Valmiki (trad.): Ramayana: 3. Aranyakanda Original input by Muneo Tokunaga Revision by Oliver Hellwig (with occasional minor corrections according to the Southern recension) TEXT WITH PADA MARKERS ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // प्रविश्य तु महारण्यं $ दण्डकारण्यम् आत्मवान् & ददर्श रामो दुर्धर्षस् % तापसाश्रममण्डलम् ॥ Ram_3,1.1 ॥ कुशचीरपरिक्षिप्तं $ ब्राह्म्या लक्ष्म्या समावृतम् & यथा प्रदीप्तं दुर्धर्षं % गगने सूर्यमण्डलम् ॥ Ram_3,1.2 ॥ शरण्यं सर्वभूतानां $ सुसंमृष्टाजिरं सदा & पूजितं चोपनृत्तं च % नित्यम् अप्सरसां गणैः ॥ Ram_3,1.3 ॥ विशालैर् अग्निशरणैः $ स्रुग्भाण्डैर् अजिनैः कुशैः & समिद्भिस् तोयकलशैः % फलमूलैश् च शोभितम् ॥ Ram_3,1.4 ॥ आरण्यैश् च महावृक्षैः $ पुण्यैः स्वादुफलैर् वृतम् & बलिहोमार्चितं पुण्यं % ब्रह्मघोषनिनादितम् ॥ Ram_3,1.5 ॥ पुष्पैर् वन्यैः परिक्षिप्तं $ पद्मिन्या च सपद्मया & फलमूलाशनैर् दान्तैश् % चीरकृष्णाजिनाम्बरैः ॥ Ram_3,1.6 ॥ सूर्यवैश्वानराभैश् च $ पुराणैर् मुनिभिर् वृतम् & पुण्यैश् च नियताहारैः % शोभितं परमर्षिभिः ॥ Ram_3,1.7 ॥ तद् ब्रह्मभवनप्रख्यं $ ब्रह्मघोषनिनादितम् & ब्रह्मविद्भिर् महाभागैर् % ब्राह्मणैर् उपशोभितम् ॥ Ram_3,1.8 ॥ तद् दृष्ट्वा राघवः श्रीमांस् $ तापसाश्रममण्डलम् & अभ्यगच्छन् महातेजा % विज्यं कृत्वा महद् धनुः ॥ Ram_3,1.9 ॥ दिव्यज्ञानोपपन्नास् ते $ रामं दृष्ट्वा महर्षयः & अभ्यगच्छंस् तदा प्रीता % वैदेहीं च यशस्विनीम् ॥ Ram_3,1.10 ॥ ते तं सोमम् इवोद्यन्तं $ दृष्ट्वा वै धर्मचारिणः & मङ्गलानि प्रयुञ्जानाः % प्रत्यगृह्णन् दृढव्रताः ॥ Ram_3,1.11 ॥ रूपसंहननं लक्ष्मीं $ सौकुमार्यं सुवेषताम् & ददृशुर् विस्मिताकारा % रामस्य वनवासिनः ॥ Ram_3,1.12 ॥ वैदेहीं लक्ष्मणं रामं $ नेत्रैर् अनिमिषैर् इव & आश्चर्यभूतान् ददृशुः % सर्वे ते वनचारिणः ॥ Ram_3,1.13 ॥ अत्रैनं हि महाभागाः $ सर्वभूतहिते रताः & अतिथिं पर्णशालायां % राघवं संन्यवेशयन् ॥ Ram_3,1.14 ॥ ततो रामस्य सत्कृत्य $ विधिना पावकोपमाः & आजह्रुस् ते महाभागाः % सलिलं धर्मचारिणः ॥ Ram_3,1.15 ॥ मूलं पुष्पं फलं वन्यम् $ आश्रमं च महात्मनः & निवेदयित्वा धर्मज्ञास् % ततः präjalayo ऽब्रुवन् ॥ Ram_3,1.16 ॥ धर्मपालो जनस्यास्य $ शरण्यश् च महायशाः & पूजनीयश् च मान्यश् च % राजा दण्डधरो गुरुः ॥ Ram_3,1.17 ॥ इन्द्रस्येव चतुर्भागः $ प्रजा रक्षति राघव & राजा तस्माद् वरान् भोगान् % भुङ्क्ते लोकनमस्कृतः ॥ Ram_3,1.18 ॥ ते वयं भवता रक्ष्या $ भवद्विषयवासिनः & नगरस्थो वनस्थो वा % त्वं नो राजा जनेश्वरः ॥ Ram_3,1.19 ॥ न्यस्तदण्डा वयं राजञ् $ जितक्रोधा जितेन्द्रियाः & रक्षितव्यास् त्वया शश्वद् % गर्भभूतास् तपोधनाः ॥ Ram_3,1.20 ॥ एवम् उक्त्वा फलैर् मूलैः $ पुष्पैर् वन्यैश् च राघवम् & अन्यैश् च विविधाहारैः % सलक्ष्मणम् अपूजयन् ॥ Ram_3,1.21 ॥ तथान्ये तापसाः सिद्धा $ रामं वैश्वानरोपमाः & न्यायवृत्ता यथान्यायं % तर्पयामासुर् ईश्वरम् ॥ Ram_3,1.22 ॥ कृतातिथ्यो ऽथ रामस् तु $ सूर्यस्योदयनं प्रति & आमन्त्र्य स मुनीन् सर्वान् % वनम् एवान्वगाहत ॥ Ram_3,2.1 ॥ नानामृगगणाकीर्णं $ शार्दूलवृकसेवितम् & ध्वस्तवृक्षलतागुल्मं % दुर्दर्शसलिलाशयम् ॥ Ram_3,2.2 ॥ निष्कूजनानाशकुनि $ झिल्लिकागणनादितम् & लक्ष्मणानुगतो रामो % वनमध्यं ददर्श ह ॥ Ram_3,2.3 ॥ वनमध्ये तु काकुत्स्थस् $ तस्मिन् घोरमृगायुते & ददर्श गिरिशृङ्गाभं % पुरुषादं महास्वनम् ॥ Ram_3,2.4 ॥ गभीराक्षं महावक्त्रं $ विकटं विषमोदरम् & बीभत्सं विषमं दीर्घं % विकृतं घोरदर्शनम् ॥ Ram_3,2.5 ॥ वसानं चर्म वैयाघ्रं $ वसार्द्रं रुधिरोक्षितम् & त्रासनं सर्वभूतानां % व्यादितास्यम् इवान्तकम् ॥ Ram_3,2.6 ॥ त्रीन् सिंहांश् चतुरो व्याघ्रान् $ द्वौ वृकौ पृषतान् दश & सविषाणं वसादिग्धं % गजस्य च शिरो महत् ॥ Ram_3,2.7 ॥ अवसज्यायसे शूले $ विनदन्तं महास्वनम् & स रामं लक्ष्मणं चैव % सीतां दृष्ट्वा च मैथिलीम् ॥ Ram_3,2.8 ॥ अभ्यधावत् सुसंक्रुद्धः $ प्रजाः काल इवान्तकः & स कृत्वा भैरवं नादं % चालयन्न् इव मेदिनीम् ॥ Ram_3,2.9 ॥ अङ्गेनादाय वैदेहीम् $ अपक्रम्य ततो ऽब्रवीत् & युवां जटाचीरधरौ % सभार्यौ क्षीणजीवितौ ॥ Ram_3,2.10 ॥ प्रविष्टौ दण्डकारण्यं $ शरचापासिधारिणौ & कथं तापसयोर् वां च % वासः प्रमदया सह ॥ Ram_3,2.11 ॥ अधर्मचारिणौ पापौ $ कौ युवां मुनिदूषकौ & अहं वनम् इदं दुर्गं % विराधो नाम राक्षसः ॥ Ram_3,2.12 ॥ चरामि सायुधो नित्यम् $ ऋषिमांसानि भक्षयन् & इयं नारी वरारोहा % मम भार्या भविष्यति \ युवयोः पापयोश् चाहं # पास्यामि रुधिरं मृधे ॥ Ram_3,2.13 ॥ तस्यैवं ब्रुवतो धृष्टं $ विराधस्य दुरात्मनः & श्रुत्वा सगर्वितं वाक्यं % संभ्रान्ता जनकात्मजा \ सीता प्रावेपतोद्वेगात् # प्रवाते कदली यथा ॥ Ram_3,2.14 ॥ तां दृष्ट्वा राघवः सीतां $ विराधाङ्कगतां शुभाम् & अब्रवील् लक्ष्मणं वाक्यं % मुखेन परिशुष्यता ॥ Ram_3,2.15 ॥ पश्य सौम्य नरेन्द्रस्य $ जनकस्यात्मसम्भवाम् & मम भार्यां शुभाचारां % विराधाङ्के प्रवेशिताम् \ अत्यन्तसुखसंवृद्धां # राजपुत्रीं यशस्विनीम् ॥ Ram_3,2.16 ॥ यद् अभिप्रेतम् अस्मासु $ प्रियं वरवृतं च यत् & कैकेय्यास् तु सुसंवृत्तं % क्षिप्रम् अद्यैव लक्ष्मण ॥ Ram_3,2.17 ॥ या न तुष्यति राज्येन $ पुत्रार्थे दीर्घदर्शिनी & ययाहं सर्वभूतानां % हितः प्रस्थापितो वनम् \ अद्येदानीं सकामा सा # या माता मम मध्यमा ॥ Ram_3,2.18 ॥ परस्पर्शात् तु वैदेह्या $ न दुःखतरम् अस्ति मे & पितुर् विनाशात् सौमित्रे % स्वराज्यहरणात् तथा ॥ Ram_3,2.19 ॥ इति ब्रुवति काकुत्स्थे $ bëpaÓokapariplute & अब्रवील् लक्ष्मणः क्रुद्धो % रुद्धो नाग इव श्वसन् ॥ Ram_3,2.20 ॥ अनाथ इव भूतानां $ नाथस् त्वं वासवोपमः & मया प्रेष्येण काकुत्स्थ % किमर्थं परितप्यसे ॥ Ram_3,2.21 ॥ शरेण निहतस्याद्य $ मया क्रुद्धेन रक्षसः & विराधस्य गतासोर् हि % मही पास्यति शोणितम् ॥ Ram_3,2.22 ॥ राज्यकामे मम क्रोधो $ भरते यो बभूव ह & तं विराधे विमोक्ष्यामि % वज्री वज्रम् इवाचले ॥ Ram_3,2.23 ॥ मम भुजबलवेगवेगितः $ पततु शरो ऽस्य महान् महोरसि & व्यपनयतु तनोश् च जीवितं % पततु ततश् च महीं विघूर्णितः ॥ Ram_3,2.24 ॥ अथोवाच पुनर् वाक्यं $ विराधः पूरयन् वनम् & आत्मानं पृच्छते ब्रूतं % कौ युवां क्व गमिष्यथः ॥ Ram_3,3.1 ॥ तम् उवाच ततो रामो $ राक्षसं ज्वलिताननम् & पृच्छन्तं सुमहातेजा % इक्ष्वाकुकुलम् आत्मनः ॥ Ram_3,3.2 ॥ क्षत्रियौ वृत्तसम्पन्नौ $ विद्धि नौ वनगोचरौ & त्वां तु वेदितुम् इच्छावः % कस् त्वं चरसि दण्डकान् ॥ Ram_3,3.3 ॥ तम् उवाच विराधस् तु $ रामं सत्यपराक्रमम् & हन्त वक्ष्यामि ते राजन् % निबोध मम राघव ॥ Ram_3,3.4 ॥ पुत्रः किल जयस्याहं $ माता मम शतह्रदा & विराध इति माम् आहुः % पृथिव्यां सर्वराक्षसाः ॥ Ram_3,3.5 ॥ तपसा चापि मे प्राप्ता $ ब्रह्मणो हि प्रसादजा & शस्त्रेणावध्यता लोके % 'च्छेद्याभेद्यत्वम् एव च ॥ Ram_3,3.6 ॥ उत्सृज्य प्रमदाम् एनाम् $ अनपेक्षौ यथागतम् & त्वरमाणौ पालयेथां % न वां जीवितम् आददे ॥ Ram_3,3.7 ॥ तं रामः प्रत्युवाचेदं $ कोपसंरक्तलोचनः & राक्षसं विकृताकारं % विराधं पापचेतसम् ॥ Ram_3,3.8 ॥ क्षुद्र धिक् त्वां तु हीनार्थं $ मृत्युम् अन्वेषसे ध्रुवम् & रणे सम्प्राप्स्यसे तिष्ठ % न मे जीवन् गमिष्यसि ॥ Ram_3,3.9 ॥ ततः सज्यं धनुः कृत्वा $ रामः suniÓitä शरान् & सुशीघ्रम् अभिसंधाय % राक्षसं निजघान ह ॥ Ram_3,3.10 ॥ धनुषा ज्यागुणवता $ सप्तबाणान् मुमोच ह & रुक्मपुङ्खान् महावेगान् % सुपर्णानिलतुल्यगान् ॥ Ram_3,3.11 ॥ ते शरीरं विराधस्य $ भित्त्वा बर्हिणवाससः & निपेतुः शोणितादिग्धा % धरण्यां पावकोपमाः ॥ Ram_3,3.12 ॥ स विनद्य महानादं $ शूलं शक्रध्वजोपमम् & प्रगृह्याशोभत तदा % व्यात्तानन इवान्तकः ॥ Ram_3,3.13 ॥ तच् छूलं वज्रसंकाशं $ गगने ज्वलनोपमम् & द्वाभ्यां शराभ्यां चिछेद % रामः शस्त्रभृतां वरः ॥ Ram_3,3.14 ॥ तस्य रौद्रस्य सौमित्रिर् $ बाहुं सव्यं बभञ्ज ह & रामस् तु दक्षिणं बाहुं % तरसा तस्य रक्षसः ॥ Ram_3,3.15 ॥ स भग्नबाहुः संविग्नो $ निपपाताशु राक्षसः & धरण्यां मेघसंकाशो % वज्रभिन्न इवाचलः \ इदं प्रोवाच काकुत्स्थं # विराधः पुरुषर्षभम् ॥ Ram_3,3.16 ॥ कौसल्या सुप्रजास् तात $ रामस् त्वं विदितो मया & वैदेही च महाभागा % लक्ष्मणश् च महायशाः ॥ Ram_3,3.17 ॥ अभिशापाद् अहं घोरां $ प्रविष्टो राक्षसीं तनुम् & तुम्बुरुर् नाम गन्धर्वः % शप्तो वैश्रवणेन हि ॥ Ram_3,3.18 ॥ प्रसाद्यमानश् च मया $ सो ऽब्रवीन् मां महायशाः & यदा दाशरथी रामस् % त्वां वधिष्यति संयुगे ॥ Ram_3,3.19 ॥ तदा प्रकृतिम् आपन्नो $ भवान् स्वर्गं गमिष्यति & इति वैश्रवणो राजा % रम्भासक्तम् उवाच ह ॥ Ram_3,3.20 ॥ अनुपस्थीयमानो मां $ संक्रुद्धो व्याजहार ह & तव प्रसादान् मुक्तो ऽहम् % अभिशापात् सुदारुणात् \ भवनं स्वं गमिष्यामि # स्वस्ति वो ऽस्तु परंतप ॥ Ram_3,3.21 ॥ इतो वसति धर्मात्मा $ शरभङ्गः प्रतापवान् & अध्यर्धयोजने तात % महर्षिः सूर्यसंनिभः ॥ Ram_3,3.22 ॥ तं क्षिप्रम् अभिगच्छ त्वं $ स ते श्रेयो विधास्यति & अवटे चापि मां राम % निक्षिप्य कुशली व्रज ॥ Ram_3,3.23 ॥ रक्षसां गतसत्त्वानाम् $ एष धर्मः सनातनः & अवटे ये निधीयन्ते % तेषां लोकाः सनातनाः ॥ Ram_3,3.24 ॥ एवम् उक्त्वा तु काकुत्स्थं $ विराधः ÓarapŬita÷ & बभूव स्वर्गसम्प्राप्तो % न्यस्तदेहो महाबलः ॥ Ram_3,3.25 ॥ तं मुक्तकण्ठम् उत्क्षिप्य $ शङ्कुकर्णं महास्वनम् & विराधं प्राक्षिपच् छ्वभ्रे % नदन्तं भैरवस्वनम् ॥ Ram_3,3.26 ॥ ततस् तु तौ käcanacitrakÃrmukau $ निहत्य रक्षः परिगृह्य मैथिलीम् & विजह्रतुस् तौ मुदितौ महावने % दिवि स्थितौ चन्द्रदिवाकराव् इव ॥ Ram_3,3.27 ॥ हत्वा तु तं भीमबलं $ विराधं राक्षसं वने & ततः सीतां परिष्वज्य % समाश्वास्य च वीर्यवान् \ अब्रवील् लक्ष्मणं रामो # भ्रातरं दीप्ततेजसम् ॥ Ram_3,4. 1 ॥ कष्टं वनम् इदं दुर्गं $ न च स्मो वनगोचराः & अभिगच्छामहे शीघ्रं % शरभङ्गं तपोधनम् ॥ Ram_3,4. 2 ॥ आश्रमं शरभङ्गस्य $ राघवो ऽभिजगाम ह ॥ Ram_3,4. 3 ॥ तस्य देवप्रभावस्य $ तपसा भावितात्मनः & समीपे शरभङ्गस्य % ददर्श महद् अद्भुतम् ॥ Ram_3,4. 4 ॥ विभ्राजमानं वपुषा $ सूर्यवैश्वानरोपमम् & असंस्पृशन्तं वसुधां % ददर्श विबुधेश्वरम् ॥ Ram_3,4. 5 ॥ सुप्रभाभरणं देवं $ विरजोऽम्बरधारिणम् & तद्विधैर् एव बहुभिः % पूज्यमानं महात्मभिः ॥ Ram_3,4. 6 ॥ हरिभिर् वाजिभिर् युक्तम् $ अन्तरिक्षगतं रथम् & ददर्शादूरतस् तस्य % तरुणादित्यसंनिभम् ॥ Ram_3,4. 7 ॥ पाण्डुराभ्रघनप्रख्यं $ चन्द्रमण्डलसंनिभम् & अपश्यद् विमलं छत्त्रं % चित्रमाल्योपशोभितम् ॥ Ram_3,4. 8 ॥ चामरव्यजने चाग्र्ये $ रुक्मदण्डे महाधने & गृहीते वननारीभ्यां % धूयमाने च मूर्धनि ॥ Ram_3,4. 9 ॥ गन्धर्वामरसिद्धाश् च $ बहवः परमर्षयः & अन्तरिक्षगतं देवं % वाग्भिर् अग्र्याभिर् Ŭire ॥ Ram_3,4. 10 // दृष्ट्वा शतक्रतुं तत्र $ रामो लक्ष्मणम् अब्रवीत् & ये हयाः पुरुहूतस्य % पुरा शक्रस्य नः श्रुताः \ अन्तरिक्षगता दिव्यास् # त इमे हरयो ध्रुवम् ॥ Ram_3,4. 11 // इमे च पुरुषव्याघ्र $ ये तिष्ठन्त्य् अभितो रथम् & शतं शतं कुण्डलिनो % युवानः खड्गपाणयः ॥ Ram_3,4. 12 // उरोदेशेषु सर्वेषां $ हारा ज्वलनसंनिभाः & रूपं बिभ्रति सौमित्रे % पञ्चविंशतिवार्षिकम् ॥ Ram_3,4. 13 // एतद्धि किल देवानां $ वयो भवति नित्यदा & यथेमे पुरुषव्याघ्रा % दृश्यन्ते प्रियदर्शनाः ॥ Ram_3,4. 14 // इहैव सह वैदेह्या $ मुहूर्तं तिष्ठ लक्ष्मण & यावज् जनाम्य् अहं व्यक्तं % क एष द्युतिमान् रथे ॥ Ram_3,4. 15 // तम् एवम् उक्त्वा सौमित्रिम् $ इहैव स्थीयताम् इति & अभिचक्राम काकुत्स्थः % शरभङ्गाश्रमं प्रति ॥ Ram_3,4. 16 // ततः समभिगच्छन्तं $ प्रेक्ष्य रामं शचीपतिः & शरभङ्गम् अनुज्ञाप्य % विबुधान् इदम् अब्रवीत् ॥ Ram_3,4. 17 // इहोपयात्य् असौ रामो $ यावन् मां nÃbhibhëate & निष्ठां नयत तावत् तु % ततो मां द्रष्टुम् अर्हति ॥ Ram_3,4. 18 // जितवन्तं कृतार्थं च $ द्रष्टाहम् अचिराद् इमम् & कर्म ह्य् अनेन कर्तव्यं % महद् अन्यैः सुदुष्करम् ॥ Ram_3,4. 19 // इति वज्री तम् आमन्त्र्य $ मानयित्वा च तापसम् & रथेन हरियुक्तेन % ययौ दिवम् अरिंदमः ॥ Ram_3,4. 20 // प्रयाते तु सहस्राक्षे $ राघवः सपरिच्छदः & अग्निहोत्रम् उपासीनं % शरभङ्गम् उपागमत् ॥ Ram_3,4. 21 // तस्य पादौ च संगृह्य $ रामः सीता च लक्ष्मणः & निषेदुस् तदनुज्ञाता % लब्धवासा निमन्त्रिताः ॥ Ram_3,4. 22 // ततः शक्रोपयानं तु $ पर्यपृच्छत् स राघवः & शरभङ्गश् च तत् सर्वं % राघवाय न्यवेदयत् ॥ Ram_3,4. 23 // माम् एष वरदो राम $ ब्रह्मलोकं निनीषति & जितम् उग्रेण तपसा % दुष्प्रापम् अकृतात्मभिः ॥ Ram_3,4. 24 // अहं ज्ञात्वा नरव्याघ्र $ वर्तमानम् अदूरतः & ब्रह्मलोकं न गच्छामि % त्वाम् अदृष्ट्वा प्रियातिथिम् ॥ Ram_3,4. 25 // समागम्य गमिष्यामि $ त्रिदिवं देवसेवितम् & अक्षया नरशार्दूल % जिता लोका मया शुभाः \ ब्राह्म्याश् च नाकपृष्ठ्याश् च # प्रतिगृह्णीष्व मामकान् ॥ Ram_3,4. 26 // एवम् उक्तो नरव्याघ्रः $ सर्वशास्त्रविशारदः & ऋषिणा शरभङ्गेन % राघवो वाक्यम् अब्रवीत् ॥ Ram_3,4. 27 // अहम् एवाहरिष्यामि $ सर्वांल् लोकान् महामुने & आवासं त्व् अहम् इच्छामि % प्रदिष्टम् इह कानने ॥ Ram_3,4. 28 // राघवेणैवम् उक्तस् तु $ शक्रतुल्यबलेन वै & शरभङ्गो महाप्राज्ञः % पुनर् एवाब्रवीद् वचः ॥ Ram_3,4. 29 // सुतीक्ष्णम् अभिगच्छ त्वं $ शुचौ देशे तपस्विनम् & रमणीये वनोद्देशे % स ते वासं विधास्यति ॥ Ram_3,4. 30 // एष पन्था नरव्याघ्र $ मुहूर्तं पश्य तात माम् & यावज् जहामि गात्राणि % जीर्णां त्वचम् इवोरगः ॥ Ram_3,4. 31 // ततो ऽग्निं स समाधाय $ हुत्वा चाज्येन मन्त्रवित् & शरभङ्गो महातेजाः % प्रविवेश हुताशनम् ॥ Ram_3,4. 32 // तस्य रोमाणि केशांश् च $ ददाहाग्निर् महात्मनः & जीर्णां त्वचं तथास्थीनि % यच् च मांसं च शोणितम् ॥ Ram_3,4. 33 // स च पावकसंकाशः $ कुमारः समपद्यत & उत्थायाग्निचयात् तस्माच् % छरभङ्गो व्यरोचत ॥ Ram_3,4. 34 // स लोकान् आहिताग्नीनाम् $ ऋषीणां च महात्मनाम् & देवानां च व्यतिक्रम्य % ब्रह्मलोकं व्यरोहत ॥ Ram_3,4. 35 // स पुण्यकर्मा भुवने द्विजर्षभः $ पितामहं सानुचरं ददर्श ह & पितामहश् चापि समीक्ष्य तं द्विजं % ननन्द सुस्वागतम् इत्य् उवाच ह ॥ Ram_3,4. 36 // शरभङ्गे दिवं प्राप्ते $ मुनिसंघाः समागताः & अभ्यगच्छन्त काकुत्स्थं % रामं ज्वलिततेजसम् ॥ Ram_3,5.1 ॥ वैखानसा वालखिल्याः $ सम्प्रक्षाला मरीचिपाः & अश्मकुट्टाश् च बहवः % पत्त्राहाराश् च तापसाः ॥ Ram_3,5.2 ॥ दन्तोलूखलिनश् चैव $ तथैवोन्मज्जकाः परे & मुनयः सलिलाहारा % वायुभक्षास् तथापरे ॥ Ram_3,5.3 ॥ आकाशनिलयाश् चैव $ तथा स्थण्डिलशायिनः & तथोर्ध्ववासिनो दान्तास् % तथार्द्रपटवाससः ॥ Ram_3,5.4 ॥ सजपाश् च तपोनित्यास् $ तथा पञ्चतपोऽन्विताः & सर्वे ब्राह्म्या श्रिया जुष्टा % दृढयोगसमाहिताः \ शरभङ्गाश्रमे रामम् # अभिजग्मुश् च तापसाः ॥ Ram_3,5.5 ॥ अभिगम्य च धर्मज्ञा $ रामं धर्मभृतां वरम् & ऊचुः परमधर्मज्ञम् % ऋषिसंघाः समाहिताः ॥ Ram_3,5.6 ॥ त्वम् इक्ष्वाकुकुलस्यास्य $ पृथिव्याश् च महारथः & प्रधानश् चासि नाथश् च % देवानां मघवान् इव ॥ Ram_3,5.7 ॥ विश्रुतस् त्रिषु लोकेषु $ यशसा विक्रमेण च & पितृव्रतत्वं सत्यं च % त्वयि धर्मश् च पुष्कलः ॥ Ram_3,5.8 ॥ त्वाम् आसाद्य महात्मानं $ धर्मज्ञं धर्मवत्सलम् & अर्थित्वान् नाथ वक्ष्यामस् % तच् च नः क्षन्तुम् अर्हसि ॥ Ram_3,5.9 ॥ अधर्मस् तु महांस् तात $ भवेत् तस्य महीपतेः & यो हरेद् बलिषड्भागं % न च रक्षति पुत्रवत् ॥ Ram_3,5.10 ॥ युञ्जानः स्वान् इव प्राणान् $ प्राणैर् इष्टान् सुतान् इव & नित्ययुक्तः सदा रक्षन् % सर्वान् विषयवासिनः ॥ Ram_3,5.11 ॥ प्राप्नोति शाश्वतीं राम $ कीर्तिं स बहुवार्षिकीम् & ब्रह्मणः स्थानम् आसाद्य % तत्र चापि महीयते ॥ Ram_3,5.12 ॥ यत् करोति परं धर्मं $ मुनिर् मूलफलाशनः & तत्र राज्ञश् चतुर्भागः % प्रजा धर्मेण रक्षतः ॥ Ram_3,5.13 ॥ सो ऽयं ब्राह्मणभूयिष्ठो $ वानप्रस्थगणो महान् & त्वन् नाथो ऽनाथवद् राम % राक्षसैर् वध्यते भृशम् ॥ Ram_3,5.14 ॥ एहि पश्य शरीराणि $ मुनीनां भावितात्मनाम् & हतानां राक्षसैर् घोरैर् % बहूनां बहुधा वने ॥ Ram_3,5.15 ॥ पम्पानदीनिवासानाम् $ अनुमन्दाकिनीम् अपि & चित्रकूटालयानां च % क्रियते कदनं महत् ॥ Ram_3,5.16 ॥ एवं वयं न मृष्यामो $ विप्रकारं तपस्विनाम् & क्रियमाणं वने घोरं % रक्षोभिर् भीमकर्मभिः ॥ Ram_3,5.17 ॥ ततस् त्वां शरणार्थं च $ शरण्यं समुपस्थिताः & परिपालय नो राम % वध्यमानान् निशाचरैः ॥ Ram_3,5.18 ॥ एतच् छ्रुत्वा तु काकुत्स्थस् $ तापसानां तपस्विनाम् & इदं प्रोवाच धर्मात्मा % सर्वान् एव तपस्विनः \ नैवम् अर्हथ मां वक्तुम् # आज्ञाप्यो ऽहं तपस्विनाम् ॥ Ram_3,5.19 ॥ भवताम् अर्थसिद्ध्यर्थम् $ आगतो ऽहं यदृच्छया & तस्य मे ऽयं वने वासो % भविष्यति महाफलः \ तपस्विनां रणे शत्रून् # हन्तुम् इच्छामि राक्षसान् ॥ Ram_3,5.20 ॥ दत्त्वा वरं चापि तपोधनानां $ धर्मे धृतात्मा सह लक्ष्मणेन & तपोधनैश् चापि सभाज्यवृत्तः % सुतीक्ष्णम् एवाभिजगाम वीरः ॥ Ram_3,5.21 ॥ रामस् तु सहितो भ्रात्रा $ सीतया च परंतपः & सुतीक्ष्णस्याश्रमपदं % जगाम सह तैर् द्विजैः ॥ Ram_3,6.1 ॥ स गत्वा दूरम् अध्वानं $ नदीस् तीर्त्वा बहूदकाः & ददर्श विपुलं शैलं % महामेघम् इवोन्नतम् ॥ Ram_3,6.2 ॥ ततस् तद् इक्ष्वाकुवरौ $ सततं विविधैर् द्रुमैः & काननं तौ विविशतुः % सीतया सह राघवौ ॥ Ram_3,6.3 ॥ प्रविष्टस् तु वनं घोरं $ बहुपुष्पफलद्रुमम् & ददर्शाश्रमम् एकान्ते % चीरमालापरिष्कृतम् ॥ Ram_3,6.4 ॥ तत्र तापसम् आसीनं $ मलपङ्कजटाधरम् & रामः सुतीक्ष्णं विधिवत् % तपोवृद्धम् abhëata ॥ Ram_3,6.5 // रामो ऽहम् अस्मि भगवन् $ भवन्तं द्रष्टुम् आगतः & तन् माभिवद धर्मज्ञ % महर्षे सत्यविक्रम ॥ Ram_3,6.6 ॥ स निरीक्ष्य ततो वीरं $ रामं धर्मभृतां वरम् & समाश्लिष्य च बाहुभ्याम् % इदं वचनम् अब्रवीत् ॥ Ram_3,6.7 ॥ स्वागतं खलु ते वीर $ राम धर्मभृतां वर & आश्रमो ऽयं त्वयाक्रान्तः % सनाथ इव साम्प्रतम् ॥ Ram_3,6.8 ॥ प्रतीक्षमाणस् त्वाम् एव $ नारोहे ऽहं महायशः & देवलोकम् इतो वीर % देहं त्यक्त्वा महीतले ॥ Ram_3,6.9 ॥ चित्रकूटम् उपादाय $ राज्यभ्रष्टो ऽसि मे श्रुतः & इहोपयातः काकुत्स्थो % देवराजः शतक्रतुः \ सर्वांल् lokä जितान् आह # मम पुण्येन कर्मणा ॥ Ram_3,6.10 ॥ तेषु देवर्षिजुष्टेषु $ जितेषु तपसा मया & मत्प्रसादात् सभार्यस् त्वं % विहरस्व सलक्ष्मणः ॥ Ram_3,6.11 ॥ तम् उग्रतपसं दीप्तं $ महर्षिं सत्यवादिनम् & प्रत्युवाचात्मवान् रामो % ब्रह्माणम् इव वासवः ॥ Ram_3,6.12 ॥ अहम् एवाहरिष्यामि $ स्वयं लोकान् महामुने & आवासं त्व् अहम् इच्छामि % प्रदिष्टम् इह कानने ॥ Ram_3,6.13 ॥ भवान् सर्वत्र कुशलः $ सर्वभूतहिते रतः & आख्यातः शरभङ्गेन % गौतमेन महात्मना ॥ Ram_3,6.14 ॥ एवम् उक्तस् तु रामेण $ महर्षिर् लोकविश्रुतः & अब्रवीन् मधुरं वाक्यं % हर्षेण महताप्लुतः ॥ Ram_3,6.15 ॥ अयम् एवाश्रमो राम $ गुणवान् रम्यताम् इह & ऋषिसंघानुचरितः % सदा मूलफलैर् युतः ॥ Ram_3,6.16 ॥ इमम् आश्रमम् आगम्य $ मृगसंघा महायशः & अटित्वा प्रतिगच्छन्ति % लोभयित्वाकुतोभयाः ॥ Ram_3,6.17 ॥ तच् छ्रुत्वा वचनं तस्य $ महर्षेर् लक्ष्मणाग्रजः & उवाच वचनं धीरो % विकृष्य सशरं धनुः ॥ Ram_3,6.18 ॥ तान् अहं सुमहाभाग $ मृगसंघान् समागतान् & हन्यां निशितधारेण % शरेणाशनिवर्चसा ॥ Ram_3,6.19 ॥ भवांस् तत्राभिषज्येत $ किं स्यात् कृच्छ्रतरं ततः & एतस्मिन्न् आश्रमे वासं % चिरं तु न समर्थये ॥ Ram_3,6.20 ॥ तम् एवम् उक्त्वा वरदं $ रामः संध्याम् उपागमत् & अन्वास्य पश्चिमां संध्यां % तत्र वासम् अकल्पयत् ॥ Ram_3,6.21 ॥ ततः शुभं तापसभोज्यम् अन्नं $ स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम् & ताभ्यां सुसत्कृत्य ददौ महात्मा % संध्यानिवृत्तौ रजनीं समीक्ष्य ॥ Ram_3,6.22 ॥ रामस् तु सहसौमित्रिः $ सुतीक्ष्णेनाभिपूजितः & परिणाम्य निशां तत्र % प्रभाते प्रत्यबुध्यत ॥ Ram_3,7.1 ॥ उत्थाय तु यथाकालं $ राघवः सह सीतया & उपास्पृशत् सुशीतेन % जलेनोत्पलगन्धिना ॥ Ram_3,7.2 ॥ अथ ते ऽग्निं सुरांश् चैव $ वैदेही रामलक्ष्मणौ & काल्यं विधिवद् अभ्यर्च्य % तपस्विशरणे वने ॥ Ram_3,7.3 ॥ उदयन्तं दिनकरं $ दृष्ट्वा विगतकल्मषाः & सुतीक्ष्णम् अभिगम्येदं % श्लक्ष्णं वचनम् अब्रुवन् ॥ Ram_3,7.4 ॥ सुखोषिताः स्म भगवंस् $ त्वया पूज्येन पूजिताः & आपृच्छामः प्रयास्यामो % मुनयस् त्वरयन्ति नः ॥ Ram_3,7.5 ॥ त्वरामहे वयं द्रष्टुं $ कृत्स्नम् आश्रममण्डलम् & ऋषीणां पुण्यशीलानां % दण्डकारण्यवासिनाम् ॥ Ram_3,7.6 ॥ अभ्यनुज्ञातुम् इच्छामः $ सहइभिर् मुनिपुंगवैः & धर्मनित्यैस् तपोदान्तैर् % विशिखैर् इव पावकैः ॥ Ram_3,7.7 ॥ अविषह्यातपो यावत् $ सूर्यो नातिविराजते & अमार्गेणागतां लक्ष्मीं % प्राप्येवान्वयवर्जितः ॥ Ram_3,7.8 ॥ तावद् इच्छामहे गन्तुम् $ इत्य् उक्त्वा चरणौ मुनेः & ववन्दे सहसौमित्रिः % सीतया सह राघवः ॥ Ram_3,7.9 ॥ तौ संस्पृशन्तौ चरणाव् $ उत्थाप्य मुनिपुंगवः & gìham आलिङ्ग्य सस्नेहम् % इदं वचनम् अब्रवीत् ॥ Ram_3,7.10 ॥ अरिष्टं गच्छ पन्थानं $ राम सौमित्रिणा सह & सीतया चानया सार्धं % छाययेवानुवृत्तया ॥ Ram_3,7.11 ॥ पश्याश्रमपदं रम्यं $ दण्डकारण्यवासिनाम् & एषां तपस्विनां वीर % तपसा भावितात्मनाम् ॥ Ram_3,7.12 ॥ सुप्राज्यफलमूलानि $ पुष्पितानि वनानि च & प्रशान्तमृगयूथानि % शान्तपक्षिगणानि च ॥ Ram_3,7.13 ॥ फुल्लपङ्कजषण्डानि $ प्रसन्नसलिलानि च & कारण्डवविकीर्णानि % तटाकानि सरांसि च ॥ Ram_3,7.14 ॥ द्रक्ष्यसे दृष्टिरम्याणि $ गिरिप्रस्रवणानि च & रमणीयान्य् अरण्यानि % मयूराभिरुतानि च ॥ Ram_3,7.15 ॥ गम्यतां वत्स सौमित्रे $ भवान् अपि च गच्छतु & आगन्तव्यं च ते दृष्ट्वा % पुनर् एवाश्रमं मम ॥ Ram_3,7.16 ॥ एवम् उक्तस् तथेत्य् उक्त्वा $ काकुत्स्थः सहलक्ष्मणः & प्रदक्षिणं मुनिं कृत्वा % प्रस्थातुम् उपचक्रमे ॥ Ram_3,7.17 ॥ ततः शुभतरे तूणी $ धनुषी चायतेक्षणा & ददौ सीता तयोर् भ्रात्रोः % खड्गौ च विमलौ ततः ॥ Ram_3,7.18 ॥ आबध्य च शुभे तूणी $ चापौ चादाय सस्वनौ & निष्क्रान्ताव् आश्रमाद् गन्तुम् % उभौ तौ रामलक्ष्मणौ ॥ Ram_3,7.19 ॥ सुतीक्ष्णेनाभ्यनुज्ञातं $ प्रस्थितं रघुनन्दनम् & वैदेही स्निग्धया वाचा % भर्तारम् इदम् अब्रवीत् ॥ Ram_3,8.1 ॥ अयं धर्मः सुसूक्ष्मेण $ विधिना प्राप्यते महान् & निवृत्तेन च शक्यो ऽयं % व्यसनात् कामजाद् इह ॥ Ram_3,8.2 ॥ त्रीण्य् एव व्यसनान्य् अत्र $ कामजानि भवन्त्य् उत & मिथ्यावाक्यं परमकं % तस्माद् गुरुतराव् उभौ \ परदाराभिगमनं # विना वैरं च रौद्रता ॥ Ram_3,8.3 ॥ मिथ्यावाक्यं न ते भूतं $ न भविष्यति राघव & कुतो ऽभिलषणं स्त्रीणां % परेषां धर्मनाशनम् ॥ Ram_3,8.4 ॥ तच् च सर्वं महाबाहो $ शक्यं वोढुं जितेन्द्रियैः & तव वश्येन्द्रियत्वं च % जानामि शुभदर्शन ॥ Ram_3,8.5 ॥ तृतीयं यद् इदं रौद्रं $ परप्राणाभिहिंसनम् & निर्वैरं क्रियते मोहात् % तच् च ते समुपस्थितम् ॥ Ram_3,8.6 ॥ प्रतिज्ञातस् त्वया वीर $ दण्डकारण्यवासिनाम् & ऋषीणां रक्षणार्थाय % वधः संयति रक्षसाम् ॥ Ram_3,8.7 ॥ एतन्निमित्तं च वनं $ दण्डका इति विश्रुतम् & प्रस्थितस् त्वं सह भ्रात्रा % धृतबाणशरासनः ॥ Ram_3,8.8 ॥ ततस् त्वां प्रस्थितं दृष्ट्वा $ मम चिन्ताकुलं मनः & त्वद्वृत्तं चिन्तयन्त्या वै % भवेन् निःश्रेयसं हितम् ॥ Ram_3,8.9 ॥ न हि मे रोचते वीर $ गमनं दण्डकान् प्रति & कारणं तत्र वक्ष्यामि % वदन्त्याः श्रूयतां मम ॥ Ram_3,8.10 ॥ त्वं हि बाणधनुष्पाणिर् $ भ्रात्रा सह वनं गतः & दृष्ट्वा वनचरान् सर्वान् % कच्चित् कुर्याः शरव्ययम् ॥ Ram_3,8.11 ॥ क्षत्रियाणाम् इह धनुर् $ हुताशस्येन्धनानि च & समीपतः स्थितं तेजो- % बलम् उच्छ्रयते भृशम् ॥ Ram_3,8.12 ॥ पुरा किल महाबाहो $ तपस्वी सत्यवाक् शुचिः & कस्मिंश्चिद् अभवत् पुण्ये % वने रतमृगद्विजे ॥ Ram_3,8.13 ॥ तस्यैव तपसो विघ्नं $ कर्तुम् इन्द्रः शचीपतिः & खड्गपाणिर् अथागच्छद् % आश्रमं भटरूपधृक् ॥ Ram_3,8.14 ॥ तस्मिंस् तदाश्रमपदे $ निहितः खड्ग उत्तमः & स न्यासविधिना दत्तः % पुण्ये तपसि तिष्ठतः ॥ Ram_3,8.15 ॥ स तच् छस्त्रम् अनुप्राप्य $ न्यासरक्षणतत्परः & वने तु विचरत्य् एव % रक्षन् प्रत्ययम् आत्मनः ॥ Ram_3,8.16 ॥ यत्र गच्छत्य् उपादातुं $ मूलानि च फलानि च & न विना याति तं खड्गं % न्यासरक्षणतत्परः ॥ Ram_3,8.17 ॥ नित्यं शस्त्रं परिवहन् $ क्रमेण स तपोधनः & चकार रौद्रीं स्वां बुद्धिं % त्यक्त्वा तपसि निश्चयम् ॥ Ram_3,8.18 ॥ ततः स रौद्राभिरतः $ प्रमत्तो ऽधर्मकर्षितः & तस्य शस्त्रस्य संवासाज् % जगाम नरकं मुनिः ॥ Ram_3,8.19 ॥ स्नेहाच् च बहुमानाच् च $ स्मारये त्वां न शिक्षये & न कथंचन सा कार्या % गृहीतधनुषा त्वया ॥ Ram_3,8.20 ॥ बुद्धिर् वैरं विना हन्तुं $ राक्षसान् दण्डकाश्रितान् & अपराधं विना हन्तुं % लोकान् वीर न कामये ॥ Ram_3,8.21 ॥ क्षत्रियाणां तु वीराणां $ वनेषु नियतात्मनाम् & धनुषा कार्यम् एतावद् % आर्तानाम् अभिरक्षणम् ॥ Ram_3,8.22 ॥ क्व च शस्त्रं क्व च वनं $ क्व च क्षात्रं तपः क्व च & व्याविद्धम् इदम् अस्माभिर् % देशधर्मस् तु पूज्यताम् ॥ Ram_3,8.23 ॥ तदार्य कलुषा बुद्धिर् $ जायते शस्त्रसेवनात् & पुनर् गत्वा त्व् अयोध्यायां % क्षत्रधर्मं चरिष्यसि ॥ Ram_3,8.24 ॥ अक्षया तु भवेत् प्रीतिः $ श्वश्रूश्वशुरयोर् मम & यदि राज्यं हि संन्यस्य % भवेस् त्वं निरतो मुनिः ॥ Ram_3,8.25 ॥ धर्माद् अर्थः प्रभवति $ धर्मात् प्रभवते सुखम् & धर्मेण लभते सर्वं % धर्मसारम् इदं जगत् ॥ Ram_3,8.26 ॥ आत्मानं नियमैस् तैस् तैः $ कर्षयित्वा प्रयत्नतः & प्राप्यते निपुणैर् धर्मो % न सुखाल् लभ्यते सुखम् ॥ Ram_3,8.27 ॥ नित्यं शुचिमतिः सौम्य $ चर धर्मं तपोवने & सर्वं हि विदितं तुभ्यं % त्रैलोक्यम् अपि तत्त्वतः ॥ Ram_3,8.28 ॥ स्त्रीचापलाद् एतद् उदाहृतं मे $ धर्मं च वक्तुं तव कः समर्थः & विचार्य बुद्ध्या तु सहानुजेन % यद् रोचते तत् कुरु माचिरेण ॥ Ram_3,8.29 ॥ वाक्यम् एतत् तु वैदेह्या $ व्याहृतं भर्तृभक्तया & श्रुत्वा धर्मे स्थितो रामः % प्रत्युवाचाथ मैथिलीम् ॥ Ram_3,9.1 ॥ हितम् उक्तं त्वया देवि $ स्निग्धया सदृशं वचः & कुलं व्यपदिशन्त्या च % धर्मज्ञे जनकात्मजे ॥ Ram_3,9.2 ॥ किं तु वक्ष्याम्य् अहं देवि $ त्वयैवोक्तम् इदं वचः & क्षत्रियैर् धार्यते चापो % नार्तशब्दो भवेद् इति ॥ Ram_3,9.3 ॥ ते चार्ता दण्डकारण्ये $ मुनयः संशितव्रताः & मां सीते स्वयम् आगम्य % शरण्याः शरणं गताः ॥ Ram_3,9.4 ॥ वसन्तो धर्मनिरता $ वने मूलफलाशनाः & न लभन्ते सुखं भीता % राक्षसैः क्रूरकर्मभिः ॥ Ram_3,9.5 ॥ काले काले च निरता $ नियमैर् विविधैर् वने & भक्ष्यन्ते राक्षसैर् भीमैर् % नरमांसोपजीविभिः ॥ Ram_3,9.6 ॥ ते भक्ष्यमाणा मुनयो $ दण्डकारण्यवासिनः & अस्मान् अभ्यवपद्येति % माम् ऊचुर् द्विजसत्तमाः ॥ Ram_3,9.7 ॥ मया तु वचनं श्रुत्वा $ तेषाम् एवं मुखाच् च्युतम् & कृत्वा चरणशुश्रूषां % वाक्यम् एतद् उदाहृतम् ॥ Ram_3,9.8 ॥ प्रसीदन्तु भवन्तो मे $ ह्रीर् एषा हि ममातुला & यदीदृशैर् अहं विप्रैर् % उपस्थेयैर् उपस्थितः \ किं करोमीति च मया # व्याहृतं द्विजसंनिधौ ॥ Ram_3,9.9 ॥ सर्वैर् एव समागम्य $ वाग् इयं समुदाहृता & राक्षसैर् दण्डकारण्ये % बहुभिः कामरूपिभिः \ अर्दिताः स्म भृशं राम # भवान् नस् त्रातुम् अर्हति ॥ Ram_3,9.10 ॥ होमकाले तु सम्प्राप्ते $ पर्वकालेषु चानघ & धर्षयन्ति स्म दुर्धर्षा % राक्षसाः पिशिताशनाः ॥ Ram_3,9.11 ॥ राक्षसैर् धर्षितानां च $ तापसानां तपस्विनाम् & गतिं मृगयमाणानां % भवान् नः परमा गतिः ॥ Ram_3,9.12 ॥ कामं तपःप्रभावेन $ शक्ता हन्तुं निशाचरान् & चिरार्जितं तु नेच्छामस् % तपः खण्डयितुं वयम् ॥ Ram_3,9.13 ॥ बहुविघ्नं तपोनित्यं $ दुश्चरं चैव राघव & तेन शापं न मुञ्चामो % भक्ष्यमाणाश् च राक्षसैः ॥ Ram_3,9.14 ॥ तद् अर्द्यमानान् रक्षोभिर् $ दण्डकारण्यवासिभिः & रक्ष नस् त्वं सह भ्रात्रा % त्वन्नाथा हि वयं वने ॥ Ram_3,9.15 ॥ मया चैतद् वचः श्रुत्वा $ कार्त्स्न्येन परिपालनम् & ऋषीणां दण्डकारण्ये % संश्रुतं जनकात्मजे ॥ Ram_3,9.16 ॥ संश्रुत्य च न शक्ष्यामि $ जीवमानः प्रतिश्रवम् & मुनीनाम् अन्यथा कर्तुं % सत्यम् इष्टं हि मे सदा ॥ Ram_3,9.17 ॥ अप्य् अहं जीवितं जह्यां $ त्वां वा सीते सलक्ष्मणाम् & न तु प्रतिज्ञां संश्रुत्य % ब्राह्मणेभ्यो विशेषतः ॥ Ram_3,9.18 ॥ तद् अवश्यं मया कार्यम् $ ऋषीणां परिपालनम् & अनुक्तेनापि वैदेहि % प्रतिज्ञाय तु किं पुनः ॥ Ram_3,9.19 ॥ मम स्नेहाच् च सौहार्दाद् $ इदम् उक्तं त्वया वचः & परितुष्टो ऽस्म्य् अहं सीते % न ह्य् अनिष्टो ऽनुशिष्यते \ सदृशं चानुरूपं च # कुलस्य तव शोभने ॥ Ram_3,9.20 ॥ इत्य् एवम् उक्त्वा वचनं महात्मा $ सीतां प्रियां मैथिलराजपुत्रीम् & रामो धनुष्मान् सह लक्ष्मणेन % जगाम रम्याणि तपोवनानि ॥ Ram_3,9.21 ॥ अग्रतः प्रययौ रामः $ सीता मध्ये सुमध्यमा & पृष्ठतस् तु धनुष्पाणिर् % लक्ष्मणो ऽनुजगाम ह ॥ Ram_3,10.1 ॥ तौ पश्यमानौ vividhä $ शैलप्रस्थान् वनानि च & नदीश् च विविधा रम्या % जग्मतुः सह सीतया ॥ Ram_3,10.2 ॥ सारसांश् चक्रवाकांश् च $ नदीपुलिनचारिणः & सरांसि च सपद्मानि % युतानि जलजैः खगैः ॥ Ram_3,10.3 ॥ यूथबद्धांश् च पृषतान् $ मदोन्मत्तान् विषाणिनः & महिषांश् च वराहांश् च % गजांश् च द्रुमवैरिणः ॥ Ram_3,10.4 ॥ ते गत्वा दूरम् अध्वानं $ लम्बमाने दिवाकरे & ददृशुः सहिता रम्यं % तटाकं योजनायतम् ॥ Ram_3,10.5 ॥ पद्मपुष्करसम्बाधं $ गजयूथैर् अलंकृतम् & सारसैर् हंसकादम्बैः % संकुलं जलचारिभिः ॥ Ram_3,10.6 ॥ प्रसन्नसलिले रम्ये $ तस्मिन् सरसि शुश्रुवे & गीतवादित्रनिर्घोषो % न तु कश्चन दृश्यते ॥ Ram_3,10.7 ॥ ततः कौतूहलाद् रामो $ लक्ष्मणश् च महारथः & मुनिं धर्मभृतं नाम % प्रष्टुं समुपचक्रमे ॥ Ram_3,10.8 ॥ इदम् अत्यद्भुतं श्रुत्वा $ सर्वेषां नो महामुने & कौतूहलं महज् जातं % किम् इदं साधु कथ्यताम् ॥ Ram_3,10.9 ॥ तेनैवम् उक्तो धर्मात्मा $ राघवेण मुनिस् तदा & प्रभावं सरसः कृत्स्नम् % आख्यातुम् उपचक्रमे ॥ Ram_3,10.10 // इदं पञ्चाप्सरो नाम $ तटाकं सार्वकालिकम् & निर्मितं तपसा राम % मुनिना माण्डकर्णिना ॥ Ram_3,10.11 // स हि तेपे तपस् तीव्रं $ माण्डकर्णिर् महामुनिः & दशवर्षसहस्राणि % वायुभक्षो जलाश्रयः ॥ Ram_3,10.12 // ततः प्रव्यथिताः सर्वे $ देवाः साग्निपुरोगमाः & अब्रुवन् वचनं सर्वे % परस्परसमागताः \ अस्माकं कस्यचित् स्थानम् # एष प्रार्थयते मुनिः ॥ Ram_3,10.13 // ततः कर्तुं तपोविघ्नं $ सर्वैर् देवैर् नियोजिताः & प्रधानाप्सरसः पञ्च- % विद्युच्चलितवर्चसः ॥ Ram_3,10.14 // अप्सरोभिस् ततस् ताभिर् $ मुनिर् दृष्टपरावरः & नीतो मदनवश्यत्वं % सुराणां कार्यसिद्धये ॥ Ram_3,10.15 // ताश् चैवाप्सरसः पञ्च $ मुनेः पत्नीत्वम् आगताः & तटाके निर्मितं तासाम् % अस्मिन्न् अन्तर्हितं गृहम् ॥ Ram_3,10.16 // तत्रैवाप्सरसः पञ्च $ निवसन्त्यो यथासुखम् & रमयन्ति तपोयोगान् % मुनिं यौवनम् आस्थितम् ॥ Ram_3,10.17 // तासां saækrŬamÃnÃnÃm $ एष वादित्रनिःस्वनः & श्रूयते भूषणोन्मिश्रो % गीतशब्दो मनोहरः ॥ Ram_3,10.18 // आश्चर्यम् इति तस्यैतद् $ वचनं भावितात्मनः & राघवः प्रतिजग्राह % सह भ्रात्रा महायशाः ॥ Ram_3,10.19 // एवं कथयमानस्य $ ददर्शाश्रममण्डलम् & कुशचीरपरिक्षिप्तं % नानावृक्षसमावृतम् ॥ Ram_3,10.20 // प्रविश्य सह वैदेह्या $ लक्ष्मणेन च राघवः & तदा तस्मिन् स काकुत्स्थः % श्रीमत्य् आश्रममण्डले ॥ Ram_3,10.21 // उषित्वा सुसुखं तत्र $ पूज्यमानो महर्षिभिः & जगाम चाश्रमांस् तेषां % पर्यायेण तपस्विनाम् ॥ Ram_3,10.22 // येषाम् उषितवान् पूर्वं $ सकाशे स महास्त्रवित् & क्वचित् परिदशान् मासान् % एकं संवत्सरं क्वचित् ॥ Ram_3,10.23 // क्वचिच् च चतुरो मासान् $ पञ्चष चापरान् क्वचित् & अपरत्राधिकान् मासान् % अध्यर्धम् अधिकं क्वचित् ॥ Ram_3,10.24 // त्रीन् मासान् अष्टमासांश् च $ राघवो न्यवसत् सुखम् & तथा संवसतस् तस्य % मुनीनाम् आश्रमेषु वै \ रमतश् चानुकूल्येन # ययुः संवत्सरा दश ॥ Ram_3,10.25 // परिसृत्य च धर्मज्ञो $ राघवः सह सीतया & सुतीक्ष्णस्याश्रमं श्रीमान् % पुनर् एवाजगाम ह ॥ Ram_3,10.26 // स तम् आश्रमम् आगम्य $ मुनिभिः प्रतिपूजितः & तत्रापि न्यवसद् रामः % कंचित् कालम् अरिंदमः ॥ Ram_3,10.27 // अथाश्रमस्थो विनयात् $ कदाचित् तं महामुनिम् & उपासीनः स काकुत्स्थः % सुतीक्ष्णम् इदम् अब्रवीत् ॥ Ram_3,10.28 // अस्मिन्न् अरण्ये भगवन्न् $ अगस्त्यो मुनिसत्तमः & वसतीति मया नित्यं % कथाः कथयतां श्रुतम् ॥ Ram_3,10.29 // न तु जानामि तं देशं $ वनस्यास्य महत्तया & कुत्राश्रमपदं पुण्यं % महर्षेस् तस्य धीमतः ॥ Ram_3,10.30 // प्रसादात् तत्र भवतः $ सानुजः सह सीतया & अगस्त्यम् अभिगच्छेयम् % अभिवादयितुं मुनिम् ॥ Ram_3,10.31 // मनोरथो महान् एष $ हृदि सम्परिवर्तते & यद् अहं तं मुनिवरं % शुश्रूषेयम् अपि स्वयम् ॥ Ram_3,10.32 // इति रामस्य स मुनिः $ श्रुत्वा धर्मात्मनो वचः & सुतीक्ष्णः प्रत्युवाचेदं % प्रीतो दशरथात्मजम् ॥ Ram_3,10.33 // अहम् अप्य् एतद् एव त्वां $ वक्तुकामः सलक्ष्मणम् & अगस्त्यम् अभिगच्छेति % सीतया सह राघव ॥ Ram_3,10.34 // दिष्ट्या त्व् इदानीम् अर्थे ऽस्मिन् $ स्वयम् एव ब्रवीषि माम् & अहम् आख्यासि ते वत्स % यत्रागस्त्यो महामुनिः ॥ Ram_3,10.35 // योजनान्य् आश्रमात् तात $ याहि चत्वारि वै ततः & दक्षिणेन mahä श्रीमान् % अगस्त्यभ्रातुर् आश्रमः ॥ Ram_3,10.36 // स्थलप्राये वनोद्देशे $ पिप्पलीवनशोभिते & बहुपुष्पफले रम्ये % नानाशकुनिनादिते ॥ Ram_3,10.37 // पद्मिन्यो विविधास् तत्र $ प्रसन्नसलिलाः शिवाः & हंसकारण्डवाकीर्णाश् % चक्रवाकोपशोभिताः ॥ Ram_3,10.38 // तत्रैकां रजनीम् उष्य $ प्रभाते राम गम्यताम् & दक्षिणां दिशम् आस्थाय % वनखण्डस्य पार्श्वतः ॥ Ram_3,10.39 // तत्रागस्त्याश्रमपदं $ गत्वा योजनम् अन्तरम् & रमणीये वनोद्देशे % बहुपादपसंवृते \ रंस्यते तत्र वैदेही # लक्ष्मणश् च त्वया सह ॥ Ram_3,10.40 // स हि रम्यो वनोद्देशो $ बहुपादपसंकुलः & यदि बुद्धिः कृता द्रष्टुम् % अगस्त्यं तं महामुनिम् \ अद्यैव गमने बुद्धिं # रोचयस्व महायशः ॥ Ram_3,10.41 // इति रामो मुनेः श्रुत्वा $ सह भ्रात्राभिवाद्य च & प्रतस्थे ऽगस्त्यम् उद्दिश्य % सानुजः सह सीतया ॥ Ram_3,10.42 // पश्यन् वनानि चित्राणि $ पर्वतांश् चाभ्रसंनिभान् & सरांसि सरितश् चैव % पथि मार्गवशानुगाः ॥ Ram_3,10.43 // सुतीक्ष्णेनोपदिष्टेन $ गत्वा तेन पथा सुखम् & इदं परमसंहृष्टो % वाक्यं लक्ष्मणम् अब्रवीत् ॥ Ram_3,10.44 // एतद् एवाश्रमपदं $ नूनं तस्य महात्मनः & अगस्त्यस्य मुनेर् भ्रातुर् % दृश्यते पुण्यकर्मणः ॥ Ram_3,10.45 // यथा हीमे वनस्यास्य $ ज्ञाताः पथि सहस्रशः & संनताः फलभारेण % पुष्पभारेण च द्रुमाः ॥ Ram_3,10.46 // पिप्पलीनां च पक्वानां $ वनाद् अस्माद् उपागतः & गन्धो ऽयं पवनोत्क्षिप्तः % सहसा कटुकोदयः ॥ Ram_3,10.47 // तत्र तत्र च दृश्यन्ते $ संक्षिप्ताः këÂhasaæcayÃ÷ & लूनाश् च पथि दृश्यन्ते % दर्भा वैडूर्यवर्चसः ॥ Ram_3,10.48 // एतच् च वनमध्यस्थं $ कृष्णाभ्रशिखरोपमम् & पावकस्याश्रमस्थस्य % धूमाग्रं सम्प्रदृश्यते ॥ Ram_3,10.49 // विविक्तेषु च तीर्थेषु $ कृतस्नाना द्विजातयः & पुष्पोपहारं कुर्वन्ति % कुसुमैः स्वयम् आर्जितैः ॥ Ram_3,10.50 // तत् सुतीक्ष्णस्य वचनं $ यथा सौम्य मया श्रुतम् & अगस्त्यस्याश्रमो भ्रातुर् % नूनम् एष भविष्यति ॥ Ram_3,10.51 // निगृह्य तरसा मृत्युं $ लोकानां हितकाम्यया & यस्य भ्रात्रा कृतेयं दिक् % शरण्या पुण्यकर्मणा ॥ Ram_3,10.52 // इहैकदा किल क्रूरो $ वातापिर् अपि चेल्वलः & भ्रातरौ सहिताव् आस्तां % ब्राह्मणघ्नौ महासुरौ ॥ Ram_3,10.53 // धारयन् ब्राह्मणं रूपम् $ इल्वलः संस्कृतं वदन् & आमन्त्रयति विप्रान् स % श्राद्धम् उद्दिश्य निर्घृणः ॥ Ram_3,10.54 // भ्रातरं संस्कृतं भ्राता $ ततस् तं मेषरूपिणम् & तान् द्विजान् भोजयामास % श्राद्धदृष्टेन कर्मणा ॥ Ram_3,10.55 // ततो भुक्तवतां तेषां $ विप्राणाम् इल्वलो ऽब्रवीत् & वातापे निष्क्रमस्वेति % स्वरेण महता वदन् ॥ Ram_3,10.56 // ततो भ्रातुर् वचः श्रुत्वा $ वातापिर् मेषवन् नदन् & भित्त्वा भित्त्वा शरीराणि % ब्राह्मणानां विनिष्पतत् ॥ Ram_3,10.57 // ब्राह्मणानां सहस्राणि $ तैर् एवं कामरूपिभिः & विनाशितानि संहत्य % नित्यशः पिशिताशनैः ॥ Ram_3,10.58 // अगस्त्येन तदा देवैः $ प्रार्थितेन महर्षिणा & अनुभूय किल श्राद्धे % भक्षितः स महासुरः ॥ Ram_3,10.59 // ततः सम्पन्नम् इत्य् उक्त्वा $ दत्त्वा हस्तावसेचनम् & भ्रातरं निष्क्रमस्वेति % इल्वलः सो 'bhyabhëata ॥ Ram_3,10.60 // तं तथा bhëamÃïaæ तु $ भ्रातरं विप्रघातिनम् & अब्रवीत् प्रहसन् धीमान् % अगस्त्यो मुनिसत्तमः ॥ Ram_3,10.61 // कुतो निष्क्रमितुं शक्तिर् $ मया जीर्णस्य रक्षसः & भ्रातुस् ते मेषरूपस्य % गतस्य यमसादनम् ॥ Ram_3,10.62 // अथ तस्य वचः श्रुत्वा $ भ्रातुर् निधनसंश्रितम् & प्रधर्षयितुम् आरेभे % मुनिं क्रोधान् निशाचरः ॥ Ram_3,10.63 // सो ऽभ्यद्रवद् द्विजेन्द्रं तं $ मुनिना दीप्ततेजसा & चक्षुषानलकल्पेन % निर्दग्धो निधनं गतः ॥ Ram_3,10.64 // तस्यायम् आश्रमो भ्रातुस् $ तटाकवनशोभितः & विप्रानुकम्पया येन % कर्मेदं दुष्करं कृतम् ॥ Ram_3,10.65 // एवं कथयमानस्य $ तस्य सौमित्रिणा सह & रामस्यास्तं गतः सूर्यः % संध्याकालो ऽभ्यवर्तत ॥ Ram_3,10.66 // उपास्य पश्चिमां संध्यां $ सह भ्रात्रा यथाविधि & प्रविवेशाश्रमपदं % तम् ऋषिं चाभ्यवादयन् ॥ Ram_3,10.67 // सम्यक् प्रतिगृहीतस् तु $ मुनिना तेन राघवः & न्यवसत् तां निशाम् एकां % प्राश्य मूलफलानि च ॥ Ram_3,10.68 // तस्यां रात्र्यां व्यतीतायां $ विमले सूर्यमण्डले & भ्रातरं तम् अगस्त्यस्य % आमन्त्रयत राघवः ॥ Ram_3,10.69 // अभिवादये त्वा भगवन् $ सुखम् अध्युषितो निशाम् & आमन्त्रये त्वां गच्छामि % गुरुं ते द्रष्टुम् अग्रजम् ॥ Ram_3,10.70 // गम्यताम् इति तेनोक्तो $ जगाम रघुनन्दनः & यथोद्दिष्टेन मार्गेण % वनं तच् चावलोकयन् ॥ Ram_3,10.71 // नीवारान् पनसांस् तालांस् $ तिमिशान् वञ्जुलान् धवान् & चिरिबिल्वान् मधूकांश् च % बिल्वान् अपि च तिन्दुकान् ॥ Ram_3,10.72 // पुष्पितान् पुष्पिताग्राभिर् $ लताभिर् अनुवेष्टितान् & ददर्श रामः शतशस् % तत्र कान्तारपादपान् ॥ Ram_3,10.73 // हस्तिहस्तैर् विमृदितान् $ वानरैर् उपशोभितान् & मत्तैः शकुनिसंघैश् च % शतशः प्रतिनादितान् ॥ Ram_3,10.74 // ततो ऽब्रवीत् समीपस्थं $ रामो राजीवलोचनः & पृष्ठतो ऽनुगतं वीरं % लक्ष्मणं लक्ष्मिवर्धनम् ॥ Ram_3,10.75 // स्निग्धपत्त्रा यथा वृक्षा $ यथा क्षान्ता मृगद्विजाः & आश्रमो नातिदूरस्थो % महर्षेर् भावितात्मनः ॥ Ram_3,10.76 // अगस्त्य इति विख्यातो $ लोके स्वेनैव कर्मणा & आश्रमो दृश्यते तस्य % परिश्रान्तश्रमापहः ॥ Ram_3,10.77 // प्राज्यधूमाकुलवनश् $ चीरमालापरिष्कृतः & प्रशान्तमृगयूथश् च % नानाशकुनिनादितः ॥ Ram_3,10.78 // निगृह्य तरसा मृत्युं $ लोकानां हितकाम्यया & दक्षिणा दिक् कृता येन % शरण्या पुण्यकर्मणा ॥ Ram_3,10.79 // तस्येदम् आश्रमपदं $ प्रभावाद् यस्य राक्षसैः & दिग् इयं दक्षिणा त्रासाद् % दृश्यते नोपभुज्यते ॥ Ram_3,10.80 // यदाप्रभृति चाक्रान्ता $ दिग् इयं पुण्यकर्मणा & तदा प्रभृति निर्वैराः % प्रशान्ता रजनीचराः ॥ Ram_3,10.81 // नाम्ना चेयं भगवतो $ दक्षिणा दिक् प्रदक्षिणा & प्रथिता त्रिषु लोकेषु % दुर्धर्षा क्रूरकर्मभिः ॥ Ram_3,10.82 // मार्गं निरोद्धुं सततं $ भास्करस्याचलोत्तमः & संदेशं पालयंस् तस्य % विन्ध्यः शैलो न वर्धते ॥ Ram_3,10.83 // अयं दीर्घायुषस् तस्य $ लोके विश्रुतकर्मणः & अगस्त्यस्याश्रमः श्रीमान् % विनीतमृगसेवितः ॥ Ram_3,10.84 // एष लोकार्चितः साधुर् $ हिते नित्यं रतः सताम् & अस्मान् अधिगतान् एष % श्रेयसा योजयिष्यति ॥ Ram_3,10.85 // आराधयिष्याम्य् अत्राहम् $ अगस्त्यं तं महामुनिम् & शेषं च वनवासस्य % सौम्य वत्स्याम्य् अहं प्रभो ॥ Ram_3,10.86 // अत्र देवाः सगन्धर्वाः $ सिद्धाश् च परमर्षयः & अगस्त्यं नियताहारं % सततं पर्युपासते ॥ Ram_3,10.87 // नात्र जीवेन् मृषावादी $ क्रूरो वा यदि वा शठः & नृशंसः कामवृत्तो वा % मुनिर् एष तथाविधः ॥ Ram_3,10.88 // अत्र देवाश् च यक्षाश् च $ नागाश् च पतगैः सह & वसन्ति नियताहारा % धर्मम् आराधयिष्णवः ॥ Ram_3,10.89 // अत्र सिद्धा महात्मानो $ विमानैः सूर्यसंनिभैः & त्यक्त्वा देहान् नवैर् देहैः % स्वर्याताः परमर्षयः ॥ Ram_3,10.90 // यक्षत्वम् अमरत्वं च $ राज्यानि विविधानि च & अत्र देवाः प्रयच्छन्ति % भूतैर् आराधिताः शुभैः ॥ Ram_3,10.91 // आगताः स्माश्रमपदं $ सौमित्रे प्रविशाग्रतः & निवेदयेह मां प्राप्तम् % ऋषये सह सीतया ॥ Ram_3,10.92 // स प्रविश्याश्रमपदं $ लक्ष्मणो राघवानुजः & अगस्त्यशिष्यम् आसाद्य % वाक्यम् एतद् उवाच ह ॥ Ram_3,11.1 ॥ राजा दशरथो नाम $ ज्येष्ठस् तस्य सुतो बली & रामः प्राप्तो मुनिं द्रष्टुं % भार्यया सह सीतया ॥ Ram_3,11.2 ॥ लक्ष्मणो नाम तस्याहं $ भ्राता त्व् अवरजो हितः & अनुकूलश् च भक्तश् च % यदि ते श्रोत्रम् आगतः ॥ Ram_3,11.3 ॥ ते वयं वनम् अत्युग्रं $ प्रविष्टाः पितृशासनात् & द्रष्टुम् इच्छामहे सर्वे % भगवन्तं निवेद्यताम् ॥ Ram_3,11.4 ॥ तस्य तद्वचनं श्रुत्वा $ लक्ष्मणस्य तपोधनः & तथेत्य् उक्त्वाग्निशरणं % प्रविवेश निवेदितुम् ॥ Ram_3,11.5 ॥ स प्रविश्य मुनिश्रेष्ठं $ तपसा दुष्प्रधर्षणम् & k­täjalir उवाचेदं % रामागमनम् अञ्जसा ॥ Ram_3,11.6 ॥ पुत्रौ दशरथस्येमौ $ रामो लक्ष्मण एव च & प्रविष्टाव् आश्रमपदं % सीतया सह भार्यया ॥ Ram_3,11.7 ॥ द्रष्टुं भवन्तम् आयातौ $ शुश्रूषार्थम् अरिंदमौ & यद् अत्रानन्तरं तत्त्वम् % आज्ञापयितुम् अर्हसि ॥ Ram_3,11.8 ॥ ततः शिष्याद् उपश्रुत्य $ प्राप्तं रामं सलक्ष्मणम् & वैदेहीं च महाभागाम् % इदं वचनम् अब्रवीत् ॥ Ram_3,11.9 ॥ दिष्ट्या रामश् चिरस्याद्य $ द्रष्टुं मां समुपागतः & मनसा काङ्क्षितं ह्य् अस्य % मयाप्य् आगमनं प्रति ॥ Ram_3,11.10 // गम्यतां सत्कृतो रामः $ सभार्यः सहलक्ष्मणः & प्रवेश्यतां समीपं मे % किं चासौ न प्रवेशितः ॥ Ram_3,11.11 // एवम् उक्तस् तु मुनिना $ धर्मज्ञेन महात्मना & अभिवाद्याब्रवीच् छिष्यस् % तथेति niyatäjali÷ ॥ Ram_3,11.12 // ततो निष्क्रम्य संभ्रान्तः $ शिष्यो लक्ष्मणम् अब्रवीत् & क्वासौ रामो मुनिं द्रष्टुम् % एतु प्रविशतु स्वयम् ॥ Ram_3,11.13 // ततो गत्वाश्रमपदं $ शिष्येण सहलक्ष्मणः & दर्शयामास काकुत्स्थं % सीतां च जनकात्मजाम् ॥ Ram_3,11.14 // तं शिष्यः प्रश्रितं वाक्यम् $ अगस्त्यवचनं ब्रुवन् & प्रावेशयद् यथान्यायं % सत्कारार्थं सुसत्कृतम् ॥ Ram_3,11.15 // प्रविवेश ततो रामः $ सीतया सहलक्ष्मणः & प्रशान्तहरिणाकीर्णम् % आश्रमं ह्य् अवलोकयन् ॥ Ram_3,11.16 // स तत्र ब्रह्मणः स्थानम् $ अग्नेः स्थानं तथैव च & विष्णोः स्थानं महेन्द्रस्य % स्थानं चैव विवस्वतः ॥ Ram_3,11.17 // सोमस्थानं भगस्थानं $ स्थानं कौबेरम् एव च & धातुर् विधातुः स्थानं च % वायोः स्थानं तथैव च ॥ Ram_3,11.18 // ततः शिष्यैः परिवृतो $ मुनिर् अप्य् अभिनिष्पतत् & तं ददर्शाग्रतो रामो % मुनीनां दीप्ततेजसम् \ अब्रवीद् वचनं वीरो # लक्ष्मणं लक्ष्मिवर्धनम् ॥ Ram_3,11.19 // एष लक्ष्मण निष्क्रामत्य् $ अगस्त्यो भगवान् ऋषिः & औदार्येणावगच्छामि % निधानं तपसाम् इमम् ॥ Ram_3,11.20 // एवम् उक्त्वा महाबाहुर् $ अगस्त्यं सूर्यवर्चसम् & जग्राह परमप्रीतस् % तस्य पादौ परंतपः ॥ Ram_3,11.21 // अभिवाद्य तु धर्मात्मा $ तस्थौ रामः k­täjali÷ & सीतया सह वैदेह्या % तदा रामः सलक्ष्मणः ॥ Ram_3,11.22 // प्रतिगृह्य च काकुत्स्थम् $ अर्चयित्वासनोदकैः & कुशलप्रश्नम् उक्त्वा च % आस्यताम् इति सो ऽब्रवीत् ॥ Ram_3,11.23 // अग्निं हुत्वा प्रदायार्घ्यम् $ अतिथिं प्रतिपूज्य च & वानप्रस्थेन धर्मेण % स तेषां भोजनं ददौ ॥ Ram_3,11.24 // प्रथमं चोपविश्याथ $ धर्मज्ञो मुनिपुंगवः & उवाच रामम् आसीनं % präjaliæ धर्मकोविदम् ॥ Ram_3,11.25 // अन्यथा खलु काकुत्स्थ $ तपस्वी समुदाचरन् & दुःसाक्षीव परे लोके % स्वानि मांसानि भक्षयेत् ॥ Ram_3,11.26 // राजा सर्वस्य लोकस्य $ धर्मचारी महारथः & पूजनीयश् च मान्यश् च % भवान् प्राप्तः प्रियातिथिः ॥ Ram_3,11.27 // एवम् उक्त्वा फलैर् मूलैः $ पुष्पैश् चान्यैश् च राघवम् & पूजयित्वा यथाकामं % पुनर् एव ततो ऽब्रवीत् ॥ Ram_3,11.28 // इदं दिव्यं महच् चापं $ हेमवज्रविभूषितम् & वैष्णवं पुरुषव्याघ्र % निर्मितं विश्वकर्मणा ॥ Ram_3,11.29 // अमोघः सूर्यसंकाशो $ ब्रह्मदत्तः शरोत्तमः & दत्तो मम महेन्द्रेण % तूणी चाक्षयसायकौ ॥ Ram_3,11.30 // सम्पूर्णौ निशितैर् बाणैर् $ ज्वलद्भिर् इव पावकैः & महारजतकोशो ऽयम् % असिर् हेमविभूषितः ॥ Ram_3,11.31 // अनेन धनुषा राम $ हत्वा संख्ये महासुरान् & आजहार श्रियं दीप्तां % पुरा विष्णुर् दिवौकसाम् ॥ Ram_3,11.32 // तद् धनुस् तौ च तूणीरौ $ शरं खड्गं च मानद & जयाय प्रतिगृह्णीष्व % वज्रं वज्रधरो यथा ॥ Ram_3,11.33 // एवम् उक्त्वा महातेजाः $ समस्तं तद् वरायुधम् & दत्त्वा रामाय भगवान् % अगस्त्यः पुनर् अब्रवीत् ॥ Ram_3,11.34 // राम प्रीतो ऽस्मि भद्रं ते $ परितुष्टो ऽस्मि लक्ष्मण & अभिवादयितुं यन् मां % प्राप्तौ स्थः सह सीतया ॥ Ram_3,12.1 ॥ अध्वश्रमेण वां खेदो $ बाधते प्रचुरश्रमः & व्यक्तम् उत्कण्ठते चापि % मैथिली जनकात्मजा ॥ Ram_3,12.2 ॥ एषा हि सुकुमारी च $ दुःखैश् च न विमानिता & प्राज्यदोषं वनं प्राप्ता % भर्तृस्नेहप्रचोदिता ॥ Ram_3,12.3 ॥ यथैषा रमते राम $ इह सीता तथा कुरु & दुष्करं कृतवत्य् एषा % वने त्वाम् अनुगच्छती ॥ Ram_3,12.4 ॥ एषा हि प्रकृतिः स्त्रीणाम् $ आसृष्टे रघुनन्दन & समस्थम् अनुरज्यन्ते % विषमस्थं त्यजन्ति च ॥ Ram_3,12.5 ॥ शतह्रदानां लोलत्वं $ शस्त्राणां तीक्ष्णतां तथा & गरुडानिलयोः शैघ्र्यम् % अनुगच्छन्ति योषितः ॥ Ram_3,12.6 ॥ इयं तु भवतो भार्या $ दोषैर् एतैर् विवर्जिता & श्लाघ्या च व्यपदेश्या च % यथा देवी ह्य् अरुन्धती ॥ Ram_3,12.7 ॥ अलंकृतो ऽयं देशश् च $ यत्र सौमित्रिणा सह & वैदेह्या चानया राम % वत्स्यसि त्वम् अरिंदम ॥ Ram_3,12.8 ॥ एवम् उक्तस् तु मुनिना $ राघवः saæyatäjali÷ & उवाच प्रश्रितं वाक्यम् % ऋषिं दीप्तम् इवानलम् ॥ Ram_3,12.9 ॥ धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि $ यस्य मे मुनिपुंगवः & गुणैः सभ्रातृभार्यस्य % वरदः परितुष्यति ॥ Ram_3,12.10 // किं तु व्यादिश मे देशं $ सोदकं बहुकाननम् & यत्राश्रमपदं कृत्वा % वसेयं निरतः सुखम् ॥ Ram_3,12.11 // ततो ऽब्रवीन् मुनिश्रेष्ठः $ श्रुत्वा रामस्य bhëitam & ध्यात्वा मुहूर्तं धर्मात्मा % धीरो धीरतरं वचः ॥ Ram_3,12.12 // इतो द्वियोजने तात $ बहुमूलफलोदकः & देशो बहुमृगः श्रीमान् % पञ्चवट्य् अभिविश्रुतः ॥ Ram_3,12.13 // तत्र गत्वाश्रमपदं $ कृत्वा सौमित्रिणा सह & रमस्व त्वं पितुर् वाक्यं % यथोक्तम् अनुपालयन् ॥ Ram_3,12.14 // विदितो ह्य् एष वृत्तान्तो $ मम सर्वस् तवानघ & तपसश् च प्रभावेन % स्नेहाद् दशरथस्य च ॥ Ram_3,12.15 // हृदयस्थश् च ते छन्दो $ विज्ञातस् तपसा मया & इह वासं प्रतिज्ञाय % मया सह तपोवने ॥ Ram_3,12.16 // अतश् च त्वाम् अहं ब्रूमि $ गच्छ पञ्चवटीम् इति & स हि रम्यो वनोद्देशो % मैथिली तत्र रंस्यते ॥ Ram_3,12.17 // स देशः श्लाघनीयश् च $ नातिदूरे च राघव & गोदावर्याः समीपे च % मैथिली तत्र रंस्यते ॥ Ram_3,12.18 // प्राज्यमूलफलैश् चैव $ नानाद्विजगणैर् युतः & विविक्तश् च महाबाहो % पुण्यो रम्यस् तथैव च ॥ Ram_3,12.19 // भवान् अपि सदारश् च $ शक्तश् च परिरक्षणे & अपि चात्र वसन् रामस् % तापसान् पालयिष्यसि ॥ Ram_3,12.20 // एतद् आलक्ष्यते वीर $ मधूकानां महद् वनम् & उत्तरेणास्य गन्तव्यं % न्यग्रोधम् अभिगच्छता ॥ Ram_3,12.21 // ततः स्थलम् उपारुह्य $ पर्वतस्याविदूरतः & ख्यातः पञ्चवटीत्य् एव % नित्यपुष्पितकाननः ॥ Ram_3,12.22 // अगस्त्येनैवम् उक्तस् तु $ रामः सौमित्रिणा सह & सत्कृत्यामन्त्रयामास % तम् ऋषिं सत्यवादिनम् ॥ Ram_3,12.23 // तौ तु तेनाभ्यनुज्ञातौ $ कृतपादाभिवन्दनौ & तदाश्रमात् पञ्चवटीं % जग्मतुः सह सीतया ॥ Ram_3,12.24 // गृहीतचापौ तु नराधिपात्मजौ $ विषक्ततूणी समरेष्व् अकातरौ & यथोपदिष्टेन पथा महर्षिणा % प्रजग्मतुः पञ्चवटीं समाहितौ ॥ Ram_3,12.25 // अथ पञ्चवटीं गच्छन्न् $ अन्तरा रघुनन्दनः & आससाद महाकायं % गृध्रं भीमपराक्रमम् ॥ Ram_3,13.1 ॥ तं दृष्ट्वा तौ महाभागौ $ वनस्थं रामलक्ष्मणौ & मेनाते राक्षसं पक्षिं % ब्रुवाणौ को भवान् इति ॥ Ram_3,13.2 ॥ स तौ मधुरया वाचा $ सौम्यया प्रीणयन्न् इव & उवाच वत्स मां विद्धि % वयस्यं पितुर् आत्मनः ॥ Ram_3,13.3 ॥ स तं पितृसखं बुद्ध्वा $ पूजयामास राघवः & स तस्य कुलम् अव्यग्रम् % अथ पप्रच्छ नाम च ॥ Ram_3,13.4 ॥ रामस्य वचनं श्रुत्वा $ कुलम् आत्मानम् एव च & आचचक्षे द्विजस् तस्मै % सर्वभूतसमुद्भवम् ॥ Ram_3,13.5 ॥ पूर्वकाले महाबाहो $ ये प्रजापतयो ऽभवन् & तान् मे निगदतः सर्वान् % आदितः शृणु राघव ॥ Ram_3,13.6 ॥ कर्दमः प्रथमस् तेषां $ विकृतस् तदनन्तरम् & शेषश् च संश्रयश् चैव % बहुपुत्रश् च वीर्यवान् ॥ Ram_3,13.7 ॥ स्थाणुर् मरीचिर् अत्रिश् च $ क्रतुश् चैव महाबलः & पुलस्त्यश् चाङ्गिराश् चैव % प्रचेताः पुलहस् तथा ॥ Ram_3,13.8 ॥ दक्षो विवस्वान् अपरो $ 'रिष्टनेमिश् च राघव & कश्यपश् च महातेजास् % तेषाम् आसीच् च पश्चिमः ॥ Ram_3,13.9 ॥ प्रजापतेस् तु दक्षस्य $ बभूवुर् इति नः श्रुतम् & षष्टिर् दुहितरो राम % यशस्विन्यो महायशः ॥ Ram_3,13.10 // कश्यपः प्रतिजग्राह $ तासाम् अष्टौ सुमध्यमाः & अदितिं च दितिं चैव % दनुम् अपि च कालकाम् ॥ Ram_3,13.11 // ताम्रां क्रोधवशां चैव $ मनुं चाप्य् अनलाम् अपि & तास् तु कन्यास् ततः प्रीतः % कश्यपः पुनर् अब्रवीत् ॥ Ram_3,13.12 // पुत्रांस् त्रैलोक्यभर्तॄन् वै $ जनयिष्यथ मत्समान् & अदितिस् तन्मना राम % दितिश् च दनुर् एव च ॥ Ram_3,13.13 // कालका च महाबाहो $ शेषास् त्व् अमनसो ऽभवन् & अदित्यां जज्ञिरे देवास् % त्रयस्त्रिंशद् अरिंदम ॥ Ram_3,13.14 // आदित्या वसवो रुद्रा $ अश्विनौ च परंतप & दितिस् त्व् अजनयत् पुत्रान् % दैत्यांस् तात यशस्विनः ॥ Ram_3,13.15 // तेषाम् इयं वसुमती $ पुरासीत् सवनार्णवा & दनुस् त्व् अजनयत् पुत्रम् % अश्वग्रीवम् अरिंदम ॥ Ram_3,13.16 // नरकं कालकं चैव $ कालकापि व्यजायत & क्रौञ्चीं भासीं तथा श्येनीं % dh­tarëÂrÅæ तथा शुकीम् ॥ Ram_3,13.17 // ताम्रापि सुषुवे कन्याः $ पञ्चैता लोकविश्रुताः & ulÆkä जनयत् क्रौञ्ची % भासी भासान् व्यजायत ॥ Ram_3,13.18 // श्येनी श्येनांश् च गृध्रांश् च $ व्यजायत सुतेजसः & dh­tarëÂrÅ तु हंसांश् च % कलहंसांश् च सर्वशः ॥ Ram_3,13.19 // चक्रवाकांश् च भद्रं ते $ विजज्ञे सापि भामिनी & शुकी नतां विजज्ञे तु % नताया विनता सुता ॥ Ram_3,13.20 // दश क्रोधवशा राम $ विजज्ञे ऽप्य् आत्मसम्भवाः & मृगीं च मृगमन्दां च % हरीं भद्रमदाम् अपि ॥ Ram_3,13.21 // मातंगीम् अथ शार्दूलीं $ श्वेतां च सुरभीं तथा & सर्वलक्षणसम्पन्नां % सुरसां कद्रुकाम् अपि ॥ Ram_3,13.22 // अपत्यं तु मृगाः सर्वे $ मृग्या नरवरोत्तम & ऋक्षाश् च मृगमन्दायाः % सृमराश् चमरास् तथा ॥ Ram_3,13.23 // ततस् त्व् इरावतीं नाम $ जज्ञे भद्रमदा सुताम् & तस्यास् त्व् ऐरावतः पुत्रो % लोकनाथो महागजः ॥ Ram_3,13.24 // हर्याश् च हरयो ऽपत्यं $ वानराश् च तपस्विनः & गोलाङ्गूलांश् च शार्दूली % व्याघ्रांश् चाजनयत् सुतान् ॥ Ram_3,13.25 // मातंग्यास् त्व् अथ मातंगा $ अपत्यं मनुजर्षभ & दिशागजं तु श्वेताक्षं % श्वेता व्यजनयत् सुतम् ॥ Ram_3,13.26 // ततो दुहितरौ राम $ सुरभिर् देव्य् अजायत & रोहिणीं नाम भद्रं ते % गन्धर्वीं च यशस्विनीम् ॥ Ram_3,13.27 // रोहिण्य् अजनयद् गा वै $ गन्धर्वी वाजिनः सुतान् & सुरसाजनयन् नागान् % राम कद्रूश् च पन्नगान् ॥ Ram_3,13.28 // मनुर् manu«yä जनयत् $ कश्यपस्य महात्मनः & ब्राह्मणान् क्षत्रियान् vaiÓyä % शूद्रांश् च मनुजर्षभ ॥ Ram_3,13.29 // मुखतो ब्राह्मणा जाता $ उरसः क्षत्रियास् तथा & ऊरुभ्यां जज्ञिरे वैश्याः % पद्भ्यां शूद्रा इति श्रुतिः ॥ Ram_3,13.30 // सर्वान् पुण्यफलान् वृक्षान् $ अनलापि व्यजायत & विनता च शुकी पौत्री % कद्रूश् च सुरसा स्वसा ॥ Ram_3,13.31 // कद्रूर् नागं सहस्रं तु $ विजज्ञे धरणीधरम् & द्वौ पुत्रौ विनतायास् तु % गरुडो ऽरुण एव च ॥ Ram_3,13.32 // तस्माज् जातो ऽहम् अरुणात् $ सम्पातिश् च ममाग्रजः & जटायुर् इति मां विद्धि % श्येनीपुत्रम् अरिंदम ॥ Ram_3,13.33 // सो ऽहं वाससहायस् ते $ भविष्यामि यदीच्छसि & सीतां च तात रक्षिष्ये % त्वयि याते सलक्ष्मणे ॥ Ram_3,13.34 // जटायुषं तु प्रतिपूज्य राघवो $ मुदा परिष्वज्य च संनतो ऽभवत् & पितुर् हि शुश्राव सखित्वम् Ãtmavä % जटायुषा संकथितं पुनः पुनः ॥ Ram_3,13.35 // स तत्र सीतां परिदाय मैथिलीं $ सहैव तेनातिबलेन पक्षिणा & जगाम तां पञ्चवटीं सलक्ष्मणो % रिपून् दिधक्षञ् शलभान् इवानलः ॥ Ram_3,13.36 // ततः पञ्चवटीं गत्वा $ नानाव्यालमृगायुताम् & उवाच भ्रातरं रामो % लक्ष्मणं दीप्ततेजसम् ॥ Ram_3,14.1 ॥ आगताः स्म यथोद्दिष्टम् $ अमुं देशं महर्षिणा & अयं पञ्चवटीदेशः % सौम्य पुष्पितकाननः ॥ Ram_3,14.2 ॥ सर्वतश् चार्यतां दृष्टिः $ कानने निपुणो ह्य् असि & आश्रमः कतरस्मिन् नो % देशे भवति संमतः ॥ Ram_3,14.3 ॥ रमते यत्र वैदेही $ त्वम् अहं चैव लक्ष्मण & तादृशो दृश्यतां देशः % संनिकृष्टजलाशयः ॥ Ram_3,14.4 ॥ वनरामण्यकं यत्र $ जलरामण्यकं तथा & संनिकृष्टं च यत्र स्यात् % समित्पुष्पकुशोदकम् ॥ Ram_3,14.5 ॥ एवम् उक्तस् तु रामेण $ लक्ष्मणः saæyatäjali÷ & सीतासमक्षं काकुत्स्थम् % इदं वचनम् अब्रवीत् ॥ Ram_3,14.6 ॥ परवान् अस्मि काकुत्स्थ $ त्वयि वर्षशतं स्थिते & स्वयं तु रुचिरे देशे % क्रियताम् इति मां वद ॥ Ram_3,14.7 ॥ सुप्रीतस् तेन वाक्येन $ लक्ष्मणस्य महाद्युतिः & विमृशन् रोचयामास % देशं सर्वगुणान्वितम् ॥ Ram_3,14.8 ॥ स तं रुचिरम् आक्रम्य $ देशम् आश्रमकर्मणि & हस्तौ गृहीत्वा हस्तेन % रामः सौमित्रिम् अब्रवीत् ॥ Ram_3,14.9 ॥ अयं देशः समः श्रीमान् $ पुष्पितैस् तरुभिर् वृतः & इहाश्रमपदं सौम्य % यथावत् कर्तुम् अर्हसि ॥ Ram_3,14.10 // इयम् आदित्यसंकाशैः $ पद्मैः सुरभिगन्धिभिः & अदूरे दृश्यते रम्या % पद्मिनी पद्मशोभिता ॥ Ram_3,14.11 // यथाख्यातम् अगस्त्येन $ मुनिना भावितात्मना & इयं गोदावरी रम्या % पुष्पितैस् तरुभिर् वृता ॥ Ram_3,14.12 // हंसकारण्डवाकीर्णा $ चक्रवाकोपशोभिता & नातिदूरे न चासन्ने % m­gayÆthanipŬità // Ram_3,14.13 // मयूरनादिता रम्याः $ प्रांशवो बहुकन्दराः & दृश्यन्ते गिरयः सौम्य % फुल्लैस् तरुभिर् आवृताः ॥ Ram_3,14.14 // सौवर्णे राजतैस् ताम्रैर् $ देशे देशे च धातुभिः & गवाक्षिता इवाभान्ति % गजाः परमभक्तिभिः ॥ Ram_3,14.15 // सालैस् तालैस् तमालैश् च $ खर्जूरैः पनसाम्रकैः & नीवारैस् तिमिशैश् चैव % पुंनागैश् चोपशोभिताः ॥ Ram_3,14.16 // चूतैर् अशोकैस् तिलकैश् $ चम्पकैः केतकैर् अपि & पुष्पगुल्मलतोपेतैस् % तैस् तैस् तरुभिर् आवृताः ॥ Ram_3,14.17 // चन्दनैः स्यन्दनैर् नीपैः $ पनसैर् लकुचैर् अपि & धवाश्वकर्णखदिरैः % शमीकिंशुकपाटलैः ॥ Ram_3,14.18 // इदं पुण्यम् इदं मेध्यम् $ इदं बहुमृगद्विजम् & इह वत्स्याम सौमित्रे % सार्धम् एतेन पक्षिणा ॥ Ram_3,14.19 // एवम् उक्तस् तु रामेण $ लक्ष्मणः परवीरहा & अचिरेणाश्रमं भ्रातुश् % चकार सुमहाबलः ॥ Ram_3,14.20 // पर्णशालां सुविपुलां $ तत्र संघातमृत्तिकाम् & सुस्तम्भां मस्करैर् दीर्घैः % कृतवंशां सुशोभनाम् ॥ Ram_3,14.21 // स गत्वा लक्ष्मणः श्रीमान् $ नदीं गोदावरीं तदा & स्नात्वा पद्मानि चादाय % सफलः पुनर् आगतः ॥ Ram_3,14.22 // ततः पुष्पबलिं कृत्वा $ शान्तिं च स यथाविधि & दर्शयामास रामाय % तद् आश्रमपदं कृतम् ॥ Ram_3,14.23 // स तं दृष्ट्वा कृतं सौम्यम् $ आश्रमं सह सीतया & राघवः पर्णशालायां % हर्षम् आहारयत् परम् ॥ Ram_3,14.24 // सुसंहृष्टः परिष्वज्य $ बाहुभ्यां लक्ष्मणं तदा & अतिस्निग्धं च gìhaæ च % वचनं चेदम् अब्रवीत् ॥ Ram_3,14.25 // प्रीतो ऽस्मि ते महत् कर्म $ त्वया कृतम् इदं प्रभो & प्रदेयो यन्निमित्तं ते % परिष्वङ्गो मया कृतः ॥ Ram_3,14.26 // भावज्ञेन कृतज्ञेन $ धर्मज्ञेन च लक्ष्मण & त्वया पुत्रेण धर्मात्मा % न संवृत्तः पिता मम ॥ Ram_3,14.27 // एवं लक्ष्मणम् उक्त्वा तु $ राघवो लक्ष्मिवर्धनः & तस्मिन् देशे बहुफले % न्यवसत् स सुखं वशी ॥ Ram_3,14.28 // कंचित् कालं स धर्मात्मा $ सीतया लक्ष्मणेन च & अन्वास्यमानो न्यवसत् % स्वर्गलोके यथामरः ॥ Ram_3,14.29 // असतस् तस्य तु सुखं $ राघवस्य महात्मनः & शरद्व्यपाये हेमन्त % ऋतुर् इष्टः प्रवर्तते ॥ Ram_3,15.1 ॥ स कदाचित् प्रभातायां $ शर्वर्यां रघुनन्दनः & प्रययाव् अभिषेकार्थं % रम्यां गोदावरीं नदीम् ॥ Ram_3,15.2 ॥ प्रह्वः कलशहस्तस् तं $ सीतया सह वीर्यवान् & पृष्ठतो ऽनुव्रजन् भ्राता % सौमित्रिर् इदम् अब्रवीत् ॥ Ram_3,15.3 ॥ अयं स कालः सम्प्राप्तः $ प्रियो यस् ते प्रियंवद & अलंकृत इवाभाति % येन संवत्सरः शुभः ॥ Ram_3,15.4 ॥ नीहारपरुषो लोकः $ पृथिवी सस्यमालिनी & जलान्य् अनुपभोग्यानि % सुभगो हव्यवाहनः ॥ Ram_3,15.5 ॥ नवाग्रयणपूजाभिर् $ अभ्यर्च्य पितृदेवताः & कृताग्रयणकाः काले % सन्तो विगतकल्मषाः ॥ Ram_3,15.6 ॥ प्राज्यकामा जनपदाः $ सम्पन्नतरगोरसाः & विचरन्ति महीपाला % यात्रार्थं विजिगीषवः ॥ Ram_3,15.7 ॥ सेवमाने दृढं सूर्ये $ दिशम् अन्तकसेविताम् & विहीनतिलकेव स्त्री % नोत्तरा दिक् प्रकाशते ॥ Ram_3,15.8 ॥ प्रकृत्या himakoÓìhyo $ दूरसूर्यश् च साम्प्रतम् & यथार्थनामा सुव्यक्तं % हिमवान् हिमवान् गिरिः ॥ Ram_3,15.9 ॥ अत्यन्तसुखसंचारा $ मध्याह्ने स्पर्शतः सुखाः & दिवसाः सुभगादित्याश् % छायासलिलदुर्भगाः ॥ Ram_3,15.10 // मृदुसूर्याः सनीहाराः $ पटुशीताः समारुताः & शून्यारण्या हिमध्वस्ता % दिवसा भान्ति साम्प्रतम् ॥ Ram_3,15.11 // निवृत्ताकाशशयनाः $ पुष्यनीता हिमारुणाः & शीता वृद्धतरायामास् % त्रियामा यान्ति साम्प्रतम् ॥ Ram_3,15.12 // रविसंक्रान्तसौभाग्यस् $ तुषारारुणमण्डलः & निःश्वासान्ध इवादर्शश् % चन्द्रमा न प्रकाशते ॥ Ram_3,15.13 // ज्योत्स्ना तुषारमलिना $ पौर्णमास्यां न राजते & सीतेव चातपश्यामा % लक्ष्यते न तु शोभते ॥ Ram_3,15.14 // प्रकृत्या शीतलस्पर्शो $ हिमविद्धश् च साम्प्रतम् & प्रवाति पश्चिमो वायुः % काले द्विगुणशीतलः ॥ Ram_3,15.15 // bëpacchannÃnyaraïyÃni $ यवगोधूमवन्ति च & शोभन्ते ऽभ्युदिते सूर्ये % नदद्भिः क्रौञ्चसारसैः ॥ Ram_3,15.16 // खर्जूरपुष्पाकृतिभिः $ शिरोभिः पूर्णतण्डुलैः & शोभन्ते किंचिदालम्बाः % शालयः कनकप्रभाः ॥ Ram_3,15.17 // मयूखैर् उपसर्पद्भिर् $ हिमनीहारसंवृतैः & दूरम् अभ्युदितः सूर्यः % शशाङ्क इव लक्ष्यते ॥ Ram_3,15.18 // अग्राह्यवीर्यः पूर्वाह्णे $ मध्याह्ने स्पर्शतः सुखः & संरक्तः किंचिद् आपाण्डुर् % आतपः शोभते क्षितौ ॥ Ram_3,15.19 // अवश्यायनिपातेन $ किंचित् प्रक्लिन्नशाद्वला & वनानां शोभते भूमिर् % निविष्टतरुणातपा ॥ Ram_3,15.20 // अवश्यायतमोनद्धा $ नीहारतमसावृताः & प्रसुप्ता इव लक्ष्यन्ते % विपुष्पा वनराजयः ॥ Ram_3,15.21 // bëpasaæchannasalilà $ रुतविज्ञेयसारसाः & हिमार्द्रवालुकैस् तीरैः % सरितो भान्ति साम्प्रतम् ॥ Ram_3,15.22 // तुषारपतनाच् चैव $ मृदुत्वाद् भास्करस्य च & शैत्याद् अगाग्रस्थम् अपि % प्रायेण रसवज् जलम् ॥ Ram_3,15.23 // जराजर्जरितैः पर्णैः $ शीर्णकेसरकर्णिकैः & नालशेषा हिमध्वस्ता % न भान्ति कमलाकराः ॥ Ram_3,15.24 // अस्मिंस् तु पुरुषव्याघ्र $ काले दुःखसमन्वितः & तपश् चरति धर्मात्मा % त्वद्भक्त्या भरतः पुरे ॥ Ram_3,15.25 // त्यक्त्वा राज्यं च मानं च $ भोगांश् च विविधान् बहून् & तपस्वी नियताहारः % शेते शीते महीतले ॥ Ram_3,15.26 // सो ऽपि वेलाम् इमां नूनम् $ अभिषेकार्थम् उद्यतः & वृतः प्रकृतिभिर् नित्यं % प्रयाति सरयूं नदीम् ॥ Ram_3,15.27 // अत्यन्तसुखसंवृद्धः $ सुकुमारो हिमार्दितः & कथं त्व् अपररात्रेषु % सरयूम् अवगाहते ॥ Ram_3,15.28 // पद्मपत्त्रेक्षणः श्यामः $ श्रीमान् निरुदरो महान् & धर्मज्ञः सत्यवादी च % ह्रीनिषेधो जितेन्द्रियः ॥ Ram_3,15.29 // priyÃbhibhëŠmadhuro $ दीर्घबाहुर् अरिंदमः & संत्यज्य विविधान् भोगान् % आर्यं सर्वात्मनाश्रितः ॥ Ram_3,15.30 // जितः स्वर्गस् तव भ्रात्रा $ भरतेन महात्मना & वनस्थम् अपि तापस्ये % यस् त्वाम् अनुविधीयते ॥ Ram_3,15.31 // न पित्र्यम् अनुवर्तन्ते $ मातृकं द्विपदा इति & ख्यातो लोकप्रवादो ऽयं % भरतेनान्यथाकृतः ॥ Ram_3,15.32 // भर्ता दशरथो यस्याः $ साधुश् च भरतः सुतः & कथं नु साम्बा कैकेयी % तादृशी क्रूरदर्शिनी ॥ Ram_3,15.33 // इत्य् एवं लक्ष्मणे वाक्यं $ स्नेहाद् ब्रुवति धार्मिके & परिवादं जनन्यास् तम् % असहन् राघवो ऽब्रवीत् ॥ Ram_3,15.34 // न ते ऽम्बा मध्यमा तात $ गर्हितव्या कथंचन & ताम् एवेक्ष्वाकुनाथस्य % भरतस्य कथां कुरु ॥ Ram_3,15.35 // निश्चितापि हि मे बुद्धिर् $ वनवासे दृढव्रता & भरतस्नेहसंतप्ता % बालिशी क्रियते पुनः ॥ Ram_3,15.36 // इत्य् एवं विलपंस् तत्र $ प्राप्य गोदावरीं नदीम् & चक्रे ऽभिषेकं काकुत्स्थः % सानुजः सह सीतया ॥ Ram_3,15.37 // तर्पयित्वाथ सलिलैस् $ ते पितॄन् दैवतानि च & स्तुवन्ति स्मोदितं सूर्यं % देवताश् च समाहिताः ॥ Ram_3,15.38 // कृताभिषेकः स रराज रामः $ सीताद्वितीयः सह लक्ष्मणेन & कृताभिषेकस् त्व् अगराजपुत्र्या % रुद्रः सनन्दी भगवान् इवेशः ॥ Ram_3,15.39 // कृताभिषेको रामस् तु $ सीता सौमित्रिर् एव च & तस्माद् गोदावरीतीरात् % ततो जग्मुः स्वम् आश्रमम् ॥ Ram_3,16.1 ॥ आश्रमं तम् उपागम्य $ राघवः सहलक्ष्मणः & कृत्वा पौर्वाह्णिकं कर्म % पर्णशालाम् उपागमत् ॥ Ram_3,16.2 ॥ स रामः पर्णशालायाम् $ आसीनः सह सीतया & विरराज महाबाहुश् % चित्रया चन्द्रमा इव \ लक्ष्मणेन सह भ्रात्रा # चकार विविधाः कथाः ॥ Ram_3,16.3 ॥ तदासीनस्य रामस्य $ कथासंसक्तचेतसः & तं देशं राक्षसी काचिद् % आजगाम यदृच्छया ॥ Ram_3,16.4 ॥ सा तु शूर्पणखा नाम $ दशग्रीवस्य रक्षसः & भगिनी रामम् आसाद्य % ददर्श त्रिदशोपमम् ॥ Ram_3,16.5 ॥ सिंहोरस्कं महाबाहुं $ पद्मपत्त्रनिभेक्षणम् & सुकुमारं महासत्त्वं % पार्थिवव्यञ्जनान्वितम् ॥ Ram_3,16.6 ॥ रामम् इन्दीवरश्यामं $ कन्दर्पसदृशप्रभम् & बभूवेन्द्रोपमं दृष्ट्वा % राक्षसी काममोहिता ॥ Ram_3,16.7 ॥ सुमुखं दुर्मुखी रामं $ वृत्तमध्यं महोदरी & विशालाक्षं विरूपाक्षी % सुकेशं ताम्रमूर्धजा ॥ Ram_3,16.8 ॥ प्रियरूपं विरूपा सा $ सुस्वरं भैरवस्वरा & तरुणं दारुणा वृद्धा % दक्षिणं vÃmabhëiïÅ ॥ Ram_3,16.9 // न्यायवृत्तं सुदुर्वृत्ता $ प्रियम् अप्रियदर्शना & शरीरजसमाविष्टा % राक्षसी रामम् अब्रवीत् ॥ Ram_3,16.10 // जटी तापसरूपेण $ सभार्यः शरचापधृक् & आगतस् त्वम् इमं देशं % कथं राक्षससेवितम् ॥ Ram_3,16.11 // एवम् उक्तस् तु राक्षस्या $ शूर्पणख्या परंतपः & ऋजुबुद्धितया सर्वम् % आख्यातुम् उपचक्रमे ॥ Ram_3,16.12 // आसीद् दशरथो नाम $ राजा त्रिदशविक्रमः & तस्याहम् अग्रजः पुत्रो % रामो नाम जनैः श्रुतः ॥ Ram_3,16.13 // भ्रातायं लक्ष्मणो नाम $ यवीयान् माम् अनुव्रतः & इयं भार्या च वैदेही % मम सीतेति विश्रुता ॥ Ram_3,16.14 // नियोगात् तु नरेन्द्रस्य $ पितुर् मातुश् च यन्त्रितः & धर्मार्थं धर्मकाङ्क्षी च % वनं वस्तुम् इहागतः ॥ Ram_3,16.15 // त्वां तु वेदितुम् इच्छामि $ कथ्यतां कासि कस्य वा & इह वा किंनिमित्तं त्वम् % आगता ब्रूहि तत्त्वतः ॥ Ram_3,16.16 // साब्रवीद् वचनं श्रुत्वा $ राक्षसी मदनार्दिता & श्रूयतां राम वक्ष्यामि % तत्त्वार्थं वचनं मम ॥ Ram_3,16.17 // अहं शूर्पणखा नाम $ राक्षसी कामरूपिणी & अरण्यं विचरामीदम् % एका सर्वभयंकरा ॥ Ram_3,16.18 // रावणो नाम मे भ्राता $ राक्षसो राक्षसेश्वरः & प्रवृद्धनिद्रश् च सदा % कुम्भकर्णो महाबलः ॥ Ram_3,16.19 // विभीषणस् तु धर्मात्मा $ न तु राक्षसचेष्टितः & प्रख्यातवीर्यौ च रणे % भ्रातरौ खरदूषणौ ॥ Ram_3,16.20 // तान् अहं समतिक्रान्ता $ राम त्वा पूर्वदर्शनात् & समुपेतास्मि भावेन % भर्तारं पुरुषोत्तमम् \ चिराय भव भर्ता मे # सीतया किं करिष्यसि ॥ Ram_3,16.21 // विकृता च विरूपा च $ न सेयं सदृशी तव & अहम् एवानुरूपा ते % भार्या रूपेण पश्य माम् ॥ Ram_3,16.22 // इमां विरूपाम् असतीं $ करालां निर्णतोदरीम् & अनेन सह ते भ्रात्रा % भक्षयिष्यामि मानुषीम् ॥ Ram_3,16.23 // ततः पर्वतशृङ्गाणि $ वनानि विविधानि च & पश्यन् सह मया कान्त % दण्डकान् विचरिष्यसि ॥ Ram_3,16.24 // इत्य् एवम् उक्तः काकुत्स्थः $ प्रहस्य मदिरेक्षणाम् & इदं वचनम् आरेभे % वक्तुं वाक्यविशारदः ॥ Ram_3,16.25 // तां तु शूर्पणखां रामः $ कामपाशावपाशिताम् & स्वच्छया श्लक्ष्णया वाचा % स्मितपूर्वम् अथाब्रवीत् ॥ Ram_3,17.1 ॥ कृतदारो ऽस्मि भवति $ भार्येयं दयिता मम & त्वद्विधानां तु नारीणां % सुदुःखा ससपत्नता ॥ Ram_3,17.2 ॥ अनुजस् त्व् एष मे भ्राता $ शीलवान् प्रियदर्शनः & श्रीमान् अकृतदारश् च % लक्ष्मणो नाम वीर्यवान् ॥ Ram_3,17.3 ॥ अपूर्वी भार्यया चार्थी $ तरुणः प्रियदर्शनः & अनुरूपश् च ते भर्ता % रूपस्यास्य भविष्यति ॥ Ram_3,17.4 ॥ एनं भज विशालाक्षि $ भर्तारं भ्रातरं मम & असपत्ना वरारोहे % मेरुम् अर्कप्रभा यथा ॥ Ram_3,17.5 ॥ इति रामेण सा प्रोक्ता $ राक्षसी काममोहिता & विसृज्य रामं सहसा % ततो लक्ष्मणम् अब्रवीत् ॥ Ram_3,17.6 ॥ अस्य रूपस्य ते युक्ता $ भार्याहं वरवर्णिनी & मया सह सुखं सर्वान् % दण्डकान् विचरिष्यसि ॥ Ram_3,17.7 ॥ एवम् उक्तस् तु सौमित्री $ राक्षस्या वाक्यकोविदः & ततः शूर्पणखीं स्मित्वा % लक्ष्मणो युक्तम् अब्रवीत् ॥ Ram_3,17.8 ॥ कथं दासस्य मे दासी $ भार्या भवितुम् इच्छसि & सो ऽहम् आर्येण परवान् % भ्रात्रा कमलवर्णिनि ॥ Ram_3,17.9 ॥ समृद्धार्थस्य सिद्धार्था $ मुदितामलवर्णिनी & आर्यस्य त्वं विशालाक्षि % भार्या भव यवीयसी ॥ Ram_3,17.10 // एतां विरूपाम् असतीं $ करालां निर्णतोदरीम् & भार्यां वृद्धां परित्यज्य % त्वाम् एवैष भजिष्यति ॥ Ram_3,17.11 // को हि रूपम् इदं श्रेष्ठं $ संत्यज्य वरवर्णिनि & मानुषेषु वरारोहे % कुर्याद् भावं विचक्षणः ॥ Ram_3,17.12 // इति सा लक्ष्मणेनोक्ता $ कराला निर्णतोदरी & मन्यते तद् वचः सत्यं % परिहासाविचक्षणा ॥ Ram_3,17.13 // सा रामं पर्णशालायाम् $ उपविष्टं परंतपम् & सीतया सह दुर्धर्षम् % अब्रवीत् काममोहिता ॥ Ram_3,17.14 // इमां विरूपाम् असतीं $ करालां निर्णतोदरीम् & वृद्धां भार्याम् अवष्टभ्य % न मां त्वं बहु मन्यसे ॥ Ram_3,17.15 // अद्येमां भक्षयिष्यामि $ पश्यतस् तव मानुषीम् & त्वया सह चरिष्यामि % निःसपत्ना यथासुखम् ॥ Ram_3,17.16 // इत्य् उक्त्वा मृगशावाक्षीम् $ अलातसदृशेक्षणा & अभ्यधावत् सुसंक्रुद्धा % महोल्का रोहिणीम् इव ॥ Ram_3,17.17 // तां मृत्युपाशप्रतिमाम् $ आपतन्तीं महाबलः & निगृह्य रामः कुपितस् % ततो लक्ष्मणम् अब्रवीत् ॥ Ram_3,17.18 // क्रूरैर् अनार्यैः सौमित्रे $ परिहासः कथंचन & न कार्यः पश्य वैदेहीं % कथंचित् सौम्य जीवतीम् ॥ Ram_3,17.19 // इमां विरूपाम् असतीम् $ अतिमत्तां महोदरीम् & राक्षसीं पुरुषव्याघ्र % विरूपयितुम् अर्हसि ॥ Ram_3,17.20 // इत्य् उक्तो लक्ष्मणस् तस्याः $ क्रुद्धो रामस्य पश्यतः & उद्धृत्य खड्गं चिछेद % कर्णनासं महाबलः ॥ Ram_3,17.21 // निकृत्तकर्णनासा तु $ विस्वरं सा विनद्य च & यथागतं प्रदुद्राव % घोरा शूर्पणखा वनम् ॥ Ram_3,17.22 // सा विरूपा महाघोरा $ राक्षसी शोणितोक्षिता & ननाद विविधान् नादान् % यथा प्रावृषि तोयदः ॥ Ram_3,17.23 // सा विक्षरन्ती रुधिरं $ बहुधा घोरदर्शना & प्रगृह्य बाहू गर्जन्ती % प्रविवेश महावनम् ॥ Ram_3,17.24 // ततस् तु सा राक्षससंघसंवृतं $ खरं जनस्थानगतं विरूपिता & उपेत्य तं भ्रातरम् उग्रतेजसं % पपात भूमौ गगनाद् यथाशनिः ॥ Ram_3,17.25 // ततः सभार्यं भयमोहमूर्छिता $ सलक्ष्मणं राघवम् आगतं वनम् & विरूपणं चात्मनि शोणितोक्षिता % शशंस सर्वं भगिनी खरस्य सा ॥ Ram_3,17.26 // तां तथा पतितां दृष्ट्वा $ विरूपां शोणितोक्षिताम् & भगिनीं क्रोधसंतप्तः % खरः पप्रच्छ राक्षसः ॥ Ram_3,18.1 ॥ बलविक्रमसम्पन्ना $ कामगा कामरूपिणी & इमाम् अवस्थां नीता त्वं % केनान्तकसमा गता ॥ Ram_3,18.2 ॥ देवगन्धर्वभूतानाम् $ ऋषीणां च महात्मनाम् & को ऽयम् एवं महावीर्यस् % त्वां विरूपां चकार ह ॥ Ram_3,18.3 ॥ न हि पश्याम्य् अहं लोके $ यः कुर्यान् मम विप्रियम् & अन्तरेन सहस्राक्षं % महेन्द्रं पाकशासनम् ॥ Ram_3,18.4 ॥ अद्याहं मार्गणैः प्राणान् $ आदास्ये जीवितान्तकैः & सलिले क्षीरम् आसक्तं % निष्पिबन्न् इव सारसः ॥ Ram_3,18.5 ॥ निहतस्य मया संख्ये $ शरसंकृत्तमर्मणः & सफेनं रुधिरं रक्तं % मेदिनी कस्य पास्यति ॥ Ram_3,18.6 ॥ कस्य पत्त्ररथाः कायान् $ मांसम् उत्कृत्य संगताः & प्रहृष्टा भक्षयिष्यन्ति % निहतस्य मया रणे ॥ Ram_3,18.7 ॥ तं न देवा न गन्धर्वा $ न पिशाचा न राक्षसाः & मयापकृष्टं कृपणं % शक्तास् त्रातुं महाहवे ॥ Ram_3,18.8 ॥ उपलभ्य शनैः संज्ञां $ तं मे शंसितुम् अर्हसि & येन त्वं दुर्विनीतेन % वने विक्रम्य निर्जिता ॥ Ram_3,18.9 ॥ इति भ्रातुर् वचः श्रुत्वा $ क्रुद्धस्य च विशेषतः & ततः शूर्पणखा वाक्यं % sabëpam इदम् अब्रवीत् ॥ Ram_3,18.10 // तरुणौ रूपसम्पन्नौ $ सुकुमारौ महाबलौ & पुण्डरीकविशालाक्षौ % चीरकृष्णाजिनाम्बरौ ॥ Ram_3,18.11 // गन्धर्वराजप्रतिमौ $ पार्थिवव्यञ्जनान्वितौ & देवौ वा मानुषौ वा तौ % न तर्कयितुम् उत्सहे ॥ Ram_3,18.12 // तरुणी रूपसम्पन्ना $ सर्वाभरणभूषिता & दृष्टा तत्र मया नारी % तयोर् मध्ये सुमध्यमा ॥ Ram_3,18.13 // ताभ्याम् उभाभ्यां सम्भूय $ प्रमदाम् अधिकृत्य ताम् & इमाम् अवस्थां नीताहं % यथानाथासती तथा ॥ Ram_3,18.14 // तस्याश् चानृजुवृत्तायास् $ तयोश् च हतयोर् अहम् & सफेनं पातुम् इच्छामि % रुधिरं रणमूर्धनि ॥ Ram_3,18.15 // एष मे प्रथमः कामः $ कृतस् तात त्वया भवेत् & तस्यास् तयोश् च रुधिरं % पिबेयम् अहम् आहवे ॥ Ram_3,18.16 // इति तस्यां ब्रुवाणायां $ चतुर्दश महाबलान् & व्यादिदेश खरः क्रुद्धो % राक्षसान् अन्तकोपमान् ॥ Ram_3,18.17 // मानुषौ शस्त्रसम्पन्नौ $ चीरकृष्णाजिनाम्बरौ & प्रविष्टौ दण्डकारण्यं % घोरं प्रमदया सह ॥ Ram_3,18.18 // तौ हत्वा तां च दुर्वृत्ताम् $ उपावर्तितुम् अर्हथ & इयं च रुधिरं तेषां % भगिनी मम पास्यति ॥ Ram_3,18.19 // मनोरथो ऽयम् इष्टो ऽस्या $ भगिन्या मम राक्षसाः & शीघ्रं संपद्यतां गत्वा % तौ प्रमथ्य स्वतेजसा ॥ Ram_3,18.20 // इति प्रतिसमादिष्टा $ राक्षसास् ते चतुर्दश & तत्र जग्मुस् तया सार्धं % घना वातेरिता यथा ॥ Ram_3,18.21 // अतः शूर्पणखा घोरा $ राघवाश्रमम् आगता & रक्षसाम् आचचक्षे तौ % भ्रातरौ सह सीतया ॥ Ram_3,19.1 ॥ ते रामं पर्णशालायाम् $ उपविष्टं महाबलम् & ददृशुः सीतया सार्धं % वैदेह्या लक्ष्मणेन च ॥ Ram_3,19.2 ॥ तान् दृष्ट्वा राघवः श्रीमान् $ आगतां तां च राक्षसीम् & अब्रवीद् भ्रातरं रामो % लक्ष्मणं दीप्ततेजसम् ॥ Ram_3,19.3 ॥ मुहूर्तं भव सौमित्रे $ सीतायाः प्रत्यनन्तरः & इमान् अस्या वधिष्यामि % पदवीम् आगतान् इह ॥ Ram_3,19.4 ॥ वाक्यम् एतत् ततः श्रुत्वा $ रामस्य विदितात्मनः & तथेति लक्ष्मणो वाक्यं % रामस्य प्रत्यपूजयत् ॥ Ram_3,19.5 ॥ राघवो ऽपि महच् चापं $ चामीकरविभूषितम् & चकार सज्यं धर्मात्मा % तानि रक्षांसि चाब्रवीत् ॥ Ram_3,19.6 ॥ पुत्रौ दशरथस्यावां $ भ्रातरौ रामलक्ष्मणौ & प्रविष्टौ सीतया सार्धं % दुश्चरं दण्डकावनम् ॥ Ram_3,19.7 ॥ फलमूलाशनौ दान्तौ $ तापसौ धर्मचारिणौ & वसन्तौ दण्डकारण्ये % किमर्थम् उपहिंसथ ॥ Ram_3,19.8 ॥ युष्मान् पापात्मकान् हन्तुं $ विप्रकारान् महावने & ऋषीणां तु नियोगेन % प्राप्तो ऽहं सशरासनः ॥ Ram_3,19.9 ॥ तिष्ठतैवात्र संतुष्टा $ नोपसर्पितुम् अर्हथ & यदि प्राणैर् इहार्थो वो % निवर्तध्वं निशाचराः ॥ Ram_3,19.10 // तस्य तद्वचनं श्रुत्वा $ राक्षसास् ते चतुर्दश & ऊचुर् वाचं सुसंक्रुद्धा % ब्रह्मघ्नाः शूलपाणयः ॥ Ram_3,19.11 // संरक्तनयना घोरा $ रामं रक्तान्तलोचनम् & paru«ÃmadhurÃbhëaæ % हृष्टा दृष्टपराक्रमम् ॥ Ram_3,19.12 // क्रोधम् उत्पाद्य नो भर्तुः $ खरस्य सुमहात्मनः & त्वम् एव हास्यसे प्राणान् % अद्यास्माभिर् हतो युधि ॥ Ram_3,19.13 // का हि ते शक्तिर् एकस्य $ बहूनां रणमूर्धनि & अस्माकम् अग्रतः स्थातुं % किं पुनर् योद्धुम् आहवे ॥ Ram_3,19.14 // एभिर् बाहुप्रयुक्तैर् नः $ परिघैः शूलपट्टिशैः & प्राणांस् त्यक्ष्यसि वीर्यं च % धनुश् च karapŬitam ॥ Ram_3,19.15 // इत्य् एवम् उक्त्वा संरब्धा $ राक्षसास् ते चतुर्दश & उद्यतायुधनिस्त्रिंशा % रामम् एवाभिदुद्रुवुः \ चिक्षिपुस् तानि शूलानि # राघवं प्रति दुर्जयम् ॥ Ram_3,19.16 // तानि शूलानि काकुत्स्थः $ समस्तानि चतुर्दश & तावद्भिर् एव चिछेद % शरैः käcanabhÆ«aïai÷ // Ram_3,19.17 // ततः पश्चान् महातेजा $ नाराचान् सूर्यसंनिभान् & जग्राह परमक्रुद्धश् % चतुर्दश शिलाशितान् ॥ Ram_3,19.18 // गृहीत्वा धनुर् आयम्य $ लक्ष्यान् उद्दिश्य राक्षसान् & मुमोच राघवो बाणान् % वज्रान् इव शतक्रतुः ॥ Ram_3,19.19 // रुक्मपुङ्खाश् च विशिखाः $ प्रदीप्ता हेमभूषणाः & अन्तरिक्षे महोल्कानां % बभूवुस् तुल्यवर्चसः ॥ Ram_3,19.20 // ते भित्त्वा रक्षसां वेगाद् $ वक्षांसि रुधिराप्लुताः & विनिष्पेतुस् तदा भूमौ % न्यमज्जन्ताशनिस्वनाः ॥ Ram_3,19.21 // ते भिन्नहृदया भूमौ $ छिन्नमूला इव द्रुमाः & निपेतुः शोणितार्द्राङ्गा % विकृता विगतासवः ॥ Ram_3,19.22 // तान् भूमौ पतितान् दृष्ट्वा $ राक्षसी क्रोधमूर्छिता & परित्रस्ता पुनस् तत्र % व्यसृजद् भैरवं रवम् ॥ Ram_3,19.23 // सा नदन्ती महानादं $ जवाच् छूर्पणखा पुनः & उपगम्य खरं सा तु % किंचित् संशुष्कशोणिता \ पपात पुनर् एवार्ता # सनिर्यासेव वल्लरी ॥ Ram_3,19.24 // निपातितान् प्रेक्ष्य रणे तु राक्षसान् $ प्रधाविता शूर्पणखा पुनस् ततः & वधं च तेषां निखिलेन रक्षसां % शशंस सर्वं भगिनी खरस्य सा ॥ Ram_3,19.25 // स पुनः पतितां दृष्ट्वा $ क्रोधाच् छूर्पणखां खरः & उवाच व्यक्तया वाचा % ताम् अनर्थार्थम् आगताम् ॥ Ram_3,20.1 ॥ मया त्व् इदानीं शूरास् ते $ राक्षसा रुधिराशनाः & त्वत्प्रियार्थं विनिर्दिष्टाः % किमर्थं रुद्यते पुनः ॥ Ram_3,20.2 ॥ भक्ताश् चैवानुरक्ताश् च $ हिताश् च मम नित्यशः & घ्नन्तो ऽपि न निहन्तव्या % न न कुर्युर् वचो मम ॥ Ram_3,20.3 ॥ किम् एतच् छ्रोतुम् इच्छामि $ कारणं यत्कृते पुनः & हा नाथेति विनर्दन्ती % सर्पवद् वेष्टसे क्षितौ ॥ Ram_3,20.4 ॥ अनाथवद् विलपसि $ किं नु नाथे मयि स्थिते & उत्तिष्ठोत्तिष्ठ मा भैषीर् % वैक्लव्यं त्यज्यताम् इह ॥ Ram_3,20.5 ॥ इत्य् एवम् उक्ता दुर्धर्षा $ खरेण परिसान्त्विता & विमृज्य नयने सास्रे % खरं भ्रातरम् अब्रवीत् ॥ Ram_3,20.6 ॥ प्रेषिताश् च त्वया शूरा $ राक्षसास् ते चतुर्दश & निहन्तुं राघवं घोरा % मत्प्रियार्थं सलक्ष्मणम् ॥ Ram_3,20.7 ॥ ते तु रामेण सामर्षाः $ शूलपट्टिशपाणयः & समरे निहताः सर्वे % सायकैर् मर्मभेदिभिः ॥ Ram_3,20.8 ॥ तान् भूमौ पतितान् दृष्ट्वा $ क्षणेनैव महाबलान् & रामस्य च महत् कर्म % महांस् त्रासो ऽभवन् मम ॥ Ram_3,20.9 ॥ सास्मि भीता समुद्विग्ना $ विषण्णा च निशाचर & शरणं त्वां पुनः प्राप्ता % सर्वतो भयदर्शिनी ॥ Ram_3,20.10 // विषादनक्राध्युषिते $ परित्रासोर्मिमालिनि & किं मां न त्रायसे मग्नां % विपुले शोकसागरे ॥ Ram_3,20.11 // एते च निहता भूमौ $ रामेण निशितैः शरैः & ये च मे पदवीं प्राप्ता % राक्षसाः पिशिताशनाः ॥ Ram_3,20.12 // मयि ते यद्य् अनुक्रोशो $ यदि रक्षःसु तेषु च & रामेण यदि शक्तिस् ते % तेजो वास्ति निशाचर \ दण्डकारण्यनिलयं # जहि राक्षसकण्टकम् ॥ Ram_3,20.13 // यदि रामं ममामित्रम् $ अद्य त्वं न वधिष्यसि & तव चैवाग्रतः प्राणांस् % त्यक्ष्यामि निरपत्रपा ॥ Ram_3,20.14 // बुद्ध्याहम् अनुपश्यामि $ न त्वं रामस्य संयुगे & स्थातुं प्रतिमुखे शक्तः % सचापस्य महारणे ॥ Ram_3,20.15 // शूरमानी न शूरस् त्वं $ मिथ्यारोपितविक्रमः & मानुषौ यन् न शक्नोषि % हन्तुं तौ रामलक्ष्मणौ ॥ Ram_3,20.16 // अपयाहि जनस्थानात् $ त्वरितः सहबान्धवः & निःसत्त्वस्याल्पवीर्यस्य % वासस् ते कीदृशस् त्व् इह ॥ Ram_3,20.17 // रामतेजोऽभिभूतो हि $ त्वं क्षिप्रं विनशिष्यसि & स हि तेजःसमायुक्तो % रामो दशरथात्मजः \ भ्राता चास्य महावीर्यो # येन चास्मि विरूपिता ॥ Ram_3,20.18 // एवम् आधर्षितः शूरः $ शूर्पणख्या खरस् तदा & उवाच रक्षसां मध्ये % खरः खरतरं वचः ॥ Ram_3,21.1 ॥ तवापमानप्रभवः $ क्रोधो ऽयम् अतुलो मम & न शक्यते धारयितुं % लवणाम्भ इवोत्थितम् ॥ Ram_3,21.2 ॥ न रामं गणये वीर्यान् $ मानुषं क्षीणजीवितम् & आत्मा दुश्चरितैः प्राणान् % हतो यो ऽद्य विमोक्ष्यति ॥ Ram_3,21.3 ॥ bëpa÷ संह्रियताम् एष $ सम्भ्रमश् च विमुच्यताम् & अहं रामं सह भ्रात्रा % नयामि यमसादनम् ॥ Ram_3,21.4 ॥ परश्वधहतस्याद्य $ मन्दप्राणस्य भूतले & रामस्य रुधिरं रक्तम् % उष्णं पास्यसि राक्षसि ॥ Ram_3,21.5 ॥ सा प्रहृष्टा वचः श्रुत्वा $ खरस्य वदनाच् च्युतम् & प्रशशंस पुनर् मौर्ख्याद् % भ्रातरं रक्षसां वरम् ॥ Ram_3,21.6 ॥ तया परुषितः पूर्वं $ पुनर् एव प्रशंसितः & अब्रवीद् दूषणं नाम % खरः सेनापतिं तदा ॥ Ram_3,21.7 ॥ चतुर्दश सहस्राणि $ मम चित्तानुवर्तिनाम् & रक्षसां भीमवेगानां % समरेष्व् अनिवर्तिनाम् ॥ Ram_3,21.8 ॥ नीलजीमूतवर्णानां $ घोराणां क्रूरकर्मणाम् & लोकहिंसाविहाराणां % बलिनाम् उग्रतेजसाम् ॥ Ram_3,21.9 ॥ तेषां शार्दूलदर्पाणां $ महास्यानां महौजसाम् & सर्वोद्योगम् उदीर्णानां % रक्षसां सौम्य कारय ॥ Ram_3,21.10 // उपस्थापय मे क्षिप्रं $ रथं सौम्य धनूंषि च & शरांश् च चित्रान् खड्गांश् च % शक्तीश् च विविधाः शिताः ॥ Ram_3,21.11 // अग्रे निर्यातुम् इच्छामि $ पौलस्त्यानां महात्मनाम् & वधार्थं दुर्विनीतस्य % रामस्य रणकोविदः ॥ Ram_3,21.12 // इति तस्य ब्रुवाणस्य $ सूर्यवर्णं महारथम् & सदश्वैः शबलैर् युक्तम् % आचचक्षे ऽथ दूषणः ॥ Ram_3,21.13 // तं मेरुशिखराकारं $ taptakäcanabhÆ«aïam & हेमचक्रम् असंबाधं % वैदूर्यमयकूबरम् ॥ Ram_3,21.14 // मत्स्यैः पुष्पैर् द्रुमैः शैलैश् $ चन्द्रसूर्यैश् च käcanai÷ & माङ्गल्यैः पक्षिसंघैश् च % ताराभिश् च समावृतम् ॥ Ram_3,21.15 // ध्वजनिस्त्रिंशसम्पन्नं $ किङ्किणीकविभूषितम् & सदश्वयुक्तं सो ऽमर्षाद् % आरुरोह रथं खरः ॥ Ram_3,21.16 // निशाम्य तं रथगतं $ राक्षसा भीमविक्रमाः & तस्थुः संपरिवार्यैनं % दूषणं च महाबलम् ॥ Ram_3,21.17 // खरस् तु तान् महेष्वासान् $ घोरचर्मायुधध्वजान् & निर्यातेत्य् अब्रवीद् दृष्ट्वा % रथस्थः सर्वराक्षसान् ॥ Ram_3,21.18 // ततस् तद् राक्षसं सैन्यं $ घोरचर्मायुधध्वजम् & निर्जगाम जनस्थानान् % महानादं महाजवम् ॥ Ram_3,21.19 // मुद्गरैः पट्टिशैः शूलैः $ सुतीक्ष्णैश् च परश्वधैः & खड्गैश् चक्रैश् च हस्तस्थैर् % भ्राजमानैश् च तोमरैः ॥ Ram_3,21.20 // शक्तिभिः परिघैर् घोरैर् $ अतिमात्रैश् च कार्मुकैः & गदासिमुसलैर् वज्रैर् % गृहीतैर् भीमदर्शनैः ॥ Ram_3,21.21 // राक्षसानां सुघोराणां $ सहस्राणि चतुर्दश & निर्यातानि जनस्थानात् % खरचित्तानुवर्तिनाम् ॥ Ram_3,21.22 // तांस् त्व् अभिद्रवतो दृष्ट्वा $ राक्षसान् भीमविक्रमान् & खरस्यापि रथः किंचिज् % जगाम तदनन्तरम् ॥ Ram_3,21.23 // ततस् tä शबलान् अश्वांस् $ taptakäcanabhÆ«itÃn & खरस्य मतम् आज्ञाय % सारथिः समचोदयत् ॥ Ram_3,21.24 // स चोदितो रथः शीघ्रं $ खरस्य रिपुघातिनः & शब्देनापूरयाम् आस % दिशः प्रतिदिशस् तथा ॥ Ram_3,21.25 // प्रवृद्धमन्युस् तु खरः खरस्वनो $ रिपोर् वधार्थं त्वरितो यथान्तकः & अचूचुदत् सारथिम् उन्नदन् पुनर् % महाबलो मेघ इवाश्मवर्षवान् ॥ Ram_3,21.26 // तत् प्रयातं बलं घोरम् $ अशिवं शोणितोदकम् & अभ्यवर्षन् महामेघस् % तुमुलो गर्दभारुणः ॥ Ram_3,22.1 ॥ निपेतुस् तुरगास् तस्य $ रथयुक्ता महाजवाः & समे पुष्पचिते देशे % राजमार्गे यदृच्छया ॥ Ram_3,22.2 ॥ श्यामं रुधिरपर्यन्तं $ बभूव परिवेषणम् & अलातचक्रप्रतिमं % प्रतिगृह्य दिवाकरम् ॥ Ram_3,22.3 ॥ ततो ध्वजम् उपागम्य $ हेमदण्डं समुच्छ्रितम् & समाक्रम्य महाकायस् % तस्थौ गृध्रः सुदारुणः ॥ Ram_3,22.4 ॥ जनस्थानसमीपे च $ समाक्रम्य खरस्वनाः & विस्वरान् विविधांश् चक्रुर् % मांसादा मृगपक्षिणः ॥ Ram_3,22.5 ॥ व्याजह्रुश् च प्रदीप्तायां $ दिशि वै भैरवस्वनम् & अशिवं यातुधानानां % शिवा घोरा महास्वनाः ॥ Ram_3,22.6 ॥ प्रभिन्नगिरिसंकाशास् $ तोयशोषितधारिणः & आकाशं तद् अनाकाशं % चक्रुर् भीमा बलाहकाः ॥ Ram_3,22.7 ॥ बभूव तिमिरं घोरम् $ उद्धतं रोमहर्षणम् & दिशो वा विदिशो वापि % सुव्यक्तं न चकाशिरे ॥ Ram_3,22.8 ॥ क्षतजार्द्रसवर्णाभा $ संध्याकालं विना बभौ & खरस्याभिमुखं नेदुस् % तदा घोरा मृगाः खगाः ॥ Ram_3,22.9 ॥ नित्याशिवकरा युद्धे $ शिवा घोरनिदर्शनाः & नेदुर् बलस्याभिमुखं % ज्वालोद्गारिभिर् आननैः ॥ Ram_3,22.10 // कबन्धः परिघाभासो $ दृश्यते भास्करान्तिके & जग्राह सूर्यं स्वर्भानुर् % अपर्वणि महाग्रहः ॥ Ram_3,22.11 // प्रवाति मारुतः शीघ्रं $ निष्प्रभो ऽभूद् दिवाकरः & उत्पेतुश् च विना रात्रिं % ताराः खद्योतसप्रभाः ॥ Ram_3,22.12 // संलीनमीनविहगा $ नलिन्यः पुष्पपङ्कजाः & तस्मिन् क्षणे बभूवुश् च % विना पुष्पफलैर् द्रुमाः ॥ Ram_3,22.13 // उद्धूतश् च विना वातं $ रेणुर् जलधरारुणः & वीचीकूचीति वाश्यन्तो % बभूवुस् तत्र सारिकाः ॥ Ram_3,22.14 // उल्काश् चापि सनिर्घोषा $ निपेतुर् घोरदर्शनाः & प्रचचाल मही चापि % सशैलवनकानना ॥ Ram_3,22.15 // खरस्य च रथस्थस्य $ नर्दमानस्य धीमतः & प्राकम्पत भुजः सव्यः % खरश् चास्यावसज्जत ॥ Ram_3,22.16 // सास्रा संपद्यते दृष्टिः $ पश्यमानस्य सर्वतः & ललाटे च रुजा जाता % न च मोहान् न्यवर्तत ॥ Ram_3,22.17 // तान् समीक्ष्य महोत्पातान् $ उत्थितान् रोमहर्षणान् & अब्रवीद् राक्षसान् सर्वान् % प्रहसन् स खरस् तदा ॥ Ram_3,22.18 // महोत्पातान् इमान् सर्वान् $ उत्थितान् घोरदर्शनान् & न चिन्तयाम्य् अहं वीर्याद् % बलवान् दुर्बलान् इव ॥ Ram_3,22.19 // तारा अपि शरैस् तीक्ष्णैः $ पातयेयं नभस्तलात् & मृत्युं मरणधर्मेण % संक्रुद्धो योजयाम्य् अहम् ॥ Ram_3,22.20 // राघवं तं बलोत्सिक्तं $ भ्रातरं चापि लक्ष्मणम् & अहत्वा सायकैस् तीक्ष्णैर् % नोपावर्तितुम् उत्सहे ॥ Ram_3,22.21 // सकामा भगिनी मे ऽस्तु $ पीत्वा तु रुधिरं तयोः & यन्निमित्तं तु रामस्य % लक्ष्मणस्य विपर्ययः ॥ Ram_3,22.22 // न क्वचित् प्राप्तपूर्वो मे $ संयुगेषु पराजयः & युष्माकम् एतत् प्रत्यक्षं % नानृतं कथयाम्य् अहम् ॥ Ram_3,22.23 // देवराजम् अपि क्रुद्धो $ मत्तैरावतयायिनम् & वज्रहस्तं रणे हन्यां % किं पुनस् तौ च मानुषौ ॥ Ram_3,22.24 // सा तस्य गर्जितं श्रुत्वा $ राक्षसस्य महाचमूः & प्रहर्षम् अतुलं लेभे % मृत्युपाशावपाशिता ॥ Ram_3,22.25 // समेयुश् च महात्मानो $ युद्धदर्शनकाङ्क्षिणः & ऋषयो देवगन्धर्वाः % सिद्धाश् च सह चारणैः ॥ Ram_3,22.26 // समेत्य चोचुः सहितास् $ ते ऽन्योन्यं पुण्यकर्मणः & स्वस्ति गोब्राह्मणेभ्यो ऽस्तु % लोकानां ये च संमताः ॥ Ram_3,22.27 // जयतां राघवो युद्धे $ पौलस्त्यान् रजनीचरान् & चक्रहस्तो यथा युद्धे % सर्वान् असुरपुंगवान् ॥ Ram_3,22.28 // एतच् चान्यच् च बहुशो $ ब्रुवाणाः परमर्षयः & ददृशुर् वाहिनीं तेषां % राक्षसानां गतायुषाम् ॥ Ram_3,22.29 // रथेन तु खरो वेगात् $ सैन्यस्याग्राद् विनिःसृतः & तं दृष्ट्वा राक्षसं भूयो % राक्षसाश् च विनिःसृताः ॥ Ram_3,22.30 // श्येनगामी पृथुग्रीवो $ यज्ञशत्रुर् विहंगमः & दुर्जयः करवीराक्षः % परुषः कालकार्मुकः ॥ Ram_3,22.31 // मेघमाली महामाली $ सर्पास्यो रुधिराशनः & द्वादशैते महावीर्याः % प्रतस्थुर् अभितः खरम् ॥ Ram_3,22.32 // महाकपालः स्थूलाक्षः $ प्रमाथी त्रिशिरास् तथा & चत्वार एते सेनाग्र्या % दूषणं पृष्ठतो ऽन्वयुः ॥ Ram_3,22.33 // सा भीमवेगा समराभिकामा $ सुदारुणा राक्षसवीरसेना & तौ राजपुत्रौ सहसाभ्युपेता % माला ग्रहाणाम् इव चन्द्रसूर्यौ ॥ Ram_3,22.34 // आश्रमं प्रतियाते तु $ खरे खरपराक्रमे & तान् एवउत्पातिकान् रामः % सह भ्रात्रा ददर्श ह ॥ Ram_3,23.1 ॥ तान् उत्पातान् महाघोरान् $ उत्थितान् रोमहर्षणान् & प्रजानाम् अहितान् दृष्ट्वा % वाक्यं लक्ष्मणम् अब्रवीत् ॥ Ram_3,23.2 ॥ इमान् पश्य महाबाहो $ सर्वभूतापहारिणः & समुत्थितान् महोत्पातान् % संहर्तुं सर्वराक्षसान् ॥ Ram_3,23.3 ॥ अमी रुधिरधारास् तु $ विसृजन्तः खरस्वनान् & व्योम्नि मेघा विवर्तन्ते % परुषा गर्दभारुणाः ॥ Ram_3,23.4 ॥ सधूमाश् च शराः सर्वे $ मम युद्धाभिनन्दिनः & रुक्मपृष्ठानि चापानि % विवेष्टन्ते च लक्ष्मण ॥ Ram_3,23.5 ॥ यादृशा इह कूजन्ति $ पक्षिणो वनचारिणः & अग्रतो नो भयं प्राप्तं % संशयो जीवितस्य च ॥ Ram_3,23.6 ॥ सम्प्रहारस् तु सुमहान् $ भविष्यति न संशयः & अयम् आख्याति मे बाहुः % स्फुरमाणो मुहुर् मुहुः ॥ Ram_3,23.7 ॥ संनिकर्षे तु नः शूर $ जयं शत्रोः पराजयम् & सुप्रभं च प्रसन्नं च % तव वक्त्रं हि लक्ष्यते ॥ Ram_3,23.8 ॥ उद्यतानां हि युद्धार्थं $ येषां भवति लक्ष्मणः & निष्प्रभं वदनं तेषां % भवत्य् आयुःपरिक्षयः ॥ Ram_3,23.9 ॥ अनागतविधानं तु $ कर्तव्यं शुभम् इच्छता & आपदं शङ्कमानेन % पुरुषेण विपश्चिता ॥ Ram_3,23.10 // तस्माद् गृहीत्वा वैदेहीं $ शरपाणिर् धनुर्धरः & गुहाम् आश्रय शैलस्य % दुर्गां पादपसंकुलाम् ॥ Ram_3,23.11 // प्रतिकूलितुम् इच्छामि $ न हि वाक्यम् इदं त्वया & शापितो मम पादाभ्यां % गम्यतां वत्स माचिरम् ॥ Ram_3,23.12 // एवम् उक्तस् तु रामेण $ लक्ष्मणः सह सीतया & शरान् आदाय चापं च % गुहां दुर्गां समाश्रयत् ॥ Ram_3,23.13 // तस्मिन् प्रविष्टे तु गुहां $ लक्ष्मणे सह सीतया & हन्त निर्युक्तम् इत्य् उक्त्वा % रामः कवचम् आविशत् ॥ Ram_3,23.14 // स तेनाग्निनिकाशेन $ कवचेन विभूषितः & बभूव रामस् तिमिरे % विधूमो ऽग्निर् इवोत्थितः ॥ Ram_3,23.15 // स चापम् उद्यम्य महच् $ छरान् आदाय वीर्यवान् & बभूवावस्थितस् तत्र % ज्यास्वनैः पूरयन् दिशः ॥ Ram_3,23.16 // ततो देवाः सगन्धर्वाः $ सिद्धाश् च सह चारणैः & ऊचुः परमसंत्रस्ता % गुह्यकाश् च परस्परम् ॥ Ram_3,23.17 // चतुर्दश सहस्राणि $ रक्षसां भीमकर्मणाम् & एकश् च रामो धर्मात्मा % कथं युद्धं भविष्यति ॥ Ram_3,23.18 // ततो गम्भीरनिर्ह्रादं $ घोरवर्मायुधध्वजम् & अनीकं यातुधानानां % समन्तात् प्रत्यदृश्यत ॥ Ram_3,23.19 // सिंहनादं विसृजताम् $ अन्योन्यम् अभिगर्जताम् & चापानि विस्फारयतां % जृम्भतां चाप्य् अभीक्ष्णशः ॥ Ram_3,23.20 // विप्रघुष्टस्वनानां च $ दुन्दुभींश् चापि निघ्नताम् & तेषां सुतुमुलः शब्दः % पूरयामास तद् वनम् ॥ Ram_3,23.21 // तेन शब्देन वित्रस्ताः $ श्वापदा वनचारिणः & दुद्रुवुर् यत्र निःशब्दं % पृष्ठतो नावलोकयन् ॥ Ram_3,23.22 // तत् त्व् अनीकं महावेगं $ रामं समुपसर्पत & धृतनानाप्रहरणं % गम्भीरं सागरोपमम् ॥ Ram_3,23.23 // रामो ऽपि चारयंश् चक्षुः $ सर्वतो रणपण्डितः & ददर्श खरसैन्यं तद् % युद्धाभिमुखम् उद्यतम् ॥ Ram_3,23.24 // वितत्य च धनुर् भीमं $ तूण्याश् चोद्धृत्य सायकान् & क्रोधम् आहारयत् तीव्रं % वधार्थं सर्वरक्षसाम् ॥ Ram_3,23.25 // दुष्प्रेक्ष्यः सो ऽभवत् क्रुद्धो $ युगान्ताग्निर् इव ज्वलन् & तं दृष्ट्वा तेजसाविष्टं % प्राव्यथन् वनदेवताः ॥ Ram_3,23.26 // तस्य क्रुद्धस्य रूपं तु $ रामस्य ददृशे तदा & दक्षस्येव क्रतुं हन्तुम् % उद्यतस्य पिनाकिनः ॥ Ram_3,23.27 // अवष्टब्धधनुं रामं $ क्रुद्धं च रिपुघातिनम् & ददर्शाश्रमम् आगम्य % खरः सह पुरःसरैः ॥ Ram_3,24.1 ॥ तं दृष्ट्वा सगुणं चापम् $ उद्यम्य खरनिःस्वनम् & रामस्याभिमुखं सूतं % चोद्यताम् इत्य् अचोदयत् ॥ Ram_3,24.2 ॥ स खरस्याज्ञया सूतस् $ तुरगान् समचोदयत् & यत्र रामो महाबाहुर् % एको धुन्वन् धनुः स्थितः ॥ Ram_3,24.3 ॥ तं तु निष्पतितं दृष्ट्वा $ सर्वे ते रजनीचराः & नर्दमाना महानादं % सचिवाः पर्यवारयन् ॥ Ram_3,24.4 ॥ स तेषां यातुधानानां $ मध्ये रतो गतः खरः & बभूव मध्ये ताराणां % लोहिताङ्ग इवोदितः ॥ Ram_3,24.5 ॥ ततस् तं भीमधन्वानं $ क्रुद्धाः सर्वे निशाचराः & रामं नानाविधैः शस्त्रैर् % अभ्यवर्षन्त दुर्जयम् ॥ Ram_3,24.6 ॥ मुद्गरैर् आयसैः शूलैः $ प्रासैः खड्गैः परश्वधैः & राक्षसाः समरे रामं % निजघ्नू रोषतत्पराः ॥ Ram_3,24.7 ॥ ते बलाहकसंकाशा $ महानादा महाबलाः & अभ्यधावन्त काकुत्स्थं % रामं युद्धे जिघांसवः ॥ Ram_3,24.8 ॥ ते रामे शरवर्षाणि $ व्यसृजन् रक्षसां गुणाः & शैलेन्द्रम् इव धाराभिर् % वर्षमाणा बलाहकाः ॥ Ram_3,24.9 ॥ स तैः परिवृतो घोरै $ राघवो रक्षसां गणैः & तिथिष्व् इव महादेवो % वृतः पारिषदां गणैः ॥ Ram_3,24.10 // तानि मुक्तानि शस्त्राणि $ यातुधानैः स राघवः & प्रतिजग्राह विशिखैर् % नद्योघान् इव सागरः ॥ Ram_3,24.11 // स तैः प्रहरणैर् घोरैर् $ भिन्नगात्रो न विव्यथे & रामः प्रदीप्तैर् बहुभिर् % वज्रैर् इव महाचलः ॥ Ram_3,24.12 // स विद्धः क्षतजादिग्धः $ सर्वगात्रेषु राघवः & बभूव रामः संध्याभ्रैर् % दिवाकर इवावृतः ॥ Ram_3,24.13 // विषेदुर् देवगन्धर्वाः $ सिद्धाश् च परमर्षयः & एकं सहस्रैर् बहुभिस् % तदा दृष्ट्वा समावृतम् ॥ Ram_3,24.14 // ततो रामः सुसंक्रुद्धो $ मण्डलीकृतकार्मुकः & ससर्ज निशितान् bÃïä % शतशो ऽथ सहस्रशः ॥ Ram_3,24.15 // दुरावारान् दुर्विषहान् $ कालपाशोपमान् रणे & मुमोच लीलया रामः % कङ्कपत्त्रान् अजिह्मगान् ॥ Ram_3,24.16 // ते शराः शत्रुसैन्येषु $ मुक्ता रामेण लीलया & आददू रक्षसां प्राणान् % पाशाः कालकृता इव ॥ Ram_3,24.17 // भित्त्वा राक्षसदेहांस् तांस् $ ते शरा रुधिराप्लुताः & अन्तरिक्षगता रेजुर् % दीप्ताग्निसमतेजसः ॥ Ram_3,24.18 // असंख्येयास् तु रामस्य $ सायकाश् चापमण्डलात् & विनिष्पेतुर् अतीवोग्रा % रक्षःप्राणापहारिणः ॥ Ram_3,24.19 // तैर् धनूंषि ध्वजाग्राणि $ वर्माणि च शिरांसि च & बहून् सहस्ताभरणान् % ऊरून् करिकरोपमान् ॥ Ram_3,24.20 // ततो नालीकनाराचैस् $ तीक्ष्णाग्रैश् च विकर्णिभिः & भीमम् आर्तस्वरं चक्रुर् % भिद्यमाना निशाचराः ॥ Ram_3,24.21 // तत् सैन्यं निशितैर् बाणैर् $ अर्दितं मर्मभेदिभिः & रामेण न सुखं लेभे % शुष्कं वनम् इवाग्निना ॥ Ram_3,24.22 // केचिद् भीमबलाः शूराः $ शूलान् खड्गान् परश्वधान् & चिक्षिपुः परमक्रुद्धा % रामाय रजनीचराः ॥ Ram_3,24.23 // तानि बाणैर् महाबाहुः $ शस्त्राण्य् आवार्य राघवः & जहार समरे प्राणांश् % चिछेद च शिरोधरान् ॥ Ram_3,24.24 // अवशिष्टाश् च ये तत्र $ विषण्णाश् च निशाचराः & खरम् एवाभ्यधावन्त % शरणार्थं शरार्दिताः ॥ Ram_3,24.25 // तान् सर्वान् पुनर् आदाय $ समाश्वास्य च दूषणः & अभ्यधावत काकुत्स्थं % क्रुद्धो रुद्रम् इवान्तकः ॥ Ram_3,24.26 // निवृत्तास् तु पुनः सर्वे $ दूषणाश्रयनिर्भयाः & रामम् एवाभ्यधावन्त % सालतालशिलायुधाः ॥ Ram_3,24.27 // तद् बभूवाद्भुतं युद्धं $ तुमुलं रोमहर्षणम् & रामस्यास्य महाघोरं % पुनस् तेषां च रक्षसाम् ॥ Ram_3,24.28 // तद् द्रुमाणां शिलानां च $ वर्षं प्राणहरं महत् & प्रतिजग्राह धर्मात्मा % राघवस् तीक्ष्णसायकैः ॥ Ram_3,25.1 ॥ प्रतिगृह्य च तद् वरं $ निमीलित इवर्षभः & रामः क्रोधं परं भेजे % वधार्थं सर्वरक्षसाम् ॥ Ram_3,25.2 ॥ ततः क्रोधसमाविष्टः $ प्रदीप्त इव तेजसा & शरैर् अभ्यकिरत् सैन्यं % सर्वतः सहदूषणम् ॥ Ram_3,25.3 ॥ ततः सेनापतिः क्रुद्धो $ दूषणः शत्रुदूषणः & जग्राह गिरिशृङ्गाभं % परिघं रोमहर्षणम् ॥ Ram_3,25.4 ॥ वेष्टितं käcanai÷ पट्टैर् $ देवसैन्याभिमर्दनम् & आयसैः शङ्कुभिस् तीक्ष्णैः % कीर्णं परवसोक्षितम् ॥ Ram_3,25.5 ॥ वज्राशनिसमस्पर्शं $ परगोपुरदारणम् & तं महोरगसंकाशं % प्रगृह्य परिघं रणे \ दूषणो ऽभ्यपतद् रामं # क्रूरकर्मा निशाचरः ॥ Ram_3,25.6 ॥ तस्याभिपतमानस्य $ दूषणस्य स राघवः & द्वाभ्यां शराभ्यां चिछेद % सहस्ताभरणौ भुजौ ॥ Ram_3,25.7 ॥ भ्रष्टस् तस्य महाकायः $ पपात रणमूर्धनि & परिघश् छिन्नहस्तस्य % शक्रध्वज इवाग्रतः ॥ Ram_3,25.8 ॥ स कराभ्यां विकीर्णाभ्यां $ पपात भुवि दूषणः & विषाणाभ्यां विशीर्णाभ्यां % मनस्वीव महागजः ॥ Ram_3,25.9 ॥ दृष्ट्वा तं पतितं भूमौ $ दूषणं निहतं रणे & साधु साध्व् इति काकुत्स्थं % सर्वभूतान्य् अपूजयन् ॥ Ram_3,25.10 // एतस्मिन्न् अन्तरे क्रुद्धास् $ त्रयः सेनाग्रयायिनः & संहत्याभ्यद्रवन् रामं % मृत्युपाशावपाशिताः \ महाकपालः स्थूलाक्षः # प्रमाथी च महाबलः ॥ Ram_3,25.11 // महाकपालो विपुलं $ शूलम् उद्यम्य राक्षसः & स्थूलाक्षः पट्टिशं गृह्य % प्रमाथी च परश्वधम् ॥ Ram_3,25.12 // दृष्ट्वैवापततस् तांस् तु $ राघवः सायकैः शितैः & तीक्ष्णाग्रैः प्रतिजग्राह % सम्प्राप्तान् अतिथीन् इव ॥ Ram_3,25.13 // महाकपालस्य शिरश् $ चिछेद रघुनन्दनः & असंख्येयैस् तु बाणौघैः % प्रममाथ प्रमाथिनम् ॥ Ram_3,25.14 // स्थूलाक्षस्याक्षिणी तीक्ष्णैः $ पूरयामास सायकैः & स पपात हतो भूमौ % विटपीव महाद्रुमः ॥ Ram_3,25.15 // ततः पावकसंकाशैर् $ हेमवज्रविभूषितैः & जघनशेषं तेजस्वी % तस्य सैन्यस्य सायकैः ॥ Ram_3,25.16 // ते रुक्मपुङ्खा विशिखाः $ सधूमा इव पावकाः & निजघ्नुस् तानि रक्षांसि % वज्रा इव महाद्रुमान् ॥ Ram_3,25.17 // रक्षसां तु शतं रामः $ शतेनैकेन कर्णिना & सहस्रं च सहस्रेण % जघान रणमूर्धनि ॥ Ram_3,25.18 // तैर् भिन्नवर्माभरणाश् $ छिन्नभिन्नशरासनाः & निपेतुः शोणितादिग्धा % धरण्यां रजनीचराः ॥ Ram_3,25.19 // तैर् मुक्तकेशैः समरे $ पतितैः शोणितोक्षितैः & आस्तीर्णा वसुधा कृत्स्ना % महावेदिः कुशैर् इव ॥ Ram_3,25.20 // क्षणेन तु महाघोरं $ वनं निहतराक्षसम् & बभूव निरयप्रख्यं % मांसशोणितकर्दमम् ॥ Ram_3,25.21 // चतुर्दश सहस्राणि $ रक्षसां भीमकर्मणाम् & हतान्य् एकेन रामेण % मानुषेण पदातिना ॥ Ram_3,25.22 // तस्य सैन्यस्य सर्वस्य $ खरः शेषो महारथः & राक्षसस् त्रिशिराश् चैव % रामश् च रिपुसूदनः ॥ Ram_3,25.23 // ततस् तु तद् भीमबलं महाहवे $ समीक्ष्य रामेण हतं बलीयसा & रथेन रामं महता खरस् ततः % समाससादेन्द्र इवोद्यताशनिः ॥ Ram_3,25.24 // खरं तु रामाभिमुखं $ प्रयान्तं वाहिनीपतिः & राक्षसस् त्रिशिरा नाम % संनिपत्येदम् अब्रवीत् ॥ Ram_3,26.1 ॥ मां नियोजय विक्रान्त $ संनिवर्तस्व साहसात् & पश्य रामं महाबाहुं % संयुगे विनिपातितम् ॥ Ram_3,26.2 ॥ प्रतिजानामि ते सत्यम् $ आयुधं चाहम् आलभे & यथा रामं वधिष्यामि % वधार्हं सर्वरक्षसाम् ॥ Ram_3,26.3 ॥ अहं वास्य रणे मृत्युर् $ एष वा समरे मम & विनिवर्त्य रणोत्साहं % मुहूर्तं प्राश्निको भव ॥ Ram_3,26.4 ॥ प्रहृष्टो वा हते रामे $ जनस्थानं प्रयास्यसि & मयि वा निहते रामं % संयुगायोपयास्यसि ॥ Ram_3,26.5 ॥ खरस् त्रिशिरसा तेन $ मृत्युलोभात् प्रसादितः & गच्छ युध्येत्य् अनुज्ञातो % राघवाभिमुखो ययौ ॥ Ram_3,26.6 ॥ त्रिशिराश् च रथेनैव $ वाजियुक्तेन भास्वता & अभ्यद्रवद् रणे रामं % त्रिशृङ्ग इव पर्वतः ॥ Ram_3,26.7 ॥ शरधारासमूहान् स $ महामेघ इवोत्सृजन् & व्यसृजत् सदृशं नादं % जलार्द्रस्येव दुन्दुभेः ॥ Ram_3,26.8 ॥ आगच्छन्तं त्रिशिरसं $ राक्षसं प्रेक्ष्य राघवः & धनुषा प्रतिजग्राह % विधुन्वन् sÃyakä शितान् ॥ Ram_3,26.9 ॥ स सम्प्रहारस् तुमुलो $ रामत्रिशिरसोर् महान् & बभूवातीव बलिनोः % सिंहकुञ्जरयोर् इव ॥ Ram_3,26.10 // ततस् त्रिशिरसा बाणैर् $ ललाटे tìitas त्रिभिः & अमर्षी कुपितो रामः % संरब्धम् इदम् अब्रवीत् ॥ Ram_3,26.11 // अहो विक्रमशूरस्य $ राक्षसस्येदृशं बलम् & पुष्पैर् इव शरैर् यस्य % ललाटे ऽस्मि परिक्षतः \ ममापि प्रतिगृह्णीष्व # शरांश् चापगुणच्युतान् ॥ Ram_3,26.12 // एवम् उक्त्वा तु संरब्धः $ शरान् आशीविषोपमान् & त्रिशिरोवक्षसि क्रुद्धो % निजघान चतुर्दश ॥ Ram_3,26.13 // चतुर्भिस् तुरगान् अस्य $ शरैः संनतपर्वभिः & न्यपातयत तेजस्वी % चतुरस् तस्य वाजिनः ॥ Ram_3,26.14 // अष्टभिः सायकैः सूतं $ रथोपस्थे न्यपातयत् & रामश् चिछेद बाणेन % ध्वजं चास्य समुच्छ्रितम् ॥ Ram_3,26.15 // ततो हतरथात् तस्माद् $ उत्पतन्तं निशाचरम् & बिभेद रामस् तं बाणैर् % हृदये सो ऽभवज् जडः ॥ Ram_3,26.16 // सायकैश् चाप्रमेयात्मा $ सामर्षस् तस्य रक्षसः & शिरांस्य् अपातयत् त्रीणि % वेगवद्भिस् त्रिभिः शतैः ॥ Ram_3,26.17 // स भूमौ शोणितोद्गारी $ rÃmabÃïÃbhipŬita÷ & न्यपतत् पतितैः पूर्वं % स्वशिरोभिर् निशाचरः ॥ Ram_3,26.18 // हतशेषास् ततो भग्ना $ राक्षसाः खरसंश्रयाः & द्रवन्ति स्म न तिष्ठन्ति % व्याघ्रत्रस्ता मृगा इव ॥ Ram_3,26.19 // तान् खरो द्रवतो दृष्ट्वा $ निवर्त्य रुषितः स्वयम् & रामम् एवाभिदुद्राव % राहुश् चन्द्रमसं यथा ॥ Ram_3,26.20 // निहतं दूषणं दृष्ट्वा $ रणे त्रिशिरसा सह & खरस्याप्य् अभवत् त्रासो % दृष्ट्वा रामस्य विक्रमम् ॥ Ram_3,27.1 ॥ स दृष्ट्वा राक्षसं सैन्यम् $ अविषह्यं महाबलम् & हतम् एकेन रामेण % दूषणस् त्रिशिरा अपि ॥ Ram_3,27.2 ॥ तद् बलं हतभूयिष्ठं $ विमनाः प्रेक्ष्य राक्षसः & आससाद खरो रामं % नमुचिर् वासवं यथा ॥ Ram_3,27.3 ॥ विकृष्य बलवच् चापं $ नाराचान् रक्तभोजनान् & खरश् चिक्षेप रामाय % क्रुद्धान् आशीविषान् इव ॥ Ram_3,27.4 ॥ ज्यां विधुन्वन् सुबहुशः $ शिक्षयास्त्राणि दर्शयन् & चचार समरे mÃrgä % शरै रथगतः खरः ॥ Ram_3,27.5 ॥ स सर्वाश् च दिशो बाणैः $ प्रदिशश् च महारथः & पूरयामास तं दृष्ट्वा % रामो ऽपि सुमहद् धनुः ॥ Ram_3,27.6 ॥ स सायकैर् दुर्विषहैः $ सस्फुलिङ्गैर् इवाग्निभिः & नभश् चकाराविवरं % पर्जन्य इव वृष्टिभिः ॥ Ram_3,27.7 ॥ तद् बभूव शितैर् बाणैः $ खररामविसर्जितैः & पर्याकाशम् अनाकाशं % सर्वतः शरसंकुलम् ॥ Ram_3,27.8 ॥ शरजालावृतः सूर्यो $ न तदा स्म प्रकाशते & अन्योन्यवधसंरम्भाद् % उभयोः सम्प्रयुध्यतोः ॥ Ram_3,27.9 ॥ ततो नालीकनाराचैस् $ तीक्ष्णाग्रैश् च विकर्णिभिः & आजघान रणे रामं % तोत्रैर् इव महाद्विपम् ॥ Ram_3,27.10 // तं रथस्थं धनुष्पाणिं $ राक्षसं पर्यवस्थितम् & ददृशुः सर्वभूतानि % पाशहस्तम् इवान्तकम् ॥ Ram_3,27.11 // तं सिंहम् इव विक्रान्तं $ सिंहविक्रान्तगामिनम् & दृष्ट्वा नोद्विजते रामः % सिंहः क्षुद्रमृगं यथा ॥ Ram_3,27.12 // ततः सूर्यनिकाशेन $ रथेन महता खरः & आससाद रणे रामं % पतंग इव पावकम् ॥ Ram_3,27.13 // ततो ऽस्य सशरं चापं $ मुष्टिदेशे महात्मनः & खरश् चिछेद रामस्य % दर्शयन् पाणिलाघवम् ॥ Ram_3,27.14 // स पुनस् त्व् अपरान् सप्त $ शरान् आदाय वर्मणि & निजघान रणे क्रुद्धः % शक्राशनिसमप्रभान् ॥ Ram_3,27.15 // ततस् तत् प्रहतं बाणैः $ खरमुक्तैः सुपर्वभिः & पपात कवचं भूमौ % रामस्यादित्यवर्चसः ॥ Ram_3,27.16 // स शरैर् अर्पितः क्रुद्धः $ सर्वगात्रेषु राघवः & रराज समरे रामो % विधूमो ऽग्निर् इव ज्वलन् ॥ Ram_3,27.17 // ततो गम्भीरनिर्ह्रादं $ रामः शत्रुनिबर्हणः & चकारान्ताय स रिपोः % सज्यम् अन्यन् महद् धनुः ॥ Ram_3,27.18 // सुमहद् वैष्णवं यत् तद् $ अतिसृष्टं महर्षिणा & वरं तद् धनुर् उद्यम्य % खरं समभिधावत ॥ Ram_3,27.19 // ततः कनकपुङ्खैस् तु $ शरैः संनतपर्वभिः & चिछेद रामः संक्रुद्धः % खरस्य समरे ध्वजम् ॥ Ram_3,27.20 // स दर्शनीयो बहुधा $ विच्छिन्नः käcano ध्वजः & जगाम धरणीं सूर्यो % देवतानाम् इवाज्ञया ॥ Ram_3,27.21 // तं चतुर्भिः खरः क्रुद्धो $ रामं गात्रेषु मार्गणैः & विव्याध हृदि मर्मज्ञो % मातंगम् इव तोमरैः ॥ Ram_3,27.22 // स रामो बहुभिर् बाणैः $ खरकार्मुकनिःसृतैः & विद्धो रुधिरसिक्ताङ्गो % बभूव रुषितो भृशम् ॥ Ram_3,27.23 // स धनुर् धन्विनां श्रेष्ठः $ प्रगृह्य परमाहवे & मुमोच परमेष्वासः % ष शरान् अभिलक्षितान् ॥ Ram_3,27.24 // शिरस्य् एकेन बाणेन $ द्वाभ्यां बाह्वोर् अथार्पयत् & त्रिभिश् चन्द्रार्धवक्त्रैश् च % वक्षस्य् अभिजघान ह ॥ Ram_3,27.25 // ततः पश्चान् महातेजा $ नाराचान् भास्करोपमान् & जिघांसू राक्षसं क्रुद्धस् % त्रयोदश शिलाशितान् ॥ Ram_3,27.26 // ततो ऽस्य युगम् एकेन $ चतुर्भिश् चतुरो हयान् & षष्ठेन च शिरः संख्ये % चिछेद खरसारथेः ॥ Ram_3,27.27 // त्रिभिस् त्रिवेणुं बलवान् $ द्वाभ्याम् अक्षं महाबलः & द्वादशेन तु बाणेन % खरस्य सशरं धनुः ॥ Ram_3,27.28*1 // छित्त्वा वज्रनिकाशेन $ राघवः प्रहसन्न् इव & त्रयोदशेनेन्द्रसमो % बिभेद समरे खरम् ॥ Ram_3,27.28*2 // प्रभग्नधन्वा विरथो $ हताश्वो हतसारथिः & गदापाणिर् अवप्लुत्य % तस्थौ भूमौ खरस् तदा ॥ Ram_3,27.29 // तत् कर्म रामस्य महारथस्य $ समेत्य देवाश् च महर्षयश् च & अपूजयन् präjalaya÷ प्रहृष्टास् % तदा विमानाग्रगताः समेताः ॥ Ram_3,27.30 // खरं तु विरथं रामो $ गदापाणिम् अवस्थितम् & मृदुपूर्वं महातेजाः % परुषं वाक्यम् अब्रवीत् ॥ Ram_3,28.1 ॥ गजाश्वरथसम्बाधे $ बले महति तिष्ठता & कृतं सुदारुणं कर्म % सर्वलोकजुगुप्सितम् ॥ Ram_3,28.2 ॥ उद्वेजनीयो भूतानां $ नृशंसः पापकर्मकृत् & त्रयाणाम् अपि लोकानाम् % ईश्वरो ऽपि न तिष्ठति ॥ Ram_3,28.3 ॥ कर्म लोकविरुद्धं तु $ कुर्वाणं क्षणदाचर & तीक्ष्णं सर्वजनो हन्ति % सर्पं दुष्टम् इवागतम् ॥ Ram_3,28.4 ॥ लोभात् पापानि कुर्वाणः $ कामाद् वा यो न बुध्यते & भ्रष्टः पश्यति तस्यान्तं % ब्राह्मणी करकाद् इव ॥ Ram_3,28.5 ॥ वसतो दण्डकारण्ये $ तापसान् धर्मचारिणः & किं नु हत्वा महाभागान् % फलं प्राप्स्यसि राक्षस ॥ Ram_3,28.6 ॥ न चिरं पापकर्माणः $ क्रूरा लोकजुगुप्सिताः & ऐश्वर्यं प्राप्य तिष्ठन्ति % शीर्णमूला इव द्रुमाः ॥ Ram_3,28.7 ॥ अवश्यं लभते कर्ता $ फलं पापस्य कर्मणः & घोरं पर्यागते काले % द्रुमः पुष्पम् इवार्तवम् ॥ Ram_3,28.8 ॥ नचिरात् प्राप्यते लोके $ पापानां कर्मणां फलम् & सविषाणाम् इवान्नानां % भुक्तानां क्षणदाचर ॥ Ram_3,28.9 ॥ पापम् आचरतां घोरं $ लोकस्याप्रियम् इच्छताम् & अहम् आसादितो राजा % प्राणान् हन्तुं निशाचर ॥ Ram_3,28.10 // अद्य हि त्वां मया मुक्ताः $ शराः käcanabhÆ«aïÃ÷ & विदार्य निपतिष्यन्ति % वल्मीकम् इव पन्नगाः ॥ Ram_3,28.11 // ये त्वया दण्डकारण्ये $ भक्षिता धर्मचारिणः & तान् अद्य निहतः संख्ये % ससैन्यो ऽनुगमिष्यसि ॥ Ram_3,28.12 // अद्य त्वां निहतं बाणैः $ पश्यन्तु परमर्षयः & निरयस्थं विमानस्था % ये त्वया हिंसिताः पुरा ॥ Ram_3,28.13 // प्रहर त्वं यथाकामं $ कुरु यत्नं कुलाधम & अद्य ते पातयिष्यामि % शिरस् तालफलं यथा ॥ Ram_3,28.14 // एवम् उक्तस् तु रामेण $ क्रुद्धः संरक्तलोचनः & प्रत्युवाच ततो रामं % प्रहसन् क्रोधमूर्छितः ॥ Ram_3,28.15 // प्राकृतान् राक्षसान् हत्वा $ युद्धे दशरथात्मज & आत्मना कथम् आत्मानम् % अप्रशस्यं प्रशंससि ॥ Ram_3,28.16 // विक्रान्ता बलवन्तो वा $ ये भवन्ति नरर्षभाः & कथयन्ति न ते किंचित् % तेजसा स्वेन गर्विताः ॥ Ram_3,28.17 // प्राकृतास् त्व् अकृतात्मानो $ लोके क्षत्रियपांसनाः & निरर्थकं विकत्थन्ते % यथा राम विकत्थसे ॥ Ram_3,28.18 // कुलं व्यपदिशन् वीरः $ समरे को ऽभिधास्यति & मृत्युकाले हि सम्प्राप्ते % स्वयम् अप्रस्तवे स्तवम् ॥ Ram_3,28.19 // सर्वथा तु लघुत्वं ते $ कत्थनेन विदर्शितम् & सुवर्णप्रतिरूपेण % तप्तेनेव कुशाग्निना ॥ Ram_3,28.20 // न तु माम् इह तिष्ठन्तं $ पश्यसि त्वं गदाधरम् & धराधरम् इवाकम्प्यं % पर्वतं धातुभिश् चितम् ॥ Ram_3,28.21 // पर्याप्तो ऽहं गदापाणिर् $ हन्तुं प्राणान् रणे तव & त्रयाणाम् अपि लोकानां % पाशहस्त इवान्तकः ॥ Ram_3,28.22 // कामं बह्व् अपि वक्तव्यं $ त्वयि वक्ष्यामि न त्व् अहम् & अस्तं गच्छेद्धि सविता % युद्धविघ्नस् ततो भवेत् ॥ Ram_3,28.23 // चतुर्दश सहस्राणि $ राक्षसानां हतानि ते & त्वद्विनाशात् करोम्य् अद्य % तेषाम् अश्रुप्रमार्जनम् ॥ Ram_3,28.24 // इत्य् उक्त्वा परमक्रुद्धस् $ तां गदां परमाङ्गदः & खरश् चिक्षेप रामाय % प्रदीप्ताम् अशनिं यथा ॥ Ram_3,28.25 // खरबाहुप्रमुक्ता सा $ प्रदीप्ता महती गदा & भस्म वृक्षांश् च गुल्मांश् च % कृत्वागात् तत्समीपतः ॥ Ram_3,28.26 // ताम् आपतन्तीं ज्वलितां $ मृत्युपाशोपमां गदाम् & अन्तरिक्षगतां रामश् % चिछेद बहुधा शरैः ॥ Ram_3,28.27 // सा विशीर्णा शरैर् भिन्ना $ पपात धरणीतले & गदामन्त्रौषधिबलैर् % व्यालीव विनिपातिता ॥ Ram_3,28.28 // भित्त्वा तु तां गदां बाणइ $ राघवो धर्मवत्सलः & स्मयमानः खरं वाक्यं % संरब्धम् इदम् अब्रवीत् ॥ Ram_3,29.1 ॥ एतत् ते बलसर्वस्वं $ दर्शितं राक्षसाधम & शक्तिहीनतरो मत्तो % वृथा त्वम् अवगर्जसि ॥ Ram_3,29.2 ॥ एषा बाणविनिर्भिन्ना $ गदा भूमितलं गता & अभिधानप्रगल्भस्य % तव प्रत्ययघातिनी ॥ Ram_3,29.3 ॥ यत् त्वयोक्तं विनष्टानाम् $ इदम् अश्रुप्रमार्जनम् & राक्षसानां करोमीति % मिथ्या तद् अपि ते वचः ॥ Ram_3,29.4 ॥ नीचस्य क्षुद्रशीलस्य $ मिथ्यावृत्तस्य रक्षसः & प्राणान् अपहरिष्यामि % गरुत्मान् अमृतं यथा ॥ Ram_3,29.5 ॥ अद्य ते भिन्नकण्ठस्य $ फेनबुद्बुदभूषितम् & विदारितस्य मद्बाणैर् % मही पास्यति शोणितम् ॥ Ram_3,29.6 ॥ पांसुरूषितसर्वाङ्गः $ स्रस्तन्यस्तभुजद्वयः & स्वप्स्यसे गां समाश्लिष्य % दुर्लभां प्रमदाम् इव ॥ Ram_3,29.7 ॥ प्रवृद्धनिद्रे शयिते $ त्वयि राक्षसपांसने & भविष्यन्त्य् अशरण्यानां % शरण्या दण्डका इमे ॥ Ram_3,29.8 ॥ जनस्थाने हतस्थाने $ तव राक्षस मच्छरैः & निर्भया विचरिष्यन्ति % सर्वतो मुनयो वने ॥ Ram_3,29.9 ॥ अद्य विप्रसरिष्यन्ति $ राक्षस्यो हतबान्धवाः & bëpÃrdravadanà दीना % भयाद् अन्यभयावहाः ॥ Ram_3,29.10 // अद्य शोकरसज्ञास् ता $ भविष्यन्ति निशाचर & अनुरूपकुलाः पत्न्यो % यासां त्वं पतिर् ईदृशः ॥ Ram_3,29.11 // नृशंसशील क्षुद्रात्मन् $ नित्यं ब्राह्मणकण्टक & त्वत्कृते शङ्कितैर् अग्नौ % मुनिभिः पात्यते हविः ॥ Ram_3,29.12 // तम् एवम् अभिसंरब्धं $ ब्रुवाणं राघवं रणे & खरो निर्भर्त्सयामास % रोषात् खरतरस्वनः ॥ Ram_3,29.13 // दृढं खल्व् अवलिप्तो ऽसि $ भयेष्व् अपि च निर्भयः & वाच्यावाच्यं ततो हि त्वं % मृत्युवश्यो न बुध्यसे ॥ Ram_3,29.14 // कालपाशपरिक्षिप्ता $ भवन्ति पुरुषा हि ये & कार्याकार्यं न जानन्ति % ते निरस्तषडिन्द्रियाः ॥ Ram_3,29.15 // एवम् उक्त्वा ततो रामं $ संरुध्य भ्रुकुटिं ततः & स ददर्श महासालम् % अविदूरे निशाचरः ॥ Ram_3,29.16 // रणे प्रहरणस्यार्थे $ सर्वतो ह्य् अवलोकयन् & स तम् उत्पाटयामास % संदृश्य दशनच्छदम् ॥ Ram_3,29.17 // तं समुत्क्षिप्य बाहुभ्यां $ विनर्दित्वा महाबलः & रामम् उद्दिश्य चिक्षेप % हतस् त्वम् इति चाब्रवीत् ॥ Ram_3,29.18 // तम् आपतन्तं बाणौघैश् $ छित्त्वा रामः प्रतापवान् & रोषम् आहारयत् तीव्रं % निहन्तुं समरे खरम् ॥ Ram_3,29.19 // जातस्वेदस् ततो रामो $ रोषाद् रक्तान्तलोचनः & निर्बिभेद सहस्रेण % बाणानां समरे खरम् ॥ Ram_3,29.20 // तस्य बाणान्तराद् रक्तं $ बहु सुस्राव फेनिलम् & गिरेः प्रस्रवणस्येव % तोयधारापरिस्रवः ॥ Ram_3,29.21 // विह्वलः स कृतो बाणैः $ खरो रामेण संयुगे & मत्तो रुधिरगन्धेन % तम् एवाभ्यद्रवद् द्रुतम् ॥ Ram_3,29.22 // तम् आपतन्तं संरब्धं $ कृतास्त्रो रुधिराप्लुतम् & अपासर्पत् प्रतिपदं % किंचित् त्वरितविक्रमः ॥ Ram_3,29.23 // ततः पावकसंकाशं $ वधाय समरे शरम् & खरस्य रामो जग्राह % ब्रह्मदण्डम् इवापरम् ॥ Ram_3,29.24 // स तद् दत्तं मघवता $ सुरराजेन धीमता & संदधे च स धर्मात्मा % मुमोच च खरं प्रति ॥ Ram_3,29.25 // स विमुक्तो महाबाणो $ निर्घातसमनिःस्वनः & रामेण धनुर् उद्यम्य % खरस्योरसि चापतत् ॥ Ram_3,29.26 // स पपात खरो भूमौ $ दह्यमानः शराग्निना & रुद्रेणैव विनिर्दग्धः % श्वेतारण्ये यथान्धकः ॥ Ram_3,29.27 // स वृत्र इव वज्रेण $ फेनेन नमुचिर् यथा & बलो वेन्द्राशनिहतो % निपपात हतः खरः ॥ Ram_3,29.28 // ततो राजर्षयः सर्वे $ संगताः परमर्षयः & सभाज्य मुदिता रामम् % इदं वचनम् अब्रुवन् ॥ Ram_3,29.29 // एतदर्थं महातेजा $ महेन्द्रः पाकशासनः & शरभङ्गाश्रमं पुण्यम् % आजगाम पुरंदरः ॥ Ram_3,29.30 // आनीतस् त्वम् इमं देशम् $ उपायेन महर्षिभिः & एषां वधार्थं क्रूराणां % रक्षसां पापकर्मणाम् ॥ Ram_3,29.31 // तद् इदं नः कृतं कार्यं $ त्वया दशरथात्मज & सुखं धर्मं चरिष्यन्ति % दण्डकेषु महर्षयः ॥ Ram_3,29.32 // एतस्मिन्न् अन्तरे वीरो $ लक्ष्मणः सह सीतया & गिरिदुर्गाद् विनिष्क्रम्य % संविवेशाश्रमं सुखी ॥ Ram_3,29.33 // ततो रामस् तु विजयी $ पूज्यमानो महर्षिभिः & प्रविवेशाश्रमं वीरो % लक्ष्मणेनाभिवादितः ॥ Ram_3,29.34 // तं दृष्ट्वा शत्रुहन्तारं $ महर्षीणां सुखावहम् & बभूव हृष्टा वैदेही % भर्तारं परिषस्वजे ॥ Ram_3,29.35 // ततः शूर्पणखा दृष्ट्वा $ सहस्राणि चतुर्दश & हतान्य् एकेन रामेण % रक्षसां भीमकर्मणाम् ॥ Ram_3,30.1 ॥ दूषणं च खरं चैव $ हतं त्रिशिरसं रणे & दृष्ट्वा पुनर् महानादं % ननाद जलदोपमा ॥ Ram_3,30.2 ॥ सा दृष्ट्वा कर्म रामस्य $ कृतम् अन्यैः सुदुष्करम् & जगाम परमोद्विग्ना % लङ्कां रावणपालिताम् ॥ Ram_3,30.3 ॥ सा ददर्श विमानाग्रे $ रावणं दीप्ततेजसम् & उपोपविष्टं सचिवैर् % मरुद्भिर् इव वासवम् ॥ Ram_3,30.4 ॥ आसीनं सूर्यसंकाशे $ käcane परमासने & रुक्मवेदिगतं प्राज्यं % ज्वलन्तम् इव पावकम् ॥ Ram_3,30.5 ॥ देवगन्धर्वभूतानाम् $ ऋषीणां च महात्मनाम् & अजेयं समरे शूरं % व्यात्ताननम् इवान्तकम् ॥ Ram_3,30.6 ॥ देवासुरविमर्देषु $ वज्राशनिकृतव्रणम् & ऐरावतविषाणाग्रैर् % उत्कृष्टकिणवक्षसम् ॥ Ram_3,30.7 ॥ विंशद्भुजं दशग्रीवं $ दर्शनीयपरिच्छदम् & विशालवक्षसं वीरं % राजलक्ष्मणलक्षितम् ॥ Ram_3,30.8 ॥ स्निग्धवैडूर्यसंकाशं $ taptakäcanakuï¬alam & सुभुजं शुक्लदशनं % महास्यं पर्वतोपमम् ॥ Ram_3,30.9 ॥ विष्णुचक्रनिपातैश् च $ शतशो देवसंयुगे & आहताङ्गं समस्तैश् च % देवप्रहरणैस् तथा ॥ Ram_3,30.10 // अक्षोभ्याणां समुद्राणां $ क्षोभणं क्षिप्रकारिणम् & क्षेप्तारं पर्वताग्राणां % सुराणां च प्रमर्दनम् ॥ Ram_3,30.11 // उच्छेत्तारं च धर्माणां $ परदाराभिमर्शनम् & सर्वदिव्यास्त्रयोक्तारं % यज्ञविघ्नकरं सदा ॥ Ram_3,30.12 // पुरीं भोगवतीं गत्वा $ पराजित्य च वासुकिम् & तक्षकस्य प्रियां भार्यां % पराजित्य जहार यः ॥ Ram_3,30.13 // कैलासं पर्वतं गत्वा $ विजित्य नरवाहनम् & विमानं पुष्पकं तस्य % कामगं वै जहार यः ॥ Ram_3,30.14 // वनं चैत्ररथं दिव्यं $ नलिनीं नन्दनं वनम् & विनाशयति यः क्रोधाद् % देवोद्यानानि वीर्यवान् ॥ Ram_3,30.15 // चन्द्रसूर्यौ महाभागाव् $ उत्तिष्ठन्तौ परंतपौ & निवारयति बाहुभ्यां % यः शैलशिखरोपमः ॥ Ram_3,30.16 // दशवर्षसहस्राणि $ तपस् तप्त्वा महावने & पुरा स्वयम्भुवे धीरः % शिरांस्य् उपजहार यः ॥ Ram_3,30.17 // देवदानवगन्धर्व- $ पिशाचपतगोरगैः & अभयं यस्य संग्रामे % मृत्युतो मानुषाद् ऋते ॥ Ram_3,30.18 // मन्त्रैर् अभिषुतं पुण्यम् $ अध्वरेषु द्विजातिभिः & हविर्धानेषु यः सोमम् % उपहन्ति महाबलः ॥ Ram_3,30.19 // आप्तयज्ञहरं क्रूरं $ ब्रह्मघ्नं दुष्टचारिणम् & कर्कशं निरनुक्रोशं % प्रजानाम् अहिते रतम् \ रावणं सर्वभूतानां # सर्वलोकभयावहम् ॥ Ram_3,30.20 // राक्षसी भ्रातरं क्रूरं $ सा ददर्श महाबलम् & तं दिव्यवस्त्राभरणं % दिव्यमाल्योपशोभितम् \ राक्षसेन्द्रं महाभागं # पौलस्त्यकुलनन्दनम् ॥ Ram_3,30.21 // तम् अब्रवीद् दीप्तविशाललोचनं $ प्रदर्शयित्वा भयमोहमूर्छिता & सुदारुणं वाक्यम् अभीतचारिणी % महात्मना शूर्पणखा विरूपिता ॥ Ram_3,30.22 // ततः शूर्पणखा दीना $ रावणं लोकरावणम् & अमात्यमध्ये संक्रुद्धा % परुषं वाक्यम् अब्रवीत् ॥ Ram_3,31.1 ॥ प्रमत्तः कामभोगेषु $ स्वैरवृत्तो निरङ्कुशः & समुत्पन्नं भयं घोरं % बोद्धव्यं नावबुध्यसे ॥ Ram_3,31.2 ॥ सक्तं ग्राम्येषु भोगेषु $ कामवृत्तं महीपतिम् & लुब्धं न बहु मन्यन्ते % श्मशानाग्निम् इव प्रजाः ॥ Ram_3,31.3 ॥ स्वयं कार्याणि यः काले $ नानुतिष्ठति पार्थिवः & स तु वै सह राज्येन % तैश् च कार्यैर् विनश्यति ॥ Ram_3,31.4 ॥ अयुक्तचारं दुर्दर्शम् $ अस्वाधीनं नराधिपम् & वर्जयन्ति नरा दूरान् % नदीपङ्कम् इव द्विपाः ॥ Ram_3,31.5 ॥ ये न रक्षन्ति विषयम् $ अस्वाधीना नराधिपाः & ते न वृद्ध्या प्रकाशन्ते % गिरयः सागरे यथा ॥ Ram_3,31.6 ॥ आत्मवद्भिर् विगृह्य त्वं $ देवगन्धर्वदानवैः & अयुक्तचारश् चपलः % कथं राजा भविष्यसि ॥ Ram_3,31.7 ॥ येषां चारश् च कोशश् च $ नयश् च जयतां वर & अस्वाधीना नरेन्द्राणां % प्राकृतैस् ते जनैः समाः ॥ Ram_3,31.8 ॥ यस्मात् पश्यन्ति दूरस्थान् $ सर्वान् अर्थान् नराधिपाः & चारेण तस्माद् उच्यन्ते % राजानो दीर्घचक्षुषः ॥ Ram_3,31.9 ॥ अयुक्तचारं मन्ये त्वां $ प्राकृतैः सचिवैर् वृतम् & स्वजनं च जनस्थानं % हतं यो नावबुध्यसे ॥ Ram_3,31.10 // चतुर्दश सहस्राणि $ रक्षसां भीमकर्मणाम् & हतान्य् एकेन रामेण % खरश् च सहदूषणः ॥ Ram_3,31.11 // ऋषीणाम् अभयं दत्तं $ कृतक्षेमाश् च दण्डकाः & धर्षितं च जनस्थानं % रामेणाक्लिष्टकर्मणा ॥ Ram_3,31.12 // त्वं तु लुब्धः प्रमत्तश् च $ पराधीनश् च रावण & विषये स्वे समुत्पन्नं % भयं यो नावबुध्यसे ॥ Ram_3,31.13 // तीक्ष्णम् अल्पप्रदातारं $ प्रमत्तं गर्वितं शठम् & व्यसने सर्वभूतानि % नाभिधावन्ति पार्थिवम् ॥ Ram_3,31.14 // अतिमानिनम् अग्राह्यम् $ आत्मसंभावितं नरम् & क्रोधनं व्यसने हन्ति % स्वजनो ऽपि नराधिपम् ॥ Ram_3,31.15 // नानुतिष्ठति कार्याणि $ भयेषु न बिभेति च & क्षिप्रं राज्याच् च्युतो दीनस् % तृणैस् तुल्यो भविष्यति ॥ Ram_3,31.16 // Óu«kakëÂhair भवेत् कार्यं $ लोष्टैर् अपि च पांसुभिः & न तु स्थानात् परिभ्रष्टैः % कार्यं स्याद् वसुधाधिपैः ॥ Ram_3,31.17 // उपभुक्तं यथा वासः $ स्रजो वा मृदिता यथा & एवं राज्यात् परिभ्रष्टः % समर्थो ऽपि निरर्थकः ॥ Ram_3,31.18 // अप्रमत्तश् च यो राजा $ सर्वज्ञो विजितेन्द्रियः & कृतज्ञो धर्मशीलश् च % स राजा तिष्ठते चिरम् ॥ Ram_3,31.19 // नयनाभ्यां प्रसुप्तो ऽपि $ जागर्ति नयचक्षुषा & व्यक्तक्रोधप्रसादश् च % स राजा पूज्यते जनैः ॥ Ram_3,31.20 // त्वं तु रावण दुर्बुद्धिर् $ गुणैर् एतैर् विवर्जितः & यस्य ते ऽविदितश् चारै % रक्षसां सुमहान् वधः ॥ Ram_3,31.21 // परावमन्ता विषयेषु संगतो $ न देशकालप्रविभागतत्त्ववित् & अयुक्तबुद्धिर् गुणदोषनिश्चये % विपन्नराज्यो न चिराद् विपत्स्यते ॥ Ram_3,31.22 // इति स्वदोषान् परिकीर्तितांस् तया $ समीक्ष्य बुद्ध्या क्षणदाचरेश्वरः & धनेन दर्पेण बलेन चान्वितो % विचिन्तयामास चिरं स रावणः ॥ Ram_3,31.23 // ततः शूर्पणखां क्रुद्धां $ ब्रुवतीं परुषं वचः & अमात्यमध्ये संक्रुद्धः % परिपप्रच्छ रावणः ॥ Ram_3,32.1 ॥ कश् च रामः कथंवीर्यः $ किंरूपः किंपराक्रमः & किमर्थं दण्डकारण्यं % प्रविष्टश् च सुदुश्चरम् ॥ Ram_3,32.2 ॥ आयुधं किं च रामस्य $ निहता येन राक्षसाः & खरश् च निहतः संख्ये % दूषणस् त्रिशिरास् तथा ॥ Ram_3,32.3 ॥ इत्य् उक्ता राक्षसेन्द्रेण $ राक्षसी क्रोधमूर्छिता & ततो रामं यथान्यायम् % आख्यातुम् उपचक्रमे ॥ Ram_3,32.4 ॥ दीर्घबाहुर् विशालाक्षश् $ चीरकृष्णाजिनाम्बरः & कन्दर्पसमरूपश् च % रामो दशरथात्मजः ॥ Ram_3,32.5 ॥ शक्रचापनिभं चापं $ विकृष्य कनकाङ्गदम् & दीप्तान् क्षिपति नाराचान् % सर्पान् इव महाविषान् ॥ Ram_3,32.6 ॥ नाददानं शरान् घोरान् $ न मुञ्चन्तं महाबलम् & न कार्मुकं विकर्षन्तं % रामं पश्यामि संयुगे ॥ Ram_3,32.7 ॥ हन्यमानं तु तत् सैन्यं $ पश्यामि शरवृष्टिभिः & इन्द्रेणेवोत्तमं सस्यम् % आहतं त्व् अश्मवृष्टिभिः ॥ Ram_3,32.8 ॥ रक्षसां भीमवीर्याणां $ सहस्राणि चतुर्दश & निहतानि शरैस् तीक्ष्णैस् % तेनैकेन पदातिना ॥ Ram_3,32.9 ॥ अर्धाधिकमुहूर्तेन $ खरश् च सहदूषणः & ऋषीणाम् अभयं दत्तं % कृतक्षेमाश् च दण्डकाः ॥ Ram_3,32.10 // एका कथंचिन् मुक्ताहं $ परिभूय महात्मना & स्त्रीवधं शङ्कमानेन % रामेण विदितात्मना ॥ Ram_3,32.11 // भ्राता चास्य महातेजा $ गुणतस् तुल्यविक्रमः & अनुरक्तश् च भक्तश् च % लक्ष्मणो नाम वीर्यवान् ॥ Ram_3,32.12 // अमर्षी दुर्जयो जेता $ विक्रान्तो बुद्धिमान् बली & रामस्य दक्षिणो बाहुर् % नित्यं प्राणो बहिश्चरः ॥ Ram_3,32.13 // रामस्य तु विशालाक्षी $ धर्मपत्नी यशस्विनी & सीता नाम वरारोहा % वैदेही तनुमध्यमा ॥ Ram_3,32.14 // नैव देवी न गन्धर्वी $ न यक्षी न च किंनरी & तथारूपा मया नारी % दृष्टपूर्वा महीतले ॥ Ram_3,32.15 // यस्य सीता भवेद् भार्या $ यं च हृष्टा परिष्वजेत् & अतिजीवेत् स सर्वेषु % लोकेष्व् अपि पुरंदरात् ॥ Ram_3,32.16 // सा सुशीला वपुःश्लाघ्या $ रूपेणाप्रतिमा भुवि & तवानुरूपा भार्या सा % त्वं च तस्यास् तथा पतिः ॥ Ram_3,32.17 // तां तु विस्तीर्णजघनां $ पीनोत्तुङ्गपयोधराम् & भार्यार्थे तु तवानेतुम् % उद्यताहं वराननाम् ॥ Ram_3,32.18 // तां तु दृष्ट्वाद्य वैदेहीं $ पूर्णचन्द्रनिभाननाम् & मन्मथस्य शराणां च % त्वं विधेयो भविष्यसि ॥ Ram_3,32.19 // यदि तस्याम् अभिप्रायो $ भार्यार्थे तव जायते & शीघ्रम् उद्ध्रियतां पादो % जयार्थम् इह दक्षिणः ॥ Ram_3,32.20 // कुरु प्रियं तथा तेषां $ रक्षसां राक्षसेश्वर & वधात् तस्य नृशंसस्य % रामस्याश्रमवासिनः ॥ Ram_3,32.21 // तं शरैर् निशितैर् हत्वा $ लक्ष्मणं च महारथम् & हतनाथां सुखं सीतां % यथावद् उपभोक्ष्यसे ॥ Ram_3,32.22 // रोचते यदि ते वाक्यं $ ममैतद् राक्षसेश्वर & क्रियतां निर्विशङ्केन % वचनं मम राघव ॥ Ram_3,32.23 // निशम्य रामेण शरैर् अजिह्मगैर् $ hatä जनस्थानगतान् निशाचरान् & खरं च बुद्ध्वा निहतं च दूषणं % त्वम् अद्य कृत्यं प्रतिपत्तुम् अर्हसि ॥ Ram_3,32.24 // ततः शूर्पणखावाक्यं $ तच् छ्रुत्वा रोमहर्षणम् & सचिवान् अभ्यनुज्ञाय % कार्यं बुद्ध्वा जगाम ह ॥ Ram_3,33.1 ॥ तत् कार्यम् अनुगम्याथ $ यथावद् उपलभ्य च & दोषाणां च गुणानां च % सम्प्रधार्य बलाबलम् ॥ Ram_3,33.2 ॥ इति कर्तव्यम् इत्य् एव $ कृत्वा निश्चयम् आत्मनः & स्थिरबुद्धिस् ततो रम्यां % यानशालां जगाम ह ॥ Ram_3,33.3 ॥ यानशालां ततो गत्वा $ प्रच्छन्नो राक्षसाधिपः & सूतं संचोदयामास % रथः संयुज्यताम् इति ॥ Ram_3,33.4 ॥ एवम् उक्तः क्षणेनैव $ सारथिर् लघुविक्रमः & रथं संयोजयामास % तस्याभिमतम् उत्तमम् ॥ Ram_3,33.5 ॥ käcanaæ रथम् आस्थाय $ कामगं रत्नभूषितम् & पिशाचवदनैर् युक्तं % खरैः कनकभूषणैः ॥ Ram_3,33.6 ॥ मेघप्रतिमनादेन $ स तेन धनदानुजः & राक्षसाधिपतिः श्रीमान् % ययौ नदनदीपतिम् ॥ Ram_3,33.7 ॥ स श्वेतवालव्यसनः $ श्वेतच्छत्त्रो दशाननः & स्निग्धवैडूर्यसंकाशस् % taptakäcanabhÆ«aïa÷ // Ram_3,33.8 // दशास्यो विंशतिभुजो $ दर्शनीयपरिच्छदः & त्रिदशारिर् मुनीन्द्रघ्नो % दशशीर्ष इवाद्रिरा॥ Ram_3,33.9 ॥ कामगं रथम् आस्थाय $ शुशुभे राक्षसाधिपः & विद्युन्मण्डलवान् मेघः % सबलाक इवाम्बरे ॥ Ram_3,33.10 // सशैलं सागरानूपं $ वीर्यवान् अवलोकयन् & नानापुष्पफलैर् वृक्षैर् % अनुकीर्णं सहस्रशः ॥ Ram_3,33.11 // शीतमङ्गलतोयाभिः $ पद्मिनीभिः समन्ततः & विशालैर् आश्रमपदैर् % वेदिमद्भिः समावृतम् ॥ Ram_3,33.12 // kadalyìhakÅsambÃdhaæ $ नालिकेरोपशोभितम् & सालैस् तालैस् तमालैश् च % तरुभिश् च सुपुष्पितैः ॥ Ram_3,33.13 // अत्यन्तनियताहारैः $ शोभितं परमर्षिभिः & नागैः सुपर्णैर् गन्धर्वैः % किंनरैश् च सहस्रशः ॥ Ram_3,33.14 // जितकामैश् च सिद्धैश् च $ चारणैश् चोपशोभितम् & आजैर् वैखानसैर् mëair % वालखिल्यैर् मरीचिपैः ॥ Ram_3,33.15 // दिव्याभरणमाल्याभिर् $ दिव्यरूपाभिर् आवृतम् & krŬÃratividhij¤Ãbhir % अप्सरोभिः सहस्रशः ॥ Ram_3,33.16 // सेवितं देवपत्नीभिः $ श्रीमतीभिः श्रिया वृतम् & देवदानवसंघैश् च % चरितं त्व् अमृताशिभिः ॥ Ram_3,33.17 // हंसक्रौञ्चप्लवाकीर्णं $ सारसैः संप्रणादितम् & वैडूर्यप्रस्तरं रम्यं % स्निग्धं सागरतेजसा ॥ Ram_3,33.18 // पाण्डुराणि विशालानि $ दिव्यमाल्ययुतानि च & तूर्यगीताभिजुष्टानि % विमानानि समन्ततः ॥ Ram_3,33.19 // तपसा जितलोकानां $ कामगान्य् अभिसंपतन् & गन्धर्वाप्सरसश् चैव % ददर्श धनदानुजः ॥ Ram_3,33.20 // निर्यासरसमूलानां $ चन्दनानां सहस्रशः & वनानि पश्यन् सौम्यानि % घ्राणतृप्तिकराणि च ॥ Ram_3,33.21 // अगरूणां च मुख्यानां $ वनान्य् उपवनानि च & तक्कोलानां च जात्यानां % फलानां च सुगन्धिनाम् ॥ Ram_3,33.22 // पुष्पाणि च तमालस्य $ गुल्मानि मरिचस्य च & मुक्तानां च समूहानि % शुष्यमाणानि तीरतः ॥ Ram_3,33.23 // शङ्खानां प्रस्तरं चैव $ प्रवालनिचयं तथा & käcanÃni च शैलानि % राजतानि च सर्वशः ॥ Ram_3,33.24 // प्रस्रवाणि मनोज्ञानि $ प्रसन्नानि ह्रदानि च & धनधान्योपपन्नानि % स्त्रीरत्नैर् आवृतानि च ॥ Ram_3,33.25 // hastyaÓvarathagìhÃni $ नगराण्य् अवलोकयन् & तं समं सर्वतः स्निग्धं % मृदुसंस्पर्शमारुतम् ॥ Ram_3,33.26 // अनूपं सिन्धुराजस्य $ ददर्श त्रिदिवोपमम् & तत्रापश्यत् स मेघाभं % न्यग्रोधम् ऋषिभिर् वृतम् ॥ Ram_3,33.27 // समन्ताद् यस्य ताः शाखाः $ शतयोजनम् आयताः & यस्य हस्तिनम् आदाय % महाकायं च कच्छपम् \ भक्षार्थं गरुडः शाखाम् # आजगाम महाबलः ॥ Ram_3,33.28 // तस्य तां सहसा शाखां $ भारेण पतगोत्तमः & सुपर्णः पर्णबहुलां % बभञ्जाथ महाबलः ॥ Ram_3,33.29 // तत्र वैखानसा mëà $ वालखिल्या मरीचिपाः & अजा बभूवुर् धूम्राश् च % संगताः परमर्षयः ॥ Ram_3,33.30 // तेषां दयार्थं गरुडस् $ तां शाखां शतयोजनाम् & जगामादाय वेगेन % तौ चोभौ गजकच्छपौ ॥ Ram_3,33.31 // एकपादेन धर्मात्मा $ भक्षयित्वा तद् आमिषम् & निषादविषयं हत्वा % शाखया पतगोत्तमः \ प्रहर्षम् अतुलं लेभे # मोक्षयित्वा महामुनीन् ॥ Ram_3,33.32 // स तेनैव प्रहर्षेण $ द्विगुणीकृतविक्रमः & अमृतानयनार्थं वै % चकार मतिमान् मतिम् ॥ Ram_3,33.33 // अयोजालानि निर्मथ्य $ भित्त्वा रत्नगृहं वरम् & महेन्द्रभवनाद् गुप्तम् % आजहारामृतं ततः ॥ Ram_3,33.34 // तं महर्षिगणैर् जुष्टं $ सुपर्णकृतलक्षणम् & नाम्ना सुभद्रं न्यग्रोधं % ददर्श धनदानुजः ॥ Ram_3,33.35 // तं तु गत्वा परं पारं $ समुद्रस्य नदीपतेः & ददर्शाश्रमम् एकान्ते % पुण्ये रम्ये वनान्तरे ॥ Ram_3,33.36 // तत्र कृष्णाजिनधरं $ जटावल्कलधारिणम् & ददर्श नियताहारं % मारीचं नाम राक्षसम् ॥ Ram_3,33.37 // स रावणः समागम्य $ विधिवत् तेन रक्षसा & ततः पश्चाद् इदं वाक्यम् % अब्रवीद् वाक्यकोविदः ॥ Ram_3,33.38 // मारीच श्रूयतां तात $ वचनं मम bhëata÷ & आर्तो ऽस्मि मम चार्तस्य % भवान् हि परमा गतिः ॥ Ram_3,34.1 ॥ जानीषे त्वं जनस्थानं $ भ्राता यत्र खरो मम & दूषणश् च महाबाहुः % स्वसा शूर्पणखा च मे ॥ Ram_3,34.2 ॥ त्रिशिराश् च महातेजा $ राक्षसः पिशिताशनः & अन्ये च बहवः शूरा % लब्धलक्षा निशाचराः ॥ Ram_3,34.3 ॥ वसन्ति मन्नियोगेन $ अधिवासं च राक्षसः & बाधमाना महारण्ये % मुनीन् ये धर्मचारिणः ॥ Ram_3,34.4 ॥ चतुर्दश सहस्राणि $ रक्षसां भीमकर्मणाम् & शूराणां लब्धलक्षाणां % खरचित्तानुवर्तिनाम् ॥ Ram_3,34.5 ॥ ते त्व् इदानीं जनस्थाने $ वसमाना महाबलाः & संगताः परम् आयत्ता % रामेण सह संयुगे ॥ Ram_3,34.6 ॥ तेन संजातरोषेण $ रामेण रणमूर्धनि & अनुक्त्वा परुषं किंचिच् % छरैर् व्यापारितं धनुः ॥ Ram_3,34.7 ॥ चतुर्दश सहस्राणि $ रक्षसां भीमकर्मणाम् & निहतानि शरैस् तीक्ष्णैर् % मानुषेण पदातिना ॥ Ram_3,34.8 ॥ खरश् च निहतः संख्ये $ दूषणश् च निपातितः & हत्वा त्रिशिरसं चापि % निर्भया दण्डकाः कृताः ॥ Ram_3,34.9 ॥ पित्रा निरस्तः क्रुद्धेन $ सभार्यः क्षीणजीवितः & स हन्ता तस्य सैन्यस्य % रामः क्षत्रियपांसनः ॥ Ram_3,34.10 // अशीलः कर्कशस् तीक्ष्णो $ मूर्खो लुब्धो ऽजितेन्द्रियः & त्यक्तधर्मस् त्व् अधर्मात्मा % भूतानाम् अहिते रतः ॥ Ram_3,34.11 // येन वैरं विनारण्ये $ सत्त्वम् आश्रित्य केवलम् & कर्णनासापहारेण % भगिनी मे विरूपिता ॥ Ram_3,34.12 // तस्य भार्यां जनस्थानात् $ सीतां सुरसुतोपमाम् & आनयिष्यामि विक्रम्य % सहायस् तत्र मे भव ॥ Ram_3,34.13 // त्वया ह्य् अहं सहायेन $ पार्श्वस्थेन महाबल & भ्रातृभिश् च सुरान् युद्धे % समग्रान् नाभिचिन्तये ॥ Ram_3,34.14 // तत् सहायो भव त्वं मे $ समर्थो ह्य् असि राक्षस & वीर्ये युद्धे च दर्पे च % न ह्य् अस्ति सदृशस् तव ॥ Ram_3,34.15 // एतदर्थम् अहं प्राप्तस् $ त्वत्समीपं निशाचर & शृणु तत् कर्म साहाय्ये % यत् कार्यं वचनान् मम ॥ Ram_3,34.16 // सौवर्णस् त्वं मृगो भूत्वा $ चित्रो रजतबिन्दुभिः & आश्रमे तस्य रामस्य % सीतायाः प्रमुखे चर ॥ Ram_3,34.17 // त्वां तु निःसंशयं सीता $ दृष्ट्वा तु मृगरूपिणम् & गृह्यताम् इति भर्तारं % लक्ष्मणं चाभिधास्यति ॥ Ram_3,34.18 // ततस् तयोर् अपाये तु $ शून्ये सीतां यथासुखम् & निराबाधो हरिष्यामि % राहुश् चन्द्रप्रभाम् इव ॥ Ram_3,34.19 // ततः पश्चात् सुखं रामे $ भार्याहरणकर्शिते & विश्रब्धः प्रहरिष्यामि % कृतार्थेनान्तरात्मना ॥ Ram_3,34.20 // तस्य रामकथां श्रुत्वा $ मारीचस्य महात्मनः & शुष्कं समभवद् वक्त्रं % परित्रस्तो बभूव च ॥ Ram_3,34.21 // स रावणं त्रस्तविषण्णचेता $ महावने रामपराक्रमज्ञः & k­täjalis तत्त्वम् उवाच वाक्यं % हितं च तस्मै हितम् आत्मनश् च ॥ Ram_3,34.22 // तच् छ्रुत्वा राक्षसेन्द्रस्य $ वाक्यं वाक्यविशारदः & प्रत्युवाच महाप्राज्ञो % मारीचो राक्षसेश्वरम् ॥ Ram_3,35.1 ॥ सुलभाः पुरुषा राजन् $ सततं प्रियवादिनः & अप्रियस्य च पथ्यस्य % वक्ता श्रोता च दुर्लभः ॥ Ram_3,35.2 ॥ न नूनं बुध्यसे रामं $ महावीर्यं गुणोन्नतम् & अयुक्तचारश् चपलो % महेन्द्रवरुणोपमम् ॥ Ram_3,35.3 ॥ अपि स्वस्ति भवेत् तात $ सर्वेषां भुवि रक्षसाम् & अपि रामो न संक्रुद्धः % कुर्याल् लोकम् अराक्षसम् ॥ Ram_3,35.4 ॥ अपि ते जीवितान्ताय $ नोत्पन्ना जनकात्मजा & अपि सीता निमित्तं च % न भवेद् व्यसनं महत् ॥ Ram_3,35.5 ॥ अपि त्वाम् ईश्वरं प्राप्य $ कामवृत्तं निरङ्कुशम् & न विनश्येत् पुरी लङ्का % त्वया सह सराक्षसा ॥ Ram_3,35.6 ॥ त्वद्विधः कामवृत्तो हि $ दुःशीलः पापमन्त्रितः & आत्मानं स्वजनं rëÂraæ % स राजा हन्ति दुर्मतिः ॥ Ram_3,35.7 ॥ न च पित्रा परित्यक्तो $ नामर्यादः कथंचन & न लुब्धो न च दुःशीलो % न च क्षत्रियपांसनः ॥ Ram_3,35.8 ॥ न च धर्मगुणैर् हीनः $ कौसल्यानन्दवर्धनः & न च तीक्ष्णो हि भूतानां % सर्वेषां च हिते रतः ॥ Ram_3,35.9 ॥ वञ्चितं पितरं दृष्ट्वा $ कैकेय्या सत्यवादिनम् & करिष्यामीति धर्मात्मा % ततः प्रव्रजितो वनम् ॥ Ram_3,35.10 // कैकेय्याः प्रियकामार्थं $ पितुर् दशरथस्य च & हित्वा राज्यं च भोगांश् च % प्रविष्टो दण्डकावनम् ॥ Ram_3,35.11 // न रामः कर्कशस् तात $ नाविद्वान् नाजितेन्द्रियः & अनृतं न श्रुतं चैव % नैव त्वं वक्तुम् अर्हसि ॥ Ram_3,35.12 // रामो विग्रहवान् धर्मः $ साधुः सत्यपराक्रमः & राजा सर्वस्य लोकस्य % देवानाम् इव वासवः ॥ Ram_3,35.13 // कथं त्वं तस्य वैदेहीं $ रक्षितां स्वेन तेजसा & इच्छसि प्रसभं हर्तुं % प्रभाम् इव विवस्वतः ॥ Ram_3,35.14 // शरार्चिषम् अनाधृष्यं $ चापखड्गेन्धनं रणे & रामाग्निं सहसा दीप्तं % न प्रवेष्टुं त्वम् अर्हसि ॥ Ram_3,35.15 // धनुर्व्यादितदीप्तास्यं $ शरार्चिषम् अमर्षणम् & चापबाणधरं वीरं % शत्रुसेनापहारिणम् ॥ Ram_3,35.16 // राज्यं सुखं च संत्यज्य $ जीवितं चेष्टम् आत्मनः & नात्यासादयितुं तात % रामान्तकम् इहार्हसि ॥ Ram_3,35.17 // अप्रमेयं हि तत्तेजो $ यस्य सा जनकात्मजा & न त्वं समर्थस् तां हर्तुं % रामचापाश्रयां वने ॥ Ram_3,35.18 // प्राणेभ्यो ऽपि प्रियतरा $ भार्या नित्यम् अनुव्रता & दीप्तस्येव हुताशस्य % शिखा सीता सुमध्यमा ॥ Ram_3,35.19 // किम् उद्यमं व्यर्थम् इमं $ कृत्वा ते राक्षसाधिप & दृष्टश् चेत् त्वं रणे तेन % तदन्तं तव जीवितम् \ जीवितं च सुखं चैव # राज्यं चैव सुदुर्लभम् ॥ Ram_3,35.20 // स सर्वैः सचिवैः सार्धं $ विभीषणपुरस्कृतैः & मन्त्रयित्वा तु धर्मिष्ठैः % कृत्वा निश्चयम् आत्मनः ॥ Ram_3,35.21 // दोषाणां च गुणानां च $ सम्प्रधार्य बलाबलम् & आत्मनश् च बलं ज्ञात्वा % राघवस्य च तत्त्वतः \ हितं हि तव निश्चित्य # क्षमं त्वं कर्तुम् अर्हसि ॥ Ram_3,35.22 // अहं तु मन्ये तव न क्षमं रणे $ समागमं कोसलराजसूनुना & इदं हि भूयः शृणु वाक्यम् उत्तमं % क्षमं च युक्तं च निशाचराधिप ॥ Ram_3,35.23 // कदाचिद् अप्य् अहं वीर्यात् $ पर्यटन् पृथिवीम् इमाम् & बलं नागसहस्रस्य % धारयन् पर्वतोपमः ॥ Ram_3,36.1 ॥ नीलजीमूतसंकाशस् $ taptakäcanakuï¬ala÷ & भयं लोकस्य जनयन् % किरीटी परिघायुधः \ व्यचरं दण्डकारण्यम् # ऋषिमांसानि भक्षयन् ॥ Ram_3,36.2 ॥ विश्वामित्रो ऽथ धर्मात्मा $ मद्वित्रस्तो महामुनिः & स्वयं गत्वा दशरथं % नरेन्द्रम् इदम् अब्रवीत् ॥ Ram_3,36.3 ॥ अयं रक्षतु मां रामः $ पर्वकाले समाहितः & मारीचान् मे भयं घोरं % समुत्पन्नं नरेश्वर ॥ Ram_3,36.4 ॥ इत्य् एवम् उक्तो धर्मात्मा $ राजा दशरथस् तदा & प्रत्युवाच महाभागं % विश्वामित्रं महामुनिम् ॥ Ram_3,36.5 ॥ ऊनषोडशवर्षो ऽयम् $ अकृतास्त्रश् च राघवः & कामं तु मम यत् सैन्यं % मया सह गमिष्यति \ वधिष्यामि मुनिश्रेष्ठ # शत्रुं तव यथेप्सितम् ॥ Ram_3,36.6 ॥ इत्य् एवम् उक्तः स मुनी $ राजानं पुनर् अब्रवीत् & रामान् नान्यद् बलं लोके % पर्याप्तं तस्य रक्षसः ॥ Ram_3,36.7 ॥ बालो ऽप्य् एष महातेजाः $ समर्थस् तस्य निग्रहे & गमिष्ये रामम् आदाय % स्वस्ति ते ऽस्तु परंतप ॥ Ram_3,36.8 ॥ इत्य् एवम् उक्त्वा स मुनिस् $ तम् आदाय नृपात्मजम् & जगाम परमप्रीतो % विश्वामित्रः स्वम् आश्रमम् ॥ Ram_3,36.9 ॥ तं तदा दण्डकारण्ये $ यज्ञम् उद्दिश्य दीक्षितम् & बभूवावस्थितो रामश् % चित्रं विस्फारयन् धनुः ॥ Ram_3,36.10 // अजातव्यञ्जनः श्रीमान् $ बालः श्यामः शुभेक्षणः & एकवस्त्रधरो धन्वी % शिखी कनकमालया ॥ Ram_3,36.11 // शोभयन् दण्डकारण्यं $ दीप्तेन स्वेन तेजसा & अदृश्यत तदा रामो % बालचन्द्र इवोदितः ॥ Ram_3,36.12 // ततो ऽहं मेघसंकाशस् $ taptakäcanakuï¬ala÷ & बली दत्तवरो दर्पाद् % आजगाम तदाश्रमम् ॥ Ram_3,36.13 // तेन दृष्टः प्रविष्टो ऽहं $ सहसैवोद्यतायुधः & मां तु दृष्ट्वा धनुः सज्यम् % असम्भ्रान्तश् चकार ह ॥ Ram_3,36.14 // अवजानन्न् अहं मोहाद् $ बालो ऽयम् इति राघवम् & विश्वामित्रस्य तां वेदिम् % अध्यधावं कृतत्वरः ॥ Ram_3,36.15 // तेन मुक्तस् ततो बाणः $ शितः शत्रुनिबर्हणः & तेनाहं tìita÷ क्षिप्तः % समुद्रे शतयोजने ॥ Ram_3,36.16 // रामस्य शरवेगेन $ निरस्तो भ्रान्तचेतनः & पातितो ऽहं तदा तेन % गम्भीरे सागराम्भसि \ प्राप्य संज्ञां चिरात् तात # लङ्कां प्रति गतः पुरीम् ॥ Ram_3,36.17 // एवम् अस्मि तदा मुक्तः $ सहायास् ते निपातिताः & अकृतास्त्रेण रामेण % बालेनाक्लिष्टकर्मणा ॥ Ram_3,36.18 // तन् मया वार्यमाणस् त्वं $ यदि रामेण विग्रहम् & करिष्यस्य् आपदं घोरां % क्षिप्रं प्राप्य नशिष्यसि ॥ Ram_3,36.19 // krŬÃratividhij¤ÃnÃæ $ समाजोत्सवशालिनाम् & रक्षसां चैव संतापम् % अनर्थं चाहरिष्यसि ॥ Ram_3,36.20 // हर्म्यप्रासादसम्बाधां $ नानारत्नविभूषिताम् & द्रक्ष्यसि त्वं पुरीं लङ्कां % विनष्टां मैथिलीकृते ॥ Ram_3,36.21 // अकुर्वन्तो ऽपि पापानि $ शुचयः पापसंश्रयात् & परपापैर् विनश्यन्ति % मत्स्या नागह्रदे यथा ॥ Ram_3,36.22 // दिव्यचन्दनदिग्धाङ्गान् $ दिव्याभरणभूषितान् & द्रक्ष्यस्य् अभिहतान् भूमौ % तव दोषात् तु राक्षसान् ॥ Ram_3,36.23 // हृतदारान् सदारांश् च $ दश विद्रवतो दिशः & हतशेषान् अशरणान् % द्रक्ष्यसि त्वं निशाचरान् ॥ Ram_3,36.24 // शरजालपरिक्षिप्ताम् $ अग्निज्वालासमावृताम् & प्रदग्धभवनां लङ्कां % द्रक्ष्यसि त्वम् असंशयम् ॥ Ram_3,36.25 // प्रमदानां सहस्राणि $ तव राजन् परिग्रहः & भव स्वदारनिरतः % स्वकुलं रक्ष राक्षस ॥ Ram_3,36.26 // मानं वृद्धिं च राज्यं च $ जीवितं चेष्टम् आत्मनः & यदीच्छसि चिरं भोक्तुं % मा कृथा रामविप्रियम् ॥ Ram_3,36.27 // निवार्यमाणः सुहृदा मया भृशं $ प्रसह्य सीतां यदि धर्षयिष्यसि & गमिष्यसि क्षीणबलः सबान्धवो % यमक्षयं रामशरात्तजीवितः ॥ Ram_3,36.28 // एवम् अस्मि तदा मुक्तः $ कथंचित् तेन संयुगे & इदानीम् अपि यद् वृत्तं % तच् छृणुष्व यद् उत्तरम् ॥ Ram_3,37.1 ॥ राक्षसाभ्याम् अहं द्वाभ्याम् $ अनिर्विण्णस् तथा कृतः & सहितो मृगरूपाभ्यां % प्रविष्टो दण्डकावनम् ॥ Ram_3,37.2 ॥ दीप्तजिह्वो महाकायस् $ तीक्ष्णशृङ्गो महाबलः & व्यचरं दण्डकारण्यं % मांसभक्षो महामृगः ॥ Ram_3,37.3 ॥ अग्निहोत्रेषु तीर्थेषु $ चैत्यवृक्षेषु रावण & अत्यन्तघोरो व्यचरं % तापसांस् तान् प्रधर्षयन् ॥ Ram_3,37.4 ॥ निहत्य दण्डकारण्ये $ तापसान् धर्मचारिणः & रुधिराणि पिबंस् तेषां % तथा मांसानि भक्षयन् ॥ Ram_3,37.5 ॥ ऋषिमांसाशनः क्रूरस् $ त्रासयन् वनगोचरान् & तदा रुधिरमत्तो ऽहं % व्यचरं दण्डकावनम् ॥ Ram_3,37.6 ॥ तदाहं दण्डकारण्ये $ विचरन् धर्मदूषकः & आसादयं तदा रामं % तापसं धर्मम् आश्रितम् ॥ Ram_3,37.7 ॥ वैदेहीं च महाभागां $ लक्ष्मणं च महारथम् & तापसं नियताहारं % सर्वभूतहिते रतम् ॥ Ram_3,37.8 ॥ सो ऽहं वनगतं रामं $ परिभूय महाबलम् & तापसो ऽयम् इति ज्ञात्वा % पूर्ववैरम् अनुस्मरन् ॥ Ram_3,37.9 ॥ अभ्यधावं सुसंक्रुद्धस् $ तीक्ष्णशृङ्गो मृगाकृतिः & जिघांसुर् अकृतप्रज्ञस् % तं प्रहारम् अनुस्मरन् ॥ Ram_3,37.10 // तेन मुक्तास् त्रयो बाणाः $ शिताः शत्रुनिबर्हणाः & विकृष्य बलवच् चापं % सुपर्णानिलतुल्यगाः ॥ Ram_3,37.11 // ते बाणा वज्रसंकाशाः $ सुघोरा रक्तभोजनाः & आजग्मुः सहिताः सर्वे % त्रयः संनतपर्वणः ॥ Ram_3,37.12 // पराक्रमज्ञो रामस्य $ शठो दृष्टभयः पुरा & समुत्क्रान्तस् ततो मुक्तस् % ताव् उभौ राक्षसौ हतौ ॥ Ram_3,37.13 // शरेण मुक्तो रामस्य $ कथंचित् प्राप्य जीवितम् & इह प्रव्राजितो युक्तस् % तापसो ऽहं समाहितः ॥ Ram_3,37.14 // वृक्षे वृक्षे हि पश्यामि $ चीरकृष्णाजिनाम्बरम् & गृहीतधनुषं रामं % पाशहस्तम् इवान्तकम् ॥ Ram_3,37.15 // अपि रामसहस्राणि $ भीतः पश्यामि रावण & रामभूतम् इदं सर्वम् % अरण्यं प्रतिभाति मे ॥ Ram_3,37.16 // रामम् एव हि पश्यामि $ रहिते राक्षसेश्वर & दृष्ट्वा स्वप्नगतं रामम् % उद्भ्रमामि विचेतनः ॥ Ram_3,37.17 // रकारादीनि नामानि $ रामत्रस्तस्य रावण & रत्नानि च रथाश् चैव % त्रासं संजनयन्ति मे ॥ Ram_3,37.18 // अहं तस्य प्रभावज्ञो $ न युद्धं तेन ते क्षमम् & रणे रामेण युध्यस्व % क्षमां वा कुरु राक्षस \ न ते रामकथा कार्या # यदि मां द्रष्टुम् इच्छसि ॥ Ram_3,37.19 // इदं वचो बन्धुहितार्थिना मया $ यथोच्यमानं यदि नाभिपत्स्यसे & सबान्धवस् त्यक्ष्यसि जीवितं रणे % हतो ऽद्य रामेण शरैर् अजिह्मगैः ॥ Ram_3,37.20 // मारीचेन तु तद् वाक्यं $ क्षमं युक्तं च रावणः & उक्तो न प्रतिजग्राह % मर्तुकाम इवौषधम् ॥ Ram_3,38.1 ॥ तं पथ्यहितवक्तारं $ मारीचं राक्षसाधिपः & अब्रवीत् परुषं वाक्यम् % अयुक्तं कालचोदितः ॥ Ram_3,38.2 ॥ यत् किलैतद् अयुक्तार्थं $ मारीच मयि कथ्यते & वाक्यं निष्फलम् अत्यर्थं % बीजम् उप्तम् इवोषरे ॥ Ram_3,38.3 ॥ त्वद्वाक्यैर् न तु मां शक्यं $ भेत्तुं रामस्य संयुगे & पापशीलस्य मूर्खस्य % मानुषस्य विशेषतः ॥ Ram_3,38.4 ॥ यस् त्यक्त्वा सुहृदो राज्यं $ मातरं पितरं तथा & स्त्रीवाक्यं प्राकृतं श्रुत्वा % वनम् एकपदे गतः ॥ Ram_3,38.5 ॥ अवश्यं तु मया तस्य $ संयुगे खरघातिनः & प्राणैः प्रियतरा सीता % हर्तव्या तव संनिधौ ॥ Ram_3,38.6 ॥ एवं मे निश्चिता बुद्धिर् $ हृदि मारीच वर्तते & न व्यावर्तयितुं शक्या % सेन्द्रैर् अपि सुरासुरैः ॥ Ram_3,38.7 ॥ दोषं गुणं वा संपृष्टस् $ त्वम् एवं वक्तुम् अर्हसि & अपायं वाप्य् उपायं वा % कार्यस्यास्य विनिश्चये ॥ Ram_3,38.8 ॥ संपृष्टेन तु वक्तव्यं $ सचिवेन विपश्चिता & udyatäjalinà राज्ञो % य इच्छेद् भूतिम् आत्मनः ॥ Ram_3,38.9 ॥ वाक्यम् अप्रतिकूलं तु $ मृदुपूर्वं शुभं हितम् & उपचारेण युक्तं च % वक्तव्यो वसुधाधिपः ॥ Ram_3,38.10 // सावमर्दं तु यद् वाक्यं $ मारीच हितम् उच्यते & नाभिनन्दति तद् राजा % मानार्हो मानवर्जितम् ॥ Ram_3,38.11 // पञ्चरूपाणि राजानो $ धारयन्त्य् अमितौजसः & अग्नेर् इन्द्रस्य सोमस्य % यमस्य वरुणस्य च \ औष्ण्यं तथा विक्रमं च # सौम्यं दण्डं प्रसन्नताम् ॥ Ram_3,38.12 // तस्मात् सर्वास्व् अवस्थासु $ मान्याः पूज्याश् च पार्थिवाः & त्वं तु धर्मम् अविज्ञाय % केवलं मोहम् आस्थितः ॥ Ram_3,38.13 // अभ्यागतं मां दौरात्म्यात् $ परुषं वदसीदृशम् & गुणदोषौ न पृच्छामि % क्षमं चात्मनि राक्षस \ अस्मिंस् तु स भवान् कृत्ये # साहाय्यं कर्तुम् अर्हसि ॥ Ram_3,38.14 // सौवर्णस् त्वं मृगो भूत्वा $ चित्रो रजतबिन्दुभिः & प्रलोभयित्वा वैदेहीं % यथेष्टं गन्तुम् अर्हसि ॥ Ram_3,38.15 // त्वां तु मायामृगं दृष्ट्वा $ käcanaæ जातविस्मया & आनयैनम् इति क्षिप्रं % रामं वक्ष्यति मैथिली ॥ Ram_3,38.16 // अपक्रान्ते च काकुत्स्थे $ लक्ष्मणे च यथासुखम् & आनयिष्यामि वैदेहीं % सहस्राक्षः शचीम् इव ॥ Ram_3,38.17 // एवं कृत्वा त्व् इदं कार्यं $ यथेष्टं गच्छ राक्षस & राज्यस्यार्धं प्रदास्यामि % मारीच तव सुव्रत ॥ Ram_3,38.18 // गच्छ सौम्य शिवं मार्गं $ कार्यस्यास्य विवृद्धये & प्राप्य सीताम् अयुद्धेन % वञ्चयित्वा तु राघवम् \ लङ्कां प्रति गमिष्यामि # कृतकार्यः सह त्वया ॥ Ram_3,38.19 // एतत् कार्यम् अवश्यं मे $ बलाद् अपि करिष्यसि & राज्ञो हि प्रतिकूलस्थो % न जातु सुखम् एधते ॥ Ram_3,38.20 // आसाद्य तं जीवितसंशयस् ते $ मृत्युर् ध्रुवो ह्य् अद्य मया विरुध्य & एतद् यथावत् परिगृह्य बुद्ध्या % यद् अत्र पथ्यं कुरु तत् तथा त्वम् ॥ Ram_3,38.21 // आज्ञप्तो राजवद् वाक्यं $ प्रतिकूलं निशाचरः & अब्रवीत् परुषं वाक्यं % मारीचो राक्षसाधिपम् ॥ Ram_3,39.1 ॥ केनायम् उपदिष्टस् ते $ विनाशः पापकर्मणा & सपुत्रस्य sarëÂrasya % सामात्यस्य निशाचर ॥ Ram_3,39.2 ॥ कस् त्वया सुखिना राजन् $ नाभिनन्दति पापकृत् & केनेदम् उपदिष्टं ते % मृत्युद्वारम् उपायतः ॥ Ram_3,39.3 ॥ शत्रवस् तव सुव्यक्तं $ हीनवीर्या निशाचर & इच्छन्ति त्वां विनश्यन्तम् % उपरुद्धं बलीयसा ॥ Ram_3,39.4 ॥ केनेदम् उपदिष्टं ते $ क्षुद्रेणाहितवादिना & यस् त्वाम् इच्छति नश्यन्तं % स्वकृतेन निशाचर ॥ Ram_3,39.5 ॥ वध्याः खलु न हन्यन्ते $ सचिवास् तव रावण & ये त्वाम् उत्पथम् ÃrƬhaæ % न निगृह्णन्ति सर्वशः ॥ Ram_3,39.6 ॥ अमात्यैः कामवृत्तो हि $ राजा कापथम् आश्रितः & निग्राह्यः सर्वथा सद्भिर् % न निग्राह्यो निगृह्यसे ॥ Ram_3,39.7 ॥ धर्मम् अर्थं च कामं च $ यशश् च जयतां वर & स्वामिप्रसादात् सचिवाः % प्राप्नुवन्ति निशाचर ॥ Ram_3,39.8 ॥ विपर्यये तु तत् सर्वं $ व्यर्थं भवति रावण & व्यसनं स्वामिवैगुण्यात् % प्राप्नुवन्तीतरे जनाः ॥ Ram_3,39.9 ॥ राजमूलो हि धर्मश् च $ जयश् च जयतां वर & तस्मात् सर्वास्व् अवस्थासु % रक्षितव्यो नराधिपः ॥ Ram_3,39.10 // राज्यं पालयितुं शक्यं $ न तीक्ष्णेन निशाचर & न चापि प्रतिकूलेन % नाविनीतेन राक्षस ॥ Ram_3,39.11 // ये तीक्ष्णमन्त्राः सचिवा $ भज्यन्ते सह तेन वै & विषमेषु रथाः शीघ्रं % मन्दसारथयो यथा ॥ Ram_3,39.12 // बहवः साधवो लोके $ युक्तधर्मम् अनुष्ठिताः & परेषाम् अपराधेन % विनष्टाः सपरिच्छदाः ॥ Ram_3,39.13 // स्वामिना प्रतिकूलेन $ प्रजास् तीक्ष्णेन रावण & रक्ष्यमाणा न वर्धन्ते % मेषा गोमायुना यथा ॥ Ram_3,39.14 // अवश्यं विनशिष्यन्ति $ सर्वे रावण राक्षसाः & येषां त्वं कर्कशो राजा % दुर्बुद्धिर् अजितेन्द्रियः ॥ Ram_3,39.15 // तद् इदं काकतालीयं $ घोरम् आसादितं त्वया & अत्र किं शोभनं यत् त्वं % ससैन्यो विनशिष्यसि ॥ Ram_3,39.16 // मां निहत्य तु रामो ऽसौ $ नचिरात् त्वां वधिष्यति & अनेन कृतकृत्यो ऽस्मि % म्रिये यद् अरिणा हतः ॥ Ram_3,39.17 // दर्शनाद् एव रामस्य $ हतं माम् उपधारय & आत्मानं च हतं विद्धि % हृत्वा सीतां सबान्धवम् ॥ Ram_3,39.18 // आनयिष्यामि चेत् सीताम् $ आश्रमात् सहितो मया & नैव त्वम् असि नैवाहं % नैव लङ्का न राक्षसाः ॥ Ram_3,39.19 // निवार्यमाणस् तु मया हितैषिणा $ न मृष्यसे वाक्यम् इदं निशाचर & परेतकल्पा हि गतायुषो नरा % हितं न गृह्णन्ति सुहृद्भिर् ईरितम् ॥ Ram_3,39.20 // एवम् उक्त्वा तु परुषं $ मारीचो रावणं ततः & गच्छावेत्य् अब्रवीद् दीनो % भयाद् रात्रिंचरप्रभोः ॥ Ram_3,40.1 ॥ दृष्टश्चाहं पुनस् तेन $ शरचापासिधारिणा & मद्विधोद्यतशस्त्रेण % विनष्टं जीवितं च मे ॥ Ram_3,40.2 ॥ किं तु कर्तुं मया शक्यम् $ एवं त्वयि दुरात्मनि & एष गच्छाम्य् अहं तात % स्वस्ति ते ऽस्तु निशाचर ॥ Ram_3,40.3 ॥ प्रहृष्टस् त्व् अभवत् तेन $ वचनेन स राक्षसः & परिष्वज्य सुसंश्लिष्टम् % इदं वचनम् अब्रवीत् ॥ Ram_3,40.4 ॥ एतच् छौण्डीर्ययुक्तं ते $ मच्छब्दाद् इव bhëitam & इदानीम् असि मारीचः % पूर्वम् अन्यो निशाचरः ॥ Ram_3,40.5 ॥ आरुह्यताम् अयं शीघ्रं $ खगो रत्नविभूषितः & मया सह रथो युक्तः % पिशाचवदनैः खरैः ॥ Ram_3,40.6 ॥ ततो रावणमारीचौ $ विमानम् इव तं रथम् & आरुह्य ययतुः शीघ्रं % तस्माद् आश्रममण्डलात् ॥ Ram_3,40.7 ॥ तथैव तत्र पश्यन्तौ $ पत्तनानि वनानि च & गिरींश् च सरितः सर्वा % rëÂrÃïi नगराणि च ॥ Ram_3,40.8 ॥ समेत्य दण्डकारण्यं $ राघवस्याश्रमं ततः & ददर्श सहमरीचो % रावणो राक्षसाधिपः ॥ Ram_3,40.9 ॥ अवतीर्य रथात् तस्मात् $ ततः käcanabhÆ«aïÃt & हस्ते गृहीत्वा मारीचं % रावणो वाक्यम् अब्रवीत् ॥ Ram_3,40.10 // एतद् रामाश्रमपदं $ दृश्यते कदलीवृतम् & क्रियतां तत् सखे शीघ्रं % यदर्थं वयम् आगताः ॥ Ram_3,40.11 // स रावणवचः श्रुत्वा $ मारीचो राक्षसस् तदा & मृगो भूत्वाश्रमद्वारि % रामस्य विचचार ह ॥ Ram_3,40.12 // मणिप्रवरशृङ्गाग्रः $ सितासितमुखाकृतिः & रक्तपद्मोत्पलमुख % इन्द्रनीलोत्पलश्रवाः ॥ Ram_3,40.13 // किंचिद् अभ्युन्नतग्रीव $ इन्द्रनीलनिभोदरः & मधूकनिभपार्श्वश् च % कञ्जकिञ्जल्कसंनिभः ॥ Ram_3,40.14 // वैडूर्यसंकाशखुरस् $ तनुजङ्घः सुसंहतः & इन्द्रायुधसवर्णेन % पुच्छेनोर्ध्वं विराजितः ॥ Ram_3,40.15 // मनोहरस्निग्धवर्णो $ रत्नैर् नानाविधैर् वृतः & क्षणेन राक्षसो जातो % मृगः परमशोभनः ॥ Ram_3,40.16 // वनं प्रज्वलयन् रम्यं $ रामाश्रमपदं च तत् & मनोहरं दर्शनीयं % रूपं कृत्वा स राक्षसः ॥ Ram_3,40.17 // प्रलोभनार्थं वैदेह्या $ नानाधातुविचित्रितम् & विचरन् गच्छते सम्यक् % शाद्वलानि समन्ततः ॥ Ram_3,40.18 // रूप्यबिन्दुशतैश् चित्रो $ भूत्वा च प्रियदर्शनः & विटपीनां किसलयान् % भङ्क्त्वादन् विचचार ह ॥ Ram_3,40.19 // कदलीगृहकं गत्वा $ कर्णिकारान् इतस् ततः & समाश्रयन् मन्दगतिः % सीतासंदर्शनं तदा ॥ Ram_3,40.20 // राजीवचित्रपृष्ठः स $ विरराज महामृगः & रामाश्रमपदाभ्याशे % विचचार यथासुखम् ॥ Ram_3,40.21 // पुनर् गत्वा निवृत्तश् च $ विचचार मृगोत्तमः & गत्वा मुहूर्तं त्वरया % पुनः प्रतिनिवर्तते ॥ Ram_3,40.22 // vikrŬaæÓ च पुनर् भूमौ $ पुनर् एव निषीदति & आश्रमद्वारम् आगम्य % मृगयूथानि गच्छति ॥ Ram_3,40.23 // मृगयूथैर् अनुगतः $ पुनर् एव निवर्तते & सीतादर्शनम् आकाङ्क्षन् % राक्षसो मृगतां गतः ॥ Ram_3,40.24 // परिभ्रमति चित्राणि $ मण्डलानि विनिष्पतन् & समुद्वीक्ष्य च सर्वे तं % मृगा ये ऽन्ये वनेचराः ॥ Ram_3,40.25 // उपगम्य समाघ्राय $ विद्रवन्ति दिशो दश & राक्षसः सो ऽपि तान् वन्यान् % मृगान् मृगवधे रतः ॥ Ram_3,40.26 // प्रच्छादनार्थं भावस्य $ न भक्षयति संस्पृशन् & तस्मिन्न् एव ततः काले % वैदेही शुभलोचना ॥ Ram_3,40.27 // कुसुमापचये व्यग्रा $ पादपान् अत्यवर्तत & कर्णिकारान् अशोकांश् च % चूतांश् च मदिरेक्षणा ॥ Ram_3,40.28 // कुसुमान्य् अपचिन्वन्ती $ चचार रुचिरानना & अनर्हारण्यवासस्य % सा तं रत्नमयं मृगम् \ मुक्तामणिविचित्राङ्गं # ददर्श परमाङ्गना ॥ Ram_3,40.29 // तं वै रुचिरदन्तौष्ठं $ रूप्यधातुतनूरुहम् & विस्मयोत्फुल्लनयना % सस्नेहं समुदैक्षत ॥ Ram_3,40.30 // स च तां रामदयितां $ पश्यन् मायामयो मृगः & विचचार ततस् तत्र % दीपयन्न् इव तद् वनम् ॥ Ram_3,40.31 // अदृष्टपूर्वं दृष्ट्वा तं $ नानारत्नमयं मृगम् & विस्मयं परमं सीता % जगाम जनकात्मजा ॥ Ram_3,40.32 // सा तं सम्प्रेक्ष्य सुश्रोणी $ कुसुमानि विचिन्वती & हेमराजतवर्णाभ्यां % पार्श्वाभ्याम् उपशोभितम् ॥ Ram_3,41.1 ॥ प्रहृष्टा चानवद्याङ्गी $ मृष्टहाटकवर्णिनी & भर्तारम् अपि चाक्रन्दल् % लक्ष्मणं चैव सायुधम् ॥ Ram_3,41.2 ॥ तयाहूतौ नरव्याघ्रौ $ वैदेह्या रामलक्ष्मणौ & वीक्षमाणौ तु तं देशं % तदा ददृशतुर् मृगम् ॥ Ram_3,41.3 ॥ शङ्कमानस् तु तं दृष्ट्वा $ लक्ष्मणो रामम् अब्रवीत् & तम् एवैनम् अहं मन्ये % मारीचं राक्षसं मृगम् ॥ Ram_3,41.4 ॥ चरन्तो मृगयां हृष्टा $ पापेनोपाधिना वने & अनेन निहता राम % राजानः कामरूपिणा ॥ Ram_3,41.5 ॥ अस्य मायाविदो माया- $ मृगरूपम् इदं कृतम् & भानुमत्पुरुषव्याघ्र % गन्धर्वपुरसंनिभम् ॥ Ram_3,41.6 ॥ मृगो ह्य् एवंविधो रत्न- $ विचित्रो नास्ति राघव & जगत्यां जगतीनाथ % मायैषा हि न संशयः ॥ Ram_3,41.7 ॥ एवं ब्रुवाणं काकुत्स्थं $ प्रतिवार्य शुचिस्मिता & उवाच सीता संहृष्टा % छद्मना हृतचेतना ॥ Ram_3,41.8 ॥ आर्यपुत्राभिरामो ऽसौ $ मृगो हरति मे मनः & आनयैनं महाबाहो % krŬÃrthaæ नो भविष्यति ॥ Ram_3,41.9 ॥ इहाश्रमपदे ऽस्माकं $ बहवः पुण्यदर्शनाः & मृगाश् चरन्ति सहिताश् % चमराः सृमरास् तथा ॥ Ram_3,41.10 // ऋक्षाः पृषतसंघाश् च $ वानराः किंनरास् तथा & विचरन्ति महाबाहो % रूपश्रेष्ठा महाबलाः ॥ Ram_3,41.11 // न चास्य सदृशो राजन् $ दृष्टपूर्वो मृगः पुरा & तेजसा क्षमया दीप्त्या % यथायं मृगसत्तमः ॥ Ram_3,41.12 // नानावर्णविचित्राङ्गो $ रत्नबिन्दुसमाचितः & द्योतयन् वनम् अव्यग्रं % शोभते शशिसंनिभः ॥ Ram_3,41.13 // अहो रूपम् अहो लक्ष्मीः $ स्वरसम्पच् च शोभना & मृगो ऽद्भुतो विचित्रो ऽसौ % हृदयं हरतीव मे ॥ Ram_3,41.14 // यदि ग्रहणम् अभ्येति $ जीवन्न् एव मृगस् तव & आश्चर्यभूतं भवति % विस्मयं जनयिष्यति ॥ Ram_3,41.15 // समाप्तवनवासानां $ राज्यस्थानां च नः पुनः & अन्तःपुरविभूषार्थो % मृग एष भविष्यति ॥ Ram_3,41.16 // भरतस्यार्यपुत्रस्य $ श्वश्रूणां मम च प्रभो & मृगरूपम् इदं दिव्यं % विस्मयं जनयिष्यति ॥ Ram_3,41.17 // जीवन् न यदि ते ऽभ्येति $ ग्रहणं मृगसत्तमः & अजिनं नरशार्दूल % रुचिरं मे भविष्यति ॥ Ram_3,41.18 // निहतस्यास्य सत्त्वस्य $ जाम्बूनदमयत्वचि & शष्पबृस्यां विनीतायाम् % इच्छाम्य् अहम् उपासितुम् ॥ Ram_3,41.19 // कामवृत्तम् इदं रौद्रं $ स्त्रीणाम् असदृशं मतम् & वपुषा त्व् अस्य सत्त्वस्य % विस्मयो जनितो मम ॥ Ram_3,41.20 // तेन käcanaromnà तु $ मणिप्रवरशृङ्गिणा & तरुणादित्यवर्णेन % नक्षत्रपथवर्चसा \ बभूव राघवस्यापि # मनो विस्मयम् आगतम् ॥ Ram_3,41.21 // एवं सीतावचः श्रुत्वा $ दृष्ट्वा च मृगम् अद्भुतम् & उवाच राघवो हृष्टो % भ्रातरं लक्ष्मणं वचः ॥ Ram_3,41.22 // पश्य लक्ष्मण वैदेह्याः $ स्पृहां मृगगताम् इमाम् & रूपश्रेष्ठतया ह्य् एष % मृगो ऽद्य न भविष्यति ॥ Ram_3,41.23 // न वने नन्दनोद्देशे $ न चैत्ररथसंश्रये & कुतः पृथिव्यां सौमित्रे % यो ऽस्य कश्चित् समो मृगः ॥ Ram_3,41.24 // प्रतिलोमानुलोमाश् च $ रुचिरा रोमराजयः & शोभन्ते मृगम् आश्रित्य % चित्राः कनकबिन्दुभिः ॥ Ram_3,41.25 // पश्यास्य जृम्भमाणस्य $ दीप्ताम् अग्निशिखोपमाम् & जिह्वां मुखान् निःसरन्तीं % मेघाद् इव शतह्रदाम् ॥ Ram_3,41.26 // मसारगल्वर्कमुखः $ शङ्खमुक्तानिभोदरः & कस्य नामाभिरूपो ऽसौ % न मनो लोभयेन् मृगः ॥ Ram_3,41.27 // कस्य रूपम् इदं दृष्ट्वा $ जाम्बूनदमयप्रभम् & नानारत्नमयं दिव्यं % न मनो विस्मयं व्रजेत् ॥ Ram_3,41.28 // मांसहेतोर् अपि मृगान् $ विहारार्थं च धन्विनः & घ्नन्ति लक्ष्मण राजानो % मृगयायां महावने ॥ Ram_3,41.29 // धनानि व्यवसायेन $ विचीयन्ते महावने & धातवो विविधाश् चापि % मणिरत्नसुवर्णिनः ॥ Ram_3,41.30 // तत् सारम् अखिलं नॄणां $ धनं निचयवर्धनम् & मनसा चिन्तितं सर्वं % यथा शुक्रस्य लक्ष्मण ॥ Ram_3,41.31 // अर्थी येनार्थकृत्येन $ संव्रजत्य् अविचारयन् & तम् अर्थम् अर्थशास्त्रज्ञः % प्राहुर् अर्थ्याश् च लक्ष्मण ॥ Ram_3,41.32 // एतस्य मृगरत्नस्य $ परार्ध्ये käcanatvaci & उपवेक्ष्यति वैदेही % मया सह सुमध्यमा ॥ Ram_3,41.33 // न कादली न प्रियकी $ न प्रवेणी न चाविकी & भवेद् एतस्य सदृशी % स्पर्शनेनेति मे मतिः ॥ Ram_3,41.34 // एष चैव मृगः श्रीमान् $ यश् च दिव्यो नभश्चरः & उभाव् एतौ मृगौ दिव्यौ % तारामृगमहीमृगौ ॥ Ram_3,41.35 // यदि वायं तथा यन् मां $ भवेद् वदसि लक्ष्मण & मायैषा राक्षसस्येति % कर्तव्यो ऽस्य वधो मया ॥ Ram_3,41.36 // एतेन हि नृशंसेन $ मारीचेनाकृतात्मना & वने विचरता पूर्वं % हिंसिता मुनिपुंगवाः ॥ Ram_3,41.37 // उत्थाय बहवो येन $ मृगयायां जनाधिपाः & निहताः परमेष्वासास् % तस्माद् वध्यस् त्व् अयं मृगः ॥ Ram_3,41.38 // पुरस्ताद् इह वातापिः $ परिभूय तपस्विनः & उदरस्थो द्विजान् हन्ति % स्वगर्भो ऽश्वतरीम् इव ॥ Ram_3,41.39 // स कदाचिच् चिराल् लोके $ आससाद महामुनिम् & अगस्त्यं तेजसा युक्तं % भक्ष्यस् तस्य बभूव ह ॥ Ram_3,41.40 // समुत्थाने च तद्रूपं $ कर्तुकामं समीक्ष्य तम् & उत्स्मयित्वा तु भगवान् % वातापिम् इदम् अब्रवीत् ॥ Ram_3,41.41 // त्वयाविगण्य वातापे $ परिभूताश् च तेजसा & जीवलोके द्विजश्रेष्ठास् % तस्माद् असि जरां गतः ॥ Ram_3,41.42 // एवं तन् न भवेद् रक्षो $ वातापिर् इव लक्ष्मण & मद्विधं यो ऽतिमन्येत % धर्मनित्यं जितेन्द्रियम् ॥ Ram_3,41.43 // भवेद्धतो ऽयं वातापिर् $ अगस्त्येनेव मां गतिः & इह त्वं भव संनद्धो % यन्त्रितो रक्ष मैथिलीम् ॥ Ram_3,41.44 // अस्याम् आयत्तम् अस्माकं $ यत् कृत्यं रघुनन्दन & अहम् एनं वधिष्यामि % ग्रहीष्याम्य् अथवा मृगम् ॥ Ram_3,41.45 // यावद् गच्छामि सौमित्रे $ मृगम् आनयितुं द्रुतम् & पश्य लक्ष्मण वैदेहीं % मृगत्वचि गतस्पृहाम् ॥ Ram_3,41.46 // त्वचा प्रधानया ह्य् एष $ मृगो ऽद्य न भविष्यति & अप्रमत्तेन ते भाव्यम् % आश्रमस्थेन सीतया ॥ Ram_3,41.47 // यावत् पृषतम् एकेन $ सायकेन निहन्म्य् अहम् & हत्वैतच् चर्म आदाय % शीघ्रम् एष्यामि लक्ष्मण ॥ Ram_3,41.48 // प्रदक्षिणेनातिबलेन पक्षिणा $ जटायुषा बुद्धिमता च लक्ष्मण & भवाप्रमत्तः प्रतिगृह्य मैथिलीं % प्रतिक्षणं सर्वत एव शङ्कितः ॥ Ram_3,41.49 // तथा तु तं समादिश्य $ भ्रातरं रघुनन्दनः & बबन्धासिं महातेजा % जाम्बूनदमयत्सरुम् ॥ Ram_3,42.1 ॥ ततस् त्र्यवनतं चापम् $ आदायात्मविभूषणम् & आबध्य च कलापौ द्वौ % जगामोदग्रविक्रमः ॥ Ram_3,42.2 ॥ तं वञ्चयानो राजेन्द्रम् $ आपतन्तं निरीक्ष्य वै & बभूवान्तर्हितस् त्रासात् % पुनः संदर्शने ऽभवत् ॥ Ram_3,42.3 ॥ बद्धासिर् धनुर् आदाय $ प्रदुद्राव यतो मृगः & तं स पश्यति रूपेण % द्योतमानम् इवाग्रतः ॥ Ram_3,42.4 ॥ अवेक्ष्यावेक्ष्य धावन्तं $ धनुष्पाणिर् महावने & अतिवृत्तम् इषोः पाताल् % लोभयानं कदाचन ॥ Ram_3,42.5 ॥ शङ्कितं तु समुद्भ्रान्तम् $ उत्पतन्तम् इवाम्बरे & दश्यमानम् अदृश्यं च % नवोद्देशेषु केषुचित् ॥ Ram_3,42.6 ॥ छिन्नाभ्रैर् इव संवीतं $ शारदं चन्द्रमण्डलम् & मुहूर्ताद् एव ददृशे % मुहुर् दूरात् प्रकाशते ॥ Ram_3,42.7 ॥ दर्शनादर्शनेनैव $ सो ऽपाकर्षत राघवम् & आसीत् क्रुद्धस् तु काकुत्स्थो % विवशस् तेन मोहितः ॥ Ram_3,42.8 ॥ अथावतस्थे सुश्रान्तश् $ छायाम् आश्रित्य शाद्वले & मृगैः परिवृतो वन्यैर् % अदूरात् प्रत्यदृश्यत ॥ Ram_3,42.9 ॥ दृष्ट्वा रामो महातेजास् $ तं हन्तुं कृतनिश्चयः & संधाय सुदृढे चापे % विकृष्य बलवद् बली ॥ Ram_3,42.10 // तम् एव मृगम् उद्दिश्य $ ज्वलन्तम् इव पन्नगम् & मुमोच ज्वलितं दीप्तम् % अस्त्रब्रह्मविनिर्मितम् ॥ Ram_3,42.11 // स भृशं मृगरूपस्य $ विनिर्भिद्य शरोत्तमः & मारीचस्यैव हृदयं % विभेदाशनिसंनिभः ॥ Ram_3,42.12 // तालमात्रम् अथोत्पत्य $ न्यपतत् स शरातुरः & व्यनदद् भैरवं नादं % धरण्याम् अल्पजीवितः \ म्रियमाणस् तु मारीचो # जहौ तां कृत्रिमां तनुम् ॥ Ram_3,42.13 // सम्प्राप्तकालम् आज्ञाय $ चकार च ततः स्वरम् & सदृशं राघवस्यैव % हा सीते लक्ष्मणेति च ॥ Ram_3,42.14 // तेन मर्मणि निर्विद्धः $ शरेणानुपमेन हि & मृगरूपं तु तत् त्यक्त्वा % राक्षसं रूपम् आत्मनः \ चक्रे स सुमहाकायो # मारीचो जीवितं त्यजन् ॥ Ram_3,42.15 // ततो विचित्रकेयूरः $ सर्वाभरणभूषितः & हेममाली महादंष्ट्रो % राक्षसो ऽभूच् छराहतः ॥ Ram_3,42.16 // तं दृष्ट्वा पतितं भूमौ $ राक्षसं घोरदर्शनम् & जगाम मनसा सीतां % लक्ष्मणस्य वचः स्मरन् ॥ Ram_3,42.17 // हा सीते लक्ष्मणेत्य् एवम् $ आक्रुश्य तु महास्वरम् & ममार राक्षसः सो ऽयं % श्रुत्वा सीता कथं भवेत् ॥ Ram_3,42.18 // लक्ष्मणश् च महाबाहुः $ काम् अवस्थां गमिष्यति & इति संचिन्त्य धर्मात्मा % रामो हृष्टतनूरुहः ॥ Ram_3,42.19 // तत्र रामं भयं तीव्रम् $ आविवेश विषादजम् & राक्षसं मृगरूपं तं % हत्वा श्रुत्वा च तत्स्वरम् ॥ Ram_3,42.20 // निहत्य पृषतं चान्यं $ मांसम् आदाय राघवः & त्वरमाणो जनस्थानं % ससाराभिमुखस् तदा ॥ Ram_3,42.21 // आर्तस्वरं तु तं भर्तुर् $ विज्ञाय सदृशं वने & उवाच लक्ष्मणं सीता % गच्छ जानीहि राघवम् ॥ Ram_3,43.1 ॥ न हि मे जीवितं स्थाने $ हृदयं वावतिष्ठते & क्रोशतः परमार्तस्य % श्रुतः शब्दो मया भृशम् ॥ Ram_3,43.2 ॥ आक्रन्दमानं तु वने $ भ्रातरं त्रातुम् अर्हसि & तं क्षिप्रम् अभिधाव त्वं % भ्रातरं शरणैषिणम् ॥ Ram_3,43.3 ॥ रक्षसां वशम् आपन्नं $ सिंहानाम् इव गोवृषम् & न जगाम तथोक्तस् तु % भ्रातुर् आज्ञाय शासनम् ॥ Ram_3,43.4 ॥ तम् उवाच ततस् तत्र $ कुपिता जनकात्मजा & सौमित्रे मित्ररूपेण % भ्रातुस् त्वम् असि शत्रुवत् ॥ Ram_3,43.5 ॥ यस् त्वम् अस्याम् अवस्थायां $ भ्रातरं नाभिपद्यसे & इच्छसि त्वं विनश्यन्तं % रामं लक्ष्मण मत्कृते ॥ Ram_3,43.6 ॥ व्यसनं ते प्रियं मन्ये $ स्नेहो भ्रातरि नास्ति ते & तेन तिष्ठसि विश्रब्धस् % तम् अपश्यन् महाद्युतिम् ॥ Ram_3,43.7 ॥ किं हि संशयम् आपन्ने $ तस्मिन्न् इह मया भवेत् & कर्तव्यम् इह तिष्ठन्त्या % यत् प्रधानस् त्वम् आगतः ॥ Ram_3,43.8 ॥ इति ब्रुवाणां वैदेहीं $ bëpaÓokapariplutÃm & अब्रवील् लक्ष्मणस् त्रस्तां % सीतां मृगवधूम् इव ॥ Ram_3,43.9 ॥ देवि देवमनुष्येषु $ गन्धर्वेषु पतत्रिषु & राक्षसेषु पिशाचेषु % किंनरेषु मृगेषु च ॥ Ram_3,43.10 // दानवेषु च घोरेषु $ न स विद्येत शोभने & यो रामं प्रतियुध्येत % समरे वासवोपमम् ॥ Ram_3,43.11 // अवध्यः समरे रामो $ नैवं त्वं वक्तुम् अर्हसि & न त्वाम् अस्मिन् वने हातुम् % उत्सहे राघवं विना ॥ Ram_3,43.12 // अनिवार्यं बलं तस्य $ बलैर् बलवताम् अपि & त्रिभिर् लोकैः समुद्युक्तैः % सेश्वरैः सामरैर् अपि ॥ Ram_3,43.13 // हृदयं निर्वृतं ते ऽस्तु $ संतापस् त्यज्यताम् अयम् & आगमिष्यति ते भर्ता % शीघ्रं हत्वा मृगोत्तमम् ॥ Ram_3,43.14 // न स तस्य स्वरो व्यक्तं $ न कश्चिद् अपि दैवतः & गन्धर्वनगरप्रख्या % माया सा तस्य रक्षसः ॥ Ram_3,43.15 // न्यासभूतासि वैदेहि $ न्यस्ता मयि महात्मना & रामेण त्वं वरारोहे % न त्वां त्यक्तुम् इहोत्सहे ॥ Ram_3,43.16 // कृतवैराश् च कल्याणि $ वयम् एतैर् निशाचरैः & खरस्य निधने देवि % जनस्थानवधं प्रति ॥ Ram_3,43.17 // राक्षसा विधिना वाचो $ विसृजन्ति महावने & हिंसाविहारा वैदेहि % न चिन्तयितुम् अर्हसि ॥ Ram_3,43.18 // लक्ष्मणेनैवम् उक्ता तु $ क्रुद्धा संरक्तलोचना & अब्रवीत् परुषं वाक्यं % लक्ष्मणं सत्यवादिनम् ॥ Ram_3,43.19 // अनार्य करुणारम्भ $ नृशंस कुलपांसन & अहं तव प्रियं मन्ये % तेनैतानि prabhëase ॥ Ram_3,43.20 // नैतच् चित्रं सपत्नेषु $ पापं लक्ष्मण यद् भवेत् & त्वद्विधेषु नृशंसेषु % नित्यं प्रच्छन्नचारिषु ॥ Ram_3,43.21 // सुदुष्टस् त्वं वने रामम् $ एकम् एको ऽनुगच्छसि & मम हेतोः प्रतिच्छन्नः % प्रयुक्तो भरतेन वा ॥ Ram_3,43.22 // कथम् इन्दीवरश्यामं $ रामं पद्मनिभेक्षणम् & उपसंश्रित्य भर्तारं % कामयेयं पृथग् जनम् ॥ Ram_3,43.23 // समक्षं तव सौमित्रे $ प्राणांस् त्यक्ष्ये न संशयः & रामं विना क्षणम् अपि % न हि जीवामि भूतले ॥ Ram_3,43.24 // इत्य् उक्तः परुषं वाक्यं $ सीतया रोमहर्षणम् & अब्रवील् लक्ष्मणः सीतां % präjalir विजितेन्द्रियः ॥ Ram_3,43.25 // उत्तरं नोत्सहे वक्तुं $ दैवतं भवती मम & वाक्यम् अप्रतिरूपं तु % न चित्रं स्त्रीषु मैथिलि ॥ Ram_3,43.26 // स्वभावस् त्व् एष नारीणाम् $ एषु लोकेषु दृश्यते & विमुक्तधर्माश् चपलास् % तीक्ष्णा भेदकराः स्त्रियः ॥ Ram_3,43.27 // उपशृण्वन्तु मे सर्वे $ साक्षिभूता वनेचराः & न्यायवादी यथा वाक्यम् % उक्तो ऽहं परुषं त्वया ॥ Ram_3,43.28 // धिक् त्वाम् अद्य प्रणश्य त्वं $ यन् माम् एवं विशङ्कसे & स्त्रीत्वाद् दुष्टस्वभावेन % गुरुवाक्ये व्यवस्थितम् ॥ Ram_3,43.29 // गमिष्ये यत्र काकुत्स्थः $ स्वस्ति ते ऽस्तु वरानने & रक्षन्तु त्वां विशालाक्षि % समग्रा वनदेवताः ॥ Ram_3,43.30 // निमित्तानि हि घोराणि $ यानि प्रादुर्भवन्ति मे & अपि त्वां सह रामेण % पश्येयं पुनर् आगतः ॥ Ram_3,43.31 // लक्ष्मणेनैवम् उक्ता तु $ रुदती जनकात्मजा & प्रत्युवाच ततो वाक्यं % तीव्रं bëpapariplutà ॥ Ram_3,43.32 // गोदावरीं प्रवेक्ष्यामि $ विना रामेण लक्ष्मण & आबन्धिष्ये ऽथवा त्यक्ष्ये % विषमे देहम् आत्मनः ॥ Ram_3,43.33 // पिबामि वा विषं तीक्ष्णं $ प्रवेक्ष्यामि हुताशनम् & न त्व् अहं राघवाद् अन्यं % पदापि पुरुषं स्पृशे ॥ Ram_3,43.34 // इति लक्ष्मणम् आक्रुश्य $ सीता दुःखसमन्विता & पाणिभ्यां रुदती दुःखाद् % उदरं प्रजघान ह ॥ Ram_3,43.35 // ताम् आर्तरूपां विमना रुदन्तीं $ सौमित्रिर् आलोक्य विशालनेत्राम् & आश्वासयामास न चैव भर्तुस् % तं भ्रातरं किंचिद् उवाच सीता ॥ Ram_3,43.36 // ततस् तु सीताम् अभिवाद्य लक्ष्मणः $ k­täjali÷ किंचिद् अभिप्रणम्य & अवेक्षमाणो बहुशश् च मैथिलीं % जगाम रामस्य समीपम् आत्मवान् ॥ Ram_3,43.37 // तया परुषम् उक्तस् तु $ कुपितो राघवानुजः & स विकाङ्क्षन् भृशं रामं % प्रतस्थे नचिराद् इव ॥ Ram_3,44.1 ॥ तदासाद्य दशग्रीवः $ क्षिप्रम् अन्तरम् आस्थितः & अभिचक्राम वैदेहीं % परिव्राजकरूपधृक् ॥ Ram_3,44.2 ॥ Ólak«ïakëÃyasaævÅta÷ $ शिखी छत्त्री उपानही & वामे चांसे ऽवसज्याथ % शुभे यष्टिकमण्डलू \ परिव्राजकरूपेण # वैदेहीं समुपागमत् ॥ Ram_3,44.3 ॥ ताम् आससादातिबलो $ भ्रातृभ्यां रहितां वने & रहितां सूर्यचन्द्राभ्यां % संध्याम् इव महत्तमः ॥ Ram_3,44.4 ॥ ताम् अपश्यत् ततो बालां $ राजपुत्रीं यशस्विनीम् & रोहिणीं शशिना हीनां % ग्रहवद् भृशदारुणः ॥ Ram_3,44.5 ॥ तम् उग्रं पापकर्माणं $ जनस्थानरुहा द्रुमाः & समीक्ष्य न प्रकम्पन्ते % न प्रवाति च मारुतः ॥ Ram_3,44.6 ॥ शीघ्रस्रोताश् च तं दृष्ट्वा $ वीक्षन्तं रक्तलोचनम् & स्तिमितं गन्तुम् आरेभे % भयाद् गोदावरी नदी ॥ Ram_3,44.7 ॥ रामस्य त्व् अन्तरं प्रेप्सुर् $ दशग्रीवस् तदन्तरे & उपतस्थे च वैदेहीं % भिक्षुरूपेण रावणः ॥ Ram_3,44.8 ॥ अभव्यो भव्यरूपेण $ भर्तारम् अनुशोचतीम् & अभ्यवर्तत वैदेहीं % चित्राम् इव शनैश्चरः ॥ Ram_3,44.9 ॥ स पापो भव्यरूपेण $ तृणैः कूप इवावृतः & अतिष्ठत् प्रेक्ष्य वैदेहीं % रामपत्नीं यशस्विनीम् ॥ Ram_3,44.10 // शुभां रुचिरदन्तौष्ठीं $ पूर्णचन्द्रनिभाननाम् & आसीनां पर्णशालायां % bëpaÓokÃbhipŬitÃm // Ram_3,44.11 // स तां पद्मपलाशाक्षीं $ पीतकौशेयवासिनीम् & अभ्यगच्छत वैदेहीं % दुष्टचेता निशाचरः ॥ Ram_3,44.12 // स मन्मथशराविष्टो $ ब्रह्मघोषम् उदीरयन् & अब्रवीत् प्रश्रितं वाक्यं % रहिते राक्षसाधिपः ॥ Ram_3,44.13 // ताम् उत्तमां त्रिलोकानां $ पद्महीनाम् इव श्रियम् & विभ्राजमानां वपुषा % रावणः प्रशशंस ह ॥ Ram_3,44.14 // का त्वं käcanavarïÃbhe $ पीतकौशेयवासिनि & कमलानां शुभां मालां % पद्मिनीव च बिभ्रती ॥ Ram_3,44.15 // ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीर् $ अप्सरा वा शुभानने & भूतिर् वा त्वं वरारोहे % रतिर् वा स्वैरचारिणी ॥ Ram_3,44.16 // समाः शिखरिणः स्निग्धाः $ पाण्डुरा दशनास् तव & विशाले विमले नेत्रे % रक्तान्ते कृष्णतारके ॥ Ram_3,44.17 // विशालं जघनं पीनम् $ ऊरू करिकरोपमौ & एताव् उपचितौ वृत्तौ % सहितौ संप्रगल्भितौ ॥ Ram_3,44.18 // पीनोन्नतमुखौ कान्तौ $ स्निग्धतालफलोपमौ & मणिप्रवेकाभरणौ % रुचिरौ ते पयोधरौ ॥ Ram_3,44.19 // चारुस्मिते चारुदति $ चारुनेत्रे विलासिनि & मनो हरसि मे रामे % नदीकूलम् इवाम्भसा ॥ Ram_3,44.20 // करान्तमितमध्यासि $ सुकेशी संहतस्तनी & नैव देवी न गन्धर्वी % न यक्षी न च किंनरी ॥ Ram_3,44.21 // नैवंरूपा मया नारी $ दृष्टपूर्वा महीतले & इह वासश् च कान्तारे % चित्तम् उन्मादयन्ति मे ॥ Ram_3,44.22 // सा प्रतिक्राम भद्रं ते $ न त्वं वस्तुम् इहार्हसि & राक्षसानाम् अयं वासो % घोराणां कामरूपिणाम् ॥ Ram_3,44.23 // प्रासादाग्र्याणि रम्याणि $ नगरोपवनानि च & सम्पन्नानि सुगन्धीनि % युक्तान्य् आचरितुं त्वया ॥ Ram_3,44.24 // वरं माल्यं वरं पानं $ वरं वस्त्रं च शोभने & भर्तारं च वरं मन्ये % त्वद्युक्तम् असितेक्षणे ॥ Ram_3,44.25 // का त्वं भवसि रुद्राणां $ मरुतां वा शुचिस्मिते & वसूनां वा वरारोहे % देवता प्रतिभासि मे ॥ Ram_3,44.26 // नेह गच्छन्ति गन्धर्वा $ न देवा न च किंनराः & राक्षसानाम् अयं वासः % कथं नु त्वम् इहागता ॥ Ram_3,44.27 // इह शाखामृगाः सिंहा $ द्वीपिव्याघ्रमृगास् तथा & ऋक्षास् तरक्षवः कङ्काः % कथं तेभ्यो न बिभ्यसि ॥ Ram_3,44.28 // मदान्वितानां घोराणां $ कुञ्जराणां तरस्विनाम् & कथम् एका महारण्ये % न बिभेषि वरानने ॥ Ram_3,44.29 // कासि कस्य कुतश् च त्वं $ किंनिमित्तं च दण्डकान् & एका चरसि कल्याणि % घोरान् राक्षससेवितान् ॥ Ram_3,44.30 // इति प्रशस्ता वैदेही $ रावणेन दुरात्मना & द्विजातिवेषेण हि तं % दृष्ट्वा रावणम् आगतम् \ सर्वैर् अतिथिसत्कारैः # पूजयामास मैथिली ॥ Ram_3,44.31 // उपानीयासनं पूर्वं $ पाद्येनाभिनिमन्त्र्य च & अब्रवीत् सिद्धम् इत्य् एव % तदा तं सौम्यदर्शनम् ॥ Ram_3,44.32 // द्विजातिवेषेण समीक्ष्य मैथिली $ तम् आगतं पात्रकुसुम्भधारिणम् & अशक्यम् उद्वेष्टुम् उपायदर्शनान् % न्यमन्त्रयद् ब्राह्मणवद् यथागतम् ॥ Ram_3,44.33 // इयं बृसी ब्राह्मण कामम् आस्यताम् $ इदं च पाद्यं प्रतिगृह्यताम् इति & इदं च सिद्धं वनजातम् उत्तमं % त्वदर्थम् अव्यग्रम् इहोपभुज्यताम् ॥ Ram_3,44.34 // निमन्त्र्यमाणः pratipÆrïabhëiïÅæ $ नरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम् & प्रहस्य तस्या हरणे धृतं मनः % समर्पयामास वधाय रावणः ॥ Ram_3,44.35 // ततः सुवेषं मृगयागतं पतिं $ प्रतीक्षमाणा सहलक्ष्मणं तदा & निरीक्षमाणा हरितं ददर्श तन् % महद् वनं नैव तु रामलक्ष्मणौ ॥ Ram_3,44.36 // रावणेन तु वैदेही $ तदा पृष्टा जिहीर्षुणा & परिव्राजकरूपेण % शशंसात्मानम् आत्मना ॥ Ram_3,45.1 ॥ ब्राह्मणश् चातिथिश् चैष $ अनुक्तो हि शपेत माम् & इति ध्यात्वा मुहूर्तं तु % सीता वचनम् अब्रवीत् ॥ Ram_3,45.2 ॥ दुहिता जनकस्याहं $ मैथिलस्य महात्मनः & सीता नाम्नास्मि भद्रं ते % रामभार्या द्विजोत्तम ॥ Ram_3,45.3 ॥ संवत्सरं चाध्युषिता $ राघवस्य निवेशने & भुञ्जाना मानुषान् भोगान् % सर्वकामसमृद्धिनी ॥ Ram_3,45.4 ॥ ततः संवत्सराद् ऊर्ध्वं $ सममन्यत मे पतिम् & अभिषेचयितुं रामं % समेतो राजमन्त्रिभिः ॥ Ram_3,45.5 ॥ तस्मिन् संभ्रियमाणे तु $ राघवस्याभिषेचने & कैकेयी नाम भर्तारं % ममार्या याचते वरम् ॥ Ram_3,45.6 ॥ प्रतिगृह्य तु कैकेयी $ श्वशुरं सुकृतेन मे & मम प्रव्राजनं भर्तुर् % भरतस्याभिषेचनम् \ द्वाव् अयाचत भर्तारं # सत्यसंधं नृपोत्तमम् ॥ Ram_3,45.7 ॥ नाद्य भोक्ष्ये न च स्वप्स्ये $ न पास्ये ऽहं कदाचन & एष मे जीवितस्यान्तो % रामो यद्य् अभिषिच्यते ॥ Ram_3,45.8 ॥ इति ब्रुवाणां कैकेयीं $ श्वशुरो मे स मानदः & अयाचतार्थैर् अन्वर्थैर् % न च याच्ञां चकार सा ॥ Ram_3,45.9 ॥ मम भर्ता महातेजा $ वयसा पञ्चविंशकः & रामेति प्रथितो लोके % गुणवान् सत्यवाक् शुचिः \ विशालाक्षो महाबाहुः # सर्वभूतहिते रतः ॥ Ram_3,45.10 // अभिषेकाय तु पितुः $ समीपं रामम् आगतम् & कैकेयी मम भर्तारम् % इत्य् उवाच द्रुतं वचः ॥ Ram_3,45.11 // तव पित्रा समाज्ञप्तं $ ममेदं शृणु राघव & भरताय प्रदातव्यम् % इदं राज्यम् अकण्टकम् ॥ Ram_3,45.12 // त्वया तु खलु वस्तव्यं $ नव वर्षाणि पञ्च च & वने प्रव्रज काकुत्स्थ % पितरं मोचयानृतात् ॥ Ram_3,45.13 // तथेत्य् उवाच तां रामः $ कैकेयीम् अकुतोभयः & चकार तद्वचस् तस्या % मम भर्ता दृढव्रतः ॥ Ram_3,45.14 // दद्यान् न प्रतिगृह्णीयात् $ सत्यं ब्रूयान् न चानृतम् & एतद् ब्राह्मण रामस्य % व्रतं ध्रुवम् अनुत्तमम् ॥ Ram_3,45.15 // तस्य भ्राता तु वैमात्रो $ लक्ष्मणो नाम वीर्यवान् & रामस्य पुरुषव्याघ्रः % सहायः समरे ऽरिहा ॥ Ram_3,45.16 // स भ्राता लक्ष्मणो नाम $ धर्मचारी दृढव्रतः & अन्वगच्छद् धनुष्पाणिः % प्रव्रजन्तं मया सह ॥ Ram_3,45.17 // ते वयं प्रच्युता राज्यात् $ कैकेय्यास् तु कृते त्रयः & विचराम द्विजश्रेष्ठ % वनं गम्भीरम् ओजसा ॥ Ram_3,45.18 // समाश्वस मुहूर्तं तु $ शक्यं वस्तुम् इह त्वया & आगमिष्यति मे भर्ता % वन्यम् आदाय पुष्कलम् ॥ Ram_3,45.19 // स त्वं नाम च गोत्रं च $ कुलम् आचक्ष्व तत्त्वतः & एकश् च दण्डकारण्ये % किमर्थं चरसि द्विज ॥ Ram_3,45.20 // एवं ब्रुवत्यां सीतायां $ रामपत्न्यां महाबलः & प्रत्युवाचोत्तरं तीव्रं % रावणो राक्षसाधिपः ॥ Ram_3,45.21 // येन वित्रासिता लोकाः $ सदेवासुरपन्नगाः & अहं स रावणो नाम % सीते रक्षोगणेश्वरः ॥ Ram_3,45.22 // त्वां तु käcanavarïÃbhÃæ $ दृष्ट्वा कौशेयवासिनीम् & रतिं स्वकेषु दारेषु % नाधिगच्छाम्य् अनिन्दिते ॥ Ram_3,45.23 // बह्वीनाम् उत्तमस्त्रीणाम् $ आहृतानाम् इतस् ततः & सर्वासाम् एव भद्रं ते % ममाग्रमहिषी भव ॥ Ram_3,45.24 // लङ्का नाम समुद्रस्य $ मध्ये मम महापुरी & सागरेण परिक्षिप्ता % निविष्टा गिरिमूर्धनि ॥ Ram_3,45.25 // तत्र सीते मया सार्धं $ वनेषु विचरिष्यसि & न चास्यारण्यवासस्य % स्पृहयिष्यसि भामिनि ॥ Ram_3,45.26 // पञ्च दास्यः सहस्राणि $ सर्वाभरणभूषिताः & सीते परिचरिष्यन्ति % भार्या भवसि मे यदि ॥ Ram_3,45.27 // रावणेनैवम् उक्ता तु $ कुपिता जनकात्मजा & प्रत्युवाचानवद्याङ्गी % तम् अनादृत्य राक्षसम् ॥ Ram_3,45.28 // महागिरिम् इवाकम्प्यं $ महेन्द्रसदृशं पतिम् & महोदधिम् इवाक्षोभ्यम् % अहं रामम् अनुव्रता ॥ Ram_3,45.29 // महाबाहुं महोरस्कं $ सिंहविक्रान्तगामिनम् & नृसिंहं सिंहसंकाशम् % अहं रामम् अनुव्रता ॥ Ram_3,45.30 // पूर्णचन्द्राननं वीरं $ राजवत्सं जितेन्द्रियम् & पृथुकीर्तिं महाबाहुम् % अहं रामम् अनुव्रता ॥ Ram_3,45.31 // त्वं पुनर् जम्बुकः सिंहीं $ माम् इहेच्छसि दुर्लभाम् & नाहं शक्या त्वया स्प्रष्टुम् % आदित्यस्य प्रभा यथा ॥ Ram_3,45.32 // पादपान् käcanÃn नूनं $ बहून् पश्यसि मन्दभाक् & राघवस्य प्रियां भार्यां % यस् त्वम् इच्छसि रावण ॥ Ram_3,45.33 // क्षुधितस्य च सिंहस्य $ मृगशत्रोस् तरस्विनः & आशीविषस्य वदनाद् % दंष्ट्राम् आदातुम् इच्छसि ॥ Ram_3,45.34 // मन्दरं पर्वतश्रेष्ठं $ पाणिना हर्तुम् इच्छसि & कालकूटं विषं पीत्वा % स्वस्तिमान् गन्तुम् इच्छसि ॥ Ram_3,45.35 // अक्षिसूच्या प्रमृजसि $ जिह्वया लेक्षि च क्षुरम् & राघवस्य प्रियां भार्याम् % अधिगन्तुं त्वम् इच्छसि ॥ Ram_3,45.36 // अवसज्य शिलां कण्ठे $ समुद्रं तर्तुम् इच्छसि & सूर्याचन्द्रमसौ चोभौ % प्राणिभ्यां हर्तुम् इच्छसि \ यो रामस्य प्रियां भार्यां # प्रधर्षयितुम् इच्छसि ॥ Ram_3,45.37 // अग्निं प्रज्वलितं दृष्ट्वा $ वस्त्रेणाहर्तुम् इच्छसि & कल्याणवृत्तां रामस्य % यो भार्यां हर्तुम् इच्छसि ॥ Ram_3,45.38 // अयोमुखानां शूलानाम् $ अग्रे चरितुम् इच्छसि & रामस्य सदृशीं भार्यां % यो ऽधिगन्तुं त्वम् इच्छसि ॥ Ram_3,45.39 // यद् अन्तरं सिंहशृगालयोर् वने $ यद् अन्तरं स्यन्दनिकासमुद्रयोः & सुराग्र्यसौवीरकयोर् यद् अन्तरं % तद् अन्तरं दाशरथेस् तवैव च ॥ Ram_3,45.40 // यद् अन्तरं käcanasÅsalohayor $ यद् अन्तरं चन्दनवारिपङ्कयोः & यद् अन्तरं हस्तिबिडालयोर् वने % तद् अन्तरं दाशरथेस् तवैव च ॥ Ram_3,45.41 // यद् अन्तरं वायसवैनतेययोर् $ यद् अन्तरं मद्गुमयूरयोर् अपि & यद् अन्तरं सारसगृध्रयोर् वने % तद् अन्तरं दाशरथेस् तवैव च ॥ Ram_3,45.42 // तस्मिन् सहस्राक्षसमप्रभावे $ रामे स्थिते कार्मुकबाणपाणौ & हृतापि ते ऽहं न जरां गमिष्ये % वज्रं यथा मक्षिकयावगीर्णम् ॥ Ram_3,45.43 // इतीव तद् वाक्यम् अदुष्टभावा $ सुदृष्टम् उक्त्वा रजनीचरं तम् & गात्रप्रकम्पाद् व्यथिता बभूव % वातोद्धता सा कदलीव तन्वी ॥ Ram_3,45.44 // तां वेपमानाम् उपलक्ष्य सीतां $ स रावणो मृत्युसमप्रभावः & कुलं बलं नाम च कर्म चात्मनः % समाचचक्षे भयकारणार्थम् ॥ Ram_3,45.45 // एवं ब्रुवत्यां सीतायां $ संरब्धः परुषाक्षरम् & ललाटे भ्रुकुटीं कृत्वा % रावणः प्रत्युवाच ह ॥ Ram_3,46.1 ॥ भ्राता वैश्रवणस्याहं $ सापत्न्यो वरवर्णिनि & रावणो नाम भद्रं ते % दशग्रीवः प्रतापवान् ॥ Ram_3,46.2 ॥ यस्य देवाः सगन्धर्वाः $ पिशाचपतगोरगाः & विद्रवन्ति भयाद् भीता % मृत्योर् इव सदा प्रजाः ॥ Ram_3,46.3 ॥ येन वैश्रवणो भ्राता $ वैमात्रः कारणान्तरे & द्वंद्वम् आसादितः क्रोधाद् % रणे विक्रम्य निर्जितः ॥ Ram_3,46.4 ॥ मद्भयार्तः परित्यज्य $ स्वम् अधिष्ठानम् ऋद्धिमत् & कैलासं पर्वतश्रेष्ठम् % अध्यास्ते नरवाहनः ॥ Ram_3,46.5 ॥ यस्य तत् पुष्पकं नाम $ विमानं कामगं शुभम् & वीर्याद् आवर्जितं भद्रे % येन यामि विहायसम् ॥ Ram_3,46.6 ॥ मम संजातरोषस्य $ मुखं दृष्ट्वैव मैथिलि & विद्रवन्ति परित्रस्ताः % सुराः शक्रपुरोगमाः ॥ Ram_3,46.7 ॥ यत्र तिष्ठाम्य् अहं तत्र $ मारुतो वाति शङ्कितः & तीव्रांशुः शिशिरांशुश् च % भयात् सम्पद्यते रविः ॥ Ram_3,46.8 ॥ निष्कम्पपत्त्रास् तरवो $ नद्यश् च स्तिमितोदकाः & भवन्ति यत्र यत्राहं % तिष्ठामि च चरामि च ॥ Ram_3,46.9 ॥ मम पारे समुद्रस्य $ लङ्का नाम पुरी शुभा & सम्पूर्णा राक्षसैर् घोरैर् % यथेन्द्रस्यामरावती ॥ Ram_3,46.10 // प्राकारेण परिक्षिप्ता $ पाण्डुरेण विराजिता & हेमकक्ष्या पुरी रम्या % वैडूर्यमयतोरणा ॥ Ram_3,46.11 // हस्त्यश्वरथसम्बाधा $ तूर्यनादविनादिता & सर्वकामफलैर् वृक्षैः % संकुलोद्यानशोभिता ॥ Ram_3,46.12 // तत्र त्वं वसती सीते $ राजपुत्रि मया सह & न स्मरिष्यसि नारीणां % मानुषीणां मनस्विनि ॥ Ram_3,46.13 // भुञ्जाना मानुषान् भोगान् $ दिव्यांश् च वरवर्णिनि & न स्मरिष्यसि रामस्य % मानुषस्य गतायुषः ॥ Ram_3,46.14 // स्थापयित्वा प्रियं पुत्रं $ राज्ञा दशरथेन यः & मन्दवीर्यः सुतो ज्येष्ठस् % ततः प्रस्थापितो वनम् ॥ Ram_3,46.15 // तेन किं भ्रष्टराज्येन $ रामेण गतचेतसा & करिष्यसि विशालाक्षि % तापसेन तपस्विना ॥ Ram_3,46.16 // सर्वराक्षसभर्तारं $ कामात् स्वयम् इहागतम् & न मन्मथशराविष्टं % प्रत्याख्यातुं त्वम् अर्हसि ॥ Ram_3,46.17 // प्रत्याख्याय हि मां भीरु- $ परितापं गमिष्यसि & चरणेनाभिहत्येव % पुरूरवसम् उर्वशी ॥ Ram_3,46.18 // एवम् उक्ता तु वैदेही $ क्रुद्धा संरक्तलोचना & अब्रवीत् परुषं वाक्यं % रहिते राक्षसाधिपम् ॥ Ram_3,46.19 // कथं वैश्रवणं देवं $ सर्वभूतनमस्कृतम् & भ्रातरं व्यपदिश्य त्वम् % अशुभं कर्तुम् इच्छसि ॥ Ram_3,46.20 // अवश्यं विनशिष्यन्ति $ सर्वे रावण राक्षसाः & येषां त्वं कर्कशो राजा % दुर्बुद्धिर् अजितेन्द्रियः ॥ Ram_3,46.21 // अपहृत्य शचीं भार्यां $ शक्यम् इन्द्रस्य जीवितुम् & न तु रामस्य भार्यां माम् % अपनीयास्ति जीवितम् ॥ Ram_3,46.22 // जीवेच् चिरं वज्रधरस्य हस्ताच् $ छचीं प्रधृष्याप्रतिरूपरूपाम् & न मादृशीं राक्षस धर्षयित्वा % पीतामृतस्यापि तवास्ति मोक्षः ॥ Ram_3,46.23 // सीताया वचनं श्रुत्वा $ दशग्रीवः प्रतापवान् & हस्ते हस्तं समाहत्य % चकार सुमहद् वपुः ॥ Ram_3,47.1 ॥ स मैथिलीं पुनर् वाक्यं $ babhëe च ततो भृशम् & नोन्मत्तया श्रुतौ मन्ये % मम वीर्यपराक्रमौ ॥ Ram_3,47.2 ॥ उद्वहेयं भुजाभ्यां तु $ मेदिनीम् अम्बरे स्थितः & आपिबेयं समुद्रं च % मृत्युं हन्यां रणे स्थितः ॥ Ram_3,47.3 ॥ अर्कं रुन्ध्यां शरैस् तीक्ष्णैर् $ विभिन्द्यां हि महीतलम् & कामरूपिणम् उन्मत्ते % पश्य मां कामदं पतिम् ॥ Ram_3,47.4 ॥ एवम् उक्तवतस् तस्य $ रावणस्य शिखिप्रभे & क्रुद्धस्य हरिपर्यन्ते % रक्ते नेत्रे बभूवतुः ॥ Ram_3,47.5 ॥ सद्यः सौम्यं परित्यज्य $ भिक्षुरूपं स रावणः & स्वं रूपं कालरूपाभं % भेजे वैश्रवणानुजः ॥ Ram_3,47.6 ॥ संरक्तनयनः श्रीमांस् $ taptakäcanakuï¬ala÷ & दशास्यः कार्मुकी बाणी % बभूव क्षणदाचरः ॥ Ram_3,47.7 ॥ स परिव्राजकच्छद्म $ महाकायो विहाय तत् & प्रतिपेदे स्वकं रूपं % रावणो राक्षसाधिपः ॥ Ram_3,47.8 ॥ संरक्तनयनः क्रोधाज् $ जीमूतनिचयप्रभः & रक्ताम्बरधरस् तस्थौ % स्त्रीरत्नं प्रेक्ष्य मैथिलीम् ॥ Ram_3,47.9 ॥ स ताम् असितकेशान्तां $ भास्करस्य प्रभाम् इव & वसनाभरणोपेतां % मैथिलीं रावणो ऽब्रवीत् ॥ Ram_3,47.10 // त्रिषु लोकेषु विख्यातं $ यदि भर्तारम् इच्छसि & माम् आश्रय वरारोहे % तवाहं सदृशः पतिः ॥ Ram_3,47.11 // मां भजस्व चिराय त्वम् $ अहं श्लाघ्यस् तव प्रियः & नैव चाहं क्वचिद् भद्रे % करिष्ये तव विप्रियम् \ त्यज्यतां मानुषो भावो # मयि भावः प्रणीयताम् ॥ Ram_3,47.12 // राज्याच् च्युतम् असिद्धार्थं $ रामं परिमितायुषम् & कैर् गुणैर् अनुरक्तासि % mƬhe पण्डितमानिनि ॥ Ram_3,47.13 // यः स्त्रिया वचनाद् राज्यं $ विहाय ससुहृज्जनम् & अस्मिन् व्यालानुचरिते % वने वसति दुर्मतिः ॥ Ram_3,47.14 // इत्य् उक्त्वा मैथिलीं वाक्यं $ प्रियार्हां प्रियवादिनीम् & जग्राह रावणः सीतां % बुधः खे रोहिणीम् इव ॥ Ram_3,47.15 // वामेन सीतां पद्माक्षीं $ मूर्धजेषु करेण सः & ऊर्वोस् तु दक्षिणेनैव % परिजग्राह पाणिना ॥ Ram_3,47.16 // तं दृष्ट्वा गिरिशृङ्गाभं $ तीक्ष्णदंष्ट्रं महाभुजम् & प्राद्रवन् मृत्युसंकाशं % भयार्ता वनदेवताः ॥ Ram_3,47.17 // स च मायामयो दिव्यः $ खरयुक्तः खरस्वनः & प्रत्यदृश्यत हेमाङ्गो % रावणस्य महारथः ॥ Ram_3,47.18 // ततस् तां परुषैर् वाक्यैर् $ अभितर्ज्य महास्वनः & अङ्केनादाय वैदेहीं % रथम् आरोपयत् तदा ॥ Ram_3,47.19 // सा गृहीतातिचुक्रोश $ रावणेन यशस्विनी & रामेति सीता दुःखार्ता % रामं दूरगतं वने ॥ Ram_3,47.20 // ताम् अकामां स कामार्तः $ पन्नगेन्द्रवधूम् इव & विवेष्टमानाम् आदाय % उत्पपाताथ रावणः ॥ Ram_3,47.21 // ततः सा राक्षसेन्द्रेण $ ह्रियमाणा विहायसा & भृशं चुक्रोश मत्तेव % भ्रान्तचित्ता यथातुरा ॥ Ram_3,47.22 // हा लक्ष्मण महाबाहो $ गुरुचित्तप्रसादक & ह्रियमाणां न जानीषे % रक्षसा कामरूपिणा ॥ Ram_3,47.23 // जीवितं सुखम् अर्थांश् च $ धर्महेतोः परित्यजन् & ह्रियमाणाम् अधर्मेण % मां राघव न पश्यसि ॥ Ram_3,47.24 // ननु नामाविनीतानां $ विनेतासि परंतप & कथम् एवंविधं पापं % न त्वं शाधि हि रावणम् ॥ Ram_3,47.25 // ननु सद्यो ऽविनीतस्य $ दृश्यते कर्मणः फलम् & कालो ऽप्य् अङ्गी भवत्य् अत्र % सस्यानाम् इव पक्तये ॥ Ram_3,47.26 // स कर्म कृतवान् एतत् $ कालोपहतचेतनः & जीवितान्तकरं घोरं % रामाद् व्यसनम् आप्नुहि ॥ Ram_3,47.27 // हन्तेदानीं सकामा तु $ कैकेयी बान्धवैः सह & ह्रियेयं धर्मकामस्य % धर्मपत्नी यशस्विनः ॥ Ram_3,47.28 // आमन्त्रये जनस्थानं $ कर्णिकारांश् च पुष्पितान् & क्षिप्रं रामाय शंसध्वं % सीतां हरति रावणः ॥ Ram_3,47.29 // माल्यवन्तं शिखरिणं $ वन्दे प्रस्रवणं गिरिम् & क्षिप्रं रामाय शंसध्वं % सीतां हरति रावणः ॥ Ram_3,47.30 // हंससारससंघुष्टां $ वन्दे गोदावरीं नदीम् & क्षिप्रं रामाय शंसध्वं % सीतां हरति रावणः ॥ Ram_3,47.31 // दैवतानि च यान्त्य् अस्मिन् $ वने विविधपादपे & नमस्करोम्य् अहं तेभ्यो % भर्तुः शंसत मां हृताम् ॥ Ram_3,47.32 // यानि कानिचिद् अप्य् अत्र $ सत्त्वानि निवसन्त्य् उत & सर्वाणि शरणं यामि % मृगपक्षिगणान् अपि ॥ Ram_3,47.33 // ह्रियमाणां प्रियां भर्तुः $ प्राणेभ्यो ऽपि गरीयसीम् & विवशापहृता सीता % रावणेनेति शंसत ॥ Ram_3,47.34 // विदित्वा मां महाबाहुर् $ अमुत्रापि महाबलः & आनेष्यति पराक्रम्य % वैवस्वतहृताम् अपि ॥ Ram_3,47.35 // रामाय तु यथातत्त्वं $ जटायो हरणं मम & लक्ष्मणाय च तत् सर्वम् % आख्यातव्यम् अशेषतः ॥ Ram_3,47.36 // तं शब्दम् अवसुप्तस्य $ जटायुर् अथ शुश्रुवे & निरैक्षद् रावणं क्षिप्रं % वैदेहीं च ददर्श सः ॥ Ram_3,48.1 ॥ ततः पर्वतकूटाभस् $ तीक्ष्णतुण्डः खगोत्तमः & वनस्पतिगतः श्रीमान् % व्याजहार शुभां गिरम् ॥ Ram_3,48.2 ॥ दशग्रीव स्थितो धर्मे $ पुराणे सत्यसंश्रयः & जटायुर् नाम नाम्नाहं % गृध्रराजो महाबलः ॥ Ram_3,48.3 ॥ राजा सर्वस्य लोकस्य $ महेन्द्रवरुणोपमः & लोकानां च हिते युक्तो % रामो दशरथात्मजः ॥ Ram_3,48.4 ॥ तस्यैषा लोकनाथस्य $ धर्मपत्नी यशस्विनी & सीता नाम वरारोहा % यां त्वं हर्तुम् इहेच्छसि ॥ Ram_3,48.5 ॥ कथं राजा स्थितो धर्मे $ परदारान् परामृशेत् & रक्षणीया विशेषेण % राजदारा महाबल \ निवर्तय मतिं नीचां # परदाराभिमर्शनम् ॥ Ram_3,48.6 ॥ न तत् समाचरेद् धीरो $ यत् परो ऽस्य विगर्हयेत् & यथात्मनस् तथान्येषां % दारा रक्ष्या विमर्शनात् ॥ Ram_3,48.7 ॥ अर्थं वा यदि वा कामं $ शिष्टाः शास्त्रेष्वनागतम् & व्यवस्यन्त्य् अनु राजानं % धर्मं पौलस्त्यनन्दन ॥ Ram_3,48.8 ॥ राजा धर्मश् च कामश् च $ द्रव्याणां चोत्तमो निधिः & धर्मः शुभं वा पापं वा % राजमूलं प्रवर्तते ॥ Ram_3,48.9 ॥ पापस्वभावश् चपलः $ कथं त्वं रक्षसां वर & ऐश्वर्यम् अभिसम्प्राप्तो % विमानम् इव दुष्कृतिः ॥ Ram_3,48.10 // कामस्वभावो यो यस्य $ न स शक्यः प्रमार्जितुम् & न हि दुष्टात्मनाम् आर्यम् % आवसत्य् आलये चिरम् ॥ Ram_3,48.11 // विषये वा पुरे वा ते $ यदा रामो महाबलः & नापराध्यति धर्मात्मा % कथं तस्यापराध्यसि ॥ Ram_3,48.12 // यदि शूर्पणखाहेतोर् $ जनस्थानगतः खरः & अतिवृत्तो हतः पूर्वं % रामेणाक्लिष्टकर्मणा ॥ Ram_3,48.13 // अत्र ब्रूहि यथासत्यं $ को रामस्य व्यतिक्रमः & यस्य त्वं लोकनाथस्य % हृत्वा भार्यां गमिष्यसि ॥ Ram_3,48.14 // क्षिप्रं विसृज वैदेहीं $ मा त्वा घोरेण चक्षुषा & दहेद् दहनभूतेन % वृत्रम् इन्द्राशनिर् यथा ॥ Ram_3,48.15 // सर्पम् आशीविषं बद्ध्वा $ वस्त्रान्ते नावबुध्यसे & ग्रीवायां प्रतिमुक्तं च % कालपाशं न पश्यसि ॥ Ram_3,48.16 // स भारः सौम्य भर्तव्यो $ यो नरं नावसादयेत् & तद् अन्नम् उपभोक्तव्यं % जीर्यते यद् अनामयम् ॥ Ram_3,48.17 // यत् कृत्वा न भवेद् धर्मो $ न कीर्तिर् न यशो भुवि & शरीरस्य भवेत् खेदः % कस् तत् कर्म समाचरेत् ॥ Ram_3,48.18 // षष्टिवर्षसहस्राणि $ मम जातस्य रावण & पितृपैतामहं राज्यं % यथावद् अनुतिष्ठतः ॥ Ram_3,48.19 // वृद्धो ऽहं त्वं युवा धन्वी $ सरथः कवची शरी & तथाप्य् आदाय वैदेहीं % कुशली न गमिष्यसि ॥ Ram_3,48.20 // न शक्तस् त्वं बलाद्धर्तुं $ वैदेहीं मम पश्यतः & हेतुभिर् न्यायसंयुक्तैर् % ध्रुवां वेदश्रुतिम् इव ॥ Ram_3,48.21 // युध्यस्व यदि शूरो ऽसि $ मुहूर्तं तिष्ठ रावण & शयिष्यसे हतो भूमौ % यथापूर्वं खरस् तथा ॥ Ram_3,48.22 // असकृत् संयुगे येन $ निहता दैत्यदानवाः & नचिराच् चीरवासास् त्वां % रामो युधि वधिष्यति ॥ Ram_3,48.23 // किं नु शक्यं मया कर्तुं $ गतौ दूरं नृपात्मजौ & क्षिप्रं त्वं नश्यसे नीच % तयोर् भीतो न संशयः ॥ Ram_3,48.24 // न हि मे जीवमानस्य $ नयिष्यसि शुभाम् इमाम् & सीतां कमलपत्त्राक्षीं % रामस्य महिषीं प्रियाम् ॥ Ram_3,48.25 // अवश्यं तु मया कार्यं $ प्रियं तस्य महात्मनः & जीवितेनापि रामस्य % तथा दशरथस्य च ॥ Ram_3,48.26 // तिष्ठ तिष्ठ दशग्रीव $ मुहूर्तं पश्य रावण & युद्धातिथ्यं प्रदास्यामि % यथाप्राणं निशाचर \ वृन्ताद् इव फलं त्वां तु # पातयेयं रथोत्तमात् ॥ Ram_3,48.27 // इत्य् उक्तस्य यथान्यायं $ रावणस्य जटायुषा & क्रुद्धस्याग्निनिभाः सर्वा % रेजुर् विंशतिदृष्टयः ॥ Ram_3,49.1 ॥ संरक्तनयनः कोपात् $ taptakäcanakuï¬ala÷ & राक्षसेन्द्रो ऽभिदुद्राव % पतगेन्द्रम् अमर्षणः ॥ Ram_3,49.2 ॥ स सम्प्रहारस् तुमुलस् $ तयोस् तस्मिन् महावने & बभूव वातोद्धतयोर् % मेघयोर् गगने यथा ॥ Ram_3,49.3 ॥ तद् बभूवाद्भुतं युद्धं $ गृध्रराक्षसयोस् तदा & सपक्षयोर् माल्यवतोर् % महापर्वतयोर् इव ॥ Ram_3,49.4 ॥ ततो नालीकनाराचैस् $ तीक्ष्णाग्रैश् च विकर्णिभिः & अभ्यवर्षन् महाघोरैर् % गृध्रराजं महाबलः ॥ Ram_3,49.5 ॥ स तानि शरजालानि $ गृध्रः पत्त्ररथेश्वरः & जटायुः प्रतिजग्राह % रावणास्त्राणि संयुगे ॥ Ram_3,49.6 ॥ तस्य तीक्ष्णनखाभ्यां तु $ चरणाभ्यां महाबलः & चकार बहुधा गात्रे % व्रणान् पतगसत्तमः ॥ Ram_3,49.7 ॥ अथ क्रोधाद् दशग्रीवो $ जग्राह दशमार्गणान् & मृत्युदण्डनिभान् ghorä % शत्रुमर्दनकाङ्क्षया ॥ Ram_3,49.8 ॥ स तैर् बाणैर् महावीर्यः $ पूर्णमुक्तैर् अजिह्मगैः & बिभेद निशितैस् तीक्ष्णैर् % गृध्रं घोरैः शिलीमुखैः ॥ Ram_3,49.9 ॥ स राक्षसरथे पश्यञ् $ जानकीं bëpalocanÃm & अचिन्तयित्वा बाणांस् तान् % राक्षसं समभिद्रवत् ॥ Ram_3,49.10 // ततो ऽस्य सशरं चापं $ मुक्तामणिविभूषितम् & चरणाभ्यां महातेजा % बभञ्ज पतगेश्वरः ॥ Ram_3,49.11 // तच् चाग्निसदृशं दीप्तं $ रावणस्य शरावरम् & पक्षाभ्यां च महातेजा % व्यधुनोत् पतगेश्वरः ॥ Ram_3,49.12 // käcanoraÓchadÃn दिव्यान् $ पिशाचवदनान् खरान् & तांश् चास्य javasampannä % जघान समरे बली ॥ Ram_3,49.13 // वरं त्रिवेणुसम्पन्नं $ कामगं पावकार्चिषम् & मणिहेमविचित्राङ्गं % बभञ्ज च महारथम् \ पूर्णचन्द्रप्रतीकाशं # छत्त्रं च व्यजनैः सह ॥ Ram_3,49.14 // स भग्नधन्वा विरथो $ हताश्वो हतसारथिः & अङ्केनादाय वैदेहीं % पपात भुवि रावणः ॥ Ram_3,49.15 // दृष्ट्वा निपतितं भूमौ $ रावणं भग्नवाहनम् & साधु साध्व् इति भूतानि % गृध्रराजम् अपूजयन् ॥ Ram_3,49.16 // परिश्रान्तं तु तं दृष्ट्वा $ जरया पक्षियूथपम् & उत्पपात पुनर् हृष्टो % मैथिलीं गृह्य रावणः ॥ Ram_3,49.17 // तं प्रहृष्टं निधायाङ्के $ गच्छन्तं जनकात्मजाम् & गृध्रराजः समुत्पत्य % जटायुर् इदम् अब्रवीत् ॥ Ram_3,49.18 // वज्रसंस्पर्शबाणस्य $ भार्यां रामस्य रावण & अल्पबुद्धे हरस्य् एनां % वधाय खलु रक्षसाम् ॥ Ram_3,49.19 // समित्रबन्धुः सामात्यः $ सबलः सपरिच्छदः & विषपानं पिबस्य् एतत् % पिपासित इवोदकम् ॥ Ram_3,49.20 // अनुबन्धम् अजानन्तः $ कर्मणाम् अविचक्षणाः & शीघ्रम् एव विनश्यन्ति % यथा त्वं विनशिष्यसि ॥ Ram_3,49.21 // बद्धस् त्वं कालपाशेन $ क्व गतस् तस्य मोक्ष्यसे & वधाय बडिशं गृह्य % सामिषं जलजो यथा ॥ Ram_3,49.22 // न हि जातु दुराधर्षौ $ काकुत्स्थौ तव रावण & धर्षणं चाश्रमस्यास्य % क्षमिष्येते तु राघवौ ॥ Ram_3,49.23 // यथा त्वया कृतं कर्म $ भीरुणा लोकगर्हितम् & तस्कराचरितो मार्गो % नैष वीरनिषेवितः ॥ Ram_3,49.24 // युध्यस्व यदि शूरो ऽसि $ मुहूर्तं तिष्ठ रावण & शयिष्यसे हतो भूमौ % यथा भ्राता खरस् तथा ॥ Ram_3,49.25 // परेतकाले पुरुषो $ यत् कर्म प्रतिपद्यते & विनाशायात्मनो ऽधर्म्यं % प्रतिपन्नो ऽसि कर्म तत् ॥ Ram_3,49.26 // पापानुबन्धो वै यस्य $ कर्मणः को नु तत् पुमान् & कुर्वीत लोकाधिपतिः % स्वयम्भूर् भगवान् अपि ॥ Ram_3,49.27 // एवम् उक्त्वा शुभं वाक्यं $ जटायुस् तस्य रक्षसः & निपपात भृशं पृष्ठे % दशग्रीवस्य वीर्यवान् ॥ Ram_3,49.28 // तं गृहीत्वा नखैस् तीक्ष्णैर् $ विरराद समन्ततः & adhirƬho गजारोहो % यथा स्याद् दुष्टवारणम् ॥ Ram_3,49.29 // विरराद नखैर् अस्य $ तुण्डं पृष्ठे समर्पयन् & केशांश् चोत्पाटयामास % नखपक्षमुखायुधः ॥ Ram_3,49.30 // स तथा गृध्रराजेन $ क्लिश्यमानो मुहुर् मुहुः & अमर्षस्फुरितौष्ठः सन् % प्राकम्पत स राक्षसः ॥ Ram_3,49.31 // सम्परिष्वज्य वैदेहीं $ वामेनाङ्केन रावणः & तलेनाभिजघानार्तो % जटायुं क्रोधमूर्छितः ॥ Ram_3,49.32 // जटायुस् तम् अतिक्रम्य $ तुण्डेनास्य खराधिपः & वामबाहून् दश तदा % व्यपाहरद् अरिंदमः ॥ Ram_3,49.33 // ततः क्रुद्धो दशग्रीवः $ सीताम् उत्सृज्य वीर्यवान् & मुष्टिभ्यां चरणाभ्यां च % गृध्रराजम् अपोथयत् ॥ Ram_3,49.34 // ततो मुहूर्तं संग्रामो $ बभूवातुलवीर्ययोः & राक्षसानां च मुख्यस्य % पक्षिणां प्रवरस्य च ॥ Ram_3,49.35 // तस्य व्यायच्छमानस्य $ रामस्यार्थे ऽथ रावणः & पक्षौ पादौ च पार्श्वौ च % खड्गम् उद्धृत्य सोच्छिनत् ॥ Ram_3,49.36 // स छिन्नपक्षः सहसा $ रक्षसा रौद्रकर्मणा & निपपात हतो गृध्रो % धरण्याम् अल्पजीवितः ॥ Ram_3,49.37 // तं दृष्ट्वा पतितं भूमौ $ क्षतजार्द्रं जटायुषम् & अभ्यधावत वैदेही % स्वबन्धुम् इव दुःखिता ॥ Ram_3,49.38 // तं नीलजीमूतनिकाशकल्पं $ सुपाण्डुरोरस्कम् उदारवीर्यम् & ददर्श लङ्काधिपतिः पृथिव्यां % जटायुषं शान्तम् इवाग्निदावम् ॥ Ram_3,49.39 // ततस् तु तं पत्त्ररथं महीतले $ निपातितं रावणवेगमर्दितम् & पुनः परिष्वज्य शशिप्रभानना % रुरोद सीता जनकात्मजा तदा ॥ Ram_3,49.40 // तम् अल्पजीवितं भूमौ $ स्फुरन्तं राक्षसाधिपः & ददर्श गृध्रं पतितं % समीपे राघवाश्रमात् ॥ Ram_3,50.1 ॥ सा तु ताराधिपमुखी $ रावणेन समीक्ष्य तम् & गृध्रराजं विनिहतं % विललाप सुदुःखिता ॥ Ram_3,50.2 ॥ निमित्तं लक्षणज्ञानं $ शकुनिस्वरदर्शनम् & अवश्यं सुखदुःखेषु % नराणां प्रतिदृश्यते ॥ Ram_3,50.3 ॥ न नूनं राम जानासि $ महद् व्यसनम् आत्मनः & धावन्ति नूनं काकुत्स्थ % मदर्थं मृगपक्षिणः ॥ Ram_3,50.4 ॥ त्राहि माम् अद्य काकुत्स्थ $ लक्ष्मणेति वराङ्गना & सुसंत्रस्ता समाक्रन्दच् % छृण्वतां तु यथान्तिके ॥ Ram_3,50.5 ॥ तां क्लिष्टमाल्याभरणां $ विलपन्तीम् अनाथवत् & अभ्यधावत वैदेहीं % रावणो राक्षसाधिपः ॥ Ram_3,50.6 ॥ तां लताम् इव वेष्टन्तीम् $ आलिङ्गन्तीं महाद्रुमान् & मुञ्च मुञ्चेति बहुशः % प्रवदन् राक्षसाधिपः ॥ Ram_3,50.7 ॥ क्रोशन्तीं राम रामेति $ रामेण रहितां वने & जीवितान्ताय केशेषु % जग्राहान्तकसंनिभः ॥ Ram_3,50.8 ॥ प्रधर्षितायां वैदेह्यां $ बभूव सचराचरम् & जगत् सर्वम् अमर्यादं % तमसान्धेन संवृतम् ॥ Ram_3,50.9 ॥ दृष्ट्वा सीतां परामृष्टां $ दीनां दिव्येन चक्षुषा & कृतं कार्यम् इति श्रीमान् % व्याजहार पितामहः ॥ Ram_3,50.10 // प्रहृष्टा व्यथिताश् चासन् $ सर्वे ते परमर्षयः & दृष्ट्वा सीतां परामृष्टां % दण्डकारण्यवासिनः ॥ Ram_3,50.11 // स तु तां राम रामेति $ रुदन्तीं लक्ष्मणेति च & जगामाकाशम् आदाय % रावणो राक्षसाधिपः ॥ Ram_3,50.12 // तप्ताभरणसर्वाङ्गी $ पीतकौशेयवासनी & रराज राजपुत्री तु % विद्युत् सौदामनी यथा ॥ Ram_3,50.13 // उद्धूतेन च वस्त्रेण $ तस्याः पीतेन रावणः & अधिकं परिबभ्राज % गिरिर् दीप्त इवाग्निना ॥ Ram_3,50.14 // तस्याः परमकल्याण्यास् $ ताम्राणि सुरभीणि च & पद्मपत्त्राणि वैदेह्या % अभ्यकीर्यन्त रावणम् ॥ Ram_3,50.15 // तस्याः कौशेयम् उद्धूतम् $ आकाशे कनकप्रभम् & बभौ चादित्यरागेण % ताम्रम् अभ्रम् इवातपे ॥ Ram_3,50.16 // तस्यास् तद् विमलं वक्त्रम् $ आकाशे रावणाङ्कगम् & न रराज विना रामं % विनालम् इव पङ्कजम् ॥ Ram_3,50.17 // बभूव जलदं नीलं $ भित्त्वा चन्द्र इवोदितः & सुललाटं सुकेशान्तं % पद्मगर्भाभम् अव्रणम् \ शुक्लैः सुविमलैर् दन्तैः # प्रभावद्भिर् अलंकृतम् ॥ Ram_3,50.18 // रुदितं व्यपमृष्टास्रं $ चन्द्रवत् प्रियदर्शनम् & सुनासं चारुताम्रौष्ठम् % आकाशे हाटकप्रभम् ॥ Ram_3,50.19 // राक्षसेन्द्रसमाधूतं $ तस्यास् तद् वचनं शुभम् & शुशुभे न विना रामं % दिवा चन्द्र इवोदितः ॥ Ram_3,50.20 // सा हेमवर्णा नीलाङ्गं $ मैथिली राक्षसाधिपम् & शुशुभे käcanÅ käcÅ % नीलं मणिम् इवाश्रिता ॥ Ram_3,50.21 // सा पद्मगौरी हेमाभा $ रावणं जनकात्मजा & विद्युद्घनम् इवाविश्य % शुशुभे तप्तभूषणा ॥ Ram_3,50.22 // तस्या भूषणघोषेण $ वैदेह्या राक्षसाधिपः & बभूव विमलो नीलः % सघोष इव तोयदः ॥ Ram_3,50.23 // उत्तमाङ्गच्युता तस्याः $ पुष्पवृष्टिः समन्ततः & सीताया ह्रियमाणायाः % पपात धरणीतले ॥ Ram_3,50.24 // सा तु रावणवेगेन $ पुष्पवृष्टिः समन्ततः & समाधूता दशग्रीवं % पुनर् एवाभ्यवर्तत ॥ Ram_3,50.25 // अभ्यवर्तत पुष्पाणां $ धारा वैश्रवणानुजम् & नक्षत्रमालाविमला % मेरुं नगम् इवोत्तमम् ॥ Ram_3,50.26 // चरणान् नूपुरं भ्रष्टं $ वैदेह्या रत्नभूषितम् & विद्युन्मण्डलसंकाशं % पपात मधुरस्वनम् ॥ Ram_3,50.27 // तरुप्रवालरक्ता सा $ नीलाङ्गं राक्षसेश्वरम् & प्राशोभयत वैदेही % गजं कष्येव käcanÅ ॥ Ram_3,50.28 // तां महोल्काम् इवाकाशे $ दीप्यमानां स्वतेजसा & जहाराकाशम् आविश्य % सीतां वैश्रवणानुजः ॥ Ram_3,50.29 // तस्यास् तान्य् अग्निवर्णानि $ भूषणानि महीतले & सघोषाण्य् अवकीर्यन्त % क्षीणास् तारा इवाम्बरात् ॥ Ram_3,50.30 // तस्याः स्तनान्तराद् भ्रष्टो $ हारस् ताराधिपद्युतिः & वैदेह्या निपतन् भाति % गङ्गेव गगनाच् च्युता ॥ Ram_3,50.31 // उत्पातवाताभिहता $ नानाद्विजगणायुताः & मा भैर् इति विधूताग्रा % व्याजह्रुर् इव पादपाः ॥ Ram_3,50.32 // नलिन्यो ध्वस्तकमलास् $ त्रस्तमीनजले चराः & सखीम् इव गतोत्साहां % शोचन्तीव स्म मैथिलीम् ॥ Ram_3,50.33 // समन्ताद् अभिसंपत्य $ सिंहव्याघ्रमृगद्विजाः & अन्वधावंस् तदा रोषात् % सीताछायानुगामिनः ॥ Ram_3,50.34 // जलप्रपातास्रमुखाः $ शृङ्गैर् उच्छ्रितबाहवः & सीतायां ह्रियमाणायां % विक्रोशन्तीव पर्वताः ॥ Ram_3,50.35 // ह्रियमाणां तु वैदेहीं $ दृष्ट्वा दीनो दिवाकरः & प्रविध्वस्तप्रभः श्रीमान् % आसीत् पाण्डुरमण्डलः ॥ Ram_3,50.36 // नास्ति धर्मः कुतः सत्यं $ नार्जवं नानृशंसता & यत्र रामस्य वैदेहीं % भार्यां हरति रावणः ॥ Ram_3,50.37 // इति सर्वाणि भूतानि $ गणशः पर्यदेवयन् & वित्रस्तका दीनमुखा % रुरुदुर् मृगपोतकाः ॥ Ram_3,50.38 // उद्वीक्ष्योद्वीक्ष्य नयनैर् $ आस्रपाताविलेक्षणाः & सुप्रवेपितगात्राश् च % बभूवुर् वनदेवताः ॥ Ram_3,50.39 // विक्रोशन्तीं दृढं सीतां $ दृष्ट्वा दुःखं तथा गताम् & तां तु लक्ष्मण रामेति % क्रोशन्तीं मधुरस्वराम् ॥ Ram_3,50.40 // अवेक्षमाणां बहुशो $ वैदेहीं धरणीतलम् & स ताम् आकुलकेशान्तां % विप्रमृष्टविशेषकाम् \ जहारात्मविनाशाय # दशग्रीवो मनस्विनीम् ॥ Ram_3,50.41 // ततस् तु सा चारुदती शुचिस्मिता $ विनाकृता बन्धुजनेन मैथिली & अपश्यती राघवलक्ष्मणाव् उभौ % विवर्णवक्त्रा bhayabhÃrapŬità // Ram_3,50.42 // खम् उत्पतन्तं तं दृष्ट्वा $ मैथिली जनकात्मजा & दुःखिता परमोद्विग्ना % भये महति वर्तिनी ॥ Ram_3,51.1 ॥ रोषरोदनताम्राक्षी $ भीमाक्षं राक्षसाधिपम् & रुदती करुणं सीता % ह्रियमाणेदम् अब्रवीत् ॥ Ram_3,51.2 ॥ न व्यपत्रपसे नीच $ कर्मणानेन रावण & ज्ञात्वा विरहितां यो मां % चोरयित्वा पलायसे ॥ Ram_3,51.3 ॥ त्वयैव नूनं दुष्टात्मन् $ भीरुणा हर्तुम् इच्छता & ममापवाहितो भर्ता % मृगरूपेण मायया \ यो हि माम् उद्यतस् त्रातुं # सो ऽप्य् अयं विनिपातितः ॥ Ram_3,51.4 ॥ परमं खलु ते वीर्यं $ दृश्यते राक्षसाधम & विश्राव्य नामधेयं हि % युद्धे नास्ति जिता त्वया ॥ Ram_3,51.5 ॥ ईदृशं गर्हितं कर्म $ कथं कृत्वा न लज्जसे & स्त्रियाश् च हरणं नीच % रहिते च परस्य च ॥ Ram_3,51.6 ॥ कथयिष्यन्ति लोकेषु $ पुरुषाः कर्म कुत्सितम् & सुनृशंसम् अधर्मिष्ठं % तव शौण्डीर्यमानिनः ॥ Ram_3,51.7 ॥ धिक् ते शौर्यं च सत्त्वं च $ यत् त्वया कथितं तदा & कुलाक्रोशकरं लोके % धिक् ते चारित्रम् ईदृशम् ॥ Ram_3,51.8 ॥ किं शक्यं कर्तुम् एवं हि $ यज् जवेनैव धावसि & मुहूर्तम् अपि तिष्ठस्व % न जीवन् प्रतियास्यसि ॥ Ram_3,51.9 ॥ न हि चक्षुःपथं प्राप्य $ तयोः पार्थिवपुत्रयोः & ससैन्यो ऽपि समर्थस् त्वं % मुहूर्तम् अपि जीवितुम् ॥ Ram_3,51.10 // न त्वं तयोः शरस्पर्शं $ सोढुं शक्तः कथंचन & वने प्रज्वलितस्येव % स्पर्शम् अग्नेर् विहंगमः ॥ Ram_3,51.11 // साधु कृत्वात्मनः पथ्यं $ साधु मां मुञ्च रावण & मत्प्रधर्षणरुष्टो हि % भ्रात्रा सह पतिर् मम \ विधास्यति विनाशाय # त्वं मां यदि न मुञ्चसि ॥ Ram_3,51.12 // येन त्वं व्यवसायेन $ बलान् मां हर्तुम् इच्छसि & व्यवसायः स ते नीच % भविष्यति निरर्थकः ॥ Ram_3,51.13 // न ह्य् अहं तम् अपश्यन्ती $ भर्तारं विबुधोपमम् & उत्सहे शत्रुवशगा % प्राणान् धारयितुं चिरम् ॥ Ram_3,51.14 // न नूनं चात्मनः श्रेयः $ पथ्यं वा समवेक्षसे & मृत्युकाले यथा मर्त्यो % विपरीतानि सेवते ॥ Ram_3,51.15 // मुमूर्षूणां हि सर्वेषां $ यत् पथ्यं तन् न रोचते & पश्यामीव हि कण्ठे त्वां % कालपाशावपाशितम् ॥ Ram_3,51.16 // यथा चास्मिन् भयस्थाने $ न बिभेषि दशानन & व्यक्तं हिरण्मयान् हि त्वं % संपश्यसि महीरुहान् ॥ Ram_3,51.17 // नदीं वैतरणीं घोरां $ रुधिरौघनिवाहिनीम् & खड्गपत्त्रवनं चैव % भीमं पश्यसि रावण ॥ Ram_3,51.18 // taptakäcanapu«pÃæ च $ वैडूर्यप्रवरच्छदाम् & द्रक्ष्यसे शाल्मलीं तीक्ष्णाम् % आयसैः कण्टकैश् चिताम् ॥ Ram_3,51.19 // न हि त्वम् ईदृशं कृत्वा $ तस्यालीकं महात्मनः & धरितुं शक्ष्यसि चिरं % विषं पीत्वेव निर्घृणः ॥ Ram_3,51.20 // बद्धस् त्वं कालपाशेन $ दुर्निवारेण रावण & क्व गतो लप्स्यसे शर्म % भर्तुर् मम महात्मनः ॥ Ram_3,51.21 // निमेषान्तरमात्रेण $ विना भ्रातरम् आहवे & राक्षसा निहता येन % सहस्राणि चतुर्दश ॥ Ram_3,51.22 // स कथं राघवो वीरः $ सर्वास्त्रकुशलो बली & न त्वां हन्याच् छरैस् तीक्ष्णैर् % इष्टभार्यापहारिणम् ॥ Ram_3,51.23 // एतच् चान्यच् च परुषं $ वैदेही रावणाङ्कगा & भयशोकसमाविष्टा % करुणं विललाप ह ॥ Ram_3,51.24 // तथा भृशार्तां बहु चैव bhëiïÅæ $ विललाप पूर्वं करुणं च भामिनीम् & जहार पापस् तरुणीं विवेष्टतीं % नृपात्मजाम् आगतगात्रवेपथुम् ॥ Ram_3,51.25 // ह्रियमाणा तु वैदेही $ कंचिन् नाथम् अपश्यती & ददर्श गिरिशृङ्गस्थान् % पञ्चवानरपुंगवान् ॥ Ram_3,52.1 ॥ तेषां मध्ये विशालाक्षी $ कौशेयं कनकप्रभम् & उत्तरीयं वरारोहा % शुभान्य् आभरणानि च \ मुमोच यदि रामाय # शंसेयुर् इति मैथिली ॥ Ram_3,52.2 ॥ वस्त्रम् उत्सृज्य तन्मध्ये $ विनिक्षिप्तं सभूषणम् & सम्भ्रमात् तु दशग्रीवस् % तत् कर्म न च बुद्धवान् ॥ Ram_3,52.3 ॥ पिङ्गाक्षास् तां विशालाक्षीं $ नेत्रैर् अनिमिषैर् इव & विक्रोशन्तीं तदा सीतां % ददृशुर् वानरर्षभाः ॥ Ram_3,52.4 ॥ स च पम्पाम् अतिक्रम्य $ लङ्काम् अभिमुखः पुरीम् & जगाम रुदतीं गृह्य % मैथिलीं राक्षसेश्वरः ॥ Ram_3,52.5 ॥ तां जहार सुसंहृष्टो $ रावणो मृत्युम् आत्मनः & उत्सङ्गेनैव भुजगीं % तीक्ष्णदंष्ट्रां महाविषाम् ॥ Ram_3,52.6 ॥ वनानि सरितः शैलान् $ सरांसि च विहायसा & स क्षिप्रं समतीयाय % शरश् चापाद् इव च्युतः ॥ Ram_3,52.7 ॥ तिमिनक्रनिकेतं तु $ वरुणालयम् अक्षयम् & सरितां शरणं गत्वा % समतीयाय सागरम् ॥ Ram_3,52.8 ॥ सम्भ्रमात् परिवृत्तोर्मी $ रुद्धमीनमहोरगः & वैदेह्यां ह्रियमाणायां % बभूव वरुणालयः ॥ Ram_3,52.9 ॥ अन्तरिक्षगता वाचः $ ससृजुश् चारणास् तदा & एतदन्तो दशग्रीव % इति सिद्धास् तदाब्रुवन् ॥ Ram_3,52.10 // स तु सीतां विवेष्टन्तीम् $ अङ्केनादाय रावणः & प्रविवेश पुरीं लङ्कां % रूपिणीं मृत्युम् आत्मनः ॥ Ram_3,52.11 // सो ऽभिगम्य पुरीं लङ्कां $ सुविभक्तमहापथाम् & saærƬhakak«yÃbahulaæ % स्वम् अन्तःपुरम् आविशत् ॥ Ram_3,52.12 // तत्र ताम् असितापाङ्गीं $ शोकमोहपरायणाम् & निदधे रावणः सीतां % मयो मायाम् इवासुरीम् ॥ Ram_3,52.13 // अब्रवीच् च दशग्रीवः $ पिशाचीर् घोरदर्शनाः & यथा नैनां पुमान् स्त्री वा % सीतां पश्यत्य् असंमतः ॥ Ram_3,52.14 // मुक्तामणिसुवर्णानि $ वस्त्राण्य् आभरणानि च & यद् यद् इच्छेत् तद् एवास्या % देयं मच्छन्दतो यथा ॥ Ram_3,52.15 // या च वक्ष्यति वैदेहीं $ वचनं किंचिद् अप्रियम् & अज्ञानाद् यदि वा ज्ञानान् % न तस्या जीवितं प्रियम् ॥ Ram_3,52.16 // तथोक्त्वा राक्षसीस् तास् तु $ राक्षसेन्द्रः प्रतापवान् & निष्क्रम्यान्तःपुरात् तस्मात् % किं कृत्यम् इति चिन्तयन् \ dadarÓëÂau महावीर्यान् # राक्षसान् पिशिताशनान् ॥ Ram_3,52.17 // स तान् दृष्ट्वा महावीर्यो $ वरदानेन मोहितः & उवाचैतान् इदं वाक्यं % प्रशस्य बलवीर्यतः ॥ Ram_3,52.18 // नानाप्रहरणाः क्षिप्रम् $ इतो गच्छत सत्वराः & जनस्थानं हतस्थानं % भूतपूर्वं खरालयम् ॥ Ram_3,52.19 // तत्रोष्यतां जनस्थाने $ शून्ये निहतराक्षसे & पौरुषं बलम् आश्रित्य % त्रासम् उत्सृज्य दूरतः ॥ Ram_3,52.20 // बलं हि सुमहद् यन् मे $ जनस्थाने निवेशितम् & सदूषणखरं युद्धे % हतं तद् रामसायकैः ॥ Ram_3,52.21 // ततः क्रोधो ममापूर्वो $ धैर्यस्योपरि वर्धते & वैरं च सुमहज्जातं % रामं प्रति सुदारुणम् ॥ Ram_3,52.22 // निर्यातयितुम् इच्छामि $ तच् च वैरम् अहं रिपोः & न हि लप्स्याम्य् अहं निद्राम् % अहत्वा संयुगे रिपुम् ॥ Ram_3,52.23 // तं त्व् इदानीम् अहं हत्वा $ खरदूषणघातिनम् & रामं शर्मोपलप्स्यामि % धनं लब्ध्वेव निर्धनः ॥ Ram_3,52.24 // जनस्थाने वसद्भिस् तु $ भवद्भी रामम् आश्रिता & प्रवृत्तिर् उपनेतव्या % किं करोतीति तत्त्वतः ॥ Ram_3,52.25 // अप्रमादाच् च गन्तव्यं $ सर्वैर् एव निशाचरैः & कर्तव्यश् च सदा यत्नो % राघवस्य वधं प्रति ॥ Ram_3,52.26 // युष्माकं हि बलज्ञो ऽहं $ बहुशो रणमूर्धनि & अतश् चास्मिञ् जनस्थाने % मया यूयं नियोजिताः ॥ Ram_3,52.27 // ततः प्रियं वाक्यम् उपेत्य राक्षसा $ महार्थम् अष्टाव् अभिवाद्य रावणम् & विहाय लङ्कां सहिताः प्रतस्थिरे % यतो जनस्थानम् अलक्ष्यदर्शनाः ॥ Ram_3,52.28 // ततस् तु सीताम् उपलभ्य रावणः $ सुसम्प्रहृष्टः परिगृह्य मैथिलीम् & प्रसज्य रामेण च वैरम् उत्तमं % बभूव मोहान् मुदितः स राक्षसः ॥ Ram_3,52.29 // संदिश्य राक्षसान् घोरान् $ रावणो ऽष्टौ महाबलान् & आत्मानं बुद्धिवैक्लव्यात् % कृतकृत्यम् अमन्यत ॥ Ram_3,53.1 ॥ स चिन्तयानो वैदेहीं $ कामबाणसमर्पितः & प्रविवेश गृहं रम्यं % सीतां द्रष्टुम् अभित्वरन् ॥ Ram_3,53.2 ॥ स प्रविश्य तु तद्वेश्म $ रावणो राक्षसाधिपः & अपश्यद् राक्षसीमध्ये % सीतां शोकपरायणाम् ॥ Ram_3,53.3 ॥ अश्रुपूर्णमुखीं दीनां $ ÓokabhÃrÃvapŬitÃm & वायुवेगैर् इवाक्रान्तां % मज्जन्तीं नावम् अर्णवे ॥ Ram_3,53.4 ॥ मृगयूथपरिभ्रष्टां $ मृगीं श्वभिर् इवावृताम् & अधोमुखमुखीं दीनाम् % अभ्येत्य च निशाचरः ॥ Ram_3,53.5 ॥ तां तु शोकवशां दीनाम् $ अवशां राक्षसाधिपः & स बलाद् दर्शयामास % गृहं देवगृहोपमम् ॥ Ram_3,53.6 ॥ हर्म्यप्रासादसम्बाधं $ स्त्रीसहस्रनिषेवितम् & नानापक्षिगणैर् जुष्टं % नानारत्नसमन्वितम् ॥ Ram_3,53.7 ॥ käcanais तापनीयैश् च $ स्फाटिकै राजतैस् तथा & वज्रवैडूर्यचित्रैश् च % स्तम्भैर् दृष्टिमनोहरैः ॥ Ram_3,53.8 ॥ दिव्यदुन्दुभिनिर्ह्रादं $ taptakäcanatoraïam & सोपानं käcanaæ चित्रम् % आरुरोह तया सह ॥ Ram_3,53.9 ॥ दान्तका राजताश् चैव $ गवाक्षाः प्रियदर्शनाः & हेमजालावृताश् चासंस् % तत्र प्रासादपङ्क्तयः ॥ Ram_3,53.10 // सुधामणिविचित्राणि $ भूमिभागानि सर्वशः & दशग्रीवः स्वभवने % प्रादर्शयत मैथिलीम् ॥ Ram_3,53.11 // दीर्घिकाः पुष्करिण्यश् च $ नानापुष्पसमावृताः & रावणो दर्शयामास % सीतां शोकपरायणाम् ॥ Ram_3,53.12 // दर्शयित्वा तु वैदेहीं $ कृत्स्नं तद् भवनोत्तमम् & उवाच वाक्यं पापात्मा % रावणो जनकात्मजाम् ॥ Ram_3,53.13 // दशराक्षसकोट्यश् च $ द्वाविंशतिर् अथापराः & वर्जयित्वा जरावृद्धान् % बालांश् च रजनीचरान् ॥ Ram_3,53.14 // तेषां प्रभुर् अहं सीते $ सर्वेषां भीमकर्मणाम् & सहस्रम् एकम् एकस्य % मम कार्यपुरःसरम् ॥ Ram_3,53.15 // यद् इदं राज्यतन्त्रं मे $ त्वयि सर्वं प्रतिष्ठितम् & जीवितं च विशालाक्षि % त्वं मे प्राणैर् गरीयसी ॥ Ram_3,53.16 // बहूनां स्त्रीसहस्राणां $ मम यो ऽसौ परिग्रहः & तासां त्वम् ईश्वरी सीते % मम भार्या भव प्रिये ॥ Ram_3,53.17 // साधु किं ते ऽन्यया बुद्ध्या $ रोचयस्व वचो मम & भजस्व माभितप्तस्य % प्रसादं कर्तुम् अर्हसि ॥ Ram_3,53.18 // परिक्षिप्ता समुद्रेण $ लङ्केयं शतयोजना & नेयं धर्षयितुं शक्या % सेन्द्रैर् अपि सुरासुरैः ॥ Ram_3,53.19 // न देवेषु न यक्षेषु $ न गन्धर्वेषु नर्षिषु & अहं पश्यामि लोकेषु % यो मे वीर्यसमो भवेत् ॥ Ram_3,53.20 // राज्यभ्रष्टेन दीनेन $ तापसेन गतायुषा & किं करिष्यसि रामेण % मानुषेणाल्पतेजसा ॥ Ram_3,53.21 // भजस्व सीते माम् एव $ भर्ताहं सदृशस् तव & यौवनं ह्य् अध्रुवं भीरु % रमस्वेह मया सह ॥ Ram_3,53.22 // दर्शने मा कृथा बुद्धिं $ राघवस्य वरानने & कास्य शक्तिर् इहागन्तुम् % अपि सीते मनोरथैः ॥ Ram_3,53.23 // न शक्यो वायुर् आकाशे $ पाशैर् बद्धं महाजवः & दीप्यमानस्य वाप्य् अग्नेर् % ग्रहीतुं विमलां शिखाम् ॥ Ram_3,53.24 // त्रयाणाम् अपि लोकानां $ न तं पश्यामि शोभने & विक्रमेण नयेद् यस् त्वां % मद्बाहुपरिपालिताम् ॥ Ram_3,53.25 // लङ्कायां सुमहद् राज्यम् $ इदं त्वम् अनुपालय & अभिषेकोदकक्लिन्ना % तुष्टा च रमयस्व माम् ॥ Ram_3,53.26 // दुष्कृतं यत् पुरा कर्म $ वनवासेन तद् गतम् & यश् च ते सुकृतो धर्मस् % तस्येह फलम् आप्नुहि ॥ Ram_3,53.27 // इह सर्वाणि माल्यानि $ दिव्यगन्धानि मैथिलि & भूषणानि च मुख्यानि % तानि सेव मया सह ॥ Ram_3,53.28 // पुष्पकं नाम सुश्रोणि $ भ्रातुर् वैश्रवणस्य मे & विमानं रमणीयं च % तद् विमानं मनोजवम् ॥ Ram_3,53.29 // तत्र सीते मया सार्धं $ विहरस्व यथासुखम् & वदनं पद्मसंकाशं % विमलं चारुदर्शनम् ॥ Ram_3,53.30 // शोकार्तं तु वरारोहे $ न भ्राजति वरानने & अलं vrŬena वैदेहि % धर्मलोपकृतेन ते ॥ Ram_3,53.31 // आर्षो ऽयं दैवनिस्यन्दो $ यस् त्वाम् अभिगमिष्यति & एतौ पादौ मया स्निग्धौ % शिरोभिः paripŬitau ॥ Ram_3,53.32 // प्रसादं कुरु मे क्षिप्रं $ वश्यो दासो ऽहम् अस्मि ते & नेमाः शून्या मया वाचः % शुष्यमाणेन bhëitÃ÷ ॥ Ram_3,53.33 // न चापि रावणः कांचिन् $ मूर्ध्ना स्त्रीं प्रणमेत ह & एवम् उक्त्वा दशग्रीवो % मैथिलीं जनकात्मजाम् ॥ Ram_3,53.34 // कृतान्तवशम् आपन्नो $ ममेयम् इति मन्यते & सा तथोक्ता तु वैदेही % निर्भया शोककर्षिता \ तृणम् अन्तरतः कृत्वा # रावणं pratyabhëata ॥ Ram_3,54.1 // राजा दशरथो नाम $ धर्मसेतुर् इवाचलः & सत्यसंधः परिज्ञातो % यस्य पुत्रः स राघवः ॥ Ram_3,54.2 ॥ रामो नाम स धर्मात्मा $ त्रिषु लोकेषु विश्रुतः & दीर्घबाहुर् विशालाक्षो % दैवतं स पतिर् मम ॥ Ram_3,54.3 ॥ इक्ष्वाकूणां कुले जातः $ सिंहस्कन्धो महाद्युतिः & लक्ष्मणेन सह भ्रात्रा % यस् ते प्राणान् हरिष्यति ॥ Ram_3,54.4 ॥ प्रत्यक्षं यद्य् अहं तस्य $ त्वया स्यां धर्षिता बलात् & शयिता त्वं हतः संख्ये % जनस्थाने यथा खरः ॥ Ram_3,54.5 ॥ य एते राक्षसाः प्रोक्ता $ घोररूपा महाबलाः & राघवे निर्विषाः सर्वे % सुपर्णे पन्नगा यथा ॥ Ram_3,54.6 ॥ तस्य ज्याविप्रमुक्तास् ते $ शराः käcanabhÆ«aïÃ÷ & शरीरं विधमिष्यन्ति % गङ्गाकूलम् इवोर्मयः ॥ Ram_3,54.7 ॥ असुरैर् वा सुरैर् वा त्वं $ यद्य् अवधो ऽसि रावण & उत्पाद्य सुमहद् वैरं % जीवंस् तस्य न मोक्ष्यसे ॥ Ram_3,54.8 ॥ स ते जीवितशेषस्य $ राघवो ऽन्तकरो बली & पशोर् यूपगतस्येव % जीवितं तव दुर्लभम् ॥ Ram_3,54.9 ॥ यदि पश्येत् स रामस् त्वां $ रोषदीप्तेन चक्षुषा & रक्षस् त्वम् अद्य निर्दग्धो % गच्छेः सद्यः पराभवम् ॥ Ram_3,54.10 // यश् चन्द्रं नभसो भूमौ $ पातयेन् नाशयेत वा & सागरं शोषयेद् वापि % स सीतां मोचयेद् इह ॥ Ram_3,54.11 // गतायुस् त्वं गतश्रीको $ गतसत्त्वो गतेन्द्रियः & लङ्का वैधव्यसंयुक्ता % त्वत्कृतेन भविष्यति ॥ Ram_3,54.12 // न ते पापम् इदं कर्म $ सुखोदर्कं भविष्यति & याहं नीता विना भावं % पतिपार्श्वात् त्वया वनात् ॥ Ram_3,54.13 // स हि दैवतसंयुक्तो $ मम भर्ता महाद्युतिः & निर्भयो वीर्यम् आश्रित्य % शून्ये वसति दण्डके ॥ Ram_3,54.14 // स ते दर्पं बलं वीर्यम् $ उत्सेकं च तथाविधम् & अपनेष्यति गात्रेभ्यः % शरवर्षेण संयुगे ॥ Ram_3,54.15 // यदा विनाशो भूतानां $ दृश्यते कालचोदितः & तदा कार्ये प्रमाद्यन्ति % नराः कालवशं गताः ॥ Ram_3,54.16 // मां प्रधृष्य स ते कालः $ प्राप्तो ऽयं राक्षसाधम & आत्मनो राक्षसानां च % वधायान्तःपुरस्य च ॥ Ram_3,54.17 // न शक्या यज्ञमध्यस्था $ वेदिः स्रुग्भाण्डमण्डिता & द्विजातिमन्त्रसंपूता % चण्डालेनावमर्दितुम् ॥ Ram_3,54.18 // इदं शरीरं निःसंज्ञं $ बन्ध वा घातयस्व वा & नेदं शरीरं रक्ष्यं मे % जीवितं वापि राक्षस \ न हि शक्ष्याम्य् उपक्रोशं # पृथिव्यां दातुम् आत्मनः ॥ Ram_3,54.19 // एवम् उक्त्वा तु वैदेही $ क्रोधात् सुपरुषं वचः & रावणं मैथिली तत्र % पुनर् नोवाच किंचन ॥ Ram_3,54.20 // सीताया वचनं श्रुत्वा $ परुषं रोमहर्षणम् & प्रत्युवाच ततः सीतां % भयसंदर्शनं वचः ॥ Ram_3,54.21 // शृणु मैथिलि मद्वाक्यं $ मासान् द्वादश भामिनि & कालेनानेन नाभ्येषि % यदि मां चारुहासिनि \ ततस् त्वां प्रातराशार्थं # सूदाश् छेत्स्यन्ति लेशशः ॥ Ram_3,54.22 // इत्य् उक्त्वा परुषं वाक्यं $ रावणः शत्रुरावणः & राक्षसीश् च ततः क्रुद्ध % इदं वचनम् अब्रवीत् ॥ Ram_3,54.23 // शीघ्रम् एवं हि राक्षस्यो $ विकृता घोरदर्शनाः & दर्पम् अस्या विनेष्यध्वं % मांसशोणितभोजनाः ॥ Ram_3,54.24 // वचनाद् एव तास् तस्य $ विकृता घोरदर्शनाः & k­tapräjalayo भूत्वा % मैथिलीं पर्यवारयन् ॥ Ram_3,54.25 // स ताः प्रोवाच राजा तु $ रावणो घोरदर्शनः & प्रचाल्य चरणोत्कर्षैर् % दारयन्न् इव मेदिनीम् ॥ Ram_3,54.26 // अशोकवनिकामध्ये $ मैथिली नीयताम् इति & तत्रेयं रक्ष्यतां gƬham % युष्माभिः परिवारिता ॥ Ram_3,54.27 // तत्रैनां तर्जनैर् घोरैः $ पुनः सान्त्वैश् च मैथिलीम् & आनयध्वं वशं सर्वा % वन्यां गजवधूम् इव ॥ Ram_3,54.28 // इति प्रतिसमादिष्टा $ राक्षस्यो रावणेन ताः & अशोकवनिकां जग्मुर् % मैथिलीं परिगृह्य ताम् ॥ Ram_3,54.29 // सर्वकामफलैर् वृक्षैर् $ नानापुष्पफलैर् वृताम् & सर्वकालमदैश् चापि % द्विजैः समुपसेविताम् ॥ Ram_3,54.30 // सा तु शोकपरीताङ्गी $ मैथिली जनकात्मजा & राक्षसीवशम् आपन्ना % व्याघ्रीणां हरिणी यथा ॥ Ram_3,54.31 // न विन्दते तत्र तु शर्म मैथिली $ विरूपनेत्राभिर् अतीव तर्जिता & पतिं स्मरन्ती दयितं च देवरं % विचेतनाभूद् bhayaÓokapŬità // Ram_3,54.32 // राक्षसं मृगरूपेण $ चरन्तं कामरूपिणम् & निहत्य रामो मारीचं % तूर्णं पथि न्यवर्तत ॥ Ram_3,55.1 ॥ तस्य संत्वरमाणस्य $ द्रष्टुकामस्य मैथिलीम् & क्रूरस्वरो ऽथ गोमायुर् % विननादास्य पृष्ठतः ॥ Ram_3,55.2 ॥ स तस्य स्वरम् आज्ञाय $ दारुणं रोमहर्षणम् & चिन्तयामास गोमायोः % स्वरेण परिशङ्कितः ॥ Ram_3,55.3 ॥ अशुभं बत मन्ये ऽहं $ गोमायुर् वाश्यते यथा & स्वस्ति स्याद् अपि वैदेह्या % राक्षसैर् भक्षणं विना ॥ Ram_3,55.4 ॥ मारीचेन तु विज्ञाय $ स्वरम् आलक्ष्य मामकम् & विक्रुष्टं मृगरूपेण % लक्ष्मणः शृणुयाद् यदि ॥ Ram_3,55.5 ॥ स सौमित्रिः स्वरं श्रुत्वा $ तां च हित्वाथ मैथिलीम् & तयैव प्रहितः क्षिप्रं % मत्सकाशम् इहैष्यति ॥ Ram_3,55.6 ॥ राक्षसैः सहितैर् नूनं $ सीताया ईप्सितो वधः & käcanaÓ च मृगो भूत्वा % व्यपनीयाश्रमात् तु माम् ॥ Ram_3,55.7 ॥ दूरं नीत्वा तु मारीचो $ राक्षसो ऽभूच् छराहतः & हा लक्ष्मण हतो ऽस्मीति % यद् वाक्यं व्याजहार ह ॥ Ram_3,55.8 ॥ अपि स्वस्ति भवेद् द्वाभ्यां $ रहिताभ्यां मया वने & जनस्थाननिमित्तं हि % कृतवैरो ऽस्मि राक्षसैः \ निमित्तानि च घोराणि # दृश्यन्ते ऽद्य बहूनि च ॥ Ram_3,55.9 ॥ इत्य् एवं चिन्तयन् रामः $ श्रुत्वा गोमायुनिःस्वनम् & आत्मनश् चापनयनं % मृगरूपेण रक्षसा \ आजगाम जनस्थानं # राघवः परिशङ्कितः ॥ Ram_3,55.10 // तं दीनमानसं दीनम् $ आसेदुर् मृगपक्षिणः & सव्यं कृत्वा महात्मानं % घोरांश् च ससृजुः स्वरान् ॥ Ram_3,55.11 // तानि दृष्ट्वा निमित्तानि $ महाघोराणि राघवः & ततो लक्ष्मणम् आयान्तं % ददर्श विगतप्रभम् ॥ Ram_3,55.12 // ततो ऽविदूरे रामेण $ समीयाय स लक्ष्मणः & विषण्णः स विषण्णेन % दुःखितो दुःखभागिना ॥ Ram_3,55.13 // संजगर्हे ऽथ तं भ्राता $ ज्येष्ठो लक्ष्मणम् आगतम् & विहाय सीतां विजने % वने राक्षससेविते ॥ Ram_3,55.14 // गृहीत्वा च करं सव्यं $ लक्ष्मणं रघुनन्दनः & उवाच मधुरोदर्कम् % इदं परुषम् आर्तवत् ॥ Ram_3,55.15 // अहो लक्ष्मण गर्ह्यं ते $ कृतं यत् त्वं विहाय ताम् & सीताम् इहागतः सौम्य % कच्चित् स्वस्ति भवेद् इति ॥ Ram_3,55.16 // न मे ऽस्ति संशयो वीर $ सर्वथा जनकात्मजा & विनष्टा भक्षिता वापि % राक्षसैर् वनचारिभिः ॥ Ram_3,55.17 // अशुभान्य् एव भूयिष्ठं $ यथा प्रादुर्भवन्ति मे & अपि लक्ष्मण सीतायाः % सामग्र्यं प्राप्नुयावहे ॥ Ram_3,55.18 // इदं हि रक्षो मृगसंनिकाशं $ प्रलोभ्य मां दूरम् अनुप्रयातम् & हतं कथंचिन् महता श्रमेण % स राक्षसो ऽभून् म्रियमाण एव ॥ Ram_3,55.19 // मनश् च मे दीनम् इहाप्रहृष्टं $ चक्षुश् च सव्यं कुरुते विकारम् & असंशयं लक्ष्मण नास्ति सीता % हृता मृता वा पथि वर्तते वा ॥ Ram_3,55.20 // स दृष्ट्वा लक्ष्मणं दीनं $ शून्ये दशरथात्मजः & पर्यपृच्छत धर्मात्मा % वैदेहीम् आगतं विना ॥ Ram_3,56.1 ॥ प्रस्थितं दण्डकारण्यं $ या माम् अनुजगाम ह & क्व सा लक्ष्मण वैदेही % यां हित्वा त्वम् इहागतः ॥ Ram_3,56.2 ॥ राज्यभ्रष्टस्य दीनस्य $ दण्डकान् परिधावतः & क्व सा दुःखसहाया मे % वैदेही तनुमध्यमा ॥ Ram_3,56.3 ॥ यां विना नोत्सहे वीर $ मुहूर्तम् अपि जीवितुम् & क्व सा प्राणसहाया मे % सीता सुरसुतोपमा ॥ Ram_3,56.4 ॥ पतित्वम् अमराणां वा $ पृथिव्याश् चापि लक्ष्मण & विना तां तपनीयाभां % नेच्छेयं जनकात्मजाम् ॥ Ram_3,56.5 ॥ कच्चिज् जीवति वैदेही $ प्राणैः प्रियतरा मम & कच्चित् प्रव्राजनं सौम्य % न मे मिथ्या भविष्यति ॥ Ram_3,56.6 ॥ सीतानिमित्तं सौमित्रे $ मृते मयि गते त्वयि & कच्चित् सकामा सुखिता % कैकेयी सा भविष्यति ॥ Ram_3,56.7 ॥ सपुत्रराज्यां सिद्धार्थां $ मृतपुत्रा तपस्विनी & उपस्थास्यति कौसल्या % कच्चित् सौम्य न कैकयीम् ॥ Ram_3,56.8 ॥ यदि जीवति वैदेही $ गमिष्याम्य् आश्रमं पुनः & सुवृत्ता यदि वृत्ता सा % प्राणांस् त्यक्ष्यामि लक्ष्मण ॥ Ram_3,56.9 ॥ यदि माम् आश्रमगतं $ वैदेही nÃbhibhëate & पुनः प्रहसिता सीता % विनशिष्यामि लक्ष्मण ॥ Ram_3,56.10 // ब्रूहि लक्ष्मण वैदेही $ यदि जीवति वा न वा & त्वयि प्रमत्ते रक्षोभिर् % भक्षिता वा तपस्विनी ॥ Ram_3,56.11 // सुकुमारी च बाला च $ नित्यं चादुःखदर्शिनी & मद्वियोगेन वैदेही % व्यक्तं शोचति दुर्मनाः ॥ Ram_3,56.12 // सर्वथा रक्षसा तेन $ जिह्मेन सुदुरात्मना & वदता लक्ष्मणेत्य् उच्चैस् % तवापि जनितं भयम् ॥ Ram_3,56.13 // श्रुतश् च शङ्के वैदेह्या $ स स्वरः सदृशो मम & त्रस्तया प्रेषितस् त्वं च % द्रष्टुं मां शीघ्रम् आगतः ॥ Ram_3,56.14 // सर्वथा तु कृतं कष्टं $ सीताम् उत्सृजता वने & प्रतिकर्तुं नृशंसानां % रक्षसां दत्तम् अन्तरम् ॥ Ram_3,56.15 // दुःखिताः खरघातेन $ राक्षसाः पिशिताशनाः & तैः सीता निहता घोरैर् % भविष्यति न संशयः ॥ Ram_3,56.16 // अहो ऽस्मि व्यसने मग्नः $ सर्वथा रिपुनाशन & किं त्व् इदानीं करिष्यामि % शङ्के प्राप्तव्यम् ईदृशम् ॥ Ram_3,56.17 // इति सीतां वरारोहां $ चिन्तयन्न् एव राघवः & आजगाम जनस्थानं % त्वरया सहलक्ष्मणः ॥ Ram_3,56.18 // विगर्हमाणो ऽनुजम् आर्तरूपं $ क्षुधा श्रमाच् चैव पिपासया च & विनिःश्वसञ् शुष्कमुखो विषण्णः % प्रतिश्रयं प्राप्य समीक्ष्य शून्यम् ॥ Ram_3,56.19 // स्वम् आश्रमं संप्रविगाह्य वीरो $ विहारदेशान् अनुसृत्य कांश्चित् & एतत् तद् इत्य् एव निवासभूमौ % प्रहृष्टरोमा व्यथितो बभूव ॥ Ram_3,56.20 // अथाश्रमाद् उपावृत्तम् $ अन्तरा रघुनन्दनः & परिपप्रच्छ सौमित्रिं % रामो दुःखार्दितः पुनः ॥ Ram_3,57.1 ॥ तम् उवाच किमर्थं त्वम् $ आगतो ऽपास्य मैथिलीम् & यदा सा तव विश्वासाद् % वने विरहिता मया ॥ Ram_3,57.2 ॥ दृष्ट्वैवाभ्यागतं त्वां मे $ मैथिलीं त्यज्य लक्ष्मण & शङ्कमानं महत् पापं % यत् सत्यं व्यथितं मनः ॥ Ram_3,57.3 ॥ स्फुरते नयनं सव्यं $ बाहुश् च हृदयं च मे & दृष्ट्वा लक्ष्मण दूरे त्वां % सीताविरहितं पथि ॥ Ram_3,57.4 ॥ एवम् उक्तस् तु सौमित्रिर् $ लक्ष्मणः शुभलक्षणः & भूयो दुःखसमाविष्टो % दुःखितं रामम् अब्रवीत् ॥ Ram_3,57.5 ॥ न स्वयं कामकारेण $ तां त्यक्त्वाहम् इहागतः & प्रचोदितस् तयैवोग्रैस् % त्वत्सकाशम् इहागतः ॥ Ram_3,57.6 ॥ आर्येणेव परिक्रुष्टं $ हा सीते लक्ष्मणेति च & परित्राहीति यद् वाक्यं % मैथिल्यास् तच् छ्रुतिं गतम् ॥ Ram_3,57.7 ॥ सा तम् आर्तस्वरं श्रुत्वा $ तव स्नेहेन मैथिली & गच्छ गच्छेति माम् आह % रुदन्ती भयविह्वला ॥ Ram_3,57.8 ॥ प्रचोद्यमानेन मया $ गच्छेति बहुशस् तया & प्रत्युक्ता मैथिली वाक्यम् % इदं त्वत्प्रत्ययान्वितम् ॥ Ram_3,57.9 ॥ न तत् पश्याम्य् अहं रक्षो $ यद् अस्य भयम् आवहेत् & निर्वृता भव नास्त्य् एतत् % केनाप्य् एवम् उदाहृतम् ॥ Ram_3,57.10 // विगर्हितं च नीचं च $ कथम् आर्यो ऽभिधास्यति & त्राहीति वचनं सीते % यस् त्रायेत् त्रिदशान् अपि ॥ Ram_3,57.11 // किंनिमित्तं तु केनापि $ भ्रातुर् आलम्ब्य मे स्वरम् & विस्वरं व्याहृतं वाक्यं % लक्ष्मण त्राहि माम् इति \ न भवत्या व्यथा कार्या # कुनारीजनसेविता ॥ Ram_3,57.12 // अलं वैक्लव्यम् आलम्ब्य $ स्वस्था भव निरुत्सुका & न चास्ति त्रिषु लोकेषु % पुमान् यो राघवं रणे \ जातो वा जायमानो वा # संयुगे यः पराजयेत् ॥ Ram_3,57.13 // एवम् उक्ता तु वैदेही $ परिमोहितचेतना & उवाचाश्रूणि मुञ्चन्ती % दारुणं माम् इदं वचः ॥ Ram_3,57.14 // भावो मयि तवात्यर्थं $ पाप एव निवेशितः & विनष्टे भ्रातरि प्राप्ते % न च त्वं माम् अवाप्स्यसि ॥ Ram_3,57.15 // संकेताद् भरतेन त्वं $ रामं समनुगच्छसि & क्रोशन्तं हि यथात्यर्थं % नैनम् अभ्यवपद्यसे ॥ Ram_3,57.16 // रिपुः प्रच्छन्नचारी त्वं $ मदर्थम् अनुगच्छसि & राघवस्यान्तरप्रेप्सुस् % तथैनं नाभिपद्यसे ॥ Ram_3,57.17 // एवम् उक्तो हि वैदेह्या $ संरब्धो रक्तलोचनः & क्रोधात् प्रस्फुरमाणौष्ठ % आश्रमाद् अभिनिर्गतः ॥ Ram_3,57.18 // एवं ब्रुवाणं सौमित्रिं $ रामः संतापमोहितः & अब्रवीद् दुष्कृतं सौम्य % तां विना यत् त्वम् आगतः ॥ Ram_3,57.19 // जानन्न् अपि समर्थं मां $ रक्षसां विनिवारणे & अनेन क्रोधवाक्येन % मैथिल्या निःसृतो भवान् ॥ Ram_3,57.20 // न हि ते परितुष्यामि $ त्यक्त्वा यद् यासि मैथिलीम् & क्रुद्धायाः परुषं श्रुत्वा % स्त्रिया यत् त्वम् इहागतः ॥ Ram_3,57.21 // सर्वथा त्व् अपनीतं ते $ सीतया यत् प्रचोदितः & क्रोधस्य वशम् आगम्य % नाकरोः शासनं मम ॥ Ram_3,57.22 // असौ हि राक्षसः शेते $ शरेणाभिहतो मया & मृगरूपेण येनाहम् % आश्रमाद् अपवाहितः ॥ Ram_3,57.23 // विकृष्य चापं परिधाय सायकं $ सलीलबाणेन च tìito मया & मार्गीं तनुं त्यज्य च विक्लवस्वरो % बभूव केयूरधरः स राक्षसः ॥ Ram_3,57.24 // शराहतेनैव तदार्तया गिरा $ स्वरं ममालम्ब्य सुदूरसंश्रवम् & उदाहृतं तद् वचनं सुदारुणं % त्वम् आगतो येन विहाय मैथिलीम् ॥ Ram_3,57.25 // भृशम् आव्रजमानस्य $ तस्याधोवामलोचनम् & प्रास्फुरच् चास्खलद् रामो % वेपथुश् चास्य जायते ॥ Ram_3,58.1 ॥ उपालक्ष्य निमित्तानि $ सो ऽशुभानि मुहुर् मुहुः & अपि क्षेमं तु सीताया % इति वै व्याजहार ह ॥ Ram_3,58.2 ॥ त्वरमाणो जगामाथ $ सीतादर्शनलालसः & शून्यम् आवसथं दृष्ट्वा % बभूवोद्विग्नमानसः ॥ Ram_3,58.3 ॥ उद्भ्रमन्न् इव वेगेन $ विक्षिपन् रघुनन्दनः & तत्र तत्रोटजस्थानम् % अभिवीक्ष्य समन्ततः ॥ Ram_3,58.4 ॥ ददर्श पर्णशालां च $ रहितां सीतया तदा & श्रिया विरहितां ध्वस्तां % हेमन्ते पद्मिनीम् इव ॥ Ram_3,58.5 ॥ रुदन्तम् इव वृक्षैश् च $ म्लानपुष्पमृगद्विजम् & श्रिया विहीनं विध्वस्तं % संत्यक्तवनदैवतम् ॥ Ram_3,58.6 ॥ विप्रकीर्णाजिनकुशं $ विप्रविद्धबृसीकटम् & दृष्ट्वा शून्योटजस्थानं % विललाप पुनः पुनः ॥ Ram_3,58.7 ॥ हृता मृता वा नष्टा वा $ भक्षिता वा भविष्यति & निलीनाप्य् अथ वा भीरुर् % अथ वा वनम् आश्रिता ॥ Ram_3,58.8 ॥ गता विचेतुं पुष्पाणि $ फलान्य् अपि च वा पुनः & अथ वा पद्मिनीं याता % जलार्थं वा नदीं गता ॥ Ram_3,58.9 ॥ यत्नान् मृगयमाणस् तु $ नाससाद वने प्रियाम् & शोकरक्तेक्षणः शोकाद् % उन्मत्त इव लक्ष्यते ॥ Ram_3,58.10 // वृक्षाद् वृक्षं प्रधावन् स $ गिरींश् चापि नदीन् नदीम् & बभूव विलपन् रामः % शोकपङ्कार्णवप्लुतः ॥ Ram_3,58.11 // अस्ति कच्चित् त्वया दृष्टा $ सा कदम्बप्रिया प्रिया & कदम्ब यदि जानीषे % शंस सीतां शुभाननाम् ॥ Ram_3,58.12 // स्निग्धपल्लवसंकाशां $ पीतकौशेयवासिनीम् & शंसस्व यदि वा दृष्टा % बिल्व बिल्वोपमस्तनी ॥ Ram_3,58.13 // अथ वार्जुन शंस त्वं $ प्रियां ताम् अर्जुनप्रियाम् & जनकस्य सुता भीरुर् % यदि जीवति वा न वा ॥ Ram_3,58.14 // ककुभः ककुभोरुं तां $ व्यक्तं जानाति मैथिलीम् & latÃpallavapu«pìhyo % भाति ह्य् एष वनस्पतिः ॥ Ram_3,58.15 // भ्रमरैर् उपगीतश् च $ यथा द्रुमवरो ह्य् अयम् & एष व्यक्तं विजानाति % तिलकस् तिलकप्रियाम् ॥ Ram_3,58.16 // अशोक शोकापनुद $ शोकोपहतचेतसम् & त्वन्नामानं कुरु क्षिप्रं % प्रियासंदर्शनेन माम् ॥ Ram_3,58.17 // यदि ताल त्वया दृष्टा $ पक्वतालफलस्तनी & कथयस्व वरारोहां % कारुण्यं यदि ते मयि ॥ Ram_3,58.18 // यदि दृष्टा त्वया सीता $ जम्बु जाम्बूनदप्रभा & प्रियां यदि विजानीषे % निःशङ्कं कथयस्व मे ॥ Ram_3,58.19 // अथ वा मृगशावाक्षीं $ मृग जानासि मैथिलीम् & मृगविप्रेक्षणी कान्ता % मृगीभिः सहिता भवेत् ॥ Ram_3,58.20 // गज सा गजनासोरुर् $ यदि दृष्टा त्वया भवेत् & तां मन्ये विदितां तुभ्यम् % आख्याहि वरवारण ॥ Ram_3,58.21 // शार्दूल यदि सा दृष्टा $ प्रिया चन्द्रनिभानना & मैथिली मम विश्रब्धः % कथयस्व न ते भयम् ॥ Ram_3,58.22 // किं धावसि प्रिये नूनं $ दृष्टासि कमलेक्षणे & वृक्षेणाच्छाद्य चात्मानं % किं मां न pratibhëase ॥ Ram_3,58.23 // तिष्ठ तिष्ठ वरारोहे $ न ते ऽस्ति करुणा मयि & नात्यर्थं हास्यशीलासि % किमर्थं माम् उपेक्षसे ॥ Ram_3,58.24 // पीतकौशेयकेनासि $ सूचिता वरवर्णिनि & धावन्त्य् अपि मया दृष्टा % तिष्ठ यद्य् अस्ति सौहृदम् ॥ Ram_3,58.25 // नैव सा नूनम् अथ वा $ हिंसिता चारुहासिनी & कृच्छ्रं प्राप्तं हि मां नूनं % यथोपेक्षितुम् अर्हति ॥ Ram_3,58.26 // व्यक्तं सा भक्षिता बाला $ राक्षसैः पिशिताशनैः & विभज्याङ्गानि सर्वाणि % मया विरहिता प्रिया ॥ Ram_3,58.27 // नूनं तच् छुभदन्तौष्ठं $ मुखं निष्प्रभतां गतम् & सा हि चम्पकवर्णाभा % ग्रीवा ग्रैवेयशोभिता ॥ Ram_3,58.28 // कोमला विलपन्त्यास् तु $ कान्ताया भक्षिता शुभा & नूनं विक्षिप्यमाणौ तौ % बाहू पल्लवकोमलौ ॥ Ram_3,58.29 // भक्षितौ वेपमानाग्रौ $ सहस्ताभरणाङ्गदौ & मया विरहिता बाला % रक्षसां भक्षणाय वै ॥ Ram_3,58.30 // सार्थेनेव परित्यक्ता $ भक्षिता बहुबान्धवा & हा लक्ष्मण महाबाहो % पश्यसि त्वं प्रियां क्वचित् ॥ Ram_3,58.31 // हा प्रिये क्व गता भद्रे $ हा सीतेति पुनः पुनः & इत्य् एवं विलपन् रामः % परिधावन् वनाद् वनम् ॥ Ram_3,58.32 // क्वचिद् उद्भ्रमते वेगात् $ क्वचिद् विभ्रमते बलात् & क्वचिन् मत्त इवाभाति % कान्तान्वेषणतत्परः ॥ Ram_3,58.33 // स वनानि नदीः शैलान् $ गिरिप्रस्रवणानि च & काननानि च वेगेन % भ्रमत्य् अपरिसंस्थितः ॥ Ram_3,58.34 // तथा स गत्वा विपुलं महद् वनं $ परीत्य सर्वं त्व् अथ मैथिलीं प्रति & अनिष्ठिताशः स चकार मार्गणे % पुनः प्रियायाः परमं परिश्रमम् ॥ Ram_3,58.35 // दृष्ट्वाश्रमपदं शून्यं $ रामो दशरथात्मजः & रहितां पर्णशालां च % विध्वस्तान्य् आसनानि च ॥ Ram_3,59.1 ॥ अदृष्ट्वा तत्र वैदेहीं $ संनिरीक्ष्य च सर्वशः & उवाच रामः प्राक्रुश्य % प्रगृह्य रुचिरौ भुजौ ॥ Ram_3,59.2 ॥ क्व नु लक्ष्मण वैदेही $ कं वा देशम् इतो गता & केनाहृता वा सौमित्रे % भक्षिता केन वा प्रिया ॥ Ram_3,59.3 ॥ वृक्षेणाच्छाद्य यदि मां $ सीते हसितुम् इच्छसि & अलं ते हसितेनाद्य % मां भजस्व सुदुःखितम् ॥ Ram_3,59.4 ॥ यैः सह krŬase सीते $ विश्वस्तैर् मृगपोतकैः & एते हीनास् त्वया सौम्ये % ध्यायन्त्य् अस्राविलेक्षणाः ॥ Ram_3,59.5 ॥ मृतं शोकेन महता $ सीताहरणजेन माम् & परलोके महाराजो % नूनं द्रक्ष्यति मे पिता ॥ Ram_3,59.6 ॥ कथं प्रतिज्ञां संश्रुत्य $ मया त्वम् अभियोजितः & अपूरयित्वा तं कालं % मत्सकाशम् इहागतः ॥ Ram_3,59.7 ॥ कामवृत्तम् अनार्यं मां $ मृषावादिनम् एव च & धिक् त्वाम् इति परे लोके % व्यक्तं वक्ष्यति मे पिता ॥ Ram_3,59.8 ॥ विवशं शोकसंतप्तं $ दीनं भग्नमनोरथम् & माम् इहोत्सृज्य करुणं % कीर्तिर् नरम् इवानृजुम् ॥ Ram_3,59.9 ॥ क्व गच्छसि वरारोहे $ माम् उत्सृज्य सुमध्यमे & त्वया विरहितश् चाहं % मोक्ष्ये जीवितम् आत्मनः ॥ Ram_3,59.10 // इतीव विलपन् रामः $ सीतादर्शनलालसः & न ददर्श सुदुःखार्तो % राघवो जनकात्मजाम् ॥ Ram_3,59.11 // अनासादयमानं तं $ सीतां दशरथात्मजम् & पङ्कम् आसाद्य विपुलं % सीदन्तम् इव कुञ्जरम् \ लक्ष्मणो रामम् अत्यर्थम् # उवाच हितकाम्यया ॥ Ram_3,59.12 // मा विषादं महाबाहो $ कुरु यत्नं मया सह & इदं च हि वनं शूर % बहुकन्दरशोभितम् ॥ Ram_3,59.13 // प्रियकाननसंचारा $ वनोन्मत्ता च मैथिली & सा वनं वा प्रविष्टा स्यान् % नलिनीं वा सुपुष्पिताम् ॥ Ram_3,59.14 // सरितं वापि सम्प्राप्ता $ मीनवञ्जुलसेविताम् & वित्रासयितुकामा वा % लीना स्यात् कानने क्वचित् \ जिज्ञासमाना वैदेही # त्वां मां च पुरुषर्षभ ॥ Ram_3,59.15 // तस्या ह्य् अन्वेषणे श्रीमन् $ क्षिप्रम् एव यतावहे & वनं सर्वं विचिनुवो % यत्र सा जनकात्मजा \ मन्यसे यदि काकुत्स्थ # मा स्म शोके मनः कृथाः ॥ Ram_3,59.16 // एवम् उक्तस् तु सौहार्दाल् $ लक्ष्मणेन समाहितः & सह सौमित्रिणा रामो % विचेतुम् उपचक्रमे \ तौ वनानि गिरींश् चैव # सरितश् च सरांसि च ॥ Ram_3,59.17 // निखिलेन विचिन्वन्तौ $ सीतां दशरथात्मजौ & तस्य शैलस्य सानूनि % गुहाश् च शिखराणि च ॥ Ram_3,59.18 // निखिलेन विचिन्वन्तौ $ नैव ताम् अभिजग्मतुः & विचित्य सर्वतः शैलं % रामो लक्ष्मणम् अब्रवीत् ॥ Ram_3,59.19 // नेह पश्यामि सौमित्रे $ वैदेहीं पर्वते शुभे & ततो दुःखाभिसंतप्तो % लक्ष्मणो वाक्यम् अब्रवीत् ॥ Ram_3,59.20 // विचरन् दण्डकारण्यं $ भ्रातरं दीप्ततेजसम् & प्राप्स्यसि त्वं महाप्राज्ञ % मैथिलीं जनकात्मजाम् ॥ Ram_3,59.21 // यथा विष्णुर् महाबाहुर् $ बलिं बद्ध्वा महीम् इमाम् & एवम् उक्तस् तु वीरेण % लक्ष्मणेन स राघवः ॥ Ram_3,59.22 // उवाच दीनया वाचा $ दुःखाभिहतचेतनः & वनं सर्वं सुविचितं % पद्मिन्यः फुल्लपङ्कजाः ॥ Ram_3,59.23 // गिरिश् चायं महाप्राज्ञ $ बहुकन्दरनिर्झरः & न हि पश्यामि वैदेहीं % प्राणेभ्यो ऽपि गरीयसीम् ॥ Ram_3,59.24 // एवं स विलपन् रामः $ सीताहरणकर्शितः & दीनः शोकसमाविष्टो % मुहूर्तं विह्वलो ऽभवत् ॥ Ram_3,59.25 // स विह्वलितसर्वाङ्गो $ गतबुद्धिर् विचेतनः & विषसादातुरो दीनो % निःश्वस्याशीतम् आयतम् ॥ Ram_3,59.26 // बहुशः स तु निःश्वस्य $ रामो राजीवलोचनः & हा प्रियेति विचुक्रोश % बहुशो bëpagadgada÷ ॥ Ram_3,59.27 // तं सान्त्वयामास ततो $ लक्ष्मणः प्रियबान्धवः & बहुप्रकारं धर्मज्ञः % प्रश्रितः praÓritäjali÷ ॥ Ram_3,59.28 // अनादृत्य तु तद् वाक्यं $ लक्ष्मणौष्ठपुटच्युतम् & अपश्यंस् तां प्रियां सीतां % प्राक्रोशत् स पुनः पुनः ॥ Ram_3,59.29 // स दीनो दीनया वाचा $ लक्ष्मणं वाक्यम् अब्रवीत् & शीघ्रं लक्ष्मण जानीहि % गत्वा गोदावरीं नदीम् \ अपि गोदावरीं सीता # पद्मान्य् आनयितुं गता ॥ Ram_3,60.1 ॥ एवम् उक्तस् तु रामेण $ लक्ष्मणः पुनर् एव हि & नदीं गोदावरीं रम्यां % जगाम लघुविक्रमः ॥ Ram_3,60.2 ॥ तां लक्ष्मणस् तीर्थवतीं $ विचित्वा रामम् अब्रवीत् & नैनां पश्यामि तीर्थेषु % क्रोशतो न शृणोति मे ॥ Ram_3,60.3 ॥ कं नु सा देशम् आपन्ना $ वैदेही क्लेशनाशिनी & न हि तं वेद्मि वै राम % यत्र सा तनुमध्यमा ॥ Ram_3,60.4 ॥ लक्ष्मणस्य वचः श्रुत्वा $ दीनः संतापमोहितः & रामः समभिचक्राम % स्वयं गोदावरीं नदीम् ॥ Ram_3,60.5 ॥ स ताम् उपस्थितो रामः $ क्व सीतेत्य् एवम् अब्रवीत् ॥ Ram_3,60.6 ॥ भूतानि राक्षसेन्द्रेण $ वधार्हेण हृताम् अपि & न तां शशंसू रामाय % तथा गोदावरी नदी ॥ Ram_3,60.7 ॥ ततः प्रचोदिता भूतैः $ शंसास्मै तां प्रियाम् इति & न च साभ्यवदत् सीतां % पृष्टा रामेण शोचिता ॥ Ram_3,60.8 ॥ रावणस्य च तद् रूपं $ कर्माणि च दुरात्मनः & ध्यात्वा भयात् तु वैदेहीं % सा नदी न शशंस ताम् ॥ Ram_3,60.9 ॥ निराशस् तु तया नद्या $ सीताया दर्शने कृतः & उवाच रामः सौमित्रिं % सीतादर्शनकर्शितः ॥ Ram_3,60.10 // किं नु लक्ष्मण वक्ष्यामि $ समेत्य जनकं वचः & मातरं चैव वैदेह्या % विना ताम् अहम् अप्रियम् ॥ Ram_3,60.11 // या मे राज्यविहीनस्य $ वने वन्येन जीवतः & सर्वं व्यपनयच्छोकम् % वैदेही क्व नु सा गता ॥ Ram_3,60.12 // ज्ञातिपक्षविहीनस्य $ राजपुत्रीम् अपश्यतः & मन्ये दीर्घा भविष्यन्ति % रात्रयो मम जाग्रतः ॥ Ram_3,60.13 // गोदावरीं जनस्थानम् $ इमं प्रस्रवणं गिरिम् & सर्वाण्य् अनुचरिष्यामि % यदि सीता हि दृश्यते ॥ Ram_3,60.14 // एवं sambhëamÃïau ताव् $ अन्योन्यं भ्रातराव् उभौ & वसुंधरायां पतितं % पुष्पमार्गम् अपश्यताम् ॥ Ram_3,60.15 // तां पुष्पवृष्टिं पतितां $ दृष्ट्वा रामो महीतले & उवाच लक्ष्मणं वीरो % दुःखितो दुःखितं वचः ॥ Ram_3,60.16 // अभिजानामि पुष्पाणि $ तानीमानीह लक्ष्मण & अपिनद्धानि वैदेह्या % मया दत्तानि कानने ॥ Ram_3,60.17 // एवम् उक्त्वा महाबाहुर् $ लक्ष्मणं पुरुषर्षभम् & क्रुद्धो ऽब्रवीद् गिरिं तत्र % सिंहः क्षुद्रमृगं यथा ॥ Ram_3,60.18 // तां हेमवर्णां हेमाभां $ सीतां दर्शय पर्वत & यावत् सानूनि सर्वाणि % न ते विध्वंसयाम्य् अहम् ॥ Ram_3,60.19 // मम बाणाग्निनिर्दग्धो $ भस्मीभूतो भविष्यसि & असेव्यः सततं चैव % निस्तृणद्रुमपल्लवः ॥ Ram_3,60.20 // इमां वा सरितं चाद्य $ शोषयिष्यामि लक्ष्मण & यदि नाख्याति मे सीताम् % अद्य चन्द्रनिभाननाम् ॥ Ram_3,60.21 // एवं स रुषितो रामो $ दिधक्षन्न् इव चक्षुषा & ददर्श भूमौ निष्क्रान्तं % राक्षसस्य पदं महत् ॥ Ram_3,60.22 // स समीक्ष्य परिक्रान्तं $ सीताया राक्षसस्य च & संभ्रान्तहृदयो रामः % शशंस भ्रातरं प्रियम् ॥ Ram_3,60.23 // पश्य लक्ष्मण वैदेह्याः $ शीर्णाः कनकबिन्दवः & भूषणानां हि सौमित्रे % माल्यानि विविधानि च ॥ Ram_3,60.24 // तप्तबिन्दुनिकाशैश् च $ चित्रैः क्षतजबिन्दुभिः & आवृतं पश्य सौमित्रे % सर्वतो धरणीतलम् ॥ Ram_3,60.25 // मन्ये लक्ष्मण वैदेही $ राक्षसैः कामरूपिभिः & भित्त्वा भित्त्वा विभक्ता वा % भक्षिता वा भविष्यति ॥ Ram_3,60.26 // तस्य निमित्तं वैदेह्या $ द्वयोर् विवदमानयोः & बभूव युद्धं सौमित्रे % घोरं राक्षसयोर् इह ॥ Ram_3,60.27 // मुक्तामणिचितं चेदं $ तपनीयविभूषितम् & धरण्यां पतितं सौम्य % कस्य भग्नं महद् धनुः ॥ Ram_3,60.28 // तरुणादित्यसंकाशं $ वैडूर्यगुलिकाचितम् & विशीर्णं पतितं भूमौ % कवचं कस्य käcanam ॥ Ram_3,60.29 // छत्त्रं शतशलाकं च $ दिव्यमाल्योपशोभितम् & भग्नदण्डम् इदं कस्य % भूमौ सौम्य निपातितम् ॥ Ram_3,60.30 // käcanoraÓchadÃÓ चेमे $ पिशाचवदनाः खराः & भीमरूपा महाकायाः % कस्य वा निहता रणे ॥ Ram_3,60.31 // दीप्तपावकसंकाशो $ द्युतिमान् समरध्वजः & अपविद्धश् च भग्नश् च % कस्य सांग्रामिको रथः ॥ Ram_3,60.32 // रथाक्षमात्रा विशिखास् $ तपनीयविभूषणाः & कस्येमे ऽभिहता बाणाः % प्रकीर्णा घोरकर्मणः ॥ Ram_3,60.33 // वैरं शतगुणं पश्य $ ममेदं जीवितान्तकम् & सुघोरहृदयैः सौम्य % राक्षसैः कामरूपिभिः ॥ Ram_3,60.34 // हृता मृता वा सीता हि $ भक्षिता वा तपस्विनी & न धर्मस् त्रायते सीतां % ह्रियमाणां महावने ॥ Ram_3,60.35 // भक्षितायां हि वैदेह्यां $ हृतायाम् अपि लक्ष्मण & के हि लोके प्रियं कर्तुं % शक्ताः सौम्य ममेश्वराः ॥ Ram_3,60.36 // कर्तारम् अपि लोकानां $ शूरं करुणवेदिनम् & अज्ञानाद् अवमन्येरन् % सर्वभूतानि लक्ष्मण ॥ Ram_3,60.37 // मृदुं लोकहिते युक्तं $ दान्तं करुणवेदिनम् & निर्वीर्य इति मन्यन्ते % नूनं मां त्रिदशेश्वराः ॥ Ram_3,60.38 // मां प्राप्य हि गुणो दोषः $ संवृत्तः पश्य लक्ष्मण & अद्यैव सर्वभूतानां % रक्षसाम् अभवाय च \ संहृत्यैव शशिज्योत्स्नां # महान् सूर्य इवोदितः ॥ Ram_3,60.39 // नैव यक्षा न गन्धर्वा $ न पिशाचा न राक्षसाः & किंनरा वा मनुष्या वा % सुखं प्राप्स्यन्ति लक्ष्मण ॥ Ram_3,60.40 // ममास्त्रबाणसम्पूर्णम् $ आकाशं पश्य लक्ष्मण & निःसम्पातं करिष्यामि % ह्य् अद्य त्रैलोक्यचारिणाम् ॥ Ram_3,60.41 // संनिरुद्धग्रहगणम् $ आवारितनिशाकरम् & विप्रनष्टानलमरुद्- % भास्करद्युतिसंवृतम् ॥ Ram_3,60.42 // विनिर्मथितशैलाग्रं $ शुष्यमाणजलाशयम् & ध्वस्तद्रुमलतागुल्मं % विप्रणाशितसागरम् ॥ Ram_3,60.43 // न तां कुशलिनीं सीतां $ प्रदास्यन्ति ममेश्वराः & अस्मिन् मुहूर्ते सौमित्रे % मम द्रक्ष्यन्ति विक्रमम् ॥ Ram_3,60.44 // नाकाशम् उत्पतिष्यन्ति $ सर्वभूतानि लक्ष्मण & मम चापगुणान् मुक्तैर् % बाणजालैर् निरन्तरम् ॥ Ram_3,60.45 // अर्दितं मम नाराचैर् $ ध्वस्तभ्रान्तमृगद्विजम् & समाकुलम् अमर्यादं % जगत् पश्याद्य लक्ष्मण ॥ Ram_3,60.46 // आकर्णपूर्णैर् इषुभिर् $ जीवलोकं दुरावरैः & करिष्ये मैथिलीहेतोर् % अपिशाचम् अराक्षसम् ॥ Ram_3,60.47 // मम रोषप्रयुक्तानां $ सायकानां बलं सुराः & द्रक्ष्यन्त्य् अद्य विमुक्तानाम् % अमर्षाद् दूरगामिनाम् ॥ Ram_3,60.48 // नैव देवा न दैतेया $ न पिशाचा न राक्षसाः & भविष्यन्ति मम क्रोधात् % त्रैलोक्ये विप्रणाशिते ॥ Ram_3,60.49 // देवदानवयक्षाणां $ लोका ये रक्षसाम् अपि & बहुधा निपतिष्यन्ति % बाणौघैः शकुलीकृताः \ निर्मर्यादान् इमांल् लोकान् # करिष्याम्य् अद्य सायकैः ॥ Ram_3,60.50 // यथा जरा यथा मृत्युर् $ यथा कालो यथा विधिः & नित्यं न प्रतिहन्यन्ते % सर्वभूतेषु लक्ष्मण \ तथाहं क्रोधसंयुक्तो # न निवार्यो ऽस्म्य् असंशयम् ॥ Ram_3,60.51 // पुरेव मे चारुदतीम् अनिन्दितां $ दिशन्ति सीतां यदि नाद्य मैथिलीम् & सदेवगन्धर्वमनुष्यपन्नगं % जगत् सशैलं परिवर्तयाम्य् अहम् ॥ Ram_3,60.52 // तप्यमानं तथा रामं $ सीताहरणकर्शितम् & लोकानाम् अभवे युक्तं % संवर्तकम् इवानलम् ॥ Ram_3,61.1 ॥ वीक्षमाणं धनुः सज्यं $ निःश्वसन्तं मुहुर् मुहुः & हन्तुकामं पशुं रुद्रं % क्रुद्धं दक्षक्रतौ यथा ॥ Ram_3,61.2 ॥ अदृष्टपूर्वं संक्रुद्धं $ दृष्ट्वा रामं स लक्ष्मणः & अब्रवीत् präjalir वाक्यं % मुखेन परिशुष्यता ॥ Ram_3,61.3 ॥ पुरा भूत्वा मृदुर् दान्तः $ सर्वभूतहिते रतः & न क्रोधवशम् आपन्नः % प्रकृतिं हातुम् अर्हसि ॥ Ram_3,61.4 ॥ चन्द्रे लक्ष्मीः प्रभा सूर्ये $ गतिर् वायौ भुवि क्षमा & एतच् च नियतं सर्वं % त्वयि चानुत्तमं यशः ॥ Ram_3,61.5 ॥ न तु जानामि कस्यायं $ भग्नः सांग्रामिको रथः & केन वा कस्य वा हेतोः % सायुधः सपरिच्छदः ॥ Ram_3,61.6 ॥ खुरनेमिक्षतश् चायं $ सिक्तो रुधिरबिन्दुभिः & देशो निवृत्तसंग्रामः % सुघोरः पार्थिवात्मज ॥ Ram_3,61.7 ॥ एकस्य तु विमर्दो ऽयं $ न द्वयोर् वदतां वर & न हि वृत्तं हि पश्यामि % बलस्य महतः पदम् ॥ Ram_3,61.8 ॥ नैकस्य तु कृते लोकान् $ विनाशयितुम् अर्हसि & युक्तदण्डा हि मृदवः % प्रशान्ता वसुधाधिपाः ॥ Ram_3,61.9 ॥ सदा त्वं सर्वभूतानां $ शरण्यः परमा गतिः & को नु दारप्रणाशं ते % साधु मन्येत राघव ॥ Ram_3,61.10 // सरितः सागराः शैला $ देवगन्धर्वदानवाः & नालं ते विप्रियं कर्तुं % दीक्षितस्येव साधवः ॥ Ram_3,61.11 // येन राजन् हृता सीता $ तम् अन्वेषितुम् अर्हसि & मद्द्वितीयो धनुष्पाणिः % सहायैः परमर्षिभिः ॥ Ram_3,61.12 // समुद्रं च विचेष्यामः $ पर्वतांश् च वनानि च & गुहाश् च विविधा घोरा % नलिनीः पार्वतीश् च ह ॥ Ram_3,61.13 // देवगन्धर्वलोकांश् च $ विचेष्यामः समाहिताः & यावन् नाधिगमिष्यामस् % तव भार्यापहारिणम् ॥ Ram_3,61.14 // न चेत् साम्ना प्रदास्यन्ति $ पत्नीं ते त्रिदशेश्वराः & कोसलेन्द्र ततः पश्चात् % प्राप्तकालं करिष्यसि ॥ Ram_3,61.15 // शीलेन साम्ना विनयेन सीतां $ नयेन न प्राप्स्यसि चेन् नरेन्द्र & ततः समुत्सादय हेमपुङ्खैर् % महेन्द्रवज्रप्रतिमैः शरौघैः ॥ Ram_3,61.16 // तं तथा शोकसंतप्तं $ विलपन्तम् अनाथवत् & मोहेन महताविष्टं % परिद्यूनम् अचेतनम् ॥ Ram_3,62.1 ॥ ततः सौमित्रिर् आश्वास्य $ मुहूर्ताद् इव लक्ष्मणः & रामं संबोधयामास % चरणौ cÃbhipŬayan ॥ Ram_3,62.2 // महता तपसा राम $ महता चापि कर्मणा & राज्ञा दशरथेनासील् % लब्धो ऽमृतम् इवामरैः ॥ Ram_3,62.3 ॥ तव चैव गुणैर् बद्धस् $ त्वद्वियोगान् महीपतिः & राजा देवत्वम् आपन्नो % भरतस्य यथा श्रुतम् ॥ Ram_3,62.4 ॥ यदि दुःखम् इदं प्राप्तं $ काकुत्स्थ न सहिष्यसे & प्राकृतश् चाल्पसत्त्वश् च % इतरः कः सहिष्यति ॥ Ram_3,62.5 ॥ दुःखितो हि भवांल् लोकांस् $ तेजसा यदि धक्ष्यते & आर्ताः प्रजा नरव्याघ्र % क्व नु यास्यन्ति निर्वृतिम् ॥ Ram_3,62.6 ॥ लोकस्वभाव एवैष $ ययातिर् नहुषात्मजः & गतः शक्रेण सालोक्यम् % अनयस् तं समस्पृशत् ॥ Ram_3,62.7 ॥ महर्षयो वसिष्ठस् तु $ यः पितुर् नः पुरोहितः & अह्ना पुत्रशतं जज्ञे % तथैवास्य पुनर् हतम् ॥ Ram_3,62.8 ॥ या चेयं जगतो माता $ देवी लोकनमस्कृता & अस्याश् च चलनं भूमेर् % दृश्यते सत्यसंश्रव ॥ Ram_3,62.9 ॥ यौ चेमौ जगतां नेत्रे $ यत्र सर्वं प्रतिष्ठितम् & आदित्यचन्द्रौ ग्रहणम् % अभ्युपेतौ महाबलौ ॥ Ram_3,62.10 // सुमहान्त्य् अपि भूतानि $ देवाश् च पुरुषर्षभ & न दैवस्य प्रमुञ्चन्ति % सर्वभूतानि देहिनः ॥ Ram_3,62.11 // शक्रादिष्व् अपि देवेषु $ वर्तमानौ नयानयौ & श्रूयेते नरशार्दूल % न त्वं व्यथितुम् अर्हसि ॥ Ram_3,62.12 // नष्टायाम् अपि वैदेह्यां $ हृतायाम् अपि चानघ & शोचितुं नार्हसे वीर % यथान्यः प्राकृतस् तथा ॥ Ram_3,62.13 // त्वद्विधा हि न शोचन्ति $ सततं सत्यदर्शिनः & सुमहत्स्व् अपि कृच्छ्रेषु % रामानिर्विण्णदर्शनाः ॥ Ram_3,62.14 // तत्त्वतो हि नरश्रेष्ठ $ बुद्ध्या समनुचिन्तय & बुद्ध्या युक्ता महाप्राज्ञा % विजानन्ति शुभाशुभे ॥ Ram_3,62.15 // अदृष्टगुणदोषाणाम् $ अधृतानां च कर्मणाम् & नान्तरेण क्रियां तेषां % फलम् इष्टं प्रवर्तते ॥ Ram_3,62.16 // माम् एव हि पुरा वीर $ त्वम् एव बहुशो ऽन्वशाः & अनुशिष्याद्धि को नु त्वाम् % अपि साक्षाद् बृहस्पतिः ॥ Ram_3,62.17 // बुद्धिश् च ते महाप्राज्ञ $ देवैर् अपि दुरन्वया & शोकेनाभिप्रसुप्तं ते % ज्ञानं संबोधयाम्य् अहम् ॥ Ram_3,62.18 // दिव्यं च मानुषं चैवम् $ आत्मनश् च पराक्रमम् & इक्ष्वाकुवृषभावेक्ष्य % यतस्व द्विषतां वधे ॥ Ram_3,62.19 // किं ते सर्वविनाशेन $ कृतेन पुरुषर्षभ & तम् एव तु रिपुं पापं % विज्ञायोद्धर्तुम् अर्हसि ॥ Ram_3,62.20 // पूर्वजो ऽप्य् उक्तमात्रस् तु $ लक्ष्मणेन subhëitam & सारग्राही महासारं % प्रतिजग्राह राघवः ॥ Ram_3,63.1 ॥ संनिगृह्य महाबाहुः $ प्रवृद्धं कोपम् आत्मनः & अवष्टभ्य धनुश् चित्रं % रामो लक्ष्मणम् अब्रवीत् ॥ Ram_3,63.2 ॥ किं करिष्यावहे वत्स $ क्व वा गच्छाव लक्ष्मण & केनोपायेन पश्येयं % सीताम् इति विचिन्तय ॥ Ram_3,63.3 ॥ तं तथा परितापार्तं $ लक्ष्मणो रामम् अब्रवीत् & इदम् एव जनस्थानं % त्वम् अन्वेषितुम् अर्हसि ॥ Ram_3,63.4 ॥ राक्षसैर् बहुभिः कीर्णं $ नानाद्रुमलतायुतम् & सन्तीह गिरिदुर्गाणि % निर्दराः कन्दराणि च ॥ Ram_3,63.5 ॥ गुहाश् च विविधा घोरा $ नानामृगगणाकुलाः & आवासाः किंनराणां च % गन्धर्वभवनानि च ॥ Ram_3,63.6 ॥ तानि युक्तो मया सार्धं $ त्वम् अन्वेषितुम् अर्हसि & त्वद्विधा बुद्धिसम्पन्ना % महात्मानो नरर्षभ ॥ Ram_3,63.7 ॥ आपत्सु न प्रकम्पन्ते $ वायुवेगैर् इवाचलाः & इत्य् उक्तस् तद् वनं सर्वं % विचचार सलक्ष्मणः ॥ Ram_3,63.8 ॥ क्रुद्धो रामः शरं घोरं $ संधाय धनुषि क्षुरम् & ततः पर्वतकूटाभं % महाभागं द्विजोत्तमम् ॥ Ram_3,63.9 ॥ ददर्श पतितं भूमौ $ क्षतजार्द्रं जटायुषम् & तं दृष्ट्वा गिरिशृङ्गाभं % रामो लक्ष्मणम् अब्रवीत् \ अनेन सीता वैदेही # भक्षिता नात्र संशयः ॥ Ram_3,63.10 // गृध्ररूपम् इदं व्यक्तं $ रक्षो भ्रमति काननम् & भक्षयित्वा विशालाक्षीम् % आस्ते सीतां यथासुखम् \ एनं वधिष्ये दीप्ताग्रैर् # घोरैर् बाणैर् अजिह्मगैः ॥ Ram_3,63.11 // इत्य् उक्त्वाभ्यपतद् गृध्रं $ संधाय धनुषि क्षुरम् & क्रुद्धो रामः समुद्रान्तां % चालयन्न् इव मेदिनीम् ॥ Ram_3,63.12 // तं दीनदीनया वाचा $ सफेनं रुधिरं वमन् & abhyabhëata पक्षी तु % रामं दशरथात्मजम् ॥ Ram_3,63.13 // याम् ओषधिम् इवायुष्मन्न् $ अन्वेषसि महावने & सा देवी मम च प्राणा % रावणेनोभयं हृतम् ॥ Ram_3,63.14 // त्वया विरहिता देवी $ लक्ष्मणेन च राघव & ह्रियमाणा मया दृष्टा % रावणेन बलीयसा ॥ Ram_3,63.15 // सीताम् अभ्यवपन्नो ऽहं $ रावणश् च रणे मया & विध्वंसितरथच्छत्त्रः % पातितो धरणीतले ॥ Ram_3,63.16 // एतद् अस्य धनुर् भग्नम् $ एतद् अस्य शरावरम् & अयम् अस्य रणे राम % भग्नः सांग्रामिको रथः ॥ Ram_3,63.17 // परिश्रान्तस्य मे पक्षौ $ छित्त्वा खड्गेन रावणः & सीताम् आदाय वैदेहीम् % उत्पपात विहायसम् \ रक्षसा निहतं पूर्वं # न मां हन्तुं त्वम् अर्हसि ॥ Ram_3,63.18 // रामस् तस्य तु विज्ञाय $ सीतासक्तां प्रियां कथाम् & गृध्रराजं परिष्वज्य % रुरोद सहलक्ष्मणः ॥ Ram_3,63.19 // एकम् एकायने दुर्गे $ निःश्वसन्तं कथंचन & समीक्ष्य दुःखितो रामः % सौमित्रिम् इदम् अब्रवीत् ॥ Ram_3,63.20 // राज्याद् भ्रंशो वने वासः $ सीता नष्टा हतो द्विजः & ईदृशीयं ममालक्ष्मीर् % निर्दहेद् अपि पावकम् ॥ Ram_3,63.21 // सम्पूर्णम् अपि चेद् अद्य $ प्रतरेयं महोदधिम् & सो ऽपि नूनं ममालक्ष्म्या % विशुष्येत् सरितां पतिः ॥ Ram_3,63.22 // नास्त्य् अभाग्यतरो लोके $ मत्तो ऽस्मिन् सचराचरे & येनेयं महती प्राप्ता % मया व्यसनवागुरा ॥ Ram_3,63.23 // अयं पितृवयस्यो मे $ गृध्रराजो जरान्वितः & शेते विनिहतो भूमौ % मम भाग्यविपर्ययात् ॥ Ram_3,63.24 // इत्य् एवम् उक्त्वा बहुशो $ राघवः सहलक्ष्मणः & जटायुषं च पस्पर्श % पितृस्नेहं निदर्शयन् ॥ Ram_3,63.25 // निकृत्तपक्षं रुधिरावसिक्तं $ तं गृध्रराजं परिरभ्य रामः & क्व मैथिलि प्राणसमा ममेति % विमुच्य वाचं निपपात भूमौ ॥ Ram_3,63.26 // रामः प्रेक्ष्य तु तं गृध्रं $ भुवि रौद्रेण पातितम् & सौमित्रिं मित्रसम्पन्नम् % इदं वचनम् अब्रवीत् ॥ Ram_3,64.1 ॥ ममायं नूनम् अर्थेषु $ यतमानो विहंगमः & राक्षसेन हतः संख्ये % प्राणांस् त्यजति दुस्त्यजान् ॥ Ram_3,64.2 ॥ अयम् अस्य शरीरे ऽस्मिन् $ प्राणो लक्ष्मण विद्यते & तथा स्वरविहीनो ऽयं % विक्लवं समुदीक्षते ॥ Ram_3,64.3 ॥ जटायो यदि शक्नोषि $ वाक्यं व्याहरितुं पुनः & सीताम् आख्याहि भद्रं ते % वधम् आख्याहि चात्मनः ॥ Ram_3,64.4 ॥ किंनिमित्तो ऽहरत् सीतां $ रावणस् तस्य किं मया & अपराद्धं तु यं दृष्ट्वा % रावणेन हृता प्रिया ॥ Ram_3,64.5 ॥ कथं तच् चन्द्रसंकाशं $ मुखम् आसीन् मनोहरम् & सीतया कानि चोक्तानि % तस्मिन् काले द्विजोत्तम ॥ Ram_3,64.6 ॥ कथंवीर्यः कथंरूपः $ किंकर्मा स च राक्षसः & क्व चास्य भवनं तात % ब्रूहि मे परिपृच्छतः ॥ Ram_3,64.7 ॥ तम् उद्वीक्ष्याथ दीनात्मा $ विलपन्तम् अनन्तरम् & वाचातिसन्नया रामं % जटायुर् इदम् अब्रवीत् ॥ Ram_3,64.8 ॥ सा हृता राक्षसेन्द्रेण $ रावणेन विहायसा & मायाम् आस्थाय विपुलां % वातदुर्दिनसंकुलाम् ॥ Ram_3,64.9 ॥ परिश्रान्तस्य मे तात $ पक्षौ छित्त्वा निशाचरः & सीताम् आदाय वैदेहीं % प्रयातो दक्षिणामुखः ॥ Ram_3,64.10 // उपरुध्यन्ति मे प्राणा $ दृष्टिर् भ्रमति राघव & पश्यामि वृक्षान् सौवर्णान् % उशीरकृतमूर्धजान् ॥ Ram_3,64.11 // येन याति मुहूर्तेन $ सीताम् आदाय रावणः & विप्रणष्टं धनं क्षिप्रं % तत्स्वामी प्रतिपद्यते ॥ Ram_3,64.12 // विन्दो नाम मुहूर्तो ऽसौ $ स च काकुत्स्थ नाबुधत् & झषवद् बडिशं गृह्य % क्षिप्रम् एव विनश्यति ॥ Ram_3,64.13 // न च त्वया व्यथा कार्या $ जनकस्य सुतां प्रति & वैदेह्या रंस्यसे क्षिप्रं % हत्वा तं राक्षसं रणे ॥ Ram_3,64.14 // asaæmƬhasya गृध्रस्य $ रामं pratyanubhëata÷ & आस्यात् सुस्राव रुधिरं % म्रियमाणस्य सामिषम् ॥ Ram_3,64.15 // पुत्रो विश्रवसः साक्षाद् $ भ्राता वैश्रवणस्य च & इत्य् उक्त्वा दुर्लभान् प्राणान् % मुमोच पतगेश्वरः ॥ Ram_3,64.16 // ब्रूहि ब्रूहीति रामस्य $ ब्रुवाणस्य k­täjale÷ & त्यक्त्वा शरीरं गृध्रस्य % जग्मुः प्राणा विहायसम् ॥ Ram_3,64.17 // स निक्षिप्य शिरो भूमौ $ प्रसार्य चरणौ तदा & विक्षिप्य च शरीरं स्वं % पपात धरणीतले ॥ Ram_3,64.18 // तं गृध्रं प्रेक्ष्य ताम्राक्षं $ गतासुम् अचलोपमम् & रामः सुबहुभिर् दुःखैर् % दीनः सौमित्रिम् अब्रवीत् ॥ Ram_3,64.19 // बहूनि रक्षसां वासे $ वर्षाणि वसता सुखम् & अनेन दण्डकारण्ये % विचीर्णम् इह पक्षिणा ॥ Ram_3,64.20 // अनेकवार्षिको यस् तु $ चिरकालं समुत्थितः & सो ऽयम् अद्य हतः शेते % कालो हि दुरतिक्रमः ॥ Ram_3,64.21 // पश्य लक्ष्मण गृध्रो ऽयम् $ उपकारी हतश् च मे & सीताम् अभ्यवपन् नो वै % रावणेन बलीयसा ॥ Ram_3,64.22 // गृध्रराज्यं परित्यज्य $ पितृपैतामहं महत् & मम हेतोर् अयं प्राणान् % मुमोच पतगेश्वरः ॥ Ram_3,64.23 // सर्वत्र खलु दृश्यन्ते $ साधवो धर्मचारिणः & शूराः शरण्याः सौमित्रे % तिर्यग्योनिगतेष्व् अपि ॥ Ram_3,64.24 // सीताहरणजं दुःखं $ न मे सौम्य तथागतम् & यथा विनाशो गृध्रस्य % मत्कृते च परंतप ॥ Ram_3,64.25 // राजा दशरथः श्रीमान् $ यथा मम महायशाः & पूजनीयश् च मान्यश् च % तथायं पतगेश्वरः ॥ Ram_3,64.26 // सौमित्रे हर këÂhÃni $ निर्मथिष्यामि पावकम् & गृध्रराजं दिधक्षामि % मत्कृते निधनं गतम् ॥ Ram_3,64.27 // नाथं पतगलोकस्य $ चिताम् आरोपयाम्य् अहम् & इमं धक्ष्यामि सौमित्रे % हतं रौद्रेण रक्षसा ॥ Ram_3,64.28 // या गतिर् यज्ञशीलानाम् $ आहिताग्नेश् च या गतिः & अपरावर्तिनां या च % या च भूमिप्रदायिनाम् ॥ Ram_3,64.29 // मया त्वं समनुज्ञातो $ गच्छ लोकान् अनुत्तमान् & गृध्रराज महासत्त्व % संस्कृतश् च मया व्रज ॥ Ram_3,64.30 // एवम् उक्त्वा चितां दीप्ताम् $ आरोप्य पतगेश्वरम् & ददाह रामो धर्मात्मा % स्वबन्धुम् इव दुःखितः ॥ Ram_3,64.31 // रामो ऽथ सहसौमित्रिर् $ वनं यात्वा स वीर्यवान् & स्थूलान् हत्वा महारोहीन् % अनु तस्तार तं द्विजम् ॥ Ram_3,64.32 // रोहिमांसानि चोद्धृत्य $ पेशीकृत्वा महायशाः & शकुनाय ददौ रामो % रम्ये हरितशाद्वले ॥ Ram_3,64.33 // यत् तत् प्रेतस्य मर्त्यस्य $ कथयन्ति द्विजातयः & तत् स्वर्गगमनं तस्य % क्षिप्रं रामो जजाप ह ॥ Ram_3,64.34 // ततो गोदावरीं गत्वा $ नदीं नरवरात्मजौ & उदकं चक्रतुस् तस्मै % गृध्रराजाय ताव् उभौ ॥ Ram_3,64.35 // स गृध्रराजः कृतवान् यशस्करं $ सुदुष्करं कर्म रणे निपातितः & महर्षिकल्पेन च संस्कृतस् तदा % जगाम पुण्यां गतिम् आत्मनः शुभाम् ॥ Ram_3,64.36 // कृत्वैवम् उदकं तस्मै $ प्रस्थितौ राघवौ तदा & अवेक्षन्तौ वने सीतां % पश्चिमां जग्मतुर् दिशम् ॥ Ram_3,65.1 ॥ तां दिशं दक्षिणां गत्वा $ शरचापासिधारिणौ & अविप्रहतम् ऐक्ष्वाकौ % पन्थानं प्रतिपेदतुः ॥ Ram_3,65.2 ॥ गुल्मैर् वृक्षैश् च बहुभिर् $ लताभिश् च प्रवेष्टितम् & आवृतं सर्वतो दुर्गं % गहनं घोरदर्शनम् ॥ Ram_3,65.3 ॥ व्यतिक्रम्य तु वेगेन $ गृहीत्वा दक्षिणां दिशम् & सुभीमं तन् महारण्यं % व्यतियातौ महाबलौ ॥ Ram_3,65.4 ॥ ततः परं जनस्थानात् $ त्रिक्रोशं गम्य राघवौ & क्रौञ्चारण्यं विविशतुर् % गहनं तौ महौजसौ ॥ Ram_3,65.5 ॥ नानामेघघनप्रख्यं $ प्रहृष्टम् इव सर्वतः & नानावर्णैः शुभैः पुष्पैर् % मृगपक्षिगणैर् युतम् ॥ Ram_3,65.6 ॥ दिदृक्षमाणौ वैदेहीं $ तद् वनं तौ विचिक्यतुः & तत्र तत्रावतिष्ठन्तौ % सीताहरणकर्शितौ ॥ Ram_3,65.7 ॥ लक्ष्मणस् तु महातेजाः $ sattvavä ÓÅlavä शुचिः & अब्रवीत् präjalir वाक्यं % भ्रातरं दीप्ततेजसम् ॥ Ram_3,65.8 ॥ स्पन्दते मे दृढं बाहुर् $ उद्विग्नम् इव मे मनः & प्रायशश् चाप्य् अनिष्टानि % निमित्तान्य् उपलक्षये ॥ Ram_3,65.9 ॥ तस्मात् सज्जीभवार्य त्वं $ कुरुष्व वचनं हितम् & ममैव हि निमित्तानि % सद्यः शंसन्ति सम्भ्रमम् ॥ Ram_3,65.10 // एष वञ्चुलको नाम $ पक्षी परमदारुणः & आवयोर् विजयं युद्धे % शंसन्न् इव विनर्दति ॥ Ram_3,65.11 // तयोर् अन्वेषतोर् एवं $ सर्वं तद् वनम् ओजसा & संजज्ञे विपुलः शब्दः % प्रभञ्जन्न् इव तद् वनम् ॥ Ram_3,65.12 // संवेष्टितम् इवात्यर्थं $ गहनं मातरिश्वना & वनस्य तस्य शब्दो ऽभूद् % दिवम् आपूरयन्न् इव ॥ Ram_3,65.13 // तं शब्दं काङ्क्षमाणस् तु $ रामः कक्षे सहानुजः & ददर्श सुमहाकायं % राक्षसं विपुलोरसम् ॥ Ram_3,65.14 // आसेदतुस् ततस् तत्र $ ताव् उभौ प्रमुखे स्थितम् & विवृद्धम् अशिरोग्रीवं % कबन्धम् उदरे मुखम् ॥ Ram_3,65.15 // रोमभिर् निचितैस् तीक्ष्णैर् $ महागिरिम् इवोच्छ्रितम् & नीलमेघनिभं रौद्रं % मेघस्तनितनिःस्वनम् ॥ Ram_3,65.16 // महापक्ष्मेण पिङ्गेन $ विपुलेनायतेन च & एकेनोरसि घोरेण % नयनेनाशुदर्शिना ॥ Ram_3,65.17 // महादंष्ट्रोपपन्नं तं $ लेलिहानं महामुखम् & भक्षयन्तं महाघोरान् % ऋक्षसिंहमृगद्विपान् ॥ Ram_3,65.18 // घोरौ भुजौ विकुर्वाणम् $ उभौ योजनम् आयतौ & कराभ्यां विविधान् गृह्य % ऋक्षान् पक्षिगणान् मृगान् ॥ Ram_3,65.19 // आकर्षन्तं विकर्षन्तम् $ अनेकान् मृगयूथपान् & स्थितम् आवृत्य पन्थानं % तयोर् भ्रात्रोः प्रपन्नयोः ॥ Ram_3,65.20 // अथ तौ समतिक्रम्य $ क्रोशमात्रे ददर्शतुः & महान्तं दारुणं भीमं % कबन्धं भुजसंवृतम् ॥ Ram_3,65.21 // स महाबाहुर् अत्यर्थं $ प्रसार्य विपुलौ भुजौ & जग्राह सहिताव् एव % राघवौ pŬayan बलात् ॥ Ram_3,65.22 // खड्गिनौ दृढधन्वानौ $ तिग्मतेजौ महाभुजौ & भ्रातरौ विवशं प्राप्तौ % कृष्यमाणौ महाबलौ ॥ Ram_3,65.23 // ताव् उवाच महाबाहुः $ कबन्धो दानवोत्तमः & कौ युवां वृषभस्कन्धौ % महाखड्गधनुर्धरौ ॥ Ram_3,65.24 // घोरं देशम् इमं प्राप्तौ $ मम भक्षाव् उपस्थितौ & वदतं कार्यम् इह वां % किमर्थं चागतौ युवाम् ॥ Ram_3,65.25 // इमं देशम् अनुप्राप्तौ $ क्षुधार्तस्येह तिष्ठतः & सबाणचापखड्गौ च % तीक्ष्णशृङ्गाव् इवर्षभौ \ ममास्यम् अनुसंप्राप्तौ # दुर्लभं जीवितं पुनः ॥ Ram_3,65.26 // तस्य तद्वचनं श्रुत्वा $ कबन्धस्य दुरात्मनः & उवाच लक्ष्मणं रामो % मुखेन परिशुष्यता ॥ Ram_3,65.27 // कृच्छ्रात् कृच्छ्रतरं प्राप्य $ दारुणं सत्यविक्रम & व्यसनं जीवितान्ताय % प्राप्तम् अप्राप्य तां प्रियाम् ॥ Ram_3,65.28 // कालस्य सुमहद् वीर्यं $ सर्वभूतेषु लक्ष्मण & त्वां च मां च नरव्याघ्र % व्यसनैः पश्य मोहितौ \ नातिभारो ऽस्ति दैवस्य # सर्वभूतेषु लक्ष्मण ॥ Ram_3,65.29 // शूराश् च बलवन्तश् च $ कृतास्त्राश् च रणाजिरे & कालाभिपन्नाः सीदन्ति % यथा वालुकसेतवः ॥ Ram_3,65.30 // इति ब्रुवाणो दृढसत्यविक्रमो $ महायशा दाशरथिः प्रतापवान् & अवेक्ष्य सौमित्रिम् उदग्रविक्रमं % स्थिरां तदा स्वां मतिम् आत्मनाकरोत् ॥ Ram_3,65.31 // तौ तु तत्र स्थितौ दृष्ट्वा $ भ्रातरौ रामलक्ष्मणौ & बाहुपाशपरिक्षिप्तौ % कबन्धो वाक्यम् अब्रवीत् ॥ Ram_3,66.1 ॥ तिष्ठतः किं नु मां दृष्ट्वा $ क्षुधार्तं क्षत्रियर्षभौ & आहारार्थं तु संदिष्टौ % दैवेन गतचेतसौ ॥ Ram_3,66.2 ॥ तच् छ्रुत्वा लक्ष्मणो वाक्यं $ प्राप्तकालं हितं तदा & उवाचार्तिसमापन्नो % विक्रमे कृतनिश्चयः ॥ Ram_3,66.3 ॥ त्वां च मां च पुरा तूर्णम् $ आदत्ते राक्षसाधमः & तस्माद् असिभ्याम् अस्याशु % बाहू छिन्दावहै गुरू ॥ Ram_3,66.4 ॥ ततस् तौ देशकालज्ञौ $ खड्गाभ्याम् एव राघवौ & अछिन्दतां सुसंहृष्टौ % बाहू तस्यांसदेशयोः ॥ Ram_3,66.5 ॥ दक्षिणो दक्षिणं बाहुम् $ असक्तम् असिना ततः & चिछेद रामो वेगेन % सव्यं वीरस् तु लक्ष्मणः ॥ Ram_3,66.6 ॥ स पपात महाबाहुश् $ छिन्नबाहुर् महास्वनः & खं च गां च दिशश् चैव % नादयञ् जलदो यथा ॥ Ram_3,66.7 ॥ स निकृत्तौ भुजौ दृष्ट्वा $ शोणितौघपरिप्लुतः & दीनः पप्रच्छ तौ वीरौ % कौ युवाम् इति दानवः ॥ Ram_3,66.8 ॥ इति तस्य ब्रुवाणस्य $ लक्ष्मणः शुभलक्षणः & शशंस तस्य काकुत्स्थं % कबन्धस्य महाबलः ॥ Ram_3,66.9 ॥ अयम् इक्ष्वाकुदायादो $ रामो नाम जनैः श्रुतः & अस्यैवावरजं विद्धि % भ्रातरं मां च लक्ष्मणम् ॥ Ram_3,66.10 // अस्य देवप्रभावस्य $ वसतो विजने वने & रक्षसापहृता भार्या % याम् इच्छन्ताव् इहागतौ ॥ Ram_3,66.11 // त्वं तु को वा किमर्थं वा $ कबन्ध सदृशो वने & आस्येनोरसि दीप्तेन % भग्नजङ्घो विचेष्टसे ॥ Ram_3,66.12 // एवम् उक्तः कबन्धस् तु $ लक्ष्मणेनोत्तरं वचः & उवाच परमप्रीतस् % तद् इन्द्रवचनं स्मरन् ॥ Ram_3,66.13 // स्वागतं वां नरव्याघ्रौ $ दिष्ट्या पश्यामि चाप्य् अहम् & दिष्ट्या चेमौ निकृत्तौ मे % युवाभ्यां बाहुबन्धनौ ॥ Ram_3,66.14 // विरूपं यच् च मे रूपं $ प्राप्तं ह्य् अविनयाद् यथा & तन् मे शृणु नरव्याघ्र % तत्त्वतः शंसतस् तव ॥ Ram_3,66.15 // पुरा राम महाबाहो $ महाबलपराक्रम & रूपम् आसीन् ममाचिन्त्यं % त्रिषु लोकेषु विश्रुतम् \ यथा सोमस्य शक्रस्य # सूर्यस्य च यथा वपुः ॥ Ram_3,67.1 ॥ सो ऽहं रूपम् इदं कृत्वा $ लोकवित्रासनं महत् & ऋषीन् वनगतान् राम % त्रासयामि ततस् ततः ॥ Ram_3,67.2 ॥ ततः स्थूलशिरा नाम $ महर्षिः कोपितो मया & संचिन्वन् विविधं वन्यं % रूपेणानेन धर्षितः ॥ Ram_3,67.3 ॥ तेनाहम् उक्तः प्रेक्ष्यैवं $ घोरशापाभिधायिना & एतद् एव नृशंसं ते % रूपम् अस्तु विगर्हितम् ॥ Ram_3,67.4 ॥ स मया याचितः क्रुद्धः $ शापस्यान्तो भवेद् इति & अभिशापकृतस्येति % तेनेदं bhëitaæ वचः ॥ Ram_3,67.5 ॥ यदा छित्त्वा भुजौ रामस् $ त्वां दहेद् विजने वने & तदा त्वं प्राप्स्यसे रूपं % स्वम् एव विपुलं शुभम् ॥ Ram_3,67.6 ॥ श्रिया विराजितं पुत्रं $ दनोस् त्वं विद्धि लक्ष्मण & इन्द्रकोपाद् इदं रूपं % प्राप्तम् एवं रणाजिरे ॥ Ram_3,67.7 ॥ अहं हि तपसोग्रेण $ पितामहम् अतोषयम् & दीर्घम् आयुः स मे प्रादात् % ततो मां विभ्रमो ऽस्पृशत् ॥ Ram_3,67.8 ॥ दीर्घम् आयुर् मया प्राप्तं $ किं मे शक्रः करिष्यति & इत्य् एवं बुद्धिम् आस्थाय % रणे शक्रम् अधर्षयम् ॥ Ram_3,67.9 ॥ तस्य बाहुप्रमुक्तेन $ वज्रेण शतपर्वणा & सक्थिनी च शिरश् चैव % शरीरे संप्रवेशितम् ॥ Ram_3,67.10 // स मया याच्यमानः सन्न् $ आनयद् यमसादनम् & पितामहवचः सत्यं % तद् अस्त्व् इति ममाब्रवीत् ॥ Ram_3,67.11 // अनाहारः कथं शक्तो $ भग्नसक्थिशिरोमुखः & वज्रेणाभिहतः कालं % सुदीर्घम् अपि जीवितुम् ॥ Ram_3,67.12 // एवम् उक्तस् तु मे शक्रो $ बाहू योजनम् आयतौ & प्रादाद् आस्यं च मे कुक्षौ % तीक्ष्णदंष्ट्रम् अकल्पयत् ॥ Ram_3,67.13 // सो ऽहं भुजाभ्यां दीर्घाभ्यां $ समाकृष्य वनेचरान् & सिंहद्विपमृगव्याघ्रान् % भक्षयामि समन्ततः ॥ Ram_3,67.14 // स तु माम् अब्रवीद् इन्द्रो $ यदा रामः सलक्ष्मणः & छेत्स्यते समरे बाहू % तदा स्वर्गं गमिष्यसि ॥ Ram_3,67.15 // स त्वं रामो ऽसि भद्रं ते $ नाहम् अन्येन राघव & शक्यो हन्तुं यथातत्त्वम् % एवम् उक्तं महर्षिणा ॥ Ram_3,67.16 // अहं हि मतिसाचिव्यं $ करिष्यामि नरर्षभ & मित्रं चैवोपदेक्ष्यामि % युवाभ्यां संस्कृतो ऽग्निना ॥ Ram_3,67.17 // एवम् उक्तस् तु धर्मात्मा $ दनुना तेन राघवः & इदं जगाद वचनं % लक्ष्मणस्योपशृण्वतः ॥ Ram_3,67.18 // रावणेन हृता सीता $ मम भार्या यशस्विनी & निष्क्रान्तस्य जनस्थानात् % सह भ्रात्रा यथासुखम् ॥ Ram_3,67.19 // नाममात्रं तु जानामि $ न रूपं तस्य रक्षसः & निवासं वा प्रभावं वा % वयं तस्य न विद्महे ॥ Ram_3,67.20 // शोकार्तानाम् अनाथानाम् $ एवं विपरिधावताम् & कारुण्यं सदृशं कर्तुम् % उपकारे च वर्तताम् ॥ Ram_3,67.21 // këÂhÃny आनीय शुष्काणि $ काले भग्नानि कुञ्जरैः & भक्ष्यामस् त्वां वयं वीर % श्वभ्रे महति कल्पिते ॥ Ram_3,67.22 // स त्वं सीतां समाचक्ष्व $ येन वा यत्र वा हृता & कुरु कल्याणम् अत्यर्थं % यदि जानासि तत्त्वतः ॥ Ram_3,67.23 // एवम् उक्तस् तु रामेण $ वाक्यं दनुर् अनुत्तमम् & प्रोवाच कुशलो वक्तुं % वक्तारम् अपि राघवम् ॥ Ram_3,67.24 // दिव्यम् अस्ति न मे ज्ञानं $ नाभिजानामि मैथिलीम् & यस् तां ज्ञास्यति तं वक्ष्ये % दग्धः स्वं रूपम् आस्थितः ॥ Ram_3,67.25 // अदग्धस्य हि विज्ञातुं $ शक्तिर् अस्ति न मे प्रभो & राक्षसं तं महावीर्यं % सीता येन हृता तव ॥ Ram_3,67.26 // विज्ञानं हि महद् भ्रष्टं $ शापदोषेण राघव & स्वकृतेन मया प्राप्तं % रूपं लोकविगर्हितम् ॥ Ram_3,67.27 // किं तु यावन् न यात्य् अस्तं $ सविता श्रान्तवाहनः & तावन् माम् अवटे क्षिप्त्वा % दह राम यथाविधि ॥ Ram_3,67.28 // दग्धस् त्वयाहम् अवटे $ न्यायेन रघुनन्दन & वक्ष्यामि तम् अहं वीर % यस् तं ज्ञास्यति राक्षसम् ॥ Ram_3,67.29 // तेन सख्यं च कर्तव्यं $ न्याय्यवृत्तेन राघव & कल्पयिष्यति ते प्रीतः % साहाय्यं लघुविक्रमः ॥ Ram_3,67.30 // न हि तस्यास्त्य् अविज्ञातं $ त्रिषु लोकेषु राघव & सर्वान् परिसृतो लोकान् % पुरा वै कारणान्तरे ॥ Ram_3,67.31 // एवम् उक्तौ तु तौ वीरौ $ कबन्धेन नरेश्वरौ & गिरिप्रदरम् आसाद्य % पावकं विससर्जतुः ॥ Ram_3,68.1 ॥ लक्ष्मणस् तु महोल्काभिर् $ ज्वलिताभिः समन्ततः & चिताम् आदीपयामास % सा प्रजज्वाल सर्वतः ॥ Ram_3,68.2 ॥ तच् छरीरं कबन्धस्य $ घृतपिण्डोपमं महत् & मेदसा पच्यमानस्य % मन्दं दहति पावकः ॥ Ram_3,68.3 ॥ स विधूय चिताम् आशु $ विधूमो ऽग्निर् इवोत्थितः & अरजे वाससी बिभ्रन् % मालां दिव्यां महाबलः ॥ Ram_3,68.4 ॥ ततश् चिताया वेगेन $ भास्वरो विरजाम्बरः & उत्पपाताशु संहृष्टः % सर्वप्रत्यङ्गभूषणः ॥ Ram_3,68.5 ॥ विमाने भास्वरे तिष्ठन् $ हंसयुक्ते यशस्करे & प्रभया च महातेजा % दिशो दश विराजयन् ॥ Ram_3,68.6 ॥ सो ऽन्तरिक्षगतो रामं $ कबन्धो वाक्यम् अब्रवीत् & शृणु राघव तत्त्वेन % यथा सीमाम् अवाप्स्यसि ॥ Ram_3,68.7 ॥ राम षड् युक्तयो लोके $ याभिः सर्वं विमृश्यते & परिमृष्टो दशान्तेन % दशाभागेन सेव्यते ॥ Ram_3,68.8 ॥ दशाभागगतो हीनस् $ त्वं राम सहलक्ष्मणः & यत् कृते व्यसनं प्राप्तं % त्वया दारप्रधर्षणम् ॥ Ram_3,68.9 ॥ तद् अवश्यं त्वया कार्यः $ स सुहृत् सुहृदां वर & अकृत्वा न हि ते सिद्धिम् % अहं पश्यामि चिन्तयन् ॥ Ram_3,68.10 // श्रूयतां राम वक्ष्यामि $ सुग्रीवो नाम वानरः & भ्रात्रा निरस्तः क्रुद्धेन % वालिना शक्रसूनुना ॥ Ram_3,68.11 // ऋष्यमूके गिरिवरे $ पम्पापर्यन्तशोभिते & निवसत्य् आत्मवान् वीरश् % चतुर्भिः सह वानरैः ॥ Ram_3,68.12 // वयस्यं तं कुरु क्षिप्रम् $ इतो गत्वाद्य राघव & अद्रोहाय समागम्य % दीप्यमाने विभावसौ ॥ Ram_3,68.13 // न च ते सो ऽवमन्तव्यः $ सुग्रीवो वानराधिपः & कृतज्ञः कामरूपी च % सहायार्थी च वीर्यवान् ॥ Ram_3,68.14 // शक्तौ ह्य् अद्य युवां कर्तुं $ कार्यं तस्य चिकीर्षितम् & कृतार्थो वाकृतार्थो वा % कृत्यं तव करिष्यति ॥ Ram_3,68.15 // स ऋक्षरजसः पुत्रः $ पम्पाम् अटति शङ्कितः & भास्करस्यौरसः पुत्रो % वालिना कृतकिल्बिषः ॥ Ram_3,68.16 // संनिधायायुधं क्षिप्रम् $ ऋष्यमूकालयं कपिम् & कुरु राघव सत्येन % वयस्यं वनचारिणम् ॥ Ram_3,68.17 // स हि स्थानानि सर्वाणि $ कार्त्स्न्येन कपिकुञ्जरः & नरमांसाशिनां लोके % नैपुण्याद् अधिगच्छति ॥ Ram_3,68.18 // न तस्याविदितं लोके $ किंचिद् अस्ति हि राघव & यावत् सूर्यः प्रतपति % सहस्रांशुर् अरिंदम ॥ Ram_3,68.19 // स नदीर् vipulä शैलान् $ गिरिदुर्गाणि कन्दरान् & अन्विष्य वानरैः सार्धं % पत्नीं ते ऽधिगमिष्यति ॥ Ram_3,68.20 // वानरांश् च महाकायान् $ प्रेषयिष्यति राघव & दिशो विचेतुं तां सीतां % त्वद्वियोगेन शोचतीम् ॥ Ram_3,68.21 // स मेरुशृङ्गाग्रगताम् अनिन्दितां $ प्रविश्य पातालतले ऽपि वाश्रिताम् & प्लवंगमानां प्रवरस् तव प्रियां % निहत्य रक्षांसि पुनः प्रदास्यति ॥ Ram_3,68.22 // निदर्शयित्वा रामाय $ सीतायाः प्रतिपादने & वाक्यम् अन्वर्थम् अर्थज्ञः % कबन्धः पुनर् अब्रवीत् ॥ Ram_3,69.1 ॥ एष राम शिवः पन्था $ यत्रैते पुष्पिता द्रुमाः & प्रतीचीं दिशम् आश्रित्य % प्रकाशन्ते मनोरमाः ॥ Ram_3,69.2 ॥ जम्बूप्रियालपनसाः $ प्लक्षन्यग्रोधतिन्दुकाः & अश्वत्थाः कर्णिकाराश् च % चूताश् चान्ये च पादपाः ॥ Ram_3,69.3 ॥ तान् आरुह्याथवा भूमौ $ पातयित्वा च तान् बलात् & फलान्य् अमृतकल्पानि % भक्षयन्तौ गमिष्यथः ॥ Ram_3,69.4 ॥ चङ्क्रमन्तौ वरान् deÓä $ शैलाच् छैलं वनाद् वनम् & ततः पुष्करिणीं वीरौ % पम्पां नाम गमिष्यथः ॥ Ram_3,69.5 ॥ अशर्कराम् अविभ्रंशां $ समतीर्थम् अशैवलाम् & राम संजातवालूकां % कमलोत्पलशोभिताम् ॥ Ram_3,69.6 ॥ तत्र हंसाः प्लवाः क्रौञ्चाः $ कुरराश् चैव राघव & वल्गुस्वरा निकूजन्ति % पम्पासलिलगोचराः ॥ Ram_3,69.7 ॥ नोद्विजन्ते नरान् दृष्ट्वा $ वधस्याकोविदाः शुभाः & घृतपिण्डोपमान् स्थूलांस् % तान् द्विजान् भक्षयिष्यथः ॥ Ram_3,69.8 ॥ रोहितान् वक्रतुण्डांश् च $ नलमीनांश् च राघव & पम्पायाम् इषुभिर् मत्स्यांस् % तत्र राम वरान् हतान् ॥ Ram_3,69.9 ॥ निस्त्वक्पक्षान् अयस्तप्तान् $ अकृशान् एककण्टकान् & तव भक्त्या समायुक्तो % लक्ष्मणः सम्प्रदास्यति ॥ Ram_3,69.10 // भृशं ते खादतो मत्स्यान् $ पम्पायाः पुष्पसंचये & पद्मगन्धि शिवं वारि % सुखशीतम् अनामयम् ॥ Ram_3,69.11 // उद्धृत्य स तदाक्लिष्टं $ रूप्यस्फटिकसंनिभम् & अथ पुष्करपर्णेन % लक्ष्मणः पाययिष्यति ॥ Ram_3,69.12 // स्थूलान् गिरिगुहाशय्यान् $ वराहान् वनचारिणः & अपां लोभाद् उपावृत्तान् % वृषभान् इव नर्दतः \ रूपान्वितांश् च पम्पायां # द्रक्ष्यसि त्वं नरोत्तम ॥ Ram_3,69.13 // सायाह्ने विचरन् राम $ विटपीन्माल्यधारिणः & शीतोदकं च पम्पायां % दृष्ट्वा शोकं विहास्यसि ॥ Ram_3,69.14 // सुमनोभिश् चितांस् तत्र $ तिलकान् नक्तमालकान् & उत्पलानि च फुल्लानि % पङ्कजानि च राघव ॥ Ram_3,69.15 // न तानि कश्चिन् माल्यानि $ तत्रारोपयिता नरः & मतंगशिष्यास् तत्रासन्न् % ऋषयः सुसमाहितः ॥ Ram_3,69.16 // तेषां भाराभितप्तानां $ वन्यम् आहरतां गुरोः & ये प्रपेतुर् महीं तूर्णं % शरीरात् स्वेदबिन्दवः ॥ Ram_3,69.17 // तानि माल्यानि जातानि $ मुनीनां तपसा तदा & स्वेदबिन्दुसमुत्थानि % न विनश्यन्ति राघव ॥ Ram_3,69.18 // तेषाम् अद्यापि तत्रैव $ दृश्यते परिचारिणी & श्रमणी शबरी नाम % काकुत्स्थ चिरजीविनी ॥ Ram_3,69.19 // त्वां तु धर्मे स्थिता नित्यं $ सर्वभूतनमस्कृतम् & दृष्ट्वा देवोपमं राम % स्वर्गलोकं गमिष्यति ॥ Ram_3,69.20 // ततस् तद् राम पम्पायास् $ तीरम् आश्रित्य पश्चिमम् & आश्रमस्थानम् अतुलं % गुह्यं काकुत्स्थ पश्यसि ॥ Ram_3,69.21 // न तत्राक्रमितुं नागाः $ शक्नुवन्ति तम् आश्रमम् & ऋषेस् तस्य मतंगस्य % विधानात् तच् च काननम् ॥ Ram_3,69.22 // तस्मिन् नन्दनसंकाशे $ देवारण्योपमे वने & नानाविहगसंकीर्णे % रंस्यसे राम निर्वृतः ॥ Ram_3,69.23 // ऋष्यमूकस् तु पम्पायाः $ पुरस्तात् पुष्पितद्रुमः & सुदुःखारोहणो नाम % शिशुनागाभिरक्षितः \ उदारो ब्रह्मणा चैव # पूर्वकाले विनिर्मितः ॥ Ram_3,69.24 // शयानः पुरुषो राम $ तस्य शैलस्य मूर्धनि & यत् स्वप्ने लभते वित्तं % तत् प्रबुद्धो ऽधिगच्छति ॥ Ram_3,69.25 // न त्व् एनं विषमाचारः $ पापकर्माधिरोहति & तत्रैव प्रहरन्त्य् एनं % सुप्तम् आदाय राक्षसाः ॥ Ram_3,69.26 // ततो ऽपि शिशुनागानाम् $ आक्रन्दः श्रूयते महान् & krŬatÃæ राम पम्पायां % मतंगारण्यवासिनाम् ॥ Ram_3,69.27 // सिक्ता रुधिरधाराभिः $ संहत्य परमद्विपाः & प्रचरन्ति पृथक् कीर्णा % मेघवर्णास् तरस्विनः ॥ Ram_3,69.28 // ते तत्र पीत्वा पानीयं $ विमलं शीतम् अव्ययम् & निवृत्ताः संविगाहन्ते % वनानि वनगोचराः ॥ Ram_3,69.29 // राम तस्य तु शैलस्य $ महती शोभते गुहा & शिलापिधाना काकुत्स्थ % दुःखं चास्याः प्रवेशनम् ॥ Ram_3,69.30 // तस्या गुहायाः प्राग्द्वारे $ mahä शीतोदको ह्रदः & बहुमूलफलो रम्यो % नानानगसमावृतः ॥ Ram_3,69.31 // तस्यां वसति सुग्रीवश् $ चतुर्भिः सह वानरैः & कदाचिच्छिखरे तस्य % पर्वतस्यावतिष्ठते ॥ Ram_3,69.32 // कबन्धस् त्व् अनुशास्यैवं $ ताव् उभौ रामलक्ष्मणौ & स्रग्वी भास्करवर्णाभः % खे व्यरोचत वीर्यवान् ॥ Ram_3,69.33 // तं तु खस्थं महाभागं $ कबन्धं रामलक्ष्मणौ & प्रस्थितौ त्वं व्रजस्वेति % वाक्यम् ऊचतुर् अन्तिकात् ॥ Ram_3,69.34 // गम्यतां कार्यसिद्ध्यर्थम् $ इति ताव् अब्रवीच् च सः & सुप्रीतौ ताव् अनुज्ञाप्य % कबन्धः प्रस्थितस् तदा ॥ Ram_3,69.35 // स तत् कबन्धः प्रतिपद्य रूपं $ वृतः श्रिया भास्करतुल्यदेहः & निदर्शयन् रामम् अवेक्ष्य खस्थः % सख्यं कुरुष्वेति तदाभ्युवाच ॥ Ram_3,69.36 // तौ कबन्धेन तं मार्गं $ पम्पाया दर्शितं वने & आतस्थतुर् दिशं गृह्य % प्रतीचीं नृवरात्मजौ ॥ Ram_3,70.1 ॥ तौ शैलेष्व् आचितानेकान् $ क्षौद्रकल्पफलद्रुमान् & वीक्षन्तौ जग्मतुर् द्रष्टुं % सुग्रीवं रामलक्ष्मणौ ॥ Ram_3,70.2 ॥ कृत्वा च शैलपृष्ठे तु $ तौ वासं रघुनन्दनौ & पम्पायाः पश्चिमं तीरं % राघवाव् उपतस्थतुः ॥ Ram_3,70.3 ॥ तौ पुष्करिण्याः पम्पायास् $ तीरम् आसाद्य पश्चिमम् & अपश्यतां ततस् तत्र % शबर्या रम्यम् आश्रमम् ॥ Ram_3,70.4 ॥ तौ तम् आश्रमम् आसाद्य $ द्रुमैर् बहुभिर् आवृतम् & सुरम्यम् अभिवीक्षन्तौ % शबरीम् अभ्युपेयतुः ॥ Ram_3,70.5 ॥ तौ तु दृष्ट्वा तदा सिद्धा $ समुत्थाय k­täjali÷ & पादौ जग्राह रामस्य % लक्ष्मणस्य च धीमतः ॥ Ram_3,70.6 ॥ ताम् उवाच ततो रामः $ श्रमणीं संशितव्रताम् & कच्चित् ते निर्जिता विघ्नाः % कच्चित् ते वर्धते तपः ॥ Ram_3,70.7 ॥ कच्चित् ते नियतः कोप $ आहारश् च तपोधने & कच्चित् ते नियमाः प्राप्ताः % कच्चित् ते मनसः सुखम् \ कच्चित् ते गुरुशुश्रूषा # सफला cÃrubhëiïi ॥ Ram_3,70.8 // रामेण तापसी पृष्टा $ सा सिद्धा सिद्धसंमता & शशंस शबरी वृद्धा % रामाय प्रत्युपस्थिता ॥ Ram_3,70.9 ॥ चित्रकूटं त्वयि प्राप्ते $ विमानैर् अतुलप्रभैः & इतस् ते दिवम् ÃrƬhà % यान् अहं पर्यचारिषम् ॥ Ram_3,70.10 // तैश् चाहम् उक्ता धर्मज्ञैर् $ महाभागैर् महर्षिभिः & आगमिष्यति ते रामः % सुपुण्यम् इमम् आश्रमम् ॥ Ram_3,70.11 // स ते प्रतिग्रहीतव्यः $ सौमित्रिसहितो ऽतिथिः & तं च दृष्ट्वा वरांल् लोकान् % अक्षयांस् त्वं गमिष्यसि ॥ Ram_3,70.12 // मया तु विविधं वन्यं $ संचितं पुरुषर्षभ & तवार्थे पुरुषव्याघ्र % पम्पायास् तीरसम्भवम् ॥ Ram_3,70.13 // एवम् उक्तः स धर्मात्मा $ शबर्या शबरीम् इदम् & राघवः प्राह विजाने % तां नित्यम् अबहिष्कृताम् ॥ Ram_3,70.14 // दनोः सकाशात् तत्त्वेन $ प्रभावं ते महात्मनः & श्रुतं प्रत्यक्षम् इच्छामि % संद्रष्टुं यदि मन्यसे ॥ Ram_3,70.15 // एतत् तु वचनं श्रुत्वा $ रामवक्त्राद् विनिःसृतम् & शबरी दर्शयामास % ताव् उभौ तद् वनं महत् ॥ Ram_3,70.16 // पश्य मेघघनप्रख्यं $ मृगपक्षिसमाकुलम् & मतंगवनम् इत्य् एव % विश्रुतं रघुनन्दन ॥ Ram_3,70.17 // इह ते भावितात्मानो $ गुरवो मे महाद्युते & जुहवांश्चक्रिरे तीर्थं % मन्त्रवन् मन्त्रपूजितम् ॥ Ram_3,70.18 // इयं प्रत्यक्स्थली वेदी $ यत्र ते मे सुसत्कृताः & पुष्पोपहारं कुर्वन्ति % श्रमाद् उद्वेपिभिः करैः ॥ Ram_3,70.19 // तेषां तपःप्रभावेन $ पश्याद्यापि रघूत्तम & द्योतयन्ति दिशः सर्वाः % श्रिया वेद्यो ऽतुलप्रभाः ॥ Ram_3,70.20 // अशक्नुवद्भिस् तैर् गन्तुम् $ उपवासश्रमालसैः & चिन्तिते ऽभ्यागतान् पश्य % समेतान् सप्त सागरान् ॥ Ram_3,70.21 // कृताभिषेकैस् तैर् न्यस्ता $ वल्कलाः पादपेष्व् इह & अद्यापि न विशुष्यन्ति % प्रदेशे रघुनन्दन ॥ Ram_3,70.22 // कृत्स्नं वनम् इदं दृष्टं $ श्रोतव्यं च श्रुतं त्वया & तद् इच्छाम्य् अभ्यनुज्ञाता % त्यक्तुम् एतत् कलेवरम् ॥ Ram_3,70.23 // तेषाम् इच्छाम्य् अहं गन्तुं $ समीपं भावितात्मनाम् & मुनीनाम् आश्रमो येषाम् % अहं च परिचारिणी ॥ Ram_3,70.24 // धर्मिष्ठं तु वचः श्रुत्वा $ राघवः सहलक्ष्मणः & अनुजानामि गच्छेति % प्रहृष्टवदनो ऽब्रवीत् ॥ Ram_3,70.25 // अनुज्ञाता तु रामेण $ हुत्वात्मानं हुताशने & ज्वलत्पावकसंकाशा % स्वर्गम् एव जगाम सा ॥ Ram_3,70.26 // यत्र ते सुकृतात्मानो $ विहरन्ति महर्षयः & तत् पुण्यं शबरी स्थानं % जगामात्मसमाधिना ॥ Ram_3,70.27 // दिवं तु तस्यां यातायां $ शबर्यां स्वेन कर्मणा & लक्ष्मणेन सह भ्रात्रा % चिन्तयामास राघवः ॥ Ram_3,71. 1 // चिन्तयित्वा तु धर्मात्मा $ प्रभावं तं महात्मनाम् & हितकारिणम् एकाग्रं % लक्ष्मणं राघवो ऽब्रवीत् ॥ Ram_3,71. 2 // दृष्टो ऽयम् आश्रमः सौम्य $ बह्वाश्चर्यः कृतात्मनाम् & विश्वस्तमृगशार्दूलो % नानाविहगसेवितः ॥ Ram_3,71. 3 // सप्तानां च समुद्राणाम् $ एषु तीर्थेषु लक्ष्मण & उपस्पृष्टं च विधिवत् % पितरश् चापि तर्पिताः ॥ Ram_3,71. 4 // प्रनष्टम् अशुभं यत् तत् $ कल्याणं समुपस्थितम् & तेन त्व् एतत् प्रहृष्टं मे % मनो लक्ष्मण सम्प्रति ॥ Ram_3,71. 5 // हृदये हि नरव्याघ्र $ शुभम् आविर्भविष्यति & तद् आगच्छ गमिष्यावः % पम्पां तां प्रियदर्शनाम् ॥ Ram_3,71. 6 // ऋश्यमूको गिरिर् यत्र $ नातिदूरे प्रकाशते & यस्मिन् वसति धर्मात्मा % सुग्रीवो ऽंशुमतः सुतः \ नित्यं वालिभयात् त्रस्तश् # चतुर्भिः सह वानरैः ॥ Ram_3,71. 7 // अभित्वरे च तं द्रष्टुं $ सुग्रीवं वानरर्षभम् & तदधीनं हि मे सौम्य % सीतायाः परिमार्गणम् ॥ Ram_3,71. 8 // इति ब्रुवाणं तं रामं $ सौमित्रिर् इदम् अब्रवीत् & गच्छावस् त्वरितं तत्र % ममापि त्वरते मनः ॥ Ram_3,71. 9 // आश्रमात् तु ततस् तस्मान् $ निष्क्रम्य स विशां पतिः & आजगाम ततः पम्पां % लक्ष्मणेन सहाभिभूः ॥ Ram_3,71. 10 // समीक्षमाणः pu«pìhyaæ $ सर्वतो विपुलद्रुमम् & कोयष्टिभिश् चार्जुनकैः % शतपत्त्रैश् च कीचकैः \ एतैश् चान्यैश् च विविधैर् # नादितं तद् वनं महत् ॥ Ram_3,71. 11 // स रामो विविधान् वृक्षान् $ सरांसि विविधानि च & पश्यन् कामाभिसंतप्तो % जगाम परमं ह्रदम् ॥ Ram_3,71. 12 // स ताम् आसाद्य वै रामो $ दूराद् उदकवाहिनीम् & मतंगसरसं नाम % ह्रदं समवगाहत ॥ Ram_3,71. 13 // स तु शोकसमाविष्टो $ रामो दशरथात्मजः & विवेश नलिनीं पम्पां % पङ्कजैश् च समावृताम् ॥ Ram_3,71. 14 // तिलकाशोकपुंनाग- $ बकुलोद्दालकाशिनीम् & रम्योपवनसम्बाधां % padmasaæpŬitodakÃm // Ram_3,71. 15 // sphaÂikopamatoyìhyÃæ $ श्लक्ष्णवालुकसंतताम् & मत्स्यकच्छपसम्बाधां % तीरस्थद्रुमशोभिताम् ॥ Ram_3,71. 16 // सखीभिर् इव युक्ताभिर् $ लताभिर् अनुवेष्टिताम् & किंनरोरगगन्धर्व- % यक्षराक्षससेविताम् \ नानाद्रुमलताकीर्णां # शीतवारिनिधिं शुभाम् ॥ Ram_3,71. 17 // पद्मैः सौगन्धिकैस् ताम्रां $ शुक्लां कुमुदमण्डलैः & नीलां कुवलयोद्धातैर् % बहुवर्णां कुथाम् इव ॥ Ram_3,71. 18 // अरविन्दोत्पलवतीं $ पद्मसौगन्धिकायुताम् & पुष्पिताम्रवणोपेतां % बर्हिणोद्घुष्टनादिताम् ॥ Ram_3,71. 19 // स तां दृष्ट्वा ततः पम्पां $ रामः सौमित्रिणा सह & विललाप च तेजस्वी % कामाद् दशरथात्मजः ॥ Ram_3,71. 20 // तिलकैर् बीजपूरैश् च $ वटैः शुक्लद्रुमैस् तथा & पुष्पितैः करवीरैश् च % पुंनागैश् च सुपुष्पितैः ॥ Ram_3,71. 21 // मालतीकुन्दगुल्मैश् च $ भण्डीरैर् निचुलैस् तथा & अशोकैः सप्तपर्णैश् च % केतकैर् अतिमुक्तकैः \ अन्यैश् च विविधैर् वृक्षैः # प्रमदेवोपशोभिताम् ॥ Ram_3,71. 22 // अस्यास् तीरे तु पूर्वोक्तः $ पर्वतो धातुमण्डितः & ऋश्यमूक इति ख्यातश् % चित्रपुष्पितकाननः ॥ Ram_3,71. 23 // हरिर् ऋक्षरजोनाम्नः $ पुत्रस् तस्य महात्मनः & अध्यास्ते तं महावीर्यः % सुग्रीव इति विश्रुतः ॥ Ram_3,71. 24 // सुग्रीवम् अभिगच्छ त्वं $ वानरेन्द्रं नरर्षभ & इत्य् उवाच पुनर् वाक्यं % लक्ष्मणं सत्यविक्रमम् ॥ Ram_3,71. 25 // ततो महद् वर्त्म च दूरसंक्रमं $ क्रमेण गत्वा प्रविलोकयन् वनम् & ददर्श पम्पां शुभदर्शकाननाम् % अनेकनानाविधपक्षिसंकुलाम् ॥ Ram_3,71. 26 //