.038.006c अधिराज्ये ऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह 6.038.007a वैधव्यं यान्ति यैर् नार्यो ऽलक्षणैर् भाग्यदुर्लभाः 6.038.007c नात्मनस् तानि पश्यामि पश्यन्ती हतलक्षणा 6.038.008a सत्यानीमानि पद्मानि स्त्रीणाम् उक्त्वानि लक्षणे 6.038.008c तान्य् अद्य निहते रामे वितथानि भवन्ति मे 6.038.009a केशाः सूक्ष्माः समा नीला भ्रुवौ चासंगते मम 6.038.009c वृत्ते चालोमशे जङ्घे दन्ताश् चाविरला मम 6.038.010a शङ्खे नेत्रे करौ पादौ गुल्फाव् ऊरू च मे चितौ 6.038.010c अनुवृत्ता नखाः स्निग्धाः समाश् चाङ्गुलयो मम 6.038.011a स्तनौ चाविरलौ पीनौ ममेमौ मग्नचूचुकौ 6.038.011c मग्ना चोत्सङ्गिनी नाभिः पार्श्वोरस्कं च मे चितम् 6.038.012a मम वर्णो मणिनिभो मृदून्य् अङ्गरुहाणि च 6.038.012c प्रतिष्ठितां द्वदशभिर् माम् ऊचुः शुभलक्षणाम् 6.038.013a समग्रयवम् अच्छिद्रं पाणिपादं च वर्णवत् 6.038.013c मन्दस्मितेत्य् एव च मां कन्यालक्षणिका विदुः 6.038.014a अधिराज्ये ऽभिषेको मे ब्राह्मणैः पतिना सह 6.038.014c कृतान्तकुशलैर् उक्तं तत् सर्वं वितथीकृतम् 6.038.015a शोधयित्वा जनस्थानं प्रवृत्तिम् उपलभ्य च 6.038.015c तीर्त्वा सागरम् अक्षोभ्यं भ्रातरौ गोष्पदे हतौ 6.038.016a ननु वारुणम् आग्नेयम् ऐन्द्रं वायव्यम् एव च 6.038.016c अस्त्रं ब्रह्मशिरश् चैव राघवौ प्रत्यपद्यताम् 6.038.017a अदृश्यमानेन रणे मायया वासवोपमौ 6.038.017c मम नाथाव् अनाथाया निहतौ रामलक्ष्मणौ 6.038.018a न हि दृष्टिपथं प्राप्य राघवस्य रणे रिपुः 6.038.018c जीवन् प्रतिनिवर्तेत यद्य् अपि स्यान् मनोजवः 6.038.019a न कालस्यातिभारो ऽस्ति कृतान्तश् च सुदुर्जयः 6.038.019c यत्र रामः सह भ्रात्रा शेते युधि निपाथितः 6.038.020a नाहं शोचामि भर्तारं निहतं न च लक्ष्मणम् 6.038.020c नात्मानं जननी चापि यथा श्वश्रूं तपस्विनीम् 6.038.021a सा हि चिन्तयते नित्यं समाप्तव्रतम् आगतम् 6.038.021c कदा द्रक्ष्यामि सीतां च रामं च सहलक्ष्मणम् 6.038.022a परिदेवयमानां तां राक्षसी त्रिजटाब्रवीत् 6.038.022c मा विषादं कृथा देवि भर्तायं तव जीवति 6.038.023a कारणानि च वक्ष्यामि महान्ति सदृशानि च 6.038.023c यथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ 6.038.024a न हि कोपपरीतानि हर्षपर्युत्सुकानि च 6.038.024c भवन्ति युधि योधानां मुखानि निहते पतौ 6.038.025a इदं विमानं वैदेहि पुष्पकं नाम नामतः 6.038.025c दिव्यं त्वां धारयेन् नेदं यद्य् एतौ गजजीवितौ 6.038.026a हतवीरप्रधाना हि हतोत्साहा निरुद्यमा 6.038.026c सेना भ्रमति संख्येषु हतकर्णेव नौर् जले 6.038.027a इयं पुनर् असंभ्रान्ता निरुद्विग्ना तरस्विनी 6.038.027c सेना रक्षति काकुत्स्थौ मायया निर्जितौ रणे 6.038.028a सा त्वं भव सुविस्रब्धा अनुमानैः सुखोदयैः 6.038.028c अहतौ पश्य काकुत्स्थौ स्नेहाद् एतद् ब्रवीमि ते 6.038.029a अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदा चन 6.038.029c चारित्रसुखशीलत्वात् प्रविष्टासि मनो मम 6.038.030a नेमौ शक्यौ रणे जेतुं सेन्द्रैर् अपि सुरासुरैः 6.038.030c एतयोर् आननं दृष्ट्वा मया चावेदितं तव 6.038.031a इदं च सुमहच् चिह्नं शनैः पश्यस्व मैथिलि 6.038.031c निःसंज्ञाव् अप्य् उभाव् एतौ नैव लक्ष्मीर् वियुज्यते 6.038.032a प्रायेण गतसत्त्वानां पुरुषाणां गतायुषाम् 6.038.032c दृश्यमानेषु वक्त्रेषु परं भवति वैकृतम् 6.038.033a त्यज शोकं च दुःखं च मोहं च जनकात्मजे 6.038.033c रामलक्ष्मणयोर् अर्थे नाद्य शक्यम् अजीवितुम् 6.038.034a श्रुत्वा तु वचनं तस्याः सीता सुरसुतोपमा 6.038.034c k­täjalir उवाचेदम् एवम् अस्त्व् इति मैथिली 6.038.035a विमानं पुष्पकं तत् तु समिवर्त्य मनोजवम् 6.038.035c दीना त्रिजटया सीता लङ्काम् एव प्रवेशिता 6.038.036a ततस् त्रिजटया सार्धं पुष्पकाद् अवरुह्य सा 6.038.036c अशोकवनिकाम् एव रक्षसीभिः प्रवेशिता 6.038.037a प्रविश्य सीता बहुवृक्षषण्डां; तां राक्षसेन्द्रस्य विहारभूमिम् 6.038.037c संप्रेक्ष्य संचिन्त्य च राजपुत्रौ; परं विषादं समुपाजगाम 6.039.001a घोरेण शरबन्धेन बद्धौ दशरथात्मजौ 6.039.001c निश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ 6.039.002a सर्वे ते वानरश्रेष्ठाः ससुग्रीवा महाबलाः 6.039.002c परिवार्य महात्मानौ तस्थुः शोकपरिप्लुताः 6.039.003a एतस्मिन्न् अन्तेरे रामः प्रत्यबुध्यत वीर्यवान् 6.039.003c स्थिरत्वात् सत्त्वयोगाच् च शरैः संदानितो ऽपि सन् 6.039.004a ततो दृष्ट्वा सरुधिरं विषण्णं gìham अर्पितम् 6.039.004c भ्रातरं दीनवदनं पर्यदेवयद् आतुरः 6.039.005a किं नु मे सीतया कार्यं किं कार्यं जीवितेन वा 6.039.005c शयानं यो ऽद्य पश्यामि भ्रातरं युधि निर्जितम् 6.039.006a शक्या सीता समा नारी प्राप्तुं लोके विचिन्वता 6.039.006c न लक्ष्मणसमो भ्राता सचिवः साम्परायिकः 6.039.007a परित्यक्ष्याम्य् अहं प्राणान् वानराणां तु पश्यताम् 6.039.007c यदि पञ्चत्वम् आपन्नः सुमित्रानन्दवर्धनः 6.039.008a किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम् 6.039.008c कथम् अम्बां सुमित्रांच पुत्रदर्शनलालसाम् 6.039.009a विवत्सां वेपमानां च क्रोशन्तीं कुररीम् इव 6.039.009c कथम् आश्वासयिष्यामि यदि यास्यामि तं विना 6.039.010a कथं वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम् 6.039.010c मया सह वनं यातो विना तेनागतः पुनः 6.039.011a उपालम्भं न शक्ष्यामि सोढुं बत सुमित्रया 6.039.011c इहैव देहं त्यक्ष्यामि न हि जीवितुम् उत्सहे 6.039.012a धिङ् मां दुष्कृतकर्माणम् अनार्यं यत्कृते ह्य् असौ 6.039.012c लक्ष्मणः पतितः शेते शरतल्पे गतासुवत् 6.039.013a त्वं नित्यं सुविषण्णं माम् आश्वासयसि लक्ष्मण 6.039.013c गतासुर् नाद्य शक्नोषि माम् आर्तम् abhibhëitum 6.039.014a येनाद्य बहवो युद्धे राक्षसा निहताः क्षितौ 6.039.014c तस्याम् एव क्षितौ वीरः स शेते निहतः परैः 6.039.015a शयानः शरतल्पे ऽस्मिन् स्वशोणितपरिप्लुतः 6.039.015c शरजालैश् चितो भाति भास्करो ऽस्तम् इव व्रजन् 6.039.016a बाणाभिहतमर्मत्वान् न शक्नोत्य् अभिवीक्षितुम् 6.039.016c रुजा चाब्रुवतो ह्य् अस्य दृष्टिरागेण सूच्यते 6.039.017a यथैव मां वनं यान्तम् अनुयातो महाद्युतिः 6.039.017c अहम् अप्य् अनुयास्यामि तथैवैनं यमक्षयम् 6.039.018a इष्टबन्धुजनो नित्यं मां च नित्यम् अनुव्रतः 6.039.018c इमाम् अद्य गतो ऽवस्थां ममानार्यस्य दुर्नयैः 6.039.019a सुरुष्टेनापि वीरेण लक्ष्मणेना न संस्मरे 6.039.019c परुषं विप्रियं वापि श्रावितं न कदा चन 6.039.020a विससर्जइकवेगेन पञ्चबाणशतानि यः 6.039.020c इष्वस्त्रेष्व् अधिकस् तस्मात् कार्तवीर्याच् च लक्ष्मणः 6.039.021a अस्त्रैर् अस्त्राणि यो हन्याच् छक्रस्यापि महात्मनः 6.039.021c सो ऽयम् उर्व्यांहतः शेते महार्हशयनोचितः 6.039.022a तच् च मिथ्या प्रलप्तं मां प्रधक्ष्यति न संशयः 6.039.022c यन् मया न कृतो राजा राक्षसानां विभीषणः 6.039.023a अस्मिन् मुहूर्ते सुग्रीव प्रतियातुम् इतो ऽर्हसि 6.039.023c मत्वा हीनं मया राजन् रावणो ऽभिद्रवेद् बली 6.039.024a अङ्गदं तु पुरस्कृत्य ससैन्यः ससुहृज्जनः 6.039.024c सागरं तर सुग्रीव पुनस् तेनैव सेतुना 6.039.025a कृतं हनुमता कार्यं यद् अन्यैर् दुष्करं रणे 6.039.025c ऋक्षराजेन तुष्यामि गोलाङ्गूलाधिपेन च 6.039.026a अङ्गदेन कृतं कर्म मैन्देन द्विविदेन च 6.039.026c युद्धं केसरिणा संख्ये घोरं संपातिना कृतम् 6.039.027a गवयेन गवाक्षेण शरभेण गजेन च 6.039.027c अन्यैश् च हरिभिर् युद्धं मदार्थे त्यक्तजीवितैः 6.039.028a न चातिक्रमितुं शक्यं दैवं सुग्रीव मानुषैः 6.039.028c यत् तु शक्यं वयस्येन सुहृदा वा परंतप 6.039.028e कृतं सुग्रीव तत् सर्वं भवताधर्मभीरुणा 6.039.029a मित्रकार्यं कृतम् इदं भवद्भिर् वानरर्षभाः 6.039.029c अनुज्ञाता मया सर्वे यथेष्टं गन्तुम् अर्हथ 6.039.030a शुश्रुवुस् तस्य ते सर्वे वानराः परिदेवितम् 6.039.030c वर्तयां चक्रुर् अश्रूणि नेत्रैः कृष्णेतरेक्षणाः 6.039.031a ततः सर्वाण्य् अनीकानि स्थापयित्वा विभीषणः 6.039.031c आजगाम गदापाणिस् त्वरितो यत्र राघवः 6.039.032a तं दृष्ट्वा त्वरितं यान्तं nÅläjanacayopamam 6.039.032c वानरा दुद्रुवुः सर्वे मन्यमानास् तु रावणिम् 6.040.001a अथोवाच महातेजा हरिराजो महाबलः 6.040.001c किम् इयं व्यथिता सेना mƬhavÃteva नौर् जले 6.040.002a सुग्रीवस्य वचः श्रुत्वा वालिपुत्रो ऽङ्गदो ऽब्रवीत् 6.040.002c न त्वं पश्यसि रामं च लक्ष्मणं च महाबलम् 6.040.003a शरजालाचितौ वीराव् उभौ दशरथात्मजौ 6.040.003c शरतल्पे महात्मानौ शयानाउ रुधिरोक्षितौ 6.040.004a अथाब्रवीद् वानरेन्द्रः सुग्रीवः पुत्रम् अङ्गदम् 6.040.004c नानिमित्तम् इदं मन्ये भवितव्यं भयेन तु 6.040.005a विषण्णवदना ह्य् एते त्यक्तप्रहरणा दिशः 6.040.005c प्रपलायन्ति हरयस् त्रासाद् उत्फुल्ललोचनाः 6.040.006a अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः 6.040.006c विप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति च 6.040.007a एतस्मिन्न् अन्तरे वीरो गदापाणिर् विभीषणः 6.040.007c सुग्रीवं वर्धयाम् आस राघवं च निरैक्षत 6.040.008a विभीषणं तं सुग्रीवो दृष्ट्वा वानरभीषणम् 6.040.008c ऋक्षराजं समीपस्थं जाम्बवन्तम् उवाच ह 6.040.009a विभीषणो ऽयं संप्राप्तो यं दृष्ट्वा वानरर्षभाः 6.040.009c विद्रवन्ति परित्रस्ता रावणात्मजशङ्कया 6.040.010a शीघ्रम् एतान् सुवित्रस्तान् बहुधा विप्रधावितान् 6.040.010c पर्यवस्थापयाख्याहि विभीषणम् उपस्थितम् 6.040.011a सुग्रीवेणैवम् उक्तस् तु जाम्बवान् ऋक्षपार्थिवः 6.040.011c वानरान् सान्त्वयाम् आस संनिवर्त्य प्रहावतः 6.040.012a ते निवृत्ताः पुनः सर्वे वानरास् त्यक्तसंभ्रमाः 6.040.012c ऋक्षराजवचः श्रुत्वा तं च दृष्ट्वा विभीषणम् 6.040.013a विभीषणस् तु रामस्य दृष्ट्वा गात्रं शरैश् चितम् 6.040.013c लक्ष्मणस्य च धर्मात्मा बभूव व्यथितेन्द्रियः 6.040.014a जलक्लिन्नेन हस्तेन तयोर् नेत्रे प्रमृज्य च 6.040.014c ÓokasaæpŬitamanà रुरोद विललाप च 6.040.015a इमौ तौ सत्त्वसंपन्नौ विक्रान्तौ प्रियसंयुगौ 6.040.015c इमाम् अवस्थां गमितौ राकसैः कूटयोधिभिः 6.040.016a भ्रातुः पुत्रेण मे तेन दुष्पुत्रेण दुरात्मना 6.040.016c राक्षस्या जिह्मया बुद्ध्या छलिताव् ऋजुविक्रमौ 6.040.017a शरैर् इमाव् अलं विद्धौ रुधिरेण समुक्षितौ 6.040.017c वसुधायाम् इम सुप्तौ दृश्येते शल्यकाव् इव 6.040.018a ययोर् वीर्यम् उपाश्रित्य प्रतिष्ठा काङ्क्षिता मया 6.040.018c ताव् उभौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ 6.040.019a जीवन्न् अद्य विपन्नो ऽस्मि नष्टराज्यमनोरथः 6.040.019c प्राप्तप्रतिज्ञश् च रिपुः सकामो रावणः कृतः 6.040.020a एवं विलपमानं तं परिष्वज्य विभीषणम् 6.040.020c सुग्रीवः सत्त्वसंपन्नो हरिराजो ऽब्रवीद् इदम् 6.040.021a राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नात्र संशयः 6.040.021c रावणः सह पुत्रेण स राज्यं नेह लप्स्यते 6.040.022a ÓarasaæpŬitÃv एताव् उभौ राघवलक्ष्मणौ 6.040.022c त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे 6.040.023a तम् एवं सान्त्वयित्वा तु समाश्वास्य च राक्षसं 6.040.023c सुषेणं श्वशुरं पार्श्वे सुग्रीवस् तम् उवाच ह 6.040.024a सह शूरैर् हरिगणैर् लब्धसंज्ञाव् अरिंदमौ 6.040.024c गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ 6.040.025a अहं तु रावणं हत्वा सपुत्रं सहबान्धवम् 6.040.025c मैथिलीम् आनयिष्यामि शक्रो नष्टाम् इव श्रियम् 6.040.026a श्रुत्वैतद् वानरेन्द्रस्य सुषेणो वाक्यम् अब्रवीत् 6.040.026c देवासुरं महायुद्धम् अनुभूतं सुदारुणम् 6.040.027a तदा स्म दानवा devä शरसंस्पर्शकोविदाः 6.040.027c निजघ्नुः शस्त्रविदुषश् छादयन्तो मुहुर् मुहुः 6.040.028a तान् आर्तान् नष्टसंज्ञांश् च परासूंश् च बृहस्पतिः 6.040.028c विध्याभिर् मन्त्रयुक्ताभिर् ओषधीभिश् चिकित्सति 6.040.029a तान्य् औषधान्य् आनयितुं क्षीरोदं यान्तु सागरम् 6.040.029c जवेन वानराः शीघ्रं संपाति पनसादयः 6.040.030a हरयस् तु विजानन्ति पार्वती ते महौषधी 6.040.030c संजीवकरणीं दिव्यां विशल्यां देवनिर्मिताम् 6.040.031a चन्द्रश् च नाम द्रोणश् च पर्वतौ सागरोत्तमे 6.040.031c अमृतं यत्र मथितं तत्र ते परमौषधी 6.040.032a ते तत्र निहिते देवैः पर्वते परमौषधी 6.040.032c अयं वायुसुतो राजन् हनूमांस् तत्र गच्छतु 6.040.033a एतस्मिन्न् अन्तरे वायुर् मेघांश् चापि सविद्युतः 6.040.033c पर्यस्यन् सागरे तोयं कम्पयन्न् इव पर्वतान् 6.040.034a महता पक्षवातेन सर्वे द्वीपमहाद्रुमाः 6.040.034c निपेतुर् भग्नविटपाः समूला लवणाम्भसि 6.040.035a अभवन् पन्नगास् त्रस्ता भोगिनस् तत्रवासिनः 6.040.035c शीघ्रं सर्वाणि यादांसि जग्मुश् च लवणार्णवम् 6.040.036a ततो मुहूर्तद् गरुडं वैनतेयं महाबलम् 6.040.036c वानरा ददृशुः सर्वे ज्वलन्तम् इव पावकम् 6.040.037a तम् आगतम् अभिप्रेक्ष्य नागास् ते विप्रदुद्रुवुः 6.040.037c यैस् तौ सत्पुरुषौ बद्धौ शरभूतैर् महाबलौ 6.040.038a ततः सुपर्णः काकुत्स्थौ दृष्ट्वा प्रत्यभिनन्द्य च 6.040.038c विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे 6.040.039a वैनतेयेन संस्पृष्टास् तयोः संरुरुहुर् व्रणाः 6.040.039c सुवर्णे च तनू स्निग्धे तयोर् आशु बभूवतुः 6.040.040a तेजो वीर्यं बलं चौज उत्साहश् च महागुणाः 6.040.040c प्रदर्शनं च बुद्धिश् च स्मृतिश् च द्विगुणं तयोः 6.040.041a ताव् उत्थाप्य महावीर्यौ गरुडो वासवोपमौ 6.040.041c उभौ तौ सस्वजे हृष्टौ रामश् चैनम् उवाच ह 6.040.042a भवत्प्रसादाद् व्यसनं रावणिप्रभवं महत् 6.040.042c आवाम् इह व्यतिक्रान्तौ शीघ्रं च बलिनौ कृतौ 6.040.043a यथा तातं दशरथं यथाजं च पितामहम् 6.040.043c तथा भवन्तम् आसाद्य हृषयं मे प्रसीदति 6.040.044a को भवान् रूपसंपन्नो दिव्यस्रगनुलेपनः 6.040.044c वसानो विरजे वस्त्रे दिव्याभरणभूषितः 6.040.045a तम् उवाच महातेजा वैनतेयो महाबलः 6.040.045c पतत्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणः 6.040.046a अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः 6.040.046c गरुत्मान् इह संप्राप्तो युवयोः साह्यकारणात् 6.040.047a असुरा वा महावीर्या दानवा वा महाबलाः 6.040.047c सुराश् चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम् 6.040.048a नेमं मोक्षयितुं शक्ताः शरबन्धं सुदारुणम् 6.040.048c माया बलाद् इन्द्रजिता निर्मितं क्रूरकर्मणा 6.040.049a एते नागाः काद्रवेयास् तीक्ष्णदंष्ट्राविषोल्बणाः 6.040.049c रक्षोमाया प्रभावेन शरा भूत्वा त्वदाश्रिताः 6.040.050a सभाग्यश् चासि धर्मज्ञ राम सत्यपराक्रम 6.040.050c लक्ष्मणेन सह भ्रात्रा समरे रिपुघातिना 6.040.051a इमं श्रुत्वा तु वृत्तान्तं त्वरमाणो ऽहम् आगतः 6.040.051c सहसा युवयोः स्नेहात् सखित्वम् अनुपालयन् 6.040.052a मोक्षितौ च महाघोराद् अस्मात् सायकबन्धनात् 6.040.052c अप्रमादश् च कर्तव्यो युवाभ्यां नित्यम् एव हि 6.040.053a प्रकृत्या राक्षसाः सर्वे संग्रामे कूटयोधिनः 6.040.053c शूराणां शुद्धभावानां भवताम् आर्जवं बलम् 6.040.054a तन् न विश्वसितव्यं वो राक्षसानां रणाजिरे 6.040.054c एतेनैवोपमानेन नित्यजिह्मा हि राक्षसाः 6.040.055a एवम् उक्त्वा ततो रामं सुपर्णः सुमहाबलः 6.040.055c परिष्वज्य सुहृत्स्निग्धम् आप्रष्टुम् उपचक्रमे 6.040.056a सखे राघव धर्मज्ञ रिपूणाम् अपि वत्सल 6.040.056c अभ्यनुज्ञातुम् इच्छामि गमिष्यामि यथागतम् 6.040.057a बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः 6.040.057c रावणं च रिपुं हत्वा सीतां समुपलप्स्यसे 6.040.058a इत्य् एवम् उक्त्वा वचनं सुपर्णः शीघ्रविक्रमः 6.040.058c रामं च विरुजं कृत्वा मध्ये तेषां वनौकसाम् 6.040.059a प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान् 6.040.059c जगामाकाशम् आविश्य सुपर्णः पवनो यथा 6.040.060a विरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः 6.040.060c सिंहनादांस् तदा नेदुर् लाङ्गूलं दुधुवुश् च ते 6.040.061a ततो भेरीः समाजघ्नुर् मृदङ्गांश् च व्यनादयन् 6.040.061c दध्मुः शङ्खान् संप्रहृष्टाः क्ष्वेलन्त्य् अपि यथापुरम् 6.040.062a आस्फोट्यास्फोट्य विक्रान्ता वानरा नगयोधिनः 6.040.062c द्रुमान् उत्पाट्य विविधांस् तस्थुः शतसहस्रशः 6.040.063a विसृजन्तो महानादांस् त्रासयन्तो निशाचरान् 6.040.063c लङ्काद्वाराण्य् उपाजग्मुर् योद्धुकामाः प्लवंगमाः 6.040.064a ततस् तु भीमस् तुमुलो निनादो; बभूव शाखामृगयूथपानाम् 6.040.064c क्षये निदाघस्य यथा घनानां; नादः सुभीमो नदतां निशीथे 6.041.001a तेषां सुतुमुलं शब्दं वानराणां तरस्विनाम् 6.041.001c नर्दतां राक्षसैः सार्धं तदा शुश्राव रावणः 6.041.002a स्निग्धगम्भीरनिर्घोषं श्रुत्वा स निनदं भृशम् 6.041.002c सचिवानां ततस् तेषां मध्ये वचनम् अब्रवीत् 6.041.003a यथासौ संप्रहृष्टानां वानराणां समुत्थितः 6.041.003c बहूनां सुमहान् नादो मेघानाम् इव गर्जताम् 6.041.004a व्यक्तं सुमहती प्रीतिर् एतेषां नात्र संशयः 6.041.004c तथा हि विपुलैर् नादैश् चुक्षुभे वरुणालयः 6.041.005a तौ तु बद्धौ शरैस् तीष्क्णैर् भ्रातरौ रामलक्ष्मणौ 6.041.005c अयं च सुमहान् नादः शङ्कां जनयतीव मे 6.041.006a एतत् तु वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः 6.041.006c उवाच नैरृतांस् तत्र समीपपरिवर्तिनः 6.041.007a ज्ञायतां तूर्णम् एतषां सर्वेषां वनचारिणाम् 6.041.007c शोककाले समुत्पन्ने हर्षकारणम् उत्थितम् 6.041.008a तथोक्तास् तेन संभ्रान्ताः प्राकारम् अधिरुह्य ते 6.041.008c ददृशुः पालितां सेनां सुग्रीवेण महात्मना 6.041.009a तौ च मुक्तौ सुघोरेण शरबन्धेन राघवौ 6.041.009c समुत्थितौ महाभागौ विषेदुः प्रेक्ष्य राक्षसाः 6.041.010a संत्रस्तहृदया सर्वे प्राकाराद् अवरुह्य ते 6.041.010c विषण्णवदनाः सर्वे राक्षसेन्द्रम् उपस्थिताः 6.041.011a तद् अप्रियं दीनमुखा रावणस्य निशाचराः 6.041.011c कृत्स्नं निवेदयाम् आसुर् यथावद् वाक्यकोविदाः 6.041.012a यौ ताव् इन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ 6.041.012c निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ 6.041.013a विमुक्तौ शरबन्धेन तौ दृश्येते रणाजिरे 6.041.013c पाशान् इव गजाउ छित्त्वा गजेन्द्रसमविक्रमौ 6.041.014a तच् छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः 6.041.014c चिन्ताशोकसमाक्रान्तो विषण्णवदनो ऽब्रवीत् 6.041.015a घोरैर् दत्तवरैर् बद्धौ शरैर् आशीविषोमपैः 6.041.015c अमोघैः सूर्यसंकाशैः प्रमथ्येन्द्रजिता युधि 6.041.016a तम् अस्त्रबन्धम् आसाद्य यदि मुक्तौ रिपू मम 6.041.016c संशयस्थम् इदं सर्वम् अनुपश्याम्य् अहं बलम् 6.041.017a निष्फलाः खलु संवृत्ताः शरा वासुकितेजसः 6.041.017c आदत्तं यैस् तु संग्रामे रिपूणां मम जीवितम् 6.041.018a एवम् उक्त्वा तु संक्रुद्धो निश्वसन्न् उरगो यथा 6.041.018c अब्रवीद् रक्षसां मध्ये धूम्राक्षं नाम राकसं 6.041.019a बलेन महता युक्तो रक्षसां भीमकर्मणाम् 6.041.019c त्वं वधायाभिनिर्याहि रामस्य सह वानरैः 6.041.020a एवम् उक्तस् तु धूम्राक्षो राक्षसेन्द्रेण धीमता 6.041.020c कृत्वा प्रणामं संहृष्टो निर्जगाम नृपालयात् 6.041.021a अभिनिष्क्रम्य तद्द्वारं बलाध्यक्षम् उवाच ह 6.041.021c त्वरयस्व बलं तूर्णं किं चिरेण युयुत्सतः 6.041.022a धूम्राक्षस्य वचः श्रुत्वा बलाध्यक्षो बलानुगः 6.041.022c बलम् उद्योजयाम् आस रावणस्याज्ञया द्रुतम् 6.041.023a ते बद्धघण्टा बलिनो घोररूपा निशाचराः 6.041.023c विनर्दमानाः संहृष्टा धूम्राक्षं पर्यवारयन् 6.041.024a विविधायुधहस्ताश् च शूलमुद्गरपाणयः 6.041.024c गदाभिः पट्टसैर् दण्डैर् आयसैर् मुसलैर् भृशम् 6.041.025a परिघैर् भिण्डिपालैश् च भल्लैः प्रासैः परश्वधैः 6.041.025c निर्ययू राक्षसा घोरा नर्दन्तो जलदा यथा 6.041.026a रथैः कवचिनस् त्व् अन्ये ध्वजैश् च समलंकृतैः 6.041.026c सुवर्णजालविहितैः खरैश् च विविधाननैः 6.041.027a हयैः परमशीघ्रैश् च गजेन्द्रैश् च मदोत्कटैः 6.041.027c निर्ययू राक्षसव्याघ्रा व्याघ्रा इव दुरासदाः 6.041.028a वृकसिंहमुखैर् युक्तं खरैः कनकभूषणैः 6.041.028c आरुरोह रथं दिव्यं धूम्राक्षः खरनिस्वनः 6.041.029a स निर्यातो महावीर्यो धूम्राक्षो राक्षसैर् वृतः 6.041.029c प्रहसन् पश्चिमद्वारं हनूमान् यत्र यूथपः 6.041.030a प्रयान्तं तु महाघोरं राक्षसं भीमदर्शनम् 6.041.030c अन्तरिक्षगताः क्रूराः शकुनाः प्रत्यवारयन् 6.041.031a रथशीर्षे महाभीमो गृध्रश् च निपपात ह 6.041.031c ध्वजाग्रे ग्रथिताश् चैव निपेतुः कुणपाशनाः 6.041.032a रुधिरार्द्रो mahä श्वेतः कबन्धः पतितो भुवि 6.041.032c विस्वरं चोत्सृजन् नादं धूम्राक्षस्य समीपतः 6.041.033a ववर्ष रुधिरं देवः संचचाल च मेदिनी 6.041.033c प्रतिलोमं ववौ वायुर् निर्घातसमनिस्वनः 6.041.033e तिमिरौघावृतास् तत्र दिशश् च न चकाशिरे 6.041.034a स तूत्पातांस् ततो दृष्ट्वा राक्षसानां भयावहान् 6.041.034c प्रादुर्भूतान् सुघोरांश् च धूम्राक्षो व्यथितो ऽभवत् 6.041.035a ततः सुभीमो बहुभिर् निशाचरैर्; वृतो ऽभिनिष्क्रम्य रणोत्सुको बली 6.041.035c ददर्श तां राघवबाहुपालितां; समुद्रकल्पां बहुवानरीं चमूम् 6.042.001a धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमनिस्वनम् 6.042.001c विनेदुर् वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः 6.042.002a तेषां तु तुमुलं युद्धं संजज्ञे हरिरक्षसाम् 6.042.002c अन्योन्यं पादपैर् घोरैर् निघ्नतं शूलमुद्गरैः 6.042.003a राक्षसैर् वानरा घोरा विनिकृत्ताः समन्ततः 6.042.003c वानरै राक्षसाश् चापि द्रुमैर् भूमौ समीकृताः 6.042.004a राक्षसाश् चापि संक्रुद्धा वानरान् निशितैः शरैः 6.042.004c विव्यधुर् घोरसंकाशैः कङ्कपत्रैर् अजिह्मगैः 6.042.005a ते गदाभिश् च भीमाभिः पट्टसैः कूटमुद्गरैः 6.042.005c घोरैश् च परिघैश् चित्रैस् त्रिशूलैश् चापि संशितैः 6.042.006a विदार्यमाणा रक्षोभिर् वानरास् ते महाबलाः 6.042.006c अमर्षाज् जनितोद्धर्षाश् चक्रुः कर्माण्य् अभीतवत् 6.042.007a शरनिर्भिन्नगात्रास् ते शूलनिर्भिन्नदेहिनः 6.042.007c जगृहुस् ते द्रुमांस् तत्र शिलाश् च हरियूथपाः 6.042.008a ते भीमवेगा हरयो नर्दमानास् ततस् ततः 6.042.008c ममन्थू राक्षसान् भीमान् नामानि च babhëire 6.042.009a तद् बभूवाद्भुतं घोरं युद्धं वानररक्षसाम् 6.042.009c शिलाभिर् विविधाभिश् च बहुशाखैश् च पादपैः 6.042.010a राक्षसा मथिताः के चिद् वानरैर् जितकाशिभिः 6.042.010c ववर्षू रुधिरं के चिन् मुखै रुधिरभोजनाः 6.042.011a पार्श्वेषु दारिताः के चित् के चिद् राशीकृता द्रुमैः 6.042.011c शिलाभिश् चूर्णिताः के चित् के चिद् दन्तैर् विदारिताः 6.042.012a ध्वजैर् विमथितैर् भग्नैः खरैश् च विनिपातितैः 6.042.012c रथैर् विध्वंसितैश् चापि पतितै रजनीचरैः 6.042.013a वानरैर् भीमविक्रान्तैर् आप्लुत्याप्लुत्य वेगितैः 6.042.013c राक्षसाः करजैस् तीक्ष्णैर् मुखेषु विनिकर्तिताः 6.042.014a विवर्णवदना भूयो विप्रकीर्णशिरोरुहाः 6.042.014c mƬhÃ÷ शोणितगन्धेन निपेतुर् धरणीतले 6.042.015a नये तु परमक्रुद्धा राक्षसा भीमविक्रमाः 6.042.015c तलैर् एवाभिधावन्ति वज्रस्पर्शसमैर् हरीन् 6.042.016a वनरैर् आपतन्तस् ते वेगिता वेगवत्तरैः 6.042.016c मुष्टिभिश् चरणैर् दन्तैः पादपैश् चापपोथिताः 6.042.017a सन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः 6.042.017c क्रोधेन कदनं चक्रे वानराणां युयुत्सताम् 6.042.018a प्रासैः प्रमथिताः के चिद् वानराः शोणितस्रवाः 6.042.018c मुद्गरैर् आहताः के चित् पतिता धरणीतले 6.042.019a परिघैर् मथितः के चिद् भिण्डिपालैर् विदारिताः 6.042.019c पट्टसैर् आहताः के चिद् विह्वलन्तो गतासवः 6.042.020a के चिद् विनिहता भूमौ रुधिरार्द्रा वनौकसः 6.042.020c के चिद् विद्राविता नष्टाः संक्रुद्धै राक्षसैर् युधि 6.042.021a विभिन्नहृदयाः के चिद् एकपार्श्वेन शायिताः 6.042.021c विदारितास्त्रशूलै च के चिद् आन्त्रैर् विनिस्रुताः 6.042.022a तत् सुभीमं महद् युद्धं हरिराकस संकुलम् 6.042.022c प्रबभौ शस्त्रबहुलं शिलापादपसंकुलम् 6.042.023a धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम् 6.042.023c मन्द्रस्तनितसंगीतं युद्धगान्धर्वम् आबभौ 6.042.024a धूम्राक्षस् तु धनुष्पाणिर् वानरान् रणमूर्धनि 6.042.024c हसन् विद्रावयाम् आस दिशस् tä शरवृष्टिभिः 6.042.025a धूम्राक्षेणार्दितं सैन्यं व्यथितं दृश्य मारुतिः 6.042.025c अभ्यवर्तत संक्रुद्धः प्रगृह्य विपुलां ÓilÃm 6.042.026a क्रोधाद् द्विगुणताम्राक्षः पितृतुल्यपराक्रमः 6.042.026c शिलां तां पातयाम् आस धूम्राक्षस्य रथं प्रति 6.042.027a आपतन्तीं शिलां दृष्ट्वा गदाम् उद्यम्य संभ्रमात् 6.042.027c रथाद् आप्लुत्य वेगेन वसुधायां व्यतिष्ठत 6.042.028a सा प्रमथ्य रथं तस्य निपपात शिलाभुवि 6.042.028c सचक्रकूबरं साश्वं सध्वजं सशरासनम् 6.042.029a स भङ्क्त्वा तु रथं तस्य हनूमान् मारुतात्मजः 6.042.029c रक्षसां कदनं चक्रे सस्कन्धविटपैर् द्रुमैः 6.042.030a विभिन्नशिरसो भूत्वा राक्षसाः शोणितोक्षिताः 6.042.030c द्रुमैः प्रमथिताश् चान्ये निपेतुर् धरणीतले 6.042.031a विद्राव्य राक्षसं सैन्यं हनूमान् मारुतात्मजः 6.042.031c गिरेः शिखरम् आदाय धूम्राक्षम् अभिदुद्रुवे 6.042.032a तम् आपतन्तं धूम्राक्षो गदाम् उद्यम्य वीर्यवान् 6.042.032c विनर्दमानः सहसा हनूमन्तम् अभिद्रवत् 6.042.033a ततः क्रुद्धस् तु वेगेन गदां तां बहुकण्टकाम् 6.042.033c पातयाम् आस धूम्राक्षो मस्तके तु हनूमतः 6.042.034a tìita÷ स तया तत्र गदया भीमरूपया 6.042.034c स कपिर् मारुतबलस् तं प्रहारम् अचिन्तयन् 6.042.034e धूम्राक्षस्य शिरो मध्ये गिरिशृङ्गम् अपातयत् 6.042.035a स विह्वलितसर्वाङ्गो गिरिशृङ्गेण tìita÷ 6.042.035c पपात सहसा भूमौ विकीर्ण इव पर्वतः 6.042.036a धूम्राक्षं निहतं दृष्ट्वा हतशेषा निशाचराः 6.042.036c त्रस्ताः प्रविविशुर् लङ्कां वध्यमानाः प्लवंगमैः 6.042.037a स तु पवनसुतो निहत्य शत्रुं; क्षतजवहाः सरितश् च संविकीर्य 6.042.037c रिपुवधजनितश्रमो महात्मा; मुदम् अगमत् कपिभिश् च पूज्यमानः 6.043.001a धूम्राक्षं निहतं श्रुत्वा रावणो राक्षसेश्वरः 6.043.001c बलाध्यक्षम् उवाचेदं k­täjalim उपस्थितम् 6.043.002a शीघ्रं निर्यान्तु दुर्धर्षा राक्षसा भीमविक्रमाः 6.043.002c अकम्पनं पुरस्कृत्य सर्वशस्त्रप्रकोविदम् 6.043.003a ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः 6.043.003c निष्पेतू राक्षसा मुख्या बलाध्यक्षप्रचोदिताः 6.043.004a रथम् आस्थाय विपुलं taptakäcanakuï¬ala÷ 6.043.004c राकसैः संवृतो घोरैस् तदा निर्यात्य् अकम्पनः 6.043.005a न हि कम्पयितुं शक्यः सुरैर् अपि महामृधे 6.043.005c अकम्पनस् ततस् तेषाम् आदित्य इव तेजसा 6.043.006a तस्य निधावमानस्य संरब्धस्य युयुत्सया 6.043.006c अकस्माद् दैन्यम् आगच्छद् धयानां रथवाहिनाम् 6.043.007a व्यस्फुरन् नयनं चास्य सव्यं युद्धाभिनन्दिनः 6.043.007c विवर्णो मुखवर्णश् च गद्गदश् चाभवत् स्वरः 6.043.008a अभवत् सुदिने चापि दुर्दिने रूक्षमारुतम् 6.043.008c ऊचुः खगा मृगाः सर्वे वाचः क्रूरा भयावहाः 6.043.009a स सिंहोपचितस्कन्धः शार्दूलसमविक्रमः 6.043.009c तान् उत्पातान् अचिन्त्यैव निर्जगाम रणाजिरम् 6.043.010a तदा निर्गच्छतस् तस्य रक्षसः सह राक्षसैः 6.043.010c बभूव सुमहान् नादः क्षोभयन्न् इव सागरम् 6.043.011a तेन शब्देन वित्रस्ता वानराणां महाचमूः 6.043.011c द्रुमशैलप्रहरणा योद्धुं समवतिष्ठत 6.043.012a तेषां युद्धं महारौद्रं संजज्ञे कपिरक्षसाम् 6.043.012c रामरावणयोर् अर्थे समभित्यक्तजीविनाम् 6.043.013a सर्वे ह्य् अतिबलाः शूराः सर्वे पर्वतसंनिभाः 6.043.013c हरयो राक्षसाश् चैव परस्परजिघंसवः 6.043.014a तेषां विनर्दातां शब्दः संयुगे ऽतितरस्विनाम् 6.043.014c शुश्रुवे सुमहान् क्रोधाद् अन्योन्यम् अभिगर्जताम् 6.043.015a रजश् चारुणवर्णाभं सुभीमम् अभवद् भृशम् 6.043.015c उद्धूतं हरिरक्षोभिः संरुरोध दिशो दश 6.043.016a अन्योन्यं रजसा तेन कौशेयोद्धूतपाण्डुना 6.043.016c संवृतानि च भूतानि ददृशुर् न रणाजिरे 6.043.017a न ध्वजो न पताकावा वर्म वा तुरगो ऽपि वा 6.043.017c आयुधं स्यन्दनं वापि ददृशे तेन रेणुना 6.043.018a शब्दश् च सुमहांस् तेषां नर्दताम् अभिधावताम् 6.043.018c श्रूयते तुमुले युद्धे न रूपाणि चकाशिरे 6.043.019a हरीन् एव सुसंक्रुद्धा हरयो जघ्नुर् Ãhave 6.043.019c राक्षसाश् चापि रक्षांसि निजघ्नुस् तिमिरे तदा 6.043.020a परांश् चैव विनिघ्नन्तः स्वांश् च वानरराक्षसाः 6.043.020c रुधिरार्द्रं तदा चक्रुर् महीं पङ्कानुलेपनाम् 6.043.021a ततस् तु रुधिरौघेण सिक्तं व्यपगतं रजः 6.043.021c शरीरशवसंकीर्णा बभूव च वसुंधरा 6.043.022a द्रुमशक्तिशिलाप्रासैर् गदापरिघतोमरैः 6.043.022c हरयो राक्षसास् तूर्णं जघ्नुर् अन्योन्यम् ओजसा 6.043.023a बाहुभिः परिघाकारैर् युध्यन्तः पर्वतोपमाः 6.043.023c हरयो भीमकर्माणो rÃk«asä जघ्नुर् Ãhave 6.043.024a राक्षसाश् चापि संक्रुद्धाः प्रासतोमरपाणयः 6.043.024c कपीन् निजघ्निरे तत्र शस्त्रैः परमदारुणैः 6.043.025a हरयस् त्व् अपि रक्षांसि महाद्रुममहाश्मभिः 6.043.025c विदारयन्त्य् अभिक्रम्य शस्त्राण्य् आच्छिद्य वीर्यतः 6.043.026a एतस्मिन्न् अन्तरे वीरा हरयः कुमुदो नलः 6.043.026c मैन्दश् च परमक्रुद्धश् चक्रुर् वेगम् अनुत्तमम् 6.043.027a ते तु वृक्षैर् महावेगा राक्षसानां चमूमुखे 6.043.027c कदनं सुमह चक्रुर् लीलया हरियूथपाः 6.044.001a तद् दृष्ट्वा सुमहत् कर्म कृतं वानरसत्तमैः 6.044.001c क्रोधम् आहारयाम् आस युधि तीव्रम् अकम्पनः 6.044.002a क्रोधमूर्छितरूपस् तु ध्नुवन् परमकार्मुकम् 6.044.002c दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यम् अब्रवीत् 6.044.003a तत्रैव तावत् त्वरितं रथं प्रापय सारथे 6.044.003c एते ऽत्र बहवो घ्नन्ति सुबहून् राक्षसान् रणे 6.044.004a एते ऽत्र बलवन्तो हि भीमकायाश् च वानराः 6.044.004c द्रुमशैलप्रहरणास् तिष्ठन्ति प्रमुखे मम 6.044.005a एतान् निहन्तुम् इच्छामि समरश्लाघिनो ह्य् अहम् 6.044.005c एतैः प्रमथितं सर्वं दृश्यते राक्षसं बलम् 6.044.006a ततः प्रजविताश्वेन रथेन रथिनां वरः 6.044.006c हरीन् अभ्यहनत् क्रोधाच् छरजालैर् अकम्पनः 6.044.007a न स्थातुं वानराः शेकुः किं पुनर् योद्धुम् Ãhave 6.044.007c अकम्पनशरैर् भग्नाः सर्व एव प्रदुद्रुवुः 6.044.008a तान् मृत्युवशम् आपन्नान् अकम्पनवशं गतान् 6.044.008c समीक्ष्य hanumä ज्ञातीन् उपतस्थे महाबलः 6.044.009a तं महाप्लवगं दृष्ट्वा सर्वे प्लवगयूथपाः 6.044.009c समेत्य समरे वीराः सहिताः पर्यवारयन् 6.044.010a व्यवस्थितं हनूमन्तं ते दृष्ट्वा हरियूथपाः 6.044.010c बभूवुर् बलवन्तो हि बलवन्तम् उपाश्रिताः 6.044.011a अकम्पनस् तु शैलाभं हनूमन्तम् अवस्थितम् 6.044.011c महेन्द्र इव धाराभिः शरैर् अभिववर्ष ह 6.044.012a अचिन्तयित्वा bÃïaughä शरीरे patitä ÓitÃn 6.044.012c अकम्पनवधार्थाय मनो दध्रे महाबलः 6.044.013a स प्रहस्य महातेजा हनूमान् मारुतात्मजः 6.044.013c अभिदुद्राव तद् रक्षः कम्पयन्न् इव मेदिनीम् 6.044.014a तस्याभिनर्दमानस्य दीप्यमानस्य तेजसा 6.044.014c बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः 6.044.015a आत्मानं त्व् अप्रहरणं ज्ञात्वा क्रोधसमन्वितः 6.044.015c शैलम् उत्पाटयाम् आस वेगेन हरिपुंगवः 6.044.016a तं गृहीत्वा महाशैलं पाणिनैकेन मारुतिः 6.044.016c विनद्य सुमहानादं भ्रामयाम् आस वीर्यवान् 6.044.017a ततस् तम् अभिदुद्राव राक्षसेन्द्रम् अकम्पनम् 6.044.017c यथा हि नमुचिं संख्ये वज्रेणेव पुरंदरः 6.044.018a अकम्पनस् तु तद् दृष्ट्वा गिरिशृङ्गं समुद्यतम् 6.044.018c दूराद् एव महाबाणैर् अर्धचन्द्रैर् व्यदारयत् 6.044.019a तत् पर्वताग्रम् आकाशे रक्षोबाणविदारितम् 6.044.019c विकीर्णं पतितं दृष्ट्वा हनूमान् क्रोधमूर्छितः 6.044.020a सो ऽश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः 6.044.020c तूर्णम् उत्पाटयाम् आस महागिरिम् इवोच्छ्रितम् 6.044.021a तं गृहीत्वा महास्कन्धं सो ऽश्वकर्णं महाद्युतिः 6.044.021c प्रहस्य परया प्रीत्या भ्रामयाम् आस संयुगे 6.044.022a प्रधावन्न् उरुवेगेन प्रभञ्जंस् तरसा द्रुमान् 6.044.022c हनूमान् परमक्रुद्धश् चरणैर् दारयत् क्षितिम् 6.044.023a गजांश् च सगजारोहान् सरथान् रथिनस् तथा 6.044.023c जघान हनुमान् धीमान् राक्षसांश् च पदातिकान् 6.044.024a तम् अन्तकम् इव क्रुद्धं समरे प्राणहारिणम् 6.044.024c हनूमन्तम् अभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः 6.044.025a तम् आपतन्तं संक्रुद्धं राक्षसानां भयावहम् 6.044.025c ददर्शाकम्पनो वीरश् चुक्रोध च ननाद च 6.044.026a स चतुर्दशभिर् बाणैः शितैर् देहविदारणैः 6.044.026c निर्बिभेद हनूमन्तं महावीर्यम् अकम्पनः 6.044.027a स तथा प्रतिविद्धस् तु बह्वीभिः शरवृष्टिभिः 6.044.027c हनूमान् ददृशे वीरः prarƬha इव सानुमान् 6.044.028a ततो ऽन्यं वृक्षम् उत्पाट्य कृत्वा वेगम् अनुत्तमम् 6.044.028c शिरस्य् अभिजघानाशु राक्षसेन्द्रम् अकम्पनम् 6.044.029a स वृक्षेण हतस् तेन सक्रोधेन महात्मना 6.044.029c राक्षसो वानरेन्द्रेण पपात स ममार च 6.044.030a तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रम् अकम्पनम् 6.044.030c व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः 6.044.031a त्यक्तप्रहरणाः सर्वे राक्षसास् ते पराजिताः 6.044.031c लङ्काम् अभिययुस् त्रस्ता वानरैस् तैर् अभिद्रुताः 6.044.032a ते मुक्तकेशाः संभ्रान्ता भग्नमानाः पराजिताः 6.044.032c स्रवच्छ्रमजलैर् अङ्गैः श्वसन्तो विप्रदुद्रुवुः 6.044.033a अन्योन्यं प्रममन्तुस् ते विविशुर् नगरं भयात् 6.044.033c पृष्ठतस् ते susaæmƬhÃ÷ प्रेक्षमाणा मुहुर् मुहुः 6.044.034a तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः 6.044.034c समेत्य हरयः सर्वे हनूमन्तम् अपूजयन् 6.044.035a सो ऽपि प्रहृष्टस् तान् सर्वान् हरीन् संप्रत्यपूजयत् 6.044.035c हनूमान् सत्त्वसंपन्नो यथार्हम् अनुकूलतः 6.044.036a विनेदुश् च यथा प्राणं हरयो जितकाशिनः 6.044.036c चकर्षुश् च पुनस् तत्र सप्राणान् एव राक्षसान् 6.044.037a स वीरशोभाम् अभजन् महाकपिः; समेत्य रक्षांसि निहत्य मारुतिः 6.044.037c महासुरं भीमम् अमित्रनाशनं; यथैव विष्णुर् बलिनं चमूमुखे 6.044.038a अपूजयन् देवगणास् तदा कपिं; स्वयं च रामो ऽतिबलश् च लक्ष्मणः 6.044.038c तथैव सुग्रीवमुखाः प्लवंगमा; विभीषणश् चैव महाबलस् तदा 6.045.001a अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः 6.045.001c किं चिद् दीनमुखश् चापि सचिवांस् तान् उदैक्षत 6.045.002a स तु ध्यात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य च 6.045.002c पुरीं परिययौ लङ्कां सर्वान् गुल्मान् अवेक्षितुम् 6.045.003a तां राक्षसगणैर् गुप्तां गुल्मैर् बहुभिर् आवृताम् 6.045.003c ददर्श नगरीं लङ्कां पताकाध्वजमालिनीम् 6.045.004a रुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः 6.045.004c उवाचामर्षितः काले प्रहस्तं युद्धकोविदम् 6.045.005a पुरस्योपनिविष्टस्य सहसा pŬitasya च 6.045.005c नान्यं युद्धात् प्रपश्यामि मोक्षं युद्धविशारद 6.045.006a अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर् मम 6.045.006c इन्द्रजिद् वा निकुम्भो वा वहेयुर् भारम् ईदृशम् 6.045.007a स त्वं बलम् इतः शीघ्रम् आदाय परिगृह्य च 6.045.007c विजयायाभिनिर्याहि यत्र सर्वे वनौकसः 6.045.008a निर्याणाद् एव ते नूनं चपला हरिवाहिनी 6.045.008c नर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति 6.045.009a चपला ह्य् अविनीताश् च चलचित्ताश् च वानराः 6.045.009c न सहिष्यन्ति ते नादं सिंहनादम् इव द्विपाः 6.045.010a विद्रुते च बले तस्मिन् रामः सौमित्रिणा सह 6.045.010c अवशस्ते निरालम्बः प्रहस्तवशम् एष्यति 6.045.011a आपत्संशयिता श्रेयो नात्र निःसंशयीकृता 6.045.011c प्रतिलोमानुलोमं वा यद् वा नो मन्यसे हितम् 6.045.012a रावणेनैवम् उक्तस् तु प्रहस्तो वाहिनीपतिः 6.045.012c राक्षसेन्द्रम् उवाचेदम् असुरेन्द्रम् इवोशना 6.045.013a राजन् मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः 6.045.013c विवादश् चापि नो वृत्तः समवेक्ष्य परस्परम् 6.045.014a प्रदानेन तु सीतायाः श्रेयो व्यवसितं मया 6.045.014c अप्रदाने पुनर् युद्धं दृष्टम् एतत् तथैव नः 6.045.015a सो ऽहं दानैश् च मानैश् च सततं पूजितस् त्वया 6.045.015c सान्त्वैश् च विविधैः काले किं न कुर्यां प्रियं तव 6.045.016a न हि मे जीवितं रक्ष्यं पुत्रदारधनानि वा 6.045.016c त्वं पश्य मां जुहूषन्तं त्वदर्थे जीवितं युधि 6.045.017a एवम् उक्त्वा तु भर्तारं रावणं वाहिनीपतिः 6.045.017c समानयत मे शीघ्रं राक्षसानां महद् बलम् 6.045.018a मद्बाणाशनिवेगेन हतानां तु रणाजिरे 6.045.018c अद्य तृप्यन्तु मांसेन पक्षिणः काननौकसाम् 6.045.019a इत्य् उक्तास् ते प्रहस्तेन बलाध्यक्षाः कृतत्वराः 6.045.019c बलम् उद्योजयाम् आसुस् तस्मिन् राक्षसमन्दिरे 6.045.020a सा बभूव मुहूर्तेन तिग्मनानाविधायुधैः 6.045.020c लङ्का राक्षसवीरैस् तैर् गजैर् इव समाकुला 6.045.021a हुताशनं तर्पयतां ब्राह्मणांश् च नमस्यताम् 6.045.021c आज्यगन्धप्रतिवहः सुरभिर् मारुतो ववौ 6.045.022a स्रजश् च विविधाकारा जगृहुस् त्व् अभिमन्त्रिताः 6.045.022c संग्रामसज्जाः संहृष्टा धारयन् राक्षसास् तदा 6.045.023a सधनुष्काः कवचिनो वेगाद् आप्लुत्य राक्षसाः 6.045.023c रावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन् 6.045.024a अथामन्त्र्य च राजानं भेरीम् आहत्य भैरवाम् 6.045.024c आरुरोह रथं दिव्यं प्रहस्तः सज्जकल्पितम् 6.045.025a हयैर् महाजवैर् युक्तं सम्यक् सूतसुसंयुतम् 6.045.025c महाजलदनिर्घोषं साक्षाच् चन्द्रार्कभास्वरम् 6.045.026a उरगध्वजदुर्धर्षं सुवरूथं स्वपस्करम् 6.045.026c सुवर्णजालसंयुक्तं प्रहसन्तम् इव Óriyà 6.045.027a ततस् तं रथम् आस्थाय रावणार्पितशासनः 6.045.027c लङ्काया निर्ययौ तूर्णं बलेन महता वृतः 6.045.028a ततो दुंदुभिनिर्घोषः पर्जन्यनिनदोपमः 6.045.028c शुश्रुवे शङ्खशब्दश् च प्रयाते वाहिनीपतौ 6.045.029a निनदन्तः स्वरान् घोरान् राक्षसा जग्मुर् अग्रतः 6.045.029c भीमरूपा महाकायाः प्रहस्तस्य पुरःसराः 6.045.030a vyƬhenaiva सुघोरेण पूर्वद्वारात् स निर्ययौ 6.045.030c गजयूथनिकाशेन बलेन महता वृतः 6.045.031a सागरप्रतिमौघेन वृतस् तेन बलेन सः 6.045.031c प्रहस्तो निर्ययौ तूर्णं क्रुद्धः कालान्तकोपमः 6.045.032a तस्य निर्याण घोषेण राक्षसानां च नर्दताम् 6.045.032c लङ्कायां सर्वभूतानि विनेदुर् विकृतैः स्वरैः 6.045.033a व्यभ्रम् आकाशम् आविश्य मांसशोणितभोजनाः 6.045.033c मण्डलान्य् अपसव्यानि खगाश् चक्रू रथं प्रति 6.045.034a वमन्त्यः पावकज्वालाः शिवा घोरा ववाशिरे 6.045.035a अन्तरिक्षात् पपातोल्का वायुश् च परुषो ववौ 6.045.035c अन्योन्यम् अभिसंरब्धा ग्रहाश् च न चकाशिरे 6.045.036a ववर्षू रुधिरं चास्य सिषिचुश् च पुरःसरान् 6.045.036c केतुमूर्धनि गृध्रो ऽस्य विलीनो दक्षिणामुखः 6.045.037a सारथेर् बहुशश् चास्य संग्रामम् अवगाहतः 6.045.037c प्रतोदो न्यपतद् धस्तात् सूतस्य हयसादिनः 6.045.038a निर्याण श्रीश् च यास्यासीद् भास्वरा च सुदुर्लभा 6.045.038c सा ननाश मुहूर्तेन समे च स्खलिता हयाः 6.045.039a प्रहस्तं त्व् अभिनिर्यान्तं प्रख्यात बलपौरुषम् 6.045.039c युधि नानाप्रहरणा कपिसेनाभ्यवर्तत 6.045.040a अथ घोषः सुतुमुलो हरीणां समजायत 6.045.040c वृक्षान् आरुजतां चैव गुर्वीश् चागृह्णतां ÓilÃ÷ 6.045.041a उभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम् 6.045.041c वेगितानां समर्थानाम् अन्योन्यवधकाङ्क्षिणाम् 6.045.041e परस्परं चाह्वयतां निनादः श्रूयते महान् 6.045.042a ततः प्रहस्तः कपिराजवाहिनीम्; अभिप्रतस्थे विजयाय दुर्मतिः 6.045.042c विवृद्धवेगां च विवेश तां चमूं; यथा मुमूर्षुः शलभो विभावसुम् 6.046.001a ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम् 6.046.001c गर्जन्तं सुमहाकायं राक्षसैर् अभिसंवृतम् 6.046.002a ददर्श महती सेना वानराणां बलीयसाम् 6.046.002c अतिसंजातरोषाणां प्रहस्तम् अभिगर्जताम् 6.046.003a खड्गशक्त्यष्टिबाणाश् च शूलानि मुसलानि च 6.046.003c गदाश् च परिघाः प्रासा विविधाश् च परश्वधाः 6.046.004a धनूंषि च विचित्राणि राक्षसानां जयैषिणाम् 6.046.004c प्रगृहीतान्य् अशोभन्त वानरान् अभिधावताम् 6.046.005a जगृहुः पादपांश् चापि पुष्पितान् वानरर्षभाः 6.046.005c शिलाश् च विपुला दीर्घा योद्धुकामाः प्लवंगमाः 6.046.006a तेषाम् अन्योन्यम् आसाद्य संग्रामः सुमहान् अभूत् 6.046.006c बहूनाम् अश्मवृष्टिं च शरवृष्टिं च वर्षताम् 6.046.007a बहवो राक्षसा युद्धे बहून् वानरयूथपान् 6.046.007c वानरा राक्षसांश् चापि निजघ्नुर् बहवो बहून् 6.046.008a शूलैः प्रमथिताः के चित् के चित् तु परमायुधैः 6.046.008c परिघैर् आहताः के चित् के चिच् छिन्नाः परश्वधैः 6.046.009a निरुच्छ्वासाः पुनः के चित् पतिता धरणीतले 6.046.009c विभिन्नहृदयाः के चिद् इषुसंतानसंदिताः 6.046.010a के चिद् द्विधाकृताः खड्गैः स्फुरन्तः पतिता भुवि 6.046.010c वानरा राक्षसैः शूलैः पार्श्वतश् च विदारिताः 6.046.011a वानरैश् चापि संक्रुद्धै राक्षसौघाः समन्ततः 6.046.011c पादपैर् गिरिशृङ्गैश् च संपिष्टा वसुधातले 6.046.012a वज्रस्पर्शतलैर् हस्तैर् मुष्टिभिश् च हता भृशम् 6.046.012c वेमुः शोणितम् आस्येभ्यो विशीर्णदशनेक्षणः 6.046.013a आर्तस्वरं च स्वनतां सिंहनादं च नर्दताम् 6.046.013c बभूव तुमुलः शब्दो हरीणां रक्षसां युधि 6.046.014a वानरा राक्षसाः क्रुद्धा वीरमार्गम् अनुव्रताः 6.046.014c विवृत्तनयनाः क्रूराश् चक्रुः कर्माण्य् अभीतवत् 6.046.015a नरान्तकः कुम्भहनुर् महानादः समुन्नतः 6.046.015c एते प्रहस्तसचिवाः सर्वे जघ्नुर् वनौकसः 6.046.016a तेषाम् आपततां शीघ्रं निघ्नतां चापि वानरान् 6.046.016c द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम् 6.046.017a दुर्मुखः पुनर् उत्पाट्य कपिः स विपुलद्रुमम् 6.046.017c राक्षसं क्षिप्रहस्तस् तु समुन्नतम् अपोथयत् 6.046.018a जाम्बवांस् तु सुसंक्रुद्धः प्रगृह्य महतीं ÓilÃm 6.046.018c पातयाम् आस तेजस्वी महानादस्य वक्षसि 6.046.019a अथ कुम्भहनुस् तत्र तारेणासाद्य वीर्यवान् 6.046.019c वृक्षेणाभिहतो मूर्ध्नि प्राणांस् तत्याज राक्षसः 6.046.020a अमृष्यमाणस् तत् कर्म प्रहस्तो रथम् आस्थितः 6.046.020c चकार कदनं घोरं धनुष्पाणिर् वनौकसाम् 6.046.021a आवर्त इव संजज्ञे उभयोः सेनयोस् तदा 6.046.021c क्षुभितस्याप्रमेयस्य सागरस्येव निस्वनः 6.046.022a महता हि शरौघेण प्रहस्तो युद्धकोविदः 6.046.022c अर्दयाम् आस संक्रुद्धो वानरान् परमाहवे 6.046.023a वानराणां शरीरैस् तु राक्षसानां च मेदिनी 6.046.023c बभूव निचिता घोरा पतितैर् इव पर्वतैः 6.046.024a सा महीरुधिरौघेण प्रच्छन्ना संप्रकाशते 6.046.024c संछन्ना माधवे मासि पलाशैर् इव पुष्पितैः 6.046.025a हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम् 6.046.025c शोणितौघमहातोयां यमसागरगामिनीम् 6.046.026a यकृत्प्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम् 6.046.026c भिन्नकायशिरोमीनाम् aÇgÃvayavaÓìvalÃm 6.046.027a गृध्रहंसगणाकीर्णां कङ्कसारससेविताम् 6.046.027c मेधःफेनसमाकीर्णाम् आर्तस्तनितनिस्वनाम् 6.046.028a तां कापुरुषदुस्तारां युद्धभूमिमयीं नदीम् 6.046.028c नदीम् इव घनापाये हंससारससेविताम् 6.046.029a राक्षसाः कपिमुख्याश् च तेरुस् तां दुस्तरां नदीम् 6.046.029c यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः 6.046.030a ततः सृजन्तं बाणौघान् प्रहस्तं स्यन्दने स्थितम् 6.046.030c ददर्श तरसा नीलो विनिघ्नन्तं प्लवंगमान् 6.046.031a स तं परमदुर्धर्षम् आपतन्तं महाकपिः 6.046.031c प्रहस्तं tìayÃm आस वृक्षम् उत्पाट्य वीर्यवान् 6.046.032a स तेनाभिहतः क्रुद्धो नदन् राक्षसपुंगवः 6.046.032c ववर्ष शरवर्षाणि प्लवगानां चमूपतौ 6.046.033a अपारयन् वारयितुं प्रत्यगृह्णान् निमीलितः 6.046.033c यथैव गोवृषो वर्षं शारदं शीघ्रम् आगतम् 6.046.034a एवम् एव प्रहस्तस्य शरवर्षं दुरासदम् 6.046.034c निमीलिताक्षः सहसा नीलः सेहे सुदारुणम् 6.046.035a रोषितः शरवर्षेण सालेन महता महान् 6.046.035c प्रजघान हयान् नीलः प्रहस्तस्य मनोजवान् 6.046.036a विधनुस् तु कृतस् तेन प्रहस्तो वाहिनीपतिः 6.046.036c प्रगृह्य मुसलं घोरं स्यन्दनाद् अवपुप्लुवे 6.046.037a ताव् उभौ वाहिनीमुख्यौ जातरोषौ तरस्विनौ 6.046.037c स्थितौ क्षतजदिग्धाङ्गौ प्रभिन्नाव् इव कुञ्जरौ 6.046.038a उल्लिखन्तौ सुतीक्ष्णाभिर् दंष्ट्राभिर् इतरेतरम् 6.046.038c सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ 6.046.039a विक्रान्तविजयौ वीरौ समरेष्व् अनिवर्तिनौ 6.046.039c काङ्क्षमाणौ यशः प्राप्तुं वृत्रवासवयोः समौ 6.046.040a आजघान तदा नीलं ललाटे मुसलेन सः 6.046.040c प्रहस्तः परमायस्तस् तस्य सुस्राव शोणितम् 6.046.041a ततः शोणितदिग्धाङ्गः प्रगृह्य सुमहातरुम् 6.046.041c प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः 6.046.042a तम् अचिन्त्यप्रहारं स प्रगृह्य मुसलं महत् 6.046.042c अभिदुद्राव बलिनं बली नीलं प्लवंगमम् 6.046.043a तम् उग्रवेगं संरब्धम् आपतन्तं महाकपिः 6.046.043c ततः संप्रेक्ष्य जग्राह महावेगो महाशिलाम् 6.046.044a तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः 6.046.044c प्रहस्तस्य शिलां नीलो मूर्ध्नि तूर्णम् अपातयत् 6.046.045a सा तेन कपिमुख्येन विमुक्ता महती Óilà 6.046.045c बिभेद बहुधा घोरा प्रहस्तस्य शिरस् तदा 6.046.046a स गतासुर् गतश्रीको गतसत्त्वो गतेन्द्रियः 6.046.046c पपात सहसा भूमौ छिन्नमूल इव द्रुमः 6.046.047a विभिन्नशिरसस् तस्य बहु सुस्रावशोणितम् 6.046.047c शरीराद् अपि सुस्राव गिरेः प्रस्रवणं यथा 6.046.048a हते प्रहस्ते नीलेन तद् अकम्प्यं महद् बलम् 6.046.048c रक्षसाम् अप्रहृष्टानां लङ्काम् अभिजगाम ह 6.046.049a न शेकुः समवस्थातुं निहते वाहिनीपतौ 6.046.049c सेतुबन्धं समासाद्य विशीर्णं सलिलं यथा 6.046.050a हते तस्मिंश् चमूमुख्ये राक्षसस् ते निरुद्यमाः 6.046.050c रक्षःपतिगृहं गत्वा ध्यानमूकत्वम् आगताः 6.046.051a ततस् तु नीलो विजयी महाबलः; प्रशस्यमानः स्वकृतेन कर्मणा 6.046.051c समेत्य रामेण सलक्ष्मणेन; प्रहृष्टरूपस् तु बभूव यूथपः 6.047.001a तस्मिन् हते राक्षससैन्यपाले; प्लवंगमानाम् ऋषभेण युद्धे 6.047.001c भीमायुधं सागरतुल्यवेगं; प्रदुद्रुवे राक्षसराजसैन्यम् 6.047.002a गत्वा तु रक्षोऽधिपतेः शशंसुः; सेनापतिं पावकसूनुशस्तम् 6.047.002c तच् चापि तेषां वचनं निशम्य; रक्षोऽधिपः क्रोधवशं जगाम 6.047.003a संख्ये प्रहस्तं निहतं निशम्य; शोकार्दितः क्रोधपरीतचेताः 6.047.003c उवाच तान् नैरृतयोधमुख्यान्; इन्द्रो यथा चामरयोधमुख्यान् 6.047.004a नावज्ञा रिपवे कार्या यैर् इन्द्रबलसूदनः 6.047.004c सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः 6.047.005a सो ऽहं रिपुविनाशाय विजयायाविचारयन् 6.047.005c स्वयम् एव गमिष्यामि रणशीर्षं तद् अद्भुतम् 6.047.006a अद्य तद् वानरानीकं रामं च सहलक्ष्मणम् 6.047.006c निर्दहिष्यामि बाणौघैर् वनं दीप्तैर् इवाग्निभिः 6.047.007a स एवम् उक्त्वा ज्वलनप्रकाशं; रथं तुरंगोत्तमराजियुक्तम् 6.047.007c प्रकाशमानं वपुषा ज्वलन्तं; समारुरोहामरराजशत्रुः 6.047.008a स शङ्खभेरीपटह प्रणादैर्; आस्फोटितक्ष्वेडितसिंहनादैः 6.047.008c पुण्यैः स्तवैश् चाप्य् अभिपूज्यमानस्; तदा ययौ राक्षसराजमुख्यः 6.047.009a स शैलजीमूतनिकाश रूपैर्; मांसाशनैः पावकदीप्तनेत्रैः 6.047.009c बभौ वृतो राक्षसराजमुख्यैर्; भूतैर् वृतो रुद्र इवामरेशः 6.047.010a ततो नगर्याः सहसा महौजा; निष्क्रम्य तद् वानरसैन्यम् उग्रम् 6.047.010c महार्णवाभ्रस्तनितं ददर्श; समुद्यतं पादपशैलहस्तम् 6.047.011a तद् राक्षसानीकम् अतिप्रचण्डम्; आलोक्य रामो भुजगेन्द्रबाहुः 6.047.011c विभीषणं शस्त्रभृतां वरिष्ठम्; उवाच सेनानुगतः पृथुश्रीः 6.047.012a नानापताकाध्वजशस्त्रजुष्टं; प्रासासिशूलायुधचक्रजुष्टम् 6.047.012c सैन्यं नगेन्द्रोपमनागजुष्टं; कस्येदम् अक्षोभ्यम् अभीरुजुष्टम् 6.047.013a ततस् तु रामस्य निशम्य वाक्यं; विभीषणः शक्रसमानवीर्यः 6.047.013c शशंस रामस्य बलप्रवेकं; महात्मनां राक्षसपुंगवानाम् 6.047.014a यो ऽसौ गजस्कन्धगतो महात्मा; नवोदितार्कोपमताम्रवक्त्रः 6.047.014c प्रकम्पयन् नागशिरो ऽभ्युपैति ह्य्; अकम्पनं त्व् एनम् अवेहि राजन् 6.047.015a यो ऽसौ रथस्थो मृगराजकेतुर्; धून्वन् धनुः शक्रधनुःप्रकाशम् 6.047.015c करीव भात्य् उग्रविवृत्तदंष्ट्रः; स इन्द्रजिन् नाम वरप्रधानः 6.047.016a यश् चैष विन्ध्यास्तमहेन्द्रकल्पो; धन्वी रथस्थो ऽतिरथो ऽतिवीर्यः 6.047.016c विस्फारयंश् चापम् अतुल्यमानं; नाम्नातिकायो ऽतिविवृद्धकायः 6.047.017a यो ऽसौ नवार्कोदितताम्रचक्षुर्; आरुह्य घण्टानिनदप्रणादम् 6.047.017c गजं खरं गर्जति वै महात्मा; महोदरो नाम स एष वीरः 6.047.018a यो ऽसौ हयं käcanacitrabhÃï¬am; आरुह्य संध्याभ्रगिरिप्रकाशम् 6.047.018c प्रासं समुद्यम्य मरीचिनद्धं; पिशाच एषाशनितुल्यवेगः 6.047.019a यश् चैष शूलं निशितं प्रगृह्य; विद्युत्प्रभं किंकरवज्रवेगम् 6.047.019c वृषेन्द्रम् आस्थाय गिरिप्रकाशम्; आयाति सो ऽसौ त्रिशिरा यशस्वी 6.047.020a असौ च जीमूतनिकाश रूपः; कुम्भः p­thuvyƬhasujÃtavak«Ã÷ 6.047.020c समाहितः पन्नगराजकेतुर्; विस्फारयन् भाति धनुर् विधून्वन् 6.047.021a यश् चैष जाम्बूनदवज्रजुष्टं; दीप्तं सधूमं परिघं प्रगृह्य 6.047.021c आयाति रक्षोबलकेतुभूतः; सो ऽसौ निकुम्भो ऽद्भुतघोरकर्मा 6.047.022a यश् चैष चापासिशरौघजुष्टं; पताकिनं पावकदीप्तरूपम् 6.047.022c रथं समास्थाय विभात्य् उदग्रो; नरान्तको ऽसौ नगशृङ्गयोधी 6.047.023a यश् चैष नानाविधघोररूपैर्; व्याघ्रोष्ट्रनागेन्द्रमृगेन्द्रवक्त्रैः 6.047.023c भूतैर् वृतो भाति विवृत्तनेत्रैः; सो ऽसौ सुराणाम् अपि दर्पहन्ता 6.047.024a यत्रैतद् इन्दुप्रतिमं विभातिच्; छत्त्रं सितं सूक्ष्मशलाकम् अग्र्यम् 6.047.024c अत्रैष रक्षोऽधिपतिर् महात्मा; भूतैर् वृतो रुद्र इवावभाति 6.047.025a असौ किरीटी चलकुण्डलास्यो; नागेन्द्रविन्ध्योपमभीमकायः 6.047.025c महेन्द्रवैवस्वतदर्पहन्ता; रक्षोऽधिपः सूर्य इवावभाति 6.047.026a प्रत्युवाच ततो रामो विभीषणम् अरिंदमम् 6.047.026c अहो दीप्तो महातेजा रावणो राक्षसेश्वरः 6.047.027a आदित्य इव दुष्प्रेक्ष्यो रश्मिभिर् भाति रावणः 6.047.027c सुव्यक्तं लक्षये ह्य् अस्य रूपं तेजःसमावृतम् 6.047.028a देवदानववीराणां वपुर् नैवंविधं भवेत् 6.047.028c यादृशं राक्षसेन्द्रस्य वपुर् एतत् प्रकाशते 6.047.029a सर्वे पर्वतसंकाशाः सर्वे पर्वतयोधिनः 6.047.029c सर्वे दीप्तायुधधरा योधश् चास्य महौजसः 6.047.030a भाति राक्षसराजो ऽसौ प्रदीप्तैर् भीमविक्रमैः 6.047.030c भूतैः परिवृतस् तीक्ष्णैर् देहवद्भिर् इवान्तकः 6.047.031a एवम् उक्त्वा ततो रामो धनुर् आदाय वीर्यवान् 6.047.031c लक्ष्मणानुचरस् तस्थौ समुद्धृत्य शरोत्तमम् 6.047.032a ततः स रक्षोऽधिपतिर् महात्मा; रक्षांसि तान्य् आह महाबलानि 6.047.032c द्वारेषु चर्यागृहगोपुरेषु; सुनिर्वृतास् तिष्ठत निर्विशङ्काः 6.047.033a विसर्जयित्वा सहसा ततस् तान्; गतेषु रक्षःसु यथानियोगम् 6.047.033c व्यदारयद् वानरसागरौघं; महाझषः पूर्मम् इवार्णवौघम् 6.047.034a तम् आपतन्तं सहसा समीक्ष्य; दीप्तेषुचापं युधि राक्षसेन्द्रम् 6.047.034c महत् समुत्पाट्य महीधराग्रं; दुद्राव रक्षोऽधिपतिं हरीशः 6.047.035a तच् छैलशृङ्गं बहुवृक्षसानुं; प्रगृह्य चिक्षेप निशाचराय 6.047.035c तम् आपतन्तं सहसा समीक्ष्य; बिभेद बाणैस् तपनीयपुङ्खैः 6.047.036a तस्मिन् प्रवृद्धोत्तमसानुवृक्षे; शृङ्गे विकीर्णे पतिते पृथिव्याम् 6.047.036c महाहिकल्पं शरम् अन्तकाभं; समाददे राक्षसलोकनाथः 6.047.037a स तं गृहीत्वानिलतुल्यवेगं; सविस्फुलिङ्गज्वलनप्रकाशम् 6.047.037c बाणं महेन्द्राशनितुल्यवेगं; चिक्षेप सुग्रीववधाय रुष्टः 6.047.038a स सायको रावणबाहुमुक्तः; शक्राशनिप्रख्यवपुः शिताग्रः 6.047.038c सुग्रीवम् आसाद्य बिभेद वेगाद्; गुहेरिता क्रौचम् इवोग्रशक्तिः 6.047.039a स सायकार्तो विपरीतचेताः; कूजन् पृथिव्यां निपपात वीरः 6.047.039c तं प्रेक्ष्य भूमौ पतितं विसंज्मं; नेदुः प्रहृष्टा युधि यातुधानाः 6.047.040a ततो गवाक्षो गवयः सुदंष्ट्रस्; तथर्षभो ज्योतिमुखो नलश् च 6.047.040c शैलान् समुद्यम्य विवृद्धकायाः; प्रदुद्रुवुस् तं प्रति राक्षसेन्द्रम् 6.047.041a तेषां प्रहारान् स चकार मेघान्; रक्षोऽधिपो बाणगणैः शिताग्रैः 6.047.041c तान् वानरेन्द्रान् अपि बाणजालैर्; बिभेद जाम्बूनदचित्रपुङ्खैः 6.047.042a ते वानरेन्द्रास् त्रिदशारिबाणैर्; भिन्ना निपेतुर् भुवि भीमरूपाः 6.047.042c ततस् तु तद् वानरसैन्यम् उग्रं; प्रच्छादयाम् आस स बाणजालैः 6.047.043a ते वध्यमानाः पतिताग्र्यवीरा; नानद्यमाना भयशल्यविद्धाः 6.047.043c शाखामृगा रावणसायकार्ता; जग्मुः शरण्यं शरणं स्म रामम् 6.047.044a ततो महात्मा स धनुर् धनुष्मान्; आदाय रामः सहरा जगाम 6.047.044c तं लक्ष्मणः präjalir अभ्युपेत्य; उवाच वाक्यं परमार्थयुक्तम् 6.047.045a कामम् आर्यः सुपर्याप्तो वधायास्य दुरात्मनः 6.047.045c विधमिष्याम्य् अहं नीचम् अनुजानीहि मां विभो 6.047.046a तम् अब्रवीन् महातेजा रामः सत्यपराक्रमः 6.047.046c गच्छ यत्नपरश् चापि भव लक्ष्मण संयुगे 6.047.047a रावणो हि महावीर्यो रणे ऽद्भुतपराक्रमः 6.047.047c त्रैलोक्येनापि संक्रुद्धो दुष्प्रसह्यो न संशयः 6.047.048a तस्य च्छिद्राणि मार्गस्व स्वच्छिद्राणि च गोपय 6.047.048c चक्षुषा धनुषा यत्नाद् रक्षात्मानं समाहितः 6.047.049a राघवस्य वचः श्रुत्वा संपरिष्वज्य पूज्य च 6.047.049c अभिवाद्य ततो रामं ययौ सौमित्रिर् आहवम् 6.047.050a स रावणं वारणहस्तबाहुर्; ददर्श दीप्तोद्यतभीमचापम् 6.047.050c प्रच्छादयन्तं शरवृष्टिजालैस्; तान् वानरान् भिन्नविकीर्णदेहान् 6.047.051a तम् आलोक्य महातेजा हनूमान् मारुतात्मजा 6.047.051c निवार्य शरजालानि प्रदुद्राव स रावणम् 6.047.052a रथं तस्य समासाद्य भुजम् उद्यम्य दक्षिणम् 6.047.052c त्रासयन् रावणं धीमान् हनूमान् वाक्यम् अब्रवीत् 6.047.053a देवदानवगन्धर्वा यक्षाश् च सह राक्षसैः 6.047.053c अवध्यत्वात् त्वया भग्ना वानरेभ्यस् तु ते भयम् 6.047.054a एष मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः 6.047.054c विधमिष्यति ते देहाद् भूतात्मानं चिरोषितम् 6.047.055a श्रुत्वा हनूमतो वाक्यं रावणो भीमविक्रमः 6.047.055c संरक्तनयनः क्रोधाद् इदं वचनम् अब्रवीत् 6.047.056a क्षिप्रं प्रहर निःशङ्कं स्थिरां कीर्तिम् अवाप्नुहि 6.047.056c ततस् त्वां ज्ञातिविक्रान्तं नाशयिष्यामि वानर 6.047.057a रावणस्य वचः श्रुत्वा वायुसूनुर् वचो ऽब्रवीत् 6.047.057c प्रहृतं हि मया पूर्वम् अक्षं स्मर सुतं तव 6.047.058a एवम् उक्तो महातेजा रावणो राक्षसेश्वरः 6.047.058c आजघानानिलसुतं तलेनोरसि वीर्यवान् 6.047.059a स तलाभिहतस् तेन चचाल च मुहुर् मुहुः 6.047.059c आजघानाभिसंक्रुद्धस् तलेनैवामरद्विषम् 6.047.060a ततस् तलेनाभिहतो वानरेण महात्मना 6.047.060c दशग्रीवः समाधूतो यथा भूमिचले ऽचलः 6.047.061a संग्रामे तं तथा दृष्ट्व रावणं talatìitam 6.047.061c ऋषयो वानराः सिद्धा नेदुर् देवाः सहासुराः 6.047.062a अथाश्वस्य महातेजा रावणो वाक्यम् अब्रवीत् 6.047.062c साधु वानरवीर्येण श्लाघनीयो ऽसि मे रिपुः 6.047.063a रावणेनैवम् उक्तस् तु मारुतिर् वाक्यम् अब्रवीत् 6.047.063c धिग् अस्तु मम वीर्यं तु यत् त्वं जीवसि रावण 6.047.064a सकृत् तु प्रहरेदानीं दुर्बुद्धे किं विकत्थसे 6.047.064c ततस् त्वां मामको मुष्टिर् नयिष्यामि यथाक्षयम् 6.047.064e ततो मारुतिवाक्येन क्रोधस् तस्य तदाज्वलत् 6.047.065a संरक्तनयनो यत्नान् मुष्टिम् उद्यम्य दक्षिणम् 6.047.065c पातयाम् आस वेगेन वानरोरसि वीर्यवान् 6.047.065e हनूमान् वक्षसि व्यूधे संचचाल हतः पुनः 6.047.066a विह्वलं तं तदा दृष्ट्वा हनूमन्तं महाबलम् 6.047.066c रथेनातिरथः शीघ्रं नीलं प्रति समभ्यगात् 6.047.067a पन्नगप्रतिमैर् भीमैः परमर्मातिभेदिभिः 6.047.067c शरैर् आदीपयाम् आस नीलं हरिचमूपतिम् 6.047.068a स शरौघसमायस्तो नीलः कपिचमूपतिः 6.047.068c करेणैकेन शैलाग्रं रक्षोऽधिपतये ऽसृजत् 6.047.069a हनूमान् अपि तेजस्वी समाश्वस्तो महामनाः 6.047.069c विप्रेक्षमाणो युद्धेप्सुः सरोषम् इदम् अब्रवीत् 6.047.070a नीलेन सह संयुक्तं रावणं राक्षसेश्वरम् 6.047.070c अन्येन युध्यमानस्य न युक्तम् अभिधावनम् 6.047.071a रावणो ऽपि महातेजास् तच् छृङ्गं सप्तभिः शरैः 6.047.071c आजघान सुतीक्ष्णाग्रैस् तद् विकीर्णं पपात ह 6.047.072a तद् विकीर्णं गिरेः शृङ्गं दृष्ट्वा हरिचमूपतिः 6.047.072c कालाग्निर् इव जज्वाल क्रोधेन परवीरहा 6.047.073a सो ऽश्वकर्णान् धवान् सालांश् चूतांश् चापि सुपुष्पितान् 6.047.073c अन्यांश् च विविधान् वृक्षान् नीलश् चिक्षेप संयुगे 6.047.074a स तान् वृक्षान् समासाद्य प्रतिचिच्छेद रावणः 6.047.074c अभ्यवर्षत् सुघोरेण शरवर्षेण पावकिम् 6.047.075a अभिवृष्टः शरौघेण मेघेनेव महाचलः 6.047.075c ह्रस्वं कृत्वा तदा रूपं ध्वजाग्रे निपपात ह 6.047.076a पावकात्मजम् आलोक्य ध्वजाग्रे समवस्थितम् 6.047.076c जज्वाल रावणः क्रोधात् ततो नीलो ननाद ह 6.047.077a ध्वजाग्रे धनुषश् चाग्रे किरीटाग्रे च तं हरिम् 6.047.077c लक्ष्मणो ऽथ हनूमांश् च दृष्ट्वा रामश् च विस्मिताः 6.047.078a रावणो ऽपि महातेजाः कपिलाघवविस्मितः 6.047.078c अस्त्रम् आहारयाम् आस दीप्तम् आग्नेयम् अद्भुतम् 6.047.079a ततस् ते चुक्रुशुर् हृष्टा लब्धलक्ष्याः प्लवंगमाः 6.047.079c नीललाघवसंभ्रान्तं दृष्ट्वा रावणम् Ãhave 6.047.080a वानराणां च नादेन संरब्धो रावणस् तदा 6.047.080c संभ्रमाविष्टहृदयो न किं चित् प्रत्यपद्यत 6.047.081a आग्नेयेनाथ संयुक्तं गृहीत्वा रावणः Óaram 6.047.081c ध्वजशीर्षस्थितं नीलम् उदैक्षत निशाचरः 6.047.082a ततो ऽब्रवीन् महातेजा रावणो राक्षसेश्वरः 6.047.082c कपे लाघवयुक्तो ऽसि मायया परयानया 6.047.083a जीवितं खलु रक्षस्व यदि शक्नोषि वानर 6.047.083c तानि तान्य् आत्मरूपाणि सृजसे त्वम् अनेकशः 6.047.084a तथापि त्वां मया मुक्तः सायको ऽस्त्रप्रयोजितः 6.047.084c जीवितं परिरक्षन्तं जीविताद् भ्रंशयिष्यति 6.047.085a एवम् उक्त्वा महाबाहू रावणो राक्षसेश्वरः 6.047.085c संधाय बाणम् अस्त्रेण चमूपतिम् atìayat 6.047.086a सो ऽस्त्रयुक्तेन बाणेन नीलो वक्षसि tìita÷ 6.047.086c निर्दह्यमानः सहसा निपपात महीतले 6.047.087a पितृमाहात्म्य संयोगाद् आत्मनश् चापि तेजसा 6.047.087c जानुभ्याम् अपतद् भूमौ न च प्राणैर् व्ययुज्यत 6.047.088a विसंज्ञं वानरं दृष्ट्वा दशग्रीवो रणोत्सुकः 6.047.088c रथेनाम्बुदनादेन सौमित्रिम् अभिदुद्रुवे 6.047.089a तम् आह सौमित्रिर् अदीनसत्त्वो; विस्फारयन्तं धनुर् अप्रमेयम् 6.047.089c अन्वेहि माम् एव निशाचरेन्द्र; न वानरांस् त्वं प्रति योद्धुम् अर्हसि 6.047.090a स तस्य वाक्यं परिपूर्णघोषं; ज्याशब्दम् उग्रं च निशम्य राजा 6.047.090c आसाद्य सौमित्रिम् अवस्थितं तं; कोपान्वितं वाक्यम् उवाच रक्षः 6.047.091a दिष्ट्यासि मे राघव दृष्टिमार्गं; प्राप्तो ऽन्तगामी विपरीतबुद्धिः 6.047.091c अस्मिन् क्षणे यास्यसि मृत्युदेशं; संसाद्यमानो मम बाणजालैः 6.047.092a तम् आह सौमित्रिर् अविस्मयानो; गर्जन्तम् उद्वृत्तसिताग्रदंष्ट्रम् 6.047.092c राजन् न गर्जन्ति महाप्रभावा; विकत्थसे पापकृतां वरिष्ठ 6.047.093a जानामि वीर्यं तव राक्षसेन्द्र; बलं प्रतापं च पराक्रमं च 6.047.093c अवस्थितो ऽहं शरचापपाणिर्; आगच्छ किं मोघविकत्थनेन 6.047.094a स एवम् उक्तः कुपितः ससर्ज; रक्षोऽधिपः सप्तशरान् सुपुङ्खान् 6.047.094c तांल् लक्ष्मणः käcanacitrapuÇkhaiÓ; चिच्छेद बाणैर् निशिताग्रधारैः 6.047.095a तान् प्रेक्षमाणः सहसा निकृत्तान्; निकृत्तभोगान् इव पन्नगेन्द्रान् 6.047.095c लङ्केश्वरः क्रोधवशं जगाम; ससर्ज चान्यान् निशितान् पृषत्कान् 6.047.096a स बाणवर्षं तु ववर्ष तीव्रं; रामानुजः कार्मुकसंप्रयुक्तम् 6.047.096c क्षुरार्धचन्द्रोत्तमकर्णिभल्लैः; शरांश् च चिच्छेद न चुक्षुभे च 6.047.097a स लक्ष्मणश् चाशु Óarä शिताग्रान्; महेन्द्रवज्राशनितुल्यवेगान् 6.047.097c संधाय चापे ज्वलनप्रकाशान्; ससर्ज रक्षोऽधिपतेर् वधाय 6.047.098a स तान् प्रचिच्छेद हि राक्षसेन्द्रश्; छित्त्वा च तांल् लक्ष्मणम् आजघान 6.047.098c शरेण कालाग्निसमप्रभेण; स्वयम्भुदत्तेन ललाटदेशे 6.047.099a स लक्ष्मणो रावणसायकार्तश्; चचाल चापं शिथिलं प्रगृह्य 6.047.099c पुनश् च संज्ञां प्रतिलभ्य कृच्छ्राच्; चिच्छेद चापं त्रिदशेन्द्रशत्रोः 6.047.100a निकृत्तचापं त्रिभिर् आजघान; बाणैस् तदा दाशरथिः शिताग्रैः 6.047.100c स सायकार्तो विचचाल राजा; कृच्छ्राच् च संज्ञां पुनर् आससाद 6.047.101a स कृत्तचापः ÓaratìitaÓ च; स्वेदार्द्रगात्रो रुधिरावसिक्तः 6.047.101c जग्राह शक्तिं समुदग्रशक्तिः; स्वयम्भुदत्तां युधि देवशत्रुः 6.047.102a स तां विधूमानलसंनिकाशां; वित्रासनीं वानरवाहिनीनाम् 6.047.102c चिक्षेप शक्तिं तरसा ज्वलन्तीं; सौमित्रये rÃk«asarëÂranÃtha÷ 6.047.103a ताम् आपतन्तीं भरतानुजो ऽस्त्रैर्; जघान बाणैश् च हुताग्निकल्पैः 6.047.103c तथापि सा तस्य विवेश शक्तिर्; भुजान्तरं दाशरथेर् विशालम् 6.047.104a शक्त्या ब्राम्या तु सौमित्रिस् tìitas तु स्तनान्तरे 6.047.104c विष्णोर् अचिन्त्यं स्वं भागम् आत्मानं प्रत्यनुस्मरत् 6.047.105a ततो दानवदर्पघ्नं सौमित्रिं देवकण्टकः 6.047.105c तं pŬayitvà बाहुभ्याम् अप्रभुर् लङ्घने ऽभवत् 6.047.106a हिमवान् मन्दरो मेरुस् त्रैलोक्यं वा सहामरैः 6.047.106c शक्यं भुजाभ्याम् उद्धर्तुं न संख्ये भरतानुजः 6.047.107a अथैनं वैष्णवं भागं मानुषं देहम् आस्थितम् 6.047.107c विसंज्ञं लक्ष्मणं दृष्ट्वा रावणो विस्मितो ऽभवत् 6.047.108a अथ वायुसुतः क्रुद्धो रावणं समभिद्रवत् 6.047.108c आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना 6.047.109a तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः 6.047.109c जानुभ्याम् अपतद् भूमौ चचाल च पपात च 6.047.110a विसंज्ञं रावणं दृष्ट्वा समरे भीमविक्रमम् 6.047.110c ऋषयो वानराश् चैव नेदुर् देवाः सवासवाः 6.047.111a हनूमान् अपि तेजस्वी लक्ष्मणं रावणार्दितम् 6.047.111c अनयद् राघवाभ्याशं बाहुभ्यां परिगृह्य तम् 6.047.112a वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः 6.047.112c शत्रूणाम् अप्रकम्प्यो ऽपि लघुत्वम् अगमत् कपेः 6.047.113a तं समुत्सृज्य सा शक्तिः सौमित्रिं युधि दुर्जयम् 6.047.113c रावणस्य रथे तस्मिन् स्थानं पुनर् उपागमत् 6.047.114a रावणो ऽपि महातेजाः प्राप्य संज्ञां महाहवे 6.047.114c आददे निशितान् bÃïä जग्राह च महद् धनुः 6.047.115a आश्वस्तश् च विशल्यश् च लक्ष्मणः शत्रुसूदनः 6.047.115c विष्णोर् भागम् अमीमांस्यम् आत्मानं प्रत्यनुस्मरन् 6.047.116a निपातितमहावीरां वानराणां महाचमूम् 6.047.116c राघवस् तु रणे दृष्ट्वा रावणं समभिद्रवत् 6.047.117a अथैनम् उपसंगम्य हनूमान् वाक्यम् अब्रवीत् 6.047.117c मम पृष्ठं समारुह्य रक्षसं शास्तुम् अर्हसि 6.047.118a तच् छ्रुत्वा राघवो वाक्यं वायुपुत्रेण bhëitam 6.047.118c आरोहत् सहसा शूरो हनूमन्तं महाकपिम् 6.047.118e रथस्थं रावणं संख्ये ददर्श मनुजाधिपः 6.047.119a तम् आलोक्य महातेजाः प्रदुद्राव स राघवः 6.047.119c वैरोचनम् इव क्रुद्धो विष्णुर् अभ्युद्यतायुधः 6.047.120a ज्याशब्दम् अकरोत् तीव्रं वज्रनिष्पेषनिस्वनम् 6.047.120c गिरा गम्भीरया रामो राक्षसेन्द्रम् उवाच ह 6.047.121a तिष्ठ तिष्ठ मम त्वं हि कृत्वा विप्रियम् ईदृशम् 6.047.121c क्व नु राक्षसशार्दूल गतो मोक्षम् अवाप्स्यसि 6.047.122a यदीन्द्रवैवस्वत भास्करान् वा; स्वयम्भुवैश्वानरशंकरान् वा 6.047.122c गमिष्यसि त्वं दश वा दिशो वा; तथापि मे नाद्य गतो विमोक्ष्यसे 6.047.123a यश् चैष शक्त्याभिहतस् त्वयाद्य; इच्छन् विषादं सहसाभ्युपेतः 6.047.123c स एष रक्षोगणराज मृत्युः; सपुत्रदारस्य तवाद्य युद्धे 6.047.124a राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाकपिम् 6.047.124c आजघान शरैस् तीक्ष्णैः कालानलशिखोपमैः 6.047.125a राक्षसेनाहवे तस्य tìitasyÃpi सायकैः 6.047.125c स्वभावतेजोयुक्तस्य भूयस् तेजो व्यवर्धत 6.047.126a ततो रामो महातेजा रावणेन कृतव्रणम् 6.047.126c दृष्ट्वा प्लवगशार्दूलं क्रोधस्य वशम् एयिवान् 6.047.127a तस्याभिसंक्रम्य रथं सचक्रं; साश्वध्वजच्छत्रमहापताकम् 6.047.127c ससारथिं साशनिशूलखड्गं; रामः प्रचिच्छेद शरैः सुपुङ्खैः 6.047.128a अथेन्द्रशत्रुं तरसा जघान; बाणेन वज्राशनिसंनिभेन 6.047.128c भुजान्तरे vyƬhasujÃtarÆpe; वज्रेण मेरुं भगवान् इवेन्द्रः 6.047.129a यो वज्रपाताशनिसंनिपातान्; न चुक्षुभे नापि चचाल राजा 6.047.129c स रामबाणाभिहतो भृशार्तश्; चचाल चापं च मुमोच वीरः 6.047.130a तं विह्वलन्तं प्रसमीक्ष्य रामः; समाददे दीप्तम् अथार्धचन्द्रम् 6.047.130c तेनार्कवर्णं सहसा किरीटं; चिच्छेद रक्षोऽधिपतेर् महात्माः 6.047.131a तं निर्विषाशीविषसंनिकाशं; शान्तार्चिषं सूर्यम् इवाप्रकाशम् 6.047.131c गतश्रियं कृत्तकिरीटकूटम्; उवाच रामो युधि राक्षसेन्द्रम् 6.047.132a कृतं त्वया कर्म महत् सुभीमं; हतप्रवीरश् च कृतस् त्वयाहम् 6.047.132c तस्मात् परिश्रान्त इति व्यवस्य; न त्वं शरैर् मृत्युवशं नयामि 6.047.133a स एवम् उक्तो हतदर्पहर्षो; निकृत्तचापः स हताश्वसूतः 6.047.133c शरार्दितः कृत्तमहाकिरीटो; विवेश लङ्कां सहसा स्म राजा 6.047.134a तस्मिन् प्रविष्टे रजनीचरेन्द्रे; महाबले दानवदेवशत्रौ 6.047.134c हरीन् विशल्यान् सहलक्ष्मणेन; चकार रामः परमाहवाग्रे 6.047.135a तस्मिन् प्रभग्ने त्रिदशेन्द्रशत्रौ; सुरासुरा भूतगणा दिशश् च 6.047.135c ससागराः सर्षिमहोरगाश् च; तथैव भूम्यम्बुचराश् च हृष्टाः 6.048.001a स प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः 6.048.001c भग्नदर्पस् तदा राजा बभूव व्यथितेन्द्रियः 6.048.002a मातंग इव सिंहेन गरुडेनेव पन्नगः 6.048.002c अभिभूतो ऽभवद् राजा राघवेण महात्मना 6.048.003a ब्रह्मदण्डप्रकाशानां विद्युत्सदृशवर्चसाम् 6.048.003c स्मरन् राघवबाणानां विव्यथे राक्षसेश्वरः 6.048.004a स käcanamayaæ दिव्यम् आश्रित्य परमासनम् 6.048.004c विक्प्रेक्षमाणो रक्षांसि रावणो वाक्यम् अब्रवीत् 6.048.005a सर्वं तत् खलु मे मोघं यत् तप्तं परमं तपः 6.048.005c यत् समानो महेन्द्रेण मानुषेणास्मि निर्जितः 6.048.006a इदं तद् ब्रह्मणो घोरं वाक्यं माम् अभ्युपस्थितम् 6.048.006c मानुषेभ्यो विजानीहि भयं त्वम् इति तत् तथा 6.048.007a देवदानवगन्धर्वैर् यक्षराक्षसपन्नगैः 6.048.007c अवध्यत्वं मया प्राप्तं मानुषेभ्यो न याचितम् 6.048.008a एतद् एवाभ्युपागम्य यत्नं कर्तुम् इहार्हथ 6.048.008c राक्षसाश् चापि तिष्ठन्तु चर्यागोपुरमूर्धसु 6.048.009a स चाप्रतिमगम्भीरो देवदानवदर्पहा 6.048.009c ब्रह्मशापाभिभूतस् तु कुम्भकर्णो विबोध्यताम् 6.048.010a स पराजितम् आत्मानं प्रहस्तं च निषूदितम् 6.048.010c ज्ञात्वा रक्षोबलं भीमम् आदिदेश महाबलः 6.048.011a द्वारेषु यत्नः क्रियतां प्राकाराश् चाधिरुह्यताम् 6.048.011c निद्रावशसमाविष्टः कुम्भकर्णो विबोध्यताम् 6.048.012a नव ष सप्त cëÂau च मासान् स्वपिति राक्षसः 6.048.012c तं तु बोधयत क्षिप्रं कुम्भकर्णं महाबलम् 6.048.013a स हि संख्ये महाबाहुः ककुदं सर्वरक्षसाम् 6.048.013c वानरान् राजपुत्रौ च क्षिप्रम् एव वधिष्यति 6.048.014a कुम्भकर्णः सदा शेते mƬho ग्राम्यसुखे रतः 6.048.014c रामेणाभिनिरस्तस्य संग्रामो ऽस्मिन् सुदारुणे 6.048.015a भविष्यति न मे शोकः कुम्भकर्णे विबोधिते 6.048.015c किं करिष्याम्य् अहं तेन शक्रतुल्यबलेन हि 6.048.016a ईदृशे व्यसने प्राप्ते यो न साह्याय कल्पते 6.048.016c ते तु तद्वचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः 6.048.017a जग्मुः परमसंभ्रान्ताः कुम्भकर्णनिवेशनम् 6.048.017c ते रावणसमादिष्टा मांसशोणितभोजनाः 6.048.018a गन्धमाल्यांस् तथा भक्ष्यान् आदाय सहसा ययुः 6.048.018c तां प्रविश्य महाद्वारां सर्वतो योजनायताम् 6.048.019a कुम्भकर्णगुहां रम्यां सर्वगन्धप्रवाहिनीम् 6.048.019c प्रतिष्ठमानाः कृच्छ्रेण यत्नात् प्रविविशुर् गुहाम् 6.048.020a तां प्रविश्य गुहां रम्यां शुभां käcanakuÂÂimÃm 6.048.020c ददृशुर् नैरृतव्याघ्रं शयानं भीमदर्शनम् 6.048.021a ते तु तं विकृतं सुप्तं विकीर्णम् इव पर्वतम् 6.048.021c कुम्भकर्णं महानिद्रं सहिताः प्रत्यबोधयन् 6.048.022a Ærdhvaromäcitatanuæ श्वसन्तम् इव पन्नगम् 6.048.022c त्रासयन्तं महाश्वासैः शयानं भीमदर्शनम् 6.048.023a भीमनासापुटं तं तु पातालविपुलाननम् 6.048.023c ददृशुर् नैरृतव्याघ्रं कुम्भकर्णं महाबलम् 6.048.024a ततश् चक्रुर् महात्मानः कुम्भकर्णाग्रतस् तदा 6.048.024c मांसानां मेरुसंकाशं राशिं परमतर्पणम् 6.048.025a मृगाणां महिषाणां च वराहाणां च संचयान् 6.048.025c चक्रुर् नैरृतशार्दूला राशिमन्न् अस्य चाद्भुतम् 6.048.026a ततः शोणितकुम्भांश् च मद्यानि विविधानि च 6.048.026c पुरस्तात् कुम्भकर्णस्य चक्रुस् त्रिदशशत्रवः 6.048.027a लिलिपुश् च परार्ध्येन चन्दनेन परंतपम् 6.048.027c दिव्यैर् आच्छादयाम् आसुर् माल्यैर् गन्धैः सुगन्धिभिः 6.048.028a धूपं सुगन्धं ससृजुस् तुष्टुवुश् च परंतपम् 6.048.028c जलदा iva conedur यातुधानाः सहस्रशः 6.048.029a शङ्खान् आपूरयाम् आसुः शशाङ्कसदृशप्रभान् 6.048.029c तुमुलं युगपच् चापि विनेदुश् चाप्य् अमर्षिताः 6.048.030a नेदुर् आस्फोटयाम् आसुश् चिक्षिपुस् ते निशाचराः 6.048.030c कुम्भकर्णविबोधार्थं चक्रुस् ते विपुलं स्वनम् 6.048.031a सशङ्खभेरीपटहप्रणादम्; आस्फोटितक्ष्वेडितसिंहनादम् 6.048.031c दिशो द्रवन्तस् त्रिदिवं किरन्तः; श्रुत्वा विहंगाः सहसा निपेतुः 6.048.032a यदा भृशं तैर् निनदैर् महात्मा; न कुम्भकर्णो बुबुधे प्रसुप्तः 6.048.032c ततो मुसुण्डीमुसलानि सर्वे; रक्षोगणास् ते जगृहुर् गदाश् च 6.048.033a तं शैलशृङ्गैर् मुसलैर् गदाभिर्; वृक्षैस् तलैर् मुद्गरमुष्टिभिश् च 6.048.033c सुखप्रसुप्तं भुवि कुम्भकर्णं; रक्षांस्य् उदग्राणि तदा निजघ्नुः 6.048.034a तस्य निश्वासवातेन कुम्भकर्णस्य रक्षसः 6.048.034c राक्षसा बलवन्तो ऽपि स्थातुं नाशक्नुवन् पुरः 6.048.035a ततो ऽस्य पुरतो gìhaæ राक्षसा भीमविक्रमाः 6.048.035c मृदङ्गपणवान् भेरीः शङ्खकुम्भगणांस् तथा 6.048.035e दशराक्षससाहस्रं युगपत् पर्यवादयन् 6.048.036a nÅläjanacayÃkÃraæ ते तु तं प्रत्यबोधयन् 6.048.036c अभिघ्नन्तो नदन्तश् च नैव संविविदे तु सः 6.048.037a यदा चैनं न शेकुस् ते प्रतिबोधयितुं तदा 6.048.037c ततो गुरुतरं यत्नं दारुणं समुपाक्रमन् 6.048.038a अश्वान् उष्ट्रान् खरान् nÃgä जघ्नुर् दण्डकशाङ्कुशैः 6.048.038c भेरीशङ्खमृदङ्गांश् च सर्वप्राणैर् अवादयन् 6.048.039a निजघ्नुश् चास्य गात्राणि mahÃkëÂhakaÂaæ करैः 6.048.039c मुद्गरैर् मुसलैश् चैव सर्वप्राणसमुद्यतैः 6.048.040a तेन शब्देन महता लङ्का समभिपूरिता 6.048.040c सपर्वतवना सर्वा सो ऽपि नैव प्रबुध्यते 6.048.041a ततः सहस्रं भेरीणां युगपत् समहन्यत 6.048.041c m­«ÂakäcanakoïÃnÃm असक्तानां समन्ततः 6.048.042a एवम् अप्य् अतिनिद्रस् तु यदा नैव प्रबुध्यत 6.048.042c शापस्य वशम् आपन्नस् ततः क्रुद्धा निशाचराः 6.048.043a महाक्रोधसमाविष्टाः सर्वे भीमपराक्रमाः 6.048.043c तद् रक्षोबोधयिष्यन्तश् चक्रुर् अन्ये पराक्रमम् 6.048.044a अन्ये भेरीः समाजघ्नुर् अन्ये चक्रुर् महास्वनम् 6.048.044c केशान् अन्ये प्रलुलुपुः कर्णाव् अन्ये दशन्ति च 6.048.044e न कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः 6.048.045a अन्ये च बलिनस् तस्य कूटमुद्गरपाणयः 6.048.045c मूर्ध्नि वक्षसि गात्रेषु पातयन् कूटमुद्गरान् 6.048.046a रज्जुबन्धनबद्धाभिः शतघ्नीभिश् च सर्वतः 6.048.046c वध्यमानो महाकायो न प्राबुध्यत राक्षसः 6.048.047a वारणानां सहस्रं तु शरीरे ऽस्य प्रधावितम् 6.048.047c कुम्भकर्णस् ततो बुद्धः स्पर्शं परम् अबुध्यत 6.048.048a स पात्यमानैर् गिरिशृङ्गवृक्षैर्; अचिन्तयंस् तान् विपुलान् प्रहारान् 6.048.048c निद्राक्षयात् k«udbhayapŬitaÓ च; विजृम्भमाणः सहसोत्पपात 6.048.049a स नागभोगाचलशृङ्गकल्पौ; विक्षिप्य बाहू गिरिशृङ्गसारौ 6.048.049c विवृत्य वक्त्रं वडवामुखाभं; निशाचरो ऽसौ विकृतं जजृम्भे 6.048.050a तस्य जाजृम्भमाणस्य वक्त्रं पातालसंनिभम् 6.048.050c ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः 6.048.051a विजृम्भमाणो ऽतिबलः प्रतिबुद्धो निशाचरः 6.048.051c निश्वासश् चास्य संजज्ञे पर्वताद् इव मारुतः 6.048.052a रूपम् उत्तिष्ठतस् तस्य कुम्भकर्णस्य तद् बभौ 6.048.052c तपान्ते सबलाकस्य मेघस्येव विवर्षतः 6.048.053a तस्य दीप्ताग्निसदृशे विद्युत्सदृशवर्चसी 6.048.053c ददृशाते महानेत्रे दीप्ताव् इव महाग्रहौ 6.048.054a आदद् बुभुक्षितो मांसं शोणितं तृषितो ऽपिबत् 6.048.054c मेदः कुम्भं च मद्यं च पपौ शक्ररिपुस् तदा 6.048.055a ततस् तृप्त इति ज्ञात्वा समुत्पेतुर् निशाचराः 6.048.055c शिरोभिश् च प्रणम्यैनं सर्वतः पर्यवारयन् 6.048.056a स सर्वान् सान्त्वयाम् आस नैरृतान् नैरृतर्षभः 6.048.056c बोधनाद् विस्मितश् चापि राक्षसान् इदम् अब्रवीत् 6.048.057a किमर्थम् अहम् आहत्य भवद्भिः प्रतिबोधितः 6.048.057c कच्चित् सुकुशलं राज्ञो भयं वा नेह किं चन 6.048.058a अथ वा ध्रुवम् अन्येभ्यो भयं परम् उपस्थितम् 6.048.058c यदर्थम् एव त्वरितैर् भवद्भिः प्रतिबोधितः 6.048.059a अद्य राक्षसराजस्य भयम् उत्पाटयाम्य् अहम् 6.048.059c पातयिष्ये महेन्द्रं वा शातयिष्ये तथानलम् 6.048.060a न ह्य् अल्पकारणे सुप्तं बोधयिष्यति मां भृशम् 6.048.060c तद् आख्यातार्थतत्त्वेन मत्प्रबोधनकारणम् 6.048.061a एवं ब्रुवाणं संरब्धं कुम्भकर्णम् अरिंदमम् 6.048.061c यूपाक्षः सचिवो राज्ञः k­täjalir उवाच ह 6.048.062a न नो देवकृतं किं चिद् भयम् अस्ति कदा चन 6.048.062c न दैत्यदानवेभ्यो वा भयम् अस्ति हि तादृशम् 6.048.062e यादृशं मानुषं राजन् भयम् अस्मान् उपस्थितम् 6.048.063a वानरैः पर्वताकारैर् लङ्केयं परिवारिता 6.048.063c सीताहरणसंतप्ताद् रामान् नस् तुमुलं भयम् 6.048.064a एकेन वानरेणेयं पूर्वं दग्धा महापुरी 6.048.064c कुमारो निहतश् चाक्षः सानुयात्रः सकुञ्जरः 6.048.065a स्वयं रक्षोऽधिपश् चापि पौलस्त्यो देवकण्टकः 6.048.065c मृतेति संयुगे मुक्तारामेणादित्यतेजसा 6.048.066a यन् न देवैः कृतो राजा नापि दैत्यैर् न दानवैः 6.048.066c कृतः स इह रामेण विमुक्तः प्राणसंशयात् 6.048.067a स यूपाक्षवचः श्रुत्वा भ्रातुर् युधि पराजयम् 6.048.067c कुम्भकर्णो विवृत्ताक्षो यूपाक्षम् इदम् अब्रवीत् 6.048.068a सर्वम् अद्यैव यूपाक्ष हरिसैन्यं सलक्ष्मणम् 6.048.068c राघवं च रणे हत्वा पश्चाद् द्रक्ष्यामि रावणम् 6.048.069a राक्षसांस् तर्पयिष्यामि हरीणां मांसशोणितैः 6.048.069c रामलक्ष्मणयोश् चापि स्वयं पास्यामि शोणितम् 6.048.070a तत् तस्य वाक्यं ब्रुवतो निशम्य; सगर्वितं रोषविवृद्धदोषम् 6.048.070c महोदरो नैरृतयोधमुख्यः; k­täjalir वाक्यम् इदं babhëe 6.048.071a रावणस्य वचः श्रुत्वा गुणदोषु विमृश्य च 6.048.071c पश्चाद् अपि महाबाहो शत्रून् युधि विजेष्यसि 6.048.072a महोदरवचः श्रुत्वा राक्षसैः परिवारितः 6.048.072c कुम्भकर्णो महातेजाः संप्रतस्थे महाबलः 6.048.073a तं समुत्थाप्य भीमाक्षं भीमरूपपराक्रमम् 6.048.073c राक्षसास् त्वरिता जग्मुर् दशग्रीवनिवेशनम् 6.048.074a ततो गत्वा दशग्रीवम् आसीनं परमासने 6.048.074c ऊचुर् baddhäjalipuÂÃ÷ सर्व एव निशाचराः 6.048.075a प्रबुद्धः कुम्भकर्णो ऽसौ भ्राता ते राक्षसर्षभ 6.048.075c कथं तत्रैव निर्यातु द्रक्ष्यसे तम् इहागतम् 6.048.076a रावणस् त्व् अब्रवीद् धृष्टो यथान्यायं च पूजितम् 6.048.076c द्रष्टुम् एनम् इहेच्छामि यथान्यायं च पूजितम् 6.048.077a तथेत्य् उक्त्वा तु ते सर्वे पुनर् आगम्य राक्षसाः 6.048.077c कुम्भकर्णम् इदं वाक्यम् ऊचू रावणचोदिताः 6.048.078a द्रष्टुं त्वां काङ्क्षते राजा सर्वराक्षसपुंगवः 6.048.078c गमने क्रियतां बुद्धिर् भ्रातरं संप्रहर्षय 6.048.079a कुम्भकर्णस् तु दुर्धर्षो भ्रातुर् आज्ञाय शासनम् 6.048.079c तथेत्य् उक्त्वा महावीर्यः शयनाद् उत्पपात ह 6.048.080a प्रक्षाल्य वदनं हृष्टः स्नातः परमभूषितः 6.048.080c पिपासुस् त्वरयाम् आस पानं बलसमीरणम् 6.048.081a ततस् ते त्वरितास् तस्य राज्षसा रावणाज्ञया 6.048.081c मद्यं भक्ष्यांश् च विविधान् क्षिप्रम् एवोपहारयन् 6.048.082a पीत्वा घटसहस्रं स गमनायोपचक्रमे 6.048.083a ईषत्समुत्कटो मत्तस् तेजोबलसमन्वितः 6.048.083c कुम्भकर्णो बभौ हृष्टः कालान्तकयमोपमः 6.048.084a भ्रातुः स भवनं गच्छन् रक्षोबलसमन्वितः 6.048.084c कुम्भकर्णः पदन्यासैर् अकम्पयत मेदिनीम् 6.048.085a स राजमार्गं वपुषा प्रकाशयन्; सहस्ररश्मिर् धरणीम् इवांशुभिः 6.048.085c जगाम taträjalimÃlayà वृतः; शतक्रतुर् गेहम् इव स्वयम्भुवः 6.048.086a के चिच् छरण्यं शरणं स्म रामं; व्रजन्ति के चिद् व्यथिताः पतन्ति 6.048.086c के चिद् दिशः स्म व्यथिताः प्रयान्ति; के चिद् भयार्ता भुवि शेरते स्म 6.048.087a तम् अद्रिशृङ्गप्रतिमं किरीटिनं; स्पृशन्तम् आदित्यम् इवात्मतेजसा 6.048.087c वनौकसः प्रेक्ष्य विवृद्धम् अद्भुतं; भयार्दिता दुद्रुविरे ततस् ततः 6.049.001a ततो रामो महातेजा धनुर् आदाय वीर्यवान् 6.049.001c किरीटिनं महाकायं कुम्भकर्णं ददर्श ह 6.049.002a तं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम् 6.049.002c क्रममाणम् इवाकाशं पुरा नारायणं प्रभुम् 6.049.003a सतोयाम्बुदसंकाशं käcanÃÇgadabhÆ«aïam 6.049.003c दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः 6.049.004a विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसं 6.049.004c सविस्मयम् इदं रामो विभीषणम् उवाच ह 6.049.005a को ऽसौ पर्वतसंकशः किरीटी हरिलोचनः 6.049.005c लङ्कायां दृश्यते वीरः सविद्युद् इव तोयदः 6.049.006a पृथिव्याः केतुभूतो ऽसौ महान् एको ऽत्र दृश्यते 6.049.006c यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस् ततः 6.049.007a आचक्ष्व मे महान् को ऽसौ रक्षो वा यदि वासुरः 6.049.007c न मयैवंविधं भूतं दृष्टपूर्वं कदा चन 6.049.008a स पृष्टो राजपुत्रेण रामेणाक्लिष्टकारिणा 6.049.008c विभीषणो महाप्राज्ञः काकुत्स्थम् इदम् अब्रवीत् 6.049.009a येन वैवस्वतो युद्धे वासवश् च पराजितः 6.049.009c सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान् 6.049.010a एतेन देवा युधि दानवाश् च; यक्षा भुजंगाः पिशिताशनाश् च 6.049.010c गन्धर्वविद्याधरकिंनराश् च; सहस्रशो राघव संप्रभग्नाः 6.049.011a शूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम् 6.049.011c हन्तुं न शेकुस् त्रिदशाः कालो ऽयम् इति मोहिताः 6.049.012a प्रकृत्या ह्य् एष तेजस्वी कुम्भकर्णो महाबलः 6.049.012c अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम् 6.049.013a एतेन जातमात्रेण क्षुधार्तेन महात्मना 6.049.013c भक्षितानि सहस्राणि सत्त्वानां सुबहून्य् अपि 6.049.014a तेषु संभक्ष्यमाणेषु प्रजा bhayanipŬitÃ÷ 6.049.014c यान्ति स्म शरणं शक्रं तम् अप्य् अर्थं न्यवेदयन् 6.049.015a स कुम्भकर्णं कुपितो महेन्द्रो; जघान वज्रेण शितेन वज्री 6.049.015c स शक्रवज्राभिहतो महात्मा; चचाल कोपाच् च भृशं ननाद 6.049.016a तस्य नानद्यमानस्य कुम्भकर्णस्य धीमतः 6.049.016c श्रुत्वा निनादं वित्रस्ता भूयो भूमिर् वितत्रसे 6.049.017a ततः कोपान् महेन्द्रस्य कुम्भकर्णो महाबलः 6.049.017c विकृष्यैरावताद् दन्तं जघानोरसि वासवम् 6.049.018a कुम्भकर्णप्रहारार्तो विचचाल स वासवः 6.049.018c ततो विषेदुः सहसा देवब्रह्मर्षिदानवाः 6.049.019a प्रजाभिः सह शक्रश् च ययौ स्थानं स्वयम्भुवः 6.049.019c कुम्भकर्णस्य दौरात्म्यं शशंसुस् ते प्रजापतेः 6.049.019e प्रजानां भक्षणं चापि देवानां चापि धर्षणम् 6.049.020a एवं प्रजा यदि त्व् एष भक्षयिष्यति नित्यशः 6.049.020c अचिरेणैव कालेन शून्यो लोको भविष्यति 6.049.021a वासवस्य वचः श्रुत्वा सर्वलोकपितामहः 6.049.021c रक्षांस्य् आवाहयाम् आस कुम्भकर्णं ददर्श ह 6.049.022a कुम्भकर्णं समीक्ष्यैव वितत्रास प्रजापतिः 6.049.022c दृष्ट्वा निश्वस्य चैवेदं स्वयम्भूर् इदम् अब्रवीत् 6.049.023a ध्रुवं लोकविनाशाय पौरस्त्येनासि निर्मितः 6.049.023c तस्मात् त्वम् अद्य प्रभृति मृतकल्पः शयिष्यसि 6.049.023e ब्रह्मशापाभिभूतो ऽथ निपपाताग्रतः प्रभोः 6.049.024a ततः परमसंभ्रान्तो रावणो वाक्यम् अब्रवीत् 6.049.024c विवृद्धः käcano वृक्षः फलकाले निकृत्यते 6.049.025a न नप्तारं स्वकं न्याय्यं शप्तुम् एवं प्रजापते 6.049.025c न मिथ्यावचनश् च त्वं स्वप्स्यत्य् एष न संशयः 6.049.025e कालस् तु क्रियताम् अस्य शयने जागरे तथा 6.049.026a रावणस्य वचः श्रुत्वा स्वयम्भूर् इदम् अब्रवीत् 6.049.026c शयिता ह्य् एष षण् मासान् एकाहं जागरिष्यति 6.049.027a एकेनाह्ना त्व् असौ वीरश् चरन् भूमिं बुभुक्षितः 6.049.027c व्यात्तास्यो भक्षयेल् लोकान् संक्रुद्ध इव पावकः 6.049.028a सो ऽसौ व्यसनम् आपन्नः कुम्भकर्णम् अबोधयत् 6.049.028c त्वत्पराक्रमभीतश् च राजा संप्रति रावणः 6.049.029a स एष निर्गतो वीरः शिबिराद् भीमविक्रमः 6.049.029c वानरान् भृशसंक्रुद्धो भक्षयन् परिधावति 6.049.030a कुम्भकर्णं समीक्ष्यैव हरयो विप्रदुद्रुवुः 6.049.030c कथम् एनं रणे क्रुद्धं वारयिष्यन्ति वानराः 6.049.031a उच्यन्तां वानराः सर्वे यन्त्रम् एतत् समुच्छ्रितम् 6.049.031c इति विज्ञाय हरयो भविष्यन्तीह निर्भयाः 6.049.032a विभीषणवचः श्रुत्वा हेतुमत् सुमुखोद्गतम् 6.049.032c उवाच राघवो वाक्यं नीलं सेनापतिं तदा 6.049.033a गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके 6.049.033c द्वाराण्य् आदाय लङ्कायाश् चर्याश् चाप्य् अथ संक्रमान् 6.049.034a शैलशृङ्गाणि वृक्षांश् च शिलाश् चाप्य् उपसंहरन् 6.049.034c तिष्ठन्तु वानराः सर्वे सायुधाः शैलपाणयः 6.049.035a राघवेण समादिष्टो नीलो हरिचमूपतिः 6.049.035c शशास वानरानीकं यथावत् कपिकुञ्जरः 6.049.036a ततो गवाक्षः शरभो हनुमान् अङ्गदो नलः 6.049.036c शैलशृङ्गाणि शैलाभा गृहीत्वा द्वारम् अभ्ययुः 6.049.037a ततो हरीणां तद् अनीकम् उग्रं; रराज शैलोद्यतवृक्षहस्तम् 6.049.037c गिरेः समीपानुगतं यथैव; महन् महाम्भोधरजालम् उग्रम् 6.050.001a स तु राक्षसशार्दूलो निद्रामदसमाकुलः 6.050.001c राजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः 6.050.002a राक्षसानां सहस्रैश् च वृतः परमदुर्जयः 6.050.002c गृहेभ्यः पुष्पवर्षेण कार्यमाणस् तदा ययौ 6.050.003a स हेमजालविततं भानुभास्वरदर्शनम् 6.050.003c ददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम् 6.050.004a स तत् तदा सूर्य इवाभ्रजालं; प्रविश्य रक्षोऽधिपतेर् निवेशनम् 6.050.004c ददर्श दूरे ऽग्रजम् आसनस्थं; स्वयम्भुवं शक्र इवासनस्थम् 6.050.005a सो ऽभिगम्य गृहं भ्रातुः कक्ष्याम् अभिविगाह्य च 6.050.005c ददर्शोद्विग्नम् आसीनं विमाने पुष्पके गुरुम् 6.050.006a अथ दृष्ट्वा दशग्रीवः कुम्भकर्णम् उपस्थितम् 6.050.006c तूर्णम् उत्थाय संहृष्टः संनिकर्षम् उपानयत् 6.050.007a अथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः 6.050.007c भ्रातुर् ववन्दे चरणां किं कृत्यम् इति चाब्रवीत् 6.050.007e उत्पत्य चैनं मुदितो रावणः परिषस्वजे 6.050.008a स भ्रात्रा संपरिष्वक्तो यथावच् चाभिनन्दितः 6.050.008c कुम्भकर्णः शुभं दिव्यं प्रतिपेदे वरासनम् 6.050.009a स तदासनम् आश्रित्य कुम्भकर्णो महाबलः 6.050.009c संरक्तनयनः कोपाद् रावणं वाक्यम् अब्रवीत् 6.050.010a किमर्थम् अहम् आदृत्य त्वया राजन् प्रबोधितः 6.050.010c शंस कस्माद् भयं ते ऽस्ति को ऽद्य प्रेतो भविष्यति 6.050.011a भ्रातरं रावणः क्रुद्धं कुम्भकर्णम् अवस्थितम् 6.050.011c ईषत् तु परिवृत्ताभ्यां नेत्राभ्यां वाक्यम् अब्रवीत् 6.050.012a अद्य ते सुमहान् कालः शयानस्य महाबल 6.050.012c सुखितस् त्वं न जानीषे मम रामकृतं भयम् 6.050.013a एष दाशरथी रामः सुग्रीवसहितो बली 6.050.013c समुद्रं सबलस् तीर्त्वा मूलं नः परिकृन्तति 6.050.014a हन्त पश्यस्व लङ्काया वनान्य् उपवनानि च 6.050.014c सेतुना सुखम् आगम्य वानरैकार्णवं कृतम् 6.050.015a ये राक्षसा मुख्यतमा हतास् ते वानरैर् युधि 6.050.015c वानराणां क्षयं युद्धे न पश्यामि कदा चन 6.050.016a सर्वक्षपितकोशं च स त्वम् अभ्यवपद्य माम् 6.050.016c त्रायस्वेमां पुरीं लङ्कां बालवृद्धावशेषिताम् 6.050.017a भ्रातुर् अर्थे महाबाहो कुरु कर्म सुदुष्करम् 6.050.017c मयैवं नोक्तपूर्वो हि कश् चिद् भ्रातः परंतप 6.050.017e त्वय्य् अस्ति मम च स्नेहः परा संभावना च मे 6.050.018a देवासुरविमर्देषु बहुशो राक्षसर्षभ 6.050.018c त्वया देवाः प्रतिव्यूह्य निर्जिताश् चासुरा युधि 6.050.018e न हि ते सर्वभूतेषु दृश्यते सदृशो बली 6.050.019a कुरुष्व मे प्रियहितम् एतद् उत्तमं; यथाप्रियं प्रियरणबान्धवप्रिय 6.050.019c स्वतेजसा विधम सपत्नवाहिनीं; शरद्घनं पवन इवोद्यतो महान् 6.051.001a तस्य राक्षसराजस्य निशम्य परिदेवितम् 6.051.001c कुम्भकर्णो babhëe ऽथ वचनं प्रजहास च 6.051.002a दृष्टो दोषो हि यो ऽस्माभिः पुरा मन्त्रविनिर्णये 6.051.002c हितेष्व् अनभियुक्तेन सो ऽयम् आसादितस् त्वया 6.051.003a शीघ्रं खल्व् अभ्युपेतं त्वां फलं पापस्य कर्मणः 6.051.003c निरयेष्व् एव पतनं यथा दुष्कृतकर्मणः 6.051.004a प्रथमं वै महाराज कृत्यम् एतद् अचिन्तितम् 6.051.004c केवलं वीर्यदर्पेण नानुबन्धो विचारितः 6.051.005a यः पश्चात् पूर्वकार्याणि कुर्याद् ऐश्वर्यम् आस्थितः 6.051.005c पूर्वं चोत्तरकार्याणि न स वेद नयानयौ 6.051.006a देशकालविहीनानि कर्माणि विपरीतवत् 6.051.006c क्रियमाणानि दुष्यन्ति हवींष्य् अप्रयतेष्व् इव 6.051.007a त्रयाणां पञ्चधा योगं कर्मणां यः प्रपश्यति 6.051.007c सचिवैः समयं कृत्वा स सभ्ये वर्तते पथि 6.051.008a यथागमं च यो राजा समयं विचिकीर्षति 6.051.008c बुध्यते सचिवान् बुद्ध्या सुहृदश् चानुपश्यति 6.051.009a धर्मम् अर्थं च कामं च सर्वान् वा रक्षसां पते 6.051.009c भजते पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः 6.051.010a त्रिषु चैतेषु यच् छ्रेष्ठं श्रुत्वा तन् नावबुध्यते 6.051.010c राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम् 6.051.011a उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम् 6.051.011c योगं च रक्षसां श्रेष्ठ ताव् उभौ च नयानयौ 6.051.012a काले धर्मार्थकामान् यः संमन्त्र्य सचिवैः सह 6.051.012c निषेवेतात्मवांल् लोके न स व्यसनम् आप्नुयात् 6.051.013a हितानुबन्धम् आलोक्य कार्याकार्यम् इहात्मनः 6.051.013c राजा सहार्थतत्त्वज्ञैः सचिवैः सह जीवति 6.051.014a अनभिज्ञाय शास्त्रार्थान् पुरुषाः पशुबुद्धयः 6.051.014c प्रागल्भ्याद् वक्तुम् इच्छन्ति मन्त्रेष्व् अभ्यन्तरीकृताः 6.051.015a अशास्त्रविदुषां तेषां न कार्यम् अहितं वचः 6.051.015c अर्थशास्त्रानभिज्ञानां विपुलां श्रियम् इच्छताम् 6.051.016a अहितं च हिताकारं धार्ष्ट्याज् जल्पन्ति ये नराः 6.051.016c अवेक्ष्य मन्त्रबाह्यास् ते कर्तव्याः कृत्यदूषणाः 6.051.017a विनाशयन्तो भर्तारं सहिताः शत्रुभिर् बुधैः 6.051.017c विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः 6.051.018a तान् भर्ता मित्रसंकाशान् अमित्रान् मन्त्रनिर्णये 6.051.018c व्यवहारेण जानीयात् सचिवान् उपसंहितान् 6.051.019a चपलस्येह कृत्यानि सहसानुप्रधावतः 6.051.019c छिद्रम् अन्ये प्रपद्यन्ते क्रौञ्चस्य खम् इव द्विजाः 6.051.020a यो हि शत्रुम् अवज्ञाय नात्मानम् अभिरक्षति 6.051.020c अवाप्नोति हि सो ऽनर्थान् स्थानाच् च व्यवरोप्यते 6.051.021a तत् तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य bhëitam 6.051.021c भ्रुकुटिं चैव संचक्रे क्रुद्धश् चैनम् उवाच ह 6.051.022a मान्यो गुरुर् इवाचार्यः किं मां त्वम् अनुशासति 6.051.022c किम् एवं वाक्श्रमं कृत्वा काले युक्तं विधीयताम् 6.051.023a विभ्रमाच् चित्तमोहाद् वा बलवीर्याश्रयेण वा 6.051.023c नाभिपन्नम् इदानीं यद् व्यर्थास् तस्य पुनः कृथाः 6.051.024a अस्मिन् काले तु यद् युक्तं तद् इदानीं विधीयताम् 6.051.024c ममापनयजं दोषं विक्रमेण समीकुरु 6.051.025a यदि खल्व् अस्ति मे स्नेहो भ्रातृत्वं वावगच्छसि 6.051.025c यदि वा कार्यम् एतत् ते हृदि कार्यतमं मतम् 6.051.026a स सुहृद्यो विपन्नार्थं दीनम् अभ्यवपद्यते 6.051.026c स बन्धुर् यो ऽपनीतेषु साहाय्यायोपकल्पते 6.051.027a तम् अथैवं ब्रुवाणं तु वचनं धीरदारुणम् 6.051.027c रुष्टो ऽयम् इति विज्ञाय शनैः श्लक्ष्णम् उवाच ह 6.051.028a अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम् 6.051.028c कुम्भकर्णः शनैर् वाक्यं babhëe परिसान्त्वयन् 6.051.029a अलं राक्षसराजेन्द्र संतापम् उपपद्य ते 6.051.029c रोषं च संपरित्यज्य स्वस्थो भवितुम् अर्हसि 6.051.030a नैतन् मनसि कर्तव्व्यं मयि जीवति पार्थिव 6.051.030c तम् अहं नाशयिष्यामि यत्कृते परितप्यसे 6.051.031a अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव 6.051.031c बन्धुभावाद् अभिहितं भ्रातृस्नेहाच् च पार्थिव 6.051.032a सदृशं यत् तु काले ऽस्मिन् कर्तुं स्निग्धेन बन्धुना 6.051.032c शत्रूणां कदनं पश्य क्रियमाणं मया रणे 6.051.033a अद्य पश्य महाबाहो मया समरमूर्धनि 6.051.033c हते रामे सह भ्रात्रा द्रवन्तीं हरिवाहिनीम् 6.051.034a अद्य रामस्य तद् दृष्ट्वा मयानीतं रणाच् छिरः 6.051.034c सुखीभव महाबाहो सीता भवतु दुःखिता 6.051.035a अद्य रामस्य पश्यन्तु निधनं सुमहत् प्रियम् 6.051.035c लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः 6.051.036a अद्य शोकपरीतानां स्वबन्धुवधकारणात् 6.051.036c शत्रोर् युधि विनाशेन करोम्य् अस्रप्रमार्जनम् 6.051.037a अद्य पर्वतसंकाशं ससूर्यम् इव तोयदम् 6.051.037c विकीर्णं पश्य समरे सुग्रीवं प्लवगेश्वरम् 6.051.038a न परः प्रेषणीयस् ते युद्धायातुल विक्रम 6.051.038c अहम् उत्सादयिष्यामि शत्रूंस् तव महाबल 6.051.039a यदि शक्रो यदि यमो यदि पावकमारुतौ 6.051.039c तान् अहं योधयिष्यामि कुबेर वरुणाव् अपि 6.051.040a गिरिमात्रशरीरस्य शितशूलधरस्य मे 6.051.040c नर्दतस् तीक्ष्णदंष्ट्रस्य बिभीयाच् च पुरंदरः 6.051.041a अथ वा त्यक्तशस्त्रस्य मृद्गतस् तरसा रिपून् 6.051.041c न मे प्रतिमुखे कश् चिच् छक्तः स्थातुं जिजीविषुः 6.051.042a नैव शक्त्या न गदया नासिना न शितैः शरैः 6.051.042c हस्ताभ्याम् एव संरब्धो हनिष्याम्य् अपि वज्रिणम् 6.051.043a यदि मे मुष्टिवेगं स राघवो ऽद्य सहिष्यति 6.051.043c ततः पास्यन्ति बाणौघा रुधिरं राघवस्य ते 6.051.044a चिन्तया बाध्यसे राजन् किमर्थं मयि तिष्ठति 6.051.044c सो ऽहं शत्रुविनाशाय तव निर्यातुम् उद्यतः 6.051.045a मुञ्च रामाद् भयं राजन् हनिष्यामीह संयुगे 6.051.045c राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम् 6.051.045e असाधारणम् इच्छामि तव दातुं महद् यशः 6.051.046a वधेन ते दाशरथेः सुखावहं; सुखं समाहर्तुम् अहं व्रजामि 6.051.046c निहत्य रामं सहलक्ष्मणेन; खादामि सर्वान् हरियूथमुख्यान् 6.051.047a रमस्व कामं पिब चाग्र्यवारुणीं; कुरुष्व कृत्यानि विनीयतां ज्वरः 6.051.047c मयाद्य रामे गमिते यमक्षयं; चिराय सीता वशगा भविष्यति 6.052.001a तद् उक्तम् अतिकायस्य बलिनो बाहुशालिनः 6.052.001c कुम्भकर्णस्य वचनं श्रुत्वोवाच महोदरः 6.052.002a कुम्भकर्णकुले जातो धृष्टः प्राकृतदर्शनः 6.052.002c अवलिप्तो न शक्नोषि कृत्यं सर्वत्र वेदितुम् 6.052.003a न हि राजा न जानीते कुम्भकर्ण नयानयौ 6.052.003c त्वं तु कैशोरकाद् धृष्टः केवलं वक्तुम् इच्छसि 6.052.004a स्थानं वृद्धिं च हानिं च देशकालविभागवित् 6.052.004c आत्मनश् च परेषां च बुध्यते राक्षसर्षभ 6.052.005a यत् तु शक्यं बलवता कर्तुं प्राकृतबुद्धिना 6.052.005c अनुपासितवृद्धेन कः कुर्यात् तादृशं बुधः 6.052.006a यांस् तु धर्मार्थकामांस् त्वं ब्रवीषि पृथग् आश्रयान् 6.052.006c अनुबोद्धुं स्वभावेन न हि लक्षणम् अस्ति ते 6.052.007a कर्म चैव हि सर्वेषां कारणानां प्रयोजनम् 6.052.007c श्रेयः पापीयसां चात्र फलं भवति कर्मणाम् 6.052.008a निःश्रेयस फलाव् एव धर्मार्थाव् इतराव् अपि 6.052.008c अधर्मानर्थयोः प्राप्तिः फलं च प्रत्यवायिकम् 6.052.009a ऐहलौकिकपारत्र्यं कर्म पुम्भिर् निषेव्यते 6.052.009c कर्माण्य् अपि तु कल्प्यानि लभते कामम् आस्थितः 6.052.010a तत्र कॢप्तम् इदं राज्ञा हृदि कार्यं मतं च नः 6.052.010c शत्रौ हि साहसं यत् स्यात् किम् इवात्रापनीयते 6.052.011a एकस्यैवाभियाने तु हेतुर् यः प्रकृतस् त्वया 6.052.011c तत्राप्य् अनुपपन्नं ते वक्ष्यामि यद् असाधु च 6.052.012a येन पूर्वं जनस्थाने बहवो ऽतिबला हताः 6.052.012c राक्षसा राघवं तं त्वं कथम् एको जयिष्यसि 6.052.013a ये पुरा निर्जितास् तेन जनस्थाने महौजसः 6.052.013c राक्षसांस् तान् पुरे सर्वान् भीतान् अद्यापि पश्यसि 6.052.014a तं सिंहम् इव संक्रुद्धं रामं दशरथात्मजम् 6.052.014c सर्पं सुप्तम् इवाबुद्ध्या प्रबोधयितुम् इच्छसि 6.052.015a ज्वलन्तं तेजसा नित्यं क्रोधेन च दुरासदम् 6.052.015c कस् तं मृत्युम् इवासह्यम् आसादयितुम् अर्हति 6.052.016a संशयस्थम् इदं सर्वं शत्रोः प्रतिसमासने 6.052.016c एकस्य गमनं तत्र न हि मे रोचते तव 6.052.017a हीनार्थस् तु समृद्धार्थं को रिपुं प्राकृतो यथा 6.052.017c निश्चितं जीवितत्यागे वशम् आनेतुम् इच्छति 6.052.018a यस्य नास्ति मनुष्येषु सदृशो राक्षसोत्तम 6.052.018c कथम् आशंससे योद्धुं तुल्येनेन्द्रविवस्वतोः 6.052.019a एवम् उक्त्वा तु संरब्धं कुम्भकर्णं महोदरः 6.052.019c उवाच रक्षसां मध्ये रावणो लोकरावणम् 6.052.020a लब्ध्वा पुनस् तां वैदेहीं किमर्थं त्वं प्रजल्पसि 6.052.020c यदेच्छसि तदा सीता वशगा ते भविष्यति 6.052.021a दृष्टः कश् चिद् उपायो मे सीतोपस्थानकारकः 6.052.021c रुचितश् चेत् स्वया बुद्ध्या राक्षसेश्वर तं Ó­ïu 6.052.022a अहं द्विजिह्वः संह्रादी कुम्भकर्णो वितर्दनः 6.052.022c पञ्चरामवधायैते निर्यान्तीत्य् अवघोषय 6.052.023a ततो गत्वा वयं युद्धं दास्यामस् तस्य यत्नतः 6.052.023c जेष्यामो यदि ते शत्रून् नोपायैः कृत्यम् अस्ति नः 6.052.024a अथ जीवति नः शत्रुर् वयं च कृतसंयुगाः 6.052.024c ततः समभिपत्स्यामो मनसा यत् समीक्षितुम् 6.052.025a वयं युद्धाद् इहैष्यामो रुधिरेण समुक्षिताः 6.052.025c विदार्य स्वतनुं बाणइ रामनामाङ्कितैः शितैः 6.052.026a भक्षितो राघवो ऽस्माभिर् लक्ष्मणश् चेति वादिनः 6.052.026c तव पादौ ग्रहीष्यामस् त्वं नः काम प्रपूरय 6.052.027a ततो ऽवघोषय पुरे गजस्कन्धेन पार्थिव 6.052.027c हतो रामः सह भ्रात्रा ससैन्य इति सर्वतः 6.052.028a प्रीतो नाम ततो भूत्वा भृत्यानां त्वम् अरिंदम 6.052.028c भोगांश् च परिवारांश् च कामांश् च वसुदापय 6.052.029a ततो माल्यानि वासांसि वीराणाम् अनुलेपनम् 6.052.029c पेयं च बहु योधेभ्यः स्वयं च मुदितः पिब 6.052.030a ततो ऽस्मिन् बहुलीभूते कौलीने सर्वतो गते 6.052.030c प्रविश्याश्वास्य चापि त्वं सीतां रहसि सान्त्वय 6.052.030e धनधान्यैश् च कामैश् च रत्नैश् चैनां प्रलोभय 6.052.031a अनयोपधया राजन् भयशोकानुबन्धया 6.052.031c अकामा त्वद्वशं सीता नष्टनाथा गमिष्यति 6.052.032a रञ्जनीयं हि भर्तारं विनष्टम् अवगम्य सा 6.052.032c नैराश्यात् स्त्रीलघुत्वाच् च त्वद्वशं प्रतिपत्स्यते 6.052.033a सा पुरा सुखसंवृद्धा सुखार्हा दुःखकर्षिता 6.052.033c त्वय्य् अधीनः सुखं ज्ञात्वा सर्वथोपगमिष्यति 6.052.034a एतत् सुनीतं मम दर्शनेन; रामं हि दृष्ट्वैव भवेद् अनर्थः 6.052.034c इहैव ते सेत्स्यति मोत्सुको भूर्; महान् अयुद्धेन सुखस्य लाभः 6.052.035a अनष्टसैन्यो ह्य् अनवाप्तसंशयो; रिपून् अयुद्धेन जयञ् जनाधिप 6.052.035c यशश् च पुण्यं च महन् महीपते; श्रियं च कीर्तिं च चिरं समश्नुते 6.053.001a स तथोक्तस् तु निर्भर्त्स्य कुम्भकर्णो महोदरम् 6.053.001c अब्रवीद् राक्षसश्रेष्ठं भ्रातरं रावणं ततः 6.053.002a सो ऽहं तव भयं घोरं वधात् तस्य दुरात्मनः 6.053.002c रामस्याद्य प्रमार्जामि निर्वैरस् त्वं सुखीभव 6.053.003a गर्जन्ति न वृथा शूर निर्जला इव तोयदाः 6.053.003c पश्य संपाद्यमानं तु गर्जितं युधि कर्मणा 6.053.004a न मर्षयति चात्मानं संभावयति नात्मना 6.053.004c अदर्शयित्वा शूरास् तु कर्म कुर्वन्ति दुष्करम् 6.053.005a विक्लवानाम् अबुद्धीनां राज्ञां पण्डितमानिनाम् 6.053.005c शृण्वताम् आदित इदं त्वद्विधानां महोदर 6.053.006a युद्धे कापुरुषैर् नित्यं भवद्भिः प्रियवादिभिः 6.053.006c राजानम् अनुगच्छद्भिः कृत्यम् एतद् विनाशितम् 6.053.007a राजशेषा कृता लङ्का क्षीणः कोशो बलं हतम् 6.053.007c राजानम् इमम् आसाद्य सुहृच्चिह्नम् अमित्रकम् 6.053.008a एष निर्याम्य् अहं युद्धम् उद्यतः शत्रुनिर्जये 6.053.008c दुर्नयं भवताम् अद्य समीकर्तुं महाहवे 6.053.009a एवम् उक्तवतो वाक्यं कुम्भकर्णस्य धीमतः 6.053.009c प्रत्युवाच ततो वाक्यं प्रहसन् राक्षसाधिपः 6.053.010a महोदरो ऽयं रामात् तु परित्रस्तो न संशयः 6.053.010c न हि रोचयते तात युद्धं युद्धविशारद 6.053.011a कश् चिन् मे त्वत्समो नास्ति सौहृदेन बलेन च 6.053.011c गच्छ शत्रुवधाय त्वं कुम्भकर्णजयाय च 6.053.012a आददे निशितं शूलं वेगाच् छत्रुनिबर्हणः 6.053.012c सर्वकालायसं दीप्तं taptakäcanabhÆ«aïam 6.053.013a इन्द्राशनिसमं भीमं वज्रप्रतिमगौरवम् 6.053.013c देवदानवगन्धर्वयक्षकिंनरसूदनम् 6.053.014a रक्तमाल्य महादाम स्वतश् चोद्गतपावकम् 6.053.014c आदाय निशितं शूलं शत्रुशोणितरञ्जितम् 6.053.014e कुम्भकर्णो महातेजा रावणं वाक्यम् अब्रवीत् 6.053.015a गमिष्याम्य् अहम् एकाकी तिष्ठत्व् इह बलं महत् 6.053.015c अद्य तान् क्षुधितः क्रुद्धो भक्षयिष्यामि वानरान् 6.053.016a कुम्भकर्णवचः श्रुत्वा रावणो वाक्यम् अब्रवीत् 6.053.016c सैन्यैः परिवृतो गच्छ शूलमुद्गलपाणिभिः 6.053.017a वानरा हि महात्मानः शीघ्राश् च व्यवसायिनः 6.053.017c एकाकिनं प्रमत्तं वा नयेयुर् दशनैः क्षयम् 6.053.018a तस्मात् परमदुर्धर्षैः सैन्यैः परिवृतो व्रज 6.053.018c रक्षसाम् अहितं सर्वं शत्रुपक्षं निसूदय 6.053.019a अथासनात् समुत्पत्य स्रजं मणिकृतान्तराम् 6.053.019c आबबन्ध महातेजाः कुम्भकर्णस्य रावणः 6.053.020a अङ्गदान् अङ्गुलीवेष्टान् वराण्य् आभरणानि च 6.053.020c हारं च शशिसंकाशम् आबबन्ध महात्मनः 6.053.021a दिव्यानि च सुगन्धीनि माल्यदामानि रावणः 6.053.021c श्रोत्रे चासज्जयाम् आस श्रीमती चास्य कुण्डले 6.053.022a käcanÃÇgadakeyÆro निष्काभरणभूषितः 6.053.022c कुम्भकर्णो बृहत्कर्णः सुहुतो ऽग्निर् इवाबभौ 6.053.023a श्रोणीसूत्रेण महता मेचकेन विराजितः 6.053.023c अमृतोत्पादने नद्धो भुजंगेनेव मन्दरः 6.053.024a स käcanaæ भारसहं निवातं; विद्युत्प्रभं दीप्तम् इवात्मभासा 6.053.024c आबध्यमानः कवचं रराज; संध्याभ्रसंवीत इवाद्रिराजः 6.053.025a सर्वाभरणनद्धाङ्गः शूलपाणिः स राक्षसः 6.053.025c त्रिविक्रमकृतोत्साहो नारायण इवाबभौ 6.053.026a भ्रातरं संपरिष्वज्य कृत्वा चापि प्रदक्षिणम् 6.053.026c प्रणम्य शिरसा तस्मै संप्रतस्थे महाबलिः 6.053.026e तम् आशीर्भिः प्रशस्ताभिः प्रेषयाम् आस रावणः 6.053.027a शङ्खदुन्दुभिनिर्घोषैः सैन्यैश् चापि वरायुधैः 6.053.027c तं गजैश् च तुरंगैश् च स्यन्दनैश् चाम्बुदस्वनैः 6.053.027e अनुजग्मुर् महात्मानं रथिनो रथिनां वरम् 6.053.028a सर्पैर् उष्ट्रैः खरैर् अश्वैः सिंहद्विपमृगद्विजैः 6.053.028c अनुजग्मुश् च तं घोरं कुम्भकर्णं महाबलम् 6.053.029a स पुष्पवर्णैर् अवकीर्यमाणो; धृतातपत्रः शितशूलपाणिः 6.053.029c मदोत्कटः शोणितगन्धमत्तो; विनिर्ययौ दानवदेवशत्रुः 6.053.030a पदातयश् अ बहवो महानादा महाबलाः 6.053.030c अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः 6.053.031a रक्ताक्षाः सुमहाकाया nÅläjanacayopamÃ÷ 6.053.031c शूरान् उद्यम्य खड्गांश् च निशितांश् च परश्वधान् 6.053.032a बहुव्यामांश् च विपुलान् क्षेपणीयान् दुरासदान् 6.053.032c तालस्कन्धांश् च विपुलान् क्षेपणीयान् दुरासदान् 6.053.033a अथान्यद् वपुर् आदाय दारुणं लोमहर्षणम् 6.053.033c निष्पपात महातेजाः कुम्भकर्णो महाबलः 6.053.034a धनुःशतपरीणाहः स षट्शतसमुच्छितः 6.053.034c रौद्रः शकटचक्राक्षो महापर्वतसंनिभः 6.053.035a संनिपत्य च रक्षांसि दग्धशैलोपमो महान् 6.053.035c कुम्भकर्णो महावक्त्रः प्रहसन्न् इदम् अब्रवीत् 6.053.036a अद्य वानरमुख्यानां तानि यूथानि भागशः 6.053.036c निर्दहिष्यामि संक्रुद्धः शलभान् इव पावकः 6.053.037a नापराध्यन्ति मे कामं वानरा वनचारिणः 6.053.037c जातिर् अस्मद्विधानां सा पुरोद्यानविभूषणम् 6.053.038a पुररोधस्य मूलं तु राघवः सहलक्ष्मणः 6.053.038c हते तस्मिन् हतं सर्वं तं वधिष्यामि संयुगे 6.053.039a एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः 6.053.039c नादं चक्रुर् महाघोरं कम्पयन्त इवार्णवम् 6.053.040a तस्य निष्पततस् तूर्णं कुम्भकर्णस्य धीमतः 6.053.040c बभूवुर् घोररूपाणि निमित्तानि समन्ततः 6.053.041a उल्काशनियुता मेघा विनेदुश् च सुदारुणाः 6.053.041c ससागरवना चैव वसुधा समकम्पत 6.053.042a घोररूपाः शिवा नेदुः सज्वालकवलैर् मुखैः 6.053.042c मण्डलान्य् अपसव्यानि बबन्धुश् च विहंगमाः 6.053.043a निष्पपात च गृध्रे ऽस्य शूले वै पथि गच्छतः 6.053.043c प्रास्फुरन् नयनं चास्य सव्यो बाहुर् अकम्पत 6.053.044a निष्पपात तदा चोक्ला ज्वलन्ती भीमनिस्वना 6.053.044c आदित्यो निष्प्रभश् चासीन् न प्रवाति सुखो ऽनिलः 6.053.045a अचिन्तयन् महोत्पातान् उत्थितांल् लोमहर्षणान् 6.053.045c निर्ययौ कुम्भकर्णस् तु कृतान्तबलचोदितः 6.053.046a स लङ्घयित्वा प्राकारं पद्भ्यां पर्वतसंनिभः 6.053.046c ददर्शाभ्रघनप्रख्यं वानरानीकम् अद्भुतम् 6.053.047a ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतोपमम् 6.053.047c वायुनुन्ना इव घना ययुः सर्वा दिशस् तदा 6.053.048a तद् वानरानीकम् अतिप्रचण्डं; दिशो द्रवद् भिन्नम् इवाभ्रजालम् 6.053.048c स कुम्भकर्णः समवेक्ष्य हर्षान्; ननाद भूयो घनवद् घनाभः 6.053.049a ते तस्य घोरं निनदं निशम्य; यथा निनादं दिवि वारिदस्य 6.053.049c पेतुर् धरण्यां बहवः प्लवंगा; निकृत्तमूला इव सालवृक्षाः 6.053.050a विपुलपरिघवान् स कुम्भकर्णो; रिपुनिधनाय विनिःसृतो महात्मा 6.053.050c कपि गणभयम् आददत् सुभीमं; प्रभुर् इव किंकरदण्डवान् युगान्ते 6.054.001a स ननाद महानादं समुद्रम् अभिनादयन् 6.054.001c जनयन्न् इव निर्घातान् विधमन्न् इव पर्वतान् 6.054.002a तम् अवध्यं मघवता यमेन वरुणेन च 6.054.002c प्रेक्ष्य भीमाक्षम् आयान्तं वानरा विप्रदुद्रुवुः 6.054.003a तांस् तु विद्रवतो दृष्ट्वा वालिपुत्रो ऽङ्गदो ऽब्रवीत् 6.054.003c नलं नीलं गवाक्षं च कुमुदं च महाबलम् 6.054.004a आत्मानम् अत्र विस्मृत्य वीर्याण्य् अभिजनानि च 6.054.004c क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा 6.054.005a साधु सौम्या निवर्तध्वं किं प्राणान् परिरक्षथ 6.054.005c नालं युद्धाय वै रक्षो महतीयं विभीषिकाः 6.054.006a महतीम् उत्थिताम् एनां राक्षसानां विभीषिकाम् 6.054.006c विक्रमाद् विधमिष्यामो निवर्तध्वं प्लवंगमाः 6.054.007a कृच्छ्रेण तु समाश्वास्य संगम्य च ततस् ततः 6.054.007c वृक्षाद्रिहस्ता हरयः संप्रतस्थू रणाजिरम् 6.054.008a ते निवृत्य तु संक्रुद्धाः कुम्भकर्णं वनौकसः 6.054.008c निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः 6.054.008e प्रांशुभिर् गिरिशृङ्गैश् च शिलाभिश् च महाबलाः 6.054.009a पादपैः पुष्पिताग्रैश् च हन्यमानो न कम्पते 6.054.009c तस्य गात्रेषु पतिता भिद्यन्ते शतशः ÓilÃ÷ 6.054.009e पादपाः पुष्पिताग्राश् च भग्नाः पेतुर् महीतले 6.054.010a सो ऽपि सैन्यानि संक्रुद्धो वानराणां महौजसाम् 6.054.010c ममन्थ परमायत्तो वनान्य् अग्निर् इवोत्थितः 6.054.011a लोहितार्द्रास् तु बहवः शेरते वानरर्षभाः 6.054.011c निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः 6.054.012a लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन् 6.054.012c के चित् समुद्रे पतिताः के चिद् गगनम् आश्रिताः 6.054.013a वध्यमानास् तु ते वीरा राक्षसेन बलीयसा 6.054.013c सागरं येन ते तीर्णाः पथा तेनैव दुद्रुवुः 6.054.014a ते स्थलानि तथा निम्नं विषण्णवदना भयात् 6.054.014c ऋक्षा वृक्षान् samÃrƬhÃ÷ के चित् पर्वतम् आश्रिताः 6.054.015a ममज्जुर् अर्णवे के चिद् गुहाः के चित् समाश्रिताः 6.054.015c निषेदुः प्लवगाः के चित् के चिन् नैवावतस्थिरे 6.054.016a तान् समीक्ष्याङ्गदो भङ्गान् वानरान् इदम् अब्रवीत् 6.054.016c अवतिष्ठत युध्यामो निवर्तध्वं प्लवंगमाः 6.054.017a भग्नानां वो न पश्यामि परिगम्य महीम् इमाम् 6.054.017c स्थानं सर्वे निवर्तध्वं किं प्राणान् परिरक्षथ 6.054.018a निरायुधानां द्रवताम् असंगगतिपौरुषाः 6.054.018c दारा ह्य् अपहसिष्यन्ति स वै घातस् तु जीविताम् 6.054.019a कुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु च 6.054.019c अनार्याः खलु यद् भीतास् त्यक्त्वा वीर्यं प्रधावत 6.054.020a विकत्थनानि वो यानि यदा वै जनसंसदि 6.054.020c तानि वः क्व च यतानि सोदग्राणि महान्ति च 6.054.021a भीरुप्रवादाः श्रूयन्ते यस् तु जीवति धिक्कृतः 6.054.021c मार्गः सत्पुरुषैर् जुष्टः सेव्यतां त्यज्यतां भयम् 6.054.022a शयामहे वा निहताः पृथिव्याम् अल्पजीविताः 6.054.022c दुष्प्रापं ब्रह्मलोकं वा प्राप्नुमो युधि सूदिताः 6.054.022e संप्राप्नुयामः कीर्तिं वा निहत्य शत्रुम् Ãhave 6.054.023a न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन् गमिष्यति 6.054.023c दीप्यमानम् इवासाद्य पतंगो ज्वलनं यथा 6.054.024a पलायनेन चोद्दिष्टाः प्राणान् रक्षामहे वयम् 6.054.024c एकेन बहवो भग्ना यशो नाशं गमिष्यति 6.054.025a एवं ब्रुवाणं तं शूरम् अङ्गदं कनकाङ्गदम् 6.054.025c द्रवमाणास् ततो वाक्यम् ऊचुः शूरविगर्हितम् 6.054.026a कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा 6.054.026c न स्थानकालो गच्छामो दयितं जीवितं हि नः 6.054.027a एतावद् उक्त्वा वचनं सर्वे ते भेजिरे दिशः 6.054.027c भीमं भीमाक्षम् आयान्तं दृष्ट्वा वानरयूथपाः 6.054.028a द्रवमाणास् तु ते वीरा अङ्गदेन वलीमुखाः 6.054.028c सान्त्वैश् च बहुमानैश् च ततः सर्वे निवर्तिताः 6.054.029a ऋषभशरभमैन्दधूम्रनीलाः; कुमुदसुषेणगवाक्षरम्भताराः 6.054.029c द्विविदपनसवायुपुत्रमुख्यास्; त्वरिततराभिमुखं रणं प्रयाताः 6.055.001a ते निवृत्ता महाकायाः श्रुत्वाङ्गदवचस् तदा 6.055.001c नैष्ठिकीं बुद्धिम् आस्थाय सर्वे संग्रामकाङ्क्षिणः 6.055.002a समुदीरितवीर्यास् ते समारोपितविक्रमाः 6.055.002c पर्यवस्थापिता वाक्यैर् अङ्गदेन वलीमुखाः 6.055.003a प्रयाताश् च गता हर्षं मरणे कृतनिश्चयाः 6.055.003c चक्रुः सुतुमुलं युद्धं वानरास् त्यक्तजीविताः 6.055.004a अथ वृक्षान् महाकायाः सानूनि सुमहान्ति च 6.055.004c वानरास् तूर्णम् उद्यम्य कुम्भकर्णम् अभिद्रवन् 6.055.005a स कुम्भकर्णः संक्रुद्धो गदाम् उद्यम्य वीर्यवान् 6.055.005c अर्दयन् सुमहाकायः समन्ताद् व्याक्षिपद् रिपून् 6.055.006a शतानि सप्त cëÂau च सहस्राणि च वानराः 6.055.006c प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन पोथिताः 6.055.007a «o¬aÓëÂau च दश च विंशत् त्रिंशत् तथैव च 6.055.007c परिक्षिप्य च बाहुभ्यां खादन् विपरिधावति 6.055.007e भक्षयन् भृशसंक्रुद्धो गरुडः पन्नगान् इव 6.055.008a hanÆmä शैलशृङ्गाणि वृक्षांश् च विविधान् बहून् 6.055.008c ववर्ष कुम्भकर्णस्य शिरस्य् अम्बरम् आस्थितः 6.055.009a तानि पर्वतशृङ्गाणि शूलेन तु बिभेद ह 6.055.009c बभञ्ज वृक्षवर्षं च कुम्भकर्णो महाबलः 6.055.010a ततो हरीणां तद् अनीकम् उग्रं; दुद्राव शूलं निशितं प्रगृह्य 6.055.010c तस्थौ ततो ऽस्यापततः पुरस्तान्; महीधराग्रं हनुमान् प्रगृह्य 6.055.011a स कुम्भकर्णं कुपितो जघान; वेगेन शैलोत्तमभीमकायम् 6.055.011c स चुक्षुभे तेन तदाभिबूतो; मेदार्द्रगात्रो रुधिरावसिक्तः 6.055.012a स शूलम् आविध्य तडित्प्रकाशं; गिरिं यथा प्रज्वलिताग्रशृङ्गम् 6.055.012c बाह्वन्तरे मारुतिम् आजघान; गुहो ऽचलं क्रौञ्चम् इवोग्रशक्त्या 6.055.013a स शूलनिर्भिन्न महाभुजान्तरः; प्रविह्वलः शोणितम् उद्वमन् मुखात् 6.055.013c ननाद भीमं हनुमान् महाहवे; युगान्तमेघस्तनितस्वनोपमम् 6.055.014a ततो विनेदुः सहसा प्रहृष्टा; रक्षोगणास् तं व्यथितं समीक्ष्य 6.055.014c प्लवंगमास् तु व्यथिता भयार्ताः; प्रदुद्रुवुः संयति कुम्भकर्णात् 6.055.015a नीलश् चिक्षेप शैलाग्रं कुम्भकर्णाय धीमते 6.055.015c तम् आपतन्तं संप्रेक्ष्य मुष्टिनाभिजघान ह 6.055.016a मुष्टिप्रहाराभिहतं तच् छैलाग्रं व्यशीर्यत 6.055.016c सविस्फुलिङ्गं सज्वालं निपपात महीतले 6.055.017a ऋषभः शरभो नीलो गवाक्षो गन्धमादनः 6.055.017c पञ्चवानरशार्दूलाः कुम्भकर्णम् उपाद्रवन् 6.055.018a शैलैर् वृक्षैस् तलैः पादैर् मुष्टिभिश् च महाबलाः 6.055.018c कुम्भकर्णं महाकायं सर्वतो ऽभिनिजघ्निरे 6.055.019a स्पर्शान् इव प्रहारांस् तान् वेदयानो न विव्यथे 6.055.019c ऋषभं तु महावेगं बाहुभ्यां परिषस्वजे 6.055.020a कुम्भकर्णभुजाभ्यां तु pŬito वानरर्षभः 6.055.020c निपपातर्षभो भीमः प्रमुखागतशोणितः 6.055.021a मुष्टिना शरभं हत्वा जानुना नीलम् Ãhave 6.055.021c आजघान गवाक्षं च तलेनेन्द्ररिपुस् तदा 6.055.022a दत्तप्रहरव्यथिता मुमुहुः शोणितोक्षिताः 6.055.022c निपेतुस् ते तु मेदिन्यां निकृत्ता इव किंशुकाः 6.055.023a तेषु वानरमुख्येषु पतितेषु महात्मसु 6.055.023c वानराणां सहस्राणि कुम्भकर्णं प्रदुद्रुवुः 6.055.024a तं शैलम् इव शैलाभाः सर्वे तु प्लवगर्षभाः 6.055.024c समारुह्य समुत्पत्य ददंशुश् च महाबलाः 6.055.025a तं नखैर् दशनैश् चापि मुष्टिभिर् जानुभिस् तथा 6.055.025c कुम्भकर्णं महाकायं ते जघ्नुः प्लवगर्षभाः 6.055.026a स वानरसहस्रैस् तैर् आचितः पर्वतोपमः 6.055.026c रराज राक्षसव्याघ्रो गिरिर् आत्मरुहैर् इव 6.055.027a बाहुभ्यां वानरान् सर्वान् प्रगृह्य स महाबलः 6.055.027c भक्षयाम् आस संक्रुद्धो गरुडः पन्नगान् इव 6.055.028a प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसंनिभे 6.055.028c नासा पुटाभ्यां निर्जग्मुः कर्णाभ्यां चैव वानराः 6.055.029a भक्षयन् भृशसंक्रुद्धो हरीन् पर्वतसंनिभः 6.055.029c बभञ्ज वानरान् सर्वान् संक्रुद्धो राक्षसोत्तमः 6.055.030a मांसशोणितसंक्लेदां भूमिं कुर्वन् स राक्षसः 6.055.030c चचार हरिसैन्येषु कालाग्निर् इव मूर्छितः 6.055.031a वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः 6.055.031c शूलहस्तो बभौ तस्मिन् कुम्भकर्णो महाबलः 6.055.032a यथा शुष्काण्य् अरण्यानि ग्रीष्मे दहति पावकः 6.055.032c तथा वानरसैन्यानि कुम्भकर्णो विनिर्दहत् 6.055.033a ततस् ते वध्यमानास् तु हतयूथा विनायकाः 6.055.033c वानरा भयसंविग्ना विनेदुर् विस्वरं भृशम् 6.055.034a अनेकशो वध्यमानाः कुम्भकर्णेन वानराः 6.055.034c राघवं शरणं जग्मुर् व्यथिताः खिन्नचेतसः 6.055.035a तम् आपतन्तं संप्रेक्ष्य कुम्भकर्णं महाबलम् 6.055.035c उत्पपात तदा वीरः सुग्रीवो वानराधिपः 6.055.036a स पर्वताग्रम् उत्क्षिप्य समाविध्य महाकपिः 6.055.036c अभिदुद्राव वेगेन कुम्भकर्णं महाबलम् 6.055.037a तम् आपतन्तं संप्रेक्ष्य कुम्भकर्णः प्लवंगमम् 6.055.037c तस्थौ विवृतसर्वाङ्गो वानरेन्द्रस्य संमुखः 6.055.038a कपिशोणितदिग्धाङ्गं भक्षयन्तं महाकपीन् 6.055.038c कुम्भकर्णं स्थितं दृष्ट्वा सुग्रीवो वाक्यम् अब्रवीत् 6.055.039a पातिताश् च त्वया वीराः कृतं कर्म सुदुष्करम् 6.055.039c भक्षितानि च सैन्यानि प्राप्तं ते परमं यशः 6.055.040a त्यज तद् वानरानीकं प्राकृतैः किं करिष्यसि 6.055.040c सहस्वैकं निपातं मे पर्वतस्यास्य राक्षस 6.055.041a तद् वाक्यं हरिराजस्य सत्त्वधैर्यसमन्वितम् 6.055.041c श्रुत्वा राक्षसशार्दूलः कुम्भकर्णो ऽब्रवीद् वचः 6.055.042a प्रजापतेस् तु पौत्रस् त्वं तथैवर्क्षरजःसुतः 6.055.042c श्रुतपौरुषसंपन्नस् तस्माद् गर्जसि वानर 6.055.043a स कुम्भकर्णस्य वचो निशम्य; व्याविध्य शैलं सहसा मुमोच 6.055.043c तेनाजघानोरसि कुम्भकर्णं; शैलेन वज्राशनिसंनिभेन 6.055.044a तच् छैलशृङ्गं सहसा विकीर्णं; भुजान्तरे तस्य तदा विशाले 6.055.044c ततो विषेदुः सहसा प्लवंगमा; रक्षोगणाश् चापि मुदा विनेदुः 6.055.045a स शैलशृङ्गाभिहतश् चुकोप; ननाद कोपाच् च विवृत्य वक्त्रम् 6.055.045c व्याविध्य शूलं च तडित्प्रकाशं; चिक्षेप हर्यृक्षपतेर् वधाय 6.055.046a तत् कुम्भकर्णस्य भुजप्रविद्धं; शूलं शितं käcanadÃmaju«Âam 6.055.046c क्षिप्रं समुत्पत्य निगृह्य दोर्भ्यां; बभञ्ज वेगेन सुतो ऽनिलस्य 6.055.047a कृतं भारसहस्रस्य शूलं कालायसं महत् 6.055.047c बभञ्ज जनउम् आरोप्य प्रहृष्टः प्लवगर्षभः 6.055.048a स तत् तदा भग्नम् अवेक्ष्य शूलं; चुकोप रक्षोऽधिपतिर् महात्मा 6.055.048c उत्पाट्य लङ्कामलयात् स शृङ्गं; जघान सुग्रीवम् उपेत्य तेन 6.055.049a स शैलशृङ्गाभिहतो विसंज्ञः; पपात भूमौ युधि वानरेन्द्रः 6.055.049c तं प्रेक्ष्य भूमौ पतितं विसंज्ञं; नेदुः प्रहृष्टा युधि यातुधानाः 6.055.050a तम् अभ्युपेत्याद्भुतघोरवीर्यं; स कुम्भकर्णो युधि वानरेन्द्रम् 6.055.050c जहार सुग्रीवम् अभिप्रगृह्य; यथानिलो मेघम् अतिप्रचण्डः 6.055.051a स तं महामेघनिकाशरूपम्; उत्पाट्य गच्छन् युधि कुम्भकर्णः 6.055.051c रराज मेरुप्रतिमानरूपो; मेरुर् यथात्युच्छ्रितघोरशृङ्गः 6.055.052a ततः समुत्पाट्य जगाम वीरः; संस्तूयमानो युधि राक्षसेन्द्रैः 6.055.052c शृण्वन् निनादं त्रिदशालयानां; प्लवंगराजग्रहविस्मितानाम् 6.055.053a ततस् तम् आदाय तदा स मेने; हरीन्द्रम् इन्द्रोपमम् इन्द्रवीर्यः 6.055.053c अस्मिन् हृते सर्वम् इदं हृतं स्यात्; सराघवं सैन्यम् इतीन्द्रशत्रुः 6.055.054a विद्रुतां वाहिनीं दृष्ट्वा वानराणां ततस् ततः 6.055.054c कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम् 6.055.055a हनूमांश् चिन्तयाम् आस मतिमान् मारुतात्मजः 6.055.055c एवं गृहीते सुग्रीवे किं कर्तव्यं मया भवेत् 6.055.056a यद् वै न्याय्यं मया कर्तुं तत् करिष्यामि सर्वथा 6.055.056c भूत्वा पर्वतसंकाशो नाशयिष्यामि राक्षसं 6.055.057a मया हते संयति कुम्भकर्णे; महाबले मुष्टिविशीर्णदेहे 6.055.057c विमोचिते वानरपार्थिवे च; भवन्तु हृष्टाः प्रवगाः समग्राः 6.055.058a अथ वा स्वयम् अप्य् एष मोक्षं प्राप्स्यति पार्थिवः 6.055.058c गृहीतो ऽयं यदि भवेत् त्रिदशैः सासुरोरगैः 6.055.059a मन्ये न तावद् आत्मानं बुध्यते वानराधिपः 6.055.059c शैलप्रहाराभिहतः कुम्भकर्णेन संयुगे 6.055.060a अयं मुहूर्तात् सुग्रीवो लब्धसंज्ञो महाहवे 6.055.060c आत्मनो वानराणां च यत् पथ्यं तत् करिष्यति 6.055.061a मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः 6.055.061c अप्रीतश् च भवेत् कष्टा कीर्तिनाशश् च शाश्वतः 6.055.062a तस्मान् मुहूर्तं काङ्क्षिष्ये विक्रमं पार्थिवस्य नः 6.055.062c भिन्नं च वानरानीकं तावद् आश्वासयाम्य् अहम् 6.055.063a इत्य् एवं चिन्तयित्वा तु हनूमान् मारुतात्मजः 6.055.063c भूयः संस्तम्भयाम् आस वानराणां महाचमूम् 6.055.064a स कुम्भकर्णो ऽथ विवेश लङ्कां; स्फुरन्तम् आदाय महाहरिं तम् 6.055.064c विमानचर्यागृहगोपुरस्थैः; पुष्पाग्र्यवर्षैर् अवकीर्यमाणः 6.055.065a ततः स संज्ञाम् उपलभ्य कृच्छ्राद्; बलीयसस् तस्य भुजान्तरस्थः 6.055.065c अवेक्षमाणः पुरराजमार्गं; विचिन्तयाम् आस मुहुर् महात्मा 6.055.066a एवं गृहीतेन कथं नु नाम; शक्यं मया संप्रति कर्तुम् अद्य 6.055.066c तथा करिष्यामि यथा हरीणां; भविष्यतीष्टं च हितं च कार्यम् 6.055.067a ततः कराग्रैः सहसा समेत्य; राजा हरीणाम् अमरेन्द्रशत्रोः 6.055.067c नखैश् च कर्णौ दशनैश् च नासां; ददंश पार्श्वेषु च कुम्भकर्णम् 6.055.068a स कुम्भकर्णौ हृतकर्णनासो; विदारितस् तेन विमर्दितश् च 6.055.068c रोषाभिभूतः क्षतजार्द्रगात्रः; सुग्रीवम् आविध्य पिपेष भूमौ 6.055.069a स भूतले भीमबलाभिपिष्टः; सुरारिभिस् तैर् अभिहन्यमानः 6.055.069c जगाम खं वेगवद् अभ्युपेत्य; पुनश् च रामेण समाजगाम 6.055.070a कर्णनासा विहीनस्य कुम्भकर्णो महाबलः 6.055.070c रराज शोणितोत्सिक्तो गिरिः प्रस्रवणैर् इव 6.055.071a ततः स पुर्याः सहसा महात्मा; निष्क्रम्य तद् वानरसैन्यम् उग्रम् 6.055.071c बभक्ष रक्षो युधि कुम्भकर्णः; प्रजा युगान्ताग्निर् इव प्रदीप्तः 6.055.072a बुभुक्षितः शोणितमांसगृध्नुः; प्रविश्य तद् वानरसैन्यम् उग्रम् 6.055.072c चखाद रक्षांसि हरीन् पिशाचान्; ऋक्षांश् च मोहाद् युधि कुम्भकर्णः 6.055.073a एकं द्वौ त्रीन् बहून् क्रुद्धो वानरान् सह राक्षसैः 6.055.073c समादायैकहस्तेन प्रचिक्षेप त्वरन् मुखे 6.055.074a संप्रस्रवंस् तदा मेदः शोणितं च महाबलः 6.055.074c वध्यमानो नगेन्द्राग्रैर् भक्षयाम् आस वानरान् 6.055.074e ते भक्ष्यमाणा हरयो रामं जग्मुस् तदा गतिम् 6.055.075a तस्मिन् काले सुमित्रायाः पुत्रः परबलार्दनः 6.055.075c चकार लक्ष्मणः क्रुद्धो युद्धं परपुरंजयः 6.055.076a स कुम्भकर्णस्य Óarä शरीरे सप्त वीर्यवान् 6.055.076c निचखानाददे चान्यान् विससर्ज च लक्ष्मणः 6.055.077a अतिक्रम्य च सौमित्रिं कुम्भकर्णो महाबलः 6.055.077c रामम् एवाभिदुद्राव दारयन्न् इव मेदिनीम् 6.055.078a अथ दाशरथी रामो रौद्रम् अस्त्रं प्रयोजयन् 6.055.078c कुम्भकर्णस्य हृदये ससर्ज niÓitä ÓarÃn 6.055.079a तस्य रामेण विद्धस्य सहसाभिप्रधावतः 6.055.079c अङ्गारमिश्राः क्रुद्धस्य मुखान् निश्चेरुर् अर्चिषः 6.055.080a तस्योरसि निमग्नाश् च शरा बर्हिणवाससः 6.055.080c हस्ताच् चास्य परिभ्रष्टा पपातोर्व्यां महागदा 6.055.081a स निरायुधम् आत्मानं यदा मेने महाबलः 6.055.081c मुष्टिभ्यां चारणाभ्यां च चकार कदनं महत् 6.055.082a स बाणैर् अतिविद्धाङ्गः क्षतजेन समुक्षितः 6.055.082c रुधिरं परिसुस्राव गिरिः प्रस्रवणान् इव 6.055.083a स तीव्रेण च कोपेन रुधिरेण च मूर्छितः 6.055.083c वानरान् राक्षसान् ऋक्षान् खादन् विपरिधावति 6.055.084a तस्मिन् काले स धर्मात्मा लक्ष्मणो रामम् अब्रवीत् 6.055.084c कुम्भकर्णवधे युक्तो योगान् परिमृशन् बहून् 6.055.085a नैवायं वानरान् राजन् न विजानाति राक्षसान् 6.055.085c मत्तः शोणितगन्धेन स्वान् परांश् चैव खादति 6.055.086a साध्व् एनम् अधिरोहन्तु सर्वतो वानरर्षभाः 6.055.086c यूथपाश् च यथामुख्यास् तिष्ठन्त्व् अस्य समन्ततः 6.055.087a अप्य् अयं दुर्मतिः काले gurubhÃraprapŬita÷ 6.055.087c प्रपतन् राक्षसो भूमौ नान्यान् हन्यात् प्लवंगमान् 6.055.088a तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः 6.055.088c ते समारुरुहुर् हृष्टाः कुम्भकर्णं प्लवंगमाः 6.055.089a कुम्भकर्णस् तु संक्रुद्धः samÃrƬha÷ प्लवंगमैः 6.055.089c व्यधूनयत् तान् वेगेन दुष्टहस्तीव हस्तिपान् 6.055.090a तान् दृष्ट्वा निर्धूतान् रामो रुष्टो ऽयम् इति राक्षसः 6.055.090c समुत्पपात वेगेन धनुर् उत्तमम् Ãdade 6.055.091a स चापम् आदाय भुजंगकल्पं; दृढज्यम् उग्रं तपनीयचित्रम् 6.055.091c हरीन् समाश्वास्य समुत्पपात; रामो निबद्धोत्तमतूणबाणः 6.055.092a स वानरगणैस् तैस् तु वृतः परमदुर्जयः 6.055.092c लक्ष्मणानुचरो रामः संप्रतस्थे महाबलः 6.055.093a स ददर्श महात्मानं किरीटिनम् अरिंदमम् 6.055.093c शोणिताप्लुतसर्वाङ्गं कुम्भकर्णं महाबलम् 6.055.094a सर्वान् समभिधावन्तं यथारुष्टं दिशा गजम् 6.055.094c मार्गमाणं हरीन् क्रुद्धं राक्षसैः परिवारितम् 6.055.095a विन्ध्यमन्दरसंकाशं käcanÃÇgadabhÆ«aïam 6.055.095c स्रवन्तं रुधिरं वक्त्राद् वर्षमेघम् इवोत्थितम् 6.055.096a जिह्वया परिलिह्यन्तं शोणितं शोणितोक्षितम् 6.055.096c मृद्नन्तं वानरानीकं कालान्तकयमोपमम् 6.055.097a तं दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसं 6.055.097c विस्फारयाम् आस तदा कार्मुकं पुरुषर्षभः 6.055.098a स तस्य चापनिर्घोषात् कुपितो नैरृतर्षभः 6.055.098c अमृष्यमाणस् तं घोषम् अभिदुद्राव राघवम् 6.055.099a ततस् तु वातोद्धतमेघकल्पं; भुजंगराजोत्तमभोगबाहुम् 6.055.099c तम् आपतन्तं धरणीधराभम्; उवाच रामो युधि कुम्भकर्णम् 6.055.100a आगच्छ रक्षोऽधिपमा विषादम्; अवस्थितो ऽहं प्रगृहीतचापः 6.055.100c अवेहि मां शक्रसपत्न रामम्; अयं मुहूर्ताद् भविता विचेताः 6.055.101a रामो ऽयम् इति विज्ञाय जहास विकृतस्वनम् 6.055.101c पातयन्न् इव सर्वेषां हृदयानि वनौकसाम् 6.055.102a प्रहस्य विकृतं भीमं स मेघस्वनितोपमम् 6.055.102c कुम्भकर्णो महातेजा राघवं वाक्यम् अब्रवीत् 6.055.103a नाहं विराधो विज्ञेयो न कबन्धः खरो न च 6.055.103c न वाली न च मारीचः कुम्भकर्णो ऽहम् आगतः 6.055.104a पश्य मे मुद्गरं घोरं सर्वकालायसं महत् 6.055.104c अनेन निर्जिता देवा दानवाश् च मया पुरा 6.055.105a विकर्णनास इति मां नावज्ञातुं त्वम् अर्हसि 6.055.105c स्वल्पापि हि न मे pŬà कर्णनासाविनाशनात् 6.055.106a दर्शयेक्ष्वाकुशार्दूल वीर्यं गात्रेषु मे लघु 6.055.106c ततस् त्वां भक्षयिष्यामि दृष्टपौरुषविक्रमम् 6.055.107a स कुम्भकर्णस्य वचो निशम्य; रामः सुपुङ्खान् विससर्ज बाणान् 6.055.107c तैर् आहतो वज्रसमप्रवेगैर्; न चुक्षुभे न व्यथते सुरारिः 6.055.108a यैः सायकैः सालवरा निकृत्ता; वाली हतो वानरपुंगवश् च 6.055.108c ते कुम्भकर्णस्य तदा शरीरं; वज्रोपमा न व्यथयां प्रचक्रुः 6.055.109a स वारिधारा इव सायकांस् तान्; पिबञ् शरीरेण महेन्द्रशत्रुः 6.055.109c जघान रामस्य शरप्रवेगं; व्याविध्य तं मुद्गरम् उग्रवेगम् 6.055.110a ततस् तु रक्षः क्षतजानुलिप्तं; वित्रासनं देवमहाचमूनाम् 6.055.110c व्याविध्य तं मुद्गरम् उग्रवेगं; विद्रावयाम् आस चमूं हरीणाम् 6.055.111a वायव्यम् आदाय ततो वरास्त्रं; रामः प्रचिक्षेप निशाचराय 6.055.111c समुद्गरं तेन जहार बाहुं; स कृत्तबाहुस् तुमुलं ननाद 6.055.112a स तस्य बाहुर् गिरिशृङ्गकल्पः; समुद्गरो राघवबाणकृत्तः 6.055.112c पपात तस्मिन् हरिराजसैन्ये; जघान तां वानरवाहिनीं च 6.055.113a ते वानरा भग्नहतावशेषाः; पर्यन्तम् आश्रित्य तदा विषण्णाः 6.055.113c प्रवेपिताङ्गा ददृशुः सुघोरं; नरेन्द्ररक्षोऽधिपसंनिपातम् 6.055.114a स कुम्भकर्णो ऽस्त्रनिकृत्तबाहुर्; महान् निकृत्ताग्र इवाचलेन्द्रः 6.055.114c उत्पाटयाम् आस करेण वृक्षं; ततो ऽभिदुद्राव रणे नरेन्द्रम् 6.055.115a तं तस्य बाहुं सह सालवृक्षं; समुद्यतं पन्नगभोगकल्पम् 6.055.115c ऐन्द्रास्त्रयुक्तेन जहार रामो; बाणेन जाम्बूनदचित्रितेन 6.055.116a स कुम्भकर्णस्य भुजो निकृत्तः; पपात भूमौ गिरिसंनिकाशः 6.055.116c विवेष्टमानो निजघान वृक्षाञ्; Óailä शिलावानरराक्षसांश् च 6.055.117a तं छिन्नबाहुं समवेक्ष्य रामः; समापतन्तं सहसा नदन्तम् 6.055.117c द्वाव् अर्धचन्द्रौ निशितौ प्रगृह्य; चिच्छेद पादौ युधि राक्षसस्य 6.055.118a निकृत्तबाहुर् विनिकृत्तपादो; विदार्य वक्त्रं वडवामुखाभम् 6.055.118c दुद्राव रामं सहसाभिगर्जन्; राहुर् यथा चन्द्रम् इवान्तरिक्षे 6.055.119a अपूरयत् तस्य मुखं शिताग्रै; रामः शरैर् हेमपिनद्धपुङ्खैः 6.055.119c स पूर्णवक्त्रो न शशाक वक्तुं; चुकूज कृच्छ्रेण मुमोह चापि 6.055.120a अथाददे सूर्यमरीचिकल्पं; स ब्रह्मदण्डान्तककालकल्पम् 6.055.120c अरिष्टम् ऐन्द्रं निशितं सुपुङ्खं; रामः शरं मारुततुल्यवेगम् 6.055.121a तं वज्रजाम्बूनदचारुपुङ्खं; प्रदीप्तसूर्यज्वलनप्रकाशम् 6.055.121c महेन्द्रवज्राशनितुल्यवेगं; रामः प्रचिक्षेप निशाचराय 6.055.122a स सायको राघवबाहुचोदितो; दिशः स्वभासा दश संप्रकाशयन् 6.055.122c विधूमवैश्वानरदीप्तदर्शनो; जगाम शक्राशनितुल्यविक्रमः 6.055.123a स तन् महापर्वतकूटसंनिभं; विवृत्तदंष्ट्रं चलचारुकुण्डलम् 6.055.123c चकर्त रक्षोऽधिपतेः शिरस् तदा; यथैव वृत्रस्य पुरा पुरंदरः 6.055.124a तद् रामबाणाभिहतं पपात; रक्षःशिरः पर्वतसंनिकाशम् 6.055.124c बभञ्ज चर्यागृहगोपुराणि; प्राकारम् उच्चं तम् अपातयच् च 6.055.125a तच् चातिकायं हिमवत्प्रकाशं; रक्षस् तदा तोयनिधौ पपात 6.055.125c ग्राहान् महामीनचयान् भुजंगमान्; ममर्द भूमिं च तथा विवेश 6.055.126a तस्मिर् हते ब्राह्मणदेवशत्रौ; महाबले संयति कुम्भकर्णे 6.055.126c चचाल भूर् भूमिधराश् च सर्वे; हर्षाच् च देवास् तुमुलं प्रणेदुः 6.055.127a ततस् तु देवर्षिमहर्षिपन्नगाः; सुराश् च भूतानि सुपर्णगुह्यकाः 6.055.127c सयक्षगन्धर्वगणा नभोगताः; प्रहर्षिता राम पराक्रमेण 6.055.128a प्रहर्षम् ईयुर् बहवस् तु वानराः; प्रबुद्धपद्मप्रतिमैर् इवाननैः 6.055.128c अपूजयन् राघवम् इष्टभागिनं; हते रिपौ भीमबले दुरासदे 6.055.129a स कुम्भकर्णं सुरसैन्यमर्दनं; महत्सु युद्धेष्व् अपराजितश्रमम् 6.055.129c ननन्द हत्वा भरताग्रजो रणे; महासुरं वृत्रम् इवामराधिपः 6.056.001a कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना 6.056.001c राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् 6.056.002a श्रुत्वा विनिहतं संख्ये कुम्भकर्णं महाबलम् 6.056.002c रावणः शोकसंतप्तो मुमोह च पपात च 6.056.003a पितृव्यं निहतं श्रुत्वा देवान्तकनरान्तकौ 6.056.003c त्रिशिराश् चातिकायश् च रुरुदुः ÓokapŬitÃ÷ 6.056.004a भ्रातरं निहतं श्रुत्वा रामेणाक्लिष्टकर्मणा 6.056.004c महोदरमहापार्श्वौ शोकाक्रान्तौ बभूवतुः 6.056.005a ततः कृच्छ्रात् समासाद्य संज्ञां राक्षसपुंगवः 6.056.005c कुम्भकर्णवधाद् दीनो विललाप स रावणः 6.056.006a हा वीर रिपुदर्पघ्न कुम्भकर्ण महाबल 6.056.006c शत्रुसैन्यं प्रताप्यैकः क्व मां संत्यज्य गच्छसि 6.056.007a इदानीं खल्व् अहं नास्मि यस्य मे पतितो भुजः 6.056.007c दक्षिणो यं समाश्रित्य न बिभेमि सुरासुरान् 6.056.008a कथम् एवंविधो वीरो देवदानवदर्पहा 6.056.008c कालाग्निप्रतिमो ह्य् अद्य राघवेण रणे हतः 6.056.009a यस्य ते वज्रनिष्पेषो न कुर्याद् व्यसनं सदा 6.056.009c स कथं रामबाणार्तः प्रसुप्तो ऽसि महीतले 6.056.010a एते देवगणाः सार्धम् ऋषिभिर् गगने स्थिताः 6.056.010c निहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः 6.056.011a ध्रुवम् अद्यैव संहृष्टा लब्धलक्ष्याः प्लवंगमाः 6.056.011c आरोक्ष्यन्तीह दुर्गाणि लङ्काद्वाराणि सर्वशः 6.056.012a राज्येन नास्ति मे कार्यं किं करिष्यामि सीतया 6.056.012c कुम्भकर्णविहीनस्य जीविते नास्ति मे रतिः 6.056.013a यद्य् अहं भ्रातृहन्तारं न हन्मि युधि राघवम् 6.056.013c ननु मे मरणं श्रेयो न चेदं व्यर्थजीवितम् 6.056.014a अद्यैव तं गमिष्यामि देशं यत्रानुजो मम 6.056.014c न हि भ्रातॄन् समुत्सृज्य क्षणं जीवितुम् उत्सहे 6.056.015a देवा हि मां हसिष्यन्ति दृष्ट्वा पूर्वापकारिणम् 6.056.015c कथम् इन्द्रं जयिष्यामि कुम्भकर्णहते त्वयि 6.056.016a तद् इदं माम् अनुप्राप्तं विभीषणवचः शुभम् 6.056.016c यद् अज्ञानान् मया तस्य न गृहीतं महात्मनः 6.056.017a विभीषणवचो यावत् कुम्भकर्णप्रहस्तयोः 6.056.017c विनाशो ऽयं समुत्पन्नो मां vrŬayati दारुणः 6.056.018a तस्यायं कर्मणः प्रातो विपाको मम शोकदः 6.056.018c यन् मया धार्मिकः श्रीमान् स निरस्तो विभीषणः 6.056.019a इति बहुविधम् आकुलान्तरात्मा; कृपणम् अतीव विलप्य कुम्भकर्णम् 6.056.019c न्यपतद् अथ दशाननो भृशार्तस्; तम् अनुजम् इन्द्ररिपुं हतं विदित्वा 6.057.001a एवं विलपमानस्य रावणस्य दुरात्मनः 6.057.001c श्रुत्वा शोकाभितप्तस्य त्रिशिरा वाक्यम् अब्रवीत् 6.057.002a एवम् एव महावीर्यो हतो नस् तात मध्यमः 6.057.002c न तु सत्पुरुषा राजन् विलपन्ति यथा भवान् 6.057.003a नूनं त्रिभुवणस्यापि पर्याप्तस् त्वम् असि प्रभो 6.057.003c स कस्मात् प्राकृत इव शोकस्यात्मानम् ईदृशम् 6.057.004a ब्रह्मदत्तास्ति ते शक्तिः कवचः सायको धनुः 6.057.004c सहस्रखरसंयुक्तो रथो मेघसमस्वनः 6.057.005a त्वयासकृद् विशस्त्रेण विशस्ता देवदानवाः 6.057.005c स सर्वायुधसंपन्नो राघवं शास्तुम् अर्हसि 6.057.006a कामं तिष्ठ महाराजनिर्गमिष्याम्य् अहं रणम् 6.057.006c उद्धरिष्यामि ते शत्रून् गरुडः पन्नगान् इह 6.057.007a शम्बरो देवराजेन नरको विष्णुना यथा 6.057.007c तथाद्य शयिता रामो मया युधि निपातितः 6.057.008a श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः 6.057.008c पुनर् जातम् इवात्मानं मन्यते कालचोदितः 6.057.009a श्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ 6.057.009c अतिकायश् च तेजस्वी बभूवुर् युद्धहर्षिताः 6.057.010a ततो ऽहम् अहम् इत्य् एवं गर्जन्तो नैरृतर्षभाः 6.057.010c रावणस्य सुता वीराः शक्रतुल्यपराक्रमाः 6.057.011a अन्तरिक्षचराः सर्वे सर्वे माया विशारदाः 6.057.011c सर्वे त्रिदशदर्पघ्नाः सर्वे च रणदुर्मदाः 6.057.012a सर्वे ऽस्त्रबलसंपन्नाः सर्वे विस्तीर्ण कीर्तयः 6.057.012c सर्वे समरम् आसाद्य न श्रूयन्ते स्म निर्जिताः 6.057.013a सर्वे ऽस्त्रविदुषो वीराः सर्वे युद्धविशारदाः 6.057.013c सर्वे प्रवरजिज्ञानाः सर्वे लब्धवरास् तथा 6.057.014a स तैस् तथा भास्करतुल्यवर्चसैः; सुतैर् वृतः शत्रुबलप्रमर्दनैः 6.057.014c रराज राजा मघवान् यथामरैर्; वृतो महादानवदर्पनाशनैः 6.057.015a स पुत्रान् संपरिष्वज्य भूषयित्वा च भूषणैः 6.057.015c आशीर्भिश् च प्रशस्ताभिः प्रेषयाम् आस संयुगे 6.057.016a महोदरमहापार्श्वौ भ्रातरौ चापि रावणः 6.057.016c रक्षणार्थं कुमाराणां प्रेषयाम् आस संयुगे 6.057.017a ते ऽभिवाद्य महात्मानं रावणं रिपुरावणम् 6.057.017c कृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे 6.057.018a सर्वौषधीभिर् गन्धैश् च समालभ्य महाबलाः 6.057.018c निर्जग्मुर् नैरृतश्रेष्ठाः षड् एते युद्धकाङ्क्षिणः 6.057.019a ततः सुदर्शनं नाम नीलजीमूतसंनिभम् 6.057.019c ऐरावतकुले जातम् आरुरोह महोदरः 6.057.020a सर्वायुधसमायुक्तं तूणीभिश् च स्वलंकृतम् 6.057.020c रराज गजम् आस्थाय सवितेवास्तमूर्धनि 6.057.021a हयोत्तमसमायुक्तं सर्वायुधसमाकुलम् 6.057.021c आरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः 6.057.022a त्रिशिरा रथम् आस्थाय विरराज धनुर्धरः 6.057.022c सविद्युदुल्कः सज्वालः सेन्द्रचाप इवाम्बुदः 6.057.023a त्रिभिः किरीटैस् त्रिशिराः शुशुभे स रथोत्तमे 6.057.023c हिमवान् इव शैलेन्द्रस् त्रिभिः käcanaparvatai÷ 6.057.024a अतिकायो ऽपि तेजस्वी राक्षसेन्द्रसुतस् तदा 6.057.024c आरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम् 6.057.025a सुचक्राक्षं सुसंयुक्तं सानुकर्षं सकूबरम् 6.057.025c तूणीबाणासनैर् दीप्तं प्रासासि परिघाकुलम् 6.057.026a स käcanavicitreïa किरीटेन विराजता 6.057.026c भूषणैश् च बभौ मेरुः प्रभाभिर् इव भास्वरः 6.057.027a स रराज रथे तस्मिन् राजसूनुर् महाबलः 6.057.027c वृतो नैरृतशार्दूलैर् वज्रपाणिर् इवामरैः 6.057.028a हयम् उच्चैःश्रवः प्रख्यं श्वेतं कनकभूषणम् 6.057.028c मनोजवं महाकायम् आरुरोह नरान्तकः 6.057.029a गृहीत्वा प्रासम् उक्लाभं विरराज नरान्तकः 6.057.029c शक्तिम् आदाय तेजस्वी गुहः शत्रुष्व् इवाहवे 6.057.030a देवान्तकः समादाय परिघं वज्रभूषणम् 6.057.030c परिगृह्य गिरिं दोर्भ्यां वपुर् विष्णोर् विडम्बयन् 6.057.031a महापार्श्वो महातेजा गदाम् आदाय वीर्यवान् 6.057.031c विरराज गदापाणिः कुबेर इव संयुगे 6.057.032a ते प्रतस्थुर् महात्मानो बलैर् अप्रतिमैर् वृताः 6.057.032c सुरा इवामरावत्यां बलैर् अप्रतिमैर् वृताः 6.057.033a तान् गजैश् च तुरंगैश् च रथैश् चाम्बुदनिस्वनैः 6.057.033c अनुजग्मुर् महात्मानो राक्षसाः प्रवरायुधाः 6.057.034a ते विरेजुर् महात्मानो कुमाराः सूर्यवर्चसः 6.057.034c किरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे 6.057.035a प्रगृहीता बभौ तेषां छत्राणाम् आवलिः सिता 6.057.035c शारदाभ्रप्रतीकाशां हंसावलिर् इवाम्बरे 6.057.036a मरणं वापि निश्चित्य शत्रूणां वा पराजयम् 6.057.036c इति कृत्वा मतिं वीरा निर्जग्मुः संयुगार्थिनः 6.057.037a जगर्जुश् च प्रणेदुश् च चिक्षिपुश् चापि सायकान् 6.057.037c जहृषुश् च महात्मानो निर्यान्तो युद्धदुर्मदाः 6.057.038a क्ष्वेडितास्फोटनिनदैः संचचालेव मेदिनी 6.057.038c रक्षसां सिंहनादैश् च पुस्फोटेव तदाम्बरम् 6.057.039a ते ऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः 6.057.039c ददृशुर् वानरानीकं समुद्यतशिलानगम् 6.057.040a हरयो ऽपि महात्मानो ददृशुर् नैरृतं बलम् 6.057.040c हस्त्यश्वरथसंबाधं किङ्किणीशतनादितम् 6.057.041a नीलजीमूतसंकाशं समुद्यतमहायुधम् 6.057.041c दीप्तानलरविप्रख्यैर् नैरृतैः सर्वतो वृतम् 6.057.042a तद् दृष्ट्वा बलम् आयान्तं लब्धलक्ष्याः प्लवंगमाः 6.057.042c समुद्यतमहाशैलाः संप्रणेदुर् मुहुर् मुहुः 6.057.043a ततः समुद्घुष्टरवं निशम्य; रक्षोगणा वानरयूथपानाम् 6.057.043c अमृष्यमाणाः परहर्षम् उग्रं; महाबला भीमतरं विनेदुः 6.057.044a ते राक्षसबलं घोरं प्रविश्य हरियूथपाः 6.057.044c विचेरुर् उद्यतैः शैलैर् नगाः शिखरिणो यथा 6.057.045a के चिद् आकाशम् आविश्य के चिद् उर्व्यां प्लवंगमाः 6.057.045c रक्षःसैन्येषु संक्रुद्धाश् चेरुर् द्रुमशिलायुधाः 6.057.046a ते पादपशिलाशैलैश् चक्रुर् वृष्टिम् अनुत्तमाम् 6.057.046c बाणौघैर् वार्यमाणाश् च हरयो भीमविक्रमाः 6.057.047a सिंहनादान् विनेदुश् च रणे राक्षसवानराः 6.057.047c शिलाभिश् चूर्णयाम् आसुर् यातुधानान् प्लवंगमाः 6.057.048a निजघ्नुः संयुगे क्रुद्धाः कवचाभरणावृतान् 6.057.048c के चिद् रथगतान् वीरान् गजवाजिगतान् अपि 6.057.049a निजघ्नुः सहसाप्लुत्य यातुधानान् प्लवंगमाः 6.057.049c शैलशृङ्गनिपातैश् च मुष्टिभिर् वान्तलोचनाः 6.057.049e चेलुः पेतुश् च नेदुश् च तत्र राक्षसपुंगवाः 6.057.050a ततः शैलैश् च खड्गैश् च विसृष्टैर् हरिराक्षसैः 6.057.050c मुहूर्तेनावृता भूमिर् अभवच् छोणिताप्लुता 6.057.051a विकीर्णपर्वताकारै रक्षोभिर् अरिमर्दनैः 6.057.051c आक्षिप्ताः क्षिप्यमाणाश् च भग्नशूलाश् च वानरैः 6.057.052a वानरान् वानरैर् एव जग्नुस् ते रजनीचराः 6.057.052c राक्षसान् राक्षसैर् एव जघ्नुस् ते वानरा अपि 6.057.053a आक्षिप्य च शिलास् तेषां निजघ्नू राक्षसा हरीन् 6.057.053c तेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः 6.057.054a निजघ्नुः शैलशूलास्त्रैर् विभिदुश् च परस्परम् 6.057.054c सिंहनादान् विनेदुश् च रणे वानरराक्षसाः 6.057.055a छिन्नवर्मतनुत्राणा राक्षसा वानरैर् हताः 6.057.055c रुधिरं प्रस्रुतास् तत्र रससारम् इव द्रुमाः 6.057.056a रथेन च रथं चापि वारणेन च वारणम् 6.057.056c हयेन च हयं के चिन् निजघ्नुर् वानरा रणे 6.057.057a क्षुरप्रैर् अर्धचन्द्रैश् च भल्लैश् च निशितैः शरैः 6.057.057c राक्षसा वानरेन्द्राणां चिच्छिदुः pÃdapä ÓilÃ÷ 6.057.058a विकीर्णैः पर्वताग्रैश् च द्रुमैश् छिन्नैश् च संयुगे 6.057.058c हतैश् च कपिरक्षोभिर् दुर्गमा वसुधाभवत् 6.057.059a तस्मिन् प्रवृत्ते तुमुले विमर्दे; प्रहृष्यमाणेषु वली मुखेषु 6.057.059c निपात्यमानेषु च राक्षसेषु; महर्षयो देवगणाश् च नेदुः 6.057.060a ततो हयं मारुततुल्यवेगम्; आरुह्य शक्तिं निशितां प्रगृह्य 6.057.060c नरान्तको वानरराजसैन्यं; महार्णवं मीन इवाविवेश 6.057.061a स वानरान् सप्तशतानि वीरः; प्रासेन दीप्तेन विनिर्बिभेद 6.057.061c एकः क्षणेनेन्द्ररिपुर् महात्मा; जघान सैन्यं हरिपुंगवानाम् 6.057.062a ददृशुश् च महात्मानं हयपृष्ठे प्रतिष्ठितम् 6.057.062c चरन्तं हरिसैन्येषु विद्याधरमहर्षयः 6.057.063a स तस्य ददृशे मार्गो मांसशोणितकर्दमः 6.057.063c पतितैः पर्वताकारैर् वानरैर् अभिसंवृतः 6.057.064a यावद् विक्रमितुं बुद्धिं चक्रुः प्लवगपुंगवाः 6.057.064c तावद् एतान् अतिक्रम्य निर्बिभेद नरान्तकः 6.057.065a ज्वलन्तं प्रासम् उद्यम्य संग्रामान्ते नरान्तकः 6.057.065c ददाह हरिसैन्यानि वनानीव विभावसुः 6.057.066a यावद् उत्पाटयाम् आसुर् वृक्षाञ् शैलान् वनौकसः 6.057.066c तावत् प्रासहताः पेतुर् वज्रकृत्ता इवाचलाः 6.057.067a दिक्षु सर्वासु बलवान् विचचार नरान्तकः 6.057.067c प्रमृद्नन् सर्वतो युद्धे प्रावृट्काले यथानिलः 6.057.068a न शेकुर् धावितुं वीरा न स्थातुं स्पन्दितुं कुतः 6.057.068c उत्पतन्तं स्थितं यान्तं सर्वान् विव्याध वीर्यवान् 6.057.069a एकेनान्तककल्पेन प्रासेनादित्यतेजसा 6.057.069c भिन्नानि हरिसैन्यानि निपेतुर् धरणीतले 6.057.070a वज्रनिष्पेषसदृशं प्रासस्याभिनिपातनम् 6.057.070c न शेकुर् वानराः सोढुं ते विनेदुर् महास्वनम् 6.057.071a पततां हरिवीराणां रूपाणि प्रचकाशिरे 6.057.071c वज्रभिन्नाग्रकूटानां शैलानां पतताम् इव 6.057.072a ये तु पूर्वं महात्मानः कुम्भकर्णेन पातिताः 6.057.072c ते ऽस्वस्था वानरश्रेष्ठाः सुग्रीवम् उपतस्थिरे 6.057.073a विप्रेक्षमाणः सुग्रीवो ददर्श हरिवाहिनीम् 6.057.073c नरान्तकभयत्रस्तां विद्रवन्तीम् इतस् ततः 6.057.074a विद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम् 6.057.074c गृहीतप्रासम् आयान्तं हयपृष्ठे प्रतिष्ठितम् 6.057.075a अथोवाच महातेजाः सुग्रीवो वानराधिपः 6.057.075c कुमारम् अङ्गदं वीरं शक्रतुल्यपराक्रमम् 6.057.076a गच्छैनं राक्षसं वीर यो ऽसौ तुरगम् आस्थितः 6.057.076c क्षोभयन्तं हरिबलं क्षिप्रं प्राणैर् वियोजय 6.057.077a स भर्तुर् वचनं श्रुत्वा निष्पपाताङ्गदस् तदा 6.057.077c अनीकान् मेघसंकाशान् मेघानीकाद् इवांशुमान् 6.057.078a शैलसंघातसंकाशो हरीणाम् उत्तमो ऽङ्गदः 6.057.078c रराजाङ्गदसंनद्धः सधातुर् इव पर्वतः 6.057.079a निरायुधो महातेजाः केवलं नखदंष्ट्रवान् 6.057.079c नरान्तकम् अभिक्रम्य वालिपुत्रो ऽब्रवीद् वचः 6.057.080a तिष्ठ किं प्राकृतैर् एभिर् हरिभिस् त्वं करिष्यसि 6.057.080c अस्मिन् वज्रसमस्पर्शे प्रासं क्षिप ममोरसि 6.057.081a अङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः 6.057.081c संदश्य दशनैर् ओष्ठं निश्वस्य च भुजंगवत् 6.057.082a स प्रासम् आविध्य तदाङ्गदाय; समुज्ज्वलन्तं सहसोत्ससर्ज 6.057.082c स वालिपुत्रोरसि वज्रकल्पे; बभूव भग्नो न्यपतच् च भूमौ 6.057.083a तं प्रासम् आलोक्य तदा विभग्नं; सुपर्णकृत्तोरगभोगकल्पम् 6.057.083c तलं समुद्यम्य स वालिपुत्रस्; तुरंगमस्याभिजघान मूर्ध्नि 6.057.084a निमग्नपादः स्फुटिताक्षि तारो; निष्क्रान्तजिह्वो ऽचलसंनिकाशः 6.057.084c स तस्य वाजी निपपात भूमौ; तलप्रहारेण विकीर्णमूर्धा 6.057.085a नरान्तकः क्रोधवशं जगाम; हतं तुरगं पतितं निरीक्ष्य 6.057.085c स मुष्टिम् उद्यम्य महाप्रभावो; जघान शीर्षे युधि वालिपुत्रम् 6.057.086a अथाङ्गदो मुष्टिविभिन्नमूर्धा; सुस्राव तीव्रं रुधिरं भृशोष्णम् 6.057.086c मुहुर् विजज्वाल मुमोह चापि; संज्ञां समासाद्य विसिष्मिये च 6.057.087a अथाङ्गदो वज्रसमानवेगं; संवर्त्य मुष्टिं गिरिशृङ्गकल्पम् 6.057.087c निपातयाम् आस तदा महात्मा; नरान्तकस्योरसि वालिपुत्रः 6.057.088a स मुष्टिनिष्पिष्टविभिन्नवक्षा; ज्वालां वमञ् शोणितदिग्धगात्रः 6.057.088c नरान्तको भूमितले पपात; यथाचलो वज्रनिपातभग्नः 6.057.089a अथान्तरिक्षे त्रिदशोत्तमानां; वनौकसां चैव महाप्रणादः 6.057.089c बभूव तस्मिन् निहते ऽग्र्यवीरे; नरान्तके वालिसुतेन संख्ये 6.057.090a अथाङ्गदो राममनः प्रहर्षणं; सुदुष्करं तं कृतवान् हि विक्रमम् 6.057.090c विसिष्मिये सो ऽप्य् अतिवीर्य विक्रमः; पुनश् च युद्धे स बभूव हर्षितः 6.058.001a नरान्तकं हतं दृष्ट्वा चुक्रुशुर् नैरृतर्षभाः 6.058.001c देवान्तकस् त्रिमूर्धा च पौलस्त्यश् च महोदरः 6.058.002a ÃrƬho मेघसंकाशं वारणेन्द्रं महोदरः 6.058.002c वालिपुत्रं महावीर्यम् अभिदुद्राव वीर्यवान् 6.058.003a भ्रातृव्यसनसंतप्तस् तदा देवान्तको बली 6.058.003c आदाय परिघं दीप्तम् अङ्गदं समभिद्रवत् 6.058.004a रथम् आदित्यसंकाशं युक्तं परमवाजिभिः 6.058.004c आस्थाय त्रिशिरा वीरो वालिपुत्रम् अथाभ्ययात् 6.058.005a स त्रिभिर् देवदर्पघ्नैर् नैरृतेन्द्रैर् अभिद्रुतः 6.058.005c वृक्षम् उत्पाटयाम् आस महाविटपम् अङ्गदः 6.058.006a देवान्तकाय तं वीरश् चिक्षेप सहसाङ्गदः 6.058.006c महावृक्षं महाशाखं शक्रो दीप्तम् इवाशनिम् 6.058.007a त्रिशिरास् तं प्रचिच्छेद शरैर् आशीविषोपमैः 6.058.007c स वृक्षं कृत्तम् आलोक्य उत्पपात ततो ऽङ्गदः 6.058.008a स ववर्ष ततो वृक्षाञ् शिलाश् च कपिकुञ्जरः 6.058.008c तान् प्रचिच्छेद संक्रुद्धस् त्रिशिरा निशितैः शरैः 6.058.009a परिघाग्रेण तान् वृक्षान् बभञ्ज च सुरान्तकः 6.058.009c त्रिशिराश् चाङ्गदं वीरम् अभिदुद्राव सायकैः 6.058.010a गजेन समभिद्रुत्य वालिपुत्रं महोदरः 6.058.010c जघानोरसि संक्रुद्धस् तोमरैर् वज्रसंनिभैः 6.058.011a देवान्तकश् च संक्रुद्धः परिघेण तदाङ्गदम् 6.058.011c उपगम्याभिहत्याशु व्यपचक्राम वेगवान् 6.058.012a स त्रिभिर् नैरृतश्रेष्ठैर् युगपत् समभिद्रुतः 6.058.012c न विव्यथे महातेजा वालिपुत्रः प्रतापवान् 6.058.013a तलेन भृशम् उत्पत्य जघानास्य महागजम् 6.058.013c पेततुर् लोचने तस्य विननाद स वारणः 6.058.014a विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः 6.058.014c देवान्तकम् अभिद्रुत्य tìayÃm आस संयुगे 6.058.015a स विह्वलितसर्वाङ्गो वातोद्धत इव द्रुमः 6.058.015c लाक्षारससवर्णं च सुस्राव रुधिरं मुखात् 6.058.016a अथाश्वास्य महातेजाः कृच्छ्राद् देवान्तको बली 6.058.016c आविध्य परिघं घोरम् आजघान तदाङ्गदम् 6.058.017a परिघाभिहतश् चापि वानरेन्द्रात्मजस् तदा 6.058.017c जानुभ्यां पतितो भूमौ पुनर् एवोत्पपात ह 6.058.018a समुत्पतन्तं त्रिशिरास् त्रिभिर् आशीविषोपमैः 6.058.018c घोरैर् हरिपतेः पुत्रं ललाटे ऽभिजघान ह 6.058.019a ततो ऽङ्गदं परिक्षिप्तं त्रिभिर् नैरृतपुंगवैः 6.058.019c हनूमान् अपि विज्ञाय नीलश् चापि प्रतस्थतुः 6.058.020a ततश् चिक्षेप शैलाग्रं नीलस् त्रिशिरसे तदा 6.058.020c तद् रावणसुतो धीमान् बिभेद निशितैः शरैः 6.058.021a तद् बाणशतनिर्भिन्नं विदारितशिलातलम् 6.058.021c सविस्फुलिङ्गं सज्वालं निपपात गिरेः Óira÷ 6.058.022a ततो जृम्भितम् आलोक्य हर्षाद् देवान्तकस् तदा 6.058.022c परिघेणाभिदुद्राव मारुतात्मजम् Ãhave 6.058.023a तम् आपतन्तम् उत्पत्य हनूमान् मारुतात्मजः 6.058.023c आजघान तदा मूर्ध्नि वज्रवेगेन मुष्टिना 6.058.024a स मुष्टिनिष्पिष्टविकीर्णमूर्धा; निर्वान्तदन्ताक्षिविलम्बिजिह्वः 6.058.024c देवान्तको राक्षसराजसूनुर्; गतासुर् उर्व्यां सहसा पपात 6.058.025a तस्मिन् हते राक्षसयोधमुख्ये; महाबले संयति देवशत्रौ 6.058.025c क्रुद्धस् त्रिमूर्धा निशिताग्रम् उग्रं; ववर्ष नीलोरसि बाणवर्षम् 6.058.026a स तैः शरौघैर् अभिवर्ष्यमाणो; विभिन्नगात्रः कपिसैन्यपालः 6.058.026c नीलो बभूवाथ विसृष्टगात्रो; विष्टम्भितस् तेन महाबलेन 6.058.027a ततस् तु नीलः प्रतिलभ्य संज्ञां; शैलं समुत्पाट्य सवृक्षषण्डम् 6.058.027c ततः समुत्पत्य भृशोग्रवेगो; महोदरं तेन जघान मूर्ध्नि 6.058.028a ततः स शैलाभिनिपातभग्नो; महोदरस् तेन सह द्विपेन 6.058.028c विपोथितो भूमितले गतासुः; पपात वर्जाभिहतो यथाद्रिः 6.058.029a पितृव्यं निहतं दृष्ट्वा त्रिशिराश् चापम् Ãdade 6.058.029c हनूमन्तं च संक्रुद्धो विव्याध निशितैः शरैः 6.058.030a हनूमांस् तु समुत्पत्य हयांस् त्रिशिरसस् तदा 6.058.030c विददार नखैः क्रुद्धो गजेन्द्रं m­garì इव 6.058.031a अथ शक्तिं समादाय कालरात्रिम् इवान्तकः 6.058.031c चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः 6.058.032a दिवि क्षिप्ताम् इवोल्कां तां शक्तिं क्षिप्ताम् असंगताम् 6.058.032c गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च 6.058.033a तां दृष्ट्वा घोरसंकाशां शक्तिं भग्नां हनूमता 6.058.033c प्रहृष्टा वानरगणा विनेदुर् जलदा इव 6.058.034a ततः खड्गं समुद्यम्य त्रिशिरा राक्षसोत्तमः 6.058.034c निचखान तदा रोषाद् वानरेन्द्रस्य वक्षसि 6.058.035a खड्गप्रहाराभिहतो हनूमान् मारुतात्मजः 6.058.035c आजघान त्रिमूर्धानं तलेनोरसि वीर्यवान् 6.058.036a स तलभिहतस् तेन स्रस्तहस्ताम्बरो भुवि 6.058.036c निपपात महातेजास् त्रिशिरास् त्यक्तचेतनः 6.058.037a स तस्य पततः खड्गं समाच्छिद्य महाकपिः 6.058.037c ननाद गिरिसंकाशस् त्रासयन् सर्वनैरृतान् 6.058.038a अमृष्यमाणस् तं घोषम् उत्पपात निशाचरः 6.058.038c उत्पत्य च हनूमन्तं tìayÃm आस मुष्टिना 6.058.039a तेन मुष्टिप्रहारेण संचुकोप महाकपिः 6.058.039c कुपितश् च निजग्राह किरीटे राक्षसर्षभम् 6.058.040a स तस्य शीर्षाण्य् असिना शितेन; किरीटजुष्टानि सकुण्डलानि 6.058.040c क्रुद्धः प्रचिच्छेद सुतो ऽनिलस्य; त्वष्टुः सुतस्येव शिरांसि शक्रः 6.058.041a तान्य् आयताक्षाण्य् अगसंनिभानि; प्रदीप्तवैश्वानरलोचनानि 6.058.041c पेतुः शिरांसीन्द्ररिपोर् धरण्यां; ज्योतींषि मुक्तानि यथार्कमार्गात् 6.058.042a तस्मिन् हते देवरिपौ त्रिशीर्षे; हनूमत शक्रपराक्रमेण 6.058.042c नेदुः प्लवंगाः प्रचचाल भूमी; रक्षांस्य् अथो दुद्रुविरे समन्तात् 6.058.043a हतं त्रिशिरसं दृष्ट्वा तथैव च महोदरम् 6.058.043c हतौ प्रेक्ष्य दुराधर्षौ देवान्तकनरान्तकौ 6.058.044a चुकोप परमामर्षी महापार्श्वो महाबलः 6.058.044c जग्राहार्चिष्मतीं चापि गदां सर्वायसीं शुभाम् 6.058.045a हेमपट्टपरिक्षिप्तां मांसशोणितलेपनाम् 6.058.045c विराजमानां वपुषा शत्रुशोणितरञ्जिताम् 6.058.046a तेजसा संप्रदीप्ताग्रां रक्तमाल्यविभूषिताम् 6.058.046c ऐरावतमहापद्मसार्वभौम भयावहाम् 6.058.047a गदाम् आदाय संक्रुद्धो महापार्श्वो महाबलः 6.058.047c हरीन् समभिदुद्राव युगान्ताग्निर् इव ज्वलन् 6.058.048a अथर्षयः समुत्पत्य वानरो रवणानुजम् 6.058.048c महापार्श्वम् उपागम्य तस्थौ तस्याग्रतो बली 6.058.049a तं पुरस्तात् स्थितं दृष्ट्वा वानरं पर्वतोपमम् 6.058.049c आजघानोरसि क्रुद्धो गदया वज्रकल्पया 6.058.050a स तयाभिहतस् तेन गदया वानरर्षभः 6.058.050c भिन्नवक्षाः समाधूतः सुस्राव रुधिरं बहु 6.058.051a स संप्राप्य चिरात् संज्ञाम् ऋषभो वानरर्षभः 6.058.051c क्रुद्धो विस्फुरमाणौष्ठो महापार्श्वम् उदैक्षत 6.058.052a तां गृहीत्वा गदां भीमाम् आविध्य च पुनः पुनः 6.058.052c मत्तानीकं महापार्श्वं जघान रणमूर्धनि 6.058.053a स स्वया गदया भिन्नो विकीर्णदशनेक्षणः 6.058.053c निपपात महापार्श्वो वज्राहत इवाचलः 6.058.054a तस्मिन् हते भ्रातरि रावणस्य; तन् नैरृतानां बलम् अर्णवाभम् 6.058.054c त्यक्तायुधं केवलजीवितार्थं; दुद्राव भिन्नार्णवसंनिकाशम् 6.059.001a स्वबलं व्यथितं दृष्ट्वा तुमुलं लोमहर्षणम् 6.059.001c भ्रातॄंश् च निहतान् दृष्ट्वा शक्रतुल्यपराक्रमान् 6.059.002a पितृव्यौ चापि संदृश्य समरे संनिषूदितौ 6.059.002c महोदरमहापार्श्वौ भ्रातरौ राक्षसर्षभौ 6.059.003a चुकोप च महातेजा ब्रह्मदत्तवरो युधि 6.059.003c अतिकायो ऽद्रिसंकाशो देवदानवदर्पहा 6.059.004a स भास्करसहस्रस्य संघातम् इव भास्वरम् 6.059.004c रथम् आस्थाय शक्रारिर् अभिदुद्राव वानरान् 6.059.005a स विस्फार्य महच् चापं किरीटी मृष्टकुण्डलः 6.059.005c नाम विश्रावयाम् आस ननाद च महास्वनम् 6.059.006a तेन सिंहप्रणादेन नामविश्रावणेन च 6.059.006c ज्याशब्देन च भीमेन त्रासयाम् आस वानरान् 6.059.007a ते तस्य रूपम् आलोक्य यथा विष्णोस् त्रिविक्रमे 6.059.007c भयार्ता वानराः सर्वे विद्रवन्ति दिशो दश 6.059.008a ते ऽतिकायं समासाद्य वानरा mƬhacetasa÷ 6.059.008c शरण्यं शरणं जग्मुर् लक्ष्मणाग्रजम् Ãhave 6.059.009a ततो ऽतिकायं काकुत्स्थो रथस्थं पर्वतोपमम् 6.059.009c ददर्श धन्विनं दूराद् गर्जन्तं कालमेघवत् 6.059.010a स तं दृष्ट्वा महात्मानं राघवस् तु सुविस्मितः 6.059.010c वानरान् सान्त्वयित्वा तु विभीषणम् उवाच ह 6.059.011a को ऽसौ पर्वतसंकाशो धनुष्मान् हरिलोचनः 6.059.011c युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः 6.059.012a य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः 6.059.012c अर्चिष्मद्भिर् वृतो भाति भूतैर् इव महेश्वरः 6.059.013a कालजिह्वाप्रकाशाभिर् य एषो ऽभिविराजते 6.059.013c आवृतो रथशक्तीभिर् विद्युद्भिर् इव तोयदः 6.059.014a धनूंसि चास्य सज्यानि हेमपृष्ठानि सर्वशः 6.059.014c शोभयन्ति रथश्रेष्ठं शक्रपातम् इवाम्बरम् 6.059.015a क एष रक्षः शार्दूलो रणभूमिं विराजयन् 6.059.015c अभ्येति रथिनां श्रेष्ठो रथेनादित्यतेजसा 6.059.016a ध्वजशृङ्गप्रतिष्ठेन राहुणाभिविराजते 6.059.016c सूर्यरश्मिप्रभैर् बाणैर् दिशो दश विराजयन् 6.059.017a त्रिणतं मेघनिर्ह्रादं हेमपृष्ठम् अलंकृतम् 6.059.017c शतक्रतुधनुःप्रख्यं धनुश् चास्य विराजते 6.059.018a सध्वजः सपताकश् च सानुकर्षो महारथः 6.059.018c चतुःसादिसमायुक्तो मेघस्तनितनिस्वनः 6.059.019a विंशतिर् दश cëÂau च तूणीररथम् आस्थिताः 6.059.019c कार्मुकाणि च भीमानि ज्याश् च käcanapiÇgalÃ÷ 6.059.020a द्वौ च खड्गौ रथगतौ पार्श्वस्थौ पार्श्वशोभिनौ 6.059.020c चतुर्हस्तत्सरुचितौ व्यक्तहस्तदशायतौ 6.059.021a रक्तकण्ठगुणो धीरो महापर्वतसंनिभः 6.059.021c कालः कालमहावक्त्रो मेघस्थ इव भास्करः 6.059.022a käcanÃÇgadanaddhÃbhyÃæ भुजाभ्याम् एष शोभते 6.059.022c शृङ्गाभ्याम् इव तुङ्गाभ्यां हिमवान् पर्वतोत्तमः 6.059.023a कुण्डलाभ्यां तु यस्यैतद् भाति वक्त्रं शुभेक्षणम् 6.059.023c पुनर्वस्वन्तरगतं पूर्णबिम्बम् इवैन्दवम् 6.059.024a आचक्ष्व मे महाबाहो त्वम् एनं राक्षसोत्तमम् 6.059.024c यं दृष्ट्वा वानराः सर्वे भयार्ता विद्रुता दिशः 6.059.025a स पृष्ठो राजपुत्रेण रामेणामिततेजसा 6.059.025c आचचक्षे महातेजा राघवाय विभीषणः 6.059.026a दशग्रीवो महातेजा राजा वैश्रवणानुजः 6.059.026c भीमकर्मा महोत्साहो रावणो राक्षसाधिपः 6.059.027a तस्यासीद् वीर्यवान् पुत्रो रावणप्रतिमो रणे 6.059.027c वृद्धसेवी श्रुतधरः सर्वास्त्रविदुषां वरः 6.059.028a अश्वपृष्ठे रथे नागे खड्गे धनुषि कर्षणे 6.059.028c भेदे सान्त्वे च दाने च नये मन्त्रे च संमतः 6.059.029a यस्य बाहुं समाश्रित्य लङ्का भवति निर्भया 6.059.029c तनयं धान्यमालिन्या अतिकायम् इमं विदुः 6.059.030a एतेनाराधितो ब्रह्मा तपसा भावितात्मना 6.059.030c अस्त्राणि चाप्य् अवाप्तानि रिपवश् च पराजिताः 6.059.031a सुरासुरैर् अवध्यत्वं दत्तम् अस्मै स्वयम्भुवा 6.059.031c एतच् च कवचं दिव्यं रथश् चैषो ऽर्कभास्करः 6.059.032a एतेन शतशो देवा दानवाश् च पराजिताः 6.059.032c रक्षितानि च रक्षामि यक्षाश् चापि निषूदिताः 6.059.033a वज्रं विष्टम्भितं येन बाणैर् इन्द्रस्य धीमतः 6.059.033c पाशः सलिलराजस्य युद्धे प्रतिहतस् तथा 6.059.034a एषो ऽतिकायो बलवान् राक्षसानाम् अथर्षभः 6.059.034c रावणस्य सुतो धीमान् देवदनव दर्पहा 6.059.035a तद् अस्मिन् क्रियतां यत्नः क्षिप्रं पुरुषपुंगव 6.059.035c पुरा वानरसैन्यानि क्षयं नयति सायकैः 6.059.036a ततो ऽतिकायो बलवान् प्रविश्य हरिवाहिनीम् 6.059.036c विस्फारयाम् आस धनुर् ननाद च पुनः पुनः 6.059.037a तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम् 6.059.037c अभिपेतुर् महात्मानो ये प्रधानाः प्लवंगमाः 6.059.038a कुमुदो द्विविदो मैन्दो नीलः शरभ एव च 6.059.038c पादपैर् गिरिशृङ्गैश् च युगपत् समभिद्रवन् 6.059.039a तेषां वृक्षांश् च शैलांश् च शरैः käcanabhÆ«aïai÷ 6.059.039c अतिकायो महातेजाश् चिच्छेदास्त्रविदां वरः 6.059.040a तांश् चैव सरान् स harŤ शरैः सर्वायसैर् बली 6.059.040c विव्याधाभिमुखः संख्ये भीमकायो निशाचरः 6.059.041a ते ऽर्दिता बाणबर्षेण भिन्नगात्राः प्लवंगमाः 6.059.041c न शेकुर् अतिकायस्य प्रतिकर्तुं महारणे 6.059.042a तत् सैन्यं हरिवीराणां त्रासयाम् आस राक्षसः 6.059.042c मृगयूथम् इव क्रुद्धो हरिर् यौवनम् आस्थितः 6.059.043a स rëasendro हरिसैन्यमध्ये; नायुध्यमानं निजघान कं चित् 6.059.043c उपेत्य रामं सधनुः कलापी; सगर्वितं वाक्यम् इदं babhëe 6.059.044a रथे स्थितो ऽहं शरचापपाणिर्; न प्राकृतं कं चन योधयामि 6.059.044c यस्यास्ति शक्तिर् व्यवसाय युक्ता; ददातुं मे क्षिप्रम् इहाद्य युद्धम् 6.059.045a तत् तस्य वाक्यं ब्रुवतो निशम्य; चुकोप सौमित्रिर् अमित्रहन्ता 6.059.045c अमृष्यमाणश् च समुत्पपात; जग्राह चापं च ततः स्मयित्वा 6.059.046a क्रुद्धः सौमित्रिर् उत्पत्य तूणाद् आक्षिप्य सायकम् 6.059.046c पुरस्ताद् अतिकायस्य विचकर्ष महद् धनुः 6.059.047a पूरयन् स महीं शैलान् आकाशं सागरं दिशः 6.059.047c ज्याशब्दो लक्ष्मणस्योग्रस् त्रासयन् रजनीचरान् 6.059.048a सौमित्रेश् चापनिर्घोषं श्रुत्वा प्रतिभयं तदा 6.059.048c विसिष्मिये महातेजा राक्षसेन्द्रात्मजो बली 6.059.049a अथातिकायः कुपितो दृष्ट्वा लक्ष्मणम् उत्थितम् 6.059.049c आदाय निशितं बाणम् इदं वचनम् अब्रवीत् 6.059.050a बालस् त्वम् असि सौमित्रे विक्रमेष्व् अविचक्षणः 6.059.050c गच्छ किं कालसदृशं मां योधयितुम् इच्छसि 6.059.051a न हि मद्बाहुसृष्टानाम् अस्त्राणां हिमवान् अपि 6.059.051c सोढुम् उत्सहते वेगम् अन्तरिक्षम् अथो मही 6.059.052a सुखप्रसुप्तं कालाग्निं प्रबोधयितुम् इच्छसि 6.059.052c न्यस्य चापं निवर्तस्व मा prÃïä जहि मद्गतः 6.059.053a अथ वा त्वं प्रतिष्टब्धो न निवर्तितुम् इच्छसि 6.059.053c तिष्ठ प्राणान् परित्यज्य गमिष्यसि यमक्षयम् 6.059.054a पश्य मे निशितान् बाणान् अरिदर्पनिषूदनान् 6.059.054c ईश्वरायुधसंकाशांस् taptakäcanabhÆ«aïÃn 6.059.055a एष ते सर्पसंकाशो बाणः पास्यति शोणितम् 6.059.055c मृगराज इव क्रुद्धो नागराजस्य शोणितम् 6.059.056a श्रुत्वातिकायस्य वचः सरोषं; सगर्वितं संयति राजपुत्रः 6.059.056c स संचुकोपातिबलो बृहच्छ्रीर्; उवाच वाक्यं च ततो महार्थम् 6.059.057a न वाक्यमात्रेण भवान् प्रधानो; न कत्थनात् सत्पुरुषा भवन्ति 6.059.057c मयि स्थिते धन्विनि बाणपाणौ; विदर्शयस्वात्मबलं दुरात्मन् 6.059.058a कर्मणा सूचयात्मानं न विकत्थितुम् अर्हसि 6.059.058c पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः 6.059.059a सर्वायुधसमायुक्तो धन्वी त्वं रथम् आस्थितः 6.059.059c शरैर् वा यदि वाप्य् अस्त्रैर् दर्शयस्व पराक्रमम् 6.059.060a ततः शिरस् ते निशितैः पातयिष्याम्य् अहं शरैः 6.059.060c मारुतः कालसंपक्वं वृन्तात् तालफलं यथा 6.059.061a अद्य ते मामका बाणास् taptakäcanabhÆ«aïÃ÷ 6.059.061c पास्यन्ति रुधिरं गात्राद् बाणशल्यान्तरोत्थितम् 6.059.062a बालो ऽयम् इति विज्ञाय न मावज्ञातुम् अर्हसि 6.059.062c बालो वा यदि वा वृद्धो मृत्युं जानीहि संयुगे 6.059.063a लक्ष्मणस्य वचः श्रुत्वा हेतुमत् परमार्थवत् 6.059.063c अतिकायः प्रचुक्रोध बाणं चोत्तमम् Ãdade 6.059.064a ततो विद्याधरा भूता देवा दैत्या महर्षयः 6.059.064c गुह्यकाश् च महात्मानस् तद् युद्धं ददृशुस् तदा 6.059.065a ततो ऽतिकायः कुपितश् चापम् आरोप्य सायकम् 6.059.065c लक्ष्मणस्य प्रचिक्षेप संक्षिपन्न् इव चाम्बरम् 6.059.066a तम् आपतन्तं निशितं शरम् आशीविषोपमम् 6.059.066c अर्धचन्द्रेण चिच्छेद लक्ष्मणः परवीरहा 6.059.067a तं निकृत्तं शरं दृष्ट्वा कृत्तभोगम् इवोरगम् 6.059.067c अतिकायो भृशं क्रुद्धः पञ्चबाणान् समाददे 6.059.068a tä शरान् संप्रचिक्षेप लक्ष्मणाय निशाचरः 6.059.068c तान् aprÃptä शरैस् तीक्ष्णैश् चिच्छेद भरतानुजः 6.059.069a स तांश् छित्त्वा शरैस् तीक्ष्णैर् लक्ष्मणः परवीरहा 6.059.069c आददे निशितं बाणं ज्वलन्तम् इव तेजसा 6.059.070a तम् आदाय धनुः श्रेष्ठे योजयाम् आस लक्ष्मणः 6.059.070c विचकर्ष च वेगेन विससर्ज च सायकम् 6.059.071a पूर्णायतविसृष्टेन शरेणानत पर्वणा 6.059.071c ललाटे राक्षसश्रेष्ठम् आजघान स वीर्यवान् 6.059.072a स ललाटे शरो मग्नस् तस्य भीमस्य रक्षसः 6.059.072c ददृशे शोणितेनाक्तः पन्नगेन्द्र इवाहवे 6.059.073a राक्षसः प्रचकम्पे च लक्ष्मणेषु प्रकम्पितः 6.059.073c रुद्रबाणहतं भीमं यथा त्रिपुरगोपुरम् 6.059.074a चिन्तयाम् आस चाश्वस्य विमृश्य च महाबलः 6.059.074c साधु बाणनिपातेन श्वाघनीयो ऽसि मे रिपुः 6.059.075a विचार्यैवं विनम्यास्यं विनम्य च भुजाव् उभौ 6.059.075c स रथोपस्थम् आस्थाय रथेन प्रचचार ह 6.059.076a एकं त्रीन् पञ्च सप्तेति सायकान् राक्षसर्षभः 6.059.076c आददे संदधे चापि विचकर्षोत्ससर्ज च 6.059.077a ते बाणाः कालसंकाशा राक्षसेन्द्रधनुश् च्युताः 6.059.077c हेमपुङ्खा रविप्रख्याश् चक्रुर् दीप्तम् इवाम्बरम् 6.059.078a ततस् तान् rÃk«asots­«Âä शरौघान् रावणानुजः 6.059.078c असंभ्रान्तः प्रचिच्छेद निशितैर् बहुभिः शरैः 6.059.079a tä शरान् युधि संप्रेक्ष्य निकृत्तान् रावणात्मजः 6.059.079c चुकोप त्रिदशेन्द्रारिर् जग्राह निशितं Óaram 6.059.080a स संधाय महातेजास् तं बाणं सहसोत्सृजत् 6.059.080c ततः सौमित्रिम् आयान्तम् आजघान स्तनान्तरे 6.059.081a अतिकायेन सौमित्रिस् tìito युधि वक्षसि 6.059.081c सुस्राव रुधिरं तीव्रं मदं मत्त इव द्विपः 6.059.082a स चकार तदात्मानं विशल्यं सहसा विभुः 6.059.082c जग्राह च शरं तीष्णम् अस्त्रेणापि समादधे 6.059.083a आग्नेयेन तदास्त्रेण योजयाम् आस सायकम् 6.059.083c स जज्वाल तदा बाणो धनुश् चास्य महात्मनः 6.059.084a अतिकायो ऽतितेजस्वी सौरम् अस्त्रं समाददे 6.059.084c तेन बाणं भुजंगाभं हेमपुङ्खम् अयोजयत् 6.059.085a ततस् तं ज्वलितं घोरं लक्ष्मणः शरम् आहितम् 6.059.085c अतिकायाय चिक्षेप कालदण्डम् इवान्तकः 6.059.086a आग्नेयेनाभिसंयुक्तं दृष्ट्वा बाणं निशाचरः 6.059.086c उत्ससर्ज तदा बाणं दीप्तं सूर्यास्त्रयोजितम् 6.059.087a ताव् उभाव् अम्बरे बाणाव् अन्योन्यम् अभिजघ्नतुः 6.059.087c तेजसा संप्रदीप्ताग्रौ क्रुद्धाव् इव भुजं गमौ 6.059.088a ताव् अन्योन्यं विनिर्दह्य पेततुर् धरणीतले 6.059.088c निरर्चिषौ भस्मकृतौ न भ्राजेते शरोत्तमौ 6.059.089a ततो ऽतिकायः संक्रुद्धस् त्व् अस्त्रम् ऐषीकम् उत्सृजत् 6.059.089c तत् प्रचिच्छेद सौमित्रिर् अस्त्रम् ऐन्द्रेण वीर्यवान् 6.059.090a ऐषीकं निहतं दृष्ट्वा कुमारो रावणात्मजः 6.059.090c याम्येनास्त्रेण संक्रुद्धो योजयाम् आस सायकम् 6.059.091a ततस् तद् अस्त्रं चिक्षेप लक्ष्मणाय निशाचरः 6.059.091c वायव्येन तद् अस्त्रं तु निजघान स लक्ष्मणः 6.059.092a अथैनं शरधाराभिर् धाराभिर् इव तोयदः 6.059.092c अभ्यवर्षत संक्रुद्धो लक्ष्मणो रावणात्मजम् 6.059.093a ते ऽतिकायं समासाद्य कवचे वज्रभूषिते 6.059.093c भग्नाग्रशल्याः सहसा पेतुर् बाणा महीतले 6.059.094a तान् मोघान् अभिसंप्रेक्ष्य लक्ष्मणः परवीरहा 6.059.094c अभ्यवर्षत बाणानां सहस्रेण महायशाः 6.059.095a स वर्ष्यमाणो बाणौघैर् अतिकायो महाबलः 6.059.095c अवध्यकवचः संख्ये राक्षसो नैव विव्यथे 6.059.096a न शशाक रुजं कर्तुं युधि तस्य नरोत्तमः 6.059.096c अथैनम् अभ्युपागम्य वायुर् वाक्यम् उवाच ह 6.059.097a ब्रह्मदत्तवरो ह्य् एष अवध्य कवचावृतः 6.059.097c ब्राह्मेणास्त्रेण भिन्ध्य् एनम् एष वध्यो हि नान्यथा 6.059.098a ततः स वायोर् वचनं निशम्य; सौमित्रिर् इन्द्रप्रतिमानवीर्यः 6.059.098c समाददे बाणम् अमोघवेगं; तद् ब्राह्मम् अस्त्रं सहसा नियोज्य 6.059.099a तस्मिन् वरास्त्रे तु नियुज्यमाने; सौमित्रिणा बाणवरे शिताग्रे 6.059.099c दिशः सचन्द्रार्कमहाग्रहाश् च; नभश् च तत्रास ररास चोर्वी 6.059.100a तं ब्रह्मणो ऽस्त्रेण नियुज्य चापे; शरं सुपुङ्खं यमदूतकल्पम् 6.059.100c सौमित्रिर् इन्द्रारिसुतस्य तस्य; ससर्ज बाणं युधि वज्रकल्पम् 6.059.101a तं लक्ष्मणोत्सृष्टम् अमोघवेगं; समापतन्तं ज्वलनप्रकाशम् 6.059.101c सुवर्णवज्रोत्तमचित्रपुङ्खं; तदातिकायः समरे ददर्श 6.059.102a तं प्रेक्षमाणः सहसातिकायो; जघान बाणैर् निशितैर् अनेकैः 6.059.102c स सायकस् तस्य सुपर्णवेगस्; तदातिवेगेन जगाम पार्श्वम् 6.059.103a तम् आगतं प्रेक्ष्य तदातिकायो; बाणं प्रदीप्तान्तककालकल्पम् 6.059.103c जघान शक्त्यृष्टिगदाकुठारैः; शूलैर् हलैश् चाप्य् अविपन्नचेष्टः 6.059.104a तान्य् आयुधान्य् अद्भुतविग्रहाणि; मोघानि कृत्वा स शरो ऽग्निदीप्तः 6.059.104c प्रसह्य तस्यैव किरीटजुष्टं; तदातिकायस्य शिरो जहार 6.059.105a तच् छिरः सशिरस् त्राणं lak«maïe«uprapŬitam 6.059.105c पपात सहसा भूमौ शृङ्गं हिमवतो यथा 6.059.106a प्रहर्षयुक्ता बहवस् तु वानरा; प्रबुद्धपद्मप्रतिमाननास् तदा 6.059.106c अपूजयंल् लक्ष्मणम् इष्टभागिनं; हते रिपौ भीमबले दुरासदे 6.060.001a ततो हतान् राक्षसपुंगवांस् तान्; देवान्तकादित्रिशिरो ऽतिकायान् 6.060.001c रक्षोगणास् तत्र हतावशिष्टास्; ते रावणाय त्वरितं शशंसुः 6.060.002a ततो हतांस् तान् सहसा निशम्य; राजा मुमोहाश्रुपरिप्लुताक्षः 6.060.002c पुत्रक्षयं भ्रातृवधं च घोरं; विचिन्त्य राजा विपुलं प्रदध्यौ 6.060.003a ततस् तु राजानम् उदीक्ष्य दीनं; शोकार्णवे संपरिपुप्लुवानम् 6.060.003c अथर्षभो राक्षसराजसूनुर्; अथेन्द्रजिद् वाक्यम् इदं babhëe 6.060.004a न तात मोहं प्रतिगन्तुम् अर्हसि; यत्रेन्द्रजिज् जीवति राक्षसेन्द्र 6.060.004c नेन्द्रारिबाणाभिहतो हि कश् चित्; प्राणान् समर्थः समरे ऽभिधर्तुम् 6.060.005a पश्याद्य रामं सहलक्ष्मणेन; मद्बाणनिर्भिन्नविकीर्णदेहम् 6.060.005c गतायुषं भूमितले शयानं; शरैः शितैर् आचितसर्वगात्रम् 6.060.006a इमां प्रतिज्ञां शृणु शक्रशत्रोः; सुनिश्चितां पौरुषदैवयुक्ताम् 6.060.006c अद्यैव रामं सहलक्ष्मणेन; संतापयिष्यामि शरैर् अमोघैः 6.060.007a अद्येन्द्रवैवस्वतविष्णुमित्र; साध्याश्विवैश्वानरचन्द्रसूर्याः 6.060.007c द्रक्ष्यन्ति मे विक्रमम् अप्रमेयं; विष्णोर् इवोग्रं बलियज्ञवाटे 6.060.008a स एवम् उक्त्वा त्रिदशेन्द्रशत्रुर्; आपृच्छ्य राजानम् अदीनसत्त्वः 6.060.008c समारुरोहानिलतुल्यवेगं; रथं खरश्रेष्ठसमाधियुक्तम् 6.060.009a समास्थाय महातेजा रथं हरिरथोपमम् 6.060.009c जगाम सहसा तत्र यत्र युद्धम् अरिंदम 6.060.010a तं प्रस्थितं महात्मानम् अनुजग्मुर् महाबलाः 6.060.010c संहर्षमाणा बहवो धनुःप्रवरपाणयः 6.060.011a गजस्कन्धगताः के चित् के चित् परमवाजिभिः 6.060.011c प्रासमुद्गरनिस्त्रिंश परश्वधगदाधराः 6.060.012a स शङ्खनिनदैर् भीमैर् भेरीणां च महास्वनैः 6.060.012c जगाम त्रिदशेन्द्रारिः स्तूयमानो निशाचरैः 6.060.013a स शङ्खशशिवर्णेन छत्रेण रिपुसादनः 6.060.013c रराज परिपूर्णेन नभश् चन्द्रमसा यथा 6.060.014a अवीज्यत ततो वीरो हैमैर् हेमविभूषितैः 6.060.014c चारुचामरमुख्यैश् च मुख्यः सर्वधनुष्मताम् 6.060.015a ततस् त्व् इन्द्रजिता लङ्का सूर्यप्रतिमतेजसा 6.060.015c रराजाप्रतिवीर्येण द्यौर् इवार्केण भास्वता 6.060.016a स तु दृष्ट्वा विनिर्यान्तं बलेन महता वृतम् 6.060.016c राक्षसाधिपतिः श्रीमान् रावणः पुत्रम् अब्रवीत् 6.060.017a त्वम् अप्रतिरथः पुत्र जितस् ते युधि वासवः 6.060.017c किं पुनर् मानुषं धृष्यं न वधिष्यसि राघवम् 6.060.018a तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य महाशिषः 6.060.018c रथेनाश्वयुजा वीरः शीघ्रं गत्वा निकुम्भिलाम् 6.060.019a स संप्राप्य महातेजा युद्धभूमिम् अरिंदमः 6.060.019c स्थापयाम् आस रक्षांसि रथं प्रति समन्ततः 6.060.020a ततस् तु हुतभोक्तारं हुतभुक् सदृशप्रभः 6.060.020c जुहुवे राक्षसश्रेष्ठो मन्त्रवद् विधिवत् तदा 6.060.021a स हविर्जालसंस्कारैर् माल्यगन्धपुरस्कृतैः 6.060.021c जुहुवे पावकं तत्र राक्षसेन्द्रः प्रतापवान् 6.060.022a शस्त्राणि शरपत्राणि समिधो ऽथ विभीतकः 6.060.022c लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा 6.060.023a स तत्राग्निं समास्तीर्य शरपत्रैः सतोमरैः 6.060.023c छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः 6.060.024a सकृद् एव समिद्धस्य विधूमस्य महार्चिषः 6.060.024c बभूवुस् तानि लिङ्गानि विजयं यान्य् अदर्शयन् 6.060.025a प्रदक्षिणावर्तशिखस् taptakäcanasaænibha÷ 6.060.025c हविस् तत् प्रतिजग्राह पावकः स्वयम् उत्थितः 6.060.026a सो ऽस्त्रम् आहारयाम् आस ब्राह्मम् अस्त्रविदां वरः 6.060.026c धनुश् चात्मरथं चैव सर्वं तत्राभ्यमन्त्रयत् 6.060.027a तस्मिन्न् आहूयमाने ऽस्त्रे हूयमाने च पावके 6.060.027c सार्कग्रहेन्दु नक्षत्रं वितत्रास नभस्तलम् 6.060.028a स पावकं पावकदीप्ततेजा; हुत्वा महेन्द्रप्रतिमप्रभावः 6.060.028c सचापबाणासिरथाश्वसूतः; खे ऽन्तर्दध आत्मानम् अचिन्त्यरूपः 6.060.029a स सैन्यम् उत्सृज्य समेत्य तूर्णं; महारणे वानरवाहिनीषु 6.060.029c अदृश्यमानः शरजालम् उग्रं; ववर्ष नीलाम्बुधरो यथाम्बु 6.060.030a ते शक्रजिद्बाणविशीर्णदेहा; मायाहता विस्वरम् उन्नदन्तः 6.060.030c रणे निपेतुर् हरयो ऽद्रिकल्पा; यथेन्द्रवज्राभिहता नगेन्द्राः 6.060.031a ते केवलं संददृशुः शिताग्रान्; बाणान् रणे वानरवाहिनीषु 6.060.031c माया nigƬhaæ च सुरेन्द्रशत्रुं; न चात्र तं राक्षसम् अभ्यपश्यन् 6.060.032a ततः स रक्षोऽधिपतिर् महात्मा; सर्वा दिशो बाणगणैः शिताग्रैः 6.060.032c प्रच्छादयाम् आस रविप्रकाशैर्; विषादयाम् आस च वानरेन्द्रान् 6.060.033a स शूलनिस्त्रिंश परश्वधानि; व्याविध्य दीप्तानलसंनिभानि 6.060.033c सविस्फुलिङ्गोज्ज्वलपावकानि; ववर्ष तीव्रं प्लवगेन्द्रसैन्ये 6.060.034a ततो ज्वलनसंकाशैः शितैर् वानरयूथपाः 6.060.034c tìitÃ÷ शक्रजिद्बाणैः प्रफुल्ला इव किंशुकाः 6.060.035a अन्योन्यम् अभिसर्पन्तो निनदन्तश् च विस्वरम् 6.060.035c राक्षसेन्द्रास्त्रनिर्भिन्ना निपेतुर् वानरर्षभाः 6.060.036a उदीक्षमाणा गगनं के चिन् नेत्रेषु tìitÃ÷ 6.060.036c शरैर् विविशुर् अन्योन्यं पेतुश् च जगतीतले 6.060.037a हनूमन्तं च सुग्रीवम् अङ्गदं गन्धमादनम् 6.060.037c जाम्बवन्तं सुषेणं च वेगदर्शिनम् एव च 6.060.038a मैन्दं च द्विविदं नीलं गवाक्षं गजगोमुखौ 6.060.038c केसरिं हरिलोमानं विद्युद्दंष्ट्रं च वानरम् 6.060.039a सूर्याननं ज्योतिमुखं तथा दधिमुखं हरिम् 6.060.039c पावकाक्षं नलं चैव कुमुदं चैव वानरम् 6.060.040a प्रासैः शूलैः शितैर् बाणैर् इन्द्रजिन्मन्त्रसंहितैः 6.060.040c विव्याध हरिशार्दूलान् सर्वांस् तान् राक्षसोत्तमः 6.060.041a स वै गदाभिर् हरियूथमुख्यान्; निर्भिद्य बाणैस् तपनीयपुङ्खैः 6.060.041c ववर्ष रामं शरवृष्टिजालैः; सलक्ष्मणं भास्कररश्मिकल्पैः 6.060.042a स बाणवर्षैर् अभिवर्ष्यमाणो; धारानिपातान् इव तान् विचिन्त्य 6.060.042c समीक्षमाणः परमाद्भुतश्री; रामस् तदा लक्ष्मणम् इत्य् उवाच 6.060.043a असौ पुनर् लक्ष्मण राक्षसेन्द्रो; ब्रह्मास्त्रम् आश्रित्य सुरेन्द्रशत्रुः 6.060.043c निपातयित्वा हरिसैन्यम् उग्रम्; asmä शरैर् अर्दयति प्रसक्तम् 6.060.044a स्वयम्भुवा दत्तवरो महात्मा; खम् आस्थितो ऽन्तर्हितभीमकायः 6.060.044c कथं नु शक्यो युधि नष्टदेहो; निहन्तुम् अद्येन्द्रजिद् उद्यतास्त्रः 6.060.045a मन्ये स्वयम्भूर् भगवान् अचिन्त्यो; यस्यैतद् अस्त्रं प्रभवश् च यो ऽस्य 6.060.045c बाणावपातांस् त्वम् इहाद्य धीमन्; मया सहाव्यग्रमनाः सहस्व 6.060.046a प्रच्छादयत्य् एष हि राक्षसेन्द्रः; सर्वा दिशः सायकवृष्टिजालैः 6.060.046c एतच् च सर्वं पतिताग्र्यवीरं; न भ्राजते वानरराजसैन्यम् 6.060.047a आवां तु दृष्ट्वा पतितौ विसंज्ञौ; निवृत्तयुद्धौ हतरोषहर्षौ 6.060.047c ध्रुवं प्रवेक्ष्यत्य् अमरारिवासं; असौ समादाय रणाग्रलक्ष्मीम् 6.060.048a ततस् तु ताव् इन्द्रजिद् अस्त्रजालैर्; बभूवतुस् तत्र तदा विशस्तौ 6.060.048c स चापि तौ तत्र विषादयित्वा; ननाद हर्षाद् युधि राक्षसेन्द्रः 6.060.049a स तत् तदा वानरराजसैन्यं; रामं च संख्ये सहलक्ष्मणेन 6.060.049c विषादयित्वा सहसा विवेश; पुरीं दशग्रीवभुजाभिगुप्ताम् 6.061.001a तयोस् तदा सादितयो रणाग्रे; मुमोह सैन्यं हरियूथपानाम् 6.061.001c सुग्रीवनीलाङ्गदजाम्बवन्तो; न चापि किं चित् प्रतिपेदिरे ते 6.061.002a ततो विषण्णं समवेक्ष्य सैन्यं; विभीषणो बुद्धिमतां वरिष्ठः 6.061.002c उवाच शाखामृगराजवीरान्; आश्वासयन्न् अप्रतिमैर् वचोभिः 6.061.003a मा भैष्ट नास्त्य् अत्र विषादकालो; यद् आर्यपुत्राव् अवशौ विषण्णौ 6.061.003c स्वयम्भुवो वाक्यम् अथोद्वहन्तौ; यत् सादिताव् इन्द्रजिदस्त्रजालैः 6.061.004a तस्मै तु दत्तं परमास्त्रम् एतत्; स्वयम्भुवा ब्राह्मम् अमोघवेगम् 6.061.004c तन् मानयन्तौ यदि राजपुत्रौ; निपातितौ को ऽत्र विषादकालः 6.061.005a ब्राह्मम् अस्त्रं तदा धीमान् मानयित्वा तु मारुतिः 6.061.005c विभीषणवचः श्रुत्वा हनूमांस् तम् अथाब्रवीत् 6.061.006a एतस्मिन् निहते सैन्ये वानराणां तरस्विनाम् 6.061.006c यो यो धारयते प्राणांस् तं तम् आश्वासयावहे 6.061.007a ताव् उभौ युगपद् वीरौ हनूमद् राक्षसोत्तमौ 6.061.007c उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः 6.061.008a छिन्नलाङ्गूलहस्तोरुपादाङ्गुलि शिरो धरैः 6.061.008c स्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिः समन्ततः 6.061.009a पतितैः पर्वताकारैर् वानरैर् अभिसंकुलाम् 6.061.009c शस्त्रैश् च पतितैर् दीप्तैर् ददृशाते वसुंधराम् 6.061.010a सुग्रीवम् अङ्गदं नीलं शरभं गन्धमादनम् 6.061.010c जाम्बवन्तं सुषेणं च वेगदर्शनम् आहुकम् 6.061.011a मैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथा 6.061.011c विभीषणो हनूमांश् च ददृशाते हतान् रणे 6.061.012a सप्तषष्टिर् हताः कोट्यो वानराणां तरस्विनाम् 6.061.012c अह्नः पञ्चमशेषेण वल्लभेन स्वयम्भुवः 6.061.013a सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम् 6.061.013c मार्गते जाम्बवन्तं स्म हनूमान् सविभीषणः 6.061.014a स्वभावजरया युक्तं वृद्धं शरशतैश् चितम् 6.061.014c प्रजापतिसुतं वीरं शाम्यन्तम् इव पावकम् 6.061.015a दृष्ट्वा तम् उपसंगम्य पौलस्त्यो वाक्यम् अब्रवीत् 6.061.015c कच्चिद् आर्यशरैस् तीर्ष्णैर् न प्राणा ध्वंसितास् तव 6.061.016a विभीषणवचः श्रुत्वा जाम्बवान् ऋक्षपुंगवः 6.061.016c कृच्छ्राद् अभ्युद्गिरन् वाक्यम् इदं वचनम् अब्रवीत् 6.061.017a नैरृतेन्द्रमहावीर्यस्वरेण त्वाभिलक्षये 6.061.017c pŬyamÃna÷ शितैर् बाणैर् न त्वां पश्यामि चक्षुषा 6.061.018a अञ्जना सुप्रजा येन मातरिश्वा च नैरृत 6.061.018c हनूमान् वानरश्रेष्ठः प्राणान् धारयते क्व चित् 6.061.019a श्रुत्वा जाम्बवतो वाक्यम् उवाचेदं विभीषणः 6.061.019c आर्यपुत्राव् अतिक्रम्य कस्मात् पृच्छसि मारुतिम् 6.061.020a नैव राजनि सुग्रीवे नाङ्गदे नापि राघवे 6.061.020c आर्य संदर्शितः स्नेहो यथा वायुसुते परः 6.061.021a विभीषणवचः श्रुत्वा जाम्बवान् वाक्यम् अब्रवीत् 6.061.021c शृणु नैरृतशार्दूल यस्मात् पृच्छामि मारुतिम् 6.061.022a तस्मिञ् जीवति वीरे तु हतम् अप्य् अहतं बलम् 6.061.022c हनूमत्य् उज्झितप्राणे जीवन्तो ऽपि वयं हताः 6.061.023a ध्रियते मारुतिस् तात मारुतप्रतिमो यदि 6.061.023c वैश्वानरसमो वीर्ये जीविताशा ततो भवेत् 6.061.024a ततो वृद्धम् उपागम्य नियमेनाभ्यवादयत् 6.061.024c गृह्य जाम्बवतः पादौ हनूमान् मारुतात्मजः 6.061.025a श्रुत्वा हनुमतो वाक्यं तथापि व्यथितेन्द्रियः 6.061.025c पुनर्जातम् इवात्मानं स मेने ऋक्षपुंगवः 6.061.026a ततो ऽब्रवीन् महातेजा हनूमन्तं स जाम्बवान् 6.061.026c आगच्छ हरिशार्दूलवानरांस् त्रातुम् अर्हसि 6.061.027a नान्यो विक्रमपर्याप्तस् त्वम् एषां परमः सखा 6.061.027c त्वत्पराक्रमकालो ऽयं नान्यं पश्यामि कञ् चन 6.061.028a ऋक्षवानरवीराणाम् अनीकानि प्रहर्षय 6.061.028c विशल्यौ कुरु चाप्य् एतौ सादितौ रामलक्ष्मणौ 6.061.029a गत्वा परमम् अध्वानम् उपर्य् उपरि सागरम् 6.061.029c हिमवन्तं नगश्रेष्ठं हनूमन् गन्तुम् अर्हसि 6.061.030a ततः käcanam अत्युग्रम् ऋषभं पर्वतोत्तमम् 6.061.030c कैलासशिखरं चापि द्रक्ष्यस्य् अरिनिषूदन 6.061.031a तयोः शिखरयोर् मध्ये प्रदीप्तम् अतुलप्रभम् 6.061.031c सर्वौषधियुतं वीर द्रक्ष्यस्य् औषधिपर्वतम् 6.061.032a तस्य वानरशार्दूलचतस्रो मूर्ध्नि संभवाः 6.061.032c द्रक्ष्यस्य् ओषधयो दीप्ता दीपयन्त्यो दिशो दश 6.061.033a मृतसंजीवनीं चैव विशल्यकरणीम् अपि 6.061.033c सौवर्णकरणीं चैव संधानीं च महौषधीम् 6.061.034a ताः सर्वा हनुमन् गृह्य क्षिप्रम् आगन्तुम् अर्हसि 6.061.034c आश्वासय हरीन् प्राणैर् योज्य गन्धवहात्मजः 6.061.035a श्रुत्वा जाम्बवतो वाक्यं हनूमान् हरिपुंगवः 6.061.035c आपूर्यत बलोद्धर्षैस् तोयवेगैर् इवार्णवः 6.061.036a स पर्वततटाग्रस्थः pŬayan पर्वतोत्तरम् 6.061.036c हनूमान् दृश्यते वीरो द्वितीय इव पर्वतः 6.061.037a हरिपादविनिर्भिन्नो निषसाद स पर्वतः 6.061.037c न शशाक तदात्मानं सोढुं bh­ÓanipŬita÷ 6.061.038a तस्य पेतुर् नगा भूमौ हरिवेगाच् च जज्वलुः 6.061.038c शृङ्गाणि च व्यकीर्यन्त pŬitasya हनूमता 6.061.039a तस्मिन् saæpŬyamÃne तु भग्नद्रुमशिलातले 6.061.039c न शेकुर् वानराः स्थातुं घूर्णमाने नगोत्तमे 6.061.040a स घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा 6.061.040c लङ्का त्रासाकुला रात्रौ प्रनृत्तेवाभवत् तदा 6.061.041a पृथिवीधरसंकाशो nipŬya धरणीधरम् 6.061.041c पृथिवीं क्षोभयाम् आस सार्णवां मारुतात्मजः 6.061.042a पद्भ्यां तु शैलम् ÃpŬya वडवामुखवन् मुखम् 6.061.042c विवृत्योग्रं ननादोच्चैस् त्रासयन्न् इव राक्षसान् 6.061.043a तस्य नानद्यमानस्य श्रुत्वा निनदम् अद्भुतम् 6.061.043c लङ्कास्था राक्षसाः सर्वे न शेकुः स्पन्दितुं भयात् 6.061.044a नमस्कृत्वाथ रामाय मारुतिर् भीमविक्रमः 6.061.044c राघवार्थे परं कर्म समैहत परंतपः 6.061.045a स पुच्छम् उद्यम्य भुजंगकल्पं; विनम्य पृष्ठं श्रवणे निकुञ्च्य 6.061.045c विवृत्य वक्त्रं वडवामुखाभम्; आपुप्लुवे व्योम्नि स चण्डवेगः 6.061.046a स वृक्षषण्डांस् तरसा जहार; Óailä शिलाः प्राकृतवानरांश् च 6.061.046c बाहूरुवेगोद्धतसंप्रणुन्नास्; ते क्षीणवेगाः सलिले निपेतुः 6.061.047a स तौ प्रसार्योरगभोगकल्पौ; भुजौ भुजंगारिनिकाशवीर्यः 6.061.047c जगाम मेरुं नगराजम् अग्र्यं; दिशः प्रकर्षन्न् इव वायुसूनुः 6.061.048a स सागरं घूर्णितवीचिमालं; तदा भृशं भ्रामितसर्वसत्त्वम् 6.061.048c समीक्षमाणः सहसा जगाम; चक्रं यथा विष्णुकराग्रमुक्तम् 6.061.049a स पर्वतान् वृक्षगणान् सरांसि; नदीस् तटाकानि पुरोत्तमानि 6.061.049c sphÅtäjanÃæs तान् अपि संप्रपश्यञ्; जगाम वेगात् पितृतुल्यवेगः 6.061.050a आदित्यपथम् आश्रित्य जगाम स गतश्रमः 6.061.050c स ददर्श हरिश्रेष्ठो हिमवन्तं नगोत्तमम् 6.061.051a नानाप्रस्रवणोपेतं बहुकंदरनिर्झरम् 6.061.051c श्वेताभ्रचयसंकाशैः शिखरैश् चारुदर्शनैः 6.061.052a स तं समासाद्य महानगेन्द्रम्; अतिप्रवृद्धोत्तमघोरशृङ्गम् 6.061.052c ददर्श पुण्यानि महाश्रमाणि; सुरर्षिसंघोत्तमसेवितानि 6.061.053a स ब्रह्मकोशं रजतालयं च; शक्रालयं रुद्रशरप्रमोक्षम् 6.061.053c हयाननं ब्रह्मशिरश् च दीप्तं; ददर्श वैवस्वत किंकरांश् च 6.061.054a वज्रालयं वैश्वरणालयं च; सूर्यप्रभं सूर्यनिबन्धनं च 6.061.054c ब्रह्मासनं शंकरकार्मुकं च; ददर्श नाभिं च वसुंधरायाः 6.061.055a कैलासम् अग्र्यं हिमवच्छिलां च; तथर्षभं käcanaÓailam अग्र्यम् 6.061.055c स दीप्तसर्वौषधिसंप्रदीप्तं; ददर्श सर्वौषधिपर्वतेन्द्रम् 6.061.056a स तं समीक्ष्यानलरश्मिदीप्तं; विसिष्मिये वासवदूतसूनुः 6.061.056c आप्लुत्य तं चौषधिपर्वतेन्द्रं; तत्रौषधीनां विचयं चकार 6.061.057a स योजनसहस्राणि समतीत्य महाकपिः 6.061.057c दिव्यौषधिधरं शैलं व्यचरन् मारुतात्मजः 6.061.058a महौषध्यस् तु ताः सर्वास् तस्मिन् पर्वतसत्तमे 6.061.058c विज्ञायार्थिनम् आयान्तं ततो जग्मुर् अदर्शनम् 6.061.059a स ता महात्मा हनुमान् अपश्यंश्; चुकोप कोपाच् च भृशं ननाद 6.061.059c अमृष्यमाणो ऽग्निनिकाशचक्षुर्; महीधरेन्द्रं तम् उवाच वाक्यम् 6.061.060a किम् एतद् एवं सुविनिश्चितं ते; यद् राघवे नासि कृतानुकम्पः 6.061.060c पश्याद्य मद्बाहुबलाभिभूतो; विकीर्णम् आत्मानम् अथो नगेन्द्र 6.061.061a स तस्य शृङ्गं सनगं सनागं; sakäcanaæ धातुसहस्रजुष्टम् 6.061.061c विकीर्णकूटं चलिताग्रसानुं; प्रगृह्य वेगात् सहसोन्ममाथ 6.061.062a स तं समुत्पाट्य खम् उत्पपात; वित्रास्य लोकान् ससुरान् सुरेन्द्रान् 6.061.062c संस्तूयमानः खचरैर् अनेकैर्; जगाम वेगाद् गरुडोग्रवीर्यः 6.061.063a स भास्कराध्वानम् अनुप्रपन्नस्; तद् भास्कराभं शिखरं प्रगृह्य 6.061.063c बभौ तदा भास्करसंनिकाशो; रवेः समीपे प्रतिभास्कराभः 6.061.064a स तेन शैलेन भृशं रराज; शैलोपमो गन्धवहात्मजस् तु 6.061.064c सहस्रधारेण सपावकेन; चक्रेण खे विष्णुर् इवोद्धृतेन 6.061.065a तं वानराः प्रेक्ष्य तदा विनेदुः; स तान् अपि प्रेक्ष्य मुदा ननाद 6.061.065c तेषां समुद्घुष्टरवं निशम्य; लङ्कालया भीमतरं विनेदुः 6.061.066a ततो महात्मा निपपात तस्मिञ्; शैलोत्तमे वानरसैन्यमध्ये 6.061.066c हर्युत्तमेभ्यः शिरसाभिवाद्य; विभीषणं तत्र च सस्वजे सः 6.061.067a ताव् अप्य् उभौ मानुषराजपुत्रौ; तं गन्धम् आघ्राय महौषधीनाम् 6.061.067c बभूवतुस् तत्र तदा विशल्याव्; उत्तस्थुर् अन्ये च हरिप्रवीराः 6.061.068a ततो हरिर् गन्धवहात्मजस् तु; तम् ओषधीशैलम् उदग्रवीर्यः 6.061.068c निनाय वेगाद् धिमवन्तम् एव; पुनश् च रामेण समाजगाम 6.062.001a ततो ऽब्रवीन् महातेजाः सुग्रीवो वानराधिपः 6.062.001c अर्थ्यं विजापयंश् चापि हनूमन्तं महाबलम् 6.062.002a यतो हतः कुम्भकर्णः कुमाराश् च निषूदिताः 6.062.002c नेदानीइम् उपनिर्हारं रावणो दातुम् अर्हति 6.062.003a ये ये महाबलाः सन्ति लघवश् च प्लवंगमाः 6.062.003c लङ्काम् अभ्युत्पतन्त्व् आशु गृह्योल्काः प्लवगर्षभाः 6.062.004a ततो ऽस्तं गत आदित्ये रौद्रे तस्मिन् निशामुखे 6.062.004c लङ्काम् अभिमुखाः सोल्का जग्मुस् ते प्लवगर्षभाः 6.062.005a उल्काहस्तैर् हरिगणैः सर्वतः समभिद्रुताः 6.062.005c आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः 6.062.006a गोपुराट्ट प्रतोलीषु चर्यासु विविधासु च 6.062.006c प्रासादेषु च संहृष्टाः ससृजुस् ते हुताशनम् 6.062.007a तेषां गृहसहस्राणि ददाह हुतभुक् तदा 6.062.007c आवासान् राक्षसानां च सर्वेषां गृहमेधिनाम् 6.062.008a हेमचित्रतनुत्राणां स्रग्दामाम्बरधारिणाम् 6.062.008c सीधुपानचलाक्षाणां मदविह्वलगामिनाम् 6.062.009a कान्तालम्बितवस्त्राणां शत्रुसंजातमन्युनाम् 6.062.009c गदाशूलासि हस्तानां खादतां पिबताम् अपि 6.062.010a शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सह 6.062.010c त्रस्तानां गच्छतां तूर्णं पुत्रान् आदाय सर्वतः 6.062.011a तेषां गृहसहस्राणि तदा लङ्कानिवासिनाम् 6.062.011c अदहत् पावकस् तत्र जज्वाल च पुनः पुनः 6.062.012a सारवन्ति महार्हाणि गम्भीरगुणवन्ति च 6.062.012c हेमचन्द्रार्धचन्द्राणि चन्द्रशालोन्नतानि च 6.062.013a रत्नचित्रगवाक्षाणि साधिष्ठानानि सर्वशः 6.062.013c मणिविद्रुमचित्राणि स्पृशन्तीव च भास्करम् 6.062.014a क्रौञ्चबर्हिणवीणानां भूषणानां च निस्वनैः 6.062.014c नादितान्य् अचलाभानि वेश्मान्य् अग्निर् ददाह सः 6.062.015a ज्वलनेन परीतानि तोरणानि चकाशिरे 6.062.015c विद्युद्भिर् इव नद्धानि मेघजालानि घर्मगे 6.062.016a विमानेषु प्रसुप्ताश् च दह्यमाना वराङ्गनाः 6.062.016c त्यक्ताभरणसंयोगा हाहेत्य् उच्चैर् विचुक्रुशः 6.062.017a तत्र चाग्निपरीतानि निपेतुर् भवनान्य् अपि 6.062.017c वज्रिवज्रहतानीव शिखराणि महागिरेः 6.062.018a तानि निर्दह्यमानानि दूरतः प्रचकाशिरे 6.062.018c हिमवच्छिखराणीव दीप्तौषधिवनानि च 6.062.019a हर्म्याग्रैर् दह्यमानैश् च ज्वालाप्रज्वलितैर् अपि 6.062.019c रात्रौ सा दृश्यते लङ्का पुष्पितैर् इव किंशुकैः 6.062.020a हस्त्यध्यक्षैर् गजैर् मुक्तैर् मुक्तैश् च तुरगैर् अपि 6.062.020c बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः 6.062.021a अश्वं मुक्तं गजो दृष्ट्वा कच्चिद् भीतो ऽपसर्पति 6.062.021c भीतो भीतं गजं दृष्ट्वा क्व चिद् अश्वो निवर्तते 6.062.022a सा बभूव मुहूर्तेन हरिभिर् दीपिता पुरी 6.062.022c लोकस्यास्य क्षये घोरे प्रदीप्तेव वसुंधरा 6.062.023a नारी जनस्य धूमेन व्याप्तस्योच्चैर् विनेदुषः 6.062.023c स्वनो ज्वलनतप्तस्य शुश्रुवे दशयोजनम् 6.062.024a प्रदग्धकायान् अपरान् राक्षसान् निर्गतान् बहिः 6.062.024c सहसाभ्युत्पतन्ति स्म हरयो ऽथ युयुत्सवः 6.062.025a उद्घुष्टं वानराणां च राक्षसानां च निस्वनः 6.062.025c दिशो दश समुद्रं च पृथिवीं चान्वनादयत् 6.062.026a विशल्यौ तु महात्मानौ ताव् उभौ रामलक्ष्मणौ 6.062.026c असंभ्रान्तौ जगृहतुस् ताव् उभौ धनुषी वरे 6.062.027a ततो विस्फारयाणस्य रामस्य धनुर् उत्तमम् 6.062.027c बभूव तुमुलः शब्दो राक्षसानां भयावहः 6.062.028a अशोभत तदा रामो धनुर् विस्फारयन् महत् 6.062.028c भगवान् इव संक्रुद्धो भवो वेदमयं धनुः 6.062.029a वानरोद्घुष्टघोषश् च राक्षसानां च निस्वनः 6.062.029c ज्याशब्दश् चापि रामस्य त्रयं व्याप दिशो दश 6.062.030a तस्य कार्मुकमुक्तैश् च शरैस् तत्पुरगोपुरम् 6.062.030c कैलासशृङ्गप्रतिमं विकीर्णम् अपतद् भुवि 6.062.031a ततो रामशरान् दृष्ट्वा विमानेषु गृहेषु च 6.062.031c संनाहो राक्षसेन्द्राणां तुमुलः समपद्यत 6.062.032a तेषां संनह्यमानानां सिंहनादं च कुर्वताम् 6.062.032c शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत 6.062.033a आदिष्टा वानरेन्द्रास् ते सुग्रीवेण महात्मना 6.062.033c आसन्ना द्वारम् आसाद्य युध्यध्वं प्लवगर्षभाः 6.062.034a यश् च वो वितथं कुर्यात् तत्र तत्र व्यवस्थितः 6.062.034c स हन्तव्यो ऽभिसंप्लुत्य राजशासनदूषकः 6.062.035a तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषु 6.062.035c स्थितेषु द्वारम् आसाद्य रावणं मन्युर् आविशत् 6.062.036a तस्य जृम्भितविक्षेपाद् व्यामिश्रा वै दिशो दश 6.062.036c रूपवान् इव रुद्रस्य मन्युर् गात्रेष्व् अदृश्यत 6.062.037a स निकुम्भं च कुम्भं च कुम्भकर्णात्मजाव् उभौ 6.062.037c प्रेषयाम् आस संक्रुद्धो राक्षसैर् बहुभिः सह 6.062.038a शशास चैव तान् सर्वान् राक्षसान् राक्षसेश्वरः 6.062.038c राक्षसा गच्छतात्रैव सिंहनादं च नादयन् 6.062.039a ततस् तु चोदितास् तेन राक्षसा ज्वलितायुधाः 6.062.039c लङ्काया निर्ययुर् वीराः प्रणदन्तः पुनः पुनः 6.062.040a भीमाश्वरथमातंगं नानापत्ति समाकुलम् 6.062.040c दीप्तशूलगदाखड्गप्रासतोमरकार्मुकम् 6.062.041a तद् राक्षसबलं घोरं भीमविक्रमपौरुषम् 6.062.041c ददृशे ज्वलितप्रासं किङ्किणीशतनादितम् 6.062.042a हेमजालाचितभुजं व्यावेष्टितपरश्वधम् 6.062.042c व्याघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम् 6.062.043a गन्धमाल्यमधूत्सेकसंमोदित महानिलम् 6.062.043c घोरं शूरजनाकीर्णं महाम्बुधरनिस्वनम् 6.062.044a तं दृष्ट्वा बलम् आयान्तं राक्षसानां सुदारुणम् 6.062.044c संचचाल प्लवंगानां बलम् उच्चैर् ननाद च 6.062.045a जवेनाप्लुत्य च पुनस् तद् राक्षसबलं महत् 6.062.045c अभ्ययात् प्रत्यरिबलं पतंग इव पावकम् 6.062.046a तेषां भुजपरामर्शव्यामृष्टपरिघाशनि 6.062.046c राक्षसानां बलं श्रेष्ठं भूयस्तरम् अशोभत 6.062.047a तथैवाप्य् अपरे तेषां कपीनाम् असिभिः शितैः 6.062.047c प्रवीरान् अभितो जघ्नुर् घोररूपा निशाचराः 6.062.048a घ्नन्तम् अन्यं जघानान्यः पातयन्तम् अपातयत् 6.062.048c गर्हमाणं जगर्हान्ये दशन्तम् अपरे ऽदशत् 6.062.049a देहीत्य् अन्ये ददात्य् अन्यो ददामीत्य् अपरः पुनः 6.062.049c किं क्लेशयसि तिष्ठेति तत्रान्योन्यं babhëire 6.062.050a समुद्यतमहाप्रासं मुष्टिशूलासिसंकुलम् 6.062.050c प्रावर्तत महारौद्रं युद्धं वानररक्षसाम् 6.062.051a वानरान् दश सप्तेति राक्षसा अभ्यपातयन् 6.062.051c राक्षसान् दशसप्तेति वानरा जघ्नुर् Ãhave 6.062.052a विस्रस्तकेशरसनं विमुक्तकवचध्वजम् 6.062.052c बलं राक्षसम् आलम्ब्य वानराः पर्यवारयन् 6.063.001a प्रवृत्ते संकुले तस्मिन् घोरे वीरजनक्षये 6.063.001c अङ्गदः कम्पनं वीरम् आससाद रणोत्सुकः 6.063.002a आहूय सो ऽङ्गदं कोपात् tìayÃm आस वेगितः 6.063.002c गदया कम्पनः पूर्वं स चचाल भृशाहतः 6.063.003a स संज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेः 6.063.003c अर्दितश् च प्रहारेण कम्पनः पतितो भुवि 6.063.004a हतप्रवीरा व्यथिता राक्षसेन्द्रचमूस् तदा 6.063.004c जगामाभिमुखी सा तु कुम्भकर्णसुतो यतः 6.063.004e आपतन्तीं च वेगेन कुम्भस् तां सान्त्वयच् चमूम् 6.063.005a स धनुर् धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः 6.063.005c mumocÃÓÅvi«aprakhyä शरान् देहविदारणान् 6.063.006a तस्य तच् छुशुभे भूयः सशरं धनुर् उत्तमम् 6.063.006c विद्युदैरावतार्चिष्मद् द्वितीयेन्द्रधनुर् यथा 6.063.007a आकर्णकृष्टमुक्तेन जघान द्विविदं तदा 6.063.007c तेन हाटकपुङ्खेन पत्रिणा पत्रवाससा 6.063.008a सहसाभिहतस् तेन विप्रमुक्तपदः स्फुरन् 6.063.008c निपपाताद्रिकूटाभो विह्वलः प्लवगोत्तमः 6.063.009a मैन्दस् तु भ्रातरं दृष्ट्वा भग्नं तत्र महाहवे 6.063.009c अभिदुद्राव वेगेन प्रगृह्य महतीं ÓilÃm 6.063.010a तां शिलां तु प्रचिक्षेप राक्षसाय महाबलः 6.063.010c बिभेद तां शिलां कुम्भः प्रसन्नैः पञ्चभिः शरैः 6.063.011a संधाय चान्यं सुमुखं शरम् आशीविषोपमम् 6.063.011c आजघान महातेजा वक्षसि द्विविदाग्रजम् 6.063.012a स तु तेन प्रहारेण मैन्दो वानरयूथपः 6.063.012c मर्मण्य् अभिहतस् तेन पपात भुवि मूर्छितः 6.063.013a अङ्गदो मातुलौ दृष्ट्वा पतितौ तौ महाबलौ 6.063.013c अभिदुद्राव वेगेन कुम्भम् उद्यतकार्मुकम् 6.063.014a तम् आपतन्तं विव्याध कुम्भः पञ्चभिर् आयसैः 6.063.014c त्रिभिश् चान्यैः शितैर् बाणैर् मातंगम् इव तोमरैः 6.063.015a सो ऽङ्गदं विविधैर् बाणैः कुम्भो विव्याध वीर्यवान् 6.063.015c अकुण्ठधारैर् निशितैस् तीक्ष्णैः कनकभूषणैः 6.063.016a अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रो न कम्पते 6.063.016c शिलापादपवर्षाणि तस्य मूर्ध्नि ववर्ष ह 6.063.017a स प्रचिच्छेद तान् सर्वान् बिभेद च पुनः ÓilÃ÷ 6.063.017c कुम्भकर्णात्मजः श्रीमान् वालिपुत्रसमीरितान् 6.063.018a आपतन्तं च संप्रेक्ष्य कुम्भो वानरयूथपम् 6.063.018c भ्रुवोर् विव्याध बाणाभ्याम् उल्काभ्याम् इव कुञ्जरम् 6.063.019a अङ्गदः पाणिना नेत्रे पिधाय रुधिरोक्षिते 6.063.019c सालम् आसन्नम् एकेन परिजग्राह पाणिना 6.063.020a तम् इन्द्रकेतुप्रतिमं वृक्षं मन्दरसंनिभम् 6.063.020c समुत्सृजन्तं वेगेन पश्यतां सर्वरक्षसाम् 6.063.021a स चिच्छेद शितैर् बाणैः सप्तभिः कायभेदनैः 6.063.021c अङ्गदो विव्यथे ऽभीक्ष्णं ससाद च मुमोह च 6.063.022a अङ्गदं व्यथितं दृष्ट्वा सीदन्तम् इव सागरे 6.063.022c दुरासदं हरिश्रेष्ठा राघवाय न्यवेदयन् 6.063.023a रामस् तु व्यथितं श्रुत्वा वालिपुत्रं महाहवे 6.063.023c व्यादिदेश hariÓre«Âhä जाम्बवत्प्रमुखांस् ततः 6.063.024a ते तु वानरशार्दूलाः श्रुत्वा रामस्य शासनम् 6.063.024c अभिपेतुः सुसंक्रुद्धाः कुम्भम् उद्यतकार्मुकम् 6.063.025a ततो द्रुमशिलाहस्ताः कोपसंरक्तलोचनाः 6.063.025c रिरक्षिषन्तो ऽभ्यपतन्न् अङ्गदं वानरर्षभाः 6.063.026a जाम्बवांश् च सुषेणश् च वेगदर्शी च वानरः 6.063.026c कुम्भकर्णात्मजं वीरं क्रुद्धाः समभिदुद्रुवुः 6.063.027a समीक्ष्यातततस् तांस् तु वानरेन्द्रान् महाबलान् 6.063.027c आववार शरौघेण नगेनेव जलाशयम् 6.063.028a तस्य बाणचयं प्राप्य न शोकेर् अतिवर्तितुम् 6.063.028c वानरेन्द्रा महात्मानो वेलाम् इव महोदधिः 6.063.029a तांस् तु दृष्ट्वा harigaïä शरवृष्टिभिर् अर्दितान् 6.063.029c अङ्गदं पृष्ठतः कृत्वा भ्रातृजं प्लवगेश्वरः 6.063.030a अभिदुद्राव वेगेन सुग्रीवः कुम्भम् Ãhave 6.063.030c शैलसानु चरं नागं वेगवान् इव केसरी 6.063.031a उत्पाट्य च महाशैलान् अश्वकर्णान् धवान् बहून् 6.063.031c अन्यांश् च विविधान् वृक्षांश् चिक्षेप च महाबलः 6.063.032a तां छादयन्तीम् आकाशं वृक्षवृष्टिं दुरासदाम् 6.063.032c कुम्भकर्णात्मजः श्रीमांश् चिच्छेद निशितैः शरैः 6.063.033a अभिलक्ष्येण तीव्रेण कुम्भेन निशितैः शरैः 6.063.033c आचितास् ते द्रुमा रेजुर् यथा घोराः शतघ्नयः 6.063.034a द्रुमवर्षं तु तच् छिन्नं दृष्ट्वा कुम्भेन वीर्यवान् 6.063.034c वानराधिपतिः श्रीमान् महासत्त्वो न विव्यथे 6.063.035a निर्भिद्यमानः सहसा सहमानश् च tä ÓarÃn 6.063.035c कुम्भस्य धनुर् आक्षिप्य बभञ्जेन्द्रधनुःप्रभम् 6.063.036a अवप्लुत्य ततः शीघ्रं कृत्वा कर्म सुदुष्करम् 6.063.036c अब्रवीत् कुपितः कुम्भं भग्नशृङ्गम् इव द्विपम् 6.063.037a निकुम्भाग्रज वीर्यं ते बाणवेगं तद् अद्भुतम् 6.063.037c संनतिश् च प्रभावश् च तव वा रावणस्य वा 6.063.038a प्रह्रादबलिवृत्रघ्नकुबेरवरुणोपम 6.063.038c एकस् त्वम् अनुजातो ऽसि पितरं बलवत्तरः 6.063.039a त्वाम् एवैकं महाबाहुं शूलहस्तम् अरिंदमम् 6.063.039c त्रिदशा नातिवर्तन्ते जितेन्द्रियम् इवाधयः 6.063.040a वरदानात् पितृव्यस् ते सहते देवदानवान् 6.063.040c कुम्भकर्णस् तु वीर्येण सहते च सुरासुरान् 6.063.041a धनुषीन्द्रजितस् तुल्यः प्रतापे रावणस्य च 6.063.041c त्वम् अद्य रक्षसां लोके श्रेष्ठो ऽसि बलवीर्यतः 6.063.042a महाविमर्दं समरे मया सह तवाद्भुतम् 6.063.042c अद्य भूतानि पश्यन्तु शक्रशम्बरयोर् इव 6.063.043a कृतम् अप्रतिमं कर्म दर्शितं चास्त्रकौशलम् 6.063.043c पातिता हरिवीराश् च त्वयैते भीमविक्रमाः 6.063.044a उपालम्भभयाच् चापि नासि वीर मया हतः 6.063.044c कृतकर्मा परिश्रान्तो विश्रान्तः पश्य मे बलम् 6.063.045a तेन सुग्रीववाक्येन सावमानेन मानितः 6.063.045c अग्नेर् आज्यहुतस्येव तेजस् तस्याभ्यवर्धत 6.063.046a ततः कुम्भः समुत्पत्य सुग्रीवम् अभिपद्य च 6.063.046c आजघानोरसि क्रुद्धो वज्रवेगेन मुष्टिना 6.063.047a तस्य चर्म च पुस्फोट संजज्ञे चास्य शोणितम् 6.063.047c स च मुष्टिर् महावेगः प्रतिजघ्ने ऽस्थिमण्डले 6.063.048a तदा वेगेन तत्रासीत् तेजः प्रज्वालितं मुहुः 6.063.048c वज्रनिष्पेषसंजातज्वाला मेरौ यथा गिरौ 6.063.049a स तत्राभिहतस् तेन सुग्रीवो वानरर्षभः 6.063.049c मुष्टिं संवर्तयाम् आस वज्रकल्पं महाबलः 6.063.050a अर्चिःसहस्रविकचं रविमण्डलसप्रभम् 6.063.050c स मुष्टिं पातयाम् आस कुम्भस्योरसि वीर्यवान् 6.063.051a मुष्टिनाभिहतस् तेन निपपाताशु राक्षसः 6.063.051c लोहिताङ्ग इवाकाशाद् दीप्तरश्मिर् यदृच्छया 6.063.052a कुम्भस्य पततो रूपं भग्नस्योरसि मुष्टिना 6.063.052c बभौ रुद्राभिपन्नस्य यथारूपं गवां पतेः 6.063.053a तस्मिन् हते भीमपराक्रमेण; प्लवंगमानाम् ऋषभेण युद्धे 6.063.053c मही सशैला सवना चचाल; भयं च रक्षांस्य् अधिकं विवेश 6.064.001a निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम् 6.064.001c प्रदहन्न् इव कोपेन वानरेन्द्रम् अवैक्षत 6.064.002a ततः स्रग्दामसंनद्धं दत्तपञ्चाङ्गुलं शुभम् 6.064.002c आददे परिघं वीरो नगेन्द्रशिखरोपमम् 6.064.003a हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम् 6.064.003c यमदण्डोपमं भीमं रक्षसां भयनाशनम् 6.064.004a तम् आविध्य महातेजाः शक्रध्वजसमं रणे 6.064.004c विननाद विवृत्तास्यो निकुम्भो भीमविक्रमः 6.064.005a उरोगतेन निष्केण भुजस्थैर् अङ्गदैर् अपि 6.064.005c कुण्डलाभ्यां च मृष्टाभ्यां मालया च विचित्रया 6.064.006a निकुम्भो भूषणैर् भाति तेन स्म परिघेण च 6.064.006c यथेन्द्रधनुषा मेघः सविद्युत्स्तनयित्नुमान् 6.064.007a परिघाग्रेण पुस्फोट वातग्रन्थिर् महात्मनः 6.064.007c प्रजज्वाल सघोषश् च विधूम इव पावकः 6.064.008a नगर्या विटपावत्या गन्धर्वभवनोत्तमैः 6.064.008c सह चैवामरावत्या सर्वैश् च भवनैः सह 6.064.009a सतारागणनक्षत्रं सचन्द्रं समहाग्रहम् 6.064.009c निकुम्भपरिघाघूर्णं भ्रमतीव नभस्तलम् 6.064.010a दुरासदश् च संजज्ञे परिघाभरणप्रभः 6.064.010c क्रोधेन्धनो निकुम्भाग्निर् युगान्ताग्निर् इवोत्थितः 6.064.011a राक्षसा वानराश् चापि न शेकुः स्पन्दितुं भयात् 6.064.011c हनूमंस् तु विवृत्योरस् तस्थौ प्रमुखतो बली 6.064.012a परिघोपमबाहुस् तु परिघं भास्करप्रभम् 6.064.012c बली बलवतस् तस्य पातयाम् आस वक्षसि 6.064.013a स्थिरे तस्योरसि vyƬhe परिघः शतधा कृतः 6.064.013c विशीर्यमाणः सहसा उल्का शतम् इवाम्बरे 6.064.014a स तु तेन प्रहारेण चचाल च महाकपिः 6.064.014c परिघेण समाधूतो यथा भूमिचले ऽचलः 6.064.015a स तथाभिहतस् तेन हनूमान् प्लवगोत्तमः 6.064.015c मुष्टिं संवर्तयाम् आस बलेनातिमहाबलः 6.064.016a तम् उद्यम्य महातेजा निकुम्भोरसि वीर्यवान् 6.064.016c अभिचिक्षेप वेगेन वेगवान् वायुविक्रमः 6.064.017a ततः पुस्फोट चर्मास्य प्रसुस्राव च शोणितम् 6.064.017c मुष्टिना तेन संजज्ञे ज्वाला विद्युद् इवोत्थिता 6.064.018a स तु तेन प्रहारेण निकुम्भो विचचाल ह 6.064.018c स्वस्थश् चापि निजग्राह हनूमन्तं महाबलम् 6.064.019a विचुक्रुशुस् तदा संख्ये भीमं लङ्कानिवासिनः 6.064.019c निकुम्भेनोद्धृतं दृष्ट्वा हनूमन्तं महाबलम् 6.064.020a स तथा ह्रियमाणो ऽपि कुम्भकर्णात्मजेन हि 6.064.020c आजघानानिलसुतो वज्रवेगेन मुष्टिना 6.064.021a आत्मानं मोचयित्वाथ क्षिताव् अभ्यवपद्यत 6.064.021c हनूमान् उन्ममथाशु निकुम्भं मारुतात्मजः 6.064.022a निक्षिप्य परमायत्तो निकुम्भं निष्पिपेष च 6.064.022c उत्पत्य चास्य वेगेन पपातोरसि वीर्यवान् 6.064.023a परिगृह्य च बाहुभ्यां परिवृत्य शिरोधराम् 6.064.023c उत्पाटयाम् आस शिरो भैरवं नदतो महत् 6.064.024a अथ विनदति सादिते निकुम्भे; पवनसुतेन रणे बभूव युद्धम् 6.064.024c दशरथसुतराक्षसेन्द्रचम्वोर्; भृशतरम् आगतरोषयोः सुभीमम् 6.065.001a निकुम्भं च हतं श्रुत्वा कुम्भं च विनिपातितम् 6.065.001c रावणः परमामर्षी प्रजज्वालानलो यथा 6.065.002a नैरृतः क्रोधशोकाभ्यां द्वाभ्यां तु परिमूर्छितः 6.065.002c खरपुत्रं विशालाक्षं मकराक्षम् अचोदयत् 6.065.003a गच्छ पुत्र मयाज्ञप्तो बलेनाभिसमन्वितः 6.065.003c राघवं लक्ष्मणं चैव जहि तौ सवनौकसौ 6.065.004a रावणस्य वचः श्रुत्वा शूरो मानी खरात्मजः 6.065.004c bìham इत्य् अब्रवीद् धृष्टो मकराक्षो निशाचरः 6.065.005a सो ऽभिवाद्य दशग्रीवं कृत्वा चापि प्रदक्षिणम् 6.065.005c निर्जगाम गृहाच् छुभ्राद् रावणस्याज्ञया बली 6.065.006a समीपस्थं बलाध्यक्षं खरपुत्रो ऽब्रवीद् इदम् 6.065.006c रथम् आनीयतां शीघ्रं सैन्यं चानीयतां त्वरात् 6.065.007a तस्य तद्वचनं श्रुत्वा बलाध्यक्षो निशाचरः 6.065.007c स्यन्दनं च बलं चैव समीपं प्रत्यपादयत् 6.065.008a प्रदक्षिणं रथं कृत्वा आरुरोह निशाचरः 6.065.008c सूतं संचोदयाम् आस शीघ्रं मे रथम् Ãvaha 6.065.009a अथ तान् राक्षसान् सर्वान् मकराक्षो ऽब्रवीद् इदम् 6.065.009c यूयं सर्वे प्रयुध्यध्वं पुरस्तान् मम राक्षसाः 6.065.010a अहं राक्षसराजेन रावणेन महात्मना 6.065.010c आज्ञप्तः समरे हन्तुं ताव् उभौ रामलक्ष्मणौ 6.065.011a अद्य रामं वधिष्यामि लक्ष्मणं च निशाचराः 6.065.011c शाखामृगं च सुग्रीवं वानरांश् च शरोत्तमैः 6.065.012a अद्य शूलनिपातैश् च वानराणां महाचमूम् 6.065.012c प्रदहिष्यामि संप्राप्तां शुष्केन्धनम् इवानलः 6.065.013a मकराक्षस्य तच् छ्रुत्वा वचनं ते निशाचराः 6.065.013c सर्वे नानायुधोपेता बलवन्तः समाहिताः 6.065.014a ते कामरूपिणः शूरा दंष्ट्रिणः पिङ्गलेक्षणाः 6.065.014c मातंगा इव नर्दन्तो ध्वस्तकेशा भयानकाः 6.065.015a परिवार्य महाकाया महाकायं खरात्मजम् 6.065.015c अभिजग्मुस् तदा हृष्टाश् चालयन्तो वसुंधराम् 6.065.016a शङ्खभेरीसहस्राणाम् आहतानां समन्ततः 6.065.016c क्ष्वेडितास्फोटितानां च ततः शब्दो महान् अभूत् 6.065.017a प्रभ्रष्टो ऽथ करात् तस्य प्रतोदः सारथेस् तदा 6.065.017c पपात सहसा चैव ध्वजस् तस्य च रक्षसः 6.065.018a तस्य ते रथसंयुक्ता हया विक्रमवर्जिताः 6.065.018c चरणैर् आकुलैर् गत्वा दीनाः सास्रमुखा ययुः 6.065.019a प्रवाति पवनस् तस्य सपांसुः खरदारुणः 6.065.019c निर्याणे तस्य रौद्रस्य मकराक्षस्य दुर्मतेः 6.065.020a तानि दृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमाः 6.065.020c अचिन्त्यनिर्गताः सर्वे यत्र तौ रामलक्ष्मणौ 6.065.021a घनगजमहिषाङ्गतुल्यवर्णाः; समरमुखेष्व् असकृद् गदासिभिन्नाः 6.065.021c अहम् अहम् इति युद्धकौशलास् ते; रजनिचराः परिबभ्रमुर् नदन्तः 6.066.001a निर्गतं मकराक्षं ते दृष्ट्वा वानरपुंगवाः 6.066.001c आप्लुत्य सहसा सर्वे योद्धुकामा व्यवस्थिताः 6.066.002a ततः प्रवृत्तं सुमहत् तद् युद्धं लोमहर्षणम् 6.066.002c निशाचरैः प्लवंगानां देवानां दानवैर् इव 6.066.003a वृक्षशूलनिपातैश् च शिलापरिघपातनैः 6.066.003c अन्योन्यं मर्दयन्ति स्म तदा कपिनिशाचराः 6.066.004a शक्तिशूलगदाखड्गैस् तोमरैश् च निशाचराः 6.066.004c पट्टसैर् भिन्दिपालैश् च बाणपातैः समन्ततः 6.066.005a पाशमुद्गरदण्डैश् च निर्घातैश् चापरैस् तथा 6.066.005c कदनं कपिसिंहानां चक्रुस् ते रजनीचराः 6.066.006a बाणौघैर् अर्दिताश् चापि खरपुत्रेण वानराः 6.066.006c संभ्रान्तमनसः सर्वे दुद्रुवुर् bhayapŬitÃ÷ 6.066.007a तान् दृष्ट्वा राक्षसाः सर्वे द्रवमाणान् वनौकसः 6.066.007c नेदुस् ते सिंहवद् धृष्टा राक्षसा जितकाशिनः 6.066.008a विद्रवत्सु तदा तेषु वानरेषु समन्ततः 6.066.008c रामस् तान् वारयाम् आस शरवर्षेण राक्षसान् 6.066.009a वारितान् राक्षसान् दृष्ट्वा मकराक्षो निशाचरः 6.066.009c क्रोधान् अलसम् आविष्टो वचनं चेदम् अब्रवीत् 6.066.010a तिष्ठ राम मया सार्धं द्वन्द्वयुद्धं ददामि ते 6.066.010c त्याजयिष्यामि ते प्राणान् धनुर्मुक्तैः शितैः शरैः 6.066.011a यत् तदा दण्डकारण्ये पितरं हतवान् मम 6.066.011c मदग्रतः स्वकर्मस्थं स्मृत्वा रोषो ऽभिवर्धते 6.066.012a दह्यन्ते भृशम् अङ्गानि दुरात्मन् मम राघव 6.066.012c यन् मयासि न दृष्टस् त्वं तस्मिन् काले महावने 6.066.013a दिष्ट्यासि दर्शनं राम मम त्वं प्राप्तवान् इह 6.066.013c काङ्क्षितो ऽसि क्षुधार्तस्य सिंहस्येवेतरो मृगः 6.066.014a अद्य मद्बाणवेगेन pretarì विषयं गतः 6.066.014c ये त्वया निहताः शूराः सह तैस् त्वं समेष्यसि 6.066.015a बहुनात्र किम् उक्तेन शृणु राम वचो मम 6.066.015c पश्यन्तु सकला लोकास् त्वां मां चैव रणाजिरे 6.066.016a अस्त्रैर् वा गदया वापि बाहुभ्यां वा महाहवे 6.066.016c अभ्यस्तं येन वा राम तेन वा वर्ततां युधि 6.066.017a मकराक्षवचः श्रुत्वा रामो दशरथात्मजः 6.066.017c अब्रवीत् प्रहसन् वाक्यम् उत्तरोत्तरवादिनम् 6.066.018a चतुर्दशसहस्राणि रक्षसां त्वत्पिता च यः 6.066.018c त्रिशिरा दूषणश् चापि दण्डके निहता मया 6.066.019a स्वाशितास् तव मांसेन गृध्रगोमायुवायसाः 6.066.019c भविष्यन्त्य् अद्य वै पाप तीक्ष्णतुण्डनखाङ्कुशाः 6.066.020a एवम् उक्तस् तु रामेण खरपुत्रो निशाचरः 6.066.020c बाणौघान् असृजत् तस्मै राघवाय रणाजिरे 6.066.021a tä Óarä शरवर्षेण रामश् चिच्छेद नैकधा 6.066.021c निपेतुर् भुवि ते छिन्ना रुक्मपुङ्खाः सहस्रशः 6.066.022a तद् युद्धम् अभवत् तत्र समेत्यान्योन्यम् ओजसा 6.066.022c खर राक्षसपुत्रस्य सूनोर् दशरथस्य च 6.066.023a जीमूतयोर् इवाकाशे शब्दो ज्यातलयोस् तदा 6.066.023c धनुर् मुक्तः स्वनोत्कृष्टः श्रूयते च रणाजिरे 6.066.024a देवदानवगन्धर्वाः किंनराश् च महोरगाः 6.066.024c अन्तरिक्षगताः सर्वे द्रष्टुकामास् तद् अद्भुतम् 6.066.025a विद्धम् अन्योन्यगात्रेषु द्विगुणं वर्धते बलम् 6.066.025c कृतप्रतिकृतान्योन्यं कुर्वाते तौ रणाजिरे 6.066.026a रामम् उक्तास् तु बाणौघान् राक्षसस् त्व् अच्छिनद् रणे 6.066.026c रक्षोमुक्तांस् तु रामो वै नैकधा प्राच्छिनच् छरैः 6.066.027a बाणौघवितताः सर्वा दिशश् च विदिशस् तथा 6.066.027c संछन्ना वसुधा चैव समन्तान् न प्रकाशते 6.066.028a ततः क्रुद्धो महाबाहुर् धनुश् चिच्छेद रक्षसः 6.066.028c अष्टाभिर् अथ नाराचैः सूतं विव्याध राघवः 6.066.028e भित्त्वा शरै रथं रामो रथाश्वान् समपातयत् 6.066.029a विरथो वसुधां तिष्ठन् मकराक्षो निशाचरः 6.066.029c अतिष्ठद् वसुधां रक्षः शूलं जग्राह पाणिना 6.066.029e त्रासनं सर्वभूतानां युगान्ताग्निसमप्रभम् 6.066.030a विभ्राम्य च महच् छूलं प्रज्वलन्तं निशाचरः 6.066.030c स क्रोधात् प्राहिणोत् तस्मै राघवाय महाहवे 6.066.031a तम् आपतन्तं ज्वलितं खरपुत्रकराच् च्युतम् 6.066.031c बाणैस् तु त्रिभिर् आकाशे शूलं चिच्छेद राघवः 6.066.032a सच्छिन्नो नैकधा शूलो दिव्यहाटकमण्डितः 6.066.032c व्यशीर्यत महोक्लेव रामबाणार्दितो भुवि 6.066.033a तच् छूलं निहतं दृष्ट्वा रामेणाद्भुतकर्मणा 6.066.033c साधु साध्व् इति भूतानि व्याहरन्ति नभोगताः 6.066.034a तद् दृष्ट्वा निहतं शूलं मकराक्षो निशाचरः 6.066.034c मुष्टिम् उद्यम्य काकुत्स्थं तिष्ठ तिष्ठेति चाब्रवीत् 6.066.035a स तं दृष्ट्वा पतन्तं वै प्रहस्य रघुनन्दनः 6.066.035c पावकास्त्रं ततो रामः संदधे स्वशरासने 6.066.036a तेनास्त्रेण हतं रक्षः काकुत्स्थेन तदा रणे 6.066.036c संछिन्नहृदयं तत्र पपात च ममार च 6.066.037a दृष्ट्वा ते राक्षसाः सर्वे मकराक्षस्य पातनम् 6.066.037c लङ्काम् एव प्रधावन्त रामबालार्दितास् तदा 6.066.038a दशरथनृपपुत्रबाणवेगै; रजनिचरं निहतं खरात्मजं तम् 6.066.038c ददृशुर् अथ च देवताः प्रहृष्टा; गिरिम् इव वज्रहतं यथा विशीर्णम् 6.067.001a मकराक्षं हतं श्रुत्वा रावणः समितिंजयः 6.067.001c आदिदेशाथ संक्रुद्धो रणायेन्द्रजितं सुतम् 6.067.002a जहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ 6.067.002c अदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः 6.067.003a त्वम् अप्रतिमकर्माणम् इन्द्रं जयसि संयुगे 6.067.003c किं पुनर् मानुषौ दृष्ट्वा न वधिष्यसि संयुगे 6.067.004a तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर् वचः 6.067.004c यज्ञभूमौ स विधिवत् पावकं जुहुवे न्द्रजित् 6.067.005a जुह्वतश् चापि तत्राग्निं रक्तोष्णीषधराः स्त्रियः 6.067.005c आजग्मुस् तत्र संभ्रान्ता राक्षस्यो यत्र रावणिः 6.067.006a शस्त्राणि शरपत्राणि समिधो ऽथ विभीतकाः 6.067.006c लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा 6.067.007a सर्वतो ऽग्निं समास्तीर्य शरपत्रैः समन्ततः 6.067.007c छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः 6.067.008a चरुहोमसमिद्धस्य विधूमस्य महार्चिषः 6.067.008c बभूवुस् तानि लिङ्गानि विजयं दर्शयन्ति च 6.067.009a प्रदक्षिणावर्तशिखस् तप्तहाटकसंनिभः 6.067.009c हविस् तत् प्रतिजग्राह पावकः स्वयम् उत्थितः 6.067.010a हुत्वाग्निं तर्पयित्वाथ देवदानवराक्षसान् 6.067.010c आरुरोह रथश्रेष्ठम् अन्तर्धानगतं शुभम् 6.067.011a स वाजिभिश् चतुर्भिस् तु बाणैश् च निशितैर् युतः 6.067.011c आरोपितमहाचापः शुशुभे स्यन्दनोत्तमे 6.067.012a जाज्वल्यमानो वपुषा तपनीयपरिच्छदः 6.067.012c शरैश् चन्द्रार्धचन्द्रैश् च स रथः समलंकृतः 6.067.013a जाम्बूनदमहाकम्बुर् दीप्तपावकसंनिभः 6.067.013c बभूवेन्द्रजितः केतुर् वैदूर्यसमलंकृतः 6.067.014a तेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः 6.067.014c स बभूव दुराधर्षो रावणिः सुमहाबलः 6.067.015a सो ऽभिनिर्याय नगराद् इन्द्रजित् समितिंजयः 6.067.015c हुत्वाग्निं राक्षसैर् मन्त्रैर् अन्तर्धानगतो ऽब्रवीत् 6.067.016a अद्य हत्वाहवे यौ तौ मिथ्या प्रव्रजितौ वने 6.067.016c जयं पित्रे प्रदास्यामि रावणाय रणाधिकम् 6.067.017a कृत्वा निर्वानराम् उर्वीं हत्वा रामं सलक्ष्मणम् 6.067.017c करिष्ये परमां प्रीतिम् इत्य् उक्त्वान्तरधीयत 6.067.018a आपपाताथ संक्रुद्धो दशग्रीवेण चोदितः 6.067.018c तीक्ष्णकार्मुकनाराचैस् तीक्ष्णस् त्व् इन्द्ररिपू रणे 6.067.019a स ददर्श महावीर्यौ नागौ त्रिशिरसाव् इव 6.067.019c सृजन्ताव् इषुजालानि वीरौ वानरमध्यगौ 6.067.020a इमौ ताव् इति संचिन्त्य सज्यं कृत्वा च कार्मुकम् 6.067.020c संततानेषुधाराभिः पर्जन्य इव वृष्टिमान् 6.067.021a स तु वैहायसं प्राप्य सरथो रामलक्ष्मणौ 6.067.021c अचक्षुर् विषये तिष्ठन् विव्याध निशितैः शरैः 6.067.022a तौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ 6.067.022c धनुषी सशरे कृत्वा दिव्यम् अस्त्रं प्रचक्रतुः 6.067.023a प्रच्छादयन्तौ गगनं शरजालैर् महाबलौ 6.067.023c तम् अस्त्रैः सुरसंकाशौ नैव पस्पर्शतुः शरैः 6.067.024a स हि धूमान्धकारं च चक्रे प्रच्छादयन् नभः 6.067.024c दिशश् चान्तर्दधे श्रीमान् नीहारतमसावृतः 6.067.025a नैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः 6.067.025c शुश्रुवे चरतस् तस्य न च रूपं प्रकाशते 6.067.026a घनान्धकारे तिमिरे शरवर्षम् इवाद्भुतम् 6.067.026c स ववर्ष महाबाहुर् नाराचशरवृष्टिभिः 6.067.027a स रामं सूर्यसंकाशैः शरैर् दत्तवरो भृशम् 6.067.027c विव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः 6.067.028a तौ हन्यमानौ नाराचैर् धाराभिर् इव पर्वतौ 6.067.028c हेमपुङ्खान् नरव्याघ्रौ तिग्मान् मुमुचतुः ÓarÃn 6.067.029a अन्तरिक्षं समासाद्य रावणिं कङ्कपत्रिणः 6.067.029c निकृत्य पतगा भूमौ पेतुस् ते शोणितोक्षिताः 6.067.030a अतिमात्रं शरौघेण pŬyamÃnau नरोत्तमौ 6.067.030c तान् इषून् पततो भल्लैर् अनेकैर् निचकर्ततुः 6.067.031a यतो हि ददृशाते तौ शरान् nipatitä ÓitÃn 6.067.031c ततस् ततो दाशरथी ससृजाते ऽस्त्रम् उत्तमम् 6.067.032a रावणिस् तु दिशः सर्वा रथेनातिरथः पतन् 6.067.032c विव्याध तौ दाशरथी लघ्व् अस्त्रो निशितैः शरैः 6.067.033a तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहतैः 6.067.033c बभूवतुर् दाशरथी पुष्पिताव् इव किंशुकौ 6.067.034a नास्य वेद गतिं कश् चिन् न च रूपं धनुः ÓarÃn 6.067.034c न चान्यद् विदितं किं चित् सूर्यस्येवाभ्रसंप्लवे 6.067.035a तेन विद्धाश् च हरयो निहताश् च गतासवः 6.067.035c बभूवुः शतशस् तत्र पतिता धरणीतले 6.067.036a लक्ष्मणस् तु सुसंक्रुद्धो भ्रातरं वाक्यम् अब्रवीत् 6.067.036c ब्राह्मम् अस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम् 6.067.037a तम् उवाच ततो रामो लक्ष्मणं शुभलक्षणम् 6.067.037c नैकस्य हेतो रक्षांसि पृथिव्यां हन्तुम् अर्हसि 6.067.038a अयुध्यमानं प्रच्छन्नं präjaliæ शरणागतम् 6.067.038c पलायन्तं प्रमत्तं वा न त्वं हन्तुम् इहार्हसि 6.067.039a अस्यैव तु वधे यत्नं करिष्यावो महाबल 6.067.039c आदेक्ष्यावो महावेगान् अस्त्रान् आशीविषोपमान् 6.067.040a तम् एनं मायिनं क्षुद्रम् अन्तर्हितरथं बलात् 6.067.040c राक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः 6.067.041a यद्य् एष भूमिं विशते दिवं वा; रसातलं वापि नभस्तलं वा 6.067.041c एवं nigƬho ऽपि ममास्त्रदग्धः; पतिष्यते भूमितले गतासुः 6.067.042a इत्य् एवम् उक्त्वा वचनं महात्मा; रघुप्रवीरः प्लवगर्षभैर् वृतः 6.067.042c वधाय रौद्रस्य नृशंसकर्मणस्; तदा महात्मा त्वरितं निरीक्षते 6.068.001a विज्ञाय तु मनस् तस्य राघवस्य महात्मनः 6.068.001c संनिवृत्याहवात् तस्मात् प्रविवेश पुरं ततः 6.068.002a सो ऽनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम् 6.068.002c क्रोधताम्रेक्षणः शूरो निर्जगाम महाद्युतिः 6.068.003a स पश्चिमेन द्वारेण निर्ययौ राक्षसैर् वृतः 6.068.003c इन्द्रजित् तु महावीर्यः पौलस्त्यो देवकण्टकः 6.068.004a इन्द्रजित् तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ 6.068.004c रणायाभ्युद्यतौ वीरौ मायां प्रादुष्करोत् तदा 6.068.005a इन्द्रजित् तु रथे स्थाप्य सीतां मायामयीं तदा 6.068.005c बलेन महतावृत्य तस्या वधम् अरोचयत् 6.068.006a मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः 6.068.006c हन्तुं सीतां व्यवसितो वानराभिमुखो ययौ 6.068.007a तं दृष्ट्वा त्व् अभिनिर्यान्तं नगर्याः काननौकसः 6.068.007c उत्पेतुर् अभिसंक्रुद्धाः शिलाहस्ता युयुत्सवः 6.068.008a हनूमान् पुरतस् तेषां जगाम कपिकुञ्जरः 6.068.008c प्रगृह्य सुमहच् छृङ्गं पर्वतस्य दुरासदम् 6.068.009a स ददर्श हतानन्दां सीताम् इन्द्रजितो रथे 6.068.009c एकवेणीधरां दीनाम् उपवासकृशाननाम् 6.068.010a परिक्लिष्टैकवसनाम् अमृजां राघवप्रियाम् 6.068.010c रजोमलाभ्याम् आलिप्तैः सर्वगात्रैर् वरस्त्रियम् 6.068.011a तां निरीक्ष्य मुहूर्तं तु मैथिलीम् अध्यवस्य च 6.068.011c bëpaparyÃkulamukho हनूमान् व्यथितो ऽभवत् 6.068.012a अब्रवीत् तां तु शोकार्तां निरानन्दां तपस्विनाम् 6.068.012c दृष्ट्वा रथे स्तितां सीतां राक्षसेन्द्रसुताश्रिताम् 6.068.013a किं समर्थितम् अस्येति चिन्तयन् स महाकपिः 6.068.013c सह तैर् वानरश्रेष्ठैर् अभ्यधावत रावणिम् 6.068.014a तद् वानरबलं दृष्ट्वा रावणिः क्रोधमूर्छितः 6.068.014c कृत्वा विशोकं निस्त्रिंशं मूर्ध्नि सीतां परामृशत् 6.068.015a तं स्त्रियं पश्यतां तेषां tìayÃm आस रावणिः 6.068.015c क्रोशन्तीं राम रामेति मायया योजितां रथे 6.068.016a गृहीतमूर्धजां दृष्ट्वा हनूमान् दैन्यम् आगतः 6.068.016c दुःखजं वारिनेत्राभ्याम् उत्सृजन् मारुतात्मजः 6.068.016e अब्रवीत् परुषं वाक्यं क्रोधाद् रक्षोऽधिपात्मजम् 6.068.017a दुरात्मन्न् आत्मनाशाय केशपक्षे परामृशः 6.068.017c ब्रह्मर्षीणां कुले जातो राक्षसीं योनिम् आश्रितः 6.068.017e धिक् त्वां पापसमाचारं यस्य ते मतिर् Åd­ÓÅ 6.068.018a नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम 6.068.018c अनार्यस्येदृशं कर्म घृणा ते नास्ति निर्घृण 6.068.019a च्युता गृहाच् च राज्याच् च रामहस्ताच् च मैथिली 6.068.019c किं तवैषापराद्धा हि यद् एनां हन्तुम् इच्छसि 6.068.020a सीतां च हत्वा न चिरं जीविष्यसि कथं चन 6.068.020c वधार्हकर्मणानेन मम हस्तगतो ह्य् असि 6.068.021a ये च स्त्रीघातिनां लोका लोकवध्यैश् च कुत्सिताः 6.068.021c इह जीवितम् उत्सृज्य प्रेत्य तान् प्रतिलप्स्यसे 6.068.022a इति ब्रुवाणो हनुमान् सायुधैर् हरिभिर् वृतः 6.068.022c अभ्यधावत संक्रुद्धो राक्षसेन्द्रसुतं प्रति 6.068.023a आपतन्तं महावीर्यं तद् अनीकं वनौकसाम् 6.068.023c रक्षसां भीमवेगानाम् अनीकेन न्यवारयत् 6.068.024a स तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम् 6.068.024c हरिश्रेष्ठं हनूमन्तम् इन्द्रजित् प्रत्युवाच ह 6.068.025a सुग्रीवस् त्वं च रामश् च यन्निमित्तम् इहागताः 6.068.025c तां हनिष्यामि वैदेहीम् अद्यैव तव पश्यतः 6.068.026a इमां हत्वा ततो रामं लक्ष्मणं त्वां च वानर 6.068.026c सुग्रीवं च वधिष्यामि तं चानार्यं विभीषणम् 6.068.027a न हन्तव्याः स्त्रियश् चेति यद् ब्रवीषि प्लवंगम 6.068.027c pŬà करम् अमित्राणां यत् स्यात् कर्तव्यम् एत तत् 6.068.028a तम् एवम् उक्त्वा रुदतीं सीतां मायामयीं ततः 6.068.028c शितधारेण खड्गेन निजघानेन्द्रजित् स्वयम् 6.068.029a यज्ञोपवीतमार्गेण छिन्ना तेन तपस्विनी 6.068.029c सा पृथिव्यां पृथुश्रोणी पपात प्रियदर्शना 6.068.030a ताम् इन्द्रजित्स्त्रियं हत्वा हनूमन्तम् उवाच ह 6.068.030c मया रामस्य पश्येमां कोपेन च निषूदिताम् 6.068.031a ततः खड्गेन महता हत्वा ताम् इन्द्रजित् स्वयम् 6.068.031c हृष्टः स रथम् आस्थाय विननाद महास्वनम् 6.068.032a वानराः शुश्रुवुः शब्दम् अदूरे प्रत्यवस्थिताः 6.068.032c व्यादितास्यस्य नदतस् तद् दुर्गं संश्रितस्य तु 6.068.033a तथा तु सीतां विनिहत्य दुर्मतिः; प्रहृष्टचेताः स बभूव रावणिः 6.068.033c तं हृष्टरूपं समुदीक्ष्य वानरा; विषण्णरूपाः समभिप्रदुद्रुवुः 6.069.001a श्रुत्वा तं भीमनिर्ह्रादं शक्राशनिसमस्वनम् 6.069.001c वीक्षमाणा दिशः सर्वा दुद्रुवुर् वानरर्षभाः 6.069.002a तान् उवाच ततः सर्वान् हनूमान् मारुतात्मजः 6.069.002c विषण्णवदनान् दीनांस् त्रस्तान् विद्रवतः पृथक् 6.069.003a कस्माद् विषण्णवदना विद्रवध्वं प्लवंगमाः 6.069.003c त्यक्तयुद्धसमुत्साहाः शूरत्वं क्व नु वो गतम् 6.069.004a पृष्ठतो ऽनुव्रजध्वं माम् अग्रतो यान्तम् Ãhave 6.069.004c शूरैर् अभिजनोपेतैर् अयुक्तं हि निवर्तितुम् 6.069.005a एवम् उक्ताः सुसंक्रुद्धा वायुपुत्रेण धीमता 6.069.005c शैलशृङ्गान् द्रुमांश् चैव जगृहुर् हृष्टमानसाः 6.069.006a अभिपेतुश् च गर्जन्तो राक्षसान् वानरर्षभाः 6.069.006c परिवार्य हनूमन्तम् अन्वयुश् च महाहवे 6.069.007a स तैर् वानरमुख्यैस् तु हनूमान् सर्वतो वृतः 6.069.007c हुताशन इवार्चिष्मान् अदहच् छत्रुवाहिनीम् 6.069.008a स राक्षसानां कदनं चकार सुमहाकपिः 6.069.008c वृतो वानरसैन्येन कालान्तकयमोपमः 6.069.009a स तु शोकेन चाविष्टः क्रोधेन च महाकपिः 6.069.009c हनूमान् रावणि रथे महतीं पातयच् छिलाम् 6.069.010a ताम् आपतन्तीं दृष्ट्वैव रथः सारथिना तदा 6.069.010c विधेयाश्व समायुक्तः सुदूरम् अपवाहितः 6.069.011a तम् इन्द्रजितम् अप्राप्य रथथं सहसारथिम् 6.069.011c विवेश धरणीं भित्त्वा सा शिलाव्यर्थम् उद्यता 6.069.012a पतितायां शिलायां तु रक्षसां व्यथिता चमूः 6.069.012c तम् अभ्यधावञ् शतशो नदन्तः काननौकसः 6.069.013a ते द्रुमांश् च महाकाया गिरिशृङ्गाणि चोद्यताः 6.069.013c चिक्षिपुर् द्विषतां मध्ये वानरा भीमविक्रमाः 6.069.014a वानरैर् तैर् महावीर्यैर् घोररूपा निशाचराः 6.069.014c वीर्याद् अभिहता वृक्षैर् व्यवेष्टन्त रणक्षितौ 6.069.015a स्वसैन्यम् अभिवीक्ष्याथ वानरार्दितम् इन्द्रजित् 6.069.015c प्रगृहीतायुधः क्रुद्धः परान् अभिमुखो ययौ 6.069.016a स शरौघान् अवसृजन् स्वसैन्येनाभिसंवृतः 6.069.016c जघान कपिशार्दूलान् सुबहून् दृष्टविक्रमः 6.069.017a शूलैर् अशनिभिः खड्गैः पट्टसैः कूटमुद्गरैः 6.069.017c ते चाप्य् अनुचरांस् तस्य वानरा जघ्नुर् Ãhave 6.069.018a सस्कन्धविटपैः सालैः शिलाभिश् च महाबलैः 6.069.018c हनूमान् कदनं चक्रे रक्षसां भीमकर्मणाम् 6.069.019a स निवार्य परानीकम् अब्रवीत् तान् वनौकसः 6.069.019c हनूमान् संनिवर्तध्वं न नः साध्यम् इदं बलम् 6.069.020a त्यक्त्वा प्राणान् विचेष्टन्तो राम प्रियचिकीर्षवः 6.069.020c यन्निमित्तं हि युध्यामो हता सा जनकात्मजा 6.069.021a इमम् अर्थं हि विज्ञाप्य रामं सुग्रीवम् एव च 6.069.021c तौ यत् प्रतिविधास्येते तत् करिष्यामहे वयम् 6.069.022a इत्य् उक्त्वा वानरश्रेष्ठो वारयन् सर्ववानरान् 6.069.022c शनैः शनैर् असंत्रस्तः सबलः स न्यवर्तत 6.069.023a स तु प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र राघवः 6.069.023c निकुम्भिलाम् अधिष्ठाय पावकं जुहुवे न्द्रजित् 6.069.024a यज्ञभूम्यां तु विधिवत् पावकस् तेन रक्षसा 6.069.024c हूयमानः प्रजज्वाल होमशोणितभुक् तदा 6.069.025a सो ऽर्चिः पिनद्धो ददृशे होमशोणिततर्पितः 6.069.025c संध्यागत इवादित्यः स तीव्राग्निः समुत्थितः 6.069.026a अथेन्द्रजिद् राक्षसभूतये तु; जुहाव हव्यं विधिना विधानवत् 6.069.026c दृष्ट्वा व्यतिष्ठन्त च राक्षसास् ते; महासमूहेषु नयानयज्ञाः 6.070.001a राघवश् चापि विपुलं तं राक्षसवनौकसाम् 6.070.001c श्रुत्वा संग्रामनिर्घोषं जाम्बवन्तम् उवाच ह 6.070.002a सौम्य नूनं हनुमता कृतं कर्म सुदुष्करम् 6.070.002c श्रूयते हि यथा भीमः सुमहान् आयुधस्वनः 6.070.003a तद् गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः 6.070.003c क्षिप्रम् ऋष्कपते तस्य कपिश्रेष्ठस्य युध्यतः 6.070.004a ऋक्षराजस् तथेत्य् उक्त्वा स्वेनानीकेन संवृतः 6.070.004c आगच्छत् पश्चिमद्वारं हनूमान् यत्र वानरः 6.070.005a अथायान्तं हनूमन्तं ददर्शर्क्षपतिः पथि 6.070.005c वानरैः कृतसंग्रामैः श्वसद्भिर् अभिसंवृतम् 6.070.006a दृष्ट्वा पथि हनूमांश् च तद् ऋष्कबलम् उद्यतम् 6.070.006c नीलमेघनिभं भीमं संनिवार्य न्यवर्तत 6.070.007a स तेन हरिसैन्येन संनिकर्षं महायशाः 6.070.007c शीघ्रम् आगम्य रामाय दुःखितो वाक्यम् अब्रवीत् 6.070.008a समरे युध्यमानानाम् अस्माकं प्रेक्षतां च सः 6.070.008c जघान रुदतीं सीताम् इन्द्रजिद् रावणात्मजः 6.070.009a उद्भ्रान्तचित्तस् तां दृष्ट्वा विषण्णो ऽहम् अरिंदम 6.070.009c तद् अहं भवतो वृत्तं विज्ञापयितुम् आगतः 6.070.010a तस्य तद्वचनं श्रुत्वा राघवः शोकमूर्छितः 6.070.010c निपपात तदा भूमौ छिन्नमूल इव द्रुमः 6.070.011a तं भूमौ देवसंकाशं पतितं दृश्य राघवम् 6.070.011c अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः 6.070.012a असिञ्चन् सलिलैश् चैनं पद्मोत्पलसुगन्धिभिः 6.070.012c प्रदहन्तम् असह्यं च सहसाग्निम् इवोत्थितम् 6.070.013a तं लक्ष्मणो ऽथ बाहुभ्यां परिष्वज्य सुदुःखितः 6.070.013c उवाच रामम् अस्वस्थं वाक्यं हेत्वर्थसंहितम् 6.070.014a शुभे वर्त्मनि तिष्ठन्तं त्वाम् आर्यविजितेन्द्रियम् 6.070.014c अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः 6.070.015a भूतानां स्थावराणां च जङ्गमानां च दर्शनम् 6.070.015c यथास्ति न तथा धर्मस् तेन नास्तीति मे मतिः 6.070.016a यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम् 6.070.016c नायम् अर्थस् तथा युक्तस् त्वद्विधो न विपद्यते 6.070.017a यद्य् अधर्मो भवेद् भूतो रावणो नरकं व्रजेत् 6.070.017c भवांश् च धर्मसंयुक्तो नैवं व्यसनम् आप्नुयात् 6.070.018a तस्य च व्यसनाभावाद् व्यसनं च गते त्वयि 6.070.018c धर्मेणोपलभेद् धर्मम् अधर्मं चाप्य् अधर्मतः 6.070.019a यदि धर्मेण युज्येरन् नाधर्मरुचयो जनाः 6.070.019c धर्मेण चरतां धर्मस् तथा चैषां फलं भवेत् 6.070.020a यस्माद् अर्था विवर्धन्ते येष्व् अधर्मः प्रतिष्ठितः 6.070.020c क्लिश्यन्ते धर्मशीलाश् च तस्माद् एतौ निरर्थकौ 6.070.021a वध्यन्ते पापकर्माणो यद्य् अधर्मेण राघव 6.070.021c वधकर्महतो धर्मः स हतः कं वधिष्यति 6.070.022a अथ वा विहितेनायं हन्यते हन्ति वा परम् 6.070.022c विधिर् आलिप्यते तेन न स पापेन कर्मणा 6.070.023a अदृष्टप्रतिकारेण अव्यक्तेनासता सता 6.070.023c कथं शक्यं परं प्राप्तुं धर्मेणारिविकर्शन 6.070.024a यदि सत् स्यात् सतां मुख्य नासत् स्यात् तव किं चन 6.070.024c त्वया यदीदृशं प्राप्तं तस्मात् सन् नोपपद्यते 6.070.025a अथ वा दुर्बलः क्लीबो बलं धर्मो ऽनुवर्तते 6.070.025c दुर्बलो हृतमर्यादो न सेव्य इति मे मतिः 6.070.026a बलस्य यदि चेद् धर्मो गुणभूतः पराक्रमे 6.070.026c धर्मम् उत्सृज्य वर्तस्व यथा धर्मे तथा बले 6.070.027a अथ चेत् सत्यवचनं धर्मः किल परंतप 6.070.027c अनृतस् त्वय्य् अकरुणः किं न बद्धस् त्वया पिता 6.070.028a यदि धर्मो भवेद् भूत अधर्मो वा परंतप 6.070.028c न स्म हत्वा मुनिं वज्री कुर्याद् इज्यां शतक्रतुः 6.070.029a अधर्मसंश्रितो धर्मो विनाशयति राघव 6.070.029c सर्वम् एतद् यथाकामं काकुत्स्थ कुरुते नरः 6.070.030a मम चेदं मतं तात धर्मो ऽयम् इति राघव 6.070.030c धर्ममूलं त्वया छिन्नं राज्यम् उत्सृजता तदा 6.070.031a अर्थेभ्यो हि विवृद्धेभ्यः संवृद्धेभ्यस् ततस् ततः 6.070.031c क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः 6.070.032a अर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसः 6.070.032c व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा 6.070.033a सो ऽयम् अर्थं परित्यज्य सुखकामः सुखैधितः 6.070.033c पापम् आरभते कर्तुं तथा दोषः प्रवर्तते 6.070.034a यस्यार्थास् तस्य मित्राणि यस्यार्थास् तस्य बान्धवः 6.070.034c यस्यार्थाः स पुमांल् लोके यस्यार्थाः स च पण्डितः 6.070.035a यस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान् 6.070.035c यस्यार्थाः स महाभागो यस्यार्थाः स महागुणः 6.070.036a अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया 6.070.036c राज्यम् उत्सृजता वीर येन बुद्धिस् त्वया कृता 6.070.037a यस्यार्था धर्मकामार्थास् तस्य सर्वं प्रदक्षिणम् 6.070.037c अधनेनार्थकामेन नार्थः शक्यो विचिन्वता 6.070.038a हर्षः कामश् च दर्पश् च धर्मः क्रोधः शमो दमः 6.070.038c अर्थाद् एतानि सर्वाणि प्रवर्तन्ते नराधिप 6.070.039a येषां नश्यत्य् अयं लोकश् चरतां धर्मचारिणाम् 6.070.039c ते ऽर्थास् त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः 6.070.040a त्वयि प्रव्रजिते वीर गुरोश् च वचने स्थिते 6.070.040c रक्षसापहृता भार्या प्राणैः प्रियतरा तव 6.070.041a तद् अद्य विपुलं वीर दुःखम् इन्द्रजिता कृतम् 6.070.041c कर्मणा व्यपनेष्यामि तस्माद् उत्तिष्ठ राघव 6.070.042a अयम् अनघ तवोदितः प्रियार्थं; जनकसुता निधनं निरीक्ष्य रुष्टः 6.070.042c सहयगजरथां सराक्षसेन्द्रां; भृशम् इषुभिर् विनिपातयामि लङ्काम् 6.071.001a रामम् आश्वासयाने तु लक्ष्मणे भ्रातृवत्सले 6.071.001c निक्षिप्य गुल्मान् स्वस्थाने तत्रागच्छद् विभीषणः 6.071.002a नानाप्रहरणैर् वीरैश् चतुर्भिः सचिवैर् वृतः 6.071.002c nÅläjanacayÃkÃrair मातंगैर् इव यूथपः 6.071.003a सो ऽभिगम्य महात्मानं राघवं शोकलालसं 6.071.003c वानरांश् चैव ददृशे bëpaparyÃkulek«aïÃn 6.071.004a राघवं च महात्मानम् इक्ष्वाकुकुलनन्दनम् 6.071.004c ददर्श मोहम् आपन्नं लक्ष्मणस्याङ्कम् आश्रितम् 6.071.005a vrŬitaæ शोकसंतप्तं दृष्ट्वा रामं विभीषणः 6.071.005c अन्तर्दुःखेन दीनात्मा किम् एतद् इति सो ऽब्रवीत् 6.071.006a विभीषण मुखं दृष्ट्वा सुग्रीवं तांश् च वानरान् 6.071.006c उवाच लक्ष्मणो वाक्यम् इदं bëpaparipluta÷ 6.071.007a हताम् इन्द्रजिता सीताम् इह श्रुत्वैव राघवः 6.071.007c हनूमद् वचनात् सौम्य ततो मोहम् उपागतः 6.071.008a कथयन्तं तु सौमित्रिं संनिवार्य विभीषणः 6.071.008c पुष्कलार्थम् इदं वाक्यं विसंज्ञं रामम् अब्रवीत् 6.071.009a मनुजेन्द्रार्तरूपेण यद् उक्तस् त्वं हनूमता 6.071.009c तद् अयुक्तम् अहं मन्ये सागरस्येव शोषणम् 6.071.010a अभिप्रायं तु जानामि रावणस्य दुरात्मनः 6.071.010c सीतां प्रति महाबाहो न च घातं करिष्यति 6.071.011a याच्यमानः सुबहुशो मया हितचिकीर्षुणा 6.071.011c वैदेहीम् उत्सृजस्वेति न च तत् कृतवान् वचः 6.071.012a नैव साम्ना न भेदेन न दानेन कुतो युधा 6.071.012c सा द्रष्टुम् अपि शक्येत नैव चान्येन केन चित् 6.071.013a वानरान् मोहयित्वा तु प्रतियातः स राक्षसः 6.071.013c चैत्यं निकुम्भिलां नाम यत्र होमं करिष्यति 6.071.014a हुतवान् उपयातो हि देवैर् अपि सवासवैः 6.071.014c दुराधर्षो भवत्य् एष संग्रामे रावणात्मजः 6.071.015a तेन मोहयता नूनम् एषा माया प्रयोजिता 6.071.015c विघ्नम् अन्विच्छता तात वानराणां पराक्रमे 6.071.015e ससैन्यास् तत्र गच्छामो यावत् तन् न समाप्यते 6.071.016a त्यजेमं नरशार्दूलमिथ्या संतापम् आगतम् 6.071.016c सीदते हि बलं सर्वं दृष्ट्वा त्वां शोककर्शितम् 6.071.017a इह त्वं स्वस्थ हृदयस् तिष्ठ सत्त्वसमुच्छ्रितः 6.071.017c लक्ष्मणं प्रेषयास्माभिः सह सैन्यानुकर्षिभिः 6.071.018a एष तं नरशार्दूलो रावणिं निशितैः शरैः 6.071.018c त्याजयिष्यति तत् कर्म ततो वध्यो भविष्यति 6.071.019a तस्यैते निशितास् तीक्ष्णाः पत्रिपत्राङ्गवाजिनः 6.071.019c पतत्रिण इवासौम्याः शराः पास्यन्ति शोणितम् 6.071.020a तत् संदिश महाबाहो लक्ष्मणं शुभलक्षणम् 6.071.020c राक्षसस्य विनाशाय वज्रं वज्रधरो यथा 6.071.021a मनुजवर न कालविप्रकर्षो; रिपुनिधनं प्रति यत् क्षमो ऽद्य कर्तुम् 6.071.021c त्वम् अतिसृज रिपोर् वधाय बाणीम्; असुरपुरोन्मथने यथा महेन्द्रः 6.071.022a समाप्तकर्मा हि स राक्षसेन्द्रो; भवत्य् अदृश्यः समरे सुरासुरैः 6.071.022c युयुत्सता तेन समाप्तकर्मणा; भवेत् सुराणाम् अपि संशयो महान् 6.072.001a तस्य तद्वचनं श्रुत्वा राघवः शोककर्शितः 6.072.001c नोपधारयते व्यक्तं यद् उक्तं तेन रक्षसा 6.072.002a ततो धैर्यम् अवष्टभ्य रामः परपुरंजयः 6.072.002c विभीषणम् उपासीनम् उवाच कपिसंनिधौ 6.072.003a नैरृताधिपते वाक्यं यद् उक्तं ते विभीषण 6.072.003c भूयस् तच् छ्रोतुम् इच्छामि ब्रूहि यत् ते विवक्षितम् 6.072.004a राघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदः 6.072.004c यत् तत् पुनर् इदं वाक्यं babhëe स विभीषणः 6.072.005a यथाज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम् 6.072.005c तत् तथानुष्ठितं वीर त्वद्वाक्यसमनन्तरम् 6.072.006a तान्य् अनीकानि सर्वाणि विभक्तानि समन्ततः 6.072.006c विन्यस्ता यूथपाश् चैव यथान्यायं विभागशः 6.072.007a भूयस् तु मम विजाप्यं तच् छृणुष्व महायशः 6.072.007c त्वय्य् अकारणसंतप्ते संतप्तहृदया वयम् 6.072.008a त्यज राजन्न् इमं शोकं मिथ्या संतापम् आगतम् 6.072.008c तद् इयं त्यज्यतां चिन्ता शत्रुहर्षविवर्धनी 6.072.009a उद्यमः क्रियतां वीर हर्षः समुपसेव्यताम् 6.072.009c प्राप्तव्या यदि ते सीता हन्तव्यश् व्च निशाचराः 6.072.010a रघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः 6.072.010c साध्व् अयं यातु सौमित्रिर् बलेन महता वृतः 6.072.010e निकुम्भिलायां संप्राप्य हन्तुं रावणिम् Ãhave 6.072.011a धनुर्मण्डलनिर्मुक्तैर् आशीविषविषोपमैः 6.072.011c शरैर् हन्तुं महेष्वासो रावणिं समितिंजयः 6.072.012a तेन वीरेण तपसा वरदानात् स्वयम्भुतः 6.072.012c अस्त्रं ब्रह्मशिरः प्राप्तं कामगाश् च तुरंगमाः 6.072.013a निकुम्भिलाम् असंप्राप्तम् अहुताग्निं च यो रिपुः 6.072.013c त्वाम् आततायिनं हन्याद् इन्द्रशत्रो स ते वधः 6.072.013e इत्य् एवं विहितो राजन् वधस् तस्यैव धीमतः 6.072.014a वधायेन्द्रजितो राम तं दिशस्व महाबलम् 6.072.014c हते तस्मिन् हतं विद्धि रावणं ससुहृज्जनम् 6.072.015a विभीषणवचः श्रुत्व रामो वाक्यम् अथाब्रवीत् 6.072.015c जानामि तस्य रौद्रस्य मायां सत्यपराक्रम 6.072.016a स हि ब्रह्मास्त्रवित् प्राज्ञो महामायो महाबलः 6.072.016c करोत्य् असंज्ञान् संग्रामे देवान् सवरुणान् अपि 6.072.017a तस्यान्तरिक्षे चरतो रथस्थस्य महायशः 6.072.017c न गतिर् ज्ञायते वीरसूर्यस्येवाभ्रसंप्लवे 6.072.018a राघवस् तु रिपोर् ज्ञात्वा मायावीर्यं दुरात्मनः 6.072.018c लक्ष्मणं कीर्तिसंपन्नम् इदं वचनम् अब्रवीत् 6.072.019a यद् वानरेन्द्रस्य बलं तेन सर्वेण संवृतः 6.072.019c हनूमत्प्रमुखैश् चैव यूथपैः सहलक्ष्मण 6.072.020a जाम्बवेनर्क्षपतिना सह सैन्येन संवृतः 6.072.020c जहि तं राक्षससुतं मायाबलविशारदम् 6.072.021a अयं त्वां सचिवैः सार्धं महात्मा रजनीचरः 6.072.021c अभिज्ञस् तस्य देशस्य पृष्ठतो ऽनुगमिष्यति 6.072.022a राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः 6.072.022c जग्राह कार्मुकं श्रेष्ठम् अन्यद् भीमपराक्रमः 6.072.023a संनद्धः कवची खड्गी स शरी हेमचापधृक् 6.072.023c रामपादाव् उपस्पृश्य हृष्टः सौमित्रिर् अब्रवीत् 6.072.024a अद्य मत्कार्मुकोन्मुखाः शरा निर्भिद्य रावणिम् 6.072.024c लङ्काम् अभिपतिष्यन्ति हंसाः पुष्करिणीम् इव 6.072.025a अद्यैव तस्य रौद्रस्य शरीरं मामकाः ÓarÃ÷ 6.072.025c विधमिष्यन्ति हत्वा तं महाचापगुणच्युताः 6.072.026a स एवम् उक्त्वा द्युतिमान् वचनं भ्रातुर् अग्रतः 6.072.026c स रावणिवधाकाङ्क्षी लक्ष्मणस् त्वरितो ययौ 6.072.027a सो ऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम् 6.072.027c निकुम्भिलाम् अभिययौ चैत्यं रावणिपालितम् 6.072.028a विभीषणेन सहितो राजपुत्रः प्रतापवान् 6.072.028c कृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस् त्वरितो ययौ 6.072.029a वानराणां सहस्रैस् तु हनूमान् बहुभिर् वृतः 6.072.029c विभीषणः सहामात्यस् तदा लक्ष्मणम् अन्वगात् 6.072.030a महता हरिसैन्येन सवेगम् अभिसंवृतः 6.072.030c ऋक्षराजबलं चैव ददर्श पथि विष्ठितम् 6.072.031a स गत्वा दूरम् अध्वानं सौमित्रिर् मित्रनन्दनः 6.072.031c राक्षसेन्द्रबलं दूराद् अपश्यद् व्यूहम् आस्थितम् 6.072.032a स संप्राप्य धनुष्पाणिर् मायायोगम् अरिंदम 6.072.032c तस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः 6.072.033a विविधम् अमलशस्त्रभास्वरं तद्; ध्वजगहनं विपुलं महारथैश् च 6.072.033c प्रतिभयतमम् अप्रमेयवेगं; तिमिरम् इव द्विषतां बलं विवेश 6.073.001a अथ तस्याम् अवस्थायां लक्ष्मणं रावणानुजः 6.073.001c परेषाम् अहितं वाक्यम् अर्थसाधकम् अब्रवीत् 6.073.002a अस्यानीकस्य महतो भेदने यतलक्ष्मण 6.073.002c राक्षसेन्द्रसुतो ऽप्य् अत्र भिन्ने दृश्यो भविष्यति 6.073.003a स त्वम् इन्द्राशनिप्रख्यैः शरैर् अवकिरन् परान् 6.073.003c अभिद्रवाशु यावद् वै नैतत् कर्म समाप्यते 6.073.004a जहि वीरदुरात्मानं मायापरम् अधार्मिकम् 6.073.004c रावणिं क्रूरकर्माणं सर्वलोकभयावहम् 6.073.005a विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः 6.073.005c ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति 6.073.006a ऋक्षाः शाखामृगाश् चैव द्रुमाद्रिवरयोधिनः 6.073.006c अभ्यधावन्त सहितास् तद् अनीकम् अवस्थितम् 6.073.007a राक्षसाश् च शितैर् बाणैर् असिभिः शक्तितोमरैः 6.073.007c उद्यतैः समवर्तन्त कपिसैन्यजिघांसवः 6.073.008a स संप्रहारस् तुमुलः संजज्ञे कपिरक्षसाम् 6.073.008c शब्देन महता लङ्कां नादयन् वै समन्ततः 6.073.009a शस्त्रैर् बहुविधाकारैः शितैर् बाणैश् च पादपैः 6.073.009c उद्यतैर् गिरिशृङ्गैश् च घोरैर् आकाशम् आवृतम् 6.073.010a ते राक्षसा वानरेषु विकृताननबाहवः 6.073.010c निवेशयन्तः शस्त्राणि चक्रुस् ते सुमहद् भयम् 6.073.011a तथैव सकलैर् वृक्षैर् गिरिशृङ्गैश् च वानराः 6.073.011c अभिजघ्नुर् निजघ्नुश् च समरे राक्षसर्षभान् 6.073.012a ऋक्षवानरमुख्यैश् च महाकायैर् महाबलैः 6.073.012c रक्षसां वध्यमानानां महद् भयम् अजायत 6.073.013a स्वम् अनीकं विषण्णं तु श्रुत्वा शत्रुभिर् अर्दितम् 6.073.013c उदतिष्ठत दुर्धर्षस् तत् कर्मण्य् अननुष्ठिते 6.073.014a वृक्षान्धकारान् निष्क्रम्य जातक्रोधः स रावणिः 6.073.014c आरुरोह रथं सज्जं पूर्वयुक्तं स राक्षसः 6.073.015a स भीमकार्मुकशरः k­«ïäjanacayopama÷ 6.073.015c रक्तास्यनयनः क्रूरो बभौ मृत्युर् इवान्तकः 6.073.016a दृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद् बलम् 6.073.016c रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् 6.073.017a तस्मिन् काले तु हनुमान् उद्यम्य सुदुरासदम् 6.073.017c धरणीधरसंकाशी महावृक्षम् अरिंदमः 6.073.018a स राक्षसानां तत् सैन्यं कालाग्निर् इव निर्दहन् 6.073.018c चकार बहुभिर् वृक्षैर् निःसंज्ञं युधि वानरः 6.073.019a विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम् 6.073.019c राक्षसानां सहस्राणि हनूमन्तम् अवाकिरन् 6.073.020a शितशूलधराः शूलैर् असिभिश् चासिपाणयः 6.073.020c शक्तिभिः शक्तिहस्ताश् च पट्टसैः पट्टसायुधाः 6.073.021a परिघैश् च गदाभिश् च कुन्तैश् च शुभदर्शनैः 6.073.021c शतशश् च शतघ्नीभिर् आयसैर् अपि मुद्गरैः 6.073.022a घोरैः परशुभिश् चैव भिण्डिपालैश् च राक्षसाः 6.073.022c मुष्टिभिर् वज्रवेगैश् च तलैर् अशनिसंनिभैः 6.073.023a अभिजघ्नुः समासाद्य समन्तात् पर्वतोपमम् 6.073.023c तेषाम् अपि च संक्रुद्धश् चकार कदनं महत् 6.073.024a स ददर्श कपिश्रेष्ठम् अचलोपमम् इन्द्रजित् 6.073.024c सूदयानम् अमित्रघ्नम् अमित्रान् पवनात्मजम् 6.073.025a स सारथिम् उवाचेदं याहि यत्रैष वानरः 6.073.025c क्षयम् एव हि नः कुर्याद् राक्षसानाम् उपेक्षितः 6.073.026a इत्य् उक्तः सारथिस् तेन ययौ यत्र स मारुतिः 6.073.026c वहन् परमदुर्धर्षं स्थितम् इन्द्रजितं रथे 6.073.027a सो ऽभ्युपेत्य शरान् खड्गान् पट्टसासिपरश्वधान् 6.073.027c अभ्यवर्षत दुर्धर्षः कपिमूर्ध्नि स राक्षसः 6.073.028a तानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः 6.073.028c रोषेण महताविषो वाक्यं चेदम् उवाच ह 6.073.029a युध्यस्व यदि शूरो ऽसि रावणात्मज दुर्मते 6.073.029c वायुपुत्रं समासाद्य न जीवन् प्रतियास्यसि 6.073.030a बाहुभ्यां संप्रयुध्यस्व यदि मे द्वन्द्वम् Ãhave 6.073.030c वेगं सहस्व दुर्बुद्धे ततस् त्वं रक्षसां वरः 6.073.031a हनूमन्तं जिघांसन्तं समुद्यतशरासनम् 6.073.031c रावणात्मजम् आचष्टे लक्ष्मणाय विभीषणः 6.073.032a यस् तु वासवनिर्जेता रावणस्यात्मसंभवः 6.073.032c स एष रथम् आस्थाय हनूमन्तं जिघांसति 6.073.033a तम् अप्रतिमसंस्थानैः शरैः शत्रुविदारणैः 6.073.033c जीवितान्तकरैर् घोरैः सौमित्रे रावणिं जहि 6.073.034a इत्य् एवम् उक्तस् तु तदा महात्मा; विभीषणेनारिविभीषणेन 6.073.034c ददर्श तं पर्वतसंनिकाशं; रथस्थितं भीमबलं दुरासदम् 6.074.001a एवम् उक्त्वा तु सौमित्रिं जातहर्षो विभीषणः 6.074.001c धनुष्पाणिनम् आदाय त्वरमाणो जगाम सः 6.074.002a अविदूरं ततो गत्वा प्रविश्य च महद् वनम् 6.074.002c दर्शयाम् आस तत् कर्म लक्ष्मणाय विभीषणः 6.074.003a नीलजीमूतसंकाशं न्यग्रोधं भीमदर्शनम् 6.074.003c तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत् 6.074.004a इहोपहारं भूतानां बलवान् रावणातजः 6.074.004c उपहृत्य ततः पश्चात् संग्रामम् अभिवर्तते 6.074.005a अदृश्यः सर्वभूतानां ततो भवति राक्षसः 6.074.005c निहन्ति समरे शत्रून् बध्नाति च शरोत्तमैः 6.074.006a तम् अप्रविष्टं न्यग्रोधं बलिनं रावणात्मजम् 6.074.006c विध्वंसय शरैस् तीक्ष्णैः सरथं साश्वसारथिम् 6.074.007a तथेत्य् उक्त्वा महातेजाः सौमित्रिर् मित्रनन्दनः 6.074.007c बभूवावस्थितस् तत्र चित्रं विस्फारयन् धनुः 6.074.008a स रथेनाग्निवर्णेन बलवान् रावणात्मजः 6.074.008c इन्द्रजित् कवची खड्गी सध्वजः प्रत्यदृश्यत 6.074.009a तम् उवाच महातेजाः पौलस्त्यम् अपराजितम् 6.074.009c समाह्वये त्वां समरे सम्यग् युद्धं प्रयच्छ मे 6.074.010a एवम् उक्तो महातेजा मनस्वी रावणात्मजः 6.074.010c अब्रवीत् परुषं वाक्यं तत्र दृष्ट्वा विभीषणम् 6.074.011a इह त्वं जातसंवृद्धः साक्षाद् भ्राता पितुर् मम 6.074.011c कथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस 6.074.012a न ज्ञातित्वं न सौहार्दं न जातिस् तव दुर्मते 6.074.012c प्रमाणं न च सोदर्यं न धर्मो धर्मदूषण 6.074.013a शोच्यस् त्वम् असि दुर्बुद्धे निन्दनीयश् च साधुभिः 6.074.013c यस् त्वं स्वजनम् उत्सृज्य परभृत्यत्वम् आगतः 6.074.014a नैतच् छिथिलया बुद्ध्या त्वं वेत्सि महद् अन्तरम् 6.074.014c क्व च स्वजनसंवासः क्व च नीचपराश्रयः 6.074.015a गुणवान् वा परजनः स्वजनो निर्गुणो ऽपि वा 6.074.015c निर्गुणः स्वजनः श्रेयान् यः परः पर एव सः 6.074.016a निरनुक्रोशता चेयं यादृशी ते निशाचर 6.074.016c स्वजनेन त्वया शक्यं परुषं रावणानुज 6.074.017a इत्य् उक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः 6.074.017c अजानन्न् इव मच्छीलं किं राक्षस विकत्थसे 6.074.018a राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात् 6.074.018c कुले यद्य् अप्य् अहं जातो रक्षसां क्रूरकर्मणाम् 6.074.018e गुणो ऽयं प्रथमो नॄणां तन् मे शीलम् अराक्षसं 6.074.019a न रमे दारुणेनाहं न चाधर्मेण वै रमे 6.074.019c भ्रात्रा विषमशीलेन कथं भ्राता निरस्यते 6.074.020a परस्वानां च हरणं परदाराभिमर्शनम् 6.074.020c सुहृदाम् अतिशङ्कां च त्रयो दोषाः क्षयावहाः 6.074.021a महर्षीणां वधो घोरः सर्वदेवैश् च विग्रहः 6.074.021c अभिमानश् च कोपश् च वैरित्वं प्रतिकूलता 6.074.022a एते दोषा मम भ्रातुर् जीवितैश्वर्यनाशनाः 6.074.022c गुणान् प्रच्छादयाम् आसुः पर्वतान् इव तोयदाः 6.074.023a दोषैर् एतैः परित्यक्तो मया भ्राता पिता तव 6.074.023c नेयम् अस्ति पुरी लङ्का न च त्वं न च ते पिता 6.074.024a अतिमानी च बालश् च दुर्विनीतश् च राक्षस 6.074.024c बद्धस् त्वं कालपाशेन ब्रूहि मां यद् यद् इच्छसि 6.074.025a अद्य ते व्यसनं प्राप्तं किम् इह त्वं तु वक्ष्यसि 6.074.025c प्रवेष्टुं न त्वया शक्यो न्यग्रोधो राक्षसाधम 6.074.026a धर्षयित्वा तु काकुत्स्थौ न शक्यं जीवितुं त्वया 6.074.026c युध्यस्व नरदेवेन लक्ष्मणेन रणे सह 6.074.026e हतस् त्वं देवता कार्यं करिष्यसि यमक्षये 6.074.027a निदर्शयस्वात्मबलं समुद्यतं; कुरुष्व सर्वायुधसायकव्ययम् 6.074.027c न लक्ष्मणस्यैत्य हि बाणगोचरं; त्वम् अद्य जीवन् सबलो गमिष्यसि 6.075.001a विभीषण वचः श्रुत्वा रावणिः क्रोधमूर्छितः 6.075.001c अब्रवीत् परुषं वाक्यं वेगेनाभ्युत्पपात ह 6.075.002a उद्यतायुधनिस्त्रिंशो रथे तु समलंकृते 6.075.002c कालाश्वयुक्ते महति स्थितः कालान्तकोपमः 6.075.003a महाप्रमाणम् उद्यम्य विपुलं वेगवद् दृढम् 6.075.003c धनुर् भीमं परामृश्य शरांश् चामित्रनाशनान् 6.075.004a उवाचैनं समारब्धः सौमित्रिं सविभीषणम् 6.075.004c तांश् च वानरशार्दूलान् पश्यध्वं मे पराक्रमम् 6.075.005a अद्य मत्कार्मुकोत्सृष्टं शरवर्षं दुरासदम् 6.075.005c मुक्तं वर्षम् इवाकाशे वारयिष्यथ संयुगे 6.075.006a अद्य वो मामका बाणा महाकार्मुकनिःसृताः 6.075.006c विधमिष्यन्ति गात्राणि तूलराशिम् इवानलः 6.075.007a tÅk«ïasÃyakanirbhinnä शूलशक्त्यृष्टितोमरैः 6.075.007c अद्य वो गमयिष्यामि सर्वान् एव यमक्षयम् 6.075.008a क्षिपतः शरवर्षाणि क्षिप्रहस्तस्य मे युधि 6.075.008c जीमूतस्येव नदतः कः स्थास्यति ममाग्रतः 6.075.009a तच् छ्रुत्वा राक्षसेन्द्रस्य गर्जितं लक्ष्मणस् तदा 6.075.009c अभीतवदनः क्रुद्धो रावणिं वाक्यम् अब्रवीत् 6.075.010a उक्तश् च दुर्गमः पारः कार्याणां राक्षस त्वया 6.075.010c कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान् 6.075.011a स त्वम् अर्थस्य हीनार्थो दुरवापस्य केन चित् 6.075.011c वचो व्याहृत्य जानीषे कृतार्थो ऽस्मीति दुर्मते 6.075.012a अन्तर्धानगतेनाजौ यस् त्वयाचरितस् तदा 6.075.012c तस्कराचरितो मार्गो नैष वीरनिषेवितः 6.075.013a यथा बाणपथं प्राप्य स्थितो ऽहं तव राक्षस 6.075.013c दर्शयस्वाद्य तत् तेजो वाचा त्वं किं विकत्थसे 6.075.014a एवम् उक्तो धनुर् भीमं परामृश्य महाबलः 6.075.014c ससर्जे निशितान् बाणान् इन्द्रजित् समिजिंजय 6.075.015a ते निसृष्टा महावेगाः शराः सर्पविषोपमाः 6.075.015c संप्राप्य लक्ष्मणं पेतुः श्वसन्त इव पन्नगाः 6.075.016a शरैर् अतिमहावेगैर् वेगवान् रावणात्मजः 6.075.016c सौमित्रिम् इन्द्रजिद् युद्धे विव्याध शुभलक्षणम् 6.075.017a स शरैर् अतिविद्धाङ्गो रुधिरेण समुक्षितः 6.075.017c शुशुभे लक्ष्मणः श्रीमान् विधूम इव पावकः 6.075.018a इन्द्रजित् त्व् आत्मनः कर्म प्रसमीक्ष्याधिगम्य च 6.075.018c विनद्य सुमहानादम् इदं वचनम् अब्रवीत् 6.075.019a पत्रिणः शितधारास् ते शरा मत्कार्मुकच्युताः 6.075.019c आदास्यन्ते ऽद्य सौमित्रे जीवितं जीवितान्तगाः 6.075.020a अद्य गोमायुसंघाश् च श्येनसंघाश् च लक्ष्मण 6.075.020c गृध्राश् च निपतन्तु त्वां गतासुं निहतं मया 6.075.021a क्षत्रबन्धुः सदानार्यो रामः परमदुर्मतिः 6.075.021c भक्तं भ्रातरम् अद्यैव त्वां द्रक्ष्यति मया हतम् 6.075.022a विशस्तकवचं भूमौ व्यपविद्धशरासनम् 6.075.022c हृतोत्तमाङ्गं सौमित्रे त्वाम् अद्य निहतं मया 6.075.023a इति ब्रुवाणं संरब्धं परुषं रावणात्मजम् 6.075.023c हेतुमद्वाक्यम् अत्यर्थं लक्ष्मणः प्रत्युवाच ह 6.075.024a अकृत्वा कत्थसे कर्म किमर्थम् इह राक्षस 6.075.024c कुरु तत् कर्म येनाहं श्रद्दध्यां तव कत्थनम् 6.075.025a अनुक्त्वा परुषं वाक्यं किं चिद् अप्य् अनवक्षिपन् 6.075.025c अविकत्थन् वधिष्यामि त्वां पश्य पुरुषादन 6.075.026a इत्य् उक्त्वा पञ्चनाराचान् ÃkarïÃpÆritä ÓarÃn 6.075.026c निचखान महावेगांल् लक्ष्मणो राक्षसोरसि 6.075.027a स शरैर् आहतस् तेन सरोषो रावणात्मजः 6.075.027c सुप्रयुक्तैस् त्रिभिर् बाणैः प्रतिविव्याध लक्ष्मणम् 6.075.028a स बभूव महाभीमो नरराक्षससिंहयोः 6.075.028c विमर्दस् तुमुलो युद्धे परस्परवधैषिणोः 6.075.029a उभौ हि बलसंपन्नाव् उभौ विक्रमशालिनौ 6.075.029c उभाव् अपि सुविक्रान्तौ सर्वशस्त्रास्त्रकोविदौ 6.075.030a उभौ परमदुर्जेयाव् अतुल्यबलतेजसौ 6.075.030c युयुधाते महावीरौ ग्रहाव् इव नभो गतौ 6.075.031a बलवृत्राव् इव हि तौ युधि वै दुष्प्रधर्षणौ 6.075.031c युयुधाते महात्मानौ तदा केसरिणाव् इव 6.075.032a बहून् अवसृजन्तौ हि मार्गणौघान् अवस्थितौ 6.075.032c नरराक्षससिंहौ तौ प्रहृष्टाव् अभ्ययुध्यताम् 6.075.033a सुसंप्रहृष्टौ नरराक्षसोत्तमौ; जयैषिणौ मार्गणचापधारिणौ 6.075.033c परस्परं तौ प्रववर्षतुर् भृशं; शरौघवर्षेण बलाहकाव् इव 6.076.001a ततः शरं दाशरथिः संधायामित्रकर्शनः 6.076.001c ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन् 6.076.002a तस्य ज्यातलनिर्घोषं स श्रुत्वा रावणात्मजः 6.076.002c विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत 6.076.003a तं विषण्णमुखं दृष्ट्वा राक्षसं रावणात्मजम् 6.076.003c सौमित्रिं युद्धसंसक्तं प्रत्युवाच विभीषणः 6.076.004a निमित्तान्य् अनुपश्यामि यान्य् अस्मिन् रावणात्मजे 6.076.004c त्वर तेन महाबाहो भग्न एष न संशयः 6.076.005a ततः संधाय सौमित्रिः शरान् अग्निशिखोपमान् 6.076.005c मुमोच निशितांस् तस्मै सर्वान् इव विषोल्बणान् 6.076.006a शक्राशनिसमस्पर्शैर् लक्ष्मणेनाहतः शरैः 6.076.006c मुहूर्तम् अभवन् mƬha÷ सर्वसंक्षुभितेन्द्रियः 6.076.007a उपलभ्य मुहूर्तेन संज्ञां प्रत्यागतेन्द्रियः 6.076.007c ददर्शावस्थितं वीरं वीरो दशरथात्मजम् 6.076.008a सो ऽभिचक्राम सौमित्रिं रोषात् संरक्तलोचनः 6.076.008c अब्रवीच् चैनम् आसाद्य पुनः स परुषं वचः 6.076.009a किं न स्मरसि तद् युद्धे प्रथमे मत्पराक्रमम् 6.076.009c निबद्धस् त्वं सह भ्रात्रा यदा युधि विचेष्टसे 6.076.010a युवा खलु महायुद्धे शक्राशनिसमैः शरैः 6.076.010c शायिनौ प्रथमं भूमौ विसंज्ञौ सपुरःसरौ 6.076.011a स्मृतिर् वा नास्ति ते मन्ये व्यक्तं वा यमसादनम् 6.076.011c गन्तुम् इच्छसि यस्मात् त्वं मां धर्षयितुम् इच्छसि 6.076.012a यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः 6.076.012c अद्य त्वां दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः 6.076.013a इत्य् उक्त्वा सप्तभिर् बाणैर् अभिविव्याध लक्ष्मणम् 6.076.013c दशभिश् च हनूमन्तं तीक्ष्णधारैः शरोत्तमैः 6.076.014a ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान् 6.076.014c क्रोधाद् द्विगुणसंरब्धो निर्बिभेद विभीषणम् 6.076.015a तद् दृष्ट्वेन्द्रजितः कर्म कृतं रामानुजस् तदा 6.076.015c अचिन्तयित्वा प्रहसन् नैतत् किं चिद् इति ब्रुवन् 6.076.016a मुमोच स शरान् घोरान् संगृह्य नरपुंगवः 6.076.016c अभीतवदनः क्रुद्धो रावणिं लक्ष्मणो युधि 6.076.017a नैवं रणगतः शूराः प्रहरन्ति निशाचर 6.076.017c लघवश् चाल्पवीर्याश् च सुखा हीमे शरास् तव 6.076.018a नैवं शूरास् तु युध्यन्ते समरे जयकाङ्क्षिणः 6.076.018c इत्य् एवं तं ब्रुवाणस् तु शरवर्षैर् अवाकिरत् 6.076.019a तस्य बाणैस् तु विध्वस्तं कवचं हेमभूषितम् 6.076.019c व्यशीर्यत रथोपस्थे ताराजालम् इवाम्बरात् 6.076.020a विधूतवर्मा नाराचैर् बभूव स कृतव्रणः 6.076.020c इन्द्रजित् समरे शूरः prarƬha इव सानुमान् 6.076.021a अभीक्ष्णं निश्वसन्तौ हि युध्येतां तुमुलं युधि 6.076.021c शरसंकृत्तसर्वाङ्गो सर्वतो रुधिरोक्षितौ 6.076.022a अस्त्राण्य् अस्त्रविदां श्रेष्ठौ दर्शयन्तौ पुनः पुनः 6.076.022c शरान् उच्चावचाकारान् अन्तरिक्षे बबन्धतुः 6.076.023a व्यपेतदोषम् अस्यन्तौ लघुचित्रं च सुष्ठु च 6.076.023c उभौ तु तुमुलं घोरं चक्रतुर् नरराक्षसौ 6.076.024a तयोः पृथक्पृथग् भीमः शुश्रुवे तलनिस्वनः 6.076.024c सुघोरयोर् निष्टनतोर् गगने मेघयोर् इव 6.076.025a ते गात्रयोर् निपतिता रुक्मपुङ्खाः शरा युधि 6.076.025c असृग्दिग्धा विनिष्पेतुर् विविशुर् धरणीतलम् 6.076.026a अन्यैः सुनिशितैः शस्त्रैर् आकाशे संजघट्टिरे 6.076.026c बभञ्जुश् चिच्छिदुश् चापि तयोर् बाणाः सहस्रशः 6.076.027a स बभूव रणे घोरस् तयोर् बाणमयश् चयः 6.076.027c अग्निभ्याम् इव दीप्ताभ्यां सत्रे कुशमयश् चयः 6.076.028a तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः 6.076.028c सपुष्पाव् इव निष्पत्रौ वने शाल्मलिकुंशुकौ 6.076.029a चक्रतुस् तुमुलं घोरं संनिपातं मुहुर् मुहुः 6.076.029c इन्द्रजिल् लक्ष्मणश् चैव परस्परजयैषिणौ 6.076.030a लक्ष्मणो रावणिं युद्धे रावणिश् चापि लक्ष्मणम् 6.076.030c अन्योन्यं ताव् अभिघ्नन्तौ न श्रमं प्रत्यपद्यताम् 6.076.031a बाणजालैः शरीरस्थैर् avagìhais तरस्विनौ 6.076.031c शुशुभाते महावीरौ virƬhÃv इव पर्वतौ 6.076.032a तयो रुधिरसिक्तानि संवृतानि शरैर् भृशम् 6.076.032c बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः 6.076.033a तयोर् अथ महान् कालो व्यतीयाद् युध्यमानयोः 6.076.033c न च तौ युद्धवैमुख्यं श्रमं वाप्य् उपजग्मतुः 6.076.034a अथ समरपरिश्रमं निहन्तुं; समरमुखेष्व् अजितस्य लक्ष्मणस्य 6.076.034c प्रियहितम् उपपादयन् महौजाः; समरम् उपेत्य विभीषणो ऽवतस्थे 6.077.001a युध्यमानौ तु तौ दृष्ट्वा प्रसक्तौ नरराक्षसौ 6.077.001c शूरः स रावणभ्राता तस्थौ संग्राममूर्धनि 6.077.002a ततो विस्फारयाम् आस महद् धनुर् अवस्थितः 6.077.002c उत्ससर्ज च तीक्ष्णाग्रान् राक्षसेषु महाशरान् 6.077.003a ते शराः शिखिसंकाशा निपतन्तः समाहिताः 6.077.003c राक्षसान् दारयाम् आसुर् वज्रा इव महागिरीन् 6.077.004a विभीषणस्यानुचरास् ते ऽपि शूलासिपट्टसैः 6.077.004c चिच्छेदुः समरे वीरान् राक्षसान् राक्षसोत्तमाः 6.077.005a राक्षसैस् तैः परिवृतः स तदा तु विभीषणः 6.077.005c बभौ मध्ये प्रहृष्टानां कलभानाम् इव द्विपः 6.077.006a ततः संचोदयानो वै हरीन् रक्षोरणप्रियान् 6.077.006c उवाच वचनं काले कालज्ञो रक्षसां वरः 6.077.007a एको ऽयं राक्षसेन्द्रस्य परायणम् इव स्थितः 6.077.007c एतच् छेषं बलं तस्य किं तिष्ठत हरीश्वराः 6.077.008a अस्मिन् विनिहते पापे राक्षसे रणमूर्धनि 6.077.008c रावणं वर्जयित्वा तु शेषम् अस्य बलं हतम् 6.077.009a प्रहस्तो निहतो वीरो निकुम्भश् च महाबलः 6.077.009c कुम्भकर्णश् च कुम्भश् च धूम्राक्षश् च निशाचरः 6.077.010a अकम्पनः सुपार्श्वश् च चक्रमाली च राक्षसः 6.077.010c कम्पनः सत्त्ववन्तश् च देवान्तकनरान्तकौ 6.077.011a एतान् निहत्यातिबलान् बहून् राक्षससत्तमान् 6.077.011c बाहुभ्यां सागरं तीर्त्वा लङ्घ्यतां गोष्पदं लघु 6.077.012a एतावद् इह शेषं वो जेतव्यम् इह वानराः 6.077.012c हताः सर्वे समागम्य राक्षसा बलदर्पिताः 6.077.013a अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर् मम 6.077.013c घृणाम् अपास्य रामार्थे निहन्यां भ्रातुर् आत्मजम् 6.077.014a हन्तुकामस्य मे bëpaæ चक्शुश् चैव निरुध्यते 6.077.014c तद् एवैष महाबाहुर् लक्ष्मणः शमयिष्यति 6.077.014e वानरा घ्नन्तुं संभूय भृत्यान् अस्य समीपगान् 6.077.015a इति तेनातियशसा राक्षसेनाभिचोदिताः 6.077.015c वानरेन्द्रा जहृषिरे लाङ्गलानि च विव्यधुः 6.077.016a ततस् ते कपिशार्दूलाः क्ष्वेडन्तश् च मुहुर् मुहुः 6.077.016c मुमुचुर् विविधान् नादान् मेघान् दृष्ट्वेव बर्हिणः 6.077.017a जाम्बवान् अपि तैः सर्वैः स्वयूथैर् अभिसंवृतः 6.077.017c अश्मभिस् tìayÃm आस नखैर् दन्तैश् च राक्षसान् 6.077.018a निघ्नन्तम् ऋक्षाधिपतिं राक्षसास् ते महाबलाः 6.077.018c परिवव्रुर् भयं त्यक्त्वा तम् अनेकविधायुधाः 6.077.019a शरैः परशुभिस् तीक्ष्णैः पट्टसैर् यष्टितोमरैः 6.077.019c जाम्बवन्तं मृधे जघ्नुर् निघ्नन्तं राक्षसीं चमूम् 6.077.020a स संप्रहारस् तुमुलः संजज्ञे कपिराक्षसाम् 6.077.020c देवासुराणां क्रुद्धानां यथा भीमो महास्वनः 6.077.021a हनूमान् अपि संक्रुद्धः सालम् उत्पाट्य पर्वतात् 6.077.021c रक्षसां कदनं चक्रे समासाद्य सहस्रशः 6.077.022a स दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद् युधि 6.077.022c लक्ष्मणं परवीरघ्नं पुनर् एवाभ्यधावत 6.077.023a तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ 6.077.023c शरौघान् अभिवर्षन्तौ जघ्नतुस् तौ परस्परम् 6.077.024a अभीक्ष्णम् अन्तर्दधतुः शरजालैर् महाबलौ 6.077.024c चन्द्रादित्याव् इवोष्णान्ते यथा मेघैस् तरस्विनौ 6.077.025a न ह्य् आदानं न संधानं धनुषो वा परिग्रहः 6.077.025c न विप्रमोक्षो बाणानां न विकर्षो न विग्रहः 6.077.026a न मुष्टिप्रतिसंधानं न लक्ष्यप्रतिपादनम् 6.077.026c अदृश्यत तयोस् तत्र युध्यतोः पाणिलाघवात् 6.077.027a चापवेगप्रमुक्तैश् च बाणजालैः समन्ततः 6.077.027c अन्तरिक्षे ऽभिसंछन्ने न रूपाणि चकाशिरे 6.077.027e तमसा पिहितं सर्वम् आसीद् भीमतरं महत् 6.077.028a न तदानीइं ववौ वायुर् न जज्वाल च पावकः 6.077.028c स्वस्त्यस् तु लोकेभ्य इति जजल्पश् च महर्षयः 6.077.028e संपेतुश् चात्र संप्राप्ता गन्धर्वाः सह चारणैः 6.077.029a अथ राक्षससिंहस्य कृष्णान् कनकभूषणान् 6.077.029c शरैश् चतुर्भिः सौमित्रिर् विव्याध चतुरो हयान् 6.077.030a ततो ऽपरेण भल्लेन सूतस्य विचरिष्यतः 6.077.030c लाघवाद् राघवः ÓrÅmä शिरः कायाद् अपाहरत् 6.077.031a निहतं सारथिं दृष्ट्वा समरे रावणात्मजः 6.077.031c प्रजहौ समरोद्धर्षं विषण्णः स बभूव ह 6.077.032a विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः 6.077.032c ततः परमसंहृष्टो लक्ष्मणं चाभ्यपूजयन् 6.077.033a ततः प्रमाथी शरभो रभसो गन्धमादनः 6.077.033c अमृष्यमाणाश् चत्वारश् चक्रुर् वेगं हरीश्वराः 6.077.034a ते चास्य हयमुख्येषु तूर्णम् उत्पत्य वानराः 6.077.034c चतुर्षु सुमहावीर्या निपेतुर् भीमविक्रमाः 6.077.035a तेषाम् अधिष्ठितानां तैर् वानरैः पर्वतोपमैः 6.077.035c मुखेभ्यो रुधिरं व्यक्तं हयानां समवर्तत 6.077.036a ते निहत्य हयांस् तस्य प्रमथ्य च महारथम् 6.077.036c पुनर् उत्पत्य वेगेन तस्थुर् लक्ष्मणपार्श्वतः 6.077.037a स हताश्वाद् अवप्लुत्य रथान् मथितसारथेः 6.077.037c शरवर्षेण सौमित्रिम् अभ्यधावत रावणिः 6.077.038a ततो महेन्द्रप्रतिमंह् स लक्ष्मणः; पदातिनं तं निशितैः शरोत्तमैः 6.077.038c सृजन्तम् आदौ niÓitä शरोत्तमान्; भृशं तदा बाणगणैर् न्यवारयत् 6.078.001a स हताश्वो महातेजा भूमौ तिष्ठन् निशाचरः 6.078.001c इन्द्रजित् परमक्रुद्धः संप्रजज्वाल तेजसा 6.078.002a तौ धन्विनौ जिघांसन्ताव् अन्योन्यम् इषुभिर् भृशम् 6.078.002c विजयेनाभिनिष्क्रान्तौ वने गजवृषाव् इव 6.078.003a निबर्हयन्तश् चान्योन्यं ते राक्षसवनौकसः 6.078.003c भर्तारं न जहुर् युद्धे संपतन्तस् ततस् ततः 6.078.004a स लक्ष्मणं समुद्दिश्य परं लाघवम् आस्थितः 6.078.004c ववर्ष शरवर्षाणि वर्षाणीव पुरंदरः 6.078.005a मुक्तम् इन्द्रजिता तत् तु शरवर्षम् अरिंदमः 6.078.005c अवारयद् असंभ्रान्तो लक्ष्मणः सुदुरासदम् 6.078.006a अभेद्यकचनं मत्वा लक्ष्मणं रावणात्मजः 6.078.006c ललाटे लक्ष्मणं बाणैः सुपुङ्खैस् त्रिभिर् इन्द्रजित् 6.078.006e अविध्यत् परमक्रुद्धः शीघ्रम् अस्त्रं प्रदर्शयन् 6.078.007a तैः पृषत्कैर् ललाटस्थैः शुशुभे रघुनन्दनः 6.078.007c रणाग्रे समरश्लाघी त्रिशृङ्ग इव पर्वतः 6.078.008a स तथाप्य् अर्दितो बाणइ राक्षसेन महामृधे 6.078.008c तम् आशु प्रतिविव्याध लक्ष्मणः पनभिः शरैः 6.078.009a लक्ष्मणेन्द्रजितौ वीरौ महाबलशरासनौ 6.078.009c अन्योन्यं जघ्नतुर् बाणैर् विशिखैर् भीमविक्रमौ 6.078.010a तौ परस्परम् अभ्येत्य सर्वगात्रेषु धन्विनौ 6.078.010c घोरैर् विव्यधतुर् बाणैः कृतभावाव् उभौ जये 6.078.011a तस्मै दृढतरं क्रुद्धो हताश्वाय विभीषणः 6.078.011c वज्रस्पर्शसमान् पञ्च ससर्जोरसि मार्गणान् 6.078.012a ते तस्य कायं निर्भिद्य रुक्मपुङ्खा निमित्तगाः 6.078.012c बभूवुर् लोहितादिग्धा रक्टा इव महोरगाः 6.078.013a स पितृव्यस्य संक्रुद्ध इन्द्रजिच् छरम् Ãdade 6.078.013c उत्तमं रक्षसां मध्ये यमदत्तं महाबलः 6.078.014a तं समीक्ष्य महातेजा महेषुं तेन संहितम् 6.078.014c लक्ष्मणो ऽप्य् आददे बाणम् अन्यं भीमपराक्रमः 6.078.015a कुबेरेण स्वयं स्वप्ने यद् दत्तम् अमितात्मना 6.078.015c दुर्जयं दुर्विषह्यं च सेन्द्रैर् अपि सुरासुरैः 6.078.016a ताभ्यां तौ धनुषि श्रेष्ठे संहितौ सायकोत्तमौ 6.078.016c विकृष्यमाणौ वीराभ्यां भृशं जज्वलतुः Óriyà 6.078.017a तौ भासयन्ताव् आकाशं धनुर्भ्यां विशिखौ च्युतौ 6.078.017c मुखेन मुखम् आहत्य संनिपेततुर् ओजसा 6.078.018a तौ महाग्रहसंकाशाव् अन्योन्यं संनिपत्य च 6.078.018c संग्रामे शतधा यातौ मेदिन्यां विनिपेततुः 6.078.019a शरौ प्रतिहतौ दृष्ट्वा ताव् उभौ रणमूर्धनि 6.078.019c vrŬito जातरोषौ च लक्ष्मणेन्द्रजिताव् उभौ 6.078.020a सुसंरब्धस् तु सौमित्रिर् अस्त्रं वारुणम् Ãdade 6.078.020c रौद्रं महेद्रजिद् युद्धे व्यसृजद् युधि विष्ठितः 6.078.021a तयोः सुतुमुलं युद्धं संबभूवाद्भुतोपमम् 6.078.021c गगनस्थानि भूतानि लक्ष्मणं पर्यवारयन् 6.078.022a भैरवाभिरुते भीमे युद्धे वानरराक्षसाम् 6.078.022c भूतैर् बहुभिर् आकाशं विस्मितैर् आवृतं बभौ 6.078.023a ऋषयः पितरो देवा गन्धर्वा गरुणोरगाः 6.078.023c शतक्रतुं पुरस्कृत्य ररक्षुर् लक्ष्मणं रणे 6.078.024a अथान्यं मार्गणश्रेष्ठं संदधे रावणानुजः 6.078.024c हुताशनसमस्पर्शं रावणात्मजदारुणम् 6.078.025a सुपत्रम् अनुवृत्ताङ्गं सुपर्वाणं सुसंस्थितम् 6.078.025c सुवर्णविकृतं वीरः शरीरान्तकरं Óaram 6.078.026a दुरावारं दुर्विषहं राक्षसानां भयावहम् 6.078.026c आशीविषविषप्रख्यं देवसंघैः समर्चितम् 6.078.027a येन शक्रो महातेजा दानवान् अजयत् प्रभुः 6.078.027c पुरा देवासुरे युद्धे वीर्यवान् हरिवाहनः 6.078.028a तद् ऐन्द्रम् अस्त्रं सौमित्रिः संयुगेष्व् अपराजितम् 6.078.028c शरश्रेष्ठं धनुः श्रेष्ठे नरश्रेष्ठो ऽभिसंदधे 6.078.029a संधायामित्रदलनं विचकर्ष शरासनम् 6.078.029c सज्यम् आयम्य दुर्धर्शः कालो लोकक्षये यथा 6.078.030a संधाय धनुषि श्रेष्ठे विकर्षन्न् इदम् अब्रवीत् 6.078.030c लक्ष्मीवांल् लक्ष्मणो वाक्यम् अर्थसाधकम् आत्मनः 6.078.031a धर्मात्मा सत्यसंधश् च रामो दाशरथिर् यदि 6.078.031c पौरुषे चाप्रतिद्वन्द्वस् तद् एनं जहि रावणिम् 6.078.032a इत्य् उक्त्वा बाणम् आकर्णं विकृष्य तम् अजिह्मगम् 6.078.032c लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति 6.078.032e ऐन्द्रास्त्रेण समायुज्य लक्ष्मणः परवीरहा 6.078.033a तच् छिरः सशिरस् त्राणं श्रीमज् ज्वलितकुण्डलम् 6.078.033c प्रमथ्येन्द्रजितः कायात् पपात धरणीतले 6.078.034a तद् राक्षसतनूजस्य छिन्नस्कन्धं शिरो महत् 6.078.034c तपनीयनिभं भूमौ ददृशे रुधिरोक्षितम् 6.078.035a हतस् तु निपपाताशु धरण्यां रावणात्मजः 6.078.035c कवची सशिरस्त्राणो विध्वस्तः सशरासनः 6.078.036a चुक्रुशुस् ते ततः सर्वे वानराः सविभीषणाः 6.078.036c हृष्यन्तो निहते तस्मिन् देवा वृत्रवधे यथा 6.078.037a अथान्तरिक्षे भूतानाम् ऋषीणां च महात्मनाम् 6.078.037c अभिजज्ञे च संनादो गन्धर्वाप्सरसाम् अपि 6.078.038a पतितं समभिज्ञाय राक्षसी सा महाचमूः 6.078.038c वध्यमाना दिशो भेजे हरिभिर् जितकाशिभिः 6.078.039a वनरैर् वध्यमानास् ते शस्त्राण्य् उत्सृज्य राक्षसाः 6.078.039c लङ्काम् अभिमुखाः सर्वे नष्टसंज्ञाः प्रधाविताः 6.078.040a दुद्रुवुर् बहुधा भीता राक्षसाः शतशो दिशः 6.078.040c त्यक्त्वा प्रहरणान् सर्वे पट्टसासिपरश्वधान् 6.078.041a के चिल् लङ्कां परित्रस्ताः प्रविष्टा वानरार्दिताः 6.078.041c समुद्रे पतिताः के चित् के चित् पर्वतम् आश्रिताः 6.078.042a हतम् इन्द्रजितं दृष्ट्वा शयानं समरक्षितौ 6.078.042c राक्षसानां सहस्रेषु न कश् चित् प्रत्यदृश्यत 6.078.043a यथास्तं गत आदित्ये नावतिष्ठन्ति रश्मयः 6.078.043c तथा तस्मिन् निपतिते राक्षसास् ते गता दिशः 6.078.044a शान्तरक्श्मिर् इवादित्यो निर्वाण इव पावकः 6.078.044c स बभूव महातेजा व्यपास्त गतजीवितः 6.078.045a praÓÃntapŬà बहुलो विनष्टारिः प्रहर्षवान् 6.078.045c बभूव लोकः पतिते राक्षसेन्द्रसुते तदा 6.078.046a हर्षं च शक्रो भगवान् सह सर्वैः सुरर्षभैः 6.078.046c जगाम निहते तस्मिन् राक्षसे पापकर्मणि 6.078.047a शुद्धा आपो नभश् चैव जहृषुर् दैत्यदानवाः 6.078.047c आजग्मुः पतिते तस्मिन् सर्वलोकभयावहे 6.078.048a ऊचुश् च सहिताः सर्वे देवगन्धर्वदानवाः 6.078.048c विज्वराः शान्तकलुषा ब्राह्मणा विचरन्त्व् इति 6.078.049a ततो ऽभ्यनन्दन् संहृष्टाः समरे हरियूथपाः 6.078.049c तम् अप्रतिबलं दृष्ट्वा हतं नैरृतपुंगवम् 6.078.050a विभीषणो हनूमांश् च जाम्बवांश् चर्क्षयूथपः 6.078.050c विजयेनाभिनन्दन्तस् तुष्टुवुश् चापि लक्ष्मणम् 6.078.051a क्ष्वेडन्तश् च नदन्तश् च गर्जन्तश् च प्लवंगमाः 6.078.051c लब्धलक्षा रघुसुतं परिवार्योपतस्थिरे 6.078.052a लाङ्गूलानि प्रविध्यन्तः स्फोटयन्तश् च वानराः 6.078.052c लक्ष्मणो जयतीत्य् एवं वाक्यं व्यश्रावयंस् तदा 6.078.053a अन्योन्यं च समाश्लिष्य कपयो हृष्टमानसाः 6.078.053c चक्रुर् उच्चावचगुणा राघवाश्रयजाः कथाः 6.078.054a तद् असुकरम् अथाभिवीक्ष्य हृष्टाः; प्रियसुहृदो युधि लक्ष्मणस्य कर्म 6.078.054c परमम् उपलभन् मनःप्रहर्षं; विनिहतम् इन्द्ररिपुं निशम्य देवाः 6.079.001a रुधिरक्लिन्नगात्रस् तु लक्ष्मणः शुभलक्षणः 6.079.001c बभूव हृष्टस् तं हत्वा शक्रजेतारम् Ãhave 6.079.002a ततः स जाम्बवन्तं च हनूमन्तं च वीर्यवान् 6.079.002c संनिवर्त्य महातेजास् तांश् च सर्वान् वनौकसः 6.079.003a आजगाम ततः शीघ्रं यत्र सुग्रीवराघवौ 6.079.003c विभीषणम् अवष्टभ्य हनूमन्तं च लक्ष्मणः 6.079.004a ततो रामम् अभिक्रम्य सौमित्रिर् अभिवाद्य च 6.079.004c तस्थौ भ्रातृसमीपस्थः शक्रस्येन्द्रानुजो यथा 6.079.004e आचचक्षे तदा वीरो घोरम् इन्द्रजितो वधम् 6.079.005a रावणस् तु शिरश् छिन्नं लक्ष्मणेन महात्मना 6.079.005c न्यवेदयत रामाय तदा हृष्टो विभीषणः 6.079.006a उपवेश्य तम् उत्सङ्गे pari«vajyÃvapŬitam 6.079.006c मूर्ध्नि चैनम् उपाघ्राय भूयः संस्पृश्य च त्वरन् 6.079.006e उवाच लक्ष्मणं वाक्यम् आश्वास्य पुरुषर्षभः 6.079.007a कृतं परमकल्याणं कर्म दुष्करकारिणा 6.079.007c निरमित्रः कृतो ऽस्म्य् अद्य निर्यास्यति हि रावणः 6.079.007e बलव्यूहेन महता श्रुत्वा पुत्रं निपातितम् 6.079.008a तं पुत्रवधसंतप्तं निर्यान्तं राक्षसाधिपम् 6.079.008c बलेनावृत्य महता निहनिष्यामि दुर्जयम् 6.079.009a त्वया लक्ष्मण नाथेन सीता च पृथिवी च मे 6.079.009c न दुष्प्रापा हते त्व् अद्य शक्रजेतरि चाहवे 6.079.010a स तं भ्रातरम् आश्वास्य पारिष्वज्य च राघवः 6.079.010c रामः सुषेणं मुदितः samÃbhëyedam अब्रवीत् 6.079.011a सशल्यो ऽयं महाप्राज्ञः सौमित्रिर् मित्रवत्सलः 6.079.011c यथा भवति सुस्वस्थस् तथा त्वं समुपाचर 6.079.011e विशल्यः क्रियतां क्षिप्रं सौमित्रिः सविभीषणः 6.079.012a कृष वानरसैन्यानां शूराणां द्रुमयोधिनाम् 6.079.012c ये चान्ये ऽत्र च युध्यन्तः सशल्या व्रणिनस् तथा 6.079.012e ते ऽपि सर्वे प्रयत्नेन क्रियन्तां सुखिनस् त्वया 6.079.013a एवम् उक्तः स रामेण महात्मा हरियूथपः 6.079.013c लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधम् 6.079.014a स तस्य गन्धम् आघ्राय विशल्यः समपद्यत 6.079.014c तदा निर्वेदनश् चैव saærƬhavraïa एव च 6.079.015a विभीषण मुखानां च सुहृदां राघवाज्ञया 6.079.015c सर्ववानरमुख्यानां चिकित्सां स तदाकरोत् 6.079.016a ततः प्रकृतिम् आपन्नो हृतशल्यो गतव्यथः 6.079.016c सौमित्रिर् मुदितस् तत्र क्षणेन विगतज्वरः 6.079.017a तथैव रामः प्लवगाधिपस् तदा; विभीषणश् चर्क्षपतिश् च जाम्बवान् 6.079.017c अवेक्ष्य सौमित्रिम् अरोगम् उत्थितं; मुदा ससैन्यः सुचिरं जहर्षिरे 6.079.018a अपूजयत् कर्म स लक्ष्मणस्य; सुदुष्करं दाशरथिर् महात्मा 6.079.018c हृष्टा बभूवुर् युधि यूथपेन्द्रा; निशम्य तं शक्रजितं निपातितम् 6.080.001a ततः पौलस्त्य सचिवाः श्रुत्वा चेन्द्रजितं हतम् 6.080.001c आचचक्षुर् अभिज्ञाय दशग्रीवाय सव्यथाः 6.080.002a युद्धे हतो महाराज लक्ष्मणेन तवात्मजः 6.080.002c विभीषणसहायेन मिषतां नो महाद्युते 6.080.003a शूरः शूरेण संगम्य संयुगेष्व् अपराजितः 6.080.003c लक्ष्णनेन हतः शूरः पुत्रस् ते विबुधेन्द्रजित् 6.080.004a स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम् 6.080.004c घोरम् इन्द्रजितः संख्ये कश्मलं प्राविशन् महत् 6.080.005a उपलभ्य चिरात् संज्ञां राजा राक्षसपुंगवः 6.080.005c पुत्रशोकार्दितो दीनो विललापाकुलेन्द्रियः 6.080.006a हा राक्षसचमूमुख्य मम वत्स महारथ 6.080.006c जित्वेन्द्रं कथम् अद्य त्वं लक्ष्मणस्य वशं गतः 6.080.007a ननु त्वम् इषुभिः क्रुद्धो भिन्द्याः कालान्तकाव् अपि 6.080.007c मन्दरस्यापि शृङ्गाणि किं पुनर् लक्ष्मणं रणे 6.080.008a अद्य वैवस्वतो राजा भूयो बहुमतो मम 6.080.008c येनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा 6.080.009a एष पन्थाः सुयोधानां सर्वामरगणेष्व् अपि 6.080.009c यः कृते हन्यते भर्तुः स पुमान् स्वर्गम् ऋच्छति 6.080.010a अद्य देवगणाः सर्वे लोकपालास् तथर्षयः 6.080.010c हतम् इन्द्रजितं दृष्ट्वा सुखं स्वप्स्यन्ति निर्भयाः 6.080.011a अद्य लोकास् त्रयः कृत्स्नाः पृथिवी च सकानना 6.080.011c एकेनेन्द्रजिता हीना शूण्येव प्रतिभाति मे 6.080.012a अद्य नैरृतकन्यायां श्रोष्याम्य् अन्तःपुरे रवम् 6.080.012c करेणुसंघस्य यथा निनादं गिरिगह्वरे 6.080.013a यौवराज्यं च लङ्कां च रक्षांसि च परंतप 6.080.013c मातरं मां च भार्यां च क्व गतो ऽसि विहाय नः 6.080.014a मम नाम त्वया वीर गतस्य यमसादनम् 6.080.014c प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे 6.080.015a स त्वं जीवति सुग्रीवे राघवे च सलक्ष्मणे 6.080.015c मम शल्यम् अनुद्धृत्य क्व गतो ऽसि विहाय नः 6.080.016a एवमादिविलापार्तं रावणं राक्षसाधिपम् 6.080.016c आविवेश महान् कोपः पुत्रव्यसनसंभवः 6.080.017a घोरं प्रकृत्या रूपं तत् तस्य क्रोधाग्निमूर्छितम् 6.080.017c बभूव रूपं रुद्रस्य क्रुद्धस्येव दुरासदम् 6.080.018a तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्न् अस्रबिन्दवः 6.080.018c दीप्ताभ्याम् इव दीपाभ्यां सार्चिषः स्नेहबिन्दवः 6.080.019a दन्तान् विदशतस् तस्य श्रूयते दशनस्वनः 6.080.019c यन्त्रस्यावेष्ट्यमानस्य महतो दानवैर् इव 6.080.020a कालाग्निर् इव संक्रुद्धो यां यां दिशम् अवैक्षत 6.080.020c तस्यां तस्यां भयत्रस्ता राक्षसाः संनिलिल्यिरे 6.080.021a तम् अन्तकम् इव क्रुद्धं चराचरचिखादिषुम् 6.080.021c वीक्षमाणं दिशः सर्वा राक्षसा नोपचक्रमुः 6.080.022a ततः परमसंक्रुद्धो रावणो राक्षसाधिपः 6.080.022c अब्रवीद् रक्षसां मध्ये संस्तम्भयिषुर् Ãhave 6.080.023a मया वर्षसहस्राणि चरित्वा दुश्चरं तपः 6.080.023c तेषु तेष्व् अवकाशेषु स्वयम्भूः परितोषितः 6.080.024a तस्यैव तपसो व्युष्ट्या प्रसादाच् च स्वयम्भुवः 6.080.024c नासुरेभ्यो न देवेभ्यो भयं मम कदा चन 6.080.025a कवचं ब्रह्मदत्तं मे यद् आदित्यसमप्रभम् 6.080.025c देवासुरविमर्देषु न भिन्नं वज्रशक्तिभिः 6.080.026a तेन माम् अद्य संयुक्तं रथस्थम् इह संयुगे 6.080.026c प्रतीयात् को ऽद्य माम् आजौ साक्षाद् अपि पुरंदरः 6.080.027a यत् तदाभिप्रसन्नेन सशरं कार्मुकं महत् 6.080.027c देवासुरविमर्देषु मम दत्तं स्वयम्भुवा 6.080.028a अद्य तूर्यशतैर् भीमं धनुर् उत्थाप्यतां महत् 6.080.028c रामलक्ष्मणयोर् एव वधाय परमाहवे 6.080.029a स पुत्रवधसंतप्तः शूरः क्रोधवशं गतः 6.080.029c समीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत 6.080.030a प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनान् 6.080.030c दीनो दीनस्वरान् सर्वांस् तान् उवाच निशाचरान् 6.080.031a मायया मम वत्सेन वञ्चनार्थं वनौकसाम् 6.080.031c किं चिद् एव हतं तत्र सीतेयम् इति दर्शितम् 6.080.032a तद् इदं सत्यम् एवाहं करिष्ये प्रियम् आत्मनः 6.080.032c वैदेहीं नाशयिष्यामि क्षत्रबन्धुम् अनुव्रताम् 6.080.032e इत्य् एवम् उक्त्वा सचिवान् खड्गम् आशु परामृशत् 6.080.033a उद्धृत्य गुणसंपन्नं विमलाम्बरवर्चसं 6.080.033c निष्पपात स वेगेन सभायाः सचिवैर् वृतः 6.080.034a रावणः पुत्रशोकेन भृशम् आकुलचेतनः 6.080.034c संक्रुद्धः खड्गम् आदाय सहसा यत्र मैथिली 6.080.035a व्रजन्तं राक्षसं प्रेक्ष्य सिंहनादं प्रचुक्रुशुः 6.080.035c ऊचुश् चान्योन्यम् आश्लिष्य संक्रुद्धं प्रेक्ष्य राक्षसाः 6.080.036a अद्यैनं ताव् उभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः 6.080.036c लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः 6.080.036e बहवः शत्रवश् चान्ये संयुगेष्व् अभिपातिताः 6.080.037a तेषां संजल्पमानानाम् अशोकवनिकां गताम् 6.080.037c अभिदुद्राव वैदेहीं रावणः क्रोधमूर्छितः 6.080.038a वार्यमाणः सुसंक्रुद्धः सुहृद्भिर् हितबुद्धिभिः 6.080.038c अभ्यधावत संक्रुद्धः खे ग्रहो रोहिणीम् इव 6.080.039a मैथिली रक्ष्यमाणा तु राक्षसीभिर् अनिन्दिता 6.080.039c ददर्श राक्षसं क्रुद्धं निस्त्रिंशवरधारिणम् 6.080.040a तं निशाम्य सनिस्त्रिंशं व्यथिता जनकात्मजा 6.080.040c निवार्यमाणं बहुशः सुहृद्भिर् अनिवर्तिनम् 6.080.041a यथायं माम् अभिक्रुद्धः समभिद्रवति स्वयम् 6.080.041c वधिष्यति सनाथां माम् अनाथाम् इव दुर्मतिः 6.080.042a बहुशश् चोदयाम् आस भर्तारं माम् अनुव्रताम् 6.080.042c भार्या भव रमस्येति प्रत्याख्यातो ऽभवन् मया 6.080.043a सो ऽयं माम् अनुपस्थानाद् व्यक्तं नैराश्यम् आगतः 6.080.043c क्रोधमोहसमाविष्टो निहन्तुं मां समुद्यतः 6.080.044a अथ वा तौ नरव्याघ्रौ भ्रातरौ रामलक्ष्मणौ 6.080.044c मन्निमित्तम् अनार्येण समरे ऽद्य निपातितौ 6.080.044e अहो धिन् मन्निमित्तो ऽयं विनाशो राजपुत्रयोः 6.080.045a हनूमतो हि तद्वाक्यं न कृतं क्षुद्रया मया 6.080.045c यद्य् अहं तस्य पृष्ठेन तदायासम् अनिन्दिता 6.080.045e नाद्यैवम् अनुशोचेयं भर्तुर् अङ्कगता सती 6.080.046a मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति 6.080.046c एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि 6.080.047a सा हि जन्म च बाल्यं च यौवनं च महात्मनः 6.080.047c धर्मकार्याणि रूपं च रुदती संस्रमिष्यति 6.080.048a निराशा निहते पुत्रे दत्त्वा श्राद्धम् अचेतना 6.080.048c अग्निम् आरोक्ष्यते नूनम् अपो वापि प्रवेक्ष्यति 6.080.049a धिग् अस्तु कुब्जाम् असतीं मन्थरां पापनिश्चयाम् 6.080.049c यन्निमित्तम् इदं दुःखं कौसल्या प्रतिपत्स्यते 6.080.050a इत्य् एवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्विनीम् 6.080.050c रोहिणीम् इव चन्द्रेण विना ग्रहवशं गताम् 6.080.051a सुपार्श्वो नाम मेधावी रावणं राक्षसेश्वरम् 6.080.051c निवार्यमाणं सचिवैर् इदं वचनम् अब्रवीत् 6.080.052a कथं नाम दशग्रीव साक्षाद् वैश्रवणानुज 6.080.052c हन्तुम् इच्छसि वैदेहीं क्रोधाद् धर्मम् अपास्य हि 6.080.053a वेद विद्याव्रत स्नातः स्वधर्मनिरतः सदा 6.080.053c स्त्रियाः कस्माद् वधं वीर मन्यसे राक्षसेश्वर 6.080.054a मैथिलीं रूपसंपन्नां प्रत्यवेक्षस्व पार्थिव 6.080.054c त्वम् एव तु सहास्माभी राघवे क्रोधम् उत्सृज 6.080.055a अभ्युत्थानं त्वम् अद्यैव कृष्णपक्षचतुर्दशीम् 6.080.055c कृत्वा निर्याह्य् अमावास्यां विजयाय बलैर् वृतः 6.080.056a शूरो धीमान् रथी खड्गी रथप्रवरम् आस्थितः 6.080.056c हत्वा दाशरथिं रामं भवान् प्राप्स्यति मैथिलीम् 6.080.057a स तद् दुरात्मा सुहृदा निवेदितं; वचः सुधर्म्यं प्रतिगृह्य रावणः 6.080.057c गृहं जगामाथ ततश् च वीर्यवान्; पुनः सभां च प्रययौ सुहृद्वृतः 6.081.001a स प्रविश्य सभां राजा दीनः परमदुःखितः 6.081.001c निषसादासने मुख्ये सिंहः क्रुद्ध इव श्वसन् 6.081.002a अब्रवीच् च तदा सर्वान् बलमुख्यान् महाबलः 6.081.002c रावणः präjalÅn वाक्यं पुत्रव्यसनकर्शितः 6.081.003a सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः 6.081.003c निर्यान्तु रथसंघैश् च पादातैश् चोपशोभिताः 6.081.004a एकं रामं परिक्षिप्य समरे हन्तुम् अर्हथ 6.081.004c प्रहृष्टा शरवर्षेण प्रावृट्काल इवाम्बुदाः 6.081.005a अथ वाहं शरैर् तीष्क्णैर् भिन्नगात्रं महारणे 6.081.005c भवद्भिः श्वो निहन्तास्मि रामं लोकस्य पश्यतः 6.081.006a इत्य् एवं राक्षसेन्द्रस्य वाक्यम् आदाय राक्षसाः 6.081.006c निर्ययुस् ते रथैः शीघ्रं नागानीकैश् च संवृताः 6.081.007a स संग्रामो महाभीमः सूर्यस्योदयनं प्रति 6.081.007c रक्षसां वानराणां च तुमुलः समपद्यत 6.081.008a ते गदाभिर् विचित्राभिः प्रासैः खड्गैः परश्वधैः 6.081.008c अन्योन्यं समरे जघ्नुस् तदा वानरराक्षसाः 6.081.009a मातंगरथकूलस्य वाजिमत्स्या ध्वजद्रुमाः 6.081.009c शरीरसंघाटवहाः प्रसस्रुः शोणितापगाः 6.081.010a ध्वजवर्मरथान् अश्वान् नानाप्रहरणानि च 6.081.010c आप्लुत्याप्लुत्य समरे वानरेन्द्रा बभञ्जिरे 6.081.011a केशान् कर्णललाटांश् च नासिकाश् च प्लवंगमाः 6.081.011c रक्षसां दशनैस् तीक्ष्णैर् नखैश् चापि व्यकर्तयन् 6.081.012a एकैकं राक्षसं संख्ये शतं वानरपुंगवाः 6.081.012c अभ्यधावन्त फलिनं वृक्षं शकुनयो यथा 6.081.013a तथा गदाभिर् गुर्वीभिः प्रासैः खड्गैः परश्वधैः 6.081.013c निर्जघ्नुर् वानरान् घोरान् राक्षसाः पर्वतोपमाः 6.081.014a राक्षसैर् वध्यमानानां वानराणां महाचमूः 6.081.014c शरण्यं शरणं याता रामं दशरथात्मजम् 6.081.015a ततो रामो महातेजा धनुर् आदाय वीर्यवान् 6.081.015c प्रविश्य राक्षसं सैन्यं शरवर्षं ववर्ष ह 6.081.016a प्रविष्टं तु तदा रामं मेघाः सूर्यम् इवाम्बरे 6.081.016c नाभिजग्मुर् महाघोरं निर्दहन्तं शराग्निना 6.081.017a कृतान्य् एव सुघोराणि रामेण रजनीचराः 6.081.017c रणे रामस्य ददृशुः कर्माण्य् असुकराणि च 6.081.018a चालयन्तं महानीकं विधमन्तं महारथान् 6.081.018c ददृशुस् ते न वै रामं वातं वनगतं यथा 6.081.019a छिन्नं भिन्नं शरैर् दग्धं प्रभग्नं ÓastrapŬitam 6.081.019c बलं रामेण ददृशुर् न रमं शीघ्रकारिणम् 6.081.020a प्रहरन्तं शरीरेषु न ते पश्यन्ति राभवम् 6.081.020c इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानम् इव प्रजाः 6.081.021a एष हन्ति गजानीकम् एष हन्ति महारथान् 6.081.021c एष हन्ति शरैस् तीक्ष्णैः पदातीन् वाजिभिः सह 6.081.022a इति ते राक्षसाः सर्वे रामस्य सदृशान् रणे 6.081.022c अन्योन्यकुपिता जघ्नुः सादृश्याद् राघवस्य ते 6.081.023a न ते ददृशिरे रामं दहन्तम् अरिवाहिनीम् 6.081.023c मोहिताः परमास्त्रेण गान्धर्वेण महात्मना 6.081.024a ते तु राम सहस्राणि रणे पश्यन्ति राक्षसाः 6.081.024c पुनः पश्यन्ति काकुत्स्थम् एकम् एव महाहवे 6.081.025a भ्रमन्तीं käcanÅæ कोटिं कार्मुकस्य महात्मनः 6.081.025c अलातचक्रप्रतिमां ददृशुस् ते न राघवम् 6.081.026a शरीरनाभिसत्त्वार्चिः शरारं नेमिकार्मुकम् 6.081.026c ज्याघोषतलनिर्घोषं तेजोबुद्धिगुणप्रभम् 6.081.027a दिव्यास्त्रगुणपर्यन्तं निघ्नन्तं युधि राक्षसान् 6.081.027c ददृशू रामचक्रं तत् कालचक्रम् इव प्रजाः 6.081.028a अनीकं दशसाहस्रं रथानां वातरंहसाम् 6.081.028c अष्टादशसहस्राणि कुञ्जराणां तरस्विनाम् 6.081.029a चतुर्दशसहस्राणि सारोहाणां च वाजिनाम् 6.081.029c पूर्णे शतसहस्रे द्वे राक्षसानां पदातिनाम् 6.081.030a divasasyëÂame भागे शरैर् अग्निशिखोपमैः 6.081.030c हतान्य् एकेन रामेण रक्षसां कामरूपिणाम् 6.081.031a ते हताश्वा हतरथाः श्रान्ता विमथितध्वजाः 6.081.031c अभिपेतुः पुरीं लङ्कां हतशेषा निशाचराः 6.081.032a हतैर् गजपदात्य् अश्वैस् तद् बभूव रणाजिरम् 6.081.032c ÃkrŬabhÆmÅ रुद्रस्य क्रुद्धस्येव पिनाकिनः 6.081.033a ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः 6.081.033c साधु साध्व् इति रामस्य तत् कर्म समपूजयन् 6.081.034a अब्रवीच् च तदा रामः सुग्रीवं प्रत्यनन्तरम् 6.081.034c एतद् अस्त्रबलं दिव्यं मम वा त्र्यम्बकस्य वा 6.081.035a निहत्य तां राक्षसवाहिनीं तु; रामस् तदा शक्रसमो महात्मा 6.081.035c अस्त्रेषु शस्त्रेषु जितक्लमश् च; संस्तूयते देवगणैः प्रहृष्टैः 6.082.001a तानि नागसहस्राणि सारोहाणां च वाजिनाम् 6.082.001c रथानां चाग्निवर्णानां सध्वजानां सहस्रशः 6.082.002a राक्षसानां सहस्राणि गदापरिघयोधिनाम् 6.082.002c käcanadhvajacitrÃïÃæ शूराणां कामरूपिणाम् 6.082.003a निहतानि शरैस् तीक्ष्णैस् taptakäcanabhÆ«aïai÷ 6.082.003c रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा 6.082.004a दृष्ट्वा श्रुत्वा च संभ्रान्ता हतशेषा निशाचराः 6.082.004c राक्षस्यश् च समागम्य दीनाश् चिन्तापरिप्लुताः 6.082.005a विधवा हतपुत्राश् च क्रोशन्त्यो हतबान्धवाः 6.082.005c राक्षस्यः सह संगम्य दुःखार्ताः पर्यदेवयन् 6.082.006a कथं शूर्पणखा वृद्धा कराला निर्णतोदरी 6.082.006c आससाद वने रामं कन्दर्पम् इव रूपिणम् 6.082.007a सुकुमारं महासत्त्वं सर्वभूतहिते रतम् 6.082.007c तं दृष्ट्वा लोकवध्या सा हीनरूपा प्रकामिता 6.082.008a कथं सर्वगुणैर् हीना गुणवन्तं महौजसं 6.082.008c सुमुखं दुर्मुखी रामं कामयाम् आस राक्षसी 6.082.009a जनस्यास्याल्पभाग्यत्वात् पलिनी श्वेतमूर्धजा 6.082.009c अकार्यम् अपहास्यं च सर्वलोकविगर्हितम् 6.082.010a राक्षसानां विनाशाय दूषणस्य खरस्य च 6.082.010c चकाराप्रतिरूपा सा राघवस्य प्रधर्षणम् 6.082.011a तन् निमित्तम् इदं वैरं रावणेन कृतं महत् 6.082.011c वधाय नीता सा सीता दशग्रीवेण रक्षसा 6.082.012a न च सीतां दशग्रीवः प्राप्नोति जनकात्मजाम् 6.082.012c बद्धं बलवता वैरम् अक्षयं राघवेण ह 6.082.013a वैदेहीं प्रार्थयानं तं विराधं प्रेक्ष्य राक्षसं 6.082.013c हतम् एकेन रामेण पर्याप्तं तन्निदर्शनम् 6.082.014a चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् 6.082.014c निहतानि जनस्थाने शरैर् अग्निशिखोपमैः 6.082.015a खरश् च निहतः संख्ये दूषणस् त्रिशिरास् तथा 6.082.015c शरैर् आदित्यसंकाशैः पर्याप्तं तन्निदर्शनम् 6.082.016a हतो योजनबाहुश् च कबन्धो रुधिराशनः 6.082.016c क्रोधार्तो विनदन् सो ऽथ पर्याप्तं तन्निदर्शनम् 6.082.017a जघान बलिनं रामः सहस्रनयनात्मजम् 6.082.017c बालिनं मेघसंकाशं पर्याप्तं तन्निदर्शनम् 6.082.018a ऋश्यमूके वसञ् शैले दीनो भग्नमनोरथः 6.082.018c सुग्रीवः स्थापितो राज्ये पर्याप्तं तन्निदर्शनम् 6.082.019a धर्मार्थसहितं वाक्यं सर्वेषां रक्षसां हितम् 6.082.019c युक्तं विभीषणेनोक्तं मोहात् तस्य न रोचते 6.082.020a विभीषणवचः कुर्याद् यदि स्म धनदानुजः 6.082.020c श्मशानभूता दुःखार्ता नेयं लङ्का पुरी भवेत् 6.082.021a कुम्भकर्णं हतं श्रुत्वा राघवेण महाबलम् 6.082.021c प्रियं चेन्द्रजितं पुत्रं रावणो नावबुध्यते 6.082.022a मम पुत्रो मम भ्राता मम भर्ता रणे हतः 6.082.022c इत्य् एवं श्रूयते शब्दो राक्षसानां कुले कुले 6.082.023a रथाश् चाश्वाश् च नागाश् च हताः शतसहस्रशः 6.082.023c रणे रामेण शूरेण राक्षसाश् च पदातयः 6.082.024a रुद्रो वा यदि वा विष्णुर् महेन्द्रो वा शतक्रतुः 6.082.024c हन्ति नो रामरूपेण यदि वा स्वयम् अन्तकः 6.082.025a हतप्रवीरा रामेण निराशा जीविते वयम् 6.082.025c अपश्यन्त्यो भयस्यान्तम् अनाथा विलपामहे 6.082.026a रामहस्ताद् दशग्रीवः शूरो दत्तवरो युधि 6.082.026c इदं भयं महाघोरम् उत्पन्नं नावबुध्यते 6.082.027a न देवा न च गन्धर्वा न पिशाचा न राकसाः 6.082.027c उपसृष्टं परित्रातुं शक्ता रामेण संयुगे 6.082.028a उत्पाताश् चापि दृश्यन्ते रावणस्य रणे रणे 6.082.028c कथयिष्यन्ति रामेण रावणस्य निबर्हणम् 6.082.029a पितामहेन प्रीतेन देवदानवराक्षसैः 6.082.029c रावणस्याभयं दत्तं मानुषेभ्यो न याचितम् 6.082.030a तद् इदं मानुषान् मन्ये प्राप्तं निःसंशयं भयम् 6.082.030c जीवितान्तकरं घोरं रक्षसां रावणस्य च 6.082.031a pŬyamÃnÃs तु बलिना वरदानेन रक्षसा 6.082.031c दीप्तैस् तपोभिर् विबुधाः पितामहम् अपूजयन् 6.082.032a देवतानां हितार्थाय महात्मा वै पितामहः 6.082.032c उवाच देवताः सर्वा इदं तुष्टो महद् वचः 6.082.033a अद्य प्रभृति लोकांस् त्रीन् सर्वे दानवराक्षसाः 6.082.033c भयेन प्रावृता नित्यं विचरिष्यन्ति शाश्वतम् 6.082.034a दैवतैस् तु समागम्य सर्वैश् चेन्द्रपुरोगमैः 6.082.034c वृषध्वजस् त्रिपुरहा महादेवः प्रसादितः 6.082.035a प्रसन्नस् तु महादेवो देवान् एतद् वचो ऽब्रवीत् 6.082.035c उत्पत्स्यति हितार्थं वो नारी रक्षःक्षयावहा 6.082.036a एषा देवैः प्रयुक्ता तु क्षुद् यथा दानवान् पुरा 6.082.036c भक्षयिष्यति नः सीता राक्षसघ्नी सरावणान् 6.082.037a रावणस्यापनीतेन दुर्विनीतस्य दुर्मतेः 6.082.037c अयं निष्टानको घोरः शोकेन समभिप्लुतः 6.082.038a तं न पश्यामहे लोके यो नः शरणदो भवेत् 6.082.038c राघवेणोपसृष्टानां कालेनेव युगक्षये 6.082.039a इतीव सर्वा रजनीचरस्त्रियः; परस्परं संपरिरभ्य बाहुभिः 6.082.039c विषेदुर् ÃrtÃtibhayÃbhipŬitÃ; विनेदुर् उच्चैश् च तदा सुदारुणम् 6.083.001a आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले 6.083.001c रावणः करुणं शब्दं शुश्राव परिवेदितम् 6.083.002a स तु दीर्घं विनिश्वस्य मुहूर्तं ध्यानम् आस्थितः 6.083.002c बभूव परमक्रुद्धो रावणो भीमदर्शनः 6.083.003a संदश्य दशनैर् ओष्ठं क्रोधसंरक्तलोचनः 6.083.003c राक्षसैर् अपि दुर्दर्शः कालाग्निर् इव मूर्छितः 6.083.004a उवाच च समीपस्थान् राक्षसान् राक्षसेश्वरः 6.083.004c भयाव्यक्तकथांस् तत्र निर्दहन्न् इव चक्षुषा 6.083.005a महोदरं महापार्श्वं विरूपाक्षं च राक्षसं 6.083.005c शीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया 6.083.006a तस्य तद्वचनं श्रुत्वा राक्षसास् ते भयार्दिताः 6.083.006c चोदयाम् आसुर् अव्यग्रान् राक्षसांस् तान् नृपाज्ञया 6.083.007a ते तु सर्वे तथेत्य् उक्त्वा राक्षसा घोरदर्शनाः 6.083.007c कृतस्वस्त्ययनाः सर्वे रावणाभिमुखा ययुः 6.083.008a प्रतिपूज्य यथान्यायं रावणं ते महारथाः 6.083.008c तस्थुः präjalaya÷ सर्वे भर्तुर् विजयकाङ्क्षिणः 6.083.009a अथोवाच प्रहस्यैतान् रावणः क्रोधमूर्छितः 6.083.009c महोदरमहापार्श्वौ विरूपाक्षं च राक्षसं 6.083.010a अद्य बाणैर् धनुर्मुक्तैर् युगान्तादित्यसंनिभैः 6.083.010c राघवं लक्ष्मणं चैव नेष्यामि यमसाधनम् 6.083.011a खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस् तथा 6.083.011c करिष्यामि प्रतीकारम् अद्य शत्रुवधाद् अहम् 6.083.012a नैवान्तरिक्षं न दिशो न नद्यो नापि सागरः 6.083.012c प्रकाशत्वं गमिष्यामि मद्बाणजलदावृताः 6.083.013a अद्य वानरयूथानां तानि यूथानि भागशः 6.083.013c धनुःसमुद्राद् उद्भूतैर् मथिष्यामि शरोर्मिभिः 6.083.014a व्याकोशपद्मचक्राणि पद्मकेसरवर्चसाम् 6.083.014c अद्य यूथतटाकानि गजवत् प्रमथाम्य् अहम् 6.083.015a सशरैर् अद्य वदनैः संख्ये वानरयूथपाः 6.083.015c मण्डयिष्यन्ति वसुधां सनालैर् इव पङ्कलैः 6.083.016a अद्य युद्धप्रचण्डानां हरीणां द्रुमयोधिनाम् 6.083.016c मुक्तेनैकेषुणा युद्धे भेत्स्यामि च शतंशतम् 6.083.017a हतो भर्ता हतो भ्राता यासां च तनया हताः 6.083.017c वधेनाद्य रिपोस् तासां कर्मोम्य् अस्रप्रमार्जनम् 6.083.018a अद्य मद्बाणनिर्भिन्नैः प्रकीर्णैर् गतचेतनैः 6.083.018c करोमि वानरैर् युद्धे यत्नावेक्ष्य तलां महीम् 6.083.019a अद्य गोमायवो गृध्रा ये च मांसाशिनो ऽपरे 6.083.019c सर्वांस् तांस् तर्पयिष्यामि शत्रुमांसैः शरार्दितैः 6.083.020a कल्प्यतां मे रथशीघ्रं क्षिप्रम् आनीयतां धनुः 6.083.020c अनुप्रयान्तु मां युद्धे ये ऽवशिष्टा निशाचराः 6.083.021a तस्य तद्वचनं श्रुत्वा महापार्श्वो ऽब्रवीद् वचः 6.083.021c बलाध्यक्षान् स्थितांस् तत्र बलं संत्वर्यताम् इति 6.083.022a बलाध्यक्षास् तु संरब्धा राक्षसांस् तान् गृहाद् गृहात् 6.083.022c चोदयन्तः परिययुर् लङ्कां लघुपराक्रमाः 6.083.023a ततो मुहूर्तान् निष्पेतू राक्षसा भीमविक्रमाः 6.083.023c नर्दन्तो भीमवदना नानाप्रहरणैर् भुजैः 6.083.024a असिभिः पट्टसैः शूलैर् गलाभिर् मुसलैर् हलैः 6.083.024c शक्तिभिस् तीक्ष्णधाराभिर् महद्भिः कूटमुद्गरैः 6.083.025a यष्टिभिर् विमलैश् चक्रैर् निशितैश् च परश्वधैः 6.083.025c भिण्डिपालैः शतघ्नीभिर् अन्यैश् चापि वरायुधैः 6.083.026a अथानयन् बलाध्यक्षाश् चत्वारो रावणाज्ञया 6.083.026c द्रुतं सूतसमायुक्तं yuktëÂaturagaæ रथम् 6.083.027a आरुरोह रथं दिव्यं दीप्यमानं स्वतेजसा 6.083.027c रावणः सत्त्वगाम्भीर्याद् दारयन्न् इव मेदिनीम् 6.083.028a रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ 6.083.028c विरूपाक्षश् च दुर्धर्षो रथान् आरुरुहुस् तदा 6.083.029a ते तु हृष्टा विनर्दन्तो भिन्दत इव मेदिनीम् 6.083.029c नादं घोरं विमुञ्चन्तो निर्ययुर् जयकाङ्क्षिणः 6.083.030a ततो युद्धाय तेजस्वी रक्षोगणबलैर् वृतः 6.083.030c निर्ययाव् उद्यतधनुः कालान्तकयमोमपः 6.083.031a ततः प्रजवनाश्वेन रथेन स महारथः 6.083.031c द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ 6.083.032a ततो नष्टप्रभः सूर्यो दिशश् च तिमिरावृताः 6.083.032c द्विजाश् च नेदुर् घोराश् च संचचाल च मेदिनी 6.083.033a ववर्ष रुधिरं देवश् चस्खलुश् च तुरंगमाः 6.083.033c ध्वजाग्रे न्यपतद् गृध्रो विनेदुश् चाशिवं ÓivÃ÷ 6.083.034a नयनं चास्फुरद् वामं सव्यो बाहुर् अकम्पत 6.083.034c विवर्णवदनश् चासीत् किं चिद् अभ्रश्यत स्वरः 6.083.035a ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः 6.083.035c रणे निधनशंसीनि रूपाण्य् एतानि जज्ञिरे 6.083.036a अन्तरिक्षात् पपातोल्का निर्घातसमनिस्वना 6.083.036c विनेदुर् अशिवं गृध्रा वायसैर् अनुनादिताः 6.083.037a एतान् अचिन्तयन् घोरान् उत्पातान् समुपस्थितान् 6.083.037c निर्ययौ रावणो मोहाद् वधार्थी कालचोदितः 6.083.038a तेषां तु रथघोषेण राक्षसानां महात्मनाम् 6.083.038c वानराणाम् अपि चमूर् युद्धायैवाभ्यवर्तत 6.083.039a तेषां सुतुमुलं युद्धं बभूव कपिरक्षसाम् 6.083.039c अन्योन्यम् आह्वयानानां क्रुद्धानां जयम् इच्छताम् 6.083.040a ततः क्रुद्धो दशग्रीवः शरैः käcanabhÆ«aïai÷ 6.083.040c वानराणाम् अनीकेषु चकार कदनं महत् 6.083.041a निकृत्तशिरसः के चिद् रावणेन वलीमुखाः 6.083.041c निरुच्छ्वासा हताः के चित् के चित् पार्श्वेषु दारिताः 6.083.041e के चिद् विभिन्नशिरसः के चिच् चक्षुर्विवर्जिताः 6.083.042a दशाननः क्रोधविवृत्तनेत्रो; यतो यतो ऽभ्येति रथेन संख्ये 6.083.042c ततस् ततस् तस्य शरप्रवेगं; सोढुं न शेकुर् हरियूथपास् ते 6.084.001a तथा तैः कृत्तगात्रैस् तु दशग्रीवेण मार्गणैः 6.084.001c बभूव वसुधा तत्र प्रकीर्णा हरिभिर् वृता 6.084.002a रावणस्याप्रसह्यं तं शरसंपातम् एकतः 6.084.002c न शेकुः सहितुं दीप्तं पतंगा इव पावकम् 6.084.003a ते ऽर्दिता निशितैर् बाणैः क्रोशन्तो विप्रदुद्रुवुः 6.084.003c पावकार्चिःसमाविष्टा दह्यमाना यथा गजाः 6.084.004a प्लवंगानाम् अनीकानि महाभ्राणीव मारुतः 6.084.004c स ययौ समरे तस्मिन् विधमन् रावणः शरैः 6.084.005a कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम् 6.084.005c आससाद ततो युद्धे राघवं त्वरितस् तदा 6.084.006a सुग्रीवस् तान् कपीन् दृष्ट्वा भग्नान् विद्रवतो रणे 6.084.006c गुल्मे सुषेणं निक्षिप्य चक्रे युद्धे द्रुतं मनः 6.084.007a आत्मनः सदृशं वीरं स तं निक्षिप्य वानरम् 6.084.007c सुग्रीवो ऽभिमुखः शत्रुं प्रतस्थे पादपायुधः 6.084.008a पार्श्वतः पृष्ठतश् चास्य सर्वे यूथाधिपाः स्वयम् 6.084.008c अनुजह्रुर् महाशैलान् विविधांश् च महाद्रुमान् 6.084.009a स नदन् युधि सुग्रीवः स्वरेण महता महान् 6.084.009c पातयन् विविधांश् cÃnyä जघानोत्तमराक्षसान् 6.084.010a ममर्द च महाकायो राक्षसान् वानरेश्वरः 6.084.010c युगान्तसमये वायुः प्रवृद्धान् अगमान् इव 6.084.011a राक्षसानाम् अनीकेषु शैलवर्षं ववर्ष ह 6.084.011c अश्ववर्षं यथा मेघः पक्षिसंघेषु कानने 6.084.012a कपिराजविमुक्तैस् तैः शैलवर्षैस् तु राक्षसाः 6.084.012c विकीर्णशिरसः पेतुर् निकृत्ता इव पर्वताः 6.084.013a अथ संक्षीयमाणेषु राक्षसेषु समन्ततः 6.084.013c सुग्रीवेण प्रभग्नेषु पतत्सु विनदत्सु च 6.084.014a विरूपाक्षः स्वकं नाम धन्वी विश्राव्य राक्षसः 6.084.014c रथाद् आप्लुत्य दुर्धर्षो गजस्कन्धम् उपारुहत् 6.084.015a स तं द्विरदम् आरुह्य विरूपाक्षो महारथः 6.084.015c विनदन् भीमनिर्ह्रालं वानरान् अभ्यधावत 6.084.016a सुग्रीवे स शरान् घोरान् विससर्ज चमूमुखे 6.084.016c स्थापयाम् आसा चोद्विग्नान् राक्षसान् संप्रहर्षयन् 6.084.017a सो ऽतिविद्धः शितैर् बाणैः कपीन्द्रस् तेन रक्षसा 6.084.017c चुक्रोध च महाक्रोधो वधे चास्य मनो दधे 6.084.018a ततः पादपम् उद्धृत्य शूरः संप्रधने हरिः 6.084.018c अभिपत्य जघानास्य प्रमुखे तं महागजम् 6.084.019a स तु प्रहाराभिहतः सुग्रीवेण महागजः 6.084.019c अपासर्पद् धनुर्मात्रं निषसाद ननाद च 6.084.020a गजात् तु मथितात् तूर्णम् अपक्रम्य स वीर्यवान् 6.084.020c राक्षसो ऽभिमुखः शत्रुं प्रत्युद्गम्य ततः कपिम् 6.084.021a आर्षभं चर्मखड्गं च प्रगृह्य लघुविक्रमः 6.084.021c भर्त्सयन्न् इव सुग्रीवम् आससाद व्यवस्थितम् 6.084.022a स हि तस्याभिसंक्रुद्धः प्रगृह्य महतीं ÓilÃm 6.084.022c विरूपाक्षाय चिक्षेप सुग्रीवो जलदोपमाम् 6.084.023a स तां शिलाम् आपतन्तीं दृष्ट्वा राक्षसपुंगवः 6.084.023c अपक्रम्य सुविक्रान्तः खड्गेन प्राहरत् तदा 6.084.024a तेन खड्गेन संक्रुद्धः सुग्रीवस्य चमूमुखे 6.084.024c कवचं पातयाम् आस स खड्गाभिहतो ऽपतत् 6.084.025a स समुत्थाय पतितः कपिस् तस्य व्यसर्जयत् 6.084.025c तलप्रहारम् अशनेः समानं भीमनिस्वनम् 6.084.026a तलप्रहारं तद् रक्षः सुग्रीवेण समुद्यतम् 6.084.026c नैपुण्यान् मोचयित्वैनं मुष्टिनोरस्य् atìayat 6.084.027a ततस् तु संक्रुद्धतरः सुग्रीवो वानरेश्वरः 6.084.027c मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा 6.084.028a स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः 6.084.028c ततो न्यपातयत् क्रोधाच् छङ्खदेशे महातलम् 6.084.029a महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ 6.084.029c पपात रुधिरक्लिन्नः शोणितं स समुद्वमन् 6.084.030a विवृत्तनयनं क्रोधात् सफेन रुधिराप्लुतम् 6.084.030c ददृशुस् ते विरूपाक्षं विरूपाक्षतरं कृतम् 6.084.031a स्फुरन्तं परिवर्जन्तं पार्श्वेन रुधिरोक्षितम् 6.084.031c करुणं च विनर्दान्तं ददृशुः कपयो रिपुम् 6.084.032a तथा तु तौ संयति संप्रयुक्तौ; तरस्विनौ वानरराक्षसानाम् 6.084.032c बलार्णवौ सस्वनतुः सभीमं; महार्णवौ द्वाव् इव भिन्नवेलौ 6.084.033a विनाशितं प्रेक्ष्य विरूपनेत्रं; महाबलं तं हरिपार्थिवेन 6.084.033c बलं समस्तं कपिराक्षसानाम्; उन्मत्तगङ्गाप्रतिमं बभूव 6.085.001a हन्यमाने बले तूर्णम् अन्योन्यं ते महामृधे 6.085.001c सरसीव महाघर्मे सूपक्षीणे बभूवतुः 6.085.002a स्वबलस्य विघातेन विरूपाक्षवधेन च 6.085.002c बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः 6.085.003a प्रक्षीणं तु बलं दृष्ट्वा वध्यमानं वलीमुखैः 6.085.003c बभूवास्य व्यथा युद्धे प्रेक्ष्य दैवविपर्ययम् 6.085.004a उवाच च समीपस्थं महोदरम् अरिंदमम् 6.085.004c अस्मिन् काले महाबाहो जयाशा त्वयि मे स्थिता 6.085.005a जहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम् 6.085.005c भर्तृपिण्डस्य कालो ऽयं निर्वेष्टुं साधु युध्यताम् 6.085.006a एवम् उक्तस् तथेत्य् उक्त्वा राक्षसेन्द्रं महोदरः 6.085.006c प्रविवेशारिसेनां स पतंग इव पावकम् 6.085.007a ततः स कदनं चक्रे वानराणां महाबलः 6.085.007c भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः 6.085.008a प्रभग्नां समरे दृष्ट्वा वानराणां महाचमूम् 6.085.008c अभिदुद्राव सुग्रीवो महोदरम् अनन्तरम् 6.085.009a प्रगृह्य विपुलां घोरां महीधर समां ÓilÃm 6.085.009c चिक्षेप च महातेजास् तद् वधाय हरीश्वरः 6.085.010a ताम् आपतन्तीं सहसा शिलां दृष्ट्वा महोदरः 6.085.010c असंभ्रान्तस् ततो बाणैर् निर्बिभेद दुरासदाम् 6.085.011a रक्षसा तेन बाणौघैर् निकृत्ता सा सहस्रधा 6.085.011c निपपात शिलाभूमौ गृध्रचक्रम् इवाकुलम् 6.085.012a तां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्छितः 6.085.012c सालम् उत्पाट्य चिक्षेप रक्षसे रणमूर्धनि 6.085.012e शरैश् च विददारैनं शूरः परपुरंजयः 6.085.013a स ददर्श ततः क्रुद्धः परिघं पतितं भुवि 6.085.013c आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन् 6.085.013e परिघाग्रेण वेगेन जघानास्य हयोत्तमान् 6.085.014a तस्माद् धतहयाद् वीरः सो ऽवप्लुत्य महारथात् 6.085.014c गदां जग्राह संक्रुद्धो राक्षसो ऽथ महोदरः 6.085.015a गदापरिघहस्तौ तौ युधि वीरौ समीयतुः 6.085.015c नर्दन्तौ गोवृषप्रख्यौ घनाव् इव सविद्युतौ 6.085.016a आजघान गदां तस्य परिघेण हरीश्वरः 6.085.016c पपात स गदोद्भिन्नः परिघस् तस्य भूतले 6.085.017a ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात् 6.085.017c आयसं मुसलं घोरं सर्वतो हेमभूषितम् 6.085.018a तं समुद्यम्य चिक्षेप सो ऽप्य् अन्यां व्याक्षिपद् गदाम् 6.085.018c भिन्नाव् अन्योन्यम् आसाद्य पेततुर् धरणीतले 6.085.019a ततो भग्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः 6.085.019c तेजो बलसमाविष्टौ दीप्ताव् इव हुताशनौ 6.085.020a जघ्नतुस् तौ तदान्योन्यं नेदतुश् च पुनः पुनः 6.085.020c तलैश् चान्योन्यम् आहत्य पेततुर् धरणीतले 6.085.021a उत्पेततुस् ततस् तूर्णं जघ्नतुश् च परस्परम् 6.085.021c भुजैश् चिक्षेपतुर् वीराव् अन्योन्यम् अपराजितौ 6.085.022a आजहार तदा खग्डम् अदूरपरिवर्तिनम् 6.085.022c राक्षसश् चर्मणा सार्धं महावेगो महोदरः 6.085.023a तथैव च महाखड्गं चर्मणा पतितं सह 6.085.023c जग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः 6.085.024a तौ तु रोषपरीताङ्गौ नर्दन्ताव् अभ्यधावताम् 6.085.024c उद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ 6.085.025a दक्षिणं मण्डलं चोभौ तौ तूर्णं संपरीयतुः 6.085.025c अन्योन्यम् अभिसंक्रुद्धौ जये प्रणिहिताव् उभौ 6.085.026a स तु शूरो महावेगो वीर्यश्लाघी महोदरः 6.085.026c महाचर्मणि तं खड्गं पातयाम् आस दुर्मतिः 6.085.027a लग्नम् उत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः 6.085.027c जहार सशिरस् त्राणं कुण्डलोपहितं Óira÷ 6.085.028a निकृत्तशिरसस् तस्य पतितस्य महीतले 6.085.028c तद् बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न तिष्ठति 6.085.029a हत्वा तं वानरैः सार्धं ननाद मुदितो हरिः 6.085.029c चुक्रोध च दशग्रीवो बभौ हृष्टश् च राघवः 6.086.001a महोदरे तु निहते महापार्श्वो महाबलः 6.086.001c अङ्गदस्य चमूं भीमां क्षोभयाम् आस सायकैः 6.086.002a स वानराणां मुख्यानाम् उत्तमाङ्गानि सर्वशः 6.086.002c पातयाम् आस कायेभ्यः फलं वृन्ताद् इवानिलः 6.086.003a केषां चिद् इषुभिर् बाहून् स्कन्धांश् चिछेद राक्षसः 6.086.003c वानराणां सुसंक्रुद्धः पार्श्वं केषां व्यदारयत् 6.086.004a ते ऽर्दिता बाणवर्षेण महापार्श्वेन वानराः 6.086.004c विषादविमुखाः सर्वे बभूवुर् गतचेतसः 6.086.005a निरीक्ष्य बलम् उद्विग्नम् अङ्गदो राक्षसार्दितम् 6.086.005c वेगं चक्रे महाबाहुः समुद्र इव पर्वणि 6.086.006a आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम् 6.086.006c समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत् 6.086.007a स तु तेन प्रहारेण महापार्श्वो विचेतनः 6.086.007c ससूतः स्यन्दनात् तस्माद् विसंज्ञः प्रापतद् भुवि 6.086.008a सर्क्षराजस् तु तेजस्वी nÅläjanacayopama÷ 6.086.008c निष्पत्य सुमहावीर्यः स्वाद् यूथान् मेघसंनिभात् 6.086.009a प्रगृह्य गिरिशृङ्गाभां क्रुद्धः स विपुलां ÓilÃm 6.086.009c aÓvä जघान तरसा स्यन्दनं च बभञ्ज तम् 6.086.010a मुहूर्ताल् लब्धसंज्ञस् तु महापार्श्वो महाबलः 6.086.010c अङ्गदं बहुभिर् बाणैर् भूयस् तं प्रत्यविध्यत 6.086.011a जाम्बवन्तं त्रिभिर् बाणैर् आजघान स्तनान्तरे 6.086.011c ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः 6.086.012a गवाक्षं जाम्बवन्तं च स दृष्ट्वा ÓarapŬitau 6.086.012c जग्राह परिघं घोरम् अङ्गदः क्रोधमूर्छितः 6.086.013a तस्याङ्गदः प्रकुपितो राक्षसस्य तम् आयसं 6.086.013c दूरस्थितस्य परिघं रविरश्मिसमप्रभम् 6.086.014a द्वाभ्यां भुजाभ्यां संगृह्य भ्रामयित्वा च वेगवान् 6.086.014c महापार्श्वाय चिक्षेप वधार्थं वालिनः सुतः 6.086.015a स तु क्षिप्तो बलवता परिघस् तस्य रक्षसः 6.086.015c धनुश् च सशरं हस्ताच् छिरस्त्रं चाप्य् अपातयत् 6.086.016a तं समासाद्य वेगेन वालिपुत्रः प्रतापवान् 6.086.016c तलेनाभ्यहनत् क्रुद्धः कर्णमूले सकुण्डले 6.086.017a स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः 6.086.017c करेणैकेन जग्राह सुमहान्तं परश्वधम् 6.086.018a तं तैलधौतं विमलं शैलसारमयं दृढम् 6.086.018c राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत् 6.086.019a तेन वामांसफलके भृशं प्रत्यवपातितम् 6.086.019c अङ्गदो मोक्षयाम् आस सरोषः स परश्वधम् 6.086.020a स वीरो वज्रसंकाशम् अङ्गदो मुष्टिम् आत्मनः 6.086.020c संवर्तयन् सुसंक्रुद्धः पितुस् तुल्यपराक्रमः 6.086.021a राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति 6.086.021c इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत् 6.086.022a तेन तस्य निपातेन राक्षसस्य महामृधे 6.086.022c पफाल हृदयं चाशु स पपात हतो भुवि 6.086.023a तस्मिन् निपतिते भूमौ तत् सैन्यं संप्रचुक्षुभे 6.086.023c अभवच् च महान् क्रोधः समरे रावणस्य तु 6.087.001a महोदरमहापार्श्वौ हतौ दृष्ट्वा तु राक्षसौ 6.087.001c तस्मिंश् च निहते वीरे विरूपाक्षे महाबले 6.087.002a आविवेश महान् क्रोधो रावणं तु महामृधे 6.087.002c सूतं संचोदयाम् आस वाक्यं चेदम् उवाच ह 6.087.003a निहतानाम् अमात्यानां रुद्धस्य नगरस्य च 6.087.003c दुःखम् एषो ऽपनेष्यामि हत्वा तौ रामलक्ष्मणौ 6.087.004a रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम् 6.087.004c प्रशाखा यस्य सुग्रीवो जाम्बवान् कुमुदो नलः 6.087.005a स दिशो दश घोषेण रथस्यातिरथो महान् 6.087.005c नादयन् प्रययौ तूर्णं राघवं चाभ्यवर्तत 6.087.006a पूरिता तेन शब्देन सनदीगिरिकानना 6.087.006c संचचाल मही सर्वा सवराहमृगद्विपा 6.087.007a तामसं सुमहाघोरं चकारास्त्रं सुदारुणम् 6.087.007c निर्ददाह कपीन् सर्वांस् ते प्रपेतुः समन्ततः 6.087.008a तान्य् अनीकान्य् अनेकानि रावणस्य शरोत्तमैः 6.087.008c दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः 6.087.009a स ददर्श ततो रामं तिष्ठन्तम् अपराजितम् 6.087.009c लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा 6.087.010a आलिखन्तम् इवाकाशम् अवष्टभ्य महद् धनुः 6.087.010c पद्मपत्रविशालाक्षं दीर्घबाहुम् अरिंदमम् 6.087.011a वानरांश् च रणे भग्नान् आपतन्तं च रावणम् 6.087.011c समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम् 6.087.012a विस्फारयितुम् आरेभे ततः स धनुर् उत्तमम् 6.087.012c महावेगं महानादं निर्भिन्दन्न् इव मेदिनीम् 6.087.013a तयोः शरपथं प्राप्य रावणो राजपुत्रयोः 6.087.013c स बभूव यथा राहुः समीपे शशिसूर्ययोः 6.087.014a रावणस्य च बाणौघै रामविस्फरितेन च 6.087.014c शब्देन राक्षसास् तेन पेतुश् च शतशस् तदा 6.087.015a तम् इच्छन् प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः 6.087.015c मुमोच धनुर् आयम्य शरान् अग्निशिखोपमान् 6.087.016a तान् मुक्तमात्रान् आकाशे लक्ष्मणेन धनुष्मता 6.087.016c बाणान् बाणैर् महातेजा रावणः प्रत्यवारयत् 6.087.017a एकम् एकेन बाणेन त्रिभिस् त्रीन् दशभिर् दश 6.087.017c लक्ष्मणस्य प्रचिच्छेद दर्शयन् पाणिलाघवम् 6.087.018a अभ्यतिक्रम्य सौमित्रिं रावणः समितिंजयः 6.087.018c आससाद ततो रामं स्थितं शैलम् इवाचलम् 6.087.019a स संख्ये रामम् आसाद्य क्रोधसंरक्तलोचनः 6.087.019c व्यसृजच् छरवर्णानि रावणो राघवोपरि 6.087.020a शरधारास् ततो रामो रावणस्य धनुश्च्युताः 6.087.020c दृष्ट्वैवापतिताः शीघ्रं bhallä जग्राह सत्वरम् 6.087.021a tä शरौघांस् ततो भल्लैस् तीक्ष्णैश् चिच्छेद राघवः 6.087.021c दीप्यमानान् महावेगान् क्रुद्धान् आशीविषान् इव 6.087.022a राघवो रावणं तूर्णं रावणो राघवं तथा 6.087.022c अन्योन्यं विविधैस् तीक्ष्णैः शरैर् अभिववर्षतुः 6.087.023a चेरतुश् च चिरं चित्रं मण्डलं सव्यदक्षिणम् 6.087.023c बाणवेगान् समुदीक्ष्य समरेष्व् अपराजितौ 6.087.024a तयोर् भूतानि वित्रेषुर् युगपत् संप्रयुध्यतोः 6.087.024c रौद्रयोः सायकमुचोर् यमान्तकनिकाशयोः 6.087.025a संततं विविधैर् बाणैर् बभूव गगनं तदा 6.087.025c घनैर् इवातपापाये विद्युन्मालासमाकुलैः 6.087.026a गवाक्षितम् इवाकाशं बभूव शूरवृष्टिभिः 6.087.026c महावेगैः सुतीक्ष्णाग्रैर् गृध्रपत्रैः सुवाजितैः 6.087.027a शरान्धकारं तौ भीमं चक्रतुः परमं तदा 6.087.027c गते ऽस्तं तपने चापि महामेघाव् इवोत्थितौ 6.087.028a बभूव तुमुलं युद्धम् अन्योन्यवधकाङ्क्षिणोः 6.087.028c अनासाद्यम् अचिन्त्यं च वृत्रवासवयोर् इव 6.087.029a उभौ हि परमेष्वासाव् उभौ शस्त्रविशारदौ 6.087.029c उभौ चास्त्रविदां मुख्याव् उभौ युद्धे विचेरतुः 6.087.030a उभौ हि येन व्रजतस् तेन तेन शरोर्मयः 6.087.030c ऊर्मयो वायुना विद्धा जग्मुः सागरयोर् इव 6.087.031a ततः संसक्तहस्तस् तु रावणो लोकरावणः 6.087.031c नाराचमालां रामस्य ललाटे प्रत्यमुञ्चत 6.087.032a रौद्रचापप्रयुक्तां तां नीलोत्पलदलप्रभाम् 6.087.032c शिरसा धारयन् रामो न व्यथां प्रत्यपद्यत 6.087.033a अथ मन्त्रान् अपि जपन् रौद्रम् अस्त्रम् उदीरयन् 6.087.033c शरान् भूयः समादाय रामः क्रोधसमन्वितः 6.087.034a मुमोच च महातेजाश् चापम् आयम्य वीर्यवान् 6.087.034c tä शरान् राक्षसेन्द्राय चिक्षेपाच्छिन्नसायकः 6.087.035a ते महामेघसंकाशे कवचे पतिताः ÓarÃ÷ 6.087.035c अवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस् तदा 6.087.036a पुनर् एवाथ तं रामो रथस्थं राक्षसाधिपम् 6.087.036c ललाटे परमास्त्रेण सर्वास्त्रकुशलो ऽभिनत् 6.087.037a ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः 6.087.037c श्वसन्तो विविशुर् भूमिं रावणप्रतिकूलताः 6.087.038a निहत्य राघवस्यास्त्रं रावणः क्रोधमूर्छितः 6.087.038c आसुरं सुमहाघोरम् अन्यद् अस्त्रं समाददे 6.087.039a सिंहव्याघ्रमुखांश् चान्यान् कङ्ककाक मुखान् अपि 6.087.039c गृध्रश्येनमुखांश् चापि सृगालवदनांस् तथा 6.087.040a ईहामृगमुहांश् चान्यान् व्यादितास्यान् भयावहान् 6.087.040c पञ्चास्यांल् लेलिहानांश् च ससर्ज niÓitä ÓarÃn 6.087.041a शरान् खरमुखांश् चान्यान् वराहमुखसंस्थितान् 6.087.041c श्वानकुक्कुटवक्त्रांश् च मकराशीविषाननान् 6.087.042a एतांश् चान्यांश् च मायाभिः ससर्ज niÓitä ÓarÃn 6.087.042c रामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन् 6.087.043a आसुरेण समाविष्टः सो ऽस्त्रेण रघुनन्दनः 6.087.043c ससर्जास्त्रं महोत्साहः पावकं पावकोपमः 6.087.044a अग्निदीप्तमुखान् बाणांस् तथा सूर्यमुखान् अपि 6.087.044c चन्द्रार्धचन्द्रवक्त्रांश् च धूमकेतुमुखान् अपि 6.087.045a ग्रहनक्षत्रवर्णांश् च महोल्का मुखसंस्थितान् 6.087.045c विद्युज्जिह्वोपमांश् चान्यान् ससर्ज niÓitä ÓarÃn 6.087.046a ते रावणशरा घोरा राघवास्त्रसमाहताः 6.087.046c विलयं जग्मुर् आकाशे जग्मुश् चैव सहस्रशः 6.087.047a तद् अस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा 6.087.047c हृष्टा नेदुस् ततः सर्वे कपयः कामरूपिणः 6.088.001a तस्मिन् प्रतिहते ऽस्त्रे तु रावणो राक्षसाधिपः 6.088.001c क्रोधं च द्विगुणं चक्रे क्रोधाच् चास्त्रम् अनन्तरम् 6.088.002a मयेन विहितं रौद्रम् अन्यद् अस्त्रं महाद्युतिः 6.088.002c उत्स्रष्टुं रावणो घोरं राघवाय प्रचक्रमे 6.088.003a ततः शूलानि निश्चेरुर् गदाश् च मुसलानि च 6.088.003c कार्मुकाद् दीप्यमानानि वज्रसाराणि सर्वशः 6.088.004a कूटमुद्गरपाशाश् च दीप्ताश् चाशनयस् तथा 6.088.004c निष्पेतुर् विविधास् तीक्ष्णा वाता इव युगक्षये 6.088.005a तद् अस्त्रं राघवः श्रीमान् उत्तमास्त्रविदां वरः 6.088.005c जघान परमास्त्रेण गन्धर्वेण महाद्युतिः 6.088.006a तस्मिन् प्रतिहते ऽस्त्रे तु राघवेण महात्मना 6.088.006c रावणः क्रोधताम्राक्षः सौरम् अस्त्रम् उदीरयत् 6.088.007a ततश् चक्राणि निष्पेतुर् भास्वराणि महान्ति च 6.088.007c कार्मुकाद् भीमवेगस्य दशग्रीवस्य धीमतः 6.088.008a तैर् आसीद् गगनं दीप्तं संपतद्भिर् इतस् ततः 6.088.008c पतद्भिश् च दिशो दीप्तैश् चन्द्रसूर्यग्रहैर् इव 6.088.009a तानि चिच्छेद बाणौघैश् चक्राणि तु स राघवः 6.088.009c आयुधानि विचित्राणि रावणस्य चमूमुखे 6.088.010a तद् अस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः 6.088.010c विव्याध दशभिर् बाणइ रामं सर्वेषु मर्मसु 6.088.011a स विद्धो दशभिर् बाणैर् महाकार्मुकनिःसृतैः 6.088.011c रावणेन महातेजा न प्राकम्पत राघवः 6.088.012a ततो विव्याध गात्रेषु सर्वेषु समितिंजयः 6.088.012c राघवस् तु सुसंक्रुद्धो रावणं बहुभिः शरैः 6.088.013a एतस्मिन्न् अन्तरे क्रुद्धो राघवस्यानुजो बली 6.088.013c लक्ष्मणः सायकान् सप्त जग्राह परवीरहा 6.088.014a तैः सायकैर् महावेगै रावणस्य महाद्युतिः 6.088.014c ध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा 6.088.015a सारथेश् चापि बाणेन शिरो ज्वलितकुण्डलम् 6.088.015c जहार लक्ष्मणः श्रीमान् नैरृतस्य महाबलः 6.088.016a तस्य बाणैश् च चिच्छेद धनुर् गजकरोपमम् 6.088.016c लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर् निशितैः शरैः 6.088.017a नीलमेघनिभांश् चास्य सदश्वान् पर्वतोपमान् 6.088.017c जघानाप्लुत्य गदया रावणस्य विभीषणः 6.088.018a हताश्वाद् वेगवान् वेगाद् अवप्लुत्य महारथात् 6.088.018c क्रोधम् आहारयत् तीव्रं भ्रातरं प्रति रावणः 6.088.019a ततः शक्तिं महाशक्तिर् दीप्तां दीप्ताशनीम् इव 6.088.019c विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान् 6.088.020a अप्राप्ताम् एव तां बाणैस् त्रिभिश् चिच्छेद लक्ष्मणः 6.088.020c अथोदतिष्ठत् संनादो वानराणां तदा रणे 6.088.021a स पपात त्रिधा छिन्ना शक्तिः käcanamÃlinÅ 6.088.021c सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश् च्युता 6.088.022a ततः संभाविततरां कालेनापि दुरासदाम् 6.088.022c जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा 6.088.023a सा वेगिना बलवता रावणेन दुरात्मना 6.088.023c जज्वाल सुमहाघोरा शक्राशनिसमप्रभा 6.088.024a एतस्मिन्न् अन्तरे वीरो लक्ष्मणस् तं विभीषणम् 6.088.024c प्राणसंशयम् आपन्नं तूर्णम् एवाभ्यपद्यत 6.088.025a तं विमोक्षयितुं वीरश् चापम् आयम्य लक्ष्मणः 6.088.025c रावणं शक्तिहस्तं तं शरवर्षैर् अवाकिरत् 6.088.026a कीर्यमाणः शरौघेण विसृष्ट्तेन महात्मना 6.088.026c न प्रहर्तुं मनश् चक्रे विमुखीकृतविक्रमः 6.088.027a मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः 6.088.027c लक्ष्मणाभिमुखस् तिष्ठन्न् इदं वचनम् अब्रवीत् 6.088.028a मोक्षितस् ते बलश्लाघिन् यस्माद् एवं विभीषणः 6.088.028c विमुच्य राक्षसं शक्तिस् त्वयीयं विनिपात्यते 6.088.029a एषा ते हृदयं भित्त्वा शक्तिर् लोहितलक्षणा 6.088.029c मद्बाहुपरिघोत्सृष्टा प्राणान् आदाय यास्यति 6.088.030a इत्य् एवम् उक्त्वा तां शक्तिम् अष्टघण्टां महास्वनाम् 6.088.030c मयेन मायाविहिताम् अमोघां शत्रुघातिनीम् 6.088.031a लक्ष्मणाय समुद्दिश्य ज्वलन्तीम् इव तेजसा 6.088.031c रावणः परमक्रुद्धश् चिक्षेप च ननाद च 6.088.032a सा क्षिप्ता भीमवेगेन शक्राशनिसमस्वना 6.088.032c शक्तिर् अभ्यपतद् वेगाल् लक्ष्मणं रणमूर्धनि 6.088.033a ताम् अनुव्याहरच् छक्तिम् आपतन्तीं स राघवः 6.088.033c स्वस्त्यस् तु लक्ष्मणायेति मोघा भव हतोद्यमा 6.088.034a न्यपतत् सा महावेगा लक्ष्मणस्य महोरसि 6.088.034c जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः 6.088.035a ततो रावणवेगेन सुदूरम् avagìhayà 6.088.035c शक्त्या निर्भिन्नहृदयः पपात भुवि लक्ष्मणः 6.088.036a तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः 6.088.036c भ्रातृस्नेहान् महातेजा विषण्णहृदयो ऽभवत् 6.088.037a स मुहूर्तम् अनुध्याय bëpavyÃkulalocana÷ 6.088.037c बभूव संरब्धतरो युगान्त इव पावकः 6.088.038a न विषादस्य कालो ऽयम् इति संचिन्त्य राघवः 6.088.038c चक्रे सुतुमुलं युद्धं रावणस्य वधे धृतः 6.088.039a स ददर्श ततो रामः शक्त्या भिन्नं महाहवे 6.088.039c लक्ष्मणं रुधिरादिग्धं सपन्नगम् इवाचलम् 6.088.040a ताम् अपि प्रहितां शक्तिं रावणेन बलीयसा 6.088.040c यत्नतस् ते हरिश्रेष्ठा न शेकुर् अवमर्दितुम् 6.088.040e अर्दिताश् चैव बाणौघैः क्षिप्रहस्तेन रक्षसा 6.088.041a सौमित्रिं सा विनिर्भिद्य प्रविष्टा धरणीतलम् 6.088.041c तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम् 6.088.041e बभञ्ज समरे क्रुद्धो बलवद् विचकर्ष च 6.088.042a तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा 6.088.042c शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः 6.088.043a अचिन्तयित्वा तान् बाणान् समाश्लिष्या च लक्ष्मणम् 6.088.043c अब्रवीच् च हनूमन्तं सुग्रीवं चैव राघवः 6.088.043e लक्ष्मणं परिवार्येह तिष्ठध्वं वानरोत्तमाः 6.088.044a पराक्रमस्य कालो ऽयं संप्राप्तो मे चिरेप्सितः 6.088.044c पापात्मायं दशग्रीवो वध्यतां पापनिश्चयः 6.088.044e काङ्क्षितः स्तोककस्येव घर्मान्ते मेघदर्शनम् 6.088.045a अस्मिन् मुहूर्ते नचिरात् सत्यं प्रतिशृणोमि वः 6.088.045c अरावणम् अरामं वा जगद् द्रक्ष्यथ वानराः 6.088.046a राज्यनाशं वने वासं दण्डके परिधावनम् 6.088.046c वैदेह्याश् च परामर्शं रक्षोभिश् च समागमम् 6.088.047a प्राप्तं दुःखं महद् घोरं क्लेशं च निरयोपमम् 6.088.047c अद्य सर्वम् अहं त्यक्ष्ये हत्वा तं रावणं रणे 6.088.048a यदर्थं वानरं सैन्यं समानीतम् इदं मया 6.088.048c सुग्रीवश् च कृतो राज्ये निहत्वा वालिनं रणे 6.088.049a यदर्थं सागरः क्रान्तः सेतुर् बद्धश् च सागरे 6.088.049c सो ऽयम् अद्य रणे पापश् चक्षुर्विषयम् आगतः 6.088.050a चक्षुर्विषयम् आगम्य नायं जीवितुम् अर्हति 6.088.050c दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः 6.088.051a स्वस्थाः पश्यत दुर्धर्षा युद्धं वानरपुंगवाः 6.088.051c आसीनाः पर्वताग्रेषु ममेदं रावणस्य च 6.088.052a अद्य रामस्य रामत्वं पश्यन्तु मम संयुगे 6.088.052c त्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः 6.088.053a अद्य कर्म करिष्यामि यल् लोकाः सचराचराः 6.088.053c सदेवाः कथयिष्यन्ति यावद् भूमिर् धरिष्यति 6.088.054a एवम् उक्त्वा शितैर् बाणैस् taptakäcanabhÆ«aïai÷ 6.088.054c आजघान दशग्रीवं रणे रामः समाहितः 6.088.055a अथ प्रदीप्तैर् नाराचैर् मुसलैश् चापि रावणः 6.088.055c अभ्यवर्षत् तदा रामं धाराभिर् इव तोयदः 6.088.056a रामरावणमुक्तानाम् अन्योन्यम् अभिनिघ्नताम् 6.088.056c शराणां च शराणां च बभूव तुमुलः स्वनः 6.088.057a ते भिन्नाश् च विकीर्णाश् च रामरावणयोः ÓarÃ÷ 6.088.057c अन्तरिक्षात् प्रदीप्ताग्रा निपेतुर् धरणीतले 6.088.058a तयोर् ज्यातलनिर्घोषो रामरावणयोर् महान् 6.088.058c त्रासनः सर्वबूतानां स बभूवाद्भुतोपमः 6.088.059a स कीर्यमाणः शरजालवृष्टिभिर्; महात्मना दीप्तधनुष्मतार्दितः 6.088.059c भयात् प्रदुद्राव समेत्य रावणो; यथानिलेनाभिहतो बलाहकः 6.089.001a स दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनः 6.089.001c विसृजन् एव बाणौघान् सुषेणं वाक्यम् अब्रवीत् 6.089.002a एष रावणवेगेन लक्ष्मणः पतितः क्षितौ 6.089.002c सर्पवद् वेष्टते वीरो मम शोकम् उदीरयन् 6.089.003a शोणितार्द्रम् इमं वीरं प्राणैर् इष्टतरं मम 6.089.003c पश्यतो मम का शक्तिर् योद्धुं पर्याकुलात्मनः 6.089.004a अयं स समरश्लाघी भ्राता मे शुभलक्षणः 6.089.004c यदि पञ्चत्वम् आपन्नः प्राणैर् मे किं सुखेन वा 6.089.005a लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद् धनुः 6.089.005c सायका व्यवसीदन्ति दृष्टिर् bëpavaÓaæ गता 6.089.005e चिन्ता मे वर्धते तीव्रा मुमूर्षा चोपजायते 6.089.006a भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना 6.089.006c परं विषादम् आपन्नो विललापाकुलेन्द्रियः 6.089.007a न हि युद्धेन मे कार्यं नैव प्राणैर् न सीतया 6.089.007c भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु 6.089.008a किं मे राज्येन किं प्राणैर् युद्धे कार्यं न विद्यते 6.089.008c यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः 6.089.009a रामम् आश्वासयन् वीरः सुषेणो वाक्यम् अब्रवीत् 6.089.009c न मृतो ऽयं महाबाहुर् लक्ष्मणो लक्ष्मिवर्धनः 6.089.010a न चास्य विकृतं वक्त्रं नापि श्यामं न निष्प्रभम् 6.089.010c सुप्रभं च प्रसन्नं च मुखम् अस्याभिलक्ष्यते 6.089.011a पद्मरक्ततलौ हस्तौ सुप्रसन्ने च लोचने 6.089.011c एवं न विद्यते रूपं गतासूनां विशां पते 6.089.011e मां विषादं कृत्वा वीर सप्राणो ऽयम् अरिंदम 6.089.012a आख्यास्यते प्रसुप्तस्य स्रस्तगात्रस्य भूतले 6.089.012c सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर् मुहुः 6.089.013a एवम् उक्त्वा तु वाक्यज्ञः सुषेणो राघवं वचः 6.089.013c समीपस्थम् उवाचेदं हनूमन्तम् अभित्वरन् 6.089.014a सौम्य शीघ्रम् इतो गत्वा शैलम् ओषधिपर्वतम् 6.089.014c पूर्वं हि कथितो यो ऽसौ वीर जाम्बवता शुभः 6.089.015a दक्षिणे शिखरे तस्य जाताम् ओषधिम् Ãnaya 6.089.015c विशल्यकरणी नाम विशल्यकरणीं शुभाम् 6.089.016a सौवर्णकरणीं चापि तथा संजीवनीम् अपि 6.089.016c संधानकरणीं चापि गत्वा शीघ्रम् इहानय 6.089.016e संजीवनार्थं वीरस्य लक्ष्मणस्य महात्मनः 6.089.017a इत्य् एवम् उक्तो हनुमान् गत्वा चौषधिपर्वतम् 6.089.017c चिन्ताम् अभ्यगमच् छ्रीमान् अजानंस् ता महौषधीः 6.089.018a तस्य बुद्धिः समुत्पन्ना मारुतेर् अमितौजसः 6.089.018c इदम् एव गमिष्यामि गृहीत्वा शिखरं गिरेः 6.089.019a अगृह्य यदि गच्छामि विशल्यकरणीम् अहम् 6.089.019c कालात्ययेन दोषः स्याद् वैक्लव्यं च महद् भवेत् 6.089.020a इति संचिन्त्य हनुमान् गत्वा क्षिप्रं महाबलः 6.089.020c उत्पपात गृहीत्वा तु hanÆmä शिखरं गिरेः 6.089.021a ओषधीर् नावगछामि ता अहं हरिपुंगव 6.089.021c तद् इदं शिखरं कृत्स्नं गिरेस् तस्याहृतं मया 6.089.022a एवं कथयमानं तं प्रशस्य पवनात्मजम् 6.089.022c सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीः 6.089.023a ततः संक्षोदयित्वा ताम् ओषधिं वानरोत्तमः 6.089.023c लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतिः 6.089.024a सशल्यः स समाघ्राय लक्ष्मणः परवीरहा 6.089.024c विशल्यो विरुजः शीघ्रम् उदतिष्ठन् महीतलात् 6.089.025a समुत्थितं ते हरयो भूतलात् प्रेक्ष्य लक्ष्मणम् 6.089.025c साधु साध्व् इति सुप्रीताः सुषेणं प्रत्यपूजयन् 6.089.026a एह्य् एहीत्य् अब्रवीद् रामो लक्ष्मणं परवीरहा 6.089.026c सस्वजे snehagìhaæ च bëpaparyÃkulek«aïa÷ 6.089.027a अब्रवीच् च परिष्वज्य सौमित्रिं राघवस् तदा 6.089.027c दिष्ट्या त्वां वीर पश्यामि मरणात् पुनर् आगतम् 6.089.028a न हि मे जीवितेनार्थः सीतया च जयेन वा 6.089.028c को हि मे जीवितेनार्थस् त्वयि पञ्चत्वम् Ãgate 6.089.029a इत्य् एवं वदतस् तस्य राघवस्य महात्मनः 6.089.029c खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यम् अब्रवीत् 6.089.030a तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रम 6.089.030c लघुः कश् चिद् इवासत्त्वो नैवं वक्तुम् इहार्हसि 6.089.031a न प्रतिज्ञां हि कुर्वन्ति वितथां साधवो ऽनघ 6.089.031c लक्ष्मणं हि महत् त्व् अस्य प्रतिज्ञापरिपालनम् 6.089.032a नैराश्यम् उपगन्तुं ते तद् अलं मत्कृते ऽनघ 6.089.032c वधेन रावणस्याद्य प्रतिज्ञाम् अनुपालय 6.089.033a न जीवन् यास्यते शत्रुस् तव बाणपथं गतः 6.089.033c नर्दतस् तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः 6.089.034a अहं तु वधम् इच्छामि शीघ्रम् अस्य दुरात्मनः 6.089.034c यावद् अस्तं न यात्य् एष कृतकर्मा दिवाकरः 6.090.001a लक्ष्मणेन तु तद् वाक्यम् उक्तं श्रुत्वा स राघवः 6.090.001c रावणाय शरान् घोरान् विससर्ज चमूमुखे 6.090.002a दशग्रीवो रथस्थस् तु रामं वज्रोपमैः शरैः 6.090.002c आजघान महाघोरैर् धाराभिर् इव तोयदः 6.090.003a दीप्तपावकसंकाशैः शरैः käcanabhÆ«aïai÷ 6.090.003c निर्बिभेद रणे रामो दशग्रीवं समाहितः 6.090.004a भूमिस्थितस्य रामस्य रथस्थस्य च रक्षसः 6.090.004c न समं युद्धम् इत्य् आहुर् देवगन्धर्वदानवाः 6.090.005a ततः käcanacitrÃÇga÷ किंकिणीशतभूषितः 6.090.005c तरुणादित्यसंकाशो वैदूर्यमयकूबरः 6.090.006a सदश्वैः käcanÃpŬair युक्तः श्वेतप्रकीर्णकैः 6.090.006c हरिभिः सूर्यसंकाशैर् हेमजालविभूषितैः 6.090.007a रुक्मवेणुध्वजः श्रीमान् देवराजरथो वरः 6.090.007c अभ्यवर्तत काकुत्स्थम् अवतीर्य त्रिविष्टपात् 6.090.008a अब्रवीच् च तदा रामं सप्रतोदो रथे स्थितः 6.090.008c präjalir मातलिर् वाक्यं सहस्राक्षस्य सारथिः 6.090.009a सहस्राक्षेण काकुत्स्थ रथो ऽयं विजयाय ते 6.090.009c दत्तस् तव महासत्त्व ÓrÅmä शत्रुनिबर्हणः 6.090.010a इदम् ऐन्द्रं महच्चापं कवचं चाग्निसंनिभम् 6.090.010c शराश् चादित्यसंकाशाः शक्तिश् च विमला ÓitÃ÷ 6.090.011a आरुह्येमं रथं वीर राक्षसं जहि रावणम् 6.090.011c मया सारथिना राम महेन्द्र इव दानवान् 6.090.012a इत्य् उक्तः स परिक्रम्य रथं तम् अभिवाद्य च 6.090.012c आरुरोह तदा रामो लोकांल् लक्ष्म्या विराजयन् 6.090.013a तद् बभूवाद्भुतं युद्धं द्वैरथं लोमहर्षणम् 6.090.013c रामस्य च महाबाहो रावणस्य च रक्षसः 6.090.014a स गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः 6.090.014c अस्त्रं राक्षसराजस्य जघान परमास्त्रवित् 6.090.015a अस्त्रं तु परमं घोरं राक्षसं राकसाधिप 6.090.015c ससर्ज परमक्रुद्धः पुनर् एव निशाचरः 6.090.016a ते रावणधनुर्मुक्ताः शराः käcanabhÆ«aïÃ÷ 6.090.016c अभ्यवर्तन्त काकुत्स्थं सर्पा भूत्वा महाविषाः 6.090.017a ते दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैः 6.090.017c रामम् एवाभ्यवर्तन्त व्यादितास्या भयानकाः 6.090.018a तैर् वासुकिसमस्पर्शैर् दीप्तभोगैर् महाविषैः 6.090.018c दिशश् च संतताः सर्वाः प्रदिशश् च समावृताः 6.090.019a तान् दृष्ट्वा पन्नगान् रामः समापतत Ãhave 6.090.019c अस्त्रं गारुत्मतं घोरं प्रादुश्चक्रे भयावहम् 6.090.020a ते राघवधनुर्मुक्ता रुक्मपुङ्खाः शिखिप्रभाः 6.090.020c सुपर्णाः käcanà भूत्वा विचेरुः सर्पशत्रवः 6.090.021a ते तान् sarvä Óarä जघ्नुः सर्परूपान् महाजवान् 6.090.021c सुपर्णरूपा रामस्य विशिखाः कामरूपिणः 6.090.022a अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः 6.090.022c अभ्यवर्षत् तदा रामं घोराभिः शरवृष्टिभिः 6.090.023a ततः शरसहस्रेण रामम् अक्लिष्टकारिणम् 6.090.023c अर्दयित्वा शरौघेण मातलिं प्रत्यविध्यत 6.090.024a पातयित्वा रथोपस्थे रथात् केतुं च käcanam 6.090.024c ऐन्द्रान् abhijaghÃnÃÓvä शरजालेन रावणः 6.090.025a विषेदुर् देवगन्धर्वा दानवाश् चारणैः सह 6.090.025c रामम् आर्तं तदा दृष्ट्वा सिद्धाश् च परमर्षयः 6.090.026a व्यथिता वानरेन्द्राश् च बभूवुः सविभीषणाः 6.090.026c रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा 6.090.027a प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम् 6.090.027c समाक्रम्य बुधस् तस्थौ प्रजानाम् अशुभावहः 6.090.028a सधूमपरिवृत्तोर्मिः प्रज्वलन्न् इव सागरः 6.090.028c उत्पपात तदा क्रुद्धः स्पृशन्न् इव दिवाकरम् 6.090.029a शस्त्रवर्णः सुपरुषो मन्दरश्मिर् दिवाकरः 6.090.029c अदृश्यत कबन्धाङ्गः संसक्तो धूमकेतुना 6.090.030a कोसलानां च नक्षत्रं व्यक्तम् इन्द्राग्निदैवतम् 6.090.030c आक्रम्याङ्गारकस् तस्थौ विशाखाम् अपि चाम्बरे 6.090.031a दशास्यो विंशतिभुजः प्रगृहीतशरासनः 6.090.031c अदृश्यत दशग्रीवो मैनाक इव पर्वतः 6.090.032a निरस्यमानो रामस् तु दशग्रीवेण रक्षसा 6.090.032c नाशकद् अभिसंधातुं सायकान् रणमूर्धनि 6.090.033a स कृत्वा भ्रुकुटीं क्रुद्धः किं चित् संरक्तलोचनः 6.090.033c जगाम सुमहाक्रोधं निर्दहन्न् इव चक्षुषा 6.091.001a तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः 6.091.001c सर्वभूतानि वित्रेषुः प्राकम्पत च मेदिनी 6.091.002a siæhaÓÃrdÆlavä शैलः संचचालाचलद्रुमः 6.091.002c बभूव चापि क्षुभितः समुद्रः सरितां पतिः 6.091.003a खगाश् च खरनिर्घोषा गगने परुषस्वनाः 6.091.003c औत्पातिका विनर्दन्तः समन्तात् परिचक्रमुः 6.091.004a रामं दृष्ट्वा सुसंक्रुद्धम् उत्पातांश् च सुदारुणान् 6.091.004c वित्रेषुः सर्वभूतानि रावणस्याविशद् भयम् 6.091.005a विमानस्थास् तदा देवा गन्धर्वाश् च महोरगाः 6.091.005c ऋषिदानवदैत्याश् च गरुत्मन्तश् च खेचराः 6.091.006a ददृशुस् ते तदा युद्धं लोकसंवर्तसंस्थितम् 6.091.006c नानाप्रहरणैर् भीमैः शूरयोः संप्रयुध्यतोः 6.091.007a ऊचुः सुरासुराः सर्वे तदा विग्रहम् आगताः 6.091.007c प्रेक्षमाणा महायुद्धं वाक्यं भक्त्या प्रहृष्टवत् 6.091.008a दशग्रीवं जयेत्य् आहुर् असुराः समवस्थिताः 6.091.008c देवा रामम् अथोचुस् ते त्वं जयेति पुनः पुनः 6.091.009a एतस्मिन्न् अन्तरे क्रोधाद् राघवस्य स रावणः 6.091.009c प्रहर्तुकामो दुष्टात्मा स्पृशन् प्रहरणं महत् 6.091.010a वज्रसारं महानादं सर्वशत्रुनिबर्हणम् 6.091.010c शैलशृङ्गनिभैः कूटैश् चितं दृष्टिभयावहम् 6.091.011a सधूमम् इव तीक्ष्णाग्रं युगान्ताग्निचयोपमम् 6.091.011c अतिरौद्रम् अनासाद्यं कालेनापि दुरासदम् 6.091.012a त्रासनं सर्वभूतानां दारणं भेदनं तथा 6.091.012c प्रदीप्त इव रोषेण शूलं जग्राह रावणः 6.091.013a तच् छूलं परमक्रुद्धो मध्ये जग्राह वीर्यवान् 6.091.013c अनेकैः समरे शूरै राक्षसैः परिवारितः 6.091.014a समुद्यम्य महाकायो ननाद युधि भैरवम् 6.091.014c संरक्तनयनो रोषात् स्वसैन्यम् अभिहर्षयन् 6.091.015a पृथिवीं चान्तरिक्षं च दिशश् च प्रदिशस् तथा 6.091.015c प्राकम्पयत् तदा शब्दो राक्षसेन्द्रस्य दारुणः 6.091.016a अतिनादस्य नादेन तेन तस्य दुरात्मनः 6.091.016c सर्वभूतानि वित्रेषुः सागरश् च प्रचुक्षुभे 6.091.017a स गृहीत्वा महावीर्यः शूलं तद् रावणो महत् 6.091.017c विनद्य सुमहानादं रामं परुषम् अब्रवीत् 6.091.018a शूलो ऽयं वज्रसारस् ते राम रोषान् मयोद्यतः 6.091.018c तव भ्रातृसहायस्य सद्यः प्राणान् हरिष्यति 6.091.019a रक्षसाम् अद्य शूराणां निहतानां चमूमुखे 6.091.019c त्वां निहत्य रणश्लाघिन् करोमि तरसा समम् 6.091.020a तिष्ठेदानीं निहन्मि त्वाम् एष शूलेन राघव 6.091.020c एवम् उक्त्वा स चिक्षेप तच् छूलं राक्षसाधिपः 6.091.021a आपतन्तं शरौघेण वारयाम् आस राघवः 6.091.021c उत्पतन्तं युगान्ताग्निं जलौघैर् इव वासवः 6.091.022a निर्ददाह स तान् बाणान् रामकार्मुकनिःसृतान् 6.091.022c रावणस्य महाशूलः पतंगान् इव पावकः 6.091.023a तान् दृष्ट्वा भस्मसाद् bhÆtä शूलसंस्पर्शचूर्णितान् 6.091.023c सायकान् अन्तरिक्षस्थान् राघवः क्रोधम् आहरत् 6.091.024a स तां मातलिनानीतां शक्तिं वासवनिर्मिताम् 6.091.024c जग्राह परमक्रुद्धो राघवो रघुनन्दनः 6.091.025a सा तोलिता बलवता शक्तिर् घण्टाकृतस्वना 6.091.025c नभः प्रज्वालयाम् आस युगान्तोक्लेन सप्रभा 6.091.026a सा क्षिप्ता राक्षसेन्द्रस्य तस्मिञ् शूले पपात ह 6.091.026c भिन्नः शक्त्या mahä शूलो निपपात गतद्युतिः 6.091.027a निर्बिभेद ततो बाणैर् हयान् अस्य महाजवान् 6.091.027c रामस् तीक्ष्णैर् महावेगैर् वज्रकल्पैः शितैः शरैः 6.091.028a निर्बिभेदोरसि तदा रावणं निशितैः शरैः 6.091.028c राघवः परमायत्तो ललाटे पत्रिभिस् त्रिभिः 6.091.029a स शरैर् भिन्नसर्वाङ्गो गात्रप्रस्रुत शोणितः 6.091.029c राक्षसेन्द्रः समूहस्थः फुल्लाशोक इवाबभौ 6.091.030a स रामबाणैर् अतिविद्धगात्रो; निशाचरेन्द्रः क्षतजार्द्रगात्रः 6.091.030c जगाम खेदं च समाजमध्ये; क्रोधं च चक्रे सुभृशं तदानीम् 6.092.001a स तु तेन तदा क्रोधात् काकुत्स्थेनार्दितो रणे 6.092.001c रावणः समरश्लाघी महाक्रोधम् उपागमत् 6.092.002a स दीप्तनयनो रोषाच् चापम् आयम्य वीर्यवान् 6.092.002c अभ्यर्दयत् सुसंक्रुद्धो राघवं परमाहवे 6.092.003a बाणधारा सहस्रैस् तु स तोयद इवाम्बरात् 6.092.003c राघवं रावणो बाणैस् तटाकम् इव पूरयत् 6.092.004a पूरितः शरजालेन धनुर्मुक्तेन संयुगे 6.092.004c महागिरिर् इवाकम्प्यः काकुस्थो न प्रकम्पते 6.092.005a स शरैः शरजालानि वारयन् समरे स्थितः 6.092.005c गभस्तीन् इव सूर्यस्य प्रतिजग्राह वीर्यवान् 6.092.006a ततः शरसहस्राणि क्षिप्रहस्तो निशाचरः 6.092.006c निजघानोरसि क्रुद्धो राघवस्य महात्मनः 6.092.007a स शोणित समादिग्धः समरे लक्ष्मणाग्रजः 6.092.007c दृष्टः फुल्ल इवारण्ये सुमहान् किंशुकद्रुमः 6.092.008a शराभिघातसंरब्धः सो ऽपि जग्राह सायकान् 6.092.008c काकुत्स्थः सुमहातेजा युगान्तादित्यवर्चसः 6.092.009a ततो ऽन्योन्यं सुसंरब्धाव् उभौ तौ रामरावणौ 6.092.009c शरान्धकारे समरे नोपालक्षयतां तदा 6.092.010a ततः क्रोधसमाविष्टो रामो दशरथात्मजः 6.092.010c उवाच रावणं वीरः प्रहस्य परुषं वचः 6.092.011a मम भार्या जनस्थानाद् अज्ञानाद् राक्षसाधम 6.092.011c हृता ते विवशा यस्मात् तस्मात् त्वं नासि वीर्यवान् 6.092.012a मया विरहितां दीनां वर्तमानां महावने 6.092.012c वैदेहीं प्रसभं हृत्वा शूरो ऽहम् इति मन्यसे 6.092.013a स्त्रीषु शूर विनाथासु परदाराभिमर्शके 6.092.013c कृत्वा कापुरुषं कर्म शूरो ऽहम् इति मन्यसे 6.092.014a भिन्नमर्याद निर्लज्ज चारित्रेष्व् अनवस्थित 6.092.014c दर्पान् मृत्युम् उपादाय शूरो ऽहम् इति मन्यसे 6.092.015a शूरेण धनदभ्रात्रा बलैः समुदितेन च 6.092.015c श्लाघनीयं यशस्यं च कृतं कर्म महत् त्वया 6.092.016a उत्सेकेनाभिपन्नस्य गर्हितस्याहितस्य च 6.092.016c कर्मणः प्राप्नुहीदानीं तस्याद्य सुमहत् फलम् 6.092.017a शूरो ऽहम् इति चात्मानम् अवगच्छसि दुर्मते 6.092.017c नैव लज्जास्ति ते सीतां चोरवद् व्यपकर्षतः 6.092.018a यदि मत्संनिधौ सीता धर्षिता स्यात् त्वया बलात् 6.092.018c भ्रातरं तु खरं पश्येस् तदा मत्सायकैर् हतः 6.092.019a दिष्ट्यासि मम दुष्टात्मंश् चक्षुर्विषयम् आगतः 6.092.019c अद्य त्वां सायकैस् तीक्ष्णैर् नयामि यमसादनम् 6.092.020a अद्य ते मच्छरैश् छिन्नं शिरो ज्वलितकुण्डलम् 6.092.020c क्रव्यादा व्यपकर्षन्तु विकीर्णं रणपांसुषु 6.092.021a निपत्योरसि गृध्रास् ते क्षितौ क्षिप्तस्य रावण 6.092.021c पिबन्तु रुधिरं तर्षाद् बाणशल्यान्तरोथितम् 6.092.022a अद्य मद्बाणाभिन्नस्य गतासोः पतितस्य ते 6.092.022c कर्षन्त्व् अन्त्राणि पतगा गरुत्मन्त इवोरगान् 6.092.023a इत्य् एवं स वदन् वीरो रामः शत्रुनिबर्हणः 6.092.023c राक्षसेन्द्रं समीपस्थं शरवर्षैर् अवाकिरत् 6.092.024a बभूव द्विगुणं वीर्यं बलं हर्षश् च संयुगे 6.092.024c रामस्यास्त्रबलं चैव शत्रोर् निधनकाङ्क्षिणः 6.092.025a प्रादुर्बभूवुर् अस्त्राणि सर्वाणि विदितात्मनः 6.092.025c प्रहर्षाच् च महातेजाः शीघ्रहस्ततरो ऽभवत् 6.092.026a शुभान्य् एतानि चिह्नानि विज्ञायात्मगतानि सः 6.092.026c भूय एवार्दयद् रामो रावणं राक्षसान्तकृत् 6.092.027a हरीणां चाश्मनिकरैः शरवर्षैश् च राघवात् 6.092.027c हन्यमानो दशग्रीवो विघूर्णहृदयो ऽभवत् 6.092.028a यदा च शस्त्रं नारेभे न व्यकर्षच् छरासनम् 6.092.028c नास्य प्रत्यकरोद् वीर्यं विक्लवेनान्तरात्मना 6.092.029a क्षिप्ताश् चापि शरास् तेन शस्त्राणि विविधानि च 6.092.029c न रणार्थाय वर्तन्ते मृत्युकाले ऽभिवर्ततः 6.092.030a सूतस् तु रथनेतास्य तदवस्थं निरीक्ष्य तम् 6.092.030c शनैर् युद्धाद् असंभान्तो रथं तस्यापवाहयत् 6.093.001a स तु मोहात् सुसंक्रुद्धः कृतान्तबलचोदितः 6.093.001c क्रोधसंरक्तनयनो रावणो सूतम् अब्रवीत् 6.093.002a हीनवीर्यम् इवाशक्तं पौरुषेण विवर्जितम् 6.093.002c भीरुं लघुम् इवासत्त्वं विहीनम् इव तेजसा 6.093.003a विमुक्तम् इव मायाभिर् अस्त्रैर् इव बहिष्कृतम् 6.093.003c माम् अवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे 6.093.004a किमर्थं माम् अवज्ञाय मच्छन्दम् अनवेक्ष्य च 6.093.004c त्वया शत्रुसमक्षं मे रथो ऽयम् अपवाहितः 6.093.005a त्वयाद्य हि ममानार्य चिरकालसमार्जितम् 6.093.005c यशो वीर्यं च तेजश् च प्रत्ययश् च विनाशिथ 6.093.006a शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः 6.093.006c पश्यतो युद्धलुब्धो ऽहं कृतः कापुरुषस् त्वया 6.093.007a यस् त्वं रथम् इमं मोहान् न चोद्वहसि दुर्मते 6.093.007c सत्यो ऽयं प्रतितर्को मे परेण त्वम् उपस्कृतः 6.093.008a न हीदं विद्यते कर्म सुहृदो हितकाङ्क्षिणः 6.093.008c रिपूणां सदृशं चैतन् न त्वयैतत् स्वनुष्ठितम् 6.093.009a निवर्तय रथं शीघ्रं यावन् नापैति मे रिपुः 6.093.009c यदि वाप्य् उषितो ऽसि त्वं स्मर्यन्ते यदि वा गुणाः 6.093.010a एवं परुषम् उक्तस् तु हितबुद्धिर् अबुद्धिना 6.093.010c अब्रवीद् रावणं सूतो हितं सानुनयं वचः 6.093.011a न भीतो ऽस्मि न mƬho ऽस्मि नोपजप्तो ऽस्मि शत्रुभिः 6.093.011c न प्रमत्तो न निःस्नेहो विस्मृता न च सत्क्रिया 6.093.012a मया तु हितकामेन यशश् च परिरक्षता 6.093.012c स्नेहप्रस्कन्नमनसा प्रियम् इत्य् अप्रियं कृतम् 6.093.013a नास्मिन्न् अर्थे महाराज त्वं मां प्रियहिते रतम् 6.093.013c कश् चिल् लघुर् इवानार्यो दोषतो गन्तुम् अर्हसि 6.093.014a श्रूयताम् अभिधास्यामि यन्निमित्तं मया रथः 6.093.014c नदीवेग इवाम्भोभिः संयुगे विनिवर्तितः 6.093.015a श्रमं तवावगच्छामि महता रणकर्मणा 6.093.015c न हि ते वीर सौमुख्यं प्रहर्षं वोपधारये 6.093.016a रथोद्वहनखिन्नाश् च त इमे रथवाजिनः 6.093.016c दीना घर्मपरिश्रान्ता गावो वर्षहता इव 6.093.017a निमित्तानि च भूयिष्ठं यानि प्रादुर्भवन्ति नः 6.093.017c तेषु तेष्व् अभिपन्नेषु लक्षयाम्य् अप्रदक्षिणम् 6.093.018a देशकालौ च विज्ञेयौ लक्ष्मणानीङ्गितानि च 6.093.018c दैन्यं हर्षश् च खेदश् च रथिनश् च बलाबलम् 6.093.019a स्थलनिम्नानि भूमेश् च समानि विषमाणि च 6.093.019c युद्धकालश् च विज्ञेयः परस्यान्तरदर्शनम् 6.093.020a उपयानापयाने च स्थानं प्रत्यपसर्पणम् 6.093.020c सर्वम् एतद् रथस्थेन ज्ञेयं रथकुटुम्बिना 6.093.021a तव विश्रामहेतोस् तु तथैषां रथवाजिनाम् 6.093.021c रौद्रं वर्जयता खेदं क्षमं कृतम् इदं मया 6.093.022a न मया स्वेच्छया वीर रथो ऽयम् अपवाहितः 6.093.022c भर्तृस्नेहपरीतेन मयेदं यत्कृतं विभो 6.093.023a आज्ञापय यथातत्त्वं वक्ष्यस्य् अरिनिषूदन 6.093.023c तत् करिष्याम्य् अहं वीरं गतानृण्येन चेतसा 6.093.024a संतुष्टस् तेन वाक्येन रावणस् तस्य सारथेः 6.093.024c प्रशस्यैनं बहुविधं युद्धलुब्धो ऽब्रवीद् इदम् 6.093.025a रथं शीघ्रम् इमं सूत राघवाभिमुखं कुरु 6.093.025c नाहत्वा समरे शत्रून् निवर्तिष्यति रावणः 6.093.026a एवम् उक्त्वा ततस् तुष्टो रावणो राक्षसेश्वरः 6.093.026c ददौ तस्य शुभं ह्य् एकं हस्ताभरणम् उत्तमम् 6.093.027a ततो द्रुतं रावणवाक्यचोदितः; प्रचोदयाम् आस हयान् स सारथिः 6.093.027c स राक्षसेन्द्रस्य ततो महारथः; क्षणेन रामस्य रणाग्रतो ऽभवत् 6.094.001a तम् आपतन्तं सहसा स्वनवन्तं महाध्वजम् 6.094.001c रथं राक्षसराजस्य नरराजो ददर्श ह 6.094.002a कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा 6.094.002c तडित्पताकागहनं दर्शितेन्द्रायुधायुधम् 6.094.002e शरधारा विमुञ्चन्तं धारासारम् इवान्बुदम् 6.094.003a तं दृष्ट्वा मेघसंकाशम् आपतन्तं रथं रिपोः 6.094.003c गिरेर् वज्राभिमृष्टस्य दीर्यतः सदृशस्वनम् 6.094.003e उवाच मातलिं रामः सहस्राक्षस्य सारथिम् 6.094.004a मातले पश्य संरब्धम् आपतन्तं रथं रिपोः 6.094.004c यथापसव्यं पतता वेगेन महता पुनः 6.094.004e समरे हन्तुम् आत्मानं तथानेन कृता मतिः 6.094.005a तद् अप्रमादम् आतिष्ठ प्रत्युद्गच्छ रथं रिपोः 6.094.005c विध्वंसयितुम् इच्छामि वायुर् मेघम् इवोत्थितम् 6.094.006a अविक्लवम् असंभ्रान्तम् अव्यग्रहृदयेक्षणम् 6.094.006c रश्मिसंचारनियतं प्रचोदय रथं द्रुतम् 6.094.007a कामं न त्वं समाधेयः पुरंदररथोचितः 6.094.007c युयुत्सुर् अहम् एकाग्रः स्मारये त्वां न शिक्षये 6.094.008a परितुष्टः स रामस्य तेन वाक्येन मातलिः 6.094.008c प्रचोदयाम् आस रथं सुरसारथिसत्तमः 6.094.009a अपसव्यं ततः कुर्वन् रावणस्य महारथम् 6.094.009c चक्रोत्क्षिप्तेन रजसा रावणं व्यवधूनयत् 6.094.010a ततः क्रुद्धो दशग्रीवस् ताम्रविस्फारितेक्षणः 6.094.010c रथप्रतिमुखं रामं सायकैर् अवधूनयत् 6.094.011a धर्षणामर्षितो रामो धैर्यं रोषेण लङ्घयन् 6.094.011c जग्राह सुमहावेगम् ऐन्द्रं युधि शरासनम् 6.094.011e शरांश् च सुमहातेजाः सूर्यरश्मिसमप्रभान् 6.094.012a तद् उपोढं महद् युद्धम् अन्योन्यवधकाङ्क्षिणोः 6.094.012c परस्पराभिमुखयोर् दृप्तयोर् इव सिंहयोः 6.094.013a ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः 6.094.013c समीयुर् द्वैरथं द्रष्टुं रावणक्षयकाङ्क्षिणः 6.094.014a समुत्पेतुर् अथोत्पाता दारुणा लोमहर्षणाः 6.094.014c रावणस्य विनाशाय राघवस्य जयाय च 6.094.015a ववर्ष रुधिरं देवो रावणस्य रथोपरि 6.094.015c वाता मण्डलिनस् तीव्रा अपसव्यं प्रचक्रमुः 6.094.016a महद् गृध्रकुलं चास्य भ्रममाणं नभस्तले 6.094.016c येन येन रथो याति तेन तेन प्रधावति 6.094.017a संध्यया चावृता लङ्का जपापुष्पनिकाशया 6.094.017c दृश्यते संप्रदीतेव दिवसे ऽपि वसुंधरा 6.094.018a सनिर्घाता महोल्काश् च संप्रचेतुर् महास्वनाः 6.094.018c विषादयन्त्यो रक्षांसि रावणस्य तदाहिताः 6.094.019a रावणश् च यतस् तत्र प्रचचाल वसुंधरा 6.094.019c रक्षसां च प्रहरतां गृहीता इव बाहवः 6.094.020a ताम्राः पीताः सिताः श्वेताः पतिताः सूर्यरश्मयः 6.094.020c दृश्यन्ते रावणस्याङ्गे पर्वतस्येव धातवः 6.094.021a गृध्रैर् अनुगताश् चास्य वमन्त्यो ज्वलनं मुखैः 6.094.021c प्रणेदुर् मुखम् ईक्षन्त्यः संरब्धम् अशिवं ÓivÃ÷ 6.094.022a प्रतिकूलं ववौ वायू रणे पांसून् समुत्किरन् 6.094.022c तस्य राक्षसराजस्य कुर्वन् दृष्टिविलोपनम् 6.094.023a निपेतुर् इन्द्राशनयः सैन्ये चास्य समन्ततः 6.094.023c दुर्विषह्य स्वना घोरा विना जलधरस्वनम् 6.094.024a दिशश् च प्रदिशः सर्वा बभूवुस् तिमिरावृताः 6.094.024c पांसुवर्षेण महता दुर्दर्शं च नभो ऽभवत् 6.094.025a कुर्वन्त्यः कलहं घोरं सारिकास् तद्रथं प्रति 6.094.025c निपेतुः शतशस् तत्र दारुणा दारुणस्वनाः 6.094.026a जघनेभ्यः स्फुलिङ्गांश् च नेत्रेभ्यो ऽश्रूणि संततम् 6.094.026c मुमुचुस् तस्य तुरगास् तुल्यम् अग्निं च वारि च 6.094.027a एवं प्रकारा बहवः समुत्पाता भयावहाः 6.094.027c रावणस्य विनाशाय दारुणाः संप्रजज्ञिरे 6.094.028a रामस्यापि निमित्तानि सौम्यानि च शिवानि च 6.094.028c बभूवुर् जयशंसीनि प्रादुर्भूतानि सर्वशः 6.094.029a ततो निरीक्ष्यात्मगतानि राघवो; रणे निमित्तानि निमित्तकोविदः 6.094.029c जगाम हर्षं च परां च निर्वृतिं; चकार युद्धे ऽभ्यधिकं च विक्रमम् 6.095.001a ततः प्रवृत्तं सुक्रूरं रामरावणयोस् तदा 6.095.001c सुमहद् द्वैरथं युद्धं सर्वलोकभयावहम् 6.095.002a ततो राक्षससैन्यं च हरीणां च महद् बलम् 6.095.002c प्रगृहीतप्रहरणं निश्चेष्टं समतिष्ठत 6.095.003a संप्रयुद्धौ ततो दृष्ट्वा बलवन् नरराक्षसौ 6.095.003c व्याक्षिप्तहृदयाः सर्वे परं विस्मयम् आगताः 6.095.004a नानाप्रहरणैर् व्यग्रैर् भुजैर् विस्मितबुद्धयः 6.095.004c तस्थुः प्रेक्ष्य च संग्रामं नाभिजघ्नुः परस्परम् 6.095.005a रक्षसां रावणं चापि वानराणां च राघवम् 6.095.005c पश्यतां विस्मिताक्षाणां सैन्यं चित्रम् इवाबभौ 6.095.006a तौ तु तत्र निमित्तानि दृष्ट्वा राघवरावणौ 6.095.006c कृतबुद्धी स्थिरामर्षौ युयुधाते अभीतवत् 6.095.007a जेतव्यम् इति काकुत्स्थो मर्तव्यम् इति रावणः 6.095.007c धृतौ स्ववीर्यसर्वस्वं युद्धे ऽदर्शयतां तदा 6.095.008a ततः क्रोधाद् दशग्रीवः शरान् संधाय वीर्यवान् 6.095.008c मुमोच ध्वजम् उद्दिश्य राघवस्य रथे स्थितम् 6.095.009a ते शरास् तम् अनासाद्य पुरंदररथध्वजम् 6.095.009c रक्तशक्तिं परामृश्य निपेतुर् धरणीतले 6.095.010a ततो रामो ऽभिसंक्रुद्धश् चापम् आयम्य वीर्यवान् 6.095.010c कृतप्रतिकृतं कर्तुं मनसा संप्रचक्रमे 6.095.011a रावणध्वजम् उद्दिश्य मुमोच निशितं Óaram 6.095.011c महासर्पम् इवासह्यं ज्वलन्तं स्वेन तेजसा 6.095.012a जगाम स महीं भित्त्वा दशग्रीवध्वजं Óara÷ 6.095.012c स निकृत्तो ऽपतद् भूमौ रावणस्य रथध्वजः 6.095.013a ध्वजस्योन्मथनं दृष्ट्वा रावणः सुमहाबलः 6.095.013c क्रोधजेनाग्निना संख्ये प्रदीप्त इव चाभवत् 6.095.014a स रोषवशम् आपन्नः शरवर्षं महद् वमन् 6.095.014c रामस्य तुरगान् divyä शरैर् विव्याध रावणः 6.095.015a ते विद्धा हरयस् तस्य नास्खलन् नापि बभ्रमुः 6.095.015c बभूवुः स्वस्थहृदयाः पद्मनालैर् इवाहताः 6.095.016a तेषाम् असंभ्रमं दृष्ट्वा वाजिनां रावणस् तदा 6.095.016c भूय एव सुसंक्रुद्धः शरवर्षं मुमोच ह 6.095.017a गदाश् च परिघांश् चैव चक्राणि मुसलानि च 6.095.017c गिरिशृङ्गाणि वृक्षांश् च तथा शूलपरश्वधान् 6.095.018a माया विहितम् एतत् तु शस्त्रवर्षम् अपातयत् 6.095.018c सहस्रशस् ततो बाणान् अश्रान्तहृदयोद्यमः 6.095.019a तुमुलं त्रासजननं भीमं भीमप्रतिस्वनम् 6.095.019c दुर्धर्षम् अभवद् युद्धे नैकशस्त्रमयं महत् 6.095.020a विमुच्य राघवरथं समन्ताद् वानरे बले 6.095.020c सायकैर् अन्तरिक्षं च चकाराशु निरन्तरम् 6.095.020e मुमोच च दशग्रीवो निःसङ्गेनान्तरात्मना 6.095.021a व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे 6.095.021c प्रहसन्न् इव काकुत्स्थः संदधे sÃyakä ÓitÃn 6.095.022a स मुमोच ततो बाणान् रणे शतसहस्रशः 6.095.022c तान् दृष्ट्वा रावणश् चक्रे स्वशरैः खं निरन्तरम् 6.095.023a ततस् ताभ्यां प्रयुक्तेन शरवर्षेण भास्वता 6.095.023c शरबद्धम् इवाभाति द्वितीयं भास्वद् अम्बरम् 6.095.024a नानिमित्तो ऽभवद् बाणो नातिभेत्ता न निष्फलः 6.095.024c तथा विसृजतोर् बाणान् रामरावणयोर् मृधे 6.095.025a प्रायुध्येताम् अविच्छिन्नम् अस्यन्तौ सव्यदक्षिणम् 6.095.025c चक्रतुस् तौ शरौघैस् तु निरुच्छ्वासम् इवाम्बरम् 6.095.026a रावणस्य हयान् रामो हयान् रामस्य रावणः 6.095.026c जघ्नतुस् तौ तदान्योन्यं कृतानुकृतकारिणौ 6.096.001a तौ तथा युध्यमानौ तु समरे रामरावणौ 6.096.001c ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना 6.096.002a अर्दयन्तौ तु समरे तयोस् तौ स्यन्दनोत्तमौ 6.096.002c परस्परवधे युक्तौ घोररूपौ बभूवतुः 6.096.003a मण्डलानि च वीथीश् च गतप्रत्यागतानि च 6.096.003c दर्शयन्तौ बहुविधां सूतौ सारथ्यजां गतिम् 6.096.004a अर्दयन् रावणं रामो राघवं चापि रावणः 6.096.004c गतिवेगं समापन्नौ प्रवर्तन निवर्तने 6.096.005a क्षिपतोः शरजालानि तयोस् तौ स्यन्दनोत्तमौ 6.096.005c चेरतुः संयुगमहीं सासारौ जलदाव् इव 6.096.006a दर्शयित्वा तदा तौ तु गतिं बहुविधां रणे 6.096.006c परस्परस्याभिमुखौ पुनर् एव च तस्थतुः 6.096.007a धुरं धुरेण रथयोर् वक्त्रं वक्त्रेण वाजिनाम् 6.096.007c पताकाश् च पताकाभिः समेयुः स्थितयोस् तदा 6.096.008a रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैः 6.096.008c चतुर्भिश् चतुरो दीप्तान् हयान् प्रत्यपसर्पयत् 6.096.009a स क्रोधवशम् आपन्नो हयानाम् अपसर्पणे 6.096.009c मुमोच निशितान् बाणान् राघवाय निशाचरः 6.096.010a सो ऽतिविद्धो बलवता दशग्रीवेण राघवः 6.096.010c जगाम न विकारं च न चापि व्यथितो ऽभवत् 6.096.011a चिक्षेप च पुनर् बाणान् वज्रपातसमस्वनान् 6.096.011c सारथिं वज्रहस्तस्य समुद्दिश्य निशाचरः 6.096.012a मातलेस् तु महावेगाः शरीरे पतिताः ÓarÃ÷ 6.096.012c न सूक्ष्मम् अपि संमोहं व्यथां वा प्रददुर् युधि 6.096.013a तया धर्षणया क्रोद्धो मातलेर् न तथात्मनः 6.096.013c चकार शरजालेन राघवो विमुखं रिपुम् 6.096.014a विंशतिं त्रिंशतं षष्टिं शतशो ऽथ सहस्रशः 6.096.014c मुमोच राघवो वीरः सायकान् स्यन्दने रिपोः 6.096.015a गदानां मुसलानां च परिघाणां च निस्वनैः 6.096.015c शराणां पुङ्खवातैश् च क्षुभिताः सप्तसागराः 6.096.016a क्षुब्धानां सागराणां च पातालतलवासिनः 6.096.016c व्यथिताः पन्नगाः सर्वे दानवाश् च सहस्रशः 6.096.017a चकम्पे मेदिनी कृत्स्ना सशैलवनकानना 6.096.017c भास्करो निष्प्रभश् चाभून् न ववौ चापि मारुतः 6.096.018a ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः 6.096.018c चिन्ताम् आपेदिरे सर्वे सकिंनरमहोरगाः 6.096.019a स्वस्ति गोब्राह्मणेभ्यो ऽस्तु लोकास् तिष्ठन्तु शाश्वताः 6.096.019c जयतां राघवः संख्ये रावणं राक्षसेश्वरम् 6.096.020a ततः क्रुद्धो महाबाहू रघूणां कीर्तिवर्धनः 6.096.020c संधाय धनुषा रामः क्षुरम् आशीविषोपमम् 6.096.020e रावणस्य शिरो ऽच्छिन्दच् छ्रीमज् ज्वलितकुण्डलम् 6.096.021a तच् छिरः पतितं भूमौ दृष्टं लोकैस् त्रिभिस् तदा 6.096.021c तस्यैव सदृशं चान्यद् रावणस्योत्थितं Óira÷ 6.096.022a तत् क्षिप्रं क्षिप्रहस्तेन रामेण क्षिप्रकारिणा 6.096.022c द्वितीयं रावणशिरश् छिन्नं संयति सायकैः 6.096.023a छिन्नमात्रं च तच् छीर्षं पुनर् अन्यत् स्म दृश्यते 6.096.023c तद् अप्य् अशनिसंकाशैश् छिन्नं रामेण सायकैः 6.096.024a एवम् एव शतं छिन्नं शिरसां तुल्यवर्चसाम् 6.096.024c न चैव रावणस्यान्तो दृश्यते जीवितक्षये 6.096.025a ततः सर्वास्त्रविद् वीरः कौसल्यानन्दिवर्धनः 6.096.025c मार्गणैर् बहुभिर् युक्तश् चिन्तयाम् आस राघवः 6.096.026a मारीचो निहतो यैस् तु खरो यैस् तु सुदूषणः 6.096.026c क्रञ्चारण्ये विराधस् तु कबन्धो दण्डका वने 6.096.027a त इमे सायकाः सर्वे युद्धे प्रत्ययिका मम 6.096.027c किं नु तत् कारणं येन रावणे मन्दतेजसः 6.096.028a इति चिन्तापरश् चासीद् अप्रमत्तश् च संयुगे 6.096.028c ववर्ष शरवर्षाणि राघवो रावणोरसि 6.096.029a रावणो ऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः 6.096.029c गदामुसलवर्षेण रामं प्रत्यर्दयद् रणे 6.096.030a देवदानवयक्षाणां पिशाचोरगरक्षसाम् 6.096.030c पश्यतां तन् महद् युद्धं सर्वरात्रम् अवर्तत 6.096.031a नैव रत्रिं न दिवसं न मुहूर्तं न चक्षणम् 6.096.031c रामरावणयोर् युद्धं विरामम् उपगच्छति 6.097.001a अथ संस्मारयाम् आस राघवं मातलिस् तदा 6.097.001c अजानन्न् इव किं वीर त्वम् एनम् अनुवर्तसे 6.097.002a विसृजास्मै वधाय त्वम् अस्त्रं पैतामहं प्रभो 6.097.002c विनाशकालः कथितो यः सुरैः सो ऽद्य वर्तते 6.097.003a ततः संस्मारितो रामस् तेन वाक्येन मातलेः 6.097.003c जग्राह स शरं दीप्तं निश्वसन्तम् इवोरगम् 6.097.004a यम् अस्मै प्रथमं प्रादाद् अगस्त्यो भगवान् ऋषिः 6.097.004c ब्रह्मदत्तं महद् बाणम् अमोघं युधि वीर्यवान् 6.097.005a ब्रह्मणा निर्मितं पूर्वम् इन्द्रार्थम् अमितौजसा 6.097.005c दत्तं सुरपतेः पूर्वं त्रिलोकजयकाङ्क्षिणः 6.097.006a यस्य वाजेषु पवनः फले पावकभास्करौ 6.097.006c शरीरम् आकाशमयं गौरवे मेरुमन्दरौ 6.097.007a जाज्वल्यमानं वपुषा सुपुङ्खं हेमभूषितम् 6.097.007c तेजसा सर्वभूतानां कृतं भास्करवर्चसं 6.097.008a सधूमम् इव कालाग्निं दीप्तम् आशीविषं यथा 6.097.008c रथनागाश्ववृन्दानां भेदनं क्षिप्रकारिणम् 6.097.009a द्वाराणां परिघाणां च गिरीणाम् अपि भेदनम् 6.097.009c नानारुधिरसिक्ताङ्गं मेदोदिग्धं सुदारुणम् 6.097.010a वज्रसारं महानादं नानासमितिदारुणम् 6.097.010c सर्ववित्रासनं भीमं श्वसन्तम् इव पन्नगम् 6.097.011a कङ्कगृध्रबलानां च गोमायुगणरक्षसाम् 6.097.011c नित्यं भक्षप्रदं युद्धे यमरूपं भयावहम् 6.097.012a नन्दनं वानरेन्द्राणां रक्षसाम् अवसादनम् 6.097.012c वाजितं विविधैर् वाजैश् चारुचित्रैर् गरुत्मतः 6.097.013a तम् उत्तमेषुं लोकानाम् इक्ष्वाकुभयनाशनम् 6.097.013c द्विषतां कीर्तिहरणं प्रहर्षकरम् आत्मनः 6.097.014a अभिमन्त्र्य ततो रामस् तं महेषुं महाबलः 6.097.014c वेदप्रोक्तेन विधिना संदधे कार्मुके बली 6.097.015a स रावणाय संक्रुद्धो भृशम् आयम्य कार्मुकम् 6.097.015c चिक्षेप परम् आयत्तस् तं शरं मर्मघातिनम् 6.097.016a स वज्र इव दुर्धर्षो वज्रबाहुविसर्जितः 6.097.016c कृतान्त इव चावार्यो न्यपतद् रावणोरसि 6.097.017a स विसृष्टो महावेगः शरीरान्तकरः Óara÷ 6.097.017c बिभेद हृदयं तस्य रावणस्य दुरात्मनः 6.097.018a रुधिराक्तः स वेगेन जीवितान्तकरः Óara÷ 6.097.018c रावणस्य हरन् प्राणान् विवेश धरणीतलम् 6.097.019a स शरो रावणं हत्वा रुधिरार्द्रकृतच्छविः 6.097.019c कृतकर्मा निभृतवत् स्वतूणीं पुनर् आविशत् 6.097.020a तस्य हस्ताद् धतस्याशु कार्मुकं तत् ससायकम् 6.097.020c निपपात सह प्राणैर् भ्रश्यमानस्य जीवितात् 6.097.021a गतासुर् भीमवेगस् तु नैरृतेन्द्रो महाद्युतिः 6.097.021c पपात स्यन्दनाद् भूमौ वृत्रो वज्रहतो यथा 6.097.022a तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः 6.097.022c हतनाथा भयत्रस्ताः सर्वतः संप्रदुद्रुवुः 6.097.023a नर्दन्तश् चाभिपेतुस् तान् वानरा द्रुमयोधिनः 6.097.023c दशग्रीववधं दृष्ट्वा विजयं राघवस्य च 6.097.024a अर्दिता वानरैर् हृष्टैर् लङ्काम् अभ्यपतन् भयात् 6.097.024c हताश्रयत्वात् करुणैर् bëpaprasravaïair मुखैः 6.097.025a ततो विनेदुः संहृष्टा वानरा जितकाशिनः 6.097.025c वदन्तो राघवजयं रावणस्य च तं वधम् 6.097.026a अथान्तरिक्षे व्यनदत् सौम्यस् त्रिदशदुन्दुभिः 6.097.026c दिव्यगन्धवहस् तत्र मारुतः सुसुखो ववौ 6.097.027a निपपातान्तरिक्षाच् च पुष्पवृष्टिस् तदा भुवि 6.097.027c किरन्ती राघवरथं दुरवापा मनोहराः 6.097.028a राघवस् तव संयुक्ता गगने च विशुश्रुवे 6.097.028c साधु साध्व् इति वाग् अग्र्या देवतानां महात्मनाम् 6.097.029a आविवेश महान् हर्षो देवानां चारणैः सह 6.097.029c रावणे निहते रौद्रे सर्वलोकभयंकरे 6.097.030a ततः सकामं सुग्रीवम् अङ्गदं च महाबलम् 6.097.030c चकार राघवः प्रीतो हत्वा राक्षसपुंगवम् 6.097.031a ततः प्रजग्मुः प्रशमं मरुद्गणा; दिशः प्रसेदुर् विमलं नभो ऽभवत् 6.097.031c मही चकम्पे न च मारुता ववुः; स्थिरप्रभश् चाप्य् अभवद् दिवाकरः 6.097.032a ततस् तु सुग्रीवविभीषणादयः; सुहृद्विशेषाः सहलक्ष्मणास् तदा 6.097.032c समेत्य हृष्टा विजयेन राघवं; रणे ऽभिरामं विधिनाभ्यपूजयन् 6.097.033a स तु निहतरिपुः स्थिरप्रतिज्ञः; स्वजनबलाभिवृतो रणे रराज 6.097.033c रघुकुलनृपनन्दनो महौजास्; त्रिदशगणैर् अभिसंवृतो यथेन्द्रः 6.098.001a रावणं निहतं श्रुत्वा राघवेण महात्मना 6.098.001c अन्तःपुराद् विनिष्पेतू राक्षस्यः शोककर्शिताः 6.098.002a वार्यमाणाः सुबहुशो वृष्टन्त्यः क्षितिपांसुषु 6.098.002c विमुक्तकेश्यो दुःखार्ता गावो वत्सहता यथा 6.098.003a उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः 6.098.003c प्रविश्यायोधनं घोरं विचिन्वन्त्यो हतं पतिम् 6.098.004a आर्यपुत्रेति वादिन्यो हा नाथेति च सर्वशः 6.098.004c परिपेतुः कबन्धाङ्कां महीं शोणितकर्दमाम् 6.098.005a ता bëpaparipÆrïÃk«yo भर्तृशोकपराजिताः 6.098.005c करेण्व इव नर्दन्त्यो विनेदुर् हतयूथपाः 6.098.006a ददृशुस् ता महाकायं महावीर्यं महाद्युतिम् 6.098.006c रावणं निहतं भूमौ nÅläjanacayopamam 6.098.007a ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु 6.098.007c निपेतुस् तस्य गात्रेषु छिन्ना वनलता इव 6.098.008a बहुमानात् परिष्वज्य का चिद् एनं रुरोद ह 6.098.008c चरणौ का चिद् आलिङ्ग्य का चित् कण्ठे ऽवलम्ब्य च 6.098.009a उद्धृत्य च भुजौ का चिद् भूमौ स्म परिवर्तते 6.098.009c हतस्य वदनं दृष्ट्वा का चिन् मोहम् उपागमत् 6.098.010a का चिद् अङ्के शिरः कृत्वा रुरोद मुखम् ईक्षती 6.098.010c स्नापयन्ती मुखं bëpais तुषारैर् इव पङ्कजम् 6.098.011a एवम् आर्ताः पतिं दृष्ट्वा रावणं निहतं भुवि 6.098.011c चुक्रुशुर् बहुधा शोकाद् भूयस् ताः पर्यदेवयन् 6.098.012a येन वित्रासितः शक्रो येन वित्रासितो यमः 6.098.012c येन वैश्रवणो राजा पुष्पकेण वियोजितः 6.098.013a गन्धर्वाणाम् ऋषीणां च सुराणां च महात्मनाम् 6.098.013c भयं येन महद् दत्तं सो ऽयं शेते रणे हतः 6.098.014a असुरेभ्यः सुरेभ्यो वा पन्नगेभ्यो ऽपि वा तथा 6.098.014c न भयं यो विजानाति तस्येदं मानुषाद् भयम् 6.098.015a अवध्यो देवतानां यस् तथा दानवरक्षसाम् 6.098.015c हतः सो ऽयं रणे शेते मानुषेण पदातिना 6.098.016a यो न शक्यः सुरैर् हन्तुं न यक्षैर् नासुरैस् तथा 6.098.016c सो ऽयं कश् चिद् इवासत्त्वो मृत्युं मर्त्येन लम्भितः 6.098.017a एवं वदन्त्यो बहुधा रुरुदुस् तस्य ताः स्त्रियः 6.098.017c भूय एव च दुःखार्ता विलेपुश् च पुनः पुनः 6.098.018a अशृण्वता तु सुहृदां सततं हितवादिनाम् 6.098.018c एताः समम् इदानीं ते वयम् आत्मा च पातिताः 6.098.019a ब्रुवाणो ऽपि हितं वाक्यम् इष्टो भ्राता विभीषणः 6.098.019c धृष्टं परुषितो मोहात् त्वयात्मवधकाङ्क्षिणा 6.098.020a यदि निर्यातिता ते स्यात् सीता रामाय मैथिली 6.098.020c न नः स्याद् व्यसनं घोरम् इदं मूलहरं महत् 6.098.021a वृत्तकामो भवेद् भ्राता रामो मित्रकुलं भवेत् 6.098.021c वयं चाविधवाः सर्वाः सकामा न च शत्रवः 6.098.022a त्वया पुनर् नृशंसेन सीतां संरुन्धता बलात् 6.098.022c राक्षसा वयम् आत्मा च त्रयं तुलं निपातितम् 6.098.023a न कामकारः कामं वा तव राक्षसपुंगव 6.098.023c दैवं चेष्टयते सर्वं हतं दैवेन हन्यते 6.098.024a वानराणां विनाशो ऽयं राक्षसानां च ते रणे 6.098.024c तव चैव महाबाहो दैवयोगाद् उपागतः 6.098.025a नैवार्थेन न कामेन विक्रमेण न चाज्ञया 6.098.025c शक्या दैवगतिर् लोके निवर्तयितुम् उद्यता 6.098.026a विलेपुर् एवं दीनास् ता राक्षसाधिपयोषितः 6.098.026c कुरर्य इव दुःखार्ता bëpaparyÃkulek«aïÃ÷ 6.099.001a तासां विलपमानानां तथा राक्षसयोषिताम् 6.099.001c ज्येष्ठा पत्नी प्रिया दीना भर्तारं समुदैक्षत 6.099.002a दशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा 6.099.002c पतिं मन्दोदरी तत्र कृपणा पर्यदेवयत् 6.099.003a ननु नाम महाबाहो तव वैश्रवणानुज 6.099.003c क्रुद्धस्य प्रमुखे स्थातुं त्रस्यत्य् अपि पुरंदरः 6.099.004a ऋषयश् च महीदेवा गन्धर्वाश् च यशस्विनः 6.099.004c ननु नाम तवोद्वेगाच् चारणाश् च दिशो गताः 6.099.005a स त्वं मानुषमात्रेण रामेण युधि निर्जितः 6.099.005c न व्यपत्रपसे राजन् किम् इदं राक्षसर्षभ 6.099.006a कथं त्रैलोक्यम् आक्रम्य श्रिया वीर्येण चान्वितम् 6.099.006c अविषह्यं जघान त्वं मानुषो वनगोचरः 6.099.007a मानुषाणाम् अविषये चरतः कामरूपिणः 6.099.007c विनाशस् तव रामेण संयुगे नोपपद्यते 6.099.008a न चैतत् कर्म रामस्य श्रद्दधामि चमूमुखे 6.099.008c सर्वतः समुपेतस्य तव तेनाभिमर्शनम् 6.099.009a इन्द्रियाणि पुरा जित्वा जितं त्रिभुवणं त्वया 6.099.009c स्मरद्भिर् इव तद् वैरम् इन्द्रियैर् एव निर्जितः 6.099.010a अथ वा रामरूपेण वासवः स्वयम् आगतः 6.099.010c मायां तव विनाशाय विधायाप्रतितर्किताम् 6.099.011a यदैव हि जनस्थाने राक्षसैर् बहुभिर् वृतः 6.099.011c खरस् तव हतो भ्राता तदैवासौ न मानुषः 6.099.012a यदैव नगरीं लङ्कां दुष्प्रवेषां सुरैर् अपि 6.099.012c प्रविष्टो हनुमान् वीर्यात् तदैव व्यथिता वयम् 6.099.013a क्रियताम् अविरोधश् च राघवेणेति यन् मया 6.099.013c उच्यमानो न गृह्णासि तस्येयं व्युष्टिर् Ãgatà 6.099.014a अकस्माच् चाभिकामो ऽसि सीतां राक्षसपुंगव 6.099.014c ऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य च 6.099.015a अरुन्धत्या विशिष्टां तां रोहिण्याश् चापि दुर्मते 6.099.015c सीतां धर्षयता मान्यां त्वया ह्य् असदृशं कृतम् 6.099.016a न कुलेन न रूपेण न दाक्षिण्येन मैथिली 6.099.016c मयाधिका वा तुल्या वा त्वं तु मोहान् न बुध्यसे 6.099.017a सर्वथा सर्वभूतानां नास्ति मृत्युर् अलक्षणः 6.099.017c तव तावद् अयं मृत्युर् मैथिलीकृतलक्षणः 6.099.018a मैथिली सह रामेण विशोका विहरिष्यति 6.099.018c अल्पपुण्या त्व् अहं घोरे पतिता शोकसागरे 6.099.019a कैलासे मन्दरे मेरौ तथा चैत्ररथे वने 6.099.019c देवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया 6.099.020a विमानेनानुरूपेण या याम्य् अतुलया Óriyà 6.099.020c पश्यन्ती विविधान् देशांस् तांस् तांश् चित्रस्रगम्बरा 6.099.020e भ्रंशिता कामभोगेभ्यः सास्मि वीरवधात् तव 6.099.021a सत्यवाक् स महाभागो देवरो मे यद् अब्रवीत् 6.099.021c अयं राक्षसमुख्यानां विनाशः पर्युपस्थितः 6.099.022a कामक्रोधसमुत्थेन व्यसनेन प्रसङ्गिना 6.099.022c त्वया कृतम् इदं सर्वम् अनाथं रक्षसां कुलम् 6.099.023a न हि त्वं शोचितव्यो मे प्रख्यातबलपौरुषः 6.099.023c स्त्रीस्वभावात् तु मे बुद्धिः कारुण्ये परिवर्तते 6.099.024a सुकृतं दुष्कृतं च त्वं गृहीत्वा स्वां गतिं गतः 6.099.024c आत्मानम् अनुशोचामि त्वद्वियोगेन दुःखिताम् 6.099.025a नीलजीमूतसंकाशः पीताम्बरशुभाङ्गदः 6.099.025c सर्वगात्राणि विक्षिप्य किं शेषे रुधिराप्लुतः 6.099.025e प्रसुप्त इव शोकार्तां किं मां न pratibhëase 6.099.026a महावीर्यस्य दक्षस्य संयुगेष्व् अपलायिनः 6.099.026c यातुधानस्य दौहित्रीं किं त्वं मां नाभ्युदीक्षसे 6.099.027a येन सूदयसे शत्रून् समरे सूर्यवर्चसा 6.099.027c वज्रो वज्रधरस्येव सो ऽयं ते सततार्चितः 6.099.028a रणे शत्रुप्रहरणो हेमजालपरिष्कृतः 6.099.028c परिघो व्यवकीर्णस् ते बाणैश् छिन्नः सहस्रधा 6.099.029a धिग् अस्तु हृदयं यस्या ममेदं न सहस्रधा 6.099.029c त्वयि पञ्चत्वम् आपन्ने फलते ÓokapŬitam 6.099.030a एतस्मिन्न् अन्तरे रामो विभीषणम् उवाच ह 6.099.030c संस्कारः क्रियतां भ्रातुः स्त्रियश् चैता निवर्तय 6.099.031a तं प्रश्रितस् ततो रामं श्रुतवाक्यो विभीषणः 6.099.031c विमृश्य बुद्ध्या धर्मज्ञो धर्मार्थसहितं वचः 6.099.031e रामस्यैवानुवृत्त्यर्थम् उत्तरं pratyabhëata 6.099.032a त्यक्तधर्मव्रतं क्रूरं नृशंसम् अनृतं तथा 6.099.032c नाहम् अर्हो ऽस्मि संस्कर्तुं परदाराभिमर्शकम् 6.099.033a भ्रातृरूपो हि मे शत्रुर् एष सर्वाहिते रतः 6.099.033c रावणो नार्हते पूजां पूज्यो ऽपि गुरुगौरवात् 6.099.034a नृशंस इति मां राम वक्ष्यन्ति मनुजा भुवि 6.099.034c श्रुत्वा तस्य गुणान् सर्वे वक्ष्यन्ति सुकृतं पुनः 6.099.035a तच् छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः 6.099.035c विभीषणम् उवाचेदं वाक्यज्ञो वाक्यकोविदम् 6.099.036a तवापि मे प्रियं कार्यं त्वत्प्रभवाच् च मे जितम् 6.099.036c अवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वर 6.099.037a अधर्मानृतसंयुक्तः कामम् एष निशाचरः 6.099.037c तेजस्वी balavä शूरः संग्रामेषु च नित्यशः 6.099.038a शतक्रतुमुखैर् देवैः श्रूयते न पराजितः 6.099.038c महात्मा बलसंपन्नो रावणो लोकरावणः 6.099.039a मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् 6.099.039c क्रियताम् अस्य संस्कारो ममाप्य् एष यथा तव 6.099.040a त्वत्सकाशान् महाबाहो संस्कारं विधिपूर्वकम् 6.099.040c क्षिप्रम् अर्हति धर्मज्ञ त्वं यशोभाग् भविष्यसि 6.099.041a राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः 6.099.041c संस्कारेणानुरूपेण योजयाम् आस रावणम् 6.099.042a स ददौ पावकं तस्य विधियुक्तं विभीषणः 6.099.042c ताः स्त्रियो ऽनुनयाम् आस सान्त्वम् उक्त्वा पुनः पुनः 6.099.043a प्रविष्टासु च सर्वासु राक्षसीषु विभीषणः 6.099.043c रामपार्श्वम् उपागम्य तदातिष्ठद् विनीतवत् 6.099.044a रामो ऽपि सह सैन्येन ससुग्रीवः सलक्ष्मणः 6.099.044c हर्षं लेभे रिपुं हत्वा यथा वृत्रं शतक्रतुः 6.100.001a ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः 6.100.001c जग्मुस् तैस् तैर् विमानैः स्वैः कथयन्तः शुभाः कथाः 6.100.002a रावणस्य वधं घोरं राघवस्य पराक्रमम् 6.100.002c सुयुद्धं वानराणां च सुग्रीवसय् च मन्त्रितम् 6.100.003a अनुरागं च वीर्यं च सौमित्रेर् लक्ष्मणस्य च 6.100.003c कथयन्तो महाभागा जग्मुर् हृष्टा यथागतम् 6.100.004a राघवस् तु रथं दिव्यम् इन्द्रदत्तं शिखिप्रभम् 6.100.004c अनुज्ञाय महाभागो मातलिं प्रत्यपूजयत् 6.100.005a राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः 6.100.005c दिव्यं तं रथम् आस्थाय दिवम् एवारुरोह सः 6.100.006a तस्मिंस् तु दिवम् ÃrƬhe सुरसारथिसत्तमे 6.100.006c राघवः परमप्रीतः सुग्रीवं परिषस्वजे 6.100.007a परिष्वज्य च सुग्रीवं लक्ष्मणेनाभिवादितः 6.100.007c पूज्यमानो हरिश्रेष्ठैर् आजगाम बलालयम् 6.100.008a अब्रवीच् च तदा रामः समीपपरिवर्तिनम् 6.100.008c सौमित्रिं सत्त्वसंपन्नं लक्ष्मणं दीप्ततेजसं 6.100.009a विभीषणम् इमं सौम्य लङ्कायाम् अभिषेचय 6.100.009c अनुरक्तं च भक्तं च मम चैवोपकारिणम् 6.100.010a एष मे परमः कामो यद् इमं रावणानुजम् 6.100.010c लङ्कायां सौम्य पश्येयम् अभिषिक्तं विभीषणम् 6.100.011a एवम् उक्तस् तु सौमित्री राघवेण महात्मना 6.100.011c तथेत्य् उक्त्वा तु संहृष्टः सौवर्णं घटम् Ãdade 6.100.012a घटेन तेन सौमित्रिर् अभ्यषिञ्चद् विभीषणम् 6.100.012c लङ्कायां रक्षसां मध्ये राजानं रामशासनात् 6.100.013a अभ्यषिञ्चत् स धर्मात्मा शुद्धात्मानं विभीषणम् 6.100.013c तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः 6.100.014a दृष्ट्वाभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम् 6.100.014c राघवः परमां प्रीतिं जगाम सहलक्ष्मणः 6.100.015a स तद् राज्यं महत् प्राप्य रामदत्तं विभीषणः 6.100.015c प्रकृतीः सान्त्वयित्वा च ततो रामम् उपागमत् 6.100.016a अक्षतान् मोदकांल् लाजान् दिव्याः सुमनसस् तथा 6.100.016c आजह्रुर् अथ संहृष्टाः पौरास् तस्मै निशाचराः 6.100.017a स तान् गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत् 6.100.017c मङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय च वीर्यवान् 6.100.018a कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम् 6.100.018c प्रतिजग्राह तत् सर्वं तस्यैव प्रियकाम्यया 6.100.019a ततः शैलोपमं वीरं präjaliæ पार्श्वतः स्थितम् 6.100.019c अब्रवीद् राघवो वाक्यं हनूमन्तं प्लवंगमम् 6.100.020a अनुमान्य महाराजम् इमं सौम्य विभीषणम् 6.100.020c प्रविश्य रावणगृहं विनयेनोपसृत्य च 6.100.021a वैदेह्या मां कुशलिनं ससुग्रीवं सलक्ष्मणम् 6.100.021c आचक्ष्व जयतां श्रेष्ठ रावणं च मया हतम् 6.100.022a प्रियम् एतद् उदाहृत्य मैथिल्यास् त्वं हरीश्वर 6.100.022c प्रतिगृह्य च संदेशम् उपावर्तितुम् अर्हसि 6.101.001a इति प्रतिसमादिष्टो हनूमान् मारुतात्मजः 6.101.001c प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः 6.101.002a प्रविश्य तु महातेजा रावणस्य निवेशनम् 6.101.002c ददर्श शशिना हीनां सातङ्काम् इव रोहिणीम् 6.101.003a निभृतः प्रणतः प्रह्वः सो ऽभिगम्याभिवाद्य च 6.101.003c रामस्य वचनं सर्वम् आख्यातुम् उपचक्रमे 6.101.004a वैदेहि कुशली रामः ससुग्रीवः सलक्ष्मणः 6.101.004c कुशलं चाह सिद्धार्थो हतशत्रुर् अरिंदमः 6.101.005a विभीषणसहायेन रामेण हरिभिः सह 6.101.005c निहतो रावणो देवि लक्ष्मणस्य नयेन च 6.101.006a पृष्ट्वा च कुशलं रामो वीरस् त्वां रघुनन्दनः 6.101.006c अब्रवीत् परमप्रीतः कृतार्थेनान्तरात्मना 6.101.007a प्रियम् आख्यामि ते देवि त्वां तु भयः सभाजये 6.101.007c दिष्ट्या जीवसि धर्मज्ञे जयेन मम संयुगे 6.101.008a लब्धो नो विजयः सीते स्वस्था भव गतव्यथा 6.101.008c रावणः स हतः शत्रुर् लङ्का चेयं वशे स्थिता 6.101.009a मया ह्य् अलब्धनिद्रेण धृतेन तव निर्जये 6.101.009c प्रतिज्ञैषा विनिस्तीर्णा बद्ध्वा सेतुं महोदधौ 6.101.010a संभ्रमश् च न कर्तव्यो वर्तन्त्या रावणालये 6.101.010c विभीषण विधेयं हि लङ्कैश्वर्यम् इदं कृतम् 6.101.011a तद् आश्वसिहि विश्वस्ता स्वगृहे परिवर्तसे 6.101.011c अयं चाभ्येति संहृष्टस् त्वद्दर्शनसमुत्सुकः 6.101.012a एवम् उक्ता समुत्पत्य सीता शशिनिभानना 6.101.012c प्रहर्षेणावरुद्धा सा व्याजहार न किं चन 6.101.013a अब्रवीच् च हरिश्रेष्ठः सीताम् अप्रतिजल्पतीम् 6.101.013c किं त्वं चिन्तयसे देवि किं च मां nÃbhibhëase 6.101.014a एवम् उक्ता हनुमता सीता धर्मे व्यवस्थिता 6.101.014c अब्रवीत् परमप्रिता हर्षगद्गदया गिरा 6.101.015a प्रियम् एतद् उपश्रुत्य भर्तुर् विजयसंश्रितम् 6.101.015c प्रहर्षवशम् आपन्ना निर्वाक्यास्मि क्षणान्तरम् 6.101.016a न हि पश्यामि सदृशं चिन्तयन्ती प्लवंगम 6.101.016c मत्प्रियाख्यानकस्येह तव प्रत्यभिनन्दनम् 6.101.017a न च पश्यामि तत् सौम्य पृथिव्याम् अपि वानर 6.101.017c सदृशं मत्प्रियाख्याने तव दातुं भवेत् समम् 6.101.018a हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च 6.101.018c राज्यं वा त्रिषु लोकेषु नैतद् अर्हति bhëitum 6.101.019a एवम् उक्तस् तु वैदेह्या प्रत्युवाच प्लवंगमः 6.101.019c prag­hÅtäjalir वाक्यं सीतायाः प्रमुखे स्थितः 6.101.020a भर्तुः प्रियहिते युक्ते भर्तुर् विजयकाङ्क्षिणि 6.101.020c स्निग्धम् एवंविधं वाक्यं त्वम् एवार्हसि bhëitum 6.101.021a तवैतद् वचनं सौम्ये सारवत् स्निग्धम् एव च 6.101.021c रत्नौघाद् विविधाच् चापि देवराज्याद् विशिष्यते 6.101.022a अर्थतश् च मया प्राप्ता देवराज्यादयो गुणाः 6.101.022c हतशत्रुं विजयिनं रामं पश्यामि यत् स्थितम् 6.101.023a इमास् तु खलु राक्षस्यो यदि त्वम् अनुमन्यसे 6.101.023c हन्तुम् इच्छाम्य् अहं सर्वा याभिस् त्वं तर्जिता पुरा 6.101.024a क्लिश्यन्तीं पतिदेवां त्वाम् अशोकवनिकां गताम् 6.101.024c घोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः 6.101.025a राक्षस्यो दारुणकथा वरम् एतं प्रयच्छ मे 6.101.025c इच्छामि विविधैर् घातैर् हन्तुम् एताः सुदारुणाः 6.101.026a मुष्टिभिः पाणिभिश् चैव चरणैश् चैव शोभने 6.101.026c घोरैर् जानुप्रहारैश् च दशनानां च पातनैः 6.101.027a भक्षणैः कर्णनासानां केशानां लुञ्चनैस् तथा 6.101.027c भृशं शुष्कमुखीभिश् च दारुणैर् लङ्घनैर् हतैः 6.101.028a एवंप्रकारैर् बहुभिर् विप्रकारैर् यशस्विनि 6.101.028c हन्तुम् इच्छाम्य् अहं देवि तवेमाः कृतकिल्बिषाः 6.101.029a एवम् उक्ता महुमता वैदेही जनकात्मजा 6.101.029c उवाच धर्मसहितं हनूमन्तं यशस्विनी 6.101.030a राजसंश्रयवश्यानां कुर्वतीनां पराज्ञया 6.101.030c विधेयानां च दासीनां कः कुप्येद् वानरोत्तम 6.101.031a भाग्यवैषम्य योगेन पुरा दुश्चरितेन च 6.101.031c मयैतेत् प्राप्यते सर्वं स्वकृतं ह्य् उपभुज्यते 6.101.032a प्राप्तव्यं तु दशा योगान् मयैतद् इति निश्चितम् 6.101.032c दासीनां रावणस्याहं मर्षयामीह दुर्बला 6.101.033a आज्ञप्ता रावणेनैता राक्षस्यो माम् अतर्जयन् 6.101.033c हते तस्मिन् न कुर्युर् हि तर्जनं वानरोत्तम 6.101.034a अयं व्याघ्रसमीपे तु पुराणो धर्मसंहितः 6.101.034c ऋक्षेण गीतः श्लोको मे तं निबोध प्लवंगम 6.101.035a न परः पापम् आदत्ते परेषां पापकर्मणाम् 6.101.035c समयो रक्षितव्यस् तु सन्तश् चारित्रभूषणाः 6.101.036a पापानां वा शुभानां वा वधार्हाणां प्लवंगम 6.101.036c कार्यं कारुण्यम् आर्येण न कश् चिन् नापराध्यति 6.101.037a लोकहिंसाविहाराणां रक्षसां कामरूपिणम् 6.101.037c कुर्वताम् अपि पापानि नैव कार्यम् अशोभनम् 6.101.038a एवम् उक्तस् तु हनुमान् सीतया वाक्यकोविदः 6.101.038c प्रत्युवाच ततः सीतां रामपत्नीं यशस्विनीम् 6.101.039a युक्ता रामस्य भवती धर्मपत्नी यशस्विनी 6.101.039c प्रतिसंदिश मां देवि गमिष्ये यत्र राघवः 6.101.040a एवम् उक्ता हनुमता वैदेही जनकात्मजा 6.101.040c अब्रवीद् द्रष्टुम् इच्छामि भर्तारं वानरोत्तम 6.101.041a तस्यास् तद्वचनं श्रुत्वा हनुमान् पवनात्मजः 6.101.041c हर्षयन् मैथिलीं वाक्यम् उवाचेदं महाद्युतिः 6.101.042a पूर्णचन्द्राननं रामं द्रक्ष्यस्य् आर्ये सलक्ष्मणम् 6.101.042c स्थिरमित्रं हतामित्रं शचीव त्रिदशेश्वरम् 6.101.043a ताम् एवम् उक्त्वा राजन्तीं सीतां साक्षाद् इव श्रियम् 6.101.043c आजगाम महावेगो हनूमान् यत्र राघवः 6.102.001a स उवाच महाप्रज्ञम् अभिगम्य प्लवंगमः 6.102.001c रामं वचनम् अर्थज्ञो वरं सर्वधनुष्मताम् 6.102.002a यन्निमित्तो ऽयम् आरम्भः कर्मणां च फलोदयः 6.102.002c तां देवीं शोकसंतप्तां मैथिलीं द्रष्टुम् अर्हसि 6.102.003a सा हि शोकसमाविष्टा bëpaparyÃkulek«aïà 6.102.003c मैथिली विजयं श्रुत्वा तव हर्षम् उपागमत् 6.102.004a पूर्वकात् प्रत्ययाच् चाहम् उक्तो विश्वस्तया तया 6.102.004c भर्तारं द्रष्टुम् इच्छामि कृतार्थं सहलक्ष्मणम् 6.102.005a एवम् उक्तो हनुमता रामो धर्मभृतां वरः 6.102.005c अगच्छत् सहसा ध्यानम् आसीद् bëpaparipluta÷ 6.102.006a दीर्घम् उष्णं च निश्वस्य मेदिनीम् अवलोकयन् 6.102.006c उवाच मेघसंकाशं विभीषणम् उपस्थितम् 6.102.007a दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम् 6.102.007c इह सीतां शिरःस्नाताम् उपस्थापय माचिरम् 6.102.008a एवम् उक्तस् तु रामेण त्वरमाणो विभीषणः 6.102.008c प्रविश्यान्तःपुरं सीतां स्त्रीभिः स्वाभिर् अचोदयत् 6.102.009a दिव्याङ्गरागा वैदेही दिव्याभरणभूषिता 6.102.009c यानम् आरोह भद्रं ते भर्ता त्वां द्रष्टुम् इच्छति 6.102.010a एवम् उक्ता तु वैदेही प्रत्युवाच विभीषणम् 6.102.010c अस्नाता द्रष्टुम् इच्छामि भर्तारं राक्षसाधिप 6.102.011a तस्यास् तद्वचनं श्रुत्वा प्रत्युवाच विभीषणः 6.102.011c यथाहं रामो भर्ता ते तत् तथा कर्तुम् अर्हसि 6.102.012a तस्य तद्वचनं श्रुत्वा मैथिली भ्रातृदेवता 6.102.012c भर्तृभक्तिव्रता साध्वी तथेति pratyabhëata 6.102.013a ततः सीतां शिरःस्नातां युवतीभिर् अलंकृताम् 6.102.013c महार्हाभरणोपेतां महार्हाम्बरधारिणीम् 6.102.014a आरोप्य शिबिकां दीप्तां परार्ध्याम्बरसंवृताम् 6.102.014c रक्षोभिर् बहुभिर् गुप्ताम् आजहार विभीषणः 6.102.015a सो ऽभिगम्य महात्मानं ज्ञात्वाभिध्यानम् आस्थितम् 6.102.015c प्रणतश् च प्रहृष्टश् च प्राप्तां सीतां न्यवेदयत् 6.102.016a ताम् आगताम् उपश्रुत्य रक्षोगृहचिरोषिताम् 6.102.016c हर्षो दैन्यं च रोषश् च त्रयं राघवम् आविशत् 6.102.017a ततः पार्श्वगतं दृष्ट्वा सविमर्शं विचारयन् 6.102.017c विभीषणम् इदं वाक्यम् अहृष्टो राघवो ऽब्रवीत् 6.102.018a राक्षसाधिपते सौम्य नित्यं मद्विजये रत 6.102.018c वैदेही संनिकर्षं मे शीघ्रं समुपगच्छतु 6.102.019a स तद्वचनम् आज्ञाय राघवस्य विभीषणः 6.102.019c तूर्णम् उत्सारणे यत्नं कारयाम् आस सर्वतः 6.102.020a कञ्चुकोष्णीषिणस् तत्र वेत्रझर्झरपाणयः 6.102.020c उत्सारयन्तः पुरुषाः समन्तात् परिचक्रमुः 6.102.021a ऋक्षाणां वानराणां च राक्षसानां च सर्वतः 6.102.021c वृन्दान्य् उत्सार्यमाणानि दूरम् उत्ससृजुस् ततः 6.102.022a तेषाम् उत्सार्यमाणानां सर्वेषां ध्वनिर् उत्थितः 6.102.022c वायुनोद्वर्तमानस्य सागरस्येव निस्वनः 6.102.023a उत्सार्यमाणांस् तान् दृष्ट्वा समन्ताज् जातसंभ्रमान् 6.102.023c दाक्षिण्यात् तदमर्षाच् च वारयाम् आस राघवः 6.102.024a संरब्धश् चाब्रवीद् रामश् चक्षुषा प्रदहन्न् इव 6.102.024c विभीषणं महाप्राज्ञं सोपालम्भम् इदं वचः 6.102.025a किमर्थं माम् अनादृत्य कृश्यते ऽयं त्वया जनः 6.102.025c निवर्तयैनम् उद्योगं जनो ऽयं स्वजनो मम 6.102.026a न गृहाणि न वस्त्राणि न प्राकारास् तिरस्क्रियाः 6.102.026c नेदृशा राजसत्कारा वृत्तम् आवरणं स्त्रियः 6.102.027a व्यसनेषु न कृच्छ्रेषु न युद्धे न स्वयं वरे 6.102.027c न क्रतौ नो विवाहे च दर्शनं दुष्यते स्त्रियः 6.102.028a सैषा युद्धगता चैव कृच्छ्रे महति च स्थिता 6.102.028c दर्शने ऽस्या न दोषः स्यान् मत्समीपे विशेषतः 6.102.029a तद् आनय समीपं मे शीघ्रम् एनां विभीषण 6.102.029c सीता पश्यतु माम् एषा सुहृद्गणवृतं स्थितम् 6.102.030a एवम् उक्तस् तु रामेण सविमर्शो विभीषणः 6.102.030c रामस्योपानयत् सीतां संनिकर्षं विनीतवत् 6.102.031a ततो लक्ष्मणसुग्रीवौ हनूमांश् च प्लवंगमः 6.102.031c निशम्य वाक्यं रामस्य बभूवुर् व्यथिता भृशम् 6.102.032a कलत्रनिरपेक्षैश् च इङ्गितैर् अस्य दारुणैः 6.102.032c अप्रीतम् इव सीतायां तर्कयन्ति स्म राघवम् 6.102.033a लज्जया त्व् अवलीयन्ती स्वेषु गात्रेषु मैथिली 6.102.033c विभीषणेनानुगता भर्तारं साभ्यवर्तत 6.102.034a सा वस्त्रसंरुद्धमुखी लज्जया जनसंसदि 6.102.034c रुरोदासाद्य भर्तारम् आर्यपुत्रेति bhëiïÅ 6.102.035a विस्मयाच् च प्रहर्षाच् च स्नेहाच् च परिदेवता 6.102.035c उदैक्षत मुखं भर्तुः सौम्यं सौम्यतरानना 6.102.036a अथ समपनुदन् मनःक्लमं सा; सुचिरम् अदृष्टम् उदीक्ष्य वै प्रियस्य 6.102.036c वदनम् उदितपूर्णचन्द्रकान्तं; विमलशशाङ्कनिभानना तदासीत् 6.103.001a तां तु पार्श्वे स्थितां प्रह्वां रामः संप्रेक्ष्य मैथिलीम् 6.103.001c हृदयान्तर्गतक्रोधो व्याहर्तुम् उपचक्रमे 6.103.002a एषासि निर्जिता भद्रे शत्रुं जित्वा मया रणे 6.103.002c पौरुषाद् यद् अनुष्ठेयं तद् एतद् उपपादितम् 6.103.003a गतो ऽस्म्य् अन्तम् अमर्षस्य धर्षणा संप्रमार्जिता 6.103.003c अवमानश् च शत्रुश् च मया युगपद् उद्धृतौ 6.103.004a अद्य मे पौरुषं दृष्टम् अद्य मे सफलः श्रमः 6.103.004c अद्य तीर्णप्रतिज्ञत्वात् प्रभवामीह चात्मनः 6.103.005a या त्वं विरहिता नीता चलचित्तेन रक्षसा 6.103.005c दैवसंपादितो दोषो मानुषेण मया जितः 6.103.006a संप्राप्तम् अवमानं यस् तेजसा न प्रमार्जति 6.103.006c कस् तस्य पुरुषार्थो ऽस्ति पुरुषस्याल्पतेजसः 6.103.007a लङ्घनं च समुद्रस्य लङ्कायाश् चावमर्दनम् 6.103.007c सफलं तस्य तच् छ्लाघ्यम् अद्य कर्म हनूमतः 6.103.008a युद्धे विक्रमतश् चैव हितं मन्त्रयतश् च मे 6.103.008c सुग्रीवस्य ससैन्यस्य सफलो ऽद्य परिश्रमः 6.103.009a निर्गुणं भ्रातरं त्यक्त्वा यो मां स्वयम् उपस्थितः 6.103.009c विभीषणस्य भक्तस्य सफलो ऽद्य परिश्रमः 6.103.010a इत्य् एवं ब्रुवतस् तस्य सीता रामस्य तद्वचः 6.103.010c मृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता 6.103.011a पश्यतस् तां तु रामस्य भूयः क्रोधो ऽभ्यवर्तत 6.103.011c प्रभूताज्यावसिक्तस्य पावकस्येव दीप्यतः 6.103.012a स बद्ध्वा भ्रुकुटिं वक्त्रे तिर्यक्प्रेक्षितलोचनः 6.103.012c अब्रवीत् परुषं सीतां मध्ये वानररक्षसाम् 6.103.013a यत् कर्तव्यं मनुष्येण धर्षणां परिमार्जता 6.103.013c तत् कृतं सकलं सीते शत्रुहस्ताद् अमर्षणात् 6.103.014a निर्जिता जीवलोकस्य तपसा भावितात्मना 6.103.014c अगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक् 6.103.015a विदितश् चास्तु भद्रं ते यो ऽयं रणपरिश्रमः 6.103.015c स तीर्णः सुहृदां वीर्यान् न त्वदर्थं मया कृतः 6.103.016a रक्षता तु मया वृत्तम् अपवादं च सर्वशः 6.103.016c प्रख्यातस्यात्मवंशस्य न्यङ्गं च परिमार्जता 6.103.017a प्राप्तचारित्रसंदेहा मम प्रतिमुखे स्थिता 6.103.017c दीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढम् 6.103.018a तद् गच्छ ह्य् अभ्यनुज्ञाता यतेष्टं जनकात्मजे 6.103.018c एता दश दिशो भद्रे कार्यम् अस्ति न मे त्वया 6.103.019a कः पुमान् हि कुले जातः स्त्रियं परगृहोषिताम् 6.103.019c तेजस्वि पुनर् आदद्यात् सुहृल्लेखेन चेतसा 6.103.020a रावणाङ्कपरिभ्रष्टां दृष्टां दुष्टेन चक्षुषा 6.103.020c कथं त्वां पुनरादद्यां कुलं व्यपदिशन् महत् 6.103.021a तदर्थं निर्जिता मे त्वं यशः प्रत्याहृतं मया 6.103.021c नास्ति मे त्वय्य् अभिष्वङ्गो यथेष्टं गम्यताम् इतः 6.103.022a इति प्रव्याहृतं भद्रे मयैतत् कृतबुद्धिना 6.103.022c लक्ष्मणे भरते वा त्वं कुरु बुद्धिं यथासुखम् 6.103.023a सुग्रीवे वानरेन्द्रे वा राक्षसेन्द्रे विभीषणे 6.103.023c निवेशय मनः शीते यथा वा सुखम् आत्मनः 6.103.024a न हि त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम् 6.103.024c मर्षयते चिरं सीते स्वगृहे परिवर्तिनीम् 6.103.025a ततः प्रियार्हश्वरणा तद् अप्रियं; प्रियाद् उपश्रुत्य चिरस्य मैथिली 6.103.025c मुमोच bëpaæ सुभृशं प्रवेपिता; गजेन्द्रहस्ताभिहतेव वल्लरी 6.104.001a एवम् उक्ता तु वैदेही परुषं लोमहर्षणम् 6.104.001c राघवेण सरोषेण भृशं प्रव्यथिताभवत् 6.104.002a सा तद् अश्रुतपूर्वं हि जने महति मैथिली 6.104.002c श्रुत्वा भर्तृवचो रूक्षं लज्जया vrŬitÃbhavat 6.104.003a प्रविशन्तीव गात्राणि स्वान्य् एव जनकात्मजा 6.104.003c वाक्शल्यैस् तैः सशल्येव भृशम् अश्रूण्य् अवर्तयत् 6.104.004a ततो bëpaparikli«Âaæ प्रमार्जन्ती स्वम् आननम् 6.104.004c शनैर् गद्गदया वाचा भर्तारम् इदम् अब्रवीत् 6.104.005a किं माम् असदृशं वाक्यम् ईदृशं श्रोत्रदारुणम् 6.104.005c रूक्षं श्रावयसे वीर प्राकृतः प्राकृताम् इव 6.104.006a न तथास्मि महाबाहो यथा त्वम् अवगच्छसि 6.104.006c प्रत्ययं गच्छ मे स्वेन चारित्रेणैव ते Óape 6.104.007a पृथक् स्त्रीणां प्रचारेण जातिं त्वं परिशङ्कसे 6.104.007c परित्यजेमां शङ्कां तु यदि ते ऽहं परीक्षिता 6.104.008a यद्य् अहं गात्रसंस्पर्शं गतास्मि विवशा प्रभो 6.104.008c कामकारो न मे तत्र दैवं तत्रापराध्यति 6.104.009a मदधीनं तु यत् तन् मे हृदयं त्वयि वर्तते 6.104.009c पराधीनेषु गात्रेषु किं करिष्याम्य् अनीश्वरा 6.104.010a सहसंवृद्धभावाच् च संसर्गेण च मानद 6.104.010c यद्य् अहं ते न विज्ञाता हता तेनास्मि शाश्वतम् 6.104.011a प्रेषितस् ते यदा वीरो हनूमान् अवलोककः 6.104.011c लङ्कास्थाहं त्वया वीर किं तदा न विसर्जिता 6.104.012a प्रत्यक्षं वानरेन्द्रस्य त्वद्वाक्यसमनन्तरम् 6.104.012c त्वया संत्यक्तया वीर त्यक्तं स्याज् जीवितं मया 6.104.013a न वृथा ते श्रमो ऽयं स्यात् संशये न्यस्य जीवितम् 6.104.013c सुहृज्जनपरिक्लेशो न चायं निष्फलस् तव 6.104.014a त्वया तु नरशार्दूल क्रोधम् एवानुवर्तता 6.104.014c लघुनेव मनुष्येण स्त्रीत्वम् एव पुरस्कृतम् 6.104.015a अपदेशेन जनकान् नोत्पत्तिर् वसुधातलात् 6.104.015c मम वृत्तं च वृत्तज्ञ बहु ते न पुरस्कृतम् 6.104.016a न प्रमाणीकृतः पाणिर् बाल्ये बालेन pŬita÷ 6.104.016c मम भक्तिश् च शीलं च सर्वं ते पृष्ठतः कृतम् 6.104.017a एवं ब्रुवाणा रुदती bëpagadgadabhëiïÅ 6.104.017c अब्रवील् लक्ष्मणं सीता दीनं ध्यानपरं स्थितम् 6.104.018a चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम् 6.104.018c मिथ्यापवादोपहता नाहं जीवितुम् उत्सहे 6.104.019a अप्रीतस्य गुणैर् भर्तुस् त्यक्तया जनसंसदि 6.104.019c या क्षमा मे गतिर् गन्तुं प्रवेक्ष्ये हव्यवाहनम् 6.104.020a एवम् उक्तस् तु वैदेह्या लक्ष्मणः परवीरहा 6.104.020c अमर्षवशम् आपन्नो राघवाननम् ऐक्षत 6.104.021a स विज्ञाय मनश्छन्दं रामस्याकारसूचितम् 6.104.021c चितां चकार सौमित्रिर् मते रामस्य वीर्यवान् 6.104.022a अधोमुखं ततो रामं शनैः कृत्वा प्रदक्षिणम् 6.104.022c उपासर्पत वैदेही दीप्यमानं हुताशनम् 6.104.023a प्रणम्य देवताभ्यश् च ब्राह्मणेभ्यश् च मैथिली 6.104.023c baddhäjalipuÂà चेदम् उवाचाग्निसमीपतः 6.104.024a यथा मे हृदयं नित्यं नापसर्पति राघवात् 6.104.024c तथा लोकस्य साक्षी मां सर्वतः पातु पावकः 6.104.025a एवम् उक्त्वा तु वैदेही परिक्रम्य हुताशनम् 6.104.025c विवेश ज्वलनं दीप्तं निःसङ्गेनान्तरात्मना 6.104.026a जनः स सुमहांस् तत्र बालवृद्धसमाकुलः 6.104.026c ददर्श मैथिलीं तत्र प्रविशन्तीं हुताशनम् 6.104.027a तस्याम् अग्निं विशन्त्यां तु हाहेति विपुलः स्वनः 6.104.027c रक्षसां वानराणां च संबभूवाद्भुतोपमः 6.105.001a ततो वैश्रवणो राजा यमश् चामित्रकर्शनः 6.105.001c सहस्राक्षो महेन्द्रश् च वरुणश् च परंतपः 6.105.002a षडर्धनयनः श्रीमान् महादेवो वृषध्वजः 6.105.002c कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः 6.105.003a एते सर्वे समागम्य विमानैः सूर्यसंनिभैः 6.105.003c आगम्य नगरीं लङ्काम् अभिजग्मुश् च राघवम् 6.105.004a ततः सहस्ताभरणान् प्रगृह्य विपुलान् भुजान् 6.105.004c अब्रुवंस् त्रिदशश्रेष्ठाः präjaliæ राघवं स्थितम् 6.105.005a कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवतां वरः 6.105.005c उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने 6.105.005e कथं देवगणश्रेष्ठम् आत्मानं नावबुध्यसे 6.105.006a ऋतधामा वसुः पूर्वं वसूनां च प्रजापतिः 6.105.006c त्वं त्रयाणां हि लोकानाम् आदिकर्ता स्वयंप्रभुः 6.105.007a रुद्राणाम् अष्टमो रुद्रः साध्यानाम् अपि पञ्चमः 6.105.007c अश्विनौ चापि ते कर्णौ चन्द्रसूर्यौ च चक्षुषी 6.105.008a अन्ते चादौ च लोकानां दृश्यसे त्वं परंतप 6.105.008c उपेक्षसे च वैदेहीं मानुषः प्राकृतो यथा 6.105.009a इत्य् उक्तो लोकपालैस् तैः स्वामी लोकस्य राघवः 6.105.009c अब्रवीत् त्रिदशश्रेष्ठान् रामो धर्मभृतां वरः 6.105.010a आत्मानं मानुषं मन्ये रामं दशरथात्मजम् 6.105.010c यो ऽहं यस्य यतश् चाहं भगवांस् तद् ब्रवीतु मे 6.105.011a इति ब्रुवाणं काकुत्स्थं ब्रह्मा ब्रह्मविदां वरः 6.105.011c अब्रवीच् छृणु मे राम सत्यं सत्यपराक्रम 6.105.012a भवान् नारायणो देवः श्रीमांश् चक्रायुधो विभुः 6.105.012c एकशृङ्गो वराहस् त्वं भूतभव्यसपत्नजित् 6.105.013a अक्षरं ब्रह्मसत्यं च मध्ये चान्ते च राघव 6.105.013c लोकानां त्वं परो धर्मो विष्वक्सेनश् चतुर्भुजः 6.105.014a शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः 6.105.014c अजितः खड्गधृग् विष्णुः कृष्णश् चैव बृहद्बलः 6.105.015a सेनानीर् ग्रामणीश् च त्वं बुद्धिः सत्तं क्षमा दमः 6.105.015c प्रभवश् चाप्ययश् च त्वम् उपेन्द्रो मधुसूदनः 6.105.016a इन्द्रकर्मा महेन्द्रस् त्वं पद्मनाभो रणान्तकृत् 6.105.016c शरण्यं शरणं च त्वाम् आहुर् दिव्या महर्षयः 6.105.017a सहस्रशृङ्गो वेदात्मा शतजिह्वो महर्षभः 6.105.017c त्वं यज्ञस् त्वं वषट्कारस् त्वम् ओंकारः परंतप 6.105.018a प्रभवं निधनं वा ते न विदुः को भवान् इति 6.105.018c दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च 6.105.019a दिक्षु सर्वासु गगने पर्वतेषु वनेषु च 6.105.019c सहस्रचरणः ÓrÅmä शतशीर्षः सहस्रधृक् 6.105.020a त्वं धारयसि भूतानि वसुधां च सपर्वताम् 6.105.020c अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः 6.105.021a त्रींल् लोकान् धारयन् राम देवगन्धर्वदानवान् 6.105.021c अहं ते हृदयं राम जिह्वा देवी सरस्वती 6.105.022a देवा गात्रेषु लोमानि निर्मिता ब्रह्मणा प्रभो 6.105.022c निमेषस् ते ऽभवद् रात्रिर् उन्मेषस् ते ऽभवद् दिवा 6.105.023a संस्कारास् ते ऽभवन् वेदा न तद् अस्ति त्वया विना 6.105.023c जगत् सर्वं शरीरं ते स्थैर्यम्ं ते वसुधातलम् 6.105.024a अग्निः कोपः प्रसादस् ते सोमः श्रीवत्सलक्षण 6.105.024c त्वया लोकास् त्रयः क्रान्ताः पुराणे विक्रमैस् त्रिभिः 6.105.025a महेन्द्रश् च कृतो राजा बलिं बद्ध्वा महासुरम् 6.105.025c सीता लक्ष्मीर् भवान् विष्णुर् देवः कृष्णः प्रजापतिः 6.105.026a वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम् 6.105.026c तद् इदं नः कृतं कार्यं त्वया धर्मभृतां वर 6.105.027a निहतो रावणो राम प्रहृष्टो दिवम् आक्रम 6.105.027c अमोघं बलवीर्यं ते अमोघस् ते पराक्रमः 6.105.028a अमोघास् ते भविष्यन्ति भक्तिमन्तश् च ये नराः 6.105.028c ये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमम् 6.105.029a ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः 6.106.001a एतच् छ्रुत्वा शुभं वाक्यं पितामहसमीरितम् 6.106.001c अङ्केनादाय वैदेहीम् उत्पपात विभावसुः 6.106.002a तरुणादित्यसंकाशां taptakäcanabhÆ«aïÃm 6.106.002c रक्ताम्बरधरां बालां नीलकुञ्चितमूर्धजाम् 6.106.003a अक्लिष्टमाल्याभरणां तथा रूपां मनस्विनीम् 6.106.003c ददौ रामाय वैदेहीम् अङ्के कृत्वा विभावसुः 6.106.004a अब्रवीच् च तदा रामं साक्षी लोकस्य पावकः 6.106.004c एषा ते राम वैदेही पापम् अस्या न विद्यते 6.106.005a नैव वाचा न मनसा नानुध्यानान् न चक्षुषा 6.106.005c सुवृत्ता वृत्तशौण्डीरा न त्वाम् अतिचचार ह 6.106.006a रावणेनापनीतैषा वीर्योत्सिक्तेन रक्षसा 6.106.006c त्वया विरहिता दीना विवशा निर्जनाद् वनात् 6.106.007a रुद्धा चान्तःपुरे गुप्ता त्वक्चित्ता त्वत्परायणा 6.106.007c रक्षिता राक्षसी संघैर् विकृतैर् घोरदर्शनैः 6.106.008a प्रलोभ्यमाना विविधं भर्त्स्यमाना च मैथिली 6.106.008c नाचिन्तयत तद् रक्षस् त्वद्गतेनान्तरात्मना 6.106.009a विशुद्धभावां निष्पापां प्रतिगृह्णीष्व राघव 6.106.009c न किं चिद् अभिधातव्यम् अहम् आज्ञापयामि ते 6.106.010a एवम् उक्तो महातेजा धृतिमान् दृढविक्रमः 6.106.010c अब्रवीत् त्रिदशश्रेष्ठं रामो धर्मभृतां वरः 6.106.011a अवश्यं त्रिषु लोकेषु सीता पावनम् अर्हति 6.106.011c दीर्घकालोषिता चेयं रावणान्तःपुरे Óubhà 6.106.012a बालिशः खलु कामात्मा रामो दशरथात्मजः 6.106.012c इति वक्ष्यन्ति मां सन्तो जानकीम् अविशोध्य हि 6.106.013a अनन्यहृदयां भक्तां मच्चित्तपरिरक्षणीम् 6.106.013c अहम् अप्य् अवगच्छामि मैथिलीं जनकात्मजाम् 6.106.014a प्रत्ययार्थं तु लोकानां त्रयाणां सत्यसंश्रयः 6.106.014c उपेक्षे चापि वैदेहीं प्रविशन्तीं हुताशनम् 6.106.015a इमाम् अपि विशालाक्षीं रक्षितां स्वेन तेजसा 6.106.015c रावणो नातिवर्तेत वेलाम् इव महोदधिः 6.106.016a न हि शक्तः स दुष्टात्मा मनसापि हि मैथिलीम् 6.106.016c प्रधर्षयितुम् अप्राप्तां दीप्ताम् अग्निशिखाम् इव 6.106.017a नेयम् अर्हति चैश्वर्यं रावणान्तःपुरे Óubhà 6.106.017c अनन्या हि मया सीतां भास्करेण प्रभा यथा 6.106.018a विशुद्धा त्रिषु लोकेषु मैथिली जनकात्मजा 6.106.018c न हि हातुम् इयं शक्या कीर्तिर् आत्मवता यथा 6.106.019a अवश्यं च मया कार्यं सर्वेषां वो वचो हितम् 6.106.019c स्निग्धानां लोकमान्यानाम् एवं च ब्रुवतां हितम् 6.106.020a इतीदम् उक्त्वा वचनं महाबलैः; प्रशस्यमानः स्वकृतेन कर्मणा 6.106.020c समेत्य रामः प्रियया महाबलः; सुखं सुखार्हो ऽनुबभूव राघवः 6.107.001a एतच् छ्रुत्वा शुभं वाक्यं राघवेण subhëitam 6.107.001c इदं शुभतरं वाक्यं व्याजहार महेश्वरः 6.107.002a पुष्कराक्ष महाबाहो महावक्षः परंतप 6.107.002c दिष्ट्या कृतम् इदं कर्म त्वया शस्त्रभृतां वर 6.107.003a दिष्ट्या सर्वस्य लोकस्य प्रवृद्धं दारुणं तमः 6.107.003c अपावृत्तं त्वया संख्ये राम रावणजं भयम् 6.107.004a आश्वास्य भरतं दीनं कौसल्यां च यशस्विनीम् 6.107.004c कैकेयीं च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम् 6.107.005a प्राप्य राज्यम् अयोध्यायां नन्दयित्वा सुहृज्जनम् 6.107.005c इक्ष्वाकूणां कुले वंशं स्थापयित्वा महाबल 6.107.006a इष्ट्वा तुरगमेधेन प्राप्य चानुत्तमं यशः 6.107.006c ब्राह्मणेभ्यो धनं दत्त्वा त्रिदिवं गन्तुम् अर्हसि 6.107.007a एष राजा विमानस्थः पिता दशरथस् तव 6.107.007c काकुत्स्थ मानुषे लोके गुरुस् तव महायशाः 6.107.008a इन्द्रलोकं गतः श्रीमांस् त्वया पुत्रेण तारितः 6.107.008c लक्ष्मणेन सह भ्रात्रा त्वम् एनम् अभिवादय 6.107.009a महादेववचः श्रुत्वा काकुत्स्थः सहलक्ष्मणः 6.107.009c विमानशिखरस्थस्य प्रणामम् अकरोत् पितुः 6.107.010a दीप्यमानं स्वयां लक्ष्म्या विरजोऽम्बरधारिणम् 6.107.010c लक्ष्मणेन सह भ्रात्रा ददर्श पितरं प्रभुः 6.107.011a हर्षेण महताविष्टो विमानस्थो महीपतिः 6.107.011c प्राणैः प्रियतरं दृष्ट्वा पुत्रं दशरथस् तदा 6.107.012a आरोप्याङ्कं महाबाहुर् वरासनगतः प्रभुः 6.107.012c बाहुभ्यां संपरिष्वज्य ततो वाक्यं समाददे 6.107.013a न मे स्वर्गो बहुमतः संमानश् च सुरर्षिभिः 6.107.013c त्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते 6.107.014a कैकेय्या यानि चोक्तानि वाक्यानि वदतां वर 6.107.014c तव प्रव्राजनार्थानि स्थितानि हृदये मम 6.107.015a त्वां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम् 6.107.015c अद्य दुःखाद् विमुक्तो ऽस्मि नीहाराद् इव भास्करः 6.107.016a तारितो ऽहं त्वया पुत्र सुपुत्रेण महात्मना 6.107.016c अष्टावक्रेण धर्मात्मा तारितो ब्राह्मणो यथा 6.107.017a इदानीं च विजानामि यथा सौम्य सुरेश्वरैः 6.107.017c वधार्थं रावणस्येह विहितं पुरुषोत्तमम् 6.107.018a सिद्धार्था खलु कौसल्या या त्वां राम गृहं गतम् 6.107.018c वनान् निवृत्तं संहृष्टा द्रक्ष्यते शत्रुसूदन 6.107.019a सिद्धार्थाः खलु ते राम नरा ये त्वां पुरीं गतम् 6.107.019c जलार्द्रम् अभिषिक्तं च द्रक्ष्यन्ति वसुधाधिपम् 6.107.020a अनुरक्तेन बलिना शुचिना धर्मचारिणा 6.107.020c इच्छेयं त्वाम् अहं द्रष्टुं भरतेन समागतम् 6.107.021a चतुर्दशसमाः सौम्य वने निर्यापितास् त्वया 6.107.021c वसता सीतया सार्धं लक्ष्मणेन च धीमता 6.107.022a निवृत्तवनवासो ऽसि प्रतिज्ञा सफला कृता 6.107.022c रावणं च रणे हत्वा देवास् ते परितोषिताः 6.107.023a कृतं कर्म यशः श्लाघ्यं प्राप्तं ते शत्रुसूदन 6.107.023c भ्रातृभिः सह राज्यस्थो दीर्घम् आयुर् अवाप्नुहि 6.107.024a इति ब्रुवाणं राजानं रामः präjalir अब्रवीत् 6.107.024c कुरु प्रसादं धर्मज्ञ कैकेय्या भरतस्य च 6.107.025a सपुत्रां त्वां त्यजामीति यद् उक्ता कैकयी त्वया 6.107.025c स शापः कैकयीं घोरः सपुत्रां न स्पृशेत् प्रभो 6.107.026a स तथेति महाराजो रामम् उक्त्वा k­täjalim 6.107.026c लक्ष्मणं च परिष्वज्य पुनर् वाक्यम् उवाच ह 6.107.027a रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया 6.107.027c कृता मम महाप्रीतिः प्राप्तं धर्मफलं च ते 6.107.028a धर्मं प्राप्स्यसि धर्मज्ञ यशश् च विपुलं भुवि 6.107.028c रामे प्रसन्ने स्वर्गं च महिमानं तथैव च 6.107.029a रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धन 6.107.029c रामः सर्वस्य लोकस्य शुभेष्व् अभिरतः सदा 6.107.030a एते सेन्द्रास् त्रयो लोकाः सिद्धाश् च परमर्षयः 6.107.030c अभिगम्य महात्मानम् अर्चन्ति पुरुषोत्तमम् 6.107.031a एतत् तद् उक्तम् अव्यक्तम् अक्षरं ब्रह्मनिर्मितम् 6.107.031c देवानां हृदयं सौम्य गुह्यं रामः परंतपः 6.107.032a अवाप्तं धर्मचरणं यशश् च विपुलं त्वया 6.107.032c रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया 6.107.033a स तथोक्त्वा महाबाहुर् लक्ष्मणं präjaliæ स्थितम् 6.107.033c उवाच राजा धर्मात्मा वैदेहीं वचनं शुभम् 6.107.034a कर्तव्यो न तु वैदेहि मन्युस् त्यागम् इमं प्रति 6.107.034c रामेण त्वद्विशुद्ध्यर्थं कृतम् एतद् धितैषिणा 6.107.035a न त्वं सुभ्रु समाधेया पतिशुश्रूवणं प्रति 6.107.035c अवश्यं तु मया वाच्यम् एष ते दैवतं परम् 6.107.036a इति प्रतिसमादिश्य पुत्रौ सीतां तथा स्नुषाम् 6.107.036c इन्द्रलोकं विमानेन ययौ दशरथो ज्वलन् 6.108.001a प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः 6.108.001c अब्रवीत् परमप्रीतो राघवं präjaliæ स्थितम् 6.108.002a अमोघं दर्शनं राम तवास्माकं परंतप 6.108.002c प्रीतियुक्तो ऽस्मि तेन त्वं ब्रूहि यन् मनसेच्छसि 6.108.003a एवम् उक्तस् तु काकुत्स्थः प्रत्युवाच k­täjali÷ 6.108.003c लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया 6.108.004a यदि प्रीतिः समुत्पन्ना मयि सर्वसुरेश्वर 6.108.004c वक्ष्यामि कुरु मे सत्यं वचनं वदतां वर 6.108.005a मम हेतोः पराक्रान्ता ये गता यमसादनम् 6.108.005c ते सर्वे जीवितं प्राप्य समुत्तिष्ठन्तु वानराः 6.108.006a मत्प्रियेष्व् अभिरक्ताश् च न मृत्युं गणयन्ति च 6.108.006c त्वत्प्रसादात् समेयुस् ते वरम् एतद् अहं वृणे 6.108.007a नीरुजान् निर्व्रणांश् चैव संपन्नबलपौरुषान् 6.108.007c गोलाङ्गूलांस् तथैवर्क्षान् द्रष्टुम् इच्छामि मानद 6.108.008a अकाले चापि मुख्यानि मूलानि च फलानि च 6.108.008c नद्यश् च विमलास् तत्र तिष्ठेयुर् यत्र वानराः 6.108.009a श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः 6.108.009c महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिलक्षणम् 6.108.010a महान् अयं वरस् तात त्वयोक्तो रघुनन्दन 6.108.010c समुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा 6.108.011a सुहृद्भिर् बान्धवैश् चैव ज्ञातिभिः स्वजनेन च 6.108.011c सर्व एव समेष्यन्ति संयुक्ताः परया मुदा 6.108.012a अकाले पुष्पशबलाः फलवन्तश् च पादपाः 6.108.012c भविष्यन्ति महेष्वास नद्यश् च सलिलायुताः 6.108.013a सव्रणैः प्रथमं गात्रैः संवृतैर् निव्रणैः पुनः 6.108.013c बभूवुर् वानराः सर्वे किम् एतद् इति विस्मितः 6.108.014a काकुत्स्थं परिपूर्णार्थं दृष्ट्वा सर्वे सुरोत्तमाः 6.108.014c ऊचुस् ते प्रथमं स्तुत्वा स्तवार्हं सहलक्ष्मणम् 6.108.015a गच्छायोध्याम् इतो वीर विसर्जय च वानरान् 6.108.015c मैथिलीं सान्त्वयस्वैनाम् अनुरक्तां तपस्विनीम् 6.108.016a भ्रातरं पश्य भरतं त्वच्छोकाद् व्रतचारिणम् 6.108.016c अभिषेचय चात्मानं पौरान् गत्वा प्रहर्षय 6.108.017a एवम् उक्त्वा तम् आमन्त्र्य रामं सौमित्रिणा सह 6.108.017c विमानैः सूर्यसंकाशैर् हृष्टा जग्मुः सुरा दिवम् 6.108.018a अभिवाद्य च काकुत्स्थः सर्वांस् तांस् त्रिदशोत्तमान् 6.108.018c लक्ष्मणेन सह भ्रात्रा वासम् आज्ञापयत् तदा 6.108.019a ततस् तु सा लक्ष्मणरामपालिता; महाचमूर् हृष्टजना यशस्विनी 6.108.019c श्रिया ज्वलन्ती विरराज सर्वतो; निशाप्रणीतेव हि शीतरश्मिना 6.109.001a तां रात्रिम् उषितं रामं सुखोत्थितम् अरिंदमम् 6.109.001c अब्रवीत् präjalir वाक्यं जयं पृष्ट्वा विभीषणः 6.109.002a स्नानानि चाङ्गरागाणि वस्त्राण्य् आभरणानि च 6.109.002c चन्दनानि च दिव्यानि माल्यानि विविधानि च 6.109.003a अलंकारविदश् चेमा नार्यः पद्मनिभेक्षणाः 6.109.003c उपस्थितास् त्वां विधिवत् स्नापयिष्यन्ति राघव 6.109.004a एवम् उक्तस् तु काकुत्स्थः प्रत्युवाच विभीषणम् 6.109.004c हरीन् सुग्रीवमुख्यांस् त्वं स्नानेनोपनिमन्त्रय 6.109.005a स तु ताम्यति धर्मात्मा ममहेतोः सुखोचितः 6.109.005c सुकुमारो महाबाहुः कुमारः सत्यसंश्रवः 6.109.006a तं विना कैकेयीपुत्रं भरतं धर्मचारिणम् 6.109.006c न मे स्नानं बहुमतं वस्त्राण्य् आभरणानि च 6.109.007a इत एव पथा क्षिप्रं प्रतिगच्छाम तां पुरीम् 6.109.007c अयोध्याम् आयतो ह्य् एष पन्थाः परमदुर्गमः 6.109.008a एवम् उक्तस् तु काकुत्स्थं प्रत्युवाच विभीषणः 6.109.008c अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज 6.109.009a पुष्पकं नाम भद्रं ते विमानं सूर्यसंनिभम् 6.109.009c मम भ्रातुः कुबेरस्य रावणेनाहृतं बलात् 6.109.010a तद् इदं मेघसंकाशं विमानम् इह तिष्ठति 6.109.010c तेन यास्यसि यानेन त्वम् अयोध्यां गजज्वरः 6.109.011a अहं ते यद्य् अनुग्राह्यो यदि स्मरसि मे गुणान् 6.109.011c वस तावद् इह प्राज्ञ यद्य् अस्ति मयि सौहृदम् 6.109.012a लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया 6.109.012c अर्चितः सर्वकामैस् त्वं ततो राम गमिष्यसि 6.109.013a प्रीतियुक्तस् तु मे राम ससैन्यः ससुहृद्गणः 6.109.013c सत्क्रियां विहितां तावद् गृहाण त्वं मयोद्यताम् 6.109.014a प्रणयाद् बहुमानाच् च सौहृदेन च राघव 6.109.014c प्रसादयामि प्रेष्यो ऽहं न खल्व् आज्ञापयामि ते 6.109.015a एवम् उक्तस् ततो रामः प्रत्युवाच विभीषणम् 6.109.015c रक्षसां वानराणां च सर्वेषां चोपशृण्वताम् 6.109.016a पूजितो ऽहं त्वया वीर साचिव्येन परंतप 6.109.016c सर्वात्मना च चेष्टिभिः सौहृदेनोत्तमेन च 6.109.017a न खल्व् एतन् न कुर्यां ते वचनं राक्षसेश्वर 6.109.017c तं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः 6.109.018a मां निवर्तयितुं यो ऽसौ चित्रकूटम् उपागतः 6.109.018c शिरसा याचतो यस्य वचनं न कृतं मया 6.109.019a कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम् 6.109.019c गुरूंश् च सुहृदश् चैव पौरांश् च तनयैः सह 6.109.020a उपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर 6.109.020c कृतकार्यस्य मे वासः कथं चिद् इह संमतः 6.109.021a अनुजानीहि मां सौम्य पूजितो ऽस्मि विभीषण 6.109.021c मन्युर् न खलु कर्तव्यस् त्वरितस् त्वानुमानये 6.109.022a ततः käcanacitrÃÇgaæ वैदूर्यमणिवेदिकम् 6.109.022c कूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् 6.109.023a पाण्डुराभिः पताकाभिर् ध्वजैश् च समलंकृतम् 6.109.023c शोभितं käcanair हर्म्यैर् हेमपद्मविभूषितम् 6.109.024a प्रकीर्णं किङ्किणीजालैर् मुक्तामणिगवाक्षितम् 6.109.024c घण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम् 6.109.025a तन् मेरुशिखराकारं निर्मितं विश्वकर्मणा 6.109.025c बहुभिर् भूषितं हर्म्यैर् मुक्तारजतसंनिभौ 6.109.026a तलैः स्फटिकचित्राङ्गैर् वैदूर्यैश् च वरासनैः 6.109.026c महार्हास्तरणोपेतैर् उपपन्नं महाधनैः 6.109.027a उपस्थितम् अनाधृष्यं तद् विमानं मनोजवम् 6.109.027c निवेदयित्वा रामाय तस्थौ तत्र विभीषणः 6.110.001a उपस्थितं तु तं दृष्ट्वा पुष्पकं पुष्पभूषितम् 6.110.001c अविदूरे स्थितं रामं प्रत्युवाच विभीषणः 6.110.002a स तु baddhäjali÷ प्रह्वो विनीतो राक्षसेश्वरः 6.110.002c अब्रवीत् त्वरयोपेतः किं करोमीति राघवम् 6.110.003a तम् अब्रवीन् महातेजा लक्ष्मणस्योपशृण्वतः 6.110.003c विमृश्य राघवो वाक्यम् इदं स्नेहपुरस्कृतम् 6.110.004a कृतप्रयत्नकर्माणो विभीषण वनौकसः 6.110.004c रत्नैर् अर्थैश् च विविभैर् भूषणैश् चाभिपूजय 6.110.005a सहइभिर् अर्दिता लङ्का निर्जिता राक्षसेश्वर 6.110.005c हृष्टैः प्राणभयं त्यक्त्वा संग्रामेष्व् अनिवर्तिभिः 6.110.006a एवं संमानिताश् चेमे मानार्हा मानद त्वया 6.110.006c भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः 6.110.007a त्यागिनं संग्रहीतारं सानुक्रोशं यशस्विनम् 6.110.007c यतस् त्वाम् अवगच्छन्ति ततः संबोधयामि ते 6.110.008a एवम् उक्तस् तु रामेण वानरांस् तान् विभीषणः 6.110.008c रत्नार्थैः संविभागेन सर्वान् एवान्वपूजयत् 6.110.009a ततस् तान् पूजितान् दृष्ट्वा रत्नैर् अर्थैश् च यूथपान् 6.110.009c आरुरोह ततो रामस् तद् विमानम् अनुत्तमम् 6.110.010a अङ्केनादाय वैदेहीं लज्जमानां यशस्विनीम् 6.110.010c लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता 6.110.011a अब्रवीच् च विमानस्थः काकुत्स्थः सर्ववानरान् 6.110.011c सुग्रीवं च महावीर्यं राक्षसं च विभीषणम् 6.110.012a मित्रकार्यं कृतम् इदं भवद्भिर् वानरोत्तमाः 6.110.012c अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत 6.110.013a यत् तु कार्यं वयस्येन सुहृदा वा परंतप 6.110.013c कृतं सुग्रीव तत् सर्वं भवता धर्मभीरुणा 6.110.013e किष्किन्धां प्रतियाह्य् आशु स्वसैन्येनाभिसंवृतः 6.110.014a स्वराज्ये वस लङ्कायां मया दत्ते विभीषण 6.110.014c न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः 6.110.015a अयोध्यां प्रतियास्यामि राजधानीं पितुर् मम 6.110.015c अभ्यनुज्ञातुम् इच्छामि सर्वान् आमन्त्रयामि वः 6.110.016a एवम् उक्तास् तु रामेण वानरास् ते महाबलाः 6.110.016c ऊचुः präjalayo रामं राक्षसश् च विभीषणः 6.110.016e अयोध्यां गन्तुम् इच्छामः सर्वान् नयतु नो भवान् 6.110.017a दृष्ट्वा त्वाम् अभिषेकार्द्रं कौसल्याम् अभिवाद्य च 6.110.017c अचिरेणागमिष्यामः स्वान् गृहान् नृपतेः सुत 6.110.018a एवम् उक्तस् तु धर्मात्मा वानरैः सविभीषणैः 6.110.018c अब्रवीद् राघवः श्रीमान् ससुग्रीवविभीषणान् 6.110.019a प्रियात् प्रियतरं लब्धं यद् अहं ससुहृज्जनः 6.110.019c सर्वैर् भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः 6.110.020a क्षिप्रम् आरोह सुग्रीव विमानं वानरैः सह 6.110.020c त्वम् अध्यारोह सामात्यो राक्षसेन्द्रविभीषण 6.110.021a ततस् तत् पुष्पकं दिव्यं सुग्रीवः सह सेनया 6.110.021c अध्यारोहत् त्वरञ् शीघ्रं सामात्यश् च विभीषणः 6.110.022a तेष्व् ÃrƬhe«u सर्वेषु कौबेरं परमासनम् 6.110.022c राघवेणाभ्यनुज्ञातम् उत्पपात विहायसं 6.110.023a ययौ तेन विमानेन हंसयुक्तेन भास्वता 6.110.023c प्रहृष्टश् च प्रतीतश् च बभौ रामः कुबेरवत् 6.111.001a अनुज्ञातं तु रामेण तद् विमानम् अनुत्तमम् 6.111.001c उत्पपात महामेघः श्वसनेनोद्धतो यथा 6.111.002a पातयित्वा ततश् चक्षुः सर्वतो रघुनन्दनः 6.111.002c अब्रवीन् मैथिलीं सीतां रामः शशिनिभाननाम् 6.111.003a कैलासशिखराकारे त्रिकूटशिखरे स्थिताम् 6.111.003c लङ्काम् ईक्षस्व वैदेहि निर्मितां विश्वकर्मणा 6.111.004a एतद् आयोधनं पश्य मांसशोणितकर्दमम् 6.111.004c हरीणां राक्षसानां च सीते विशसनं महत् 6.111.005a तवहेतोर् विशालाक्षि रावणो निहतो मया 6.111.005c कुम्भकर्णो ऽत्र निहतः प्रहस्तश् च निशाचरः 6.111.006a लक्ष्मणेनेन्द्रजिच् चात्र रावणिर् निहतो रणे 6.111.006c विरूपाक्षश् च दुष्प्रेक्ष्यो महापार्श्वमहोदरौ 6.111.007a अकम्पनश् च निहतो बलिनो ऽन्ये च राक्षसाः 6.111.007c त्रिशिराश् चातिकायश् च देवान्तकनरान्तकौ 6.111.008a अत्र मन्दोदरी नाम भार्या तं पर्यदेवयत् 6.111.008c सपत्नीनां सहस्रेण सास्रेण परिवारिता 6.111.009a एतत् तु दृश्यते तीर्थं समुद्रस्य वरानने 6.111.009c यत्र सागरम् उत्तीर्य तां रात्रिम् उषिता वयम् 6.111.010a एष सेतुर् मया बद्धः सागरे सलिलार्णवे 6.111.010c तवहेतोर् विशालाक्षि नलसेतुः सुदुष्करः 6.111.011a पश्य सागरम् अक्षोभ्यं वैदेहि वरुणालयम् 6.111.011c अपारम् अभिगर्जन्तं शङ्खशुक्तिनिषेवितम् 6.111.012a हिरण्यनाभं शैलेन्द्रं käcanaæ पश्य मैथिलि 6.111.012c विश्रमार्थं हनुमतो भित्त्वा सागरम् उत्थितम् 6.111.013a अत्र राक्षसराजो ऽयम् आजगाम विभीषणः 6.111.014a एषा सा दृश्यते सीते किष्किन्धा चित्रकानना 6.111.014c सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः 6.111.015a दृश्यते ऽसौ महान् सीते सविद्युद् इव तोयदः 6.111.015c ऋश्यमूको गिरिश्रेष्ठः käcanair धातुभिर् वृतः 6.111.016a अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः 6.111.016c समयश् च कृतः सीते वधार्थं वालिनो मया 6.111.017a एषा सा दृश्यते पम्पा नलिनी चित्रकानना 6.111.017c त्वया विहीनो यत्राहं विललाप सुदुःखितः 6.111.018a अस्यास् तीरे मया दृष्टा शबरी धर्मचारिणी 6.111.018c अत्र योजनबाहुश् च कबन्धो निहतो मया 6.111.019a दृश्यते ऽसौ जनस्थाने सीते श्रीमान् वनस्पतिः 6.111.019c यत्र युद्धं महद् वृत्तं तवहेतोर् विलासिनि 6.111.019e रावणस्य नृशंसस्य जटायोश् च महात्मनः 6.111.020a खरश् च निहतश् संख्ये दूषणश् च निपातितः 6.111.020c त्रिशिराश् च महावीर्यो मया बाणैर् अजिह्मगैः 6.111.021a पर्णशाला तथा चित्रा दृश्यते शुभदर्शना 6.111.021c यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात् 6.111.022a एषा गोदावरी रम्या प्रसन्नसलिला Óivà 6.111.022c अगस्त्यस्याश्रमो ह्य् एष दृश्यते पश्य मैथिलि 6.111.023a वैदेहि दृश्यते चात्र शरभङ्गाश्रमो महान् 6.111.023c उपयातः सहस्राक्षो यत्र शक्रः पुरंदरः 6.111.024a एते ते तापसावासा दृश्यन्ते तनुमध्यमे 6.111.024c अत्रिः कुलपतिर् यत्र सूर्यवैश्वानरप्रभः 6.111.024e अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी 6.111.025a अस्मिन् देशे महाकायो विराधो निहतो मया 6.111.026a असौ सुतनुशैलेन्द्रश् चित्रकूटः प्रकाशते 6.111.026c यत्र मां कैकयीपुत्रः प्रसादयितुम् आगतः 6.111.027a एषा सा यमुना दूराद् दृश्यते चित्रकानना 6.111.027c भरद्वाजाश्रमो यत्र श्रीमान् एष प्रकाशते 6.111.028a एषा त्रिपथगा गङ्गा दृश्यते वरवर्णिनि 6.111.028c शृङ्गवेरपुरं चैतद् गुहो यत्र समागतः 6.111.029a एषा सा दृश्यते ऽयोध्या राजधानी पितुर् मम 6.111.029c अयोध्यां कुरु वैदेहि प्रणामं पुनर् Ãgatà 6.111.030a ततस् ते वानराः सर्वे राक्षसश् च विभीषणः 6.111.030c उत्पत्योत्पत्य ददृशुस् तां पुरीं शुभदर्शनाम् 6.111.031a ततस् तु तां पाण्डुरहर्म्यमालिनीं; विशालकक्ष्यां गजवाजिसंकुलाम् 6.111.031c पुरीम् अयोध्यां ददृशुः प्लवंगमाः; पुरीं महेन्द्रस्य यथामरावतीम् 6.112.001a पूर्णे चतुर्दशे वर्षे पञ्चभ्यां लक्ष्मणाग्रजः 6.112.001c भरद्वाजाश्रमं प्राप्य ववन्दे नियतो मुनिम् 6.112.002a सो ऽपृच्छद् अभिवाद्यैनं भरद्वाजं तपोधनम् 6.112.002c शृणोषि क चिद् भगवन् सुभिक्षानामयं पुरे 6.112.002e कच्चिच् च युक्तो भरतो जीवन्त्य् अपि च मातरः 6.112.003a एवम् उक्तस् तु रामेण भरद्वाजो महामुनिः 6.112.003c प्रत्युवाच रघुश्रेष्ठं स्मितपूर्वं प्रहृष्टवत् 6.112.004a पङ्कदिग्धस् तु भरतो जटिलस् त्वां प्रतीक्षते 6.112.004c पादुके ते पुरस्कृत्य सर्वं च कुशलं गृहे 6.112.005a त्वां पुरा चीरवसनं प्रविशन्तं महावनम् 6.112.005c स्त्रीतृतीयं च्युतं राज्याद् धर्मकामं च केवलम् 6.112.006a पदातिं त्यक्तसर्वस्वं पितुर् वचनकारिणम् 6.112.006c स्वर्गभोगैः परित्यक्तं स्वर्गच्युतम् इवामरम् 6.112.007a दृष्ट्वा तु करुणा पूर्वं ममासीत् समितिंजय 6.112.007c कैकेयीवचने युक्तं वन्यमूलफलाशनम् 6.112.008a साम्प्रतं सुसमृद्धार्थं समित्रगणबान्धवम् 6.112.008c समीक्ष्य विजितारिं त्वां मम प्रीतिर् अनुत्तमा 6.112.009a सर्वं च सुखदुःखं ते विदितं मम राघव 6.112.009c यत् त्वया विपुलं प्राप्तं जनस्थानवधादिकम् 6.112.010a ब्राह्मणार्थे नियुक्तस्य रक्षतः सर्वतापसान् 6.112.010c मारीचदर्शनं चैव सीतोन्मथनम् एव च 6.112.011a कबन्धदर्शनं चैव पम्पाभिगमनं तथा 6.112.011c सुग्रीवेण च ते सख्यं यच् च वाली हतस् त्वया 6.112.012a मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य च 6.112.012c विदितायां च वैदेह्यां नलसेतुर् यथा कृतः 6.112.012e यथा च दीपिता लङ्का प्रहृष्टैर् हरियूथपैः 6.112.013a सपुत्रबान्धवामात्यः सबलः सह वाहनः 6.112.013c यथा च निहतः संख्ये रावणो देवकण्टकः 6.112.014a समागमश् च त्रिदशैर् यथादत्तश् च ते वरः 6.112.014c सर्वं ममैतद् विदितं तपसा धर्मवत्सल 6.112.015a अहम् अप्य् अत्र ते दद्मि वरं शस्त्रभृतां वर 6.112.015c अर्घ्यं प्रतिगृहाणेदम् अयोध्यां श्वो गमिष्यसि 6.112.016a तस्य तच् छिरसा वाक्यं प्रतिगृह्य नृपात्मजः 6.112.016c bìham इत्य् एव संहृष्टः श्रीमान् वरम् अयाचत 6.112.017a अकालफलिनो वृक्षाः सर्वे चापि मधुस्रवाः 6.112.017c भवन्तु मार्गे भगवन्न् अयोध्यां प्रति गच्छतः 6.112.018a निष्फलाः फलिनश् चासन् विपुष्पाः पुष्पशालिनः 6.112.018c शुष्काः समग्रपत्रास् ते नगाश् चैव मधुस्रवाः 6.113.001a अयोध्यां तु समालोक्य चिन्तयाम् आस राघवः 6.113.001c चिन्तयित्वा ततो दृष्टिं वानरेषु न्यपातयत् 6.113.002a प्रियकामः प्रियं रामस् ततस् त्वरितविक्रमम् 6.113.002c उवाच धीमांस् तेजस्वी हनूमन्तं प्लवंगमम् 6.113.003a अयोध्यां त्वरितो गच्छ क्षिप्रं त्वं प्लवगोत्तम 6.113.003c जानीहि कच्चित् कुशली जनो नृपतिमन्दिरे 6.113.004a शृङ्गवेरपुरं प्राप्य गुहं गहनगोचरम् 6.113.004c निषादाधिपतिं ब्रूहि कुशलं वचनान् मम 6.113.005a श्रुत्वा तु मां कुशलिनम् अरोगं विगतज्वरम् 6.113.005c भविष्यति गुहः प्रीतः स ममात्मसमः सखा 6.113.006a अयोध्यायाश् च ते मार्गं प्रवृत्तिं भरतस्य च 6.113.006c निवेदयिष्यति प्रीतो निषादाधिपतिर् गुहः 6.113.007a भरतस् तु त्वया वाच्यः कुशलं वचनान् मम 6.113.007c सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम् 6.113.008a हरणं चापि वैदेह्या रावणेन बलीयसा 6.113.008c सुग्रीवेण च संवादं वालिनश् च वधं रणे 6.113.009a मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया 6.113.009c लङ्घयित्वा महातोयम् आपगापतिम् अव्ययम् 6.113.010a उपयानं समुद्रस्य सागरस्य च दर्शनम् 6.113.010c यथा च कारितः सेतू रावणश् च यथा हतः 6.113.011a वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च 6.113.011c महादेवप्रसादाच् च पित्रा मम समागमम् 6.113.012a जित्वा शत्रुगणान् रामः प्राप्य चानुत्तमं यशः 6.113.012c उपयाति समृद्धार्थः सह मित्रैर् महाबलः 6.113.013a एतच् छ्रुत्वा यमाकारं भजते भरतस् ततः 6.113.013c स च ते वेदितव्यः स्यात् सर्वं यच् चापि मां प्रति 6.113.014a ज्ञेयाः सर्वे च वृत्तान्ता भरतस्येङ्गितानि च 6.113.014c तत्त्वेन मुखवर्णेन दृष्ट्या vyÃbhëaïena च 6.113.015a सर्वकामसमृद्धं हि हस्त्यश्वरथसंकुलम् 6.113.015c पितृपैतामहं राज्यं कस्य नावर्तयेन् मनः 6.113.016a संगत्या भरतः श्रीमान् राज्येनार्थी स्वयं भवेत् 6.113.016c प्रशास्तु वसुधां सर्वाम् अखिलां रघुनन्दनः 6.113.017a तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर 6.113.017c यावन् न दूरं याताः स्मः क्षिप्रम् आगन्तुम् अर्हसि 6.113.018a इति प्रतिसमादिष्टो हनूमान् मारुतात्मजः 6.113.018c मानुषं धारयन् रूपम् अयोध्यां त्वरितो ययौ 6.113.019a लङ्घयित्वा पितृपथं भुजगेन्द्रालयं शुभम् 6.113.019c गङ्गायमुनयोर् भीमं संनिपातम् अतीत्य च 6.113.020a शृङ्गवेरपुरं प्राप्य गुहम् आसाद्य वीर्यवान् 6.113.020c स वाचा शुभया हृष्टो हनूमान् इदम् अब्रवीत् 6.113.021a सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः 6.113.021c ससीतः सह सौमित्रिः स त्वां कुशलम् अब्रवीत् 6.113.022a पञ्चमीम् अद्य रजनीम् उषित्वा वचनान् मुनेः 6.113.022c भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्य् अद्यैव राघवम् 6.113.023a एवम् उक्त्वा महातेजाः संप्रहृष्टतनूरुहः 6.113.023c उत्पपात महावेगो वेगवान् अविचारयन् 6.113.024a सो ऽपश्यद् रामतीर्थं च नदीं वालुकिनीं तथा 6.113.024c गोमतीं तां च सो ऽपश्यद् भीमं सालवनं तथा 6.113.025a स गत्वा दूरम् अध्वानं त्वरितः कपिकुञ्जरः 6.113.025c आससाद द्रुमान् फुल्लान् नन्दिग्रामसमीपजान् 6.113.026a क्रोशमात्रे त्व् अयोध्यायाश् चीरकृष्णाजिनाम्बरम् 6.113.026c ददर्श भरतं दीनं कृशम् आश्रमवासिनम् 6.113.027a जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम् 6.113.027c फलमूलाशिनं दान्तं तापसं धर्मचारिणम् 6.113.028a समुन्नतजटाभारं वल्कलाजिनवाससं 6.113.028c नियतं भावितात्मानं ब्रह्मर्षिसमतेजसं 6.113.029a पादुके ते पुरस्कृत्य शासन्तं वै वसुंधराम् 6.113.029c चतुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात् 6.113.030a उपस्थितम् अमात्यैश् च शुचिभिश् च पुरोहितैः 6.113.030c बलमुख्यैश् च युक्तैश् च këÃyÃmbaradhÃribhi÷ 6.113.031a न हि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम् 6.113.031c परिमोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलाः 6.113.032a तं धर्मम् इव धर्मज्ञं देववन्तम् इवापरम् 6.113.032c उवाच präjalir वाकय्ं हनूमान् मारुतात्मजः 6.113.033a वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम् 6.113.033c अनुशोचसि काकुत्स्थं स त्वा कुशलम् अब्रवीत् 6.113.034a प्रियम् आख्यामि ते देव शोकं त्यक्ष्यसि दारुणम् 6.113.034c अस्मिन् मुहूर्ते भ्रात्रा त्वं रामेण सह संगतः 6.113.035a निहत्य रावणं रामः प्रतिलभ्य च मैथिलीम् 6.113.035c उपयाति समृद्धार्थः सह मित्रैर् महाबलैः 6.113.036a लक्ष्मणश् च महातेजा वैदेही च यशस्विनी 6.113.036c सीता समग्रा रामेण महेन्द्रेण शची यथा 6.113.037a एवम् उक्तो हनुमता भरतः कैकयीसुतः 6.113.037c पपात सहसा हृष्टो हर्षान् मोहं जगाम ह 6.113.038a ततो मुहूर्ताद् उत्थाय प्रत्याश्वस्य च राघवः 6.113.038c हनूमन्तम् उवाचेदं भरतः प्रियवादिनम् 6.113.039a अशोकजैः प्रीतिमयैः कपिम् आलिङ्ग्य संभ्रमात् 6.113.039c सिषेच भरतः श्रीमान् विपुलैर् अश्रुबिन्दुभिः 6.113.040a देवो वा मानुषो वा त्वम् अनुक्रोशाद् इहागतः 6.113.040c प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम् 6.113.041a गवां शतसहस्रं च ग्रामाणां च शतं परम् 6.113.041c सकुण्डलाः शुभाचारा भार्याः कन्याश् च षोडश 6.113.042a हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः 6.113.042c सर्वाभरणसंपन्ना संपन्नाः कुलजातिभिः 6.113.043a निशम्य रामागमनं नृपात्मजः; कपिप्रवीरस्य तदाद्भुतोपमम् 6.113.043c प्रहर्षितो रामदिदृक्षयाभवत्; पुनश् च हर्षाद् इदम् अब्रवीद् वचः 6.114.001a बहूनि नाम वर्षाणि गतस्य सुमहद् वनम् 6.114.001c शृणोम्य् अहं प्रीतिकरं मम नाथस्य कीर्तनम् 6.114.002a कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे 6.114.002c एति जीवन्तम् आनन्दो नरं वर्षशताद् अपि 6.114.003a राघवस्य हरीणां च कथम् आसीत् समागमः 6.114.003c कस्मिन् देशे किम् आश्रित्य तत् त्वम् आख्याहि पृच्छतः 6.114.004a स पृष्टो राजपुत्रेण बृस्यां समुपवेशितः 6.114.004c आचचक्षे ततः सर्वं रामस्य चरितं वने 6.114.005a यथा प्रव्रजितो रामो मातुर् दत्ते वरे तव 6.114.005c यथा च पुत्रशोकेन राजा दशरथो मृतः 6.114.006a यथा दूतैस् त्वम् आनीतस् तूर्णं राजगृहात् प्रभो 6.114.006c त्वयायोध्यां प्रविष्टेन यथा राज्यं न चेप्सितम् 6.114.007a चित्रकूटं गिरिं गत्वा राज्येनामित्रकर्शनः 6.114.007c निमन्त्रितस् त्वया भ्राता धर्मम् आचरिता सताम् 6.114.008a स्थितेन राज्ञो वचने यथा राज्यं विसर्जितम् 6.114.008c आर्यस्य पादुके गृह्य यथासि पुनर् आगतः 6.114.009a सर्वम् एतन् महाबाहो यथावद् विदितं तव 6.114.009c त्वयि प्रतिप्रयाते तु यद् वृत्तं तन् निबोध मे 6.114.010a अपयाते त्वयि तदा समुद्भ्रान्तमृगद्विजम् 6.114.010c प्रविवेशाथ विजनं सुमहद् दण्डकावनम् 6.114.011a तेषां पुरस्ताद् बलवान् गच्छतां गहने वने 6.114.011c विनदन् सुमहानादं विराधः प्रत्यदृश्यत 6.114.012a तम् उत्क्षिप्य महानादम् ऊर्ध्वबाहुम् अधोमुखम् 6.114.012c निखाते प्रक्षिपन्ति स्म नदन्तम् इव कुञ्जरम् 6.114.013a तत् कृत्वा दुष्करं कर्म भ्रातरौ रामलक्ष्मणौ 6.114.013c सायाह्ने शरभङ्गस्य रम्यम् आश्रमम् ईयतुः 6.114.014a शरभङ्गे दिवं प्राप्ते रामः सत्यपराक्रमः 6.114.014c अभिवाद्य मुनीन् sarvä जनस्थानम् उपागमत् 6.114.015a चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् 6.114.015c हतानि वसता तत्र राघवेण महात्मना 6.114.016a ततः पश्चाच् छूर्पणखा रामपार्श्वम् उपागता 6.114.016c ततो रामेण संदिष्टो लक्ष्मणः सहसोत्थितः 6.114.017a प्रगृह्य खड्गं चिच्छेद कर्णनासे महाबलः 6.114.017c ततस् तेनार्दिता बाला रावणं समुपागता 6.114.018a रावणानुचरो घोरो मारीचो नाम राक्षसः 6.114.018c लोभयाम् आस वैदेहीं भूत्वा रत्नमयो मृगः 6.114.019a सा रामम् अब्रवीद् दृष्ट्वा वैदेही गृह्यताम् इति 6.114.019c अहो मनोहरः कान्त आश्रमे नो भविष्यति 6.114.020a ततो रामो धनुष्पाणिर् धावन्तम् अनुधावति 6.114.020c स तं जघान धावन्तं शरेणानतपर्वणा 6.114.021a अथ सौम्या दशग्रीवो मृगं याते तु राघवे 6.114.021c लक्ष्मणे चापि निष्क्रान्ते प्रविवेशाश्रमं तदा 6.114.021e जग्राह तरसा सीतां ग्रहः खे रोहिणीम् इव 6.114.022a त्रातुकामं ततो युद्धे हत्वा गृध्रं जटायुषम् 6.114.022c प्रगृह्य सीतां सहसा जगामाशु स रावणः 6.114.023a ततस् त्व् अद्भुतसंकाशाः स्थिताः पर्वतमूर्धनि 6.114.023c सीतां गृहीत्वा गच्छन्तं वानराः पर्वतोपमाः 6.114.023e ददृशुर् विस्मितास् तत्र रावणं राक्षसाधिपम् 6.114.024a प्रविवेर्श तदा लङ्कां रावणो लोकरावणः 6.114.025a तां सुवर्णपरिक्रान्ते शुभे महति वेश्मनि 6.114.025c प्रवेश्य मैथिलीं वाक्यैः सान्त्वयाम् आस रावणः 6.114.026a निवर्तमानः काकुत्स्थो दृष्ट्वा गृध्रं प्रविव्यथे 6.114.027a गृध्रं हतं तदा दग्ध्वा रामः प्रियसखं पितुः 6.114.027c गोदावरीम् अनुचरन् वनोद्देशांश् च पुष्पितान् 6.114.027e आसेदतुर् महारण्ये कबन्धं नाम राक्षसं 6.114.028a ततः कबन्धवचनाद् रामः सत्यपराक्रमः 6.114.028c ऋश्यमूकं गिरिं गत्वा सुग्रीवेण समागतः 6.114.029a तयोः समागमः पूर्वं प्रीत्या हार्दो व्यजायत 6.114.029c इतरेतर संवादात् pragìha÷ प्रणयस् तयोः 6.114.030a रामः स्वबाहुवीर्येण स्वराज्यं प्रत्यपादयत् 6.114.030c वालिनं समरे हत्वा महाकायं महाबलम् 6.114.031a सुग्रीवः स्थापितो राज्ये सहितः सर्ववानरैः 6.114.031c रामाय प्रतिजानीते राजपुत्र्यास् तु मार्गणम् 6.114.032a आदिष्टा वानरेन्द्रेण सुग्रीवेण महात्मना 6.114.032c दशकोट्यः प्लवंगानां सर्वाः प्रस्थापिता दिशः 6.114.033a तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे 6.114.033c भृशं शोकाभितप्तानां महान् कालो ऽत्यवर्तत 6.114.034a भ्राता तु गृध्रराजस्य संपातिर् नाम वीर्यवान् 6.114.034c समाख्याति स्म वसतिं सीताया रावणालये 6.114.035a सो ऽहं दुःखपरीतानां दुःखं तज्ज्ञातिनां नुदन् 6.114.035c आत्मवीर्यं समास्थाय योजनानां शतं प्लुतः 6.114.036a तत्राहम् एकाम् अद्राक्षम् अशोकवनिकां गताम् 6.114.036c कौशेयवस्त्रां मलिनां निरानन्दां दृढव्रताम् 6.114.037a तया समेत्य विधिवत् पृष्ट्वा सर्वम् अनिन्दिताम् 6.114.037c अभिज्ञानं मणिं लब्ध्वा चरितार्थो ऽहम् आगतः 6.114.038a मया च पुनर् आगम्य रामस्याक्लिष्टकर्मणः 6.114.038c अभिज्ञानं मया दत्तम् अर्चिष्मान् स महामणिः 6.114.039a श्रुत्वा तां मैथिलीं हृष्टस् त्व् आशशंसे स जीवितम् 6.114.039c जीवितान्तम् अनुप्राप्तः पीत्वामृतम् इवातुरः 6.114.040a उद्योजयिष्यन्न् उद्योगं दध्रे लङ्कावधे मनः 6.114.040c जिघांसुर् इव लोकांस् ते सर्वांल् लोकान् विभावसुः 6.114.041a ततः समुद्रम् आसाद्य नलं सेतुम् अकारयत् 6.114.041c अतरत् कपिवीराणां वाहिनी तेन सेतुना 6.114.042a प्रहस्तम् अवधीन् नीलः कुम्भकर्णं तु राघवः 6.114.042c लक्ष्मणो रावणसुतं स्वयं रामस् तु रावणम् 6.114.043a स शक्रेण समागम्य यमेन वरुणेन च 6.114.043c सुरर्षिभिश् च काकुत्स्थो वरांल् लेभे परंतपः 6.114.044a स तु दत्तवरः प्रीत्या वानरैश् च समागतः 6.114.044c पुष्पकेण विमानेन किष्किन्धाम् अभ्युपागमत् 6.114.045a तं गङ्गां पुनर् आसाद्य वसन्तं मुनिसंनिधौ 6.114.045c अविघ्नं पुष्ययोगेन श्वो रामं द्रष्टुम् अर्हसि 6.114.046a ततः स सत्यं हनुमद्वचो महन्; निशम्य हृष्टो भरतः k­täjali÷ 6.114.046c उवाच वाणीं मनसः प्रहर्षिणी; चिरस्य पूर्णः खलु मे मनोरथः 6.115.001a श्रुत्वा तु परम् आनन्दं भरतः सत्यविक्रमः 6.115.001c हृष्टम् आज्ञापयाम् आस शत्रुघ्नं परवीरहा 6.115.002a दैवतानि च सर्वाणि चैत्यानि नगरस्य च 6.115.002c सुगन्धमाल्यैर् वादित्रैर् अर्चन्तु शुचयो नराः 6.115.003a राजदारास् तथामात्याः सैन्याः सेनागणाङ्गनाः 6.115.003c अभिनिर्यान्तु रामस्य द्रष्टुं शशिनिभं मुखम् 6.115.004a भरतस्य वचः श्रुत्वा शत्रुघ्नः परवीरहा 6.115.004c विष्टीर् अनेकसाहस्रीश् चोदयाम् आस वीर्यवान् 6.115.005a समीकुरुत निम्नानि विषमाणि समानि च 6.115.005c स्थानानि च निरस्यन्तां नन्दिग्रामाद् इतः परम् 6.115.006a सिञ्चन्तु पृथिवीं कृत्स्नां हिमशीतेन वारिणा 6.115.006c ततो ऽभ्यवकिरंस् त्व् अन्ये लाजैः पुष्पैश् च सर्वतः 6.115.007a समुच्छ्रितपताकास् तु रथ्याः पुरवरोत्तमे 6.115.007c शोभयन्तु च वेश्मानि सूर्यस्योदयनं प्रति 6.115.008a स्रग्दाममुक्तपुष्पैश् च सुगन्धैः पञ्चवर्णकैः 6.115.008c राजमार्गम् असंबाधं किरन्तु शतशो नराः 6.115.009a मत्तैर् नागसहस्रैश् च शातकुम्भविभूषितः 6.115.009c अपरे हेमकक्ष्याभिः सगजाभिः करेणुभिः 6.115.009e निर्ययुस् त्वरया युक्ता रथैश् च सुमहारथाः 6.115.010a ततो यानान्य् upÃrƬhÃ÷ सर्वा दशरथस्त्रियः 6.115.010c कौसल्यां प्रमुखे कृत्वा सुमित्रां चापि निर्ययुः 6.115.011a अश्वानां खुरशब्देन रथनेमिस्वनेन च 6.115.011c शङ्खदुन्दुभिनादेन संचचालेव मेदिनी 6.115.012a कृत्स्नं च नगरं तत् तु नन्दिग्रामम् उपागमत् 6.115.012c द्विजातिमुख्यैर् धर्मात्मा श्रेणीमुख्यैः सनैगमैः 6.115.013a माल्यमोदक हस्तैश् च मन्त्रिभिर् भरतो वृतः 6.115.013c शङ्खभेरीनिनादैश् च बन्दिभिश् चाभिवन्दितः 6.115.014a आर्यपादौ गृहीत्वा तु शिरसा धर्मकोविदः 6.115.014c पाण्डुरं छत्रम् आदाय शुक्लमाल्योपशोभितम् 6.115.015a शुक्ले च वालव्यजने राजार्हे हेमभूषिते 6.115.015c उपवासकृशो दीनश् चीरकृष्णाजिनाम्बरः 6.115.016a भ्रातुर् आगमनं श्रुत्वा तत् पूर्वं हर्षम् आगतः 6.115.016c प्रत्युद्ययौ तदा रामं महात्मा सचिवैः सह 6.115.017a समीक्ष्य भरतो वाक्यम् उवाच पवनात्मजम् 6.115.017c कच्चिन् न खलु कापेयी सेव्यते चलचित्तता 6.115.017e न हि पश्यामि काकुत्स्थं रामम् आर्यं परंतपम् 6.115.018a अथैवम् उक्ते वचने हनूमान् इदम् अब्रवीत् 6.115.018c अर्थं विज्ञापयन्न् एव भरतं सत्यविक्रमम् 6.115.019a सदा फलान् कुसुमितान् वृक्षान् प्राप्य मधुस्रवान् 6.115.019c भरद्वाजप्रसादेन मत्तभ्रमरनादितान् 6.115.020a तस्य चैष वरो दत्तो वासवेन परंतप 6.115.020c ससैन्यस्य तदातिथ्यं कृतं सर्वगुणान्वितम् 6.115.021a निस्वनः श्रूयते भीमः प्रहृष्टानां वनौकसाम् 6.115.021c मन्ये वानरसेना सा नदीं तरति गोमतीम् 6.115.022a रजोवर्षं समुद्भूतं पश्य वालुकिनीं प्रति 6.115.022c मन्ये सालवनं रम्यं लोलयन्ति प्लवंगमाः 6.115.023a तद् एतद् दृश्यते दूराद् विमलं चन्द्रसंनिभम् 6.115.023c विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम् 6.115.024a रावणं बान्धवैः सार्धं हत्वा लब्धं महात्मना 6.115.024c धनदस्य प्रसादेन दिव्यम् एतन् मनोजवम् 6.115.025a एतस्मिन् भ्रातरौ वीरौ वैदेह्या सह राघवौ 6.115.025c सुग्रीवश् च महातेजा राक्षसेन्द्रो विभीषणः 6.115.026a ततो हर्षसमुद्भूतो निस्वनो दिवम् अस्पृशत् 6.115.026c स्त्रीबालयुववृद्धानां रामो ऽयम् इति कीर्तितः 6.115.027a रथकुञ्जरवाजिभ्यस् ते ऽवतीर्य महीं गताः 6.115.027c ददृशुस् तं विमानस्थं नराः सोमम् इवाम्बरे 6.115.028a präjalir भरतो भूत्वा प्रहृष्टो राघवोन्मुखः 6.115.028c स्वागतेन यथार्थेन ततो रामम् अपूजयत् 6.115.029a मनसा ब्रह्मणा सृष्टे विमाने लक्ष्मणाग्रजः 6.115.029c रराज पृथुदीर्घाक्षो वज्रपाणिर् इवापरः 6.115.030a ततो विमानाग्रगतं भरतो भ्रातरं तदा 6.115.030c ववन्दे प्रणतो रामं मेरुस्थम् इव भास्करम् 6.115.031a आरोपितो विमानं तद् भरतः सत्यविक्रमः 6.115.031c रामम् आसाद्य मुदितः पुनर् एवाभ्यवादयत् 6.115.032a तं समुत्थाप्य काकुत्स्थश् चिरस्याक्षिपथं गतम् 6.115.032c अङ्के भरतम् आरोप्य मुदितः परिषष्वजे 6.115.033a ततो लक्ष्मणम् आसाद्य वैदेहीं च परंतपः 6.115.033c अभ्यवादयत प्रीतो भरतो नाम चाब्रवीत् 6.115.034a सुग्रीवं कैकयी पुत्रो जाम्बवन्तं तथाङ्गदम् 6.115.034c मैन्दं च द्विविदं नीलम् ऋषभं चैव सस्वजे 6.115.035a ते कृत्वा मानुषं रूपं वानराः कामरूपिणः 6.115.035c कुशलं पर्यपृष्हन्त प्रहृष्टा भरतं तदा 6.115.036a विभीषणं च भरतः सान्त्वयन् वाक्यम् अब्रवीत् 6.115.036c दिष्ट्या त्वया सहायेन कृतं कर्म सुदुष्करम् 6.115.037a शत्रुघ्नश् च तदा रामम् अभिवाद्य सलक्ष्मणम् 6.115.037c सीतायाश् चरणौ पश्चाद् ववन्दे विनयान्वितः 6.115.038a रामो मातरम् आसाद्य विषण्णं शोककर्शिताम् 6.115.038c जग्राह प्रणतः पादौ मनो मातुः प्रसादयन् 6.115.039a अभिवाद्य सुमित्रां च कैकेयीं च यशस्विनीम् 6.115.039c sa mÃtÌÓ ca तदा सर्वाः पुरोहितम् उपागमत् 6.115.040a स्वागतं ते महाबाहो कौसल्यानन्दवर्धन 6.115.040c इति präjalaya÷ सर्वे नागरा रामम् अब्रुवन् 6.115.041a तन्य् अञ्जलिसहस्राणि प्रगृहीतानि नागरैः 6.115.041c आकोशानीव पद्मानि ददर्श भरताग्रजः 6.115.042a पादुके ते तु रामस्य गृहीत्वा भरतः स्वयम् 6.115.042c चरणाभ्यां नरेन्द्रस्य योजयाम् आस धर्मवित् 6.115.043a अब्रवीच् च तदा रामं भरतः स k­täjali÷ 6.115.043c एतत् ते रक्षितं राजन् राज्यं निर्यातितं मया 6.115.044a अद्य जन्म कृतार्थं मे संवृत्तश् च मनोरथः 6.115.044c यस् त्वां पश्यामि राजानम् अयोध्यां पुनर् आगतम् 6.115.045a अवेक्षतां भवान् कोशं कोष्ठागारं पुरं बलम् 6.115.045c भवतस् तेजसा सर्वं कृतं दशगुणं मया 6.115.046a तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम् 6.115.046c मुमुचुर् वानरा bëpaæ राक्षसश् च विभीषणः 6.115.047a ततः प्रहर्षाद् भरतम् अङ्कम् आरोप्य राघवः 6.115.047c ययौ तेन विमानेन ससैन्यो भरताश्रमम् 6.115.048a भरताश्रमम् आसाद्य ससैन्यो राघवस् तदा 6.115.048c अवतीर्य विमानाग्राद् अवतस्थे महीतले 6.115.049a अब्रवीच् च तदा रामस् तद्विमानम् अनुत्तमम् 6.115.049c वह वैश्रवणं देवम् अनुजानामि गम्यताम् 6.115.050a ततो रामाभ्यनुज्ञातं तद्विमानम् अनुत्तमम् 6.115.050c उत्तरां दिशम् उद्दिश्य जगाम धनदालयम् 6.115.051a पुरोहितस्यात्मसमस्य राघवो; बृहस्पतेः शक्र इवामराधीअफ् 6.115.051c nipŬya पादौ पृथग् आसने शुभे; सहैव तेनोपविवेश वीर्यवान् 6.116.001a शिरस्य् अञ्जलिम् आदाय कैकेयीनन्दिवर्धनः 6.116.001c babhëe भरतो ज्येष्ठं रामं सत्यपराक्रमम् 6.116.002a पूजिता मामिका माता दत्तं राज्यम् इदं मम 6.116.002c तद् ददामि पुनस् तुभ्यं यथा त्वम् अददा मम 6.116.003a धुरम् एकाकिना न्यस्ताम् ऋषभेण बलीयसा 6.116.003c किशोरवद् गुरुं भारं न वोढुम् अहम् उत्सहे 6.116.004a वारिवेगेन महता भिन्नः सेतुर् इव क्षरन् 6.116.004c दुर्बन्धनम् इदं मन्ये राज्यच्छिद्रम् असंवृतम् 6.116.005a गतिं खर इवाश्वस्य हंसस्येव च वायसः 6.116.005c नान्वेतुम् उत्सहे देव तव मार्गम् अरिंदम 6.116.006a यथा च रोपितो वृक्षो जातश् चान्तर्निवेशने 6.116.006c महांश् च सुदुरारोहो महास्कन्धः प्रशाखवान् 6.116.007a शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयेत् 6.116.007c तस्य नानुभवेद् अर्थं यस्य हेतोः स रोप्यते 6.116.008a एषोपमा महाबाहो त्वम् अर्थं वेत्तुम् अर्हसि 6.116.008c यद्य् अस्मान् मनुजेन्द्र त्वं भक्तान् भृत्यान् न शाधि हि 6.116.009a जगद् अद्याभिषिक्तं त्वाम् अनुपश्यतु सर्वतः 6.116.009c प्रतपन्तम् इवादित्यं मध्याह्ने दीप्ततेजसं 6.116.010a तूर्यसंघातनिर्घोषैः käcÅnÆpuranisvanai÷ 6.116.010c मधुरैर् गीतशब्दैश् च प्रतिबुध्यस्व शेष्व च 6.116.011a यावद् आवर्तते चक्रं यावती च वसुंधरा 6.116.011c तावत् त्वम् इह सर्वस्य स्वामित्वम् अभिवर्तय 6.116.012a भरतस्य वचः श्रुत्वा रामः परपुरंजयः 6.116.012c तथेति प्रतिजग्राह निषसादासने Óubhe 6.116.013a ततः शत्रुघ्नवचनान् निपुणाः श्मश्रुवर्धकाः 6.116.013c सुखहस्ताः सुशीघ्राश् च राघवं पर्युपासत 6.116.014a पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले 6.116.014c सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे 6.116.015a विशोधितजटः स्नातश् चित्रमाल्यानुलेपनः 6.116.015c महार्हवसनोपेतस् तस्थौ तत्र श्रिया ज्वलन् 6.116.016a प्रतिकर्म च रामस्य कारयाम् आस वीर्यवान् 6.116.016c लक्ष्मणस्य च लक्ष्मीवान् इक्ष्वाकुकुलवर्धनः 6.116.017a प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः 6.116.017c आत्मनैव तदा चक्रुर् मनस्विन्यो मनोहरम् 6.116.018a ततो राघवपत्नीनां सर्वासाम् एव शोभनम् 6.116.018c चकार यत्नात् कौसल्या प्रहृष्टा पुत्रवत्सला 6.116.019a ततः शत्रुघ्नवचनात् सुमन्त्रो नाम सारथिः 6.116.019c योजयित्वाभिचक्राम रथं सर्वाङ्गशोभनम् 6.116.020a अर्कमण्डलसंकाशं दिव्यं दृष्ट्वा रथं स्थितम् 6.116.020c आरुरोह महाबाहू रामः सत्यपराक्रमः 6.116.021a अयोध्यायां तु सचिवा राज्ञो दशरथस्य ये 6.116.021c पुरोहितं पुरस्कृत्य मन्त्रयाम् आसुर् अर्थवत् 6.116.022a मन्त्रयन् रामवृद्ध्यर्थं वृत्त्यर्थं नगरस्य च 6.116.022c सर्वम् एवाभिषेकार्थं जयार्हस्य महात्मनः 6.116.022e कर्तुम् अर्हथ रामस्य यद् यन् मङ्गलपूर्वकम् 6.116.023a इति ते मन्त्रिणः सर्वे संदिश्य तु पुरोहितम् 6.116.023c नगरान् निर्ययुस् तूर्णं रामदर्शनबुद्धयः 6.116.024a हरियुक्तं सहस्राक्षो रथम् इन्द्र इवानघः 6.116.024c प्रययौ रथम् आस्थाय रामो नगरम् उत्तमम् 6.116.025a जग्राह भरतो raÓmŤ शत्रुघ्नश् छत्रम् Ãdade 6.116.025c लक्ष्मणो व्यजनं तस्य मूर्ध्नि संपर्यवीजयत् 6.116.026a श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः 6.116.026c अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः 6.116.027a ऋषिसंघैर् तदाकाशे देवैश् च समरुद्गणैः 6.116.027c स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः 6.116.028a ततः शत्रुंजयं नाम कुञ्जरं पर्वतोपमम् 6.116.028c आरुरोह महातेजाः सुग्रीवो वानरेश्वरः 6.116.029a नवनागसहस्राणि ययुर् आस्थाय वानराः 6.116.029c मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः 6.116.030a शङ्खशब्दप्रणादैश् च दुन्दुभीनां च निस्वनैः 6.116.030c प्रययू पुरुषव्याघ्रस् तां पुरीं हर्म्यमालिनीम् 6.116.031a ददृशुस् ते समायान्तं राघवं सपुरःसरम् 6.116.031c विराजमानं वपुषा रथेनातिरथं तदा 6.116.032a ते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः 6.116.032c अनुजग्मुर् महात्मानं भ्रातृभिः परिवारितम् 6.116.033a अमात्यैर् ब्राह्मणैश् चैव तथा प्रकृतिभिर् वृतः 6.116.033c श्रिया विरुरुचे रामो नक्षत्रैर् इव चन्द्रमाः 6.116.034a स पुरोगामिभिस् तूर्यैस् तालस्वस्तिकपाणिभिः 6.116.034c प्रव्याहरद्भिर् मुदितैर् मङ्गलानि ययौ वृतः 6.116.035a अक्षतं जातरूपं च गावः कन्यास् तथा द्विजाः 6.116.035c नरा मोदकहस्ताश् च रामस्य पुरतो ययुः 6.116.036a सख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे 6.116.036c वानराणां च तत् कर्म व्याचचक्षे ऽथ मन्त्रिणाम् 6.116.036e श्रुत्वा च विस्मयं जग्मुर् अयोध्यापुरवासिनः 6.116.037a द्युतिमान् एतद् आख्याय रामो वानरसंवृतः 6.116.037c हृष्टपुष्टजनाकीर्णाम् अयोध्यां प्रविवेश ह 6.116.038a ततो ह्य् अभ्युच्छ्रयन् पौराः पताकास् ते गृहे गृहे 6.116.038c ऐक्ष्वाकाध्युषितं रम्यम् आससाद पितुर् गृहम् 6.116.039a पितुर् भवनम् आसाद्य प्रविश्य च महात्मनः 6.116.039c कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत् 6.116.040a अथाब्रवीद् राजपुत्रो भरतं धर्मिणां वरम् 6.116.040c अथोपहितया वाचा मधुरं रघुनन्दनः 6.116.041a यच् च मद्भवनं श्रेष्ठं साशोकवनिकं महत् 6.116.041c मुक्तावैदूर्यसंकीर्णं सुग्रीवस्य निवेदय 6.116.042a तस्य तद्वचनं श्रुत्वा भरतः सत्यविक्रमः 6.116.042c पाणौ गृहीत्वा सुग्रीवं प्रविवेश तम् आलयम् 6.116.043a ततस् तैलप्रदीपांश् च पर्यङ्कास्तरणानि च 6.116.043c गृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः 6.116.044a उवाच च महातेजाः सुग्रीवं राघवानुजः 6.116.044c अभिषेकाय रामस्य दूतान् आज्ञापय प्रभो 6.116.045a सौवर्णान् वानरेन्द्राणां चतुर्णां चतुरो घटान् 6.116.045c ददौ क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान् 6.116.046a यथा प्रत्यूषसमये चतुर्णां सागराम्भसाम् 6.116.046c पूर्णैर् घटैः प्रतीक्षध्वं तथा कुरुत वानराः 6.116.047a एवम् उक्ता महात्मानो वानरा वारणोपमाः 6.116.047c उत्पेतुर् गगनं शीघ्रं गरुडा इव शीघ्रगाः 6.116.048a जाम्बवांश् च हनूमांश् च वेगदर्शी च वानरः 6.116.048c ऋषभश् चैव kalaÓä जलपूर्णान् अथानयन् 6.116.048e नदीशतानां पञ्चानां जले कुम्भैर् उपाहरन् 6.116.049a पूर्वात् समुद्रात् कलशं जलपूर्णम् अथानयत् 6.116.049c सुषेणः सत्त्वसंपन्नः सर्वरत्नविभूषितम् 6.116.050a ऋषभो दक्षिणात् तूर्णं समुद्राज् जलम् आहरत् 6.116.051a रक्तचन्दनकर्पूरैः संवृतं käcanaæ घटम् 6.116.051c गवयः पश्चिमात् तोयम् आजहार महार्णवात् 6.116.052a रत्नकुम्भेन महता शीतं मारुतविक्रमः 6.116.052c उत्तराच् च जलं शीघ्रं गरुडानिलविक्रमः 6.116.053a अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह 6.116.053c पुरोहिताय श्रेष्ठाय सुहृद्भ्यश् च न्यवेदयत् 6.116.054a ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह 6.116.054c रामं रत्नमयो पीठे सहसीतं न्यवेशयत् 6.116.055a वसिष्ठो वामदेवश् च जाबालिर् अथ काश्यपः 6.116.055c कात्यायनः सुयज्ञश् च गौतमो विजयस् तथा 6.116.056a अभ्यषिञ्चन् नरव्याघ्रं प्रसन्नेन सुगन्धिना 6.116.056c सलिलेन सहस्राक्षं वसवो वासवं यथा 6.116.057a ऋत्विग्भिर् ब्राह्मणैः पूर्वं कन्याभिर् मन्त्रिभिस् तथा 6.116.057c योधैश् चैवाभ्यषिञ्चंस् ते संप्रहृष्टाः सनैगमैः 6.116.058a सर्वौषधिरसैश् चापि दैवतैर् नभसि स्थितैः 6.116.058c चतुर्हिर् लोकपालैश् च सर्वैर् देवैश् च संगतैः 6.116.059a छत्रं तस्य च जग्राह शत्रुघ्नः पाण्डुरं शुभम् 6.116.059c श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः 6.116.059e अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः 6.116.060a मालां ज्वलन्तीं वपुषा käcanÅæ शतपुष्कराम् 6.116.060c राघवाय ददौ वायुर् वासवेन प्रचोदितः 6.116.061a सर्वरत्नसमायुक्तं मणिरत्नविभूषितम् 6.116.061c मुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः 6.116.062a प्रजगुर् देवगन्धर्वा ननृतुश् चाप्सरो गणाः 6.116.062c अभिषेके तद् अर्हस्य तदा रामस्य धीमतः 6.116.063a भूमिः सस्यवती चैव फलवन्तश् च पादपाः 6.116.063c गन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे 6.116.064a सहस्रशतम् अश्वानां धेनूनां च गवां तथा 6.116.064c ददौ शतं वृषान् पूर्वं द्विजेभ्यो मनुजर्षभः 6.116.065a त्रिंशत्कोटीर् हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः 6.116.065c नानाभरणवस्त्राणि महार्हाणि च राघवः 6.116.066a अर्करश्मिप्रतीकाशां käcanÅæ मणिविग्रहाम् 6.116.066c सुग्रीवाय स्रजं दिव्यां प्रायच्छन् मनुजर्षभः 6.116.067a वैदूर्यमणिचित्रे च वज्ररत्नविभूषिते 6.116.067c वालिपुत्राय धृतिमान् अङ्गदायाङ्गदे ददौ 6.116.068a मणिप्रवरजुष्टं च मुक्ताहारम् अनुत्तमम् 6.116.068c सीतायै प्रददौ रामश् चन्द्ररश्मिसमप्रभम् 6.116.069a अरजे वाससी दिव्ये शुभान्य् आभरणानि च 6.116.069c अवेक्षमाणा वैदेही प्रददौ वायुसूनवे 6.116.070a अवमुच्यात्मनः कण्ठाद् धारं जनकनन्दिनी 6.116.070c अवैक्षत हरीन् सर्वान् भर्तारं च मुहुर् मुहुः 6.116.071a ताम् इङ्गितज्ञः संप्रेक्ष्य babhëe जनकात्मजाम् 6.116.071c प्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि 6.116.072a पौरुषं विक्रमो बुद्धिर् यस्मिन्न् एतानि नित्यदा 6.116.072c ददौ सा वायुपुत्राय तं हारम् असितेक्षणा 6.116.073a हनूमांस् तेन हारेण शुशुभे वानरर्षभः 6.116.073c चन्द्रांशुचयगौरेण श्वेताभ्रेण यथाचलः 6.116.074a ततो द्विविद मैन्दाभ्यां नीलाय च परंतपः 6.116.074c सर्वान् कामगुणान् वीक्ष्य प्रददौ वसुधाधिपः 6.116.075a सर्ववानरवृद्धाश् च ये चान्ये वानरेश्वराः 6.116.075c वासोभिर् भूषणैश् चैव यथार्हं प्रतिपूजिताः 6.116.076a यथार्हं पूजिताः सर्वे कामै रत्नैश् च पुष्कलैर् 6.116.076c प्रहृष्टमनसः सर्वे जग्मुर् एव यथागतम् 6.116.077a राघवः परमोदारः शशास परया मुदा 6.116.077c उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः 6.116.078a आतिष्ठ धर्मज्ञ मया सहेमां; गां पूर्वराजाध्युषितां बलेन 6.116.078c तुल्यं मया त्वं पितृभिर् धृता या; तां यौवराज्ये धुरम् उद्वहस्व 6.116.079a सर्वात्मना पर्यनुनीयमानो; यदा न सौमित्रिर् उपैति योगम् 6.116.079c नियुज्यमानो भुवि यौवराज्ये; ततो ऽभ्यषिञ्चद् भरतं महात्मा 6.116.080a राघवश् चापि धर्मात्मा प्राप्य राज्यम् अनुत्तमम् 6.116.080c ईजे बहुविधैर् यज्ञैः ससुहृद्भ्रातृबान्धवः 6.116.081a पौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत् 6.116.081c अन्यैश् च विविधैर् यज्ञैर् अयजत् पार्थिवर्षभः 6.116.082a राज्यं दशसहस्राणि प्राप्य वर्षाणि राघवः 6.116.082c शताश्वमेधान् आजह्रे सदश्वान् भूरिदक्षिणान् 6.116.083a आजानुलम्बिबाहुश् च महास्कन्धः प्रतापवान् 6.116.083c लक्ष्मणानुचरो रामः पृथिवीम् अन्वपालयत् 6.116.084a न पर्यदेवन् विधवा न च व्यालकृतं भयम् 6.116.084c न व्याधिजं भयं वापि रामे राज्यं प्रशासति 6.116.085a निर्दस्युर् अभवल् लोको नानर्थः कं चिद् अस्पृशत् 6.116.085c न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते 6.116.086a सर्वं मुदितम् एवासीत् सर्वो धर्मपरो ऽभवत् 6.116.086c रामम् एवानुपश्यन्तो नाभ्यहिंसन् परस्परम् 6.116.087a आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः 6.116.087c निरामया विशोकाश् च रामे राज्यं प्रशासति 6.116.088a नित्यपुष्पा नित्यफलास् तरवः स्कन्धविस्तृताः 6.116.088c कालवर्षी च पर्जन्यः सुखस्पर्शश् च मारुतः 6.116.089a स्वकर्मसु प्रवर्तन्ते तुष्ठाः स्वैर् एव कर्मभिः 6.116.089c आसन् प्रजा धर्मपरा रामे शासति नानृताः 6.116.090a सर्वे लक्षणसंपन्नाः सर्वे धर्मपरायणाः 6.116.090c दशवर्षसहस्राणि रामो राज्यम् अकारयत्