Valmiki: Ramayana, 5. Sundarakanda Based on the text entered by Muneo Tokunaga et al. Input by Muneo Tokunaga, revised by John Smith (Cambridge) [GRETIL-Version: 2017-07-06] Revision: 2017-07-06: erroneous line breaks removed by Tyler Neill ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ वाल्मीकि: रामायण, 5. सुन्दरकण्ड 5.001.001a ततो रावणनीतायाः सीतायाः शत्रुकर्शनः 5.001.001c इयेष पदम् अन्वेष्टुं चारणाचरिते पथि 5.001.002a अथ वैदूर्यवर्णेषु शाद्वलेषु महाबलः 5.001.002c धीरः सलिलकल्पेषु विचचार यथासुखम् 5.001.003a द्विजान् वित्रासयन् धीमान् उरसा पादपान् हरन् 5.001.003c मृगांश् च सुबहून् निघ्नन् प्रवृद्ध इव केसरी 5.001.004a nÅlalohitamäji«Âhapadmavarïai÷ सितासितैः 5.001.004c स्वभावविहितैश् चित्रैर् धातुभिः समलंकृतम् 5.001.005a कामरूपिभिर् आविष्टम् अभीक्ष्णं सपरिच्छदैः 5.001.005c यक्षकिंनरगन्धर्वैर् देवकल्पैश् च पन्नगैः 5.001.006a स तस्य गिरिवर्यस्य तले नागवरायुते 5.001.006c तिष्ठन् कपिवरस् तत्र ह्रदे नाग इवाबभौ 5.001.007a स सूर्याय महेन्द्राय पवनाय स्वयम्भुवे 5.001.007c भूतेभ्यश् cäjaliæ कृत्वा चकार गमने मतिम् 5.001.008a अञ्जलिं प्राङ्मुखः कुर्वन् पवनायात्मयोनये 5.001.008c ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिशम् 5.001.009a प्लवंगप्रवरैर् दृष्टः प्लवने कृतनिश्चयः 5.001.009c ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु 5.001.010a निष्प्रमाण शरीरः संल् लिलङ्घयिषुर् अर्णवम् 5.001.010c बाहुभ्यां pŬayÃm आस चरणाभ्यां च पर्वतम् 5.001.011a स चचालाचलाश् चारु मुहूर्तं kapipŬita÷ 5.001.011c तरूणां पुष्पिताग्राणां सर्वं पुष्पम् अशातयत् 5.001.012a तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना 5.001.012c सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा 5.001.013a तेन चोत्तमवीर्येण pŬyamÃna÷ स पर्वतः 5.001.013c सलिलं संप्रसुस्राव मदं मत्त इव द्विपः 5.001.014a pŬyamÃnas तु बलिना महेन्द्रस् तेन पर्वतः 5.001.014c रीतिर् निर्वर्तयाम् आस käcanäjanarÃjatÅ÷ 5.001.014e मुमोच च शिलाः शैलो विशालाः समनःशिलाः 5.001.015a गिरिणा pŬyamÃnena pŬyamÃnÃni सर्वशः 5.001.015c गुहाविष्टानि भूतानि विनेदुर् विकृतैः स्वरैः 5.001.016a स महासत्त्वसंनादः ÓailapŬÃnimittaja÷ 5.001.016c पृथिवीं पूरयाम् आस दिशश् चोपवनानि च 5.001.017a शिरोभिः पृथुभिः सर्पा व्यक्तस्वस्तिकलक्षणैः 5.001.017c वमन्तः पावकं घोरं ददंशुर् दशनैः ÓilÃ÷ 5.001.018a तास् तदा सविषैर् दष्टाः कुपितैस् तैर् महाशिलाः 5.001.018c जज्वलुः पावकोद्दीप्ता विभिदुश् च सहस्रधा 5.001.019a यानि चौषधजालानि तस्मिञ् जातानि पर्वते 5.001.019c विषघ्नान्य् अपि नागानां न शेकुः शमितुं विषम् 5.001.020a भिद्यते ऽयं गिरिर् भूतैर् इति मत्वा तपस्विनः 5.001.020c त्रस्ता विद्याधरास् तस्माद् उत्पेतुः स्त्रीगणैः सह 5.001.021a पानभूमिगतं हित्वा हैमम् आसनभाजनम् 5.001.021c पात्राणि च महार्हाणि करकांश् च हिरण्मयान् 5.001.022a लेह्यान् उच्चावचान् भक्ष्यान् मांसानि विविधानि च 5.001.022c आर्षभाणि च चर्माणि खड्गांश् च कनकत्सरून् 5.001.023a कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः 5.001.023c रक्ताक्षाः पुष्कराक्षाश् च गगनं प्रतिपेदिरे 5.001.024a हारनूपुरकेयूर पारिहार्य धराः स्त्रियः 5.001.024c विस्मिताः सस्मितास् तस्थुर् आकाशे रमणैः सह 5.001.025a दर्शयन्तो महाविद्यां विद्याधरमहर्षयः 5.001.025c सहितास् तस्थुर् आकाशे वीक्षां चक्रुश् च पर्वतम् 5.001.026a शुश्रुवुश् च तदा शब्दम् ऋषीणां भावितात्मनाम् 5.001.026c चारणानां च सिद्धानां स्थितानां विमले ऽम्बरे 5.001.027a एष पर्वतसंकाशो हनूमान् मारुतात्मजः 5.001.027c तितीर्षति महावेगं समुद्रं मकरालयम् 5.001.028a रामार्थं वानरार्थं च चिकीर्षन् कर्म दुष्करम् 5.001.028c समुद्रस्य परं पारं दुष्प्रापं प्राप्तुम् इच्छति 5.001.029a दुधुवे च स रोमाणि चकम्पे चाचलोपमः 5.001.029c ननाद च महानादं सुमहान् इव तोयदः 5.001.030a आनुपूर्व्याच् च वृत्तं च लाङ्गूलं रोमभिश् चितम् 5.001.030c उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम् 5.001.031a तस्य लाङ्गूलम् आविद्धम् अतिवेगस्य पृष्ठतः 5.001.031c ददृशे गरुडेनेव ह्रियमाणो महोरगः 5.001.032a बाहू संस्तम्भयाम् आस महापरिघसंनिभौ 5.001.032c ससाद च कपिः कट्यां चरणौ संचुकोप च 5.001.033a संहृत्य च भुजौ श्रीमांस् तथैव च शिरोधराम् 5.001.033c तेजः सत्त्वं तथा वीर्यम् आविवेश स वीर्यवान् 5.001.034a मार्गम् आलोकयन् दूराद् ऊर्ध्वप्रणिहितेक्षणः 5.001.034c रुरोध हृदये प्राणान् आकाशम् अवलोकयन् 5.001.035a पद्भ्यां दृढम् अवस्थानं कृत्वा स कपिकुञ्जरः 5.001.035c निकुञ्च्य कर्णौ हनुमान् उत्पतिष्यन् महाबलः 5.001.035e वानरान् वानरश्रेष्ठ इदं वचनम् अब्रवीत् 5.001.036a यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः 5.001.036c गच्छेत् तद्वद् गमिष्यामि लङ्कां रावणपालिताम् 5.001.037a न हि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम् 5.001.037c अनेनैव हि वेगेन गमिष्यामि सुरालयम् 5.001.038a यदि वा त्रिदिवे सीतां न द्रक्ष्यामि कृतश्रमः 5.001.038c बद्ध्वा राक्षसराजानम् आनयिष्यामि रावणम् 5.001.039a सर्वथा कृतकार्यो ऽहम् एष्यामि सह सीतया 5.001.039c आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम् 5.001.040a एवम् उक्त्वा तु हनुमान् वानरान् वानरोत्तमः 5.001.040c उत्पपाताथ वेगेन वेगवान् अविचारयन् 5.001.041a समुत्पतति तस्मिंस् तु वेगात् ते नगरोहिणः 5.001.041c संहृत्य विटपान् सर्वान् समुत्पेतुः समन्ततः 5.001.042a स मत्तकोयष्टिभकान् पादपान् पुष्पशालिनः 5.001.042c उद्वहन्न् ऊरुवेगेन जगाम विमले ऽम्बरे 5.001.043a ऊरुवेगोद्धता वृक्षा मुहूर्तं कपिम् अन्वयुः 5.001.043c प्रस्थितं दीर्घम् अध्वानं स्वबन्धुम् इव बान्धवाः 5.001.044a तम् ऊरुवेगोन्मथिताः सालाश् चान्ये नगोत्तमाः 5.001.044c अनुजग्मुर् हनूमन्तं सैन्या इव महीपतिम् 5.001.045a सुपुष्पिताग्रैर् बहुभिः पादपैर् अन्वितः कपिः 5.001.045c हनुमान् पर्वताकारो बभूवाद्भुतदर्शनः 5.001.046a सारवन्तो ऽथ ये वृक्षा न्यमज्जंल् लवणाम्भसि 5.001.046c भयाद् इव महेन्द्रस्य पर्वता वरुणालये 5.001.047a स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः 5.001.047c शुशुभे मेघसंकाशः खद्योतैर् इव पर्वतः 5.001.048a विमुक्तास् तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः 5.001.048c अवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा 5.001.049a लघुत्वेनोपपन्नं तद् विचित्रं सागरे ऽपतत् 5.001.049c द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम् 5.001.050a पुष्पौघेणानुबद्धेन नानावर्णेन वानरः 5.001.050c बभौ मेघ इवोद्यन् वै विद्युद्गणविभूषितः 5.001.051a तस्य वेगसमुद्भूतैः पुष्पैस् तोयम् अदृश्यत 5.001.051c ताराभिर् अभिरामाभिर् उदिताभिर् इवाम्बरम् 5.001.052a तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ 5.001.052c पर्वताग्राद् विनिष्क्रान्तौ पञ्चास्याव् इव पन्नगौ 5.001.053a पिबन्न् इव बभौ चापि सोर्मिजालं महार्णवम् 5.001.053c पिपासुर् इव चाकाशं ददृशे स महाकपिः 5.001.054a तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः 5.001.054c नयने विप्रकाशेते पर्वतस्थाव् इवानलौ 5.001.055a पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले 5.001.055c चक्षुषी संप्रकशेते चन्द्रसूर्याव् इव स्थितौ 5.001.056a मुखं नासिकया तस्य ताम्रया ताम्रम् आबभौ 5.001.056c संध्यया समभिस्पृष्टं यथा सूर्यस्य मण्डलम् 5.001.057a लाङ्गलं च समाविद्धं प्लवमानस्य शोभते 5.001.057c अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितः 5.001.058a लाङ्गूलचक्रेण mahä शुक्लदंष्ट्रो ऽनिलात्मजः 5.001.058c व्यरोचत महाप्राज्ञः परिवेषीव भास्करः 5.001.059a स्फिग्देशेनाभिताम्रेण रराज स महाकपिः 5.001.059c महता दारितेनेव गिरिर् गैरिकधातुना 5.001.060a तस्य वानरसिंहस्य प्लवमानस्य सागरम् 5.001.060c कक्षान्तरगतो वायुर् जीमूत इव गर्जति 5.001.061a खे यथा निपतत्य् उल्का उत्तरान्ताद् विनिःसृता 5.001.061c दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः 5.001.062a पतत्पतंगसंकाशो व्यायतः शुशुभे कपिः 5.001.062c प्रवृद्ध इव मातंगः कक्ष्यया बध्यमानया 5.001.063a उपरिष्टाच् छरीरेण छायया cÃvagìhayà 5.001.063c सागरे मारुताविष्टा नौर् इवासीत् तदा कपिः 5.001.064a यं यं देशं समुद्रस्य जगाम स महाकपिः 5.001.064c स स तस्याङ्गवेगेन सोन्माद इव लक्ष्यते 5.001.065a सागरस्योर्मिजालानाम् उरसा शैलवर्ष्मणाम् 5.001.065c अभिघ्नंस् तु महावेगः पुप्लुवे स महाकपिः 5.001.066a कपिवातश् च बलवान् मेघवातश् च निःसृतः 5.001.066c सागरं भीमनिर्घोषं कम्पयाम् आसतुर् भृशम् 5.001.067a विकर्षन्न् ऊर्मिजालानि बृहन्ति लवणाम्भसि 5.001.067c अत्यक्रामन् महावेगस् तरङ्गान् गणयन्न् इव 5.001.068a प्लवमानं समीक्ष्याथ भुजङ्गाः सागरालयाः 5.001.068c व्योम्नि तं कपिशार्दूलं सुपर्णम् इति मेनिरे 5.001.069a दशयोजनविस्तीर्णा त्रिंशद्योजनम् Ãyatà 5.001.069c छाया वानरसिंहस्य जले चारुतराभवत् 5.001.070a श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी 5.001.070c तस्य सा शुशुभे छाया वितता लवणाम्भसि 5.001.071a प्लवमानं तु तं दृष्ट्वा प्लवगं त्वरितं तदा 5.001.071c ववृषुः पुष्पवर्षाणि देवगन्धर्वदानवाः 5.001.072a तताप न हि तं सूर्यः प्लवन्तं वानरेश्वरम् 5.001.072c सिषेवे च तदा वायू रामकार्यार्थसिद्धये 5.001.073a ऋषयस् तुष्टुवुश् चैनं प्लवमानं विहायसा 5.001.073c जगुश् च देवगन्धर्वाः प्रशंसन्तो महौजसं 5.001.074a नागाश् च तुष्टुवुर् यक्षा रक्षांसि विबुधाः खगाः 5.001.074c प्रेक्ष्याकाशे कपिवरं सहसा विगतक्लमम् 5.001.075a तस्मिन् प्लवगशार्दूले प्लवमाने हनूमति 5.001.075c इक्ष्वाकुकुलमानार्थी चिन्तयाम् आस सागरः 5.001.076a साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः 5.001.076c करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम् 5.001.077a अहम् इक्ष्वाकुनाथेन सगरेण विवर्धितः 5.001.077c इक्ष्वाकुसचिवश् चायं नावसीदितुम् अर्हति 5.001.078a तथा मया विधातव्यं विश्रमेत यथा कपिः 5.001.078c शेषं च मयि विश्रान्तः सुखेनातिपतिष्यति 5.001.079a इति कृत्वा मतिं साध्वीं समुद्रश् छन्नम् अम्भसि 5.001.079c हिरण्यनाभं मैनाकम् उवाच गिरिसत्तमम् 5.001.080a त्वम् इहासुरसंघानां पातालतलवासिनाम् 5.001.080c देवराज्ञा गिरिश्रेष्ठ परिघः संनिवेशितः 5.001.081a त्वम् एषां ज्ञातवीर्याणां पुनर् एवोत्पतिष्यताम् 5.001.081c पातालस्याप्रमेयस्य द्वारम् आवृत्य तिष्ठसि 5.001.082a तिर्यग् ऊर्ध्वम् अधश् चैव शक्तिस् ते शैलवर्धितुम् 5.001.082c तस्मात् संचोदयामि त्वाम् उत्तिष्ठ नगसत्तम 5.001.083a स एष कपिशार्दूलस् त्वाम् उपर्येति वीर्यवान् 5.001.083c हनूमान् रामकार्यार्थं भीमकर्मा खम् आप्लुतः 5.001.084a तस्य साह्यं मया कार्यम् इक्ष्वाकुकुलवर्तिनः 5.001.084c मम इक्ष्वाकवः पूज्याः परं पूज्यतमास् तव 5.001.085a कुरु साचिव्यम् अस्माकं न नः कार्यम् अतिक्रमेत् 5.001.085c कर्तव्यम् अकृतं कार्यं सतां मन्युम् उदीरयेत् 5.001.086a सलिलाद् ऊर्ध्वम् उत्तिष्ठ तिष्ठत्व् एष कपिस् त्वयि 5.001.086c अस्माकम् अतिथिश् चैव पूज्यश् च प्लवतां वरः 5.001.087a चामीकरमहानाभ देवगन्धर्वसेवित 5.001.087c हनूमांस् त्वयि विश्रान्तस् ततः शेषं गमिष्यति 5.001.088a काकुत्स्थस्यानृशंस्यं च मैथिल्याश् च विवासनम् 5.001.088c श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुम् अर्हसि 5.001.089a हिरण्यनाभो मैनाको निशम्य लवणाम्भसः 5.001.089c उत्पपात जलात् तूर्णं महाद्रुमलतायुतः 5.001.090a स सागरजलं भित्त्वा बभूवात्युत्थितस् तदा 5.001.090c यथा जलधरं भित्त्वा दीप्तरश्मिर् दिवाकरः 5.001.091a शातकुम्भमयैः शृङ्गैः सकिंनरमहोरगैः 5.001.091c आदित्योदयसंकाशैर् आलिखद्भिर् इवाम्बरम् 5.001.092a तस्य जाम्बूनदैः शृङ्गैः पर्वतस्य समुत्थितैः 5.001.092c आकाशं शस्त्रसंकाशम् अभवत् käcanaprabham 5.001.093a जातरूपमयैः शृङ्गैर् भ्राजमानैः स्वयं प्रभैः 5.001.093c आदित्यशतसंकाशः सो ऽभवद् गिरिसत्तमः 5.001.094a तम् उत्थितम् असंगेन हनूमान् अग्रतः स्थितम् 5.001.094c मध्ये लवणतोयस्य विघ्नो ऽयम् इति निश्चितः 5.001.095a स तम् उच्छ्रितम् अत्यर्थं महावेगो महाकपिः 5.001.095c उरसा पातयाम् आस जीमूतम् इव मारुतः 5.001.096a स तदा पातितस् तेन कपिना पर्वतोत्तमः 5.001.096c बुद्ध्वा तस्य कपेर् वेगं जहर्ष च ननन्द च 5.001.097a तम् आकाशगतं वीरम् आकाशे समवस्थितम् 5.001.097c प्रीतो हृष्टमना वाक्यम् अब्रवीत् पर्वतः कपिम् 5.001.097e मानुषं धरयन् रूपम् आत्मनः शिखरे स्थितः 5.001.098a दुष्करं कृतवान् कर्म त्वम् इदं वानरोत्तम 5.001.098c निपत्य मम शृङ्गेषु विश्रमस्व यथासुखम् 5.001.099a राघावस्य कुले जातैर् उदधिः परिवर्धितः 5.001.099c स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः 5.001.100a कृते च प्रतिकर्तव्यम् एष धर्मः सनातनः 5.001.100c सो ऽयं तत् प्रतिकारार्थी त्वत्तः संमानम् अर्हति 5.001.101a त्वन्निमित्तम् अनेनाहं बहुमानात् प्रचोदितः 5.001.101c योजनानां शतं चापि कपिर् एष समाप्लुतः 5.001.101e तव सानुषु विश्रान्तः शेषं प्रक्रमताम् इति 5.001.102a तिष्ठ त्वं हरिशार्दूल मयि विश्रम्य गम्यताम् 5.001.102c तद् इदं गन्धवत् स्वादु कन्दमूलफलं बहु 5.001.102e तद् आस्वाद्य हरिश्रेष्ठ विश्रान्तो ऽनुगमिष्यसि 5.001.103a अस्माकम् अपि संबन्धः कपिमुख्यस् त्वयास्ति वै 5.001.103c प्रख्यतस् त्रिषु लोकेषु महागुणपरिग्रहः 5.001.104a वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज 5.001.104c तेषां मुख्यतमं मन्ये त्वाम् अहं कपिकुञ्जर 5.001.105a अतिथिः किल पूजार्हः प्राकृतो ऽपि विजानता 5.001.105c धर्मं जिज्ञासमानेन किं पुनर् यादृशो भवान् 5.001.106a त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः 5.001.106c पुत्रस् तस्यैव वेगेन सदृशः कपिकुञ्जर 5.001.107a पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः 5.001.107c तस्मात् त्वं पूजनीयो मे शृणु चाप्य् अत्र कारणम् 5.001.108a पूर्वं कृतयुगे तात पर्वताः पक्षिणो ऽभवन् 5.001.108c ते ऽपि जग्मुर् दिशः सर्वा गरुडानिलवेगिनः 5.001.109a ततस् तेषु प्रयातेषु देवसंघाः सहर्षिभिः 5.001.109c भूतानि च भयं जग्मुस् तेषां पतनशङ्कया 5.001.110a ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः 5.001.110c पक्षांश् चिच्छेद वज्रेण तत्र तत्र सहस्रशः 5.001.111a स माम् उपगतः क्रुद्धो वज्रम् उद्यम्य devarà5.001.111c ततो ऽहं सहसा क्षिप्तः श्वसनेन महात्मना 5.001.112a अस्मिंल् लवणतोये च प्रक्षिप्तः प्लवगोत्तम 5.001.112c गुप्तपक्षः समग्रश् च तव पित्राभिरक्षितः 5.001.113a ततो ऽहं मानयामि त्वां मान्यो हि मम मारुतः 5.001.113c त्वया मे ह्य् एष संबन्धः कपिमुख्य महागुणः 5.001.114a अस्मिन्न् एवंगते कार्ये सागरस्य ममैव च 5.001.114c प्रीतिं प्रीतमना कर्तुं त्वम् अर्हसि महाकपे 5.001.115a श्रमं मोक्षय पूजां च गृहाण कपिसत्तम 5.001.115c प्रीतिं च बहुमन्यस्व प्रीतो ऽस्मि तव दर्शनात् 5.001.116a एवम् उक्तः कपिश्रेष्ठस् तं नगोत्तमम् अब्रवीत् 5.001.116c प्रीतो ऽस्मि कृतम् आतिथ्यं मन्युर् एषो ऽपनीयताम् 5.001.117a त्वरते कार्यकालो मे अहश् चाप्य् अतिवर्तते 5.001.117c प्रतिज्ञा च मया दत्ता न स्थातव्यम् इहान्तरा 5.001.118a इत्य् उक्त्वा पाणिना शैलम् आलभ्य हरिपुंगवः 5.001.118c जगामाकाशम् आविश्य वीर्यवान् प्रहसन्न् इव 5.001.119a स पर्वतसमुद्राभ्यां बहुमानाद् अवेक्षितः 5.001.119c पूजितश् चोपपन्नाभिर् आशीर्भिर् अनिलात्मजः 5.001.120a अथोर्ध्वं दूरम् उत्पत्य हित्वा शैलमहार्णवौ 5.001.120c पितुः पन्थानम् आस्थाय जगाम विमले ऽम्बरे 5.001.121a भूयश् चोर्ध्वगतिं प्राप्य गिरिं तम् अवलोकयन् 5.001.121c वायुसूनुर् निरालम्बे जगाम विमले ऽम्बरे 5.001.122a तद् द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् 5.001.122c प्रशशंसुः सुराः सर्वे सिद्धाश् च परमर्षयः 5.001.123a देवताश् चाभवन् हृष्टास् तत्रस्थास् तस्य कर्मणा 5.001.123c käcanasya सुनाभस्य सहस्राक्षश् च वासवः 5.001.124a उवाच वचनं धीमान् परितोषात् सगद्गदम् 5.001.124c सुनाभं पर्वतश्रेष्ठं स्वयम् एव शचीपतिः 5.001.125a हिरण्यनाभशैलेन्द्रपरितुष्टो ऽस्मि ते भृशम् 5.001.125c अभयं ते प्रयच्छामि तिष्ठ सौम्य यथासुखम् 5.001.126a साह्यं कृतं ते सुमहद् विक्रान्तस्य हनूमतः 5.001.126c क्रमतो योजनशतं निर्भयस्य भये सति 5.001.127a रामस्यैष हि दौत्येन याति दाशरथेर् हरिः 5.001.127c सत्क्रियां कुर्वता शक्या तोषितो ऽस्मि दृढं त्वया 5.001.128a ततः प्रहर्षम् अलभद् विपुलं पर्वतोत्तमः 5.001.128c देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम् 5.001.129a स वै दत्तवरः शैलो बभूवावस्थितस् तदा 5.001.129c हनूमांश् च मुहूर्तेन व्यतिचक्राम सागरम् 5.001.130a ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः 5.001.130c अब्रुवन् सूर्यसंकाशां सुरसां नागमातरम् 5.001.131a अयं वातात्मजः श्रीमान् प्लवते सागरोपरि 5.001.131c हनूमान् नाम तस्य त्वं मुहूर्तं विघ्नम् Ãcara 5.001.132a राक्षसं रूपम् आस्थाय सुघोरं पर्वतोपमम् 5.001.132c दंष्ट्राकरालं पिङ्गाक्षं वक्त्रं कृत्वा नभःस्पृशम् 5.001.133a बलम् इच्छामहे ज्ञातुं भूयश् चास्य पराक्रमम् 5.001.133c त्वां विजेष्यत्य् उपायेन विषदं वा गमिष्यति 5.001.134a एवम् उक्ता तु सा देवी दैवतैर् अभिसत्कृता 5.001.134c समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः 5.001.135a विकृतं च विरूपं च सर्वस्य च भयावहम् 5.001.135c प्लवमानं हनूमन्तम् आवृत्येदम् उवाच ह 5.001.136a मम भक्षः प्रदिष्टस् त्वम् ईश्वरैर् वानरर्षभ 5.001.136c अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम् 5.001.137a एवम् उक्तः सुरसया präjalir वानरर्षभः 5.001.137c प्रहृष्टवदनः श्रीमान् इदं वचनम् अब्रवीत् 5.001.138a रामो दाशरथिर् नाम प्रविष्टो दण्डकावनम् 5.001.138c लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया 5.001.139a अस्य कार्यविषक्तस्य बद्धवैरस्य राक्षसैः 5.001.139c तस्य सीता हृता भार्या रावणेन यशस्विनी 5.001.140a तस्याः सकाशं दूतो ऽहं गमिष्ये रामशासनात् 5.001.140c कर्तुम् अर्हसि रामस्य साह्यं विषयवासिनि 5.001.141a अथ वा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् 5.001.141c आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते 5.001.142a एवम् उक्ता हनुमता सुरसा कामरूपिणी 5.001.142c अब्रवीन् नातिवर्तेन् मां कश् चिद् एष वरो मम 5.001.143a एवम् उक्तः सुरसया क्रुद्धो वानरपुंगवः 5.001.143c अब्रवीत् कुरु वै वक्त्रं येन मां विषहिष्यसे 5.001.144a इत्य् उक्त्वा सुरसां क्रुद्धो दशयोजनम् आयतः 5.001.144c दशयोजनविस्तारो बभूव हनुमांस् तदा 5.001.145a तं दृष्ट्वा मेघसंकाशं दशयोजनम् आयतम् 5.001.145c चकार सुरसाप्य् आस्यं विंशद्योजनम् आयतम् 5.001.146a हनुमांस् तु ततः क्रुद्धस् त्रिंशद्योजनम् आयतः 5.001.146c चकार सुरसा वक्त्रं चत्वारिंशत् तथोच्छ्रितम् 5.001.147a बभूव हनुमान् वीरः पञ्चाशद्योजनोच्छ्रितः 5.001.147c चकार सुरसा वक्त्रं षष्टियोजनम् आयतम् 5.001.148a तथैव हनुमान् वीरः सप्ततिं योजनोच्छ्रितः 5.001.148c चकार सुरसा वक्त्रम् अशीतिं योजनायतम् 5.001.149a हनूमान् अचल प्रख्यो नवतिं योजनोच्छ्रितः 5.001.149c चकार सुरसा वक्त्रं शतयोजनम् आयतम् 5.001.150a तद् दृष्ट्वा व्यादितं त्व् आस्यं वायुपुत्रः स बुद्धिमान् 5.001.150c दीर्घजिह्वं सुरसया सुघोरं नरकोपमम् 5.001.151a स संक्षिप्यात्मनः कायं जीमूत इव मारुतिः 5.001.151c तस्मिन् मुहूर्ते हनुमान् बभूवाङ्गुष्ठमात्रकः 5.001.152a सो ऽभिपत्याशु तद् वक्त्रं निष्पत्य च महाजवः 5.001.152c अन्तरिक्षे स्थितः श्रीमान् इदं वचनम् अब्रवीत् 5.001.153a प्रविष्टो ऽस्मि हि ते वक्त्रं दाक्षायणि नमो ऽस्तु ते 5.001.153c गमिष्ये यत्र वैदेही सत्यं चास्तु वचस् तव 5.001.154a तं दृष्ट्वा वदनान् मुक्तं चन्द्रं राहुमुखाद् इव 5.001.154c अब्रवीत् सुरसा देवी स्वेन रूपेण वानरम् 5.001.155a अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् 5.001.155c समानय च वैदेहीं राघवेण महात्मना 5.001.156a तत् तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् 5.001.156c साधु साध्व् इति भूतानि प्रशशंसुस् तदा हरिम् 5.001.157a स सागरम् अनाधृष्यम् अभ्येत्य वरुणालयम् 5.001.157c जगामाकाशम् आविश्य वेगेन गरुणोपमः 5.001.158a सेविते वारिधारिभिः पतगैश् च निषेविते 5.001.158c चरिते कैशिकाचार्यैर् ऐरावतनिषेविते 5.001.159a सिंहकुञ्जरशार्दूलपतगोरगवाहनैः 5.001.159c विमानैः संपतद्भिश् च विमलैः समलंकृते 5.001.160a वज्राशनिसमाघातैः पावकैर् उपशोभिते 5.001.160c कृतपुण्यैर् महाभागैः स्वर्गजिद्भिर् अलंकृते 5.001.161a बहता हव्यम् अत्यन्तं सेविते चित्रभानुना 5.001.161c ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते 5.001.162a महर्षिगणगन्धर्वनागयक्षसमाकुले 5.001.162c विविक्ते विमले विश्वे विश्वावसुनिषेविते 5.001.163a देवराजगजाक्रान्ते चन्द्रसूर्यपथे Óive 5.001.163c विताने जीवलोकस्य विततो ब्रह्मनिर्मिते 5.001.164a बहुशः सेविते वीरैर् विद्याधरगणैर् वरैः 5.001.164c कपिना कृष्यमाणानि महाभ्राणि चकाशिरे 5.001.165a प्रविशन्न् अभ्रजालानि निष्पतंश् च पुनः पुनः 5.001.165c प्रावृषीन्दुर् इवाभाति निष्पतन् प्रविशंस् तदा 5.001.166a प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी 5.001.166c मनसा चिन्तयाम् आस प्रवृद्धा कामरूपिणी 5.001.167a अद्य दीर्घस्य कालस्य भविष्याम्य् अहम् ÃÓità 5.001.167c इदं हि मे महत् सत्त्वं चिरस्य वशम् आगतम् 5.001.168a इति संचिन्त्य मनसा छायाम् अस्य समक्षिपत् 5.001.168c छायायां संगृहीतायां चिन्तयाम् आस वानरः 5.001.169a समाक्षिप्तो ऽस्मि सहसा पङ्गूकृतपराक्रमः 5.001.169c प्रतिलोमेन वातेन महानौर् इव सागरे 5.001.170a तिर्यग् ऊर्ध्वम् अधश् चैव वीक्षमाणस् ततः कपिः 5.001.170c ददर्श स महासत्त्वम् उत्थितं लवणाम्भसि 5.001.171a कपिराज्ञा यद् आख्यातं सत्त्वम् अद्भुतदर्शनम् 5.001.171c छायाग्राहि महावीर्यं तद् इदं नात्र संशयः 5.001.172a स तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान् कपिः 5.001.172c व्यवर्धत महाकायः प्रावृषीव बलाहकः 5.001.173a तस्य सा कायम् उद्वीक्ष्य वर्धमानं महाकपेः 5.001.173c वक्त्रं प्रसारयाम् आस पातालाम्बरसंनिभम् 5.001.174a स ददर्श ततस् तस्या विकृतं सुमहन् मुखम् 5.001.174c कायमात्रं च मेधावी मर्माणि च महाकपिः 5.001.175a स तस्या विवृते वक्त्रे वज्रसंहननः कपिः 5.001.175c संक्षिप्य मुहुर् आत्मानं निष्पपात महाबलः 5.001.176a आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः 5.001.176c ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा 5.001.177a ततस् तस्य नखैस् तीक्ष्णैर् मर्माण्य् उत्कृत्य वानरः 5.001.177c उत्पपाताथ वेगेन मनःसंपातविक्रमः 5.001.178a तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम् 5.001.178c भूतान्य् आकाशचारीणि तम् ऊचुः प्लवगर्षभम् 5.001.179a भीमम् अद्य कृतं कर्म महत् सत्त्वं त्वया हतम् 5.001.179c साधयार्थम् अभिप्रेतम् अरिष्टं प्लवतां वर 5.001.180a यस्य त्व् एतानि चत्वारि वानरेन्द्र यथा तव 5.001.180c धृतिर् दृष्टिर् मतिर् दाक्ष्यं स कर्मसु न सीदति 5.001.181a स तैः संभावितः पूज्यः प्रतिपन्नप्रयोजनः 5.001.181c जगामाकाशम् आविश्य पन्नगाशनवत् कपिः 5.001.182a प्राप्तभूयिष्ठ पारस् तु सर्वतः प्रतिलोकयन् 5.001.182c योजनानां शतस्यान्ते वनराजिं ददर्श सः 5.001.183a ददर्श च पतन्न् एव विविधद्रुमभूषितम् 5.001.183c द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च 5.001.184a सागरं सागरानूपान् सागरानूपजान् द्रुमान् 5.001.184c सागरस्य च पत्नीनां मुखान्य् अपि विलोकयन् 5.001.185a स महामेघसंकाशं समीक्ष्यात्मानम् आत्मना 5.001.185c निरुन्धन्तम् इवाकाशं चकार मतिमान् मतिम् 5.001.186a कायवृद्धिं प्रवेगं च मम दृष्ट्वैव राक्षसाः 5.001.186c मयि कौतूहलं कुर्युर् इति मेने महाकपिः 5.001.187a ततः शरीरं संक्षिप्य तन् महीधरसंनिभम् 5.001.187c पुनः प्रकृतिम् आपेदे वीतमोह इवात्मवान् 5.001.188a स चारुनानाविधरूपधारी; परं समासाद्य समुद्रतीरम् 5.001.188c परैर् अशक्यप्रतिपन्नरूपः; समीक्षितात्मा समवेक्षितार्थः 5.001.189a ततः स लम्बस्य गिरेः समृद्धे; विचित्रकूटे निपपात कूटे 5.001.189c सकेतकोद्दालकनालिकेरे; महाद्रिकूटप्रतिमो महात्मा 5.001.190a स सागरं दानवपन्नगायुतं; बलेन विक्रम्य महोर्मिमालिनम् 5.001.190c निपत्य तीरे च महोदधेस् तदा; ददर्श लङ्काम् अमरावतीम् इव 5.002.001a स सागरम् अनाधृष्यम् अतिक्रम्य महाबलः 5.002.001c त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह 5.002.002a ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् 5.002.002c अभिवृष्टः स्थितस् तत्र बभौ पुष्पमयो यथा 5.002.003a योजनानां शतं श्रीमांस् तीर्त्वाप्य् उत्तमविक्रमः 5.002.003c अनिश्वसन् कपिस् तत्र न ग्लानिम् अधिगच्छति 5.002.004a शतान्य् अहं योजनानां क्रमेयं सुबहून्य् अपि 5.002.004c किं पुनः सागरस्यान्तं संख्यातं शतयोजनम् 5.002.005a स तु वीर्यवतां श्रेष्ठः प्लवताम् अपि चोत्तमः 5.002.005c जगाम वेगवांल् लङ्कां लङ्घयित्वा महोदधिम् 5.002.006a शाद्वलानि च नीलानि गन्धवन्ति वनानि च 5.002.006c गण्डवन्ति च मध्येन जगाम नगवन्ति च 5.002.007a शैलांश् च तरुसंछन्नान् वनराजीश् च पुष्पिताः 5.002.007c अभिचक्राम तेजस्वी हनुमान् प्लवगर्षभः 5.002.008a स तस्मिन्न् अचले तिष्ठन् वनान्य् उपवनानि च 5.002.008c स नगाग्रे च तां लङ्कां ददर्श पवनात्मजः 5.002.009a सरलान् कर्णिकारांश् च खर्जूरांश् च सुपुष्पितान् 5.002.009c प्रियालान् मुचुलिन्दांश् च कुटजान् केतकान् अपि 5.002.010a प्रियङ्गून् गन्धपूर्णांश् च नीपान् सप्तच्छदांस् तथा 5.002.010c असनान् कोविदारांश् च करवीरांश् च पुष्पितान् 5.002.011a पुष्पभारनिबद्धांश् च तथा मुकुलितान् अपि 5.002.011c पादपान् विहगाकीर्णान् पवनाधूतमस्तकान् 5.002.012a हंसकारण्डवाकीर्णा वापीः पद्मोत्पलायुताः 5.002.012c ÃkrŬÃn विविधान् रम्यान् विविधांश् च जलाशयान् 5.002.013a संततान् विविधैर् वृक्षैः सर्वर्तुफलपुष्पितैः 5.002.013c उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः 5.002.014a समासाद्य च लक्ष्मीवांल् लङ्कां रावणपालिताम् 5.002.014c परिखाभिः सपद्माभिः सोत्पलाभिर् अलंकृताम् 5.002.015a सीतापहरणार्थेन रावणेन सुरक्षिताम् 5.002.015c समन्ताद् विचरद्भिश् च राक्षसैर् उग्रधन्विभिः 5.002.016a käcanenÃv­tÃæ रम्यां प्राकारेण महापुरीम् 5.002.016c अट्टालकशताकीर्णां पताकाध्वजमालिनीम् 5.002.017a तोरणैः käcanair दिव्यैर् लतापङ्क्तिविचित्रितैः 5.002.017c ददर्श हनुमांल् लङ्कां दिवि देवपुरीम् इव 5.002.018a गिरिमूर्ध्नि स्थितां लङ्कां पाण्डुरैर् भवनैः शुभैः 5.002.018c ददर्श स कपिः श्रीमान् पुरम् आकाशगं यथा 5.002.019a पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा 5.002.019c प्लवमानाम् इवाकाशे ददर्श हनुमान् पुरीम् 5.002.020a संपूर्णां राक्षसैर् घोरैर् नागैर् भोगवतीम् इव 5.002.020c अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा 5.002.021a दंष्ट्रिभिर् बहुभिः शूरैः शूलपट्टिशपाणिभिः 5.002.021c रक्षितां राक्षसैर् घोरैर् गुहाम् आशीविषैर् अपि 5.002.022a वप्रप्राकारजघनां विपुलाम्बुनवाम्बराम् 5.002.022c शतघ्नीशूलकेशान्ताम् अट्टालकवतंसकाम् 5.002.023a द्वारम् उत्तरम् आसाद्य चिन्तयाम् आस वानरः 5.002.023c कैलासशिखरप्रख्यम् आलिखन्तम् इवाम्बरम् 5.002.023e ध्रियमाणम् इवाकाशम् उच्छ्रितैर् भवनोत्तमैः 5.002.024a तस्याश् च महतीं गुप्तिं सागरं च निरीक्ष्य सः 5.002.024c रावणं च रिपुं घोरं चिन्तयाम् आस वानरः 5.002.025a आगत्यापीह हरयो भविष्यन्ति निरर्थकाः 5.002.025c न हि युद्धेन वै लङ्का शक्या जेतुं सुरैर् अपि 5.002.026a इमां तु विषमां दुर्गां लङ्कां रावणपालिताम् 5.002.026c प्राप्यापि स महाबाहुः किं करिष्यति राघवः 5.002.027a अवकाशो न सान्त्वस्य राक्षसेष्व् अभिगम्यते 5.002.027c न दानस्य न भेदस्य नैव युद्धस्य दृश्यते 5.002.028a चतुर्णाम् एव हि गतिर् वानराणां महात्मनाम् 5.002.028c वालिपुत्रस्य नीलस्य मम राज्ञश् च धीमतः 5.002.029a यावज् जानामि वैदेहीं यदि जीवति वा न वा 5.002.029c तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम् 5.002.030a ततः स चिन्तयाम् आस मुहूर्तं कपिकुञ्जरः 5.002.030c गिरिशृङ्गे स्थितस् तस्मिन् रामस्याभ्युदये रतः 5.002.031a अनेन रूपेण मया न शक्या रक्षसां पुरी 5.002.031c प्रवेष्टुं राक्षसैर् गुप्ता क्रूरैर् बलसमन्वितैः 5.002.032a उग्रौजसो महावीर्यो बलवन्तश् च राक्षसाः 5.002.032c वञ्चनीया मया सर्वे जानकीं परिमार्गिता 5.002.033a लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्का पुरी मया 5.002.033c प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत् 5.002.034a तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः 5.002.034c हनूमांश् चिन्तयाम् आस विनिःश्वस्य मुहुर् मुहुः 5.002.035a केनोपायेन पश्येयं मैथिलीं जनकात्मजाम् 5.002.035c अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना 5.002.036a न विनश्येत् कथं कार्यं रामस्य विदितात्मनः 5.002.036c एकाम् एकश् च पश्येयं रहिते जनकात्मजाम् 5.002.037a भूताश् चार्थो विपद्यन्ते देशकालविरोधिताः 5.002.037c विक्लवं दूतम् आसाद्य तमः सूर्योदये यथा 5.002.038a अर्थानर्थान्तरे बुद्धिर् निश्चितापि न शोभते 5.002.038c घातयन्ति हि कार्याणि दूताः पण्डितमानिनः 5.002.039a न विनश्येत् कथं कार्यं वैक्लव्यं न कथं भवेत् 5.002.039c लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् 5.002.040a मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः 5.002.040c भवेद् व्यर्थम् इदं कार्यं रावणानर्थम् इच्छतः 5.002.041a न हि शक्यं क्व चित् स्थातुम् अविज्ञातेन राक्षसैः 5.002.041c अपि राक्षसरूपेण किम् उतान्येन केन चित् 5.002.042a वायुर् अप्य् अत्र नाज्ञातश् चरेद् इति मतिर् मम 5.002.042c न ह्य् अस्त्य् अविदितं किं चिद् राक्षसानां बलीयसाम् 5.002.043a इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः 5.002.043c विनाशम् उपयास्यामि भर्तुर् अर्थश् च हीयते 5.002.044a तद् अहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः 5.002.044c लङ्काम् अभिपतिष्यामि राघवस्यार्थसिद्धये 5.002.045a रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम् 5.002.045c विचिन्वन् भवनं सर्वं द्रक्ष्यामि जनकात्मजाम् 5.002.046a इति संचिन्त्य हनुमान् सूर्यस्यास्तमयं कपिः 5.002.046c आचकाङ्क्षे तदा वीरा वैदेह्या दर्शनोत्सुकः 5.002.046e पृषदंशकमात्रः सन् बभूवाद्भुतदर्शनः 5.002.047a प्रदोषकाले हनुमांस् तूर्णम् उत्पत्य वीर्यवान् 5.002.047c प्रविवेश पुरीं रम्यां सुविभक्तमहापथम् 5.002.048a प्रासादमालाविततां स्तम्भैः käcanarÃjatai÷ 5.002.048c शातकुम्भमयैर् जालैर् गन्धर्वनगरोपमाम् 5.002.049a saptabhaumëÂabhaumaiÓ च स ददर्श महापुरीम् 5.002.049c तलैः स्फाटिकसंपूर्णैः कार्तस्वरविभूषितैः 5.002.050a वैदूर्यमणिचित्रैश् च मुक्ताजालविभूषितैः 5.002.050c तलैः शुशुभिरे तानि भवनान्य् अत्र रक्षसाम् 5.002.051a käcanÃni विचित्राणि तोरणानि च रक्षसाम् 5.002.051c लङ्काम् उद्द्योतयाम् आसुः सर्वतः समलंकृताम् 5.002.052a अचिन्त्याम् अद्भुताकारां दृष्ट्वा लङ्कां महाकपिः 5.002.052c आसीद् विषण्णो हृष्टश् च वैदेह्या दर्शनोत्सुकः 5.002.053a स पाण्डुरोद्विद्धविमानमालिनीं; महार्हजाम्बूनदजालतोरणाम् 5.002.053c यशस्विनां रावणबाहुपालितां; क्षपाचरैर् भीमबलैः समावृताम् 5.002.054a चन्द्रो ऽपि साचिव्यम् इवास्य कुर्वंस्; तारागणैर् मध्यगतो विराजन् 5.002.054c ज्योत्स्नावितानेन वितत्य लोकम्; उत्तिष्ठते नैकसहस्ररश्मिः 5.002.055a शङ्खप्रभं क्षीरमृणालवर्णम्; उद्गच्छमानं व्यवभासमानम् 5.002.055c ददर्श चन्द्रं स कपिप्रवीरः; पोप्लूयमानं सरसीव हंसं 5.003.001a स लम्बशिखरे लम्बे लम्बतोयदसंनिभे 5.003.001c सत्त्वम् आस्थाय मेधावी हनुमान् मारुतात्मजः 5.003.002a निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः 5.003.002c ramyakÃnanatoyìhyÃæ पुरीं रावणपालिताम् 5.003.003a शारदाम्बुधरप्रख्यैर् भवनैर् उपशोभिताम् 5.003.003c सागरोपमनिर्घोषां सागरानिलसेविताम् 5.003.004a सुपुष्टबलसंगुप्तां यथैव विटपावतीम् 5.003.004c चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम् 5.003.005a भुजगाचरितां गुप्तां शुभां भोगवतीम् इव 5.003.005c तां सविद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम् 5.003.006a चण्डमारुतनिर्ह्रादां यथेन्द्रस्यामरावतीम् 5.003.006c शातकुम्भेन महता प्राकारेणाभिसंवृताम् 5.003.007a किङ्किणीजालघोषाभिः पताकाभिर् अलंकृताम् 5.003.007c आसाद्य सहसा हृष्टः प्राकारम् अभिपेदिवान् 5.003.008a विस्मयाविष्टहृदयः पुरीम् आलोक्य सर्वतः 5.003.008c जाम्बूनदमयैर् द्वारैर् वैदूर्यकृतवेदिकैः 5.003.009a मणिस्फटिक मुक्ताभिर् मणिकुट्टिमभूषितैः 5.003.009c तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः 5.003.010a वैदूर्यतलसोपानैः स्फाटिकान्तरपांसुभिः 5.003.010c चारुसंजवनोपेतैः खम् इवोत्पतितैः शुभैः 5.003.011a क्रौञ्चबर्हिणसंघुष्टे राजहंसनिषेवितैः 5.003.011c तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम् 5.003.012a वस्वोकसाराप्रतिमां समीक्ष्य नगरीं ततः 5.003.012c खम् इवोत्पतितां लङ्कां जहर्ष हनुमान् कपिः 5.003.013a तां समीक्ष्य पुरीं लङ्कां राक्षसाधिपतेः शुभाम् 5.003.013c अनुत्तमाम् ऋद्धियुतां चिन्तयाम् आस वीर्यवान् 5.003.014a नेयम् अन्येन नगरी शक्या धर्षयितुं बलात् 5.003.014c रक्षिता रावणबलैर् उद्यतायुधधारिभिः 5.003.015a कुमुदाङ्गदयोर् वापि सुषेणस्य महाकपेः 5.003.015c प्रसिद्धेयं भवेद् भूमिर् मैन्दद्विविदयोर् अपि 5.003.016a विवस्वतस् तनूजस्य हरेश् च कुशपर्वणः 5.003.016c ऋक्षस्य केतुमालस्य मम चैव गतिर् भवेत् 5.003.017a समीक्ष्य तु महाबाहो राघवस्य पराक्रमम् 5.003.017c लक्ष्मणस्य च विक्रान्तम् अभवत् प्रीतिमान् कपिः 5.003.018a तां रत्नवसनोपेतां कोष्ठागारावतंसकाम् 5.003.018c यन्त्रागारस्तनीम् ऋद्धां प्रमदाम् इव भूषिताम् 5.003.019a तां नष्टतिमिरां दीपैर् भास्वरैश् च महागृहैः 5.003.019c नगरीं राक्षसेन्द्रस्य ददर्श स महाकपिः 5.003.020a प्रविष्टः सत्त्वसंपन्नो निशायां मारुतात्मजः 5.003.020c स महापथम् आस्थाय मुक्तापुष्पविराजितम् 5.003.021a हसितोद्घुष्टनिनदैस् तूर्यघोष पुरः सरैः 5.003.021c वज्राङ्कुशनिकाशैश् च वज्रजालविभूषितैः 5.003.021e गृहमेधैः पुरी रम्या बभासे द्यौर् इवाम्बुदैः 5.003.022a प्रजज्वाल तदा लङ्का रक्षोगणगृहैः शुभैः 5.003.022c सिताभ्रसदृशैश् चित्रैः पद्मस्वस्तिकसंस्थितैः 5.003.022e वर्धमानगृहैश् चापि सर्वतः suvibhëitai÷ 5.003.023a तां चित्रमाल्याभरणां कपिराजहितंकरः 5.003.023c राघवार्थं चरञ् श्रीमान् ददर्श च ननन्द च 5.003.024a शुश्राव मधुरं गीतं त्रिस्थानस्वरभूषितम् 5.003.024c स्त्रीणां मदसमृद्धानां दिवि चाप्सरसाम् इव 5.003.025a शुश्राव käcÅninÃdaæ नूपुराणां च निःस्वनम् 5.003.025c सोपाननिनदांश् चैव भवनेषु महात्मनम् 5.003.025e आस्फोटितनिनादांश् च क्ष्वेडितांश् च ततस् ततः 5.003.026a स्वाध्याय निरतांश् चैव यातुधानान् ददर्श सः 5.003.026c रावणस्तवसंयुक्तान् गर्जतो राक्षसान् अपि 5.003.027a राजमार्गं समावृत्य स्थितं रक्षोबलं महत् 5.003.027c ददर्श मध्यमे गुल्मे राक्षसस्य चरान् बहून् 5.003.028a dÅk«itä जटिलान् मुण्डान् गोऽजिनाम्बरवाससः 5.003.028c दर्भमुष्टिप्रहरणान् अग्निकुण्डायुधांस् तथा 5.003.029a कूटमुद्गरपाणींश् च दण्डायुधधरान् अपि 5.003.029c एकाक्षानेककर्णांश् च चलल्लम्बपयोधरान् 5.003.030a करालान् भुग्नवक्त्रांश् च विकटान् वामनांस् तथा 5.003.030c धन्विनः खड्गिनश् चैव शतघ्नी मुसलायुधान् 5.003.030e परिघोत्तमहस्तांश् च विचित्रकवचोज्ज्वलान् 5.003.031a नातिष्ठूलान् नातिकृशान् नातिदीर्घातिह्रस्वकान् 5.003.031c विरूपान् बहुरूपांश् च सुरूपांश् च सुवर्चसः 5.003.032a शक्तिवृक्षायुधांश् चैव पट्टिशाशनिधारिणः 5.003.032c क्षेपणीपाशहस्तांश् च ददर्श स महाकपिः 5.003.033a स्रग्विणस् त्व् अनुलिप्तांश् च वराभरणभूषितान् 5.003.033c तीक्ष्णशूलधरांश् चैव वज्रिणश् च महाबलान् 5.003.034a शतसाहस्रम् अव्यग्रम् आरक्षं मध्यमं कपिः 5.003.034c प्राकारावृतम् अत्यन्तं ददर्श स महाकपिः 5.003.035a त्रिविष्टपनिभं दिव्यं दिव्यनादविनादितम् 5.003.035c वाजिहेषितसंघुष्टं नादितं भूषणैस् तथा 5.003.036a रथैर् यानैर् विमानैश् च तथा गजहयैः शुभैः 5.003.036c वारणैश् च चतुर्दन्तैः श्वेताभ्रनिचयोपमैः 5.003.037a भूषितं रुचिरद्वारं मत्तैश् च मृगपक्षिभिः 5.003.037c राक्षसाधिपतेर् गुप्तम् आविवेश गृहं कपिः 5.004.001a ततः स मध्यं गतम् अंशुमन्तं; ज्योत्स्नावितानं महद् उद्वमन्तम् 5.004.001c ददर्श धीमान् दिवि भानुमन्तं; गोष्ठे वृषं मत्तम् इव भ्रमन्तम् 5.004.002a लोकस्य पापानि विनाशयन्तं; महोदधिं चापि समेधयन्तम् 5.004.002c भूतानि सर्वाणि विराजयन्तं; ददर्श शीतांशुम् अथाभियान्तम् 5.004.003a या भाति लक्ष्मीर् भुवि मन्दरस्था; तथा प्रदोषेषु च सागरस्था 5.004.003c तथैव तोयेषु च पुष्करस्था; रराज सा चारुनिशाकरस्था 5.004.004a हंसो यथा राजतपञ्जुरस्थः; सिंहो यथा मन्दरकन्दरस्थः 5.004.004c वीरो यथा गर्वितकुञ्जरस्थश्; चन्द्रो ऽपि बभ्राज तथाम्बरस्थः 5.004.005a स्थितः ककुद्मान् इव तीक्ष्णशृङ्गो; महाचलः श्वेत इवोच्चशृङ्गः 5.004.005c हस्तीव जाम्बूनदबद्धशृङ्गो; विभाति चन्द्रः परिपूर्णशृङ्गः 5.004.006a प्रकाशचन्द्रोदयनष्टदोषः; प्रवृद्धरक्षः पिशिताशदोषः 5.004.006c रामाभिरामेरितचित्तदोषः; स्वर्गप्रकाशो भगवान् प्रदोषः 5.004.007a तन्त्री स्वनाः कर्णसुखाः प्रवृत्ताः; स्वपन्ति नार्यः पतिभिः सुवृत्ताः 5.004.007c नक्तंचराश् चापि तथा प्रवृत्ता; विहर्तुम् अत्यद्भुतरौद्रवृत्ताः 5.004.008a मत्तप्रमत्तानि समाकुलानि; रथाश्वभद्रासनसंकुलानि 5.004.008c वीरश्रिया चापि समाकुलानि; ददर्श धीमान् स कपिः कुलानि 5.004.009a परस्परं चाधिकम् आक्षिपन्ति; भुजांश् च पीनान् अधिविक्षिपन्ति 5.004.009c मत्तप्रलापान् अधिविक्षिपन्ति; मत्तानि चान्योन्यम् अधिक्षिपन्ति 5.004.010a रक्षांसि वक्षांसि च विक्षिपन्ति; गात्राणि कान्तासु च विक्षिपन्ति 5.004.010c ददर्श कान्ताश् च समालपन्ति; तथापरास् तत्र पुनः स्वपन्ति 5.004.011a महागजैश् चापि तथा नदद्भिः; सूपूजितैश् चापि तथा सुसद्भिः 5.004.011c रराज वीरैश् च विनिःश्वसद्भिर्; ह्रदो भुजङ्गैर् इव निःश्वसद्भिः 5.004.012a बुद्धिप्रधानान् रुचिराभिधानान्; saæÓraddadhÃnä जगतः प्रधानान् 5.004.012c नानाविधानान् रुचिराभिधानान्; ददर्श तस्यां पुरि यातुधानान् 5.004.013a ननन्द दृष्ट्वा स च तान् सुरूपान्; नानागुणान् आत्मगुणानुरूपान् 5.004.013c विद्योतमानान् स च तान् सुरूपान्; ददर्श कांश् चिच् च पुनर् विरूपान् 5.004.014a ततो वरार्हाः सुविशुद्धभावास्; तेषां स्त्रियस् तत्र महानुभावाः 5.004.014c प्रियेषु पानेषु च सक्तभावा; ददर्श तारा इव सुप्रभावाः 5.004.015a श्रिया ज्वलन्तीस् trapayopagƬhÃ; निशीथकाले ramaïopagƬhÃ÷ 5.004.015c ददर्श काश् चित् pramadopagƬhÃ; यथा विहंगाः kusumopagƬÃ÷ 5.004.016a अन्याः पुनर् हर्म्यतलोपविष्टास्; तत्र प्रियाङ्केषु सुखोपविष्टाः 5.004.016c भर्तुः प्रिया धर्मपरा निविष्टा; ददर्श धीमान् मनदाभिविष्टाः 5.004.017a अप्रावृताः käcanarÃjivarïÃ÷; काश् चित् परार्ध्यास् तपनीयवर्णाः 5.004.017c पुनश् च काश् चिच् छशलक्ष्मवर्णाः; कान्तप्रहीणा रुचिराङ्गवर्णाः 5.004.018a ततः प्रियान् प्राप्य मनोऽभिरामान्; सुप्रीतियुक्ताः प्रसमीक्ष्य रामाः 5.004.018c गृहेषु हृष्टाः परमाभिरामा; हरिप्रवीरः स ददर्श रामाः 5.004.019a चन्द्रप्रकाशाश् च हि वक्त्रमाला; वक्राक्षिपक्ष्माश् च सुनेत्रमालाः 5.004.019c विभूषणानां च ददर्श मालाः; शतह्रदानाम् इव चारुमालाः 5.004.020a न त्व् एव सीतां परमाभिजातां; पथि स्थिते राजकुले प्रजाताम् 5.004.020c लतां प्रफुल्लाम् इव साधुजातां; ददर्श तन्वीं मनसाभिजाताम् 5.004.021a सनातने वर्त्मनि संनिविष्टां; रामेक्षणीं तां मदनाभिविष्टाम् 5.004.021c भर्तुर् मनः श्रीमद् अनुप्रविष्टां; स्त्रीभ्यो वराभ्यश् च सदा विशिष्टाम् 5.004.022a उष्णार्दितां सानुसृतास्रकण्ठीं; पुरा वरार्होत्तमनिष्ककण्ठीम् 5.004.022c सुजातपक्ष्माम् अभिरक्तकण्ठीं; वने प्रवृत्ताम् इव नीलकण्ठीम् 5.004.023a अव्यक्तलेखाम् इव चन्द्रलेखां; पांसुप्रदिग्धाम् इव हेमलेखाम् 5.004.023c k«ataprarƬhÃm इव बाणलेखां; वायुप्रभिन्नाम् इव मेघलेखाम् 5.004.024a सीताम् अपश्यन् मनुजेश्वरस्य; रामस्य पत्नीं वदतां वरस्य 5.004.024c बभूव दुःखाभिहतश् चिरस्य; प्लवंगमो मन्द इवाचिरस्य 5.005.001a स निकामं विनामेषु विचरन् कामरूपधृक् 5.005.001c विचचार कपिर् लङ्कां लाघवेन समन्वितः 5.005.002a आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् 5.005.002c प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम् 5.005.003a रक्षितं राक्षसैर् भीमैः सिंहैर् इव महद् वनम् 5.005.003c समीक्षमाणो भवनं चकाशे कपिकुञ्जरः 5.005.004a रूप्यकोपहितैश् चित्रैस् तोरणैर् हेमभूषितैः 5.005.004c विचित्राभिश् च कक्ष्याभिर् द्वारैश् च रुचिरैर् वृतम् 5.005.005a गजास्थितैर् महामात्रैः शूरैश् च विगतश्रमैः 5.005.005c उपस्थितम् असंहार्यैर् हयैः स्यन्दनयायिभिः 5.005.006a सिंहव्याघ्रतनुत्राणैर् dÃntakäcanarÃjatai÷ 5.005.006c घोषवद्भिर् विचित्रैश् च सदा विचरितं रथैः 5.005.007a बहुरत्नसमाकीर्णं परार्ध्यासनभाजनम् 5.005.007c महारथसमावासं महारथमहासनम् 5.005.008a दृश्यैश् च परमोदारैस् तैस् तैश् च मृगपक्षिभिः 5.005.008c विविधैर् बहुसाहस्रैः परिपूर्णं समन्ततः 5.005.009a विनीतैर् अन्तपालैश् च रक्षोभिश् च सुरक्षितम् 5.005.009c मुख्याभिश् च वरस्त्रीभिः परिपूर्णं समन्ततः 5.005.010a मुदितप्रमदा रत्नं राक्षसेन्द्रनिवेशनम् 5.005.010c वराभरणनिर्ह्रादैः समुद्रस्वननिःस्वनम् 5.005.011a तद् राजगुणसंपन्नं मुख्यैश् च वरचन्दनैः 5.005.011c भेरीमृदङ्गाभिरुतं शङ्खघोषविनादितम् 5.005.012a नित्यार्चितं पर्वहुतं पूजितं राक्षसैः सदा 5.005.012c समुद्रम् इव गम्भीरं समुद्रम् इव निःस्वनम् 5.005.013a महात्मानो महद् वेश्म महारत्नपरिच्छदम् 5.005.013c महाजनसमाकीर्णं ददर्श स महाकपिः 5.005.014a विराजमानं वपुषा गजाश्वरथसंकुलम् 5.005.014c लङ्काभरणम् इत्य् एव सो ऽमन्यत महाकपिः 5.005.015a गृहाद् गृहं राक्षसानाम् उद्यानानि च वानरः 5.005.015c वीक्षमाणो ह्य् असंत्रस्तः प्रासादांश् च चचार सः 5.005.016a अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् 5.005.016c ततो ऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् 5.005.017a अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम् 5.005.017c विभीषणस्य च तथा पुप्लुवे स महाकपिः 5.005.018a महोदरस्य च तथा विरूपाक्षस्य चैव हि 5.005.018c विद्युज्जिह्वस्य भवनं विद्युन्मालेस् तथैव च 5.005.018e वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः 5.005.019a शुकस्य च महावेगः सारणस्य च धीमतः 5.005.019c तथा चेन्द्रजितो वेश्म जगाम हरियूथपः 5.005.020a जम्बुमालेः सुमालेश् च जगाम हरियूथपः 5.005.020c रश्मिकेतोश् च भवनं सूर्यशत्रोस् तथैव च 5.005.021a धूम्राक्षस्य च संपातेर् भवनं मारुतात्मजः 5.005.021c विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च 5.005.022a शुकनाभस्य वक्रस्य शठस्य विकटस्य च 5.005.022c ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः 5.005.023a युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः 5.005.023c विद्युज्जिह्वेन्द्रजिह्वानां तथा हस्तिमुखस्य च 5.005.024a करालस्य पिशाचस्य शोणिताक्षस्य चैव हि 5.005.024c क्रममाणः क्रमेणैव हनूमान् मारुतात्मजः 5.005.025a तेषु तेषु महार्हेषु भवनेषु महायशाः 5.005.025c तेषाम् ऋद्धिमताम् ऋद्धिं ददर्श स महाकपिः 5.005.026a सर्वेषां समतिक्रम्य भवनानि समन्ततः 5.005.026c आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् 5.005.027a रावणस्योपशायिन्यो ददर्श हरिसत्तमः 5.005.027c विचरन् हरिशार्दूलो राक्षसीर् विकृतेक्षणाः 5.005.027e शूलमुद्गरहस्ताश् च शक्तो तोमरधारिणीः 5.005.028a ददर्श विविधान् गुल्मांस् तस्य रक्षःपतेर् गृहे 5.005.029a raktä श्वेतान् सितांश् चैव हरींश् चैव महाजवान् 5.005.029c कुलीनान् रूपसंपन्नान् गजान् परगजारुजान् 5.005.030a निष्ठितान् गजशिखायाम् ऐरावतसमान् युधि 5.005.030c निहन्तॄन् परसैन्यानां गृहे तस्मिन् ददर्श सः 5.005.031a क्षरतश् च यथा मेघान् स्रवतश् च यथा गिरीन् 5.005.031c मेघस्तनितनिर्घोषान् दुर्धर्षान् समरे परैः 5.005.032a सहस्रं वाहिनीस् तत्र जाम्बूनदपरिष्कृताः 5.005.032c हेमजालैर् अविच्छिन्नास् तरुणादित्यसंनिभाः 5.005.033a ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने 5.005.033c शिबिका विविधाकाराः स कपिर् मारुतात्मजः 5.005.034a लतागृहाणि चित्राणि चित्रशालागृहाणि च 5.005.034c krŬÃg­hÃïi चान्यानि दारुपर्वतकान् अपि 5.005.035a कामस्य गृहकं रम्यं दिवागृहकम् एव च 5.005.035c ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने 5.005.036a स मन्दरतलप्रख्यं मयूरस्थानसंकुलम् 5.005.036c ध्वजयष्टिभिर् आकीर्णं ददर्श भवनोत्तमम् 5.005.037a अनन्तरत्ननिचयं निधिजालं समन्ततः 5.005.037c धीरनिष्ठितकर्मान्तं गृहं भूतपतेर् इव 5.005.038a अर्चिर्भिश् चापि रत्नानां तेजसा रावणस्य च 5.005.038c विरराजाथ तद् वेश्म रश्मिमान् इव रश्मिभिः 5.005.039a जाम्बूनदमयान्य् एव शयनान्य् आसनानि च 5.005.039c भाजनानि च शुभ्राणि ददर्श हरियूथपः 5.005.040a मध्वासवकृतक्लेदं मणिभाजनसंकुलम् 5.005.040c मनोरमम् असंबाधं कुबेरभवनं यथा 5.005.041a नूपुराणां च घोषेण käcÅnÃæ निनदेन च 5.005.041c मृदङ्गतलघोषैश् च घोषवद्भिर् विनादितम् 5.005.042a प्रासादसंघातयुतं स्त्रीरत्नशतसंकुलम् 5.005.042c suvyƬhakak«yaæ हनुमान् प्रविवेश महागृहम् 5.006.001a स वेश्मजालं बलवान् ददर्श; व्यासक्तवैदूर्यसुवर्णजालम् 5.006.001c यथा महत् प्रावृषि मेघजालं; विद्युत्पिनद्धं सविहंगजालम् 5.006.002a निवेशनानां विविधाश् च शालाः; प्रधानशङ्खायुधचापशालाः 5.006.002c मनोहराश् चापि पुनर् विशाला; ददर्श वेश्माद्रिषु चन्द्रशालाः 5.006.003a गृहाणि नानावसुराजितानि; देवासुरैश् चापि सुपूजितानि 5.006.003c सर्वैश् च दोषैः परिवर्जितानि; कपिर् ददर्श स्वबलार्जितानि 5.006.004a तानि प्रयत्नाभिसमाहितानि; मयेन साक्षाद् इव निर्मितानि 5.006.004c महीतले सर्वगुणोत्तराणि; ददर्श लङ्काधिपतेर् गृहाणि 5.006.005a ततो ददर्शोच्छ्रितमेघरूपं; मनोहरं käcanacÃrurÆpam 5.006.005c रक्षोऽधिपस्यात्मबलानुरूपं; गृहोत्तमं ह्य् अप्रतिरूपरूपम् 5.006.006a महीतले स्वर्गम् इव प्रकीर्णं; श्रिया ज्वलन्तं बहुरत्नकीर्णम् 5.006.006c नानातरूणां कुसुमावकीर्णं; गिरेर् इवाग्रं रजसावकीर्णम् 5.006.007a नारीप्रवेकैर् इव दीप्यमानं; तडिद्भिर् अम्भोदवद् अर्च्यमानम् 5.006.007c हंसप्रवेकैर् इव वाह्यमानं; श्रिया युतं खे सुकृतां विमानम् 5.006.008a यथा नगाग्रं बहुधातुचित्रं; यथा नभश् च ग्रहचन्द्रचित्रम् 5.006.008c ददर्श युक्तीकृतमेघचित्रं; विमानरत्नं बहुरत्नचित्रम् 5.006.009a मही कृता पर्वतराजिपूर्णा; शैलाः कृता वृक्षवितानपूर्णाः 5.006.009c वृक्षाः कृताः पुष्पवितानपूर्णाः; पुष्पं कृतं केसरपत्रपूर्णम् 5.006.010a कृतानि वेश्मानि च पाण्डुराणि; तथा सुपुष्पा अपि पुष्करिण्यः 5.006.010c पुनश् च पद्मानि सकेसराणि; धन्यानि चित्राणि तथा वनानि 5.006.011a पुष्पाह्वयं नाम विराजमानं; रत्नप्रभाभिश् च विवर्धमानम् 5.006.011c वेश्मोत्तमानाम् अपि चोच्चमानं; महाकपिस् तत्र महाविमानम् 5.006.012a कृताश् च वैदूर्यमया विहंगा; रूप्यप्रवालैश् च तथा विहंगाः 5.006.012c चित्राश् च नानावसुभिर् भुजंगा; जात्यानुरूपास् तुरगाः शुभाङ्गाः 5.006.013a प्रवालजाम्बूनदपुष्पपक्षाः; सलीलम् आवर्जितजिह्मपक्षाः 5.006.013c कामस्य साक्षाद् इव भान्ति पक्षाः; कृता विहंगाः सुमुखाः सुपक्षाः 5.006.014a नियुज्यमानाश् च गजाः सुहस्ताः; सकेसराश् चोत्पलपत्रहस्ताः 5.006.014c बभूव देवी च कृता सुहस्ता; लक्ष्मीस् तथा पद्मिनि पद्महस्ता 5.006.015a इतीव तद् गृहम् अभिगम्य शोभनं; सविस्मयो नगम् इव चारुशोभनम् 5.006.015c पुनश् च तत् परमसुगन्धि सुन्दरं; हिमात्यये नगम् इव चारुकन्दरम् 5.006.016a ततः स तां कपिर् अभिपत्य पूजितां; चरन् पुरीं दशमुखबाहुपालिताम् 5.006.016c अदृश्य तां जनकसुतां सुपूजितां; सुदुःखितां पतिगुणवेगनिर्जिताम् 5.006.017a ततस् तदा बहुविधभावितात्मनः; कृतात्मनो जनकसुतां सुवर्त्मनः 5.006.017c अपश्यतो ऽभवद् अतिदुःखितं मनः; सुचक्षुषः प्रविचरतो महात्मनः 5.007.001a तस्यालयवरिष्ठस्य मध्ये विपुलम् आयतम् 5.007.001c ददर्श भवनश्रेष्ठं हनूमान् मारुतात्मजः 5.007.002a अर्धयोजनविस्तीर्णम् आयतं योजनं हि तत् 5.007.002c भवनं राक्षसेन्द्रस्य बहुप्रासादसंकुलम् 5.007.003a मार्गमाणस् तु वैदेहीं सीताम् आयतलोचनाम् 5.007.003c सर्वतः परिचक्राम हनूमान् अरिसूदनः 5.007.004a चतुर्विषाणैर् द्विरदैस् त्रिविषाणैस् तथैव च 5.007.004c परिक्षिप्तम् असंबाधं रक्ष्यमाणम् उदायुधैः 5.007.005a राक्षसीभिश् च पत्नीभी रावणस्य निवेशनम् 5.007.005c आहृताभिश् च विक्रम्य राजकन्याभिर् आवृतम् 5.007.006a तन् नक्रमकराकीर्णं तिमिंगिलझषाकुलम् 5.007.006c वायुवेगसमाधूतं पन्नगैर् इव सागरम् 5.007.007a या हि वैश्वरणे लक्ष्मीर् या चेन्द्रे हरिवाहने 5.007.007c सा रावणगृहे सर्वा नित्यम् एवानपायिनी 5.007.008a या च राज्ञः कुबेरस्य यमस्य वरुणस्य च 5.007.008c तादृशी तद् विशिष्टा वा ऋद्धी रक्षो गृहेष्व् इह 5.007.009a तस्य हर्म्यस्य मध्यस्थं वेश्म चान्यत् सुनिर्मितम् 5.007.009c बहुनिर्यूह संकीर्णं ददर्श पवनात्मजः 5.007.010a ब्रह्मणो ऽर्थे कृतं दिव्यं दिवि यद् विश्वकर्मणा 5.007.010c विमानं पुष्पकं नाम सर्वरत्नविभूषितम् 5.007.011a परेण तपसा लेभे यत् कुबेरः पितामहात् 5.007.011c कुबेरम् ओजसा जित्वा लेभे तद् राक्षसेश्वरः 5.007.012a ईहा मृगसमायुक्तैः कार्यस्वरहिरण्मयैः 5.007.012c सुकृतैर् आचितं स्तम्भैः प्रदीप्तम् इव च Óriyà 5.007.013a मेरुमन्दरसंकाशैर् उल्लिखद्भिर् इवाम्बरम् 5.007.013c कूटागारैः शुभाकारैः सर्वतः समलंकृतम् 5.007.014a ज्वलनार्कप्रतीकाशं सुकृतं विश्वकर्मणा 5.007.014c हेमसोपानसंयुक्तं चारुप्रवरवेदिकम् 5.007.015a जालवातायनैर् युक्तं käcanai÷ स्थाटिकैर् अपि 5.007.015c इन्द्रनीलमहानीलमणिप्रवरवेदिकम् 5.007.015e विमानं पुष्पकं दिव्यम् आरुरोह महाकपिः 5.007.016a तत्रस्थः स तदा गन्धं पानभक्ष्यान्नसंभवम् 5.007.016c दिव्यं संमूर्छितं जिघ्रन् रूपवन्तम् इवानिलम् 5.007.017a स गन्धस् तं महासत्त्वं बन्धुर् बन्धुम् इवोत्तमम् 5.007.017c इत एहीत्य् उवाचेव तत्र यत्र स रावणः 5.007.018a ततस् तां प्रस्थितः शालां ददर्श महतीं शुभाम् 5.007.018c रावणस्य मनःकान्तां कान्ताम् इव वरस्त्रियम् 5.007.019a मणिसोपानविकृतां हेमजालविराजिताम् 5.007.019c स्फाटिकैर् आवृततलां दन्तान्तरितरूपिकाम् 5.007.020a मुक्ताभिश् च प्रवालैश् च रूप्यचामीकरैर् अपि 5.007.020c विभूषितां मणिस्तम्भैः सुबहुस्तम्भभूषिताम् 5.007.021a समैर् ऋजुभिर् अत्युच्चैः समन्तात् सुविभूषितैः 5.007.021c स्तम्भैः पक्षैर् इवात्युच्चैर् दिवं संप्रस्थिताम् इव 5.007.022a महत्या कुथयास्त्रीणं पृथिवीलक्षणाङ्कया 5.007.022c पृथिवीम् इव विस्तीर्णां sarëÂrag­hamÃlinÅm 5.007.023a नादितां मत्तविहगैर् दिव्यगन्धाधिवासिताम् 5.007.023c परार्ध्यास्तरणोपेतां रक्षोऽधिपनिषेविताम् 5.007.024a धूम्राम् अगरुधूपेन विमलां हंसपाण्डुराम् 5.007.024c चित्रां पुष्पोपहारेण kalmëÅm इव सुप्रभाम् 5.007.025a मनःसंह्लादजननीं वर्णस्यापि प्रसादिनीम् 5.007.025c तां शोकनाशिनीं दिव्यां श्रियः संजननीम् इव 5.007.026a इन्द्रियाणीन्द्रियार्थैस् तु पञ्च पञ्चभिर् उत्तमैः 5.007.026c तर्पयाम् आस मातेव तदा रावणपालिता 5.007.027a स्वर्गो ऽयं देवलोको ऽयम् इन्द्रस्येयं पुरी भवेत् 5.007.027c सिद्धिर् वेयं परा हि स्याद् इत्य् अमन्यत मारुतिः 5.007.028a प्रध्यायत इवापश्यत् प्रदीपांस् तत्र käcanÃn 5.007.028c धूर्तान् इव महाधूर्तैर् देवनेन पराजितान् 5.007.029a दीपानां च प्रकाशेन तेजसा रावणस्य च 5.007.029c अर्चिर्भिर् भूषणानां च प्रदीप्तेत्य् अभ्यमन्यत 5.007.030a ततो ऽपश्यत् कुथासीनं नानावर्णाम्बरस्रजम् 5.007.030c सहस्रं वरनारीणां नानावेषविभूषितम् 5.007.031a परिवृत्ते ऽर्धरात्रे तु पाननिद्रावशं गतम् 5.007.031c krŬitvoparataæ रात्रौ सुष्वाप बलवत् तदा 5.007.032a तत् प्रसुप्तं विरुरुचे निःशब्दान्तरभूषणम् 5.007.032c निःशब्दहंसभ्रमरं यथा पद्मवनं महत् 5.007.033a तासां संवृतदन्तानि मीलिताक्षाणि मारुतिः 5.007.033c अपश्यत् पद्मगन्धीनि वदनानि सुयोषिताम् 5.007.034a प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षये 5.007.034c पुनःसंवृतपत्राणि रात्राव् इव बभुस् तदा 5.007.035a इमानि मुखपद्मानि नियतं मत्तषट्पदाः 5.007.035c अम्बुजानीव फुल्लानि प्रार्थयन्ति पुनः पुनः 5.007.036a इति वामन्यत श्रीमान् उपपत्त्या महाकपिः 5.007.036c मेने हि गुणतस् तानि समानि सलिलोद्भवैः 5.007.037a सा तस्य शुशुभे शाला ताभिः स्त्रीभिर् विराजिता 5.007.037c शारदीव प्रसन्ना द्यौस् ताराभिर् अभिशोभिता 5.007.038a स च ताभिः परिवृतः शुशुभे राक्षसाधिपः 5.007.038c यथा ह्य् उडुपतिः श्रीमांस् ताराभिर् अभिसंवृतः 5.007.039a याश् च्यवन्ते ऽम्बरात् ताराः पुण्यशेषसमावृताः 5.007.039c इमास् ताः संगताः कृत्स्ना इति मेने हरिस् तदा 5.007.040a ताराणाम् इव सुव्यक्तं महतीनां शुभार्चिषाम् 5.007.040c प्रभावर्णप्रसादाश् च विरेजुस् तत्र योषिताम् 5.007.041a व्यावृत्तगुरुपीनस्रक्प्रकीर्णवरभूषणाः 5.007.041c पानव्यायामकालेषु निद्रापहृतचेतसः 5.007.042a व्यावृत्ततिलकाः काश् चित् काश् चिद् उद्भ्रान्तनूपुराः 5.007.042c पार्श्वे गलितहाराश् च काश् चित् परमयोषितः 5.007.043a मुखा हारवृताश् चान्याः काश् चित् प्रस्रस्तवाससः 5.007.043c व्याविद्धरशना दामाः किशोर्य इव वाहिताः 5.007.044a सुकुण्डलधराश् चान्या विच्छिन्नमृदितस्रजः 5.007.044c गजेन्द्रमृदिताः फुल्ला लता इव महावने 5.007.045a चन्द्रांशुकिरणाभाश् च हाराः कासां चिद् उत्कटाः 5.007.045c हंसा इव बभुः सुप्ताः स्तनमध्येषु योषिताम् 5.007.046a अपरासां च वैदूर्याः कादम्बा इव पक्षिणः 5.007.046c हेमसूत्राणि चान्यासां चक्रवाका इवाभवन् 5.007.047a हंसकारण्डवाकीर्णाश् चक्रवाकोपशोभिताः 5.007.047c आपगा इव ता रेजुर् जघनैः पुलिनैर् इव 5.007.048a किङ्किणीजालसंकाशास् ता हेमविपुलाम्बुजाः 5.007.048c भावग्राहा यशस्तीराः सुप्ता नद्य इवाबभुः 5.007.049a मृदुष्व् अङ्गेषु कासां चित् कुचाग्रेषु च संस्थिताः 5.007.049c बभूवुर् भूषणानीव शुभा भूषणराजयः 5.007.050a अंशुकान्ताश् च कासां चिन् मुखमारुतकम्पिताः 5.007.050c उपर्य् उपरि वक्त्राणां व्याधूयन्ते पुनः पुनः 5.007.051a ताः पाताका इवोद्धूताः पत्नीनां रुचिरप्रभाः 5.007.051c नानावर्णसुवर्णानां वक्त्रमूलेषु रेजिरे 5.007.052a ववल्गुश् चात्र कासां चित् कुण्डलानि शुभार्चिषाम् 5.007.052c मुखमारुतसंसर्गान् मन्दं मन्दं सुयोषिताम् 5.007.053a शर्करासवगन्धः स प्रकृत्या सुरभिः सुखः 5.007.053c तासां वदननिःश्वासः सिषेवे रावणं तदा 5.007.054a रावणाननशङ्काश् च काश् चिद् रावणयोषितः 5.007.054c मुखानि स्म सपत्नीनाम् उपाजिघ्रन् पुनः पुनः 5.007.055a अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः 5.007.055c अस्वतन्त्राः सपत्नीनां प्रियम् एवाचरंस् तदा 5.007.056a बाहून् उपनिधायान्याः पारिहार्य विभूषिताः 5.007.056c अंशुकानि च रम्याणि प्रमदास् तत्र शिश्यिरे 5.007.057a अन्या वक्षसि चान्यस्यास् तस्याः का चित् पुनर् भुजम् 5.007.057c अपरा त्व् अङ्कम् अन्यस्यास् तस्याश् चाप्य् अपरा भुजौ 5.007.058a ऊरुपार्श्वकटीपृष्ठम् अन्योन्यस्य समाश्रिताः 5.007.058c परस्परनिविष्टाङ्ग्यो मदस्नेहवशानुगाः 5.007.059a अन्योन्यस्याङ्गसंस्पर्शात् प्रीयमाणाः सुमध्यमाः 5.007.059c एकीकृतभुजाः सर्वाः सुषुपुस् तत्र योषितः 5.007.060a अन्योन्यभुजसूत्रेण स्त्रीमालाग्रथिता हि सा 5.007.060c मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा 5.007.061a लतानां माधवे मासि फुल्लानां वायुसेवनात् 5.007.061c अन्योन्यमालाग्रथितं संसक्तकुसुमोच्चयम् 5.007.062a व्यतिवेष्टितसुस्कन्थम् अन्योन्यभ्रमराकुलम् 5.007.062c आसीद् वनम् इवोद्धूतं स्त्रीवनं रावणस्य तत् 5.007.063a उचितेष्व् अपि सुव्यक्तं न तासां योषितां तदा 5.007.063c विवेकः शक्य आधातुं भूषणाङ्गाम्बरस्रजाम् 5.007.064a रावणे सुखसंविष्टे ताः स्त्रियो विविधप्रभाः 5.007.064c ज्वलन्तः käcanà दीपाः प्रेक्षन्तानिमिषा इव 5.007.065a राजर्षिपितृदैत्यानां गन्धर्वाणां च योषितः 5.007.065c रक्षसां चाभवन् कन्यास् तस्य कामवशं गताः 5.007.066a न तत्र का चित् प्रमदा प्रसह्य; वीर्योपपन्नेन गुणेन लब्धा 5.007.066c न चान्यकामापि न चान्यपूर्वा; विना वरार्हां जनकात्मजां तु 5.007.067a न चाकुलीना न च हीनरूपा; नादक्षिणा नानुपचार युक्ता 5.007.067c भार्याभवत् तस्य न हीनसत्त्वा; न चापि कान्तस्य न कामनीया 5.007.068a बभूव बुद्धिस् तु हरीश्वरस्य; यदीदृशी राघवधर्मपत्नी 5.007.068c इमा यथा राक्षसराजभार्याः; सुजातम् अस्येति हि साधुबुद्धेः 5.007.069a पुनश् च सो ऽचिन्तयद् आर्तरूपो; ध्रुवं विशिष्टा गुणतो हि सीता 5.007.069c अथायम् अस्यां कृतवान् महात्मा; लङ्केश्वरः कष्टम् अनार्यकर्म 5.008.001a तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम् 5.008.001c अवेक्षमाणो हनुमान् ददर्श शयनासनम् 5.008.002a तस्य चैकतमे देशे सो ऽग्र्यमाल्यविभूषितम् 5.008.002c ददर्श पाण्डुरं छत्रं ताराधिपतिसंनिभम् 5.008.003a बालव्यजनहस्ताभिर् वीज्यमानं समन्ततः 5.008.003c गन्धैश् च विविधैर् जुष्टं वरधूपेन धूपितम् 5.008.004a परमास्तरणास्तीर्णम् आविकाजिनसंवृतम् 5.008.004c दामभिर् वरमाल्यानां समन्ताद् उपशोभितम् 5.008.005a तस्मिञ् जीमूतसंकाशं प्रदीप्तोत्तमकुण्डलम् 5.008.005c लोहिताक्षं महाबाहुं महारजतवाससं 5.008.006a लोहितेनानुलिप्ताङ्गं चन्दनेन सुगन्धिना 5.008.006c संध्यारक्तम् इवाकाशे तोयदं सतडिद्गुणम् 5.008.007a वृतम् आभरणैर् दिव्यैः सुरूपं कामरूपिणम् 5.008.007c sav­k«avanagulmìhyaæ प्रसुप्तम् इव मन्दरम् 5.008.008a krŬitvoparataæ रात्रौ वराभरणभूषितम् 5.008.008c प्रियं राक्षसकन्यानां राक्षसानां सुखावहम् 5.008.009a पीत्वाप्य् उपरतं चापि ददर्श स महाकपिः 5.008.009c भास्करे शयने वीरं प्रसुप्तं राक्षसाधिपम् 5.008.010a निःश्वसन्तं यथा नागं रावणं वानरोत्तमः 5.008.010c आसाद्य परमोद्विग्नः सो ऽपासर्पत् सुभीतवत् 5.008.011a अथारोहणम् आसाद्य वेदिकान्तरम् आश्रितः 5.008.011c सुप्तं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः 5.008.012a शुशुभे राक्षसेन्द्रस्य स्वपतः शयनोत्तमम् 5.008.012c गन्धहस्तिनि संविष्टे यथाप्रस्रवणं महत् 5.008.013a käcanÃÇgadanaddhau च ददर्श स महात्मनः 5.008.013c विक्षिप्तौ राक्षसेन्द्रस्य भुजाव् इन्द्रध्वजोपमौ 5.008.014a ऐरावतविषाणाग्रैर् ÃpŬitak­tavraïau 5.008.014c वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षितौ 5.008.015a पीनौ समसुजातांसौ संगतौ बलसंयुतौ 5.008.015c सुलक्षण नखाङ्गुष्ठौ स्वङ्गुलीतललक्षितौ 5.008.016a संहतौ परिघाकारौ वृत्तौ करिकरोपमौ 5.008.016c विक्षिप्तौ शयने शुभ्रे पञ्चशीर्षाव् इवोरगौ 5.008.017a शशक्षतजकल्पेन सुशीतेन सुगन्धिना 5.008.017c चन्दनेन परार्ध्येन स्वनुलिप्तौ स्वलंकृतौ 5.008.018a उत्तमस्त्रीविमृदितौ गन्धोत्तमनिषेवितौ 5.008.018c यक्षपन्नगगन्धर्वदेवदानवराविणौ 5.008.019a ददर्श स कपिस् तस्य बाहू शयनसंस्थितौ 5.008.019c मन्दरस्यान्तरे सुप्तौ महार्ही रुषिताव् इव 5.008.020a ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसाधिपः 5.008.020c शुशुभे ऽचलसंकाशः शृङ्गाभ्याम् इव मन्दरः 5.008.021a चूतपुंनागसुरभिर् बकुलोत्तमसंयुतः 5.008.021c मृष्टान्नरससंयुक्तः पानगन्धपुरःसरः 5.008.022a तस्य राक्षससिंहस्य निश्चक्राम मुखान् महान् 5.008.022c शयानस्य विनिःश्वासः पूरयन्न् इव तद् गृहम् 5.008.023a मुक्तामणिविचित्रेण käcanena विराजता 5.008.023c मुकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननम् 5.008.024a रक्तचन्दनदिग्धेन तथा हारेण शोभिता 5.008.024c पीनायतविशालेन वक्षसाभिविराजितम् 5.008.025a पाण्डुरेणापविद्धेन क्षौमेण क्षतजेक्षणम् 5.008.025c महार्हेण सुसंवीतं पीतेनोत्तमवाससा 5.008.026a mëarÃÓipratÅkÃÓaæ निःश्वसन्तं भुजङ्गवत् 5.008.026c गाङ्गे महति तोयान्ते प्रसुतमिव कुञ्जरम् 5.008.027a चतुर्भिः käcanair दीपैर् दीप्यमानैश् चतुर्दिशम् 5.008.027c प्रकाशीकृतसर्वाङ्गं मेघं विद्युद्गणैर् इव 5.008.028a पादमूलगताश् चापि ददर्श सुमहात्मनः 5.008.028c पत्नीः स प्रियभार्यस्य तस्य रक्षःपतेर् गृहे 5.008.029a शशिप्रकाशवदना वरकुण्डलभूषिताः 5.008.029c अम्लानमाल्याभरणा ददर्श हरियूथपः 5.008.030a नृत्तवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः 5.008.030c वराभरणधारिण्यो निषन्ना ददृशे कपिः 5.008.031a वज्रवैदूर्यगर्भाणि श्रवणान्तेषु योषिताम् 5.008.031c ददर्श तापनीयानि कुण्डलान्य् अङ्गदानि च 5.008.032a तासां चन्द्रोपमैर् वक्त्रैः शुभैर् ललितकुण्डलैः 5.008.032c विरराज विमानं तन् नभस् तारागणैर् इव 5.008.033a मदव्यायामखिन्नास् ता राक्षसेन्द्रस्य योषितः 5.008.033c तेषु तेष्व् अवकाशेषु प्रसुप्तास् तनुमध्यमाः 5.008.034a का चिद् वीणां परिष्वज्य प्रसुप्ता संप्रकाशते 5.008.034c महानदीप्रकीर्णेव नलिनी पोतम् आश्रिता 5.008.035a अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा 5.008.035c प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला 5.008.036a पटहं चारुसर्वाङ्गी pŬya शेते शुभस्तनी 5.008.036c चिरस्य रमणं लब्ध्वा परिष्वज्येव कामिनी 5.008.037a का चिद् अंशं परिष्वज्य सुप्ता कमललोचना 5.008.037c निद्रावशम् अनुप्राप्ता सहकान्तेव भामिनी 5.008.038a अन्या कनकसंकाशैर् मृदुपीनैर् मनोरमैः 5.008.038c मृदङ्गं paripŬyÃÇgai÷ प्रसुप्ता मत्तलोचना 5.008.039a भुजपार्श्वान्तरस्थेन कक्षगेण कृशोदरी 5.008.039c पणवेन सहानिन्द्या सुप्ता मदकृतश्रमा 5.008.040a डिण्डिमं परिगृह्यान्या तथैवासक्तडिण्डिमा 5.008.040c प्रसुप्ता तरुणं वत्सम् उपगूह्येव भामिनी 5.008.041a का चिद् ìambaraæ नारी bhujasaæbhogapŬitam 5.008.041c कृत्वा कमलपत्राक्षी प्रसुप्ता मदमोहिता 5.008.042a कलशीम् अपविद्ध्यान्या प्रसुप्ता भाति भामिनी 5.008.042c वसन्ते पुष्पशबला मालेव परिमार्जिता 5.008.043a पाणिभ्यां च कुचौ का चित् सुवर्णकलशोपमौ 5.008.043c उपगूह्याबला सुप्ता निद्राबलपराजिता 5.008.044a अन्या कमलपत्राक्षी पूर्णेन्दुसदृशानना 5.008.044c अन्याम् आलिङ्ग्य सुश्रोणी प्रसुप्ता मदविह्वला 5.008.045a आतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियः 5.008.045c nipŬya च कुचैः सुप्ताः कामिन्यः कामुकान् इव 5.008.046a तासाम् एकान्तविन्यस्ते शयानां शयने Óubhe 5.008.046c ददर्श रूपसंपन्नाम् अपरां स कपिः स्त्रियम् 5.008.047a मुक्तामणिसमायुक्तैर् भूषणैः सुविभूषिताम् 5.008.047c विभूषयन्तीम् इव च स्वश्रिया भवनोत्तमम् 5.008.048a गौरीं कनकवर्णाभाम् इष्टाम् अन्तःपुरेश्वरीम् 5.008.048c कपिर् मन्दोदरीं तत्र शयानां चारुरूपिणीम् 5.008.049a स तां दृष्ट्वा महाबाहुर् भूषितां मारुतात्मजः 5.008.049c तर्कयाम् आस सीतेति रूपयौवनसंपदा 5.008.049e हर्षेण महता युक्तो ननन्द हरियूथपः 5.008.050a आस्ह्पोटयाम् आस चुचुम्ब पुच्छं; ननन्द cikrŬa जगौ जगाम 5.008.050c स्तम्भान् अरोहन् निपपात भूमौ; निदर्शयन् स्वां प्रकृतिं कपीनाम् 5.009.001a अवधूय च तां बुद्धिं बभूवावस्थितस् तदा 5.009.001c जगाम चापरां चिन्तां सीतां प्रति महाकपिः 5.009.002a न रामेण वियुक्ता सा स्वप्तुम् अर्हति भामिनी 5.009.002c न भोक्तुं नाप्य् अलंकर्तुं न पानम् उपसेवितुम् 5.009.003a नान्यं नरम् उपस्थातुं सुराणाम् अपि चेश्वरम् 5.009.003c न हि रामसमः कश् चिद् विद्यते त्रिदशेष्व् अपि 5.009.003e अन्येयम् इति निश्चित्य पानभूमौ चचार सः 5.009.004a krŬitenÃparÃ÷ क्लान्ता गीतेन च तथा पराः 5.009.004c नृत्तेन चापराः क्लान्ताः पानविप्रहतास् तथा 5.009.005a मुरजेषु मृदङ्गेषु पीठिकासु च संस्थिताः 5.009.005c तथास्तरणमुख्य्येषु संविष्टाश् चापराः स्त्रियः 5.009.006a अङ्गनानां सहस्रेण भूषितेन विभूषणैः 5.009.006c रूपसंलापशीलेन yuktagÅtÃrthabhëiïà 5.009.007a देशकालाभियुक्तेन युक्तवाक्याभिधायिना 5.009.007c रताभिरतसंसुप्तं ददर्श हरियूथपः 5.009.008a तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः 5.009.008c गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः 5.009.009a स राक्षसेन्द्रः शुशुभे ताभिः परिवृतः स्वयम् 5.009.009c करेणुभिर् यथारण्यं परिकीर्णो महाद्विपः 5.009.010a सर्वकामैर् उपेतां च पानभूमिं महात्मनः 5.009.010c ददर्श कपिशार्दूलस् तस्य रक्षःपतेर् गृहे 5.009.011a मृगाणां महिषाणां च वराहाणां च भागशः 5.009.011c तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः 5.009.012a रौक्मेषु च विशलेषु भाजनेष्व् अर्धभक्षितान् 5.009.012c ददर्श कपिशार्दूल मयूरान् कुक्कुटांस् तथा 5.009.013a वराहवार्ध्राणसकान् दधिसौवर्चलायुतान् 5.009.013c शल्यान् मृगमयूरांश् च हनूमान् अन्ववैक्षत 5.009.014a कृकरान् विविधान् सिद्धांश् चकोरान् अर्धभक्षितान् 5.009.014c महिषान् एकशल्यांश् च छागांश् च कृतनिष्ठितान् 5.009.014e लेख्यम् उच्चावचं पेयं भोज्यानि विविधानि च 5.009.015a तथाम्ललवणोत्तंसैर् विविधै रागषाडवैः 5.009.015c हार नूपुरकेयूरैर् अपविद्धैर् महाधनैः 5.009.016a पानभाजनविक्षिप्तैः फलैश् च विविधैर् अपि 5.009.016c कृतपुष्पोपहारा भूर् अधिकं पुष्यति श्रियम् 5.009.017a तत्र तत्र च विन्यस्तैः सुश्लिष्टैः शयनासनैः 5.009.017c पानभूमिर् विना वह्निं प्रदीप्तेवोपलक्ष्यते 5.009.018a बहुप्रकारैर् विविधैर् वरसंस्कारसंस्कृतैः 5.009.018c मांसैः कुशलसंयुक्तैः पानभूमिगतैः पृथक् 5.009.019a दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपि 5.009.019c शर्करासवमाध्वीकाः पुष्पासवफलासवाः 5.009.019e वासचूर्णैश् च विविधैर् मृष्टास् तैस् तैः पृथक्पृथक् 5.009.020a संतता शुशुभे भूमिर् माल्यैश् च बहुसंस्थितैः 5.009.020c हिरण्मयैश् च करकैर् भाजनैः स्फाटिकैर् अपि 5.009.020e जाम्बूनदमयैश् चान्यैः करकैर् अभिसंवृता 5.009.021a राजतेषु च कुम्भेषु जाम्बूनदमयेषु च 5.009.021c पानश्रेष्ठं तदा भूरि कपिस् तत्र ददर्श ह 5.009.022a सो ऽपश्यच् छातकुम्भानि शीधोर् मणिमयानि च 5.009.022c राजतानि च पूर्णानि भाजनानि महाकपिः 5.009.023a क्व चिद् अर्धावशेषाणि क्व चित् पीतानि सर्वशः 5.009.023c क्व चिन् नैव प्रपीतानि पानानि स ददर्श ह 5.009.024a क्व चिद् भक्ष्यांश् च विविधान् क्व चित् पानानि भागशः 5.009.024c क्व चिद् अन्नावशेषाणि पश्यन् वै विचचार ह 5.009.025a क्व चित् प्रभिन्नैः करकैः क्व चिद् आलोडितैर् घटैः 5.009.025c क्व चित् संपृक्तमाल्यानि जलानि च फलानि च 5.009.026a शयनान्य् अत्र नारीणां शून्यानि बहुधा पुनः 5.009.026c परस्परं समाश्लिष्य काश् चित् सुप्ता वराङ्गनाः 5.009.027a का चिच् च वस्त्रम् अन्यस्या अपहृत्योपगुह्य च 5.009.027c उपगम्याबला सुप्ता निद्राबलपराजिता 5.009.028a तासाम् उच्छ्वासवातेन वस्त्रं माल्यं च गात्रजम् 5.009.028c नात्यर्थं स्पन्दते चित्रं प्राप्य मन्दम् इवानिलम् 5.009.029a चन्दनस्य च शीतस्य शीधोर् मधुरसस्य च 5.009.029c विविधस्य च माल्यस्य पुष्पस्य विविधस्य च 5.009.030a बहुधा मारुतस् तत्र गन्धं विविधम् उद्वहन् 5.009.030c स्नानानां चन्दनानां च धूपानां चैव मूर्छितः 5.009.030e प्रववौ सुरभिर् गन्धो विमाने पुष्पके तदा 5.009.031a श्यामावदातास् तत्रान्याः काश् चित् कृष्णा वराङ्गनाः 5.009.031c काश् चित् käcanavarïÃÇgya÷ प्रमदा राक्षसालये 5.009.032a तासां निद्रावशत्वाच् च मदनेन विमूर्छितम् 5.009.032c पद्मिनीनां प्रसुप्तानां रूपम् आसीद् यथैव हि 5.009.033a एवं सर्वम् अशेषेण रावणान्तःपुरं कपिः 5.009.033c ददर्श सुमहातेजा न ददर्श च जानकीम् 5.009.034a निरीक्षमाणश् च ततस् ताः स्त्रियः स महाकपिः 5.009.034c जगाम महतीं चिन्तां धर्मसाध्वसशङ्कितः 5.009.035a परदारावरोधस्य प्रसुप्तस्य निरीक्षणम् 5.009.035c इदं खलु ममात्यर्थं धर्मलोपं करिष्यति 5.009.036a न हि मे परदाराणां दृष्टिर् विषयवर्तिनी 5.009.036c अयं चात्र मया दृष्टः परदारपरिग्रहः 5.009.037a तस्य प्रादुरभूच् चिन्तापुनर् अन्या मनस्विनः 5.009.037c निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी 5.009.038a कामं दृष्ट्वा मया सर्वा विश्वस्ता रावणस्त्रियः 5.009.038c न तु मे मनसः किं चिद् वैकृत्यम् उपपद्यते 5.009.039a मनो हि हेतुः सर्वेषाम् इन्द्रियाणां प्रवर्तते 5.009.039c शुभाशुभास्व् अवस्थासु तच् च मे सुव्यवस्थितम् 5.009.040a नान्यत्र हि मया शक्या वैदेही परिमार्गितुम् 5.009.040c स्त्रियो हि स्त्रीषु दृश्यन्ते सदा संपरिमार्गणे 5.009.041a यस्य सत्त्वस्य या योनिस् तस्यां तत् परिमार्ग्यते 5.009.041c न शक्यं प्रमदा नष्टा मृगीषु परिमार्गितुम् 5.009.042a तद् इदं मार्गितं तावच् छुद्धेन मनसा मया 5.009.042c रावणान्तःपुरं सरं दृश्यते न च जानकी 5.009.043a देवगन्धर्वकन्याश् च नागकन्याश् च वीर्यवान् 5.009.043c अवेक्षमाणो हनुमान् नैवापश्यत जानकीम् 5.009.044a ताम् अपश्यन् कपिस् तत्र पश्यंश् चान्या वरस्त्रियः 5.009.044c अपक्रम्य तदा वीरः प्रध्यातुम् उपचक्रमे 5.010.001a स तस्य मध्ये भवनस्य वानरो; लतागृहांश् चित्रगृहान् निशागृहान् 5.010.001c जगाम सीतां प्रति दर्शनोत्सुको; न चैव तां पश्यति चारुदर्शनाम् 5.010.002a स चिन्तयाम् आस ततो महाकपिः; प्रियाम् अपश्यन् रघुनन्दनस्य ताम् 5.010.002c ध्रुवं नु सीता म्रियते यथा न मे; विचिन्वतो दर्शनम् एति मैथिली 5.010.003a सा राक्षसानां प्रवरेण बाला; स्वशीलसंरक्षण तत् परा सती 5.010.003c अनेन नूनं प्रतिदुष्टकर्मणा; हता भवेद् आर्यपथे परे स्थिता 5.010.004a विरूपरूपा विकृता विवर्चसो; महानना दीर्घविरूपदर्शनाः 5.010.004c समीक्ष्य सा राक्षसराजयोषितो; भयाद् विनष्टा जनकेश्वरात्मजा 5.010.005a सीताम् अदृष्ट्वा ह्य् अनवाप्य पौरुषं; विहृत्य कालं सह वानरैश् चिरम् 5.010.005c न मे ऽस्ति सुग्रीवसमीपगा गतिः; सुतीक्ष्णदण्डो बलवांश् च वानरः 5.010.006a दृष्टम् अन्तःपुरं सर्वं दृष्ट्वा रावणयोषितः 5.010.006c न सीता दृश्यते साध्वी वृथा जातो मम श्रमः 5.010.007a किं नु मां वानराः सर्वे गतं वक्ष्यन्ति संगताः 5.010.007c गत्वा तत्र त्वया वीर किं कृतं तद् वदस्व नः 5.010.008a अदृष्ट्वा किं प्रवक्ष्यामि ताम् अहं जनकात्मजाम् 5.010.008c ध्रुवं प्रायम् उपेष्यन्ति कालस्य व्यतिवर्तने 5.010.009a किं वा वक्ष्यति वृद्धश् च जाम्बवान् अङ्गदश् च सः 5.010.009c गतं पारं समुद्रस्य वानराश् च समागताः 5.010.010a अनिर्वेदः श्रियो मूलम् अनिर्वेदः परं सुखम् 5.010.010c भूयस् तावद् विचेष्यामि न यत्र विचयः कृतः 5.010.011a अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः 5.010.011c करोति सफलं जन्तोः कर्म यच् च करोति सः 5.010.012a तस्माद् अनिर्वेद कृतं यत्नं चेष्टे ऽहम् उत्तमम् 5.010.012c अदृष्टांश् च विचेष्यामि देशान् रावणपालितान् 5.010.013a आपानशालाविचितास् तथा पुष्पगृहाणि च 5.010.013c चित्रशालाश् च विचिता भूयः krŬÃg­hÃïi च 5.010.014a निष्कुटान्तररथ्याश् च विमानानि च सर्वशः 5.010.014c इति संचिन्त्य भूयो ऽपि विचेतुम् उपचक्रमे 5.010.015a भूमीगृहांश् चैत्यगृहान् गृहातिगृहकान् अपि 5.010.015c उत्पतन् निपतंश् चापि तिष्ठन् गच्छन् पुनः क्व चित् 5.010.016a अपावृण्वंश् च द्वाराणि कपाटान्य् अवघट्टयन् 5.010.016c प्रविशन् निष्पतंश् चापि प्रपतन्न् उत्पतन्न् अपि 5.010.016e सर्वम् अप्य् अवकाशं स विचचार महाकपिः 5.010.017a चतुरङ्गुलमात्रो ऽपि नावकाशः स विद्यते 5.010.017c रावणान्तःपुरे तस्मिन् यं कपिर् न जगाम सः 5.010.018a प्राकरान्तररथ्याश् च वेदिकश् चैत्यसंश्रयाः 5.010.018c श्वभ्राश् च पुष्करिण्यश् च सर्वं तेनावलोकितम् 5.010.019a राक्षस्यो विविधाकारा विरूपा विकृतास् तथा 5.010.019c दृष्टा हनूमता तत्र न तु सा जनकात्मजा 5.010.020a रूपेणाप्रतिमा लोके वरा विद्याधर स्त्रियः 5.010.020c दृटा हनूमता तत्र न तु राघवनन्दिनी 5.010.021a नागकन्या वरारोहाः पूर्णचन्द्रनिभाननाः 5.010.021c दृष्टा हनूमता तत्र न तु सीता सुमध्यमा 5.010.022a प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद् धृताः 5.010.022c दृष्टा हनूमता तत्र न सा जनकनन्दिनी 5.010.023a सो ऽपश्यंस् तां महाबाहुः पश्यंश् चान्या वरस्त्रियः 5.010.023c विषसाद महाबाहुर् हनूमान् मारुतात्मजः 5.010.024a उद्योगं वानरेन्द्राणं प्लवनं सागरस्य च 5.010.024c व्यर्थं वीक्ष्यानिलसुतश् चिन्तां पुनर् उपागमत् 5.010.025a अवतीर्य विमानाच् च हनूमान् मारुतात्मजः 5.010.025c चिन्ताम् उपजगामाथ शोकोपहतचेतनः 5.011.001a विमानात् तु सुसंक्रम्य प्राकारं हरियूथपः 5.011.001c हनूमान् वेगवान् आसीद् यथा विद्युद्घनान्तरे 5.011.002a संपरिक्रम्य हनुमान् रावणस्य निवेशनान् 5.011.002c अदृष्ट्वा जानकीं सीताम् अब्रवीद् वचनं कपिः 5.011.003a भूयिष्ठं लोडिता लङ्का रामस्य चरता प्रियम् 5.011.003c न हि पश्यामि वैदेहीं सीतां सर्वाङ्गशोभनाम् 5.011.004a पल्वलानि तटाकानि सरांसि सरितस् तथा 5.011.004c नद्यो ऽनूपवनान्ताश् च दुर्गाश् च धरणीधराः 5.011.004e लोडिता वसुधा सर्वा न च पश्यामि जानकीम् 5.011.005a इह संपातिना सीता रावणस्य निवेशने 5.011.005c आख्याता गृध्रराजेन न च पश्यामि ताम् अहम् 5.011.006a किं नु सीताथ वैदेही मैथिली जनकात्मजा 5.011.006c उपतिष्ठेत विवशा रावणं दुष्टचारिणम् 5.011.007a क्षिप्रम् उत्पततो मन्ये सीताम् आदाय रक्षसः 5.011.007c बिभ्यतो रामबाणानाम् अन्तरा पतिता भवेत् 5.011.008a अथ वा ह्रियमाणायाः पथि सिद्धनिषेविते 5.011.008c मन्ये पतितम् आर्याया हृदयं प्रेक्ष्य सागरम् 5.011.009a रावणस्योरुवेगेन भुजाभ्यां pŬitena च 5.011.009c तया मन्ये विशालाक्ष्या त्यक्तं जीवितम् आर्यया 5.011.010a उपर्य् उपरि वा नूनं सागरं क्रमतस् तदा 5.011.010c विवेष्टमाना पतिता समुद्रे जनकात्मजा 5.011.011a आहो क्षुद्रेण चानेन रक्षन्ती शीलम् आत्मनः 5.011.011c अबन्धुर् भक्षिता सीता रावणेन तपस्विनी 5.011.012a अथ वा राक्षसेन्द्रस्य पत्नीभिर् असितेक्षणा 5.011.012c अदुष्टा दुष्टभावाभिर् भक्षिता सा भविष्यति 5.011.013a संपूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम् 5.011.013c रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता 5.011.014a हा राम लक्ष्मणेत्य् एव हायोध्येति च मैथिली 5.011.014c विलप्य बहु वैदेही न्यस्तदेहा भविष्यति 5.011.015a अथ वा निहिता मन्ये रावणस्य निवेशने 5.011.015c नूनं लालप्यते मन्दं पञ्जरस्थेव शारिका 5.011.016a जनकस्य कुले जाता रामपत्नी सुमध्यमा 5.011.016c कथम् उत्पलपत्राक्षी रावणस्य वशं व्रजेत् 5.011.017a विनष्टा वा प्रनष्टा वा मृता वा जनकात्मजा 5.011.017c रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम् 5.011.018a निवेद्यमाने दोषः स्याद् दोषः स्याद् अनिवेदने 5.011.018c कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे 5.011.019a अस्मिन्न् एवंगते कर्ये प्राप्तकालं क्षमं च किम् 5.011.019c भवेद् इति मतिं भूयो हनुमान् प्रविचारयन् 5.011.020a यदि सीताम् अदृष्ट्वाहं वानरेन्द्रपुरीम् इतः 5.011.020c गमिष्यामि ततः को मे पुरुषार्थो भविष्यति 5.011.021a ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति 5.011.021c प्रवेशश् चिव लङ्काया राक्षसानां च दर्शनम् 5.011.022a किं वा वक्ष्यति सुग्रीवो हरयो व समागताः 5.011.022c किष्किन्धां समनुप्राप्तौ तौ वा दशरथात्मजौ 5.011.023a गत्वा तु यदि काकुत्स्थं वक्ष्यामि परम् अप्रियम् 5.011.023c न दृष्टेति मया सीता ततस् त्यक्ष्यन्ति जीवितम् 5.011.024a परुषं दारुणं क्रूरं तीक्ष्णम् इन्द्रियतापनम् 5.011.024c सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति 5.011.025a तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसं 5.011.025c भृशानुरक्तो मेधावी न भविष्यति लक्ष्मणः 5.011.026a विनष्टौ भ्रातरौ श्रुत्वा भरतो ऽपि मरिष्यति 5.011.026c भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति 5.011.027a पुत्रान् मृतान् समीक्ष्याथ न भविष्यन्ति मातरः 5.011.027c कौसल्या च सुमित्रा च कैकेयी च न संशयः 5.011.028a कृतज्ञः सत्यसंधश् च सुग्रीवः प्लवगाधिपः 5.011.028c रामं तथा गतं दृष्ट्वा ततस् त्यक्ष्यन्ति जीवितम् 5.011.029a दुर्मना व्यथिता दीना निरानन्दा तपस्विनी 5.011.029c pŬità भर्तृशोकेन रुमा त्यक्ष्यति जीवितम् 5.011.030a वालिजेन तु दुःखेन pŬità शोककर्शिता 5.011.030c पञ्चत्वगमने राज्ञस् तारापि न भविष्यति 5.011.031a मातापित्रोर् विनाशेन सुग्रीव व्यसनेन च 5.011.031c कुमारो ऽप्य् अङ्गदः कस्माद् धारयिष्यति जीवितम् 5.011.032a भर्तृजेन तु शोकेन अभिभूता वनौकसः 5.011.032c शिरांस्य् अभिहनिष्यन्ति तलैर् मुष्टिभिर् एव च 5.011.033a सान्त्वेनानुप्रदानेन मानेन च यशस्विना 5.011.033c लालिताः कपिराजेन प्राणांस् त्यक्ष्यन्ति वानराः 5.011.034a न वनेषु न शैलेषु न निरोधेषु वा पुनः 5.011.034c krŬÃm अनुभविष्यन्ति समेत्य कपिकुञ्जराः 5.011.035a सपुत्रदाराः सामात्या bhart­vyasanapŬitÃ÷ 5.011.035c शैलाग्रेभ्यः पतिष्यन्ति समेत्य विषमेषु च 5.011.036a विषम् उद्बन्धनं वापि प्रवेशं ज्वलनस्य वा 5.011.036c उपवासम् अथो शस्त्रं प्रचरिष्यन्ति वानराः 5.011.037a घोरम् आरोदनं मन्ये गते मयि भविष्यति 5.011.037c इक्ष्वाकुकुलनाशश् च नाशश् चैव वनौकसाम् 5.011.038a सो ऽहं नैव गमिष्यामि किष्किन्धां नगरीम् इतः 5.011.038c न हि शक्ष्याम्य् अहं द्रष्टुं सुग्रीवं मैथिलीं विना 5.011.039a मय्य् अगच्छति चेहस्थे धर्मात्मानौ महारथौ 5.011.039c आशया तौ धरिष्येते वनराश् च मनस्विनः 5.011.040a हस्तादानो मुखादानो नियतो वृक्षमूलिकः 5.011.040c वानप्रस्थो भविष्यामि अदृष्ट्वा जनकात्मजाम् 5.011.041a सागरानूपजे देशे बहुमूलफलोदके 5.011.041c चितां कृत्वा प्रवेक्ष्यामि समिद्धम् अरणीसुतम् 5.011.042a उपविष्टस्य वा सम्यग् लिङ्गिनं साधयिष्यतः 5.011.042c शरीरं भक्षयिष्यन्ति वायसाः श्वापदानि च 5.011.043a इदम् अप्य् ऋषिभिर् दृष्टं निर्याणम् इति मे मतिः 5.011.043c सम्यग् आपः प्रवेक्ष्यामि न चेत् पश्यामि जानकीम् 5.011.044a सुजातमूला सुभगा कीर्तिमालायशस्विनी 5.011.044c प्रभग्ना चिररात्रीयं मम सीताम् अपश्यतः 5.011.045a तापसो वा भविष्यामि नियतो वृक्षमूलिकः 5.011.045c नेतः प्रतिगमिष्यामि ताम् अदृष्ट्वासितेक्षणाम् 5.011.046a यदीतः प्रतिगच्छामि सीताम् अनधिगम्य ताम् 5.011.046c अङ्गदः सहितैः सर्वैर् वानरैर् न भविष्यति 5.011.047a विनाशे बहवो दोषा जीवन् प्राप्नोति भद्रकम् 5.011.047c तस्मात् प्राणान् धरिष्यामि ध्रुवो जीवति संगमः 5.011.048a एवं बहुविधं दुःखं मनसा धारयन् मुहुः 5.011.048c नाध्यगच्छत् तदा पारं शोकस्य कपिकुञ्जरः 5.011.049a रावणं वा वधिष्यामि दशग्रीवं महाबलम् 5.011.049c कामम् अस्तु हृता सीता प्रत्याचीर्णं भविष्यति 5.011.050a अथवैनं समुत्क्षिप्य उपर्य् उपरि सागरम् 5.011.050c रामायोपहरिष्यामि पशुं पशुपतेर् इव 5.011.051a इति चिन्ता समापन्नः सीताम् अनधिगम्य ताम् 5.011.051c ध्यानशोका परीतात्मा चिन्तयाम् आस वानरः 5.011.052a यावत् सीतां न पश्यामि रामपत्नीं यशस्विनीम् 5.011.052c तावद् एतां पुरीं लङ्कां विचिनोमि पुनः पुनः 5.011.053a संपाति वचनाच् चापि रामं यद्य् आनयाम्य् अहम् 5.011.053c अपश्यन् राघवो भार्यां निर्दहेत् सर्ववानरान् 5.011.054a इहैव नियताहारो वत्स्यामि नियतेन्द्रियः 5.011.054c न मत्कृते विनश्येयुः सर्वे ते नरवानराः 5.011.055a अशोकवनिका चापि महतीयं महाद्रुमा 5.011.055c इमाम् अभिगमिष्यामि न हीयं विचिता मया 5.011.056a वसून् रुद्रांस् तथादित्यान् अश्विनौ मरुतो ऽपि च 5.011.056c नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः 5.011.057a जित्वा तु राक्षसान् देवीम् इक्ष्वाकुकुलनन्दिनीम् 5.011.057c संप्रदास्यामि रामाया यथासिद्धिं तपस्विने 5.011.058a स मुहूर्तम् इव ध्यात्वा चिन्ताविग्रथितेन्द्रियः 5.011.058c उदतिष्ठन् महाबाहुर् हनूमान् मारुतात्मजः 5.011.059a नमो ऽस्तु रामाय सलक्ष्मणाय; देव्यै च तस्यै जनकात्मजायै 5.011.059c नमो ऽस्तु रुद्रेन्द्रयमानिलेभ्यो; नमो ऽस्तु चन्द्रार्कमरुद्गणेभ्यः 5.011.060a स तेभ्यस् तु नमस्कृत्वा सुग्रीवाय च मारुतिः 5.011.060c दिशः सर्वाः समालोक्य अशोकवनिकां प्रति 5.011.061a स गत्वा मनसा पूर्वम् अशोकवनिकां शुभाम् 5.011.061c उत्तरं चिन्तयाम् आस वानरो मारुतात्मजः 5.011.062a ध्रुवं तु रक्षोबहुला भविष्यति वनाकुला 5.011.062c अशोकवनिका चिन्त्या सर्वसंस्कारसंस्कृता 5.011.063a रक्षिणश् चात्र विहिता नूनं रक्षन्ति पादपान् 5.011.063c भगवान् अपि सर्वात्मा नातिक्षोभं प्रवायति 5.011.064a संक्षिप्तो ऽयं मयात्मा च रामार्थे रावणस्य च 5.011.064c सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणास् त्व् इह 5.011.065a ब्रह्मा स्वयम्भूर् भगवान् देवाश् चैव दिशन्तु मे 5.011.065c सिद्धिम् अग्निश् च वायुश् च पुरुहूतश् च वज्रधृत् 5.011.066a वरुणः पाशहस्तश् च सोमादित्यै तथैव च 5.011.066c अश्विनौ च महात्मानौ मरुतः सर्व एव च 5.011.067a सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः 5.011.067c दास्यन्ति मम ये चान्ये अदृष्टाः पथि गोचराः 5.011.068a तद् उन्नसं पाण्डुरदन्तम् अव्रणं; शुचिस्मितं पद्मपलाशलोचनम् 5.011.068c द्रक्ष्ये तद् आर्यावदनं कदा न्व् अहं; प्रसन्नताराधिपतुल्यदर्शनम् 5.011.069a क्षुद्रेण पापेन नृशंसकर्मणा; सुदारुणालांकृतवेषधारिणा 5.011.069c बलाभिभूता अबला तपस्विनी; कथं नु मे दृष्टपथे ऽद्य सा भवेत् 5.012.001a स मुहूर्तम् इव ध्यत्वा मनसा चाधिगम्य ताम् 5.012.001c अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः 5.012.002a स तु संहृष्टसर्वाङ्गः प्राकारस्थो महाकपिः 5.012.002c पुष्पिताग्रान् वसन्तादौ ददर्श विविधान् द्रुमान् 5.012.003a सालान् अशोकान् भव्यांश् च चम्पकांश् च सुपुष्पितान् 5.012.003c उद्दालकान् नागवृक्षांश् चूतान् कपिमुखान् अपि 5.012.004a अथाम्रवणसंछन्नां लताशतसमावृताम् 5.012.004c ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम् 5.012.005a स प्रविष्य विचित्रां तां विहगैर् अभिनादिताम् 5.012.005c राजतैः käcanaiÓ चैव पादपैः सर्वतोवृताम् 5.012.006a विहगैर् मृगसंघैश् च विचित्रां चित्रकाननाम् 5.012.006c उदितादित्यसंकाशां ददर्श हनुमान् कपिः 5.012.007a वृतां नानाविधैर् वृक्षैः पुष्पोपगफलोपगैः 5.012.007c कोकिलैर् भृङ्गराजैश् च मत्तैर् नित्यनिषेविताम् 5.012.008a प्रहृष्टमनुजे कले मृगपक्षिसमाकुले 5.012.008c मत्तबर्हिणसंघुष्टां नानाद्विजगणायुताम् 5.012.009a मार्गमाणो वरारोहां राजपुत्रीम् अनिन्दिताम् 5.012.009c सुखप्रसुप्तान् विहगान् बोधयाम् आस वानरः 5.012.010a उत्पतद्भिर् द्विजगणैः पक्षैः सालाः समाहताः 5.012.010c अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः 5.012.011a पुष्पावकीर्णः शुशुभे हनुमान् मारुतात्मजः 5.012.011c अशोकवनिकामध्ये यथा पुष्पमयो गिरिः 5.012.012a दिशः सर्वाभिदावन्तं वृक्षषण्डगतं कपिम् 5.012.012c दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे 5.012.013a वृक्षेभ्यः पतितैः पुष्पैर् अवकीर्णा पृथग्विधैः 5.012.013c रराज वसुधा तत्र प्रमदेव विभूषिता 5.012.014a तरस्विना ते तरवस् तरसाभिप्रकम्पिताः 5.012.014c कुसुमानि विचित्राणि ससृजुः कपिना तदा 5.012.015a निर्धूतपत्रशिखराः शीर्णपुष्पफलद्रुमाः 5.012.015c निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः 5.012.016a हनूमता वेगवता कम्पितास् ते नगोत्तमाः 5.012.016c पुष्पपर्णफलान्य् आशु मुमुचुः पुष्पशालिनः 5.012.017a विहंगसंघैर् हीनास् ते स्कन्धमात्राश्रया द्रुमाः 5.012.017c बभूवुर् अगमाः सर्वे मारुतेनेव निर्धुताः 5.012.018a विधूतकेशी युवतिर् यथा मृदितवर्णिका 5.012.018c निष्पीतशुभदन्तौष्ठी नखैर् दन्तैश् च विक्षता 5.012.019a तथा लाङ्गूलहस्तैश् च चरणाभ्यां च मर्दिता 5.012.019c बभूवाशोकवनिका प्रभग्नवरपादपा 5.012.020a महालतानां दामानि व्यधमत् तरसा कपिः 5.012.020c यथा प्रावृषि विन्ध्यस्य मेघजालानि मारुतः 5.012.021a स तत्र मणिभूमीश् च राजतीश् च मनोरमाः 5.012.021c तथा käcanabhÆmÅÓ च विचरन् ददृशे कपिः 5.012.022a वापीश् च विविधाकाराः पूर्णाः परमवारिणा 5.012.022c महार्हैर् मणिसोपानैर् उपपन्नास् ततस् ततः 5.012.023a मुक्ताप्रवालसिकता स्फटिकान्तरकुट्टिमाः 5.012.023c käcanais तरुभिश् चित्रैस् तीरजैर् उपशोभिताः 5.012.024a फुल्लपद्मोत्पलवनाश् चक्रवाकोपकूजिताः 5.012.024c नत्यूहरुतसंघुष्टा हंससारसनादिताः 5.012.025a दीर्घाभिर् द्रुमयुक्ताभिः सरिद्भिश् च समन्ततः 5.012.025c अमृतोपमतोयाभिः शिवाभिर् उपसंस्कृताः 5.012.026a लताशतैर् अवतताः सन्तानकसमावृताः 5.012.026c नानागुल्मावृतवनाः करवीरकृतान्तराः 5.012.027a ततो ऽम्बुधरसंकाशं प्रवृद्धशिखरं गिरिम् 5.012.027c विचित्रकूटं कूटैश् च सर्वतः परिवारितम् 5.012.028a शिलागृहैर् अवततं नानावृक्षैः समावृतम् 5.012.028c ददर्श कपिशार्दूलो रम्यं जगति पर्वतम् 5.012.029a ददर्श च नगात् तस्मान् नदीं निपतितां कपिः 5.012.029c अङ्काद् इव समुत्पत्य प्रियस्य पतितां प्रियाम् 5.012.030a जले निपतिताग्रैश् च पादपैर् उपशोभिताम् 5.012.030c वार्यमाणाम् इव क्रुद्धां प्रमदां प्रियबन्धुभिः 5.012.031a पुनर् आवृत्ततोयां च ददर्श स महाकपिः 5.012.031c प्रसन्नाम् इव कान्तस्य कान्तां पुनर् उपस्थिताम् 5.012.032a तस्यादूरात् स पद्मिन्यो नानाद्विजगणायुताः 5.012.032c ददर्श कपिशार्दूलो हनुमान् मारुतात्मजः 5.012.033a कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा 5.012.033c मणिप्रवरसोपानां मुक्तासिकतशोभिताम् 5.012.034a विविधैर् मृगसंघैश् च विचित्रां चित्रकाननाम् 5.012.034c प्रासादैः सुमहद्भिश् च निर्मितैर् विश्वकर्मणा 5.012.034e काननैः कृत्रिमैश् चापि सर्वतः समलंकृताम् 5.012.035a ये के चित् पादपास् तत्र पुष्पोपगफलोपगाः 5.012.035c सच्छत्राः सवितर्दीकाः सर्वे सौवर्णवेदिकाः 5.012.036a लताप्रतानैर् बहुभिः पर्णैश् च बहुभिर् वृताम् 5.012.036c käcanÅæ शिंशुपाम् एकां ददर्श स महाकपिः 5.012.037a सो ऽपश्यद् भूमिभागांश् च गर्तप्रस्रवणानि च 5.012.037c सुवर्णवृक्षान् अपरान् ददर्श शिखिसंनिभान् 5.012.038a तेषां द्रुमाणां प्रभया मेरोर् इव महाकपिः 5.012.038c अमन्यत तदा वीरः käcano ऽस्मीति वानरः 5.012.039a तां käcanais तरुगणैर् मारुतेन च वीजिताम् 5.012.039c किङ्किणीशतनिर्घोषां दृष्ट्वा विस्मयम् आगमत् 5.012.040a सुपुष्पिताग्रां रुचिरां तरुणाङ्कुरपल्लवाम् 5.012.040c ताम् आरुह्य महावेगः शिंशपां पर्णसंवृताम् 5.012.041a इतो द्रक्ष्यामि वैदेहीं राम दर्शनलालसाम् 5.012.041c इतश् चेतश् च दुःखार्तां संपतन्तीं यदृच्छया 5.012.042a अशोकवनिका चेयं दृढं रम्या दुरात्मनः 5.012.042c चम्पकैश् चन्दनैश् चापि बकुलैश् च विभूषिता 5.012.043a इयं च नलिनी रम्या द्विजसंघनिषेविता 5.012.043c इमां सा राममहिषी नूनम् एष्यति जानकी 5.012.044a सा राम राममहिषी राघवस्य प्रिया सदा 5.012.044c वनसंचारकुशला नूनम् एष्यति जानकी 5.012.045a अथ वा मृगशावाक्षी वनस्यास्य विचक्षणा 5.012.045c वनम् एष्यति सा चेह रामचिन्तानुकर्शिता 5.012.046a रामशोकाभिसंतप्ता सा देवी वामलोचना 5.012.046c वनवासरता नित्यम् एष्यते वनचारिणी 5.012.047a वनेचराणां सततं नूनं स्पृहयते पुरा 5.012.047c रामस्य दयिता भार्या जनकस्य सुता सती 5.012.048a संध्याकालमनाः श्यामा ध्रुवम् एष्यति जानकी 5.012.048c नदीं चेमां शिवजलां संध्यार्थे वरवर्णिनी 5.012.049a तस्याश् चाप्य् अनुरूपेयम् अशोकवनिका Óubhà 5.012.049c शुभा या पार्थिवेन्द्रस्य पत्नी रामस्य संमिता 5.012.050a यदि जिवति सा देवी ताराधिपनिभानना 5.012.050c आगमिष्यति सावश्यम् इमां शिवजलां नदीम् 5.012.051a एवं तु मत्वा हनुमान् महात्मा; प्रतीक्षमाणो मनुजेन्द्रपत्नीम् 5.012.051c अवेक्षमाणश् च ददर्श सर्वं; सुपुष्पिते पर्णघने निलीनः 5.013.001a स वीक्षमाणस् तत्रस्थो मार्गमाणश् च मैथिलीम् 5.013.001c अवेक्षमाणश् च महीं सर्वां ताम् अन्ववैक्षत 5.013.002a सन्तान कलताभिश् च पादपैर् उपशोभिताम् 5.013.002c दिव्यगन्धरसोपेतां सर्वतः समलंकृताम् 5.013.003a तां स नन्दनसंकाशां मृगपक्षिभिर् आवृताम् 5.013.003c हर्म्यप्रासादसंबाधां कोकिलाकुलनिःस्वनाम् 5.013.004a käcanotpalapadmÃbhir वापीभिर् उपशोभिताम् 5.013.004c बह्वासनकुथोपेतां बहुभूमिगृहायुताम् 5.013.005a सर्वर्तुकुसुमै रम्यैः फलवद्भिश् च पादपैः 5.013.005c पुष्पितानाम् अशोकानां श्रिया सूर्योदयप्रभाम् 5.013.006a प्रदीप्ताम् इव तत्रस्थो मारुतिः समुदैक्षत 5.013.006c निष्पत्रशाखां विहगैः क्रियमाणाम् इवासकृत् 5.013.006e विनिष्पतद्भिः शतशश् चित्रैः पुष्पावतंसकैः 5.013.007a आमूलपुष्पनिचितैर् अशोकैः शोकनाशनैः 5.013.007c पुष्पभारातिभारैश् च स्पृशद्भिर् इव मेदिनीम् 5.013.008a कर्णिकारैः कुसुमितैः किंशुकैश् च सुपुष्पितैः 5.013.008c स देशः प्रभया तेषां प्रदीप्त इव सर्वतः 5.013.009a पुंनागाः सप्तपर्णाश् च चम्पकोद्दालकास् तथा 5.013.009c विवृद्धमूला बहवः शोभन्ते स्म सुपुष्पिताः 5.013.010a शातकुम्भनिभाः के चित् के चिद् अग्निशिखोपमाः 5.013.010c nÅläjananibhÃ÷ के चित् तत्राशोकाः सहस्रशः 5.013.011a नन्दनं विविधोद्यानं चित्रं चैत्ररथं यथा 5.013.011c अतिवृत्तम् इवाचिन्त्यं दिव्यं रम्यं श्रिया वृतम् 5.013.012a द्वितीयम् इव चाकाशं पुष्पज्योतिर्गणायुतम् 5.013.012c पुष्परत्नशतैश् चित्रं पञ्चमं सागरं यथा 5.013.013a सर्वर्तुपुष्पैर् निचितं पादपैर् मधुगन्धिभिः 5.013.013c नानानिनादैर् उद्यानं रम्यं मृगगणैर् द्विजैः 5.013.014a अनेकगन्धप्रवहं पुण्यगन्धं मनोरमम् 5.013.014c शैलेन्द्रम् इव gandhìhyaæ द्वितीयं गन्धमादनम् 5.013.015a अशोकवनिकायां तु तस्यां वानरपुंगवः 5.013.015c स ददर्शाविदूरस्थं चैत्यप्रासादम् ऊर्जितम् 5.013.016a मध्ये स्तम्भसहस्रेण स्थितं कैलासपाण्डुरम् 5.013.016c प्रवालकृतसोपानं taptakäcanavedikam 5.013.017a मुष्णन्तम् इव चक्षूंषि द्योतमानम् इव Óriyà 5.013.017c विमलं प्रांशुभावत्वाद् उल्लिखन्तम् इवाम्बरम् 5.013.018a ततो मलिनसंवीतां राक्षसीभिः समावृताम् 5.013.018c उपवासकृशां दीनां निःश्वसान्तीं पुनः पुनः 5.013.018e ददर्श शुक्लपक्षादौ चन्द्ररेखाम् इवामलाम् 5.013.019a मन्दप्रख्यायमानेन रूपेण रुचिरप्रभाम् 5.013.019c पिनद्धां धूमजालेन शिखाम् इव विभावसोः 5.013.020a पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा 5.013.020c सपङ्काम् अनलंकारां विपद्माम् इव पद्मिनीम् 5.013.021a vrŬitÃæ दुःखसंतप्तां परिम्लानां तपस्विनीम् 5.013.021c ग्रहेणाङ्गारकेणैव pŬitÃm इव रोहिणीम् 5.013.022a अश्रुपूर्णमुखीं दीनां कृशाम् अननशेन च 5.013.022c शोकध्यानपरां दीनां नित्यं दुःखपरायणाम् 5.013.023a प्रियं जनम् अपश्यन्तीं पश्यन्तीं राक्षसीगणम् 5.013.023c स्वगणेन मृगीं हीनां श्वगणाभिवृताम् इव 5.013.024a नीलनागाभया वेण्या जघनं गतयैकया 5.013.024c सुखार्हां दुःखसंतप्तां व्यसनानाम् अकोदिवाम् 5.013.025a तां समीक्ष्य विशालाक्षीम् अधिकं मलिनां कृशाम् 5.013.025c तर्कयाम् आस सीतेति कारणैर् उपपादिभिः 5.013.026a ह्रियमाणा तदा तेन रक्षसा कामरूपिणा 5.013.026c यथारूपा हि दृष्टा वै तथारूपेयम् अङ्गना 5.013.027a पूर्णचन्द्राननां सुभ्रूं चारुवृत्तपयोधराम् 5.013.027c कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः 5.013.028a तां नीलकेशीं बिम्बौष्ठीं सुमध्यां सुप्रतिष्ठिताम् 5.013.028c सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा 5.013.029a इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभाम् इव 5.013.029c भूमौ सुतनुम् आसीनां नियताम् इव तापसीम् 5.013.030a निःश्वासबहुलां भीरुं भुजगेन्द्रवधूम् इव 5.013.030c शोकजालेन महता विततेन न राजतीम् 5.013.031a संसक्तां धूमजालेन शिखाम् इव विभावसोः 5.013.031c तां स्मृतीम् इव संदिघ्दाम् ऋद्धिं निपतिताम् इव 5.013.032a विहताम् इव च श्रद्धाम् आशां प्रतिहताम् इव 5.013.032c सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषाम् इव 5.013.033a अभूतेनापवादेन कीर्तिं निपतिताम् इव 5.013.033c रामोपरोधव्यथितां रक्षोहरणकर्शिताम् 5.013.034a अबलां मृगशावाक्षीं वीक्षमाणां ततस् ततः 5.013.034c bëpÃmbupratipÆrïena कृष्णवक्त्राक्षिपक्ष्मणा 5.013.034e वदनेनाप्रसन्नेन निःश्वसन्तीं पुनः पुनः 5.013.035a मलपङ्कधरां दीनां मण्डनार्हाम् अमण्डिताम् 5.013.035c प्रभां नक्षत्रराजस्य कालमेघैर् इवावृताम् 5.013.036a तस्य संदिदिहे बुद्धिर् मुहुः सीतां निरीक्ष्य तु 5.013.036c आम्नायानाम् अयोगेन विद्यां प्रशिथिलाम् इव 5.013.037a दुःखेन बुबुधे सीतां हनुमान् अनलंकृताम् 5.013.037c संस्कारेण यथाहीनां वाचम् अर्थान्तरं गताम् 5.013.038a तां समीक्ष्य विशालाक्षीं राजपुत्रीम् अनिन्दिताम् 5.013.038c तर्कयाम् आस सीतेति कारणैर् उपपादयन् 5.013.039a वैदेह्या यानि चाङ्गेषु तदा रामो ऽन्वकीर्तयत् 5.013.039c तान्य् आभरणजालानि गात्रशोभीन्य् अलक्षयत् 5.013.040a सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सुसंस्थितौ 5.013.040c मणिविद्रुमचित्राणि हस्तेष्व् आभरणानि च 5.013.041a श्यामानि चिरयुक्तत्वात् तथा संस्थानवन्ति च 5.013.041c तान्य् एवैतानि मन्ये ऽहं यानि रामो ऽव्नकीर्तयत् 5.013.042a तत्र यान्य् अवहीनानि तान्य् अहं नोपलक्षये 5.013.042c यान्य् अस्या नावहीनानि तानीमानि न संशयः 5.013.043a पीतं कनकपट्टाभं स्रस्तं तद् वसनं शुभम् 5.013.043c उत्तरीयं नगासक्तं तदा दृष्टं प्लवंगमैः 5.013.044a भूषणानि च मुख्यानि दृष्टानि धरणीतले 5.013.044c अनयैवापविद्धानि स्वनवन्ति महान्ति च 5.013.045a इदं चिरगृहीतत्वाद् वसनं क्लिष्टवत्तरम् 5.013.045c तथा हि नूनं तद् वर्णं तथा श्रीमद् यथेतरत् 5.013.046a इयं कनकवर्णाङ्गी रामस्य महिषी प्रिया 5.013.046c प्रनष्टापि सती यस्य मनसो न प्रणश्यति 5.013.047a इयं सा यत् कृते रामश् चतुर्भिः परितप्यते 5.013.047c कारुण्येनानृशंस्येन शोकेन मदनेन च 5.013.048a स्त्री प्रनष्टेति कारुण्याद् आश्रितेत्य् आनृशंस्यतः 5.013.048c पत्नी नष्टेति शोकेन प्रियेति मदनेन च 5.013.049a अस्या देव्या यथा रूपम् अङ्गप्रत्यङ्गसौष्ठवम् 5.013.049c रामस्य च यथारूपं तस्येयम् असितेक्षणा 5.013.050a अस्या देव्या मनस् तस्मिंस् तस्य चास्यां प्रतिष्ठितम् 5.013.050c तेनेयं स च धर्मात्मा मुहूर्तम् अपि जीवति 5.013.051a दुष्करं कुरुते रामो य इमां मत्तकाशिनीम् 5.013.051c सीतां विना महाबाहुर् मुहूर्तम् अपि जीवति 5.013.052a एवं सीतां तदा दृष्ट्वा हृष्टः पवनसंभवः 5.013.052c जगाम मनसा रामं प्रशशंस च तं प्रभुम् 5.014.001a प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुंगवः 5.014.001c गुणाभिरामं रामं च पुनश् चिन्तापरो ऽभवत् 5.014.002a स मुहूर्तम् इव ध्यात्वा bëpaparyÃkulek«aïa÷ 5.014.002c सीताम् आश्रित्य तेजस्वी हनुमान् विललाप ह 5.014.003a मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया 5.014.003c यदि सीतापि दुःखार्ता कालो हि दुरतिक्रमः 5.014.004a रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः 5.014.004c नात्यर्थं क्षुभ्यते देवी गङ्गेव जलदागमे 5.014.005a तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम् 5.014.005c राघवो ऽर्हति वैदेहीं तं चेयम् असितेक्षणा 5.014.006a तां दृष्ट्वा नवहेमाभां लोककान्ताम् इव श्रियम् 5.014.006c जगाम मनसा रामं वचनं चेदम् अब्रवीत् 5.014.007a अस्या हेतोर् विशालाक्ष्या हतो वाली महाबलः 5.014.007c रावणप्रतिमो वीर्ये कबन्धश् च निपातितः 5.014.008a विराधश् च हतः संख्ये राक्षसो भीमविक्रमः 5.014.008c वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः 5.014.009a चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् 5.014.009c निहतानि जनस्थाने शरैर् अग्निशिखोपमैः 5.014.010a खरश् च निहतः संख्ये त्रिशिराश् च निपातितः 5.014.010c दूषणश् च महातेजा रामेण विदितात्मना 5.014.011a ऐश्वर्यं वानराणां च दुर्लभं वालिपालितम् 5.014.011c अस्या निमित्ते सुग्रीवः प्राप्तवांल् लोकसत्कृतम् 5.014.012a सागरश् च मया क्रान्तः श्रीमान् नदनदीपतिः 5.014.012c अस्या हेतोर् विशालाक्ष्याः पुरी चेयं निरीक्षिता 5.014.013a यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत् 5.014.013c अस्याः कृते जगच् चापि युक्तम् इत्य् एव मे मतिः 5.014.014a राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा 5.014.014c त्रैलोक्यराज्यं सकलं सीताया नाप्नुयात् कलाम् 5.014.015a इयं सा धर्मशीलस्य मैथिलस्य महात्मनः 5.014.015c सुता जनकराजस्य सीता भर्तृदृढव्रता 5.014.016a उत्थिता मेदिनीं भित्त्वा क्षेत्रे हलमुखक्षते 5.014.016c पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः 5.014.017a विक्रान्तस्यार्यशीलस्य संयुगेष्व् अनिवर्तिनः 5.014.017c स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो यशस्विनी 5.014.018a धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः 5.014.018c इयं सा दयिता भार्या राक्षसी वशम् Ãgatà 5.014.019a सर्वान् भोगान् परित्यज्य भर्तृस्नेहबलात् कृता 5.014.019c अचिन्तयित्वा दुःखानि प्रविष्टा निर्जनं वनम् 5.014.020a संतुष्टा फलमूलेन भर्तृशुश्रूषणे रता 5.014.020c या परां भजते प्रीतिं वने ऽपि भवने यथा 5.014.021a सेयं कनकवर्णाङ्गी नित्यं susmitabhëiïÅ 5.014.021c सहते यातनाम् एताम् अनर्थानाम् अभागिनी 5.014.022a इमां तु शीलसंपन्नां द्रष्टुम् इच्छति राघवः 5.014.022c रावणेन प्रमथितां प्रपाम् इव पिपासितः 5.014.023a अस्या नूनं पुनर् लाभाद् राघवः प्रीतिम् एष्यति 5.014.023c राजा राज्यपरिभ्रष्टः पुनः प्राप्येव मेदिनीम् 5.014.024a कामभोगैः परित्यक्ता हीना बन्धुजनेन च 5.014.024c धारयत्य् आत्मनो देहं तत्समागमकाङ्क्षिणी 5.014.025a नैषा पश्यति राक्षस्यो नेमान् पुष्पफलद्रुमान् 5.014.025c एकस्थहृदया नूनं रामम् एवानुपश्यति 5.014.026a भर्ता नाम परं नार्या भूषणं भूषणाद् अपि 5.014.026c एषा हि रहिता तेन शोभनार्हा न शोभते 5.014.027a दुष्करं कुरुते रामो हीनो यद् अनया प्रभुः 5.014.027c धारयत्य् आत्मनो देहं न दुःखेनावसीदति 5.014.028a इमाम् असितकेशान्तां शतपत्रनिभेक्षणाम् 5.014.028c सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथितं मनः 5.014.029a क्षितिक्षमा पुष्करसंनिभाक्षी; या रक्षिता राघवलक्ष्मणाभ्याम् 5.014.029c सा राक्षसीभिर् विकृतेक्षणाभिः; संरक्ष्यते संप्रति वृक्षमूले 5.014.030a हिमहतनलिनीव नष्टशोभा; व्यसनपरम्परया nipŬyamÃnà 5.014.030c सहचररहितेव चक्रवाकी; जनकसुता कृपणां दशां प्रपन्ना 5.014.031a अस्या हि पुष्पावनताग्रशाखाः; शोकं दृढं वै जनयत्य् अशोकाः 5.014.031c हिमव्यपायेन च मन्दरश्मिर्; अभ्युत्थितो नैकसहस्ररश्मिः 5.014.032a इत्य् एवम् अर्थं कपिर् अन्ववेक्ष्य; सीतेयम् इत्य् एव निविष्टबुद्धिः 5.014.032c संश्रित्य तस्मिन् निषसाद वृक्षे; बली हरीणाम् ऋषभस् तरस्वी 5.015.001a ततः कुमुदषण्डाभो निर्मलं निर्मलः स्वयम् 5.015.001c प्रजगाम नभश् चन्द्रो हंसो नीलम् इवोदकम् 5.015.002a साचिव्यम् इव कुर्वन् स प्रभया निर्मलप्रभः 5.015.002c चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम् 5.015.003a स ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम् 5.015.003c शोकभारैर् इव न्यस्तां भारैर् नावम् इवाम्भसि 5.015.004a दिदृक्षमाणो वैदेहीं हनूमान् मारुतात्मजः 5.015.004c स ददर्शाविदूरस्था राक्षसीर् घोरदर्शनाः 5.015.005a एकाक्षीम् एककर्णां च कर्णप्रावरणां तथा 5.015.005c अकर्णां शङ्कुकर्णां च मस्तकोच्छ्वासनासिकाम् 5.015.006a अतिकायोत्तमाङ्गीं च तनुदीर्घशिरोधराम् 5.015.006c ध्वस्तकेशीं तथाकेशीं केशकम्बलधारिणीम् 5.015.007a लम्बकर्णललाटां च लम्बोदरपयोधराम् 5.015.007c लम्बौष्ठीं चिबुकौष्ठीं च लम्बास्यां लम्बजानुकाम् 5.015.008a ह्रस्वां दीर्घां च कुब्जां च विकटां वामनां तथा 5.015.008c करालां भुग्नवस्त्रां च पिङ्गाक्षीं विकृताननाम् 5.015.009a विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः 5.015.009c कालायसमहाशूलकूटमुद्गरधारिणीः 5.015.010a वराहमृगशार्दूलमहिषाजशिवा मुखाः 5.015.010c गजोष्ट्रहयपादाश् च निखातशिरसो ऽपराः 5.015.011a एकहस्तैकपादाश् च खरकर्ण्यश्वकर्णिकाः 5.015.011c गोकर्णीर् हस्तिकर्णीश् च हरिकर्णीस् तथापराः 5.015.012a अनासा अतिनासाश् च तिर्यन् नासा विनासिकाः 5.015.012c गजसंनिभनासाश् च ललाटोच्छ्वासनासिकाः 5.015.013a हस्तिपादा महापादा गोपादाः पादचूलिकाः 5.015.013c अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः 5.015.014a अतिमात्रास्य नेत्राश् च दीर्घजिह्वानखास् तथा 5.015.014c अजामुखीर् हस्तिमुखीर् गोमुखीः सूकरीमुखीः 5.015.015a हयोष्ट्रखरवक्त्राश् च राक्षसीर् घोरदर्शनाः 5.015.015c शूलमुद्गरहस्ताश् च क्रोधनाः कलहप्रियाः 5.015.016a कराला धूम्रकेशीश् च रक्षसीर् विकृताननाः 5.015.016c पिबन्तीः सततं पानं सदा मांससुराप्रियाः 5.015.017a मांसशोणितदिग्धाङ्गीर् मांसशोणितभोजनाः 5.015.017c ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः 5.015.018a स्कन्धवन्तम् उपासीनाः परिवार्य वनस्पतिम् 5.015.018c तस्याधस्ताच् च तां देवीं राजपुत्रीम् अनिन्दिताम् 5.015.019a लक्षयाम् आस लक्ष्मीवान् hanÆmä जनकात्मजाम् 5.015.019c निष्प्रभां शोकसंतप्तां मलसंकुलमूर्धजाम् 5.015.020a क्षीणपुण्यां च्युतां भूमौ तारां निपतिताम् इव 5.015.020c चारित्र्य vyapadeÓìhyÃæ भर्तृदर्शनदुर्गताम् 5.015.021a भूषणैर् उत्तमैर् हीनां भर्तृवात्सल्यभूषिताम् 5.015.021c राक्षसाधिपसंरुद्धां बन्धुभिश् च विनाकृताम् 5.015.022a वियूथां सिंहसंरुद्धां बद्धां गजवधूम् इव 5.015.022c चन्द्रलेखां पयोदान्ते शारदाभ्रैर् इवावृताम् 5.015.023a क्लिष्टरूपाम् असंस्पर्शाद् अयुक्ताम् इव वल्लकीम् 5.015.023c सीतां भर्तृहिते युक्ताम् अयुक्तां रक्षसां वशे 5.015.024a अशोकवनिकामध्ये शोकसागरम् आप्लुताम् 5.015.024c ताभिः परिवृतां तत्र सग्रहाम् इव रोहिणीम् 5.015.025a ददर्श हनुमान् देवीं लताम् अकुसुमाम् इव 5.015.025c सा मलेन च दिग्धाङ्गी वपुषा चाप्य् अलंकृता 5.015.026a मृणाली पङ्कदिघ्देव विभाति च न भाति च 5.015.026c मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम् 5.015.027a संवृतां मृगशावाक्षीं ददर्श हनुमान् कपिः 5.015.027c तां देवीं दीनवदनाम् अदीनां भर्तृतेजसा 5.015.028a रक्षितां स्वेन शीलेन सीताम् असितलोचनाम् 5.015.028c तां दृष्ट्वा हनुमान् सीतां मृगशावनिभेक्षणाम् 5.015.029a मृगकन्याम् इव त्रस्तां वीक्षमाणां समन्ततः 5.015.029c दहन्तीम् इव निःश्वासैर् वृक्षान् पल्लवधारिणः 5.015.030a संघातम् इव शोकानां दुःखस्योर्मिम् इवोत्थिताम् 5.015.030c तां क्षामां सुविभक्ताङ्गीं विनाभरणशोभिनीम् 5.015.031a प्रहर्षम् अतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम् 5.015.031c हर्षजानि च सो ऽश्रूणि तां दृष्ट्वा मदिरेक्षणाम् 5.015.032a मुमोच हनुमांस् तत्र नमश् चक्रे च राघवम् 5.015.032c नमस्कृत्वा च रामाय लक्ष्मणाय च वीर्यवान् 5.015.033a सीतादर्शनसंहृष्टो हनूमान् संवृतो ऽभवत् 5.016.001a तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम् 5.016.001c विचिन्वतश् च वैदेहीं किं चिच् छेषा निशाभवत् 5.016.002a षडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम् 5.016.002c शुश्राव ब्रह्मघोषांश् च विरात्रे ब्रह्मरक्षसाम् 5.016.003a अथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः 5.016.003c प्राबोध्यत महाबाहुर् दशग्रीवो महाबलः 5.016.004a विबुध्य तु यथाकालं राक्षसेन्द्रः प्रतावपान् 5.016.004c स्रस्तमाल्याम्बरधरो वैदेहीम् अन्वचिन्तयत् 5.016.005a भृशं नियुक्तस् तस्यां च मदनेन मदोत्कटः 5.016.005c न स तं राक्षसः कामं शशाकात्मनि गूहितुम् 5.016.006a स सर्वाभरणैर् युक्तो बिभ्रच् छ्रियम् अनुत्तमाम् 5.016.006c तां नगैर् विविधैर् जुष्टां सर्वपुष्पफलोपगैः 5.016.007a वृतां पुष्करिणीभिश् च नानापुष्पोपशोभिताम् 5.016.007c सदामदैश् च विहगैर् विचित्रां परमाद्भुताम् 5.016.008a ईहामृगैश् च विविधैश् वृतां दृष्टिमनोहरैः 5.016.008c वीथीः संप्रेक्षमाणश् च maïikäcanatoraïÃ÷ 5.016.009a नानामृगगणाकीर्णां फलैः प्रपतितैर् वृताम् 5.016.009c अशोकवनिकाम् एव प्राविशत् संततद्रुमाम् 5.016.010a अङ्गनाशतमात्रं तु तं व्रजन्तम् अनुव्रजत् 5.016.010c महेन्द्रम् इव पौलस्त्यं देवगन्धर्वयोषितः 5.016.011a दीपिकाः käcanÅ÷ काश् चिज् जगृहुस् तत्र योषितः 5.016.011c बालव्यजनहस्ताश् च तालवृन्तानि चापराः 5.016.012a käcanair अपि भृङ्गारैर् जह्रुः सलिलम् अग्रतः 5.016.012c मण्डलाग्रान् असींश् चैव गृह्यान्याः पृष्ठतो ययुः 5.016.013a का चिद् रत्नमयीं पात्रीं पूर्णां पानस्य भामिनी 5.016.013c दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना 5.016.014a राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम् 5.016.014c सौवर्णदण्डम् अपरा गृहीत्वा पृष्ठतो ययौ 5.016.015a निद्रामदपरीताक्ष्यो रावणस्योत्तमस्त्रियः 5.016.015c अनुजग्मुः पतिं वीरं घनं विद्युल्लता इव 5.016.016a ततः käcÅninÃdaæ च नूपुराणां च निःस्वनम् 5.016.016c शुश्राव परमस्त्रीणां स कपिर् मारुतात्मजः 5.016.017a तं चाप्रतिमकर्माणम् अचिन्त्यबलपौरुषम् 5.016.017c द्वारदेशम् अनुप्राप्तं ददर्श हनुमान् कपिः 5.016.018a दीपिकाभिर् अनेकाभिः समन्ताद् अवभासितम् 5.016.018c गन्धतैलावसिक्ताभिर् ध्रियमाणाभिर् अग्रतः 5.016.019a कामदर्पमदैर् युक्तं जिह्मताम्रायतेक्षणम् 5.016.019c समक्षम् इव कन्दर्पम् अपविद्ध शरासनम् 5.016.020a मथितामृतफेनाभम् अरजो वस्त्रम् उत्तमम् 5.016.020c सलीलम् अनुकर्षन्तं विमुक्तं सक्तम् अङ्गदे 5.016.021a तं पत्रविटपे लीनः पत्रपुष्पघनावृतः 5.016.021c समीपम् उपसंक्रान्तं निध्यातुम् उपचक्रमे 5.016.022a अवेक्षमाणश् च ततो ददर्श कपिकुञ्जरः 5.016.022c रूपयौवनसंपन्ना रावणस्य वरस्त्रियः 5.016.023a ताभिः परिवृतो राजा सुरूपाभिर् महायशाः 5.016.023c तन्मृगद्विजसंघुष्टं प्रविष्टः प्रमदावनम् 5.016.024a क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः 5.016.024c तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः 5.016.025a वृतः परमनारीभिस् ताराभिर् इव चन्द्रमाः 5.016.025c तं ददर्श महातेजास् तेजोवन्तं महाकपिः 5.016.026a रावणो ऽयं महाबाहुर् इति संचिन्त्य वानरः 5.016.026c अवप्लुतो महातेजा हनूमान् मारुतात्मजः 5.016.027a स तथाप्य् उग्रतेजाः सन् निर्धूतस् तस्य तेजसा 5.016.027c पत्रगुह्यान्तरे सक्तो हनूमान् संवृतो ऽभवत् 5.016.028a स ताम् असितकेशान्तां सुश्रोणीं संहतस्तनीम् 5.016.028c दिदृक्षुर् असितापाङ्गीम् उपावर्तत रावणः 5.017.001a तस्मिन्न् एव ततः काले राजपुत्री त्व् अनिन्दिता 5.017.001c रूपयौवनसंपन्नं भूषणोत्तमभूषितम् 5.017.002a ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम् 5.017.002c प्रावेपत वरारोहा प्रवाते कदली यथा 5.017.003a ऊरुभ्याम् उदरं छाद्य बाहुभ्यां च पयोधरौ 5.017.003c उपविष्टा विशालाक्षी रुदन्ती वरवर्णिनी 5.017.004a दशग्रीवस् तु वैदेहीं रक्षितां राक्षसीगणैः 5.017.004c ददर्श दीनां दुःखार्तं नावं सन्नाम् इवार्णवे 5.017.005a असंवृतायाम् आसीनां धरण्यां संशितव्रताम् 5.017.005c छिन्नां प्रपतितां भूमौ शाखाम् इव वनस्पतेः 5.017.005e मलमण्डनदिग्धाङ्गीं मण्डनार्हाम् अमण्डिताम् 5.017.006a समीपं राजसिंहस्य रामस्य विदितात्मनः 5.017.006c संकल्पहयसंयुक्तैर् यान्तीम् इव मनोरथैः 5.017.007a शुष्यन्तीं रुदतीम् एकां ध्यानशोकपरायणाम् 5.017.007c दुःखस्यान्तम् अपश्यन्तीं रामां रामम् अनुव्रताम् 5.017.008a वेष्टमानाम् अथाविष्टां पन्नगेन्द्रवधूम् इव 5.017.008c धूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना 5.017.009a वृत्तशीले कुले जाताम् आचारवति धार्मिके 5.017.009c पुनः संस्कारम् आपन्नां जातम् इव च दुष्कुले 5.017.010a सन्नाम् इव महाकीर्तिं श्रद्धाम् इव विमानिताम् 5.017.010c प्रज्ञाम् इव परिक्षीणाम् आशां प्रतिहताम् इव 5.017.011a आयतीम् इव विध्वस्ताम् आज्ञां प्रतिहताम् इव 5.017.011c दीप्ताम् इव दिशं काले पूजाम् अपहृताम् इव 5.017.012a पद्मिनीम् इव विध्वस्तां हतशूरां चमूम् इव 5.017.012c प्रभाम् इव तपोध्वस्ताम् उपक्षीणाम् इवापगाम् 5.017.013a वेदीम् इव परामृष्टां शान्ताम् अग्निशिखाम् इव 5.017.013c पौर्णमासीम् इव निशां राहुग्रस्तेन्दुमण्डलाम् 5.017.014a उत्कृष्टपर्णकमलां वित्रासितविहंगमाम् 5.017.014c हस्तिहस्तपरामृष्टाम् आकुलां पद्मिनीम् इव 5.017.015a पतिशोकातुरां शुष्कां नदीं विस्राविताम् इव 5.017.015c परया मृजया हीनां कृष्णपक्षे निशाम् इव 5.017.016a सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम् 5.017.016c तप्यमानाम् इवोष्णेन मृणालीम् अचिरोद्धृताम् 5.017.017a गृहीतामालितां स्तम्भे यूथपेन विनाकृताम् 5.017.017c निःश्वसन्तीं सुदुःखार्तां गजराजवधूम् इव 5.017.018a एकया दीर्घया वेण्या शोभमानाम् अयत्नतः 5.017.018c नीलया नीरदापाये वनराज्या महीम् इव 5.017.019a उपवासेन शोकेन ध्यानेन च भयेन च 5.017.019c परिक्षीणां कृशां दीनाम् अल्पाहारां तपोधनाम् 5.017.020a आयाचमानां दुःखार्तां präjaliæ देवताम् इव 5.017.020c भावेन रघुमुख्यस्य दशग्रीवपराभवम् 5.017.021a समीक्षमाणां रुदतीम् अनिन्दितां; सुपक्ष्मताम्रायतशुक्ललोचनाम् 5.017.021c अनुव्रतां रामम् अतीव मैथिलीं; प्रलोभयाम् आस वधाय रावणः 5.018.001a स तां परिवृतां दीनां निरानन्दां तपस्विनीम् 5.018.001c साकारैर् मधुरैर् वाक्यैर् न्यदर्शयत रावणः 5.018.002a मां दृष्ट्वा नागनासोरुगूहमाना स्तनोदरम् 5.018.002c अदर्शनम् इवात्मानं भयान् नेतुं त्वम् इच्छसि 5.018.003a कामये त्वां विशालाक्षि बहुमन्यस्व मां प्रिये 5.018.003c सर्वाङ्गगुणसंपन्ने सर्वलोकमनोहरे 5.018.004a नेह के चिन् मनुष्या वा राक्षसाः कामरूपिणः 5.018.004c व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम् 5.018.005a स्वधर्मे रक्षसां भीरु सर्वथैष न संशयः 5.018.005c गमनं वा परस्त्रीणां हरणं संप्रमथ्य वा 5.018.006a एवं चैतद् अकामां च न त्वां स्प्रक्ष्यामि मैथिलि 5.018.006c कामं कामः शरीरे मे यथाकामं प्रवर्तताम् 5.018.007a देवि नेह भयं कार्यं मयि विश्वसिहि प्रिये 5.018.007c प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा 5.018.008a एकवेणी धराशय्या ध्यानं मलिनम् अम्बरम् 5.018.008c अस्थाने ऽप्य् उपवासश् च नैतान्य् औपयिकानि ते 5.018.009a विचित्राणि च माल्यानि चन्दनान्य् अगरूणि च 5.018.009c विविधानि च वासांसि दिव्यान्य् आभरणानि च 5.018.010a महार्हाणि च पानानि यानानि शयनानि च 5.018.010c गीतं नृत्तं च वाद्यं च लभ मां प्राप्य मैथिलि 5.018.011a स्त्रीरत्नम् असि मैवं भूः कुरु गात्रेषु भूषणम् 5.018.011c मां प्राप्य तु कथं हि स्यास् त्वम् अनर्हा सुविग्रहे 5.018.012a इदं ते चारुसंजातं यौवनं व्यतिवर्तते 5.018.012c यद् अतीतं पुनर् नैति स्रोतः शीघ्रम् अपाम् इव 5.018.013a त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वकृत् 5.018.013c न हि रूपोपमा त्व् अन्या तवास्ति शुभदर्शने 5.018.014a त्वां समासाद्य वैदेहि रूपयौवनशालिनीम् 5.018.014c कः पुमान् अतिवर्तेत साक्षाद् अपि पितामहः 5.018.015a यद् यत् पश्यामि ते गात्रं शीतांशुसदृशानने 5.018.015c तस्मिंस् तस्मिन् पृथुश्रोणि चक्षुर् मम निबध्यते 5.018.016a भव मैथिलि भार्या मे मोहम् एनं विसर्जय 5.018.016c बह्वीनाम् उत्तमस्त्रीणां ममाग्रमहिषी भव 5.018.017a लोकेभ्यो यानि रत्नानि संप्रमथ्याहृतानि मे 5.018.017c तानि ते भीरु सर्वाणि राज्यं चैतद् अहं च ते 5.018.018a विजित्य पृथिवीं सर्वां नानानगरमालिनीम् 5.018.018c जनकाय प्रदास्यामि तव हेतोर् विलासिनि 5.018.019a नेह पश्यामि लोके ऽन्यं यो मे प्रतिबलो भवेत् 5.018.019c पश्य मे सुमहद् वीर्यम् अप्रतिद्वन्द्वम् Ãhave 5.018.020a असकृत् संयुगे भग्ना मया विमृदितध्वजाः 5.018.020c अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः 5.018.021a इच्छ मां क्रियताम् अद्य प्रतिकर्म तवोत्तमम् 5.018.021c सप्रभाण्य् अवसज्जन्तां तवाङ्गे भूषणानि च 5.018.021e साधु पश्यामि ते रूपं संयुक्तं प्रतिकर्मणा 5.018.022a प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने 5.018.022c भुङ्क्ष्व भोगान् यथाकामं पिब भीरु रमस्व च 5.018.022e यथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च 5.018.023a ललस्व मयि विस्रब्धा धृष्टम् आज्ञापयस्व च 5.018.023c मत्प्रभावाल् ललन्त्याश् च ललन्तां बान्धवास् तव 5.018.024a ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशश् च मे 5.018.024c किं करिष्यसि रामेण सुभगे चीरवाससा 5.018.025a निक्षिप्तविजयो रामो गतश्रीर् वनगोचरः 5.018.025c व्रती स्थण्डिलशायी च शङ्के जीवति वा न वा 5.018.026a न हि वैदेहि रामस् त्वां द्रष्टुं वाप्य् उपलप्स्यते 5.018.026c पुरो बलाकैर् असितैर् मेघैर् ज्योत्स्नाम् इवावृताम् 5.018.027a न चापि मम हस्तात् त्वां प्राप्तुम् अर्हति राघवः 5.018.027c हिरण्यकशिपुः कीर्तिम् इन्द्रहस्तगताम् इव 5.018.028a चारुस्मिते चारुदति चारुनेत्रे विलासिनि 5.018.028c मनो हरसि मे भीरु सुपर्णः पन्नगं यथा 5.018.029a क्लिष्टकौशेयवसनां तन्वीम् अप्य् अनलंकृताम् 5.018.029c तां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्य् अहम् 5.018.030a अन्तःपुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः 5.018.030c यावन्त्यो मम सर्वासाम् ऐश्वर्यं कुरु जानकि 5.018.031a मम ह्य् असितकेशान्ते त्रैलोक्यप्रवराः स्त्रियः 5.018.031c तास् त्वां परिचरिष्यन्ति श्रियम् अप्सरसो यथा 5.018.032a यानि वैश्रवणे सुभ्रु रत्नानि च धनानि च 5.018.032c तानि लोकांश् च सुश्रोणि मां च भुङ्क्ष्व यथासुखम् 5.018.033a न रामस् तपसा देवि न बलेन न विक्रमैः 5.018.033c न धनेन मया तुल्यस् तेजसा यशसापि वा 5.018.034a पिब विहर रमस्व भुङ्क्ष्व भोगान्; धननिचयं प्रदिशामि मेदिनीं च 5.018.034c मयि लल ललने यथासुखं त्वं; त्वयि च समेत्य ललन्तु बान्धवास् ते 5.018.035a कुसुमिततरुजालसंततानि; भ्रमरयुतानि समुद्रतीरजानि 5.018.035c कनकविमलहारभूषिताङ्गी; विहर मया सह भीरु काननानि 5.019.001a तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः 5.019.001c आर्ता दीनस्वरा दीनं प्रत्युवाच शनैर् वचः 5.019.002a दुःखार्ता रुदती सीता वेपमाना तपस्विनी 5.019.002c चिन्तयन्ती वरारोहा पतिम् एव पतिव्रता 5.019.003a तृणम् अन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता 5.019.003c निवर्तय मनो मत्तः स्वजने क्रियतां मनः 5.019.004a न मां प्रार्थयितुं युक्तस् त्वं सिद्धिम् इव पापकृत् 5.019.004c अकार्यं न मया कार्यम् एकपत्न्या विगर्हितम् 5.019.004e कुलं संप्राप्तया पुण्यं कुले महति जातया 5.019.005a एवम् उक्त्वा तु वैदेही रावणं तं यशस्विनी 5.019.005c राक्षसं पृष्ठतः कृत्वा भूयो वचनम् अब्रवीत् 5.019.006a नाहम् औपयिकी भार्या परभार्या सती तव 5.019.006c साधु धर्मम् अवेक्षस्व साधु साधुव्रतं चर 5.019.007a यथा तव तथान्येषां रक्ष्या दारा निशाचर 5.019.007c आत्मानम् उपमां कृत्वा स्वेषु दारेषु रम्यताम् 5.019.008a अतुष्टं स्वेषु दारेषु चपलं चलितेन्द्रियम् 5.019.008c नयन्ति निकृतिप्रज्ञां परदाराः पराभवम् 5.019.009a इह सन्तो न वा सन्ति सतो वा नानुवर्तसे 5.019.009c वचो मिथ्या प्रणीतात्मा पथ्यम् उक्तं विचक्षणैः 5.019.010a अकृतात्मानम् आसाद्य राजानम् अनये रतम् 5.019.010c समृद्धानि विनश्यन्ति rëÂrÃïi नगराणि च 5.019.011a तथेयं त्वां समासाद्य लङ्का रत्नौघ संकुला 5.019.011c अपराधात् तवैकस्य नचिराद् विनशिष्यति 5.019.012a स्वकृतैर् हन्यमानस्य रावणादीर्घदर्शिनः 5.019.012c अभिनन्दन्ति भूतानि विनाशे पापकर्मणः 5.019.013a एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः 5.019.013c दिष्ट्यैतद् व्यसनं प्राप्तो रौद्र इत्य् एव हर्षिताः 5.019.014a शक्या लोभयितुं नाहम् ऐश्वर्येण धनेन वा 5.019.014c अनन्या राघवेणाहं भास्करेण प्रभा यथा 5.019.015a उपधाय भुजं तस्य लोकनाथस्य सत्कृतम् 5.019.015c कथं नामोपधास्यामि भुजम् अन्यस्य कस्य चित् 5.019.016a अहम् औपयिकी भार्या तस्यैव वसुधापतेः 5.019.016c व्रतस्नातस्य विप्रस्य विद्येव विदितात्मनः 5.019.017a साधु रावण रामेण मां समानय दुःखिताम् 5.019.017c वने वाशितया सार्धं करेण्वेव गजाधिपम् 5.019.018a मित्रम् औपयिकं कर्तुं रामः स्थानं परीप्सता 5.019.018c वधं चानिच्छता घोरं त्वयासौ पुरुषर्षभः 5.019.019a वर्जयेद् वज्रम् उत्सृष्टं वर्जयेद् अन्तकश् चिरम् 5.019.019c त्वद्विधं न तु संक्रुद्धो लोकनाथः स राघवः 5.019.020a रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम् 5.019.020c शतक्रतुविसृष्टस्य निर्घोषम् अशनेर् इव 5.019.021a इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः 5.019.021c इषवो निपतिष्यन्ति रामलक्ष्मणलक्षणाः 5.019.022a रक्षांसि परिनिघ्नन्तः पुर्याम् अस्यां समन्ततः 5.019.022c असंपातं करिष्यन्ति पतन्तः कङ्कवाससः 5.019.023a राक्षसेन्द्रमहासर्पान् स रामगरुडो महान् 5.019.023c उद्धरिष्यति वेगेन वैनतेय इवोरगान् 5.019.024a अपनेष्यति मां भर्ता त्वत्तः शीघ्रम् अरिंदमः 5.019.024c असुरेभ्यः श्रियं दीप्तां विष्णुस् त्रिभिर् इव क्रमैः 5.019.025a जनस्थाने हतस्थाने निहते रक्षसां बले 5.019.025c अशक्तेन त्वया रक्षः कृतम् एतद् असाधु वै 5.019.026a आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोः 5.019.026c गोचरं गतयोर् भ्रात्रोर् अपनीता त्वयाधम 5.019.027a न हि गन्धम् उपाघ्राय रामलक्ष्मणयोस् त्वया 5.019.027c शक्यं संदर्शने स्थातुं शुना शार्दूलयोर् इव 5.019.028a तस्य ते विग्रहे ताभ्यां युगग्रहणम् अस्थिरम् 5.019.028c वृत्रस्येवेन्द्रबाहुभ्यां बाहोर् एकस्य निग्रहः 5.019.029a क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह 5.019.029c तोयम् अल्पम् इवादित्यः प्राणान् आदास्यते शरैः 5.019.030a गिरिं कुबेरस्य गतो ऽथवालयं; सभां गतो वा वरुणस्य राज्ञः 5.019.030c असंशयं दाशरथेर् न मोक्ष्यसे; महाद्रुमः कालहतो ऽशनेर् इव 5.020.001a सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः 5.020.001c प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम् 5.020.002a यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा 5.020.002c यथा यथा प्रियं वक्ता परिभूतस् तथा तथा 5.020.003a संनियच्छति मे क्रोधं त्वयि कामः समुत्थितः 5.020.003c द्रवतो मार्गम् आसाद्य हयान् इव सुसारथिः 5.020.004a वामः कामो मनुष्याणां यस्मिन् किल निबध्यते 5.020.004c जने तस्मिंस् त्व् अनुक्रोशः स्नेहश् च किल जायते 5.020.005a एतस्मात् कारणान् न तां घतयामि वरानने 5.020.005c वधार्हाम् अवमानार्हां मिथ्याप्रव्रजिते रताम् 5.020.006a परुषाणि हि वाक्यानि यानि यानि ब्रवीषि माम् 5.020.006c तेषु तेषु वधो युक्तस् तव मैथिलि दारुणः 5.020.007a एवम् उक्त्वा तु वैदेहीं रावणो राक्षसाधिपः 5.020.007c क्रोधसंरम्भसंयुक्तः सीताम् उत्तरम् अब्रवीत् 5.020.008a द्वौ मासौ रक्षितव्यौ मे यो ऽवधिस् ते मया कृतः 5.020.008c ततः शयनम् आरोह मम त्वं वरवर्णिनि 5.020.009a द्वाभ्याम् ऊर्ध्वं तु मासाभ्यां भर्तारं माम् अनिच्छतीम् 5.020.009c मम त्वां प्रातराशार्थम् आरभन्ते महानसे 5.020.010a तां तर्ज्यमानां संप्रेक्ष्य राक्षसेन्द्रेण जानकीम् 5.020.010c देवगन्धर्वकन्यास् ता विषेदुर् विपुलेक्षणाः 5.020.011a ओष्ठप्रकारैर् अपरा नेत्रवक्त्रैस् तथापराः 5.020.011c सीताम् आश्वासयाम् आसुस् तर्जितां तेन रक्षसा 5.020.012a ताभिर् आश्वासिता सीता रावणं राक्षसाधिपम् 5.020.012c उवाचात्महितं वाक्यं वृत्तशौण्डीर्यगर्वितम् 5.020.013a नूनं न ते जनः कश् चिद् असिन् निःश्रेयसे स्थितः 5.020.013c निवारयति यो न त्वां कर्मणो ऽस्माद् विगर्हितात् 5.020.014a मां हि धर्मात्मनः पत्नीं शचीम् इव शचीपतेः 5.020.014c त्वदन्यस् त्रिषु लोकेषु प्रार्थयेन् मनसापि कः 5.020.015a राक्षसाधम रामस्य भार्याम् अमिततेजसः 5.020.015c उक्तवान् असि यत् पापं क्व गतस् तस्य मोक्ष्यसे 5.020.016a यथा दृप्तश् च मातङ्गः शशश् च सहितौ वने 5.020.016c तथा द्विरदवद् रामस् त्वं नीच शशवत् स्मृतः 5.020.017a स त्वम् इक्ष्वाकुनाथं वै क्षिपन्न् इह न लज्जसे 5.020.017c चक्षुषो विषयं तस्य न तावद् उपगच्छसि 5.020.018a इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले 5.020.018c क्षितौ न पतिते कस्मान् माम् अनार्यनिरीक्षितः 5.020.019a तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च 5.020.019c कथं व्याहरतो मां ते न जिह्वा पाप शीर्यते 5.020.020a असंदेशात् तु रामस्य तपसश् चानुपालनात् 5.020.020c न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा 5.020.021a नापहर्तुम् अहं शक्या तस्य रामस्य धीमतः 5.020.021c विधिस् तव वधार्थाय विहितो नात्र संशयः 5.020.022a शूरेण धनदभ्राता बलैः समुदितेन च 5.020.022c अपोह्य रामं कस्माद् धि दारचाउर्यं त्वया कृतम् 5.020.023a सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः 5.020.023c विवृत्य नयने क्रूरे जानकीम् अन्ववैक्षत 5.020.024a नीलजीमूतसंकाशो महाभुजशिरोधरः 5.020.024c सिंहसत्त्वगतिः श्रीमान् दीप्तजिह्वोग्रलोचनः 5.020.025a चलाग्रमकुटः प्रांशुश् चित्रमाल्यानुलेपनः 5.020.025c रक्तमाल्याम्बरधरस् तप्ताङ्गदविभूषणः 5.020.026a श्रोणीसूत्रेण महता मेककेन सुसंवृतः 5.020.026c अमृतोत्पादनद्धेन भुजंगेनेव मन्दरः 5.020.027a तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः 5.020.027c रक्तपल्लवपुष्पाभ्याम् अशोकाभ्याम् इवाचलः 5.020.028a अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः 5.020.028c उवाच रावणः सीतां भुजंग इव निःश्वसन् 5.020.029a अनयेनाभिसंपन्नम् अर्थहीनम् अनुव्रते 5.020.029c नाशयाम्य् अहम् अद्य त्वां सूर्यः संध्याम् इवौजसा 5.020.030a इत्य् उक्त्वा मैथिलीं राजा रावणः शत्रुरावणः 5.020.030c संदिदेश ततः सर्वा राक्षसीर् घोरदर्शनाः 5.020.031a एकाक्षीम् एककर्णां च कर्णप्रावरणां तथा 5.020.031c गोकर्णीं हस्तिकर्णीं च लम्बकर्णीम् अकर्णिकाम् 5.020.032a हस्तिपद्य श्वपद्यौ च गोपदीं पादचूलिकाम् 5.020.032c एकाक्षीम् एकपादीं च पृथुपादीम् अपादिकाम् 5.020.033a अतिमात्रशिरोग्रीवाम् अतिमात्रकुचोदरीम् 5.020.033c अतिमात्रास्यनेत्रां च दीर्घजिह्वाम् अजिह्विकाम् 5.020.033e अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम् 5.020.034a यथा मद्वशगा सीता क्षिप्रं भवति जानकी 5.020.034c तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च 5.020.035a प्रतिलोमानुलोमैश् च सामदानादिभेदनैः 5.020.035c आवर्तयत वैदेहीं दण्डस्योद्यमनेन च 5.020.036a इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः 5.020.036c काममन्युपरीतात्मा जानकीं पर्यतर्जयत् 5.020.037a उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी 5.020.037c परिष्वज्य दशग्रीवम् इदं वचनम् अब्रवीत् 5.020.038a मया krŬa महाराजसीतया किं तवानया 5.020.038c अकामां कामयानस्य शरीरम् उपतप्यते 5.020.038e इच्छन्तीं कामयानस्य प्रीतिर् भवति शोभना 5.020.039a एवम् उक्तस् तु राक्षस्या समुत्क्षिप्तस् ततो बली 5.020.039c ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम् 5.020.040a देवगन्धर्वकन्याश् च नागकन्याश् च तास् ततः 5.020.040c परिवार्य दशग्रीवं विविशुस् तद् गृहोत्तमम् 5.020.041a स मैथिलीं धर्मपराम् अवस्थितां; प्रवेपमानां परिभर्त्स्य रावणः 5.020.041c विहाय सीतां मदनेन मोहितः; स्वम् एव वेश्म प्रविवेश भास्वरम् 5.021.001a इत्य् उक्त्वा मैथिलीं राजा रावणः शत्रुरावणः 5.021.001c संदिश्य च ततः सर्वा राक्षसीर् निर्जगाम ह 5.021.002a निष्क्रान्ते राक्षसेन्द्रे तु पुनर् अन्तःपुरं गते 5.021.002c राक्षस्यो भीमरूपास् ताः सीतां समभिदुद्रुवुः 5.021.003a ततः सीताम् उपागम्य राक्षस्यः क्रोधमूर्छिताः 5.021.003c परं परुषया वाचा वैदेहीम् इदम् अब्रुवन् 5.021.004a पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः 5.021.004c दशग्रीवस्य भार्यात्वं सीते न बहु मन्यसे 5.021.005a ततस् त्व् एकजटा नाम राक्षसी वाक्यम् अब्रवीत् 5.021.005c आमन्त्र्य क्रोधताम्राक्षी सीतां करतलोदरीम् 5.021.006a प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः 5.021.006c मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः 5.021.007a पुलस्त्यस्य तु तेजस्वी महर्षिर् मानसः सुतः 5.021.007c नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः 5.021.008a तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः 5.021.008c तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुम् अर्हसि 5.021.008e मयोक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे 5.021.009a ततो हरिजटा नाम राक्षसी वाक्यम् अब्रवीत् 5.021.009c विवृत्य नयने कोपान् मार्जारसदृशेक्षणा 5.021.010a येन देवास् त्रयस्त्रिंशद् देवराजश् च निर्जितः 5.021.010c तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुम् अर्हसि 5.021.011a वीर्योत्सिक्तस्य शूरस्य संग्रामेष्व् अनिवर्तिनः 5.021.011c बलिनो वीर्ययुक्तस्या भार्यात्वं किं न लप्स्यसे 5.021.012a प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः 5.021.012c सर्वासां च महाभागां त्वाम् उपैष्यति रावणः 5.021.013a समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम् 5.021.013c अन्तःपुरं समुत्सृज्य त्वाम् उपैष्यति रावणः 5.021.014a असकृद् देवता युद्धे नागगन्धर्वदानवाः 5.021.014c निर्जिताः समरे येन स ते पार्श्वम् उपागतः 5.021.015a तस्य सर्वसमृद्धस्या रावणस्य महात्मनः 5.021.015c किमर्थं राक्षसेन्द्रस्य भार्यात्वं नेच्छसे ऽधमे 5.021.016a यस्य सूर्यो न तपति भीतो यस्य च मारुतः 5.021.016c न वाति स्मायतापाङ्गे किं त्वं तस्य न तिष्ठसि 5.021.017a पुष्पवृष्टिं च तरवो मुमुचुर् यस्य वै भयात् 5.021.017c शैलाश् च सुभ्रु पानीयं जलदाश् च यदेच्छति 5.021.018a तस्य नैरृतराजस्य राजराजस्य भामिनि 5.021.018c किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि 5.021.019a साधु ते तत्त्वतो देवि कथितं साधु भामिनि 5.021.019c गृहाण सुस्मिते वाक्यम् अन्यथा न भविष्यसि 5.022.001a ततः सीताम् उपागम्य राक्षस्यो विकृताननाः 5.022.001c परुषं परुषा नार्य ऊचुस् ता वाक्यम् अप्रियम् 5.022.002a किं त्वम् अन्तःपुरे सीते सर्वभूतमनोहरे 5.022.002c महार्हशयनोपेते न वासम् अनुमन्यसे 5.022.003a मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे 5.022.003c प्रत्याहर मनो रामान् न त्वं जातु भविष्यसि 5.022.004a मानुषी मानुषं तं तु रामम् इच्छसि शोभने 5.022.004c राज्याद् भ्रष्टम् असिद्धार्थं विक्लवं तम् अनिन्दिते 5.022.005a राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा 5.022.005c नेत्राभ्याम् अश्रुपूर्णाभ्याम् इदं वचनम् अब्रवीत् 5.022.006a यद् इदं लोकविद्विष्टम् उदाहरथ संगताः 5.022.006c नैतन् मनसि वाक्यं मे किल्बिषं प्रतितिष्ठति 5.022.007a न मानुषी राक्षसस्य भार्या भवितुम् अर्हति 5.022.007c कामं खादत मां सर्वा न करिष्यामि वो वचः 5.022.007e दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः 5.022.008a सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्छिताः 5.022.008c भर्त्सयन्ति स्म परुषैर् वाक्यै रावणचोदिताः 5.022.009a अवलीनः स निर्वाक्यो hanumä शिंशपाद्रुमे 5.022.009c सीतां संतर्जयन्तीस् ता राक्षसीर् अशृणोत् कपिः 5.022.010a ताम् अभिक्रम्य संरब्धा वेपमानां समन्ततः 5.022.010c भृशं संलिलिहुर् दीप्तान् प्रलम्बदशनच्छदान् 5.022.011a ऊचुश् च परमक्रुद्धाः प्रगृह्याशु परश्वधान् 5.022.011c नेयम् अर्हति भर्तारं रावणं राक्षसाधिपम् 5.022.012a सा भर्त्स्यमाना भीमाभी राक्षसीभिर् वरानना 5.022.012c सा bëpam अपमार्जन्ती शिंशपां ताम् उपागमत् 5.022.013a ततस् तां शिंशपां सीता राक्षसीभिः समावृता 5.022.013c अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता 5.022.014a तां कृशां दीनवदनां मलिनाम्बरधारिणीम् 5.022.014c भर्त्सयां चक्रिरे भीमा राक्षस्यस् ताः समन्ततः 5.022.015a ततस् तां विनता नाम राक्षसी भीमदर्शना 5.022.015c अब्रवीत् कुपिताकारा कराला निर्णतोदरी 5.022.016a सीते पर्याप्तम् एतावद् भर्तृस्नेहो निदर्शितः 5.022.016c सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते 5.022.017a परितुष्टास्मि भद्रं ते मानुषस् ते कृतो विधिः 5.022.017c ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि 5.022.018a रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् 5.022.018c विक्रान्तं रूपवन्तं च सुरेशम् इव वासवम् 5.022.019a दक्षिणं त्यागशीलं च सर्वस्य प्रियवादिनम् 5.022.019c मानुषं कृपणं रामं त्यक्त्वा रावणम् आश्रय 5.022.020a दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता 5.022.020c अद्य प्रभृति सर्वेषां लोकानाम् ईश्वरी भव 5.022.020e अग्नेः स्वाहा यथा देवी शचीवेन्द्रस्य शोभने 5.022.021a किं ते रामेण वैदेहि कृपणेन गतायुषा 5.022.022a एतद् उक्तं च मे वाक्यं यदि त्वं न करिष्यसि 5.022.022c अस्मिन् मुहूर्ते सर्वास् त्वां भक्षयिष्यामहे वयम् 5.022.023a अन्या तु विकटा नाम लम्बमानपयोधरा 5.022.023c अब्रवीत् कुपिता सीतां मुष्टिम् उद्यम्य गर्जती 5.022.024a बहून्य् अप्रतिरूपाणि वचनानि सुदुर्मते 5.022.024c अनुक्रोशान् मृदुत्वाच् च सोढानि तव मैथिलि 5.022.024e न च नः कुरुषे वाक्यं हितं कालपुरस्कृतम् 5.022.025a आनीतासि समुद्रस्य पारम् अन्यैर् दुरासदम् 5.022.025c रावणान्तःपुरं घोरं प्रविष्टा चासि मैथिलि 5.022.026a रावणस्य गृहे रुधा अस्माभिस् तु सुरक्षिता 5.022.026c न त्वां शक्तः परित्रातुम् अपि साक्षात् पुरंदरः 5.022.027a कुरुष्व हितवादिन्या वचनं मम मैथिलि 5.022.027c अलम् अश्रुप्रपातेन त्यज शोकम् अनर्थकम् 5.022.028a भज प्रीतिं प्रहर्षं च त्यजैतां नित्यदैन्यताम् 5.022.028c सीते राक्षसराजेन सह krŬa यथासुखम् 5.022.029a जानासि हि यथा भीरु स्त्रीणां यौवनम् अध्रुवम् 5.022.029c यावन् न ते व्यतिक्रामेत् तावत् सुखम् अवाप्नुहि 5.022.030a उद्यानानि च रम्याणि पर्वतोपवनानि च 5.022.030c सह राक्षसराजेन चर त्वं मदिरेक्षणे 5.022.031a स्त्रीसहस्राणि ते सप्त वशे स्थास्यन्ति सुन्दरि 5.022.031c रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् 5.022.032a उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि 5.022.032c यदि मे व्याहृतं वाक्यं न यथावत् करिष्यसि 5.022.033a ततश् चण्डोदरी नाम राक्षसी क्रूरदर्शना 5.022.033c भ्रामयन्ती महच् छूलम् इदं वचनम् अब्रवीत् 5.022.034a इमां हरिणलोकाक्षीं त्रासोत्कम्पपयोधराम् 5.022.034c रावणेन हृतां दृष्ट्वा दौर्हृदो मे महान् अभूत् 5.022.035a यकृत्प्लीहम् athotpŬaæ हृदयं च सबन्धनम् 5.022.035c अन्त्राण्य् अपि तथा शीर्षं खादेयम् इति मे मतिः 5.022.036a ततस् तु प्रघसा नाम राक्षसी वाक्यम् अब्रवीत् 5.022.036c कण्ठम् अस्या नृशंसायाः pŬayÃma÷ किम् आस्यते 5.022.037a निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह 5.022.037c नात्र कश् चन संदेहः खादतेति स वक्ष्यति 5.022.038a ततस् त्व् अजामुखी नाम राक्षसी वाक्यम् अब्रवीत् 5.022.038c विशस्येमां ततः सर्वान् समान् कुरुत पीलुकान् 5.022.039a विभजाम ततः सर्वा विवादो मे न रोचते 5.022.039c पेयम् आनीयतां क्षिप्रं माल्यं च विविधं बहु 5.022.040a ततः शूर्पणखा नाम राक्षसी वाक्यम् अब्रवीत् 5.022.040c अजामुखा यद् उक्तं हि तद् एव मम रोचते 5.022.041a सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनी 5.022.041c मानुषं मांसम् आसाद्य नृत्यामो ऽथ निकुम्भिलाम् 5.022.042a एवं संभर्त्स्यमाना सा सीता सुरसुतोपमा 5.022.042c राक्षसीभिः सुघोराभिर् धैर्यम् उत्सृज्य रोदिति 5.023.001a तथा तासां वदन्तीनां परुषं दारुणं बहु 5.023.001c राक्षसीनाम् असौम्यानां रुरोद जनकात्मजा 5.023.002a एवम् उक्ता तु वैदेही राक्षसीभिर् मनस्विनी 5.023.002c उवाच परमत्रस्ता bëpagadgadayà गिरा 5.023.003a न मानुषी राक्षसस्य भार्या भवितुम् अर्हति 5.023.003c कामं खादत मां सर्वा न करिष्यामि वो वचः 5.023.004a सा राक्षसी मध्यगता सीता सुरसुतोपमा 5.023.004c न शर्म लेभे दुःखार्ता रावणेन च तर्जिता 5.023.005a वेपते स्माधिकं सीता विशन्तीवाङ्गम् आत्मनः 5.023.005c वने यूथपरिभ्रष्टा मृगी कोकैर् इवार्दिता 5.023.006a सा त्व् अशोकस्य विपुलां शाखाम् आलम्ब्य पुष्पिताम् 5.023.006c चिन्तयाम् आस शोकेन भर्तारं भग्नमानसा 5.023.007a सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः 5.023.007c चिन्तयन्ती न शोकस्य तदान्तम् अधिगच्छति 5.023.008a सा वेपमाना पतिता प्रवाते कदली यथा 5.023.008c राक्षसीनां भयत्रस्ता विवर्णवदनाभवत् 5.023.009a तस्या सा दीर्घविपुला वेपन्त्याः सीतया तदा 5.023.009c ददृशे कम्पिनी वेणी व्यालीव परिसर्पती 5.023.010a सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतना 5.023.010c आर्ता व्यसृजद् अश्रूणि मैथिली विललाप ह 5.023.011a हा रामेति च दुःखार्ता पुनर् हा लक्ष्मणेति च 5.023.011c हा श्वश्रु मम कौसल्ये हा सुमित्रेति भाविनि 5.023.012a लोकप्रवादः सत्यो ऽयं पण्डितैः समुदाहृतः 5.023.012c अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा 5.023.013a यत्राहम् आभिः क्रूराभी राक्षसीभिर् इहार्दिता 5.023.013c जीवामि हीना रामेण मुहूर्तम् अपि दुःखिता 5.023.014a एषाल्पपुण्या कृपणा विनशिष्याम्य् अनाथवत् 5.023.014c समुद्रमध्ये नौ पूर्णा वायुवेगैर् इवाहता 5.023.015a भर्तारं तम् अपश्यन्ती राक्षसीवशम् Ãgatà 5.023.015c सीदामि खलु शोकेन कूलं तोयहतं यथा 5.023.016a तं पद्मदलपत्राक्षं सिंहविक्रान्तगामिनम् 5.023.016c धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम् 5.023.017a सर्वथा तेन हीनाया रामेण विदितात्मना 5.023.017c तीष्क्णं विषम् इवास्वाद्य दुर्लभं मम जीवितम् 5.023.018a कीदृशं तु मया पापं पुरा देहान्तरे कृतम् 5.023.018c येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम् 5.023.019a जीवितं त्यक्तुम् इच्छामि शोकेन महता वृता 5.023.019c राक्षसीभिश् च रक्षन्त्या रामो नासाद्यते मया 5.023.020a धिग् अस्तु खलु मानुष्यं धिग् अस्तु परवश्यताम् 5.023.020c न शक्यं यत् परित्यक्तुम् आत्मच्छन्देन जीवितम् 5.024.001a प्रसक्ताश्रुमुखीत्य् एवं ब्रुवन्ती जनकात्मजा 5.024.001c अधोमुखमुखी बाला विलप्तुम् उपचक्रमे 5.024.002a उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती 5.024.002c उपावृत्ता किशोरीव विवेष्टन्ती महीतले 5.024.003a राघवस्याप्रमत्तस्य रक्षसा कामरूपिणा 5.024.003c रावणेन प्रमथ्याहम् आनीता क्रोशती बलात् 5.024.004a राक्षसी वशम् आपन्ना भर्त्यमाना सुदारुणम् 5.024.004c चिन्तयन्ती सुदुःखार्ता नाहं जीवितुम् उत्सहे 5.024.005a न हि मे जीवितेनार्थो नैवार्थैर् न च भूषणैः 5.024.005c वसन्त्या राक्षसी मध्ये विना रामं महारथम् 5.024.006a धिङ् माम् अनार्याम् असतीं याहं तेन विना कृता 5.024.006c मुहूर्तम् अपि रक्षामि जीवितं पापजीविता 5.024.007a का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना 5.024.007c भर्तारं सागरान्ताया वसुधायाः प्रियं वदम् 5.024.008a भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्य् अहम् 5.024.008c न चाप्य् अहं चिरं दुःखं सहेयं प्रियवर्जिता 5.024.009a चरणेनापि सव्येन न स्पृशेयं निशाचरम् 5.024.009c रावणं किं पुनर् अहं कामयेयं विगर्हितम् 5.024.010a प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम् 5.024.010c यो नृशंस स्वभावेन मां प्रार्थयितुम् इच्छति 5.024.011a छिन्ना भिन्ना विभक्ता वा दीप्ते वाग्नौ प्रदीपिता 5.024.011c रावणं नोपतिष्ठेयं किं प्रलापेन वश् चिरम् 5.024.012a ख्यातः प्राज्ञः कृतज्ञश् च सानुक्रोशश् च राघवः 5.024.012c सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात् 5.024.013a राक्षसानां जनस्थाने सहस्राणि चतुर्दश 5.024.013c येनैकेन निरस्तानि स मां किं नाभिपद्यते 5.024.014a निरुद्धा रावणेनाहम् अल्पवीर्येण रक्षसा 5.024.014c समर्थः खलु मे भर्ता रावणं हन्तुम् Ãhave 5.024.015a विराधो दण्डकारण्ये येन राक्षसपुंगवः 5.024.015c रणे रामेण निहतः स मां किं नाभिपद्यते 5.024.016a कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा 5.024.016c न तु राघवबाणानां गतिरोधी ह विद्यते 5.024.017a किं नु तत् कारणं येन रामो दृढपराक्रमः 5.024.017c रक्षसापहृतां भार्याम् इष्टां नाभ्यवपद्यते 5.024.018a इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः 5.024.018c जानन्न् अपि हि तेजस्वी धर्षणां मर्षयिष्यति 5.024.019a हृतेति यो ऽधिगत्वा मां राघवाय निवेदयेत् 5.024.019c गृध्रराजो ऽपि स रणे रावणेन निपातितः 5.024.020a कृतं कर्म महत् तेन मां तदाभ्यवपद्यता 5.024.020c तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा 5.024.021a यदि माम् इह जानीयाद् वर्तमानां स राघवः 5.024.021c अद्य बाणैर् अभिक्रुद्धः कुर्याल् लोकम् अराक्षसं 5.024.022a विधमेच् च पुरीं लङ्कां शोषयेच् च महोदधिम् 5.024.022c रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत् 5.024.023a ततो निहतनथानां राक्षसीनां गृहे गृहे 5.024.023c यथाहम् एवं रुदती तथा भूयो न संशयः 5.024.023e अन्विष्य रक्षसां लङ्कां कुर्याद् रामः सलक्ष्मणः 5.024.024a न हि ताभ्यां रिपुर् दृष्टो मुहूतम् अपि जीवति 5.024.024c चिता धूमाकुलपथा गृध्रमण्डलसंकुला 5.024.024e अचिरेण तु लङ्केयं श्मशानसदृशी भवेत् 5.024.025a अचिरेणैव कालेन प्राप्स्याम्य् एव मनोरथम् 5.024.025c दुष्प्रस्थानो ऽयम् आख्याति सर्वेषां वो विपर्ययः 5.024.026a यादृशानि तु दृश्यन्ते लङ्कायाम् अशुभानि तु 5.024.026c अचिरेणैव कालेन भविष्यति हतप्रभा 5.024.027a नूनं लङ्का हते पापे रावणे राक्षसाधिपे 5.024.027c शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा 5.024.028a पुष्योत्सवसमृद्धा च नष्टभर्त्री सराक्षसा 5.024.028c भविष्यति पुरी लङ्का नष्टभर्त्री यथाङ्गना 5.024.029a नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे 5.024.029c श्रोष्यामि नचिराद् एव दुःखार्तानाम् इह ध्वनिम् 5.024.030a सान्धकारा हतद्योता हतराक्षसपुंगवा 5.024.030c भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः 5.024.031a यदि नाम स शूरो मां रामो रक्तान्तलोचनः 5.024.031c जानीयाद् वर्तमानां हि रावणस्य निवेशने 5.024.032a अनेन तु नृशंसेन रावणेनाधमेन मे 5.024.032c समयो यस् तु निर्दिष्टस् तस्य कालो ऽयम् आगतः 5.024.033a अकार्यं ये न जानन्ति नैरृताः पापकारिणः 5.024.033c अधर्मात् तु महोत्पातो भविष्यति हि साम्प्रतम् 5.024.034a नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः 5.024.034c ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति 5.024.035a साहं कथं करिष्यामि तं विना प्रियदर्शनम् 5.024.035c रामं रक्तान्तनयनम् अपश्यन्ती सुदुःखिता 5.024.036a यदि कश् चित् प्रदाता मे विषस्याद्य भवेद् इह 5.024.036c क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना 5.024.037a नाजानाज् जीवतीं रामः स मां लक्ष्मणपूर्वजः 5.024.037c जानन्तौ तौ न कुर्यातां नोर्व्यां हि मम मार्गणम् 5.024.038a नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः 5.024.038c देवलोकम् इतो यातस् त्यक्त्वा देहं महीतले 5.024.039a धन्या देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः 5.024.039c मम पश्यन्ति ये नाथं रामं राजीवलोचनम् 5.024.040a अथ वा न हि तस्यार्थे धर्मकामस्य धीमतः 5.024.040c मया रामस्य राजर्षेर् भार्यया परमात्मनः 5.024.041a दृश्यमाने भवेत् प्रीतः सौहृदं नास्त्य् अपश्यतः 5.024.041c नाशयन्ति कृतघ्रास् तु न रामो नाशयिष्यति 5.024.042a किं नु मे न गुणाः के चित् किं वा भाग्य क्षयो हि मे 5.024.042c याहं सीता वरार्हेण हीना रामेण भामिनी 5.024.043a श्रेयो मे जीवितान् मर्तुं विहीना या महात्मना 5.024.043c रामाद् अक्लिष्टचारित्राच् छूराच् छत्रुनिबर्हणात् 5.024.044a अथ वा न्यस्तशस्त्रौ तौ वने मूलफलाशनौ 5.024.044c भ्रातरौ हि नर श्रेष्ठौ चरन्तौ वनगोचरौ 5.024.045a अथ वा राक्षसेन्द्रेण रावणेन दुरात्मना 5.024.045c छद्मना घातितौ शूरौ भ्रातरौ रामलक्ष्मणौ 5.024.046a साहम् एवंगते काले मर्तुम् इच्छामि सर्वथा 5.024.046c न च मे विहितो मृत्युर् अस्मिन् दुःखे ऽपि वर्तति 5.024.047a धन्याः खलु महात्मानो मुनयः सत्यसंमताः 5.024.047c जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये 5.024.048a प्रियान् न संभवेद् दुःखम् अप्रियाद् अधिकं भयम् 5.024.048c ताभ्यां हि ये वियुज्यन्ते नमस् तेषां महात्मनाम् 5.024.049a साहं त्यक्ता प्रियेणेह रामेण विदितात्मना 5.024.049c प्राणांस् त्यक्ष्यामि पापस्य रावणस्य गता वशम् 5.025.001a इत्य् उक्ताः सीतया घोरं राक्षस्यः क्रोधमूर्छिताः 5.025.001c काश् चिज् जग्मुस् तद् आख्यातुं रावणस्य तरस्विनः 5.025.002a ततः सीताम् उपागम्य राक्षस्यो घोरदर्शनाः 5.025.002c पुनः परुषम् एकार्थम् अनर्थार्थम् अथाब्रुवन् 5.025.003a हन्तेदानीं तवानार्ये सीते पापविनिश्चये 5.025.003c राक्षस्यो भक्षयिष्यन्ति मांसम् एतद् यथासुखम् 5.025.004a सीतां ताभिर् अनार्याभिर् दृष्ट्वा संतर्जितां तदा 5.025.004c राक्षसी त्रिजटावृद्धा शयाना वाक्यम् अब्रवीत् 5.025.005a आत्मानं खादतानार्या न सीतां भक्षयिष्यथ 5.025.005c जनकस्य सुताम् इष्टां स्नुषां दशरथस्य च 5.025.006a स्वप्नो ह्य् अद्य मया दृष्टो दारुणो रोमहर्षणः 5.025.006c राक्षसानाम् अभावाय भर्तुर् अस्या भवाय च 5.025.007a एवम् उक्तास् त्रिजटया राक्षस्यः क्रोधमूर्छिताः 5.025.007c सर्वा एवाब्रुवन् भीतास् त्रिजटां ताम् इदं वचः 5.025.008a कथयस्व त्वया दृष्टः स्वप्ने ऽयं कीदृशो निशि 5.025.009a तासां श्रुत्वा तु वचनं राक्षसीनां मुखोद्गतम् 5.025.009c उवाच वचनं काले त्रिजटास्वप्नसंश्रितम् 5.025.010a गजदन्तमयीं दिव्यां शिबिकाम् अन्तरिक्षगाम् 5.025.010c युक्तां वाजिसहस्रेण स्वयम् आस्थाय राघवः 5.025.011a स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता 5.025.011c सागरेण परिक्षिप्तं श्वेतपर्वतम् आस्थिता 5.025.011e रामेण संगता सीता भास्करेण प्रभा यथा 5.025.012a राघवश् च मया दृष्टश् चतुर्दन्तं महागजम् 5.025.012c ÃrƬha÷ शैलसंकाशं चचार सहलक्ष्मणः 5.025.013a ततस् तौ नरशार्दूलौ दीप्यमानौ स्वतेजसा 5.025.013c शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ 5.025.014a ततस् तस्य नगस्याग्रे आकाशस्थस्य दन्तिनः 5.025.014c भर्त्रा परिगृहीतस्य जानकी स्कन्धम् आश्रिता 5.025.015a भर्तुर् अङ्कात् समुत्पत्य ततः कमललोचना 5.025.015c चन्द्रसूर्यौ मया दृष्टा पाणिभ्यां परिमार्जती 5.025.016a ततस् ताभ्यां कुमाराभ्याम् आस्थितः स गजोत्तमः 5.025.016c सीतया च विशालाक्ष्या लङ्काया उपरि स्थितः 5.025.017a पाण्डुरर्षभयुक्तेन rathenëÂayujà स्वयम् 5.025.017c शुक्लमाल्याम्बरधरो लक्ष्मणेन समागतः 5.025.017e लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया 5.025.018a विमानात् पुष्पकाद् अद्य रावणः पतितो भुवि 5.025.018c कृष्यपाणः स्त्रिया दृष्टो मुण्डः कृष्णाम्बरः पुनः 5.025.019a रथेन खरयुक्तेन रक्तमाल्यानुलेपनः 5.025.019c प्रयातो दक्षिणाम् आशां प्रविष्टः कर्दमं ह्रदम् 5.025.020a कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी 5.025.020c काली कर्दमलिप्ताङ्गी दिशं याम्यां प्रकर्षति 5.025.021a वराहेण दशग्रीवः शिंशुमारेण चेन्द्रजित् 5.025.021c उष्ट्रेण कुम्भकर्णश् च प्रयातो दक्षिणां दिशम् 5.025.022a समाजश् च महान् वृत्तो गीतवादित्रनिःस्वनः 5.025.022c पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम् 5.025.023a लङ्का चेयं पुरी रम्या सवाजिरथसंकुला 5.025.023c सागरे पतिता दृष्टा भग्नगोपुरतोरणा 5.025.024a पीत्व तैलं प्रनृत्ताश् च प्रहसन्त्यो महास्वनाः 5.025.024c लङ्कायां भस्मरूक्षायां सर्वा राक्षसयोषितः 5.025.025a कुम्भकर्णादयश् चेमे सर्वे राक्षसपुंगवाः 5.025.025c रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदे 5.025.026a अपगच्छत नश्यध्वं सीताम् आप्नोति राघवः 5.025.026c घातयेत् परमामर्षी सर्वैः सार्धं हि राक्षसैः 5.025.027a प्रियां बहुमतां भार्यां वनवासम् अनुव्रताम् 5.025.027c भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः 5.025.028a तद् अलं क्रूरवाक्यैर् वः सान्त्वम् एवाभिधीयताम् 5.025.028c अभियाचाम वैदेहीम् एतद् धि मम रोचते 5.025.029a यस्या ह्य् एवं विधः स्वप्नो दुःखितायाः प्रदृश्यते 5.025.029c सा दुःखैर् बहुभिर् मुक्ता प्रियं प्राप्नोत्य् अनुत्तमम् 5.025.030a भर्त्सिताम् अपि याचध्वं राक्षस्यः किं विवक्षया 5.025.030c राघवाद् धि भयं घोरं राक्षसानाम् उपस्थितम् 5.025.031a प्रणिपात प्रसन्ना हि मैथिली जनकात्मजा 5.025.031c अलम् एषा परित्रातुं राक्षस्यो महतो भयात् 5.025.032a अपि चास्या विशालाक्ष्या न किं चिद् उपलक्षये 5.025.032c विरुद्धम् अपि चाङ्गेषु सुसूक्ष्मम् अपि लक्ष्मणम् 5.025.033a छाया वैगुण्य मात्रं तु शङ्के दुःखम् उपस्थितम् 5.025.033c अदुःखार्हाम् इमां देवीं वैहायसम् उपस्थिताम् 5.025.034a अर्थसिद्धिं तु वैदेह्याः पश्याम्य् अहम् उपस्थिताम् 5.025.034c राक्षसेन्द्रविनाशं च विजयं राघवस्य च 5.025.035a निमित्तभूतम् एतत् तु श्रोतुम् अस्या महत् प्रियम् 5.025.035c दृश्यते च स्फुरच् चक्षुः पद्मपत्रम् इवायतम् 5.025.036a ईषच् च हृषितो वास्या दक्षिणाया ह्य् अदक्षिणः 5.025.036c अकस्माद् एव वैदेह्या बाहुर् एकः प्रकम्पते 5.025.037a करेणुहस्तप्रतिमः सव्यश् चोरुर् अनुत्तमः 5.025.037c वेपन् सूचयतीवास्या राघवं पुरतः स्थितम् 5.025.038a पक्षी च शाखा निलयं प्रविष्टः; पुनः पुनश् चोत्तमसान्त्ववादी 5.025.038c सुखागतां वाचम् उदीरयाणः; पुनः पुनश् चोदयतीव हृष्टः 5.026.001a सा राक्षसेन्द्रस्य वचो निशम्य; तद् रावणस्याप्रियम् अप्रियार्ता 5.026.001c सीता वितत्रास यथा वनान्ते; सिंहाभिपन्ना गजराजकन्या 5.026.002a सा राक्षसी मध्यगता च भीरुर्; वाग्भिर् भृशं रावणतर्जिता च 5.026.002c कान्तारमध्ये विजने विसृष्टा; बालेव कन्या विललाप सीता 5.026.003a सत्यं बतेदं प्रवदन्ति लोके; नाकालमृत्युर् भवतीति सन्तः 5.026.003c यत्राहम् एवं परिभर्त्स्यमाना; जीवामि किं चित् क्षणम् अप्य् अपुण्या 5.026.004a सुखाद् विहीनं बहुदुःखपूर्णम्; इदं तु नूनं हृदयं स्थिरं मे 5.026.004c विदीर्यते यन् न सहस्रधाद्य; वज्राहतं शृङ्गम् इवाचलस्य 5.026.005a नैवास्ति नूनं मम दोषम् अत्र; वध्याहम् अस्याप्रियदर्शनस्य 5.026.005c भावं न चास्याहम् अनुप्रदातुम्; अलं द्विजो मन्त्रम् इवाद्विजाय 5.026.006a नूनं ममाङ्गान्य् अचिराद् अनार्यः; शस्त्रैः शितैश् छेत्स्यति राक्षसेन्द्रः 5.026.006c तस्मिन्न् अनागच्छति लोकनाथे; गर्भस्थजन्तोर् इव शल्यकृन्तः 5.026.007a दुःखं बतेदं मम दुःखिताया; मासौ चिरायाभिगमिष्यतो द्वौ 5.026.007c बद्धस्य वध्यस्य यथा निशान्ते; राजापराधाद् इव तस्करस्य 5.026.008a हा राम हा लक्ष्मण हा सुमित्रे; हा राम मातः सह मे जनन्या 5.026.008c एषा विपद्याम्य् अहम् अल्पभाग्या; महार्णवे नौर् इव mƬha वाता 5.026.009a तरस्विनौ धारयता मृगस्य; सत्त्वेन रूपं मनुजेन्द्रपुत्रौ 5.026.009c नूनं विशस्तौ मम कारणात् तौ; सिंहर्षभौ द्वाव् इव वैद्युतेन 5.026.010a नूनं स कालो मृगरूपधारी; माम् अल्पभाग्यां लुलुभे तदानीम् 5.026.010c यत्रार्यपुत्रं विससर्ज mƬhÃ; रामानुजं लक्ष्मणपूर्वकं च 5.026.011a हा राम सत्यव्रत दीर्घवाहो; हा पूर्णचन्द्रप्रतिमानवक्त्र 5.026.011c हा जीवलोकस्य हितः प्रियश् च; वध्यां न मां वेत्सि हि राक्षसानाम् 5.026.012a अनन्यदेवत्वम् इयं क्षमा च; भूमौ च शय्या नियमश् च धर्मे 5.026.012c पतिव्रतात्वं विफलं ममेदं; कृतं कृतघ्नेष्व् इव मानुषाणाम् 5.026.013a मोघो हि धर्मश् चरितो ममायं; तथैकपत्नीत्वम् इदं निरर्थम् 5.026.013c या त्वां न पश्यामि कृशा विवर्णा; हीना त्वया संगमने निराशा 5.026.014a पितुर् निर्देशं नियमेन कृत्वा; वनान् निवृत्तश् चरितव्रतश् च 5.026.014c स्त्रीभिस् तु मन्ये विपुलेक्षणाभिः; संरंस्यसे वीतभयः कृतार्थः 5.026.015a अहं तु राम त्वयि जातकामा; चिरं विनाशाय निबद्धभावा 5.026.015c मोघं चरित्वाथ तपोव्रतं च; त्यक्ष्यामि धिग् जीवितम् अल्पभाग्या 5.026.016a सा जीवितं क्षिप्रम् अहं त्यजेयं; विषेण शस्त्रेण शितेन वापि 5.026.016c विषस्य दाता न तु मे ऽस्ति कश् चिच्; छस्त्रस्य वा वेश्मनि राक्षसस्य 5.026.017a शोकाभितप्ता बहुधा विचिन्त्य; सीताथ वेण्युद्ग्रथनं गृहीत्वा 5.026.017c उद्बध्य वेण्युद्ग्रथनेन शीघ्रम्; अहं गमिष्यामि यमस्य मूलम् 5.026.018a इतीव सीता बहुधा विलप्य; सर्वात्मना रामम् अनुस्मरन्ती 5.026.018c प्रवेपमाना परिशुष्कवक्त्रा; नगोत्तमं पुष्पितम् आससाद 5.026.019a उपस्थिता सा मृदुर् सर्वगात्री; शाखां गृहीत्वाथ नगस्य तस्य 5.026.019c तस्यास् तु रामं प्रविचिन्तयन्त्या; रामानुजं स्वं च कुलं शुभाङ्ग्याः 5.026.020a शोकानिमित्तानि तदा बहूनि; धैर्यार्जितानि प्रवराणि लोके 5.026.020c प्रादुर्निमित्तानि तदा बभूवुः; पुरापि सिद्धान्य् उपलक्षितानि 5.027.001a तथागतां तां व्यथिताम् अनिन्दितां; व्यपेतहर्षां परिदीनमानसाम् 5.027.001c शुभां निमित्तानि शुभानि भेजिरे; नरं श्रिया जुष्टम् इवोपजीविनः 5.027.002a तस्याः शुभं वामम् अरालपक्ष्म; राजीवृतं कृष्णविशालशुक्लम् 5.027.002c प्रास्पन्दतैकं नयनं सुकेश्या; मीनाहतं पद्मम् इवाभिताम्रम् 5.027.003a भुजश् च चार्वञ्चितपीनवृत्तः; परार्ध्य कालागुरुचन्दनार्हः 5.027.003c अनुत्तमेनाध्युषितः प्रियेण; चिरेण वामः समवेपताशु 5.027.004a गजेन्द्रहस्तप्रतिमश् च पीनस्; तयोर् द्वयोः संहतयोः सुजातः 5.027.004c प्रस्पन्दमानः पुनर् ऊरुर् अस्या; रामं पुरस्तात् स्थितम् आचचक्षे 5.027.005a शुभं पुनर् हेमसमानवर्णम्; ईषद्रजोध्वस्तम् इवामलाक्ष्याः 5.027.005c वासः स्थितायाः शिखराग्रदन्त्याः; किं चित् परिस्रंसत चारुगात्र्याः 5.027.006a एतैर् निमित्तैर् अपरैश् च सुभ्रूः; संबोधिता प्राग् अपि साधुसिद्धैः 5.027.006c वातातपक्लान्तम् इव प्रनष्टं; वर्षेण बीजं प्रतिसंजहर्ष 5.027.007a तस्याः पुनर् बिम्बफलोपमौष्ठं; स्वक्षिभ्रुकेशान्तम् अरालपक्ष्म 5.027.007c वक्त्रं बभासे सितशुक्लदंष्ट्रं; राहोर् मुखाच् चन्द्र इव प्रमुक्तः 5.027.008a सा वीतशोका व्यपनीततन्द्री; शान्तज्वरा हर्षविबुद्धसत्त्वा 5.027.008c अशोभतार्या वदनेन शुक्ले; शीतान्शुना रात्रिर् इवोदितेन 5.028.001a हनुमान् अपि विक्रान्तः सर्वं शुश्राव तत्त्वतः 5.028.001c सीतायास् त्रिजटायाश् च राक्षसीनां च तर्जनम् 5.028.002a अवेक्षमाणस् तां देवीं देवताम् इव नन्दने 5.028.002c ततो बहुविधां चिन्तां चिन्तयाम् आस वानरः 5.028.003a यां कपीनां सहस्राणि सुबहून्य् अयुतानि च 5.028.003c दिक्षु सर्वासु मार्गन्ते सेयम् आसादिता मया 5.028.004a चारेण तु सुयुक्तेन शत्रोः शक्तिम् अवेक्षिता 5.028.004c gƬhena चरता तावद् अवेक्षितम् इदं मया 5.028.005a राक्षसानां विशेषश् च पुरी चेयम् अवेक्षिता 5.028.005c राक्षसाधिपतेर् अस्य प्रभावो रावणस्य च 5.028.006a युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः 5.028.006c समाश्वासयितुं भार्यां पतिदर्शनकाङ्क्षिणीम् 5.028.007a अहम् आश्वासयाम्य् एनां पूर्णचन्द्रनिभाननाम् 5.028.007c अदृष्टदुःखां दुःखस्य न ह्य् अन्तम् अधिगच्छतीम् 5.028.008a यदि ह्य् अहम् इमां देवीं शोकोपहतचेतनाम् 5.028.008c अनाश्वास्य गमिष्यामि दोषवद् गमनं भवेत् 5.028.009a गते हि मयि तत्रेयं राजपुत्री यशस्विनी 5.028.009c परित्राणम् अविन्दन्ती जानकी जीवितं त्यजेत् 5.028.010a मया च स महाबाहुः पूर्णचन्द्रनिभाननः 5.028.010c समाश्वासयितुं न्याय्यः सीतादर्शनलालसः 5.028.011a निशाचरीणां प्रत्यक्षम् अक्षमं cÃbhibhëaïam 5.028.011c कथं नु खलु कर्तव्यम् इदं कृच्छ्र गतो ह्य् अहम् 5.028.012a अनेन रात्रिशेषेण यदि नाश्वास्यते मया 5.028.012c सर्वथा नास्ति संदेहः परित्यक्ष्यति जीवितम् 5.028.013a रामश् च यदि पृच्छेन् मां किं मां सीताब्रवीद् वचः 5.028.013c किम् अहं तं प्रतिब्रूयाम् asaæbhëya सुमध्यमाम् 5.028.014a सीतासंदेशरहितं माम् इतस् त्वरया गतम् 5.028.014c निर्दहेद् अपि काकुत्स्थः क्रुद्धस् तीव्रेण चक्षुषा 5.028.015a यदि चेद् योजयिष्यामि भर्तारं रामकारणात् 5.028.015c व्यर्थम् आगमनं तस्य ससैन्यस्य भविष्यति 5.028.016a अन्तरं त्व् अहम् आसाद्य राक्षसीनाम् इह स्थितः 5.028.016c शनैर् आश्वासयिष्यामि संतापबहुलाम् इमाम् 5.028.017a अहं ह्य् अतितनुश् चैव वनरश् च विशेषतः 5.028.017c वाचं चोदाहरिष्यामि मानुषीम् इह संस्कृताम् 5.028.018a यदि वाचं प्रदास्यामि द्विजातिर् इव संस्कृताम् 5.028.018c रावणं मन्यमाना मां सीता भीता भविष्यति 5.028.019a अवश्यम् एव वक्तव्यं मानुषं वाक्यम् अर्थवत् 5.028.019c मया सान्त्वयितुं शक्या नान्यथेयम् अनिन्दिता 5.028.020a सेयम् आलोक्य मे रूपं जानकी bhëitaæ तथा 5.028.020c रक्षोभिस् त्रासिता पूर्वं भूयस् त्रासं गमिष्यति 5.028.021a ततो जातपरित्रासा शब्दं कुर्यान् मनस्विनी 5.028.021c जानमाना विशालाक्षी रावणं कामरूपिणम् 5.028.022a सीतया च कृते शब्दे सहसा राक्षसीगणः 5.028.022c नानाप्रहरणो घोरः समेयाद् अन्तकोपमः 5.028.023a ततो मां संपरिक्षिप्य सर्वतो विकृताननाः 5.028.023c वधे च ग्रहणे चैव कुर्युर् यत्नं यथाबलम् 5.028.024a तं मां शाखाः प्रशाखाश् च स्कन्धांश् चोत्तमशाखिनाम् 5.028.024c दृष्ट्वा विपरिधावन्तं भवेयुर् भयशङ्किताः 5.028.025a मम रूपं च संप्रेक्ष्य वनं विचरतो महत् 5.028.025c राक्षस्यो भयवित्रस्ता भवेयुर् विकृताननाः 5.028.026a ततः कुर्युः समाह्वानं राक्षस्यो रक्षसाम् अपि 5.028.026c राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने 5.028.027a ते शूलशरनिस्त्रिंश विविधायुधपाणयः 5.028.027c आपतेयुर् विमर्दे ऽस्मिन् वेगेनोद्विग्नकारिणः 5.028.028a संक्रुद्धस् तैस् तु परितो विधमन् रक्षसां बलम् 5.028.028c शक्नुयं न तु संप्राप्तुं परं पारं महोदधेः 5.028.029a मां वा गृह्णीयुर् आप्लुत्य बहवः शीघ्रकारिणः 5.028.029c स्याद् इयं चागृहीतार्था मम च ग्रहणं भवेत् 5.028.030a हिंसाभिरुचयो हिंस्युर् इमां वा जनकात्मजाम् 5.028.030c विपन्नं स्यात् ततः कार्यं रामसुग्रीवयोर् इदम् 5.028.031a उद्देशे नष्टमार्गे ऽस्मिन् राक्षसैः परिवारिते 5.028.031c सागरेण परिक्षिप्ते गुप्ते वसति जानकी 5.028.032a विशस्ते वा गृहीते वा रक्षोभिर् मयि संयुगे 5.028.032c नान्यं पश्यामि रामस्य सहायं कार्यसाधने 5.028.033a विमृशंश् च न पश्यामि यो हते मयि वानरः 5.028.033c शतयोजनविस्तीर्णं लङ्घयेत महोदधिम् 5.028.034a कामं हन्तुं समर्थो ऽस्मि सहस्राण्य् अपि रक्षसाम् 5.028.034c न तु शक्ष्यामि संप्राप्तुं परं पारं महोदधेः 5.028.035a असत्यानि च युद्धानि संशयो मे न रोचते 5.028.035c कश् च निःसंशयं कार्यं कुर्यात् प्राज्ञः ससंशयम् 5.028.036a एष दोषो महान् हि स्यान् मम sÅtÃbhibhëaïe 5.028.036c प्राणत्यागश् च वैदेह्या भवेद् anabhibhëaïe 5.028.037a भूताश् चार्था विनश्यन्ति देशकालविरोधिताः 5.028.037c विक्लवं दूतम् आसाद्य तमः सूर्योदये यथा 5.028.038a अर्थानर्थान्तरे बुद्धिर् निश्चितापि न शोभते 5.028.038c घातयन्ति हि कार्याणि दूताः पण्डितमानिनः 5.028.039a न विनश्येत् कथं कार्यं वैक्लव्यं न कथं भवेत् 5.028.039c लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् 5.028.040a कथं नु खलु वाक्यं मे शृणुयान् नोद्विजेत च 5.028.040c इति संचिन्त्य हनुमांश् चकार मतिमान् मतिम् 5.028.041a रामम् अक्लिष्टकर्माणं स्वबन्धुम् अनुकीर्तयन् 5.028.041c नैनाम् उद्वेजयिष्यामि तद् बन्धुगतमानसाम् 5.028.042a इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः 5.028.042c शुभानि धर्मयुक्तानि वचनानि समर्पयन् 5.028.043a श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम् 5.028.043c श्रद्धास्यति यथा हीयं तथा सर्वं समादधे 5.028.044a इति स बहुविधं महानुभावो; जगतिपतेः प्रमदाम् अवेक्षमाणः 5.028.044c मधुरम् अवितथं जगाद वाक्यं; द्रुमविटपान्तरम् आस्थितो हनूमान् 5.029.001a एवं बहुविधां चिन्तां चिन्तयित्व महाकपिः 5.029.001c संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह 5.029.002a राजा दशरथो नाम रथकुञ्जरवाजिनाम् 5.029.002c पुण्यशीलो महाकीर्तिर् ऋजुर् आसीन् महायशाः 5.029.002e चक्रवर्तिकुले जातः पुरंदरसमो बले 5.029.003a अहिंसारतिर् अक्षुद्रो घृणी सत्यपराक्रमः 5.029.003c मुख्यश् चेक्ष्वाकुवंशस्य लक्ष्मीवांल् लक्ष्मिवर्धनः 5.029.004a पार्थिवव्यञ्जनैर् युक्तः पृथुश्रीः पार्थिवर्षभः 5.029.004c पृथिव्यां चतुरन्तयां विश्रुतः सुखदः सुखी 5.029.005a तस्य पुत्रः प्रियो ज्येष्ठस् ताराधिपनिभाननः 5.029.005c रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम् 5.029.006a रक्षिता स्वस्य वृत्तस्य स्वजनस्यापि रक्षिता 5.029.006c रक्षिता जीवलोकस्य धर्मस्य च परंतपः 5.029.007a तस्य सत्याभिसंधस्य वृद्धस्य वचनात् पितुः 5.029.007c सभार्यः सह च भ्रात्रा वीरः प्रव्रजितो वनम् 5.029.008a तेन तत्र महारण्ये मृगयां परिधावता 5.029.008c जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ 5.029.008e ततस् त्व् अमर्षापहृता जानकी रावणेन तु 5.029.009a यथारूपां यथावर्णां यथालक्ष्मीं विनिश्चिताम् 5.029.009c अश्रौषं राघवस्याहं सेयम् आसादिता मया 5.029.010a विररामैवम् उक्त्वासौ वाचं वानरपुंगवः 5.029.010c जानकी चापि तच् छ्रुत्वा विस्मयं परमं गता 5.029.011a ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम् 5.029.011c उन्नम्य वदनं भीरुः शिंशपावृक्षम् ऐक्षत 5.029.012a सा तिर्यग् ऊर्ध्वं च तथाप्य् अधस्तान्; निरीक्षमाणा तम् अचिन्त्य बुद्धिम् 5.029.012c ददर्श पिङ्गाधिपतेर् अमात्यं; वातात्मजं सूर्यम् इवोदयस्थम् 5.030.001a ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा 5.030.001c सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम् 5.030.002a सा तु दृष्ट्वा हरिश्रेष्ठं विनीतवद् उपस्थितम् 5.030.002c मैथिली चिन्तयाम् आस स्वप्नो ऽयम् इति भामिनी 5.030.003a सा तं समीक्ष्यैव भृशं विसंज्ञा; गतासुकल्पेव बभूव सीता 5.030.003c चिरेण संज्ञां प्रतिलभ्य चैव; विचिन्तयाम् आस विशालनेत्रा 5.030.004a स्वप्नो मयायं विकृतो ऽद्य दृष्टः; शाखामृगः शास्त्रगणैर् निषिद्धः 5.030.004c स्वस्त्य् अस्तु रामाय सलक्ष्मणाय; तथा पितुर् मे जनकस्य राज्ञः 5.030.005a स्वप्नो ऽपि नायं न हि मे ऽस्ति निद्रा; शोकेन दुःखेन च pŬitÃyÃ÷ 5.030.005c सुखं हि मे नास्ति यतो ऽस्मि हीना; तेनेन्दुपूर्णप्रतिमाननेन 5.030.006a अहं हि तस्याद्य मनो भवेन; saæpŬità तद् गतसर्वभावा 5.030.006c विचिन्तयन्ती सततं तम् एव; तथैव पश्यामि तथा ӭणोमि 5.030.007a मनोरथः स्याद् इति चिन्तयामि; तथापि बुद्ध्या च वितर्कयामि 5.030.007c किं कारणं तस्य हि नास्ति रूपं; सुव्यक्तरूपश् च वदत्य् अयं माम् 5.030.008a नमो ऽस्तु वाचस्पतये सवज्रिणे; स्वयम्भुवे चैव हुताशनाय 5.030.008c अनेन चोक्तं यद् इदं ममाग्रतो; वनौकसा तच् च तथास्तु नान्यथा 5.031.001a ताम् अब्रवीन् महातेजा हनूमान् मारुतात्मजः 5.031.001c शिरस्य् अञ्जलिम् आधाय सीतां मधुरया गिरा 5.031.002a का नु पद्मपलाशाक्षी क्लिष्टकौशेयवासिनी 5.031.002c द्रुमस्य शाखाम् आलम्ब्य तिष्ठसि त्वम् अनिन्दिता 5.031.003a किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम् 5.031.003c पुण्डरीकपलाशाभ्यां विप्रकीर्णम् इवोदकम् 5.031.004a सुराणाम् असुराणां च नागगन्धर्वरक्षसाम् 5.031.004c यक्षाणां किंनराणां च का त्वं भवसि शोभने 5.031.005a का त्वं भवसि रुद्राणां मरुतां वा वरानने 5.031.005c वसूनां वा वरारोहे देवता प्रतिभासि मे 5.031.006a किं नु चन्द्रमसा हीना पतिता विबुधालयात् 5.031.006c रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठा सर्वगुणान्विता 5.031.007a कोपाद् वा यदि वा मोहाद् भर्तारम् असितेक्षणा 5.031.007c वसिष्ठं कोपयित्वा त्वं नासि कल्याण्य् अरुन्धती 5.031.008a को नौ पुत्रः पिता भ्रात भर्ता वा ते सुमध्यमे 5.031.008c अस्माल् लोकाद् अमुं लोकं गतं त्वम् अनुशोचसि 5.031.009a व्यञ्जनानि हि ते यानि लक्षणानि च लक्षये 5.031.009c महिषी भूमिपालस्य राजकन्यासि मे मता 5.031.010a रावणेन जनस्थानाद् बलाद् अपहृता यदि 5.031.010c सीता त्वम् असि भद्रं ते तन् ममाचक्ष्व पृच्छतः 5.031.011a सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता 5.031.011c उवाच वाक्यं वैदेही हनूमन्तं द्रुमाश्रितम् 5.031.012a दुहिता जनकस्याहं वैदेहस्य महात्मनः 5.031.012c सीता च नाम नाम्नाहं भार्या रामस्य धीमतः 5.031.013a समा द्वादश तत्राहं राघवस्य निवेशने 5.031.013c भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी 5.031.014a ततस् त्रयोदशे वर्षे राज्येनेक्ष्वाकुनन्दनम् 5.031.014c अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे 5.031.015a तस्मिन् संभ्रियमाणे तु राघवस्याभिषेचने 5.031.015c कैकेयी नाम भर्तारं देवी वचनम् अब्रवीत् 5.031.016a न पिबेयं न खादेयं प्रत्यहं मम भोजनम् 5.031.016c एष मे जीवितस्यान्तो रामो यद्य् अभिषिच्यते 5.031.017a यत् तद् उक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम 5.031.017c तच् चेन् न वितथं कार्यं वनं गच्छतु राघवः 5.031.018a स राजा सत्यवाग् देव्या वरदानम् अनुस्मरन् 5.031.018c मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरम् अप्रियम् 5.031.019a ततस् तु स्थविरो राजा सत्यधर्मे व्यवस्थितः 5.031.019c ज्येष्ठं यशस्विनं पुत्रं रुदन् राज्यम् अयाचत 5.031.020a स पितुर् वचनं श्रीमान् अभिषेकात् परं प्रियम् 5.031.020c मनसा पूर्वम् आसाद्य वाचा प्रतिगृहीतवान् 5.031.021a दद्यान् न प्रतिगृह्णीयान् न ब्रूयत् किं चिद् अप्रियम् 5.031.021c अपि जीवितहेतोर् हि रामः सत्यपराक्रमः 5.031.022a स विहायोत्तरीयाणि महार्हाणि महायशाः 5.031.022c विसृज्य मनसा राज्यं जनन्यै मां समादिशत् 5.031.023a साहं तस्याग्रतस् तूर्णं प्रस्थिता वनचारिणी 5.031.023c न हि मे तेन हीनाया वासः स्वर्गे ऽपि रोचते 5.031.024a प्राग् एव तु महाभागः सौमित्रिर् मित्रनन्दनः 5.031.024c पूर्वजस्यानुयात्रार्थे द्रुमचीरैर् अलंकृतः 5.031.025a ते वयं भर्तुर् आदेशं बहु मान्यदृढव्रताः 5.031.025c प्रविष्टाः स्म पुराद् दृष्टं वनं गम्भीरदर्शनम् 5.031.026a वसतो दण्डकारण्ये तस्याहम् अमितौजसः 5.031.026c रक्षसापहृता भार्या रावणेन दुरात्मना 5.031.027a द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः 5.031.027c ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस् त्यक्ष्यामि जीवितम् 5.032.001a तस्यास् तद्वचनं श्रुत्वा हनूमान् हरियूथपः 5.032.001c दुःखाद् दुःखाभिभूतायाः सान्तम् उत्तरम् अब्रवीत् 5.032.002a अहं रामस्य संदेशाद् देवि दूतस् तवागतः 5.032.002c वैदेहि कुशली रामस् त्वां च कौशलम् अब्रवीत् 5.032.003a यो ब्राह्मम् अस्त्रं वेदांश् च वेद वेदविदां वरः 5.032.003c स त्वां दाशरथी रामो देवि कौशलम् अब्रवीत् 5.032.004a लक्ष्मणश् च महातेजा भर्तुस् ते ऽनुचरः प्रियः 5.032.004c k­tavä शोकसंतप्तः शिरसा ते ऽभिवादनम् 5.032.005a सा तयोः कुशलं देवी निशम्य नरसिंहयोः 5.032.005c प्रीतिसंहृष्टसर्वाङ्गी हनूमान्तम् अथाब्रवीत् 5.032.006a कल्याणी बत गथेयं लौकिकी प्रतिभाति मे 5.032.006c एहि जीवन्तम् आनदो नरं वर्षशताद् अपि 5.032.007a तयोः समागमे तस्मिन् प्रीतिर् उत्पादिताद्भुता 5.032.007c परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः 5.032.008a तस्यास् तद्वचनं श्रुत्वा हनूमान् हरियूथपः 5.032.008c सीतायाः शोकदीनायाः समीपम् उपचक्रमे 5.032.009a यथा यथा समीपं स हनूमान् उपसर्पति 5.032.009c तथा तथा रावणं सा तं सीता परिशङ्कते 5.032.010a अहो धिग् धिक् कृतम् इदं कथितं हि यद् अस्य मे 5.032.010c रूपान्तरम् उपागम्य स एवायं हि रावणः 5.032.011a ताम् अशोकस्य शाखां सा विमुक्त्वा शोककर्शिता 5.032.011c तस्याम् एवानवद्याङ्गी धरण्यां समुपाविशत् 5.032.012a अवन्दत महाबाहुस् ततस् तां जनकात्मजाम् 5.032.012c सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत 5.032.013a तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना 5.032.013c अब्रवीद् दीर्घम् उच्छ्वस्य वानरं मधुरस्वरा 5.032.014a मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम् 5.032.014c उत्पादयसि मे भूयः संतापं तन् न शोभनम् 5.032.015a स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत् 5.032.015c जनस्थाने मया दृष्टस् त्वं स एवासि रावणः 5.032.016a उपवासकृशां दीनां कामरूप निशाचर 5.032.016c संतापयसि मां भूयः संतापं तन् न शोभनम् 5.032.017a यदि रामस्य दूतस् त्वम् आगतो भद्रम् अस्तु ते 5.032.017c पृच्छामि त्वां हरिश्रेष्ठ प्रिया राम कथा हि मे 5.032.018a गुणान् रामस्य कथय प्रियस्य मम वानर 5.032.018c चित्तं हरसि मे सौम्य नदीकूलं यथा रयः 5.032.019a अहो स्वप्नस्य सुखता याहम् एवं चिराहृता 5.032.019c प्रेषितं नाम पश्यामि राघवेण वनौकसं 5.032.020a स्वप्ने ऽपि यद्य् अहं वीरं राघवं सहलक्ष्मणम् 5.032.020c पश्येयं नावसीदेयं स्वप्नो ऽपि मम मत्सरी 5.032.021a नाहं स्वप्नम् इमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् 5.032.021c न शक्यो ऽभ्युदयः प्राप्तुं प्राप्तश् चाभ्युदयो मम 5.032.022a किं नु स्याच् चित्तमोहो ऽयं भवेद् वातगतिस् त्व् इयम् 5.032.022c उन्मादजो विकारो वा स्याद् इयं मृगतृष्णिका 5.032.023a अथ वा नायम् उन्मादो मोहो ऽप्य् उन्मादलक्ष्मणः 5.032.023c संबुध्ये चाहम् आत्मानम् इमं चापि वनौकसं 5.032.024a इत्य् एवं बहुधा सीता संप्रधार्य बलाबलम् 5.032.024c रक्षसां कामरूपत्वान् मेने तं राक्षसाधिपम् 5.032.025a एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा 5.032.025c न प्रतिव्याजहाराथ वानरं जनकात्मजा 5.032.026a सीतायाश् चिन्तितं बुद्ध्वा हनूमान् मारुतात्मजः 5.032.026c श्रोत्रानुकूलैर् वचनैस् तदा तां संप्रहर्षयत् 5.032.027a आदित्य इव तेजस्वी लोककान्तः शशी यथा 5.032.027c राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा 5.032.028a विक्रमेणोपपन्नश् च यथा विष्णुर् महायशाः 5.032.028c सत्यवादी मधुरवाग् देवो वाचस्पतिर् यथा 5.032.029a रूपवान् सुभगः श्रीमान् कन्दर्प इव मूर्तिमान् 5.032.029c स्थानक्रोधप्रहर्ता च श्रेष्ठो लोके महारथः 5.032.029e बाहुच्छायाम् अवष्टब्धो यस्य लोको महात्मनः 5.032.030a अपकृष्याश्रमपदान् मृगरूपेण राघवम् 5.032.030c शून्ये येनापनीतासि तस्य द्रक्ष्यसि यत् फलम् 5.032.031a नचिराद् रावणं संख्ये यो वधिष्यति वीर्यवान् 5.032.031c रोषप्रमुक्तैर् इषुभिर् ज्वलद्भिर् इव पावकैः 5.032.032a तेनाहं प्रेषितो दूतस् त्वत्सकाशम् इहागतः 5.032.032c त्वद्वियोगेन दुःखार्तः स त्वां कौशलम् अब्रवीत् 5.032.033a लक्ष्मणश् च महातेजाः सुमित्रानन्दवर्धनः 5.032.033c अभिवाद्य महाबाहुः सो ऽपि कौशलम् अब्रवीत् 5.032.034a रामस्य च सखा देवि सुग्रीवो नाम वानरः 5.032.034c राजा वानरमुख्यानां स त्वां कौशलम् अब्रवीत् 5.032.035a नित्यं स्मरति रामस् त्वां ससुग्रीवः सलक्ष्मणः 5.032.035c दिष्ट्या जीवसि वैदेहि राक्षसी वशम् Ãgatà 5.032.036a नचिराद् द्रक्ष्यसे रामं लक्ष्मणं च महारथम् 5.032.036c मध्ये वानरकोटीनां सुग्रीवं चामितौजसं 5.032.037a अहं सुग्रीवसचिवो हनूमान् नाम वानरः 5.032.037c प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम् 5.032.038a कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः 5.032.038c त्वां द्रष्टुम् उपयातो ऽहं समाश्रित्य पराक्रमम् 5.032.039a नाहम् अस्मि तथा देवि यथा माम् अवगच्छसि 5.032.039c विशङ्का त्यज्यताम् एषा श्रद्धत्स्व वदतो मम 5.033.001a तां तु राम कथां श्रुत्वा वैदेही वानरर्षभात् 5.033.001c उवाच वचनं सान्त्वम् इदं मधुरया गिरा 5.033.002a क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम् 5.033.002c वानराणां नराणां च कथम् आसीत् समागमः 5.033.003a यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर 5.033.003c तानि भूयः समाचक्ष्व न मां शोकः समाविशेत् 5.033.004a कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम् 5.033.004c कथम् ऊरू कथं बाहू लक्ष्मणस्य च शंस मे 5.033.005a एवम् उक्तस् तु वैदेह्या हनूमान् मारुतात्मजः 5.033.005c ततो रामं यथातत्त्वम् आख्यातुम् उपचक्रमे 5.033.006a जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि 5.033.006c भर्तुः कमलपत्राक्षि संख्यानं लक्ष्मणस्य च 5.033.007a यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै 5.033.007c लक्षितानि विशालाक्षि वदतः शृणु तानि मे 5.033.008a रामः कमलपत्राक्षः सर्वभूतमनोहरः 5.033.008c रूपदाक्षिण्यसंपन्नः प्रसूतो जनकात्मजे 5.033.009a तेजसादित्यसंकाशः क्षमया पृथिवीसमः 5.033.009c बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः 5.033.010a रक्षिता जीवलोकस्य स्वजनस्य च रक्षिता 5.033.010c रक्षिता स्वस्य वृत्तस्य धर्मस्य च परंतपः 5.033.011a रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता 5.033.011c मर्यादानां च लोकस्य कर्ता कारयिता च सः 5.033.012a अर्चिष्मान् अर्चितो ऽत्यर्थं ब्रह्मचर्यव्रते स्थितः 5.033.012c साधूनाम् उपकारज्ञः प्रचारज्ञश् च कर्मणाम् 5.033.013a राजविद्याविनीतश् च ब्राह्मणानाम् उपासिता 5.033.013c Órutavä शीलसंपन्नो विनीतश् च परंतपः 5.033.014a यजुर्वेदविनीतश् च वेदविद्भिः सुपूजितः 5.033.014c धनुर्वेदे च वेदे च वेदाङ्गेषु च निष्ठितः 5.033.015a विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः 5.033.015c gƬhajatru÷ सुताम्राक्षो रामो देवि जनैः श्रुतः 5.033.016a दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान् 5.033.016c समः समविभक्ताङ्गो वर्णं श्यामं समाश्रितः 5.033.017a त्रिस्थिरस् त्रिप्रलम्बश् च त्रिसमस् त्रिषु चोन्नतः 5.033.017c त्रिवलीवांस् त्र्यवणतश् चतुर्व्यङ्गस् त्रिशीर्षवान् 5.033.018a चतुष्कलश् चतुर्लेखश् चतुष्किष्कुश् चतुःसमः 5.033.018c चतुर्दशसमद्वन्द्वश् चतुर्दष्टश् चतुर्गतिः 5.033.019a महौष्ठहनुनासश् च पञ्चस्निग्धो ऽष्टवंशवान् 5.033.019c दशपद्मो दशबृहत् त्रिभिर् व्याप्तो द्विशुक्लवान् 5.033.019e षडुन्नतो नवतनुस् त्रिभिर् व्याप्नोति राघवः 5.033.020a सत्यधर्मपरः श्रीमान् संग्रहानुग्रहे रतः 5.033.020c देशकालविभागज्ञः सर्वलोकप्रियंवदः 5.033.021a भ्राता च तस्य द्वैमात्रः सौमित्रिर् अपराजितः 5.033.021c अनुरागेण रूपेण गुणैश् चैव तथाविधः 5.033.022a त्वाम् एव मार्गमाणो तौ विचरन्तौ वसुंधराम् 5.033.022c ददर्शतुर् मृगपतिं पूर्वजेनावरोपितम् 5.033.023a ऋश्यमूकस्य पृष्ठे तु बहुपादपसंकुले 5.033.023c भ्रातुर् भार्यार्तम् आसीनं सुग्रीवं प्रियदर्शनम् 5.033.024a वयं तु हरिराजं तं सुग्रीवं सत्यसंगरम् 5.033.024c परिचर्यामहे राज्यात् पूर्वजेनावरोपितम् 5.033.025a ततस् तौ चीरवसनौ धनुःप्रवरपाणिनौ 5.033.025c ऋश्यमूकस्य शैलस्य रम्यं देशम् उपागतौ 5.033.026a स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः 5.033.026c अभिप्लुतो गिरेस् तस्य शिखरं भयमोहितः 5.033.027a ततः स शिखरे तस्मिन् वानरेन्द्रो व्यवस्थितः 5.033.027c तयोः समीपं माम् एव प्रेषयाम् आस सत्वरः 5.033.028a ताव् अहं पुरुषव्याघ्रौ सुग्रीववचनात् प्रभू 5.033.028c रूपलक्षणसंपन्नौ k­täjalir उपस्थितः 5.033.029a तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ 5.033.029c पृष्ठम् आरोप्य तं देशं प्रापितौ पुरुषर्षभौ 5.033.030a निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने 5.033.030c तयोर् anyonyasaæbhëÃd भृशं प्रीतिर् अजायत 5.033.031a तत्र तौ कीर्तिसंपन्नौ हरीश्वरनरेश्वरौ 5.033.031c परस्परकृताश्वासौ कथया पूर्ववृत्तया 5.033.032a तं ततः सान्त्वयाम् आस सुग्रीवं लक्ष्मणाग्रजः 5.033.032c स्त्रीहेतोर् वालिना भ्रात्रा निरस्तम् उरु तेजसा 5.033.033a ततस् त्वन् नाशजं शोकं रामस्याक्लिष्टकर्मणः 5.033.033c लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत् 5.033.034a स श्रुत्वा वानरेन्द्रस् तु लक्ष्मणेनेरितं वचः 5.033.034c तदासीन् निष्प्रभो ऽत्यर्थं ग्रहग्रस्त इवांशुमान् 5.033.035a ततस् त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया 5.033.035c यान्य् आभरणजालानि पातितानि महीतले 5.033.036a तानि सर्वाणि रामाय आनीय हरियूथपाः 5.033.036c संहृष्टा दर्शयाम् आसुर् गतिं तु न विदुस् तव 5.033.037a तानि रामाय दत्तानि मयैवोपहृतानि च 5.033.037c स्वनवन्त्य् अवकीर्णन्ति तस्मिन् विहतचेतसि 5.033.038a तान्य् अङ्के दर्शनीयानि कृत्वा बहुविधं ततः 5.033.038c तेन देवप्रकाशेन देवेन परिदेवितम् 5.033.039a पश्यतस् तस्या रुदतस् ताम्यतश् च पुनः पुनः 5.033.039c प्रादीपयन् दाशरथेस् तानि शोकहुताशनम् 5.033.040a शयितं च चिरं तेन दुःखार्तेन महात्मना 5.033.040c मयापि विविधैर् वाक्यैः कृच्छ्राद् उत्थापितः पुनः 5.033.041a तानि दृष्ट्वा महार्हाणि दर्शयित्वा मुहुर् मुहुः 5.033.041c राघवः सहसौमित्रिः सुग्रीवे स न्यवेदयत् 5.033.042a स तवादर्शनाद् आर्ये राघवः परितप्यते 5.033.042c महता ज्वलता नित्यम् अग्निनेवाग्निपर्वतः 5.033.043a त्वत्कृते तम् अनिद्रा च शोकश् चिन्ता च राघवम् 5.033.043c तापयन्ति महात्मानम् अग्न्यगारम् इवाग्नयः 5.033.044a तवादर्शनशोकेन राघवः प्रविचाल्यते 5.033.044c महता भूमिकम्पेन महान् इव शिलोच्चयः 5.033.045a कानानानि सुरम्याणि नदीप्रस्रवणानि च 5.033.045c चरन् न रतिम् आप्नोति त्वम् अपश्यन् नृपात्मजे 5.033.046a स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः 5.033.046c समित्रबान्धवं हत्वा रावणं जनकात्मजे 5.033.047a सहितौ रामसुग्रीवाव् उभाव् अकुरुतां तदा 5.033.047c समयं वालिनं हन्तुं तव चान्वेषणं तथा 5.033.048a ततो निहत्य तरसा रामो वालिनम् Ãhave 5.033.048c सर्वर्क्षहरिसंघानां सुग्रीवम् अकरोत् पतिम् 5.033.049a रामसुग्रीवयोर् ऐक्यं देव्य् एवं समजायत 5.033.049c हनूमन्तं च मां विद्धि तयोर् दूतम् इहागतम् 5.033.050a स्वराज्यं प्राप्य सुग्रीवः समनीय महाहरीन् 5.033.050c त्वदर्थं प्रेषयाम् आस दिशो दश महाबलान् 5.033.051a आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसः 5.033.051c अद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीम् 5.033.052a अङ्गदो नाम लक्ष्मीवान् वालिसूनुर् महाबलः 5.033.052c प्रस्थितः कपिशार्दूलस् त्रिभागबलसंवृतः 5.033.053a तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे 5.033.053c भृशं शोकपरीतनाम् अहोरात्रगणा गताः 5.033.054a ते वयं कार्यनैराश्यात् कालस्यातिक्रमेण च 5.033.054c भयाच् च कपिराजस्य प्राणांस् त्यक्तुं व्यवस्थिताः 5.033.055a विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च 5.033.055c अनासाद्य पदं देव्याः प्राणांस् त्यक्तुं व्यवस्थिताः 5.033.056a भृशं शोकार्णवे मग्नः पर्यदेवयद् अङ्गदः 5.033.056c तव नाशं च वैदेहि वालिनश् च तथा वधम् 5.033.056e प्रायोपवेशम् अस्माकं मरणं च जटायुषः 5.033.057a तेषां नः स्वामिसंदेशान् निराशानां मुमूर्षताम् 5.033.057c कार्यहेतोर् इवायातः शकुनिर् वीर्यवान् महान् 5.033.058a गृध्रराजस्य सोदर्यः संपातिर् नाम g­dhrarà5.033.058c श्रुत्वा भ्रातृवधं कोपाद् इदं वचनम् अब्रवीत् 5.033.059a यवीयान् केन मे भ्राता हतः क्व च विनाशितः 5.033.059c एतद् आख्यातुम् इच्छामि भवद्भिर् वानरोत्तमाः 5.033.060a अङ्गदो ऽकथयत् तस्य जनस्थाने महद् वधम् 5.033.060c रक्षसा भीमरूपेण त्वाम् उद्दिश्य यथातथम् 5.033.061a जटायोस् तु वधं श्रुत्वा दुःखितः सो ऽरुणात्मजः 5.033.061c त्वाम् आह स वरारोहे वसन्तीं रावणालये 5.033.062a तस्य तद्वचनं श्रुत्वा संपातेः प्रीतिवर्धनम् 5.033.062c अङ्गदप्रमुखाः सर्वे ततः संप्रस्थिता वयम् 5.033.062e त्वद्दर्शनकृतोत्साहा हृष्टास् तुष्टाः प्लवंगमाः 5.033.063a अथाहं हरिसैन्यस्य सागरं दृश्य सीदतः 5.033.063c व्यवधूय भयं तीव्रं योजनानां शतं प्लुतः 5.033.064a लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला 5.033.064c रावणश् च मया दृष्टस् त्वं च ÓokanipŬità 5.033.065a एतत् ते सर्वम् आख्यातं यथावृत्तम् अनिन्दिते 5.033.065c abhibhëasva मां देवि दूतो दाशरथेर् अहम् 5.033.066a त्वं मां रामकृतोद्योगं त्वन्निमित्तम् इहागतम् 5.033.066c सुग्रीव सचिवं देवि बुध्यस्व पवनात्मजम् 5.033.067a कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः 5.033.067c गुरोर् आराधने युक्तो लक्ष्मणश् च सुलक्षणः 5.033.068a तस्य वीर्यवतो देवि भर्तुस् तव हिते रतः 5.033.068c अहम् एकस् तु संप्राप्तः सुग्रीववचनाद् इह 5.033.069a मयेयम् असहायेन चरता कामरूपिणा 5.033.069c दक्षिणा दिग् अनुक्रान्ता त्वन्मार्गविचयैषिणा 5.033.070a दिष्ट्याहं हरिसैन्यानां त्वन्नाशम् अनुशोचताम् 5.033.070c अपनेष्यामि संतापं तवाभिगमशंसनात् 5.033.071a दिष्ट्या हि न मम व्यर्थं देवि सागरलङ्घनम् 5.033.071c प्राप्स्याम्य् अहम् इदं दिष्ट्या त्वद्दर्शनकृतं यशः 5.033.072a राघवश् च महावीर्यः क्षिप्रं त्वाम् अभिपत्स्यते 5.033.072c समित्रबान्धवं हत्वा रावणं राक्षसाधिपम् 5.033.073a कौरजो नाम वैदेहि गिरीणाम् उत्तमो गिरिः 5.033.073c ततो गच्छति गोकर्णं पर्वतं केसरी हरिः 5.033.074a स च देवर्षिभिर् दृष्टः पिता मम महाकपिः 5.033.074c तीर्थे नदीपतेः पुण्ये शम्बसादनम् उद्धरत् 5.033.075a तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि 5.033.075c हनूमान् इति विख्यातो लोके स्वेनैव कर्मणा 5.033.075e विश्वासार्थं तु वैदेहि भर्तुर् उक्ता मया गुणाः 5.033.076a एवं विश्वासिता सीता हेतुभिः शोककर्शिता 5.033.076c उपपन्नैर् अभिज्ञानैर् दूतं तम् अवगच्छति 5.033.077a अतुलं च गता हर्षं प्रहर्षेण तु जानकी 5.033.077c नेत्राभ्यां वक्रपक्ष्माभ्यां मुमोचानन्दजं जलम् 5.033.078a चारु तच् चाननं तस्यास् ताम्रशुक्लायतेक्षणम् 5.033.078c अशोभत विशालाक्ष्या राहुमुक्त ivo¬urà5.033.078e हनूमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा 5.033.079a अथोवाच हनूमांस् ताम् उत्तरं प्रियदर्शनाम् 5.033.080a हते ऽसुरे संयति शम्बसादने; कपिप्रवीरेण महर्षिचोदनात् 5.033.080c ततो ऽस्मि वायुप्रभवो हि मैथिलि; प्रभावतस् तत्प्रतिमश् च वानरः 5.034.001a भूय एव महातेजा हनूमान् मारुतात्मजः 5.034.001c अब्रवीत् प्रश्रितं वाक्यं सीताप्रत्ययकारणात् 5.034.002a वानरो ऽहं महाभागे दूतो रामस्य धीमतः 5.034.002c रामनामाङ्कितं चेदं पश्य देव्य् अङ्गुलीयकम् 5.034.002e समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्य् असि 5.034.003a गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम् 5.034.003c भर्तारम् इव संप्राप्ता जानकी मुदिताभवत् 5.034.004a चारु तद् वदनं तस्यास् ताम्रशुक्लायतेक्षणम् 5.034.004c बभूव प्रहर्षोदग्रं राहुमुक्त ivo¬urà5.034.005a ततः सा ह्रीमती बाला भर्तुः संदेशहर्षिता 5.034.005c परितुषा प्रियं श्रुत्वा प्राशंसत महाकपिम् 5.034.006a विक्रान्तस् त्वं समर्थस् त्वं प्राज्ञस् त्वं वानरोत्तम 5.034.006c येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् 5.034.007a शतयोजनविस्तीर्णः सागरो मकरालयः 5.034.007c विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः 5.034.008a न हि त्वां प्राकृतं मन्ये वनरं वनरर्षभ 5.034.008c यस्य ते नास्ति संत्रासो रावणान् नापि संभ्रमः 5.034.009a अर्हसे च कपिश्रेष्ठ मया samabhibhëitum 5.034.009c यद्य् असि प्रेषितस् तेन रामेण विदितात्मना 5.034.010a प्रेषयिष्यति दुर्धर्षो रामो न ह्य् अपरीक्षितम् 5.034.010c पराक्रमम् अविज्ञाय मत्सकाशं विशेषतः 5.034.011a दिष्ट्या च कुशली रामो धर्मात्मा धर्मवत्सलः 5.034.011c लक्ष्मणश् च महातेजाः सुमित्रानन्दवर्धनः 5.034.012a कुशली यदि काकुत्स्थः किं नु सागरमेखलाम् 5.034.012c महीं दहति कोपेन युगान्ताग्निर् इवोत्थितः 5.034.013a अथ वा शक्तिमन्तौ तौ सुराणाम् अपि निग्रहे 5.034.013c ममैव तु न दुःखानाम् अस्ति मन्ये विपर्ययः 5.034.014a कच्चिच् च व्यथते रामः कच्चिन् न परिपत्यते 5.034.014c उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः 5.034.015a कच्चिन् न दीनः संभ्रान्तः कार्येषु च न मुह्यति 5.034.015c कच्चिन् पुरुषकार्याणि कुरुते नृपतेः सुतः 5.034.016a द्विविधं त्रिविधोपायम् उपायम् अपि सेवते 5.034.016c विजिगीषुः सुहृत् कच्चिन् मित्रेषु च परंतपः 5.034.017a कच्चिन् मित्राणि लभते मित्रैश् चाप्य् अभिगम्यते 5.034.017c कच्चित् कल्याणमित्रश् च मित्रैश् चापि पुरस्कृतः 5.034.018a कच्चिद् आशास्ति देवानां प्रसादं पार्थिवात्मजः 5.034.018c कच्चित् पुरुषकारं च दैवं च प्रतिपद्यते 5.034.019a कच्चिन् न विगतस्नेहो विवासान् मयि राघवः 5.034.019c कच्चिन् मां व्यसनाद् अस्मान् मोक्षयिष्यति वानरः 5.034.020a सुखानाम् उचितो नित्यम् असुखानाम् अनूचितः 5.034.020c दुःखम् उत्तरम् आसाद्य कच्चिद् रामो न सीदति 5.034.021a कौसल्यायास् तथा कच्चित् सुमित्रायास् तथैव च 5.034.021c अभीक्ष्णं श्रूयते कच्चित् कुशलं भरतस्य च 5.034.022a मन्निमित्तेन मानार्हः कच्चिच् छोकेन राघवः 5.034.022c कच्चिन् नान्यमना रामः कच्चिन् मां तारयिष्यति 5.034.023a कच्चिद् अक्षाउहिणीं भीमां भरतो भ्रातृवत्सलः 5.034.023c ध्वजिनीं मन्त्रिभिर् गुप्तां प्रेषयिष्यति मत्कृते 5.034.024a वानराधिपतिः श्रीमान् सुग्रीवः कच्चिद् एष्यति 5.034.024c मत्कृते हरिभिर् वीरैर् वृतो दन्तनखायुधैः 5.034.025a कच्चिच् च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः 5.034.025c अस्त्रविच् छरजालेन राक्षसान् विधमिष्यति 5.034.026a रौद्रेण कच्चिद् अस्त्रेण रामेण निहतं रणे 5.034.026c द्रक्ष्याम्य् अल्पेन कालेन रावणं ससुहृज्जनम् 5.034.027a कच्चिन् न तद् धेमसमानवर्णं; तस्याननं पद्मसमानगन्धि 5.034.027c मया विना शुष्यति शोकदीनं; जलक्षये पद्मम् इवातपेन 5.034.028a धर्मापदेशात् त्यजतश् च राज्यां; मां चाप्य् अरण्यं नयतः पदातिम् 5.034.028c नासीद् व्यथा यस्य न भीर् न शोकः; कच्चित् स धैर्यं हृदये करोति 5.034.029a न चास्य माता न पिता न चान्यः; स्नेहाद् विशिष्टो ऽस्ति मया समो वा 5.034.029c तावद् ध्य् अहं दूतजिजीविषेयं; यावत् प्रवृत्तिं शृणुयां प्रियस्य 5.034.030a इतीव देवी वचनं महार्थं; तं वानरेन्द्रं मधुरार्थम् उक्त्वा 5.034.030c श्रोतुं पुनस् तस्य वचो ऽभिरामं; रामार्थयुक्तं विरराम रामा 5.034.031a सीताया वचनं श्रुत्वा मारुतिर् भीमविक्रमः 5.034.031c शिरस्य् अञ्जलिम् आधाय वाक्यम् उत्तरम् अब्रवीत् 5.034.032a न त्वाम् इहस्थां जानीते रामः कमललोचनः 5.034.032c श्रुत्वैव तु वचो मह्यं क्षिप्रम् एष्यति राघवः 5.034.033a चमूं प्रकर्षन् महतीं हर्यृष्कगणसंकुलाम् 5.034.033c विष्टम्भयित्वा बाणौघैर् अक्षोभ्यं वरुणालयम् 5.034.033e करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम् 5.034.034a तत्र यद्य् अन्तरा मृत्युर् यदि देवाः सहासुराः 5.034.034c स्थास्यन्ति पथि रामस्य स तान् अपि वधिष्यति 5.034.035a तवादर्शनजेनार्ये शोकेन स परिप्लुतः 5.034.035c न शर्म लभते रामः सिंहार्दित इव द्विपः 5.034.036a दर्दरेण च ते देवि शपे मूलफलेन च 5.034.036c मलयेन च विन्ध्येन मेरुणा मन्दरेण च 5.034.037a यथा सुनयनं वल्गु बिम्बौष्ठं चारुकुण्डलम् 5.034.037c मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रम् इवोदितम् 5.034.038a क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ 5.034.038c शतक्रतुम् इवासीनं नाकपृष्ठस्य मूर्धनि 5.034.039a न मांसं राघवो भुङ्क्ते न चापि मधुसेवते 5.034.039c वन्यं सुविहितं नित्यं भक्तम् अश्नाति पञ्चमम् 5.034.040a नैव दंशान् न मशकान् न कीटान् न सरीसृपान् 5.034.040c राघवो ऽपनयेद् गत्रात् त्वद्गतेनान्तरात्मना 5.034.041a नित्यं ध्यानपरो रामो नित्यं शोकपरायणः 5.034.041c नान्यच् चिन्तयते किं चित् स तु कामवशं गतः 5.034.042a अनिद्रः सततं रामः सुप्तो ऽपि च नरोत्तमः 5.034.042c सीतेति मधुरां वाणीं व्याहरन् प्रतिबुध्यते 5.034.043a दृष्ट्वा फलं वा पुष्पं वा यच् चान्यत् स्त्रीमनोहरम् 5.034.043c बहुशो हा प्रियेत्य् एवं श्वसंस् त्वाम् abhibhëate 5.034.044a स देवि नित्यं परितप्यमानस्; त्वाम् एव सीतेत्य् abhibhëamÃïa÷ 5.034.044c धृतव्रतो राजसुतो महात्मा; तवैव लाभाय कृतप्रयत्नः 5.034.045a सा रामसंकीर्तनवीतशोका; रामस्य शोकेन समानशोका 5.034.045c शरन्मुखेनाम्बुदशेषचन्द्रा; निशेव वैदेहसुता बभूव 5.035.001a सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना 5.035.001c हनूमन्तम् उवाचेदं धर्मार्थसहितं वचः 5.035.002a अमृतं विषसंसृष्टं त्वया vÃnarabhëitam 5.035.002c यच् च नान्यमना रामो यच् च शोकपरायणः 5.035.003a ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे 5.035.003c रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति 5.035.004a विधिर् नूनम् असंहार्यः प्राणिनां प्लवगोत्तम 5.035.004c सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान् 5.035.005a शोकस्यास्य कदा पारं राघवो ऽधिगमिष्यति 5.035.005c प्लवमानः परिश्रान्तो हतनौः सागरे यथा 5.035.006a राक्षसानां क्षयं कृत्वा सूदयित्वा च रावणम् 5.035.006c लङ्काम् उन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः 5.035.007a स वाच्यः संत्वरस्वेति यावद् एव न पूर्यते 5.035.007c अयं संवत्सरः कालस् तावद् धि मम जीवितम् 5.035.008a वर्तते दशमो मासो द्वौ तु शेषौ प्लवंगम 5.035.008c रावणेन नृशंसेन समयो यः कृतो मम 5.035.009a विभीषणेन च भ्रात्रा मम निर्यातनं प्रति 5.035.009c अनुनीतः प्रयत्नेन न च तत् कुरुते मतिम् 5.035.010a मम प्रतिप्रदानं हि रावणस्य न रोचते 5.035.010c रावणं मार्गते संख्ये मृत्युः कालवशं गतम् 5.035.011a ज्येष्ठा कन्यानला नम विभीषणसुता कपे 5.035.011c तया ममैतद् आख्यातं मात्रा प्रहितया स्वयम् 5.035.012a अविन्ध्यो नाम मेधावी विद्वान् राक्षसपुंगवः 5.035.012c dh­timä शीलवान् वृद्धो रावणस्य सुसंमतः 5.035.013a रामात् क्षयम् अनुप्राप्तं रक्षसां प्रत्यचोदयत् 5.035.013c न च तस्यापि दुष्टात्मा ӭणोति वचनं हितम् 5.035.014a आशंसेति हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः 5.035.014c अन्तरात्मा हि मे शुद्धस् तस्मिंश् च बहवो गुणाः 5.035.015a उत्साहः पौरुषं सत्त्वम् आनृशंस्यं कृतज्ञता 5.035.015c विक्रमश् च प्रभावश् च सन्ति वानरराघवे 5.035.016a चतुर्दशसहस्राणि राक्षसानां जघान यः 5.035.016c जनस्थाने विना भ्रात्रा शत्रुः कस् तस्य नोद्विजेत् 5.035.017a न स शक्यस् तुलयितुं व्यसनैः पुरुषर्षभः 5.035.017c अहं तस्यानुभावज्ञा शक्रस्येव पुलोमजा 5.035.018a ÓarajÃlÃæÓumä शूरः कपे रामदिवाकरः 5.035.018c शत्रुरक्षोमयं तोयम् उपशोषं नयिष्यति 5.035.019a इति संजल्पमानां तां रामार्थे शोककर्शिताम् 5.035.019c अश्रुसंपूर्णवदनाम् उवाच हनुमान् कपिः 5.035.020a श्रुत्वैव तु वचो मह्यं क्षिप्रम् एष्यति राघवः 5.035.020c चमूं प्रकर्षन् महतीं हर्यृक्षगणसंकुलाम् 5.035.021a अथ वा मोचयिष्यामि ताम् अद्यैव हि राक्षसात् 5.035.021c अस्माद् दुःखाद् उपारोह मम पृष्ठम् अनिन्दिते 5.035.022a त्वं हि पृष्ठगतां कृत्वा संतरिष्यामि सागरम् 5.035.022c शक्तिर् अस्ति हि मे वोढुं लङ्काम् अपि सरावणाम् 5.035.023a अहं प्रस्रवणस्थाय राघवायाद्य मैथिलि 5.035.023c प्रापयिष्यामि शक्राय हव्यं हुतम् इवानलः 5.035.024a द्रक्ष्यस्य् अद्यैव वैदेहि राघवं सहलक्ष्मणम् 5.035.024c व्यवसाय समायुक्तं विष्णुं दैत्यवधे यथा 5.035.025a त्वद्दर्शनकृतोत्साहम् आश्रमस्थं महाबलम् 5.035.025c पुरंदरम् इवासीनं नागराजस्य मूर्धनि 5.035.026a पृष्ठम् आरोह मे देवि मा विकाङ्क्षस्व शोभने 5.035.026c योगम् अन्विच्छ रामेण शशाङ्केनेव रोहिणी 5.035.027a कथयन्तीव चन्द्रेण सूर्येणेव सुवर्चला 5.035.027c मत्पृष्ठम् अधिरुह्य त्वं तराकाशमहार्णवम् 5.035.028a न हि मे संप्रयातस्य त्वाम् इतो नयतो ऽङ्गने 5.035.028c अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः 5.035.029a यथैवाहम् इह प्राप्तस् तथैवाहम् असंशयम् 5.035.029c यास्यामि पश्य वैदेहि त्वाम् उद्यम्य विहायसं 5.035.030a मैथिली तु हरिश्रेष्ठाच् छ्रुत्वा वचनम् अद्भुतम् 5.035.030c हर्षविस्मितसर्वाङ्गी हनूमन्तम् अथाब्रवीत् 5.035.031a हनूमन् दूरम् अध्वनं कथं मां वोढुम् इच्छसि 5.035.031c तद् एव खलु ते मन्ये कपित्वं हरियूथप 5.035.032a कथं वाल्पशरीरस् त्वं माम् इतो नेतुम् इच्छसि 5.035.032c सकाशं मानवेन्द्रस्य भर्तुर् मे प्लवगर्षभ 5.035.033a सीताया वचनं श्रुत्वा हनूमान् मारुतात्मजः 5.035.033c चिन्तयाम् आस लक्ष्मीवान् नवं परिभवं कृतम् 5.035.034a न मे जानाति सत्त्वं वा प्रभावं वासितेक्षणा 5.035.034c तस्मात् पश्यतु वैदेही यद् रूपं मम कामतः 5.035.035a इति संचिन्त्य हनुमांस् तदा प्लवगसत्तमः 5.035.035c दर्शयाम् आस वैदेह्याः स्वरूपम् अरिमर्दनः 5.035.036a स तस्मात् पादपाद् धीमान् आप्लुत्य प्लवगर्षभः 5.035.036c ततो वर्धितुम् आरेभे सीताप्रत्ययकारणात् 5.035.037a मेरुमन्दारसंकाशो बभौ दीप्तानलप्रभः 5.035.037c अग्रतो व्यवतस्थे च सीताया वानरर्षभः 5.035.038a हरिः पर्वतसंकाशस् ताम्रवक्त्रो महाबलः 5.035.038c वज्रदंष्ट्रनखो भीमो वैदेहीम् इदम् अब्रवीत् 5.035.039a सपर्वतवनोद्देशां साट्टप्राकारतोरणाम् 5.035.039c लङ्काम् इमां सनथां वा नयितुं शक्तिर् अस्ति मे 5.035.040a तद् अवस्थाप्य तां बुद्धिर् अलं देवि विकाङ्क्षया 5.035.040c विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम् 5.035.041a तं दृष्ट्वाचलसंकाशम् उवाच जनकात्मजा 5.035.041c पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम् 5.035.042a तव सत्त्वं बलं चैव विजानामि महाकपे 5.035.042c वायोर् इव गतिं चापि तेजश् चाग्निर् इवाद्भुतम् 5.035.043a प्राकृतो ऽन्यः कथं चेमां भूमिम् आगन्तुम् अर्हति 5.035.043c उदधेर् अप्रमेयस्य पारं वानरपुंगव 5.035.044a जानामि गमने शक्तिं नयने चापि ते मम 5.035.044c अवश्यं साम्प्रधार्याशु कार्यसिद्धिर् इहात्मनः 5.035.045a अयुक्तं तु कपिश्रेष्ठ मया गन्तुं त्वया सह 5.035.045c वायुवेगसवेगस्य वेगो मां मोहयेत् तव 5.035.046a अहम् आकाशम् आसक्ता उपर्य् उपरि सागरम् 5.035.046c प्रपतेयं हि ते पृष्ठाद् भयाद् वेगेन गच्छतः 5.035.047a पतिता सागरे चाहं तिमिनक्रझषाकुले 5.035.047c भयेयम् आशु विवशा यादसाम् अन्नम् उत्तमम् 5.035.048a न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन 5.035.048c कलत्रवति संदेहस् त्वय्य् अपि स्याद् असंशयम् 5.035.049a ह्रियमाणां तु मां दृष्ट्वा राक्षसा भीमविक्रमाः 5.035.049c अनुगच्छेयुर् आदिष्टा रावणेन दुरात्मना 5.035.050a तैस् त्वं परिवृतः शूरैः शूलम् उद्गर पाणिभिः 5.035.050c भवेस् त्वं संशयं प्राप्तो मया वीर कलत्रवान् 5.035.051a सायुधा बहवो व्योम्नि राक्षसास् त्वं निरायुधः 5.035.051c कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम् 5.035.052a युध्यमानस्य रक्षोभिस् ततस् तैः क्रूरकर्मभिः 5.035.052c प्रपतेयं हि ते पृष्ठद् भयार्ता कपिसत्तम 5.035.053a अथ रक्षांसि भीमानि महान्ति बलवन्ति च 5.035.053c कथं चित् साम्पराये त्वां जयेयुः कपिसत्तम 5.035.054a अथ वा युध्यमानस्य पतेयं विमुखस्य ते 5.035.054c पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः 5.035.055a मां वा हरेयुस् त्वद्धस्ताद् विशसेयुर् अथापि वा 5.035.055c अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ 5.035.056a अहं वापि विपद्येयं रक्षोभिर् अभितर्जिता 5.035.056c त्वत्प्रयत्नो हरिश्रेष्ठ भवेन् निष्फल एव तु 5.035.057a कामं त्वम् अपि पर्याप्तो निहन्तुं सर्वराक्षसान् 5.035.057c राघवस्य यशो हीयेत् त्वया शस्तैस् तु राक्षसैः 5.035.058a अथ वादाय रक्षांसि न्यस्येयुः संवृते हि माम् 5.035.058c यत्र ते नाभिजानीयुर् हरयो नापि राघवः 5.035.059a आरम्भस् तु मदर्थो ऽयं ततस् तव निरर्थकः 5.035.059c त्वया हि सह रामस्य महान् आगमने गुणः 5.035.060a मयि जीवितम् आयत्तं राघवस्य महात्मनः 5.035.060c भ्रातॄणां च महाबाहो तव राजकुलस्य च 5.035.061a तौ निराशौ मदर्थे तु शोकसंतापकर्शितौ 5.035.061c सह सर्वर्क्षहरिभिस् त्यक्ष्यतः प्राणसंग्रहम् 5.035.062a भर्तुर् भक्तिं पुरस्कृत्य रामाद् अन्यस्य वानर 5.035.062c नाहं स्प्रष्टुं पदा गात्रम् इच्छेयं वानरोत्तम 5.035.063a यद् अहं गात्रसंस्पर्शं रावणस्य गता बलात् 5.035.063c अनीशा किं करिष्यामि विनाथा विवशा सती 5.035.064a यदि रामो दशग्रीवम् इह हत्वा सराक्षसं 5.035.064c माम् इतो गृह्य गच्छेत तत् तस्य सदृशं भवेत् 5.035.065a श्रुता हि दृष्टाश् च मया पराक्रमा; महात्मनस् तस्य रणावमर्दिनः 5.035.065c न देवगन्धर्वभुजंगराक्षसा; भवन्ति रामेण समा हि संयुगे 5.035.066a समीक्ष्य तं संयति चित्रकार्मुकं; महाबलं वासवतुल्यविक्रमम् 5.035.066c सलक्ष्मणं को विषहेत राघवं; हुताशनं दीप्तम् इवानिलेरितम् 5.035.067a सलक्ष्मणं राघवम् आजिमर्दनं; दिशागजं मत्तम् इव व्यवस्थितम् 5.035.067c सहेत को वानरमुख्य संयुगे; युगान्तसूर्यप्रतिमं शरार्चिषम् 5.035.068a स मे हरिश्रेष्ठ सलक्ष्मणं पतिं; सयूथपं क्षिप्रम् इहोपपादय 5.035.068c चिराय रामं प्रति शोककर्शितां; कुरुष्व मां वानरमुख्य हर्षिताम् 5.036.001a ततः स कपिशार्दूलस् तेन वाक्येन हर्षितः 5.036.001c सीताम् उवाच तच् छ्रुत्वा वाक्यं वाक्यविशारदः 5.036.002a युक्तरूपं त्वया देवि bhëitaæ शुभदर्शने 5.036.002c सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च 5.036.003a स्त्रीत्वं न तु समर्थं हि सागरं व्यतिवर्तितुम् 5.036.003c माम् अधिष्ठाय विस्तीर्णं शतयोजनम् आयतम् 5.036.004a द्वितीयं कारणं यच् च ब्रवीषि विनयान्विते 5.036.004c रामाद् अन्यस्य नार्हामि संस्पर्शम् इति जानकि 5.036.005a एतत् ते देवि सदृशं पत्न्यास् तस्य महात्मनः 5.036.005c का ह्य् अन्या त्वाम् ऋते देवि ब्रूयाद् वचनम् ईदृशम् 5.036.006a श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः 5.036.006c चेष्टितं यत् त्वया देवि bhëitaæ मम चाग्रतः 5.036.007a कारणैर् बहुभिर् देवि राम प्रियचिकीर्षया 5.036.007c स्नेहप्रस्कन्नमनसा मयैतत् समुदीरितम् 5.036.008a लङ्काया दुष्प्रवेशत्वाद् दुस्तरत्वान् महोदधेः 5.036.008c सामर्थ्याद् आत्मनश् चैव मयैतत् समुदाहृतम् 5.036.009a इच्छामि त्वां समानेतुम् अद्यैव रघुबन्धुना 5.036.009c गुरुस्नेहेन भक्त्या च नान्यथा तद् उदाहृतम् 5.036.010a यदि नोत्सहसे यातुं मया सार्धम् अनिन्दिते 5.036.010c अभिज्ञानं प्रयच्छ त्वं जानीयाद् राघवो हि यत् 5.036.011a एवम् उक्ता हनुमता सीता सुरसुतोपमा 5.036.011c उवाच वचनं मन्दं bëpapragrathitÃk«aram 5.036.012a इदं श्रेष्ठम् अभिज्ञानं ब्रूयास् त्वं तु मम प्रियम् 5.036.012c शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे तदा 5.036.013a तापसाश्रमवासिन्याः प्राज्यमूलफलोदके 5.036.013c तस्मिन् सिद्धाश्रमे देशे मन्दाकिन्या अदूरतः 5.036.014a तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु 5.036.014c विहृत्य सलिलक्लिन्ना तवाङ्के समुपाविशम् 5.036.015a पर्यायेण प्रसुप्तश् च ममाङ्के भरताग्रजः 5.036.016a ततो मांससमायुक्तो वायसः पर्यतुण्डयत् 5.036.016c तम् अहं लोष्टम् उद्यम्य वारयामि स्म वायसं 5.036.017a दारयन् स च मां काकस् तत्रैव परिलीयते 5.036.017c न चाप्य् उपरमन् मांसाद् भक्षार्थी बलिभोजनः 5.036.018a उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणे 5.036.018c स्रंसमाने च वसने ततो दृष्टा त्वया ह्य् अहम् 5.036.019a त्वया विहसिता चाहं क्रुद्धा संलज्जिता तदा 5.036.019c भक्ष्य गृद्धेन कालेन दारिता त्वाम् उपागता 5.036.020a आसीनस्य च ते श्रान्ता पुनर् उत्सङ्गम् आविशम् 5.036.020c क्रुध्यन्ती च प्रहृष्टेन त्वयाहं परिसान्त्विता 5.036.021a bëpapÆrïamukhÅ मन्दं चक्षुषी परिमार्जती 5.036.021c लक्षिताहं त्वया नाथ वायसेन प्रकोपिता 5.036.022a आशीविष इव क्रुद्धः श्वसान् वाक्यम् abhëathÃ÷ 5.036.022c केन ते नागनासोरु विक्षतं वै स्तनान्तरम् 5.036.022e कः krŬati सरोषेण पञ्चवक्त्रेण भोगिना 5.036.023a वीक्षमाणस् ततस् तं वै वायसं समवैक्षथाः 5.036.023c नखैः सरुधिरैस् तीक्ष्णैर् माम् एवाभिमुखं स्थितम् 5.036.024a पुत्रः किल स शक्रस्य वायसः पततां वरः 5.036.024c धरान्तरचरः शीघ्रं पवनस्य गतौ समः 5.036.025a ततस् तस्मिन् महाबाहुः कोपसंवर्तितेक्षणः 5.036.025c वायसे कृतवान् क्रूरां मतिं मतिमतां वर 5.036.026a स दर्भसंस्तराद् गृह्य ब्रह्मणो ऽस्त्रेण योजयः 5.036.026c स दीप्त इव कालाग्निर् जज्वालाभिमुखो द्विजम् 5.036.027a चिक्षेपिथ प्रदीप्तां ताम् इषीकां वायसं प्रति 5.036.027c अनुसृष्टस् तदा कालो जगाम विविधां गतिम् 5.036.027e त्राणकाम इमं लोकं सर्वं वै विचचार ह 5.036.028a स पित्रा च परित्यक्तः सुरैः सर्वैर् महर्षिभिः 5.036.028c त्रींल् लोकान् संपरिक्रम्य त्वाम् एव शरणं गतः 5.036.029a तं त्वं निपतितं भूमौ शरण्यः शरणागतम् 5.036.029c वधार्हम् अपि काकुत्स्थ कृपया पर्यपालयः 5.036.029e न शर्म लब्ध्वा लोकेषु त्वाम् एव शरणं गतः 5.036.030a परिद्यूनं विषण्णं च स त्वम् आयान्तम् उक्तवान् 5.036.030c मोघं कर्तुं न शक्यं तु ब्राह्मम् अस्त्रं तद् उच्यताम् 5.036.031a ततस् तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् 5.036.032a स ते तदा नमस्कृत्वा राज्ञे दशरथाय च 5.036.032c त्वया वीर विसृष्टस् तु प्रतिपेदे स्वम् आलयम् 5.036.033a मत्कृते काकमात्रे ऽपि ब्रह्मास्त्रं समुदीरितम् 5.036.033c कस्माद् यो मां हरत् त्वत्तः क्षमसे तं महीपते 5.036.034a स कुरुष्व महोत्साहं कृपां मयि नरर्षभ 5.036.034c आनृशंस्यं परो धर्मस् त्वत्त एव मया श्रुतः 5.036.035a जानामि त्वां महावीर्यं महोत्साहं महाबलम् 5.036.035c अपारपारम् अक्षोभ्यं गाम्भीर्यात् सागरोपमम् 5.036.035e भर्तारं ससमुद्राया धरण्या वासवोपमम् 5.036.036a एवम् अस्त्रविदां श्रेष्ठः सत्त्ववान् बलवान् अपि 5.036.036c किमर्थम् अस्त्रं रक्षःसु न योजयसि राघव 5.036.037a न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः 5.036.037c रामस्य समरे वेगं शक्ताः प्रति समाधितुम् 5.036.038a तस्या वीर्यवतः कश् चिद् यद्य् अस्ति मयि संभ्रमः 5.036.038c किमर्थं न शरैस् तीक्ष्णैः क्षयं नयति राक्षसान् 5.036.039a भ्रातुर् आदेशम् आदाय लक्ष्मणो वा परंतपः 5.036.039c कस्य हेतोर् न मां वीरः परित्राति महाबलः 5.036.040a यदि तौ पुरुषव्याघ्रौ वाय्विन्द्रसमतेजसौ 5.036.040c सुराणाम् अपि दुर्धर्षो किमर्थं माम् उपेक्षतः 5.036.041a ममैव दुष्कृतं किं चिन् महद् अस्ति न संशयः 5.036.041c समर्थाव् अपि तौ यन् मां नावेक्षेते परंतपौ 5.036.042a कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी 5.036.042c तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय 5.036.043a स्रजश् च सर्वरत्नानि प्रिया याश् च वराङ्गनाः 5.036.043c ऐश्वर्यं च विशालायां पृथिव्याम् अपि दुर्लभम् 5.036.044a पितरं मातरं चैव संमान्याभिप्रसाद्य च 5.036.044c अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः 5.036.044e आनुकूल्येन धर्मात्मा त्यक्त्वा सुखम् अनुत्तमम् 5.036.045a अनुगच्छति काकुत्स्थं भ्रातरं पालयन् वने 5.036.045c सिंहस्कन्धो महाबाहुर् मनस्वी प्रियदर्शनः 5.036.046a पितृवद् वर्तते रामे मातृवन् मां समाचरन् 5.036.046c ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः 5.036.047a वृद्धोपसेवी lak«mÅvä शक्तो न bahubhëità 5.036.047c राजपुत्रः प्रियश्रेष्ठः सदृशः श्वशुरस्य मे 5.036.048a मत्तः प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः 5.036.048c नियुक्तो धुरि यस्यां तु ताम् उद्वहति वीर्यवान् 5.036.049a यं दृष्ट्वा राघवो नैव वृद्धम् आर्यम् अनुस्मरत् 5.036.049c स ममार्थाय कुशलं वक्तव्यो वचनान् मम 5.036.049e मृदुर् नित्यं शुचिर् दक्षः प्रियो रामस्य लक्ष्मणः 5.036.050a इदं ब्रूयाश् च मे नाथं शूरं रामं पुनः पुनः 5.036.050c जीवितं धारयिष्यामि मासं दशरथात्मज 5.036.050e ऊर्ध्वं मासान् न जीवेयं सत्येनाहं ब्रवीमि ते 5.036.051a रावणेनोपरुद्धां मां निकृत्या पापकर्मणा 5.036.051c त्रातुम् अर्हसि वीर त्वं पातालाद् इव कौशिकीम् 5.036.052a ततो वस्त्रगतं मुक्त्वा दिव्यं cƬÃmaïiæ शुभम् 5.036.052c प्रदेयो राघवायेति सीता हनुमते ददौ 5.036.053a प्रतिगृह्य ततो वीरो मणिरत्नम् अनुत्तमम् 5.036.053c अङ्गुल्या योजयाम् आस न ह्य् अस्या प्राभवद् भुजः 5.036.054a मणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च 5.036.054c सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः 5.036.055a हर्षेण महता युक्तः सीतादर्शनजेन सः 5.036.055c हृदयेन गतो रामं शरीरेण तु विष्ठितः 5.036.056a मणिवरम् उपगृह्य तं महार्हं; जनकनृपात्मजया धृतं प्रभावात् 5.036.056c गिरिवरपवनावधूतमुक्तः; सुखितमनाः प्रतिसंक्रमं प्रपेदे 5.037.001a मणिं दत्त्वा ततः सीता हनूमन्तम् अथाब्रवीत् 5.037.001c अभिज्ञानम् अभिज्ञातम् एतद् रामस्य तत्त्वतः 5.037.002a मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति 5.037.002c वीरो जनन्या मम च राज्ञो दशरथस्य च 5.037.003a स भूयस् त्वं समुत्साहे चोदितो हरिसत्तम 5.037.003c अस्मिन् कार्यसमारम्भे प्रचिन्तय यदुत्तरम् 5.037.004a त्वम् अस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम 5.037.004c तस्य चिन्तय यो यत्नो दुःखक्षयकरो भवेत् 5.037.005a स तथेति प्रतिज्ञाय मारुतिर् भीमविक्रमः 5.037.005c शिरसावन्द्य वैदेहीं गमनायोपचक्रमे 5.037.006a ज्ञात्वा संप्रस्थितं देवी वानरं मारुतात्मजम् 5.037.006c bëpagadgadayà वाचा मैथिली वाक्यम् अब्रवीत् 5.037.007a कुशलं हनुमन् ब्रूयाः सहितौ रामलक्ष्मणौ 5.037.007c सुग्रीवं च सहामात्यं वृद्धान् सर्वांश् च वानरान् 5.037.008a यथा च स महाबाहुर् मां तारयति राघवः 5.037.008c अस्माद् दुःखाम्बुसंरोधात् त्वं समाधातुम् अर्हसि 5.037.009a जीवन्तीं मां यथा रामः संभावयति कीर्तिमान् 5.037.009c तत् त्वया हनुमन् वाच्यं वाचा धर्मम् अवाप्नुहि 5.037.010a नित्यम् उत्साहयुक्ताश् च वाचः श्रुत्वा मयेरिताः 5.037.010c वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये 5.037.011a मत्संदेशयुता वाचस् त्वत्तः श्रुत्वैव राघवः 5.037.011c पराक्रमविधिं वीरो विधिवत् संविधास्यति 5.037.012a सीतायास् तद् वचः श्रुत्वा हनुमान् मारुतात्मजः 5.037.012c शिरस्य् अञ्जलिम् आधाय वाक्यम् उत्तरम् अब्रवीत् 5.037.013a क्षिप्रम् एष्यति काकुत्स्थो हर्यृक्षप्रवरैर् वृतः 5.037.013c यस् ते युधि vijityÃrŤ शोकं व्यपनयिष्यति 5.037.014a न हि पश्यामि मर्त्येषु नामरेष्व् असुरेषु वा 5.037.014c यस् तस्य वमतो बाणान् स्थातुम् उत्सहते ऽग्रतः 5.037.015a अप्य् अर्कम् अपि पर्जन्यम् अपि वैवस्वतं यमम् 5.037.015c स हि सोढुं रणे शक्तस् तवहेतोर् विशेषतः 5.037.016a स हि सागरपर्यन्तां महीं शासितुम् Åhate 5.037.016c त्वन् निमित्तो हि रामस्य जयो जनकनन्दिनि 5.037.017a तस्य तद्वचनं श्रुत्वा सम्यक् सत्यं subhëitam 5.037.017c जानकी बहु मेने ऽथ वचनं चेदम् अब्रवीत् 5.037.018a ततस् तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः 5.037.018c भर्तुः स्नेहान्वितं वाक्यं सौहार्दाद् अनुमानयत् 5.037.019a यदि वा मन्यसे वीर वसैकाहम् अरिंदम 5.037.019c कस्मिंश् चित् संवृते देशे विश्रान्तः श्वो गमिष्यसि 5.037.020a मम चेद् अल्पभाग्यायाः साम्निध्यात् तव वीर्यवान् 5.037.020c अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत् 5.037.021a गते हि हरिशार्दूल पुनरागमनाय तु 5.037.021c प्राणानाम् अपि संदेहो मम स्यान् नात्र संशयः 5.037.022a तवादर्शनजः शोको भूयो मां परितापयेत् 5.037.022c दुःखाद् दुःखपरामृष्टां दीपयन्न् इव वानर 5.037.023a अयं च वीर संदेहस् तिष्ठतीव ममाग्रतः 5.037.023c सुमहांस् त्वत्सहायेषु हर्यृक्षेषु हरीश्वर 5.037.024a कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् 5.037.024c तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ 5.037.025a त्रयाणाम् एव भूतानां सागरस्येह लङ्घने 5.037.025c शक्तिः स्याद् वैनतेयस्य तव वा मारुतस्य वा 5.037.026a तद् अस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे 5.037.026c किं पश्यसि समाधानं त्वं हि कार्यविदां वरः 5.037.027a कामम् अस्य त्वम् एवैकः कार्यस्य परिसाधने 5.037.027c पर्याप्तः परवीरघ्न यशस्यस् ते बलोदयः 5.037.028a बलैः समग्रैर् यदि मां रावणं जित्य संयुगे 5.037.028c विजयी स्वपुरं यायात् तत् तु मे स्याद् यशस्करम् 5.037.029a बलैस् तु संकुलां कृत्वा लङ्कां परबलार्दनः 5.037.029c मां नयेद् यदि काकुत्स्थस् तत् तस्य सदृशं भवेत् 5.037.030a तद् यथा तस्य विक्रान्तम् अनुरूपं महात्मनः 5.037.030c भवेद् आहव शूरस्य तथा त्वम् उपपादय 5.037.031a तद् अर्थोपहितं वाक्यं सहितं हेतुसंहितम् 5.037.031c निशम्य hanumä शेषं वाक्यम् उत्तरम् अब्रवीत् 5.037.032a देवि हर्यृक्षसैन्यानाम् ईश्वरः प्लवतां वरः 5.037.032c सुग्रीवः सत्त्वसंपन्नस् तवार्थे कृतनिश्चयः 5.037.033a स वानरसहस्राणां कोटीभिर् अभिसंवृतः 5.037.033c क्षिप्रम् एष्यति वैदेहि राक्षसानां निबर्हणः 5.037.034a तस्य विक्रमसंपन्नाः सत्त्ववन्तो महाबलाः 5.037.034c मनःसंकल्पसंपाता निदेशे हरयः स्थिताः 5.037.035a येषां नोपरि नाधस्तान् न तिर्यक् सज्जते गतिः 5.037.035c न च कर्मसु सीदन्ति महत्स्व् अमिततेजसः 5.037.036a असकृत् तैर् महोत्सहैः ससागरधराधरा 5.037.036c प्रदक्षिणीकृता भूमिर् वायुमार्गानुसारिभिः 5.037.037a मद्विशिष्टाश् च तुल्याश् च सन्ति तत्र वनौकसः 5.037.037c मत्तः प्रत्यवरः कश् चिन् नास्ति सुग्रीवसंनिधौ 5.037.038a अहं तावद् इह प्राप्तः किं पुनस् ते महाबलाः 5.037.038c न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः 5.037.039a तद् अलं परितापेन देवि शोको व्यपैतु ते 5.037.039c एकोत्पातेन ते लङ्काम् एष्यन्ति हरियूथपाः 5.037.040a मम पृष्ठगतौ तौ च चन्द्रसूर्याव् इवोदितौ 5.037.040c त्वत्सकाशं महासत्त्वौ नृसिंहाव् आगमिष्यतः 5.037.041a तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ 5.037.041c आगम्य नगरीं लङ्कां सायकैर् विधमिष्यतः 5.037.042a सगणं रावणं हत्वा राघवो रघुनन्दनः 5.037.042c त्वाम् आदाय वरारोहे स्वपुरं प्रतियास्यति 5.037.043a तद् आश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी 5.037.043c नचिराद् द्रक्ष्यसे रामं प्रज्वजन्तम् इवानिलम् 5.037.044a निहते राक्षसेन्द्रे च सपुत्रामात्यबान्धवे 5.037.044c त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी 5.037.045a क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि 5.037.045c रावणं चैव रामेण निहतं द्रक्ष्यसे ऽचिरात् 5.037.046a एवम् आश्वस्य वैदेहीं हनूमान् मारुतात्मजः 5.037.046c गमनाय मतिं कृत्वा वैदेहीं पुनर् अब्रवीत् 5.037.047a तम् अरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम् 5.037.047c लक्ष्मणं च धनुष्पाणिं लङ्काद्वारम् उपस्थितम् 5.037.048a नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् 5.037.048c वानरान् वारणेन्द्राभान् क्षिप्रं द्रक्ष्यसि संगतान् 5.037.049a शैलाम्बुदनिकाशानां लङ्कामलयसानुषु 5.037.049c नर्दतां कपिमुख्यानाम् आर्ये यूथान्य् अनेकशः 5.037.050a स तु मर्मणि घोरेण tìito मन्मथेषुणा 5.037.050c न शर्म लभते रामः सिंहार्दित इव द्विपः 5.037.051a मा रुदो देवि शोकेन मा भूत् ते मनसो ऽप्रियम् 5.037.051c शचीव पथ्या शक्रेण भर्त्रा नाथवती ह्य् असि 5.037.052a रामाद् विशिष्टः को ऽन्यो ऽस्ति कश् चित् सौमित्रिणा समः 5.037.052c अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ 5.037.053a नास्मिंश् चिरं वत्स्यसि देवि देशे; रक्षोगणैर् अध्युषितो ऽतिरौद्रे 5.037.053c न ते चिराद् आगमनं प्रियस्य; क्षमस्व मत्संगमकालमात्रम् 5.038.001a श्रुत्वा तु वचनं तस्य वायुसूनोर् महात्मनः 5.038.001c उवाचात्महितं वाक्यं सीता सुरसुतोपमा 5.038.002a त्वां दृष्ट्वा प्रियवक्तारं संप्रहृष्यामि वानर 5.038.002c अर्धसंजातसस्येव वृष्टिं प्राप्य वसुंधरा 5.038.003a यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैः 5.038.003c संस्पृशेयं सकामाहं तथा कुरु दयां मयि 5.038.004a अभिज्ञानं च रामस्य दत्तं हरिगणोत्तम 5.038.004c क्षिप्ताम् ईषिकां काकस्य कोपाद् एकाक्षिशातनीम् 5.038.005a मनःशिलायास् तिकलो गण्डपार्श्वे निवेशितः 5.038.005c त्वया प्रनष्टे तिलके तं किल स्मर्तुम् अर्हसि 5.038.006a स वीर्यवान् कथं सीतां हृतां समनुमन्यसे 5.038.006c वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपम 5.038.007a एष cƬÃmaïir दिव्यो मया सुपरिरक्षितः 5.038.007c एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वाम् इवानघ 5.038.008a एष निर्यातितः श्रीमान् मया ते वारिसंभवः 5.038.008c अतः परं न शक्ष्यामि जीवितुं शोकलालसा 5.038.009a असह्यानि च दुःखानि वाचश् च हृदयच्छिदः 5.038.009c राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्य् अहम् 5.038.010a धारयिष्यामि मासं तु जीवितं शत्रुसूदन 5.038.010c मासाद् ऊर्ध्वं न जीविष्ये त्वया हीना नृपात्मज 5.038.011a घोरो राक्षसराजो ऽयं दृष्टिश् च न सुखा मयि 5.038.011c त्वां च श्रुत्वा विपद्यन्तं न जीवेयम् अहं क्षणम् 5.038.012a वैदेह्या वचनं श्रुत्वा करुणं sÃÓrubhëitam 5.038.012c अथाब्रवीन् महातेजा हनुमान् मारुतात्मजः 5.038.013a त्वच्छोकविमुखो रामो देवि सत्येन ते Óape 5.038.013c रामे शोकाभिभूते तु लक्ष्मणः परितप्यते 5.038.014a दृष्टा कथं चिद् भवती न कालः परिशोचितुम् 5.038.014c इमं मुहूर्तं दुःखानाम् अन्तं द्रक्ष्यसि भामिनि 5.038.015a ताव् उभौ पुरुषव्याघ्रौ राजपुत्राव् अनिन्दितौ 5.038.015c त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः 5.038.016a हत्वा तु समरे क्रूरं रावणं सह बान्धवम् 5.038.016c राघवौ त्वां विशालाक्षि स्वां पुरीं प्रापयिष्यतः 5.038.017a यत् तु रामो विजानीयाद् अभिज्ञानम् अनिन्दिते 5.038.017c प्रीतिसंजननं तस्य भूयस् त्वं दातुम् अर्हसि 5.038.018a साब्रवीद् दत्तम् एवेह मयाभिज्ञानम् उत्तमम् 5.038.018c एतद् एव हि रामस्य दृष्ट्वा मत्केशभूषणम् 5.038.018e श्रद्धेयं हनुमन् वाक्यं तव वीर भविष्यति 5.038.019a स तं मणिवरं गृह्य श्रीमान् प्लवगसत्तमः 5.038.019c प्रणम्य शिरसा देवीं गमनायोपचक्रमे 5.038.020a तम् उत्पातकृतोत्साहम् अवेक्ष्य हरिपुंगवम् 5.038.020c वर्धमानं महावेगम् उवाच जनकात्मजा 5.038.020e अश्रुपूर्णमुखी दीना bëpagadgadayà गिरा 5.038.021a हनूमन् सिंहसंकाशौ भ्रातरौ रामलक्ष्मणौ 5.038.021c सुग्रीवं च सहामात्यं सर्वान् ब्रूया अनामयम् 5.038.022a यथा च स महाबाहुर् मां तारयति राघवः 5.038.022c अस्माद् दुःखाम्बुसंरोधात् तत् समाधातुम् अर्हसि 5.038.023a इमं च तीव्रं मम शोकवेगं; रक्षोभिर् एभिः परिभर्त्सनं च 5.038.023c ब्रूयास् तु रामस्य गतः समीपं; शिवश् च ते ऽध्वास्तु हरिप्रवीर 5.038.024a स राजपुत्र्या प्रतिवेदितार्थः; कपिः कृतार्थः परिहृष्टचेताः 5.038.024c तद् अल्पशेषं प्रसमीक्ष्य कार्यं; दिशं ह्य् उदीचीं मनसा जगाम 5.039.001a स च वाग्भिः प्रशस्ताभिर् गमिष्यन् पूजितस् तया 5.039.001c तस्माद् देशाद् अपक्रम्य चिन्तयाम् आस वानरः 5.039.002a अल्पशेषम् इदं कार्यं दृष्टेयम् असितेक्षणा 5.039.002c त्रीन् उपायान् अतिक्रम्य चतुर्थ इह दृश्यते 5.039.003a न साम रक्षःसु गुणाय कल्पते; न दनम् अर्थोपचितेषु वर्तते 5.039.003c न भेदसाध्या बलदर्पिता जनाः; पराक्रमस् त्व् एष ममेह रोचते 5.039.004a न चास्य कार्यस्य पराक्रमाद् ऋते; विनिश्चयः कश् चिद् इहोपपद्यते 5.039.004c हृतप्रवीरास् तु रणे हि राक्षसाः; कथं चिद् ईयुर् यद् इहाद्य मार्दवम् 5.039.005a कार्ये कर्मणि निर्दिष्टो यो बहून्य् अपि साधयेत् 5.039.005c पूर्वकार्यविरोधेन स कार्यं कर्तुम् अर्हति 5.039.006a न ह्य् एकः साधको हेतुः स्वल्पस्यापीह कर्मणः 5.039.006c यो ह्य् अर्थं बहुधा वेद स समर्थो ऽर्थसाधने 5.039.007a इहैव तावत् कृतनिश्चयो ह्य् अहं; यदि व्रजेयं प्लवगेश्वरालयम् 5.039.007c परात्मसंमर्द विशेषतत्त्ववित्; ततः कृतं स्यान् मम भर्तृशासनम् 5.039.008a कथं नु खल्व् अद्य भवेत् सुखागतं; प्रसह्य युद्धं मम राक्षसैः सह 5.039.008c तथैव खल्व् आत्मबलं च सारवत्; समानयेन् मां च रणे दशाननः 5.039.009a इदम् अस्य नृशंसस्य नन्दनोपमम् उत्तमम् 5.039.009c वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् 5.039.010a इदं विध्वंसयिष्यामि शुष्कं वनम् इवानलः 5.039.010c अस्मिन् भग्ने ततः कोपं करिष्यति स रावणः 5.039.011a ततो महत् साश्वमहारथद्विपं; बलं समानेष्व् अपि राक्षसाधिपः 5.039.011c त्रिशूलकालायसपट्टिशायुधं; ततो महद् युद्धम् इदं भविष्यति 5.039.012a अहं तु तैः संयति चण्डविक्रमैः; समेत्य रक्षोभिर् असंगविक्रमः 5.039.012c निहत्य तद् रावणचोदितं बलं; सुखं गमिष्यामि कपीश्वरालयम् 5.039.013a ततो मारुतवत् क्रुद्धो मारुतिर् भीमविक्रमः 5.039.013c ऊरुवेगेन महता द्रुमान् क्षेप्तुम् अथारभत् 5.039.014a ततस् तद् धनुमान् वीरो बभञ्ज प्रमदावनम् 5.039.014c मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् 5.039.015a तद् वनं मथितैर् वृक्षैर् भिन्नैश् च सलिलाशयैः 5.039.015c चूर्णितैः पर्वताग्रैश् च बभूवाप्रियदर्शनम् 5.039.016a लतागृहैश् चित्रगृहैश् च नाशितैर्; महोरगैर् व्यालमृगैश् च निर्धुतैः 5.039.016c शिलागृहैर् उन्मथितैस् तथा गृहैः; प्रनष्टरूपं तद् अभून् महद् वनम् 5.039.017a स तस्य कृत्वार्थपतेर् महाकपिर्; महद् व्यलीकं मनसो महात्मनः 5.039.017c युयुत्सुर् एको बहुभिर् महाबलैः; श्रिया ज्वलंस् तोरणम् आश्रितः कपिः 5.040.001a ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च 5.040.001c बभूवुस् त्राससंभ्रान्ताः सर्वे लङ्कानिवासिनः 5.040.002a विद्रुताश् च भयत्रस्ता विनेदुर् मृगपक्षुणः 5.040.002c रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे 5.040.003a ततो गतायां निद्रायां राक्षस्यो विकृताननाः 5.040.003c तद् वनं ददृशुर् भग्नं तं च वीरं महाकपिम् 5.040.004a स ता दृष्ट्व महाबाहुर् महासत्त्वो महाबलः 5.040.004c चकार सुमहद् रूपं राक्षसीनां भयावहम् 5.040.005a ततस् तं गिरिसंकाशम् अतिकायं महाबलम् 5.040.005c राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर् जनकात्मजाम् 5.040.006a को ऽयं कस्य कुतो वायं किंनिमित्तम् इहागतः 5.040.006c कथं त्वया सहानेन संवादः कृत इत्य् उत 5.040.007a आचक्ष्व नो विशालाक्षि मा भूत् ते सुभगे भयम् 5.040.007c संवादम् असितापाङ्गे त्वया किं कृतवान् अयम् 5.040.008a अथाब्रवीत् तदा साध्वी सीता सर्वाङ्गशोभना 5.040.008c रक्षसां कामरूपाणां विज्ञाने मम का गतिः 5.040.009a यूयम् एवास्य जानीत यो ऽयं यद् वा करिष्यति 5.040.009c अहिर् एव अहेः पादान् विजानाति न संशयः 5.040.010a अहम् अप्य् अस्य भीतास्मि नैनं जानामि को ऽन्वयम् 5.040.010c वेद्मि राक्षसम् एवैनं कामरूपिणम् आगतम् 5.040.011a वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता द्रुतम् 5.040.011c स्थिताः काश् चिद् गताः काश् चिद् रावणाय निवेदितुम् 5.040.012a रावणस्य समीपे तु राक्षस्यो विकृताननाः 5.040.012c विरूपं वानरं भीमम् आख्यतुम् उपचक्रमुः 5.040.013a अशोकवनिका मध्ये राजन् भीमवपुः कपिः 5.040.013c सीतया कृतसंवादस् तिष्ठत्य् अमितविक्रमः 5.040.014a न च तं जानकी सीता हरिं हरिणलोचणा 5.040.014c अस्माभिर् बहुधा पृष्टा निवेदयितुम् इच्छति 5.040.015a वासवस्य भवेद् दूतो दूतो वैश्रवणस्य वा 5.040.015c प्रेषितो वापि रामेण सीतान्वेषणकाङ्क्षया 5.040.016a तेन त्वद्भूतरूपेण यत् तत् तव मनोहरम् 5.040.016c नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम् 5.040.017a न तत्र कश् चिद् उद्देशो यस् तेन न विनाशितः 5.040.017c यत्र सा जानकी सीता स तेन न विनाशितः 5.040.018a जानकीरक्षणार्थं वा श्रमाद् वा नोपलभ्यते 5.040.018c अथ वा कः श्रमस् तस्य सैव तेनाभिरक्षिता 5.040.019a cÃrupallavapatrìhyaæ यं सीता स्वयम् आस्थिता 5.040.019c प्रवृद्धः शिंशपावृक्षः स च तेनाभिरक्षितः 5.040.020a तस्योग्ररूपस्योग्रं त्वं दण्डम् आज्ञातुम् अर्हसि 5.040.020c सीता saæbhëità येन तद् वनं च विनाशितम् 5.040.021a मनःपरिगृहीतां तां तव रक्षोगणेश्वर 5.040.021c कः सीताम् abhibhëeta यो न स्यात् त्यक्तजीवितः 5.040.022a राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः 5.040.022c हुतागिर् इव जज्वाल कोपसंवर्तितेक्षणः 5.040.023a आत्मनः sad­Óä शूरान् किंकरान् नाम राक्षसान् 5.040.023c व्यादिदेश महातेजा निग्रहार्थं हनूमतः 5.040.024a तेषाम् अशीतिसाहस्रं किंकराणां तरस्विनाम् 5.040.024c निर्ययुर् भवनात् तस्मात् कूटमुद्गरपाणयः 5.040.025a महोदरा महादंष्ट्रा घोररूपा महाबलाः 5.040.025c युद्धाभिमनसः सर्वे हनूमद्ग्रहणोन्मुखाः 5.040.026a ते कपिं तं समासाद्य तोरणस्थम् अवस्थितम् 5.040.026c अभिपेतुर् महावेगाः पतङ्गा इव पावकम् 5.040.027a ते गदाभिर् विचित्राभिः परिघैः käcanÃÇgadai÷ 5.040.027c आजघ्नुर् वानरश्रेष्ठं शरैर् आदित्यसंनिभैः 5.040.028a हनूमान् अपि तेजस्वी श्रीमान् पर्वतसंनिभः 5.040.028c क्षिताव् आविध्य लाङ्गूलं ननाद च महास्वनम् 5.040.029a तस्य संनादशब्देन ते ऽभवन् भयशङ्किताः 5.040.029c ददृशुश् च हनूमन्तं संध्यामेघम् इवोन्नतम् 5.040.030a स्वामिसंदेशनिःशङ्कास् ततस् ते राक्षसाः कपिम् 5.040.030c चित्रैः प्रहरणैर् भीमैर् अभिपेतुस् ततस् ततः 5.040.031a स तैः परिवृतः शूरैः सर्वतः स महाबलः 5.040.031c आससादायसं भीमं परिघं तोरणाश्रितम् 5.040.032a स तं परिघम् आदाय जघान रजनीचरान् 5.040.033a स पन्नगम् इवादाय स्फुरन्तं विनतासुतः 5.040.033c विचचाराम्बरे वीरः परिगृह्य च मारुतिः 5.040.034a स हत्वा राक्षसान् वीरः किंकरान् मारुतात्मजः 5.040.034c युद्धाकाङ्क्षी पुनर् वीरस् तोरणं समुपस्थितः 5.040.035a ततस् तस्माद् भयान् मुक्ताः कति चित् तत्र राक्षसाः 5.040.035c निहतान् किंकरान् सर्वान् रावणाय न्यवेदयन् 5.040.036a स राक्षसानां निहतं महाबलं; निशम्य राजा परिवृत्तलोचनः 5.040.036c समादिदेशाप्रतिमं पराक्रमे; प्रहस्तपुत्रं समरे सुदुर्जयम् 5.041.001a ततः स किंकरान् हत्वा हनूमान् ध्यानम् आस्थितः 5.041.001c वनं भग्नं मया चैत्यप्रासादो न विनाशितः 5.041.001e तस्मात् प्रासादम् अप्य् एवम् इमं विध्वंसयाम्य् अहम् 5.041.002a इति संचिन्त्य हनुमान् मनसा दर्शयन् बलम् 5.041.002c चैत्यप्रासादम् आप्लुत्य मेरुशृङ्गम् इवोन्नतम् 5.041.002e आरुरोह हरिश्रेष्ठो हनूमान् मारुतात्मजः 5.041.003a संप्रधृष्य च दुर्धर्षश् चैत्यप्रासादम् उन्नतम् 5.041.003c हनूमान् प्रज्वलंल् लक्ष्म्या पारियात्रोपमो ऽभवत् 5.041.004a स भूत्वा तु महाकायो हनूमान् मारुतात्मजः 5.041.004c धृष्टम् आस्फोटयाम् आस लङ्कां शब्देन पूरयन् 5.041.005a तस्यास्फोटितशब्देन महता श्रोत्रघातिना 5.041.005c पेतुर् विहंगा गगनाद् उच्चैश् चेदम् अघोषयत् 5.041.006a जयत्य् अतिबलो रामो लक्ष्मणश् च महाबलः 5.041.006c राजा जयति सुग्रीवो राघवेणाभिपालितः 5.041.007a दासो ऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः 5.041.007c hanumä शत्रुसैन्यानां निहन्ता मारुतात्मजः 5.041.008a न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् 5.041.008c शिलाभिस् तु प्रहरतः पादपैश् च सहस्रशः 5.041.009a अर्दयित्वा पुरीं लङ्काम् अभिवाद्य च मैथिलीम् 5.041.009c समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् 5.041.010a एवम् उक्त्वा विमानस्थश् चैत्यस्थान् हरिपुंगवः 5.041.010c ननाद भीमनिर्ह्रादो रक्षसां जनयन् भयम् 5.041.011a तेन शब्देन महता चैत्यपालाः शतं ययुः 5.041.011c गृहीत्वा विविधान् अस्त्रान् प्रासान् खड्गान् परश्वधान् 5.041.011e विसृजन्तो महाक्षया मारुतिं पर्यवारयन् 5.041.012a आवर्त इव गङ्गायास् तोयस्य विपुलो महान् 5.041.012c परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः 5.041.013a ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः 5.041.014a प्रासादस्य महांस् तस्य स्तम्भं हेमपरिष्कृतम् 5.041.014c उत्पाटयित्वा वेगेन हनूमान् मारुतात्मजः 5.041.014e ततस् तं भ्रामयाम् आस शतधारं महाबलः 5.041.015a स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान् 5.041.015c अन्तरिक्षस्थितः श्रीमान् इदं वचनम् अब्रवीत् 5.041.016a मादृशानां सहस्राणि विसृष्टानि महात्मनाम् 5.041.016c बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम् 5.041.017a शतैः शतसहस्रैश् च कोटीभिर् अयुतैर् अपि 5.041.017c आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः 5.041.018a नेयम् अस्ति पुरी लङ्का न यूयं न च रावणः 5.041.018c यस्माद् इक्ष्वाकुनाथेन बद्धं वैरं महात्मना 5.042.001a संदिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली 5.042.001c जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः 5.042.002a रक्तमाल्याम्बरधरः स्रग्वी रुचिरकुण्डलः 5.042.002c महान् विवृत्तनयनश् चण्डः समरदुर्जयः 5.042.003a धनुः शक्रधनुः प्रख्यं महद् रुचिरसायकम् 5.042.003c विस्फारयाणो वेगेन वज्राशनिसमस्वनम् 5.042.004a तस्य विस्फारघोषेण धनुषो महता दिशः 5.042.004c प्रदिशश् च नभश् चैव सहसा समपूर्यत 5.042.005a रथेन खरयुक्तेन तम् आगतम् उदीक्ष्य सः 5.042.005c हनूमान् वेगसंपन्नो जहर्ष च ननाद च 5.042.006a तं तोरणविटङ्कस्थं हनूमन्तं महाकपिम् 5.042.006c जम्बुमाली महाबाहुर् विव्याध निशितैः शरैः 5.042.007a अर्धचन्द्रेण वदने शिरस्य् एकेन कर्णिना 5.042.007c बाह्वोर् विव्याध नाराचैर् दशभिस् तं कपीश्वरम् 5.042.008a तस्य तच् छुशुभे ताम्रं शरेणाभिहतं मुखम् 5.042.008c शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना 5.042.009a चुकोप बाणाभिहतो राक्षसस्य महाकपिः 5.042.009c ततः पार्श्वे ऽतिविपुलां ददर्श महतीं ÓilÃm 5.042.010a तरसा तां समुत्पाट्य चिक्षेप बलवद् बली 5.042.010c तां शरैर् दशभिः क्रुद्धस् tìayÃm आस राक्षसः 5.042.011a विपन्नं कर्म तद् दृष्ट्वा हनूमांश् चण्डविक्रमः 5.042.011c सालं विपुलम् उत्पाट्य भ्रामयाम् आस वीर्यवान् 5.042.012a भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम् 5.042.012c चिक्षेप सुबहून् bÃïä जम्बुमाली महाबलः 5.042.013a सालं चतुर्भिर् चिच्छेद वानरं पञ्चभिर् भुजे 5.042.013c उरस्य् एकेन बाणेन दशभिस् तु स्तनान्तरे 5.042.014a स शरैः पूरिततनुः क्रोधेन महता वृतः 5.042.014c तम् एव परिघं गृह्य भ्रामयाम् आस वेगितः 5.042.015a अतिवेगो ऽतिवेगेन भ्रामयित्वा बलोत्कटः 5.042.015c परिघं पातयाम् आस जम्बुमालेर् महोरसि 5.042.016a तस्य चैव शिरो नास्ति न बाहू न च जानुनी 5.042.016c न धनुर् न रथो नाश्वास् तत्रादृश्यन्त नेषवः 5.042.017a स हतस् तरसा तेन जम्बुमाली महारथः 5.042.017c पपात निहतो भूमौ चूर्णिताङ्गविभूषणः 5.042.018a जम्बुमालिं च निहतं किंकरांश् च महाबलान् 5.042.018c चुक्रोध रावणः श्रुत्वा कोपसंरक्तलोचनः 5.042.019a स रोषसंवर्तितताम्रलोचनः; प्रहस्तपुत्रे निहते महाबले 5.042.019c अमात्यपुत्रान् अतिवीर्यविक्रमान्; समादिदेशाशु निशाचरेश्वरः 5.043.001a ततस् ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः 5.043.001c निर्ययुर् भवनात् तस्मात् सप्त सप्तार्चिवर्चसः 5.043.002a महाबलपरीवारा धनुष्मन्तो महाबलाः 5.043.002c कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः 5.043.003a हेमजालपरिक्षिप्तैर् ध्वजवद्भिः पताकिभिः 5.043.003c तोयदस्वननिर्घोषैर् वाजियुक्तैर् महारथैः 5.043.004a taptakäcanacitrÃïi चापान्य् अमितविक्रमाः 5.043.004c विस्फारयन्तः संहृष्टास् तडिद्वन्त इवाम्बुदाः 5.043.005a जनन्यस् तास् ततस् तेषां विदित्वा किंकरान् हतान् 5.043.005c बभूवुः शोकसंभ्रान्ताः सबान्धवसुहृज्जनाः 5.043.006a ते परस्परसंघर्षास् taptakäcanabhÆ«aïÃ÷ 5.043.006c अभिपेतुर् हनूमन्तं तोरणस्थम् अवस्थितम् 5.043.007a सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः 5.043.007c वृष्टिमन्त इवाम्भोदा विचेरुर् नैरृतर्षभाः 5.043.008a अवकीर्णस् ततस् ताभिर् hanÆmä शरवृष्टिभिः 5.043.008c अभवत् संवृताकारः Óailarì इव वृष्टिभिः 5.043.009a स शरान् वञ्चयाम् आस तेषाम् आशुचरः कपिः 5.043.009c रथवेगांश् च वीराणां विचरन् विमले ऽम्बरे 5.043.010a स तैः krŬan धनुष्मद्भिर् व्योम्नि वीरः प्रकाशते 5.043.010c धनुष्मद्भिर् यथा मेघैर् मारुतः प्रभुर् अम्बरे 5.043.011a स कृत्वा निनदं घोरं त्रासयंस् तां महाचमूम् 5.043.011c चकार हनुमान् वेगं तेषु रक्षःसु वीर्यवान् 5.043.012a तलेनाभिहनत् कांश् चित् पादैः कांश् चित् परंतपः 5.043.012c मुष्टिनाभ्यहनत् कांश् चिन् नखैः कांश् चिद् व्यदारयत् 5.043.013a प्रममाथोरसा कांश् चिद् ऊरुभ्याम् अपरान् कपिः 5.043.013c के चित् तस्यैव नादेन तत्रैव पतिता भुवि 5.043.014a ततस् तेष्व् अवपन्नेषु भूमौ निपतितेषु च 5.043.014c तत् सैन्यम् अगमत् सर्वं दिशो दशभयार्दितम् 5.043.015a विनेदुर् विस्वरं नागा निपेतुर् भुवि वाजिनः 5.043.015c bhagnanŬadhvajacchatrair भूश् च कीर्णाभवद् रथैः 5.043.016a स तान् प्रवृद्धान् विनिहत्य राक्षसान्; महाबलश् चण्डपराक्रमः कपिः 5.043.016c युयुत्सुर् अन्यैः पुनर् एव राक्षसैस्; तद् एव वीरो ऽभिजगाम तोरणम् 5.044.001a हतान् मन्त्रिसुतान् बुद्ध्वा वानरेण महात्मना 5.044.001c रावणः संवृताकारश् चकार मतिम् उत्तमाम् 5.044.002a स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसं 5.044.002c प्रघसं भासकर्णं च पञ्चसेनाग्रनायकान् 5.044.003a संदिदेश दशग्रीवो वीरान् नयविशारदान् 5.044.003c हनूमद्ग्रहणे व्यग्रान् वायुवेगसमान् युधि 5.044.004a यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः 5.044.004c सवाजिरथमातङ्गाः स कपिः शास्यताम् इति 5.044.005a यत् तैश् च खलु भाव्यं स्यात् तम् आसाद्य वनालयम् 5.044.005c कर्म चापि समाधेयं देशकालविरोधितम् 5.044.006a न ह्य् अहं तं कपिं मन्ये कर्मणा प्रतितर्कयन् 5.044.006c सर्वथा तन् महद् भूतं महाबलपरिग्रहम् 5.044.006e भवेद् इन्द्रेण वा सृष्टम् अस्मदर्थं तपोबलात् 5.044.007a सनागयक्षगन्धर्वा देवासुरमहर्षयः 5.044.007c युष्माभिः सहितैः सर्वैर् मया सह विनिर्जिताः 5.044.008a तैर् अवश्यं विधातव्यं व्यलीकं किं चिद् एव नः 5.044.008c तद् एव नात्र संदेहः प्रसह्य परिगृह्यताम् 5.044.009a नावमन्यो भवद्भिश् च हरिः क्रूरपराक्रमः 5.044.009c दृष्टा हि हरयः शीघ्रा मया विपुलविक्रमाः 5.044.010a वाली च सह सुग्रीवो जाम्बवांश् च महाबलः 5.044.010c नीलः सेनापतिश् चैव ये चान्ये द्विविदादयः 5.044.011a नैव तेषां गतिर् भीमा न तेजो न पराक्रमः 5.044.011c न मतिर् न बलोत्साहो न रूपपरिकल्पनम् 5.044.012a महत् सत्त्वम् इदं ज्ञेयं कपिरूपं व्यवस्थितम् 5.044.012c प्रयत्नं महद् आस्थाय क्रियताम् अस्य निग्रहः 5.044.013a कामं लोकास् त्रयः सेन्द्राः ससुरासुरमानवाः 5.044.013c भवताम् अग्रतः स्थातुं न पर्याप्ता रणाजिरे 5.044.014a तथापि तु नयज्ञेन जयम् आकाङ्क्षता रणे 5.044.014c आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर् हि चञ्चला 5.044.015a ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः 5.044.015c समुत्पेतुर् महावेगा हुताशसमतेजसः 5.044.016a रथैश् च मत्तैर् नागैश् च वाजिभिश् च महाजवैः 5.044.016c शस्त्रैश् च विविधैस् तीक्ष्णैः सर्वैश् चोपचिता बलैः 5.044.017a ततस् तं ददृशुर् वीरा दीप्यमानं महाकपिम् 5.044.017c रश्मिमन्तम् इवोद्यन्तं स्वतेजोरश्मिमालिनम् 5.044.018a तोरणस्थं महावेगं महासत्त्वं महाबलम् 5.044.018c महामतिं महोत्साहं महाकायं महाबलम् 5.044.019a तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्व् अवस्थिताः 5.044.019c तैस् तैः प्रहरणैर् भीमैर् अभिपेतुस् ततस् ततः 5.044.020a तस्य पञ्चायसास् तीक्ष्णाः सिताः पीतमुखाः ÓarÃ÷ 5.044.020c शिरस्त्य् उत्पलपत्राभा दुर्धरेण निपातिताः 5.044.021a स तैः पञ्चभिर् आविद्धः शरैः शिरसि वानरः 5.044.021c उत्पपात नदन् व्योम्नि दिशो दश विनादयन् 5.044.022a ततस् तु दुर्धरो वीरः सरथः सज्जकार्मुकः 5.044.022c किरञ् शरशतैर् नैकैर् अभिपेदे महाबलः 5.044.023a स कपिर् वारयाम् आस तं व्योम्नि शरवर्षिणम् 5.044.023c वृष्टिमन्तं पयोदान्ते पयोदम् इव मारुतः 5.044.024a अर्द्यमानस् ततस् तेन दुर्धरेणानिलात्मजः 5.044.024c चकार निनदं भूयो व्यवर्धत च वेगवान् 5.044.025a स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः 5.044.025c निपपात महावेगो विद्युद्राशिर् गिराव् इव 5.044.026a ततस् तं mathitëÂÃÓvaæ रथं भग्नाक्षकूवरम् 5.044.026c विहाय न्यपतद् भूमौ दुर्धरस् त्यक्तजीवितः 5.044.027a तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि 5.044.027c संजातरोषौ दुर्धर्षाव् उत्पेततुर् अरिंदमौ 5.044.028a स ताभ्यां सहसोत्पत्य विष्ठितो विमले ऽम्बरे 5.044.028c मुद्गराभ्यां महाबाहुर् वक्षस्य् अभिहतः कपिः 5.044.029a तयोर् वेगवतोर् वेगं विनिहत्य महाबलः 5.044.029c निपपात पुनर् भूमौ सुपर्णसमविक्रमः 5.044.030a स सालवृक्षम् आसाद्य समुत्पाट्य च वानरः 5.044.030c ताव् उभौ राक्षसौ वीरौ जघान पवनात्मजः 5.044.031a ततस् तांस् त्रीन् hatä ज्ञात्वा वानरेण तरस्विना 5.044.031c अभिपेदे महावेगः प्रसह्य प्रघसो हरिम् 5.044.032a भासकर्णश् च संक्रुद्धः शूलम् आदाय वीर्यवान् 5.044.032c एकतः कपिशार्दूलं यशस्विनम् अवस्थितौ 5.044.033a पट्टिशेन शिताग्रेण प्रघसः प्रत्यपोथयत् 5.044.033c भासकर्णश् च शूलेन राक्षसः कपिसत्तमम् 5.044.034a स ताभ्यां विक्षतैर् गात्रैर् असृग्दिग्धतनूरुहः 5.044.034c अभवद् वानरः क्रुद्धो बालसूर्यसमप्रभः 5.044.035a समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम् 5.044.035c जघान हनुमान् वीरो राक्षसौ कपिकुञ्जरः 5.044.036a ततस् तेष्व् अवसन्नेषु सेनापतिषु पञ्चसु 5.044.036c बलं तद् अवशेषं तु नाशयाम् आस वानरः 5.044.037a अश्वैर् अश्वान् गजैर् नागान् योधैर् योधान् रथै रथान् 5.044.037c स कपिर् नाशयाम् आस सहस्राक्ष इवासुरान् 5.044.038a हतैर् नागैश् च तुरगैर् भग्नाक्षैश् च महारथैः 5.044.038c हतैश् च राक्षसैर् भूमी रुद्धमार्गा समन्ततः 5.044.039a ततः कपिस् तान् ध्वजिनीपतीन् रणे; निहत्य वीरान् सबलान् सवाहनान् 5.044.039c तद् एव वीरः परिगृह्य तोरणं; कृतक्षणः काल इव प्रजाक्षये 5.045.001a सेनापतीन् पञ्च स तु प्रमापितान्; हनूमता सानुचरान् सवाहनान् 5.045.001c समीक्ष्य राजा समरोद्धतोन्मुखं; कुमारम् अक्षं प्रसमैक्षताक्षतम् 5.045.002a स तस्य दृष्ट्यर्पणसंप्रचोदितः; प्रतापवान् käcanacitrakÃrmuka÷ 5.045.002c समुत्पपाताथ सदस्य् उदीरितो; द्विजातिमुख्यैर् हविषेव पावकः 5.045.003a ततो महद् बालदिवाकरप्रभं; प्रतप्तजाम्बूनदजालसंततम् 5.045.003c रथां समास्थाय ययौ स वीर्यवान्; महाहरिं तं प्रति नैरृतर्षभः 5.045.004a ततस् तपःसंग्रहसंचयार्जितं; प्रतप्तजाम्बूनदजालशोभितम् 5.045.004c पताकिनं रत्नविभूषितध्वजं; manojavëÂÃÓvavarai÷ सुयोजितम् 5.045.005a सुरासुराधृष्यम् असंगचारिणं; रविप्रभं व्योमचरं समाहितम् 5.045.005c सतूणम् अष्टासिनिबद्धबन्धुरं; यथाक्रमावेशितशक्तितोमरम् 5.045.006a विराजमानं प्रतिपूर्णवस्तुना; सहेमदाम्ना शशिसूर्यवर्वसा 5.045.006c दिवाकराभं रथम् आस्थितस् ततः; स निर्जगामामरतुल्यविक्रमः 5.045.007a स पूरयन् खं च महीं च साचलां; तुरंगमतङ्गमहारथस्वनैः 5.045.007c बलैः समेतैः स हि तोरणस्थितं; समर्थम् आसीनम् उपागमत् कपिम् 5.045.008a स तं समासाद्य हरिं हरीक्षणो; युगान्तकालाग्निम् इव प्रजाक्षये 5.045.008c अवस्थितं विस्मितजातसंभ्रमः; समैक्षताक्षो बहुमानचक्षुषा 5.045.009a स तस्य वेगं च कपेर् महात्मनः; पराक्रमं चारिषु पार्ह्तिवात्मजः 5.045.009c विचारयन् खं च बलं महाबलो; हिमक्षये सूर्य इवाभिवर्धते 5.045.010a स जातमन्युः प्रसमीक्ष्य विक्रमं; स्थिरः स्थितः संयति दुर्निवारणम् 5.045.010c समाहितात्मा हनुमन्तम् आहवे; प्रचोदयाम् आस शरैस् त्रिभिः शितैः 5.045.011a ततः कपिं तं प्रसमीक्ष्य गर्वितं; जितश्रमं शत्रुपराजयोर् जितम् 5.045.011c अवैक्षताक्षः समुदीर्णमानसः; सबाणपाणिः प्रगृहीतकार्मुकः 5.045.012a स हेमनिष्काङ्गदचारुकुण्डलः; समाससादाशु पराक्रमः कपिम् 5.045.012c तयोर् बभूवाप्रतिमः समागमः; सुरासुराणाम् अपि संभ्रमप्रदः 5.045.013a ररास भूमिर् न तताप भानुमान्; ववौ न वायुः प्रचचाल चाचलः 5.045.013c कपेः कुमारस्य च वीक्ष्य संयुगं; ननाद च द्यौर् उदधिश् च चुक्षुभे 5.045.014a ततः स वीरः सुमुखान् पतत्रिणः; सुवर्णपुङ्खान् सविषान् इवोरगान् 5.045.014c समाधिसंयोगविमोक्षतत्त्वविच्; छरान् अथ त्रीन् कपिमूर्ध्न्य् अपातयत् 5.045.015a स तैः शरैर् मूर्ध्नि समं निपातितैः; क्षरन्न् असृग्दिग्धविवृत्तलोचनः 5.045.015c नवोदितादित्यनिभः शरांशुमान्; व्यराजतादित्य इवांशुमालिकः 5.045.016a ततः स पिङ्गाधिपमन्त्रिसत्तमः; समीक्ष्य तं राजवरात्मजं रणे 5.045.016c उदग्रचित्रायुधचित्रकार्मुकं; जहर्ष चापूर्यत चाहवोन्मुखः 5.045.017a स मन्दराग्रस्थ इवांशुमाली; विवृद्धकोपो बलवीर्यसंयुतः 5.045.017c कुमारम् अक्षं सबलं सवाहनं; ददाह नेत्राग्निमरीचिभिस् तदा 5.045.018a ततः स बाणासनशक्रकार्मुकः; शरप्रवर्षो युधि राक्षसाम्बुदः 5.045.018c शरान् मुमोचाशु हरीश्वराचले; बलाहको वृष्टिम् इवाचलोत्तमे 5.045.019a ततः कपिस् तं रणचण्डविक्रमं; विवृद्धतेजोबलवीर्यसायकम् 5.045.019c कुमारम् अक्षं प्रसमीक्ष्य संयुगे; ननाद हर्षाद् घनतुल्यविक्रमः 5.045.020a स बालभावाद् युधि वीर्यदर्पितः; प्रवृद्धमन्युः क्षतजोपमेक्षणः 5.045.020c समाससादाप्रतिमं रणे कपिं; गजो महाकूपम् इवावृतं तृणैः 5.045.021a स तेन बाणैः प्रसभं निपातितैश्; चकार नादं घननादनिःस्वनः 5.045.021c समुत्पपाताशु नभः स मारुतिर्; भुजोरुविक्षेपण घोरदर्शनः 5.045.022a समुत्पतन्तं समभिद्रवद् बली; स राक्षसानां प्रवरः प्रतापवान् 5.045.022c रथी रथश्रेष्ठतमः किरञ् शरैः; पयोधरः शैलम् इवाश्मवृष्टिभिः 5.045.023a स tä शरांस् तस्य विमोक्षयन् कपिश्; चचार वीरः पथि वायुसेविते 5.045.023c शरान्तरे मारुतवद् विनिष्पतन्; मनोजवः संयति चण्डविक्रमः 5.045.024a तम् आत्तबाणासनम् आहवोन्मुखं; खम् आस्तृणन्तं विविधैः शरोत्तमैः 5.045.024c अवैक्षताक्षं बहुमानचक्षुषा; जगाम चिन्तां च स मारुतात्मजः 5.045.025a ततः शरैर् भिन्नभुजान्तरः कपिः; कुमारवर्येण महात्मना नदन् 5.045.025c महाभुजः कर्मविशेषतत्त्वविद्; विचिन्तयाम् आस रणे पराक्रमम् 5.045.026a अबालवद् बालदिवाकरप्रभः; करोत्य् अयं कर्म महन् महाबलः 5.045.026c न चास्य सर्वाहवकर्मशोभिनः; प्रमापणे मे मतिर् अत्र जायते 5.045.027a अयं महात्मा च महांश् च वीर्यतः; समाहितश् चातिसहश् च संयुगे 5.045.027c असंशयं कर्मगुणोदयाद् अयं; सनागयक्षैर् मुनिभिश् च पूजितः 5.045.028a पराक्रमोत्साहविवृद्धमानसः; समीक्षते मां प्रमुखागतः स्थितः 5.045.028c पराक्रमो ह्य् अस्य मनांसि कम्पयेत्; सुरासुराणाम् अपि शीघ्रकारिणः 5.045.029a न खल्व् अयं नाभिभवेद् उपेक्षितः; पराक्रमो ह्य् अस्य रणे विवर्धते 5.045.029c प्रमापणं त्व् एव ममास्य रोचते; न वर्धमानो ऽग्निर् उपेक्षितुं क्षमः 5.045.030a इति प्रवेगं तु परस्य तर्कयन्; स्वकर्मयोगं च विधाय वीर्यवान् 5.045.030c चकार वेगं तु महाबलस् तदा; मतिं च चक्रे ऽस्य वधे महाकपिः 5.045.031a स तस्य तान् अष्टहयान् महाजवान्; समाहितान् भारसहान् विवर्तने 5.045.031c जघान वीरः पथि वायुसेविते; तलप्रहालैः पवनात्मजः कपिः 5.045.032a ततस् तलेनाभिहतो महारथः; स तस्य पिङ्गाधिपमन्त्रिनिर्जितः 5.045.032c स bhagnanŬa÷ परिमुक्तकूबरः; पपात भूमौ हतवाजिर् अम्बरात् 5.045.033a स तं परित्यज्य महारथो रथं; सकार्मुकः खड्गधरः खम् उत्पतत् 5.045.033c तपोऽभियोगाद् ऋषिर् उग्रवीर्यवान्; विहाय देहं मरुताम् इवालयम् 5.045.034a ततः कपिस् तं विचरन्तम् अम्बरे; पतत्रिराजानिलसिद्धसेविते 5.045.034c समेत्य तं मारुतवेगविक्रमः; क्रमेण जग्राह च पादयोर् दृढम् 5.045.035a स तं समाविध्य सहस्रशः कपिर्; महोरगं गृह्य इवाण्डजेश्वरः 5.045.035c मुमोच वेगात् पितृतुल्यविक्रमो; महीतले संयति वानरोत्तमः 5.045.036a स भग्नबाहूरुकटीशिरो धरः; क्षरन्न् असृन् निर्मथितास्थिलोचनः 5.045.036c स भिन्नसंधिः प्रविकीर्णबन्धनो; हतः क्षितौ वायुसुतेन राक्षसः 5.045.037a महाकपिर् भूमितले nipŬya तं; चकार रक्षोऽधिपतेर् महद् भयम् 5.045.038a महर्षिभिश् चक्रचरैर् महाव्रतैः; समेत्य भूतैश् च सयक्षपन्नगैः 5.045.038c सुरैश् च सेन्द्रैर् भृशजातविस्मयैर्; हते कुमारे स कपिर् निरीक्षितः 5.045.039a निहत्य तं वज्रसुतोपमप्रभं; कुमारम् अक्षं क्षतजोपमेक्षणम् 5.045.039c तद् एव वीरो ऽभिजगाम तोरणं; कृतक्षणः काल इव प्रजाक्षये 5.046.001a ततस् तु रक्षोऽधिपतिर् महात्मा; हनूमताक्षे निहते कुमारे 5.046.001c मनः समाधाय तदेन्द्रकल्पं; समादिदेशेन्द्रजितं स रोषात् 5.046.002a त्वम् अस्त्रविच् छस्त्रभृतां वरिष्ठः; सुरासुराणाम् अपि शोकदाता 5.046.002c सुरेषु सेन्द्रेषु च दृष्टकर्मा; पितामहाराधनसंचितास्त्रः 5.046.003a तवास्त्रबलम् आसाद्य नासुरा न मरुद्गणाः 5.046.003c न कश् चित् त्रिषु लोकेषु संयुगे न गतश्रमः 5.046.004a भुजवीर्याभिगुप्तश् च तपसा चाभिरक्षितः 5.046.004c देशकालविभागज्ञस् त्वम् एव मतिसत्तमः 5.046.005a न ते ऽस्त्य् अशक्यं समरेषु कर्मणा; न ते ऽस्त्य् अकार्यं मतिपूर्वमन्त्रणे 5.046.005c न सो ऽस्ति कश् चित् त्रिषु संग्रहेषु वै; न वेद यस् ते ऽस्त्रबलं बलं च ते 5.046.006a ममानुरूपं तपसो बलं च ते; पराक्रमश् चास्त्रबलं च संयुगे 5.046.006c न त्वां समासाद्य रणावमर्दे; मनः श्रमं गच्छति निश्चितार्थम् 5.046.007a निहता इंकराः सर्वे जम्बुमाली च राक्षसः 5.046.007c अमात्यपुत्रा वीराश् च पञ्च सेनाग्रयायिनः 5.046.008a सहोदरस् ते दयितः कुमारो ऽक्षश् च सूदितः 5.046.008c न तु तेष्व् एव मे सारो यस् त्वय्य् अरिनिषूदन 5.046.009a इदं हि दृष्ट्वा मतिमन् महद् बलं; कपेः प्रभावं च पराक्रमं च 5.046.009c त्वम् आत्मनश् चापि समीक्ष्य सारं; कुरुष्व वेगं स्वबलानुरूपम् 5.046.010a बलावमर्दस् त्वयि संनिकृष्टे; यथा गते शाम्यति शान्तशत्रौ 5.046.010c तथा समीक्ष्यात्मबलं परं च; समारभस्वास्त्रविदां वरिष्ठ 5.046.011a न खल्व् इयं मतिः श्रेष्ठा यत् त्वां संप्रेषयाम्य् अहम् 5.046.011c इयं च राजधर्माणां क्षत्रस्य च मतिर् मता 5.046.012a नानाशस्त्रैश् च संग्रामे वैशारद्यम् अरिंदम 5.046.012c अवश्यम् एव बोद्धव्यं काम्यश् च विजयो रणे 5.046.013a ततः पितुस् तद् वचनं निशम्य; प्रदक्षिणं दक्षसुतप्रभावः 5.046.013c चकार भर्तारम् अदीनसत्त्वो; रणाय वीरः प्रतिपन्नबुद्धिः 5.046.014a ततस् तैः स्वगणैर् इष्टैर् इन्द्रजित् प्रतिपूजितः 5.046.014c युद्धोद्धतकृतोत्साहः संग्रामं प्रतिपद्यत 5.046.015a श्रीमान् पद्मपलाशाक्षो राक्षसाधिपतेः सुतः 5.046.015c निर्जगाम महातेजाः समुद्र इव पर्वसु 5.046.016a स पक्षि राजोपमतुल्यवेगैर्; व्यालैश् चतुर्भिः सिततीक्ष्णदंष्ट्रैः 5.046.016c रथं समायुक्तम् असंगवेगं; समारुरोहेन्द्रजिद् इन्द्रकल्पः 5.046.017a स रथी धन्विनां श्रेष्ठः शस्त्रज्ञो ऽस्त्रविदां वरः 5.046.017c रथेनाभिययौ क्षिप्रं हनूमान् यत्र सो ऽभवत् 5.046.018a स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च 5.046.018c निशम्य हरिवीरो ऽसौ संप्रहृष्टतरो ऽभवत् 5.046.019a सुमहच् चापम् आदाय शितशल्यांश् च सायकान् 5.046.019c हनूमन्तम् अभिप्रेत्य जगाम रणपण्डितः 5.046.020a तस्मिंस् ततः संयति जातहर्षे; रणाय निर्गच्छति बाणपाणौ 5.046.020c दिशश् च सर्वाः कलुषा बभूवुर्; मृगाश् च रौद्रा बहुधा विनेदुः 5.046.021a समागतास् तत्र तु नागयक्षा; महर्षयश् चक्रचराश् च सिद्धाः 5.046.021c नभः समावृत्य च पक्षिसंघा; विनेदुर् उच्चैः परमप्रहृष्टाः 5.046.022a आयन्तं सरथं दृष्ट्वा तूर्णम् इन्द्रजितं कपिः 5.046.022c विननाद महानादं व्यवर्धत च वेगवान् 5.046.023a इन्द्रजित् तु रथं दिव्यम् आस्थितश् चित्रकार्मुकः 5.046.023c धनुर् विस्फारयाम् आस तडिदूर्जितनिःस्वनम् 5.046.024a ततः समेताव् अतितीक्ष्णवेगौ; महाबलौ तौ रणनिर्विशङ्कौ 5.046.024c कपिश् च रक्षोऽधिपतेश् च पुत्रः; सुरासुरेन्द्राव् इव बद्धवैरौ 5.046.025a स तस्य वीरस्य महारथस्या; धनुष्मतः संयति संमतस्य 5.046.025c शरप्रवेगं व्यहनत् प्रवृद्धश्; चचार मार्गे पितुर् अप्रमेयः 5.046.026a ततः शरान् आयततीक्ष्णशल्यान्; सुपत्रिणः käcanacitrapuÇkhÃn 5.046.026c मुमोच वीरः परवीरहन्ता; सुसंततान् वज्रनिपातवेगान् 5.046.027a स तस्य तत् स्यन्दननिःस्वनं च; मृदङ्गभेरीपटहस्वनं च 5.046.027c विकृष्यमाणस्य च कार्मुकस्य; निशम्य घोषं पुनर् उत्पपात 5.046.028a शराणाम् अन्तरेष्व् आशु व्यवर्तत महाकपिः 5.046.028c हरिस् तस्याभिलक्षस्य मोक्षयंल् लक्ष्यसंग्रहम् 5.046.029a शराणाम् अग्रतस् तस्य पुनः समभिवर्तत 5.046.029c प्रसार्य हस्तौ हनुमान् उत्पपातानिलात्मजः 5.046.030a ताव् उभौ वेगसंपन्नौ रणकर्मविशारदौ 5.046.030c सर्वभूतमनोग्राहि चक्रतुर् युद्धम् उत्तमम् 5.046.031a हनूमतो वेद न राक्षसो ऽन्तरं; न मारुतिस् तस्य महात्मनो ऽन्तरम् 5.046.031c परस्परं निर्विषहौ बभूवतुः; समेत्य तौ देवसमानविक्रमौ 5.046.032a ततस् तु लक्ष्ये स विहन्यमाने; शरेषु मोघेषु च संपतत्सु 5.046.032c जगाम चिन्तां महतीं महात्मा; समाधिसंयोगसमाहितात्मा 5.046.033a ततो मतिं राक्षसराजसूनुश्; चकार तस्मिन् हरिवीरमुख्ये 5.046.033c अवध्यतां तस्य कपेः समीक्ष्य; कथं निगच्छेद् इति निग्रहार्थम् 5.046.034a ततः पैतामहां वीरः सो ऽस्त्रम् अस्त्रविदां वरः 5.046.034c संदधे सुमहातेजास् तं हरिप्रवरं प्रति 5.046.035a अवध्यो ऽयम् इति ज्ञात्वा तम् अस्त्रेणास्त्रतत्त्ववित् 5.046.035c निजग्राह महाबाहुर् मारुतात्मजम् इन्द्रजित् 5.046.036a तेन बद्धस् ततो ऽस्त्रेण राक्षसेन स वानरः 5.046.036c अभवन् निर्विचेष्टश् च पपात च महीतले 5.046.037a ततो ऽथ बुद्ध्वा स तदास्त्रबन्धं; प्रभोः प्रभावाद् विगताल्पवेगः 5.046.037c पितामहानुग्रहम् आत्मनश् च; विचिन्तयाम् आस हरिप्रवीरः 5.046.038a ततः स्वायम्भुवैर् मन्त्रैर् ब्रह्मास्त्रम् अभिमन्त्रितम् 5.046.038c हनूमांश् चिन्तयाम् आस वरदानं पितामहात् 5.046.039a न मे ऽस्त्रबन्धस्य च शक्तिर् अस्ति; विमोक्षणे लोकगुरोः प्रभावात् 5.046.039c इत्य् एवम् एवंविहितो ऽस्त्रबन्धो; मयात्मयोनेर् अनुवर्तितव्यः 5.046.040a स वीर्यम् अस्त्रस्य कपिर् विचार्य; पितामहानुग्रहम् आत्मनश् च 5.046.040c विमोक्षशक्तिं परिचिन्तयित्वा; पितामहाज्ञाम् अनुवर्तते स्म 5.046.041a अस्त्रेणापि हि बद्धस्य भयं मम न जायते 5.046.041c पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च 5.046.042a ग्रहणे चापि रक्षोभिर् महन् मे गुणदर्शनम् 5.046.042c राक्षसेन्द्रेण संवादस् तस्माद् गृह्णन्तु मां परे 5.046.043a स निश्चितार्थः परवीरहन्ता; समीक्ष्य करी विनिवृत्तचेष्टः 5.046.043c परैः प्रसह्याभिगतैर् निगृह्य; ननाद तैस् तैः परिभर्त्स्यमानः 5.046.044a ततस् तं राक्षसा दृष्ट्वा निर्विचेष्टम् अरिंदमम् 5.046.044c बबन्धुः शणवल्कैश् च द्रुमचीरैश् च संहतैः 5.046.045a स रोचयाम् आस परैश् च बन्धनं; प्रसह्य वीरैर् अभिनिग्रहं च 5.046.045c कौतूहलान् मां यदि राक्षसेन्द्रो; द्रष्टुं व्यवस्येद् इति निश्चितार्थः 5.046.046a स बद्धस् तेन वल्केन विमुक्तो ऽस्त्रेण वीर्यवान् 5.046.046c अस्त्रबन्धः स चान्यं हि न बन्धम् अनुवर्तते 5.046.047a अथेन्द्रजित् तं द्रुमचीरबन्धं; विचार्य वीरः कपिसत्तमं तम् 5.046.047c विमुक्तम् अस्त्रेण जगाम चिन्ताम्; अन्येन बद्धो ह्य् अनुवर्तते ऽस्त्रम् 5.046.048a अहो महत् कर्म कृतं निरर्थकं; न राक्षसैर् मन्त्रगतिर् विमृष्टा 5.046.048c पुनश् च नास्त्रे विहते ऽस्त्रम् अन्यत्; प्रवर्तते संशयिताः स्म सर्वे 5.046.049a अस्त्रेण हनुमान् मुक्तो नात्मानम् अवबुध्यते 5.046.049c कृष्यमाणस् तु रक्षोभिस् तैश् च बन्धैर् nipŬita÷ 5.046.050a हन्यमानस् ततः क्रूरै राक्षसैः këÂhamu«Âibhi÷ 5.046.050c समीपं राक्षसेन्द्रस्य प्राकृष्यत स वानरः 5.046.051a अथेन्द्रजित् तं प्रसमीक्ष्य मुक्तम्; अस्त्रेण बद्धं द्रुमचीरसूत्रैः 5.046.051c व्यदर्शयत् तत्र महाबलं तं; हरिप्रवीरं सगणाय राज्ञे 5.046.052a तं मत्तम् इव मातङ्गं बद्धं कपिवरोत्तमम् 5.046.052c राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् 5.046.053a को ऽयं कस्य कुतो वापि किं कार्यं को व्यपाश्रयः 5.046.053c इति राक्षसवीराणां तत्र संजज्ञिरे कथाः 5.046.054a हन्यतां दह्यतां वापि भक्ष्यताम् इति चापरे 5.046.054c राक्षसास् तत्र संक्रुद्धाः परस्परम् अथाब्रुवन् 5.046.055a अतीत्य मार्गं सहसा महात्मा; स तत्र रक्षोऽधिपपादमूले 5.046.055c ददर्श राज्ञः परिचारवृद्धान्; गृहं महारत्नविभूषितं च 5.046.056a स ददर्श महातेजा रावणः कपिसत्तमम् 5.046.056c रक्षोभिर् विकृताकारैः कृष्यमाणम् इतस् ततः 5.046.057a राक्षसाधिपतिं चापि ददर्श कपिसत्तमः 5.046.057c तेजोबलसमायुक्तं तपन्तम् इव भास्करम् 5.046.058a स रोषसंवर्तितताम्रदृष्टिर्; दशाननस् तं कपिम् अन्ववेक्ष्य 5.046.058c अथोपविष्टान् कुलशीलवृद्धान्; समादिशत् तं प्रति मन्त्रमुख्यान् 5.046.059a यथाक्रमं तैः स कपिश् च पृष्टः; कार्यार्थम् अर्थस्य च मूलम् Ãdau 5.046.059c निवेदयाम् आस हरीश्वरस्य; दूतः सकाशाद् अहम् आगतो ऽस्मि 5.047.001a ततः स कर्मणा तस्य विस्मितो भीमविक्रमः 5.047.001c हनुमान् रोषताम्राक्षो रक्षोऽधिपम् अवैक्षत 5.047.002a भाजमानं महार्हेण käcanena विराजता 5.047.002c मुक्ताजालावृतेनाथ मुकुटेन महाद्युतिम् 5.047.003a वज्रसंयोगसंयुक्तैर् महार्हमणिविग्रहैः 5.047.003c हैमैर् आभरणैश् चित्रैर् मनसेव प्रकल्पितैः 5.047.004a महार्हक्षौमसंवीतं रक्तचन्दनरूषितम् 5.047.004c स्वनुलिप्तं विचित्राभिर् विविधभिश् च भक्तिभिः 5.047.005a विपुलैर् दर्शनीयैश् च रक्षाक्षैर् भीमदर्शनैः 5.047.005c दीप्ततीक्ष्णमहादंष्ट्रैः प्रलम्बदशनच्छदैः 5.047.006a शिरोभिर् दशभिर् वीरं भ्राजमानं महौजसं 5.047.006c नानाव्यालसमाकीर्णैः शिखरैर् इव मन्दरम् 5.047.007a nÅläjanacaya प्रख्यं हारेणोरसि राजता 5.047.007c पूर्णचन्द्राभवक्त्रेण सबलाकम् इवाम्बुदम् 5.047.008a बाहुभिर् बद्धकेयूरैश् चन्दनोत्तमरूषितैः 5.047.008c भ्राजमानाङ्गदैः पीनैः पञ्चशीर्षैर् इवोरगैः 5.047.009a महति स्फाटिके चित्रे रत्नसंयोगसंस्कृते 5.047.009c उत्तमास्तरणास्तीर्णे उपविष्टं वरासने 5.047.010a अलंकृताभिर् अत्यर्थं प्रमदाभिः समन्ततः 5.047.010c वालव्यजनहस्ताभिर् आरात् समुपसेवितम् 5.047.011a दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा 5.047.011c मन्त्रिभिर् मन्त्रतत्त्वज्ञैर् निकुम्भेन च मन्त्रिणा 5.047.012a उपोपविष्टं रक्षोभिश् चतुर्भिर् बलदर्पितैः 5.047.012c कृत्स्नैः परिवृतं लोकं चतुर्भिर् इव सागरैः 5.047.013a मन्त्रिभिर् मन्त्रतत्त्वज्ञैर् अन्यैश् च शुभबुद्धिभिः 5.047.013c अन्वास्यमानं सचिवैः सुरैर् इव सुरेश्वरम् 5.047.014a अपश्यद् राक्षसपतिं हनूमान् अतितेजसं 5.047.014c विष्ठितं मेरुशिखरे सतोयम् इव तोयदम् 5.047.015a स तैः saæpŬyamÃno ऽपि रक्षोभिर् भीमविक्रमैः 5.047.015c विस्मयं परमं गत्वा रक्षोऽधिपम् अवैक्षत 5.047.016a भ्राजमानं ततो दृष्ट्वा हनुमान् राक्षसेश्वरम् 5.047.016c मनसा चिन्तयाम् आस तेजसा तस्य मोहितः 5.047.017a अहो रूपम् अहो धैर्यम् अहो सत्त्वम् अहो द्युतिः 5.047.017c अहो राक्षसराजस्य सर्वलक्षणयुक्तता 5.047.018a यद्य् अधर्मो न बलवान् स्याद् अयं राक्षसेश्वरः 5.047.018c स्याद् अयं सुरलोकस्य सशक्रस्यापि रक्षिता 5.047.019a तेन बिभ्यति खल्व् अस्माल् लोकाः सामरदानवाः 5.047.019c अयं ह्य् उत्सहते क्रुद्धः कर्तुम् एकार्णवं जगत् 5.047.020a इति चिन्तां बहुविधाम् अकरोन् मतिमान् कपिः 5.047.020c दृष्ट्वा राक्षसराजस्य प्रभावम् अमितौजसः 5.048.001a तम् उद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम् 5.048.001c रोषेण महताविष्टो रावणो लोकरावणः 5.048.002a स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम् 5.048.002c कालयुक्तम् उवाचेदं वचो विपुलम् अर्थवत् 5.048.003a दुरात्मा पृच्छ्यताम् एष कुतः किं वास्य कारणम् 5.048.003c वनभङ्गे च को ऽस्यार्थो राक्षसीनां च तर्जने 5.048.004a रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यम् अब्रवीत् 5.048.004c समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे 5.048.005a यदि तावत् त्वम् इन्द्रेण प्रेषितो रावणालयम् 5.048.005c तत्त्वम् आख्याहि मा ते भूद् भयं वानर मोक्ष्यसे 5.048.006a यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च 5.048.006c चारुरूपम् इदं कृत्वा यमस्य वरुणस्य च 5.048.007a विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा 5.048.007c न हि ते वानरं तेजो रूपमात्रं तु वानरम् 5.048.008a तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे 5.048.008c अनृतं वदतश् चापि दुर्लभं तव जीवितम् 5.048.009a अथ वा यन्निमित्तस् ते प्रवेशो रावणालये 5.048.010a एवम् उक्तो हरिवरस् तदा रक्षोगणेश्वरम् 5.048.010c अब्रवीन् नास्मि शक्रस्य यमस्य वरुणस्य वा 5.048.011a धनदेन न मे सख्यं विष्णुना नास्मि चोदितः 5.048.011c जातिर् एव मम त्व् एषा वानरो ऽहम् इहागतः 5.048.012a दर्शने राक्षसेन्द्रस्य दुर्लभे तद् इदं मया 5.048.012c वनं राक्षसराजस्य दर्शनार्थे विनाशितम् 5.048.013a ततस् ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः 5.048.013c रक्षणार्थं च देहस्य प्रतियुद्धा मया रणे 5.048.014a अस्त्रपाशैर् न शक्यो ऽहं बद्धुं देवासुरैर् अपि 5.048.014c पितामहाद् एव वरो ममाप्य् एषो ऽभ्युपागतः 5.048.015a राजानं द्रष्टुकामेन मयास्त्रम् अनुवर्तितम् 5.048.015c विमुक्तो अहम् अस्त्रेण राक्षसैस् त्व् atipŬita÷ 5.048.016a दूतो ऽहम् इति विज्ञेयो राघवस्यामितौजसः 5.048.016c श्रूयतां चापि वचनं मम पथ्यम् इदं प्रभो 5.049.001a तं समीक्ष्य महासत्त्वं सत्त्ववान् हरिसत्तमः 5.049.001c वाक्यम् अर्थवद् अव्यग्रस् तम् उवाच दशाननम् 5.049.002a अहं सुग्रीवसंदेशाद् इह प्राप्तस् तवालयम् 5.049.002c राक्षसेन्द्र हरीशस् त्वां भ्राता कुशलम् अब्रवीत् 5.049.003a भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः 5.049.003c धर्मार्थोपहितं वाक्यम् इह चामुत्र च क्षमम् 5.049.004a राजा दशरथो नाम रथकुञ्जरवाजिमान् 5.049.004c पितेव बन्धुर् लोकस्य सुरेश्वरसमद्युतिः 5.049.005a ज्येष्ठस् तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः 5.049.005c पितुर् निदेशान् निष्क्रान्तः प्रविष्टो दण्डकावनम् 5.049.006a लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया 5.049.006c रामो नाम महातेजा धर्म्यं पन्थानम् आश्रितः 5.049.007a तस्य भार्या वने नष्टा सीता पतिम् अनुव्रता 5.049.007c वैदेहस्य सुता राज्ञो जनकस्य महात्मनः 5.049.008a स मार्गमाणस् तां देवीं राजपुत्रः सहानुजः 5.049.008c ऋश्यमूकम् अनुप्राप्तः सुग्रीवेण च संगतः 5.049.009a तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् 5.049.009c सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम् 5.049.010a ततस् तेन मृधे हत्वा राजपुत्रेण वालिनम् 5.049.010c सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः 5.049.011a स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसंगरः 5.049.011c हरीन् संप्रेषयाम् आस दिशः सर्वा हरीश्वरः 5.049.012a तां हरीणां सहस्राणि शतानि नियुतानि च 5.049.012c दिक्षु सर्वासु मार्गन्ते अधश् चोपरि चाम्बरे 5.049.013a वैनतेय समाः के चित् के चित् तत्रानिलोपमाः 5.049.013c असंगगतयः शीघ्रा हरिवीरा महाबलाः 5.049.014a अहं तु हनुमान् नाम मारुतस्यौरसः सुतः 5.049.014c सीतायास् तु कृते तूर्णं शतयोजनम् आयतम् 5.049.014e समुद्रं लङ्घयित्वैव तां दिदृक्षुर् इहागतः 5.049.015a तद् भवान् दृष्टधर्मार्थस् तपः कृतपरिग्रहः 5.049.015c परदारान् महाप्राज्ञ नोपरोद्धुं त्वम् अर्हसि 5.049.016a न हि धर्मविरुद्धेषु बह्व् अपायेषु कर्मसु 5.049.016c मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः 5.049.017a कश् च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् 5.049.017c शराणाम् अग्रतः स्थातुं शक्तो देवासुरेष्व् अपि 5.049.018a न चापि त्रिषु लोकेषु राजन् विद्येत कश् चन 5.049.018c राघवस्य व्यलीकं यः कृत्वा सुखम् अवाप्नुयात् 5.049.019a तत् त्रिकालहितं वाक्यं धर्म्यम् अर्थानुबन्धि च 5.049.019c मन्यस्व नरदेवाय जानकी प्रतिदीयताम् 5.049.020a दृष्टा हीयं मया देवी लब्धं यद् इह दुर्लभम् 5.049.020c उत्तरं कर्म यच् छेषं निमित्तं तत्र राघवः 5.049.021a लक्षितेयं मया सीता तथा शोकपरायणा 5.049.021c गृह्य यां नाभिजानासि पञ्चास्याम् इव पन्नगीम् 5.049.022a नेयं जरयितुं शक्या सासुरैर् अमरैर् अपि 5.049.022c विषसंसृष्टम् अत्यर्थं भुक्तम् अन्नम् इवौजसा 5.049.023a तपःसंतापलब्धस् ते यो ऽयं धर्मपरिग्रहः 5.049.023c न स नाशयितुं न्याय्य आत्मप्राणपरिग्रहः 5.049.024a अवध्यतां तपोभिर् यां भवान् समनुपश्यति 5.049.024c आत्मनः सासुरैर् देवैर् हेतुस् तत्राप्य् अयं महान् 5.049.025a सुग्रीवो न हि देवो ऽयं नासुरो न च मानुषः 5.049.025c न राक्षसो न गन्धर्वो न यक्षो न च पन्नगः 5.049.026a मानुषो राघवो राजन् सुग्रीवश् च हरीश्वरः 5.049.026c तस्मात् प्राणपरित्राणं कथं राजन् करिष्यसि 5.049.027a न तु धर्मोपसंहारम् अधर्मफलसंहितम् 5.049.027c तद् एव फलम् अन्वेति धर्मश् चाधर्मनाशनः 5.049.028a प्राप्तं धर्मफलं तावद् भवता नात्र संशयः 5.049.028c फलम् अस्याप्य् अधर्मस्य क्षिप्रम् एव प्रपत्स्यसे 5.049.029a जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा 5.049.029c रामसुग्रीवसख्यं च बुध्यस्व हितम् आत्मनः 5.049.030a कामं खल्व् अहम् अप्य् एकः सवाजिरथकुञ्जराम् 5.049.030c लङ्कां नाशयितुं शक्तस् तस्यैष तु विनिश्चयः 5.049.031a रामेण हि प्रतिज्ञातं हर्यृक्षगणसंनिधौ 5.049.031c उत्सादनम् अमित्राणां सीता यैस् तु प्रधर्षिता 5.049.032a अपकुर्वन् हि रामस्य साक्षाद् अपि पुरंदरः 5.049.032c न सुखं प्राप्नुयाद् अन्यः किं पुनस् त्वद्विधो जनः 5.049.033a यां सीतेत्य् अभिजानासि येयं तिष्ठति ते वशे 5.049.033c कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम् 5.049.034a तद् अलं कालपाशेन सीता विग्रहरूपिणा 5.049.034c स्वयं स्कन्धावसक्तेन क्षमम् आत्मनि चिन्त्यताम् 5.049.035a सीतायास् तेजसा दग्धां rÃmakopaprapŬitÃm 5.049.035c दह्यमनाम् इमां पश्य पुरीं साट्टप्रतोलिकाम् 5.049.036a स सौष्ठवोपेतम् अदीनवादिनः; कपेर् निशम्याप्रतिमो ऽप्रियं वचः 5.049.036c दशाननः कोपविवृत्तलोचनः; समादिशत् तस्य वधं महाकपेः 5.050.001a तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः 5.050.001c आज्ञापयद् वधं तस्य रावणः क्रोधमूर्छितः 5.050.002a वधे तस्य समाज्ञप्ते रावणेन दुरात्मना 5.050.002c निवेदितवतो दौत्यं नानुमेने विभीषणः 5.050.003a तं रक्षोऽधिपतिं क्रुद्धं तच् च कार्यम् उपस्थितम् 5.050.003c विदित्वा चिन्तयाम् आस कार्यं कार्यविधौ स्थितः 5.050.004a निश्चितार्थस् ततः साम्नापूज्य शत्रुजिदग्रजम् 5.050.004c उवाच हितम् अत्यर्थं वाक्यं वाक्यविशारदः 5.050.005a राजन् धर्मविरुद्धं च लोकवृत्तेश् च गर्हितम् 5.050.005c तव चासदृशं वीर कपेर् अस्य प्रमापणम् 5.050.006a असंशयं शत्रुर् अयं प्रवृद्धः; कृतं ह्य् अनेनाप्रियम् अप्रमेयम् 5.050.006c न दूतवध्यां प्रवदन्ति सन्तो; दूतस्य दृष्टा बहवो हि दण्डाः 5.050.007a वैरूप्याम् अङ्गेषु कशाभिघातो; मौण्ड्यं तथा लक्ष्मणसंनिपातः 5.050.007c एतान् हि दूते प्रवदन्ति दण्डान्; वधस् तु दूतस्य न नः श्रुतो ऽपि 5.050.008a कथं च धर्मार्थविनीतबुद्धिः; परावरप्रत्ययनिश्चितार्थः 5.050.008c भवद्विधः कोपवशे हि तिष्ठेत्; कोपं नियच्छन्ति हि सत्त्ववन्तः 5.050.009a न धर्मवादे न च लोकवृत्ते; न शास्त्रबुद्धिग्रहणेषु वापि 5.050.009c विद्येत कश् चित् तव वीरतुल्यस्; त्वं ह्य् उत्तमः सर्वसुरासुराणाम् 5.050.010a न चाप्य् अस्य कपेर् घाते कं चित् पश्याम्य् अहं गुणम् 5.050.010c तेष्व् अयं पात्यतां दण्डो यैर् अयं प्रेषितः कपिः 5.050.011a साधुर् वा यदि वासाधुर् परैर् एष समर्पितः 5.050.011c ब्रुवन् परार्थं परवान् न दूतो वधम् अर्हति 5.050.012a अपि चास्मिन् हते राजन् नान्यं पश्यामि खेचरम् 5.050.012c इह यः पुनर् आगच्छेत् परं पारं महोदधिः 5.050.013a तस्मान् नास्य वधे यत्नः कार्यः परपुरंजय 5.050.013c भवान् सेन्द्रेषु देवेषु यत्नम् आस्थातुम् अर्हति 5.050.014a अस्मिन् विनष्टे न हि दूतम् अन्यं; पश्यामि यस् तौ नरराजपुत्रौ 5.050.014c युद्धाय युद्धप्रियदुर्विनीताव्; उद्योजयेद् दीर्घपथावरुद्धौ 5.050.015a पराक्रमोत्साहमनस्विनां च; सुरासुराणाम् अपि दुर्जयेन 5.050.015c त्वया मनोनन्दन नैरृतानां; युद्धायतिर् नाशयितुं न युक्ता 5.050.016a हिताश् च शूराश् च समाहिताश् च; कुलेषु जाताश् च महागुणेषु 5.050.016c मनस्विनः शस्त्रभृतां वरिष्ठाः; कोट्यग्रशस्ते सुभृताश् च योधाः 5.050.017a तद् एकदेशेन बलस्य तावत्; के चित् तवादेशकृतो ऽपयान्तु 5.050.017c तौ राजपुत्रौ विनिगृह्य mƬhau; परेषु ते भावयितुं प्रभावम् 5.051.001a तस्य तद्वचनं श्रुत्वा दशग्रीवो महाबलः 5.051.001c देशकालहितं वाक्यं भ्रातुर् उत्तमम् अब्रवीत् 5.051.002a सम्यग् उक्तं हि भवता दूतवध्या विगर्हिता 5.051.002c अवश्यं तु वधाद् अन्यः क्रियताम् अस्य निग्रहः 5.051.003a कपीनां किल लाङ्गूलम् इष्टं भवति भूषणम् 5.051.003c तद् अस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु 5.051.004a ततः पश्यन्त्व् इमं दीनम् अङ्गवैरूप्यकर्शितम् 5.051.004c समित्रा ज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः 5.051.005a आज्ञापयद् राक्षसेन्द्रः पुरं सर्वं सचत्वरम् 5.051.005c लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् 5.051.006a तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्कशाः 5.051.006c वेष्टन्ते तस्य लाङ्गूलं जीर्णैः कार्पासिकैः पटैः 5.051.007a संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः 5.051.007c शुष्कम् इन्धनम् आसाद्य वनेष्व् इव हुताशनः 5.051.008a तैलेन परिषिच्याथ ते ऽग्निं तत्रावपातयन् 5.051.009a लाङ्गूलेन प्रदीप्तेन राक्षसांस् तान् अपातयत् 5.051.009c रोषामर्षपरीतात्मा बालसूर्यसमाननः 5.051.010a स भूयः संगतैः क्रूरै राकसैर् हरिसत्तमः 5.051.010c निबद्धः कृतवान् वीरस् तत्कालसदृशीं मतिम् 5.051.011a कामं खलु न मे शक्ता निबधस्यापि राक्षसाः 5.051.011c छित्त्वा पाशान् समुत्पत्य हन्याम् अहम् इमान् पुनः 5.051.012a सर्वेषाम् एव पर्याप्तो राक्षसानाम् अहं युधि 5.051.012c किं तु रामस्य प्रीत्यर्थं विषहिष्ये ऽहम् ईदृशम् 5.051.013a लङ्का चरयितव्या मे पुनर् एव भवेद् इति 5.051.013c रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः 5.051.013e अवश्यम् एव द्रष्टव्या मया लङ्का निशाक्षये 5.051.014a कामं बन्धैश् च मे भूयः पुच्छस्योद्दीपनेन च 5.051.014c pŬÃæ कुर्वन्तु रक्षांसि न मे ऽस्ति मनसः श्रमः 5.051.015a ततस् ते संवृताकारं सत्त्ववन्तं महाकपिम् 5.051.015c परिगृह्य ययुर् हृष्टा राक्षसाः कपिकुञ्जरम् 5.051.016a शङ्खभेरीनिनादैस् तैर् घोषयन्तः स्वकर्मभिः 5.051.016c राक्षसाः क्रूरकर्माणश् चारयन्ति स्म तां पुरीम् 5.051.017a हनुमांश् चारयाम् आस राक्षसानां महापुरीम् 5.051.017c अथापश्यद् विमानानि विचित्राणि महाकपिः 5.051.018a संवृतान् भूमिभागांश् च सुविभक्तांश् च चत्वरान् 5.051.018c रथ्याश् च गृहसंबाधाः कपिः शृङ्गाटकानि च 5.051.019a चत्वरेषु चतुष्केषु राजमार्गे तथैव च 5.051.019c घोषयन्ति कपिं सर्वे चारीक इति राक्षसाः 5.051.020a दीप्यमाने ततस् तस्य लाङ्गूलाग्रे हनूमतः 5.051.020c राक्षस्यस् ता विरूपाक्ष्यः शंसुर् देव्यास् तद् अप्रियम् 5.051.021a यस् त्वया कृतसंवादः सीते ताम्रमुखः कपिः 5.051.021c लाङ्गूलेन प्रदीप्तेन स एष परिणीयते 5.051.022a श्रुत्वा तद् वचनं क्रूरम् आत्मापहरणोपमम् 5.051.022c वैदेही शोकसंतप्ता हुताशनम् उपागमत् 5.051.023a मङ्गलाभिमुखी तस्य सा तदासीन् महाकपेः 5.051.023c उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् 5.051.024a यद्य् अस्ति पतिशुश्रूषा यद्य् अस्ति चरितं तपः 5.051.024c यदि चास्त्य् एकपत्नीत्वं शीतो भव हनूमतः 5.051.025a यदि कश् चिद् अनुक्रोशस् तस्य मय्य् अस्ति धीमतः 5.051.025c यदि वा भाग्यशेषं मे शीतो भव हनूमतः 5.051.026a यदि मां वृत्तसंपन्नां तत्समागमलालसाम् 5.051.026c स विजानाति धर्मात्मा शीतो भव हनूमतः 5.051.027a यदि मां तारयत्य् आर्यः सुग्रीवः सत्यसंगरः 5.051.027c अस्माद् दुःखान् महाबाहुः शीतो भव हनूमतः 5.051.028a ततस् तीक्ष्णार्चिर् अव्यग्रः प्रदक्षिणशिखो ऽनलः 5.051.028c जज्वाल मृगशावाक्ष्याः शंसन्न् इव शिवं कपेः 5.051.029a दह्यमाने च लाङ्गूले चिन्तयाम् आस वानरः 5.051.029c प्रदीप्तो ऽग्निर् अयं कस्मान् न मां दहति सर्वतः 5.051.030a दृश्यते च महाज्वालः करोति च न मे रुजम् 5.051.030c शिशिरस्येव संपातो लाङ्गूलाग्रे प्रतिष्ठितः 5.051.031a अथ वा तद् इदं व्यक्तं यद् दृष्टं प्लवता मया 5.051.031c रामप्रभावाद् आश्चर्यं पर्वतः सरितां पतौ 5.051.032a यदि तावत् समुद्रस्य मैनाकस्य च धीमथ 5.051.032c रामार्थं संभ्रमस् तादृक् किम् अग्निर् न करिष्यति 5.051.033a सीतायाश् चानृशंस्येन तेजसा राघवस्य च 5.051.033c पितुश् च मम सख्येन न मां दहति पावकः 5.051.034a भूयः स चिन्तयाम् आस मुहूर्तं कपिकुञ्जरः 5.051.034c उत्पपाताथ वेगेन ननाद च महाकपिः 5.051.035a पुरद्वारं ततः ÓrÅmä शैलशृङ्गम् इवोन्नतम् 5.051.035c विभक्तरक्षःसंबाधम् आससादानिलात्मजः 5.051.036a स भूत्वा शैलसंकाशः क्षणेन पुनर् आत्मवान् 5.051.036c ह्रस्वतां परमां प्राप्तो बन्धनान्य् अवशातयत् 5.051.037a विमुक्तश् चाभवच् छ्रीमान् पुनः पर्वतसंनिभः 5.051.037c वीक्षमाणश् च ददृशे परिघं तोरणाश्रितम् 5.051.038a स तं गृह्य महाबाहुः कालायसपरिष्कृतम् 5.051.038c रक्षिणस् तान् पुनः सर्वान् सूदयाम् आस मारुतिः 5.051.039a स तान् निहत्वा रणचण्डविक्रमः; समीक्षमाणः पुनर् एव लङ्काम् 5.051.039c प्रदीप्तलाङ्गूलकृतार्चिमाली; प्रकाशतादित्य इवांशुमाली 5.052.001a वीक्षमाणस् ततो लङ्कां कपिः कृतमनोरथः 5.052.001c वर्धमानसमुत्साहः कार्यशेषम् अचिन्तयत् 5.052.002a किं नु खल्व् अविशिष्टं मे कर्तव्यम् इह साम्प्रतम् 5.052.002c यद् एषां रक्षसां भूयः संतापजननं भवेत् 5.052.003a वनं तावत् प्रमथितं प्रकृष्टा राक्षसा हताः 5.052.003c बलैकदेशः क्षपितः शेषं दुर्गविनाशनम् 5.052.004a दुर्गे विनाशिते कर्म भवेत् सुखपरिश्रमम् 5.052.004c अल्पयत्नेन कार्ये ऽस्मिन् मम स्यात् सफलः श्रमः 5.052.005a यो ह्य् अयं मम लाङ्गूले दीप्यते हव्यवाहनः 5.052.005c अस्य संतर्पणं न्याय्यं कर्तुम् एभिर् गृहोत्तमैः 5.052.006a ततः प्रदीप्तलाङ्गूलः सविद्युद् इव तोयदः 5.052.006c भवनाग्रेषु लङ्काया विचचार महाकपिः 5.052.007a मुमोच हनुमान् अग्निं कालानलशिखोपमम् 5.052.008a श्वसनेन च संयोगाद् अतिवेगो महाबलः 5.052.008c कालाग्निर् इव जज्वाल प्रावर्धत हुताशनः 5.052.009a प्रदीप्तम् अग्निं पवनस् तेषु वेश्मसु चारयत् 5.052.010a तानि käcanajÃlÃni मुक्तामणिमयानि च 5.052.010c भवनान्य् अवशीर्यन्त रत्नवन्ति महान्ति च 5.052.011a तानि भग्नविमानानि निपेतुर् वसुधातले 5.052.011c भवनानीव सिद्धानाम् अम्बरात् पुण्यसंक्षये 5.052.012a वज्रविद्रुमवैदूर्यमुक्तारजतसंहितान् 5.052.012c विचित्रान् भवनाद् धातून् स्यन्दमानान् ददर्श सः 5.052.013a नाग्निस् तृप्यति këÂhÃnÃæ तृणानां च यथा तथा 5.052.013c हनूमान् राक्षसेन्द्राणां वधे किं चिन् न तृप्यति 5.052.014a हुताशनज्वालसमावृता सा; हतप्रवीरा परिवृत्तयोधा 5.052.014c हनूमातः क्रोधबलाभिभूता; बभूव शापोपहतेव लङ्का 5.052.015a ससंभ्रमं त्रस्तविषण्णराक्षसां; समुज्ज्वलज् ज्वालहुताशनाङ्किताम् 5.052.015c ददर्श लङ्कां हनुमान् महामनाः; स्वयम्भुकोपोपहताम् इवावनिम् 5.052.016a स राक्षसांस् तान् सुबहूंश् च हत्वा; वनं च भङ्क्त्वा बहुपादपं तत् 5.052.016c विसृज्य रक्षो भवनेषु चाग्निं; जगाम रामं मनसा महात्मा 5.052.017a लङ्कां समस्तां संदीप्य लाङ्गूलाग्निं महाकपिः 5.052.017c निर्वापयाम् आस तदा समुद्रे हरिसत्तमः 5.053.001a संदीप्यमानां विध्वस्तां त्रस्तरक्षो गणां पुरीम् 5.053.001c अवेक्ष्य हानुमांल् लङ्कां चिन्तयाम् आस वानरः 5.053.002a तस्याभूत् सुमहांस् त्रासः कुत्सा चात्मन्य् अजायत 5.053.002c लङ्कां प्रदहता कर्म किंस्वित् कृतम् इदं मया 5.053.003a धन्यास् ते पुरुषश्रेष्ठ ये बुद्ध्या कोपम् उत्थितम् 5.053.003c निरुन्धन्ति महात्मानो दीप्तम् अग्निम् इवाम्भसा 5.053.004a यदि दग्धा त्व् इयं लङ्का नूनम् आर्यापि जानकी 5.053.004c दग्धा तेन मया भर्तुर् हतं कार्यम् अजानता 5.053.005a यद् अर्थम् अयम् आरम्भस् तत् कार्यम् अवसादितम् 5.053.005c मया हि दहता लङ्कां न सीता परिरक्षिता 5.053.006a ईषत्कार्यम् इदं कार्यं कृतम् आसीन् न संशयः 5.053.006c तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः 5.053.007a विनष्टा जानकी व्यक्तं न ह्य् अदग्धः प्रदृश्यते 5.053.007c लङ्कायाः कश् चिद् उद्देशः सर्वा भस्मीकृता पुरी 5.053.008a यदि तद् विहतं कार्यं मया प्रज्ञाविपर्ययात् 5.053.008c इहैव प्राणसंन्यासो ममापि ह्य् अतिरोचते 5.053.009a किम् अग्नौ निपताम्य् अद्य आहोस्विद् वडवामुखे 5.053.009c शरीरम् आहो सत्त्वानां दद्मि सागरवासिनाम् 5.053.010a कथं हि जीवता शक्यो मया द्रष्टुं हरीश्वरः 5.053.010c तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना 5.053.011a मया खलु तद् एवेदं रोषदोषात् प्रदर्शितम् 5.053.011c प्रथितं त्रिषु लोकेषु कपितम् अनवस्थितम् 5.053.012a धिग् अस्तु राजसं भावम् अनीशम् अनवस्थितम् 5.053.012c ईश्वरेणापि यद् रागान् मया सीता न रक्षिता 5.053.013a विनष्टायां तु सीतायां ताव् उभौ विनशिष्यतः 5.053.013c तयोर् विनाशे सुग्रीवः सबन्धुर् विनशिष्यति 5.053.014a एतद् एव वचः श्रुत्वा भरतो भ्रातृवत्सलः 5.053.014c धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम् 5.053.015a इक्ष्वाकुवंशे धर्मिष्ठे गते नाशम् असंशयम् 5.053.015c भविष्यन्ति प्रजाः सर्वाः ÓokasaætÃpapŬitÃ÷ 5.053.016a तद् अहं भाग्यरहितो लुप्तधर्मार्थसंग्रहः 5.053.016c रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः 5.053.017a इति चिन्तयतस् तस्य निमित्तान्य् उपपेदिरे 5.053.017c पूरम् अप्य् उपलब्धानि साक्षात् पुनर् अचिन्तयत् 5.053.018a अथ वा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा 5.053.018c न नशिष्यति कल्याणी नाग्निर् अग्नौ प्रवर्तते 5.053.019a न हि धर्मान् मनस् तस्य भार्याम् अमिततेजसः 5.053.019c स्वचारित्राभिगुप्तां तां स्प्रष्टुम् अर्हति पावकः 5.053.020a नूनं रामप्रभावेन वैदेह्याः सुकृतेन च 5.053.020c यन् मां दहनकर्मायं नादहद् धव्यवाहनः 5.053.021a त्रयाणां भरतादीनां भ्रातॄणां देवता च या 5.053.021c रामस्य च मनःकान्ता सा कथं विनशिष्यति 5.053.022a यद् वा दहनकर्मायं सर्वत्र प्रभुर् अव्ययः 5.053.022c न मे दहति लाङ्गूलं कथम् आर्यां प्रधक्ष्यति 5.053.023a तपसा सत्यवाक्येन अनन्यत्वाच् च भर्तरि 5.053.023c अपि सा निर्दहेद् अग्निं न ताम् अग्निः प्रधक्ष्यति 5.053.024a स तथा चिन्तयंस् तत्र देव्या धर्मपरिग्रहम् 5.053.024c शुश्राव हनुमान् वाक्यं चारणानां महात्मनाम् 5.053.025a अहो खलु कृतं कर्म दुर्विषह्यं हनूमता 5.053.025c अग्निं विसृजताभीक्ष्णं भीमं राक्षससद्मनि 5.053.026a दग्धेयं नगरी लङ्का साट्टप्राकारतोरणा 5.053.026c जानकी न च दग्धेति विस्मयो ऽद्भुत एव नः 5.053.027a स निमित्तैश् च दृष्टार्थैः कारणैश् च महागुणैः 5.053.027c ऋषिवाक्यैश् च हनुमान् अभवत् प्रीतमानसः 5.053.028a ततः कपिः प्राप्तमनोरथार्थस्; ताम् अक्षतां राजसुतां विदित्वा 5.053.028c प्रत्यक्षतस् तां पुनर् एव दृष्ट्वा; प्रतिप्रयाणाय मतिं चकार 5.054.001a ततस् तु शिंशपामूले जानकीं पर्यवस्थिताम् 5.054.001c अभिवाद्याब्रवीद् दिष्ट्या पश्यामि त्वाम् इहाक्षताम् 5.054.002a ततस् तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः 5.054.002c भर्तृस्नेहान्वितं वाक्यं हनूमन्तम् abhëata 5.054.003a कामम् अस्य त्वम् एवैकः कार्यस्य परिसाधने 5.054.003c पर्याप्तः परवीरघ्न यशस्यस् ते बलोदयः 5.054.004a बलैस् तु संकुलां कृत्वा लङ्कां परबलार्दनः 5.054.004c मां नयेद् यदि काकुत्स्थस् तस्य तत् सादृशं भवेत् 5.054.005a तद् यथा तस्य विक्रान्तम् अनुरूपं महात्मनः 5.054.005c भवत्य् आहवशूरस्य तत्त्वम् एवोपपादय 5.054.006a तद् अर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् 5.054.006c निशम्य हनुमांस् तस्या वाक्यम् उत्तरम् अब्रवीत् 5.054.007a क्षिप्रम् एष्यति काकुत्स्थो हर्यृक्षप्रवरैर् वृतः 5.054.007c यस् ते युधि vijityÃrŤ शोकं व्यपनयिष्यति 5.054.008a एवम् आश्वास्य वैदेहीं हनूमान् मारुतात्मजः 5.054.008c गमनाय मतिं कृत्वा वैदेहीम् अभ्यवादयत् 5.054.009a ततः स कपिशार्दूलः स्वामिसंदर्शनोत्सुकः 5.054.009c आरुरोह गिरिश्रेष्ठम् अरिष्टम् अरिमर्दनः 5.054.010a तुङ्गपद्मकजुष्टाभिर् नीलाभिर् वनराजिभिः 5.054.010c सालतालाश्वकर्णैश् च वंशैश् च बहुभिर् वृतम् 5.054.011a लतावितानैर् विततैः पुष्पवद्भिर् अलंकृतम् 5.054.011c नानामृगगणाकीर्णं धातुनिष्यन्दभूषितम् 5.054.012a बहुप्रस्रवणोपेतं शिलासंचयसंकटम् 5.054.012c महर्षियक्षगन्धर्वकिंनरोरगसेवितम् 5.054.013a लतापादपसंबाधं सिंहाकुलितकन्दरम् 5.054.013c व्याघ्रसंघसमाकीर्णं स्वादुमूलफलद्रुमम् 5.054.014a तम् आरुरोहातिबलः पर्वतं प्लवगोत्तमः 5.054.014c रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः 5.054.015a तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु 5.054.015c सघोषाः समशीर्यन्त शिलाश् चूर्णीकृतास् ततः 5.054.016a स तम् आरुह्य शैलेन्द्रं व्यवर्धत महाकपिः 5.054.016c दक्षिणाद् उत्तरं पारं प्रार्थयंल् लवणाम्भसः 5.054.017a अधिरुह्य ततो वीरः पर्वतं पवनात्मजः 5.054.017c ददर्श सागरं भीमं मीनोरगनिषेवितम् 5.054.018a स मारुत इवाकाशं मारुतस्यात्मसंभवः 5.054.018c प्रपेदे हरिशार्दूलो दक्षिणाद् उत्तरां दिशम् 5.054.019a स तदा pŬitas तेन कपिना पर्वतोत्तमः 5.054.019c ररास सह तैर् भूतैः प्राविशद् वसुधातलम् 5.054.019e कम्पमानैश् च शिखरैः पतद्भिर् अपि च द्रुमैः 5.054.020a तस्योरुवेगान् मथिताः पादपाः पुष्पशालिनः 5.054.020c निपेतुर् भूतले रुग्णाः शक्रायुधहता इव 5.054.021a कन्दरोदरसंस्थानां pŬitÃnÃæ महौजसाम् 5.054.021c सिंहानां निनदो भीमो नभो भिन्दन् स शुश्रुवे 5.054.022a स्रस्तव्याविद्धवसना व्याकुलीकृतभूषणा 5.054.022c विद्याधर्यः समुत्पेतुः सहसा धरणीधरात् 5.054.023a अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः 5.054.023c nipŬitaÓirogrÅvà व्यवेष्टन्त महाहयः 5.054.024a किंनरोरगगन्धर्वयक्षविद्याधरास् तथा 5.054.024c pŬitaæ तं नगवरं त्यक्त्वा गगनम् आस्थिताः 5.054.025a स च भूमिधरः श्रीमान् बलिना तेन pŬita÷ 5.054.025c सवृक्षशिखरोदग्राः प्रविवेश रसातलम् 5.054.026a दशयोजनविस्तारस् त्रिंशद्योजनम् उच्छ्रितः 5.054.026c धरण्यां समतां यातः स बभूव धराधरः 5.055.001a सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् 5.055.001c तिष्यश्रवणकदम्बम् अभ्रशैवलशाद्वलम् 5.055.002a पुनर्वसु महामीनं लोहिताङ्गमहाग्रहम् 5.055.002c ऐरावतमहाद्वीपं स्वातीहंसविलोडितम् 5.055.003a वातसंघातजातोर्मिं चन्द्रांशुशिशिराम्बुमत् 5.055.003c भुजंगयक्षगन्धर्वप्रबुद्धकमलोत्पलम् 5.055.004a ग्रसमान इवाकाशं ताराधिपम् इवालिखन् 5.055.004c हरन्न् इव सनक्षत्रं गगनं सार्कमण्डलम् 5.055.005a मारुतस्यालयं श्रीमान् कपिर् व्योमचरो महान् 5.055.005c हनूमान् मेघजालानि विकर्षन्न् इव गच्छति 5.055.006a पाण्डुरारुणवर्णानि nÅlamäji«ÂhakÃni च 5.055.006c हरितारुणवर्णानि महाभ्राणि चकाशिरे 5.055.007a प्रविशन्न् अभ्रजालानि निष्क्रमंश् च पुनः पुनः 5.055.007c प्रच्छन्नश् च प्रकाशश् च चन्द्रमा इव लक्ष्यते 5.055.008a नदन् नादेन महता मेघस्वनमहास्वनः 5.055.008c आजगाम महातेजाः पुनर् मध्येन सागरम् 5.055.009a पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान् 5.055.009c ज्यामुक्त इव नाराचो महावेगो ऽभ्युपागतः 5.055.010a स किं चिद् अनुसंप्राप्तः समालोक्य महागिरिम् 5.055.010c महेन्द्रमेघसंकाशं ननाद हरिपुंगवः 5.055.011a निशम्य नदतो नादं वानरास् ते समन्ततः 5.055.011c बभूवुर् उत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः 5.055.012a जाम्बवान् स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः 5.055.012c उपामन्त्र्य हरीन् सर्वान् इदं वचनम् अब्रवीत् 5.055.013a सर्वथा कृतकार्यो ऽसौ हनूमान् नात्र संशयः 5.055.013c न ह्य् अस्याकृतकार्यस्य नाद एवंविधो भवेत् 5.055.014a तस्या बाहूरुवेगं च निनादं च महात्मनः 5.055.014c निशम्य हरयो हृष्टाः समुत्पेतुस् ततस् ततः 5.055.015a ते नगाग्रान् नगाग्राणि शिखराच् छिखराणि च 5.055.015c प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः 5.055.016a ते प्रीताः पादपाग्रेषु गृह्य शाखाः सुपुष्पिताः 5.055.016c वासांसीव प्रकाशानि समाविध्यन्त वानराः 5.055.017a तम् अभ्रघनसंकाशम् आपतन्तं महाकपिम् 5.055.017c दृष्ट्वा ते वानराः सर्वे तस्थुः präjalayas तदा 5.055.018a ततस् तु वेगवांस् तस्य गिरेर् गिरिनिभः कपिः 5.055.018c निपपात महेन्द्रस्य शिखरे पादपाकुले 5.055.019a ततस् ते प्रीतमनसः सर्वे वानरपुंगवाः 5.055.019c हनूमन्तं महात्मानं परिवार्योपतस्थिरे 5.055.020a परिवार्य च ते सर्वे परां प्रीतिम् उपागताः 5.055.020c प्रहृष्टवदनाः सर्वे तम् अरोगम् उपागतम् 5.055.021a उपायनानि चादाय मूलानि च फलानि च 5.055.021c प्रत्यर्चयन् हरिश्रेष्ठं हरयो मारुतात्मजम् 5.055.022a विनेदुर् मुदिताः के चिच् चक्रुः किल किलां तथा 5.055.022c हृष्टाः पादपशाखाश् च आनिन्युर् वानरर्षभाः 5.055.023a हनूमांस् तु गुरून् v­ddhä जाम्बवत् प्रमुखांस् तदा 5.055.023c कुमारम् अङ्गदं चैव सो ऽवन्दत महाकपिः 5.055.024a स ताभ्यां पूजितः पूज्यः कपिभिश् च प्रसादितः 5.055.024c दृष्टा देवीति विक्रान्तः संक्षेपेण न्यवेदयत् 5.055.025a निषसाद च हस्तेन गृहीत्वा वालिनः सुतम् 5.055.025c रमणीये वनोद्देशे महेन्द्रस्य गिरेस् तदा 5.055.026a हनूमान् अब्रवीद् धृष्टस् तदा तान् वानरर्षभान् 5.055.026c अशोकवनिकासंस्था दृष्टा सा जनकात्मजा 5.055.027a रक्ष्यमाणा सुघोराभी राक्षसीभिर् अनिन्दिता 5.055.027c एकवेणीधरा बाला रामदर्शनलालसा 5.055.027e उपवासपरिश्रान्ता मलिना जटिला कृशा 5.055.028a ततो दृष्टेति वचनं महार्थम् अमृतोपमम् 5.055.028c निशम्य मारुतेः सर्वे मुदिता वानरा भवन् 5.055.029a क्ष्वेडन्त्य् अन्ये नदन्त्य् अन्ये गर्जन्त्य् अन्ये महाबलाः 5.055.029c चक्रुः किल किलाम् अन्ये प्रतिगर्जन्ति चापरे 5.055.030a के चिद् उच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः 5.055.030c अञ्चितायतदीर्घाणि लाङ्गूलानि प्रविव्यधुः 5.055.031a अपरे तु हनूमन्तं वानरा वारणोपमम् 5.055.031c आप्लुत्य गिरिशृङ्गेभ्यः संस्पृशन्ति स्म हर्षिताः 5.055.032a उक्तवाक्यं हनूमन्तम् अङ्गदस् तु तदाब्रवीत् 5.055.032c सर्वेषां हरिवीराणां मध्ये वाचम् अनुत्तमाम् 5.055.033a सत्त्वे वीर्ये न ते कश् चित् समो वानरविद्यते 5.055.033c यद् अवप्लुत्य विस्तीर्णं सागरं पुनर् आगतः 5.055.034a दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी 5.055.034c दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीता वियोगजम् 5.055.035a ततो ऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः 5.055.035c परिवार्य प्रमुदिता भेजिरे विपुलाः ÓilÃ÷ 5.055.036a श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः 5.055.036c दर्शनं चापि लङ्कायाः सीताया रावणस्य च 5.055.036e तस्थुः präjalaya÷ सर्वे हनूमद् वदनोन्मुखाः 5.055.037a तस्थौ तत्राङ्गदः श्रीमान् वानरैर् बहुभिर् वृतः 5.055.037c उपास्यमानो विबुधैर् दिवि देवपतिर् यथा 5.055.038a हनूमता कीर्तिमता यशस्विना; तथाङ्गदेनाङ्गदबद्धबाहुना 5.055.038c मुदा तदाध्यासितम् उन्नतं महन्; महीधराग्रं ज्वलितं श्रियाभवत् 5.056.001a ततस् तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः 5.056.001c हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुर् उत्तमाम् 5.056.002a तं ततः प्रतिसंहृष्टः प्रीतिमन्तं महाकपिम् 5.056.002c जाम्बवान् कार्यवृत्तान्तम् अपृच्छद् अनिलात्मजम् 5.056.003a कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते 5.056.003c तस्यां वा स कथं वृत्तः क्रूरकर्मा दशाननः 5.056.004a तत्त्वतः सर्वम् एतन् नः प्रब्रूहि त्वं महाकपे 5.056.004c श्रुतार्थाश् चिन्तयिष्यामो भूयः कार्यविनिश्चयम् 5.056.005a यश् चार्थस् तत्र वक्तव्यो गतैर् अस्माभिर् आत्मवान् 5.056.005c रक्षितव्यं च यत् तत्र तद् भवान् व्याकरोतु नः 5.056.006a स नियुक्तस् ततस् तेन संप्रहृष्टतनूरुहः 5.056.006c नमस्यञ् शिरसा देव्यै सीतायै pratyabhëata 5.056.007a प्रत्यक्षम् एव भवतां महेन्द्राग्रात् खम् आप्लुतः 5.056.007c उदधेर् दक्षिणं पारं काङ्क्षमाणः समाहितः 5.056.008a गच्छतश् च हि मे घोरं विघ्नरूपम् इवाभवत् 5.056.008c käcanaæ शिखरं दिव्यं पश्यामि सुमनोहरम् 5.056.009a स्थितं पन्थानम् आवृत्य मेने विघ्नं च तं नगम् 5.056.010a उपसंगम्य तं दिव्यं käcanaæ नगसत्तमम् 5.056.010c कृता मे मनसा बुद्धिर् भेत्तव्यो ऽयं मयेति च 5.056.011a प्रहतं च मया तस्य लाङ्गूलेन महागिरेः 5.056.011c शिखरं सूर्यसंकाशं व्यशीर्यत सहस्रधा 5.056.012a व्यवसायं च मे बुद्ध्वा स होवाच महागिरिः 5.056.012c पुत्रेति मधुरां बाणीं मनःप्रह्लादयन्न् इव 5.056.013a पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः 5.056.013c मैनाकम् इति विख्यातं निवसन्तं महोदधौ 5.056.014a पक्ष्ववन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः 5.056.014c छन्दतः पृथिवीं चेरुर् बाधमानाः समन्ततः 5.056.015a श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः 5.056.015c चिच्छेद भगवान् पक्षान् वज्रेणैषां सहस्रशः 5.056.016a अहं तु मोक्षितस् तस्मात् तव पित्रा महात्मना 5.056.016c मारुतेन तदा वत्स प्रक्षिप्तो ऽस्मि महार्णवे 5.056.017a रामस्य च मया साह्ये वर्तितव्यम् अरिंदम 5.056.017c रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः 5.056.018a एतच् छ्रुत्वा मया तस्य मैनाकस्य महात्मनः 5.056.018c कार्यम् आवेद्य तु गिरेर् उद्धतं च मनो मम 5.056.019a तेन चाहम् अनुज्ञातो मैनाकेन महात्मना 5.056.019c उत्तमं जवम् आस्थाय शेषम् अध्वानम् आस्थितः 5.056.020a ततो ऽहं सुचिरं कालं वेगेनाभ्यगमं पथि 5.056.020c ततः पश्याम्य् अहं देवीं सुरसां नागमातरम् 5.056.021a समुद्रमध्ये सा देवी वचनं माम् abhëata 5.056.021c मम भक्ष्यः प्रदिष्टस् त्वम् अमारैर् हरिसत्तमम् 5.056.021e ततस् त्वां भक्षयिष्यामि विहितस् त्वं चिरस्य मे 5.056.022a एवम् उक्तः सुरसया präjali÷ प्रणतः स्थितः 5.056.022c विवर्णवदनो भूत्वा वाक्यं चेदम् उदीरयम् 5.056.023a रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् 5.056.023c लक्ष्मणेन सह भ्रात्रा सीतया च परंतपः 5.056.024a तस्य सीता हृता भार्या रावणेन दुरात्मना 5.056.024c तस्याः सकाशं दूतो ऽहं गमिष्ये रामशासनात् 5.056.025a कर्तुम् अर्हसि रामस्य साह्यं विषयवासिनि 5.056.026a अथ वा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् 5.056.026c आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोति मे 5.056.027a एवम् उक्ता मया सा तु सुरसा कामरूपिणी 5.056.027c अब्रवीन् नातिवर्तेत कश् चिद् एष वरो मम 5.056.028a एवम् उक्तः सुरसया दशयोजनम् आयतः 5.056.028c ततो ऽर्धगुणविस्तारो बभूवाहं क्षणेन तु 5.056.029a मत्प्रमाणानुरूपं च व्यादितं तन्मुखं तया 5.056.029c तद् दृष्ट्वा व्यादितं त्व् आस्यं ह्रस्वं ह्य् अकरवं वपुः 5.056.030a तस्मिन् मुहूर्ते च पुनर् बभूवाङ्गुष्ठसंमितः 5.056.030c अभिपत्याशु तद् वक्त्रं निर्गतो ऽहं ततः क्षणात् 5.056.031a अब्रवीत् सुरसा देवी स्वेन रूपेण मां पुनः 5.056.031c अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् 5.056.032a समानय च वैदेहीं राघवेण महात्मना 5.056.032c सुखी भव महाबाहो प्रीतास्मि तव वानर 5.056.033a ततो ऽहं साधु साध्वीति सर्वभूतैः प्रशंसितः 5.056.033c ततो ऽन्तरिक्षं विपुलं प्लुतो ऽहं गरुडो यथा 5.056.034a छाया मे निगृहीता च न च पश्यामि किं चन 5.056.034c सो ऽहं विगतवेगस् तु दिशो दश विलोकयन् 5.056.034e न किं चित् तत्र पश्यामि येन मे ऽपहृता गतिः 5.056.035a ततो मे बुद्धिर् उत्पन्ना किं नाम गमने मम 5.056.035c ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते 5.056.036a अधो भागेन मे दृष्टिः शोचता पातिता मया 5.056.036c ततो ऽद्राक्षम् अहं भीमां राक्षसीं सलिले ÓayÃm 5.056.037a प्रहस्य च महानादम् उक्तो ऽहं भीमया तया 5.056.037c अवस्थितम् असंभ्रान्तम् इदं वाक्यम् अशोभनम् 5.056.038a क्वासि गन्ता महाकाय क्षुधिताया ममेप्सितः 5.056.038c भक्षः प्रीणय मे देहं चिरम् आहारवर्जितम् 5.056.039a bìham इत्य् एव तां वाणीं प्रत्यगृह्णाम् अहं ततः 5.056.039c आस्य प्रमाणाद् अधिकं तस्याः कायम् अपूरयम् 5.056.040a तस्याश् चास्यं महद् भीमं वर्धते मम भक्षणे 5.056.040c न च मां सा तु बुबुधे मम वा विकृतं कृतम् 5.056.041a ततो ऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात् 5.056.041c तस्या हृदयम् आदाय प्रपतामि नभस्तलम् 5.056.042a सा विसृष्टभुजा भीमा पपात लवणाम्भसि 5.056.042c मया पर्वतसंकाशा निकृत्तहृदया सती 5.056.043a शृणोमि खगतानां च सिद्धानां चारणैः सह 5.056.043c राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हृता 5.056.044a तां हत्वा पुनर् एवाहं कृत्यम् आत्ययिकं स्मरन् 5.056.044c गत्वा च महद् अध्वानं पश्यामि नगमण्डितम् 5.056.044e दक्षिणं तीरम् उदधेर् लङ्का यत्र च सा पुरी 5.056.045a अस्तं दिनकरे याते रक्षसां निलयं पुरीम् 5.056.045c प्रविष्टो ऽहम् अविज्ञातो रक्षोभिर् भीमविक्रमैः 5.056.046a तत्राहं सर्वरात्रं तु विचिन्वञ् जनकात्मजाम् 5.056.046c रावणान्तःपुरगतो न चापश्यं सुमध्यमाम् 5.056.047a ततः सीताम् अपश्यंस् तु रावणस्य निवेशने 5.056.047c शोकसागरम् आसाद्य न पारम् उपलक्षये 5.056.048a शोचता च मया दृष्टं प्राकारेण समावृतम् 5.056.048c käcanena विकृष्टेन गृहोपवनम् उत्तमम् 5.056.049a स प्राकारम् अवप्लुत्य पश्यामि बहुपादपम् 5.056.050a अशोकवनिकामध्ये शिंशपापादपो महान् 5.056.050c तम् आरुह्य च पश्यामि käcanaæ कदली वनम् 5.056.051a अदूराच् छिंशपावृक्षात् पश्यामि वनवर्णिनीम् 5.056.051c श्यामां कमलपत्राक्षीम् उपवासकृशाननाम् 5.056.052a राक्षसीभिर् विरूपाभिः क्रूराभिर् अभिसंवृताम् 5.056.052c मांसशोणितभक्ष्याभिर् व्याघ्रीभिर् हरिणीं यथा 5.056.053a तां दृष्ट्वा तादृशीं नारीं रामपत्नीम् अनिन्दिताम् 5.056.053c तत्रैव शिंशपावृक्षे पश्यन्न् अहम् अवस्थितः 5.056.054a ततो हलहलाशब्दं käcÅnÆpuramiÓritam 5.056.054c शृणोम्य् अधिकगम्भीरं रावणस्य निवेशने 5.056.055a ततो ऽहं परमोद्विग्नः स्वरूपं प्रत्यसंहरम् 5.056.055c अहं च शिंशपावृक्षे पक्षीव गहने स्थितः 5.056.056a ततो रावणदाराश् च रावणश् च महाबलः 5.056.056c तं देशं समनुप्राप्ता यत्र सीताभवत् स्थिता 5.056.057a तं दृष्ट्वाथ वरारोहा सीता रक्षोगणेश्वरम् 5.056.057c संकुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च 5.056.058a ताम् उवाच दशग्रीवः सीतां परमदुःखिताम् 5.056.058c अवाक्शिराः प्रपतितो बहु मन्यस्व माम् इति 5.056.059a यदि चेत् त्वं तु मां दर्पान् नाभिनन्दसि गर्विते 5.056.059c द्विमासानन्तरं सीते पास्यामि रुधिरं तव 5.056.060a एतच् छ्रुत्वा वचस् तस्य रावणस्य दुरात्मनः 5.056.060c उवाच परमक्रुद्धा सीता वचनम् उत्तमम् 5.056.061a राक्षसाधम रामस्य भार्याम् अमिततेजसः 5.056.061c इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च 5.056.061e अवाच्यं वदतो जिह्वा कथं न पतिता तव 5.056.062a किंस्विद् वीर्यं तवानार्य यो मां भर्तुर् असंनिधौ 5.056.062c अपहृत्यागतः पाप तेनादृष्टो महात्मना 5.056.063a न त्वं रामस्य सदृशो दास्ये ऽप्य् अस्या न युज्यसे 5.056.063c यज्ञीयः सत्यवाक् चैव रणश्लाघी च राघवः 5.056.064a जानक्या परुषं वाक्यम् एवम् उक्तो दशाननः 5.056.064c जज्वाल सहसा कोपाच् चितास्थ इव पावकः 5.056.065a विवृत्य नयने क्रूरे मुष्टिम् उद्यम्य दक्षिणम् 5.056.065c मैथिलीं हन्तुम् आरब्धः स्त्रीभिर् हाहाकृतं तदा 5.056.066a स्त्रीणां मध्यात् समुत्पत्य तस्य भार्या दुरात्मनः 5.056.066c वरा मन्दोदरी नाम तया स प्रतिषेधितः 5.056.067a उक्तश् च मधुरां वाणीं तया स मदनार्दितः 5.056.067c सीतया तव किं कार्यं महेन्द्रसमविक्रम 5.056.067e मया सह रमस्वाद्य मद्विशिष्टा न जानकी 5.056.068a देवगन्धर्वकन्याभिर् यक्षकन्याभिर् एव च 5.056.068c सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि 5.056.069a ततस् ताभिः समेताभिर् नारीभिः स महाबलः 5.056.069c उत्थाप्य सहसा नीतो भवनं स्वं निशाचरः 5.056.070a याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननाः 5.056.070c सीतां निर्भर्त्सयाम् आसुर् वाक्यैः क्रूरैः सुदारुणैः 5.056.071a तृणवद् bhëitaæ तासां गणयाम् आस जानकी 5.056.071c तर्जितं च तदा तासां सीतां प्राप्य निरर्थकम् 5.056.072a वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः 5.056.072c रावणाय शशंसुस् ताः सीताव्यवसितं महत् 5.056.073a ततस् ताः सहिताः सर्वा विहताशा निरुद्यमाः 5.056.073c परिक्षिप्य समन्तात् तां निद्रावशम् उपागताः 5.056.074a तासु चैव प्रसुप्तासु सीता भर्तृहिते रता 5.056.074c विलप्य करुणं दीना प्रशुशोच सुदुःखिता 5.056.075a तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम् 5.056.075c चिन्तयाम् आस विश्रान्तो न च मे निर्वृतं मनः 5.056.076a saæbhëaïÃrthe च मया जानक्याश् चिन्तितो विधिः 5.056.076c इक्ष्वाकुकुलवंशस् तु ततो मम पुरस्कृतः 5.056.077a श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम् 5.056.077c pratyabhëata मां देवी bëpai÷ पिहितलोचना 5.056.078a कस् त्वं केन कथं चेह प्राप्तो वानरपुंगव 5.056.078c का च रामेण ते प्रीतिस् तन् मे शंसितुम् अर्हसि 5.056.079a तस्यास् तद्वचनं श्रुत्वा अहम् अप्य् अब्रुवं वचः 5.056.079c देवि रामस्य भर्तुस् ते सहायो भीमविक्रमः 5.056.079e सुग्रीवो नाम विक्रान्तो वानरेन्दो महाबलः 5.056.080a तस्य मां विद्धि भृत्यं त्वं हनूमन्तम् इहागतम् 5.056.080c भर्त्राहं प्रहितस् तुभ्यं रामेणाक्लिष्टकर्मणा 5.056.081a इदं च पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम् 5.056.081c अङ्गुलीयम् अभिज्ञानम् अदात् तुभ्यं यशस्विनि 5.056.082a तद् इच्छामि त्वयाज्ञप्तं देवि किं करवाण्य् अहम् 5.056.082c रामलक्ष्मणयोः पार्श्वं नयामि त्वां किम् उत्तरम् 5.056.083a एतच् छ्रुत्वा विदित्वा च सीता जनकनन्दिनी 5.056.083c आह रावणम् उत्साद्य राघवो मां नयत्व् इति 5.056.084a प्रणम्य शिरसा देवीम् अहम् आर्याम् अनिन्दिताम् 5.056.084c राघवस्य मनोह्लादम् अभिज्ञानम् अयाचिषम् 5.056.085a एवम् उक्ता वरारोहा मणिप्रवरम् उत्तमम् 5.056.085c प्रायच्छत् परमोद्विग्ना वाचा मां संदिदेश ह 5.056.086a ततस् तस्यै प्रणम्याहं राजपुत्र्यै समाहितः 5.056.086c प्रदक्षिणं परिक्रामम् इहाभ्युद्गतमानसः 5.056.087a उत्तरं पुनर् एवाह निश्चित्य मनसा तदा 5.056.087c हनूमन् मम वृत्तान्तं वक्तुम् अर्हसि राघवे 5.056.088a यथा श्रुत्वैव नचिरात् ताव् उभौ रामलक्ष्मणौ 5.056.088c सुग्रीवसहितौ वीराव् उपेयातां तथा कुरु 5.056.089a यद्य् अन्यथा भवेद् एतद् द्वौ मासौ जीवितं मम 5.056.089c न मां द्रक्ष्यति काकुत्स्थो म्रिये साहम् अनाथवत् 5.056.090a तच् छ्रुत्वा करुणं वाक्यं क्रोधो माम् अभ्यवर्तत 5.056.090c उत्तरं च मया दृष्टं कार्यशेषम् अनन्तरम् 5.056.091a ततो ऽवर्धत मे कायस् तदा पर्वतसंनिभः 5.056.091c युद्धकाङ्क्षी वनं तच् च विनाशयितुम् आरभे 5.056.092a तद् भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम् 5.056.092c प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः 5.056.093a मां च दृष्ट्वा वने तस्मिन् समागम्य ततस् ततः 5.056.093c ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे 5.056.094a राजन् वनम् इदं दुर्गं तव भग्नं दुरात्मना 5.056.094c वानरेण ह्य् अविज्ञाय तव वीर्यं महाबल 5.056.095a दुर्बुद्धेस् तस्य राजेन्द्र तव विप्रियकारिणः 5.056.095c वधम् आज्ञापय क्षिप्रं यथासौ विलयं व्रजेत् 5.056.096a तच् छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः 5.056.096c राक्षसाः किंकरा नाम रावणस्य मनोऽनुगाः 5.056.097a तेषाम् अशीतिसाहस्रं शूलमुद्गरपाणिनाम् 5.056.097c मया तस्मिन् वनोद्देशे परिघेण निषूदितम् 5.056.098a तेषां तु हतशेषा ये ते गता लघुविक्रमाः 5.056.098c निहतं च मया सैन्यं रावणायाचचक्षिरे 5.056.099a ततो मे बुद्धिर् उत्पन्ना चैत्यप्रासादम् आक्रमम् 5.056.100a तत्रस्थान् राक्षसान् हत्वा शतं स्तम्भेन वै पुनः 5.056.100c ललाम भूतो लङ्काया मया विध्वंसितो रुषा 5.056.101a ततः प्रहस्तस्य सुतं जम्बुमालिनम् आदिशत् 5.056.102a तम् अहं बलसंपन्नं राक्षसं रणकोविदम् 5.056.102c परिघेणातिघोरेण सूदयामि सहानुगम् 5.056.103a तच् छ्रुत्वा राक्षसेन्द्रस् तु मन्त्रिपुत्रान् महाबलान् 5.056.103c पदातिबलसंपन्नान् प्रेषयाम् आस रावणः 5.056.103e परिघेणैव तान् सर्वान् नयामि यमसादनम् 5.056.104a मन्त्रिपुत्रान् hatä श्रुत्वा समरे लघुविक्रमान् 5.056.104c pa¤casenÃgragä शूरान् प्रेषयाम् आस रावणः 5.056.104e तान् अहं सह सैन्यान् वै सर्वान् एवाभ्यसूदयम् 5.056.105a ततः पुनर् दशग्रीवः पुत्रम् अक्षं महाबलम् 5.056.105c बहुभी राकसैः सार्धं प्रेषयाम् आस संयुगे 5.056.106a तं तु मन्दोदरी पुत्रं कुमारं रणपण्डितम् 5.056.106c सहसा खं समुत्क्रान्तं पादयोश् च गृहीतवान् 5.056.106e चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम् 5.056.107a तम् अक्षम् आगतं भग्नं निशम्य स दशाननः 5.056.107c तत इन्द्रजितं नाम द्वितीयं रावणः सुतम् 5.056.107e व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम् 5.056.108a तस्याप्य् अहं बलं सर्वं तं च राक्षसपुंगवम् 5.056.108c नष्टौजसं रणे कृत्वा परं हर्षम् उपागमम् 5.056.109a महता हि महाबाहुः प्रत्ययेन महाबलः 5.056.109c प्रेषितो रावणेनैष सह वीरैर् मदोत्कटैः 5.056.110a ब्राह्मेणास्त्रेण स तु मां प्रबध्नाच् चातिवेगतः 5.056.110c रज्जूभिर् अभिबध्नन्ति ततो मां तत्र राक्षसाः 5.056.111a रावणस्य समीपं च गृहीत्वा माम् उपानयन् 5.056.111c दृष्ट्वा saæbhëitaÓ चाहं रावणेन दुरात्मना 5.056.112a पृष्टश् च लङ्कागमनं राक्षसानां च तद् वधम् 5.056.112c तत् सर्वं च मया तत्र सीतार्थम् इति जल्पितम् 5.056.113a अस्याहं दर्शनाकाङ्क्षी प्राप्तस् त्वद्भवनं विभो 5.056.113c मारुतस्यौरसः पुत्रो वानरो हनुमान् अहम् 5.056.114a रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम् 5.056.114c सो ऽहं दौत्येन रामस्य त्वत्समीपम् इहागतः 5.056.115a शृणु चापि समादेशं यद् अहं प्रब्रवीमि ते 5.056.115c राक्षसेश हरीशस् त्वां वाक्यम् आह समाहितम् 5.056.115e धर्मार्थकामसहितं हितं पथ्यम् इवाशनम् 5.056.116a वसतो ऋष्यमूके मे पर्वते विपुलद्रुमे 5.056.116c राघवो रणविक्रान्तो मित्रत्वं समुपागतः 5.056.117a तेन मे कथितं राजन् भार्या मे रक्षसा हृता 5.056.117c तत्र साहाय्यहेतोर् मे समयं कर्तुम् अर्हसि 5.056.118a वालिना हृतराज्येन सुग्रीवेण सह प्रभुः 5.056.118c चक्रे ऽग्निसाक्षिकं सक्यं राघवः सहलक्ष्मणः 5.056.119a तेन वालिनम् उत्साद्य शरेणैकेन संयुगे 5.056.119c वानराणां महाराजः कृतः संप्लवतां प्रभुः 5.056.120a तस्य साहाय्यम् अस्माभिः कार्यं सर्वात्मना त्व् इह 5.056.120c तेन प्रस्थापितस् तुभ्यं समीपम् इह धर्मतः 5.056.121a क्षिप्रम् आनीयतां सीता दीयतां राघवस्य च 5.056.121c यावन् न हरयो वीरा विधमन्ति बलं तव 5.056.122a वानराणां प्रभवो हि न केन विदितः पुरा 5.056.122c देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः 5.056.123a इति वानरराजस् त्वाम् आहेत्य् अभिहितो मया 5.056.123c माम् ऐक्षत ततो रुष्टश् चक्षुषा प्रदहन्न् इव 5.056.124a तेन वध्यो ऽहम् आज्ञप्तो रक्षसा रौद्रकर्मणा 5.056.125a ततो विभीषणो नाम तस्य भ्राता महामतिः 5.056.125c तेन राक्षसराजो ऽसौ याचितो मम कारणात् 5.056.126a दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस 5.056.126c दूतेन वेदितव्यं च यथार्थं हितवादिना 5.056.127a सुमहत्य् अपराधे ऽपि दूतस्यातुलविक्रमः 5.056.127c विरूपकरणं दृष्टं न वधो ऽस्तीह शास्त्रतः 5.056.128a विभीषणेनैवम् उक्तो रावणः संदिदेश तान् 5.056.128c राक्षसान् एतद् एवाद्य लाङ्गूलं दह्यताम् इति 5.056.129a ततस् तस्य वचः श्रुत्वा मम पुच्छं समन्ततः 5.056.129c वेष्टितं शणवल्कैश् च पटैः कार्पासकैस् तथा 5.056.130a राक्षसाः सिद्धसंनाहास् ततस् ते चण्डविक्रमाः 5.056.130c तद् आदीप्यन्त मे पुच्छं हनन्तः këÂhamu«Âibhi÷ 5.056.131a बद्धस्य बहुभिः पाशैर् यन्त्रितस्य च राक्षसैः 5.056.131c न मे pŬà भवेत् का चिद् दिदृक्षोर् नगरीं दिवा 5.056.132a ततस् ते राक्षसाः शूरा बद्धं माम् अग्निसंवृतम् 5.056.132c अघोषयन् राजमार्गे नगरद्वारम् आगताः 5.056.133a ततो ऽहं सुमहद् रूपं संक्षिप्य पुनर् आत्मनः 5.056.133c विमोचयित्वा तं बन्धं प्रकृतिष्ठः स्थितः पुनः 5.056.134a आयसं परिघं गृह्य तानि रक्षांस्य् असूदयम् 5.056.134c ततस् तन् नगरद्वारं वेगेनाप्लुतवान् अहम् 5.056.135a पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम् 5.056.135c दहाम्य् अहम् असंभ्रान्तो युगान्ताग्निर् इव प्रजाः 5.056.136a दग्ध्वा लङ्कां पुनश् चैव शङ्का माम् अभ्यवर्तत 5.056.136c दहता च मया लङ्कां दघ्दा सीता न संशयः 5.056.137a अथाहं वाचम् अश्रौषं चारणानां शुभाक्षराम् 5.056.137c जानकी न च दग्धेति vismayodantabhëiïÃm 5.056.138a ततो मे बुद्धिर् उत्पन्ना श्रुत्वा ताम् अद्भुतां गिरम् 5.056.138c पुनर् दृष्टा च वैदेही विसृष्टश् च तया पुनः 5.056.139a राघवस्य प्रभावेन भवतां चैव तेजसा 5.056.139c सुग्रीवस्य च कार्यार्थं मया सर्वम् अनुष्ठितम् 5.056.140a एतत् सर्वं मया तत्र यथावद् उपपादितम् 5.056.140c अत्र यन् न कृतं शेषं तत् सर्वं क्रियताम् इति 5.057.001a एतद् आख्यानं तत् सर्वं हनूमान् मारुतात्मजः 5.057.001c भूयः समुपचक्राम वचनं वक्तुम् उत्तरम् 5.057.002a सफलो राघवोद्योगः सुग्रीवस्य च संभ्रमः 5.057.002c शीलम् आसाद्य सीताया मम च प्लवनं महत् 5.057.003a आर्यायाः सदृशं शीलं सीतायाः प्लवगर्षभाः 5.057.003c तपसा धारयेल् लोकान् क्रुद्धा वा निर्दहेद् अपि 5.057.004a सर्वथातिप्रवृद्धो ऽसौ रावणो राक्षसाधिपः 5.057.004c यस्य तां स्पृशतो गात्रं तपसा न विनाशितम् 5.057.005a न तद् अग्निशिखा कुर्यात् संस्पृष्टा पाणिना सती 5.057.005c जनकस्यात्मजा कुर्याद् उत्क्रोधकलुषीकृता 5.057.006a अशोकवनिकामध्ये रावणस्य दुरात्मनः 5.057.006c अधस्ताच् छिंशपावृक्षे साध्वी करुणम् आस्थिता 5.057.007a राक्षसीभिः परिवृता शोकसंतापकर्शिता 5.057.007c मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा 5.057.008a अचिन्तयन्ती वैदेही रावणं बलदर्पितम् 5.057.008c पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी 5.057.009a अनुरक्ता हि वैदेही रामं सर्वात्मना Óubhà 5.057.009c अनन्यचित्ता रामे च पौलोमीव पुरंदरे 5.057.010a तद् एकवासःसंवीता रजोध्वस्ता तथैव च 5.057.010c शोकसंतापदीनाङ्गी सीता भर्तृहिते रता 5.057.011a सा मया राक्षसी मध्ये तर्ज्यमाना मुहुर् मुहुः 5.057.011c राक्षसीभिर् विरूपाभिर् दृष्टा हि प्रमदा वने 5.057.012a एकवेणीधरा दीना भर्तृचिन्तापरायणा 5.057.012c अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे 5.057.013a रावणाद् विनिवृत्तार्था मर्तव्यकृतनिश्चया 5.057.013c कथं चिन् मृगशावाक्षी विश्वासम् उपपादिता 5.057.014a ततः saæbhëità चैव सर्वम् अर्थं च दर्शिता 5.057.014c रामसुग्रीवसख्यं च श्रुत्वा प्रीतिम् उपागता 5.057.015a नियतः समुदाचारो भक्तिर् भर्तरि चोत्तमा 5.057.016a यन् न हन्ति दशग्रीवं स महात्मा दशाननः 5.057.016c निमित्तमात्रं रामस् तु वधे तस्य भविष्यति 5.057.017a एवम् आस्ते महाभागा सीता शोकपरायणा 5.057.017c यद् अत्र प्रतिकर्तव्यं तत् सर्वम् उपपाद्यताम् 5.058.001a तस्य तद्वचनं श्रुत्वा वालिसूनुर् abhëata 5.058.001c जाम्बवत्प्रमुखान् सर्वान् अनुज्ञाप्य महाकपीन् 5.058.002a अस्मिन्न् एवंगते कार्ये भवतां च निवेदिते 5.058.002c न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ 5.058.003a अहम् एको ऽपि पर्याप्तः सराक्षसगणां पुरीम् 5.058.003c तां लङ्कां तरसा हन्तुं रावणं च महाबलम् 5.058.004a किं पुनः सहितो वीरैर् बलवद्भिः कृतात्मभिः 5.058.004c कृतास्त्रैः प्लवगैः शक्तैर् भवद्भिर् विजयैषिभिः 5.058.005a अहं तु रावणं युद्धे ससैन्यं सपुरःसरम् 5.058.005c सपुत्रं विधमिष्यामि सहोदरयुतं युधि 5.058.006a ब्राह्मम् ऐन्द्रं च रौद्रं च वायव्यं वारुणं तथा 5.058.006c यदि शक्रजितो ऽस्त्राणि दुर्निरीक्ष्याणि संयुगे 5.058.006e तान्य् अहं विधमिष्यामि निहनिष्यामि राक्षसान् 5.058.007a भवताम् अभ्यनुज्ञातो विक्रमो मे रुणद्धि तम् 5.058.008a मयातुला विसृष्टा हि शैलवृष्टिर् निरन्तरा 5.058.008c देवान् अपि रणे हन्यात् किं पुनस् तान् निशाचरान् 5.058.009a सागरो ऽप्य् अतियाद् वेलां मन्दरः प्रचलेद् अपि 5.058.009c न जाम्बवन्तं समरे कम्पयेद् अरिवाहिनी 5.058.010a सर्वराक्षससंघानां राक्षसा ये च पूर्वकाः 5.058.010c अलम् एको विनाशाय वीरो वायुसुतः कपिः 5.058.011a पनसस्योरुवेगेन नीलस्य च महात्मनः 5.058.011c मन्दरो ऽप्य् अवशीर्येत किं पुनर् युधि राक्षसाः 5.058.012a सदेवासुरयुद्धेषु गन्धर्वोरगपक्षिषु 5.058.012c मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा 5.058.013a अश्विपुत्रौ महावेगाव् एतौ प्लवगसत्तमौ 5.058.013c पितामहवरोत्सेकात् परमं दर्पम् आस्थितौ 5.058.014a अश्विनोर् माननार्थं हि सर्वलोकपितामहः 5.058.014c सर्वावध्यत्वम् अतुलम् अनयोर् दत्तवान् पुरा 5.058.015a वरोत्सेकेन मत्तौ च प्रमथ्य महतीं चमूम् 5.058.015c सुराणाम् अमृतं वीरौ पीतवन्तौ प्लवंगमौ 5.058.016a एताव् एव हि संक्रुद्धौ सवाजिरथकुञ्जराम् 5.058.016c लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः 5.058.017a अयुक्तं तु विना देवीं दृष्टबद्भिः प्लवंगमाः 5.058.017c समीपं गन्तुम् अस्माभी राघवस्य महात्मनः 5.058.018a दृष्टा देवी न चानीता इति तत्र निवेदनम् 5.058.018c अयुक्तम् इव पश्यामि भवद्भिः ख्यातविक्रमैः 5.058.019a न हि वः प्लवते कश् चिन् नापि कश् चित् पराक्रमे 5.058.019c तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः 5.058.020a तेष्व् एवं हतवीरेषु राक्षसेषु हनूमता 5.058.020c किम् अन्यद् अत्र कर्तव्यं गृहीत्वा याम जानकीम् 5.058.021a तम् एवं कृतसंकल्पं जाम्बवान् हरिसत्तमः 5.058.021c उवाच परमप्रीतो वाक्यम् अर्थवद् अर्थवित् 5.058.022a न तावद् एषा मतिर् अक्षमा नो; यथा भवान् पश्यति राजपुत्र 5.058.022c यथा तु रामस्य मतिर् निविष्टा; तथा भवान् पश्यतु कार्यसिद्धिम् 5.059.001a ततो जाम्बवतो वाक्यम् अगृह्णन्त वनौकसः 5.059.001c अङ्गदप्रमुखा वीरा हनूमांश् च महाकपिः 5.059.002a प्रीतिमन्तस् ततः सर्वे वायुपुत्रपुरःसराः 5.059.002c महेन्द्राग्रं परित्यज्य पुप्लुवुः प्लवगर्षभाः 5.059.003a मेरुमन्दरसंकाशा मत्ता इव महागजाः 5.059.003c छादयन्त इवाकाशं महाकाया महाबलाः 5.059.004a सभाज्यमानं भूतैस् तम् आत्मवन्तं महाबलम् 5.059.004c हनूमन्तं महावेगं वहन्त इव दृष्टिभिः 5.059.005a राघवे चार्थनिर्वृत्तिं भर्तुश् च परमं यशः 5.059.005c समाधाय समृद्धार्थाः कर्मसिद्धिभिर् उन्नताः 5.059.006a प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः 5.059.006c सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः 5.059.007a प्लवमानाः खम् आप्लुत्य ततस् ते काननौक्षकः 5.059.007c नन्दनोपमम् आसेदुर् वनं द्रुमलतायुतम् 5.059.008a यत् तन् मधुवनं नाम सुग्रीवस्याभिरक्षितम् 5.059.008c अधृष्यं सर्वभूतानां सर्वभूतमनोहरम् 5.059.009a यद् रक्षति महावीर्यः सदा दधिमुखः कपिः 5.059.009c मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः 5.059.010a ते तद् वनम् उपागम्य बभूवुः परमोत्कटाः 5.059.010c वानरा वानरेन्द्रस्य मनःकान्ततमं महत् 5.059.011a ततस् ते वानरा हृष्टा दृष्ट्वा मधुवनं महत् 5.059.011c कुमारम् अभ्ययाचन्त मधूनि मधुपिङ्गलाः 5.059.012a ततः कुमारस् तान् v­ddhä जाम्बवत्प्रमुखान् कपीन् 5.059.012c अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे 5.059.013a ततश् चानुमताः सर्वे संप्रहृष्टा वनौकसः 5.059.013c मुदिताश् च ततस् ते च प्रनृत्यन्ति ततस् ततः 5.059.014a गायन्ति के चित् प्रणमन्ति के चिन्; नृत्यन्ति के चित् प्रहसन्ति के चित् 5.059.014c पतन्ति के चिद् विचरन्ति के चित्; प्लवन्ति के चित् प्रलपन्ति के चित् 5.059.015a परस्परं के चिद् उपाश्रयन्ते; परस्परं के चिद् अतिब्रुवन्ते 5.059.015c द्रुमाद् द्रुमं के चिद् अभिप्लवन्ते; क्षितौ नगाग्रान् निपतन्ति के चित् 5.059.016a महीतलात् के चिद् उदीर्णवेगा; महाद्रुमाग्राण्य् अभिसंपतन्ते 5.059.016c गायन्तम् अन्यः प्रहसन्न् उपैति; हसन्तम् अन्यः प्रहसन्न् उपैति 5.059.017a रुदन्तम् अन्यः प्ररुदन्न् उपैति; नुदन्तम् अन्यः प्रणुदन्न् उपैति 5.059.017c समाकुलं तत् कपिसैन्यम् आसीन्; मधुप्रपानोत्कट सत्त्वचेष्टम् 5.059.017e न चात्र कश् चिन् न बभूव मत्तो; न चात्र कश् चिन् न बभूव तृप्तो 5.059.018a ततो वनं तत् परिभक्ष्यमाणं; द्रुमांश् च विध्वंसितपत्रपुष्पान् 5.059.018c समीक्ष्य कोपाद् दधिवक्त्रनामा; निवारयाम् आस कपिः कपींस् तान् 5.059.019a स तैः प्रवृद्धैः परिभर्त्स्यमानो; वनस्य गोप्ता हरिवीरवृद्धः 5.059.019c चकार भूयो मतिम् उग्रतेजा; वनस्य रक्षां प्रति वानरेभ्यः 5.059.020a उवाच कांश् चित् परुषाणि धृष्टम्; असक्तम् अन्यांश् च तलैर् जघान 5.059.020c समेत्य कैश् चित् कलहं चकार; तथैव साम्नोपजगाम कांश् चित् 5.059.021a स तैर् मदाच् चाप्रतिवार्य वेगैर्; बलाच् च तेनाप्रतिवार्यमाणैः 5.059.021c प्रधर्षितस् त्यक्तभयैः समेत्य; प्रकृष्यते चाप्य् अनवेक्ष्य दोषम् 5.059.022a नखैस् तुदन्तो दशनैर् दशन्तस्; तलैश् च पादैश् च समाप्नुवन्तः 5.059.022c मदात् कपिं तं कपयः समग्रा; महावनं निर्विषयं च चक्रुः 5.060.001a तान् उवाच हरिश्रेष्ठो हनूमान् वानरर्षभः 5.060.001c अव्यग्रमनसो यूयं मधु सेवत वानराः 5.060.002a श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरो ऽङ्गदः 5.060.002c प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु 5.060.003a अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया 5.060.003c अकार्यम् अपि कर्तव्यं किम् अङ्ग पुनर् ईदृशम् 5.060.004a अन्दगस्य मुखाच् छ्रुत्वा वचनं वानरर्षभाः 5.060.004c साधु साध्व् इति संहृष्टा वानराः प्रत्यपूजयन् 5.060.005a पूजयित्वाङ्गदं सर्वे वानरा वानरर्षभम् 5.060.005c जग्मुर् मधुवनं यत्र नदीवेग इव द्रुतम् 5.060.006a ते प्रहृष्टा मधुवनं पालान् आक्रम्य वीर्यतः 5.060.006c अतिसर्गाच् च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम् 5.060.007a उत्पत्य च ततः सर्वे वनपालान् समागताः 5.060.007c tìayanti स्म शतशः सक्तान् मधुवने तदा 5.060.008a मधूनि द्रोणमात्राणि बहुभिः परिगृह्य ते 5.060.008c घ्नन्ति स्म सहिताः सर्वे भक्षयन्ति तथापरे 5.060.009a के चित् पीत्वापविध्यन्ति मधूनि मधुपिङ्गलाः 5.060.009c मधूच्चिष्टेन के चिच् च जघ्नुर् अन्योन्यम् उत्कटाः 5.060.010a अपरे वृक्षमूलेषु शाखां गृह्य व्यवस्थितः 5.060.010c अत्यर्थं च मदग्लानाः पर्णान्य् आस्तीर्य शेरते 5.060.011a उन्मत्तभूताः प्लवगा मधुमत्ताश् च हृष्टवत् 5.060.011c क्षिपन्त्य् अपि तथान्योन्यं स्खलन्त्य् अपि तथापरे 5.060.012a के चित् क्ष्वेडान् प्रकुर्वन्ति के चित् कूजन्ति हृष्टवत् 5.060.012c हरयो मधुना मत्ताः के चित् सुप्ता महीतले 5.060.013a ये ऽप्य् अत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु 5.060.013c ते ऽपि तैर् वानरैर् भीमैः प्रतिषिद्धा दिशो गताः 5.060.014a जानुभिश् च प्रकृष्टाश् च देवमार्गं च दर्शिताः 5.060.014c अब्रुवन् परमोद्विग्ना गत्वा दधिमुखं वचः 5.060.015a हनूमता दत्तवरैर् हतं मधुवनं बलात् 5.060.015c वयं च जानुभिः कृष्टा देवमार्गं च दर्शिताः 5.060.016a ततो दधिमुखः क्रुद्धो वनपस् तत्र वानरः 5.060.016c हतं मधुवनं श्रुत्वा सान्त्वयाम् आस तान् हरीन् 5.060.017a एतागच्छत गच्छामो वानरान् अतिदर्पितान् 5.060.017c बलेनावारयिष्यामो मधु भक्षयतो वयम् 5.060.018a श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः 5.060.018c पुनर् वीरा मधुवनं तेनैव सहिता ययुः 5.060.019a मध्ये चैषां दधिमुखः प्रगृह्य सुमहातरुम् 5.060.019c समभ्यधावद् वेगेना ते च सर्वे प्लवंगमाः 5.060.020a ते शिलाः पादपांश् चापि pëÃïÃæÓ चापि वानराः 5.060.020c गृहीत्वाभ्यागमन् क्रुद्धा यत्र ते कपिकुञ्जराः 5.060.021a ते स्वामिवचनं वीरा हृदयेष्व् अवसज्य तत् 5.060.021c त्वरया ह्य् अभ्यधावन्त सालतालशिलायुधाः 5.060.022a वृक्षस्थांश् च तलस्थांश् च वानरान् बलदर्पितान् 5.060.022c अभ्यक्रामन्त ते वीराः पालास् तत्र सहस्रशः 5.060.023a अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुंगवाः 5.060.023c अभ्यधावन्त वेगेन हनूमत्प्रमुखास् तदा 5.060.024a तं सवृक्षं महाबाहुम् आपतन्तं महाबलम् 5.060.024c आर्यकं प्राहरत् तत्र बाहुभ्यां कुपितो ऽङ्गदः 5.060.025a मदान्धश् अ न वेदैनम् आर्यको ऽयं ममेति सः 5.060.025c अथैनं निष्पिपेषाशु वेगवद् वसुधातले 5.060.026a स भग्नबाहुर् विमुखो विह्वलः शोणितोक्षितः 5.060.026c मुमोह सहसा वीरो मुहूर्तं कपिकुञ्जरः 5.060.027a स कथं चिद् विमुक्तस् तैर् वानरैर् वानरर्षभः 5.060.027c उवाचैकान्तम् आगम्य भृत्यांस् तान् समुपागतान् 5.060.028a एते तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः 5.060.028c सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति 5.060.029a सर्वं चैवाङ्गदे दोषं श्रावयिष्यामि पार्थिव 5.060.029c अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान् 5.060.030a इष्टं मधुवनं ह्य् एतत् सुग्रीवस्य महात्मनः 5.060.030c पितृपैतामहं दिव्यं देवैर् अपि दुरासदम् 5.060.031a स वानरान् इमान् सर्वान् मधुलुब्धान् गतायुषः 5.060.031c घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान् 5.060.032a वध्या ह्य् एते दुरात्मानो नृपाज्ञा परिभाविनः 5.060.032c अमर्षप्रभवो रोषः सफलो नो भविष्यति 5.060.033a एवम् उक्त्वा दधिमुखो वनपालान् महाबलः 5.060.033c जगाम सहसोत्पत्य वनपालैः समन्वितः 5.060.034a निमेषान्तरमात्रेण स हि प्राप्तो वनालयः 5.060.034c सहस्रांशुसुतो धीमान् सुग्रीवो यत्र वानरः 5.060.035a रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवम् एव च 5.060.035c समप्रतिष्ठां जगतीम् आकाशान् निपपात ह 5.060.036a स निपत्य महावीर्यः सर्वैस् तैः परिवारितः 5.060.036c हरिर् दधिमुखः पालैः पालानां परमेश्वरः 5.060.037a स दीनवदनो भूत्वा कृत्वा शिरसि cäjalim 5.060.037c सुग्रीवस्य शुभौ मूर्ध्ना चरणौ pratyapŬayat 5.061.001a ततो मूर्ध्ना निपतितं वानरं वानरर्षभः 5.061.001c दृष्ट्वैवोद्विग्नहृदयो वाक्यम् एतद् उवाच ह 5.061.002a उत्तिष्ठोत्तिष्ठ कस्मात् त्वं पादयोः पतितो मम 5.061.002c अभयं ते भवेद् वीर सत्यम् एवाभिधीयताम् 5.061.003a स तु विश्वासितस् तेन सुग्रीवेण महात्मना 5.061.003c उत्थाय च महाप्राज्ञो वाक्यं दधिमुखो ऽब्रवीत् 5.061.004a नैवर्क्षरजसा राजन् न त्वया नापि वालिना 5.061.004c वनं निसृष्टपूर्वं हि भक्षितं तत् तु वानरैः 5.061.005a एभिः प्रधर्षिताश् चैव वारिता वनरक्षिभिः 5.061.005c मधून्य् अचिन्तयित्वेमान् भक्षयन्ति पिबन्ति च 5.061.006a शिष्टम् अत्रापविध्यन्ति भक्षयन्ति तथापरे 5.061.006c निवार्यमाणास् ते सर्वे भ्रुवौ वै दर्शयन्ति हि 5.061.007a इमे हि संरब्धतरास् तथा तैः संप्रधर्षिताः 5.061.007c वारयन्तो वनात् तस्मात् क्रुद्धैर् वानरपुंगवैः 5.061.008a ततस् तैर् बहुभिर् वीरैर् वानरैर् वानरर्षभाः 5.061.008c संरक्तनयनैः क्रोधाद् धरयः संप्रचालिताः 5.061.009a पाणिभिर् निहताः के चित् के चिज् जानुभिर् आहताः 5.061.009c प्रकृष्टाश् च यथाकामं देवमार्गं च दर्शिताः 5.061.010a एवम् एते हताः शूरास् त्वयि तिष्ठति भर्तरि 5.061.010c कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते 5.061.011a एवं विज्ञाप्यमानं तु सुग्रीवं वानरर्षभम् 5.061.011c अपृच्छत् तं महाप्राज्ञो लक्ष्मणः परवीरहा 5.061.012a किम् अयं वानरो राजन् वनपः प्रत्युपस्थितः 5.061.012c कं चार्थम् अभिनिर्दिश्य दुःखितो वाक्यम् अब्रवीत् 5.061.013a एवम् उक्तस् तु सुग्रीवो लक्ष्मणेन महात्मना 5.061.013c लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः 5.061.014a आर्य लक्ष्मण संप्राह वीरो दधिमुखः कपिः 5.061.014c अङ्गदप्रमुखैर् वीरैर् भक्षितं मधुवानरैः 5.061.015a नैषाम् अकृतकृत्यानाम् ईदृशः स्याद् उपक्रमः 5.061.015c वनं यथाभिपन्नं तैः साधितं कर्म वानरैः 5.061.016a दृष्टा देवी न संदेहो न चान्येन हनूमता 5.061.016c न ह्य् अन्यः साधने हेतुः कर्मणो ऽस्य हनूमतः 5.061.017a कार्यसिद्धिर् हनुमति मतिश् च हरिपुंगव 5.061.017c व्यवसायश् च वीर्यं च श्रुतं चापि प्रतिष्ठितम् 5.061.018a जाम्बवान् यत्र नेता स्याद् अङ्गदस्य बलेश्वरः 5.061.018c हनूमांश् चाप्य् अधिष्ठाता न तस्य गतिर् अन्यथा 5.061.019a अङ्गदप्रमुखैर् वीरैर् हतं मधुवनं किल 5.061.019c विचिन्त्य दक्षिणाम् आशाम् आगतैर् हरिपुंगवैः 5.061.020a आगतैश् च प्रविष्टं तद् यथा मधुवनं हि तैः 5.061.020c धर्षितं च वनं कृत्स्नम् उपयुक्तं च वानरैः 5.061.020e वारिताः सहिताः पालास् तथा जानुभिर् आहताः 5.061.021a एतदर्थम् अयं प्राप्तो वक्तुं मधुरवाग् इह 5.061.021c नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः 5.061.022a दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः 5.061.022c अभिगम्य यथा सर्वे पिबन्ति मधु वानराः 5.061.023a न चाप्य् अदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ 5.061.023c वनं दात्त वरं दिव्यं धर्षयेयुर् वनौकसः 5.061.024a ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सहराघवः 5.061.024c श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच् च्युताम् 5.061.025a प्राहृष्यत भृशं रामो लक्ष्मणश् च महायशाः 5.061.025c श्रुत्वा दधिमुखस्येदं सुग्रीवस् तु प्रहृष्य च 5.061.025e वनपालं पुनर् वाक्यं सुग्रीवः pratyabhëata 5.061.026a प्रीतो ऽस्मि सौम्य यद् भुक्तं वनं तैः कृतकर्मभिः 5.061.026c मर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम् 5.061.027a इच्छामि शीघ्रं हनुमत्प्रधानान्; शाखामृगांस् तान् मृगराजदर्पान् 5.061.027c द्रष्टुं कृतार्थान् सह राघवाभ्यां; श्रोतुं च सीताधिगमे प्रयत्नम् 5.062.001a सुग्रीवेणैवम् उक्तस् तु हृष्टो दधिमुखः कपिः 5.062.001c राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् 5.062.002a स प्रणम्य च सुग्रीवं राघवौ च महाबलौ 5.062.002c वानरैः सहितैः शूरैर् दिवम् एवोत्पपात ह 5.062.003a स यथैवागतः पूर्वं तथैव त्वरितो गतः 5.062.003c निपत्य गगनाद् भूमौ तद् वनं प्रविवेश ह 5.062.004a स प्रविष्टो मधुवनं ददर्श हरियूथपान् 5.062.004c विमदान् उद्धतान् सर्वान् मेहमानान् मधूदकम् 5.062.005a स तान् उपागमद् वीरो बद्ध्वा karapuÂäjalim 5.062.005c उवाच वचनं श्लक्ष्णम् इदं हृष्टवद् अङ्गदम् 5.062.006a सौम्य रोषो न कर्तव्यो यद् एभिर् अभिवारितः 5.062.006c अज्ञानाद् रक्षिभिः क्रोधाद् भवन्तः प्रतिषेधिताः 5.062.007a युवराजस् त्वम् ईशश् च वनस्यास्य महाबल 5.062.007c मौर्ख्यात् पूर्वं कृतो दोषस् तद् भवान् क्षन्तुम् अर्हति 5.062.008a यथैव हि पिता ते ऽभूत् पूर्वं हरिगणेश्वरः 5.062.008c तथा त्वम् अपि सुग्रीवो नान्यस् तु हरिसत्तम 5.062.009a आख्यातं हि मया गत्वा पितृव्यस्य तवानघ 5.062.009c इहोपयानं सर्वेषाम् एतेषां वनचारिणाम् 5.062.010a स त्वदागमनं श्रुत्वा सहइभिर् हरियूथपैः 5.062.010c प्रहृष्टो न तु रुष्टो ऽसौ वनं श्रुत्वा प्रधर्षितम् 5.062.011a प्रहृष्टो मां पितृव्यस् ते सुग्रीवो वानरेश्वरः 5.062.011c शीघ्रं प्रेषय सर्वांस् तान् इति होवाच पार्थिवः 5.062.012a श्रुत्वा दधिमुखस्यैतद् वचनं श्लक्ष्णम् अङ्गदः 5.062.012c अब्रवीत् तान् हरिश्रेष्ठो वाक्यं वाक्यविशारदः 5.062.013a शङ्के श्रुतो ऽयं वृत्तान्तो रामेण हरियूथपाः 5.062.013c तत् क्षमं नेह नः स्थातुं कृते कार्ये परंतपाः 5.062.014a पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः 5.062.014c किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः 5.062.015a सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः 5.062.015c तथास्मि कर्ता कर्तव्ये भवद्भिः परवान् अहम् 5.062.016a नाज्ञापयितुम् ईशो ऽहं युवराजो ऽस्मि यद्य् अपि 5.062.016c अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया 5.062.017a ब्रुवतश् चाङ्गदश् चैवं श्रुत्वा वचनम् अव्ययम् 5.062.017c प्रहृष्टमनसो वाक्यम् इदम् ऊचुर् वनौकसः 5.062.018a एवं वक्ष्यति को राजन् प्रभुः सन् वानरर्षभ 5.062.018c ऐश्वर्यमदमत्तो हि सर्वो ऽहम् इति मन्यते 5.062.019a तव चेदं सुसदृशं वाक्यं नान्यस्य कस्य चित् 5.062.019c संनतिर् हि तवाख्याति भविष्यच् छुभभाग्यताम् 5.062.020a सर्वे वयम् अपि प्राप्तास् तत्र गन्तुं कृतक्षणाः 5.062.020c स यत्र हरिवीराणां सुग्रीवः पतिर् अव्ययः 5.062.021a त्वया ह्य् अनुक्तैर् हरिभिर् नैव शक्यं पदात् पदम् 5.062.021c क्व चिद् गन्तुं हरिश्रेष्ठ ब्रूमः सत्यम् इदं तु ते 5.062.022a एवं तु वदतां तेषाम् अङ्गदः pratyabhëata 5.062.022c bìhaæ गच्छाम इत्य् उक्त्वा उत्पपात महीतलात् 5.062.023a उत्पतन्तम् अनूत्पेतुः सर्वे ते हरियूथपाः 5.062.023c कृत्वाकाशं निराकाशं यज्ञोत्क्षिप्ता इवानलाः 5.062.024a ते ऽम्बरं सहसोत्पत्य वेगवन्तः प्लवंगमाः 5.062.024c विनदन्तो महानादं घना वातेरिता यथा 5.062.025a अङ्गदे ह्य् अननुप्राप्ते सुग्रीवो वानराधिपः 5.062.025c उवाच शोकोपहतं रामं कमललोचनम् 5.062.026a समाश्वसिहि भद्रं ते दृष्टा देवी न संशयः 5.062.026c नागन्तुम् इह शक्यं तैर् अतीते समये हि नः 5.062.027a न मत्सकाशम् आगच्छेत् कृत्ये हि विनिपातिते 5.062.027c युवराजो महाबाहुः प्लवतां प्रवरो ऽङ्गदः 5.062.028a यद्य् अप्य् अकृतकृत्यानाम् ईदृशः स्याद् उपक्रमः 5.062.028c भवेत् तु दीनवदनो भ्रान्तविप्लुतमानसः 5.062.029a पितृपैतामहं चैतत् पूर्वकैर् अभिरक्षितम् 5.062.029c न मे मधुवनं हन्याद् अहृष्टः प्लवगेश्वरः 5.062.030a कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत 5.062.030c दृष्टा देवी न संदेहो न चान्येन हनूमता 5.062.030e न ह्य् अन्यः कर्मणो हेतुः साधने तद्विधो भवेत् 5.062.031a हनूमति हि सिद्धिश् च मतिश् च मतिसत्तम 5.062.031c व्यवसायश् च वीर्यं च सूर्ये तेज इव ध्रुवम् 5.062.032a जाम्बवान् यत्र नेता स्याद् अङ्गदश् च बलेश्वरः 5.062.032c हनूमांश् चाप्य् अधिष्ठाता न तस्य गतिर् अन्यथा 5.062.033a मा भूश् चिन्ता समायुक्तः संप्रत्य् अमितविक्रम 5.062.034a ततः किल किला शब्दं शुश्रावासन्नम् अम्बरे 5.062.034c हनूमत् कर्मदृप्तानां नर्दतां काननौकसाम् 5.062.034e किष्किन्धाम् उपयातानां सिद्धिं कथयताम् इव 5.062.035a ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः 5.062.035c ÃyatäcitalÃÇgÆla÷ सो ऽभवद् धृष्टमानसः 5.062.036a आजग्मुस् ते ऽपि हरयो रामदर्शनकाङ्क्षिणः 5.062.036c अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम् 5.062.037a ते ऽङ्गदप्रमुखा वीराः प्रहृष्टाश् च मुदान्विताः 5.062.037c निपेतुर् हरिराजस्य समीपे राघवस्य च 5.062.038a हनूमांश् च महाबहुः प्रणम्य शिरसा ततः 5.062.038c नियताम् अक्षतां देवीं राघवाय न्यवेदयत् 5.062.039a निश्चितार्थं ततस् तस्मिन् सुग्रीवं पवनात्मजे 5.062.039c लक्ष्मणः प्रीतिमान् प्रीतं बहुमानाद् अवैक्षत 5.062.040a प्रीत्या च रममाणो ऽथ राघवः परवीरहा 5.062.040c बहु मानेन महता हनूमन्तम् अवैक्षत 5.063.001a ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम् 5.063.001c प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम् 5.063.002a युवराजं पुरस्कृत्य सुग्रीवम् अभिवाद्य च 5.063.002c प्रवृत्तम् अथ सीतायाः प्रवक्तुम् उपचक्रमुः 5.063.003a रावणान्तःपुरे रोधं राक्षसीभिश् च तर्जनम् 5.063.003c रामे समनुरागं च यश् चापि समयः कृतः 5.063.004a एतद् आख्यान्ति ते सर्वे हरयो राम संनिधौ 5.063.004c वैदेहीम् अक्षतां श्रुत्वा रामस् तूत्तरम् अब्रवीत् 5.063.005a क्व सीता वर्तते देवी कथं च मयि वर्तते 5.063.005c एतन् मे सर्वम् आख्यात वैदेहीं प्रति वानराः 5.063.006a रामस्य गदितं श्रुत्व हरयो रामसंनिधौ 5.063.006c चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम् 5.063.007a श्रुत्वा तु वचनं तेषां हनूमान् मारुतात्मजः 5.063.007c उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा 5.063.008a समुद्रं लङ्घयित्वाहं शतयोजनम् आयतम् 5.063.008c अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया 5.063.009a तत्र लङ्केति नगरी रावणस्य दुरात्मनः 5.063.009c दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे 5.063.010a तत्र दृष्टा मया सीता रावणान्तःपुरे सती 5.063.010c संन्यस्य त्वयि जीवन्ती रामा राम मनोरथम् 5.063.011a दृष्टा मे राक्षसी मध्ये तर्ज्यमाना मुहुर् मुहुः 5.063.011c राक्षसीभिर् विरूपाभी रक्षिता प्रमदावने 5.063.012a दुःखम् आपद्यते देवी तवादुःखोचिता सती 5.063.012c रावणान्तःपुरे रुद्ध्वा राक्षसीभिः सुरक्षिता 5.063.013a एकवेणीधरा दीना त्वयि चिन्तापरायणा 5.063.013c अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे 5.063.014a रावणाद् विनिवृत्तार्था मर्तव्यकृतनिश्चया 5.063.014c देवी कथं चित् काकुत्स्थ त्वन्मना मार्गिता मया 5.063.015a इक्ष्वाकुवंशविख्यातिं शनैः कीर्तयतानघ 5.063.015c स मया नरशार्दूल विश्वासम् उपपादिता 5.063.016a ततः saæbhëità देवी सर्वम् अर्थं च दर्शिता 5.063.016c रामसुग्रीवसख्यं च श्रुत्वा प्रीतिम् उपागता 5.063.017a नियतः समुदाचारो भक्तिश् चास्यास् तथा त्वयि 5.063.017c एवं मया महाभागा दृष्टा जनकनन्दिनी 5.063.017e उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ 5.063.018a अभिज्ञानं च मे दत्तं यथावृत्तं तवान्तिके 5.063.018c चित्रकूटे महाप्राज्ञ वायसं प्रति राघव 5.063.019a विज्ञाप्यश् च नर व्याघ्रो रामो वायुसुत त्वया 5.063.019c अखिलेनेह यद् दृष्टम् इति माम् आह जानकी 5.063.020a इदं चास्मै प्रदातव्यं यत्नात् सुपरिरक्षितम् 5.063.020c ब्रुवता वचनान्य् एवं सुग्रीवस्योपशृण्वतः 5.063.021a एष cƬÃmaïi÷ श्रीमान् मया ते यत्नरक्षितः 5.063.021c मनःशिलायास् तिकलस् तं स्मरस्वेति चाब्रवीत् 5.063.022a एष निर्यातितः श्रीमान् मया ते वारिसंभवः 5.063.022c एतं दृष्ट्वा प्रमोदिष्ये व्यसने त्वाम् इवानघ 5.063.023a जीवितं धारयिष्यामि मासं दशरथात्मज 5.063.023c ऊर्ध्वं मासान् न जीवेयं रक्षसां वशम् Ãgatà 5.063.024a इति माम् अब्रवीत् सीता कृशाङ्गी धर्म चारिणी 5.063.024c रावणान्तःपुरे रुद्धा मृगीवोत्फुल्ललोचना 5.063.025a एतद् एव मयाख्यातं सर्वं राघव यद् यथा 5.063.025c सर्वथा सागरजले संतारः प्रविधीयताम् 5.063.026a तौ जाताश्वासौ राजपुत्रौ विदित्वा; तच् चाभिज्ञानं राघवाय प्रदाय 5.063.026c देव्या चाख्यातं सर्वम् एवानुपूर्व्याद्; वाचा संपूर्णं वायुपुत्रः शशंस 5.064.001a एवम् उक्तो हनुमता रामो दशरथात्मजः 5.064.001c तं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः 5.064.002a तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः 5.064.002c नेत्राभ्याम् अश्रुपूर्णाभ्यां सुग्रीवम् इदम् अब्रवीत् 5.064.003a यथैव धेनुः स्रवति स्नेहाद् वत्सस्य वत्सला 5.064.003c तथा ममापि हृदयं मणिरत्नस्य दर्शनात् 5.064.004a मणिरत्नम् इदं दत्तं वैदेह्याः श्वशुरेण मे 5.064.004c वधूकाले यथा बद्धम् अधिकं मूर्ध्नि शोभते 5.064.005a अयं हि जलसंभूतो मणिः प्रवरपूजितः 5.064.005c यज्ञे परमतुष्टेन दत्तः शक्रेण धीमता 5.064.006a इमं दृष्ट्वा मणिश्रेष्ठं तथा तातस्य दर्शनम् 5.064.006c अद्यास्म्य् अवगतः सौम्य वैदेहस्य तथा विभोः 5.064.007a अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः 5.064.007c अद्यास्य दर्शनेनाहं प्राप्तां ताम् इव चिन्तये 5.064.008a किम् आह सीता वैदेही ब्रूहि सौम्य पुनः पुनः 5.064.008c परासुम् इव तोयेन सिञ्चन्ती वाक्यवारिणा 5.064.009a इतस् तु किं दुःखतरं यद् इमं वारिसंभवम् 5.064.009c मणिं पश्यामि सौमित्रे वैदेहीम् आगतं विना 5.064.010a चिरं जीवति वैदेही यदि मासं धरिष्यति 5.064.010c क्षणं सौम्य न जीवेयं विना ताम् असितेक्षणाम् 5.064.011a नय माम् अपि तं देशं यत्र दृष्टा मम प्रिया 5.064.011c न तिष्ठेयं क्षणम् अपि प्रवृत्तिम् उपलभ्य च 5.064.012a कथं सा मम सुश्रोणि भीरु भीरुः सती तदा 5.064.012c भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम् 5.064.013a शारदस् तिमिरोन्मुखो नूनं चन्द्र इवाम्बुदैः 5.064.013c आवृतं वदनं तस्या न विराजति राक्षसैः 5.064.014a किम् आह सीता हनुमंस् तत्त्वतः कथयस्व मे 5.064.014c एतेन खलु जीविष्ये भेषजेनातुरो यथा 5.064.015a मधुरा मधुरालापा किम् आह मम भामिनी 5.064.015c मद्विहीना वरारोहा हनुमन् कथयस्व मे 5.064.015e दुःखाद् दुःखतरं प्राप्य कथं जीवति जानकी 5.065.001a एवम् उक्तस् तु हनुमान् राघवेण महात्मना 5.065.001c सीताया bhëitaæ सर्वं न्यवेदयत राघवे 5.065.002a इदम् उक्तवती देवी जानकी पुरुषर्षभ 5.065.002c पूर्ववृत्तम् अभिज्ञानं चित्रकूटे यथा तथम् 5.065.003a सुखसुप्ता त्वया सार्धं जानकी पूर्वम् उत्थिता 5.065.003c वायसः सहसोत्पत्य विरराद स्तनान्तरे 5.065.004a पर्यायेण च सुप्तस् त्वं देव्यङ्के भरताग्रज 5.065.004c पुनश् च किल पक्षी स देव्या जनयति व्यथाम् 5.065.005a ततः पुनर् उपागम्य विरराद भृशं किल 5.065.005c ततस् त्वं बोधितस् तस्याः शोणितेन समुक्षितः 5.065.006a वायसेन च तेनैव सततं बाध्यमानया 5.065.006c बोधितः किल देव्यास् त्वं सुखसुप्तः परंतप 5.065.007a तां तु दृष्ट्वा महाबाहो रादितां च स्तनान्तरे 5.065.007c आशीविष इव क्रुद्धो निःश्वसन्न् abhyabhëathÃ÷ 5.065.008a नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम् 5.065.008c कः krŬati सरोषेण पञ्चवक्त्रेण भोगिना 5.065.009a निरीक्षमाणः सहसा वायसं समवैक्षताः 5.065.009c नखैः सरुधिरैस् तीक्ष्णैर् माम् एवाभिमुखं स्थितम् 5.065.010a सुतः किल स शक्रस्य वायसः पततां वरः 5.065.010c धरान्तरचरः शीघ्रं पवनस्य गतौ समः 5.065.011a ततस् तस्मिन् महाबाहो कोपसंवर्तितेक्षणः 5.065.011c वायसे त्वं कृत्वाः क्रूरां मतिं मतिमतां वर 5.065.012a स दर्भं संस्तराद् गृह्य ब्रह्मास्त्रेण न्ययोजयः 5.065.012c स दीप्त इव कालाग्निर् जज्वालाभिमुखः खगम् 5.065.013a स त्वं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति 5.065.013c ततस् तु वायसं दीप्तः स दर्भो ऽनुजगाम ह 5.065.014a स पित्रा च परित्यक्तः सुरैः सर्वैर् महर्षिभिः 5.065.014c त्रींल् लोकान् संपरिक्रम्य त्रातारं नाधिगच्छति 5.065.015a तं त्वं निपतितं भूमौ शरण्यः शरणागतम् 5.065.015c वधार्हम् अपि काकुत्स्थ कृपया परिपालयः 5.065.016a मोघम् अस्त्रं न शक्यं तु कर्तुम् इत्य् एव राघव 5.065.016c ततस् तस्याक्षिकाकस्य हिनस्ति स्म स दक्षिणम् 5.065.017a राम त्वां स नमस्कृत्वा राज्ञो दशरथस्य च 5.065.017c विसृष्टस् तु तदा काकः प्रतिपेदे खम् आलयम् 5.065.018a एवम् अस्त्रविदां श्रेष्ठः sattvavä शीलवान् अपि 5.065.018c किमर्थम् अस्त्रं रक्षःसु न योजयसि राघव 5.065.019a न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः 5.065.019c तव राम मुखे स्थातुं शक्ताः प्रतिसमाधितुम् 5.065.020a तव वीर्यवतः कच्चिन् मयि यद्य् अस्ति संभ्रमः 5.065.020c क्षिप्रं सुनिशितैर् बाणैर् हन्यतां युधि रावणः 5.065.021a भ्रातुर् आदेशम् आदाय लक्ष्मणो वा परंतपः 5.065.021c स किमर्थं नरवरो न मां रक्षति राघवः 5.065.022a शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ 5.065.022c सुराणाम् अपि दुर्धर्षौ किमर्थं माम् उपेक्षतः 5.065.023a ममैव दुष्कृतं किं चिन् महद् अस्ति न संशयः 5.065.023c समर्थौ सहितौ यन् मां नापेक्षेते परंतपौ 5.065.024a वैदेह्या वचनं श्रुत्वा करुणं sÃÓrubhëitam 5.065.024c पुनर् अप्य् अहम् आर्यां ताम् इदं वचनम् अब्रुवम् 5.065.025a त्वच्छोकविमुखो रामो देवि सत्येन ते Óape 5.065.025c रामे दुःखाभिभूते च लक्ष्मणः परितप्यते 5.065.026a कथं चिद् भवती दृष्टा न कालः परिशोचितुम् 5.065.026c इमं मुहूर्तं दुःखानाम् अन्तं द्रक्ष्यसि भामिनि 5.065.027a ताव् उभौ नरशार्दूलौ राजपुत्राव् अरिंदमौ 5.065.027c त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः 5.065.028a हत्वा च समरे रौद्रं रावणं सह बान्धवम् 5.065.028c राघवस् त्वां महाबाहुः स्वां पुरीं नयते ध्रुवम् 5.065.029a यत् तु रामो विजानीयाद् अभिज्ञानम् अनिन्दिते 5.065.029c प्रीतिसंजननं तस्य प्रदातुं तत्त्वम् अर्हसि 5.065.030a साभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनम् उत्तमम् 5.065.030c मुक्त्वा वस्त्राद् ददौ मह्यं मणिम् एतं महाबल 5.065.031a प्रतिगृह्य मणिं दिव्यं तव हेतो रघूत्तम 5.065.031c शिरसा संप्रणम्यैनाम् अहम् आगमने त्वरे 5.065.032a गमने च कृतोत्साहम् अवेक्ष्य वरवर्णिनी 5.065.032c विवर्धमानं च हि माम् उवाच जनकात्मजा 5.065.032e अश्रुपूर्णमुखी दीना bëpasaædigdhabhëiïÅ 5.065.033a हनुमन् सिंहसंकाशौ ताव् उभौ रामलक्ष्मणौ 5.065.033c सुग्रीवं च सहामात्यं सर्वान् ब्रूया अनामयम् 5.065.034a यथा च स महाबाहुर् मां तारयति राघवः 5.065.034c अस्माद् दुःखाम्बुसंरोधात् तत् समाधातुम् अर्हसि 5.065.035a इमं च तीव्रं मम शोकवेगं; रक्षोभिर् एभिः परिभर्त्सनं च 5.065.035c ब्रूयास् तु रामस्य गतः समीपं; शिवश् च ते ऽध्वास्तु हरिप्रवीर 5.065.036a एतत् तवार्या नृपराजसिंह; सीता वचः प्राह विषादपूर्वम् 5.065.036c एतच् च बुद्ध्वा गदितं मया त्वं; श्रद्धत्स्व सीतां कुशलां समग्राम् 5.066.001a अथाहम् उत्तरं देव्या पुनर् उक्तः ससंभ्रमम् 5.066.001c तव स्नेहान् नरव्याघ्र सौहार्याद् अनुमान्य च 5.066.002a एवं बहुविधं वाच्यो रामो दाशरथिस् त्वया 5.066.002c यथा माम् आप्नुयाच् छीघ्रं हत्वा रावणम् Ãhave 5.066.003a यदि वा मन्यसे वीर वसैकाहम् अरिंदम 5.066.003c कस्मिंश् चित् संवृते देशे विश्रान्तः श्वो गमिष्यसि 5.066.004a मम चाप्य् अल्पभाग्यायाः साम्निध्यात् तव वानर 5.066.004c अस्य शोकविपाकस्य मुहूर्तं स्याद् विमोक्षणम् 5.066.005a गते हि त्वयि विक्रान्ते पुनरागमनाय वै 5.066.005c प्राणानाम् अपि संदेहो मम स्यान् नात्र संशयः 5.066.006a तवादर्शनजः शोको भूयो मां परितापयेत् 5.066.006c दुःखाद् दुःखपराभूतां दुर्गतां दुःखभागिनीम् 5.066.007a अयं तु वीरसंदेहस् तिष्ठतीव ममाग्रतः 5.066.007c सुमहांस् त्वत्सहायेषु हर्यृक्षेषु असंशयः 5.066.008a कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् 5.066.008c तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ 5.066.009a त्रयाणाम् एव भूतानां सागरस्यास्य लङ्घने 5.066.009c शक्तिः स्याद् वैनतेयस्य वायोर् वा तव वानघ 5.066.010a तद् अस्मिन् कार्यनियोगे वीरैवं दुरतिक्रमे 5.066.010c किं पश्यसि समाधानं ब्रूहि कार्यविदां वर 5.066.011a कामम् अस्य त्वम् एवैकः कार्यस्य परिसाधने 5.066.011c पर्याप्तः परवीरघ्न यशस्यस् ते बलोदयः 5.066.012a बलैः समग्रैर् यदि मां हत्वा रावणम् Ãhave 5.066.012c विजयी स्वां पुरीं रामो नयेत् तत् स्याद् यशस्करम् 5.066.013a यथाहं तस्य वीरस्य वनाद् उपधिना हृता 5.066.013c रक्षसा तद् भयाद् एव तथा नार्हति राघवः 5.066.014a बलैस् तु संकुलां कृत्वा लङ्कां परबलार्दनः 5.066.014c मां नयेद् यदि काकुत्स्थस् तत् तस्य सदृशं भवेत् 5.066.015a तद् यथा तस्य विक्रान्तम् अनुरूपं महात्मनः 5.066.015c भवत्य् आहवशूरस्य तथा त्वम् उपपादय 5.066.016a तद् अर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् 5.066.016c निशम्याहं ततः शेषं वाक्यम् उत्तरम् अब्रुवम् 5.066.017a देवि हर्यृक्षसैन्यानाम् ईश्वरः प्लवतां वरः 5.066.017c सुग्रीवः सत्त्वसंपन्नस् तवार्थे कृतनिश्चयः 5.066.018a तस्य विक्रमसंपन्नाः सत्त्ववन्तो महाबलाः 5.066.018c मनःसंकल्पसंपाता निदेशे हरयः स्थिताः 5.066.019a येषां नोपरि नाधस्तान् न तिर्यक् सज्जते गतिः 5.066.019c न च कर्मसु सीदन्ति महत्स्व् अमिततेजसः 5.066.020a असकृत् तैर् महाभागैर् वानरैर् बलसंयुतैः 5.066.020c प्रदक्षिणीकृता भूमिर् वायुमार्गानुसारिभिः 5.066.021a मद्विशिष्टाश् च तुल्याश् च सन्ति तत्र वनौकसः 5.066.021c मत्तः प्रत्यवरः कश् चिन् नास्ति सुग्रीवसंनिधौ 5.066.022a अहं तावद् इह प्राप्तः किं पुनस् ते महाबलाः 5.066.022c न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः 5.066.023a तद् अलं परितापेन देवि मन्युर् व्यपैतु ते 5.066.023c एकोत्पातेन ते लङ्काम् एष्यन्ति हरियूथपाः 5.066.024a मम पृष्ठगतौ तौ च चन्द्रसूर्याव् इवोदितौ 5.066.024c त्वत्सकाशं महाभागे नृसिंहाव् आगमिष्यतः 5.066.025a अरिघ्नं सिंहसंकाशं क्षिप्रं द्रक्ष्यसि राघवम् 5.066.025c लक्ष्मणं च धनुष्पाणिं लङ्का द्वारम् उपस्थितम् 5.066.026a नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् 5.066.026c वानरान् वानरेन्द्राभान् क्षिप्रं द्रक्ष्यसि संगतान् 5.066.027a शैलाम्बुदन् निकाशानां लङ्कामलयसानुषु 5.066.027c नर्दतां कपिमुख्यानाम् अचिराच् छोष्यसे स्वनम् 5.066.028a निवृत्तवनवासं च त्वया सार्धम् अरिंदमम् 5.066.028c अभिषिक्तम् अयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् 5.066.029a ततो मया वाग्भिर् adÅnabhëiïÅ; शिवाभिर् इष्टाभिर् अभिप्रसादिता 5.066.029c जगाम शान्तिं मम मैथिलात्मजा; तवापि शोकेन tathÃbhipŬitÃ