Valmiki (trad.):
Ramayana: 3. Aranyakanda

Original input by Muneo Tokunaga
Revision by Oliver Hellwig
(with occasional minor corrections according to the Southern recension)

PLAIN TEXT VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








praviśya tu mahāraṇyaṃ daṇḍakāraṇyam ātmavān /
dadarśa rāmo durdharṣas tāpasāśramamaṇḍalam // Ram_3,1.1 //
kuśacīraparikṣiptaṃ brāhmyā lakṣmyā samāvṛtam /
yathā pradīptaṃ durdharṣaṃ gagane sūryamaṇḍalam // Ram_3,1.2 //
śaraṇyaṃ sarvabhūtānāṃ susaṃmṛṣṭājiraṃ sadā /
pūjitaṃ copanṛttaṃ ca nityam apsarasāṃ gaṇaiḥ // Ram_3,1.3 //
viśālair agniśaraṇaiḥ srugbhāṇḍair ajinaiḥ kuśaiḥ /
samidbhis toyakalaśaiḥ phalamūlaiś ca śobhitam // Ram_3,1.4 //
āraṇyaiś ca mahāvṛkṣaiḥ puṇyaiḥ svāduphalair vṛtam /
balihomārcitaṃ puṇyaṃ brahmaghoṣanināditam // Ram_3,1.5 //
puṣpair vanyaiḥ parikṣiptaṃ padminyā ca sapadmayā /
phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ // Ram_3,1.6 //
sūryavaiśvānarābhaiś ca purāṇair munibhir vṛtam /
puṇyaiś ca niyatāhāraiḥ śobhitaṃ paramarṣibhiḥ // Ram_3,1.7 //
tad brahmabhavanaprakhyaṃ brahmaghoṣanināditam /
brahmavidbhir mahābhāgair brāhmaṇair upaśobhitam // Ram_3,1.8 //
tad dṛṣṭvā rāghavaḥ śrīmāṃs tāpasāśramamaṇḍalam /
abhyagacchan mahātejā vijyaṃ kṛtvā mahad dhanuḥ // Ram_3,1.9 //
divyajñānopapannās te rāmaṃ dṛṣṭvā maharṣayaḥ /
abhyagacchaṃs tadā prītā vaidehīṃ ca yaśasvinīm // Ram_3,1.10 //
te taṃ somam ivodyantaṃ dṛṣṭvā vai dharmacāriṇaḥ /
maṅgalāni prayuñjānāḥ pratyagṛhṇan dṛḍhavratāḥ // Ram_3,1.11 //
rūpasaṃhananaṃ lakṣmīṃ saukumāryaṃ suveṣatām /
dadṛśur vismitākārā rāmasya vanavāsinaḥ // Ram_3,1.12 //
vaidehīṃ lakṣmaṇaṃ rāmaṃ netrair animiṣair iva /
āścaryabhūtān dadṛśuḥ sarve te vanacāriṇaḥ // Ram_3,1.13 //
atrainaṃ hi mahābhāgāḥ sarvabhūtahite ratāḥ /
atithiṃ parṇaśālāyāṃ rāghavaṃ saṃnyaveśayan // Ram_3,1.14 //
tato rāmasya satkṛtya vidhinā pāvakopamāḥ /
ājahrus te mahābhāgāḥ salilaṃ dharmacāriṇaḥ // Ram_3,1.15 //
mūlaṃ puṣpaṃ phalaṃ vanyam āśramaṃ ca mahātmanaḥ /
nivedayitvā dharmajñās tataḥ prāñjalayo 'bruvan // Ram_3,1.16 //
dharmapālo janasyāsya śaraṇyaś ca mahāyaśāḥ /
pūjanīyaś ca mānyaś ca rājā daṇḍadharo guruḥ // Ram_3,1.17 //
indrasyeva caturbhāgaḥ prajā rakṣati rāghava /
rājā tasmād varān bhogān bhuṅkte lokanamaskṛtaḥ // Ram_3,1.18 //
te vayaṃ bhavatā rakṣyā bhavadviṣayavāsinaḥ /
nagarastho vanastho vā tvaṃ no rājā janeśvaraḥ // Ram_3,1.19 //
nyastadaṇḍā vayaṃ rājañ jitakrodhā jitendriyāḥ /
rakṣitavyās tvayā śaśvad garbhabhūtās tapodhanāḥ // Ram_3,1.20 //
evam uktvā phalair mūlaiḥ puṣpair vanyaiś ca rāghavam /
anyaiś ca vividhāhāraiḥ salakṣmaṇam apūjayan // Ram_3,1.21 //
tathānye tāpasāḥ siddhā rāmaṃ vaiśvānaropamāḥ /
nyāyavṛttā yathānyāyaṃ tarpayāmāsur īśvaram // Ram_3,1.22 //


kṛtātithyo 'tha rāmas tu sūryasyodayanaṃ prati /
āmantrya sa munīn sarvān vanam evānvagāhata // Ram_3,2.1 //
nānāmṛgagaṇākīrṇaṃ śārdūlavṛkasevitam /
dhvastavṛkṣalatāgulmaṃ durdarśasalilāśayam // Ram_3,2.2 //
niṣkūjanānāśakuni jhillikāgaṇanāditam /
lakṣmaṇānugato rāmo vanamadhyaṃ dadarśa ha // Ram_3,2.3 //
vanamadhye tu kākutsthas tasmin ghoramṛgāyute /
dadarśa giriśṛṅgābhaṃ puruṣādaṃ mahāsvanam // Ram_3,2.4 //
gabhīrākṣaṃ mahāvaktraṃ vikaṭaṃ viṣamodaram /
bībhatsaṃ viṣamaṃ dīrghaṃ vikṛtaṃ ghoradarśanam // Ram_3,2.5 //
vasānaṃ carma vaiyāghraṃ vasārdraṃ rudhirokṣitam /
trāsanaṃ sarvabhūtānāṃ vyāditāsyam ivāntakam // Ram_3,2.6 //
trīn siṃhāṃś caturo vyāghrān dvau vṛkau pṛṣatān daśa /
saviṣāṇaṃ vasādigdhaṃ gajasya ca śiro mahat // Ram_3,2.7 //
avasajyāyase śūle vinadantaṃ mahāsvanam /
sa rāmaṃ lakṣmaṇaṃ caiva sītāṃ dṛṣṭvā ca maithilīm // Ram_3,2.8 //
abhyadhāvat susaṃkruddhaḥ prajāḥ kāla ivāntakaḥ /
sa kṛtvā bhairavaṃ nādaṃ cālayann iva medinīm // Ram_3,2.9 //
aṅgenādāya vaidehīm apakramya tato 'bravīt /
yuvāṃ jaṭācīradharau sabhāryau kṣīṇajīvitau // Ram_3,2.10 //
praviṣṭau daṇḍakāraṇyaṃ śaracāpāsidhāriṇau /
kathaṃ tāpasayor vāṃ ca vāsaḥ pramadayā saha // Ram_3,2.11 //
adharmacāriṇau pāpau kau yuvāṃ munidūṣakau /
ahaṃ vanam idaṃ durgaṃ virādho nāma rākṣasaḥ // Ram_3,2.12 //
carāmi sāyudho nityam ṛṣimāṃsāni bhakṣayan /
iyaṃ nārī varārohā mama bhāryā bhaviṣyati /
yuvayoḥ pāpayoś cāhaṃ pāsyāmi rudhiraṃ mṛdhe // Ram_3,2.13 //
tasyaivaṃ bruvato dhṛṣṭaṃ virādhasya durātmanaḥ /
śrutvā sagarvitaṃ vākyaṃ saṃbhrāntā janakātmajā /
sītā prāvepatodvegāt pravāte kadalī yathā // Ram_3,2.14 //
tāṃ dṛṣṭvā rāghavaḥ sītāṃ virādhāṅkagatāṃ śubhām /
abravīl lakṣmaṇaṃ vākyaṃ mukhena pariśuṣyatā // Ram_3,2.15 //
paśya saumya narendrasya janakasyātmasambhavām /
mama bhāryāṃ śubhācārāṃ virādhāṅke praveśitām /
atyantasukhasaṃvṛddhāṃ rājaputrīṃ yaśasvinīm // Ram_3,2.16 //
yad abhipretam asmāsu priyaṃ varavṛtaṃ ca yat /
kaikeyyās tu susaṃvṛttaṃ kṣipram adyaiva lakṣmaṇa // Ram_3,2.17 //
yā na tuṣyati rājyena putrārthe dīrghadarśinī /
yayāhaṃ sarvabhūtānāṃ hitaḥ prasthāpito vanam /
adyedānīṃ sakāmā sā yā mātā mama madhyamā // Ram_3,2.18 //
parasparśāt tu vaidehyā na duḥkhataram asti me /
pitur vināśāt saumitre svarājyaharaṇāt tathā // Ram_3,2.19 //
iti bruvati kākutsthe bāṣpaśokapariplute /
abravīl lakṣmaṇaḥ kruddho ruddho nāga iva śvasan // Ram_3,2.20 //
anātha iva bhūtānāṃ nāthas tvaṃ vāsavopamaḥ /
mayā preṣyeṇa kākutstha kimarthaṃ paritapyase // Ram_3,2.21 //
śareṇa nihatasyādya mayā kruddhena rakṣasaḥ /
virādhasya gatāsor hi mahī pāsyati śoṇitam // Ram_3,2.22 //
rājyakāme mama krodho bharate yo babhūva ha /
taṃ virādhe vimokṣyāmi vajrī vajram ivācale // Ram_3,2.23 //
mama bhujabalavegavegitaḥ patatu śaro 'sya mahān mahorasi /
vyapanayatu tanoś ca jīvitaṃ patatu tataś ca mahīṃ vighūrṇitaḥ // Ram_3,2.24 //


athovāca punar vākyaṃ virādhaḥ pūrayan vanam /
ātmānaṃ pṛcchate brūtaṃ kau yuvāṃ kva gamiṣyathaḥ // Ram_3,3.1 //
tam uvāca tato rāmo rākṣasaṃ jvalitānanam /
pṛcchantaṃ sumahātejā ikṣvākukulam ātmanaḥ // Ram_3,3.2 //
kṣatriyau vṛttasampannau viddhi nau vanagocarau /
tvāṃ tu veditum icchāvaḥ kas tvaṃ carasi daṇḍakān // Ram_3,3.3 //
tam uvāca virādhas tu rāmaṃ satyaparākramam /
hanta vakṣyāmi te rājan nibodha mama rāghava // Ram_3,3.4 //
putraḥ kila jayasyāhaṃ mātā mama śatahradā /
virādha iti mām āhuḥ pṛthivyāṃ sarvarākṣasāḥ // Ram_3,3.5 //
tapasā cāpi me prāptā brahmaṇo hi prasādajā /
śastreṇāvadhyatā loke 'cchedyābhedyatvam eva ca // Ram_3,3.6 //
utsṛjya pramadām enām anapekṣau yathāgatam /
tvaramāṇau pālayethāṃ na vāṃ jīvitam ādade // Ram_3,3.7 //
taṃ rāmaḥ pratyuvācedaṃ kopasaṃraktalocanaḥ /
rākṣasaṃ vikṛtākāraṃ virādhaṃ pāpacetasam // Ram_3,3.8 //
kṣudra dhik tvāṃ tu hīnārthaṃ mṛtyum anveṣase dhruvam /
raṇe samprāpsyase tiṣṭha na me jīvan gamiṣyasi // Ram_3,3.9 //
tataḥ sajyaṃ dhanuḥ kṛtvā rāmaḥ suniśitāñ śarān /
suśīghram abhisaṃdhāya rākṣasaṃ nijaghāna ha // Ram_3,3.10 //
dhanuṣā jyāguṇavatā saptabāṇān mumoca ha /
rukmapuṅkhān mahāvegān suparṇānilatulyagān // Ram_3,3.11 //
te śarīraṃ virādhasya bhittvā barhiṇavāsasaḥ /
nipetuḥ śoṇitādigdhā dharaṇyāṃ pāvakopamāḥ // Ram_3,3.12 //
sa vinadya mahānādaṃ śūlaṃ śakradhvajopamam /
pragṛhyāśobhata tadā vyāttānana ivāntakaḥ // Ram_3,3.13 //
tac chūlaṃ vajrasaṃkāśaṃ gagane jvalanopamam /
dvābhyāṃ śarābhyāṃ cicheda rāmaḥ śastrabhṛtāṃ varaḥ // Ram_3,3.14 //
tasya raudrasya saumitrir bāhuṃ savyaṃ babhañja ha /
rāmas tu dakṣiṇaṃ bāhuṃ tarasā tasya rakṣasaḥ // Ram_3,3.15 //
sa bhagnabāhuḥ saṃvigno nipapātāśu rākṣasaḥ /
dharaṇyāṃ meghasaṃkāśo vajrabhinna ivācalaḥ /
idaṃ provāca kākutsthaṃ virādhaḥ puruṣarṣabham // Ram_3,3.16 //
kausalyā suprajās tāta rāmas tvaṃ vidito mayā /
vaidehī ca mahābhāgā lakṣmaṇaś ca mahāyaśāḥ // Ram_3,3.17 //
abhiśāpād ahaṃ ghorāṃ praviṣṭo rākṣasīṃ tanum /
tumburur nāma gandharvaḥ śapto vaiśravaṇena hi // Ram_3,3.18 //
prasādyamānaś ca mayā so 'bravīn māṃ mahāyaśāḥ /
yadā dāśarathī rāmas tvāṃ vadhiṣyati saṃyuge // Ram_3,3.19 //
tadā prakṛtim āpanno bhavān svargaṃ gamiṣyati /
iti vaiśravaṇo rājā rambhāsaktam uvāca ha // Ram_3,3.20 //
anupasthīyamāno māṃ saṃkruddho vyājahāra ha /
tava prasādān mukto 'ham abhiśāpāt sudāruṇāt /
bhavanaṃ svaṃ gamiṣyāmi svasti vo 'stu paraṃtapa // Ram_3,3.21 //
ito vasati dharmātmā śarabhaṅgaḥ pratāpavān /
adhyardhayojane tāta maharṣiḥ sūryasaṃnibhaḥ // Ram_3,3.22 //
taṃ kṣipram abhigaccha tvaṃ sa te śreyo vidhāsyati /
avaṭe cāpi māṃ rāma nikṣipya kuśalī vraja // Ram_3,3.23 //
rakṣasāṃ gatasattvānām eṣa dharmaḥ sanātanaḥ /
avaṭe ye nidhīyante teṣāṃ lokāḥ sanātanāḥ // Ram_3,3.24 //
evam uktvā tu kākutsthaṃ virādhaḥ śarapīḍitaḥ /
babhūva svargasamprāpto nyastadeho mahābalaḥ // Ram_3,3.25 //
taṃ muktakaṇṭham utkṣipya śaṅkukarṇaṃ mahāsvanam /
virādhaṃ prākṣipac chvabhre nadantaṃ bhairavasvanam // Ram_3,3.26 //
tatas tu tau kāñcanacitrakārmukau nihatya rakṣaḥ parigṛhya maithilīm /
vijahratus tau muditau mahāvane divi sthitau candradivākarāv iva // Ram_3,3.27 //


hatvā tu taṃ bhīmabalaṃ virādhaṃ rākṣasaṃ vane /
tataḥ sītāṃ pariṣvajya samāśvāsya ca vīryavān /
abravīl lakṣmaṇaṃ rāmo bhrātaraṃ dīptatejasam // Ram_3,4. 1 //
kaṣṭaṃ vanam idaṃ durgaṃ na ca smo vanagocarāḥ /
abhigacchāmahe śīghraṃ śarabhaṅgaṃ tapodhanam // Ram_3,4. 2 //
āśramaṃ śarabhaṅgasya rāghavo 'bhijagāma ha // Ram_3,4. 3 //
tasya devaprabhāvasya tapasā bhāvitātmanaḥ /
samīpe śarabhaṅgasya dadarśa mahad adbhutam // Ram_3,4. 4 //
vibhrājamānaṃ vapuṣā sūryavaiśvānaropamam /
asaṃspṛśantaṃ vasudhāṃ dadarśa vibudheśvaram // Ram_3,4. 5 //
suprabhābharaṇaṃ devaṃ virajo'mbaradhāriṇam /
tadvidhair eva bahubhiḥ pūjyamānaṃ mahātmabhiḥ // Ram_3,4. 6 //
haribhir vājibhir yuktam antarikṣagataṃ ratham /
dadarśādūratas tasya taruṇādityasaṃnibham // Ram_3,4. 7 //
pāṇḍurābhraghanaprakhyaṃ candramaṇḍalasaṃnibham /
apaśyad vimalaṃ chattraṃ citramālyopaśobhitam // Ram_3,4. 8 //
cāmaravyajane cāgrye rukmadaṇḍe mahādhane /
gṛhīte vananārībhyāṃ dhūyamāne ca mūrdhani // Ram_3,4. 9 //
gandharvāmarasiddhāś ca bahavaḥ paramarṣayaḥ /
antarikṣagataṃ devaṃ vāgbhir agryābhir īḍire // Ram_3,4. 10 //
dṛṣṭvā śatakratuṃ tatra rāmo lakṣmaṇam abravīt /
ye hayāḥ puruhūtasya purā śakrasya naḥ śrutāḥ /
antarikṣagatā divyās ta ime harayo dhruvam // Ram_3,4. 11 //
ime ca puruṣavyāghra ye tiṣṭhanty abhito ratham /
śataṃ śataṃ kuṇḍalino yuvānaḥ khaḍgapāṇayaḥ // Ram_3,4. 12 //
urodeśeṣu sarveṣāṃ hārā jvalanasaṃnibhāḥ /
rūpaṃ bibhrati saumitre pañcaviṃśativārṣikam // Ram_3,4. 13 //
etaddhi kila devānāṃ vayo bhavati nityadā /
yatheme puruṣavyāghrā dṛśyante priyadarśanāḥ // Ram_3,4. 14 //
ihaiva saha vaidehyā muhūrtaṃ tiṣṭha lakṣmaṇa /
yāvaj janāmy ahaṃ vyaktaṃ ka eṣa dyutimān rathe // Ram_3,4. 15 //
tam evam uktvā saumitrim ihaiva sthīyatām iti /
abhicakrāma kākutsthaḥ śarabhaṅgāśramaṃ prati // Ram_3,4. 16 //
tataḥ samabhigacchantaṃ prekṣya rāmaṃ śacīpatiḥ /
śarabhaṅgam anujñāpya vibudhān idam abravīt // Ram_3,4. 17 //
ihopayāty asau rāmo yāvan māṃ nābhibhāṣate /
niṣṭhāṃ nayata tāvat tu tato māṃ draṣṭum arhati // Ram_3,4. 18 //
jitavantaṃ kṛtārthaṃ ca draṣṭāham acirād imam /
karma hy anena kartavyaṃ mahad anyaiḥ suduṣkaram // Ram_3,4. 19 //
iti vajrī tam āmantrya mānayitvā ca tāpasam /
rathena hariyuktena yayau divam ariṃdamaḥ // Ram_3,4. 20 //
prayāte tu sahasrākṣe rāghavaḥ saparicchadaḥ /
agnihotram upāsīnaṃ śarabhaṅgam upāgamat // Ram_3,4. 21 //
tasya pādau ca saṃgṛhya rāmaḥ sītā ca lakṣmaṇaḥ /
niṣedus tadanujñātā labdhavāsā nimantritāḥ // Ram_3,4. 22 //
tataḥ śakropayānaṃ tu paryapṛcchat sa rāghavaḥ /
śarabhaṅgaś ca tat sarvaṃ rāghavāya nyavedayat // Ram_3,4. 23 //
mām eṣa varado rāma brahmalokaṃ ninīṣati /
jitam ugreṇa tapasā duṣprāpam akṛtātmabhiḥ // Ram_3,4. 24 //
ahaṃ jñātvā naravyāghra vartamānam adūrataḥ /
brahmalokaṃ na gacchāmi tvām adṛṣṭvā priyātithim // Ram_3,4. 25 //
samāgamya gamiṣyāmi tridivaṃ devasevitam /
akṣayā naraśārdūla jitā lokā mayā śubhāḥ /
brāhmyāś ca nākapṛṣṭhyāś ca pratigṛhṇīṣva māmakān // Ram_3,4. 26 //
evam ukto naravyāghraḥ sarvaśāstraviśāradaḥ /
ṛṣiṇā śarabhaṅgena rāghavo vākyam abravīt // Ram_3,4. 27 //
aham evāhariṣyāmi sarvāṃl lokān mahāmune /
āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane // Ram_3,4. 28 //
rāghaveṇaivam uktas tu śakratulyabalena vai /
śarabhaṅgo mahāprājñaḥ punar evābravīd vacaḥ // Ram_3,4. 29 //
sutīkṣṇam abhigaccha tvaṃ śucau deśe tapasvinam /
ramaṇīye vanoddeśe sa te vāsaṃ vidhāsyati // Ram_3,4. 30 //
eṣa panthā naravyāghra muhūrtaṃ paśya tāta mām /
yāvaj jahāmi gātrāṇi jīrṇāṃ tvacam ivoragaḥ // Ram_3,4. 31 //
tato 'gniṃ sa samādhāya hutvā cājyena mantravit /
śarabhaṅgo mahātejāḥ praviveśa hutāśanam // Ram_3,4. 32 //
tasya romāṇi keśāṃś ca dadāhāgnir mahātmanaḥ /
jīrṇāṃ tvacaṃ tathāsthīni yac ca māṃsaṃ ca śoṇitam // Ram_3,4. 33 //
sa ca pāvakasaṃkāśaḥ kumāraḥ samapadyata /
utthāyāgnicayāt tasmāc charabhaṅgo vyarocata // Ram_3,4. 34 //
sa lokān āhitāgnīnām ṛṣīṇāṃ ca mahātmanām /
devānāṃ ca vyatikramya brahmalokaṃ vyarohata // Ram_3,4. 35 //
sa puṇyakarmā bhuvane dvijarṣabhaḥ pitāmahaṃ sānucaraṃ dadarśa ha /
pitāmahaś cāpi samīkṣya taṃ dvijaṃ nananda susvāgatam ity uvāca ha // Ram_3,4. 36 //


śarabhaṅge divaṃ prāpte munisaṃghāḥ samāgatāḥ /
abhyagacchanta kākutsthaṃ rāmaṃ jvalitatejasam // Ram_3,5.1 //
vaikhānasā vālakhilyāḥ samprakṣālā marīcipāḥ /
aśmakuṭṭāś ca bahavaḥ pattrāhārāś ca tāpasāḥ // Ram_3,5.2 //
dantolūkhalinaś caiva tathaivonmajjakāḥ pare /
munayaḥ salilāhārā vāyubhakṣās tathāpare // Ram_3,5.3 //
ākāśanilayāś caiva tathā sthaṇḍilaśāyinaḥ /
tathordhvavāsino dāntās tathārdrapaṭavāsasaḥ // Ram_3,5.4 //
sajapāś ca taponityās tathā pañcatapo'nvitāḥ /
sarve brāhmyā śriyā juṣṭā dṛḍhayogasamāhitāḥ /
śarabhaṅgāśrame rāmam abhijagmuś ca tāpasāḥ // Ram_3,5.5 //
abhigamya ca dharmajñā rāmaṃ dharmabhṛtāṃ varam /
ūcuḥ paramadharmajñam ṛṣisaṃghāḥ samāhitāḥ // Ram_3,5.6 //
tvam ikṣvākukulasyāsya pṛthivyāś ca mahārathaḥ /
pradhānaś cāsi nāthaś ca devānāṃ maghavān iva // Ram_3,5.7 //
viśrutas triṣu lokeṣu yaśasā vikrameṇa ca /
pitṛvratatvaṃ satyaṃ ca tvayi dharmaś ca puṣkalaḥ // Ram_3,5.8 //
tvām āsādya mahātmānaṃ dharmajñaṃ dharmavatsalam /
arthitvān nātha vakṣyāmas tac ca naḥ kṣantum arhasi // Ram_3,5.9 //
adharmas tu mahāṃs tāta bhavet tasya mahīpateḥ /
yo hared baliṣaḍbhāgaṃ na ca rakṣati putravat // Ram_3,5.10 //
yuñjānaḥ svān iva prāṇān prāṇair iṣṭān sutān iva /
nityayuktaḥ sadā rakṣan sarvān viṣayavāsinaḥ // Ram_3,5.11 //
prāpnoti śāśvatīṃ rāma kīrtiṃ sa bahuvārṣikīm /
brahmaṇaḥ sthānam āsādya tatra cāpi mahīyate // Ram_3,5.12 //
yat karoti paraṃ dharmaṃ munir mūlaphalāśanaḥ /
tatra rājñaś caturbhāgaḥ prajā dharmeṇa rakṣataḥ // Ram_3,5.13 //
so 'yaṃ brāhmaṇabhūyiṣṭho vānaprasthagaṇo mahān /
tvan nātho 'nāthavad rāma rākṣasair vadhyate bhṛśam // Ram_3,5.14 //
ehi paśya śarīrāṇi munīnāṃ bhāvitātmanām /
hatānāṃ rākṣasair ghorair bahūnāṃ bahudhā vane // Ram_3,5.15 //
pampānadīnivāsānām anumandākinīm api /
citrakūṭālayānāṃ ca kriyate kadanaṃ mahat // Ram_3,5.16 //
evaṃ vayaṃ na mṛṣyāmo viprakāraṃ tapasvinām /
kriyamāṇaṃ vane ghoraṃ rakṣobhir bhīmakarmabhiḥ // Ram_3,5.17 //
tatas tvāṃ śaraṇārthaṃ ca śaraṇyaṃ samupasthitāḥ /
paripālaya no rāma vadhyamānān niśācaraiḥ // Ram_3,5.18 //
etac chrutvā tu kākutsthas tāpasānāṃ tapasvinām /
idaṃ provāca dharmātmā sarvān eva tapasvinaḥ /
naivam arhatha māṃ vaktum ājñāpyo 'haṃ tapasvinām // Ram_3,5.19 //
bhavatām arthasiddhyartham āgato 'haṃ yadṛcchayā /
tasya me 'yaṃ vane vāso bhaviṣyati mahāphalaḥ /
tapasvināṃ raṇe śatrūn hantum icchāmi rākṣasān // Ram_3,5.20 //
dattvā varaṃ cāpi tapodhanānāṃ dharme dhṛtātmā saha lakṣmaṇena /
tapodhanaiś cāpi sabhājyavṛttaḥ sutīkṣṇam evābhijagāma vīraḥ // Ram_3,5.21 //


rāmas tu sahito bhrātrā sītayā ca paraṃtapaḥ /
sutīkṣṇasyāśramapadaṃ jagāma saha tair dvijaiḥ // Ram_3,6.1 //
sa gatvā dūram adhvānaṃ nadīs tīrtvā bahūdakāḥ /
dadarśa vipulaṃ śailaṃ mahāmegham ivonnatam // Ram_3,6.2 //
tatas tad ikṣvākuvarau satataṃ vividhair drumaiḥ /
kānanaṃ tau viviśatuḥ sītayā saha rāghavau // Ram_3,6.3 //
praviṣṭas tu vanaṃ ghoraṃ bahupuṣpaphaladrumam /
dadarśāśramam ekānte cīramālāpariṣkṛtam // Ram_3,6.4 //
tatra tāpasam āsīnaṃ malapaṅkajaṭādharam /
rāmaḥ sutīkṣṇaṃ vidhivat tapovṛddham abhāṣata // Ram_3,6.5 //
rāmo 'ham asmi bhagavan bhavantaṃ draṣṭum āgataḥ /
tan mābhivada dharmajña maharṣe satyavikrama // Ram_3,6.6 //
sa nirīkṣya tato vīraṃ rāmaṃ dharmabhṛtāṃ varam /
samāśliṣya ca bāhubhyām idaṃ vacanam abravīt // Ram_3,6.7 //
svāgataṃ khalu te vīra rāma dharmabhṛtāṃ vara /
āśramo 'yaṃ tvayākrāntaḥ sanātha iva sāmpratam // Ram_3,6.8 //
pratīkṣamāṇas tvām eva nārohe 'haṃ mahāyaśaḥ /
devalokam ito vīra dehaṃ tyaktvā mahītale // Ram_3,6.9 //
citrakūṭam upādāya rājyabhraṣṭo 'si me śrutaḥ /
ihopayātaḥ kākutstho devarājaḥ śatakratuḥ /
sarvāṃl lokāñ jitān āha mama puṇyena karmaṇā // Ram_3,6.10 //
teṣu devarṣijuṣṭeṣu jiteṣu tapasā mayā /
matprasādāt sabhāryas tvaṃ viharasva salakṣmaṇaḥ // Ram_3,6.11 //
tam ugratapasaṃ dīptaṃ maharṣiṃ satyavādinam /
pratyuvācātmavān rāmo brahmāṇam iva vāsavaḥ // Ram_3,6.12 //
aham evāhariṣyāmi svayaṃ lokān mahāmune /
āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane // Ram_3,6.13 //
bhavān sarvatra kuśalaḥ sarvabhūtahite rataḥ /
ākhyātaḥ śarabhaṅgena gautamena mahātmanā // Ram_3,6.14 //
evam uktas tu rāmeṇa maharṣir lokaviśrutaḥ /
abravīn madhuraṃ vākyaṃ harṣeṇa mahatāplutaḥ // Ram_3,6.15 //
ayam evāśramo rāma guṇavān ramyatām iha /
ṛṣisaṃghānucaritaḥ sadā mūlaphalair yutaḥ // Ram_3,6.16 //
imam āśramam āgamya mṛgasaṃghā mahāyaśaḥ /
aṭitvā pratigacchanti lobhayitvākutobhayāḥ // Ram_3,6.17 //
tac chrutvā vacanaṃ tasya maharṣer lakṣmaṇāgrajaḥ /
uvāca vacanaṃ dhīro vikṛṣya saśaraṃ dhanuḥ // Ram_3,6.18 //
tān ahaṃ sumahābhāga mṛgasaṃghān samāgatān /
hanyāṃ niśitadhāreṇa śareṇāśanivarcasā // Ram_3,6.19 //
bhavāṃs tatrābhiṣajyeta kiṃ syāt kṛcchrataraṃ tataḥ /
etasminn āśrame vāsaṃ ciraṃ tu na samarthaye // Ram_3,6.20 //
tam evam uktvā varadaṃ rāmaḥ saṃdhyām upāgamat /
anvāsya paścimāṃ saṃdhyāṃ tatra vāsam akalpayat // Ram_3,6.21 //
tataḥ śubhaṃ tāpasabhojyam annaṃ svayaṃ sutīkṣṇaḥ puruṣarṣabhābhyām /
tābhyāṃ susatkṛtya dadau mahātmā saṃdhyānivṛttau rajanīṃ samīkṣya // Ram_3,6.22 //


rāmas tu sahasaumitriḥ sutīkṣṇenābhipūjitaḥ /
pariṇāmya niśāṃ tatra prabhāte pratyabudhyata // Ram_3,7.1 //
utthāya tu yathākālaṃ rāghavaḥ saha sītayā /
upāspṛśat suśītena jalenotpalagandhinā // Ram_3,7.2 //
atha te 'gniṃ surāṃś caiva vaidehī rāmalakṣmaṇau /
kālyaṃ vidhivad abhyarcya tapasviśaraṇe vane // Ram_3,7.3 //
udayantaṃ dinakaraṃ dṛṣṭvā vigatakalmaṣāḥ /
sutīkṣṇam abhigamyedaṃ ślakṣṇaṃ vacanam abruvan // Ram_3,7.4 //
sukhoṣitāḥ sma bhagavaṃs tvayā pūjyena pūjitāḥ /
āpṛcchāmaḥ prayāsyāmo munayas tvarayanti naḥ // Ram_3,7.5 //
tvarāmahe vayaṃ draṣṭuṃ kṛtsnam āśramamaṇḍalam /
ṛṣīṇāṃ puṇyaśīlānāṃ daṇḍakāraṇyavāsinām // Ram_3,7.6 //
abhyanujñātum icchāmaḥ sahaibhir munipuṃgavaiḥ /
dharmanityais tapodāntair viśikhair iva pāvakaiḥ // Ram_3,7.7 //
aviṣahyātapo yāvat sūryo nātivirājate /
amārgeṇāgatāṃ lakṣmīṃ prāpyevānvayavarjitaḥ // Ram_3,7.8 //
tāvad icchāmahe gantum ity uktvā caraṇau muneḥ /
vavande sahasaumitriḥ sītayā saha rāghavaḥ // Ram_3,7.9 //
tau saṃspṛśantau caraṇāv utthāpya munipuṃgavaḥ /
gāḍham āliṅgya sasneham idaṃ vacanam abravīt // Ram_3,7.10 //
ariṣṭaṃ gaccha panthānaṃ rāma saumitriṇā saha /
sītayā cānayā sārdhaṃ chāyayevānuvṛttayā // Ram_3,7.11 //
paśyāśramapadaṃ ramyaṃ daṇḍakāraṇyavāsinām /
eṣāṃ tapasvināṃ vīra tapasā bhāvitātmanām // Ram_3,7.12 //
suprājyaphalamūlāni puṣpitāni vanāni ca /
praśāntamṛgayūthāni śāntapakṣigaṇāni ca // Ram_3,7.13 //
phullapaṅkajaṣaṇḍāni prasannasalilāni ca /
kāraṇḍavavikīrṇāni taṭākāni sarāṃsi ca // Ram_3,7.14 //
drakṣyase dṛṣṭiramyāṇi giriprasravaṇāni ca /
ramaṇīyāny araṇyāni mayūrābhirutāni ca // Ram_3,7.15 //
gamyatāṃ vatsa saumitre bhavān api ca gacchatu /
āgantavyaṃ ca te dṛṣṭvā punar evāśramaṃ mama // Ram_3,7.16 //
evam uktas tathety uktvā kākutsthaḥ sahalakṣmaṇaḥ /
pradakṣiṇaṃ muniṃ kṛtvā prasthātum upacakrame // Ram_3,7.17 //
tataḥ śubhatare tūṇī dhanuṣī cāyatekṣaṇā /
dadau sītā tayor bhrātroḥ khaḍgau ca vimalau tataḥ // Ram_3,7.18 //
ābadhya ca śubhe tūṇī cāpau cādāya sasvanau /
niṣkrāntāv āśramād gantum ubhau tau rāmalakṣmaṇau // Ram_3,7.19 //


sutīkṣṇenābhyanujñātaṃ prasthitaṃ raghunandanam /
vaidehī snigdhayā vācā bhartāram idam abravīt // Ram_3,8.1 //
ayaṃ dharmaḥ susūkṣmeṇa vidhinā prāpyate mahān /
nivṛttena ca śakyo 'yaṃ vyasanāt kāmajād iha // Ram_3,8.2 //
trīṇy eva vyasanāny atra kāmajāni bhavanty uta /
mithyāvākyaṃ paramakaṃ tasmād gurutarāv ubhau /
paradārābhigamanaṃ vinā vairaṃ ca raudratā // Ram_3,8.3 //
mithyāvākyaṃ na te bhūtaṃ na bhaviṣyati rāghava /
kuto 'bhilaṣaṇaṃ strīṇāṃ pareṣāṃ dharmanāśanam // Ram_3,8.4 //
tac ca sarvaṃ mahābāho śakyaṃ voḍhuṃ jitendriyaiḥ /
tava vaśyendriyatvaṃ ca jānāmi śubhadarśana // Ram_3,8.5 //
tṛtīyaṃ yad idaṃ raudraṃ paraprāṇābhihiṃsanam /
nirvairaṃ kriyate mohāt tac ca te samupasthitam // Ram_3,8.6 //
pratijñātas tvayā vīra daṇḍakāraṇyavāsinām /
ṛṣīṇāṃ rakṣaṇārthāya vadhaḥ saṃyati rakṣasām // Ram_3,8.7 //
etannimittaṃ ca vanaṃ daṇḍakā iti viśrutam /
prasthitas tvaṃ saha bhrātrā dhṛtabāṇaśarāsanaḥ // Ram_3,8.8 //
tatas tvāṃ prasthitaṃ dṛṣṭvā mama cintākulaṃ manaḥ /
tvadvṛttaṃ cintayantyā vai bhaven niḥśreyasaṃ hitam // Ram_3,8.9 //
na hi me rocate vīra gamanaṃ daṇḍakān prati /
kāraṇaṃ tatra vakṣyāmi vadantyāḥ śrūyatāṃ mama // Ram_3,8.10 //
tvaṃ hi bāṇadhanuṣpāṇir bhrātrā saha vanaṃ gataḥ /
dṛṣṭvā vanacarān sarvān kaccit kuryāḥ śaravyayam // Ram_3,8.11 //
kṣatriyāṇām iha dhanur hutāśasyendhanāni ca /
samīpataḥ sthitaṃ tejo- balam ucchrayate bhṛśam // Ram_3,8.12 //
purā kila mahābāho tapasvī satyavāk śuciḥ /
kasmiṃścid abhavat puṇye vane ratamṛgadvije // Ram_3,8.13 //
tasyaiva tapaso vighnaṃ kartum indraḥ śacīpatiḥ /
khaḍgapāṇir athāgacchad āśramaṃ bhaṭarūpadhṛk // Ram_3,8.14 //
tasmiṃs tadāśramapade nihitaḥ khaḍga uttamaḥ /
sa nyāsavidhinā dattaḥ puṇye tapasi tiṣṭhataḥ // Ram_3,8.15 //
sa tac chastram anuprāpya nyāsarakṣaṇatatparaḥ /
vane tu vicaraty eva rakṣan pratyayam ātmanaḥ // Ram_3,8.16 //
yatra gacchaty upādātuṃ mūlāni ca phalāni ca /
na vinā yāti taṃ khaḍgaṃ nyāsarakṣaṇatatparaḥ // Ram_3,8.17 //
nityaṃ śastraṃ parivahan krameṇa sa tapodhanaḥ /
cakāra raudrīṃ svāṃ buddhiṃ tyaktvā tapasi niścayam // Ram_3,8.18 //
tataḥ sa raudrābhirataḥ pramatto 'dharmakarṣitaḥ /
tasya śastrasya saṃvāsāj jagāma narakaṃ muniḥ // Ram_3,8.19 //
snehāc ca bahumānāc ca smāraye tvāṃ na śikṣaye /
na kathaṃcana sā kāryā gṛhītadhanuṣā tvayā // Ram_3,8.20 //
buddhir vairaṃ vinā hantuṃ rākṣasān daṇḍakāśritān /
aparādhaṃ vinā hantuṃ lokān vīra na kāmaye // Ram_3,8.21 //
kṣatriyāṇāṃ tu vīrāṇāṃ vaneṣu niyatātmanām /
dhanuṣā kāryam etāvad ārtānām abhirakṣaṇam // Ram_3,8.22 //
kva ca śastraṃ kva ca vanaṃ kva ca kṣātraṃ tapaḥ kva ca /
vyāviddham idam asmābhir deśadharmas tu pūjyatām // Ram_3,8.23 //
tadārya kaluṣā buddhir jāyate śastrasevanāt /
punar gatvā tv ayodhyāyāṃ kṣatradharmaṃ cariṣyasi // Ram_3,8.24 //
akṣayā tu bhavet prītiḥ śvaśrūśvaśurayor mama /
yadi rājyaṃ hi saṃnyasya bhaves tvaṃ nirato muniḥ // Ram_3,8.25 //
dharmād arthaḥ prabhavati dharmāt prabhavate sukham /
dharmeṇa labhate sarvaṃ dharmasāram idaṃ jagat // Ram_3,8.26 //
ātmānaṃ niyamais tais taiḥ karṣayitvā prayatnataḥ /
prāpyate nipuṇair dharmo na sukhāl labhyate sukham // Ram_3,8.27 //
nityaṃ śucimatiḥ saumya cara dharmaṃ tapovane /
sarvaṃ hi viditaṃ tubhyaṃ trailokyam api tattvataḥ // Ram_3,8.28 //
strīcāpalād etad udāhṛtaṃ me dharmaṃ ca vaktuṃ tava kaḥ samarthaḥ /
vicārya buddhyā tu sahānujena yad rocate tat kuru mācireṇa // Ram_3,8.29 //


vākyam etat tu vaidehyā vyāhṛtaṃ bhartṛbhaktayā /
śrutvā dharme sthito rāmaḥ pratyuvācātha maithilīm // Ram_3,9.1 //
hitam uktaṃ tvayā devi snigdhayā sadṛśaṃ vacaḥ /
kulaṃ vyapadiśantyā ca dharmajñe janakātmaje // Ram_3,9.2 //
kiṃ tu vakṣyāmy ahaṃ devi tvayaivoktam idaṃ vacaḥ /
kṣatriyair dhāryate cāpo nārtaśabdo bhaved iti // Ram_3,9.3 //
te cārtā daṇḍakāraṇye munayaḥ saṃśitavratāḥ /
māṃ sīte svayam āgamya śaraṇyāḥ śaraṇaṃ gatāḥ // Ram_3,9.4 //
vasanto dharmaniratā vane mūlaphalāśanāḥ /
na labhante sukhaṃ bhītā rākṣasaiḥ krūrakarmabhiḥ // Ram_3,9.5 //
kāle kāle ca niratā niyamair vividhair vane /
bhakṣyante rākṣasair bhīmair naramāṃsopajīvibhiḥ // Ram_3,9.6 //
te bhakṣyamāṇā munayo daṇḍakāraṇyavāsinaḥ /
asmān abhyavapadyeti mām ūcur dvijasattamāḥ // Ram_3,9.7 //
mayā tu vacanaṃ śrutvā teṣām evaṃ mukhāc cyutam /
kṛtvā caraṇaśuśrūṣāṃ vākyam etad udāhṛtam // Ram_3,9.8 //
prasīdantu bhavanto me hrīr eṣā hi mamātulā /
yadīdṛśair ahaṃ viprair upastheyair upasthitaḥ /
kiṃ karomīti ca mayā vyāhṛtaṃ dvijasaṃnidhau // Ram_3,9.9 //
sarvair eva samāgamya vāg iyaṃ samudāhṛtā /
rākṣasair daṇḍakāraṇye bahubhiḥ kāmarūpibhiḥ /
arditāḥ sma bhṛśaṃ rāma bhavān nas trātum arhati // Ram_3,9.10 //
homakāle tu samprāpte parvakāleṣu cānagha /
dharṣayanti sma durdharṣā rākṣasāḥ piśitāśanāḥ // Ram_3,9.11 //
rākṣasair dharṣitānāṃ ca tāpasānāṃ tapasvinām /
gatiṃ mṛgayamāṇānāṃ bhavān naḥ paramā gatiḥ // Ram_3,9.12 //
kāmaṃ tapaḥprabhāvena śaktā hantuṃ niśācarān /
cirārjitaṃ tu necchāmas tapaḥ khaṇḍayituṃ vayam // Ram_3,9.13 //
bahuvighnaṃ taponityaṃ duścaraṃ caiva rāghava /
tena śāpaṃ na muñcāmo bhakṣyamāṇāś ca rākṣasaiḥ // Ram_3,9.14 //
tad ardyamānān rakṣobhir daṇḍakāraṇyavāsibhiḥ /
rakṣa nas tvaṃ saha bhrātrā tvannāthā hi vayaṃ vane // Ram_3,9.15 //
mayā caitad vacaḥ śrutvā kārtsnyena paripālanam /
ṛṣīṇāṃ daṇḍakāraṇye saṃśrutaṃ janakātmaje // Ram_3,9.16 //
saṃśrutya ca na śakṣyāmi jīvamānaḥ pratiśravam /
munīnām anyathā kartuṃ satyam iṣṭaṃ hi me sadā // Ram_3,9.17 //
apy ahaṃ jīvitaṃ jahyāṃ tvāṃ vā sīte salakṣmaṇām /
na tu pratijñāṃ saṃśrutya brāhmaṇebhyo viśeṣataḥ // Ram_3,9.18 //
tad avaśyaṃ mayā kāryam ṛṣīṇāṃ paripālanam /
anuktenāpi vaidehi pratijñāya tu kiṃ punaḥ // Ram_3,9.19 //
mama snehāc ca sauhārdād idam uktaṃ tvayā vacaḥ /
parituṣṭo 'smy ahaṃ sīte na hy aniṣṭo 'nuśiṣyate /
sadṛśaṃ cānurūpaṃ ca kulasya tava śobhane // Ram_3,9.20 //
ity evam uktvā vacanaṃ mahātmā sītāṃ priyāṃ maithilarājaputrīm /
rāmo dhanuṣmān saha lakṣmaṇena jagāma ramyāṇi tapovanāni // Ram_3,9.21 //


agrataḥ prayayau rāmaḥ sītā madhye sumadhyamā /
pṛṣṭhatas tu dhanuṣpāṇir lakṣmaṇo 'nujagāma ha // Ram_3,10.1 //
tau paśyamānau vividhāñ śailaprasthān vanāni ca /
nadīś ca vividhā ramyā jagmatuḥ saha sītayā // Ram_3,10.2 //
sārasāṃś cakravākāṃś ca nadīpulinacāriṇaḥ /
sarāṃsi ca sapadmāni yutāni jalajaiḥ khagaiḥ // Ram_3,10.3 //
yūthabaddhāṃś ca pṛṣatān madonmattān viṣāṇinaḥ /
mahiṣāṃś ca varāhāṃś ca gajāṃś ca drumavairiṇaḥ // Ram_3,10.4 //
te gatvā dūram adhvānaṃ lambamāne divākare /
dadṛśuḥ sahitā ramyaṃ taṭākaṃ yojanāyatam // Ram_3,10.5 //
padmapuṣkarasambādhaṃ gajayūthair alaṃkṛtam /
sārasair haṃsakādambaiḥ saṃkulaṃ jalacāribhiḥ // Ram_3,10.6 //
prasannasalile ramye tasmin sarasi śuśruve /
gītavāditranirghoṣo na tu kaścana dṛśyate // Ram_3,10.7 //
tataḥ kautūhalād rāmo lakṣmaṇaś ca mahārathaḥ /
muniṃ dharmabhṛtaṃ nāma praṣṭuṃ samupacakrame // Ram_3,10.8 //
idam atyadbhutaṃ śrutvā sarveṣāṃ no mahāmune /
kautūhalaṃ mahaj jātaṃ kim idaṃ sādhu kathyatām // Ram_3,10.9 //
tenaivam ukto dharmātmā rāghaveṇa munis tadā /
prabhāvaṃ sarasaḥ kṛtsnam ākhyātum upacakrame // Ram_3,10.10 //
idaṃ pañcāpsaro nāma taṭākaṃ sārvakālikam /
nirmitaṃ tapasā rāma muninā māṇḍakarṇinā // Ram_3,10.11 //
sa hi tepe tapas tīvraṃ māṇḍakarṇir mahāmuniḥ /
daśavarṣasahasrāṇi vāyubhakṣo jalāśrayaḥ // Ram_3,10.12 //
tataḥ pravyathitāḥ sarve devāḥ sāgnipurogamāḥ /
abruvan vacanaṃ sarve parasparasamāgatāḥ /
asmākaṃ kasyacit sthānam eṣa prārthayate muniḥ // Ram_3,10.13 //
tataḥ kartuṃ tapovighnaṃ sarvair devair niyojitāḥ /
pradhānāpsarasaḥ pañca- vidyuccalitavarcasaḥ // Ram_3,10.14 //
apsarobhis tatas tābhir munir dṛṣṭaparāvaraḥ /
nīto madanavaśyatvaṃ surāṇāṃ kāryasiddhaye // Ram_3,10.15 //
tāś caivāpsarasaḥ pañca muneḥ patnītvam āgatāḥ /
taṭāke nirmitaṃ tāsām asminn antarhitaṃ gṛham // Ram_3,10.16 //
tatraivāpsarasaḥ pañca nivasantyo yathāsukham /
ramayanti tapoyogān muniṃ yauvanam āsthitam // Ram_3,10.17 //
tāsāṃ saṃkrīḍamānānām eṣa vāditraniḥsvanaḥ /
śrūyate bhūṣaṇonmiśro gītaśabdo manoharaḥ // Ram_3,10.18 //
āścaryam iti tasyaitad vacanaṃ bhāvitātmanaḥ /
rāghavaḥ pratijagrāha saha bhrātrā mahāyaśāḥ // Ram_3,10.19 //
evaṃ kathayamānasya dadarśāśramamaṇḍalam /
kuśacīraparikṣiptaṃ nānāvṛkṣasamāvṛtam // Ram_3,10.20 //
praviśya saha vaidehyā lakṣmaṇena ca rāghavaḥ /
tadā tasmin sa kākutsthaḥ śrīmaty āśramamaṇḍale // Ram_3,10.21 //
uṣitvā susukhaṃ tatra pūjyamāno maharṣibhiḥ /
jagāma cāśramāṃs teṣāṃ paryāyeṇa tapasvinām // Ram_3,10.22 //
yeṣām uṣitavān pūrvaṃ sakāśe sa mahāstravit /
kvacit paridaśān māsān ekaṃ saṃvatsaraṃ kvacit // Ram_3,10.23 //
kvacic ca caturo māsān pañcaṣaṭ cāparān kvacit /
aparatrādhikān māsān adhyardham adhikaṃ kvacit // Ram_3,10.24 //
trīn māsān aṣṭamāsāṃś ca rāghavo nyavasat sukham /
tathā saṃvasatas tasya munīnām āśrameṣu vai /
ramataś cānukūlyena yayuḥ saṃvatsarā daśa // Ram_3,10.25 //
parisṛtya ca dharmajño rāghavaḥ saha sītayā /
sutīkṣṇasyāśramaṃ śrīmān punar evājagāma ha // Ram_3,10.26 //
sa tam āśramam āgamya munibhiḥ pratipūjitaḥ /
tatrāpi nyavasad rāmaḥ kaṃcit kālam ariṃdamaḥ // Ram_3,10.27 //
athāśramastho vinayāt kadācit taṃ mahāmunim /
upāsīnaḥ sa kākutsthaḥ sutīkṣṇam idam abravīt // Ram_3,10.28 //
asminn araṇye bhagavann agastyo munisattamaḥ /
vasatīti mayā nityaṃ kathāḥ kathayatāṃ śrutam // Ram_3,10.29 //
na tu jānāmi taṃ deśaṃ vanasyāsya mahattayā /
kutrāśramapadaṃ puṇyaṃ maharṣes tasya dhīmataḥ // Ram_3,10.30 //
prasādāt tatra bhavataḥ sānujaḥ saha sītayā /
agastyam abhigaccheyam abhivādayituṃ munim // Ram_3,10.31 //
manoratho mahān eṣa hṛdi samparivartate /
yad ahaṃ taṃ munivaraṃ śuśrūṣeyam api svayam // Ram_3,10.32 //
iti rāmasya sa muniḥ śrutvā dharmātmano vacaḥ /
sutīkṣṇaḥ pratyuvācedaṃ prīto daśarathātmajam // Ram_3,10.33 //
aham apy etad eva tvāṃ vaktukāmaḥ salakṣmaṇam /
agastyam abhigaccheti sītayā saha rāghava // Ram_3,10.34 //
diṣṭyā tv idānīm arthe 'smin svayam eva bravīṣi mām /
aham ākhyāsi te vatsa yatrāgastyo mahāmuniḥ // Ram_3,10.35 //
yojanāny āśramāt tāta yāhi catvāri vai tataḥ /
dakṣiṇena mahāñ śrīmān agastyabhrātur āśramaḥ // Ram_3,10.36 //
sthalaprāye vanoddeśe pippalīvanaśobhite /
bahupuṣpaphale ramye nānāśakuninādite // Ram_3,10.37 //
padminyo vividhās tatra prasannasalilāḥ śivāḥ /
haṃsakāraṇḍavākīrṇāś cakravākopaśobhitāḥ // Ram_3,10.38 //
tatraikāṃ rajanīm uṣya prabhāte rāma gamyatām /
dakṣiṇāṃ diśam āsthāya vanakhaṇḍasya pārśvataḥ // Ram_3,10.39 //
tatrāgastyāśramapadaṃ gatvā yojanam antaram /
ramaṇīye vanoddeśe bahupādapasaṃvṛte /
raṃsyate tatra vaidehī lakṣmaṇaś ca tvayā saha // Ram_3,10.40 //
sa hi ramyo vanoddeśo bahupādapasaṃkulaḥ /
yadi buddhiḥ kṛtā draṣṭum agastyaṃ taṃ mahāmunim /
adyaiva gamane buddhiṃ rocayasva mahāyaśaḥ // Ram_3,10.41 //
iti rāmo muneḥ śrutvā saha bhrātrābhivādya ca /
pratasthe 'gastyam uddiśya sānujaḥ saha sītayā // Ram_3,10.42 //
paśyan vanāni citrāṇi parvatāṃś cābhrasaṃnibhān /
sarāṃsi saritaś caiva pathi mārgavaśānugāḥ // Ram_3,10.43 //
sutīkṣṇenopadiṣṭena gatvā tena pathā sukham /
idaṃ paramasaṃhṛṣṭo vākyaṃ lakṣmaṇam abravīt // Ram_3,10.44 //
etad evāśramapadaṃ nūnaṃ tasya mahātmanaḥ /
agastyasya muner bhrātur dṛśyate puṇyakarmaṇaḥ // Ram_3,10.45 //
yathā hīme vanasyāsya jñātāḥ pathi sahasraśaḥ /
saṃnatāḥ phalabhāreṇa puṣpabhāreṇa ca drumāḥ // Ram_3,10.46 //
pippalīnāṃ ca pakvānāṃ vanād asmād upāgataḥ /
gandho 'yaṃ pavanotkṣiptaḥ sahasā kaṭukodayaḥ // Ram_3,10.47 //
tatra tatra ca dṛśyante saṃkṣiptāḥ kāṣṭhasaṃcayāḥ /
lūnāś ca pathi dṛśyante darbhā vaiḍūryavarcasaḥ // Ram_3,10.48 //
etac ca vanamadhyasthaṃ kṛṣṇābhraśikharopamam /
pāvakasyāśramasthasya dhūmāgraṃ sampradṛśyate // Ram_3,10.49 //
vivikteṣu ca tīrtheṣu kṛtasnānā dvijātayaḥ /
puṣpopahāraṃ kurvanti kusumaiḥ svayam ārjitaiḥ // Ram_3,10.50 //
tat sutīkṣṇasya vacanaṃ yathā saumya mayā śrutam /
agastyasyāśramo bhrātur nūnam eṣa bhaviṣyati // Ram_3,10.51 //
nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā /
yasya bhrātrā kṛteyaṃ dik śaraṇyā puṇyakarmaṇā // Ram_3,10.52 //
ihaikadā kila krūro vātāpir api celvalaḥ /
bhrātarau sahitāv āstāṃ brāhmaṇaghnau mahāsurau // Ram_3,10.53 //
dhārayan brāhmaṇaṃ rūpam ilvalaḥ saṃskṛtaṃ vadan /
āmantrayati viprān sa śrāddham uddiśya nirghṛṇaḥ // Ram_3,10.54 //
bhrātaraṃ saṃskṛtaṃ bhrātā tatas taṃ meṣarūpiṇam /
tān dvijān bhojayāmāsa śrāddhadṛṣṭena karmaṇā // Ram_3,10.55 //
tato bhuktavatāṃ teṣāṃ viprāṇām ilvalo 'bravīt /
vātāpe niṣkramasveti svareṇa mahatā vadan // Ram_3,10.56 //
tato bhrātur vacaḥ śrutvā vātāpir meṣavan nadan /
bhittvā bhittvā śarīrāṇi brāhmaṇānāṃ viniṣpatat // Ram_3,10.57 //
brāhmaṇānāṃ sahasrāṇi tair evaṃ kāmarūpibhiḥ /
vināśitāni saṃhatya nityaśaḥ piśitāśanaiḥ // Ram_3,10.58 //
agastyena tadā devaiḥ prārthitena maharṣiṇā /
anubhūya kila śrāddhe bhakṣitaḥ sa mahāsuraḥ // Ram_3,10.59 //
tataḥ sampannam ity uktvā dattvā hastāvasecanam /
bhrātaraṃ niṣkramasveti ilvalaḥ so 'bhyabhāṣata // Ram_3,10.60 //
taṃ tathā bhāṣamāṇaṃ tu bhrātaraṃ vipraghātinam /
abravīt prahasan dhīmān agastyo munisattamaḥ // Ram_3,10.61 //
kuto niṣkramituṃ śaktir mayā jīrṇasya rakṣasaḥ /
bhrātus te meṣarūpasya gatasya yamasādanam // Ram_3,10.62 //
atha tasya vacaḥ śrutvā bhrātur nidhanasaṃśritam /
pradharṣayitum ārebhe muniṃ krodhān niśācaraḥ // Ram_3,10.63 //
so 'bhyadravad dvijendraṃ taṃ muninā dīptatejasā /
cakṣuṣānalakalpena nirdagdho nidhanaṃ gataḥ // Ram_3,10.64 //
tasyāyam āśramo bhrātus taṭākavanaśobhitaḥ /
viprānukampayā yena karmedaṃ duṣkaraṃ kṛtam // Ram_3,10.65 //
evaṃ kathayamānasya tasya saumitriṇā saha /
rāmasyāstaṃ gataḥ sūryaḥ saṃdhyākālo 'bhyavartata // Ram_3,10.66 //
upāsya paścimāṃ saṃdhyāṃ saha bhrātrā yathāvidhi /
praviveśāśramapadaṃ tam ṛṣiṃ cābhyavādayan // Ram_3,10.67 //
samyak pratigṛhītas tu muninā tena rāghavaḥ /
nyavasat tāṃ niśām ekāṃ prāśya mūlaphalāni ca // Ram_3,10.68 //
tasyāṃ rātryāṃ vyatītāyāṃ vimale sūryamaṇḍale /
bhrātaraṃ tam agastyasya āmantrayata rāghavaḥ // Ram_3,10.69 //
abhivādaye tvā bhagavan sukham adhyuṣito niśām /
āmantraye tvāṃ gacchāmi guruṃ te draṣṭum agrajam // Ram_3,10.70 //
gamyatām iti tenokto jagāma raghunandanaḥ /
yathoddiṣṭena mārgeṇa vanaṃ tac cāvalokayan // Ram_3,10.71 //
nīvārān panasāṃs tālāṃs timiśān vañjulān dhavān /
ciribilvān madhūkāṃś ca bilvān api ca tindukān // Ram_3,10.72 //
puṣpitān puṣpitāgrābhir latābhir anuveṣṭitān /
dadarśa rāmaḥ śataśas tatra kāntārapādapān // Ram_3,10.73 //
hastihastair vimṛditān vānarair upaśobhitān /
mattaiḥ śakunisaṃghaiś ca śataśaḥ pratināditān // Ram_3,10.74 //
tato 'bravīt samīpasthaṃ rāmo rājīvalocanaḥ /
pṛṣṭhato 'nugataṃ vīraṃ lakṣmaṇaṃ lakṣmivardhanam // Ram_3,10.75 //
snigdhapattrā yathā vṛkṣā yathā kṣāntā mṛgadvijāḥ /
āśramo nātidūrastho maharṣer bhāvitātmanaḥ // Ram_3,10.76 //
agastya iti vikhyāto loke svenaiva karmaṇā /
āśramo dṛśyate tasya pariśrāntaśramāpahaḥ // Ram_3,10.77 //
prājyadhūmākulavanaś cīramālāpariṣkṛtaḥ /
praśāntamṛgayūthaś ca nānāśakunināditaḥ // Ram_3,10.78 //
nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā /
dakṣiṇā dik kṛtā yena śaraṇyā puṇyakarmaṇā // Ram_3,10.79 //
tasyedam āśramapadaṃ prabhāvād yasya rākṣasaiḥ /
dig iyaṃ dakṣiṇā trāsād dṛśyate nopabhujyate // Ram_3,10.80 //
yadāprabhṛti cākrāntā dig iyaṃ puṇyakarmaṇā /
tadā prabhṛti nirvairāḥ praśāntā rajanīcarāḥ // Ram_3,10.81 //
nāmnā ceyaṃ bhagavato dakṣiṇā dik pradakṣiṇā /
prathitā triṣu lokeṣu durdharṣā krūrakarmabhiḥ // Ram_3,10.82 //
mārgaṃ niroddhuṃ satataṃ bhāskarasyācalottamaḥ /
saṃdeśaṃ pālayaṃs tasya vindhyaḥ śailo na vardhate // Ram_3,10.83 //
ayaṃ dīrghāyuṣas tasya loke viśrutakarmaṇaḥ /
agastyasyāśramaḥ śrīmān vinītamṛgasevitaḥ // Ram_3,10.84 //
eṣa lokārcitaḥ sādhur hite nityaṃ rataḥ satām /
asmān adhigatān eṣa śreyasā yojayiṣyati // Ram_3,10.85 //
ārādhayiṣyāmy atrāham agastyaṃ taṃ mahāmunim /
śeṣaṃ ca vanavāsasya saumya vatsyāmy ahaṃ prabho // Ram_3,10.86 //
atra devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ /
agastyaṃ niyatāhāraṃ satataṃ paryupāsate // Ram_3,10.87 //
nātra jīven mṛṣāvādī krūro vā yadi vā śaṭhaḥ /
nṛśaṃsaḥ kāmavṛtto vā munir eṣa tathāvidhaḥ // Ram_3,10.88 //
atra devāś ca yakṣāś ca nāgāś ca patagaiḥ saha /
vasanti niyatāhārā dharmam ārādhayiṣṇavaḥ // Ram_3,10.89 //
atra siddhā mahātmāno vimānaiḥ sūryasaṃnibhaiḥ /
tyaktvā dehān navair dehaiḥ svaryātāḥ paramarṣayaḥ // Ram_3,10.90 //
yakṣatvam amaratvaṃ ca rājyāni vividhāni ca /
atra devāḥ prayacchanti bhūtair ārādhitāḥ śubhaiḥ // Ram_3,10.91 //
āgatāḥ smāśramapadaṃ saumitre praviśāgrataḥ /
nivedayeha māṃ prāptam ṛṣaye saha sītayā // Ram_3,10.92 //


sa praviśyāśramapadaṃ lakṣmaṇo rāghavānujaḥ /
agastyaśiṣyam āsādya vākyam etad uvāca ha // Ram_3,11.1 //
rājā daśaratho nāma jyeṣṭhas tasya suto balī /
rāmaḥ prāpto muniṃ draṣṭuṃ bhāryayā saha sītayā // Ram_3,11.2 //
lakṣmaṇo nāma tasyāhaṃ bhrātā tv avarajo hitaḥ /
anukūlaś ca bhaktaś ca yadi te śrotram āgataḥ // Ram_3,11.3 //
te vayaṃ vanam atyugraṃ praviṣṭāḥ pitṛśāsanāt /
draṣṭum icchāmahe sarve bhagavantaṃ nivedyatām // Ram_3,11.4 //
tasya tadvacanaṃ śrutvā lakṣmaṇasya tapodhanaḥ /
tathety uktvāgniśaraṇaṃ praviveśa niveditum // Ram_3,11.5 //
sa praviśya muniśreṣṭhaṃ tapasā duṣpradharṣaṇam /
kṛtāñjalir uvācedaṃ rāmāgamanam añjasā // Ram_3,11.6 //
putrau daśarathasyemau rāmo lakṣmaṇa eva ca /
praviṣṭāv āśramapadaṃ sītayā saha bhāryayā // Ram_3,11.7 //
draṣṭuṃ bhavantam āyātau śuśrūṣārtham ariṃdamau /
yad atrānantaraṃ tattvam ājñāpayitum arhasi // Ram_3,11.8 //
tataḥ śiṣyād upaśrutya prāptaṃ rāmaṃ salakṣmaṇam /
vaidehīṃ ca mahābhāgām idaṃ vacanam abravīt // Ram_3,11.9 //
diṣṭyā rāmaś cirasyādya draṣṭuṃ māṃ samupāgataḥ /
manasā kāṅkṣitaṃ hy asya mayāpy āgamanaṃ prati // Ram_3,11.10 //
gamyatāṃ satkṛto rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ /
praveśyatāṃ samīpaṃ me kiṃ cāsau na praveśitaḥ // Ram_3,11.11 //
evam uktas tu muninā dharmajñena mahātmanā /
abhivādyābravīc chiṣyas tatheti niyatāñjaliḥ // Ram_3,11.12 //
tato niṣkramya saṃbhrāntaḥ śiṣyo lakṣmaṇam abravīt /
kvāsau rāmo muniṃ draṣṭum etu praviśatu svayam // Ram_3,11.13 //
tato gatvāśramapadaṃ śiṣyeṇa sahalakṣmaṇaḥ /
darśayāmāsa kākutsthaṃ sītāṃ ca janakātmajām // Ram_3,11.14 //
taṃ śiṣyaḥ praśritaṃ vākyam agastyavacanaṃ bruvan /
prāveśayad yathānyāyaṃ satkārārthaṃ susatkṛtam // Ram_3,11.15 //
praviveśa tato rāmaḥ sītayā sahalakṣmaṇaḥ /
praśāntahariṇākīrṇam āśramaṃ hy avalokayan // Ram_3,11.16 //
sa tatra brahmaṇaḥ sthānam agneḥ sthānaṃ tathaiva ca /
viṣṇoḥ sthānaṃ mahendrasya sthānaṃ caiva vivasvataḥ // Ram_3,11.17 //
somasthānaṃ bhagasthānaṃ sthānaṃ kauberam eva ca /
dhātur vidhātuḥ sthānaṃ ca vāyoḥ sthānaṃ tathaiva ca // Ram_3,11.18 //
tataḥ śiṣyaiḥ parivṛto munir apy abhiniṣpatat /
taṃ dadarśāgrato rāmo munīnāṃ dīptatejasam /
abravīd vacanaṃ vīro lakṣmaṇaṃ lakṣmivardhanam // Ram_3,11.19 //
eṣa lakṣmaṇa niṣkrāmaty agastyo bhagavān ṛṣiḥ /
audāryeṇāvagacchāmi nidhānaṃ tapasām imam // Ram_3,11.20 //
evam uktvā mahābāhur agastyaṃ sūryavarcasam /
jagrāha paramaprītas tasya pādau paraṃtapaḥ // Ram_3,11.21 //
abhivādya tu dharmātmā tasthau rāmaḥ kṛtāñjaliḥ /
sītayā saha vaidehyā tadā rāmaḥ salakṣmaṇaḥ // Ram_3,11.22 //
pratigṛhya ca kākutstham arcayitvāsanodakaiḥ /
kuśalapraśnam uktvā ca āsyatām iti so 'bravīt // Ram_3,11.23 //
agniṃ hutvā pradāyārghyam atithiṃ pratipūjya ca /
vānaprasthena dharmeṇa sa teṣāṃ bhojanaṃ dadau // Ram_3,11.24 //
prathamaṃ copaviśyātha dharmajño munipuṃgavaḥ /
uvāca rāmam āsīnaṃ prāñjaliṃ dharmakovidam // Ram_3,11.25 //
anyathā khalu kākutstha tapasvī samudācaran /
duḥsākṣīva pare loke svāni māṃsāni bhakṣayet // Ram_3,11.26 //
rājā sarvasya lokasya dharmacārī mahārathaḥ /
pūjanīyaś ca mānyaś ca bhavān prāptaḥ priyātithiḥ // Ram_3,11.27 //
evam uktvā phalair mūlaiḥ puṣpaiś cānyaiś ca rāghavam /
pūjayitvā yathākāmaṃ punar eva tato 'bravīt // Ram_3,11.28 //
idaṃ divyaṃ mahac cāpaṃ hemavajravibhūṣitam /
vaiṣṇavaṃ puruṣavyāghra nirmitaṃ viśvakarmaṇā // Ram_3,11.29 //
amoghaḥ sūryasaṃkāśo brahmadattaḥ śarottamaḥ /
datto mama mahendreṇa tūṇī cākṣayasāyakau // Ram_3,11.30 //
sampūrṇau niśitair bāṇair jvaladbhir iva pāvakaiḥ /
mahārajatakośo 'yam asir hemavibhūṣitaḥ // Ram_3,11.31 //
anena dhanuṣā rāma hatvā saṃkhye mahāsurān /
ājahāra śriyaṃ dīptāṃ purā viṣṇur divaukasām // Ram_3,11.32 //
tad dhanus tau ca tūṇīrau śaraṃ khaḍgaṃ ca mānada /
jayāya pratigṛhṇīṣva vajraṃ vajradharo yathā // Ram_3,11.33 //
evam uktvā mahātejāḥ samastaṃ tad varāyudham /
dattvā rāmāya bhagavān agastyaḥ punar abravīt // Ram_3,11.34 //


rāma prīto 'smi bhadraṃ te parituṣṭo 'smi lakṣmaṇa /
abhivādayituṃ yan māṃ prāptau sthaḥ saha sītayā // Ram_3,12.1 //
adhvaśrameṇa vāṃ khedo bādhate pracuraśramaḥ /
vyaktam utkaṇṭhate cāpi maithilī janakātmajā // Ram_3,12.2 //
eṣā hi sukumārī ca duḥkhaiś ca na vimānitā /
prājyadoṣaṃ vanaṃ prāptā bhartṛsnehapracoditā // Ram_3,12.3 //
yathaiṣā ramate rāma iha sītā tathā kuru /
duṣkaraṃ kṛtavaty eṣā vane tvām anugacchatī // Ram_3,12.4 //
eṣā hi prakṛtiḥ strīṇām āsṛṣṭe raghunandana /
samastham anurajyante viṣamasthaṃ tyajanti ca // Ram_3,12.5 //
śatahradānāṃ lolatvaṃ śastrāṇāṃ tīkṣṇatāṃ tathā /
garuḍānilayoḥ śaighryam anugacchanti yoṣitaḥ // Ram_3,12.6 //
iyaṃ tu bhavato bhāryā doṣair etair vivarjitā /
ślāghyā ca vyapadeśyā ca yathā devī hy arundhatī // Ram_3,12.7 //
alaṃkṛto 'yaṃ deśaś ca yatra saumitriṇā saha /
vaidehyā cānayā rāma vatsyasi tvam ariṃdama // Ram_3,12.8 //
evam uktas tu muninā rāghavaḥ saṃyatāñjaliḥ /
uvāca praśritaṃ vākyam ṛṣiṃ dīptam ivānalam // Ram_3,12.9 //
dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgavaḥ /
guṇaiḥ sabhrātṛbhāryasya varadaḥ parituṣyati // Ram_3,12.10 //
kiṃ tu vyādiśa me deśaṃ sodakaṃ bahukānanam /
yatrāśramapadaṃ kṛtvā vaseyaṃ nirataḥ sukham // Ram_3,12.11 //
tato 'bravīn muniśreṣṭhaḥ śrutvā rāmasya bhāṣitam /
dhyātvā muhūrtaṃ dharmātmā dhīro dhīrataraṃ vacaḥ // Ram_3,12.12 //
ito dviyojane tāta bahumūlaphalodakaḥ /
deśo bahumṛgaḥ śrīmān pañcavaṭy abhiviśrutaḥ // Ram_3,12.13 //
tatra gatvāśramapadaṃ kṛtvā saumitriṇā saha /
ramasva tvaṃ pitur vākyaṃ yathoktam anupālayan // Ram_3,12.14 //
vidito hy eṣa vṛttānto mama sarvas tavānagha /
tapasaś ca prabhāvena snehād daśarathasya ca // Ram_3,12.15 //
hṛdayasthaś ca te chando vijñātas tapasā mayā /
iha vāsaṃ pratijñāya mayā saha tapovane // Ram_3,12.16 //
ataś ca tvām ahaṃ brūmi gaccha pañcavaṭīm iti /
sa hi ramyo vanoddeśo maithilī tatra raṃsyate // Ram_3,12.17 //
sa deśaḥ ślāghanīyaś ca nātidūre ca rāghava /
godāvaryāḥ samīpe ca maithilī tatra raṃsyate // Ram_3,12.18 //
prājyamūlaphalaiś caiva nānādvijagaṇair yutaḥ /
viviktaś ca mahābāho puṇyo ramyas tathaiva ca // Ram_3,12.19 //
bhavān api sadāraś ca śaktaś ca parirakṣaṇe /
api cātra vasan rāmas tāpasān pālayiṣyasi // Ram_3,12.20 //
etad ālakṣyate vīra madhūkānāṃ mahad vanam /
uttareṇāsya gantavyaṃ nyagrodham abhigacchatā // Ram_3,12.21 //
tataḥ sthalam upāruhya parvatasyāvidūrataḥ /
khyātaḥ pañcavaṭīty eva nityapuṣpitakānanaḥ // Ram_3,12.22 //
agastyenaivam uktas tu rāmaḥ saumitriṇā saha /
satkṛtyāmantrayāmāsa tam ṛṣiṃ satyavādinam // Ram_3,12.23 //
tau tu tenābhyanujñātau kṛtapādābhivandanau /
tadāśramāt pañcavaṭīṃ jagmatuḥ saha sītayā // Ram_3,12.24 //
gṛhītacāpau tu narādhipātmajau viṣaktatūṇī samareṣv akātarau /
yathopadiṣṭena pathā maharṣiṇā prajagmatuḥ pañcavaṭīṃ samāhitau // Ram_3,12.25 //


atha pañcavaṭīṃ gacchann antarā raghunandanaḥ /
āsasāda mahākāyaṃ gṛdhraṃ bhīmaparākramam // Ram_3,13.1 //
taṃ dṛṣṭvā tau mahābhāgau vanasthaṃ rāmalakṣmaṇau /
menāte rākṣasaṃ pakṣiṃ bruvāṇau ko bhavān iti // Ram_3,13.2 //
sa tau madhurayā vācā saumyayā prīṇayann iva /
uvāca vatsa māṃ viddhi vayasyaṃ pitur ātmanaḥ // Ram_3,13.3 //
sa taṃ pitṛsakhaṃ buddhvā pūjayāmāsa rāghavaḥ /
sa tasya kulam avyagram atha papraccha nāma ca // Ram_3,13.4 //
rāmasya vacanaṃ śrutvā kulam ātmānam eva ca /
ācacakṣe dvijas tasmai sarvabhūtasamudbhavam // Ram_3,13.5 //
pūrvakāle mahābāho ye prajāpatayo 'bhavan /
tān me nigadataḥ sarvān āditaḥ śṛṇu rāghava // Ram_3,13.6 //
kardamaḥ prathamas teṣāṃ vikṛtas tadanantaram /
śeṣaś ca saṃśrayaś caiva bahuputraś ca vīryavān // Ram_3,13.7 //
sthāṇur marīcir atriś ca kratuś caiva mahābalaḥ /
pulastyaś cāṅgirāś caiva pracetāḥ pulahas tathā // Ram_3,13.8 //
dakṣo vivasvān aparo 'riṣṭanemiś ca rāghava /
kaśyapaś ca mahātejās teṣām āsīc ca paścimaḥ // Ram_3,13.9 //
prajāpates tu dakṣasya babhūvur iti naḥ śrutam /
ṣaṣṭir duhitaro rāma yaśasvinyo mahāyaśaḥ // Ram_3,13.10 //
kaśyapaḥ pratijagrāha tāsām aṣṭau sumadhyamāḥ /
aditiṃ ca ditiṃ caiva danum api ca kālakām // Ram_3,13.11 //
tāmrāṃ krodhavaśāṃ caiva manuṃ cāpy analām api /
tās tu kanyās tataḥ prītaḥ kaśyapaḥ punar abravīt // Ram_3,13.12 //
putrāṃs trailokyabhartṝn vai janayiṣyatha matsamān /
aditis tanmanā rāma ditiś ca danur eva ca // Ram_3,13.13 //
kālakā ca mahābāho śeṣās tv amanaso 'bhavan /
adityāṃ jajñire devās trayastriṃśad ariṃdama // Ram_3,13.14 //
ādityā vasavo rudrā aśvinau ca paraṃtapa /
ditis tv ajanayat putrān daityāṃs tāta yaśasvinaḥ // Ram_3,13.15 //
teṣām iyaṃ vasumatī purāsīt savanārṇavā /
danus tv ajanayat putram aśvagrīvam ariṃdama // Ram_3,13.16 //
narakaṃ kālakaṃ caiva kālakāpi vyajāyata /
krauñcīṃ bhāsīṃ tathā śyenīṃ dhṛtarāṣṭrīṃ tathā śukīm // Ram_3,13.17 //
tāmrāpi suṣuve kanyāḥ pañcaitā lokaviśrutāḥ /
ulūkāñ janayat krauñcī bhāsī bhāsān vyajāyata // Ram_3,13.18 //
śyenī śyenāṃś ca gṛdhrāṃś ca vyajāyata sutejasaḥ /
dhṛtarāṣṭrī tu haṃsāṃś ca kalahaṃsāṃś ca sarvaśaḥ // Ram_3,13.19 //
cakravākāṃś ca bhadraṃ te vijajñe sāpi bhāminī /
śukī natāṃ vijajñe tu natāyā vinatā sutā // Ram_3,13.20 //
daśa krodhavaśā rāma vijajñe 'py ātmasambhavāḥ /
mṛgīṃ ca mṛgamandāṃ ca harīṃ bhadramadām api // Ram_3,13.21 //
mātaṃgīm atha śārdūlīṃ śvetāṃ ca surabhīṃ tathā /
sarvalakṣaṇasampannāṃ surasāṃ kadrukām api // Ram_3,13.22 //
apatyaṃ tu mṛgāḥ sarve mṛgyā naravarottama /
ṛkṣāś ca mṛgamandāyāḥ sṛmarāś camarās tathā // Ram_3,13.23 //
tatas tv irāvatīṃ nāma jajñe bhadramadā sutām /
tasyās tv airāvataḥ putro lokanātho mahāgajaḥ // Ram_3,13.24 //
haryāś ca harayo 'patyaṃ vānarāś ca tapasvinaḥ /
golāṅgūlāṃś ca śārdūlī vyāghrāṃś cājanayat sutān // Ram_3,13.25 //
mātaṃgyās tv atha mātaṃgā apatyaṃ manujarṣabha /
diśāgajaṃ tu śvetākṣaṃ śvetā vyajanayat sutam // Ram_3,13.26 //
tato duhitarau rāma surabhir devy ajāyata /
rohiṇīṃ nāma bhadraṃ te gandharvīṃ ca yaśasvinīm // Ram_3,13.27 //
rohiṇy ajanayad gā vai gandharvī vājinaḥ sutān /
surasājanayan nāgān rāma kadrūś ca pannagān // Ram_3,13.28 //
manur manuṣyāñ janayat kaśyapasya mahātmanaḥ /
brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś ca manujarṣabha // Ram_3,13.29 //
mukhato brāhmaṇā jātā urasaḥ kṣatriyās tathā /
ūrubhyāṃ jajñire vaiśyāḥ padbhyāṃ śūdrā iti śrutiḥ // Ram_3,13.30 //
sarvān puṇyaphalān vṛkṣān analāpi vyajāyata /
vinatā ca śukī pautrī kadrūś ca surasā svasā // Ram_3,13.31 //
kadrūr nāgaṃ sahasraṃ tu vijajñe dharaṇīdharam /
dvau putrau vinatāyās tu garuḍo 'ruṇa eva ca // Ram_3,13.32 //
tasmāj jāto 'ham aruṇāt sampātiś ca mamāgrajaḥ /
jaṭāyur iti māṃ viddhi śyenīputram ariṃdama // Ram_3,13.33 //
so 'haṃ vāsasahāyas te bhaviṣyāmi yadīcchasi /
sītāṃ ca tāta rakṣiṣye tvayi yāte salakṣmaṇe // Ram_3,13.34 //
jaṭāyuṣaṃ tu pratipūjya rāghavo mudā pariṣvajya ca saṃnato 'bhavat /
pitur hi śuśrāva sakhitvam ātmavāñ jaṭāyuṣā saṃkathitaṃ punaḥ punaḥ // Ram_3,13.35 //
sa tatra sītāṃ paridāya maithilīṃ sahaiva tenātibalena pakṣiṇā /
jagāma tāṃ pañcavaṭīṃ salakṣmaṇo ripūn didhakṣañ śalabhān ivānalaḥ // Ram_3,13.36 //


tataḥ pañcavaṭīṃ gatvā nānāvyālamṛgāyutām /
uvāca bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasam // Ram_3,14.1 //
āgatāḥ sma yathoddiṣṭam amuṃ deśaṃ maharṣiṇā /
ayaṃ pañcavaṭīdeśaḥ saumya puṣpitakānanaḥ // Ram_3,14.2 //
sarvataś cāryatāṃ dṛṣṭiḥ kānane nipuṇo hy asi /
āśramaḥ katarasmin no deśe bhavati saṃmataḥ // Ram_3,14.3 //
ramate yatra vaidehī tvam ahaṃ caiva lakṣmaṇa /
tādṛśo dṛśyatāṃ deśaḥ saṃnikṛṣṭajalāśayaḥ // Ram_3,14.4 //
vanarāmaṇyakaṃ yatra jalarāmaṇyakaṃ tathā /
saṃnikṛṣṭaṃ ca yatra syāt samitpuṣpakuśodakam // Ram_3,14.5 //
evam uktas tu rāmeṇa lakṣmaṇaḥ saṃyatāñjaliḥ /
sītāsamakṣaṃ kākutstham idaṃ vacanam abravīt // Ram_3,14.6 //
paravān asmi kākutstha tvayi varṣaśataṃ sthite /
svayaṃ tu rucire deśe kriyatām iti māṃ vada // Ram_3,14.7 //
suprītas tena vākyena lakṣmaṇasya mahādyutiḥ /
vimṛśan rocayāmāsa deśaṃ sarvaguṇānvitam // Ram_3,14.8 //
sa taṃ ruciram ākramya deśam āśramakarmaṇi /
hastau gṛhītvā hastena rāmaḥ saumitrim abravīt // Ram_3,14.9 //
ayaṃ deśaḥ samaḥ śrīmān puṣpitais tarubhir vṛtaḥ /
ihāśramapadaṃ saumya yathāvat kartum arhasi // Ram_3,14.10 //
iyam ādityasaṃkāśaiḥ padmaiḥ surabhigandhibhiḥ /
adūre dṛśyate ramyā padminī padmaśobhitā // Ram_3,14.11 //
yathākhyātam agastyena muninā bhāvitātmanā /
iyaṃ godāvarī ramyā puṣpitais tarubhir vṛtā // Ram_3,14.12 //
haṃsakāraṇḍavākīrṇā cakravākopaśobhitā /
nātidūre na cāsanne mṛgayūthanipīḍitā // Ram_3,14.13 //
mayūranāditā ramyāḥ prāṃśavo bahukandarāḥ /
dṛśyante girayaḥ saumya phullais tarubhir āvṛtāḥ // Ram_3,14.14 //
sauvarṇe rājatais tāmrair deśe deśe ca dhātubhiḥ /
gavākṣitā ivābhānti gajāḥ paramabhaktibhiḥ // Ram_3,14.15 //
sālais tālais tamālaiś ca kharjūraiḥ panasāmrakaiḥ /
nīvārais timiśaiś caiva puṃnāgaiś copaśobhitāḥ // Ram_3,14.16 //
cūtair aśokais tilakaiś campakaiḥ ketakair api /
puṣpagulmalatopetais tais tais tarubhir āvṛtāḥ // Ram_3,14.17 //
candanaiḥ syandanair nīpaiḥ panasair lakucair api /
dhavāśvakarṇakhadiraiḥ śamīkiṃśukapāṭalaiḥ // Ram_3,14.18 //
idaṃ puṇyam idaṃ medhyam idaṃ bahumṛgadvijam /
iha vatsyāma saumitre sārdham etena pakṣiṇā // Ram_3,14.19 //
evam uktas tu rāmeṇa lakṣmaṇaḥ paravīrahā /
acireṇāśramaṃ bhrātuś cakāra sumahābalaḥ // Ram_3,14.20 //
parṇaśālāṃ suvipulāṃ tatra saṃghātamṛttikām /
sustambhāṃ maskarair dīrghaiḥ kṛtavaṃśāṃ suśobhanām // Ram_3,14.21 //
sa gatvā lakṣmaṇaḥ śrīmān nadīṃ godāvarīṃ tadā /
snātvā padmāni cādāya saphalaḥ punar āgataḥ // Ram_3,14.22 //
tataḥ puṣpabaliṃ kṛtvā śāntiṃ ca sa yathāvidhi /
darśayāmāsa rāmāya tad āśramapadaṃ kṛtam // Ram_3,14.23 //
sa taṃ dṛṣṭvā kṛtaṃ saumyam āśramaṃ saha sītayā /
rāghavaḥ parṇaśālāyāṃ harṣam āhārayat param // Ram_3,14.24 //
susaṃhṛṣṭaḥ pariṣvajya bāhubhyāṃ lakṣmaṇaṃ tadā /
atisnigdhaṃ ca gāḍhaṃ ca vacanaṃ cedam abravīt // Ram_3,14.25 //
prīto 'smi te mahat karma tvayā kṛtam idaṃ prabho /
pradeyo yannimittaṃ te pariṣvaṅgo mayā kṛtaḥ // Ram_3,14.26 //
bhāvajñena kṛtajñena dharmajñena ca lakṣmaṇa /
tvayā putreṇa dharmātmā na saṃvṛttaḥ pitā mama // Ram_3,14.27 //
evaṃ lakṣmaṇam uktvā tu rāghavo lakṣmivardhanaḥ /
tasmin deśe bahuphale nyavasat sa sukhaṃ vaśī // Ram_3,14.28 //
kaṃcit kālaṃ sa dharmātmā sītayā lakṣmaṇena ca /
anvāsyamāno nyavasat svargaloke yathāmaraḥ // Ram_3,14.29 //


asatas tasya tu sukhaṃ rāghavasya mahātmanaḥ /
śaradvyapāye hemanta ṛtur iṣṭaḥ pravartate // Ram_3,15.1 //
sa kadācit prabhātāyāṃ śarvaryāṃ raghunandanaḥ /
prayayāv abhiṣekārthaṃ ramyāṃ godāvarīṃ nadīm // Ram_3,15.2 //
prahvaḥ kalaśahastas taṃ sītayā saha vīryavān /
pṛṣṭhato 'nuvrajan bhrātā saumitrir idam abravīt // Ram_3,15.3 //
ayaṃ sa kālaḥ samprāptaḥ priyo yas te priyaṃvada /
alaṃkṛta ivābhāti yena saṃvatsaraḥ śubhaḥ // Ram_3,15.4 //
nīhāraparuṣo lokaḥ pṛthivī sasyamālinī /
jalāny anupabhogyāni subhago havyavāhanaḥ // Ram_3,15.5 //
navāgrayaṇapūjābhir abhyarcya pitṛdevatāḥ /
kṛtāgrayaṇakāḥ kāle santo vigatakalmaṣāḥ // Ram_3,15.6 //
prājyakāmā janapadāḥ sampannataragorasāḥ /
vicaranti mahīpālā yātrārthaṃ vijigīṣavaḥ // Ram_3,15.7 //
sevamāne dṛḍhaṃ sūrye diśam antakasevitām /
vihīnatilakeva strī nottarā dik prakāśate // Ram_3,15.8 //
prakṛtyā himakośāḍhyo dūrasūryaś ca sāmpratam /
yathārthanāmā suvyaktaṃ himavān himavān giriḥ // Ram_3,15.9 //
atyantasukhasaṃcārā madhyāhne sparśataḥ sukhāḥ /
divasāḥ subhagādityāś chāyāsaliladurbhagāḥ // Ram_3,15.10 //
mṛdusūryāḥ sanīhārāḥ paṭuśītāḥ samārutāḥ /
śūnyāraṇyā himadhvastā divasā bhānti sāmpratam // Ram_3,15.11 //
nivṛttākāśaśayanāḥ puṣyanītā himāruṇāḥ /
śītā vṛddhatarāyāmās triyāmā yānti sāmpratam // Ram_3,15.12 //
ravisaṃkrāntasaubhāgyas tuṣārāruṇamaṇḍalaḥ /
niḥśvāsāndha ivādarśaś candramā na prakāśate // Ram_3,15.13 //
jyotsnā tuṣāramalinā paurṇamāsyāṃ na rājate /
sīteva cātapaśyāmā lakṣyate na tu śobhate // Ram_3,15.14 //
prakṛtyā śītalasparśo himaviddhaś ca sāmpratam /
pravāti paścimo vāyuḥ kāle dviguṇaśītalaḥ // Ram_3,15.15 //
bāṣpacchannānyaraṇyāni yavagodhūmavanti ca /
śobhante 'bhyudite sūrye nadadbhiḥ krauñcasārasaiḥ // Ram_3,15.16 //
kharjūrapuṣpākṛtibhiḥ śirobhiḥ pūrṇataṇḍulaiḥ /
śobhante kiṃcidālambāḥ śālayaḥ kanakaprabhāḥ // Ram_3,15.17 //
mayūkhair upasarpadbhir himanīhārasaṃvṛtaiḥ /
dūram abhyuditaḥ sūryaḥ śaśāṅka iva lakṣyate // Ram_3,15.18 //
agrāhyavīryaḥ pūrvāhṇe madhyāhne sparśataḥ sukhaḥ /
saṃraktaḥ kiṃcid āpāṇḍur ātapaḥ śobhate kṣitau // Ram_3,15.19 //
avaśyāyanipātena kiṃcit praklinnaśādvalā /
vanānāṃ śobhate bhūmir niviṣṭataruṇātapā // Ram_3,15.20 //
avaśyāyatamonaddhā nīhāratamasāvṛtāḥ /
prasuptā iva lakṣyante vipuṣpā vanarājayaḥ // Ram_3,15.21 //
bāṣpasaṃchannasalilā rutavijñeyasārasāḥ /
himārdravālukais tīraiḥ sarito bhānti sāmpratam // Ram_3,15.22 //
tuṣārapatanāc caiva mṛdutvād bhāskarasya ca /
śaityād agāgrastham api prāyeṇa rasavaj jalam // Ram_3,15.23 //
jarājarjaritaiḥ parṇaiḥ śīrṇakesarakarṇikaiḥ /
nālaśeṣā himadhvastā na bhānti kamalākarāḥ // Ram_3,15.24 //
asmiṃs tu puruṣavyāghra kāle duḥkhasamanvitaḥ /
tapaś carati dharmātmā tvadbhaktyā bharataḥ pure // Ram_3,15.25 //
tyaktvā rājyaṃ ca mānaṃ ca bhogāṃś ca vividhān bahūn /
tapasvī niyatāhāraḥ śete śīte mahītale // Ram_3,15.26 //
so 'pi velām imāṃ nūnam abhiṣekārtham udyataḥ /
vṛtaḥ prakṛtibhir nityaṃ prayāti sarayūṃ nadīm // Ram_3,15.27 //
atyantasukhasaṃvṛddhaḥ sukumāro himārditaḥ /
kathaṃ tv apararātreṣu sarayūm avagāhate // Ram_3,15.28 //
padmapattrekṣaṇaḥ śyāmaḥ śrīmān nirudaro mahān /
dharmajñaḥ satyavādī ca hrīniṣedho jitendriyaḥ // Ram_3,15.29 //
priyābhibhāṣī madhuro dīrghabāhur ariṃdamaḥ /
saṃtyajya vividhān bhogān āryaṃ sarvātmanāśritaḥ // Ram_3,15.30 //
jitaḥ svargas tava bhrātrā bharatena mahātmanā /
vanastham api tāpasye yas tvām anuvidhīyate // Ram_3,15.31 //
na pitryam anuvartante mātṛkaṃ dvipadā iti /
khyāto lokapravādo 'yaṃ bharatenānyathākṛtaḥ // Ram_3,15.32 //
bhartā daśaratho yasyāḥ sādhuś ca bharataḥ sutaḥ /
kathaṃ nu sāmbā kaikeyī tādṛśī krūradarśinī // Ram_3,15.33 //
ity evaṃ lakṣmaṇe vākyaṃ snehād bruvati dhārmike /
parivādaṃ jananyās tam asahan rāghavo 'bravīt // Ram_3,15.34 //
na te 'mbā madhyamā tāta garhitavyā kathaṃcana /
tām evekṣvākunāthasya bharatasya kathāṃ kuru // Ram_3,15.35 //
niścitāpi hi me buddhir vanavāse dṛḍhavratā /
bharatasnehasaṃtaptā bāliśī kriyate punaḥ // Ram_3,15.36 //
ity evaṃ vilapaṃs tatra prāpya godāvarīṃ nadīm /
cakre 'bhiṣekaṃ kākutsthaḥ sānujaḥ saha sītayā // Ram_3,15.37 //
tarpayitvātha salilais te pitṝn daivatāni ca /
stuvanti smoditaṃ sūryaṃ devatāś ca samāhitāḥ // Ram_3,15.38 //
kṛtābhiṣekaḥ sa rarāja rāmaḥ sītādvitīyaḥ saha lakṣmaṇena /
kṛtābhiṣekas tv agarājaputryā rudraḥ sanandī bhagavān iveśaḥ // Ram_3,15.39 //


kṛtābhiṣeko rāmas tu sītā saumitrir eva ca /
tasmād godāvarītīrāt tato jagmuḥ svam āśramam // Ram_3,16.1 //
āśramaṃ tam upāgamya rāghavaḥ sahalakṣmaṇaḥ /
kṛtvā paurvāhṇikaṃ karma parṇaśālām upāgamat // Ram_3,16.2 //
sa rāmaḥ parṇaśālāyām āsīnaḥ saha sītayā /
virarāja mahābāhuś citrayā candramā iva /
lakṣmaṇena saha bhrātrā cakāra vividhāḥ kathāḥ // Ram_3,16.3 //
tadāsīnasya rāmasya kathāsaṃsaktacetasaḥ /
taṃ deśaṃ rākṣasī kācid ājagāma yadṛcchayā // Ram_3,16.4 //
sā tu śūrpaṇakhā nāma daśagrīvasya rakṣasaḥ /
bhaginī rāmam āsādya dadarśa tridaśopamam // Ram_3,16.5 //
siṃhoraskaṃ mahābāhuṃ padmapattranibhekṣaṇam /
sukumāraṃ mahāsattvaṃ pārthivavyañjanānvitam // Ram_3,16.6 //
rāmam indīvaraśyāmaṃ kandarpasadṛśaprabham /
babhūvendropamaṃ dṛṣṭvā rākṣasī kāmamohitā // Ram_3,16.7 //
sumukhaṃ durmukhī rāmaṃ vṛttamadhyaṃ mahodarī /
viśālākṣaṃ virūpākṣī sukeśaṃ tāmramūrdhajā // Ram_3,16.8 //
priyarūpaṃ virūpā sā susvaraṃ bhairavasvarā /
taruṇaṃ dāruṇā vṛddhā dakṣiṇaṃ vāmabhāṣiṇī // Ram_3,16.9 //
nyāyavṛttaṃ sudurvṛttā priyam apriyadarśanā /
śarīrajasamāviṣṭā rākṣasī rāmam abravīt // Ram_3,16.10 //
jaṭī tāpasarūpeṇa sabhāryaḥ śaracāpadhṛk /
āgatas tvam imaṃ deśaṃ kathaṃ rākṣasasevitam // Ram_3,16.11 //
evam uktas tu rākṣasyā śūrpaṇakhyā paraṃtapaḥ /
ṛjubuddhitayā sarvam ākhyātum upacakrame // Ram_3,16.12 //
āsīd daśaratho nāma rājā tridaśavikramaḥ /
tasyāham agrajaḥ putro rāmo nāma janaiḥ śrutaḥ // Ram_3,16.13 //
bhrātāyaṃ lakṣmaṇo nāma yavīyān mām anuvrataḥ /
iyaṃ bhāryā ca vaidehī mama sīteti viśrutā // Ram_3,16.14 //
niyogāt tu narendrasya pitur mātuś ca yantritaḥ /
dharmārthaṃ dharmakāṅkṣī ca vanaṃ vastum ihāgataḥ // Ram_3,16.15 //
tvāṃ tu veditum icchāmi kathyatāṃ kāsi kasya vā /
iha vā kiṃnimittaṃ tvam āgatā brūhi tattvataḥ // Ram_3,16.16 //
sābravīd vacanaṃ śrutvā rākṣasī madanārditā /
śrūyatāṃ rāma vakṣyāmi tattvārthaṃ vacanaṃ mama // Ram_3,16.17 //
ahaṃ śūrpaṇakhā nāma rākṣasī kāmarūpiṇī /
araṇyaṃ vicarāmīdam ekā sarvabhayaṃkarā // Ram_3,16.18 //
rāvaṇo nāma me bhrātā rākṣaso rākṣaseśvaraḥ /
pravṛddhanidraś ca sadā kumbhakarṇo mahābalaḥ // Ram_3,16.19 //
vibhīṣaṇas tu dharmātmā na tu rākṣasaceṣṭitaḥ /
prakhyātavīryau ca raṇe bhrātarau kharadūṣaṇau // Ram_3,16.20 //
tān ahaṃ samatikrāntā rāma tvā pūrvadarśanāt /
samupetāsmi bhāvena bhartāraṃ puruṣottamam /
cirāya bhava bhartā me sītayā kiṃ kariṣyasi // Ram_3,16.21 //
vikṛtā ca virūpā ca na seyaṃ sadṛśī tava /
aham evānurūpā te bhāryā rūpeṇa paśya mām // Ram_3,16.22 //
imāṃ virūpām asatīṃ karālāṃ nirṇatodarīm /
anena saha te bhrātrā bhakṣayiṣyāmi mānuṣīm // Ram_3,16.23 //
tataḥ parvataśṛṅgāṇi vanāni vividhāni ca /
paśyan saha mayā kānta daṇḍakān vicariṣyasi // Ram_3,16.24 //
ity evam uktaḥ kākutsthaḥ prahasya madirekṣaṇām /
idaṃ vacanam ārebhe vaktuṃ vākyaviśāradaḥ // Ram_3,16.25 //


tāṃ tu śūrpaṇakhāṃ rāmaḥ kāmapāśāvapāśitām /
svacchayā ślakṣṇayā vācā smitapūrvam athābravīt // Ram_3,17.1 //
kṛtadāro 'smi bhavati bhāryeyaṃ dayitā mama /
tvadvidhānāṃ tu nārīṇāṃ suduḥkhā sasapatnatā // Ram_3,17.2 //
anujas tv eṣa me bhrātā śīlavān priyadarśanaḥ /
śrīmān akṛtadāraś ca lakṣmaṇo nāma vīryavān // Ram_3,17.3 //
apūrvī bhāryayā cārthī taruṇaḥ priyadarśanaḥ /
anurūpaś ca te bhartā rūpasyāsya bhaviṣyati // Ram_3,17.4 //
enaṃ bhaja viśālākṣi bhartāraṃ bhrātaraṃ mama /
asapatnā varārohe merum arkaprabhā yathā // Ram_3,17.5 //
iti rāmeṇa sā proktā rākṣasī kāmamohitā /
visṛjya rāmaṃ sahasā tato lakṣmaṇam abravīt // Ram_3,17.6 //
asya rūpasya te yuktā bhāryāhaṃ varavarṇinī /
mayā saha sukhaṃ sarvān daṇḍakān vicariṣyasi // Ram_3,17.7 //
evam uktas tu saumitrī rākṣasyā vākyakovidaḥ /
tataḥ śūrpaṇakhīṃ smitvā lakṣmaṇo yuktam abravīt // Ram_3,17.8 //
kathaṃ dāsasya me dāsī bhāryā bhavitum icchasi /
so 'ham āryeṇa paravān bhrātrā kamalavarṇini // Ram_3,17.9 //
samṛddhārthasya siddhārthā muditāmalavarṇinī /
āryasya tvaṃ viśālākṣi bhāryā bhava yavīyasī // Ram_3,17.10 //
etāṃ virūpām asatīṃ karālāṃ nirṇatodarīm /
bhāryāṃ vṛddhāṃ parityajya tvām evaiṣa bhajiṣyati // Ram_3,17.11 //
ko hi rūpam idaṃ śreṣṭhaṃ saṃtyajya varavarṇini /
mānuṣeṣu varārohe kuryād bhāvaṃ vicakṣaṇaḥ // Ram_3,17.12 //
iti sā lakṣmaṇenoktā karālā nirṇatodarī /
manyate tad vacaḥ satyaṃ parihāsāvicakṣaṇā // Ram_3,17.13 //
sā rāmaṃ parṇaśālāyām upaviṣṭaṃ paraṃtapam /
sītayā saha durdharṣam abravīt kāmamohitā // Ram_3,17.14 //
imāṃ virūpām asatīṃ karālāṃ nirṇatodarīm /
vṛddhāṃ bhāryām avaṣṭabhya na māṃ tvaṃ bahu manyase // Ram_3,17.15 //
adyemāṃ bhakṣayiṣyāmi paśyatas tava mānuṣīm /
tvayā saha cariṣyāmi niḥsapatnā yathāsukham // Ram_3,17.16 //
ity uktvā mṛgaśāvākṣīm alātasadṛśekṣaṇā /
abhyadhāvat susaṃkruddhā maholkā rohiṇīm iva // Ram_3,17.17 //
tāṃ mṛtyupāśapratimām āpatantīṃ mahābalaḥ /
nigṛhya rāmaḥ kupitas tato lakṣmaṇam abravīt // Ram_3,17.18 //
krūrair anāryaiḥ saumitre parihāsaḥ kathaṃcana /
na kāryaḥ paśya vaidehīṃ kathaṃcit saumya jīvatīm // Ram_3,17.19 //
imāṃ virūpām asatīm atimattāṃ mahodarīm /
rākṣasīṃ puruṣavyāghra virūpayitum arhasi // Ram_3,17.20 //
ity ukto lakṣmaṇas tasyāḥ kruddho rāmasya paśyataḥ /
uddhṛtya khaḍgaṃ cicheda karṇanāsaṃ mahābalaḥ // Ram_3,17.21 //
nikṛttakarṇanāsā tu visvaraṃ sā vinadya ca /
yathāgataṃ pradudrāva ghorā śūrpaṇakhā vanam // Ram_3,17.22 //
sā virūpā mahāghorā rākṣasī śoṇitokṣitā /
nanāda vividhān nādān yathā prāvṛṣi toyadaḥ // Ram_3,17.23 //
sā vikṣarantī rudhiraṃ bahudhā ghoradarśanā /
pragṛhya bāhū garjantī praviveśa mahāvanam // Ram_3,17.24 //
tatas tu sā rākṣasasaṃghasaṃvṛtaṃ kharaṃ janasthānagataṃ virūpitā /
upetya taṃ bhrātaram ugratejasaṃ papāta bhūmau gaganād yathāśaniḥ // Ram_3,17.25 //
tataḥ sabhāryaṃ bhayamohamūrchitā salakṣmaṇaṃ rāghavam āgataṃ vanam /
virūpaṇaṃ cātmani śoṇitokṣitā śaśaṃsa sarvaṃ bhaginī kharasya sā // Ram_3,17.26 //


tāṃ tathā patitāṃ dṛṣṭvā virūpāṃ śoṇitokṣitām /
bhaginīṃ krodhasaṃtaptaḥ kharaḥ papraccha rākṣasaḥ // Ram_3,18.1 //
balavikramasampannā kāmagā kāmarūpiṇī /
imām avasthāṃ nītā tvaṃ kenāntakasamā gatā // Ram_3,18.2 //
devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām /
ko 'yam evaṃ mahāvīryas tvāṃ virūpāṃ cakāra ha // Ram_3,18.3 //
na hi paśyāmy ahaṃ loke yaḥ kuryān mama vipriyam /
antarena sahasrākṣaṃ mahendraṃ pākaśāsanam // Ram_3,18.4 //
adyāhaṃ mārgaṇaiḥ prāṇān ādāsye jīvitāntakaiḥ /
salile kṣīram āsaktaṃ niṣpibann iva sārasaḥ // Ram_3,18.5 //
nihatasya mayā saṃkhye śarasaṃkṛttamarmaṇaḥ /
saphenaṃ rudhiraṃ raktaṃ medinī kasya pāsyati // Ram_3,18.6 //
kasya pattrarathāḥ kāyān māṃsam utkṛtya saṃgatāḥ /
prahṛṣṭā bhakṣayiṣyanti nihatasya mayā raṇe // Ram_3,18.7 //
taṃ na devā na gandharvā na piśācā na rākṣasāḥ /
mayāpakṛṣṭaṃ kṛpaṇaṃ śaktās trātuṃ mahāhave // Ram_3,18.8 //
upalabhya śanaiḥ saṃjñāṃ taṃ me śaṃsitum arhasi /
yena tvaṃ durvinītena vane vikramya nirjitā // Ram_3,18.9 //
iti bhrātur vacaḥ śrutvā kruddhasya ca viśeṣataḥ /
tataḥ śūrpaṇakhā vākyaṃ sabāṣpam idam abravīt // Ram_3,18.10 //
taruṇau rūpasampannau sukumārau mahābalau /
puṇḍarīkaviśālākṣau cīrakṛṣṇājināmbarau // Ram_3,18.11 //
gandharvarājapratimau pārthivavyañjanānvitau /
devau vā mānuṣau vā tau na tarkayitum utsahe // Ram_3,18.12 //
taruṇī rūpasampannā sarvābharaṇabhūṣitā /
dṛṣṭā tatra mayā nārī tayor madhye sumadhyamā // Ram_3,18.13 //
tābhyām ubhābhyāṃ sambhūya pramadām adhikṛtya tām /
imām avasthāṃ nītāhaṃ yathānāthāsatī tathā // Ram_3,18.14 //
tasyāś cānṛjuvṛttāyās tayoś ca hatayor aham /
saphenaṃ pātum icchāmi rudhiraṃ raṇamūrdhani // Ram_3,18.15 //
eṣa me prathamaḥ kāmaḥ kṛtas tāta tvayā bhavet /
tasyās tayoś ca rudhiraṃ pibeyam aham āhave // Ram_3,18.16 //
iti tasyāṃ bruvāṇāyāṃ caturdaśa mahābalān /
vyādideśa kharaḥ kruddho rākṣasān antakopamān // Ram_3,18.17 //
mānuṣau śastrasampannau cīrakṛṣṇājināmbarau /
praviṣṭau daṇḍakāraṇyaṃ ghoraṃ pramadayā saha // Ram_3,18.18 //
tau hatvā tāṃ ca durvṛttām upāvartitum arhatha /
iyaṃ ca rudhiraṃ teṣāṃ bhaginī mama pāsyati // Ram_3,18.19 //
manoratho 'yam iṣṭo 'syā bhaginyā mama rākṣasāḥ /
śīghraṃ saṃpadyatāṃ gatvā tau pramathya svatejasā // Ram_3,18.20 //
iti pratisamādiṣṭā rākṣasās te caturdaśa /
tatra jagmus tayā sārdhaṃ ghanā vāteritā yathā // Ram_3,18.21 //



ataḥ śūrpaṇakhā ghorā rāghavāśramam āgatā /
rakṣasām ācacakṣe tau bhrātarau saha sītayā // Ram_3,19.1 //
te rāmaṃ parṇaśālāyām upaviṣṭaṃ mahābalam /
dadṛśuḥ sītayā sārdhaṃ vaidehyā lakṣmaṇena ca // Ram_3,19.2 //
tān dṛṣṭvā rāghavaḥ śrīmān āgatāṃ tāṃ ca rākṣasīm /
abravīd bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasam // Ram_3,19.3 //
muhūrtaṃ bhava saumitre sītāyāḥ pratyanantaraḥ /
imān asyā vadhiṣyāmi padavīm āgatān iha // Ram_3,19.4 //
vākyam etat tataḥ śrutvā rāmasya viditātmanaḥ /
tatheti lakṣmaṇo vākyaṃ rāmasya pratyapūjayat // Ram_3,19.5 //
rāghavo 'pi mahac cāpaṃ cāmīkaravibhūṣitam /
cakāra sajyaṃ dharmātmā tāni rakṣāṃsi cābravīt // Ram_3,19.6 //
putrau daśarathasyāvāṃ bhrātarau rāmalakṣmaṇau /
praviṣṭau sītayā sārdhaṃ duścaraṃ daṇḍakāvanam // Ram_3,19.7 //
phalamūlāśanau dāntau tāpasau dharmacāriṇau /
vasantau daṇḍakāraṇye kimartham upahiṃsatha // Ram_3,19.8 //
yuṣmān pāpātmakān hantuṃ viprakārān mahāvane /
ṛṣīṇāṃ tu niyogena prāpto 'haṃ saśarāsanaḥ // Ram_3,19.9 //
tiṣṭhataivātra saṃtuṣṭā nopasarpitum arhatha /
yadi prāṇair ihārtho vo nivartadhvaṃ niśācarāḥ // Ram_3,19.10 //
tasya tadvacanaṃ śrutvā rākṣasās te caturdaśa /
ūcur vācaṃ susaṃkruddhā brahmaghnāḥ śūlapāṇayaḥ // Ram_3,19.11 //
saṃraktanayanā ghorā rāmaṃ raktāntalocanam /
paruṣāmadhurābhāṣaṃ hṛṣṭā dṛṣṭaparākramam // Ram_3,19.12 //
krodham utpādya no bhartuḥ kharasya sumahātmanaḥ /
tvam eva hāsyase prāṇān adyāsmābhir hato yudhi // Ram_3,19.13 //
kā hi te śaktir ekasya bahūnāṃ raṇamūrdhani /
asmākam agrataḥ sthātuṃ kiṃ punar yoddhum āhave // Ram_3,19.14 //
ebhir bāhuprayuktair naḥ parighaiḥ śūlapaṭṭiśaiḥ /
prāṇāṃs tyakṣyasi vīryaṃ ca dhanuś ca karapīḍitam // Ram_3,19.15 //
ity evam uktvā saṃrabdhā rākṣasās te caturdaśa /
udyatāyudhanistriṃśā rāmam evābhidudruvuḥ /
cikṣipus tāni śūlāni rāghavaṃ prati durjayam // Ram_3,19.16 //
tāni śūlāni kākutsthaḥ samastāni caturdaśa /
tāvadbhir eva cicheda śaraiḥ kāñcanabhūṣaṇaiḥ // Ram_3,19.17 //
tataḥ paścān mahātejā nārācān sūryasaṃnibhān /
jagrāha paramakruddhaś caturdaśa śilāśitān // Ram_3,19.18 //
gṛhītvā dhanur āyamya lakṣyān uddiśya rākṣasān /
mumoca rāghavo bāṇān vajrān iva śatakratuḥ // Ram_3,19.19 //
rukmapuṅkhāś ca viśikhāḥ pradīptā hemabhūṣaṇāḥ /
antarikṣe maholkānāṃ babhūvus tulyavarcasaḥ // Ram_3,19.20 //
te bhittvā rakṣasāṃ vegād vakṣāṃsi rudhirāplutāḥ /
viniṣpetus tadā bhūmau nyamajjantāśanisvanāḥ // Ram_3,19.21 //
te bhinnahṛdayā bhūmau chinnamūlā iva drumāḥ /
nipetuḥ śoṇitārdrāṅgā vikṛtā vigatāsavaḥ // Ram_3,19.22 //
tān bhūmau patitān dṛṣṭvā rākṣasī krodhamūrchitā /
paritrastā punas tatra vyasṛjad bhairavaṃ ravam // Ram_3,19.23 //
sā nadantī mahānādaṃ javāc chūrpaṇakhā punaḥ /
upagamya kharaṃ sā tu kiṃcit saṃśuṣkaśoṇitā /
papāta punar evārtā saniryāseva vallarī // Ram_3,19.24 //
nipātitān prekṣya raṇe tu rākṣasān pradhāvitā śūrpaṇakhā punas tataḥ /
vadhaṃ ca teṣāṃ nikhilena rakṣasāṃ śaśaṃsa sarvaṃ bhaginī kharasya sā // Ram_3,19.25 //


sa punaḥ patitāṃ dṛṣṭvā krodhāc chūrpaṇakhāṃ kharaḥ /
uvāca vyaktayā vācā tām anarthārtham āgatām // Ram_3,20.1 //
mayā tv idānīṃ śūrās te rākṣasā rudhirāśanāḥ /
tvatpriyārthaṃ vinirdiṣṭāḥ kimarthaṃ rudyate punaḥ // Ram_3,20.2 //
bhaktāś caivānuraktāś ca hitāś ca mama nityaśaḥ /
ghnanto 'pi na nihantavyā na na kuryur vaco mama // Ram_3,20.3 //
kim etac chrotum icchāmi kāraṇaṃ yatkṛte punaḥ /
hā nātheti vinardantī sarpavad veṣṭase kṣitau // Ram_3,20.4 //
anāthavad vilapasi kiṃ nu nāthe mayi sthite /
uttiṣṭhottiṣṭha mā bhaiṣīr vaiklavyaṃ tyajyatām iha // Ram_3,20.5 //
ity evam uktā durdharṣā khareṇa parisāntvitā /
vimṛjya nayane sāsre kharaṃ bhrātaram abravīt // Ram_3,20.6 //
preṣitāś ca tvayā śūrā rākṣasās te caturdaśa /
nihantuṃ rāghavaṃ ghorā matpriyārthaṃ salakṣmaṇam // Ram_3,20.7 //
te tu rāmeṇa sāmarṣāḥ śūlapaṭṭiśapāṇayaḥ /
samare nihatāḥ sarve sāyakair marmabhedibhiḥ // Ram_3,20.8 //
tān bhūmau patitān dṛṣṭvā kṣaṇenaiva mahābalān /
rāmasya ca mahat karma mahāṃs trāso 'bhavan mama // Ram_3,20.9 //
sāsmi bhītā samudvignā viṣaṇṇā ca niśācara /
śaraṇaṃ tvāṃ punaḥ prāptā sarvato bhayadarśinī // Ram_3,20.10 //
viṣādanakrādhyuṣite paritrāsormimālini /
kiṃ māṃ na trāyase magnāṃ vipule śokasāgare // Ram_3,20.11 //
ete ca nihatā bhūmau rāmeṇa niśitaiḥ śaraiḥ /
ye ca me padavīṃ prāptā rākṣasāḥ piśitāśanāḥ // Ram_3,20.12 //
mayi te yady anukrośo yadi rakṣaḥsu teṣu ca /
rāmeṇa yadi śaktis te tejo vāsti niśācara /
daṇḍakāraṇyanilayaṃ jahi rākṣasakaṇṭakam // Ram_3,20.13 //
yadi rāmaṃ mamāmitram adya tvaṃ na vadhiṣyasi /
tava caivāgrataḥ prāṇāṃs tyakṣyāmi nirapatrapā // Ram_3,20.14 //
buddhyāham anupaśyāmi na tvaṃ rāmasya saṃyuge /
sthātuṃ pratimukhe śaktaḥ sacāpasya mahāraṇe // Ram_3,20.15 //
śūramānī na śūras tvaṃ mithyāropitavikramaḥ /
mānuṣau yan na śaknoṣi hantuṃ tau rāmalakṣmaṇau // Ram_3,20.16 //
apayāhi janasthānāt tvaritaḥ sahabāndhavaḥ /
niḥsattvasyālpavīryasya vāsas te kīdṛśas tv iha // Ram_3,20.17 //
rāmatejo'bhibhūto hi tvaṃ kṣipraṃ vinaśiṣyasi /
sa hi tejaḥsamāyukto rāmo daśarathātmajaḥ /
bhrātā cāsya mahāvīryo yena cāsmi virūpitā // Ram_3,20.18 //


evam ādharṣitaḥ śūraḥ śūrpaṇakhyā kharas tadā /
uvāca rakṣasāṃ madhye kharaḥ kharataraṃ vacaḥ // Ram_3,21.1 //
tavāpamānaprabhavaḥ krodho 'yam atulo mama /
na śakyate dhārayituṃ lavaṇāmbha ivotthitam // Ram_3,21.2 //
na rāmaṃ gaṇaye vīryān mānuṣaṃ kṣīṇajīvitam /
ātmā duścaritaiḥ prāṇān hato yo 'dya vimokṣyati // Ram_3,21.3 //
bāṣpaḥ saṃhriyatām eṣa sambhramaś ca vimucyatām /
ahaṃ rāmaṃ saha bhrātrā nayāmi yamasādanam // Ram_3,21.4 //
paraśvadhahatasyādya mandaprāṇasya bhūtale /
rāmasya rudhiraṃ raktam uṣṇaṃ pāsyasi rākṣasi // Ram_3,21.5 //
sā prahṛṣṭā vacaḥ śrutvā kharasya vadanāc cyutam /
praśaśaṃsa punar maurkhyād bhrātaraṃ rakṣasāṃ varam // Ram_3,21.6 //
tayā paruṣitaḥ pūrvaṃ punar eva praśaṃsitaḥ /
abravīd dūṣaṇaṃ nāma kharaḥ senāpatiṃ tadā // Ram_3,21.7 //
caturdaśa sahasrāṇi mama cittānuvartinām /
rakṣasāṃ bhīmavegānāṃ samareṣv anivartinām // Ram_3,21.8 //
nīlajīmūtavarṇānāṃ ghorāṇāṃ krūrakarmaṇām /
lokahiṃsāvihārāṇāṃ balinām ugratejasām // Ram_3,21.9 //
teṣāṃ śārdūladarpāṇāṃ mahāsyānāṃ mahaujasām /
sarvodyogam udīrṇānāṃ rakṣasāṃ saumya kāraya // Ram_3,21.10 //
upasthāpaya me kṣipraṃ rathaṃ saumya dhanūṃṣi ca /
śarāṃś ca citrān khaḍgāṃś ca śaktīś ca vividhāḥ śitāḥ // Ram_3,21.11 //
agre niryātum icchāmi paulastyānāṃ mahātmanām /
vadhārthaṃ durvinītasya rāmasya raṇakovidaḥ // Ram_3,21.12 //
iti tasya bruvāṇasya sūryavarṇaṃ mahāratham /
sadaśvaiḥ śabalair yuktam ācacakṣe 'tha dūṣaṇaḥ // Ram_3,21.13 //
taṃ meruśikharākāraṃ taptakāñcanabhūṣaṇam /
hemacakram asaṃbādhaṃ vaidūryamayakūbaram // Ram_3,21.14 //
matsyaiḥ puṣpair drumaiḥ śailaiś candrasūryaiś ca kāñcanaiḥ /
māṅgalyaiḥ pakṣisaṃghaiś ca tārābhiś ca samāvṛtam // Ram_3,21.15 //
dhvajanistriṃśasampannaṃ kiṅkiṇīkavibhūṣitam /
sadaśvayuktaṃ so 'marṣād āruroha rathaṃ kharaḥ // Ram_3,21.16 //
niśāmya taṃ rathagataṃ rākṣasā bhīmavikramāḥ /
tasthuḥ saṃparivāryainaṃ dūṣaṇaṃ ca mahābalam // Ram_3,21.17 //
kharas tu tān maheṣvāsān ghoracarmāyudhadhvajān /
niryātety abravīd dṛṣṭvā rathasthaḥ sarvarākṣasān // Ram_3,21.18 //
tatas tad rākṣasaṃ sainyaṃ ghoracarmāyudhadhvajam /
nirjagāma janasthānān mahānādaṃ mahājavam // Ram_3,21.19 //
mudgaraiḥ paṭṭiśaiḥ śūlaiḥ sutīkṣṇaiś ca paraśvadhaiḥ /
khaḍgaiś cakraiś ca hastasthair bhrājamānaiś ca tomaraiḥ // Ram_3,21.20 //
śaktibhiḥ parighair ghorair atimātraiś ca kārmukaiḥ /
gadāsimusalair vajrair gṛhītair bhīmadarśanaiḥ // Ram_3,21.21 //
rākṣasānāṃ sughorāṇāṃ sahasrāṇi caturdaśa /
niryātāni janasthānāt kharacittānuvartinām // Ram_3,21.22 //
tāṃs tv abhidravato dṛṣṭvā rākṣasān bhīmavikramān /
kharasyāpi rathaḥ kiṃcij jagāma tadanantaram // Ram_3,21.23 //
tatas tāñ śabalān aśvāṃs taptakāñcanabhūṣitān /
kharasya matam ājñāya sārathiḥ samacodayat // Ram_3,21.24 //
sa codito rathaḥ śīghraṃ kharasya ripughātinaḥ /
śabdenāpūrayām āsa diśaḥ pratidiśas tathā // Ram_3,21.25 //
pravṛddhamanyus tu kharaḥ kharasvano ripor vadhārthaṃ tvarito yathāntakaḥ /
acūcudat sārathim unnadan punar mahābalo megha ivāśmavarṣavān // Ram_3,21.26 //


tat prayātaṃ balaṃ ghoram aśivaṃ śoṇitodakam /
abhyavarṣan mahāmeghas tumulo gardabhāruṇaḥ // Ram_3,22.1 //
nipetus turagās tasya rathayuktā mahājavāḥ /
same puṣpacite deśe rājamārge yadṛcchayā // Ram_3,22.2 //
śyāmaṃ rudhiraparyantaṃ babhūva pariveṣaṇam /
alātacakrapratimaṃ pratigṛhya divākaram // Ram_3,22.3 //
tato dhvajam upāgamya hemadaṇḍaṃ samucchritam /
samākramya mahākāyas tasthau gṛdhraḥ sudāruṇaḥ // Ram_3,22.4 //
janasthānasamīpe ca samākramya kharasvanāḥ /
visvarān vividhāṃś cakrur māṃsādā mṛgapakṣiṇaḥ // Ram_3,22.5 //
vyājahruś ca pradīptāyāṃ diśi vai bhairavasvanam /
aśivaṃ yātudhānānāṃ śivā ghorā mahāsvanāḥ // Ram_3,22.6 //
prabhinnagirisaṃkāśās toyaśoṣitadhāriṇaḥ /
ākāśaṃ tad anākāśaṃ cakrur bhīmā balāhakāḥ // Ram_3,22.7 //
babhūva timiraṃ ghoram uddhataṃ romaharṣaṇam /
diśo vā vidiśo vāpi suvyaktaṃ na cakāśire // Ram_3,22.8 //
kṣatajārdrasavarṇābhā saṃdhyākālaṃ vinā babhau /
kharasyābhimukhaṃ nedus tadā ghorā mṛgāḥ khagāḥ // Ram_3,22.9 //
nityāśivakarā yuddhe śivā ghoranidarśanāḥ /
nedur balasyābhimukhaṃ jvālodgāribhir ānanaiḥ // Ram_3,22.10 //
kabandhaḥ parighābhāso dṛśyate bhāskarāntike /
jagrāha sūryaṃ svarbhānur aparvaṇi mahāgrahaḥ // Ram_3,22.11 //
pravāti mārutaḥ śīghraṃ niṣprabho 'bhūd divākaraḥ /
utpetuś ca vinā rātriṃ tārāḥ khadyotasaprabhāḥ // Ram_3,22.12 //
saṃlīnamīnavihagā nalinyaḥ puṣpapaṅkajāḥ /
tasmin kṣaṇe babhūvuś ca vinā puṣpaphalair drumāḥ // Ram_3,22.13 //
uddhūtaś ca vinā vātaṃ reṇur jaladharāruṇaḥ /
vīcīkūcīti vāśyanto babhūvus tatra sārikāḥ // Ram_3,22.14 //
ulkāś cāpi sanirghoṣā nipetur ghoradarśanāḥ /
pracacāla mahī cāpi saśailavanakānanā // Ram_3,22.15 //
kharasya ca rathasthasya nardamānasya dhīmataḥ /
prākampata bhujaḥ savyaḥ kharaś cāsyāvasajjata // Ram_3,22.16 //
sāsrā saṃpadyate dṛṣṭiḥ paśyamānasya sarvataḥ /
lalāṭe ca rujā jātā na ca mohān nyavartata // Ram_3,22.17 //
tān samīkṣya mahotpātān utthitān romaharṣaṇān /
abravīd rākṣasān sarvān prahasan sa kharas tadā // Ram_3,22.18 //
mahotpātān imān sarvān utthitān ghoradarśanān /
na cintayāmy ahaṃ vīryād balavān durbalān iva // Ram_3,22.19 //
tārā api śarais tīkṣṇaiḥ pātayeyaṃ nabhastalāt /
mṛtyuṃ maraṇadharmeṇa saṃkruddho yojayāmy aham // Ram_3,22.20 //
rāghavaṃ taṃ balotsiktaṃ bhrātaraṃ cāpi lakṣmaṇam /
ahatvā sāyakais tīkṣṇair nopāvartitum utsahe // Ram_3,22.21 //
sakāmā bhaginī me 'stu pītvā tu rudhiraṃ tayoḥ /
yannimittaṃ tu rāmasya lakṣmaṇasya viparyayaḥ // Ram_3,22.22 //
na kvacit prāptapūrvo me saṃyugeṣu parājayaḥ /
yuṣmākam etat pratyakṣaṃ nānṛtaṃ kathayāmy aham // Ram_3,22.23 //
devarājam api kruddho mattairāvatayāyinam /
vajrahastaṃ raṇe hanyāṃ kiṃ punas tau ca mānuṣau // Ram_3,22.24 //
sā tasya garjitaṃ śrutvā rākṣasasya mahācamūḥ /
praharṣam atulaṃ lebhe mṛtyupāśāvapāśitā // Ram_3,22.25 //
sameyuś ca mahātmāno yuddhadarśanakāṅkṣiṇaḥ /
ṛṣayo devagandharvāḥ siddhāś ca saha cāraṇaiḥ // Ram_3,22.26 //
sametya cocuḥ sahitās te 'nyonyaṃ puṇyakarmaṇaḥ /
svasti gobrāhmaṇebhyo 'stu lokānāṃ ye ca saṃmatāḥ // Ram_3,22.27 //
jayatāṃ rāghavo yuddhe paulastyān rajanīcarān /
cakrahasto yathā yuddhe sarvān asurapuṃgavān // Ram_3,22.28 //
etac cānyac ca bahuśo bruvāṇāḥ paramarṣayaḥ /
dadṛśur vāhinīṃ teṣāṃ rākṣasānāṃ gatāyuṣām // Ram_3,22.29 //
rathena tu kharo vegāt sainyasyāgrād viniḥsṛtaḥ /
taṃ dṛṣṭvā rākṣasaṃ bhūyo rākṣasāś ca viniḥsṛtāḥ // Ram_3,22.30 //
śyenagāmī pṛthugrīvo yajñaśatrur vihaṃgamaḥ /
durjayaḥ karavīrākṣaḥ paruṣaḥ kālakārmukaḥ // Ram_3,22.31 //
meghamālī mahāmālī sarpāsyo rudhirāśanaḥ /
dvādaśaite mahāvīryāḥ pratasthur abhitaḥ kharam // Ram_3,22.32 //
mahākapālaḥ sthūlākṣaḥ pramāthī triśirās tathā /
catvāra ete senāgryā dūṣaṇaṃ pṛṣṭhato 'nvayuḥ // Ram_3,22.33 //
sā bhīmavegā samarābhikāmā sudāruṇā rākṣasavīrasenā /
tau rājaputrau sahasābhyupetā mālā grahāṇām iva candrasūryau // Ram_3,22.34 //


āśramaṃ pratiyāte tu khare kharaparākrame /
tān evautpātikān rāmaḥ saha bhrātrā dadarśa ha // Ram_3,23.1 //
tān utpātān mahāghorān utthitān romaharṣaṇān /
prajānām ahitān dṛṣṭvā vākyaṃ lakṣmaṇam abravīt // Ram_3,23.2 //
imān paśya mahābāho sarvabhūtāpahāriṇaḥ /
samutthitān mahotpātān saṃhartuṃ sarvarākṣasān // Ram_3,23.3 //
amī rudhiradhārās tu visṛjantaḥ kharasvanān /
vyomni meghā vivartante paruṣā gardabhāruṇāḥ // Ram_3,23.4 //
sadhūmāś ca śarāḥ sarve mama yuddhābhinandinaḥ /
rukmapṛṣṭhāni cāpāni viveṣṭante ca lakṣmaṇa // Ram_3,23.5 //
yādṛśā iha kūjanti pakṣiṇo vanacāriṇaḥ /
agrato no bhayaṃ prāptaṃ saṃśayo jīvitasya ca // Ram_3,23.6 //
samprahāras tu sumahān bhaviṣyati na saṃśayaḥ /
ayam ākhyāti me bāhuḥ sphuramāṇo muhur muhuḥ // Ram_3,23.7 //
saṃnikarṣe tu naḥ śūra jayaṃ śatroḥ parājayam /
suprabhaṃ ca prasannaṃ ca tava vaktraṃ hi lakṣyate // Ram_3,23.8 //
udyatānāṃ hi yuddhārthaṃ yeṣāṃ bhavati lakṣmaṇaḥ /
niṣprabhaṃ vadanaṃ teṣāṃ bhavaty āyuḥparikṣayaḥ // Ram_3,23.9 //
anāgatavidhānaṃ tu kartavyaṃ śubham icchatā /
āpadaṃ śaṅkamānena puruṣeṇa vipaścitā // Ram_3,23.10 //
tasmād gṛhītvā vaidehīṃ śarapāṇir dhanurdharaḥ /
guhām āśraya śailasya durgāṃ pādapasaṃkulām // Ram_3,23.11 //
pratikūlitum icchāmi na hi vākyam idaṃ tvayā /
śāpito mama pādābhyāṃ gamyatāṃ vatsa māciram // Ram_3,23.12 //
evam uktas tu rāmeṇa lakṣmaṇaḥ saha sītayā /
śarān ādāya cāpaṃ ca guhāṃ durgāṃ samāśrayat // Ram_3,23.13 //
tasmin praviṣṭe tu guhāṃ lakṣmaṇe saha sītayā /
hanta niryuktam ity uktvā rāmaḥ kavacam āviśat // Ram_3,23.14 //
sa tenāgninikāśena kavacena vibhūṣitaḥ /
babhūva rāmas timire vidhūmo 'gnir ivotthitaḥ // Ram_3,23.15 //
sa cāpam udyamya mahac charān ādāya vīryavān /
babhūvāvasthitas tatra jyāsvanaiḥ pūrayan diśaḥ // Ram_3,23.16 //
tato devāḥ sagandharvāḥ siddhāś ca saha cāraṇaiḥ /
ūcuḥ paramasaṃtrastā guhyakāś ca parasparam // Ram_3,23.17 //
caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām /
ekaś ca rāmo dharmātmā kathaṃ yuddhaṃ bhaviṣyati // Ram_3,23.18 //
tato gambhīranirhrādaṃ ghoravarmāyudhadhvajam /
anīkaṃ yātudhānānāṃ samantāt pratyadṛśyata // Ram_3,23.19 //
siṃhanādaṃ visṛjatām anyonyam abhigarjatām /
cāpāni visphārayatāṃ jṛmbhatāṃ cāpy abhīkṣṇaśaḥ // Ram_3,23.20 //
vipraghuṣṭasvanānāṃ ca dundubhīṃś cāpi nighnatām /
teṣāṃ sutumulaḥ śabdaḥ pūrayāmāsa tad vanam // Ram_3,23.21 //
tena śabdena vitrastāḥ śvāpadā vanacāriṇaḥ /
dudruvur yatra niḥśabdaṃ pṛṣṭhato nāvalokayan // Ram_3,23.22 //
tat tv anīkaṃ mahāvegaṃ rāmaṃ samupasarpata /
dhṛtanānāpraharaṇaṃ gambhīraṃ sāgaropamam // Ram_3,23.23 //
rāmo 'pi cārayaṃś cakṣuḥ sarvato raṇapaṇḍitaḥ /
dadarśa kharasainyaṃ tad yuddhābhimukham udyatam // Ram_3,23.24 //
vitatya ca dhanur bhīmaṃ tūṇyāś coddhṛtya sāyakān /
krodham āhārayat tīvraṃ vadhārthaṃ sarvarakṣasām // Ram_3,23.25 //
duṣprekṣyaḥ so 'bhavat kruddho yugāntāgnir iva jvalan /
taṃ dṛṣṭvā tejasāviṣṭaṃ prāvyathan vanadevatāḥ // Ram_3,23.26 //
tasya kruddhasya rūpaṃ tu rāmasya dadṛśe tadā /
dakṣasyeva kratuṃ hantum udyatasya pinākinaḥ // Ram_3,23.27 //


avaṣṭabdhadhanuṃ rāmaṃ kruddhaṃ ca ripughātinam /
dadarśāśramam āgamya kharaḥ saha puraḥsaraiḥ // Ram_3,24.1 //
taṃ dṛṣṭvā saguṇaṃ cāpam udyamya kharaniḥsvanam /
rāmasyābhimukhaṃ sūtaṃ codyatām ity acodayat // Ram_3,24.2 //
sa kharasyājñayā sūtas turagān samacodayat /
yatra rāmo mahābāhur eko dhunvan dhanuḥ sthitaḥ // Ram_3,24.3 //
taṃ tu niṣpatitaṃ dṛṣṭvā sarve te rajanīcarāḥ /
nardamānā mahānādaṃ sacivāḥ paryavārayan // Ram_3,24.4 //
sa teṣāṃ yātudhānānāṃ madhye rato gataḥ kharaḥ /
babhūva madhye tārāṇāṃ lohitāṅga ivoditaḥ // Ram_3,24.5 //
tatas taṃ bhīmadhanvānaṃ kruddhāḥ sarve niśācarāḥ /
rāmaṃ nānāvidhaiḥ śastrair abhyavarṣanta durjayam // Ram_3,24.6 //
mudgarair āyasaiḥ śūlaiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ /
rākṣasāḥ samare rāmaṃ nijaghnū roṣatatparāḥ // Ram_3,24.7 //
te balāhakasaṃkāśā mahānādā mahābalāḥ /
abhyadhāvanta kākutsthaṃ rāmaṃ yuddhe jighāṃsavaḥ // Ram_3,24.8 //
te rāme śaravarṣāṇi vyasṛjan rakṣasāṃ guṇāḥ /
śailendram iva dhārābhir varṣamāṇā balāhakāḥ // Ram_3,24.9 //
sa taiḥ parivṛto ghorai rāghavo rakṣasāṃ gaṇaiḥ /
tithiṣv iva mahādevo vṛtaḥ pāriṣadāṃ gaṇaiḥ // Ram_3,24.10 //
tāni muktāni śastrāṇi yātudhānaiḥ sa rāghavaḥ /
pratijagrāha viśikhair nadyoghān iva sāgaraḥ // Ram_3,24.11 //
sa taiḥ praharaṇair ghorair bhinnagātro na vivyathe /
rāmaḥ pradīptair bahubhir vajrair iva mahācalaḥ // Ram_3,24.12 //
sa viddhaḥ kṣatajādigdhaḥ sarvagātreṣu rāghavaḥ /
babhūva rāmaḥ saṃdhyābhrair divākara ivāvṛtaḥ // Ram_3,24.13 //
viṣedur devagandharvāḥ siddhāś ca paramarṣayaḥ /
ekaṃ sahasrair bahubhis tadā dṛṣṭvā samāvṛtam // Ram_3,24.14 //
tato rāmaḥ susaṃkruddho maṇḍalīkṛtakārmukaḥ /
sasarja niśitān bāṇāñ śataśo 'tha sahasraśaḥ // Ram_3,24.15 //
durāvārān durviṣahān kālapāśopamān raṇe /
mumoca līlayā rāmaḥ kaṅkapattrān ajihmagān // Ram_3,24.16 //
te śarāḥ śatrusainyeṣu muktā rāmeṇa līlayā /
ādadū rakṣasāṃ prāṇān pāśāḥ kālakṛtā iva // Ram_3,24.17 //
bhittvā rākṣasadehāṃs tāṃs te śarā rudhirāplutāḥ /
antarikṣagatā rejur dīptāgnisamatejasaḥ // Ram_3,24.18 //
asaṃkhyeyās tu rāmasya sāyakāś cāpamaṇḍalāt /
viniṣpetur atīvogrā rakṣaḥprāṇāpahāriṇaḥ // Ram_3,24.19 //
tair dhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca /
bahūn sahastābharaṇān ūrūn karikaropamān // Ram_3,24.20 //
tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ /
bhīmam ārtasvaraṃ cakrur bhidyamānā niśācarāḥ // Ram_3,24.21 //
tat sainyaṃ niśitair bāṇair arditaṃ marmabhedibhiḥ /
rāmeṇa na sukhaṃ lebhe śuṣkaṃ vanam ivāgninā // Ram_3,24.22 //
kecid bhīmabalāḥ śūrāḥ śūlān khaḍgān paraśvadhān /
cikṣipuḥ paramakruddhā rāmāya rajanīcarāḥ // Ram_3,24.23 //
tāni bāṇair mahābāhuḥ śastrāṇy āvārya rāghavaḥ /
jahāra samare prāṇāṃś cicheda ca śirodharān // Ram_3,24.24 //
avaśiṣṭāś ca ye tatra viṣaṇṇāś ca niśācarāḥ /
kharam evābhyadhāvanta śaraṇārthaṃ śarārditāḥ // Ram_3,24.25 //
tān sarvān punar ādāya samāśvāsya ca dūṣaṇaḥ /
abhyadhāvata kākutsthaṃ kruddho rudram ivāntakaḥ // Ram_3,24.26 //
nivṛttās tu punaḥ sarve dūṣaṇāśrayanirbhayāḥ /
rāmam evābhyadhāvanta sālatālaśilāyudhāḥ // Ram_3,24.27 //
tad babhūvādbhutaṃ yuddhaṃ tumulaṃ romaharṣaṇam /
rāmasyāsya mahāghoraṃ punas teṣāṃ ca rakṣasām // Ram_3,24.28 //


tad drumāṇāṃ śilānāṃ ca varṣaṃ prāṇaharaṃ mahat /
pratijagrāha dharmātmā rāghavas tīkṣṇasāyakaiḥ // Ram_3,25.1 //
pratigṛhya ca tad varaṃ nimīlita ivarṣabhaḥ /
rāmaḥ krodhaṃ paraṃ bheje vadhārthaṃ sarvarakṣasām // Ram_3,25.2 //
tataḥ krodhasamāviṣṭaḥ pradīpta iva tejasā /
śarair abhyakirat sainyaṃ sarvataḥ sahadūṣaṇam // Ram_3,25.3 //
tataḥ senāpatiḥ kruddho dūṣaṇaḥ śatrudūṣaṇaḥ /
jagrāha giriśṛṅgābhaṃ parighaṃ romaharṣaṇam // Ram_3,25.4 //
veṣṭitaṃ kāñcanaiḥ paṭṭair devasainyābhimardanam /
āyasaiḥ śaṅkubhis tīkṣṇaiḥ kīrṇaṃ paravasokṣitam // Ram_3,25.5 //
vajrāśanisamasparśaṃ paragopuradāraṇam /
taṃ mahoragasaṃkāśaṃ pragṛhya parighaṃ raṇe /
dūṣaṇo 'bhyapatad rāmaṃ krūrakarmā niśācaraḥ // Ram_3,25.6 //
tasyābhipatamānasya dūṣaṇasya sa rāghavaḥ /
dvābhyāṃ śarābhyāṃ cicheda sahastābharaṇau bhujau // Ram_3,25.7 //
bhraṣṭas tasya mahākāyaḥ papāta raṇamūrdhani /
parighaś chinnahastasya śakradhvaja ivāgrataḥ // Ram_3,25.8 //
sa karābhyāṃ vikīrṇābhyāṃ papāta bhuvi dūṣaṇaḥ /
viṣāṇābhyāṃ viśīrṇābhyāṃ manasvīva mahāgajaḥ // Ram_3,25.9 //
dṛṣṭvā taṃ patitaṃ bhūmau dūṣaṇaṃ nihataṃ raṇe /
sādhu sādhv iti kākutsthaṃ sarvabhūtāny apūjayan // Ram_3,25.10 //
etasminn antare kruddhās trayaḥ senāgrayāyinaḥ /
saṃhatyābhyadravan rāmaṃ mṛtyupāśāvapāśitāḥ /
mahākapālaḥ sthūlākṣaḥ pramāthī ca mahābalaḥ // Ram_3,25.11 //
mahākapālo vipulaṃ śūlam udyamya rākṣasaḥ /
sthūlākṣaḥ paṭṭiśaṃ gṛhya pramāthī ca paraśvadham // Ram_3,25.12 //
dṛṣṭvaivāpatatas tāṃs tu rāghavaḥ sāyakaiḥ śitaiḥ /
tīkṣṇāgraiḥ pratijagrāha samprāptān atithīn iva // Ram_3,25.13 //
mahākapālasya śiraś cicheda raghunandanaḥ /
asaṃkhyeyais tu bāṇaughaiḥ pramamātha pramāthinam // Ram_3,25.14 //
sthūlākṣasyākṣiṇī tīkṣṇaiḥ pūrayāmāsa sāyakaiḥ /
sa papāta hato bhūmau viṭapīva mahādrumaḥ // Ram_3,25.15 //
tataḥ pāvakasaṃkāśair hemavajravibhūṣitaiḥ /
jaghanaśeṣaṃ tejasvī tasya sainyasya sāyakaiḥ // Ram_3,25.16 //
te rukmapuṅkhā viśikhāḥ sadhūmā iva pāvakāḥ /
nijaghnus tāni rakṣāṃsi vajrā iva mahādrumān // Ram_3,25.17 //
rakṣasāṃ tu śataṃ rāmaḥ śatenaikena karṇinā /
sahasraṃ ca sahasreṇa jaghāna raṇamūrdhani // Ram_3,25.18 //
tair bhinnavarmābharaṇāś chinnabhinnaśarāsanāḥ /
nipetuḥ śoṇitādigdhā dharaṇyāṃ rajanīcarāḥ // Ram_3,25.19 //
tair muktakeśaiḥ samare patitaiḥ śoṇitokṣitaiḥ /
āstīrṇā vasudhā kṛtsnā mahāvediḥ kuśair iva // Ram_3,25.20 //
kṣaṇena tu mahāghoraṃ vanaṃ nihatarākṣasam /
babhūva nirayaprakhyaṃ māṃsaśoṇitakardamam // Ram_3,25.21 //
caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām /
hatāny ekena rāmeṇa mānuṣeṇa padātinā // Ram_3,25.22 //
tasya sainyasya sarvasya kharaḥ śeṣo mahārathaḥ /
rākṣasas triśirāś caiva rāmaś ca ripusūdanaḥ // Ram_3,25.23 //
tatas tu tad bhīmabalaṃ mahāhave samīkṣya rāmeṇa hataṃ balīyasā /
rathena rāmaṃ mahatā kharas tataḥ samāsasādendra ivodyatāśaniḥ // Ram_3,25.24 //


kharaṃ tu rāmābhimukhaṃ prayāntaṃ vāhinīpatiḥ /
rākṣasas triśirā nāma saṃnipatyedam abravīt // Ram_3,26.1 //
māṃ niyojaya vikrānta saṃnivartasva sāhasāt /
paśya rāmaṃ mahābāhuṃ saṃyuge vinipātitam // Ram_3,26.2 //
pratijānāmi te satyam āyudhaṃ cāham ālabhe /
yathā rāmaṃ vadhiṣyāmi vadhārhaṃ sarvarakṣasām // Ram_3,26.3 //
ahaṃ vāsya raṇe mṛtyur eṣa vā samare mama /
vinivartya raṇotsāhaṃ muhūrtaṃ prāśniko bhava // Ram_3,26.4 //
prahṛṣṭo vā hate rāme janasthānaṃ prayāsyasi /
mayi vā nihate rāmaṃ saṃyugāyopayāsyasi // Ram_3,26.5 //
kharas triśirasā tena mṛtyulobhāt prasāditaḥ /
gaccha yudhyety anujñāto rāghavābhimukho yayau // Ram_3,26.6 //
triśirāś ca rathenaiva vājiyuktena bhāsvatā /
abhyadravad raṇe rāmaṃ triśṛṅga iva parvataḥ // Ram_3,26.7 //
śaradhārāsamūhān sa mahāmegha ivotsṛjan /
vyasṛjat sadṛśaṃ nādaṃ jalārdrasyeva dundubheḥ // Ram_3,26.8 //
āgacchantaṃ triśirasaṃ rākṣasaṃ prekṣya rāghavaḥ /
dhanuṣā pratijagrāha vidhunvan sāyakāñ śitān // Ram_3,26.9 //
sa samprahāras tumulo rāmatriśirasor mahān /
babhūvātīva balinoḥ siṃhakuñjarayor iva // Ram_3,26.10 //
tatas triśirasā bāṇair lalāṭe tāḍitas tribhiḥ /
amarṣī kupito rāmaḥ saṃrabdham idam abravīt // Ram_3,26.11 //
aho vikramaśūrasya rākṣasasyedṛśaṃ balam /
puṣpair iva śarair yasya lalāṭe 'smi parikṣataḥ /
mamāpi pratigṛhṇīṣva śarāṃś cāpaguṇacyutān // Ram_3,26.12 //
evam uktvā tu saṃrabdhaḥ śarān āśīviṣopamān /
triśirovakṣasi kruddho nijaghāna caturdaśa // Ram_3,26.13 //
caturbhis turagān asya śaraiḥ saṃnataparvabhiḥ /
nyapātayata tejasvī caturas tasya vājinaḥ // Ram_3,26.14 //
aṣṭabhiḥ sāyakaiḥ sūtaṃ rathopasthe nyapātayat /
rāmaś cicheda bāṇena dhvajaṃ cāsya samucchritam // Ram_3,26.15 //
tato hatarathāt tasmād utpatantaṃ niśācaram /
bibheda rāmas taṃ bāṇair hṛdaye so 'bhavaj jaḍaḥ // Ram_3,26.16 //
sāyakaiś cāprameyātmā sāmarṣas tasya rakṣasaḥ /
śirāṃsy apātayat trīṇi vegavadbhis tribhiḥ śataiḥ // Ram_3,26.17 //
sa bhūmau śoṇitodgārī rāmabāṇābhipīḍitaḥ /
nyapatat patitaiḥ pūrvaṃ svaśirobhir niśācaraḥ // Ram_3,26.18 //
hataśeṣās tato bhagnā rākṣasāḥ kharasaṃśrayāḥ /
dravanti sma na tiṣṭhanti vyāghratrastā mṛgā iva // Ram_3,26.19 //
tān kharo dravato dṛṣṭvā nivartya ruṣitaḥ svayam /
rāmam evābhidudrāva rāhuś candramasaṃ yathā // Ram_3,26.20 //


nihataṃ dūṣaṇaṃ dṛṣṭvā raṇe triśirasā saha /
kharasyāpy abhavat trāso dṛṣṭvā rāmasya vikramam // Ram_3,27.1 //
sa dṛṣṭvā rākṣasaṃ sainyam aviṣahyaṃ mahābalam /
hatam ekena rāmeṇa dūṣaṇas triśirā api // Ram_3,27.2 //
tad balaṃ hatabhūyiṣṭhaṃ vimanāḥ prekṣya rākṣasaḥ /
āsasāda kharo rāmaṃ namucir vāsavaṃ yathā // Ram_3,27.3 //
vikṛṣya balavac cāpaṃ nārācān raktabhojanān /
kharaś cikṣepa rāmāya kruddhān āśīviṣān iva // Ram_3,27.4 //
jyāṃ vidhunvan subahuśaḥ śikṣayāstrāṇi darśayan /
cacāra samare mārgāñ śarai rathagataḥ kharaḥ // Ram_3,27.5 //
sa sarvāś ca diśo bāṇaiḥ pradiśaś ca mahārathaḥ /
pūrayāmāsa taṃ dṛṣṭvā rāmo 'pi sumahad dhanuḥ // Ram_3,27.6 //
sa sāyakair durviṣahaiḥ sasphuliṅgair ivāgnibhiḥ /
nabhaś cakārāvivaraṃ parjanya iva vṛṣṭibhiḥ // Ram_3,27.7 //
tad babhūva śitair bāṇaiḥ khararāmavisarjitaiḥ /
paryākāśam anākāśaṃ sarvataḥ śarasaṃkulam // Ram_3,27.8 //
śarajālāvṛtaḥ sūryo na tadā sma prakāśate /
anyonyavadhasaṃrambhād ubhayoḥ samprayudhyatoḥ // Ram_3,27.9 //
tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ /
ājaghāna raṇe rāmaṃ totrair iva mahādvipam // Ram_3,27.10 //
taṃ rathasthaṃ dhanuṣpāṇiṃ rākṣasaṃ paryavasthitam /
dadṛśuḥ sarvabhūtāni pāśahastam ivāntakam // Ram_3,27.11 //
taṃ siṃham iva vikrāntaṃ siṃhavikrāntagāminam /
dṛṣṭvā nodvijate rāmaḥ siṃhaḥ kṣudramṛgaṃ yathā // Ram_3,27.12 //
tataḥ sūryanikāśena rathena mahatā kharaḥ /
āsasāda raṇe rāmaṃ pataṃga iva pāvakam // Ram_3,27.13 //
tato 'sya saśaraṃ cāpaṃ muṣṭideśe mahātmanaḥ /
kharaś cicheda rāmasya darśayan pāṇilāghavam // Ram_3,27.14 //
sa punas tv aparān sapta śarān ādāya varmaṇi /
nijaghāna raṇe kruddhaḥ śakrāśanisamaprabhān // Ram_3,27.15 //
tatas tat prahataṃ bāṇaiḥ kharamuktaiḥ suparvabhiḥ /
papāta kavacaṃ bhūmau rāmasyādityavarcasaḥ // Ram_3,27.16 //
sa śarair arpitaḥ kruddhaḥ sarvagātreṣu rāghavaḥ /
rarāja samare rāmo vidhūmo 'gnir iva jvalan // Ram_3,27.17 //
tato gambhīranirhrādaṃ rāmaḥ śatrunibarhaṇaḥ /
cakārāntāya sa ripoḥ sajyam anyan mahad dhanuḥ // Ram_3,27.18 //
sumahad vaiṣṇavaṃ yat tad atisṛṣṭaṃ maharṣiṇā /
varaṃ tad dhanur udyamya kharaṃ samabhidhāvata // Ram_3,27.19 //
tataḥ kanakapuṅkhais tu śaraiḥ saṃnataparvabhiḥ /
cicheda rāmaḥ saṃkruddhaḥ kharasya samare dhvajam // Ram_3,27.20 //
sa darśanīyo bahudhā vicchinnaḥ kāñcano dhvajaḥ /
jagāma dharaṇīṃ sūryo devatānām ivājñayā // Ram_3,27.21 //
taṃ caturbhiḥ kharaḥ kruddho rāmaṃ gātreṣu mārgaṇaiḥ /
vivyādha hṛdi marmajño mātaṃgam iva tomaraiḥ // Ram_3,27.22 //
sa rāmo bahubhir bāṇaiḥ kharakārmukaniḥsṛtaiḥ /
viddho rudhirasiktāṅgo babhūva ruṣito bhṛśam // Ram_3,27.23 //
sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya paramāhave /
mumoca parameṣvāsaḥ ṣaṭ śarān abhilakṣitān // Ram_3,27.24 //
śirasy ekena bāṇena dvābhyāṃ bāhvor athārpayat /
tribhiś candrārdhavaktraiś ca vakṣasy abhijaghāna ha // Ram_3,27.25 //
tataḥ paścān mahātejā nārācān bhāskaropamān /
jighāṃsū rākṣasaṃ kruddhas trayodaśa śilāśitān // Ram_3,27.26 //
tato 'sya yugam ekena caturbhiś caturo hayān /
ṣaṣṭhena ca śiraḥ saṃkhye cicheda kharasāratheḥ // Ram_3,27.27 //
tribhis triveṇuṃ balavān dvābhyām akṣaṃ mahābalaḥ /
dvādaśena tu bāṇena kharasya saśaraṃ dhanuḥ // Ram_3,27.28*1 //
chittvā vajranikāśena rāghavaḥ prahasann iva /
trayodaśenendrasamo bibheda samare kharam // Ram_3,27.28*2 //
prabhagnadhanvā viratho hatāśvo hatasārathiḥ /
gadāpāṇir avaplutya tasthau bhūmau kharas tadā // Ram_3,27.29 //
tat karma rāmasya mahārathasya sametya devāś ca maharṣayaś ca /
apūjayan prāñjalayaḥ prahṛṣṭās tadā vimānāgragatāḥ sametāḥ // Ram_3,27.30 //


kharaṃ tu virathaṃ rāmo gadāpāṇim avasthitam /
mṛdupūrvaṃ mahātejāḥ paruṣaṃ vākyam abravīt // Ram_3,28.1 //
gajāśvarathasambādhe bale mahati tiṣṭhatā /
kṛtaṃ sudāruṇaṃ karma sarvalokajugupsitam // Ram_3,28.2 //
udvejanīyo bhūtānāṃ nṛśaṃsaḥ pāpakarmakṛt /
trayāṇām api lokānām īśvaro 'pi na tiṣṭhati // Ram_3,28.3 //
karma lokaviruddhaṃ tu kurvāṇaṃ kṣaṇadācara /
tīkṣṇaṃ sarvajano hanti sarpaṃ duṣṭam ivāgatam // Ram_3,28.4 //
lobhāt pāpāni kurvāṇaḥ kāmād vā yo na budhyate /
bhraṣṭaḥ paśyati tasyāntaṃ brāhmaṇī karakād iva // Ram_3,28.5 //
vasato daṇḍakāraṇye tāpasān dharmacāriṇaḥ /
kiṃ nu hatvā mahābhāgān phalaṃ prāpsyasi rākṣasa // Ram_3,28.6 //
na ciraṃ pāpakarmāṇaḥ krūrā lokajugupsitāḥ /
aiśvaryaṃ prāpya tiṣṭhanti śīrṇamūlā iva drumāḥ // Ram_3,28.7 //
avaśyaṃ labhate kartā phalaṃ pāpasya karmaṇaḥ /
ghoraṃ paryāgate kāle drumaḥ puṣpam ivārtavam // Ram_3,28.8 //
nacirāt prāpyate loke pāpānāṃ karmaṇāṃ phalam /
saviṣāṇām ivānnānāṃ bhuktānāṃ kṣaṇadācara // Ram_3,28.9 //
pāpam ācaratāṃ ghoraṃ lokasyāpriyam icchatām /
aham āsādito rājā prāṇān hantuṃ niśācara // Ram_3,28.10 //
adya hi tvāṃ mayā muktāḥ śarāḥ kāñcanabhūṣaṇāḥ /
vidārya nipatiṣyanti valmīkam iva pannagāḥ // Ram_3,28.11 //
ye tvayā daṇḍakāraṇye bhakṣitā dharmacāriṇaḥ /
tān adya nihataḥ saṃkhye sasainyo 'nugamiṣyasi // Ram_3,28.12 //
adya tvāṃ nihataṃ bāṇaiḥ paśyantu paramarṣayaḥ /
nirayasthaṃ vimānasthā ye tvayā hiṃsitāḥ purā // Ram_3,28.13 //
prahara tvaṃ yathākāmaṃ kuru yatnaṃ kulādhama /
adya te pātayiṣyāmi śiras tālaphalaṃ yathā // Ram_3,28.14 //
evam uktas tu rāmeṇa kruddhaḥ saṃraktalocanaḥ /
pratyuvāca tato rāmaṃ prahasan krodhamūrchitaḥ // Ram_3,28.15 //
prākṛtān rākṣasān hatvā yuddhe daśarathātmaja /
ātmanā katham ātmānam apraśasyaṃ praśaṃsasi // Ram_3,28.16 //
vikrāntā balavanto vā ye bhavanti nararṣabhāḥ /
kathayanti na te kiṃcit tejasā svena garvitāḥ // Ram_3,28.17 //
prākṛtās tv akṛtātmāno loke kṣatriyapāṃsanāḥ /
nirarthakaṃ vikatthante yathā rāma vikatthase // Ram_3,28.18 //
kulaṃ vyapadiśan vīraḥ samare ko 'bhidhāsyati /
mṛtyukāle hi samprāpte svayam aprastave stavam // Ram_3,28.19 //
sarvathā tu laghutvaṃ te katthanena vidarśitam /
suvarṇapratirūpeṇa tapteneva kuśāgninā // Ram_3,28.20 //
na tu mām iha tiṣṭhantaṃ paśyasi tvaṃ gadādharam /
dharādharam ivākampyaṃ parvataṃ dhātubhiś citam // Ram_3,28.21 //
paryāpto 'haṃ gadāpāṇir hantuṃ prāṇān raṇe tava /
trayāṇām api lokānāṃ pāśahasta ivāntakaḥ // Ram_3,28.22 //
kāmaṃ bahv api vaktavyaṃ tvayi vakṣyāmi na tv aham /
astaṃ gaccheddhi savitā yuddhavighnas tato bhavet // Ram_3,28.23 //
caturdaśa sahasrāṇi rākṣasānāṃ hatāni te /
tvadvināśāt karomy adya teṣām aśrupramārjanam // Ram_3,28.24 //
ity uktvā paramakruddhas tāṃ gadāṃ paramāṅgadaḥ /
kharaś cikṣepa rāmāya pradīptām aśaniṃ yathā // Ram_3,28.25 //
kharabāhupramuktā sā pradīptā mahatī gadā /
bhasma vṛkṣāṃś ca gulmāṃś ca kṛtvāgāt tatsamīpataḥ // Ram_3,28.26 //
tām āpatantīṃ jvalitāṃ mṛtyupāśopamāṃ gadām /
antarikṣagatāṃ rāmaś cicheda bahudhā śaraiḥ // Ram_3,28.27 //
sā viśīrṇā śarair bhinnā papāta dharaṇītale /
gadāmantrauṣadhibalair vyālīva vinipātitā // Ram_3,28.28 //


bhittvā tu tāṃ gadāṃ bāṇai rāghavo dharmavatsalaḥ /
smayamānaḥ kharaṃ vākyaṃ saṃrabdham idam abravīt // Ram_3,29.1 //
etat te balasarvasvaṃ darśitaṃ rākṣasādhama /
śaktihīnataro matto vṛthā tvam avagarjasi // Ram_3,29.2 //
eṣā bāṇavinirbhinnā gadā bhūmitalaṃ gatā /
abhidhānapragalbhasya tava pratyayaghātinī // Ram_3,29.3 //
yat tvayoktaṃ vinaṣṭānām idam aśrupramārjanam /
rākṣasānāṃ karomīti mithyā tad api te vacaḥ // Ram_3,29.4 //
nīcasya kṣudraśīlasya mithyāvṛttasya rakṣasaḥ /
prāṇān apahariṣyāmi garutmān amṛtaṃ yathā // Ram_3,29.5 //
adya te bhinnakaṇṭhasya phenabudbudabhūṣitam /
vidāritasya madbāṇair mahī pāsyati śoṇitam // Ram_3,29.6 //
pāṃsurūṣitasarvāṅgaḥ srastanyastabhujadvayaḥ /
svapsyase gāṃ samāśliṣya durlabhāṃ pramadām iva // Ram_3,29.7 //
pravṛddhanidre śayite tvayi rākṣasapāṃsane /
bhaviṣyanty aśaraṇyānāṃ śaraṇyā daṇḍakā ime // Ram_3,29.8 //
janasthāne hatasthāne tava rākṣasa maccharaiḥ /
nirbhayā vicariṣyanti sarvato munayo vane // Ram_3,29.9 //
adya viprasariṣyanti rākṣasyo hatabāndhavāḥ /
bāṣpārdravadanā dīnā bhayād anyabhayāvahāḥ // Ram_3,29.10 //
adya śokarasajñās tā bhaviṣyanti niśācara /
anurūpakulāḥ patnyo yāsāṃ tvaṃ patir īdṛśaḥ // Ram_3,29.11 //
nṛśaṃsaśīla kṣudrātman nityaṃ brāhmaṇakaṇṭaka /
tvatkṛte śaṅkitair agnau munibhiḥ pātyate haviḥ // Ram_3,29.12 //
tam evam abhisaṃrabdhaṃ bruvāṇaṃ rāghavaṃ raṇe /
kharo nirbhartsayāmāsa roṣāt kharatarasvanaḥ // Ram_3,29.13 //
dṛḍhaṃ khalv avalipto 'si bhayeṣv api ca nirbhayaḥ /
vācyāvācyaṃ tato hi tvaṃ mṛtyuvaśyo na budhyase // Ram_3,29.14 //
kālapāśaparikṣiptā bhavanti puruṣā hi ye /
kāryākāryaṃ na jānanti te nirastaṣaḍindriyāḥ // Ram_3,29.15 //
evam uktvā tato rāmaṃ saṃrudhya bhrukuṭiṃ tataḥ /
sa dadarśa mahāsālam avidūre niśācaraḥ // Ram_3,29.16 //
raṇe praharaṇasyārthe sarvato hy avalokayan /
sa tam utpāṭayāmāsa saṃdṛśya daśanacchadam // Ram_3,29.17 //
taṃ samutkṣipya bāhubhyāṃ vinarditvā mahābalaḥ /
rāmam uddiśya cikṣepa hatas tvam iti cābravīt // Ram_3,29.18 //
tam āpatantaṃ bāṇaughaiś chittvā rāmaḥ pratāpavān /
roṣam āhārayat tīvraṃ nihantuṃ samare kharam // Ram_3,29.19 //
jātasvedas tato rāmo roṣād raktāntalocanaḥ /
nirbibheda sahasreṇa bāṇānāṃ samare kharam // Ram_3,29.20 //
tasya bāṇāntarād raktaṃ bahu susrāva phenilam /
gireḥ prasravaṇasyeva toyadhārāparisravaḥ // Ram_3,29.21 //
vihvalaḥ sa kṛto bāṇaiḥ kharo rāmeṇa saṃyuge /
matto rudhiragandhena tam evābhyadravad drutam // Ram_3,29.22 //
tam āpatantaṃ saṃrabdhaṃ kṛtāstro rudhirāplutam /
apāsarpat pratipadaṃ kiṃcit tvaritavikramaḥ // Ram_3,29.23 //
tataḥ pāvakasaṃkāśaṃ vadhāya samare śaram /
kharasya rāmo jagrāha brahmadaṇḍam ivāparam // Ram_3,29.24 //
sa tad dattaṃ maghavatā surarājena dhīmatā /
saṃdadhe ca sa dharmātmā mumoca ca kharaṃ prati // Ram_3,29.25 //
sa vimukto mahābāṇo nirghātasamaniḥsvanaḥ /
rāmeṇa dhanur udyamya kharasyorasi cāpatat // Ram_3,29.26 //
sa papāta kharo bhūmau dahyamānaḥ śarāgninā /
rudreṇaiva vinirdagdhaḥ śvetāraṇye yathāndhakaḥ // Ram_3,29.27 //
sa vṛtra iva vajreṇa phenena namucir yathā /
balo vendrāśanihato nipapāta hataḥ kharaḥ // Ram_3,29.28 //
tato rājarṣayaḥ sarve saṃgatāḥ paramarṣayaḥ /
sabhājya muditā rāmam idaṃ vacanam abruvan // Ram_3,29.29 //
etadarthaṃ mahātejā mahendraḥ pākaśāsanaḥ /
śarabhaṅgāśramaṃ puṇyam ājagāma puraṃdaraḥ // Ram_3,29.30 //
ānītas tvam imaṃ deśam upāyena maharṣibhiḥ /
eṣāṃ vadhārthaṃ krūrāṇāṃ rakṣasāṃ pāpakarmaṇām // Ram_3,29.31 //
tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā daśarathātmaja /
sukhaṃ dharmaṃ cariṣyanti daṇḍakeṣu maharṣayaḥ // Ram_3,29.32 //
etasminn antare vīro lakṣmaṇaḥ saha sītayā /
giridurgād viniṣkramya saṃviveśāśramaṃ sukhī // Ram_3,29.33 //
tato rāmas tu vijayī pūjyamāno maharṣibhiḥ /
praviveśāśramaṃ vīro lakṣmaṇenābhivāditaḥ // Ram_3,29.34 //
taṃ dṛṣṭvā śatruhantāraṃ maharṣīṇāṃ sukhāvaham /
babhūva hṛṣṭā vaidehī bhartāraṃ pariṣasvaje // Ram_3,29.35 //


tataḥ śūrpaṇakhā dṛṣṭvā sahasrāṇi caturdaśa /
hatāny ekena rāmeṇa rakṣasāṃ bhīmakarmaṇām // Ram_3,30.1 //
dūṣaṇaṃ ca kharaṃ caiva hataṃ triśirasaṃ raṇe /
dṛṣṭvā punar mahānādaṃ nanāda jaladopamā // Ram_3,30.2 //
sā dṛṣṭvā karma rāmasya kṛtam anyaiḥ suduṣkaram /
jagāma paramodvignā laṅkāṃ rāvaṇapālitām // Ram_3,30.3 //
sā dadarśa vimānāgre rāvaṇaṃ dīptatejasam /
upopaviṣṭaṃ sacivair marudbhir iva vāsavam // Ram_3,30.4 //
āsīnaṃ sūryasaṃkāśe kāñcane paramāsane /
rukmavedigataṃ prājyaṃ jvalantam iva pāvakam // Ram_3,30.5 //
devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām /
ajeyaṃ samare śūraṃ vyāttānanam ivāntakam // Ram_3,30.6 //
devāsuravimardeṣu vajrāśanikṛtavraṇam /
airāvataviṣāṇāgrair utkṛṣṭakiṇavakṣasam // Ram_3,30.7 //
viṃśadbhujaṃ daśagrīvaṃ darśanīyaparicchadam /
viśālavakṣasaṃ vīraṃ rājalakṣmaṇalakṣitam // Ram_3,30.8 //
snigdhavaiḍūryasaṃkāśaṃ taptakāñcanakuṇḍalam /
subhujaṃ śukladaśanaṃ mahāsyaṃ parvatopamam // Ram_3,30.9 //
viṣṇucakranipātaiś ca śataśo devasaṃyuge /
āhatāṅgaṃ samastaiś ca devapraharaṇais tathā // Ram_3,30.10 //
akṣobhyāṇāṃ samudrāṇāṃ kṣobhaṇaṃ kṣiprakāriṇam /
kṣeptāraṃ parvatāgrāṇāṃ surāṇāṃ ca pramardanam // Ram_3,30.11 //
ucchettāraṃ ca dharmāṇāṃ paradārābhimarśanam /
sarvadivyāstrayoktāraṃ yajñavighnakaraṃ sadā // Ram_3,30.12 //
purīṃ bhogavatīṃ gatvā parājitya ca vāsukim /
takṣakasya priyāṃ bhāryāṃ parājitya jahāra yaḥ // Ram_3,30.13 //
kailāsaṃ parvataṃ gatvā vijitya naravāhanam /
vimānaṃ puṣpakaṃ tasya kāmagaṃ vai jahāra yaḥ // Ram_3,30.14 //
vanaṃ caitrarathaṃ divyaṃ nalinīṃ nandanaṃ vanam /
vināśayati yaḥ krodhād devodyānāni vīryavān // Ram_3,30.15 //
candrasūryau mahābhāgāv uttiṣṭhantau paraṃtapau /
nivārayati bāhubhyāṃ yaḥ śailaśikharopamaḥ // Ram_3,30.16 //
daśavarṣasahasrāṇi tapas taptvā mahāvane /
purā svayambhuve dhīraḥ śirāṃsy upajahāra yaḥ // Ram_3,30.17 //
devadānavagandharva- piśācapatagoragaiḥ /
abhayaṃ yasya saṃgrāme mṛtyuto mānuṣād ṛte // Ram_3,30.18 //
mantrair abhiṣutaṃ puṇyam adhvareṣu dvijātibhiḥ /
havirdhāneṣu yaḥ somam upahanti mahābalaḥ // Ram_3,30.19 //
āptayajñaharaṃ krūraṃ brahmaghnaṃ duṣṭacāriṇam /
karkaśaṃ niranukrośaṃ prajānām ahite ratam /
rāvaṇaṃ sarvabhūtānāṃ sarvalokabhayāvaham // Ram_3,30.20 //
rākṣasī bhrātaraṃ krūraṃ sā dadarśa mahābalam /
taṃ divyavastrābharaṇaṃ divyamālyopaśobhitam /
rākṣasendraṃ mahābhāgaṃ paulastyakulanandanam // Ram_3,30.21 //
tam abravīd dīptaviśālalocanaṃ pradarśayitvā bhayamohamūrchitā /
sudāruṇaṃ vākyam abhītacāriṇī mahātmanā śūrpaṇakhā virūpitā // Ram_3,30.22 //


tataḥ śūrpaṇakhā dīnā rāvaṇaṃ lokarāvaṇam /
amātyamadhye saṃkruddhā paruṣaṃ vākyam abravīt // Ram_3,31.1 //
pramattaḥ kāmabhogeṣu svairavṛtto niraṅkuśaḥ /
samutpannaṃ bhayaṃ ghoraṃ boddhavyaṃ nāvabudhyase // Ram_3,31.2 //
saktaṃ grāmyeṣu bhogeṣu kāmavṛttaṃ mahīpatim /
lubdhaṃ na bahu manyante śmaśānāgnim iva prajāḥ // Ram_3,31.3 //
svayaṃ kāryāṇi yaḥ kāle nānutiṣṭhati pārthivaḥ /
sa tu vai saha rājyena taiś ca kāryair vinaśyati // Ram_3,31.4 //
ayuktacāraṃ durdarśam asvādhīnaṃ narādhipam /
varjayanti narā dūrān nadīpaṅkam iva dvipāḥ // Ram_3,31.5 //
ye na rakṣanti viṣayam asvādhīnā narādhipāḥ /
te na vṛddhyā prakāśante girayaḥ sāgare yathā // Ram_3,31.6 //
ātmavadbhir vigṛhya tvaṃ devagandharvadānavaiḥ /
ayuktacāraś capalaḥ kathaṃ rājā bhaviṣyasi // Ram_3,31.7 //
yeṣāṃ cāraś ca kośaś ca nayaś ca jayatāṃ vara /
asvādhīnā narendrāṇāṃ prākṛtais te janaiḥ samāḥ // Ram_3,31.8 //
yasmāt paśyanti dūrasthān sarvān arthān narādhipāḥ /
cāreṇa tasmād ucyante rājāno dīrghacakṣuṣaḥ // Ram_3,31.9 //
ayuktacāraṃ manye tvāṃ prākṛtaiḥ sacivair vṛtam /
svajanaṃ ca janasthānaṃ hataṃ yo nāvabudhyase // Ram_3,31.10 //
caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām /
hatāny ekena rāmeṇa kharaś ca sahadūṣaṇaḥ // Ram_3,31.11 //
ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ /
dharṣitaṃ ca janasthānaṃ rāmeṇākliṣṭakarmaṇā // Ram_3,31.12 //
tvaṃ tu lubdhaḥ pramattaś ca parādhīnaś ca rāvaṇa /
viṣaye sve samutpannaṃ bhayaṃ yo nāvabudhyase // Ram_3,31.13 //
tīkṣṇam alpapradātāraṃ pramattaṃ garvitaṃ śaṭham /
vyasane sarvabhūtāni nābhidhāvanti pārthivam // Ram_3,31.14 //
atimāninam agrāhyam ātmasaṃbhāvitaṃ naram /
krodhanaṃ vyasane hanti svajano 'pi narādhipam // Ram_3,31.15 //
nānutiṣṭhati kāryāṇi bhayeṣu na bibheti ca /
kṣipraṃ rājyāc cyuto dīnas tṛṇais tulyo bhaviṣyati // Ram_3,31.16 //
śuṣkakāṣṭhair bhavet kāryaṃ loṣṭair api ca pāṃsubhiḥ /
na tu sthānāt paribhraṣṭaiḥ kāryaṃ syād vasudhādhipaiḥ // Ram_3,31.17 //
upabhuktaṃ yathā vāsaḥ srajo vā mṛditā yathā /
evaṃ rājyāt paribhraṣṭaḥ samartho 'pi nirarthakaḥ // Ram_3,31.18 //
apramattaś ca yo rājā sarvajño vijitendriyaḥ /
kṛtajño dharmaśīlaś ca sa rājā tiṣṭhate ciram // Ram_3,31.19 //
nayanābhyāṃ prasupto 'pi jāgarti nayacakṣuṣā /
vyaktakrodhaprasādaś ca sa rājā pūjyate janaiḥ // Ram_3,31.20 //
tvaṃ tu rāvaṇa durbuddhir guṇair etair vivarjitaḥ /
yasya te 'viditaś cārai rakṣasāṃ sumahān vadhaḥ // Ram_3,31.21 //
parāvamantā viṣayeṣu saṃgato na deśakālapravibhāgatattvavit /
ayuktabuddhir guṇadoṣaniścaye vipannarājyo na cirād vipatsyate // Ram_3,31.22 //
iti svadoṣān parikīrtitāṃs tayā samīkṣya buddhyā kṣaṇadācareśvaraḥ /
dhanena darpeṇa balena cānvito vicintayāmāsa ciraṃ sa rāvaṇaḥ // Ram_3,31.23 //


tataḥ śūrpaṇakhāṃ kruddhāṃ bruvatīṃ paruṣaṃ vacaḥ /
amātyamadhye saṃkruddhaḥ paripapraccha rāvaṇaḥ // Ram_3,32.1 //
kaś ca rāmaḥ kathaṃvīryaḥ kiṃrūpaḥ kiṃparākramaḥ /
kimarthaṃ daṇḍakāraṇyaṃ praviṣṭaś ca suduścaram // Ram_3,32.2 //
āyudhaṃ kiṃ ca rāmasya nihatā yena rākṣasāḥ /
kharaś ca nihataḥ saṃkhye dūṣaṇas triśirās tathā // Ram_3,32.3 //
ity uktā rākṣasendreṇa rākṣasī krodhamūrchitā /
tato rāmaṃ yathānyāyam ākhyātum upacakrame // Ram_3,32.4 //
dīrghabāhur viśālākṣaś cīrakṛṣṇājināmbaraḥ /
kandarpasamarūpaś ca rāmo daśarathātmajaḥ // Ram_3,32.5 //
śakracāpanibhaṃ cāpaṃ vikṛṣya kanakāṅgadam /
dīptān kṣipati nārācān sarpān iva mahāviṣān // Ram_3,32.6 //
nādadānaṃ śarān ghorān na muñcantaṃ mahābalam /
na kārmukaṃ vikarṣantaṃ rāmaṃ paśyāmi saṃyuge // Ram_3,32.7 //
hanyamānaṃ tu tat sainyaṃ paśyāmi śaravṛṣṭibhiḥ /
indreṇevottamaṃ sasyam āhataṃ tv aśmavṛṣṭibhiḥ // Ram_3,32.8 //
rakṣasāṃ bhīmavīryāṇāṃ sahasrāṇi caturdaśa /
nihatāni śarais tīkṣṇais tenaikena padātinā // Ram_3,32.9 //
ardhādhikamuhūrtena kharaś ca sahadūṣaṇaḥ /
ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ // Ram_3,32.10 //
ekā kathaṃcin muktāhaṃ paribhūya mahātmanā /
strīvadhaṃ śaṅkamānena rāmeṇa viditātmanā // Ram_3,32.11 //
bhrātā cāsya mahātejā guṇatas tulyavikramaḥ /
anuraktaś ca bhaktaś ca lakṣmaṇo nāma vīryavān // Ram_3,32.12 //
amarṣī durjayo jetā vikrānto buddhimān balī /
rāmasya dakṣiṇo bāhur nityaṃ prāṇo bahiścaraḥ // Ram_3,32.13 //
rāmasya tu viśālākṣī dharmapatnī yaśasvinī /
sītā nāma varārohā vaidehī tanumadhyamā // Ram_3,32.14 //
naiva devī na gandharvī na yakṣī na ca kiṃnarī /
tathārūpā mayā nārī dṛṣṭapūrvā mahītale // Ram_3,32.15 //
yasya sītā bhaved bhāryā yaṃ ca hṛṣṭā pariṣvajet /
atijīvet sa sarveṣu lokeṣv api puraṃdarāt // Ram_3,32.16 //
sā suśīlā vapuḥślāghyā rūpeṇāpratimā bhuvi /
tavānurūpā bhāryā sā tvaṃ ca tasyās tathā patiḥ // Ram_3,32.17 //
tāṃ tu vistīrṇajaghanāṃ pīnottuṅgapayodharām /
bhāryārthe tu tavānetum udyatāhaṃ varānanām // Ram_3,32.18 //
tāṃ tu dṛṣṭvādya vaidehīṃ pūrṇacandranibhānanām /
manmathasya śarāṇāṃ ca tvaṃ vidheyo bhaviṣyasi // Ram_3,32.19 //
yadi tasyām abhiprāyo bhāryārthe tava jāyate /
śīghram uddhriyatāṃ pādo jayārtham iha dakṣiṇaḥ // Ram_3,32.20 //
kuru priyaṃ tathā teṣāṃ rakṣasāṃ rākṣaseśvara /
vadhāt tasya nṛśaṃsasya rāmasyāśramavāsinaḥ // Ram_3,32.21 //
taṃ śarair niśitair hatvā lakṣmaṇaṃ ca mahāratham /
hatanāthāṃ sukhaṃ sītāṃ yathāvad upabhokṣyase // Ram_3,32.22 //
rocate yadi te vākyaṃ mamaitad rākṣaseśvara /
kriyatāṃ nirviśaṅkena vacanaṃ mama rāghava // Ram_3,32.23 //
niśamya rāmeṇa śarair ajihmagair hatāñ janasthānagatān niśācarān /
kharaṃ ca buddhvā nihataṃ ca dūṣaṇaṃ tvam adya kṛtyaṃ pratipattum arhasi // Ram_3,32.24 //


tataḥ śūrpaṇakhāvākyaṃ tac chrutvā romaharṣaṇam /
sacivān abhyanujñāya kāryaṃ buddhvā jagāma ha // Ram_3,33.1 //
tat kāryam anugamyātha yathāvad upalabhya ca /
doṣāṇāṃ ca guṇānāṃ ca sampradhārya balābalam // Ram_3,33.2 //
iti kartavyam ity eva kṛtvā niścayam ātmanaḥ /
sthirabuddhis tato ramyāṃ yānaśālāṃ jagāma ha // Ram_3,33.3 //
yānaśālāṃ tato gatvā pracchanno rākṣasādhipaḥ /
sūtaṃ saṃcodayāmāsa rathaḥ saṃyujyatām iti // Ram_3,33.4 //
evam uktaḥ kṣaṇenaiva sārathir laghuvikramaḥ /
rathaṃ saṃyojayāmāsa tasyābhimatam uttamam // Ram_3,33.5 //
kāñcanaṃ ratham āsthāya kāmagaṃ ratnabhūṣitam /
piśācavadanair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ // Ram_3,33.6 //
meghapratimanādena sa tena dhanadānujaḥ /
rākṣasādhipatiḥ śrīmān yayau nadanadīpatim // Ram_3,33.7 //
sa śvetavālavyasanaḥ śvetacchattro daśānanaḥ /
snigdhavaiḍūryasaṃkāśas taptakāñcanabhūṣaṇaḥ // Ram_3,33.8 //
daśāsyo viṃśatibhujo darśanīyaparicchadaḥ /
tridaśārir munīndraghno daśaśīrṣa ivādrirāṭ // Ram_3,33.9 //
kāmagaṃ ratham āsthāya śuśubhe rākṣasādhipaḥ /
vidyunmaṇḍalavān meghaḥ sabalāka ivāmbare // Ram_3,33.10 //
saśailaṃ sāgarānūpaṃ vīryavān avalokayan /
nānāpuṣpaphalair vṛkṣair anukīrṇaṃ sahasraśaḥ // Ram_3,33.11 //
śītamaṅgalatoyābhiḥ padminībhiḥ samantataḥ /
viśālair āśramapadair vedimadbhiḥ samāvṛtam // Ram_3,33.12 //
kadalyāḍhakīsambādhaṃ nālikeropaśobhitam /
sālais tālais tamālaiś ca tarubhiś ca supuṣpitaiḥ // Ram_3,33.13 //
atyantaniyatāhāraiḥ śobhitaṃ paramarṣibhiḥ /
nāgaiḥ suparṇair gandharvaiḥ kiṃnaraiś ca sahasraśaḥ // Ram_3,33.14 //
jitakāmaiś ca siddhaiś ca cāraṇaiś copaśobhitam /
ājair vaikhānasair māṣair vālakhilyair marīcipaiḥ // Ram_3,33.15 //
divyābharaṇamālyābhir divyarūpābhir āvṛtam /
krīḍāratividhijñābhir apsarobhiḥ sahasraśaḥ // Ram_3,33.16 //
sevitaṃ devapatnībhiḥ śrīmatībhiḥ śriyā vṛtam /
devadānavasaṃghaiś ca caritaṃ tv amṛtāśibhiḥ // Ram_3,33.17 //
haṃsakrauñcaplavākīrṇaṃ sārasaiḥ saṃpraṇāditam /
vaiḍūryaprastaraṃ ramyaṃ snigdhaṃ sāgaratejasā // Ram_3,33.18 //
pāṇḍurāṇi viśālāni divyamālyayutāni ca /
tūryagītābhijuṣṭāni vimānāni samantataḥ // Ram_3,33.19 //
tapasā jitalokānāṃ kāmagāny abhisaṃpatan /
gandharvāpsarasaś caiva dadarśa dhanadānujaḥ // Ram_3,33.20 //
niryāsarasamūlānāṃ candanānāṃ sahasraśaḥ /
vanāni paśyan saumyāni ghrāṇatṛptikarāṇi ca // Ram_3,33.21 //
agarūṇāṃ ca mukhyānāṃ vanāny upavanāni ca /
takkolānāṃ ca jātyānāṃ phalānāṃ ca sugandhinām // Ram_3,33.22 //
puṣpāṇi ca tamālasya gulmāni maricasya ca /
muktānāṃ ca samūhāni śuṣyamāṇāni tīrataḥ // Ram_3,33.23 //
śaṅkhānāṃ prastaraṃ caiva pravālanicayaṃ tathā /
kāñcanāni ca śailāni rājatāni ca sarvaśaḥ // Ram_3,33.24 //
prasravāṇi manojñāni prasannāni hradāni ca /
dhanadhānyopapannāni strīratnair āvṛtāni ca // Ram_3,33.25 //
hastyaśvarathagāḍhāni nagarāṇy avalokayan /
taṃ samaṃ sarvataḥ snigdhaṃ mṛdusaṃsparśamārutam // Ram_3,33.26 //
anūpaṃ sindhurājasya dadarśa tridivopamam /
tatrāpaśyat sa meghābhaṃ nyagrodham ṛṣibhir vṛtam // Ram_3,33.27 //
samantād yasya tāḥ śākhāḥ śatayojanam āyatāḥ /
yasya hastinam ādāya mahākāyaṃ ca kacchapam /
bhakṣārthaṃ garuḍaḥ śākhām ājagāma mahābalaḥ // Ram_3,33.28 //
tasya tāṃ sahasā śākhāṃ bhāreṇa patagottamaḥ /
suparṇaḥ parṇabahulāṃ babhañjātha mahābalaḥ // Ram_3,33.29 //
tatra vaikhānasā māṣā vālakhilyā marīcipāḥ /
ajā babhūvur dhūmrāś ca saṃgatāḥ paramarṣayaḥ // Ram_3,33.30 //
teṣāṃ dayārthaṃ garuḍas tāṃ śākhāṃ śatayojanām /
jagāmādāya vegena tau cobhau gajakacchapau // Ram_3,33.31 //
ekapādena dharmātmā bhakṣayitvā tad āmiṣam /
niṣādaviṣayaṃ hatvā śākhayā patagottamaḥ /
praharṣam atulaṃ lebhe mokṣayitvā mahāmunīn // Ram_3,33.32 //
sa tenaiva praharṣeṇa dviguṇīkṛtavikramaḥ /
amṛtānayanārthaṃ vai cakāra matimān matim // Ram_3,33.33 //
ayojālāni nirmathya bhittvā ratnagṛhaṃ varam /
mahendrabhavanād guptam ājahārāmṛtaṃ tataḥ // Ram_3,33.34 //
taṃ maharṣigaṇair juṣṭaṃ suparṇakṛtalakṣaṇam /
nāmnā subhadraṃ nyagrodhaṃ dadarśa dhanadānujaḥ // Ram_3,33.35 //
taṃ tu gatvā paraṃ pāraṃ samudrasya nadīpateḥ /
dadarśāśramam ekānte puṇye ramye vanāntare // Ram_3,33.36 //
tatra kṛṣṇājinadharaṃ jaṭāvalkaladhāriṇam /
dadarśa niyatāhāraṃ mārīcaṃ nāma rākṣasam // Ram_3,33.37 //
sa rāvaṇaḥ samāgamya vidhivat tena rakṣasā /
tataḥ paścād idaṃ vākyam abravīd vākyakovidaḥ // Ram_3,33.38 //


mārīca śrūyatāṃ tāta vacanaṃ mama bhāṣataḥ /
ārto 'smi mama cārtasya bhavān hi paramā gatiḥ // Ram_3,34.1 //
jānīṣe tvaṃ janasthānaṃ bhrātā yatra kharo mama /
dūṣaṇaś ca mahābāhuḥ svasā śūrpaṇakhā ca me // Ram_3,34.2 //
triśirāś ca mahātejā rākṣasaḥ piśitāśanaḥ /
anye ca bahavaḥ śūrā labdhalakṣā niśācarāḥ // Ram_3,34.3 //
vasanti manniyogena adhivāsaṃ ca rākṣasaḥ /
bādhamānā mahāraṇye munīn ye dharmacāriṇaḥ // Ram_3,34.4 //
caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām /
śūrāṇāṃ labdhalakṣāṇāṃ kharacittānuvartinām // Ram_3,34.5 //
te tv idānīṃ janasthāne vasamānā mahābalāḥ /
saṃgatāḥ param āyattā rāmeṇa saha saṃyuge // Ram_3,34.6 //
tena saṃjātaroṣeṇa rāmeṇa raṇamūrdhani /
anuktvā paruṣaṃ kiṃcic charair vyāpāritaṃ dhanuḥ // Ram_3,34.7 //
caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām /
nihatāni śarais tīkṣṇair mānuṣeṇa padātinā // Ram_3,34.8 //
kharaś ca nihataḥ saṃkhye dūṣaṇaś ca nipātitaḥ /
hatvā triśirasaṃ cāpi nirbhayā daṇḍakāḥ kṛtāḥ // Ram_3,34.9 //
pitrā nirastaḥ kruddhena sabhāryaḥ kṣīṇajīvitaḥ /
sa hantā tasya sainyasya rāmaḥ kṣatriyapāṃsanaḥ // Ram_3,34.10 //
aśīlaḥ karkaśas tīkṣṇo mūrkho lubdho 'jitendriyaḥ /
tyaktadharmas tv adharmātmā bhūtānām ahite rataḥ // Ram_3,34.11 //
yena vairaṃ vināraṇye sattvam āśritya kevalam /
karṇanāsāpahāreṇa bhaginī me virūpitā // Ram_3,34.12 //
tasya bhāryāṃ janasthānāt sītāṃ surasutopamām /
ānayiṣyāmi vikramya sahāyas tatra me bhava // Ram_3,34.13 //
tvayā hy ahaṃ sahāyena pārśvasthena mahābala /
bhrātṛbhiś ca surān yuddhe samagrān nābhicintaye // Ram_3,34.14 //
tat sahāyo bhava tvaṃ me samartho hy asi rākṣasa /
vīrye yuddhe ca darpe ca na hy asti sadṛśas tava // Ram_3,34.15 //
etadartham ahaṃ prāptas tvatsamīpaṃ niśācara /
śṛṇu tat karma sāhāyye yat kāryaṃ vacanān mama // Ram_3,34.16 //
sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ /
āśrame tasya rāmasya sītāyāḥ pramukhe cara // Ram_3,34.17 //
tvāṃ tu niḥsaṃśayaṃ sītā dṛṣṭvā tu mṛgarūpiṇam /
gṛhyatām iti bhartāraṃ lakṣmaṇaṃ cābhidhāsyati // Ram_3,34.18 //
tatas tayor apāye tu śūnye sītāṃ yathāsukham /
nirābādho hariṣyāmi rāhuś candraprabhām iva // Ram_3,34.19 //
tataḥ paścāt sukhaṃ rāme bhāryāharaṇakarśite /
viśrabdhaḥ prahariṣyāmi kṛtārthenāntarātmanā // Ram_3,34.20 //
tasya rāmakathāṃ śrutvā mārīcasya mahātmanaḥ /
śuṣkaṃ samabhavad vaktraṃ paritrasto babhūva ca // Ram_3,34.21 //
sa rāvaṇaṃ trastaviṣaṇṇacetā mahāvane rāmaparākramajñaḥ /
kṛtāñjalis tattvam uvāca vākyaṃ hitaṃ ca tasmai hitam ātmanaś ca // Ram_3,34.22 //


tac chrutvā rākṣasendrasya vākyaṃ vākyaviśāradaḥ /
pratyuvāca mahāprājño mārīco rākṣaseśvaram // Ram_3,35.1 //
sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ /
apriyasya ca pathyasya vaktā śrotā ca durlabhaḥ // Ram_3,35.2 //
na nūnaṃ budhyase rāmaṃ mahāvīryaṃ guṇonnatam /
ayuktacāraś capalo mahendravaruṇopamam // Ram_3,35.3 //
api svasti bhavet tāta sarveṣāṃ bhuvi rakṣasām /
api rāmo na saṃkruddhaḥ kuryāl lokam arākṣasam // Ram_3,35.4 //
api te jīvitāntāya notpannā janakātmajā /
api sītā nimittaṃ ca na bhaved vyasanaṃ mahat // Ram_3,35.5 //
api tvām īśvaraṃ prāpya kāmavṛttaṃ niraṅkuśam /
na vinaśyet purī laṅkā tvayā saha sarākṣasā // Ram_3,35.6 //
tvadvidhaḥ kāmavṛtto hi duḥśīlaḥ pāpamantritaḥ /
ātmānaṃ svajanaṃ rāṣṭraṃ sa rājā hanti durmatiḥ // Ram_3,35.7 //
na ca pitrā parityakto nāmaryādaḥ kathaṃcana /
na lubdho na ca duḥśīlo na ca kṣatriyapāṃsanaḥ // Ram_3,35.8 //
na ca dharmaguṇair hīnaḥ kausalyānandavardhanaḥ /
na ca tīkṣṇo hi bhūtānāṃ sarveṣāṃ ca hite rataḥ // Ram_3,35.9 //
vañcitaṃ pitaraṃ dṛṣṭvā kaikeyyā satyavādinam /
kariṣyāmīti dharmātmā tataḥ pravrajito vanam // Ram_3,35.10 //
kaikeyyāḥ priyakāmārthaṃ pitur daśarathasya ca /
hitvā rājyaṃ ca bhogāṃś ca praviṣṭo daṇḍakāvanam // Ram_3,35.11 //
na rāmaḥ karkaśas tāta nāvidvān nājitendriyaḥ /
anṛtaṃ na śrutaṃ caiva naiva tvaṃ vaktum arhasi // Ram_3,35.12 //
rāmo vigrahavān dharmaḥ sādhuḥ satyaparākramaḥ /
rājā sarvasya lokasya devānām iva vāsavaḥ // Ram_3,35.13 //
kathaṃ tvaṃ tasya vaidehīṃ rakṣitāṃ svena tejasā /
icchasi prasabhaṃ hartuṃ prabhām iva vivasvataḥ // Ram_3,35.14 //
śarārciṣam anādhṛṣyaṃ cāpakhaḍgendhanaṃ raṇe /
rāmāgniṃ sahasā dīptaṃ na praveṣṭuṃ tvam arhasi // Ram_3,35.15 //
dhanurvyāditadīptāsyaṃ śarārciṣam amarṣaṇam /
cāpabāṇadharaṃ vīraṃ śatrusenāpahāriṇam // Ram_3,35.16 //
rājyaṃ sukhaṃ ca saṃtyajya jīvitaṃ ceṣṭam ātmanaḥ /
nātyāsādayituṃ tāta rāmāntakam ihārhasi // Ram_3,35.17 //
aprameyaṃ hi tattejo yasya sā janakātmajā /
na tvaṃ samarthas tāṃ hartuṃ rāmacāpāśrayāṃ vane // Ram_3,35.18 //
prāṇebhyo 'pi priyatarā bhāryā nityam anuvratā /
dīptasyeva hutāśasya śikhā sītā sumadhyamā // Ram_3,35.19 //
kim udyamaṃ vyartham imaṃ kṛtvā te rākṣasādhipa /
dṛṣṭaś cet tvaṃ raṇe tena tadantaṃ tava jīvitam /
jīvitaṃ ca sukhaṃ caiva rājyaṃ caiva sudurlabham // Ram_3,35.20 //
sa sarvaiḥ sacivaiḥ sārdhaṃ vibhīṣaṇapuraskṛtaiḥ /
mantrayitvā tu dharmiṣṭhaiḥ kṛtvā niścayam ātmanaḥ // Ram_3,35.21 //
doṣāṇāṃ ca guṇānāṃ ca sampradhārya balābalam /
ātmanaś ca balaṃ jñātvā rāghavasya ca tattvataḥ /
hitaṃ hi tava niścitya kṣamaṃ tvaṃ kartum arhasi // Ram_3,35.22 //
ahaṃ tu manye tava na kṣamaṃ raṇe samāgamaṃ kosalarājasūnunā /
idaṃ hi bhūyaḥ śṛṇu vākyam uttamaṃ kṣamaṃ ca yuktaṃ ca niśācarādhipa // Ram_3,35.23 //


kadācid apy ahaṃ vīryāt paryaṭan pṛthivīm imām /
balaṃ nāgasahasrasya dhārayan parvatopamaḥ // Ram_3,36.1 //
nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ /
bhayaṃ lokasya janayan kirīṭī parighāyudhaḥ /
vyacaraṃ daṇḍakāraṇyam ṛṣimāṃsāni bhakṣayan // Ram_3,36.2 //
viśvāmitro 'tha dharmātmā madvitrasto mahāmuniḥ /
svayaṃ gatvā daśarathaṃ narendram idam abravīt // Ram_3,36.3 //
ayaṃ rakṣatu māṃ rāmaḥ parvakāle samāhitaḥ /
mārīcān me bhayaṃ ghoraṃ samutpannaṃ nareśvara // Ram_3,36.4 //
ity evam ukto dharmātmā rājā daśarathas tadā /
pratyuvāca mahābhāgaṃ viśvāmitraṃ mahāmunim // Ram_3,36.5 //
ūnaṣoḍaśavarṣo 'yam akṛtāstraś ca rāghavaḥ /
kāmaṃ tu mama yat sainyaṃ mayā saha gamiṣyati /
vadhiṣyāmi muniśreṣṭha śatruṃ tava yathepsitam // Ram_3,36.6 //
ity evam uktaḥ sa munī rājānaṃ punar abravīt /
rāmān nānyad balaṃ loke paryāptaṃ tasya rakṣasaḥ // Ram_3,36.7 //
bālo 'py eṣa mahātejāḥ samarthas tasya nigrahe /
gamiṣye rāmam ādāya svasti te 'stu paraṃtapa // Ram_3,36.8 //
ity evam uktvā sa munis tam ādāya nṛpātmajam /
jagāma paramaprīto viśvāmitraḥ svam āśramam // Ram_3,36.9 //
taṃ tadā daṇḍakāraṇye yajñam uddiśya dīkṣitam /
babhūvāvasthito rāmaś citraṃ visphārayan dhanuḥ // Ram_3,36.10 //
ajātavyañjanaḥ śrīmān bālaḥ śyāmaḥ śubhekṣaṇaḥ /
ekavastradharo dhanvī śikhī kanakamālayā // Ram_3,36.11 //
śobhayan daṇḍakāraṇyaṃ dīptena svena tejasā /
adṛśyata tadā rāmo bālacandra ivoditaḥ // Ram_3,36.12 //
tato 'haṃ meghasaṃkāśas taptakāñcanakuṇḍalaḥ /
balī dattavaro darpād ājagāma tadāśramam // Ram_3,36.13 //
tena dṛṣṭaḥ praviṣṭo 'haṃ sahasaivodyatāyudhaḥ /
māṃ tu dṛṣṭvā dhanuḥ sajyam asambhrāntaś cakāra ha // Ram_3,36.14 //
avajānann ahaṃ mohād bālo 'yam iti rāghavam /
viśvāmitrasya tāṃ vedim adhyadhāvaṃ kṛtatvaraḥ // Ram_3,36.15 //
tena muktas tato bāṇaḥ śitaḥ śatrunibarhaṇaḥ /
tenāhaṃ tāḍitaḥ kṣiptaḥ samudre śatayojane // Ram_3,36.16 //
rāmasya śaravegena nirasto bhrāntacetanaḥ /
pātito 'haṃ tadā tena gambhīre sāgarāmbhasi /
prāpya saṃjñāṃ cirāt tāta laṅkāṃ prati gataḥ purīm // Ram_3,36.17 //
evam asmi tadā muktaḥ sahāyās te nipātitāḥ /
akṛtāstreṇa rāmeṇa bālenākliṣṭakarmaṇā // Ram_3,36.18 //
tan mayā vāryamāṇas tvaṃ yadi rāmeṇa vigraham /
kariṣyasy āpadaṃ ghorāṃ kṣipraṃ prāpya naśiṣyasi // Ram_3,36.19 //
krīḍāratividhijñānāṃ samājotsavaśālinām /
rakṣasāṃ caiva saṃtāpam anarthaṃ cāhariṣyasi // Ram_3,36.20 //
harmyaprāsādasambādhāṃ nānāratnavibhūṣitām /
drakṣyasi tvaṃ purīṃ laṅkāṃ vinaṣṭāṃ maithilīkṛte // Ram_3,36.21 //
akurvanto 'pi pāpāni śucayaḥ pāpasaṃśrayāt /
parapāpair vinaśyanti matsyā nāgahrade yathā // Ram_3,36.22 //
divyacandanadigdhāṅgān divyābharaṇabhūṣitān /
drakṣyasy abhihatān bhūmau tava doṣāt tu rākṣasān // Ram_3,36.23 //
hṛtadārān sadārāṃś ca daśa vidravato diśaḥ /
hataśeṣān aśaraṇān drakṣyasi tvaṃ niśācarān // Ram_3,36.24 //
śarajālaparikṣiptām agnijvālāsamāvṛtām /
pradagdhabhavanāṃ laṅkāṃ drakṣyasi tvam asaṃśayam // Ram_3,36.25 //
pramadānāṃ sahasrāṇi tava rājan parigrahaḥ /
bhava svadāranirataḥ svakulaṃ rakṣa rākṣasa // Ram_3,36.26 //
mānaṃ vṛddhiṃ ca rājyaṃ ca jīvitaṃ ceṣṭam ātmanaḥ /
yadīcchasi ciraṃ bhoktuṃ mā kṛthā rāmavipriyam // Ram_3,36.27 //
nivāryamāṇaḥ suhṛdā mayā bhṛśaṃ prasahya sītāṃ yadi dharṣayiṣyasi /
gamiṣyasi kṣīṇabalaḥ sabāndhavo yamakṣayaṃ rāmaśarāttajīvitaḥ // Ram_3,36.28 //


evam asmi tadā muktaḥ kathaṃcit tena saṃyuge /
idānīm api yad vṛttaṃ tac chṛṇuṣva yad uttaram // Ram_3,37.1 //
rākṣasābhyām ahaṃ dvābhyām anirviṇṇas tathā kṛtaḥ /
sahito mṛgarūpābhyāṃ praviṣṭo daṇḍakāvanam // Ram_3,37.2 //
dīptajihvo mahākāyas tīkṣṇaśṛṅgo mahābalaḥ /
vyacaraṃ daṇḍakāraṇyaṃ māṃsabhakṣo mahāmṛgaḥ // Ram_3,37.3 //
agnihotreṣu tīrtheṣu caityavṛkṣeṣu rāvaṇa /
atyantaghoro vyacaraṃ tāpasāṃs tān pradharṣayan // Ram_3,37.4 //
nihatya daṇḍakāraṇye tāpasān dharmacāriṇaḥ /
rudhirāṇi pibaṃs teṣāṃ tathā māṃsāni bhakṣayan // Ram_3,37.5 //
ṛṣimāṃsāśanaḥ krūras trāsayan vanagocarān /
tadā rudhiramatto 'haṃ vyacaraṃ daṇḍakāvanam // Ram_3,37.6 //
tadāhaṃ daṇḍakāraṇye vicaran dharmadūṣakaḥ /
āsādayaṃ tadā rāmaṃ tāpasaṃ dharmam āśritam // Ram_3,37.7 //
vaidehīṃ ca mahābhāgāṃ lakṣmaṇaṃ ca mahāratham /
tāpasaṃ niyatāhāraṃ sarvabhūtahite ratam // Ram_3,37.8 //
so 'haṃ vanagataṃ rāmaṃ paribhūya mahābalam /
tāpaso 'yam iti jñātvā pūrvavairam anusmaran // Ram_3,37.9 //
abhyadhāvaṃ susaṃkruddhas tīkṣṇaśṛṅgo mṛgākṛtiḥ /
jighāṃsur akṛtaprajñas taṃ prahāram anusmaran // Ram_3,37.10 //
tena muktās trayo bāṇāḥ śitāḥ śatrunibarhaṇāḥ /
vikṛṣya balavac cāpaṃ suparṇānilatulyagāḥ // Ram_3,37.11 //
te bāṇā vajrasaṃkāśāḥ sughorā raktabhojanāḥ /
ājagmuḥ sahitāḥ sarve trayaḥ saṃnataparvaṇaḥ // Ram_3,37.12 //
parākramajño rāmasya śaṭho dṛṣṭabhayaḥ purā /
samutkrāntas tato muktas tāv ubhau rākṣasau hatau // Ram_3,37.13 //
śareṇa mukto rāmasya kathaṃcit prāpya jīvitam /
iha pravrājito yuktas tāpaso 'haṃ samāhitaḥ // Ram_3,37.14 //
vṛkṣe vṛkṣe hi paśyāmi cīrakṛṣṇājināmbaram /
gṛhītadhanuṣaṃ rāmaṃ pāśahastam ivāntakam // Ram_3,37.15 //
api rāmasahasrāṇi bhītaḥ paśyāmi rāvaṇa /
rāmabhūtam idaṃ sarvam araṇyaṃ pratibhāti me // Ram_3,37.16 //
rāmam eva hi paśyāmi rahite rākṣaseśvara /
dṛṣṭvā svapnagataṃ rāmam udbhramāmi vicetanaḥ // Ram_3,37.17 //
rakārādīni nāmāni rāmatrastasya rāvaṇa /
ratnāni ca rathāś caiva trāsaṃ saṃjanayanti me // Ram_3,37.18 //
ahaṃ tasya prabhāvajño na yuddhaṃ tena te kṣamam /
raṇe rāmeṇa yudhyasva kṣamāṃ vā kuru rākṣasa /
na te rāmakathā kāryā yadi māṃ draṣṭum icchasi // Ram_3,37.19 //
idaṃ vaco bandhuhitārthinā mayā yathocyamānaṃ yadi nābhipatsyase /
sabāndhavas tyakṣyasi jīvitaṃ raṇe hato 'dya rāmeṇa śarair ajihmagaiḥ // Ram_3,37.20 //


mārīcena tu tad vākyaṃ kṣamaṃ yuktaṃ ca rāvaṇaḥ /
ukto na pratijagrāha martukāma ivauṣadham // Ram_3,38.1 //
taṃ pathyahitavaktāraṃ mārīcaṃ rākṣasādhipaḥ /
abravīt paruṣaṃ vākyam ayuktaṃ kālacoditaḥ // Ram_3,38.2 //
yat kilaitad ayuktārthaṃ mārīca mayi kathyate /
vākyaṃ niṣphalam atyarthaṃ bījam uptam ivoṣare // Ram_3,38.3 //
tvadvākyair na tu māṃ śakyaṃ bhettuṃ rāmasya saṃyuge /
pāpaśīlasya mūrkhasya mānuṣasya viśeṣataḥ // Ram_3,38.4 //
yas tyaktvā suhṛdo rājyaṃ mātaraṃ pitaraṃ tathā /
strīvākyaṃ prākṛtaṃ śrutvā vanam ekapade gataḥ // Ram_3,38.5 //
avaśyaṃ tu mayā tasya saṃyuge kharaghātinaḥ /
prāṇaiḥ priyatarā sītā hartavyā tava saṃnidhau // Ram_3,38.6 //
evaṃ me niścitā buddhir hṛdi mārīca vartate /
na vyāvartayituṃ śakyā sendrair api surāsuraiḥ // Ram_3,38.7 //
doṣaṃ guṇaṃ vā saṃpṛṣṭas tvam evaṃ vaktum arhasi /
apāyaṃ vāpy upāyaṃ vā kāryasyāsya viniścaye // Ram_3,38.8 //
saṃpṛṣṭena tu vaktavyaṃ sacivena vipaścitā /
udyatāñjalinā rājño ya icched bhūtim ātmanaḥ // Ram_3,38.9 //
vākyam apratikūlaṃ tu mṛdupūrvaṃ śubhaṃ hitam /
upacāreṇa yuktaṃ ca vaktavyo vasudhādhipaḥ // Ram_3,38.10 //
sāvamardaṃ tu yad vākyaṃ mārīca hitam ucyate /
nābhinandati tad rājā mānārho mānavarjitam // Ram_3,38.11 //
pañcarūpāṇi rājāno dhārayanty amitaujasaḥ /
agner indrasya somasya yamasya varuṇasya ca /
auṣṇyaṃ tathā vikramaṃ ca saumyaṃ daṇḍaṃ prasannatām // Ram_3,38.12 //
tasmāt sarvāsv avasthāsu mānyāḥ pūjyāś ca pārthivāḥ /
tvaṃ tu dharmam avijñāya kevalaṃ moham āsthitaḥ // Ram_3,38.13 //
abhyāgataṃ māṃ daurātmyāt paruṣaṃ vadasīdṛśam /
guṇadoṣau na pṛcchāmi kṣamaṃ cātmani rākṣasa /
asmiṃs tu sa bhavān kṛtye sāhāyyaṃ kartum arhasi // Ram_3,38.14 //
sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ /
pralobhayitvā vaidehīṃ yatheṣṭaṃ gantum arhasi // Ram_3,38.15 //
tvāṃ tu māyāmṛgaṃ dṛṣṭvā kāñcanaṃ jātavismayā /
ānayainam iti kṣipraṃ rāmaṃ vakṣyati maithilī // Ram_3,38.16 //
apakrānte ca kākutsthe lakṣmaṇe ca yathāsukham /
ānayiṣyāmi vaidehīṃ sahasrākṣaḥ śacīm iva // Ram_3,38.17 //
evaṃ kṛtvā tv idaṃ kāryaṃ yatheṣṭaṃ gaccha rākṣasa /
rājyasyārdhaṃ pradāsyāmi mārīca tava suvrata // Ram_3,38.18 //
gaccha saumya śivaṃ mārgaṃ kāryasyāsya vivṛddhaye /
prāpya sītām ayuddhena vañcayitvā tu rāghavam /
laṅkāṃ prati gamiṣyāmi kṛtakāryaḥ saha tvayā // Ram_3,38.19 //
etat kāryam avaśyaṃ me balād api kariṣyasi /
rājño hi pratikūlastho na jātu sukham edhate // Ram_3,38.20 //
āsādya taṃ jīvitasaṃśayas te mṛtyur dhruvo hy adya mayā virudhya /
etad yathāvat parigṛhya buddhyā yad atra pathyaṃ kuru tat tathā tvam // Ram_3,38.21 //


ājñapto rājavad vākyaṃ pratikūlaṃ niśācaraḥ /
abravīt paruṣaṃ vākyaṃ mārīco rākṣasādhipam // Ram_3,39.1 //
kenāyam upadiṣṭas te vināśaḥ pāpakarmaṇā /
saputrasya sarāṣṭrasya sāmātyasya niśācara // Ram_3,39.2 //
kas tvayā sukhinā rājan nābhinandati pāpakṛt /
kenedam upadiṣṭaṃ te mṛtyudvāram upāyataḥ // Ram_3,39.3 //
śatravas tava suvyaktaṃ hīnavīryā niśācara /
icchanti tvāṃ vinaśyantam uparuddhaṃ balīyasā // Ram_3,39.4 //
kenedam upadiṣṭaṃ te kṣudreṇāhitavādinā /
yas tvām icchati naśyantaṃ svakṛtena niśācara // Ram_3,39.5 //
vadhyāḥ khalu na hanyante sacivās tava rāvaṇa /
ye tvām utpatham ārūḍhaṃ na nigṛhṇanti sarvaśaḥ // Ram_3,39.6 //
amātyaiḥ kāmavṛtto hi rājā kāpatham āśritaḥ /
nigrāhyaḥ sarvathā sadbhir na nigrāhyo nigṛhyase // Ram_3,39.7 //
dharmam arthaṃ ca kāmaṃ ca yaśaś ca jayatāṃ vara /
svāmiprasādāt sacivāḥ prāpnuvanti niśācara // Ram_3,39.8 //
viparyaye tu tat sarvaṃ vyarthaṃ bhavati rāvaṇa /
vyasanaṃ svāmivaiguṇyāt prāpnuvantītare janāḥ // Ram_3,39.9 //
rājamūlo hi dharmaś ca jayaś ca jayatāṃ vara /
tasmāt sarvāsv avasthāsu rakṣitavyo narādhipaḥ // Ram_3,39.10 //
rājyaṃ pālayituṃ śakyaṃ na tīkṣṇena niśācara /
na cāpi pratikūlena nāvinītena rākṣasa // Ram_3,39.11 //
ye tīkṣṇamantrāḥ sacivā bhajyante saha tena vai /
viṣameṣu rathāḥ śīghraṃ mandasārathayo yathā // Ram_3,39.12 //
bahavaḥ sādhavo loke yuktadharmam anuṣṭhitāḥ /
pareṣām aparādhena vinaṣṭāḥ saparicchadāḥ // Ram_3,39.13 //
svāminā pratikūlena prajās tīkṣṇena rāvaṇa /
rakṣyamāṇā na vardhante meṣā gomāyunā yathā // Ram_3,39.14 //
avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ /
yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ // Ram_3,39.15 //
tad idaṃ kākatālīyaṃ ghoram āsāditaṃ tvayā /
atra kiṃ śobhanaṃ yat tvaṃ sasainyo vinaśiṣyasi // Ram_3,39.16 //
māṃ nihatya tu rāmo 'sau nacirāt tvāṃ vadhiṣyati /
anena kṛtakṛtyo 'smi mriye yad ariṇā hataḥ // Ram_3,39.17 //
darśanād eva rāmasya hataṃ mām upadhāraya /
ātmānaṃ ca hataṃ viddhi hṛtvā sītāṃ sabāndhavam // Ram_3,39.18 //
ānayiṣyāmi cet sītām āśramāt sahito mayā /
naiva tvam asi naivāhaṃ naiva laṅkā na rākṣasāḥ // Ram_3,39.19 //
nivāryamāṇas tu mayā hitaiṣiṇā na mṛṣyase vākyam idaṃ niśācara /
paretakalpā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam // Ram_3,39.20 //


evam uktvā tu paruṣaṃ mārīco rāvaṇaṃ tataḥ /
gacchāvety abravīd dīno bhayād rātriṃcaraprabhoḥ // Ram_3,40.1 //
dṛṣṭaścāhaṃ punas tena śaracāpāsidhāriṇā /
madvidhodyataśastreṇa vinaṣṭaṃ jīvitaṃ ca me // Ram_3,40.2 //
kiṃ tu kartuṃ mayā śakyam evaṃ tvayi durātmani /
eṣa gacchāmy ahaṃ tāta svasti te 'stu niśācara // Ram_3,40.3 //
prahṛṣṭas tv abhavat tena vacanena sa rākṣasaḥ /
pariṣvajya susaṃśliṣṭam idaṃ vacanam abravīt // Ram_3,40.4 //
etac chauṇḍīryayuktaṃ te macchabdād iva bhāṣitam /
idānīm asi mārīcaḥ pūrvam anyo niśācaraḥ // Ram_3,40.5 //
āruhyatām ayaṃ śīghraṃ khago ratnavibhūṣitaḥ /
mayā saha ratho yuktaḥ piśācavadanaiḥ kharaiḥ // Ram_3,40.6 //
tato rāvaṇamārīcau vimānam iva taṃ ratham /
āruhya yayatuḥ śīghraṃ tasmād āśramamaṇḍalāt // Ram_3,40.7 //
tathaiva tatra paśyantau pattanāni vanāni ca /
girīṃś ca saritaḥ sarvā rāṣṭrāṇi nagarāṇi ca // Ram_3,40.8 //
sametya daṇḍakāraṇyaṃ rāghavasyāśramaṃ tataḥ /
dadarśa sahamarīco rāvaṇo rākṣasādhipaḥ // Ram_3,40.9 //
avatīrya rathāt tasmāt tataḥ kāñcanabhūṣaṇāt /
haste gṛhītvā mārīcaṃ rāvaṇo vākyam abravīt // Ram_3,40.10 //
etad rāmāśramapadaṃ dṛśyate kadalīvṛtam /
kriyatāṃ tat sakhe śīghraṃ yadarthaṃ vayam āgatāḥ // Ram_3,40.11 //
sa rāvaṇavacaḥ śrutvā mārīco rākṣasas tadā /
mṛgo bhūtvāśramadvāri rāmasya vicacāra ha // Ram_3,40.12 //
maṇipravaraśṛṅgāgraḥ sitāsitamukhākṛtiḥ /
raktapadmotpalamukha indranīlotpalaśravāḥ // Ram_3,40.13 //
kiṃcid abhyunnatagrīva indranīlanibhodaraḥ /
madhūkanibhapārśvaś ca kañjakiñjalkasaṃnibhaḥ // Ram_3,40.14 //
vaiḍūryasaṃkāśakhuras tanujaṅghaḥ susaṃhataḥ /
indrāyudhasavarṇena pucchenordhvaṃ virājitaḥ // Ram_3,40.15 //
manoharasnigdhavarṇo ratnair nānāvidhair vṛtaḥ /
kṣaṇena rākṣaso jāto mṛgaḥ paramaśobhanaḥ // Ram_3,40.16 //
vanaṃ prajvalayan ramyaṃ rāmāśramapadaṃ ca tat /
manoharaṃ darśanīyaṃ rūpaṃ kṛtvā sa rākṣasaḥ // Ram_3,40.17 //
pralobhanārthaṃ vaidehyā nānādhātuvicitritam /
vicaran gacchate samyak śādvalāni samantataḥ // Ram_3,40.18 //
rūpyabinduśataiś citro bhūtvā ca priyadarśanaḥ /
viṭapīnāṃ kisalayān bhaṅktvādan vicacāra ha // Ram_3,40.19 //
kadalīgṛhakaṃ gatvā karṇikārān itas tataḥ /
samāśrayan mandagatiḥ sītāsaṃdarśanaṃ tadā // Ram_3,40.20 //
rājīvacitrapṛṣṭhaḥ sa virarāja mahāmṛgaḥ /
rāmāśramapadābhyāśe vicacāra yathāsukham // Ram_3,40.21 //
punar gatvā nivṛttaś ca vicacāra mṛgottamaḥ /
gatvā muhūrtaṃ tvarayā punaḥ pratinivartate // Ram_3,40.22 //
vikrīḍaṃś ca punar bhūmau punar eva niṣīdati /
āśramadvāram āgamya mṛgayūthāni gacchati // Ram_3,40.23 //
mṛgayūthair anugataḥ punar eva nivartate /
sītādarśanam ākāṅkṣan rākṣaso mṛgatāṃ gataḥ // Ram_3,40.24 //
paribhramati citrāṇi maṇḍalāni viniṣpatan /
samudvīkṣya ca sarve taṃ mṛgā ye 'nye vanecarāḥ // Ram_3,40.25 //
upagamya samāghrāya vidravanti diśo daśa /
rākṣasaḥ so 'pi tān vanyān mṛgān mṛgavadhe rataḥ // Ram_3,40.26 //
pracchādanārthaṃ bhāvasya na bhakṣayati saṃspṛśan /
tasminn eva tataḥ kāle vaidehī śubhalocanā // Ram_3,40.27 //
kusumāpacaye vyagrā pādapān atyavartata /
karṇikārān aśokāṃś ca cūtāṃś ca madirekṣaṇā // Ram_3,40.28 //
kusumāny apacinvantī cacāra rucirānanā /
anarhāraṇyavāsasya sā taṃ ratnamayaṃ mṛgam /
muktāmaṇivicitrāṅgaṃ dadarśa paramāṅganā // Ram_3,40.29 //
taṃ vai ruciradantauṣṭhaṃ rūpyadhātutanūruham /
vismayotphullanayanā sasnehaṃ samudaikṣata // Ram_3,40.30 //
sa ca tāṃ rāmadayitāṃ paśyan māyāmayo mṛgaḥ /
vicacāra tatas tatra dīpayann iva tad vanam // Ram_3,40.31 //
adṛṣṭapūrvaṃ dṛṣṭvā taṃ nānāratnamayaṃ mṛgam /
vismayaṃ paramaṃ sītā jagāma janakātmajā // Ram_3,40.32 //


sā taṃ samprekṣya suśroṇī kusumāni vicinvatī /
hemarājatavarṇābhyāṃ pārśvābhyām upaśobhitam // Ram_3,41.1 //
prahṛṣṭā cānavadyāṅgī mṛṣṭahāṭakavarṇinī /
bhartāram api cākrandal lakṣmaṇaṃ caiva sāyudham // Ram_3,41.2 //
tayāhūtau naravyāghrau vaidehyā rāmalakṣmaṇau /
vīkṣamāṇau tu taṃ deśaṃ tadā dadṛśatur mṛgam // Ram_3,41.3 //
śaṅkamānas tu taṃ dṛṣṭvā lakṣmaṇo rāmam abravīt /
tam evainam ahaṃ manye mārīcaṃ rākṣasaṃ mṛgam // Ram_3,41.4 //
caranto mṛgayāṃ hṛṣṭā pāpenopādhinā vane /
anena nihatā rāma rājānaḥ kāmarūpiṇā // Ram_3,41.5 //
asya māyāvido māyā- mṛgarūpam idaṃ kṛtam /
bhānumatpuruṣavyāghra gandharvapurasaṃnibham // Ram_3,41.6 //
mṛgo hy evaṃvidho ratna- vicitro nāsti rāghava /
jagatyāṃ jagatīnātha māyaiṣā hi na saṃśayaḥ // Ram_3,41.7 //
evaṃ bruvāṇaṃ kākutsthaṃ prativārya śucismitā /
uvāca sītā saṃhṛṣṭā chadmanā hṛtacetanā // Ram_3,41.8 //
āryaputrābhirāmo 'sau mṛgo harati me manaḥ /
ānayainaṃ mahābāho krīḍārthaṃ no bhaviṣyati // Ram_3,41.9 //
ihāśramapade 'smākaṃ bahavaḥ puṇyadarśanāḥ /
mṛgāś caranti sahitāś camarāḥ sṛmarās tathā // Ram_3,41.10 //
ṛkṣāḥ pṛṣatasaṃghāś ca vānarāḥ kiṃnarās tathā /
vicaranti mahābāho rūpaśreṣṭhā mahābalāḥ // Ram_3,41.11 //
na cāsya sadṛśo rājan dṛṣṭapūrvo mṛgaḥ purā /
tejasā kṣamayā dīptyā yathāyaṃ mṛgasattamaḥ // Ram_3,41.12 //
nānāvarṇavicitrāṅgo ratnabindusamācitaḥ /
dyotayan vanam avyagraṃ śobhate śaśisaṃnibhaḥ // Ram_3,41.13 //
aho rūpam aho lakṣmīḥ svarasampac ca śobhanā /
mṛgo 'dbhuto vicitro 'sau hṛdayaṃ haratīva me // Ram_3,41.14 //
yadi grahaṇam abhyeti jīvann eva mṛgas tava /
āścaryabhūtaṃ bhavati vismayaṃ janayiṣyati // Ram_3,41.15 //
samāptavanavāsānāṃ rājyasthānāṃ ca naḥ punaḥ /
antaḥpuravibhūṣārtho mṛga eṣa bhaviṣyati // Ram_3,41.16 //
bharatasyāryaputrasya śvaśrūṇāṃ mama ca prabho /
mṛgarūpam idaṃ divyaṃ vismayaṃ janayiṣyati // Ram_3,41.17 //
jīvan na yadi te 'bhyeti grahaṇaṃ mṛgasattamaḥ /
ajinaṃ naraśārdūla ruciraṃ me bhaviṣyati // Ram_3,41.18 //
nihatasyāsya sattvasya jāmbūnadamayatvaci /
śaṣpabṛsyāṃ vinītāyām icchāmy aham upāsitum // Ram_3,41.19 //
kāmavṛttam idaṃ raudraṃ strīṇām asadṛśaṃ matam /
vapuṣā tv asya sattvasya vismayo janito mama // Ram_3,41.20 //
tena kāñcanaromnā tu maṇipravaraśṛṅgiṇā /
taruṇādityavarṇena nakṣatrapathavarcasā /
babhūva rāghavasyāpi mano vismayam āgatam // Ram_3,41.21 //
evaṃ sītāvacaḥ śrutvā dṛṣṭvā ca mṛgam adbhutam /
uvāca rāghavo hṛṣṭo bhrātaraṃ lakṣmaṇaṃ vacaḥ // Ram_3,41.22 //
paśya lakṣmaṇa vaidehyāḥ spṛhāṃ mṛgagatām imām /
rūpaśreṣṭhatayā hy eṣa mṛgo 'dya na bhaviṣyati // Ram_3,41.23 //
na vane nandanoddeśe na caitrarathasaṃśraye /
kutaḥ pṛthivyāṃ saumitre yo 'sya kaścit samo mṛgaḥ // Ram_3,41.24 //
pratilomānulomāś ca rucirā romarājayaḥ /
śobhante mṛgam āśritya citrāḥ kanakabindubhiḥ // Ram_3,41.25 //
paśyāsya jṛmbhamāṇasya dīptām agniśikhopamām /
jihvāṃ mukhān niḥsarantīṃ meghād iva śatahradām // Ram_3,41.26 //
masāragalvarkamukhaḥ śaṅkhamuktānibhodaraḥ /
kasya nāmābhirūpo 'sau na mano lobhayen mṛgaḥ // Ram_3,41.27 //
kasya rūpam idaṃ dṛṣṭvā jāmbūnadamayaprabham /
nānāratnamayaṃ divyaṃ na mano vismayaṃ vrajet // Ram_3,41.28 //
māṃsahetor api mṛgān vihārārthaṃ ca dhanvinaḥ /
ghnanti lakṣmaṇa rājāno mṛgayāyāṃ mahāvane // Ram_3,41.29 //
dhanāni vyavasāyena vicīyante mahāvane /
dhātavo vividhāś cāpi maṇiratnasuvarṇinaḥ // Ram_3,41.30 //
tat sāram akhilaṃ nṝṇāṃ dhanaṃ nicayavardhanam /
manasā cintitaṃ sarvaṃ yathā śukrasya lakṣmaṇa // Ram_3,41.31 //
arthī yenārthakṛtyena saṃvrajaty avicārayan /
tam artham arthaśāstrajñaḥ prāhur arthyāś ca lakṣmaṇa // Ram_3,41.32 //
etasya mṛgaratnasya parārdhye kāñcanatvaci /
upavekṣyati vaidehī mayā saha sumadhyamā // Ram_3,41.33 //
na kādalī na priyakī na praveṇī na cāvikī /
bhaved etasya sadṛśī sparśaneneti me matiḥ // Ram_3,41.34 //
eṣa caiva mṛgaḥ śrīmān yaś ca divyo nabhaścaraḥ /
ubhāv etau mṛgau divyau tārāmṛgamahīmṛgau // Ram_3,41.35 //
yadi vāyaṃ tathā yan māṃ bhaved vadasi lakṣmaṇa /
māyaiṣā rākṣasasyeti kartavyo 'sya vadho mayā // Ram_3,41.36 //
etena hi nṛśaṃsena mārīcenākṛtātmanā /
vane vicaratā pūrvaṃ hiṃsitā munipuṃgavāḥ // Ram_3,41.37 //
utthāya bahavo yena mṛgayāyāṃ janādhipāḥ /
nihatāḥ parameṣvāsās tasmād vadhyas tv ayaṃ mṛgaḥ // Ram_3,41.38 //
purastād iha vātāpiḥ paribhūya tapasvinaḥ /
udarastho dvijān hanti svagarbho 'śvatarīm iva // Ram_3,41.39 //
sa kadācic cirāl loke āsasāda mahāmunim /
agastyaṃ tejasā yuktaṃ bhakṣyas tasya babhūva ha // Ram_3,41.40 //
samutthāne ca tadrūpaṃ kartukāmaṃ samīkṣya tam /
utsmayitvā tu bhagavān vātāpim idam abravīt // Ram_3,41.41 //
tvayāvigaṇya vātāpe paribhūtāś ca tejasā /
jīvaloke dvijaśreṣṭhās tasmād asi jarāṃ gataḥ // Ram_3,41.42 //
evaṃ tan na bhaved rakṣo vātāpir iva lakṣmaṇa /
madvidhaṃ yo 'timanyeta dharmanityaṃ jitendriyam // Ram_3,41.43 //
bhaveddhato 'yaṃ vātāpir agastyeneva māṃ gatiḥ /
iha tvaṃ bhava saṃnaddho yantrito rakṣa maithilīm // Ram_3,41.44 //
asyām āyattam asmākaṃ yat kṛtyaṃ raghunandana /
aham enaṃ vadhiṣyāmi grahīṣyāmy athavā mṛgam // Ram_3,41.45 //
yāvad gacchāmi saumitre mṛgam ānayituṃ drutam /
paśya lakṣmaṇa vaidehīṃ mṛgatvaci gataspṛhām // Ram_3,41.46 //
tvacā pradhānayā hy eṣa mṛgo 'dya na bhaviṣyati /
apramattena te bhāvyam āśramasthena sītayā // Ram_3,41.47 //
yāvat pṛṣatam ekena sāyakena nihanmy aham /
hatvaitac carma ādāya śīghram eṣyāmi lakṣmaṇa // Ram_3,41.48 //
pradakṣiṇenātibalena pakṣiṇā jaṭāyuṣā buddhimatā ca lakṣmaṇa /
bhavāpramattaḥ pratigṛhya maithilīṃ pratikṣaṇaṃ sarvata eva śaṅkitaḥ // Ram_3,41.49 //


tathā tu taṃ samādiśya bhrātaraṃ raghunandanaḥ /
babandhāsiṃ mahātejā jāmbūnadamayatsarum // Ram_3,42.1 //
tatas tryavanataṃ cāpam ādāyātmavibhūṣaṇam /
ābadhya ca kalāpau dvau jagāmodagravikramaḥ // Ram_3,42.2 //
taṃ vañcayāno rājendram āpatantaṃ nirīkṣya vai /
babhūvāntarhitas trāsāt punaḥ saṃdarśane 'bhavat // Ram_3,42.3 //
baddhāsir dhanur ādāya pradudrāva yato mṛgaḥ /
taṃ sa paśyati rūpeṇa dyotamānam ivāgrataḥ // Ram_3,42.4 //
avekṣyāvekṣya dhāvantaṃ dhanuṣpāṇir mahāvane /
ativṛttam iṣoḥ pātāl lobhayānaṃ kadācana // Ram_3,42.5 //
śaṅkitaṃ tu samudbhrāntam utpatantam ivāmbare /
daśyamānam adṛśyaṃ ca navoddeśeṣu keṣucit // Ram_3,42.6 //
chinnābhrair iva saṃvītaṃ śāradaṃ candramaṇḍalam /
muhūrtād eva dadṛśe muhur dūrāt prakāśate // Ram_3,42.7 //
darśanādarśanenaiva so 'pākarṣata rāghavam /
āsīt kruddhas tu kākutstho vivaśas tena mohitaḥ // Ram_3,42.8 //
athāvatasthe suśrāntaś chāyām āśritya śādvale /
mṛgaiḥ parivṛto vanyair adūrāt pratyadṛśyata // Ram_3,42.9 //
dṛṣṭvā rāmo mahātejās taṃ hantuṃ kṛtaniścayaḥ /
saṃdhāya sudṛḍhe cāpe vikṛṣya balavad balī // Ram_3,42.10 //
tam eva mṛgam uddiśya jvalantam iva pannagam /
mumoca jvalitaṃ dīptam astrabrahmavinirmitam // Ram_3,42.11 //
sa bhṛśaṃ mṛgarūpasya vinirbhidya śarottamaḥ /
mārīcasyaiva hṛdayaṃ vibhedāśanisaṃnibhaḥ // Ram_3,42.12 //
tālamātram athotpatya nyapatat sa śarāturaḥ /
vyanadad bhairavaṃ nādaṃ dharaṇyām alpajīvitaḥ /
mriyamāṇas tu mārīco jahau tāṃ kṛtrimāṃ tanum // Ram_3,42.13 //
samprāptakālam ājñāya cakāra ca tataḥ svaram /
sadṛśaṃ rāghavasyaiva hā sīte lakṣmaṇeti ca // Ram_3,42.14 //
tena marmaṇi nirviddhaḥ śareṇānupamena hi /
mṛgarūpaṃ tu tat tyaktvā rākṣasaṃ rūpam ātmanaḥ /
cakre sa sumahākāyo mārīco jīvitaṃ tyajan // Ram_3,42.15 //
tato vicitrakeyūraḥ sarvābharaṇabhūṣitaḥ /
hemamālī mahādaṃṣṭro rākṣaso 'bhūc charāhataḥ // Ram_3,42.16 //
taṃ dṛṣṭvā patitaṃ bhūmau rākṣasaṃ ghoradarśanam /
jagāma manasā sītāṃ lakṣmaṇasya vacaḥ smaran // Ram_3,42.17 //
hā sīte lakṣmaṇety evam ākruśya tu mahāsvaram /
mamāra rākṣasaḥ so 'yaṃ śrutvā sītā kathaṃ bhavet // Ram_3,42.18 //
lakṣmaṇaś ca mahābāhuḥ kām avasthāṃ gamiṣyati /
iti saṃcintya dharmātmā rāmo hṛṣṭatanūruhaḥ // Ram_3,42.19 //
tatra rāmaṃ bhayaṃ tīvram āviveśa viṣādajam /
rākṣasaṃ mṛgarūpaṃ taṃ hatvā śrutvā ca tatsvaram // Ram_3,42.20 //
nihatya pṛṣataṃ cānyaṃ māṃsam ādāya rāghavaḥ /
tvaramāṇo janasthānaṃ sasārābhimukhas tadā // Ram_3,42.21 //


ārtasvaraṃ tu taṃ bhartur vijñāya sadṛśaṃ vane /
uvāca lakṣmaṇaṃ sītā gaccha jānīhi rāghavam // Ram_3,43.1 //
na hi me jīvitaṃ sthāne hṛdayaṃ vāvatiṣṭhate /
krośataḥ paramārtasya śrutaḥ śabdo mayā bhṛśam // Ram_3,43.2 //
ākrandamānaṃ tu vane bhrātaraṃ trātum arhasi /
taṃ kṣipram abhidhāva tvaṃ bhrātaraṃ śaraṇaiṣiṇam // Ram_3,43.3 //
rakṣasāṃ vaśam āpannaṃ siṃhānām iva govṛṣam /
na jagāma tathoktas tu bhrātur ājñāya śāsanam // Ram_3,43.4 //
tam uvāca tatas tatra kupitā janakātmajā /
saumitre mitrarūpeṇa bhrātus tvam asi śatruvat // Ram_3,43.5 //
yas tvam asyām avasthāyāṃ bhrātaraṃ nābhipadyase /
icchasi tvaṃ vinaśyantaṃ rāmaṃ lakṣmaṇa matkṛte // Ram_3,43.6 //
vyasanaṃ te priyaṃ manye sneho bhrātari nāsti te /
tena tiṣṭhasi viśrabdhas tam apaśyan mahādyutim // Ram_3,43.7 //
kiṃ hi saṃśayam āpanne tasminn iha mayā bhavet /
kartavyam iha tiṣṭhantyā yat pradhānas tvam āgataḥ // Ram_3,43.8 //
iti bruvāṇāṃ vaidehīṃ bāṣpaśokapariplutām /
abravīl lakṣmaṇas trastāṃ sītāṃ mṛgavadhūm iva // Ram_3,43.9 //
devi devamanuṣyeṣu gandharveṣu patatriṣu /
rākṣaseṣu piśāceṣu kiṃnareṣu mṛgeṣu ca // Ram_3,43.10 //
dānaveṣu ca ghoreṣu na sa vidyeta śobhane /
yo rāmaṃ pratiyudhyeta samare vāsavopamam // Ram_3,43.11 //
avadhyaḥ samare rāmo naivaṃ tvaṃ vaktum arhasi /
na tvām asmin vane hātum utsahe rāghavaṃ vinā // Ram_3,43.12 //
anivāryaṃ balaṃ tasya balair balavatām api /
tribhir lokaiḥ samudyuktaiḥ seśvaraiḥ sāmarair api // Ram_3,43.13 //
hṛdayaṃ nirvṛtaṃ te 'stu saṃtāpas tyajyatām ayam /
āgamiṣyati te bhartā śīghraṃ hatvā mṛgottamam // Ram_3,43.14 //
na sa tasya svaro vyaktaṃ na kaścid api daivataḥ /
gandharvanagaraprakhyā māyā sā tasya rakṣasaḥ // Ram_3,43.15 //
nyāsabhūtāsi vaidehi nyastā mayi mahātmanā /
rāmeṇa tvaṃ varārohe na tvāṃ tyaktum ihotsahe // Ram_3,43.16 //
kṛtavairāś ca kalyāṇi vayam etair niśācaraiḥ /
kharasya nidhane devi janasthānavadhaṃ prati // Ram_3,43.17 //
rākṣasā vidhinā vāco visṛjanti mahāvane /
hiṃsāvihārā vaidehi na cintayitum arhasi // Ram_3,43.18 //
lakṣmaṇenaivam uktā tu kruddhā saṃraktalocanā /
abravīt paruṣaṃ vākyaṃ lakṣmaṇaṃ satyavādinam // Ram_3,43.19 //
anārya karuṇārambha nṛśaṃsa kulapāṃsana /
ahaṃ tava priyaṃ manye tenaitāni prabhāṣase // Ram_3,43.20 //
naitac citraṃ sapatneṣu pāpaṃ lakṣmaṇa yad bhavet /
tvadvidheṣu nṛśaṃseṣu nityaṃ pracchannacāriṣu // Ram_3,43.21 //
suduṣṭas tvaṃ vane rāmam ekam eko 'nugacchasi /
mama hetoḥ praticchannaḥ prayukto bharatena vā // Ram_3,43.22 //
katham indīvaraśyāmaṃ rāmaṃ padmanibhekṣaṇam /
upasaṃśritya bhartāraṃ kāmayeyaṃ pṛthag janam // Ram_3,43.23 //
samakṣaṃ tava saumitre prāṇāṃs tyakṣye na saṃśayaḥ /
rāmaṃ vinā kṣaṇam api na hi jīvāmi bhūtale // Ram_3,43.24 //
ity uktaḥ paruṣaṃ vākyaṃ sītayā romaharṣaṇam /
abravīl lakṣmaṇaḥ sītāṃ prāñjalir vijitendriyaḥ // Ram_3,43.25 //
uttaraṃ notsahe vaktuṃ daivataṃ bhavatī mama /
vākyam apratirūpaṃ tu na citraṃ strīṣu maithili // Ram_3,43.26 //
svabhāvas tv eṣa nārīṇām eṣu lokeṣu dṛśyate /
vimuktadharmāś capalās tīkṣṇā bhedakarāḥ striyaḥ // Ram_3,43.27 //
upaśṛṇvantu me sarve sākṣibhūtā vanecarāḥ /
nyāyavādī yathā vākyam ukto 'haṃ paruṣaṃ tvayā // Ram_3,43.28 //
dhik tvām adya praṇaśya tvaṃ yan mām evaṃ viśaṅkase /
strītvād duṣṭasvabhāvena guruvākye vyavasthitam // Ram_3,43.29 //
gamiṣye yatra kākutsthaḥ svasti te 'stu varānane /
rakṣantu tvāṃ viśālākṣi samagrā vanadevatāḥ // Ram_3,43.30 //
nimittāni hi ghorāṇi yāni prādurbhavanti me /
api tvāṃ saha rāmeṇa paśyeyaṃ punar āgataḥ // Ram_3,43.31 //
lakṣmaṇenaivam uktā tu rudatī janakātmajā /
pratyuvāca tato vākyaṃ tīvraṃ bāṣpapariplutā // Ram_3,43.32 //
godāvarīṃ pravekṣyāmi vinā rāmeṇa lakṣmaṇa /
ābandhiṣye 'thavā tyakṣye viṣame deham ātmanaḥ // Ram_3,43.33 //
pibāmi vā viṣaṃ tīkṣṇaṃ pravekṣyāmi hutāśanam /
na tv ahaṃ rāghavād anyaṃ padāpi puruṣaṃ spṛśe // Ram_3,43.34 //
iti lakṣmaṇam ākruśya sītā duḥkhasamanvitā /
pāṇibhyāṃ rudatī duḥkhād udaraṃ prajaghāna ha // Ram_3,43.35 //
tām ārtarūpāṃ vimanā rudantīṃ saumitrir ālokya viśālanetrām /
āśvāsayāmāsa na caiva bhartus taṃ bhrātaraṃ kiṃcid uvāca sītā // Ram_3,43.36 //
tatas tu sītām abhivādya lakṣmaṇaḥ kṛtāñjaliḥ kiṃcid abhipraṇamya /
avekṣamāṇo bahuśaś ca maithilīṃ jagāma rāmasya samīpam ātmavān // Ram_3,43.37 //


tayā paruṣam uktas tu kupito rāghavānujaḥ /
sa vikāṅkṣan bhṛśaṃ rāmaṃ pratasthe nacirād iva // Ram_3,44.1 //
tadāsādya daśagrīvaḥ kṣipram antaram āsthitaḥ /
abhicakrāma vaidehīṃ parivrājakarūpadhṛk // Ram_3,44.2 //
ślakṣṇakāṣāyasaṃvītaḥ śikhī chattrī upānahī /
vāme cāṃse 'vasajyātha śubhe yaṣṭikamaṇḍalū /
parivrājakarūpeṇa vaidehīṃ samupāgamat // Ram_3,44.3 //
tām āsasādātibalo bhrātṛbhyāṃ rahitāṃ vane /
rahitāṃ sūryacandrābhyāṃ saṃdhyām iva mahattamaḥ // Ram_3,44.4 //
tām apaśyat tato bālāṃ rājaputrīṃ yaśasvinīm /
rohiṇīṃ śaśinā hīnāṃ grahavad bhṛśadāruṇaḥ // Ram_3,44.5 //
tam ugraṃ pāpakarmāṇaṃ janasthānaruhā drumāḥ /
samīkṣya na prakampante na pravāti ca mārutaḥ // Ram_3,44.6 //
śīghrasrotāś ca taṃ dṛṣṭvā vīkṣantaṃ raktalocanam /
stimitaṃ gantum ārebhe bhayād godāvarī nadī // Ram_3,44.7 //
rāmasya tv antaraṃ prepsur daśagrīvas tadantare /
upatasthe ca vaidehīṃ bhikṣurūpeṇa rāvaṇaḥ // Ram_3,44.8 //
abhavyo bhavyarūpeṇa bhartāram anuśocatīm /
abhyavartata vaidehīṃ citrām iva śanaiścaraḥ // Ram_3,44.9 //
sa pāpo bhavyarūpeṇa tṛṇaiḥ kūpa ivāvṛtaḥ /
atiṣṭhat prekṣya vaidehīṃ rāmapatnīṃ yaśasvinīm // Ram_3,44.10 //
śubhāṃ ruciradantauṣṭhīṃ pūrṇacandranibhānanām /
āsīnāṃ parṇaśālāyāṃ bāṣpaśokābhipīḍitām // Ram_3,44.11 //
sa tāṃ padmapalāśākṣīṃ pītakauśeyavāsinīm /
abhyagacchata vaidehīṃ duṣṭacetā niśācaraḥ // Ram_3,44.12 //
sa manmathaśarāviṣṭo brahmaghoṣam udīrayan /
abravīt praśritaṃ vākyaṃ rahite rākṣasādhipaḥ // Ram_3,44.13 //
tām uttamāṃ trilokānāṃ padmahīnām iva śriyam /
vibhrājamānāṃ vapuṣā rāvaṇaḥ praśaśaṃsa ha // Ram_3,44.14 //
kā tvaṃ kāñcanavarṇābhe pītakauśeyavāsini /
kamalānāṃ śubhāṃ mālāṃ padminīva ca bibhratī // Ram_3,44.15 //
hrīḥ śrīḥ kīrtiḥ śubhā lakṣmīr apsarā vā śubhānane /
bhūtir vā tvaṃ varārohe ratir vā svairacāriṇī // Ram_3,44.16 //
samāḥ śikhariṇaḥ snigdhāḥ pāṇḍurā daśanās tava /
viśāle vimale netre raktānte kṛṣṇatārake // Ram_3,44.17 //
viśālaṃ jaghanaṃ pīnam ūrū karikaropamau /
etāv upacitau vṛttau sahitau saṃpragalbhitau // Ram_3,44.18 //
pīnonnatamukhau kāntau snigdhatālaphalopamau /
maṇipravekābharaṇau rucirau te payodharau // Ram_3,44.19 //
cārusmite cārudati cārunetre vilāsini /
mano harasi me rāme nadīkūlam ivāmbhasā // Ram_3,44.20 //
karāntamitamadhyāsi sukeśī saṃhatastanī /
naiva devī na gandharvī na yakṣī na ca kiṃnarī // Ram_3,44.21 //
naivaṃrūpā mayā nārī dṛṣṭapūrvā mahītale /
iha vāsaś ca kāntāre cittam unmādayanti me // Ram_3,44.22 //
sā pratikrāma bhadraṃ te na tvaṃ vastum ihārhasi /
rākṣasānām ayaṃ vāso ghorāṇāṃ kāmarūpiṇām // Ram_3,44.23 //
prāsādāgryāṇi ramyāṇi nagaropavanāni ca /
sampannāni sugandhīni yuktāny ācarituṃ tvayā // Ram_3,44.24 //
varaṃ mālyaṃ varaṃ pānaṃ varaṃ vastraṃ ca śobhane /
bhartāraṃ ca varaṃ manye tvadyuktam asitekṣaṇe // Ram_3,44.25 //
kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā śucismite /
vasūnāṃ vā varārohe devatā pratibhāsi me // Ram_3,44.26 //
neha gacchanti gandharvā na devā na ca kiṃnarāḥ /
rākṣasānām ayaṃ vāsaḥ kathaṃ nu tvam ihāgatā // Ram_3,44.27 //
iha śākhāmṛgāḥ siṃhā dvīpivyāghramṛgās tathā /
ṛkṣās tarakṣavaḥ kaṅkāḥ kathaṃ tebhyo na bibhyasi // Ram_3,44.28 //
madānvitānāṃ ghorāṇāṃ kuñjarāṇāṃ tarasvinām /
katham ekā mahāraṇye na bibheṣi varānane // Ram_3,44.29 //
kāsi kasya kutaś ca tvaṃ kiṃnimittaṃ ca daṇḍakān /
ekā carasi kalyāṇi ghorān rākṣasasevitān // Ram_3,44.30 //
iti praśastā vaidehī rāvaṇena durātmanā /
dvijātiveṣeṇa hi taṃ dṛṣṭvā rāvaṇam āgatam /
sarvair atithisatkāraiḥ pūjayāmāsa maithilī // Ram_3,44.31 //
upānīyāsanaṃ pūrvaṃ pādyenābhinimantrya ca /
abravīt siddham ity eva tadā taṃ saumyadarśanam // Ram_3,44.32 //
dvijātiveṣeṇa samīkṣya maithilī tam āgataṃ pātrakusumbhadhāriṇam /
aśakyam udveṣṭum upāyadarśanān nyamantrayad brāhmaṇavad yathāgatam // Ram_3,44.33 //
iyaṃ bṛsī brāhmaṇa kāmam āsyatām idaṃ ca pādyaṃ pratigṛhyatām iti /
idaṃ ca siddhaṃ vanajātam uttamaṃ tvadartham avyagram ihopabhujyatām // Ram_3,44.34 //
nimantryamāṇaḥ pratipūrṇabhāṣiṇīṃ narendrapatnīṃ prasamīkṣya maithilīm /
prahasya tasyā haraṇe dhṛtaṃ manaḥ samarpayāmāsa vadhāya rāvaṇaḥ // Ram_3,44.35 //
tataḥ suveṣaṃ mṛgayāgataṃ patiṃ pratīkṣamāṇā sahalakṣmaṇaṃ tadā /
nirīkṣamāṇā haritaṃ dadarśa tan mahad vanaṃ naiva tu rāmalakṣmaṇau // Ram_3,44.36 //


rāvaṇena tu vaidehī tadā pṛṣṭā jihīrṣuṇā /
parivrājakarūpeṇa śaśaṃsātmānam ātmanā // Ram_3,45.1 //
brāhmaṇaś cātithiś caiṣa anukto hi śapeta mām /
iti dhyātvā muhūrtaṃ tu sītā vacanam abravīt // Ram_3,45.2 //
duhitā janakasyāhaṃ maithilasya mahātmanaḥ /
sītā nāmnāsmi bhadraṃ te rāmabhāryā dvijottama // Ram_3,45.3 //
saṃvatsaraṃ cādhyuṣitā rāghavasya niveśane /
bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī // Ram_3,45.4 //
tataḥ saṃvatsarād ūrdhvaṃ samamanyata me patim /
abhiṣecayituṃ rāmaṃ sameto rājamantribhiḥ // Ram_3,45.5 //
tasmin saṃbhriyamāṇe tu rāghavasyābhiṣecane /
kaikeyī nāma bhartāraṃ mamāryā yācate varam // Ram_3,45.6 //
pratigṛhya tu kaikeyī śvaśuraṃ sukṛtena me /
mama pravrājanaṃ bhartur bharatasyābhiṣecanam /
dvāv ayācata bhartāraṃ satyasaṃdhaṃ nṛpottamam // Ram_3,45.7 //
nādya bhokṣye na ca svapsye na pāsye 'haṃ kadācana /
eṣa me jīvitasyānto rāmo yady abhiṣicyate // Ram_3,45.8 //
iti bruvāṇāṃ kaikeyīṃ śvaśuro me sa mānadaḥ /
ayācatārthair anvarthair na ca yācñāṃ cakāra sā // Ram_3,45.9 //
mama bhartā mahātejā vayasā pañcaviṃśakaḥ /
rāmeti prathito loke guṇavān satyavāk śuciḥ /
viśālākṣo mahābāhuḥ sarvabhūtahite rataḥ // Ram_3,45.10 //
abhiṣekāya tu pituḥ samīpaṃ rāmam āgatam /
kaikeyī mama bhartāram ity uvāca drutaṃ vacaḥ // Ram_3,45.11 //
tava pitrā samājñaptaṃ mamedaṃ śṛṇu rāghava /
bharatāya pradātavyam idaṃ rājyam akaṇṭakam // Ram_3,45.12 //
tvayā tu khalu vastavyaṃ nava varṣāṇi pañca ca /
vane pravraja kākutstha pitaraṃ mocayānṛtāt // Ram_3,45.13 //
tathety uvāca tāṃ rāmaḥ kaikeyīm akutobhayaḥ /
cakāra tadvacas tasyā mama bhartā dṛḍhavrataḥ // Ram_3,45.14 //
dadyān na pratigṛhṇīyāt satyaṃ brūyān na cānṛtam /
etad brāhmaṇa rāmasya vrataṃ dhruvam anuttamam // Ram_3,45.15 //
tasya bhrātā tu vaimātro lakṣmaṇo nāma vīryavān /
rāmasya puruṣavyāghraḥ sahāyaḥ samare 'rihā // Ram_3,45.16 //
sa bhrātā lakṣmaṇo nāma dharmacārī dṛḍhavrataḥ /
anvagacchad dhanuṣpāṇiḥ pravrajantaṃ mayā saha // Ram_3,45.17 //
te vayaṃ pracyutā rājyāt kaikeyyās tu kṛte trayaḥ /
vicarāma dvijaśreṣṭha vanaṃ gambhīram ojasā // Ram_3,45.18 //
samāśvasa muhūrtaṃ tu śakyaṃ vastum iha tvayā /
āgamiṣyati me bhartā vanyam ādāya puṣkalam // Ram_3,45.19 //
sa tvaṃ nāma ca gotraṃ ca kulam ācakṣva tattvataḥ /
ekaś ca daṇḍakāraṇye kimarthaṃ carasi dvija // Ram_3,45.20 //
evaṃ bruvatyāṃ sītāyāṃ rāmapatnyāṃ mahābalaḥ /
pratyuvācottaraṃ tīvraṃ rāvaṇo rākṣasādhipaḥ // Ram_3,45.21 //
yena vitrāsitā lokāḥ sadevāsurapannagāḥ /
ahaṃ sa rāvaṇo nāma sīte rakṣogaṇeśvaraḥ // Ram_3,45.22 //
tvāṃ tu kāñcanavarṇābhāṃ dṛṣṭvā kauśeyavāsinīm /
ratiṃ svakeṣu dāreṣu nādhigacchāmy anindite // Ram_3,45.23 //
bahvīnām uttamastrīṇām āhṛtānām itas tataḥ /
sarvāsām eva bhadraṃ te mamāgramahiṣī bhava // Ram_3,45.24 //
laṅkā nāma samudrasya madhye mama mahāpurī /
sāgareṇa parikṣiptā niviṣṭā girimūrdhani // Ram_3,45.25 //
tatra sīte mayā sārdhaṃ vaneṣu vicariṣyasi /
na cāsyāraṇyavāsasya spṛhayiṣyasi bhāmini // Ram_3,45.26 //
pañca dāsyaḥ sahasrāṇi sarvābharaṇabhūṣitāḥ /
sīte paricariṣyanti bhāryā bhavasi me yadi // Ram_3,45.27 //
rāvaṇenaivam uktā tu kupitā janakātmajā /
pratyuvācānavadyāṅgī tam anādṛtya rākṣasam // Ram_3,45.28 //
mahāgirim ivākampyaṃ mahendrasadṛśaṃ patim /
mahodadhim ivākṣobhyam ahaṃ rāmam anuvratā // Ram_3,45.29 //
mahābāhuṃ mahoraskaṃ siṃhavikrāntagāminam /
nṛsiṃhaṃ siṃhasaṃkāśam ahaṃ rāmam anuvratā // Ram_3,45.30 //
pūrṇacandrānanaṃ vīraṃ rājavatsaṃ jitendriyam /
pṛthukīrtiṃ mahābāhum ahaṃ rāmam anuvratā // Ram_3,45.31 //
tvaṃ punar jambukaḥ siṃhīṃ mām ihecchasi durlabhām /
nāhaṃ śakyā tvayā spraṣṭum ādityasya prabhā yathā // Ram_3,45.32 //
pādapān kāñcanān nūnaṃ bahūn paśyasi mandabhāk /
rāghavasya priyāṃ bhāryāṃ yas tvam icchasi rāvaṇa // Ram_3,45.33 //
kṣudhitasya ca siṃhasya mṛgaśatros tarasvinaḥ /
āśīviṣasya vadanād daṃṣṭrām ādātum icchasi // Ram_3,45.34 //
mandaraṃ parvataśreṣṭhaṃ pāṇinā hartum icchasi /
kālakūṭaṃ viṣaṃ pītvā svastimān gantum icchasi // Ram_3,45.35 //
akṣisūcyā pramṛjasi jihvayā lekṣi ca kṣuram /
rāghavasya priyāṃ bhāryām adhigantuṃ tvam icchasi // Ram_3,45.36 //
avasajya śilāṃ kaṇṭhe samudraṃ tartum icchasi /
sūryācandramasau cobhau prāṇibhyāṃ hartum icchasi /
yo rāmasya priyāṃ bhāryāṃ pradharṣayitum icchasi // Ram_3,45.37 //
agniṃ prajvalitaṃ dṛṣṭvā vastreṇāhartum icchasi /
kalyāṇavṛttāṃ rāmasya yo bhāryāṃ hartum icchasi // Ram_3,45.38 //
ayomukhānāṃ śūlānām agre caritum icchasi /
rāmasya sadṛśīṃ bhāryāṃ yo 'dhigantuṃ tvam icchasi // Ram_3,45.39 //
yad antaraṃ siṃhaśṛgālayor vane yad antaraṃ syandanikāsamudrayoḥ /
surāgryasauvīrakayor yad antaraṃ tad antaraṃ dāśarathes tavaiva ca // Ram_3,45.40 //
yad antaraṃ kāñcanasīsalohayor yad antaraṃ candanavāripaṅkayoḥ /
yad antaraṃ hastibiḍālayor vane tad antaraṃ dāśarathes tavaiva ca // Ram_3,45.41 //
yad antaraṃ vāyasavainateyayor yad antaraṃ madgumayūrayor api /
yad antaraṃ sārasagṛdhrayor vane tad antaraṃ dāśarathes tavaiva ca // Ram_3,45.42 //
tasmin sahasrākṣasamaprabhāve rāme sthite kārmukabāṇapāṇau /
hṛtāpi te 'haṃ na jarāṃ gamiṣye vajraṃ yathā makṣikayāvagīrṇam // Ram_3,45.43 //
itīva tad vākyam aduṣṭabhāvā sudṛṣṭam uktvā rajanīcaraṃ tam /
gātraprakampād vyathitā babhūva vātoddhatā sā kadalīva tanvī // Ram_3,45.44 //
tāṃ vepamānām upalakṣya sītāṃ sa rāvaṇo mṛtyusamaprabhāvaḥ /
kulaṃ balaṃ nāma ca karma cātmanaḥ samācacakṣe bhayakāraṇārtham // Ram_3,45.45 //


evaṃ bruvatyāṃ sītāyāṃ saṃrabdhaḥ paruṣākṣaram /
lalāṭe bhrukuṭīṃ kṛtvā rāvaṇaḥ pratyuvāca ha // Ram_3,46.1 //
bhrātā vaiśravaṇasyāhaṃ sāpatnyo varavarṇini /
rāvaṇo nāma bhadraṃ te daśagrīvaḥ pratāpavān // Ram_3,46.2 //
yasya devāḥ sagandharvāḥ piśācapatagoragāḥ /
vidravanti bhayād bhītā mṛtyor iva sadā prajāḥ // Ram_3,46.3 //
yena vaiśravaṇo bhrātā vaimātraḥ kāraṇāntare /
dvaṃdvam āsāditaḥ krodhād raṇe vikramya nirjitaḥ // Ram_3,46.4 //
madbhayārtaḥ parityajya svam adhiṣṭhānam ṛddhimat /
kailāsaṃ parvataśreṣṭham adhyāste naravāhanaḥ // Ram_3,46.5 //
yasya tat puṣpakaṃ nāma vimānaṃ kāmagaṃ śubham /
vīryād āvarjitaṃ bhadre yena yāmi vihāyasam // Ram_3,46.6 //
mama saṃjātaroṣasya mukhaṃ dṛṣṭvaiva maithili /
vidravanti paritrastāḥ surāḥ śakrapurogamāḥ // Ram_3,46.7 //
yatra tiṣṭhāmy ahaṃ tatra māruto vāti śaṅkitaḥ /
tīvrāṃśuḥ śiśirāṃśuś ca bhayāt sampadyate raviḥ // Ram_3,46.8 //
niṣkampapattrās taravo nadyaś ca stimitodakāḥ /
bhavanti yatra yatrāhaṃ tiṣṭhāmi ca carāmi ca // Ram_3,46.9 //
mama pāre samudrasya laṅkā nāma purī śubhā /
sampūrṇā rākṣasair ghorair yathendrasyāmarāvatī // Ram_3,46.10 //
prākāreṇa parikṣiptā pāṇḍureṇa virājitā /
hemakakṣyā purī ramyā vaiḍūryamayatoraṇā // Ram_3,46.11 //
hastyaśvarathasambādhā tūryanādavināditā /
sarvakāmaphalair vṛkṣaiḥ saṃkulodyānaśobhitā // Ram_3,46.12 //
tatra tvaṃ vasatī sīte rājaputri mayā saha /
na smariṣyasi nārīṇāṃ mānuṣīṇāṃ manasvini // Ram_3,46.13 //
bhuñjānā mānuṣān bhogān divyāṃś ca varavarṇini /
na smariṣyasi rāmasya mānuṣasya gatāyuṣaḥ // Ram_3,46.14 //
sthāpayitvā priyaṃ putraṃ rājñā daśarathena yaḥ /
mandavīryaḥ suto jyeṣṭhas tataḥ prasthāpito vanam // Ram_3,46.15 //
tena kiṃ bhraṣṭarājyena rāmeṇa gatacetasā /
kariṣyasi viśālākṣi tāpasena tapasvinā // Ram_3,46.16 //
sarvarākṣasabhartāraṃ kāmāt svayam ihāgatam /
na manmathaśarāviṣṭaṃ pratyākhyātuṃ tvam arhasi // Ram_3,46.17 //
pratyākhyāya hi māṃ bhīru- paritāpaṃ gamiṣyasi /
caraṇenābhihatyeva purūravasam urvaśī // Ram_3,46.18 //
evam uktā tu vaidehī kruddhā saṃraktalocanā /
abravīt paruṣaṃ vākyaṃ rahite rākṣasādhipam // Ram_3,46.19 //
kathaṃ vaiśravaṇaṃ devaṃ sarvabhūtanamaskṛtam /
bhrātaraṃ vyapadiśya tvam aśubhaṃ kartum icchasi // Ram_3,46.20 //
avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ /
yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ // Ram_3,46.21 //
apahṛtya śacīṃ bhāryāṃ śakyam indrasya jīvitum /
na tu rāmasya bhāryāṃ mām apanīyāsti jīvitam // Ram_3,46.22 //
jīvec ciraṃ vajradharasya hastāc chacīṃ pradhṛṣyāpratirūparūpām /
na mādṛśīṃ rākṣasa dharṣayitvā pītāmṛtasyāpi tavāsti mokṣaḥ // Ram_3,46.23 //


sītāyā vacanaṃ śrutvā daśagrīvaḥ pratāpavān /
haste hastaṃ samāhatya cakāra sumahad vapuḥ // Ram_3,47.1 //
sa maithilīṃ punar vākyaṃ babhāṣe ca tato bhṛśam /
nonmattayā śrutau manye mama vīryaparākramau // Ram_3,47.2 //
udvaheyaṃ bhujābhyāṃ tu medinīm ambare sthitaḥ /
āpibeyaṃ samudraṃ ca mṛtyuṃ hanyāṃ raṇe sthitaḥ // Ram_3,47.3 //
arkaṃ rundhyāṃ śarais tīkṣṇair vibhindyāṃ hi mahītalam /
kāmarūpiṇam unmatte paśya māṃ kāmadaṃ patim // Ram_3,47.4 //
evam uktavatas tasya rāvaṇasya śikhiprabhe /
kruddhasya hariparyante rakte netre babhūvatuḥ // Ram_3,47.5 //
sadyaḥ saumyaṃ parityajya bhikṣurūpaṃ sa rāvaṇaḥ /
svaṃ rūpaṃ kālarūpābhaṃ bheje vaiśravaṇānujaḥ // Ram_3,47.6 //
saṃraktanayanaḥ śrīmāṃs taptakāñcanakuṇḍalaḥ /
daśāsyaḥ kārmukī bāṇī babhūva kṣaṇadācaraḥ // Ram_3,47.7 //
sa parivrājakacchadma mahākāyo vihāya tat /
pratipede svakaṃ rūpaṃ rāvaṇo rākṣasādhipaḥ // Ram_3,47.8 //
saṃraktanayanaḥ krodhāj jīmūtanicayaprabhaḥ /
raktāmbaradharas tasthau strīratnaṃ prekṣya maithilīm // Ram_3,47.9 //
sa tām asitakeśāntāṃ bhāskarasya prabhām iva /
vasanābharaṇopetāṃ maithilīṃ rāvaṇo 'bravīt // Ram_3,47.10 //
triṣu lokeṣu vikhyātaṃ yadi bhartāram icchasi /
mām āśraya varārohe tavāhaṃ sadṛśaḥ patiḥ // Ram_3,47.11 //
māṃ bhajasva cirāya tvam ahaṃ ślāghyas tava priyaḥ /
naiva cāhaṃ kvacid bhadre kariṣye tava vipriyam /
tyajyatāṃ mānuṣo bhāvo mayi bhāvaḥ praṇīyatām // Ram_3,47.12 //
rājyāc cyutam asiddhārthaṃ rāmaṃ parimitāyuṣam /
kair guṇair anuraktāsi mūḍhe paṇḍitamānini // Ram_3,47.13 //
yaḥ striyā vacanād rājyaṃ vihāya sasuhṛjjanam /
asmin vyālānucarite vane vasati durmatiḥ // Ram_3,47.14 //
ity uktvā maithilīṃ vākyaṃ priyārhāṃ priyavādinīm /
jagrāha rāvaṇaḥ sītāṃ budhaḥ khe rohiṇīm iva // Ram_3,47.15 //
vāmena sītāṃ padmākṣīṃ mūrdhajeṣu kareṇa saḥ /
ūrvos tu dakṣiṇenaiva parijagrāha pāṇinā // Ram_3,47.16 //
taṃ dṛṣṭvā giriśṛṅgābhaṃ tīkṣṇadaṃṣṭraṃ mahābhujam /
prādravan mṛtyusaṃkāśaṃ bhayārtā vanadevatāḥ // Ram_3,47.17 //
sa ca māyāmayo divyaḥ kharayuktaḥ kharasvanaḥ /
pratyadṛśyata hemāṅgo rāvaṇasya mahārathaḥ // Ram_3,47.18 //
tatas tāṃ paruṣair vākyair abhitarjya mahāsvanaḥ /
aṅkenādāya vaidehīṃ ratham āropayat tadā // Ram_3,47.19 //
sā gṛhītāticukrośa rāvaṇena yaśasvinī /
rāmeti sītā duḥkhārtā rāmaṃ dūragataṃ vane // Ram_3,47.20 //
tām akāmāṃ sa kāmārtaḥ pannagendravadhūm iva /
viveṣṭamānām ādāya utpapātātha rāvaṇaḥ // Ram_3,47.21 //
tataḥ sā rākṣasendreṇa hriyamāṇā vihāyasā /
bhṛśaṃ cukrośa matteva bhrāntacittā yathāturā // Ram_3,47.22 //
hā lakṣmaṇa mahābāho gurucittaprasādaka /
hriyamāṇāṃ na jānīṣe rakṣasā kāmarūpiṇā // Ram_3,47.23 //
jīvitaṃ sukham arthāṃś ca dharmahetoḥ parityajan /
hriyamāṇām adharmeṇa māṃ rāghava na paśyasi // Ram_3,47.24 //
nanu nāmāvinītānāṃ vinetāsi paraṃtapa /
katham evaṃvidhaṃ pāpaṃ na tvaṃ śādhi hi rāvaṇam // Ram_3,47.25 //
nanu sadyo 'vinītasya dṛśyate karmaṇaḥ phalam /
kālo 'py aṅgī bhavaty atra sasyānām iva paktaye // Ram_3,47.26 //
sa karma kṛtavān etat kālopahatacetanaḥ /
jīvitāntakaraṃ ghoraṃ rāmād vyasanam āpnuhi // Ram_3,47.27 //
hantedānīṃ sakāmā tu kaikeyī bāndhavaiḥ saha /
hriyeyaṃ dharmakāmasya dharmapatnī yaśasvinaḥ // Ram_3,47.28 //
āmantraye janasthānaṃ karṇikārāṃś ca puṣpitān /
kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ // Ram_3,47.29 //
mālyavantaṃ śikhariṇaṃ vande prasravaṇaṃ girim /
kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ // Ram_3,47.30 //
haṃsasārasasaṃghuṣṭāṃ vande godāvarīṃ nadīm /
kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ // Ram_3,47.31 //
daivatāni ca yānty asmin vane vividhapādape /
namaskaromy ahaṃ tebhyo bhartuḥ śaṃsata māṃ hṛtām // Ram_3,47.32 //
yāni kānicid apy atra sattvāni nivasanty uta /
sarvāṇi śaraṇaṃ yāmi mṛgapakṣigaṇān api // Ram_3,47.33 //
hriyamāṇāṃ priyāṃ bhartuḥ prāṇebhyo 'pi garīyasīm /
vivaśāpahṛtā sītā rāvaṇeneti śaṃsata // Ram_3,47.34 //
viditvā māṃ mahābāhur amutrāpi mahābalaḥ /
āneṣyati parākramya vaivasvatahṛtām api // Ram_3,47.35 //
rāmāya tu yathātattvaṃ jaṭāyo haraṇaṃ mama /
lakṣmaṇāya ca tat sarvam ākhyātavyam aśeṣataḥ // Ram_3,47.36 //


taṃ śabdam avasuptasya jaṭāyur atha śuśruve /
niraikṣad rāvaṇaṃ kṣipraṃ vaidehīṃ ca dadarśa saḥ // Ram_3,48.1 //
tataḥ parvatakūṭābhas tīkṣṇatuṇḍaḥ khagottamaḥ /
vanaspatigataḥ śrīmān vyājahāra śubhāṃ giram // Ram_3,48.2 //
daśagrīva sthito dharme purāṇe satyasaṃśrayaḥ /
jaṭāyur nāma nāmnāhaṃ gṛdhrarājo mahābalaḥ // Ram_3,48.3 //
rājā sarvasya lokasya mahendravaruṇopamaḥ /
lokānāṃ ca hite yukto rāmo daśarathātmajaḥ // Ram_3,48.4 //
tasyaiṣā lokanāthasya dharmapatnī yaśasvinī /
sītā nāma varārohā yāṃ tvaṃ hartum ihecchasi // Ram_3,48.5 //
kathaṃ rājā sthito dharme paradārān parāmṛśet /
rakṣaṇīyā viśeṣeṇa rājadārā mahābala /
nivartaya matiṃ nīcāṃ paradārābhimarśanam // Ram_3,48.6 //
na tat samācared dhīro yat paro 'sya vigarhayet /
yathātmanas tathānyeṣāṃ dārā rakṣyā vimarśanāt // Ram_3,48.7 //
arthaṃ vā yadi vā kāmaṃ śiṣṭāḥ śāstreṣvanāgatam /
vyavasyanty anu rājānaṃ dharmaṃ paulastyanandana // Ram_3,48.8 //
rājā dharmaś ca kāmaś ca dravyāṇāṃ cottamo nidhiḥ /
dharmaḥ śubhaṃ vā pāpaṃ vā rājamūlaṃ pravartate // Ram_3,48.9 //
pāpasvabhāvaś capalaḥ kathaṃ tvaṃ rakṣasāṃ vara /
aiśvaryam abhisamprāpto vimānam iva duṣkṛtiḥ // Ram_3,48.10 //
kāmasvabhāvo yo yasya na sa śakyaḥ pramārjitum /
na hi duṣṭātmanām āryam āvasaty ālaye ciram // Ram_3,48.11 //
viṣaye vā pure vā te yadā rāmo mahābalaḥ /
nāparādhyati dharmātmā kathaṃ tasyāparādhyasi // Ram_3,48.12 //
yadi śūrpaṇakhāhetor janasthānagataḥ kharaḥ /
ativṛtto hataḥ pūrvaṃ rāmeṇākliṣṭakarmaṇā // Ram_3,48.13 //
atra brūhi yathāsatyaṃ ko rāmasya vyatikramaḥ /
yasya tvaṃ lokanāthasya hṛtvā bhāryāṃ gamiṣyasi // Ram_3,48.14 //
kṣipraṃ visṛja vaidehīṃ mā tvā ghoreṇa cakṣuṣā /
dahed dahanabhūtena vṛtram indrāśanir yathā // Ram_3,48.15 //
sarpam āśīviṣaṃ baddhvā vastrānte nāvabudhyase /
grīvāyāṃ pratimuktaṃ ca kālapāśaṃ na paśyasi // Ram_3,48.16 //
sa bhāraḥ saumya bhartavyo yo naraṃ nāvasādayet /
tad annam upabhoktavyaṃ jīryate yad anāmayam // Ram_3,48.17 //
yat kṛtvā na bhaved dharmo na kīrtir na yaśo bhuvi /
śarīrasya bhavet khedaḥ kas tat karma samācaret // Ram_3,48.18 //
ṣaṣṭivarṣasahasrāṇi mama jātasya rāvaṇa /
pitṛpaitāmahaṃ rājyaṃ yathāvad anutiṣṭhataḥ // Ram_3,48.19 //
vṛddho 'haṃ tvaṃ yuvā dhanvī sarathaḥ kavacī śarī /
tathāpy ādāya vaidehīṃ kuśalī na gamiṣyasi // Ram_3,48.20 //
na śaktas tvaṃ balāddhartuṃ vaidehīṃ mama paśyataḥ /
hetubhir nyāyasaṃyuktair dhruvāṃ vedaśrutim iva // Ram_3,48.21 //
yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa /
śayiṣyase hato bhūmau yathāpūrvaṃ kharas tathā // Ram_3,48.22 //
asakṛt saṃyuge yena nihatā daityadānavāḥ /
nacirāc cīravāsās tvāṃ rāmo yudhi vadhiṣyati // Ram_3,48.23 //
kiṃ nu śakyaṃ mayā kartuṃ gatau dūraṃ nṛpātmajau /
kṣipraṃ tvaṃ naśyase nīca tayor bhīto na saṃśayaḥ // Ram_3,48.24 //
na hi me jīvamānasya nayiṣyasi śubhām imām /
sītāṃ kamalapattrākṣīṃ rāmasya mahiṣīṃ priyām // Ram_3,48.25 //
avaśyaṃ tu mayā kāryaṃ priyaṃ tasya mahātmanaḥ /
jīvitenāpi rāmasya tathā daśarathasya ca // Ram_3,48.26 //
tiṣṭha tiṣṭha daśagrīva muhūrtaṃ paśya rāvaṇa /
yuddhātithyaṃ pradāsyāmi yathāprāṇaṃ niśācara /
vṛntād iva phalaṃ tvāṃ tu pātayeyaṃ rathottamāt // Ram_3,48.27 //


ity uktasya yathānyāyaṃ rāvaṇasya jaṭāyuṣā /
kruddhasyāgninibhāḥ sarvā rejur viṃśatidṛṣṭayaḥ // Ram_3,49.1 //
saṃraktanayanaḥ kopāt taptakāñcanakuṇḍalaḥ /
rākṣasendro 'bhidudrāva patagendram amarṣaṇaḥ // Ram_3,49.2 //
sa samprahāras tumulas tayos tasmin mahāvane /
babhūva vātoddhatayor meghayor gagane yathā // Ram_3,49.3 //
tad babhūvādbhutaṃ yuddhaṃ gṛdhrarākṣasayos tadā /
sapakṣayor mālyavator mahāparvatayor iva // Ram_3,49.4 //
tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ /
abhyavarṣan mahāghorair gṛdhrarājaṃ mahābalaḥ // Ram_3,49.5 //
sa tāni śarajālāni gṛdhraḥ pattraratheśvaraḥ /
jaṭāyuḥ pratijagrāha rāvaṇāstrāṇi saṃyuge // Ram_3,49.6 //
tasya tīkṣṇanakhābhyāṃ tu caraṇābhyāṃ mahābalaḥ /
cakāra bahudhā gātre vraṇān patagasattamaḥ // Ram_3,49.7 //
atha krodhād daśagrīvo jagrāha daśamārgaṇān /
mṛtyudaṇḍanibhān ghorāñ śatrumardanakāṅkṣayā // Ram_3,49.8 //
sa tair bāṇair mahāvīryaḥ pūrṇamuktair ajihmagaiḥ /
bibheda niśitais tīkṣṇair gṛdhraṃ ghoraiḥ śilīmukhaiḥ // Ram_3,49.9 //
sa rākṣasarathe paśyañ jānakīṃ bāṣpalocanām /
acintayitvā bāṇāṃs tān rākṣasaṃ samabhidravat // Ram_3,49.10 //
tato 'sya saśaraṃ cāpaṃ muktāmaṇivibhūṣitam /
caraṇābhyāṃ mahātejā babhañja patageśvaraḥ // Ram_3,49.11 //
tac cāgnisadṛśaṃ dīptaṃ rāvaṇasya śarāvaram /
pakṣābhyāṃ ca mahātejā vyadhunot patageśvaraḥ // Ram_3,49.12 //
kāñcanoraśchadān divyān piśācavadanān kharān /
tāṃś cāsya javasampannāñ jaghāna samare balī // Ram_3,49.13 //
varaṃ triveṇusampannaṃ kāmagaṃ pāvakārciṣam /
maṇihemavicitrāṅgaṃ babhañja ca mahāratham /
pūrṇacandrapratīkāśaṃ chattraṃ ca vyajanaiḥ saha // Ram_3,49.14 //
sa bhagnadhanvā viratho hatāśvo hatasārathiḥ /
aṅkenādāya vaidehīṃ papāta bhuvi rāvaṇaḥ // Ram_3,49.15 //
dṛṣṭvā nipatitaṃ bhūmau rāvaṇaṃ bhagnavāhanam /
sādhu sādhv iti bhūtāni gṛdhrarājam apūjayan // Ram_3,49.16 //
pariśrāntaṃ tu taṃ dṛṣṭvā jarayā pakṣiyūthapam /
utpapāta punar hṛṣṭo maithilīṃ gṛhya rāvaṇaḥ // Ram_3,49.17 //
taṃ prahṛṣṭaṃ nidhāyāṅke gacchantaṃ janakātmajām /
gṛdhrarājaḥ samutpatya jaṭāyur idam abravīt // Ram_3,49.18 //
vajrasaṃsparśabāṇasya bhāryāṃ rāmasya rāvaṇa /
alpabuddhe harasy enāṃ vadhāya khalu rakṣasām // Ram_3,49.19 //
samitrabandhuḥ sāmātyaḥ sabalaḥ saparicchadaḥ /
viṣapānaṃ pibasy etat pipāsita ivodakam // Ram_3,49.20 //
anubandham ajānantaḥ karmaṇām avicakṣaṇāḥ /
śīghram eva vinaśyanti yathā tvaṃ vinaśiṣyasi // Ram_3,49.21 //
baddhas tvaṃ kālapāśena kva gatas tasya mokṣyase /
vadhāya baḍiśaṃ gṛhya sāmiṣaṃ jalajo yathā // Ram_3,49.22 //
na hi jātu durādharṣau kākutsthau tava rāvaṇa /
dharṣaṇaṃ cāśramasyāsya kṣamiṣyete tu rāghavau // Ram_3,49.23 //
yathā tvayā kṛtaṃ karma bhīruṇā lokagarhitam /
taskarācarito mārgo naiṣa vīraniṣevitaḥ // Ram_3,49.24 //
yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa /
śayiṣyase hato bhūmau yathā bhrātā kharas tathā // Ram_3,49.25 //
paretakāle puruṣo yat karma pratipadyate /
vināśāyātmano 'dharmyaṃ pratipanno 'si karma tat // Ram_3,49.26 //
pāpānubandho vai yasya karmaṇaḥ ko nu tat pumān /
kurvīta lokādhipatiḥ svayambhūr bhagavān api // Ram_3,49.27 //
evam uktvā śubhaṃ vākyaṃ jaṭāyus tasya rakṣasaḥ /
nipapāta bhṛśaṃ pṛṣṭhe daśagrīvasya vīryavān // Ram_3,49.28 //
taṃ gṛhītvā nakhais tīkṣṇair virarāda samantataḥ /
adhirūḍho gajāroho yathā syād duṣṭavāraṇam // Ram_3,49.29 //
virarāda nakhair asya tuṇḍaṃ pṛṣṭhe samarpayan /
keśāṃś cotpāṭayāmāsa nakhapakṣamukhāyudhaḥ // Ram_3,49.30 //
sa tathā gṛdhrarājena kliśyamāno muhur muhuḥ /
amarṣasphuritauṣṭhaḥ san prākampata sa rākṣasaḥ // Ram_3,49.31 //
sampariṣvajya vaidehīṃ vāmenāṅkena rāvaṇaḥ /
talenābhijaghānārto jaṭāyuṃ krodhamūrchitaḥ // Ram_3,49.32 //
jaṭāyus tam atikramya tuṇḍenāsya kharādhipaḥ /
vāmabāhūn daśa tadā vyapāharad ariṃdamaḥ // Ram_3,49.33 //
tataḥ kruddho daśagrīvaḥ sītām utsṛjya vīryavān /
muṣṭibhyāṃ caraṇābhyāṃ ca gṛdhrarājam apothayat // Ram_3,49.34 //
tato muhūrtaṃ saṃgrāmo babhūvātulavīryayoḥ /
rākṣasānāṃ ca mukhyasya pakṣiṇāṃ pravarasya ca // Ram_3,49.35 //
tasya vyāyacchamānasya rāmasyārthe 'tha rāvaṇaḥ /
pakṣau pādau ca pārśvau ca khaḍgam uddhṛtya socchinat // Ram_3,49.36 //
sa chinnapakṣaḥ sahasā rakṣasā raudrakarmaṇā /
nipapāta hato gṛdhro dharaṇyām alpajīvitaḥ // Ram_3,49.37 //
taṃ dṛṣṭvā patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam /
abhyadhāvata vaidehī svabandhum iva duḥkhitā // Ram_3,49.38 //
taṃ nīlajīmūtanikāśakalpaṃ supāṇḍuroraskam udāravīryam /
dadarśa laṅkādhipatiḥ pṛthivyāṃ jaṭāyuṣaṃ śāntam ivāgnidāvam // Ram_3,49.39 //
tatas tu taṃ pattrarathaṃ mahītale nipātitaṃ rāvaṇavegamarditam /
punaḥ pariṣvajya śaśiprabhānanā ruroda sītā janakātmajā tadā // Ram_3,49.40 //


tam alpajīvitaṃ bhūmau sphurantaṃ rākṣasādhipaḥ /
dadarśa gṛdhraṃ patitaṃ samīpe rāghavāśramāt // Ram_3,50.1 //
sā tu tārādhipamukhī rāvaṇena samīkṣya tam /
gṛdhrarājaṃ vinihataṃ vilalāpa suduḥkhitā // Ram_3,50.2 //
nimittaṃ lakṣaṇajñānaṃ śakunisvaradarśanam /
avaśyaṃ sukhaduḥkheṣu narāṇāṃ pratidṛśyate // Ram_3,50.3 //
na nūnaṃ rāma jānāsi mahad vyasanam ātmanaḥ /
dhāvanti nūnaṃ kākutstha madarthaṃ mṛgapakṣiṇaḥ // Ram_3,50.4 //
trāhi mām adya kākutstha lakṣmaṇeti varāṅganā /
susaṃtrastā samākrandac chṛṇvatāṃ tu yathāntike // Ram_3,50.5 //
tāṃ kliṣṭamālyābharaṇāṃ vilapantīm anāthavat /
abhyadhāvata vaidehīṃ rāvaṇo rākṣasādhipaḥ // Ram_3,50.6 //
tāṃ latām iva veṣṭantīm āliṅgantīṃ mahādrumān /
muñca muñceti bahuśaḥ pravadan rākṣasādhipaḥ // Ram_3,50.7 //
krośantīṃ rāma rāmeti rāmeṇa rahitāṃ vane /
jīvitāntāya keśeṣu jagrāhāntakasaṃnibhaḥ // Ram_3,50.8 //
pradharṣitāyāṃ vaidehyāṃ babhūva sacarācaram /
jagat sarvam amaryādaṃ tamasāndhena saṃvṛtam // Ram_3,50.9 //
dṛṣṭvā sītāṃ parāmṛṣṭāṃ dīnāṃ divyena cakṣuṣā /
kṛtaṃ kāryam iti śrīmān vyājahāra pitāmahaḥ // Ram_3,50.10 //
prahṛṣṭā vyathitāś cāsan sarve te paramarṣayaḥ /
dṛṣṭvā sītāṃ parāmṛṣṭāṃ daṇḍakāraṇyavāsinaḥ // Ram_3,50.11 //
sa tu tāṃ rāma rāmeti rudantīṃ lakṣmaṇeti ca /
jagāmākāśam ādāya rāvaṇo rākṣasādhipaḥ // Ram_3,50.12 //
taptābharaṇasarvāṅgī pītakauśeyavāsanī /
rarāja rājaputrī tu vidyut saudāmanī yathā // Ram_3,50.13 //
uddhūtena ca vastreṇa tasyāḥ pītena rāvaṇaḥ /
adhikaṃ paribabhrāja girir dīpta ivāgninā // Ram_3,50.14 //
tasyāḥ paramakalyāṇyās tāmrāṇi surabhīṇi ca /
padmapattrāṇi vaidehyā abhyakīryanta rāvaṇam // Ram_3,50.15 //
tasyāḥ kauśeyam uddhūtam ākāśe kanakaprabham /
babhau cādityarāgeṇa tāmram abhram ivātape // Ram_3,50.16 //
tasyās tad vimalaṃ vaktram ākāśe rāvaṇāṅkagam /
na rarāja vinā rāmaṃ vinālam iva paṅkajam // Ram_3,50.17 //
babhūva jaladaṃ nīlaṃ bhittvā candra ivoditaḥ /
sulalāṭaṃ sukeśāntaṃ padmagarbhābham avraṇam /
śuklaiḥ suvimalair dantaiḥ prabhāvadbhir alaṃkṛtam // Ram_3,50.18 //
ruditaṃ vyapamṛṣṭāsraṃ candravat priyadarśanam /
sunāsaṃ cārutāmrauṣṭham ākāśe hāṭakaprabham // Ram_3,50.19 //
rākṣasendrasamādhūtaṃ tasyās tad vacanaṃ śubham /
śuśubhe na vinā rāmaṃ divā candra ivoditaḥ // Ram_3,50.20 //
sā hemavarṇā nīlāṅgaṃ maithilī rākṣasādhipam /
śuśubhe kāñcanī kāñcī nīlaṃ maṇim ivāśritā // Ram_3,50.21 //
sā padmagaurī hemābhā rāvaṇaṃ janakātmajā /
vidyudghanam ivāviśya śuśubhe taptabhūṣaṇā // Ram_3,50.22 //
tasyā bhūṣaṇaghoṣeṇa vaidehyā rākṣasādhipaḥ /
babhūva vimalo nīlaḥ saghoṣa iva toyadaḥ // Ram_3,50.23 //
uttamāṅgacyutā tasyāḥ puṣpavṛṣṭiḥ samantataḥ /
sītāyā hriyamāṇāyāḥ papāta dharaṇītale // Ram_3,50.24 //
sā tu rāvaṇavegena puṣpavṛṣṭiḥ samantataḥ /
samādhūtā daśagrīvaṃ punar evābhyavartata // Ram_3,50.25 //
abhyavartata puṣpāṇāṃ dhārā vaiśravaṇānujam /
nakṣatramālāvimalā meruṃ nagam ivottamam // Ram_3,50.26 //
caraṇān nūpuraṃ bhraṣṭaṃ vaidehyā ratnabhūṣitam /
vidyunmaṇḍalasaṃkāśaṃ papāta madhurasvanam // Ram_3,50.27 //
tarupravālaraktā sā nīlāṅgaṃ rākṣaseśvaram /
prāśobhayata vaidehī gajaṃ kaṣyeva kāñcanī // Ram_3,50.28 //
tāṃ maholkām ivākāśe dīpyamānāṃ svatejasā /
jahārākāśam āviśya sītāṃ vaiśravaṇānujaḥ // Ram_3,50.29 //
tasyās tāny agnivarṇāni bhūṣaṇāni mahītale /
saghoṣāṇy avakīryanta kṣīṇās tārā ivāmbarāt // Ram_3,50.30 //
tasyāḥ stanāntarād bhraṣṭo hāras tārādhipadyutiḥ /
vaidehyā nipatan bhāti gaṅgeva gaganāc cyutā // Ram_3,50.31 //
utpātavātābhihatā nānādvijagaṇāyutāḥ /
mā bhair iti vidhūtāgrā vyājahrur iva pādapāḥ // Ram_3,50.32 //
nalinyo dhvastakamalās trastamīnajale carāḥ /
sakhīm iva gatotsāhāṃ śocantīva sma maithilīm // Ram_3,50.33 //
samantād abhisaṃpatya siṃhavyāghramṛgadvijāḥ /
anvadhāvaṃs tadā roṣāt sītāchāyānugāminaḥ // Ram_3,50.34 //
jalaprapātāsramukhāḥ śṛṅgair ucchritabāhavaḥ /
sītāyāṃ hriyamāṇāyāṃ vikrośantīva parvatāḥ // Ram_3,50.35 //
hriyamāṇāṃ tu vaidehīṃ dṛṣṭvā dīno divākaraḥ /
pravidhvastaprabhaḥ śrīmān āsīt pāṇḍuramaṇḍalaḥ // Ram_3,50.36 //
nāsti dharmaḥ kutaḥ satyaṃ nārjavaṃ nānṛśaṃsatā /
yatra rāmasya vaidehīṃ bhāryāṃ harati rāvaṇaḥ // Ram_3,50.37 //
iti sarvāṇi bhūtāni gaṇaśaḥ paryadevayan /
vitrastakā dīnamukhā rurudur mṛgapotakāḥ // Ram_3,50.38 //
udvīkṣyodvīkṣya nayanair āsrapātāvilekṣaṇāḥ /
supravepitagātrāś ca babhūvur vanadevatāḥ // Ram_3,50.39 //
vikrośantīṃ dṛḍhaṃ sītāṃ dṛṣṭvā duḥkhaṃ tathā gatām /
tāṃ tu lakṣmaṇa rāmeti krośantīṃ madhurasvarām // Ram_3,50.40 //
avekṣamāṇāṃ bahuśo vaidehīṃ dharaṇītalam /
sa tām ākulakeśāntāṃ vipramṛṣṭaviśeṣakām /
jahārātmavināśāya daśagrīvo manasvinīm // Ram_3,50.41 //
tatas tu sā cārudatī śucismitā vinākṛtā bandhujanena maithilī /
apaśyatī rāghavalakṣmaṇāv ubhau vivarṇavaktrā bhayabhārapīḍitā // Ram_3,50.42 //


kham utpatantaṃ taṃ dṛṣṭvā maithilī janakātmajā /
duḥkhitā paramodvignā bhaye mahati vartinī // Ram_3,51.1 //
roṣarodanatāmrākṣī bhīmākṣaṃ rākṣasādhipam /
rudatī karuṇaṃ sītā hriyamāṇedam abravīt // Ram_3,51.2 //
na vyapatrapase nīca karmaṇānena rāvaṇa /
jñātvā virahitāṃ yo māṃ corayitvā palāyase // Ram_3,51.3 //
tvayaiva nūnaṃ duṣṭātman bhīruṇā hartum icchatā /
mamāpavāhito bhartā mṛgarūpeṇa māyayā /
yo hi mām udyatas trātuṃ so 'py ayaṃ vinipātitaḥ // Ram_3,51.4 //
paramaṃ khalu te vīryaṃ dṛśyate rākṣasādhama /
viśrāvya nāmadheyaṃ hi yuddhe nāsti jitā tvayā // Ram_3,51.5 //
īdṛśaṃ garhitaṃ karma kathaṃ kṛtvā na lajjase /
striyāś ca haraṇaṃ nīca rahite ca parasya ca // Ram_3,51.6 //
kathayiṣyanti lokeṣu puruṣāḥ karma kutsitam /
sunṛśaṃsam adharmiṣṭhaṃ tava śauṇḍīryamāninaḥ // Ram_3,51.7 //
dhik te śauryaṃ ca sattvaṃ ca yat tvayā kathitaṃ tadā /
kulākrośakaraṃ loke dhik te cāritram īdṛśam // Ram_3,51.8 //
kiṃ śakyaṃ kartum evaṃ hi yaj javenaiva dhāvasi /
muhūrtam api tiṣṭhasva na jīvan pratiyāsyasi // Ram_3,51.9 //
na hi cakṣuḥpathaṃ prāpya tayoḥ pārthivaputrayoḥ /
sasainyo 'pi samarthas tvaṃ muhūrtam api jīvitum // Ram_3,51.10 //
na tvaṃ tayoḥ śarasparśaṃ soḍhuṃ śaktaḥ kathaṃcana /
vane prajvalitasyeva sparśam agner vihaṃgamaḥ // Ram_3,51.11 //
sādhu kṛtvātmanaḥ pathyaṃ sādhu māṃ muñca rāvaṇa /
matpradharṣaṇaruṣṭo hi bhrātrā saha patir mama /
vidhāsyati vināśāya tvaṃ māṃ yadi na muñcasi // Ram_3,51.12 //
yena tvaṃ vyavasāyena balān māṃ hartum icchasi /
vyavasāyaḥ sa te nīca bhaviṣyati nirarthakaḥ // Ram_3,51.13 //
na hy ahaṃ tam apaśyantī bhartāraṃ vibudhopamam /
utsahe śatruvaśagā prāṇān dhārayituṃ ciram // Ram_3,51.14 //
na nūnaṃ cātmanaḥ śreyaḥ pathyaṃ vā samavekṣase /
mṛtyukāle yathā martyo viparītāni sevate // Ram_3,51.15 //
mumūrṣūṇāṃ hi sarveṣāṃ yat pathyaṃ tan na rocate /
paśyāmīva hi kaṇṭhe tvāṃ kālapāśāvapāśitam // Ram_3,51.16 //
yathā cāsmin bhayasthāne na bibheṣi daśānana /
vyaktaṃ hiraṇmayān hi tvaṃ saṃpaśyasi mahīruhān // Ram_3,51.17 //
nadīṃ vaitaraṇīṃ ghorāṃ rudhiraughanivāhinīm /
khaḍgapattravanaṃ caiva bhīmaṃ paśyasi rāvaṇa // Ram_3,51.18 //
taptakāñcanapuṣpāṃ ca vaiḍūryapravaracchadām /
drakṣyase śālmalīṃ tīkṣṇām āyasaiḥ kaṇṭakaiś citām // Ram_3,51.19 //
na hi tvam īdṛśaṃ kṛtvā tasyālīkaṃ mahātmanaḥ /
dharituṃ śakṣyasi ciraṃ viṣaṃ pītveva nirghṛṇaḥ // Ram_3,51.20 //
baddhas tvaṃ kālapāśena durnivāreṇa rāvaṇa /
kva gato lapsyase śarma bhartur mama mahātmanaḥ // Ram_3,51.21 //
nimeṣāntaramātreṇa vinā bhrātaram āhave /
rākṣasā nihatā yena sahasrāṇi caturdaśa // Ram_3,51.22 //
sa kathaṃ rāghavo vīraḥ sarvāstrakuśalo balī /
na tvāṃ hanyāc charais tīkṣṇair iṣṭabhāryāpahāriṇam // Ram_3,51.23 //
etac cānyac ca paruṣaṃ vaidehī rāvaṇāṅkagā /
bhayaśokasamāviṣṭā karuṇaṃ vilalāpa ha // Ram_3,51.24 //
tathā bhṛśārtāṃ bahu caiva bhāṣiṇīṃ vilalāpa pūrvaṃ karuṇaṃ ca bhāminīm /
jahāra pāpas taruṇīṃ viveṣṭatīṃ nṛpātmajām āgatagātravepathum // Ram_3,51.25 //


hriyamāṇā tu vaidehī kaṃcin nātham apaśyatī /
dadarśa giriśṛṅgasthān pañcavānarapuṃgavān // Ram_3,52.1 //
teṣāṃ madhye viśālākṣī kauśeyaṃ kanakaprabham /
uttarīyaṃ varārohā śubhāny ābharaṇāni ca /
mumoca yadi rāmāya śaṃseyur iti maithilī // Ram_3,52.2 //
vastram utsṛjya tanmadhye vinikṣiptaṃ sabhūṣaṇam /
sambhramāt tu daśagrīvas tat karma na ca buddhavān // Ram_3,52.3 //
piṅgākṣās tāṃ viśālākṣīṃ netrair animiṣair iva /
vikrośantīṃ tadā sītāṃ dadṛśur vānararṣabhāḥ // Ram_3,52.4 //
sa ca pampām atikramya laṅkām abhimukhaḥ purīm /
jagāma rudatīṃ gṛhya maithilīṃ rākṣaseśvaraḥ // Ram_3,52.5 //
tāṃ jahāra susaṃhṛṣṭo rāvaṇo mṛtyum ātmanaḥ /
utsaṅgenaiva bhujagīṃ tīkṣṇadaṃṣṭrāṃ mahāviṣām // Ram_3,52.6 //
vanāni saritaḥ śailān sarāṃsi ca vihāyasā /
sa kṣipraṃ samatīyāya śaraś cāpād iva cyutaḥ // Ram_3,52.7 //
timinakraniketaṃ tu varuṇālayam akṣayam /
saritāṃ śaraṇaṃ gatvā samatīyāya sāgaram // Ram_3,52.8 //
sambhramāt parivṛttormī ruddhamīnamahoragaḥ /
vaidehyāṃ hriyamāṇāyāṃ babhūva varuṇālayaḥ // Ram_3,52.9 //
antarikṣagatā vācaḥ sasṛjuś cāraṇās tadā /
etadanto daśagrīva iti siddhās tadābruvan // Ram_3,52.10 //
sa tu sītāṃ viveṣṭantīm aṅkenādāya rāvaṇaḥ /
praviveśa purīṃ laṅkāṃ rūpiṇīṃ mṛtyum ātmanaḥ // Ram_3,52.11 //
so 'bhigamya purīṃ laṅkāṃ suvibhaktamahāpathām /
saṃrūḍhakakṣyābahulaṃ svam antaḥpuram āviśat // Ram_3,52.12 //
tatra tām asitāpāṅgīṃ śokamohaparāyaṇām /
nidadhe rāvaṇaḥ sītāṃ mayo māyām ivāsurīm // Ram_3,52.13 //
abravīc ca daśagrīvaḥ piśācīr ghoradarśanāḥ /
yathā naināṃ pumān strī vā sītāṃ paśyaty asaṃmataḥ // Ram_3,52.14 //
muktāmaṇisuvarṇāni vastrāṇy ābharaṇāni ca /
yad yad icchet tad evāsyā deyaṃ macchandato yathā // Ram_3,52.15 //
yā ca vakṣyati vaidehīṃ vacanaṃ kiṃcid apriyam /
ajñānād yadi vā jñānān na tasyā jīvitaṃ priyam // Ram_3,52.16 //
tathoktvā rākṣasīs tās tu rākṣasendraḥ pratāpavān /
niṣkramyāntaḥpurāt tasmāt kiṃ kṛtyam iti cintayan /
dadarśāṣṭau mahāvīryān rākṣasān piśitāśanān // Ram_3,52.17 //
sa tān dṛṣṭvā mahāvīryo varadānena mohitaḥ /
uvācaitān idaṃ vākyaṃ praśasya balavīryataḥ // Ram_3,52.18 //
nānāpraharaṇāḥ kṣipram ito gacchata satvarāḥ /
janasthānaṃ hatasthānaṃ bhūtapūrvaṃ kharālayam // Ram_3,52.19 //
tatroṣyatāṃ janasthāne śūnye nihatarākṣase /
pauruṣaṃ balam āśritya trāsam utsṛjya dūrataḥ // Ram_3,52.20 //
balaṃ hi sumahad yan me janasthāne niveśitam /
sadūṣaṇakharaṃ yuddhe hataṃ tad rāmasāyakaiḥ // Ram_3,52.21 //
tataḥ krodho mamāpūrvo dhairyasyopari vardhate /
vairaṃ ca sumahajjātaṃ rāmaṃ prati sudāruṇam // Ram_3,52.22 //
niryātayitum icchāmi tac ca vairam ahaṃ ripoḥ /
na hi lapsyāmy ahaṃ nidrām ahatvā saṃyuge ripum // Ram_3,52.23 //
taṃ tv idānīm ahaṃ hatvā kharadūṣaṇaghātinam /
rāmaṃ śarmopalapsyāmi dhanaṃ labdhveva nirdhanaḥ // Ram_3,52.24 //
janasthāne vasadbhis tu bhavadbhī rāmam āśritā /
pravṛttir upanetavyā kiṃ karotīti tattvataḥ // Ram_3,52.25 //
apramādāc ca gantavyaṃ sarvair eva niśācaraiḥ /
kartavyaś ca sadā yatno rāghavasya vadhaṃ prati // Ram_3,52.26 //
yuṣmākaṃ hi balajño 'haṃ bahuśo raṇamūrdhani /
ataś cāsmiñ janasthāne mayā yūyaṃ niyojitāḥ // Ram_3,52.27 //
tataḥ priyaṃ vākyam upetya rākṣasā mahārtham aṣṭāv abhivādya rāvaṇam /
vihāya laṅkāṃ sahitāḥ pratasthire yato janasthānam alakṣyadarśanāḥ // Ram_3,52.28 //
tatas tu sītām upalabhya rāvaṇaḥ susamprahṛṣṭaḥ parigṛhya maithilīm /
prasajya rāmeṇa ca vairam uttamaṃ babhūva mohān muditaḥ sa rākṣasaḥ // Ram_3,52.29 //


saṃdiśya rākṣasān ghorān rāvaṇo 'ṣṭau mahābalān /
ātmānaṃ buddhivaiklavyāt kṛtakṛtyam amanyata // Ram_3,53.1 //
sa cintayāno vaidehīṃ kāmabāṇasamarpitaḥ /
praviveśa gṛhaṃ ramyaṃ sītāṃ draṣṭum abhitvaran // Ram_3,53.2 //
sa praviśya tu tadveśma rāvaṇo rākṣasādhipaḥ /
apaśyad rākṣasīmadhye sītāṃ śokaparāyaṇām // Ram_3,53.3 //
aśrupūrṇamukhīṃ dīnāṃ śokabhārāvapīḍitām /
vāyuvegair ivākrāntāṃ majjantīṃ nāvam arṇave // Ram_3,53.4 //
mṛgayūthaparibhraṣṭāṃ mṛgīṃ śvabhir ivāvṛtām /
adhomukhamukhīṃ dīnām abhyetya ca niśācaraḥ // Ram_3,53.5 //
tāṃ tu śokavaśāṃ dīnām avaśāṃ rākṣasādhipaḥ /
sa balād darśayāmāsa gṛhaṃ devagṛhopamam // Ram_3,53.6 //
harmyaprāsādasambādhaṃ strīsahasraniṣevitam /
nānāpakṣigaṇair juṣṭaṃ nānāratnasamanvitam // Ram_3,53.7 //
kāñcanais tāpanīyaiś ca sphāṭikai rājatais tathā /
vajravaiḍūryacitraiś ca stambhair dṛṣṭimanoharaiḥ // Ram_3,53.8 //
divyadundubhinirhrādaṃ taptakāñcanatoraṇam /
sopānaṃ kāñcanaṃ citram āruroha tayā saha // Ram_3,53.9 //
dāntakā rājatāś caiva gavākṣāḥ priyadarśanāḥ /
hemajālāvṛtāś cāsaṃs tatra prāsādapaṅktayaḥ // Ram_3,53.10 //
sudhāmaṇivicitrāṇi bhūmibhāgāni sarvaśaḥ /
daśagrīvaḥ svabhavane prādarśayata maithilīm // Ram_3,53.11 //
dīrghikāḥ puṣkariṇyaś ca nānāpuṣpasamāvṛtāḥ /
rāvaṇo darśayāmāsa sītāṃ śokaparāyaṇām // Ram_3,53.12 //
darśayitvā tu vaidehīṃ kṛtsnaṃ tad bhavanottamam /
uvāca vākyaṃ pāpātmā rāvaṇo janakātmajām // Ram_3,53.13 //
daśarākṣasakoṭyaś ca dvāviṃśatir athāparāḥ /
varjayitvā jarāvṛddhān bālāṃś ca rajanīcarān // Ram_3,53.14 //
teṣāṃ prabhur ahaṃ sīte sarveṣāṃ bhīmakarmaṇām /
sahasram ekam ekasya mama kāryapuraḥsaram // Ram_3,53.15 //
yad idaṃ rājyatantraṃ me tvayi sarvaṃ pratiṣṭhitam /
jīvitaṃ ca viśālākṣi tvaṃ me prāṇair garīyasī // Ram_3,53.16 //
bahūnāṃ strīsahasrāṇāṃ mama yo 'sau parigrahaḥ /
tāsāṃ tvam īśvarī sīte mama bhāryā bhava priye // Ram_3,53.17 //
sādhu kiṃ te 'nyayā buddhyā rocayasva vaco mama /
bhajasva mābhitaptasya prasādaṃ kartum arhasi // Ram_3,53.18 //
parikṣiptā samudreṇa laṅkeyaṃ śatayojanā /
neyaṃ dharṣayituṃ śakyā sendrair api surāsuraiḥ // Ram_3,53.19 //
na deveṣu na yakṣeṣu na gandharveṣu narṣiṣu /
ahaṃ paśyāmi lokeṣu yo me vīryasamo bhavet // Ram_3,53.20 //
rājyabhraṣṭena dīnena tāpasena gatāyuṣā /
kiṃ kariṣyasi rāmeṇa mānuṣeṇālpatejasā // Ram_3,53.21 //
bhajasva sīte mām eva bhartāhaṃ sadṛśas tava /
yauvanaṃ hy adhruvaṃ bhīru ramasveha mayā saha // Ram_3,53.22 //
darśane mā kṛthā buddhiṃ rāghavasya varānane /
kāsya śaktir ihāgantum api sīte manorathaiḥ // Ram_3,53.23 //
na śakyo vāyur ākāśe pāśair baddhaṃ mahājavaḥ /
dīpyamānasya vāpy agner grahītuṃ vimalāṃ śikhām // Ram_3,53.24 //
trayāṇām api lokānāṃ na taṃ paśyāmi śobhane /
vikrameṇa nayed yas tvāṃ madbāhuparipālitām // Ram_3,53.25 //
laṅkāyāṃ sumahad rājyam idaṃ tvam anupālaya /
abhiṣekodakaklinnā tuṣṭā ca ramayasva mām // Ram_3,53.26 //
duṣkṛtaṃ yat purā karma vanavāsena tad gatam /
yaś ca te sukṛto dharmas tasyeha phalam āpnuhi // Ram_3,53.27 //
iha sarvāṇi mālyāni divyagandhāni maithili /
bhūṣaṇāni ca mukhyāni tāni seva mayā saha // Ram_3,53.28 //
puṣpakaṃ nāma suśroṇi bhrātur vaiśravaṇasya me /
vimānaṃ ramaṇīyaṃ ca tad vimānaṃ manojavam // Ram_3,53.29 //
tatra sīte mayā sārdhaṃ viharasva yathāsukham /
vadanaṃ padmasaṃkāśaṃ vimalaṃ cārudarśanam // Ram_3,53.30 //
śokārtaṃ tu varārohe na bhrājati varānane /
alaṃ vrīḍena vaidehi dharmalopakṛtena te // Ram_3,53.31 //
ārṣo 'yaṃ daivanisyando yas tvām abhigamiṣyati /
etau pādau mayā snigdhau śirobhiḥ paripīḍitau // Ram_3,53.32 //
prasādaṃ kuru me kṣipraṃ vaśyo dāso 'ham asmi te /
nemāḥ śūnyā mayā vācaḥ śuṣyamāṇena bhāṣitāḥ // Ram_3,53.33 //
na cāpi rāvaṇaḥ kāṃcin mūrdhnā strīṃ praṇameta ha /
evam uktvā daśagrīvo maithilīṃ janakātmajām // Ram_3,53.34 //
kṛtāntavaśam āpanno mameyam iti manyate /


sā tathoktā tu vaidehī nirbhayā śokakarṣitā /
tṛṇam antarataḥ kṛtvā rāvaṇaṃ pratyabhāṣata // Ram_3,54.1 //
rājā daśaratho nāma dharmasetur ivācalaḥ /
satyasaṃdhaḥ parijñāto yasya putraḥ sa rāghavaḥ // Ram_3,54.2 //
rāmo nāma sa dharmātmā triṣu lokeṣu viśrutaḥ /
dīrghabāhur viśālākṣo daivataṃ sa patir mama // Ram_3,54.3 //
ikṣvākūṇāṃ kule jātaḥ siṃhaskandho mahādyutiḥ /
lakṣmaṇena saha bhrātrā yas te prāṇān hariṣyati // Ram_3,54.4 //
pratyakṣaṃ yady ahaṃ tasya tvayā syāṃ dharṣitā balāt /
śayitā tvaṃ hataḥ saṃkhye janasthāne yathā kharaḥ // Ram_3,54.5 //
ya ete rākṣasāḥ proktā ghorarūpā mahābalāḥ /
rāghave nirviṣāḥ sarve suparṇe pannagā yathā // Ram_3,54.6 //
tasya jyāvipramuktās te śarāḥ kāñcanabhūṣaṇāḥ /
śarīraṃ vidhamiṣyanti gaṅgākūlam ivormayaḥ // Ram_3,54.7 //
asurair vā surair vā tvaṃ yady avadho 'si rāvaṇa /
utpādya sumahad vairaṃ jīvaṃs tasya na mokṣyase // Ram_3,54.8 //
sa te jīvitaśeṣasya rāghavo 'ntakaro balī /
paśor yūpagatasyeva jīvitaṃ tava durlabham // Ram_3,54.9 //
yadi paśyet sa rāmas tvāṃ roṣadīptena cakṣuṣā /
rakṣas tvam adya nirdagdho gaccheḥ sadyaḥ parābhavam // Ram_3,54.10 //
yaś candraṃ nabhaso bhūmau pātayen nāśayeta vā /
sāgaraṃ śoṣayed vāpi sa sītāṃ mocayed iha // Ram_3,54.11 //
gatāyus tvaṃ gataśrīko gatasattvo gatendriyaḥ /
laṅkā vaidhavyasaṃyuktā tvatkṛtena bhaviṣyati // Ram_3,54.12 //
na te pāpam idaṃ karma sukhodarkaṃ bhaviṣyati /
yāhaṃ nītā vinā bhāvaṃ patipārśvāt tvayā vanāt // Ram_3,54.13 //
sa hi daivatasaṃyukto mama bhartā mahādyutiḥ /
nirbhayo vīryam āśritya śūnye vasati daṇḍake // Ram_3,54.14 //
sa te darpaṃ balaṃ vīryam utsekaṃ ca tathāvidham /
apaneṣyati gātrebhyaḥ śaravarṣeṇa saṃyuge // Ram_3,54.15 //
yadā vināśo bhūtānāṃ dṛśyate kālacoditaḥ /
tadā kārye pramādyanti narāḥ kālavaśaṃ gatāḥ // Ram_3,54.16 //
māṃ pradhṛṣya sa te kālaḥ prāpto 'yaṃ rākṣasādhama /
ātmano rākṣasānāṃ ca vadhāyāntaḥpurasya ca // Ram_3,54.17 //
na śakyā yajñamadhyasthā vediḥ srugbhāṇḍamaṇḍitā /
dvijātimantrasaṃpūtā caṇḍālenāvamarditum // Ram_3,54.18 //
idaṃ śarīraṃ niḥsaṃjñaṃ bandha vā ghātayasva vā /
nedaṃ śarīraṃ rakṣyaṃ me jīvitaṃ vāpi rākṣasa /
na hi śakṣyāmy upakrośaṃ pṛthivyāṃ dātum ātmanaḥ // Ram_3,54.19 //
evam uktvā tu vaidehī krodhāt suparuṣaṃ vacaḥ /
rāvaṇaṃ maithilī tatra punar novāca kiṃcana // Ram_3,54.20 //
sītāyā vacanaṃ śrutvā paruṣaṃ romaharṣaṇam /
pratyuvāca tataḥ sītāṃ bhayasaṃdarśanaṃ vacaḥ // Ram_3,54.21 //
śṛṇu maithili madvākyaṃ māsān dvādaśa bhāmini /
kālenānena nābhyeṣi yadi māṃ cāruhāsini /
tatas tvāṃ prātarāśārthaṃ sūdāś chetsyanti leśaśaḥ // Ram_3,54.22 //
ity uktvā paruṣaṃ vākyaṃ rāvaṇaḥ śatrurāvaṇaḥ /
rākṣasīś ca tataḥ kruddha idaṃ vacanam abravīt // Ram_3,54.23 //
śīghram evaṃ hi rākṣasyo vikṛtā ghoradarśanāḥ /
darpam asyā vineṣyadhvaṃ māṃsaśoṇitabhojanāḥ // Ram_3,54.24 //
vacanād eva tās tasya vikṛtā ghoradarśanāḥ /
kṛtaprāñjalayo bhūtvā maithilīṃ paryavārayan // Ram_3,54.25 //
sa tāḥ provāca rājā tu rāvaṇo ghoradarśanaḥ /
pracālya caraṇotkarṣair dārayann iva medinīm // Ram_3,54.26 //
aśokavanikāmadhye maithilī nīyatām iti /
tatreyaṃ rakṣyatāṃ gūḍham yuṣmābhiḥ parivāritā // Ram_3,54.27 //
tatraināṃ tarjanair ghoraiḥ punaḥ sāntvaiś ca maithilīm /
ānayadhvaṃ vaśaṃ sarvā vanyāṃ gajavadhūm iva // Ram_3,54.28 //
iti pratisamādiṣṭā rākṣasyo rāvaṇena tāḥ /
aśokavanikāṃ jagmur maithilīṃ parigṛhya tām // Ram_3,54.29 //
sarvakāmaphalair vṛkṣair nānāpuṣpaphalair vṛtām /
sarvakālamadaiś cāpi dvijaiḥ samupasevitām // Ram_3,54.30 //
sā tu śokaparītāṅgī maithilī janakātmajā /
rākṣasīvaśam āpannā vyāghrīṇāṃ hariṇī yathā // Ram_3,54.31 //
na vindate tatra tu śarma maithilī virūpanetrābhir atīva tarjitā /
patiṃ smarantī dayitaṃ ca devaraṃ vicetanābhūd bhayaśokapīḍitā // Ram_3,54.32 //


rākṣasaṃ mṛgarūpeṇa carantaṃ kāmarūpiṇam /
nihatya rāmo mārīcaṃ tūrṇaṃ pathi nyavartata // Ram_3,55.1 //
tasya saṃtvaramāṇasya draṣṭukāmasya maithilīm /
krūrasvaro 'tha gomāyur vinanādāsya pṛṣṭhataḥ // Ram_3,55.2 //
sa tasya svaram ājñāya dāruṇaṃ romaharṣaṇam /
cintayāmāsa gomāyoḥ svareṇa pariśaṅkitaḥ // Ram_3,55.3 //
aśubhaṃ bata manye 'haṃ gomāyur vāśyate yathā /
svasti syād api vaidehyā rākṣasair bhakṣaṇaṃ vinā // Ram_3,55.4 //
mārīcena tu vijñāya svaram ālakṣya māmakam /
vikruṣṭaṃ mṛgarūpeṇa lakṣmaṇaḥ śṛṇuyād yadi // Ram_3,55.5 //
sa saumitriḥ svaraṃ śrutvā tāṃ ca hitvātha maithilīm /
tayaiva prahitaḥ kṣipraṃ matsakāśam ihaiṣyati // Ram_3,55.6 //
rākṣasaiḥ sahitair nūnaṃ sītāyā īpsito vadhaḥ /
kāñcanaś ca mṛgo bhūtvā vyapanīyāśramāt tu mām // Ram_3,55.7 //
dūraṃ nītvā tu mārīco rākṣaso 'bhūc charāhataḥ /
hā lakṣmaṇa hato 'smīti yad vākyaṃ vyājahāra ha // Ram_3,55.8 //
api svasti bhaved dvābhyāṃ rahitābhyāṃ mayā vane /
janasthānanimittaṃ hi kṛtavairo 'smi rākṣasaiḥ /
nimittāni ca ghorāṇi dṛśyante 'dya bahūni ca // Ram_3,55.9 //
ity evaṃ cintayan rāmaḥ śrutvā gomāyuniḥsvanam /
ātmanaś cāpanayanaṃ mṛgarūpeṇa rakṣasā /
ājagāma janasthānaṃ rāghavaḥ pariśaṅkitaḥ // Ram_3,55.10 //
taṃ dīnamānasaṃ dīnam āsedur mṛgapakṣiṇaḥ /
savyaṃ kṛtvā mahātmānaṃ ghorāṃś ca sasṛjuḥ svarān // Ram_3,55.11 //
tāni dṛṣṭvā nimittāni mahāghorāṇi rāghavaḥ /
tato lakṣmaṇam āyāntaṃ dadarśa vigataprabham // Ram_3,55.12 //
tato 'vidūre rāmeṇa samīyāya sa lakṣmaṇaḥ /
viṣaṇṇaḥ sa viṣaṇṇena duḥkhito duḥkhabhāginā // Ram_3,55.13 //
saṃjagarhe 'tha taṃ bhrātā jyeṣṭho lakṣmaṇam āgatam /
vihāya sītāṃ vijane vane rākṣasasevite // Ram_3,55.14 //
gṛhītvā ca karaṃ savyaṃ lakṣmaṇaṃ raghunandanaḥ /
uvāca madhurodarkam idaṃ paruṣam ārtavat // Ram_3,55.15 //
aho lakṣmaṇa garhyaṃ te kṛtaṃ yat tvaṃ vihāya tām /
sītām ihāgataḥ saumya kaccit svasti bhaved iti // Ram_3,55.16 //
na me 'sti saṃśayo vīra sarvathā janakātmajā /
vinaṣṭā bhakṣitā vāpi rākṣasair vanacāribhiḥ // Ram_3,55.17 //
aśubhāny eva bhūyiṣṭhaṃ yathā prādurbhavanti me /
api lakṣmaṇa sītāyāḥ sāmagryaṃ prāpnuyāvahe // Ram_3,55.18 //
idaṃ hi rakṣo mṛgasaṃnikāśaṃ pralobhya māṃ dūram anuprayātam /
hataṃ kathaṃcin mahatā śrameṇa sa rākṣaso 'bhūn mriyamāṇa eva // Ram_3,55.19 //
manaś ca me dīnam ihāprahṛṣṭaṃ cakṣuś ca savyaṃ kurute vikāram /
asaṃśayaṃ lakṣmaṇa nāsti sītā hṛtā mṛtā vā pathi vartate vā // Ram_3,55.20 //


sa dṛṣṭvā lakṣmaṇaṃ dīnaṃ śūnye daśarathātmajaḥ /
paryapṛcchata dharmātmā vaidehīm āgataṃ vinā // Ram_3,56.1 //
prasthitaṃ daṇḍakāraṇyaṃ yā mām anujagāma ha /
kva sā lakṣmaṇa vaidehī yāṃ hitvā tvam ihāgataḥ // Ram_3,56.2 //
rājyabhraṣṭasya dīnasya daṇḍakān paridhāvataḥ /
kva sā duḥkhasahāyā me vaidehī tanumadhyamā // Ram_3,56.3 //
yāṃ vinā notsahe vīra muhūrtam api jīvitum /
kva sā prāṇasahāyā me sītā surasutopamā // Ram_3,56.4 //
patitvam amarāṇāṃ vā pṛthivyāś cāpi lakṣmaṇa /
vinā tāṃ tapanīyābhāṃ neccheyaṃ janakātmajām // Ram_3,56.5 //
kaccij jīvati vaidehī prāṇaiḥ priyatarā mama /
kaccit pravrājanaṃ saumya na me mithyā bhaviṣyati // Ram_3,56.6 //
sītānimittaṃ saumitre mṛte mayi gate tvayi /
kaccit sakāmā sukhitā kaikeyī sā bhaviṣyati // Ram_3,56.7 //
saputrarājyāṃ siddhārthāṃ mṛtaputrā tapasvinī /
upasthāsyati kausalyā kaccit saumya na kaikayīm // Ram_3,56.8 //
yadi jīvati vaidehī gamiṣyāmy āśramaṃ punaḥ /
suvṛttā yadi vṛttā sā prāṇāṃs tyakṣyāmi lakṣmaṇa // Ram_3,56.9 //
yadi mām āśramagataṃ vaidehī nābhibhāṣate /
punaḥ prahasitā sītā vinaśiṣyāmi lakṣmaṇa // Ram_3,56.10 //
brūhi lakṣmaṇa vaidehī yadi jīvati vā na vā /
tvayi pramatte rakṣobhir bhakṣitā vā tapasvinī // Ram_3,56.11 //
sukumārī ca bālā ca nityaṃ cāduḥkhadarśinī /
madviyogena vaidehī vyaktaṃ śocati durmanāḥ // Ram_3,56.12 //
sarvathā rakṣasā tena jihmena sudurātmanā /
vadatā lakṣmaṇety uccais tavāpi janitaṃ bhayam // Ram_3,56.13 //
śrutaś ca śaṅke vaidehyā sa svaraḥ sadṛśo mama /
trastayā preṣitas tvaṃ ca draṣṭuṃ māṃ śīghram āgataḥ // Ram_3,56.14 //
sarvathā tu kṛtaṃ kaṣṭaṃ sītām utsṛjatā vane /
pratikartuṃ nṛśaṃsānāṃ rakṣasāṃ dattam antaram // Ram_3,56.15 //
duḥkhitāḥ kharaghātena rākṣasāḥ piśitāśanāḥ /
taiḥ sītā nihatā ghorair bhaviṣyati na saṃśayaḥ // Ram_3,56.16 //
aho 'smi vyasane magnaḥ sarvathā ripunāśana /
kiṃ tv idānīṃ kariṣyāmi śaṅke prāptavyam īdṛśam // Ram_3,56.17 //
iti sītāṃ varārohāṃ cintayann eva rāghavaḥ /
ājagāma janasthānaṃ tvarayā sahalakṣmaṇaḥ // Ram_3,56.18 //
vigarhamāṇo 'nujam ārtarūpaṃ kṣudhā śramāc caiva pipāsayā ca /
viniḥśvasañ śuṣkamukho viṣaṇṇaḥ pratiśrayaṃ prāpya samīkṣya śūnyam // Ram_3,56.19 //
svam āśramaṃ saṃpravigāhya vīro vihāradeśān anusṛtya kāṃścit /
etat tad ity eva nivāsabhūmau prahṛṣṭaromā vyathito babhūva // Ram_3,56.20 //


athāśramād upāvṛttam antarā raghunandanaḥ /
paripapraccha saumitriṃ rāmo duḥkhārditaḥ punaḥ // Ram_3,57.1 //
tam uvāca kimarthaṃ tvam āgato 'pāsya maithilīm /
yadā sā tava viśvāsād vane virahitā mayā // Ram_3,57.2 //
dṛṣṭvaivābhyāgataṃ tvāṃ me maithilīṃ tyajya lakṣmaṇa /
śaṅkamānaṃ mahat pāpaṃ yat satyaṃ vyathitaṃ manaḥ // Ram_3,57.3 //
sphurate nayanaṃ savyaṃ bāhuś ca hṛdayaṃ ca me /
dṛṣṭvā lakṣmaṇa dūre tvāṃ sītāvirahitaṃ pathi // Ram_3,57.4 //
evam uktas tu saumitrir lakṣmaṇaḥ śubhalakṣaṇaḥ /
bhūyo duḥkhasamāviṣṭo duḥkhitaṃ rāmam abravīt // Ram_3,57.5 //
na svayaṃ kāmakāreṇa tāṃ tyaktvāham ihāgataḥ /
pracoditas tayaivograis tvatsakāśam ihāgataḥ // Ram_3,57.6 //
āryeṇeva parikruṣṭaṃ hā sīte lakṣmaṇeti ca /
paritrāhīti yad vākyaṃ maithilyās tac chrutiṃ gatam // Ram_3,57.7 //
sā tam ārtasvaraṃ śrutvā tava snehena maithilī /
gaccha gaccheti mām āha rudantī bhayavihvalā // Ram_3,57.8 //
pracodyamānena mayā gaccheti bahuśas tayā /
pratyuktā maithilī vākyam idaṃ tvatpratyayānvitam // Ram_3,57.9 //
na tat paśyāmy ahaṃ rakṣo yad asya bhayam āvahet /
nirvṛtā bhava nāsty etat kenāpy evam udāhṛtam // Ram_3,57.10 //
vigarhitaṃ ca nīcaṃ ca katham āryo 'bhidhāsyati /
trāhīti vacanaṃ sīte yas trāyet tridaśān api // Ram_3,57.11 //
kiṃnimittaṃ tu kenāpi bhrātur ālambya me svaram /
visvaraṃ vyāhṛtaṃ vākyaṃ lakṣmaṇa trāhi mām iti /
na bhavatyā vyathā kāryā kunārījanasevitā // Ram_3,57.12 //
alaṃ vaiklavyam ālambya svasthā bhava nirutsukā /
na cāsti triṣu lokeṣu pumān yo rāghavaṃ raṇe /
jāto vā jāyamāno vā saṃyuge yaḥ parājayet // Ram_3,57.13 //
evam uktā tu vaidehī parimohitacetanā /
uvācāśrūṇi muñcantī dāruṇaṃ mām idaṃ vacaḥ // Ram_3,57.14 //
bhāvo mayi tavātyarthaṃ pāpa eva niveśitaḥ /
vinaṣṭe bhrātari prāpte na ca tvaṃ mām avāpsyasi // Ram_3,57.15 //
saṃketād bharatena tvaṃ rāmaṃ samanugacchasi /
krośantaṃ hi yathātyarthaṃ nainam abhyavapadyase // Ram_3,57.16 //
ripuḥ pracchannacārī tvaṃ madartham anugacchasi /
rāghavasyāntaraprepsus tathainaṃ nābhipadyase // Ram_3,57.17 //
evam ukto hi vaidehyā saṃrabdho raktalocanaḥ /
krodhāt prasphuramāṇauṣṭha āśramād abhinirgataḥ // Ram_3,57.18 //
evaṃ bruvāṇaṃ saumitriṃ rāmaḥ saṃtāpamohitaḥ /
abravīd duṣkṛtaṃ saumya tāṃ vinā yat tvam āgataḥ // Ram_3,57.19 //
jānann api samarthaṃ māṃ rakṣasāṃ vinivāraṇe /
anena krodhavākyena maithilyā niḥsṛto bhavān // Ram_3,57.20 //
na hi te parituṣyāmi tyaktvā yad yāsi maithilīm /
kruddhāyāḥ paruṣaṃ śrutvā striyā yat tvam ihāgataḥ // Ram_3,57.21 //
sarvathā tv apanītaṃ te sītayā yat pracoditaḥ /
krodhasya vaśam āgamya nākaroḥ śāsanaṃ mama // Ram_3,57.22 //
asau hi rākṣasaḥ śete śareṇābhihato mayā /
mṛgarūpeṇa yenāham āśramād apavāhitaḥ // Ram_3,57.23 //
vikṛṣya cāpaṃ paridhāya sāyakaṃ salīlabāṇena ca tāḍito mayā /
mārgīṃ tanuṃ tyajya ca viklavasvaro babhūva keyūradharaḥ sa rākṣasaḥ // Ram_3,57.24 //
śarāhatenaiva tadārtayā girā svaraṃ mamālambya sudūrasaṃśravam /
udāhṛtaṃ tad vacanaṃ sudāruṇaṃ tvam āgato yena vihāya maithilīm // Ram_3,57.25 //


bhṛśam āvrajamānasya tasyādhovāmalocanam /
prāsphurac cāskhalad rāmo vepathuś cāsya jāyate // Ram_3,58.1 //
upālakṣya nimittāni so 'śubhāni muhur muhuḥ /
api kṣemaṃ tu sītāyā iti vai vyājahāra ha // Ram_3,58.2 //
tvaramāṇo jagāmātha sītādarśanalālasaḥ /
śūnyam āvasathaṃ dṛṣṭvā babhūvodvignamānasaḥ // Ram_3,58.3 //
udbhramann iva vegena vikṣipan raghunandanaḥ /
tatra tatroṭajasthānam abhivīkṣya samantataḥ // Ram_3,58.4 //
dadarśa parṇaśālāṃ ca rahitāṃ sītayā tadā /
śriyā virahitāṃ dhvastāṃ hemante padminīm iva // Ram_3,58.5 //
rudantam iva vṛkṣaiś ca mlānapuṣpamṛgadvijam /
śriyā vihīnaṃ vidhvastaṃ saṃtyaktavanadaivatam // Ram_3,58.6 //
viprakīrṇājinakuśaṃ vipraviddhabṛsīkaṭam /
dṛṣṭvā śūnyoṭajasthānaṃ vilalāpa punaḥ punaḥ // Ram_3,58.7 //
hṛtā mṛtā vā naṣṭā vā bhakṣitā vā bhaviṣyati /
nilīnāpy atha vā bhīrur atha vā vanam āśritā // Ram_3,58.8 //
gatā vicetuṃ puṣpāṇi phalāny api ca vā punaḥ /
atha vā padminīṃ yātā jalārthaṃ vā nadīṃ gatā // Ram_3,58.9 //
yatnān mṛgayamāṇas tu nāsasāda vane priyām /
śokaraktekṣaṇaḥ śokād unmatta iva lakṣyate // Ram_3,58.10 //
vṛkṣād vṛkṣaṃ pradhāvan sa girīṃś cāpi nadīn nadīm /
babhūva vilapan rāmaḥ śokapaṅkārṇavaplutaḥ // Ram_3,58.11 //
asti kaccit tvayā dṛṣṭā sā kadambapriyā priyā /
kadamba yadi jānīṣe śaṃsa sītāṃ śubhānanām // Ram_3,58.12 //
snigdhapallavasaṃkāśāṃ pītakauśeyavāsinīm /
śaṃsasva yadi vā dṛṣṭā bilva bilvopamastanī // Ram_3,58.13 //
atha vārjuna śaṃsa tvaṃ priyāṃ tām arjunapriyām /
janakasya sutā bhīrur yadi jīvati vā na vā // Ram_3,58.14 //
kakubhaḥ kakubhoruṃ tāṃ vyaktaṃ jānāti maithilīm /
latāpallavapuṣpāḍhyo bhāti hy eṣa vanaspatiḥ // Ram_3,58.15 //
bhramarair upagītaś ca yathā drumavaro hy ayam /
eṣa vyaktaṃ vijānāti tilakas tilakapriyām // Ram_3,58.16 //
aśoka śokāpanuda śokopahatacetasam /
tvannāmānaṃ kuru kṣipraṃ priyāsaṃdarśanena mām // Ram_3,58.17 //
yadi tāla tvayā dṛṣṭā pakvatālaphalastanī /
kathayasva varārohāṃ kāruṇyaṃ yadi te mayi // Ram_3,58.18 //
yadi dṛṣṭā tvayā sītā jambu jāmbūnadaprabhā /
priyāṃ yadi vijānīṣe niḥśaṅkaṃ kathayasva me // Ram_3,58.19 //
atha vā mṛgaśāvākṣīṃ mṛga jānāsi maithilīm /
mṛgaviprekṣaṇī kāntā mṛgībhiḥ sahitā bhavet // Ram_3,58.20 //
gaja sā gajanāsorur yadi dṛṣṭā tvayā bhavet /
tāṃ manye viditāṃ tubhyam ākhyāhi varavāraṇa // Ram_3,58.21 //
śārdūla yadi sā dṛṣṭā priyā candranibhānanā /
maithilī mama viśrabdhaḥ kathayasva na te bhayam // Ram_3,58.22 //
kiṃ dhāvasi priye nūnaṃ dṛṣṭāsi kamalekṣaṇe /
vṛkṣeṇācchādya cātmānaṃ kiṃ māṃ na pratibhāṣase // Ram_3,58.23 //
tiṣṭha tiṣṭha varārohe na te 'sti karuṇā mayi /
nātyarthaṃ hāsyaśīlāsi kimarthaṃ mām upekṣase // Ram_3,58.24 //
pītakauśeyakenāsi sūcitā varavarṇini /
dhāvanty api mayā dṛṣṭā tiṣṭha yady asti sauhṛdam // Ram_3,58.25 //
naiva sā nūnam atha vā hiṃsitā cāruhāsinī /
kṛcchraṃ prāptaṃ hi māṃ nūnaṃ yathopekṣitum arhati // Ram_3,58.26 //
vyaktaṃ sā bhakṣitā bālā rākṣasaiḥ piśitāśanaiḥ /
vibhajyāṅgāni sarvāṇi mayā virahitā priyā // Ram_3,58.27 //
nūnaṃ tac chubhadantauṣṭhaṃ mukhaṃ niṣprabhatāṃ gatam /
sā hi campakavarṇābhā grīvā graiveyaśobhitā // Ram_3,58.28 //
komalā vilapantyās tu kāntāyā bhakṣitā śubhā /
nūnaṃ vikṣipyamāṇau tau bāhū pallavakomalau // Ram_3,58.29 //
bhakṣitau vepamānāgrau sahastābharaṇāṅgadau /
mayā virahitā bālā rakṣasāṃ bhakṣaṇāya vai // Ram_3,58.30 //
sārtheneva parityaktā bhakṣitā bahubāndhavā /
hā lakṣmaṇa mahābāho paśyasi tvaṃ priyāṃ kvacit // Ram_3,58.31 //
hā priye kva gatā bhadre hā sīteti punaḥ punaḥ /
ity evaṃ vilapan rāmaḥ paridhāvan vanād vanam // Ram_3,58.32 //
kvacid udbhramate vegāt kvacid vibhramate balāt /
kvacin matta ivābhāti kāntānveṣaṇatatparaḥ // Ram_3,58.33 //
sa vanāni nadīḥ śailān giriprasravaṇāni ca /
kānanāni ca vegena bhramaty aparisaṃsthitaḥ // Ram_3,58.34 //
tathā sa gatvā vipulaṃ mahad vanaṃ parītya sarvaṃ tv atha maithilīṃ prati /
aniṣṭhitāśaḥ sa cakāra mārgaṇe punaḥ priyāyāḥ paramaṃ pariśramam // Ram_3,58.35 //


dṛṣṭvāśramapadaṃ śūnyaṃ rāmo daśarathātmajaḥ /
rahitāṃ parṇaśālāṃ ca vidhvastāny āsanāni ca // Ram_3,59.1 //
adṛṣṭvā tatra vaidehīṃ saṃnirīkṣya ca sarvaśaḥ /
uvāca rāmaḥ prākruśya pragṛhya rucirau bhujau // Ram_3,59.2 //
kva nu lakṣmaṇa vaidehī kaṃ vā deśam ito gatā /
kenāhṛtā vā saumitre bhakṣitā kena vā priyā // Ram_3,59.3 //
vṛkṣeṇācchādya yadi māṃ sīte hasitum icchasi /
alaṃ te hasitenādya māṃ bhajasva suduḥkhitam // Ram_3,59.4 //
yaiḥ saha krīḍase sīte viśvastair mṛgapotakaiḥ /
ete hīnās tvayā saumye dhyāyanty asrāvilekṣaṇāḥ // Ram_3,59.5 //
mṛtaṃ śokena mahatā sītāharaṇajena mām /
paraloke mahārājo nūnaṃ drakṣyati me pitā // Ram_3,59.6 //
kathaṃ pratijñāṃ saṃśrutya mayā tvam abhiyojitaḥ /
apūrayitvā taṃ kālaṃ matsakāśam ihāgataḥ // Ram_3,59.7 //
kāmavṛttam anāryaṃ māṃ mṛṣāvādinam eva ca /
dhik tvām iti pare loke vyaktaṃ vakṣyati me pitā // Ram_3,59.8 //
vivaśaṃ śokasaṃtaptaṃ dīnaṃ bhagnamanoratham /
mām ihotsṛjya karuṇaṃ kīrtir naram ivānṛjum // Ram_3,59.9 //
kva gacchasi varārohe mām utsṛjya sumadhyame /
tvayā virahitaś cāhaṃ mokṣye jīvitam ātmanaḥ // Ram_3,59.10 //
itīva vilapan rāmaḥ sītādarśanalālasaḥ /
na dadarśa suduḥkhārto rāghavo janakātmajām // Ram_3,59.11 //
anāsādayamānaṃ taṃ sītāṃ daśarathātmajam /
paṅkam āsādya vipulaṃ sīdantam iva kuñjaram /
lakṣmaṇo rāmam atyartham uvāca hitakāmyayā // Ram_3,59.12 //
mā viṣādaṃ mahābāho kuru yatnaṃ mayā saha /
idaṃ ca hi vanaṃ śūra bahukandaraśobhitam // Ram_3,59.13 //
priyakānanasaṃcārā vanonmattā ca maithilī /
sā vanaṃ vā praviṣṭā syān nalinīṃ vā supuṣpitām // Ram_3,59.14 //
saritaṃ vāpi samprāptā mīnavañjulasevitām /
vitrāsayitukāmā vā līnā syāt kānane kvacit /
jijñāsamānā vaidehī tvāṃ māṃ ca puruṣarṣabha // Ram_3,59.15 //
tasyā hy anveṣaṇe śrīman kṣipram eva yatāvahe /
vanaṃ sarvaṃ vicinuvo yatra sā janakātmajā /
manyase yadi kākutstha mā sma śoke manaḥ kṛthāḥ // Ram_3,59.16 //
evam uktas tu sauhārdāl lakṣmaṇena samāhitaḥ /
saha saumitriṇā rāmo vicetum upacakrame /
tau vanāni girīṃś caiva saritaś ca sarāṃsi ca // Ram_3,59.17 //
nikhilena vicinvantau sītāṃ daśarathātmajau /
tasya śailasya sānūni guhāś ca śikharāṇi ca // Ram_3,59.18 //
nikhilena vicinvantau naiva tām abhijagmatuḥ /
vicitya sarvataḥ śailaṃ rāmo lakṣmaṇam abravīt // Ram_3,59.19 //
neha paśyāmi saumitre vaidehīṃ parvate śubhe /
tato duḥkhābhisaṃtapto lakṣmaṇo vākyam abravīt // Ram_3,59.20 //
vicaran daṇḍakāraṇyaṃ bhrātaraṃ dīptatejasam /
prāpsyasi tvaṃ mahāprājña maithilīṃ janakātmajām // Ram_3,59.21 //
yathā viṣṇur mahābāhur baliṃ baddhvā mahīm imām /
evam uktas tu vīreṇa lakṣmaṇena sa rāghavaḥ // Ram_3,59.22 //
uvāca dīnayā vācā duḥkhābhihatacetanaḥ /
vanaṃ sarvaṃ suvicitaṃ padminyaḥ phullapaṅkajāḥ // Ram_3,59.23 //
giriś cāyaṃ mahāprājña bahukandaranirjharaḥ /
na hi paśyāmi vaidehīṃ prāṇebhyo 'pi garīyasīm // Ram_3,59.24 //
evaṃ sa vilapan rāmaḥ sītāharaṇakarśitaḥ /
dīnaḥ śokasamāviṣṭo muhūrtaṃ vihvalo 'bhavat // Ram_3,59.25 //
sa vihvalitasarvāṅgo gatabuddhir vicetanaḥ /
viṣasādāturo dīno niḥśvasyāśītam āyatam // Ram_3,59.26 //
bahuśaḥ sa tu niḥśvasya rāmo rājīvalocanaḥ /
hā priyeti vicukrośa bahuśo bāṣpagadgadaḥ // Ram_3,59.27 //
taṃ sāntvayāmāsa tato lakṣmaṇaḥ priyabāndhavaḥ /
bahuprakāraṃ dharmajñaḥ praśritaḥ praśritāñjaliḥ // Ram_3,59.28 //
anādṛtya tu tad vākyaṃ lakṣmaṇauṣṭhapuṭacyutam /
apaśyaṃs tāṃ priyāṃ sītāṃ prākrośat sa punaḥ punaḥ // Ram_3,59.29 //


sa dīno dīnayā vācā lakṣmaṇaṃ vākyam abravīt /
śīghraṃ lakṣmaṇa jānīhi gatvā godāvarīṃ nadīm /
api godāvarīṃ sītā padmāny ānayituṃ gatā // Ram_3,60.1 //
evam uktas tu rāmeṇa lakṣmaṇaḥ punar eva hi /
nadīṃ godāvarīṃ ramyāṃ jagāma laghuvikramaḥ // Ram_3,60.2 //
tāṃ lakṣmaṇas tīrthavatīṃ vicitvā rāmam abravīt /
naināṃ paśyāmi tīrtheṣu krośato na śṛṇoti me // Ram_3,60.3 //
kaṃ nu sā deśam āpannā vaidehī kleśanāśinī /
na hi taṃ vedmi vai rāma yatra sā tanumadhyamā // Ram_3,60.4 //
lakṣmaṇasya vacaḥ śrutvā dīnaḥ saṃtāpamohitaḥ /
rāmaḥ samabhicakrāma svayaṃ godāvarīṃ nadīm // Ram_3,60.5 //
sa tām upasthito rāmaḥ kva sītety evam abravīt // Ram_3,60.6 //
bhūtāni rākṣasendreṇa vadhārheṇa hṛtām api /
na tāṃ śaśaṃsū rāmāya tathā godāvarī nadī // Ram_3,60.7 //
tataḥ pracoditā bhūtaiḥ śaṃsāsmai tāṃ priyām iti /
na ca sābhyavadat sītāṃ pṛṣṭā rāmeṇa śocitā // Ram_3,60.8 //
rāvaṇasya ca tad rūpaṃ karmāṇi ca durātmanaḥ /
dhyātvā bhayāt tu vaidehīṃ sā nadī na śaśaṃsa tām // Ram_3,60.9 //
nirāśas tu tayā nadyā sītāyā darśane kṛtaḥ /
uvāca rāmaḥ saumitriṃ sītādarśanakarśitaḥ // Ram_3,60.10 //
kiṃ nu lakṣmaṇa vakṣyāmi sametya janakaṃ vacaḥ /
mātaraṃ caiva vaidehyā vinā tām aham apriyam // Ram_3,60.11 //
yā me rājyavihīnasya vane vanyena jīvataḥ /
sarvaṃ vyapanayacchokam vaidehī kva nu sā gatā // Ram_3,60.12 //
jñātipakṣavihīnasya rājaputrīm apaśyataḥ /
manye dīrghā bhaviṣyanti rātrayo mama jāgrataḥ // Ram_3,60.13 //
godāvarīṃ janasthānam imaṃ prasravaṇaṃ girim /
sarvāṇy anucariṣyāmi yadi sītā hi dṛśyate // Ram_3,60.14 //
evaṃ sambhāṣamāṇau tāv anyonyaṃ bhrātarāv ubhau /
vasuṃdharāyāṃ patitaṃ puṣpamārgam apaśyatām // Ram_3,60.15 //
tāṃ puṣpavṛṣṭiṃ patitāṃ dṛṣṭvā rāmo mahītale /
uvāca lakṣmaṇaṃ vīro duḥkhito duḥkhitaṃ vacaḥ // Ram_3,60.16 //
abhijānāmi puṣpāṇi tānīmānīha lakṣmaṇa /
apinaddhāni vaidehyā mayā dattāni kānane // Ram_3,60.17 //
evam uktvā mahābāhur lakṣmaṇaṃ puruṣarṣabham /
kruddho 'bravīd giriṃ tatra siṃhaḥ kṣudramṛgaṃ yathā // Ram_3,60.18 //
tāṃ hemavarṇāṃ hemābhāṃ sītāṃ darśaya parvata /
yāvat sānūni sarvāṇi na te vidhvaṃsayāmy aham // Ram_3,60.19 //
mama bāṇāgninirdagdho bhasmībhūto bhaviṣyasi /
asevyaḥ satataṃ caiva nistṛṇadrumapallavaḥ // Ram_3,60.20 //
imāṃ vā saritaṃ cādya śoṣayiṣyāmi lakṣmaṇa /
yadi nākhyāti me sītām adya candranibhānanām // Ram_3,60.21 //
evaṃ sa ruṣito rāmo didhakṣann iva cakṣuṣā /
dadarśa bhūmau niṣkrāntaṃ rākṣasasya padaṃ mahat // Ram_3,60.22 //
sa samīkṣya parikrāntaṃ sītāyā rākṣasasya ca /
saṃbhrāntahṛdayo rāmaḥ śaśaṃsa bhrātaraṃ priyam // Ram_3,60.23 //
paśya lakṣmaṇa vaidehyāḥ śīrṇāḥ kanakabindavaḥ /
bhūṣaṇānāṃ hi saumitre mālyāni vividhāni ca // Ram_3,60.24 //
taptabindunikāśaiś ca citraiḥ kṣatajabindubhiḥ /
āvṛtaṃ paśya saumitre sarvato dharaṇītalam // Ram_3,60.25 //
manye lakṣmaṇa vaidehī rākṣasaiḥ kāmarūpibhiḥ /
bhittvā bhittvā vibhaktā vā bhakṣitā vā bhaviṣyati // Ram_3,60.26 //
tasya nimittaṃ vaidehyā dvayor vivadamānayoḥ /
babhūva yuddhaṃ saumitre ghoraṃ rākṣasayor iha // Ram_3,60.27 //
muktāmaṇicitaṃ cedaṃ tapanīyavibhūṣitam /
dharaṇyāṃ patitaṃ saumya kasya bhagnaṃ mahad dhanuḥ // Ram_3,60.28 //
taruṇādityasaṃkāśaṃ vaiḍūryagulikācitam /
viśīrṇaṃ patitaṃ bhūmau kavacaṃ kasya kāñcanam // Ram_3,60.29 //
chattraṃ śataśalākaṃ ca divyamālyopaśobhitam /
bhagnadaṇḍam idaṃ kasya bhūmau saumya nipātitam // Ram_3,60.30 //
kāñcanoraśchadāś ceme piśācavadanāḥ kharāḥ /
bhīmarūpā mahākāyāḥ kasya vā nihatā raṇe // Ram_3,60.31 //
dīptapāvakasaṃkāśo dyutimān samaradhvajaḥ /
apaviddhaś ca bhagnaś ca kasya sāṃgrāmiko rathaḥ // Ram_3,60.32 //
rathākṣamātrā viśikhās tapanīyavibhūṣaṇāḥ /
kasyeme 'bhihatā bāṇāḥ prakīrṇā ghorakarmaṇaḥ // Ram_3,60.33 //
vairaṃ śataguṇaṃ paśya mamedaṃ jīvitāntakam /
sughorahṛdayaiḥ saumya rākṣasaiḥ kāmarūpibhiḥ // Ram_3,60.34 //
hṛtā mṛtā vā sītā hi bhakṣitā vā tapasvinī /
na dharmas trāyate sītāṃ hriyamāṇāṃ mahāvane // Ram_3,60.35 //
bhakṣitāyāṃ hi vaidehyāṃ hṛtāyām api lakṣmaṇa /
ke hi loke priyaṃ kartuṃ śaktāḥ saumya mameśvarāḥ // Ram_3,60.36 //
kartāram api lokānāṃ śūraṃ karuṇavedinam /
ajñānād avamanyeran sarvabhūtāni lakṣmaṇa // Ram_3,60.37 //
mṛduṃ lokahite yuktaṃ dāntaṃ karuṇavedinam /
nirvīrya iti manyante nūnaṃ māṃ tridaśeśvarāḥ // Ram_3,60.38 //
māṃ prāpya hi guṇo doṣaḥ saṃvṛttaḥ paśya lakṣmaṇa /
adyaiva sarvabhūtānāṃ rakṣasām abhavāya ca /
saṃhṛtyaiva śaśijyotsnāṃ mahān sūrya ivoditaḥ // Ram_3,60.39 //
naiva yakṣā na gandharvā na piśācā na rākṣasāḥ /
kiṃnarā vā manuṣyā vā sukhaṃ prāpsyanti lakṣmaṇa // Ram_3,60.40 //
mamāstrabāṇasampūrṇam ākāśaṃ paśya lakṣmaṇa /
niḥsampātaṃ kariṣyāmi hy adya trailokyacāriṇām // Ram_3,60.41 //
saṃniruddhagrahagaṇam āvāritaniśākaram /
vipranaṣṭānalamarud- bhāskaradyutisaṃvṛtam // Ram_3,60.42 //
vinirmathitaśailāgraṃ śuṣyamāṇajalāśayam /
dhvastadrumalatāgulmaṃ vipraṇāśitasāgaram // Ram_3,60.43 //
na tāṃ kuśalinīṃ sītāṃ pradāsyanti mameśvarāḥ /
asmin muhūrte saumitre mama drakṣyanti vikramam // Ram_3,60.44 //
nākāśam utpatiṣyanti sarvabhūtāni lakṣmaṇa /
mama cāpaguṇān muktair bāṇajālair nirantaram // Ram_3,60.45 //
arditaṃ mama nārācair dhvastabhrāntamṛgadvijam /
samākulam amaryādaṃ jagat paśyādya lakṣmaṇa // Ram_3,60.46 //
ākarṇapūrṇair iṣubhir jīvalokaṃ durāvaraiḥ /
kariṣye maithilīhetor apiśācam arākṣasam // Ram_3,60.47 //
mama roṣaprayuktānāṃ sāyakānāṃ balaṃ surāḥ /
drakṣyanty adya vimuktānām amarṣād dūragāminām // Ram_3,60.48 //
naiva devā na daiteyā na piśācā na rākṣasāḥ /
bhaviṣyanti mama krodhāt trailokye vipraṇāśite // Ram_3,60.49 //
devadānavayakṣāṇāṃ lokā ye rakṣasām api /
bahudhā nipatiṣyanti bāṇaughaiḥ śakulīkṛtāḥ /
nirmaryādān imāṃl lokān kariṣyāmy adya sāyakaiḥ // Ram_3,60.50 //
yathā jarā yathā mṛtyur yathā kālo yathā vidhiḥ /
nityaṃ na pratihanyante sarvabhūteṣu lakṣmaṇa /
tathāhaṃ krodhasaṃyukto na nivāryo 'smy asaṃśayam // Ram_3,60.51 //
pureva me cārudatīm aninditāṃ diśanti sītāṃ yadi nādya maithilīm /
sadevagandharvamanuṣyapannagaṃ jagat saśailaṃ parivartayāmy aham // Ram_3,60.52 //


tapyamānaṃ tathā rāmaṃ sītāharaṇakarśitam /
lokānām abhave yuktaṃ saṃvartakam ivānalam // Ram_3,61.1 //
vīkṣamāṇaṃ dhanuḥ sajyaṃ niḥśvasantaṃ muhur muhuḥ /
hantukāmaṃ paśuṃ rudraṃ kruddhaṃ dakṣakratau yathā // Ram_3,61.2 //
adṛṣṭapūrvaṃ saṃkruddhaṃ dṛṣṭvā rāmaṃ sa lakṣmaṇaḥ /
abravīt prāñjalir vākyaṃ mukhena pariśuṣyatā // Ram_3,61.3 //
purā bhūtvā mṛdur dāntaḥ sarvabhūtahite rataḥ /
na krodhavaśam āpannaḥ prakṛtiṃ hātum arhasi // Ram_3,61.4 //
candre lakṣmīḥ prabhā sūrye gatir vāyau bhuvi kṣamā /
etac ca niyataṃ sarvaṃ tvayi cānuttamaṃ yaśaḥ // Ram_3,61.5 //
na tu jānāmi kasyāyaṃ bhagnaḥ sāṃgrāmiko rathaḥ /
kena vā kasya vā hetoḥ sāyudhaḥ saparicchadaḥ // Ram_3,61.6 //
khuranemikṣataś cāyaṃ sikto rudhirabindubhiḥ /
deśo nivṛttasaṃgrāmaḥ sughoraḥ pārthivātmaja // Ram_3,61.7 //
ekasya tu vimardo 'yaṃ na dvayor vadatāṃ vara /
na hi vṛttaṃ hi paśyāmi balasya mahataḥ padam // Ram_3,61.8 //
naikasya tu kṛte lokān vināśayitum arhasi /
yuktadaṇḍā hi mṛdavaḥ praśāntā vasudhādhipāḥ // Ram_3,61.9 //
sadā tvaṃ sarvabhūtānāṃ śaraṇyaḥ paramā gatiḥ /
ko nu dārapraṇāśaṃ te sādhu manyeta rāghava // Ram_3,61.10 //
saritaḥ sāgarāḥ śailā devagandharvadānavāḥ /
nālaṃ te vipriyaṃ kartuṃ dīkṣitasyeva sādhavaḥ // Ram_3,61.11 //
yena rājan hṛtā sītā tam anveṣitum arhasi /
maddvitīyo dhanuṣpāṇiḥ sahāyaiḥ paramarṣibhiḥ // Ram_3,61.12 //
samudraṃ ca viceṣyāmaḥ parvatāṃś ca vanāni ca /
guhāś ca vividhā ghorā nalinīḥ pārvatīś ca ha // Ram_3,61.13 //
devagandharvalokāṃś ca viceṣyāmaḥ samāhitāḥ /
yāvan nādhigamiṣyāmas tava bhāryāpahāriṇam // Ram_3,61.14 //
na cet sāmnā pradāsyanti patnīṃ te tridaśeśvarāḥ /
kosalendra tataḥ paścāt prāptakālaṃ kariṣyasi // Ram_3,61.15 //
śīlena sāmnā vinayena sītāṃ nayena na prāpsyasi cen narendra /
tataḥ samutsādaya hemapuṅkhair mahendravajrapratimaiḥ śaraughaiḥ // Ram_3,61.16 //


taṃ tathā śokasaṃtaptaṃ vilapantam anāthavat /
mohena mahatāviṣṭaṃ paridyūnam acetanam // Ram_3,62.1 //
tataḥ saumitrir āśvāsya muhūrtād iva lakṣmaṇaḥ /
rāmaṃ saṃbodhayāmāsa caraṇau cābhipīḍayan // Ram_3,62.2 //
mahatā tapasā rāma mahatā cāpi karmaṇā /
rājñā daśarathenāsīl labdho 'mṛtam ivāmaraiḥ // Ram_3,62.3 //
tava caiva guṇair baddhas tvadviyogān mahīpatiḥ /
rājā devatvam āpanno bharatasya yathā śrutam // Ram_3,62.4 //
yadi duḥkham idaṃ prāptaṃ kākutstha na sahiṣyase /
prākṛtaś cālpasattvaś ca itaraḥ kaḥ sahiṣyati // Ram_3,62.5 //
duḥkhito hi bhavāṃl lokāṃs tejasā yadi dhakṣyate /
ārtāḥ prajā naravyāghra kva nu yāsyanti nirvṛtim // Ram_3,62.6 //
lokasvabhāva evaiṣa yayātir nahuṣātmajaḥ /
gataḥ śakreṇa sālokyam anayas taṃ samaspṛśat // Ram_3,62.7 //
maharṣayo vasiṣṭhas tu yaḥ pitur naḥ purohitaḥ /
ahnā putraśataṃ jajñe tathaivāsya punar hatam // Ram_3,62.8 //
yā ceyaṃ jagato mātā devī lokanamaskṛtā /
asyāś ca calanaṃ bhūmer dṛśyate satyasaṃśrava // Ram_3,62.9 //
yau cemau jagatāṃ netre yatra sarvaṃ pratiṣṭhitam /
ādityacandrau grahaṇam abhyupetau mahābalau // Ram_3,62.10 //
sumahānty api bhūtāni devāś ca puruṣarṣabha /
na daivasya pramuñcanti sarvabhūtāni dehinaḥ // Ram_3,62.11 //
śakrādiṣv api deveṣu vartamānau nayānayau /
śrūyete naraśārdūla na tvaṃ vyathitum arhasi // Ram_3,62.12 //
naṣṭāyām api vaidehyāṃ hṛtāyām api cānagha /
śocituṃ nārhase vīra yathānyaḥ prākṛtas tathā // Ram_3,62.13 //
tvadvidhā hi na śocanti satataṃ satyadarśinaḥ /
sumahatsv api kṛcchreṣu rāmānirviṇṇadarśanāḥ // Ram_3,62.14 //
tattvato hi naraśreṣṭha buddhyā samanucintaya /
buddhyā yuktā mahāprājñā vijānanti śubhāśubhe // Ram_3,62.15 //
adṛṣṭaguṇadoṣāṇām adhṛtānāṃ ca karmaṇām /
nāntareṇa kriyāṃ teṣāṃ phalam iṣṭaṃ pravartate // Ram_3,62.16 //
mām eva hi purā vīra tvam eva bahuśo 'nvaśāḥ /
anuśiṣyāddhi ko nu tvām api sākṣād bṛhaspatiḥ // Ram_3,62.17 //
buddhiś ca te mahāprājña devair api duranvayā /
śokenābhiprasuptaṃ te jñānaṃ saṃbodhayāmy aham // Ram_3,62.18 //
divyaṃ ca mānuṣaṃ caivam ātmanaś ca parākramam /
ikṣvākuvṛṣabhāvekṣya yatasva dviṣatāṃ vadhe // Ram_3,62.19 //
kiṃ te sarvavināśena kṛtena puruṣarṣabha /
tam eva tu ripuṃ pāpaṃ vijñāyoddhartum arhasi // Ram_3,62.20 //


pūrvajo 'py uktamātras tu lakṣmaṇena subhāṣitam /
sāragrāhī mahāsāraṃ pratijagrāha rāghavaḥ // Ram_3,63.1 //
saṃnigṛhya mahābāhuḥ pravṛddhaṃ kopam ātmanaḥ /
avaṣṭabhya dhanuś citraṃ rāmo lakṣmaṇam abravīt // Ram_3,63.2 //
kiṃ kariṣyāvahe vatsa kva vā gacchāva lakṣmaṇa /
kenopāyena paśyeyaṃ sītām iti vicintaya // Ram_3,63.3 //
taṃ tathā paritāpārtaṃ lakṣmaṇo rāmam abravīt /
idam eva janasthānaṃ tvam anveṣitum arhasi // Ram_3,63.4 //
rākṣasair bahubhiḥ kīrṇaṃ nānādrumalatāyutam /
santīha giridurgāṇi nirdarāḥ kandarāṇi ca // Ram_3,63.5 //
guhāś ca vividhā ghorā nānāmṛgagaṇākulāḥ /
āvāsāḥ kiṃnarāṇāṃ ca gandharvabhavanāni ca // Ram_3,63.6 //
tāni yukto mayā sārdhaṃ tvam anveṣitum arhasi /
tvadvidhā buddhisampannā mahātmāno nararṣabha // Ram_3,63.7 //
āpatsu na prakampante vāyuvegair ivācalāḥ /
ity uktas tad vanaṃ sarvaṃ vicacāra salakṣmaṇaḥ // Ram_3,63.8 //
kruddho rāmaḥ śaraṃ ghoraṃ saṃdhāya dhanuṣi kṣuram /
tataḥ parvatakūṭābhaṃ mahābhāgaṃ dvijottamam // Ram_3,63.9 //
dadarśa patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam /
taṃ dṛṣṭvā giriśṛṅgābhaṃ rāmo lakṣmaṇam abravīt /
anena sītā vaidehī bhakṣitā nātra saṃśayaḥ // Ram_3,63.10 //
gṛdhrarūpam idaṃ vyaktaṃ rakṣo bhramati kānanam /
bhakṣayitvā viśālākṣīm āste sītāṃ yathāsukham /
enaṃ vadhiṣye dīptāgrair ghorair bāṇair ajihmagaiḥ // Ram_3,63.11 //
ity uktvābhyapatad gṛdhraṃ saṃdhāya dhanuṣi kṣuram /
kruddho rāmaḥ samudrāntāṃ cālayann iva medinīm // Ram_3,63.12 //
taṃ dīnadīnayā vācā saphenaṃ rudhiraṃ vaman /
abhyabhāṣata pakṣī tu rāmaṃ daśarathātmajam // Ram_3,63.13 //
yām oṣadhim ivāyuṣmann anveṣasi mahāvane /
sā devī mama ca prāṇā rāvaṇenobhayaṃ hṛtam // Ram_3,63.14 //
tvayā virahitā devī lakṣmaṇena ca rāghava /
hriyamāṇā mayā dṛṣṭā rāvaṇena balīyasā // Ram_3,63.15 //
sītām abhyavapanno 'haṃ rāvaṇaś ca raṇe mayā /
vidhvaṃsitarathacchattraḥ pātito dharaṇītale // Ram_3,63.16 //
etad asya dhanur bhagnam etad asya śarāvaram /
ayam asya raṇe rāma bhagnaḥ sāṃgrāmiko rathaḥ // Ram_3,63.17 //
pariśrāntasya me pakṣau chittvā khaḍgena rāvaṇaḥ /
sītām ādāya vaidehīm utpapāta vihāyasam /
rakṣasā nihataṃ pūrvaṃ na māṃ hantuṃ tvam arhasi // Ram_3,63.18 //
rāmas tasya tu vijñāya sītāsaktāṃ priyāṃ kathām /
gṛdhrarājaṃ pariṣvajya ruroda sahalakṣmaṇaḥ // Ram_3,63.19 //
ekam ekāyane durge niḥśvasantaṃ kathaṃcana /
samīkṣya duḥkhito rāmaḥ saumitrim idam abravīt // Ram_3,63.20 //
rājyād bhraṃśo vane vāsaḥ sītā naṣṭā hato dvijaḥ /
īdṛśīyaṃ mamālakṣmīr nirdahed api pāvakam // Ram_3,63.21 //
sampūrṇam api ced adya pratareyaṃ mahodadhim /
so 'pi nūnaṃ mamālakṣmyā viśuṣyet saritāṃ patiḥ // Ram_3,63.22 //
nāsty abhāgyataro loke matto 'smin sacarācare /
yeneyaṃ mahatī prāptā mayā vyasanavāgurā // Ram_3,63.23 //
ayaṃ pitṛvayasyo me gṛdhrarājo jarānvitaḥ /
śete vinihato bhūmau mama bhāgyaviparyayāt // Ram_3,63.24 //
ity evam uktvā bahuśo rāghavaḥ sahalakṣmaṇaḥ /
jaṭāyuṣaṃ ca pasparśa pitṛsnehaṃ nidarśayan // Ram_3,63.25 //
nikṛttapakṣaṃ rudhirāvasiktaṃ taṃ gṛdhrarājaṃ parirabhya rāmaḥ /
kva maithili prāṇasamā mameti vimucya vācaṃ nipapāta bhūmau // Ram_3,63.26 //


rāmaḥ prekṣya tu taṃ gṛdhraṃ bhuvi raudreṇa pātitam /
saumitriṃ mitrasampannam idaṃ vacanam abravīt // Ram_3,64.1 //
mamāyaṃ nūnam artheṣu yatamāno vihaṃgamaḥ /
rākṣasena hataḥ saṃkhye prāṇāṃs tyajati dustyajān // Ram_3,64.2 //
ayam asya śarīre 'smin prāṇo lakṣmaṇa vidyate /
tathā svaravihīno 'yaṃ viklavaṃ samudīkṣate // Ram_3,64.3 //
jaṭāyo yadi śaknoṣi vākyaṃ vyāharituṃ punaḥ /
sītām ākhyāhi bhadraṃ te vadham ākhyāhi cātmanaḥ // Ram_3,64.4 //
kiṃnimitto 'harat sītāṃ rāvaṇas tasya kiṃ mayā /
aparāddhaṃ tu yaṃ dṛṣṭvā rāvaṇena hṛtā priyā // Ram_3,64.5 //
kathaṃ tac candrasaṃkāśaṃ mukham āsīn manoharam /
sītayā kāni coktāni tasmin kāle dvijottama // Ram_3,64.6 //
kathaṃvīryaḥ kathaṃrūpaḥ kiṃkarmā sa ca rākṣasaḥ /
kva cāsya bhavanaṃ tāta brūhi me paripṛcchataḥ // Ram_3,64.7 //
tam udvīkṣyātha dīnātmā vilapantam anantaram /
vācātisannayā rāmaṃ jaṭāyur idam abravīt // Ram_3,64.8 //
sā hṛtā rākṣasendreṇa rāvaṇena vihāyasā /
māyām āsthāya vipulāṃ vātadurdinasaṃkulām // Ram_3,64.9 //
pariśrāntasya me tāta pakṣau chittvā niśācaraḥ /
sītām ādāya vaidehīṃ prayāto dakṣiṇāmukhaḥ // Ram_3,64.10 //
uparudhyanti me prāṇā dṛṣṭir bhramati rāghava /
paśyāmi vṛkṣān sauvarṇān uśīrakṛtamūrdhajān // Ram_3,64.11 //
yena yāti muhūrtena sītām ādāya rāvaṇaḥ /
vipraṇaṣṭaṃ dhanaṃ kṣipraṃ tatsvāmī pratipadyate // Ram_3,64.12 //
vindo nāma muhūrto 'sau sa ca kākutstha nābudhat /
jhaṣavad baḍiśaṃ gṛhya kṣipram eva vinaśyati // Ram_3,64.13 //
na ca tvayā vyathā kāryā janakasya sutāṃ prati /
vaidehyā raṃsyase kṣipraṃ hatvā taṃ rākṣasaṃ raṇe // Ram_3,64.14 //
asaṃmūḍhasya gṛdhrasya rāmaṃ pratyanubhāṣataḥ /
āsyāt susrāva rudhiraṃ mriyamāṇasya sāmiṣam // Ram_3,64.15 //
putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca /
ity uktvā durlabhān prāṇān mumoca patageśvaraḥ // Ram_3,64.16 //
brūhi brūhīti rāmasya bruvāṇasya kṛtāñjaleḥ /
tyaktvā śarīraṃ gṛdhrasya jagmuḥ prāṇā vihāyasam // Ram_3,64.17 //
sa nikṣipya śiro bhūmau prasārya caraṇau tadā /
vikṣipya ca śarīraṃ svaṃ papāta dharaṇītale // Ram_3,64.18 //
taṃ gṛdhraṃ prekṣya tāmrākṣaṃ gatāsum acalopamam /
rāmaḥ subahubhir duḥkhair dīnaḥ saumitrim abravīt // Ram_3,64.19 //
bahūni rakṣasāṃ vāse varṣāṇi vasatā sukham /
anena daṇḍakāraṇye vicīrṇam iha pakṣiṇā // Ram_3,64.20 //
anekavārṣiko yas tu cirakālaṃ samutthitaḥ /
so 'yam adya hataḥ śete kālo hi duratikramaḥ // Ram_3,64.21 //
paśya lakṣmaṇa gṛdhro 'yam upakārī hataś ca me /
sītām abhyavapan no vai rāvaṇena balīyasā // Ram_3,64.22 //
gṛdhrarājyaṃ parityajya pitṛpaitāmahaṃ mahat /
mama hetor ayaṃ prāṇān mumoca patageśvaraḥ // Ram_3,64.23 //
sarvatra khalu dṛśyante sādhavo dharmacāriṇaḥ /
śūrāḥ śaraṇyāḥ saumitre tiryagyonigateṣv api // Ram_3,64.24 //
sītāharaṇajaṃ duḥkhaṃ na me saumya tathāgatam /
yathā vināśo gṛdhrasya matkṛte ca paraṃtapa // Ram_3,64.25 //
rājā daśarathaḥ śrīmān yathā mama mahāyaśāḥ /
pūjanīyaś ca mānyaś ca tathāyaṃ patageśvaraḥ // Ram_3,64.26 //
saumitre hara kāṣṭhāni nirmathiṣyāmi pāvakam /
gṛdhrarājaṃ didhakṣāmi matkṛte nidhanaṃ gatam // Ram_3,64.27 //
nāthaṃ patagalokasya citām āropayāmy aham /
imaṃ dhakṣyāmi saumitre hataṃ raudreṇa rakṣasā // Ram_3,64.28 //
yā gatir yajñaśīlānām āhitāgneś ca yā gatiḥ /
aparāvartināṃ yā ca yā ca bhūmipradāyinām // Ram_3,64.29 //
mayā tvaṃ samanujñāto gaccha lokān anuttamān /
gṛdhrarāja mahāsattva saṃskṛtaś ca mayā vraja // Ram_3,64.30 //
evam uktvā citāṃ dīptām āropya patageśvaram /
dadāha rāmo dharmātmā svabandhum iva duḥkhitaḥ // Ram_3,64.31 //
rāmo 'tha sahasaumitrir vanaṃ yātvā sa vīryavān /
sthūlān hatvā mahārohīn anu tastāra taṃ dvijam // Ram_3,64.32 //
rohimāṃsāni coddhṛtya peśīkṛtvā mahāyaśāḥ /
śakunāya dadau rāmo ramye haritaśādvale // Ram_3,64.33 //
yat tat pretasya martyasya kathayanti dvijātayaḥ /
tat svargagamanaṃ tasya kṣipraṃ rāmo jajāpa ha // Ram_3,64.34 //
tato godāvarīṃ gatvā nadīṃ naravarātmajau /
udakaṃ cakratus tasmai gṛdhrarājāya tāv ubhau // Ram_3,64.35 //
sa gṛdhrarājaḥ kṛtavān yaśaskaraṃ suduṣkaraṃ karma raṇe nipātitaḥ /
maharṣikalpena ca saṃskṛtas tadā jagāma puṇyāṃ gatim ātmanaḥ śubhām // Ram_3,64.36 //


kṛtvaivam udakaṃ tasmai prasthitau rāghavau tadā /
avekṣantau vane sītāṃ paścimāṃ jagmatur diśam // Ram_3,65.1 //
tāṃ diśaṃ dakṣiṇāṃ gatvā śaracāpāsidhāriṇau /
aviprahatam aikṣvākau panthānaṃ pratipedatuḥ // Ram_3,65.2 //
gulmair vṛkṣaiś ca bahubhir latābhiś ca praveṣṭitam /
āvṛtaṃ sarvato durgaṃ gahanaṃ ghoradarśanam // Ram_3,65.3 //
vyatikramya tu vegena gṛhītvā dakṣiṇāṃ diśam /
subhīmaṃ tan mahāraṇyaṃ vyatiyātau mahābalau // Ram_3,65.4 //
tataḥ paraṃ janasthānāt trikrośaṃ gamya rāghavau /
krauñcāraṇyaṃ viviśatur gahanaṃ tau mahaujasau // Ram_3,65.5 //
nānāmeghaghanaprakhyaṃ prahṛṣṭam iva sarvataḥ /
nānāvarṇaiḥ śubhaiḥ puṣpair mṛgapakṣigaṇair yutam // Ram_3,65.6 //
didṛkṣamāṇau vaidehīṃ tad vanaṃ tau vicikyatuḥ /
tatra tatrāvatiṣṭhantau sītāharaṇakarśitau // Ram_3,65.7 //
lakṣmaṇas tu mahātejāḥ sattvavāñ śīlavāñ śuciḥ /
abravīt prāñjalir vākyaṃ bhrātaraṃ dīptatejasam // Ram_3,65.8 //
spandate me dṛḍhaṃ bāhur udvignam iva me manaḥ /
prāyaśaś cāpy aniṣṭāni nimittāny upalakṣaye // Ram_3,65.9 //
tasmāt sajjībhavārya tvaṃ kuruṣva vacanaṃ hitam /
mamaiva hi nimittāni sadyaḥ śaṃsanti sambhramam // Ram_3,65.10 //
eṣa vañculako nāma pakṣī paramadāruṇaḥ /
āvayor vijayaṃ yuddhe śaṃsann iva vinardati // Ram_3,65.11 //
tayor anveṣator evaṃ sarvaṃ tad vanam ojasā /
saṃjajñe vipulaḥ śabdaḥ prabhañjann iva tad vanam // Ram_3,65.12 //
saṃveṣṭitam ivātyarthaṃ gahanaṃ mātariśvanā /
vanasya tasya śabdo 'bhūd divam āpūrayann iva // Ram_3,65.13 //
taṃ śabdaṃ kāṅkṣamāṇas tu rāmaḥ kakṣe sahānujaḥ /
dadarśa sumahākāyaṃ rākṣasaṃ vipulorasam // Ram_3,65.14 //
āsedatus tatas tatra tāv ubhau pramukhe sthitam /
vivṛddham aśirogrīvaṃ kabandham udare mukham // Ram_3,65.15 //
romabhir nicitais tīkṣṇair mahāgirim ivocchritam /
nīlameghanibhaṃ raudraṃ meghastanitaniḥsvanam // Ram_3,65.16 //
mahāpakṣmeṇa piṅgena vipulenāyatena ca /
ekenorasi ghoreṇa nayanenāśudarśinā // Ram_3,65.17 //
mahādaṃṣṭropapannaṃ taṃ lelihānaṃ mahāmukham /
bhakṣayantaṃ mahāghorān ṛkṣasiṃhamṛgadvipān // Ram_3,65.18 //
ghorau bhujau vikurvāṇam ubhau yojanam āyatau /
karābhyāṃ vividhān gṛhya ṛkṣān pakṣigaṇān mṛgān // Ram_3,65.19 //
ākarṣantaṃ vikarṣantam anekān mṛgayūthapān /
sthitam āvṛtya panthānaṃ tayor bhrātroḥ prapannayoḥ // Ram_3,65.20 //
atha tau samatikramya krośamātre dadarśatuḥ /
mahāntaṃ dāruṇaṃ bhīmaṃ kabandhaṃ bhujasaṃvṛtam // Ram_3,65.21 //
sa mahābāhur atyarthaṃ prasārya vipulau bhujau /
jagrāha sahitāv eva rāghavau pīḍayan balāt // Ram_3,65.22 //
khaḍginau dṛḍhadhanvānau tigmatejau mahābhujau /
bhrātarau vivaśaṃ prāptau kṛṣyamāṇau mahābalau // Ram_3,65.23 //
tāv uvāca mahābāhuḥ kabandho dānavottamaḥ /
kau yuvāṃ vṛṣabhaskandhau mahākhaḍgadhanurdharau // Ram_3,65.24 //
ghoraṃ deśam imaṃ prāptau mama bhakṣāv upasthitau /
vadataṃ kāryam iha vāṃ kimarthaṃ cāgatau yuvām // Ram_3,65.25 //
imaṃ deśam anuprāptau kṣudhārtasyeha tiṣṭhataḥ /
sabāṇacāpakhaḍgau ca tīkṣṇaśṛṅgāv ivarṣabhau /
mamāsyam anusaṃprāptau durlabhaṃ jīvitaṃ punaḥ // Ram_3,65.26 //
tasya tadvacanaṃ śrutvā kabandhasya durātmanaḥ /
uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā // Ram_3,65.27 //
kṛcchrāt kṛcchrataraṃ prāpya dāruṇaṃ satyavikrama /
vyasanaṃ jīvitāntāya prāptam aprāpya tāṃ priyām // Ram_3,65.28 //
kālasya sumahad vīryaṃ sarvabhūteṣu lakṣmaṇa /
tvāṃ ca māṃ ca naravyāghra vyasanaiḥ paśya mohitau /
nātibhāro 'sti daivasya sarvabhūteṣu lakṣmaṇa // Ram_3,65.29 //
śūrāś ca balavantaś ca kṛtāstrāś ca raṇājire /
kālābhipannāḥ sīdanti yathā vālukasetavaḥ // Ram_3,65.30 //
iti bruvāṇo dṛḍhasatyavikramo mahāyaśā dāśarathiḥ pratāpavān /
avekṣya saumitrim udagravikramaṃ sthirāṃ tadā svāṃ matim ātmanākarot // Ram_3,65.31 //


tau tu tatra sthitau dṛṣṭvā bhrātarau rāmalakṣmaṇau /
bāhupāśaparikṣiptau kabandho vākyam abravīt // Ram_3,66.1 //
tiṣṭhataḥ kiṃ nu māṃ dṛṣṭvā kṣudhārtaṃ kṣatriyarṣabhau /
āhārārthaṃ tu saṃdiṣṭau daivena gatacetasau // Ram_3,66.2 //
tac chrutvā lakṣmaṇo vākyaṃ prāptakālaṃ hitaṃ tadā /
uvācārtisamāpanno vikrame kṛtaniścayaḥ // Ram_3,66.3 //
tvāṃ ca māṃ ca purā tūrṇam ādatte rākṣasādhamaḥ /
tasmād asibhyām asyāśu bāhū chindāvahai gurū // Ram_3,66.4 //
tatas tau deśakālajñau khaḍgābhyām eva rāghavau /
achindatāṃ susaṃhṛṣṭau bāhū tasyāṃsadeśayoḥ // Ram_3,66.5 //
dakṣiṇo dakṣiṇaṃ bāhum asaktam asinā tataḥ /
cicheda rāmo vegena savyaṃ vīras tu lakṣmaṇaḥ // Ram_3,66.6 //
sa papāta mahābāhuś chinnabāhur mahāsvanaḥ /
khaṃ ca gāṃ ca diśaś caiva nādayañ jalado yathā // Ram_3,66.7 //
sa nikṛttau bhujau dṛṣṭvā śoṇitaughapariplutaḥ /
dīnaḥ papraccha tau vīrau kau yuvām iti dānavaḥ // Ram_3,66.8 //
iti tasya bruvāṇasya lakṣmaṇaḥ śubhalakṣaṇaḥ /
śaśaṃsa tasya kākutsthaṃ kabandhasya mahābalaḥ // Ram_3,66.9 //
ayam ikṣvākudāyādo rāmo nāma janaiḥ śrutaḥ /
asyaivāvarajaṃ viddhi bhrātaraṃ māṃ ca lakṣmaṇam // Ram_3,66.10 //
asya devaprabhāvasya vasato vijane vane /
rakṣasāpahṛtā bhāryā yām icchantāv ihāgatau // Ram_3,66.11 //
tvaṃ tu ko vā kimarthaṃ vā kabandha sadṛśo vane /
āsyenorasi dīptena bhagnajaṅgho viceṣṭase // Ram_3,66.12 //
evam uktaḥ kabandhas tu lakṣmaṇenottaraṃ vacaḥ /
uvāca paramaprītas tad indravacanaṃ smaran // Ram_3,66.13 //
svāgataṃ vāṃ naravyāghrau diṣṭyā paśyāmi cāpy aham /
diṣṭyā cemau nikṛttau me yuvābhyāṃ bāhubandhanau // Ram_3,66.14 //
virūpaṃ yac ca me rūpaṃ prāptaṃ hy avinayād yathā /
tan me śṛṇu naravyāghra tattvataḥ śaṃsatas tava // Ram_3,66.15 //


purā rāma mahābāho mahābalaparākrama /
rūpam āsīn mamācintyaṃ triṣu lokeṣu viśrutam /
yathā somasya śakrasya sūryasya ca yathā vapuḥ // Ram_3,67.1 //
so 'haṃ rūpam idaṃ kṛtvā lokavitrāsanaṃ mahat /
ṛṣīn vanagatān rāma trāsayāmi tatas tataḥ // Ram_3,67.2 //
tataḥ sthūlaśirā nāma maharṣiḥ kopito mayā /
saṃcinvan vividhaṃ vanyaṃ rūpeṇānena dharṣitaḥ // Ram_3,67.3 //
tenāham uktaḥ prekṣyaivaṃ ghoraśāpābhidhāyinā /
etad eva nṛśaṃsaṃ te rūpam astu vigarhitam // Ram_3,67.4 //
sa mayā yācitaḥ kruddhaḥ śāpasyānto bhaved iti /
abhiśāpakṛtasyeti tenedaṃ bhāṣitaṃ vacaḥ // Ram_3,67.5 //
yadā chittvā bhujau rāmas tvāṃ dahed vijane vane /
tadā tvaṃ prāpsyase rūpaṃ svam eva vipulaṃ śubham // Ram_3,67.6 //
śriyā virājitaṃ putraṃ danos tvaṃ viddhi lakṣmaṇa /
indrakopād idaṃ rūpaṃ prāptam evaṃ raṇājire // Ram_3,67.7 //
ahaṃ hi tapasogreṇa pitāmaham atoṣayam /
dīrgham āyuḥ sa me prādāt tato māṃ vibhramo 'spṛśat // Ram_3,67.8 //
dīrgham āyur mayā prāptaṃ kiṃ me śakraḥ kariṣyati /
ity evaṃ buddhim āsthāya raṇe śakram adharṣayam // Ram_3,67.9 //
tasya bāhupramuktena vajreṇa śataparvaṇā /
sakthinī ca śiraś caiva śarīre saṃpraveśitam // Ram_3,67.10 //
sa mayā yācyamānaḥ sann ānayad yamasādanam /
pitāmahavacaḥ satyaṃ tad astv iti mamābravīt // Ram_3,67.11 //
anāhāraḥ kathaṃ śakto bhagnasakthiśiromukhaḥ /
vajreṇābhihataḥ kālaṃ sudīrgham api jīvitum // Ram_3,67.12 //
evam uktas tu me śakro bāhū yojanam āyatau /
prādād āsyaṃ ca me kukṣau tīkṣṇadaṃṣṭram akalpayat // Ram_3,67.13 //
so 'haṃ bhujābhyāṃ dīrghābhyāṃ samākṛṣya vanecarān /
siṃhadvipamṛgavyāghrān bhakṣayāmi samantataḥ // Ram_3,67.14 //
sa tu mām abravīd indro yadā rāmaḥ salakṣmaṇaḥ /
chetsyate samare bāhū tadā svargaṃ gamiṣyasi // Ram_3,67.15 //
sa tvaṃ rāmo 'si bhadraṃ te nāham anyena rāghava /
śakyo hantuṃ yathātattvam evam uktaṃ maharṣiṇā // Ram_3,67.16 //
ahaṃ hi matisācivyaṃ kariṣyāmi nararṣabha /
mitraṃ caivopadekṣyāmi yuvābhyāṃ saṃskṛto 'gninā // Ram_3,67.17 //
evam uktas tu dharmātmā danunā tena rāghavaḥ /
idaṃ jagāda vacanaṃ lakṣmaṇasyopaśṛṇvataḥ // Ram_3,67.18 //
rāvaṇena hṛtā sītā mama bhāryā yaśasvinī /
niṣkrāntasya janasthānāt saha bhrātrā yathāsukham // Ram_3,67.19 //
nāmamātraṃ tu jānāmi na rūpaṃ tasya rakṣasaḥ /
nivāsaṃ vā prabhāvaṃ vā vayaṃ tasya na vidmahe // Ram_3,67.20 //
śokārtānām anāthānām evaṃ viparidhāvatām /
kāruṇyaṃ sadṛśaṃ kartum upakāre ca vartatām // Ram_3,67.21 //
kāṣṭhāny ānīya śuṣkāṇi kāle bhagnāni kuñjaraiḥ /
bhakṣyāmas tvāṃ vayaṃ vīra śvabhre mahati kalpite // Ram_3,67.22 //
sa tvaṃ sītāṃ samācakṣva yena vā yatra vā hṛtā /
kuru kalyāṇam atyarthaṃ yadi jānāsi tattvataḥ // Ram_3,67.23 //
evam uktas tu rāmeṇa vākyaṃ danur anuttamam /
provāca kuśalo vaktuṃ vaktāram api rāghavam // Ram_3,67.24 //
divyam asti na me jñānaṃ nābhijānāmi maithilīm /
yas tāṃ jñāsyati taṃ vakṣye dagdhaḥ svaṃ rūpam āsthitaḥ // Ram_3,67.25 //
adagdhasya hi vijñātuṃ śaktir asti na me prabho /
rākṣasaṃ taṃ mahāvīryaṃ sītā yena hṛtā tava // Ram_3,67.26 //
vijñānaṃ hi mahad bhraṣṭaṃ śāpadoṣeṇa rāghava /
svakṛtena mayā prāptaṃ rūpaṃ lokavigarhitam // Ram_3,67.27 //
kiṃ tu yāvan na yāty astaṃ savitā śrāntavāhanaḥ /
tāvan mām avaṭe kṣiptvā daha rāma yathāvidhi // Ram_3,67.28 //
dagdhas tvayāham avaṭe nyāyena raghunandana /
vakṣyāmi tam ahaṃ vīra yas taṃ jñāsyati rākṣasam // Ram_3,67.29 //
tena sakhyaṃ ca kartavyaṃ nyāyyavṛttena rāghava /
kalpayiṣyati te prītaḥ sāhāyyaṃ laghuvikramaḥ // Ram_3,67.30 //
na hi tasyāsty avijñātaṃ triṣu lokeṣu rāghava /
sarvān parisṛto lokān purā vai kāraṇāntare // Ram_3,67.31 //


evam uktau tu tau vīrau kabandhena nareśvarau /
giripradaram āsādya pāvakaṃ visasarjatuḥ // Ram_3,68.1 //
lakṣmaṇas tu maholkābhir jvalitābhiḥ samantataḥ /
citām ādīpayāmāsa sā prajajvāla sarvataḥ // Ram_3,68.2 //
tac charīraṃ kabandhasya ghṛtapiṇḍopamaṃ mahat /
medasā pacyamānasya mandaṃ dahati pāvakaḥ // Ram_3,68.3 //
sa vidhūya citām āśu vidhūmo 'gnir ivotthitaḥ /
araje vāsasī bibhran mālāṃ divyāṃ mahābalaḥ // Ram_3,68.4 //
tataś citāyā vegena bhāsvaro virajāmbaraḥ /
utpapātāśu saṃhṛṣṭaḥ sarvapratyaṅgabhūṣaṇaḥ // Ram_3,68.5 //
vimāne bhāsvare tiṣṭhan haṃsayukte yaśaskare /
prabhayā ca mahātejā diśo daśa virājayan // Ram_3,68.6 //
so 'ntarikṣagato rāmaṃ kabandho vākyam abravīt /
śṛṇu rāghava tattvena yathā sīmām avāpsyasi // Ram_3,68.7 //
rāma ṣaḍ yuktayo loke yābhiḥ sarvaṃ vimṛśyate /
parimṛṣṭo daśāntena daśābhāgena sevyate // Ram_3,68.8 //
daśābhāgagato hīnas tvaṃ rāma sahalakṣmaṇaḥ /
yat kṛte vyasanaṃ prāptaṃ tvayā dārapradharṣaṇam // Ram_3,68.9 //
tad avaśyaṃ tvayā kāryaḥ sa suhṛt suhṛdāṃ vara /
akṛtvā na hi te siddhim ahaṃ paśyāmi cintayan // Ram_3,68.10 //
śrūyatāṃ rāma vakṣyāmi sugrīvo nāma vānaraḥ /
bhrātrā nirastaḥ kruddhena vālinā śakrasūnunā // Ram_3,68.11 //
ṛṣyamūke girivare pampāparyantaśobhite /
nivasaty ātmavān vīraś caturbhiḥ saha vānaraiḥ // Ram_3,68.12 //
vayasyaṃ taṃ kuru kṣipram ito gatvādya rāghava /
adrohāya samāgamya dīpyamāne vibhāvasau // Ram_3,68.13 //
na ca te so 'vamantavyaḥ sugrīvo vānarādhipaḥ /
kṛtajñaḥ kāmarūpī ca sahāyārthī ca vīryavān // Ram_3,68.14 //
śaktau hy adya yuvāṃ kartuṃ kāryaṃ tasya cikīrṣitam /
kṛtārtho vākṛtārtho vā kṛtyaṃ tava kariṣyati // Ram_3,68.15 //
sa ṛkṣarajasaḥ putraḥ pampām aṭati śaṅkitaḥ /
bhāskarasyaurasaḥ putro vālinā kṛtakilbiṣaḥ // Ram_3,68.16 //
saṃnidhāyāyudhaṃ kṣipram ṛṣyamūkālayaṃ kapim /
kuru rāghava satyena vayasyaṃ vanacāriṇam // Ram_3,68.17 //
sa hi sthānāni sarvāṇi kārtsnyena kapikuñjaraḥ /
naramāṃsāśināṃ loke naipuṇyād adhigacchati // Ram_3,68.18 //
na tasyāviditaṃ loke kiṃcid asti hi rāghava /
yāvat sūryaḥ pratapati sahasrāṃśur ariṃdama // Ram_3,68.19 //
sa nadīr vipulāñ śailān giridurgāṇi kandarān /
anviṣya vānaraiḥ sārdhaṃ patnīṃ te 'dhigamiṣyati // Ram_3,68.20 //
vānarāṃś ca mahākāyān preṣayiṣyati rāghava /
diśo vicetuṃ tāṃ sītāṃ tvadviyogena śocatīm // Ram_3,68.21 //
sa meruśṛṅgāgragatām aninditāṃ praviśya pātālatale 'pi vāśritām /
plavaṃgamānāṃ pravaras tava priyāṃ nihatya rakṣāṃsi punaḥ pradāsyati // Ram_3,68.22 //


nidarśayitvā rāmāya sītāyāḥ pratipādane /
vākyam anvartham arthajñaḥ kabandhaḥ punar abravīt // Ram_3,69.1 //
eṣa rāma śivaḥ panthā yatraite puṣpitā drumāḥ /
pratīcīṃ diśam āśritya prakāśante manoramāḥ // Ram_3,69.2 //
jambūpriyālapanasāḥ plakṣanyagrodhatindukāḥ /
aśvatthāḥ karṇikārāś ca cūtāś cānye ca pādapāḥ // Ram_3,69.3 //
tān āruhyāthavā bhūmau pātayitvā ca tān balāt /
phalāny amṛtakalpāni bhakṣayantau gamiṣyathaḥ // Ram_3,69.4 //
caṅkramantau varān deśāñ śailāc chailaṃ vanād vanam /
tataḥ puṣkariṇīṃ vīrau pampāṃ nāma gamiṣyathaḥ // Ram_3,69.5 //
aśarkarām avibhraṃśāṃ samatīrtham aśaivalām /
rāma saṃjātavālūkāṃ kamalotpalaśobhitām // Ram_3,69.6 //
tatra haṃsāḥ plavāḥ krauñcāḥ kurarāś caiva rāghava /
valgusvarā nikūjanti pampāsalilagocarāḥ // Ram_3,69.7 //
nodvijante narān dṛṣṭvā vadhasyākovidāḥ śubhāḥ /
ghṛtapiṇḍopamān sthūlāṃs tān dvijān bhakṣayiṣyathaḥ // Ram_3,69.8 //
rohitān vakratuṇḍāṃś ca nalamīnāṃś ca rāghava /
pampāyām iṣubhir matsyāṃs tatra rāma varān hatān // Ram_3,69.9 //
nistvakpakṣān ayastaptān akṛśān ekakaṇṭakān /
tava bhaktyā samāyukto lakṣmaṇaḥ sampradāsyati // Ram_3,69.10 //
bhṛśaṃ te khādato matsyān pampāyāḥ puṣpasaṃcaye /
padmagandhi śivaṃ vāri sukhaśītam anāmayam // Ram_3,69.11 //
uddhṛtya sa tadākliṣṭaṃ rūpyasphaṭikasaṃnibham /
atha puṣkaraparṇena lakṣmaṇaḥ pāyayiṣyati // Ram_3,69.12 //
sthūlān giriguhāśayyān varāhān vanacāriṇaḥ /
apāṃ lobhād upāvṛttān vṛṣabhān iva nardataḥ /
rūpānvitāṃś ca pampāyāṃ drakṣyasi tvaṃ narottama // Ram_3,69.13 //
sāyāhne vicaran rāma viṭapīnmālyadhāriṇaḥ /
śītodakaṃ ca pampāyāṃ dṛṣṭvā śokaṃ vihāsyasi // Ram_3,69.14 //
sumanobhiś citāṃs tatra tilakān naktamālakān /
utpalāni ca phullāni paṅkajāni ca rāghava // Ram_3,69.15 //
na tāni kaścin mālyāni tatrāropayitā naraḥ /
mataṃgaśiṣyās tatrāsann ṛṣayaḥ susamāhitaḥ // Ram_3,69.16 //
teṣāṃ bhārābhitaptānāṃ vanyam āharatāṃ guroḥ /
ye prapetur mahīṃ tūrṇaṃ śarīrāt svedabindavaḥ // Ram_3,69.17 //
tāni mālyāni jātāni munīnāṃ tapasā tadā /
svedabindusamutthāni na vinaśyanti rāghava // Ram_3,69.18 //
teṣām adyāpi tatraiva dṛśyate paricāriṇī /
śramaṇī śabarī nāma kākutstha cirajīvinī // Ram_3,69.19 //
tvāṃ tu dharme sthitā nityaṃ sarvabhūtanamaskṛtam /
dṛṣṭvā devopamaṃ rāma svargalokaṃ gamiṣyati // Ram_3,69.20 //
tatas tad rāma pampāyās tīram āśritya paścimam /
āśramasthānam atulaṃ guhyaṃ kākutstha paśyasi // Ram_3,69.21 //
na tatrākramituṃ nāgāḥ śaknuvanti tam āśramam /
ṛṣes tasya mataṃgasya vidhānāt tac ca kānanam // Ram_3,69.22 //
tasmin nandanasaṃkāśe devāraṇyopame vane /
nānāvihagasaṃkīrṇe raṃsyase rāma nirvṛtaḥ // Ram_3,69.23 //
ṛṣyamūkas tu pampāyāḥ purastāt puṣpitadrumaḥ /
suduḥkhārohaṇo nāma śiśunāgābhirakṣitaḥ /
udāro brahmaṇā caiva pūrvakāle vinirmitaḥ // Ram_3,69.24 //
śayānaḥ puruṣo rāma tasya śailasya mūrdhani /
yat svapne labhate vittaṃ tat prabuddho 'dhigacchati // Ram_3,69.25 //
na tv enaṃ viṣamācāraḥ pāpakarmādhirohati /
tatraiva praharanty enaṃ suptam ādāya rākṣasāḥ // Ram_3,69.26 //
tato 'pi śiśunāgānām ākrandaḥ śrūyate mahān /
krīḍatāṃ rāma pampāyāṃ mataṃgāraṇyavāsinām // Ram_3,69.27 //
siktā rudhiradhārābhiḥ saṃhatya paramadvipāḥ /
pracaranti pṛthak kīrṇā meghavarṇās tarasvinaḥ // Ram_3,69.28 //
te tatra pītvā pānīyaṃ vimalaṃ śītam avyayam /
nivṛttāḥ saṃvigāhante vanāni vanagocarāḥ // Ram_3,69.29 //
rāma tasya tu śailasya mahatī śobhate guhā /
śilāpidhānā kākutstha duḥkhaṃ cāsyāḥ praveśanam // Ram_3,69.30 //
tasyā guhāyāḥ prāgdvāre mahāñ śītodako hradaḥ /
bahumūlaphalo ramyo nānānagasamāvṛtaḥ // Ram_3,69.31 //
tasyāṃ vasati sugrīvaś caturbhiḥ saha vānaraiḥ /
kadācicchikhare tasya parvatasyāvatiṣṭhate // Ram_3,69.32 //
kabandhas tv anuśāsyaivaṃ tāv ubhau rāmalakṣmaṇau /
sragvī bhāskaravarṇābhaḥ khe vyarocata vīryavān // Ram_3,69.33 //
taṃ tu khasthaṃ mahābhāgaṃ kabandhaṃ rāmalakṣmaṇau /
prasthitau tvaṃ vrajasveti vākyam ūcatur antikāt // Ram_3,69.34 //
gamyatāṃ kāryasiddhyartham iti tāv abravīc ca saḥ /
suprītau tāv anujñāpya kabandhaḥ prasthitas tadā // Ram_3,69.35 //
sa tat kabandhaḥ pratipadya rūpaṃ vṛtaḥ śriyā bhāskaratulyadehaḥ /
nidarśayan rāmam avekṣya khasthaḥ sakhyaṃ kuruṣveti tadābhyuvāca // Ram_3,69.36 //


tau kabandhena taṃ mārgaṃ pampāyā darśitaṃ vane /
ātasthatur diśaṃ gṛhya pratīcīṃ nṛvarātmajau // Ram_3,70.1 //
tau śaileṣv ācitānekān kṣaudrakalpaphaladrumān /
vīkṣantau jagmatur draṣṭuṃ sugrīvaṃ rāmalakṣmaṇau // Ram_3,70.2 //
kṛtvā ca śailapṛṣṭhe tu tau vāsaṃ raghunandanau /
pampāyāḥ paścimaṃ tīraṃ rāghavāv upatasthatuḥ // Ram_3,70.3 //
tau puṣkariṇyāḥ pampāyās tīram āsādya paścimam /
apaśyatāṃ tatas tatra śabaryā ramyam āśramam // Ram_3,70.4 //
tau tam āśramam āsādya drumair bahubhir āvṛtam /
suramyam abhivīkṣantau śabarīm abhyupeyatuḥ // Ram_3,70.5 //
tau tu dṛṣṭvā tadā siddhā samutthāya kṛtāñjaliḥ /
pādau jagrāha rāmasya lakṣmaṇasya ca dhīmataḥ // Ram_3,70.6 //
tām uvāca tato rāmaḥ śramaṇīṃ saṃśitavratām /
kaccit te nirjitā vighnāḥ kaccit te vardhate tapaḥ // Ram_3,70.7 //
kaccit te niyataḥ kopa āhāraś ca tapodhane /
kaccit te niyamāḥ prāptāḥ kaccit te manasaḥ sukham /
kaccit te guruśuśrūṣā saphalā cārubhāṣiṇi // Ram_3,70.8 //
rāmeṇa tāpasī pṛṣṭā sā siddhā siddhasaṃmatā /
śaśaṃsa śabarī vṛddhā rāmāya pratyupasthitā // Ram_3,70.9 //
citrakūṭaṃ tvayi prāpte vimānair atulaprabhaiḥ /
itas te divam ārūḍhā yān ahaṃ paryacāriṣam // Ram_3,70.10 //
taiś cāham uktā dharmajñair mahābhāgair maharṣibhiḥ /
āgamiṣyati te rāmaḥ supuṇyam imam āśramam // Ram_3,70.11 //
sa te pratigrahītavyaḥ saumitrisahito 'tithiḥ /
taṃ ca dṛṣṭvā varāṃl lokān akṣayāṃs tvaṃ gamiṣyasi // Ram_3,70.12 //
mayā tu vividhaṃ vanyaṃ saṃcitaṃ puruṣarṣabha /
tavārthe puruṣavyāghra pampāyās tīrasambhavam // Ram_3,70.13 //
evam uktaḥ sa dharmātmā śabaryā śabarīm idam /
rāghavaḥ prāha vijāne tāṃ nityam abahiṣkṛtām // Ram_3,70.14 //
danoḥ sakāśāt tattvena prabhāvaṃ te mahātmanaḥ /
śrutaṃ pratyakṣam icchāmi saṃdraṣṭuṃ yadi manyase // Ram_3,70.15 //
etat tu vacanaṃ śrutvā rāmavaktrād viniḥsṛtam /
śabarī darśayāmāsa tāv ubhau tad vanaṃ mahat // Ram_3,70.16 //
paśya meghaghanaprakhyaṃ mṛgapakṣisamākulam /
mataṃgavanam ity eva viśrutaṃ raghunandana // Ram_3,70.17 //
iha te bhāvitātmāno guravo me mahādyute /
juhavāṃścakrire tīrthaṃ mantravan mantrapūjitam // Ram_3,70.18 //
iyaṃ pratyaksthalī vedī yatra te me susatkṛtāḥ /
puṣpopahāraṃ kurvanti śramād udvepibhiḥ karaiḥ // Ram_3,70.19 //
teṣāṃ tapaḥprabhāvena paśyādyāpi raghūttama /
dyotayanti diśaḥ sarvāḥ śriyā vedyo 'tulaprabhāḥ // Ram_3,70.20 //
aśaknuvadbhis tair gantum upavāsaśramālasaiḥ /
cintite 'bhyāgatān paśya sametān sapta sāgarān // Ram_3,70.21 //
kṛtābhiṣekais tair nyastā valkalāḥ pādapeṣv iha /
adyāpi na viśuṣyanti pradeśe raghunandana // Ram_3,70.22 //
kṛtsnaṃ vanam idaṃ dṛṣṭaṃ śrotavyaṃ ca śrutaṃ tvayā /
tad icchāmy abhyanujñātā tyaktum etat kalevaram // Ram_3,70.23 //
teṣām icchāmy ahaṃ gantuṃ samīpaṃ bhāvitātmanām /
munīnām āśramo yeṣām ahaṃ ca paricāriṇī // Ram_3,70.24 //
dharmiṣṭhaṃ tu vacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ /
anujānāmi gaccheti prahṛṣṭavadano 'bravīt // Ram_3,70.25 //
anujñātā tu rāmeṇa hutvātmānaṃ hutāśane /
jvalatpāvakasaṃkāśā svargam eva jagāma sā // Ram_3,70.26 //
yatra te sukṛtātmāno viharanti maharṣayaḥ /
tat puṇyaṃ śabarī sthānaṃ jagāmātmasamādhinā // Ram_3,70.27 //


divaṃ tu tasyāṃ yātāyāṃ śabaryāṃ svena karmaṇā /
lakṣmaṇena saha bhrātrā cintayāmāsa rāghavaḥ // Ram_3,71. 1 //
cintayitvā tu dharmātmā prabhāvaṃ taṃ mahātmanām /
hitakāriṇam ekāgraṃ lakṣmaṇaṃ rāghavo 'bravīt // Ram_3,71. 2 //
dṛṣṭo 'yam āśramaḥ saumya bahvāścaryaḥ kṛtātmanām /
viśvastamṛgaśārdūlo nānāvihagasevitaḥ // Ram_3,71. 3 //
saptānāṃ ca samudrāṇām eṣu tīrtheṣu lakṣmaṇa /
upaspṛṣṭaṃ ca vidhivat pitaraś cāpi tarpitāḥ // Ram_3,71. 4 //
pranaṣṭam aśubhaṃ yat tat kalyāṇaṃ samupasthitam /
tena tv etat prahṛṣṭaṃ me mano lakṣmaṇa samprati // Ram_3,71. 5 //
hṛdaye hi naravyāghra śubham āvirbhaviṣyati /
tad āgaccha gamiṣyāvaḥ pampāṃ tāṃ priyadarśanām // Ram_3,71. 6 //
ṛśyamūko girir yatra nātidūre prakāśate /
yasmin vasati dharmātmā sugrīvo 'ṃśumataḥ sutaḥ /
nityaṃ vālibhayāt trastaś caturbhiḥ saha vānaraiḥ // Ram_3,71. 7 //
abhitvare ca taṃ draṣṭuṃ sugrīvaṃ vānararṣabham /
tadadhīnaṃ hi me saumya sītāyāḥ parimārgaṇam // Ram_3,71. 8 //
iti bruvāṇaṃ taṃ rāmaṃ saumitrir idam abravīt /
gacchāvas tvaritaṃ tatra mamāpi tvarate manaḥ // Ram_3,71. 9 //
āśramāt tu tatas tasmān niṣkramya sa viśāṃ patiḥ /
ājagāma tataḥ pampāṃ lakṣmaṇena sahābhibhūḥ // Ram_3,71. 10 //
samīkṣamāṇaḥ puṣpāḍhyaṃ sarvato vipuladrumam /
koyaṣṭibhiś cārjunakaiḥ śatapattraiś ca kīcakaiḥ /
etaiś cānyaiś ca vividhair nāditaṃ tad vanaṃ mahat // Ram_3,71. 11 //
sa rāmo vividhān vṛkṣān sarāṃsi vividhāni ca /
paśyan kāmābhisaṃtapto jagāma paramaṃ hradam // Ram_3,71. 12 //
sa tām āsādya vai rāmo dūrād udakavāhinīm /
mataṃgasarasaṃ nāma hradaṃ samavagāhata // Ram_3,71. 13 //
sa tu śokasamāviṣṭo rāmo daśarathātmajaḥ /
viveśa nalinīṃ pampāṃ paṅkajaiś ca samāvṛtām // Ram_3,71. 14 //
tilakāśokapuṃnāga- bakuloddālakāśinīm /
ramyopavanasambādhāṃ padmasaṃpīḍitodakām // Ram_3,71. 15 //
sphaṭikopamatoyāḍhyāṃ ślakṣṇavālukasaṃtatām /
matsyakacchapasambādhāṃ tīrasthadrumaśobhitām // Ram_3,71. 16 //
sakhībhir iva yuktābhir latābhir anuveṣṭitām /
kiṃnaroragagandharva- yakṣarākṣasasevitām /
nānādrumalatākīrṇāṃ śītavārinidhiṃ śubhām // Ram_3,71. 17 //
padmaiḥ saugandhikais tāmrāṃ śuklāṃ kumudamaṇḍalaiḥ /
nīlāṃ kuvalayoddhātair bahuvarṇāṃ kuthām iva // Ram_3,71. 18 //
aravindotpalavatīṃ padmasaugandhikāyutām /
puṣpitāmravaṇopetāṃ barhiṇodghuṣṭanāditām // Ram_3,71. 19 //
sa tāṃ dṛṣṭvā tataḥ pampāṃ rāmaḥ saumitriṇā saha /
vilalāpa ca tejasvī kāmād daśarathātmajaḥ // Ram_3,71. 20 //
tilakair bījapūraiś ca vaṭaiḥ śukladrumais tathā /
puṣpitaiḥ karavīraiś ca puṃnāgaiś ca supuṣpitaiḥ // Ram_3,71. 21 //
mālatīkundagulmaiś ca bhaṇḍīrair niculais tathā /
aśokaiḥ saptaparṇaiś ca ketakair atimuktakaiḥ /
anyaiś ca vividhair vṛkṣaiḥ pramadevopaśobhitām // Ram_3,71. 22 //
asyās tīre tu pūrvoktaḥ parvato dhātumaṇḍitaḥ /
ṛśyamūka iti khyātaś citrapuṣpitakānanaḥ // Ram_3,71. 23 //
harir ṛkṣarajonāmnaḥ putras tasya mahātmanaḥ /
adhyāste taṃ mahāvīryaḥ sugrīva iti viśrutaḥ // Ram_3,71. 24 //
sugrīvam abhigaccha tvaṃ vānarendraṃ nararṣabha /
ity uvāca punar vākyaṃ lakṣmaṇaṃ satyavikramam // Ram_3,71. 25 //
tato mahad vartma ca dūrasaṃkramaṃ krameṇa gatvā pravilokayan vanam /
dadarśa pampāṃ śubhadarśakānanām anekanānāvidhapakṣisaṃkulām // Ram_3,71. 26 //