Valmiki: Ramayana, 5. Sundarakanda


Based on the text entered by Muneo Tokunaga et al.


Input by Muneo Tokunaga, revised by John Smith (Cambridge)
[GRETIL-Version: 2017-07-06]


Revision:
      2017-07-06: erroneous line breaks removed by Tyler Neill






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Vālmīki: Rāmāyaṇa, 5. Sundarakaṇḍa


5.001.001a tato rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ
5.001.001c iyeṣa padam anveṣṭuṃ cāraṇācarite pathi
5.001.002a atha vaidūryavarṇeṣu śādvaleṣu mahābalaḥ
5.001.002c dhīraḥ salilakalpeṣu vicacāra yathāsukham
5.001.003a dvijān vitrāsayan dhīmān urasā pādapān haran
5.001.003c mṛgāṃś ca subahūn nighnan pravṛddha iva kesarī
5.001.004a nīlalohitamāñjiṣṭhapadmavarṇaiḥ sitāsitaiḥ
5.001.004c svabhāvavihitaiś citrair dhātubhiḥ samalaṃkṛtam
5.001.005a kāmarūpibhir āviṣṭam abhīkṣṇaṃ saparicchadaiḥ
5.001.005c yakṣakiṃnaragandharvair devakalpaiś ca pannagaiḥ
5.001.006a sa tasya girivaryasya tale nāgavarāyute
5.001.006c tiṣṭhan kapivaras tatra hrade nāga ivābabhau
5.001.007a sa sūryāya mahendrāya pavanāya svayambhuve
5.001.007c bhūtebhyaś cāñjaliṃ kṛtvā cakāra gamane matim
5.001.008a añjaliṃ prāṅmukhaḥ kurvan pavanāyātmayonaye
5.001.008c tato hi vavṛdhe gantuṃ dakṣiṇo dakṣiṇāṃ diśam
5.001.009a plavaṃgapravarair dṛṣṭaḥ plavane kṛtaniścayaḥ
5.001.009c vavṛdhe rāmavṛddhyarthaṃ samudra iva parvasu
5.001.010a niṣpramāṇa śarīraḥ saṃl lilaṅghayiṣur arṇavam
5.001.010c bāhubhyāṃ pīḍayām āsa caraṇābhyāṃ ca parvatam
5.001.011a sa cacālācalāś cāru muhūrtaṃ kapipīḍitaḥ
5.001.011c tarūṇāṃ puṣpitāgrāṇāṃ sarvaṃ puṣpam aśātayat
5.001.012a tena pādapamuktena puṣpaugheṇa sugandhinā
5.001.012c sarvataḥ saṃvṛtaḥ śailo babhau puṣpamayo yathā
5.001.013a tena cottamavīryeṇa pīḍyamānaḥ sa parvataḥ
5.001.013c salilaṃ saṃprasusrāva madaṃ matta iva dvipaḥ
5.001.014a pīḍyamānas tu balinā mahendras tena parvataḥ
5.001.014c rītir nirvartayām āsa kāñcanāñjanarājatīḥ
5.001.014e mumoca ca śilāḥ śailo viśālāḥ samanaḥśilāḥ
5.001.015a giriṇā pīḍyamānena pīḍyamānāni sarvaśaḥ
5.001.015c guhāviṣṭāni bhūtāni vinedur vikṛtaiḥ svaraiḥ
5.001.016a sa mahāsattvasaṃnādaḥ śailapīḍānimittajaḥ
5.001.016c pṛthivīṃ pūrayām āsa diśaś copavanāni ca
5.001.017a śirobhiḥ pṛthubhiḥ sarpā vyaktasvastikalakṣaṇaiḥ
5.001.017c vamantaḥ pāvakaṃ ghoraṃ dadaṃśur daśanaiḥ śilāḥ
5.001.018a tās tadā saviṣair daṣṭāḥ kupitais tair mahāśilāḥ
5.001.018c jajvaluḥ pāvakoddīptā vibhiduś ca sahasradhā
5.001.019a yāni cauṣadhajālāni tasmiñ jātāni parvate
5.001.019c viṣaghnāny api nāgānāṃ na śekuḥ śamituṃ viṣam
5.001.020a bhidyate 'yaṃ girir bhūtair iti matvā tapasvinaḥ
5.001.020c trastā vidyādharās tasmād utpetuḥ strīgaṇaiḥ saha
5.001.021a pānabhūmigataṃ hitvā haimam āsanabhājanam
5.001.021c pātrāṇi ca mahārhāṇi karakāṃś ca hiraṇmayān
5.001.022a lehyān uccāvacān bhakṣyān māṃsāni vividhāni ca
5.001.022c ārṣabhāṇi ca carmāṇi khaḍgāṃś ca kanakatsarūn
5.001.023a kṛtakaṇṭhaguṇāḥ kṣībā raktamālyānulepanāḥ
5.001.023c raktākṣāḥ puṣkarākṣāś ca gaganaṃ pratipedire
5.001.024a hāranūpurakeyūra pārihārya dharāḥ striyaḥ
5.001.024c vismitāḥ sasmitās tasthur ākāśe ramaṇaiḥ saha
5.001.025a darśayanto mahāvidyāṃ vidyādharamaharṣayaḥ
5.001.025c sahitās tasthur ākāśe vīkṣāṃ cakruś ca parvatam
5.001.026a śuśruvuś ca tadā śabdam ṛṣīṇāṃ bhāvitātmanām
5.001.026c cāraṇānāṃ ca siddhānāṃ sthitānāṃ vimale 'mbare
5.001.027a eṣa parvatasaṃkāśo hanūmān mārutātmajaḥ
5.001.027c titīrṣati mahāvegaṃ samudraṃ makarālayam
5.001.028a rāmārthaṃ vānarārthaṃ ca cikīrṣan karma duṣkaram
5.001.028c samudrasya paraṃ pāraṃ duṣprāpaṃ prāptum icchati
5.001.029a dudhuve ca sa romāṇi cakampe cācalopamaḥ
5.001.029c nanāda ca mahānādaṃ sumahān iva toyadaḥ
5.001.030a ānupūrvyāc ca vṛttaṃ ca lāṅgūlaṃ romabhiś citam
5.001.030c utpatiṣyan vicikṣepa pakṣirāja ivoragam
5.001.031a tasya lāṅgūlam āviddham ativegasya pṛṣṭhataḥ
5.001.031c dadṛśe garuḍeneva hriyamāṇo mahoragaḥ
5.001.032a bāhū saṃstambhayām āsa mahāparighasaṃnibhau
5.001.032c sasāda ca kapiḥ kaṭyāṃ caraṇau saṃcukopa ca
5.001.033a saṃhṛtya ca bhujau śrīmāṃs tathaiva ca śirodharām
5.001.033c tejaḥ sattvaṃ tathā vīryam āviveśa sa vīryavān
5.001.034a mārgam ālokayan dūrād ūrdhvapraṇihitekṣaṇaḥ
5.001.034c rurodha hṛdaye prāṇān ākāśam avalokayan
5.001.035a padbhyāṃ dṛḍham avasthānaṃ kṛtvā sa kapikuñjaraḥ
5.001.035c nikuñcya karṇau hanumān utpatiṣyan mahābalaḥ
5.001.035e vānarān vānaraśreṣṭha idaṃ vacanam abravīt
5.001.036a yathā rāghavanirmuktaḥ śaraḥ śvasanavikramaḥ
5.001.036c gacchet tadvad gamiṣyāmi laṅkāṃ rāvaṇapālitām
5.001.037a na hi drakṣyāmi yadi tāṃ laṅkāyāṃ janakātmajām
5.001.037c anenaiva hi vegena gamiṣyāmi surālayam
5.001.038a yadi vā tridive sītāṃ na drakṣyāmi kṛtaśramaḥ
5.001.038c baddhvā rākṣasarājānam ānayiṣyāmi rāvaṇam
5.001.039a sarvathā kṛtakāryo 'ham eṣyāmi saha sītayā
5.001.039c ānayiṣyāmi vā laṅkāṃ samutpāṭya sarāvaṇām
5.001.040a evam uktvā tu hanumān vānarān vānarottamaḥ
5.001.040c utpapātātha vegena vegavān avicārayan
5.001.041a samutpatati tasmiṃs tu vegāt te nagarohiṇaḥ
5.001.041c saṃhṛtya viṭapān sarvān samutpetuḥ samantataḥ
5.001.042a sa mattakoyaṣṭibhakān pādapān puṣpaśālinaḥ
5.001.042c udvahann ūruvegena jagāma vimale 'mbare
5.001.043a ūruvegoddhatā vṛkṣā muhūrtaṃ kapim anvayuḥ
5.001.043c prasthitaṃ dīrgham adhvānaṃ svabandhum iva bāndhavāḥ
5.001.044a tam ūruvegonmathitāḥ sālāś cānye nagottamāḥ
5.001.044c anujagmur hanūmantaṃ sainyā iva mahīpatim
5.001.045a supuṣpitāgrair bahubhiḥ pādapair anvitaḥ kapiḥ
5.001.045c hanumān parvatākāro babhūvādbhutadarśanaḥ
5.001.046a sāravanto 'tha ye vṛkṣā nyamajjaṃl lavaṇāmbhasi
5.001.046c bhayād iva mahendrasya parvatā varuṇālaye
5.001.047a sa nānākusumaiḥ kīrṇaḥ kapiḥ sāṅkurakorakaiḥ
5.001.047c śuśubhe meghasaṃkāśaḥ khadyotair iva parvataḥ
5.001.048a vimuktās tasya vegena muktvā puṣpāṇi te drumāḥ
5.001.048c avaśīryanta salile nivṛttāḥ suhṛdo yathā
5.001.049a laghutvenopapannaṃ tad vicitraṃ sāgare 'patat
5.001.049c drumāṇāṃ vividhaṃ puṣpaṃ kapivāyusamīritam
5.001.050a puṣpaugheṇānubaddhena nānāvarṇena vānaraḥ
5.001.050c babhau megha ivodyan vai vidyudgaṇavibhūṣitaḥ
5.001.051a tasya vegasamudbhūtaiḥ puṣpais toyam adṛśyata
5.001.051c tārābhir abhirāmābhir uditābhir ivāmbaram
5.001.052a tasyāmbaragatau bāhū dadṛśāte prasāritau
5.001.052c parvatāgrād viniṣkrāntau pañcāsyāv iva pannagau
5.001.053a pibann iva babhau cāpi sormijālaṃ mahārṇavam
5.001.053c pipāsur iva cākāśaṃ dadṛśe sa mahākapiḥ
5.001.054a tasya vidyutprabhākāre vāyumārgānusāriṇaḥ
5.001.054c nayane viprakāśete parvatasthāv ivānalau
5.001.055a piṅge piṅgākṣamukhyasya bṛhatī parimaṇḍale
5.001.055c cakṣuṣī saṃprakaśete candrasūryāv iva sthitau
5.001.056a mukhaṃ nāsikayā tasya tāmrayā tāmram ābabhau
5.001.056c saṃdhyayā samabhispṛṣṭaṃ yathā sūryasya maṇḍalam
5.001.057a lāṅgalaṃ ca samāviddhaṃ plavamānasya śobhate
5.001.057c ambare vāyuputrasya śakradhvaja ivocchritaḥ
5.001.058a lāṅgūlacakreṇa mahāñ śukladaṃṣṭro 'nilātmajaḥ
5.001.058c vyarocata mahāprājñaḥ pariveṣīva bhāskaraḥ
5.001.059a sphigdeśenābhitāmreṇa rarāja sa mahākapiḥ
5.001.059c mahatā dāriteneva girir gairikadhātunā
5.001.060a tasya vānarasiṃhasya plavamānasya sāgaram
5.001.060c kakṣāntaragato vāyur jīmūta iva garjati
5.001.061a khe yathā nipataty ulkā uttarāntād viniḥsṛtā
5.001.061c dṛśyate sānubandhā ca tathā sa kapikuñjaraḥ
5.001.062a patatpataṃgasaṃkāśo vyāyataḥ śuśubhe kapiḥ
5.001.062c pravṛddha iva mātaṃgaḥ kakṣyayā badhyamānayā
5.001.063a upariṣṭāc charīreṇa chāyayā cāvagāḍhayā
5.001.063c sāgare mārutāviṣṭā naur ivāsīt tadā kapiḥ
5.001.064a yaṃ yaṃ deśaṃ samudrasya jagāma sa mahākapiḥ
5.001.064c sa sa tasyāṅgavegena sonmāda iva lakṣyate
5.001.065a sāgarasyormijālānām urasā śailavarṣmaṇām
5.001.065c abhighnaṃs tu mahāvegaḥ pupluve sa mahākapiḥ
5.001.066a kapivātaś ca balavān meghavātaś ca niḥsṛtaḥ
5.001.066c sāgaraṃ bhīmanirghoṣaṃ kampayām āsatur bhṛśam
5.001.067a vikarṣann ūrmijālāni bṛhanti lavaṇāmbhasi
5.001.067c atyakrāman mahāvegas taraṅgān gaṇayann iva
5.001.068a plavamānaṃ samīkṣyātha bhujaṅgāḥ sāgarālayāḥ
5.001.068c vyomni taṃ kapiśārdūlaṃ suparṇam iti menire
5.001.069a daśayojanavistīrṇā triṃśadyojanam āyatā
5.001.069c chāyā vānarasiṃhasya jale cārutarābhavat
5.001.070a śvetābhraghanarājīva vāyuputrānugāminī
5.001.070c tasya sā śuśubhe chāyā vitatā lavaṇāmbhasi
5.001.071a plavamānaṃ tu taṃ dṛṣṭvā plavagaṃ tvaritaṃ tadā
5.001.071c vavṛṣuḥ puṣpavarṣāṇi devagandharvadānavāḥ
5.001.072a tatāpa na hi taṃ sūryaḥ plavantaṃ vānareśvaram
5.001.072c siṣeve ca tadā vāyū rāmakāryārthasiddhaye
5.001.073a ṛṣayas tuṣṭuvuś cainaṃ plavamānaṃ vihāyasā
5.001.073c jaguś ca devagandharvāḥ praśaṃsanto mahaujasaṃ
5.001.074a nāgāś ca tuṣṭuvur yakṣā rakṣāṃsi vibudhāḥ khagāḥ
5.001.074c prekṣyākāśe kapivaraṃ sahasā vigataklamam
5.001.075a tasmin plavagaśārdūle plavamāne hanūmati
5.001.075c ikṣvākukulamānārthī cintayām āsa sāgaraḥ
5.001.076a sāhāyyaṃ vānarendrasya yadi nāhaṃ hanūmataḥ
5.001.076c kariṣyāmi bhaviṣyāmi sarvavācyo vivakṣatām
5.001.077a aham ikṣvākunāthena sagareṇa vivardhitaḥ
5.001.077c ikṣvākusacivaś cāyaṃ nāvasīditum arhati
5.001.078a tathā mayā vidhātavyaṃ viśrameta yathā kapiḥ
5.001.078c śeṣaṃ ca mayi viśrāntaḥ sukhenātipatiṣyati
5.001.079a iti kṛtvā matiṃ sādhvīṃ samudraś channam ambhasi
5.001.079c hiraṇyanābhaṃ mainākam uvāca girisattamam
5.001.080a tvam ihāsurasaṃghānāṃ pātālatalavāsinām
5.001.080c devarājñā giriśreṣṭha parighaḥ saṃniveśitaḥ
5.001.081a tvam eṣāṃ jñātavīryāṇāṃ punar evotpatiṣyatām
5.001.081c pātālasyāprameyasya dvāram āvṛtya tiṣṭhasi
5.001.082a tiryag ūrdhvam adhaś caiva śaktis te śailavardhitum
5.001.082c tasmāt saṃcodayāmi tvām uttiṣṭha nagasattama
5.001.083a sa eṣa kapiśārdūlas tvām uparyeti vīryavān
5.001.083c hanūmān rāmakāryārthaṃ bhīmakarmā kham āplutaḥ
5.001.084a tasya sāhyaṃ mayā kāryam ikṣvākukulavartinaḥ
5.001.084c mama ikṣvākavaḥ pūjyāḥ paraṃ pūjyatamās tava
5.001.085a kuru sācivyam asmākaṃ na naḥ kāryam atikramet
5.001.085c kartavyam akṛtaṃ kāryaṃ satāṃ manyum udīrayet
5.001.086a salilād ūrdhvam uttiṣṭha tiṣṭhatv eṣa kapis tvayi
5.001.086c asmākam atithiś caiva pūjyaś ca plavatāṃ varaḥ
5.001.087a cāmīkaramahānābha devagandharvasevita
5.001.087c hanūmāṃs tvayi viśrāntas tataḥ śeṣaṃ gamiṣyati
5.001.088a kākutsthasyānṛśaṃsyaṃ ca maithilyāś ca vivāsanam
5.001.088c śramaṃ ca plavagendrasya samīkṣyotthātum arhasi
5.001.089a hiraṇyanābho maināko niśamya lavaṇāmbhasaḥ
5.001.089c utpapāta jalāt tūrṇaṃ mahādrumalatāyutaḥ
5.001.090a sa sāgarajalaṃ bhittvā babhūvātyutthitas tadā
5.001.090c yathā jaladharaṃ bhittvā dīptaraśmir divākaraḥ
5.001.091a śātakumbhamayaiḥ śṛṅgaiḥ sakiṃnaramahoragaiḥ
5.001.091c ādityodayasaṃkāśair ālikhadbhir ivāmbaram
5.001.092a tasya jāmbūnadaiḥ śṛṅgaiḥ parvatasya samutthitaiḥ
5.001.092c ākāśaṃ śastrasaṃkāśam abhavat kāñcanaprabham
5.001.093a jātarūpamayaiḥ śṛṅgair bhrājamānaiḥ svayaṃ prabhaiḥ
5.001.093c ādityaśatasaṃkāśaḥ so 'bhavad girisattamaḥ
5.001.094a tam utthitam asaṃgena hanūmān agrataḥ sthitam
5.001.094c madhye lavaṇatoyasya vighno 'yam iti niścitaḥ
5.001.095a sa tam ucchritam atyarthaṃ mahāvego mahākapiḥ
5.001.095c urasā pātayām āsa jīmūtam iva mārutaḥ
5.001.096a sa tadā pātitas tena kapinā parvatottamaḥ
5.001.096c buddhvā tasya kaper vegaṃ jaharṣa ca nananda ca
5.001.097a tam ākāśagataṃ vīram ākāśe samavasthitam
5.001.097c prīto hṛṣṭamanā vākyam abravīt parvataḥ kapim
5.001.097e mānuṣaṃ dharayan rūpam ātmanaḥ śikhare sthitaḥ
5.001.098a duṣkaraṃ kṛtavān karma tvam idaṃ vānarottama
5.001.098c nipatya mama śṛṅgeṣu viśramasva yathāsukham
5.001.099a rāghāvasya kule jātair udadhiḥ parivardhitaḥ
5.001.099c sa tvāṃ rāmahite yuktaṃ pratyarcayati sāgaraḥ
5.001.100a kṛte ca pratikartavyam eṣa dharmaḥ sanātanaḥ
5.001.100c so 'yaṃ tat pratikārārthī tvattaḥ saṃmānam arhati
5.001.101a tvannimittam anenāhaṃ bahumānāt pracoditaḥ
5.001.101c yojanānāṃ śataṃ cāpi kapir eṣa samāplutaḥ
5.001.101e tava sānuṣu viśrāntaḥ śeṣaṃ prakramatām iti
5.001.102a tiṣṭha tvaṃ hariśārdūla mayi viśramya gamyatām
5.001.102c tad idaṃ gandhavat svādu kandamūlaphalaṃ bahu
5.001.102e tad āsvādya hariśreṣṭha viśrānto 'nugamiṣyasi
5.001.103a asmākam api saṃbandhaḥ kapimukhyas tvayāsti vai
5.001.103c prakhyatas triṣu lokeṣu mahāguṇaparigrahaḥ
5.001.104a vegavantaḥ plavanto ye plavagā mārutātmaja
5.001.104c teṣāṃ mukhyatamaṃ manye tvām ahaṃ kapikuñjara
5.001.105a atithiḥ kila pūjārhaḥ prākṛto 'pi vijānatā
5.001.105c dharmaṃ jijñāsamānena kiṃ punar yādṛśo bhavān
5.001.106a tvaṃ hi devavariṣṭhasya mārutasya mahātmanaḥ
5.001.106c putras tasyaiva vegena sadṛśaḥ kapikuñjara
5.001.107a pūjite tvayi dharmajña pūjāṃ prāpnoti mārutaḥ
5.001.107c tasmāt tvaṃ pūjanīyo me śṛṇu cāpy atra kāraṇam
5.001.108a pūrvaṃ kṛtayuge tāta parvatāḥ pakṣiṇo 'bhavan
5.001.108c te 'pi jagmur diśaḥ sarvā garuḍānilaveginaḥ
5.001.109a tatas teṣu prayāteṣu devasaṃghāḥ saharṣibhiḥ
5.001.109c bhūtāni ca bhayaṃ jagmus teṣāṃ patanaśaṅkayā
5.001.110a tataḥ kruddhaḥ sahasrākṣaḥ parvatānāṃ śatakratuḥ
5.001.110c pakṣāṃś ciccheda vajreṇa tatra tatra sahasraśaḥ
5.001.111a sa mām upagataḥ kruddho vajram udyamya devarāṭ
5.001.111c tato 'haṃ sahasā kṣiptaḥ śvasanena mahātmanā
5.001.112a asmiṃl lavaṇatoye ca prakṣiptaḥ plavagottama
5.001.112c guptapakṣaḥ samagraś ca tava pitrābhirakṣitaḥ
5.001.113a tato 'haṃ mānayāmi tvāṃ mānyo hi mama mārutaḥ
5.001.113c tvayā me hy eṣa saṃbandhaḥ kapimukhya mahāguṇaḥ
5.001.114a asminn evaṃgate kārye sāgarasya mamaiva ca
5.001.114c prītiṃ prītamanā kartuṃ tvam arhasi mahākape
5.001.115a śramaṃ mokṣaya pūjāṃ ca gṛhāṇa kapisattama
5.001.115c prītiṃ ca bahumanyasva prīto 'smi tava darśanāt
5.001.116a evam uktaḥ kapiśreṣṭhas taṃ nagottamam abravīt
5.001.116c prīto 'smi kṛtam ātithyaṃ manyur eṣo 'panīyatām
5.001.117a tvarate kāryakālo me ahaś cāpy ativartate
5.001.117c pratijñā ca mayā dattā na sthātavyam ihāntarā
5.001.118a ity uktvā pāṇinā śailam ālabhya haripuṃgavaḥ
5.001.118c jagāmākāśam āviśya vīryavān prahasann iva
5.001.119a sa parvatasamudrābhyāṃ bahumānād avekṣitaḥ
5.001.119c pūjitaś copapannābhir āśīrbhir anilātmajaḥ
5.001.120a athordhvaṃ dūram utpatya hitvā śailamahārṇavau
5.001.120c pituḥ panthānam āsthāya jagāma vimale 'mbare
5.001.121a bhūyaś cordhvagatiṃ prāpya giriṃ tam avalokayan
5.001.121c vāyusūnur nirālambe jagāma vimale 'mbare
5.001.122a tad dvitīyaṃ hanumato dṛṣṭvā karma suduṣkaram
5.001.122c praśaśaṃsuḥ surāḥ sarve siddhāś ca paramarṣayaḥ
5.001.123a devatāś cābhavan hṛṣṭās tatrasthās tasya karmaṇā
5.001.123c kāñcanasya sunābhasya sahasrākṣaś ca vāsavaḥ
5.001.124a uvāca vacanaṃ dhīmān paritoṣāt sagadgadam
5.001.124c sunābhaṃ parvataśreṣṭhaṃ svayam eva śacīpatiḥ
5.001.125a hiraṇyanābhaśailendraparituṣṭo 'smi te bhṛśam
5.001.125c abhayaṃ te prayacchāmi tiṣṭha saumya yathāsukham
5.001.126a sāhyaṃ kṛtaṃ te sumahad vikrāntasya hanūmataḥ
5.001.126c kramato yojanaśataṃ nirbhayasya bhaye sati
5.001.127a rāmasyaiṣa hi dautyena yāti dāśarather hariḥ
5.001.127c satkriyāṃ kurvatā śakyā toṣito 'smi dṛḍhaṃ tvayā
5.001.128a tataḥ praharṣam alabhad vipulaṃ parvatottamaḥ
5.001.128c devatānāṃ patiṃ dṛṣṭvā parituṣṭaṃ śatakratum
5.001.129a sa vai dattavaraḥ śailo babhūvāvasthitas tadā
5.001.129c hanūmāṃś ca muhūrtena vyaticakrāma sāgaram
5.001.130a tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
5.001.130c abruvan sūryasaṃkāśāṃ surasāṃ nāgamātaram
5.001.131a ayaṃ vātātmajaḥ śrīmān plavate sāgaropari
5.001.131c hanūmān nāma tasya tvaṃ muhūrtaṃ vighnam ācara
5.001.132a rākṣasaṃ rūpam āsthāya sughoraṃ parvatopamam
5.001.132c daṃṣṭrākarālaṃ piṅgākṣaṃ vaktraṃ kṛtvā nabhaḥspṛśam
5.001.133a balam icchāmahe jñātuṃ bhūyaś cāsya parākramam
5.001.133c tvāṃ vijeṣyaty upāyena viṣadaṃ vā gamiṣyati
5.001.134a evam uktā tu sā devī daivatair abhisatkṛtā
5.001.134c samudramadhye surasā bibhratī rākṣasaṃ vapuḥ
5.001.135a vikṛtaṃ ca virūpaṃ ca sarvasya ca bhayāvaham
5.001.135c plavamānaṃ hanūmantam āvṛtyedam uvāca ha
5.001.136a mama bhakṣaḥ pradiṣṭas tvam īśvarair vānararṣabha
5.001.136c ahaṃ tvāṃ bhakṣayiṣyāmi praviśedaṃ mamānanam
5.001.137a evam uktaḥ surasayā prāñjalir vānararṣabhaḥ
5.001.137c prahṛṣṭavadanaḥ śrīmān idaṃ vacanam abravīt
5.001.138a rāmo dāśarathir nāma praviṣṭo daṇḍakāvanam
5.001.138c lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā
5.001.139a asya kāryaviṣaktasya baddhavairasya rākṣasaiḥ
5.001.139c tasya sītā hṛtā bhāryā rāvaṇena yaśasvinī
5.001.140a tasyāḥ sakāśaṃ dūto 'haṃ gamiṣye rāmaśāsanāt
5.001.140c kartum arhasi rāmasya sāhyaṃ viṣayavāsini
5.001.141a atha vā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam
5.001.141c āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇomi te
5.001.142a evam uktā hanumatā surasā kāmarūpiṇī
5.001.142c abravīn nātivarten māṃ kaś cid eṣa varo mama
5.001.143a evam uktaḥ surasayā kruddho vānarapuṃgavaḥ
5.001.143c abravīt kuru vai vaktraṃ yena māṃ viṣahiṣyase
5.001.144a ity uktvā surasāṃ kruddho daśayojanam āyataḥ
5.001.144c daśayojanavistāro babhūva hanumāṃs tadā
5.001.145a taṃ dṛṣṭvā meghasaṃkāśaṃ daśayojanam āyatam
5.001.145c cakāra surasāpy āsyaṃ viṃśadyojanam āyatam
5.001.146a hanumāṃs tu tataḥ kruddhas triṃśadyojanam āyataḥ
5.001.146c cakāra surasā vaktraṃ catvāriṃśat tathocchritam
5.001.147a babhūva hanumān vīraḥ pañcāśadyojanocchritaḥ
5.001.147c cakāra surasā vaktraṃ ṣaṣṭiyojanam āyatam
5.001.148a tathaiva hanumān vīraḥ saptatiṃ yojanocchritaḥ
5.001.148c cakāra surasā vaktram aśītiṃ yojanāyatam
5.001.149a hanūmān acala prakhyo navatiṃ yojanocchritaḥ
5.001.149c cakāra surasā vaktraṃ śatayojanam āyatam
5.001.150a tad dṛṣṭvā vyāditaṃ tv āsyaṃ vāyuputraḥ sa buddhimān
5.001.150c dīrghajihvaṃ surasayā sughoraṃ narakopamam
5.001.151a sa saṃkṣipyātmanaḥ kāyaṃ jīmūta iva mārutiḥ
5.001.151c tasmin muhūrte hanumān babhūvāṅguṣṭhamātrakaḥ
5.001.152a so 'bhipatyāśu tad vaktraṃ niṣpatya ca mahājavaḥ
5.001.152c antarikṣe sthitaḥ śrīmān idaṃ vacanam abravīt
5.001.153a praviṣṭo 'smi hi te vaktraṃ dākṣāyaṇi namo 'stu te
5.001.153c gamiṣye yatra vaidehī satyaṃ cāstu vacas tava
5.001.154a taṃ dṛṣṭvā vadanān muktaṃ candraṃ rāhumukhād iva
5.001.154c abravīt surasā devī svena rūpeṇa vānaram
5.001.155a arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham
5.001.155c samānaya ca vaidehīṃ rāghaveṇa mahātmanā
5.001.156a tat tṛtīyaṃ hanumato dṛṣṭvā karma suduṣkaram
5.001.156c sādhu sādhv iti bhūtāni praśaśaṃsus tadā harim
5.001.157a sa sāgaram anādhṛṣyam abhyetya varuṇālayam
5.001.157c jagāmākāśam āviśya vegena garuṇopamaḥ
5.001.158a sevite vāridhāribhiḥ patagaiś ca niṣevite
5.001.158c carite kaiśikācāryair airāvataniṣevite
5.001.159a siṃhakuñjaraśārdūlapatagoragavāhanaiḥ
5.001.159c vimānaiḥ saṃpatadbhiś ca vimalaiḥ samalaṃkṛte
5.001.160a vajrāśanisamāghātaiḥ pāvakair upaśobhite
5.001.160c kṛtapuṇyair mahābhāgaiḥ svargajidbhir alaṃkṛte
5.001.161a bahatā havyam atyantaṃ sevite citrabhānunā
5.001.161c grahanakṣatracandrārkatārāgaṇavibhūṣite
5.001.162a maharṣigaṇagandharvanāgayakṣasamākule
5.001.162c vivikte vimale viśve viśvāvasuniṣevite
5.001.163a devarājagajākrānte candrasūryapathe śive
5.001.163c vitāne jīvalokasya vitato brahmanirmite
5.001.164a bahuśaḥ sevite vīrair vidyādharagaṇair varaiḥ
5.001.164c kapinā kṛṣyamāṇāni mahābhrāṇi cakāśire
5.001.165a praviśann abhrajālāni niṣpataṃś ca punaḥ punaḥ
5.001.165c prāvṛṣīndur ivābhāti niṣpatan praviśaṃs tadā
5.001.166a plavamānaṃ tu taṃ dṛṣṭvā siṃhikā nāma rākṣasī
5.001.166c manasā cintayām āsa pravṛddhā kāmarūpiṇī
5.001.167a adya dīrghasya kālasya bhaviṣyāmy aham āśitā
5.001.167c idaṃ hi me mahat sattvaṃ cirasya vaśam āgatam
5.001.168a iti saṃcintya manasā chāyām asya samakṣipat
5.001.168c chāyāyāṃ saṃgṛhītāyāṃ cintayām āsa vānaraḥ
5.001.169a samākṣipto 'smi sahasā paṅgūkṛtaparākramaḥ
5.001.169c pratilomena vātena mahānaur iva sāgare
5.001.170a tiryag ūrdhvam adhaś caiva vīkṣamāṇas tataḥ kapiḥ
5.001.170c dadarśa sa mahāsattvam utthitaṃ lavaṇāmbhasi
5.001.171a kapirājñā yad ākhyātaṃ sattvam adbhutadarśanam
5.001.171c chāyāgrāhi mahāvīryaṃ tad idaṃ nātra saṃśayaḥ
5.001.172a sa tāṃ buddhvārthatattvena siṃhikāṃ matimān kapiḥ
5.001.172c vyavardhata mahākāyaḥ prāvṛṣīva balāhakaḥ
5.001.173a tasya sā kāyam udvīkṣya vardhamānaṃ mahākapeḥ
5.001.173c vaktraṃ prasārayām āsa pātālāmbarasaṃnibham
5.001.174a sa dadarśa tatas tasyā vikṛtaṃ sumahan mukham
5.001.174c kāyamātraṃ ca medhāvī marmāṇi ca mahākapiḥ
5.001.175a sa tasyā vivṛte vaktre vajrasaṃhananaḥ kapiḥ
5.001.175c saṃkṣipya muhur ātmānaṃ niṣpapāta mahābalaḥ
5.001.176a āsye tasyā nimajjantaṃ dadṛśuḥ siddhacāraṇāḥ
5.001.176c grasyamānaṃ yathā candraṃ pūrṇaṃ parvaṇi rāhuṇā
5.001.177a tatas tasya nakhais tīkṣṇair marmāṇy utkṛtya vānaraḥ
5.001.177c utpapātātha vegena manaḥsaṃpātavikramaḥ
5.001.178a tāṃ hatāṃ vānareṇāśu patitāṃ vīkṣya siṃhikām
5.001.178c bhūtāny ākāśacārīṇi tam ūcuḥ plavagarṣabham
5.001.179a bhīmam adya kṛtaṃ karma mahat sattvaṃ tvayā hatam
5.001.179c sādhayārtham abhipretam ariṣṭaṃ plavatāṃ vara
5.001.180a yasya tv etāni catvāri vānarendra yathā tava
5.001.180c dhṛtir dṛṣṭir matir dākṣyaṃ sa karmasu na sīdati
5.001.181a sa taiḥ saṃbhāvitaḥ pūjyaḥ pratipannaprayojanaḥ
5.001.181c jagāmākāśam āviśya pannagāśanavat kapiḥ
5.001.182a prāptabhūyiṣṭha pāras tu sarvataḥ pratilokayan
5.001.182c yojanānāṃ śatasyānte vanarājiṃ dadarśa saḥ
5.001.183a dadarśa ca patann eva vividhadrumabhūṣitam
5.001.183c dvīpaṃ śākhāmṛgaśreṣṭho malayopavanāni ca
5.001.184a sāgaraṃ sāgarānūpān sāgarānūpajān drumān
5.001.184c sāgarasya ca patnīnāṃ mukhāny api vilokayan
5.001.185a sa mahāmeghasaṃkāśaṃ samīkṣyātmānam ātmanā
5.001.185c nirundhantam ivākāśaṃ cakāra matimān matim
5.001.186a kāyavṛddhiṃ pravegaṃ ca mama dṛṣṭvaiva rākṣasāḥ
5.001.186c mayi kautūhalaṃ kuryur iti mene mahākapiḥ
5.001.187a tataḥ śarīraṃ saṃkṣipya tan mahīdharasaṃnibham
5.001.187c punaḥ prakṛtim āpede vītamoha ivātmavān
5.001.188a sa cārunānāvidharūpadhārī; paraṃ samāsādya samudratīram
5.001.188c parair aśakyapratipannarūpaḥ; samīkṣitātmā samavekṣitārthaḥ
5.001.189a tataḥ sa lambasya gireḥ samṛddhe; vicitrakūṭe nipapāta kūṭe
5.001.189c saketakoddālakanālikere; mahādrikūṭapratimo mahātmā
5.001.190a sa sāgaraṃ dānavapannagāyutaṃ; balena vikramya mahormimālinam
5.001.190c nipatya tīre ca mahodadhes tadā; dadarśa laṅkām amarāvatīm iva
5.002.001a sa sāgaram anādhṛṣyam atikramya mahābalaḥ
5.002.001c trikūṭaśikhare laṅkāṃ sthitāṃ svastho dadarśa ha
5.002.002a tataḥ pādapamuktena puṣpavarṣeṇa vīryavān
5.002.002c abhivṛṣṭaḥ sthitas tatra babhau puṣpamayo yathā
5.002.003a yojanānāṃ śataṃ śrīmāṃs tīrtvāpy uttamavikramaḥ
5.002.003c aniśvasan kapis tatra na glānim adhigacchati
5.002.004a śatāny ahaṃ yojanānāṃ krameyaṃ subahūny api
5.002.004c kiṃ punaḥ sāgarasyāntaṃ saṃkhyātaṃ śatayojanam
5.002.005a sa tu vīryavatāṃ śreṣṭhaḥ plavatām api cottamaḥ
5.002.005c jagāma vegavāṃl laṅkāṃ laṅghayitvā mahodadhim
5.002.006a śādvalāni ca nīlāni gandhavanti vanāni ca
5.002.006c gaṇḍavanti ca madhyena jagāma nagavanti ca
5.002.007a śailāṃś ca tarusaṃchannān vanarājīś ca puṣpitāḥ
5.002.007c abhicakrāma tejasvī hanumān plavagarṣabhaḥ
5.002.008a sa tasminn acale tiṣṭhan vanāny upavanāni ca
5.002.008c sa nagāgre ca tāṃ laṅkāṃ dadarśa pavanātmajaḥ
5.002.009a saralān karṇikārāṃś ca kharjūrāṃś ca supuṣpitān
5.002.009c priyālān muculindāṃś ca kuṭajān ketakān api
5.002.010a priyaṅgūn gandhapūrṇāṃś ca nīpān saptacchadāṃs tathā
5.002.010c asanān kovidārāṃś ca karavīrāṃś ca puṣpitān
5.002.011a puṣpabhāranibaddhāṃś ca tathā mukulitān api
5.002.011c pādapān vihagākīrṇān pavanādhūtamastakān
5.002.012a haṃsakāraṇḍavākīrṇā vāpīḥ padmotpalāyutāḥ
5.002.012c ākrīḍān vividhān ramyān vividhāṃś ca jalāśayān
5.002.013a saṃtatān vividhair vṛkṣaiḥ sarvartuphalapuṣpitaiḥ
5.002.013c udyānāni ca ramyāṇi dadarśa kapikuñjaraḥ
5.002.014a samāsādya ca lakṣmīvāṃl laṅkāṃ rāvaṇapālitām
5.002.014c parikhābhiḥ sapadmābhiḥ sotpalābhir alaṃkṛtām
5.002.015a sītāpaharaṇārthena rāvaṇena surakṣitām
5.002.015c samantād vicaradbhiś ca rākṣasair ugradhanvibhiḥ
5.002.016a kāñcanenāvṛtāṃ ramyāṃ prākāreṇa mahāpurīm
5.002.016c aṭṭālakaśatākīrṇāṃ patākādhvajamālinīm
5.002.017a toraṇaiḥ kāñcanair divyair latāpaṅktivicitritaiḥ
5.002.017c dadarśa hanumāṃl laṅkāṃ divi devapurīm iva
5.002.018a girimūrdhni sthitāṃ laṅkāṃ pāṇḍurair bhavanaiḥ śubhaiḥ
5.002.018c dadarśa sa kapiḥ śrīmān puram ākāśagaṃ yathā
5.002.019a pālitāṃ rākṣasendreṇa nirmitāṃ viśvakarmaṇā
5.002.019c plavamānām ivākāśe dadarśa hanumān purīm
5.002.020a saṃpūrṇāṃ rākṣasair ghorair nāgair bhogavatīm iva
5.002.020c acintyāṃ sukṛtāṃ spaṣṭāṃ kuberādhyuṣitāṃ purā
5.002.021a daṃṣṭribhir bahubhiḥ śūraiḥ śūlapaṭṭiśapāṇibhiḥ
5.002.021c rakṣitāṃ rākṣasair ghorair guhām āśīviṣair api
5.002.022a vapraprākārajaghanāṃ vipulāmbunavāmbarām
5.002.022c śataghnīśūlakeśāntām aṭṭālakavataṃsakām
5.002.023a dvāram uttaram āsādya cintayām āsa vānaraḥ
5.002.023c kailāsaśikharaprakhyam ālikhantam ivāmbaram
5.002.023e dhriyamāṇam ivākāśam ucchritair bhavanottamaiḥ
5.002.024a tasyāś ca mahatīṃ guptiṃ sāgaraṃ ca nirīkṣya saḥ
5.002.024c rāvaṇaṃ ca ripuṃ ghoraṃ cintayām āsa vānaraḥ
5.002.025a āgatyāpīha harayo bhaviṣyanti nirarthakāḥ
5.002.025c na hi yuddhena vai laṅkā śakyā jetuṃ surair api
5.002.026a imāṃ tu viṣamāṃ durgāṃ laṅkāṃ rāvaṇapālitām
5.002.026c prāpyāpi sa mahābāhuḥ kiṃ kariṣyati rāghavaḥ
5.002.027a avakāśo na sāntvasya rākṣaseṣv abhigamyate
5.002.027c na dānasya na bhedasya naiva yuddhasya dṛśyate
5.002.028a caturṇām eva hi gatir vānarāṇāṃ mahātmanām
5.002.028c vāliputrasya nīlasya mama rājñaś ca dhīmataḥ
5.002.029a yāvaj jānāmi vaidehīṃ yadi jīvati vā na vā
5.002.029c tatraiva cintayiṣyāmi dṛṣṭvā tāṃ janakātmajām
5.002.030a tataḥ sa cintayām āsa muhūrtaṃ kapikuñjaraḥ
5.002.030c giriśṛṅge sthitas tasmin rāmasyābhyudaye rataḥ
5.002.031a anena rūpeṇa mayā na śakyā rakṣasāṃ purī
5.002.031c praveṣṭuṃ rākṣasair guptā krūrair balasamanvitaiḥ
5.002.032a ugraujaso mahāvīryo balavantaś ca rākṣasāḥ
5.002.032c vañcanīyā mayā sarve jānakīṃ parimārgitā
5.002.033a lakṣyālakṣyeṇa rūpeṇa rātrau laṅkā purī mayā
5.002.033c praveṣṭuṃ prāptakālaṃ me kṛtyaṃ sādhayituṃ mahat
5.002.034a tāṃ purīṃ tādṛśīṃ dṛṣṭvā durādharṣāṃ surāsuraiḥ
5.002.034c hanūmāṃś cintayām āsa viniḥśvasya muhur muhuḥ
5.002.035a kenopāyena paśyeyaṃ maithilīṃ janakātmajām
5.002.035c adṛṣṭo rākṣasendreṇa rāvaṇena durātmanā
5.002.036a na vinaśyet kathaṃ kāryaṃ rāmasya viditātmanaḥ
5.002.036c ekām ekaś ca paśyeyaṃ rahite janakātmajām
5.002.037a bhūtāś cārtho vipadyante deśakālavirodhitāḥ
5.002.037c viklavaṃ dūtam āsādya tamaḥ sūryodaye yathā
5.002.038a arthānarthāntare buddhir niścitāpi na śobhate
5.002.038c ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ
5.002.039a na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet
5.002.039c laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet
5.002.040a mayi dṛṣṭe tu rakṣobhī rāmasya viditātmanaḥ
5.002.040c bhaved vyartham idaṃ kāryaṃ rāvaṇānartham icchataḥ
5.002.041a na hi śakyaṃ kva cit sthātum avijñātena rākṣasaiḥ
5.002.041c api rākṣasarūpeṇa kim utānyena kena cit
5.002.042a vāyur apy atra nājñātaś cared iti matir mama
5.002.042c na hy asty aviditaṃ kiṃ cid rākṣasānāṃ balīyasām
5.002.043a ihāhaṃ yadi tiṣṭhāmi svena rūpeṇa saṃvṛtaḥ
5.002.043c vināśam upayāsyāmi bhartur arthaś ca hīyate
5.002.044a tad ahaṃ svena rūpeṇa rajanyāṃ hrasvatāṃ gataḥ
5.002.044c laṅkām abhipatiṣyāmi rāghavasyārthasiddhaye
5.002.045a rāvaṇasya purīṃ rātrau praviśya sudurāsadām
5.002.045c vicinvan bhavanaṃ sarvaṃ drakṣyāmi janakātmajām
5.002.046a iti saṃcintya hanumān sūryasyāstamayaṃ kapiḥ
5.002.046c ācakāṅkṣe tadā vīrā vaidehyā darśanotsukaḥ
5.002.046e pṛṣadaṃśakamātraḥ san babhūvādbhutadarśanaḥ
5.002.047a pradoṣakāle hanumāṃs tūrṇam utpatya vīryavān
5.002.047c praviveśa purīṃ ramyāṃ suvibhaktamahāpatham
5.002.048a prāsādamālāvitatāṃ stambhaiḥ kāñcanarājataiḥ
5.002.048c śātakumbhamayair jālair gandharvanagaropamām
5.002.049a saptabhaumāṣṭabhaumaiś ca sa dadarśa mahāpurīm
5.002.049c talaiḥ sphāṭikasaṃpūrṇaiḥ kārtasvaravibhūṣitaiḥ
5.002.050a vaidūryamaṇicitraiś ca muktājālavibhūṣitaiḥ
5.002.050c talaiḥ śuśubhire tāni bhavanāny atra rakṣasām
5.002.051a kāñcanāni vicitrāṇi toraṇāni ca rakṣasām
5.002.051c laṅkām uddyotayām āsuḥ sarvataḥ samalaṃkṛtām
5.002.052a acintyām adbhutākārāṃ dṛṣṭvā laṅkāṃ mahākapiḥ
5.002.052c āsīd viṣaṇṇo hṛṣṭaś ca vaidehyā darśanotsukaḥ
5.002.053a sa pāṇḍurodviddhavimānamālinīṃ; mahārhajāmbūnadajālatoraṇām
5.002.053c yaśasvināṃ rāvaṇabāhupālitāṃ; kṣapācarair bhīmabalaiḥ samāvṛtām
5.002.054a candro 'pi sācivyam ivāsya kurvaṃs; tārāgaṇair madhyagato virājan
5.002.054c jyotsnāvitānena vitatya lokam; uttiṣṭhate naikasahasraraśmiḥ
5.002.055a śaṅkhaprabhaṃ kṣīramṛṇālavarṇam; udgacchamānaṃ vyavabhāsamānam
5.002.055c dadarśa candraṃ sa kapipravīraḥ; poplūyamānaṃ sarasīva haṃsaṃ
5.003.001a sa lambaśikhare lambe lambatoyadasaṃnibhe
5.003.001c sattvam āsthāya medhāvī hanumān mārutātmajaḥ
5.003.002a niśi laṅkāṃ mahāsattvo viveśa kapikuñjaraḥ
5.003.002c ramyakānanatoyāḍhyāṃ purīṃ rāvaṇapālitām
5.003.003a śāradāmbudharaprakhyair bhavanair upaśobhitām
5.003.003c sāgaropamanirghoṣāṃ sāgarānilasevitām
5.003.004a supuṣṭabalasaṃguptāṃ yathaiva viṭapāvatīm
5.003.004c cārutoraṇaniryūhāṃ pāṇḍuradvāratoraṇām
5.003.005a bhujagācaritāṃ guptāṃ śubhāṃ bhogavatīm iva
5.003.005c tāṃ savidyudghanākīrṇāṃ jyotirmārganiṣevitām
5.003.006a caṇḍamārutanirhrādāṃ yathendrasyāmarāvatīm
5.003.006c śātakumbhena mahatā prākāreṇābhisaṃvṛtām
5.003.007a kiṅkiṇījālaghoṣābhiḥ patākābhir alaṃkṛtām
5.003.007c āsādya sahasā hṛṣṭaḥ prākāram abhipedivān
5.003.008a vismayāviṣṭahṛdayaḥ purīm ālokya sarvataḥ
5.003.008c jāmbūnadamayair dvārair vaidūryakṛtavedikaiḥ
5.003.009a maṇisphaṭika muktābhir maṇikuṭṭimabhūṣitaiḥ
5.003.009c taptahāṭakaniryūhai rājatāmalapāṇḍuraiḥ
5.003.010a vaidūryatalasopānaiḥ sphāṭikāntarapāṃsubhiḥ
5.003.010c cārusaṃjavanopetaiḥ kham ivotpatitaiḥ śubhaiḥ
5.003.011a krauñcabarhiṇasaṃghuṣṭe rājahaṃsaniṣevitaiḥ
5.003.011c tūryābharaṇanirghoṣaiḥ sarvataḥ pratināditām
5.003.012a vasvokasārāpratimāṃ samīkṣya nagarīṃ tataḥ
5.003.012c kham ivotpatitāṃ laṅkāṃ jaharṣa hanumān kapiḥ
5.003.013a tāṃ samīkṣya purīṃ laṅkāṃ rākṣasādhipateḥ śubhām
5.003.013c anuttamām ṛddhiyutāṃ cintayām āsa vīryavān
5.003.014a neyam anyena nagarī śakyā dharṣayituṃ balāt
5.003.014c rakṣitā rāvaṇabalair udyatāyudhadhāribhiḥ
5.003.015a kumudāṅgadayor vāpi suṣeṇasya mahākapeḥ
5.003.015c prasiddheyaṃ bhaved bhūmir maindadvividayor api
5.003.016a vivasvatas tanūjasya hareś ca kuśaparvaṇaḥ
5.003.016c ṛkṣasya ketumālasya mama caiva gatir bhavet
5.003.017a samīkṣya tu mahābāho rāghavasya parākramam
5.003.017c lakṣmaṇasya ca vikrāntam abhavat prītimān kapiḥ
5.003.018a tāṃ ratnavasanopetāṃ koṣṭhāgārāvataṃsakām
5.003.018c yantrāgārastanīm ṛddhāṃ pramadām iva bhūṣitām
5.003.019a tāṃ naṣṭatimirāṃ dīpair bhāsvaraiś ca mahāgṛhaiḥ
5.003.019c nagarīṃ rākṣasendrasya dadarśa sa mahākapiḥ
5.003.020a praviṣṭaḥ sattvasaṃpanno niśāyāṃ mārutātmajaḥ
5.003.020c sa mahāpatham āsthāya muktāpuṣpavirājitam
5.003.021a hasitodghuṣṭaninadais tūryaghoṣa puraḥ saraiḥ
5.003.021c vajrāṅkuśanikāśaiś ca vajrajālavibhūṣitaiḥ
5.003.021e gṛhamedhaiḥ purī ramyā babhāse dyaur ivāmbudaiḥ
5.003.022a prajajvāla tadā laṅkā rakṣogaṇagṛhaiḥ śubhaiḥ
5.003.022c sitābhrasadṛśaiś citraiḥ padmasvastikasaṃsthitaiḥ
5.003.022e vardhamānagṛhaiś cāpi sarvataḥ suvibhāṣitaiḥ
5.003.023a tāṃ citramālyābharaṇāṃ kapirājahitaṃkaraḥ
5.003.023c rāghavārthaṃ carañ śrīmān dadarśa ca nananda ca
5.003.024a śuśrāva madhuraṃ gītaṃ tristhānasvarabhūṣitam
5.003.024c strīṇāṃ madasamṛddhānāṃ divi cāpsarasām iva
5.003.025a śuśrāva kāñcīninādaṃ nūpurāṇāṃ ca niḥsvanam
5.003.025c sopānaninadāṃś caiva bhavaneṣu mahātmanam
5.003.025e āsphoṭitaninādāṃś ca kṣveḍitāṃś ca tatas tataḥ
5.003.026a svādhyāya niratāṃś caiva yātudhānān dadarśa saḥ
5.003.026c rāvaṇastavasaṃyuktān garjato rākṣasān api
5.003.027a rājamārgaṃ samāvṛtya sthitaṃ rakṣobalaṃ mahat
5.003.027c dadarśa madhyame gulme rākṣasasya carān bahūn
5.003.028a dīkṣitāñ jaṭilān muṇḍān go'jināmbaravāsasaḥ
5.003.028c darbhamuṣṭipraharaṇān agnikuṇḍāyudhāṃs tathā
5.003.029a kūṭamudgarapāṇīṃś ca daṇḍāyudhadharān api
5.003.029c ekākṣānekakarṇāṃś ca calallambapayodharān
5.003.030a karālān bhugnavaktrāṃś ca vikaṭān vāmanāṃs tathā
5.003.030c dhanvinaḥ khaḍginaś caiva śataghnī musalāyudhān
5.003.030e parighottamahastāṃś ca vicitrakavacojjvalān
5.003.031a nātiṣṭhūlān nātikṛśān nātidīrghātihrasvakān
5.003.031c virūpān bahurūpāṃś ca surūpāṃś ca suvarcasaḥ
5.003.032a śaktivṛkṣāyudhāṃś caiva paṭṭiśāśanidhāriṇaḥ
5.003.032c kṣepaṇīpāśahastāṃś ca dadarśa sa mahākapiḥ
5.003.033a sragviṇas tv anuliptāṃś ca varābharaṇabhūṣitān
5.003.033c tīkṣṇaśūladharāṃś caiva vajriṇaś ca mahābalān
5.003.034a śatasāhasram avyagram ārakṣaṃ madhyamaṃ kapiḥ
5.003.034c prākārāvṛtam atyantaṃ dadarśa sa mahākapiḥ
5.003.035a triviṣṭapanibhaṃ divyaṃ divyanādavināditam
5.003.035c vājiheṣitasaṃghuṣṭaṃ nāditaṃ bhūṣaṇais tathā
5.003.036a rathair yānair vimānaiś ca tathā gajahayaiḥ śubhaiḥ
5.003.036c vāraṇaiś ca caturdantaiḥ śvetābhranicayopamaiḥ
5.003.037a bhūṣitaṃ ruciradvāraṃ mattaiś ca mṛgapakṣibhiḥ
5.003.037c rākṣasādhipater guptam āviveśa gṛhaṃ kapiḥ
5.004.001a tataḥ sa madhyaṃ gatam aṃśumantaṃ; jyotsnāvitānaṃ mahad udvamantam
5.004.001c dadarśa dhīmān divi bhānumantaṃ; goṣṭhe vṛṣaṃ mattam iva bhramantam
5.004.002a lokasya pāpāni vināśayantaṃ; mahodadhiṃ cāpi samedhayantam
5.004.002c bhūtāni sarvāṇi virājayantaṃ; dadarśa śītāṃśum athābhiyāntam
5.004.003a yā bhāti lakṣmīr bhuvi mandarasthā; tathā pradoṣeṣu ca sāgarasthā
5.004.003c tathaiva toyeṣu ca puṣkarasthā; rarāja sā cāruniśākarasthā
5.004.004a haṃso yathā rājatapañjurasthaḥ; siṃho yathā mandarakandarasthaḥ
5.004.004c vīro yathā garvitakuñjarasthaś; candro 'pi babhrāja tathāmbarasthaḥ
5.004.005a sthitaḥ kakudmān iva tīkṣṇaśṛṅgo; mahācalaḥ śveta ivoccaśṛṅgaḥ
5.004.005c hastīva jāmbūnadabaddhaśṛṅgo; vibhāti candraḥ paripūrṇaśṛṅgaḥ
5.004.006a prakāśacandrodayanaṣṭadoṣaḥ; pravṛddharakṣaḥ piśitāśadoṣaḥ
5.004.006c rāmābhirāmeritacittadoṣaḥ; svargaprakāśo bhagavān pradoṣaḥ
5.004.007a tantrī svanāḥ karṇasukhāḥ pravṛttāḥ; svapanti nāryaḥ patibhiḥ suvṛttāḥ
5.004.007c naktaṃcarāś cāpi tathā pravṛttā; vihartum atyadbhutaraudravṛttāḥ
5.004.008a mattapramattāni samākulāni; rathāśvabhadrāsanasaṃkulāni
5.004.008c vīraśriyā cāpi samākulāni; dadarśa dhīmān sa kapiḥ kulāni
5.004.009a parasparaṃ cādhikam ākṣipanti; bhujāṃś ca pīnān adhivikṣipanti
5.004.009c mattapralāpān adhivikṣipanti; mattāni cānyonyam adhikṣipanti
5.004.010a rakṣāṃsi vakṣāṃsi ca vikṣipanti; gātrāṇi kāntāsu ca vikṣipanti
5.004.010c dadarśa kāntāś ca samālapanti; tathāparās tatra punaḥ svapanti
5.004.011a mahāgajaiś cāpi tathā nadadbhiḥ; sūpūjitaiś cāpi tathā susadbhiḥ
5.004.011c rarāja vīraiś ca viniḥśvasadbhir; hrado bhujaṅgair iva niḥśvasadbhiḥ
5.004.012a buddhipradhānān rucirābhidhānān; saṃśraddadhānāñ jagataḥ pradhānān
5.004.012c nānāvidhānān rucirābhidhānān; dadarśa tasyāṃ puri yātudhānān
5.004.013a nananda dṛṣṭvā sa ca tān surūpān; nānāguṇān ātmaguṇānurūpān
5.004.013c vidyotamānān sa ca tān surūpān; dadarśa kāṃś cic ca punar virūpān
5.004.014a tato varārhāḥ suviśuddhabhāvās; teṣāṃ striyas tatra mahānubhāvāḥ
5.004.014c priyeṣu pāneṣu ca saktabhāvā; dadarśa tārā iva suprabhāvāḥ
5.004.015a śriyā jvalantīs trapayopagūḍhā; niśīthakāle ramaṇopagūḍhāḥ
5.004.015c dadarśa kāś cit pramadopagūḍhā; yathā vihaṃgāḥ kusumopagūḍāḥ
5.004.016a anyāḥ punar harmyatalopaviṣṭās; tatra priyāṅkeṣu sukhopaviṣṭāḥ
5.004.016c bhartuḥ priyā dharmaparā niviṣṭā; dadarśa dhīmān manadābhiviṣṭāḥ
5.004.017a aprāvṛtāḥ kāñcanarājivarṇāḥ; kāś cit parārdhyās tapanīyavarṇāḥ
5.004.017c punaś ca kāś cic chaśalakṣmavarṇāḥ; kāntaprahīṇā rucirāṅgavarṇāḥ
5.004.018a tataḥ priyān prāpya mano'bhirāmān; suprītiyuktāḥ prasamīkṣya rāmāḥ
5.004.018c gṛheṣu hṛṣṭāḥ paramābhirāmā; haripravīraḥ sa dadarśa rāmāḥ
5.004.019a candraprakāśāś ca hi vaktramālā; vakrākṣipakṣmāś ca sunetramālāḥ
5.004.019c vibhūṣaṇānāṃ ca dadarśa mālāḥ; śatahradānām iva cārumālāḥ
5.004.020a na tv eva sītāṃ paramābhijātāṃ; pathi sthite rājakule prajātām
5.004.020c latāṃ praphullām iva sādhujātāṃ; dadarśa tanvīṃ manasābhijātām
5.004.021a sanātane vartmani saṃniviṣṭāṃ; rāmekṣaṇīṃ tāṃ madanābhiviṣṭām
5.004.021c bhartur manaḥ śrīmad anupraviṣṭāṃ; strībhyo varābhyaś ca sadā viśiṣṭām
5.004.022a uṣṇārditāṃ sānusṛtāsrakaṇṭhīṃ; purā varārhottamaniṣkakaṇṭhīm
5.004.022c sujātapakṣmām abhiraktakaṇṭhīṃ; vane pravṛttām iva nīlakaṇṭhīm
5.004.023a avyaktalekhām iva candralekhāṃ; pāṃsupradigdhām iva hemalekhām
5.004.023c kṣataprarūḍhām iva bāṇalekhāṃ; vāyuprabhinnām iva meghalekhām
5.004.024a sītām apaśyan manujeśvarasya; rāmasya patnīṃ vadatāṃ varasya
5.004.024c babhūva duḥkhābhihataś cirasya; plavaṃgamo manda ivācirasya
5.005.001a sa nikāmaṃ vināmeṣu vicaran kāmarūpadhṛk
5.005.001c vicacāra kapir laṅkāṃ lāghavena samanvitaḥ
5.005.002a āsasādātha lakṣmīvān rākṣasendraniveśanam
5.005.002c prākāreṇārkavarṇena bhāsvareṇābhisaṃvṛtam
5.005.003a rakṣitaṃ rākṣasair bhīmaiḥ siṃhair iva mahad vanam
5.005.003c samīkṣamāṇo bhavanaṃ cakāśe kapikuñjaraḥ
5.005.004a rūpyakopahitaiś citrais toraṇair hemabhūṣitaiḥ
5.005.004c vicitrābhiś ca kakṣyābhir dvāraiś ca rucirair vṛtam
5.005.005a gajāsthitair mahāmātraiḥ śūraiś ca vigataśramaiḥ
5.005.005c upasthitam asaṃhāryair hayaiḥ syandanayāyibhiḥ
5.005.006a siṃhavyāghratanutrāṇair dāntakāñcanarājataiḥ
5.005.006c ghoṣavadbhir vicitraiś ca sadā vicaritaṃ rathaiḥ
5.005.007a bahuratnasamākīrṇaṃ parārdhyāsanabhājanam
5.005.007c mahārathasamāvāsaṃ mahārathamahāsanam
5.005.008a dṛśyaiś ca paramodārais tais taiś ca mṛgapakṣibhiḥ
5.005.008c vividhair bahusāhasraiḥ paripūrṇaṃ samantataḥ
5.005.009a vinītair antapālaiś ca rakṣobhiś ca surakṣitam
5.005.009c mukhyābhiś ca varastrībhiḥ paripūrṇaṃ samantataḥ
5.005.010a muditapramadā ratnaṃ rākṣasendraniveśanam
5.005.010c varābharaṇanirhrādaiḥ samudrasvananiḥsvanam
5.005.011a tad rājaguṇasaṃpannaṃ mukhyaiś ca varacandanaiḥ
5.005.011c bherīmṛdaṅgābhirutaṃ śaṅkhaghoṣavināditam
5.005.012a nityārcitaṃ parvahutaṃ pūjitaṃ rākṣasaiḥ sadā
5.005.012c samudram iva gambhīraṃ samudram iva niḥsvanam
5.005.013a mahātmāno mahad veśma mahāratnaparicchadam
5.005.013c mahājanasamākīrṇaṃ dadarśa sa mahākapiḥ
5.005.014a virājamānaṃ vapuṣā gajāśvarathasaṃkulam
5.005.014c laṅkābharaṇam ity eva so 'manyata mahākapiḥ
5.005.015a gṛhād gṛhaṃ rākṣasānām udyānāni ca vānaraḥ
5.005.015c vīkṣamāṇo hy asaṃtrastaḥ prāsādāṃś ca cacāra saḥ
5.005.016a avaplutya mahāvegaḥ prahastasya niveśanam
5.005.016c tato 'nyat pupluve veśma mahāpārśvasya vīryavān
5.005.017a atha meghapratīkāśaṃ kumbhakarṇaniveśanam
5.005.017c vibhīṣaṇasya ca tathā pupluve sa mahākapiḥ
5.005.018a mahodarasya ca tathā virūpākṣasya caiva hi
5.005.018c vidyujjihvasya bhavanaṃ vidyunmāles tathaiva ca
5.005.018e vajradaṃṣṭrasya ca tathā pupluve sa mahākapiḥ
5.005.019a śukasya ca mahāvegaḥ sāraṇasya ca dhīmataḥ
5.005.019c tathā cendrajito veśma jagāma hariyūthapaḥ
5.005.020a jambumāleḥ sumāleś ca jagāma hariyūthapaḥ
5.005.020c raśmiketoś ca bhavanaṃ sūryaśatros tathaiva ca
5.005.021a dhūmrākṣasya ca saṃpāter bhavanaṃ mārutātmajaḥ
5.005.021c vidyudrūpasya bhīmasya ghanasya vighanasya ca
5.005.022a śukanābhasya vakrasya śaṭhasya vikaṭasya ca
5.005.022c hrasvakarṇasya daṃṣṭrasya romaśasya ca rakṣasaḥ
5.005.023a yuddhonmattasya mattasya dhvajagrīvasya nādinaḥ
5.005.023c vidyujjihvendrajihvānāṃ tathā hastimukhasya ca
5.005.024a karālasya piśācasya śoṇitākṣasya caiva hi
5.005.024c kramamāṇaḥ krameṇaiva hanūmān mārutātmajaḥ
5.005.025a teṣu teṣu mahārheṣu bhavaneṣu mahāyaśāḥ
5.005.025c teṣām ṛddhimatām ṛddhiṃ dadarśa sa mahākapiḥ
5.005.026a sarveṣāṃ samatikramya bhavanāni samantataḥ
5.005.026c āsasādātha lakṣmīvān rākṣasendraniveśanam
5.005.027a rāvaṇasyopaśāyinyo dadarśa harisattamaḥ
5.005.027c vicaran hariśārdūlo rākṣasīr vikṛtekṣaṇāḥ
5.005.027e śūlamudgarahastāś ca śakto tomaradhāriṇīḥ
5.005.028a dadarśa vividhān gulmāṃs tasya rakṣaḥpater gṛhe
5.005.029a raktāñ śvetān sitāṃś caiva harīṃś caiva mahājavān
5.005.029c kulīnān rūpasaṃpannān gajān paragajārujān
5.005.030a niṣṭhitān gajaśikhāyām airāvatasamān yudhi
5.005.030c nihantṝn parasainyānāṃ gṛhe tasmin dadarśa saḥ
5.005.031a kṣarataś ca yathā meghān sravataś ca yathā girīn
5.005.031c meghastanitanirghoṣān durdharṣān samare paraiḥ
5.005.032a sahasraṃ vāhinīs tatra jāmbūnadapariṣkṛtāḥ
5.005.032c hemajālair avicchinnās taruṇādityasaṃnibhāḥ
5.005.033a dadarśa rākṣasendrasya rāvaṇasya niveśane
5.005.033c śibikā vividhākārāḥ sa kapir mārutātmajaḥ
5.005.034a latāgṛhāṇi citrāṇi citraśālāgṛhāṇi ca
5.005.034c krīḍāgṛhāṇi cānyāni dāruparvatakān api
5.005.035a kāmasya gṛhakaṃ ramyaṃ divāgṛhakam eva ca
5.005.035c dadarśa rākṣasendrasya rāvaṇasya niveśane
5.005.036a sa mandaratalaprakhyaṃ mayūrasthānasaṃkulam
5.005.036c dhvajayaṣṭibhir ākīrṇaṃ dadarśa bhavanottamam
5.005.037a anantaratnanicayaṃ nidhijālaṃ samantataḥ
5.005.037c dhīraniṣṭhitakarmāntaṃ gṛhaṃ bhūtapater iva
5.005.038a arcirbhiś cāpi ratnānāṃ tejasā rāvaṇasya ca
5.005.038c virarājātha tad veśma raśmimān iva raśmibhiḥ
5.005.039a jāmbūnadamayāny eva śayanāny āsanāni ca
5.005.039c bhājanāni ca śubhrāṇi dadarśa hariyūthapaḥ
5.005.040a madhvāsavakṛtakledaṃ maṇibhājanasaṃkulam
5.005.040c manoramam asaṃbādhaṃ kuberabhavanaṃ yathā
5.005.041a nūpurāṇāṃ ca ghoṣeṇa kāñcīnāṃ ninadena ca
5.005.041c mṛdaṅgatalaghoṣaiś ca ghoṣavadbhir vināditam
5.005.042a prāsādasaṃghātayutaṃ strīratnaśatasaṃkulam
5.005.042c suvyūḍhakakṣyaṃ hanumān praviveśa mahāgṛham
5.006.001a sa veśmajālaṃ balavān dadarśa; vyāsaktavaidūryasuvarṇajālam
5.006.001c yathā mahat prāvṛṣi meghajālaṃ; vidyutpinaddhaṃ savihaṃgajālam
5.006.002a niveśanānāṃ vividhāś ca śālāḥ; pradhānaśaṅkhāyudhacāpaśālāḥ
5.006.002c manoharāś cāpi punar viśālā; dadarśa veśmādriṣu candraśālāḥ
5.006.003a gṛhāṇi nānāvasurājitāni; devāsuraiś cāpi supūjitāni
5.006.003c sarvaiś ca doṣaiḥ parivarjitāni; kapir dadarśa svabalārjitāni
5.006.004a tāni prayatnābhisamāhitāni; mayena sākṣād iva nirmitāni
5.006.004c mahītale sarvaguṇottarāṇi; dadarśa laṅkādhipater gṛhāṇi
5.006.005a tato dadarśocchritamegharūpaṃ; manoharaṃ kāñcanacārurūpam
5.006.005c rakṣo'dhipasyātmabalānurūpaṃ; gṛhottamaṃ hy apratirūparūpam
5.006.006a mahītale svargam iva prakīrṇaṃ; śriyā jvalantaṃ bahuratnakīrṇam
5.006.006c nānātarūṇāṃ kusumāvakīrṇaṃ; girer ivāgraṃ rajasāvakīrṇam
5.006.007a nārīpravekair iva dīpyamānaṃ; taḍidbhir ambhodavad arcyamānam
5.006.007c haṃsapravekair iva vāhyamānaṃ; śriyā yutaṃ khe sukṛtāṃ vimānam
5.006.008a yathā nagāgraṃ bahudhātucitraṃ; yathā nabhaś ca grahacandracitram
5.006.008c dadarśa yuktīkṛtameghacitraṃ; vimānaratnaṃ bahuratnacitram
5.006.009a mahī kṛtā parvatarājipūrṇā; śailāḥ kṛtā vṛkṣavitānapūrṇāḥ
5.006.009c vṛkṣāḥ kṛtāḥ puṣpavitānapūrṇāḥ; puṣpaṃ kṛtaṃ kesarapatrapūrṇam
5.006.010a kṛtāni veśmāni ca pāṇḍurāṇi; tathā supuṣpā api puṣkariṇyaḥ
5.006.010c punaś ca padmāni sakesarāṇi; dhanyāni citrāṇi tathā vanāni
5.006.011a puṣpāhvayaṃ nāma virājamānaṃ; ratnaprabhābhiś ca vivardhamānam
5.006.011c veśmottamānām api coccamānaṃ; mahākapis tatra mahāvimānam
5.006.012a kṛtāś ca vaidūryamayā vihaṃgā; rūpyapravālaiś ca tathā vihaṃgāḥ
5.006.012c citrāś ca nānāvasubhir bhujaṃgā; jātyānurūpās turagāḥ śubhāṅgāḥ
5.006.013a pravālajāmbūnadapuṣpapakṣāḥ; salīlam āvarjitajihmapakṣāḥ
5.006.013c kāmasya sākṣād iva bhānti pakṣāḥ; kṛtā vihaṃgāḥ sumukhāḥ supakṣāḥ
5.006.014a niyujyamānāś ca gajāḥ suhastāḥ; sakesarāś cotpalapatrahastāḥ
5.006.014c babhūva devī ca kṛtā suhastā; lakṣmīs tathā padmini padmahastā
5.006.015a itīva tad gṛham abhigamya śobhanaṃ; savismayo nagam iva cāruśobhanam
5.006.015c punaś ca tat paramasugandhi sundaraṃ; himātyaye nagam iva cārukandaram
5.006.016a tataḥ sa tāṃ kapir abhipatya pūjitāṃ; caran purīṃ daśamukhabāhupālitām
5.006.016c adṛśya tāṃ janakasutāṃ supūjitāṃ; suduḥkhitāṃ patiguṇaveganirjitām
5.006.017a tatas tadā bahuvidhabhāvitātmanaḥ; kṛtātmano janakasutāṃ suvartmanaḥ
5.006.017c apaśyato 'bhavad atiduḥkhitaṃ manaḥ; sucakṣuṣaḥ pravicarato mahātmanaḥ
5.007.001a tasyālayavariṣṭhasya madhye vipulam āyatam
5.007.001c dadarśa bhavanaśreṣṭhaṃ hanūmān mārutātmajaḥ
5.007.002a ardhayojanavistīrṇam āyataṃ yojanaṃ hi tat
5.007.002c bhavanaṃ rākṣasendrasya bahuprāsādasaṃkulam
5.007.003a mārgamāṇas tu vaidehīṃ sītām āyatalocanām
5.007.003c sarvataḥ paricakrāma hanūmān arisūdanaḥ
5.007.004a caturviṣāṇair dviradais triviṣāṇais tathaiva ca
5.007.004c parikṣiptam asaṃbādhaṃ rakṣyamāṇam udāyudhaiḥ
5.007.005a rākṣasībhiś ca patnībhī rāvaṇasya niveśanam
5.007.005c āhṛtābhiś ca vikramya rājakanyābhir āvṛtam
5.007.006a tan nakramakarākīrṇaṃ timiṃgilajhaṣākulam
5.007.006c vāyuvegasamādhūtaṃ pannagair iva sāgaram
5.007.007a yā hi vaiśvaraṇe lakṣmīr yā cendre harivāhane
5.007.007c sā rāvaṇagṛhe sarvā nityam evānapāyinī
5.007.008a yā ca rājñaḥ kuberasya yamasya varuṇasya ca
5.007.008c tādṛśī tad viśiṣṭā vā ṛddhī rakṣo gṛheṣv iha
5.007.009a tasya harmyasya madhyasthaṃ veśma cānyat sunirmitam
5.007.009c bahuniryūha saṃkīrṇaṃ dadarśa pavanātmajaḥ
5.007.010a brahmaṇo 'rthe kṛtaṃ divyaṃ divi yad viśvakarmaṇā
5.007.010c vimānaṃ puṣpakaṃ nāma sarvaratnavibhūṣitam
5.007.011a pareṇa tapasā lebhe yat kuberaḥ pitāmahāt
5.007.011c kuberam ojasā jitvā lebhe tad rākṣaseśvaraḥ
5.007.012a īhā mṛgasamāyuktaiḥ kāryasvarahiraṇmayaiḥ
5.007.012c sukṛtair ācitaṃ stambhaiḥ pradīptam iva ca śriyā
5.007.013a merumandarasaṃkāśair ullikhadbhir ivāmbaram
5.007.013c kūṭāgāraiḥ śubhākāraiḥ sarvataḥ samalaṃkṛtam
5.007.014a jvalanārkapratīkāśaṃ sukṛtaṃ viśvakarmaṇā
5.007.014c hemasopānasaṃyuktaṃ cārupravaravedikam
5.007.015a jālavātāyanair yuktaṃ kāñcanaiḥ sthāṭikair api
5.007.015c indranīlamahānīlamaṇipravaravedikam
5.007.015e vimānaṃ puṣpakaṃ divyam āruroha mahākapiḥ
5.007.016a tatrasthaḥ sa tadā gandhaṃ pānabhakṣyānnasaṃbhavam
5.007.016c divyaṃ saṃmūrchitaṃ jighran rūpavantam ivānilam
5.007.017a sa gandhas taṃ mahāsattvaṃ bandhur bandhum ivottamam
5.007.017c ita ehīty uvāceva tatra yatra sa rāvaṇaḥ
5.007.018a tatas tāṃ prasthitaḥ śālāṃ dadarśa mahatīṃ śubhām
5.007.018c rāvaṇasya manaḥkāntāṃ kāntām iva varastriyam
5.007.019a maṇisopānavikṛtāṃ hemajālavirājitām
5.007.019c sphāṭikair āvṛtatalāṃ dantāntaritarūpikām
5.007.020a muktābhiś ca pravālaiś ca rūpyacāmīkarair api
5.007.020c vibhūṣitāṃ maṇistambhaiḥ subahustambhabhūṣitām
5.007.021a samair ṛjubhir atyuccaiḥ samantāt suvibhūṣitaiḥ
5.007.021c stambhaiḥ pakṣair ivātyuccair divaṃ saṃprasthitām iva
5.007.022a mahatyā kuthayāstrīṇaṃ pṛthivīlakṣaṇāṅkayā
5.007.022c pṛthivīm iva vistīrṇāṃ sarāṣṭragṛhamālinīm
5.007.023a nāditāṃ mattavihagair divyagandhādhivāsitām
5.007.023c parārdhyāstaraṇopetāṃ rakṣo'dhipaniṣevitām
5.007.024a dhūmrām agarudhūpena vimalāṃ haṃsapāṇḍurām
5.007.024c citrāṃ puṣpopahāreṇa kalmāṣīm iva suprabhām
5.007.025a manaḥsaṃhlādajananīṃ varṇasyāpi prasādinīm
5.007.025c tāṃ śokanāśinīṃ divyāṃ śriyaḥ saṃjananīm iva
5.007.026a indriyāṇīndriyārthais tu pañca pañcabhir uttamaiḥ
5.007.026c tarpayām āsa māteva tadā rāvaṇapālitā
5.007.027a svargo 'yaṃ devaloko 'yam indrasyeyaṃ purī bhavet
5.007.027c siddhir veyaṃ parā hi syād ity amanyata mārutiḥ
5.007.028a pradhyāyata ivāpaśyat pradīpāṃs tatra kāñcanān
5.007.028c dhūrtān iva mahādhūrtair devanena parājitān
5.007.029a dīpānāṃ ca prakāśena tejasā rāvaṇasya ca
5.007.029c arcirbhir bhūṣaṇānāṃ ca pradīptety abhyamanyata
5.007.030a tato 'paśyat kuthāsīnaṃ nānāvarṇāmbarasrajam
5.007.030c sahasraṃ varanārīṇāṃ nānāveṣavibhūṣitam
5.007.031a parivṛtte 'rdharātre tu pānanidrāvaśaṃ gatam
5.007.031c krīḍitvoparataṃ rātrau suṣvāpa balavat tadā
5.007.032a tat prasuptaṃ viruruce niḥśabdāntarabhūṣaṇam
5.007.032c niḥśabdahaṃsabhramaraṃ yathā padmavanaṃ mahat
5.007.033a tāsāṃ saṃvṛtadantāni mīlitākṣāṇi mārutiḥ
5.007.033c apaśyat padmagandhīni vadanāni suyoṣitām
5.007.034a prabuddhānīva padmāni tāsāṃ bhūtvā kṣapākṣaye
5.007.034c punaḥsaṃvṛtapatrāṇi rātrāv iva babhus tadā
5.007.035a imāni mukhapadmāni niyataṃ mattaṣaṭpadāḥ
5.007.035c ambujānīva phullāni prārthayanti punaḥ punaḥ
5.007.036a iti vāmanyata śrīmān upapattyā mahākapiḥ
5.007.036c mene hi guṇatas tāni samāni salilodbhavaiḥ
5.007.037a sā tasya śuśubhe śālā tābhiḥ strībhir virājitā
5.007.037c śāradīva prasannā dyaus tārābhir abhiśobhitā
5.007.038a sa ca tābhiḥ parivṛtaḥ śuśubhe rākṣasādhipaḥ
5.007.038c yathā hy uḍupatiḥ śrīmāṃs tārābhir abhisaṃvṛtaḥ
5.007.039a yāś cyavante 'mbarāt tārāḥ puṇyaśeṣasamāvṛtāḥ
5.007.039c imās tāḥ saṃgatāḥ kṛtsnā iti mene haris tadā
5.007.040a tārāṇām iva suvyaktaṃ mahatīnāṃ śubhārciṣām
5.007.040c prabhāvarṇaprasādāś ca virejus tatra yoṣitām
5.007.041a vyāvṛttagurupīnasrakprakīrṇavarabhūṣaṇāḥ
5.007.041c pānavyāyāmakāleṣu nidrāpahṛtacetasaḥ
5.007.042a vyāvṛttatilakāḥ kāś cit kāś cid udbhrāntanūpurāḥ
5.007.042c pārśve galitahārāś ca kāś cit paramayoṣitaḥ
5.007.043a mukhā hāravṛtāś cānyāḥ kāś cit prasrastavāsasaḥ
5.007.043c vyāviddharaśanā dāmāḥ kiśorya iva vāhitāḥ
5.007.044a sukuṇḍaladharāś cānyā vicchinnamṛditasrajaḥ
5.007.044c gajendramṛditāḥ phullā latā iva mahāvane
5.007.045a candrāṃśukiraṇābhāś ca hārāḥ kāsāṃ cid utkaṭāḥ
5.007.045c haṃsā iva babhuḥ suptāḥ stanamadhyeṣu yoṣitām
5.007.046a aparāsāṃ ca vaidūryāḥ kādambā iva pakṣiṇaḥ
5.007.046c hemasūtrāṇi cānyāsāṃ cakravākā ivābhavan
5.007.047a haṃsakāraṇḍavākīrṇāś cakravākopaśobhitāḥ
5.007.047c āpagā iva tā rejur jaghanaiḥ pulinair iva
5.007.048a kiṅkiṇījālasaṃkāśās tā hemavipulāmbujāḥ
5.007.048c bhāvagrāhā yaśastīrāḥ suptā nadya ivābabhuḥ
5.007.049a mṛduṣv aṅgeṣu kāsāṃ cit kucāgreṣu ca saṃsthitāḥ
5.007.049c babhūvur bhūṣaṇānīva śubhā bhūṣaṇarājayaḥ
5.007.050a aṃśukāntāś ca kāsāṃ cin mukhamārutakampitāḥ
5.007.050c upary upari vaktrāṇāṃ vyādhūyante punaḥ punaḥ
5.007.051a tāḥ pātākā ivoddhūtāḥ patnīnāṃ ruciraprabhāḥ
5.007.051c nānāvarṇasuvarṇānāṃ vaktramūleṣu rejire
5.007.052a vavalguś cātra kāsāṃ cit kuṇḍalāni śubhārciṣām
5.007.052c mukhamārutasaṃsargān mandaṃ mandaṃ suyoṣitām
5.007.053a śarkarāsavagandhaḥ sa prakṛtyā surabhiḥ sukhaḥ
5.007.053c tāsāṃ vadananiḥśvāsaḥ siṣeve rāvaṇaṃ tadā
5.007.054a rāvaṇānanaśaṅkāś ca kāś cid rāvaṇayoṣitaḥ
5.007.054c mukhāni sma sapatnīnām upājighran punaḥ punaḥ
5.007.055a atyarthaṃ saktamanaso rāvaṇe tā varastriyaḥ
5.007.055c asvatantrāḥ sapatnīnāṃ priyam evācaraṃs tadā
5.007.056a bāhūn upanidhāyānyāḥ pārihārya vibhūṣitāḥ
5.007.056c aṃśukāni ca ramyāṇi pramadās tatra śiśyire
5.007.057a anyā vakṣasi cānyasyās tasyāḥ kā cit punar bhujam
5.007.057c aparā tv aṅkam anyasyās tasyāś cāpy aparā bhujau
5.007.058a ūrupārśvakaṭīpṛṣṭham anyonyasya samāśritāḥ
5.007.058c parasparaniviṣṭāṅgyo madasnehavaśānugāḥ
5.007.059a anyonyasyāṅgasaṃsparśāt prīyamāṇāḥ sumadhyamāḥ
5.007.059c ekīkṛtabhujāḥ sarvāḥ suṣupus tatra yoṣitaḥ
5.007.060a anyonyabhujasūtreṇa strīmālāgrathitā hi sā
5.007.060c māleva grathitā sūtre śuśubhe mattaṣaṭpadā
5.007.061a latānāṃ mādhave māsi phullānāṃ vāyusevanāt
5.007.061c anyonyamālāgrathitaṃ saṃsaktakusumoccayam
5.007.062a vyativeṣṭitasuskantham anyonyabhramarākulam
5.007.062c āsīd vanam ivoddhūtaṃ strīvanaṃ rāvaṇasya tat
5.007.063a uciteṣv api suvyaktaṃ na tāsāṃ yoṣitāṃ tadā
5.007.063c vivekaḥ śakya ādhātuṃ bhūṣaṇāṅgāmbarasrajām
5.007.064a rāvaṇe sukhasaṃviṣṭe tāḥ striyo vividhaprabhāḥ
5.007.064c jvalantaḥ kāñcanā dīpāḥ prekṣantānimiṣā iva
5.007.065a rājarṣipitṛdaityānāṃ gandharvāṇāṃ ca yoṣitaḥ
5.007.065c rakṣasāṃ cābhavan kanyās tasya kāmavaśaṃ gatāḥ
5.007.066a na tatra kā cit pramadā prasahya; vīryopapannena guṇena labdhā
5.007.066c na cānyakāmāpi na cānyapūrvā; vinā varārhāṃ janakātmajāṃ tu
5.007.067a na cākulīnā na ca hīnarūpā; nādakṣiṇā nānupacāra yuktā
5.007.067c bhāryābhavat tasya na hīnasattvā; na cāpi kāntasya na kāmanīyā
5.007.068a babhūva buddhis tu harīśvarasya; yadīdṛśī rāghavadharmapatnī
5.007.068c imā yathā rākṣasarājabhāryāḥ; sujātam asyeti hi sādhubuddheḥ
5.007.069a punaś ca so 'cintayad ārtarūpo; dhruvaṃ viśiṣṭā guṇato hi sītā
5.007.069c athāyam asyāṃ kṛtavān mahātmā; laṅkeśvaraḥ kaṣṭam anāryakarma
5.008.001a tatra divyopamaṃ mukhyaṃ sphāṭikaṃ ratnabhūṣitam
5.008.001c avekṣamāṇo hanumān dadarśa śayanāsanam
5.008.002a tasya caikatame deśe so 'gryamālyavibhūṣitam
5.008.002c dadarśa pāṇḍuraṃ chatraṃ tārādhipatisaṃnibham
5.008.003a bālavyajanahastābhir vījyamānaṃ samantataḥ
5.008.003c gandhaiś ca vividhair juṣṭaṃ varadhūpena dhūpitam
5.008.004a paramāstaraṇāstīrṇam āvikājinasaṃvṛtam
5.008.004c dāmabhir varamālyānāṃ samantād upaśobhitam
5.008.005a tasmiñ jīmūtasaṃkāśaṃ pradīptottamakuṇḍalam
5.008.005c lohitākṣaṃ mahābāhuṃ mahārajatavāsasaṃ
5.008.006a lohitenānuliptāṅgaṃ candanena sugandhinā
5.008.006c saṃdhyāraktam ivākāśe toyadaṃ sataḍidguṇam
5.008.007a vṛtam ābharaṇair divyaiḥ surūpaṃ kāmarūpiṇam
5.008.007c savṛkṣavanagulmāḍhyaṃ prasuptam iva mandaram
5.008.008a krīḍitvoparataṃ rātrau varābharaṇabhūṣitam
5.008.008c priyaṃ rākṣasakanyānāṃ rākṣasānāṃ sukhāvaham
5.008.009a pītvāpy uparataṃ cāpi dadarśa sa mahākapiḥ
5.008.009c bhāskare śayane vīraṃ prasuptaṃ rākṣasādhipam
5.008.010a niḥśvasantaṃ yathā nāgaṃ rāvaṇaṃ vānarottamaḥ
5.008.010c āsādya paramodvignaḥ so 'pāsarpat subhītavat
5.008.011a athārohaṇam āsādya vedikāntaram āśritaḥ
5.008.011c suptaṃ rākṣasaśārdūlaṃ prekṣate sma mahākapiḥ
5.008.012a śuśubhe rākṣasendrasya svapataḥ śayanottamam
5.008.012c gandhahastini saṃviṣṭe yathāprasravaṇaṃ mahat
5.008.013a kāñcanāṅgadanaddhau ca dadarśa sa mahātmanaḥ
5.008.013c vikṣiptau rākṣasendrasya bhujāv indradhvajopamau
5.008.014a airāvataviṣāṇāgrair āpīḍitakṛtavraṇau
5.008.014c vajrollikhitapīnāṃsau viṣṇucakraparikṣitau
5.008.015a pīnau samasujātāṃsau saṃgatau balasaṃyutau
5.008.015c sulakṣaṇa nakhāṅguṣṭhau svaṅgulītalalakṣitau
5.008.016a saṃhatau parighākārau vṛttau karikaropamau
5.008.016c vikṣiptau śayane śubhre pañcaśīrṣāv ivoragau
5.008.017a śaśakṣatajakalpena suśītena sugandhinā
5.008.017c candanena parārdhyena svanuliptau svalaṃkṛtau
5.008.018a uttamastrīvimṛditau gandhottamaniṣevitau
5.008.018c yakṣapannagagandharvadevadānavarāviṇau
5.008.019a dadarśa sa kapis tasya bāhū śayanasaṃsthitau
5.008.019c mandarasyāntare suptau mahārhī ruṣitāv iva
5.008.020a tābhyāṃ sa paripūrṇābhyāṃ bhujābhyāṃ rākṣasādhipaḥ
5.008.020c śuśubhe 'calasaṃkāśaḥ śṛṅgābhyām iva mandaraḥ
5.008.021a cūtapuṃnāgasurabhir bakulottamasaṃyutaḥ
5.008.021c mṛṣṭānnarasasaṃyuktaḥ pānagandhapuraḥsaraḥ
5.008.022a tasya rākṣasasiṃhasya niścakrāma mukhān mahān
5.008.022c śayānasya viniḥśvāsaḥ pūrayann iva tad gṛham
5.008.023a muktāmaṇivicitreṇa kāñcanena virājatā
5.008.023c mukuṭenāpavṛttena kuṇḍalojjvalitānanam
5.008.024a raktacandanadigdhena tathā hāreṇa śobhitā
5.008.024c pīnāyataviśālena vakṣasābhivirājitam
5.008.025a pāṇḍureṇāpaviddhena kṣaumeṇa kṣatajekṣaṇam
5.008.025c mahārheṇa susaṃvītaṃ pītenottamavāsasā
5.008.026a māṣarāśipratīkāśaṃ niḥśvasantaṃ bhujaṅgavat
5.008.026c gāṅge mahati toyānte prasutamiva kuñjaram
5.008.027a caturbhiḥ kāñcanair dīpair dīpyamānaiś caturdiśam
5.008.027c prakāśīkṛtasarvāṅgaṃ meghaṃ vidyudgaṇair iva
5.008.028a pādamūlagatāś cāpi dadarśa sumahātmanaḥ
5.008.028c patnīḥ sa priyabhāryasya tasya rakṣaḥpater gṛhe
5.008.029a śaśiprakāśavadanā varakuṇḍalabhūṣitāḥ
5.008.029c amlānamālyābharaṇā dadarśa hariyūthapaḥ
5.008.030a nṛttavāditrakuśalā rākṣasendrabhujāṅkagāḥ
5.008.030c varābharaṇadhāriṇyo niṣannā dadṛśe kapiḥ
5.008.031a vajravaidūryagarbhāṇi śravaṇānteṣu yoṣitām
5.008.031c dadarśa tāpanīyāni kuṇḍalāny aṅgadāni ca
5.008.032a tāsāṃ candropamair vaktraiḥ śubhair lalitakuṇḍalaiḥ
5.008.032c virarāja vimānaṃ tan nabhas tārāgaṇair iva
5.008.033a madavyāyāmakhinnās tā rākṣasendrasya yoṣitaḥ
5.008.033c teṣu teṣv avakāśeṣu prasuptās tanumadhyamāḥ
5.008.034a kā cid vīṇāṃ pariṣvajya prasuptā saṃprakāśate
5.008.034c mahānadīprakīrṇeva nalinī potam āśritā
5.008.035a anyā kakṣagatenaiva maḍḍukenāsitekṣaṇā
5.008.035c prasuptā bhāminī bhāti bālaputreva vatsalā
5.008.036a paṭahaṃ cārusarvāṅgī pīḍya śete śubhastanī
5.008.036c cirasya ramaṇaṃ labdhvā pariṣvajyeva kāminī
5.008.037a kā cid aṃśaṃ pariṣvajya suptā kamalalocanā
5.008.037c nidrāvaśam anuprāptā sahakānteva bhāminī
5.008.038a anyā kanakasaṃkāśair mṛdupīnair manoramaiḥ
5.008.038c mṛdaṅgaṃ paripīḍyāṅgaiḥ prasuptā mattalocanā
5.008.039a bhujapārśvāntarasthena kakṣageṇa kṛśodarī
5.008.039c paṇavena sahānindyā suptā madakṛtaśramā
5.008.040a ḍiṇḍimaṃ parigṛhyānyā tathaivāsaktaḍiṇḍimā
5.008.040c prasuptā taruṇaṃ vatsam upagūhyeva bhāminī
5.008.041a kā cid āḍambaraṃ nārī bhujasaṃbhogapīḍitam
5.008.041c kṛtvā kamalapatrākṣī prasuptā madamohitā
5.008.042a kalaśīm apaviddhyānyā prasuptā bhāti bhāminī
5.008.042c vasante puṣpaśabalā māleva parimārjitā
5.008.043a pāṇibhyāṃ ca kucau kā cit suvarṇakalaśopamau
5.008.043c upagūhyābalā suptā nidrābalaparājitā
5.008.044a anyā kamalapatrākṣī pūrṇendusadṛśānanā
5.008.044c anyām āliṅgya suśroṇī prasuptā madavihvalā
5.008.045a ātodyāni vicitrāṇi pariṣvajya varastriyaḥ
5.008.045c nipīḍya ca kucaiḥ suptāḥ kāminyaḥ kāmukān iva
5.008.046a tāsām ekāntavinyaste śayānāṃ śayane śubhe
5.008.046c dadarśa rūpasaṃpannām aparāṃ sa kapiḥ striyam
5.008.047a muktāmaṇisamāyuktair bhūṣaṇaiḥ suvibhūṣitām
5.008.047c vibhūṣayantīm iva ca svaśriyā bhavanottamam
5.008.048a gaurīṃ kanakavarṇābhām iṣṭām antaḥpureśvarīm
5.008.048c kapir mandodarīṃ tatra śayānāṃ cārurūpiṇīm
5.008.049a sa tāṃ dṛṣṭvā mahābāhur bhūṣitāṃ mārutātmajaḥ
5.008.049c tarkayām āsa sīteti rūpayauvanasaṃpadā
5.008.049e harṣeṇa mahatā yukto nananda hariyūthapaḥ
5.008.050a āshpoṭayām āsa cucumba pucchaṃ; nananda cikrīḍa jagau jagāma
5.008.050c stambhān arohan nipapāta bhūmau; nidarśayan svāṃ prakṛtiṃ kapīnām
5.009.001a avadhūya ca tāṃ buddhiṃ babhūvāvasthitas tadā
5.009.001c jagāma cāparāṃ cintāṃ sītāṃ prati mahākapiḥ
5.009.002a na rāmeṇa viyuktā sā svaptum arhati bhāminī
5.009.002c na bhoktuṃ nāpy alaṃkartuṃ na pānam upasevitum
5.009.003a nānyaṃ naram upasthātuṃ surāṇām api ceśvaram
5.009.003c na hi rāmasamaḥ kaś cid vidyate tridaśeṣv api
5.009.003e anyeyam iti niścitya pānabhūmau cacāra saḥ
5.009.004a krīḍitenāparāḥ klāntā gītena ca tathā parāḥ
5.009.004c nṛttena cāparāḥ klāntāḥ pānaviprahatās tathā
5.009.005a murajeṣu mṛdaṅgeṣu pīṭhikāsu ca saṃsthitāḥ
5.009.005c tathāstaraṇamukhyyeṣu saṃviṣṭāś cāparāḥ striyaḥ
5.009.006a aṅganānāṃ sahasreṇa bhūṣitena vibhūṣaṇaiḥ
5.009.006c rūpasaṃlāpaśīlena yuktagītārthabhāṣiṇā
5.009.007a deśakālābhiyuktena yuktavākyābhidhāyinā
5.009.007c ratābhiratasaṃsuptaṃ dadarśa hariyūthapaḥ
5.009.008a tāsāṃ madhye mahābāhuḥ śuśubhe rākṣaseśvaraḥ
5.009.008c goṣṭhe mahati mukhyānāṃ gavāṃ madhye yathā vṛṣaḥ
5.009.009a sa rākṣasendraḥ śuśubhe tābhiḥ parivṛtaḥ svayam
5.009.009c kareṇubhir yathāraṇyaṃ parikīrṇo mahādvipaḥ
5.009.010a sarvakāmair upetāṃ ca pānabhūmiṃ mahātmanaḥ
5.009.010c dadarśa kapiśārdūlas tasya rakṣaḥpater gṛhe
5.009.011a mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca bhāgaśaḥ
5.009.011c tatra nyastāni māṃsāni pānabhūmau dadarśa saḥ
5.009.012a raukmeṣu ca viśaleṣu bhājaneṣv ardhabhakṣitān
5.009.012c dadarśa kapiśārdūla mayūrān kukkuṭāṃs tathā
5.009.013a varāhavārdhrāṇasakān dadhisauvarcalāyutān
5.009.013c śalyān mṛgamayūrāṃś ca hanūmān anvavaikṣata
5.009.014a kṛkarān vividhān siddhāṃś cakorān ardhabhakṣitān
5.009.014c mahiṣān ekaśalyāṃś ca chāgāṃś ca kṛtaniṣṭhitān
5.009.014e lekhyam uccāvacaṃ peyaṃ bhojyāni vividhāni ca
5.009.015a tathāmlalavaṇottaṃsair vividhai rāgaṣāḍavaiḥ
5.009.015c hāra nūpurakeyūrair apaviddhair mahādhanaiḥ
5.009.016a pānabhājanavikṣiptaiḥ phalaiś ca vividhair api
5.009.016c kṛtapuṣpopahārā bhūr adhikaṃ puṣyati śriyam
5.009.017a tatra tatra ca vinyastaiḥ suśliṣṭaiḥ śayanāsanaiḥ
5.009.017c pānabhūmir vinā vahniṃ pradīptevopalakṣyate
5.009.018a bahuprakārair vividhair varasaṃskārasaṃskṛtaiḥ
5.009.018c māṃsaiḥ kuśalasaṃyuktaiḥ pānabhūmigataiḥ pṛthak
5.009.019a divyāḥ prasannā vividhāḥ surāḥ kṛtasurā api
5.009.019c śarkarāsavamādhvīkāḥ puṣpāsavaphalāsavāḥ
5.009.019e vāsacūrṇaiś ca vividhair mṛṣṭās tais taiḥ pṛthakpṛthak
5.009.020a saṃtatā śuśubhe bhūmir mālyaiś ca bahusaṃsthitaiḥ
5.009.020c hiraṇmayaiś ca karakair bhājanaiḥ sphāṭikair api
5.009.020e jāmbūnadamayaiś cānyaiḥ karakair abhisaṃvṛtā
5.009.021a rājateṣu ca kumbheṣu jāmbūnadamayeṣu ca
5.009.021c pānaśreṣṭhaṃ tadā bhūri kapis tatra dadarśa ha
5.009.022a so 'paśyac chātakumbhāni śīdhor maṇimayāni ca
5.009.022c rājatāni ca pūrṇāni bhājanāni mahākapiḥ
5.009.023a kva cid ardhāvaśeṣāṇi kva cit pītāni sarvaśaḥ
5.009.023c kva cin naiva prapītāni pānāni sa dadarśa ha
5.009.024a kva cid bhakṣyāṃś ca vividhān kva cit pānāni bhāgaśaḥ
5.009.024c kva cid annāvaśeṣāṇi paśyan vai vicacāra ha
5.009.025a kva cit prabhinnaiḥ karakaiḥ kva cid āloḍitair ghaṭaiḥ
5.009.025c kva cit saṃpṛktamālyāni jalāni ca phalāni ca
5.009.026a śayanāny atra nārīṇāṃ śūnyāni bahudhā punaḥ
5.009.026c parasparaṃ samāśliṣya kāś cit suptā varāṅganāḥ
5.009.027a kā cic ca vastram anyasyā apahṛtyopaguhya ca
5.009.027c upagamyābalā suptā nidrābalaparājitā
5.009.028a tāsām ucchvāsavātena vastraṃ mālyaṃ ca gātrajam
5.009.028c nātyarthaṃ spandate citraṃ prāpya mandam ivānilam
5.009.029a candanasya ca śītasya śīdhor madhurasasya ca
5.009.029c vividhasya ca mālyasya puṣpasya vividhasya ca
5.009.030a bahudhā mārutas tatra gandhaṃ vividham udvahan
5.009.030c snānānāṃ candanānāṃ ca dhūpānāṃ caiva mūrchitaḥ
5.009.030e pravavau surabhir gandho vimāne puṣpake tadā
5.009.031a śyāmāvadātās tatrānyāḥ kāś cit kṛṣṇā varāṅganāḥ
5.009.031c kāś cit kāñcanavarṇāṅgyaḥ pramadā rākṣasālaye
5.009.032a tāsāṃ nidrāvaśatvāc ca madanena vimūrchitam
5.009.032c padminīnāṃ prasuptānāṃ rūpam āsīd yathaiva hi
5.009.033a evaṃ sarvam aśeṣeṇa rāvaṇāntaḥpuraṃ kapiḥ
5.009.033c dadarśa sumahātejā na dadarśa ca jānakīm
5.009.034a nirīkṣamāṇaś ca tatas tāḥ striyaḥ sa mahākapiḥ
5.009.034c jagāma mahatīṃ cintāṃ dharmasādhvasaśaṅkitaḥ
5.009.035a paradārāvarodhasya prasuptasya nirīkṣaṇam
5.009.035c idaṃ khalu mamātyarthaṃ dharmalopaṃ kariṣyati
5.009.036a na hi me paradārāṇāṃ dṛṣṭir viṣayavartinī
5.009.036c ayaṃ cātra mayā dṛṣṭaḥ paradāraparigrahaḥ
5.009.037a tasya prādurabhūc cintāpunar anyā manasvinaḥ
5.009.037c niścitaikāntacittasya kāryaniścayadarśinī
5.009.038a kāmaṃ dṛṣṭvā mayā sarvā viśvastā rāvaṇastriyaḥ
5.009.038c na tu me manasaḥ kiṃ cid vaikṛtyam upapadyate
5.009.039a mano hi hetuḥ sarveṣām indriyāṇāṃ pravartate
5.009.039c śubhāśubhāsv avasthāsu tac ca me suvyavasthitam
5.009.040a nānyatra hi mayā śakyā vaidehī parimārgitum
5.009.040c striyo hi strīṣu dṛśyante sadā saṃparimārgaṇe
5.009.041a yasya sattvasya yā yonis tasyāṃ tat parimārgyate
5.009.041c na śakyaṃ pramadā naṣṭā mṛgīṣu parimārgitum
5.009.042a tad idaṃ mārgitaṃ tāvac chuddhena manasā mayā
5.009.042c rāvaṇāntaḥpuraṃ saraṃ dṛśyate na ca jānakī
5.009.043a devagandharvakanyāś ca nāgakanyāś ca vīryavān
5.009.043c avekṣamāṇo hanumān naivāpaśyata jānakīm
5.009.044a tām apaśyan kapis tatra paśyaṃś cānyā varastriyaḥ
5.009.044c apakramya tadā vīraḥ pradhyātum upacakrame
5.010.001a sa tasya madhye bhavanasya vānaro; latāgṛhāṃś citragṛhān niśāgṛhān
5.010.001c jagāma sītāṃ prati darśanotsuko; na caiva tāṃ paśyati cārudarśanām
5.010.002a sa cintayām āsa tato mahākapiḥ; priyām apaśyan raghunandanasya tām
5.010.002c dhruvaṃ nu sītā mriyate yathā na me; vicinvato darśanam eti maithilī
5.010.003a sā rākṣasānāṃ pravareṇa bālā; svaśīlasaṃrakṣaṇa tat parā satī
5.010.003c anena nūnaṃ pratiduṣṭakarmaṇā; hatā bhaved āryapathe pare sthitā
5.010.004a virūparūpā vikṛtā vivarcaso; mahānanā dīrghavirūpadarśanāḥ
5.010.004c samīkṣya sā rākṣasarājayoṣito; bhayād vinaṣṭā janakeśvarātmajā
5.010.005a sītām adṛṣṭvā hy anavāpya pauruṣaṃ; vihṛtya kālaṃ saha vānaraiś ciram
5.010.005c na me 'sti sugrīvasamīpagā gatiḥ; sutīkṣṇadaṇḍo balavāṃś ca vānaraḥ
5.010.006a dṛṣṭam antaḥpuraṃ sarvaṃ dṛṣṭvā rāvaṇayoṣitaḥ
5.010.006c na sītā dṛśyate sādhvī vṛthā jāto mama śramaḥ
5.010.007a kiṃ nu māṃ vānarāḥ sarve gataṃ vakṣyanti saṃgatāḥ
5.010.007c gatvā tatra tvayā vīra kiṃ kṛtaṃ tad vadasva naḥ
5.010.008a adṛṣṭvā kiṃ pravakṣyāmi tām ahaṃ janakātmajām
5.010.008c dhruvaṃ prāyam upeṣyanti kālasya vyativartane
5.010.009a kiṃ vā vakṣyati vṛddhaś ca jāmbavān aṅgadaś ca saḥ
5.010.009c gataṃ pāraṃ samudrasya vānarāś ca samāgatāḥ
5.010.010a anirvedaḥ śriyo mūlam anirvedaḥ paraṃ sukham
5.010.010c bhūyas tāvad viceṣyāmi na yatra vicayaḥ kṛtaḥ
5.010.011a anirvedo hi satataṃ sarvārtheṣu pravartakaḥ
5.010.011c karoti saphalaṃ jantoḥ karma yac ca karoti saḥ
5.010.012a tasmād anirveda kṛtaṃ yatnaṃ ceṣṭe 'ham uttamam
5.010.012c adṛṣṭāṃś ca viceṣyāmi deśān rāvaṇapālitān
5.010.013a āpānaśālāvicitās tathā puṣpagṛhāṇi ca
5.010.013c citraśālāś ca vicitā bhūyaḥ krīḍāgṛhāṇi ca
5.010.014a niṣkuṭāntararathyāś ca vimānāni ca sarvaśaḥ
5.010.014c iti saṃcintya bhūyo 'pi vicetum upacakrame
5.010.015a bhūmīgṛhāṃś caityagṛhān gṛhātigṛhakān api
5.010.015c utpatan nipataṃś cāpi tiṣṭhan gacchan punaḥ kva cit
5.010.016a apāvṛṇvaṃś ca dvārāṇi kapāṭāny avaghaṭṭayan
5.010.016c praviśan niṣpataṃś cāpi prapatann utpatann api
5.010.016e sarvam apy avakāśaṃ sa vicacāra mahākapiḥ
5.010.017a caturaṅgulamātro 'pi nāvakāśaḥ sa vidyate
5.010.017c rāvaṇāntaḥpure tasmin yaṃ kapir na jagāma saḥ
5.010.018a prākarāntararathyāś ca vedikaś caityasaṃśrayāḥ
5.010.018c śvabhrāś ca puṣkariṇyaś ca sarvaṃ tenāvalokitam
5.010.019a rākṣasyo vividhākārā virūpā vikṛtās tathā
5.010.019c dṛṣṭā hanūmatā tatra na tu sā janakātmajā
5.010.020a rūpeṇāpratimā loke varā vidyādhara striyaḥ
5.010.020c dṛṭā hanūmatā tatra na tu rāghavanandinī
5.010.021a nāgakanyā varārohāḥ pūrṇacandranibhānanāḥ
5.010.021c dṛṣṭā hanūmatā tatra na tu sītā sumadhyamā
5.010.022a pramathya rākṣasendreṇa nāgakanyā balād dhṛtāḥ
5.010.022c dṛṣṭā hanūmatā tatra na sā janakanandinī
5.010.023a so 'paśyaṃs tāṃ mahābāhuḥ paśyaṃś cānyā varastriyaḥ
5.010.023c viṣasāda mahābāhur hanūmān mārutātmajaḥ
5.010.024a udyogaṃ vānarendrāṇaṃ plavanaṃ sāgarasya ca
5.010.024c vyarthaṃ vīkṣyānilasutaś cintāṃ punar upāgamat
5.010.025a avatīrya vimānāc ca hanūmān mārutātmajaḥ
5.010.025c cintām upajagāmātha śokopahatacetanaḥ
5.011.001a vimānāt tu susaṃkramya prākāraṃ hariyūthapaḥ
5.011.001c hanūmān vegavān āsīd yathā vidyudghanāntare
5.011.002a saṃparikramya hanumān rāvaṇasya niveśanān
5.011.002c adṛṣṭvā jānakīṃ sītām abravīd vacanaṃ kapiḥ
5.011.003a bhūyiṣṭhaṃ loḍitā laṅkā rāmasya caratā priyam
5.011.003c na hi paśyāmi vaidehīṃ sītāṃ sarvāṅgaśobhanām
5.011.004a palvalāni taṭākāni sarāṃsi saritas tathā
5.011.004c nadyo 'nūpavanāntāś ca durgāś ca dharaṇīdharāḥ
5.011.004e loḍitā vasudhā sarvā na ca paśyāmi jānakīm
5.011.005a iha saṃpātinā sītā rāvaṇasya niveśane
5.011.005c ākhyātā gṛdhrarājena na ca paśyāmi tām aham
5.011.006a kiṃ nu sītātha vaidehī maithilī janakātmajā
5.011.006c upatiṣṭheta vivaśā rāvaṇaṃ duṣṭacāriṇam
5.011.007a kṣipram utpatato manye sītām ādāya rakṣasaḥ
5.011.007c bibhyato rāmabāṇānām antarā patitā bhavet
5.011.008a atha vā hriyamāṇāyāḥ pathi siddhaniṣevite
5.011.008c manye patitam āryāyā hṛdayaṃ prekṣya sāgaram
5.011.009a rāvaṇasyoruvegena bhujābhyāṃ pīḍitena ca
5.011.009c tayā manye viśālākṣyā tyaktaṃ jīvitam āryayā
5.011.010a upary upari vā nūnaṃ sāgaraṃ kramatas tadā
5.011.010c viveṣṭamānā patitā samudre janakātmajā
5.011.011a āho kṣudreṇa cānena rakṣantī śīlam ātmanaḥ
5.011.011c abandhur bhakṣitā sītā rāvaṇena tapasvinī
5.011.012a atha vā rākṣasendrasya patnībhir asitekṣaṇā
5.011.012c aduṣṭā duṣṭabhāvābhir bhakṣitā sā bhaviṣyati
5.011.013a saṃpūrṇacandrapratimaṃ padmapatranibhekṣaṇam
5.011.013c rāmasya dhyāyatī vaktraṃ pañcatvaṃ kṛpaṇā gatā
5.011.014a hā rāma lakṣmaṇety eva hāyodhyeti ca maithilī
5.011.014c vilapya bahu vaidehī nyastadehā bhaviṣyati
5.011.015a atha vā nihitā manye rāvaṇasya niveśane
5.011.015c nūnaṃ lālapyate mandaṃ pañjarastheva śārikā
5.011.016a janakasya kule jātā rāmapatnī sumadhyamā
5.011.016c katham utpalapatrākṣī rāvaṇasya vaśaṃ vrajet
5.011.017a vinaṣṭā vā pranaṣṭā vā mṛtā vā janakātmajā
5.011.017c rāmasya priyabhāryasya na nivedayituṃ kṣamam
5.011.018a nivedyamāne doṣaḥ syād doṣaḥ syād anivedane
5.011.018c kathaṃ nu khalu kartavyaṃ viṣamaṃ pratibhāti me
5.011.019a asminn evaṃgate karye prāptakālaṃ kṣamaṃ ca kim
5.011.019c bhaved iti matiṃ bhūyo hanumān pravicārayan
5.011.020a yadi sītām adṛṣṭvāhaṃ vānarendrapurīm itaḥ
5.011.020c gamiṣyāmi tataḥ ko me puruṣārtho bhaviṣyati
5.011.021a mamedaṃ laṅghanaṃ vyarthaṃ sāgarasya bhaviṣyati
5.011.021c praveśaś civa laṅkāyā rākṣasānāṃ ca darśanam
5.011.022a kiṃ vā vakṣyati sugrīvo harayo va samāgatāḥ
5.011.022c kiṣkindhāṃ samanuprāptau tau vā daśarathātmajau
5.011.023a gatvā tu yadi kākutsthaṃ vakṣyāmi param apriyam
5.011.023c na dṛṣṭeti mayā sītā tatas tyakṣyanti jīvitam
5.011.024a paruṣaṃ dāruṇaṃ krūraṃ tīkṣṇam indriyatāpanam
5.011.024c sītānimittaṃ durvākyaṃ śrutvā sa na bhaviṣyati
5.011.025a taṃ tu kṛcchragataṃ dṛṣṭvā pañcatvagatamānasaṃ
5.011.025c bhṛśānurakto medhāvī na bhaviṣyati lakṣmaṇaḥ
5.011.026a vinaṣṭau bhrātarau śrutvā bharato 'pi mariṣyati
5.011.026c bharataṃ ca mṛtaṃ dṛṣṭvā śatrughno na bhaviṣyati
5.011.027a putrān mṛtān samīkṣyātha na bhaviṣyanti mātaraḥ
5.011.027c kausalyā ca sumitrā ca kaikeyī ca na saṃśayaḥ
5.011.028a kṛtajñaḥ satyasaṃdhaś ca sugrīvaḥ plavagādhipaḥ
5.011.028c rāmaṃ tathā gataṃ dṛṣṭvā tatas tyakṣyanti jīvitam
5.011.029a durmanā vyathitā dīnā nirānandā tapasvinī
5.011.029c pīḍitā bhartṛśokena rumā tyakṣyati jīvitam
5.011.030a vālijena tu duḥkhena pīḍitā śokakarśitā
5.011.030c pañcatvagamane rājñas tārāpi na bhaviṣyati
5.011.031a mātāpitror vināśena sugrīva vyasanena ca
5.011.031c kumāro 'py aṅgadaḥ kasmād dhārayiṣyati jīvitam
5.011.032a bhartṛjena tu śokena abhibhūtā vanaukasaḥ
5.011.032c śirāṃsy abhihaniṣyanti talair muṣṭibhir eva ca
5.011.033a sāntvenānupradānena mānena ca yaśasvinā
5.011.033c lālitāḥ kapirājena prāṇāṃs tyakṣyanti vānarāḥ
5.011.034a na vaneṣu na śaileṣu na nirodheṣu vā punaḥ
5.011.034c krīḍām anubhaviṣyanti sametya kapikuñjarāḥ
5.011.035a saputradārāḥ sāmātyā bhartṛvyasanapīḍitāḥ
5.011.035c śailāgrebhyaḥ patiṣyanti sametya viṣameṣu ca
5.011.036a viṣam udbandhanaṃ vāpi praveśaṃ jvalanasya vā
5.011.036c upavāsam atho śastraṃ pracariṣyanti vānarāḥ
5.011.037a ghoram ārodanaṃ manye gate mayi bhaviṣyati
5.011.037c ikṣvākukulanāśaś ca nāśaś caiva vanaukasām
5.011.038a so 'haṃ naiva gamiṣyāmi kiṣkindhāṃ nagarīm itaḥ
5.011.038c na hi śakṣyāmy ahaṃ draṣṭuṃ sugrīvaṃ maithilīṃ vinā
5.011.039a mayy agacchati cehasthe dharmātmānau mahārathau
5.011.039c āśayā tau dhariṣyete vanarāś ca manasvinaḥ
5.011.040a hastādāno mukhādāno niyato vṛkṣamūlikaḥ
5.011.040c vānaprastho bhaviṣyāmi adṛṣṭvā janakātmajām
5.011.041a sāgarānūpaje deśe bahumūlaphalodake
5.011.041c citāṃ kṛtvā pravekṣyāmi samiddham araṇīsutam
5.011.042a upaviṣṭasya vā samyag liṅginaṃ sādhayiṣyataḥ
5.011.042c śarīraṃ bhakṣayiṣyanti vāyasāḥ śvāpadāni ca
5.011.043a idam apy ṛṣibhir dṛṣṭaṃ niryāṇam iti me matiḥ
5.011.043c samyag āpaḥ pravekṣyāmi na cet paśyāmi jānakīm
5.011.044a sujātamūlā subhagā kīrtimālāyaśasvinī
5.011.044c prabhagnā cirarātrīyaṃ mama sītām apaśyataḥ
5.011.045a tāpaso vā bhaviṣyāmi niyato vṛkṣamūlikaḥ
5.011.045c netaḥ pratigamiṣyāmi tām adṛṣṭvāsitekṣaṇām
5.011.046a yadītaḥ pratigacchāmi sītām anadhigamya tām
5.011.046c aṅgadaḥ sahitaiḥ sarvair vānarair na bhaviṣyati
5.011.047a vināśe bahavo doṣā jīvan prāpnoti bhadrakam
5.011.047c tasmāt prāṇān dhariṣyāmi dhruvo jīvati saṃgamaḥ
5.011.048a evaṃ bahuvidhaṃ duḥkhaṃ manasā dhārayan muhuḥ
5.011.048c nādhyagacchat tadā pāraṃ śokasya kapikuñjaraḥ
5.011.049a rāvaṇaṃ vā vadhiṣyāmi daśagrīvaṃ mahābalam
5.011.049c kāmam astu hṛtā sītā pratyācīrṇaṃ bhaviṣyati
5.011.050a athavainaṃ samutkṣipya upary upari sāgaram
5.011.050c rāmāyopahariṣyāmi paśuṃ paśupater iva
5.011.051a iti cintā samāpannaḥ sītām anadhigamya tām
5.011.051c dhyānaśokā parītātmā cintayām āsa vānaraḥ
5.011.052a yāvat sītāṃ na paśyāmi rāmapatnīṃ yaśasvinīm
5.011.052c tāvad etāṃ purīṃ laṅkāṃ vicinomi punaḥ punaḥ
5.011.053a saṃpāti vacanāc cāpi rāmaṃ yady ānayāmy aham
5.011.053c apaśyan rāghavo bhāryāṃ nirdahet sarvavānarān
5.011.054a ihaiva niyatāhāro vatsyāmi niyatendriyaḥ
5.011.054c na matkṛte vinaśyeyuḥ sarve te naravānarāḥ
5.011.055a aśokavanikā cāpi mahatīyaṃ mahādrumā
5.011.055c imām abhigamiṣyāmi na hīyaṃ vicitā mayā
5.011.056a vasūn rudrāṃs tathādityān aśvinau maruto 'pi ca
5.011.056c namaskṛtvā gamiṣyāmi rakṣasāṃ śokavardhanaḥ
5.011.057a jitvā tu rākṣasān devīm ikṣvākukulanandinīm
5.011.057c saṃpradāsyāmi rāmāyā yathāsiddhiṃ tapasvine
5.011.058a sa muhūrtam iva dhyātvā cintāvigrathitendriyaḥ
5.011.058c udatiṣṭhan mahābāhur hanūmān mārutātmajaḥ
5.011.059a namo 'stu rāmāya salakṣmaṇāya; devyai ca tasyai janakātmajāyai
5.011.059c namo 'stu rudrendrayamānilebhyo; namo 'stu candrārkamarudgaṇebhyaḥ
5.011.060a sa tebhyas tu namaskṛtvā sugrīvāya ca mārutiḥ
5.011.060c diśaḥ sarvāḥ samālokya aśokavanikāṃ prati
5.011.061a sa gatvā manasā pūrvam aśokavanikāṃ śubhām
5.011.061c uttaraṃ cintayām āsa vānaro mārutātmajaḥ
5.011.062a dhruvaṃ tu rakṣobahulā bhaviṣyati vanākulā
5.011.062c aśokavanikā cintyā sarvasaṃskārasaṃskṛtā
5.011.063a rakṣiṇaś cātra vihitā nūnaṃ rakṣanti pādapān
5.011.063c bhagavān api sarvātmā nātikṣobhaṃ pravāyati
5.011.064a saṃkṣipto 'yaṃ mayātmā ca rāmārthe rāvaṇasya ca
5.011.064c siddhiṃ me saṃvidhāsyanti devāḥ sarṣigaṇās tv iha
5.011.065a brahmā svayambhūr bhagavān devāś caiva diśantu me
5.011.065c siddhim agniś ca vāyuś ca puruhūtaś ca vajradhṛt
5.011.066a varuṇaḥ pāśahastaś ca somādityai tathaiva ca
5.011.066c aśvinau ca mahātmānau marutaḥ sarva eva ca
5.011.067a siddhiṃ sarvāṇi bhūtāni bhūtānāṃ caiva yaḥ prabhuḥ
5.011.067c dāsyanti mama ye cānye adṛṣṭāḥ pathi gocarāḥ
5.011.068a tad unnasaṃ pāṇḍuradantam avraṇaṃ; śucismitaṃ padmapalāśalocanam
5.011.068c drakṣye tad āryāvadanaṃ kadā nv ahaṃ; prasannatārādhipatulyadarśanam
5.011.069a kṣudreṇa pāpena nṛśaṃsakarmaṇā; sudāruṇālāṃkṛtaveṣadhāriṇā
5.011.069c balābhibhūtā abalā tapasvinī; kathaṃ nu me dṛṣṭapathe 'dya sā bhavet
5.012.001a sa muhūrtam iva dhyatvā manasā cādhigamya tām
5.012.001c avapluto mahātejāḥ prākāraṃ tasya veśmanaḥ
5.012.002a sa tu saṃhṛṣṭasarvāṅgaḥ prākārastho mahākapiḥ
5.012.002c puṣpitāgrān vasantādau dadarśa vividhān drumān
5.012.003a sālān aśokān bhavyāṃś ca campakāṃś ca supuṣpitān
5.012.003c uddālakān nāgavṛkṣāṃś cūtān kapimukhān api
5.012.004a athāmravaṇasaṃchannāṃ latāśatasamāvṛtām
5.012.004c jyāmukta iva nārācaḥ pupluve vṛkṣavāṭikām
5.012.005a sa praviṣya vicitrāṃ tāṃ vihagair abhināditām
5.012.005c rājataiḥ kāñcanaiś caiva pādapaiḥ sarvatovṛtām
5.012.006a vihagair mṛgasaṃghaiś ca vicitrāṃ citrakānanām
5.012.006c uditādityasaṃkāśāṃ dadarśa hanumān kapiḥ
5.012.007a vṛtāṃ nānāvidhair vṛkṣaiḥ puṣpopagaphalopagaiḥ
5.012.007c kokilair bhṛṅgarājaiś ca mattair nityaniṣevitām
5.012.008a prahṛṣṭamanuje kale mṛgapakṣisamākule
5.012.008c mattabarhiṇasaṃghuṣṭāṃ nānādvijagaṇāyutām
5.012.009a mārgamāṇo varārohāṃ rājaputrīm aninditām
5.012.009c sukhaprasuptān vihagān bodhayām āsa vānaraḥ
5.012.010a utpatadbhir dvijagaṇaiḥ pakṣaiḥ sālāḥ samāhatāḥ
5.012.010c anekavarṇā vividhā mumucuḥ puṣpavṛṣṭayaḥ
5.012.011a puṣpāvakīrṇaḥ śuśubhe hanumān mārutātmajaḥ
5.012.011c aśokavanikāmadhye yathā puṣpamayo giriḥ
5.012.012a diśaḥ sarvābhidāvantaṃ vṛkṣaṣaṇḍagataṃ kapim
5.012.012c dṛṣṭvā sarvāṇi bhūtāni vasanta iti menire
5.012.013a vṛkṣebhyaḥ patitaiḥ puṣpair avakīrṇā pṛthagvidhaiḥ
5.012.013c rarāja vasudhā tatra pramadeva vibhūṣitā
5.012.014a tarasvinā te taravas tarasābhiprakampitāḥ
5.012.014c kusumāni vicitrāṇi sasṛjuḥ kapinā tadā
5.012.015a nirdhūtapatraśikharāḥ śīrṇapuṣpaphaladrumāḥ
5.012.015c nikṣiptavastrābharaṇā dhūrtā iva parājitāḥ
5.012.016a hanūmatā vegavatā kampitās te nagottamāḥ
5.012.016c puṣpaparṇaphalāny āśu mumucuḥ puṣpaśālinaḥ
5.012.017a vihaṃgasaṃghair hīnās te skandhamātrāśrayā drumāḥ
5.012.017c babhūvur agamāḥ sarve māruteneva nirdhutāḥ
5.012.018a vidhūtakeśī yuvatir yathā mṛditavarṇikā
5.012.018c niṣpītaśubhadantauṣṭhī nakhair dantaiś ca vikṣatā
5.012.019a tathā lāṅgūlahastaiś ca caraṇābhyāṃ ca marditā
5.012.019c babhūvāśokavanikā prabhagnavarapādapā
5.012.020a mahālatānāṃ dāmāni vyadhamat tarasā kapiḥ
5.012.020c yathā prāvṛṣi vindhyasya meghajālāni mārutaḥ
5.012.021a sa tatra maṇibhūmīś ca rājatīś ca manoramāḥ
5.012.021c tathā kāñcanabhūmīś ca vicaran dadṛśe kapiḥ
5.012.022a vāpīś ca vividhākārāḥ pūrṇāḥ paramavāriṇā
5.012.022c mahārhair maṇisopānair upapannās tatas tataḥ
5.012.023a muktāpravālasikatā sphaṭikāntarakuṭṭimāḥ
5.012.023c kāñcanais tarubhiś citrais tīrajair upaśobhitāḥ
5.012.024a phullapadmotpalavanāś cakravākopakūjitāḥ
5.012.024c natyūharutasaṃghuṣṭā haṃsasārasanāditāḥ
5.012.025a dīrghābhir drumayuktābhiḥ saridbhiś ca samantataḥ
5.012.025c amṛtopamatoyābhiḥ śivābhir upasaṃskṛtāḥ
5.012.026a latāśatair avatatāḥ santānakasamāvṛtāḥ
5.012.026c nānāgulmāvṛtavanāḥ karavīrakṛtāntarāḥ
5.012.027a tato 'mbudharasaṃkāśaṃ pravṛddhaśikharaṃ girim
5.012.027c vicitrakūṭaṃ kūṭaiś ca sarvataḥ parivāritam
5.012.028a śilāgṛhair avatataṃ nānāvṛkṣaiḥ samāvṛtam
5.012.028c dadarśa kapiśārdūlo ramyaṃ jagati parvatam
5.012.029a dadarśa ca nagāt tasmān nadīṃ nipatitāṃ kapiḥ
5.012.029c aṅkād iva samutpatya priyasya patitāṃ priyām
5.012.030a jale nipatitāgraiś ca pādapair upaśobhitām
5.012.030c vāryamāṇām iva kruddhāṃ pramadāṃ priyabandhubhiḥ
5.012.031a punar āvṛttatoyāṃ ca dadarśa sa mahākapiḥ
5.012.031c prasannām iva kāntasya kāntāṃ punar upasthitām
5.012.032a tasyādūrāt sa padminyo nānādvijagaṇāyutāḥ
5.012.032c dadarśa kapiśārdūlo hanumān mārutātmajaḥ
5.012.033a kṛtrimāṃ dīrghikāṃ cāpi pūrṇāṃ śītena vāriṇā
5.012.033c maṇipravarasopānāṃ muktāsikataśobhitām
5.012.034a vividhair mṛgasaṃghaiś ca vicitrāṃ citrakānanām
5.012.034c prāsādaiḥ sumahadbhiś ca nirmitair viśvakarmaṇā
5.012.034e kānanaiḥ kṛtrimaiś cāpi sarvataḥ samalaṃkṛtām
5.012.035a ye ke cit pādapās tatra puṣpopagaphalopagāḥ
5.012.035c sacchatrāḥ savitardīkāḥ sarve sauvarṇavedikāḥ
5.012.036a latāpratānair bahubhiḥ parṇaiś ca bahubhir vṛtām
5.012.036c kāñcanīṃ śiṃśupām ekāṃ dadarśa sa mahākapiḥ
5.012.037a so 'paśyad bhūmibhāgāṃś ca gartaprasravaṇāni ca
5.012.037c suvarṇavṛkṣān aparān dadarśa śikhisaṃnibhān
5.012.038a teṣāṃ drumāṇāṃ prabhayā meror iva mahākapiḥ
5.012.038c amanyata tadā vīraḥ kāñcano 'smīti vānaraḥ
5.012.039a tāṃ kāñcanais tarugaṇair mārutena ca vījitām
5.012.039c kiṅkiṇīśatanirghoṣāṃ dṛṣṭvā vismayam āgamat
5.012.040a supuṣpitāgrāṃ rucirāṃ taruṇāṅkurapallavām
5.012.040c tām āruhya mahāvegaḥ śiṃśapāṃ parṇasaṃvṛtām
5.012.041a ito drakṣyāmi vaidehīṃ rāma darśanalālasām
5.012.041c itaś cetaś ca duḥkhārtāṃ saṃpatantīṃ yadṛcchayā
5.012.042a aśokavanikā ceyaṃ dṛḍhaṃ ramyā durātmanaḥ
5.012.042c campakaiś candanaiś cāpi bakulaiś ca vibhūṣitā
5.012.043a iyaṃ ca nalinī ramyā dvijasaṃghaniṣevitā
5.012.043c imāṃ sā rāmamahiṣī nūnam eṣyati jānakī
5.012.044a sā rāma rāmamahiṣī rāghavasya priyā sadā
5.012.044c vanasaṃcārakuśalā nūnam eṣyati jānakī
5.012.045a atha vā mṛgaśāvākṣī vanasyāsya vicakṣaṇā
5.012.045c vanam eṣyati sā ceha rāmacintānukarśitā
5.012.046a rāmaśokābhisaṃtaptā sā devī vāmalocanā
5.012.046c vanavāsaratā nityam eṣyate vanacāriṇī
5.012.047a vanecarāṇāṃ satataṃ nūnaṃ spṛhayate purā
5.012.047c rāmasya dayitā bhāryā janakasya sutā satī
5.012.048a saṃdhyākālamanāḥ śyāmā dhruvam eṣyati jānakī
5.012.048c nadīṃ cemāṃ śivajalāṃ saṃdhyārthe varavarṇinī
5.012.049a tasyāś cāpy anurūpeyam aśokavanikā śubhā
5.012.049c śubhā yā pārthivendrasya patnī rāmasya saṃmitā
5.012.050a yadi jivati sā devī tārādhipanibhānanā
5.012.050c āgamiṣyati sāvaśyam imāṃ śivajalāṃ nadīm
5.012.051a evaṃ tu matvā hanumān mahātmā; pratīkṣamāṇo manujendrapatnīm
5.012.051c avekṣamāṇaś ca dadarśa sarvaṃ; supuṣpite parṇaghane nilīnaḥ
5.013.001a sa vīkṣamāṇas tatrastho mārgamāṇaś ca maithilīm
5.013.001c avekṣamāṇaś ca mahīṃ sarvāṃ tām anvavaikṣata
5.013.002a santāna kalatābhiś ca pādapair upaśobhitām
5.013.002c divyagandharasopetāṃ sarvataḥ samalaṃkṛtām
5.013.003a tāṃ sa nandanasaṃkāśāṃ mṛgapakṣibhir āvṛtām
5.013.003c harmyaprāsādasaṃbādhāṃ kokilākulaniḥsvanām
5.013.004a kāñcanotpalapadmābhir vāpībhir upaśobhitām
5.013.004c bahvāsanakuthopetāṃ bahubhūmigṛhāyutām
5.013.005a sarvartukusumai ramyaiḥ phalavadbhiś ca pādapaiḥ
5.013.005c puṣpitānām aśokānāṃ śriyā sūryodayaprabhām
5.013.006a pradīptām iva tatrastho mārutiḥ samudaikṣata
5.013.006c niṣpatraśākhāṃ vihagaiḥ kriyamāṇām ivāsakṛt
5.013.006e viniṣpatadbhiḥ śataśaś citraiḥ puṣpāvataṃsakaiḥ
5.013.007a āmūlapuṣpanicitair aśokaiḥ śokanāśanaiḥ
5.013.007c puṣpabhārātibhāraiś ca spṛśadbhir iva medinīm
5.013.008a karṇikāraiḥ kusumitaiḥ kiṃśukaiś ca supuṣpitaiḥ
5.013.008c sa deśaḥ prabhayā teṣāṃ pradīpta iva sarvataḥ
5.013.009a puṃnāgāḥ saptaparṇāś ca campakoddālakās tathā
5.013.009c vivṛddhamūlā bahavaḥ śobhante sma supuṣpitāḥ
5.013.010a śātakumbhanibhāḥ ke cit ke cid agniśikhopamāḥ
5.013.010c nīlāñjananibhāḥ ke cit tatrāśokāḥ sahasraśaḥ
5.013.011a nandanaṃ vividhodyānaṃ citraṃ caitrarathaṃ yathā
5.013.011c ativṛttam ivācintyaṃ divyaṃ ramyaṃ śriyā vṛtam
5.013.012a dvitīyam iva cākāśaṃ puṣpajyotirgaṇāyutam
5.013.012c puṣparatnaśataiś citraṃ pañcamaṃ sāgaraṃ yathā
5.013.013a sarvartupuṣpair nicitaṃ pādapair madhugandhibhiḥ
5.013.013c nānāninādair udyānaṃ ramyaṃ mṛgagaṇair dvijaiḥ
5.013.014a anekagandhapravahaṃ puṇyagandhaṃ manoramam
5.013.014c śailendram iva gandhāḍhyaṃ dvitīyaṃ gandhamādanam
5.013.015a aśokavanikāyāṃ tu tasyāṃ vānarapuṃgavaḥ
5.013.015c sa dadarśāvidūrasthaṃ caityaprāsādam ūrjitam
5.013.016a madhye stambhasahasreṇa sthitaṃ kailāsapāṇḍuram
5.013.016c pravālakṛtasopānaṃ taptakāñcanavedikam
5.013.017a muṣṇantam iva cakṣūṃṣi dyotamānam iva śriyā
5.013.017c vimalaṃ prāṃśubhāvatvād ullikhantam ivāmbaram
5.013.018a tato malinasaṃvītāṃ rākṣasībhiḥ samāvṛtām
5.013.018c upavāsakṛśāṃ dīnāṃ niḥśvasāntīṃ punaḥ punaḥ
5.013.018e dadarśa śuklapakṣādau candrarekhām ivāmalām
5.013.019a mandaprakhyāyamānena rūpeṇa ruciraprabhām
5.013.019c pinaddhāṃ dhūmajālena śikhām iva vibhāvasoḥ
5.013.020a pītenaikena saṃvītāṃ kliṣṭenottamavāsasā
5.013.020c sapaṅkām analaṃkārāṃ vipadmām iva padminīm
5.013.021a vrīḍitāṃ duḥkhasaṃtaptāṃ parimlānāṃ tapasvinīm
5.013.021c graheṇāṅgārakeṇaiva pīḍitām iva rohiṇīm
5.013.022a aśrupūrṇamukhīṃ dīnāṃ kṛśām ananaśena ca
5.013.022c śokadhyānaparāṃ dīnāṃ nityaṃ duḥkhaparāyaṇām
5.013.023a priyaṃ janam apaśyantīṃ paśyantīṃ rākṣasīgaṇam
5.013.023c svagaṇena mṛgīṃ hīnāṃ śvagaṇābhivṛtām iva
5.013.024a nīlanāgābhayā veṇyā jaghanaṃ gatayaikayā
5.013.024c sukhārhāṃ duḥkhasaṃtaptāṃ vyasanānām akodivām
5.013.025a tāṃ samīkṣya viśālākṣīm adhikaṃ malināṃ kṛśām
5.013.025c tarkayām āsa sīteti kāraṇair upapādibhiḥ
5.013.026a hriyamāṇā tadā tena rakṣasā kāmarūpiṇā
5.013.026c yathārūpā hi dṛṣṭā vai tathārūpeyam aṅganā
5.013.027a pūrṇacandrānanāṃ subhrūṃ cāruvṛttapayodharām
5.013.027c kurvantīṃ prabhayā devīṃ sarvā vitimirā diśaḥ
5.013.028a tāṃ nīlakeśīṃ bimbauṣṭhīṃ sumadhyāṃ supratiṣṭhitām
5.013.028c sītāṃ padmapalāśākṣīṃ manmathasya ratiṃ yathā
5.013.029a iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva
5.013.029c bhūmau sutanum āsīnāṃ niyatām iva tāpasīm
5.013.030a niḥśvāsabahulāṃ bhīruṃ bhujagendravadhūm iva
5.013.030c śokajālena mahatā vitatena na rājatīm
5.013.031a saṃsaktāṃ dhūmajālena śikhām iva vibhāvasoḥ
5.013.031c tāṃ smṛtīm iva saṃdighdām ṛddhiṃ nipatitām iva
5.013.032a vihatām iva ca śraddhām āśāṃ pratihatām iva
5.013.032c sopasargāṃ yathā siddhiṃ buddhiṃ sakaluṣām iva
5.013.033a abhūtenāpavādena kīrtiṃ nipatitām iva
5.013.033c rāmoparodhavyathitāṃ rakṣoharaṇakarśitām
5.013.034a abalāṃ mṛgaśāvākṣīṃ vīkṣamāṇāṃ tatas tataḥ
5.013.034c bāṣpāmbupratipūrṇena kṛṣṇavaktrākṣipakṣmaṇā
5.013.034e vadanenāprasannena niḥśvasantīṃ punaḥ punaḥ
5.013.035a malapaṅkadharāṃ dīnāṃ maṇḍanārhām amaṇḍitām
5.013.035c prabhāṃ nakṣatrarājasya kālameghair ivāvṛtām
5.013.036a tasya saṃdidihe buddhir muhuḥ sītāṃ nirīkṣya tu
5.013.036c āmnāyānām ayogena vidyāṃ praśithilām iva
5.013.037a duḥkhena bubudhe sītāṃ hanumān analaṃkṛtām
5.013.037c saṃskāreṇa yathāhīnāṃ vācam arthāntaraṃ gatām
5.013.038a tāṃ samīkṣya viśālākṣīṃ rājaputrīm aninditām
5.013.038c tarkayām āsa sīteti kāraṇair upapādayan
5.013.039a vaidehyā yāni cāṅgeṣu tadā rāmo 'nvakīrtayat
5.013.039c tāny ābharaṇajālāni gātraśobhīny alakṣayat
5.013.040a sukṛtau karṇaveṣṭau ca śvadaṃṣṭrau ca susaṃsthitau
5.013.040c maṇividrumacitrāṇi hasteṣv ābharaṇāni ca
5.013.041a śyāmāni cirayuktatvāt tathā saṃsthānavanti ca
5.013.041c tāny evaitāni manye 'haṃ yāni rāmo 'vnakīrtayat
5.013.042a tatra yāny avahīnāni tāny ahaṃ nopalakṣaye
5.013.042c yāny asyā nāvahīnāni tānīmāni na saṃśayaḥ
5.013.043a pītaṃ kanakapaṭṭābhaṃ srastaṃ tad vasanaṃ śubham
5.013.043c uttarīyaṃ nagāsaktaṃ tadā dṛṣṭaṃ plavaṃgamaiḥ
5.013.044a bhūṣaṇāni ca mukhyāni dṛṣṭāni dharaṇītale
5.013.044c anayaivāpaviddhāni svanavanti mahānti ca
5.013.045a idaṃ ciragṛhītatvād vasanaṃ kliṣṭavattaram
5.013.045c tathā hi nūnaṃ tad varṇaṃ tathā śrīmad yathetarat
5.013.046a iyaṃ kanakavarṇāṅgī rāmasya mahiṣī priyā
5.013.046c pranaṣṭāpi satī yasya manaso na praṇaśyati
5.013.047a iyaṃ sā yat kṛte rāmaś caturbhiḥ paritapyate
5.013.047c kāruṇyenānṛśaṃsyena śokena madanena ca
5.013.048a strī pranaṣṭeti kāruṇyād āśritety ānṛśaṃsyataḥ
5.013.048c patnī naṣṭeti śokena priyeti madanena ca
5.013.049a asyā devyā yathā rūpam aṅgapratyaṅgasauṣṭhavam
5.013.049c rāmasya ca yathārūpaṃ tasyeyam asitekṣaṇā
5.013.050a asyā devyā manas tasmiṃs tasya cāsyāṃ pratiṣṭhitam
5.013.050c teneyaṃ sa ca dharmātmā muhūrtam api jīvati
5.013.051a duṣkaraṃ kurute rāmo ya imāṃ mattakāśinīm
5.013.051c sītāṃ vinā mahābāhur muhūrtam api jīvati
5.013.052a evaṃ sītāṃ tadā dṛṣṭvā hṛṣṭaḥ pavanasaṃbhavaḥ
5.013.052c jagāma manasā rāmaṃ praśaśaṃsa ca taṃ prabhum
5.014.001a praśasya tu praśastavyāṃ sītāṃ tāṃ haripuṃgavaḥ
5.014.001c guṇābhirāmaṃ rāmaṃ ca punaś cintāparo 'bhavat
5.014.002a sa muhūrtam iva dhyātvā bāṣpaparyākulekṣaṇaḥ
5.014.002c sītām āśritya tejasvī hanumān vilalāpa ha
5.014.003a mānyā guruvinītasya lakṣmaṇasya gurupriyā
5.014.003c yadi sītāpi duḥkhārtā kālo hi duratikramaḥ
5.014.004a rāmasya vyavasāyajñā lakṣmaṇasya ca dhīmataḥ
5.014.004c nātyarthaṃ kṣubhyate devī gaṅgeva jaladāgame
5.014.005a tulyaśīlavayovṛttāṃ tulyābhijanalakṣaṇām
5.014.005c rāghavo 'rhati vaidehīṃ taṃ ceyam asitekṣaṇā
5.014.006a tāṃ dṛṣṭvā navahemābhāṃ lokakāntām iva śriyam
5.014.006c jagāma manasā rāmaṃ vacanaṃ cedam abravīt
5.014.007a asyā hetor viśālākṣyā hato vālī mahābalaḥ
5.014.007c rāvaṇapratimo vīrye kabandhaś ca nipātitaḥ
5.014.008a virādhaś ca hataḥ saṃkhye rākṣaso bhīmavikramaḥ
5.014.008c vane rāmeṇa vikramya mahendreṇeva śambaraḥ
5.014.009a caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām
5.014.009c nihatāni janasthāne śarair agniśikhopamaiḥ
5.014.010a kharaś ca nihataḥ saṃkhye triśirāś ca nipātitaḥ
5.014.010c dūṣaṇaś ca mahātejā rāmeṇa viditātmanā
5.014.011a aiśvaryaṃ vānarāṇāṃ ca durlabhaṃ vālipālitam
5.014.011c asyā nimitte sugrīvaḥ prāptavāṃl lokasatkṛtam
5.014.012a sāgaraś ca mayā krāntaḥ śrīmān nadanadīpatiḥ
5.014.012c asyā hetor viśālākṣyāḥ purī ceyaṃ nirīkṣitā
5.014.013a yadi rāmaḥ samudrāntāṃ medinīṃ parivartayet
5.014.013c asyāḥ kṛte jagac cāpi yuktam ity eva me matiḥ
5.014.014a rājyaṃ vā triṣu lokeṣu sītā vā janakātmajā
5.014.014c trailokyarājyaṃ sakalaṃ sītāyā nāpnuyāt kalām
5.014.015a iyaṃ sā dharmaśīlasya maithilasya mahātmanaḥ
5.014.015c sutā janakarājasya sītā bhartṛdṛḍhavratā
5.014.016a utthitā medinīṃ bhittvā kṣetre halamukhakṣate
5.014.016c padmareṇunibhaiḥ kīrṇā śubhaiḥ kedārapāṃsubhiḥ
5.014.017a vikrāntasyāryaśīlasya saṃyugeṣv anivartinaḥ
5.014.017c snuṣā daśarathasyaiṣā jyeṣṭhā rājño yaśasvinī
5.014.018a dharmajñasya kṛtajñasya rāmasya viditātmanaḥ
5.014.018c iyaṃ sā dayitā bhāryā rākṣasī vaśam āgatā
5.014.019a sarvān bhogān parityajya bhartṛsnehabalāt kṛtā
5.014.019c acintayitvā duḥkhāni praviṣṭā nirjanaṃ vanam
5.014.020a saṃtuṣṭā phalamūlena bhartṛśuśrūṣaṇe ratā
5.014.020c yā parāṃ bhajate prītiṃ vane 'pi bhavane yathā
5.014.021a seyaṃ kanakavarṇāṅgī nityaṃ susmitabhāṣiṇī
5.014.021c sahate yātanām etām anarthānām abhāginī
5.014.022a imāṃ tu śīlasaṃpannāṃ draṣṭum icchati rāghavaḥ
5.014.022c rāvaṇena pramathitāṃ prapām iva pipāsitaḥ
5.014.023a asyā nūnaṃ punar lābhād rāghavaḥ prītim eṣyati
5.014.023c rājā rājyaparibhraṣṭaḥ punaḥ prāpyeva medinīm
5.014.024a kāmabhogaiḥ parityaktā hīnā bandhujanena ca
5.014.024c dhārayaty ātmano dehaṃ tatsamāgamakāṅkṣiṇī
5.014.025a naiṣā paśyati rākṣasyo nemān puṣpaphaladrumān
5.014.025c ekasthahṛdayā nūnaṃ rāmam evānupaśyati
5.014.026a bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇād api
5.014.026c eṣā hi rahitā tena śobhanārhā na śobhate
5.014.027a duṣkaraṃ kurute rāmo hīno yad anayā prabhuḥ
5.014.027c dhārayaty ātmano dehaṃ na duḥkhenāvasīdati
5.014.028a imām asitakeśāntāṃ śatapatranibhekṣaṇām
5.014.028c sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathitaṃ manaḥ
5.014.029a kṣitikṣamā puṣkarasaṃnibhākṣī; yā rakṣitā rāghavalakṣmaṇābhyām
5.014.029c sā rākṣasībhir vikṛtekṣaṇābhiḥ; saṃrakṣyate saṃprati vṛkṣamūle
5.014.030a himahatanalinīva naṣṭaśobhā; vyasanaparamparayā nipīḍyamānā
5.014.030c sahacararahiteva cakravākī; janakasutā kṛpaṇāṃ daśāṃ prapannā
5.014.031a asyā hi puṣpāvanatāgraśākhāḥ; śokaṃ dṛḍhaṃ vai janayaty aśokāḥ
5.014.031c himavyapāyena ca mandaraśmir; abhyutthito naikasahasraraśmiḥ
5.014.032a ity evam arthaṃ kapir anvavekṣya; sīteyam ity eva niviṣṭabuddhiḥ
5.014.032c saṃśritya tasmin niṣasāda vṛkṣe; balī harīṇām ṛṣabhas tarasvī
5.015.001a tataḥ kumudaṣaṇḍābho nirmalaṃ nirmalaḥ svayam
5.015.001c prajagāma nabhaś candro haṃso nīlam ivodakam
5.015.002a sācivyam iva kurvan sa prabhayā nirmalaprabhaḥ
5.015.002c candramā raśmibhiḥ śītaiḥ siṣeve pavanātmajam
5.015.003a sa dadarśa tataḥ sītāṃ pūrṇacandranibhānanām
5.015.003c śokabhārair iva nyastāṃ bhārair nāvam ivāmbhasi
5.015.004a didṛkṣamāṇo vaidehīṃ hanūmān mārutātmajaḥ
5.015.004c sa dadarśāvidūrasthā rākṣasīr ghoradarśanāḥ
5.015.005a ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā
5.015.005c akarṇāṃ śaṅkukarṇāṃ ca mastakocchvāsanāsikām
5.015.006a atikāyottamāṅgīṃ ca tanudīrghaśirodharām
5.015.006c dhvastakeśīṃ tathākeśīṃ keśakambaladhāriṇīm
5.015.007a lambakarṇalalāṭāṃ ca lambodarapayodharām
5.015.007c lambauṣṭhīṃ cibukauṣṭhīṃ ca lambāsyāṃ lambajānukām
5.015.008a hrasvāṃ dīrghāṃ ca kubjāṃ ca vikaṭāṃ vāmanāṃ tathā
5.015.008c karālāṃ bhugnavastrāṃ ca piṅgākṣīṃ vikṛtānanām
5.015.009a vikṛtāḥ piṅgalāḥ kālīḥ krodhanāḥ kalahapriyāḥ
5.015.009c kālāyasamahāśūlakūṭamudgaradhāriṇīḥ
5.015.010a varāhamṛgaśārdūlamahiṣājaśivā mukhāḥ
5.015.010c gajoṣṭrahayapādāś ca nikhātaśiraso 'parāḥ
5.015.011a ekahastaikapādāś ca kharakarṇyaśvakarṇikāḥ
5.015.011c gokarṇīr hastikarṇīś ca harikarṇīs tathāparāḥ
5.015.012a anāsā atināsāś ca tiryan nāsā vināsikāḥ
5.015.012c gajasaṃnibhanāsāś ca lalāṭocchvāsanāsikāḥ
5.015.013a hastipādā mahāpādā gopādāḥ pādacūlikāḥ
5.015.013c atimātraśirogrīvā atimātrakucodarīḥ
5.015.014a atimātrāsya netrāś ca dīrghajihvānakhās tathā
5.015.014c ajāmukhīr hastimukhīr gomukhīḥ sūkarīmukhīḥ
5.015.015a hayoṣṭrakharavaktrāś ca rākṣasīr ghoradarśanāḥ
5.015.015c śūlamudgarahastāś ca krodhanāḥ kalahapriyāḥ
5.015.016a karālā dhūmrakeśīś ca rakṣasīr vikṛtānanāḥ
5.015.016c pibantīḥ satataṃ pānaṃ sadā māṃsasurāpriyāḥ
5.015.017a māṃsaśoṇitadigdhāṅgīr māṃsaśoṇitabhojanāḥ
5.015.017c tā dadarśa kapiśreṣṭho romaharṣaṇadarśanāḥ
5.015.018a skandhavantam upāsīnāḥ parivārya vanaspatim
5.015.018c tasyādhastāc ca tāṃ devīṃ rājaputrīm aninditām
5.015.019a lakṣayām āsa lakṣmīvān hanūmāñ janakātmajām
5.015.019c niṣprabhāṃ śokasaṃtaptāṃ malasaṃkulamūrdhajām
5.015.020a kṣīṇapuṇyāṃ cyutāṃ bhūmau tārāṃ nipatitām iva
5.015.020c cāritrya vyapadeśāḍhyāṃ bhartṛdarśanadurgatām
5.015.021a bhūṣaṇair uttamair hīnāṃ bhartṛvātsalyabhūṣitām
5.015.021c rākṣasādhipasaṃruddhāṃ bandhubhiś ca vinākṛtām
5.015.022a viyūthāṃ siṃhasaṃruddhāṃ baddhāṃ gajavadhūm iva
5.015.022c candralekhāṃ payodānte śāradābhrair ivāvṛtām
5.015.023a kliṣṭarūpām asaṃsparśād ayuktām iva vallakīm
5.015.023c sītāṃ bhartṛhite yuktām ayuktāṃ rakṣasāṃ vaśe
5.015.024a aśokavanikāmadhye śokasāgaram āplutām
5.015.024c tābhiḥ parivṛtāṃ tatra sagrahām iva rohiṇīm
5.015.025a dadarśa hanumān devīṃ latām akusumām iva
5.015.025c sā malena ca digdhāṅgī vapuṣā cāpy alaṃkṛtā
5.015.026a mṛṇālī paṅkadighdeva vibhāti ca na bhāti ca
5.015.026c malinena tu vastreṇa parikliṣṭena bhāminīm
5.015.027a saṃvṛtāṃ mṛgaśāvākṣīṃ dadarśa hanumān kapiḥ
5.015.027c tāṃ devīṃ dīnavadanām adīnāṃ bhartṛtejasā
5.015.028a rakṣitāṃ svena śīlena sītām asitalocanām
5.015.028c tāṃ dṛṣṭvā hanumān sītāṃ mṛgaśāvanibhekṣaṇām
5.015.029a mṛgakanyām iva trastāṃ vīkṣamāṇāṃ samantataḥ
5.015.029c dahantīm iva niḥśvāsair vṛkṣān pallavadhāriṇaḥ
5.015.030a saṃghātam iva śokānāṃ duḥkhasyormim ivotthitām
5.015.030c tāṃ kṣāmāṃ suvibhaktāṅgīṃ vinābharaṇaśobhinīm
5.015.031a praharṣam atulaṃ lebhe mārutiḥ prekṣya maithilīm
5.015.031c harṣajāni ca so 'śrūṇi tāṃ dṛṣṭvā madirekṣaṇām
5.015.032a mumoca hanumāṃs tatra namaś cakre ca rāghavam
5.015.032c namaskṛtvā ca rāmāya lakṣmaṇāya ca vīryavān
5.015.033a sītādarśanasaṃhṛṣṭo hanūmān saṃvṛto 'bhavat
5.016.001a tathā viprekṣamāṇasya vanaṃ puṣpitapādapam
5.016.001c vicinvataś ca vaidehīṃ kiṃ cic cheṣā niśābhavat
5.016.002a ṣaḍaṅgavedaviduṣāṃ kratupravarayājinām
5.016.002c śuśrāva brahmaghoṣāṃś ca virātre brahmarakṣasām
5.016.003a atha maṅgalavāditraiḥ śabdaiḥ śrotramanoharaiḥ
5.016.003c prābodhyata mahābāhur daśagrīvo mahābalaḥ
5.016.004a vibudhya tu yathākālaṃ rākṣasendraḥ pratāvapān
5.016.004c srastamālyāmbaradharo vaidehīm anvacintayat
5.016.005a bhṛśaṃ niyuktas tasyāṃ ca madanena madotkaṭaḥ
5.016.005c na sa taṃ rākṣasaḥ kāmaṃ śaśākātmani gūhitum
5.016.006a sa sarvābharaṇair yukto bibhrac chriyam anuttamām
5.016.006c tāṃ nagair vividhair juṣṭāṃ sarvapuṣpaphalopagaiḥ
5.016.007a vṛtāṃ puṣkariṇībhiś ca nānāpuṣpopaśobhitām
5.016.007c sadāmadaiś ca vihagair vicitrāṃ paramādbhutām
5.016.008a īhāmṛgaiś ca vividhaiś vṛtāṃ dṛṣṭimanoharaiḥ
5.016.008c vīthīḥ saṃprekṣamāṇaś ca maṇikāñcanatoraṇāḥ
5.016.009a nānāmṛgagaṇākīrṇāṃ phalaiḥ prapatitair vṛtām
5.016.009c aśokavanikām eva prāviśat saṃtatadrumām
5.016.010a aṅganāśatamātraṃ tu taṃ vrajantam anuvrajat
5.016.010c mahendram iva paulastyaṃ devagandharvayoṣitaḥ
5.016.011a dīpikāḥ kāñcanīḥ kāś cij jagṛhus tatra yoṣitaḥ
5.016.011c bālavyajanahastāś ca tālavṛntāni cāparāḥ
5.016.012a kāñcanair api bhṛṅgārair jahruḥ salilam agrataḥ
5.016.012c maṇḍalāgrān asīṃś caiva gṛhyānyāḥ pṛṣṭhato yayuḥ
5.016.013a kā cid ratnamayīṃ pātrīṃ pūrṇāṃ pānasya bhāminī
5.016.013c dakṣiṇā dakṣiṇenaiva tadā jagrāha pāṇinā
5.016.014a rājahaṃsapratīkāśaṃ chatraṃ pūrṇaśaśiprabham
5.016.014c sauvarṇadaṇḍam aparā gṛhītvā pṛṣṭhato yayau
5.016.015a nidrāmadaparītākṣyo rāvaṇasyottamastriyaḥ
5.016.015c anujagmuḥ patiṃ vīraṃ ghanaṃ vidyullatā iva
5.016.016a tataḥ kāñcīninādaṃ ca nūpurāṇāṃ ca niḥsvanam
5.016.016c śuśrāva paramastrīṇāṃ sa kapir mārutātmajaḥ
5.016.017a taṃ cāpratimakarmāṇam acintyabalapauruṣam
5.016.017c dvāradeśam anuprāptaṃ dadarśa hanumān kapiḥ
5.016.018a dīpikābhir anekābhiḥ samantād avabhāsitam
5.016.018c gandhatailāvasiktābhir dhriyamāṇābhir agrataḥ
5.016.019a kāmadarpamadair yuktaṃ jihmatāmrāyatekṣaṇam
5.016.019c samakṣam iva kandarpam apaviddha śarāsanam
5.016.020a mathitāmṛtaphenābham arajo vastram uttamam
5.016.020c salīlam anukarṣantaṃ vimuktaṃ saktam aṅgade
5.016.021a taṃ patraviṭape līnaḥ patrapuṣpaghanāvṛtaḥ
5.016.021c samīpam upasaṃkrāntaṃ nidhyātum upacakrame
5.016.022a avekṣamāṇaś ca tato dadarśa kapikuñjaraḥ
5.016.022c rūpayauvanasaṃpannā rāvaṇasya varastriyaḥ
5.016.023a tābhiḥ parivṛto rājā surūpābhir mahāyaśāḥ
5.016.023c tanmṛgadvijasaṃghuṣṭaṃ praviṣṭaḥ pramadāvanam
5.016.024a kṣībo vicitrābharaṇaḥ śaṅkukarṇo mahābalaḥ
5.016.024c tena viśravasaḥ putraḥ sa dṛṣṭo rākṣasādhipaḥ
5.016.025a vṛtaḥ paramanārībhis tārābhir iva candramāḥ
5.016.025c taṃ dadarśa mahātejās tejovantaṃ mahākapiḥ
5.016.026a rāvaṇo 'yaṃ mahābāhur iti saṃcintya vānaraḥ
5.016.026c avapluto mahātejā hanūmān mārutātmajaḥ
5.016.027a sa tathāpy ugratejāḥ san nirdhūtas tasya tejasā
5.016.027c patraguhyāntare sakto hanūmān saṃvṛto 'bhavat
5.016.028a sa tām asitakeśāntāṃ suśroṇīṃ saṃhatastanīm
5.016.028c didṛkṣur asitāpāṅgīm upāvartata rāvaṇaḥ
5.017.001a tasminn eva tataḥ kāle rājaputrī tv aninditā
5.017.001c rūpayauvanasaṃpannaṃ bhūṣaṇottamabhūṣitam
5.017.002a tato dṛṣṭvaiva vaidehī rāvaṇaṃ rākṣasādhipam
5.017.002c prāvepata varārohā pravāte kadalī yathā
5.017.003a ūrubhyām udaraṃ chādya bāhubhyāṃ ca payodharau
5.017.003c upaviṣṭā viśālākṣī rudantī varavarṇinī
5.017.004a daśagrīvas tu vaidehīṃ rakṣitāṃ rākṣasīgaṇaiḥ
5.017.004c dadarśa dīnāṃ duḥkhārtaṃ nāvaṃ sannām ivārṇave
5.017.005a asaṃvṛtāyām āsīnāṃ dharaṇyāṃ saṃśitavratām
5.017.005c chinnāṃ prapatitāṃ bhūmau śākhām iva vanaspateḥ
5.017.005e malamaṇḍanadigdhāṅgīṃ maṇḍanārhām amaṇḍitām
5.017.006a samīpaṃ rājasiṃhasya rāmasya viditātmanaḥ
5.017.006c saṃkalpahayasaṃyuktair yāntīm iva manorathaiḥ
5.017.007a śuṣyantīṃ rudatīm ekāṃ dhyānaśokaparāyaṇām
5.017.007c duḥkhasyāntam apaśyantīṃ rāmāṃ rāmam anuvratām
5.017.008a veṣṭamānām athāviṣṭāṃ pannagendravadhūm iva
5.017.008c dhūpyamānāṃ graheṇeva rohiṇīṃ dhūmaketunā
5.017.009a vṛttaśīle kule jātām ācāravati dhārmike
5.017.009c punaḥ saṃskāram āpannāṃ jātam iva ca duṣkule
5.017.010a sannām iva mahākīrtiṃ śraddhām iva vimānitām
5.017.010c prajñām iva parikṣīṇām āśāṃ pratihatām iva
5.017.011a āyatīm iva vidhvastām ājñāṃ pratihatām iva
5.017.011c dīptām iva diśaṃ kāle pūjām apahṛtām iva
5.017.012a padminīm iva vidhvastāṃ hataśūrāṃ camūm iva
5.017.012c prabhām iva tapodhvastām upakṣīṇām ivāpagām
5.017.013a vedīm iva parāmṛṣṭāṃ śāntām agniśikhām iva
5.017.013c paurṇamāsīm iva niśāṃ rāhugrastendumaṇḍalām
5.017.014a utkṛṣṭaparṇakamalāṃ vitrāsitavihaṃgamām
5.017.014c hastihastaparāmṛṣṭām ākulāṃ padminīm iva
5.017.015a patiśokāturāṃ śuṣkāṃ nadīṃ visrāvitām iva
5.017.015c parayā mṛjayā hīnāṃ kṛṣṇapakṣe niśām iva
5.017.016a sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām
5.017.016c tapyamānām ivoṣṇena mṛṇālīm aciroddhṛtām
5.017.017a gṛhītāmālitāṃ stambhe yūthapena vinākṛtām
5.017.017c niḥśvasantīṃ suduḥkhārtāṃ gajarājavadhūm iva
5.017.018a ekayā dīrghayā veṇyā śobhamānām ayatnataḥ
5.017.018c nīlayā nīradāpāye vanarājyā mahīm iva
5.017.019a upavāsena śokena dhyānena ca bhayena ca
5.017.019c parikṣīṇāṃ kṛśāṃ dīnām alpāhārāṃ tapodhanām
5.017.020a āyācamānāṃ duḥkhārtāṃ prāñjaliṃ devatām iva
5.017.020c bhāvena raghumukhyasya daśagrīvaparābhavam
5.017.021a samīkṣamāṇāṃ rudatīm aninditāṃ; supakṣmatāmrāyataśuklalocanām
5.017.021c anuvratāṃ rāmam atīva maithilīṃ; pralobhayām āsa vadhāya rāvaṇaḥ
5.018.001a sa tāṃ parivṛtāṃ dīnāṃ nirānandāṃ tapasvinīm
5.018.001c sākārair madhurair vākyair nyadarśayata rāvaṇaḥ
5.018.002a māṃ dṛṣṭvā nāganāsorugūhamānā stanodaram
5.018.002c adarśanam ivātmānaṃ bhayān netuṃ tvam icchasi
5.018.003a kāmaye tvāṃ viśālākṣi bahumanyasva māṃ priye
5.018.003c sarvāṅgaguṇasaṃpanne sarvalokamanohare
5.018.004a neha ke cin manuṣyā vā rākṣasāḥ kāmarūpiṇaḥ
5.018.004c vyapasarpatu te sīte bhayaṃ mattaḥ samutthitam
5.018.005a svadharme rakṣasāṃ bhīru sarvathaiṣa na saṃśayaḥ
5.018.005c gamanaṃ vā parastrīṇāṃ haraṇaṃ saṃpramathya vā
5.018.006a evaṃ caitad akāmāṃ ca na tvāṃ sprakṣyāmi maithili
5.018.006c kāmaṃ kāmaḥ śarīre me yathākāmaṃ pravartatām
5.018.007a devi neha bhayaṃ kāryaṃ mayi viśvasihi priye
5.018.007c praṇayasva ca tattvena maivaṃ bhūḥ śokalālasā
5.018.008a ekaveṇī dharāśayyā dhyānaṃ malinam ambaram
5.018.008c asthāne 'py upavāsaś ca naitāny aupayikāni te
5.018.009a vicitrāṇi ca mālyāni candanāny agarūṇi ca
5.018.009c vividhāni ca vāsāṃsi divyāny ābharaṇāni ca
5.018.010a mahārhāṇi ca pānāni yānāni śayanāni ca
5.018.010c gītaṃ nṛttaṃ ca vādyaṃ ca labha māṃ prāpya maithili
5.018.011a strīratnam asi maivaṃ bhūḥ kuru gātreṣu bhūṣaṇam
5.018.011c māṃ prāpya tu kathaṃ hi syās tvam anarhā suvigrahe
5.018.012a idaṃ te cārusaṃjātaṃ yauvanaṃ vyativartate
5.018.012c yad atītaṃ punar naiti srotaḥ śīghram apām iva
5.018.013a tvāṃ kṛtvoparato manye rūpakartā sa viśvakṛt
5.018.013c na hi rūpopamā tv anyā tavāsti śubhadarśane
5.018.014a tvāṃ samāsādya vaidehi rūpayauvanaśālinīm
5.018.014c kaḥ pumān ativarteta sākṣād api pitāmahaḥ
5.018.015a yad yat paśyāmi te gātraṃ śītāṃśusadṛśānane
5.018.015c tasmiṃs tasmin pṛthuśroṇi cakṣur mama nibadhyate
5.018.016a bhava maithili bhāryā me moham enaṃ visarjaya
5.018.016c bahvīnām uttamastrīṇāṃ mamāgramahiṣī bhava
5.018.017a lokebhyo yāni ratnāni saṃpramathyāhṛtāni me
5.018.017c tāni te bhīru sarvāṇi rājyaṃ caitad ahaṃ ca te
5.018.018a vijitya pṛthivīṃ sarvāṃ nānānagaramālinīm
5.018.018c janakāya pradāsyāmi tava hetor vilāsini
5.018.019a neha paśyāmi loke 'nyaṃ yo me pratibalo bhavet
5.018.019c paśya me sumahad vīryam apratidvandvam āhave
5.018.020a asakṛt saṃyuge bhagnā mayā vimṛditadhvajāḥ
5.018.020c aśaktāḥ pratyanīkeṣu sthātuṃ mama surāsurāḥ
5.018.021a iccha māṃ kriyatām adya pratikarma tavottamam
5.018.021c saprabhāṇy avasajjantāṃ tavāṅge bhūṣaṇāni ca
5.018.021e sādhu paśyāmi te rūpaṃ saṃyuktaṃ pratikarmaṇā
5.018.022a pratikarmābhisaṃyuktā dākṣiṇyena varānane
5.018.022c bhuṅkṣva bhogān yathākāmaṃ piba bhīru ramasva ca
5.018.022e yatheṣṭaṃ ca prayaccha tvaṃ pṛthivīṃ vā dhanāni ca
5.018.023a lalasva mayi visrabdhā dhṛṣṭam ājñāpayasva ca
5.018.023c matprabhāvāl lalantyāś ca lalantāṃ bāndhavās tava
5.018.024a ṛddhiṃ mamānupaśya tvaṃ śriyaṃ bhadre yaśaś ca me
5.018.024c kiṃ kariṣyasi rāmeṇa subhage cīravāsasā
5.018.025a nikṣiptavijayo rāmo gataśrīr vanagocaraḥ
5.018.025c vratī sthaṇḍilaśāyī ca śaṅke jīvati vā na vā
5.018.026a na hi vaidehi rāmas tvāṃ draṣṭuṃ vāpy upalapsyate
5.018.026c puro balākair asitair meghair jyotsnām ivāvṛtām
5.018.027a na cāpi mama hastāt tvāṃ prāptum arhati rāghavaḥ
5.018.027c hiraṇyakaśipuḥ kīrtim indrahastagatām iva
5.018.028a cārusmite cārudati cārunetre vilāsini
5.018.028c mano harasi me bhīru suparṇaḥ pannagaṃ yathā
5.018.029a kliṣṭakauśeyavasanāṃ tanvīm apy analaṃkṛtām
5.018.029c tāṃ dṛṣṭvā sveṣu dāreṣu ratiṃ nopalabhāmy aham
5.018.030a antaḥpuranivāsinyaḥ striyaḥ sarvaguṇānvitāḥ
5.018.030c yāvantyo mama sarvāsām aiśvaryaṃ kuru jānaki
5.018.031a mama hy asitakeśānte trailokyapravarāḥ striyaḥ
5.018.031c tās tvāṃ paricariṣyanti śriyam apsaraso yathā
5.018.032a yāni vaiśravaṇe subhru ratnāni ca dhanāni ca
5.018.032c tāni lokāṃś ca suśroṇi māṃ ca bhuṅkṣva yathāsukham
5.018.033a na rāmas tapasā devi na balena na vikramaiḥ
5.018.033c na dhanena mayā tulyas tejasā yaśasāpi vā
5.018.034a piba vihara ramasva bhuṅkṣva bhogān; dhananicayaṃ pradiśāmi medinīṃ ca
5.018.034c mayi lala lalane yathāsukhaṃ tvaṃ; tvayi ca sametya lalantu bāndhavās te
5.018.035a kusumitatarujālasaṃtatāni; bhramarayutāni samudratīrajāni
5.018.035c kanakavimalahārabhūṣitāṅgī; vihara mayā saha bhīru kānanāni
5.019.001a tasya tadvacanaṃ śrutvā sītā raudrasya rakṣasaḥ
5.019.001c ārtā dīnasvarā dīnaṃ pratyuvāca śanair vacaḥ
5.019.002a duḥkhārtā rudatī sītā vepamānā tapasvinī
5.019.002c cintayantī varārohā patim eva pativratā
5.019.003a tṛṇam antarataḥ kṛtvā pratyuvāca śucismitā
5.019.003c nivartaya mano mattaḥ svajane kriyatāṃ manaḥ
5.019.004a na māṃ prārthayituṃ yuktas tvaṃ siddhim iva pāpakṛt
5.019.004c akāryaṃ na mayā kāryam ekapatnyā vigarhitam
5.019.004e kulaṃ saṃprāptayā puṇyaṃ kule mahati jātayā
5.019.005a evam uktvā tu vaidehī rāvaṇaṃ taṃ yaśasvinī
5.019.005c rākṣasaṃ pṛṣṭhataḥ kṛtvā bhūyo vacanam abravīt
5.019.006a nāham aupayikī bhāryā parabhāryā satī tava
5.019.006c sādhu dharmam avekṣasva sādhu sādhuvrataṃ cara
5.019.007a yathā tava tathānyeṣāṃ rakṣyā dārā niśācara
5.019.007c ātmānam upamāṃ kṛtvā sveṣu dāreṣu ramyatām
5.019.008a atuṣṭaṃ sveṣu dāreṣu capalaṃ calitendriyam
5.019.008c nayanti nikṛtiprajñāṃ paradārāḥ parābhavam
5.019.009a iha santo na vā santi sato vā nānuvartase
5.019.009c vaco mithyā praṇītātmā pathyam uktaṃ vicakṣaṇaiḥ
5.019.010a akṛtātmānam āsādya rājānam anaye ratam
5.019.010c samṛddhāni vinaśyanti rāṣṭrāṇi nagarāṇi ca
5.019.011a tatheyaṃ tvāṃ samāsādya laṅkā ratnaugha saṃkulā
5.019.011c aparādhāt tavaikasya nacirād vinaśiṣyati
5.019.012a svakṛtair hanyamānasya rāvaṇādīrghadarśinaḥ
5.019.012c abhinandanti bhūtāni vināśe pāpakarmaṇaḥ
5.019.013a evaṃ tvāṃ pāpakarmāṇaṃ vakṣyanti nikṛtā janāḥ
5.019.013c diṣṭyaitad vyasanaṃ prāpto raudra ity eva harṣitāḥ
5.019.014a śakyā lobhayituṃ nāham aiśvaryeṇa dhanena vā
5.019.014c ananyā rāghaveṇāhaṃ bhāskareṇa prabhā yathā
5.019.015a upadhāya bhujaṃ tasya lokanāthasya satkṛtam
5.019.015c kathaṃ nāmopadhāsyāmi bhujam anyasya kasya cit
5.019.016a aham aupayikī bhāryā tasyaiva vasudhāpateḥ
5.019.016c vratasnātasya viprasya vidyeva viditātmanaḥ
5.019.017a sādhu rāvaṇa rāmeṇa māṃ samānaya duḥkhitām
5.019.017c vane vāśitayā sārdhaṃ kareṇveva gajādhipam
5.019.018a mitram aupayikaṃ kartuṃ rāmaḥ sthānaṃ parīpsatā
5.019.018c vadhaṃ cānicchatā ghoraṃ tvayāsau puruṣarṣabhaḥ
5.019.019a varjayed vajram utsṛṣṭaṃ varjayed antakaś ciram
5.019.019c tvadvidhaṃ na tu saṃkruddho lokanāthaḥ sa rāghavaḥ
5.019.020a rāmasya dhanuṣaḥ śabdaṃ śroṣyasi tvaṃ mahāsvanam
5.019.020c śatakratuvisṛṣṭasya nirghoṣam aśaner iva
5.019.021a iha śīghraṃ suparvāṇo jvalitāsyā ivoragāḥ
5.019.021c iṣavo nipatiṣyanti rāmalakṣmaṇalakṣaṇāḥ
5.019.022a rakṣāṃsi parinighnantaḥ puryām asyāṃ samantataḥ
5.019.022c asaṃpātaṃ kariṣyanti patantaḥ kaṅkavāsasaḥ
5.019.023a rākṣasendramahāsarpān sa rāmagaruḍo mahān
5.019.023c uddhariṣyati vegena vainateya ivoragān
5.019.024a apaneṣyati māṃ bhartā tvattaḥ śīghram ariṃdamaḥ
5.019.024c asurebhyaḥ śriyaṃ dīptāṃ viṣṇus tribhir iva kramaiḥ
5.019.025a janasthāne hatasthāne nihate rakṣasāṃ bale
5.019.025c aśaktena tvayā rakṣaḥ kṛtam etad asādhu vai
5.019.026a āśramaṃ tu tayoḥ śūnyaṃ praviśya narasiṃhayoḥ
5.019.026c gocaraṃ gatayor bhrātror apanītā tvayādhama
5.019.027a na hi gandham upāghrāya rāmalakṣmaṇayos tvayā
5.019.027c śakyaṃ saṃdarśane sthātuṃ śunā śārdūlayor iva
5.019.028a tasya te vigrahe tābhyāṃ yugagrahaṇam asthiram
5.019.028c vṛtrasyevendrabāhubhyāṃ bāhor ekasya nigrahaḥ
5.019.029a kṣipraṃ tava sa nātho me rāmaḥ saumitriṇā saha
5.019.029c toyam alpam ivādityaḥ prāṇān ādāsyate śaraiḥ
5.019.030a giriṃ kuberasya gato 'thavālayaṃ; sabhāṃ gato vā varuṇasya rājñaḥ
5.019.030c asaṃśayaṃ dāśarather na mokṣyase; mahādrumaḥ kālahato 'śaner iva
5.020.001a sītāyā vacanaṃ śrutvā paruṣaṃ rākṣasādhipaḥ
5.020.001c pratyuvāca tataḥ sītāṃ vipriyaṃ priyadarśanām
5.020.002a yathā yathā sāntvayitā vaśyaḥ strīṇāṃ tathā tathā
5.020.002c yathā yathā priyaṃ vaktā paribhūtas tathā tathā
5.020.003a saṃniyacchati me krodhaṃ tvayi kāmaḥ samutthitaḥ
5.020.003c dravato mārgam āsādya hayān iva susārathiḥ
5.020.004a vāmaḥ kāmo manuṣyāṇāṃ yasmin kila nibadhyate
5.020.004c jane tasmiṃs tv anukrośaḥ snehaś ca kila jāyate
5.020.005a etasmāt kāraṇān na tāṃ ghatayāmi varānane
5.020.005c vadhārhām avamānārhāṃ mithyāpravrajite ratām
5.020.006a paruṣāṇi hi vākyāni yāni yāni bravīṣi mām
5.020.006c teṣu teṣu vadho yuktas tava maithili dāruṇaḥ
5.020.007a evam uktvā tu vaidehīṃ rāvaṇo rākṣasādhipaḥ
5.020.007c krodhasaṃrambhasaṃyuktaḥ sītām uttaram abravīt
5.020.008a dvau māsau rakṣitavyau me yo 'vadhis te mayā kṛtaḥ
5.020.008c tataḥ śayanam āroha mama tvaṃ varavarṇini
5.020.009a dvābhyām ūrdhvaṃ tu māsābhyāṃ bhartāraṃ mām anicchatīm
5.020.009c mama tvāṃ prātarāśārtham ārabhante mahānase
5.020.010a tāṃ tarjyamānāṃ saṃprekṣya rākṣasendreṇa jānakīm
5.020.010c devagandharvakanyās tā viṣedur vipulekṣaṇāḥ
5.020.011a oṣṭhaprakārair aparā netravaktrais tathāparāḥ
5.020.011c sītām āśvāsayām āsus tarjitāṃ tena rakṣasā
5.020.012a tābhir āśvāsitā sītā rāvaṇaṃ rākṣasādhipam
5.020.012c uvācātmahitaṃ vākyaṃ vṛttaśauṇḍīryagarvitam
5.020.013a nūnaṃ na te janaḥ kaś cid asin niḥśreyase sthitaḥ
5.020.013c nivārayati yo na tvāṃ karmaṇo 'smād vigarhitāt
5.020.014a māṃ hi dharmātmanaḥ patnīṃ śacīm iva śacīpateḥ
5.020.014c tvadanyas triṣu lokeṣu prārthayen manasāpi kaḥ
5.020.015a rākṣasādhama rāmasya bhāryām amitatejasaḥ
5.020.015c uktavān asi yat pāpaṃ kva gatas tasya mokṣyase
5.020.016a yathā dṛptaś ca mātaṅgaḥ śaśaś ca sahitau vane
5.020.016c tathā dviradavad rāmas tvaṃ nīca śaśavat smṛtaḥ
5.020.017a sa tvam ikṣvākunāthaṃ vai kṣipann iha na lajjase
5.020.017c cakṣuṣo viṣayaṃ tasya na tāvad upagacchasi
5.020.018a ime te nayane krūre virūpe kṛṣṇapiṅgale
5.020.018c kṣitau na patite kasmān mām anāryanirīkṣitaḥ
5.020.019a tasya dharmātmanaḥ patnīṃ snuṣāṃ daśarathasya ca
5.020.019c kathaṃ vyāharato māṃ te na jihvā pāpa śīryate
5.020.020a asaṃdeśāt tu rāmasya tapasaś cānupālanāt
5.020.020c na tvāṃ kurmi daśagrīva bhasma bhasmārhatejasā
5.020.021a nāpahartum ahaṃ śakyā tasya rāmasya dhīmataḥ
5.020.021c vidhis tava vadhārthāya vihito nātra saṃśayaḥ
5.020.022a śūreṇa dhanadabhrātā balaiḥ samuditena ca
5.020.022c apohya rāmaṃ kasmād dhi dāracāuryaṃ tvayā kṛtam
5.020.023a sītāyā vacanaṃ śrutvā rāvaṇo rākṣasādhipaḥ
5.020.023c vivṛtya nayane krūre jānakīm anvavaikṣata
5.020.024a nīlajīmūtasaṃkāśo mahābhujaśirodharaḥ
5.020.024c siṃhasattvagatiḥ śrīmān dīptajihvogralocanaḥ
5.020.025a calāgramakuṭaḥ prāṃśuś citramālyānulepanaḥ
5.020.025c raktamālyāmbaradharas taptāṅgadavibhūṣaṇaḥ
5.020.026a śroṇīsūtreṇa mahatā mekakena susaṃvṛtaḥ
5.020.026c amṛtotpādanaddhena bhujaṃgeneva mandaraḥ
5.020.027a taruṇādityavarṇābhyāṃ kuṇḍalābhyāṃ vibhūṣitaḥ
5.020.027c raktapallavapuṣpābhyām aśokābhyām ivācalaḥ
5.020.028a avekṣamāṇo vaidehīṃ kopasaṃraktalocanaḥ
5.020.028c uvāca rāvaṇaḥ sītāṃ bhujaṃga iva niḥśvasan
5.020.029a anayenābhisaṃpannam arthahīnam anuvrate
5.020.029c nāśayāmy aham adya tvāṃ sūryaḥ saṃdhyām ivaujasā
5.020.030a ity uktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ
5.020.030c saṃdideśa tataḥ sarvā rākṣasīr ghoradarśanāḥ
5.020.031a ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā
5.020.031c gokarṇīṃ hastikarṇīṃ ca lambakarṇīm akarṇikām
5.020.032a hastipadya śvapadyau ca gopadīṃ pādacūlikām
5.020.032c ekākṣīm ekapādīṃ ca pṛthupādīm apādikām
5.020.033a atimātraśirogrīvām atimātrakucodarīm
5.020.033c atimātrāsyanetrāṃ ca dīrghajihvām ajihvikām
5.020.033e anāsikāṃ siṃhamukhīṃ gomukhīṃ sūkarīmukhīm
5.020.034a yathā madvaśagā sītā kṣipraṃ bhavati jānakī
5.020.034c tathā kuruta rākṣasyaḥ sarvāḥ kṣipraṃ sametya ca
5.020.035a pratilomānulomaiś ca sāmadānādibhedanaiḥ
5.020.035c āvartayata vaidehīṃ daṇḍasyodyamanena ca
5.020.036a iti pratisamādiśya rākṣasendraḥ punaḥ punaḥ
5.020.036c kāmamanyuparītātmā jānakīṃ paryatarjayat
5.020.037a upagamya tataḥ kṣipraṃ rākṣasī dhānyamālinī
5.020.037c pariṣvajya daśagrīvam idaṃ vacanam abravīt
5.020.038a mayā krīḍa mahārājasītayā kiṃ tavānayā
5.020.038c akāmāṃ kāmayānasya śarīram upatapyate
5.020.038e icchantīṃ kāmayānasya prītir bhavati śobhanā
5.020.039a evam uktas tu rākṣasyā samutkṣiptas tato balī
5.020.039c jvaladbhāskaravarṇābhaṃ praviveśa niveśanam
5.020.040a devagandharvakanyāś ca nāgakanyāś ca tās tataḥ
5.020.040c parivārya daśagrīvaṃ viviśus tad gṛhottamam
5.020.041a sa maithilīṃ dharmaparām avasthitāṃ; pravepamānāṃ paribhartsya rāvaṇaḥ
5.020.041c vihāya sītāṃ madanena mohitaḥ; svam eva veśma praviveśa bhāsvaram
5.021.001a ity uktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ
5.021.001c saṃdiśya ca tataḥ sarvā rākṣasīr nirjagāma ha
5.021.002a niṣkrānte rākṣasendre tu punar antaḥpuraṃ gate
5.021.002c rākṣasyo bhīmarūpās tāḥ sītāṃ samabhidudruvuḥ
5.021.003a tataḥ sītām upāgamya rākṣasyaḥ krodhamūrchitāḥ
5.021.003c paraṃ paruṣayā vācā vaidehīm idam abruvan
5.021.004a paulastyasya variṣṭhasya rāvaṇasya mahātmanaḥ
5.021.004c daśagrīvasya bhāryātvaṃ sīte na bahu manyase
5.021.005a tatas tv ekajaṭā nāma rākṣasī vākyam abravīt
5.021.005c āmantrya krodhatāmrākṣī sītāṃ karatalodarīm
5.021.006a prajāpatīnāṃ ṣaṇṇāṃ tu caturtho yaḥ prajāpatiḥ
5.021.006c mānaso brahmaṇaḥ putraḥ pulastya iti viśrutaḥ
5.021.007a pulastyasya tu tejasvī maharṣir mānasaḥ sutaḥ
5.021.007c nāmnā sa viśravā nāma prajāpatisamaprabhaḥ
5.021.008a tasya putro viśālākṣi rāvaṇaḥ śatrurāvaṇaḥ
5.021.008c tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi
5.021.008e mayoktaṃ cārusarvāṅgi vākyaṃ kiṃ nānumanyase
5.021.009a tato harijaṭā nāma rākṣasī vākyam abravīt
5.021.009c vivṛtya nayane kopān mārjārasadṛśekṣaṇā
5.021.010a yena devās trayastriṃśad devarājaś ca nirjitaḥ
5.021.010c tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi
5.021.011a vīryotsiktasya śūrasya saṃgrāmeṣv anivartinaḥ
5.021.011c balino vīryayuktasyā bhāryātvaṃ kiṃ na lapsyase
5.021.012a priyāṃ bahumatāṃ bhāryāṃ tyaktvā rājā mahābalaḥ
5.021.012c sarvāsāṃ ca mahābhāgāṃ tvām upaiṣyati rāvaṇaḥ
5.021.013a samṛddhaṃ strīsahasreṇa nānāratnopaśobhitam
5.021.013c antaḥpuraṃ samutsṛjya tvām upaiṣyati rāvaṇaḥ
5.021.014a asakṛd devatā yuddhe nāgagandharvadānavāḥ
5.021.014c nirjitāḥ samare yena sa te pārśvam upāgataḥ
5.021.015a tasya sarvasamṛddhasyā rāvaṇasya mahātmanaḥ
5.021.015c kimarthaṃ rākṣasendrasya bhāryātvaṃ necchase 'dhame
5.021.016a yasya sūryo na tapati bhīto yasya ca mārutaḥ
5.021.016c na vāti smāyatāpāṅge kiṃ tvaṃ tasya na tiṣṭhasi
5.021.017a puṣpavṛṣṭiṃ ca taravo mumucur yasya vai bhayāt
5.021.017c śailāś ca subhru pānīyaṃ jaladāś ca yadecchati
5.021.018a tasya nairṛtarājasya rājarājasya bhāmini
5.021.018c kiṃ tvaṃ na kuruṣe buddhiṃ bhāryārthe rāvaṇasya hi
5.021.019a sādhu te tattvato devi kathitaṃ sādhu bhāmini
5.021.019c gṛhāṇa susmite vākyam anyathā na bhaviṣyasi
5.022.001a tataḥ sītām upāgamya rākṣasyo vikṛtānanāḥ
5.022.001c paruṣaṃ paruṣā nārya ūcus tā vākyam apriyam
5.022.002a kiṃ tvam antaḥpure sīte sarvabhūtamanohare
5.022.002c mahārhaśayanopete na vāsam anumanyase
5.022.003a mānuṣī mānuṣasyaiva bhāryātvaṃ bahu manyase
5.022.003c pratyāhara mano rāmān na tvaṃ jātu bhaviṣyasi
5.022.004a mānuṣī mānuṣaṃ taṃ tu rāmam icchasi śobhane
5.022.004c rājyād bhraṣṭam asiddhārthaṃ viklavaṃ tam anindite
5.022.005a rākṣasīnāṃ vacaḥ śrutvā sītā padmanibhekṣaṇā
5.022.005c netrābhyām aśrupūrṇābhyām idaṃ vacanam abravīt
5.022.006a yad idaṃ lokavidviṣṭam udāharatha saṃgatāḥ
5.022.006c naitan manasi vākyaṃ me kilbiṣaṃ pratitiṣṭhati
5.022.007a na mānuṣī rākṣasasya bhāryā bhavitum arhati
5.022.007c kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ
5.022.007e dīno vā rājyahīno vā yo me bhartā sa me guruḥ
5.022.008a sītāyā vacanaṃ śrutvā rākṣasyaḥ krodhamūrchitāḥ
5.022.008c bhartsayanti sma paruṣair vākyai rāvaṇacoditāḥ
5.022.009a avalīnaḥ sa nirvākyo hanumāñ śiṃśapādrume
5.022.009c sītāṃ saṃtarjayantīs tā rākṣasīr aśṛṇot kapiḥ
5.022.010a tām abhikramya saṃrabdhā vepamānāṃ samantataḥ
5.022.010c bhṛśaṃ saṃlilihur dīptān pralambadaśanacchadān
5.022.011a ūcuś ca paramakruddhāḥ pragṛhyāśu paraśvadhān
5.022.011c neyam arhati bhartāraṃ rāvaṇaṃ rākṣasādhipam
5.022.012a sā bhartsyamānā bhīmābhī rākṣasībhir varānanā
5.022.012c sā bāṣpam apamārjantī śiṃśapāṃ tām upāgamat
5.022.013a tatas tāṃ śiṃśapāṃ sītā rākṣasībhiḥ samāvṛtā
5.022.013c abhigamya viśālākṣī tasthau śokapariplutā
5.022.014a tāṃ kṛśāṃ dīnavadanāṃ malināmbaradhāriṇīm
5.022.014c bhartsayāṃ cakrire bhīmā rākṣasyas tāḥ samantataḥ
5.022.015a tatas tāṃ vinatā nāma rākṣasī bhīmadarśanā
5.022.015c abravīt kupitākārā karālā nirṇatodarī
5.022.016a sīte paryāptam etāvad bhartṛsneho nidarśitaḥ
5.022.016c sarvatrātikṛtaṃ bhadre vyasanāyopakalpate
5.022.017a parituṣṭāsmi bhadraṃ te mānuṣas te kṛto vidhiḥ
5.022.017c mamāpi tu vacaḥ pathyaṃ bruvantyāḥ kuru maithili
5.022.018a rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām
5.022.018c vikrāntaṃ rūpavantaṃ ca sureśam iva vāsavam
5.022.019a dakṣiṇaṃ tyāgaśīlaṃ ca sarvasya priyavādinam
5.022.019c mānuṣaṃ kṛpaṇaṃ rāmaṃ tyaktvā rāvaṇam āśraya
5.022.020a divyāṅgarāgā vaidehi divyābharaṇabhūṣitā
5.022.020c adya prabhṛti sarveṣāṃ lokānām īśvarī bhava
5.022.020e agneḥ svāhā yathā devī śacīvendrasya śobhane
5.022.021a kiṃ te rāmeṇa vaidehi kṛpaṇena gatāyuṣā
5.022.022a etad uktaṃ ca me vākyaṃ yadi tvaṃ na kariṣyasi
5.022.022c asmin muhūrte sarvās tvāṃ bhakṣayiṣyāmahe vayam
5.022.023a anyā tu vikaṭā nāma lambamānapayodharā
5.022.023c abravīt kupitā sītāṃ muṣṭim udyamya garjatī
5.022.024a bahūny apratirūpāṇi vacanāni sudurmate
5.022.024c anukrośān mṛdutvāc ca soḍhāni tava maithili
5.022.024e na ca naḥ kuruṣe vākyaṃ hitaṃ kālapuraskṛtam
5.022.025a ānītāsi samudrasya pāram anyair durāsadam
5.022.025c rāvaṇāntaḥpuraṃ ghoraṃ praviṣṭā cāsi maithili
5.022.026a rāvaṇasya gṛhe rudhā asmābhis tu surakṣitā
5.022.026c na tvāṃ śaktaḥ paritrātum api sākṣāt puraṃdaraḥ
5.022.027a kuruṣva hitavādinyā vacanaṃ mama maithili
5.022.027c alam aśruprapātena tyaja śokam anarthakam
5.022.028a bhaja prītiṃ praharṣaṃ ca tyajaitāṃ nityadainyatām
5.022.028c sīte rākṣasarājena saha krīḍa yathāsukham
5.022.029a jānāsi hi yathā bhīru strīṇāṃ yauvanam adhruvam
5.022.029c yāvan na te vyatikrāmet tāvat sukham avāpnuhi
5.022.030a udyānāni ca ramyāṇi parvatopavanāni ca
5.022.030c saha rākṣasarājena cara tvaṃ madirekṣaṇe
5.022.031a strīsahasrāṇi te sapta vaśe sthāsyanti sundari
5.022.031c rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām
5.022.032a utpāṭya vā te hṛdayaṃ bhakṣayiṣyāmi maithili
5.022.032c yadi me vyāhṛtaṃ vākyaṃ na yathāvat kariṣyasi
5.022.033a tataś caṇḍodarī nāma rākṣasī krūradarśanā
5.022.033c bhrāmayantī mahac chūlam idaṃ vacanam abravīt
5.022.034a imāṃ hariṇalokākṣīṃ trāsotkampapayodharām
5.022.034c rāvaṇena hṛtāṃ dṛṣṭvā daurhṛdo me mahān abhūt
5.022.035a yakṛtplīham athotpīḍaṃ hṛdayaṃ ca sabandhanam
5.022.035c antrāṇy api tathā śīrṣaṃ khādeyam iti me matiḥ
5.022.036a tatas tu praghasā nāma rākṣasī vākyam abravīt
5.022.036c kaṇṭham asyā nṛśaṃsāyāḥ pīḍayāmaḥ kim āsyate
5.022.037a nivedyatāṃ tato rājñe mānuṣī sā mṛteti ha
5.022.037c nātra kaś cana saṃdehaḥ khādateti sa vakṣyati
5.022.038a tatas tv ajāmukhī nāma rākṣasī vākyam abravīt
5.022.038c viśasyemāṃ tataḥ sarvān samān kuruta pīlukān
5.022.039a vibhajāma tataḥ sarvā vivādo me na rocate
5.022.039c peyam ānīyatāṃ kṣipraṃ mālyaṃ ca vividhaṃ bahu
5.022.040a tataḥ śūrpaṇakhā nāma rākṣasī vākyam abravīt
5.022.040c ajāmukhā yad uktaṃ hi tad eva mama rocate
5.022.041a surā cānīyatāṃ kṣipraṃ sarvaśokavināśinī
5.022.041c mānuṣaṃ māṃsam āsādya nṛtyāmo 'tha nikumbhilām
5.022.042a evaṃ saṃbhartsyamānā sā sītā surasutopamā
5.022.042c rākṣasībhiḥ sughorābhir dhairyam utsṛjya roditi
5.023.001a tathā tāsāṃ vadantīnāṃ paruṣaṃ dāruṇaṃ bahu
5.023.001c rākṣasīnām asaumyānāṃ ruroda janakātmajā
5.023.002a evam uktā tu vaidehī rākṣasībhir manasvinī
5.023.002c uvāca paramatrastā bāṣpagadgadayā girā
5.023.003a na mānuṣī rākṣasasya bhāryā bhavitum arhati
5.023.003c kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ
5.023.004a sā rākṣasī madhyagatā sītā surasutopamā
5.023.004c na śarma lebhe duḥkhārtā rāvaṇena ca tarjitā
5.023.005a vepate smādhikaṃ sītā viśantīvāṅgam ātmanaḥ
5.023.005c vane yūthaparibhraṣṭā mṛgī kokair ivārditā
5.023.006a sā tv aśokasya vipulāṃ śākhām ālambya puṣpitām
5.023.006c cintayām āsa śokena bhartāraṃ bhagnamānasā
5.023.007a sā snāpayantī vipulau stanau netrajalasravaiḥ
5.023.007c cintayantī na śokasya tadāntam adhigacchati
5.023.008a sā vepamānā patitā pravāte kadalī yathā
5.023.008c rākṣasīnāṃ bhayatrastā vivarṇavadanābhavat
5.023.009a tasyā sā dīrghavipulā vepantyāḥ sītayā tadā
5.023.009c dadṛśe kampinī veṇī vyālīva parisarpatī
5.023.010a sā niḥśvasantī duḥkhārtā śokopahatacetanā
5.023.010c ārtā vyasṛjad aśrūṇi maithilī vilalāpa ha
5.023.011a hā rāmeti ca duḥkhārtā punar hā lakṣmaṇeti ca
5.023.011c hā śvaśru mama kausalye hā sumitreti bhāvini
5.023.012a lokapravādaḥ satyo 'yaṃ paṇḍitaiḥ samudāhṛtaḥ
5.023.012c akāle durlabho mṛtyuḥ striyā vā puruṣasya vā
5.023.013a yatrāham ābhiḥ krūrābhī rākṣasībhir ihārditā
5.023.013c jīvāmi hīnā rāmeṇa muhūrtam api duḥkhitā
5.023.014a eṣālpapuṇyā kṛpaṇā vinaśiṣyāmy anāthavat
5.023.014c samudramadhye nau pūrṇā vāyuvegair ivāhatā
5.023.015a bhartāraṃ tam apaśyantī rākṣasīvaśam āgatā
5.023.015c sīdāmi khalu śokena kūlaṃ toyahataṃ yathā
5.023.016a taṃ padmadalapatrākṣaṃ siṃhavikrāntagāminam
5.023.016c dhanyāḥ paśyanti me nāthaṃ kṛtajñaṃ priyavādinam
5.023.017a sarvathā tena hīnāyā rāmeṇa viditātmanā
5.023.017c tīṣkṇaṃ viṣam ivāsvādya durlabhaṃ mama jīvitam
5.023.018a kīdṛśaṃ tu mayā pāpaṃ purā dehāntare kṛtam
5.023.018c yenedaṃ prāpyate duḥkhaṃ mayā ghoraṃ sudāruṇam
5.023.019a jīvitaṃ tyaktum icchāmi śokena mahatā vṛtā
5.023.019c rākṣasībhiś ca rakṣantyā rāmo nāsādyate mayā
5.023.020a dhig astu khalu mānuṣyaṃ dhig astu paravaśyatām
5.023.020c na śakyaṃ yat parityaktum ātmacchandena jīvitam
5.024.001a prasaktāśrumukhīty evaṃ bruvantī janakātmajā
5.024.001c adhomukhamukhī bālā vilaptum upacakrame
5.024.002a unmatteva pramatteva bhrāntacitteva śocatī
5.024.002c upāvṛttā kiśorīva viveṣṭantī mahītale
5.024.003a rāghavasyāpramattasya rakṣasā kāmarūpiṇā
5.024.003c rāvaṇena pramathyāham ānītā krośatī balāt
5.024.004a rākṣasī vaśam āpannā bhartyamānā sudāruṇam
5.024.004c cintayantī suduḥkhārtā nāhaṃ jīvitum utsahe
5.024.005a na hi me jīvitenārtho naivārthair na ca bhūṣaṇaiḥ
5.024.005c vasantyā rākṣasī madhye vinā rāmaṃ mahāratham
5.024.006a dhiṅ mām anāryām asatīṃ yāhaṃ tena vinā kṛtā
5.024.006c muhūrtam api rakṣāmi jīvitaṃ pāpajīvitā
5.024.007a kā ca me jīvite śraddhā sukhe vā taṃ priyaṃ vinā
5.024.007c bhartāraṃ sāgarāntāyā vasudhāyāḥ priyaṃ vadam
5.024.008a bhidyatāṃ bhakṣyatāṃ vāpi śarīraṃ visṛjāmy aham
5.024.008c na cāpy ahaṃ ciraṃ duḥkhaṃ saheyaṃ priyavarjitā
5.024.009a caraṇenāpi savyena na spṛśeyaṃ niśācaram
5.024.009c rāvaṇaṃ kiṃ punar ahaṃ kāmayeyaṃ vigarhitam
5.024.010a pratyākhyātaṃ na jānāti nātmānaṃ nātmanaḥ kulam
5.024.010c yo nṛśaṃsa svabhāvena māṃ prārthayitum icchati
5.024.011a chinnā bhinnā vibhaktā vā dīpte vāgnau pradīpitā
5.024.011c rāvaṇaṃ nopatiṣṭheyaṃ kiṃ pralāpena vaś ciram
5.024.012a khyātaḥ prājñaḥ kṛtajñaś ca sānukrośaś ca rāghavaḥ
5.024.012c sadvṛtto niranukrośaḥ śaṅke madbhāgyasaṃkṣayāt
5.024.013a rākṣasānāṃ janasthāne sahasrāṇi caturdaśa
5.024.013c yenaikena nirastāni sa māṃ kiṃ nābhipadyate
5.024.014a niruddhā rāvaṇenāham alpavīryeṇa rakṣasā
5.024.014c samarthaḥ khalu me bhartā rāvaṇaṃ hantum āhave
5.024.015a virādho daṇḍakāraṇye yena rākṣasapuṃgavaḥ
5.024.015c raṇe rāmeṇa nihataḥ sa māṃ kiṃ nābhipadyate
5.024.016a kāmaṃ madhye samudrasya laṅkeyaṃ duṣpradharṣaṇā
5.024.016c na tu rāghavabāṇānāṃ gatirodhī ha vidyate
5.024.017a kiṃ nu tat kāraṇaṃ yena rāmo dṛḍhaparākramaḥ
5.024.017c rakṣasāpahṛtāṃ bhāryām iṣṭāṃ nābhyavapadyate
5.024.018a ihasthāṃ māṃ na jānīte śaṅke lakṣmaṇapūrvajaḥ
5.024.018c jānann api hi tejasvī dharṣaṇāṃ marṣayiṣyati
5.024.019a hṛteti yo 'dhigatvā māṃ rāghavāya nivedayet
5.024.019c gṛdhrarājo 'pi sa raṇe rāvaṇena nipātitaḥ
5.024.020a kṛtaṃ karma mahat tena māṃ tadābhyavapadyatā
5.024.020c tiṣṭhatā rāvaṇadvandve vṛddhenāpi jaṭāyuṣā
5.024.021a yadi mām iha jānīyād vartamānāṃ sa rāghavaḥ
5.024.021c adya bāṇair abhikruddhaḥ kuryāl lokam arākṣasaṃ
5.024.022a vidhamec ca purīṃ laṅkāṃ śoṣayec ca mahodadhim
5.024.022c rāvaṇasya ca nīcasya kīrtiṃ nāma ca nāśayet
5.024.023a tato nihatanathānāṃ rākṣasīnāṃ gṛhe gṛhe
5.024.023c yathāham evaṃ rudatī tathā bhūyo na saṃśayaḥ
5.024.023e anviṣya rakṣasāṃ laṅkāṃ kuryād rāmaḥ salakṣmaṇaḥ
5.024.024a na hi tābhyāṃ ripur dṛṣṭo muhūtam api jīvati
5.024.024c citā dhūmākulapathā gṛdhramaṇḍalasaṃkulā
5.024.024e acireṇa tu laṅkeyaṃ śmaśānasadṛśī bhavet
5.024.025a acireṇaiva kālena prāpsyāmy eva manoratham
5.024.025c duṣprasthāno 'yam ākhyāti sarveṣāṃ vo viparyayaḥ
5.024.026a yādṛśāni tu dṛśyante laṅkāyām aśubhāni tu
5.024.026c acireṇaiva kālena bhaviṣyati hataprabhā
5.024.027a nūnaṃ laṅkā hate pāpe rāvaṇe rākṣasādhipe
5.024.027c śoṣaṃ yāsyati durdharṣā pramadā vidhavā yathā
5.024.028a puṣyotsavasamṛddhā ca naṣṭabhartrī sarākṣasā
5.024.028c bhaviṣyati purī laṅkā naṣṭabhartrī yathāṅganā
5.024.029a nūnaṃ rākṣasakanyānāṃ rudantīnāṃ gṛhe gṛhe
5.024.029c śroṣyāmi nacirād eva duḥkhārtānām iha dhvanim
5.024.030a sāndhakārā hatadyotā hatarākṣasapuṃgavā
5.024.030c bhaviṣyati purī laṅkā nirdagdhā rāmasāyakaiḥ
5.024.031a yadi nāma sa śūro māṃ rāmo raktāntalocanaḥ
5.024.031c jānīyād vartamānāṃ hi rāvaṇasya niveśane
5.024.032a anena tu nṛśaṃsena rāvaṇenādhamena me
5.024.032c samayo yas tu nirdiṣṭas tasya kālo 'yam āgataḥ
5.024.033a akāryaṃ ye na jānanti nairṛtāḥ pāpakāriṇaḥ
5.024.033c adharmāt tu mahotpāto bhaviṣyati hi sāmpratam
5.024.034a naite dharmaṃ vijānanti rākṣasāḥ piśitāśanāḥ
5.024.034c dhruvaṃ māṃ prātarāśārthe rākṣasaḥ kalpayiṣyati
5.024.035a sāhaṃ kathaṃ kariṣyāmi taṃ vinā priyadarśanam
5.024.035c rāmaṃ raktāntanayanam apaśyantī suduḥkhitā
5.024.036a yadi kaś cit pradātā me viṣasyādya bhaved iha
5.024.036c kṣipraṃ vaivasvataṃ devaṃ paśyeyaṃ patinā vinā
5.024.037a nājānāj jīvatīṃ rāmaḥ sa māṃ lakṣmaṇapūrvajaḥ
5.024.037c jānantau tau na kuryātāṃ norvyāṃ hi mama mārgaṇam
5.024.038a nūnaṃ mamaiva śokena sa vīro lakṣmaṇāgrajaḥ
5.024.038c devalokam ito yātas tyaktvā dehaṃ mahītale
5.024.039a dhanyā devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
5.024.039c mama paśyanti ye nāthaṃ rāmaṃ rājīvalocanam
5.024.040a atha vā na hi tasyārthe dharmakāmasya dhīmataḥ
5.024.040c mayā rāmasya rājarṣer bhāryayā paramātmanaḥ
5.024.041a dṛśyamāne bhavet prītaḥ sauhṛdaṃ nāsty apaśyataḥ
5.024.041c nāśayanti kṛtaghrās tu na rāmo nāśayiṣyati
5.024.042a kiṃ nu me na guṇāḥ ke cit kiṃ vā bhāgya kṣayo hi me
5.024.042c yāhaṃ sītā varārheṇa hīnā rāmeṇa bhāminī
5.024.043a śreyo me jīvitān martuṃ vihīnā yā mahātmanā
5.024.043c rāmād akliṣṭacāritrāc chūrāc chatrunibarhaṇāt
5.024.044a atha vā nyastaśastrau tau vane mūlaphalāśanau
5.024.044c bhrātarau hi nara śreṣṭhau carantau vanagocarau
5.024.045a atha vā rākṣasendreṇa rāvaṇena durātmanā
5.024.045c chadmanā ghātitau śūrau bhrātarau rāmalakṣmaṇau
5.024.046a sāham evaṃgate kāle martum icchāmi sarvathā
5.024.046c na ca me vihito mṛtyur asmin duḥkhe 'pi vartati
5.024.047a dhanyāḥ khalu mahātmāno munayaḥ satyasaṃmatāḥ
5.024.047c jitātmāno mahābhāgā yeṣāṃ na staḥ priyāpriye
5.024.048a priyān na saṃbhaved duḥkham apriyād adhikaṃ bhayam
5.024.048c tābhyāṃ hi ye viyujyante namas teṣāṃ mahātmanām
5.024.049a sāhaṃ tyaktā priyeṇeha rāmeṇa viditātmanā
5.024.049c prāṇāṃs tyakṣyāmi pāpasya rāvaṇasya gatā vaśam
5.025.001a ity uktāḥ sītayā ghoraṃ rākṣasyaḥ krodhamūrchitāḥ
5.025.001c kāś cij jagmus tad ākhyātuṃ rāvaṇasya tarasvinaḥ
5.025.002a tataḥ sītām upāgamya rākṣasyo ghoradarśanāḥ
5.025.002c punaḥ paruṣam ekārtham anarthārtham athābruvan
5.025.003a hantedānīṃ tavānārye sīte pāpaviniścaye
5.025.003c rākṣasyo bhakṣayiṣyanti māṃsam etad yathāsukham
5.025.004a sītāṃ tābhir anāryābhir dṛṣṭvā saṃtarjitāṃ tadā
5.025.004c rākṣasī trijaṭāvṛddhā śayānā vākyam abravīt
5.025.005a ātmānaṃ khādatānāryā na sītāṃ bhakṣayiṣyatha
5.025.005c janakasya sutām iṣṭāṃ snuṣāṃ daśarathasya ca
5.025.006a svapno hy adya mayā dṛṣṭo dāruṇo romaharṣaṇaḥ
5.025.006c rākṣasānām abhāvāya bhartur asyā bhavāya ca
5.025.007a evam uktās trijaṭayā rākṣasyaḥ krodhamūrchitāḥ
5.025.007c sarvā evābruvan bhītās trijaṭāṃ tām idaṃ vacaḥ
5.025.008a kathayasva tvayā dṛṣṭaḥ svapne 'yaṃ kīdṛśo niśi
5.025.009a tāsāṃ śrutvā tu vacanaṃ rākṣasīnāṃ mukhodgatam
5.025.009c uvāca vacanaṃ kāle trijaṭāsvapnasaṃśritam
5.025.010a gajadantamayīṃ divyāṃ śibikām antarikṣagām
5.025.010c yuktāṃ vājisahasreṇa svayam āsthāya rāghavaḥ
5.025.011a svapne cādya mayā dṛṣṭā sītā śuklāmbarāvṛtā
5.025.011c sāgareṇa parikṣiptaṃ śvetaparvatam āsthitā
5.025.011e rāmeṇa saṃgatā sītā bhāskareṇa prabhā yathā
5.025.012a rāghavaś ca mayā dṛṣṭaś caturdantaṃ mahāgajam
5.025.012c ārūḍhaḥ śailasaṃkāśaṃ cacāra sahalakṣmaṇaḥ
5.025.013a tatas tau naraśārdūlau dīpyamānau svatejasā
5.025.013c śuklamālyāmbaradharau jānakīṃ paryupasthitau
5.025.014a tatas tasya nagasyāgre ākāśasthasya dantinaḥ
5.025.014c bhartrā parigṛhītasya jānakī skandham āśritā
5.025.015a bhartur aṅkāt samutpatya tataḥ kamalalocanā
5.025.015c candrasūryau mayā dṛṣṭā pāṇibhyāṃ parimārjatī
5.025.016a tatas tābhyāṃ kumārābhyām āsthitaḥ sa gajottamaḥ
5.025.016c sītayā ca viśālākṣyā laṅkāyā upari sthitaḥ
5.025.017a pāṇḍurarṣabhayuktena rathenāṣṭayujā svayam
5.025.017c śuklamālyāmbaradharo lakṣmaṇena samāgataḥ
5.025.017e lakṣmaṇena saha bhrātrā sītayā saha bhāryayā
5.025.018a vimānāt puṣpakād adya rāvaṇaḥ patito bhuvi
5.025.018c kṛṣyapāṇaḥ striyā dṛṣṭo muṇḍaḥ kṛṣṇāmbaraḥ punaḥ
5.025.019a rathena kharayuktena raktamālyānulepanaḥ
5.025.019c prayāto dakṣiṇām āśāṃ praviṣṭaḥ kardamaṃ hradam
5.025.020a kaṇṭhe baddhvā daśagrīvaṃ pramadā raktavāsinī
5.025.020c kālī kardamaliptāṅgī diśaṃ yāmyāṃ prakarṣati
5.025.021a varāheṇa daśagrīvaḥ śiṃśumāreṇa cendrajit
5.025.021c uṣṭreṇa kumbhakarṇaś ca prayāto dakṣiṇāṃ diśam
5.025.022a samājaś ca mahān vṛtto gītavāditraniḥsvanaḥ
5.025.022c pibatāṃ raktamālyānāṃ rakṣasāṃ raktavāsasām
5.025.023a laṅkā ceyaṃ purī ramyā savājirathasaṃkulā
5.025.023c sāgare patitā dṛṣṭā bhagnagopuratoraṇā
5.025.024a pītva tailaṃ pranṛttāś ca prahasantyo mahāsvanāḥ
5.025.024c laṅkāyāṃ bhasmarūkṣāyāṃ sarvā rākṣasayoṣitaḥ
5.025.025a kumbhakarṇādayaś ceme sarve rākṣasapuṃgavāḥ
5.025.025c raktaṃ nivasanaṃ gṛhya praviṣṭā gomayahrade
5.025.026a apagacchata naśyadhvaṃ sītām āpnoti rāghavaḥ
5.025.026c ghātayet paramāmarṣī sarvaiḥ sārdhaṃ hi rākṣasaiḥ
5.025.027a priyāṃ bahumatāṃ bhāryāṃ vanavāsam anuvratām
5.025.027c bhartsitāṃ tarjitāṃ vāpi nānumaṃsyati rāghavaḥ
5.025.028a tad alaṃ krūravākyair vaḥ sāntvam evābhidhīyatām
5.025.028c abhiyācāma vaidehīm etad dhi mama rocate
5.025.029a yasyā hy evaṃ vidhaḥ svapno duḥkhitāyāḥ pradṛśyate
5.025.029c sā duḥkhair bahubhir muktā priyaṃ prāpnoty anuttamam
5.025.030a bhartsitām api yācadhvaṃ rākṣasyaḥ kiṃ vivakṣayā
5.025.030c rāghavād dhi bhayaṃ ghoraṃ rākṣasānām upasthitam
5.025.031a praṇipāta prasannā hi maithilī janakātmajā
5.025.031c alam eṣā paritrātuṃ rākṣasyo mahato bhayāt
5.025.032a api cāsyā viśālākṣyā na kiṃ cid upalakṣaye
5.025.032c viruddham api cāṅgeṣu susūkṣmam api lakṣmaṇam
5.025.033a chāyā vaiguṇya mātraṃ tu śaṅke duḥkham upasthitam
5.025.033c aduḥkhārhām imāṃ devīṃ vaihāyasam upasthitām
5.025.034a arthasiddhiṃ tu vaidehyāḥ paśyāmy aham upasthitām
5.025.034c rākṣasendravināśaṃ ca vijayaṃ rāghavasya ca
5.025.035a nimittabhūtam etat tu śrotum asyā mahat priyam
5.025.035c dṛśyate ca sphurac cakṣuḥ padmapatram ivāyatam
5.025.036a īṣac ca hṛṣito vāsyā dakṣiṇāyā hy adakṣiṇaḥ
5.025.036c akasmād eva vaidehyā bāhur ekaḥ prakampate
5.025.037a kareṇuhastapratimaḥ savyaś corur anuttamaḥ
5.025.037c vepan sūcayatīvāsyā rāghavaṃ purataḥ sthitam
5.025.038a pakṣī ca śākhā nilayaṃ praviṣṭaḥ; punaḥ punaś cottamasāntvavādī
5.025.038c sukhāgatāṃ vācam udīrayāṇaḥ; punaḥ punaś codayatīva hṛṣṭaḥ
5.026.001a sā rākṣasendrasya vaco niśamya; tad rāvaṇasyāpriyam apriyārtā
5.026.001c sītā vitatrāsa yathā vanānte; siṃhābhipannā gajarājakanyā
5.026.002a sā rākṣasī madhyagatā ca bhīrur; vāgbhir bhṛśaṃ rāvaṇatarjitā ca
5.026.002c kāntāramadhye vijane visṛṣṭā; bāleva kanyā vilalāpa sītā
5.026.003a satyaṃ batedaṃ pravadanti loke; nākālamṛtyur bhavatīti santaḥ
5.026.003c yatrāham evaṃ paribhartsyamānā; jīvāmi kiṃ cit kṣaṇam apy apuṇyā
5.026.004a sukhād vihīnaṃ bahuduḥkhapūrṇam; idaṃ tu nūnaṃ hṛdayaṃ sthiraṃ me
5.026.004c vidīryate yan na sahasradhādya; vajrāhataṃ śṛṅgam ivācalasya
5.026.005a naivāsti nūnaṃ mama doṣam atra; vadhyāham asyāpriyadarśanasya
5.026.005c bhāvaṃ na cāsyāham anupradātum; alaṃ dvijo mantram ivādvijāya
5.026.006a nūnaṃ mamāṅgāny acirād anāryaḥ; śastraiḥ śitaiś chetsyati rākṣasendraḥ
5.026.006c tasminn anāgacchati lokanāthe; garbhasthajantor iva śalyakṛntaḥ
5.026.007a duḥkhaṃ batedaṃ mama duḥkhitāyā; māsau cirāyābhigamiṣyato dvau
5.026.007c baddhasya vadhyasya yathā niśānte; rājāparādhād iva taskarasya
5.026.008a hā rāma hā lakṣmaṇa hā sumitre; hā rāma mātaḥ saha me jananyā
5.026.008c eṣā vipadyāmy aham alpabhāgyā; mahārṇave naur iva mūḍha vātā
5.026.009a tarasvinau dhārayatā mṛgasya; sattvena rūpaṃ manujendraputrau
5.026.009c nūnaṃ viśastau mama kāraṇāt tau; siṃharṣabhau dvāv iva vaidyutena
5.026.010a nūnaṃ sa kālo mṛgarūpadhārī; mām alpabhāgyāṃ lulubhe tadānīm
5.026.010c yatrāryaputraṃ visasarja mūḍhā; rāmānujaṃ lakṣmaṇapūrvakaṃ ca
5.026.011a hā rāma satyavrata dīrghavāho; hā pūrṇacandrapratimānavaktra
5.026.011c hā jīvalokasya hitaḥ priyaś ca; vadhyāṃ na māṃ vetsi hi rākṣasānām
5.026.012a ananyadevatvam iyaṃ kṣamā ca; bhūmau ca śayyā niyamaś ca dharme
5.026.012c pativratātvaṃ viphalaṃ mamedaṃ; kṛtaṃ kṛtaghneṣv iva mānuṣāṇām
5.026.013a mogho hi dharmaś carito mamāyaṃ; tathaikapatnītvam idaṃ nirartham
5.026.013c yā tvāṃ na paśyāmi kṛśā vivarṇā; hīnā tvayā saṃgamane nirāśā
5.026.014a pitur nirdeśaṃ niyamena kṛtvā; vanān nivṛttaś caritavrataś ca
5.026.014c strībhis tu manye vipulekṣaṇābhiḥ; saṃraṃsyase vītabhayaḥ kṛtārthaḥ
5.026.015a ahaṃ tu rāma tvayi jātakāmā; ciraṃ vināśāya nibaddhabhāvā
5.026.015c moghaṃ caritvātha tapovrataṃ ca; tyakṣyāmi dhig jīvitam alpabhāgyā
5.026.016a sā jīvitaṃ kṣipram ahaṃ tyajeyaṃ; viṣeṇa śastreṇa śitena vāpi
5.026.016c viṣasya dātā na tu me 'sti kaś cic; chastrasya vā veśmani rākṣasasya
5.026.017a śokābhitaptā bahudhā vicintya; sītātha veṇyudgrathanaṃ gṛhītvā
5.026.017c udbadhya veṇyudgrathanena śīghram; ahaṃ gamiṣyāmi yamasya mūlam
5.026.018a itīva sītā bahudhā vilapya; sarvātmanā rāmam anusmarantī
5.026.018c pravepamānā pariśuṣkavaktrā; nagottamaṃ puṣpitam āsasāda
5.026.019a upasthitā sā mṛdur sarvagātrī; śākhāṃ gṛhītvātha nagasya tasya
5.026.019c tasyās tu rāmaṃ pravicintayantyā; rāmānujaṃ svaṃ ca kulaṃ śubhāṅgyāḥ
5.026.020a śokānimittāni tadā bahūni; dhairyārjitāni pravarāṇi loke
5.026.020c prādurnimittāni tadā babhūvuḥ; purāpi siddhāny upalakṣitāni
5.027.001a tathāgatāṃ tāṃ vyathitām aninditāṃ; vyapetaharṣāṃ paridīnamānasām
5.027.001c śubhāṃ nimittāni śubhāni bhejire; naraṃ śriyā juṣṭam ivopajīvinaḥ
5.027.002a tasyāḥ śubhaṃ vāmam arālapakṣma; rājīvṛtaṃ kṛṣṇaviśālaśuklam
5.027.002c prāspandataikaṃ nayanaṃ sukeśyā; mīnāhataṃ padmam ivābhitāmram
5.027.003a bhujaś ca cārvañcitapīnavṛttaḥ; parārdhya kālāgurucandanārhaḥ
5.027.003c anuttamenādhyuṣitaḥ priyeṇa; cireṇa vāmaḥ samavepatāśu
5.027.004a gajendrahastapratimaś ca pīnas; tayor dvayoḥ saṃhatayoḥ sujātaḥ
5.027.004c praspandamānaḥ punar ūrur asyā; rāmaṃ purastāt sthitam ācacakṣe
5.027.005a śubhaṃ punar hemasamānavarṇam; īṣadrajodhvastam ivāmalākṣyāḥ
5.027.005c vāsaḥ sthitāyāḥ śikharāgradantyāḥ; kiṃ cit parisraṃsata cārugātryāḥ
5.027.006a etair nimittair aparaiś ca subhrūḥ; saṃbodhitā prāg api sādhusiddhaiḥ
5.027.006c vātātapaklāntam iva pranaṣṭaṃ; varṣeṇa bījaṃ pratisaṃjaharṣa
5.027.007a tasyāḥ punar bimbaphalopamauṣṭhaṃ; svakṣibhrukeśāntam arālapakṣma
5.027.007c vaktraṃ babhāse sitaśukladaṃṣṭraṃ; rāhor mukhāc candra iva pramuktaḥ
5.027.008a sā vītaśokā vyapanītatandrī; śāntajvarā harṣavibuddhasattvā
5.027.008c aśobhatāryā vadanena śukle; śītānśunā rātrir ivoditena
5.028.001a hanumān api vikrāntaḥ sarvaṃ śuśrāva tattvataḥ
5.028.001c sītāyās trijaṭāyāś ca rākṣasīnāṃ ca tarjanam
5.028.002a avekṣamāṇas tāṃ devīṃ devatām iva nandane
5.028.002c tato bahuvidhāṃ cintāṃ cintayām āsa vānaraḥ
5.028.003a yāṃ kapīnāṃ sahasrāṇi subahūny ayutāni ca
5.028.003c dikṣu sarvāsu mārgante seyam āsāditā mayā
5.028.004a cāreṇa tu suyuktena śatroḥ śaktim avekṣitā
5.028.004c gūḍhena caratā tāvad avekṣitam idaṃ mayā
5.028.005a rākṣasānāṃ viśeṣaś ca purī ceyam avekṣitā
5.028.005c rākṣasādhipater asya prabhāvo rāvaṇasya ca
5.028.006a yuktaṃ tasyāprameyasya sarvasattvadayāvataḥ
5.028.006c samāśvāsayituṃ bhāryāṃ patidarśanakāṅkṣiṇīm
5.028.007a aham āśvāsayāmy enāṃ pūrṇacandranibhānanām
5.028.007c adṛṣṭaduḥkhāṃ duḥkhasya na hy antam adhigacchatīm
5.028.008a yadi hy aham imāṃ devīṃ śokopahatacetanām
5.028.008c anāśvāsya gamiṣyāmi doṣavad gamanaṃ bhavet
5.028.009a gate hi mayi tatreyaṃ rājaputrī yaśasvinī
5.028.009c paritrāṇam avindantī jānakī jīvitaṃ tyajet
5.028.010a mayā ca sa mahābāhuḥ pūrṇacandranibhānanaḥ
5.028.010c samāśvāsayituṃ nyāyyaḥ sītādarśanalālasaḥ
5.028.011a niśācarīṇāṃ pratyakṣam akṣamaṃ cābhibhāṣaṇam
5.028.011c kathaṃ nu khalu kartavyam idaṃ kṛcchra gato hy aham
5.028.012a anena rātriśeṣeṇa yadi nāśvāsyate mayā
5.028.012c sarvathā nāsti saṃdehaḥ parityakṣyati jīvitam
5.028.013a rāmaś ca yadi pṛcchen māṃ kiṃ māṃ sītābravīd vacaḥ
5.028.013c kim ahaṃ taṃ pratibrūyām asaṃbhāṣya sumadhyamām
5.028.014a sītāsaṃdeśarahitaṃ mām itas tvarayā gatam
5.028.014c nirdahed api kākutsthaḥ kruddhas tīvreṇa cakṣuṣā
5.028.015a yadi ced yojayiṣyāmi bhartāraṃ rāmakāraṇāt
5.028.015c vyartham āgamanaṃ tasya sasainyasya bhaviṣyati
5.028.016a antaraṃ tv aham āsādya rākṣasīnām iha sthitaḥ
5.028.016c śanair āśvāsayiṣyāmi saṃtāpabahulām imām
5.028.017a ahaṃ hy atitanuś caiva vanaraś ca viśeṣataḥ
5.028.017c vācaṃ codāhariṣyāmi mānuṣīm iha saṃskṛtām
5.028.018a yadi vācaṃ pradāsyāmi dvijātir iva saṃskṛtām
5.028.018c rāvaṇaṃ manyamānā māṃ sītā bhītā bhaviṣyati
5.028.019a avaśyam eva vaktavyaṃ mānuṣaṃ vākyam arthavat
5.028.019c mayā sāntvayituṃ śakyā nānyatheyam aninditā
5.028.020a seyam ālokya me rūpaṃ jānakī bhāṣitaṃ tathā
5.028.020c rakṣobhis trāsitā pūrvaṃ bhūyas trāsaṃ gamiṣyati
5.028.021a tato jātaparitrāsā śabdaṃ kuryān manasvinī
5.028.021c jānamānā viśālākṣī rāvaṇaṃ kāmarūpiṇam
5.028.022a sītayā ca kṛte śabde sahasā rākṣasīgaṇaḥ
5.028.022c nānāpraharaṇo ghoraḥ sameyād antakopamaḥ
5.028.023a tato māṃ saṃparikṣipya sarvato vikṛtānanāḥ
5.028.023c vadhe ca grahaṇe caiva kuryur yatnaṃ yathābalam
5.028.024a taṃ māṃ śākhāḥ praśākhāś ca skandhāṃś cottamaśākhinām
5.028.024c dṛṣṭvā viparidhāvantaṃ bhaveyur bhayaśaṅkitāḥ
5.028.025a mama rūpaṃ ca saṃprekṣya vanaṃ vicarato mahat
5.028.025c rākṣasyo bhayavitrastā bhaveyur vikṛtānanāḥ
5.028.026a tataḥ kuryuḥ samāhvānaṃ rākṣasyo rakṣasām api
5.028.026c rākṣasendraniyuktānāṃ rākṣasendraniveśane
5.028.027a te śūlaśaranistriṃśa vividhāyudhapāṇayaḥ
5.028.027c āpateyur vimarde 'smin vegenodvignakāriṇaḥ
5.028.028a saṃkruddhas tais tu parito vidhaman rakṣasāṃ balam
5.028.028c śaknuyaṃ na tu saṃprāptuṃ paraṃ pāraṃ mahodadheḥ
5.028.029a māṃ vā gṛhṇīyur āplutya bahavaḥ śīghrakāriṇaḥ
5.028.029c syād iyaṃ cāgṛhītārthā mama ca grahaṇaṃ bhavet
5.028.030a hiṃsābhirucayo hiṃsyur imāṃ vā janakātmajām
5.028.030c vipannaṃ syāt tataḥ kāryaṃ rāmasugrīvayor idam
5.028.031a uddeśe naṣṭamārge 'smin rākṣasaiḥ parivārite
5.028.031c sāgareṇa parikṣipte gupte vasati jānakī
5.028.032a viśaste vā gṛhīte vā rakṣobhir mayi saṃyuge
5.028.032c nānyaṃ paśyāmi rāmasya sahāyaṃ kāryasādhane
5.028.033a vimṛśaṃś ca na paśyāmi yo hate mayi vānaraḥ
5.028.033c śatayojanavistīrṇaṃ laṅghayeta mahodadhim
5.028.034a kāmaṃ hantuṃ samartho 'smi sahasrāṇy api rakṣasām
5.028.034c na tu śakṣyāmi saṃprāptuṃ paraṃ pāraṃ mahodadheḥ
5.028.035a asatyāni ca yuddhāni saṃśayo me na rocate
5.028.035c kaś ca niḥsaṃśayaṃ kāryaṃ kuryāt prājñaḥ sasaṃśayam
5.028.036a eṣa doṣo mahān hi syān mama sītābhibhāṣaṇe
5.028.036c prāṇatyāgaś ca vaidehyā bhaved anabhibhāṣaṇe
5.028.037a bhūtāś cārthā vinaśyanti deśakālavirodhitāḥ
5.028.037c viklavaṃ dūtam āsādya tamaḥ sūryodaye yathā
5.028.038a arthānarthāntare buddhir niścitāpi na śobhate
5.028.038c ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ
5.028.039a na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet
5.028.039c laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet
5.028.040a kathaṃ nu khalu vākyaṃ me śṛṇuyān nodvijeta ca
5.028.040c iti saṃcintya hanumāṃś cakāra matimān matim
5.028.041a rāmam akliṣṭakarmāṇaṃ svabandhum anukīrtayan
5.028.041c nainām udvejayiṣyāmi tad bandhugatamānasām
5.028.042a ikṣvākūṇāṃ variṣṭhasya rāmasya viditātmanaḥ
5.028.042c śubhāni dharmayuktāni vacanāni samarpayan
5.028.043a śrāvayiṣyāmi sarvāṇi madhurāṃ prabruvan giram
5.028.043c śraddhāsyati yathā hīyaṃ tathā sarvaṃ samādadhe
5.028.044a iti sa bahuvidhaṃ mahānubhāvo; jagatipateḥ pramadām avekṣamāṇaḥ
5.028.044c madhuram avitathaṃ jagāda vākyaṃ; drumaviṭapāntaram āsthito hanūmān
5.029.001a evaṃ bahuvidhāṃ cintāṃ cintayitva mahākapiḥ
5.029.001c saṃśrave madhuraṃ vākyaṃ vaidehyā vyājahāra ha
5.029.002a rājā daśaratho nāma rathakuñjaravājinām
5.029.002c puṇyaśīlo mahākīrtir ṛjur āsīn mahāyaśāḥ
5.029.002e cakravartikule jātaḥ puraṃdarasamo bale
5.029.003a ahiṃsāratir akṣudro ghṛṇī satyaparākramaḥ
5.029.003c mukhyaś cekṣvākuvaṃśasya lakṣmīvāṃl lakṣmivardhanaḥ
5.029.004a pārthivavyañjanair yuktaḥ pṛthuśrīḥ pārthivarṣabhaḥ
5.029.004c pṛthivyāṃ caturantayāṃ viśrutaḥ sukhadaḥ sukhī
5.029.005a tasya putraḥ priyo jyeṣṭhas tārādhipanibhānanaḥ
5.029.005c rāmo nāma viśeṣajñaḥ śreṣṭhaḥ sarvadhanuṣmatām
5.029.006a rakṣitā svasya vṛttasya svajanasyāpi rakṣitā
5.029.006c rakṣitā jīvalokasya dharmasya ca paraṃtapaḥ
5.029.007a tasya satyābhisaṃdhasya vṛddhasya vacanāt pituḥ
5.029.007c sabhāryaḥ saha ca bhrātrā vīraḥ pravrajito vanam
5.029.008a tena tatra mahāraṇye mṛgayāṃ paridhāvatā
5.029.008c janasthānavadhaṃ śrutvā hatau ca kharadūṣaṇau
5.029.008e tatas tv amarṣāpahṛtā jānakī rāvaṇena tu
5.029.009a yathārūpāṃ yathāvarṇāṃ yathālakṣmīṃ viniścitām
5.029.009c aśrauṣaṃ rāghavasyāhaṃ seyam āsāditā mayā
5.029.010a virarāmaivam uktvāsau vācaṃ vānarapuṃgavaḥ
5.029.010c jānakī cāpi tac chrutvā vismayaṃ paramaṃ gatā
5.029.011a tataḥ sā vakrakeśāntā sukeśī keśasaṃvṛtam
5.029.011c unnamya vadanaṃ bhīruḥ śiṃśapāvṛkṣam aikṣata
5.029.012a sā tiryag ūrdhvaṃ ca tathāpy adhastān; nirīkṣamāṇā tam acintya buddhim
5.029.012c dadarśa piṅgādhipater amātyaṃ; vātātmajaṃ sūryam ivodayastham
5.030.001a tataḥ śākhāntare līnaṃ dṛṣṭvā calitamānasā
5.030.001c sā dadarśa kapiṃ tatra praśritaṃ priyavādinam
5.030.002a sā tu dṛṣṭvā hariśreṣṭhaṃ vinītavad upasthitam
5.030.002c maithilī cintayām āsa svapno 'yam iti bhāminī
5.030.003a sā taṃ samīkṣyaiva bhṛśaṃ visaṃjñā; gatāsukalpeva babhūva sītā
5.030.003c cireṇa saṃjñāṃ pratilabhya caiva; vicintayām āsa viśālanetrā
5.030.004a svapno mayāyaṃ vikṛto 'dya dṛṣṭaḥ; śākhāmṛgaḥ śāstragaṇair niṣiddhaḥ
5.030.004c svasty astu rāmāya salakṣmaṇāya; tathā pitur me janakasya rājñaḥ
5.030.005a svapno 'pi nāyaṃ na hi me 'sti nidrā; śokena duḥkhena ca pīḍitāyāḥ
5.030.005c sukhaṃ hi me nāsti yato 'smi hīnā; tenendupūrṇapratimānanena
5.030.006a ahaṃ hi tasyādya mano bhavena; saṃpīḍitā tad gatasarvabhāvā
5.030.006c vicintayantī satataṃ tam eva; tathaiva paśyāmi tathā śṛṇomi
5.030.007a manorathaḥ syād iti cintayāmi; tathāpi buddhyā ca vitarkayāmi
5.030.007c kiṃ kāraṇaṃ tasya hi nāsti rūpaṃ; suvyaktarūpaś ca vadaty ayaṃ mām
5.030.008a namo 'stu vācaspataye savajriṇe; svayambhuve caiva hutāśanāya
5.030.008c anena coktaṃ yad idaṃ mamāgrato; vanaukasā tac ca tathāstu nānyathā
5.031.001a tām abravīn mahātejā hanūmān mārutātmajaḥ
5.031.001c śirasy añjalim ādhāya sītāṃ madhurayā girā
5.031.002a kā nu padmapalāśākṣī kliṣṭakauśeyavāsinī
5.031.002c drumasya śākhām ālambya tiṣṭhasi tvam aninditā
5.031.003a kimarthaṃ tava netrābhyāṃ vāri sravati śokajam
5.031.003c puṇḍarīkapalāśābhyāṃ viprakīrṇam ivodakam
5.031.004a surāṇām asurāṇāṃ ca nāgagandharvarakṣasām
5.031.004c yakṣāṇāṃ kiṃnarāṇāṃ ca kā tvaṃ bhavasi śobhane
5.031.005a kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā varānane
5.031.005c vasūnāṃ vā varārohe devatā pratibhāsi me
5.031.006a kiṃ nu candramasā hīnā patitā vibudhālayāt
5.031.006c rohiṇī jyotiṣāṃ śreṣṭhā śreṣṭhā sarvaguṇānvitā
5.031.007a kopād vā yadi vā mohād bhartāram asitekṣaṇā
5.031.007c vasiṣṭhaṃ kopayitvā tvaṃ nāsi kalyāṇy arundhatī
5.031.008a ko nau putraḥ pitā bhrāta bhartā vā te sumadhyame
5.031.008c asmāl lokād amuṃ lokaṃ gataṃ tvam anuśocasi
5.031.009a vyañjanāni hi te yāni lakṣaṇāni ca lakṣaye
5.031.009c mahiṣī bhūmipālasya rājakanyāsi me matā
5.031.010a rāvaṇena janasthānād balād apahṛtā yadi
5.031.010c sītā tvam asi bhadraṃ te tan mamācakṣva pṛcchataḥ
5.031.011a sā tasya vacanaṃ śrutvā rāmakīrtanaharṣitā
5.031.011c uvāca vākyaṃ vaidehī hanūmantaṃ drumāśritam
5.031.012a duhitā janakasyāhaṃ vaidehasya mahātmanaḥ
5.031.012c sītā ca nāma nāmnāhaṃ bhāryā rāmasya dhīmataḥ
5.031.013a samā dvādaśa tatrāhaṃ rāghavasya niveśane
5.031.013c bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī
5.031.014a tatas trayodaśe varṣe rājyenekṣvākunandanam
5.031.014c abhiṣecayituṃ rājā sopādhyāyaḥ pracakrame
5.031.015a tasmin saṃbhriyamāṇe tu rāghavasyābhiṣecane
5.031.015c kaikeyī nāma bhartāraṃ devī vacanam abravīt
5.031.016a na pibeyaṃ na khādeyaṃ pratyahaṃ mama bhojanam
5.031.016c eṣa me jīvitasyānto rāmo yady abhiṣicyate
5.031.017a yat tad uktaṃ tvayā vākyaṃ prītyā nṛpatisattama
5.031.017c tac cen na vitathaṃ kāryaṃ vanaṃ gacchatu rāghavaḥ
5.031.018a sa rājā satyavāg devyā varadānam anusmaran
5.031.018c mumoha vacanaṃ śrutvā kaikeyyāḥ krūram apriyam
5.031.019a tatas tu sthaviro rājā satyadharme vyavasthitaḥ
5.031.019c jyeṣṭhaṃ yaśasvinaṃ putraṃ rudan rājyam ayācata
5.031.020a sa pitur vacanaṃ śrīmān abhiṣekāt paraṃ priyam
5.031.020c manasā pūrvam āsādya vācā pratigṛhītavān
5.031.021a dadyān na pratigṛhṇīyān na brūyat kiṃ cid apriyam
5.031.021c api jīvitahetor hi rāmaḥ satyaparākramaḥ
5.031.022a sa vihāyottarīyāṇi mahārhāṇi mahāyaśāḥ
5.031.022c visṛjya manasā rājyaṃ jananyai māṃ samādiśat
5.031.023a sāhaṃ tasyāgratas tūrṇaṃ prasthitā vanacāriṇī
5.031.023c na hi me tena hīnāyā vāsaḥ svarge 'pi rocate
5.031.024a prāg eva tu mahābhāgaḥ saumitrir mitranandanaḥ
5.031.024c pūrvajasyānuyātrārthe drumacīrair alaṃkṛtaḥ
5.031.025a te vayaṃ bhartur ādeśaṃ bahu mānyadṛḍhavratāḥ
5.031.025c praviṣṭāḥ sma purād dṛṣṭaṃ vanaṃ gambhīradarśanam
5.031.026a vasato daṇḍakāraṇye tasyāham amitaujasaḥ
5.031.026c rakṣasāpahṛtā bhāryā rāvaṇena durātmanā
5.031.027a dvau māsau tena me kālo jīvitānugrahaḥ kṛtaḥ
5.031.027c ūrdhvaṃ dvābhyāṃ tu māsābhyāṃ tatas tyakṣyāmi jīvitam
5.032.001a tasyās tadvacanaṃ śrutvā hanūmān hariyūthapaḥ
5.032.001c duḥkhād duḥkhābhibhūtāyāḥ sāntam uttaram abravīt
5.032.002a ahaṃ rāmasya saṃdeśād devi dūtas tavāgataḥ
5.032.002c vaidehi kuśalī rāmas tvāṃ ca kauśalam abravīt
5.032.003a yo brāhmam astraṃ vedāṃś ca veda vedavidāṃ varaḥ
5.032.003c sa tvāṃ dāśarathī rāmo devi kauśalam abravīt
5.032.004a lakṣmaṇaś ca mahātejā bhartus te 'nucaraḥ priyaḥ
5.032.004c kṛtavāñ śokasaṃtaptaḥ śirasā te 'bhivādanam
5.032.005a sā tayoḥ kuśalaṃ devī niśamya narasiṃhayoḥ
5.032.005c prītisaṃhṛṣṭasarvāṅgī hanūmāntam athābravīt
5.032.006a kalyāṇī bata gatheyaṃ laukikī pratibhāti me
5.032.006c ehi jīvantam ānado naraṃ varṣaśatād api
5.032.007a tayoḥ samāgame tasmin prītir utpāditādbhutā
5.032.007c paraspareṇa cālāpaṃ viśvastau tau pracakratuḥ
5.032.008a tasyās tadvacanaṃ śrutvā hanūmān hariyūthapaḥ
5.032.008c sītāyāḥ śokadīnāyāḥ samīpam upacakrame
5.032.009a yathā yathā samīpaṃ sa hanūmān upasarpati
5.032.009c tathā tathā rāvaṇaṃ sā taṃ sītā pariśaṅkate
5.032.010a aho dhig dhik kṛtam idaṃ kathitaṃ hi yad asya me
5.032.010c rūpāntaram upāgamya sa evāyaṃ hi rāvaṇaḥ
5.032.011a tām aśokasya śākhāṃ sā vimuktvā śokakarśitā
5.032.011c tasyām evānavadyāṅgī dharaṇyāṃ samupāviśat
5.032.012a avandata mahābāhus tatas tāṃ janakātmajām
5.032.012c sā cainaṃ bhayavitrastā bhūyo naivābhyudaikṣata
5.032.013a taṃ dṛṣṭvā vandamānaṃ tu sītā śaśinibhānanā
5.032.013c abravīd dīrgham ucchvasya vānaraṃ madhurasvarā
5.032.014a māyāṃ praviṣṭo māyāvī yadi tvaṃ rāvaṇaḥ svayam
5.032.014c utpādayasi me bhūyaḥ saṃtāpaṃ tan na śobhanam
5.032.015a svaṃ parityajya rūpaṃ yaḥ parivrājakarūpadhṛt
5.032.015c janasthāne mayā dṛṣṭas tvaṃ sa evāsi rāvaṇaḥ
5.032.016a upavāsakṛśāṃ dīnāṃ kāmarūpa niśācara
5.032.016c saṃtāpayasi māṃ bhūyaḥ saṃtāpaṃ tan na śobhanam
5.032.017a yadi rāmasya dūtas tvam āgato bhadram astu te
5.032.017c pṛcchāmi tvāṃ hariśreṣṭha priyā rāma kathā hi me
5.032.018a guṇān rāmasya kathaya priyasya mama vānara
5.032.018c cittaṃ harasi me saumya nadīkūlaṃ yathā rayaḥ
5.032.019a aho svapnasya sukhatā yāham evaṃ cirāhṛtā
5.032.019c preṣitaṃ nāma paśyāmi rāghaveṇa vanaukasaṃ
5.032.020a svapne 'pi yady ahaṃ vīraṃ rāghavaṃ sahalakṣmaṇam
5.032.020c paśyeyaṃ nāvasīdeyaṃ svapno 'pi mama matsarī
5.032.021a nāhaṃ svapnam imaṃ manye svapne dṛṣṭvā hi vānaram
5.032.021c na śakyo 'bhyudayaḥ prāptuṃ prāptaś cābhyudayo mama
5.032.022a kiṃ nu syāc cittamoho 'yaṃ bhaved vātagatis tv iyam
5.032.022c unmādajo vikāro vā syād iyaṃ mṛgatṛṣṇikā
5.032.023a atha vā nāyam unmādo moho 'py unmādalakṣmaṇaḥ
5.032.023c saṃbudhye cāham ātmānam imaṃ cāpi vanaukasaṃ
5.032.024a ity evaṃ bahudhā sītā saṃpradhārya balābalam
5.032.024c rakṣasāṃ kāmarūpatvān mene taṃ rākṣasādhipam
5.032.025a etāṃ buddhiṃ tadā kṛtvā sītā sā tanumadhyamā
5.032.025c na prativyājahārātha vānaraṃ janakātmajā
5.032.026a sītāyāś cintitaṃ buddhvā hanūmān mārutātmajaḥ
5.032.026c śrotrānukūlair vacanais tadā tāṃ saṃpraharṣayat
5.032.027a āditya iva tejasvī lokakāntaḥ śaśī yathā
5.032.027c rājā sarvasya lokasya devo vaiśravaṇo yathā
5.032.028a vikrameṇopapannaś ca yathā viṣṇur mahāyaśāḥ
5.032.028c satyavādī madhuravāg devo vācaspatir yathā
5.032.029a rūpavān subhagaḥ śrīmān kandarpa iva mūrtimān
5.032.029c sthānakrodhaprahartā ca śreṣṭho loke mahārathaḥ
5.032.029e bāhucchāyām avaṣṭabdho yasya loko mahātmanaḥ
5.032.030a apakṛṣyāśramapadān mṛgarūpeṇa rāghavam
5.032.030c śūnye yenāpanītāsi tasya drakṣyasi yat phalam
5.032.031a nacirād rāvaṇaṃ saṃkhye yo vadhiṣyati vīryavān
5.032.031c roṣapramuktair iṣubhir jvaladbhir iva pāvakaiḥ
5.032.032a tenāhaṃ preṣito dūtas tvatsakāśam ihāgataḥ
5.032.032c tvadviyogena duḥkhārtaḥ sa tvāṃ kauśalam abravīt
5.032.033a lakṣmaṇaś ca mahātejāḥ sumitrānandavardhanaḥ
5.032.033c abhivādya mahābāhuḥ so 'pi kauśalam abravīt
5.032.034a rāmasya ca sakhā devi sugrīvo nāma vānaraḥ
5.032.034c rājā vānaramukhyānāṃ sa tvāṃ kauśalam abravīt
5.032.035a nityaṃ smarati rāmas tvāṃ sasugrīvaḥ salakṣmaṇaḥ
5.032.035c diṣṭyā jīvasi vaidehi rākṣasī vaśam āgatā
5.032.036a nacirād drakṣyase rāmaṃ lakṣmaṇaṃ ca mahāratham
5.032.036c madhye vānarakoṭīnāṃ sugrīvaṃ cāmitaujasaṃ
5.032.037a ahaṃ sugrīvasacivo hanūmān nāma vānaraḥ
5.032.037c praviṣṭo nagarīṃ laṅkāṃ laṅghayitvā mahodadhim
5.032.038a kṛtvā mūrdhni padanyāsaṃ rāvaṇasya durātmanaḥ
5.032.038c tvāṃ draṣṭum upayāto 'haṃ samāśritya parākramam
5.032.039a nāham asmi tathā devi yathā mām avagacchasi
5.032.039c viśaṅkā tyajyatām eṣā śraddhatsva vadato mama
5.033.001a tāṃ tu rāma kathāṃ śrutvā vaidehī vānararṣabhāt
5.033.001c uvāca vacanaṃ sāntvam idaṃ madhurayā girā
5.033.002a kva te rāmeṇa saṃsargaḥ kathaṃ jānāsi lakṣmaṇam
5.033.002c vānarāṇāṃ narāṇāṃ ca katham āsīt samāgamaḥ
5.033.003a yāni rāmasya liṅgāni lakṣmaṇasya ca vānara
5.033.003c tāni bhūyaḥ samācakṣva na māṃ śokaḥ samāviśet
5.033.004a kīdṛśaṃ tasya saṃsthānaṃ rūpaṃ rāmasya kīdṛśam
5.033.004c katham ūrū kathaṃ bāhū lakṣmaṇasya ca śaṃsa me
5.033.005a evam uktas tu vaidehyā hanūmān mārutātmajaḥ
5.033.005c tato rāmaṃ yathātattvam ākhyātum upacakrame
5.033.006a jānantī bata diṣṭyā māṃ vaidehi paripṛcchasi
5.033.006c bhartuḥ kamalapatrākṣi saṃkhyānaṃ lakṣmaṇasya ca
5.033.007a yāni rāmasya cihnāni lakṣmaṇasya ca yāni vai
5.033.007c lakṣitāni viśālākṣi vadataḥ śṛṇu tāni me
5.033.008a rāmaḥ kamalapatrākṣaḥ sarvabhūtamanoharaḥ
5.033.008c rūpadākṣiṇyasaṃpannaḥ prasūto janakātmaje
5.033.009a tejasādityasaṃkāśaḥ kṣamayā pṛthivīsamaḥ
5.033.009c bṛhaspatisamo buddhyā yaśasā vāsavopamaḥ
5.033.010a rakṣitā jīvalokasya svajanasya ca rakṣitā
5.033.010c rakṣitā svasya vṛttasya dharmasya ca paraṃtapaḥ
5.033.011a rāmo bhāmini lokasya cāturvarṇyasya rakṣitā
5.033.011c maryādānāṃ ca lokasya kartā kārayitā ca saḥ
5.033.012a arciṣmān arcito 'tyarthaṃ brahmacaryavrate sthitaḥ
5.033.012c sādhūnām upakārajñaḥ pracārajñaś ca karmaṇām
5.033.013a rājavidyāvinītaś ca brāhmaṇānām upāsitā
5.033.013c śrutavāñ śīlasaṃpanno vinītaś ca paraṃtapaḥ
5.033.014a yajurvedavinītaś ca vedavidbhiḥ supūjitaḥ
5.033.014c dhanurvede ca vede ca vedāṅgeṣu ca niṣṭhitaḥ
5.033.015a vipulāṃso mahābāhuḥ kambugrīvaḥ śubhānanaḥ
5.033.015c gūḍhajatruḥ sutāmrākṣo rāmo devi janaiḥ śrutaḥ
5.033.016a dundubhisvananirghoṣaḥ snigdhavarṇaḥ pratāpavān
5.033.016c samaḥ samavibhaktāṅgo varṇaṃ śyāmaṃ samāśritaḥ
5.033.017a tristhiras tripralambaś ca trisamas triṣu connataḥ
5.033.017c trivalīvāṃs tryavaṇataś caturvyaṅgas triśīrṣavān
5.033.018a catuṣkalaś caturlekhaś catuṣkiṣkuś catuḥsamaḥ
5.033.018c caturdaśasamadvandvaś caturdaṣṭaś caturgatiḥ
5.033.019a mahauṣṭhahanunāsaś ca pañcasnigdho 'ṣṭavaṃśavān
5.033.019c daśapadmo daśabṛhat tribhir vyāpto dviśuklavān
5.033.019e ṣaḍunnato navatanus tribhir vyāpnoti rāghavaḥ
5.033.020a satyadharmaparaḥ śrīmān saṃgrahānugrahe rataḥ
5.033.020c deśakālavibhāgajñaḥ sarvalokapriyaṃvadaḥ
5.033.021a bhrātā ca tasya dvaimātraḥ saumitrir aparājitaḥ
5.033.021c anurāgeṇa rūpeṇa guṇaiś caiva tathāvidhaḥ
5.033.022a tvām eva mārgamāṇo tau vicarantau vasuṃdharām
5.033.022c dadarśatur mṛgapatiṃ pūrvajenāvaropitam
5.033.023a ṛśyamūkasya pṛṣṭhe tu bahupādapasaṃkule
5.033.023c bhrātur bhāryārtam āsīnaṃ sugrīvaṃ priyadarśanam
5.033.024a vayaṃ tu harirājaṃ taṃ sugrīvaṃ satyasaṃgaram
5.033.024c paricaryāmahe rājyāt pūrvajenāvaropitam
5.033.025a tatas tau cīravasanau dhanuḥpravarapāṇinau
5.033.025c ṛśyamūkasya śailasya ramyaṃ deśam upāgatau
5.033.026a sa tau dṛṣṭvā naravyāghrau dhanvinau vānararṣabhaḥ
5.033.026c abhipluto gires tasya śikharaṃ bhayamohitaḥ
5.033.027a tataḥ sa śikhare tasmin vānarendro vyavasthitaḥ
5.033.027c tayoḥ samīpaṃ mām eva preṣayām āsa satvaraḥ
5.033.028a tāv ahaṃ puruṣavyāghrau sugrīvavacanāt prabhū
5.033.028c rūpalakṣaṇasaṃpannau kṛtāñjalir upasthitaḥ
5.033.029a tau parijñātatattvārthau mayā prītisamanvitau
5.033.029c pṛṣṭham āropya taṃ deśaṃ prāpitau puruṣarṣabhau
5.033.030a niveditau ca tattvena sugrīvāya mahātmane
5.033.030c tayor anyonyasaṃbhāṣād bhṛśaṃ prītir ajāyata
5.033.031a tatra tau kīrtisaṃpannau harīśvaranareśvarau
5.033.031c parasparakṛtāśvāsau kathayā pūrvavṛttayā
5.033.032a taṃ tataḥ sāntvayām āsa sugrīvaṃ lakṣmaṇāgrajaḥ
5.033.032c strīhetor vālinā bhrātrā nirastam uru tejasā
5.033.033a tatas tvan nāśajaṃ śokaṃ rāmasyākliṣṭakarmaṇaḥ
5.033.033c lakṣmaṇo vānarendrāya sugrīvāya nyavedayat
5.033.034a sa śrutvā vānarendras tu lakṣmaṇeneritaṃ vacaḥ
5.033.034c tadāsīn niṣprabho 'tyarthaṃ grahagrasta ivāṃśumān
5.033.035a tatas tvadgātraśobhīni rakṣasā hriyamāṇayā
5.033.035c yāny ābharaṇajālāni pātitāni mahītale
5.033.036a tāni sarvāṇi rāmāya ānīya hariyūthapāḥ
5.033.036c saṃhṛṣṭā darśayām āsur gatiṃ tu na vidus tava
5.033.037a tāni rāmāya dattāni mayaivopahṛtāni ca
5.033.037c svanavanty avakīrṇanti tasmin vihatacetasi
5.033.038a tāny aṅke darśanīyāni kṛtvā bahuvidhaṃ tataḥ
5.033.038c tena devaprakāśena devena paridevitam
5.033.039a paśyatas tasyā rudatas tāmyataś ca punaḥ punaḥ
5.033.039c prādīpayan dāśarathes tāni śokahutāśanam
5.033.040a śayitaṃ ca ciraṃ tena duḥkhārtena mahātmanā
5.033.040c mayāpi vividhair vākyaiḥ kṛcchrād utthāpitaḥ punaḥ
5.033.041a tāni dṛṣṭvā mahārhāṇi darśayitvā muhur muhuḥ
5.033.041c rāghavaḥ sahasaumitriḥ sugrīve sa nyavedayat
5.033.042a sa tavādarśanād ārye rāghavaḥ paritapyate
5.033.042c mahatā jvalatā nityam agninevāgniparvataḥ
5.033.043a tvatkṛte tam anidrā ca śokaś cintā ca rāghavam
5.033.043c tāpayanti mahātmānam agnyagāram ivāgnayaḥ
5.033.044a tavādarśanaśokena rāghavaḥ pravicālyate
5.033.044c mahatā bhūmikampena mahān iva śiloccayaḥ
5.033.045a kānānāni suramyāṇi nadīprasravaṇāni ca
5.033.045c caran na ratim āpnoti tvam apaśyan nṛpātmaje
5.033.046a sa tvāṃ manujaśārdūlaḥ kṣipraṃ prāpsyati rāghavaḥ
5.033.046c samitrabāndhavaṃ hatvā rāvaṇaṃ janakātmaje
5.033.047a sahitau rāmasugrīvāv ubhāv akurutāṃ tadā
5.033.047c samayaṃ vālinaṃ hantuṃ tava cānveṣaṇaṃ tathā
5.033.048a tato nihatya tarasā rāmo vālinam āhave
5.033.048c sarvarkṣaharisaṃghānāṃ sugrīvam akarot patim
5.033.049a rāmasugrīvayor aikyaṃ devy evaṃ samajāyata
5.033.049c hanūmantaṃ ca māṃ viddhi tayor dūtam ihāgatam
5.033.050a svarājyaṃ prāpya sugrīvaḥ samanīya mahāharīn
5.033.050c tvadarthaṃ preṣayām āsa diśo daśa mahābalān
5.033.051a ādiṣṭā vānarendreṇa sugrīveṇa mahaujasaḥ
5.033.051c adrirājapratīkāśāḥ sarvataḥ prasthitā mahīm
5.033.052a aṅgado nāma lakṣmīvān vālisūnur mahābalaḥ
5.033.052c prasthitaḥ kapiśārdūlas tribhāgabalasaṃvṛtaḥ
5.033.053a teṣāṃ no vipranaṣṭānāṃ vindhye parvatasattame
5.033.053c bhṛśaṃ śokaparītanām ahorātragaṇā gatāḥ
5.033.054a te vayaṃ kāryanairāśyāt kālasyātikrameṇa ca
5.033.054c bhayāc ca kapirājasya prāṇāṃs tyaktuṃ vyavasthitāḥ
5.033.055a vicitya vanadurgāṇi giriprasravaṇāni ca
5.033.055c anāsādya padaṃ devyāḥ prāṇāṃs tyaktuṃ vyavasthitāḥ
5.033.056a bhṛśaṃ śokārṇave magnaḥ paryadevayad aṅgadaḥ
5.033.056c tava nāśaṃ ca vaidehi vālinaś ca tathā vadham
5.033.056e prāyopaveśam asmākaṃ maraṇaṃ ca jaṭāyuṣaḥ
5.033.057a teṣāṃ naḥ svāmisaṃdeśān nirāśānāṃ mumūrṣatām
5.033.057c kāryahetor ivāyātaḥ śakunir vīryavān mahān
5.033.058a gṛdhrarājasya sodaryaḥ saṃpātir nāma gṛdhrarāṭ
5.033.058c śrutvā bhrātṛvadhaṃ kopād idaṃ vacanam abravīt
5.033.059a yavīyān kena me bhrātā hataḥ kva ca vināśitaḥ
5.033.059c etad ākhyātum icchāmi bhavadbhir vānarottamāḥ
5.033.060a aṅgado 'kathayat tasya janasthāne mahad vadham
5.033.060c rakṣasā bhīmarūpeṇa tvām uddiśya yathātatham
5.033.061a jaṭāyos tu vadhaṃ śrutvā duḥkhitaḥ so 'ruṇātmajaḥ
5.033.061c tvām āha sa varārohe vasantīṃ rāvaṇālaye
5.033.062a tasya tadvacanaṃ śrutvā saṃpāteḥ prītivardhanam
5.033.062c aṅgadapramukhāḥ sarve tataḥ saṃprasthitā vayam
5.033.062e tvaddarśanakṛtotsāhā hṛṣṭās tuṣṭāḥ plavaṃgamāḥ
5.033.063a athāhaṃ harisainyasya sāgaraṃ dṛśya sīdataḥ
5.033.063c vyavadhūya bhayaṃ tīvraṃ yojanānāṃ śataṃ plutaḥ
5.033.064a laṅkā cāpi mayā rātrau praviṣṭā rākṣasākulā
5.033.064c rāvaṇaś ca mayā dṛṣṭas tvaṃ ca śokanipīḍitā
5.033.065a etat te sarvam ākhyātaṃ yathāvṛttam anindite
5.033.065c abhibhāṣasva māṃ devi dūto dāśarather aham
5.033.066a tvaṃ māṃ rāmakṛtodyogaṃ tvannimittam ihāgatam
5.033.066c sugrīva sacivaṃ devi budhyasva pavanātmajam
5.033.067a kuśalī tava kākutsthaḥ sarvaśastrabhṛtāṃ varaḥ
5.033.067c guror ārādhane yukto lakṣmaṇaś ca sulakṣaṇaḥ
5.033.068a tasya vīryavato devi bhartus tava hite rataḥ
5.033.068c aham ekas tu saṃprāptaḥ sugrīvavacanād iha
5.033.069a mayeyam asahāyena caratā kāmarūpiṇā
5.033.069c dakṣiṇā dig anukrāntā tvanmārgavicayaiṣiṇā
5.033.070a diṣṭyāhaṃ harisainyānāṃ tvannāśam anuśocatām
5.033.070c apaneṣyāmi saṃtāpaṃ tavābhigamaśaṃsanāt
5.033.071a diṣṭyā hi na mama vyarthaṃ devi sāgaralaṅghanam
5.033.071c prāpsyāmy aham idaṃ diṣṭyā tvaddarśanakṛtaṃ yaśaḥ
5.033.072a rāghavaś ca mahāvīryaḥ kṣipraṃ tvām abhipatsyate
5.033.072c samitrabāndhavaṃ hatvā rāvaṇaṃ rākṣasādhipam
5.033.073a kaurajo nāma vaidehi girīṇām uttamo giriḥ
5.033.073c tato gacchati gokarṇaṃ parvataṃ kesarī hariḥ
5.033.074a sa ca devarṣibhir dṛṣṭaḥ pitā mama mahākapiḥ
5.033.074c tīrthe nadīpateḥ puṇye śambasādanam uddharat
5.033.075a tasyāhaṃ hariṇaḥ kṣetre jāto vātena maithili
5.033.075c hanūmān iti vikhyāto loke svenaiva karmaṇā
5.033.075e viśvāsārthaṃ tu vaidehi bhartur uktā mayā guṇāḥ
5.033.076a evaṃ viśvāsitā sītā hetubhiḥ śokakarśitā
5.033.076c upapannair abhijñānair dūtaṃ tam avagacchati
5.033.077a atulaṃ ca gatā harṣaṃ praharṣeṇa tu jānakī
5.033.077c netrābhyāṃ vakrapakṣmābhyāṃ mumocānandajaṃ jalam
5.033.078a cāru tac cānanaṃ tasyās tāmraśuklāyatekṣaṇam
5.033.078c aśobhata viśālākṣyā rāhumukta ivoḍurāṭ
5.033.078e hanūmantaṃ kapiṃ vyaktaṃ manyate nānyatheti sā
5.033.079a athovāca hanūmāṃs tām uttaraṃ priyadarśanām
5.033.080a hate 'sure saṃyati śambasādane; kapipravīreṇa maharṣicodanāt
5.033.080c tato 'smi vāyuprabhavo hi maithili; prabhāvatas tatpratimaś ca vānaraḥ
5.034.001a bhūya eva mahātejā hanūmān mārutātmajaḥ
5.034.001c abravīt praśritaṃ vākyaṃ sītāpratyayakāraṇāt
5.034.002a vānaro 'haṃ mahābhāge dūto rāmasya dhīmataḥ
5.034.002c rāmanāmāṅkitaṃ cedaṃ paśya devy aṅgulīyakam
5.034.002e samāśvasihi bhadraṃ te kṣīṇaduḥkhaphalā hy asi
5.034.003a gṛhītvā prekṣamāṇā sā bhartuḥ karavibhūṣaṇam
5.034.003c bhartāram iva saṃprāptā jānakī muditābhavat
5.034.004a cāru tad vadanaṃ tasyās tāmraśuklāyatekṣaṇam
5.034.004c babhūva praharṣodagraṃ rāhumukta ivoḍurāṭ
5.034.005a tataḥ sā hrīmatī bālā bhartuḥ saṃdeśaharṣitā
5.034.005c parituṭṣā priyaṃ śrutvā prāśaṃsata mahākapim
5.034.006a vikrāntas tvaṃ samarthas tvaṃ prājñas tvaṃ vānarottama
5.034.006c yenedaṃ rākṣasapadaṃ tvayaikena pradharṣitam
5.034.007a śatayojanavistīrṇaḥ sāgaro makarālayaḥ
5.034.007c vikramaślāghanīyena kramatā goṣpadīkṛtaḥ
5.034.008a na hi tvāṃ prākṛtaṃ manye vanaraṃ vanararṣabha
5.034.008c yasya te nāsti saṃtrāso rāvaṇān nāpi saṃbhramaḥ
5.034.009a arhase ca kapiśreṣṭha mayā samabhibhāṣitum
5.034.009c yady asi preṣitas tena rāmeṇa viditātmanā
5.034.010a preṣayiṣyati durdharṣo rāmo na hy aparīkṣitam
5.034.010c parākramam avijñāya matsakāśaṃ viśeṣataḥ
5.034.011a diṣṭyā ca kuśalī rāmo dharmātmā dharmavatsalaḥ
5.034.011c lakṣmaṇaś ca mahātejāḥ sumitrānandavardhanaḥ
5.034.012a kuśalī yadi kākutsthaḥ kiṃ nu sāgaramekhalām
5.034.012c mahīṃ dahati kopena yugāntāgnir ivotthitaḥ
5.034.013a atha vā śaktimantau tau surāṇām api nigrahe
5.034.013c mamaiva tu na duḥkhānām asti manye viparyayaḥ
5.034.014a kaccic ca vyathate rāmaḥ kaccin na paripatyate
5.034.014c uttarāṇi ca kāryāṇi kurute puruṣottamaḥ
5.034.015a kaccin na dīnaḥ saṃbhrāntaḥ kāryeṣu ca na muhyati
5.034.015c kaccin puruṣakāryāṇi kurute nṛpateḥ sutaḥ
5.034.016a dvividhaṃ trividhopāyam upāyam api sevate
5.034.016c vijigīṣuḥ suhṛt kaccin mitreṣu ca paraṃtapaḥ
5.034.017a kaccin mitrāṇi labhate mitraiś cāpy abhigamyate
5.034.017c kaccit kalyāṇamitraś ca mitraiś cāpi puraskṛtaḥ
5.034.018a kaccid āśāsti devānāṃ prasādaṃ pārthivātmajaḥ
5.034.018c kaccit puruṣakāraṃ ca daivaṃ ca pratipadyate
5.034.019a kaccin na vigatasneho vivāsān mayi rāghavaḥ
5.034.019c kaccin māṃ vyasanād asmān mokṣayiṣyati vānaraḥ
5.034.020a sukhānām ucito nityam asukhānām anūcitaḥ
5.034.020c duḥkham uttaram āsādya kaccid rāmo na sīdati
5.034.021a kausalyāyās tathā kaccit sumitrāyās tathaiva ca
5.034.021c abhīkṣṇaṃ śrūyate kaccit kuśalaṃ bharatasya ca
5.034.022a mannimittena mānārhaḥ kaccic chokena rāghavaḥ
5.034.022c kaccin nānyamanā rāmaḥ kaccin māṃ tārayiṣyati
5.034.023a kaccid akṣāuhiṇīṃ bhīmāṃ bharato bhrātṛvatsalaḥ
5.034.023c dhvajinīṃ mantribhir guptāṃ preṣayiṣyati matkṛte
5.034.024a vānarādhipatiḥ śrīmān sugrīvaḥ kaccid eṣyati
5.034.024c matkṛte haribhir vīrair vṛto dantanakhāyudhaiḥ
5.034.025a kaccic ca lakṣmaṇaḥ śūraḥ sumitrānandavardhanaḥ
5.034.025c astravic charajālena rākṣasān vidhamiṣyati
5.034.026a raudreṇa kaccid astreṇa rāmeṇa nihataṃ raṇe
5.034.026c drakṣyāmy alpena kālena rāvaṇaṃ sasuhṛjjanam
5.034.027a kaccin na tad dhemasamānavarṇaṃ; tasyānanaṃ padmasamānagandhi
5.034.027c mayā vinā śuṣyati śokadīnaṃ; jalakṣaye padmam ivātapena
5.034.028a dharmāpadeśāt tyajataś ca rājyāṃ; māṃ cāpy araṇyaṃ nayataḥ padātim
5.034.028c nāsīd vyathā yasya na bhīr na śokaḥ; kaccit sa dhairyaṃ hṛdaye karoti
5.034.029a na cāsya mātā na pitā na cānyaḥ; snehād viśiṣṭo 'sti mayā samo vā
5.034.029c tāvad dhy ahaṃ dūtajijīviṣeyaṃ; yāvat pravṛttiṃ śṛṇuyāṃ priyasya
5.034.030a itīva devī vacanaṃ mahārthaṃ; taṃ vānarendraṃ madhurārtham uktvā
5.034.030c śrotuṃ punas tasya vaco 'bhirāmaṃ; rāmārthayuktaṃ virarāma rāmā
5.034.031a sītāyā vacanaṃ śrutvā mārutir bhīmavikramaḥ
5.034.031c śirasy añjalim ādhāya vākyam uttaram abravīt
5.034.032a na tvām ihasthāṃ jānīte rāmaḥ kamalalocanaḥ
5.034.032c śrutvaiva tu vaco mahyaṃ kṣipram eṣyati rāghavaḥ
5.034.033a camūṃ prakarṣan mahatīṃ haryṛṣkagaṇasaṃkulām
5.034.033c viṣṭambhayitvā bāṇaughair akṣobhyaṃ varuṇālayam
5.034.033e kariṣyati purīṃ laṅkāṃ kākutsthaḥ śāntarākṣasām
5.034.034a tatra yady antarā mṛtyur yadi devāḥ sahāsurāḥ
5.034.034c sthāsyanti pathi rāmasya sa tān api vadhiṣyati
5.034.035a tavādarśanajenārye śokena sa pariplutaḥ
5.034.035c na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ
5.034.036a dardareṇa ca te devi śape mūlaphalena ca
5.034.036c malayena ca vindhyena meruṇā mandareṇa ca
5.034.037a yathā sunayanaṃ valgu bimbauṣṭhaṃ cārukuṇḍalam
5.034.037c mukhaṃ drakṣyasi rāmasya pūrṇacandram ivoditam
5.034.038a kṣipraṃ drakṣyasi vaidehi rāmaṃ prasravaṇe girau
5.034.038c śatakratum ivāsīnaṃ nākapṛṣṭhasya mūrdhani
5.034.039a na māṃsaṃ rāghavo bhuṅkte na cāpi madhusevate
5.034.039c vanyaṃ suvihitaṃ nityaṃ bhaktam aśnāti pañcamam
5.034.040a naiva daṃśān na maśakān na kīṭān na sarīsṛpān
5.034.040c rāghavo 'panayed gatrāt tvadgatenāntarātmanā
5.034.041a nityaṃ dhyānaparo rāmo nityaṃ śokaparāyaṇaḥ
5.034.041c nānyac cintayate kiṃ cit sa tu kāmavaśaṃ gataḥ
5.034.042a anidraḥ satataṃ rāmaḥ supto 'pi ca narottamaḥ
5.034.042c sīteti madhurāṃ vāṇīṃ vyāharan pratibudhyate
5.034.043a dṛṣṭvā phalaṃ vā puṣpaṃ vā yac cānyat strīmanoharam
5.034.043c bahuśo hā priyety evaṃ śvasaṃs tvām abhibhāṣate
5.034.044a sa devi nityaṃ paritapyamānas; tvām eva sītety abhibhāṣamāṇaḥ
5.034.044c dhṛtavrato rājasuto mahātmā; tavaiva lābhāya kṛtaprayatnaḥ
5.034.045a sā rāmasaṃkīrtanavītaśokā; rāmasya śokena samānaśokā
5.034.045c śaranmukhenāmbudaśeṣacandrā; niśeva vaidehasutā babhūva
5.035.001a sītā tadvacanaṃ śrutvā pūrṇacandranibhānanā
5.035.001c hanūmantam uvācedaṃ dharmārthasahitaṃ vacaḥ
5.035.002a amṛtaṃ viṣasaṃsṛṣṭaṃ tvayā vānarabhāṣitam
5.035.002c yac ca nānyamanā rāmo yac ca śokaparāyaṇaḥ
5.035.003a aiśvarye vā suvistīrṇe vyasane vā sudāruṇe
5.035.003c rajjveva puruṣaṃ baddhvā kṛtāntaḥ parikarṣati
5.035.004a vidhir nūnam asaṃhāryaḥ prāṇināṃ plavagottama
5.035.004c saumitriṃ māṃ ca rāmaṃ ca vyasanaiḥ paśya mohitān
5.035.005a śokasyāsya kadā pāraṃ rāghavo 'dhigamiṣyati
5.035.005c plavamānaḥ pariśrānto hatanauḥ sāgare yathā
5.035.006a rākṣasānāṃ kṣayaṃ kṛtvā sūdayitvā ca rāvaṇam
5.035.006c laṅkām unmūlitāṃ kṛtvā kadā drakṣyati māṃ patiḥ
5.035.007a sa vācyaḥ saṃtvarasveti yāvad eva na pūryate
5.035.007c ayaṃ saṃvatsaraḥ kālas tāvad dhi mama jīvitam
5.035.008a vartate daśamo māso dvau tu śeṣau plavaṃgama
5.035.008c rāvaṇena nṛśaṃsena samayo yaḥ kṛto mama
5.035.009a vibhīṣaṇena ca bhrātrā mama niryātanaṃ prati
5.035.009c anunītaḥ prayatnena na ca tat kurute matim
5.035.010a mama pratipradānaṃ hi rāvaṇasya na rocate
5.035.010c rāvaṇaṃ mārgate saṃkhye mṛtyuḥ kālavaśaṃ gatam
5.035.011a jyeṣṭhā kanyānalā nama vibhīṣaṇasutā kape
5.035.011c tayā mamaitad ākhyātaṃ mātrā prahitayā svayam
5.035.012a avindhyo nāma medhāvī vidvān rākṣasapuṃgavaḥ
5.035.012c dhṛtimāñ śīlavān vṛddho rāvaṇasya susaṃmataḥ
5.035.013a rāmāt kṣayam anuprāptaṃ rakṣasāṃ pratyacodayat
5.035.013c na ca tasyāpi duṣṭātmā śṛṇoti vacanaṃ hitam
5.035.014a āśaṃseti hariśreṣṭha kṣipraṃ māṃ prāpsyate patiḥ
5.035.014c antarātmā hi me śuddhas tasmiṃś ca bahavo guṇāḥ
5.035.015a utsāhaḥ pauruṣaṃ sattvam ānṛśaṃsyaṃ kṛtajñatā
5.035.015c vikramaś ca prabhāvaś ca santi vānararāghave
5.035.016a caturdaśasahasrāṇi rākṣasānāṃ jaghāna yaḥ
5.035.016c janasthāne vinā bhrātrā śatruḥ kas tasya nodvijet
5.035.017a na sa śakyas tulayituṃ vyasanaiḥ puruṣarṣabhaḥ
5.035.017c ahaṃ tasyānubhāvajñā śakrasyeva pulomajā
5.035.018a śarajālāṃśumāñ śūraḥ kape rāmadivākaraḥ
5.035.018c śatrurakṣomayaṃ toyam upaśoṣaṃ nayiṣyati
5.035.019a iti saṃjalpamānāṃ tāṃ rāmārthe śokakarśitām
5.035.019c aśrusaṃpūrṇavadanām uvāca hanumān kapiḥ
5.035.020a śrutvaiva tu vaco mahyaṃ kṣipram eṣyati rāghavaḥ
5.035.020c camūṃ prakarṣan mahatīṃ haryṛkṣagaṇasaṃkulām
5.035.021a atha vā mocayiṣyāmi tām adyaiva hi rākṣasāt
5.035.021c asmād duḥkhād upāroha mama pṛṣṭham anindite
5.035.022a tvaṃ hi pṛṣṭhagatāṃ kṛtvā saṃtariṣyāmi sāgaram
5.035.022c śaktir asti hi me voḍhuṃ laṅkām api sarāvaṇām
5.035.023a ahaṃ prasravaṇasthāya rāghavāyādya maithili
5.035.023c prāpayiṣyāmi śakrāya havyaṃ hutam ivānalaḥ
5.035.024a drakṣyasy adyaiva vaidehi rāghavaṃ sahalakṣmaṇam
5.035.024c vyavasāya samāyuktaṃ viṣṇuṃ daityavadhe yathā
5.035.025a tvaddarśanakṛtotsāham āśramasthaṃ mahābalam
5.035.025c puraṃdaram ivāsīnaṃ nāgarājasya mūrdhani
5.035.026a pṛṣṭham āroha me devi mā vikāṅkṣasva śobhane
5.035.026c yogam anviccha rāmeṇa śaśāṅkeneva rohiṇī
5.035.027a kathayantīva candreṇa sūryeṇeva suvarcalā
5.035.027c matpṛṣṭham adhiruhya tvaṃ tarākāśamahārṇavam
5.035.028a na hi me saṃprayātasya tvām ito nayato 'ṅgane
5.035.028c anugantuṃ gatiṃ śaktāḥ sarve laṅkānivāsinaḥ
5.035.029a yathaivāham iha prāptas tathaivāham asaṃśayam
5.035.029c yāsyāmi paśya vaidehi tvām udyamya vihāyasaṃ
5.035.030a maithilī tu hariśreṣṭhāc chrutvā vacanam adbhutam
5.035.030c harṣavismitasarvāṅgī hanūmantam athābravīt
5.035.031a hanūman dūram adhvanaṃ kathaṃ māṃ voḍhum icchasi
5.035.031c tad eva khalu te manye kapitvaṃ hariyūthapa
5.035.032a kathaṃ vālpaśarīras tvaṃ mām ito netum icchasi
5.035.032c sakāśaṃ mānavendrasya bhartur me plavagarṣabha
5.035.033a sītāyā vacanaṃ śrutvā hanūmān mārutātmajaḥ
5.035.033c cintayām āsa lakṣmīvān navaṃ paribhavaṃ kṛtam
5.035.034a na me jānāti sattvaṃ vā prabhāvaṃ vāsitekṣaṇā
5.035.034c tasmāt paśyatu vaidehī yad rūpaṃ mama kāmataḥ
5.035.035a iti saṃcintya hanumāṃs tadā plavagasattamaḥ
5.035.035c darśayām āsa vaidehyāḥ svarūpam arimardanaḥ
5.035.036a sa tasmāt pādapād dhīmān āplutya plavagarṣabhaḥ
5.035.036c tato vardhitum ārebhe sītāpratyayakāraṇāt
5.035.037a merumandārasaṃkāśo babhau dīptānalaprabhaḥ
5.035.037c agrato vyavatasthe ca sītāyā vānararṣabhaḥ
5.035.038a hariḥ parvatasaṃkāśas tāmravaktro mahābalaḥ
5.035.038c vajradaṃṣṭranakho bhīmo vaidehīm idam abravīt
5.035.039a saparvatavanoddeśāṃ sāṭṭaprākāratoraṇām
5.035.039c laṅkām imāṃ sanathāṃ vā nayituṃ śaktir asti me
5.035.040a tad avasthāpya tāṃ buddhir alaṃ devi vikāṅkṣayā
5.035.040c viśokaṃ kuru vaidehi rāghavaṃ sahalakṣmaṇam
5.035.041a taṃ dṛṣṭvācalasaṃkāśam uvāca janakātmajā
5.035.041c padmapatraviśālākṣī mārutasyaurasaṃ sutam
5.035.042a tava sattvaṃ balaṃ caiva vijānāmi mahākape
5.035.042c vāyor iva gatiṃ cāpi tejaś cāgnir ivādbhutam
5.035.043a prākṛto 'nyaḥ kathaṃ cemāṃ bhūmim āgantum arhati
5.035.043c udadher aprameyasya pāraṃ vānarapuṃgava
5.035.044a jānāmi gamane śaktiṃ nayane cāpi te mama
5.035.044c avaśyaṃ sāmpradhāryāśu kāryasiddhir ihātmanaḥ
5.035.045a ayuktaṃ tu kapiśreṣṭha mayā gantuṃ tvayā saha
5.035.045c vāyuvegasavegasya vego māṃ mohayet tava
5.035.046a aham ākāśam āsaktā upary upari sāgaram
5.035.046c prapateyaṃ hi te pṛṣṭhād bhayād vegena gacchataḥ
5.035.047a patitā sāgare cāhaṃ timinakrajhaṣākule
5.035.047c bhayeyam āśu vivaśā yādasām annam uttamam
5.035.048a na ca śakṣye tvayā sārdhaṃ gantuṃ śatruvināśana
5.035.048c kalatravati saṃdehas tvayy api syād asaṃśayam
5.035.049a hriyamāṇāṃ tu māṃ dṛṣṭvā rākṣasā bhīmavikramāḥ
5.035.049c anugaccheyur ādiṣṭā rāvaṇena durātmanā
5.035.050a tais tvaṃ parivṛtaḥ śūraiḥ śūlam udgara pāṇibhiḥ
5.035.050c bhaves tvaṃ saṃśayaṃ prāpto mayā vīra kalatravān
5.035.051a sāyudhā bahavo vyomni rākṣasās tvaṃ nirāyudhaḥ
5.035.051c kathaṃ śakṣyasi saṃyātuṃ māṃ caiva parirakṣitum
5.035.052a yudhyamānasya rakṣobhis tatas taiḥ krūrakarmabhiḥ
5.035.052c prapateyaṃ hi te pṛṣṭhad bhayārtā kapisattama
5.035.053a atha rakṣāṃsi bhīmāni mahānti balavanti ca
5.035.053c kathaṃ cit sāmparāye tvāṃ jayeyuḥ kapisattama
5.035.054a atha vā yudhyamānasya pateyaṃ vimukhasya te
5.035.054c patitāṃ ca gṛhītvā māṃ nayeyuḥ pāparākṣasāḥ
5.035.055a māṃ vā hareyus tvaddhastād viśaseyur athāpi vā
5.035.055c avyavasthau hi dṛśyete yuddhe jayaparājayau
5.035.056a ahaṃ vāpi vipadyeyaṃ rakṣobhir abhitarjitā
5.035.056c tvatprayatno hariśreṣṭha bhaven niṣphala eva tu
5.035.057a kāmaṃ tvam api paryāpto nihantuṃ sarvarākṣasān
5.035.057c rāghavasya yaśo hīyet tvayā śastais tu rākṣasaiḥ
5.035.058a atha vādāya rakṣāṃsi nyasyeyuḥ saṃvṛte hi mām
5.035.058c yatra te nābhijānīyur harayo nāpi rāghavaḥ
5.035.059a ārambhas tu madartho 'yaṃ tatas tava nirarthakaḥ
5.035.059c tvayā hi saha rāmasya mahān āgamane guṇaḥ
5.035.060a mayi jīvitam āyattaṃ rāghavasya mahātmanaḥ
5.035.060c bhrātṝṇāṃ ca mahābāho tava rājakulasya ca
5.035.061a tau nirāśau madarthe tu śokasaṃtāpakarśitau
5.035.061c saha sarvarkṣaharibhis tyakṣyataḥ prāṇasaṃgraham
5.035.062a bhartur bhaktiṃ puraskṛtya rāmād anyasya vānara
5.035.062c nāhaṃ spraṣṭuṃ padā gātram iccheyaṃ vānarottama
5.035.063a yad ahaṃ gātrasaṃsparśaṃ rāvaṇasya gatā balāt
5.035.063c anīśā kiṃ kariṣyāmi vināthā vivaśā satī
5.035.064a yadi rāmo daśagrīvam iha hatvā sarākṣasaṃ
5.035.064c mām ito gṛhya gaccheta tat tasya sadṛśaṃ bhavet
5.035.065a śrutā hi dṛṣṭāś ca mayā parākramā; mahātmanas tasya raṇāvamardinaḥ
5.035.065c na devagandharvabhujaṃgarākṣasā; bhavanti rāmeṇa samā hi saṃyuge
5.035.066a samīkṣya taṃ saṃyati citrakārmukaṃ; mahābalaṃ vāsavatulyavikramam
5.035.066c salakṣmaṇaṃ ko viṣaheta rāghavaṃ; hutāśanaṃ dīptam ivānileritam
5.035.067a salakṣmaṇaṃ rāghavam ājimardanaṃ; diśāgajaṃ mattam iva vyavasthitam
5.035.067c saheta ko vānaramukhya saṃyuge; yugāntasūryapratimaṃ śarārciṣam
5.035.068a sa me hariśreṣṭha salakṣmaṇaṃ patiṃ; sayūthapaṃ kṣipram ihopapādaya
5.035.068c cirāya rāmaṃ prati śokakarśitāṃ; kuruṣva māṃ vānaramukhya harṣitām
5.036.001a tataḥ sa kapiśārdūlas tena vākyena harṣitaḥ
5.036.001c sītām uvāca tac chrutvā vākyaṃ vākyaviśāradaḥ
5.036.002a yuktarūpaṃ tvayā devi bhāṣitaṃ śubhadarśane
5.036.002c sadṛśaṃ strīsvabhāvasya sādhvīnāṃ vinayasya ca
5.036.003a strītvaṃ na tu samarthaṃ hi sāgaraṃ vyativartitum
5.036.003c mām adhiṣṭhāya vistīrṇaṃ śatayojanam āyatam
5.036.004a dvitīyaṃ kāraṇaṃ yac ca bravīṣi vinayānvite
5.036.004c rāmād anyasya nārhāmi saṃsparśam iti jānaki
5.036.005a etat te devi sadṛśaṃ patnyās tasya mahātmanaḥ
5.036.005c kā hy anyā tvām ṛte devi brūyād vacanam īdṛśam
5.036.006a śroṣyate caiva kākutsthaḥ sarvaṃ niravaśeṣataḥ
5.036.006c ceṣṭitaṃ yat tvayā devi bhāṣitaṃ mama cāgrataḥ
5.036.007a kāraṇair bahubhir devi rāma priyacikīrṣayā
5.036.007c snehapraskannamanasā mayaitat samudīritam
5.036.008a laṅkāyā duṣpraveśatvād dustaratvān mahodadheḥ
5.036.008c sāmarthyād ātmanaś caiva mayaitat samudāhṛtam
5.036.009a icchāmi tvāṃ samānetum adyaiva raghubandhunā
5.036.009c gurusnehena bhaktyā ca nānyathā tad udāhṛtam
5.036.010a yadi notsahase yātuṃ mayā sārdham anindite
5.036.010c abhijñānaṃ prayaccha tvaṃ jānīyād rāghavo hi yat
5.036.011a evam uktā hanumatā sītā surasutopamā
5.036.011c uvāca vacanaṃ mandaṃ bāṣpapragrathitākṣaram
5.036.012a idaṃ śreṣṭham abhijñānaṃ brūyās tvaṃ tu mama priyam
5.036.012c śailasya citrakūṭasya pāde pūrvottare tadā
5.036.013a tāpasāśramavāsinyāḥ prājyamūlaphalodake
5.036.013c tasmin siddhāśrame deśe mandākinyā adūrataḥ
5.036.014a tasyopavanaṣaṇḍeṣu nānāpuṣpasugandhiṣu
5.036.014c vihṛtya salilaklinnā tavāṅke samupāviśam
5.036.015a paryāyeṇa prasuptaś ca mamāṅke bharatāgrajaḥ
5.036.016a tato māṃsasamāyukto vāyasaḥ paryatuṇḍayat
5.036.016c tam ahaṃ loṣṭam udyamya vārayāmi sma vāyasaṃ
5.036.017a dārayan sa ca māṃ kākas tatraiva parilīyate
5.036.017c na cāpy uparaman māṃsād bhakṣārthī balibhojanaḥ
5.036.018a utkarṣantyāṃ ca raśanāṃ kruddhāyāṃ mayi pakṣiṇe
5.036.018c sraṃsamāne ca vasane tato dṛṣṭā tvayā hy aham
5.036.019a tvayā vihasitā cāhaṃ kruddhā saṃlajjitā tadā
5.036.019c bhakṣya gṛddhena kālena dāritā tvām upāgatā
5.036.020a āsīnasya ca te śrāntā punar utsaṅgam āviśam
5.036.020c krudhyantī ca prahṛṣṭena tvayāhaṃ parisāntvitā
5.036.021a bāṣpapūrṇamukhī mandaṃ cakṣuṣī parimārjatī
5.036.021c lakṣitāhaṃ tvayā nātha vāyasena prakopitā
5.036.022a āśīviṣa iva kruddhaḥ śvasān vākyam abhāṣathāḥ
5.036.022c kena te nāganāsoru vikṣataṃ vai stanāntaram
5.036.022e kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā
5.036.023a vīkṣamāṇas tatas taṃ vai vāyasaṃ samavaikṣathāḥ
5.036.023c nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam
5.036.024a putraḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ
5.036.024c dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ
5.036.025a tatas tasmin mahābāhuḥ kopasaṃvartitekṣaṇaḥ
5.036.025c vāyase kṛtavān krūrāṃ matiṃ matimatāṃ vara
5.036.026a sa darbhasaṃstarād gṛhya brahmaṇo 'streṇa yojayaḥ
5.036.026c sa dīpta iva kālāgnir jajvālābhimukho dvijam
5.036.027a cikṣepitha pradīptāṃ tām iṣīkāṃ vāyasaṃ prati
5.036.027c anusṛṣṭas tadā kālo jagāma vividhāṃ gatim
5.036.027e trāṇakāma imaṃ lokaṃ sarvaṃ vai vicacāra ha
5.036.028a sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ
5.036.028c trīṃl lokān saṃparikramya tvām eva śaraṇaṃ gataḥ
5.036.029a taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam
5.036.029c vadhārham api kākutstha kṛpayā paryapālayaḥ
5.036.029e na śarma labdhvā lokeṣu tvām eva śaraṇaṃ gataḥ
5.036.030a paridyūnaṃ viṣaṇṇaṃ ca sa tvam āyāntam uktavān
5.036.030c moghaṃ kartuṃ na śakyaṃ tu brāhmam astraṃ tad ucyatām
5.036.031a tatas tasyākṣi kākasya hinasti sma sa dakṣiṇam
5.036.032a sa te tadā namaskṛtvā rājñe daśarathāya ca
5.036.032c tvayā vīra visṛṣṭas tu pratipede svam ālayam
5.036.033a matkṛte kākamātre 'pi brahmāstraṃ samudīritam
5.036.033c kasmād yo māṃ harat tvattaḥ kṣamase taṃ mahīpate
5.036.034a sa kuruṣva mahotsāhaṃ kṛpāṃ mayi nararṣabha
5.036.034c ānṛśaṃsyaṃ paro dharmas tvatta eva mayā śrutaḥ
5.036.035a jānāmi tvāṃ mahāvīryaṃ mahotsāhaṃ mahābalam
5.036.035c apārapāram akṣobhyaṃ gāmbhīryāt sāgaropamam
5.036.035e bhartāraṃ sasamudrāyā dharaṇyā vāsavopamam
5.036.036a evam astravidāṃ śreṣṭhaḥ sattvavān balavān api
5.036.036c kimartham astraṃ rakṣaḥsu na yojayasi rāghava
5.036.037a na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ
5.036.037c rāmasya samare vegaṃ śaktāḥ prati samādhitum
5.036.038a tasyā vīryavataḥ kaś cid yady asti mayi saṃbhramaḥ
5.036.038c kimarthaṃ na śarais tīkṣṇaiḥ kṣayaṃ nayati rākṣasān
5.036.039a bhrātur ādeśam ādāya lakṣmaṇo vā paraṃtapaḥ
5.036.039c kasya hetor na māṃ vīraḥ paritrāti mahābalaḥ
5.036.040a yadi tau puruṣavyāghrau vāyvindrasamatejasau
5.036.040c surāṇām api durdharṣo kimarthaṃ mām upekṣataḥ
5.036.041a mamaiva duṣkṛtaṃ kiṃ cin mahad asti na saṃśayaḥ
5.036.041c samarthāv api tau yan māṃ nāvekṣete paraṃtapau
5.036.042a kausalyā lokabhartāraṃ suṣuve yaṃ manasvinī
5.036.042c taṃ mamārthe sukhaṃ pṛccha śirasā cābhivādaya
5.036.043a srajaś ca sarvaratnāni priyā yāś ca varāṅganāḥ
5.036.043c aiśvaryaṃ ca viśālāyāṃ pṛthivyām api durlabham
5.036.044a pitaraṃ mātaraṃ caiva saṃmānyābhiprasādya ca
5.036.044c anupravrajito rāmaṃ sumitrā yena suprajāḥ
5.036.044e ānukūlyena dharmātmā tyaktvā sukham anuttamam
5.036.045a anugacchati kākutsthaṃ bhrātaraṃ pālayan vane
5.036.045c siṃhaskandho mahābāhur manasvī priyadarśanaḥ
5.036.046a pitṛvad vartate rāme mātṛvan māṃ samācaran
5.036.046c hriyamāṇāṃ tadā vīro na tu māṃ veda lakṣmaṇaḥ
5.036.047a vṛddhopasevī lakṣmīvāñ śakto na bahubhāṣitā
5.036.047c rājaputraḥ priyaśreṣṭhaḥ sadṛśaḥ śvaśurasya me
5.036.048a mattaḥ priyataro nityaṃ bhrātā rāmasya lakṣmaṇaḥ
5.036.048c niyukto dhuri yasyāṃ tu tām udvahati vīryavān
5.036.049a yaṃ dṛṣṭvā rāghavo naiva vṛddham āryam anusmarat
5.036.049c sa mamārthāya kuśalaṃ vaktavyo vacanān mama
5.036.049e mṛdur nityaṃ śucir dakṣaḥ priyo rāmasya lakṣmaṇaḥ
5.036.050a idaṃ brūyāś ca me nāthaṃ śūraṃ rāmaṃ punaḥ punaḥ
5.036.050c jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja
5.036.050e ūrdhvaṃ māsān na jīveyaṃ satyenāhaṃ bravīmi te
5.036.051a rāvaṇenoparuddhāṃ māṃ nikṛtyā pāpakarmaṇā
5.036.051c trātum arhasi vīra tvaṃ pātālād iva kauśikīm
5.036.052a tato vastragataṃ muktvā divyaṃ cūḍāmaṇiṃ śubham
5.036.052c pradeyo rāghavāyeti sītā hanumate dadau
5.036.053a pratigṛhya tato vīro maṇiratnam anuttamam
5.036.053c aṅgulyā yojayām āsa na hy asyā prābhavad bhujaḥ
5.036.054a maṇiratnaṃ kapivaraḥ pratigṛhyābhivādya ca
5.036.054c sītāṃ pradakṣiṇaṃ kṛtvā praṇataḥ pārśvataḥ sthitaḥ
5.036.055a harṣeṇa mahatā yuktaḥ sītādarśanajena saḥ
5.036.055c hṛdayena gato rāmaṃ śarīreṇa tu viṣṭhitaḥ
5.036.056a maṇivaram upagṛhya taṃ mahārhaṃ; janakanṛpātmajayā dhṛtaṃ prabhāvāt
5.036.056c girivarapavanāvadhūtamuktaḥ; sukhitamanāḥ pratisaṃkramaṃ prapede
5.037.001a maṇiṃ dattvā tataḥ sītā hanūmantam athābravīt
5.037.001c abhijñānam abhijñātam etad rāmasya tattvataḥ
5.037.002a maṇiṃ tu dṛṣṭvā rāmo vai trayāṇāṃ saṃsmariṣyati
5.037.002c vīro jananyā mama ca rājño daśarathasya ca
5.037.003a sa bhūyas tvaṃ samutsāhe codito harisattama
5.037.003c asmin kāryasamārambhe pracintaya yaduttaram
5.037.004a tvam asmin kāryaniryoge pramāṇaṃ harisattama
5.037.004c tasya cintaya yo yatno duḥkhakṣayakaro bhavet
5.037.005a sa tatheti pratijñāya mārutir bhīmavikramaḥ
5.037.005c śirasāvandya vaidehīṃ gamanāyopacakrame
5.037.006a jñātvā saṃprasthitaṃ devī vānaraṃ mārutātmajam
5.037.006c bāṣpagadgadayā vācā maithilī vākyam abravīt
5.037.007a kuśalaṃ hanuman brūyāḥ sahitau rāmalakṣmaṇau
5.037.007c sugrīvaṃ ca sahāmātyaṃ vṛddhān sarvāṃś ca vānarān
5.037.008a yathā ca sa mahābāhur māṃ tārayati rāghavaḥ
5.037.008c asmād duḥkhāmbusaṃrodhāt tvaṃ samādhātum arhasi
5.037.009a jīvantīṃ māṃ yathā rāmaḥ saṃbhāvayati kīrtimān
5.037.009c tat tvayā hanuman vācyaṃ vācā dharmam avāpnuhi
5.037.010a nityam utsāhayuktāś ca vācaḥ śrutvā mayeritāḥ
5.037.010c vardhiṣyate dāśaratheḥ pauruṣaṃ madavāptaye
5.037.011a matsaṃdeśayutā vācas tvattaḥ śrutvaiva rāghavaḥ
5.037.011c parākramavidhiṃ vīro vidhivat saṃvidhāsyati
5.037.012a sītāyās tad vacaḥ śrutvā hanumān mārutātmajaḥ
5.037.012c śirasy añjalim ādhāya vākyam uttaram abravīt
5.037.013a kṣipram eṣyati kākutstho haryṛkṣapravarair vṛtaḥ
5.037.013c yas te yudhi vijityārīñ śokaṃ vyapanayiṣyati
5.037.014a na hi paśyāmi martyeṣu nāmareṣv asureṣu vā
5.037.014c yas tasya vamato bāṇān sthātum utsahate 'grataḥ
5.037.015a apy arkam api parjanyam api vaivasvataṃ yamam
5.037.015c sa hi soḍhuṃ raṇe śaktas tavahetor viśeṣataḥ
5.037.016a sa hi sāgaraparyantāṃ mahīṃ śāsitum īhate
5.037.016c tvan nimitto hi rāmasya jayo janakanandini
5.037.017a tasya tadvacanaṃ śrutvā samyak satyaṃ subhāṣitam
5.037.017c jānakī bahu mene 'tha vacanaṃ cedam abravīt
5.037.018a tatas taṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ
5.037.018c bhartuḥ snehānvitaṃ vākyaṃ sauhārdād anumānayat
5.037.019a yadi vā manyase vīra vasaikāham ariṃdama
5.037.019c kasmiṃś cit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi
5.037.020a mama ced alpabhāgyāyāḥ sāmnidhyāt tava vīryavān
5.037.020c asya śokasya mahato muhūrtaṃ mokṣaṇaṃ bhavet
5.037.021a gate hi hariśārdūla punarāgamanāya tu
5.037.021c prāṇānām api saṃdeho mama syān nātra saṃśayaḥ
5.037.022a tavādarśanajaḥ śoko bhūyo māṃ paritāpayet
5.037.022c duḥkhād duḥkhaparāmṛṣṭāṃ dīpayann iva vānara
5.037.023a ayaṃ ca vīra saṃdehas tiṣṭhatīva mamāgrataḥ
5.037.023c sumahāṃs tvatsahāyeṣu haryṛkṣeṣu harīśvara
5.037.024a kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim
5.037.024c tāni haryṛkṣasainyāni tau vā naravarātmajau
5.037.025a trayāṇām eva bhūtānāṃ sāgarasyeha laṅghane
5.037.025c śaktiḥ syād vainateyasya tava vā mārutasya vā
5.037.026a tad asmin kāryaniryoge vīraivaṃ duratikrame
5.037.026c kiṃ paśyasi samādhānaṃ tvaṃ hi kāryavidāṃ varaḥ
5.037.027a kāmam asya tvam evaikaḥ kāryasya parisādhane
5.037.027c paryāptaḥ paravīraghna yaśasyas te balodayaḥ
5.037.028a balaiḥ samagrair yadi māṃ rāvaṇaṃ jitya saṃyuge
5.037.028c vijayī svapuraṃ yāyāt tat tu me syād yaśaskaram
5.037.029a balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ
5.037.029c māṃ nayed yadi kākutsthas tat tasya sadṛśaṃ bhavet
5.037.030a tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ
5.037.030c bhaved āhava śūrasya tathā tvam upapādaya
5.037.031a tad arthopahitaṃ vākyaṃ sahitaṃ hetusaṃhitam
5.037.031c niśamya hanumāñ śeṣaṃ vākyam uttaram abravīt
5.037.032a devi haryṛkṣasainyānām īśvaraḥ plavatāṃ varaḥ
5.037.032c sugrīvaḥ sattvasaṃpannas tavārthe kṛtaniścayaḥ
5.037.033a sa vānarasahasrāṇāṃ koṭībhir abhisaṃvṛtaḥ
5.037.033c kṣipram eṣyati vaidehi rākṣasānāṃ nibarhaṇaḥ
5.037.034a tasya vikramasaṃpannāḥ sattvavanto mahābalāḥ
5.037.034c manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ
5.037.035a yeṣāṃ nopari nādhastān na tiryak sajjate gatiḥ
5.037.035c na ca karmasu sīdanti mahatsv amitatejasaḥ
5.037.036a asakṛt tair mahotsahaiḥ sasāgaradharādharā
5.037.036c pradakṣiṇīkṛtā bhūmir vāyumārgānusāribhiḥ
5.037.037a madviśiṣṭāś ca tulyāś ca santi tatra vanaukasaḥ
5.037.037c mattaḥ pratyavaraḥ kaś cin nāsti sugrīvasaṃnidhau
5.037.038a ahaṃ tāvad iha prāptaḥ kiṃ punas te mahābalāḥ
5.037.038c na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ
5.037.039a tad alaṃ paritāpena devi śoko vyapaitu te
5.037.039c ekotpātena te laṅkām eṣyanti hariyūthapāḥ
5.037.040a mama pṛṣṭhagatau tau ca candrasūryāv ivoditau
5.037.040c tvatsakāśaṃ mahāsattvau nṛsiṃhāv āgamiṣyataḥ
5.037.041a tau hi vīrau naravarau sahitau rāmalakṣmaṇau
5.037.041c āgamya nagarīṃ laṅkāṃ sāyakair vidhamiṣyataḥ
5.037.042a sagaṇaṃ rāvaṇaṃ hatvā rāghavo raghunandanaḥ
5.037.042c tvām ādāya varārohe svapuraṃ pratiyāsyati
5.037.043a tad āśvasihi bhadraṃ te bhava tvaṃ kālakāṅkṣiṇī
5.037.043c nacirād drakṣyase rāmaṃ prajvajantam ivānilam
5.037.044a nihate rākṣasendre ca saputrāmātyabāndhave
5.037.044c tvaṃ sameṣyasi rāmeṇa śaśāṅkeneva rohiṇī
5.037.045a kṣipraṃ tvaṃ devi śokasya pāraṃ yāsyasi maithili
5.037.045c rāvaṇaṃ caiva rāmeṇa nihataṃ drakṣyase 'cirāt
5.037.046a evam āśvasya vaidehīṃ hanūmān mārutātmajaḥ
5.037.046c gamanāya matiṃ kṛtvā vaidehīṃ punar abravīt
5.037.047a tam arighnaṃ kṛtātmānaṃ kṣipraṃ drakṣyasi rāghavam
5.037.047c lakṣmaṇaṃ ca dhanuṣpāṇiṃ laṅkādvāram upasthitam
5.037.048a nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān
5.037.048c vānarān vāraṇendrābhān kṣipraṃ drakṣyasi saṃgatān
5.037.049a śailāmbudanikāśānāṃ laṅkāmalayasānuṣu
5.037.049c nardatāṃ kapimukhyānām ārye yūthāny anekaśaḥ
5.037.050a sa tu marmaṇi ghoreṇa tāḍito manmatheṣuṇā
5.037.050c na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ
5.037.051a mā rudo devi śokena mā bhūt te manaso 'priyam
5.037.051c śacīva pathyā śakreṇa bhartrā nāthavatī hy asi
5.037.052a rāmād viśiṣṭaḥ ko 'nyo 'sti kaś cit saumitriṇā samaḥ
5.037.052c agnimārutakalpau tau bhrātarau tava saṃśrayau
5.037.053a nāsmiṃś ciraṃ vatsyasi devi deśe; rakṣogaṇair adhyuṣito 'tiraudre
5.037.053c na te cirād āgamanaṃ priyasya; kṣamasva matsaṃgamakālamātram
5.038.001a śrutvā tu vacanaṃ tasya vāyusūnor mahātmanaḥ
5.038.001c uvācātmahitaṃ vākyaṃ sītā surasutopamā
5.038.002a tvāṃ dṛṣṭvā priyavaktāraṃ saṃprahṛṣyāmi vānara
5.038.002c ardhasaṃjātasasyeva vṛṣṭiṃ prāpya vasuṃdharā
5.038.003a yathā taṃ puruṣavyāghraṃ gātraiḥ śokābhikarśitaiḥ
5.038.003c saṃspṛśeyaṃ sakāmāhaṃ tathā kuru dayāṃ mayi
5.038.004a abhijñānaṃ ca rāmasya dattaṃ harigaṇottama
5.038.004c kṣiptām īṣikāṃ kākasya kopād ekākṣiśātanīm
5.038.005a manaḥśilāyās tikalo gaṇḍapārśve niveśitaḥ
5.038.005c tvayā pranaṣṭe tilake taṃ kila smartum arhasi
5.038.006a sa vīryavān kathaṃ sītāṃ hṛtāṃ samanumanyase
5.038.006c vasantīṃ rakṣasāṃ madhye mahendravaruṇopama
5.038.007a eṣa cūḍāmaṇir divyo mayā suparirakṣitaḥ
5.038.007c etaṃ dṛṣṭvā prahṛṣyāmi vyasane tvām ivānagha
5.038.008a eṣa niryātitaḥ śrīmān mayā te vārisaṃbhavaḥ
5.038.008c ataḥ paraṃ na śakṣyāmi jīvituṃ śokalālasā
5.038.009a asahyāni ca duḥkhāni vācaś ca hṛdayacchidaḥ
5.038.009c rākṣasīnāṃ sughorāṇāṃ tvatkṛte marṣayāmy aham
5.038.010a dhārayiṣyāmi māsaṃ tu jīvitaṃ śatrusūdana
5.038.010c māsād ūrdhvaṃ na jīviṣye tvayā hīnā nṛpātmaja
5.038.011a ghoro rākṣasarājo 'yaṃ dṛṣṭiś ca na sukhā mayi
5.038.011c tvāṃ ca śrutvā vipadyantaṃ na jīveyam ahaṃ kṣaṇam
5.038.012a vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam
5.038.012c athābravīn mahātejā hanumān mārutātmajaḥ
5.038.013a tvacchokavimukho rāmo devi satyena te śape
5.038.013c rāme śokābhibhūte tu lakṣmaṇaḥ paritapyate
5.038.014a dṛṣṭā kathaṃ cid bhavatī na kālaḥ pariśocitum
5.038.014c imaṃ muhūrtaṃ duḥkhānām antaṃ drakṣyasi bhāmini
5.038.015a tāv ubhau puruṣavyāghrau rājaputrāv aninditau
5.038.015c tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ
5.038.016a hatvā tu samare krūraṃ rāvaṇaṃ saha bāndhavam
5.038.016c rāghavau tvāṃ viśālākṣi svāṃ purīṃ prāpayiṣyataḥ
5.038.017a yat tu rāmo vijānīyād abhijñānam anindite
5.038.017c prītisaṃjananaṃ tasya bhūyas tvaṃ dātum arhasi
5.038.018a sābravīd dattam eveha mayābhijñānam uttamam
5.038.018c etad eva hi rāmasya dṛṣṭvā matkeśabhūṣaṇam
5.038.018e śraddheyaṃ hanuman vākyaṃ tava vīra bhaviṣyati
5.038.019a sa taṃ maṇivaraṃ gṛhya śrīmān plavagasattamaḥ
5.038.019c praṇamya śirasā devīṃ gamanāyopacakrame
5.038.020a tam utpātakṛtotsāham avekṣya haripuṃgavam
5.038.020c vardhamānaṃ mahāvegam uvāca janakātmajā
5.038.020e aśrupūrṇamukhī dīnā bāṣpagadgadayā girā
5.038.021a hanūman siṃhasaṃkāśau bhrātarau rāmalakṣmaṇau
5.038.021c sugrīvaṃ ca sahāmātyaṃ sarvān brūyā anāmayam
5.038.022a yathā ca sa mahābāhur māṃ tārayati rāghavaḥ
5.038.022c asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi
5.038.023a imaṃ ca tīvraṃ mama śokavegaṃ; rakṣobhir ebhiḥ paribhartsanaṃ ca
5.038.023c brūyās tu rāmasya gataḥ samīpaṃ; śivaś ca te 'dhvāstu haripravīra
5.038.024a sa rājaputryā prativeditārthaḥ; kapiḥ kṛtārthaḥ parihṛṣṭacetāḥ
5.038.024c tad alpaśeṣaṃ prasamīkṣya kāryaṃ; diśaṃ hy udīcīṃ manasā jagāma
5.039.001a sa ca vāgbhiḥ praśastābhir gamiṣyan pūjitas tayā
5.039.001c tasmād deśād apakramya cintayām āsa vānaraḥ
5.039.002a alpaśeṣam idaṃ kāryaṃ dṛṣṭeyam asitekṣaṇā
5.039.002c trīn upāyān atikramya caturtha iha dṛśyate
5.039.003a na sāma rakṣaḥsu guṇāya kalpate; na danam arthopaciteṣu vartate
5.039.003c na bhedasādhyā baladarpitā janāḥ; parākramas tv eṣa mameha rocate
5.039.004a na cāsya kāryasya parākramād ṛte; viniścayaḥ kaś cid ihopapadyate
5.039.004c hṛtapravīrās tu raṇe hi rākṣasāḥ; kathaṃ cid īyur yad ihādya mārdavam
5.039.005a kārye karmaṇi nirdiṣṭo yo bahūny api sādhayet
5.039.005c pūrvakāryavirodhena sa kāryaṃ kartum arhati
5.039.006a na hy ekaḥ sādhako hetuḥ svalpasyāpīha karmaṇaḥ
5.039.006c yo hy arthaṃ bahudhā veda sa samartho 'rthasādhane
5.039.007a ihaiva tāvat kṛtaniścayo hy ahaṃ; yadi vrajeyaṃ plavageśvarālayam
5.039.007c parātmasaṃmarda viśeṣatattvavit; tataḥ kṛtaṃ syān mama bhartṛśāsanam
5.039.008a kathaṃ nu khalv adya bhavet sukhāgataṃ; prasahya yuddhaṃ mama rākṣasaiḥ saha
5.039.008c tathaiva khalv ātmabalaṃ ca sāravat; samānayen māṃ ca raṇe daśānanaḥ
5.039.009a idam asya nṛśaṃsasya nandanopamam uttamam
5.039.009c vanaṃ netramanaḥkāntaṃ nānādrumalatāyutam
5.039.010a idaṃ vidhvaṃsayiṣyāmi śuṣkaṃ vanam ivānalaḥ
5.039.010c asmin bhagne tataḥ kopaṃ kariṣyati sa rāvaṇaḥ
5.039.011a tato mahat sāśvamahārathadvipaṃ; balaṃ samāneṣv api rākṣasādhipaḥ
5.039.011c triśūlakālāyasapaṭṭiśāyudhaṃ; tato mahad yuddham idaṃ bhaviṣyati
5.039.012a ahaṃ tu taiḥ saṃyati caṇḍavikramaiḥ; sametya rakṣobhir asaṃgavikramaḥ
5.039.012c nihatya tad rāvaṇacoditaṃ balaṃ; sukhaṃ gamiṣyāmi kapīśvarālayam
5.039.013a tato mārutavat kruddho mārutir bhīmavikramaḥ
5.039.013c ūruvegena mahatā drumān kṣeptum athārabhat
5.039.014a tatas tad dhanumān vīro babhañja pramadāvanam
5.039.014c mattadvijasamāghuṣṭaṃ nānādrumalatāyutam
5.039.015a tad vanaṃ mathitair vṛkṣair bhinnaiś ca salilāśayaiḥ
5.039.015c cūrṇitaiḥ parvatāgraiś ca babhūvāpriyadarśanam
5.039.016a latāgṛhaiś citragṛhaiś ca nāśitair; mahoragair vyālamṛgaiś ca nirdhutaiḥ
5.039.016c śilāgṛhair unmathitais tathā gṛhaiḥ; pranaṣṭarūpaṃ tad abhūn mahad vanam
5.039.017a sa tasya kṛtvārthapater mahākapir; mahad vyalīkaṃ manaso mahātmanaḥ
5.039.017c yuyutsur eko bahubhir mahābalaiḥ; śriyā jvalaṃs toraṇam āśritaḥ kapiḥ
5.040.001a tataḥ pakṣininādena vṛkṣabhaṅgasvanena ca
5.040.001c babhūvus trāsasaṃbhrāntāḥ sarve laṅkānivāsinaḥ
5.040.002a vidrutāś ca bhayatrastā vinedur mṛgapakṣuṇaḥ
5.040.002c rakṣasāṃ ca nimittāni krūrāṇi pratipedire
5.040.003a tato gatāyāṃ nidrāyāṃ rākṣasyo vikṛtānanāḥ
5.040.003c tad vanaṃ dadṛśur bhagnaṃ taṃ ca vīraṃ mahākapim
5.040.004a sa tā dṛṣṭva mahābāhur mahāsattvo mahābalaḥ
5.040.004c cakāra sumahad rūpaṃ rākṣasīnāṃ bhayāvaham
5.040.005a tatas taṃ girisaṃkāśam atikāyaṃ mahābalam
5.040.005c rākṣasyo vānaraṃ dṛṣṭvā papracchur janakātmajām
5.040.006a ko 'yaṃ kasya kuto vāyaṃ kiṃnimittam ihāgataḥ
5.040.006c kathaṃ tvayā sahānena saṃvādaḥ kṛta ity uta
5.040.007a ācakṣva no viśālākṣi mā bhūt te subhage bhayam
5.040.007c saṃvādam asitāpāṅge tvayā kiṃ kṛtavān ayam
5.040.008a athābravīt tadā sādhvī sītā sarvāṅgaśobhanā
5.040.008c rakṣasāṃ kāmarūpāṇāṃ vijñāne mama kā gatiḥ
5.040.009a yūyam evāsya jānīta yo 'yaṃ yad vā kariṣyati
5.040.009c ahir eva aheḥ pādān vijānāti na saṃśayaḥ
5.040.010a aham apy asya bhītāsmi nainaṃ jānāmi ko 'nvayam
5.040.010c vedmi rākṣasam evainaṃ kāmarūpiṇam āgatam
5.040.011a vaidehyā vacanaṃ śrutvā rākṣasyo vidrutā drutam
5.040.011c sthitāḥ kāś cid gatāḥ kāś cid rāvaṇāya niveditum
5.040.012a rāvaṇasya samīpe tu rākṣasyo vikṛtānanāḥ
5.040.012c virūpaṃ vānaraṃ bhīmam ākhyatum upacakramuḥ
5.040.013a aśokavanikā madhye rājan bhīmavapuḥ kapiḥ
5.040.013c sītayā kṛtasaṃvādas tiṣṭhaty amitavikramaḥ
5.040.014a na ca taṃ jānakī sītā hariṃ hariṇalocaṇā
5.040.014c asmābhir bahudhā pṛṣṭā nivedayitum icchati
5.040.015a vāsavasya bhaved dūto dūto vaiśravaṇasya vā
5.040.015c preṣito vāpi rāmeṇa sītānveṣaṇakāṅkṣayā
5.040.016a tena tvadbhūtarūpeṇa yat tat tava manoharam
5.040.016c nānāmṛgagaṇākīrṇaṃ pramṛṣṭaṃ pramadāvanam
5.040.017a na tatra kaś cid uddeśo yas tena na vināśitaḥ
5.040.017c yatra sā jānakī sītā sa tena na vināśitaḥ
5.040.018a jānakīrakṣaṇārthaṃ vā śramād vā nopalabhyate
5.040.018c atha vā kaḥ śramas tasya saiva tenābhirakṣitā
5.040.019a cārupallavapatrāḍhyaṃ yaṃ sītā svayam āsthitā
5.040.019c pravṛddhaḥ śiṃśapāvṛkṣaḥ sa ca tenābhirakṣitaḥ
5.040.020a tasyograrūpasyograṃ tvaṃ daṇḍam ājñātum arhasi
5.040.020c sītā saṃbhāṣitā yena tad vanaṃ ca vināśitam
5.040.021a manaḥparigṛhītāṃ tāṃ tava rakṣogaṇeśvara
5.040.021c kaḥ sītām abhibhāṣeta yo na syāt tyaktajīvitaḥ
5.040.022a rākṣasīnāṃ vacaḥ śrutvā rāvaṇo rākṣaseśvaraḥ
5.040.022c hutāgir iva jajvāla kopasaṃvartitekṣaṇaḥ
5.040.023a ātmanaḥ sadṛśāñ śūrān kiṃkarān nāma rākṣasān
5.040.023c vyādideśa mahātejā nigrahārthaṃ hanūmataḥ
5.040.024a teṣām aśītisāhasraṃ kiṃkarāṇāṃ tarasvinām
5.040.024c niryayur bhavanāt tasmāt kūṭamudgarapāṇayaḥ
5.040.025a mahodarā mahādaṃṣṭrā ghorarūpā mahābalāḥ
5.040.025c yuddhābhimanasaḥ sarve hanūmadgrahaṇonmukhāḥ
5.040.026a te kapiṃ taṃ samāsādya toraṇastham avasthitam
5.040.026c abhipetur mahāvegāḥ pataṅgā iva pāvakam
5.040.027a te gadābhir vicitrābhiḥ parighaiḥ kāñcanāṅgadaiḥ
5.040.027c ājaghnur vānaraśreṣṭhaṃ śarair ādityasaṃnibhaiḥ
5.040.028a hanūmān api tejasvī śrīmān parvatasaṃnibhaḥ
5.040.028c kṣitāv āvidhya lāṅgūlaṃ nanāda ca mahāsvanam
5.040.029a tasya saṃnādaśabdena te 'bhavan bhayaśaṅkitāḥ
5.040.029c dadṛśuś ca hanūmantaṃ saṃdhyāmegham ivonnatam
5.040.030a svāmisaṃdeśaniḥśaṅkās tatas te rākṣasāḥ kapim
5.040.030c citraiḥ praharaṇair bhīmair abhipetus tatas tataḥ
5.040.031a sa taiḥ parivṛtaḥ śūraiḥ sarvataḥ sa mahābalaḥ
5.040.031c āsasādāyasaṃ bhīmaṃ parighaṃ toraṇāśritam
5.040.032a sa taṃ parigham ādāya jaghāna rajanīcarān
5.040.033a sa pannagam ivādāya sphurantaṃ vinatāsutaḥ
5.040.033c vicacārāmbare vīraḥ parigṛhya ca mārutiḥ
5.040.034a sa hatvā rākṣasān vīraḥ kiṃkarān mārutātmajaḥ
5.040.034c yuddhākāṅkṣī punar vīras toraṇaṃ samupasthitaḥ
5.040.035a tatas tasmād bhayān muktāḥ kati cit tatra rākṣasāḥ
5.040.035c nihatān kiṃkarān sarvān rāvaṇāya nyavedayan
5.040.036a sa rākṣasānāṃ nihataṃ mahābalaṃ; niśamya rājā parivṛttalocanaḥ
5.040.036c samādideśāpratimaṃ parākrame; prahastaputraṃ samare sudurjayam
5.041.001a tataḥ sa kiṃkarān hatvā hanūmān dhyānam āsthitaḥ
5.041.001c vanaṃ bhagnaṃ mayā caityaprāsādo na vināśitaḥ
5.041.001e tasmāt prāsādam apy evam imaṃ vidhvaṃsayāmy aham
5.041.002a iti saṃcintya hanumān manasā darśayan balam
5.041.002c caityaprāsādam āplutya meruśṛṅgam ivonnatam
5.041.002e āruroha hariśreṣṭho hanūmān mārutātmajaḥ
5.041.003a saṃpradhṛṣya ca durdharṣaś caityaprāsādam unnatam
5.041.003c hanūmān prajvalaṃl lakṣmyā pāriyātropamo 'bhavat
5.041.004a sa bhūtvā tu mahākāyo hanūmān mārutātmajaḥ
5.041.004c dhṛṣṭam āsphoṭayām āsa laṅkāṃ śabdena pūrayan
5.041.005a tasyāsphoṭitaśabdena mahatā śrotraghātinā
5.041.005c petur vihaṃgā gaganād uccaiś cedam aghoṣayat
5.041.006a jayaty atibalo rāmo lakṣmaṇaś ca mahābalaḥ
5.041.006c rājā jayati sugrīvo rāghaveṇābhipālitaḥ
5.041.007a dāso 'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ
5.041.007c hanumāñ śatrusainyānāṃ nihantā mārutātmajaḥ
5.041.008a na rāvaṇasahasraṃ me yuddhe pratibalaṃ bhavet
5.041.008c śilābhis tu praharataḥ pādapaiś ca sahasraśaḥ
5.041.009a ardayitvā purīṃ laṅkām abhivādya ca maithilīm
5.041.009c samṛddhārtho gamiṣyāmi miṣatāṃ sarvarakṣasām
5.041.010a evam uktvā vimānasthaś caityasthān haripuṃgavaḥ
5.041.010c nanāda bhīmanirhrādo rakṣasāṃ janayan bhayam
5.041.011a tena śabdena mahatā caityapālāḥ śataṃ yayuḥ
5.041.011c gṛhītvā vividhān astrān prāsān khaḍgān paraśvadhān
5.041.011e visṛjanto mahākṣayā mārutiṃ paryavārayan
5.041.012a āvarta iva gaṅgāyās toyasya vipulo mahān
5.041.012c parikṣipya hariśreṣṭhaṃ sa babhau rakṣasāṃ gaṇaḥ
5.041.013a tato vātātmajaḥ kruddho bhīmarūpaṃ samāsthitaḥ
5.041.014a prāsādasya mahāṃs tasya stambhaṃ hemapariṣkṛtam
5.041.014c utpāṭayitvā vegena hanūmān mārutātmajaḥ
5.041.014e tatas taṃ bhrāmayām āsa śatadhāraṃ mahābalaḥ
5.041.015a sa rākṣasaśataṃ hatvā vajreṇendra ivāsurān
5.041.015c antarikṣasthitaḥ śrīmān idaṃ vacanam abravīt
5.041.016a mādṛśānāṃ sahasrāṇi visṛṣṭāni mahātmanām
5.041.016c balināṃ vānarendrāṇāṃ sugrīvavaśavartinām
5.041.017a śataiḥ śatasahasraiś ca koṭībhir ayutair api
5.041.017c āgamiṣyati sugrīvaḥ sarveṣāṃ vo niṣūdanaḥ
5.041.018a neyam asti purī laṅkā na yūyaṃ na ca rāvaṇaḥ
5.041.018c yasmād ikṣvākunāthena baddhaṃ vairaṃ mahātmanā
5.042.001a saṃdiṣṭo rākṣasendreṇa prahastasya suto balī
5.042.001c jambumālī mahādaṃṣṭro nirjagāma dhanurdharaḥ
5.042.002a raktamālyāmbaradharaḥ sragvī rucirakuṇḍalaḥ
5.042.002c mahān vivṛttanayanaś caṇḍaḥ samaradurjayaḥ
5.042.003a dhanuḥ śakradhanuḥ prakhyaṃ mahad rucirasāyakam
5.042.003c visphārayāṇo vegena vajrāśanisamasvanam
5.042.004a tasya visphāraghoṣeṇa dhanuṣo mahatā diśaḥ
5.042.004c pradiśaś ca nabhaś caiva sahasā samapūryata
5.042.005a rathena kharayuktena tam āgatam udīkṣya saḥ
5.042.005c hanūmān vegasaṃpanno jaharṣa ca nanāda ca
5.042.006a taṃ toraṇaviṭaṅkasthaṃ hanūmantaṃ mahākapim
5.042.006c jambumālī mahābāhur vivyādha niśitaiḥ śaraiḥ
5.042.007a ardhacandreṇa vadane śirasy ekena karṇinā
5.042.007c bāhvor vivyādha nārācair daśabhis taṃ kapīśvaram
5.042.008a tasya tac chuśubhe tāmraṃ śareṇābhihataṃ mukham
5.042.008c śaradīvāmbujaṃ phullaṃ viddhaṃ bhāskararaśminā
5.042.009a cukopa bāṇābhihato rākṣasasya mahākapiḥ
5.042.009c tataḥ pārśve 'tivipulāṃ dadarśa mahatīṃ śilām
5.042.010a tarasā tāṃ samutpāṭya cikṣepa balavad balī
5.042.010c tāṃ śarair daśabhiḥ kruddhas tāḍayām āsa rākṣasaḥ
5.042.011a vipannaṃ karma tad dṛṣṭvā hanūmāṃś caṇḍavikramaḥ
5.042.011c sālaṃ vipulam utpāṭya bhrāmayām āsa vīryavān
5.042.012a bhrāmayantaṃ kapiṃ dṛṣṭvā sālavṛkṣaṃ mahābalam
5.042.012c cikṣepa subahūn bāṇāñ jambumālī mahābalaḥ
5.042.013a sālaṃ caturbhir ciccheda vānaraṃ pañcabhir bhuje
5.042.013c urasy ekena bāṇena daśabhis tu stanāntare
5.042.014a sa śaraiḥ pūritatanuḥ krodhena mahatā vṛtaḥ
5.042.014c tam eva parighaṃ gṛhya bhrāmayām āsa vegitaḥ
5.042.015a ativego 'tivegena bhrāmayitvā balotkaṭaḥ
5.042.015c parighaṃ pātayām āsa jambumāler mahorasi
5.042.016a tasya caiva śiro nāsti na bāhū na ca jānunī
5.042.016c na dhanur na ratho nāśvās tatrādṛśyanta neṣavaḥ
5.042.017a sa hatas tarasā tena jambumālī mahārathaḥ
5.042.017c papāta nihato bhūmau cūrṇitāṅgavibhūṣaṇaḥ
5.042.018a jambumāliṃ ca nihataṃ kiṃkarāṃś ca mahābalān
5.042.018c cukrodha rāvaṇaḥ śrutvā kopasaṃraktalocanaḥ
5.042.019a sa roṣasaṃvartitatāmralocanaḥ; prahastaputre nihate mahābale
5.042.019c amātyaputrān ativīryavikramān; samādideśāśu niśācareśvaraḥ
5.043.001a tatas te rākṣasendreṇa coditā mantriṇaḥ sutāḥ
5.043.001c niryayur bhavanāt tasmāt sapta saptārcivarcasaḥ
5.043.002a mahābalaparīvārā dhanuṣmanto mahābalāḥ
5.043.002c kṛtāstrāstravidāṃ śreṣṭhāḥ parasparajayaiṣiṇaḥ
5.043.003a hemajālaparikṣiptair dhvajavadbhiḥ patākibhiḥ
5.043.003c toyadasvananirghoṣair vājiyuktair mahārathaiḥ
5.043.004a taptakāñcanacitrāṇi cāpāny amitavikramāḥ
5.043.004c visphārayantaḥ saṃhṛṣṭās taḍidvanta ivāmbudāḥ
5.043.005a jananyas tās tatas teṣāṃ viditvā kiṃkarān hatān
5.043.005c babhūvuḥ śokasaṃbhrāntāḥ sabāndhavasuhṛjjanāḥ
5.043.006a te parasparasaṃgharṣās taptakāñcanabhūṣaṇāḥ
5.043.006c abhipetur hanūmantaṃ toraṇastham avasthitam
5.043.007a sṛjanto bāṇavṛṣṭiṃ te rathagarjitaniḥsvanāḥ
5.043.007c vṛṣṭimanta ivāmbhodā vicerur nairṛtarṣabhāḥ
5.043.008a avakīrṇas tatas tābhir hanūmāñ śaravṛṣṭibhiḥ
5.043.008c abhavat saṃvṛtākāraḥ śailarāḍ iva vṛṣṭibhiḥ
5.043.009a sa śarān vañcayām āsa teṣām āśucaraḥ kapiḥ
5.043.009c rathavegāṃś ca vīrāṇāṃ vicaran vimale 'mbare
5.043.010a sa taiḥ krīḍan dhanuṣmadbhir vyomni vīraḥ prakāśate
5.043.010c dhanuṣmadbhir yathā meghair mārutaḥ prabhur ambare
5.043.011a sa kṛtvā ninadaṃ ghoraṃ trāsayaṃs tāṃ mahācamūm
5.043.011c cakāra hanumān vegaṃ teṣu rakṣaḥsu vīryavān
5.043.012a talenābhihanat kāṃś cit pādaiḥ kāṃś cit paraṃtapaḥ
5.043.012c muṣṭinābhyahanat kāṃś cin nakhaiḥ kāṃś cid vyadārayat
5.043.013a pramamāthorasā kāṃś cid ūrubhyām aparān kapiḥ
5.043.013c ke cit tasyaiva nādena tatraiva patitā bhuvi
5.043.014a tatas teṣv avapanneṣu bhūmau nipatiteṣu ca
5.043.014c tat sainyam agamat sarvaṃ diśo daśabhayārditam
5.043.015a vinedur visvaraṃ nāgā nipetur bhuvi vājinaḥ
5.043.015c bhagnanīḍadhvajacchatrair bhūś ca kīrṇābhavad rathaiḥ
5.043.016a sa tān pravṛddhān vinihatya rākṣasān; mahābalaś caṇḍaparākramaḥ kapiḥ
5.043.016c yuyutsur anyaiḥ punar eva rākṣasais; tad eva vīro 'bhijagāma toraṇam
5.044.001a hatān mantrisutān buddhvā vānareṇa mahātmanā
5.044.001c rāvaṇaḥ saṃvṛtākāraś cakāra matim uttamām
5.044.002a sa virūpākṣayūpākṣau durdharaṃ caiva rākṣasaṃ
5.044.002c praghasaṃ bhāsakarṇaṃ ca pañcasenāgranāyakān
5.044.003a saṃdideśa daśagrīvo vīrān nayaviśāradān
5.044.003c hanūmadgrahaṇe vyagrān vāyuvegasamān yudhi
5.044.004a yāta senāgragāḥ sarve mahābalaparigrahāḥ
5.044.004c savājirathamātaṅgāḥ sa kapiḥ śāsyatām iti
5.044.005a yat taiś ca khalu bhāvyaṃ syāt tam āsādya vanālayam
5.044.005c karma cāpi samādheyaṃ deśakālavirodhitam
5.044.006a na hy ahaṃ taṃ kapiṃ manye karmaṇā pratitarkayan
5.044.006c sarvathā tan mahad bhūtaṃ mahābalaparigraham
5.044.006e bhaved indreṇa vā sṛṣṭam asmadarthaṃ tapobalāt
5.044.007a sanāgayakṣagandharvā devāsuramaharṣayaḥ
5.044.007c yuṣmābhiḥ sahitaiḥ sarvair mayā saha vinirjitāḥ
5.044.008a tair avaśyaṃ vidhātavyaṃ vyalīkaṃ kiṃ cid eva naḥ
5.044.008c tad eva nātra saṃdehaḥ prasahya parigṛhyatām
5.044.009a nāvamanyo bhavadbhiś ca hariḥ krūraparākramaḥ
5.044.009c dṛṣṭā hi harayaḥ śīghrā mayā vipulavikramāḥ
5.044.010a vālī ca saha sugrīvo jāmbavāṃś ca mahābalaḥ
5.044.010c nīlaḥ senāpatiś caiva ye cānye dvividādayaḥ
5.044.011a naiva teṣāṃ gatir bhīmā na tejo na parākramaḥ
5.044.011c na matir na balotsāho na rūpaparikalpanam
5.044.012a mahat sattvam idaṃ jñeyaṃ kapirūpaṃ vyavasthitam
5.044.012c prayatnaṃ mahad āsthāya kriyatām asya nigrahaḥ
5.044.013a kāmaṃ lokās trayaḥ sendrāḥ sasurāsuramānavāḥ
5.044.013c bhavatām agrataḥ sthātuṃ na paryāptā raṇājire
5.044.014a tathāpi tu nayajñena jayam ākāṅkṣatā raṇe
5.044.014c ātmā rakṣyaḥ prayatnena yuddhasiddhir hi cañcalā
5.044.015a te svāmivacanaṃ sarve pratigṛhya mahaujasaḥ
5.044.015c samutpetur mahāvegā hutāśasamatejasaḥ
5.044.016a rathaiś ca mattair nāgaiś ca vājibhiś ca mahājavaiḥ
5.044.016c śastraiś ca vividhais tīkṣṇaiḥ sarvaiś copacitā balaiḥ
5.044.017a tatas taṃ dadṛśur vīrā dīpyamānaṃ mahākapim
5.044.017c raśmimantam ivodyantaṃ svatejoraśmimālinam
5.044.018a toraṇasthaṃ mahāvegaṃ mahāsattvaṃ mahābalam
5.044.018c mahāmatiṃ mahotsāhaṃ mahākāyaṃ mahābalam
5.044.019a taṃ samīkṣyaiva te sarve dikṣu sarvāsv avasthitāḥ
5.044.019c tais taiḥ praharaṇair bhīmair abhipetus tatas tataḥ
5.044.020a tasya pañcāyasās tīkṣṇāḥ sitāḥ pītamukhāḥ śarāḥ
5.044.020c śirasty utpalapatrābhā durdhareṇa nipātitāḥ
5.044.021a sa taiḥ pañcabhir āviddhaḥ śaraiḥ śirasi vānaraḥ
5.044.021c utpapāta nadan vyomni diśo daśa vinādayan
5.044.022a tatas tu durdharo vīraḥ sarathaḥ sajjakārmukaḥ
5.044.022c kirañ śaraśatair naikair abhipede mahābalaḥ
5.044.023a sa kapir vārayām āsa taṃ vyomni śaravarṣiṇam
5.044.023c vṛṣṭimantaṃ payodānte payodam iva mārutaḥ
5.044.024a ardyamānas tatas tena durdhareṇānilātmajaḥ
5.044.024c cakāra ninadaṃ bhūyo vyavardhata ca vegavān
5.044.025a sa dūraṃ sahasotpatya durdharasya rathe hariḥ
5.044.025c nipapāta mahāvego vidyudrāśir girāv iva
5.044.026a tatas taṃ mathitāṣṭāśvaṃ rathaṃ bhagnākṣakūvaram
5.044.026c vihāya nyapatad bhūmau durdharas tyaktajīvitaḥ
5.044.027a taṃ virūpākṣayūpākṣau dṛṣṭvā nipatitaṃ bhuvi
5.044.027c saṃjātaroṣau durdharṣāv utpetatur ariṃdamau
5.044.028a sa tābhyāṃ sahasotpatya viṣṭhito vimale 'mbare
5.044.028c mudgarābhyāṃ mahābāhur vakṣasy abhihataḥ kapiḥ
5.044.029a tayor vegavator vegaṃ vinihatya mahābalaḥ
5.044.029c nipapāta punar bhūmau suparṇasamavikramaḥ
5.044.030a sa sālavṛkṣam āsādya samutpāṭya ca vānaraḥ
5.044.030c tāv ubhau rākṣasau vīrau jaghāna pavanātmajaḥ
5.044.031a tatas tāṃs trīn hatāñ jñātvā vānareṇa tarasvinā
5.044.031c abhipede mahāvegaḥ prasahya praghaso harim
5.044.032a bhāsakarṇaś ca saṃkruddhaḥ śūlam ādāya vīryavān
5.044.032c ekataḥ kapiśārdūlaṃ yaśasvinam avasthitau
5.044.033a paṭṭiśena śitāgreṇa praghasaḥ pratyapothayat
5.044.033c bhāsakarṇaś ca śūlena rākṣasaḥ kapisattamam
5.044.034a sa tābhyāṃ vikṣatair gātrair asṛgdigdhatanūruhaḥ
5.044.034c abhavad vānaraḥ kruddho bālasūryasamaprabhaḥ
5.044.035a samutpāṭya gireḥ śṛṅgaṃ samṛgavyālapādapam
5.044.035c jaghāna hanumān vīro rākṣasau kapikuñjaraḥ
5.044.036a tatas teṣv avasanneṣu senāpatiṣu pañcasu
5.044.036c balaṃ tad avaśeṣaṃ tu nāśayām āsa vānaraḥ
5.044.037a aśvair aśvān gajair nāgān yodhair yodhān rathai rathān
5.044.037c sa kapir nāśayām āsa sahasrākṣa ivāsurān
5.044.038a hatair nāgaiś ca turagair bhagnākṣaiś ca mahārathaiḥ
5.044.038c hataiś ca rākṣasair bhūmī ruddhamārgā samantataḥ
5.044.039a tataḥ kapis tān dhvajinīpatīn raṇe; nihatya vīrān sabalān savāhanān
5.044.039c tad eva vīraḥ parigṛhya toraṇaṃ; kṛtakṣaṇaḥ kāla iva prajākṣaye
5.045.001a senāpatīn pañca sa tu pramāpitān; hanūmatā sānucarān savāhanān
5.045.001c samīkṣya rājā samaroddhatonmukhaṃ; kumāram akṣaṃ prasamaikṣatākṣatam
5.045.002a sa tasya dṛṣṭyarpaṇasaṃpracoditaḥ; pratāpavān kāñcanacitrakārmukaḥ
5.045.002c samutpapātātha sadasy udīrito; dvijātimukhyair haviṣeva pāvakaḥ
5.045.003a tato mahad bāladivākaraprabhaṃ; prataptajāmbūnadajālasaṃtatam
5.045.003c rathāṃ samāsthāya yayau sa vīryavān; mahāhariṃ taṃ prati nairṛtarṣabhaḥ
5.045.004a tatas tapaḥsaṃgrahasaṃcayārjitaṃ; prataptajāmbūnadajālaśobhitam
5.045.004c patākinaṃ ratnavibhūṣitadhvajaṃ; manojavāṣṭāśvavaraiḥ suyojitam
5.045.005a surāsurādhṛṣyam asaṃgacāriṇaṃ; raviprabhaṃ vyomacaraṃ samāhitam
5.045.005c satūṇam aṣṭāsinibaddhabandhuraṃ; yathākramāveśitaśaktitomaram
5.045.006a virājamānaṃ pratipūrṇavastunā; sahemadāmnā śaśisūryavarvasā
5.045.006c divākarābhaṃ ratham āsthitas tataḥ; sa nirjagāmāmaratulyavikramaḥ
5.045.007a sa pūrayan khaṃ ca mahīṃ ca sācalāṃ; turaṃgamataṅgamahārathasvanaiḥ
5.045.007c balaiḥ sametaiḥ sa hi toraṇasthitaṃ; samartham āsīnam upāgamat kapim
5.045.008a sa taṃ samāsādya hariṃ harīkṣaṇo; yugāntakālāgnim iva prajākṣaye
5.045.008c avasthitaṃ vismitajātasaṃbhramaḥ; samaikṣatākṣo bahumānacakṣuṣā
5.045.009a sa tasya vegaṃ ca kaper mahātmanaḥ; parākramaṃ cāriṣu pārhtivātmajaḥ
5.045.009c vicārayan khaṃ ca balaṃ mahābalo; himakṣaye sūrya ivābhivardhate
5.045.010a sa jātamanyuḥ prasamīkṣya vikramaṃ; sthiraḥ sthitaḥ saṃyati durnivāraṇam
5.045.010c samāhitātmā hanumantam āhave; pracodayām āsa śarais tribhiḥ śitaiḥ
5.045.011a tataḥ kapiṃ taṃ prasamīkṣya garvitaṃ; jitaśramaṃ śatruparājayor jitam
5.045.011c avaikṣatākṣaḥ samudīrṇamānasaḥ; sabāṇapāṇiḥ pragṛhītakārmukaḥ
5.045.012a sa hemaniṣkāṅgadacārukuṇḍalaḥ; samāsasādāśu parākramaḥ kapim
5.045.012c tayor babhūvāpratimaḥ samāgamaḥ; surāsurāṇām api saṃbhramapradaḥ
5.045.013a rarāsa bhūmir na tatāpa bhānumān; vavau na vāyuḥ pracacāla cācalaḥ
5.045.013c kapeḥ kumārasya ca vīkṣya saṃyugaṃ; nanāda ca dyaur udadhiś ca cukṣubhe
5.045.014a tataḥ sa vīraḥ sumukhān patatriṇaḥ; suvarṇapuṅkhān saviṣān ivoragān
5.045.014c samādhisaṃyogavimokṣatattvavic; charān atha trīn kapimūrdhny apātayat
5.045.015a sa taiḥ śarair mūrdhni samaṃ nipātitaiḥ; kṣarann asṛgdigdhavivṛttalocanaḥ
5.045.015c navoditādityanibhaḥ śarāṃśumān; vyarājatāditya ivāṃśumālikaḥ
5.045.016a tataḥ sa piṅgādhipamantrisattamaḥ; samīkṣya taṃ rājavarātmajaṃ raṇe
5.045.016c udagracitrāyudhacitrakārmukaṃ; jaharṣa cāpūryata cāhavonmukhaḥ
5.045.017a sa mandarāgrastha ivāṃśumālī; vivṛddhakopo balavīryasaṃyutaḥ
5.045.017c kumāram akṣaṃ sabalaṃ savāhanaṃ; dadāha netrāgnimarīcibhis tadā
5.045.018a tataḥ sa bāṇāsanaśakrakārmukaḥ; śarapravarṣo yudhi rākṣasāmbudaḥ
5.045.018c śarān mumocāśu harīśvarācale; balāhako vṛṣṭim ivācalottame
5.045.019a tataḥ kapis taṃ raṇacaṇḍavikramaṃ; vivṛddhatejobalavīryasāyakam
5.045.019c kumāram akṣaṃ prasamīkṣya saṃyuge; nanāda harṣād ghanatulyavikramaḥ
5.045.020a sa bālabhāvād yudhi vīryadarpitaḥ; pravṛddhamanyuḥ kṣatajopamekṣaṇaḥ
5.045.020c samāsasādāpratimaṃ raṇe kapiṃ; gajo mahākūpam ivāvṛtaṃ tṛṇaiḥ
5.045.021a sa tena bāṇaiḥ prasabhaṃ nipātitaiś; cakāra nādaṃ ghananādaniḥsvanaḥ
5.045.021c samutpapātāśu nabhaḥ sa mārutir; bhujoruvikṣepaṇa ghoradarśanaḥ
5.045.022a samutpatantaṃ samabhidravad balī; sa rākṣasānāṃ pravaraḥ pratāpavān
5.045.022c rathī rathaśreṣṭhatamaḥ kirañ śaraiḥ; payodharaḥ śailam ivāśmavṛṣṭibhiḥ
5.045.023a sa tāñ śarāṃs tasya vimokṣayan kapiś; cacāra vīraḥ pathi vāyusevite
5.045.023c śarāntare mārutavad viniṣpatan; manojavaḥ saṃyati caṇḍavikramaḥ
5.045.024a tam āttabāṇāsanam āhavonmukhaṃ; kham āstṛṇantaṃ vividhaiḥ śarottamaiḥ
5.045.024c avaikṣatākṣaṃ bahumānacakṣuṣā; jagāma cintāṃ ca sa mārutātmajaḥ
5.045.025a tataḥ śarair bhinnabhujāntaraḥ kapiḥ; kumāravaryeṇa mahātmanā nadan
5.045.025c mahābhujaḥ karmaviśeṣatattvavid; vicintayām āsa raṇe parākramam
5.045.026a abālavad bāladivākaraprabhaḥ; karoty ayaṃ karma mahan mahābalaḥ
5.045.026c na cāsya sarvāhavakarmaśobhinaḥ; pramāpaṇe me matir atra jāyate
5.045.027a ayaṃ mahātmā ca mahāṃś ca vīryataḥ; samāhitaś cātisahaś ca saṃyuge
5.045.027c asaṃśayaṃ karmaguṇodayād ayaṃ; sanāgayakṣair munibhiś ca pūjitaḥ
5.045.028a parākramotsāhavivṛddhamānasaḥ; samīkṣate māṃ pramukhāgataḥ sthitaḥ
5.045.028c parākramo hy asya manāṃsi kampayet; surāsurāṇām api śīghrakāriṇaḥ
5.045.029a na khalv ayaṃ nābhibhaved upekṣitaḥ; parākramo hy asya raṇe vivardhate
5.045.029c pramāpaṇaṃ tv eva mamāsya rocate; na vardhamāno 'gnir upekṣituṃ kṣamaḥ
5.045.030a iti pravegaṃ tu parasya tarkayan; svakarmayogaṃ ca vidhāya vīryavān
5.045.030c cakāra vegaṃ tu mahābalas tadā; matiṃ ca cakre 'sya vadhe mahākapiḥ
5.045.031a sa tasya tān aṣṭahayān mahājavān; samāhitān bhārasahān vivartane
5.045.031c jaghāna vīraḥ pathi vāyusevite; talaprahālaiḥ pavanātmajaḥ kapiḥ
5.045.032a tatas talenābhihato mahārathaḥ; sa tasya piṅgādhipamantrinirjitaḥ
5.045.032c sa bhagnanīḍaḥ parimuktakūbaraḥ; papāta bhūmau hatavājir ambarāt
5.045.033a sa taṃ parityajya mahāratho rathaṃ; sakārmukaḥ khaḍgadharaḥ kham utpatat
5.045.033c tapo'bhiyogād ṛṣir ugravīryavān; vihāya dehaṃ marutām ivālayam
5.045.034a tataḥ kapis taṃ vicarantam ambare; patatrirājānilasiddhasevite
5.045.034c sametya taṃ mārutavegavikramaḥ; krameṇa jagrāha ca pādayor dṛḍham
5.045.035a sa taṃ samāvidhya sahasraśaḥ kapir; mahoragaṃ gṛhya ivāṇḍajeśvaraḥ
5.045.035c mumoca vegāt pitṛtulyavikramo; mahītale saṃyati vānarottamaḥ
5.045.036a sa bhagnabāhūrukaṭīśiro dharaḥ; kṣarann asṛn nirmathitāsthilocanaḥ
5.045.036c sa bhinnasaṃdhiḥ pravikīrṇabandhano; hataḥ kṣitau vāyusutena rākṣasaḥ
5.045.037a mahākapir bhūmitale nipīḍya taṃ; cakāra rakṣo'dhipater mahad bhayam
5.045.038a maharṣibhiś cakracarair mahāvrataiḥ; sametya bhūtaiś ca sayakṣapannagaiḥ
5.045.038c suraiś ca sendrair bhṛśajātavismayair; hate kumāre sa kapir nirīkṣitaḥ
5.045.039a nihatya taṃ vajrasutopamaprabhaṃ; kumāram akṣaṃ kṣatajopamekṣaṇam
5.045.039c tad eva vīro 'bhijagāma toraṇaṃ; kṛtakṣaṇaḥ kāla iva prajākṣaye
5.046.001a tatas tu rakṣo'dhipatir mahātmā; hanūmatākṣe nihate kumāre
5.046.001c manaḥ samādhāya tadendrakalpaṃ; samādideśendrajitaṃ sa roṣāt
5.046.002a tvam astravic chastrabhṛtāṃ variṣṭhaḥ; surāsurāṇām api śokadātā
5.046.002c sureṣu sendreṣu ca dṛṣṭakarmā; pitāmahārādhanasaṃcitāstraḥ
5.046.003a tavāstrabalam āsādya nāsurā na marudgaṇāḥ
5.046.003c na kaś cit triṣu lokeṣu saṃyuge na gataśramaḥ
5.046.004a bhujavīryābhiguptaś ca tapasā cābhirakṣitaḥ
5.046.004c deśakālavibhāgajñas tvam eva matisattamaḥ
5.046.005a na te 'sty aśakyaṃ samareṣu karmaṇā; na te 'sty akāryaṃ matipūrvamantraṇe
5.046.005c na so 'sti kaś cit triṣu saṃgraheṣu vai; na veda yas te 'strabalaṃ balaṃ ca te
5.046.006a mamānurūpaṃ tapaso balaṃ ca te; parākramaś cāstrabalaṃ ca saṃyuge
5.046.006c na tvāṃ samāsādya raṇāvamarde; manaḥ śramaṃ gacchati niścitārtham
5.046.007a nihatā iṃkarāḥ sarve jambumālī ca rākṣasaḥ
5.046.007c amātyaputrā vīrāś ca pañca senāgrayāyinaḥ
5.046.008a sahodaras te dayitaḥ kumāro 'kṣaś ca sūditaḥ
5.046.008c na tu teṣv eva me sāro yas tvayy ariniṣūdana
5.046.009a idaṃ hi dṛṣṭvā matiman mahad balaṃ; kapeḥ prabhāvaṃ ca parākramaṃ ca
5.046.009c tvam ātmanaś cāpi samīkṣya sāraṃ; kuruṣva vegaṃ svabalānurūpam
5.046.010a balāvamardas tvayi saṃnikṛṣṭe; yathā gate śāmyati śāntaśatrau
5.046.010c tathā samīkṣyātmabalaṃ paraṃ ca; samārabhasvāstravidāṃ variṣṭha
5.046.011a na khalv iyaṃ matiḥ śreṣṭhā yat tvāṃ saṃpreṣayāmy aham
5.046.011c iyaṃ ca rājadharmāṇāṃ kṣatrasya ca matir matā
5.046.012a nānāśastraiś ca saṃgrāme vaiśāradyam ariṃdama
5.046.012c avaśyam eva boddhavyaṃ kāmyaś ca vijayo raṇe
5.046.013a tataḥ pitus tad vacanaṃ niśamya; pradakṣiṇaṃ dakṣasutaprabhāvaḥ
5.046.013c cakāra bhartāram adīnasattvo; raṇāya vīraḥ pratipannabuddhiḥ
5.046.014a tatas taiḥ svagaṇair iṣṭair indrajit pratipūjitaḥ
5.046.014c yuddhoddhatakṛtotsāhaḥ saṃgrāmaṃ pratipadyata
5.046.015a śrīmān padmapalāśākṣo rākṣasādhipateḥ sutaḥ
5.046.015c nirjagāma mahātejāḥ samudra iva parvasu
5.046.016a sa pakṣi rājopamatulyavegair; vyālaiś caturbhiḥ sitatīkṣṇadaṃṣṭraiḥ
5.046.016c rathaṃ samāyuktam asaṃgavegaṃ; samārurohendrajid indrakalpaḥ
5.046.017a sa rathī dhanvināṃ śreṣṭhaḥ śastrajño 'stravidāṃ varaḥ
5.046.017c rathenābhiyayau kṣipraṃ hanūmān yatra so 'bhavat
5.046.018a sa tasya rathanirghoṣaṃ jyāsvanaṃ kārmukasya ca
5.046.018c niśamya harivīro 'sau saṃprahṛṣṭataro 'bhavat
5.046.019a sumahac cāpam ādāya śitaśalyāṃś ca sāyakān
5.046.019c hanūmantam abhipretya jagāma raṇapaṇḍitaḥ
5.046.020a tasmiṃs tataḥ saṃyati jātaharṣe; raṇāya nirgacchati bāṇapāṇau
5.046.020c diśaś ca sarvāḥ kaluṣā babhūvur; mṛgāś ca raudrā bahudhā vineduḥ
5.046.021a samāgatās tatra tu nāgayakṣā; maharṣayaś cakracarāś ca siddhāḥ
5.046.021c nabhaḥ samāvṛtya ca pakṣisaṃghā; vinedur uccaiḥ paramaprahṛṣṭāḥ
5.046.022a āyantaṃ sarathaṃ dṛṣṭvā tūrṇam indrajitaṃ kapiḥ
5.046.022c vinanāda mahānādaṃ vyavardhata ca vegavān
5.046.023a indrajit tu rathaṃ divyam āsthitaś citrakārmukaḥ
5.046.023c dhanur visphārayām āsa taḍidūrjitaniḥsvanam
5.046.024a tataḥ sametāv atitīkṣṇavegau; mahābalau tau raṇanirviśaṅkau
5.046.024c kapiś ca rakṣo'dhipateś ca putraḥ; surāsurendrāv iva baddhavairau
5.046.025a sa tasya vīrasya mahārathasyā; dhanuṣmataḥ saṃyati saṃmatasya
5.046.025c śarapravegaṃ vyahanat pravṛddhaś; cacāra mārge pitur aprameyaḥ
5.046.026a tataḥ śarān āyatatīkṣṇaśalyān; supatriṇaḥ kāñcanacitrapuṅkhān
5.046.026c mumoca vīraḥ paravīrahantā; susaṃtatān vajranipātavegān
5.046.027a sa tasya tat syandananiḥsvanaṃ ca; mṛdaṅgabherīpaṭahasvanaṃ ca
5.046.027c vikṛṣyamāṇasya ca kārmukasya; niśamya ghoṣaṃ punar utpapāta
5.046.028a śarāṇām antareṣv āśu vyavartata mahākapiḥ
5.046.028c haris tasyābhilakṣasya mokṣayaṃl lakṣyasaṃgraham
5.046.029a śarāṇām agratas tasya punaḥ samabhivartata
5.046.029c prasārya hastau hanumān utpapātānilātmajaḥ
5.046.030a tāv ubhau vegasaṃpannau raṇakarmaviśāradau
5.046.030c sarvabhūtamanogrāhi cakratur yuddham uttamam
5.046.031a hanūmato veda na rākṣaso 'ntaraṃ; na mārutis tasya mahātmano 'ntaram
5.046.031c parasparaṃ nirviṣahau babhūvatuḥ; sametya tau devasamānavikramau
5.046.032a tatas tu lakṣye sa vihanyamāne; śareṣu mogheṣu ca saṃpatatsu
5.046.032c jagāma cintāṃ mahatīṃ mahātmā; samādhisaṃyogasamāhitātmā
5.046.033a tato matiṃ rākṣasarājasūnuś; cakāra tasmin harivīramukhye
5.046.033c avadhyatāṃ tasya kapeḥ samīkṣya; kathaṃ nigacched iti nigrahārtham
5.046.034a tataḥ paitāmahāṃ vīraḥ so 'stram astravidāṃ varaḥ
5.046.034c saṃdadhe sumahātejās taṃ haripravaraṃ prati
5.046.035a avadhyo 'yam iti jñātvā tam astreṇāstratattvavit
5.046.035c nijagrāha mahābāhur mārutātmajam indrajit
5.046.036a tena baddhas tato 'streṇa rākṣasena sa vānaraḥ
5.046.036c abhavan nirviceṣṭaś ca papāta ca mahītale
5.046.037a tato 'tha buddhvā sa tadāstrabandhaṃ; prabhoḥ prabhāvād vigatālpavegaḥ
5.046.037c pitāmahānugraham ātmanaś ca; vicintayām āsa haripravīraḥ
5.046.038a tataḥ svāyambhuvair mantrair brahmāstram abhimantritam
5.046.038c hanūmāṃś cintayām āsa varadānaṃ pitāmahāt
5.046.039a na me 'strabandhasya ca śaktir asti; vimokṣaṇe lokaguroḥ prabhāvāt
5.046.039c ity evam evaṃvihito 'strabandho; mayātmayoner anuvartitavyaḥ
5.046.040a sa vīryam astrasya kapir vicārya; pitāmahānugraham ātmanaś ca
5.046.040c vimokṣaśaktiṃ paricintayitvā; pitāmahājñām anuvartate sma
5.046.041a astreṇāpi hi baddhasya bhayaṃ mama na jāyate
5.046.041c pitāmahamahendrābhyāṃ rakṣitasyānilena ca
5.046.042a grahaṇe cāpi rakṣobhir mahan me guṇadarśanam
5.046.042c rākṣasendreṇa saṃvādas tasmād gṛhṇantu māṃ pare
5.046.043a sa niścitārthaḥ paravīrahantā; samīkṣya karī vinivṛttaceṣṭaḥ
5.046.043c paraiḥ prasahyābhigatair nigṛhya; nanāda tais taiḥ paribhartsyamānaḥ
5.046.044a tatas taṃ rākṣasā dṛṣṭvā nirviceṣṭam ariṃdamam
5.046.044c babandhuḥ śaṇavalkaiś ca drumacīraiś ca saṃhataiḥ
5.046.045a sa rocayām āsa paraiś ca bandhanaṃ; prasahya vīrair abhinigrahaṃ ca
5.046.045c kautūhalān māṃ yadi rākṣasendro; draṣṭuṃ vyavasyed iti niścitārthaḥ
5.046.046a sa baddhas tena valkena vimukto 'streṇa vīryavān
5.046.046c astrabandhaḥ sa cānyaṃ hi na bandham anuvartate
5.046.047a athendrajit taṃ drumacīrabandhaṃ; vicārya vīraḥ kapisattamaṃ tam
5.046.047c vimuktam astreṇa jagāma cintām; anyena baddho hy anuvartate 'stram
5.046.048a aho mahat karma kṛtaṃ nirarthakaṃ; na rākṣasair mantragatir vimṛṣṭā
5.046.048c punaś ca nāstre vihate 'stram anyat; pravartate saṃśayitāḥ sma sarve
5.046.049a astreṇa hanumān mukto nātmānam avabudhyate
5.046.049c kṛṣyamāṇas tu rakṣobhis taiś ca bandhair nipīḍitaḥ
5.046.050a hanyamānas tataḥ krūrai rākṣasaiḥ kāṣṭhamuṣṭibhiḥ
5.046.050c samīpaṃ rākṣasendrasya prākṛṣyata sa vānaraḥ
5.046.051a athendrajit taṃ prasamīkṣya muktam; astreṇa baddhaṃ drumacīrasūtraiḥ
5.046.051c vyadarśayat tatra mahābalaṃ taṃ; haripravīraṃ sagaṇāya rājñe
5.046.052a taṃ mattam iva mātaṅgaṃ baddhaṃ kapivarottamam
5.046.052c rākṣasā rākṣasendrāya rāvaṇāya nyavedayan
5.046.053a ko 'yaṃ kasya kuto vāpi kiṃ kāryaṃ ko vyapāśrayaḥ
5.046.053c iti rākṣasavīrāṇāṃ tatra saṃjajñire kathāḥ
5.046.054a hanyatāṃ dahyatāṃ vāpi bhakṣyatām iti cāpare
5.046.054c rākṣasās tatra saṃkruddhāḥ parasparam athābruvan
5.046.055a atītya mārgaṃ sahasā mahātmā; sa tatra rakṣo'dhipapādamūle
5.046.055c dadarśa rājñaḥ paricāravṛddhān; gṛhaṃ mahāratnavibhūṣitaṃ ca
5.046.056a sa dadarśa mahātejā rāvaṇaḥ kapisattamam
5.046.056c rakṣobhir vikṛtākāraiḥ kṛṣyamāṇam itas tataḥ
5.046.057a rākṣasādhipatiṃ cāpi dadarśa kapisattamaḥ
5.046.057c tejobalasamāyuktaṃ tapantam iva bhāskaram
5.046.058a sa roṣasaṃvartitatāmradṛṣṭir; daśānanas taṃ kapim anvavekṣya
5.046.058c athopaviṣṭān kulaśīlavṛddhān; samādiśat taṃ prati mantramukhyān
5.046.059a yathākramaṃ taiḥ sa kapiś ca pṛṣṭaḥ; kāryārtham arthasya ca mūlam ādau
5.046.059c nivedayām āsa harīśvarasya; dūtaḥ sakāśād aham āgato 'smi
5.047.001a tataḥ sa karmaṇā tasya vismito bhīmavikramaḥ
5.047.001c hanumān roṣatāmrākṣo rakṣo'dhipam avaikṣata
5.047.002a bhājamānaṃ mahārheṇa kāñcanena virājatā
5.047.002c muktājālāvṛtenātha mukuṭena mahādyutim
5.047.003a vajrasaṃyogasaṃyuktair mahārhamaṇivigrahaiḥ
5.047.003c haimair ābharaṇaiś citrair manaseva prakalpitaiḥ
5.047.004a mahārhakṣaumasaṃvītaṃ raktacandanarūṣitam
5.047.004c svanuliptaṃ vicitrābhir vividhabhiś ca bhaktibhiḥ
5.047.005a vipulair darśanīyaiś ca rakṣākṣair bhīmadarśanaiḥ
5.047.005c dīptatīkṣṇamahādaṃṣṭraiḥ pralambadaśanacchadaiḥ
5.047.006a śirobhir daśabhir vīraṃ bhrājamānaṃ mahaujasaṃ
5.047.006c nānāvyālasamākīrṇaiḥ śikharair iva mandaram
5.047.007a nīlāñjanacaya prakhyaṃ hāreṇorasi rājatā
5.047.007c pūrṇacandrābhavaktreṇa sabalākam ivāmbudam
5.047.008a bāhubhir baddhakeyūraiś candanottamarūṣitaiḥ
5.047.008c bhrājamānāṅgadaiḥ pīnaiḥ pañcaśīrṣair ivoragaiḥ
5.047.009a mahati sphāṭike citre ratnasaṃyogasaṃskṛte
5.047.009c uttamāstaraṇāstīrṇe upaviṣṭaṃ varāsane
5.047.010a alaṃkṛtābhir atyarthaṃ pramadābhiḥ samantataḥ
5.047.010c vālavyajanahastābhir ārāt samupasevitam
5.047.011a durdhareṇa prahastena mahāpārśvena rakṣasā
5.047.011c mantribhir mantratattvajñair nikumbhena ca mantriṇā
5.047.012a upopaviṣṭaṃ rakṣobhiś caturbhir baladarpitaiḥ
5.047.012c kṛtsnaiḥ parivṛtaṃ lokaṃ caturbhir iva sāgaraiḥ
5.047.013a mantribhir mantratattvajñair anyaiś ca śubhabuddhibhiḥ
5.047.013c anvāsyamānaṃ sacivaiḥ surair iva sureśvaram
5.047.014a apaśyad rākṣasapatiṃ hanūmān atitejasaṃ
5.047.014c viṣṭhitaṃ meruśikhare satoyam iva toyadam
5.047.015a sa taiḥ saṃpīḍyamāno 'pi rakṣobhir bhīmavikramaiḥ
5.047.015c vismayaṃ paramaṃ gatvā rakṣo'dhipam avaikṣata
5.047.016a bhrājamānaṃ tato dṛṣṭvā hanumān rākṣaseśvaram
5.047.016c manasā cintayām āsa tejasā tasya mohitaḥ
5.047.017a aho rūpam aho dhairyam aho sattvam aho dyutiḥ
5.047.017c aho rākṣasarājasya sarvalakṣaṇayuktatā
5.047.018a yady adharmo na balavān syād ayaṃ rākṣaseśvaraḥ
5.047.018c syād ayaṃ suralokasya saśakrasyāpi rakṣitā
5.047.019a tena bibhyati khalv asmāl lokāḥ sāmaradānavāḥ
5.047.019c ayaṃ hy utsahate kruddhaḥ kartum ekārṇavaṃ jagat
5.047.020a iti cintāṃ bahuvidhām akaron matimān kapiḥ
5.047.020c dṛṣṭvā rākṣasarājasya prabhāvam amitaujasaḥ
5.048.001a tam udvīkṣya mahābāhuḥ piṅgākṣaṃ purataḥ sthitam
5.048.001c roṣeṇa mahatāviṣṭo rāvaṇo lokarāvaṇaḥ
5.048.002a sa rājā roṣatāmrākṣaḥ prahastaṃ mantrisattamam
5.048.002c kālayuktam uvācedaṃ vaco vipulam arthavat
5.048.003a durātmā pṛcchyatām eṣa kutaḥ kiṃ vāsya kāraṇam
5.048.003c vanabhaṅge ca ko 'syārtho rākṣasīnāṃ ca tarjane
5.048.004a rāvaṇasya vacaḥ śrutvā prahasto vākyam abravīt
5.048.004c samāśvasihi bhadraṃ te na bhīḥ kāryā tvayā kape
5.048.005a yadi tāvat tvam indreṇa preṣito rāvaṇālayam
5.048.005c tattvam ākhyāhi mā te bhūd bhayaṃ vānara mokṣyase
5.048.006a yadi vaiśravaṇasya tvaṃ yamasya varuṇasya ca
5.048.006c cārurūpam idaṃ kṛtvā yamasya varuṇasya ca
5.048.007a viṣṇunā preṣito vāpi dūto vijayakāṅkṣiṇā
5.048.007c na hi te vānaraṃ tejo rūpamātraṃ tu vānaram
5.048.008a tattvataḥ kathayasvādya tato vānara mokṣyase
5.048.008c anṛtaṃ vadataś cāpi durlabhaṃ tava jīvitam
5.048.009a atha vā yannimittas te praveśo rāvaṇālaye
5.048.010a evam ukto harivaras tadā rakṣogaṇeśvaram
5.048.010c abravīn nāsmi śakrasya yamasya varuṇasya vā
5.048.011a dhanadena na me sakhyaṃ viṣṇunā nāsmi coditaḥ
5.048.011c jātir eva mama tv eṣā vānaro 'ham ihāgataḥ
5.048.012a darśane rākṣasendrasya durlabhe tad idaṃ mayā
5.048.012c vanaṃ rākṣasarājasya darśanārthe vināśitam
5.048.013a tatas te rākṣasāḥ prāptā balino yuddhakāṅkṣiṇaḥ
5.048.013c rakṣaṇārthaṃ ca dehasya pratiyuddhā mayā raṇe
5.048.014a astrapāśair na śakyo 'haṃ baddhuṃ devāsurair api
5.048.014c pitāmahād eva varo mamāpy eṣo 'bhyupāgataḥ
5.048.015a rājānaṃ draṣṭukāmena mayāstram anuvartitam
5.048.015c vimukto aham astreṇa rākṣasais tv atipīḍitaḥ
5.048.016a dūto 'ham iti vijñeyo rāghavasyāmitaujasaḥ
5.048.016c śrūyatāṃ cāpi vacanaṃ mama pathyam idaṃ prabho
5.049.001a taṃ samīkṣya mahāsattvaṃ sattvavān harisattamaḥ
5.049.001c vākyam arthavad avyagras tam uvāca daśānanam
5.049.002a ahaṃ sugrīvasaṃdeśād iha prāptas tavālayam
5.049.002c rākṣasendra harīśas tvāṃ bhrātā kuśalam abravīt
5.049.003a bhrātuḥ śṛṇu samādeśaṃ sugrīvasya mahātmanaḥ
5.049.003c dharmārthopahitaṃ vākyam iha cāmutra ca kṣamam
5.049.004a rājā daśaratho nāma rathakuñjaravājimān
5.049.004c piteva bandhur lokasya sureśvarasamadyutiḥ
5.049.005a jyeṣṭhas tasya mahābāhuḥ putraḥ priyakaraḥ prabhuḥ
5.049.005c pitur nideśān niṣkrāntaḥ praviṣṭo daṇḍakāvanam
5.049.006a lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā
5.049.006c rāmo nāma mahātejā dharmyaṃ panthānam āśritaḥ
5.049.007a tasya bhāryā vane naṣṭā sītā patim anuvratā
5.049.007c vaidehasya sutā rājño janakasya mahātmanaḥ
5.049.008a sa mārgamāṇas tāṃ devīṃ rājaputraḥ sahānujaḥ
5.049.008c ṛśyamūkam anuprāptaḥ sugrīveṇa ca saṃgataḥ
5.049.009a tasya tena pratijñātaṃ sītāyāḥ parimārgaṇam
5.049.009c sugrīvasyāpi rāmeṇa harirājyaṃ niveditam
5.049.010a tatas tena mṛdhe hatvā rājaputreṇa vālinam
5.049.010c sugrīvaḥ sthāpito rājye haryṛkṣāṇāṃ gaṇeśvaraḥ
5.049.011a sa sītāmārgaṇe vyagraḥ sugrīvaḥ satyasaṃgaraḥ
5.049.011c harīn saṃpreṣayām āsa diśaḥ sarvā harīśvaraḥ
5.049.012a tāṃ harīṇāṃ sahasrāṇi śatāni niyutāni ca
5.049.012c dikṣu sarvāsu mārgante adhaś copari cāmbare
5.049.013a vainateya samāḥ ke cit ke cit tatrānilopamāḥ
5.049.013c asaṃgagatayaḥ śīghrā harivīrā mahābalāḥ
5.049.014a ahaṃ tu hanumān nāma mārutasyaurasaḥ sutaḥ
5.049.014c sītāyās tu kṛte tūrṇaṃ śatayojanam āyatam
5.049.014e samudraṃ laṅghayitvaiva tāṃ didṛkṣur ihāgataḥ
5.049.015a tad bhavān dṛṣṭadharmārthas tapaḥ kṛtaparigrahaḥ
5.049.015c paradārān mahāprājña noparoddhuṃ tvam arhasi
5.049.016a na hi dharmaviruddheṣu bahv apāyeṣu karmasu
5.049.016c mūlaghātiṣu sajjante buddhimanto bhavadvidhāḥ
5.049.017a kaś ca lakṣmaṇamuktānāṃ rāmakopānuvartinām
5.049.017c śarāṇām agrataḥ sthātuṃ śakto devāsureṣv api
5.049.018a na cāpi triṣu lokeṣu rājan vidyeta kaś cana
5.049.018c rāghavasya vyalīkaṃ yaḥ kṛtvā sukham avāpnuyāt
5.049.019a tat trikālahitaṃ vākyaṃ dharmyam arthānubandhi ca
5.049.019c manyasva naradevāya jānakī pratidīyatām
5.049.020a dṛṣṭā hīyaṃ mayā devī labdhaṃ yad iha durlabham
5.049.020c uttaraṃ karma yac cheṣaṃ nimittaṃ tatra rāghavaḥ
5.049.021a lakṣiteyaṃ mayā sītā tathā śokaparāyaṇā
5.049.021c gṛhya yāṃ nābhijānāsi pañcāsyām iva pannagīm
5.049.022a neyaṃ jarayituṃ śakyā sāsurair amarair api
5.049.022c viṣasaṃsṛṣṭam atyarthaṃ bhuktam annam ivaujasā
5.049.023a tapaḥsaṃtāpalabdhas te yo 'yaṃ dharmaparigrahaḥ
5.049.023c na sa nāśayituṃ nyāyya ātmaprāṇaparigrahaḥ
5.049.024a avadhyatāṃ tapobhir yāṃ bhavān samanupaśyati
5.049.024c ātmanaḥ sāsurair devair hetus tatrāpy ayaṃ mahān
5.049.025a sugrīvo na hi devo 'yaṃ nāsuro na ca mānuṣaḥ
5.049.025c na rākṣaso na gandharvo na yakṣo na ca pannagaḥ
5.049.026a mānuṣo rāghavo rājan sugrīvaś ca harīśvaraḥ
5.049.026c tasmāt prāṇaparitrāṇaṃ kathaṃ rājan kariṣyasi
5.049.027a na tu dharmopasaṃhāram adharmaphalasaṃhitam
5.049.027c tad eva phalam anveti dharmaś cādharmanāśanaḥ
5.049.028a prāptaṃ dharmaphalaṃ tāvad bhavatā nātra saṃśayaḥ
5.049.028c phalam asyāpy adharmasya kṣipram eva prapatsyase
5.049.029a janasthānavadhaṃ buddhvā buddhvā vālivadhaṃ tathā
5.049.029c rāmasugrīvasakhyaṃ ca budhyasva hitam ātmanaḥ
5.049.030a kāmaṃ khalv aham apy ekaḥ savājirathakuñjarām
5.049.030c laṅkāṃ nāśayituṃ śaktas tasyaiṣa tu viniścayaḥ
5.049.031a rāmeṇa hi pratijñātaṃ haryṛkṣagaṇasaṃnidhau
5.049.031c utsādanam amitrāṇāṃ sītā yais tu pradharṣitā
5.049.032a apakurvan hi rāmasya sākṣād api puraṃdaraḥ
5.049.032c na sukhaṃ prāpnuyād anyaḥ kiṃ punas tvadvidho janaḥ
5.049.033a yāṃ sītety abhijānāsi yeyaṃ tiṣṭhati te vaśe
5.049.033c kālarātrīti tāṃ viddhi sarvalaṅkāvināśinīm
5.049.034a tad alaṃ kālapāśena sītā vigraharūpiṇā
5.049.034c svayaṃ skandhāvasaktena kṣamam ātmani cintyatām
5.049.035a sītāyās tejasā dagdhāṃ rāmakopaprapīḍitām
5.049.035c dahyamanām imāṃ paśya purīṃ sāṭṭapratolikām
5.049.036a sa sauṣṭhavopetam adīnavādinaḥ; kaper niśamyāpratimo 'priyaṃ vacaḥ
5.049.036c daśānanaḥ kopavivṛttalocanaḥ; samādiśat tasya vadhaṃ mahākapeḥ
5.050.001a tasya tadvacanaṃ śrutvā vānarasya mahātmanaḥ
5.050.001c ājñāpayad vadhaṃ tasya rāvaṇaḥ krodhamūrchitaḥ
5.050.002a vadhe tasya samājñapte rāvaṇena durātmanā
5.050.002c niveditavato dautyaṃ nānumene vibhīṣaṇaḥ
5.050.003a taṃ rakṣo'dhipatiṃ kruddhaṃ tac ca kāryam upasthitam
5.050.003c viditvā cintayām āsa kāryaṃ kāryavidhau sthitaḥ
5.050.004a niścitārthas tataḥ sāmnāpūjya śatrujidagrajam
5.050.004c uvāca hitam atyarthaṃ vākyaṃ vākyaviśāradaḥ
5.050.005a rājan dharmaviruddhaṃ ca lokavṛtteś ca garhitam
5.050.005c tava cāsadṛśaṃ vīra kaper asya pramāpaṇam
5.050.006a asaṃśayaṃ śatrur ayaṃ pravṛddhaḥ; kṛtaṃ hy anenāpriyam aprameyam
5.050.006c na dūtavadhyāṃ pravadanti santo; dūtasya dṛṣṭā bahavo hi daṇḍāḥ
5.050.007a vairūpyām aṅgeṣu kaśābhighāto; mauṇḍyaṃ tathā lakṣmaṇasaṃnipātaḥ
5.050.007c etān hi dūte pravadanti daṇḍān; vadhas tu dūtasya na naḥ śruto 'pi
5.050.008a kathaṃ ca dharmārthavinītabuddhiḥ; parāvarapratyayaniścitārthaḥ
5.050.008c bhavadvidhaḥ kopavaśe hi tiṣṭhet; kopaṃ niyacchanti hi sattvavantaḥ
5.050.009a na dharmavāde na ca lokavṛtte; na śāstrabuddhigrahaṇeṣu vāpi
5.050.009c vidyeta kaś cit tava vīratulyas; tvaṃ hy uttamaḥ sarvasurāsurāṇām
5.050.010a na cāpy asya kaper ghāte kaṃ cit paśyāmy ahaṃ guṇam
5.050.010c teṣv ayaṃ pātyatāṃ daṇḍo yair ayaṃ preṣitaḥ kapiḥ
5.050.011a sādhur vā yadi vāsādhur parair eṣa samarpitaḥ
5.050.011c bruvan parārthaṃ paravān na dūto vadham arhati
5.050.012a api cāsmin hate rājan nānyaṃ paśyāmi khecaram
5.050.012c iha yaḥ punar āgacchet paraṃ pāraṃ mahodadhiḥ
5.050.013a tasmān nāsya vadhe yatnaḥ kāryaḥ parapuraṃjaya
5.050.013c bhavān sendreṣu deveṣu yatnam āsthātum arhati
5.050.014a asmin vinaṣṭe na hi dūtam anyaṃ; paśyāmi yas tau nararājaputrau
5.050.014c yuddhāya yuddhapriyadurvinītāv; udyojayed dīrghapathāvaruddhau
5.050.015a parākramotsāhamanasvināṃ ca; surāsurāṇām api durjayena
5.050.015c tvayā manonandana nairṛtānāṃ; yuddhāyatir nāśayituṃ na yuktā
5.050.016a hitāś ca śūrāś ca samāhitāś ca; kuleṣu jātāś ca mahāguṇeṣu
5.050.016c manasvinaḥ śastrabhṛtāṃ variṣṭhāḥ; koṭyagraśaste subhṛtāś ca yodhāḥ
5.050.017a tad ekadeśena balasya tāvat; ke cit tavādeśakṛto 'payāntu
5.050.017c tau rājaputrau vinigṛhya mūḍhau; pareṣu te bhāvayituṃ prabhāvam
5.051.001a tasya tadvacanaṃ śrutvā daśagrīvo mahābalaḥ
5.051.001c deśakālahitaṃ vākyaṃ bhrātur uttamam abravīt
5.051.002a samyag uktaṃ hi bhavatā dūtavadhyā vigarhitā
5.051.002c avaśyaṃ tu vadhād anyaḥ kriyatām asya nigrahaḥ
5.051.003a kapīnāṃ kila lāṅgūlam iṣṭaṃ bhavati bhūṣaṇam
5.051.003c tad asya dīpyatāṃ śīghraṃ tena dagdhena gacchatu
5.051.004a tataḥ paśyantv imaṃ dīnam aṅgavairūpyakarśitam
5.051.004c samitrā jñātayaḥ sarve bāndhavāḥ sasuhṛjjanāḥ
5.051.005a ājñāpayad rākṣasendraḥ puraṃ sarvaṃ sacatvaram
5.051.005c lāṅgūlena pradīptena rakṣobhiḥ pariṇīyatām
5.051.006a tasya tadvacanaṃ śrutvā rākṣasāḥ kopakarkaśāḥ
5.051.006c veṣṭante tasya lāṅgūlaṃ jīrṇaiḥ kārpāsikaiḥ paṭaiḥ
5.051.007a saṃveṣṭyamāne lāṅgūle vyavardhata mahākapiḥ
5.051.007c śuṣkam indhanam āsādya vaneṣv iva hutāśanaḥ
5.051.008a tailena pariṣicyātha te 'gniṃ tatrāvapātayan
5.051.009a lāṅgūlena pradīptena rākṣasāṃs tān apātayat
5.051.009c roṣāmarṣaparītātmā bālasūryasamānanaḥ
5.051.010a sa bhūyaḥ saṃgataiḥ krūrai rākasair harisattamaḥ
5.051.010c nibaddhaḥ kṛtavān vīras tatkālasadṛśīṃ matim
5.051.011a kāmaṃ khalu na me śaktā nibadhasyāpi rākṣasāḥ
5.051.011c chittvā pāśān samutpatya hanyām aham imān punaḥ
5.051.012a sarveṣām eva paryāpto rākṣasānām ahaṃ yudhi
5.051.012c kiṃ tu rāmasya prītyarthaṃ viṣahiṣye 'ham īdṛśam
5.051.013a laṅkā carayitavyā me punar eva bhaved iti
5.051.013c rātrau na hi sudṛṣṭā me durgakarmavidhānataḥ
5.051.013e avaśyam eva draṣṭavyā mayā laṅkā niśākṣaye
5.051.014a kāmaṃ bandhaiś ca me bhūyaḥ pucchasyoddīpanena ca
5.051.014c pīḍāṃ kurvantu rakṣāṃsi na me 'sti manasaḥ śramaḥ
5.051.015a tatas te saṃvṛtākāraṃ sattvavantaṃ mahākapim
5.051.015c parigṛhya yayur hṛṣṭā rākṣasāḥ kapikuñjaram
5.051.016a śaṅkhabherīninādais tair ghoṣayantaḥ svakarmabhiḥ
5.051.016c rākṣasāḥ krūrakarmāṇaś cārayanti sma tāṃ purīm
5.051.017a hanumāṃś cārayām āsa rākṣasānāṃ mahāpurīm
5.051.017c athāpaśyad vimānāni vicitrāṇi mahākapiḥ
5.051.018a saṃvṛtān bhūmibhāgāṃś ca suvibhaktāṃś ca catvarān
5.051.018c rathyāś ca gṛhasaṃbādhāḥ kapiḥ śṛṅgāṭakāni ca
5.051.019a catvareṣu catuṣkeṣu rājamārge tathaiva ca
5.051.019c ghoṣayanti kapiṃ sarve cārīka iti rākṣasāḥ
5.051.020a dīpyamāne tatas tasya lāṅgūlāgre hanūmataḥ
5.051.020c rākṣasyas tā virūpākṣyaḥ śaṃsur devyās tad apriyam
5.051.021a yas tvayā kṛtasaṃvādaḥ sīte tāmramukhaḥ kapiḥ
5.051.021c lāṅgūlena pradīptena sa eṣa pariṇīyate
5.051.022a śrutvā tad vacanaṃ krūram ātmāpaharaṇopamam
5.051.022c vaidehī śokasaṃtaptā hutāśanam upāgamat
5.051.023a maṅgalābhimukhī tasya sā tadāsīn mahākapeḥ
5.051.023c upatasthe viśālākṣī prayatā havyavāhanam
5.051.024a yady asti patiśuśrūṣā yady asti caritaṃ tapaḥ
5.051.024c yadi cāsty ekapatnītvaṃ śīto bhava hanūmataḥ
5.051.025a yadi kaś cid anukrośas tasya mayy asti dhīmataḥ
5.051.025c yadi vā bhāgyaśeṣaṃ me śīto bhava hanūmataḥ
5.051.026a yadi māṃ vṛttasaṃpannāṃ tatsamāgamalālasām
5.051.026c sa vijānāti dharmātmā śīto bhava hanūmataḥ
5.051.027a yadi māṃ tārayaty āryaḥ sugrīvaḥ satyasaṃgaraḥ
5.051.027c asmād duḥkhān mahābāhuḥ śīto bhava hanūmataḥ
5.051.028a tatas tīkṣṇārcir avyagraḥ pradakṣiṇaśikho 'nalaḥ
5.051.028c jajvāla mṛgaśāvākṣyāḥ śaṃsann iva śivaṃ kapeḥ
5.051.029a dahyamāne ca lāṅgūle cintayām āsa vānaraḥ
5.051.029c pradīpto 'gnir ayaṃ kasmān na māṃ dahati sarvataḥ
5.051.030a dṛśyate ca mahājvālaḥ karoti ca na me rujam
5.051.030c śiśirasyeva saṃpāto lāṅgūlāgre pratiṣṭhitaḥ
5.051.031a atha vā tad idaṃ vyaktaṃ yad dṛṣṭaṃ plavatā mayā
5.051.031c rāmaprabhāvād āścaryaṃ parvataḥ saritāṃ patau
5.051.032a yadi tāvat samudrasya mainākasya ca dhīmatha
5.051.032c rāmārthaṃ saṃbhramas tādṛk kim agnir na kariṣyati
5.051.033a sītāyāś cānṛśaṃsyena tejasā rāghavasya ca
5.051.033c pituś ca mama sakhyena na māṃ dahati pāvakaḥ
5.051.034a bhūyaḥ sa cintayām āsa muhūrtaṃ kapikuñjaraḥ
5.051.034c utpapātātha vegena nanāda ca mahākapiḥ
5.051.035a puradvāraṃ tataḥ śrīmāñ śailaśṛṅgam ivonnatam
5.051.035c vibhaktarakṣaḥsaṃbādham āsasādānilātmajaḥ
5.051.036a sa bhūtvā śailasaṃkāśaḥ kṣaṇena punar ātmavān
5.051.036c hrasvatāṃ paramāṃ prāpto bandhanāny avaśātayat
5.051.037a vimuktaś cābhavac chrīmān punaḥ parvatasaṃnibhaḥ
5.051.037c vīkṣamāṇaś ca dadṛśe parighaṃ toraṇāśritam
5.051.038a sa taṃ gṛhya mahābāhuḥ kālāyasapariṣkṛtam
5.051.038c rakṣiṇas tān punaḥ sarvān sūdayām āsa mārutiḥ
5.051.039a sa tān nihatvā raṇacaṇḍavikramaḥ; samīkṣamāṇaḥ punar eva laṅkām
5.051.039c pradīptalāṅgūlakṛtārcimālī; prakāśatāditya ivāṃśumālī
5.052.001a vīkṣamāṇas tato laṅkāṃ kapiḥ kṛtamanorathaḥ
5.052.001c vardhamānasamutsāhaḥ kāryaśeṣam acintayat
5.052.002a kiṃ nu khalv aviśiṣṭaṃ me kartavyam iha sāmpratam
5.052.002c yad eṣāṃ rakṣasāṃ bhūyaḥ saṃtāpajananaṃ bhavet
5.052.003a vanaṃ tāvat pramathitaṃ prakṛṣṭā rākṣasā hatāḥ
5.052.003c balaikadeśaḥ kṣapitaḥ śeṣaṃ durgavināśanam
5.052.004a durge vināśite karma bhavet sukhapariśramam
5.052.004c alpayatnena kārye 'smin mama syāt saphalaḥ śramaḥ
5.052.005a yo hy ayaṃ mama lāṅgūle dīpyate havyavāhanaḥ
5.052.005c asya saṃtarpaṇaṃ nyāyyaṃ kartum ebhir gṛhottamaiḥ
5.052.006a tataḥ pradīptalāṅgūlaḥ savidyud iva toyadaḥ
5.052.006c bhavanāgreṣu laṅkāyā vicacāra mahākapiḥ
5.052.007a mumoca hanumān agniṃ kālānalaśikhopamam
5.052.008a śvasanena ca saṃyogād ativego mahābalaḥ
5.052.008c kālāgnir iva jajvāla prāvardhata hutāśanaḥ
5.052.009a pradīptam agniṃ pavanas teṣu veśmasu cārayat
5.052.010a tāni kāñcanajālāni muktāmaṇimayāni ca
5.052.010c bhavanāny avaśīryanta ratnavanti mahānti ca
5.052.011a tāni bhagnavimānāni nipetur vasudhātale
5.052.011c bhavanānīva siddhānām ambarāt puṇyasaṃkṣaye
5.052.012a vajravidrumavaidūryamuktārajatasaṃhitān
5.052.012c vicitrān bhavanād dhātūn syandamānān dadarśa saḥ
5.052.013a nāgnis tṛpyati kāṣṭhānāṃ tṛṇānāṃ ca yathā tathā
5.052.013c hanūmān rākṣasendrāṇāṃ vadhe kiṃ cin na tṛpyati
5.052.014a hutāśanajvālasamāvṛtā sā; hatapravīrā parivṛttayodhā
5.052.014c hanūmātaḥ krodhabalābhibhūtā; babhūva śāpopahateva laṅkā
5.052.015a sasaṃbhramaṃ trastaviṣaṇṇarākṣasāṃ; samujjvalaj jvālahutāśanāṅkitām
5.052.015c dadarśa laṅkāṃ hanumān mahāmanāḥ; svayambhukopopahatām ivāvanim
5.052.016a sa rākṣasāṃs tān subahūṃś ca hatvā; vanaṃ ca bhaṅktvā bahupādapaṃ tat
5.052.016c visṛjya rakṣo bhavaneṣu cāgniṃ; jagāma rāmaṃ manasā mahātmā
5.052.017a laṅkāṃ samastāṃ saṃdīpya lāṅgūlāgniṃ mahākapiḥ
5.052.017c nirvāpayām āsa tadā samudre harisattamaḥ
5.053.001a saṃdīpyamānāṃ vidhvastāṃ trastarakṣo gaṇāṃ purīm
5.053.001c avekṣya hānumāṃl laṅkāṃ cintayām āsa vānaraḥ
5.053.002a tasyābhūt sumahāṃs trāsaḥ kutsā cātmany ajāyata
5.053.002c laṅkāṃ pradahatā karma kiṃsvit kṛtam idaṃ mayā
5.053.003a dhanyās te puruṣaśreṣṭha ye buddhyā kopam utthitam
5.053.003c nirundhanti mahātmāno dīptam agnim ivāmbhasā
5.053.004a yadi dagdhā tv iyaṃ laṅkā nūnam āryāpi jānakī
5.053.004c dagdhā tena mayā bhartur hataṃ kāryam ajānatā
5.053.005a yad artham ayam ārambhas tat kāryam avasāditam
5.053.005c mayā hi dahatā laṅkāṃ na sītā parirakṣitā
5.053.006a īṣatkāryam idaṃ kāryaṃ kṛtam āsīn na saṃśayaḥ
5.053.006c tasya krodhābhibhūtena mayā mūlakṣayaḥ kṛtaḥ
5.053.007a vinaṣṭā jānakī vyaktaṃ na hy adagdhaḥ pradṛśyate
5.053.007c laṅkāyāḥ kaś cid uddeśaḥ sarvā bhasmīkṛtā purī
5.053.008a yadi tad vihataṃ kāryaṃ mayā prajñāviparyayāt
5.053.008c ihaiva prāṇasaṃnyāso mamāpi hy atirocate
5.053.009a kim agnau nipatāmy adya āhosvid vaḍavāmukhe
5.053.009c śarīram āho sattvānāṃ dadmi sāgaravāsinām
5.053.010a kathaṃ hi jīvatā śakyo mayā draṣṭuṃ harīśvaraḥ
5.053.010c tau vā puruṣaśārdūlau kāryasarvasvaghātinā
5.053.011a mayā khalu tad evedaṃ roṣadoṣāt pradarśitam
5.053.011c prathitaṃ triṣu lokeṣu kapitam anavasthitam
5.053.012a dhig astu rājasaṃ bhāvam anīśam anavasthitam
5.053.012c īśvareṇāpi yad rāgān mayā sītā na rakṣitā
5.053.013a vinaṣṭāyāṃ tu sītāyāṃ tāv ubhau vinaśiṣyataḥ
5.053.013c tayor vināśe sugrīvaḥ sabandhur vinaśiṣyati
5.053.014a etad eva vacaḥ śrutvā bharato bhrātṛvatsalaḥ
5.053.014c dharmātmā sahaśatrughnaḥ kathaṃ śakṣyati jīvitum
5.053.015a ikṣvākuvaṃśe dharmiṣṭhe gate nāśam asaṃśayam
5.053.015c bhaviṣyanti prajāḥ sarvāḥ śokasaṃtāpapīḍitāḥ
5.053.016a tad ahaṃ bhāgyarahito luptadharmārthasaṃgrahaḥ
5.053.016c roṣadoṣaparītātmā vyaktaṃ lokavināśanaḥ
5.053.017a iti cintayatas tasya nimittāny upapedire
5.053.017c pūram apy upalabdhāni sākṣāt punar acintayat
5.053.018a atha vā cārusarvāṅgī rakṣitā svena tejasā
5.053.018c na naśiṣyati kalyāṇī nāgnir agnau pravartate
5.053.019a na hi dharmān manas tasya bhāryām amitatejasaḥ
5.053.019c svacāritrābhiguptāṃ tāṃ spraṣṭum arhati pāvakaḥ
5.053.020a nūnaṃ rāmaprabhāvena vaidehyāḥ sukṛtena ca
5.053.020c yan māṃ dahanakarmāyaṃ nādahad dhavyavāhanaḥ
5.053.021a trayāṇāṃ bharatādīnāṃ bhrātṝṇāṃ devatā ca yā
5.053.021c rāmasya ca manaḥkāntā sā kathaṃ vinaśiṣyati
5.053.022a yad vā dahanakarmāyaṃ sarvatra prabhur avyayaḥ
5.053.022c na me dahati lāṅgūlaṃ katham āryāṃ pradhakṣyati
5.053.023a tapasā satyavākyena ananyatvāc ca bhartari
5.053.023c api sā nirdahed agniṃ na tām agniḥ pradhakṣyati
5.053.024a sa tathā cintayaṃs tatra devyā dharmaparigraham
5.053.024c śuśrāva hanumān vākyaṃ cāraṇānāṃ mahātmanām
5.053.025a aho khalu kṛtaṃ karma durviṣahyaṃ hanūmatā
5.053.025c agniṃ visṛjatābhīkṣṇaṃ bhīmaṃ rākṣasasadmani
5.053.026a dagdheyaṃ nagarī laṅkā sāṭṭaprākāratoraṇā
5.053.026c jānakī na ca dagdheti vismayo 'dbhuta eva naḥ
5.053.027a sa nimittaiś ca dṛṣṭārthaiḥ kāraṇaiś ca mahāguṇaiḥ
5.053.027c ṛṣivākyaiś ca hanumān abhavat prītamānasaḥ
5.053.028a tataḥ kapiḥ prāptamanorathārthas; tām akṣatāṃ rājasutāṃ viditvā
5.053.028c pratyakṣatas tāṃ punar eva dṛṣṭvā; pratiprayāṇāya matiṃ cakāra
5.054.001a tatas tu śiṃśapāmūle jānakīṃ paryavasthitām
5.054.001c abhivādyābravīd diṣṭyā paśyāmi tvām ihākṣatām
5.054.002a tatas taṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ
5.054.002c bhartṛsnehānvitaṃ vākyaṃ hanūmantam abhāṣata
5.054.003a kāmam asya tvam evaikaḥ kāryasya parisādhane
5.054.003c paryāptaḥ paravīraghna yaśasyas te balodayaḥ
5.054.004a balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ
5.054.004c māṃ nayed yadi kākutsthas tasya tat sādṛśaṃ bhavet
5.054.005a tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ
5.054.005c bhavaty āhavaśūrasya tattvam evopapādaya
5.054.006a tad arthopahitaṃ vākyaṃ praśritaṃ hetusaṃhitam
5.054.006c niśamya hanumāṃs tasyā vākyam uttaram abravīt
5.054.007a kṣipram eṣyati kākutstho haryṛkṣapravarair vṛtaḥ
5.054.007c yas te yudhi vijityārīñ śokaṃ vyapanayiṣyati
5.054.008a evam āśvāsya vaidehīṃ hanūmān mārutātmajaḥ
5.054.008c gamanāya matiṃ kṛtvā vaidehīm abhyavādayat
5.054.009a tataḥ sa kapiśārdūlaḥ svāmisaṃdarśanotsukaḥ
5.054.009c āruroha giriśreṣṭham ariṣṭam arimardanaḥ
5.054.010a tuṅgapadmakajuṣṭābhir nīlābhir vanarājibhiḥ
5.054.010c sālatālāśvakarṇaiś ca vaṃśaiś ca bahubhir vṛtam
5.054.011a latāvitānair vitataiḥ puṣpavadbhir alaṃkṛtam
5.054.011c nānāmṛgagaṇākīrṇaṃ dhātuniṣyandabhūṣitam
5.054.012a bahuprasravaṇopetaṃ śilāsaṃcayasaṃkaṭam
5.054.012c maharṣiyakṣagandharvakiṃnaroragasevitam
5.054.013a latāpādapasaṃbādhaṃ siṃhākulitakandaram
5.054.013c vyāghrasaṃghasamākīrṇaṃ svādumūlaphaladrumam
5.054.014a tam ārurohātibalaḥ parvataṃ plavagottamaḥ
5.054.014c rāmadarśanaśīghreṇa praharṣeṇābhicoditaḥ
5.054.015a tena pādatalākrāntā ramyeṣu girisānuṣu
5.054.015c saghoṣāḥ samaśīryanta śilāś cūrṇīkṛtās tataḥ
5.054.016a sa tam āruhya śailendraṃ vyavardhata mahākapiḥ
5.054.016c dakṣiṇād uttaraṃ pāraṃ prārthayaṃl lavaṇāmbhasaḥ
5.054.017a adhiruhya tato vīraḥ parvataṃ pavanātmajaḥ
5.054.017c dadarśa sāgaraṃ bhīmaṃ mīnoraganiṣevitam
5.054.018a sa māruta ivākāśaṃ mārutasyātmasaṃbhavaḥ
5.054.018c prapede hariśārdūlo dakṣiṇād uttarāṃ diśam
5.054.019a sa tadā pīḍitas tena kapinā parvatottamaḥ
5.054.019c rarāsa saha tair bhūtaiḥ prāviśad vasudhātalam
5.054.019e kampamānaiś ca śikharaiḥ patadbhir api ca drumaiḥ
5.054.020a tasyoruvegān mathitāḥ pādapāḥ puṣpaśālinaḥ
5.054.020c nipetur bhūtale rugṇāḥ śakrāyudhahatā iva
5.054.021a kandarodarasaṃsthānāṃ pīḍitānāṃ mahaujasām
5.054.021c siṃhānāṃ ninado bhīmo nabho bhindan sa śuśruve
5.054.022a srastavyāviddhavasanā vyākulīkṛtabhūṣaṇā
5.054.022c vidyādharyaḥ samutpetuḥ sahasā dharaṇīdharāt
5.054.023a atipramāṇā balino dīptajihvā mahāviṣāḥ
5.054.023c nipīḍitaśirogrīvā vyaveṣṭanta mahāhayaḥ
5.054.024a kiṃnaroragagandharvayakṣavidyādharās tathā
5.054.024c pīḍitaṃ taṃ nagavaraṃ tyaktvā gaganam āsthitāḥ
5.054.025a sa ca bhūmidharaḥ śrīmān balinā tena pīḍitaḥ
5.054.025c savṛkṣaśikharodagrāḥ praviveśa rasātalam
5.054.026a daśayojanavistāras triṃśadyojanam ucchritaḥ
5.054.026c dharaṇyāṃ samatāṃ yātaḥ sa babhūva dharādharaḥ
5.055.001a sacandrakumudaṃ ramyaṃ sārkakāraṇḍavaṃ śubham
5.055.001c tiṣyaśravaṇakadambam abhraśaivalaśādvalam
5.055.002a punarvasu mahāmīnaṃ lohitāṅgamahāgraham
5.055.002c airāvatamahādvīpaṃ svātīhaṃsaviloḍitam
5.055.003a vātasaṃghātajātormiṃ candrāṃśuśiśirāmbumat
5.055.003c bhujaṃgayakṣagandharvaprabuddhakamalotpalam
5.055.004a grasamāna ivākāśaṃ tārādhipam ivālikhan
5.055.004c harann iva sanakṣatraṃ gaganaṃ sārkamaṇḍalam
5.055.005a mārutasyālayaṃ śrīmān kapir vyomacaro mahān
5.055.005c hanūmān meghajālāni vikarṣann iva gacchati
5.055.006a pāṇḍurāruṇavarṇāni nīlamāñjiṣṭhakāni ca
5.055.006c haritāruṇavarṇāni mahābhrāṇi cakāśire
5.055.007a praviśann abhrajālāni niṣkramaṃś ca punaḥ punaḥ
5.055.007c pracchannaś ca prakāśaś ca candramā iva lakṣyate
5.055.008a nadan nādena mahatā meghasvanamahāsvanaḥ
5.055.008c ājagāma mahātejāḥ punar madhyena sāgaram
5.055.009a parvatendraṃ sunābhaṃ ca samupaspṛśya vīryavān
5.055.009c jyāmukta iva nārāco mahāvego 'bhyupāgataḥ
5.055.010a sa kiṃ cid anusaṃprāptaḥ samālokya mahāgirim
5.055.010c mahendrameghasaṃkāśaṃ nanāda haripuṃgavaḥ
5.055.011a niśamya nadato nādaṃ vānarās te samantataḥ
5.055.011c babhūvur utsukāḥ sarve suhṛddarśanakāṅkṣiṇaḥ
5.055.012a jāmbavān sa hariśreṣṭhaḥ prītisaṃhṛṣṭamānasaḥ
5.055.012c upāmantrya harīn sarvān idaṃ vacanam abravīt
5.055.013a sarvathā kṛtakāryo 'sau hanūmān nātra saṃśayaḥ
5.055.013c na hy asyākṛtakāryasya nāda evaṃvidho bhavet
5.055.014a tasyā bāhūruvegaṃ ca ninādaṃ ca mahātmanaḥ
5.055.014c niśamya harayo hṛṣṭāḥ samutpetus tatas tataḥ
5.055.015a te nagāgrān nagāgrāṇi śikharāc chikharāṇi ca
5.055.015c prahṛṣṭāḥ samapadyanta hanūmantaṃ didṛkṣavaḥ
5.055.016a te prītāḥ pādapāgreṣu gṛhya śākhāḥ supuṣpitāḥ
5.055.016c vāsāṃsīva prakāśāni samāvidhyanta vānarāḥ
5.055.017a tam abhraghanasaṃkāśam āpatantaṃ mahākapim
5.055.017c dṛṣṭvā te vānarāḥ sarve tasthuḥ prāñjalayas tadā
5.055.018a tatas tu vegavāṃs tasya girer girinibhaḥ kapiḥ
5.055.018c nipapāta mahendrasya śikhare pādapākule
5.055.019a tatas te prītamanasaḥ sarve vānarapuṃgavāḥ
5.055.019c hanūmantaṃ mahātmānaṃ parivāryopatasthire
5.055.020a parivārya ca te sarve parāṃ prītim upāgatāḥ
5.055.020c prahṛṣṭavadanāḥ sarve tam arogam upāgatam
5.055.021a upāyanāni cādāya mūlāni ca phalāni ca
5.055.021c pratyarcayan hariśreṣṭhaṃ harayo mārutātmajam
5.055.022a vinedur muditāḥ ke cic cakruḥ kila kilāṃ tathā
5.055.022c hṛṣṭāḥ pādapaśākhāś ca āninyur vānararṣabhāḥ
5.055.023a hanūmāṃs tu gurūn vṛddhāñ jāmbavat pramukhāṃs tadā
5.055.023c kumāram aṅgadaṃ caiva so 'vandata mahākapiḥ
5.055.024a sa tābhyāṃ pūjitaḥ pūjyaḥ kapibhiś ca prasāditaḥ
5.055.024c dṛṣṭā devīti vikrāntaḥ saṃkṣepeṇa nyavedayat
5.055.025a niṣasāda ca hastena gṛhītvā vālinaḥ sutam
5.055.025c ramaṇīye vanoddeśe mahendrasya gires tadā
5.055.026a hanūmān abravīd dhṛṣṭas tadā tān vānararṣabhān
5.055.026c aśokavanikāsaṃsthā dṛṣṭā sā janakātmajā
5.055.027a rakṣyamāṇā sughorābhī rākṣasībhir aninditā
5.055.027c ekaveṇīdharā bālā rāmadarśanalālasā
5.055.027e upavāsapariśrāntā malinā jaṭilā kṛśā
5.055.028a tato dṛṣṭeti vacanaṃ mahārtham amṛtopamam
5.055.028c niśamya māruteḥ sarve muditā vānarā bhavan
5.055.029a kṣveḍanty anye nadanty anye garjanty anye mahābalāḥ
5.055.029c cakruḥ kila kilām anye pratigarjanti cāpare
5.055.030a ke cid ucchritalāṅgūlāḥ prahṛṣṭāḥ kapikuñjarāḥ
5.055.030c añcitāyatadīrghāṇi lāṅgūlāni pravivyadhuḥ
5.055.031a apare tu hanūmantaṃ vānarā vāraṇopamam
5.055.031c āplutya giriśṛṅgebhyaḥ saṃspṛśanti sma harṣitāḥ
5.055.032a uktavākyaṃ hanūmantam aṅgadas tu tadābravīt
5.055.032c sarveṣāṃ harivīrāṇāṃ madhye vācam anuttamām
5.055.033a sattve vīrye na te kaś cit samo vānaravidyate
5.055.033c yad avaplutya vistīrṇaṃ sāgaraṃ punar āgataḥ
5.055.034a diṣṭyā dṛṣṭā tvayā devī rāmapatnī yaśasvinī
5.055.034c diṣṭyā tyakṣyati kākutsthaḥ śokaṃ sītā viyogajam
5.055.035a tato 'ṅgadaṃ hanūmantaṃ jāmbavantaṃ ca vānarāḥ
5.055.035c parivārya pramuditā bhejire vipulāḥ śilāḥ
5.055.036a śrotukāmāḥ samudrasya laṅghanaṃ vānarottamāḥ
5.055.036c darśanaṃ cāpi laṅkāyāḥ sītāyā rāvaṇasya ca
5.055.036e tasthuḥ prāñjalayaḥ sarve hanūmad vadanonmukhāḥ
5.055.037a tasthau tatrāṅgadaḥ śrīmān vānarair bahubhir vṛtaḥ
5.055.037c upāsyamāno vibudhair divi devapatir yathā
5.055.038a hanūmatā kīrtimatā yaśasvinā; tathāṅgadenāṅgadabaddhabāhunā
5.055.038c mudā tadādhyāsitam unnataṃ mahan; mahīdharāgraṃ jvalitaṃ śriyābhavat
5.056.001a tatas tasya gireḥ śṛṅge mahendrasya mahābalāḥ
5.056.001c hanumatpramukhāḥ prītiṃ harayo jagmur uttamām
5.056.002a taṃ tataḥ pratisaṃhṛṣṭaḥ prītimantaṃ mahākapim
5.056.002c jāmbavān kāryavṛttāntam apṛcchad anilātmajam
5.056.003a kathaṃ dṛṣṭā tvayā devī kathaṃ vā tatra vartate
5.056.003c tasyāṃ vā sa kathaṃ vṛttaḥ krūrakarmā daśānanaḥ
5.056.004a tattvataḥ sarvam etan naḥ prabrūhi tvaṃ mahākape
5.056.004c śrutārthāś cintayiṣyāmo bhūyaḥ kāryaviniścayam
5.056.005a yaś cārthas tatra vaktavyo gatair asmābhir ātmavān
5.056.005c rakṣitavyaṃ ca yat tatra tad bhavān vyākarotu naḥ
5.056.006a sa niyuktas tatas tena saṃprahṛṣṭatanūruhaḥ
5.056.006c namasyañ śirasā devyai sītāyai pratyabhāṣata
5.056.007a pratyakṣam eva bhavatāṃ mahendrāgrāt kham āplutaḥ
5.056.007c udadher dakṣiṇaṃ pāraṃ kāṅkṣamāṇaḥ samāhitaḥ
5.056.008a gacchataś ca hi me ghoraṃ vighnarūpam ivābhavat
5.056.008c kāñcanaṃ śikharaṃ divyaṃ paśyāmi sumanoharam
5.056.009a sthitaṃ panthānam āvṛtya mene vighnaṃ ca taṃ nagam
5.056.010a upasaṃgamya taṃ divyaṃ kāñcanaṃ nagasattamam
5.056.010c kṛtā me manasā buddhir bhettavyo 'yaṃ mayeti ca
5.056.011a prahataṃ ca mayā tasya lāṅgūlena mahāgireḥ
5.056.011c śikharaṃ sūryasaṃkāśaṃ vyaśīryata sahasradhā
5.056.012a vyavasāyaṃ ca me buddhvā sa hovāca mahāgiriḥ
5.056.012c putreti madhurāṃ bāṇīṃ manaḥprahlādayann iva
5.056.013a pitṛvyaṃ cāpi māṃ viddhi sakhāyaṃ mātariśvanaḥ
5.056.013c mainākam iti vikhyātaṃ nivasantaṃ mahodadhau
5.056.014a pakṣvavantaḥ purā putra babhūvuḥ parvatottamāḥ
5.056.014c chandataḥ pṛthivīṃ cerur bādhamānāḥ samantataḥ
5.056.015a śrutvā nagānāṃ caritaṃ mahendraḥ pākaśāsanaḥ
5.056.015c ciccheda bhagavān pakṣān vajreṇaiṣāṃ sahasraśaḥ
5.056.016a ahaṃ tu mokṣitas tasmāt tava pitrā mahātmanā
5.056.016c mārutena tadā vatsa prakṣipto 'smi mahārṇave
5.056.017a rāmasya ca mayā sāhye vartitavyam ariṃdama
5.056.017c rāmo dharmabhṛtāṃ śreṣṭho mahendrasamavikramaḥ
5.056.018a etac chrutvā mayā tasya mainākasya mahātmanaḥ
5.056.018c kāryam āvedya tu girer uddhataṃ ca mano mama
5.056.019a tena cāham anujñāto mainākena mahātmanā
5.056.019c uttamaṃ javam āsthāya śeṣam adhvānam āsthitaḥ
5.056.020a tato 'haṃ suciraṃ kālaṃ vegenābhyagamaṃ pathi
5.056.020c tataḥ paśyāmy ahaṃ devīṃ surasāṃ nāgamātaram
5.056.021a samudramadhye sā devī vacanaṃ mām abhāṣata
5.056.021c mama bhakṣyaḥ pradiṣṭas tvam amārair harisattamam
5.056.021e tatas tvāṃ bhakṣayiṣyāmi vihitas tvaṃ cirasya me
5.056.022a evam uktaḥ surasayā prāñjaliḥ praṇataḥ sthitaḥ
5.056.022c vivarṇavadano bhūtvā vākyaṃ cedam udīrayam
5.056.023a rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam
5.056.023c lakṣmaṇena saha bhrātrā sītayā ca paraṃtapaḥ
5.056.024a tasya sītā hṛtā bhāryā rāvaṇena durātmanā
5.056.024c tasyāḥ sakāśaṃ dūto 'haṃ gamiṣye rāmaśāsanāt
5.056.025a kartum arhasi rāmasya sāhyaṃ viṣayavāsini
5.056.026a atha vā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam
5.056.026c āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇoti me
5.056.027a evam uktā mayā sā tu surasā kāmarūpiṇī
5.056.027c abravīn nātivarteta kaś cid eṣa varo mama
5.056.028a evam uktaḥ surasayā daśayojanam āyataḥ
5.056.028c tato 'rdhaguṇavistāro babhūvāhaṃ kṣaṇena tu
5.056.029a matpramāṇānurūpaṃ ca vyāditaṃ tanmukhaṃ tayā
5.056.029c tad dṛṣṭvā vyāditaṃ tv āsyaṃ hrasvaṃ hy akaravaṃ vapuḥ
5.056.030a tasmin muhūrte ca punar babhūvāṅguṣṭhasaṃmitaḥ
5.056.030c abhipatyāśu tad vaktraṃ nirgato 'haṃ tataḥ kṣaṇāt
5.056.031a abravīt surasā devī svena rūpeṇa māṃ punaḥ
5.056.031c arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham
5.056.032a samānaya ca vaidehīṃ rāghaveṇa mahātmanā
5.056.032c sukhī bhava mahābāho prītāsmi tava vānara
5.056.033a tato 'haṃ sādhu sādhvīti sarvabhūtaiḥ praśaṃsitaḥ
5.056.033c tato 'ntarikṣaṃ vipulaṃ pluto 'haṃ garuḍo yathā
5.056.034a chāyā me nigṛhītā ca na ca paśyāmi kiṃ cana
5.056.034c so 'haṃ vigatavegas tu diśo daśa vilokayan
5.056.034e na kiṃ cit tatra paśyāmi yena me 'pahṛtā gatiḥ
5.056.035a tato me buddhir utpannā kiṃ nāma gamane mama
5.056.035c īdṛśo vighna utpanno rūpaṃ yatra na dṛśyate
5.056.036a adho bhāgena me dṛṣṭiḥ śocatā pātitā mayā
5.056.036c tato 'drākṣam ahaṃ bhīmāṃ rākṣasīṃ salile śayām
5.056.037a prahasya ca mahānādam ukto 'haṃ bhīmayā tayā
5.056.037c avasthitam asaṃbhrāntam idaṃ vākyam aśobhanam
5.056.038a kvāsi gantā mahākāya kṣudhitāyā mamepsitaḥ
5.056.038c bhakṣaḥ prīṇaya me dehaṃ ciram āhāravarjitam
5.056.039a bāḍham ity eva tāṃ vāṇīṃ pratyagṛhṇām ahaṃ tataḥ
5.056.039c āsya pramāṇād adhikaṃ tasyāḥ kāyam apūrayam
5.056.040a tasyāś cāsyaṃ mahad bhīmaṃ vardhate mama bhakṣaṇe
5.056.040c na ca māṃ sā tu bubudhe mama vā vikṛtaṃ kṛtam
5.056.041a tato 'haṃ vipulaṃ rūpaṃ saṃkṣipya nimiṣāntarāt
5.056.041c tasyā hṛdayam ādāya prapatāmi nabhastalam
5.056.042a sā visṛṣṭabhujā bhīmā papāta lavaṇāmbhasi
5.056.042c mayā parvatasaṃkāśā nikṛttahṛdayā satī
5.056.043a śṛṇomi khagatānāṃ ca siddhānāṃ cāraṇaiḥ saha
5.056.043c rākṣasī siṃhikā bhīmā kṣipraṃ hanumatā hṛtā
5.056.044a tāṃ hatvā punar evāhaṃ kṛtyam ātyayikaṃ smaran
5.056.044c gatvā ca mahad adhvānaṃ paśyāmi nagamaṇḍitam
5.056.044e dakṣiṇaṃ tīram udadher laṅkā yatra ca sā purī
5.056.045a astaṃ dinakare yāte rakṣasāṃ nilayaṃ purīm
5.056.045c praviṣṭo 'ham avijñāto rakṣobhir bhīmavikramaiḥ
5.056.046a tatrāhaṃ sarvarātraṃ tu vicinvañ janakātmajām
5.056.046c rāvaṇāntaḥpuragato na cāpaśyaṃ sumadhyamām
5.056.047a tataḥ sītām apaśyaṃs tu rāvaṇasya niveśane
5.056.047c śokasāgaram āsādya na pāram upalakṣaye
5.056.048a śocatā ca mayā dṛṣṭaṃ prākāreṇa samāvṛtam
5.056.048c kāñcanena vikṛṣṭena gṛhopavanam uttamam
5.056.049a sa prākāram avaplutya paśyāmi bahupādapam
5.056.050a aśokavanikāmadhye śiṃśapāpādapo mahān
5.056.050c tam āruhya ca paśyāmi kāñcanaṃ kadalī vanam
5.056.051a adūrāc chiṃśapāvṛkṣāt paśyāmi vanavarṇinīm
5.056.051c śyāmāṃ kamalapatrākṣīm upavāsakṛśānanām
5.056.052a rākṣasībhir virūpābhiḥ krūrābhir abhisaṃvṛtām
5.056.052c māṃsaśoṇitabhakṣyābhir vyāghrībhir hariṇīṃ yathā
5.056.053a tāṃ dṛṣṭvā tādṛśīṃ nārīṃ rāmapatnīm aninditām
5.056.053c tatraiva śiṃśapāvṛkṣe paśyann aham avasthitaḥ
5.056.054a tato halahalāśabdaṃ kāñcīnūpuramiśritam
5.056.054c śṛṇomy adhikagambhīraṃ rāvaṇasya niveśane
5.056.055a tato 'haṃ paramodvignaḥ svarūpaṃ pratyasaṃharam
5.056.055c ahaṃ ca śiṃśapāvṛkṣe pakṣīva gahane sthitaḥ
5.056.056a tato rāvaṇadārāś ca rāvaṇaś ca mahābalaḥ
5.056.056c taṃ deśaṃ samanuprāptā yatra sītābhavat sthitā
5.056.057a taṃ dṛṣṭvātha varārohā sītā rakṣogaṇeśvaram
5.056.057c saṃkucyorū stanau pīnau bāhubhyāṃ parirabhya ca
5.056.058a tām uvāca daśagrīvaḥ sītāṃ paramaduḥkhitām
5.056.058c avākśirāḥ prapatito bahu manyasva mām iti
5.056.059a yadi cet tvaṃ tu māṃ darpān nābhinandasi garvite
5.056.059c dvimāsānantaraṃ sīte pāsyāmi rudhiraṃ tava
5.056.060a etac chrutvā vacas tasya rāvaṇasya durātmanaḥ
5.056.060c uvāca paramakruddhā sītā vacanam uttamam
5.056.061a rākṣasādhama rāmasya bhāryām amitatejasaḥ
5.056.061c ikṣvākukulanāthasya snuṣāṃ daśarathasya ca
5.056.061e avācyaṃ vadato jihvā kathaṃ na patitā tava
5.056.062a kiṃsvid vīryaṃ tavānārya yo māṃ bhartur asaṃnidhau
5.056.062c apahṛtyāgataḥ pāpa tenādṛṣṭo mahātmanā
5.056.063a na tvaṃ rāmasya sadṛśo dāsye 'py asyā na yujyase
5.056.063c yajñīyaḥ satyavāk caiva raṇaślāghī ca rāghavaḥ
5.056.064a jānakyā paruṣaṃ vākyam evam ukto daśānanaḥ
5.056.064c jajvāla sahasā kopāc citāstha iva pāvakaḥ
5.056.065a vivṛtya nayane krūre muṣṭim udyamya dakṣiṇam
5.056.065c maithilīṃ hantum ārabdhaḥ strībhir hāhākṛtaṃ tadā
5.056.066a strīṇāṃ madhyāt samutpatya tasya bhāryā durātmanaḥ
5.056.066c varā mandodarī nāma tayā sa pratiṣedhitaḥ
5.056.067a uktaś ca madhurāṃ vāṇīṃ tayā sa madanārditaḥ
5.056.067c sītayā tava kiṃ kāryaṃ mahendrasamavikrama
5.056.067e mayā saha ramasvādya madviśiṣṭā na jānakī
5.056.068a devagandharvakanyābhir yakṣakanyābhir eva ca
5.056.068c sārdhaṃ prabho ramasveha sītayā kiṃ kariṣyasi
5.056.069a tatas tābhiḥ sametābhir nārībhiḥ sa mahābalaḥ
5.056.069c utthāpya sahasā nīto bhavanaṃ svaṃ niśācaraḥ
5.056.070a yāte tasmin daśagrīve rākṣasyo vikṛtānanāḥ
5.056.070c sītāṃ nirbhartsayām āsur vākyaiḥ krūraiḥ sudāruṇaiḥ
5.056.071a tṛṇavad bhāṣitaṃ tāsāṃ gaṇayām āsa jānakī
5.056.071c tarjitaṃ ca tadā tāsāṃ sītāṃ prāpya nirarthakam
5.056.072a vṛthāgarjitaniśceṣṭā rākṣasyaḥ piśitāśanāḥ
5.056.072c rāvaṇāya śaśaṃsus tāḥ sītāvyavasitaṃ mahat
5.056.073a tatas tāḥ sahitāḥ sarvā vihatāśā nirudyamāḥ
5.056.073c parikṣipya samantāt tāṃ nidrāvaśam upāgatāḥ
5.056.074a tāsu caiva prasuptāsu sītā bhartṛhite ratā
5.056.074c vilapya karuṇaṃ dīnā praśuśoca suduḥkhitā
5.056.075a tāṃ cāhaṃ tādṛśīṃ dṛṣṭvā sītāyā dāruṇāṃ daśām
5.056.075c cintayām āsa viśrānto na ca me nirvṛtaṃ manaḥ
5.056.076a saṃbhāṣaṇārthe ca mayā jānakyāś cintito vidhiḥ
5.056.076c ikṣvākukulavaṃśas tu tato mama puraskṛtaḥ
5.056.077a śrutvā tu gaditāṃ vācaṃ rājarṣigaṇapūjitām
5.056.077c pratyabhāṣata māṃ devī bāṣpaiḥ pihitalocanā
5.056.078a kas tvaṃ kena kathaṃ ceha prāpto vānarapuṃgava
5.056.078c kā ca rāmeṇa te prītis tan me śaṃsitum arhasi
5.056.079a tasyās tadvacanaṃ śrutvā aham apy abruvaṃ vacaḥ
5.056.079c devi rāmasya bhartus te sahāyo bhīmavikramaḥ
5.056.079e sugrīvo nāma vikrānto vānarendo mahābalaḥ
5.056.080a tasya māṃ viddhi bhṛtyaṃ tvaṃ hanūmantam ihāgatam
5.056.080c bhartrāhaṃ prahitas tubhyaṃ rāmeṇākliṣṭakarmaṇā
5.056.081a idaṃ ca puruṣavyāghraḥ śrīmān dāśarathiḥ svayam
5.056.081c aṅgulīyam abhijñānam adāt tubhyaṃ yaśasvini
5.056.082a tad icchāmi tvayājñaptaṃ devi kiṃ karavāṇy aham
5.056.082c rāmalakṣmaṇayoḥ pārśvaṃ nayāmi tvāṃ kim uttaram
5.056.083a etac chrutvā viditvā ca sītā janakanandinī
5.056.083c āha rāvaṇam utsādya rāghavo māṃ nayatv iti
5.056.084a praṇamya śirasā devīm aham āryām aninditām
5.056.084c rāghavasya manohlādam abhijñānam ayāciṣam
5.056.085a evam uktā varārohā maṇipravaram uttamam
5.056.085c prāyacchat paramodvignā vācā māṃ saṃdideśa ha
5.056.086a tatas tasyai praṇamyāhaṃ rājaputryai samāhitaḥ
5.056.086c pradakṣiṇaṃ parikrāmam ihābhyudgatamānasaḥ
5.056.087a uttaraṃ punar evāha niścitya manasā tadā
5.056.087c hanūman mama vṛttāntaṃ vaktum arhasi rāghave
5.056.088a yathā śrutvaiva nacirāt tāv ubhau rāmalakṣmaṇau
5.056.088c sugrīvasahitau vīrāv upeyātāṃ tathā kuru
5.056.089a yady anyathā bhaved etad dvau māsau jīvitaṃ mama
5.056.089c na māṃ drakṣyati kākutstho mriye sāham anāthavat
5.056.090a tac chrutvā karuṇaṃ vākyaṃ krodho mām abhyavartata
5.056.090c uttaraṃ ca mayā dṛṣṭaṃ kāryaśeṣam anantaram
5.056.091a tato 'vardhata me kāyas tadā parvatasaṃnibhaḥ
5.056.091c yuddhakāṅkṣī vanaṃ tac ca vināśayitum ārabhe
5.056.092a tad bhagnaṃ vanaṣaṇḍaṃ tu bhrāntatrastamṛgadvijam
5.056.092c pratibuddhā nirīkṣante rākṣasyo vikṛtānanāḥ
5.056.093a māṃ ca dṛṣṭvā vane tasmin samāgamya tatas tataḥ
5.056.093c tāḥ samabhyāgatāḥ kṣipraṃ rāvaṇāyācacakṣire
5.056.094a rājan vanam idaṃ durgaṃ tava bhagnaṃ durātmanā
5.056.094c vānareṇa hy avijñāya tava vīryaṃ mahābala
5.056.095a durbuddhes tasya rājendra tava vipriyakāriṇaḥ
5.056.095c vadham ājñāpaya kṣipraṃ yathāsau vilayaṃ vrajet
5.056.096a tac chrutvā rākṣasendreṇa visṛṣṭā bhṛśadurjayāḥ
5.056.096c rākṣasāḥ kiṃkarā nāma rāvaṇasya mano'nugāḥ
5.056.097a teṣām aśītisāhasraṃ śūlamudgarapāṇinām
5.056.097c mayā tasmin vanoddeśe parigheṇa niṣūditam
5.056.098a teṣāṃ tu hataśeṣā ye te gatā laghuvikramāḥ
5.056.098c nihataṃ ca mayā sainyaṃ rāvaṇāyācacakṣire
5.056.099a tato me buddhir utpannā caityaprāsādam ākramam
5.056.100a tatrasthān rākṣasān hatvā śataṃ stambhena vai punaḥ
5.056.100c lalāma bhūto laṅkāyā mayā vidhvaṃsito ruṣā
5.056.101a tataḥ prahastasya sutaṃ jambumālinam ādiśat
5.056.102a tam ahaṃ balasaṃpannaṃ rākṣasaṃ raṇakovidam
5.056.102c parigheṇātighoreṇa sūdayāmi sahānugam
5.056.103a tac chrutvā rākṣasendras tu mantriputrān mahābalān
5.056.103c padātibalasaṃpannān preṣayām āsa rāvaṇaḥ
5.056.103e parigheṇaiva tān sarvān nayāmi yamasādanam
5.056.104a mantriputrān hatāñ śrutvā samare laghuvikramān
5.056.104c pañcasenāgragāñ śūrān preṣayām āsa rāvaṇaḥ
5.056.104e tān ahaṃ saha sainyān vai sarvān evābhyasūdayam
5.056.105a tataḥ punar daśagrīvaḥ putram akṣaṃ mahābalam
5.056.105c bahubhī rākasaiḥ sārdhaṃ preṣayām āsa saṃyuge
5.056.106a taṃ tu mandodarī putraṃ kumāraṃ raṇapaṇḍitam
5.056.106c sahasā khaṃ samutkrāntaṃ pādayoś ca gṛhītavān
5.056.106e carmāsinaṃ śataguṇaṃ bhrāmayitvā vyapeṣayam
5.056.107a tam akṣam āgataṃ bhagnaṃ niśamya sa daśānanaḥ
5.056.107c tata indrajitaṃ nāma dvitīyaṃ rāvaṇaḥ sutam
5.056.107e vyādideśa susaṃkruddho balinaṃ yuddhadurmadam
5.056.108a tasyāpy ahaṃ balaṃ sarvaṃ taṃ ca rākṣasapuṃgavam
5.056.108c naṣṭaujasaṃ raṇe kṛtvā paraṃ harṣam upāgamam
5.056.109a mahatā hi mahābāhuḥ pratyayena mahābalaḥ
5.056.109c preṣito rāvaṇenaiṣa saha vīrair madotkaṭaiḥ
5.056.110a brāhmeṇāstreṇa sa tu māṃ prabadhnāc cātivegataḥ
5.056.110c rajjūbhir abhibadhnanti tato māṃ tatra rākṣasāḥ
5.056.111a rāvaṇasya samīpaṃ ca gṛhītvā mām upānayan
5.056.111c dṛṣṭvā saṃbhāṣitaś cāhaṃ rāvaṇena durātmanā
5.056.112a pṛṣṭaś ca laṅkāgamanaṃ rākṣasānāṃ ca tad vadham
5.056.112c tat sarvaṃ ca mayā tatra sītārtham iti jalpitam
5.056.113a asyāhaṃ darśanākāṅkṣī prāptas tvadbhavanaṃ vibho
5.056.113c mārutasyaurasaḥ putro vānaro hanumān aham
5.056.114a rāmadūtaṃ ca māṃ viddhi sugrīvasacivaṃ kapim
5.056.114c so 'haṃ dautyena rāmasya tvatsamīpam ihāgataḥ
5.056.115a śṛṇu cāpi samādeśaṃ yad ahaṃ prabravīmi te
5.056.115c rākṣaseśa harīśas tvāṃ vākyam āha samāhitam
5.056.115e dharmārthakāmasahitaṃ hitaṃ pathyam ivāśanam
5.056.116a vasato ṛṣyamūke me parvate vipuladrume
5.056.116c rāghavo raṇavikrānto mitratvaṃ samupāgataḥ
5.056.117a tena me kathitaṃ rājan bhāryā me rakṣasā hṛtā
5.056.117c tatra sāhāyyahetor me samayaṃ kartum arhasi
5.056.118a vālinā hṛtarājyena sugrīveṇa saha prabhuḥ
5.056.118c cakre 'gnisākṣikaṃ sakyaṃ rāghavaḥ sahalakṣmaṇaḥ
5.056.119a tena vālinam utsādya śareṇaikena saṃyuge
5.056.119c vānarāṇāṃ mahārājaḥ kṛtaḥ saṃplavatāṃ prabhuḥ
5.056.120a tasya sāhāyyam asmābhiḥ kāryaṃ sarvātmanā tv iha
5.056.120c tena prasthāpitas tubhyaṃ samīpam iha dharmataḥ
5.056.121a kṣipram ānīyatāṃ sītā dīyatāṃ rāghavasya ca
5.056.121c yāvan na harayo vīrā vidhamanti balaṃ tava
5.056.122a vānarāṇāṃ prabhavo hi na kena viditaḥ purā
5.056.122c devatānāṃ sakāśaṃ ca ye gacchanti nimantritāḥ
5.056.123a iti vānararājas tvām āhety abhihito mayā
5.056.123c mām aikṣata tato ruṣṭaś cakṣuṣā pradahann iva
5.056.124a tena vadhyo 'ham ājñapto rakṣasā raudrakarmaṇā
5.056.125a tato vibhīṣaṇo nāma tasya bhrātā mahāmatiḥ
5.056.125c tena rākṣasarājo 'sau yācito mama kāraṇāt
5.056.126a dūtavadhyā na dṛṣṭā hi rājaśāstreṣu rākṣasa
5.056.126c dūtena veditavyaṃ ca yathārthaṃ hitavādinā
5.056.127a sumahaty aparādhe 'pi dūtasyātulavikramaḥ
5.056.127c virūpakaraṇaṃ dṛṣṭaṃ na vadho 'stīha śāstrataḥ
5.056.128a vibhīṣaṇenaivam ukto rāvaṇaḥ saṃdideśa tān
5.056.128c rākṣasān etad evādya lāṅgūlaṃ dahyatām iti
5.056.129a tatas tasya vacaḥ śrutvā mama pucchaṃ samantataḥ
5.056.129c veṣṭitaṃ śaṇavalkaiś ca paṭaiḥ kārpāsakais tathā
5.056.130a rākṣasāḥ siddhasaṃnāhās tatas te caṇḍavikramāḥ
5.056.130c tad ādīpyanta me pucchaṃ hanantaḥ kāṣṭhamuṣṭibhiḥ
5.056.131a baddhasya bahubhiḥ pāśair yantritasya ca rākṣasaiḥ
5.056.131c na me pīḍā bhavet kā cid didṛkṣor nagarīṃ divā
5.056.132a tatas te rākṣasāḥ śūrā baddhaṃ mām agnisaṃvṛtam
5.056.132c aghoṣayan rājamārge nagaradvāram āgatāḥ
5.056.133a tato 'haṃ sumahad rūpaṃ saṃkṣipya punar ātmanaḥ
5.056.133c vimocayitvā taṃ bandhaṃ prakṛtiṣṭhaḥ sthitaḥ punaḥ
5.056.134a āyasaṃ parighaṃ gṛhya tāni rakṣāṃsy asūdayam
5.056.134c tatas tan nagaradvāraṃ vegenāplutavān aham
5.056.135a pucchena ca pradīptena tāṃ purīṃ sāṭṭagopurām
5.056.135c dahāmy aham asaṃbhrānto yugāntāgnir iva prajāḥ
5.056.136a dagdhvā laṅkāṃ punaś caiva śaṅkā mām abhyavartata
5.056.136c dahatā ca mayā laṅkāṃ daghdā sītā na saṃśayaḥ
5.056.137a athāhaṃ vācam aśrauṣaṃ cāraṇānāṃ śubhākṣarām
5.056.137c jānakī na ca dagdheti vismayodantabhāṣiṇām
5.056.138a tato me buddhir utpannā śrutvā tām adbhutāṃ giram
5.056.138c punar dṛṣṭā ca vaidehī visṛṣṭaś ca tayā punaḥ
5.056.139a rāghavasya prabhāvena bhavatāṃ caiva tejasā
5.056.139c sugrīvasya ca kāryārthaṃ mayā sarvam anuṣṭhitam
5.056.140a etat sarvaṃ mayā tatra yathāvad upapāditam
5.056.140c atra yan na kṛtaṃ śeṣaṃ tat sarvaṃ kriyatām iti
5.057.001a etad ākhyānaṃ tat sarvaṃ hanūmān mārutātmajaḥ
5.057.001c bhūyaḥ samupacakrāma vacanaṃ vaktum uttaram
5.057.002a saphalo rāghavodyogaḥ sugrīvasya ca saṃbhramaḥ
5.057.002c śīlam āsādya sītāyā mama ca plavanaṃ mahat
5.057.003a āryāyāḥ sadṛśaṃ śīlaṃ sītāyāḥ plavagarṣabhāḥ
5.057.003c tapasā dhārayel lokān kruddhā vā nirdahed api
5.057.004a sarvathātipravṛddho 'sau rāvaṇo rākṣasādhipaḥ
5.057.004c yasya tāṃ spṛśato gātraṃ tapasā na vināśitam
5.057.005a na tad agniśikhā kuryāt saṃspṛṣṭā pāṇinā satī
5.057.005c janakasyātmajā kuryād utkrodhakaluṣīkṛtā
5.057.006a aśokavanikāmadhye rāvaṇasya durātmanaḥ
5.057.006c adhastāc chiṃśapāvṛkṣe sādhvī karuṇam āsthitā
5.057.007a rākṣasībhiḥ parivṛtā śokasaṃtāpakarśitā
5.057.007c meghalekhāparivṛtā candralekheva niṣprabhā
5.057.008a acintayantī vaidehī rāvaṇaṃ baladarpitam
5.057.008c pativratā ca suśroṇī avaṣṭabdhā ca jānakī
5.057.009a anuraktā hi vaidehī rāmaṃ sarvātmanā śubhā
5.057.009c ananyacittā rāme ca paulomīva puraṃdare
5.057.010a tad ekavāsaḥsaṃvītā rajodhvastā tathaiva ca
5.057.010c śokasaṃtāpadīnāṅgī sītā bhartṛhite ratā
5.057.011a sā mayā rākṣasī madhye tarjyamānā muhur muhuḥ
5.057.011c rākṣasībhir virūpābhir dṛṣṭā hi pramadā vane
5.057.012a ekaveṇīdharā dīnā bhartṛcintāparāyaṇā
5.057.012c adhaḥśayyā vivarṇāṅgī padminīva himāgame
5.057.013a rāvaṇād vinivṛttārthā martavyakṛtaniścayā
5.057.013c kathaṃ cin mṛgaśāvākṣī viśvāsam upapāditā
5.057.014a tataḥ saṃbhāṣitā caiva sarvam arthaṃ ca darśitā
5.057.014c rāmasugrīvasakhyaṃ ca śrutvā prītim upāgatā
5.057.015a niyataḥ samudācāro bhaktir bhartari cottamā
5.057.016a yan na hanti daśagrīvaṃ sa mahātmā daśānanaḥ
5.057.016c nimittamātraṃ rāmas tu vadhe tasya bhaviṣyati
5.057.017a evam āste mahābhāgā sītā śokaparāyaṇā
5.057.017c yad atra pratikartavyaṃ tat sarvam upapādyatām
5.058.001a tasya tadvacanaṃ śrutvā vālisūnur abhāṣata
5.058.001c jāmbavatpramukhān sarvān anujñāpya mahākapīn
5.058.002a asminn evaṃgate kārye bhavatāṃ ca nivedite
5.058.002c nyāyyaṃ sma saha vaidehyā draṣṭuṃ tau pārthivātmajau
5.058.003a aham eko 'pi paryāptaḥ sarākṣasagaṇāṃ purīm
5.058.003c tāṃ laṅkāṃ tarasā hantuṃ rāvaṇaṃ ca mahābalam
5.058.004a kiṃ punaḥ sahito vīrair balavadbhiḥ kṛtātmabhiḥ
5.058.004c kṛtāstraiḥ plavagaiḥ śaktair bhavadbhir vijayaiṣibhiḥ
5.058.005a ahaṃ tu rāvaṇaṃ yuddhe sasainyaṃ sapuraḥsaram
5.058.005c saputraṃ vidhamiṣyāmi sahodarayutaṃ yudhi
5.058.006a brāhmam aindraṃ ca raudraṃ ca vāyavyaṃ vāruṇaṃ tathā
5.058.006c yadi śakrajito 'strāṇi durnirīkṣyāṇi saṃyuge
5.058.006e tāny ahaṃ vidhamiṣyāmi nihaniṣyāmi rākṣasān
5.058.007a bhavatām abhyanujñāto vikramo me ruṇaddhi tam
5.058.008a mayātulā visṛṣṭā hi śailavṛṣṭir nirantarā
5.058.008c devān api raṇe hanyāt kiṃ punas tān niśācarān
5.058.009a sāgaro 'py atiyād velāṃ mandaraḥ pracaled api
5.058.009c na jāmbavantaṃ samare kampayed arivāhinī
5.058.010a sarvarākṣasasaṃghānāṃ rākṣasā ye ca pūrvakāḥ
5.058.010c alam eko vināśāya vīro vāyusutaḥ kapiḥ
5.058.011a panasasyoruvegena nīlasya ca mahātmanaḥ
5.058.011c mandaro 'py avaśīryeta kiṃ punar yudhi rākṣasāḥ
5.058.012a sadevāsurayuddheṣu gandharvoragapakṣiṣu
5.058.012c maindasya pratiyoddhāraṃ śaṃsata dvividasya vā
5.058.013a aśviputrau mahāvegāv etau plavagasattamau
5.058.013c pitāmahavarotsekāt paramaṃ darpam āsthitau
5.058.014a aśvinor mānanārthaṃ hi sarvalokapitāmahaḥ
5.058.014c sarvāvadhyatvam atulam anayor dattavān purā
5.058.015a varotsekena mattau ca pramathya mahatīṃ camūm
5.058.015c surāṇām amṛtaṃ vīrau pītavantau plavaṃgamau
5.058.016a etāv eva hi saṃkruddhau savājirathakuñjarām
5.058.016c laṅkāṃ nāśayituṃ śaktau sarve tiṣṭhantu vānarāḥ
5.058.017a ayuktaṃ tu vinā devīṃ dṛṣṭabadbhiḥ plavaṃgamāḥ
5.058.017c samīpaṃ gantum asmābhī rāghavasya mahātmanaḥ
5.058.018a dṛṣṭā devī na cānītā iti tatra nivedanam
5.058.018c ayuktam iva paśyāmi bhavadbhiḥ khyātavikramaiḥ
5.058.019a na hi vaḥ plavate kaś cin nāpi kaś cit parākrame
5.058.019c tulyaḥ sāmaradaityeṣu lokeṣu harisattamāḥ
5.058.020a teṣv evaṃ hatavīreṣu rākṣaseṣu hanūmatā
5.058.020c kim anyad atra kartavyaṃ gṛhītvā yāma jānakīm
5.058.021a tam evaṃ kṛtasaṃkalpaṃ jāmbavān harisattamaḥ
5.058.021c uvāca paramaprīto vākyam arthavad arthavit
5.058.022a na tāvad eṣā matir akṣamā no; yathā bhavān paśyati rājaputra
5.058.022c yathā tu rāmasya matir niviṣṭā; tathā bhavān paśyatu kāryasiddhim
5.059.001a tato jāmbavato vākyam agṛhṇanta vanaukasaḥ
5.059.001c aṅgadapramukhā vīrā hanūmāṃś ca mahākapiḥ
5.059.002a prītimantas tataḥ sarve vāyuputrapuraḥsarāḥ
5.059.002c mahendrāgraṃ parityajya pupluvuḥ plavagarṣabhāḥ
5.059.003a merumandarasaṃkāśā mattā iva mahāgajāḥ
5.059.003c chādayanta ivākāśaṃ mahākāyā mahābalāḥ
5.059.004a sabhājyamānaṃ bhūtais tam ātmavantaṃ mahābalam
5.059.004c hanūmantaṃ mahāvegaṃ vahanta iva dṛṣṭibhiḥ
5.059.005a rāghave cārthanirvṛttiṃ bhartuś ca paramaṃ yaśaḥ
5.059.005c samādhāya samṛddhārthāḥ karmasiddhibhir unnatāḥ
5.059.006a priyākhyānonmukhāḥ sarve sarve yuddhābhinandinaḥ
5.059.006c sarve rāmapratīkāre niścitārthā manasvinaḥ
5.059.007a plavamānāḥ kham āplutya tatas te kānanaukṣakaḥ
5.059.007c nandanopamam āsedur vanaṃ drumalatāyutam
5.059.008a yat tan madhuvanaṃ nāma sugrīvasyābhirakṣitam
5.059.008c adhṛṣyaṃ sarvabhūtānāṃ sarvabhūtamanoharam
5.059.009a yad rakṣati mahāvīryaḥ sadā dadhimukhaḥ kapiḥ
5.059.009c mātulaḥ kapimukhyasya sugrīvasya mahātmanaḥ
5.059.010a te tad vanam upāgamya babhūvuḥ paramotkaṭāḥ
5.059.010c vānarā vānarendrasya manaḥkāntatamaṃ mahat
5.059.011a tatas te vānarā hṛṣṭā dṛṣṭvā madhuvanaṃ mahat
5.059.011c kumāram abhyayācanta madhūni madhupiṅgalāḥ
5.059.012a tataḥ kumāras tān vṛddhāñ jāmbavatpramukhān kapīn
5.059.012c anumānya dadau teṣāṃ nisargaṃ madhubhakṣaṇe
5.059.013a tataś cānumatāḥ sarve saṃprahṛṣṭā vanaukasaḥ
5.059.013c muditāś ca tatas te ca pranṛtyanti tatas tataḥ
5.059.014a gāyanti ke cit praṇamanti ke cin; nṛtyanti ke cit prahasanti ke cit
5.059.014c patanti ke cid vicaranti ke cit; plavanti ke cit pralapanti ke cit
5.059.015a parasparaṃ ke cid upāśrayante; parasparaṃ ke cid atibruvante
5.059.015c drumād drumaṃ ke cid abhiplavante; kṣitau nagāgrān nipatanti ke cit
5.059.016a mahītalāt ke cid udīrṇavegā; mahādrumāgrāṇy abhisaṃpatante
5.059.016c gāyantam anyaḥ prahasann upaiti; hasantam anyaḥ prahasann upaiti
5.059.017a rudantam anyaḥ prarudann upaiti; nudantam anyaḥ praṇudann upaiti
5.059.017c samākulaṃ tat kapisainyam āsīn; madhuprapānotkaṭa sattvaceṣṭam
5.059.017e na cātra kaś cin na babhūva matto; na cātra kaś cin na babhūva tṛpto
5.059.018a tato vanaṃ tat paribhakṣyamāṇaṃ; drumāṃś ca vidhvaṃsitapatrapuṣpān
5.059.018c samīkṣya kopād dadhivaktranāmā; nivārayām āsa kapiḥ kapīṃs tān
5.059.019a sa taiḥ pravṛddhaiḥ paribhartsyamāno; vanasya goptā harivīravṛddhaḥ
5.059.019c cakāra bhūyo matim ugratejā; vanasya rakṣāṃ prati vānarebhyaḥ
5.059.020a uvāca kāṃś cit paruṣāṇi dhṛṣṭam; asaktam anyāṃś ca talair jaghāna
5.059.020c sametya kaiś cit kalahaṃ cakāra; tathaiva sāmnopajagāma kāṃś cit
5.059.021a sa tair madāc cāprativārya vegair; balāc ca tenāprativāryamāṇaiḥ
5.059.021c pradharṣitas tyaktabhayaiḥ sametya; prakṛṣyate cāpy anavekṣya doṣam
5.059.022a nakhais tudanto daśanair daśantas; talaiś ca pādaiś ca samāpnuvantaḥ
5.059.022c madāt kapiṃ taṃ kapayaḥ samagrā; mahāvanaṃ nirviṣayaṃ ca cakruḥ
5.060.001a tān uvāca hariśreṣṭho hanūmān vānararṣabhaḥ
5.060.001c avyagramanaso yūyaṃ madhu sevata vānarāḥ
5.060.002a śrutvā hanumato vākyaṃ harīṇāṃ pravaro 'ṅgadaḥ
5.060.002c pratyuvāca prasannātmā pibantu harayo madhu
5.060.003a avaśyaṃ kṛtakāryasya vākyaṃ hanumato mayā
5.060.003c akāryam api kartavyaṃ kim aṅga punar īdṛśam
5.060.004a andagasya mukhāc chrutvā vacanaṃ vānararṣabhāḥ
5.060.004c sādhu sādhv iti saṃhṛṣṭā vānarāḥ pratyapūjayan
5.060.005a pūjayitvāṅgadaṃ sarve vānarā vānararṣabham
5.060.005c jagmur madhuvanaṃ yatra nadīvega iva drutam
5.060.006a te prahṛṣṭā madhuvanaṃ pālān ākramya vīryataḥ
5.060.006c atisargāc ca paṭavo dṛṣṭvā śrutvā ca maithilīm
5.060.007a utpatya ca tataḥ sarve vanapālān samāgatāḥ
5.060.007c tāḍayanti sma śataśaḥ saktān madhuvane tadā
5.060.008a madhūni droṇamātrāṇi bahubhiḥ parigṛhya te
5.060.008c ghnanti sma sahitāḥ sarve bhakṣayanti tathāpare
5.060.009a ke cit pītvāpavidhyanti madhūni madhupiṅgalāḥ
5.060.009c madhūcciṣṭena ke cic ca jaghnur anyonyam utkaṭāḥ
5.060.010a apare vṛkṣamūleṣu śākhāṃ gṛhya vyavasthitaḥ
5.060.010c atyarthaṃ ca madaglānāḥ parṇāny āstīrya śerate
5.060.011a unmattabhūtāḥ plavagā madhumattāś ca hṛṣṭavat
5.060.011c kṣipanty api tathānyonyaṃ skhalanty api tathāpare
5.060.012a ke cit kṣveḍān prakurvanti ke cit kūjanti hṛṣṭavat
5.060.012c harayo madhunā mattāḥ ke cit suptā mahītale
5.060.013a ye 'py atra madhupālāḥ syuḥ preṣyā dadhimukhasya tu
5.060.013c te 'pi tair vānarair bhīmaiḥ pratiṣiddhā diśo gatāḥ
5.060.014a jānubhiś ca prakṛṣṭāś ca devamārgaṃ ca darśitāḥ
5.060.014c abruvan paramodvignā gatvā dadhimukhaṃ vacaḥ
5.060.015a hanūmatā dattavarair hataṃ madhuvanaṃ balāt
5.060.015c vayaṃ ca jānubhiḥ kṛṣṭā devamārgaṃ ca darśitāḥ
5.060.016a tato dadhimukhaḥ kruddho vanapas tatra vānaraḥ
5.060.016c hataṃ madhuvanaṃ śrutvā sāntvayām āsa tān harīn
5.060.017a etāgacchata gacchāmo vānarān atidarpitān
5.060.017c balenāvārayiṣyāmo madhu bhakṣayato vayam
5.060.018a śrutvā dadhimukhasyedaṃ vacanaṃ vānararṣabhāḥ
5.060.018c punar vīrā madhuvanaṃ tenaiva sahitā yayuḥ
5.060.019a madhye caiṣāṃ dadhimukhaḥ pragṛhya sumahātarum
5.060.019c samabhyadhāvad vegenā te ca sarve plavaṃgamāḥ
5.060.020a te śilāḥ pādapāṃś cāpi pāṣāṇāṃś cāpi vānarāḥ
5.060.020c gṛhītvābhyāgaman kruddhā yatra te kapikuñjarāḥ
5.060.021a te svāmivacanaṃ vīrā hṛdayeṣv avasajya tat
5.060.021c tvarayā hy abhyadhāvanta sālatālaśilāyudhāḥ
5.060.022a vṛkṣasthāṃś ca talasthāṃś ca vānarān baladarpitān
5.060.022c abhyakrāmanta te vīrāḥ pālās tatra sahasraśaḥ
5.060.023a atha dṛṣṭvā dadhimukhaṃ kruddhaṃ vānarapuṃgavāḥ
5.060.023c abhyadhāvanta vegena hanūmatpramukhās tadā
5.060.024a taṃ savṛkṣaṃ mahābāhum āpatantaṃ mahābalam
5.060.024c āryakaṃ prāharat tatra bāhubhyāṃ kupito 'ṅgadaḥ
5.060.025a madāndhaś a na vedainam āryako 'yaṃ mameti saḥ
5.060.025c athainaṃ niṣpipeṣāśu vegavad vasudhātale
5.060.026a sa bhagnabāhur vimukho vihvalaḥ śoṇitokṣitaḥ
5.060.026c mumoha sahasā vīro muhūrtaṃ kapikuñjaraḥ
5.060.027a sa kathaṃ cid vimuktas tair vānarair vānararṣabhaḥ
5.060.027c uvācaikāntam āgamya bhṛtyāṃs tān samupāgatān
5.060.028a ete tiṣṭhantu gacchāmo bhartā no yatra vānaraḥ
5.060.028c sugrīvo vipulagrīvaḥ saha rāmeṇa tiṣṭhati
5.060.029a sarvaṃ caivāṅgade doṣaṃ śrāvayiṣyāmi pārthiva
5.060.029c amarṣī vacanaṃ śrutvā ghātayiṣyati vānarān
5.060.030a iṣṭaṃ madhuvanaṃ hy etat sugrīvasya mahātmanaḥ
5.060.030c pitṛpaitāmahaṃ divyaṃ devair api durāsadam
5.060.031a sa vānarān imān sarvān madhulubdhān gatāyuṣaḥ
5.060.031c ghātayiṣyati daṇḍena sugrīvaḥ sasuhṛjjanān
5.060.032a vadhyā hy ete durātmāno nṛpājñā paribhāvinaḥ
5.060.032c amarṣaprabhavo roṣaḥ saphalo no bhaviṣyati
5.060.033a evam uktvā dadhimukho vanapālān mahābalaḥ
5.060.033c jagāma sahasotpatya vanapālaiḥ samanvitaḥ
5.060.034a nimeṣāntaramātreṇa sa hi prāpto vanālayaḥ
5.060.034c sahasrāṃśusuto dhīmān sugrīvo yatra vānaraḥ
5.060.035a rāmaṃ ca lakṣmaṇaṃ caiva dṛṣṭvā sugrīvam eva ca
5.060.035c samapratiṣṭhāṃ jagatīm ākāśān nipapāta ha
5.060.036a sa nipatya mahāvīryaḥ sarvais taiḥ parivāritaḥ
5.060.036c harir dadhimukhaḥ pālaiḥ pālānāṃ parameśvaraḥ
5.060.037a sa dīnavadano bhūtvā kṛtvā śirasi cāñjalim
5.060.037c sugrīvasya śubhau mūrdhnā caraṇau pratyapīḍayat
5.061.001a tato mūrdhnā nipatitaṃ vānaraṃ vānararṣabhaḥ
5.061.001c dṛṣṭvaivodvignahṛdayo vākyam etad uvāca ha
5.061.002a uttiṣṭhottiṣṭha kasmāt tvaṃ pādayoḥ patito mama
5.061.002c abhayaṃ te bhaved vīra satyam evābhidhīyatām
5.061.003a sa tu viśvāsitas tena sugrīveṇa mahātmanā
5.061.003c utthāya ca mahāprājño vākyaṃ dadhimukho 'bravīt
5.061.004a naivarkṣarajasā rājan na tvayā nāpi vālinā
5.061.004c vanaṃ nisṛṣṭapūrvaṃ hi bhakṣitaṃ tat tu vānaraiḥ
5.061.005a ebhiḥ pradharṣitāś caiva vāritā vanarakṣibhiḥ
5.061.005c madhūny acintayitvemān bhakṣayanti pibanti ca
5.061.006a śiṣṭam atrāpavidhyanti bhakṣayanti tathāpare
5.061.006c nivāryamāṇās te sarve bhruvau vai darśayanti hi
5.061.007a ime hi saṃrabdhatarās tathā taiḥ saṃpradharṣitāḥ
5.061.007c vārayanto vanāt tasmāt kruddhair vānarapuṃgavaiḥ
5.061.008a tatas tair bahubhir vīrair vānarair vānararṣabhāḥ
5.061.008c saṃraktanayanaiḥ krodhād dharayaḥ saṃpracālitāḥ
5.061.009a pāṇibhir nihatāḥ ke cit ke cij jānubhir āhatāḥ
5.061.009c prakṛṣṭāś ca yathākāmaṃ devamārgaṃ ca darśitāḥ
5.061.010a evam ete hatāḥ śūrās tvayi tiṣṭhati bhartari
5.061.010c kṛtsnaṃ madhuvanaṃ caiva prakāmaṃ taiḥ prabhakṣyate
5.061.011a evaṃ vijñāpyamānaṃ tu sugrīvaṃ vānararṣabham
5.061.011c apṛcchat taṃ mahāprājño lakṣmaṇaḥ paravīrahā
5.061.012a kim ayaṃ vānaro rājan vanapaḥ pratyupasthitaḥ
5.061.012c kaṃ cārtham abhinirdiśya duḥkhito vākyam abravīt
5.061.013a evam uktas tu sugrīvo lakṣmaṇena mahātmanā
5.061.013c lakṣmaṇaṃ pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ
5.061.014a ārya lakṣmaṇa saṃprāha vīro dadhimukhaḥ kapiḥ
5.061.014c aṅgadapramukhair vīrair bhakṣitaṃ madhuvānaraiḥ
5.061.015a naiṣām akṛtakṛtyānām īdṛśaḥ syād upakramaḥ
5.061.015c vanaṃ yathābhipannaṃ taiḥ sādhitaṃ karma vānaraiḥ
5.061.016a dṛṣṭā devī na saṃdeho na cānyena hanūmatā
5.061.016c na hy anyaḥ sādhane hetuḥ karmaṇo 'sya hanūmataḥ
5.061.017a kāryasiddhir hanumati matiś ca haripuṃgava
5.061.017c vyavasāyaś ca vīryaṃ ca śrutaṃ cāpi pratiṣṭhitam
5.061.018a jāmbavān yatra netā syād aṅgadasya baleśvaraḥ
5.061.018c hanūmāṃś cāpy adhiṣṭhātā na tasya gatir anyathā
5.061.019a aṅgadapramukhair vīrair hataṃ madhuvanaṃ kila
5.061.019c vicintya dakṣiṇām āśām āgatair haripuṃgavaiḥ
5.061.020a āgataiś ca praviṣṭaṃ tad yathā madhuvanaṃ hi taiḥ
5.061.020c dharṣitaṃ ca vanaṃ kṛtsnam upayuktaṃ ca vānaraiḥ
5.061.020e vāritāḥ sahitāḥ pālās tathā jānubhir āhatāḥ
5.061.021a etadartham ayaṃ prāpto vaktuṃ madhuravāg iha
5.061.021c nāmnā dadhimukho nāma hariḥ prakhyātavikramaḥ
5.061.022a dṛṣṭā sītā mahābāho saumitre paśya tattvataḥ
5.061.022c abhigamya yathā sarve pibanti madhu vānarāḥ
5.061.023a na cāpy adṛṣṭvā vaidehīṃ viśrutāḥ puruṣarṣabha
5.061.023c vanaṃ dātta varaṃ divyaṃ dharṣayeyur vanaukasaḥ
5.061.024a tataḥ prahṛṣṭo dharmātmā lakṣmaṇaḥ saharāghavaḥ
5.061.024c śrutvā karṇasukhāṃ vāṇīṃ sugrīvavadanāc cyutām
5.061.025a prāhṛṣyata bhṛśaṃ rāmo lakṣmaṇaś ca mahāyaśāḥ
5.061.025c śrutvā dadhimukhasyedaṃ sugrīvas tu prahṛṣya ca
5.061.025e vanapālaṃ punar vākyaṃ sugrīvaḥ pratyabhāṣata
5.061.026a prīto 'smi saumya yad bhuktaṃ vanaṃ taiḥ kṛtakarmabhiḥ
5.061.026c marṣitaṃ marṣaṇīyaṃ ca ceṣṭitaṃ kṛtakarmaṇām
5.061.027a icchāmi śīghraṃ hanumatpradhānān; śākhāmṛgāṃs tān mṛgarājadarpān
5.061.027c draṣṭuṃ kṛtārthān saha rāghavābhyāṃ; śrotuṃ ca sītādhigame prayatnam
5.062.001a sugrīveṇaivam uktas tu hṛṣṭo dadhimukhaḥ kapiḥ
5.062.001c rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ cābhyavādayat
5.062.002a sa praṇamya ca sugrīvaṃ rāghavau ca mahābalau
5.062.002c vānaraiḥ sahitaiḥ śūrair divam evotpapāta ha
5.062.003a sa yathaivāgataḥ pūrvaṃ tathaiva tvarito gataḥ
5.062.003c nipatya gaganād bhūmau tad vanaṃ praviveśa ha
5.062.004a sa praviṣṭo madhuvanaṃ dadarśa hariyūthapān
5.062.004c vimadān uddhatān sarvān mehamānān madhūdakam
5.062.005a sa tān upāgamad vīro baddhvā karapuṭāñjalim
5.062.005c uvāca vacanaṃ ślakṣṇam idaṃ hṛṣṭavad aṅgadam
5.062.006a saumya roṣo na kartavyo yad ebhir abhivāritaḥ
5.062.006c ajñānād rakṣibhiḥ krodhād bhavantaḥ pratiṣedhitāḥ
5.062.007a yuvarājas tvam īśaś ca vanasyāsya mahābala
5.062.007c maurkhyāt pūrvaṃ kṛto doṣas tad bhavān kṣantum arhati
5.062.008a yathaiva hi pitā te 'bhūt pūrvaṃ harigaṇeśvaraḥ
5.062.008c tathā tvam api sugrīvo nānyas tu harisattama
5.062.009a ākhyātaṃ hi mayā gatvā pitṛvyasya tavānagha
5.062.009c ihopayānaṃ sarveṣām eteṣāṃ vanacāriṇām
5.062.010a sa tvadāgamanaṃ śrutvā sahaibhir hariyūthapaiḥ
5.062.010c prahṛṣṭo na tu ruṣṭo 'sau vanaṃ śrutvā pradharṣitam
5.062.011a prahṛṣṭo māṃ pitṛvyas te sugrīvo vānareśvaraḥ
5.062.011c śīghraṃ preṣaya sarvāṃs tān iti hovāca pārthivaḥ
5.062.012a śrutvā dadhimukhasyaitad vacanaṃ ślakṣṇam aṅgadaḥ
5.062.012c abravīt tān hariśreṣṭho vākyaṃ vākyaviśāradaḥ
5.062.013a śaṅke śruto 'yaṃ vṛttānto rāmeṇa hariyūthapāḥ
5.062.013c tat kṣamaṃ neha naḥ sthātuṃ kṛte kārye paraṃtapāḥ
5.062.014a pītvā madhu yathākāmaṃ viśrāntā vanacāriṇaḥ
5.062.014c kiṃ śeṣaṃ gamanaṃ tatra sugrīvo yatra me guruḥ
5.062.015a sarve yathā māṃ vakṣyanti sametya hariyūthapāḥ
5.062.015c tathāsmi kartā kartavye bhavadbhiḥ paravān aham
5.062.016a nājñāpayitum īśo 'haṃ yuvarājo 'smi yady api
5.062.016c ayuktaṃ kṛtakarmāṇo yūyaṃ dharṣayituṃ mayā
5.062.017a bruvataś cāṅgadaś caivaṃ śrutvā vacanam avyayam
5.062.017c prahṛṣṭamanaso vākyam idam ūcur vanaukasaḥ
5.062.018a evaṃ vakṣyati ko rājan prabhuḥ san vānararṣabha
5.062.018c aiśvaryamadamatto hi sarvo 'ham iti manyate
5.062.019a tava cedaṃ susadṛśaṃ vākyaṃ nānyasya kasya cit
5.062.019c saṃnatir hi tavākhyāti bhaviṣyac chubhabhāgyatām
5.062.020a sarve vayam api prāptās tatra gantuṃ kṛtakṣaṇāḥ
5.062.020c sa yatra harivīrāṇāṃ sugrīvaḥ patir avyayaḥ
5.062.021a tvayā hy anuktair haribhir naiva śakyaṃ padāt padam
5.062.021c kva cid gantuṃ hariśreṣṭha brūmaḥ satyam idaṃ tu te
5.062.022a evaṃ tu vadatāṃ teṣām aṅgadaḥ pratyabhāṣata
5.062.022c bāḍhaṃ gacchāma ity uktvā utpapāta mahītalāt
5.062.023a utpatantam anūtpetuḥ sarve te hariyūthapāḥ
5.062.023c kṛtvākāśaṃ nirākāśaṃ yajñotkṣiptā ivānalāḥ
5.062.024a te 'mbaraṃ sahasotpatya vegavantaḥ plavaṃgamāḥ
5.062.024c vinadanto mahānādaṃ ghanā vāteritā yathā
5.062.025a aṅgade hy ananuprāpte sugrīvo vānarādhipaḥ
5.062.025c uvāca śokopahataṃ rāmaṃ kamalalocanam
5.062.026a samāśvasihi bhadraṃ te dṛṣṭā devī na saṃśayaḥ
5.062.026c nāgantum iha śakyaṃ tair atīte samaye hi naḥ
5.062.027a na matsakāśam āgacchet kṛtye hi vinipātite
5.062.027c yuvarājo mahābāhuḥ plavatāṃ pravaro 'ṅgadaḥ
5.062.028a yady apy akṛtakṛtyānām īdṛśaḥ syād upakramaḥ
5.062.028c bhavet tu dīnavadano bhrāntaviplutamānasaḥ
5.062.029a pitṛpaitāmahaṃ caitat pūrvakair abhirakṣitam
5.062.029c na me madhuvanaṃ hanyād ahṛṣṭaḥ plavageśvaraḥ
5.062.030a kausalyā suprajā rāma samāśvasihi suvrata
5.062.030c dṛṣṭā devī na saṃdeho na cānyena hanūmatā
5.062.030e na hy anyaḥ karmaṇo hetuḥ sādhane tadvidho bhavet
5.062.031a hanūmati hi siddhiś ca matiś ca matisattama
5.062.031c vyavasāyaś ca vīryaṃ ca sūrye teja iva dhruvam
5.062.032a jāmbavān yatra netā syād aṅgadaś ca baleśvaraḥ
5.062.032c hanūmāṃś cāpy adhiṣṭhātā na tasya gatir anyathā
5.062.033a mā bhūś cintā samāyuktaḥ saṃpraty amitavikrama
5.062.034a tataḥ kila kilā śabdaṃ śuśrāvāsannam ambare
5.062.034c hanūmat karmadṛptānāṃ nardatāṃ kānanaukasām
5.062.034e kiṣkindhām upayātānāṃ siddhiṃ kathayatām iva
5.062.035a tataḥ śrutvā ninādaṃ taṃ kapīnāṃ kapisattamaḥ
5.062.035c āyatāñcitalāṅgūlaḥ so 'bhavad dhṛṣṭamānasaḥ
5.062.036a ājagmus te 'pi harayo rāmadarśanakāṅkṣiṇaḥ
5.062.036c aṅgadaṃ purataḥ kṛtvā hanūmantaṃ ca vānaram
5.062.037a te 'ṅgadapramukhā vīrāḥ prahṛṣṭāś ca mudānvitāḥ
5.062.037c nipetur harirājasya samīpe rāghavasya ca
5.062.038a hanūmāṃś ca mahābahuḥ praṇamya śirasā tataḥ
5.062.038c niyatām akṣatāṃ devīṃ rāghavāya nyavedayat
5.062.039a niścitārthaṃ tatas tasmin sugrīvaṃ pavanātmaje
5.062.039c lakṣmaṇaḥ prītimān prītaṃ bahumānād avaikṣata
5.062.040a prītyā ca ramamāṇo 'tha rāghavaḥ paravīrahā
5.062.040c bahu mānena mahatā hanūmantam avaikṣata
5.063.001a tataḥ prasravaṇaṃ śailaṃ te gatvā citrakānanam
5.063.001c praṇamya śirasā rāmaṃ lakṣmaṇaṃ ca mahābalam
5.063.002a yuvarājaṃ puraskṛtya sugrīvam abhivādya ca
5.063.002c pravṛttam atha sītāyāḥ pravaktum upacakramuḥ
5.063.003a rāvaṇāntaḥpure rodhaṃ rākṣasībhiś ca tarjanam
5.063.003c rāme samanurāgaṃ ca yaś cāpi samayaḥ kṛtaḥ
5.063.004a etad ākhyānti te sarve harayo rāma saṃnidhau
5.063.004c vaidehīm akṣatāṃ śrutvā rāmas tūttaram abravīt
5.063.005a kva sītā vartate devī kathaṃ ca mayi vartate
5.063.005c etan me sarvam ākhyāta vaidehīṃ prati vānarāḥ
5.063.006a rāmasya gaditaṃ śrutva harayo rāmasaṃnidhau
5.063.006c codayanti hanūmantaṃ sītāvṛttāntakovidam
5.063.007a śrutvā tu vacanaṃ teṣāṃ hanūmān mārutātmajaḥ
5.063.007c uvāca vākyaṃ vākyajñaḥ sītāyā darśanaṃ yathā
5.063.008a samudraṃ laṅghayitvāhaṃ śatayojanam āyatam
5.063.008c agacchaṃ jānakīṃ sītāṃ mārgamāṇo didṛkṣayā
5.063.009a tatra laṅketi nagarī rāvaṇasya durātmanaḥ
5.063.009c dakṣiṇasya samudrasya tīre vasati dakṣiṇe
5.063.010a tatra dṛṣṭā mayā sītā rāvaṇāntaḥpure satī
5.063.010c saṃnyasya tvayi jīvantī rāmā rāma manoratham
5.063.011a dṛṣṭā me rākṣasī madhye tarjyamānā muhur muhuḥ
5.063.011c rākṣasībhir virūpābhī rakṣitā pramadāvane
5.063.012a duḥkham āpadyate devī tavāduḥkhocitā satī
5.063.012c rāvaṇāntaḥpure ruddhvā rākṣasībhiḥ surakṣitā
5.063.013a ekaveṇīdharā dīnā tvayi cintāparāyaṇā
5.063.013c adhaḥśayyā vivarṇāṅgī padminīva himāgame
5.063.014a rāvaṇād vinivṛttārthā martavyakṛtaniścayā
5.063.014c devī kathaṃ cit kākutstha tvanmanā mārgitā mayā
5.063.015a ikṣvākuvaṃśavikhyātiṃ śanaiḥ kīrtayatānagha
5.063.015c sa mayā naraśārdūla viśvāsam upapāditā
5.063.016a tataḥ saṃbhāṣitā devī sarvam arthaṃ ca darśitā
5.063.016c rāmasugrīvasakhyaṃ ca śrutvā prītim upāgatā
5.063.017a niyataḥ samudācāro bhaktiś cāsyās tathā tvayi
5.063.017c evaṃ mayā mahābhāgā dṛṣṭā janakanandinī
5.063.017e ugreṇa tapasā yuktā tvadbhaktyā puruṣarṣabha
5.063.018a abhijñānaṃ ca me dattaṃ yathāvṛttaṃ tavāntike
5.063.018c citrakūṭe mahāprājña vāyasaṃ prati rāghava
5.063.019a vijñāpyaś ca nara vyāghro rāmo vāyusuta tvayā
5.063.019c akhileneha yad dṛṣṭam iti mām āha jānakī
5.063.020a idaṃ cāsmai pradātavyaṃ yatnāt suparirakṣitam
5.063.020c bruvatā vacanāny evaṃ sugrīvasyopaśṛṇvataḥ
5.063.021a eṣa cūḍāmaṇiḥ śrīmān mayā te yatnarakṣitaḥ
5.063.021c manaḥśilāyās tikalas taṃ smarasveti cābravīt
5.063.022a eṣa niryātitaḥ śrīmān mayā te vārisaṃbhavaḥ
5.063.022c etaṃ dṛṣṭvā pramodiṣye vyasane tvām ivānagha
5.063.023a jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja
5.063.023c ūrdhvaṃ māsān na jīveyaṃ rakṣasāṃ vaśam āgatā
5.063.024a iti mām abravīt sītā kṛśāṅgī dharma cāriṇī
5.063.024c rāvaṇāntaḥpure ruddhā mṛgīvotphullalocanā
5.063.025a etad eva mayākhyātaṃ sarvaṃ rāghava yad yathā
5.063.025c sarvathā sāgarajale saṃtāraḥ pravidhīyatām
5.063.026a tau jātāśvāsau rājaputrau viditvā; tac cābhijñānaṃ rāghavāya pradāya
5.063.026c devyā cākhyātaṃ sarvam evānupūrvyād; vācā saṃpūrṇaṃ vāyuputraḥ śaśaṃsa
5.064.001a evam ukto hanumatā rāmo daśarathātmajaḥ
5.064.001c taṃ maṇiṃ hṛdaye kṛtvā praruroda salakṣmaṇaḥ
5.064.002a taṃ tu dṛṣṭvā maṇiśreṣṭhaṃ rāghavaḥ śokakarśitaḥ
5.064.002c netrābhyām aśrupūrṇābhyāṃ sugrīvam idam abravīt
5.064.003a yathaiva dhenuḥ sravati snehād vatsasya vatsalā
5.064.003c tathā mamāpi hṛdayaṃ maṇiratnasya darśanāt
5.064.004a maṇiratnam idaṃ dattaṃ vaidehyāḥ śvaśureṇa me
5.064.004c vadhūkāle yathā baddham adhikaṃ mūrdhni śobhate
5.064.005a ayaṃ hi jalasaṃbhūto maṇiḥ pravarapūjitaḥ
5.064.005c yajñe paramatuṣṭena dattaḥ śakreṇa dhīmatā
5.064.006a imaṃ dṛṣṭvā maṇiśreṣṭhaṃ tathā tātasya darśanam
5.064.006c adyāsmy avagataḥ saumya vaidehasya tathā vibhoḥ
5.064.007a ayaṃ hi śobhate tasyāḥ priyāyā mūrdhni me maṇiḥ
5.064.007c adyāsya darśanenāhaṃ prāptāṃ tām iva cintaye
5.064.008a kim āha sītā vaidehī brūhi saumya punaḥ punaḥ
5.064.008c parāsum iva toyena siñcantī vākyavāriṇā
5.064.009a itas tu kiṃ duḥkhataraṃ yad imaṃ vārisaṃbhavam
5.064.009c maṇiṃ paśyāmi saumitre vaidehīm āgataṃ vinā
5.064.010a ciraṃ jīvati vaidehī yadi māsaṃ dhariṣyati
5.064.010c kṣaṇaṃ saumya na jīveyaṃ vinā tām asitekṣaṇām
5.064.011a naya mām api taṃ deśaṃ yatra dṛṣṭā mama priyā
5.064.011c na tiṣṭheyaṃ kṣaṇam api pravṛttim upalabhya ca
5.064.012a kathaṃ sā mama suśroṇi bhīru bhīruḥ satī tadā
5.064.012c bhayāvahānāṃ ghorāṇāṃ madhye tiṣṭhati rakṣasām
5.064.013a śāradas timironmukho nūnaṃ candra ivāmbudaiḥ
5.064.013c āvṛtaṃ vadanaṃ tasyā na virājati rākṣasaiḥ
5.064.014a kim āha sītā hanumaṃs tattvataḥ kathayasva me
5.064.014c etena khalu jīviṣye bheṣajenāturo yathā
5.064.015a madhurā madhurālāpā kim āha mama bhāminī
5.064.015c madvihīnā varārohā hanuman kathayasva me
5.064.015e duḥkhād duḥkhataraṃ prāpya kathaṃ jīvati jānakī
5.065.001a evam uktas tu hanumān rāghaveṇa mahātmanā
5.065.001c sītāyā bhāṣitaṃ sarvaṃ nyavedayata rāghave
5.065.002a idam uktavatī devī jānakī puruṣarṣabha
5.065.002c pūrvavṛttam abhijñānaṃ citrakūṭe yathā tatham
5.065.003a sukhasuptā tvayā sārdhaṃ jānakī pūrvam utthitā
5.065.003c vāyasaḥ sahasotpatya virarāda stanāntare
5.065.004a paryāyeṇa ca suptas tvaṃ devyaṅke bharatāgraja
5.065.004c punaś ca kila pakṣī sa devyā janayati vyathām
5.065.005a tataḥ punar upāgamya virarāda bhṛśaṃ kila
5.065.005c tatas tvaṃ bodhitas tasyāḥ śoṇitena samukṣitaḥ
5.065.006a vāyasena ca tenaiva satataṃ bādhyamānayā
5.065.006c bodhitaḥ kila devyās tvaṃ sukhasuptaḥ paraṃtapa
5.065.007a tāṃ tu dṛṣṭvā mahābāho rāditāṃ ca stanāntare
5.065.007c āśīviṣa iva kruddho niḥśvasann abhyabhāṣathāḥ
5.065.008a nakhāgraiḥ kena te bhīru dāritaṃ tu stanāntaram
5.065.008c kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā
5.065.009a nirīkṣamāṇaḥ sahasā vāyasaṃ samavaikṣatāḥ
5.065.009c nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam
5.065.010a sutaḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ
5.065.010c dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ
5.065.011a tatas tasmin mahābāho kopasaṃvartitekṣaṇaḥ
5.065.011c vāyase tvaṃ kṛtvāḥ krūrāṃ matiṃ matimatāṃ vara
5.065.012a sa darbhaṃ saṃstarād gṛhya brahmāstreṇa nyayojayaḥ
5.065.012c sa dīpta iva kālāgnir jajvālābhimukhaḥ khagam
5.065.013a sa tvaṃ pradīptaṃ cikṣepa darbhaṃ taṃ vāyasaṃ prati
5.065.013c tatas tu vāyasaṃ dīptaḥ sa darbho 'nujagāma ha
5.065.014a sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ
5.065.014c trīṃl lokān saṃparikramya trātāraṃ nādhigacchati
5.065.015a taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam
5.065.015c vadhārham api kākutstha kṛpayā paripālayaḥ
5.065.016a mogham astraṃ na śakyaṃ tu kartum ity eva rāghava
5.065.016c tatas tasyākṣikākasya hinasti sma sa dakṣiṇam
5.065.017a rāma tvāṃ sa namaskṛtvā rājño daśarathasya ca
5.065.017c visṛṣṭas tu tadā kākaḥ pratipede kham ālayam
5.065.018a evam astravidāṃ śreṣṭhaḥ sattvavāñ śīlavān api
5.065.018c kimartham astraṃ rakṣaḥsu na yojayasi rāghava
5.065.019a na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ
5.065.019c tava rāma mukhe sthātuṃ śaktāḥ pratisamādhitum
5.065.020a tava vīryavataḥ kaccin mayi yady asti saṃbhramaḥ
5.065.020c kṣipraṃ suniśitair bāṇair hanyatāṃ yudhi rāvaṇaḥ
5.065.021a bhrātur ādeśam ādāya lakṣmaṇo vā paraṃtapaḥ
5.065.021c sa kimarthaṃ naravaro na māṃ rakṣati rāghavaḥ
5.065.022a śaktau tau puruṣavyāghrau vāyvagnisamatejasau
5.065.022c surāṇām api durdharṣau kimarthaṃ mām upekṣataḥ
5.065.023a mamaiva duṣkṛtaṃ kiṃ cin mahad asti na saṃśayaḥ
5.065.023c samarthau sahitau yan māṃ nāpekṣete paraṃtapau
5.065.024a vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam
5.065.024c punar apy aham āryāṃ tām idaṃ vacanam abruvam
5.065.025a tvacchokavimukho rāmo devi satyena te śape
5.065.025c rāme duḥkhābhibhūte ca lakṣmaṇaḥ paritapyate
5.065.026a kathaṃ cid bhavatī dṛṣṭā na kālaḥ pariśocitum
5.065.026c imaṃ muhūrtaṃ duḥkhānām antaṃ drakṣyasi bhāmini
5.065.027a tāv ubhau naraśārdūlau rājaputrāv ariṃdamau
5.065.027c tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ
5.065.028a hatvā ca samare raudraṃ rāvaṇaṃ saha bāndhavam
5.065.028c rāghavas tvāṃ mahābāhuḥ svāṃ purīṃ nayate dhruvam
5.065.029a yat tu rāmo vijānīyād abhijñānam anindite
5.065.029c prītisaṃjananaṃ tasya pradātuṃ tattvam arhasi
5.065.030a sābhivīkṣya diśaḥ sarvā veṇyudgrathanam uttamam
5.065.030c muktvā vastrād dadau mahyaṃ maṇim etaṃ mahābala
5.065.031a pratigṛhya maṇiṃ divyaṃ tava heto raghūttama
5.065.031c śirasā saṃpraṇamyainām aham āgamane tvare
5.065.032a gamane ca kṛtotsāham avekṣya varavarṇinī
5.065.032c vivardhamānaṃ ca hi mām uvāca janakātmajā
5.065.032e aśrupūrṇamukhī dīnā bāṣpasaṃdigdhabhāṣiṇī
5.065.033a hanuman siṃhasaṃkāśau tāv ubhau rāmalakṣmaṇau
5.065.033c sugrīvaṃ ca sahāmātyaṃ sarvān brūyā anāmayam
5.065.034a yathā ca sa mahābāhur māṃ tārayati rāghavaḥ
5.065.034c asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi
5.065.035a imaṃ ca tīvraṃ mama śokavegaṃ; rakṣobhir ebhiḥ paribhartsanaṃ ca
5.065.035c brūyās tu rāmasya gataḥ samīpaṃ; śivaś ca te 'dhvāstu haripravīra
5.065.036a etat tavāryā nṛparājasiṃha; sītā vacaḥ prāha viṣādapūrvam
5.065.036c etac ca buddhvā gaditaṃ mayā tvaṃ; śraddhatsva sītāṃ kuśalāṃ samagrām
5.066.001a athāham uttaraṃ devyā punar uktaḥ sasaṃbhramam
5.066.001c tava snehān naravyāghra sauhāryād anumānya ca
5.066.002a evaṃ bahuvidhaṃ vācyo rāmo dāśarathis tvayā
5.066.002c yathā mām āpnuyāc chīghraṃ hatvā rāvaṇam āhave
5.066.003a yadi vā manyase vīra vasaikāham ariṃdama
5.066.003c kasmiṃś cit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi
5.066.004a mama cāpy alpabhāgyāyāḥ sāmnidhyāt tava vānara
5.066.004c asya śokavipākasya muhūrtaṃ syād vimokṣaṇam
5.066.005a gate hi tvayi vikrānte punarāgamanāya vai
5.066.005c prāṇānām api saṃdeho mama syān nātra saṃśayaḥ
5.066.006a tavādarśanajaḥ śoko bhūyo māṃ paritāpayet
5.066.006c duḥkhād duḥkhaparābhūtāṃ durgatāṃ duḥkhabhāginīm
5.066.007a ayaṃ tu vīrasaṃdehas tiṣṭhatīva mamāgrataḥ
5.066.007c sumahāṃs tvatsahāyeṣu haryṛkṣeṣu asaṃśayaḥ
5.066.008a kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim
5.066.008c tāni haryṛkṣasainyāni tau vā naravarātmajau
5.066.009a trayāṇām eva bhūtānāṃ sāgarasyāsya laṅghane
5.066.009c śaktiḥ syād vainateyasya vāyor vā tava vānagha
5.066.010a tad asmin kāryaniyoge vīraivaṃ duratikrame
5.066.010c kiṃ paśyasi samādhānaṃ brūhi kāryavidāṃ vara
5.066.011a kāmam asya tvam evaikaḥ kāryasya parisādhane
5.066.011c paryāptaḥ paravīraghna yaśasyas te balodayaḥ
5.066.012a balaiḥ samagrair yadi māṃ hatvā rāvaṇam āhave
5.066.012c vijayī svāṃ purīṃ rāmo nayet tat syād yaśaskaram
5.066.013a yathāhaṃ tasya vīrasya vanād upadhinā hṛtā
5.066.013c rakṣasā tad bhayād eva tathā nārhati rāghavaḥ
5.066.014a balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ
5.066.014c māṃ nayed yadi kākutsthas tat tasya sadṛśaṃ bhavet
5.066.015a tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ
5.066.015c bhavaty āhavaśūrasya tathā tvam upapādaya
5.066.016a tad arthopahitaṃ vākyaṃ praśritaṃ hetusaṃhitam
5.066.016c niśamyāhaṃ tataḥ śeṣaṃ vākyam uttaram abruvam
5.066.017a devi haryṛkṣasainyānām īśvaraḥ plavatāṃ varaḥ
5.066.017c sugrīvaḥ sattvasaṃpannas tavārthe kṛtaniścayaḥ
5.066.018a tasya vikramasaṃpannāḥ sattvavanto mahābalāḥ
5.066.018c manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ
5.066.019a yeṣāṃ nopari nādhastān na tiryak sajjate gatiḥ
5.066.019c na ca karmasu sīdanti mahatsv amitatejasaḥ
5.066.020a asakṛt tair mahābhāgair vānarair balasaṃyutaiḥ
5.066.020c pradakṣiṇīkṛtā bhūmir vāyumārgānusāribhiḥ
5.066.021a madviśiṣṭāś ca tulyāś ca santi tatra vanaukasaḥ
5.066.021c mattaḥ pratyavaraḥ kaś cin nāsti sugrīvasaṃnidhau
5.066.022a ahaṃ tāvad iha prāptaḥ kiṃ punas te mahābalāḥ
5.066.022c na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ
5.066.023a tad alaṃ paritāpena devi manyur vyapaitu te
5.066.023c ekotpātena te laṅkām eṣyanti hariyūthapāḥ
5.066.024a mama pṛṣṭhagatau tau ca candrasūryāv ivoditau
5.066.024c tvatsakāśaṃ mahābhāge nṛsiṃhāv āgamiṣyataḥ
5.066.025a arighnaṃ siṃhasaṃkāśaṃ kṣipraṃ drakṣyasi rāghavam
5.066.025c lakṣmaṇaṃ ca dhanuṣpāṇiṃ laṅkā dvāram upasthitam
5.066.026a nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān
5.066.026c vānarān vānarendrābhān kṣipraṃ drakṣyasi saṃgatān
5.066.027a śailāmbudan nikāśānāṃ laṅkāmalayasānuṣu
5.066.027c nardatāṃ kapimukhyānām acirāc choṣyase svanam
5.066.028a nivṛttavanavāsaṃ ca tvayā sārdham ariṃdamam
5.066.028c abhiṣiktam ayodhyāyāṃ kṣipraṃ drakṣyasi rāghavam
5.066.029a tato mayā vāgbhir adīnabhāṣiṇī; śivābhir iṣṭābhir abhiprasāditā
5.066.029c jagāma śāntiṃ mama maithilātmajā; tavāpi śokena tathābhipīḍitā