Valmiki: Ramayana, 4. Kiskindhakanda Based on the text entered by Muneo Tokunaga et al. Input by Muneo Tokunaga, revised by John Smith (Cambridge) [GRETIL-Version: 2017-07-06] Revision: 2017-07-06: erroneous line breaks removed by Tyler Neill ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ वाल्मीकि: रामायण, 4. किष्किन्धाकाण्ड 4.001.001a स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम् 4.001.001c रामः सौमित्रिसहितो विललापाकुलेन्द्रियः 4.001.002a तस्य दृष्ट्वैव तां हर्षाद् इन्द्रियाणि चकम्पिरे 4.001.002c स कामवशम् आपन्नः सौमित्रिम् इदम् अब्रवीत् 4.001.003a सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम् 4.001.003c यत्र राजन्ति शैलाभा द्रुमाः सशिखरा इव 4.001.004a मां तु शोकाभिसंतप्तम् आधयः pŬayanti वै 4.001.004c भरतस्य च दुःखेन वैदेह्या हरणेन च 4.001.005a अधिकं प्रविभात्य् एतन् नीलपीतं तु शाद्वलम् 4.001.005c द्रुमाणां विविधैः पुष्पैः परिस्तोमैर् इवार्पितम् 4.001.006a सुखानिलो ऽयं सौमित्रे कालः प्रचुरमन्मथः 4.001.006c गन्धवान् सुरभिर् मासो जातपुष्पफलद्रुमः 4.001.007a पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम् 4.001.007c सृजतां पुष्पवर्षाणि वर्षं तोयमुचाम् इव 4.001.008a प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः 4.001.008c वायुवेगप्रचलिताः पुष्पैर् अवकिरन्ति गाम् 4.001.009a मारुतः सुखं संस्पर्शे वाति चन्दनशीतलः 4.001.009c षट्पदैर् अनुकूजद्भिर् वनेषु मधुगन्धिषु 4.001.010a गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर् मनोरमैः 4.001.010c संसक्तशिखरा शैला विराजन्ति महाद्रुमैः 4.001.011a पुष्पिताग्रांश् च पश्येमान् कर्णिकारान् समन्ततः 4.001.011c हाटकप्रतिसंछन्नान् नरान् पीताम्बरान् इव 4.001.012a अयं वसन्तः सौमित्रे नानाविहगनादितः 4.001.012c सीतया विप्रहीणस्य शोकसंदीपनो मम 4.001.013a मां हि शोकसमाक्रान्तं संतापयति मन्मथः 4.001.013c हृष्टः प्रवदमानश् च समाह्वयति कोकिलः 4.001.014a एष दात्यूहको हृष्टो रम्ये मां वननिर्झरे 4.001.014c प्रणदन् मन्मथाविष्टं शोचयिष्यति लक्ष्मण 4.001.015a विमिश्रा विहगाः पुम्भिर् आत्मव्यूहाभिनन्दिताः 4.001.015c भृङ्गराजप्रमुदिताः सौमित्रे मधुरस्वराः 4.001.016a मां हि सा मृगशावाक्षी चिन्ताशोकबलात्कृतम् 4.001.016c संतापयति सौमित्रे क्रूरश् चैत्रवनानिलः 4.001.017a शिखिनीभिः परिवृता मयूरा गिरिसानुषु 4.001.017c मन्मथाभिपरीतस्य मम मन्मथवर्धनाः 4.001.018a पश्य लक्ष्णम नृत्यन्तं मयूरम् उपनृत्यति 4.001.018c शिखिनी मन्मथार्तैषा भर्तारं गिरिसानुषु 4.001.019a मयूरस्य वने नूनं रक्षसा न हृता प्रिया 4.001.019c मम त्व् अयं विना वासः पुष्पमासे सुदुःसहः 4.001.020a पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे 4.001.020c पुष्पभारसमृद्धानां वनानां शिशिरात्यये 4.001.021a वदन्ति रावं मुदिताः शकुनाः संघशः कलम् 4.001.021c आह्वयन्त इवान्योन्यं कामोन्मादकरा मम 4.001.022a नूनं परवशा सीता सापि शोचत्य् अहं यथा 4.001.022c श्यामा पद्मपलाशाक्षी m­dubhëà च मे प्रिया 4.001.023a एष पुष्पवहो वायुः सुखस्पर्शो हिमावहः 4.001.023c तां विचिन्तयतः कान्तां पावकप्रतिमो मम 4.001.024a तां विनाथ विहंगो ऽसौ पक्षी प्रणदितस् तदा 4.001.024c वायसः पादपगतः प्रहृष्टम् अभिनर्दति 4.001.025a एष वै तत्र वैदेह्या विहगः प्रतिहारकः 4.001.025c पक्षी मां तु विशालाक्ष्याः समीपम् उपनेष्यति 4.001.026a पश्य लक्ष्मण संनादं वने मदविवर्धनम् 4.001.026c पुष्पिताग्रेषु वृक्षेषु द्विजानाम् उपकूजताम् 4.001.027a सौमित्रे पश्य पम्पायाश् चित्रासु वनराजिषु 4.001.027c नलिनानि प्रकाशन्ते जले तरुणसूर्यवत् 4.001.028a एषा प्रसन्नसलिला पद्मनीलोत्पलायता 4.001.028c हंसकारण्डवाकीर्णा पम्पा सौगन्धिकायुता 4.001.029a चक्रवाकयुता नित्यं चित्रप्रस्थवनान्तरा 4.001.029c मातङ्गमृगयूथैश् च शोभते सलिलार्थिभिः 4.001.030a पद्मकोशपलाशानि द्रष्टुं दृष्टिर् हि मन्यते 4.001.030c सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण 4.001.031a पद्मकेसरसंसृष्टो वृक्षान्तरविनिःसृतः 4.001.031c निःश्वास इव सीताया वाति वायुर् मनोहरः 4.001.032a सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुनि 4.001.032c पुष्पितां कर्णिकारस्य यष्टिं परमशोभनाम् 4.001.033a अधिकं शैलराजो ऽयं धातुभिस् तु विभूषितः 4.001.033c विचित्रं सृजते रेणुं वायुवेगविघट्टितम् 4.001.034a गिरिप्रस्थास् तु सौमित्रे सर्वतः संप्रपुष्पितैः 4.001.034c निष्पत्रैः सर्वतो रम्यैः प्रदीपा इव कुंशुकैः 4.001.035a पम्पातीररुहाश् चेमे संसक्ता मधुगन्धिनः 4.001.035c mÃlatÅmallikëaï¬Ã÷ करवीराश् च पुष्पिताः 4.001.036a केतक्यः सिन्दुवाराश् च वासन्त्यश् च सुपुष्पिताः 4.001.036c माधव्यो गन्धपूर्णाश् च कुन्दगुल्माश् च सर्वशः 4.001.037a चिरिबिल्वा मधूकाश् च वञ्जुला बकुलास् तथा 4.001.037c चम्पकास् तिलकाश् चैव नागवृक्षाश् च पुष्पिताः 4.001.038a नीपाश् च वरणाश् चैव खर्जूराश् च सुपुष्पिताः 4.001.038c अङ्कोलाश् च कुरण्टाश् च चूर्णकाः पारिभद्रकाः 4.001.039a चूताः पाटलयश् चैव कोविदाराश् च पुष्पिताः 4.001.039c मुचुकुन्दार्जुनाश् चैव दृश्यन्ते गिरिसानुषु 4.001.040a केतकोद्दालकाश् चैव शिरीषाः शिंशपा धवाः 4.001.040c शाल्मल्यः किंशुकाश् चैव रक्ताः कुरबकास् तथा 4.001.040e तिनिशा नक्त मालाश् च चन्दनाः स्यन्दनास् तथा 4.001.041a विविधा विविधैः पुष्पैस् तैर् एव नगसानुषु 4.001.041c विकीर्णैः पीतरक्ताभाः सौमित्रे प्रस्तराः कृताः 4.001.042a हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसंभवम् 4.001.042c पुष्पमासे हि तरवः संघर्षाद् इव पुष्पिताः 4.001.043a पश्य शीतजलां चेमां सौमित्रे पुष्करायुताम् 4.001.043c चक्रवाकानुचरितां कारण्डवनिषेविताम् 4.001.043e प्लवैः क्रौञ्चैश् च संपूर्णां वराहमृगसेविताम् 4.001.044a अधिकं शोभते पम्पाविकूजद्भिर् विहंगमैः 4.001.045a दीपयन्तीव मे कामं विविधा मुदिता द्विजाः 4.001.045c श्यामां चन्द्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम् 4.001.046a पय सानुषु चित्रेषु मृगीभिः सहितान् मृगान् 4.001.046c मां पुनर् मृगशावाक्ष्या वैदेह्या विरहीकृतम् 4.001.047a एवं स विलपंस् तत्र शोकोपहतचेतनः 4.001.047c अवेक्षत शिवां पम्पां रम्यवारिवहां शुभाम् 4.001.048a निरीक्षमाणः सहसा महात्मा; सर्वं वनं निर्झरकन्दरं च 4.001.048c उद्विग्नचेताः सह लक्ष्मणेन; विचार्य दुःखोपहतः प्रतस्थे 4.001.049a ताव् ऋष्यमूकं सहितौ प्रयातौ; सुग्रीवशाखामृगसेवितं तम् 4.001.049c त्रस्तास् तु दृष्ट्वा हरयो बभूवुर्; महौजसौ राघवलक्ष्मणौ तौ 4.002.001a तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ 4.002.001c वरायुधधरौ वीरौ सुग्रीवः शङ्कितो ऽभवत् 4.002.002a उद्विग्नहृदयः सर्वा दिशः समवलोकयन् 4.002.002c न व्यतिष्ठत कस्मिंश् चिद् देशे वानरपुंगवः 4.002.003a नैव चक्रे मनः स्थाने वीक्षमाणो महाबलौ 4.002.003c कपेः परमभीतस्य चित्तं व्यवससाद ह 4.002.004a चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम् 4.002.004c सुग्रीवः परमोद्विग्नः सर्वैर् अनुचरैः सह 4.002.005a ततः स सचिवेभ्यस् तु सुग्रीवः प्लवगाधिपः 4.002.005c शशंस परमोद्विग्नः पश्यंस् तौ रामलक्ष्मणौ 4.002.006a एतौ वनम् इदं दुर्गं वालिप्रणिहितौ ध्रुवम् 4.002.006c छद्मना चीरवसनौ प्रचरन्ताव् इहागतौ 4.002.007a ततः सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ 4.002.007c जग्मुर् गिरितटात् तस्माद् अन्यच् छिखरम् उत्तमम् 4.002.008a ते क्षिप्रम् अभिगम्याथ यूथपा यूथपर्षभम् 4.002.008c हरयो वानरश्रेष्ठं परिवार्योपतस्थिरे 4.002.009a एकम् एकायनगताः प्लवमाना गिरेर् गिरिम् 4.002.009c प्रकम्पयन्तो वेगेन गिरीणां शिखराणि च 4.002.010a ततः शाखामृगाः सर्वे प्लवमाना महाबलाः 4.002.010c बभञ्जुश् च नगांस् तत्र पुष्पितान् दुर्गसंश्रितान् 4.002.011a आप्लवन्तो हरिवराः सर्वतस् तं महागिरिम् 4.002.011c मृगमार्जारशार्दूलांस् त्रासयन्तो ययुस् तदा 4.002.012a ततः सुग्रीवसचिवाः पर्वतेन्द्रं समाश्रिताः 4.002.012c संगम्य कपिमुख्येन सर्वे präjalaya÷ स्थिताः 4.002.013a ततस् तं भयसंत्रस्तं वालिकिल्बिषशङ्कितम् 4.002.013c उवाच हनुमान् वाक्यं सुग्रीवं वाक्यकोविदः 4.002.014a यस्माद् उद्विग्नचेतास् त्वं प्रद्रुतो हरिपुंगव 4.002.014c तं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम् 4.002.015a यस्मात् तव भयं सौम्य पूर्वजात् पापकर्मणः 4.002.015c स नेह वाली दुष्टात्मा न ते पश्याम्य् अहं भयम् 4.002.016a अहो शाखामृगत्वं ते व्यक्तम् एव प्लवंगम 4.002.016c लघुचित्ततयात्मानं न स्थापयसि यो मतौ 4.002.017a बुद्धिविज्ञानसंपन्न इङ्गितैः सर्वम् Ãcara 4.002.017c न ह्य् अबुद्धिं गतो राजा सर्वभूतानि शास्ति हि 4.002.018a सुग्रीवस् तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः 4.002.018c ततः शुभतरं वाक्यं हनूमन्तम् उवाच ह 4.002.019a दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ 4.002.019c कस्य न स्याद् भयं दृष्ट्वा एतौ सुरसुतोपमौ 4.002.020a वालिप्रणिहिताव् एतौ शङ्के ऽहं पुरुषोत्तमौ 4.002.020c राजानो बहुमित्राश् च विश्वासो नात्र हि क्षमः 4.002.021a अरयश् च मनुष्येण विज्ञेयाश् छन्नचारिणः 4.002.021c विश्वस्तानाम् अविश्वस्ताश् छिद्रेषु प्रहरन्ति हि 4.002.022a कृत्येषु वाली मेधावी राजानो बहुदर्शनाः 4.002.022c भवन्ति परहन्तारस् ते ज्ञेयाः प्राकृतैर् नरैः 4.002.023a तौ त्वया प्राकृतेनैव गत्वा ज्ञेयौ प्लवंगम 4.002.023c शङ्कितानां प्रकारैश् च rÆpavyÃbhëaïena च 4.002.024a लक्षयस्व तयोर् भावं प्रहृष्टमनसौ यदि 4.002.024c विश्वासयन् प्रशंसाभिर् इङ्गितैश् च पुनः पुनः 4.002.025a ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुंगव 4.002.025c प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ 4.002.026a शुद्धात्मानौ यदि त्व् एतौ जानीहि त्वं प्लवंगम 4.002.026c vyÃbhëitair वा रूपैर् वा विज्ञेया दुष्टतानयोः 4.002.027a इत्य् एवं कपिराजेन संदिष्टो मारुतात्मजः 4.002.027c चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ 4.002.028a तथेति संपूज्य वचस् तु तस्य; कपेः सुभीतस्य दुरासदस्य 4.002.028c महानुभावो हनुमान् ययौ तदा; स यत्र रामो ऽतिबलश् च लक्ष्मणः 4.003.001a वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः 4.003.001c पर्वताद् ऋश्यमूकात् तु पुप्लुवे यत्र राघवौ 4.003.002a स तत्र गत्वा हनुमान् बलवान् वानरोत्तमः 4.003.002c उपचक्राम तौ वाग्भिर् मृद्वीभिः सत्यविक्रमः 4.003.003a स्वकं रूपं परित्यज्य भिक्षुरूपेण वानरः 4.003.003c Ãbabhëe च तौ वीरौ यथावत् प्रशशंस च 4.003.004a राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ 4.003.004c देशं कथम् इमं प्राप्तौ भवन्तौ वरवर्णिनौ 4.003.005a त्रासयन्तौ मृगगणान् अन्यांश् च वनचारिणः 4.003.005c पम्पातीररुहान् वृक्षान् वीक्षमाणौ समन्ततः 4.003.006a इमां नदीं शुभजलां शोभयन्तौ तरस्विनौ 4.003.006c धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ 4.003.007a सिंहविप्रेक्षितौ वीरौ सिंहातिबलविक्रमौ 4.003.007c शक्रचापनिभे चापे प्रगृह्य विपुलैर् भुजैः 4.003.008a श्रीमन्तौ रूपसंपन्नौ वृषभश्रेष्ठविक्रमौ 4.003.008c हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ 4.003.009a प्रभया पर्वतेन्द्रो ऽयं युवयोर् अवभासितः 4.003.009c राज्यार्हाव् अमरप्रख्यौ कथं देशम् इहागतौ 4.003.010a पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ 4.003.010c अन्योन्यसदृशौ वीरौ देवलोकाद् इवागतौ 4.003.011a यदृच्छयेव संप्राप्तौ चन्द्रसूर्यौ वसुंधराम् 4.003.011c विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ 4.003.012a सिंहस्कन्धौ महासत्त्वौ समदाव् इव गोवृषौ 4.003.012c आयताश् च सुवृत्ताश् च बाहवः परिघोत्तमाः 4.003.012e सर्वभूषणभूषार्हाः किम् अर्थं न विभूषितः 4.003.013a उभौ योग्याव् अहं मन्ये रक्षितुं पृथिवीम् इमाम् 4.003.013c ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम् 4.003.014a इमे च धनुषी चित्रे श्लक्ष्णे चित्रानुलेपने 4.003.014c प्रकाशेते यथेन्द्रस्य वज्रे हेमविभूषिते 4.003.015a संपूर्णा निशितैर् बाणैर् तूणाश् च शुभदर्शनाः 4.003.015c जीवितान्तकरैर् घोरैर् ज्वलद्भिर् इव पन्नगैः 4.003.016a महाप्रमाणौ विपुलौ तप्तहाटकभूषितौ 4.003.016c खड्गाव् एतौ विराजेते निर्मुक्तभुजगाव् इव 4.003.017a एवं मां paribhëantaæ कस्माद् वै nÃbhibhëatha÷ 4.003.018a सुग्रीवो नाम धर्मात्मा कश् चिद् वानरयूथपः 4.003.018c वीरो विनिकृतो भ्रात्रा जगद् भ्रमति दुःखितः 4.003.019a प्राप्तो ऽहं प्रेषितस् तेन सुग्रीवेण महात्मना 4.003.019c राज्ञा वानरमुख्यानां हनुमान् नाम वानरः 4.003.020a युवाभ्यां सह धर्मात्मा सुग्रीवः सख्यम् इच्छति 4.003.020c तस्य मां सचिवं वित्तं वानरं पवनात्मजम् 4.003.021a भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकाम्यया 4.003.021c ऋश्यमूकाद् इह प्राप्तं कामगं कामरूपिणम् 4.003.022a एवम् उक्त्वा तु हनुमांस् तौ वीरौ रामलक्ष्मणौ 4.003.022c वाक्यज्ञौ वाक्यकुशलः पुनर् नोवाच किं चन 4.003.023a एतच् छ्रुत्वा वचस् तस्य रामो लक्ष्मणम् अब्रवीत् 4.003.023c प्रहृष्टवदनः श्रीमान् भ्रातरं पार्श्वतः स्थितम् 4.003.024a सचिवो ऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः 4.003.024c तम् एव काङ्क्षमाणस्य ममान्तिकम् उपागतः 4.003.025a तम् abhyabhëa सौमित्रे सुग्रीवसचिवं कपिम् 4.003.025c वाक्यज्ञं मधुरैर् वाक्यैः स्नेहयुक्तम् अरिंदमम् 4.004.001a ततः प्रहृष्टो हनुमान् कृत्यवान् इति तद् वचः 4.004.001c श्रुत्वा madhurasaæbhëaæ सुग्रीवं मनसा गतः 4.004.002a भव्यो राज्यागमस् तस्य सुग्रीवस्य महात्मनः 4.004.002c यद् अयं कृत्यवान् प्राप्तः कृत्यं चैतद् उपागतम् 4.004.003a ततः परमसंहृष्टो हनूमान् प्लवगर्षभः 4.004.003c प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः 4.004.004a किमर्थं त्वं वनं घोरं पम्पाकाननमण्डितम् 4.004.004c आगतः सानुजो दुर्गं नानाव्यालमृगायुतम् 4.004.005a तस्य तद्वचनं श्रुत्वा लक्ष्मणो रामचोदितः 4.004.005c आचचक्षे महात्मानं रामं दशरथात्मजम् 4.004.006a राजा दशरथो नाम द्युतिमान् धर्मवत्सलः 4.004.006c तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः 4.004.007a शरण्यः सर्वभूतानां पितुर् निर्देशपारगः 4.004.007c वीरो दशरथस्यायं पुत्राणां गुणवत्तरः 4.004.008a राज्याद् भ्रष्टो वने वस्तुं मया सार्धम् इहागतः 4.004.008c भार्यया च महातेजाः सीतयानुगतो वशी 4.004.008e दिनक्षये महातेजाः प्रभयेव दिवाकरः 4.004.009a अहम् अस्यावरो भ्राता गुणैर् दास्यम् उपागतः 4.004.009c कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः 4.004.010a सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः 4.004.010c ऐश्वर्येण विहीनस्य वनवासाश्रितस्य च 4.004.011a रक्षसापहृता भार्या रहिते कामरूपिणा 4.004.011c तच् च न ज्ञायते रक्षः पत्नी येनास्य सा हृता 4.004.012a दनुर् नाम श्रियः पुत्रः शापाद् राक्षसतां गतः 4.004.012c आख्यातस् तेन सुग्रीवः समर्थो वानराधिपः 4.004.013a स ज्ञास्यति महावीर्यस् तव भार्यापहारिणम् 4.004.013c एवम् उक्त्वा दनुः स्वर्गं भ्राजमानो गतः सुखम् 4.004.014a एतत् ते सर्वम् आख्यातं याथातथ्येन पृच्छतः 4.004.014c अहं चैव हि रामश् च सुग्रीवं शरणं गतौ 4.004.015a एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः 4.004.015c लोकनाथः पुरा भूत्वा सुग्रीवं नाथम् इच्छति 4.004.016a शोकाभिभूते रामे तु शोकार्ते शरणं गते 4.004.016c कर्तुम् अर्हति सुग्रीवः प्रसादं सह यूथपैः 4.004.017a एवं ब्रुवाणं सौमित्रिं करुणं साश्रुपातनम् 4.004.017c हनूमान् प्रत्युवाचेदं वाक्यं वाक्यविशारदः 4.004.018a ईदृशा बुद्धिसंपन्ना जितक्रोधा जितेन्द्रियाः 4.004.018c द्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनम् आगताः 4.004.019a स हि राज्याच् च विभ्रष्टः कृतवैरश् च वालिना 4.004.019c हृतदारो वने त्रस्तो भ्रात्रा विनिकृतो भृशम् 4.004.020a करिष्यति स साहाय्यं युवयोर् भास्करात्मजः 4.004.020c सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे 4.004.021a इत्य् एवम् उक्त्वा hanumä श्लक्ष्णं मधुरया गिरा 4.004.021c babhëe सो ऽभिगच्छामः सुग्रीवम् इति राघवम् 4.004.022a एवं ब्रुवाणं धर्मात्मा हनूमन्तं स लक्ष्मणः 4.004.022c प्रतिपूज्य यथान्यायम् इदं प्रोवाच राघवम् 4.004.023a कपिः कथयते हृष्टो यथायं मारुतात्मजः 4.004.023c कृत्यवान् सो ऽपि संप्राप्तः कृतकृत्यो ऽसि राघव 4.004.024a प्रसन्नमुखवर्णश् च व्यक्तं हृष्टश् च bhëate 4.004.024c नानृतं वक्ष्यते वीरो हनूमान् मारुतात्मजः 4.004.025a ततः स तु महाप्राज्ञो हनूमान् मारुतात्मजः 4.004.025c जगामादाय तौ वीरौ हरिराजाय राघवौ 4.004.026a स तु विपुल यशाः कपिप्रवीरः; पवनसुतः कृतकृत्यवत् प्रहृष्टः 4.004.026c गिरिवरम् उरुविक्रमः प्रयातः; स शुभमतिः सह रामलक्ष्मणाभ्याम् 4.005.001a ऋश्यमूकात् तु हनुमान् गत्वा तं मलयं गिरम् 4.005.001c आचचक्षे तदा वीरौ कपिराजाय राघवौ 4.005.002a अयं रामो महाप्राज्ञः संप्राप्तो दृढविक्रमः 4.005.002c लक्ष्मणेन सह भ्रात्रा रामो ऽयं सत्यविक्रमः 4.005.003a इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः 4.005.003c धर्मे निगदितश् चैव पितुर् निर्देशपालकः 4.005.004a तस्यास्य वसतो ऽरण्ये नियतस्य महात्मनः 4.005.004c रक्षसापहृता भार्या स त्वां शरणम् आगतः 4.005.005a राजसूयाश्वमेधैश् च वह्निर् येनाभितर्पितः 4.005.005c दक्षिणाश् च तथोत्सृष्टा गावः शतसहस्रशः 4.005.006a तपसा सत्यवाक्येन वसुधा येन पालिता 4.005.006c स्त्रीहेतोस् तस्य पुत्रो ऽयं रामस् त्वां शरणं गतः 4.005.007a भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ 4.005.007c प्रतिगृह्यार्चयस्वेमौ पूजनीयतमाव् उभौ 4.005.008a श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः 4.005.008c भयं स राघवाद् घोरं प्रजहौ विगतज्वरः 4.005.009a स कृत्वा मानुषं रूपं सुग्रीवः प्लवगाधिपः 4.005.009c दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम् 4.005.010a भवान् धर्मविनीतश् च विक्रान्तः सर्ववत्सलः 4.005.010c आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः 4.005.011a तन् ममैवैष सत्कारो लाभश् चैवोत्तमः प्रभो 4.005.011c यत् त्वम् इच्छसि सौहार्दं वानरेण मया सह 4.005.012a रोचते यदि वा सख्यं बाहुर् एष प्रसारितः 4.005.012c गृह्यतां पाणिना पाणिर् मर्यादा वध्यतां ध्रुवा 4.005.013a एतत् तु वचनं श्रुत्वा सुग्रीवस्य subhëitam 4.005.013c संप्रहृष्टमना हस्तं pŬayÃm आस पाणिना 4.005.013e हृद्यं सौहृदम् आलम्ब्य पर्यष्वजत pŬitam 4.005.014a ततो हनूमान् संत्यज्य भिक्षुरूपम् अरिंदमः 4.005.014c këÂhayo÷ स्वेन रूपेण जनयाम् आस पावकम् 4.005.015a दीप्यमानं ततो वह्निं पुष्पैर् अभ्यर्च्य सत्कृतम् 4.005.015c तयोर् मध्ये तु सुप्रीतो निदधे सुसमाहितः 4.005.016a ततो ऽग्निं दीप्यमानं तौ चक्रतुश् च प्रदक्षिणम् 4.005.016c सुग्रीवो राघवश् चैव वयस्यत्वम् उपागतौ 4.005.017a ततः सुप्रीत मनसौ ताव् उभौ हरिराघवौ 4.005.017c अन्योन्यम् अभिवीक्षन्तौ न तृप्तिम् उपजग्मतुः 4.005.018a ततः सर्वार्थविद्वांसं रामं दशरथात्मजम् 4.005.018c सुग्रीवः प्राह तेजस्वी वाक्यम् एकमनास् तदा 4.006.001a अयम् आख्याति मे राम सचिवो मन्त्रिसत्तमः 4.006.001c हनुमान् यन्निमित्तं त्वं निर्जनं वनम् आगतः 4.006.002a लक्ष्मणेन सह भ्रात्रा वसतश् च वने तव 4.006.002c रक्षसापहृता भार्या मैथिली जनकात्मजा 4.006.003a त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता 4.006.003c अन्तरं प्रेप्सुना तेन हत्वा गृध्रं जटायुषम् 4.006.004a भार्यावियोगजं दुःखं नचिरात् त्वं विमोक्ष्यसे 4.006.004c अहं ताम् आनयिष्यामि नष्टां वेदश्रुतिं यथा 4.006.005a रसातले वा वर्तन्तीं वर्तन्तीं वा नभस्तले 4.006.005c अहम् आनीय दास्यामि तव भार्याम् अरिंदम 4.006.006a इदं तथ्यं मम वचस् त्वम् अवेहि च राघव 4.006.006c त्यज शोकं महाबाहो तां कान्ताम् आनयामि ते 4.006.007a अनुमानात् तु जानामि मैथिली सा न संशयः 4.006.007c ह्रियमाणा मया दृष्टा रक्षसा क्रूरकर्मणा 4.006.008a क्रोशन्ती राम रामेति लक्ष्मणेति च विस्वरम् 4.006.008c स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर् यथा 4.006.009a आत्मना पञ्चमं मां हि दृष्ट्वा शैलतटे स्थितम् 4.006.009c उत्तरीयं तया त्यक्तं शुभान्य् आभरणानि च 4.006.010a तान्य् अस्माभिर् गृहीतानि निहितानि च राघव 4.006.010c आनयिष्याम्य् अहं तानि प्रत्यभिज्ञातुम् अर्हसि 4.006.011a तम् अब्रवीत् ततो रामः सुग्रीवं प्रियवादिनम् 4.006.011c आनयस्व सखे शीघ्रं किमर्थं प्रविलम्बसे 4.006.012a एवम् उक्तस् तु सुग्रीवः शैलस्य गहनां गुहाम् 4.006.012c प्रविवेश ततः शीघ्रं राघवप्रियकाम्यया 4.006.013a उत्तरीयं गृहीत्वा तु शुभान्य् आभरणानि च 4.006.013c इदं पश्येति रामाय दर्शयाम् आस वानरः 4.006.014a ततो गृहीत्वा तद्वासः शुभान्य् आभरणानि च 4.006.014c अभवद् bëpasaæruddho नीहारेणेव चन्द्रमाः 4.006.015a सीतास्नेहप्रवृत्तेन स तु bëpeïa दूषितः 4.006.015c हा प्रियेति रुदन् धैर्यम् उत्सृज्य न्यपतत् क्षितौ 4.006.016a हृदि कृत्वा स बहुशस् तम् अलंकारम् उत्तमम् 4.006.016c निशश्वास भृशं सर्पो बिलस्थ इव रोषितः 4.006.017a अविच्छिन्नाश्रुवेगस् तु सौमित्रिं वीक्ष्य पार्श्वतः 4.006.017c परिदेवयितुं दीनं रामः समुपचक्रमे 4.006.018a पश्य लक्ष्मण वैदेह्या संत्यक्तं ह्रियमाणया 4.006.018c उत्तरीयम् इदं भूमौ शरीराद् भूषणानि च 4.006.019a शाद्वलिन्यां ध्रुवं भूम्यां सीतया ह्रियमाणया 4.006.019c उत्सृष्टं भूषणम् इदं तथारूपं हि दृश्यते 4.006.020a ब्रूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वया 4.006.020c रक्षसा रौद्ररूपेण मम प्राणसमा प्रिया 4.006.021a क्व वा वसति तद् रक्षो महद् व्यसनदं मम 4.006.021c यन्निमित्तम् अहं सर्वान् नाशयिष्यामि राक्षसान् 4.006.022a हरता मैथिलीं येन मां च रोषयता भृशम् 4.006.022c आत्मनो जीवितान्ताय मृत्युद्वारम् अपावृतम् 4.006.023a मम दयिततमा हृता वनाद्; रजनिचरेण विमथ्य येन सा 4.006.023c कथय मम रिपुं तम् अद्य वै; प्रवगपते यमसंनिधिं नयामि 4.007.001a एवम् उक्तस् तु सुग्रीवो रामेणार्तेन वानरः 4.007.001c अब्रवीत् präjalir वाक्यं sabëpaæ bëpagadgada÷ 4.007.002a न जाने निलयं तस्य सर्वथा पापरक्षसः 4.007.002c सामर्थ्यं विक्रमं वापि दौष्कुलेयस्य वा कुलम् 4.007.003a सत्यं तु प्रतिजानामि त्यज शोकम् अरिंदम 4.007.003c करिष्यामि तथा यत्नं यथा प्राप्स्यसि मैथिलीम् 4.007.004a रावणं सगणं हत्वा परितोष्यात्मपौरुषम् 4.007.004c तथास्मि कर्ता नचिराद् यथा प्रीतो भविष्यसि 4.007.005a अलं वैक्लव्यम् आलम्ब्य धैर्यम् आत्मगतं स्मर 4.007.005c त्वद्विधानां न सदृशम् ईदृशं बुद्धिलाघवम् 4.007.006a मयापि व्यसनं प्राप्तं भार्या हरणजं महत् 4.007.006c न चाहम् एवं शोचामि न च धैर्यं परित्यजे 4.007.007a नाहं ताम् अनुशोचामि प्राकृतो वानरो ऽपि सन् 4.007.007c महात्मा च विनीतश् चा किं पुनर् धृतिमान् भवान् 4.007.008a bëpam आपतितं धैर्यान् निग्रहीतुं त्वम् अर्हसि 4.007.008c मर्यादां सत्त्वयुक्तानां धृतिं नोत्स्रष्टुम् अर्हसि 4.007.009a व्यसने वार्थ कृच्छ्रे वा भये वा जीवितान्तगे 4.007.009c विमृशन् वै स्वया बुद्ध्या धृतिमान् नावसीदति 4.007.010a बालिशस् तु नरो नित्यं वैक्लव्यं यो ऽनुवर्तते 4.007.010c स मज्जत्य् अवशः शोके भाराक्रान्तेव नौर् जले 4.007.011a एषो ऽञ्जलिर् मया बद्धः प्रणयात् त्वां प्रसादये 4.007.011c पौरुषं श्रय शोकस्य नान्तरं दातुम् अर्हसि 4.007.012a ये शोकम् अनुवर्तन्ते न तेषां विद्यते सुखम् 4.007.012c तेजश् च क्षीयते तेषां न त्वं शोचितुम् अर्हसि 4.007.013a हितं वयस्य भावेन ब्रूहि नोपदिशामि ते 4.007.013c वयस्यतां पूजयन् मे न त्वं शोचितुम् अर्हसि 4.007.014a मधुरं सान्त्वितस् तेन सुग्रीवेण स राघवः 4.007.014c मुखम् अश्रुपरिक्लिन्नं वस्त्रान्तेन प्रमार्जयत् 4.007.015a प्रकृतिष्ठस् तु काकुत्स्थः सुग्रीववचनात् प्रभुः 4.007.015c संपरिष्वज्य सुग्रीवम् इदं वचनम् अब्रवीत् 4.007.016a कर्तव्यं यद् वयस्येन स्निग्धेन च हितेन च 4.007.016c अनुरूपं च युक्तं च कृतं सुग्रीव तत् त्वया 4.007.017a एष च प्रकृतिष्ठो ऽहम् अनुनीतस् त्वया सखे 4.007.017c दुर्लभो हीदृशो बन्धुर् अस्मिन् काले विशेषतः 4.007.018a किं तु यत्नस् त्वया कार्यो मैथिल्याः परिमार्गणे 4.007.018c राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः 4.007.019a मया च यद् अनुष्ठेयं विस्रब्धेन तद् उच्यताम् 4.007.019c वर्षास्व् इव च सुक्षेत्रे सर्वं संपद्यते तव 4.007.020a मया च यद् इदं वाक्यम् अभिमानात् समीरितम् 4.007.020c तत् त्वया हरिशार्दूल तत्त्वम् इत्य् उपधार्यताम् 4.007.021a अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदा चन 4.007.021c एतत् ते प्रतिजानामि सत्येनैव शपामि ते 4.007.022a ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह 4.007.022c राघवस्य वचः श्रुत्वा प्रतिज्ञातं विशेषतः 4.007.023a महानुभावस्य वचो निशम्य; हरिर् नराणाम् ऋषभस्य तस्य 4.007.023c कृतं स मेने हरिवीर मुख्यस्; तदा स्वकार्यं हृदयेन विद्वान् 4.008.001a परितुष्टस् तु सुग्रीवस् तेन वाक्येन वानरः 4.008.001c लक्ष्मणस्याग्रजं रामम् इदं वचनम् अब्रवीत् 4.008.002a सर्वथाहम् अनुग्राह्यो देवतानाम् असंशयः 4.008.002c उपपन्नगुणोपेतः सखा यस्य भवान् मम 4.008.003a शक्यं खलु भवेद् राम सहायेन त्वयानघ 4.008.003c सुरराज्यम् अपि प्राप्तुं स्वराज्यं किं पुनः प्रभो 4.008.004a सो ऽहं सभाज्यो बन्धूनां सुहृदां चैव राघव 4.008.004c यस्याग्निसाक्षिकं मित्रं लब्धं राघववंशजम् 4.008.005a अहम् अप्य् अनुरूपस् ते वयस्यो ज्ञास्यसे शनैः 4.008.005c न तु वक्तुं समर्थो ऽहं स्वयम् आत्मगतान् गुणान् 4.008.006a महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम् 4.008.006c निश्चला भवति प्रीतिर् धैर्यम् आत्मवताम् इव 4.008.007a रजतं वा सुवर्णं वा वस्त्राण्य् आभरणानि वा 4.008.007c अविभक्तानि साधूनाम् अवगच्छन्ति साधवः 4.008.008a ìhyo वापि दरिद्रो वा दुःखितः सुखितो ऽपि वा 4.008.008c निर्दोषो वा सदोषो वा वयस्यः परमा गतिः 4.008.009a धनत्यागः सुखत्यागो देहत्यागो ऽपि वा पुनः 4.008.009c वयस्यार्थे प्रवर्तन्ते स्नेहं दृष्ट्वा तथाविधम् 4.008.010a तत् तथेत्य् अब्रवीद् रामः सुग्रीवं प्रियवादिनम् 4.008.010c लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः 4.008.011a ततो रामं स्थितं दृष्ट्वा लक्ष्मणं च महाबलम् 4.008.011c सुग्रीवः सर्वतश् चक्षुर् वने लोलम् अपातयत् 4.008.012a स ददर्श ततः सालम् अविदूरे हरीश्वरः 4.008.012c सुपुष्पम् Å«atpatrìhyaæ भ्रमरैर् उपशोभितम् 4.008.013a तस्यैकां पर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम् 4.008.013c सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः 4.008.014a ताव् आसीनौ ततो दृष्ट्वा हनूमान् अपि लक्ष्मणम् 4.008.014c सालशाखां समुत्पाट्य विनीतम् उपवेशयत् 4.008.015a ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा 4.008.015c उवाच प्रणयाद् रामं हर्षव्याकुलिताक्षरम् 4.008.016a अहं विनिकृतो भ्रात्रा चराम्य् एष भयार्दितः 4.008.016c ऋश्यमूकं गिरिवरं हृतभार्यः सुदुःखितः 4.008.017a सो ऽहं त्रस्तो भये मग्नो वसाम्य् उद्भ्रान्तचेतनः 4.008.017c वालिना निकृतो भ्रात्रा कृतवैरश् च राघव 4.008.018a वालिनो मे भयार्तस्य सर्वलोकाभयंकर 4.008.018c ममापि त्वम् अनाथस्य प्रसादं कर्तुम् अर्हसि 4.008.019a एवम् उक्तस् तु तेजस्वी धर्मज्ञो धर्मवत्सलः 4.008.019c प्रत्युवाच स काकुत्स्थः सुग्रीवं प्रहसन्न् इव 4.008.020a उपकारफलं मित्रम् अपकारो ऽरिलक्षणम् 4.008.020c अद्यैव तं हनिष्यामि तव भार्यापहारिणम् 4.008.021a इमे हि मे महावेगाः पत्रिणस् तिग्मतेजसः 4.008.021c कार्तिकेयवनोद्भूताः शरा हेमविभूषिताः 4.008.022a कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसंनिभाः 4.008.022c सुपर्वाणः सुतीक्ष्णाग्रा सरोषा भुजगा इव 4.008.023a भ्रातृसंज्ञम् अमित्रं ते वालिनं कृतकिल्बिषम् 4.008.023c शरैर् विनिहतं पश्य विकीर्णम् इव पर्वतम् 4.008.024a राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः 4.008.024c प्रहर्षम् अतुलं लेभे साधु साध्व् इति चाब्रवीत् 4.008.025a रामशोकाभिभूतो ऽहं शोकार्तानां भवान् गतिः 4.008.025c वयस्य इति कृत्वा हि त्वय्य् अहं परिदेवये 4.008.026a त्वं हि पाणिप्रदानेन वयस्यो सो ऽग्निसाक्षिकः 4.008.026c कृतः प्राणैर् बहुमतः सत्येनापि शपाम्य् अहम् 4.008.027a वयस्य इति कृत्वा च विस्रब्धं प्रवदाम्य् अहम् 4.008.027c दुःखम् अन्तर्गतं यन् मे मनो दहति नित्यशः 4.008.028a एतावद् उक्त्वा वचनं bëpadÆ«italocana÷ 4.008.028c bëpopahatayà वाचा नोच्चैः शक्नोति bhëitum 4.008.029a bëpavegaæ तु सहसा नदीवेगम् इवागतम् 4.008.029c धारयाम् आस धैर्येण सुग्रीवो रामसंनिधौ 4.008.030a संनिगृह्य तु तं bëpaæ प्रमृज्य नयने Óubhe 4.008.030c विनिःश्वस्य च तेजस्वी राघवं पुनर् अब्रवीत् 4.008.031a पुराहं वलिना राम राज्यात् स्वाद् अवरोपितः 4.008.031c परुषाणि च संश्राव्य निर्धूतो ऽस्मि बलीयसा 4.008.032a हृता भार्या च मे तेन प्राणेभ्यो ऽपि गरीयसी 4.008.032c सुहृदश् च मदीया ये संयता बन्धनेषु ते 4.008.033a यत्नवांश् च सुदुष्टात्मा मद् विनाशाय राघव 4.008.033c बहुशस् तत् प्रयुक्ताश् च वानरा निहता मया 4.008.034a शङ्कया त्व् एतया चाहं दृष्ट्वा त्वाम् अपि राघव 4.008.034c नोपसर्पाम्य् अहं भीतो भये सर्वे हि बिभ्यति 4.008.035a केवलं हि सहाया मे हनुमत् प्रमुखास् त्व् इमे 4.008.035c अतो ऽहं धारयाम्य् अद्य प्राणान् कृच्छ्र गतो ऽपि सन् 4.008.036a एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः 4.008.036c सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति च स्थिते 4.008.037a संक्षेपस् त्व् एष मे राम किम् उक्त्वा विस्तरं हि ते 4.008.037c स मे ज्येष्ठो रिपुर् भ्राता वाली विश्रुतपौरुषः 4.008.038a तद्विनाशाद् धि मे दुःखं प्रनष्टं स्याद् अनन्तरम् 4.008.038c सुखं मे जीवितं चैव तद्विनाशनिबन्धनम् 4.008.039a एष मे राम शोकान्तः शोकार्तेन निवेदितः 4.008.039c दुःखितो ऽदुःखितो वापि सख्युर् नित्यं सखा गतिः 4.008.040a श्रुत्वैतच् च वचो रामः सुग्रीवम् इदम् अब्रवीत् 4.008.040c किंनिमित्तम् अभूद् वैरं श्रोतुम् इच्छामि तत्त्वतः 4.008.041a सुखं हि कारणं श्रुत्वा वैरस्य तव वानर 4.008.041c आनन्तर्यं विधास्यामि संप्रधार्य बलाबलम् 4.008.042a बलवान् हि ममामर्षः श्रुत्वा त्वाम् अवमानितम् 4.008.042c वर्धते हृदयोत्कम्पी प्रावृड्वेग इवाम्भसः 4.008.043a हृष्टः कथय विस्रब्धो यावद् आरोप्यते धनुः 4.008.043c सृष्टश् च हि मया बाणो निरस्तश् च रिपुस् तव 4.008.044a एवम् उक्तस् तु सुग्रीवः काकुत्स्थेन महात्मना 4.008.044c प्रहर्षम् अतुलं लेभे चतुर्भिः सह वानरैः 4.008.045a ततः प्रहृष्टवदनः सुग्रीवो लक्ष्मणाग्रजे 4.008.045c वैरस्य कारणं तत्त्वम् आख्यातुम् उपचक्रमे 4.009.001a वाली नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनः 4.009.001c पितुर् बहुमतो नित्यं मम चापि तथा पुरा 4.009.002a पितर्य् उपरते ऽस्माकं ज्येष्ठो ऽयम् इति मन्त्रिभिः 4.009.002c कपीनाम् ईश्वरो राज्ये कृतः परमसंमतः 4.009.003a राज्यं प्रशासतस् तस्य पितृपैतामहं महत् 4.009.003c अहं सर्वेषु कालेषु प्रणतः प्रेष्यवत् स्थितः 4.009.004a मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः 4.009.004c तेन तस्य महद् वैरं स्त्रीकृतं विश्रुतं पुरा 4.009.005a स तु सुप्ते जने रात्रौ किष्किन्धाद् वारम् आगतः 4.009.005c नर्दति स्म सुसंरब्धो वालिनं चाह्वयद् रणे 4.009.006a प्रसुप्तस् तु मम भ्राता नर्दितं भैरवस्वनम् 4.009.006c श्रुत्वा न ममृषे वाली निष्पपात जवात् तदा 4.009.007a स तु वै निःसृतः क्रोधात् तं हन्तुम् असुरोत्तमम् 4.009.007c वार्यमाणस् ततः स्त्रीभिर् मया च प्रणतात्मना 4.009.008a स तु निर्धूय सर्वान्नो निर्जगाम महाबलः 4.009.008c ततो ऽहम् अपि सौहार्दान् निःसृतो वालिना सह 4.009.009a स तु मे भ्रातरं दृष्ट्वा मां च दूराद् अवस्थितम् 4.009.009c असुरो जातसंत्रासः प्रदुद्राव तदा भृशम् 4.009.010a तस्मिन् द्रवति संत्रस्ते ह्य् आवां द्रुततरं गतौ 4.009.010c प्रकाशो ऽपि कृतो मार्गश् चन्द्रेणोद्गच्छता तदा 4.009.011a स तृणैर् आवृतं दुर्गं धरण्या विवरं महत् 4.009.011c प्रविवेशासुरो वेगाद् आवाम् आसाद्य विष्ठितौ 4.009.012a तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशं गतः 4.009.012c माम् उवाच तदा वाली वचनं क्षुभितेन्द्रियः 4.009.013a इह त्वं तिष्ठ सुग्रीव बिलद्वारि समाहितः 4.009.013c यावद् अत्र प्रविश्याहं निहन्मि समरे रिपुम् 4.009.014a मया त्व् एतद् वचः श्रुत्वा याचितः स परंतप 4.009.014c शापयित्वा च मां पद्भ्यां प्रविवेश बिलं तदा 4.009.015a तस्य प्रविष्टस्य बिलं साग्रः संवत्सरो गतः 4.009.015c स्थितस्य च मम द्वारि स कालो व्यत्यवर्तत 4.009.016a अहं तु नष्टं तं ज्ञात्वा स्नेहाद् आगतसंभ्रमः 4.009.016c भ्रातरं न हि पश्यामि पापशङ्कि च मे मनः 4.009.017a अथ दीर्घस्य कालस्य बिलात् तस्माद् विनिःसृतम् 4.009.017c सफेनं रुधिरं रक्तम् अहं दृष्ट्वा सुदुःखितः 4.009.018a नर्दताम् असुराणां च ध्वनिर् मे श्रोत्रम् आगतः 4.009.018c निरस्तस्य च संग्रामे क्रोशतो निःस्वनो गुरोः 4.009.019a अहं त्व् अवगतो बुद्ध्या चिह्नैस् तैर् भ्रातरं हतम् 4.009.019c पिधाय च बिलद्वारं शिलया गिरिमात्रया 4.009.019e शोकार्तश् चोदकं कृत्वा किष्किन्धाम् आगतः सखे 4.009.020a गूहमानस्य मे तत्त्वं यत्नतो मन्त्रिभिः श्रुतम् 4.009.020c ततो ऽहं तैः समागम्य समेतैर् अभिषेचितः 4.009.021a राज्यं प्रशासतस् तस्य न्यायतो मम राघव 4.009.021c आजगाम रिपुं हत्वा वाली तम् असुरोत्तमम् 4.009.022a अभिषिक्तं तु मां दृष्ट्वा क्रोधात् संरक्तलोचनः 4.009.022c मदीयान् मन्त्रिणो बद्ध्वा परुषं वाक्यम् अब्रवीत् 4.009.023a निग्रहे ऽपि समर्थस्य तं पापं प्रति राघव 4.009.023c न प्रावर्तत मे बुद्धिर् भ्रातृगौरवयन्त्रिता 4.009.024a मानयंस् तं महात्मानं यथावच् चाभ्यवादयम् 4.009.024c उक्ताश् च नाशिषस् तेन संतुष्टेनान्तरात्मना 4.010.001a ततः क्रोधसमाविष्टं संरब्धं तम् उपागतम् 4.010.001c अहं प्रसादयां चक्रे भ्रातरं प्रियकाम्यया 4.010.002a दिष्ट्यासि कुशली प्राप्तो निहतश् च त्वया रिपुः 4.010.002c अनाथस्य हि मे नाथस् त्वम् एको ऽनाथनन्दनः 4.010.003a इदं बहुशलाकं ते पूर्णचन्द्रम् इवोदितम् 4.010.003c छत्रं सवालव्यजनं प्रतीच्छस्व मयोद्यतम् 4.010.004a त्वम् एव राजा मानार्हः सदा चाहं यथापुरा 4.010.004c न्यासभूतम् इदं राज्यं तव निर्यातयाम्य् अहम् 4.010.005a मा च रोषं कृथाः सौम्य मयि शत्रुनिबर्हण 4.010.005c याचे त्वां शिरसा राजन् मया बद्धो ऽयम् अञ्जलिः 4.010.006a बलाद् अस्मि समागम्य मन्त्रिभिः पुरवासिभिः 4.010.006c राजभावे नियुक्तो ऽहं शून्यदेशजिगीषया 4.010.007a स्निग्धम् एवं ब्रुवाणं मां स तु निर्भर्त्स्य वानरः 4.010.007c धिक् त्वाम् इति च माम् उक्त्वा बहु तत् तद् उवाच ह 4.010.008a प्रकृतीश् च समानीय मन्त्रिणश् चैव संमतान् 4.010.008c माम् आह सुहृदां मध्ये वाक्यं परमगर्हितम् 4.010.009a विदितं वो यथा रात्रौ मायावी स महासुरः 4.010.009c मां समाह्वयत क्रूरो युद्धाकाङ्क्षी सुदुर्मतिः 4.010.010a तस्य तद् गर्जितं श्रुत्वा निःसृतो ऽहं नृपालयात् 4.010.010c अनुयातश् च मां तूर्णम् अयं भ्राता सुदारुणः 4.010.011a स तु दृष्ट्वैव मां रात्रौ सद्वितीयं महाबलः 4.010.011c प्राद्रवद् भयसंत्रस्तो वीक्ष्यावां तम् अनुद्रुतौ 4.010.011e अनुद्रुतस् तु वेगेन प्रविवेश महाबिलम् 4.010.012a तं प्रविष्टं विदित्वा तु सुघोरं सुमहद् बिलम् 4.010.012c अयम् उक्तो ऽथ मे भ्राता मया तु क्रूरदर्शनः 4.010.013a अहत्वा नास्ति मे शक्तिः प्रतिगन्तुम् इतः पुरीम् 4.010.013c बिलद्वारि प्रतीक्ष त्वं यावद् एनं निहन्म्य् अहम् 4.010.014a स्थितो ऽयम् इति मत्वा तु प्रविष्टो ऽहं दुरासदम् 4.010.014c तं च मे मार्गमाणस्य गतः संवत्सरस् तदा 4.010.015a स तु दृष्टो मया शत्रुर् अनिर्वेदाद् भयावहः 4.010.015c निहतश् च मया तत्र सो ऽसुरो बन्धुभिः सह 4.010.016a तस्यास्यात् तु प्रवृत्तेन रुधिरौघेण तद् बिलम् 4.010.016c पूर्णम् आसीद् दुराक्रामं स्तनतस् तस्य भूतले 4.010.017a सूदयित्वा तु तं शत्रुं विक्रान्तं दुन्दुभेः सुतम् 4.010.017c निष्क्रामन्न् एव पश्यामि बिलस्य पिहितं मुखम् 4.010.018a विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः 4.010.018c यदा प्रतिवचो नास्ति ततो ऽहं भृशदुःखितः 4.010.019a पादप्रहारैस् तु मया बहुशस् तद् विदारितम् 4.010.019c ततो ऽहं तेन निष्क्रम्य यथा पुनर् उपागतः 4.010.020a तत्रानेनास्मि संरुद्धो राज्यं मार्गयतात्मनः 4.010.020c सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम् 4.010.021a एवम् उक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः 4.010.021c तदा निर्वासयाम् आस वाली विगतसाध्वसः 4.010.022a तेनाहम् अपविद्धश् च हृतदारश् च राघव 4.010.022c तद्भयाच् च महीकृत्स्ना क्रान्तेयं सवनार्णवा 4.010.023a ऋश्यमूकं गिरिवरं भार्याहरणदुःखितः 4.010.023c प्रविष्टो ऽस्मि दुराधर्षं वालिनः कारणान्तरे 4.010.024a एतत् ते सर्वम् आख्यातं वैरानुकथनं महत् 4.010.024c अनागसा मया प्राप्तं व्यसनं पश्य राघव 4.010.025a वालिनस् तु भयार्तस्य सर्वलोकाभयंकर 4.010.025c कर्तुम् अर्हसि मे वीर प्रसादं तस्य निग्रहात् 4.010.026a एवम् उक्तः स तेजस्वी धर्मज्ञो धर्मसंहितम् 4.010.026c वचनं वक्तुम् आरेभे सुग्रीवं प्रहसन्न् इव 4.010.027a अमोघाः सूर्यसंकाशा ममेमे निशिताः ÓarÃ÷ 4.010.027c तस्मिन् वालिनि दुर्वृत्ते पतिष्यन्ति रुषान्विताः 4.010.028a यावत् तं न हि पश्येयं तव भार्यापहारिणम् 4.010.028c तावत् स जीवेत् पापात्मा वाली चारित्रदूषकः 4.010.029a आत्मानुमानात् पश्यामि मग्नं त्वां शोकसागरे 4.010.029c त्वाम् अहं तारयिष्यामि कामं प्राप्स्यसि पुष्कलम् 4.011.001a रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम् 4.011.001c सुग्रीवः पूजयां चक्रे राघवं प्रशशंस च 4.011.002a असंशयं प्रज्वलितैस् तीक्ष्णैर् मर्मातिगैः शरैः 4.011.002c त्वं दहेः कुपितो लोकान् युगान्त इव भास्करः 4.011.003a वालिनः पौरुषं यत् तद् यच् च वीर्यं धृतिश् च या 4.011.003c तन् ममैकमनाः श्रुत्वा विधत्स्व यदनन्तरम् 4.011.004a समुद्रात् पश्चिमात् पूर्वं दक्षिणाद् अपि चोत्तरम् 4.011.004c क्रामत्य् अनुदिते सूर्ये वाली व्यपगतक्लमः 4.011.005a अग्राण्य् आरुह्य शैलानां शिखराणि महान्त्य् अपि 4.011.005c ऊर्ध्वम् उत्क्षिप्य तरसा प्रतिगृह्णाति वीर्यवान् 4.011.006a बहवः सारवन्तश् च वनेषु विविधा द्रुमाः 4.011.006c वालिना तरसा भग्ना बलं प्रथयतात्मनः 4.011.007a महिषो दुन्दुभिर् नाम कैलासशिखरप्रभः 4.011.007c बलं नागसहस्रस्य धारयाम् आस वीर्यवान् 4.011.008a वीर्योत्सेकेन दुष्टात्मा वरदानाच् च मोहितः 4.011.008c जगाम स महाकायः समुद्रं सरितां पतिम् 4.011.009a ऊर्मिमन्तम् अतिक्रम्य सागरं रत्नसंचयम् 4.011.009c मम युद्धं प्रयच्छेति तम् उवाच महार्णवम् 4.011.010a ततः समुद्रो धर्मात्मा समुत्थाय महाबलः 4.011.010c अब्रवीद् वचनं राजन्न् असुरं कालचोदितम् 4.011.011a समर्थो नास्मि ते दातुं युद्धं युद्धविशारद 4.011.011c श्रूयताम् अभिधास्यामि यस् ते युद्धं प्रदास्यति 4.011.012a शैलराजो महारण्ये तपस्विशरणं परम् 4.011.012c शंकरश्वशुरो नाम्ना हिमवान् इति विश्रुतः 4.011.013a गुहा प्रस्रवणोपेतो बहुकन्दरनिर्झरः 4.011.013c स समर्थस् तव प्रीतिम् अतुलां कर्तुम् Ãhave 4.011.014a तं भीतम् इति विज्ञाय समुद्रम् असुरोत्तमः 4.011.014c हिमवद्वनम् आगच्छच् छरश् चापाद् इव च्युतः 4.011.015a ततस् तस्य गिरेः श्वेता गजेन्द्रविपुलाः ÓilÃ÷ 4.011.015c चिक्षेप बहुधा भूमौ दुन्दुभिर् विननाद च 4.011.016a ततः श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः 4.011.016c हिमवान् अब्रवीद् वाक्यं स्व एव शिखरे स्थितः 4.011.017a क्लेष्टुम् अर्हसि मां न त्वं दुन्दुभे धर्मवत्सल 4.011.017c रणकर्मस्व् अकुशलस् तपस्विशरणं ह्य् अहम् 4.011.018a तस्य तद्वचनं श्रुत्वा गिरिराजस्य धीमतः 4.011.018c उवाच दुन्दुभिर् वाक्यं क्रोधात् संरक्तलोचनः 4.011.019a यदि युद्धे ऽसमर्थस् त्वं मद्भयाद् वा निरुद्यमः 4.011.019c तम् आचक्ष्व प्रदद्यान् मे यो ऽद्य युद्धं युयुत्सतः 4.011.020a हिमवान् अब्रवीद् वाक्यं श्रुत्वा वाक्यविशारदः 4.011.020c अनुक्तपूर्वं धर्मात्मा क्रोधात् तम् असुरोत्तमम् 4.011.021a वाली नाम महाप्राज्ञः शक्रतुल्यपराक्रमः 4.011.021c अध्यास्ते वानरः श्रीमान् किष्किन्धाम् अतुलप्रभाम् 4.011.022a स समर्थो महाप्राज्ञस् तव युद्धविशारदः 4.011.022c द्वन्द्वयुद्धं महद् दातुं नमुचेर् इव वासवः 4.011.023a तं शीघ्रम् अभिगच्छ त्वं यदि युद्धम् इहेच्छसि 4.011.023c स हि दुर्धर्षणो नित्यं शूरः समरकर्मणि 4.011.024a श्रुत्वा हिमवतो वाक्यं क्रोधाविष्टः स दुन्दुभिः 4.011.024c जगाम तां पुरीं तस्य किष्किन्धां वालिनस् तदा 4.011.025a धारयन् माहिषं रूपं तीक्ष्णशृङ्गो भयावहः 4.011.025c प्रावृषीव महामेघस् तोयपूर्णो नभस्तले 4.011.026a ततस् तु द्वारम् आगम्य किष्किन्धाया महाबलः 4.011.026c ननर्द कम्पयन् भूमिं दुन्दुभिर् दुन्दुभिर् यथा 4.011.027a समीपजान् द्रुमान् भञ्जन् वसुधां दारयन् खुरैः 4.011.027c विषाणेनोल्लेखन् दर्पात् तद्द्वारं द्विरदो यथा 4.011.028a अन्तःपुरगतो वाली श्रुत्वा शब्दम् अमर्षणः 4.011.028c निष्पपात सह स्त्रीभिस् ताराभिर् इव चन्द्रमाः 4.011.029a मितं व्यक्ताक्षरपदं तम् उवाच स दुन्दुभिम् 4.011.029c हरीणाम् ईश्वरो वाली सर्वेषां वनचारिणाम् 4.011.030a किमर्थं नगरद्वारम् इदं रुद्ध्वा विनर्दसि 4.011.030c दुन्दुभे विदितो मे ऽसि रक्ष प्राणान् महाबल 4.011.031a तस्य तद्वचनं श्रुत्वा वानरेन्द्रस्य धीमतः 4.011.031c उवाच दुन्दुभिर् वाक्यं क्रोधात् संरक्तलोचनः 4.011.032a न त्वं स्त्रीसंनिधौ वीर वचनं वक्तुम् अर्हसि 4.011.032c मम युद्धं प्रयच्छ त्वं ततो ज्ञास्यामि ते बलम् 4.011.033a अथ वा धारयिष्यामि क्रोधम् अद्य निशाम् इमाम् 4.011.033c गृह्यताम् उदयः स्वैरं कामभोगेषु वानर 4.011.034a यो हि मत्तं प्रमत्तं वा सुप्तं वा रहितं भृशम् 4.011.034c हन्यात् स भ्रूणहा लोके त्वद्विधं मदमोहितम् 4.011.035a स प्रहस्याब्रवीन् मन्दं क्रोधात् तम् असुरोत्तमम् 4.011.035c विसृज्य ताः स्त्रियः सर्वास् तारा प्रभिऋतिकास् तदा 4.011.036a मत्तो ऽयम् इति मा मंस्था यद्य् अभीतो ऽसि संयुगे 4.011.036c मदो ऽयं संप्रहारे ऽस्मिन् वीरपानं समर्थ्यताम् 4.011.037a तम् एवम् उक्त्वा संक्रुद्धो मालाम् उत्क्षिप्य käcanÅm 4.011.037c पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत 4.011.038a विषाणयोर् गृहीत्वा तं दुन्दुभिं गिरिसंनिभम् 4.011.038c वाली व्यापातयां चक्रे ननर्द च महास्वनम् 4.011.039a युद्धे प्राणहरे तस्मिन् निष्पिष्टो दुन्दुभिस् तदा 4.011.039c श्रोत्राभ्याम् अथ रक्तं तु तस्य सुस्राव पात्यतः 4.011.039e पपात च महाकायः क्षितौ पञ्चत्वम् आगतः 4.011.040a तं तोलयित्वा बाहुभ्यां गतसत्त्वम् अचेतनम् 4.011.040c चिक्षेप वेगवान् वाली वेगेनैकेन योजनम् 4.011.041a तस्य वेगप्रविद्धस्य वक्त्रात् क्षतजबिन्दवः 4.011.041c प्रपेतुर् मारुतोत्क्षिप्ता मतङ्गस्याश्रमं प्रति 4.011.042a तान् दृष्ट्वा पतितांस् तत्र मुनिः शोणितविप्रुषः 4.011.042c उत्ससर्ज महाशापं क्षेप्तारं वालिनं प्रति 4.011.042e इह तेनाप्रवेष्टव्यं प्रविष्टस्य बधो भवेत् 4.011.043a स महर्षिं समासाद्य याचते स्म k­täjali÷ 4.011.044a ततः शापभयाद् भीत ऋश्यमूकं महागिरिम् 4.011.044c प्रवेष्टुं नेच्छति हरिर् द्रष्टुं वापि नरेश्वर 4.011.045a तस्याप्रवेशं ज्ञात्वाहम् इदं राम महावनम् 4.011.045c विचरामि सहामात्यो विषादेन विवर्जितः 4.011.046a एषो ऽस्थिनिचयस् तस्य दुन्दुभेः संप्रकाशते 4.011.046c वीर्योत्सेकान् निरस्तस्य गिरिकूटनिभो महान् 4.011.047a इमे च विपुलाः सालाः सप्त शाखावलम्बिनः 4.011.047c यत्रैकं घटते वाली निष्पत्रयितुम् ओजसा 4.011.048a एतद् अस्यासमं वीर्यं मया राम प्रकाशितम् 4.011.048c कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप 4.011.049a यदि भिन्द्याद् भवान् सालान् इमांस् त्व् एकेषुणा ततः 4.011.049c जानीयां त्वां महाबाहो समर्थं वालिनो वधे 4.011.050a तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः 4.011.050c राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया 4.011.050e तोलयित्वा महाबाहुश् चिक्षेप दशयोजनम् 4.011.051a क्षिप्तं दृष्ट्वा ततः कायं सुग्रीवः पुनर् अब्रवीत् 4.011.051c लक्ष्मणस्याग्रतो रामम् इदं वचनम् अर्थवत् 4.011.052a आर्द्रः समांसप्रत्यग्रः क्षिप्तः कायः पुरा सखे 4.011.052c लघुः संप्रति निर्मांसस् तृणभूतश् च राघव 4.011.052e नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाधिकम् 4.012.001a एतच् च वचनं श्रुत्वा सुग्रीवेण subhëitam 4.012.001c प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम् 4.012.002a स गृहीत्वा धनुर् घोरं शरम् एकं च मानदः 4.012.002c सालान् उद्दिश्य चिक्षेप ज्यास्वनैः पूरयन् दिशः 4.012.003a स विसृष्टो बलवता बाणः स्वर्णपरिष्कृतः 4.012.003c भित्त्वा सालान् गिरिप्रस्थे सप्त भूमिं विवेश ह 4.012.004a प्रविष्टस् तु मुहूर्तेन रसां भित्त्वा महाजवः 4.012.004c निष्पत्य च पुनस् तूर्णं स्वतूणीं प्रविवेश ह 4.012.005a तान् दृष्ट्वा सप्त निर्भिन्नान् सालान् वानरपुंगवः 4.012.005c रामस्य शरवेगेन विस्मयं परमं गतः 4.012.006a स मूर्ध्ना न्यपतद् भूमौ प्रलम्बीकृतभूषणः 4.012.006c सुग्रीवः परमप्रीतो राघवाय k­täjali÷ 4.012.007a इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितः 4.012.007c रामं सर्वास्त्रविदुषां श्रेष्ठं शूरम् अवस्थितम् 4.012.008a सेन्द्रान् अपि सुरान् सर्वांस् त्वं बाणैः पुरुषर्षभ 4.012.008c समर्थः समरे हन्तुं किं पुनर् वालिनं प्रभो 4.012.009a येन सप्त महासाला गिरिर् भूमिश् च दारिताः 4.012.009c बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः 4.012.010a अद्य मे विगतः शोकः प्रीतिर् अद्य परा मम 4.012.010c सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम् 4.012.011a तम् अद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम् 4.012.011c वालिनं जहि काकुत्स्थ मया बद्धो ऽयम् अञ्जलिः 4.012.012a ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम् 4.012.012c प्रत्युवाच महाप्राज्ञो लक्ष्मणानुमतं वचः 4.012.013a अस्माद् गच्छाम किष्किन्धां क्षिप्रं गच्छ त्वम् अग्रतः 4.012.013c गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम् 4.012.014a सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम् 4.012.014c वृक्षैर् आत्मानम् आवृत्य व्यतिष्ठन् गहने वने 4.012.015a सुग्रीवो व्यनदद् घोरं वालिनो ह्वानकारणात् 4.012.015c gìhaæ परिहितो वेगान् नादैर् भिन्दन्न् इवाम्बरम् 4.012.016a तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः 4.012.016c निष्पपात सुसंरब्धो भास्करो ऽस्ततटाद् इव 4.012.017a ततः सुतुमुलं युद्धं वालिसुग्रीवयोर् अभूत् 4.012.017c गगने ग्रहयोर् घोरं बुधाङ्गारकयोर् इव 4.012.018a तलैर् अशनिकल्पैश् च वज्रकल्पैश् च मुष्टिभिः 4.012.018c जघ्नतुः समरे ऽन्योन्यं भ्रातरौ क्रोधमूर्छितौ 4.012.019a ततो रामो धनुष्पाणिस् ताव् उभौ समुदीक्ष्य तु 4.012.019c अन्योन्यसदृशौ वीराव् उभौ देवाव् इवाश्विनौ 4.012.020a यन् नावगच्छत् सुग्रीवं वालिनं वापि राघवः 4.012.020c ततो न कृतवान् बुद्धिं मोक्तुम् अन्तकरं Óaram 4.012.021a एतस्मिन्न् अन्तरे भग्नः सुग्रीवस् तेन वालिना 4.012.021c अपश्यन् राघवं नाथम् ऋश्यमूकं प्रदुद्रुवे 4.012.022a क्लान्तो रुधिरसिक्ताङ्गः प्रहारैर् जर्जरीकृतः 4.012.022c वालिनाभिद्रुतः क्रोधात् प्रविवेश महावनम् 4.012.023a तं प्रविष्टं वनं दृष्ट्वा वाली शापभयात् ततः 4.012.023c मुक्तो ह्य् असि त्वम् इत्य् उक्त्वा स निवृत्तो महाबलः 4.012.024a राघवो ऽपि सह भ्रात्रा सह चैव हनूमता 4.012.024c तद् एव वनम् आगच्छत् सुग्रीवो यत्र वानरः 4.012.025a तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम् 4.012.025c ह्रीमान् दीनम् उवाचेदं वसुधाम् अवलोकयन् 4.012.026a आह्वयस्वेति माम् उक्त्वा दर्शयित्वा च विक्रमम् 4.012.026c वैरिणा घातयित्वा च किम् इदानीं त्वया कृतम् 4.012.027a ताम् एव वेलां वक्तव्यं त्वया राघव तत्त्वतः 4.012.027c वालिनं न निहन्मीति ततो नाहम् इतो व्रजे 4.012.028a तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः 4.012.028c करुणं दीनया वाचा राघवः पुनर् अब्रवीत् 4.012.029a सुग्रीव श्रूयतां तातः क्रोधश् च व्यपनीयताम् 4.012.029c कारणं येन बाणो ऽयं न मया स विसर्जितः 4.012.030a अलंकारेण वेषेण प्रमाणेन गतेन च 4.012.030c त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम् 4.012.031a स्वरेण वर्चसा चैव प्रेक्षितेन च वानर 4.012.031c विक्रमेण च वाक्यैश् च व्यक्तिं वां नोपलक्षये 4.012.032a ततो ऽहं रूपसादृश्यान् मोहितो वानरोत्तम 4.012.032c नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम् 4.012.033a एतन्मुहूर्ते तु मया पश्य वालिनम् Ãhave 4.012.033c निरस्तम् इषुणैकेन वेष्टमानं महीतले 4.012.034a अभिज्ञानं कुरुष्व त्वम् आत्मनो वानरेश्वर 4.012.034c येन त्वाम् अभिजानीयां द्वन्द्वयुद्धम् उपागतम् 4.012.035a गजपुष्पीम् इमां फुल्लाम् उत्पाट्य शुभलक्षणाम् 4.012.035c कुरु लक्ष्मण कण्ठे ऽस्य सुग्रीवस्य महात्मनः 4.012.036a ततो गिरितटे जाताम् उत्पाट्य कुसुमायुताम् 4.012.036c लक्ष्मणो गजपुष्पीं तां तस्य कण्ठे व्यसर्जयत् 4.012.037a स तथा शुशुभे श्रीमांल् लतया कण्ठसक्तया 4.012.037c मालयेव बलाकानां ससंध्य इव तोयदः 4.012.038a विभ्राजमानो वपुषा रामवाक्यसमाहितः 4.012.038c जगाम सह रामेण किष्किन्धां वालिपालिताम् 4.013.001a ऋश्यमूकात् स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः 4.013.001c जगाम सहसुग्रीवो वालिविक्रमपालिताम् 4.013.002a समुद्यम्य महच् चापं रामः käcanabhÆ«itam 4.013.002c शरांश् चादित्य संकाशान् गृहीत्वा रणसाधकान् 4.013.003a अग्रतस् तु ययौ तस्य राघवस्य महात्मनः 4.013.003c सुग्रीवः संहतग्रीवो लक्ष्मणश् च महाबलः 4.013.004a पृष्ठतो हनुमान् वीरो नलो नीलश् च वानरः 4.013.004c तारश् चैव महातेजा हरियूथप यूथपाः 4.013.005a ते वीक्षमाणा वृक्षांश् च पुष्पभारावलम्बिनः 4.013.005c प्रसन्नाम्बुवहाश् चैव सरितः सागरं गमाः 4.013.006a कन्दराणि च शैलांश् च निर्झराणि गुहास् तथा 4.013.006c शिखराणि च मुख्यानि दरीश् च प्रियदर्शनाः 4.013.007a वैदूर्यविमलैः पर्णैः पद्मैश् चाकाशकुड्मलैः 4.013.007c शोभितान् सजलान् मार्गे तटाकांश् च व्यलोकयन् 4.013.008a कारण्डैः सारसैर् हंसैर् वञ्जूलैर् जलकुक्कुटैः 4.013.008c चक्रवाकैस् तथा चान्यैः शकुनैः प्रतिनादितान् 4.013.009a मृदुशष्पाङ्कुराहारान् निर्भयान् वनगोचरान् 4.013.009c चरतः सर्वतो ऽपश्यन् स्थलीषु हरिणान् स्थितान् 4.013.010a तटाकवैरिणश् चापि शुक्लदन्तविभूषितान् 4.013.010c घोरान् एकचरान् वन्यान् द्विरदान् कूलघातिनः 4.013.011a वने वनचरांश् चान्यान् खेचरांश् च विहंगमान् 4.013.011c पश्यन्तस् त्वरिता जग्मुः सुग्रीववशवर्तिनः 4.013.012a तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः 4.013.012c द्रुमषण्डं वनं दृष्ट्वा रामः सुग्रीवम् अब्रवीत् 4.013.013a एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते 4.013.013c मेघसंघातविपुलः पर्यन्तकदलीवृतः 4.013.014a किम् एतज् ज्ञातुम् इच्छामि सखे कौतूहलं मम 4.013.014c कौतूहलापनयनं कर्तुम् इच्छाम्य् अहं त्वया 4.013.015a तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः 4.013.015c गच्छन्न् एवाचचक्षे ऽथ सुग्रीवस् तन् महद् वनम् 4.013.016a एतद् राघव विस्तीर्णम् आश्रमं श्रमनाशनम् 4.013.016c उद्यानवनसंपन्नं स्वादुमूलफलोदकम् 4.013.017a अत्र सप्तजना नाम मुनयः संशितव्रताः 4.013.017c सप्तैवासन्न् अधःशीर्षा नियतं जलशायिनः 4.013.018a सप्तरात्रकृताहारा वायुना वनवासिनः 4.013.018c दिवं वर्षशतैर् याताः सप्तभिः सकलेवराः 4.013.019a तेषाम् एवं प्रभावेन द्रुमप्राकारसंवृतम् 4.013.019c आश्रमं सुदुराधर्षम् अपि सेन्द्रैः सुरासुरैः 4.013.020a पक्षिणो वर्जयन्त्य् एतत् तथान्ये वनचारिणः 4.013.020c विशन्ति मोहाद् ये ऽप्य् अत्र निवर्तन्ते न ते पुनः 4.013.021a विभूषणरवाश् चात्र श्रूयन्ते सकलाक्षराः 4.013.021c तूर्यगीतस्वनाश् चापि गन्धो दिव्यश् च राघव 4.013.022a त्रेताग्नयो ऽपि दीप्यन्ते धूमो ह्य् एष प्रदृश्यते 4.013.022c वेष्टयन्न् इव वृक्षाग्रान् कपोताङ्गारुणो घनः 4.013.023a कुरु प्रणामं धर्मात्मंस् तान् समुद्दिश्य राघवः 4.013.023c लक्ष्मणेन सह भ्रात्रा प्रयतः saæyatäjali÷ 4.013.024a प्रणमन्ति हि ये तेषाम् ऋषीणां भावितात्मनाम् 4.013.024c न तेषाम् अशुभं किं चिच् छरीरे राम दृश्यते 4.013.025a ततो रामः सह भ्रात्रा लक्ष्मणेन k­täjali÷ 4.013.025c समुद्दिश्य महात्मानस् तान् ऋषीन् अभ्यवादयत् 4.013.026a अभिवाद्य च धर्मात्मा रामो भ्राता च लक्ष्मणः 4.013.026c सुग्रीवो वानराश् चैव जग्मुः संहृष्टमानसाः 4.013.027a ते गत्वा दूरम् अध्वानं तस्मात् सप्तजनाश्रमात् 4.013.027c ददृशुस् तां दुराधर्षां किष्किन्धां वालिपालिताम् 4.014.001a सर्वे ते त्वरितं गत्वा किष्किन्धां वालिपालिताम् 4.014.001c वृक्षैर् आत्मानम् आवृत्य व्यतिष्ठन् गहने वने 4.014.002a विचार्य सर्वतो दृष्टिं कानने काननप्रियः 4.014.002c सुग्रीवो विपुलग्रीवः क्रोधम् आहारयद् भृशम् 4.014.003a ततः स निनदं घोरं कृत्वा युद्धाय चाह्वयत् 4.014.003c परिवारैः परिवृतो नादैर् भिन्दन्न् इवाम्बरम् 4.014.004a अथ बालार्कसदृशो दृप्तसिंहगतिस् तदा 4.014.004c दृष्ट्वा रामं क्रियादक्षं सुग्रीवो वाक्यम् अब्रवीत् 4.014.005a हरिवागुरया व्याप्तं taptakäcanatoraïÃm 4.014.005c प्राप्ताः स्म dhvajayantrìhyÃæ किष्किन्धां वालिनः पुरीम् 4.014.006a प्रतिज्ञा या त्वया वीर कृता वालिवधे पुरा 4.014.006c सफलां तां कुरु क्षिप्रं लतां काल इवागतः 4.014.007a एवम् उक्तस् तु धर्मात्मा सुग्रीवेण स राघवः 4.014.007c तम् अथोवाच सुग्रीवं वचनं शत्रुसूदनः 4.014.008a कृताभिज्ञान चिह्नस् त्वम् अनया गजसाह्वया 4.014.008c विपरीत इवाकाशे सूर्यो नक्षत्र मालया 4.014.009a अद्य वालिसमुत्थं ते भयं वैरं च वानर 4.014.009c एकेनाहं प्रमोक्ष्यामि बाणमोक्षेण संयुगे 4.014.010a मम दर्शय सुग्रीववैरिणं भ्रातृरूपिणम् 4.014.010c वाली विनिहतो यावद् वने पांसुषु वेष्टते 4.014.011a यदि दृष्टिपथं प्राप्तो जीवन् स विनिवर्तते 4.014.011c ततो दोषेण मा गच्छेत् सद्यो गर्हेच् च मा भवान् 4.014.012a प्रत्यक्षं सप्त ते साला मया बाणेन दारिताः 4.014.012c ततो वेत्सि बलेनाद्य बालिनं निहतं मया 4.014.013a अनृतं नोक्तपूर्वं मे वीर कृच्छ्रे ऽपि तिष्ठता 4.014.013c धर्मलोभपरीतेन न च वक्ष्ये कथं चन 4.014.014a सफलां च करिष्यामि प्रतिज्ञां जहि संभ्रमम् 4.014.014c प्रसूतं कलमं क्षेत्रे वर्षेणेव शतक्रतुः 4.014.015a तदाह्वाननिमित्तं त्वं वालिनो हेममालिनः 4.014.015c सुग्रीव कुरु तं शब्दं निष्पतेद् येन वानरः 4.014.016a जितकाशी जयश्लाघी त्वया चाधर्षितः पुरात् 4.014.016c निष्पतिष्यत्य् असंगेन वाली स प्रियसंयुगः 4.014.017a रिपूणां धर्षणं शूरा मर्षयन्ति न संयुगे 4.014.017c जानन्तस् तु स्वकं वीर्यं स्त्रीसमक्षं विशेषतः 4.014.018a स तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः 4.014.018c ननर्द क्रूरनादेन विनिर्भिन्दन्न् इवाम्बरम् 4.014.019a तस्य शब्देन वित्रस्ता गावो यान्ति हतप्रभाः 4.014.019c राजदोषपरामृष्टाः कुलस्त्रिय इवाकुलाः 4.014.020a द्रवन्ति च मृगाः शीघ्रं भग्ना इव रणे हयाः 4.014.020c पतन्ति च खगा भूमौ क्षीणपुण्या इव ग्रहाः 4.014.021a ततः स जीमूतगणप्रणादो; नादं व्यमुञ्चत् त्वरया प्रतीतः 4.014.021c सूर्यात्मजः शौर्यविवृद्धतेजाः; सरित्पतिर् वानिलचञ्चलोर्मिः 4.015.001a अथ तस्य निनादं तं सुग्रीवस्य महात्मनः 4.015.001c शुश्रावान्तःपुरगतो वाली भ्रातुर् अमर्षणः 4.015.002a श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम् 4.015.002c मदश् चैकपदे नष्टः क्रोधश् चापतितो महान् 4.015.003a स तु रोषपरीताङ्गो वाली संध्यातपप्रभः 4.015.003c उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः 4.015.004a वाली दंष्ट्रा करालस् तु क्रोधाद् दीप्ताग्निसंनिभः 4.015.004c भात्य् उत्पतितपद्माभः समृणाल इव ह्रदः 4.015.005a शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः 4.015.005c वेगेन चरणन्यासैर् दारयन्न् इव मेदिनीम् 4.015.006a तं तु तारा परिष्वज्य स्नेहाद् दर्शितसौहृदा 4.015.006c उवाच त्रस्तसंभ्रान्ता हितोदर्कम् इदं वचः 4.015.007a साधु क्रोधम् इमं वीर नदी वेगम् इवागतम् 4.015.007c शयनाद् उत्थितः काल्यं त्यज भुक्ताम् इव स्रजम् 4.015.008a सहसा तव निष्क्रामो मम तावन् न रोचते 4.015.008c श्रूयताम् अभिधास्यामि यन्निमित्तं निवार्यसे 4.015.009a पूर्वम् आपतितः क्रोधात् स त्वाम् आह्वयते युधि 4.015.009c निष्पत्य च निरस्तस् ते हन्यमानो दिशो गतः 4.015.010a त्वया तस्य निरस्तस्य pŬitasya विशेषतः 4.015.010c इहैत्य पुनर् आह्वानं शङ्कां जनयतीव मे 4.015.011a दर्पश् च व्यवसायश् च यादृशस् तस्य नर्दतः 4.015.011c निनादस्य च संरम्भो नैतद् अल्पं हि कारणम् 4.015.012a नासहायम् अहं मन्ये सुग्रीवं तम् इहागतम् 4.015.012c अवष्टब्धसहायश् च यम् आश्रित्यैष गर्जति 4.015.013a प्रकृत्या निपुणश् चैव बुद्धिमांश् चैव वानरः 4.015.013c अपरीक्षितवीर्येण सुग्रीवः सह नैष्यति 4.015.014a पूर्वम् एव मया वीर श्रुतं कथयतो वचः 4.015.014c अङ्गदस्य कुमारस्य वक्ष्यामि त्वा हितं वचः 4.015.015a तव भ्रातुर् हि विख्यातः सहायो रणकर्कशः 4.015.015c रामः परबलामर्दी युगान्ताग्निर् इवोत्थितः 4.015.016a निवासवृक्षः साधूनाम् आपन्नानां परा गतिः 4.015.016c आर्तानां संश्रयश् चैव यशसश् चैकभाजनम् 4.015.017a ज्ञानविज्ञानसंपन्नो निदेशो निरतः पितुः 4.015.017c धातूनाम् इव शैलेन्द्रो गुणानाम् आकरो महान् 4.015.018a तत्क्षमं न विरोधस् ते सह तेन महात्मना 4.015.018c दुर्जयेनाप्रमेयेन रामेण रणकर्मसु 4.015.019a शूर वक्ष्यामि ते किं चिन् न चेच्छाम्य् अभ्यसूयितुम् 4.015.019c श्रूयतां क्रियतां चैव तव वक्ष्यामि यद् धितम् 4.015.020a यौवराज्येन सुग्रीवं तूर्णं साध्व् अभिषेचय 4.015.020c विग्रहं मा कृथा वीर भ्रात्रा राजन् बलीयसा 4.015.021a अहं हि ते क्षमं मन्ये तव रामेण सौहृदम् 4.015.021c सुग्रीवेण च संप्रीतिं वैरम् उत्सृज्य दूरतः 4.015.022a लालनीयो हि ते भ्राता यवीयान् एष वानरः 4.015.022c तत्र वा सन्न् इहस्थो वा सर्वथा बन्धुर् एव ते 4.015.023a यदि ते मत्प्रियं कार्यं यदि चावैषि मां हिताम् 4.015.023c याच्यमानः प्रयत्नेन साधु वाक्यं कुरुष्व मे 4.016.001a ताम् एवं ब्रुवतीं तारां ताराधिपनिभाननाम् 4.016.001c वाली निर्भर्त्सयाम् आस वचनं चेदम् अब्रवीत् 4.016.002a गर्जतो ऽस्य च संरम्भं भ्रातुः शत्रोर् विशेषतः 4.016.002c मर्षयिष्याम्य् अहं केन कारणेन वरानने 4.016.003a अधर्षितानां शूराणां समरेष्व् अनिवर्तिनाम् 4.016.003c धर्षणामर्षणं भीरु मरणाद् अतिरिच्यते 4.016.004a सोढुं न च समर्थो ऽहं युद्धकामस्य संयुगे 4.016.004c सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जतः 4.016.005a न च कार्यो विषादस् ते राघवं प्रति मत्कृते 4.016.005c धर्मज्ञश् च कृतज्ञश् च कथं पापं करिष्यति 4.016.006a निवर्तस्व सह स्त्रीभिः कथं भूयो ऽनुगच्छसि 4.016.006c सौहृदं दर्शितं तारे मयि भक्तिः कृता त्वया 4.016.007a प्रतियोत्स्याम्य् अहं गत्वा सुग्रीवं जहि संभ्रमम् 4.016.007c दर्पं चास्य विनेष्यामि न च प्राणैर् विमोक्ष्यते 4.016.008a शापितासि मम प्राणैर् निवर्तस्व जयेन च 4.016.008c अहं जित्वा निवर्तिष्ये तम् अलं भ्रातरं रणे 4.016.009a तं तु तारा परिष्वज्य वालिनं प्रियवादिनी 4.016.009c चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम् 4.016.010a ततः स्वस्त्ययनं कृत्वा मन्त्रवद् विजयैषिणी 4.016.010c अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता 4.016.011a प्रविष्टायां तु तारायां सह स्त्रीभिः स्वम् आलयम् 4.016.011c नगरान् निर्ययौ क्रुद्धो महासर्प इव श्वसन् 4.016.012a स निःश्वस्य महावेगो वाली परमरोषणः 4.016.012c सर्वतश् चारयन् दृष्टिं शत्रुदर्शनकाङ्क्षया 4.016.013a स ददर्श ततः श्रीमान् सुग्रीवं हेमपिङ्गलम् 4.016.013c सुसंवीतम् अवष्टब्धं दीप्यमानम् इवानलम् 4.016.014a स तं दृष्ट्वा महावीर्यं सुग्रीवं पर्यवस्थितम् 4.016.014c gìhaæ परिदधे वासो वाली परमरोषणः 4.016.015a स वाली gìhasaævÅto मुष्टिम् उद्यम्य वीर्यवान् 4.016.015c सुग्रीवम् एवाभिमुखो ययौ योद्धुं कृतक्षणः 4.016.016a श्लिष्टमुष्टिं समुद्यम्य संरब्धतरम् आगतः 4.016.016c सुग्रीवो ऽपि समुद्दिश्य वालिनं हेममालिनम् 4.016.017a तं वाली क्रोधताम्राक्षः सुग्रीवं रणपण्डितम् 4.016.017c आपतन्तं महावेगम् इदं वचनम् अब्रवीत् 4.016.018a एष मुष्टिर् मया बद्धो gìha÷ सुनिहिताङ्गुलिः 4.016.018c मया वेगविमुक्तस् ते प्राणान् आदाय यास्यति 4.016.019a एवम् उक्तस् तु सुग्रीवः क्रुद्धो वालिनम् अब्रवीत् 4.016.019c तवैव च हरन् प्राणान् मुष्टिः पततु मूर्धनि 4.016.020a tìitas तेन संक्रुद्धः समभिक्रम्य वेगतः 4.016.020c अभवच् छोणितोद्गारी sotpŬa इव पर्वतः 4.016.021a सुग्रीवेण तु निःसंगं सालम् उत्पाट्य तेजसा 4.016.021c गात्रेष्व् अभिहतो वाली वज्रेणेव महागिरिः 4.016.022a स तु वाली प्रचरितः sÃlatìanavihvala÷ 4.016.022c गुरुभारसमाक्रान्ता सागरे नौर् इवाभवत् 4.016.023a तौ भीमबलविक्रान्तौ सुपर्णसमवेगिनौ 4.016.023c प्रवृद्धौ घोरवपुषौ चन्द्रसूर्याव् इवाम्बरे 4.016.024a वालिना भग्नदर्पस् तु सुग्रीवो मन्दविक्रमः 4.016.024c वालिनं प्रति सामर्षो दर्शयाम् आस लाघवम् 4.016.025a ततो धनुषि संधाय शरम् आशीविषोपमम् 4.016.025c राघवेण महाबाणो वालिवक्षसि पातितः 4.016.026a वेगेनाभिहतो वाली निपपात महीतले 4.016.027a अथोक्षितः शोणिततोयविस्रवैः ; सुपुष्पिताशोक इवानिलोद्धतः 4.016.027c विचेतनो वासवसूनुर् आहवे; प्रभ्रंशितेन्द्रध्वजवत् क्षितिं गतः 4.017.001a ततः शरेणाभिहतो रामेण रणकर्कशः 4.017.001c पपात सहसा वाली निकृत्त इव पादपः 4.017.002a स भूमौ न्यस्तसर्वाङ्गस् taptakäcanabhÆ«aïa÷ 4.017.002c अपतद् देवराजस्य मुक्तरश्मिर् इव ध्वजः 4.017.003a तस्मिन् निपतिते भूमौ हर्यृषाणां गणेश्वरे 4.017.003c नष्टचन्द्रम् इव व्योम न व्यराजत भूतलम् 4.017.004a भूमौ निपतितस्यापि तस्य देहं महात्मनः 4.017.004c न श्रीर् जहाति न प्राणा न तेजो न पराक्रमः 4.017.005a शक्रदत्ता वरा माला käcanÅ रत्नभूषिता 4.017.005c दधार हरिमुख्यस्य प्राणांस् तेजः श्रियं च सा 4.017.006a स तया मालया वीरो हैमया हरियूथपः 4.017.006c संध्यानुगतपर्यन्तः पयोधर इवाभवत् 4.017.007a तस्य माला च देहश् च मर्मघाती च यः Óara÷ 4.017.007c त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते 4.017.008a तद् अस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम् 4.017.008c रामबाणासनक्षिप्तम् आवहत् परमां गतिम् 4.017.009a तं तथा पतितं संख्ये गतार्चिषम् इवानलम् 4.017.009c ययातिम् इव पुण्यान्ते देवलोकात् परिच्युतम् 4.017.010a आदित्यम् इव कालेन युगान्ते भुवि पातितम् 4.017.010c महेन्द्रम् इव दुर्धर्षं महेन्द्रम् इव दुःसहम् 4.017.011a महेन्द्रपुत्रं पतितं वालिनं हेममालिनम् 4.017.011c सिंहोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम् 4.017.011e लक्ष्मणानुगतो रामो ददर्शोपससर्प च 4.017.012a स दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम् 4.017.012c अब्रवीत् प्रश्रितं वाक्यं परुषं धर्मसंहितम् 4.017.013a पराङ्मुखवधं कृत्वा को नु प्राप्तस् त्वया गुणः 4.017.013c यद् अहं युद्धसंरब्धस् त्वत्कृते निधनं गतः 4.017.014a कुलीनः सत्त्वसंपन्नस् तेजस्वी चरितव्रतः 4.017.014c रामः करुणवेदी च प्रजानां च हिते रतः 4.017.015a सानुक्रोशो महोत्साहः समयज्ञो दृढव्रतः 4.017.015c इति ते सर्वभूतानि कथयन्ति यशो भुवि 4.017.016a तान् गुणान् संप्रधार्याहम् अग्र्यं चाभिजनं तव 4.017.016c तारया प्रतिषिद्धः सन् सुग्रीवेण समागतः 4.017.017a न माम् अन्येन संरब्धं प्रमत्तं वेद्धुम् अर्हसि 4.017.017c इति मे बुद्धिर् उत्पन्ना बभूवादर्शने तव 4.017.018a न त्वां विनिहतात्मानं धर्मध्वजम् अधार्मिकम् 4.017.018c जाने पापसमाचारं तृणैः कूपम् इवावृतम् 4.017.019a सतां वेषधरं पापं प्रच्छन्नम् इव पावकम् 4.017.019c नाहं त्वाम् अभिजानानि धर्मच्छद्माभिसंवृतम् 4.017.020a विषये वा पुरे वा ते यदा नापकरोम्य् अहम् 4.017.020c न च त्वां प्रतिजाने ऽहं कस्मात् त्वं हंस्य् अकिल्बिषम् 4.017.021a फलमूलाशनं नित्यं वानरं वनगोचरम् 4.017.021c माम् इहाप्रतियुध्यन्तम् अन्येन च समागतम् 4.017.022a त्वं नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनः 4.017.022c लिङ्गम् अप्य् अस्ति ते राजन् दृश्यते धर्मसंहितम् 4.017.023a कः क्षत्रियकुले जातः श्रुतवान् नष्टसंशयः 4.017.023c धर्मलिङ्ग प्रतिच्छन्नः क्रूरं कर्म समाचरेत् 4.017.024a राम राजकुले जातो धर्मवान् इति विश्रुतः 4.017.024c अभव्यो भव्यरूपेण किमर्थं परिधावसि 4.017.025a साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ 4.017.025c पार्थिवानां गुणा राजन् दण्डश् चाप्य् अपकारिषु 4.017.026a वयं वनचरा राम मृगा मूलफलाशनाः 4.017.026c एषा प्रकृतिर् अस्माकं पुरुषस् त्वं नरेश्वरः 4.017.027a भूमिर् हिरण्यं रूप्यं च निग्रहे कारणानि च 4.017.027c तत्र कस् ते वने लोभो मदीयेषु फलेषु वा 4.017.028a नयश् च विनयश् चोभौ निग्रहानुग्रहाव् अपि 4.017.028c राजवृत्तिर् असंकीर्णा न नृपाः कामवृत्तयः 4.017.029a त्वं तु कामप्रधानश् च कोपनश् चानवस्थितः 4.017.029c राजवृत्तैश् च संकीर्णः शरासनपरायणः 4.017.030a न ते ऽस्त्य् अपचितिर् धर्मे नार्थे बुद्धिर् अवस्थिता 4.017.030c इन्द्रियैः कामवृत्तः सन् कृष्यसे मनुजेश्वर 4.017.031a हत्वा बाणेन काकुत्स्थ माम् इहानपराधिनम् 4.017.031c किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम् 4.017.032a राजहा ब्रह्महा गोघ्नश् चोरः प्राणिवधे रतः 4.017.032c नास्तिकः परिवेत्ता च सर्वे निरयगामिनः 4.017.033a अधार्यं चर्म मे सद्भी रोमाण्य् अस्थि च वर्जितम् 4.017.033c अभक्ष्याणि च मांसानि त्वद्विधैर् धर्मचारिभिः 4.017.034a पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव 4.017.034c शल्यकः श्वाविधो गोधा शशः कूर्मश् च पञ्चमः 4.017.035a चर्म चास्थि च मे राजन् न स्पृशन्ति मनीषिणः 4.017.035c अभक्ष्याणि च मांसानि सो ऽहं पञ्चनखो हतः 4.017.036a त्वया नाथेन काकुत्स्थ न सनाथा वसुंधरा 4.017.036c प्रमदा शीलसंपन्ना धूर्तेन पतिता यथा 4.017.037a शठो नैकृतिकः क्षुद्रो मिथ्या प्रश्रितमानसः 4.017.037c कथं दशरथेन त्वं जातः पापो महात्मना 4.017.038a छिन्नचारित्र्यकक्ष्येण सतां धर्मातिवर्तिना 4.017.038c त्यक्तधर्माङ्कुशेनाहं निहतो रामहस्तिना 4.017.039a दृश्यमानस् तु युध्येथा मया युधि नृपात्मज 4.017.039c अद्य वैवस्वतं देवं पश्येस् त्वं निहतो मया 4.017.040a त्वयादृश्येन तु रणे निहतो ऽहं दुरासदः 4.017.040c प्रसुप्तः पन्नगेनेव नरः पानवशं गतः 4.017.041a सुग्रीवप्रियकामेन यद् अहं निहतस् त्वया 4.017.041c कण्ठे बद्ध्वा प्रदद्यां ते ऽनिहतं रावणं रणे 4.017.042a न्यस्तां सागरतोये वा पाताले वापि मैथिलीम् 4.017.042c जानयेयं तवादेशाच् छ्वेताम् अश्वतरीम् इव 4.017.043a युक्तं यत् प्रप्नुयाद् राज्यं सुग्रीवः स्वर्गते मयि 4.017.043c अयुक्तं यद् अधर्मेण त्वयाहं निहतो रणे 4.017.044a कामम् एवंविधं लोकः कालेन विनियुज्यते 4.017.044c क्षमं चेद् भवता प्राप्तम् उत्तरं साधु चिन्त्यताम् 4.017.045a इत्य् एवम् उक्त्वा परिशुष्कवक्त्रः; शराभिघाताद् व्यथितो महात्मा 4.017.045c समीक्ष्य रामं रविसंनिकाशं; तूष्णीं बभूवामरराजसूनुः 4.018.001a इत्य् उक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् 4.018.001c परुषं वालिना रामो निहतेन विचेतसा 4.018.002a तं निष्प्रभम् इवादित्यं मुक्ततोयम् इवाम्बुदम् 4.018.002c उक्तवाक्यं हरिश्रेष्ठम् उपशान्तम् इवानलम् 4.018.003a धर्मार्थगुणसंपन्नं हरीश्वरम् अनुत्तमम् 4.018.003c अधिक्षिप्तस् तदा रामः पश्चाद् वालिनम् अब्रवीत् 4.018.004a धर्मम् अर्थं च कामं च समयं चापि लौकिकम् 4.018.004c अविज्ञाय कथं बाल्यान् माम् इहाद्य विगर्हसे 4.018.005a अपृष्ट्वा बुद्धिसंपन्नान् वृद्धान् आचार्यसंमतान् 4.018.005c सौम्य वानरचापल्यात् त्वं मां वक्तुम् इहेच्छसि 4.018.006a इक्ष्वाकूणाम् इयं भूमिः सशैलवनकानना 4.018.006c मृगपक्षिमनुष्याणां निग्रहानुग्रहाव् अपि 4.018.007a तां पालयति धर्मात्मा भरतः सत्यवाग् ऋजुः 4.018.007c धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः 4.018.008a नयश् च विनयश् चोभौ यस्मिन् सत्यं च सुस्थितम् 4.018.008c विक्रमश् च यथा दृष्टः स राजा देशकालवित् 4.018.009a तस्य धर्मकृतादेशा वयम् अन्ये च पार्थिवः 4.018.009c चरामो वसुधां कृत्स्नां धर्मसंतानम् इच्छवः 4.018.010a तस्मिन् नृपतिशार्दूल भरते धर्मवत्सले 4.018.010c पालयत्य् अखिलां भूमिं कश् चरेद् धर्मनिग्रहम् 4.018.011a ते वयं मार्गविभ्रष्टं स्वधर्मे परमे स्थिताः 4.018.011c भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि 4.018.012a त्वं तु संक्लिष्टधर्मा च कर्मणा च विगर्हितः 4.018.012c कामतन्त्रप्रधानश् च न स्थितो राजवर्त्मनि 4.018.013a ज्येष्ठो भ्राता पिता चैव यश् च विद्यां प्रयच्छति 4.018.013c त्रयस् ते पितरो ज्ञेया धर्मे च पथि वर्तिनः 4.018.014a यवीयान् आत्मनः पुत्रः शिष्यश् चापि गुणोदितः 4.018.014c पुत्रवत् ते त्रयश् चिन्त्या धर्मश् चेद् अत्र कारणम् 4.018.015a सूक्ष्मः परमदुर्ज्ञेयः सतां धर्मः प्लवंगम 4.018.015c हृदिस्थः सर्वभूतानाम् आत्मा वेद शुभाशुभम् 4.018.016a चपलश् चपलैः सार्धं वानरैर् अकृतात्मभिः 4.018.016c जात्यन्ध इव जात्यन्धैर् मन्त्रयन् द्रक्ष्यसे नु किम् 4.018.017a अहं तु व्यक्तताम् अस्य वचनस्य ब्रवीमि ते 4.018.017c न हि मां केवलं रोषात् त्वं विगर्हितुम् अर्हसि 4.018.018a तद् एतत् कारणं पश्य यदर्थं त्वं मया हतः 4.018.018c भ्रातुर् वर्तसि भार्यायां त्यक्त्वा धर्मं सनातनम् 4.018.019a अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः 4.018.019c रुमायां वर्तसे कामात् स्नुषायां पापकर्मकृत् 4.018.020a तद् व्यतीतस्य ते धर्मात् कामवृत्तस्य वानर 4.018.020c भ्रातृभार्याभिमर्शे ऽस्मिन् दण्डो ऽयं प्रतिपादितः 4.018.021a न हि धर्मविरुद्धस्य लोकवृत्ताद् अपेयुषः 4.018.021c दण्डाद् अन्यत्र पश्यामि निग्रहं हरियूथप 4.018.022a औरसीं भगिनीं वापि भार्यां वाप्य् अनुजस्य यः 4.018.022c प्रचरेत नरः कामात् तस्य दण्डो वधः स्मृतः 4.018.023a भरतस् तु महीपालो वयं त्व् आदेशवर्तिनः 4.018.023c त्वं च धर्माद् अतिक्रान्तः कथं शक्यम् उपेक्षितुम् 4.018.024a गुरुधर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन् 4.018.024c भरतः कामवृत्तानां निग्रहे पर्यवस्थितः 4.018.025a वयं तु भरतादेशं विधिं कृत्वा हरीश्वर 4.018.025c त्वद्विधान् भिन्नमर्यादान् नियन्तुं पर्यवस्थिताः 4.018.026a सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा 4.018.026c दारराज्यनिमित्तं च निःश्रेयसि रतः स मे 4.018.027a प्रतिज्ञा च मया दत्ता तदा वानरसंनिधौ 4.018.027c प्रतिज्ञा च कथं शक्या मद्विधेनानवेक्षितुम् 4.018.028a तद् एभिः कारणैः सर्वैर् महद्भिर् धर्मसंहितैः 4.018.028c शासनं तव यद् युक्तं तद् भवान् अनुमन्यताम् 4.018.029a सर्वथा धर्म इत्य् एव द्रष्टव्यस् तव निग्रहः 4.018.029c वयस्यस्योपकर्तव्यं धर्मम् एवानुपश्यता 4.018.030a राजभिर् धृतदण्डास् तु कृत्वा पापानि मानवाः 4.018.030c निर्मलाः स्वर्गम् आयान्ति सन्तः सुकृतिनो यथा 4.018.031a आर्येण मम मान्धात्रा व्यसनं घोरम् ईप्सितम् 4.018.031c श्रमणेन कृते पापे यथा पापं कृतं त्वया 4.018.032a अन्यैर् अपि कृतं पापं प्रमत्तैर् वसुधाधिपैः 4.018.032c प्रायश्चित्तं च कुर्वन्ति तेन तच् छाम्यते रजः 4.018.033a तद् अलं परितापेन धर्मतः परिकल्पितः 4.018.033c वधो वानरशार्दूल न वयं स्ववशे स्थिताः 4.018.034a वागुराभिश् च पाशैश् च कूटैश् च विविधैर् नराः 4.018.034c प्रतिच्छन्नाश् च दृश्याश् च गृह्णन्ति सुबहून् मृगान् 4.018.034e प्रधावितान् वा वित्रस्तान् विस्रब्धान् अतिविष्ठितान् 4.018.035a प्रमत्तान् अप्रमत्तान् वा नरा मांसार्थिनो भृशम् 4.018.035c विध्यन्ति विमुखांश् चापि न च दोषो ऽत्र विद्यते 4.018.036a यान्ति राजर्षयश् चात्र मृगयां धर्मकोविदाः 4.018.036c तस्मात् त्वं निहतो युद्धे मया बाणेन वानर 4.018.036e अयुध्यन् प्रतियुध्यन् वा यस्माच् छाखामृगो ह्य् असि 4.018.037a दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च 4.018.037c राजानो वानरश्रेष्ठ प्रदातारो न संशयः 4.018.038a तान् न हिंस्यान् न चाक्रोशेन् नाक्षिपेन् नाप्रियं वदेत् 4.018.038c देवा मानुषरूपेण चरन्त्य् एते महीतले 4.018.039a त्वं तु धर्मम् अविज्ञाय केवलं रोषम् आस्थितः 4.018.039c प्रदूषयसि मां धर्मे पितृपैतामहे स्थितम् 4.018.040a एवम् उक्तस् तु रामेण वाली प्रव्यथितो भृशम् 4.018.040c प्रत्युवाच ततो रामं präjalir वानरेश्वरः 4.018.041a यत् त्वम् आत्थ नरश्रेष्ठ तद् एवं नात्र संशयः 4.018.041c प्रतिवक्तुं प्रकृष्टे हि नापकृष्टस् तु शक्नुयात् 4.018.042a यद् अयुक्तं मया पूर्वं प्रमादाद् वाक्यम् अप्रियम् 4.018.042c तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव 4.018.043a त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः 4.018.043c कार्यकारणसिद्धौ ते प्रसन्ना बुद्धिर् अव्यया 4.018.044a माम् अप्य् अवगतं धर्माद् व्यतिक्रान्तपुरस्कृतम् 4.018.044c धर्मसंहितया वाचा धर्मज्ञ परिपालय 4.018.045a bëpasaæruddhakaïÂhas तु वाली सार्तरवः शनैः 4.018.045c उवाच रामं संप्रेक्ष्य पङ्कलग्न इव द्विपः 4.018.046a न त्व् आत्मानम् अहं शोचे न तारां नापि बान्धवान् 4.018.046c यथा पुत्रं गुणश्रेष्ठम् अङ्गदं कनकाङ्गदम् 4.018.047a स ममादर्शनाद् दीनो बाल्यात् प्रभृति लालितः 4.018.047c तटाक इव पीताम्बुर् उपशोषं गमिष्यति 4.018.048a सुग्रीवे चाङ्गदे चैव विधत्स्व मतिम् उत्तमाम् 4.018.048c त्वं हि शास्ता च गोप्ता च कार्याकार्यविधौ स्थितः 4.018.049a या ते नरपते वृत्तिर् भरते लक्ष्मणे च या 4.018.049c सुग्रीवे चाङ्गदे राजंस् तां चिन्तयितुम् अर्हसि 4.018.050a मद्दोषकृतदोषां तां यथा तारां तपस्विनीम् 4.018.050c सुग्रीवो नावमन्येत तथावस्थातुम् अर्हसि 4.018.051a त्वया ह्य् अनुगृहीतेन शक्यं राज्यम् उपासितुम् 4.018.051c त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना 4.018.052a स तम् आश्वासयद् रामो वालिनं व्यक्तदर्शनम् 4.018.053a न वयं भवता चिन्त्या नाप्य् आत्मा हरिसत्तम 4.018.053c वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः 4.018.054a दण्ड्ये यः पातयेद् दण्डं दण्ड्यो यश् चापि दण्ड्यते 4.018.054c कार्यकारणसिद्धार्थाव् उभौ तौ नावसीदतः 4.018.055a तद् भवान् दण्डसंयोगाद् अस्माद् विगतकल्मषः 4.018.055c गतः स्वां प्रकृतिं धर्म्यां धर्मदृष्ट्तेन वर्त्मना 4.018.056a स तस्य वाक्यं मधुरं महात्मनः; समाहितं धर्मपथानुवर्तिनः 4.018.056c निशम्य रामस्य रणावमर्दिनो; वचः सुयुक्तं निजगाद वानरः 4.018.057a शराभितप्तेन विचेतसा मया; प्रदूषितस् त्वं यद् अजानता प्रभो 4.018.057c इदं महेन्द्रोपमभीमविक्रम; प्रसादितस् त्वं क्षम मे महीश्वर 4.019.001a स वानरमहाराजः शयानः शरविक्षतः 4.019.001c प्रत्युक्तो हेतुमद्वाक्यैर् नोत्तरं प्रत्यपद्यत 4.019.002a अश्मभिः परिभिन्नाङ्गः पादपैर् आहतो भृशम् 4.019.002c रामबाणेन चाक्रान्तो जीवितान्ते मुमोह सः 4.019.003a तं भार्याबाणमोक्षेण रामदत्तेन संयुगे 4.019.003c हतं प्लवगशार्दूलं तारा शुश्राव वालिनम् 4.019.004a सा सपुत्राप्रियं श्रुत्वा वधं भर्तुः सुदारुणम् 4.019.004c निष्पपात भृशं त्रस्ता विविधाद् गिरिगह्वरात् 4.019.005a ये त्व् अङ्गदपरीवारा वानरा हि महाबलाः 4.019.005c ते सकार्मुकम् आलोक्य रामं त्रस्ताः प्रदुद्रुवुः 4.019.006a सा ददर्श ततस् त्रस्तान् हरीन् आपततो द्रुतम् 4.019.006c यूथाद् इव परिभ्रष्टान् मृगान् निहतयूथपान् 4.019.007a तान् उवाच समासाद्य दुःखितान् दुःखिता सती 4.019.007c राम वित्रासितान् सर्वान् अनुबद्धान् इवेषुभिः 4.019.008a वानरा राजसिंहस्य यस्य यूयं पुरःसराः 4.019.008c तं विहाय सुवित्रस्ताः कस्माद् द्रवत दुर्गताः 4.019.009a राज्यहेतोः स चेद् भ्राता भ्राता रौद्रेण पातितः 4.019.009c रामेण प्रसृतैर् दूरान् मार्गणैर् दूर पातिभिः 4.019.010a कपिपत्न्या वचः श्रुत्वा कपयः कामरूपिणः 4.019.010c प्राप्तकालम् अविश्लिष्टम् ऊचुर् वचनम् अङ्गनाम् 4.019.011a जीव पुत्रे निवर्तस्य पुत्रं रक्षस्व चान्दगम् 4.019.011c अन्तको राम रूपेण हत्वा नयति वालिनम् 4.019.012a क्षिप्तान् वृक्षान् समाविध्य विपुलाश् च शिलास् तथा 4.019.012c वाली वज्रसमैर् बाणैर् वज्रेणेव निपातितः 4.019.013a अभिद्रुतम् इदं सर्वं विद्रुतं प्रसृतं बलम् 4.019.013c अस्मिन् प्लवगशार्दूले हते शक्रसमप्रभे 4.019.014a रक्ष्यतां नगरं शूरैर् अङ्गदश् चाभिषिच्यताम् 4.019.014c पदस्थं वालिनः पुत्रं भजिष्यन्ति प्लवंगमाः 4.019.015a अथ वा रुचिरं स्थानम् इह ते रुचिरानने 4.019.015c आविशन्ति हि दुर्गाणि क्षिप्रम् अद्यैव वानराः 4.019.016a अभार्याः सह भार्याश् च सन्त्य् अत्र वनचारिणः 4.019.016c लुब्धेभ्यो विप्रयुक्तेभ्यः स्वेभ्यो नस् तुमुलं भयम् 4.019.017a अल्पान्तरगतानां तु श्रुत्वा वचनम् अङ्गना 4.019.017c आत्मनः प्रतिरूपं सा babhëe चारुहासिनी 4.019.018a पुत्रेण मम किं कार्यं किं राज्येन किम् आत्मना 4.019.018c कपिसिंहे महाभागे तस्मिन् भर्तरि नश्यति 4.019.019a पादमूलं गमिष्यामि तस्यैवाहं महात्मनः 4.019.019c यो ऽसौ रामप्रयुक्तेन शरेण विनिपातितः 4.019.020a एवम् उक्त्वा प्रदुद्राव रुदती शोककर्शिता 4.019.020c शिरश् चोरश् च बाहुभ्यां दुःखेन समभिघ्नती 4.019.021a आव्रजन्ती ददर्शाथ पतिं निपतितं भुवि 4.019.021c हन्तारं दानवेन्द्राणां समरेष्व् अनिवर्तिनाम् 4.019.022a क्षेप्तारं पर्वतेन्द्राणां वज्राणाम् इव वासवम् 4.019.022c महावातसमाविष्टं महामेघौघनिःस्वनम् 4.019.023a शक्रतुल्यपराक्रान्तं वृष्ट्वेवोपरतं घनम् 4.019.023c नर्दन्तं नर्दतां भीमं शूरं शूरेण पातितम् 4.019.024a शार्दूलेनामिषस्यार्थे मृगराजं यथा हतम् 4.019.024c अर्चितं सर्वलोकस्य सपताकं सवेदिकम् 4.019.025a नागहेतोः सुपर्णेन चैत्यम् उन्मथितं यथा 4.019.025c अवष्टभ्यावतिष्ठन्तं ददर्श धनुर् ऊर्जितम् 4.019.026a रामं रामानुजं चैव भर्तुश् चैवानुजं Óubhà 4.019.026c तान् अतीत्य समासाद्य भर्तारं निहतं रणे 4.019.027a समीक्ष्य व्यथिता भूमौ संभ्रान्ता निपपात ह 4.019.027c सुप्तेव पुनर् उत्थाय आर्यपुत्रेति क्रोशती 4.019.028a रुरोद सा पतिं दृष्ट्वा संदितं मृत्युदामभिः 4.019.028c ताम् अवेक्ष्य तु सुग्रीवः क्रोशन्तीं कुररीम् इव 4.019.029a विषादम् अगमत् कष्टं दृष्ट्वा चाङ्गदम् आगतम् 4.020.001a रामचापविसृष्टेन शरेणान्तकरेण तम् 4.020.001c दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना 4.020.002a सा समासाद्य भर्तारं पर्यष्वजत भामिनी 4.020.002c इषुणाभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम् 4.020.003a वानरेन्द्रं महेन्द्राभं शोकसंतप्तमानसा 4.020.003c तारा तरुम् इवोन्मूलं पर्यदेवयद् Ãturà 4.020.004a रणे दारुणविक्रान्त प्रवीर प्लवतां वर 4.020.004c किं दीनाम् अपुरोभागाम् अद्य त्वं nÃbhibhëase 4.020.005a उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम् 4.020.005c नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः 4.020.006a अतीव खलु ते कान्ता वसुधा वसुधाधिप 4.020.006c गतासुर् अपि यां गात्रैर् मां विहाय निषेवसे 4.020.007a व्यक्तम् अन्या त्वया वीर धर्मतः संप्रवर्तता 4.020.007c किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता 4.020.008a यान्य् अस्माभिस् त्वया सार्धं वनेषु मधुगन्धिषु 4.020.008c विहृतानि त्वया काले तेषाम् उपरमः कृतः 4.020.009a निरानन्दा निराशाहं निमग्ना शोकसागरे 4.020.009c त्वयि पञ्चत्वम् आपन्ने महायूथपयूथपे 4.020.010a हृदयं सुस्थिरं मह्यं दृष्ट्वा विनिहतं भुवि 4.020.010c यन् न शोकाभिसंतप्तं स्फुटते ऽद्य सहस्रधा 4.020.011a सुग्रीवस्य त्वया भार्या हृता स च विवासितः 4.020.011c यत् तत् तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप 4.020.012a निःश्रेयसपरा मोहात् त्वया चाहं विगर्हिता 4.020.012c यैषाब्रुवं हितं वाक्यं वानरेन्द्रहितैषिणी 4.020.013a कालो निःसंशयो नूनं जीवितान्तकरस् तव 4.020.013c बलाद् येनावपन्नो ऽसि सुग्रीवस्यावशो वशम् 4.020.014a वैधव्यं शोकसंतापं कृपणं कृपणा सती 4.020.014c अदुःखोपचिता पूर्वं वर्तयिष्याम्य् अनाथवत् 4.020.015a लालितश् चाङ्गदो वीरः सुकुमारः सुखोचितः 4.020.015c वत्स्यते काम् अवस्थां मे पितृव्ये क्रोधमूर्छिते 4.020.016a कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम् 4.020.016c दुर्लभं दर्शनं त्व् अस्य तव वत्स भविष्यति 4.020.017a समाश्वासय पुत्रं त्वं संदेशं संदिशस्व च 4.020.017c मूर्ध्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्य् असि 4.020.018a रामेण हि महत् कर्म कृतं त्वाम् अभिनिघ्नता 4.020.018c आनृण्यं तु गतं तस्य सुग्रीवस्य प्रतिश्रवे 4.020.019a सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे 4.020.019c भुङ्क्ष्व राज्यम् अनुद्विग्नः शस्तो भ्राता रिपुस् तव 4.020.020a किं माम् एवं विलपतीं प्रेंणा त्वं nÃbhibhëase 4.020.020c इमाः पश्य वरा बह्वीर् भार्यास् ते वानरेश्वर 4.020.021a तस्या विलपितं श्रुत्वा वानर्यः सर्वतश् च ताः 4.020.021c परिगृह्याङ्गदं दीनं दुःखार्ताः परिचुक्रुशुः 4.020.022a किम् अङ्गदं साङ्गद वीर बाहो; विहाय यास्य् अद्य चिरप्रवासं 4.020.022c न युक्तम् एवं गुणसंनिकृष्टं; विहाय पुत्रं प्रियपुत्र गन्तुम् 4.020.023a किम् अप्रियं ते प्रियचारुवेष; कृतं मया नाथ सुतेन वा ते 4.020.023c सहायिनीम् अद्य विहाय वीर; यमक्षयं गच्छसि दुर्विनीतम् 4.020.024a यद्य् अप्रियं किं चिद् असंप्रधार्य; कृतं मया स्यात् तव दीर्घबाहो 4.020.024c क्षमस्व मे तद् धरिवंश नाथ; व्रजामि मूर्ध्ना तव वीर पादौ 4.020.025a तथा तु तारा करुणं रुदन्ती; भर्तुः समीपे सह वानरीभिः 4.020.025c व्यवस्यत प्रायम् अनिन्द्यवर्णा; उपोपवेष्टुं भुवि यत्र वाली 4.021.001a ततो निपतितां तारां च्युतां ताराम् इवाम्बरात् 4.021.001c शनैर् आश्वासयाम् आस हनूमान् हरियूथपः 4.021.002a गुणदोषकृतं जन्तुः स्वकर्मफलहेतुकम् 4.021.002c अव्यग्रस् तद् अवाप्नोति सर्वं प्रेत्य शुभाशुभम् 4.021.003a शोच्या शोचसि कं शोच्यं दीनं दीनानुकम्पसे 4.021.003c कश् च कस्यानुशोच्यो ऽस्ति देहे ऽस्मिन् बुद्बुदोपमे 4.021.004a अङ्गदस् तु कुमारो ऽयं द्रष्टव्यो जीवपुत्रया 4.021.004c आयत्या च विधेयानि समर्थान्य् अस्य चिन्तय 4.021.005a जानास्य् अनियताम् एवं भूतानाम् आगतिं गतिम् 4.021.005c तस्माच् छुभं हि कर्तव्यं पण्डिते नैहलौकिकम् 4.021.006a यस्मिन् हरिसहस्राणि प्रयुतान्य् अर्बुदानि च 4.021.006c वर्तयन्ति कृतांशानि सो ऽयं दिष्टान्तम् आगतः 4.021.007a यद् अयं न्यायदृष्टार्थः सामदानक्षमापरः 4.021.007c गतो धर्मजितां भूमिं नैनं शोचितुम् अर्हसि 4.021.008a सर्वे च हरिशार्दूल पुत्रश् चायं तवाङ्गदः 4.021.008c हर्यृष्कपतिराज्यं च त्वत्सनाथम् अनिन्दिते 4.021.009a ताव् इमौ शोकसंतप्तौ शनैः प्रेरय भामिनि 4.021.009c त्वया परिगृहीतो ऽयम् अङ्गदः शास्तु मेदिनीम् 4.021.010a संततिश् च यथादृष्टा कृत्यं यच् चापि साम्प्रतम् 4.021.010c राज्ञस् तत् क्रियतां सर्वम् एष कालस्य निश्चयः 4.021.011a संस्कार्यो हरिराजस् तु अङ्गदश् चाभिषिच्यताम् 4.021.011c सिंहासनगतं पुत्रं पश्यन्ती शान्तिम् एष्यसि 4.021.012a सा तस्य वचनं श्रुत्वा bhart­vyasanapŬità 4.021.012c अब्रवीद् उत्तरं तारा हनूमन्तम् अवस्थितम् 4.021.013a अङ्गद प्रतिरूपाणां पुत्राणाम् एकतः Óatam 4.021.013c हतस्याप्य् अस्य वीरस्य गात्रसंश्लेषणं वरम् 4.021.014a न चाहं हरिराजस्य प्रभवाम्य् अङ्गदस्य वा 4.021.014c पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्व् अनन्तरः 4.021.015a न ह्य् एषा बुद्धिर् आस्थेया हनूमन्न् अङ्गदं प्रति 4.021.015c पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम 4.021.016a न हि मम हरिराजसंश्रयात्; क्षमतरम् अस्ति परत्र चेह वा 4.021.016c अभिमुखहतवीरसेवितं; शयनम् इदं मम सेवितुं क्षमम् 4.022.001a वीक्षमाणस् तु मन्दासुः सर्वतो मन्दम् उच्छ्वसन् 4.022.001c आदाव् एव तु सुग्रीवं ददर्श त्व् आत्मजाग्रतः 4.022.002a तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरम् 4.022.002c Ãbhëya व्यक्तया वाचा सस्नेहम् इदम् अब्रवीत् 4.022.003a सुग्रीवदोषेण न मां गन्तुम् अर्हसि किल्बिषात् 4.022.003c कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात् 4.022.004a युगपद्विहितं तात न मन्ये सुखम् आवयोः 4.022.004c सौहार्दं भ्रातृयुक्तं हि तद् इदं जातम् अन्यथा 4.022.005a प्रतिपद्य त्वम् अद्यैव राज्यम् एषां वनौकसाम् 4.022.005c माम् अप्य् अद्यैव गच्छन्तं विद्धि वैवस्वतक्षयम् 4.022.006a जीवितं च हि राज्यं च श्रियं च विपुलाम् इमाम् 4.022.006c प्रजहाम्य् एष वै तूर्णं महच् चागर्हितं यशः 4.022.007a अस्यां त्व् अहम् अवस्थायां वीर वक्ष्यामि यद् वचः 4.022.007c यद्य् अप्य् असुकरं राजन् कर्तुम् एव तद् अर्हसि 4.022.008a सुखार्हं सुखसंवृद्धं बालम् एनम् अबालिशम् 4.022.008c bëpapÆrïamukhaæ पश्य भूमौ पतितम् अङ्गदम् 4.022.009a मम प्राणैः प्रियतरं पुत्रं पुत्रम् इवौरसं 4.022.009c मया हीनम् अहीनार्थं सर्वतः परिपालय 4.022.010a त्वम् अप्य् अस्य हि दाता च परित्राता च सर्वतः 4.022.010c भयेष्व् अभयदश् चैव यथाहं प्लवगेश्वर 4.022.011a एष तारात्मजः श्रीमांस् त्वया तुल्यपराक्रमः 4.022.011c रक्षसां तु वधे तेषाम् अग्रतस् ते भविष्यति 4.022.012a अनुरूपाणि कर्माणि विक्रम्य बलवान् रणे 4.022.012c करिष्यत्य् एष तारेयस् तरस्वी तरुणो ऽङ्गदः 4.022.013a सुषेणदुहिता चेयम् अर्थसूक्ष्मविनिश्चये 4.022.013c औत्पातिके च विविधे सर्वतः परिनिष्ठिता 4.022.014a यद् एषा साध्व् इति ब्रूयात् कार्यं तन् मुक्तसंशयम् 4.022.014c न हि तारामतं किं चिद् अन्यथा परिवर्तते 4.022.015a राघवस्य च ते कार्यं कर्तव्यम् अविशङ्कया 4.022.015c स्याद् अधर्मो ह्य् अकरणे त्वां च हिंस्याद् विमानितः 4.022.016a इमां च मालाम् आधत्स्व दिव्यां sugrÅvakäcanÅm 4.022.016c उदारा श्रीः स्थिता ह्य् अस्यां संप्रजह्यान् मृते मयि 4.022.017a इत्य् एवम् उक्तः सुग्रीवो वालिना भ्रातृसौहृदात् 4.022.017c हर्षं त्यक्त्वा पुनर् दीनो ग्रहग्रस्त ivo¬urà4.022.018a तद् वालिवचनाच् छान्तः कुर्वन् युक्तम् अतन्द्रितः 4.022.018c जग्राह सो ऽभ्यनुज्ञातो मालां तां चैव käcanÅm 4.022.019a तां मालां käcanÅæ दत्त्वा वाली दृष्ट्वात्मजं स्थितम् 4.022.019c संसिद्धः प्रेत्य भावाय स्नेहाद् अङ्गदम् अब्रवीत् 4.022.020a देशकालौ भजस्वाद्य क्षममाणः प्रियाप्रिये 4.022.020c सुखदुःखसहः काले सुग्रीववशगो भव 4.022.021a यथा हि त्वं महाबाहो लालितः सततं मया 4.022.021c न तथा वर्तमानं त्वां सुग्रीवो बहु मंस्यते 4.022.022a मास्यामित्रैर् गतं गच्छेर् मा शत्रुभिर् अरिंदम 4.022.022c भर्तुर् अर्थपरो दान्तः सुग्रीववशगो भव 4.022.023a न चातिप्रणयः कार्यः कर्तव्यो ऽप्रणयश् च ते 4.022.023c उभयं हि महादोषं तस्माद् अन्तरदृग् भव 4.022.024a इत्य् उक्त्वाथ विवृत्ताक्षः ÓarasaæpŬito भृशम् 4.022.024c विवृतैर् दशनैर् भीमैर् बभूवोत्क्रान्तजीवितः 4.022.025a हते तु वीरे प्लवगाधिपे तदा; प्लवंगमास् तत्र न शर्म लेभिरे 4.022.025c वनेचराः सिंहयुते महावने; यथा हि गावो निहते गवां पतौ 4.022.026a ततस् तु तारा व्यसनार्णव प्लुता; मृतस्या भर्तुर् वदनं समीक्ष्य सा 4.022.026c जगाम भूमिं परिरभ्य वालिनं; महाद्रुमं छिन्नम् इवाश्रिता लता 4.023.001a ततः समुपजिघ्रन्ती कपिराजस्य तन्मुखम् 4.023.001c पतिं लोकाच् च्युतं तारा मृतं वचनम् अब्रवीत् 4.023.002a शेषे त्वं विषमे दुःखम् अकृत्वा वचनं मम 4.023.002c उपलोपचिते वीर सुदुःखे वसुधातले 4.023.003a मत्तः प्रियतरा नूनं वानरेन्द्र मही तव 4.023.003c शेषे हि तां परिष्वज्य मां च न pratibhëase 4.023.004a सुग्रीव एव विक्रान्तो वीर साहसिक प्रिय 4.023.004c ऋक्षवानरमुख्यास् त्वां बलिनं पर्युपासते 4.023.005a एषां विलपितं कृच्छ्रम् अङ्गदस्य च शोचतः 4.023.005c मम चेमां गिरं श्रुत्वा किं त्वं न प्रतिबुध्यसे 4.023.006a इदं तच् छूरशयनं यत्र शेषे हतो युधि 4.023.006c शायिता निहता यत्र त्वयैव रिपवः पुरा 4.023.007a विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रिय 4.023.007c माम् अनाथां विहायैकां गतस् त्वम् असि मानद 4.023.008a शूराय न प्रदातव्या कन्या खलु विपश्चिता 4.023.008c शूरभार्यां हतां पश्य सद्यो मां विधवां कृताम् 4.023.009a अवभग्नश् च मे मानो भग्ना मे शाश्वती गतिः 4.023.009c अगाधे च निमग्नास्मि विपुले शोकसागरे 4.023.010a अश्मसारमयं नूनम् इदं मे हृदयं दृढम् 4.023.010c भर्तारं निहतं दृष्ट्वा यन् नाद्य शतधा गतम् 4.023.011a सुहृच् चैव हि भर्ता च प्रकृत्या च मम प्रियः 4.023.011c आहवे च पराक्रान्तः शूरः पञ्चत्वम् आगतः 4.023.012a पतिहीना तु या नारी कामं भवतु पुत्रिणी 4.023.012c धनधान्यैः सुपूर्णापि विधवेत्य् उच्यते बुधैः 4.023.013a स्वगात्रप्रभवे वीर शेषे रुधिरमण्डले 4.023.013c कृमिरागपरिस्तोमे त्वम् एवं शयने यथा 4.023.014a रेणुशोणितसंवीतं गात्रं तव समन्ततः 4.023.014c परिरब्धुं न शक्नोमि भुजाभ्यां प्लवगर्षभ 4.023.015a कृतकृत्यो ऽद्य सुग्रीवो वैरे ऽस्मिन्न् अतिदारुणे 4.023.015c यस्य रामविमुक्तेन हृतम् एकेषुणा भयम् 4.023.016a शरेण हृदि लग्नेन गात्रसंस्पर्शने तव 4.023.016c वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वम् Ãgate 4.023.017a उद्बबर्ह शरं नीलस् तस्य गात्रगतं तदा 4.023.017c गिरिगह्वरसंलीनं दीप्तम् आशीविषं यथा 4.023.018a तस्य निष्कृष्यमाणस्य बाणस्य च बभौ द्युतिः 4.023.018c अस्तमस्तकसंरुद्धो रश्मिर् दिनकराद् इव 4.023.019a पेतुः क्षतजधारास् तु व्रणेभ्यस् तस्य सर्वशः 4.023.019c ताम्रगैरिकसंपृक्ता धारा इव धराधरात् 4.023.020a अवकीर्णं विमार्जन्ती भर्तारं रणरेणुना 4.023.020c अस्रैर् नयनजैः शूरं सिषेचास्त्रसमाहतम् 4.023.021a रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम् 4.023.021c उवाच तारा पिङ्गाक्षं पुत्रम् अङ्गदम् अङ्गना 4.023.022a अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम् 4.023.022c संप्रसक्तस्य वैरस्य गतो ऽन्तः पापकर्मणा 4.023.023a बालसूर्योदयतनुं प्रयान्तं यमसादनम् 4.023.023c अभिवादय राजानं पितरं पुत्र मानदम् 4.023.024a एवम् उक्तः समुत्थाय जग्राह चरणौ पितुः 4.023.024c भुजाभ्यां पीनवृताभ्याम् अङ्गदो ऽहम् इति ब्रुवन् 4.023.025a अभिवादयमानं त्वाम् अङ्गदं त्वं यथापुरा 4.023.025c दीर्घायुर् भव पुत्रेति किमर्थं nÃbhibhëase 4.023.026a अहं पुत्रसहाया त्वाम् उपासे गतचेतनम् 4.023.026c सिंहेन निहतं सद्यो गौः सवत्सेव गोवृषम् 4.023.027a इष्ट्वा संग्रामयज्ञेन नानाप्रहरणाम्भसा 4.023.027c अस्मिन्न् अवभृथे स्नातः कथं पत्न्या मया विना 4.023.028a या दत्ता देवराजेन तव तुष्टेन संयुगे 4.023.028c शातकुम्भमयीं मालां तां ते पश्यामि नेह किम् 4.023.029a राजश्रीर् न जहाति त्वां गतासुम् अपि मानद 4.023.029c सूर्यस्यावर्तमानस्य शैलराजम् इव प्रभा 4.023.030a न मे वचः पथ्यम् इदं त्वया कृतं; न चास्मि शक्ता हि निवारणे तव 4.023.030c हता सपुत्रास्मि हतेन संयुगे; सह त्वया श्रीर् विजहाति माम् इह 4.024.001a गतासुं वालिनं दृष्ट्वा राघवस् तदनन्तरम् 4.024.001c अब्रवीत् प्रश्रितं वाक्यं सुग्रीवं शत्रुतापनः 4.024.002a न शोकपरितापेन श्रेयसा युज्यते मृतः 4.024.002c यद् अत्रानन्तरं कार्यं तत् समाधातुम् अर्हथ 4.024.003a लोकवृत्तम् अनुष्ठेयं कृतं वो bëpamok«aïam 4.024.003c न कालाद् उत्तरं किं चित् कर्म शक्यम् उपासितुम् 4.024.004a नियतः कारणं लोके नियतिः कर्मसाधनम् 4.024.004c नियतिः सर्वभूतानां नियोगेष्व् इह कारणम् 4.024.005a न कर्ता कस्य चित् कश् चिन् नियोगे चापि नेश्वरः 4.024.005c स्वभावे वर्तते लोकस् तस्य कालः परायणम् 4.024.006a न कालः कालम् अत्येति न कालः परिहीयते 4.024.006c स्वभावं वा समासाद्य न कश् चिद् अतिवर्तते 4.024.007a न कालस्यास्ति बन्धुत्वं न हेतुर् न पराक्रमः 4.024.007c न मित्रज्ञातिसंबन्धः कारणं नात्मनो वशः 4.024.008a किं तु काल परीणामो द्रष्टव्यः साधु पश्यता 4.024.008c धर्मश् चार्थश् च कामश् च कालक्रमसमाहिताः 4.024.009a इतः स्वां प्रकृतिं वाली गतः प्राप्तः क्रियाफलम् 4.024.009c धर्मार्थकामसंयोगैः पवित्रं प्लवगेश्वर 4.024.010a स्वधर्मस्य च संयोगाज् जितस् तेन महात्मना 4.024.010c स्वर्गः परिगृहीतश् च प्राणान् अपरिरक्षता 4.024.011a एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपः 4.024.011c तद् अलं परितापेन प्राप्तकालम् उपास्यताम् 4.024.012a वचनान्ते तु रामस्य लक्ष्मणः परवीरहा 4.024.012c अवदत् प्रश्रितं वाक्यं सुग्रीवं गतचेतसं 4.024.013a कुरु त्वम् अस्य सुग्रीव प्रेतकार्यम् अनन्तरम् 4.024.013c ताराङ्गदाभ्यां सहितो वालिनो दहनं प्रति 4.024.014a समाज्ञापय këÂhÃni शुष्काणि च बहूनि च 4.024.014c चन्दनानि च दिव्यानि वालिसंस्कारकारणात् 4.024.015a समाश्वासय चैनं त्वम् अङ्गदं दीनचेतसं 4.024.015c मा भूर् बालिशबुद्धिस् त्वं त्वदधीनम् इदं पुरम् 4.024.016a अङ्गदस् त्व् आनयेन् माल्यं वस्त्राणि विविधानि च 4.024.016c घृतं तैलम् अथो गन्धान् यच् चात्र समनन्तरम् 4.024.017a त्वं तार शिबिकां शीघ्रम् आदायागच्छ संभ्रमात् 4.024.017c त्वरा गुणवती युक्ता ह्य् अस्मिन् काले विशेषतः 4.024.018a सज्जीभवन्तु प्लवगाः शिबिकावाहनोचिताः 4.024.018c समर्था बलिनश् चैव निर्हरिष्यन्ति वालिनम् 4.024.019a एवम् उक्त्वा तु सुग्रीवं सुमित्रानन्दवर्धनः 4.024.019c तस्थौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा 4.024.020a लक्ष्मणस्य वचः श्रुत्वा तारः संभ्रान्तमानसः 4.024.020c प्रविवेश गुहां शीघ्रं शिबिकासक्तमानसः 4.024.021a आदाय शिबिकां तारः स तु पर्यापयत् पुनः 4.024.021c वानरैर् उह्यमानां तां शूरैर् उद्वहनोचितैः 4.024.022a ततो वालिनम् उद्यम्य सुग्रीवः शिबिकां तदा 4.024.022c आरोपयत विक्रोशन्न् अङ्गदेन सहैव तु 4.024.023a आरोप्य शिबिकां चैव वालिनं गतजीवितम् 4.024.023c अलंकारैश् च विविधैर् माल्यैर् वस्त्रैश् च भूषितम् 4.024.024a आज्ञापयत् तदा राजा सुग्रीवः प्लवगेश्वरः 4.024.024c और्ध्वदेहिकम् आर्यस्य क्रियताम् अनुरूपतः 4.024.025a विश्राणयन्तो रत्नानि विविधानि बहूनि च 4.024.025c अग्रतः प्लवगा यान्तु शिबिका तदनन्तरम् 4.024.026a राज्ञाम् ऋद्धिविशेषा हि दृश्यन्ते भुवि यादृशाः 4.024.026c तादृशं वालिनः क्षिप्रं प्राकुर्वन्न् और्ध्वदेहिकम् 4.024.027a अङ्गदम् अप्रिगृह्याशु तारप्रभृतयस् तथा 4.024.027c क्रोशन्तः प्रययुः सर्वे वानरा हतबान्धवाः 4.024.028a ताराप्रभृतयः सर्वा वानर्यो हतयूथपाः 4.024.028c अनुजग्मुर् हि भर्तारं क्रोशन्त्यः करुणस्वनाः 4.024.029a तासां रुदितशब्देन वानरीणां वनान्तरे 4.024.029c वनानि गिरयः सर्वे विक्रोशन्तीव सर्वतः 4.024.030a पुलिने गिरिनद्यास् तु विविक्ते जलसंवृते 4.024.030c चितां चक्रुः सुबहवो वानरा वनचारिणः 4.024.031a अवरोप्य ततः स्कन्धाच् छिबिकां वहनोचिताः 4.024.031c तस्थुर् एकान्तम् आश्रित्य सर्वे शोकसमन्विताः 4.024.032a ततस् तारा पतिं दृष्ट्वा शिबिकातलशायिनम् 4.024.032c आरोप्याङ्के शिरस् तस्य विललाप सुदुःखिता 4.024.033a जनं च पश्यसीमं त्वं कस्माच् chokÃbhipŬitam 4.024.033c प्रहृष्टम् इव ते वक्त्रं गतासोर् अपि मानद 4.024.033e अस्तार्कसमवर्णं च लक्ष्यते जीवतो यथा 4.024.034a एष त्वां रामरूपेण कालः कर्षति वानर 4.024.034c येन स्म विधवाः सर्वाः कृता एकेषुणा रणे 4.024.035a इमास् तास् तव राजेन्द्रवानर्यो वल्लभाः सदा 4.024.035c पादैर् विकृष्टम् अध्वानम् आगताः किं न बुध्यसे 4.024.036a तवेष्टा ननु नामैता भार्याश् चन्द्रनिभाननाः 4.024.036c इदानीं नेक्षसे कस्मात् सुग्रीवं प्लवगेश्वरम् 4.024.037a एते हि सचिवा राजंस् तारप्रभृतयस् तव 4.024.037c पुरवासिजनश् चायं परिवार्यासते ऽनघ 4.024.038a विसर्जयैनान् प्रवलान् यथोचितम् अरिंदम 4.024.038c ततः krŬÃmahe सर्वा वनेषु मदिरोत्कटाः 4.024.039a एवं विलपतीं तारां पतिशोकपरिप्लुताम् 4.024.039c उत्थापयन्ति स्म तदा वानर्यः शोककर्शिताः 4.024.040a सुग्रीवेण ततः सार्धम् अङ्गदः पितरं रुदन् 4.024.040c चिताम् आरोपयाम् आस शोकेनाभिहतेन्द्रियः 4.024.041a ततो ऽग्निं विधिवद् दत्त्वा सो ऽपसव्यं चकार ह 4.024.041c पितरं दीर्घम् अध्वानं प्रस्थितं व्याकुलेन्द्रियः 4.024.042a संस्कृत्य वालिनं ते तु विधिपूर्वं प्लवंगमाः 4.024.042c आजग्मुर् उदकं कर्तुं नदीं शीतजलां शुभाम् 4.024.043a ततस् ते सहितास् तत्र अङ्गदं स्थाप्य चाग्रतः 4.024.043c सुग्रीवतारासहिताः सिषिचुर् वालिने जलम् 4.024.044a सुग्रीवेणैव दीनेन दीनो भूत्वा महाबलः 4.024.044c समानशोकः काकुत्स्थः प्रेतकार्याण्य् अकारयत् 4.025.001a ततः शोकाभिसंतप्तं सुग्रीवं क्लिन्नवासनम् 4.025.001c शाखामृगमहामात्राः परिवार्योपतस्थिरे 4.025.002a अभिगम्य महाबाहुं रामम् अक्लिष्टकारिणम् 4.025.002c स्थिताः präjalaya÷ सर्वे पितामहम् इवर्षयः 4.025.003a ततः käcanaÓailÃbhas तरुणार्कनिभाननः 4.025.003c अब्रवीत् präjalir वाक्यं हनुमान् मारुतात्मजः 4.025.004a भवत्प्रसादात् सुग्रीवः पितृपैतामहं महत् 4.025.004c वानराणां सुदुष्प्रापं प्राप्तो राज्यम् इदं प्रभो 4.025.005a भवता समनुज्ञातः प्रविश्य नगरं शुभम् 4.025.005c संविधास्यति कार्याणि सर्वाणि ससुहृज्जनः 4.025.006a स्नातो ऽयं विविधैर् गन्धैर् औषधैश् च यथाविधि 4.025.006c अर्चयिष्यति रत्नैश् च माल्यैश् च त्वां विशेषतः 4.025.007a इमां गिरिगुहां रम्याम् अभिगन्तुम् इतो ऽर्हसि 4.025.007c कुरुष्व स्वामि संबन्धं वानरान् संप्रहर्षयन् 4.025.008a एवम् उक्तो हनुमता राघवः परवीरहा 4.025.008c प्रत्युवाच हनूमन्तं बुद्धिमान् वाक्यकोविदः 4.025.009a चतुर्दशसमाः सौम्य ग्रामं वा यदि वा पुरम् 4.025.009c न प्रवेक्ष्यामि हनुमन् पितुर् निर्देशपालकः 4.025.010a सुसमृद्धां गुहां दिव्यां सुग्रीवो वानरर्षभः 4.025.010c प्रविष्टो विधिवद् वीरः क्षिप्रं राज्ये ऽभिषिच्यताम् 4.025.011a एवम् उक्त्वा हनूमन्तं रामः सुग्रीवम् अब्रवीत् 4.025.011c इमम् अप्य् अङ्गदं वीर यौवराज्ये ऽभिषेचय 4.025.012a पूर्वो ऽयं वार्षिको मासः श्रावणः सलिलागमः 4.025.012c प्रवृत्ताः सौम्य चत्वारो मासा वार्षिकसंज्ञिताः 4.025.013a नायम् उद्योगसमयः प्रविश त्वं पुरीं शुभाम् 4.025.013c अस्मिन् वत्स्याम्य् अहं सौम्य पर्वते सहलक्ष्मणः 4.025.014a इयं गिरिगुहा रम्या विशाला युक्तमारुता 4.025.014c प्रभूतसलिला सौम्य प्रभूतकमलोत्पला 4.025.015a कार्तिके समनुप्राप्ते त्वं रावणवधे यत 4.025.015c एष नः समयः सौम्य प्रविश त्वं स्वम् आलयम् 4.025.015e अभिषिञ्चस्व राज्ये च सुहृदः संप्रहर्षय 4.025.016a इति रामाभ्यनुज्ञातः सुग्रीवो वानरर्षभः 4.025.016c प्रविवेश पुरीं रम्यां किष्किन्धां वालिपालिताम् 4.025.017a तं वानरसहस्राणि प्रविष्टं वानरेश्वरम् 4.025.017c अभिवाद्य प्रहृष्टानि सर्वतः पर्यवारयन् 4.025.018a ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम् 4.025.018c प्रणम्य मूर्ध्ना पतिता वसुधायां समाहिताः 4.025.019a सुग्रीवः प्रकृतीः सर्वाः saæbhëyotthÃpya वीर्यवान् 4.025.019c भ्रातुर् अन्तःपुरं सौम्यं प्रविवेश महाबलः 4.025.020a प्रविश्य त्व् अभिनिष्क्रान्तं सुग्रीवं वानरर्षभम् 4.025.020c अभ्यषिञ्चन्त सुहृदः सहस्राक्षम् इवामराः 4.025.021a तस्य पाण्डुरम् आजह्रुश् छत्रं हेमपरिष्कृतम् 4.025.021c शुक्ले च बालव्यजने हेमदण्डे यशस्करे 4.025.022a तथा सर्वाणि रत्नानि सर्वबीजौषधानि च 4.025.022c सक्षीराणां च वृक्षाणां प्ररोहान् कुसुमानि च 4.025.023a शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम् 4.025.023c सुगन्धीनि च माल्यानि स्थलजान्य् अम्बुजानि च 4.025.024a चन्दनानि च दिव्यानि गन्धांश् च विविधान् बहून् 4.025.024c अक्षतं जातरूपं च प्रियङ्गुमधुसर्पिषी 4.025.025a दधिचर्म च वैयाघ्रं वाराही चाप्य् उपानहौ 4.025.025c समालम्भनम् आदाय रोचनां समनःशिलाम् 4.025.025e आजग्मुस् तत्र मुदिता वराः कन्यास् तु षोडश 4.025.026a ततस् ते वानरश्रेष्ठं यथाकालं यथाविधि 4.025.026c रत्नैर् वस्त्रैश् च भक्ष्यैश् च तोषयित्वा द्विजर्षभान् 4.025.027a ततः कुशपरिस्तीर्णं समिद्धं जातवेदसं 4.025.027c मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः 4.025.028a ततो हेमप्रतिष्ठाने वरास्तरणसंवृते 4.025.028c प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते 4.025.029a प्राङ्मुखं विविधिअर् मन्त्रैः स्थापयित्वा वरासने 4.025.029c नदीनदेभ्यः संहृत्य तीर्थेभ्यश् च समन्ततः 4.025.030a आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः 4.025.030c अपः कनककुम्भेषु निधाय विमलाः शुभाः 4.025.031a शुभैर् वृषभशृङ्गैश् च कलशैश् चापि käcanai÷ 4.025.031c शास्त्रदृष्टेन विधिना महर्षिविहितेन च 4.025.032a गजो गवाक्षो गवयः शरभो गन्धमादनः 4.025.032c मैन्दश् च द्विविदश् चैव hanÆmä जाम्बवान् नलः 4.025.033a अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना 4.025.033c सलिलेन सहस्राक्षं वसवो वासवं यथा 4.025.034a अभिषिक्ते तु सुग्रीवे सर्वे वानरपुंगवाः 4.025.034c प्रचुक्रुशुर् महात्मानो हृष्टास् तत्र सहस्रशः 4.025.035a रामस्य तु वचः कुर्वन् सुग्रीवो हरिपुंगवः 4.025.035c अङ्गदं संपरिष्वज्य यौवराज्ये ऽभिषेचयत् 4.025.036a अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवंगमाः 4.025.036c साधु साध्व् इति सुग्रीवं महात्मानो ऽभ्यपूजयन् 4.025.037a हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता 4.025.037c बभूव नगरी रम्या क्षिकिन्धा गिरिगह्वरे 4.025.038a निवेद्य रामाय तदा महात्मने; महाभिषेकं कपिवाहिनीपतिः 4.025.038c रुमां च भार्यां प्रतिलभ्य वीर्यवान्; अवाप राज्यं त्रिदशाधिपो यथा 4.026.001a अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् 4.026.001c आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम् 4.026.002a शार्दूलमृगसंघुष्टं सिंहैर् भीमरवैर् वृतम् 4.026.002c nÃnÃgulmalatÃgƬhaæ बहुपादपसंकुलम् 4.026.003a ऋक्षवानरगोपुच्छैर् मार्जारैश् च निषेवितम् 4.026.003c मेघराशिनिभं शैलं नित्यं शुचिजलाश्रयम् 4.026.004a तस्य शैलस्य शिखरे महतीम् आयतां गुहाम् 4.026.004c प्रत्यगृह्णत वासार्थं रामः सौमित्रिणा सह 4.026.005a अवसत् तत्र धर्मात्मा राघवः सहलक्ष्मणः 4.026.005c बहुदृश्यदरीकुञ्जे तस्मिन् प्रस्रवणे गिरौ 4.026.006a सुसुखे ऽपि बहुद्रव्ये तस्मिन् हि धरणीधरे 4.026.006c वसतस् तस्य रामस्य रतिर् अल्पापि नाभवत् 4.026.006e हृतां हि भार्यां स्मरतः प्राणेभ्यो ऽपि गरीयसीम् 4.026.007a उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः 4.026.007c आविवेश न तं निद्रा निशासु शयनं गतम् 4.026.008a तत् समुत्थेन शोकेन bëpopahatacetasaæ 4.026.008c तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम् 4.026.008e तुल्यदुःखो ऽब्रवीद् भ्राता लक्ष्मणो ऽनुनयन् वचः 4.026.009a अलं वीर व्यथां गत्वा न त्वं शोचितुम् अर्हसि 4.026.009c शोचतो ह्य् अवसीदन्ति सर्वार्था विदितं हि ते 4.026.010a भवान् क्रियापरो लोके भवान् देवपरायणः 4.026.010c आस्तिको धर्मशीलश् च व्यवसायी च राघव 4.026.011a न ह्य् अव्यवसितः शत्रुं राक्षसं तं विशेषतः 4.026.011c समर्थस् त्वं रणे हन्तुं विक्रमैर् जिह्मकारिणम् 4.026.012a समुन्मूलय शोकं त्वं व्यवसायं स्थिरं कुरु 4.026.012c ततः सपरिवारं तं निर्मूलं कुरु राक्षसं 4.026.013a पृथिवीम् अपि काकुत्स्थ ससागरवनाचलाम् 4.026.013c परिवर्तयितुं शक्तः किम् अङ्ग पुन रावणम् 4.026.014a अहं तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये 4.026.014c दीप्तैर् आहुतिभिः काले भस्मच् छन्नम् इवानलम् 4.026.015a लक्ष्मणस्य तु तद् वाक्यं प्रतिपूज्य हितं शुभम् 4.026.015c राघवः सुहृदं स्निग्धम् इदं वचनम् अब्रवीत् 4.026.016a वाच्यं यद् अनुरक्तेन स्निग्धेन च हितेन च 4.026.016c सत्यविक्रम युक्तेन तद् उक्तं लक्ष्मण त्वया 4.026.017a एष शोकः परित्यक्तः सर्वकार्यावसादकः 4.026.017c विक्रमेष्व् अप्रतिहतं तेजः प्रोत्साहयाम्य् अहम् 4.026.018a शरत्कालं प्रतीक्षे ऽहम् इयं प्रावृड् उपस्थिता 4.026.018c ततः sarëÂraæ सगणं राक्षसं तं निहन्म्य् अहम् 4.026.019a तस्य तद्वचनं श्रुत्वा हृष्टो रामस्य लक्ष्मणः 4.026.019c पुनर् एवाब्रवीद् वाक्यं सौमित्रिर् मित्रनन्दनः 4.026.020a एतत् ते सदृशं वाक्यम् उक्तं शत्रुनिबर्हण 4.026.020c इदानीम् असि काकुत्स्थ प्रकृतिं स्वाम् उपागतः 4.026.021a विज्ञाय ह्य् आत्मनो वीर्यं तथ्यं भवितुम् अर्हसि 4.026.021c एतत् सदृशम् उक्तं ते श्रुतस्याभिजनस्य च 4.026.022a तस्मात् पुरुषशार्दूल चिन्तयञ् शत्रुनिग्रहम् 4.026.022c वर्षारात्रम् अनुप्राप्तम् अतिक्रामय राघव 4.026.023a नियम्य कोपं प्रतिपाल्यतां शरत्; क्षमस्व मासांश् चतुरो मया सह 4.026.023c वसाचले ऽस्मिन् मृगराजसेविते; संवर्धयञ् शत्रुवधे समुद्यतः 4.027.001a स तदा वालिनं हत्वा सुग्रीवम् अभिषिच्य च 4.027.001c वसन् माल्यवतः पृष्टे रामो लक्ष्मणम् अब्रवीत् 4.027.002a अयं स कालः संप्राप्तः समयो ऽद्य जलागमः 4.027.002c संपश्य त्वं नभो मेघैः संवृतं गिरिसंनिभैः 4.027.003a नव मास धृतं गर्भं भास्कारस्य गभस्तिभिः 4.027.003c पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम् 4.027.004a शक्यम् अम्बरम् आरुह्य मेघसोपानपङ्क्तिभिः 4.027.004c कुटजार्जुनमालाभिर् अलंकर्तुं दिवाकरम् 4.027.005a संध्यारागोत्थितैस् ताम्रैर् अन्तेष्व् अधिकपाण्डुरैः 4.027.005c स्निग्धैर् अभ्रपटच्छदैर् बद्धव्रणम् इवाम्बरम् 4.027.006a मन्दमारुतनिःश्वासं संध्याचन्दनरञ्जितम् 4.027.006c आपाण्डुजलदं भाति कामातुरम् इवाम्बरम् 4.027.007a एषा धर्मपरिक्लिष्टा नववारिपरिप्लुता 4.027.007c सीतेव शोकसंतप्ता मही bëpaæ विमुञ्चति 4.027.008a मेघोदरविनिर्मुक्ताः कह्लारसुखशीतलाः 4.027.008c शक्यम् अञ्जलिभिः पातुं वाताः केतकिगन्धिनः 4.027.009a एष फुल्लार्जुनः शैलः केतकैर् अधिवासितः 4.027.009c सुग्रीव इव शान्तारिर् धाराभिर् अभिषिच्यते 4.027.010a मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः 4.027.010c मारुतापूरितगुहाः प्राधीता इव पर्वताः 4.027.011a कशाभिर् इव हैमीभिर् विद्युद्भिर् इव tìitam 4.027.011c अन्तःस्तनितनिर्घोषं सवेदनम् इवाम्बरम् 4.027.012a नीलमेघाश्रिता विद्युत् स्फुरन्ती प्रतिभाति मे 4.027.012c स्फुरन्ती रावणस्याङ्के वैदेहीव तपस्विनी 4.027.013a इमास् ता मन्मथवतां हिताः प्रतिहता दिशः 4.027.013c अनुलिप्ता इव घनैर् नष्टग्रहनिशाकराः 4.027.014a क्व चिद् bëpÃbhisaæruddhÃn वर्षागमसमुत्सुकान् 4.027.014c कुटजान् पश्य सौमित्रे पुष्टितान् गिरिसानुषु 4.027.014e मम शोकाभिभूतस्य कामसंदीपनान् स्थितान् 4.027.015a रजः प्रशान्तं सहिमो ऽद्य वायुर्; निदाघदोषप्रसराः प्रशान्ताः 4.027.015c स्थिता हि यात्रा वसुधाधिपानां; प्रवासिनो यान्ति नराः स्वदेशान् 4.027.016a संप्रस्थिता मानसवासलुब्धाः; प्रियान्विताः संप्रति चक्रवाकः 4.027.016c अभीक्ष्णवर्षोदकविक्षतेषु; यानानि मार्गेषु न संपतन्ति 4.027.017a क्व चित् प्रकाशं क्व चिद् अप्रकाशं; नभः प्रकीर्णाम्बुधरं विभाति 4.027.017c क्व चित् क्व चित् पर्वतसंनिरुद्धं; रूपं यथा शान्तमहार्णवस्य 4.027.018a व्यामिश्रितं सर्जकदम्बपुष्पैर्; नवं जलं पर्वतधातुताम्रम् 4.027.018c मयूरकेकाभिर् अनुप्रयातं; शैलापगाः शीघ्रतरं वहन्ति 4.027.019a रसाकुलं षट्पदसंनिकाशं; प्रभुज्यते जम्बुफलं प्रकामम् 4.027.019c अनेकवर्णं पवनावधूतं; भूमौ पतत्य् आम्रफलं विपक्वम् 4.027.020a विद्युत्पताकाः सबलाक मालाः; शैलेन्द्रकूटाकृतिसंनिकाशाः 4.027.020c गर्जन्ति मेघाः समुदीर्णनादा; मत्तगजेन्द्रा इव संयुगस्थः 4.027.021a मेघाभिकामी परिसंपतन्ती; संमोदिता भाति बलाकपङ्क्तिः 4.027.021c वातावधूता वरपौण्डरीकी; लम्बेव माला रचिताम्बरस्य 4.027.022a निद्रा शनैः केशवम् अभ्युपैति; द्रुतं नदी सागरम् अभ्युपैति 4.027.022c हृष्टा बलाका घनम् अभ्युपैति; कान्ता सकामा प्रियम् अभ्युपैति 4.027.023a जाता वनान्ताः शिखिसुप्रनृत्ता; जाताः कदम्बाः सकदम्बशाखाः 4.027.023c जाता वृषा गोषु समानकामा; जाता मही सस्यवनाभिरामा 4.027.024a वहन्ति वर्षन्ति नदन्ति भान्ति; ध्यायन्ति नृत्यन्ति समाश्वसन्ति 4.027.024c नद्यो घना मत्तगजा वनान्ताः; प्रियाविनीहाः शिखिनः प्लवंगाः 4.027.025a प्रहर्षिताः केतकपुष्पगन्धम्; आघ्राय हृष्टा वननिर्झरेषु 4.027.025c प्रपात शब्दाकुलिता गजेन्द्राः; सार्धं मयूरैः समदा नदन्ति 4.027.026a धारानिपातैर् अभिहन्यमानाः; कदम्बशाखासु विलम्बमानाः 4.027.026c क्षणार्जितं pu«parasÃvagìhaæ; शनैर् मदं षट्चरणास् त्यजन्ति 4.027.027a अङ्गारचूर्णोत्करसंनिकाशैः; फलैः सुपर्याप्त रसैः समृद्धैः 4.027.027c जम्बूद्रुमाणां प्रविभान्ति शाखा; निलीयमाना इव षट्पदौघैः 4.027.028a तडित्पताकाभिर् अलंकृतानाम्; उदीर्णगम्भीरमहारवाणाम् 4.027.028c विभान्ति रूपाणि बलाहकानां; रणोद्यतानाम् इव वारणानाम् 4.027.029a मार्गानुगः शैलवनानुसारी; संप्रस्थितो मेघरवं निशम्य 4.027.029c युद्धाभिकामः प्रतिनागशङ्की; मत्तो गजेन्द्रः प्रतिसंनिवृत्तः 4.027.030a मुक्तासकाशं सलिलं पतद् वै; सुनिर्मलं पत्रपुटेषु लग्नम् 4.027.030c हृष्टा विवर्णच्छदना विहंगाः; सुरेन्द्रदत्तं तृषिताः पिबन्ति 4.027.031a नीलेषु नीला नववारिपूर्णा; मेघेषु मेघाः प्रविभान्ति सक्ताः 4.027.031c दवाग्निदग्धेषु दवाग्निदग्धाः; शैलेषु शैला इव बद्धमूलाः 4.027.032a मत्ता गजेन्द्रा मुदिता गवेन्द्रा; वनेषु विश्रान्ततरा मृगेन्द्राः 4.027.032c रम्या नगेन्द्रा निभृता नगेन्द्राः; prakrŬito वारिधरैः सुरेन्द्रः 4.027.033a वृत्ता यात्रा नरेन्द्राणां सेना प्रतिनिवर्तते 4.027.033c वैराणि चैव मार्गाश् च सलिलेन समीकृताः 4.027.034a मासि प्रौष्ठपदे ब्रह्म ब्राह्मणानां विवक्षताम् 4.027.034c अयम् अध्यायसमयः सामगानाम् उपस्थितः 4.027.035a निवृत्तकर्मायतनो नूनं संचितसंचयः 4.027.035c ëìhÅm अभ्युपगतो भरतः कोषकाधिपः 4.027.036a नूनम् आपूर्यमाणायाः सरय्वा वधते रयः 4.027.036c मां समीक्ष्य समायान्तम् अयोध्याया इव स्वनः 4.027.037a इमाः स्फीतगुणा वर्षाः सुग्रीवः सुखम् अश्नुते 4.027.037c विजितारिः सदारश् च राज्ये महति च स्थितः 4.027.038a अहं तु हृतदारश् च राज्याच् च महतश् च्युतः 4.027.038c नदीकूलम् इव क्लिन्नम् अवसीदामि लक्ष्मण 4.027.039a शोकश् च मम विस्तीर्णो वर्षाश् च भृशदुर्गमाः 4.027.039c रावणश् च mahä शत्रुर् अपारं प्रतिभाति मे 4.027.040a अयात्रां चैव दृष्ट्वेमां मार्गांश् च भृशदुर्गमान् 4.027.040c प्रणते चैव सुग्रीवे न मया किं चिद् ईरितम् 4.027.041a अपि चातिपरिक्लिष्टं चिराद् दारैः समागतम् 4.027.041c आत्मकार्यगरीयस्त्वाद् वक्तुं नेच्छामि वानरम् 4.027.042a स्वयम् एव हि विश्रम्य ज्ञात्वा कालम् उपागतम् 4.027.042c उपकारं च सुग्रीवो वेत्स्यते नात्र संशयः 4.027.043a तस्मात् कालप्रतीक्षो ऽहं स्थितो ऽस्मि शुभलक्षण 4.027.043c सुग्रीवस्य नदीनां च प्रसादम् अनुपालयन् 4.027.044a उपकारेण वीरो हि प्रतिकारेण युज्यते 4.027.044c अकृतज्ञो ऽप्रतिकृतो हन्ति सत्त्ववतां मनः 4.027.045a अथैवम् उक्तः प्रणिधाय लक्ष्मणः; k­täjalis तत् प्रतिपूज्य bhëitam 4.027.045c उवाच रामं स्वभिराम दर्शनं; प्रदर्शयन् दर्शनम् आत्मनः शुभम् 4.027.046a यथोक्तम् एतत् तव सर्वम् ईप्सितं; नरेन्द्र कर्ता नचिराद् धरीश्वरः 4.027.046c शरत्प्रतीक्षः क्षमताम् इमं bhavä; जलप्रपातं रिपुनिग्रहे धृतः 4.028.001a समीक्ष्य विमलं व्योम गतविद्युद्बलाहकम् 4.028.001c सारसारवसंघुष्टं रम्यज्योत्स्नानुलेपनम् 4.028.002a समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसंग्रहम् 4.028.002c अत्यर्थम् असतां मार्गम् एकान्तगतमानसं 4.028.003a निवृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा 4.028.003c प्राप्तवन्तम् अभिप्रेतान् सर्वान् एव मनोरथान् 4.028.004a स्वां च पात्नीम् अभिप्रेतां तारां चापि समीप्सिताम् 4.028.004c विहरन्तम् अहोरात्रं कृतार्थं विगतज्वलम् 4.028.005a krŬantam इव देवेशं नन्दने ऽप्सरसां गणैः 4.028.005c मन्त्रिषु न्यस्तकार्यं च मन्त्रिणाम् अनवेक्षकम् 4.028.006a उत्सन्नराज्यसंदेशं कामवृत्तम् अवस्थितम् 4.028.006c निश्चितार्थो ऽर्थतत्त्वज्ञः कालधर्मविशेषवित् 4.028.007a प्रसाद्य वाक्यैर् मधुरैर् हेतुमद्भिर् मनोरमैः 4.028.007c वाक्यविद् वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः 4.028.008a हितं तथ्यं च पथ्यं च सामधर्मार्थनीतिमत् 4.028.008c प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम् 4.028.008e हरीश्वरम् उपागम्य हनुमान् वाक्यम् अब्रवीत् 4.028.009a राज्यं प्राप्तं यशश् चैव कौली श्रीर् अभिवर्थिता 4.028.009c मित्राणां संग्रहः शेषस् तद् भवान् कर्तुम् अर्हति 4.028.010a यो हि मित्रेषु कालज्ञः सततं साधु वर्तते 4.028.010c तस्य राज्यं च कीर्तिश् च प्रतापश् चाभिवर्धते 4.028.011a यस्य कोशश् च दण्डश् च मित्राण्य् आत्मा च भूमिप 4.028.011c समवेतानि सर्वाणि स राज्यं महद् अश्नुते 4.028.012a तद् भवान् वृत्तसंपन्नः स्थितः पथि निरत्यये 4.028.012c मित्रार्थम् अभिनीतार्थं यथावत् कर्तुम् अर्हति 4.028.013a यस् तु कालव्यतीतेषु मित्रकार्येषु वर्तते 4.028.013c स कृत्वा महतो ऽप्य् अर्थान् न मित्रार्थेन युज्यते 4.028.014a क्रियतां राघवस्यैतद् वैदेह्याः परिमार्गणम् 4.028.014c तद् इदं वीर कार्यं ते कालातीतम् अरिंदम 4.028.015a न च कालम् अतीतं ते निवेदयति कालवित् 4.028.015c त्वरमाणो ऽपि सन् प्राज्ञस् तव राजन् वशानुगः 4.028.016a कुलस्य केतुः स्फीतस्य दीर्घबन्धुश् च राघवः 4.028.016c अप्रमेयप्रभावश् च स्वयं चाप्रतिमो गुणैः 4.028.017a तस्य त्वं कुरु वै कार्यं पूर्वं तेन कृतं तव 4.028.017c हरीश्वर हरिश्रेष्ठान् आज्ञापयितुम् अर्हसि 4.028.018a न हि तावद् भवेत् कालो व्यतीतश् चोदनाद् ऋते 4.028.018c चोदितस्य हि कार्यस्य भवेत् कालव्यतिक्रमः 4.028.019a अकर्तुर् अपि कार्यस्य भवान् कर्ता हरीश्वर 4.028.019c किं पुनः प्रतिकर्तुस् ते राज्येन च धनेन च 4.028.020a शक्तिमान् असि विक्रान्तो वानरर्ष्क गणेश्वर 4.028.020c कर्तुं दाशरथेः प्रीतिम् आज्ञायां किं नु सज्जसे 4.028.021a कामं खलु शरैर् शक्तः सुरासुरमहोरगान् 4.028.021c वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञां तु काङ्क्षते 4.028.022a प्राणत्यागाविशङ्केन कृतं तेन तव प्रियम् 4.028.022c तस्य मार्गाम वैदेहीं पृथिव्याम् अपि चाम्बरे 4.028.023a न देवा न च गन्धर्वा नासुरा न मरुद्गणाः 4.028.023c न च यक्षा भयं तस्य कुर्युः किम् उत राक्षसाः 4.028.024a तद् एवं शक्तियुक्तस्य पूर्वं प्रियकृतस् तथा 4.028.024c रामस्यार्हसि पिङ्गेश कर्तुं सर्वात्मना प्रियम् 4.028.025a नाधस्ताद् अवनौ नाप्सु गतिर् नोपरि चाम्बरे 4.028.025c कस्य चित् सज्जते ऽस्माकं कपीश्वर तवाज्ञया 4.028.026a तद् आज्ञापय कः किं ते कृते वसतु कुत्र चित् 4.028.026c हरयो ह्य् अप्रधृष्यास् ते सन्ति कोट्यग्रतो ऽनघ 4.028.027a तस्य तद्वचनं श्रुत्वा काले साधुनिवेदितम् 4.028.027c सुग्रीवः सत्त्वसंपन्नश् चकार मतिम् उत्तमाम् 4.028.028a स संदिदेशाभिमतं नीलं नित्यकृतोद्यमम् 4.028.028c दिक्षु सर्वासु सर्वेषां सैन्यानाम् उपसंग्रहे 4.028.029a यथा सेना समग्रा मे यूथपालाश् च सर्वशः 4.028.029c समागच्छन्त्य् असंगेन सेनाग्राणि तथा कुरु 4.028.030a ये त्व् अन्तपालाः प्लवगाः शीघ्रगा व्यवसायिनः 4.028.030c समानयन्तु ते सैन्यं त्वरिताः शासनान् मम 4.028.030e स्वयं चानन्तरं सैन्यं भवान् एवानुपश्यतु 4.028.031a त्रिपञ्चरात्राद् ऊर्ध्वं यः प्राप्नुयान् नेह वानरः 4.028.031c तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा 4.028.032a हरींश् च वृद्धान् उपयातु साङ्गदो; भवान् ममाज्ञाम् अधिकृत्य निश्चिताम् 4.028.032c इति व्यवस्थां हरिपुंगवेश्वरो; विधाय वेश्म प्रविवेश वीर्यवान् 4.029.001a गुहां प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः 4.029.001c वर्षरात्रोषितो रामः kÃmaÓokÃbhipŬita÷ 4.029.002a पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम् 4.029.002c शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम् 4.029.003a कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम् 4.029.003c बुद्ध्वा कालम् अतीतं च मुमोह परमातुरः 4.029.004a स तु संज्ञाम् उपागम्य मुहूर्तान् मतिमान् पुनः 4.029.004c मनःस्थाम् अपि वैदेहीं चिन्तयाम् आस राघवः 4.029.005a आसीनः पर्वतस्याग्रे हेमधातुविभूषिते 4.029.005c शारदं गगनं दृष्ट्व जगाम मनसा प्रियाम् 4.029.006a दृष्ट्वा च विमलं व्योम गतविद्युद्बलाहकम् 4.029.006c सारसारवसंघुष्टं विललापार्तया गिरा 4.029.007a सारसारवसंनादैः सारसारवनादिनी 4.029.007c याश्रमे रमते बाला साद्य मे रमते कथम् 4.029.008a पुष्पितांश् चासनान् दृष्ट्वा käcanÃn इव निर्मलान् 4.029.008c कथं स रमते बाला पश्यन्ती माम् अपश्यती 4.029.009a या पुरा कलहंसानां स्वरेण kalabhëiïÅ 4.029.009c बुध्यते चारुसर्वाङ्गी साद्य मे बुध्यते कथम् 4.029.010a निःस्वनं चक्रवाकानां निशम्य सहचारिणाम् 4.029.010c पुण्डरीकविशालाक्षी कथम् एषा भविष्यति 4.029.011a सरांसि सरितो वापीः काननानि वनानि च 4.029.011c तां विना मृगशावाक्षीं चरन् नाद्य सुखं लभे 4.029.012a अपि तां मद्वियोगाच् च सौकुमार्याच् च भामिनीम् 4.029.012c न दूरं pŬayet कामः शरद्गुणनिरन्तरः 4.029.013a एवमादि नरश्रेष्ठो विललाप नृपात्मजः 4.029.013c विहंग इव सारङ्गः सलिलं त्रिदशेश्वरात् 4.029.014a ततश् चञ्चूर्य रम्येषु फलार्थी गिरिसानुषु 4.029.014c ददर्श पर्युपावृत्तो लक्ष्मीवांल् लक्ष्मणो ऽग्रजम् 4.029.015a तं चिन्तया दुःसहया परीतं; विसंज्ञम् एकं विजने मनस्वी 4.029.015c भ्रातुर् विषादात् परितापदीनः; समीक्ष्य सौमित्रिर् उवाच रामम् 4.029.016a किम् आर्य कामस्य वशंगतेन; किम् आत्मपौरुष्यपराभवेन 4.029.016c अयं सदा saæh­iyate समाधिः; किम् अत्र योगेन निवर्तितेन 4.029.017a क्रियाभियोगं मनसः प्रसादं; समाधियोगानुगतं च कालम् 4.029.017c सहायसामर्थ्यम् अदीनसत्त्व; स्वकर्महेतुं च कुरुष्व हेतुम् 4.029.018a न जानकी मानववंशनाथ; त्वया सनाथा सुलभा परेण 4.029.018c न cÃgnicƬÃæ ज्वलिताम् उपेत्य; न दह्यते वीरवरार्ह कश् चित् 4.029.019a सलक्ष्मणं लक्ष्मणम् अप्रधृष्यं; स्वभावजं वाक्यम् उवाच रामः 4.029.019c हितं च पथ्यं च नयप्रसक्तं; ससामधर्मार्थसमाहितं च 4.029.020a निःसंशयं कार्यम् अवेक्षितव्यं; क्रियाविशेषो ह्य् अनुवर्तितव्यः 4.029.020c ननु प्रवृत्तस्य दुरासदस्य; कुमारकार्यस्य फलं न चिन्त्यम् 4.029.021a अथ पद्मपलाशाक्षीं मैथिलीम् अनुचिन्तयन् 4.029.021c उवाच लक्ष्मणं रामो मुखेन परिशुष्यता 4.029.022a तर्पयित्वा सहस्राक्षः सलिलेन वसुंधराम् 4.029.022c निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः 4.029.023a स्निग्धगम्भीरनिर्घोषाः शैलद्रुमपुरोगमाः 4.029.023c विसृज्य सलिलं मेघाः परिश्रान्ता नृपात्मज 4.029.024a नीलोत्पलदलश्यामः श्यामीकृत्वा दिशो दश 4.029.024c विमदा इव मातङ्गाः शान्तवेगाः पयोधराः 4.029.025a जलगर्भा महावेगाः कुटजार्जुनगन्धिनः 4.029.025c चरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः 4.029.026a घनानां वारणानां च मयूराणां च लक्ष्मण 4.029.026c नादः प्रस्रवणानां च प्रशान्तः सहसानघ 4.029.027a अभिवृष्टा महामेघैर् निर्मलाश् चित्रसानवः 4.029.027c अनुलिप्ता इवाभान्ति गिरयश् चन्द्ररश्मिभिः 4.029.028a दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः 4.029.028c navasaægamasavrŬà जघनानीव योषितः 4.029.029a प्रसन्नसलिलाः सौम्य कुररीभिर् विनादिताः 4.029.029c चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः 4.029.030a अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज 4.029.030c उद्योगसमयः सौम्य पार्थिवानाम् उपस्थितः 4.029.031a इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज 4.029.031c न च पश्यामि सुग्रीवम् उद्योगं वा तथाविधम् 4.029.032a चत्वारो वार्षिका मासा गता वर्षशतोपमाः 4.029.032c मम शोकाभितप्तस्य सौम्य सीताम् अपश्यतः 4.029.033a प्रियाविहीने दुःखार्ते हृतराज्ये विवासिते 4.029.033c कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण 4.029.034a अनाथो हृतराज्यो ऽयं रावणेन च धर्षितः 4.029.034c दीनो दूरगृहः कामी मां चैव शरणं गतः 4.029.035a इत्य् एतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः 4.029.035c अहं वानरराजस्य परिभूतः परंतप 4.029.036a स कालं परिसंख्याय सीतायाः परिमार्गणे 4.029.036c कृतार्थः समयं कृत्वा दुर्मतिर् नावबुध्यते 4.029.037a त्वं प्रविश्य च किष्किन्धां ब्रूहि वानरपुंगवम् 4.029.037c मूर्खं ग्राम्य सुखे सक्तं सुग्रीवं वचनान् मम 4.029.038a अर्थिनाम् उपपन्नानां पूर्वं चाप्य् उपकारिणाम् 4.029.038c आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः 4.029.039a शुभं वा यदि वा पापं यो हि वाक्यम् उदीरितम् 4.029.039c सत्येन परिगृह्णाति स वीरः पुरुषोत्तमः 4.029.040a कृतार्था ह्य् अकृतार्थानां मित्राणां न भवन्ति ये 4.029.040c तान् मृतान् अपि क्रव्यादः कृतघ्नान् नोपभुञ्जते 4.029.041a नूनं käcanap­«Âhasya विकृष्टस्य मया रणे 4.029.041c द्रष्टुम् इच्छन्ति चापस्य रूपं विद्युद्गणोपमम् 4.029.042a घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे 4.029.042c निर्घोषम् इव वज्रस्य पुनः संश्रोतुम् इच्छति 4.029.043a कामम् एवं गते ऽप्य् अस्य परिज्ञाते पराक्रमे 4.029.043c त्वत्सहायस्य मे वीर न चिन्ता स्यान् नृपात्मज 4.029.044a यदर्थम् अयम् आरम्भः कृतः परपुरंजय 4.029.044c समयं नाभिजानाति कृतार्थः प्लवगेश्वरः 4.029.045a वर्षासमयकालं तु प्रतिज्ञाय हरीश्वरः 4.029.045c व्यतीतांश् चतुरो मासान् विहरन् नावबुध्यते 4.029.046a सामात्यपरिषत् krŬan पानम् एवोपसेवते 4.029.046c शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम् 4.029.047a उच्यतां गच्छ सुग्रीवस् त्वया वत्स महाबल 4.029.047c मम रोषस्य यद्रूपं ब्रूयाश् चैनम् इदं वचः 4.029.048a न च संकुचितः पन्था येन वाली हतो गतः 4.029.048c समये तिष्ठ सुग्रीवमा वालिपथम् अन्वगाः 4.029.049a एक एव रणे वाली शरेण निहतो मया 4.029.049c त्वां तु सत्याद् अतिक्रान्तं हनिष्यामि सबान्धवम् 4.029.050a तद् एवं विहिते कार्ये यद् धितं पुरुषर्षभ 4.029.050c तत् तद् ब्रूहि नरश्रेष्ठ त्वर कालव्यतिक्रमः 4.029.051a कुरुष्व सत्यं मयि वानरेश्वर; प्रतिश्रुतं धर्मम् अवेक्ष्य शाश्वतम् 4.029.051c मा वालिनं प्रेत्य गतो यमक्षयं; त्वम् अद्य पश्येर् मम चोदितैः शरैः 4.029.052a स पूर्वजं तीव्रविवृद्धकोपं; लालप्यमानं प्रसमीक्ष्य दीनम् 4.029.052c चकार तीव्रां मतिम् उग्रतेजा; हरीश्वरमानववंशनाथः 4.030.001a स कामिनं दीनम् अदीनसत्त्वः; शोकाभिपन्नं समुदीर्णकोपम् 4.030.001c नरेन्द्रसूनुर् नरदेवपुत्रं; रामानुजः पूर्वजम् इत्य् उवाच 4.030.002a न वानरः स्थास्यति साधुवृत्ते; न मंस्यते कार्यफलानुषङ्गान् 4.030.002c न भक्ष्यते वानरराज्यलक्ष्मीं; तथा हि नाभिक्रमते ऽस्य बुद्धिः 4.030.003a मतिक्षयाद् ग्राम्यसुखेषु सक्तस्; तव प्रसादाप्रतिकारबुद्धिः 4.030.003c हतो ऽग्रजं पश्यतु वालिनं स; न राज्यम् एवं विगुणस्य देयम् 4.030.004a न धारये कोपम् उदीर्णवेगं; निहन्मि सुग्रीवम् असत्यम् अद्य 4.030.004c हरिप्रवीरैः सह वालिपुत्रो; नरेन्द्रपत्न्या विचयं करोतु 4.030.005a तम् आत्तबाणासनम् उत्पतन्तं; निवेदितार्थं रणचण्डकोपम् 4.030.005c उवच रामः परवीरहन्ता; स्ववेक्षितं सानुनयं च वाक्यम् 4.030.006a न हि वै त्वद्विधो लोके पापम् एवं समाचरेत् 4.030.006c पापम् आर्येण यो हन्ति स वीरः पुरुषोत्तमः 4.030.007a नेदम् अद्य त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण 4.030.007c तां प्रीतिम् अनुवर्तस्व पूर्ववृत्तं च संगतम् 4.030.008a सामोपहितया वाचा रूक्षाणि परिवर्जयन् 4.030.008c वक्तुम् अर्हसि सुग्रीवं व्यतीतं कालपर्यये 4.030.009a सो' ग्रजेनानुशिष्टार्थो यथावत् पुरुषर्षभः 4.030.009c प्रविवेश पुरीं वीरो लक्ष्मणः परवीरहा 4.030.010a ततः शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः 4.030.010c लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः 4.030.011a शक्रबाणासनप्रख्यं धनुः कालान्तकोपमः 4.030.011c प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमान् इव 4.030.012a यथोक्तकारी वचनम् उत्तरं चैव सोत्तरम् 4.030.012c बृहस्पतिसमो बुद्ध्या मत्त्वा रामानुजस् तदा 4.030.013a कामक्रोधसमुत्थेन भ्रातुः कोपाग्निना वृतः 4.030.013c प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस् तदा 4.030.014a सालतालाश्वकर्णांश् च तरसा पातयन् बहून् 4.030.014c पर्यस्यन् गिरिकूटानि द्रुमान् अन्यांश् च वेगतः 4.030.015a शिलाश् च शकलीकुर्वन् पद्भ्यां गज इवाशुगः 4.030.015c दूरम् एकपदं त्यक्त्वा ययौ कार्यवशाद् द्रुतम् 4.030.016a ताम् अपश्यद् बलाकीर्णां हरिराजमहापुरीम् 4.030.016c दुर्गाम् इक्ष्वाकुशार्दूलः किष्किन्धां गिरिसंकटे 4.030.017a रोषात् प्रस्फुरमाणौष्ठः सुग्रीवं प्रति कल्ष्मणः 4.030.017c ददर्श वानरान् भीमान् किष्किन्धाया बहिश्चरान् 4.030.018a शैलशृङ्गाणि शतशः प्रवृद्धांश् च महीरुहान् 4.030.018c जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे 4.030.019a तान् गृहीतप्रहरणान् हरीन् दृष्ट्वा तु लक्ष्मणः 4.030.019c बभूव द्विगुणं क्रुद्धो बह्विन्धन इवानलः 4.030.020a तं ते भयपरीताङ्गाः क्रुद्धं दृष्ट्वा प्लवंगमाः 4.030.020c कालमृत्युयुगान्ताभं शतशो विद्रुता दिशः 4.030.021a ततः सुग्रीवभवनं प्रविश्य हरिपुंगवाः 4.030.021c क्रोधम् आगमनं चैव लक्ष्मणस्य न्यवेदयन् 4.030.022a तारया सहितः कामी सक्तः कपिवृषो रहः 4.030.022c न तेषां कपिवीराणां शुश्राव वचनं तदा 4.030.023a ततः सचिवसंदिष्टा हरयो रोमहर्षणाः 4.030.023c गिरिकुञ्जरमेघाभा नगर्या निर्ययुस् तदा 4.030.024a नखदंष्ट्रायुधा घोराः सर्वे विकृतदर्शनाः 4.030.024c सर्वे शार्दूलदर्पाश् च सर्वे च विकृताननाः 4.030.025a दशनागबलाः के चित् के चिद् दशगुणोत्तराः 4.030.025c के चिन् नागसहस्रस्य बभूवुस् तुल्यविक्रमाः 4.030.026a कृत्स्नां हि कपिभिर् व्याप्तां द्रुमहस्तैर् महाबलैः 4.030.026c अपश्यल् लक्ष्मणः क्रुद्धः किष्किन्धां तां दुरासदम् 4.030.027a ततस् ते हरयः सर्वे प्राकारपरिखान्तरात् 4.030.027c निष्क्रम्योदग्रसत्त्वास् तु तस्थुर् आविष्कृतं तदा 4.030.028a सुग्रीवस्य प्रमादं च पूर्वजं चार्तम् आत्मवान् 4.030.028c बुद्ध्वा कोपवशं वीरः पुनर् एव जगाम सः 4.030.029a स दीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनः 4.030.029c बभूव नरशार्दूलसधूम इव पावकः 4.030.030a बाणशल्यस्फुरज्जिह्वः सायकासनभोगवान् 4.030.030c स्वतेजोविषसंघातः पञ्चास्य इव पन्नगः 4.030.031a तं दीप्तम् इव कालाग्निं नागेन्द्रम् इव कोपितम् 4.030.031c समासाद्याङ्गदस् त्रासाद् विषादम् अगमद् भृशम् 4.030.032a सो ऽङ्गदं रोषताम्राक्षः संदिदेश महायशाः 4.030.032c सुग्रीवः कथ्यतां वत्स ममागमनम् इत्य् उत 4.030.033a एष रामानुजः प्राप्तस् त्वत्सकाशम् अरिंदमः 4.030.033c भ्रातुर् व्यसनसंतप्तो द्वारि तिष्ठति लक्ष्मणः 4.030.034a लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टो ऽङ्गदो ऽब्रवीत् 4.030.034c पितुः समीपम् आगम्य सौमित्रिर् अयम् आगतः 4.030.035a ते महौघनिभं दृष्ट्वा वज्राशनिसमस्वनम् 4.030.035c सिंहनादं समं चक्रुर् लक्ष्मणस्य समीपतः 4.030.036a तेन शब्देन महता प्रत्यबुध्यत वानरः 4.030.036c मदविह्वलताम्राक्षो व्याकुलस्रग्विभूषणः 4.030.037a अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ 4.030.037c मन्त्रिणो वानरेन्द्रस्य संमतोदारदर्शिनौ 4.030.038a प्लक्षश् चैव प्रभावश् च मन्त्रिणाव् अर्थधर्मयोः 4.030.038c वक्तुम् उच्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः 4.030.039a प्रसादयित्वा सुग्रीवं वचनैः सामनिश्चितैः 4.030.039c आसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम् 4.030.040a सत्यसंधौ महाभागौ भ्रातरौ रामलक्ष्मणौ 4.030.040c वयस्य भावं संप्राप्तौ राज्यार्हौ राज्यदायिनौ 4.030.041a तयोर् एको धनुष्पाणिर् द्वारि तिष्ठति लक्ष्मणः 4.030.041c यस्य भीताः प्रवेपन्ते नादान् मुञ्चन्ति वानराः 4.030.042a स एष राघवभ्राता लक्ष्मणो वाक्यसारथिः 4.030.042c व्यवसाय रथः प्राप्तस् तस्य रामस्य शासनात् 4.030.043a तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः सह बन्धुभिः 4.030.043c राजंस् तिष्ठ स्वसमये भव सत्यप्रतिश्रवः 4.031.001a अङ्गदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह 4.031.001c लक्ष्मणं कुपितं श्रुत्वा मुमोचासनम् आत्मवान् 4.031.002a सचिवान् अब्रवीद् वाक्यं निश्चित्य गुरुलाघवम् 4.031.002c मन्त्रज्ञान् मन्त्रकुशलो मन्त्रेषु परिनिष्ठितः 4.031.003a न मे दुर्व्याहृतं किं चिन् नापि मे दुरनुष्ठितम् 4.031.003c लक्ष्मणो राघवभ्राता क्रुद्धः किम् इति चिन्तये 4.031.004a असुहृद्भिर् ममामित्रैर् नित्यम् अन्तरदर्शिभिः 4.031.004c मम दोषान् asaæbhÆtä श्रावितो राघवानुजः 4.031.005a अत्र तावद् यथाबुद्धि सर्वैर् एव यथाविधि 4.031.005c भवद्भिर् निश्चयस् तस्य विज्ञेयो निपुणं शनैः 4.031.006a न खल्व् अस्ति मम त्रासो लक्ष्मणान् नापि राघवात् 4.031.006c मित्रं त्व् अस्थान कुपितं जनयत्य् एव संभ्रमम् 4.031.007a सर्वथा सुकरं मित्रं दुष्करं परिपालनम् 4.031.007c अनित्यत्वात् तु चित्तानां प्रीतिर् अल्पे ऽपि भिद्यते 4.031.008a अतोनिमित्तं त्रस्तो ऽहं रामेण तु महात्मना 4.031.008c यन् ममोपकृतं शक्यं प्रतिकर्तुं न तन् मया 4.031.009a सुग्रीवेणैवम् उक्तस् तु हनुमान् हरिपुंगवः 4.031.009c उवाच स्वेन तर्केण मध्ये वानरमन्त्रिणाम् 4.031.010a सर्वथा नैतद् आश्चर्यं यत् त्वं हरिगणेश्वर 4.031.010c न विस्मरसि सुस्निग्धम् उपकारकृतं शुभम् 4.031.011a राघवेण तु शूरेण भयम् उत्सृज्य दूरतः 4.031.011c त्वत्प्रियार्थं हतो वाली शक्रतुल्यपराक्रमः 4.031.012a सर्वथा प्रणयात् क्रुद्धो राघवो नात्र संशयः 4.031.012c भ्रातरं स प्रहितवांल् लक्ष्मणं लक्ष्मिवर्धनम् 4.031.013a त्वं प्रमत्तो न जानीषे कालं कलविदां वर 4.031.013c फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शरच् छिवा 4.031.014a निर्मल ग्रहनक्षत्रा द्यौः प्रनष्टबलाहका 4.031.014c प्रसन्नाश् च दिशः सर्वाः सरितश् च सरांसि च 4.031.015a प्राप्तम् उद्योगकालं तु नावैषि हरिपुंगव 4.031.015c त्वं प्रमत्त इति व्यक्तं लक्ष्मणो ऽयम् इहागतः 4.031.016a आर्तस्य हृतदारस्य परुषं पुरुषान्तरात् 4.031.016c वचनं मर्षणीयं ते राघवस्य महात्मनः 4.031.017a कृतापराधस्य हि ते नान्यत् पश्याम्य् अहं क्षमम् 4.031.017c antareïäjaliæ बद्ध्वा लक्ष्मणस्य प्रसादनात् 4.031.018a नियुक्तैर् मन्त्रिभिर् वाच्यो अवश्यं पार्थिवो हितम् 4.031.018c अत एव भयं त्यक्त्वा ब्रवीम्य् अवधृतं वचः 4.031.019a अभिक्रुद्धः समर्थो हि चापम् उद्यम्य राघवः 4.031.019c सदेवासुरगन्धर्वं वशे स्थापयितुं जगत् 4.031.020a न स क्षमः कोपयितुं यः प्रसाद्य पुनर् भवेत् 4.031.020c पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः 4.031.021a तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः ससुहृज्जनः 4.031.021c राजंस् तिष्ठ स्वसमये भर्तुर् भार्येव तद्वशे 4.031.022a न रामरामानुजशासनं त्वया; कपीन्द्रयुक्तं मनसाप्य् अपोहितुम् 4.031.022c मनो हि ते ज्ञास्यति मानुषं बलं; सराघवस्यास्य सुरेन्द्रवर्चसः 4.032.001a अथ प्रतिसमादिष्टो लक्ष्मणः परवीरहा 4.032.001c प्रविवेश गुहां घोरां किष्किन्धां रामशासनात् 4.032.002a द्वारस्था हरयस् तत्र महाकाया महाबलाः 4.032.002c बभूवुर् लक्ष्मणं दृष्ट्वा सर्वे präjalaya÷ स्थिताः 4.032.003a निःश्वसन्तं तु तं दृष्ट्वा क्रुद्धं दशरथात्मजम् 4.032.003c बभूवुर् हरयस् त्रस्ता न चैनं पर्यवारयन् 4.032.004a स तं रत्नमयीं श्रीमान् दिव्यां पुष्पितकाननाम् 4.032.004c रम्यां रत्नसमाकीर्णां ददर्श महतीं गुहाम् 4.032.005a हर्म्यप्रासादसंबाधां नानापण्योपशोभिताम् 4.032.005c सर्वकामफलैर् वृक्षैः पुष्पितैर् उपशोभिताम् 4.032.006a देवगन्धर्वपुत्रैश् च वानरैः कामरूपिभिः 4.032.006c दिव्य माल्याम्बरधारैः शोभितां प्रियदर्शनैः 4.032.007a चन्दनागरुपद्मानां गन्धैः सुरभिगन्धिनाम् 4.032.007c मैरेयाणां मधूनां च संमोदितमहापथाम् 4.032.008a विन्ध्यमेरुगिरिप्रस्थैः प्रासादैर् नैकभूमिभिः 4.032.008c ददर्श गिरिनद्यश् च विमलास् तत्र राघवः 4.032.009a अङ्गदस्य गृहं रम्यं मैन्दस्य द्विविदस्य च 4.032.009c गवयस्य गवाक्षस्य गजस्य शरभस्य च 4.032.010a विद्युन्मालेश् च संपातेः सूर्याक्षस्य हनूमतः 4.032.010c वीरबाहोः सुबाहोश् च नलस्य च महात्मनः 4.032.011a कुमुदस्य सुषेणस्य तारजाम्बवतोस् तथा 4.032.011c दधिवक्त्रस्य नीलस्य सुपाटलसुनेत्रयोः 4.032.012a एतेषां कपिमुख्यानां राजमार्गे महात्मनाम् 4.032.012c ददर्श गृहमुख्यानि महासाराणि लक्ष्मणः 4.032.013a पाण्डुराभ्रप्रकाशानि दिव्यमाल्ययुतानि च 4.032.013c प्रभूतधनधान्यानि स्त्रीरत्नैः शोभितानि च 4.032.014a पाण्डुरेण तु शैलेन परिक्षिप्तं दुरासदम् 4.032.014c वानरेन्द्रगृहं रम्यं महेन्द्रसदनोपमम् 4.032.015a शुल्कैः प्रासादशिखरैः कैलासशिखरोपमैः 4.032.015c सर्वकामफलैर् वृक्षैः पुष्टितैर् उपशोभितम् 4.032.016a महेन्द्रदत्तैः श्रीमद्भिर् नीलजीमूतसंनिभैः 4.032.016c दिव्यपुष्पफलैर् वृक्षैः शीतच्छायैर् मनोरमैः 4.032.017a हरिभिः संवृतद्वारं बलिभिः शस्त्रपाणिभिः 4.032.017c दिव्यमाल्यावृतं शुभ्रं taptakäcanatoraïam 4.032.018a सुग्रीवस्य गृहं रम्यं प्रविवेश महाबलः 4.032.018c अवार्यमाणः सौमित्रिर् महाभ्रम् इव भास्करः 4.032.019a स सप्त कक्ष्या धर्मात्मा यानासनसमावृताः 4.032.019c प्रविश्य सुमहद् गुप्तं ददर्शान्तःपुरं महत् 4.032.020a हैमराजतपर्यङ्कैर् बहुभिश् च वरासनैः 4.032.020c महार्हास्तरणोपेतैस् तत्र तत्रोपशोभितम् 4.032.021a प्रविशन्न् एव सततं शुश्राव मधुरस्वरम् 4.032.021c तन्त्रीगीतसमाकीर्णं समगीतपदाक्षरम् 4.032.022a बह्वीश् च विविधाकारा रूपयौवनगर्विताः 4.032.022c स्त्रियः सुग्रीवभवने ददर्श स महाबलः 4.032.023a दृष्ट्वाभिजनसंपन्नाश् चित्रमाल्यकृतस्रजः 4.032.023c वरमाल्यकृतव्यग्रा भूषणोत्तमभूषिताः 4.032.024a नातृप्तान् नाति च व्यग्रान् नानुदात्तपरिच्छदान् 4.032.024c सुग्रीवानुचरांश् चापि लक्षयाम् आस लक्ष्मणः 4.032.025a ततः सुग्रीवम् आसीनं käcane परमासने 4.032.025c महार्हास्तरणोपेते ददर्शादित्यसंनिभम् 4.032.026a दिव्याभरणचित्राङ्गं दिव्यरूपं यशस्विनम् 4.032.026c दिव्यमाल्याम्बरधरं महेन्द्रम् इव दुर्जयम् 4.032.026e दिव्याभरणमाल्याभिः प्रमदाभिः समावृतम् 4.032.027a रुमां तु वीरः परिरभ्य gìhaæ; वरासनस्थो वरहेमवर्णः 4.032.027c ददर्श सौमित्रिम् अदीनसत्त्वं; विशालनेत्रः सुविशालनेत्रम् 4.033.001a तम् अप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम् 4.033.001c सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः 4.033.002a क्रुद्धं निःश्वसमानं तं प्रदीप्तम् इव तेजसा 4.033.002c भ्रातुर् व्यसनसंतप्तं दृष्ट्वा दशरथात्मजम् 4.033.003a उत्पपात हरिश्रेष्ठो हित्वा सौवर्णम् आसनम् 4.033.003c महान् महेन्द्रस्य यथा स्वलंकृत इव ध्वजः 4.033.004a उत्पतन्तम् अनूत्पेतू रुमाप्रभृतयः स्त्रियः 4.033.004c सुग्रीवं गगने पूर्णं चन्द्रं तारागणा इव 4.033.005a संरक्तनयनः श्रीमान् विचचाल k­täjali÷ 4.033.005c बभूवावस्थितस् तत्र कल्पवृक्षो महान् इव 4.033.006a रुमा द्वितीयं सुग्रीवं नारीमध्यगतं स्थितम् 4.033.006c अब्रवील् लक्ष्मणः क्रुद्धः सतारं शशिनं यथा 4.033.007a सत्त्वाभिजनसंपन्नः सानुक्रोशो जितेन्द्रियः 4.033.007c कृतज्ञः सत्यवादी च राजा लोके महीयते 4.033.008a यस् तु राजा स्थितो ऽधर्मे मित्राणाम् उपकारिणाम् 4.033.008c मिथ्याप्रतिज्ञां कुरुते को नृशंसतरस् ततः 4.033.009a शतम् अश्वानृते हन्ति सहस्रं तु गवानृते 4.033.009c आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते 4.033.010a पूर्वं कृतार्थो मित्राणां न तत् प्रतिकरोति यः 4.033.010c कृतघ्नः सर्वभूतानां स वध्यः प्लवगेश्वर 4.033.011a गीतो ऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः 4.033.011c दृष्ट्वा कृतघ्नं क्रुद्धेन तं निबोध प्लवंगम 4.033.012a ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा 4.033.012c निष्कृतिर् विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः 4.033.013a अनार्यस् त्वं कृतघ्नश् च मिथ्यावादी च वानर 4.033.013c पूर्वं कृतार्थो रामस्य न तत् प्रतिकरोषि यत् 4.033.014a ननु नाम कृतार्थेन त्वया रामस्य वानर 4.033.014c सीताया मार्गणे यत्नः कर्तव्यः कृतम् इच्छता 4.033.015a स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्या प्रतिश्रवः 4.033.015c न त्वां रामो विजानीते सर्पं मण्डूकराविणम् 4.033.016a महाभागेन रामेण पापः करुणवेदिना 4.033.016c हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना 4.033.017a कृतं चेन् नाभिजानीषे रामस्याक्लिष्टकर्मणः 4.033.017c सद्यस् त्वं निशितैर् बाणैर् हतो द्रक्ष्यसि वालिनम् 4.033.018a न च संकुचितः पन्था येन वाली हतो गतः 4.033.018c समये तिष्ठ सुग्रीव मा वालिपथम् अन्वगाः 4.033.019a न नूनम् इक्ष्वाकुवरस्य कार्मुकाच्; cyutä शरान् पश्यसि वज्रसंनिभान् 4.033.019c ततः सुखं नाम निषेवसे सुखी; न रामकार्यं मनसाप्य् अवेक्षसे 4.034.001a तथा ब्रुवाणं सौमित्रिं प्रदीप्तम् इव तेजसा 4.034.001c अब्रवील् लक्ष्मणं तारा ताराधिपनिभानना 4.034.002a नैवं लक्ष्मण वक्तव्यो नायं परुषम् अर्हति 4.034.002c हरीणाम् ईश्वरः श्रोतुं तव वक्त्राद् विशेषतः 4.034.003a नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः 4.034.003c नैवानृतकथो वीर न जिह्मश् च कपीश्वरः 4.034.004a उपकारं कृतं वीरो नाप्य् अयं विस्मृतः कपिः 4.034.004c रामेण वीर सुग्रीवो यद् अन्यैर् दुष्करं रणे 4.034.005a रामप्रसादात् कीर्तिं च कपिराज्यं च शाश्वतम् 4.034.005c प्राप्तवान् इह सुग्रीवो रुमां मां च परंतप 4.034.006a सुदुःखं शायितः पूर्वं प्राप्येदं सुखम् उत्तमम् 4.034.006c प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः 4.034.007a घृताच्यां किल संसक्तो दशवर्षाणि लक्ष्मण 4.034.007c अहो ऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः 4.034.008a स हि प्राप्तं न जानीते कालं कालविदां वरः 4.034.008c विश्वामित्रो महातेजाः किं पुनर् यः पृथग्जनः 4.034.009a देहधर्मं गतस्यास्य परिश्रान्तस्य लक्ष्मण 4.034.009c अवितृप्तस्य कामेषु रामः क्षन्तुम् इहार्हति 4.034.010a न च रोषवशं तात गन्तुम् अर्हसि लक्ष्मण 4.034.010c निश्चयार्थम् अविज्ञाय सहसा प्राकृतो यथा 4.034.011a सत्त्वयुक्ता हि पुरुषास् त्वद्विधाः पुरुषर्षभ 4.034.011c अविमृश्य न रोषस्य सहसा यान्ति वश्यताम् 4.034.012a प्रसादये त्वां धर्मज्ञ सुग्रीवार्थे समाहिता 4.034.012c महान् रोषसमुत्पन्नः संरम्भस् त्यज्यताम् अयम् 4.034.013a रुमां मां कपिराज्यं च धनधान्यवसूनि च 4.034.013c रामप्रियार्थं सुग्रीवस् त्यजेद् इति मतिर् मम 4.034.014a समानेष्व्यति सुग्रीवः सीतया सह राघवम् 4.034.014c शशाङ्कम् इव रोहिष्या निहत्वा रावणं रणे 4.034.015a शतकोटिसहस्राणि लङ्कायां किल रक्षसाम् 4.034.015c अयुतानि च षट्त्रिंशत् सहस्राणि शतानि च 4.034.016a अहत्वा तांश् च दुर्धर्षान् राक्षसान् कामरूपिणः 4.034.016c न शक्यो रावणो हन्तुं येन सा मैथिली हृता 4.034.017a ते न शक्या रणे हन्तुम् असहायेन लक्ष्मण 4.034.017c रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः 4.034.018a एवम् आख्यातवान् वाली स ह्य् अभिज्ञो हरीश्वरः 4.034.018c आगमस् तु न मे व्यक्तः श्रवात् तस्य ब्रवीम्य् अहम् 4.034.019a त्वत्सहायनिमित्तं वै प्रेषिता हरिपुंगवाः 4.034.019c आनेतुं वानरान् युद्धे सुबहून् हरियूथपान् 4.034.020a तांश् च प्रतीक्षमाणो ऽयं विक्रान्तान् सुमहाबलान् 4.034.020c राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः 4.034.021a कृता तु संस्था सौमित्रे सुग्रीवेण यथापुरा 4.034.021c अद्य तैर् वानरैर् सर्वैर् आगन्तव्यं महाबलैः 4.034.022a ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च 4.034.022c अद्य त्वाम् उपयास्यन्ति जहि कोपम् अरिंदम 4.034.022e कोट्यो ऽनेकास् तु काकुत्स्थ कपीनां दीप्ततेजसाम् 4.034.023a तव हि मुखम् इदं निरीक्ष्य कोपात्; क्षतजनिभे नयने निरीक्षमाणाः 4.034.023c हरिवरवनिता न यान्ति शान्तिं; प्रथमभयस्य हि शङ्किताः स्म सर्वाः 4.035.001a इत्य् उक्तस् तारया वाक्यं प्रश्रितं धर्मसंहितम् 4.035.001c मृदुस्वभावः सौमित्रिः प्रतिजग्राह तद्वचः 4.035.002a तस्मिन् प्रतिगृहीते तु वाक्ये हरिगणेश्वरः 4.035.002c लक्ष्मणात् सुमहत् त्रासं वस्त्रं क्लिन्नम् इवात्यजत् 4.035.003a ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत् 4.035.003c चिच्छेद विमदश् चासीत् सुग्रीवो वानरेश्वरः 4.035.004a स लक्ष्मणं भीमबलं सर्ववानरसत्तमः 4.035.004c अब्रवीत् प्रश्रितं वाक्यं सुग्रीवः संप्रहर्षयन् 4.035.005a प्रनष्टा श्रीश् च कीर्तिश् च कपिराज्यं च शाश्वतम् 4.035.005c रामप्रसादात् सौमित्रे पुनः प्राप्तम् इदं मया 4.035.006a कः शक्तस् तस्य देवस्य ख्यातस्य स्वेन कर्मणा 4.035.006c तादृशं विक्रमं वीर प्रतिकर्तुम् अरिंदम 4.035.007a सीतां प्राप्स्यति धर्मात्मा वधिष्यति च रावणम् 4.035.007c सहायमात्रेण मया राघवः स्वेन तेजसा 4.035.008a सहायकृत्यं हि तस्य येन सप्त महाद्रुमाः 4.035.008c शैलश् च वसुधा चैव बाणेनैकेन दारिताः 4.035.009a धनुर् विस्फारमाणस्य यस्य शब्देन लक्ष्मण 4.035.009c सशैला कम्पिता भूमिः सहायैस् तस्य किं नु वै 4.035.010a अनुयात्रां नरेन्द्रस्य करिष्ये ऽहं नरर्षभ 4.035.010c गच्छतो रावणं हन्तुं वैरिणं सपुरःसरम् 4.035.011a यदि किं चिद् अतिक्रान्तं विश्वासात् प्रणयेन वा 4.035.011c प्रेष्यस्य क्षमितव्यं मे न कश् चिन् नापराध्यति 4.035.012a इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः 4.035.012c अभवल् लक्ष्मणः प्रीतः प्रेंणा चेदम् उवाच ह 4.035.013a सर्वथा हि मम भ्राता सनाथो वानरेश्वर 4.035.013c त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः 4.035.014a यस् ते प्रभावः सुग्रीव यच् च ते शौचम् उत्तमम् 4.035.014c अर्हस् तं कपिराज्यस्य श्रियं भोक्तुम् अनुत्तमाम् 4.035.015a सहायेन च सुग्रीव त्वया रामः प्रतापवान् 4.035.015c वधिष्यति रणे शत्रून् अचिरान् नात्र संशयः 4.035.016a धर्मज्ञस्य कृतज्ञस्य संग्रामेष्व् अनिवर्तिनः 4.035.016c उपपन्नं च युक्तं च सुग्रीव तव bhëitam 4.035.017a दोषज्ञः सति सामर्थ्ये को ऽन्यो bhëitum अर्हति 4.035.017c वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम 4.035.018a सदृशश् चासि रामस्य विक्रमेण बलेन च 4.035.018c सहायो दैवतैर् दत्तश् चिराय हरिपुंगव 4.035.019a किं तु शीघ्रम् इतो वीर निष्क्राम त्वं मया सह 4.035.019c सान्त्वयस्व वयस्यं च भार्याहरणदुःखितम् 4.035.020a यच् च शोकाभिभूतस्य श्रुत्वा रामस्य bhëitam 4.035.020c मया त्वं परुषाण्य् उक्तस् तच् च त्वं क्षन्तुम् अर्हसि 4.036.001a एवम् उक्तस् तु सुग्रीवो लक्ष्मणेन महात्मना 4.036.001c हनुमन्तं स्थितं पार्श्वे सचिवं वाक्यम् अब्रवीत् 4.036.002a महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च 4.036.002c मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः 4.036.003a तरुणादित्यवर्णेषु भ्राजमानेषु सर्वशः 4.036.003c पर्वतेषु समुद्रान्ते पश्चिमस्यां तु ये दिशि 4.036.004a आदित्यभवने चैव गिरौ संध्याभ्रसंनिभे 4.036.004c पद्मतालवनं भीमं संश्रिता हरिपुंगवाः 4.036.005a अञ्जनाम्बुदसंकाशाः कुञ्जरप्रतिमौजसः 4.036.005c अञ्जने परते चैव ये वसन्ति प्लवंगमाः 4.036.006a मनःशिला गुहावासा वानराः कनकप्रभाः 4.036.006c मेरुपार्श्वगताश् चैव ये च धूम्रगिरिं श्रिताः 4.036.007a तरुणादित्यवर्णाश् च पर्वते ये महारुणे 4.036.007c पिबन्तो मधुमैरेयं भीमवेगाः प्लवंगमाः 4.036.008a वनेषु च सुरम्येषु सुगन्धिषु महत्सु च 4.036.008c तापसानां च रम्येषु वनान्तेषु समन्ततः 4.036.009a तांस् तांस् त्वम् आनय क्षिप्रं पृथिव्यां सर्ववानरान् 4.036.009c सामदानादिभिः कल्पैर् आशु प्रेषय वानरान् 4.036.010a प्रेषिताः प्रथमं ये च मया दूता महाजवाः 4.036.010c त्वरणार्थं तु भूयस् त्वं हरीन् संप्रेषयापरान् 4.036.011a ये प्रसक्ताश् च कामेषु दीर्घसूत्राश् च वानराः 4.036.011c इहानयस्व तान् sarvä शीघ्रं तु मम शासनात् 4.036.012a अहोभिर् दशभिर् ये च नागच्छन्ति ममाज्ञया 4.036.012c हन्तव्यास् ते दुरात्मानो राजशासनदूषकाः 4.036.013a शतान्य् अथ सहस्राणि कोट्यश् च मम शासनात् 4.036.013c प्रयान्तु कपिसिंहानां दिशो मम मते स्थिताः 4.036.014a मेघपर्वतसंकाशाश् छादयन्त इवाम्बरम् 4.036.014c घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनाद् इतः 4.036.015a ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः 4.036.015c आनयन्तु हरीन् सर्वांस् त्वरिताः शासनान् मम 4.036.016a तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः 4.036.016c दिक्षु सर्वासु विक्रान्तान् प्रेषयाम् आस वानरान् 4.036.017a ते पदं विष्णुविक्रान्तं पतत्रिज्योतिरध्वगाः 4.036.017c प्रयाताः प्रहिता राज्ञा हरयस् तत्क्षणेन वै 4.036.018a ते समुद्रेषु गिरिषु वनेषु च सरित्सु च 4.036.018c वानरा वानरान् सर्वान् रामहेतोर् अचोदयन् 4.036.019a मृत्युकालोपमस्याज्ञां राजराजस्य वानराः 4.036.019c सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयदर्शिनः 4.036.020a ततस् ते ऽञ्जनसंकाशा गिरेस् तस्मान् महाजवाः 4.036.020c तिस्रः कोट्यः प्लवंगानां निर्ययुर् यत्र राघवः 4.036.021a अस्तं गच्छति यत्रार्कस् तस्मिन् गिरिवरे रताः 4.036.021c तप्तहेमसमाभासास् तस्मात् कोट्यो दशच्युताः 4.036.022a कैलास शिखरेभ्यश् च सिंहकेसरवर्चसाम् 4.036.022c ततः कोटिसहस्राणि वानराणाम् उपागमन् 4.036.023a फलमूलेन जीवन्तो हिमवन्तम् उपाश्रिताः 4.036.023c तेषां कोटिसहस्राणां सहस्रं समवर्तत 4.036.024a अङ्गारक समानानां भीमानां भीमकर्मणाम् 4.036.024c विन्ध्याद् वानरकोटीनां सहस्राण्य् अपतन् द्रुतम् 4.036.025a क्षीरोदवेलानिलयास् तमालवनवासिनः 4.036.025c नारिकेलाशनाश् चैव तेषां संख्या न विद्यते 4.036.026a वनेभ्यो गह्वरेभ्यश् च सरिद्भ्यश् च महाजवाः 4.036.026c आगच्छद् वानरी सेना पिबन्तीव दिवाकरम् 4.036.027a ये तु त्वरयितुं याता वानराः सर्ववानरान् 4.036.027c ते वीरा हिमवच् छैलं ददृशुस् तं महाद्रुमम् 4.036.028a तस्मिन् गिरिवरे रम्ये यज्ञो महेश्वरः पुरा 4.036.028c सर्वदेवमनस्तोषो बभौ दिव्यो मनोहरः 4.036.029a अन्नविष्यन्दजातानि मूलानि च फलानि च 4.036.029c अमृतस्वादुकल्पानि ददृशुस् तत्र वानराः 4.036.030a तद् अन्न संभवं दिव्यं फलं मूलं मनोहरम् 4.036.030c यः कश् चित् सकृद् अश्नाति मासं भवति तर्पितः 4.036.031a तानि मूलानि दिव्यानि फलानि च फलाशनाः 4.036.031c औषधानि च दिव्यानि जगृहुर् हरियूथपाः 4.036.032a तस्माच् च यज्ञायतनात् पुष्पाणि सुरभीणि च 4.036.032c आनिन्युर् वानरा गत्वा सुग्रीवप्रियकारणात् 4.036.033a ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान् 4.036.033c संचोदयित्वा त्वरितं यूथानां जग्मुर् अग्रतः 4.036.034a ते तु तेन मुहूर्तेन यूथपाः शीघ्रकारिणः 4.036.034c किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः 4.036.035a ते गृहीत्वौषधीः सर्वाः फलं मूलं च वानराः 4.036.035c तं प्रतिग्राहयाम् आसुर् वचनं चेदम् अब्रुवन् 4.036.036a सर्वे परिगताः शैलाः समुद्राश् च वनानि च 4.036.036c पृथिव्यां वानराः सर्वे शासनाद् उपयान्ति ते 4.036.037a एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः 4.036.037c प्रतिजग्राह च प्रीतस् तेषां सर्वम् उपायनम् 4.037.001a प्रतिगृह्य च तत् सर्वम् उपानयम् उपाहृतम् 4.037.001c वानरान् सान्त्वयित्वा च सर्वान् एव व्यसर्जयत् 4.037.002a विसर्जयित्वा स harŤ शूरांस् तान् कृतकर्मणः 4.037.002c मेने कृतार्थम् आत्मानं राघवं च महाबलम् 4.037.003a स लक्ष्मणो भीमबलं सर्ववानरसत्तमम् 4.037.003c अब्रवीत् प्रश्रितं वाक्यं सुग्रीवं संप्रहर्षयन् 4.037.003e किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते 4.037.004a तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य subhëitam 4.037.004c सुग्रीवः परमप्रीतो वाक्यम् एतद् उवाच ह 4.037.005a एवं भवतु गच्छामः स्थेयं त्वच्छासने मया 4.037.005c तम् एवम् उक्त्वा सुग्रीवो लक्ष्मणं शुभलक्ष्मणम् 4.037.006a विसर्जयाम् आस तदा ताराम् अन्याश् च योषितः 4.037.006c एतेत्य् उच्चैर् हरिवरान् सुग्रीवः समुदाहरत् 4.037.007a तस्य तद्वचनं श्रुत्वा हरयः शीघ्रम् आययुः 4.037.007c baddhäjalipuÂÃ÷ सर्वे ये स्युः स्त्रीदर्शनक्षमाः 4.037.008a तान् उवाच ततः प्राप्तान् राजार्कसदृशप्रभः 4.037.008c उपस्थापयत क्षिप्रं शिबिकां मम वानराः 4.037.009a श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः 4.037.009c समुपस्थापयाम् आसुः शिबिकां प्रियदर्शनाम् 4.037.010a ताम् उपस्थापितां दृष्ट्वा शिबिकां वानराधिपः 4.037.010c लक्ष्मणारुह्यतां शीघ्रम् इति सौमित्रिम् अब्रवीत् 4.037.011a इत्य् उक्त्वा käcanaæ यानं सुग्रीवः सूर्यसंनिभम् 4.037.011c बृहद्भिर् हरिभिर् युक्तम् आरुरोह सलक्ष्मणः 4.037.012a पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 4.037.012c शुक्लैश् च बालव्यजनैर् धूयमानैः समन्ततः 4.037.013a शङ्खभेरीनिनादैश् च बन्दिभिश् चाभिवन्दितः 4.037.013c निर्ययौ प्राप्य सुग्रीवो राज्यश्रियम् अनुत्तमाम् 4.037.014a स वानरशतैस् तीष्क्णैर् बहुभिः शस्त्रपाणिभिः 4.037.014c परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः 4.037.015a स तं देशम् अनुप्राप्य श्रेष्ठं रामनिषेवितम् 4.037.015c अवातरन् महातेजाः शिबिकायाः सलक्ष्मणः 4.037.016a आसाद्य च ततो रामं k­täjalipuÂo ऽभवत् 4.037.016c k­täjalau स्थिते तस्मिन् वानराश् चभवंस् तथा 4.037.017a तटाकम् इव तद् दृष्ट्वा रामः कुड्मलपङ्कजम् 4.037.017c वानराणां महत् सैन्यं सुग्रीवे प्रीतिमान् अभूत् 4.037.018a पादयोः पतितं मूर्ध्ना तम् उत्थाप्य हरीश्वरम् 4.037.018c प्रेंणा च बहुमानाच् च राघवः परिषस्वजे 4.037.019a परिष्वज्य च धर्मात्मा निषीदेति ततो ऽब्रवीत् 4.037.019c तं निषण्णं ततो दृष्ट्वा क्षितौ रामो ऽब्रवीद् वचः 4.037.020a धर्मम् अर्थं च कामं च काले यस् तु निषेवते 4.037.020c विभज्य सततं वीर स राजा हरिसत्तम 4.037.021a हित्वा धर्मं तथार्थं च कामं यस् तु निषेवते 4.037.021c स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते 4.037.022a अमित्राणां वधे युक्तो मित्राणां संग्रहे रतः 4.037.022c त्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते 4.037.023a उद्योगसमयस् त्व् एष प्राप्तः शत्रुविनाशन 4.037.023c संचिन्त्यतां हि पिङ्गेश हरिभिः सह मन्त्रिभिः 4.037.024a एवम् उक्तस् तु सुग्रीवो रामं वचनम् अब्रवीत् 4.037.025a प्रनष्टा श्रीश् च कीर्तिश् च कपिराज्यं च शाश्वतम् 4.037.025c त्वत्प्रसादान् महाबाहो पुनः प्राप्तम् इदं मया 4.037.026a तव देवप्रसदाच् च भ्रातुश् च जयतां वर 4.037.026c कृतं न प्रतिकुर्याद् यः पुरुषाणां स दूषकः 4.037.027a एते वानरमुख्याश् च शतशः शत्रुसूदन 4.037.027c प्राप्ताश् चादाय बलिनः पृथिव्यां सर्ववानरान् 4.037.028a ऋक्षाश् चावहिताः शूरा गोलाङ्गूलाश् च राघव 4.037.028c कान्तार वनदुर्गाणाम् अभिज्ञा घोरदर्शनाः 4.037.029a देवगन्धर्वपुत्राश् च वानराः कामरूपिणः 4.037.029c स्वैः स्वैः परिवृताः सैन्यैर् वर्तन्ते पथि राघव 4.037.030a शतैः शतसहस्रैश् च कोटिभिश् च प्लवंगमाः 4.037.030c अयुतैश् चावृता वीरा शङ्कुभिश् च परंतप 4.037.031a अर्बुदैर् अर्बुदशतैर् मध्यैश् चान्तैश् च वानराः 4.037.031c समुद्रैश् च परार्धैश् च हरयो हरियूथपाः 4.037.032a आगमिष्यन्ति ते राजन् महेन्द्रसमविक्रमाः 4.037.032c मेरुमन्दरसंकाशा विन्ध्यमेरुकृतालयाः 4.037.033a ते त्वाम् अभिगमिष्यन्ति राक्षसं ये सबान्धवम् 4.037.033c निहत्य रावणं संख्ये ह्य् आनयिष्यन्ति मैथिलीम् 4.037.034a ततस् तम् उद्योगम् अवेक्ष्य बुद्धिमान्; हरिप्रवीरस्य निदेशवर्तिनः 4.037.034c बभूव हर्षाद् वसुधाधिपात्मजः; प्रबुद्धनीलोत्पलतुल्यदर्शनः 4.038.001a इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः 4.038.001c बाहुभ्यां संपरिष्वज्य प्रत्युवाच k­täjalim 4.038.002a यद् इन्द्रो वर्षते वर्षं न तच् चित्रं भवेद् भुवि 4.038.002c आदित्यो वा सहस्रांशुः कुर्याद् वितिमिरं नभः 4.038.003a चन्द्रमा रश्मिभिः कुर्यात् पृथिवीं सौम्य निर्मलाम् 4.038.003c त्वद्विधो वापि मित्राणां प्रतिकुर्यात् परंतप 4.038.004a एवं त्वयि न तच् चित्रं भवेद् यत् सौम्य शोभनम् 4.038.004c जानाम्य् अहं त्वां सुग्रीव सततं प्रियवादिनम् 4.038.005a त्वत्सनाथः सखे संख्ये जेतास्मि सकलान् अरीन् 4.038.005c त्वम् एव मे सुहृन् मित्रं साहाय्यं कर्तुम् अर्हसि 4.038.006a जहारात्मविनाशाय वैदेहीं राक्षसाधमः 4.038.006c वञ्चयित्वा तु पौलोमीम् अनुह्लादो यथा ÓacÅm 4.038.007a नचिरात् तं हनिष्यामि रावणं निशितैः शरैः 4.038.007c पौलोम्याः पितरं दृप्तं शतक्रतुर् इवारिहा 4.038.008a एतस्मिन्न् अन्तरे चैव रजः समभिवर्तत 4.038.008c उष्णां तीव्रां सहस्रांशोश् छादयद् गगने प्रभाम् 4.038.009a दिशः पर्याकुलाश् चासन् रजसा तेन मूर्छिताः 4.038.009c चचाल च मही सर्वा सशैलवनकानना 4.038.010a ततो नगेन्द्रसंकाशैस् तीक्ष्ण दंष्ट्रैर् महाबलैः 4.038.010c कृत्स्ना संछादिता भूमिर् असंख्येयैः प्लवंगमैः 4.038.011a निमेषान्तरमात्रेण ततस् तैर् हरियूथपैः 4.038.011c कोटीशतपरीवारैः कामरूपिभिर् Ãv­tà 4.038.012a नादेयैः पार्वतीयैश् च सामुद्रैश् च महाबलैः 4.038.012c हरिभिर् मेघनिर्ह्रादैर् अन्यैश् च वनचारिभिः 4.038.013a तरुणादित्यवर्णैश् च शशिगौरैश् च वानरैः 4.038.013c पद्मकेसरवर्णैश् च श्वेतैर् मेरुकृतालयैः 4.038.014a कोटीसहस्रैर् दशभिः श्रीमान् परिवृतस् तदा 4.038.014c वीरः शतबलिर् नाम वानरः प्रत्यदृश्यत 4.038.015a ततः käcanaÓailÃbhas ताराया वीर्यवान् पिता 4.038.015c अनेकैर् दशसाहस्रैः कोटिभिः प्रत्यदृश्यत 4.038.016a पद्मकेसरसंकाशस् तरुणार्कनिभाननः 4.038.016c बुद्धिमान् वानरश्रेष्ठः सर्ववानरसत्तमः 4.038.017a अनीकैर् बहुसाहस्रैर् वानराणां समन्वितः 4.038.017c पिता हनुमतः श्रीमान् केसरी प्रत्यदृश्यत 4.038.018a गोलाङ्गूलमहाराजो गवाक्षो भीमविक्रमः 4.038.018c वृतः कोटिसहस्रेण वानराणाम् अदृश्यत 4.038.019a ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः 4.038.019c वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत 4.038.020a महाचलनिभैर् घोरैः पनसो नाम यूथपः 4.038.020c आजगाम महावीर्यस् तिसृभिः कोटिभिर् वृतः 4.038.021a nÅläjanacayÃkÃro नीलो नामाथ यूथपः 4.038.021c अदृश्यत महाकायः कोटिभिर् दशभिर् वृतः 4.038.022a दरीमुखश् च बलवान् यूथपो ऽभ्याययौ तदा 4.038.022c वृतः कोटिसहस्रेण सुग्रीवं समुपस्थितः 4.038.023a मैन्दश् च द्विविदश् चोभाव् अश्विपुत्रौ महावलौ 4.038.023c कोटिकोटिसहस्रेण वानराणाम् अदृश्यताम् 4.038.024a ततः कोटिसहस्राणां सहस्रेण शतेन च 4.038.024c पृष्ठतो ऽनुगतः प्राप्तो हरिभिर् गन्धमादनः 4.038.025a ततः पद्मसहस्रेण वृतः शङ्कुशतेन च 4.038.025c युवराजो ऽङ्गदः प्राप्तः पितृतुल्यपराक्रमः 4.038.026a ततस् ताराद्युतिस् तारो हरिर् भीमपराक्रमः 4.038.026c पञ्चभिर् हरिकोटीभिर् दूरतः प्रत्यदृश्यत 4.038.027a इन्द्रजानुः कपिर् वीरो यूथपः प्रत्यदृश्यत 4.038.027c एकादशानां कोटीनाम् ईश्वरस् तैश् च संवृतः 4.038.028a ततो रम्भस् त्व् अनुप्राप्तस् तरुणादित्यसंनिभः 4.038.028c अयुतेन वृतश् चैव सहस्रेण शतेन च 4.038.029a ततो यूथपतिर् वीरो दुर्मुखो नाम वानरः 4.038.029c प्रत्यदृश्यत कोटिभ्यां द्वाभ्यां परिवृतो बली 4.038.030a कैलासशिखराकारैर् वानरैर् भीमविक्रमैः 4.038.030c वृतः कोटिसहस्रेण हनुमान् प्रत्यदृश्यत 4.038.031a नलश् चापि महावीर्यः संवृतो द्रुमवासिभिः 4.038.031c कोटीशतेन संप्राप्तः सहस्रेण शतेन च 4.038.032a शरभः कुमुदो वह्निर् वानरो रम्भ एव च 4.038.032c एते चान्ये च बहवो वानराः कामरूपिणः 4.038.033a आवृत्य पृथिवीं सर्वां पर्वतांश् च वनानि च 4.038.033c आप्लवन्तः प्लवन्तश् च गर्जन्तश् च प्लवंगमाः 4.038.033e अभ्यवर्तन्त सुग्रीवं सूर्यम् अभ्रगणा इव 4.038.034a कुर्वाणा बहुशब्दांश् च प्रहृष्टा बलशालिनः 4.038.034c शिरोभिर् वानरेन्द्राय सुग्रीवाय न्यवेदयन् 4.038.035a अपरे वानरश्रेष्ठाः संगम्य च यथोचितम् 4.038.035c सुग्रीवेण समागम्य स्थिताः präjalayas तदा 4.038.036a सुग्रीवस् त्वरितो रामे सर्वांस् तान् वानरर्षभान् 4.038.036c निवेदयित्वा धर्मज्ञः स्थितः präjalir अब्रवीत् 4.038.037a यथा सुखं पर्वतनिर्झरेषु; वनेषु सर्वेषु च वानरेन्द्राः 4.038.037c निवेशयित्वा विधिवद् बलानि; बलं बलज्ञः प्रतिपत्तुम् Å«Âe 4.039.001a अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः 4.039.001c उवाच नरशार्दूलं रामं परबलार्दनम् 4.039.002a आगता विनिविष्टाश् च बलिनः कामरूपिणः 4.039.002c वानरेन्द्रा महेन्द्राभा ये मद्विषयवासिनः 4.039.003a त इमे बहुसाहस्रैर् हरिभिर् भीमविक्रमैः 4.039.003c आगता वानरा घोरा दैत्यदानवसंनिभाः 4.039.004a ख्यातकर्मापदानाश् च बलवन्तो जितक्लमाः 4.039.004c पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः 4.039.005a पृथिव्यम्बुचरा राम नानानगनिवासिनः 4.039.005c कोट्यग्रश इमे प्राप्ता वानरास् तव किंकराः 4.039.006a निदेशवर्तिनः सर्वे सर्वे गुरुहिते रताः 4.039.006c अभिप्रेतम् अनुष्ठातुं तव शक्ष्यन्त्य् अरिंदम 4.039.007a यन् मन्यसे नरव्याघ्र प्राप्तकालं तद् उच्यताम् 4.039.007c तत् सैन्यं त्वद्वशे युक्तम् आज्ञापयितुम् अर्हसि 4.039.008a कामम् एषाम् इदं कार्यं विदितं मम तत्त्वतः 4.039.008c तथापि तु यथा तत्त्वम् आज्ञापयितुम् अर्हसि 4.039.009a तथा ब्रुवाणं सुग्रीवं रामो दशरथात्मजः 4.039.009c बाहुभ्यां संपरिष्वज्य इदं वचनम् अब्रवीत् 4.039.010a ज्ञायतां सौम्य वैदेही यदि जीवति वा न वा 4.039.010c स च देशो महाप्राज्ञ यस्मिन् वसति रावणः 4.039.011a अधिगम्य च वैदेहीं निलयं रावणस्य च 4.039.011c प्राप्तकालं विधास्यामि तस्मिन् काले सह त्वया 4.039.012a नाहम् अस्मिन् प्रभुः कार्ये वानरेश न लक्ष्मणः 4.039.012c त्वम् अस्य हेतुः कार्यस्य प्रभुश् च प्लवगेश्वर 4.039.013a त्वम् एवाज्ञापय विभो मम कार्यविनिश्चयम् 4.039.013c त्वं हि जानासि यत् कार्यं मम वीर न संशयः 4.039.014a सुहृद्द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित् 4.039.014c भवान् अस्मद्धिते युक्तः सुकृतार्थो ऽर्थवित्तमः 4.039.015a एवम् उक्तस् तु सुग्रीवो विनतं नाम यूथपम् 4.039.015c अब्रवीद् राम साम्निध्ये लक्ष्मणस्य च धीमतः 4.039.015e शैलाभं मेघनिर्घोषम् ऊर्जितं प्लवगेश्वरम् 4.039.016a सोमसूर्यात्मजैः सार्धं वानरैर् वानरोत्तम 4.039.016c देशकालनयैर् युक्तः कार्याकार्यविनिश्चये 4.039.017a वृतः शतसहस्रेण वानराणां तरस्विनाम् 4.039.017c अधिगच्छ दिशं पूर्वां सशैलवनकाननाम् 4.039.018a तत्र सीतां च वैदेहीं निलयं रावणस्य च 4.039.018c मार्गध्वं गिरिदुर्गेषु वनेषु च नदीषु च 4.039.019a नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा 4.039.019c कालिन्दीं यमुनां रम्यां यामुनं च महागिरिम् 4.039.020a सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम् 4.039.020c महीं कालमहीं चैव शैलकाननशोभिताम् 4.039.021a ब्रह्ममालान् विदेहांश् च मालवान् काशिकोसलान् 4.039.021c मागधांश् च महाग्रामान् पुण्ड्रान् वङ्गांस् तथैव च 4.039.022a पत्तनं कोशकाराणां भूमिं च रजताकराम् 4.039.022c सर्वम् एतद् विचेतव्यं मृगयद्भिर् ततस् ततः 4.039.023a रामस्य दयितां भार्यां सीतां दशरतः स्नुषाम् 4.039.023c समुद्रम् avagìhÃæÓ च पर्वतान् पत्तनानि च 4.039.024a मन्दरस्य च ये कोटिं संश्रिताः के चिद् आयताम् 4.039.024c कर्णप्रावरणाश् चैव तथा चाप्य् ओष्ठकर्णकाः 4.039.025a घोरा लोहमुखाश् चैव जवनाश् चैकपादकाः 4.039.025c अक्षया बलवन्तश् च पुरुषाः पुरुषादकाः 4.039.026a किराताः karïacƬÃÓ च हेमाङ्गाः प्रियदर्शनाः 4.039.026c आममीनाशनास् तत्र किराता द्वीपवासिनः 4.039.027a अन्तर्जलचरा घोरा नरव्याघ्रा इति श्रुताः 4.039.027c एतेषाम् आलयाः सर्वे विचेयाः काननौकसः 4.039.028a गिरिभिर् ये च गम्यन्ते प्लवनेन प्लवेन च 4.039.028c रत्नवन्तं यवद्वीपं सप्तराज्योपशोभितम् 4.039.029a सुवर्णरूप्यकं चैव सुवर्णाकरमण्डितम् 4.039.029c यवद्वीपम् अतिक्रम्य शिशिरो नाम पर्वतः 4.039.030a दिवं स्पृशति शृङ्गेण देवदानवसेवितः 4.039.030c एतेषां गिरिदुर्गेषु प्रतापेषु वनेषु च 4.039.031a रावणः सह वैदेह्या मार्गितव्यस् ततस् ततः 4.039.031c ततः समुद्रद्वीपांश् च सुभीमान् द्रष्टुम् अर्हथ 4.039.032a तत्रासुरा महाकायाश् छायां गृह्णन्ति नित्यशः 4.039.032c ब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः 4.039.033a तं कालमेघप्रतिमं महोरगनिषेवितम् 4.039.033c अभिगम्य महानादं तीर्थेनैव महोदधिम् 4.039.034a ततो रक्तजलं भीमं लोहितं नाम सागरम् 4.039.034c गता द्रक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम् 4.039.035a गृहं च वैनतेयस्य नानारत्नविभूषितम् 4.039.035c तत्र कैलाससंकाशं विहितं विश्वकर्मणा 4.039.036a तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः 4.039.036c शैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः 4.039.037a ते पतन्ति जले नित्यं सूर्यस्योदयनं प्रति 4.039.037c अभितप्ताश् च सूर्येण लम्बन्ते स्म पुनः पुनः 4.039.038a ततः पाण्डुरमेघाभं क्षीरौदं नाम सागरम् 4.039.038c गता द्रक्ष्यथ दुर्धर्षा मुखा हारम् इवोर्मिभिः 4.039.039a तस्य मध्ये महाश्वेत ऋषभो नाम पर्वतः 4.039.039c दिव्यगन्धैः कुसुमितै रजतैश् च नगैर् वृतः 4.039.040a सरश् च राजतैः पद्मैर् ज्वलितैर् हेमकेसरैः 4.039.040c नाम्ना सुदर्शनं नाम राजहंसैः समाकुलम् 4.039.041a विबुधाश् चारणा यक्षाः किंनराः साप्सरोगणाः 4.039.041c हृष्टाः समभिगच्छन्ति नलिनीं तां रिरंसवः 4.039.042a क्षीरोदं समतिक्रम्य ततो द्रक्ष्यथ वानराः 4.039.042c जलोदं सागरश्रेष्ठं सर्वभूतभयावहम् 4.039.043a तत्र तत् कोपजं तेजः कृतं हयमुखं महत् 4.039.043c अस्याहुस् तन् महावेगम् ओदनं सचराचरम् 4.039.044a तत्र विक्रोशतां नादो भूतानां सागरौकसाम् 4.039.044c श्रूयते चासमर्थानां दृष्ट्वा तद् वडवामुखम् 4.039.045a स्वादूदस्योत्तरे देशे योजनानि त्रयोदश 4.039.045c जातरूपशिलो नाम महान् कनकपर्वतः 4.039.046a आसीनं पर्वतस्याग्रे सर्वभूतनमस्कृतम् 4.039.046c सहस्रशिरसं देवम् अनन्तं नीलवाससं 4.039.047a त्रिशिराः käcana÷ केतुस् तालस् तस्य महात्मनः 4.039.047c स्थापितः पर्वतस्याग्रे विराजति सवेदिकः 4.039.048a पूर्वस्यां दिशि निर्माणं कृतं तत् त्रिदशेश्वरैः 4.039.048c ततः परं हेममयः श्रीमान् उदयपर्वतः 4.039.049a तस्य कोटिर् दिवं स्पृष्ट्वा शतयोजनम् Ãyatà 4.039.049c जातरूपमयी दिव्या विराजति सवेदिका 4.039.050a सालैस् तालैस् तमालैश् च कर्णिकारैश् च पुष्पितैः 4.039.050c जातरूपमयैर् दिव्यैः शोभते सूर्यसंनिभैः 4.039.051a तत्र योजनविस्तारम् उच्छ्रितं दशयोजनम् 4.039.051c शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम् 4.039.052a तत्र पूर्वं पदं कृत्वा पुरा विष्णुस् त्रिविक्रमे 4.039.052c द्वितीयं शिखरं मेरोश् चकार पुरुषोत्तमः 4.039.053a उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः 4.039.053c दृश्यो भवति भूयिष्ठं शिखरं तन् महोच्छ्रयम् 4.039.054a तत्र वैखानसा नाम वालखिल्या महर्षयः 4.039.054c प्रकाशमाना दृश्यन्ते सूर्यवर्णास् तपस्विनः 4.039.055a अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते 4.039.055c यस्मिंस् तेजश् च चक्षुश् च सर्वप्रानभृताम् अपि 4.039.056a शैलस्य तस्य कुञ्जेषु कन्दरेषु वनेषु च 4.039.056c रावणः सह वैदेह्या मार्गितव्यस् ततस् ततः 4.039.057a käcanasya च शैलस्य सूर्यस्य च महात्मनः 4.039.057c आविष्टा तेजसा संध्या पूर्वा रक्ता प्रकाशते 4.039.058a ततः परमगम्या स्याद् दिक् पूर्वा त्रिदशावृता 4.039.058c रहिता चन्द्रसूर्याभ्याम् अदृश्या तिमिरावृता 4.039.059a शैलेषु तेषु सर्वेषु कन्दरेषु वनेषु च 4.039.059c य च नोक्ता मया देशा विचेया तेषु जानकी 4.039.060a एतावद् वानरैः शक्यं गन्तुं वानरपुंगवाः 4.039.060c अभास्करम् अमर्यादं न जानीमस् ततः परम् 4.039.061a अधिगम्य तु वैदेहीं निलयं रावणस्य च 4.039.061c मासे पूर्णे निवर्तध्वम् उदयं प्राप्य पर्वतम् 4.039.062a ऊर्ध्वं मासान् न वस्तव्यं वसन् वध्यो भवेन् मम 4.039.062c सिद्धार्थाः संनिवर्तध्वम् अधिगम्य च मैथिलीम् 4.039.063a महेन्द्रकान्तां वनषण्ड मण्डितां; दिशं चरित्वा निपुणेन वानराः 4.039.063c अवाप्य सीतां रघुवंशजप्रियां; ततो निवृत्ताः सुखितो भविष्यथ 4.040.001a ततः प्रस्थाप्य सुग्रीवस् तन् महद् वानरं बलम् 4.040.001c दक्षिणां प्रेषयाम् आस वानरान् अभिलक्षितान् 4.040.002a नीलम् अग्निसुतं चैव हनुमन्तं च वानरम् 4.040.002c पितामहसुतं चैव जाम्बवन्तं महाकपिम् 4.040.003a सुहोत्रं च शरीरं च शरगुल्मं तथैव च 4.040.003c गजं गवाक्षं गवयं सुषेणम् ऋषभं तथा 4.040.004a मैन्दं च द्विविदं चैव विजयं गन्धमादनम् 4.040.004c उल्कामुखम् असङ्गं च हुताशन सुताव् उभौ 4.040.005a अङ्गदप्रमुखान् वीरान् वीरः कपिगणेश्वरः 4.040.005c वेगविक्रमसंपन्नान् संदिदेश विशेषवित् 4.040.006a तेषाम् अग्रेषरं चैव महद् बलम् असंगगम् 4.040.006c विधाय हरिवीराणाम् आदिशद् दक्षिणां दिशम् 4.040.007a ये के चन समुद्देशास् तस्यां दिशि सुदुर्गमाः 4.040.007c कपीशः कपिमुख्यानां स तेषां तान् उदाहरत् 4.040.008a सहस्रशिरसं विन्ध्यं नानाद्रुमलतावृतम् 4.040.008c नर्मदां च नदीं दुर्गां महोरगनिषेविताम् 4.040.009a ततो गोदावरीं रम्यां कृष्णावेणीं महानदीम् 4.040.009c वरदां च महाभागां महोरगनिषेविताम् 4.040.010a मेखलान् उत्कलांश् चैव दशार्णनगराण्य् अपि 4.040.010c अवन्तीम् अभ्रवन्तीं च सर्वम् एवानुपश्यत 4.040.011a विदर्भान् ऋषिकांश् चैव रम्यान् माहिषकान् अपि 4.040.011c तथा बङ्गान् कलिङ्गांश् च कौशिकांश् च समन्ततः 4.040.012a अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम् 4.040.012c नदीं गोदावरीं चैव सर्वम् एवानुपश्यत 4.040.013a तथैवान्ध्रांश् च पुण्ड्रांश् च चोलान् पाण्ड्यान् सकेरलान् 4.040.013c अयोमुखश् च गन्तव्यः पर्वतो धातुमण्डितः 4.040.014a विचित्रशिखरः श्रीमांश् चित्रपुष्पितकाननः 4.040.014c सचन्दनवनोद्देशो मार्गितव्यो महागिरिः 4.040.015a ततस् ताम् आपगां दिव्यां प्रसन्नसलिलां ÓivÃm 4.040.015c तत्र द्रक्ष्यथ कावेरीं विहृताम् अप्सरोगणैः 4.040.016a तस्यासीनं नगस्याग्रे मलयस्य महौजसं 4.040.016c द्रक्ष्यथादित्यसंकाशम् अगस्त्यम् ऋषिसत्तमम् 4.040.017a ततस् तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना 4.040.017c ताम्रपर्णीं ग्राहजुष्टां तरिष्यथ महानदीम् 4.040.018a सा चन्दनवनैर् दिव्यैः प्रच्छन्ना द्वीप शालिनी 4.040.018c कान्तेव युवतिः कान्तं समुद्रम् अवगाहते 4.040.019a ततो हेममयं दिव्यं मुक्तामणिविभूषितम् 4.040.019c युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः 4.040.020a ततः समुद्रम् आसाद्य संप्रधार्यार्थनिश्चयम् 4.040.020c अगस्त्येनान्तरे तत्र सागरे विनिवेशितः 4.040.021a चित्रनानानगः श्रीमान् महेन्द्रः पर्वतोत्तमः 4.040.021c जातरूपमयः श्रीमान् avagìho महार्णवम् 4.040.022a नानाविधैर् नगैः फुल्लैर् लताभिश् चोपशोभितम् 4.040.022c देवर्षियक्षप्रवरैर् अप्सरोभिश् च सेवितम् 4.040.023a सिद्धचारणसंघैश् च प्रकीर्णं सुमनोहरम् 4.040.023c तम् उपैति सहस्राक्षः सदा पर्वसु पर्वसु 4.040.024a द्वीपस् तस्यापरे पारे शतयोजनम् आयतः 4.040.024c अगम्यो मानुषैर् दीप्तस् तं मार्गध्वं समन्ततः 4.040.024e तत्र सर्वात्मना सीता मार्गितव्या विशेषतः 4.040.025a स हि देशस् तु वध्यस्य रावणस्य दुरात्मनः 4.040.025c राक्षसाधिपतेर् वासः सहस्राक्षसमद्युतेः 4.040.026a दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी 4.040.026c अङ्गारकेति विख्याता छायाम् आक्षिप्य भोजिनी 4.040.027a तम् अतिक्रम्य लक्ष्मीवान् समुद्रे शतयोजने 4.040.027c गिरिः पुष्पितको नाम सिद्धचारणसेवितः 4.040.028a चन्द्रसूर्यांशुसंकाशः सागराम्बुसमावृतः 4.040.028c भ्राजते विपुलैः शृङ्गैर् अम्बरं विलिखन्न् इव 4.040.029a तस्यैकं käcanaæ शृङ्गं सेवते यं दिवाकरः 4.040.029c श्वेतं राजतम् एकं च सेवते यं निशाकरः 4.040.030a न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः 4.040.030c प्रणम्य शिरसा शैलं तं विमार्गत वानराः 4.040.031a तम् अतिक्रम्य दुर्धर्षाः सूर्यवान् नाम पर्वतः 4.040.031c अध्वना दुर्विगाहेन योजनानि चतुर्दश 4.040.032a ततस् तम् अप्य् अतिक्रम्य वैद्युतो नाम पर्वतः 4.040.032c सर्वकामफलैर् वृक्षैः सर्वकालमनोहरैः 4.040.033a तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च 4.040.033c मधूनि पीत्वा मुख्यानि परं गच्छत वानराः 4.040.034a तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः 4.040.034c अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा 4.040.035a तत्र योजनविस्तारम् उच्छ्रितं दशयोजनम् 4.040.035c शरणं käcanaæ दिव्यं नानारत्नविभूषितम् 4.040.036a तत्र भोगवती नाम सर्पाणाम् आलयः पुरी 4.040.036c विशालरथ्या दुर्धर्षा सर्वतः परिरक्षिता 4.040.036e रक्षिता पन्नगैर् घोरैस् तीक्ष्णदंष्ट्रैर् महाविषैः 4.040.037a सर्पराजो महाघोरो यस्यां वसति वासुकिः 4.040.037c निर्याय मार्गितव्या च सा च भोगवती पुरी 4.040.038a तं च देशम् अतिक्रम्य महान् ऋषभसंस्थितः 4.040.038c सर्वरत्नमयः श्रीमान् ऋषभो नाम पर्वतः 4.040.039a गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम् 4.040.039c दिव्यम् उत्पद्यते यत्र तच् चैवाग्निसमप्रभम् 4.040.040a न तु तच् चन्दनं दृष्ट्वा स्प्रष्टव्यं च कदा चन 4.040.040c रोहिता नाम गन्धर्वा घोरा रक्षन्ति तद् वनम् 4.040.041a तत्र गन्धर्वपतयः पञ्चसूर्यसमप्रभाः 4.040.041c शैलूषो ग्रामणीर् भिक्षुः शुभ्रो बभ्रुस् तथैव च 4.040.042a अन्ते पृथिव्या दुर्धर्षास् तत्र स्वर्गजितः स्थिताः 4.040.042c ततः परं न वः सेव्यः पितृलोकः सुदारुणः 4.040.042e राजधानी यमस्यैषा कष्टेन तमसावृता 4.040.043a एतावद् एव युष्माभिर् वीरा वानरपुंगवाः 4.040.043c शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः 4.040.044a सर्वम् एतत् समालोक्य यच् चान्यद् अपि दृश्यते 4.040.044c गतिं विदित्वा वैदेह्याः संनिवर्तितम् अर्हथ 4.040.045a यस् तु मासान् निवृत्तो ऽग्रे दृष्टा सीतेति वक्ष्यति 4.040.045c मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति 4.040.046a ततः प्रियतरो नास्ति मम प्राणाद् विशेषतः 4.040.046c कृतापराधो बहुशो मम बन्धुर् भविष्यति 4.040.047a अमितबलपराक्रमा भवन्तो; विपुलगुणेषु कुलेषु च प्रसूताः 4.040.047c मनुजपतिसुतां यथा लभध्वं; तद् अधिगुणं पुरुषार्थम् आरभध्वम् 4.041.001a ततः प्रस्थाप्य सुग्रीवस् तान् हरीन् दक्षिणां दिशम् 4.041.001c बुद्धिविक्रमसंपन्नान् vÃyuvegasamäjave 4.041.002a अथाहूय महातेजाः सुषेणं नाम यूथपम् 4.041.002c तारायाः पितरं राजा श्वशुरभीमविक्रमम् 4.041.003a अब्रवीत् präjalir वाक्यम् अभिगम्य प्रणम्य च 4.041.003c साहाय्यं कुरु रामस्य कृत्ये ऽस्मिन् समुपस्थिते 4.041.004a वृतः शतसहस्रेण वानराणां तरस्विनाम् 4.041.004c अभिगच्छ दिशं सौम्य पश्चिमां वारुणीं प्रभो 4.041.005a surëÂrÃn सह bÃhlÅkä शूराभीरांस् तथैव च 4.041.005c sphÅtäjanapadÃn रम्यान् विपुलानि पुराणि च 4.041.006a पुंनागगहनं कुक्षिं बहुलोद्दालकाकुलम् 4.041.006c तथा केतकषण्डांश् च मार्गध्वं हरियूथपाः 4.041.007a प्रत्यक् स्रोतोगमाश् चैव नद्यः शीतजलाः ÓivÃ÷ 4.041.007c तापसानाम् अरण्यानि कान्तारा गिरयश् च ये 4.041.008a गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम् 4.041.008c ततः पश्चिमम् आसाद्य समुद्रं द्रष्टुम् अर्हथ 4.041.008e तिमि नक्रायुत जलम् अक्षोभ्यम् अथ वानरः 4.041.009a ततः केतकषण्डेषु तमालगहनेषु च 4.041.009c कपयो विहरिष्यन्ति नारिकेलवनेषु च 4.041.010a तत्र सीतां च मार्गध्वं निलयं रावणस्य च 4.041.010c मरीचिपत्तनं चैव रम्यं चैव जटीपुरम् 4.041.011a अवन्तीम् अङ्गलोपां च तथा चालक्षितं वनम् 4.041.011c rëÂrÃïi च विशालानि पत्तनानि ततस् ततः 4.041.012a सिन्धुसागरयोश् चैव संगमे तत्र पर्वतः 4.041.012c महान् हेमगिरिर् नाम शतशृङ्गो महाद्रुमः 4.041.013a तस्य प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः 4.041.013c तिमिमत्स्यगजांश् चैव nŬÃny आरोपयन्ति ते 4.041.014a तानि nŬÃni सिंहानां गिरिशृङ्गगताश् च ये 4.041.014c दृप्तास् तृप्ताश् च मातङ्गास् तोयदस्वननिःस्वनाः 4.041.014e विचरन्ति विशाले ऽस्मिंस् तोयपूर्णे समन्ततः 4.041.015a तस्य शृङ्गं दिवस्पर्शं käcanaæ चित्रपादपम् 4.041.015c सर्वम् आशु विचेतव्यं कपिभिः कामरूपिभिः 4.041.016a कोटिं तत्र समुद्रे तु käcanÅæ शतयोजनम् 4.041.016c दुर्दर्शां परियात्रस्य गता द्रक्ष्यथ वानराः 4.041.017a कोट्यस् तत्र चतुर्विंशद् गन्धर्वाणां तरस्विनाम् 4.041.017c वसन्त्य् अग्निनिकाशानां घोराणां कामरूपिणाम् 4.041.018a नात्यासादयितव्यास् ते वानरैर् भीमविक्रमैः 4.041.018c नादेयं च फलं तस्माद् देशात् किं चित् प्लवंगमैः 4.041.019a दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः 4.041.019c फलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः 4.041.020a तत्र यत्नश् च कर्तव्यो मार्गितव्या च जानकी 4.041.020c न हि तेभ्यो भयं किं चित् कपित्वम् अनुवर्तताम् 4.041.021a चतुर्भागे समुद्रस्य चक्रवान् नाम पर्वतः 4.041.021c तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा 4.041.022a तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम् 4.041.022c आजहार ततश् चक्रं शङ्खं च पुरुषोत्तमः 4.041.023a तस्य सानुषु चित्रेषु विशालासु गुहासु च 4.041.023c रावणः सह वैदेह्या मार्गितव्यस् ततस् ततः 4.041.024a योजनानि चतुःषष्टिर् वराहो नाम पर्वतः 4.041.024c सुवर्णशृङ्गः सुश्रीमान् अगाधे वरुणालये 4.041.025a तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम् 4.041.025c यस्मिन् वस्ति दुष्टात्मा नरको नाम गुहासु च 4.041.026a तस्य सानुषु चित्रेषु विशालासु गुहासु च 4.041.026c रावणः सह वैदेह्या मार्गितव्यस् ततस् ततः 4.041.027a तम् अतिक्रम्य शैलेन्द्रं käcanÃntaranirdara÷ 4.041.027c पर्वतः सर्वसौवर्णो धारा प्रस्रवणायुतः 4.041.028a तं गजाश् च वराहाश् च सिंहा व्याघ्राश् च सर्वतः 4.041.028c अभिगर्जन्ति सततं तेन शब्देन दर्पिताः 4.041.029a तस्मिन् हरिहयः श्रीमान् महेन्द्रः पाकशासनः 4.041.029c अभिषिक्तः सुरै राजा मेघवान् नाम पर्वतः 4.041.030a तम् अतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम् 4.041.030c षष्टिं गिरिसहस्राणि käcanÃni गमिष्यथ 4.041.031a तरुणादित्यवर्णानि भ्राजमानानि सर्वतः 4.041.031c जातरूपमयैर् वृक्षैः शोभितानि सुपुष्पितैः 4.041.032a तेषां मध्ये स्थितो राजा मेरुर् उत्तमपर्वतः 4.041.032c आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा 4.041.033a तेनैवम् उक्तः शैलेन्द्रः सर्व एव त्वदाश्रयाः 4.041.033c मत्प्रसादाद् भविष्यन्ति दिवारात्रौ च käcanÃ÷ 4.041.034a त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः 4.041.034c ते भविष्यन्ति रक्ताश् च प्रभया käcanaprabhÃ÷ 4.041.035a आदित्या वसवो रुद्रा मरुतश् च दिवौकसः 4.041.035c आगम्य पश्चिमां संध्यां मेरुम् उत्तमपर्वतम् 4.041.036a आदित्यम् उपतिष्ठन्ति तैश् च सूर्यो ऽभिपूजितः 4.041.036c अदृश्यः सर्वभूतानाम् अस्तं गच्छति पर्वतम् 4.041.037a योजनानां सहस्राणि दशतानि दिवाकरः 4.041.037c मुहूर्तार्धेन तं शीघ्रम् अभियाति शिलोच्चयम् 4.041.038a शृङ्गे तस्य महद् दिव्यं भवनं सूर्यसंनिभम् 4.041.038c प्रासादगुणसंबाधं विहितं विश्वकर्मणा 4.041.039a शोभितं तरुभिश् चित्रैर् नानापक्षिसमाकुलैः 4.041.039c निकेतं पाशहस्तस्य वरुणस्य महात्मनः 4.041.040a अन्तरा मेरुम् अस्तं च तालो दशशिरा महान् 4.041.040c जातरूपमयः श्रीमान् भ्राजते चित्रवेदिकः 4.041.041a तेषु सर्वेषु दुर्गेषु सरःसु च सरित्सु च 4.041.041c रावणः सह वैदेह्या मार्गितव्यस् ततस् ततः 4.041.042a यत्र तिष्ठति धर्मात्मा तपसा स्वेन भावितः 4.041.042c मेरुसावर्णिर् इत्य् एव ख्यातो वै ब्रह्मणा समः 4.041.043a प्रष्टव्यो मेरुसावर्णिर् महर्षिः सूर्यसंनिभः 4.041.043c प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिलीं प्रति 4.041.044a एतावज् जीवलोकस्य भास्करो रजनीक्षये 4.041.044c कृत्वा वितिमिरं सर्वम् अस्तं गच्छति पर्वतम् 4.041.045a एतावद् वानरैः शक्यं गन्तुं वानरपुंगवाः 4.041.045c अभास्करम् अमर्यादं न जानीमस् ततः परम् 4.041.046a अधिगम्य तु वैदेहीं निलयं रावणस्य च 4.041.046c अस्तं पर्वतम् आसाद्य पूर्णे मासे निवर्तत 4.041.047a ऊर्ध्वं मासान् न वस्तव्यं वसन् वध्यो भवेन् मम 4.041.047c सहैव शूरो युष्माभिः श्वशुरो मे गमिष्यति 4.041.048a श्रोतव्यं सर्वम् एतस्य भवद्भिर् दिष्ट कारिभिः 4.041.048c गुरुर् एष महाबाहुः श्वशुरो मे महाबलः 4.041.049a भवन्तश् चापि विक्रान्ताः प्रमाणं सर्वकर्मसु 4.041.049c प्रमाणम् एनं संस्थाप्य पश्यध्वं पश्चिमां दिशम् 4.041.050a दृष्टायां तु नरेन्द्रस्या पत्न्याम् अमिततेजसः 4.041.050c कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा 4.041.051a अतो ऽन्यद् अपि यत् किं चित् कार्यस्यास्य हितं भवेत् 4.041.051c संप्रधार्य भवद्भिश् च देशकालार्थसंहितम् 4.041.052a ततः सुषेण प्रमुखाः प्लवंगमाः; सुग्रीववाक्यं निपुणं निशम्य 4.041.052c आमन्त्र्य सर्वे प्लवगाधिपं ते; जग्मुर् दिशं तां वरुणाभिगुप्ताम् 4.042.001a ततः संदिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम् 4.042.001c वीरं शतबलिं नाम वानरं वानरर्षभः 4.042.002a उवाच राजा मन्त्रज्ञः सर्ववानरसंमतम् 4.042.002c वाक्यम् आत्महितं चैव रामस्य च हितं तथा 4.042.003a वृतः शतसहस्रेण त्वद्विधानां वनौकसाम् 4.042.003c वैवस्वत सुतैः सार्धं प्रतिष्ठस्व स्वमन्त्रिभिः 4.042.004a दिशं ह्य् उदीचीं विक्रान्तां हिमशैलावतंसकाम् 4.042.004c सर्वतः परिमार्गध्वं रामपत्नीम् अनिन्दिताम् 4.042.005a अस्मिन् कार्ये विनिवृत्ते कृते दाशरथेः प्रिये 4.042.005c ऋणान् मुक्ता भविष्यामः कृतार्थार्थविदां वराः 4.042.006a कृतं हि प्रियम् अस्माकं राघवेण महात्मना 4.042.006c तस्य चेत् प्रतिकारो ऽस्ति सफलं जीवितं भवेत् 4.042.007a एतां बुद्धिं समास्थाय दृश्यते जानकी यथा 4.042.007c तथा भवद्भिः कर्तव्यम् अस्मत्प्रियहितैषिभिः 4.042.008a अयं हि सर्वभूतानां मान्यस् तु नरसत्तमः 4.042.008c अस्मासु चागतप्रीती रामः परपुरंजयः 4.042.009a इमानि वनदुर्गाणि नद्यः शैलान्तराणि च 4.042.009c भवन्तः परिमार्गंस् तु बुद्धिविक्रमसंपदा 4.042.010a तत्र म्लेच्छान् पुलिन्दांश् च शूरसेनांस् तथाइव च 4.042.010c प्रस्थालान् भरतांश् चैव कुरूंश् च सह मद्रकैः 4.042.011a काम्बोजान् यवनांश् चैव शकान् आरट्टकान् अपि 4.042.011c बाह्लीकान् ऋषिकांश् चैव पौरवान् अथ टङ्कणान् 4.042.012a चीनान् परमचीनांश् च नीहारांश् च पुनः पुनः 4.042.012c अन्विष्य दरदांश् चैव हिमवन्तं विचिन्वथ 4.042.013a लोध्रपद्मकषण्डेषु देवदारुवनेषु च 4.042.013c रावणः सह वैदेह्य मार्गितव्यस् ततस् ततः 4.042.014a ततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम् 4.042.014c कालं नाम महासानुं पर्वतं तं गमिष्यथ 4.042.015a महत्सु तस्य शृङ्गेषु निर्दरेषु गुहासु च 4.042.015c विचिनुध्वं महाभागां रामपत्नीं यशस्विनीम् 4.042.016a तम् अतिक्रम्य शैलेन्द्रं हेमवर्गं महागिरिम् 4.042.016c ततः सुदर्शनं नाम पर्वतं गन्तुम् अर्हथ 4.042.017a तस्य काननषण्डेषु निर्दरेषु गुहासु च 4.042.017c रावणः सह वैदेह्या मार्गितव्यस् ततस् ततः 4.042.018a तम् अतिक्रम्य चाकाशं सर्वतः शतयोजनम् 4.042.018c अपर्वतनदी वृक्षं सर्वसत्त्वविवर्जितम् 4.042.019a तं तु शीघ्रम् अतिक्रम्य कान्तारं रोमहर्षणम् 4.042.019c कैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ 4.042.020a तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम् 4.042.020c कुबेरभवनं दिव्यं निर्मितं विश्वकर्मणा 4.042.021a विशाला नलिनी यत्र प्रभूतकमलोत्पला 4.042.021c हंसकारण्डवाकीर्णा अप्सरोगणसेविता 4.042.022a तत्र वैश्रवणो राजा सर्वभूतनमस्कृतः 4.042.022c धनदो रमते श्रीमान् गुह्यकैः सह yak«arà4.042.023a तस्य चन्द्रनिकशेषु पर्वतेषु गुहासु च 4.042.023c रावणः सह वैदेह्या मार्गितव्यस् ततस् ततः 4.042.024a क्रौञ्चं तु गिरिम् आसाद्य बिलं तस्य सुदुर्गमम् 4.042.024c अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत् स्मृतम् 4.042.025a वसन्ति हि महात्मानस् तत्र सूर्यसमप्रभाः 4.042.025c देवैर् अप्य् अर्चिताः सम्यग् देवरूपा महर्षयः 4.042.026a क्रौञ्चस्य तु गुहाश् चान्याः सानूनि शिखराणि च 4.042.026c निर्दराश् च नितम्बाश् च विचेतव्यास् ततस् ततः 4.042.027a क्रौञ्चस्य शिखरं चापि निरीक्ष्य च ततस् ततः 4.042.027c अवृक्षं कामशैलं च मानसं विहगालयम् 4.042.028a न गतिस् तत्र भूतानां देवदानवरक्षसाम् 4.042.028c स च सर्वैर् विचेतव्यः ससानुप्रस्थभूधरः 4.042.029a क्रौञ्चं गिरिम् अतिक्रम्य मैनाको नाम पर्वतः 4.042.029c मयस्य भवनं तत्र दानवस्य स्वयं कृतम् 4.042.030a मैनाकस् तु विचेतव्यः ससानुप्रस्थकन्दरः 4.042.030c स्त्रीणाम् अश्वमुखीनां च निकेतास् तत्र तत्र तु 4.042.031a तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् 4.042.031c सिद्धा वैखानसास् तत्र वालखिल्याश् च तापसाः 4.042.032a वन्द्यास् ते तु तपःसिद्धास् तापसा वीतकल्मषाः 4.042.032c प्रष्टव्याश् चापि सीतायाः प्रवृत्तं विनयान्वितैः 4.042.033a हेमपुष्करसंछन्नं तत्र वैखानसं सरः 4.042.033c तरुणादित्यसंकाशैर् हंसैर् विचरितं शुभैः 4.042.034a औपवाह्यः कुबेरस्य सर्वभौम इति स्मृतः 4.042.034c गजः पर्येति तं देशं सदा सह करेणुभिः 4.042.035a तत् सारः समतिक्रम्य नष्टचन्द्रदिवाकरम् 4.042.035c अनक्षत्रगणं व्योम निष्पयोदम् अनाअदिमत् 4.042.036a गभस्तिभिर् इवार्कस्य स तु देशः प्रकाशते 4.042.036c विश्राम्यद्भिस् तपः सिद्धैर् देवकल्पैः स्वयम्प्रभैः 4.042.037a तं तु देशम् अतिक्रम्य शैलोदा नाम निम्नगा 4.042.037c उभयोस् तीरयोर् यस्याः कीचका नाम वेणवः 4.042.038a ते नयन्ति परं तीरं सिद्धान् प्रत्यानयन्ति च 4.042.038c उत्तराः कुरवस् तत्र कृतपुण्यप्रतिश्रियाः 4.042.039a ततः käcanapadmÃbhi÷ पद्मिनीभिः कृतोदकाः 4.042.039c nÅlavaidÆryapatrìhyà नद्यस् तत्र सहस्रशः 4.042.040a रक्तोत्पलवनैश् चात्र मण्डिताश् च हिरण्मयैः 4.042.040c तरुणादित्यसदृशैर् भान्ति तत्र जलाशयाः 4.042.041a महार्हमणिपत्रैश् च käcanaprabha केसरैः 4.042.041c नीलोत्पलवनैश् चित्रैः स देशः सर्वतोवृतः 4.042.042a निस्तुलाभिश् च मुक्ताभिर् मणिभिश् च महाधनैः 4.042.042c उद्भूतपुलिनास् तत्र जातरूपैश् च निम्नगाः 4.042.043a सर्वरत्नमयैश् चित्रैर् avagìhà नगोत्तमैः 4.042.043c जातरूपमयैश् चापि हुताशनसमप्रभैः 4.042.044a नित्यपुष्पफलाश् चात्र नगाः पत्ररथाकुलाः 4.042.044c दिव्यगन्धरसस्पर्शाः सर्वकामान् स्रवन्ति च 4.042.045a नानाकाराणि वासांसि फलन्त्य् अन्ये नगोत्तमाः 4.042.045c मुक्तावैदूर्यचित्राणि भूषणानि तथैव च 4.042.046a स्त्रीणां यान्य् अनुरूपाणि पुरुषाणां तथैव च 4.042.046c सर्वर्तुसुखसेव्यानि फलन्त्य् अन्ये नगोत्तमाः 4.042.047a महार्हाणि विचित्राणि हैमान्य् अन्ये नगोत्तमाः 4.042.047c शयनानि प्रसूयन्ते चित्रास्तारणवन्ति च 4.042.048a मनःकान्तानि माल्यानि फलन्त्य् अत्रापरे द्रुमाः 4.042.048c पानानि च महार्हाणि भक्ष्याणि विविधानि च 4.042.049a स्त्रियश् च गुणसंपन्ना रूपयौवनलक्षिताः 4.042.049c गन्धर्वाः किंनरा सिद्धा नागा विद्याधरास् तथा 4.042.049e रमन्ते सहितास् तत्र नारीभिर् भास्करप्रभाः 4.042.050a सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः 4.042.050c सर्वे कामार्थसहिता वसन्ति सह योषितः 4.042.051a गीतवादित्रनिर्घोषः सोत्कृष्टहसितस्वनः 4.042.051c श्रूयते सततं तत्र सर्वभूतमनोहरः 4.042.052a तत्र नामुदितः कश् चिन् नास्ति कश् चिद् असत्प्रियः 4.042.052c अहन्य् अहनि वर्धन्ते गुणास् तत्र मनोरमाः 4.042.053a समतिक्रम्य तं देशम् उत्तरस् तोयसां निधिः 4.042.053c तत्र सोमगिरिर् नाम मध्ये हेममयो महान् 4.042.054a इन्द्रलोकगता ये च ब्रह्मलोकगताश् च ये 4.042.054c देवास् तं समवेक्षन्ते गिरिराजं दिवं गतम् 4.042.055a स तु देशो विसूर्यो ऽपि तस्य भासा प्रकाशते 4.042.055c सूर्यलक्ष्म्याभिविज्ञेयस् तपसेव विवस्वता 4.042.056a भगवान् अपि विश्वात्मा शम्भुर् एकादशात्मकः 4.042.056c ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः 4.042.057a न कथं चन गन्तव्यं कुरूणाम् उत्तरेण वः 4.042.057c अन्येषाम् अपि भूतानां नातिक्रामति वै गतिः 4.042.058a सा हि सोमगिरिर् नाम देवानाम् अपि दुर्गमः 4.042.058c तम् आलोक्य ततः क्षिप्रम् उपावर्तितुम् अर्हथ 4.042.059a एतावद् वानरैः शक्यं गन्तुं वानरपुंगवाः 4.042.059c अभास्करम् अमर्यादं न जानीमस् ततः परम् 4.042.060a सर्वम् एतद् विचेतव्यं यन् मया परिकीर्तितम् 4.042.060c यद् अन्यद् अपि नोक्तं च तत्रापि क्रियतां मतिः 4.042.061a ततः कृतं दाशरथेर् महत् प्रियं; महत्तरं चापि ततो मम प्रियम् 4.042.061c कृतं भविष्यत्य् अनिलानलोपमा; विदेहजा दर्शनजेन कर्मणा 4.042.062a ततः कृतार्थाः सहिताः सबान्धवा; मयार्चिताः सर्वगुणैर् मनोरमैः 4.042.062c चरिष्यथोर्वीं प्रतिशान्तशत्रवः; सहप्रिया भूतधराः प्लवंगमाः 4.043.001a विशेषेण तु सुग्रीवो हनुमत्यर्थम् उक्तवान् 4.043.001c स हि तस्मिन् हरिश्रेष्ठे निश्चितार्थो ऽर्थसाधने 4.043.002a न भूमौ नान्तरिक्षे वा नाम्बरे नामरालये 4.043.002c नाप्सु वा गतिसंगं ते पश्यामि हरिपुंगव 4.043.003a सासुराः सहगन्धर्वाः सनागनरदेवताः 4.043.003c विदिताः सर्वलोकास् ते ससागरधराधराः 4.043.004a गतिर् वेगश् च तेजश् च लाघवं च महाकपे 4.043.004c पितुस् ते सदृशं वीर मारुतस्य महौजसः 4.043.005a तेजसा वापि ते भूतं समं भुवि न विद्यते 4.043.005c तद् यथा लभ्यते सीता तत्त्वम् एवोपपादय 4.043.006a त्वय्य् एव हनुमन्न् अस्ति बलं बुद्धिः पराक्रमः 4.043.006c देशकालानुवृत्तश् च नयश् च नयपण्डित 4.043.007a ततः कार्यसमासंगम् अवगम्य हनूमति 4.043.007c विदित्वा हनुमन्तं च चिन्तयाम् आस राघवः 4.043.008a सर्वथा निश्चितार्थो ऽयं हनूमति हरीश्वरः 4.043.008c निश्चितार्थतरश् चापि हनूमान् कार्यसाधने 4.043.009a तद् एवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः 4.043.009c भर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः 4.043.010a तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम् 4.043.010c कृतार्थ इव संवृत्तः प्रहृष्टेन्द्रियमानसः 4.043.011a ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम् 4.043.011c अङ्गुलीयम् अभिज्ञानं राजपुत्र्याः परंतपः 4.043.012a अनेन त्वां हरिश्रेष्ठ चिह्नेन जनकात्मजा 4.043.012c मत्सकाशाद् अनुप्राप्तम् अनुद्विग्नानुपश्यति 4.043.013a व्यवसायश् च ते वीर सत्त्वयुक्तश् च विक्रमः 4.043.013c सुग्रीवस्य च संदेशः सिद्धिं कथयतीव मे 4.043.014a स तद् गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि k­täjali÷ 4.043.014c वन्दित्वा चरणौ चैव प्रस्थितः प्लवगोत्तमः 4.043.015a स तत् प्रकर्षन् हरिणां बलं महद्; बभूव वीरः पवनात्मजः कपि 4.043.015c गताम्बुदे व्योम्नि विशुद्धमण्डलः; शशीव नक्षत्रगणोपशोभितः 4.043.016a अतिबलबलम् आश्रितस् तवाहं; हरिवरविक्रमविक्रमैर् अनल्पैः 4.043.016c पवनसुत यथाभिगम्यते सा; जनकसुता हनुमंस् तथा कुरुष्व 4.044.001a तद् उग्रशासनं भर्तुर् विज्ञाय हरिपुंगवाः 4.044.001c शलभा इव संछाद्य मेदिनीं संप्रतस्थिरे 4.044.002a रामः प्रस्रवणे तस्मिन् न्यवसत् सहलक्ष्मणः 4.044.002c प्रतीक्षमाणस् तं मासं यः सीताधिगमे कृतः 4.044.003a उत्तरां तु दिशं रम्यां गिरिराजसमावृताम् 4.044.003c प्रतस्थे सहसा वीरो हरिः शतबलिस् तदा 4.044.004a पूर्वां दिशं प्रति ययौ विनतो हरियूथपः 4.044.005a ताराङ्गदादि सहितः प्लवगः पवनात्मजः 4.044.005c अगस्त्यचरिताम् आशां दक्षिणां हरियूथपः 4.044.006a पश्चिमां तु दिशं घोरां सुषेणः प्लवगेश्वरः 4.044.006c प्रतस्थे हरिशार्दूलो भृशं वरुणपालिताम् 4.044.007a ततः सर्वा दिशो राजा चोदयित्वा यथा तथम् 4.044.007c कपिसेना पतीन् मुख्यान् मुमोद सुखितः सुखम् 4.044.008a एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः 4.044.008c स्वां स्वां दिशम् अभिप्रेत्य त्वरिताः संप्रतस्थिरे 4.044.009a नदन्तश् चोन्नदन्तश् च गर्जन्तश् च प्लवंगमाः 4.044.009c क्ष्वेलन्तो धावमानाश् च ययुः प्लवगसत्तमाः 4.044.009e आनयिष्यामहे सीतां हनिष्यामश् च रावणम् 4.044.010a अहम् एको हनिष्यामि प्राप्तं रावणम् Ãhave 4.044.010c ततश् चोन्मथ्य सहसा हरिष्ये जनकात्मजाम् 4.044.011a वेपमानं श्रमेणाद्य भवद्भिः स्थीयताम् इति 4.044.011c एक एवाहरिष्यामि पातालाद् अपि जानकीम् 4.044.012a विधमिष्याम्य् अहं वृक्षान् दारयिष्याम्य् अहं गिरीन् 4.044.012c धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान् 4.044.013a अहं योजनसंख्यायाः प्लविता नात्र संशयः 4.044.013c शतं योजनसंख्यायाः शतं समधिकं ह्य् अहम् 4.044.014a भूतले सागरे वापि शैलेषु च वनेषु च 4.044.014c पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः 4.044.015a इत्य् एकैकं तदा तत्र वानरा बलदर्पिताः 4.044.015c ऊचुश् च वचनं तस्मिन् हरिराजस्य संनिधौ 4.045.001a गतेषु वानरेन्द्रेषु रामः सुग्रीवम् अब्रवीत् 4.045.001c कथं भवान् विनाजीते सर्वं वै मण्डलं भुवः 4.045.002a सुग्रीवस् तु ततो रामम् उवाच प्रणतात्मवान् 4.045.002c श्रूयतां सर्वम् आख्यास्ये विस्तरेण नरर्षभ 4.045.003a यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम् 4.045.003c परिकालयते वाली मलयं प्रति पर्वतम् 4.045.004a तदा विवेश महिषो मलयस्य गुहां प्रति 4.045.004c विवेश वाली तत्रापि मलयं तज्जिघांसया 4.045.005a ततो ऽहं तत्र निक्षिप्तो गुहाद् वारिविनीतवत् 4.045.005c न च निष्क्रमते वाली तदा संवत्सरे गते 4.045.006a ततः क्षतजवेगेन आपुपूरे तदा बिलम् 4.045.006c तद् अहं विस्मितो दृष्ट्वा भ्रातृशोकविषार्दितः 4.045.007a अथाहं कृतबुद्धिस् तु सुव्यक्तं निहतो गुरुः 4.045.007c शिलापर्वतसंकाशा बिलद्वारि मया कृता 4.045.007e अशक्नुवन् निष्क्रमितुं महिषो विनशेद् इति 4.045.008a ततो ऽहम् आगां किष्किन्धां निराशस् तस्य जीविते 4.045.008c राज्यं च सुमहत् प्राप्तं तारा च रुमया सह 4.045.008e मित्रैश् च सहितस् तत्र वसामि विगतज्वरः 4.045.009a आजगाम ततो वाली हत्वां तं दानवर्षभम् 4.045.009c ततो ऽहम् अददां राज्यं गौरवाद् भययन्त्रितः 4.045.010a स मां जिघांसुर् दुष्टात्मा वाली प्रव्यथितेन्द्रियः 4.045.010c परिलाकयते क्रोधाद् धावन्तं सचिवैः सह 4.045.011a ततो ऽहं वालिना तेन सानुबन्धः प्रधावितः 4.045.011c नदीश् च विविधाः पश्यन् वनानि नगराणि च 4.045.012a आदर्शतलसंकाशा ततो वै पृथिवी मया 4.045.012c अलातचक्रप्रतिमा दृष्टा गोष्पदवत् तदा 4.045.013a ततः पूर्वम् अहं गत्वा दक्षिणाम् अहम् आश्रितः 4.045.013c दिशं च पश्चिमां भूयो गतो ऽस्मि भयशङ्कितः 4.045.013e उत्तरां तु दिशं यान्तं हनुमान् माम् अथाब्रवीत् 4.045.014a इदानीं मे स्मृतं राजन् यथा वाली हरीश्वरः 4.045.014c मतङ्गेन तदा शप्तो ह्य् अस्मिन्न् आश्रममण्डले 4.045.015a प्रविशेद् यदि वा वाली मूर्धास्य शतधा भवेत् 4.045.015c तत्र वासः सुखो ऽस्माकं निरुद्विग्नो भविष्यति 4.045.016a ततः पर्वतम् आसाद्य ऋश्यमूकं नृपात्मज 4.045.016c न विवेश तदा वाली मतङ्गस्य भयात् तदा 4.045.017a एवं मया तदा राजन् प्रत्यक्षम् उपलक्षितम् 4.045.017c पृथिवीमण्डलं कृत्स्नं गुहाम् अस्म्य् आगतस् ततः 4.046.001a दर्शनार्थं तु वैदेह्याः सर्वतः कपियूथपाः 4.046.001c व्यादिष्टाः कपिराजेन यथोक्तं जग्मुर् अञ्जसा 4.046.002a सरांसि सरितः कक्षान् आकाशं नगराणि च 4.046.002c नदीदुर्गांस् तथा शैलान् विचिन्वन्ति समन्ततः 4.046.003a सुग्रीवेण समाख्यातान् सर्वे वानरयूथपाः 4.046.003c प्रदेशान् प्रविचिन्वन्ति सशैलवनकाननान् 4.046.004a विचिन्त्य दिवसं सर्वे सीताधिगमने धृताः 4.046.004c समायान्ति स्म मेदिन्यां निशाकालेशु वानराः 4.046.005a सर्वर्तुकांश् च देशेषु वानराः सफलान् द्रुमान् 4.046.005c आसाद्य रजनीं शय्यां चक्रुः सर्वेष्व् अहःसु ते 4.046.006a तद् अहः प्रथमं कृत्वा मासे प्रस्रवणं गताः 4.046.006c कपिराजेन संगम्य निराशाः कपियूथपाः 4.046.007a विचित्य तु दिशं पूर्वां यथोक्तां सचिवैः सह 4.046.007c अदृष्ट्वा विनतः सीताम् आजगाम महाबलः 4.046.008a उत्तरां तु दिशं सर्वां विचित्य स महाकपिः 4.046.008c आगतः सह सैन्येन वीरः शतबलिस् तदा 4.046.009a सुषेणः पश्चिमाम् आशां विचित्य सह वानरैः 4.046.009c समेत्य मासे संपूर्णे सुग्रीवम् उपचक्रमे 4.046.010a तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च 4.046.010c आसीनं सह रामेण सुग्रीवम् इदम् अब्रुवन् 4.046.011a विचिताः पर्वताः सर्वे वनानि नगराणि च 4.046.011c निम्नगाः सागरान्ताश् च सर्वे जनपदास् तथा 4.046.012a गुहाश् च विचिताः सर्वा यास् त्वया परिकीर्तिताः 4.046.012c विचिताश् च महागुल्मा लताविततसंतताः 4.046.013a गहनेषु च देशेषु दुर्गेषु विषमेषु च 4.046.013c सत्त्वान्य् अतिप्रमाणानि विचितानि हतानि च 4.046.013e ये चैव गहना देशा विचितास् ते पुनः पुनः 4.046.014a उदारसत्त्वाभिजनो महात्मा; स मैथिलीं द्रक्ष्यति वानरेन्द्रः 4.046.014c दिशं तु याम् एव गता तु सीता; ताम् आस्थितो वायुसुतो हनूमान् 4.047.001a सहताराङ्गदाभ्यां तु गत्वा स हनुमान् कपिः 4.047.001c सुग्रीवेण यथोद्दिष्टं तं देशम् उपचक्रमे 4.047.002a स तु दूरम् उपागम्य सर्वैस् तैः कपिसत्तमैः 4.047.002c विचिनोति स्म विन्ध्यस्य गुहाश् च गहनानि च 4.047.003a पर्वताग्रान् नदीदुर्गान् सरांसि विपुलान् द्रुमान् 4.047.003c वृक्षषण्डांश् च विविधान् पर्वतान् घनपादपान् 4.047.004a अन्वेषमाणास् ते सर्वे वानराः सर्वतो दिशम् 4.047.004c न सीतां ददृशुर् वीरा मैथिलीं जनकात्मजाम् 4.047.005a ते भक्षयन्तो मूलानि फलानि विविधानि च 4.047.005c अन्वेषमाणा दुर्धर्षा न्यवसंस् तत्र तत्र ह 4.047.005e स तु देशो दुरन्वेषो गुहागहनवान् महान् 4.047.006a त्यक्त्वा तु तं तदा देशं सर्वे वै हरियूथपाः 4.047.006c देशम् अन्यं दुराधर्षं विविशुश् चाकुतोभयाः 4.047.007a यत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः 4.047.007c निस्तोयाः सरितो यत्र मूलं यत्र सुदुर्लभम् 4.047.008a न सन्ति महिषा यत्र न मृगा न च हस्तिनः 4.047.008c शार्दूलाः पक्षिणो वापि ये चान्ये वनगोचराः 4.047.009a स्निग्धपत्राः स्थले यत्र पद्मिन्यः फुल्लपङ्कजाः 4.047.009c प्रेक्षणीयाः सुगन्धाश् च भ्रमरैश् चापि वर्जिताः 4.047.010a कण्डुर् नाम महाभागः सत्यवादी तपोधनः 4.047.010c महर्षिः परमामर्षी नियमैर् दुष्प्रधर्षणः 4.047.011a तस्य तस्मिन् वने पुत्रो बालको दशवार्षिकः 4.047.011c प्रनष्टो जीवितान्ताय क्रुद्धस् तत्र महामुनिः 4.047.012a तेन धर्मात्मना शप्तं कृत्स्नं तत्र महद् वनम् 4.047.012c अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम् 4.047.013a तस्य ते काननान्तांस् तु गिरीणां कन्दराणि च 4.047.013c प्रभवानि नदीनांच विचिन्वन्ति समाहिताः 4.047.014a तत्र चापि महात्मानो नापश्यञ् जनकात्मजाम् 4.047.014c हर्तारं रावणं वापि सुग्रीवप्रियकारिणः 4.047.015a ते प्रविश्य तु तं भीमं लतागुल्मसमावृतम् 4.047.015c ददृशुः क्रूरकर्माणम् असुरं सुरनिर्भयम् 4.047.016a तं दृष्ट्वा वनरा घोरं स्थितं शैलम् इवापरम् 4.047.016c gìhaæ परिहिताः सर्वे दृष्ट्वा तं पर्वतोपमम् 4.047.017a सो ऽपि तान् वानरान् सर्वान् नष्टाः स्थेत्य् अब्रवीद् बली 4.047.017c अभ्यधावत संक्रुद्धो मुष्टिम् उद्यम्य संहितम् 4.047.018a तम् आपतन्तं सहसा वालिपुत्रो ऽङ्गदस् तदा 4.047.019c रावणो ऽयम् इति ज्ञात्वा तलेनाभिजघान ह 4.047.019a स वालिपुत्राभिहतो वक्त्राच् छोणितम् उद्वमन् 4.047.020a असुरो न्यपतद् भूमौ पर्यस्त इव पर्वतः 4.047.020c ते तु तस्मिन् निरुच्छ्वासे वानरा जितकाशिनः 4.047.020e व्यचिन्वन् प्रायशस् तत्र सर्वं तद् गिरिगह्वरम् 4.047.021a विचितं तु ततः कृत्वा सर्वे ते काननं पुनः 4.047.021c अन्यदेवापरं घोरं विविशुर् गिरिगह्वरम् 4.047.022a ते विचिन्त्य पुनः खिन्ना विनिष्पत्य समागताः 4.047.022c एकान्ते वृक्षमूले तु निषेदुर् दीनमानसाः 4.048.001a अथाङ्गदस् तदा सर्वान् वानरान् इदम् अब्रवीत् 4.048.001c परिश्रान्तो महाप्राज्ञः समाश्वास्य शनैर् वचः 4.048.002a वनानि गिरयो नद्यो दुर्गाणि गहनानि च 4.048.002c दर्यो गिरिगुहाश् चैव विचिता नः समन्ततः 4.048.003a तत्र तत्र सहास्माभिर् जानकी न च दृश्यते 4.048.003c तद् वा रक्षो हृता येन सीता सुरसुतोपमा 4.048.004a कालश् च नो महान् यातः सुग्रीवश् चोग्रशासनः 4.048.004c तस्माद् भवन्तः सहिता विचिन्वन्तु समन्ततः 4.048.005a विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम् 4.048.005c विचिनुध्वं यथा सीतां पश्यामो जनकात्मजाम् 4.048.006a अनिर्वेदं च दाक्ष्यं च मनसश् चापराजयम् 4.048.006c कार्यसिद्धिकराण्य् आहुस् तस्माद् एतद् ब्रवीम्य् अहम् 4.048.007a अद्यापीदं वनं दुर्गं विचिन्वन्तु वनौकसः 4.048.007c खेदं त्यक्त्वा पुनः सर्वं वनम् एतद् विचीयताम् 4.048.008a अवश्यं क्रियमाणस्य दृश्यते कर्मणः फलम् 4.048.008c अलं निर्वेदम् आगम्य न हि नो मलिनं क्षमम् 4.048.009a सुग्रीवः क्रोधनो राजा तीक्ष्णदण्डश् च वानराः 4.048.009c भेतव्यं तस्य सततं रामस्य च महात्मनः 4.048.010a हितार्थम् एतद् उक्तं वः क्रियतां यदि रोचते 4.048.010c उच्यतां वा क्षमं यन् नः सर्वेषाम् एव वानराः 4.048.011a अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः 4.048.011c उवाचाव्यक्तया वाचा पिपासा श्रमखिन्नया 4.048.012a सदृशं खलु वो वाक्यम् अङ्गदो यद् उवाच ह 4.048.012c हितं चैवानुकूलं च क्रियताम् अस्य bhëitam 4.048.013a पुनर् मार्गामहे शैलान् कन्दरांश् च दरीस् तथा 4.048.013c काननानि च शून्यानि गिरिप्रस्रवणानि च 4.048.014a यथोद्दिष्ठानि सर्वाणि सुग्रीवेण महात्मना 4.048.014c विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि सर्वशः 4.048.015a ततः समुत्थाय पुनर् वानरास् ते महाबलाः 4.048.015c विन्ध्यकाननसंकीर्णां विचेरुर् दक्षिणां दिशम् 4.048.016a ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम् 4.048.016c शृङ्गवन्तं दरीवन्तम् अधिरुह्य च वानराः 4.048.017a तत्र लोध्रवनं रम्यं सप्तपर्णवनानि च 4.048.017c विचिन्वन्तो हरिवराः सीतादर्शनकाङ्क्षिणः 4.048.018a तस्याग्रम् adhirƬhÃs ते श्रान्ता विपुलविक्रमाः 4.048.018c न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम् 4.048.019a ते तु दृष्टिगतं कृत्वा तं शैलं बहुकन्दरम् 4.048.019c अवारोहन्त हरयो वीक्षमाणाः समन्ततः 4.048.020a अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः 4.048.020c स्थित्वा मुहूर्तं तत्राथ वृक्षमूलम् उपाश्रिताः 4.048.021a ते मुहूर्तं समाश्वस्ताः किं चिद् भग्नपरिश्रमाः 4.048.021c पुनर् एवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम् 4.048.022a हनुमत्प्रमुखास् ते तु प्रस्थिताः प्लवगर्षभाः 4.048.022c विन्ध्यम् एवादितस् तावद् विचेरुस् ते समन्ततः 4.049.001a सह ताराङ्गदाभ्यां तु संगम्य हनुमान् कपिः 4.049.001c विचिनोति स्म विन्ध्यस्य गुहाश् च गहनानि च 4.049.002a सिंहशार्दूलजुष्टाश् च गुहाश् च परितस् तथा 4.049.002c विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु च 4.049.003a तेषां तत्रैव वसतां स कालो व्यत्यवर्तत 4.049.004a स हि देशो दुरन्वेषो गुहा गहनवान् महान् 4.049.004c तत्र वायुसुतः सर्वं विचिनोति स्म पर्वतम् 4.049.005a परस्परेण रहिता अन्योन्यस्याविदूरतः 4.049.005c गजो गवाक्षो गवयः शरभो गन्धमादनः 4.049.006a मैन्दश् च द्विविदश् चैव hanumä जाम्बवान् अपि 4.049.006c अङ्गदो युवराजश् च तारश् च वनगोचरः 4.049.007a गिरिजालावृतान् देशान् मार्गित्वा दक्षिणां दिशम् 4.049.007c क्षुत्पिपासा परीताश् च श्रान्ताश् च सलिलार्थिनः 4.049.007e अवकीर्णं लतावृक्षैर् ददृशुस् ते महाबिलम् 4.049.008a ततः क्रौञ्चाश् च हंसाश् च सारसाश् चापि निष्क्रमन् 4.049.008c जलार्द्राश् चक्रवाकाश् च रक्ताङ्गाः पद्मरेणुभिः 4.049.009a ततस् तद् बिलम् आसाद्य सुगन्धि दुरतिक्रमम् 4.049.009c विस्मयव्यग्रमनसो बभूवुर् वानरर्षभाः 4.049.010a संजातपरिशङ्कास् ते तद् बिलं प्लवगोत्तमाः 4.049.010c अभ्यपद्यन्त संहृष्टास् तेजोवन्तो महाबलाः 4.049.011a ततः पर्वतकूटाभो हनुमान् मारुतात्मजः 4.049.011c अब्रवीद् वानरान् सर्वान् कान्तार वनकोविदः 4.049.012a गिरिजालावृतान् देशान् मार्गित्वा दक्षिणां दिशम् 4.049.012c वयं सर्वे परिश्रान्ता न च पश्यामि मैथिलीम् 4.049.013a अस्माच् चापि बिलाद् धंसाः क्रौञ्चाश् च सह सारसैः 4.049.013c जलार्द्राश् चक्रवाकाश् च निष्पतन्ति स्म सर्वशः 4.049.014a नूनं सलिलवान् अत्र कूपो वा यदि वा ह्रदः 4.049.014c तथा चेमे बिलद्वारे स्निग्धास् तिष्ठन्ति पादपाः 4.049.015a इत्य् उक्तास् तद् बिलं सर्वे विविशुस् तिमिरावृतम् 4.049.015c अचन्द्रसूर्यं हरयो ददृशू रोमहर्षणम् 4.049.016a ततस् तस्मिन् बिले दुर्गे नानापादपसंकुले 4.049.016c अन्योन्यं संपरिष्वज्य जग्मुर् योजनम् अन्तरम् 4.049.017a ते नष्टसंज्ञास् तृषिताः संभ्रान्ताः सलिलार्थिनः 4.049.017c परिपेतुर् बिले तस्मिन् कं चित् कालम् अतन्द्रिताः 4.049.018a ते कृशा दीनवदनाः परिश्रान्ताः प्लवंगमाः 4.049.018c आलोकं ददृशुर् वीरा निराशा जीविते तदा 4.049.019a ततस् तं देशम् आगम्य सौम्यं वितिमिरं वनम् 4.049.019c ददृशुः käcanÃn वृक्षान् दीप्तवैश्वानरप्रभान् 4.049.020a सालांस् तालांश् च पुंनागान् ककुभान् वञ्जुलान् धवान् 4.049.020c चम्पकान् नागवृक्षांश् च कर्णिकारांश् च पुष्पितान् 4.049.021a तरुणादित्यसंकाशान् वैदूर्यमयवेदिकान् 4.049.021c नीलवैदूर्यवर्णाश् च पद्मिनीः पतगावृताः 4.049.022a महद्भिः käcanair वृक्षैर् वृतं बालार्क संनिभैः 4.049.022c जातरूपमयैर् मत्स्यैर् महद्भिश् च सकच्छपैः 4.049.023a नलिनीस् तत्र ददृशुः प्रसन्नसलिलायुताः 4.049.023c käcanÃni विमानानि राजतानि तथैव च 4.049.024a तपनीयगवाक्षाणि मुक्ताजालावृतानि च 4.049.024c हैमराजतभौमानि वैदूर्यमणिमन्ति च 4.049.025a ददृशुस् तत्र हरयो गृहमुख्यानि सर्वशः 4.049.025c पुष्पितान् फलिनो वृक्षान् प्रवालमणिसंनिभान् 4.049.026a käcanabhramarÃæÓ चैव मधूनि च समन्ततः 4.049.026c maïikäcanacitrÃïi शयनान्य् आसनानि च 4.049.027a महार्हाणि च यानानि ददृशुस् ते समन्ततः 4.049.027c हैमराजतकांस्यानां भाजनानां च संचयान् 4.049.028a अगरूणां च दिव्यानां चन्दनानां च संचयान् 4.049.028c शुचीन्य् अभ्यवहार्याणि मूलानि च फलानि च 4.049.029a महार्हाणि च पानानि मधूनि रसवन्ति च 4.049.029c दिव्यानाम् अम्बराणां च महार्हाणां च संचयान् 4.049.029e कम्बलानां च चित्राणाम् अजिनानां च संचयान् 4.049.030a तत्र तत्र विचिन्वन्तो बिले तत्र महाप्रभाः 4.049.030c ददृशुर् वानराः शूराः स्त्रियं कां चिद् अदूरतः 4.049.031a तां दृष्ट्वा भृशसंत्रस्ताश् चीरकृष्णाजिनाम्बराम् 4.049.031c तापसीं नियताहारां ज्वलन्तीम् इव तेजसा 4.049.032a ततो हनूमान् गिरिसंनिकाशः; k­täjalis ताम् अभिवाद्य वृद्धाम् 4.049.032c पप्रच्छ का त्वं भवनं बिलं च; रत्नानि चेमानि वदस्व कस्य 4.050.001a इत्य् उक्त्वा हनुमांस् तत्र पुनः कृष्णाजिनाम्बराम् 4.050.001c अब्रवीत् तां महाभागां तापसीं धर्मचारिणीम् 4.050.002a इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् 4.050.002c क्षुत्पिपासा परिश्रान्ताः परिखिन्नाश् च सर्वशः 4.050.003a महद् धिरण्या विवरं प्रविष्टाः स्म पिपासिताः 4.050.003c इमांस् त्व् एवं विधान् भावान् विविधान् अद्भुतोपमान् 4.050.003e दृष्ट्वा वयं प्रव्यथिताः संभ्रान्ता नष्टचेतसः 4.050.004a कस्येमे käcanà वृक्षास् तरुणादित्यसंनिभाः 4.050.004c शुचीन्य् अभ्यवहार्याणि मूलानि च फलानि च 4.050.005a käcanÃni विमानानि राजतानि गृहाणि च 4.050.005c तपनीय गवाक्षाणि मणिजालावृतानि च 4.050.006a पुष्पिताः फालवन्तश् च पुण्याः सुरभिगन्धिनः 4.050.006c इमे जाम्बूनदमयाः पादपाः कस्य तेजसा 4.050.007a käcanÃni च पद्मानि जातानि विमले जले 4.050.007c कथं मत्स्याश् च सौवर्णा चरन्ति सह कच्छपैः 4.050.008a आत्मानम् अनुभावं च कस्य चैतत् तपोबलम् 4.050.008c अजानतां नः सर्वेषां सर्वम् आख्यातुम् अर्हसि 4.050.009a एवम् उक्ता हनुमता तापसी धर्मचारिणी 4.050.009c प्रत्युवाच हनूमन्तं सर्वभूतहिते रता 4.050.010a मयो नाम महातेजा मायावी दानवर्षभः 4.050.010c तेनेदं निर्मितं सर्वं मायया käcanaæ वनम् 4.050.011a पुरा दानवमुख्यानां विश्वकर्मा बभूव ह 4.050.011c येनेदं käcanaæ दिव्यं निर्मितं भवनोत्तमम् 4.050.012a स तु वर्षसहस्राणि तपस् तप्त्वा महावने 4.050.012c पितामहाद् वरं लेभे सर्वम् औशसनं धनम् 4.050.013a विधाय सर्वं बलवान् सर्वकामेश्वरस् तदा 4.050.013c उवास सुखितः कालं कं चिद् अस्मिन् महावने 4.050.014a तम् अप्सरसि हेमायां सक्तं दानवपुंगवम् 4.050.014c विक्रम्यैवाशनिं गृह्य जघानेशः पुरंदरः 4.050.015a इदं च ब्रह्मणा दत्तं हेमायै वनम् उत्तमम् 4.050.015c शाश्वतः कामभोगश् च गृहं चेदं हिरण्मयम् 4.050.016a दुहिता मेरुसावर्णेर् अहं तस्याः स्वयं प्रभा 4.050.016c इदं रक्षामि भवनं हेमाया वानरोत्तम 4.050.017a मम प्रियसखी हेमा नृत्तगीतविशारदा 4.050.017c तया दत्तवरा चास्मि रक्षामि भवनोत्तमम् 4.050.018a किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपद्यथ 4.050.018c कथं चेदं वनं दुर्गं युष्माभिर् उपलक्षितम् 4.050.019a इमान्य् अभ्यवहार्याणि मूलानि च फलानि च 4.050.019c भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुम् अर्हथ 4.051.001a अथ तान् अब्रवीत् सर्वान् विश्रान्तान् हरियूथपान् 4.051.001c इदं वचनम् एकाग्रा तापसी धर्मचारिणी 4.051.002a वानरा यदि वः खेदः प्रनष्टः फलभक्षणात् 4.051.002c यदि चैतन् मया श्राव्यं श्रोतुम् इच्छामि कथ्यताम् 4.051.003a तस्यास् तद् वचनं श्रुत्वा हनुमान् मारुतात्मजः 4.051.003c आर्जवेन यथातत्त्वम् आख्यातुम् उपचक्रमे 4.051.004a राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः 4.051.004c रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् 4.051.005a लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया 4.051.005c तस्य भार्या जनस्थानाद् रावणेन हृता बलात् 4.051.006a वीरस् तस्य सखा राज्ञः सुग्रीवो नाम वानरः 4.051.006c राजा वानरमुख्यानां येन प्रस्थापिता वयम् 4.051.007a अगस्त्यचरिताम् आशां दक्षिणां यमरक्षिताम् 4.051.007c सहइभिर् वानरैर् मुख्यैर् अङ्गदप्रमुखैर् वयम् 4.051.008a रावणं सहिताः सर्वे राक्षसं कामरूपिणम् 4.051.008c सीतया सह वैदेह्या मार्गध्वम् इति चोदिताः 4.051.009a विचित्य तु वयं सर्वे समग्रां दक्षिणां दिशम् 4.051.009c बुभुक्षिताः परिश्रान्ता वृक्षमूलम् उपाश्रिताः 4.051.010a विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः 4.051.010c नाधिगच्छामहे पारं मग्नाश् चिन्तामहार्णवे 4.051.011a चारयन्तस् ततश् चक्षुर् दृष्टवन्तो महद् बिलम् 4.051.011c लतापादपसंछन्नं तिमिरेण समावृतम् 4.051.012a अस्माद् धंसा जलक्लिन्नाः पक्षैः सलिलरेणुभिः 4.051.012c कुरराः सारसाश् चैव निष्पतन्ति पतत्रिणः 4.051.012e साध्व् अत्र प्रविशामेति मया तूक्ताः प्लवंगमाः 4.051.013a तेषाम् अपि हि सर्वेषाम् अनुमानम् उपागतम् 4.051.013c गच्छामः प्रविशामेति भर्तृकार्यत्वरान्विताः 4.051.014a ततो gìhaæ निपतिता गृह्य हस्तौ परस्परम् 4.051.014c इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् 4.051.015a एतन् नः कायम् एतेन कृत्येन वयम् आगताः 4.051.015c त्वां चैवोपगताः सर्वे परिद्यूना बुभुक्षिताः 4.051.016a आतिथ्यधर्मदत्तानि मूलानि च फलानि च 4.051.016c अस्माभिर् उपभुक्तानि bubhuk«ÃparipŬitai÷ 4.051.017a यत् त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया 4.051.017c ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः 4.051.018a एवम् उक्ता तु सर्वज्ञा वानरैस् तैः स्वयंप्रभा 4.051.018c प्रत्युवाच ततः सर्वान् इदं वानरयूथपम् 4.051.019a सर्वेषां परितुष्टास्मि वानराणां तरस्विनाम् 4.051.019c चरन्त्या मम धर्मेण न कार्यम् इह केन चित् 4.052.001a एवम् उक्तः शुभं वाक्यं तापस्या धर्मसंहितम् 4.052.001c उवाच हनुमान् वाक्यं ताम् अनिन्दितचेष्टिताम् 4.052.002a शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणि 4.052.002c यः कृतः समयो ऽस्माकं सुग्रीवेण महात्मना 4.052.002e स तु कालो व्यतिक्रान्तो बिले च परिवर्तताम् 4.052.003a सा त्वम् अस्माद् बिलाद् घोराद् उत्तारयितुम् अर्हसि 4.052.004a तस्मात् सुग्रीववचनाद् अतिक्रान्तान् गतायुषः 4.052.004c त्रातुम् अर्हसि नः सर्वान् सुग्रीवभयशङ्कितान् 4.052.005a महच् च कार्यम् अस्माभिः कर्तव्यं धर्मचारिणि 4.052.005c तच् चापि न कृतं कार्यम् अस्माभिर् इह वासिभिः 4.052.006a एवम् उक्ता हनुमता तापसी वाक्यम् अब्रवीत् 4.052.006c जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम् 4.052.007a तपसस् तु प्रभावेन नियमोपार्जितेन च 4.052.007c सर्वान् एव बिलाद् अस्माद् उद्धरिष्यामि वानरान् 4.052.008a निमीलयत चक्षूंषि सर्वे वानरपुंगवाः 4.052.008c न हि निष्क्रमितुं शक्यम् अनिमीलितलोचनैः 4.052.009a ततः संमीलिताः सर्वे सुकुमाराङ्गुलैः करैः 4.052.009c सहसा पिदधुर् दृष्टिं हृष्टा गमनकाङ्क्षिणः 4.052.010a वानरास् तु महात्मानो हस्तरुद्धमुखास् तदा 4.052.010c निमेषान्तरमात्रेण बिलाद् उत्तारितास् तया 4.052.011a ततस् तान् वानरान् सर्वांस् तापसी धर्मचारिणी 4.052.011c निःसृतान् विषमात् तस्मात् समाश्वास्येदम् अब्रवीत् 4.052.012a एष विन्ध्यो गिरिः श्रीमान् नानाद्रुमलतायुतः 4.052.012c एष प्रसवणः शैलः सागरो ऽयं महोदधिः 4.052.013a स्वस्ति वो ऽस्तु गमिष्यामि भवनं वानरर्षभाः 4.052.013c इत्य् उक्त्वा तद् बिलं श्रीमत् प्रविवेश स्वयंप्रभा 4.052.014a ततस् ते ददृशुर् घोरं सागरं वरुणालयम् 4.052.014c अपारम् अभिगर्जन्तं घोरैर् ऊर्मिभिर् आकुलम् 4.052.015a मयस्य माया विहितं गिरिदुर्गं विचिन्वताम् 4.052.015c तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः 4.052.016a विन्ध्यस्य तु गिरेः पादे संप्रपुष्पितपादपे 4.052.016c उपविश्य महाभागाश् चिन्ताम् आपेदिरे तदा 4.052.017a ततः पुष्पातिभाराग्रांल् लताशतसमावृतान् 4.052.017c द्रुमान् वासन्तिकान् दृष्ट्वा बभूवुर् भयशङ्किताः 4.052.018a ते वसन्तम् अनुप्राप्तं प्रतिवेद्य परस्परम् 4.052.018c नष्टसंदेशकालार्था निपेतुर् धरणीतले 4.052.019a स तु सिंहर्षभ स्कन्धः पीनायतभुजः कपिः 4.052.019c युवराजो महाप्राज्ञ अङ्गदो वाक्यम् अब्रवीत् 4.052.020a शासनात् कपिराजस्य वयं सर्वे विनिर्गताः 4.052.020c मासः पूर्णो बिलस्थानां हरयः किं न बुध्यते 4.052.021a तस्मिन्न् अतीते काले तु सुग्रीवेण कृते स्वयम् 4.052.021c प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम् 4.052.022a तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः 4.052.022c न क्षमिष्यति नः सर्वान् अपराधकृतो गतान् 4.052.023a अप्रवृत्तौ च सीतायाः पापम् एव करिष्यति 4.052.023c तस्मात् क्षमम् इहाद्यैव प्रायोपविशनं हि नः 4.052.024a त्यक्त्वा पुत्रांश् च दारांश् च धनानि च गृहाणि च 4.052.024c यावन् न घातयेद् राजा सर्वान् प्रतिगतान् इतः 4.052.024e वधेनाप्रतिरूपेण श्रेयान् मृत्युर् इहैव नः 4.052.025a न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः 4.052.025c नरेन्द्रेणाभिषिक्तो ऽस्मि रामेणाक्लिष्टकर्मणा 4.052.026a स पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम् 4.052.026c घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः 4.052.027a किं मे सुहृद्भिर् व्यसनं पश्यद्भिर् जीवितान्तरे 4.052.027c इहैव प्रायम् आसिष्ये पुण्ये सागररोधसि 4.052.028a एतच् छ्रुत्वा कुमारेण युवराजेन bhëitam 4.052.028c सर्वे ते वानरश्रेष्ठाः करुणं वाक्यम् अब्रुवन् 4.052.029a तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश् च राघवः 4.052.029c अदृष्टायां च वैदेह्यां दृष्ट्वास्मांश् च समागतान् 4.052.030a राघवप्रियकामार्थं घातयिष्यत्य् असंशयम् 4.052.030c न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः 4.052.031a प्लवंगमानां तु भयार्दितानां; श्रुत्वा वचस् तार इदं babhëe 4.052.031c अलं विषादेन बिलं प्रविश्य; वसाम सर्वे यदि रोचते वः 4.052.032a इदं हि माया विहितं सुदुर्गमं; प्रभूतवृक्षोदकभोज्यपेयम् 4.052.032c इहास्ति नो नैव भयं पुरंदरान्; न राघवाद् वानरराजतो ऽपि वा 4.052.033a श्रुत्वाङ्गदस्यापि वचो ऽनुकूलम्; ऊचुश् च सर्वे हरयः प्रतीताः 4.052.033c यथा न हन्येम तथाविधानम्; असक्तम् अद्यैव विधीयतां नः 4.053.001a तथा ब्रुवति तारे तु ताराधिपतिवर्चसि 4.053.001c अथ मेने हृतं राज्यं हनुमान् अङ्गदेन तत् 4.053.002a बुद्ध्या ह्य् अष्टाङ्गया युक्तं चतुर्बलसमन्वितम् 4.053.002c चतुर्दशगुणं मेने हनुमान् वालिनः सुतम् 4.053.003a आपूर्यमाणं शश्वच् च तेजोबलपराक्रमैः 4.053.003c शशिनं शुक्लपक्षादौ वर्धमानम् इव Óriyà 4.053.004a बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः 4.053.004c शुश्रूषमाणं तारस्य शुक्रस्येव पुरंदरम् 4.053.005a भर्तुर् अर्थे परिश्रान्तं सर्वशास्त्रविशारदम् 4.053.005c अभिसंधातुम् आरेभे हनुमान् अङ्गदं ततः 4.053.006a स चतुर्णाम् उपायानां तृतीयम् उपवर्णयन् 4.053.006c भेदयाम् आस तान् सर्वान् वानरान् वाक्यसंपदा 4.053.007a तेषु सर्वेषु भिन्नेषु ततो ऽभीषयद् अङ्गदम् 4.053.007c भीषणैर् बहुभिर् वाक्यैः कोपोपायसमन्वितैः 4.053.008a त्वं समर्थतरः पित्रा युद्धे तारेय वै धुरम् 4.053.008c दृढं धारयितुं शक्तः कपिराज्यं यथा पिता 4.053.009a नित्यम् अस्थिरचित्ता हि कपयो हरिपुंगव 4.053.009c नाज्ञाप्यं विषहिष्यन्ति पुत्रदारान् विना त्वया 4.053.010a त्वां नैते ह्य् अनुयुञ्जेयुः प्रत्यक्षं प्रवदामि ते 4.053.010c यथायं जाम्बवान् नीलः सुहोत्रश् च महाकपिः 4.053.011a न ह्य् अहं त इमे सर्वे सामदानादिभिर् गुणैः 4.053.011c दण्डेन न त्वया शक्याः सुग्रीवाद् अपकर्षितुम् 4.053.012a विगृह्यासनम् अप्य् आहुर् दुर्बलेन बलीयसः 4.053.012c आत्मरक्षाकरस् तस्मान् न विगृह्णीत दुर्बलः 4.053.013a यां चेमां मन्यसे धात्रीम् एतद् बिलम् इति श्रुतम् 4.053.013c एतल् लक्ष्मणबाणानाम् ईषत्कार्यं विदारणे 4.053.014a स्वल्पं हि कृतम् इन्द्रेण क्षिपता ह्य् अशनिं पुरा 4.053.014c लक्ष्मणो निशितैर् बाणैर् भिन्द्यात् पत्रपुटं यथा 4.053.014e लक्ष्मणस्य च नाराचा बहवः सन्ति तद्विधाः 4.053.015a अवस्थाने यदैव त्वम् आसिष्यसि परंतप 4.053.015c तदैव हरयः सर्वे त्यक्ष्यन्ति कृतनिश्चयाः 4.053.016a स्मरन्तः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताः 4.053.016c खेदिता दुःखशय्याभिस् त्वां करिष्यन्ति पृष्ठतः 4.053.017a स त्वं हीनः सुहृद्भिश् च हितकामैश् च बन्धुभिः 4.053.017c तृणाद् अपि भृशोद्विग्नः स्पन्दमानाद् भविष्यसि 4.053.018a न च जातु न हिंस्युस् त्वां घोरा लक्ष्मणसायकाः 4.053.018c अपवृत्तं जिघांसन्तो महावेगा दुरासदाः 4.053.019a अस्माभिस् तु गतं सार्धं विनीतवद् उपस्थितम् 4.053.019c आनुपूर्व्यात् तु सुग्रीवो राज्ये त्वां स्थापयिष्यति 4.053.020a धर्मकामः पितृव्यस् ते प्रीतिकामो दृढव्रतः 4.053.020c शुचिः सत्यप्रतिज्ञश् च ना त्वां जातु जिघांसति 4.053.021a प्रियकामश् च ते मातुस् तदर्थं चास्य जीवितम् 4.053.021c तस्यापत्यं च नास्त्य् अन्यत् तस्माद् अङ्गद गम्यताम् 4.054.001a श्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम् 4.054.001c स्वामिसत्कारसंयुक्तम् अङ्गदो वाक्यम् अब्रवीत् 4.054.002a स्थैर्यं सर्वात्मना शौचम् आनृशंस्यम् अथार्जवम् 4.054.002c विक्रमैश् चैव धैर्यं च सुग्रीवे नोपपद्यते 4.054.003a भ्रातुर् ज्येष्ठस्य यो भार्यां जीवितो महिषीं प्रियाम् 4.054.003c धर्मेण मातरं यस् तु स्वीकरोति जुगुप्सितः 4.054.004a कथं स धर्मं जानीते येन भ्रात्रा दुरात्मना 4.054.004c युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम् 4.054.005a सत्यात् पाणिगृहीतश् च कृतकर्मा महायशाः 4.054.005c विस्मृतो राघवो येन स कस्य सुकृतं स्मरेत् 4.054.006a लक्ष्मणस्य भयाद् येन नाधर्मभयभीरुणा 4.054.006c आदिष्टा मार्गितुं सीतां धर्मम् अस्मिन् कथं भवेत् 4.054.007a तस्मिन् पापे कृतघ्ने तु स्मृतिहीने चलात्मनि 4.054.007c आर्यः को विश्वसेज् जातु तत् कुलीनो जिजीविषुः 4.054.008a राज्ये पुत्रं प्रतिष्ठाप्य सगुणो निर्गुणो ऽपि वा 4.054.008c कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति 4.054.009a भिन्नमन्त्रो ऽपराद्धश् च हीनशक्तिः कथं ह्य् अहम् 4.054.009c किष्किन्धां प्राप्य जीवेयम् अनाथ इव दुर्बलः 4.054.010a उपांशुदण्डेन हि मां बन्धनेनोपपादयेत् 4.054.010c शठः क्रूरो नृशंसश् च सुग्रीवो राज्यकारणात् 4.054.011a बन्धनाच् चावसादान् मे श्रेयः प्रायोपवेशनम् 4.054.011c अनुजानीत मां सर्वे गृहान् गच्छन्तु वानराः 4.054.012a अहं वः प्रतिजानामि न गमिष्याम्य् अहं पुरीम् 4.054.012c इहैव प्रायम् आसिष्ये श्रेयो मरणम् एव मे 4.054.013a अभिवादनपूर्वं तु राजा कुशलम् एव च 4.054.013c वाच्यस् ततो यवीयान् मे सुग्रीवो वानरेश्वरः 4.054.014a आरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे 4.054.014c मातरं चैव मे ताराम् आश्वासयितुम् अर्हथ 4.054.015a प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी 4.054.015c विनष्टं माम् इह श्रुत्वा व्यक्तं हास्यति जीवितम् 4.054.016a एतावद् उक्त्वा वचनं वृद्धान् अप्य् अभिवाद्य च 4.054.016c संविवेशाङ्गदो भूमौ रुदन् दर्भेषु दुर्मनाः 4.054.017a तस्य संविशतस् तत्र रुदन्तो वानरर्षभाः 4.054.017c नयनेभ्यः प्रमुमुचुर् उष्णं वै वारिदुःखिताः 4.054.018a सुग्रीवं चैव निन्दन्तः प्रशंसन्तश् च वालिनम् 4.054.018c परिवार्याङ्गदो सर्वे व्यवस्यन् प्रायम् आसितुम् 4.054.019a मतं तद् वालिपुत्रस्य विज्ञाय प्लवगर्षभाः 4.054.019c उपस्पृश्योदकं सर्वे प्राङ्मुखाः समुपाविशन् 4.054.019e दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः 4.054.020a स संविशद्भिर् बहुभिर् महीधरो; महाद्रिकूटप्रमितैः प्लवंगमैः 4.054.021c बभूव संनादितनिर्झरान्तरो; भृशं नदद्भिर् जलदैर् इवोल्बणैः 4.055.001a उपविष्टास् तु ते सर्वे यस्मिन् प्रायं गिरिस्थले 4.055.001c हरयो गृध्रराजश् च तं देशम् उपचक्रमे 4.055.002a साम्पातिर् नाम नाम्ना तु चिरजीवी विहंगमः 4.055.002c भ्राता जटायुषः श्रीमान् प्रख्यातबलपौरुषः 4.055.003a कन्दराद् अभिनिष्क्रम्य स विन्ध्यस्य महागिरेः 4.055.003c उपविष्टान् हरीन् दृष्ट्वा हृष्टात्मा गिरम् अब्रवीत् 4.055.004a विधिः किल नरं लोके विधानेनानुवर्तते 4.055.004c यथायं विहितो भक्ष्यश् चिरान् मह्यम् उपागतः 4.055.005a परम्पराणां भक्षिष्ये वानराणां मृतं मृतम् 4.055.005c उवाचैवं वचः पक्षी तान् निरीक्ष्य प्लवंगमान् 4.055.006a तस्य तद्वचनं श्रुत्वा भक्षलुब्धस्य पक्षिणः 4.055.006c अङ्गदः परम् आयस्तो हनूमन्तम् अथाब्रवीत् 4.055.007a पश्य सीतापदेशेन साक्षाद् वैवस्वतो यमः 4.055.007c इमं देशम् अनुप्राप्तो वानराणां विपत्तये 4.055.008a रामस्य न कृतं कार्यं राज्ञो न च वचः कृतम् 4.055.008c हरीणाम् इयम् अज्ञाता विपत्तिः सहसागता 4.055.009a वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा 4.055.009c गृध्रराजेन यत् तत्र श्रुतं वस् तद् अशेषतः 4.055.010a तथा सर्वाणि भूतानि तिर्यग्योनिगतान्य् अपि 4.055.010c प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान् यथा वयम् 4.055.011a राघवार्थे परिश्रान्ता वयं संत्यक्तजीविताः 4.055.011c कान्ताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम् 4.055.012a स सुखी गृध्रराजस् तु रावणेन हतो रणे 4.055.012c मुक्तश् च सुग्रीवभयाद् गतश् च परमां गतिम् 4.055.013a जटायुषो विनाशेन राज्ञो दशरथस्य च 4.055.013c हरणेन च वैदेह्याः संशयं हरयो गताः 4.055.014a रामलक्ष्मणयोर् वासाम् अरण्ये सह सीतया 4.055.014c राघवस्य च बाणेन वालिनश् च तथा वधः 4.055.015a रामकोपाद् अशेषाणां राक्षसानां तथा वधः 4.055.015c कैकेय्या वरदानेन इदं हि विकृतं कृतम् 4.055.016a तत् तु श्रुत्वा तदा वाक्यम् अङ्गदस्य मुखोद्गतम् 4.055.016c अब्रवीद् वचनं गृध्रस् तीक्ष्णतुण्डो महास्वनः 4.055.017a को ऽयं गिरा घोषयति प्राणैः प्रियतरस्य मे 4.055.017c जटायुषो वधं भ्रातुः कम्पयन्न् इव मे मनः 4.055.018a कथम् आसीज् जनस्थाने युद्धं राक्षसगृध्रयोः 4.055.018c नामधेयम् इदं भ्रातुश् चिरस्याद्य मया श्रुतम् 4.055.019a यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः 4.055.019c तद् इच्छेयम् अहं श्रोतुं विनाशं वानरर्षभाः 4.055.020a भ्रातुर् जटायुषस् तस्य जनस्थाननिवासिनः 4.055.020c तस्यैव च मम भ्रातुः सखा दशरथः कथम् 4.055.020e यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः 4.055.021a सूर्यांशुदग्धपक्षत्वान् न शक्नोमि विसर्पितुम् 4.055.021c इच्छेयं पर्वताद् अस्माद् अवतर्तुम् अरिंदमाः 4.056.001a शोकाद् भ्रष्टस्वरम् अपि श्रुत्वा ते हरियूथपाः 4.056.001c श्रद्दधुर् नैव तद् वाक्यं कर्मणा तस्य शङ्किताः 4.056.002a ते प्रायम् उपविष्टास् तु दृष्ट्वा गृध्रं प्लवंगमाः 4.056.002c चक्रुर् बुद्धिं तदा रौद्रां सर्वान् नो भक्षयिष्यति 4.056.003a सर्वथा प्रायम् आसीनान् यदि नो भक्षयिष्यति 4.056.003c कृतकृत्या भविष्यामः क्षिप्रं सिद्धिम् इतो गताः 4.056.004a एतां बुद्धिं ततश् चक्रुः सर्वे ते वानरर्षभाः 4.056.004c अवतार्य गिरेः शृङ्गाद् गृध्रम् आहाङ्गदस् तदा 4.056.005a बभूवुर् क्षरजो नाम वानरेन्द्रः प्रतापवान् 4.056.005c ममार्यः पार्थिवः पक्षिन् धार्मिकौ तस्य चात्मजौ 4.056.006a सुग्रीवश् चैव वली च पुत्राव् ओघबलाव् उभौ 4.056.006c लोके विश्रुतकर्माभूद् राजा वाली पिता मम 4.056.007a राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः 4.056.007c रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् 4.056.008a लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया 4.056.008c पितुर् निदेशनिरतो धर्म्यं पन्थानम् आश्रितः 4.056.008e तस्य भार्या जनस्थानाद् रावणेन हृता बलात् 4.056.009a रामस्य च पितुर् मित्रं जटायुर् नाम g­dhrarà4.056.009c ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा 4.056.010a रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम् 4.056.010c परिश्रान्तश् च वृद्धश् च रावणेन हतो रणे 4.056.011a एवं गृध्रो हतस् तेन रावणेन बहीयसा 4.056.011c संस्कृतश् चापि रामेण गतश् च गतिम् उत्तमाम् 4.056.012a ततो मम पितृव्येण सुग्रीवेण महात्मना 4.056.012c चकार राघवः सख्यं सो ऽवधीत् पितरं मम 4.056.013a माम पित्रा विरुद्धो हि सुग्रीवः सचिवैः सह 4.056.013c निहत्य वालिनं रामस् ततस् तम् अभिषेचयत् 4.056.014a स राज्ये स्थापितस् तेन सुग्रीवो वानरेश्वरः 4.056.014c राजा वानरमुख्यानां येन प्रस्थापिता वयम् 4.056.015a एवं रामप्रयुक्तास् तु मार्गमाणास् ततस् ततः 4.056.015c वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभाम् इव 4.056.016a ते वयं दण्दकारण्यं विचित्य सुसमाहिताः 4.056.016c अज्ञानात् तु प्रविष्टाः स्म धरण्या विवृतं बिलम् 4.056.017a मयस्य माया विहितं तद् बिलं च विचिन्वताम् 4.056.017c व्यतीतस् तत्र नो मासो यो राज्ञा सामयः कृतः 4.056.018a ते वयं कपिराजस्य सर्वे वचनकारिणः 4.056.018c कृतां संस्थाम् अतिक्रान्ता भयात् प्रायम् उपास्महे 4.056.019a क्रुद्धे तस्मिंस् तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे 4.056.019c गतानाम् अपि सर्वेषां तत्र नो नास्ति जीवितम् 4.057.001a इत्य् उक्तः करुणं वाक्यं वानरैस् त्यक्तजीवितैः 4.057.001c sabëpo वानरान् गृध्रः प्रत्युवाच महास्वनः 4.057.002a यवीयान् मम स भ्राता जटायुर् नाम वानराः 4.057.002c यमाख्यात हतं युद्धे रावणेन बलीयसा 4.057.003a वृद्धभावाद् अपक्षत्वाच् छृण्वंस् तद् अपि मर्षये 4.057.003c न हि मे शक्तिर् अद्यास्ति भ्रातुर् वैरविमोक्षणे 4.057.004a पुरा वृत्रवधे वृत्ते स चाहं च जयैषिणौ 4.057.004c आदित्यम् उपयातौ स्वो ज्वलन्तं रश्मिमालिनम् 4.057.005a आवृत्याकाशमार्गेण जवेन स्म गतौ भृशम् 4.057.005c मध्यं प्राप्ते च सूर्ये च जटायुर् अवसीदति 4.057.006a तम् अहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिर् अर्दितम् 4.057.006c पक्षाभ्यं छादयाम् आस स्नेहात् परमविह्वलम् 4.057.007a निर्दग्धपक्षः पतितो विन्ध्ये ऽहं वानरोत्तमाः 4.057.007c अहम् अस्मिन् वसन् भ्रातुः प्रवृत्तिं नोपलक्षये 4.057.008a जटायुषस् त्व् एवम् उक्तो भ्रात्रा संपातिना तदा 4.057.008c युवराजो महाप्राज्ञः प्रत्युवाचाङ्गदस् तदा 4.057.009a जटायुषो यदि भ्राता श्रुतं ते गदितं मया 4.057.009c आख्याहि यदि जानासि निलयं तस्य रक्षसः 4.057.010a अदीर्घदर्शिनं तं वा रावणं राक्षसाधिपम् 4.057.010c अन्तिके यदि वा दूरे यदि जानासि शंस नः 4.057.011a ततो ऽब्रवीन् महातेजा ज्येष्ठो भ्राता जटायुषः 4.057.011c आत्मानुरूपं वचनं वानरान् संप्रहर्षयन् 4.057.012a निर्दग्धपक्षो गृध्रो ऽहं गतवीर्यः प्लवंगमाः 4.057.012c वाङ्मात्रेण तु रामस्य करिष्ये साह्यम् उत्तमम् 4.057.013a जानामि वारुणाल् लोकान् विष्णोस् त्रैविक्रमान् अपि 4.057.013c देवासुरविमर्दांश् च अमृतस्य च मन्थनम् 4.057.014a रामस्य यद् इदं कार्यं कर्तव्यं प्रथमं मया 4.057.014c जरया च हृतं तेजः प्राणाश् च शिथिला मम 4.057.015a तरुणी रूपसंपन्ना सर्वाभरणभूषिता 4.057.015c ह्रियमाणा मया दृष्टा रावणेन दुरात्मना 4.057.016a क्रोशन्ती राम रामेति लक्ष्मणेति च भामिनी 4.057.016c भूषणान्य् अपविध्यन्ती गात्राणि च विधुन्वती 4.057.017a सूर्यप्रभेव शैलाग्रे तस्याः कौशेयम् उत्तमम् 4.057.017c असिते राक्षसे भाति यथा वा तडिदम्बुदे 4.057.018a तां तु सीताम् अहं मन्ये रामस्य परिकीर्तनात् 4.057.018c श्रूयतां मे कथयतो निलयं तस्य रक्षसः 4.057.019a पुत्रो विश्रवसः साक्षाद् भ्राता वैश्रवणस्य च 4.057.019c अध्यास्ते नगरीं लङ्कां रावणो नाम राकसः 4.057.020a इतो द्वीपे समुद्रस्य संपूर्णे शतयोजने 4.057.020c तस्मिंल् लङ्का पुरी रम्या निर्मिता विश्वकर्मणा 4.057.021a तस्यां वसति वैदेही दीना कौशेयवासिनी 4.057.021c रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता 4.057.022a जनकस्यात्मजां राज्ञस् तस्यां द्रक्ष्यथ मैथिलीम् 4.057.022c लङ्कायाम् अथ गुप्तायां सागरेण समन्ततः 4.057.023a संप्राप्य सागरस्यान्तं संपूर्णं शतयोजनम् 4.057.023c आसाद्य दक्षिणं कूलं ततो द्रक्ष्यथ रावणम् 4.057.024a तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवंगमाः 4.057.024c ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ 4.057.025a आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः 4.057.025c द्वितीयो बलिभोजानां ये च वृक्षफलाशिनः 4.057.026a भासास् तृतीयं गच्छन्ति क्रौञ्चाश् च कुररैः सह 4.057.026c श्येनाश् चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम् 4.057.027a बलवीर्योपपन्नानां रूपयौवनशालिनाम् 4.057.027c षष्ठस् तु पन्था हंसानां वैनतेयगतिः परा 4.057.027e वैनतेयाच् च नो जन्म सर्वेषां वानरर्षभाः 4.057.028a गर्हितं तु कृतं कर्म येन स्म पिशिताशनाः 4.057.028c इहस्थो ऽहं प्रपश्यामि रावणं जानकीं तथा 4.057.029a अस्माकम् अपि सौवर्णं दिव्यं चक्षुर्बलं तथा 4.057.029c तस्माद् आहारवीर्येण निसर्गेण च वानराः 4.057.029e आयोजनशतात् साग्राद् वयं पश्याम नित्यशः 4.057.030a अस्माकं विहिता वृत्तिर् निसार्गेण च दूरतः 4.057.030c विहिता पादमूले तु वृत्तिश् चरणयोधिनाम् 4.057.031a उपायो दृश्यतां कश् चिल् लङ्घने लवणाम्भसः 4.057.031c अभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ 4.057.032a समुद्रं नेतुम् इच्छामि भवद्भिर् वरुणालयम् 4.057.032c प्रदास्याम्य् उदकं भ्रातुः स्वर्गतस्य महात्मनः 4.057.033a ततो नीत्वा तु तं देशं तीरे नदनदीपतेः 4.057.033c निर्दग्धपक्षं संपातिं वानराः सुमहौजसः 4.057.034a पुनः प्रत्यानयित्वा वै तं देशं पतगेश्वरम् 4.057.034c बभूवुर् वानरा हृष्टाः प्रवृत्तिम् उपलभ्य ते 4.058.001a ततस् तद् अमृतास्वादं गृध्रराजेन bhëitam 4.058.001c निशम्य वदतो हृष्टास् ते वचः प्लवगर्षभाः 4.058.002a जाम्बवान् वै हरिश्रेष्ठः सह सर्वैः प्लवंगमैः 4.058.002c भूतलात् सहसोत्थाय गृध्रराजानम् अब्रवीत् 4.058.003a क्व सीता केन वा दृष्टा को वा हरति मैथिलीम् 4.058.003c तद् आख्यातु भवान् सर्वं गतिर् भव वनौकसाम् 4.058.004a को दाशरथिबाणानां वज्रवेगनिपातिनाम् 4.058.004c स्वयं लक्ष्मणम् उक्तानां न चिन्तयति विक्रमम् 4.058.005a स हरीन् प्रीतिसंयुक्तान् सीता श्रुतिसमाहितान् 4.058.005c पुनर् आश्वासयन् प्रीत इदं वचनम् अब्रवीत् 4.058.006a श्रूयताम् इह वैदेह्या यथा मे हरणं श्रुतम् 4.058.006c येन चापि ममाख्यातं यत्र चायतलोचना 4.058.007a अहम् अस्मिन् गिरौ दुर्गे बहुयोजनम् Ãyate 4.058.007c चिरान् निपतितो वृद्धः क्षीणप्राणपराक्रमः 4.058.008a तं माम् एवंगतं पुत्रः सुपार्श्वो नाम नामतः 4.058.008c आहारेण यथाकालं बिभर्ति पततां वरः 4.058.009a तीक्ष्णकामास् तु गन्धर्वास् तीक्ष्णकोपा भुजंगमाः 4.058.009c मृगाणां तु भयं तीक्ष्णं ततस् तीक्ष्णक्षुधा वयम् 4.058.010a स कदा चित् क्षुधार्तस्य मम चाहारकाङ्क्षिणः 4.058.010c गतसूर्यो ऽहनि प्राप्तो मम पुत्रो ह्य् अनामिषः 4.058.011a स मया वृद्धभावाच् च कोपाच् च परिभर्त्सितः 4.058.011c क्षुत्पिपासा परीतेन कुमारः पततां वरः 4.058.012a स ममाहारसंरोधात् pŬita÷ प्रीतिवर्धनः 4.058.012c अनुमान्य यथातत्त्वम् इदं वचनम् अब्रवीत् 4.058.013a अहं तात यथाकालम् आमिषार्थी खम् आप्लुतः 4.058.013c महेन्द्रस्य गिरेर् द्वारम् आवृत्य च समास्थितः 4.058.014a तत्र सत्त्वसहस्राणां सागरान्तरचारिणाम् 4.058.014c पन्थानम् एको ऽध्यवसं संनिरोद्धुम् अवाङ्मुखः 4.058.015a तत्र कश् चिन् मया दृष्टः सूर्योदयसमप्रभाम् 4.058.015c स्त्रियम् आदाय गच्छन् वै bhinnäjanacayopama÷ 4.058.016a सो ऽहम् अभ्यवहारार्थी तौ दृष्ट्वा कृतनिश्चयः 4.058.016c तेन साम्ना विनीतेन पन्थानम् अभियाचितः 4.058.017a न हि सामोपपन्नानां प्रहर्ता विद्यते क्व चित् 4.058.017c नीचेष्व् अपि जनः कश् चित् किम् अङ्ग बत मद्विधः 4.058.018a स यातस् तेजसा व्योम संक्षिपन्न् इव वेगतः 4.058.018c अथाहं खे चरैर् भूतैर् अभिगम्य सभाजितः 4.058.019a दिष्ट्या जीवसि तातेति अब्रुवन् मां महर्षयः 4.058.019c कथं चित् सकलत्रो ऽसौ गतस् ते स्वस्त्य् असंशयम् 4.058.020a एवम् उक्तस् ततो ऽहं तैः सिद्धैः परमशोभनैः 4.058.020c स च मे रावणो राजा रक्षसां प्रतिवेदितः 4.058.021a हरन् दाशरथेर् भार्यां रामस्य जनकात्मजाम् 4.058.021c भ्रष्टाभरणकौशेयां शोकवेगपराजिताम् 4.058.022a रामलक्ष्मणयोर् नाम क्रोशन्तीं मुक्तमूर्धजाम् 4.058.022c एष कालात्ययस् तावद् इति वाक्यविदां वरः 4.058.023a एतम् अर्थं समग्रं मे सुपार्श्वः प्रत्यवेदयत् 4.058.023c तच् छ्रुत्वापि हि मे बुद्धिर् नासीत् का चित् पराक्रमे 4.058.024a अपक्षो हि कथं पक्षी कर्म किं चिद् उपक्रमेत् 4.058.024c यत् तु शक्यं मया कर्तुं वाग्बुद्धिगुणवर्तिना 4.058.025a श्रूयतां तत् प्रवक्ष्यामि भवतां पौरुषाश्रयम् 4.058.025c वाङ्मतिभ्यां हि सार्वेषां करिष्यामि प्रियं हि वः 4.058.025e यद् धि दाशरथेः कार्यं मम तन् नात्र संशयः 4.058.026a ते भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः 4.058.026c सहिताः कपिराजेन देवैर् अपि दुरासदाः 4.058.027a रामलक्ष्मणबाणाश् च निशिताः कङ्कपत्रिणः 4.058.027c त्रयाणाम् अपि लोकानां पर्याप्तास् त्राणनिग्रहे 4.058.028a कामं खलु दशग्रीवस् तेजोबलसमन्वितः 4.058.028c भवतां तु समर्थानां न किं चिद् अपि दुष्करम् 4.058.029a तद् अलं कालसंगेन क्रियतां बुद्धिनिश्चयः 4.058.029c न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः 4.059.001a ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः 4.059.001c उपविष्टा गिरौ दुर्गे परिवार्य समन्ततः 4.059.002a तम् अङ्गदम् उपासीनं तैः सर्वैर् हरिभिर् वृतम् 4.059.002c जनितप्रत्ययो हर्षात् संपातिः पुनर् अब्रवीत् 4.059.003a कृत्वा निःशब्दम् एकाग्राः शृण्वन्तु हरयो मम 4.059.003c तत्त्वं संकीर्तयिष्यामि यथा जानामि मैथिलीम् 4.059.004a अस्य विन्ध्यस्य शिखरे पतितो ऽस्मि पुरा वने 4.059.004c सूर्यातपपरीताङ्गो निर्दग्धः सूर्यरश्मिभिः 4.059.005a लब्धसंज्ञस् तु षड्रात्राद् विवशो विह्वलन्न् इव 4.059.005c वीक्षमाणो दिशः सर्वा नाभिजानामि किं चन 4.059.006a ततस् तु sÃgarä शैलान् नदीः सर्वाः सरांसि च 4.059.006c वनान्य् अटविदेशांश् च समीक्ष्य मतिर् आगमत् 4.059.007a हृष्टपक्षिगणाकीर्णः कन्दरान्तरकूटवान् 4.059.007c दक्षिणस्योदधेस् तीरे विन्ध्यो ऽयम् इति निश्चितः 4.059.008a आसीच् चात्राश्रमं पुण्यं सुरैर् अपि सुपूजितम् 4.059.008c ऋषिर् निशाकरो नाम यस्मिन्न् उग्रतपाभवत् 4.059.009a अष्टौ वर्षसहस्राणि तेनास्मिन्न् ऋषिणा विना 4.059.009c वसतो मम धर्मज्ञाः स्वर्गते तु निशाकरे 4.059.010a अवतीर्य च विन्ध्याग्रात् कृच्छ्रेण विषमाच् छनैः 4.059.010c तीक्ष्णदर्भां वसुमतीं दुःखेन पुनर् आगतः 4.059.011a तम् ऋषिं द्रष्टु कामो ऽस्मि दुःखेनाभ्यागतो भृशम् 4.059.011c जटायुषा मया चैव बहुशो ऽभिगतो हि सः 4.059.012a तस्याश्रमपदाभ्याशे ववुर् वाताः सुगन्धिनः 4.059.012c वृक्षो नापुष्पितः कश् चिद् अफलो वा न दृश्यते 4.059.013a उपेत्य चाश्रमं पुण्यं वृक्षमूलम् उपाश्रितः 4.059.013c द्रष्टुकामः प्रतीक्षे च भगवन्तं निशाकरम् 4.059.014a अथापश्यम् अदूरस्थम् ऋषिं ज्वलिततेजसं 4.059.014c कृताभिषेकं दुर्धर्षम् उपावृत्तम् उदङ्मुखम् 4.059.015a तम् ऋक्षाः सृमरा व्याघ्राः सिंहा नागाः सरीसृपाः 4.059.015c परिवार्योपगच्छन्ति दातारं प्राणिनो यथा 4.059.016a ततः प्राप्तम् ऋषिं ज्ञात्वा तानि सत्त्वानि वै ययुः 4.059.016c प्रविष्टे राजनि यथा सर्वं सामात्यकं बलम् 4.059.017a ऋषिस् तु दृष्ट्वा मां तुष्टः प्रविष्टश् चाश्रमं पुनः 4.059.017c मुहूर्तमात्रान् निष्क्रम्य ततः कार्यम् अपृच्छत 4.059.018a सौम्य वैकल्यतां दृष्ट्वा रोंणां ते नावगम्यते 4.059.018c अग्निदग्धाव् इमौ पक्षौ त्वक् चैव व्रणिता तव 4.059.019a द्वौ गृध्रौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे 4.059.019c गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणौ 4.059.020a ज्येष्ठस् त्वं तु च संपातिर् जटायुर् अनुजस् तव 4.059.020c मानुषं रूपम् आस्थाय गृह्णीतां चरणौ मम 4.059.021a किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम् 4.059.021c दण्डो वायं धृतः केन सर्वम् आख्याहि पृच्छतः 4.060.001a ततस् तद् दारुणं कर्म दुष्करं साहसात् कृतम् 4.060.001c आचचक्षे मुनेः सर्वं सूर्यानुगमनं तथा 4.060.002a भगवन् व्रणयुक्तत्वाल् लज्जया चाकुलेन्द्रियः 4.060.002c परिश्रान्तो न शक्नोमि वचनं paribhëitum 4.060.003a अहं चैव जटायुश् च संघर्षाद् दर्पमोहितौ 4.060.003c आकाशं पतितौ वीरौ जिघासन्तौ पराक्रमम् 4.060.004a कैलासशिखरे बद्ध्वा मुनीनाम् अग्रतः पणम् 4.060.004c रविः स्याद् अनुयातव्यो यावद् अस्तं महागिरिम् 4.060.005a अथावां युगपत् प्राप्ताव् अपश्याव महीतले 4.060.005c रथचक्रप्रमाणानि नगराणि पृथक् पृथक् 4.060.006a क्व चिद् वादित्रघोषांश् च ब्रह्मघोषांश् च शुश्रुव 4.060.006c गायन्तीश् चाङ्गना बह्वीः पश्यावो रक्तवाससः 4.060.007a तूर्णम् उत्पत्य चाकाशम् आदित्यपथम् आस्थितौ 4.060.007c आवाम् आलोकयावस् तद् वनं शाद्वलसंस्थितम् 4.060.008a उपलैर् इव संछन्ना दृश्यते भूः शिलोच्चयैः 4.060.008c आपगाभिश् च संवीता सूत्रैर् इव वसुंधरा 4.060.009a हिमवांश् चैव विन्ध्यश् च मेरुश् च सुमहान् नगः 4.060.009c भूतले संप्रकाशन्ते नागा इव जलाशये 4.060.010a तीव्रस्वेदश् च खेदश् च भयं चासीत् तदावयोः 4.060.010c समाविशत मोहश् च मोहान् मूर्छा च दारुणा 4.060.011a न दिग् विज्ञायते याम्या नागेन्या न च वारुणी 4.060.011c युगान्ते नियतो लोको हतो दग्ध इवाग्निना 4.060.012a यत्नेन महता भूयो रविः समवलोकितः 4.060.012c तुल्यः पृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ 4.060.013a जटायुर् माम् अनापृच्छ्य निपपात महीं ततः 4.060.013c तं दृष्ट्वा तूर्णम् आकाशाद् आत्मानं मुक्तवान् अहम् 4.060.014a पक्षिभ्यां च मया गुप्तो जटायुर् न प्रदह्यत 4.060.014c प्रमादात् तत्र निर्दग्धः पतन् वायुपथाद् अहम् 4.060.015a आशङ्के तं निपतितं जनस्थाने जटायुषम् 4.060.015c अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः 4.060.016a राज्येन हीनो भ्रात्रा च पक्षाभ्यां विक्रमेण च 4.060.016c सर्वथा मर्तुम् एवेच्छन् पतिष्ये शिखराद् गिरेः 4.061.001a एवम् उक्त्वा मुनिश्रेष्ठम् अरुदं दुःखितो भृशम् 4.061.001c अथ ध्यात्वा मुहूर्तं तु भगवान् इदम् अब्रवीत् 4.061.002a पक्षौ च ते प्रपक्षौ च पुनर् अन्यौ भविष्यतः 4.061.002c चक्षुषी चैव प्राणाश् च विक्रमश् च बलं च ते 4.061.003a पुराणे सुमहत् कार्यं भविष्यं हि मया श्रुतम् 4.061.003c दृष्टं मे तपसा चैव श्रुत्वा च विदितं मम 4.061.004a राजा दशरथो नाम कश् चिद् इक्ष्वाकुनन्दनः 4.061.004c तस्य पुत्रो महातेजा रामो नाम भविष्यति 4.061.005a अरण्यं च सह भ्रात्रा लक्ष्मणेन गमिष्यति 4.061.005c तस्मिन्न् अर्थे नियुक्तः सन् पित्रा सत्यपराक्रमः 4.061.006a नैरृतो रावणो नाम तस्या भार्यां हरिष्यति 4.061.006c राक्षसेन्द्रो जनस्थानाद् अवध्यः सुरदानवैः 4.061.007a सा च कामैः प्रलोभ्यन्ती भक्ष्यैर् भोज्यैश् च मैथिली 4.061.007c न भोक्ष्यति महाभागा दुःखमग्ना यशस्विनी 4.061.008a परमान्नं तु वैदेह्या ज्ञात्वा दास्यति वासवः 4.061.008c यद् अन्नम् अमृतप्रख्यं सुराणाम् अपि दुर्लभम् 4.061.009a तद् अन्नं मैथिली प्राप्य विज्ञायेन्द्राद् इदं त्व् इति 4.061.009c अग्रम् उद्धृत्य रामाय भूतले निर्वपिष्यति 4.061.010a यदि जीवति मे भर्ता लक्ष्मणेन सह प्रभुः 4.061.010c देवत्वं गतयोर् वापि तयोर् अन्नम् इदं त्व् इति 4.061.011a एष्यन्त्य् अन्वेषकास् तस्या रामदूताः प्लवंगमाः 4.061.011c आख्येया राममहिषी त्वया तेभ्यो विहंगम 4.061.012a सर्वथा तु न गन्तव्यम् ईदृशः क्व गमिष्यसि 4.061.012c देशकालौ प्रतीक्षस्व पक्षौ त्वं प्रतिपत्स्यसे 4.061.013a उत्सहेयम् अहं कर्तुम् अद्यैव त्वां सपक्षकम् 4.061.013c इहस्थस् त्वं तु लोकानां हितं कार्यं करिष्यसि 4.061.014a त्वयापि खलु तत् कार्यं तयोश् च नृपपुत्रयोः 4.061.014c ब्राह्मणानां सुराणां च मुनीनां वासवस्य च 4.061.015a इच्छाम्य् अहम् अपि द्रष्टुं भ्रातरु रामलक्ष्मणौ 4.061.015c नेच्छे चिरं धारयितुं प्राणांस् त्यक्ष्ये कलेवरम् 4.062.001a एतैर् अन्यैश् च बहुभिर् वाक्यैर् वाक्यविशारदः 4.062.001c मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टः स स्वम् आश्रमम् 4.062.002a कन्दरात् तु विसर्पित्वा पर्वतस्य शनैः शनैः 4.062.002c अहं विन्ध्यं समारुह्य भवतः प्रतिपालये 4.062.003a अद्य त्व् एतस्य कालस्य साग्रं वर्षशतं गतम् 4.062.003c देशकालप्रतीक्षो ऽस्मि हृदि कृत्वा मुनेर् वचः 4.062.004a महाप्रस्थानम् आसाद्य स्वर्गते तु निशाकरे 4.062.004c मां निर्दहति संतापो वितर्कैर् बहुभिर् वृतम् 4.062.005a उत्थितां मरणे बुद्धिं मुनि वाक्यैर् निवर्तये 4.062.005c बुद्धिर् या तेन मे दत्ता प्राणसंरक्षणाय तु 4.062.005e सा मे ऽपनयते दुःखं दीप्तेवाग्निशिखा तमः 4.062.006a बुध्यता च मया वीर्यं रावणस्य दुरात्मनः 4.062.006c पुत्रः संतर्जितो वाग्भिर् न त्राता मैथिली कथम् 4.062.007a तस्या विलपितं श्रुत्वा तौ च सीता विनाकृतौ 4.062.007c न मे दशरथस्नेहात् पुत्रेणोत्पादितं प्रियम् 4.062.008a तस्य त्व् एवं ब्रुवाणस्य संपातेर् वानरैः सह 4.062.008c उत्पेततुस् तदा पक्षौ समक्षं वनचारिणाम् 4.062.009a स दृष्ट्वा स्वां तनुं पक्षैर् उद्गतैर् अरुणच्छदैः 4.062.009c प्रहर्षम् अतुलं लेभे वानरांश् चेदम् अब्रवीत् 4.062.010a निशाकरस्य महर्षेः प्रभावाद् अमितात्मनः 4.062.010c आदित्यरश्मिनिर्दग्धौ पक्षौ मे पुनर् उत्थितौ 4.062.011a यौवने वर्तमानस्य ममासीद् यः पराक्रमः 4.062.011c तम् एवाद्यावगच्छामि बलं पौरुषम् एव च 4.062.012a सर्वथा क्रियतां यत्नः सीताम् अधिगमिष्यथ 4.062.012c पक्षलाभो ममायं वः सिद्धिप्रत्यय कारकः 4.062.013a इत्य् उक्त्वा तान् हरीन् सर्वान् संपातिः पततां वरः 4.062.013c उत्पपात गिरेः शृङ्गाज् जिज्ञासुः खगमो गतिम् 4.062.014a तस्य तद्वचनं श्रुत्वा प्रीतिसंहृष्टमानसाः 4.062.014c बभूवुर् हरिशार्दूला विक्रमाभ्युदयोन्मुखाः 4.062.015a अथ पवनसमानविक्रमाः; प्लवगवराः प्रतिलब्ध पौरुषाः 4.062.015c अभिजिदभिमुखां दिशं ययुर्; जनकसुता परिमार्गणोन्मुखाः 4.063.001a आख्याता गृध्रराजेन समुत्पत्य प्लवंगमाः 4.063.001c संगताः प्रीतिसंयुक्ता विनेदुः सिंहविक्रमाः 4.063.002a संपातेर् वचनं श्रुत्वा हरयो रावणक्षयम् 4.063.002c हृष्टाः सागरम् आजग्मुः सीतादर्शनकाङ्क्षिणः 4.063.003a अभिक्रम्य तु तं देशं ददृशुर् भीमविक्रमाः 4.063.003c कृत्स्नं लोकस्य महतः प्रतिबिम्बम् इव स्थितम् 4.063.004a दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम् 4.063.004c संनिवेशं ततश् चक्रुः सहिता वानरोत्तमाः 4.063.005a सत्त्वैर् महद्भिर् विकृतैः krŬadbhir विविधैर् जले 4.063.005c व्यात्तास्यैः सुमहाकायैर् ऊर्मिभिश् च समाकुलम् 4.063.006a प्रसुप्तम् इव चान्यत्र krŬantam इव चान्यतः 4.063.006c क्व चित् पर्वतमात्रैश् च जलराशिभिर् आवृतम् 4.063.007a संकुलं दानवेन्द्रैश् च पातालतलवासिभिः 4.063.007c रोमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः 4.063.008a आकाशम् इव दुष्पारं सागरं प्रेक्ष्य वानराः 4.063.008c विषेदुः सहसा सर्वे कथं कार्यम् इति ब्रुवन् 4.063.009a विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात् 4.063.009c आश्वासयाम् आस हरीन् भयार्तान् हरिसत्तमः 4.063.010a न निषादेन नः कार्यं विषादो दोषवत्तरः 4.063.010c विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः 4.063.011a विषादो ऽयं प्रसहते विक्रमे पर्युपस्थिते 4.063.011c तेजसा तस्य हीनस्य पुरुषार्थो न सिध्यति 4.063.012a तस्यां रात्र्यां व्यतीतायाम् अङ्गदो वानरैः सह 4.063.012c हरिवृद्धैः समागम्य पुनर् मन्त्रम् अमन्त्रयत् 4.063.013a सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौ 4.063.013c वासवं परिवार्येव मरुतां वाहिनी स्थिता 4.063.014a को ऽन्यस् तां वानरीं सेनां शक्तः स्तम्भयितुं भवेत् 4.063.014c अन्यत्र वालितनयाद् अन्यत्र च हनूमतः 4.063.015a ततस् तान् हरिवृद्धांश् च तच् च सैन्यम् अरिंदमः 4.063.015c अनुमान्याङ्गदः श्रीमान् वाक्यम् अर्थवद् अब्रवीत् 4.063.016a क इदानीं महातेजा लङ्घयिष्यति सागरम् 4.063.016c कः करिष्यति सुग्रीवं सत्यसंधम् अरिंदमम् 4.063.017a को वीरो योजनशतं लङ्घयेत प्लवंगमाः 4.063.017c इमांश् च यूथपान् सर्वान् मोचयेत् को महाभयात् 4.063.018a कस्य प्रसादाद् दारांश् च पुत्रांश् चैव गृहाणि च 4.063.018c इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम् 4.063.019a कस्य प्रसादाद् रामं च लक्ष्मणं च महाबलम् 4.063.019c अभिगच्छेम संहृष्टाः सुग्रीवं च महाबलम् 4.063.020a यदि कश् चित् समर्थो वः सागरप्लवने हरिः 4.063.020c स ददात्व् इह नः शीघ्रं पुण्याम् अभयदक्षिणाम् 4.063.021a अङ्गदस्य वचः श्रुत्वा न कश् चित् किं चिद् अब्रवीत् 4.063.021c स्तिमितेवाभवत् सर्वा सा तत्र हरिवाहिनी 4.063.022a पुनर् एवाङ्गदः प्राह तान् हरीन् हरिसत्तमः 4.063.022c सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः 4.063.023a व्यपदेश्य कुले जाताः पूजिताश् चाप्य् अभीक्ष्णशः 4.063.023c न हि वो गमने संगः कदा चिद् अपि कस्य चित् 4.063.024a ब्रुवध्वं यस्य या शक्तिर् गमने प्लवगर्षभाः 4.064.001a ततो ऽङ्गदवचः श्रुत्वा सर्वे ते वानरोत्तमाः 4.064.001c स्वं स्वं गतौ समुत्साहम् आहुस् तत्र यथाक्रमम् 4.064.002a गजो गवाक्षो गवयः शरभो गन्धमादनः 4.064.002c मैन्दश् च द्विविदश् चैव सुषेणो जाम्बवांस् तथा 4.064.003a Ãbabhëe गजस् तत्र प्लवेयं दशयोजनम् 4.064.003c गवाक्षो योजनान्य् आह गमिष्यामीति विंशतिम् 4.064.004a गवयो वानरस् तत्र वानरांस् तान् उवाच ह 4.064.004c त्रिंशतं तु गमिष्यामि योजनानां प्लवंगमाः 4.064.005a शरभो वानरस् तत्र वानरांस् तान् उवाच ह 4.064.005c चत्वारिंशद् गमिष्यामि योजनानां न संशयः 4.064.006a वानरांस् तु महातेजा अब्रवीद् गन्धमादनः 4.064.006c योजनानां गमिष्यामि पञ्चाशत् तु न संशयः 4.064.007a मैन्दस् तु वानरस् तत्र वानरांस् तान् उवाच ह 4.064.007c योजनानां परं षष्टिम् अहं प्लवितुम् उत्सहे 4.064.008a ततस् तत्र महातेजा द्विविदः pratyabhëata 4.064.008c गमिष्यामि न संदेहः सप्ततिं योजनान्य् अहम् 4.064.009a सुषेणस् तु हरिश्रेष्ठः प्रोक्तवान् कपिसत्तमान् 4.064.009c अशीतिं योजनानां तु प्लवेयं प्लवगर्षभाः 4.064.010a तेषां कथयतां तत्र सर्वांस् तान् अनुमान्य च 4.064.010c ततो वृद्धतमस् तेषां जाम्बवान् pratyabhëata 4.064.011a पूर्वम् अस्माकम् अप्य् आसीत् कश् चिद् गतिपराक्रमः 4.064.011c ते वयं वयसः पारम् अनुप्राप्ताः स्म साम्प्रतम् 4.064.012a किं तु नैवं गते शक्यम् इदं कार्यम् उपेक्षितुम् 4.064.012c यद् अर्थं कपिराजश् च रामश् च कृतनिश्चयौ 4.064.013a साम्प्रतं कालभेदेन या गतिस् तां निबोधत 4.064.013c नवतिं योजनानां तु गमिष्यामि न संशयः 4.064.014a तांश् च सर्वान् hariÓre«Âhä जाम्बवान् पुनर् अब्रवीत् 4.064.014c न खल्व् एतावद् एवासीद् गमने मे पराक्रमः 4.064.015a मया महाबलैश् चैव यज्ञे विष्णुः सनातनः 4.064.015c प्रदक्षिणीकृतः पूर्वं क्रममाणस् त्रिविक्रमः 4.064.016a स इदानीम् अहं वृद्धः प्लवने मन्दविक्रमः 4.064.016c यौवने च तदासीन् मे बलम् अप्रतिमं परैः 4.064.017a संप्रत्य् एतावतीं शक्तिं गमने तर्कयाम्य् अहम् 4.064.017c नैतावता च संसिद्धिः कार्यस्यास्य भविष्यति 4.064.018a अथोत्तरम् उदारार्थम् अब्रवीद् अङ्गदस् तदा 4.064.018c अनुमान्य महाप्राज्ञो जाम्बवन्तं महाकपिम् 4.064.019a अहम् एतद् गमिष्यामि योजनानां शतं महत् 4.064.019c निवर्तने तु मे शक्तिः स्यान् न वेति न निश्चितम् 4.064.020a तम् उवाच हरिश्रेष्ठो जाम्बवान् वाक्यकोविदः 4.064.020c ज्ञायते गमने शक्तिस् तव हर्यृक्षसत्तम 4.064.021a कामं शतसहस्रं वा न ह्य् एष विधिर् उच्यते 4.064.021c योजनानां bhavä शक्तो गन्तुं प्रतिनिवर्तितुम् 4.064.022a न हि प्रेषयिता तत स्वामी प्रेष्यः कथं चन 4.064.022c भवतायं जनः सर्वः प्रेष्यः प्लवगसत्तम 4.064.023a भवान् कलत्रम् अस्माकं स्वामिभावे व्यवस्थितः 4.064.023c स्वामी कलत्रं सैन्यस्य गतिर् एषा परंतप 4.064.024a तस्मात् कलत्रवत् तात प्रतिपाल्यः सदा भवान् 4.064.024c अपि चैतस्य कार्यस्य भवान् मूलम् अरिंदम 4.064.025a मूलम् अर्थस्य संरक्ष्यम् एष कार्यविदां नयः 4.064.025c मूले हि सति सिध्यन्ति गुणाः पुष्पफलादयः 4.064.026a तद् भवान् अस्या कार्यस्य साधने सत्यविक्रमः 4.064.026c बुद्धिविक्रमसंपन्नो हेतुर् अत्र परंतपः 4.064.027a गुरुश् च गुरुपुत्रश् च त्वं हि नः कपिसत्तम 4.064.027c भवन्तम् आश्रित्य वयं समर्था ह्य् अर्थसाधने 4.064.028a उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः 4.064.028c प्रत्युवाचोत्तरं वाक्यं वालिसूनुर् अथाङ्गदः 4.064.029a यदि नाहं गमिष्यामि नान्यो वानरपुंगवः 4.064.029c पुनः खल्व् इदम् अस्माभिः कार्यं प्रायोपवेशनम् 4.064.030a न ह्य् अकृत्वा हरिपतेः संदेशं तस्य धीमतः 4.064.030c तत्रापि गत्वा प्राणानां पश्यामि परिरक्षणम् 4.064.031a स हि प्रसादे चात्यर्थं कोपे च हरिर् ईश्वरः 4.064.031c अतीत्य तस्य संदेशं विनाशो गमने भवेत् 4.064.032a तद् यथा ह्य् अस्य कार्यस्य न भवत्य् अन्यथा गतिः 4.064.032c तद् भवान् एव दृष्टार्थः संचिन्तयितुम् अर्हति 4.064.033a सो ऽङ्गदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः 4.064.033c जाम्बवान् उत्तरं वाक्यं प्रोवाचेदं ततो ऽङ्गदम् 4.064.034a अस्य ते वीर कार्यस्य न किं चित् परिहीयते 4.064.034c एष संचोदयाम्य् एनं यः कार्यं साधयिष्यति 4.064.035a ततः प्रतीतं प्लवतां वरिष्ठम्; एकान्तम् आश्रित्य सुखोपविष्टम् 4.064.035c संचोदयाम् आस हरिप्रवीरो; हरिप्रवीरं हनुमन्तम् एव 4.065.001a अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम् 4.065.001c जाम्बवान् समुदीक्ष्यैवं हनुमन्तम् अथाब्रवीत् 4.065.002a वीर वानरलोकस्य सर्वशास्त्रम् अथाब्रवीत् 4.065.002c तूष्णीम् एकान्तम् आश्रित्य हनुमन् किं न जल्पसि 4.065.003a हनुमन् हरिराजस्य सुग्रीवस्य समो ह्य् असि 4.065.003c रामलक्ष्मणयोश् चापि तेजसा च बलेन च 4.065.004a अरिष्टनेमिनः पुत्रौ वैनतेयो महाबलः 4.065.004c गरुत्मान् इव विख्यात उत्तमः सर्वपक्षिणाम् 4.065.005a बहुशो हि मया दृष्टः सागरे स महाबलः 4.065.005c भुजगान् उद्धरन् पक्षी महावेगो महायशाः 4.065.006a पक्षयोर् यद् बलं तस्य तावद् भुजबलं तव 4.065.006c विक्रमश् चापि वेगश् च न ते तेनापहीयते 4.065.007a बलं बुद्धिश् च तेजश् च सत्त्वं च हरिसत्तम 4.065.007c विशिष्टं सर्वभूतेषु किम् आत्मानं न बुध्यसे 4.065.008a अप्सराप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला 4.065.008c अज्ञनेति परिख्याता पत्नी केसरिणो हरेः 4.065.009a अभिशापाद् अभूत् तात वानरी कामरूपिणी 4.065.009c दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः 4.065.010a कपित्वे चारुसर्वाङ्गी कदा चित् कामरूपिणी 4.065.010c मानुषं विग्रहं कृत्वा यौवनोत्तमशालिनी 4.065.011a अचरत् पर्वतस्याग्रे प्रावृडम्बुदसंनिभे 4.065.011c विचित्रमाल्याभरणा महार्हक्षौमवासिनी 4.065.012a तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम् 4.065.012c स्थितायाः पर्वतस्याग्रे मारुतो ऽपहरच् छनैः 4.065.013a स ददर्श ततस् तस्या वृत्ताव् ऊरू सुसंहतौ 4.065.013c स्तनौ च पीनौ सहितौ सुजातं चारु चाननम् 4.065.014a तां विशालायतश्रोणीं तनुमध्यां यशस्विनीम् 4.065.014c दृष्ट्वैव शुभसर्वाग्नीं पवनः काममोहितः 4.065.015a स तां भुजाभ्यां पीनाभ्यां पर्यष्वजत मारुतः 4.065.015c मन्मथाविष्टसर्वाङ्गो गतात्मा ताम् अनिन्दिताम् 4.065.016a सा तु तत्रैव संभ्रान्ता सुवृत्ता वाक्यम् अब्रवीत् 4.065.016c एकपत्नीव्रतम् इदं को नाशयितुम् इच्छति 4.065.017a अञ्जनाया वचः श्रुत्वा मारुतः pratyabhëata 4.065.017c न त्वां हिंसामि सुश्रोणि मा भूत् ते सुभगे भयम् 4.065.018a मनसास्मि गतो यत् त्वां परिष्वज्य यशस्विनि 4.065.018c वीर्यवान् बुद्धिसंपन्नः पुत्रस् तव भविष्यति 4.065.019a अभ्युत्थितं ततः सूर्यं बालो दृष्ट्वा महावने 4.065.019c फलं चेति जिघृक्षुस् त्वम् उत्प्लुत्याभ्यपतो दिवम् 4.065.020a शतानि त्रीणि गत्वाथ योजनानां महाकपे 4.065.020c तेजसा तस्य निर्धूतो न विषादं ततो गतः 4.065.021a तावद् आपततस् तूर्णम् अन्तरिक्षं महाकपे 4.065.021c क्षिप्तम् इन्द्रेण ते वज्रं क्रोधाविष्टेन धीमता 4.065.022a ततः शैलाग्रशिखरे वामो हनुर् अभज्यत 4.065.022c ततो हि नामधेयं ते हनुमान् इति कीर्त्यते 4.065.023a ततस् त्वां निहतं दृष्ट्वा वायुर् गन्धवहः स्वयम् 4.065.023c त्रैलोक्ये भृशसंक्रुद्धो न ववौ वै प्रभञ्जनः 4.065.024a संभ्रान्ताश् च सुराः सर्वे त्रैलोक्ये क्षुभिते सति 4.065.024c प्रसादयन्ति संक्रुद्धं मारुतं भुवनेश्वराः 4.065.025a प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ 4.065.025c अशस्त्रवध्यतां तात समरे सत्यविक्रम 4.065.026a वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च 4.065.026c सहस्रनेत्रः प्रीतात्मा ददौ ते वरम् उत्तमम् 4.065.027a स्वच्छन्दतश् च मरणं ते भूयाद् इति वै प्रभो 4.065.027c स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः 4.065.028a मारुतस्यौरसः पुत्रस् तेजसा चापि तत्समः 4.065.028c त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः 4.065.029a वयम् अद्य गतप्राणा भवान् अस्मासु साम्प्रतम् 4.065.029c दाक्ष्यविक्रमसंपन्नः पक्षिराज इवापरः 4.065.030a त्रिविक्रमे मया तात सशैलवनकानना 4.065.030c त्रिः सप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम् 4.065.031a तदा चौषधयो ऽस्माभिः संचिता देवशासनात् 4.065.031c निष्पन्नम् अमृतं याभिस् तदासीन् नो महद् बलम् 4.065.032a स इदानीम् अहं वृद्धः परिहीनपराक्रमः 4.065.032c साम्प्रतं कालम् अस्माकं भवान् सर्वगुणान्वितः 4.065.033a तद् विजृम्भस्व विक्रान्तः प्लवताम् उत्तमो ह्य् असि 4.065.033c त्वद्वीर्यं द्रष्टुकामेयं सर्वा वानरवाहिनी 4.065.034a उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम् 4.065.034c परा हि सर्वभूतानां हनुमन् या गतिस् तव 4.065.035a विषाण्णा हरयः सर्वे हनुमन् किम् उपेक्षसे 4.065.035c विक्रमस्व महावेगो विष्णुस् त्रीन् विक्रमान् इव 4.065.036a ततस् तु वै जाम्बवताभिचोदितः; प्रतीतवेगः पवनात्मजः कपिः 4.065.036c प्रहर्षयंस् तां हरिवीर वाहिनीं; चकार रूपं महद् आत्मनस् तदा 4.066.001a संस्तूयमानो हनुमान् व्यवर्धत महाबलः 4.066.001c समाविध्य च लाङ्गूलं हर्षाच् च बलम् एयिवान् 4.066.002a तस्य संस्तूयमानस्य सर्वैर् वानरपुंगवैः 4.066.002c तेजसापूर्यमाणस्य रूपम् आसीद् अनुत्तमम् 4.066.003a यथा विजृम्भते सिंहो विवृद्धो गिरिगह्वरे 4.066.003c मारुतस्यौरसः पुत्रस् तथा संप्रति जृम्भते 4.066.004a अशोभत मुखं तस्य जृम्भमाणस्य धीमतः 4.066.004c अम्बरीषोपमं दीप्तं विधूम इव पावकः 4.066.005a हरीणाम् उत्थितो मध्यात् संप्रहृष्टतनूरुहः 4.066.005c अभिवाद्य हरीन् वृद्धान् हनुमान् इदम् अब्रवीत् 4.066.006a अरुजन् पर्वताग्राणि हुताशनसखो ऽनिलः 4.066.006c बलवान् अप्रमेयश् च वायुर् आकाशगोचरः 4.066.007a तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः 4.066.007c मारुतस्यौरसः पुत्रः प्लवने नास्ति मे समः 4.066.008a उत्सहेयं हि विस्तीर्णम् आलिखन्तम् इवाम्बरम् 4.066.008c मेरुं गिरिम् असंगेन परिगन्तुं सहस्रशः 4.066.009a बाहुवेगप्रणुन्नेन सागरेणाहम् उत्सहे 4.066.009c समाप्लावयितुं लोकं सपर्वतनदीह्रदम् 4.066.010a ममोरुजङ्घावेगेन भविष्यति समुत्थितः 4.066.010c संमूर्छितमहाग्राहः समुद्रो वरुणालयः 4.066.011a पन्नगाशनम् आकाशे पतन्तं पक्षिसेवितम् 4.066.011c वैनतेयम् अहं शक्तः परिगन्तुं सहस्रशः 4.066.012a उदयात् प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम् 4.066.012c अनस्तमितम् आदित्यम् अभिगन्तुं समुत्सहे 4.066.013a ततो भूमिम् असंस्पृश्य पुनर् आगन्तुम् उत्सहे 4.066.013c प्रवेगेनैव महता भीमेन प्लवगर्षभाः 4.066.014a उत्सहेयम् अतिक्रान्तुं सर्वान् आकाशगोचरान् 4.066.014c सागरं क्षोभयिष्यामि दारयिष्यामि मेदिनीम् 4.066.015a पर्वतान् कम्पयिष्यामि प्लवमानः प्लवंगमाः 4.066.015c हरिष्ये चोरुवेगेन प्लवमानो महार्णवम् 4.066.016a लतानां वीरुधां पुष्पं पादपानां च सर्वशः 4.066.016c अनुयास्यति माम् अद्य प्लवमानं विहायसा 4.066.016e भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे 4.066.017a चरन्तं घोरम् आकाशम् उत्पतिष्यन्तम् एव च 4.066.017c द्रक्ष्यन्ति निपतन्तं च सर्वभूतानि वानराः 4.066.018a महामेरुप्रतीकाशं मां द्रक्ष्यध्वं प्लवंगमाः 4.066.018c दिवम् आवृत्य गच्छन्तं ग्रसमानम् इवाम्बरम् 4.066.019a विधमिष्यामि जीमूतान् कम्पयिष्यामि पर्वतान् 4.066.019c सागरं क्षोभयिष्यामि प्लवमानः समाहितः 4.066.020a वैनतेयस्य वा शक्तिर् मम वा मारुतस्य वा 4.066.020c ऋते सुपर्णराजानं मारुतं वा महाबलम् 4.066.020e न हि भूतं प्रपश्यामि यो मां प्लुतम् अनुव्रजेत् 4.066.021a निमेषान्तरमात्रेण निरालम्भनम् अम्बरम् 4.066.021c सहसा निपतिष्यामि घनाद् विद्युद् इवोत्थिता 4.066.022a भविष्यति हि मे रूपं प्लवमानस्य सागरम् 4.066.022c विष्णोः प्रक्रममाणस्य तदा त्रीन् विक्रमान् इव 4.066.023a बुद्ध्या चाहं प्रपश्यामि मनश् चेष्टा च मे तथा 4.066.023c अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवंगमाः 4.066.024a मारुतस्य समो वेगे गरुडस्य समो जवे 4.066.024c अयुतं योजनानां तु गमिष्यामीति मे मतिः 4.066.025a वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवः 4.066.025c विक्रम्य सहसा हस्ताद् अमृतं तद् इहानये 4.066.025e लङ्कां वापि समुत्क्षिप्य गच्छेयम् इति मे मतिः 4.066.026a तम् एवं वानरश्रेष्ठं गर्जन्तम् अमितौजसं 4.066.026c उवाच परिसंहृष्टो जाम्बवान् हरिसत्तमः 4.066.027a वीर केसरिणः पुत्र वेगवन् मारुतात्मज 4.066.027c ज्ञातीनां विपुलं शोकस् त्वया तात प्रणाशितः 4.066.028a तव कल्याणरुचयः कपिमुख्याः समागताः 4.066.028c मङ्गलं कार्यसिद्ध्यर्थं करिष्यन्ति समाहिताः 4.066.029a ऋषीणां च प्रसादेन कपिवृद्धमतेन च 4.066.029c गुरूणां च प्रसादेन प्लवस्व त्वं महार्णवम् 4.066.030a स्थास्यामश् चैकपादेन यावदागमनं तव 4.066.030c त्वद्गतानि च सर्वेषां जीवितानि वनौकसाम् 4.066.031a ततस् तु हरिशार्दूलस् तान् उवाच वनौकसः 4.066.031c नेयं मम मही वेगं प्लवने धारयिष्यति 4.066.032a एतानि हि नगस्यास्य शिलासंकटशालिनः 4.066.032c शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च 4.066.033a एतानि मम निष्पेषं पादयोः पततां वराः 4.066.033c प्लवतो धारयिष्यन्ति योजनानाम् इतः Óatam 4.066.034a ततस् तु मारुतप्रख्यः स हरिर् मारुतात्मजः 4.066.034c आरुरोह नगश्रेष्ठं महेन्द्रम् अरिमर्दनः 4.066.035a वृतं नानाविधैर् वृक्षैर् मृगसेवितशाद्वलम् 4.066.035c लताकुसुमसंबाधं नित्यपुष्पफलद्रुमम् 4.066.036a सिंहशार्दूलचरितं मत्तमातङ्गसेवितम् 4.066.036c मत्तद्विजगणोद्घुष्टं salilotpŬasaækulam 4.066.037a महद्भिर् उच्छ्रितं शृङ्गैर् महेन्द्रं स महाबलः 4.066.037c विचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः 4.066.038a पादाभ्यां pŬitas तेन महाशैलो महात्मना 4.066.038c ररास सिंहाभिहतो महान् मत्त इव द्विपः 4.066.039a मुमोच salilotpŬÃn विप्रकीर्णशिलोच्चयः 4.066.039c वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः 4.066.040a नानागन्धर्वमिथुनैः पानसंसर्गकर्कशैः 4.066.040c उत्पतद्भिर् विहंगैश् च विद्याधरगणैर् अपि 4.066.041a त्यज्यमानमहासानुः संनिलीनमहोरगः 4.066.041c शैलशृङ्गशिलोद्घातस् तदाभूत् स महागिरिः 4.066.042a निःश्वसद्भिस् तदा तैस् तु भुजगैर् अर्धनिःसृतैः 4.066.042c सपताक इवाभाति स तदा धरणीधरः 4.066.043a ऋषिभिस् त्रास संभ्रान्तैस् त्यज्यमानः शिलोच्चयः 4.066.043c सीदन् महति कान्तारे सार्थहीन इवाध्वगः 4.066.044a स वेगवान् वेगसमाहितात्मा; हरिप्रवीरः परवीरहन्ता 4.066.044c मनः समाधाय महानुभावो; जगाम लङ्कां मनसा मनस्वी