Valmiki: Ramayana, 4. Kiskindhakanda


Based on the text entered by Muneo Tokunaga et al.


Input by Muneo Tokunaga, revised by John Smith (Cambridge)
[GRETIL-Version: 2017-07-06]


Revision:
      2017-07-06: erroneous line breaks removed by Tyler Neill






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Vālmīki: Rāmāyaṇa, 4. Kiṣkindhākāṇḍa


4.001.001a sa tāṃ puṣkariṇīṃ gatvā padmotpalajhaṣākulām
4.001.001c rāmaḥ saumitrisahito vilalāpākulendriyaḥ
4.001.002a tasya dṛṣṭvaiva tāṃ harṣād indriyāṇi cakampire
4.001.002c sa kāmavaśam āpannaḥ saumitrim idam abravīt
4.001.003a saumitre paśya pampāyāḥ kānanaṃ śubhadarśanam
4.001.003c yatra rājanti śailābhā drumāḥ saśikharā iva
4.001.004a māṃ tu śokābhisaṃtaptam ādhayaḥ pīḍayanti vai
4.001.004c bharatasya ca duḥkhena vaidehyā haraṇena ca
4.001.005a adhikaṃ pravibhāty etan nīlapītaṃ tu śādvalam
4.001.005c drumāṇāṃ vividhaiḥ puṣpaiḥ paristomair ivārpitam
4.001.006a sukhānilo 'yaṃ saumitre kālaḥ pracuramanmathaḥ
4.001.006c gandhavān surabhir māso jātapuṣpaphaladrumaḥ
4.001.007a paśya rūpāṇi saumitre vanānāṃ puṣpaśālinām
4.001.007c sṛjatāṃ puṣpavarṣāṇi varṣaṃ toyamucām iva
4.001.008a prastareṣu ca ramyeṣu vividhāḥ kānanadrumāḥ
4.001.008c vāyuvegapracalitāḥ puṣpair avakiranti gām
4.001.009a mārutaḥ sukhaṃ saṃsparśe vāti candanaśītalaḥ
4.001.009c ṣaṭpadair anukūjadbhir vaneṣu madhugandhiṣu
4.001.010a giriprastheṣu ramyeṣu puṣpavadbhir manoramaiḥ
4.001.010c saṃsaktaśikharā śailā virājanti mahādrumaiḥ
4.001.011a puṣpitāgrāṃś ca paśyemān karṇikārān samantataḥ
4.001.011c hāṭakapratisaṃchannān narān pītāmbarān iva
4.001.012a ayaṃ vasantaḥ saumitre nānāvihaganāditaḥ
4.001.012c sītayā viprahīṇasya śokasaṃdīpano mama
4.001.013a māṃ hi śokasamākrāntaṃ saṃtāpayati manmathaḥ
4.001.013c hṛṣṭaḥ pravadamānaś ca samāhvayati kokilaḥ
4.001.014a eṣa dātyūhako hṛṣṭo ramye māṃ vananirjhare
4.001.014c praṇadan manmathāviṣṭaṃ śocayiṣyati lakṣmaṇa
4.001.015a vimiśrā vihagāḥ pumbhir ātmavyūhābhinanditāḥ
4.001.015c bhṛṅgarājapramuditāḥ saumitre madhurasvarāḥ
4.001.016a māṃ hi sā mṛgaśāvākṣī cintāśokabalātkṛtam
4.001.016c saṃtāpayati saumitre krūraś caitravanānilaḥ
4.001.017a śikhinībhiḥ parivṛtā mayūrā girisānuṣu
4.001.017c manmathābhiparītasya mama manmathavardhanāḥ
4.001.018a paśya lakṣṇama nṛtyantaṃ mayūram upanṛtyati
4.001.018c śikhinī manmathārtaiṣā bhartāraṃ girisānuṣu
4.001.019a mayūrasya vane nūnaṃ rakṣasā na hṛtā priyā
4.001.019c mama tv ayaṃ vinā vāsaḥ puṣpamāse suduḥsahaḥ
4.001.020a paśya lakṣmaṇa puṣpāṇi niṣphalāni bhavanti me
4.001.020c puṣpabhārasamṛddhānāṃ vanānāṃ śiśirātyaye
4.001.021a vadanti rāvaṃ muditāḥ śakunāḥ saṃghaśaḥ kalam
4.001.021c āhvayanta ivānyonyaṃ kāmonmādakarā mama
4.001.022a nūnaṃ paravaśā sītā sāpi śocaty ahaṃ yathā
4.001.022c śyāmā padmapalāśākṣī mṛdubhāṣā ca me priyā
4.001.023a eṣa puṣpavaho vāyuḥ sukhasparśo himāvahaḥ
4.001.023c tāṃ vicintayataḥ kāntāṃ pāvakapratimo mama
4.001.024a tāṃ vinātha vihaṃgo 'sau pakṣī praṇaditas tadā
4.001.024c vāyasaḥ pādapagataḥ prahṛṣṭam abhinardati
4.001.025a eṣa vai tatra vaidehyā vihagaḥ pratihārakaḥ
4.001.025c pakṣī māṃ tu viśālākṣyāḥ samīpam upaneṣyati
4.001.026a paśya lakṣmaṇa saṃnādaṃ vane madavivardhanam
4.001.026c puṣpitāgreṣu vṛkṣeṣu dvijānām upakūjatām
4.001.027a saumitre paśya pampāyāś citrāsu vanarājiṣu
4.001.027c nalināni prakāśante jale taruṇasūryavat
4.001.028a eṣā prasannasalilā padmanīlotpalāyatā
4.001.028c haṃsakāraṇḍavākīrṇā pampā saugandhikāyutā
4.001.029a cakravākayutā nityaṃ citraprasthavanāntarā
4.001.029c mātaṅgamṛgayūthaiś ca śobhate salilārthibhiḥ
4.001.030a padmakośapalāśāni draṣṭuṃ dṛṣṭir hi manyate
4.001.030c sītāyā netrakośābhyāṃ sadṛśānīti lakṣmaṇa
4.001.031a padmakesarasaṃsṛṣṭo vṛkṣāntaraviniḥsṛtaḥ
4.001.031c niḥśvāsa iva sītāyā vāti vāyur manoharaḥ
4.001.032a saumitre paśya pampāyā dakṣiṇe girisānuni
4.001.032c puṣpitāṃ karṇikārasya yaṣṭiṃ paramaśobhanām
4.001.033a adhikaṃ śailarājo 'yaṃ dhātubhis tu vibhūṣitaḥ
4.001.033c vicitraṃ sṛjate reṇuṃ vāyuvegavighaṭṭitam
4.001.034a giriprasthās tu saumitre sarvataḥ saṃprapuṣpitaiḥ
4.001.034c niṣpatraiḥ sarvato ramyaiḥ pradīpā iva kuṃśukaiḥ
4.001.035a pampātīraruhāś ceme saṃsaktā madhugandhinaḥ
4.001.035c mālatīmallikāṣaṇḍāḥ karavīrāś ca puṣpitāḥ
4.001.036a ketakyaḥ sinduvārāś ca vāsantyaś ca supuṣpitāḥ
4.001.036c mādhavyo gandhapūrṇāś ca kundagulmāś ca sarvaśaḥ
4.001.037a ciribilvā madhūkāś ca vañjulā bakulās tathā
4.001.037c campakās tilakāś caiva nāgavṛkṣāś ca puṣpitāḥ
4.001.038a nīpāś ca varaṇāś caiva kharjūrāś ca supuṣpitāḥ
4.001.038c aṅkolāś ca kuraṇṭāś ca cūrṇakāḥ pāribhadrakāḥ
4.001.039a cūtāḥ pāṭalayaś caiva kovidārāś ca puṣpitāḥ
4.001.039c mucukundārjunāś caiva dṛśyante girisānuṣu
4.001.040a ketakoddālakāś caiva śirīṣāḥ śiṃśapā dhavāḥ
4.001.040c śālmalyaḥ kiṃśukāś caiva raktāḥ kurabakās tathā
4.001.040e tiniśā nakta mālāś ca candanāḥ syandanās tathā
4.001.041a vividhā vividhaiḥ puṣpais tair eva nagasānuṣu
4.001.041c vikīrṇaiḥ pītaraktābhāḥ saumitre prastarāḥ kṛtāḥ
4.001.042a himānte paśya saumitre vṛkṣāṇāṃ puṣpasaṃbhavam
4.001.042c puṣpamāse hi taravaḥ saṃgharṣād iva puṣpitāḥ
4.001.043a paśya śītajalāṃ cemāṃ saumitre puṣkarāyutām
4.001.043c cakravākānucaritāṃ kāraṇḍavaniṣevitām
4.001.043e plavaiḥ krauñcaiś ca saṃpūrṇāṃ varāhamṛgasevitām
4.001.044a adhikaṃ śobhate pampāvikūjadbhir vihaṃgamaiḥ
4.001.045a dīpayantīva me kāmaṃ vividhā muditā dvijāḥ
4.001.045c śyāmāṃ candramukhīṃ smṛtvā priyāṃ padmanibhekṣaṇām
4.001.046a paya sānuṣu citreṣu mṛgībhiḥ sahitān mṛgān
4.001.046c māṃ punar mṛgaśāvākṣyā vaidehyā virahīkṛtam
4.001.047a evaṃ sa vilapaṃs tatra śokopahatacetanaḥ
4.001.047c avekṣata śivāṃ pampāṃ ramyavārivahāṃ śubhām
4.001.048a nirīkṣamāṇaḥ sahasā mahātmā; sarvaṃ vanaṃ nirjharakandaraṃ ca
4.001.048c udvignacetāḥ saha lakṣmaṇena; vicārya duḥkhopahataḥ pratasthe
4.001.049a tāv ṛṣyamūkaṃ sahitau prayātau; sugrīvaśākhāmṛgasevitaṃ tam
4.001.049c trastās tu dṛṣṭvā harayo babhūvur; mahaujasau rāghavalakṣmaṇau tau
4.002.001a tau tu dṛṣṭvā mahātmānau bhrātarau rāmalakṣmaṇau
4.002.001c varāyudhadharau vīrau sugrīvaḥ śaṅkito 'bhavat
4.002.002a udvignahṛdayaḥ sarvā diśaḥ samavalokayan
4.002.002c na vyatiṣṭhata kasmiṃś cid deśe vānarapuṃgavaḥ
4.002.003a naiva cakre manaḥ sthāne vīkṣamāṇo mahābalau
4.002.003c kapeḥ paramabhītasya cittaṃ vyavasasāda ha
4.002.004a cintayitvā sa dharmātmā vimṛśya gurulāghavam
4.002.004c sugrīvaḥ paramodvignaḥ sarvair anucaraiḥ saha
4.002.005a tataḥ sa sacivebhyas tu sugrīvaḥ plavagādhipaḥ
4.002.005c śaśaṃsa paramodvignaḥ paśyaṃs tau rāmalakṣmaṇau
4.002.006a etau vanam idaṃ durgaṃ vālipraṇihitau dhruvam
4.002.006c chadmanā cīravasanau pracarantāv ihāgatau
4.002.007a tataḥ sugrīvasacivā dṛṣṭvā paramadhanvinau
4.002.007c jagmur giritaṭāt tasmād anyac chikharam uttamam
4.002.008a te kṣipram abhigamyātha yūthapā yūthaparṣabham
4.002.008c harayo vānaraśreṣṭhaṃ parivāryopatasthire
4.002.009a ekam ekāyanagatāḥ plavamānā girer girim
4.002.009c prakampayanto vegena girīṇāṃ śikharāṇi ca
4.002.010a tataḥ śākhāmṛgāḥ sarve plavamānā mahābalāḥ
4.002.010c babhañjuś ca nagāṃs tatra puṣpitān durgasaṃśritān
4.002.011a āplavanto harivarāḥ sarvatas taṃ mahāgirim
4.002.011c mṛgamārjāraśārdūlāṃs trāsayanto yayus tadā
4.002.012a tataḥ sugrīvasacivāḥ parvatendraṃ samāśritāḥ
4.002.012c saṃgamya kapimukhyena sarve prāñjalayaḥ sthitāḥ
4.002.013a tatas taṃ bhayasaṃtrastaṃ vālikilbiṣaśaṅkitam
4.002.013c uvāca hanumān vākyaṃ sugrīvaṃ vākyakovidaḥ
4.002.014a yasmād udvignacetās tvaṃ pradruto haripuṃgava
4.002.014c taṃ krūradarśanaṃ krūraṃ neha paśyāmi vālinam
4.002.015a yasmāt tava bhayaṃ saumya pūrvajāt pāpakarmaṇaḥ
4.002.015c sa neha vālī duṣṭātmā na te paśyāmy ahaṃ bhayam
4.002.016a aho śākhāmṛgatvaṃ te vyaktam eva plavaṃgama
4.002.016c laghucittatayātmānaṃ na sthāpayasi yo matau
4.002.017a buddhivijñānasaṃpanna iṅgitaiḥ sarvam ācara
4.002.017c na hy abuddhiṃ gato rājā sarvabhūtāni śāsti hi
4.002.018a sugrīvas tu śubhaṃ vākyaṃ śrutvā sarvaṃ hanūmataḥ
4.002.018c tataḥ śubhataraṃ vākyaṃ hanūmantam uvāca ha
4.002.019a dīrghabāhū viśālākṣau śaracāpāsidhāriṇau
4.002.019c kasya na syād bhayaṃ dṛṣṭvā etau surasutopamau
4.002.020a vālipraṇihitāv etau śaṅke 'haṃ puruṣottamau
4.002.020c rājāno bahumitrāś ca viśvāso nātra hi kṣamaḥ
4.002.021a arayaś ca manuṣyeṇa vijñeyāś channacāriṇaḥ
4.002.021c viśvastānām aviśvastāś chidreṣu praharanti hi
4.002.022a kṛtyeṣu vālī medhāvī rājāno bahudarśanāḥ
4.002.022c bhavanti parahantāras te jñeyāḥ prākṛtair naraiḥ
4.002.023a tau tvayā prākṛtenaiva gatvā jñeyau plavaṃgama
4.002.023c śaṅkitānāṃ prakāraiś ca rūpavyābhāṣaṇena ca
4.002.024a lakṣayasva tayor bhāvaṃ prahṛṣṭamanasau yadi
4.002.024c viśvāsayan praśaṃsābhir iṅgitaiś ca punaḥ punaḥ
4.002.025a mamaivābhimukhaṃ sthitvā pṛccha tvaṃ haripuṃgava
4.002.025c prayojanaṃ praveśasya vanasyāsya dhanurdharau
4.002.026a śuddhātmānau yadi tv etau jānīhi tvaṃ plavaṃgama
4.002.026c vyābhāṣitair vā rūpair vā vijñeyā duṣṭatānayoḥ
4.002.027a ity evaṃ kapirājena saṃdiṣṭo mārutātmajaḥ
4.002.027c cakāra gamane buddhiṃ yatra tau rāmalakṣmaṇau
4.002.028a tatheti saṃpūjya vacas tu tasya; kapeḥ subhītasya durāsadasya
4.002.028c mahānubhāvo hanumān yayau tadā; sa yatra rāmo 'tibalaś ca lakṣmaṇaḥ
4.003.001a vaco vijñāya hanumān sugrīvasya mahātmanaḥ
4.003.001c parvatād ṛśyamūkāt tu pupluve yatra rāghavau
4.003.002a sa tatra gatvā hanumān balavān vānarottamaḥ
4.003.002c upacakrāma tau vāgbhir mṛdvībhiḥ satyavikramaḥ
4.003.003a svakaṃ rūpaṃ parityajya bhikṣurūpeṇa vānaraḥ
4.003.003c ābabhāṣe ca tau vīrau yathāvat praśaśaṃsa ca
4.003.004a rājarṣidevapratimau tāpasau saṃśitavratau
4.003.004c deśaṃ katham imaṃ prāptau bhavantau varavarṇinau
4.003.005a trāsayantau mṛgagaṇān anyāṃś ca vanacāriṇaḥ
4.003.005c pampātīraruhān vṛkṣān vīkṣamāṇau samantataḥ
4.003.006a imāṃ nadīṃ śubhajalāṃ śobhayantau tarasvinau
4.003.006c dhairyavantau suvarṇābhau kau yuvāṃ cīravāsasau
4.003.007a siṃhaviprekṣitau vīrau siṃhātibalavikramau
4.003.007c śakracāpanibhe cāpe pragṛhya vipulair bhujaiḥ
4.003.008a śrīmantau rūpasaṃpannau vṛṣabhaśreṣṭhavikramau
4.003.008c hastihastopamabhujau dyutimantau nararṣabhau
4.003.009a prabhayā parvatendro 'yaṃ yuvayor avabhāsitaḥ
4.003.009c rājyārhāv amaraprakhyau kathaṃ deśam ihāgatau
4.003.010a padmapatrekṣaṇau vīrau jaṭāmaṇḍaladhāriṇau
4.003.010c anyonyasadṛśau vīrau devalokād ivāgatau
4.003.011a yadṛcchayeva saṃprāptau candrasūryau vasuṃdharām
4.003.011c viśālavakṣasau vīrau mānuṣau devarūpiṇau
4.003.012a siṃhaskandhau mahāsattvau samadāv iva govṛṣau
4.003.012c āyatāś ca suvṛttāś ca bāhavaḥ parighottamāḥ
4.003.012e sarvabhūṣaṇabhūṣārhāḥ kim arthaṃ na vibhūṣitaḥ
4.003.013a ubhau yogyāv ahaṃ manye rakṣituṃ pṛthivīm imām
4.003.013c sasāgaravanāṃ kṛtsnāṃ vindhyameruvibhūṣitām
4.003.014a ime ca dhanuṣī citre ślakṣṇe citrānulepane
4.003.014c prakāśete yathendrasya vajre hemavibhūṣite
4.003.015a saṃpūrṇā niśitair bāṇair tūṇāś ca śubhadarśanāḥ
4.003.015c jīvitāntakarair ghorair jvaladbhir iva pannagaiḥ
4.003.016a mahāpramāṇau vipulau taptahāṭakabhūṣitau
4.003.016c khaḍgāv etau virājete nirmuktabhujagāv iva
4.003.017a evaṃ māṃ paribhāṣantaṃ kasmād vai nābhibhāṣathaḥ
4.003.018a sugrīvo nāma dharmātmā kaś cid vānarayūthapaḥ
4.003.018c vīro vinikṛto bhrātrā jagad bhramati duḥkhitaḥ
4.003.019a prāpto 'haṃ preṣitas tena sugrīveṇa mahātmanā
4.003.019c rājñā vānaramukhyānāṃ hanumān nāma vānaraḥ
4.003.020a yuvābhyāṃ saha dharmātmā sugrīvaḥ sakhyam icchati
4.003.020c tasya māṃ sacivaṃ vittaṃ vānaraṃ pavanātmajam
4.003.021a bhikṣurūpapraticchannaṃ sugrīvapriyakāmyayā
4.003.021c ṛśyamūkād iha prāptaṃ kāmagaṃ kāmarūpiṇam
4.003.022a evam uktvā tu hanumāṃs tau vīrau rāmalakṣmaṇau
4.003.022c vākyajñau vākyakuśalaḥ punar novāca kiṃ cana
4.003.023a etac chrutvā vacas tasya rāmo lakṣmaṇam abravīt
4.003.023c prahṛṣṭavadanaḥ śrīmān bhrātaraṃ pārśvataḥ sthitam
4.003.024a sacivo 'yaṃ kapīndrasya sugrīvasya mahātmanaḥ
4.003.024c tam eva kāṅkṣamāṇasya mamāntikam upāgataḥ
4.003.025a tam abhyabhāṣa saumitre sugrīvasacivaṃ kapim
4.003.025c vākyajñaṃ madhurair vākyaiḥ snehayuktam ariṃdamam
4.004.001a tataḥ prahṛṣṭo hanumān kṛtyavān iti tad vacaḥ
4.004.001c śrutvā madhurasaṃbhāṣaṃ sugrīvaṃ manasā gataḥ
4.004.002a bhavyo rājyāgamas tasya sugrīvasya mahātmanaḥ
4.004.002c yad ayaṃ kṛtyavān prāptaḥ kṛtyaṃ caitad upāgatam
4.004.003a tataḥ paramasaṃhṛṣṭo hanūmān plavagarṣabhaḥ
4.004.003c pratyuvāca tato vākyaṃ rāmaṃ vākyaviśāradaḥ
4.004.004a kimarthaṃ tvaṃ vanaṃ ghoraṃ pampākānanamaṇḍitam
4.004.004c āgataḥ sānujo durgaṃ nānāvyālamṛgāyutam
4.004.005a tasya tadvacanaṃ śrutvā lakṣmaṇo rāmacoditaḥ
4.004.005c ācacakṣe mahātmānaṃ rāmaṃ daśarathātmajam
4.004.006a rājā daśaratho nāma dyutimān dharmavatsalaḥ
4.004.006c tasyāyaṃ pūrvajaḥ putro rāmo nāma janaiḥ śrutaḥ
4.004.007a śaraṇyaḥ sarvabhūtānāṃ pitur nirdeśapāragaḥ
4.004.007c vīro daśarathasyāyaṃ putrāṇāṃ guṇavattaraḥ
4.004.008a rājyād bhraṣṭo vane vastuṃ mayā sārdham ihāgataḥ
4.004.008c bhāryayā ca mahātejāḥ sītayānugato vaśī
4.004.008e dinakṣaye mahātejāḥ prabhayeva divākaraḥ
4.004.009a aham asyāvaro bhrātā guṇair dāsyam upāgataḥ
4.004.009c kṛtajñasya bahujñasya lakṣmaṇo nāma nāmataḥ
4.004.010a sukhārhasya mahārhasya sarvabhūtahitātmanaḥ
4.004.010c aiśvaryeṇa vihīnasya vanavāsāśritasya ca
4.004.011a rakṣasāpahṛtā bhāryā rahite kāmarūpiṇā
4.004.011c tac ca na jñāyate rakṣaḥ patnī yenāsya sā hṛtā
4.004.012a danur nāma śriyaḥ putraḥ śāpād rākṣasatāṃ gataḥ
4.004.012c ākhyātas tena sugrīvaḥ samartho vānarādhipaḥ
4.004.013a sa jñāsyati mahāvīryas tava bhāryāpahāriṇam
4.004.013c evam uktvā danuḥ svargaṃ bhrājamāno gataḥ sukham
4.004.014a etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ
4.004.014c ahaṃ caiva hi rāmaś ca sugrīvaṃ śaraṇaṃ gatau
4.004.015a eṣa dattvā ca vittāni prāpya cānuttamaṃ yaśaḥ
4.004.015c lokanāthaḥ purā bhūtvā sugrīvaṃ nātham icchati
4.004.016a śokābhibhūte rāme tu śokārte śaraṇaṃ gate
4.004.016c kartum arhati sugrīvaḥ prasādaṃ saha yūthapaiḥ
4.004.017a evaṃ bruvāṇaṃ saumitriṃ karuṇaṃ sāśrupātanam
4.004.017c hanūmān pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ
4.004.018a īdṛśā buddhisaṃpannā jitakrodhā jitendriyāḥ
4.004.018c draṣṭavyā vānarendreṇa diṣṭyā darśanam āgatāḥ
4.004.019a sa hi rājyāc ca vibhraṣṭaḥ kṛtavairaś ca vālinā
4.004.019c hṛtadāro vane trasto bhrātrā vinikṛto bhṛśam
4.004.020a kariṣyati sa sāhāyyaṃ yuvayor bhāskarātmajaḥ
4.004.020c sugrīvaḥ saha cāsmābhiḥ sītāyāḥ parimārgaṇe
4.004.021a ity evam uktvā hanumāñ ślakṣṇaṃ madhurayā girā
4.004.021c babhāṣe so 'bhigacchāmaḥ sugrīvam iti rāghavam
4.004.022a evaṃ bruvāṇaṃ dharmātmā hanūmantaṃ sa lakṣmaṇaḥ
4.004.022c pratipūjya yathānyāyam idaṃ provāca rāghavam
4.004.023a kapiḥ kathayate hṛṣṭo yathāyaṃ mārutātmajaḥ
4.004.023c kṛtyavān so 'pi saṃprāptaḥ kṛtakṛtyo 'si rāghava
4.004.024a prasannamukhavarṇaś ca vyaktaṃ hṛṣṭaś ca bhāṣate
4.004.024c nānṛtaṃ vakṣyate vīro hanūmān mārutātmajaḥ
4.004.025a tataḥ sa tu mahāprājño hanūmān mārutātmajaḥ
4.004.025c jagāmādāya tau vīrau harirājāya rāghavau
4.004.026a sa tu vipula yaśāḥ kapipravīraḥ; pavanasutaḥ kṛtakṛtyavat prahṛṣṭaḥ
4.004.026c girivaram uruvikramaḥ prayātaḥ; sa śubhamatiḥ saha rāmalakṣmaṇābhyām
4.005.001a ṛśyamūkāt tu hanumān gatvā taṃ malayaṃ giram
4.005.001c ācacakṣe tadā vīrau kapirājāya rāghavau
4.005.002a ayaṃ rāmo mahāprājñaḥ saṃprāpto dṛḍhavikramaḥ
4.005.002c lakṣmaṇena saha bhrātrā rāmo 'yaṃ satyavikramaḥ
4.005.003a ikṣvākūṇāṃ kule jāto rāmo daśarathātmajaḥ
4.005.003c dharme nigaditaś caiva pitur nirdeśapālakaḥ
4.005.004a tasyāsya vasato 'raṇye niyatasya mahātmanaḥ
4.005.004c rakṣasāpahṛtā bhāryā sa tvāṃ śaraṇam āgataḥ
4.005.005a rājasūyāśvamedhaiś ca vahnir yenābhitarpitaḥ
4.005.005c dakṣiṇāś ca tathotsṛṣṭā gāvaḥ śatasahasraśaḥ
4.005.006a tapasā satyavākyena vasudhā yena pālitā
4.005.006c strīhetos tasya putro 'yaṃ rāmas tvāṃ śaraṇaṃ gataḥ
4.005.007a bhavatā sakhyakāmau tau bhrātarau rāmalakṣmaṇau
4.005.007c pratigṛhyārcayasvemau pūjanīyatamāv ubhau
4.005.008a śrutvā hanumato vākyaṃ sugrīvo hṛṣṭamānasaḥ
4.005.008c bhayaṃ sa rāghavād ghoraṃ prajahau vigatajvaraḥ
4.005.009a sa kṛtvā mānuṣaṃ rūpaṃ sugrīvaḥ plavagādhipaḥ
4.005.009c darśanīyatamo bhūtvā prītyā provāca rāghavam
4.005.010a bhavān dharmavinītaś ca vikrāntaḥ sarvavatsalaḥ
4.005.010c ākhyātā vāyuputreṇa tattvato me bhavadguṇāḥ
4.005.011a tan mamaivaiṣa satkāro lābhaś caivottamaḥ prabho
4.005.011c yat tvam icchasi sauhārdaṃ vānareṇa mayā saha
4.005.012a rocate yadi vā sakhyaṃ bāhur eṣa prasāritaḥ
4.005.012c gṛhyatāṃ pāṇinā pāṇir maryādā vadhyatāṃ dhruvā
4.005.013a etat tu vacanaṃ śrutvā sugrīvasya subhāṣitam
4.005.013c saṃprahṛṣṭamanā hastaṃ pīḍayām āsa pāṇinā
4.005.013e hṛdyaṃ sauhṛdam ālambya paryaṣvajata pīḍitam
4.005.014a tato hanūmān saṃtyajya bhikṣurūpam ariṃdamaḥ
4.005.014c kāṣṭhayoḥ svena rūpeṇa janayām āsa pāvakam
4.005.015a dīpyamānaṃ tato vahniṃ puṣpair abhyarcya satkṛtam
4.005.015c tayor madhye tu suprīto nidadhe susamāhitaḥ
4.005.016a tato 'gniṃ dīpyamānaṃ tau cakratuś ca pradakṣiṇam
4.005.016c sugrīvo rāghavaś caiva vayasyatvam upāgatau
4.005.017a tataḥ suprīta manasau tāv ubhau harirāghavau
4.005.017c anyonyam abhivīkṣantau na tṛptim upajagmatuḥ
4.005.018a tataḥ sarvārthavidvāṃsaṃ rāmaṃ daśarathātmajam
4.005.018c sugrīvaḥ prāha tejasvī vākyam ekamanās tadā
4.006.001a ayam ākhyāti me rāma sacivo mantrisattamaḥ
4.006.001c hanumān yannimittaṃ tvaṃ nirjanaṃ vanam āgataḥ
4.006.002a lakṣmaṇena saha bhrātrā vasataś ca vane tava
4.006.002c rakṣasāpahṛtā bhāryā maithilī janakātmajā
4.006.003a tvayā viyuktā rudatī lakṣmaṇena ca dhīmatā
4.006.003c antaraṃ prepsunā tena hatvā gṛdhraṃ jaṭāyuṣam
4.006.004a bhāryāviyogajaṃ duḥkhaṃ nacirāt tvaṃ vimokṣyase
4.006.004c ahaṃ tām ānayiṣyāmi naṣṭāṃ vedaśrutiṃ yathā
4.006.005a rasātale vā vartantīṃ vartantīṃ vā nabhastale
4.006.005c aham ānīya dāsyāmi tava bhāryām ariṃdama
4.006.006a idaṃ tathyaṃ mama vacas tvam avehi ca rāghava
4.006.006c tyaja śokaṃ mahābāho tāṃ kāntām ānayāmi te
4.006.007a anumānāt tu jānāmi maithilī sā na saṃśayaḥ
4.006.007c hriyamāṇā mayā dṛṣṭā rakṣasā krūrakarmaṇā
4.006.008a krośantī rāma rāmeti lakṣmaṇeti ca visvaram
4.006.008c sphurantī rāvaṇasyāṅke pannagendravadhūr yathā
4.006.009a ātmanā pañcamaṃ māṃ hi dṛṣṭvā śailataṭe sthitam
4.006.009c uttarīyaṃ tayā tyaktaṃ śubhāny ābharaṇāni ca
4.006.010a tāny asmābhir gṛhītāni nihitāni ca rāghava
4.006.010c ānayiṣyāmy ahaṃ tāni pratyabhijñātum arhasi
4.006.011a tam abravīt tato rāmaḥ sugrīvaṃ priyavādinam
4.006.011c ānayasva sakhe śīghraṃ kimarthaṃ pravilambase
4.006.012a evam uktas tu sugrīvaḥ śailasya gahanāṃ guhām
4.006.012c praviveśa tataḥ śīghraṃ rāghavapriyakāmyayā
4.006.013a uttarīyaṃ gṛhītvā tu śubhāny ābharaṇāni ca
4.006.013c idaṃ paśyeti rāmāya darśayām āsa vānaraḥ
4.006.014a tato gṛhītvā tadvāsaḥ śubhāny ābharaṇāni ca
4.006.014c abhavad bāṣpasaṃruddho nīhāreṇeva candramāḥ
4.006.015a sītāsnehapravṛttena sa tu bāṣpeṇa dūṣitaḥ
4.006.015c hā priyeti rudan dhairyam utsṛjya nyapatat kṣitau
4.006.016a hṛdi kṛtvā sa bahuśas tam alaṃkāram uttamam
4.006.016c niśaśvāsa bhṛśaṃ sarpo bilastha iva roṣitaḥ
4.006.017a avicchinnāśruvegas tu saumitriṃ vīkṣya pārśvataḥ
4.006.017c paridevayituṃ dīnaṃ rāmaḥ samupacakrame
4.006.018a paśya lakṣmaṇa vaidehyā saṃtyaktaṃ hriyamāṇayā
4.006.018c uttarīyam idaṃ bhūmau śarīrād bhūṣaṇāni ca
4.006.019a śādvalinyāṃ dhruvaṃ bhūmyāṃ sītayā hriyamāṇayā
4.006.019c utsṛṣṭaṃ bhūṣaṇam idaṃ tathārūpaṃ hi dṛśyate
4.006.020a brūhi sugrīva kaṃ deśaṃ hriyantī lakṣitā tvayā
4.006.020c rakṣasā raudrarūpeṇa mama prāṇasamā priyā
4.006.021a kva vā vasati tad rakṣo mahad vyasanadaṃ mama
4.006.021c yannimittam ahaṃ sarvān nāśayiṣyāmi rākṣasān
4.006.022a haratā maithilīṃ yena māṃ ca roṣayatā bhṛśam
4.006.022c ātmano jīvitāntāya mṛtyudvāram apāvṛtam
4.006.023a mama dayitatamā hṛtā vanād; rajanicareṇa vimathya yena sā
4.006.023c kathaya mama ripuṃ tam adya vai; pravagapate yamasaṃnidhiṃ nayāmi
4.007.001a evam uktas tu sugrīvo rāmeṇārtena vānaraḥ
4.007.001c abravīt prāñjalir vākyaṃ sabāṣpaṃ bāṣpagadgadaḥ
4.007.002a na jāne nilayaṃ tasya sarvathā pāparakṣasaḥ
4.007.002c sāmarthyaṃ vikramaṃ vāpi dauṣkuleyasya vā kulam
4.007.003a satyaṃ tu pratijānāmi tyaja śokam ariṃdama
4.007.003c kariṣyāmi tathā yatnaṃ yathā prāpsyasi maithilīm
4.007.004a rāvaṇaṃ sagaṇaṃ hatvā paritoṣyātmapauruṣam
4.007.004c tathāsmi kartā nacirād yathā prīto bhaviṣyasi
4.007.005a alaṃ vaiklavyam ālambya dhairyam ātmagataṃ smara
4.007.005c tvadvidhānāṃ na sadṛśam īdṛśaṃ buddhilāghavam
4.007.006a mayāpi vyasanaṃ prāptaṃ bhāryā haraṇajaṃ mahat
4.007.006c na cāham evaṃ śocāmi na ca dhairyaṃ parityaje
4.007.007a nāhaṃ tām anuśocāmi prākṛto vānaro 'pi san
4.007.007c mahātmā ca vinītaś cā kiṃ punar dhṛtimān bhavān
4.007.008a bāṣpam āpatitaṃ dhairyān nigrahītuṃ tvam arhasi
4.007.008c maryādāṃ sattvayuktānāṃ dhṛtiṃ notsraṣṭum arhasi
4.007.009a vyasane vārtha kṛcchre vā bhaye vā jīvitāntage
4.007.009c vimṛśan vai svayā buddhyā dhṛtimān nāvasīdati
4.007.010a bāliśas tu naro nityaṃ vaiklavyaṃ yo 'nuvartate
4.007.010c sa majjaty avaśaḥ śoke bhārākrānteva naur jale
4.007.011a eṣo 'ñjalir mayā baddhaḥ praṇayāt tvāṃ prasādaye
4.007.011c pauruṣaṃ śraya śokasya nāntaraṃ dātum arhasi
4.007.012a ye śokam anuvartante na teṣāṃ vidyate sukham
4.007.012c tejaś ca kṣīyate teṣāṃ na tvaṃ śocitum arhasi
4.007.013a hitaṃ vayasya bhāvena brūhi nopadiśāmi te
4.007.013c vayasyatāṃ pūjayan me na tvaṃ śocitum arhasi
4.007.014a madhuraṃ sāntvitas tena sugrīveṇa sa rāghavaḥ
4.007.014c mukham aśrupariklinnaṃ vastrāntena pramārjayat
4.007.015a prakṛtiṣṭhas tu kākutsthaḥ sugrīvavacanāt prabhuḥ
4.007.015c saṃpariṣvajya sugrīvam idaṃ vacanam abravīt
4.007.016a kartavyaṃ yad vayasyena snigdhena ca hitena ca
4.007.016c anurūpaṃ ca yuktaṃ ca kṛtaṃ sugrīva tat tvayā
4.007.017a eṣa ca prakṛtiṣṭho 'ham anunītas tvayā sakhe
4.007.017c durlabho hīdṛśo bandhur asmin kāle viśeṣataḥ
4.007.018a kiṃ tu yatnas tvayā kāryo maithilyāḥ parimārgaṇe
4.007.018c rākṣasasya ca raudrasya rāvaṇasya durātmanaḥ
4.007.019a mayā ca yad anuṣṭheyaṃ visrabdhena tad ucyatām
4.007.019c varṣāsv iva ca sukṣetre sarvaṃ saṃpadyate tava
4.007.020a mayā ca yad idaṃ vākyam abhimānāt samīritam
4.007.020c tat tvayā hariśārdūla tattvam ity upadhāryatām
4.007.021a anṛtaṃ noktapūrvaṃ me na ca vakṣye kadā cana
4.007.021c etat te pratijānāmi satyenaiva śapāmi te
4.007.022a tataḥ prahṛṣṭaḥ sugrīvo vānaraiḥ sacivaiḥ saha
4.007.022c rāghavasya vacaḥ śrutvā pratijñātaṃ viśeṣataḥ
4.007.023a mahānubhāvasya vaco niśamya; harir narāṇām ṛṣabhasya tasya
4.007.023c kṛtaṃ sa mene harivīra mukhyas; tadā svakāryaṃ hṛdayena vidvān
4.008.001a parituṣṭas tu sugrīvas tena vākyena vānaraḥ
4.008.001c lakṣmaṇasyāgrajaṃ rāmam idaṃ vacanam abravīt
4.008.002a sarvathāham anugrāhyo devatānām asaṃśayaḥ
4.008.002c upapannaguṇopetaḥ sakhā yasya bhavān mama
4.008.003a śakyaṃ khalu bhaved rāma sahāyena tvayānagha
4.008.003c surarājyam api prāptuṃ svarājyaṃ kiṃ punaḥ prabho
4.008.004a so 'haṃ sabhājyo bandhūnāṃ suhṛdāṃ caiva rāghava
4.008.004c yasyāgnisākṣikaṃ mitraṃ labdhaṃ rāghavavaṃśajam
4.008.005a aham apy anurūpas te vayasyo jñāsyase śanaiḥ
4.008.005c na tu vaktuṃ samartho 'haṃ svayam ātmagatān guṇān
4.008.006a mahātmanāṃ tu bhūyiṣṭhaṃ tvadvidhānāṃ kṛtātmanām
4.008.006c niścalā bhavati prītir dhairyam ātmavatām iva
4.008.007a rajataṃ vā suvarṇaṃ vā vastrāṇy ābharaṇāni vā
4.008.007c avibhaktāni sādhūnām avagacchanti sādhavaḥ
4.008.008a āḍhyo vāpi daridro vā duḥkhitaḥ sukhito 'pi vā
4.008.008c nirdoṣo vā sadoṣo vā vayasyaḥ paramā gatiḥ
4.008.009a dhanatyāgaḥ sukhatyāgo dehatyāgo 'pi vā punaḥ
4.008.009c vayasyārthe pravartante snehaṃ dṛṣṭvā tathāvidham
4.008.010a tat tathety abravīd rāmaḥ sugrīvaṃ priyavādinam
4.008.010c lakṣmaṇasyāgrato lakṣmyā vāsavasyeva dhīmataḥ
4.008.011a tato rāmaṃ sthitaṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam
4.008.011c sugrīvaḥ sarvataś cakṣur vane lolam apātayat
4.008.012a sa dadarśa tataḥ sālam avidūre harīśvaraḥ
4.008.012c supuṣpam īṣatpatrāḍhyaṃ bhramarair upaśobhitam
4.008.013a tasyaikāṃ parṇabahulāṃ bhaṅktvā śākhāṃ supuṣpitām
4.008.013c sālasyāstīrya sugrīvo niṣasāda sarāghavaḥ
4.008.014a tāv āsīnau tato dṛṣṭvā hanūmān api lakṣmaṇam
4.008.014c sālaśākhāṃ samutpāṭya vinītam upaveśayat
4.008.015a tataḥ prahṛṣṭaḥ sugrīvaḥ ślakṣṇaṃ madhurayā girā
4.008.015c uvāca praṇayād rāmaṃ harṣavyākulitākṣaram
4.008.016a ahaṃ vinikṛto bhrātrā carāmy eṣa bhayārditaḥ
4.008.016c ṛśyamūkaṃ girivaraṃ hṛtabhāryaḥ suduḥkhitaḥ
4.008.017a so 'haṃ trasto bhaye magno vasāmy udbhrāntacetanaḥ
4.008.017c vālinā nikṛto bhrātrā kṛtavairaś ca rāghava
4.008.018a vālino me bhayārtasya sarvalokābhayaṃkara
4.008.018c mamāpi tvam anāthasya prasādaṃ kartum arhasi
4.008.019a evam uktas tu tejasvī dharmajño dharmavatsalaḥ
4.008.019c pratyuvāca sa kākutsthaḥ sugrīvaṃ prahasann iva
4.008.020a upakāraphalaṃ mitram apakāro 'rilakṣaṇam
4.008.020c adyaiva taṃ haniṣyāmi tava bhāryāpahāriṇam
4.008.021a ime hi me mahāvegāḥ patriṇas tigmatejasaḥ
4.008.021c kārtikeyavanodbhūtāḥ śarā hemavibhūṣitāḥ
4.008.022a kaṅkapatrapraticchannā mahendrāśanisaṃnibhāḥ
4.008.022c suparvāṇaḥ sutīkṣṇāgrā saroṣā bhujagā iva
4.008.023a bhrātṛsaṃjñam amitraṃ te vālinaṃ kṛtakilbiṣam
4.008.023c śarair vinihataṃ paśya vikīrṇam iva parvatam
4.008.024a rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ
4.008.024c praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt
4.008.025a rāmaśokābhibhūto 'haṃ śokārtānāṃ bhavān gatiḥ
4.008.025c vayasya iti kṛtvā hi tvayy ahaṃ paridevaye
4.008.026a tvaṃ hi pāṇipradānena vayasyo so 'gnisākṣikaḥ
4.008.026c kṛtaḥ prāṇair bahumataḥ satyenāpi śapāmy aham
4.008.027a vayasya iti kṛtvā ca visrabdhaṃ pravadāmy aham
4.008.027c duḥkham antargataṃ yan me mano dahati nityaśaḥ
4.008.028a etāvad uktvā vacanaṃ bāṣpadūṣitalocanaḥ
4.008.028c bāṣpopahatayā vācā noccaiḥ śaknoti bhāṣitum
4.008.029a bāṣpavegaṃ tu sahasā nadīvegam ivāgatam
4.008.029c dhārayām āsa dhairyeṇa sugrīvo rāmasaṃnidhau
4.008.030a saṃnigṛhya tu taṃ bāṣpaṃ pramṛjya nayane śubhe
4.008.030c viniḥśvasya ca tejasvī rāghavaṃ punar abravīt
4.008.031a purāhaṃ valinā rāma rājyāt svād avaropitaḥ
4.008.031c paruṣāṇi ca saṃśrāvya nirdhūto 'smi balīyasā
4.008.032a hṛtā bhāryā ca me tena prāṇebhyo 'pi garīyasī
4.008.032c suhṛdaś ca madīyā ye saṃyatā bandhaneṣu te
4.008.033a yatnavāṃś ca suduṣṭātmā mad vināśāya rāghava
4.008.033c bahuśas tat prayuktāś ca vānarā nihatā mayā
4.008.034a śaṅkayā tv etayā cāhaṃ dṛṣṭvā tvām api rāghava
4.008.034c nopasarpāmy ahaṃ bhīto bhaye sarve hi bibhyati
4.008.035a kevalaṃ hi sahāyā me hanumat pramukhās tv ime
4.008.035c ato 'haṃ dhārayāmy adya prāṇān kṛcchra gato 'pi san
4.008.036a ete hi kapayaḥ snigdhā māṃ rakṣanti samantataḥ
4.008.036c saha gacchanti gantavye nityaṃ tiṣṭhanti ca sthite
4.008.037a saṃkṣepas tv eṣa me rāma kim uktvā vistaraṃ hi te
4.008.037c sa me jyeṣṭho ripur bhrātā vālī viśrutapauruṣaḥ
4.008.038a tadvināśād dhi me duḥkhaṃ pranaṣṭaṃ syād anantaram
4.008.038c sukhaṃ me jīvitaṃ caiva tadvināśanibandhanam
4.008.039a eṣa me rāma śokāntaḥ śokārtena niveditaḥ
4.008.039c duḥkhito 'duḥkhito vāpi sakhyur nityaṃ sakhā gatiḥ
4.008.040a śrutvaitac ca vaco rāmaḥ sugrīvam idam abravīt
4.008.040c kiṃnimittam abhūd vairaṃ śrotum icchāmi tattvataḥ
4.008.041a sukhaṃ hi kāraṇaṃ śrutvā vairasya tava vānara
4.008.041c ānantaryaṃ vidhāsyāmi saṃpradhārya balābalam
4.008.042a balavān hi mamāmarṣaḥ śrutvā tvām avamānitam
4.008.042c vardhate hṛdayotkampī prāvṛḍvega ivāmbhasaḥ
4.008.043a hṛṣṭaḥ kathaya visrabdho yāvad āropyate dhanuḥ
4.008.043c sṛṣṭaś ca hi mayā bāṇo nirastaś ca ripus tava
4.008.044a evam uktas tu sugrīvaḥ kākutsthena mahātmanā
4.008.044c praharṣam atulaṃ lebhe caturbhiḥ saha vānaraiḥ
4.008.045a tataḥ prahṛṣṭavadanaḥ sugrīvo lakṣmaṇāgraje
4.008.045c vairasya kāraṇaṃ tattvam ākhyātum upacakrame
4.009.001a vālī nāma mama bhrātā jyeṣṭhaḥ śatruniṣūdanaḥ
4.009.001c pitur bahumato nityaṃ mama cāpi tathā purā
4.009.002a pitary uparate 'smākaṃ jyeṣṭho 'yam iti mantribhiḥ
4.009.002c kapīnām īśvaro rājye kṛtaḥ paramasaṃmataḥ
4.009.003a rājyaṃ praśāsatas tasya pitṛpaitāmahaṃ mahat
4.009.003c ahaṃ sarveṣu kāleṣu praṇataḥ preṣyavat sthitaḥ
4.009.004a māyāvī nāma tejasvī pūrvajo dundubheḥ sutaḥ
4.009.004c tena tasya mahad vairaṃ strīkṛtaṃ viśrutaṃ purā
4.009.005a sa tu supte jane rātrau kiṣkindhād vāram āgataḥ
4.009.005c nardati sma susaṃrabdho vālinaṃ cāhvayad raṇe
4.009.006a prasuptas tu mama bhrātā narditaṃ bhairavasvanam
4.009.006c śrutvā na mamṛṣe vālī niṣpapāta javāt tadā
4.009.007a sa tu vai niḥsṛtaḥ krodhāt taṃ hantum asurottamam
4.009.007c vāryamāṇas tataḥ strībhir mayā ca praṇatātmanā
4.009.008a sa tu nirdhūya sarvānno nirjagāma mahābalaḥ
4.009.008c tato 'ham api sauhārdān niḥsṛto vālinā saha
4.009.009a sa tu me bhrātaraṃ dṛṣṭvā māṃ ca dūrād avasthitam
4.009.009c asuro jātasaṃtrāsaḥ pradudrāva tadā bhṛśam
4.009.010a tasmin dravati saṃtraste hy āvāṃ drutataraṃ gatau
4.009.010c prakāśo 'pi kṛto mārgaś candreṇodgacchatā tadā
4.009.011a sa tṛṇair āvṛtaṃ durgaṃ dharaṇyā vivaraṃ mahat
4.009.011c praviveśāsuro vegād āvām āsādya viṣṭhitau
4.009.012a taṃ praviṣṭaṃ ripuṃ dṛṣṭvā bilaṃ roṣavaśaṃ gataḥ
4.009.012c mām uvāca tadā vālī vacanaṃ kṣubhitendriyaḥ
4.009.013a iha tvaṃ tiṣṭha sugrīva biladvāri samāhitaḥ
4.009.013c yāvad atra praviśyāhaṃ nihanmi samare ripum
4.009.014a mayā tv etad vacaḥ śrutvā yācitaḥ sa paraṃtapa
4.009.014c śāpayitvā ca māṃ padbhyāṃ praviveśa bilaṃ tadā
4.009.015a tasya praviṣṭasya bilaṃ sāgraḥ saṃvatsaro gataḥ
4.009.015c sthitasya ca mama dvāri sa kālo vyatyavartata
4.009.016a ahaṃ tu naṣṭaṃ taṃ jñātvā snehād āgatasaṃbhramaḥ
4.009.016c bhrātaraṃ na hi paśyāmi pāpaśaṅki ca me manaḥ
4.009.017a atha dīrghasya kālasya bilāt tasmād viniḥsṛtam
4.009.017c saphenaṃ rudhiraṃ raktam ahaṃ dṛṣṭvā suduḥkhitaḥ
4.009.018a nardatām asurāṇāṃ ca dhvanir me śrotram āgataḥ
4.009.018c nirastasya ca saṃgrāme krośato niḥsvano guroḥ
4.009.019a ahaṃ tv avagato buddhyā cihnais tair bhrātaraṃ hatam
4.009.019c pidhāya ca biladvāraṃ śilayā girimātrayā
4.009.019e śokārtaś codakaṃ kṛtvā kiṣkindhām āgataḥ sakhe
4.009.020a gūhamānasya me tattvaṃ yatnato mantribhiḥ śrutam
4.009.020c tato 'haṃ taiḥ samāgamya sametair abhiṣecitaḥ
4.009.021a rājyaṃ praśāsatas tasya nyāyato mama rāghava
4.009.021c ājagāma ripuṃ hatvā vālī tam asurottamam
4.009.022a abhiṣiktaṃ tu māṃ dṛṣṭvā krodhāt saṃraktalocanaḥ
4.009.022c madīyān mantriṇo baddhvā paruṣaṃ vākyam abravīt
4.009.023a nigrahe 'pi samarthasya taṃ pāpaṃ prati rāghava
4.009.023c na prāvartata me buddhir bhrātṛgauravayantritā
4.009.024a mānayaṃs taṃ mahātmānaṃ yathāvac cābhyavādayam
4.009.024c uktāś ca nāśiṣas tena saṃtuṣṭenāntarātmanā
4.010.001a tataḥ krodhasamāviṣṭaṃ saṃrabdhaṃ tam upāgatam
4.010.001c ahaṃ prasādayāṃ cakre bhrātaraṃ priyakāmyayā
4.010.002a diṣṭyāsi kuśalī prāpto nihataś ca tvayā ripuḥ
4.010.002c anāthasya hi me nāthas tvam eko 'nāthanandanaḥ
4.010.003a idaṃ bahuśalākaṃ te pūrṇacandram ivoditam
4.010.003c chatraṃ savālavyajanaṃ pratīcchasva mayodyatam
4.010.004a tvam eva rājā mānārhaḥ sadā cāhaṃ yathāpurā
4.010.004c nyāsabhūtam idaṃ rājyaṃ tava niryātayāmy aham
4.010.005a mā ca roṣaṃ kṛthāḥ saumya mayi śatrunibarhaṇa
4.010.005c yāce tvāṃ śirasā rājan mayā baddho 'yam añjaliḥ
4.010.006a balād asmi samāgamya mantribhiḥ puravāsibhiḥ
4.010.006c rājabhāve niyukto 'haṃ śūnyadeśajigīṣayā
4.010.007a snigdham evaṃ bruvāṇaṃ māṃ sa tu nirbhartsya vānaraḥ
4.010.007c dhik tvām iti ca mām uktvā bahu tat tad uvāca ha
4.010.008a prakṛtīś ca samānīya mantriṇaś caiva saṃmatān
4.010.008c mām āha suhṛdāṃ madhye vākyaṃ paramagarhitam
4.010.009a viditaṃ vo yathā rātrau māyāvī sa mahāsuraḥ
4.010.009c māṃ samāhvayata krūro yuddhākāṅkṣī sudurmatiḥ
4.010.010a tasya tad garjitaṃ śrutvā niḥsṛto 'haṃ nṛpālayāt
4.010.010c anuyātaś ca māṃ tūrṇam ayaṃ bhrātā sudāruṇaḥ
4.010.011a sa tu dṛṣṭvaiva māṃ rātrau sadvitīyaṃ mahābalaḥ
4.010.011c prādravad bhayasaṃtrasto vīkṣyāvāṃ tam anudrutau
4.010.011e anudrutas tu vegena praviveśa mahābilam
4.010.012a taṃ praviṣṭaṃ viditvā tu sughoraṃ sumahad bilam
4.010.012c ayam ukto 'tha me bhrātā mayā tu krūradarśanaḥ
4.010.013a ahatvā nāsti me śaktiḥ pratigantum itaḥ purīm
4.010.013c biladvāri pratīkṣa tvaṃ yāvad enaṃ nihanmy aham
4.010.014a sthito 'yam iti matvā tu praviṣṭo 'haṃ durāsadam
4.010.014c taṃ ca me mārgamāṇasya gataḥ saṃvatsaras tadā
4.010.015a sa tu dṛṣṭo mayā śatrur anirvedād bhayāvahaḥ
4.010.015c nihataś ca mayā tatra so 'suro bandhubhiḥ saha
4.010.016a tasyāsyāt tu pravṛttena rudhiraugheṇa tad bilam
4.010.016c pūrṇam āsīd durākrāmaṃ stanatas tasya bhūtale
4.010.017a sūdayitvā tu taṃ śatruṃ vikrāntaṃ dundubheḥ sutam
4.010.017c niṣkrāmann eva paśyāmi bilasya pihitaṃ mukham
4.010.018a vikrośamānasya tu me sugrīveti punaḥ punaḥ
4.010.018c yadā prativaco nāsti tato 'haṃ bhṛśaduḥkhitaḥ
4.010.019a pādaprahārais tu mayā bahuśas tad vidāritam
4.010.019c tato 'haṃ tena niṣkramya yathā punar upāgataḥ
4.010.020a tatrānenāsmi saṃruddho rājyaṃ mārgayatātmanaḥ
4.010.020c sugrīveṇa nṛśaṃsena vismṛtya bhrātṛsauhṛdam
4.010.021a evam uktvā tu māṃ tatra vastreṇaikena vānaraḥ
4.010.021c tadā nirvāsayām āsa vālī vigatasādhvasaḥ
4.010.022a tenāham apaviddhaś ca hṛtadāraś ca rāghava
4.010.022c tadbhayāc ca mahīkṛtsnā krānteyaṃ savanārṇavā
4.010.023a ṛśyamūkaṃ girivaraṃ bhāryāharaṇaduḥkhitaḥ
4.010.023c praviṣṭo 'smi durādharṣaṃ vālinaḥ kāraṇāntare
4.010.024a etat te sarvam ākhyātaṃ vairānukathanaṃ mahat
4.010.024c anāgasā mayā prāptaṃ vyasanaṃ paśya rāghava
4.010.025a vālinas tu bhayārtasya sarvalokābhayaṃkara
4.010.025c kartum arhasi me vīra prasādaṃ tasya nigrahāt
4.010.026a evam uktaḥ sa tejasvī dharmajño dharmasaṃhitam
4.010.026c vacanaṃ vaktum ārebhe sugrīvaṃ prahasann iva
4.010.027a amoghāḥ sūryasaṃkāśā mameme niśitāḥ śarāḥ
4.010.027c tasmin vālini durvṛtte patiṣyanti ruṣānvitāḥ
4.010.028a yāvat taṃ na hi paśyeyaṃ tava bhāryāpahāriṇam
4.010.028c tāvat sa jīvet pāpātmā vālī cāritradūṣakaḥ
4.010.029a ātmānumānāt paśyāmi magnaṃ tvāṃ śokasāgare
4.010.029c tvām ahaṃ tārayiṣyāmi kāmaṃ prāpsyasi puṣkalam
4.011.001a rāmasya vacanaṃ śrutvā harṣapauruṣavardhanam
4.011.001c sugrīvaḥ pūjayāṃ cakre rāghavaṃ praśaśaṃsa ca
4.011.002a asaṃśayaṃ prajvalitais tīkṣṇair marmātigaiḥ śaraiḥ
4.011.002c tvaṃ daheḥ kupito lokān yugānta iva bhāskaraḥ
4.011.003a vālinaḥ pauruṣaṃ yat tad yac ca vīryaṃ dhṛtiś ca yā
4.011.003c tan mamaikamanāḥ śrutvā vidhatsva yadanantaram
4.011.004a samudrāt paścimāt pūrvaṃ dakṣiṇād api cottaram
4.011.004c krāmaty anudite sūrye vālī vyapagataklamaḥ
4.011.005a agrāṇy āruhya śailānāṃ śikharāṇi mahānty api
4.011.005c ūrdhvam utkṣipya tarasā pratigṛhṇāti vīryavān
4.011.006a bahavaḥ sāravantaś ca vaneṣu vividhā drumāḥ
4.011.006c vālinā tarasā bhagnā balaṃ prathayatātmanaḥ
4.011.007a mahiṣo dundubhir nāma kailāsaśikharaprabhaḥ
4.011.007c balaṃ nāgasahasrasya dhārayām āsa vīryavān
4.011.008a vīryotsekena duṣṭātmā varadānāc ca mohitaḥ
4.011.008c jagāma sa mahākāyaḥ samudraṃ saritāṃ patim
4.011.009a ūrmimantam atikramya sāgaraṃ ratnasaṃcayam
4.011.009c mama yuddhaṃ prayaccheti tam uvāca mahārṇavam
4.011.010a tataḥ samudro dharmātmā samutthāya mahābalaḥ
4.011.010c abravīd vacanaṃ rājann asuraṃ kālacoditam
4.011.011a samartho nāsmi te dātuṃ yuddhaṃ yuddhaviśārada
4.011.011c śrūyatām abhidhāsyāmi yas te yuddhaṃ pradāsyati
4.011.012a śailarājo mahāraṇye tapasviśaraṇaṃ param
4.011.012c śaṃkaraśvaśuro nāmnā himavān iti viśrutaḥ
4.011.013a guhā prasravaṇopeto bahukandaranirjharaḥ
4.011.013c sa samarthas tava prītim atulāṃ kartum āhave
4.011.014a taṃ bhītam iti vijñāya samudram asurottamaḥ
4.011.014c himavadvanam āgacchac charaś cāpād iva cyutaḥ
4.011.015a tatas tasya gireḥ śvetā gajendravipulāḥ śilāḥ
4.011.015c cikṣepa bahudhā bhūmau dundubhir vinanāda ca
4.011.016a tataḥ śvetāmbudākāraḥ saumyaḥ prītikarākṛtiḥ
4.011.016c himavān abravīd vākyaṃ sva eva śikhare sthitaḥ
4.011.017a kleṣṭum arhasi māṃ na tvaṃ dundubhe dharmavatsala
4.011.017c raṇakarmasv akuśalas tapasviśaraṇaṃ hy aham
4.011.018a tasya tadvacanaṃ śrutvā girirājasya dhīmataḥ
4.011.018c uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ
4.011.019a yadi yuddhe 'samarthas tvaṃ madbhayād vā nirudyamaḥ
4.011.019c tam ācakṣva pradadyān me yo 'dya yuddhaṃ yuyutsataḥ
4.011.020a himavān abravīd vākyaṃ śrutvā vākyaviśāradaḥ
4.011.020c anuktapūrvaṃ dharmātmā krodhāt tam asurottamam
4.011.021a vālī nāma mahāprājñaḥ śakratulyaparākramaḥ
4.011.021c adhyāste vānaraḥ śrīmān kiṣkindhām atulaprabhām
4.011.022a sa samartho mahāprājñas tava yuddhaviśāradaḥ
4.011.022c dvandvayuddhaṃ mahad dātuṃ namucer iva vāsavaḥ
4.011.023a taṃ śīghram abhigaccha tvaṃ yadi yuddham ihecchasi
4.011.023c sa hi durdharṣaṇo nityaṃ śūraḥ samarakarmaṇi
4.011.024a śrutvā himavato vākyaṃ krodhāviṣṭaḥ sa dundubhiḥ
4.011.024c jagāma tāṃ purīṃ tasya kiṣkindhāṃ vālinas tadā
4.011.025a dhārayan māhiṣaṃ rūpaṃ tīkṣṇaśṛṅgo bhayāvahaḥ
4.011.025c prāvṛṣīva mahāmeghas toyapūrṇo nabhastale
4.011.026a tatas tu dvāram āgamya kiṣkindhāyā mahābalaḥ
4.011.026c nanarda kampayan bhūmiṃ dundubhir dundubhir yathā
4.011.027a samīpajān drumān bhañjan vasudhāṃ dārayan khuraiḥ
4.011.027c viṣāṇenollekhan darpāt taddvāraṃ dvirado yathā
4.011.028a antaḥpuragato vālī śrutvā śabdam amarṣaṇaḥ
4.011.028c niṣpapāta saha strībhis tārābhir iva candramāḥ
4.011.029a mitaṃ vyaktākṣarapadaṃ tam uvāca sa dundubhim
4.011.029c harīṇām īśvaro vālī sarveṣāṃ vanacāriṇām
4.011.030a kimarthaṃ nagaradvāram idaṃ ruddhvā vinardasi
4.011.030c dundubhe vidito me 'si rakṣa prāṇān mahābala
4.011.031a tasya tadvacanaṃ śrutvā vānarendrasya dhīmataḥ
4.011.031c uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ
4.011.032a na tvaṃ strīsaṃnidhau vīra vacanaṃ vaktum arhasi
4.011.032c mama yuddhaṃ prayaccha tvaṃ tato jñāsyāmi te balam
4.011.033a atha vā dhārayiṣyāmi krodham adya niśām imām
4.011.033c gṛhyatām udayaḥ svairaṃ kāmabhogeṣu vānara
4.011.034a yo hi mattaṃ pramattaṃ vā suptaṃ vā rahitaṃ bhṛśam
4.011.034c hanyāt sa bhrūṇahā loke tvadvidhaṃ madamohitam
4.011.035a sa prahasyābravīn mandaṃ krodhāt tam asurottamam
4.011.035c visṛjya tāḥ striyaḥ sarvās tārā prabhiṛtikās tadā
4.011.036a matto 'yam iti mā maṃsthā yady abhīto 'si saṃyuge
4.011.036c mado 'yaṃ saṃprahāre 'smin vīrapānaṃ samarthyatām
4.011.037a tam evam uktvā saṃkruddho mālām utkṣipya kāñcanīm
4.011.037c pitrā dattāṃ mahendreṇa yuddhāya vyavatiṣṭhata
4.011.038a viṣāṇayor gṛhītvā taṃ dundubhiṃ girisaṃnibham
4.011.038c vālī vyāpātayāṃ cakre nanarda ca mahāsvanam
4.011.039a yuddhe prāṇahare tasmin niṣpiṣṭo dundubhis tadā
4.011.039c śrotrābhyām atha raktaṃ tu tasya susrāva pātyataḥ
4.011.039e papāta ca mahākāyaḥ kṣitau pañcatvam āgataḥ
4.011.040a taṃ tolayitvā bāhubhyāṃ gatasattvam acetanam
4.011.040c cikṣepa vegavān vālī vegenaikena yojanam
4.011.041a tasya vegapraviddhasya vaktrāt kṣatajabindavaḥ
4.011.041c prapetur mārutotkṣiptā mataṅgasyāśramaṃ prati
4.011.042a tān dṛṣṭvā patitāṃs tatra muniḥ śoṇitavipruṣaḥ
4.011.042c utsasarja mahāśāpaṃ kṣeptāraṃ vālinaṃ prati
4.011.042e iha tenāpraveṣṭavyaṃ praviṣṭasya badho bhavet
4.011.043a sa maharṣiṃ samāsādya yācate sma kṛtāñjaliḥ
4.011.044a tataḥ śāpabhayād bhīta ṛśyamūkaṃ mahāgirim
4.011.044c praveṣṭuṃ necchati harir draṣṭuṃ vāpi nareśvara
4.011.045a tasyāpraveśaṃ jñātvāham idaṃ rāma mahāvanam
4.011.045c vicarāmi sahāmātyo viṣādena vivarjitaḥ
4.011.046a eṣo 'sthinicayas tasya dundubheḥ saṃprakāśate
4.011.046c vīryotsekān nirastasya girikūṭanibho mahān
4.011.047a ime ca vipulāḥ sālāḥ sapta śākhāvalambinaḥ
4.011.047c yatraikaṃ ghaṭate vālī niṣpatrayitum ojasā
4.011.048a etad asyāsamaṃ vīryaṃ mayā rāma prakāśitam
4.011.048c kathaṃ taṃ vālinaṃ hantuṃ samare śakṣyase nṛpa
4.011.049a yadi bhindyād bhavān sālān imāṃs tv ekeṣuṇā tataḥ
4.011.049c jānīyāṃ tvāṃ mahābāho samarthaṃ vālino vadhe
4.011.050a tasya tadvacanaṃ śrutvā sugrīvasya mahātmanaḥ
4.011.050c rāghavo dundubheḥ kāyaṃ pādāṅguṣṭhena līlayā
4.011.050e tolayitvā mahābāhuś cikṣepa daśayojanam
4.011.051a kṣiptaṃ dṛṣṭvā tataḥ kāyaṃ sugrīvaḥ punar abravīt
4.011.051c lakṣmaṇasyāgrato rāmam idaṃ vacanam arthavat
4.011.052a ārdraḥ samāṃsapratyagraḥ kṣiptaḥ kāyaḥ purā sakhe
4.011.052c laghuḥ saṃprati nirmāṃsas tṛṇabhūtaś ca rāghava
4.011.052e nātra śakyaṃ balaṃ jñātuṃ tava vā tasya vādhikam
4.012.001a etac ca vacanaṃ śrutvā sugrīveṇa subhāṣitam
4.012.001c pratyayārthaṃ mahātejā rāmo jagrāha kārmukam
4.012.002a sa gṛhītvā dhanur ghoraṃ śaram ekaṃ ca mānadaḥ
4.012.002c sālān uddiśya cikṣepa jyāsvanaiḥ pūrayan diśaḥ
4.012.003a sa visṛṣṭo balavatā bāṇaḥ svarṇapariṣkṛtaḥ
4.012.003c bhittvā sālān giriprasthe sapta bhūmiṃ viveśa ha
4.012.004a praviṣṭas tu muhūrtena rasāṃ bhittvā mahājavaḥ
4.012.004c niṣpatya ca punas tūrṇaṃ svatūṇīṃ praviveśa ha
4.012.005a tān dṛṣṭvā sapta nirbhinnān sālān vānarapuṃgavaḥ
4.012.005c rāmasya śaravegena vismayaṃ paramaṃ gataḥ
4.012.006a sa mūrdhnā nyapatad bhūmau pralambīkṛtabhūṣaṇaḥ
4.012.006c sugrīvaḥ paramaprīto rāghavāya kṛtāñjaliḥ
4.012.007a idaṃ covāca dharmajñaṃ karmaṇā tena harṣitaḥ
4.012.007c rāmaṃ sarvāstraviduṣāṃ śreṣṭhaṃ śūram avasthitam
4.012.008a sendrān api surān sarvāṃs tvaṃ bāṇaiḥ puruṣarṣabha
4.012.008c samarthaḥ samare hantuṃ kiṃ punar vālinaṃ prabho
4.012.009a yena sapta mahāsālā girir bhūmiś ca dāritāḥ
4.012.009c bāṇenaikena kākutstha sthātā te ko raṇāgrataḥ
4.012.010a adya me vigataḥ śokaḥ prītir adya parā mama
4.012.010c suhṛdaṃ tvāṃ samāsādya mahendravaruṇopamam
4.012.011a tam adyaiva priyārthaṃ me vairiṇaṃ bhrātṛrūpiṇam
4.012.011c vālinaṃ jahi kākutstha mayā baddho 'yam añjaliḥ
4.012.012a tato rāmaḥ pariṣvajya sugrīvaṃ priyadarśanam
4.012.012c pratyuvāca mahāprājño lakṣmaṇānumataṃ vacaḥ
4.012.013a asmād gacchāma kiṣkindhāṃ kṣipraṃ gaccha tvam agrataḥ
4.012.013c gatvā cāhvaya sugrīva vālinaṃ bhrātṛgandhinam
4.012.014a sarve te tvaritaṃ gatvā kiṣkindhāṃ vālinaḥ purīm
4.012.014c vṛkṣair ātmānam āvṛtya vyatiṣṭhan gahane vane
4.012.015a sugrīvo vyanadad ghoraṃ vālino hvānakāraṇāt
4.012.015c gāḍhaṃ parihito vegān nādair bhindann ivāmbaram
4.012.016a taṃ śrutvā ninadaṃ bhrātuḥ kruddho vālī mahābalaḥ
4.012.016c niṣpapāta susaṃrabdho bhāskaro 'stataṭād iva
4.012.017a tataḥ sutumulaṃ yuddhaṃ vālisugrīvayor abhūt
4.012.017c gagane grahayor ghoraṃ budhāṅgārakayor iva
4.012.018a talair aśanikalpaiś ca vajrakalpaiś ca muṣṭibhiḥ
4.012.018c jaghnatuḥ samare 'nyonyaṃ bhrātarau krodhamūrchitau
4.012.019a tato rāmo dhanuṣpāṇis tāv ubhau samudīkṣya tu
4.012.019c anyonyasadṛśau vīrāv ubhau devāv ivāśvinau
4.012.020a yan nāvagacchat sugrīvaṃ vālinaṃ vāpi rāghavaḥ
4.012.020c tato na kṛtavān buddhiṃ moktum antakaraṃ śaram
4.012.021a etasminn antare bhagnaḥ sugrīvas tena vālinā
4.012.021c apaśyan rāghavaṃ nātham ṛśyamūkaṃ pradudruve
4.012.022a klānto rudhirasiktāṅgaḥ prahārair jarjarīkṛtaḥ
4.012.022c vālinābhidrutaḥ krodhāt praviveśa mahāvanam
4.012.023a taṃ praviṣṭaṃ vanaṃ dṛṣṭvā vālī śāpabhayāt tataḥ
4.012.023c mukto hy asi tvam ity uktvā sa nivṛtto mahābalaḥ
4.012.024a rāghavo 'pi saha bhrātrā saha caiva hanūmatā
4.012.024c tad eva vanam āgacchat sugrīvo yatra vānaraḥ
4.012.025a taṃ samīkṣyāgataṃ rāmaṃ sugrīvaḥ sahalakṣmaṇam
4.012.025c hrīmān dīnam uvācedaṃ vasudhām avalokayan
4.012.026a āhvayasveti mām uktvā darśayitvā ca vikramam
4.012.026c vairiṇā ghātayitvā ca kim idānīṃ tvayā kṛtam
4.012.027a tām eva velāṃ vaktavyaṃ tvayā rāghava tattvataḥ
4.012.027c vālinaṃ na nihanmīti tato nāham ito vraje
4.012.028a tasya caivaṃ bruvāṇasya sugrīvasya mahātmanaḥ
4.012.028c karuṇaṃ dīnayā vācā rāghavaḥ punar abravīt
4.012.029a sugrīva śrūyatāṃ tātaḥ krodhaś ca vyapanīyatām
4.012.029c kāraṇaṃ yena bāṇo 'yaṃ na mayā sa visarjitaḥ
4.012.030a alaṃkāreṇa veṣeṇa pramāṇena gatena ca
4.012.030c tvaṃ ca sugrīva vālī ca sadṛśau sthaḥ parasparam
4.012.031a svareṇa varcasā caiva prekṣitena ca vānara
4.012.031c vikrameṇa ca vākyaiś ca vyaktiṃ vāṃ nopalakṣaye
4.012.032a tato 'haṃ rūpasādṛśyān mohito vānarottama
4.012.032c notsṛjāmi mahāvegaṃ śaraṃ śatrunibarhaṇam
4.012.033a etanmuhūrte tu mayā paśya vālinam āhave
4.012.033c nirastam iṣuṇaikena veṣṭamānaṃ mahītale
4.012.034a abhijñānaṃ kuruṣva tvam ātmano vānareśvara
4.012.034c yena tvām abhijānīyāṃ dvandvayuddham upāgatam
4.012.035a gajapuṣpīm imāṃ phullām utpāṭya śubhalakṣaṇām
4.012.035c kuru lakṣmaṇa kaṇṭhe 'sya sugrīvasya mahātmanaḥ
4.012.036a tato giritaṭe jātām utpāṭya kusumāyutām
4.012.036c lakṣmaṇo gajapuṣpīṃ tāṃ tasya kaṇṭhe vyasarjayat
4.012.037a sa tathā śuśubhe śrīmāṃl latayā kaṇṭhasaktayā
4.012.037c mālayeva balākānāṃ sasaṃdhya iva toyadaḥ
4.012.038a vibhrājamāno vapuṣā rāmavākyasamāhitaḥ
4.012.038c jagāma saha rāmeṇa kiṣkindhāṃ vālipālitām
4.013.001a ṛśyamūkāt sa dharmātmā kiṣkindhāṃ lakṣmaṇāgrajaḥ
4.013.001c jagāma sahasugrīvo vālivikramapālitām
4.013.002a samudyamya mahac cāpaṃ rāmaḥ kāñcanabhūṣitam
4.013.002c śarāṃś cāditya saṃkāśān gṛhītvā raṇasādhakān
4.013.003a agratas tu yayau tasya rāghavasya mahātmanaḥ
4.013.003c sugrīvaḥ saṃhatagrīvo lakṣmaṇaś ca mahābalaḥ
4.013.004a pṛṣṭhato hanumān vīro nalo nīlaś ca vānaraḥ
4.013.004c tāraś caiva mahātejā hariyūthapa yūthapāḥ
4.013.005a te vīkṣamāṇā vṛkṣāṃś ca puṣpabhārāvalambinaḥ
4.013.005c prasannāmbuvahāś caiva saritaḥ sāgaraṃ gamāḥ
4.013.006a kandarāṇi ca śailāṃś ca nirjharāṇi guhās tathā
4.013.006c śikharāṇi ca mukhyāni darīś ca priyadarśanāḥ
4.013.007a vaidūryavimalaiḥ parṇaiḥ padmaiś cākāśakuḍmalaiḥ
4.013.007c śobhitān sajalān mārge taṭākāṃś ca vyalokayan
4.013.008a kāraṇḍaiḥ sārasair haṃsair vañjūlair jalakukkuṭaiḥ
4.013.008c cakravākais tathā cānyaiḥ śakunaiḥ pratināditān
4.013.009a mṛduśaṣpāṅkurāhārān nirbhayān vanagocarān
4.013.009c carataḥ sarvato 'paśyan sthalīṣu hariṇān sthitān
4.013.010a taṭākavairiṇaś cāpi śukladantavibhūṣitān
4.013.010c ghorān ekacarān vanyān dviradān kūlaghātinaḥ
4.013.011a vane vanacarāṃś cānyān khecarāṃś ca vihaṃgamān
4.013.011c paśyantas tvaritā jagmuḥ sugrīvavaśavartinaḥ
4.013.012a teṣāṃ tu gacchatāṃ tatra tvaritaṃ raghunandanaḥ
4.013.012c drumaṣaṇḍaṃ vanaṃ dṛṣṭvā rāmaḥ sugrīvam abravīt
4.013.013a eṣa megha ivākāśe vṛkṣaṣaṇḍaḥ prakāśate
4.013.013c meghasaṃghātavipulaḥ paryantakadalīvṛtaḥ
4.013.014a kim etaj jñātum icchāmi sakhe kautūhalaṃ mama
4.013.014c kautūhalāpanayanaṃ kartum icchāmy ahaṃ tvayā
4.013.015a tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ
4.013.015c gacchann evācacakṣe 'tha sugrīvas tan mahad vanam
4.013.016a etad rāghava vistīrṇam āśramaṃ śramanāśanam
4.013.016c udyānavanasaṃpannaṃ svādumūlaphalodakam
4.013.017a atra saptajanā nāma munayaḥ saṃśitavratāḥ
4.013.017c saptaivāsann adhaḥśīrṣā niyataṃ jalaśāyinaḥ
4.013.018a saptarātrakṛtāhārā vāyunā vanavāsinaḥ
4.013.018c divaṃ varṣaśatair yātāḥ saptabhiḥ sakalevarāḥ
4.013.019a teṣām evaṃ prabhāvena drumaprākārasaṃvṛtam
4.013.019c āśramaṃ sudurādharṣam api sendraiḥ surāsuraiḥ
4.013.020a pakṣiṇo varjayanty etat tathānye vanacāriṇaḥ
4.013.020c viśanti mohād ye 'py atra nivartante na te punaḥ
4.013.021a vibhūṣaṇaravāś cātra śrūyante sakalākṣarāḥ
4.013.021c tūryagītasvanāś cāpi gandho divyaś ca rāghava
4.013.022a tretāgnayo 'pi dīpyante dhūmo hy eṣa pradṛśyate
4.013.022c veṣṭayann iva vṛkṣāgrān kapotāṅgāruṇo ghanaḥ
4.013.023a kuru praṇāmaṃ dharmātmaṃs tān samuddiśya rāghavaḥ
4.013.023c lakṣmaṇena saha bhrātrā prayataḥ saṃyatāñjaliḥ
4.013.024a praṇamanti hi ye teṣām ṛṣīṇāṃ bhāvitātmanām
4.013.024c na teṣām aśubhaṃ kiṃ cic charīre rāma dṛśyate
4.013.025a tato rāmaḥ saha bhrātrā lakṣmaṇena kṛtāñjaliḥ
4.013.025c samuddiśya mahātmānas tān ṛṣīn abhyavādayat
4.013.026a abhivādya ca dharmātmā rāmo bhrātā ca lakṣmaṇaḥ
4.013.026c sugrīvo vānarāś caiva jagmuḥ saṃhṛṣṭamānasāḥ
4.013.027a te gatvā dūram adhvānaṃ tasmāt saptajanāśramāt
4.013.027c dadṛśus tāṃ durādharṣāṃ kiṣkindhāṃ vālipālitām
4.014.001a sarve te tvaritaṃ gatvā kiṣkindhāṃ vālipālitām
4.014.001c vṛkṣair ātmānam āvṛtya vyatiṣṭhan gahane vane
4.014.002a vicārya sarvato dṛṣṭiṃ kānane kānanapriyaḥ
4.014.002c sugrīvo vipulagrīvaḥ krodham āhārayad bhṛśam
4.014.003a tataḥ sa ninadaṃ ghoraṃ kṛtvā yuddhāya cāhvayat
4.014.003c parivāraiḥ parivṛto nādair bhindann ivāmbaram
4.014.004a atha bālārkasadṛśo dṛptasiṃhagatis tadā
4.014.004c dṛṣṭvā rāmaṃ kriyādakṣaṃ sugrīvo vākyam abravīt
4.014.005a harivāgurayā vyāptaṃ taptakāñcanatoraṇām
4.014.005c prāptāḥ sma dhvajayantrāḍhyāṃ kiṣkindhāṃ vālinaḥ purīm
4.014.006a pratijñā yā tvayā vīra kṛtā vālivadhe purā
4.014.006c saphalāṃ tāṃ kuru kṣipraṃ latāṃ kāla ivāgataḥ
4.014.007a evam uktas tu dharmātmā sugrīveṇa sa rāghavaḥ
4.014.007c tam athovāca sugrīvaṃ vacanaṃ śatrusūdanaḥ
4.014.008a kṛtābhijñāna cihnas tvam anayā gajasāhvayā
4.014.008c viparīta ivākāśe sūryo nakṣatra mālayā
4.014.009a adya vālisamutthaṃ te bhayaṃ vairaṃ ca vānara
4.014.009c ekenāhaṃ pramokṣyāmi bāṇamokṣeṇa saṃyuge
4.014.010a mama darśaya sugrīvavairiṇaṃ bhrātṛrūpiṇam
4.014.010c vālī vinihato yāvad vane pāṃsuṣu veṣṭate
4.014.011a yadi dṛṣṭipathaṃ prāpto jīvan sa vinivartate
4.014.011c tato doṣeṇa mā gacchet sadyo garhec ca mā bhavān
4.014.012a pratyakṣaṃ sapta te sālā mayā bāṇena dāritāḥ
4.014.012c tato vetsi balenādya bālinaṃ nihataṃ mayā
4.014.013a anṛtaṃ noktapūrvaṃ me vīra kṛcchre 'pi tiṣṭhatā
4.014.013c dharmalobhaparītena na ca vakṣye kathaṃ cana
4.014.014a saphalāṃ ca kariṣyāmi pratijñāṃ jahi saṃbhramam
4.014.014c prasūtaṃ kalamaṃ kṣetre varṣeṇeva śatakratuḥ
4.014.015a tadāhvānanimittaṃ tvaṃ vālino hemamālinaḥ
4.014.015c sugrīva kuru taṃ śabdaṃ niṣpated yena vānaraḥ
4.014.016a jitakāśī jayaślāghī tvayā cādharṣitaḥ purāt
4.014.016c niṣpatiṣyaty asaṃgena vālī sa priyasaṃyugaḥ
4.014.017a ripūṇāṃ dharṣaṇaṃ śūrā marṣayanti na saṃyuge
4.014.017c jānantas tu svakaṃ vīryaṃ strīsamakṣaṃ viśeṣataḥ
4.014.018a sa tu rāmavacaḥ śrutvā sugrīvo hemapiṅgalaḥ
4.014.018c nanarda krūranādena vinirbhindann ivāmbaram
4.014.019a tasya śabdena vitrastā gāvo yānti hataprabhāḥ
4.014.019c rājadoṣaparāmṛṣṭāḥ kulastriya ivākulāḥ
4.014.020a dravanti ca mṛgāḥ śīghraṃ bhagnā iva raṇe hayāḥ
4.014.020c patanti ca khagā bhūmau kṣīṇapuṇyā iva grahāḥ
4.014.021a tataḥ sa jīmūtagaṇapraṇādo; nādaṃ vyamuñcat tvarayā pratītaḥ
4.014.021c sūryātmajaḥ śauryavivṛddhatejāḥ; saritpatir vānilacañcalormiḥ
4.015.001a atha tasya ninādaṃ taṃ sugrīvasya mahātmanaḥ
4.015.001c śuśrāvāntaḥpuragato vālī bhrātur amarṣaṇaḥ
4.015.002a śrutvā tu tasya ninadaṃ sarvabhūtaprakampanam
4.015.002c madaś caikapade naṣṭaḥ krodhaś cāpatito mahān
4.015.003a sa tu roṣaparītāṅgo vālī saṃdhyātapaprabhaḥ
4.015.003c uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ
4.015.004a vālī daṃṣṭrā karālas tu krodhād dīptāgnisaṃnibhaḥ
4.015.004c bhāty utpatitapadmābhaḥ samṛṇāla iva hradaḥ
4.015.005a śabdaṃ durmarṣaṇaṃ śrutvā niṣpapāta tato hariḥ
4.015.005c vegena caraṇanyāsair dārayann iva medinīm
4.015.006a taṃ tu tārā pariṣvajya snehād darśitasauhṛdā
4.015.006c uvāca trastasaṃbhrāntā hitodarkam idaṃ vacaḥ
4.015.007a sādhu krodham imaṃ vīra nadī vegam ivāgatam
4.015.007c śayanād utthitaḥ kālyaṃ tyaja bhuktām iva srajam
4.015.008a sahasā tava niṣkrāmo mama tāvan na rocate
4.015.008c śrūyatām abhidhāsyāmi yannimittaṃ nivāryase
4.015.009a pūrvam āpatitaḥ krodhāt sa tvām āhvayate yudhi
4.015.009c niṣpatya ca nirastas te hanyamāno diśo gataḥ
4.015.010a tvayā tasya nirastasya pīḍitasya viśeṣataḥ
4.015.010c ihaitya punar āhvānaṃ śaṅkāṃ janayatīva me
4.015.011a darpaś ca vyavasāyaś ca yādṛśas tasya nardataḥ
4.015.011c ninādasya ca saṃrambho naitad alpaṃ hi kāraṇam
4.015.012a nāsahāyam ahaṃ manye sugrīvaṃ tam ihāgatam
4.015.012c avaṣṭabdhasahāyaś ca yam āśrityaiṣa garjati
4.015.013a prakṛtyā nipuṇaś caiva buddhimāṃś caiva vānaraḥ
4.015.013c aparīkṣitavīryeṇa sugrīvaḥ saha naiṣyati
4.015.014a pūrvam eva mayā vīra śrutaṃ kathayato vacaḥ
4.015.014c aṅgadasya kumārasya vakṣyāmi tvā hitaṃ vacaḥ
4.015.015a tava bhrātur hi vikhyātaḥ sahāyo raṇakarkaśaḥ
4.015.015c rāmaḥ parabalāmardī yugāntāgnir ivotthitaḥ
4.015.016a nivāsavṛkṣaḥ sādhūnām āpannānāṃ parā gatiḥ
4.015.016c ārtānāṃ saṃśrayaś caiva yaśasaś caikabhājanam
4.015.017a jñānavijñānasaṃpanno nideśo nirataḥ pituḥ
4.015.017c dhātūnām iva śailendro guṇānām ākaro mahān
4.015.018a tatkṣamaṃ na virodhas te saha tena mahātmanā
4.015.018c durjayenāprameyena rāmeṇa raṇakarmasu
4.015.019a śūra vakṣyāmi te kiṃ cin na cecchāmy abhyasūyitum
4.015.019c śrūyatāṃ kriyatāṃ caiva tava vakṣyāmi yad dhitam
4.015.020a yauvarājyena sugrīvaṃ tūrṇaṃ sādhv abhiṣecaya
4.015.020c vigrahaṃ mā kṛthā vīra bhrātrā rājan balīyasā
4.015.021a ahaṃ hi te kṣamaṃ manye tava rāmeṇa sauhṛdam
4.015.021c sugrīveṇa ca saṃprītiṃ vairam utsṛjya dūrataḥ
4.015.022a lālanīyo hi te bhrātā yavīyān eṣa vānaraḥ
4.015.022c tatra vā sann ihastho vā sarvathā bandhur eva te
4.015.023a yadi te matpriyaṃ kāryaṃ yadi cāvaiṣi māṃ hitām
4.015.023c yācyamānaḥ prayatnena sādhu vākyaṃ kuruṣva me
4.016.001a tām evaṃ bruvatīṃ tārāṃ tārādhipanibhānanām
4.016.001c vālī nirbhartsayām āsa vacanaṃ cedam abravīt
4.016.002a garjato 'sya ca saṃrambhaṃ bhrātuḥ śatror viśeṣataḥ
4.016.002c marṣayiṣyāmy ahaṃ kena kāraṇena varānane
4.016.003a adharṣitānāṃ śūrāṇāṃ samareṣv anivartinām
4.016.003c dharṣaṇāmarṣaṇaṃ bhīru maraṇād atiricyate
4.016.004a soḍhuṃ na ca samartho 'haṃ yuddhakāmasya saṃyuge
4.016.004c sugrīvasya ca saṃrambhaṃ hīnagrīvasya garjataḥ
4.016.005a na ca kāryo viṣādas te rāghavaṃ prati matkṛte
4.016.005c dharmajñaś ca kṛtajñaś ca kathaṃ pāpaṃ kariṣyati
4.016.006a nivartasva saha strībhiḥ kathaṃ bhūyo 'nugacchasi
4.016.006c sauhṛdaṃ darśitaṃ tāre mayi bhaktiḥ kṛtā tvayā
4.016.007a pratiyotsyāmy ahaṃ gatvā sugrīvaṃ jahi saṃbhramam
4.016.007c darpaṃ cāsya vineṣyāmi na ca prāṇair vimokṣyate
4.016.008a śāpitāsi mama prāṇair nivartasva jayena ca
4.016.008c ahaṃ jitvā nivartiṣye tam alaṃ bhrātaraṃ raṇe
4.016.009a taṃ tu tārā pariṣvajya vālinaṃ priyavādinī
4.016.009c cakāra rudatī mandaṃ dakṣiṇā sā pradakṣiṇam
4.016.010a tataḥ svastyayanaṃ kṛtvā mantravad vijayaiṣiṇī
4.016.010c antaḥpuraṃ saha strībhiḥ praviṣṭā śokamohitā
4.016.011a praviṣṭāyāṃ tu tārāyāṃ saha strībhiḥ svam ālayam
4.016.011c nagarān niryayau kruddho mahāsarpa iva śvasan
4.016.012a sa niḥśvasya mahāvego vālī paramaroṣaṇaḥ
4.016.012c sarvataś cārayan dṛṣṭiṃ śatrudarśanakāṅkṣayā
4.016.013a sa dadarśa tataḥ śrīmān sugrīvaṃ hemapiṅgalam
4.016.013c susaṃvītam avaṣṭabdhaṃ dīpyamānam ivānalam
4.016.014a sa taṃ dṛṣṭvā mahāvīryaṃ sugrīvaṃ paryavasthitam
4.016.014c gāḍhaṃ paridadhe vāso vālī paramaroṣaṇaḥ
4.016.015a sa vālī gāḍhasaṃvīto muṣṭim udyamya vīryavān
4.016.015c sugrīvam evābhimukho yayau yoddhuṃ kṛtakṣaṇaḥ
4.016.016a śliṣṭamuṣṭiṃ samudyamya saṃrabdhataram āgataḥ
4.016.016c sugrīvo 'pi samuddiśya vālinaṃ hemamālinam
4.016.017a taṃ vālī krodhatāmrākṣaḥ sugrīvaṃ raṇapaṇḍitam
4.016.017c āpatantaṃ mahāvegam idaṃ vacanam abravīt
4.016.018a eṣa muṣṭir mayā baddho gāḍhaḥ sunihitāṅguliḥ
4.016.018c mayā vegavimuktas te prāṇān ādāya yāsyati
4.016.019a evam uktas tu sugrīvaḥ kruddho vālinam abravīt
4.016.019c tavaiva ca haran prāṇān muṣṭiḥ patatu mūrdhani
4.016.020a tāḍitas tena saṃkruddhaḥ samabhikramya vegataḥ
4.016.020c abhavac choṇitodgārī sotpīḍa iva parvataḥ
4.016.021a sugrīveṇa tu niḥsaṃgaṃ sālam utpāṭya tejasā
4.016.021c gātreṣv abhihato vālī vajreṇeva mahāgiriḥ
4.016.022a sa tu vālī pracaritaḥ sālatāḍanavihvalaḥ
4.016.022c gurubhārasamākrāntā sāgare naur ivābhavat
4.016.023a tau bhīmabalavikrāntau suparṇasamaveginau
4.016.023c pravṛddhau ghoravapuṣau candrasūryāv ivāmbare
4.016.024a vālinā bhagnadarpas tu sugrīvo mandavikramaḥ
4.016.024c vālinaṃ prati sāmarṣo darśayām āsa lāghavam
4.016.025a tato dhanuṣi saṃdhāya śaram āśīviṣopamam
4.016.025c rāghaveṇa mahābāṇo vālivakṣasi pātitaḥ
4.016.026a vegenābhihato vālī nipapāta mahītale
4.016.027a athokṣitaḥ śoṇitatoyavisravaiḥ ; supuṣpitāśoka ivāniloddhataḥ
4.016.027c vicetano vāsavasūnur āhave; prabhraṃśitendradhvajavat kṣitiṃ gataḥ
4.017.001a tataḥ śareṇābhihato rāmeṇa raṇakarkaśaḥ
4.017.001c papāta sahasā vālī nikṛtta iva pādapaḥ
4.017.002a sa bhūmau nyastasarvāṅgas taptakāñcanabhūṣaṇaḥ
4.017.002c apatad devarājasya muktaraśmir iva dhvajaḥ
4.017.003a tasmin nipatite bhūmau haryṛṣāṇāṃ gaṇeśvare
4.017.003c naṣṭacandram iva vyoma na vyarājata bhūtalam
4.017.004a bhūmau nipatitasyāpi tasya dehaṃ mahātmanaḥ
4.017.004c na śrīr jahāti na prāṇā na tejo na parākramaḥ
4.017.005a śakradattā varā mālā kāñcanī ratnabhūṣitā
4.017.005c dadhāra harimukhyasya prāṇāṃs tejaḥ śriyaṃ ca sā
4.017.006a sa tayā mālayā vīro haimayā hariyūthapaḥ
4.017.006c saṃdhyānugataparyantaḥ payodhara ivābhavat
4.017.007a tasya mālā ca dehaś ca marmaghātī ca yaḥ śaraḥ
4.017.007c tridheva racitā lakṣmīḥ patitasyāpi śobhate
4.017.008a tad astraṃ tasya vīrasya svargamārgaprabhāvanam
4.017.008c rāmabāṇāsanakṣiptam āvahat paramāṃ gatim
4.017.009a taṃ tathā patitaṃ saṃkhye gatārciṣam ivānalam
4.017.009c yayātim iva puṇyānte devalokāt paricyutam
4.017.010a ādityam iva kālena yugānte bhuvi pātitam
4.017.010c mahendram iva durdharṣaṃ mahendram iva duḥsaham
4.017.011a mahendraputraṃ patitaṃ vālinaṃ hemamālinam
4.017.011c siṃhoraskaṃ mahābāhuṃ dīptāsyaṃ harilocanam
4.017.011e lakṣmaṇānugato rāmo dadarśopasasarpa ca
4.017.012a sa dṛṣṭvā rāghavaṃ vālī lakṣmaṇaṃ ca mahābalam
4.017.012c abravīt praśritaṃ vākyaṃ paruṣaṃ dharmasaṃhitam
4.017.013a parāṅmukhavadhaṃ kṛtvā ko nu prāptas tvayā guṇaḥ
4.017.013c yad ahaṃ yuddhasaṃrabdhas tvatkṛte nidhanaṃ gataḥ
4.017.014a kulīnaḥ sattvasaṃpannas tejasvī caritavrataḥ
4.017.014c rāmaḥ karuṇavedī ca prajānāṃ ca hite rataḥ
4.017.015a sānukrośo mahotsāhaḥ samayajño dṛḍhavrataḥ
4.017.015c iti te sarvabhūtāni kathayanti yaśo bhuvi
4.017.016a tān guṇān saṃpradhāryāham agryaṃ cābhijanaṃ tava
4.017.016c tārayā pratiṣiddhaḥ san sugrīveṇa samāgataḥ
4.017.017a na mām anyena saṃrabdhaṃ pramattaṃ veddhum arhasi
4.017.017c iti me buddhir utpannā babhūvādarśane tava
4.017.018a na tvāṃ vinihatātmānaṃ dharmadhvajam adhārmikam
4.017.018c jāne pāpasamācāraṃ tṛṇaiḥ kūpam ivāvṛtam
4.017.019a satāṃ veṣadharaṃ pāpaṃ pracchannam iva pāvakam
4.017.019c nāhaṃ tvām abhijānāni dharmacchadmābhisaṃvṛtam
4.017.020a viṣaye vā pure vā te yadā nāpakaromy aham
4.017.020c na ca tvāṃ pratijāne 'haṃ kasmāt tvaṃ haṃsy akilbiṣam
4.017.021a phalamūlāśanaṃ nityaṃ vānaraṃ vanagocaram
4.017.021c mām ihāpratiyudhyantam anyena ca samāgatam
4.017.022a tvaṃ narādhipateḥ putraḥ pratītaḥ priyadarśanaḥ
4.017.022c liṅgam apy asti te rājan dṛśyate dharmasaṃhitam
4.017.023a kaḥ kṣatriyakule jātaḥ śrutavān naṣṭasaṃśayaḥ
4.017.023c dharmaliṅga praticchannaḥ krūraṃ karma samācaret
4.017.024a rāma rājakule jāto dharmavān iti viśrutaḥ
4.017.024c abhavyo bhavyarūpeṇa kimarthaṃ paridhāvasi
4.017.025a sāma dānaṃ kṣamā dharmaḥ satyaṃ dhṛtiparākramau
4.017.025c pārthivānāṃ guṇā rājan daṇḍaś cāpy apakāriṣu
4.017.026a vayaṃ vanacarā rāma mṛgā mūlaphalāśanāḥ
4.017.026c eṣā prakṛtir asmākaṃ puruṣas tvaṃ nareśvaraḥ
4.017.027a bhūmir hiraṇyaṃ rūpyaṃ ca nigrahe kāraṇāni ca
4.017.027c tatra kas te vane lobho madīyeṣu phaleṣu vā
4.017.028a nayaś ca vinayaś cobhau nigrahānugrahāv api
4.017.028c rājavṛttir asaṃkīrṇā na nṛpāḥ kāmavṛttayaḥ
4.017.029a tvaṃ tu kāmapradhānaś ca kopanaś cānavasthitaḥ
4.017.029c rājavṛttaiś ca saṃkīrṇaḥ śarāsanaparāyaṇaḥ
4.017.030a na te 'sty apacitir dharme nārthe buddhir avasthitā
4.017.030c indriyaiḥ kāmavṛttaḥ san kṛṣyase manujeśvara
4.017.031a hatvā bāṇena kākutstha mām ihānaparādhinam
4.017.031c kiṃ vakṣyasi satāṃ madhye karma kṛtvā jugupsitam
4.017.032a rājahā brahmahā goghnaś coraḥ prāṇivadhe rataḥ
4.017.032c nāstikaḥ parivettā ca sarve nirayagāminaḥ
4.017.033a adhāryaṃ carma me sadbhī romāṇy asthi ca varjitam
4.017.033c abhakṣyāṇi ca māṃsāni tvadvidhair dharmacāribhiḥ
4.017.034a pañca pañcanakhā bhakṣyā brahmakṣatreṇa rāghava
4.017.034c śalyakaḥ śvāvidho godhā śaśaḥ kūrmaś ca pañcamaḥ
4.017.035a carma cāsthi ca me rājan na spṛśanti manīṣiṇaḥ
4.017.035c abhakṣyāṇi ca māṃsāni so 'haṃ pañcanakho hataḥ
4.017.036a tvayā nāthena kākutstha na sanāthā vasuṃdharā
4.017.036c pramadā śīlasaṃpannā dhūrtena patitā yathā
4.017.037a śaṭho naikṛtikaḥ kṣudro mithyā praśritamānasaḥ
4.017.037c kathaṃ daśarathena tvaṃ jātaḥ pāpo mahātmanā
4.017.038a chinnacāritryakakṣyeṇa satāṃ dharmātivartinā
4.017.038c tyaktadharmāṅkuśenāhaṃ nihato rāmahastinā
4.017.039a dṛśyamānas tu yudhyethā mayā yudhi nṛpātmaja
4.017.039c adya vaivasvataṃ devaṃ paśyes tvaṃ nihato mayā
4.017.040a tvayādṛśyena tu raṇe nihato 'haṃ durāsadaḥ
4.017.040c prasuptaḥ pannageneva naraḥ pānavaśaṃ gataḥ
4.017.041a sugrīvapriyakāmena yad ahaṃ nihatas tvayā
4.017.041c kaṇṭhe baddhvā pradadyāṃ te 'nihataṃ rāvaṇaṃ raṇe
4.017.042a nyastāṃ sāgaratoye vā pātāle vāpi maithilīm
4.017.042c jānayeyaṃ tavādeśāc chvetām aśvatarīm iva
4.017.043a yuktaṃ yat prapnuyād rājyaṃ sugrīvaḥ svargate mayi
4.017.043c ayuktaṃ yad adharmeṇa tvayāhaṃ nihato raṇe
4.017.044a kāmam evaṃvidhaṃ lokaḥ kālena viniyujyate
4.017.044c kṣamaṃ ced bhavatā prāptam uttaraṃ sādhu cintyatām
4.017.045a ity evam uktvā pariśuṣkavaktraḥ; śarābhighātād vyathito mahātmā
4.017.045c samīkṣya rāmaṃ ravisaṃnikāśaṃ; tūṣṇīṃ babhūvāmararājasūnuḥ
4.018.001a ity uktaḥ praśritaṃ vākyaṃ dharmārthasahitaṃ hitam
4.018.001c paruṣaṃ vālinā rāmo nihatena vicetasā
4.018.002a taṃ niṣprabham ivādityaṃ muktatoyam ivāmbudam
4.018.002c uktavākyaṃ hariśreṣṭham upaśāntam ivānalam
4.018.003a dharmārthaguṇasaṃpannaṃ harīśvaram anuttamam
4.018.003c adhikṣiptas tadā rāmaḥ paścād vālinam abravīt
4.018.004a dharmam arthaṃ ca kāmaṃ ca samayaṃ cāpi laukikam
4.018.004c avijñāya kathaṃ bālyān mām ihādya vigarhase
4.018.005a apṛṣṭvā buddhisaṃpannān vṛddhān ācāryasaṃmatān
4.018.005c saumya vānaracāpalyāt tvaṃ māṃ vaktum ihecchasi
4.018.006a ikṣvākūṇām iyaṃ bhūmiḥ saśailavanakānanā
4.018.006c mṛgapakṣimanuṣyāṇāṃ nigrahānugrahāv api
4.018.007a tāṃ pālayati dharmātmā bharataḥ satyavāg ṛjuḥ
4.018.007c dharmakāmārthatattvajño nigrahānugrahe rataḥ
4.018.008a nayaś ca vinayaś cobhau yasmin satyaṃ ca susthitam
4.018.008c vikramaś ca yathā dṛṣṭaḥ sa rājā deśakālavit
4.018.009a tasya dharmakṛtādeśā vayam anye ca pārthivaḥ
4.018.009c carāmo vasudhāṃ kṛtsnāṃ dharmasaṃtānam icchavaḥ
4.018.010a tasmin nṛpatiśārdūla bharate dharmavatsale
4.018.010c pālayaty akhilāṃ bhūmiṃ kaś cared dharmanigraham
4.018.011a te vayaṃ mārgavibhraṣṭaṃ svadharme parame sthitāḥ
4.018.011c bharatājñāṃ puraskṛtya nigṛhṇīmo yathāvidhi
4.018.012a tvaṃ tu saṃkliṣṭadharmā ca karmaṇā ca vigarhitaḥ
4.018.012c kāmatantrapradhānaś ca na sthito rājavartmani
4.018.013a jyeṣṭho bhrātā pitā caiva yaś ca vidyāṃ prayacchati
4.018.013c trayas te pitaro jñeyā dharme ca pathi vartinaḥ
4.018.014a yavīyān ātmanaḥ putraḥ śiṣyaś cāpi guṇoditaḥ
4.018.014c putravat te trayaś cintyā dharmaś ced atra kāraṇam
4.018.015a sūkṣmaḥ paramadurjñeyaḥ satāṃ dharmaḥ plavaṃgama
4.018.015c hṛdisthaḥ sarvabhūtānām ātmā veda śubhāśubham
4.018.016a capalaś capalaiḥ sārdhaṃ vānarair akṛtātmabhiḥ
4.018.016c jātyandha iva jātyandhair mantrayan drakṣyase nu kim
4.018.017a ahaṃ tu vyaktatām asya vacanasya bravīmi te
4.018.017c na hi māṃ kevalaṃ roṣāt tvaṃ vigarhitum arhasi
4.018.018a tad etat kāraṇaṃ paśya yadarthaṃ tvaṃ mayā hataḥ
4.018.018c bhrātur vartasi bhāryāyāṃ tyaktvā dharmaṃ sanātanam
4.018.019a asya tvaṃ dharamāṇasya sugrīvasya mahātmanaḥ
4.018.019c rumāyāṃ vartase kāmāt snuṣāyāṃ pāpakarmakṛt
4.018.020a tad vyatītasya te dharmāt kāmavṛttasya vānara
4.018.020c bhrātṛbhāryābhimarśe 'smin daṇḍo 'yaṃ pratipāditaḥ
4.018.021a na hi dharmaviruddhasya lokavṛttād apeyuṣaḥ
4.018.021c daṇḍād anyatra paśyāmi nigrahaṃ hariyūthapa
4.018.022a aurasīṃ bhaginīṃ vāpi bhāryāṃ vāpy anujasya yaḥ
4.018.022c pracareta naraḥ kāmāt tasya daṇḍo vadhaḥ smṛtaḥ
4.018.023a bharatas tu mahīpālo vayaṃ tv ādeśavartinaḥ
4.018.023c tvaṃ ca dharmād atikrāntaḥ kathaṃ śakyam upekṣitum
4.018.024a gurudharmavyatikrāntaṃ prājño dharmeṇa pālayan
4.018.024c bharataḥ kāmavṛttānāṃ nigrahe paryavasthitaḥ
4.018.025a vayaṃ tu bharatādeśaṃ vidhiṃ kṛtvā harīśvara
4.018.025c tvadvidhān bhinnamaryādān niyantuṃ paryavasthitāḥ
4.018.026a sugrīveṇa ca me sakhyaṃ lakṣmaṇena yathā tathā
4.018.026c dārarājyanimittaṃ ca niḥśreyasi rataḥ sa me
4.018.027a pratijñā ca mayā dattā tadā vānarasaṃnidhau
4.018.027c pratijñā ca kathaṃ śakyā madvidhenānavekṣitum
4.018.028a tad ebhiḥ kāraṇaiḥ sarvair mahadbhir dharmasaṃhitaiḥ
4.018.028c śāsanaṃ tava yad yuktaṃ tad bhavān anumanyatām
4.018.029a sarvathā dharma ity eva draṣṭavyas tava nigrahaḥ
4.018.029c vayasyasyopakartavyaṃ dharmam evānupaśyatā
4.018.030a rājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ
4.018.030c nirmalāḥ svargam āyānti santaḥ sukṛtino yathā
4.018.031a āryeṇa mama māndhātrā vyasanaṃ ghoram īpsitam
4.018.031c śramaṇena kṛte pāpe yathā pāpaṃ kṛtaṃ tvayā
4.018.032a anyair api kṛtaṃ pāpaṃ pramattair vasudhādhipaiḥ
4.018.032c prāyaścittaṃ ca kurvanti tena tac chāmyate rajaḥ
4.018.033a tad alaṃ paritāpena dharmataḥ parikalpitaḥ
4.018.033c vadho vānaraśārdūla na vayaṃ svavaśe sthitāḥ
4.018.034a vāgurābhiś ca pāśaiś ca kūṭaiś ca vividhair narāḥ
4.018.034c praticchannāś ca dṛśyāś ca gṛhṇanti subahūn mṛgān
4.018.034e pradhāvitān vā vitrastān visrabdhān ativiṣṭhitān
4.018.035a pramattān apramattān vā narā māṃsārthino bhṛśam
4.018.035c vidhyanti vimukhāṃś cāpi na ca doṣo 'tra vidyate
4.018.036a yānti rājarṣayaś cātra mṛgayāṃ dharmakovidāḥ
4.018.036c tasmāt tvaṃ nihato yuddhe mayā bāṇena vānara
4.018.036e ayudhyan pratiyudhyan vā yasmāc chākhāmṛgo hy asi
4.018.037a durlabhasya ca dharmasya jīvitasya śubhasya ca
4.018.037c rājāno vānaraśreṣṭha pradātāro na saṃśayaḥ
4.018.038a tān na hiṃsyān na cākrośen nākṣipen nāpriyaṃ vadet
4.018.038c devā mānuṣarūpeṇa caranty ete mahītale
4.018.039a tvaṃ tu dharmam avijñāya kevalaṃ roṣam āsthitaḥ
4.018.039c pradūṣayasi māṃ dharme pitṛpaitāmahe sthitam
4.018.040a evam uktas tu rāmeṇa vālī pravyathito bhṛśam
4.018.040c pratyuvāca tato rāmaṃ prāñjalir vānareśvaraḥ
4.018.041a yat tvam āttha naraśreṣṭha tad evaṃ nātra saṃśayaḥ
4.018.041c prativaktuṃ prakṛṣṭe hi nāpakṛṣṭas tu śaknuyāt
4.018.042a yad ayuktaṃ mayā pūrvaṃ pramādād vākyam apriyam
4.018.042c tatrāpi khalu me doṣaṃ kartuṃ nārhasi rāghava
4.018.043a tvaṃ hi dṛṣṭārthatattvajñaḥ prajānāṃ ca hite rataḥ
4.018.043c kāryakāraṇasiddhau te prasannā buddhir avyayā
4.018.044a mām apy avagataṃ dharmād vyatikrāntapuraskṛtam
4.018.044c dharmasaṃhitayā vācā dharmajña paripālaya
4.018.045a bāṣpasaṃruddhakaṇṭhas tu vālī sārtaravaḥ śanaiḥ
4.018.045c uvāca rāmaṃ saṃprekṣya paṅkalagna iva dvipaḥ
4.018.046a na tv ātmānam ahaṃ śoce na tārāṃ nāpi bāndhavān
4.018.046c yathā putraṃ guṇaśreṣṭham aṅgadaṃ kanakāṅgadam
4.018.047a sa mamādarśanād dīno bālyāt prabhṛti lālitaḥ
4.018.047c taṭāka iva pītāmbur upaśoṣaṃ gamiṣyati
4.018.048a sugrīve cāṅgade caiva vidhatsva matim uttamām
4.018.048c tvaṃ hi śāstā ca goptā ca kāryākāryavidhau sthitaḥ
4.018.049a yā te narapate vṛttir bharate lakṣmaṇe ca yā
4.018.049c sugrīve cāṅgade rājaṃs tāṃ cintayitum arhasi
4.018.050a maddoṣakṛtadoṣāṃ tāṃ yathā tārāṃ tapasvinīm
4.018.050c sugrīvo nāvamanyeta tathāvasthātum arhasi
4.018.051a tvayā hy anugṛhītena śakyaṃ rājyam upāsitum
4.018.051c tvadvaśe vartamānena tava cittānuvartinā
4.018.052a sa tam āśvāsayad rāmo vālinaṃ vyaktadarśanam
4.018.053a na vayaṃ bhavatā cintyā nāpy ātmā harisattama
4.018.053c vayaṃ bhavadviśeṣeṇa dharmataḥ kṛtaniścayāḥ
4.018.054a daṇḍye yaḥ pātayed daṇḍaṃ daṇḍyo yaś cāpi daṇḍyate
4.018.054c kāryakāraṇasiddhārthāv ubhau tau nāvasīdataḥ
4.018.055a tad bhavān daṇḍasaṃyogād asmād vigatakalmaṣaḥ
4.018.055c gataḥ svāṃ prakṛtiṃ dharmyāṃ dharmadṛṣṭtena vartmanā
4.018.056a sa tasya vākyaṃ madhuraṃ mahātmanaḥ; samāhitaṃ dharmapathānuvartinaḥ
4.018.056c niśamya rāmasya raṇāvamardino; vacaḥ suyuktaṃ nijagāda vānaraḥ
4.018.057a śarābhitaptena vicetasā mayā; pradūṣitas tvaṃ yad ajānatā prabho
4.018.057c idaṃ mahendropamabhīmavikrama; prasāditas tvaṃ kṣama me mahīśvara
4.019.001a sa vānaramahārājaḥ śayānaḥ śaravikṣataḥ
4.019.001c pratyukto hetumadvākyair nottaraṃ pratyapadyata
4.019.002a aśmabhiḥ paribhinnāṅgaḥ pādapair āhato bhṛśam
4.019.002c rāmabāṇena cākrānto jīvitānte mumoha saḥ
4.019.003a taṃ bhāryābāṇamokṣeṇa rāmadattena saṃyuge
4.019.003c hataṃ plavagaśārdūlaṃ tārā śuśrāva vālinam
4.019.004a sā saputrāpriyaṃ śrutvā vadhaṃ bhartuḥ sudāruṇam
4.019.004c niṣpapāta bhṛśaṃ trastā vividhād girigahvarāt
4.019.005a ye tv aṅgadaparīvārā vānarā hi mahābalāḥ
4.019.005c te sakārmukam ālokya rāmaṃ trastāḥ pradudruvuḥ
4.019.006a sā dadarśa tatas trastān harīn āpatato drutam
4.019.006c yūthād iva paribhraṣṭān mṛgān nihatayūthapān
4.019.007a tān uvāca samāsādya duḥkhitān duḥkhitā satī
4.019.007c rāma vitrāsitān sarvān anubaddhān iveṣubhiḥ
4.019.008a vānarā rājasiṃhasya yasya yūyaṃ puraḥsarāḥ
4.019.008c taṃ vihāya suvitrastāḥ kasmād dravata durgatāḥ
4.019.009a rājyahetoḥ sa ced bhrātā bhrātā raudreṇa pātitaḥ
4.019.009c rāmeṇa prasṛtair dūrān mārgaṇair dūra pātibhiḥ
4.019.010a kapipatnyā vacaḥ śrutvā kapayaḥ kāmarūpiṇaḥ
4.019.010c prāptakālam aviśliṣṭam ūcur vacanam aṅganām
4.019.011a jīva putre nivartasya putraṃ rakṣasva cāndagam
4.019.011c antako rāma rūpeṇa hatvā nayati vālinam
4.019.012a kṣiptān vṛkṣān samāvidhya vipulāś ca śilās tathā
4.019.012c vālī vajrasamair bāṇair vajreṇeva nipātitaḥ
4.019.013a abhidrutam idaṃ sarvaṃ vidrutaṃ prasṛtaṃ balam
4.019.013c asmin plavagaśārdūle hate śakrasamaprabhe
4.019.014a rakṣyatāṃ nagaraṃ śūrair aṅgadaś cābhiṣicyatām
4.019.014c padasthaṃ vālinaḥ putraṃ bhajiṣyanti plavaṃgamāḥ
4.019.015a atha vā ruciraṃ sthānam iha te rucirānane
4.019.015c āviśanti hi durgāṇi kṣipram adyaiva vānarāḥ
4.019.016a abhāryāḥ saha bhāryāś ca santy atra vanacāriṇaḥ
4.019.016c lubdhebhyo viprayuktebhyaḥ svebhyo nas tumulaṃ bhayam
4.019.017a alpāntaragatānāṃ tu śrutvā vacanam aṅganā
4.019.017c ātmanaḥ pratirūpaṃ sā babhāṣe cāruhāsinī
4.019.018a putreṇa mama kiṃ kāryaṃ kiṃ rājyena kim ātmanā
4.019.018c kapisiṃhe mahābhāge tasmin bhartari naśyati
4.019.019a pādamūlaṃ gamiṣyāmi tasyaivāhaṃ mahātmanaḥ
4.019.019c yo 'sau rāmaprayuktena śareṇa vinipātitaḥ
4.019.020a evam uktvā pradudrāva rudatī śokakarśitā
4.019.020c śiraś coraś ca bāhubhyāṃ duḥkhena samabhighnatī
4.019.021a āvrajantī dadarśātha patiṃ nipatitaṃ bhuvi
4.019.021c hantāraṃ dānavendrāṇāṃ samareṣv anivartinām
4.019.022a kṣeptāraṃ parvatendrāṇāṃ vajrāṇām iva vāsavam
4.019.022c mahāvātasamāviṣṭaṃ mahāmeghaughaniḥsvanam
4.019.023a śakratulyaparākrāntaṃ vṛṣṭvevoparataṃ ghanam
4.019.023c nardantaṃ nardatāṃ bhīmaṃ śūraṃ śūreṇa pātitam
4.019.024a śārdūlenāmiṣasyārthe mṛgarājaṃ yathā hatam
4.019.024c arcitaṃ sarvalokasya sapatākaṃ savedikam
4.019.025a nāgahetoḥ suparṇena caityam unmathitaṃ yathā
4.019.025c avaṣṭabhyāvatiṣṭhantaṃ dadarśa dhanur ūrjitam
4.019.026a rāmaṃ rāmānujaṃ caiva bhartuś caivānujaṃ śubhā
4.019.026c tān atītya samāsādya bhartāraṃ nihataṃ raṇe
4.019.027a samīkṣya vyathitā bhūmau saṃbhrāntā nipapāta ha
4.019.027c supteva punar utthāya āryaputreti krośatī
4.019.028a ruroda sā patiṃ dṛṣṭvā saṃditaṃ mṛtyudāmabhiḥ
4.019.028c tām avekṣya tu sugrīvaḥ krośantīṃ kurarīm iva
4.019.029a viṣādam agamat kaṣṭaṃ dṛṣṭvā cāṅgadam āgatam
4.020.001a rāmacāpavisṛṣṭena śareṇāntakareṇa tam
4.020.001c dṛṣṭvā vinihataṃ bhūmau tārā tārādhipānanā
4.020.002a sā samāsādya bhartāraṃ paryaṣvajata bhāminī
4.020.002c iṣuṇābhihataṃ dṛṣṭvā vālinaṃ kuñjaropamam
4.020.003a vānarendraṃ mahendrābhaṃ śokasaṃtaptamānasā
4.020.003c tārā tarum ivonmūlaṃ paryadevayad āturā
4.020.004a raṇe dāruṇavikrānta pravīra plavatāṃ vara
4.020.004c kiṃ dīnām apurobhāgām adya tvaṃ nābhibhāṣase
4.020.005a uttiṣṭha hariśārdūla bhajasva śayanottamam
4.020.005c naivaṃvidhāḥ śerate hi bhūmau nṛpatisattamāḥ
4.020.006a atīva khalu te kāntā vasudhā vasudhādhipa
4.020.006c gatāsur api yāṃ gātrair māṃ vihāya niṣevase
4.020.007a vyaktam anyā tvayā vīra dharmataḥ saṃpravartatā
4.020.007c kiṣkindheva purī ramyā svargamārge vinirmitā
4.020.008a yāny asmābhis tvayā sārdhaṃ vaneṣu madhugandhiṣu
4.020.008c vihṛtāni tvayā kāle teṣām uparamaḥ kṛtaḥ
4.020.009a nirānandā nirāśāhaṃ nimagnā śokasāgare
4.020.009c tvayi pañcatvam āpanne mahāyūthapayūthape
4.020.010a hṛdayaṃ susthiraṃ mahyaṃ dṛṣṭvā vinihataṃ bhuvi
4.020.010c yan na śokābhisaṃtaptaṃ sphuṭate 'dya sahasradhā
4.020.011a sugrīvasya tvayā bhāryā hṛtā sa ca vivāsitaḥ
4.020.011c yat tat tasya tvayā vyuṣṭiḥ prāpteyaṃ plavagādhipa
4.020.012a niḥśreyasaparā mohāt tvayā cāhaṃ vigarhitā
4.020.012c yaiṣābruvaṃ hitaṃ vākyaṃ vānarendrahitaiṣiṇī
4.020.013a kālo niḥsaṃśayo nūnaṃ jīvitāntakaras tava
4.020.013c balād yenāvapanno 'si sugrīvasyāvaśo vaśam
4.020.014a vaidhavyaṃ śokasaṃtāpaṃ kṛpaṇaṃ kṛpaṇā satī
4.020.014c aduḥkhopacitā pūrvaṃ vartayiṣyāmy anāthavat
4.020.015a lālitaś cāṅgado vīraḥ sukumāraḥ sukhocitaḥ
4.020.015c vatsyate kām avasthāṃ me pitṛvye krodhamūrchite
4.020.016a kuruṣva pitaraṃ putra sudṛṣṭaṃ dharmavatsalam
4.020.016c durlabhaṃ darśanaṃ tv asya tava vatsa bhaviṣyati
4.020.017a samāśvāsaya putraṃ tvaṃ saṃdeśaṃ saṃdiśasva ca
4.020.017c mūrdhni cainaṃ samāghrāya pravāsaṃ prasthito hy asi
4.020.018a rāmeṇa hi mahat karma kṛtaṃ tvām abhinighnatā
4.020.018c ānṛṇyaṃ tu gataṃ tasya sugrīvasya pratiśrave
4.020.019a sakāmo bhava sugrīva rumāṃ tvaṃ pratipatsyase
4.020.019c bhuṅkṣva rājyam anudvignaḥ śasto bhrātā ripus tava
4.020.020a kiṃ mām evaṃ vilapatīṃ preṃṇā tvaṃ nābhibhāṣase
4.020.020c imāḥ paśya varā bahvīr bhāryās te vānareśvara
4.020.021a tasyā vilapitaṃ śrutvā vānaryaḥ sarvataś ca tāḥ
4.020.021c parigṛhyāṅgadaṃ dīnaṃ duḥkhārtāḥ paricukruśuḥ
4.020.022a kim aṅgadaṃ sāṅgada vīra bāho; vihāya yāsy adya cirapravāsaṃ
4.020.022c na yuktam evaṃ guṇasaṃnikṛṣṭaṃ; vihāya putraṃ priyaputra gantum
4.020.023a kim apriyaṃ te priyacāruveṣa; kṛtaṃ mayā nātha sutena vā te
4.020.023c sahāyinīm adya vihāya vīra; yamakṣayaṃ gacchasi durvinītam
4.020.024a yady apriyaṃ kiṃ cid asaṃpradhārya; kṛtaṃ mayā syāt tava dīrghabāho
4.020.024c kṣamasva me tad dharivaṃśa nātha; vrajāmi mūrdhnā tava vīra pādau
4.020.025a tathā tu tārā karuṇaṃ rudantī; bhartuḥ samīpe saha vānarībhiḥ
4.020.025c vyavasyata prāyam anindyavarṇā; upopaveṣṭuṃ bhuvi yatra vālī
4.021.001a tato nipatitāṃ tārāṃ cyutāṃ tārām ivāmbarāt
4.021.001c śanair āśvāsayām āsa hanūmān hariyūthapaḥ
4.021.002a guṇadoṣakṛtaṃ jantuḥ svakarmaphalahetukam
4.021.002c avyagras tad avāpnoti sarvaṃ pretya śubhāśubham
4.021.003a śocyā śocasi kaṃ śocyaṃ dīnaṃ dīnānukampase
4.021.003c kaś ca kasyānuśocyo 'sti dehe 'smin budbudopame
4.021.004a aṅgadas tu kumāro 'yaṃ draṣṭavyo jīvaputrayā
4.021.004c āyatyā ca vidheyāni samarthāny asya cintaya
4.021.005a jānāsy aniyatām evaṃ bhūtānām āgatiṃ gatim
4.021.005c tasmāc chubhaṃ hi kartavyaṃ paṇḍite naihalaukikam
4.021.006a yasmin harisahasrāṇi prayutāny arbudāni ca
4.021.006c vartayanti kṛtāṃśāni so 'yaṃ diṣṭāntam āgataḥ
4.021.007a yad ayaṃ nyāyadṛṣṭārthaḥ sāmadānakṣamāparaḥ
4.021.007c gato dharmajitāṃ bhūmiṃ nainaṃ śocitum arhasi
4.021.008a sarve ca hariśārdūla putraś cāyaṃ tavāṅgadaḥ
4.021.008c haryṛṣkapatirājyaṃ ca tvatsanātham anindite
4.021.009a tāv imau śokasaṃtaptau śanaiḥ preraya bhāmini
4.021.009c tvayā parigṛhīto 'yam aṅgadaḥ śāstu medinīm
4.021.010a saṃtatiś ca yathādṛṣṭā kṛtyaṃ yac cāpi sāmpratam
4.021.010c rājñas tat kriyatāṃ sarvam eṣa kālasya niścayaḥ
4.021.011a saṃskāryo harirājas tu aṅgadaś cābhiṣicyatām
4.021.011c siṃhāsanagataṃ putraṃ paśyantī śāntim eṣyasi
4.021.012a sā tasya vacanaṃ śrutvā bhartṛvyasanapīḍitā
4.021.012c abravīd uttaraṃ tārā hanūmantam avasthitam
4.021.013a aṅgada pratirūpāṇāṃ putrāṇām ekataḥ śatam
4.021.013c hatasyāpy asya vīrasya gātrasaṃśleṣaṇaṃ varam
4.021.014a na cāhaṃ harirājasya prabhavāmy aṅgadasya vā
4.021.014c pitṛvyastasya sugrīvaḥ sarvakāryeṣv anantaraḥ
4.021.015a na hy eṣā buddhir āstheyā hanūmann aṅgadaṃ prati
4.021.015c pitā hi bandhuḥ putrasya na mātā harisattama
4.021.016a na hi mama harirājasaṃśrayāt; kṣamataram asti paratra ceha vā
4.021.016c abhimukhahatavīrasevitaṃ; śayanam idaṃ mama sevituṃ kṣamam
4.022.001a vīkṣamāṇas tu mandāsuḥ sarvato mandam ucchvasan
4.022.001c ādāv eva tu sugrīvaṃ dadarśa tv ātmajāgrataḥ
4.022.002a taṃ prāptavijayaṃ vālī sugrīvaṃ plavageśvaram
4.022.002c ābhāṣya vyaktayā vācā sasneham idam abravīt
4.022.003a sugrīvadoṣeṇa na māṃ gantum arhasi kilbiṣāt
4.022.003c kṛṣyamāṇaṃ bhaviṣyeṇa buddhimohena māṃ balāt
4.022.004a yugapadvihitaṃ tāta na manye sukham āvayoḥ
4.022.004c sauhārdaṃ bhrātṛyuktaṃ hi tad idaṃ jātam anyathā
4.022.005a pratipadya tvam adyaiva rājyam eṣāṃ vanaukasām
4.022.005c mām apy adyaiva gacchantaṃ viddhi vaivasvatakṣayam
4.022.006a jīvitaṃ ca hi rājyaṃ ca śriyaṃ ca vipulām imām
4.022.006c prajahāmy eṣa vai tūrṇaṃ mahac cāgarhitaṃ yaśaḥ
4.022.007a asyāṃ tv aham avasthāyāṃ vīra vakṣyāmi yad vacaḥ
4.022.007c yady apy asukaraṃ rājan kartum eva tad arhasi
4.022.008a sukhārhaṃ sukhasaṃvṛddhaṃ bālam enam abāliśam
4.022.008c bāṣpapūrṇamukhaṃ paśya bhūmau patitam aṅgadam
4.022.009a mama prāṇaiḥ priyataraṃ putraṃ putram ivaurasaṃ
4.022.009c mayā hīnam ahīnārthaṃ sarvataḥ paripālaya
4.022.010a tvam apy asya hi dātā ca paritrātā ca sarvataḥ
4.022.010c bhayeṣv abhayadaś caiva yathāhaṃ plavageśvara
4.022.011a eṣa tārātmajaḥ śrīmāṃs tvayā tulyaparākramaḥ
4.022.011c rakṣasāṃ tu vadhe teṣām agratas te bhaviṣyati
4.022.012a anurūpāṇi karmāṇi vikramya balavān raṇe
4.022.012c kariṣyaty eṣa tāreyas tarasvī taruṇo 'ṅgadaḥ
4.022.013a suṣeṇaduhitā ceyam arthasūkṣmaviniścaye
4.022.013c autpātike ca vividhe sarvataḥ pariniṣṭhitā
4.022.014a yad eṣā sādhv iti brūyāt kāryaṃ tan muktasaṃśayam
4.022.014c na hi tārāmataṃ kiṃ cid anyathā parivartate
4.022.015a rāghavasya ca te kāryaṃ kartavyam aviśaṅkayā
4.022.015c syād adharmo hy akaraṇe tvāṃ ca hiṃsyād vimānitaḥ
4.022.016a imāṃ ca mālām ādhatsva divyāṃ sugrīvakāñcanīm
4.022.016c udārā śrīḥ sthitā hy asyāṃ saṃprajahyān mṛte mayi
4.022.017a ity evam uktaḥ sugrīvo vālinā bhrātṛsauhṛdāt
4.022.017c harṣaṃ tyaktvā punar dīno grahagrasta ivoḍurāṭ
4.022.018a tad vālivacanāc chāntaḥ kurvan yuktam atandritaḥ
4.022.018c jagrāha so 'bhyanujñāto mālāṃ tāṃ caiva kāñcanīm
4.022.019a tāṃ mālāṃ kāñcanīṃ dattvā vālī dṛṣṭvātmajaṃ sthitam
4.022.019c saṃsiddhaḥ pretya bhāvāya snehād aṅgadam abravīt
4.022.020a deśakālau bhajasvādya kṣamamāṇaḥ priyāpriye
4.022.020c sukhaduḥkhasahaḥ kāle sugrīvavaśago bhava
4.022.021a yathā hi tvaṃ mahābāho lālitaḥ satataṃ mayā
4.022.021c na tathā vartamānaṃ tvāṃ sugrīvo bahu maṃsyate
4.022.022a māsyāmitrair gataṃ gaccher mā śatrubhir ariṃdama
4.022.022c bhartur arthaparo dāntaḥ sugrīvavaśago bhava
4.022.023a na cātipraṇayaḥ kāryaḥ kartavyo 'praṇayaś ca te
4.022.023c ubhayaṃ hi mahādoṣaṃ tasmād antaradṛg bhava
4.022.024a ity uktvātha vivṛttākṣaḥ śarasaṃpīḍito bhṛśam
4.022.024c vivṛtair daśanair bhīmair babhūvotkrāntajīvitaḥ
4.022.025a hate tu vīre plavagādhipe tadā; plavaṃgamās tatra na śarma lebhire
4.022.025c vanecarāḥ siṃhayute mahāvane; yathā hi gāvo nihate gavāṃ patau
4.022.026a tatas tu tārā vyasanārṇava plutā; mṛtasyā bhartur vadanaṃ samīkṣya sā
4.022.026c jagāma bhūmiṃ parirabhya vālinaṃ; mahādrumaṃ chinnam ivāśritā latā
4.023.001a tataḥ samupajighrantī kapirājasya tanmukham
4.023.001c patiṃ lokāc cyutaṃ tārā mṛtaṃ vacanam abravīt
4.023.002a śeṣe tvaṃ viṣame duḥkham akṛtvā vacanaṃ mama
4.023.002c upalopacite vīra suduḥkhe vasudhātale
4.023.003a mattaḥ priyatarā nūnaṃ vānarendra mahī tava
4.023.003c śeṣe hi tāṃ pariṣvajya māṃ ca na pratibhāṣase
4.023.004a sugrīva eva vikrānto vīra sāhasika priya
4.023.004c ṛkṣavānaramukhyās tvāṃ balinaṃ paryupāsate
4.023.005a eṣāṃ vilapitaṃ kṛcchram aṅgadasya ca śocataḥ
4.023.005c mama cemāṃ giraṃ śrutvā kiṃ tvaṃ na pratibudhyase
4.023.006a idaṃ tac chūraśayanaṃ yatra śeṣe hato yudhi
4.023.006c śāyitā nihatā yatra tvayaiva ripavaḥ purā
4.023.007a viśuddhasattvābhijana priyayuddha mama priya
4.023.007c mām anāthāṃ vihāyaikāṃ gatas tvam asi mānada
4.023.008a śūrāya na pradātavyā kanyā khalu vipaścitā
4.023.008c śūrabhāryāṃ hatāṃ paśya sadyo māṃ vidhavāṃ kṛtām
4.023.009a avabhagnaś ca me māno bhagnā me śāśvatī gatiḥ
4.023.009c agādhe ca nimagnāsmi vipule śokasāgare
4.023.010a aśmasāramayaṃ nūnam idaṃ me hṛdayaṃ dṛḍham
4.023.010c bhartāraṃ nihataṃ dṛṣṭvā yan nādya śatadhā gatam
4.023.011a suhṛc caiva hi bhartā ca prakṛtyā ca mama priyaḥ
4.023.011c āhave ca parākrāntaḥ śūraḥ pañcatvam āgataḥ
4.023.012a patihīnā tu yā nārī kāmaṃ bhavatu putriṇī
4.023.012c dhanadhānyaiḥ supūrṇāpi vidhavety ucyate budhaiḥ
4.023.013a svagātraprabhave vīra śeṣe rudhiramaṇḍale
4.023.013c kṛmirāgaparistome tvam evaṃ śayane yathā
4.023.014a reṇuśoṇitasaṃvītaṃ gātraṃ tava samantataḥ
4.023.014c parirabdhuṃ na śaknomi bhujābhyāṃ plavagarṣabha
4.023.015a kṛtakṛtyo 'dya sugrīvo vaire 'sminn atidāruṇe
4.023.015c yasya rāmavimuktena hṛtam ekeṣuṇā bhayam
4.023.016a śareṇa hṛdi lagnena gātrasaṃsparśane tava
4.023.016c vāryāmi tvāṃ nirīkṣantī tvayi pañcatvam āgate
4.023.017a udbabarha śaraṃ nīlas tasya gātragataṃ tadā
4.023.017c girigahvarasaṃlīnaṃ dīptam āśīviṣaṃ yathā
4.023.018a tasya niṣkṛṣyamāṇasya bāṇasya ca babhau dyutiḥ
4.023.018c astamastakasaṃruddho raśmir dinakarād iva
4.023.019a petuḥ kṣatajadhārās tu vraṇebhyas tasya sarvaśaḥ
4.023.019c tāmragairikasaṃpṛktā dhārā iva dharādharāt
4.023.020a avakīrṇaṃ vimārjantī bhartāraṃ raṇareṇunā
4.023.020c asrair nayanajaiḥ śūraṃ siṣecāstrasamāhatam
4.023.021a rudhirokṣitasarvāṅgaṃ dṛṣṭvā vinihataṃ patim
4.023.021c uvāca tārā piṅgākṣaṃ putram aṅgadam aṅganā
4.023.022a avasthāṃ paścimāṃ paśya pituḥ putra sudāruṇām
4.023.022c saṃprasaktasya vairasya gato 'ntaḥ pāpakarmaṇā
4.023.023a bālasūryodayatanuṃ prayāntaṃ yamasādanam
4.023.023c abhivādaya rājānaṃ pitaraṃ putra mānadam
4.023.024a evam uktaḥ samutthāya jagrāha caraṇau pituḥ
4.023.024c bhujābhyāṃ pīnavṛtābhyām aṅgado 'ham iti bruvan
4.023.025a abhivādayamānaṃ tvām aṅgadaṃ tvaṃ yathāpurā
4.023.025c dīrghāyur bhava putreti kimarthaṃ nābhibhāṣase
4.023.026a ahaṃ putrasahāyā tvām upāse gatacetanam
4.023.026c siṃhena nihataṃ sadyo gauḥ savatseva govṛṣam
4.023.027a iṣṭvā saṃgrāmayajñena nānāpraharaṇāmbhasā
4.023.027c asminn avabhṛthe snātaḥ kathaṃ patnyā mayā vinā
4.023.028a yā dattā devarājena tava tuṣṭena saṃyuge
4.023.028c śātakumbhamayīṃ mālāṃ tāṃ te paśyāmi neha kim
4.023.029a rājaśrīr na jahāti tvāṃ gatāsum api mānada
4.023.029c sūryasyāvartamānasya śailarājam iva prabhā
4.023.030a na me vacaḥ pathyam idaṃ tvayā kṛtaṃ; na cāsmi śaktā hi nivāraṇe tava
4.023.030c hatā saputrāsmi hatena saṃyuge; saha tvayā śrīr vijahāti mām iha
4.024.001a gatāsuṃ vālinaṃ dṛṣṭvā rāghavas tadanantaram
4.024.001c abravīt praśritaṃ vākyaṃ sugrīvaṃ śatrutāpanaḥ
4.024.002a na śokaparitāpena śreyasā yujyate mṛtaḥ
4.024.002c yad atrānantaraṃ kāryaṃ tat samādhātum arhatha
4.024.003a lokavṛttam anuṣṭheyaṃ kṛtaṃ vo bāṣpamokṣaṇam
4.024.003c na kālād uttaraṃ kiṃ cit karma śakyam upāsitum
4.024.004a niyataḥ kāraṇaṃ loke niyatiḥ karmasādhanam
4.024.004c niyatiḥ sarvabhūtānāṃ niyogeṣv iha kāraṇam
4.024.005a na kartā kasya cit kaś cin niyoge cāpi neśvaraḥ
4.024.005c svabhāve vartate lokas tasya kālaḥ parāyaṇam
4.024.006a na kālaḥ kālam atyeti na kālaḥ parihīyate
4.024.006c svabhāvaṃ vā samāsādya na kaś cid ativartate
4.024.007a na kālasyāsti bandhutvaṃ na hetur na parākramaḥ
4.024.007c na mitrajñātisaṃbandhaḥ kāraṇaṃ nātmano vaśaḥ
4.024.008a kiṃ tu kāla parīṇāmo draṣṭavyaḥ sādhu paśyatā
4.024.008c dharmaś cārthaś ca kāmaś ca kālakramasamāhitāḥ
4.024.009a itaḥ svāṃ prakṛtiṃ vālī gataḥ prāptaḥ kriyāphalam
4.024.009c dharmārthakāmasaṃyogaiḥ pavitraṃ plavageśvara
4.024.010a svadharmasya ca saṃyogāj jitas tena mahātmanā
4.024.010c svargaḥ parigṛhītaś ca prāṇān aparirakṣatā
4.024.011a eṣā vai niyatiḥ śreṣṭhā yāṃ gato hariyūthapaḥ
4.024.011c tad alaṃ paritāpena prāptakālam upāsyatām
4.024.012a vacanānte tu rāmasya lakṣmaṇaḥ paravīrahā
4.024.012c avadat praśritaṃ vākyaṃ sugrīvaṃ gatacetasaṃ
4.024.013a kuru tvam asya sugrīva pretakāryam anantaram
4.024.013c tārāṅgadābhyāṃ sahito vālino dahanaṃ prati
4.024.014a samājñāpaya kāṣṭhāni śuṣkāṇi ca bahūni ca
4.024.014c candanāni ca divyāni vālisaṃskārakāraṇāt
4.024.015a samāśvāsaya cainaṃ tvam aṅgadaṃ dīnacetasaṃ
4.024.015c mā bhūr bāliśabuddhis tvaṃ tvadadhīnam idaṃ puram
4.024.016a aṅgadas tv ānayen mālyaṃ vastrāṇi vividhāni ca
4.024.016c ghṛtaṃ tailam atho gandhān yac cātra samanantaram
4.024.017a tvaṃ tāra śibikāṃ śīghram ādāyāgaccha saṃbhramāt
4.024.017c tvarā guṇavatī yuktā hy asmin kāle viśeṣataḥ
4.024.018a sajjībhavantu plavagāḥ śibikāvāhanocitāḥ
4.024.018c samarthā balinaś caiva nirhariṣyanti vālinam
4.024.019a evam uktvā tu sugrīvaṃ sumitrānandavardhanaḥ
4.024.019c tasthau bhrātṛsamīpastho lakṣmaṇaḥ paravīrahā
4.024.020a lakṣmaṇasya vacaḥ śrutvā tāraḥ saṃbhrāntamānasaḥ
4.024.020c praviveśa guhāṃ śīghraṃ śibikāsaktamānasaḥ
4.024.021a ādāya śibikāṃ tāraḥ sa tu paryāpayat punaḥ
4.024.021c vānarair uhyamānāṃ tāṃ śūrair udvahanocitaiḥ
4.024.022a tato vālinam udyamya sugrīvaḥ śibikāṃ tadā
4.024.022c āropayata vikrośann aṅgadena sahaiva tu
4.024.023a āropya śibikāṃ caiva vālinaṃ gatajīvitam
4.024.023c alaṃkāraiś ca vividhair mālyair vastraiś ca bhūṣitam
4.024.024a ājñāpayat tadā rājā sugrīvaḥ plavageśvaraḥ
4.024.024c aurdhvadehikam āryasya kriyatām anurūpataḥ
4.024.025a viśrāṇayanto ratnāni vividhāni bahūni ca
4.024.025c agrataḥ plavagā yāntu śibikā tadanantaram
4.024.026a rājñām ṛddhiviśeṣā hi dṛśyante bhuvi yādṛśāḥ
4.024.026c tādṛśaṃ vālinaḥ kṣipraṃ prākurvann aurdhvadehikam
4.024.027a aṅgadam aprigṛhyāśu tāraprabhṛtayas tathā
4.024.027c krośantaḥ prayayuḥ sarve vānarā hatabāndhavāḥ
4.024.028a tārāprabhṛtayaḥ sarvā vānaryo hatayūthapāḥ
4.024.028c anujagmur hi bhartāraṃ krośantyaḥ karuṇasvanāḥ
4.024.029a tāsāṃ ruditaśabdena vānarīṇāṃ vanāntare
4.024.029c vanāni girayaḥ sarve vikrośantīva sarvataḥ
4.024.030a puline girinadyās tu vivikte jalasaṃvṛte
4.024.030c citāṃ cakruḥ subahavo vānarā vanacāriṇaḥ
4.024.031a avaropya tataḥ skandhāc chibikāṃ vahanocitāḥ
4.024.031c tasthur ekāntam āśritya sarve śokasamanvitāḥ
4.024.032a tatas tārā patiṃ dṛṣṭvā śibikātalaśāyinam
4.024.032c āropyāṅke śiras tasya vilalāpa suduḥkhitā
4.024.033a janaṃ ca paśyasīmaṃ tvaṃ kasmāc chokābhipīḍitam
4.024.033c prahṛṣṭam iva te vaktraṃ gatāsor api mānada
4.024.033e astārkasamavarṇaṃ ca lakṣyate jīvato yathā
4.024.034a eṣa tvāṃ rāmarūpeṇa kālaḥ karṣati vānara
4.024.034c yena sma vidhavāḥ sarvāḥ kṛtā ekeṣuṇā raṇe
4.024.035a imās tās tava rājendravānaryo vallabhāḥ sadā
4.024.035c pādair vikṛṣṭam adhvānam āgatāḥ kiṃ na budhyase
4.024.036a taveṣṭā nanu nāmaitā bhāryāś candranibhānanāḥ
4.024.036c idānīṃ nekṣase kasmāt sugrīvaṃ plavageśvaram
4.024.037a ete hi sacivā rājaṃs tāraprabhṛtayas tava
4.024.037c puravāsijanaś cāyaṃ parivāryāsate 'nagha
4.024.038a visarjayainān pravalān yathocitam ariṃdama
4.024.038c tataḥ krīḍāmahe sarvā vaneṣu madirotkaṭāḥ
4.024.039a evaṃ vilapatīṃ tārāṃ patiśokapariplutām
4.024.039c utthāpayanti sma tadā vānaryaḥ śokakarśitāḥ
4.024.040a sugrīveṇa tataḥ sārdham aṅgadaḥ pitaraṃ rudan
4.024.040c citām āropayām āsa śokenābhihatendriyaḥ
4.024.041a tato 'gniṃ vidhivad dattvā so 'pasavyaṃ cakāra ha
4.024.041c pitaraṃ dīrgham adhvānaṃ prasthitaṃ vyākulendriyaḥ
4.024.042a saṃskṛtya vālinaṃ te tu vidhipūrvaṃ plavaṃgamāḥ
4.024.042c ājagmur udakaṃ kartuṃ nadīṃ śītajalāṃ śubhām
4.024.043a tatas te sahitās tatra aṅgadaṃ sthāpya cāgrataḥ
4.024.043c sugrīvatārāsahitāḥ siṣicur vāline jalam
4.024.044a sugrīveṇaiva dīnena dīno bhūtvā mahābalaḥ
4.024.044c samānaśokaḥ kākutsthaḥ pretakāryāṇy akārayat
4.025.001a tataḥ śokābhisaṃtaptaṃ sugrīvaṃ klinnavāsanam
4.025.001c śākhāmṛgamahāmātrāḥ parivāryopatasthire
4.025.002a abhigamya mahābāhuṃ rāmam akliṣṭakāriṇam
4.025.002c sthitāḥ prāñjalayaḥ sarve pitāmaham ivarṣayaḥ
4.025.003a tataḥ kāñcanaśailābhas taruṇārkanibhānanaḥ
4.025.003c abravīt prāñjalir vākyaṃ hanumān mārutātmajaḥ
4.025.004a bhavatprasādāt sugrīvaḥ pitṛpaitāmahaṃ mahat
4.025.004c vānarāṇāṃ suduṣprāpaṃ prāpto rājyam idaṃ prabho
4.025.005a bhavatā samanujñātaḥ praviśya nagaraṃ śubham
4.025.005c saṃvidhāsyati kāryāṇi sarvāṇi sasuhṛjjanaḥ
4.025.006a snāto 'yaṃ vividhair gandhair auṣadhaiś ca yathāvidhi
4.025.006c arcayiṣyati ratnaiś ca mālyaiś ca tvāṃ viśeṣataḥ
4.025.007a imāṃ giriguhāṃ ramyām abhigantum ito 'rhasi
4.025.007c kuruṣva svāmi saṃbandhaṃ vānarān saṃpraharṣayan
4.025.008a evam ukto hanumatā rāghavaḥ paravīrahā
4.025.008c pratyuvāca hanūmantaṃ buddhimān vākyakovidaḥ
4.025.009a caturdaśasamāḥ saumya grāmaṃ vā yadi vā puram
4.025.009c na pravekṣyāmi hanuman pitur nirdeśapālakaḥ
4.025.010a susamṛddhāṃ guhāṃ divyāṃ sugrīvo vānararṣabhaḥ
4.025.010c praviṣṭo vidhivad vīraḥ kṣipraṃ rājye 'bhiṣicyatām
4.025.011a evam uktvā hanūmantaṃ rāmaḥ sugrīvam abravīt
4.025.011c imam apy aṅgadaṃ vīra yauvarājye 'bhiṣecaya
4.025.012a pūrvo 'yaṃ vārṣiko māsaḥ śrāvaṇaḥ salilāgamaḥ
4.025.012c pravṛttāḥ saumya catvāro māsā vārṣikasaṃjñitāḥ
4.025.013a nāyam udyogasamayaḥ praviśa tvaṃ purīṃ śubhām
4.025.013c asmin vatsyāmy ahaṃ saumya parvate sahalakṣmaṇaḥ
4.025.014a iyaṃ giriguhā ramyā viśālā yuktamārutā
4.025.014c prabhūtasalilā saumya prabhūtakamalotpalā
4.025.015a kārtike samanuprāpte tvaṃ rāvaṇavadhe yata
4.025.015c eṣa naḥ samayaḥ saumya praviśa tvaṃ svam ālayam
4.025.015e abhiṣiñcasva rājye ca suhṛdaḥ saṃpraharṣaya
4.025.016a iti rāmābhyanujñātaḥ sugrīvo vānararṣabhaḥ
4.025.016c praviveśa purīṃ ramyāṃ kiṣkindhāṃ vālipālitām
4.025.017a taṃ vānarasahasrāṇi praviṣṭaṃ vānareśvaram
4.025.017c abhivādya prahṛṣṭāni sarvataḥ paryavārayan
4.025.018a tataḥ prakṛtayaḥ sarvā dṛṣṭvā harigaṇeśvaram
4.025.018c praṇamya mūrdhnā patitā vasudhāyāṃ samāhitāḥ
4.025.019a sugrīvaḥ prakṛtīḥ sarvāḥ saṃbhāṣyotthāpya vīryavān
4.025.019c bhrātur antaḥpuraṃ saumyaṃ praviveśa mahābalaḥ
4.025.020a praviśya tv abhiniṣkrāntaṃ sugrīvaṃ vānararṣabham
4.025.020c abhyaṣiñcanta suhṛdaḥ sahasrākṣam ivāmarāḥ
4.025.021a tasya pāṇḍuram ājahruś chatraṃ hemapariṣkṛtam
4.025.021c śukle ca bālavyajane hemadaṇḍe yaśaskare
4.025.022a tathā sarvāṇi ratnāni sarvabījauṣadhāni ca
4.025.022c sakṣīrāṇāṃ ca vṛkṣāṇāṃ prarohān kusumāni ca
4.025.023a śuklāni caiva vastrāṇi śvetaṃ caivānulepanam
4.025.023c sugandhīni ca mālyāni sthalajāny ambujāni ca
4.025.024a candanāni ca divyāni gandhāṃś ca vividhān bahūn
4.025.024c akṣataṃ jātarūpaṃ ca priyaṅgumadhusarpiṣī
4.025.025a dadhicarma ca vaiyāghraṃ vārāhī cāpy upānahau
4.025.025c samālambhanam ādāya rocanāṃ samanaḥśilām
4.025.025e ājagmus tatra muditā varāḥ kanyās tu ṣoḍaśa
4.025.026a tatas te vānaraśreṣṭhaṃ yathākālaṃ yathāvidhi
4.025.026c ratnair vastraiś ca bhakṣyaiś ca toṣayitvā dvijarṣabhān
4.025.027a tataḥ kuśaparistīrṇaṃ samiddhaṃ jātavedasaṃ
4.025.027c mantrapūtena haviṣā hutvā mantravido janāḥ
4.025.028a tato hemapratiṣṭhāne varāstaraṇasaṃvṛte
4.025.028c prāsādaśikhare ramye citramālyopaśobhite
4.025.029a prāṅmukhaṃ vividhiar mantraiḥ sthāpayitvā varāsane
4.025.029c nadīnadebhyaḥ saṃhṛtya tīrthebhyaś ca samantataḥ
4.025.030a āhṛtya ca samudrebhyaḥ sarvebhyo vānararṣabhāḥ
4.025.030c apaḥ kanakakumbheṣu nidhāya vimalāḥ śubhāḥ
4.025.031a śubhair vṛṣabhaśṛṅgaiś ca kalaśaiś cāpi kāñcanaiḥ
4.025.031c śāstradṛṣṭena vidhinā maharṣivihitena ca
4.025.032a gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
4.025.032c maindaś ca dvividaś caiva hanūmāñ jāmbavān nalaḥ
4.025.033a abhyaṣiñcanta sugrīvaṃ prasannena sugandhinā
4.025.033c salilena sahasrākṣaṃ vasavo vāsavaṃ yathā
4.025.034a abhiṣikte tu sugrīve sarve vānarapuṃgavāḥ
4.025.034c pracukruśur mahātmāno hṛṣṭās tatra sahasraśaḥ
4.025.035a rāmasya tu vacaḥ kurvan sugrīvo haripuṃgavaḥ
4.025.035c aṅgadaṃ saṃpariṣvajya yauvarājye 'bhiṣecayat
4.025.036a aṅgade cābhiṣikte tu sānukrośāḥ plavaṃgamāḥ
4.025.036c sādhu sādhv iti sugrīvaṃ mahātmāno 'bhyapūjayan
4.025.037a hṛṣṭapuṣṭajanākīrṇā patākādhvajaśobhitā
4.025.037c babhūva nagarī ramyā kṣikindhā girigahvare
4.025.038a nivedya rāmāya tadā mahātmane; mahābhiṣekaṃ kapivāhinīpatiḥ
4.025.038c rumāṃ ca bhāryāṃ pratilabhya vīryavān; avāpa rājyaṃ tridaśādhipo yathā
4.026.001a abhiṣikte tu sugrīve praviṣṭe vānare guhām
4.026.001c ājagāma saha bhrātrā rāmaḥ prasravaṇaṃ girim
4.026.002a śārdūlamṛgasaṃghuṣṭaṃ siṃhair bhīmaravair vṛtam
4.026.002c nānāgulmalatāgūḍhaṃ bahupādapasaṃkulam
4.026.003a ṛkṣavānaragopucchair mārjāraiś ca niṣevitam
4.026.003c megharāśinibhaṃ śailaṃ nityaṃ śucijalāśrayam
4.026.004a tasya śailasya śikhare mahatīm āyatāṃ guhām
4.026.004c pratyagṛhṇata vāsārthaṃ rāmaḥ saumitriṇā saha
4.026.005a avasat tatra dharmātmā rāghavaḥ sahalakṣmaṇaḥ
4.026.005c bahudṛśyadarīkuñje tasmin prasravaṇe girau
4.026.006a susukhe 'pi bahudravye tasmin hi dharaṇīdhare
4.026.006c vasatas tasya rāmasya ratir alpāpi nābhavat
4.026.006e hṛtāṃ hi bhāryāṃ smarataḥ prāṇebhyo 'pi garīyasīm
4.026.007a udayābhyuditaṃ dṛṣṭvā śaśāṅkaṃ ca viśeṣataḥ
4.026.007c āviveśa na taṃ nidrā niśāsu śayanaṃ gatam
4.026.008a tat samutthena śokena bāṣpopahatacetasaṃ
4.026.008c taṃ śocamānaṃ kākutsthaṃ nityaṃ śokaparāyaṇam
4.026.008e tulyaduḥkho 'bravīd bhrātā lakṣmaṇo 'nunayan vacaḥ
4.026.009a alaṃ vīra vyathāṃ gatvā na tvaṃ śocitum arhasi
4.026.009c śocato hy avasīdanti sarvārthā viditaṃ hi te
4.026.010a bhavān kriyāparo loke bhavān devaparāyaṇaḥ
4.026.010c āstiko dharmaśīlaś ca vyavasāyī ca rāghava
4.026.011a na hy avyavasitaḥ śatruṃ rākṣasaṃ taṃ viśeṣataḥ
4.026.011c samarthas tvaṃ raṇe hantuṃ vikramair jihmakāriṇam
4.026.012a samunmūlaya śokaṃ tvaṃ vyavasāyaṃ sthiraṃ kuru
4.026.012c tataḥ saparivāraṃ taṃ nirmūlaṃ kuru rākṣasaṃ
4.026.013a pṛthivīm api kākutstha sasāgaravanācalām
4.026.013c parivartayituṃ śaktaḥ kim aṅga puna rāvaṇam
4.026.014a ahaṃ tu khalu te vīryaṃ prasuptaṃ pratibodhaye
4.026.014c dīptair āhutibhiḥ kāle bhasmac channam ivānalam
4.026.015a lakṣmaṇasya tu tad vākyaṃ pratipūjya hitaṃ śubham
4.026.015c rāghavaḥ suhṛdaṃ snigdham idaṃ vacanam abravīt
4.026.016a vācyaṃ yad anuraktena snigdhena ca hitena ca
4.026.016c satyavikrama yuktena tad uktaṃ lakṣmaṇa tvayā
4.026.017a eṣa śokaḥ parityaktaḥ sarvakāryāvasādakaḥ
4.026.017c vikrameṣv apratihataṃ tejaḥ protsāhayāmy aham
4.026.018a śaratkālaṃ pratīkṣe 'ham iyaṃ prāvṛḍ upasthitā
4.026.018c tataḥ sarāṣṭraṃ sagaṇaṃ rākṣasaṃ taṃ nihanmy aham
4.026.019a tasya tadvacanaṃ śrutvā hṛṣṭo rāmasya lakṣmaṇaḥ
4.026.019c punar evābravīd vākyaṃ saumitrir mitranandanaḥ
4.026.020a etat te sadṛśaṃ vākyam uktaṃ śatrunibarhaṇa
4.026.020c idānīm asi kākutstha prakṛtiṃ svām upāgataḥ
4.026.021a vijñāya hy ātmano vīryaṃ tathyaṃ bhavitum arhasi
4.026.021c etat sadṛśam uktaṃ te śrutasyābhijanasya ca
4.026.022a tasmāt puruṣaśārdūla cintayañ śatrunigraham
4.026.022c varṣārātram anuprāptam atikrāmaya rāghava
4.026.023a niyamya kopaṃ pratipālyatāṃ śarat; kṣamasva māsāṃś caturo mayā saha
4.026.023c vasācale 'smin mṛgarājasevite; saṃvardhayañ śatruvadhe samudyataḥ
4.027.001a sa tadā vālinaṃ hatvā sugrīvam abhiṣicya ca
4.027.001c vasan mālyavataḥ pṛṣṭe rāmo lakṣmaṇam abravīt
4.027.002a ayaṃ sa kālaḥ saṃprāptaḥ samayo 'dya jalāgamaḥ
4.027.002c saṃpaśya tvaṃ nabho meghaiḥ saṃvṛtaṃ girisaṃnibhaiḥ
4.027.003a nava māsa dhṛtaṃ garbhaṃ bhāskārasya gabhastibhiḥ
4.027.003c pītvā rasaṃ samudrāṇāṃ dyauḥ prasūte rasāyanam
4.027.004a śakyam ambaram āruhya meghasopānapaṅktibhiḥ
4.027.004c kuṭajārjunamālābhir alaṃkartuṃ divākaram
4.027.005a saṃdhyārāgotthitais tāmrair anteṣv adhikapāṇḍuraiḥ
4.027.005c snigdhair abhrapaṭacchadair baddhavraṇam ivāmbaram
4.027.006a mandamārutaniḥśvāsaṃ saṃdhyācandanarañjitam
4.027.006c āpāṇḍujaladaṃ bhāti kāmāturam ivāmbaram
4.027.007a eṣā dharmaparikliṣṭā navavāripariplutā
4.027.007c sīteva śokasaṃtaptā mahī bāṣpaṃ vimuñcati
4.027.008a meghodaravinirmuktāḥ kahlārasukhaśītalāḥ
4.027.008c śakyam añjalibhiḥ pātuṃ vātāḥ ketakigandhinaḥ
4.027.009a eṣa phullārjunaḥ śailaḥ ketakair adhivāsitaḥ
4.027.009c sugrīva iva śāntārir dhārābhir abhiṣicyate
4.027.010a meghakṛṣṇājinadharā dhārāyajñopavītinaḥ
4.027.010c mārutāpūritaguhāḥ prādhītā iva parvatāḥ
4.027.011a kaśābhir iva haimībhir vidyudbhir iva tāḍitam
4.027.011c antaḥstanitanirghoṣaṃ savedanam ivāmbaram
4.027.012a nīlameghāśritā vidyut sphurantī pratibhāti me
4.027.012c sphurantī rāvaṇasyāṅke vaidehīva tapasvinī
4.027.013a imās tā manmathavatāṃ hitāḥ pratihatā diśaḥ
4.027.013c anuliptā iva ghanair naṣṭagrahaniśākarāḥ
4.027.014a kva cid bāṣpābhisaṃruddhān varṣāgamasamutsukān
4.027.014c kuṭajān paśya saumitre puṣṭitān girisānuṣu
4.027.014e mama śokābhibhūtasya kāmasaṃdīpanān sthitān
4.027.015a rajaḥ praśāntaṃ sahimo 'dya vāyur; nidāghadoṣaprasarāḥ praśāntāḥ
4.027.015c sthitā hi yātrā vasudhādhipānāṃ; pravāsino yānti narāḥ svadeśān
4.027.016a saṃprasthitā mānasavāsalubdhāḥ; priyānvitāḥ saṃprati cakravākaḥ
4.027.016c abhīkṣṇavarṣodakavikṣateṣu; yānāni mārgeṣu na saṃpatanti
4.027.017a kva cit prakāśaṃ kva cid aprakāśaṃ; nabhaḥ prakīrṇāmbudharaṃ vibhāti
4.027.017c kva cit kva cit parvatasaṃniruddhaṃ; rūpaṃ yathā śāntamahārṇavasya
4.027.018a vyāmiśritaṃ sarjakadambapuṣpair; navaṃ jalaṃ parvatadhātutāmram
4.027.018c mayūrakekābhir anuprayātaṃ; śailāpagāḥ śīghrataraṃ vahanti
4.027.019a rasākulaṃ ṣaṭpadasaṃnikāśaṃ; prabhujyate jambuphalaṃ prakāmam
4.027.019c anekavarṇaṃ pavanāvadhūtaṃ; bhūmau pataty āmraphalaṃ vipakvam
4.027.020a vidyutpatākāḥ sabalāka mālāḥ; śailendrakūṭākṛtisaṃnikāśāḥ
4.027.020c garjanti meghāḥ samudīrṇanādā; mattagajendrā iva saṃyugasthaḥ
4.027.021a meghābhikāmī parisaṃpatantī; saṃmoditā bhāti balākapaṅktiḥ
4.027.021c vātāvadhūtā varapauṇḍarīkī; lambeva mālā racitāmbarasya
4.027.022a nidrā śanaiḥ keśavam abhyupaiti; drutaṃ nadī sāgaram abhyupaiti
4.027.022c hṛṣṭā balākā ghanam abhyupaiti; kāntā sakāmā priyam abhyupaiti
4.027.023a jātā vanāntāḥ śikhisupranṛttā; jātāḥ kadambāḥ sakadambaśākhāḥ
4.027.023c jātā vṛṣā goṣu samānakāmā; jātā mahī sasyavanābhirāmā
4.027.024a vahanti varṣanti nadanti bhānti; dhyāyanti nṛtyanti samāśvasanti
4.027.024c nadyo ghanā mattagajā vanāntāḥ; priyāvinīhāḥ śikhinaḥ plavaṃgāḥ
4.027.025a praharṣitāḥ ketakapuṣpagandham; āghrāya hṛṣṭā vananirjhareṣu
4.027.025c prapāta śabdākulitā gajendrāḥ; sārdhaṃ mayūraiḥ samadā nadanti
4.027.026a dhārānipātair abhihanyamānāḥ; kadambaśākhāsu vilambamānāḥ
4.027.026c kṣaṇārjitaṃ puṣparasāvagāḍhaṃ; śanair madaṃ ṣaṭcaraṇās tyajanti
4.027.027a aṅgāracūrṇotkarasaṃnikāśaiḥ; phalaiḥ suparyāpta rasaiḥ samṛddhaiḥ
4.027.027c jambūdrumāṇāṃ pravibhānti śākhā; nilīyamānā iva ṣaṭpadaughaiḥ
4.027.028a taḍitpatākābhir alaṃkṛtānām; udīrṇagambhīramahāravāṇām
4.027.028c vibhānti rūpāṇi balāhakānāṃ; raṇodyatānām iva vāraṇānām
4.027.029a mārgānugaḥ śailavanānusārī; saṃprasthito megharavaṃ niśamya
4.027.029c yuddhābhikāmaḥ pratināgaśaṅkī; matto gajendraḥ pratisaṃnivṛttaḥ
4.027.030a muktāsakāśaṃ salilaṃ patad vai; sunirmalaṃ patrapuṭeṣu lagnam
4.027.030c hṛṣṭā vivarṇacchadanā vihaṃgāḥ; surendradattaṃ tṛṣitāḥ pibanti
4.027.031a nīleṣu nīlā navavāripūrṇā; megheṣu meghāḥ pravibhānti saktāḥ
4.027.031c davāgnidagdheṣu davāgnidagdhāḥ; śaileṣu śailā iva baddhamūlāḥ
4.027.032a mattā gajendrā muditā gavendrā; vaneṣu viśrāntatarā mṛgendrāḥ
4.027.032c ramyā nagendrā nibhṛtā nagendrāḥ; prakrīḍito vāridharaiḥ surendraḥ
4.027.033a vṛttā yātrā narendrāṇāṃ senā pratinivartate
4.027.033c vairāṇi caiva mārgāś ca salilena samīkṛtāḥ
4.027.034a māsi prauṣṭhapade brahma brāhmaṇānāṃ vivakṣatām
4.027.034c ayam adhyāyasamayaḥ sāmagānām upasthitaḥ
4.027.035a nivṛttakarmāyatano nūnaṃ saṃcitasaṃcayaḥ
4.027.035c āṣāḍhīm abhyupagato bharataḥ koṣakādhipaḥ
4.027.036a nūnam āpūryamāṇāyāḥ sarayvā vadhate rayaḥ
4.027.036c māṃ samīkṣya samāyāntam ayodhyāyā iva svanaḥ
4.027.037a imāḥ sphītaguṇā varṣāḥ sugrīvaḥ sukham aśnute
4.027.037c vijitāriḥ sadāraś ca rājye mahati ca sthitaḥ
4.027.038a ahaṃ tu hṛtadāraś ca rājyāc ca mahataś cyutaḥ
4.027.038c nadīkūlam iva klinnam avasīdāmi lakṣmaṇa
4.027.039a śokaś ca mama vistīrṇo varṣāś ca bhṛśadurgamāḥ
4.027.039c rāvaṇaś ca mahāñ śatrur apāraṃ pratibhāti me
4.027.040a ayātrāṃ caiva dṛṣṭvemāṃ mārgāṃś ca bhṛśadurgamān
4.027.040c praṇate caiva sugrīve na mayā kiṃ cid īritam
4.027.041a api cātiparikliṣṭaṃ cirād dāraiḥ samāgatam
4.027.041c ātmakāryagarīyastvād vaktuṃ necchāmi vānaram
4.027.042a svayam eva hi viśramya jñātvā kālam upāgatam
4.027.042c upakāraṃ ca sugrīvo vetsyate nātra saṃśayaḥ
4.027.043a tasmāt kālapratīkṣo 'haṃ sthito 'smi śubhalakṣaṇa
4.027.043c sugrīvasya nadīnāṃ ca prasādam anupālayan
4.027.044a upakāreṇa vīro hi pratikāreṇa yujyate
4.027.044c akṛtajño 'pratikṛto hanti sattvavatāṃ manaḥ
4.027.045a athaivam uktaḥ praṇidhāya lakṣmaṇaḥ; kṛtāñjalis tat pratipūjya bhāṣitam
4.027.045c uvāca rāmaṃ svabhirāma darśanaṃ; pradarśayan darśanam ātmanaḥ śubham
4.027.046a yathoktam etat tava sarvam īpsitaṃ; narendra kartā nacirād dharīśvaraḥ
4.027.046c śaratpratīkṣaḥ kṣamatām imaṃ bhavāñ; jalaprapātaṃ ripunigrahe dhṛtaḥ
4.028.001a samīkṣya vimalaṃ vyoma gatavidyudbalāhakam
4.028.001c sārasāravasaṃghuṣṭaṃ ramyajyotsnānulepanam
4.028.002a samṛddhārthaṃ ca sugrīvaṃ mandadharmārthasaṃgraham
4.028.002c atyartham asatāṃ mārgam ekāntagatamānasaṃ
4.028.003a nivṛttakāryaṃ siddhārthaṃ pramadābhirataṃ sadā
4.028.003c prāptavantam abhipretān sarvān eva manorathān
4.028.004a svāṃ ca pātnīm abhipretāṃ tārāṃ cāpi samīpsitām
4.028.004c viharantam ahorātraṃ kṛtārthaṃ vigatajvalam
4.028.005a krīḍantam iva deveśaṃ nandane 'psarasāṃ gaṇaiḥ
4.028.005c mantriṣu nyastakāryaṃ ca mantriṇām anavekṣakam
4.028.006a utsannarājyasaṃdeśaṃ kāmavṛttam avasthitam
4.028.006c niścitārtho 'rthatattvajñaḥ kāladharmaviśeṣavit
4.028.007a prasādya vākyair madhurair hetumadbhir manoramaiḥ
4.028.007c vākyavid vākyatattvajñaṃ harīśaṃ mārutātmajaḥ
4.028.008a hitaṃ tathyaṃ ca pathyaṃ ca sāmadharmārthanītimat
4.028.008c praṇayaprītisaṃyuktaṃ viśvāsakṛtaniścayam
4.028.008e harīśvaram upāgamya hanumān vākyam abravīt
4.028.009a rājyaṃ prāptaṃ yaśaś caiva kaulī śrīr abhivarthitā
4.028.009c mitrāṇāṃ saṃgrahaḥ śeṣas tad bhavān kartum arhati
4.028.010a yo hi mitreṣu kālajñaḥ satataṃ sādhu vartate
4.028.010c tasya rājyaṃ ca kīrtiś ca pratāpaś cābhivardhate
4.028.011a yasya kośaś ca daṇḍaś ca mitrāṇy ātmā ca bhūmipa
4.028.011c samavetāni sarvāṇi sa rājyaṃ mahad aśnute
4.028.012a tad bhavān vṛttasaṃpannaḥ sthitaḥ pathi niratyaye
4.028.012c mitrārtham abhinītārthaṃ yathāvat kartum arhati
4.028.013a yas tu kālavyatīteṣu mitrakāryeṣu vartate
4.028.013c sa kṛtvā mahato 'py arthān na mitrārthena yujyate
4.028.014a kriyatāṃ rāghavasyaitad vaidehyāḥ parimārgaṇam
4.028.014c tad idaṃ vīra kāryaṃ te kālātītam ariṃdama
4.028.015a na ca kālam atītaṃ te nivedayati kālavit
4.028.015c tvaramāṇo 'pi san prājñas tava rājan vaśānugaḥ
4.028.016a kulasya ketuḥ sphītasya dīrghabandhuś ca rāghavaḥ
4.028.016c aprameyaprabhāvaś ca svayaṃ cāpratimo guṇaiḥ
4.028.017a tasya tvaṃ kuru vai kāryaṃ pūrvaṃ tena kṛtaṃ tava
4.028.017c harīśvara hariśreṣṭhān ājñāpayitum arhasi
4.028.018a na hi tāvad bhavet kālo vyatītaś codanād ṛte
4.028.018c coditasya hi kāryasya bhavet kālavyatikramaḥ
4.028.019a akartur api kāryasya bhavān kartā harīśvara
4.028.019c kiṃ punaḥ pratikartus te rājyena ca dhanena ca
4.028.020a śaktimān asi vikrānto vānararṣka gaṇeśvara
4.028.020c kartuṃ dāśaratheḥ prītim ājñāyāṃ kiṃ nu sajjase
4.028.021a kāmaṃ khalu śarair śaktaḥ surāsuramahoragān
4.028.021c vaśe dāśarathiḥ kartuṃ tvatpratijñāṃ tu kāṅkṣate
4.028.022a prāṇatyāgāviśaṅkena kṛtaṃ tena tava priyam
4.028.022c tasya mārgāma vaidehīṃ pṛthivyām api cāmbare
4.028.023a na devā na ca gandharvā nāsurā na marudgaṇāḥ
4.028.023c na ca yakṣā bhayaṃ tasya kuryuḥ kim uta rākṣasāḥ
4.028.024a tad evaṃ śaktiyuktasya pūrvaṃ priyakṛtas tathā
4.028.024c rāmasyārhasi piṅgeśa kartuṃ sarvātmanā priyam
4.028.025a nādhastād avanau nāpsu gatir nopari cāmbare
4.028.025c kasya cit sajjate 'smākaṃ kapīśvara tavājñayā
4.028.026a tad ājñāpaya kaḥ kiṃ te kṛte vasatu kutra cit
4.028.026c harayo hy apradhṛṣyās te santi koṭyagrato 'nagha
4.028.027a tasya tadvacanaṃ śrutvā kāle sādhuniveditam
4.028.027c sugrīvaḥ sattvasaṃpannaś cakāra matim uttamām
4.028.028a sa saṃdideśābhimataṃ nīlaṃ nityakṛtodyamam
4.028.028c dikṣu sarvāsu sarveṣāṃ sainyānām upasaṃgrahe
4.028.029a yathā senā samagrā me yūthapālāś ca sarvaśaḥ
4.028.029c samāgacchanty asaṃgena senāgrāṇi tathā kuru
4.028.030a ye tv antapālāḥ plavagāḥ śīghragā vyavasāyinaḥ
4.028.030c samānayantu te sainyaṃ tvaritāḥ śāsanān mama
4.028.030e svayaṃ cānantaraṃ sainyaṃ bhavān evānupaśyatu
4.028.031a tripañcarātrād ūrdhvaṃ yaḥ prāpnuyān neha vānaraḥ
4.028.031c tasya prāṇāntiko daṇḍo nātra kāryā vicāraṇā
4.028.032a harīṃś ca vṛddhān upayātu sāṅgado; bhavān mamājñām adhikṛtya niścitām
4.028.032c iti vyavasthāṃ haripuṃgaveśvaro; vidhāya veśma praviveśa vīryavān
4.029.001a guhāṃ praviṣṭe sugrīve vimukte gagane ghanaiḥ
4.029.001c varṣarātroṣito rāmaḥ kāmaśokābhipīḍitaḥ
4.029.002a pāṇḍuraṃ gaganaṃ dṛṣṭvā vimalaṃ candramaṇḍalam
4.029.002c śāradīṃ rajanīṃ caiva dṛṣṭvā jyotsnānulepanām
4.029.003a kāmavṛttaṃ ca sugrīvaṃ naṣṭāṃ ca janakātmajām
4.029.003c buddhvā kālam atītaṃ ca mumoha paramāturaḥ
4.029.004a sa tu saṃjñām upāgamya muhūrtān matimān punaḥ
4.029.004c manaḥsthām api vaidehīṃ cintayām āsa rāghavaḥ
4.029.005a āsīnaḥ parvatasyāgre hemadhātuvibhūṣite
4.029.005c śāradaṃ gaganaṃ dṛṣṭva jagāma manasā priyām
4.029.006a dṛṣṭvā ca vimalaṃ vyoma gatavidyudbalāhakam
4.029.006c sārasāravasaṃghuṣṭaṃ vilalāpārtayā girā
4.029.007a sārasāravasaṃnādaiḥ sārasāravanādinī
4.029.007c yāśrame ramate bālā sādya me ramate katham
4.029.008a puṣpitāṃś cāsanān dṛṣṭvā kāñcanān iva nirmalān
4.029.008c kathaṃ sa ramate bālā paśyantī mām apaśyatī
4.029.009a yā purā kalahaṃsānāṃ svareṇa kalabhāṣiṇī
4.029.009c budhyate cārusarvāṅgī sādya me budhyate katham
4.029.010a niḥsvanaṃ cakravākānāṃ niśamya sahacāriṇām
4.029.010c puṇḍarīkaviśālākṣī katham eṣā bhaviṣyati
4.029.011a sarāṃsi sarito vāpīḥ kānanāni vanāni ca
4.029.011c tāṃ vinā mṛgaśāvākṣīṃ caran nādya sukhaṃ labhe
4.029.012a api tāṃ madviyogāc ca saukumāryāc ca bhāminīm
4.029.012c na dūraṃ pīḍayet kāmaḥ śaradguṇanirantaraḥ
4.029.013a evamādi naraśreṣṭho vilalāpa nṛpātmajaḥ
4.029.013c vihaṃga iva sāraṅgaḥ salilaṃ tridaśeśvarāt
4.029.014a tataś cañcūrya ramyeṣu phalārthī girisānuṣu
4.029.014c dadarśa paryupāvṛtto lakṣmīvāṃl lakṣmaṇo 'grajam
4.029.015a taṃ cintayā duḥsahayā parītaṃ; visaṃjñam ekaṃ vijane manasvī
4.029.015c bhrātur viṣādāt paritāpadīnaḥ; samīkṣya saumitrir uvāca rāmam
4.029.016a kim ārya kāmasya vaśaṃgatena; kim ātmapauruṣyaparābhavena
4.029.016c ayaṃ sadā saṃhṛiyate samādhiḥ; kim atra yogena nivartitena
4.029.017a kriyābhiyogaṃ manasaḥ prasādaṃ; samādhiyogānugataṃ ca kālam
4.029.017c sahāyasāmarthyam adīnasattva; svakarmahetuṃ ca kuruṣva hetum
4.029.018a na jānakī mānavavaṃśanātha; tvayā sanāthā sulabhā pareṇa
4.029.018c na cāgnicūḍāṃ jvalitām upetya; na dahyate vīravarārha kaś cit
4.029.019a salakṣmaṇaṃ lakṣmaṇam apradhṛṣyaṃ; svabhāvajaṃ vākyam uvāca rāmaḥ
4.029.019c hitaṃ ca pathyaṃ ca nayaprasaktaṃ; sasāmadharmārthasamāhitaṃ ca
4.029.020a niḥsaṃśayaṃ kāryam avekṣitavyaṃ; kriyāviśeṣo hy anuvartitavyaḥ
4.029.020c nanu pravṛttasya durāsadasya; kumārakāryasya phalaṃ na cintyam
4.029.021a atha padmapalāśākṣīṃ maithilīm anucintayan
4.029.021c uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā
4.029.022a tarpayitvā sahasrākṣaḥ salilena vasuṃdharām
4.029.022c nirvartayitvā sasyāni kṛtakarmā vyavasthitaḥ
4.029.023a snigdhagambhīranirghoṣāḥ śailadrumapurogamāḥ
4.029.023c visṛjya salilaṃ meghāḥ pariśrāntā nṛpātmaja
4.029.024a nīlotpaladalaśyāmaḥ śyāmīkṛtvā diśo daśa
4.029.024c vimadā iva mātaṅgāḥ śāntavegāḥ payodharāḥ
4.029.025a jalagarbhā mahāvegāḥ kuṭajārjunagandhinaḥ
4.029.025c caritvā viratāḥ saumya vṛṣṭivātāḥ samudyatāḥ
4.029.026a ghanānāṃ vāraṇānāṃ ca mayūrāṇāṃ ca lakṣmaṇa
4.029.026c nādaḥ prasravaṇānāṃ ca praśāntaḥ sahasānagha
4.029.027a abhivṛṣṭā mahāmeghair nirmalāś citrasānavaḥ
4.029.027c anuliptā ivābhānti girayaś candraraśmibhiḥ
4.029.028a darśayanti śarannadyaḥ pulināni śanaiḥ śanaiḥ
4.029.028c navasaṃgamasavrīḍā jaghanānīva yoṣitaḥ
4.029.029a prasannasalilāḥ saumya kurarībhir vināditāḥ
4.029.029c cakravākagaṇākīrṇā vibhānti salilāśayāḥ
4.029.030a anyonyabaddhavairāṇāṃ jigīṣūṇāṃ nṛpātmaja
4.029.030c udyogasamayaḥ saumya pārthivānām upasthitaḥ
4.029.031a iyaṃ sā prathamā yātrā pārthivānāṃ nṛpātmaja
4.029.031c na ca paśyāmi sugrīvam udyogaṃ vā tathāvidham
4.029.032a catvāro vārṣikā māsā gatā varṣaśatopamāḥ
4.029.032c mama śokābhitaptasya saumya sītām apaśyataḥ
4.029.033a priyāvihīne duḥkhārte hṛtarājye vivāsite
4.029.033c kṛpāṃ na kurute rājā sugrīvo mayi lakṣmaṇa
4.029.034a anātho hṛtarājyo 'yaṃ rāvaṇena ca dharṣitaḥ
4.029.034c dīno dūragṛhaḥ kāmī māṃ caiva śaraṇaṃ gataḥ
4.029.035a ity etaiḥ kāraṇaiḥ saumya sugrīvasya durātmanaḥ
4.029.035c ahaṃ vānararājasya paribhūtaḥ paraṃtapa
4.029.036a sa kālaṃ parisaṃkhyāya sītāyāḥ parimārgaṇe
4.029.036c kṛtārthaḥ samayaṃ kṛtvā durmatir nāvabudhyate
4.029.037a tvaṃ praviśya ca kiṣkindhāṃ brūhi vānarapuṃgavam
4.029.037c mūrkhaṃ grāmya sukhe saktaṃ sugrīvaṃ vacanān mama
4.029.038a arthinām upapannānāṃ pūrvaṃ cāpy upakāriṇām
4.029.038c āśāṃ saṃśrutya yo hanti sa loke puruṣādhamaḥ
4.029.039a śubhaṃ vā yadi vā pāpaṃ yo hi vākyam udīritam
4.029.039c satyena parigṛhṇāti sa vīraḥ puruṣottamaḥ
4.029.040a kṛtārthā hy akṛtārthānāṃ mitrāṇāṃ na bhavanti ye
4.029.040c tān mṛtān api kravyādaḥ kṛtaghnān nopabhuñjate
4.029.041a nūnaṃ kāñcanapṛṣṭhasya vikṛṣṭasya mayā raṇe
4.029.041c draṣṭum icchanti cāpasya rūpaṃ vidyudgaṇopamam
4.029.042a ghoraṃ jyātalanirghoṣaṃ kruddhasya mama saṃyuge
4.029.042c nirghoṣam iva vajrasya punaḥ saṃśrotum icchati
4.029.043a kāmam evaṃ gate 'py asya parijñāte parākrame
4.029.043c tvatsahāyasya me vīra na cintā syān nṛpātmaja
4.029.044a yadartham ayam ārambhaḥ kṛtaḥ parapuraṃjaya
4.029.044c samayaṃ nābhijānāti kṛtārthaḥ plavageśvaraḥ
4.029.045a varṣāsamayakālaṃ tu pratijñāya harīśvaraḥ
4.029.045c vyatītāṃś caturo māsān viharan nāvabudhyate
4.029.046a sāmātyapariṣat krīḍan pānam evopasevate
4.029.046c śokadīneṣu nāsmāsu sugrīvaḥ kurute dayām
4.029.047a ucyatāṃ gaccha sugrīvas tvayā vatsa mahābala
4.029.047c mama roṣasya yadrūpaṃ brūyāś cainam idaṃ vacaḥ
4.029.048a na ca saṃkucitaḥ panthā yena vālī hato gataḥ
4.029.048c samaye tiṣṭha sugrīvamā vālipatham anvagāḥ
4.029.049a eka eva raṇe vālī śareṇa nihato mayā
4.029.049c tvāṃ tu satyād atikrāntaṃ haniṣyāmi sabāndhavam
4.029.050a tad evaṃ vihite kārye yad dhitaṃ puruṣarṣabha
4.029.050c tat tad brūhi naraśreṣṭha tvara kālavyatikramaḥ
4.029.051a kuruṣva satyaṃ mayi vānareśvara; pratiśrutaṃ dharmam avekṣya śāśvatam
4.029.051c mā vālinaṃ pretya gato yamakṣayaṃ; tvam adya paśyer mama coditaiḥ śaraiḥ
4.029.052a sa pūrvajaṃ tīvravivṛddhakopaṃ; lālapyamānaṃ prasamīkṣya dīnam
4.029.052c cakāra tīvrāṃ matim ugratejā; harīśvaramānavavaṃśanāthaḥ
4.030.001a sa kāminaṃ dīnam adīnasattvaḥ; śokābhipannaṃ samudīrṇakopam
4.030.001c narendrasūnur naradevaputraṃ; rāmānujaḥ pūrvajam ity uvāca
4.030.002a na vānaraḥ sthāsyati sādhuvṛtte; na maṃsyate kāryaphalānuṣaṅgān
4.030.002c na bhakṣyate vānararājyalakṣmīṃ; tathā hi nābhikramate 'sya buddhiḥ
4.030.003a matikṣayād grāmyasukheṣu saktas; tava prasādāpratikārabuddhiḥ
4.030.003c hato 'grajaṃ paśyatu vālinaṃ sa; na rājyam evaṃ viguṇasya deyam
4.030.004a na dhāraye kopam udīrṇavegaṃ; nihanmi sugrīvam asatyam adya
4.030.004c haripravīraiḥ saha vāliputro; narendrapatnyā vicayaṃ karotu
4.030.005a tam āttabāṇāsanam utpatantaṃ; niveditārthaṃ raṇacaṇḍakopam
4.030.005c uvaca rāmaḥ paravīrahantā; svavekṣitaṃ sānunayaṃ ca vākyam
4.030.006a na hi vai tvadvidho loke pāpam evaṃ samācaret
4.030.006c pāpam āryeṇa yo hanti sa vīraḥ puruṣottamaḥ
4.030.007a nedam adya tvayā grāhyaṃ sādhuvṛttena lakṣmaṇa
4.030.007c tāṃ prītim anuvartasva pūrvavṛttaṃ ca saṃgatam
4.030.008a sāmopahitayā vācā rūkṣāṇi parivarjayan
4.030.008c vaktum arhasi sugrīvaṃ vyatītaṃ kālaparyaye
4.030.009a so' grajenānuśiṣṭārtho yathāvat puruṣarṣabhaḥ
4.030.009c praviveśa purīṃ vīro lakṣmaṇaḥ paravīrahā
4.030.010a tataḥ śubhamatiḥ prājño bhrātuḥ priyahite rataḥ
4.030.010c lakṣmaṇaḥ pratisaṃrabdho jagāma bhavanaṃ kapeḥ
4.030.011a śakrabāṇāsanaprakhyaṃ dhanuḥ kālāntakopamaḥ
4.030.011c pragṛhya giriśṛṅgābhaṃ mandaraḥ sānumān iva
4.030.012a yathoktakārī vacanam uttaraṃ caiva sottaram
4.030.012c bṛhaspatisamo buddhyā mattvā rāmānujas tadā
4.030.013a kāmakrodhasamutthena bhrātuḥ kopāgninā vṛtaḥ
4.030.013c prabhañjana ivāprītaḥ prayayau lakṣmaṇas tadā
4.030.014a sālatālāśvakarṇāṃś ca tarasā pātayan bahūn
4.030.014c paryasyan girikūṭāni drumān anyāṃś ca vegataḥ
4.030.015a śilāś ca śakalīkurvan padbhyāṃ gaja ivāśugaḥ
4.030.015c dūram ekapadaṃ tyaktvā yayau kāryavaśād drutam
4.030.016a tām apaśyad balākīrṇāṃ harirājamahāpurīm
4.030.016c durgām ikṣvākuśārdūlaḥ kiṣkindhāṃ girisaṃkaṭe
4.030.017a roṣāt prasphuramāṇauṣṭhaḥ sugrīvaṃ prati kalṣmaṇaḥ
4.030.017c dadarśa vānarān bhīmān kiṣkindhāyā bahiścarān
4.030.018a śailaśṛṅgāṇi śataśaḥ pravṛddhāṃś ca mahīruhān
4.030.018c jagṛhuḥ kuñjaraprakhyā vānarāḥ parvatāntare
4.030.019a tān gṛhītapraharaṇān harīn dṛṣṭvā tu lakṣmaṇaḥ
4.030.019c babhūva dviguṇaṃ kruddho bahvindhana ivānalaḥ
4.030.020a taṃ te bhayaparītāṅgāḥ kruddhaṃ dṛṣṭvā plavaṃgamāḥ
4.030.020c kālamṛtyuyugāntābhaṃ śataśo vidrutā diśaḥ
4.030.021a tataḥ sugrīvabhavanaṃ praviśya haripuṃgavāḥ
4.030.021c krodham āgamanaṃ caiva lakṣmaṇasya nyavedayan
4.030.022a tārayā sahitaḥ kāmī saktaḥ kapivṛṣo rahaḥ
4.030.022c na teṣāṃ kapivīrāṇāṃ śuśrāva vacanaṃ tadā
4.030.023a tataḥ sacivasaṃdiṣṭā harayo romaharṣaṇāḥ
4.030.023c girikuñjarameghābhā nagaryā niryayus tadā
4.030.024a nakhadaṃṣṭrāyudhā ghorāḥ sarve vikṛtadarśanāḥ
4.030.024c sarve śārdūladarpāś ca sarve ca vikṛtānanāḥ
4.030.025a daśanāgabalāḥ ke cit ke cid daśaguṇottarāḥ
4.030.025c ke cin nāgasahasrasya babhūvus tulyavikramāḥ
4.030.026a kṛtsnāṃ hi kapibhir vyāptāṃ drumahastair mahābalaiḥ
4.030.026c apaśyal lakṣmaṇaḥ kruddhaḥ kiṣkindhāṃ tāṃ durāsadam
4.030.027a tatas te harayaḥ sarve prākāraparikhāntarāt
4.030.027c niṣkramyodagrasattvās tu tasthur āviṣkṛtaṃ tadā
4.030.028a sugrīvasya pramādaṃ ca pūrvajaṃ cārtam ātmavān
4.030.028c buddhvā kopavaśaṃ vīraḥ punar eva jagāma saḥ
4.030.029a sa dīrghoṣṇamahocchvāsaḥ kopasaṃraktalocanaḥ
4.030.029c babhūva naraśārdūlasadhūma iva pāvakaḥ
4.030.030a bāṇaśalyasphurajjihvaḥ sāyakāsanabhogavān
4.030.030c svatejoviṣasaṃghātaḥ pañcāsya iva pannagaḥ
4.030.031a taṃ dīptam iva kālāgniṃ nāgendram iva kopitam
4.030.031c samāsādyāṅgadas trāsād viṣādam agamad bhṛśam
4.030.032a so 'ṅgadaṃ roṣatāmrākṣaḥ saṃdideśa mahāyaśāḥ
4.030.032c sugrīvaḥ kathyatāṃ vatsa mamāgamanam ity uta
4.030.033a eṣa rāmānujaḥ prāptas tvatsakāśam ariṃdamaḥ
4.030.033c bhrātur vyasanasaṃtapto dvāri tiṣṭhati lakṣmaṇaḥ
4.030.034a lakṣmaṇasya vacaḥ śrutvā śokāviṣṭo 'ṅgado 'bravīt
4.030.034c pituḥ samīpam āgamya saumitrir ayam āgataḥ
4.030.035a te mahaughanibhaṃ dṛṣṭvā vajrāśanisamasvanam
4.030.035c siṃhanādaṃ samaṃ cakrur lakṣmaṇasya samīpataḥ
4.030.036a tena śabdena mahatā pratyabudhyata vānaraḥ
4.030.036c madavihvalatāmrākṣo vyākulasragvibhūṣaṇaḥ
4.030.037a athāṅgadavacaḥ śrutvā tenaiva ca samāgatau
4.030.037c mantriṇo vānarendrasya saṃmatodāradarśinau
4.030.038a plakṣaś caiva prabhāvaś ca mantriṇāv arthadharmayoḥ
4.030.038c vaktum uccāvacaṃ prāptaṃ lakṣmaṇaṃ tau śaśaṃsatuḥ
4.030.039a prasādayitvā sugrīvaṃ vacanaiḥ sāmaniścitaiḥ
4.030.039c āsīnaṃ paryupāsīnau yathā śakraṃ marutpatim
4.030.040a satyasaṃdhau mahābhāgau bhrātarau rāmalakṣmaṇau
4.030.040c vayasya bhāvaṃ saṃprāptau rājyārhau rājyadāyinau
4.030.041a tayor eko dhanuṣpāṇir dvāri tiṣṭhati lakṣmaṇaḥ
4.030.041c yasya bhītāḥ pravepante nādān muñcanti vānarāḥ
4.030.042a sa eṣa rāghavabhrātā lakṣmaṇo vākyasārathiḥ
4.030.042c vyavasāya rathaḥ prāptas tasya rāmasya śāsanāt
4.030.043a tasya mūrdhnā praṇamya tvaṃ saputraḥ saha bandhubhiḥ
4.030.043c rājaṃs tiṣṭha svasamaye bhava satyapratiśravaḥ
4.031.001a aṅgadasya vacaḥ śrutvā sugrīvaḥ sacivaiḥ saha
4.031.001c lakṣmaṇaṃ kupitaṃ śrutvā mumocāsanam ātmavān
4.031.002a sacivān abravīd vākyaṃ niścitya gurulāghavam
4.031.002c mantrajñān mantrakuśalo mantreṣu pariniṣṭhitaḥ
4.031.003a na me durvyāhṛtaṃ kiṃ cin nāpi me duranuṣṭhitam
4.031.003c lakṣmaṇo rāghavabhrātā kruddhaḥ kim iti cintaye
4.031.004a asuhṛdbhir mamāmitrair nityam antaradarśibhiḥ
4.031.004c mama doṣān asaṃbhūtāñ śrāvito rāghavānujaḥ
4.031.005a atra tāvad yathābuddhi sarvair eva yathāvidhi
4.031.005c bhavadbhir niścayas tasya vijñeyo nipuṇaṃ śanaiḥ
4.031.006a na khalv asti mama trāso lakṣmaṇān nāpi rāghavāt
4.031.006c mitraṃ tv asthāna kupitaṃ janayaty eva saṃbhramam
4.031.007a sarvathā sukaraṃ mitraṃ duṣkaraṃ paripālanam
4.031.007c anityatvāt tu cittānāṃ prītir alpe 'pi bhidyate
4.031.008a atonimittaṃ trasto 'haṃ rāmeṇa tu mahātmanā
4.031.008c yan mamopakṛtaṃ śakyaṃ pratikartuṃ na tan mayā
4.031.009a sugrīveṇaivam uktas tu hanumān haripuṃgavaḥ
4.031.009c uvāca svena tarkeṇa madhye vānaramantriṇām
4.031.010a sarvathā naitad āścaryaṃ yat tvaṃ harigaṇeśvara
4.031.010c na vismarasi susnigdham upakārakṛtaṃ śubham
4.031.011a rāghaveṇa tu śūreṇa bhayam utsṛjya dūrataḥ
4.031.011c tvatpriyārthaṃ hato vālī śakratulyaparākramaḥ
4.031.012a sarvathā praṇayāt kruddho rāghavo nātra saṃśayaḥ
4.031.012c bhrātaraṃ sa prahitavāṃl lakṣmaṇaṃ lakṣmivardhanam
4.031.013a tvaṃ pramatto na jānīṣe kālaṃ kalavidāṃ vara
4.031.013c phullasaptacchadaśyāmā pravṛttā tu śarac chivā
4.031.014a nirmala grahanakṣatrā dyauḥ pranaṣṭabalāhakā
4.031.014c prasannāś ca diśaḥ sarvāḥ saritaś ca sarāṃsi ca
4.031.015a prāptam udyogakālaṃ tu nāvaiṣi haripuṃgava
4.031.015c tvaṃ pramatta iti vyaktaṃ lakṣmaṇo 'yam ihāgataḥ
4.031.016a ārtasya hṛtadārasya paruṣaṃ puruṣāntarāt
4.031.016c vacanaṃ marṣaṇīyaṃ te rāghavasya mahātmanaḥ
4.031.017a kṛtāparādhasya hi te nānyat paśyāmy ahaṃ kṣamam
4.031.017c antareṇāñjaliṃ baddhvā lakṣmaṇasya prasādanāt
4.031.018a niyuktair mantribhir vācyo avaśyaṃ pārthivo hitam
4.031.018c ata eva bhayaṃ tyaktvā bravīmy avadhṛtaṃ vacaḥ
4.031.019a abhikruddhaḥ samartho hi cāpam udyamya rāghavaḥ
4.031.019c sadevāsuragandharvaṃ vaśe sthāpayituṃ jagat
4.031.020a na sa kṣamaḥ kopayituṃ yaḥ prasādya punar bhavet
4.031.020c pūrvopakāraṃ smaratā kṛtajñena viśeṣataḥ
4.031.021a tasya mūrdhnā praṇamya tvaṃ saputraḥ sasuhṛjjanaḥ
4.031.021c rājaṃs tiṣṭha svasamaye bhartur bhāryeva tadvaśe
4.031.022a na rāmarāmānujaśāsanaṃ tvayā; kapīndrayuktaṃ manasāpy apohitum
4.031.022c mano hi te jñāsyati mānuṣaṃ balaṃ; sarāghavasyāsya surendravarcasaḥ
4.032.001a atha pratisamādiṣṭo lakṣmaṇaḥ paravīrahā
4.032.001c praviveśa guhāṃ ghorāṃ kiṣkindhāṃ rāmaśāsanāt
4.032.002a dvārasthā harayas tatra mahākāyā mahābalāḥ
4.032.002c babhūvur lakṣmaṇaṃ dṛṣṭvā sarve prāñjalayaḥ sthitāḥ
4.032.003a niḥśvasantaṃ tu taṃ dṛṣṭvā kruddhaṃ daśarathātmajam
4.032.003c babhūvur harayas trastā na cainaṃ paryavārayan
4.032.004a sa taṃ ratnamayīṃ śrīmān divyāṃ puṣpitakānanām
4.032.004c ramyāṃ ratnasamākīrṇāṃ dadarśa mahatīṃ guhām
4.032.005a harmyaprāsādasaṃbādhāṃ nānāpaṇyopaśobhitām
4.032.005c sarvakāmaphalair vṛkṣaiḥ puṣpitair upaśobhitām
4.032.006a devagandharvaputraiś ca vānaraiḥ kāmarūpibhiḥ
4.032.006c divya mālyāmbaradhāraiḥ śobhitāṃ priyadarśanaiḥ
4.032.007a candanāgarupadmānāṃ gandhaiḥ surabhigandhinām
4.032.007c maireyāṇāṃ madhūnāṃ ca saṃmoditamahāpathām
4.032.008a vindhyamerugiriprasthaiḥ prāsādair naikabhūmibhiḥ
4.032.008c dadarśa girinadyaś ca vimalās tatra rāghavaḥ
4.032.009a aṅgadasya gṛhaṃ ramyaṃ maindasya dvividasya ca
4.032.009c gavayasya gavākṣasya gajasya śarabhasya ca
4.032.010a vidyunmāleś ca saṃpāteḥ sūryākṣasya hanūmataḥ
4.032.010c vīrabāhoḥ subāhoś ca nalasya ca mahātmanaḥ
4.032.011a kumudasya suṣeṇasya tārajāmbavatos tathā
4.032.011c dadhivaktrasya nīlasya supāṭalasunetrayoḥ
4.032.012a eteṣāṃ kapimukhyānāṃ rājamārge mahātmanām
4.032.012c dadarśa gṛhamukhyāni mahāsārāṇi lakṣmaṇaḥ
4.032.013a pāṇḍurābhraprakāśāni divyamālyayutāni ca
4.032.013c prabhūtadhanadhānyāni strīratnaiḥ śobhitāni ca
4.032.014a pāṇḍureṇa tu śailena parikṣiptaṃ durāsadam
4.032.014c vānarendragṛhaṃ ramyaṃ mahendrasadanopamam
4.032.015a śulkaiḥ prāsādaśikharaiḥ kailāsaśikharopamaiḥ
4.032.015c sarvakāmaphalair vṛkṣaiḥ puṣṭitair upaśobhitam
4.032.016a mahendradattaiḥ śrīmadbhir nīlajīmūtasaṃnibhaiḥ
4.032.016c divyapuṣpaphalair vṛkṣaiḥ śītacchāyair manoramaiḥ
4.032.017a haribhiḥ saṃvṛtadvāraṃ balibhiḥ śastrapāṇibhiḥ
4.032.017c divyamālyāvṛtaṃ śubhraṃ taptakāñcanatoraṇam
4.032.018a sugrīvasya gṛhaṃ ramyaṃ praviveśa mahābalaḥ
4.032.018c avāryamāṇaḥ saumitrir mahābhram iva bhāskaraḥ
4.032.019a sa sapta kakṣyā dharmātmā yānāsanasamāvṛtāḥ
4.032.019c praviśya sumahad guptaṃ dadarśāntaḥpuraṃ mahat
4.032.020a haimarājataparyaṅkair bahubhiś ca varāsanaiḥ
4.032.020c mahārhāstaraṇopetais tatra tatropaśobhitam
4.032.021a praviśann eva satataṃ śuśrāva madhurasvaram
4.032.021c tantrīgītasamākīrṇaṃ samagītapadākṣaram
4.032.022a bahvīś ca vividhākārā rūpayauvanagarvitāḥ
4.032.022c striyaḥ sugrīvabhavane dadarśa sa mahābalaḥ
4.032.023a dṛṣṭvābhijanasaṃpannāś citramālyakṛtasrajaḥ
4.032.023c varamālyakṛtavyagrā bhūṣaṇottamabhūṣitāḥ
4.032.024a nātṛptān nāti ca vyagrān nānudāttaparicchadān
4.032.024c sugrīvānucarāṃś cāpi lakṣayām āsa lakṣmaṇaḥ
4.032.025a tataḥ sugrīvam āsīnaṃ kāñcane paramāsane
4.032.025c mahārhāstaraṇopete dadarśādityasaṃnibham
4.032.026a divyābharaṇacitrāṅgaṃ divyarūpaṃ yaśasvinam
4.032.026c divyamālyāmbaradharaṃ mahendram iva durjayam
4.032.026e divyābharaṇamālyābhiḥ pramadābhiḥ samāvṛtam
4.032.027a rumāṃ tu vīraḥ parirabhya gāḍhaṃ; varāsanastho varahemavarṇaḥ
4.032.027c dadarśa saumitrim adīnasattvaṃ; viśālanetraḥ suviśālanetram
4.033.001a tam apratihataṃ kruddhaṃ praviṣṭaṃ puruṣarṣabham
4.033.001c sugrīvo lakṣmaṇaṃ dṛṣṭvā babhūva vyathitendriyaḥ
4.033.002a kruddhaṃ niḥśvasamānaṃ taṃ pradīptam iva tejasā
4.033.002c bhrātur vyasanasaṃtaptaṃ dṛṣṭvā daśarathātmajam
4.033.003a utpapāta hariśreṣṭho hitvā sauvarṇam āsanam
4.033.003c mahān mahendrasya yathā svalaṃkṛta iva dhvajaḥ
4.033.004a utpatantam anūtpetū rumāprabhṛtayaḥ striyaḥ
4.033.004c sugrīvaṃ gagane pūrṇaṃ candraṃ tārāgaṇā iva
4.033.005a saṃraktanayanaḥ śrīmān vicacāla kṛtāñjaliḥ
4.033.005c babhūvāvasthitas tatra kalpavṛkṣo mahān iva
4.033.006a rumā dvitīyaṃ sugrīvaṃ nārīmadhyagataṃ sthitam
4.033.006c abravīl lakṣmaṇaḥ kruddhaḥ satāraṃ śaśinaṃ yathā
4.033.007a sattvābhijanasaṃpannaḥ sānukrośo jitendriyaḥ
4.033.007c kṛtajñaḥ satyavādī ca rājā loke mahīyate
4.033.008a yas tu rājā sthito 'dharme mitrāṇām upakāriṇām
4.033.008c mithyāpratijñāṃ kurute ko nṛśaṃsataras tataḥ
4.033.009a śatam aśvānṛte hanti sahasraṃ tu gavānṛte
4.033.009c ātmānaṃ svajanaṃ hanti puruṣaḥ puruṣānṛte
4.033.010a pūrvaṃ kṛtārtho mitrāṇāṃ na tat pratikaroti yaḥ
4.033.010c kṛtaghnaḥ sarvabhūtānāṃ sa vadhyaḥ plavageśvara
4.033.011a gīto 'yaṃ brahmaṇā ślokaḥ sarvalokanamaskṛtaḥ
4.033.011c dṛṣṭvā kṛtaghnaṃ kruddhena taṃ nibodha plavaṃgama
4.033.012a brahmaghne ca surāpe ca core bhagnavrate tathā
4.033.012c niṣkṛtir vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ
4.033.013a anāryas tvaṃ kṛtaghnaś ca mithyāvādī ca vānara
4.033.013c pūrvaṃ kṛtārtho rāmasya na tat pratikaroṣi yat
4.033.014a nanu nāma kṛtārthena tvayā rāmasya vānara
4.033.014c sītāyā mārgaṇe yatnaḥ kartavyaḥ kṛtam icchatā
4.033.015a sa tvaṃ grāmyeṣu bhogeṣu sakto mithyā pratiśravaḥ
4.033.015c na tvāṃ rāmo vijānīte sarpaṃ maṇḍūkarāviṇam
4.033.016a mahābhāgena rāmeṇa pāpaḥ karuṇavedinā
4.033.016c harīṇāṃ prāpito rājyaṃ tvaṃ durātmā mahātmanā
4.033.017a kṛtaṃ cen nābhijānīṣe rāmasyākliṣṭakarmaṇaḥ
4.033.017c sadyas tvaṃ niśitair bāṇair hato drakṣyasi vālinam
4.033.018a na ca saṃkucitaḥ panthā yena vālī hato gataḥ
4.033.018c samaye tiṣṭha sugrīva mā vālipatham anvagāḥ
4.033.019a na nūnam ikṣvākuvarasya kārmukāc; cyutāñ śarān paśyasi vajrasaṃnibhān
4.033.019c tataḥ sukhaṃ nāma niṣevase sukhī; na rāmakāryaṃ manasāpy avekṣase
4.034.001a tathā bruvāṇaṃ saumitriṃ pradīptam iva tejasā
4.034.001c abravīl lakṣmaṇaṃ tārā tārādhipanibhānanā
4.034.002a naivaṃ lakṣmaṇa vaktavyo nāyaṃ paruṣam arhati
4.034.002c harīṇām īśvaraḥ śrotuṃ tava vaktrād viśeṣataḥ
4.034.003a naivākṛtajñaḥ sugrīvo na śaṭho nāpi dāruṇaḥ
4.034.003c naivānṛtakatho vīra na jihmaś ca kapīśvaraḥ
4.034.004a upakāraṃ kṛtaṃ vīro nāpy ayaṃ vismṛtaḥ kapiḥ
4.034.004c rāmeṇa vīra sugrīvo yad anyair duṣkaraṃ raṇe
4.034.005a rāmaprasādāt kīrtiṃ ca kapirājyaṃ ca śāśvatam
4.034.005c prāptavān iha sugrīvo rumāṃ māṃ ca paraṃtapa
4.034.006a suduḥkhaṃ śāyitaḥ pūrvaṃ prāpyedaṃ sukham uttamam
4.034.006c prāptakālaṃ na jānīte viśvāmitro yathā muniḥ
4.034.007a ghṛtācyāṃ kila saṃsakto daśavarṣāṇi lakṣmaṇa
4.034.007c aho 'manyata dharmātmā viśvāmitro mahāmuniḥ
4.034.008a sa hi prāptaṃ na jānīte kālaṃ kālavidāṃ varaḥ
4.034.008c viśvāmitro mahātejāḥ kiṃ punar yaḥ pṛthagjanaḥ
4.034.009a dehadharmaṃ gatasyāsya pariśrāntasya lakṣmaṇa
4.034.009c avitṛptasya kāmeṣu rāmaḥ kṣantum ihārhati
4.034.010a na ca roṣavaśaṃ tāta gantum arhasi lakṣmaṇa
4.034.010c niścayārtham avijñāya sahasā prākṛto yathā
4.034.011a sattvayuktā hi puruṣās tvadvidhāḥ puruṣarṣabha
4.034.011c avimṛśya na roṣasya sahasā yānti vaśyatām
4.034.012a prasādaye tvāṃ dharmajña sugrīvārthe samāhitā
4.034.012c mahān roṣasamutpannaḥ saṃrambhas tyajyatām ayam
4.034.013a rumāṃ māṃ kapirājyaṃ ca dhanadhānyavasūni ca
4.034.013c rāmapriyārthaṃ sugrīvas tyajed iti matir mama
4.034.014a samāneṣvyati sugrīvaḥ sītayā saha rāghavam
4.034.014c śaśāṅkam iva rohiṣyā nihatvā rāvaṇaṃ raṇe
4.034.015a śatakoṭisahasrāṇi laṅkāyāṃ kila rakṣasām
4.034.015c ayutāni ca ṣaṭtriṃśat sahasrāṇi śatāni ca
4.034.016a ahatvā tāṃś ca durdharṣān rākṣasān kāmarūpiṇaḥ
4.034.016c na śakyo rāvaṇo hantuṃ yena sā maithilī hṛtā
4.034.017a te na śakyā raṇe hantum asahāyena lakṣmaṇa
4.034.017c rāvaṇaḥ krūrakarmā ca sugrīveṇa viśeṣataḥ
4.034.018a evam ākhyātavān vālī sa hy abhijño harīśvaraḥ
4.034.018c āgamas tu na me vyaktaḥ śravāt tasya bravīmy aham
4.034.019a tvatsahāyanimittaṃ vai preṣitā haripuṃgavāḥ
4.034.019c ānetuṃ vānarān yuddhe subahūn hariyūthapān
4.034.020a tāṃś ca pratīkṣamāṇo 'yaṃ vikrāntān sumahābalān
4.034.020c rāghavasyārthasiddhyarthaṃ na niryāti harīśvaraḥ
4.034.021a kṛtā tu saṃsthā saumitre sugrīveṇa yathāpurā
4.034.021c adya tair vānarair sarvair āgantavyaṃ mahābalaiḥ
4.034.022a ṛkṣakoṭisahasrāṇi golāṅgūlaśatāni ca
4.034.022c adya tvām upayāsyanti jahi kopam ariṃdama
4.034.022e koṭyo 'nekās tu kākutstha kapīnāṃ dīptatejasām
4.034.023a tava hi mukham idaṃ nirīkṣya kopāt; kṣatajanibhe nayane nirīkṣamāṇāḥ
4.034.023c harivaravanitā na yānti śāntiṃ; prathamabhayasya hi śaṅkitāḥ sma sarvāḥ
4.035.001a ity uktas tārayā vākyaṃ praśritaṃ dharmasaṃhitam
4.035.001c mṛdusvabhāvaḥ saumitriḥ pratijagrāha tadvacaḥ
4.035.002a tasmin pratigṛhīte tu vākye harigaṇeśvaraḥ
4.035.002c lakṣmaṇāt sumahat trāsaṃ vastraṃ klinnam ivātyajat
4.035.003a tataḥ kaṇṭhagataṃ mālyaṃ citraṃ bahuguṇaṃ mahat
4.035.003c ciccheda vimadaś cāsīt sugrīvo vānareśvaraḥ
4.035.004a sa lakṣmaṇaṃ bhīmabalaṃ sarvavānarasattamaḥ
4.035.004c abravīt praśritaṃ vākyaṃ sugrīvaḥ saṃpraharṣayan
4.035.005a pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam
4.035.005c rāmaprasādāt saumitre punaḥ prāptam idaṃ mayā
4.035.006a kaḥ śaktas tasya devasya khyātasya svena karmaṇā
4.035.006c tādṛśaṃ vikramaṃ vīra pratikartum ariṃdama
4.035.007a sītāṃ prāpsyati dharmātmā vadhiṣyati ca rāvaṇam
4.035.007c sahāyamātreṇa mayā rāghavaḥ svena tejasā
4.035.008a sahāyakṛtyaṃ hi tasya yena sapta mahādrumāḥ
4.035.008c śailaś ca vasudhā caiva bāṇenaikena dāritāḥ
4.035.009a dhanur visphāramāṇasya yasya śabdena lakṣmaṇa
4.035.009c saśailā kampitā bhūmiḥ sahāyais tasya kiṃ nu vai
4.035.010a anuyātrāṃ narendrasya kariṣye 'haṃ nararṣabha
4.035.010c gacchato rāvaṇaṃ hantuṃ vairiṇaṃ sapuraḥsaram
4.035.011a yadi kiṃ cid atikrāntaṃ viśvāsāt praṇayena vā
4.035.011c preṣyasya kṣamitavyaṃ me na kaś cin nāparādhyati
4.035.012a iti tasya bruvāṇasya sugrīvasya mahātmanaḥ
4.035.012c abhaval lakṣmaṇaḥ prītaḥ preṃṇā cedam uvāca ha
4.035.013a sarvathā hi mama bhrātā sanātho vānareśvara
4.035.013c tvayā nāthena sugrīva praśritena viśeṣataḥ
4.035.014a yas te prabhāvaḥ sugrīva yac ca te śaucam uttamam
4.035.014c arhas taṃ kapirājyasya śriyaṃ bhoktum anuttamām
4.035.015a sahāyena ca sugrīva tvayā rāmaḥ pratāpavān
4.035.015c vadhiṣyati raṇe śatrūn acirān nātra saṃśayaḥ
4.035.016a dharmajñasya kṛtajñasya saṃgrāmeṣv anivartinaḥ
4.035.016c upapannaṃ ca yuktaṃ ca sugrīva tava bhāṣitam
4.035.017a doṣajñaḥ sati sāmarthye ko 'nyo bhāṣitum arhati
4.035.017c varjayitvā mama jyeṣṭhaṃ tvāṃ ca vānarasattama
4.035.018a sadṛśaś cāsi rāmasya vikrameṇa balena ca
4.035.018c sahāyo daivatair dattaś cirāya haripuṃgava
4.035.019a kiṃ tu śīghram ito vīra niṣkrāma tvaṃ mayā saha
4.035.019c sāntvayasva vayasyaṃ ca bhāryāharaṇaduḥkhitam
4.035.020a yac ca śokābhibhūtasya śrutvā rāmasya bhāṣitam
4.035.020c mayā tvaṃ paruṣāṇy uktas tac ca tvaṃ kṣantum arhasi
4.036.001a evam uktas tu sugrīvo lakṣmaṇena mahātmanā
4.036.001c hanumantaṃ sthitaṃ pārśve sacivaṃ vākyam abravīt
4.036.002a mahendrahimavadvindhyakailāsaśikhareṣu ca
4.036.002c mandare pāṇḍuśikhare pañcaśaileṣu ye sthitāḥ
4.036.003a taruṇādityavarṇeṣu bhrājamāneṣu sarvaśaḥ
4.036.003c parvateṣu samudrānte paścimasyāṃ tu ye diśi
4.036.004a ādityabhavane caiva girau saṃdhyābhrasaṃnibhe
4.036.004c padmatālavanaṃ bhīmaṃ saṃśritā haripuṃgavāḥ
4.036.005a añjanāmbudasaṃkāśāḥ kuñjarapratimaujasaḥ
4.036.005c añjane parate caiva ye vasanti plavaṃgamāḥ
4.036.006a manaḥśilā guhāvāsā vānarāḥ kanakaprabhāḥ
4.036.006c merupārśvagatāś caiva ye ca dhūmragiriṃ śritāḥ
4.036.007a taruṇādityavarṇāś ca parvate ye mahāruṇe
4.036.007c pibanto madhumaireyaṃ bhīmavegāḥ plavaṃgamāḥ
4.036.008a vaneṣu ca suramyeṣu sugandhiṣu mahatsu ca
4.036.008c tāpasānāṃ ca ramyeṣu vanānteṣu samantataḥ
4.036.009a tāṃs tāṃs tvam ānaya kṣipraṃ pṛthivyāṃ sarvavānarān
4.036.009c sāmadānādibhiḥ kalpair āśu preṣaya vānarān
4.036.010a preṣitāḥ prathamaṃ ye ca mayā dūtā mahājavāḥ
4.036.010c tvaraṇārthaṃ tu bhūyas tvaṃ harīn saṃpreṣayāparān
4.036.011a ye prasaktāś ca kāmeṣu dīrghasūtrāś ca vānarāḥ
4.036.011c ihānayasva tān sarvāñ śīghraṃ tu mama śāsanāt
4.036.012a ahobhir daśabhir ye ca nāgacchanti mamājñayā
4.036.012c hantavyās te durātmāno rājaśāsanadūṣakāḥ
4.036.013a śatāny atha sahasrāṇi koṭyaś ca mama śāsanāt
4.036.013c prayāntu kapisiṃhānāṃ diśo mama mate sthitāḥ
4.036.014a meghaparvatasaṃkāśāś chādayanta ivāmbaram
4.036.014c ghorarūpāḥ kapiśreṣṭhā yāntu macchāsanād itaḥ
4.036.015a te gatijñā gatiṃ gatvā pṛthivyāṃ sarvavānarāḥ
4.036.015c ānayantu harīn sarvāṃs tvaritāḥ śāsanān mama
4.036.016a tasya vānararājasya śrutvā vāyusuto vacaḥ
4.036.016c dikṣu sarvāsu vikrāntān preṣayām āsa vānarān
4.036.017a te padaṃ viṣṇuvikrāntaṃ patatrijyotiradhvagāḥ
4.036.017c prayātāḥ prahitā rājñā harayas tatkṣaṇena vai
4.036.018a te samudreṣu giriṣu vaneṣu ca saritsu ca
4.036.018c vānarā vānarān sarvān rāmahetor acodayan
4.036.019a mṛtyukālopamasyājñāṃ rājarājasya vānarāḥ
4.036.019c sugrīvasyāyayuḥ śrutvā sugrīvabhayadarśinaḥ
4.036.020a tatas te 'ñjanasaṃkāśā gires tasmān mahājavāḥ
4.036.020c tisraḥ koṭyaḥ plavaṃgānāṃ niryayur yatra rāghavaḥ
4.036.021a astaṃ gacchati yatrārkas tasmin girivare ratāḥ
4.036.021c taptahemasamābhāsās tasmāt koṭyo daśacyutāḥ
4.036.022a kailāsa śikharebhyaś ca siṃhakesaravarcasām
4.036.022c tataḥ koṭisahasrāṇi vānarāṇām upāgaman
4.036.023a phalamūlena jīvanto himavantam upāśritāḥ
4.036.023c teṣāṃ koṭisahasrāṇāṃ sahasraṃ samavartata
4.036.024a aṅgāraka samānānāṃ bhīmānāṃ bhīmakarmaṇām
4.036.024c vindhyād vānarakoṭīnāṃ sahasrāṇy apatan drutam
4.036.025a kṣīrodavelānilayās tamālavanavāsinaḥ
4.036.025c nārikelāśanāś caiva teṣāṃ saṃkhyā na vidyate
4.036.026a vanebhyo gahvarebhyaś ca saridbhyaś ca mahājavāḥ
4.036.026c āgacchad vānarī senā pibantīva divākaram
4.036.027a ye tu tvarayituṃ yātā vānarāḥ sarvavānarān
4.036.027c te vīrā himavac chailaṃ dadṛśus taṃ mahādrumam
4.036.028a tasmin girivare ramye yajño maheśvaraḥ purā
4.036.028c sarvadevamanastoṣo babhau divyo manoharaḥ
4.036.029a annaviṣyandajātāni mūlāni ca phalāni ca
4.036.029c amṛtasvādukalpāni dadṛśus tatra vānarāḥ
4.036.030a tad anna saṃbhavaṃ divyaṃ phalaṃ mūlaṃ manoharam
4.036.030c yaḥ kaś cit sakṛd aśnāti māsaṃ bhavati tarpitaḥ
4.036.031a tāni mūlāni divyāni phalāni ca phalāśanāḥ
4.036.031c auṣadhāni ca divyāni jagṛhur hariyūthapāḥ
4.036.032a tasmāc ca yajñāyatanāt puṣpāṇi surabhīṇi ca
4.036.032c āninyur vānarā gatvā sugrīvapriyakāraṇāt
4.036.033a te tu sarve harivarāḥ pṛthivyāṃ sarvavānarān
4.036.033c saṃcodayitvā tvaritaṃ yūthānāṃ jagmur agrataḥ
4.036.034a te tu tena muhūrtena yūthapāḥ śīghrakāriṇaḥ
4.036.034c kiṣkindhāṃ tvarayā prāptāḥ sugrīvo yatra vānaraḥ
4.036.035a te gṛhītvauṣadhīḥ sarvāḥ phalaṃ mūlaṃ ca vānarāḥ
4.036.035c taṃ pratigrāhayām āsur vacanaṃ cedam abruvan
4.036.036a sarve parigatāḥ śailāḥ samudrāś ca vanāni ca
4.036.036c pṛthivyāṃ vānarāḥ sarve śāsanād upayānti te
4.036.037a evaṃ śrutvā tato hṛṣṭaḥ sugrīvaḥ plavagādhipaḥ
4.036.037c pratijagrāha ca prītas teṣāṃ sarvam upāyanam
4.037.001a pratigṛhya ca tat sarvam upānayam upāhṛtam
4.037.001c vānarān sāntvayitvā ca sarvān eva vyasarjayat
4.037.002a visarjayitvā sa harīñ śūrāṃs tān kṛtakarmaṇaḥ
4.037.002c mene kṛtārtham ātmānaṃ rāghavaṃ ca mahābalam
4.037.003a sa lakṣmaṇo bhīmabalaṃ sarvavānarasattamam
4.037.003c abravīt praśritaṃ vākyaṃ sugrīvaṃ saṃpraharṣayan
4.037.003e kiṣkindhāyā viniṣkrāma yadi te saumya rocate
4.037.004a tasya tadvacanaṃ śrutvā lakṣmaṇasya subhāṣitam
4.037.004c sugrīvaḥ paramaprīto vākyam etad uvāca ha
4.037.005a evaṃ bhavatu gacchāmaḥ stheyaṃ tvacchāsane mayā
4.037.005c tam evam uktvā sugrīvo lakṣmaṇaṃ śubhalakṣmaṇam
4.037.006a visarjayām āsa tadā tārām anyāś ca yoṣitaḥ
4.037.006c etety uccair harivarān sugrīvaḥ samudāharat
4.037.007a tasya tadvacanaṃ śrutvā harayaḥ śīghram āyayuḥ
4.037.007c baddhāñjalipuṭāḥ sarve ye syuḥ strīdarśanakṣamāḥ
4.037.008a tān uvāca tataḥ prāptān rājārkasadṛśaprabhaḥ
4.037.008c upasthāpayata kṣipraṃ śibikāṃ mama vānarāḥ
4.037.009a śrutvā tu vacanaṃ tasya harayaḥ śīghravikramāḥ
4.037.009c samupasthāpayām āsuḥ śibikāṃ priyadarśanām
4.037.010a tām upasthāpitāṃ dṛṣṭvā śibikāṃ vānarādhipaḥ
4.037.010c lakṣmaṇāruhyatāṃ śīghram iti saumitrim abravīt
4.037.011a ity uktvā kāñcanaṃ yānaṃ sugrīvaḥ sūryasaṃnibham
4.037.011c bṛhadbhir haribhir yuktam āruroha salakṣmaṇaḥ
4.037.012a pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani
4.037.012c śuklaiś ca bālavyajanair dhūyamānaiḥ samantataḥ
4.037.013a śaṅkhabherīninādaiś ca bandibhiś cābhivanditaḥ
4.037.013c niryayau prāpya sugrīvo rājyaśriyam anuttamām
4.037.014a sa vānaraśatais tīṣkṇair bahubhiḥ śastrapāṇibhiḥ
4.037.014c parikīrṇo yayau tatra yatra rāmo vyavasthitaḥ
4.037.015a sa taṃ deśam anuprāpya śreṣṭhaṃ rāmaniṣevitam
4.037.015c avātaran mahātejāḥ śibikāyāḥ salakṣmaṇaḥ
4.037.016a āsādya ca tato rāmaṃ kṛtāñjalipuṭo 'bhavat
4.037.016c kṛtāñjalau sthite tasmin vānarāś cabhavaṃs tathā
4.037.017a taṭākam iva tad dṛṣṭvā rāmaḥ kuḍmalapaṅkajam
4.037.017c vānarāṇāṃ mahat sainyaṃ sugrīve prītimān abhūt
4.037.018a pādayoḥ patitaṃ mūrdhnā tam utthāpya harīśvaram
4.037.018c preṃṇā ca bahumānāc ca rāghavaḥ pariṣasvaje
4.037.019a pariṣvajya ca dharmātmā niṣīdeti tato 'bravīt
4.037.019c taṃ niṣaṇṇaṃ tato dṛṣṭvā kṣitau rāmo 'bravīd vacaḥ
4.037.020a dharmam arthaṃ ca kāmaṃ ca kāle yas tu niṣevate
4.037.020c vibhajya satataṃ vīra sa rājā harisattama
4.037.021a hitvā dharmaṃ tathārthaṃ ca kāmaṃ yas tu niṣevate
4.037.021c sa vṛkṣāgre yathā suptaḥ patitaḥ pratibudhyate
4.037.022a amitrāṇāṃ vadhe yukto mitrāṇāṃ saṃgrahe rataḥ
4.037.022c trivargaphalabhoktā tu rājā dharmeṇa yujyate
4.037.023a udyogasamayas tv eṣa prāptaḥ śatruvināśana
4.037.023c saṃcintyatāṃ hi piṅgeśa haribhiḥ saha mantribhiḥ
4.037.024a evam uktas tu sugrīvo rāmaṃ vacanam abravīt
4.037.025a pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam
4.037.025c tvatprasādān mahābāho punaḥ prāptam idaṃ mayā
4.037.026a tava devaprasadāc ca bhrātuś ca jayatāṃ vara
4.037.026c kṛtaṃ na pratikuryād yaḥ puruṣāṇāṃ sa dūṣakaḥ
4.037.027a ete vānaramukhyāś ca śataśaḥ śatrusūdana
4.037.027c prāptāś cādāya balinaḥ pṛthivyāṃ sarvavānarān
4.037.028a ṛkṣāś cāvahitāḥ śūrā golāṅgūlāś ca rāghava
4.037.028c kāntāra vanadurgāṇām abhijñā ghoradarśanāḥ
4.037.029a devagandharvaputrāś ca vānarāḥ kāmarūpiṇaḥ
4.037.029c svaiḥ svaiḥ parivṛtāḥ sainyair vartante pathi rāghava
4.037.030a śataiḥ śatasahasraiś ca koṭibhiś ca plavaṃgamāḥ
4.037.030c ayutaiś cāvṛtā vīrā śaṅkubhiś ca paraṃtapa
4.037.031a arbudair arbudaśatair madhyaiś cāntaiś ca vānarāḥ
4.037.031c samudraiś ca parārdhaiś ca harayo hariyūthapāḥ
4.037.032a āgamiṣyanti te rājan mahendrasamavikramāḥ
4.037.032c merumandarasaṃkāśā vindhyamerukṛtālayāḥ
4.037.033a te tvām abhigamiṣyanti rākṣasaṃ ye sabāndhavam
4.037.033c nihatya rāvaṇaṃ saṃkhye hy ānayiṣyanti maithilīm
4.037.034a tatas tam udyogam avekṣya buddhimān; haripravīrasya nideśavartinaḥ
4.037.034c babhūva harṣād vasudhādhipātmajaḥ; prabuddhanīlotpalatulyadarśanaḥ
4.038.001a iti bruvāṇaṃ sugrīvaṃ rāmo dharmabhṛtāṃ varaḥ
4.038.001c bāhubhyāṃ saṃpariṣvajya pratyuvāca kṛtāñjalim
4.038.002a yad indro varṣate varṣaṃ na tac citraṃ bhaved bhuvi
4.038.002c ādityo vā sahasrāṃśuḥ kuryād vitimiraṃ nabhaḥ
4.038.003a candramā raśmibhiḥ kuryāt pṛthivīṃ saumya nirmalām
4.038.003c tvadvidho vāpi mitrāṇāṃ pratikuryāt paraṃtapa
4.038.004a evaṃ tvayi na tac citraṃ bhaved yat saumya śobhanam
4.038.004c jānāmy ahaṃ tvāṃ sugrīva satataṃ priyavādinam
4.038.005a tvatsanāthaḥ sakhe saṃkhye jetāsmi sakalān arīn
4.038.005c tvam eva me suhṛn mitraṃ sāhāyyaṃ kartum arhasi
4.038.006a jahārātmavināśāya vaidehīṃ rākṣasādhamaḥ
4.038.006c vañcayitvā tu paulomīm anuhlādo yathā śacīm
4.038.007a nacirāt taṃ haniṣyāmi rāvaṇaṃ niśitaiḥ śaraiḥ
4.038.007c paulomyāḥ pitaraṃ dṛptaṃ śatakratur ivārihā
4.038.008a etasminn antare caiva rajaḥ samabhivartata
4.038.008c uṣṇāṃ tīvrāṃ sahasrāṃśoś chādayad gagane prabhām
4.038.009a diśaḥ paryākulāś cāsan rajasā tena mūrchitāḥ
4.038.009c cacāla ca mahī sarvā saśailavanakānanā
4.038.010a tato nagendrasaṃkāśais tīkṣṇa daṃṣṭrair mahābalaiḥ
4.038.010c kṛtsnā saṃchāditā bhūmir asaṃkhyeyaiḥ plavaṃgamaiḥ
4.038.011a nimeṣāntaramātreṇa tatas tair hariyūthapaiḥ
4.038.011c koṭīśataparīvāraiḥ kāmarūpibhir āvṛtā
4.038.012a nādeyaiḥ pārvatīyaiś ca sāmudraiś ca mahābalaiḥ
4.038.012c haribhir meghanirhrādair anyaiś ca vanacāribhiḥ
4.038.013a taruṇādityavarṇaiś ca śaśigauraiś ca vānaraiḥ
4.038.013c padmakesaravarṇaiś ca śvetair merukṛtālayaiḥ
4.038.014a koṭīsahasrair daśabhiḥ śrīmān parivṛtas tadā
4.038.014c vīraḥ śatabalir nāma vānaraḥ pratyadṛśyata
4.038.015a tataḥ kāñcanaśailābhas tārāyā vīryavān pitā
4.038.015c anekair daśasāhasraiḥ koṭibhiḥ pratyadṛśyata
4.038.016a padmakesarasaṃkāśas taruṇārkanibhānanaḥ
4.038.016c buddhimān vānaraśreṣṭhaḥ sarvavānarasattamaḥ
4.038.017a anīkair bahusāhasrair vānarāṇāṃ samanvitaḥ
4.038.017c pitā hanumataḥ śrīmān kesarī pratyadṛśyata
4.038.018a golāṅgūlamahārājo gavākṣo bhīmavikramaḥ
4.038.018c vṛtaḥ koṭisahasreṇa vānarāṇām adṛśyata
4.038.019a ṛkṣāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ
4.038.019c vṛtaḥ koṭisahasrābhyāṃ dvābhyāṃ samabhivartata
4.038.020a mahācalanibhair ghoraiḥ panaso nāma yūthapaḥ
4.038.020c ājagāma mahāvīryas tisṛbhiḥ koṭibhir vṛtaḥ
4.038.021a nīlāñjanacayākāro nīlo nāmātha yūthapaḥ
4.038.021c adṛśyata mahākāyaḥ koṭibhir daśabhir vṛtaḥ
4.038.022a darīmukhaś ca balavān yūthapo 'bhyāyayau tadā
4.038.022c vṛtaḥ koṭisahasreṇa sugrīvaṃ samupasthitaḥ
4.038.023a maindaś ca dvividaś cobhāv aśviputrau mahāvalau
4.038.023c koṭikoṭisahasreṇa vānarāṇām adṛśyatām
4.038.024a tataḥ koṭisahasrāṇāṃ sahasreṇa śatena ca
4.038.024c pṛṣṭhato 'nugataḥ prāpto haribhir gandhamādanaḥ
4.038.025a tataḥ padmasahasreṇa vṛtaḥ śaṅkuśatena ca
4.038.025c yuvarājo 'ṅgadaḥ prāptaḥ pitṛtulyaparākramaḥ
4.038.026a tatas tārādyutis tāro harir bhīmaparākramaḥ
4.038.026c pañcabhir harikoṭībhir dūrataḥ pratyadṛśyata
4.038.027a indrajānuḥ kapir vīro yūthapaḥ pratyadṛśyata
4.038.027c ekādaśānāṃ koṭīnām īśvaras taiś ca saṃvṛtaḥ
4.038.028a tato rambhas tv anuprāptas taruṇādityasaṃnibhaḥ
4.038.028c ayutena vṛtaś caiva sahasreṇa śatena ca
4.038.029a tato yūthapatir vīro durmukho nāma vānaraḥ
4.038.029c pratyadṛśyata koṭibhyāṃ dvābhyāṃ parivṛto balī
4.038.030a kailāsaśikharākārair vānarair bhīmavikramaiḥ
4.038.030c vṛtaḥ koṭisahasreṇa hanumān pratyadṛśyata
4.038.031a nalaś cāpi mahāvīryaḥ saṃvṛto drumavāsibhiḥ
4.038.031c koṭīśatena saṃprāptaḥ sahasreṇa śatena ca
4.038.032a śarabhaḥ kumudo vahnir vānaro rambha eva ca
4.038.032c ete cānye ca bahavo vānarāḥ kāmarūpiṇaḥ
4.038.033a āvṛtya pṛthivīṃ sarvāṃ parvatāṃś ca vanāni ca
4.038.033c āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ
4.038.033e abhyavartanta sugrīvaṃ sūryam abhragaṇā iva
4.038.034a kurvāṇā bahuśabdāṃś ca prahṛṣṭā balaśālinaḥ
4.038.034c śirobhir vānarendrāya sugrīvāya nyavedayan
4.038.035a apare vānaraśreṣṭhāḥ saṃgamya ca yathocitam
4.038.035c sugrīveṇa samāgamya sthitāḥ prāñjalayas tadā
4.038.036a sugrīvas tvarito rāme sarvāṃs tān vānararṣabhān
4.038.036c nivedayitvā dharmajñaḥ sthitaḥ prāñjalir abravīt
4.038.037a yathā sukhaṃ parvatanirjhareṣu; vaneṣu sarveṣu ca vānarendrāḥ
4.038.037c niveśayitvā vidhivad balāni; balaṃ balajñaḥ pratipattum īṣṭe
4.039.001a atha rājā samṛddhārthaḥ sugrīvaḥ plavageśvaraḥ
4.039.001c uvāca naraśārdūlaṃ rāmaṃ parabalārdanam
4.039.002a āgatā viniviṣṭāś ca balinaḥ kāmarūpiṇaḥ
4.039.002c vānarendrā mahendrābhā ye madviṣayavāsinaḥ
4.039.003a ta ime bahusāhasrair haribhir bhīmavikramaiḥ
4.039.003c āgatā vānarā ghorā daityadānavasaṃnibhāḥ
4.039.004a khyātakarmāpadānāś ca balavanto jitaklamāḥ
4.039.004c parākrameṣu vikhyātā vyavasāyeṣu cottamāḥ
4.039.005a pṛthivyambucarā rāma nānānaganivāsinaḥ
4.039.005c koṭyagraśa ime prāptā vānarās tava kiṃkarāḥ
4.039.006a nideśavartinaḥ sarve sarve guruhite ratāḥ
4.039.006c abhipretam anuṣṭhātuṃ tava śakṣyanty ariṃdama
4.039.007a yan manyase naravyāghra prāptakālaṃ tad ucyatām
4.039.007c tat sainyaṃ tvadvaśe yuktam ājñāpayitum arhasi
4.039.008a kāmam eṣām idaṃ kāryaṃ viditaṃ mama tattvataḥ
4.039.008c tathāpi tu yathā tattvam ājñāpayitum arhasi
4.039.009a tathā bruvāṇaṃ sugrīvaṃ rāmo daśarathātmajaḥ
4.039.009c bāhubhyāṃ saṃpariṣvajya idaṃ vacanam abravīt
4.039.010a jñāyatāṃ saumya vaidehī yadi jīvati vā na vā
4.039.010c sa ca deśo mahāprājña yasmin vasati rāvaṇaḥ
4.039.011a adhigamya ca vaidehīṃ nilayaṃ rāvaṇasya ca
4.039.011c prāptakālaṃ vidhāsyāmi tasmin kāle saha tvayā
4.039.012a nāham asmin prabhuḥ kārye vānareśa na lakṣmaṇaḥ
4.039.012c tvam asya hetuḥ kāryasya prabhuś ca plavageśvara
4.039.013a tvam evājñāpaya vibho mama kāryaviniścayam
4.039.013c tvaṃ hi jānāsi yat kāryaṃ mama vīra na saṃśayaḥ
4.039.014a suhṛddvitīyo vikrāntaḥ prājñaḥ kālaviśeṣavit
4.039.014c bhavān asmaddhite yuktaḥ sukṛtārtho 'rthavittamaḥ
4.039.015a evam uktas tu sugrīvo vinataṃ nāma yūthapam
4.039.015c abravīd rāma sāmnidhye lakṣmaṇasya ca dhīmataḥ
4.039.015e śailābhaṃ meghanirghoṣam ūrjitaṃ plavageśvaram
4.039.016a somasūryātmajaiḥ sārdhaṃ vānarair vānarottama
4.039.016c deśakālanayair yuktaḥ kāryākāryaviniścaye
4.039.017a vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām
4.039.017c adhigaccha diśaṃ pūrvāṃ saśailavanakānanām
4.039.018a tatra sītāṃ ca vaidehīṃ nilayaṃ rāvaṇasya ca
4.039.018c mārgadhvaṃ giridurgeṣu vaneṣu ca nadīṣu ca
4.039.019a nadīṃ bhāgīrathīṃ ramyāṃ sarayūṃ kauśikīṃ tathā
4.039.019c kālindīṃ yamunāṃ ramyāṃ yāmunaṃ ca mahāgirim
4.039.020a sarasvatīṃ ca sindhuṃ ca śoṇaṃ maṇinibhodakam
4.039.020c mahīṃ kālamahīṃ caiva śailakānanaśobhitām
4.039.021a brahmamālān videhāṃś ca mālavān kāśikosalān
4.039.021c māgadhāṃś ca mahāgrāmān puṇḍrān vaṅgāṃs tathaiva ca
4.039.022a pattanaṃ kośakārāṇāṃ bhūmiṃ ca rajatākarām
4.039.022c sarvam etad vicetavyaṃ mṛgayadbhir tatas tataḥ
4.039.023a rāmasya dayitāṃ bhāryāṃ sītāṃ daśarataḥ snuṣām
4.039.023c samudram avagāḍhāṃś ca parvatān pattanāni ca
4.039.024a mandarasya ca ye koṭiṃ saṃśritāḥ ke cid āyatām
4.039.024c karṇaprāvaraṇāś caiva tathā cāpy oṣṭhakarṇakāḥ
4.039.025a ghorā lohamukhāś caiva javanāś caikapādakāḥ
4.039.025c akṣayā balavantaś ca puruṣāḥ puruṣādakāḥ
4.039.026a kirātāḥ karṇacūḍāś ca hemāṅgāḥ priyadarśanāḥ
4.039.026c āmamīnāśanās tatra kirātā dvīpavāsinaḥ
4.039.027a antarjalacarā ghorā naravyāghrā iti śrutāḥ
4.039.027c eteṣām ālayāḥ sarve viceyāḥ kānanaukasaḥ
4.039.028a giribhir ye ca gamyante plavanena plavena ca
4.039.028c ratnavantaṃ yavadvīpaṃ saptarājyopaśobhitam
4.039.029a suvarṇarūpyakaṃ caiva suvarṇākaramaṇḍitam
4.039.029c yavadvīpam atikramya śiśiro nāma parvataḥ
4.039.030a divaṃ spṛśati śṛṅgeṇa devadānavasevitaḥ
4.039.030c eteṣāṃ giridurgeṣu pratāpeṣu vaneṣu ca
4.039.031a rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ
4.039.031c tataḥ samudradvīpāṃś ca subhīmān draṣṭum arhatha
4.039.032a tatrāsurā mahākāyāś chāyāṃ gṛhṇanti nityaśaḥ
4.039.032c brahmaṇā samanujñātā dīrghakālaṃ bubhukṣitāḥ
4.039.033a taṃ kālameghapratimaṃ mahoraganiṣevitam
4.039.033c abhigamya mahānādaṃ tīrthenaiva mahodadhim
4.039.034a tato raktajalaṃ bhīmaṃ lohitaṃ nāma sāgaram
4.039.034c gatā drakṣyatha tāṃ caiva bṛhatīṃ kūṭaśālmalīm
4.039.035a gṛhaṃ ca vainateyasya nānāratnavibhūṣitam
4.039.035c tatra kailāsasaṃkāśaṃ vihitaṃ viśvakarmaṇā
4.039.036a tatra śailanibhā bhīmā mandehā nāma rākṣasāḥ
4.039.036c śailaśṛṅgeṣu lambante nānārūpā bhayāvahāḥ
4.039.037a te patanti jale nityaṃ sūryasyodayanaṃ prati
4.039.037c abhitaptāś ca sūryeṇa lambante sma punaḥ punaḥ
4.039.038a tataḥ pāṇḍurameghābhaṃ kṣīraudaṃ nāma sāgaram
4.039.038c gatā drakṣyatha durdharṣā mukhā hāram ivormibhiḥ
4.039.039a tasya madhye mahāśveta ṛṣabho nāma parvataḥ
4.039.039c divyagandhaiḥ kusumitai rajataiś ca nagair vṛtaḥ
4.039.040a saraś ca rājataiḥ padmair jvalitair hemakesaraiḥ
4.039.040c nāmnā sudarśanaṃ nāma rājahaṃsaiḥ samākulam
4.039.041a vibudhāś cāraṇā yakṣāḥ kiṃnarāḥ sāpsarogaṇāḥ
4.039.041c hṛṣṭāḥ samabhigacchanti nalinīṃ tāṃ riraṃsavaḥ
4.039.042a kṣīrodaṃ samatikramya tato drakṣyatha vānarāḥ
4.039.042c jalodaṃ sāgaraśreṣṭhaṃ sarvabhūtabhayāvaham
4.039.043a tatra tat kopajaṃ tejaḥ kṛtaṃ hayamukhaṃ mahat
4.039.043c asyāhus tan mahāvegam odanaṃ sacarācaram
4.039.044a tatra vikrośatāṃ nādo bhūtānāṃ sāgaraukasām
4.039.044c śrūyate cāsamarthānāṃ dṛṣṭvā tad vaḍavāmukham
4.039.045a svādūdasyottare deśe yojanāni trayodaśa
4.039.045c jātarūpaśilo nāma mahān kanakaparvataḥ
4.039.046a āsīnaṃ parvatasyāgre sarvabhūtanamaskṛtam
4.039.046c sahasraśirasaṃ devam anantaṃ nīlavāsasaṃ
4.039.047a triśirāḥ kāñcanaḥ ketus tālas tasya mahātmanaḥ
4.039.047c sthāpitaḥ parvatasyāgre virājati savedikaḥ
4.039.048a pūrvasyāṃ diśi nirmāṇaṃ kṛtaṃ tat tridaśeśvaraiḥ
4.039.048c tataḥ paraṃ hemamayaḥ śrīmān udayaparvataḥ
4.039.049a tasya koṭir divaṃ spṛṣṭvā śatayojanam āyatā
4.039.049c jātarūpamayī divyā virājati savedikā
4.039.050a sālais tālais tamālaiś ca karṇikāraiś ca puṣpitaiḥ
4.039.050c jātarūpamayair divyaiḥ śobhate sūryasaṃnibhaiḥ
4.039.051a tatra yojanavistāram ucchritaṃ daśayojanam
4.039.051c śṛṅgaṃ saumanasaṃ nāma jātarūpamayaṃ dhruvam
4.039.052a tatra pūrvaṃ padaṃ kṛtvā purā viṣṇus trivikrame
4.039.052c dvitīyaṃ śikharaṃ meroś cakāra puruṣottamaḥ
4.039.053a uttareṇa parikramya jambūdvīpaṃ divākaraḥ
4.039.053c dṛśyo bhavati bhūyiṣṭhaṃ śikharaṃ tan mahocchrayam
4.039.054a tatra vaikhānasā nāma vālakhilyā maharṣayaḥ
4.039.054c prakāśamānā dṛśyante sūryavarṇās tapasvinaḥ
4.039.055a ayaṃ sudarśano dvīpaḥ puro yasya prakāśate
4.039.055c yasmiṃs tejaś ca cakṣuś ca sarvaprānabhṛtām api
4.039.056a śailasya tasya kuñjeṣu kandareṣu vaneṣu ca
4.039.056c rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ
4.039.057a kāñcanasya ca śailasya sūryasya ca mahātmanaḥ
4.039.057c āviṣṭā tejasā saṃdhyā pūrvā raktā prakāśate
4.039.058a tataḥ paramagamyā syād dik pūrvā tridaśāvṛtā
4.039.058c rahitā candrasūryābhyām adṛśyā timirāvṛtā
4.039.059a śaileṣu teṣu sarveṣu kandareṣu vaneṣu ca
4.039.059c ya ca noktā mayā deśā viceyā teṣu jānakī
4.039.060a etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ
4.039.060c abhāskaram amaryādaṃ na jānīmas tataḥ param
4.039.061a adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca
4.039.061c māse pūrṇe nivartadhvam udayaṃ prāpya parvatam
4.039.062a ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama
4.039.062c siddhārthāḥ saṃnivartadhvam adhigamya ca maithilīm
4.039.063a mahendrakāntāṃ vanaṣaṇḍa maṇḍitāṃ; diśaṃ caritvā nipuṇena vānarāḥ
4.039.063c avāpya sītāṃ raghuvaṃśajapriyāṃ; tato nivṛttāḥ sukhito bhaviṣyatha
4.040.001a tataḥ prasthāpya sugrīvas tan mahad vānaraṃ balam
4.040.001c dakṣiṇāṃ preṣayām āsa vānarān abhilakṣitān
4.040.002a nīlam agnisutaṃ caiva hanumantaṃ ca vānaram
4.040.002c pitāmahasutaṃ caiva jāmbavantaṃ mahākapim
4.040.003a suhotraṃ ca śarīraṃ ca śaragulmaṃ tathaiva ca
4.040.003c gajaṃ gavākṣaṃ gavayaṃ suṣeṇam ṛṣabhaṃ tathā
4.040.004a maindaṃ ca dvividaṃ caiva vijayaṃ gandhamādanam
4.040.004c ulkāmukham asaṅgaṃ ca hutāśana sutāv ubhau
4.040.005a aṅgadapramukhān vīrān vīraḥ kapigaṇeśvaraḥ
4.040.005c vegavikramasaṃpannān saṃdideśa viśeṣavit
4.040.006a teṣām agreṣaraṃ caiva mahad balam asaṃgagam
4.040.006c vidhāya harivīrāṇām ādiśad dakṣiṇāṃ diśam
4.040.007a ye ke cana samuddeśās tasyāṃ diśi sudurgamāḥ
4.040.007c kapīśaḥ kapimukhyānāṃ sa teṣāṃ tān udāharat
4.040.008a sahasraśirasaṃ vindhyaṃ nānādrumalatāvṛtam
4.040.008c narmadāṃ ca nadīṃ durgāṃ mahoraganiṣevitām
4.040.009a tato godāvarīṃ ramyāṃ kṛṣṇāveṇīṃ mahānadīm
4.040.009c varadāṃ ca mahābhāgāṃ mahoraganiṣevitām
4.040.010a mekhalān utkalāṃś caiva daśārṇanagarāṇy api
4.040.010c avantīm abhravantīṃ ca sarvam evānupaśyata
4.040.011a vidarbhān ṛṣikāṃś caiva ramyān māhiṣakān api
4.040.011c tathā baṅgān kaliṅgāṃś ca kauśikāṃś ca samantataḥ
4.040.012a anvīkṣya daṇḍakāraṇyaṃ saparvatanadīguham
4.040.012c nadīṃ godāvarīṃ caiva sarvam evānupaśyata
4.040.013a tathaivāndhrāṃś ca puṇḍrāṃś ca colān pāṇḍyān sakeralān
4.040.013c ayomukhaś ca gantavyaḥ parvato dhātumaṇḍitaḥ
4.040.014a vicitraśikharaḥ śrīmāṃś citrapuṣpitakānanaḥ
4.040.014c sacandanavanoddeśo mārgitavyo mahāgiriḥ
4.040.015a tatas tām āpagāṃ divyāṃ prasannasalilāṃ śivām
4.040.015c tatra drakṣyatha kāverīṃ vihṛtām apsarogaṇaiḥ
4.040.016a tasyāsīnaṃ nagasyāgre malayasya mahaujasaṃ
4.040.016c drakṣyathādityasaṃkāśam agastyam ṛṣisattamam
4.040.017a tatas tenābhyanujñātāḥ prasannena mahātmanā
4.040.017c tāmraparṇīṃ grāhajuṣṭāṃ tariṣyatha mahānadīm
4.040.018a sā candanavanair divyaiḥ pracchannā dvīpa śālinī
4.040.018c kānteva yuvatiḥ kāntaṃ samudram avagāhate
4.040.019a tato hemamayaṃ divyaṃ muktāmaṇivibhūṣitam
4.040.019c yuktaṃ kavāṭaṃ pāṇḍyānāṃ gatā drakṣyatha vānarāḥ
4.040.020a tataḥ samudram āsādya saṃpradhāryārthaniścayam
4.040.020c agastyenāntare tatra sāgare viniveśitaḥ
4.040.021a citranānānagaḥ śrīmān mahendraḥ parvatottamaḥ
4.040.021c jātarūpamayaḥ śrīmān avagāḍho mahārṇavam
4.040.022a nānāvidhair nagaiḥ phullair latābhiś copaśobhitam
4.040.022c devarṣiyakṣapravarair apsarobhiś ca sevitam
4.040.023a siddhacāraṇasaṃghaiś ca prakīrṇaṃ sumanoharam
4.040.023c tam upaiti sahasrākṣaḥ sadā parvasu parvasu
4.040.024a dvīpas tasyāpare pāre śatayojanam āyataḥ
4.040.024c agamyo mānuṣair dīptas taṃ mārgadhvaṃ samantataḥ
4.040.024e tatra sarvātmanā sītā mārgitavyā viśeṣataḥ
4.040.025a sa hi deśas tu vadhyasya rāvaṇasya durātmanaḥ
4.040.025c rākṣasādhipater vāsaḥ sahasrākṣasamadyuteḥ
4.040.026a dakṣiṇasya samudrasya madhye tasya tu rākṣasī
4.040.026c aṅgāraketi vikhyātā chāyām ākṣipya bhojinī
4.040.027a tam atikramya lakṣmīvān samudre śatayojane
4.040.027c giriḥ puṣpitako nāma siddhacāraṇasevitaḥ
4.040.028a candrasūryāṃśusaṃkāśaḥ sāgarāmbusamāvṛtaḥ
4.040.028c bhrājate vipulaiḥ śṛṅgair ambaraṃ vilikhann iva
4.040.029a tasyaikaṃ kāñcanaṃ śṛṅgaṃ sevate yaṃ divākaraḥ
4.040.029c śvetaṃ rājatam ekaṃ ca sevate yaṃ niśākaraḥ
4.040.030a na taṃ kṛtaghnāḥ paśyanti na nṛśaṃsā na nāstikāḥ
4.040.030c praṇamya śirasā śailaṃ taṃ vimārgata vānarāḥ
4.040.031a tam atikramya durdharṣāḥ sūryavān nāma parvataḥ
4.040.031c adhvanā durvigāhena yojanāni caturdaśa
4.040.032a tatas tam apy atikramya vaidyuto nāma parvataḥ
4.040.032c sarvakāmaphalair vṛkṣaiḥ sarvakālamanoharaiḥ
4.040.033a tatra bhuktvā varārhāṇi mūlāni ca phalāni ca
4.040.033c madhūni pītvā mukhyāni paraṃ gacchata vānarāḥ
4.040.034a tatra netramanaḥkāntaḥ kuñjaro nāma parvataḥ
4.040.034c agastyabhavanaṃ yatra nirmitaṃ viśvakarmaṇā
4.040.035a tatra yojanavistāram ucchritaṃ daśayojanam
4.040.035c śaraṇaṃ kāñcanaṃ divyaṃ nānāratnavibhūṣitam
4.040.036a tatra bhogavatī nāma sarpāṇām ālayaḥ purī
4.040.036c viśālarathyā durdharṣā sarvataḥ parirakṣitā
4.040.036e rakṣitā pannagair ghorais tīkṣṇadaṃṣṭrair mahāviṣaiḥ
4.040.037a sarparājo mahāghoro yasyāṃ vasati vāsukiḥ
4.040.037c niryāya mārgitavyā ca sā ca bhogavatī purī
4.040.038a taṃ ca deśam atikramya mahān ṛṣabhasaṃsthitaḥ
4.040.038c sarvaratnamayaḥ śrīmān ṛṣabho nāma parvataḥ
4.040.039a gośīrṣakaṃ padmakaṃ ca hariśyāmaṃ ca candanam
4.040.039c divyam utpadyate yatra tac caivāgnisamaprabham
4.040.040a na tu tac candanaṃ dṛṣṭvā spraṣṭavyaṃ ca kadā cana
4.040.040c rohitā nāma gandharvā ghorā rakṣanti tad vanam
4.040.041a tatra gandharvapatayaḥ pañcasūryasamaprabhāḥ
4.040.041c śailūṣo grāmaṇīr bhikṣuḥ śubhro babhrus tathaiva ca
4.040.042a ante pṛthivyā durdharṣās tatra svargajitaḥ sthitāḥ
4.040.042c tataḥ paraṃ na vaḥ sevyaḥ pitṛlokaḥ sudāruṇaḥ
4.040.042e rājadhānī yamasyaiṣā kaṣṭena tamasāvṛtā
4.040.043a etāvad eva yuṣmābhir vīrā vānarapuṃgavāḥ
4.040.043c śakyaṃ vicetuṃ gantuṃ vā nāto gatimatāṃ gatiḥ
4.040.044a sarvam etat samālokya yac cānyad api dṛśyate
4.040.044c gatiṃ viditvā vaidehyāḥ saṃnivartitam arhatha
4.040.045a yas tu māsān nivṛtto 'gre dṛṣṭā sīteti vakṣyati
4.040.045c mattulyavibhavo bhogaiḥ sukhaṃ sa vihariṣyati
4.040.046a tataḥ priyataro nāsti mama prāṇād viśeṣataḥ
4.040.046c kṛtāparādho bahuśo mama bandhur bhaviṣyati
4.040.047a amitabalaparākramā bhavanto; vipulaguṇeṣu kuleṣu ca prasūtāḥ
4.040.047c manujapatisutāṃ yathā labhadhvaṃ; tad adhiguṇaṃ puruṣārtham ārabhadhvam
4.041.001a tataḥ prasthāpya sugrīvas tān harīn dakṣiṇāṃ diśam
4.041.001c buddhivikramasaṃpannān vāyuvegasamāñjave
4.041.002a athāhūya mahātejāḥ suṣeṇaṃ nāma yūthapam
4.041.002c tārāyāḥ pitaraṃ rājā śvaśurabhīmavikramam
4.041.003a abravīt prāñjalir vākyam abhigamya praṇamya ca
4.041.003c sāhāyyaṃ kuru rāmasya kṛtye 'smin samupasthite
4.041.004a vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām
4.041.004c abhigaccha diśaṃ saumya paścimāṃ vāruṇīṃ prabho
4.041.005a surāṣṭrān saha bāhlīkāñ śūrābhīrāṃs tathaiva ca
4.041.005c sphītāñjanapadān ramyān vipulāni purāṇi ca
4.041.006a puṃnāgagahanaṃ kukṣiṃ bahuloddālakākulam
4.041.006c tathā ketakaṣaṇḍāṃś ca mārgadhvaṃ hariyūthapāḥ
4.041.007a pratyak srotogamāś caiva nadyaḥ śītajalāḥ śivāḥ
4.041.007c tāpasānām araṇyāni kāntārā girayaś ca ye
4.041.008a girijālāvṛtāṃ durgāṃ mārgitvā paścimāṃ diśam
4.041.008c tataḥ paścimam āsādya samudraṃ draṣṭum arhatha
4.041.008e timi nakrāyuta jalam akṣobhyam atha vānaraḥ
4.041.009a tataḥ ketakaṣaṇḍeṣu tamālagahaneṣu ca
4.041.009c kapayo vihariṣyanti nārikelavaneṣu ca
4.041.010a tatra sītāṃ ca mārgadhvaṃ nilayaṃ rāvaṇasya ca
4.041.010c marīcipattanaṃ caiva ramyaṃ caiva jaṭīpuram
4.041.011a avantīm aṅgalopāṃ ca tathā cālakṣitaṃ vanam
4.041.011c rāṣṭrāṇi ca viśālāni pattanāni tatas tataḥ
4.041.012a sindhusāgarayoś caiva saṃgame tatra parvataḥ
4.041.012c mahān hemagirir nāma śataśṛṅgo mahādrumaḥ
4.041.013a tasya prastheṣu ramyeṣu siṃhāḥ pakṣagamāḥ sthitāḥ
4.041.013c timimatsyagajāṃś caiva nīḍāny āropayanti te
4.041.014a tāni nīḍāni siṃhānāṃ giriśṛṅgagatāś ca ye
4.041.014c dṛptās tṛptāś ca mātaṅgās toyadasvananiḥsvanāḥ
4.041.014e vicaranti viśāle 'smiṃs toyapūrṇe samantataḥ
4.041.015a tasya śṛṅgaṃ divasparśaṃ kāñcanaṃ citrapādapam
4.041.015c sarvam āśu vicetavyaṃ kapibhiḥ kāmarūpibhiḥ
4.041.016a koṭiṃ tatra samudre tu kāñcanīṃ śatayojanam
4.041.016c durdarśāṃ pariyātrasya gatā drakṣyatha vānarāḥ
4.041.017a koṭyas tatra caturviṃśad gandharvāṇāṃ tarasvinām
4.041.017c vasanty agninikāśānāṃ ghorāṇāṃ kāmarūpiṇām
4.041.018a nātyāsādayitavyās te vānarair bhīmavikramaiḥ
4.041.018c nādeyaṃ ca phalaṃ tasmād deśāt kiṃ cit plavaṃgamaiḥ
4.041.019a durāsadā hi te vīrāḥ sattvavanto mahābalāḥ
4.041.019c phalamūlāni te tatra rakṣante bhīmavikramāḥ
4.041.020a tatra yatnaś ca kartavyo mārgitavyā ca jānakī
4.041.020c na hi tebhyo bhayaṃ kiṃ cit kapitvam anuvartatām
4.041.021a caturbhāge samudrasya cakravān nāma parvataḥ
4.041.021c tatra cakraṃ sahasrāraṃ nirmitaṃ viśvakarmaṇā
4.041.022a tatra pañcajanaṃ hatvā hayagrīvaṃ ca dānavam
4.041.022c ājahāra tataś cakraṃ śaṅkhaṃ ca puruṣottamaḥ
4.041.023a tasya sānuṣu citreṣu viśālāsu guhāsu ca
4.041.023c rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ
4.041.024a yojanāni catuḥṣaṣṭir varāho nāma parvataḥ
4.041.024c suvarṇaśṛṅgaḥ suśrīmān agādhe varuṇālaye
4.041.025a tatra prāgjyotiṣaṃ nāma jātarūpamayaṃ puram
4.041.025c yasmin vasti duṣṭātmā narako nāma guhāsu ca
4.041.026a tasya sānuṣu citreṣu viśālāsu guhāsu ca
4.041.026c rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ
4.041.027a tam atikramya śailendraṃ kāñcanāntaranirdaraḥ
4.041.027c parvataḥ sarvasauvarṇo dhārā prasravaṇāyutaḥ
4.041.028a taṃ gajāś ca varāhāś ca siṃhā vyāghrāś ca sarvataḥ
4.041.028c abhigarjanti satataṃ tena śabdena darpitāḥ
4.041.029a tasmin harihayaḥ śrīmān mahendraḥ pākaśāsanaḥ
4.041.029c abhiṣiktaḥ surai rājā meghavān nāma parvataḥ
4.041.030a tam atikramya śailendraṃ mahendraparipālitam
4.041.030c ṣaṣṭiṃ girisahasrāṇi kāñcanāni gamiṣyatha
4.041.031a taruṇādityavarṇāni bhrājamānāni sarvataḥ
4.041.031c jātarūpamayair vṛkṣaiḥ śobhitāni supuṣpitaiḥ
4.041.032a teṣāṃ madhye sthito rājā merur uttamaparvataḥ
4.041.032c ādityena prasannena śailo dattavaraḥ purā
4.041.033a tenaivam uktaḥ śailendraḥ sarva eva tvadāśrayāḥ
4.041.033c matprasādād bhaviṣyanti divārātrau ca kāñcanāḥ
4.041.034a tvayi ye cāpi vatsyanti devagandharvadānavāḥ
4.041.034c te bhaviṣyanti raktāś ca prabhayā kāñcanaprabhāḥ
4.041.035a ādityā vasavo rudrā marutaś ca divaukasaḥ
4.041.035c āgamya paścimāṃ saṃdhyāṃ merum uttamaparvatam
4.041.036a ādityam upatiṣṭhanti taiś ca sūryo 'bhipūjitaḥ
4.041.036c adṛśyaḥ sarvabhūtānām astaṃ gacchati parvatam
4.041.037a yojanānāṃ sahasrāṇi daśatāni divākaraḥ
4.041.037c muhūrtārdhena taṃ śīghram abhiyāti śiloccayam
4.041.038a śṛṅge tasya mahad divyaṃ bhavanaṃ sūryasaṃnibham
4.041.038c prāsādaguṇasaṃbādhaṃ vihitaṃ viśvakarmaṇā
4.041.039a śobhitaṃ tarubhiś citrair nānāpakṣisamākulaiḥ
4.041.039c niketaṃ pāśahastasya varuṇasya mahātmanaḥ
4.041.040a antarā merum astaṃ ca tālo daśaśirā mahān
4.041.040c jātarūpamayaḥ śrīmān bhrājate citravedikaḥ
4.041.041a teṣu sarveṣu durgeṣu saraḥsu ca saritsu ca
4.041.041c rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ
4.041.042a yatra tiṣṭhati dharmātmā tapasā svena bhāvitaḥ
4.041.042c merusāvarṇir ity eva khyāto vai brahmaṇā samaḥ
4.041.043a praṣṭavyo merusāvarṇir maharṣiḥ sūryasaṃnibhaḥ
4.041.043c praṇamya śirasā bhūmau pravṛttiṃ maithilīṃ prati
4.041.044a etāvaj jīvalokasya bhāskaro rajanīkṣaye
4.041.044c kṛtvā vitimiraṃ sarvam astaṃ gacchati parvatam
4.041.045a etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ
4.041.045c abhāskaram amaryādaṃ na jānīmas tataḥ param
4.041.046a adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca
4.041.046c astaṃ parvatam āsādya pūrṇe māse nivartata
4.041.047a ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama
4.041.047c sahaiva śūro yuṣmābhiḥ śvaśuro me gamiṣyati
4.041.048a śrotavyaṃ sarvam etasya bhavadbhir diṣṭa kāribhiḥ
4.041.048c gurur eṣa mahābāhuḥ śvaśuro me mahābalaḥ
4.041.049a bhavantaś cāpi vikrāntāḥ pramāṇaṃ sarvakarmasu
4.041.049c pramāṇam enaṃ saṃsthāpya paśyadhvaṃ paścimāṃ diśam
4.041.050a dṛṣṭāyāṃ tu narendrasyā patnyām amitatejasaḥ
4.041.050c kṛtakṛtyā bhaviṣyāmaḥ kṛtasya pratikarmaṇā
4.041.051a ato 'nyad api yat kiṃ cit kāryasyāsya hitaṃ bhavet
4.041.051c saṃpradhārya bhavadbhiś ca deśakālārthasaṃhitam
4.041.052a tataḥ suṣeṇa pramukhāḥ plavaṃgamāḥ; sugrīvavākyaṃ nipuṇaṃ niśamya
4.041.052c āmantrya sarve plavagādhipaṃ te; jagmur diśaṃ tāṃ varuṇābhiguptām
4.042.001a tataḥ saṃdiśya sugrīvaḥ śvaśuraṃ paścimāṃ diśam
4.042.001c vīraṃ śatabaliṃ nāma vānaraṃ vānararṣabhaḥ
4.042.002a uvāca rājā mantrajñaḥ sarvavānarasaṃmatam
4.042.002c vākyam ātmahitaṃ caiva rāmasya ca hitaṃ tathā
4.042.003a vṛtaḥ śatasahasreṇa tvadvidhānāṃ vanaukasām
4.042.003c vaivasvata sutaiḥ sārdhaṃ pratiṣṭhasva svamantribhiḥ
4.042.004a diśaṃ hy udīcīṃ vikrāntāṃ himaśailāvataṃsakām
4.042.004c sarvataḥ parimārgadhvaṃ rāmapatnīm aninditām
4.042.005a asmin kārye vinivṛtte kṛte dāśaratheḥ priye
4.042.005c ṛṇān muktā bhaviṣyāmaḥ kṛtārthārthavidāṃ varāḥ
4.042.006a kṛtaṃ hi priyam asmākaṃ rāghaveṇa mahātmanā
4.042.006c tasya cet pratikāro 'sti saphalaṃ jīvitaṃ bhavet
4.042.007a etāṃ buddhiṃ samāsthāya dṛśyate jānakī yathā
4.042.007c tathā bhavadbhiḥ kartavyam asmatpriyahitaiṣibhiḥ
4.042.008a ayaṃ hi sarvabhūtānāṃ mānyas tu narasattamaḥ
4.042.008c asmāsu cāgataprītī rāmaḥ parapuraṃjayaḥ
4.042.009a imāni vanadurgāṇi nadyaḥ śailāntarāṇi ca
4.042.009c bhavantaḥ parimārgaṃs tu buddhivikramasaṃpadā
4.042.010a tatra mlecchān pulindāṃś ca śūrasenāṃs tathāiva ca
4.042.010c prasthālān bharatāṃś caiva kurūṃś ca saha madrakaiḥ
4.042.011a kāmbojān yavanāṃś caiva śakān āraṭṭakān api
4.042.011c bāhlīkān ṛṣikāṃś caiva pauravān atha ṭaṅkaṇān
4.042.012a cīnān paramacīnāṃś ca nīhārāṃś ca punaḥ punaḥ
4.042.012c anviṣya daradāṃś caiva himavantaṃ vicinvatha
4.042.013a lodhrapadmakaṣaṇḍeṣu devadāruvaneṣu ca
4.042.013c rāvaṇaḥ saha vaidehya mārgitavyas tatas tataḥ
4.042.014a tataḥ somāśramaṃ gatvā devagandharvasevitam
4.042.014c kālaṃ nāma mahāsānuṃ parvataṃ taṃ gamiṣyatha
4.042.015a mahatsu tasya śṛṅgeṣu nirdareṣu guhāsu ca
4.042.015c vicinudhvaṃ mahābhāgāṃ rāmapatnīṃ yaśasvinīm
4.042.016a tam atikramya śailendraṃ hemavargaṃ mahāgirim
4.042.016c tataḥ sudarśanaṃ nāma parvataṃ gantum arhatha
4.042.017a tasya kānanaṣaṇḍeṣu nirdareṣu guhāsu ca
4.042.017c rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ
4.042.018a tam atikramya cākāśaṃ sarvataḥ śatayojanam
4.042.018c aparvatanadī vṛkṣaṃ sarvasattvavivarjitam
4.042.019a taṃ tu śīghram atikramya kāntāraṃ romaharṣaṇam
4.042.019c kailāsaṃ pāṇḍuraṃ śailaṃ prāpya hṛṣṭā bhaviṣyatha
4.042.020a tatra pāṇḍurameghābhaṃ jāmbūnadapariṣkṛtam
4.042.020c kuberabhavanaṃ divyaṃ nirmitaṃ viśvakarmaṇā
4.042.021a viśālā nalinī yatra prabhūtakamalotpalā
4.042.021c haṃsakāraṇḍavākīrṇā apsarogaṇasevitā
4.042.022a tatra vaiśravaṇo rājā sarvabhūtanamaskṛtaḥ
4.042.022c dhanado ramate śrīmān guhyakaiḥ saha yakṣarāṭ
4.042.023a tasya candranikaśeṣu parvateṣu guhāsu ca
4.042.023c rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ
4.042.024a krauñcaṃ tu girim āsādya bilaṃ tasya sudurgamam
4.042.024c apramattaiḥ praveṣṭavyaṃ duṣpraveśaṃ hi tat smṛtam
4.042.025a vasanti hi mahātmānas tatra sūryasamaprabhāḥ
4.042.025c devair apy arcitāḥ samyag devarūpā maharṣayaḥ
4.042.026a krauñcasya tu guhāś cānyāḥ sānūni śikharāṇi ca
4.042.026c nirdarāś ca nitambāś ca vicetavyās tatas tataḥ
4.042.027a krauñcasya śikharaṃ cāpi nirīkṣya ca tatas tataḥ
4.042.027c avṛkṣaṃ kāmaśailaṃ ca mānasaṃ vihagālayam
4.042.028a na gatis tatra bhūtānāṃ devadānavarakṣasām
4.042.028c sa ca sarvair vicetavyaḥ sasānuprasthabhūdharaḥ
4.042.029a krauñcaṃ girim atikramya maināko nāma parvataḥ
4.042.029c mayasya bhavanaṃ tatra dānavasya svayaṃ kṛtam
4.042.030a mainākas tu vicetavyaḥ sasānuprasthakandaraḥ
4.042.030c strīṇām aśvamukhīnāṃ ca niketās tatra tatra tu
4.042.031a taṃ deśaṃ samatikramya āśramaṃ siddhasevitam
4.042.031c siddhā vaikhānasās tatra vālakhilyāś ca tāpasāḥ
4.042.032a vandyās te tu tapaḥsiddhās tāpasā vītakalmaṣāḥ
4.042.032c praṣṭavyāś cāpi sītāyāḥ pravṛttaṃ vinayānvitaiḥ
4.042.033a hemapuṣkarasaṃchannaṃ tatra vaikhānasaṃ saraḥ
4.042.033c taruṇādityasaṃkāśair haṃsair vicaritaṃ śubhaiḥ
4.042.034a aupavāhyaḥ kuberasya sarvabhauma iti smṛtaḥ
4.042.034c gajaḥ paryeti taṃ deśaṃ sadā saha kareṇubhiḥ
4.042.035a tat sāraḥ samatikramya naṣṭacandradivākaram
4.042.035c anakṣatragaṇaṃ vyoma niṣpayodam anāadimat
4.042.036a gabhastibhir ivārkasya sa tu deśaḥ prakāśate
4.042.036c viśrāmyadbhis tapaḥ siddhair devakalpaiḥ svayamprabhaiḥ
4.042.037a taṃ tu deśam atikramya śailodā nāma nimnagā
4.042.037c ubhayos tīrayor yasyāḥ kīcakā nāma veṇavaḥ
4.042.038a te nayanti paraṃ tīraṃ siddhān pratyānayanti ca
4.042.038c uttarāḥ kuravas tatra kṛtapuṇyapratiśriyāḥ
4.042.039a tataḥ kāñcanapadmābhiḥ padminībhiḥ kṛtodakāḥ
4.042.039c nīlavaidūryapatrāḍhyā nadyas tatra sahasraśaḥ
4.042.040a raktotpalavanaiś cātra maṇḍitāś ca hiraṇmayaiḥ
4.042.040c taruṇādityasadṛśair bhānti tatra jalāśayāḥ
4.042.041a mahārhamaṇipatraiś ca kāñcanaprabha kesaraiḥ
4.042.041c nīlotpalavanaiś citraiḥ sa deśaḥ sarvatovṛtaḥ
4.042.042a nistulābhiś ca muktābhir maṇibhiś ca mahādhanaiḥ
4.042.042c udbhūtapulinās tatra jātarūpaiś ca nimnagāḥ
4.042.043a sarvaratnamayaiś citrair avagāḍhā nagottamaiḥ
4.042.043c jātarūpamayaiś cāpi hutāśanasamaprabhaiḥ
4.042.044a nityapuṣpaphalāś cātra nagāḥ patrarathākulāḥ
4.042.044c divyagandharasasparśāḥ sarvakāmān sravanti ca
4.042.045a nānākārāṇi vāsāṃsi phalanty anye nagottamāḥ
4.042.045c muktāvaidūryacitrāṇi bhūṣaṇāni tathaiva ca
4.042.046a strīṇāṃ yāny anurūpāṇi puruṣāṇāṃ tathaiva ca
4.042.046c sarvartusukhasevyāni phalanty anye nagottamāḥ
4.042.047a mahārhāṇi vicitrāṇi haimāny anye nagottamāḥ
4.042.047c śayanāni prasūyante citrāstāraṇavanti ca
4.042.048a manaḥkāntāni mālyāni phalanty atrāpare drumāḥ
4.042.048c pānāni ca mahārhāṇi bhakṣyāṇi vividhāni ca
4.042.049a striyaś ca guṇasaṃpannā rūpayauvanalakṣitāḥ
4.042.049c gandharvāḥ kiṃnarā siddhā nāgā vidyādharās tathā
4.042.049e ramante sahitās tatra nārībhir bhāskaraprabhāḥ
4.042.050a sarve sukṛtakarmāṇaḥ sarve ratiparāyaṇāḥ
4.042.050c sarve kāmārthasahitā vasanti saha yoṣitaḥ
4.042.051a gītavāditranirghoṣaḥ sotkṛṣṭahasitasvanaḥ
4.042.051c śrūyate satataṃ tatra sarvabhūtamanoharaḥ
4.042.052a tatra nāmuditaḥ kaś cin nāsti kaś cid asatpriyaḥ
4.042.052c ahany ahani vardhante guṇās tatra manoramāḥ
4.042.053a samatikramya taṃ deśam uttaras toyasāṃ nidhiḥ
4.042.053c tatra somagirir nāma madhye hemamayo mahān
4.042.054a indralokagatā ye ca brahmalokagatāś ca ye
4.042.054c devās taṃ samavekṣante girirājaṃ divaṃ gatam
4.042.055a sa tu deśo visūryo 'pi tasya bhāsā prakāśate
4.042.055c sūryalakṣmyābhivijñeyas tapaseva vivasvatā
4.042.056a bhagavān api viśvātmā śambhur ekādaśātmakaḥ
4.042.056c brahmā vasati deveśo brahmarṣiparivāritaḥ
4.042.057a na kathaṃ cana gantavyaṃ kurūṇām uttareṇa vaḥ
4.042.057c anyeṣām api bhūtānāṃ nātikrāmati vai gatiḥ
4.042.058a sā hi somagirir nāma devānām api durgamaḥ
4.042.058c tam ālokya tataḥ kṣipram upāvartitum arhatha
4.042.059a etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ
4.042.059c abhāskaram amaryādaṃ na jānīmas tataḥ param
4.042.060a sarvam etad vicetavyaṃ yan mayā parikīrtitam
4.042.060c yad anyad api noktaṃ ca tatrāpi kriyatāṃ matiḥ
4.042.061a tataḥ kṛtaṃ dāśarather mahat priyaṃ; mahattaraṃ cāpi tato mama priyam
4.042.061c kṛtaṃ bhaviṣyaty anilānalopamā; videhajā darśanajena karmaṇā
4.042.062a tataḥ kṛtārthāḥ sahitāḥ sabāndhavā; mayārcitāḥ sarvaguṇair manoramaiḥ
4.042.062c cariṣyathorvīṃ pratiśāntaśatravaḥ; sahapriyā bhūtadharāḥ plavaṃgamāḥ
4.043.001a viśeṣeṇa tu sugrīvo hanumatyartham uktavān
4.043.001c sa hi tasmin hariśreṣṭhe niścitārtho 'rthasādhane
4.043.002a na bhūmau nāntarikṣe vā nāmbare nāmarālaye
4.043.002c nāpsu vā gatisaṃgaṃ te paśyāmi haripuṃgava
4.043.003a sāsurāḥ sahagandharvāḥ sanāganaradevatāḥ
4.043.003c viditāḥ sarvalokās te sasāgaradharādharāḥ
4.043.004a gatir vegaś ca tejaś ca lāghavaṃ ca mahākape
4.043.004c pitus te sadṛśaṃ vīra mārutasya mahaujasaḥ
4.043.005a tejasā vāpi te bhūtaṃ samaṃ bhuvi na vidyate
4.043.005c tad yathā labhyate sītā tattvam evopapādaya
4.043.006a tvayy eva hanumann asti balaṃ buddhiḥ parākramaḥ
4.043.006c deśakālānuvṛttaś ca nayaś ca nayapaṇḍita
4.043.007a tataḥ kāryasamāsaṃgam avagamya hanūmati
4.043.007c viditvā hanumantaṃ ca cintayām āsa rāghavaḥ
4.043.008a sarvathā niścitārtho 'yaṃ hanūmati harīśvaraḥ
4.043.008c niścitārthataraś cāpi hanūmān kāryasādhane
4.043.009a tad evaṃ prasthitasyāsya parijñātasya karmabhiḥ
4.043.009c bhartrā parigṛhītasya dhruvaḥ kāryaphalodayaḥ
4.043.010a taṃ samīkṣya mahātejā vyavasāyottaraṃ harim
4.043.010c kṛtārtha iva saṃvṛttaḥ prahṛṣṭendriyamānasaḥ
4.043.011a dadau tasya tataḥ prītaḥ svanāmāṅkopaśobhitam
4.043.011c aṅgulīyam abhijñānaṃ rājaputryāḥ paraṃtapaḥ
4.043.012a anena tvāṃ hariśreṣṭha cihnena janakātmajā
4.043.012c matsakāśād anuprāptam anudvignānupaśyati
4.043.013a vyavasāyaś ca te vīra sattvayuktaś ca vikramaḥ
4.043.013c sugrīvasya ca saṃdeśaḥ siddhiṃ kathayatīva me
4.043.014a sa tad gṛhya hariśreṣṭhaḥ sthāpya mūrdhni kṛtāñjaliḥ
4.043.014c vanditvā caraṇau caiva prasthitaḥ plavagottamaḥ
4.043.015a sa tat prakarṣan hariṇāṃ balaṃ mahad; babhūva vīraḥ pavanātmajaḥ kapi
4.043.015c gatāmbude vyomni viśuddhamaṇḍalaḥ; śaśīva nakṣatragaṇopaśobhitaḥ
4.043.016a atibalabalam āśritas tavāhaṃ; harivaravikramavikramair analpaiḥ
4.043.016c pavanasuta yathābhigamyate sā; janakasutā hanumaṃs tathā kuruṣva
4.044.001a tad ugraśāsanaṃ bhartur vijñāya haripuṃgavāḥ
4.044.001c śalabhā iva saṃchādya medinīṃ saṃpratasthire
4.044.002a rāmaḥ prasravaṇe tasmin nyavasat sahalakṣmaṇaḥ
4.044.002c pratīkṣamāṇas taṃ māsaṃ yaḥ sītādhigame kṛtaḥ
4.044.003a uttarāṃ tu diśaṃ ramyāṃ girirājasamāvṛtām
4.044.003c pratasthe sahasā vīro hariḥ śatabalis tadā
4.044.004a pūrvāṃ diśaṃ prati yayau vinato hariyūthapaḥ
4.044.005a tārāṅgadādi sahitaḥ plavagaḥ pavanātmajaḥ
4.044.005c agastyacaritām āśāṃ dakṣiṇāṃ hariyūthapaḥ
4.044.006a paścimāṃ tu diśaṃ ghorāṃ suṣeṇaḥ plavageśvaraḥ
4.044.006c pratasthe hariśārdūlo bhṛśaṃ varuṇapālitām
4.044.007a tataḥ sarvā diśo rājā codayitvā yathā tatham
4.044.007c kapisenā patīn mukhyān mumoda sukhitaḥ sukham
4.044.008a evaṃ saṃcoditāḥ sarve rājñā vānarayūthapāḥ
4.044.008c svāṃ svāṃ diśam abhipretya tvaritāḥ saṃpratasthire
4.044.009a nadantaś connadantaś ca garjantaś ca plavaṃgamāḥ
4.044.009c kṣvelanto dhāvamānāś ca yayuḥ plavagasattamāḥ
4.044.009e ānayiṣyāmahe sītāṃ haniṣyāmaś ca rāvaṇam
4.044.010a aham eko haniṣyāmi prāptaṃ rāvaṇam āhave
4.044.010c tataś conmathya sahasā hariṣye janakātmajām
4.044.011a vepamānaṃ śrameṇādya bhavadbhiḥ sthīyatām iti
4.044.011c eka evāhariṣyāmi pātālād api jānakīm
4.044.012a vidhamiṣyāmy ahaṃ vṛkṣān dārayiṣyāmy ahaṃ girīn
4.044.012c dharaṇīṃ dārayiṣyāmi kṣobhayiṣyāmi sāgarān
4.044.013a ahaṃ yojanasaṃkhyāyāḥ plavitā nātra saṃśayaḥ
4.044.013c śataṃ yojanasaṃkhyāyāḥ śataṃ samadhikaṃ hy aham
4.044.014a bhūtale sāgare vāpi śaileṣu ca vaneṣu ca
4.044.014c pātālasyāpi vā madhye na mamācchidyate gatiḥ
4.044.015a ity ekaikaṃ tadā tatra vānarā baladarpitāḥ
4.044.015c ūcuś ca vacanaṃ tasmin harirājasya saṃnidhau
4.045.001a gateṣu vānarendreṣu rāmaḥ sugrīvam abravīt
4.045.001c kathaṃ bhavān vinājīte sarvaṃ vai maṇḍalaṃ bhuvaḥ
4.045.002a sugrīvas tu tato rāmam uvāca praṇatātmavān
4.045.002c śrūyatāṃ sarvam ākhyāsye vistareṇa nararṣabha
4.045.003a yadā tu dundubhiṃ nāma dānavaṃ mahiṣākṛtim
4.045.003c parikālayate vālī malayaṃ prati parvatam
4.045.004a tadā viveśa mahiṣo malayasya guhāṃ prati
4.045.004c viveśa vālī tatrāpi malayaṃ tajjighāṃsayā
4.045.005a tato 'haṃ tatra nikṣipto guhād vārivinītavat
4.045.005c na ca niṣkramate vālī tadā saṃvatsare gate
4.045.006a tataḥ kṣatajavegena āpupūre tadā bilam
4.045.006c tad ahaṃ vismito dṛṣṭvā bhrātṛśokaviṣārditaḥ
4.045.007a athāhaṃ kṛtabuddhis tu suvyaktaṃ nihato guruḥ
4.045.007c śilāparvatasaṃkāśā biladvāri mayā kṛtā
4.045.007e aśaknuvan niṣkramituṃ mahiṣo vinaśed iti
4.045.008a tato 'ham āgāṃ kiṣkindhāṃ nirāśas tasya jīvite
4.045.008c rājyaṃ ca sumahat prāptaṃ tārā ca rumayā saha
4.045.008e mitraiś ca sahitas tatra vasāmi vigatajvaraḥ
4.045.009a ājagāma tato vālī hatvāṃ taṃ dānavarṣabham
4.045.009c tato 'ham adadāṃ rājyaṃ gauravād bhayayantritaḥ
4.045.010a sa māṃ jighāṃsur duṣṭātmā vālī pravyathitendriyaḥ
4.045.010c parilākayate krodhād dhāvantaṃ sacivaiḥ saha
4.045.011a tato 'haṃ vālinā tena sānubandhaḥ pradhāvitaḥ
4.045.011c nadīś ca vividhāḥ paśyan vanāni nagarāṇi ca
4.045.012a ādarśatalasaṃkāśā tato vai pṛthivī mayā
4.045.012c alātacakrapratimā dṛṣṭā goṣpadavat tadā
4.045.013a tataḥ pūrvam ahaṃ gatvā dakṣiṇām aham āśritaḥ
4.045.013c diśaṃ ca paścimāṃ bhūyo gato 'smi bhayaśaṅkitaḥ
4.045.013e uttarāṃ tu diśaṃ yāntaṃ hanumān mām athābravīt
4.045.014a idānīṃ me smṛtaṃ rājan yathā vālī harīśvaraḥ
4.045.014c mataṅgena tadā śapto hy asminn āśramamaṇḍale
4.045.015a praviśed yadi vā vālī mūrdhāsya śatadhā bhavet
4.045.015c tatra vāsaḥ sukho 'smākaṃ nirudvigno bhaviṣyati
4.045.016a tataḥ parvatam āsādya ṛśyamūkaṃ nṛpātmaja
4.045.016c na viveśa tadā vālī mataṅgasya bhayāt tadā
4.045.017a evaṃ mayā tadā rājan pratyakṣam upalakṣitam
4.045.017c pṛthivīmaṇḍalaṃ kṛtsnaṃ guhām asmy āgatas tataḥ
4.046.001a darśanārthaṃ tu vaidehyāḥ sarvataḥ kapiyūthapāḥ
4.046.001c vyādiṣṭāḥ kapirājena yathoktaṃ jagmur añjasā
4.046.002a sarāṃsi saritaḥ kakṣān ākāśaṃ nagarāṇi ca
4.046.002c nadīdurgāṃs tathā śailān vicinvanti samantataḥ
4.046.003a sugrīveṇa samākhyātān sarve vānarayūthapāḥ
4.046.003c pradeśān pravicinvanti saśailavanakānanān
4.046.004a vicintya divasaṃ sarve sītādhigamane dhṛtāḥ
4.046.004c samāyānti sma medinyāṃ niśākāleśu vānarāḥ
4.046.005a sarvartukāṃś ca deśeṣu vānarāḥ saphalān drumān
4.046.005c āsādya rajanīṃ śayyāṃ cakruḥ sarveṣv ahaḥsu te
4.046.006a tad ahaḥ prathamaṃ kṛtvā māse prasravaṇaṃ gatāḥ
4.046.006c kapirājena saṃgamya nirāśāḥ kapiyūthapāḥ
4.046.007a vicitya tu diśaṃ pūrvāṃ yathoktāṃ sacivaiḥ saha
4.046.007c adṛṣṭvā vinataḥ sītām ājagāma mahābalaḥ
4.046.008a uttarāṃ tu diśaṃ sarvāṃ vicitya sa mahākapiḥ
4.046.008c āgataḥ saha sainyena vīraḥ śatabalis tadā
4.046.009a suṣeṇaḥ paścimām āśāṃ vicitya saha vānaraiḥ
4.046.009c sametya māse saṃpūrṇe sugrīvam upacakrame
4.046.010a taṃ prasravaṇapṛṣṭhasthaṃ samāsādyābhivādya ca
4.046.010c āsīnaṃ saha rāmeṇa sugrīvam idam abruvan
4.046.011a vicitāḥ parvatāḥ sarve vanāni nagarāṇi ca
4.046.011c nimnagāḥ sāgarāntāś ca sarve janapadās tathā
4.046.012a guhāś ca vicitāḥ sarvā yās tvayā parikīrtitāḥ
4.046.012c vicitāś ca mahāgulmā latāvitatasaṃtatāḥ
4.046.013a gahaneṣu ca deśeṣu durgeṣu viṣameṣu ca
4.046.013c sattvāny atipramāṇāni vicitāni hatāni ca
4.046.013e ye caiva gahanā deśā vicitās te punaḥ punaḥ
4.046.014a udārasattvābhijano mahātmā; sa maithilīṃ drakṣyati vānarendraḥ
4.046.014c diśaṃ tu yām eva gatā tu sītā; tām āsthito vāyusuto hanūmān
4.047.001a sahatārāṅgadābhyāṃ tu gatvā sa hanumān kapiḥ
4.047.001c sugrīveṇa yathoddiṣṭaṃ taṃ deśam upacakrame
4.047.002a sa tu dūram upāgamya sarvais taiḥ kapisattamaiḥ
4.047.002c vicinoti sma vindhyasya guhāś ca gahanāni ca
4.047.003a parvatāgrān nadīdurgān sarāṃsi vipulān drumān
4.047.003c vṛkṣaṣaṇḍāṃś ca vividhān parvatān ghanapādapān
4.047.004a anveṣamāṇās te sarve vānarāḥ sarvato diśam
4.047.004c na sītāṃ dadṛśur vīrā maithilīṃ janakātmajām
4.047.005a te bhakṣayanto mūlāni phalāni vividhāni ca
4.047.005c anveṣamāṇā durdharṣā nyavasaṃs tatra tatra ha
4.047.005e sa tu deśo duranveṣo guhāgahanavān mahān
4.047.006a tyaktvā tu taṃ tadā deśaṃ sarve vai hariyūthapāḥ
4.047.006c deśam anyaṃ durādharṣaṃ viviśuś cākutobhayāḥ
4.047.007a yatra vandhyaphalā vṛkṣā vipuṣpāḥ parṇavarjitāḥ
4.047.007c nistoyāḥ sarito yatra mūlaṃ yatra sudurlabham
4.047.008a na santi mahiṣā yatra na mṛgā na ca hastinaḥ
4.047.008c śārdūlāḥ pakṣiṇo vāpi ye cānye vanagocarāḥ
4.047.009a snigdhapatrāḥ sthale yatra padminyaḥ phullapaṅkajāḥ
4.047.009c prekṣaṇīyāḥ sugandhāś ca bhramaraiś cāpi varjitāḥ
4.047.010a kaṇḍur nāma mahābhāgaḥ satyavādī tapodhanaḥ
4.047.010c maharṣiḥ paramāmarṣī niyamair duṣpradharṣaṇaḥ
4.047.011a tasya tasmin vane putro bālako daśavārṣikaḥ
4.047.011c pranaṣṭo jīvitāntāya kruddhas tatra mahāmuniḥ
4.047.012a tena dharmātmanā śaptaṃ kṛtsnaṃ tatra mahad vanam
4.047.012c aśaraṇyaṃ durādharṣaṃ mṛgapakṣivivarjitam
4.047.013a tasya te kānanāntāṃs tu girīṇāṃ kandarāṇi ca
4.047.013c prabhavāni nadīnāṃca vicinvanti samāhitāḥ
4.047.014a tatra cāpi mahātmāno nāpaśyañ janakātmajām
4.047.014c hartāraṃ rāvaṇaṃ vāpi sugrīvapriyakāriṇaḥ
4.047.015a te praviśya tu taṃ bhīmaṃ latāgulmasamāvṛtam
4.047.015c dadṛśuḥ krūrakarmāṇam asuraṃ suranirbhayam
4.047.016a taṃ dṛṣṭvā vanarā ghoraṃ sthitaṃ śailam ivāparam
4.047.016c gāḍhaṃ parihitāḥ sarve dṛṣṭvā taṃ parvatopamam
4.047.017a so 'pi tān vānarān sarvān naṣṭāḥ sthety abravīd balī
4.047.017c abhyadhāvata saṃkruddho muṣṭim udyamya saṃhitam
4.047.018a tam āpatantaṃ sahasā vāliputro 'ṅgadas tadā
4.047.019c rāvaṇo 'yam iti jñātvā talenābhijaghāna ha
4.047.019a sa vāliputrābhihato vaktrāc choṇitam udvaman
4.047.020a asuro nyapatad bhūmau paryasta iva parvataḥ
4.047.020c te tu tasmin nirucchvāse vānarā jitakāśinaḥ
4.047.020e vyacinvan prāyaśas tatra sarvaṃ tad girigahvaram
4.047.021a vicitaṃ tu tataḥ kṛtvā sarve te kānanaṃ punaḥ
4.047.021c anyadevāparaṃ ghoraṃ viviśur girigahvaram
4.047.022a te vicintya punaḥ khinnā viniṣpatya samāgatāḥ
4.047.022c ekānte vṛkṣamūle tu niṣedur dīnamānasāḥ
4.048.001a athāṅgadas tadā sarvān vānarān idam abravīt
4.048.001c pariśrānto mahāprājñaḥ samāśvāsya śanair vacaḥ
4.048.002a vanāni girayo nadyo durgāṇi gahanāni ca
4.048.002c daryo giriguhāś caiva vicitā naḥ samantataḥ
4.048.003a tatra tatra sahāsmābhir jānakī na ca dṛśyate
4.048.003c tad vā rakṣo hṛtā yena sītā surasutopamā
4.048.004a kālaś ca no mahān yātaḥ sugrīvaś cograśāsanaḥ
4.048.004c tasmād bhavantaḥ sahitā vicinvantu samantataḥ
4.048.005a vihāya tandrīṃ śokaṃ ca nidrāṃ caiva samutthitām
4.048.005c vicinudhvaṃ yathā sītāṃ paśyāmo janakātmajām
4.048.006a anirvedaṃ ca dākṣyaṃ ca manasaś cāparājayam
4.048.006c kāryasiddhikarāṇy āhus tasmād etad bravīmy aham
4.048.007a adyāpīdaṃ vanaṃ durgaṃ vicinvantu vanaukasaḥ
4.048.007c khedaṃ tyaktvā punaḥ sarvaṃ vanam etad vicīyatām
4.048.008a avaśyaṃ kriyamāṇasya dṛśyate karmaṇaḥ phalam
4.048.008c alaṃ nirvedam āgamya na hi no malinaṃ kṣamam
4.048.009a sugrīvaḥ krodhano rājā tīkṣṇadaṇḍaś ca vānarāḥ
4.048.009c bhetavyaṃ tasya satataṃ rāmasya ca mahātmanaḥ
4.048.010a hitārtham etad uktaṃ vaḥ kriyatāṃ yadi rocate
4.048.010c ucyatāṃ vā kṣamaṃ yan naḥ sarveṣām eva vānarāḥ
4.048.011a aṅgadasya vacaḥ śrutvā vacanaṃ gandhamādanaḥ
4.048.011c uvācāvyaktayā vācā pipāsā śramakhinnayā
4.048.012a sadṛśaṃ khalu vo vākyam aṅgado yad uvāca ha
4.048.012c hitaṃ caivānukūlaṃ ca kriyatām asya bhāṣitam
4.048.013a punar mārgāmahe śailān kandarāṃś ca darīs tathā
4.048.013c kānanāni ca śūnyāni giriprasravaṇāni ca
4.048.014a yathoddiṣṭhāni sarvāṇi sugrīveṇa mahātmanā
4.048.014c vicinvantu vanaṃ sarve giridurgāṇi sarvaśaḥ
4.048.015a tataḥ samutthāya punar vānarās te mahābalāḥ
4.048.015c vindhyakānanasaṃkīrṇāṃ vicerur dakṣiṇāṃ diśam
4.048.016a te śāradābhrapratimaṃ śrīmadrajataparvatam
4.048.016c śṛṅgavantaṃ darīvantam adhiruhya ca vānarāḥ
4.048.017a tatra lodhravanaṃ ramyaṃ saptaparṇavanāni ca
4.048.017c vicinvanto harivarāḥ sītādarśanakāṅkṣiṇaḥ
4.048.018a tasyāgram adhirūḍhās te śrāntā vipulavikramāḥ
4.048.018c na paśyanti sma vaidehīṃ rāmasya mahiṣīṃ priyām
4.048.019a te tu dṛṣṭigataṃ kṛtvā taṃ śailaṃ bahukandaram
4.048.019c avārohanta harayo vīkṣamāṇāḥ samantataḥ
4.048.020a avaruhya tato bhūmiṃ śrāntā vigatacetasaḥ
4.048.020c sthitvā muhūrtaṃ tatrātha vṛkṣamūlam upāśritāḥ
4.048.021a te muhūrtaṃ samāśvastāḥ kiṃ cid bhagnapariśramāḥ
4.048.021c punar evodyatāḥ kṛtsnāṃ mārgituṃ dakṣiṇāṃ diśam
4.048.022a hanumatpramukhās te tu prasthitāḥ plavagarṣabhāḥ
4.048.022c vindhyam evāditas tāvad vicerus te samantataḥ
4.049.001a saha tārāṅgadābhyāṃ tu saṃgamya hanumān kapiḥ
4.049.001c vicinoti sma vindhyasya guhāś ca gahanāni ca
4.049.002a siṃhaśārdūlajuṣṭāś ca guhāś ca paritas tathā
4.049.002c viṣameṣu nagendrasya mahāprasravaṇeṣu ca
4.049.003a teṣāṃ tatraiva vasatāṃ sa kālo vyatyavartata
4.049.004a sa hi deśo duranveṣo guhā gahanavān mahān
4.049.004c tatra vāyusutaḥ sarvaṃ vicinoti sma parvatam
4.049.005a paraspareṇa rahitā anyonyasyāvidūrataḥ
4.049.005c gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
4.049.006a maindaś ca dvividaś caiva hanumāñ jāmbavān api
4.049.006c aṅgado yuvarājaś ca tāraś ca vanagocaraḥ
4.049.007a girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam
4.049.007c kṣutpipāsā parītāś ca śrāntāś ca salilārthinaḥ
4.049.007e avakīrṇaṃ latāvṛkṣair dadṛśus te mahābilam
4.049.008a tataḥ krauñcāś ca haṃsāś ca sārasāś cāpi niṣkraman
4.049.008c jalārdrāś cakravākāś ca raktāṅgāḥ padmareṇubhiḥ
4.049.009a tatas tad bilam āsādya sugandhi duratikramam
4.049.009c vismayavyagramanaso babhūvur vānararṣabhāḥ
4.049.010a saṃjātapariśaṅkās te tad bilaṃ plavagottamāḥ
4.049.010c abhyapadyanta saṃhṛṣṭās tejovanto mahābalāḥ
4.049.011a tataḥ parvatakūṭābho hanumān mārutātmajaḥ
4.049.011c abravīd vānarān sarvān kāntāra vanakovidaḥ
4.049.012a girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam
4.049.012c vayaṃ sarve pariśrāntā na ca paśyāmi maithilīm
4.049.013a asmāc cāpi bilād dhaṃsāḥ krauñcāś ca saha sārasaiḥ
4.049.013c jalārdrāś cakravākāś ca niṣpatanti sma sarvaśaḥ
4.049.014a nūnaṃ salilavān atra kūpo vā yadi vā hradaḥ
4.049.014c tathā ceme biladvāre snigdhās tiṣṭhanti pādapāḥ
4.049.015a ity uktās tad bilaṃ sarve viviśus timirāvṛtam
4.049.015c acandrasūryaṃ harayo dadṛśū romaharṣaṇam
4.049.016a tatas tasmin bile durge nānāpādapasaṃkule
4.049.016c anyonyaṃ saṃpariṣvajya jagmur yojanam antaram
4.049.017a te naṣṭasaṃjñās tṛṣitāḥ saṃbhrāntāḥ salilārthinaḥ
4.049.017c paripetur bile tasmin kaṃ cit kālam atandritāḥ
4.049.018a te kṛśā dīnavadanāḥ pariśrāntāḥ plavaṃgamāḥ
4.049.018c ālokaṃ dadṛśur vīrā nirāśā jīvite tadā
4.049.019a tatas taṃ deśam āgamya saumyaṃ vitimiraṃ vanam
4.049.019c dadṛśuḥ kāñcanān vṛkṣān dīptavaiśvānaraprabhān
4.049.020a sālāṃs tālāṃś ca puṃnāgān kakubhān vañjulān dhavān
4.049.020c campakān nāgavṛkṣāṃś ca karṇikārāṃś ca puṣpitān
4.049.021a taruṇādityasaṃkāśān vaidūryamayavedikān
4.049.021c nīlavaidūryavarṇāś ca padminīḥ patagāvṛtāḥ
4.049.022a mahadbhiḥ kāñcanair vṛkṣair vṛtaṃ bālārka saṃnibhaiḥ
4.049.022c jātarūpamayair matsyair mahadbhiś ca sakacchapaiḥ
4.049.023a nalinīs tatra dadṛśuḥ prasannasalilāyutāḥ
4.049.023c kāñcanāni vimānāni rājatāni tathaiva ca
4.049.024a tapanīyagavākṣāṇi muktājālāvṛtāni ca
4.049.024c haimarājatabhaumāni vaidūryamaṇimanti ca
4.049.025a dadṛśus tatra harayo gṛhamukhyāni sarvaśaḥ
4.049.025c puṣpitān phalino vṛkṣān pravālamaṇisaṃnibhān
4.049.026a kāñcanabhramarāṃś caiva madhūni ca samantataḥ
4.049.026c maṇikāñcanacitrāṇi śayanāny āsanāni ca
4.049.027a mahārhāṇi ca yānāni dadṛśus te samantataḥ
4.049.027c haimarājatakāṃsyānāṃ bhājanānāṃ ca saṃcayān
4.049.028a agarūṇāṃ ca divyānāṃ candanānāṃ ca saṃcayān
4.049.028c śucīny abhyavahāryāṇi mūlāni ca phalāni ca
4.049.029a mahārhāṇi ca pānāni madhūni rasavanti ca
4.049.029c divyānām ambarāṇāṃ ca mahārhāṇāṃ ca saṃcayān
4.049.029e kambalānāṃ ca citrāṇām ajinānāṃ ca saṃcayān
4.049.030a tatra tatra vicinvanto bile tatra mahāprabhāḥ
4.049.030c dadṛśur vānarāḥ śūrāḥ striyaṃ kāṃ cid adūrataḥ
4.049.031a tāṃ dṛṣṭvā bhṛśasaṃtrastāś cīrakṛṣṇājināmbarām
4.049.031c tāpasīṃ niyatāhārāṃ jvalantīm iva tejasā
4.049.032a tato hanūmān girisaṃnikāśaḥ; kṛtāñjalis tām abhivādya vṛddhām
4.049.032c papraccha kā tvaṃ bhavanaṃ bilaṃ ca; ratnāni cemāni vadasva kasya
4.050.001a ity uktvā hanumāṃs tatra punaḥ kṛṣṇājināmbarām
4.050.001c abravīt tāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm
4.050.002a idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam
4.050.002c kṣutpipāsā pariśrāntāḥ parikhinnāś ca sarvaśaḥ
4.050.003a mahad dhiraṇyā vivaraṃ praviṣṭāḥ sma pipāsitāḥ
4.050.003c imāṃs tv evaṃ vidhān bhāvān vividhān adbhutopamān
4.050.003e dṛṣṭvā vayaṃ pravyathitāḥ saṃbhrāntā naṣṭacetasaḥ
4.050.004a kasyeme kāñcanā vṛkṣās taruṇādityasaṃnibhāḥ
4.050.004c śucīny abhyavahāryāṇi mūlāni ca phalāni ca
4.050.005a kāñcanāni vimānāni rājatāni gṛhāṇi ca
4.050.005c tapanīya gavākṣāṇi maṇijālāvṛtāni ca
4.050.006a puṣpitāḥ phālavantaś ca puṇyāḥ surabhigandhinaḥ
4.050.006c ime jāmbūnadamayāḥ pādapāḥ kasya tejasā
4.050.007a kāñcanāni ca padmāni jātāni vimale jale
4.050.007c kathaṃ matsyāś ca sauvarṇā caranti saha kacchapaiḥ
4.050.008a ātmānam anubhāvaṃ ca kasya caitat tapobalam
4.050.008c ajānatāṃ naḥ sarveṣāṃ sarvam ākhyātum arhasi
4.050.009a evam uktā hanumatā tāpasī dharmacāriṇī
4.050.009c pratyuvāca hanūmantaṃ sarvabhūtahite ratā
4.050.010a mayo nāma mahātejā māyāvī dānavarṣabhaḥ
4.050.010c tenedaṃ nirmitaṃ sarvaṃ māyayā kāñcanaṃ vanam
4.050.011a purā dānavamukhyānāṃ viśvakarmā babhūva ha
4.050.011c yenedaṃ kāñcanaṃ divyaṃ nirmitaṃ bhavanottamam
4.050.012a sa tu varṣasahasrāṇi tapas taptvā mahāvane
4.050.012c pitāmahād varaṃ lebhe sarvam auśasanaṃ dhanam
4.050.013a vidhāya sarvaṃ balavān sarvakāmeśvaras tadā
4.050.013c uvāsa sukhitaḥ kālaṃ kaṃ cid asmin mahāvane
4.050.014a tam apsarasi hemāyāṃ saktaṃ dānavapuṃgavam
4.050.014c vikramyaivāśaniṃ gṛhya jaghāneśaḥ puraṃdaraḥ
4.050.015a idaṃ ca brahmaṇā dattaṃ hemāyai vanam uttamam
4.050.015c śāśvataḥ kāmabhogaś ca gṛhaṃ cedaṃ hiraṇmayam
4.050.016a duhitā merusāvarṇer ahaṃ tasyāḥ svayaṃ prabhā
4.050.016c idaṃ rakṣāmi bhavanaṃ hemāyā vānarottama
4.050.017a mama priyasakhī hemā nṛttagītaviśāradā
4.050.017c tayā dattavarā cāsmi rakṣāmi bhavanottamam
4.050.018a kiṃ kāryaṃ kasya vā hetoḥ kāntārāṇi prapadyatha
4.050.018c kathaṃ cedaṃ vanaṃ durgaṃ yuṣmābhir upalakṣitam
4.050.019a imāny abhyavahāryāṇi mūlāni ca phalāni ca
4.050.019c bhuktvā pītvā ca pānīyaṃ sarvaṃ me vaktum arhatha
4.051.001a atha tān abravīt sarvān viśrāntān hariyūthapān
4.051.001c idaṃ vacanam ekāgrā tāpasī dharmacāriṇī
4.051.002a vānarā yadi vaḥ khedaḥ pranaṣṭaḥ phalabhakṣaṇāt
4.051.002c yadi caitan mayā śrāvyaṃ śrotum icchāmi kathyatām
4.051.003a tasyās tad vacanaṃ śrutvā hanumān mārutātmajaḥ
4.051.003c ārjavena yathātattvam ākhyātum upacakrame
4.051.004a rājā sarvasya lokasya mahendravaruṇopamaḥ
4.051.004c rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam
4.051.005a lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā
4.051.005c tasya bhāryā janasthānād rāvaṇena hṛtā balāt
4.051.006a vīras tasya sakhā rājñaḥ sugrīvo nāma vānaraḥ
4.051.006c rājā vānaramukhyānāṃ yena prasthāpitā vayam
4.051.007a agastyacaritām āśāṃ dakṣiṇāṃ yamarakṣitām
4.051.007c sahaibhir vānarair mukhyair aṅgadapramukhair vayam
4.051.008a rāvaṇaṃ sahitāḥ sarve rākṣasaṃ kāmarūpiṇam
4.051.008c sītayā saha vaidehyā mārgadhvam iti coditāḥ
4.051.009a vicitya tu vayaṃ sarve samagrāṃ dakṣiṇāṃ diśam
4.051.009c bubhukṣitāḥ pariśrāntā vṛkṣamūlam upāśritāḥ
4.051.010a vivarṇavadanāḥ sarve sarve dhyānaparāyaṇāḥ
4.051.010c nādhigacchāmahe pāraṃ magnāś cintāmahārṇave
4.051.011a cārayantas tataś cakṣur dṛṣṭavanto mahad bilam
4.051.011c latāpādapasaṃchannaṃ timireṇa samāvṛtam
4.051.012a asmād dhaṃsā jalaklinnāḥ pakṣaiḥ salilareṇubhiḥ
4.051.012c kurarāḥ sārasāś caiva niṣpatanti patatriṇaḥ
4.051.012e sādhv atra praviśāmeti mayā tūktāḥ plavaṃgamāḥ
4.051.013a teṣām api hi sarveṣām anumānam upāgatam
4.051.013c gacchāmaḥ praviśāmeti bhartṛkāryatvarānvitāḥ
4.051.014a tato gāḍhaṃ nipatitā gṛhya hastau parasparam
4.051.014c idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam
4.051.015a etan naḥ kāyam etena kṛtyena vayam āgatāḥ
4.051.015c tvāṃ caivopagatāḥ sarve paridyūnā bubhukṣitāḥ
4.051.016a ātithyadharmadattāni mūlāni ca phalāni ca
4.051.016c asmābhir upabhuktāni bubhukṣāparipīḍitaiḥ
4.051.017a yat tvayā rakṣitāḥ sarve mriyamāṇā bubhukṣayā
4.051.017c brūhi pratyupakārārthaṃ kiṃ te kurvantu vānarāḥ
4.051.018a evam uktā tu sarvajñā vānarais taiḥ svayaṃprabhā
4.051.018c pratyuvāca tataḥ sarvān idaṃ vānarayūthapam
4.051.019a sarveṣāṃ parituṣṭāsmi vānarāṇāṃ tarasvinām
4.051.019c carantyā mama dharmeṇa na kāryam iha kena cit
4.052.001a evam uktaḥ śubhaṃ vākyaṃ tāpasyā dharmasaṃhitam
4.052.001c uvāca hanumān vākyaṃ tām aninditaceṣṭitām
4.052.002a śaraṇaṃ tvāṃ prapannāḥ smaḥ sarve vai dharmacāriṇi
4.052.002c yaḥ kṛtaḥ samayo 'smākaṃ sugrīveṇa mahātmanā
4.052.002e sa tu kālo vyatikrānto bile ca parivartatām
4.052.003a sā tvam asmād bilād ghorād uttārayitum arhasi
4.052.004a tasmāt sugrīvavacanād atikrāntān gatāyuṣaḥ
4.052.004c trātum arhasi naḥ sarvān sugrīvabhayaśaṅkitān
4.052.005a mahac ca kāryam asmābhiḥ kartavyaṃ dharmacāriṇi
4.052.005c tac cāpi na kṛtaṃ kāryam asmābhir iha vāsibhiḥ
4.052.006a evam uktā hanumatā tāpasī vākyam abravīt
4.052.006c jīvatā duṣkaraṃ manye praviṣṭena nivartitum
4.052.007a tapasas tu prabhāvena niyamopārjitena ca
4.052.007c sarvān eva bilād asmād uddhariṣyāmi vānarān
4.052.008a nimīlayata cakṣūṃṣi sarve vānarapuṃgavāḥ
4.052.008c na hi niṣkramituṃ śakyam animīlitalocanaiḥ
4.052.009a tataḥ saṃmīlitāḥ sarve sukumārāṅgulaiḥ karaiḥ
4.052.009c sahasā pidadhur dṛṣṭiṃ hṛṣṭā gamanakāṅkṣiṇaḥ
4.052.010a vānarās tu mahātmāno hastaruddhamukhās tadā
4.052.010c nimeṣāntaramātreṇa bilād uttāritās tayā
4.052.011a tatas tān vānarān sarvāṃs tāpasī dharmacāriṇī
4.052.011c niḥsṛtān viṣamāt tasmāt samāśvāsyedam abravīt
4.052.012a eṣa vindhyo giriḥ śrīmān nānādrumalatāyutaḥ
4.052.012c eṣa prasavaṇaḥ śailaḥ sāgaro 'yaṃ mahodadhiḥ
4.052.013a svasti vo 'stu gamiṣyāmi bhavanaṃ vānararṣabhāḥ
4.052.013c ity uktvā tad bilaṃ śrīmat praviveśa svayaṃprabhā
4.052.014a tatas te dadṛśur ghoraṃ sāgaraṃ varuṇālayam
4.052.014c apāram abhigarjantaṃ ghorair ūrmibhir ākulam
4.052.015a mayasya māyā vihitaṃ giridurgaṃ vicinvatām
4.052.015c teṣāṃ māso vyatikrānto yo rājñā samayaḥ kṛtaḥ
4.052.016a vindhyasya tu gireḥ pāde saṃprapuṣpitapādape
4.052.016c upaviśya mahābhāgāś cintām āpedire tadā
4.052.017a tataḥ puṣpātibhārāgrāṃl latāśatasamāvṛtān
4.052.017c drumān vāsantikān dṛṣṭvā babhūvur bhayaśaṅkitāḥ
4.052.018a te vasantam anuprāptaṃ prativedya parasparam
4.052.018c naṣṭasaṃdeśakālārthā nipetur dharaṇītale
4.052.019a sa tu siṃharṣabha skandhaḥ pīnāyatabhujaḥ kapiḥ
4.052.019c yuvarājo mahāprājña aṅgado vākyam abravīt
4.052.020a śāsanāt kapirājasya vayaṃ sarve vinirgatāḥ
4.052.020c māsaḥ pūrṇo bilasthānāṃ harayaḥ kiṃ na budhyate
4.052.021a tasminn atīte kāle tu sugrīveṇa kṛte svayam
4.052.021c prāyopaveśanaṃ yuktaṃ sarveṣāṃ ca vanaukasām
4.052.022a tīkṣṇaḥ prakṛtyā sugrīvaḥ svāmibhāve vyavasthitaḥ
4.052.022c na kṣamiṣyati naḥ sarvān aparādhakṛto gatān
4.052.023a apravṛttau ca sītāyāḥ pāpam eva kariṣyati
4.052.023c tasmāt kṣamam ihādyaiva prāyopaviśanaṃ hi naḥ
4.052.024a tyaktvā putrāṃś ca dārāṃś ca dhanāni ca gṛhāṇi ca
4.052.024c yāvan na ghātayed rājā sarvān pratigatān itaḥ
4.052.024e vadhenāpratirūpeṇa śreyān mṛtyur ihaiva naḥ
4.052.025a na cāhaṃ yauvarājyena sugrīveṇābhiṣecitaḥ
4.052.025c narendreṇābhiṣikto 'smi rāmeṇākliṣṭakarmaṇā
4.052.026a sa pūrvaṃ baddhavairo māṃ rājā dṛṣṭvā vyatikramam
4.052.026c ghātayiṣyati daṇḍena tīkṣṇena kṛtaniścayaḥ
4.052.027a kiṃ me suhṛdbhir vyasanaṃ paśyadbhir jīvitāntare
4.052.027c ihaiva prāyam āsiṣye puṇye sāgararodhasi
4.052.028a etac chrutvā kumāreṇa yuvarājena bhāṣitam
4.052.028c sarve te vānaraśreṣṭhāḥ karuṇaṃ vākyam abruvan
4.052.029a tīkṣṇaḥ prakṛtyā sugrīvaḥ priyāsaktaś ca rāghavaḥ
4.052.029c adṛṣṭāyāṃ ca vaidehyāṃ dṛṣṭvāsmāṃś ca samāgatān
4.052.030a rāghavapriyakāmārthaṃ ghātayiṣyaty asaṃśayam
4.052.030c na kṣamaṃ cāparāddhānāṃ gamanaṃ svāmipārśvataḥ
4.052.031a plavaṃgamānāṃ tu bhayārditānāṃ; śrutvā vacas tāra idaṃ babhāṣe
4.052.031c alaṃ viṣādena bilaṃ praviśya; vasāma sarve yadi rocate vaḥ
4.052.032a idaṃ hi māyā vihitaṃ sudurgamaṃ; prabhūtavṛkṣodakabhojyapeyam
4.052.032c ihāsti no naiva bhayaṃ puraṃdarān; na rāghavād vānararājato 'pi vā
4.052.033a śrutvāṅgadasyāpi vaco 'nukūlam; ūcuś ca sarve harayaḥ pratītāḥ
4.052.033c yathā na hanyema tathāvidhānam; asaktam adyaiva vidhīyatāṃ naḥ
4.053.001a tathā bruvati tāre tu tārādhipativarcasi
4.053.001c atha mene hṛtaṃ rājyaṃ hanumān aṅgadena tat
4.053.002a buddhyā hy aṣṭāṅgayā yuktaṃ caturbalasamanvitam
4.053.002c caturdaśaguṇaṃ mene hanumān vālinaḥ sutam
4.053.003a āpūryamāṇaṃ śaśvac ca tejobalaparākramaiḥ
4.053.003c śaśinaṃ śuklapakṣādau vardhamānam iva śriyā
4.053.004a bṛhaspatisamaṃ buddhyā vikrame sadṛśaṃ pituḥ
4.053.004c śuśrūṣamāṇaṃ tārasya śukrasyeva puraṃdaram
4.053.005a bhartur arthe pariśrāntaṃ sarvaśāstraviśāradam
4.053.005c abhisaṃdhātum ārebhe hanumān aṅgadaṃ tataḥ
4.053.006a sa caturṇām upāyānāṃ tṛtīyam upavarṇayan
4.053.006c bhedayām āsa tān sarvān vānarān vākyasaṃpadā
4.053.007a teṣu sarveṣu bhinneṣu tato 'bhīṣayad aṅgadam
4.053.007c bhīṣaṇair bahubhir vākyaiḥ kopopāyasamanvitaiḥ
4.053.008a tvaṃ samarthataraḥ pitrā yuddhe tāreya vai dhuram
4.053.008c dṛḍhaṃ dhārayituṃ śaktaḥ kapirājyaṃ yathā pitā
4.053.009a nityam asthiracittā hi kapayo haripuṃgava
4.053.009c nājñāpyaṃ viṣahiṣyanti putradārān vinā tvayā
4.053.010a tvāṃ naite hy anuyuñjeyuḥ pratyakṣaṃ pravadāmi te
4.053.010c yathāyaṃ jāmbavān nīlaḥ suhotraś ca mahākapiḥ
4.053.011a na hy ahaṃ ta ime sarve sāmadānādibhir guṇaiḥ
4.053.011c daṇḍena na tvayā śakyāḥ sugrīvād apakarṣitum
4.053.012a vigṛhyāsanam apy āhur durbalena balīyasaḥ
4.053.012c ātmarakṣākaras tasmān na vigṛhṇīta durbalaḥ
4.053.013a yāṃ cemāṃ manyase dhātrīm etad bilam iti śrutam
4.053.013c etal lakṣmaṇabāṇānām īṣatkāryaṃ vidāraṇe
4.053.014a svalpaṃ hi kṛtam indreṇa kṣipatā hy aśaniṃ purā
4.053.014c lakṣmaṇo niśitair bāṇair bhindyāt patrapuṭaṃ yathā
4.053.014e lakṣmaṇasya ca nārācā bahavaḥ santi tadvidhāḥ
4.053.015a avasthāne yadaiva tvam āsiṣyasi paraṃtapa
4.053.015c tadaiva harayaḥ sarve tyakṣyanti kṛtaniścayāḥ
4.053.016a smarantaḥ putradārāṇāṃ nityodvignā bubhukṣitāḥ
4.053.016c kheditā duḥkhaśayyābhis tvāṃ kariṣyanti pṛṣṭhataḥ
4.053.017a sa tvaṃ hīnaḥ suhṛdbhiś ca hitakāmaiś ca bandhubhiḥ
4.053.017c tṛṇād api bhṛśodvignaḥ spandamānād bhaviṣyasi
4.053.018a na ca jātu na hiṃsyus tvāṃ ghorā lakṣmaṇasāyakāḥ
4.053.018c apavṛttaṃ jighāṃsanto mahāvegā durāsadāḥ
4.053.019a asmābhis tu gataṃ sārdhaṃ vinītavad upasthitam
4.053.019c ānupūrvyāt tu sugrīvo rājye tvāṃ sthāpayiṣyati
4.053.020a dharmakāmaḥ pitṛvyas te prītikāmo dṛḍhavrataḥ
4.053.020c śuciḥ satyapratijñaś ca nā tvāṃ jātu jighāṃsati
4.053.021a priyakāmaś ca te mātus tadarthaṃ cāsya jīvitam
4.053.021c tasyāpatyaṃ ca nāsty anyat tasmād aṅgada gamyatām
4.054.001a śrutvā hanumato vākyaṃ praśritaṃ dharmasaṃhitam
4.054.001c svāmisatkārasaṃyuktam aṅgado vākyam abravīt
4.054.002a sthairyaṃ sarvātmanā śaucam ānṛśaṃsyam athārjavam
4.054.002c vikramaiś caiva dhairyaṃ ca sugrīve nopapadyate
4.054.003a bhrātur jyeṣṭhasya yo bhāryāṃ jīvito mahiṣīṃ priyām
4.054.003c dharmeṇa mātaraṃ yas tu svīkaroti jugupsitaḥ
4.054.004a kathaṃ sa dharmaṃ jānīte yena bhrātrā durātmanā
4.054.004c yuddhāyābhiniyuktena bilasya pihitaṃ mukham
4.054.005a satyāt pāṇigṛhītaś ca kṛtakarmā mahāyaśāḥ
4.054.005c vismṛto rāghavo yena sa kasya sukṛtaṃ smaret
4.054.006a lakṣmaṇasya bhayād yena nādharmabhayabhīruṇā
4.054.006c ādiṣṭā mārgituṃ sītāṃ dharmam asmin kathaṃ bhavet
4.054.007a tasmin pāpe kṛtaghne tu smṛtihīne calātmani
4.054.007c āryaḥ ko viśvasej jātu tat kulīno jijīviṣuḥ
4.054.008a rājye putraṃ pratiṣṭhāpya saguṇo nirguṇo 'pi vā
4.054.008c kathaṃ śatrukulīnaṃ māṃ sugrīvo jīvayiṣyati
4.054.009a bhinnamantro 'parāddhaś ca hīnaśaktiḥ kathaṃ hy aham
4.054.009c kiṣkindhāṃ prāpya jīveyam anātha iva durbalaḥ
4.054.010a upāṃśudaṇḍena hi māṃ bandhanenopapādayet
4.054.010c śaṭhaḥ krūro nṛśaṃsaś ca sugrīvo rājyakāraṇāt
4.054.011a bandhanāc cāvasādān me śreyaḥ prāyopaveśanam
4.054.011c anujānīta māṃ sarve gṛhān gacchantu vānarāḥ
4.054.012a ahaṃ vaḥ pratijānāmi na gamiṣyāmy ahaṃ purīm
4.054.012c ihaiva prāyam āsiṣye śreyo maraṇam eva me
4.054.013a abhivādanapūrvaṃ tu rājā kuśalam eva ca
4.054.013c vācyas tato yavīyān me sugrīvo vānareśvaraḥ
4.054.014a ārogyapūrvaṃ kuśalaṃ vācyā mātā rumā ca me
4.054.014c mātaraṃ caiva me tārām āśvāsayitum arhatha
4.054.015a prakṛtyā priyaputrā sā sānukrośā tapasvinī
4.054.015c vinaṣṭaṃ mām iha śrutvā vyaktaṃ hāsyati jīvitam
4.054.016a etāvad uktvā vacanaṃ vṛddhān apy abhivādya ca
4.054.016c saṃviveśāṅgado bhūmau rudan darbheṣu durmanāḥ
4.054.017a tasya saṃviśatas tatra rudanto vānararṣabhāḥ
4.054.017c nayanebhyaḥ pramumucur uṣṇaṃ vai vāriduḥkhitāḥ
4.054.018a sugrīvaṃ caiva nindantaḥ praśaṃsantaś ca vālinam
4.054.018c parivāryāṅgado sarve vyavasyan prāyam āsitum
4.054.019a mataṃ tad vāliputrasya vijñāya plavagarṣabhāḥ
4.054.019c upaspṛśyodakaṃ sarve prāṅmukhāḥ samupāviśan
4.054.019e dakṣiṇāgreṣu darbheṣu udaktīraṃ samāśritāḥ
4.054.020a sa saṃviśadbhir bahubhir mahīdharo; mahādrikūṭapramitaiḥ plavaṃgamaiḥ
4.054.021c babhūva saṃnāditanirjharāntaro; bhṛśaṃ nadadbhir jaladair ivolbaṇaiḥ
4.055.001a upaviṣṭās tu te sarve yasmin prāyaṃ giristhale
4.055.001c harayo gṛdhrarājaś ca taṃ deśam upacakrame
4.055.002a sāmpātir nāma nāmnā tu cirajīvī vihaṃgamaḥ
4.055.002c bhrātā jaṭāyuṣaḥ śrīmān prakhyātabalapauruṣaḥ
4.055.003a kandarād abhiniṣkramya sa vindhyasya mahāgireḥ
4.055.003c upaviṣṭān harīn dṛṣṭvā hṛṣṭātmā giram abravīt
4.055.004a vidhiḥ kila naraṃ loke vidhānenānuvartate
4.055.004c yathāyaṃ vihito bhakṣyaś cirān mahyam upāgataḥ
4.055.005a paramparāṇāṃ bhakṣiṣye vānarāṇāṃ mṛtaṃ mṛtam
4.055.005c uvācaivaṃ vacaḥ pakṣī tān nirīkṣya plavaṃgamān
4.055.006a tasya tadvacanaṃ śrutvā bhakṣalubdhasya pakṣiṇaḥ
4.055.006c aṅgadaḥ param āyasto hanūmantam athābravīt
4.055.007a paśya sītāpadeśena sākṣād vaivasvato yamaḥ
4.055.007c imaṃ deśam anuprāpto vānarāṇāṃ vipattaye
4.055.008a rāmasya na kṛtaṃ kāryaṃ rājño na ca vacaḥ kṛtam
4.055.008c harīṇām iyam ajñātā vipattiḥ sahasāgatā
4.055.009a vaidehyāḥ priyakāmena kṛtaṃ karma jaṭāyuṣā
4.055.009c gṛdhrarājena yat tatra śrutaṃ vas tad aśeṣataḥ
4.055.010a tathā sarvāṇi bhūtāni tiryagyonigatāny api
4.055.010c priyaṃ kurvanti rāmasya tyaktvā prāṇān yathā vayam
4.055.011a rāghavārthe pariśrāntā vayaṃ saṃtyaktajīvitāḥ
4.055.011c kāntārāṇi prapannāḥ sma na ca paśyāma maithilīm
4.055.012a sa sukhī gṛdhrarājas tu rāvaṇena hato raṇe
4.055.012c muktaś ca sugrīvabhayād gataś ca paramāṃ gatim
4.055.013a jaṭāyuṣo vināśena rājño daśarathasya ca
4.055.013c haraṇena ca vaidehyāḥ saṃśayaṃ harayo gatāḥ
4.055.014a rāmalakṣmaṇayor vāsām araṇye saha sītayā
4.055.014c rāghavasya ca bāṇena vālinaś ca tathā vadhaḥ
4.055.015a rāmakopād aśeṣāṇāṃ rākṣasānāṃ tathā vadhaḥ
4.055.015c kaikeyyā varadānena idaṃ hi vikṛtaṃ kṛtam
4.055.016a tat tu śrutvā tadā vākyam aṅgadasya mukhodgatam
4.055.016c abravīd vacanaṃ gṛdhras tīkṣṇatuṇḍo mahāsvanaḥ
4.055.017a ko 'yaṃ girā ghoṣayati prāṇaiḥ priyatarasya me
4.055.017c jaṭāyuṣo vadhaṃ bhrātuḥ kampayann iva me manaḥ
4.055.018a katham āsīj janasthāne yuddhaṃ rākṣasagṛdhrayoḥ
4.055.018c nāmadheyam idaṃ bhrātuś cirasyādya mayā śrutam
4.055.019a yavīyaso guṇajñasya ślāghanīyasya vikramaiḥ
4.055.019c tad iccheyam ahaṃ śrotuṃ vināśaṃ vānararṣabhāḥ
4.055.020a bhrātur jaṭāyuṣas tasya janasthānanivāsinaḥ
4.055.020c tasyaiva ca mama bhrātuḥ sakhā daśarathaḥ katham
4.055.020e yasya rāmaḥ priyaḥ putro jyeṣṭho gurujanapriyaḥ
4.055.021a sūryāṃśudagdhapakṣatvān na śaknomi visarpitum
4.055.021c iccheyaṃ parvatād asmād avatartum ariṃdamāḥ
4.056.001a śokād bhraṣṭasvaram api śrutvā te hariyūthapāḥ
4.056.001c śraddadhur naiva tad vākyaṃ karmaṇā tasya śaṅkitāḥ
4.056.002a te prāyam upaviṣṭās tu dṛṣṭvā gṛdhraṃ plavaṃgamāḥ
4.056.002c cakrur buddhiṃ tadā raudrāṃ sarvān no bhakṣayiṣyati
4.056.003a sarvathā prāyam āsīnān yadi no bhakṣayiṣyati
4.056.003c kṛtakṛtyā bhaviṣyāmaḥ kṣipraṃ siddhim ito gatāḥ
4.056.004a etāṃ buddhiṃ tataś cakruḥ sarve te vānararṣabhāḥ
4.056.004c avatārya gireḥ śṛṅgād gṛdhram āhāṅgadas tadā
4.056.005a babhūvur kṣarajo nāma vānarendraḥ pratāpavān
4.056.005c mamāryaḥ pārthivaḥ pakṣin dhārmikau tasya cātmajau
4.056.006a sugrīvaś caiva valī ca putrāv oghabalāv ubhau
4.056.006c loke viśrutakarmābhūd rājā vālī pitā mama
4.056.007a rājā kṛtsnasya jagata ikṣvākūṇāṃ mahārathaḥ
4.056.007c rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam
4.056.008a lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā
4.056.008c pitur nideśanirato dharmyaṃ panthānam āśritaḥ
4.056.008e tasya bhāryā janasthānād rāvaṇena hṛtā balāt
4.056.009a rāmasya ca pitur mitraṃ jaṭāyur nāma gṛdhrarāṭ
4.056.009c dadarśa sītāṃ vaidehīṃ hriyamāṇāṃ vihāyasā
4.056.010a rāvaṇaṃ virathaṃ kṛtvā sthāpayitvā ca maithilīm
4.056.010c pariśrāntaś ca vṛddhaś ca rāvaṇena hato raṇe
4.056.011a evaṃ gṛdhro hatas tena rāvaṇena bahīyasā
4.056.011c saṃskṛtaś cāpi rāmeṇa gataś ca gatim uttamām
4.056.012a tato mama pitṛvyeṇa sugrīveṇa mahātmanā
4.056.012c cakāra rāghavaḥ sakhyaṃ so 'vadhīt pitaraṃ mama
4.056.013a māma pitrā viruddho hi sugrīvaḥ sacivaiḥ saha
4.056.013c nihatya vālinaṃ rāmas tatas tam abhiṣecayat
4.056.014a sa rājye sthāpitas tena sugrīvo vānareśvaraḥ
4.056.014c rājā vānaramukhyānāṃ yena prasthāpitā vayam
4.056.015a evaṃ rāmaprayuktās tu mārgamāṇās tatas tataḥ
4.056.015c vaidehīṃ nādhigacchāmo rātrau sūryaprabhām iva
4.056.016a te vayaṃ daṇdakāraṇyaṃ vicitya susamāhitāḥ
4.056.016c ajñānāt tu praviṣṭāḥ sma dharaṇyā vivṛtaṃ bilam
4.056.017a mayasya māyā vihitaṃ tad bilaṃ ca vicinvatām
4.056.017c vyatītas tatra no māso yo rājñā sāmayaḥ kṛtaḥ
4.056.018a te vayaṃ kapirājasya sarve vacanakāriṇaḥ
4.056.018c kṛtāṃ saṃsthām atikrāntā bhayāt prāyam upāsmahe
4.056.019a kruddhe tasmiṃs tu kākutsthe sugrīve ca salakṣmaṇe
4.056.019c gatānām api sarveṣāṃ tatra no nāsti jīvitam
4.057.001a ity uktaḥ karuṇaṃ vākyaṃ vānarais tyaktajīvitaiḥ
4.057.001c sabāṣpo vānarān gṛdhraḥ pratyuvāca mahāsvanaḥ
4.057.002a yavīyān mama sa bhrātā jaṭāyur nāma vānarāḥ
4.057.002c yamākhyāta hataṃ yuddhe rāvaṇena balīyasā
4.057.003a vṛddhabhāvād apakṣatvāc chṛṇvaṃs tad api marṣaye
4.057.003c na hi me śaktir adyāsti bhrātur vairavimokṣaṇe
4.057.004a purā vṛtravadhe vṛtte sa cāhaṃ ca jayaiṣiṇau
4.057.004c ādityam upayātau svo jvalantaṃ raśmimālinam
4.057.005a āvṛtyākāśamārgeṇa javena sma gatau bhṛśam
4.057.005c madhyaṃ prāpte ca sūrye ca jaṭāyur avasīdati
4.057.006a tam ahaṃ bhrātaraṃ dṛṣṭvā sūryaraśmibhir arditam
4.057.006c pakṣābhyaṃ chādayām āsa snehāt paramavihvalam
4.057.007a nirdagdhapakṣaḥ patito vindhye 'haṃ vānarottamāḥ
4.057.007c aham asmin vasan bhrātuḥ pravṛttiṃ nopalakṣaye
4.057.008a jaṭāyuṣas tv evam ukto bhrātrā saṃpātinā tadā
4.057.008c yuvarājo mahāprājñaḥ pratyuvācāṅgadas tadā
4.057.009a jaṭāyuṣo yadi bhrātā śrutaṃ te gaditaṃ mayā
4.057.009c ākhyāhi yadi jānāsi nilayaṃ tasya rakṣasaḥ
4.057.010a adīrghadarśinaṃ taṃ vā rāvaṇaṃ rākṣasādhipam
4.057.010c antike yadi vā dūre yadi jānāsi śaṃsa naḥ
4.057.011a tato 'bravīn mahātejā jyeṣṭho bhrātā jaṭāyuṣaḥ
4.057.011c ātmānurūpaṃ vacanaṃ vānarān saṃpraharṣayan
4.057.012a nirdagdhapakṣo gṛdhro 'haṃ gatavīryaḥ plavaṃgamāḥ
4.057.012c vāṅmātreṇa tu rāmasya kariṣye sāhyam uttamam
4.057.013a jānāmi vāruṇāl lokān viṣṇos traivikramān api
4.057.013c devāsuravimardāṃś ca amṛtasya ca manthanam
4.057.014a rāmasya yad idaṃ kāryaṃ kartavyaṃ prathamaṃ mayā
4.057.014c jarayā ca hṛtaṃ tejaḥ prāṇāś ca śithilā mama
4.057.015a taruṇī rūpasaṃpannā sarvābharaṇabhūṣitā
4.057.015c hriyamāṇā mayā dṛṣṭā rāvaṇena durātmanā
4.057.016a krośantī rāma rāmeti lakṣmaṇeti ca bhāminī
4.057.016c bhūṣaṇāny apavidhyantī gātrāṇi ca vidhunvatī
4.057.017a sūryaprabheva śailāgre tasyāḥ kauśeyam uttamam
4.057.017c asite rākṣase bhāti yathā vā taḍidambude
4.057.018a tāṃ tu sītām ahaṃ manye rāmasya parikīrtanāt
4.057.018c śrūyatāṃ me kathayato nilayaṃ tasya rakṣasaḥ
4.057.019a putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca
4.057.019c adhyāste nagarīṃ laṅkāṃ rāvaṇo nāma rākasaḥ
4.057.020a ito dvīpe samudrasya saṃpūrṇe śatayojane
4.057.020c tasmiṃl laṅkā purī ramyā nirmitā viśvakarmaṇā
4.057.021a tasyāṃ vasati vaidehī dīnā kauśeyavāsinī
4.057.021c rāvaṇāntaḥpure ruddhā rākṣasībhiḥ surakṣitā
4.057.022a janakasyātmajāṃ rājñas tasyāṃ drakṣyatha maithilīm
4.057.022c laṅkāyām atha guptāyāṃ sāgareṇa samantataḥ
4.057.023a saṃprāpya sāgarasyāntaṃ saṃpūrṇaṃ śatayojanam
4.057.023c āsādya dakṣiṇaṃ kūlaṃ tato drakṣyatha rāvaṇam
4.057.024a tatraiva tvaritāḥ kṣipraṃ vikramadhvaṃ plavaṃgamāḥ
4.057.024c jñānena khalu paśyāmi dṛṣṭvā pratyāgamiṣyatha
4.057.025a ādyaḥ panthāḥ kuliṅgānāṃ ye cānye dhānyajīvinaḥ
4.057.025c dvitīyo balibhojānāṃ ye ca vṛkṣaphalāśinaḥ
4.057.026a bhāsās tṛtīyaṃ gacchanti krauñcāś ca kuraraiḥ saha
4.057.026c śyenāś caturthaṃ gacchanti gṛdhrā gacchanti pañcamam
4.057.027a balavīryopapannānāṃ rūpayauvanaśālinām
4.057.027c ṣaṣṭhas tu panthā haṃsānāṃ vainateyagatiḥ parā
4.057.027e vainateyāc ca no janma sarveṣāṃ vānararṣabhāḥ
4.057.028a garhitaṃ tu kṛtaṃ karma yena sma piśitāśanāḥ
4.057.028c ihastho 'haṃ prapaśyāmi rāvaṇaṃ jānakīṃ tathā
4.057.029a asmākam api sauvarṇaṃ divyaṃ cakṣurbalaṃ tathā
4.057.029c tasmād āhāravīryeṇa nisargeṇa ca vānarāḥ
4.057.029e āyojanaśatāt sāgrād vayaṃ paśyāma nityaśaḥ
4.057.030a asmākaṃ vihitā vṛttir nisārgeṇa ca dūrataḥ
4.057.030c vihitā pādamūle tu vṛttiś caraṇayodhinām
4.057.031a upāyo dṛśyatāṃ kaś cil laṅghane lavaṇāmbhasaḥ
4.057.031c abhigamya tu vaidehīṃ samṛddhārthā gamiṣyatha
4.057.032a samudraṃ netum icchāmi bhavadbhir varuṇālayam
4.057.032c pradāsyāmy udakaṃ bhrātuḥ svargatasya mahātmanaḥ
4.057.033a tato nītvā tu taṃ deśaṃ tīre nadanadīpateḥ
4.057.033c nirdagdhapakṣaṃ saṃpātiṃ vānarāḥ sumahaujasaḥ
4.057.034a punaḥ pratyānayitvā vai taṃ deśaṃ patageśvaram
4.057.034c babhūvur vānarā hṛṣṭāḥ pravṛttim upalabhya te
4.058.001a tatas tad amṛtāsvādaṃ gṛdhrarājena bhāṣitam
4.058.001c niśamya vadato hṛṣṭās te vacaḥ plavagarṣabhāḥ
4.058.002a jāmbavān vai hariśreṣṭhaḥ saha sarvaiḥ plavaṃgamaiḥ
4.058.002c bhūtalāt sahasotthāya gṛdhrarājānam abravīt
4.058.003a kva sītā kena vā dṛṣṭā ko vā harati maithilīm
4.058.003c tad ākhyātu bhavān sarvaṃ gatir bhava vanaukasām
4.058.004a ko dāśarathibāṇānāṃ vajraveganipātinām
4.058.004c svayaṃ lakṣmaṇam uktānāṃ na cintayati vikramam
4.058.005a sa harīn prītisaṃyuktān sītā śrutisamāhitān
4.058.005c punar āśvāsayan prīta idaṃ vacanam abravīt
4.058.006a śrūyatām iha vaidehyā yathā me haraṇaṃ śrutam
4.058.006c yena cāpi mamākhyātaṃ yatra cāyatalocanā
4.058.007a aham asmin girau durge bahuyojanam āyate
4.058.007c cirān nipatito vṛddhaḥ kṣīṇaprāṇaparākramaḥ
4.058.008a taṃ mām evaṃgataṃ putraḥ supārśvo nāma nāmataḥ
4.058.008c āhāreṇa yathākālaṃ bibharti patatāṃ varaḥ
4.058.009a tīkṣṇakāmās tu gandharvās tīkṣṇakopā bhujaṃgamāḥ
4.058.009c mṛgāṇāṃ tu bhayaṃ tīkṣṇaṃ tatas tīkṣṇakṣudhā vayam
4.058.010a sa kadā cit kṣudhārtasya mama cāhārakāṅkṣiṇaḥ
4.058.010c gatasūryo 'hani prāpto mama putro hy anāmiṣaḥ
4.058.011a sa mayā vṛddhabhāvāc ca kopāc ca paribhartsitaḥ
4.058.011c kṣutpipāsā parītena kumāraḥ patatāṃ varaḥ
4.058.012a sa mamāhārasaṃrodhāt pīḍitaḥ prītivardhanaḥ
4.058.012c anumānya yathātattvam idaṃ vacanam abravīt
4.058.013a ahaṃ tāta yathākālam āmiṣārthī kham āplutaḥ
4.058.013c mahendrasya girer dvāram āvṛtya ca samāsthitaḥ
4.058.014a tatra sattvasahasrāṇāṃ sāgarāntaracāriṇām
4.058.014c panthānam eko 'dhyavasaṃ saṃniroddhum avāṅmukhaḥ
4.058.015a tatra kaś cin mayā dṛṣṭaḥ sūryodayasamaprabhām
4.058.015c striyam ādāya gacchan vai bhinnāñjanacayopamaḥ
4.058.016a so 'ham abhyavahārārthī tau dṛṣṭvā kṛtaniścayaḥ
4.058.016c tena sāmnā vinītena panthānam abhiyācitaḥ
4.058.017a na hi sāmopapannānāṃ prahartā vidyate kva cit
4.058.017c nīceṣv api janaḥ kaś cit kim aṅga bata madvidhaḥ
4.058.018a sa yātas tejasā vyoma saṃkṣipann iva vegataḥ
4.058.018c athāhaṃ khe carair bhūtair abhigamya sabhājitaḥ
4.058.019a diṣṭyā jīvasi tāteti abruvan māṃ maharṣayaḥ
4.058.019c kathaṃ cit sakalatro 'sau gatas te svasty asaṃśayam
4.058.020a evam uktas tato 'haṃ taiḥ siddhaiḥ paramaśobhanaiḥ
4.058.020c sa ca me rāvaṇo rājā rakṣasāṃ prativeditaḥ
4.058.021a haran dāśarather bhāryāṃ rāmasya janakātmajām
4.058.021c bhraṣṭābharaṇakauśeyāṃ śokavegaparājitām
4.058.022a rāmalakṣmaṇayor nāma krośantīṃ muktamūrdhajām
4.058.022c eṣa kālātyayas tāvad iti vākyavidāṃ varaḥ
4.058.023a etam arthaṃ samagraṃ me supārśvaḥ pratyavedayat
4.058.023c tac chrutvāpi hi me buddhir nāsīt kā cit parākrame
4.058.024a apakṣo hi kathaṃ pakṣī karma kiṃ cid upakramet
4.058.024c yat tu śakyaṃ mayā kartuṃ vāgbuddhiguṇavartinā
4.058.025a śrūyatāṃ tat pravakṣyāmi bhavatāṃ pauruṣāśrayam
4.058.025c vāṅmatibhyāṃ hi sārveṣāṃ kariṣyāmi priyaṃ hi vaḥ
4.058.025e yad dhi dāśaratheḥ kāryaṃ mama tan nātra saṃśayaḥ
4.058.026a te bhavanto matiśreṣṭhā balavanto manasvinaḥ
4.058.026c sahitāḥ kapirājena devair api durāsadāḥ
4.058.027a rāmalakṣmaṇabāṇāś ca niśitāḥ kaṅkapatriṇaḥ
4.058.027c trayāṇām api lokānāṃ paryāptās trāṇanigrahe
4.058.028a kāmaṃ khalu daśagrīvas tejobalasamanvitaḥ
4.058.028c bhavatāṃ tu samarthānāṃ na kiṃ cid api duṣkaram
4.058.029a tad alaṃ kālasaṃgena kriyatāṃ buddhiniścayaḥ
4.058.029c na hi karmasu sajjante buddhimanto bhavadvidhāḥ
4.059.001a tataḥ kṛtodakaṃ snātaṃ taṃ gṛdhraṃ hariyūthapāḥ
4.059.001c upaviṣṭā girau durge parivārya samantataḥ
4.059.002a tam aṅgadam upāsīnaṃ taiḥ sarvair haribhir vṛtam
4.059.002c janitapratyayo harṣāt saṃpātiḥ punar abravīt
4.059.003a kṛtvā niḥśabdam ekāgrāḥ śṛṇvantu harayo mama
4.059.003c tattvaṃ saṃkīrtayiṣyāmi yathā jānāmi maithilīm
4.059.004a asya vindhyasya śikhare patito 'smi purā vane
4.059.004c sūryātapaparītāṅgo nirdagdhaḥ sūryaraśmibhiḥ
4.059.005a labdhasaṃjñas tu ṣaḍrātrād vivaśo vihvalann iva
4.059.005c vīkṣamāṇo diśaḥ sarvā nābhijānāmi kiṃ cana
4.059.006a tatas tu sāgarāñ śailān nadīḥ sarvāḥ sarāṃsi ca
4.059.006c vanāny aṭavideśāṃś ca samīkṣya matir āgamat
4.059.007a hṛṣṭapakṣigaṇākīrṇaḥ kandarāntarakūṭavān
4.059.007c dakṣiṇasyodadhes tīre vindhyo 'yam iti niścitaḥ
4.059.008a āsīc cātrāśramaṃ puṇyaṃ surair api supūjitam
4.059.008c ṛṣir niśākaro nāma yasminn ugratapābhavat
4.059.009a aṣṭau varṣasahasrāṇi tenāsminn ṛṣiṇā vinā
4.059.009c vasato mama dharmajñāḥ svargate tu niśākare
4.059.010a avatīrya ca vindhyāgrāt kṛcchreṇa viṣamāc chanaiḥ
4.059.010c tīkṣṇadarbhāṃ vasumatīṃ duḥkhena punar āgataḥ
4.059.011a tam ṛṣiṃ draṣṭu kāmo 'smi duḥkhenābhyāgato bhṛśam
4.059.011c jaṭāyuṣā mayā caiva bahuśo 'bhigato hi saḥ
4.059.012a tasyāśramapadābhyāśe vavur vātāḥ sugandhinaḥ
4.059.012c vṛkṣo nāpuṣpitaḥ kaś cid aphalo vā na dṛśyate
4.059.013a upetya cāśramaṃ puṇyaṃ vṛkṣamūlam upāśritaḥ
4.059.013c draṣṭukāmaḥ pratīkṣe ca bhagavantaṃ niśākaram
4.059.014a athāpaśyam adūrastham ṛṣiṃ jvalitatejasaṃ
4.059.014c kṛtābhiṣekaṃ durdharṣam upāvṛttam udaṅmukham
4.059.015a tam ṛkṣāḥ sṛmarā vyāghrāḥ siṃhā nāgāḥ sarīsṛpāḥ
4.059.015c parivāryopagacchanti dātāraṃ prāṇino yathā
4.059.016a tataḥ prāptam ṛṣiṃ jñātvā tāni sattvāni vai yayuḥ
4.059.016c praviṣṭe rājani yathā sarvaṃ sāmātyakaṃ balam
4.059.017a ṛṣis tu dṛṣṭvā māṃ tuṣṭaḥ praviṣṭaś cāśramaṃ punaḥ
4.059.017c muhūrtamātrān niṣkramya tataḥ kāryam apṛcchata
4.059.018a saumya vaikalyatāṃ dṛṣṭvā roṃṇāṃ te nāvagamyate
4.059.018c agnidagdhāv imau pakṣau tvak caiva vraṇitā tava
4.059.019a dvau gṛdhrau dṛṣṭapūrvau me mātariśvasamau jave
4.059.019c gṛdhrāṇāṃ caiva rājānau bhrātarau kāmarūpiṇau
4.059.020a jyeṣṭhas tvaṃ tu ca saṃpātir jaṭāyur anujas tava
4.059.020c mānuṣaṃ rūpam āsthāya gṛhṇītāṃ caraṇau mama
4.059.021a kiṃ te vyādhisamutthānaṃ pakṣayoḥ patanaṃ katham
4.059.021c daṇḍo vāyaṃ dhṛtaḥ kena sarvam ākhyāhi pṛcchataḥ
4.060.001a tatas tad dāruṇaṃ karma duṣkaraṃ sāhasāt kṛtam
4.060.001c ācacakṣe muneḥ sarvaṃ sūryānugamanaṃ tathā
4.060.002a bhagavan vraṇayuktatvāl lajjayā cākulendriyaḥ
4.060.002c pariśrānto na śaknomi vacanaṃ paribhāṣitum
4.060.003a ahaṃ caiva jaṭāyuś ca saṃgharṣād darpamohitau
4.060.003c ākāśaṃ patitau vīrau jighāsantau parākramam
4.060.004a kailāsaśikhare baddhvā munīnām agrataḥ paṇam
4.060.004c raviḥ syād anuyātavyo yāvad astaṃ mahāgirim
4.060.005a athāvāṃ yugapat prāptāv apaśyāva mahītale
4.060.005c rathacakrapramāṇāni nagarāṇi pṛthak pṛthak
4.060.006a kva cid vāditraghoṣāṃś ca brahmaghoṣāṃś ca śuśruva
4.060.006c gāyantīś cāṅganā bahvīḥ paśyāvo raktavāsasaḥ
4.060.007a tūrṇam utpatya cākāśam ādityapatham āsthitau
4.060.007c āvām ālokayāvas tad vanaṃ śādvalasaṃsthitam
4.060.008a upalair iva saṃchannā dṛśyate bhūḥ śiloccayaiḥ
4.060.008c āpagābhiś ca saṃvītā sūtrair iva vasuṃdharā
4.060.009a himavāṃś caiva vindhyaś ca meruś ca sumahān nagaḥ
4.060.009c bhūtale saṃprakāśante nāgā iva jalāśaye
4.060.010a tīvrasvedaś ca khedaś ca bhayaṃ cāsīt tadāvayoḥ
4.060.010c samāviśata mohaś ca mohān mūrchā ca dāruṇā
4.060.011a na dig vijñāyate yāmyā nāgenyā na ca vāruṇī
4.060.011c yugānte niyato loko hato dagdha ivāgninā
4.060.012a yatnena mahatā bhūyo raviḥ samavalokitaḥ
4.060.012c tulyaḥ pṛthvīpramāṇena bhāskaraḥ pratibhāti nau
4.060.013a jaṭāyur mām anāpṛcchya nipapāta mahīṃ tataḥ
4.060.013c taṃ dṛṣṭvā tūrṇam ākāśād ātmānaṃ muktavān aham
4.060.014a pakṣibhyāṃ ca mayā gupto jaṭāyur na pradahyata
4.060.014c pramādāt tatra nirdagdhaḥ patan vāyupathād aham
4.060.015a āśaṅke taṃ nipatitaṃ janasthāne jaṭāyuṣam
4.060.015c ahaṃ tu patito vindhye dagdhapakṣo jaḍīkṛtaḥ
4.060.016a rājyena hīno bhrātrā ca pakṣābhyāṃ vikrameṇa ca
4.060.016c sarvathā martum evecchan patiṣye śikharād gireḥ
4.061.001a evam uktvā muniśreṣṭham arudaṃ duḥkhito bhṛśam
4.061.001c atha dhyātvā muhūrtaṃ tu bhagavān idam abravīt
4.061.002a pakṣau ca te prapakṣau ca punar anyau bhaviṣyataḥ
4.061.002c cakṣuṣī caiva prāṇāś ca vikramaś ca balaṃ ca te
4.061.003a purāṇe sumahat kāryaṃ bhaviṣyaṃ hi mayā śrutam
4.061.003c dṛṣṭaṃ me tapasā caiva śrutvā ca viditaṃ mama
4.061.004a rājā daśaratho nāma kaś cid ikṣvākunandanaḥ
4.061.004c tasya putro mahātejā rāmo nāma bhaviṣyati
4.061.005a araṇyaṃ ca saha bhrātrā lakṣmaṇena gamiṣyati
4.061.005c tasminn arthe niyuktaḥ san pitrā satyaparākramaḥ
4.061.006a nairṛto rāvaṇo nāma tasyā bhāryāṃ hariṣyati
4.061.006c rākṣasendro janasthānād avadhyaḥ suradānavaiḥ
4.061.007a sā ca kāmaiḥ pralobhyantī bhakṣyair bhojyaiś ca maithilī
4.061.007c na bhokṣyati mahābhāgā duḥkhamagnā yaśasvinī
4.061.008a paramānnaṃ tu vaidehyā jñātvā dāsyati vāsavaḥ
4.061.008c yad annam amṛtaprakhyaṃ surāṇām api durlabham
4.061.009a tad annaṃ maithilī prāpya vijñāyendrād idaṃ tv iti
4.061.009c agram uddhṛtya rāmāya bhūtale nirvapiṣyati
4.061.010a yadi jīvati me bhartā lakṣmaṇena saha prabhuḥ
4.061.010c devatvaṃ gatayor vāpi tayor annam idaṃ tv iti
4.061.011a eṣyanty anveṣakās tasyā rāmadūtāḥ plavaṃgamāḥ
4.061.011c ākhyeyā rāmamahiṣī tvayā tebhyo vihaṃgama
4.061.012a sarvathā tu na gantavyam īdṛśaḥ kva gamiṣyasi
4.061.012c deśakālau pratīkṣasva pakṣau tvaṃ pratipatsyase
4.061.013a utsaheyam ahaṃ kartum adyaiva tvāṃ sapakṣakam
4.061.013c ihasthas tvaṃ tu lokānāṃ hitaṃ kāryaṃ kariṣyasi
4.061.014a tvayāpi khalu tat kāryaṃ tayoś ca nṛpaputrayoḥ
4.061.014c brāhmaṇānāṃ surāṇāṃ ca munīnāṃ vāsavasya ca
4.061.015a icchāmy aham api draṣṭuṃ bhrātaru rāmalakṣmaṇau
4.061.015c necche ciraṃ dhārayituṃ prāṇāṃs tyakṣye kalevaram
4.062.001a etair anyaiś ca bahubhir vākyair vākyaviśāradaḥ
4.062.001c māṃ praśasyābhyanujñāpya praviṣṭaḥ sa svam āśramam
4.062.002a kandarāt tu visarpitvā parvatasya śanaiḥ śanaiḥ
4.062.002c ahaṃ vindhyaṃ samāruhya bhavataḥ pratipālaye
4.062.003a adya tv etasya kālasya sāgraṃ varṣaśataṃ gatam
4.062.003c deśakālapratīkṣo 'smi hṛdi kṛtvā muner vacaḥ
4.062.004a mahāprasthānam āsādya svargate tu niśākare
4.062.004c māṃ nirdahati saṃtāpo vitarkair bahubhir vṛtam
4.062.005a utthitāṃ maraṇe buddhiṃ muni vākyair nivartaye
4.062.005c buddhir yā tena me dattā prāṇasaṃrakṣaṇāya tu
4.062.005e sā me 'panayate duḥkhaṃ dīptevāgniśikhā tamaḥ
4.062.006a budhyatā ca mayā vīryaṃ rāvaṇasya durātmanaḥ
4.062.006c putraḥ saṃtarjito vāgbhir na trātā maithilī katham
4.062.007a tasyā vilapitaṃ śrutvā tau ca sītā vinākṛtau
4.062.007c na me daśarathasnehāt putreṇotpāditaṃ priyam
4.062.008a tasya tv evaṃ bruvāṇasya saṃpāter vānaraiḥ saha
4.062.008c utpetatus tadā pakṣau samakṣaṃ vanacāriṇām
4.062.009a sa dṛṣṭvā svāṃ tanuṃ pakṣair udgatair aruṇacchadaiḥ
4.062.009c praharṣam atulaṃ lebhe vānarāṃś cedam abravīt
4.062.010a niśākarasya maharṣeḥ prabhāvād amitātmanaḥ
4.062.010c ādityaraśminirdagdhau pakṣau me punar utthitau
4.062.011a yauvane vartamānasya mamāsīd yaḥ parākramaḥ
4.062.011c tam evādyāvagacchāmi balaṃ pauruṣam eva ca
4.062.012a sarvathā kriyatāṃ yatnaḥ sītām adhigamiṣyatha
4.062.012c pakṣalābho mamāyaṃ vaḥ siddhipratyaya kārakaḥ
4.062.013a ity uktvā tān harīn sarvān saṃpātiḥ patatāṃ varaḥ
4.062.013c utpapāta gireḥ śṛṅgāj jijñāsuḥ khagamo gatim
4.062.014a tasya tadvacanaṃ śrutvā prītisaṃhṛṣṭamānasāḥ
4.062.014c babhūvur hariśārdūlā vikramābhyudayonmukhāḥ
4.062.015a atha pavanasamānavikramāḥ; plavagavarāḥ pratilabdha pauruṣāḥ
4.062.015c abhijidabhimukhāṃ diśaṃ yayur; janakasutā parimārgaṇonmukhāḥ
4.063.001a ākhyātā gṛdhrarājena samutpatya plavaṃgamāḥ
4.063.001c saṃgatāḥ prītisaṃyuktā vineduḥ siṃhavikramāḥ
4.063.002a saṃpāter vacanaṃ śrutvā harayo rāvaṇakṣayam
4.063.002c hṛṣṭāḥ sāgaram ājagmuḥ sītādarśanakāṅkṣiṇaḥ
4.063.003a abhikramya tu taṃ deśaṃ dadṛśur bhīmavikramāḥ
4.063.003c kṛtsnaṃ lokasya mahataḥ pratibimbam iva sthitam
4.063.004a dakṣiṇasya samudrasya samāsādyottarāṃ diśam
4.063.004c saṃniveśaṃ tataś cakruḥ sahitā vānarottamāḥ
4.063.005a sattvair mahadbhir vikṛtaiḥ krīḍadbhir vividhair jale
4.063.005c vyāttāsyaiḥ sumahākāyair ūrmibhiś ca samākulam
4.063.006a prasuptam iva cānyatra krīḍantam iva cānyataḥ
4.063.006c kva cit parvatamātraiś ca jalarāśibhir āvṛtam
4.063.007a saṃkulaṃ dānavendraiś ca pātālatalavāsibhiḥ
4.063.007c romaharṣakaraṃ dṛṣṭvā viṣeduḥ kapikuñjarāḥ
4.063.008a ākāśam iva duṣpāraṃ sāgaraṃ prekṣya vānarāḥ
4.063.008c viṣeduḥ sahasā sarve kathaṃ kāryam iti bruvan
4.063.009a viṣaṇṇāṃ vāhinīṃ dṛṣṭvā sāgarasya nirīkṣaṇāt
4.063.009c āśvāsayām āsa harīn bhayārtān harisattamaḥ
4.063.010a na niṣādena naḥ kāryaṃ viṣādo doṣavattaraḥ
4.063.010c viṣādo hanti puruṣaṃ bālaṃ kruddha ivoragaḥ
4.063.011a viṣādo 'yaṃ prasahate vikrame paryupasthite
4.063.011c tejasā tasya hīnasya puruṣārtho na sidhyati
4.063.012a tasyāṃ rātryāṃ vyatītāyām aṅgado vānaraiḥ saha
4.063.012c harivṛddhaiḥ samāgamya punar mantram amantrayat
4.063.013a sā vānarāṇāṃ dhvajinī parivāryāṅgadaṃ babhau
4.063.013c vāsavaṃ parivāryeva marutāṃ vāhinī sthitā
4.063.014a ko 'nyas tāṃ vānarīṃ senāṃ śaktaḥ stambhayituṃ bhavet
4.063.014c anyatra vālitanayād anyatra ca hanūmataḥ
4.063.015a tatas tān harivṛddhāṃś ca tac ca sainyam ariṃdamaḥ
4.063.015c anumānyāṅgadaḥ śrīmān vākyam arthavad abravīt
4.063.016a ka idānīṃ mahātejā laṅghayiṣyati sāgaram
4.063.016c kaḥ kariṣyati sugrīvaṃ satyasaṃdham ariṃdamam
4.063.017a ko vīro yojanaśataṃ laṅghayeta plavaṃgamāḥ
4.063.017c imāṃś ca yūthapān sarvān mocayet ko mahābhayāt
4.063.018a kasya prasādād dārāṃś ca putrāṃś caiva gṛhāṇi ca
4.063.018c ito nivṛttāḥ paśyema siddhārthāḥ sukhino vayam
4.063.019a kasya prasādād rāmaṃ ca lakṣmaṇaṃ ca mahābalam
4.063.019c abhigacchema saṃhṛṣṭāḥ sugrīvaṃ ca mahābalam
4.063.020a yadi kaś cit samartho vaḥ sāgaraplavane hariḥ
4.063.020c sa dadātv iha naḥ śīghraṃ puṇyām abhayadakṣiṇām
4.063.021a aṅgadasya vacaḥ śrutvā na kaś cit kiṃ cid abravīt
4.063.021c stimitevābhavat sarvā sā tatra harivāhinī
4.063.022a punar evāṅgadaḥ prāha tān harīn harisattamaḥ
4.063.022c sarve balavatāṃ śreṣṭhā bhavanto dṛḍhavikramāḥ
4.063.023a vyapadeśya kule jātāḥ pūjitāś cāpy abhīkṣṇaśaḥ
4.063.023c na hi vo gamane saṃgaḥ kadā cid api kasya cit
4.063.024a bruvadhvaṃ yasya yā śaktir gamane plavagarṣabhāḥ
4.064.001a tato 'ṅgadavacaḥ śrutvā sarve te vānarottamāḥ
4.064.001c svaṃ svaṃ gatau samutsāham āhus tatra yathākramam
4.064.002a gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
4.064.002c maindaś ca dvividaś caiva suṣeṇo jāmbavāṃs tathā
4.064.003a ābabhāṣe gajas tatra plaveyaṃ daśayojanam
4.064.003c gavākṣo yojanāny āha gamiṣyāmīti viṃśatim
4.064.004a gavayo vānaras tatra vānarāṃs tān uvāca ha
4.064.004c triṃśataṃ tu gamiṣyāmi yojanānāṃ plavaṃgamāḥ
4.064.005a śarabho vānaras tatra vānarāṃs tān uvāca ha
4.064.005c catvāriṃśad gamiṣyāmi yojanānāṃ na saṃśayaḥ
4.064.006a vānarāṃs tu mahātejā abravīd gandhamādanaḥ
4.064.006c yojanānāṃ gamiṣyāmi pañcāśat tu na saṃśayaḥ
4.064.007a maindas tu vānaras tatra vānarāṃs tān uvāca ha
4.064.007c yojanānāṃ paraṃ ṣaṣṭim ahaṃ plavitum utsahe
4.064.008a tatas tatra mahātejā dvividaḥ pratyabhāṣata
4.064.008c gamiṣyāmi na saṃdehaḥ saptatiṃ yojanāny aham
4.064.009a suṣeṇas tu hariśreṣṭhaḥ proktavān kapisattamān
4.064.009c aśītiṃ yojanānāṃ tu plaveyaṃ plavagarṣabhāḥ
4.064.010a teṣāṃ kathayatāṃ tatra sarvāṃs tān anumānya ca
4.064.010c tato vṛddhatamas teṣāṃ jāmbavān pratyabhāṣata
4.064.011a pūrvam asmākam apy āsīt kaś cid gatiparākramaḥ
4.064.011c te vayaṃ vayasaḥ pāram anuprāptāḥ sma sāmpratam
4.064.012a kiṃ tu naivaṃ gate śakyam idaṃ kāryam upekṣitum
4.064.012c yad arthaṃ kapirājaś ca rāmaś ca kṛtaniścayau
4.064.013a sāmprataṃ kālabhedena yā gatis tāṃ nibodhata
4.064.013c navatiṃ yojanānāṃ tu gamiṣyāmi na saṃśayaḥ
4.064.014a tāṃś ca sarvān hariśreṣṭhāñ jāmbavān punar abravīt
4.064.014c na khalv etāvad evāsīd gamane me parākramaḥ
4.064.015a mayā mahābalaiś caiva yajñe viṣṇuḥ sanātanaḥ
4.064.015c pradakṣiṇīkṛtaḥ pūrvaṃ kramamāṇas trivikramaḥ
4.064.016a sa idānīm ahaṃ vṛddhaḥ plavane mandavikramaḥ
4.064.016c yauvane ca tadāsīn me balam apratimaṃ paraiḥ
4.064.017a saṃpraty etāvatīṃ śaktiṃ gamane tarkayāmy aham
4.064.017c naitāvatā ca saṃsiddhiḥ kāryasyāsya bhaviṣyati
4.064.018a athottaram udārārtham abravīd aṅgadas tadā
4.064.018c anumānya mahāprājño jāmbavantaṃ mahākapim
4.064.019a aham etad gamiṣyāmi yojanānāṃ śataṃ mahat
4.064.019c nivartane tu me śaktiḥ syān na veti na niścitam
4.064.020a tam uvāca hariśreṣṭho jāmbavān vākyakovidaḥ
4.064.020c jñāyate gamane śaktis tava haryṛkṣasattama
4.064.021a kāmaṃ śatasahasraṃ vā na hy eṣa vidhir ucyate
4.064.021c yojanānāṃ bhavāñ śakto gantuṃ pratinivartitum
4.064.022a na hi preṣayitā tata svāmī preṣyaḥ kathaṃ cana
4.064.022c bhavatāyaṃ janaḥ sarvaḥ preṣyaḥ plavagasattama
4.064.023a bhavān kalatram asmākaṃ svāmibhāve vyavasthitaḥ
4.064.023c svāmī kalatraṃ sainyasya gatir eṣā paraṃtapa
4.064.024a tasmāt kalatravat tāta pratipālyaḥ sadā bhavān
4.064.024c api caitasya kāryasya bhavān mūlam ariṃdama
4.064.025a mūlam arthasya saṃrakṣyam eṣa kāryavidāṃ nayaḥ
4.064.025c mūle hi sati sidhyanti guṇāḥ puṣpaphalādayaḥ
4.064.026a tad bhavān asyā kāryasya sādhane satyavikramaḥ
4.064.026c buddhivikramasaṃpanno hetur atra paraṃtapaḥ
4.064.027a guruś ca guruputraś ca tvaṃ hi naḥ kapisattama
4.064.027c bhavantam āśritya vayaṃ samarthā hy arthasādhane
4.064.028a uktavākyaṃ mahāprājñaṃ jāmbavantaṃ mahākapiḥ
4.064.028c pratyuvācottaraṃ vākyaṃ vālisūnur athāṅgadaḥ
4.064.029a yadi nāhaṃ gamiṣyāmi nānyo vānarapuṃgavaḥ
4.064.029c punaḥ khalv idam asmābhiḥ kāryaṃ prāyopaveśanam
4.064.030a na hy akṛtvā haripateḥ saṃdeśaṃ tasya dhīmataḥ
4.064.030c tatrāpi gatvā prāṇānāṃ paśyāmi parirakṣaṇam
4.064.031a sa hi prasāde cātyarthaṃ kope ca harir īśvaraḥ
4.064.031c atītya tasya saṃdeśaṃ vināśo gamane bhavet
4.064.032a tad yathā hy asya kāryasya na bhavaty anyathā gatiḥ
4.064.032c tad bhavān eva dṛṣṭārthaḥ saṃcintayitum arhati
4.064.033a so 'ṅgadena tadā vīraḥ pratyuktaḥ plavagarṣabhaḥ
4.064.033c jāmbavān uttaraṃ vākyaṃ provācedaṃ tato 'ṅgadam
4.064.034a asya te vīra kāryasya na kiṃ cit parihīyate
4.064.034c eṣa saṃcodayāmy enaṃ yaḥ kāryaṃ sādhayiṣyati
4.064.035a tataḥ pratītaṃ plavatāṃ variṣṭham; ekāntam āśritya sukhopaviṣṭam
4.064.035c saṃcodayām āsa haripravīro; haripravīraṃ hanumantam eva
4.065.001a anekaśatasāhasrīṃ viṣaṇṇāṃ harivāhinīm
4.065.001c jāmbavān samudīkṣyaivaṃ hanumantam athābravīt
4.065.002a vīra vānaralokasya sarvaśāstram athābravīt
4.065.002c tūṣṇīm ekāntam āśritya hanuman kiṃ na jalpasi
4.065.003a hanuman harirājasya sugrīvasya samo hy asi
4.065.003c rāmalakṣmaṇayoś cāpi tejasā ca balena ca
4.065.004a ariṣṭaneminaḥ putrau vainateyo mahābalaḥ
4.065.004c garutmān iva vikhyāta uttamaḥ sarvapakṣiṇām
4.065.005a bahuśo hi mayā dṛṣṭaḥ sāgare sa mahābalaḥ
4.065.005c bhujagān uddharan pakṣī mahāvego mahāyaśāḥ
4.065.006a pakṣayor yad balaṃ tasya tāvad bhujabalaṃ tava
4.065.006c vikramaś cāpi vegaś ca na te tenāpahīyate
4.065.007a balaṃ buddhiś ca tejaś ca sattvaṃ ca harisattama
4.065.007c viśiṣṭaṃ sarvabhūteṣu kim ātmānaṃ na budhyase
4.065.008a apsarāpsarasāṃ śreṣṭhā vikhyātā puñjikasthalā
4.065.008c ajñaneti parikhyātā patnī kesariṇo hareḥ
4.065.009a abhiśāpād abhūt tāta vānarī kāmarūpiṇī
4.065.009c duhitā vānarendrasya kuñjarasya mahātmanaḥ
4.065.010a kapitve cārusarvāṅgī kadā cit kāmarūpiṇī
4.065.010c mānuṣaṃ vigrahaṃ kṛtvā yauvanottamaśālinī
4.065.011a acarat parvatasyāgre prāvṛḍambudasaṃnibhe
4.065.011c vicitramālyābharaṇā mahārhakṣaumavāsinī
4.065.012a tasyā vastraṃ viśālākṣyāḥ pītaṃ raktadaśaṃ śubham
4.065.012c sthitāyāḥ parvatasyāgre māruto 'paharac chanaiḥ
4.065.013a sa dadarśa tatas tasyā vṛttāv ūrū susaṃhatau
4.065.013c stanau ca pīnau sahitau sujātaṃ cāru cānanam
4.065.014a tāṃ viśālāyataśroṇīṃ tanumadhyāṃ yaśasvinīm
4.065.014c dṛṣṭvaiva śubhasarvāgnīṃ pavanaḥ kāmamohitaḥ
4.065.015a sa tāṃ bhujābhyāṃ pīnābhyāṃ paryaṣvajata mārutaḥ
4.065.015c manmathāviṣṭasarvāṅgo gatātmā tām aninditām
4.065.016a sā tu tatraiva saṃbhrāntā suvṛttā vākyam abravīt
4.065.016c ekapatnīvratam idaṃ ko nāśayitum icchati
4.065.017a añjanāyā vacaḥ śrutvā mārutaḥ pratyabhāṣata
4.065.017c na tvāṃ hiṃsāmi suśroṇi mā bhūt te subhage bhayam
4.065.018a manasāsmi gato yat tvāṃ pariṣvajya yaśasvini
4.065.018c vīryavān buddhisaṃpannaḥ putras tava bhaviṣyati
4.065.019a abhyutthitaṃ tataḥ sūryaṃ bālo dṛṣṭvā mahāvane
4.065.019c phalaṃ ceti jighṛkṣus tvam utplutyābhyapato divam
4.065.020a śatāni trīṇi gatvātha yojanānāṃ mahākape
4.065.020c tejasā tasya nirdhūto na viṣādaṃ tato gataḥ
4.065.021a tāvad āpatatas tūrṇam antarikṣaṃ mahākape
4.065.021c kṣiptam indreṇa te vajraṃ krodhāviṣṭena dhīmatā
4.065.022a tataḥ śailāgraśikhare vāmo hanur abhajyata
4.065.022c tato hi nāmadheyaṃ te hanumān iti kīrtyate
4.065.023a tatas tvāṃ nihataṃ dṛṣṭvā vāyur gandhavahaḥ svayam
4.065.023c trailokye bhṛśasaṃkruddho na vavau vai prabhañjanaḥ
4.065.024a saṃbhrāntāś ca surāḥ sarve trailokye kṣubhite sati
4.065.024c prasādayanti saṃkruddhaṃ mārutaṃ bhuvaneśvarāḥ
4.065.025a prasādite ca pavane brahmā tubhyaṃ varaṃ dadau
4.065.025c aśastravadhyatāṃ tāta samare satyavikrama
4.065.026a vajrasya ca nipātena virujaṃ tvāṃ samīkṣya ca
4.065.026c sahasranetraḥ prītātmā dadau te varam uttamam
4.065.027a svacchandataś ca maraṇaṃ te bhūyād iti vai prabho
4.065.027c sa tvaṃ kesariṇaḥ putraḥ kṣetrajo bhīmavikramaḥ
4.065.028a mārutasyaurasaḥ putras tejasā cāpi tatsamaḥ
4.065.028c tvaṃ hi vāyusuto vatsa plavane cāpi tatsamaḥ
4.065.029a vayam adya gataprāṇā bhavān asmāsu sāmpratam
4.065.029c dākṣyavikramasaṃpannaḥ pakṣirāja ivāparaḥ
4.065.030a trivikrame mayā tāta saśailavanakānanā
4.065.030c triḥ saptakṛtvaḥ pṛthivī parikrāntā pradakṣiṇam
4.065.031a tadā cauṣadhayo 'smābhiḥ saṃcitā devaśāsanāt
4.065.031c niṣpannam amṛtaṃ yābhis tadāsīn no mahad balam
4.065.032a sa idānīm ahaṃ vṛddhaḥ parihīnaparākramaḥ
4.065.032c sāmprataṃ kālam asmākaṃ bhavān sarvaguṇānvitaḥ
4.065.033a tad vijṛmbhasva vikrāntaḥ plavatām uttamo hy asi
4.065.033c tvadvīryaṃ draṣṭukāmeyaṃ sarvā vānaravāhinī
4.065.034a uttiṣṭha hariśārdūla laṅghayasva mahārṇavam
4.065.034c parā hi sarvabhūtānāṃ hanuman yā gatis tava
4.065.035a viṣāṇṇā harayaḥ sarve hanuman kim upekṣase
4.065.035c vikramasva mahāvego viṣṇus trīn vikramān iva
4.065.036a tatas tu vai jāmbavatābhicoditaḥ; pratītavegaḥ pavanātmajaḥ kapiḥ
4.065.036c praharṣayaṃs tāṃ harivīra vāhinīṃ; cakāra rūpaṃ mahad ātmanas tadā
4.066.001a saṃstūyamāno hanumān vyavardhata mahābalaḥ
4.066.001c samāvidhya ca lāṅgūlaṃ harṣāc ca balam eyivān
4.066.002a tasya saṃstūyamānasya sarvair vānarapuṃgavaiḥ
4.066.002c tejasāpūryamāṇasya rūpam āsīd anuttamam
4.066.003a yathā vijṛmbhate siṃho vivṛddho girigahvare
4.066.003c mārutasyaurasaḥ putras tathā saṃprati jṛmbhate
4.066.004a aśobhata mukhaṃ tasya jṛmbhamāṇasya dhīmataḥ
4.066.004c ambarīṣopamaṃ dīptaṃ vidhūma iva pāvakaḥ
4.066.005a harīṇām utthito madhyāt saṃprahṛṣṭatanūruhaḥ
4.066.005c abhivādya harīn vṛddhān hanumān idam abravīt
4.066.006a arujan parvatāgrāṇi hutāśanasakho 'nilaḥ
4.066.006c balavān aprameyaś ca vāyur ākāśagocaraḥ
4.066.007a tasyāhaṃ śīghravegasya śīghragasya mahātmanaḥ
4.066.007c mārutasyaurasaḥ putraḥ plavane nāsti me samaḥ
4.066.008a utsaheyaṃ hi vistīrṇam ālikhantam ivāmbaram
4.066.008c meruṃ girim asaṃgena parigantuṃ sahasraśaḥ
4.066.009a bāhuvegapraṇunnena sāgareṇāham utsahe
4.066.009c samāplāvayituṃ lokaṃ saparvatanadīhradam
4.066.010a mamorujaṅghāvegena bhaviṣyati samutthitaḥ
4.066.010c saṃmūrchitamahāgrāhaḥ samudro varuṇālayaḥ
4.066.011a pannagāśanam ākāśe patantaṃ pakṣisevitam
4.066.011c vainateyam ahaṃ śaktaḥ parigantuṃ sahasraśaḥ
4.066.012a udayāt prasthitaṃ vāpi jvalantaṃ raśmimālinam
4.066.012c anastamitam ādityam abhigantuṃ samutsahe
4.066.013a tato bhūmim asaṃspṛśya punar āgantum utsahe
4.066.013c pravegenaiva mahatā bhīmena plavagarṣabhāḥ
4.066.014a utsaheyam atikrāntuṃ sarvān ākāśagocarān
4.066.014c sāgaraṃ kṣobhayiṣyāmi dārayiṣyāmi medinīm
4.066.015a parvatān kampayiṣyāmi plavamānaḥ plavaṃgamāḥ
4.066.015c hariṣye coruvegena plavamāno mahārṇavam
4.066.016a latānāṃ vīrudhāṃ puṣpaṃ pādapānāṃ ca sarvaśaḥ
4.066.016c anuyāsyati mām adya plavamānaṃ vihāyasā
4.066.016e bhaviṣyati hi me panthāḥ svāteḥ panthā ivāmbare
4.066.017a carantaṃ ghoram ākāśam utpatiṣyantam eva ca
4.066.017c drakṣyanti nipatantaṃ ca sarvabhūtāni vānarāḥ
4.066.018a mahāmerupratīkāśaṃ māṃ drakṣyadhvaṃ plavaṃgamāḥ
4.066.018c divam āvṛtya gacchantaṃ grasamānam ivāmbaram
4.066.019a vidhamiṣyāmi jīmūtān kampayiṣyāmi parvatān
4.066.019c sāgaraṃ kṣobhayiṣyāmi plavamānaḥ samāhitaḥ
4.066.020a vainateyasya vā śaktir mama vā mārutasya vā
4.066.020c ṛte suparṇarājānaṃ mārutaṃ vā mahābalam
4.066.020e na hi bhūtaṃ prapaśyāmi yo māṃ plutam anuvrajet
4.066.021a nimeṣāntaramātreṇa nirālambhanam ambaram
4.066.021c sahasā nipatiṣyāmi ghanād vidyud ivotthitā
4.066.022a bhaviṣyati hi me rūpaṃ plavamānasya sāgaram
4.066.022c viṣṇoḥ prakramamāṇasya tadā trīn vikramān iva
4.066.023a buddhyā cāhaṃ prapaśyāmi manaś ceṣṭā ca me tathā
4.066.023c ahaṃ drakṣyāmi vaidehīṃ pramodadhvaṃ plavaṃgamāḥ
4.066.024a mārutasya samo vege garuḍasya samo jave
4.066.024c ayutaṃ yojanānāṃ tu gamiṣyāmīti me matiḥ
4.066.025a vāsavasya savajrasya brahmaṇo vā svayambhuvaḥ
4.066.025c vikramya sahasā hastād amṛtaṃ tad ihānaye
4.066.025e laṅkāṃ vāpi samutkṣipya gaccheyam iti me matiḥ
4.066.026a tam evaṃ vānaraśreṣṭhaṃ garjantam amitaujasaṃ
4.066.026c uvāca parisaṃhṛṣṭo jāmbavān harisattamaḥ
4.066.027a vīra kesariṇaḥ putra vegavan mārutātmaja
4.066.027c jñātīnāṃ vipulaṃ śokas tvayā tāta praṇāśitaḥ
4.066.028a tava kalyāṇarucayaḥ kapimukhyāḥ samāgatāḥ
4.066.028c maṅgalaṃ kāryasiddhyarthaṃ kariṣyanti samāhitāḥ
4.066.029a ṛṣīṇāṃ ca prasādena kapivṛddhamatena ca
4.066.029c gurūṇāṃ ca prasādena plavasva tvaṃ mahārṇavam
4.066.030a sthāsyāmaś caikapādena yāvadāgamanaṃ tava
4.066.030c tvadgatāni ca sarveṣāṃ jīvitāni vanaukasām
4.066.031a tatas tu hariśārdūlas tān uvāca vanaukasaḥ
4.066.031c neyaṃ mama mahī vegaṃ plavane dhārayiṣyati
4.066.032a etāni hi nagasyāsya śilāsaṃkaṭaśālinaḥ
4.066.032c śikharāṇi mahendrasya sthirāṇi ca mahānti ca
4.066.033a etāni mama niṣpeṣaṃ pādayoḥ patatāṃ varāḥ
4.066.033c plavato dhārayiṣyanti yojanānām itaḥ śatam
4.066.034a tatas tu mārutaprakhyaḥ sa harir mārutātmajaḥ
4.066.034c āruroha nagaśreṣṭhaṃ mahendram arimardanaḥ
4.066.035a vṛtaṃ nānāvidhair vṛkṣair mṛgasevitaśādvalam
4.066.035c latākusumasaṃbādhaṃ nityapuṣpaphaladrumam
4.066.036a siṃhaśārdūlacaritaṃ mattamātaṅgasevitam
4.066.036c mattadvijagaṇodghuṣṭaṃ salilotpīḍasaṃkulam
4.066.037a mahadbhir ucchritaṃ śṛṅgair mahendraṃ sa mahābalaḥ
4.066.037c vicacāra hariśreṣṭho mahendrasamavikramaḥ
4.066.038a pādābhyāṃ pīḍitas tena mahāśailo mahātmanā
4.066.038c rarāsa siṃhābhihato mahān matta iva dvipaḥ
4.066.039a mumoca salilotpīḍān viprakīrṇaśiloccayaḥ
4.066.039c vitrastamṛgamātaṅgaḥ prakampitamahādrumaḥ
4.066.040a nānāgandharvamithunaiḥ pānasaṃsargakarkaśaiḥ
4.066.040c utpatadbhir vihaṃgaiś ca vidyādharagaṇair api
4.066.041a tyajyamānamahāsānuḥ saṃnilīnamahoragaḥ
4.066.041c śailaśṛṅgaśilodghātas tadābhūt sa mahāgiriḥ
4.066.042a niḥśvasadbhis tadā tais tu bhujagair ardhaniḥsṛtaiḥ
4.066.042c sapatāka ivābhāti sa tadā dharaṇīdharaḥ
4.066.043a ṛṣibhis trāsa saṃbhrāntais tyajyamānaḥ śiloccayaḥ
4.066.043c sīdan mahati kāntāre sārthahīna ivādhvagaḥ
4.066.044a sa vegavān vegasamāhitātmā; haripravīraḥ paravīrahantā
4.066.044c manaḥ samādhāya mahānubhāvo; jagāma laṅkāṃ manasā manasvī